Visnu-Purana Based on: The Critical Edition of the Viùõupuràõam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999. Input by Peter Schreiner PADA INDEX STRUCTURE OF REFERENCES: ViP_n,nn.nn = number of aü÷a,adhyàya.verse ViP_n,nn.nn*nn(:nn) = number of PRECEDING aü÷a,adhyàya.verse*insertion(:line [optional for insertions of more than one line]) ViP_n,nn.nn@n:nn = number of PRECEDING aü÷a,adhyàya.verse@appendix:line ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ akarot sa तनूम् अन्यां ViP_1,4.8a अकल्याणोपभोगैश् च ViP_6,7.105a अकार्पण्यं नरेश्वर ViP_3,8.36b अकालगर्जितादौ तु ViP_3,12.36a अकिंचनम् असंबन्धम् ViP_3,11.62a अकुर्वन् वित्तशाठ्यं यः ViP_3,14.22c अकुर्वन् विहितं कर्म ViP_3,18.39c अकृतज्ञध्वजो हि सः ViP_5,24.16d अकृतव्रणो ऽथ सावर्णिः ViP_3,6.17c अकृताग्रयणं यच् च ViP_3,16.7a अकृत्वा पादयोः शौचं ViP_1,21.37a अकृष्टपच्या पृथिवी ViP_1,13.50a अक्रुध्यता चात्वरता ViP_3,15.30c अक्रूर त्वं महाबाहो ViP_5,18.30*26:1a अक्रूर यमुनाजले ViP_5,19.5b अक्रूरवसुदेवौ च ViP_5,20.27c अक्रूरं यदुपुंगवम् ViP_5,15.9b अक्रूरं वाक्यम् अब्रवीत् ViP_5,15.12d अक्रूरः क्रूरहृदयः ViP_5,18.30a अक्रूरागमवृत्तान्तम् ViP_5,20.17a अक्रूरेण समं गन्तुम् ViP_5,18.12c अक्रूरो गोकुलं प्राप्तः ViP_5,17.18c अक्रूरो ऽपि विनिष्क्रम्य ViP_5,17.1a अक्रूरो ऽपि सकेशवः ViP_5,18.11b अक्रूरो ऽस्मीति चरणौ ViP_5,18.1c अक्षप्रमाणम् उभयोः ViP_2,8.6a अक्षयत्वं शरीराणां ViP_2,8.50c अक्षयं नान्यदाधारम् ViP_1,2.20a अक्षय्यम् अमुकस्येति ViP_3,13.25c अक्षरं तत् परं ब्रह्म ViP_1,22.54a अक्षरं बहुधात्मकम् ViP_3,3.27d अक्षान्तिसारसर्वस्वं ViP_1,9.21c अक्षीणामर्षम् अत्यल्प- ViP_5,34.44a अक्षीणेषु समस्तेषु ViP_6,7.52a अक्षोहिन्यो हतास् तत्र ViP_5,37.3ab*77:8a अक्षौहिणीभिः सैन्यस्य ViP_5,22.3c अक्षौहिण्यो ऽत्र बहुला ViP_5,1.26a अक्ष्णोः सूर्यो ऽनिलः प्राणाच् ViP_1,12.64c अक्ष्मीवराहाय नमः परस्मै ViP_1,1.0*18d अगजाननपद्मार्कं ViP_1,1.0*13a अगतेस् त्वं गतिर् मम ViP_1,12.16d अगन्धम् अरसं च यत् ViP_1,14.40b अगन्धं न च मूर्तिमत् ViP_6,4.25b अगम्यगामी यश् च स्यात् ViP_2,6.13c अगम्यस्त्रीरतिर् वा त्वं ViP_5,38.38c अगस्तिर् अग्निर् वडवानलश् च ViP_3,11.94a अगाधापारम् अक्षय्यं ViP_3,3.25a अगारदाही मित्रघ्नः ViP_2,6.23a अगोचरे यच् च विशेषणानाम् ViP_3,17.32b अगोचरे यत् परमार्थरूपम् ViP_1,19.75b अग्नये कव्यवाहाय ViP_3,15.27a अग्निनाग्निसमो भूयः ViP_1,15.10c अग्निना बाल रक्षितः ViP_1,18.27b अग्निपुत्रः कुमारस् तु ViP_1,15.115a अग्निबाहुः शुचिः शुक्रो ViP_3,2.44a अग्निर् आप्याययत्व् अन्नं ViP_3,11.91a अग्निष्टुद् अतिरात्रश् च ViP_1,13.5c अग्निष्टोमं च यज्ञानां ViP_1,5.53c अग्निष्वात्ता बर्हिषदो ViP_1,10.18c अग्निष्वात्ताश् च ते त्रिधा ViP_2,12.13f अग्निहोत्रे हूयते या ViP_2,8.53a अग्निः सुवर्णस्य गुरुर् ViP_5,1.14a अग्नीन् उपचरेत् तथा ViP_3,12.1d अग्नेः शीतेन तोयस्य ViP_1,17.64a अग्न्यन्तकादिरूपेण ViP_1,22.27a अग्न्यवस्थे तु सलिले ViP_6,4.18c अग्रण्यगणिकाश् चैव ViP_5,20.41*32:2a अग्रन्यस्तविषाणाग्रः ViP_5,14.9a अघं तत्संभवं च यत् ViP_1,20.24b अङ्गस्य भार्या सा दत्ता ViP_1,13.11c अङ्गं सुमनसं ख्यातिं ViP_1,13.6c अङ्गात् सुनीथापत्यं वै ViP_1,13.7a अङ्गानि चतुरो वेदा ViP_3,6.27a अङ्गारको ऽपि शुक्रस्य ViP_2,7.8a अङ्गुलस्याष्टभागो ऽपि ViP_3,7.4a अङ्गुलानां शतानि वै ViP_2,4.91b अङ्गुष्ठपर्वमात्राणां ViP_1,10.11e अङ्गुष्ठाद् दक्षिणाद् दक्षः ViP_1,15.79a अङ्गुष्ठानामिकाभ्यां च ViP_3,11.21*20:5a अङ्गुष्ठेन प्रदेशिन्या ViP_3,11.21*20:4a अङ्गैर् वेदम् इवापरम् ViP_1,1.0*17b अचक्षुर् एको बहुरूपरूपः ViP_5,1.41b अचक्षुःश्रोत्रम् अचलम् ViP_1,14.40c अचरांश् च चरांश् चैव ViP_1,15.75a अचिन्तयच् च कौन्तेयः ViP_5,38.25a अचिन्त्यज्ञानगोचराः ViP_1,3.2b अचिन्त्यम् अजम् अव्ययम् ViP_6,5.66b अचिन्त्यानामवर्णवत् ViP_5,1.40b अचिराद् आगमिष्यामि ViP_5,32.24ab*66:8a अच्छिनत् कण्ठमूलतः ViP_2,13.48*12:5b अच्छेद्यं तद् अभेद्यं तु ViP_6,1.1@2:15a अच्छेनागन्धफेनेन ViP_3,11.19a अच्युतस्याव्ययात्मनः ViP_1,11.44b अच्युतं पुरुषोत्तमम् ViP_1,2.5d अच्युतास्तु सदा त्वयि ViP_1,20.18d अच्युतो ऽत्यन्तनिर्मलम् ViP_1,22.72b अजन्मनाशस्य समस्तमूर्तेर् ViP_4,1.61c अजन्मन्य् अजरे ऽनाशिन्य् ViP_5,37.70a अजपी पूयशोणितम् ViP_3,11.73b अजम् अक्षयम् अव्ययम् ViP_1,2.7d अजम् अक्षयम् अव्ययम् ViP_1,2.13b अजम् अक्षयम् अव्ययम् ViP_1,9.50b अजयद् बलदेवस् तं ViP_5,28.19a अजवीथ्याश् च दक्षिणम् ViP_2,8.85b अजः परशुदिव्याद्यास् ViP_3,1.15c अजातस्य ममोदरात् ViP_1,12.81b अजानता कृतम् इदं ViP_5,37.66a अजायत च विप्रो ऽसौ ViP_2,1.34a अजायन्त द्विजश्रेष्ठ ViP_1,6.3c अजितस् तुषितैः सह ViP_3,1.37d अजितं यद् अनेकशः ViP_5,22.13b अजीजनत् पुष्करिण्यां ViP_1,13.3a अजेयः पुरुषव्याघ्र ViP_5,30.25c अजैकपाद् अहिर्बुध्न्यस् ViP_1,15.121a अज्ञातकुलनामानम् ViP_3,11.61a अज्ञातम् अस्यास्ति हृदि स्थितस्य ViP_5,17.32d अज्ञानतमसाच्छन्नो ViP_6,5.21a अज्ञानप्रभवं महत् ViP_6,5.24b अज्ञानयन्त्य् अशक्त्या च ViP_1,17.75c अज्ञानं ज्ञानसद्भाव- ViP_5,30.21c अज्ञानं तामसो भावः ViP_6,5.25a अज्ञानात् तात जायते ViP_1,19.40b अज्ञानिनां प्रवर्तन्ते ViP_6,5.25c अटन्ति वसुधां विप्राः ViP_3,9.12c अट्टशूला जनपदा ViP_6,1.47*2:1a अणीयांसम् अणीयसाम् ViP_1,2.5b अणुप्रायाणि धान्यानि ViP_6,1.53a अणोर् अणीयांसम् अतिप्रमाणम् ViP_4,2.88b अणोर् अणीयांसम् असत्स्वरूपं ViP_5,1.42a अण्डम् अप्सु प्रलीयते ViP_6,4.31b अण्डम् उत्पादयन्ति ते ViP_1,2.53d अण्डानां तु सहस्राणां ViP_2,7.27a अण्व् अनन्तम् अपारवत् ViP_1,14.24b अत ऊर्ध्वं प्रवक्ष्यामि ViP_3,1.9a अतलं वितलं चैव ViP_2,5.2c अतस् तद्गौरवात् तेन ViP_3,18.58c अतस् तस्याम् असंशयम् ViP_3,17.6d अतः संप्राप्यते स्वर्गो ViP_2,3.4a अतः सूर्यः प्रकाशते ViP_2,8.22d अतिकष्टं कष्टतरं ViP_5,38.53@1:12a अतिक्रमकृतं पितः ViP_5,21.5b अतिचञ्चलचेष्टित ViP_5,6.15b अतितापिभिर् अत्यर्थं ViP_6,5.11c अतितिक्षाधनं क्रूरम् ViP_3,17.23a अतिथिग्रहणार्थाय ViP_3,11.58c अतिथिर् यस्य भग्नाशो ViP_3,9.15a अतिथिर् यस्य भग्नाशो ViP_3,11.68a अतिथिं चागतं तत्र ViP_3,11.106a अतिथिं तत्र संप्राप्तं ViP_3,11.59a अतिधर्मपरायणा ViP_3,18.53d अतिनामा सहिष्णुश् च ViP_3,1.28c अतिभीमा समागम्य ViP_1,18.31a अतिमिष्टम् अभीप्सितम् ViP_3,18.67b अतिवादेन्धनो जज्ञे ViP_5,37.38c अतिवीर्यपराक्रमम् ViP_1,15.68b अतिवेगितया कालं ViP_2,8.33a अतिशक्त्या पतत्त्रिषु ViP_6,7.64d अतिष्ठत् पाकशासनः ViP_1,21.36b अतिष्ठन् मन्दरद्रोण्यां ViP_1,15.13c अतिसेव्यम् अभूद् ब्रह्मन् ViP_1,9.3c अतिस्तब्धो ऽसि वासव ViP_1,9.12b अतीतकल्पावसाने ViP_1,4.3a अतीतप्रलये तु यत् ViP_1,2.25b अतीतसर्वावरणो ऽखिलात्मा ViP_6,5.83c अतीतानागतानीह ViP_3,1.5a अतीता वर्तमानाश् च ViP_1,22.18c अतीता वर्तमानाश् च ViP_4,24.23a अतीत्य त्रिविधां गतिम् ViP_5,37.70d अतीत्य सकलांस् ततः ViP_2,2.36b अतीत्याभ्यधिकं भुवः ViP_3,11.9b अतीत्योत्तरम् अम्भोधिं ViP_2,2.37c अतीन्द्रियम् अवर्णं तु ViP_6,1.1@2:18a अतीव जागरस्वप्ने ViP_3,12.17a अतीवममताकुलः ViP_6,5.38d अतीव वनिताप्रियम् ViP_5,13.16b अतीव वह्निसंयोगाद् ViP_2,8.22c अतीव व्रीडिता बाला ViP_3,18.68a अतीव सुमनोरमे ViP_2,4.32b अतीव हि मनोरमाः ViP_2,2.45d अतीवाद्य भविष्यति ViP_5,18.26d अतीवार्तं हरिर् दृष्ट्वा ViP_5,11.13c अतीवासीत् सुदारुणम् ViP_5,33.22b अतीवोपद्रुता जनाः ViP_6,1.38b अतेजस्कम् अहेतुकम् ViP_1,14.41b अतो गतः स भगवान् ViP_5,38.61c अतो न याचितं राज्यम् ViP_6,7.6c अतो ऽन्या भोगभूमयः ViP_2,3.22d अतो ऽवमानम् अस्मासु ViP_1,9.15c अत्तं यथा वाडववह्निनाम्बु ViP_5,9.30a अत्यतिष्ठद् दशाङ्गुलम् ViP_1,12.58d अत्यन्तदुष्टस्य कलेर् ViP_6,2.39c अत्यन्तस्तिमिताङ्गानां ViP_1,17.61a अत्यन्तं न तु कर्तव्यम् ViP_3,8.35*15:2a अत्यम्लकटुतीक्ष्णोष्ण- ViP_6,5.11a अत्यरिच्यत सो ऽधश् च ViP_1,12.60a अत्यर्थमधुरालाप- ViP_5,7.31a अत्यर्थं दूरजातांस् तु ViP_5,7.12c अत्युच्चारोहणेनास्या ViP_2,13.15c अत्र जन्मसहस्राणां ViP_2,3.23a अत्र देवास् तथा दैत्या ViP_6,8.14a अत्र पापप्रणाशनः ViP_6,8.27d अत्रापि भारतं श्रेष्ठं ViP_2,3.22a अत्रापि वर्णैर् भगवान् ViP_2,4.56a अत्रापि श्रूयते श्लोको ViP_4,4.48[1]a अत्रावतीर्णयोः कृष्ण ViP_5,7.41a अत्रिर् वसिष्ठो वह्निश् च ViP_1,7.24a अत्रैव वरुणालये ViP_1,19.58b अत्रैवावस्थिताः स्वर्गं ViP_3,18.6c अत्रोपविश्य सा तेन ViP_5,13.34a अथ तालफलान्य् आदन् ViP_5,8.13*12:23a अथ तौ चक्रतुः स्तोत्रं ViP_1,13.60a अथ दैत्येश्वरं प्रोचुर् ViP_1,17.48a अथ पुत्रसहस्राणि ViP_1,15.89a अथ प्रसन्नवदनः ViP_1,12.52a अथ प्लक्षादिकद्वीपान् ViP_2,4.1*3:1a अथ भद्राणि भूतानि ViP_1,17.81a अथ भुङ्क्ते गृहे तस्य ViP_3,18.46a अथ योगं प्रवक्ष्यामि ViP_6,1.1@2:83a अथर्वणाम् अथो वक्ष्ये ViP_3,6.8c अथर्ववेदं स मुनिः ViP_3,6.8e अथ वा किं तदालापैर् ViP_5,24.15a अथवा कौरवाधानीं ViP_5,35.30a अथ वा तव को दोषः ViP_1,15.42a अथवापि चतुर्भुजम् ViP_6,7.82d अथवा भुव्य् असंभवे ViP_3,11.26d अथवा यादृशः स्नेहो ViP_5,27.23a अथ शिष्यान् स जग्राह ViP_3,4.7c अथ हर्यात्मनो वेनः ViP_3,3.17a अथाजगाम तत् तीर्थं ViP_2,13.13a अथात्रैव रतिस् तव ViP_5,37.20b अथान्तरिक्षे वाग् उच्चैः ViP_5,1.7a अथान्तरिक्षे वाग् उच्चैः ViP_5,28.21a अथाभिनन्दितः सर्वैर् ViP_1,12.95*33:11a अथाह कृष्णम् अक्रूरो ViP_5,18.34a अथाह याज्ञवल्क्यस् तं ViP_3,5.8a अथाहान्तरितो विप्रो ViP_5,16.18a अथोपवाह्याद् आदाय ViP_5,12.13a अदंशन्त समस्तेषु ViP_1,17.38c अदाता विषम् अश्नुते ViP_3,11.73*22b अदितिर् दितिर् दनुश् चैव ViP_1,15.125a अदितिर् देवगर्भा त्वं ViP_5,2.9c अदितिं संप्रविश्य वै ViP_1,15.128b अदित्या तु कृतानुज्ञो ViP_5,30.28a अदित्यां संबभूव ह ViP_3,1.42d अदित्याः कुण्डले दातुं ViP_5,29.35c अदित्यैवं स्तुतो विष्णुः ViP_5,30.24a अदीर्घह्रस्वम् अस्थूलम् ViP_1,14.39a अदृश्यरूपा सा सर्वैः ViP_6,1.1@2:70a अदृश्याय ततस् ते ऽपि ViP_5,1.66a अदृष्टाः पुरुषैः स्त्रीभिर् ViP_5,2.6a अदेहे ह्य् आत्मनि प्राज्ञो ViP_6,7.14c अदोषम् अपकल्मषम् ViP_3,17.24b अद्यजातस्य नो कर्म ViP_1,13.54c अद्य निष्कौरवाम् उर्वीं ViP_5,35.26c अद्य भीष्मं सबाह्लिकम् ViP_5,35.27b अद्य मे सफलं जन्म ViP_5,17.3a अद्य मे सफला गिरः ViP_5,17.3*24:1b अद्य मे सफले नेत्रे ViP_5,17.3*24:1a अद्यापि दृश्यते राजन् ViP_5,25.19*47:3a अद्यापि न निवर्तन्ते ViP_1,6.40c अद्यापि न निवर्तन्ते ViP_1,15.94c अद्यापि न निवर्तन्ते ViP_1,15.99c अद्यापि शिबिका त्वयि ViP_2,13.59b अद्याप्य् आघूर्णिताकारं ViP_5,35.37a अद्याहं वीतसंदेहो ViP_6,1.1@2:116a अद्यैव देव कंसो ऽयं ViP_5,3.11a अद्रिशृङ्गसमुच्छ्रितम् ViP_2,16.7b अद्वैतम् अपरे जनाः ViP_6,1.1@2:4b अद्वैतान्तर्गतां कथाम् ViP_2,15.1d अधमोत्तमौ न तेष्व् आस्तां ViP_2,4.79a अधर्मबीजम् उद्भूतं ViP_1,6.15a अधर्मवृद्ध्या लोकानाम् ViP_6,1.39c अधश् चोर्ध्वं च तिर्यक् च ViP_5,11.9c अधश् चोर्ध्वं च तिर्यक् च ViP_6,1.1@2:53a अधश् चोर्ध्वं च ते दीप्तास् ViP_6,3.21a अधः पश्यन्ति नारकान् ViP_2,6.33d अधःशब्दनिगद्यं किं ViP_2,16.11c अधःशिरोभिर् दृश्यन्ते ViP_2,6.33a अधिकाङ्गीं च नोद्वहेत् ViP_3,10.17b अधिकारफलप्रदम् ViP_2,4.40f अधिकारबोधयुक्तेषु ViP_6,7.51c अधिका स्याद् वसुंधरा ViP_6,6.29*11b अधितिष्ठेद् अनास्तृताम् ViP_3,11.111d अधिरुह्यार्चयाम् आस ViP_5,10.48c अधिरुह्योत्पतिष्यामि ViP_5,7.10c अधिरूढो नरेन्द्रो ऽयं ViP_2,16.7c अधिरूढो महारथम् ViP_5,33.28b अधिष्ठितं महाकाली ViP_2,13.48*12:3a अधीतम् अखिलं गुरो ViP_1,1.2b अधीतवन्ताव् एकैकां ViP_3,6.2c अधीतं भवता यथा ViP_1,19.32b अधीयीत च पार्थिवः ViP_3,8.26d अधो मन्दतरं नाभ्यां ViP_2,8.39a अधोमुखो वै क्रियते ViP_6,5.15a अध्यात्मम् अखिलं ब्रह्मन् ViP_6,1.1@2:6a अध्यात्मयोगे यतमानसस्य ViP_3,12.33*24c अध्यात्मश्रवणेच्छया ViP_6,1.1@2:2b अध्यात्मात्मस्वरूपवत् ViP_5,1.39d अध्यापयाम् आस मुहुर् ViP_1,17.54c अध्यायद्वयम् उत्तरम् ViP_3,17.1*32:2b अध्यास्ते तत्र संस्थितम् ViP_2,11.20d अध्यास्ते देवदेवस्य ViP_1,9.119c अध्यास्ते स महामतिः ViP_1,12.96d अनक्षज्ञो हली द्यूते ViP_5,28.11a अनण्व् अग्र्यम् अलोहितम् ViP_1,14.39b अनध्यायं बुधः कुर्याद् ViP_3,12.36c अनन्तख्यातिनिर्वीर्यं ViP_1,18.6c अनन्तधनसंचयान् ViP_4,24.60d अनन्तम् अजम् अव्ययम् ViP_1,9.39b अनन्तम् अपराजितम् ViP_1,9.35d अनन्तमूर्तिम्ठछुद्धस् ViP_1,14.32c अनन्तरं हरेः शार्ङ्गं ViP_5,22.6a अनन्तस्य न तस्यान्तः ViP_2,7.25c अनन्तस्योपभोगाय ViP_5,25.3c अनन्ते च समाश्रितम् ViP_1,22.67b अनन्ते जगदीश्वरे ViP_5,8.13*12:15b अनन्तेन किम् उच्यते ViP_1,18.25d अनन्तेनाप्रमेयेन ViP_5,35.3c अनन्तोच्चारणेन सः ViP_1,18.5b अनन्यचेतसस् तस्य ViP_1,12.7a अनन्यमनसो विष्णौ ViP_1,16.12c अनन्यातिशयाबाधं ViP_6,7.21c अनन्यां भगवान् भवः ViP_1,8.13d अनपत्यस्य यत्नतः ViP_1,13.33d अनपत्यो न जायते ViP_1,10.21d अनभ्यर्च्य ऋषीन् देवान् ViP_3,18.50a अनभ्रगतम् एवोर्व्यां ViP_2,9.12c अनयोस् त्व् अपृथग्ज्ञानान् ViP_6,1.1@2:104a अनसूया च सामान्या ViP_3,8.36c अनसूया तथैवात्रेर् ViP_1,10.8a अनसूयां तथैव च ViP_1,7.6*26:2b अनाकाशम् असंस्पर्शम् ViP_1,14.40a अनाख्येयप्रयोजन ViP_5,18.52b अनाख्येयस्वरूपात्मन्न् ViP_5,18.52a अनाख्येयाभिधानं त्वां ViP_5,18.52c अनात्मनि कलेवरे ViP_6,7.15d अनात्मन्य् आत्मबुद्धिर् या ViP_6,7.11a अनात्मन्य् आत्मविज्ञानं ViP_2,13.82c अनात्मन्य् आत्मविज्ञानं ViP_5,30.14c अनाथां न त्वम् अर्हसि ViP_1,12.16b अनादिनिधनं परम् ViP_5,33.41d अनादिनिधनं प्रभुम् ViP_1,13.28b अनादिनिधनं हरिम् ViP_1,12.32b अनादिनिधनो भवान् ViP_5,20.87b अनादिप्रभवाव्ययम् ViP_1,2.21b अनादिमध्यान्तम् अजम् ViP_1,17.15a अनादिमध्यान्तमयस्य विष्णोः ViP_5,17.33d अनादिर् आदिर् विश्वस्य ViP_6,4.3c अनादिर् भगवान् कालो ViP_1,2.26a अनादिर् भगवान् हरिः ViP_5,24.1d अनादिं पुरुषोत्तमम् ViP_1,20.8b अनादिः परमेश्वरः ViP_1,19.49b अनादिः पुरुषोत्तमः ViP_1,14.16d अनादिः सर्वसंभवः ViP_1,4.4d अनादिः सर्वसंभवः ViP_1,4.47d अनामगोत्रम् असुखम् ViP_1,14.41a अनामरूपस्य सनातनस्य ViP_4,1.61d अनायत्तपदन्यासा ViP_5,13.37c अनायत्तैः समस्तैश् च ViP_6,5.31a अनायस्ततनुः स्वस्थो ViP_5,16.16c अनायासप्रदायीनि ViP_3,11.97c अनायासः स उच्यते ViP_3,8.35*15:2b अनायासितसैनिकैः ViP_6,6.44d अनाराधितगोविन्दैर् ViP_1,11.42a अनावृष्टिभयप्रायाः ViP_6,1.24a अनावृष्टिर् अतीवोग्रा ViP_6,3.14c अनावृष्ट्यग्निसंपर्कात् ViP_6,4.12a अनाशी परमार्थश् च ViP_2,14.24a अनिकेता ह्य् अनाहारा ViP_3,9.13a अनिद्रम् अजरामरम् ViP_1,14.41d अनिन्द्यं भक्षयेद् इत्थं ViP_3,11.88a अनिन्धनं ज्योतिर् इव प्रशान्तः ViP_3,9.33c अनिमन्त्र्य द्विजान् गेहम् ViP_3,15.12c अनिरुद्ध इति ख्यातः ViP_5,32.24ab*66:3a अनिरुद्धम् अथानिन्ये ViP_5,33.5c अनिरुद्धादयश् चान्ये ViP_5,37.41c अनिरुद्धाय ते नमः ViP_5,18.58d अनिरुद्धेति जल्पताम् ViP_5,33.10b अनिरुद्धो रणे रुद्धो ViP_5,28.7c अनिरुद्धो रणे रुद्धो ViP_5,32.7a अनिर्देश्यम् अरूपं च ViP_6,5.66c अनिलस्य शिवा भार्या ViP_1,15.114a अनिष्पन्नक्रियं चेतस् ViP_6,6.37c अनुकल्पेष्व् अनन्तरान् ViP_3,15.4d अनुक्त्वापि वचः किंचित् ViP_5,28.22c अनुजां रुक्मिणीं दृप्तः ViP_5,27.13*52:7a अनुज्ञातश् च भिक्षान्नम् ViP_3,9.5c अनुज्ञातो द्विजैस् तैस् तु ViP_3,15.26c अनुज्ञातो महात्मना ViP_6,6.34b अनुज्ञां च ततः प्राप्य ViP_3,15.21c अनुज्ञां दातुम् अर्हसि ViP_1,15.14d अनुज्ञां देहि भगवन् ViP_1,15.17a अनुतप्ता शिखी चैव ViP_2,4.11a अनुतापी महासुरः ViP_1,20.31b अनुदिनकृतपापबन्धयत्नः ViP_3,7.31c अनुदिनम् अच्युतसक्तमानसानाम् ViP_3,7.26b अनुदिनम् इह पठ्यते नृभिर् यैर् ViP_1,9.146c अनुनीतो महात्मना ViP_1,1.21b अनुभावैर् धृता मही ViP_3,12.42d अनुभूतम् इवान्यस्मिञ् ViP_6,5.35a अनुमानात् तदुद्धारं ViP_1,4.7c अनुमेया द्विजोत्तम ViP_6,1.48d अनुमेया महात्मभिः ViP_6,1.43*1:2b अनुमेया विचक्षणैः ViP_6,1.44d अनुमेया विचक्षणैः ViP_6,1.45d अनुयातशरत्काव्य- ViP_5,13.50c अनुयातो महायोगि- ViP_5,23.17c अनुयाने ऽसमर्थान्या ViP_5,13.36a अनुयास्यन्ति चामराः ViP_5,30.41d अनुयास्यन्ति मूढस्य ViP_1,19.53c अनुयुक्तौ ततस् तौ तु ViP_5,20.16a अनुरागपरं जनम् ViP_5,18.20b अनुरागमनोरमम् ViP_5,16.17d अनुरागात् ततस् तस्य ViP_1,13.48c अनुरागेण शैथिल्यम् ViP_5,18.29a अनुलेपनकर्मणि ViP_5,20.4d अनुलेपनपिञ्जरा ViP_2,8.108d अनुलेपनपुष्पादि- ViP_3,13.15c अनुलेपनं च ददौ ViP_5,20.7c अनुवर्तस्व मा मोहं ViP_1,12.20c अनुवाकाश् च ये क्वचित् ViP_1,22.82d अनुशिष्टो ऽसि केनेदृग् ViP_1,17.19a अनुष्टुप् पङ्क्तिर् इत्य् उक्ताश् ViP_2,8.7e अनुष्टुभं स वैराजम् ViP_1,5.56c अनुष्ठानं च कर्मणाम् ViP_3,8.31d अनुष्ठानैर् अनुष्ठितः ViP_6,1.15d अनुह्लादश् च ह्लादश् च ViP_1,15.142c अनृतं च न भाषते ViP_3,8.13b अनेकजन्मसाहस्रीं ViP_6,7.19a अनेकदन्तं भक्तानाम् ViP_1,1.0*13c अनेकशिरसां ब्रह्मन् ViP_1,21.19c अनेन दुष्टकपिना ViP_5,36.22a अनेनात्र न शक्यते ViP_5,20.47*33:2b अन्तकाले तथा प्रभुः ViP_1,22.26b अन्तकाले ऽपि पुत्रस्य ViP_5,20.28c अन्तरप्रलयो द्विज ViP_6,4.11b अन्तरं शृणु चोत्तरम् ViP_3,1.12d अन्तरायहता इव ViP_5,10.9d अन्तर् ऊर्ध्वम् अधश् चैव ViP_1,15.92c अन्तर्गृहं द्विजश्रेष्ठ ViP_5,4.17c अन्तर् जलतले स्थितम् ViP_5,18.38d अन्तर् जले यद् आश्चर्यं ViP_5,19.6a अन्तर्धानगतं द्विज ViP_5,12.4b अन्तर्धानगतं हरिम् ViP_1,9.110*28:2b अन्तर्धानं गते तस्मिन् ViP_5,10.49a अन्तर्धानं जगामाशु ViP_1,14.49c अन्तर्धानाद् व्यजायत ViP_1,14.1d अन्तःकरणभूताय ViP_1,14.35c अन्तःपुरचरां देवीं ViP_5,27.24c अन्तःपुराणां मञ्चाश् च ViP_5,20.26a अन्तःपुरे निपतितं ViP_5,27.20a अन्तःप्रकाशास् ते सर्वे ViP_1,5.11c अन्तःप्रविष्टा राजानः ViP_5,26.5*48:1a अन्तःप्राण्यवपन्नां च ViP_3,11.17a अन्ते ऽन्ताय समर्थो ऽयं ViP_5,38.62c अन्तो ऽस्ति विज्ञातम् इदं मयाद्य ViP_4,2.81b अन्त्रान्तरे भीष्मकस्य ViP_5,27.13*52:1a अन्धकारीकृते लोके ViP_5,11.9a अन्धकारीकृते लोके ViP_6,3.40a अन्धको नरकश् चैव ViP_1,21.12a अन्धं तम इवाज्ञानं ViP_6,5.62a अन्नकामं नृपाध्वगम् ViP_3,15.23b अन्नशाकाम्बुदानेन ViP_3,11.109a अन्नं निष्पाद्यते यया ViP_2,9.22b अन्नं पर्युषितं तथा ViP_3,16.15d अन्नं पुष्टिकरं चास्तु ViP_3,11.93c अन्नं प्रयच्छामि भवाय तेषाम् ViP_3,11.54d अन्नं प्रशस्तं पथ्यं च ViP_3,11.79c अन्नं बलाय मे भूमेर् ViP_3,11.92a अन्नं विप्रेषु भूतले ViP_3,15.38b अन्नं श्रद्धासमन्वितः ViP_3,11.56b अन्नाग्रं च समुद्धृत्य ViP_3,11.65a अन्नाद् अप्य् अखिलं जगत् ViP_2,9.8f अन्नेन वा यथाशक्त्या ViP_3,14.24a अन्नैर् मुनींश् च स्वाध्यायैर् ViP_3,9.9c अन्यजन्मकृतैः पुण्यैः ViP_1,11.19a अन्यजन्मनि बालक ViP_1,12.83d अन्यजन्मनि सर्वात्मा ViP_5,13.34c अन्यतः समुपागतम् ViP_3,11.61b अन्यत्र जगतीपते ViP_3,11.85b अन्यत्र फलमांसेभ्यः ViP_3,11.83c अन्यत्रसूतकाशौच- ViP_3,11.100c अन्यत्र ह्य् उपचारतः ViP_6,5.77d अन्यत्रातुरभावात् तु ViP_3,11.101c अन्यथा सकला लोकास् ViP_1,19.53a अन्यथा हि मया क्वचित् ViP_3,7.11d अन्यदेशं गते कृष्णे ViP_5,13.24c अन्यदेशाद् उपागतम् ViP_3,11.62b अन्यद्वीपेषु चान्यथा ViP_2,3.21d अन्यमोदछतः [??] कृष्णस् ViP_5,37.3ab*77:5a अन्यरूपे प्रनष्टे तु ViP_6,1.1@2:54a अन्यस् तेभ्यो हि सो ऽव्ययः ViP_6,7.24d अन्यस्त्रीगर्भजातेन ViP_1,11.7c अन्यस्मिन्न् एव तत् प्रश्ने ViP_6,2.31c अन्यं च ते वरं दद्मि ViP_1,20.25c अन्यान् अध्यापयेत् तथा ViP_3,8.23b अन्यान् अप्य् अन्यपाषण्ड- ViP_3,18.23a अन्यान् अप्य् अस्य वै ज्ञातीन् ViP_5,8.11a अन्यान् अप्य् आगतान् इत्थं ViP_5,10.45*16a अन्यान् आहासुरान् गत्वा ViP_3,18.16c अन्यानि चाप्य् असाधूनि ViP_1,20.23c अन्या ब्रवीति कृष्णस्य ViP_5,13.25c अन्या ब्रवीति च सखी ViP_5,13.27*20:1a अन्या ब्रवीति भो गोपा ViP_5,13.27a अन्यायावाप्तवित्तेषु ViP_6,1.21c अन्याश् च भार्याः कृष्णस्य ViP_5,28.3a अन्यासां चैव भार्याणां ViP_5,32.5a अन्यास् त्व् अयुतशस् तत्र ViP_2,4.66a अन्याः सहस्रशस् तत्र ViP_2,4.44a अन्यूनश् चाप्य् अवृद्धिश् च ViP_5,1.48a अन्यूनं च महामुने ViP_6,4.34b अन्यूनानतिरिक्ताश् च ViP_2,4.90a अन्ये च वारमुख्यानाम् ViP_5,20.26c अन्ये तु पुरुषव्याघ्र ViP_6,7.77a अन्ये ते मुनयः शक्र ViP_1,9.20c अन्येन तेजसा देवान् ViP_1,9.89c अन्ये नागरयोषिताम् ViP_5,20.26d अन्येनोत्थाप्यते ऽन्येन ViP_6,5.33a अन्ये ऽपि सन्त्य् एव नृपाः पृथिव्यां ViP_4,2.45a अन्ये विस्मितचेतसः ViP_5,7.80b अन्येषाम् अपि दुर्मतिः ViP_1,18.2b अन्येषां च यद् आयुधम् ViP_3,2.12b अन्येषां चैव जन्तूनां ViP_1,3.7a अन्येषां तद् वरं स्थानं ViP_þ1,12.88a अन्येषां दोषजा नैव ViP_6,7.5c अन्येषां पुण्यशालिनाम् ViP_6,8.48d अन्येषां यो न पापानि ViP_1,19.5a अन्येषां सो ऽपि मध्यगः ViP_2,13.51d अन्येषु चावतारेषु ViP_1,9.141c अन्यैर् अन्ये तथोदिताः ViP_3,18.22b अन्योद्वेगकरं वापि ViP_3,8.13c अन्योन्यम् ऊचुस् ते सर्वे ViP_1,15.97a अन्यो वा सर्वदेवानां ViP_5,13.8*17:3a अन्वमोदत तत्सख्यं ViP_5,9.13*13:5a अन्वारुरोह तं देवी ViP_3,18.61c अन्वारुरोह विधिवद् ViP_3,18.93c अन्विष्यतां नृपश्रेष्ठ ViP_2,13.91c अपकाराय दैत्येन्द्रा ViP_5,4.10c अपक्रान्तो जरासंधः ViP_5,22.12c अपक्रान्तो द्विजोत्तम ViP_5,22.10d अपक्षयविनाशाभ्यां ViP_1,2.11a अपक्षयाद्यैर् अखिलैर् असङ्गि ViP_1,15.57d अपगतमदमानमत्सराणां ViP_3,7.26c अपत्यकामो ऽपि भयान् ViP_4,12.5c अपत्यं कृत्तिकानां तु ViP_1,15.116a अपत्यानीह षोडश ViP_1,15.134b अपत्येन प्रजापतिम् ViP_3,9.9d अपध्वस्तवपुः सो ऽथ ViP_2,13.41a अपरा क्रियतां कथा ViP_5,24.15b अपराधकृतं मम ViP_5,31.2d अपराह्ण इति स्मृतः ViP_2,8.63b अपराह्णे पितृगणा ViP_2,12.11c अपराह्णे व्यतीते तु ViP_2,8.64a अपवर्गं च गच्छताम् ViP_2,3.2d अपश्यतो यथा पूर्वं ViP_5,30.70c अपश्यत् स च मैत्रेय ViP_2,13.37c अपश्यन्तः परं रूपं ViP_1,19.80c अपश्यन्ती समुत्सुका ViP_5,32.16b अपश्यन्तो हरिं दीनाः ViP_5,7.30c अपश्यमानो जीवामि ViP_5,38.53@1:17a अपसर्पत दिग्गजाः ViP_1,17.45b अपसर्पिणी न तेषां ViP_2,4.13a अपसव्यं न गच्छेच् च ViP_3,12.26a अपहन्ति तमो यश् च ViP_3,5.21a अपागच्छन् न वक्षसा ViP_5,4.6d अपाणिपादरूपं च ViP_5,1.40c अपात्रा भुवि मानवाः ViP_3,11.57d अपादहस्तो जवनो ग्रहीता ViP_5,1.41c अपापा सा पुनश् चैनं ViP_3,18.79c अपापे तत्र पापैश् च ViP_1,18.34a अपाम् अग्न्यनिलस्य च ViP_3,11.92b अपाम् अपि गुणो यस् तु ViP_6,4.17a अपारो हरिर् अव्ययः ViP_1,22.77d अपास्य सा तु गन्धर्वांस् ViP_5,32.21a अपांमूर्तिस् तथापरः ViP_3,2.27b अपां वृद्धिक्षयौ दृष्टौ ViP_2,4.91c अपि ते परमा तृप्तिर् ViP_2,15.17a अपि ते मानसं स्वस्थम् ViP_2,15.17c अपि दारुमयीं नृप ViP_3,11.110d अपि धन्यः कुले जायाद् ViP_3,14.22a अपि नस् ते भविष्यन्ति ViP_3,16.18a अपि नः स कुले जायाद् ViP_3,16.19a अपि भक्ता जरामरा ViP_6,1.1@2:22b अपि मां सुखयिष्यति ViP_2,13.26f अपि विज्ञेयवेदिभिः ViP_6,7.98d अपि स्मरसि राजेन्द्र ViP_3,18.75a अपीडयद् अरिष्टस्य ViP_5,14.12c अपीडया तयोः कामम् ViP_3,11.6a अपुण्यपुण्योपरमे ViP_1,22.52c अपुण्यपुण्योपरमे ViP_2,8.100a अपुत्रा तस्य सा पत्नी ViP_4,12.5a अपुत्रा प्राग् इयं विष्णुं ViP_1,15.61a अपुनर्मार उच्यते ViP_2,8.95d अपुनर्मारका यत्र ViP_2,7.15c अपूपविक्रयाच् चैव ViP_2,6.21*8a अपूपानां च मे गृहे ViP_2,15.12b अपूर्वपुण्यप्राप्तिश् च ViP_2,8.116c अपूर्वम् अग्निहोत्रं च ViP_3,11.42a अपूर्वरूपसंस्थानं ViP_1,9.66c अपृथग्धर्मचरणास् ViP_1,14.7a अपृष्टेनापि धर्मज्ञाः ViP_6,2.37c अपृष्ट्वा च तथा कुलम् ViP_3,11.63b अपेतदोषस्य सदा स्फुटस्य ViP_5,17.32b अपेतप्रीतिर् अस्मासु ViP_5,24.18c अप्य् अङ्गम् एतद् भगवत्प्रसादाद् ViP_5,17.27c अप्य् अल्पहानिः सोढव्या ViP_3,12.23c अप्य् असौ मातरं द्रष्टुं ViP_5,24.14c अप्य् एष पृष्ठे मम हस्तपद्मं ViP_5,17.28a अप्य् एष मां कंसपरिग्रहेण ViP_5,17.31a अप्रकाशम् अभेदिनम् ViP_1,9.39d अप्रमेयपराक्रमः ViP_1,2.61d अप्रमेये ऽखिलात्मनि ViP_5,37.70b अप्रशस्तो जलाशये ViP_3,11.123d अप्राणवत्सु स्वल्पाल्पा ViP_6,7.64a अप्राप्यान् अमरैर् अपि ViP_4,15.1d अप्रियान् अथ तान् दृष्ट्वा ViP_1,5.44a अप्लुतं यद् असंवृतम् ViP_1,14.42b अप्सरोभिस् तथा तारा- ViP_6,8.23c अप्सु तस्मिन्न् अहोरात्रे ViP_2,12.9a अफलाकाङ्क्षिणो हि ते ViP_2,1.10d अबुद्धिपूर्वकः सर्गः ViP_1,5.4c अब्जयोनिः पितामहः ViP_1,2.8d अभयं ते प्रयच्छामि ViP_1,17.35c अभयं भ्रान्तिरहितम् ViP_1,14.41c अभयं सर्वभूतेभ्यो ViP_3,9.31a अभवन् दनुपुत्राश् च ViP_1,21.4a अभावाय गवां द्विज ViP_5,11.6d अभावाय च पाण्डव ViP_5,38.55b अभावे प्रीणयन्न् अस्म्ठViP_3,14.28c अभिधत्ते ततो हि माम् ViP_1,4.20d अभिधायक ओंकारस् ViP_2,8.55c अभिपद्य हरेर् भुजौ ViP_5,13.54b अभिभूताः पुनः पुनः ViP_6,1.56b अभिमन्त्र्य सहान्नेन ViP_1,18.5c अभिमन्युश् च दशमो ViP_1,13.5e अभिमानात्मको ह्य् एष ViP_6,4.27e अभिलाषरसोदारं ViP_5,27.13*52:4a अभिवादनपूर्वकम् ViP_1,11.31d अभिशस्तस् तथा स्तेनः ViP_3,15.6a अभिषिक्तो यदा राज्ये ViP_1,13.13a अभिषिच्य गवां वाक्याद् ViP_5,12.15a अभिषिच्य वनं यातो ViP_5,23.5c अभिषिच्य स भूपतिः ViP_2,1.23b अभिषिच्य सुतं वीरं ViP_2,1.28a अभिषेकं तया चक्रे ViP_5,12.13c अभिष्टूय च तं वाग्भिः ViP_5,3.9a अभिष्टूय स यादवः ViP_5,19.1b अभीतमनसा तेन ViP_5,9.19ab*14a अभीष्टदेवतानां तु ViP_3,11.90c अभीष्टम् अतिसंस्कृतम् ViP_3,15.29b अभीष्टसुरपूजनम् ViP_3,11.41b अभीष्टा न च रुक्मिणी ViP_5,30.34b अभीष्टायाम् अभूद् ब्रह्मन् ViP_1,11.2c अभीष्टा सर्वदा यस्य ViP_5,25.3a अभुक्तवत्सु चैतेषु ViP_3,11.72a अभूच् चैव पुनर् नवः ViP_1,17.34d अभूताशी कृमिं भुङ्क्ते ViP_3,11.73*22a अभूद् यः प्रथमं द्विज ViP_3,18.35b अभेदम् अपि स प्रभुः ViP_3,3.29b अभेदव्यापिनो वायोस् ViP_2,14.32c अभेदेन विचक्षणैः ViP_1,17.84d अभेदेनात्मनो द्विज ViP_1,20.1b अभ्यङ्गश् चास्य शस्यते ViP_3,9.22b अभ्यधावत दुष्टात्मा ViP_5,14.9c अभ्यधावत वेगेन ViP_5,20.29*30:4a अभ्यधावत् क्षितितलं ViP_5,8.13*12:4a अभ्यर्थितो ऽपि सुहृदा ViP_6,1.22a अभ्यषिञ्चत् तथैवैनं ViP_5,21.9c अभ्यषिञ्चन् नराधिपम् ViP_1,13.44f अभ्यस्यते ऽनुदिवसं ViP_5,10.15c अभ्यासात् कुरुते तु यत् ViP_6,7.40b अभ्युद्यतोग्रशस्त्राणि ViP_1,12.24c अभ्रस्थाः प्रपतन्त्य् आपो ViP_2,9.10c अमन्त्रयज्ञा ह्य् अस्ते ऽयं ViP_3,8.32*14:2a अमन्यद् अपरं पुनः ViP_1,5.8b अमराश् च भविष्यथ ViP_1,9.78d अमरेषु ममावज्ञा ViP_5,4.9a अमाख्यरश्मौ वसति ViP_2,12.8c अमाद्यद् इन्द्रः सोमेन ViP_4,1.28a अमावास्या ततः स्मृता ViP_2,12.8d अमावास्या तथैव च ViP_2,8.80d अमावास्याथ पूर्णिमा ViP_3,11.117b अमावास्या यदा पुष्ये ViP_3,14.8a अमावास्या यदा मैत्र- ViP_3,14.7a अमांसं मनुजर्षभ ViP_3,13.11d अमिताभा भूतरया ViP_3,1.21a अमुकायेति वादिनः ViP_3,13.9b अमूर्तं ब्रह्मणो रूपं ViP_6,7.69c अमूर्तं मूर्तम् अथवा ViP_5,23.36a अमृतत्वं विभाव्यते ViP_2,8.95b अमृतस्य समुत्थितः ViP_1,9.96d अमृतस्राविणी दिव्ये ViP_5,29.11a अमृता सुकृता चैव ViP_2,4.11c अमृष्टं जायते मृष्टं ViP_2,15.28a अमेध्यमूत्रसंपूर्ण- ViP_5,38.53@1:11*1a अमेध्यादिभिर् असंस्पृष्टं ViP_6,1.1@2:50a अमेयम् अजरं ध्रुवम् ViP_1,2.20b अमेयं क्षयवर्जितम् ViP_5,23.33b अमोघेन प्रभावेन ViP_1,4.48c अम्ब यत् त्वम् इदं प्राह ViP_1,11.24a अम्बरीषम् इवाभाति ViP_6,3.27a अम्भोधौ मुनिसत्तम ViP_2,4.89d अयनस्योत्तरस्यादौ ViP_2,8.28a अयनं तस्य ताः पूर्वं ViP_1,4.6c अयनं दक्षिणं रात्रिर् ViP_1,3.10c अयने दक्षिणोत्तरे ViP_2,8.66b अयम् एको महान् गुणः ViP_6,2.39d अयम् एको ऽर्जुनो धन्वी ViP_5,38.15a अयम् एव मुने प्रश्नो ViP_3,7.8a अयश्चूर्णम् अकारयत् ViP_5,37.11b अयं कृष्णस्य पौत्रस् ते ViP_5,32.24ab*66:2a अयं च भवतो लोको ViP_2,13.88c अयं चास्य महाबाहुर् ViP_5,20.36a अयं तु नवमस् तेषां ViP_2,3.7c अयं दुर्वृत्तबालकः ViP_1,19.15b अयं पापस् तथाप्य् अरेः ViP_1,19.54b अयं यातीत्य् असत्वरम् ViP_2,13.56d अयं स कथ्यते प्राज्ञैः ViP_5,20.37a अयं समस्तजगतः ViP_5,27.9a अयं स सर्वभूतस्य ViP_5,20.38a अयाचत मृतं पुत्रं ViP_5,21.24c अयाचेतां सुरूपाणि ViP_5,19.14c अयाज्ययाजकस् तत्र ViP_2,6.18c अयातयामसंज्ञानि ViP_3,5.28c अयुजो भोजयेत् कामं ViP_3,13.20a अयोनिजा च जायेयं ViP_1,15.65c अयोमुखः शङ्कुशिराः ViP_1,21.4c अरक्षितारो हर्तारः ViP_6,1.34a अरक्ष्यमाणाम् आवव्रुर् ViP_1,15.1c अरजो ऽशब्दम् अमृतम् ViP_1,14.42a अरण्यं नातिसेव्यं च ViP_5,7.28c अरण्यात् ससमित्कुशम् ViP_2,16.3d अराजके नृपश्रेष्ठ ViP_1,13.67a अराज्यार्हं यदोर् वंशम् ViP_5,35.12c अराज्यार्हो ऽपि साम्प्रतम् ViP_5,21.12b अराणाम् इव संश्रयः ViP_5,7.36b अरिपक्षक्षयः सुखम् ViP_1,9.122b अरिवर्गेषु भूपतिः ViP_1,19.29b अरिष्टनेमिपत्नीनाम् ViP_1,15.134a अरिष्टनेमिश् चैवान्या ViP_2,10.14c अरिष्टः समुपागतः ViP_5,14.1d अरिष्टा तु महासत्त्वान् ViP_1,21.25c अरिष्टाद्यैस् तथा चान्यैः ViP_5,4.2c अरिष्टा सुरसा स्वसा ViP_1,15.125b अरिष्टो धेनुकः केशी ViP_5,1.24a अरिष्टो धेनुकः केशी ViP_5,20.35a अरुणोदं महाभद्रम् ViP_2,2.25a अरुन्धती वसुर् जामिर् ViP_1,15.105a अरुन्धत्याम् अजायत ViP_1,15.108b अरूपम् अरसस्पर्शम् ViP_6,4.25a अरूपस्य ततो निशा ViP_1,14.25b अरूपस्याजम् अक्षरम् ViP_6,7.54b अर्कस्येव हि तस्याश्वाः ViP_2,12.3a अर्केन्दुरूपश् च तमो हिनस्ति ViP_4,1.64b अर्चयाम् आस सर्वेशं ViP_5,19.1c अर्चयिष्यति गोविन्दं ViP_6,8.36c अर्चितास् ताः प्रदक्षिणम् ViP_5,10.46b अर्चिर्भिः संवृते तस्मिंस् ViP_6,4.20a अर्च्यतां पूज्यतां मेध्यं ViP_5,10.38c अर्जुनस्य भवक्षये ViP_5,38.24d अर्जुनं वचनान् मम ViP_5,37.57b अर्जुनं सयुधिष्ठिरम् ViP_5,35.28b अर्जुनार्थे त्व् अहं सर्वान् ViP_5,12.24a अर्जुनो ऽपि तदान्विष्य ViP_5,38.1a अर्णवान्तर्व्यवस्थितौ ViP_2,2.41d अर्णवान्तर्व्यवस्थितौ ViP_2,2.43d अर्थशास्त्रं चतुर्थं तु ViP_3,6.28c अर्थसाधनमन्त्रिणः ViP_6,6.46b अर्थस्वरूपं पश्यन्तो ViP_1,4.40c अर्थं चास्याविरोधिनम् ViP_3,11.5d अर्थः कामस् तथापरैः ViP_1,18.22d अर्थानर्थौनुवार्तायां ViP_5,10.26*15:2a अर्थान्तरम् अनुप्राप्ताः ViP_5,6.43c अर्थाश् चात्मोपभोगान्ता ViP_6,1.20c अर्थो विष्णुर् इयं वाणी ViP_1,8.17a अर्धनारीनरवपुः ViP_1,7.10e अर्धमासं तु वैश्यस्य ViP_3,13.19c अर्धस्नातं सुतं मम ViP_6,2.4d अर्भका युवयोः को वा ViP_5,4.16c अर्यमा चैव धाता च ViP_1,15.130c अर्यमा पुलहश् चैव ViP_2,10.5a अर्वतो नवमः पितुः ViP_5,27.13*52:37b अर्वाक्स्रोतस् तु कथितो ViP_1,6.1a अर्वाक्स्रोतस् तु साधकः ViP_1,5.16d अर्वाग्दृष्टिर् निकृतिकाः ViP_3,18.100*37:7a अर्हतास् तेन ते ऽभवन् ViP_3,18.13d अर्हथेमं महाधर्मं ViP_3,18.13a अर्हध्वं धर्मम् एतं च ViP_3,18.5c अर्हध्वं धर्मम् एतं च ViP_3,18.7a अलक्ष्मीः कलहाधारा ViP_1,9.144c अलम् अत्यन्तकोपेन ViP_1,1.16a अलम् अत्यर्थतापेन ViP_5,32.12c अलर्काद् अपरो नान्यो ViP_4,8.8c अलं करिष्णुं त्व् असहिष्णुम् इत्थं ViP_1,17.47*54c अलं गर्वेण वासव ViP_5,21.14b अलं ते गृध्रचेष्टया ViP_3,18.80b अलं तेनास्तु तावन् नः ViP_6,2.11c अलं ते व्रीडया पार्थ ViP_5,38.54a अलं त्रासेन गोपालाः ViP_5,16.5a अलं निशाचरैर् दग्धैर् ViP_1,1.20a अलं भगिन्यो ऽहम् इमं वृणोमि ViP_4,2.56a अलं वृष्टिभयेनात्र ViP_5,13.27c अलं शक्र प्रयातेन ViP_5,30.71a अलातचक्रवद् यान्ति ViP_2,12.28a अलाबुं गृञ्जनं चैव ViP_3,16.8a अलीकोक्तैर् अलं बल ViP_5,28.19d अल्पप्रज्ञा वृथालिङ्गा ViP_6,1.43a अल्पम् अल्पाल्पसारवत् ViP_1,6.14d अल्पम् आयुर् भविष्यति ViP_6,1.39d अल्पवीर्यैः किम् अग्निभिः ViP_5,4.5b अल्पाहारो ऽल्पचेष्टितः ViP_6,5.29d अल्पैर् अहोभिः संत्यक्ता ViP_3,18.15c अल्पउजसः स्वल्पविवेकवीर्यान् ViP_4,1.70d अवकाशम् अशेषस्य ViP_5,2.14e अवकाशम् अशेषाणां ViP_1,14.32a अवकाशेषु चोक्षेषु ViP_3,15.40*31:2a अवकाशो ऽतिविस्तरः ViP_1,8.23d अवगम्य ततो ऽत्र वः ViP_3,18.30b अवगम्याथ चक्रिणा ViP_5,34.35d अवगाहेद् अपः पूर्वम् ViP_3,9.6a अवज्ञया हतं दृष्ट्वा ViP_5,20.79c अवज्ञानम् अहंकारो ViP_3,9.16a अवज्ञाय वचस् तस्य ViP_5,38.20a अवज्ञास्मितलीलया ViP_5,14.10d अवतंसोत्पलं चारु ViP_5,25.15c अवतारयाम् आस हरिः ViP_5,37.2c अवतारं करोत्य् एषा ViP_1,9.139c अवतारेषु यद् रूपं ViP_1,4.17c अवतारो मया कृतः ViP_5,7.9b अवतार्य करोम्य् एतत् ViP_5,37.22c अवतार्य क्षितेर् अहम् ViP_5,37.26b अवतार्य भवान् पूर्वं ViP_5,7.40a अवतीर्णम् इति ज्ञात्वा ViP_5,3.11c अवतीर्णस् त्वम् इत्य् उक्तो ViP_5,34.4c अवतीर्णः स मेदिनीम् ViP_5,38.58d अवतीर्णा महीतले ViP_5,2.19d अवतीर्णाः कुलशतं ViP_4,15.24c अवतीर्णो ऽखिलाधार ViP_5,12.7c अवतीर्णो गृहे मम ViP_5,20.83b अवतीर्णो ऽत्र मर्त्येषु ViP_5,7.38c अवतीर्णो महीतले ViP_5,34.5b अवतीर्णो महीम् अंशो ViP_5,20.38c अवतीर्णो ऽर्जुनो नाम ViP_5,12.17c अवतीर्णो ऽसि शाश्वत ViP_5,7.40d अवतीर्य च तत्रायं ViP_5,1.65a अवतीर्य त्वरान्वितः ViP_1,9.18b अवतीर्य भुवो भार- ViP_5,1.61c अवतीर्य महीतले ViP_5,1.62b अवतीर्याथ गरुडात् ViP_5,31.10a अवतेरुश् च भूतले ViP_5,1.66d अवन्तीपुरवासिनम् ViP_5,21.19b अवबोधं जनयता ViP_2,15.2c अवबोधाय ते ब्रह्मन् ViP_2,16.13c अवबोधि च यच् छान्तम् ViP_3,17.24a अवबोधैर् मनांसीव ViP_5,10.6c अवमन्ता गुरूणां यो ViP_2,6.12c अवमानास्पदीकृतः ViP_6,5.33d अवयो वक्षसश् चक्रे ViP_1,5.48a अवरुह्य nçpaxx ViP_1,12.95*33:10a अवरुह्य स नागेन्द्राद् ViP_5,12.5a अवलोकनदानेन ViP_1,20.16c अवलोक्य प्रचेतसः ViP_1,14.46b अवलोक्य मुनिश् चिरम् ViP_5,38.36b अवलोक्यातिदुर्लभाम् ViP_1,12.86b अवशेनापि यन् नाम्नि ViP_6,8.19a अवश्यम् अस्य देवेन्द्रो ViP_5,30.41a अवश्यायजलोक्षितम् ViP_5,20.43b अवश्यायं च राजेन्द्र ViP_3,12.18c अवष्टम्भो गदापाणिः ViP_1,8.28a अवस्थानवती ततः ViP_6,7.88b अवस्थानं करोति वै ViP_2,11.9d अवहासः किमर्थो ऽयं ViP_1,15.29c अवाक्पाणिम् अमानसम् ViP_1,14.40d अवादयञ् जगुश् चान्ये ViP_1,17.8a अवाप तम् अनन्तादिम् ViP_5,17.7c अवाप निहतो भोगान् ViP_4,15.1c अवाप नृपतिर् लयम् ViP_6,7.103d अवाप परमां काष्ठां ViP_2,13.8c अवाप परमां द्विजः ViP_2,16.20d अवाप परमां सिद्धिं ViP_1,15.59c अवाप बलदेवो ऽपि ViP_5,33.15c अवाप भोगान् वसुधातलस्थः ViP_5,17.30b अवाप रूपं च महत् ViP_5,3.26c अवाप लक्ष्मणा पुत्राः ViP_5,32.4c अवाप विस्मयं सर्वो ViP_5,27.31c अवाप संक्षयं सद्यश् ViP_1,15.150c अवाप सिद्धिम् अत्यन्त- ViP_6,7.105c अवापाखिलधारिणी ViP_1,13.89d अवापाथ पुरातनम् ViP_5,25.5d अवापुर् दिवि चेह च ViP_2,8.118d अवापुर् मुक्तिम् अपरे ViP_1,18.23c अवापुस् तापम् अत्यर्थं ViP_5,10.2a अवाप्तज्ञानतत्त्वस्य ViP_2,15.5a अवाप्नोति न संशयः ViP_6,8.53d अवाप्नोति परेच्छया ViP_6,5.18d अवाप्नोत्य् अतिसंततान् ViP_6,7.62d अवाप्नोत्य् अविलम्बितम् ViP_1,12.89d अवाप्य कुरुनन्दन ViP_5,38.80d अवाप्य तापान् पश्यन्ति ViP_5,23.43c अवाप्यताविवेकस्य ViP_5,6.40c अवाप्य तां कर्ममहीम् अनन्ते ViP_2,3.25c अवाप्यते नरैर् दुःखं ViP_6,5.24c अवाप्यते सिद्धिर् अनाशदोषा ViP_5,17.28d अवाप्येन्द्रेण भुज्यते ViP_3,18.27b अवाप्यैश्वर्यम् एव च ViP_1,20.33d अविकारम् अजं शुद्धं ViP_1,14.38a अविकारम् अमत्सरी ViP_1,15.154d अविकारं स तद् भुक्त्वा ViP_1,18.6a अविकाराय शुद्धाय ViP_1,2.1a अविकारि भवान् अज ViP_5,18.53d अविज्ञातगतिश् चैव ViP_1,15.114c अविज्ञातप्रभावाणां ViP_5,35.34c अविज्ञातम् असौ पापो ViP_1,18.3c अविज्ञातस्वरूपिणः ViP_3,15.24d अविद्यया जगत् सर्वं ViP_5,1.71c अविद्या कर्मसंज्ञान्या ViP_6,7.61c अविद्याचर्मसंस्थितम् ViP_1,22.72d अविद्यातरुसंभूति- ViP_6,7.11c अविद्यादेहम् आश्रितः ViP_6,1.1@2:44b अविद्यान्तर्गतं तव ViP_6,7.6d अविद्यान्तर्गतैर् यत्नः ViP_1,19.39c अविद्या पञ्चपर्वैषा ViP_1,5.5c अविद्याप्य् अक्रमोज्झिता ViP_6,7.4d अविद्याभिप्रपन्नो ऽयम् ViP_6,1.1@2:45a अविद्यामोहितात्मानः ViP_5,33.48c अविद्याया मया तव ViP_6,7.25b अविद्यारूपे प्रनष्टे च ViP_6,1.1@2:56a अविद्यासंचितं कर्म ViP_2,13.66c अविद्यो ऽयं मया द्यूते ViP_5,28.16a अविभागं तथा शुक्रम् ViP_3,3.27c अविमुक्ते महाक्षेत्रे ViP_5,34.30a अविवेको ऽभिवाञ्छसि ViP_1,11.7f अविशीर्णास्थिबन्धनम् ViP_1,19.14b अविशेषास् ततो हि ते ViP_1,2.44d अविषह्यम् अमन्यत ViP_5,9.11b अविसंवादिता सत्त्वं ViP_1,15.64*46:2a अविहतगतये सनातनाय ViP_3,7.15*12:[4]c अवीचिश् च तथापरः ViP_2,6.5b अवीरजोऽनुगमनं ViP_5,38.37a अवृत्तपूर्वम् अन्यत्र ViP_5,16.20c अवृद्धार्हेण दण्डेन ViP_5,20.71c अवृद्धिक्षयम् अच्युतम् ViP_1,17.15b अवृद्धिनाशं तद् ब्रह्म ViP_5,23.33c अवेक्ष्य मुसलायुधम् ViP_5,35.12d अवेक्ष्यातिभयातुराः ViP_5,14.7b अवेक्ष्याराद् अवस्थितः ViP_5,37.64b अवेहि सर्वभूतेषु ViP_5,38.54c अव्यक्तम् अविकारं यत् ViP_1,9.50c अव्यक्तविस्पष्टतनाव् अनन्ते ViP_4,2.89b अव्यक्तव्यक्तरूपाय ViP_1,2.3c अव्यक्तं कारणं यत् तत् ViP_1,2.19a अव्यक्तानुग्रहेण च ViP_1,2.53b अव्यक्तेनावृतो ब्रह्मंस् ViP_1,2.59a अव्ययं च प्रपश्यन्ति ViP_6,1.1@2:55a अव्ययं च व्ययं चैव ViP_1,5.59c अव्याकृताय भवभावनकारणाय ViP_6,8.61c अव्याहतपरैश्वर्यो ViP_5,24.2c अव्याहतैव भवति ViP_1,17.56c अव्याहतो यो ऽरिविदारिचक्रः ViP_4,24.64b अव्युच्छिन्नास् ततस् त्व् एते ViP_1,2.26c अशक्यम् उक्तं न मयात्र किंचित् ViP_4,2.48b अशब्दगोचरस्यापि ViP_6,5.71a अशस्त्रम् अतिघोरं तत् ViP_5,20.56a अशान्तैः स्त्रीत्वं च स प्रभुः ViP_1,7.13b अशासंस् तत् त्रिविष्टपम् ViP_1,9.110d अशास्त्रविहितं घोरं ViP_6,1.40a अशीतिमण्डलशतं ViP_2,10.1a अशीतियोजनायामाव् ViP_2,2.41c अशुचिप्रस्तरे सुप्तः ViP_6,5.19a अशुद्धास् ते समस्तास् तु ViP_6,7.77c अशुभजनितदुर्मदस्य पुंसः ViP_3,7.28c अशुभमतिर् असत्प्रवृत्तिसक्तः ViP_3,7.31a अशूराणाम् अपि प्रभो ViP_1,19.45b अशेषकोशकोष्ठां तां ViP_5,34.42c अशेषजगतः पतिम् ViP_1,12.56b अशेषजगतः स्थितौ ViP_1,4.9b अशेषपर्वस्व् एतेषु ViP_3,11.119a अशेषम् अवगच्छत ViP_3,18.18b अशेषमूर्तिर् न तु वस्तुभूतः ViP_2,12.39b अशेषलोभादिनिरस्तसङ्गम् ViP_2,12.44b अशेषवस्तुष्व् अजम् अव्ययं यत् ViP_3,17.33b अशेषविघ्नेन्धनजातवेदसं ViP_1,1.0*5c अशेषं क्षितिमण्डलम् ViP_2,5.20b अशेषं त्रिदशैस् ततः ViP_5,1.29b अशेषं प्रार्थ्यताम् अयम् ViP_6,6.44b अशेषाणाम् अणीयसाम् ViP_1,9.40b अशेषाणां च सत्तम ViP_1,3.7d अशेषाणां पतिं ददौ ViP_1,22.5d अशेषाण्य् एव भूपते ViP_2,14.12d अशेषा भूभृतः पूर्वं ViP_3,18.82a अशेषा भूभृतो हताः ViP_5,38.60b अशेषां मण्डयिष्यसि ViP_5,1.82d अशेषेष्व् एव सत्तम ViP_3,6.26d अशोच्यो भगवान् हरिः ViP_5,38.64*88:2b अश्नीयात् तन्मना भूत्वा ViP_3,11.86a अश्नीयाद् गुरुणा ततः ViP_3,9.5d अश्वमेधसमं ज्ञेयं ViP_6,5.87*10:2a अश्वमेधस्य यज्ञस्य ViP_6,8.34c अश्वान् उष्ट्रान् गर्दभांश् च ViP_1,21.17c अश्वाश्वतरगर्दभाः ViP_1,5.51b अश्विनौ पूर्वपादयोः ViP_2,12.32b अश्विनौ वसवश् चेमे ViP_1,9.63a अष्टमास् तु कुलत्थकाः ViP_1,6.24d अष्टमो ऽनुग्रहः सर्गः ViP_1,5.24a अष्टम्याम् अथ वा पठन् ViP_1,20.38b अष्टादश पुराणानि ViP_3,6.20c अष्टादश महामुने ViP_3,6.23*8:1b अष्टादश महामुने ViP_5,37.3ab*77:8b अष्टादशमुहूर्तं यद् ViP_2,8.36c अष्टाभिः पाण्डरैर् युक्तैर् ViP_2,12.19a अष्टायुतानि पुत्राणां ViP_5,32.5c अष्टावक्रस्य केशवम् ViP_5,38.84b अष्टावक्रः पुरा विप्रो ViP_5,38.71a अष्टाव् अपि कलास् तथा ViP_1,3.20*22:3b अष्टाविंशतिकृत्वो वै ViP_3,3.9a अष्टाविंशतिमे युगे ViP_5,23.26b अष्टाविंशतिर् इत्य् एते ViP_3,3.19c अष्टाविंशति सत्तम ViP_3,3.10b अष्टाविंशद्वधात्मकाः ViP_1,5.11b अष्टाविंशद्वधोपेतं ViP_3,17.28a अष्टाशीतिशतानि च ViP_4,15.21b अष्टाशीतिसहस्राणि ViP_1,6.36a अष्टाशीतिसहस्राणि ViP_2,8.92a अष्टाश्वः काञ्चनः श्रीमान् ViP_2,12.18a अष्टौ ते वातरंहसः ViP_2,12.23b अष्टौ महिष्यः कथिता ViP_5,38.2a अष्टौ शतसहस्राणि ViP_1,3.19a असक्तम् असमीरणम् ViP_1,14.39d असक्ता विचरत्य् उत ViP_1,15.118d असत्प्रतिग्रहीता तु ViP_2,6.18a असत्यं त्वं विषामृते ViP_1,19.70b असद् एतन् न चान्यथा ViP_6,7.98b असद्वृत्ता भविष्यन्ति ViP_6,1.31c असन्तं कः करिष्यति ViP_6,7.95d असमर्थो ऽन्नदानस्य ViP_3,14.25a असमागम्य कृत्स्नशः ViP_1,2.51d असम्यक्करणे दोषस् ViP_6,2.21a असहन्ती तु सा भर्तुस् ViP_3,2.3a असहन् रौहिणेयस्य ViP_5,9.17a असंदिग्धा भविष्यन्ति ViP_5,1.87c असंपूज्यातिथिं भुञ्जन् ViP_3,11.62c असंभूय ममोदरे ViP_1,11.7d असंस्कृतान्नभुङ् मूत्रं ViP_3,11.73c असाधकांस् तु tठज्ञात्वा ViP_1,5.15c असाध्यौ रूढयौवनौ ViP_5,15.6d असारतां परिज्ञाय ViP_5,10.3c असारसंसारविवर्तनेषु ViP_1,17.90a असारं ग्राहितो बालो ViP_1,17.17c असारं साध्यम् उत्तमम् ViP_1,19.42b असाराणां दुरात्मनाम् ViP_5,35.23b असिक्नीम् आवहत् कन्यां ViP_1,15.88c असिक्न्यां जनयाम् आस ViP_1,15.89c असितोदं समानसम् ViP_2,2.25b असिपत्रवनं कृष्णो ViP_2,6.3c असिपत्रवनं घोरं ViP_1,6.41c असिपत्रवनं याति ViP_2,6.26a असुरः तज्जिहीर्षया ViP_5,9.13*13:3b असुरा जज्ञिरे ततः ViP_1,5.31d असुरा देवता दिवा ViP_1,5.34d असुरान् पन्नगांस् तथा ViP_1,15.86d असुरेन्द्रसुतं ततः ViP_1,17.46b असुरेश्वर मन्यते ViP_1,19.40d अस्तं गच्छति भास्करे ViP_2,8.21b अस्ता गाण्डीवधन्वना ViP_5,38.23d अस्ति किंचिन् मया प्रार्थ्यम् ViP_6,1.1@2:2a अस्ति मैत्रेय पृच्छ तत् ViP_6,1.1@2:112b अस्तिं प्राप्तिं च मैत्रेय ViP_5,22.1c अस्त्रग्रामम् अशेषं च ViP_5,21.23a अस्त्रभूषणसंस्थान- ViP_1,22.74a अस्त्रशस्त्राण्य् अनेकशः ViP_5,30.55d अस्त्राणां सायकानां च ViP_5,38.45a अस्त्राण्य् अनेकरूपाणि ViP_5,22.14c अस्त्रार्थं जग्मतुर् वीरौ ViP_5,21.19c अस्थूलम् अणु नादीर्घम् ViP_6,1.1@2:19a अस्नाताशी मलं भुङ्क्ते ह्य् ViP_3,11.73a अस्नानभोजिनो नाग्नि- ViP_6,1.27a अस्नेहच्छायम् अतनुम् ViP_1,14.39c अस्नेहं च तथाच्छायं ViP_6,1.1@2:20a अस्मच्चेष्टाम् अपहसन् ViP_5,24.13a अस्मत्संश्रयवृद्धो ऽयं ViP_5,33.44a अस्मर्ताखिलवस्तूनाम् ViP_6,5.31d अस्माकं किल कालजम् ViP_5,35.23d अस्माकं गौः परा वृत्तिर् ViP_5,10.29c अस्माकं दातुम् अर्हसि ViP_3,17.40b अस्माकं भवतां तथा ViP_1,17.57d अस्माकं मतिमान् नरः ViP_3,14.22b अस्माकं युज्यते व्रजे ViP_5,7.26d अस्माकं वचनाद् यदि ViP_1,17.52b अस्माकं हितकाम्यया ViP_2,14.10b अस्माभिर् अतिभीषणम् ViP_1,18.8b अस्माभिर् अर्घो भवतो ViP_5,35.18a अस्माभिर् इयम् आरब्धा ViP_3,18.4c अस्माभिर् उपलक्ष्यते ViP_1,11.35b अस्माभिर् उपलक्ष्यसे ViP_1,11.39d अस्माभिर् भवतः कामान् ViP_1,13.18c अस्माभिस् तपसान्विताः ViP_3,17.39d अस्मासु व्रजतो हरेः ViP_5,18.29b अस्मिन् वयसि पुत्रो मे ViP_5,27.22a अस्मिन् वसति दुष्टात्मा ViP_5,7.6a अस्य गोपीजनस्यार्तिं ViP_5,18.30*26:2a अस्य जगत आत्मानं ViP_1,22.66*65a अस्य ज्ञानपराङ्मुखः ViP_6,5.87*10:3b अस्य भूमितले प्रभोः ViP_5,38.61b अस्याम् उत्पत्स्यते विद्वान् ViP_1,15.9c अस्याश् च महिमानं कः ViP_1,12.99c अस्यास् तवाष्टमो गर्भः ViP_5,1.8c अस्यां यदुभिर् आसितुम् ViP_5,21.15d अस्वपंश् च दिनान्तजाम् ViP_3,11.102d अस्वरं भावयेत् परम् ViP_6,1.1@2:30b अस्वरूपविदस् तव ViP_5,23.44d अस्वरेण तु भावेन ViP_6,1.1@2:31a अस्वे स्वम् इति भावो ऽत्र ViP_5,30.14*57a अस्वे स्वम् इति या मतिः ViP_6,7.11b अहत्वा युधि केशवम् ViP_5,26.9b अहन्य् अहनि संस्मरेत् ViP_4,1.4b अहन्य् अहन्य् अथाचार्यो ViP_1,19.26a अहन्य् अहन्य् अनुष्ठानं ViP_1,6.28a अहम् अत्यन्तविषयी ViP_5,23.45a अहम् अपि भागवतस्थितान्तरात्मा ViP_3,7.15ab*11d अहम् अप्य् अद्रिशृङ्गाभं ViP_5,11.5a अहम् अमरगणार्चितेन धात्रा ViP_3,7.15a अहम् अविद्यया मृत्युं ViP_6,7.9a अहम् एतद् इतीत्य् उच्चैः ViP_6,7.12c अहम् एवाक्षयो नित्यः ViP_1,19.86a अहम् एवाव्ययो ऽनन्तः ViP_1,20.2c अहर् भवति तत्रापि ViP_2,8.37a अहर् वैषुवतं स्मृतम् ViP_2,8.65b अहस् तु ग्रसते रात्रिं ViP_2,8.66c अहंकारात् तु तामसात् ViP_1,2.45d अहंकारोद्भवं दुःखं ViP_5,10.13c अहंकृता अहंमाना ViP_1,5.11a अहं च त्वं च देवश् च ViP_5,38.53@1:2a अहं चरिष्यामि तथात्मनो ऽर्थे ViP_4,2.87a अहं च विषयाश् चैतत् ViP_5,1.20c अहं च विष्णुर् न यतो ऽन्यद् अस्ति ViP_3,11.54b अहं तदैव नान्यो ऽस्मि ViP_6,1.1@2:51a अहं त्वं च तथान्ये च ViP_2,13.65a अहं द्रक्ष्यामि केशवम् ViP_5,17.7d अहं भवो भवन्तश् च ViP_5,1.30c अहं मन्ये प्रयोजनम् ViP_5,12.10b अहं ममेति भावो ऽत्र ViP_5,30.15a अहं ममेत्य् अविद्येयं ViP_6,7.99a अहंमानमहापान- ViP_6,7.7c अहंमानादिदूषितः ViP_6,7.24b अहं यज्ञपतिः प्रभुः ViP_1,13.14d अहं रामश् च मथुरां ViP_5,18.9a अहं वक्ष्यामि वः स्फुटम् ViP_6,2.30d अहं वो बान्धवो जातो ViP_5,13.12c अहं स्वर्गं गमिष्यामि ViP_5,37.33c अहं हरिः सर्वम् इदं जनार्दनो ViP_1,22.85a अहिंसादिष्व् अशेषेषु ViP_2,13.8a अहेतुं हेतुम् ईश्वरम् ViP_1,9.35b अहो क्षात्रं परं तेजो ViP_1,11.37a अहो गोपीजनस्यास्य ViP_5,18.28a अहो ऽतिबलवद् दैवं ViP_5,38.31a अहो भगवता तेन ViP_5,38.29c अहो मदावलेपो ऽयम् ViP_5,35.23a अहोरात्रकृतं पापं ViP_1,20.37a अहोरात्रव्यवस्थान- ViP_2,8.11a अहोरात्रं ततः समम् ViP_2,8.29d अहोरात्रं तु तद् दिवि ViP_6,3.10b अहोरात्रं तु यन् मया ViP_2,8.69b अहोरात्रं पितॄणां तु ViP_6,1.4a अहोरात्रं मुहूर्तास् तु ViP_6,3.9c अहोरात्रं विशत्य् अम्भस् ViP_2,8.24c अहोरात्राणि तावन्ति ViP_1,3.9c अहोरात्रार्धमासौ तु ViP_2,8.80a अहोरात्रेण तत् कलौ ViP_6,2.15d अहोरात्रेण यो भुङ्क्ते ViP_2,8.43c अहोरात्रैश् चतुःषष्ट्या ViP_5,21.21c अहो ऽस्य तपसः फलम् ViP_1,12.98b अहो ऽस्य तपसो वीर्यम् ViP_1,12.98a अह्ना तु चरते द्विज ViP_2,8.34d अह्रस्वम् अतमस् तथा ViP_6,1.1@2:19b अंश एषा त्रयी विष्णोर् ViP_2,11.11a अंशस् त्वं परमेश्वर ViP_5,23.25d अंशावतारकरणैर् न ममासि पुत्रः ViP_5,20.90b अंशावतारं पुरुषोत्तमस्य ViP_5,17.33c अंशावतारो ब्रह्मर्षे ViP_5,1.2a अंशांशेनावतीर्योर्व्यां ViP_5,1.3c अंशांशेनोदरे तस्याः ViP_5,1.73c अंशुकाश्यपतार्क्ष्यास् तु ViP_2,10.13a अंशेन तस्या जज्ञे ऽसौ ViP_3,1.36a अंशेन लोकम् आयातः ViP_5,29.25c अंशैः षड्भिः समाकीणम् ViP_1,1.0*17a अंशो भगश् चातितेजा ViP_1,15.131c अंशो यातो दिवं द्विज ViP_4,24.27b आकण्ठमग्नं सलिले ViP_5,38.74a आकर्ण्य मुदितो भवत् ViP_1,12.95*33:5b आकर्ण्य सुदुरासदः ViP_5,8.7b आकर्ण्यात्मजम् आयान्तं ViP_1,12.95*33:3a आकाशगङ्गासलिलं ViP_2,9.12a आकाशगङ्गासलिलं ViP_2,9.14c आकाशगङ्गासलिलं ViP_2,9.17c आकाशगामिनी स्वेदं ViP_1,15.46c आकाशयोनिर् भगवांस् ViP_1,14.31c आकाशवद् अयं यतः ViP_2,15.24b आकाशवायुतेजांसि ViP_1,2.49a आकाशवाय्वग्निजल- ViP_6,7.13a आकाशसंभवैर् अश्वैः ViP_2,12.20a आकाशस् तु विकुर्वाणः ViP_1,2.38c आकाशं ग्रसते ततः ViP_6,4.24b आकाशं चैव भूतादिर् ViP_6,4.33a आकाशं शब्दमात्रं तु ViP_1,2.39c आकाशं शब्दलक्षणम् ViP_1,2.37d आकाशं शब्दलक्षणम् ViP_6,4.26b आकाशाद् आगतौ विप्र ViP_5,22.6c आकूतिं रुचये पुरा ViP_1,7.17b आकूत्यां मानसो देव ViP_3,1.36c आकृष्य च महास्तम्भं ViP_5,28.25a आकृष्य लाङ्गलाग्रेण ViP_5,33.30a आक्रम्य चयनं चक्रुर् ViP_1,19.62c आक्रम्य लोकान् अखिलान् अवस्थितः ViP_1,17.26b आक्रान्तः पर्वतैः कस्मात् ViP_1,16.7a आख्यातं च जनैस् तेषां ViP_1,13.31a आख्याते सहसा कृष्णो ViP_5,20.14c आख्यानैश् चाप्य् उपाख्यानैर् ViP_3,6.15a आख्येयम् अनुजीविभिः ViP_5,37.20d आगच्छत द्रुतं देवा ViP_1,15.128a आगच्छ यमुने स्नातुम् ViP_5,25.8c आगच्छेति त्वयोदितम् ViP_5,34.11b आगतान् दैत्यगर्दभान् ViP_5,8.11b आगतान् पूजयेद् द्विजान् ViP_3,15.13b आगतान् भोजयेद् यतीन् ViP_3,15.12d आगमिष्यति देवेश ViP_5,31.8*63a आगमिष्यामि ते पुरम् ViP_5,34.10b आगमोत्थं विवेकाच् च ViP_6,5.61a आगमो ऽयं तथा तच् च ViP_1,17.58c आगम्यते च भवता ViP_2,15.18c आग्नीध्रश् चाग्निबाहुश् च ViP_2,1.7a आग्नीध्रो मुनिसत्तम ViP_2,1.15d आग्नेयम् अष्टमं चैव ViP_3,6.22a आघूर्णितं तत् सहसा ViP_5,35.32a आघ्राय मदिरातर्षम् ViP_5,25.5c आचचक्षुर् महामुने ViP_1,18.43d आचचक्षुर् यथातथम् ViP_5,37.10b आचचक्षुः स चोवाच ViP_1,18.1c आचचक्षे ततस् तयोः ViP_5,18.4d आचम्य च ततो दद्यात् ViP_3,11.39c आचान्तं तं कृतक्रियम् ViP_6,2.9b आचामेत मृदं भूयस् ViP_3,11.19c आचारम् अखिले जने ViP_5,21.20d आचार्यस् त्वम् ऋभुर् ध्रुवम् ViP_2,16.15d आचार्येणावगाहिताः ViP_3,9.6b आचिता मौरवैः पाशैः ViP_5,29.16c आचेरुर् विविधाः क्रीडा ViP_5,9.13*13:10a आजगाम च तत्क्षणात् ViP_5,21.13b आजगाम पितुर् गृहम् ViP_5,27.19d आजगाम पुरं ब्रह्मंस् ViP_6,7.101c आजगाम प्रलम्बाख्यो ViP_5,9.9c आजगाम भुवं हरिः ViP_5,31.8b आजगाम महात्मनः ViP_5,25.15b आजगाम रथं भूयो ViP_5,19.3c आजगाम व्रजजनो ViP_5,6.18c आजगाम स दुष्टात्मा ViP_5,8.7c आजगाम समाज्ञप्तं ViP_1,19.19c आजगामाथ गोपीनां ViP_5,12.26c आजगामाथ ददृशे ViP_5,6.3c आजगामाथ मैत्रेय ViP_5,29.1c आजगामामितद्युतिः ViP_5,3.21d आजग्मतुः कृष्णबलौ ViP_5,6.50ab*5a आजग्मुर् द्वारकां राम- ViP_5,33.50c आजग्मुस् त्वरिता गोप्यो ViP_5,13.17c आजप्रायं तथा पयः ViP_6,1.53b आजीवो यः परस् तेषां ViP_5,11.4a आज्ञानन्तरम् एवाशु ViP_5,11.2c आज्ञापय करोमि किम् ViP_5,7.74d आज्ञापयतु किं नृपैः ViP_5,21.12d आज्ञापयत्य् उग्रसेनः ViP_5,35.10c आज्ञापयाज्ञां परिपालयन्तस् ViP_5,1.59c आज्ञापूर्वं च यद् इदम् ViP_5,34.11a आज्ञा स्वामिनि भृत्यतः ViP_5,35.16d आज्ञां कुरुकुलोत्थानां ViP_5,35.13c आज्ञां प्रतीच्छेद् धर्मेण ViP_5,35.24a आज्ञां भेत्स्यन्त्य् अनादृताः ViP_6,1.29d आज्याहुतिर् असौ देवी ViP_1,8.19c आढक्यश् चणकाश् चैव ViP_1,6.22c आतताय्य् असि दुर्बुद्धे ViP_6,6.24c आताम्रनयनः कोपाद् ViP_5,7.15a आताम्रायतलोचनम् ViP_5,18.39b आताम्रा हि भवन्त्य् आपो ViP_2,8.25a आतिष्ठेत् साधनं यत्र ViP_6,1.1@2:34a आत्तगन्धा ततो भूमिः ViP_6,4.14c आत्मचिह्नोपलक्षणम् ViP_5,34.21d आत्मच्छायां तरुच्छायां ViP_3,11.11a आत्मने यः प्रयच्छति ViP_1,14.35b आत्मनो जीवितार्थाय ViP_5,34.7c आत्मनो ऽधिगतज्ञानो ViP_2,13.38a आत्मनो ब्रह्मणो भेदम् ViP_6,7.95c आत्मन्य् अपि च केशवम् ViP_1,19.7d आत्मन्य् अशेषदेवेशं ViP_1,12.6c आत्मन्य् आत्ममयं भावं ViP_6,7.13c आत्मन्य् एव न दोषाय ViP_2,13.81c आत्मन्य् एव लयं निन्ये ViP_5,33.18c आत्मप्रयत्नसापेक्षा ViP_6,7.31a आत्मभावं नयत्य् एनं ViP_6,7.30a आत्ममायामयीं दिव्यां ViP_6,4.6a आत्ममूर्तिभिर् ईश्वर ViP_5,30.10d आत्मयोगबलेनेमा ViP_1,13.76c आत्मविद्या च देवि त्वं ViP_1,9.117c आत्मविद्याविशारदः ViP_6,6.9d आत्मसप्तगणस्थं तं ViP_2,11.14c आत्मसंबोधविषयं ViP_1,22.48c आत्मस्थाः सकलाः प्रजाः ViP_6,3.16d आत्मस्वरूपरूपो ऽसौ ViP_5,13.60c आत्मस्वरूपं त्यज भेदमोहम् ViP_2,16.23d आत्मा कालस् तथा गुणाः ViP_1,19.69b आत्मा च परमात्मा च ViP_5,18.50c आत्मा ज्ञानमयो ऽमलः ViP_6,7.22b आत्मात्मदेहगुणवद्- ViP_5,1.39a आत्माधारो धराधरः ViP_1,4.10d आत्मा ध्येयः सदा भूप ViP_2,14.15a आत्मानम् अवनीपते ViP_2,16.21d आत्मानम् अस्य जगतो ViP_1,22.66a आत्मानम् एकं तद्वच् च ViP_5,9.24c आत्मानम् एव कृतवान् ViP_1,7.14c आत्मानं घातयिष्यन्ति ViP_6,1.25c आत्मानं दर्शयाम् आस ViP_2,13.44c आत्मानं प्रकृतेः परम् ViP_2,13.37d आत्मानं वासुदेवाख्यं ViP_6,4.6c आत्मा यः सर्वदेहिनाम् ViP_1,9.45d आत्मा शुद्धो ऽक्षरः शान्तो ViP_2,13.67a आत्मा सर्वगतो ऽव्ययः ViP_2,14.29d आत्यन्तिकम् अथो ब्रह्मन् ViP_6,4.50c आत्यन्तिकश् च मोक्षाख्यः ViP_6,3.2c आत्यन्तिको विमुक्तिर् या ViP_6,8.1c आदत्ते तज् जलं तथा ViP_6,4.19b आदत्ते रश्मिभिर् यं तु ViP_2,11.24a आदत्ते सविता मुने ViP_2,9.11d आदरेण सुकीर्तिवान् ViP_6,8.32ab*22b आदर्शाञ्जनमाङ्गल्यं ViP_3,11.22c आदाने मुनिसत्तम ViP_5,22.5d आदाय कृष्णं संत्रस्ता ViP_5,5.12a आदाय जगतो जलम् ViP_2,9.9b आदाय परवीरहा ViP_5,33.7d आदाय प्रययौ बहिः ViP_5,3.15d आदाय वसुदेवो ऽपि ViP_5,3.23a आदाय विमलं जलम् ViP_1,9.101d आदायाजगवं धनुः ViP_1,13.69b आदायापो रसान्विताः ViP_2,9.8d आदायामरराजाय ViP_1,9.8c आदायार्षस् तु गोद्वयम् ViP_3,10.24*18:1b आदायोपायनं बहु ViP_5,18.9d आदाहवार्यायुधादि- ViP_3,13.34a आदिकर्त्रे नमो नमः ViP_1,1.0*7d आदित्यम् एति सोमाच् च ViP_2,12.22c आदित्यवसुरुद्राद्या ViP_3,1.31a आदित्या द्वादश स्मृताः ViP_1,15.131d आदित्या द्वादश स्मृताः ViP_1,15.132d आदित्यानां पतिं विष्णुं ViP_1,22.3c आदित्यान् निःसृतो राहुः ViP_2,12.22a आदित्या मरुतः साध्या ViP_5,1.17a आदित्यायादिभूताय ViP_3,5.24c आदित्यै ऋषिभिस् तथा ViP_2,10.2b आदित्यैर् मरुदग्निभिः ViP_5,7.37b आदित्यो ऽभूद् यदा हरिः ViP_1,9.140b आदिबीजात् प्रभवति ViP_2,7.32c आदिभूतः सनातनः ViP_2,9.24d आदिमध्यावसानेषु ViP_2,15.28c आदेक्ष्यामि च केशिनम् ViP_5,15.10b आदेशं ब्रह्मणः कुर्वन् ViP_1,15.75c आद्यम् आजगवं नाम ViP_1,13.40a आद्यं कृतयुगं मुक्त्वा ViP_6,1.6c आद्यं सर्वपुराणानां ViP_3,6.20a आद्ये कृतयुगे सर्गो ViP_6,1.7a आद्यो यज्ञः पुमान् ईड्यो ViP_1,9.60a आद्यो वेदश् चतुष्पादः ViP_3,4.1a आद्वारात् तान् अनुव्रजेत् ViP_3,15.49d आधारभूतं जगतः ViP_1,12.82a आधारभूतं लोकानां ViP_2,8.107c आधारभूतं विश्वस्याप्य् ViP_1,2.5a आधारभूतः सर्वस्य ViP_1,19.83c आधारभूतः सवितुर् ViP_2,9.23a आधारभूता सर्वेषां ViP_2,4.97c आधारः कः प्रजानां ते ViP_1,13.75c आधारः परमेश्वरः ViP_6,4.40b आधारः शिशुमारस्य ViP_2,9.6a आधारः सर्वविद्यानां ViP_1,22.79c आधारे तत्र चेतसः ViP_6,7.75b आधिक्यन्यूनता बाध्य- ViP_5,1.31c आधिपत्यम् अनिन्दिता ViP_5,27.6d आधिभौतादिकानि च ViP_6,5.20d आध्यात्मिकादि मैत्रेय ViP_6,5.1a आध्यात्मिको वै द्विविधः ViP_6,5.2a आध्वर्यवं यजुर्भिस् तु ViP_3,4.12a आनन्दं च शिवं चैव ViP_2,4.5c आनम्य चापि हस्ताभ्याम् ViP_5,7.44a आनयिष्यामि ते सखि ViP_5,32.24ab*66:6b आनिनाय महाबुद्धिर् ViP_5,37.60c आनिन्ये च पुनः संज्ञां ViP_3,2.8a आनीय चोग्रसेनाय ViP_5,24.7a आनीयमानम् आभीरैः ViP_5,38.52a आनीय सहिता दैत्यैः ViP_1,9.76a आनीलनिषधायतौ ViP_2,2.40d आनीलनिषधायामौ ViP_2,2.38a आनेयौ भवता गत्वा ViP_5,15.15c आन्वीक्षिकी त्रयी वार्ता ViP_1,9.118a आन्वीक्षिकी त्रयी वार्ता ViP_5,10.27a आन्वीक्षिक्यात्मविज्ञानं ViP_5,10.26*15:1a आपतन् मुसलं चासौ ViP_5,36.18a आपस् तदा प्रवृद्धास् तु ViP_6,4.15c आपस् तस्तम्भिरे चास्य ViP_1,13.49a आपस्य पुत्रो वैतण्डः ViP_1,15.111a आपादशौचनात् पूर्वं ViP_3,15.48a आपीनहस्तपादां च ViP_3,10.21c आपो ऽग्निस् त्वं तथा मनः ViP_5,23.31d आपो ग्रसन्ति वै पूर्वं ViP_6,4.14a आपो ध्रुवश् च सोमश् च ViP_1,15.110a आपो नारा इति प्रोक्ता ViP_1,4.6a आपो मुक्ता यथेप्सिताः ViP_5,4.7d आपो वै नरसूनवः ViP_1,4.6b आप्तोर्यामाणम् एव च ViP_1,5.56b आप्यायते यदि ततः ViP_6,7.18c आप्यायनं च सर्वेषां ViP_2,8.105c आप्याययति दीप्तिमान् ViP_2,12.4b आप्याययति शीतांशुः ViP_2,12.15c आप्याययत्य् अनुदिनं ViP_2,12.5c आप्याययन्ते धर्मज्ञ ViP_1,6.8c आप्यायेते दिवानिशम् ViP_2,8.23d आप्यायेन्दुं स्वरश्मिभिः ViP_3,5.19b आप्याः प्रसूता भव्याश् च ViP_3,1.27a आप्लुता निम्नगातटम् ViP_2,13.15b आबध्यास्मान् निहंस्यसि ViP_6,6.22b आब्रह्मपादपम् अयं जगद् एतद् ईश ViP_5,20.90c आब्रह्मस्तम्बपर्यन्तं ViP_3,17.15c आभीरा मन्त्रयाम् आसुः ViP_5,38.14c आभीरेभ्यश् च भवतः ViP_5,38.68c आभीरैर् अपकृष्यन्त ViP_5,38.26c आभूतसंप्लवं स्थानम् ViP_2,8.95a आभूतसंप्लवान्तान्तं ViP_2,8.96c आमध्याह्नात् तपन् रविः ViP_2,8.17b आमन्त्रितः स कृष्णेति ViP_5,24.19a आमृत्युतो नैव मनोरथानाम् ViP_4,2.81a आमोदितदिगन्तराम् ViP_5,13.14d आम्बिकेयस् तथा रम्यः ViP_2,4.62e आयतिर् नियतिश् चैव ViP_1,10.3a आययौ च जरा नाम ViP_5,37.63a आयान्तम् अतिहर्षिता ViP_5,13.43b आयान्तं तरसा रथात् ViP_1,12.95*33:9b आयान्तं दैत्यवृषभं ViP_5,14.10a आयान्तं संमुखं द्विज ViP_3,18.57f आयासं च द्विजैः सह ViP_3,15.10b आयासः स्मरणे को ऽस्य ViP_1,17.78a आयासायापरं कर्म ViP_1,19.41c आयास्ये भवतीगेहम् ViP_5,20.12a आयुधानां पुराणानाम् ViP_5,22.5c आयुर् वर्षशतं स्मृतम् ViP_1,3.5b आयुर्वेदो धनुर्वेदो ViP_3,6.28a आयुषो ऽन्ते ततो यान्ति ViP_3,7.5c आयुष्मन् ब्रह्मणः कुले ViP_1,18.11b आयोगवं धनूरत्नं ViP_5,20.14a आरक्ताश् चैव निर्यासाः ViP_3,16.9a आरण्यांश् च निबोध मे ViP_1,5.51d आरब्धाः कर्तुम् आतुराः ViP_1,12.13d आरम्भान् अवनीपते ViP_3,9.26b आराधनपरैर् नरैः ViP_1,11.51b आराधनपरैर् नरैः ViP_3,8.2b आराधनाय लोकानां ViP_3,17.11a आराधनीयो भगवान् ViP_1,14.16c आराधयत गोविन्दं ViP_1,14.15c आराधयति नान्यथा ViP_3,8.12d आराधयति नान्यथा ViP_3,8.19d आराधयन् महादेवं ViP_5,23.3a आराधयाम् आस विभुं ViP_3,18.55c आराधयिष्ये तपसैव विष्णुम् ViP_4,2.88d आराधितस् तया विष्णुः ViP_1,15.62a आराधिताच् च गोविन्दाद् ViP_3,8.2a आराधितो न मोक्षाय ViP_5,30.19c आराधितो यद् भगवान् ViP_5,20.83a आराध्यते स्ववर्णोक्त- ViP_3,8.11c आराध्य त्वाम् अभीप्सन्ते ViP_5,30.18a आराध्य वरदं विष्णुम् ViP_1,14.14a आराध्य वृषभध्वजम् ViP_5,34.35b आराध्यः कथितो देवो ViP_1,11.49a आरुह्य च स्वयं कृष्णः ViP_5,29.35a आरुह्य प्रययौ स्वर्गं ViP_5,37.68c आरुह्याभुग्नशिरसि ViP_5,7.44c आरुह्यैरावतं नागं ViP_5,12.25c आरुह्यैरावतं नागं ViP_5,29.15a आरुह्यैरावतं ब्रह्मन् ViP_1,9.25c आरूढयोगो ऽपि निपात्यते ऽधः ViP_4,2.86c आरोग्यदं मे परिणामम् एतु ViP_3,11.95d आरोपयाम् आस हरिर् ViP_5,29.34c आरोपयाम् आस हरिस् ViP_5,30.37c आरोपयितुम् आरेभे ViP_5,38.21c आरोहणावरोहाभ्यां ViP_2,10.1c आर्यकाः कुरराश् चैव ViP_2,4.17a आर्षादि बहुधा स्थानं ViP_3,4.10*2:1a आलक्ष्यते ब्रूहि किम् अत्र वस्तु ViP_2,12.42d आलम्बनम् अनन्तस्य ViP_6,7.42c आलम्बनं न चेत् पूर्वं ViP_6,1.1@2:98a आलम्बनान् निरालम्बं ViP_6,1.1@2:97a आलम्ब्य विनशेत् पश्चाद् ViP_6,1.1@2:96a आलापस्पर्शनं त्यजेत् ViP_3,18.97b आलापस्पर्शनादिषु ViP_3,18.51d आलिप्त आप्याययतः ViP_2,15.29*15a आलोक्यर्द्धिम् अथान्येषाम् ViP_6,8.35a आवयो प्राणसंस्थितिम् ViP_5,38.53@1:17*1b आवयोर् गात्रसदृशं ViP_5,20.6c आवयोः परवश्ययोः ViP_5,21.5d आवहच् छ्रवणौत्सुक्यं ViP_1,15.143*53:2a आविर्बभूव भगवान् ViP_1,20.14c आविर्भावतिरोभाव- ViP_1,22.58c आविर्भूतं महात्मना ViP_5,3.2d आवृतः सर्वतः क्रौञ्च- ViP_2,4.57c आवृताश् च परस्परम् ViP_1,5.11d आश्रमस्योटजाजिरे ViP_2,13.21d आश्रमाणां च सर्वेषाम् ViP_3,8.37a आश्रयश् चेतसो ब्रह्म ViP_6,7.47a आश्रयिष्यन्त्य् असंस्कृताः ViP_6,1.37d आश्रित्य तमसो वृत्तिम् ViP_1,22.26a आसनेषूपवेशयेत् ViP_3,15.14b आसन्नप्रसवा ब्रह्मन्न् ViP_2,13.13c आसन्नमरणः कंसः ViP_5,20.23c आसन्नं चैव जग्राह ViP_5,14.11a आसन्नं तेन कुर्वता ViP_5,38.86b आसन्ने कालयवने ViP_5,23.15c आसन् ये तुषिताः सुराः ViP_1,15.132b आसन् रामस्य चापरे ViP_5,9.13*13:9b आसंभूतेर् उपेक्षितः ViP_5,16.11d आसाद्य मुनिसत्तम ViP_2,7.38d आसां नद्युपनद्यश् च ViP_2,3.14c आसां पिबन्ति सलिलं ViP_2,3.18c आसीच् चेतः समासक्तं ViP_2,13.22c आसीत् तद् रङ्गमण्डलम् ViP_5,20.79b आसीद् या तां ब्रवीमि वः ViP_1,15.60b आसीद् वेदविदां वरः ViP_1,15.11b आसीन् मृत्युः पुरा स ते ViP_5,3.28b आस्तिको विनयान्वितः ViP_3,12.35b आस्ते कार्पासबीजवत् ViP_6,5.53d आस्ते कुसुममालेव ViP_2,5.22c आस्ते गर्भे ऽतिदुःखेन ViP_6,5.13c आस्ते पातालमूलस्थः ViP_2,5.20c आस्ते हयशिरा द्विज ViP_2,2.49b आस्पदे ऽत्र भवार्णवे ViP_1,17.70b आस्फोटयति मुष्टिके ViP_5,20.29d आस्फोटयाम् आस तदा ViP_5,7.14a आस्फोटयाम् आस तदा ViP_5,35.21c आस्फोट्य मोचयाम् आस ViP_5,7.43c आस्येभ्यः स्रुतशोणितम् ViP_5,7.47b आह चेदम् अमर्षिता ViP_5,6.14d आह तौ माल्यजीवकः ViP_5,19.21d आह देवः पितामहः ViP_5,33.17d आह मायामयी तदा ViP_1,12.14d आह राजा स केवलम् ViP_2,13.9d आहारः फलमूलानि ViP_1,13.86a आहारेण कृतं द्विज ViP_2,15.17d आहूय पुत्रं पप्रच्छ ViP_1,19.1c आहूयासुरपुंगवान् ViP_5,4.1d आह्निकार्हणम् अम्भसि ViP_5,18.34d आह्लादकारिणः शुभ्रा ViP_2,5.6a आह्लादो जायते परः ViP_2,4.63d आह्लाद्य् अमलदिङ्मुखम् ViP_5,3.3b आह्वानादिक्रियादैव- ViP_3,13.23c इक्षुश् च धेनुका चैव ViP_2,4.65c इक्ष्वाकुजह्नुमान्धातृ- ViP_4,24.59e इक्ष्वाकुश् च नृगश् चैव ViP_3,1.33a इक्ष्वाकूणाम् अयं वंशः ViP_4,22.3a इक्ष्वाकोर् मनुपुत्रस्य ViP_3,16.17c इच्छन्त्यो मनसस् तस्य ViP_5,20.41*32:5a इच्छया च बुधो दद्याद् ViP_3,11.66c इच्छागृहीताभिमतोरुदेहः ViP_6,5.84c इच्छातः प्रययाव् ऋभुः ViP_2,15.36d इच्छाद्वेषाप्रवृत्त्या च ViP_2,8.93c इच्छामः परमं स्तवम् ViP_1,15.54b इच्छामि तद् अहं स्थानं ViP_1,11.28c इच्छामि द्विजसत्तम ViP_3,10.1d इच्छामि सकलं गुरो ViP_5,27.1*51:2b इच्छामीत्य् आह विह्वलः ViP_5,25.8d इच्छाश्राद्धानि कुर्वीत ViP_3,14.6c इच्छा श्रीर् भगवान् कामो ViP_1,8.19a इज्यते तत्र भगवांस् ViP_2,4.19a इज्यते पुरुषैर् यज्ञैस् ViP_6,1.47c इज्यते यज्ञसंनिधौ ViP_2,4.56d इज्यते यो ऽखिलाधारस् ViP_5,17.6c इज्या चात्र प्रतिष्ठिता ViP_2,7.11d इज्याफलस्य भूर् एषा ViP_2,7.11c इज्यायुधवणिज्याद्यैर् ViP_2,3.9c इतरास् त्व् अब्रुवन् विप्र ViP_5,38.78a इतरेणेव महता ViP_5,38.44a इतश् चेतश् च शोभिते ViP_2,5.7b इतः स्यन्दनम् आरुह्य ViP_5,15.13c इतः स्वर्गश् च मोक्षश् च ViP_2,3.5a इति xx न मुह्यति ViP_6,1.1@2:45b इति कृत्वा मतिं कृष्णो ViP_5,11.16a इति कृत्वा मतिं सर्वे ViP_5,6.25a इति गर्वाद् अवोचन् मां ViP_1,12.81c इति गर्वोद्धताक्षरम् ViP_5,30.47d इति गोपकुमाराणां ViP_5,8.6a इति गोपीवचः श्रुत्वा ViP_5,7.33a इति चाकृतकं त्रयम् ViP_2,7.19d इति चाथर्वणी श्रुतिः ViP_6,5.65b इति चोदाहरिष्यन्ति ViP_6,1.55c इति तस्य वचः श्रुत्वा ViP_5,10.42a इति तां प्रहसन् हरिः ViP_5,20.12b इति द्वेषाद् उदाहरत् ViP_5,27.13*52:8b इति नानाविधैर् भावैर् ViP_5,6.49a इति निजभटशासनाय देवो ViP_3,7.35a इति पूर्वं वसिष्ठेन ViP_1,1.29a इति भरतनरेन्द्रसारवृत्तं ViP_2,16.25a इति मतिर् अमला भवत्य् अनन्ते ViP_3,7.32c इति मत्वा तथा कृष्णो ViP_5,26.5*48:2a इति मत्वा न तद् वदेत् ViP_3,12.44b इति मत्वा स्थिताश् च ये ViP_3,11.69*21:4b इति मत्वा स्वदारेषु ViP_3,11.126a इति यमवचनं निशम्य पाशी ViP_3,7.19a इति राजाह भरतो ViP_2,13.9*11:2a इति लोकस्य विस्मयात् ViP_5,20.32d इति लोको वदिष्यति ViP_5,1.75d इति वाञ्छा त्वया कृता ViP_1,12.86d इति विज्ञापयामि वः ViP_5,1.27d इति विज्ञाप्यमानो ऽपि ViP_1,13.26a इति विविधम् अजस्य यस्य रूपं ViP_6,8.63a इति शाखाः समाख्याताः ViP_3,6.30a इति श्रुत्वा स दैत्येन्द्रः ViP_1,19.10a इति श्रुत्वा स्मितं कृत्वा ViP_5,29.13a इति श्रुत्वा हरेर् वाक्यं ViP_5,13.13a इति सकलविभूत्यवाप्तिहेतुः ViP_1,9.146a इति सत्यवतीसुतः ViP_6,2.10d इति संचिन्त्य गोविन्दो ViP_5,23.13a इति संसारदुःखार्क- ViP_6,5.57a इति संस्मारितः कृष्णः ViP_5,7.43a इति संस्मारितो विप्र ViP_5,9.34a इतिहासपुराणज्ञं ViP_1,1.0*4a इतिहासपुराणयोः ViP_3,4.10d इतिहासपुराणानाम् ViP_1,1.0*7c इतिहासपुराणे च ViP_5,1.38a इतिहासम् इति प्रोक्तं ViP_3,4.10*2:2a इतिहासोपवेदाश् च ViP_1,22.81c इतीरितस् तेन स राजवर्यस् ViP_2,16.24a इतीरितो ऽसौ कमलोद्भवेन ViP_4,1.70a इतो यान्त्य् अनिवारिताः ViP_5,18.25b इत्थम् आवत्सरात् स्मृतः ViP_3,13.26b इत्थम् उन्मार्गयातेषु ViP_3,18.33a इत्थं चतुर्धा संसृष्टौ ViP_1,22.23c इत्थं च पुत्रपौत्रेषु ViP_6,7.15a इत्थं चिरगते तस्मिन् ViP_2,13.28a इत्थं चैतद् भविष्यति ViP_3,7.10b इत्थं पुमान् प्रधानं च ViP_1,22.73a इत्थं पुरस्त्रीलोकस्य ViP_5,20.51a इत्थं वदन् ययौ जिष्णुर् ViP_5,38.34a इत्थं विचिन्त्य बद्ध्वा च ViP_5,7.11a इत्थं विभूषितो रेमे ViP_5,25.18a इत्थं संचिन्तयन्न् एव ViP_6,6.38a इत्थं संचिन्तयन् विष्णुं ViP_5,17.18a इत्थं स्तुतस् तदा तेन ViP_5,24.1a इत्य् अनेकान्तवादं च ViP_3,18.12a इत्य् अन्तर्धानगा देवास् ViP_5,20.61c इत्य् अन्ते वचसस् तेषां ViP_1,9.59a इत्य् अर्जुनेन सहितो ViP_5,37.58a इत्य् आकर्ण्य धरावाक्यम् ViP_5,1.29a इत्य् आकर्ण्य वचस् तस्य ViP_2,15.32a इत्य् आकर्ण्य समादाय ViP_5,1.9a इत्य् आकुलमतिर् देवं ViP_1,12.47c इत्य् आज्ञप्तस् तदाक्रूरो ViP_5,15.23a इत्य् आज्ञप्तास् ततस् तेन ViP_1,17.32a इत्य् आज्ञप्ताः सुरेन्द्रेण ViP_5,11.6a इत्य् आज्ञाप्यासुरान् कंसः ViP_5,4.14a इत्यादिकर्माश्रितमार्गदृष्टं ViP_2,12.46c इत्य् आदिश्य स तौ मल्लौ ViP_5,20.21a इत्य् आलोच्य स दुष्टात्मा ViP_5,15.12a इत्य् आश्वास्य विमुक्त्वा च ViP_5,4.17a इत्य् आसक्तधियो मृत्युं ViP_4,24.49c इत्य् आसीद् यमसूर्ययोः ViP_3,2.5d इत्य् आह भगवान् और्वः ViP_3,17.1a इत्य् उक्तयातिसंत्रासात् ViP_5,25.14a इत्य् उक्तवति गोविन्दे ViP_5,37.29*81a इत्य् उक्तवन्तीम् आलोक्य ViP_5,20.11*28a इत्य् उक्तस् ते मया योगः ViP_6,7.96a इत्य् उक्तः पवनो गत्वा ViP_5,21.16a इत्य् उक्तः प्रणिपत्येशं ViP_5,24.4a इत्य् उक्तः प्रणिपत्यैनं ViP_5,37.35a इत्य् उक्तः प्राह गोविन्दः ViP_5,33.45a इत्य् उक्तः शम्बरं युद्धे ViP_5,27.17a इत्य् उक्तः सकलं मात्रे ViP_1,11.14a इत्य् उक्तः स तया प्राह ViP_1,15.25a इत्य् उक्तः सत्वरस् तस्य ViP_2,16.15a इत्य् उक्तः स प्रहस्यैनां ViP_5,30.37a इत्य् उक्तः सहसारुह्य ViP_2,16.12a इत्य् उक्तः संपरिष्वज्य ViP_5,12.25a इत्य् उक्तः संप्रहस्यैनं ViP_5,34.8a इत्य् उक्तः सो ऽग्रजेनाथ ViP_5,20.29*30:8a इत्य् उक्ता तेन सा पत्नी ViP_2,15.15a इत्य् उक्ता देवदेवेन ViP_1,9.80a इत्य् उक्ता देवदेवेन ViP_1,12.40a इत्य् उक्ता रक्षिणो गत्वा ViP_5,30.50a इत्य् उक्ता वारुणी तेन ViP_5,25.4a इत्य् उक्तास् तेन ते क्रुद्धा ViP_1,18.30a इत्य् उक्तास् तेन ते गोपा ViP_5,11.19a इत्य् उक्तास् तेन ते सर्पाः ViP_1,17.38a इत्य् उक्तास् तेन ते सर्वे ViP_1,18.41a इत्य् उक्तास् तैः कुमारास् ते ViP_5,37.10a इत्य् उक्ताः प्रणिपत्यैनं ViP_3,17.45a इत्य् उक्ताः प्रययुर् गोपा ViP_5,5.6a इत्य् उक्ते ताभिर् आश्वस्य ViP_5,7.58a इत्य् उक्ते तैर् उवाचैतान् ViP_5,30.43a इत्य् उक्ते ऽपगते दूते ViP_5,34.13a इत्य् उक्ते मौनिनं भूयश् ViP_2,15.1a इत्य् उक्ते स तदा दैत्यैर् ViP_1,17.28a इत्युक्ते सा तदा चक्रे ViP_5,32.13a इत्य् उक्तो दारुकः कृष्णं ViP_5,37.59a इत्य् उक्तो ऽन्तर् जलं गत्वा ViP_5,21.27a इत्य् उक्तो भगवांस् तेभ्यो ViP_3,17.41a इत्य् उक्तो ऽभ्येत्य पार्थाभ्यां ViP_5,38.91a इत्य् उक्तो मुनिभिर् व्यासः ViP_6,2.14a इत्य् उक्तो वासुदेवेन ViP_5,37.27a इत्य् उक्तो वै निववृते ViP_5,30.75a इत्य् उक्तो ऽसौ परिष्वक्तः ViP_5,26.10*50:4a इत्य् उक्त्वा कुरवः सर्वे ViP_5,35.19a इत्य् उक्त्वा च निजं कर्म ViP_5,6.15c इत्य् उक्त्वा चोदयाम् आस ViP_5,19.9a इत्य् उक्त्वा तद्गृहात् कृष्णो ViP_5,19.29a इत्य् उक्त्वा तं ततो गत्वा ViP_1,18.43a इत्य् उक्त्वाथ प्रणम्योभौ ViP_5,21.6a इत्य् उक्त्वा दिवम् आजग्मुर् ViP_5,36.22*76a इत्य् उक्त्वान्तर्दधे देवस् ViP_1,15.71a इत्य् उक्त्वान्तर्दधे विष्णुस् ViP_1,20.29a इत्य् उक्त्वान्तर्दधे हरिः ViP_5,1.65d इत्य् उक्त्वा प्रययौ कृष्णः ViP_5,33.49a इत्य् उक्त्वा प्रययौ तत्र ViP_5,1.34a इत्य् उक्त्वा प्रययौ देवी ViP_5,3.29a इत्य् उक्त्वा प्रययौ विप्रो ViP_1,9.25a इत्य् उक्त्वा प्रययौ साथ ViP_1,12.24a इत्य् उक्त्वा प्रविवेशाथ ViP_5,19.12a इत्य् उक्त्वा भगवान् ईशः ViP_1,12.95*34a इत्य् उक्त्वा भगवांस् तूष्णीं ViP_5,3.15a इत्य् उक्त्वाभ्यन्तरगृहं ViP_5,32.19*65:4a इत्य् उक्त्वा मदरक्ताक्षः ViP_5,35.31a इत्य् उक्त्वा मन्त्रपूतैस् तैः ViP_1,13.29a इत्य् उक्त्वा मातरं ध्रुवः ViP_1,11.29b इत्य् उक्त्वा रथम् आरुह्य ViP_5,27.13*52:21a इत्य् उक्त्वा रथम् आरुह्य ViP_6,6.20a इत्य् उक्त्वा रुधिराक्तानि ViP_3,5.12a इत्य् उक्त्वा समुपेत्यैनं ViP_6,6.47a इत्य् उक्त्वा सर्पराजानं ViP_5,7.77a इत्य् उक्त्वा सो ऽभवन् मौनी ViP_1,18.19a इत्य् उक्त्वा सो ऽस्मरद् वायुम् ViP_5,21.13a इत्य् उक्त्वास्फोट्य गोविन्दः ViP_5,16.8a इत्य् उच्चार्य नरो दद्याद् ViP_3,11.56a इत्य् उच्चार्य विमुक्तेन ViP_5,34.24a इत्य् उच्चार्य स्वहस्तेन ViP_3,11.97a इत्य् उदीरितम् आकर्ण्य ViP_1,9.57a इत्य् उदीरितम् आकर्ण्य ViP_5,38.83a इत्य् ऊचुस् ते निशाचराः ViP_1,12.27d इत्य् ऊचुस् ते परस्परम् ViP_1,13.27d इत्य् एतत् तव मैत्रेय ViP_5,38.93a इत्य् एतत् परमं गुह्यं ViP_6,8.51a इत्य् एतत् पितृभिर् गीतं ViP_3,14.31a इत्य् एतद् बालिका प्राह ViP_5,4.12c इत्य् एतद् विफलं वचः ViP_2,13.87d इत्य् एता ओषधीनां तु ViP_1,6.23a इत्य् एतानि ददौ तेभ्यः ViP_2,1.22c इत्य् एतास् तनवस् तस्य ViP_3,1.44a इत्य् एतास् तनवः क्रमात् ViP_1,8.7f इत्य् एताः प्रतिशाखाभ्यो ViP_3,4.25a इत्य् एते कथिता राजन् ViP_3,8.40a इत्य् एते कथिताः सर्गाः ViP_1,5.19a इत्य् एते ऽतिथयः प्रोक्ताः ViP_3,11.67a इत्य् एते धरणीगीताः ViP_4,24.56a इत्य् एते धर्मसूनवः ViP_1,7.27b इत्य् एते बह्वृचाः प्रोक्ताः ViP_3,4.26a इत्य् एते मुनिवर्योक्ता ViP_2,2.44a इत्य् एते वै समाख्याता ViP_1,5.25c इत्य् एभिः कारणैः शुद्धास् ViP_2,8.94c इत्य् एवम् अतिहार्देन ViP_5,18.32a इत्य् एवम् अनुवर्ततः ViP_5,22.18b इत्य् एवमादयश् चान्ये ViP_2,6.5c इत्य् एवमादिभिर् भेदैस् ViP_6,5.6c इत्य् एवमादिभिस् तेन ViP_3,5.26a इत्य् एवम् उक्तस् तैर् गोपैः ViP_5,13.9c इत्य् एवम् उक्तास् ते पित्रा ViP_1,14.18a इत्य् एवम् उक्त्वा तां देवीं ViP_1,21.34a इत्य् एवं कौतुकाविष्टां ViP_5,27.8c इत्य् एवं वर्णिते पौरै ViP_5,20.39a इत्य् एवं वायवः सप्त ViP_2,9.4ab*10a इत्य् एवं विप्र वक्ष्यन्ति ViP_6,1.50c इत्य् एवं शृण्वतां वचः ViP_6,2.6d इत्य् एवं संस्तवं श्रुत्वा ViP_5,1.52a इत्य् एष कथितः सम्यक् ViP_6,8.1a इत्य् एष कथितः सम्यङ् ViP_4,24.57a इत्य् एष कल्पसंहाराद् ViP_6,4.11a इत्य् एष तव मैत्रेय ViP_2,4.21a इत्य् एष तव मैत्रेय ViP_6,4.50a इत्य् एष ते ऽंशः प्रथमः ViP_1,22.86a इत्य् एष प्राकृतः सर्गः ViP_1,5.21a इत्य् एष संनिवेशो यः ViP_2,12.35a इत्य् एषा दक्षकन्यानां ViP_1,10.21a इत्य् एषा प्रकृतिः सर्वा ViP_6,4.35a इदम् अप्य् अक्षयं चास्तु ViP_3,11.37c इदम् आपूरितं जगत् ViP_1,8.10b इदम् आर्षं पुरा प्राह ViP_6,8.42a इदम् आह महामुने ViP_1,19.57d इदम् आह स विश्वकृत् ViP_1,9.74d इदम् उच्चैर् पठिष्यति ViP_3,14.29d इदम् ऊचुर् वराङ्गनाः ViP_5,18.30*26:7b इदम् ऊचुः परस्परम् ViP_5,13.24*18b इदम् एव प्रपश्यन्ति ViP_6,1.1@2:61a इदं च शृणु मैत्रेय ViP_1,9.1a इदं च श्रूयताम् अन्यद् ViP_3,17.7a इदं चापि जपेद् अम्बु ViP_3,11.32a इदं मे पाञ्चभौतिकम् ViP_5,38.53@1:10b इदं वचनम् अब्रवीत् ViP_1,15.39d इदं वचनम् अब्रवीत् ViP_1,19.3d इदं वचनम् अब्रवीत् ViP_3,18.2d इदं वचनम् अब्रवीत् ViP_5,9.19d इदं सर्वं त्वम् आचक्ष्व ViP_5,37.52c इदानीं गम्यतां स्वर्गो ViP_5,37.19c इद्वत्सरस् तृतीयस् तु ViP_2,8.72c इध्मा श्रीर् भगवान् कुशः ViP_1,8.20d इन्द्रगोपनिभाः केचित् ViP_6,3.34*5:1a इन्द्रगोपनिभाः केचिन् ViP_6,3.34c इन्द्रत्वम् अकरोद् दैत्यः ViP_1,17.3a इन्द्रद्युम्नो व्यजायत ViP_2,1.35b इन्द्रद्वीपः कसेरुश् च ViP_2,3.6c इन्द्रनीलनिभाः क्वचित् ViP_6,3.33d इन्द्रप्रमतये प्रादाद् ViP_3,4.16c इन्द्रप्रमतिर् एकां तु ViP_3,4.19a इन्द्रश् च यो यस् त्रिदशेशभूतो ViP_3,1.46c इन्द्रस् त्वम् अग्निः पवनो ViP_1,9.68c इन्द्रस्येवामरावतीम् ViP_5,23.14d इन्द्रादिलोकपालानां ViP_2,2.31c इन्द्राद्याः शरणं ययुः ViP_1,9.33b इन्द्राय धर्मराजाय ViP_3,11.46a इन्द्रियाणाम् अवश्यैस् तैर् ViP_6,7.44c इन्द्रियाणां गुणात्मक ViP_5,30.7b इन्द्रियाणीन्द्रियार्थेभ्यः ViP_5,10.14c इन्द्रियात्मा क्षराक्षरः ViP_1,14.34b इन्द्रियार्थेषु भूतेषु ViP_1,5.62a इन्द्रेण चोदिता विप्र ViP_5,11.22c इन्द्रेण सह संमन्त्र्य ViP_1,12.12c इन्द्रो योधयितुं द्विज ViP_5,30.51d इन्द्रो वायुर् यमो रविः ViP_1,13.21b इन्द्रो विश्वावसुः स्रोत ViP_2,10.9a इभदन्ताः सहस्रशः ViP_1,17.43b इमम् अद्रिम् अहं धैर्याद् ViP_5,11.15a इमं चोदाहरन्त्य् अत्र ViP_1,4.5a इमं प्राप्तं त्वयाखिलम् ViP_5,32.24ab*66:4b इमं स्तवं यः पठति ViP_1,15.59*44:1a इमे च रुद्रा वसवः ससूर्याः ViP_5,1.58c इमौ सुललितौ रङ्गे ViP_5,20.49a इयं च मारिषा पूर्वम् ViP_1,15.60a इयं च वर्तते संध्या ViP_1,15.29a इयं मायावती भार्या ViP_5,27.26a इयं राज्यस्पृहा मम ViP_6,7.5b इयं स्त्री पुत्रकामस्य ViP_5,37.8c इयाज यज्ञान् सुबहून् ViP_3,18.91a इयाज विविधैर् यज्ञैर् ViP_1,13.65c इयाज स महीपतिः ViP_2,1.29d इयाज सो ऽपि सुबहून् ViP_6,6.12a इरावृक्षलतावल्लीस् ViP_1,21.24c इलावृतं च तन्मध्ये ViP_2,2.15c इलावृतं महाभाग ViP_2,2.16c इलावृताय प्रददौ ViP_2,1.19a इल्वलः खसृमस् तथा ViP_1,21.11d इष्टप्राप्तिम् असंशयम् ViP_1,14.14b इष्टाश् च यज्ञा बलिनो ऽतिवीर्याः ViP_4,24.63c इष्ट्वा यम् इन्द्रो यज्ञानां ViP_5,17.7a इह च प्रेत्य चैवासौ ViP_5,10.31c इह चामुत्र चोत्तमम् ViP_6,5.26d इह चारोग्यम् अतुलं ViP_3,11.75a इहागतो ऽहं यास्यामि ViP_2,15.34c इहागमनसंश्रयम् ViP_5,24.17b ईदृङ् मनो यस्य न तस्य भूयो ViP_1,22.85c ईदृशानां तथा तत्र ViP_2,7.27c ईदृशो लक्ष्यते यत्नो ViP_1,15.91c ईशं चित्रध्वजं मुने ViP_5,38.53@1:16b ईशो ऽपि सर्वजगतां ViP_5,20.29*30Aa ईश्वरः पुरुषोत्तमः ViP_6,1.47b ईषत्प्रस्फुरिताधरम् ViP_1,11.12b ईषद् धसन्तौ तौ वीरौ ViP_5,20.29*30:1a ईषादण्डस् तथैवास्य ViP_2,8.2c उक्तस् तयेति स मुनिः ViP_1,15.17c उक्तस् तयैवं स मुनिर् ViP_1,15.19a उक्तं युष्माभिर् ईदृशम् ViP_1,18.18b उक्तः शाखाविभागतः ViP_3,7.1*9:1b उक्तो ऽपि बहुशः किंचिज् ViP_2,13.40a उक्त्वा चैनं ययौ ज्वरः ViP_5,33.19d उग्रमार्गविलोकनम् ViP_6,5.44d उग्रसेनसुतः कंसः ViP_5,1.23c उग्रसेनसुते कंसे ViP_5,16.25a उग्रसेनस् तु तच् छ्रुत्वा ViP_5,38.4a उग्रसेनस्य येनाज्ञां ViP_5,35.23e उग्रसेनं च दुर्मतिम् ViP_5,15.18d उग्रसेनं ततो बन्धान् ViP_5,21.9a उग्रसेनः शचीपतेः ViP_5,35.24d उग्रसेनः स तिष्ठतु ViP_5,35.26b उग्रसेनः समध्यास्ते ViP_5,35.24*74a उग्रसेनात्मजो नृपः ViP_5,20.75d उग्रसेनाय मुसलं ViP_5,37.10c उग्रसेनेन पालिताम् ViP_5,21.31b उग्रसेने यथा कंसः ViP_5,18.6a उग्रसेनो ऽपि यद्य् आज्ञां ViP_5,35.14a उच्चप्रमाणाम् इति ताम् अवेक्ष्य ViP_4,1.72a उच्चान् निपात्यमानानां ViP_6,5.48c उच्चावचानि भूतानि ViP_1,5.57a उच्चैर् मनोरथस् ते ऽयं ViP_1,11.10a उच्चैःश्रवसम् अश्वानां ViP_1,22.6c उच्छ्रायेणापि तावन्ति ViP_2,4.94c उच्यते प्रतिसंचरः ViP_1,2.25d उज्जहार क्षितिं क्षिप्रं ViP_1,4.45c उज्जहारात्मनः केशौ ViP_5,1.60c उताहो सहजं तव ViP_1,19.2d उत्ततार जलान् मुनिः ViP_5,38.79b उत्तमज्ञानसंपन्ने ViP_1,10.20a उत्तमप्रीतिसंयुतौ ViP_5,6.49b उत्तमस् तामसश् चैव ViP_3,1.6c उत्तमः स मम भ्राता ViP_1,11.27a उत्तमोत्तमम् अप्राप्यम् ViP_1,11.7e उत्तमो नाम यो मनुः ViP_3,1.13b उत्तरं यत् समुद्रस्य ViP_2,3.1a उत्तरं यद् अगस्त्यस्य ViP_2,8.85a उत्तरः सवितुः पन्था ViP_2,8.90c उत्तराद् असृजन् मुखात् ViP_1,5.56d उत्तरायणपश्चिमम् ViP_2,8.36d उत्तरायणम् अप्य् उक्तं ViP_2,8.68c उत्तरांश् च तथा कुरून् ViP_2,2.37b उत्तराः कुरवश् चैव ViP_2,2.14c उत्तरे केसराचलाः ViP_2,2.29f उत्तरेण च सोमस्य ViP_2,8.8e उत्तरे नन्दनं स्मृतम् ViP_2,2.24d उत्तरे प्रक्रमे शीघ्रा ViP_2,8.46c उत्तरे वर्षपर्वताः ViP_2,2.11d उत्तरौ वर्षपर्वतौ ViP_2,2.43b उत्तानपादतनयं ViP_1,11.32a उत्तानपादतनयं ViP_1,12.37c उत्तानपादतनयं ViP_1,12.51c उत्तानपादपुत्रस् तु ViP_2,9.5a उत्तानपादस् तस्याथ ViP_2,12.31a उत्तानपादस्य गृहे ViP_1,12.87c उत्तिष्ठतस् तस्य जलार्द्रकुक्षेर् ViP_1,4.29a उत्तिष्ठता तेन मुखानिलाहतं ViP_1,4.27a उत्तिष्ठन्ति घना घनाः ViP_6,3.35b उत्तिष्ठन्ति तदा व्योम्नि ViP_6,3.31c उत्तीर्णायासिताम्बरे ViP_5,25.15*46:3b उत्थाप्य वसुदेवस् तं ViP_5,20.81a उत्थाय पार्ष्ण्या वसुधां ViP_5,35.20c उत्थाय मुचुकुन्दो ऽपि ViP_5,23.19*42a उत्थाय साधु साध्व् इति ViP_6,2.7a उत्थायाह सुतो मम ViP_6,2.6b उत्थिता धृतपङ्कजा ViP_1,9.98d उत्पत्तयः सन्ति मनोरथानाम् ViP_4,2.78d उत्पत्तिश् च निरोधश् च ViP_1,15.81a उत्पत्तिस्थितिनाशानाम् ViP_1,9.35a उत्पत्तिस्थितिनाशानां ViP_6,8.18a उत्पत्तिस्थितिसंयमान् ViP_1,7.42d उत्पत्तिस्थितिसंयमाः ViP_6,8.6d उत्पत्तिं प्रलयं चैव ViP_6,5.78a उत्पत्तिं विस्तरेणेह ViP_1,15.84c उत्पत्तेस् त्व् आत्मनः स्वस्य ViP_6,1.1@2:12a उत्पत्य च तया सार्धम् ViP_5,27.19c उत्पत्स्यामि नवम्यां च ViP_5,1.78c उत्पथग्राहिणश् चैव ViP_1,5.10c उत्पन्नज्ञानवैराग्यः ViP_6,5.1c उत्पन्नश् चापि मृत्युर् मे ViP_5,4.12a उत्पन्नस् तस्य चात्मजः ViP_2,1.36b उत्पन्नं मत्पुरःसरम् ViP_1,9.41b उत्पन्नः प्रथमे ऽन्तरे ViP_3,1.36d उत्पन्नः प्रोच्यते विद्वन् ViP_1,3.4a उत्पन्ना तुष्टिर् एव च ViP_2,15.17b उत्पन्नान् सप्त मानसान् ViP_1,21.28d उत्पन्नो देवराजाय ViP_5,30.38*61:1a उत्पाट्य तोलयाम् आस ViP_5,20.9c उत्पाट्य भ्रामयाम् आस ViP_5,20.62c उत्पाट्य वामदन्तं तु ViP_5,20.29*29:5a उत्पाट्य वामदन्तं तु ViP_5,20.29*30:12a उत्पाट्य शृङ्गम् एकं तु ViP_5,14.13a उत्पाट्यैककरेणैव ViP_5,11.16c उत्पाट्योरुशिलाघनम् ViP_5,11.15b उत्पाता बहवो ह्य् अत्र ViP_5,6.22c उत्पादयत मा चिरम् ViP_1,18.9d उत्पादयन्त्य् अपत्यानि ViP_1,22.33c उत्पादिता महाकृत्येत्य् ViP_5,34.35c उत्पादितो ऽयं न क्षेमी ViP_5,30.39c उत्प्लुत्यारुह्य तं मञ्चं ViP_5,20.73c उत्फुल्लपङ्कजदल- ViP_5,7.30a उत्सङ्गारोहणोत्सुकम् ViP_1,11.5d उत्सन्नजठराग्नित्वाद् ViP_6,5.29c उत्सन्नबन्धुरिक्थानां ViP_3,13.32e उत्सर्गं वै पुरीषस्य ViP_3,11.13c उत्ससर्ज जनार्दनः ViP_5,37.5d उत्ससर्ज ततस् तां तु ViP_1,5.32a उत्ससर्ज पितॄन् सृष्ट्वा ViP_1,5.36a उत्सृज्य जलसर्वस्वं ViP_5,10.4a उत्सृज्य द्वारकां कृष्णस् ViP_5,37.4a उत्सृज्य पितरं बालस् ViP_1,11.11a उत्सृज्य पूर्वजा याता ViP_4,24.51a उत्सेधेन महामुने ViP_2,7.11b उदकावरणं यत् तु ViP_6,4.32a उदक्पन्थानम् अर्यम्णः ViP_2,8.92c उदक्याद्याश् च ये सर्वे ViP_3,17.3c उदक्यासूतिकाशौचि- ViP_3,16.13a उदग्रककुदाभोगः ViP_5,14.4a उदङ्मुखो दिवा मूत्रं ViP_3,11.14a उदयास्तमनाख्यं हि ViP_2,8.15c उदयास्तमनाभ्यां च ViP_2,8.18a उदयास्तमनाव् इह ViP_1,15.139b उदयास्तमने चैव ViP_2,8.13a उदयास्तमयेष्व् इन्दोः ViP_2,4.90c उदानव्यानयोस् तथा ViP_3,11.93b उदानश्वासपीडितः ViP_6,5.41b उदारचरितो हरिः ViP_5,13.47d उदारस्यन्दने स्थितम् ViP_5,34.16b उदितो वर्धमानाभिर् ViP_2,8.17a उदीच्यां च तथैवानुं ViP_4,10.22a उदीच्यां दिशि दुर्धर्षं ViP_1,22.12c उदीच्याः सामगाः शिष्यास् ViP_3,6.4c उद्गीतिः कमलालया ViP_1,8.21b उद्गीयमानो गन्धर्वैर् ViP_1,17.6c उद्धरोर्वीम् अमेयात्मञ् ViP_1,4.42c उद्धृतान्य् अत्र नेत्राणि ViP_5,18.28c उद्बाहुभिर् वर्षगणान् अनेकान् ViP_4,24.63b उद्भिदो वेणुमांश् चैव ViP_2,4.36a उद्यतायुधनिस्त्रिंशा ViP_1,9.108c उद्यतास् तस्य नाशाय ViP_1,17.32c उद्यतांस् तान् व्रजौकसः ViP_5,10.16d उद्यतौ मथुरां प्रति ViP_5,18.12d उद्योगं परमं कृत्वा ViP_3,18.33c उद्रिक्ताभूत् प्रजापतेः ViP_1,5.31b उद्रेकि सलिलं यथा ViP_2,4.89b उद्वहिष्यन्ति पश्यन्तः ViP_5,18.25c उद्वहेत् त्रिगुणः स्वयम् ViP_3,10.16b उद्वेगं परमं जग्मुर् ViP_1,9.105a उद्वेलो द्विज जायते ViP_5,36.8b उद्वेलो ऽभूत् परं क्षोभम् ViP_1,19.56c उद्वोढुं भूतधारिणी ViP_1,12.8d उन्नीतानां स्ववंशजैः ViP_6,8.35b उन्मत्तव्रतधृग् विप्रः ViP_1,9.4a उन्मत्तशिखिसारङ्गे ViP_5,6.44a उन्मत्तैरावतस्थितम् ViP_1,9.7b उन्मानेनाम्भसः सा तु ViP_6,3.8a उन्मार्गगामि सर्वात्मंस् ViP_3,17.28c उन्मीलिताक्षो ददृशे ViP_1,12.44c उन्मूलान् अथ तान् वृक्षान् ViP_1,15.4a उपकारकरं पुंसां ViP_1,6.28c उपकारः प्रिये तव ViP_5,32.19*65:2b उपकाराय भूतानां ViP_3,11.32c उपक्रोष्टापरास्थितः ViP_5,8.13*12:7b उपक्षीणचराचरम् ViP_6,3.27d उपगम्य च मेदिनी ViP_1,19.13d उपगम्य स यादवः ViP_5,18.1b उपगम्याब्रवीद् एतान् ViP_1,15.5c उपगम्याभिवाद्य च ViP_2,16.4b उपगीयमानो विलसल्- ViP_5,36.12a उपगुह्य हरेर् देहं ViP_5,38.2c उपगुह्यायतेक्षणाम् ViP_1,15.19b उपघातम् अरिंदम ViP_5,29.8d उपघाताय जायते ViP_3,18.49d उपचारस् तथाप्य् एष ViP_6,4.49c उपचारं प्रदक्षिणम् ViP_3,10.7b उपचारेण मां शची ViP_5,30.72d उपतस्थुर् महाभागा ViP_6,2.9c उपतस्थुस् ततो देवाः ViP_5,30.2c उपतस्थुः क्षुधार्दिताः ViP_1,13.66b उपतस्थे जगन्नाथं ViP_5,29.22c उपतिष्ठन्ति ये संध्यां ViP_3,11.103a उपतिष्ठेत् तथा कुर्याद् ViP_3,9.3c उपतिष्ठेत् समाहितः ViP_3,11.98d उपतिष्ठेद् यथान्यायं ViP_3,11.99c उपतिष्ठेन् नरः संध्याम् ViP_3,11.102c उपदानवी हयशिराः ViP_1,21.7c उपदेशान्तरे गुरोः ViP_1,17.54d उपप्लवे चन्द्रमसो रवेश् च ViP_3,14.13c उपबृंहितवान् विभुः ViP_1,9.89d उपभोगनिमित्तं च ViP_2,13.76c उपभोगनिमित्तं च ViP_2,13.79c उपभोगसहं हरे ViP_3,17.23b उपभोगार्थम् अत्यर्थं ViP_5,25.2c उपभोगेन शाम्यति ViP_4,10.13b उपमानम् अशेषाणां ViP_1,15.156c उपयेमे जनार्दनः ViP_5,31.14b उपयेमे दुहितरं ViP_1,8.12*27a उपयेमे द्विजोत्तम ViP_5,32.7d उपयेमे पुनश् चोमाम् ViP_1,8.13c उपयेमे प्रियव्रतः ViP_2,1.5b उपयेमे बलस् तस्यां ViP_5,25.19c उपयेमे महाबलः ViP_5,22.1b उपयेमे महाभागां ViP_5,1.5c उपयेमे स रुक्मिणीम् ViP_5,26.11b उपरागादिके तथा ViP_3,12.36d उपरि ब्रह्मणः सभाम् ViP_2,8.19b उपरिष्टात् प्रकाशते ViP_2,7.6d उपर्य् अस्यैव भूपतिः ViP_2,16.10b उपर्य् अहं यथा राजा ViP_2,16.13a उपर्य् आक्रान्तव्ठछैलं ViP_1,9.88a उपलभ्य तथा धनुः ViP_5,20.17b उपलभ्यात्मयोगतः ViP_3,18.81d उपवासस् तथायासो ViP_6,1.15a उपवासैश् च भक्तितः ViP_3,18.56b उपसर्पेत न व्यालांश् ViP_3,12.16c उपसंहरते चान्ते ViP_1,2.66c उपसंहर सर्वात्मन् ViP_5,3.13a उपसंहृतवान् कुलम् ViP_5,37.3d उपसंहृतवान् सत्रं ViP_1,1.21c उपसंहृत्य वै कुलम् ViP_5,37.33d उपसंह्रियतां कोपः ViP_5,35.33c उपस्थिते ऽतियशसश् ViP_1,15.127a उपाख्यानं प्रचक्षते ViP_3,6.15*7:2b उपाजहुर् उपायनम् ViP_5,27.13*52:42b उपायतः समारब्धाः ViP_1,13.78a उपायाः कथिता ह्य् एते ViP_1,19.35c उपायेन तु बुद्धिमान् ViP_6,1.1@2:35b उपायेन हि तद्बलम् ViP_5,24.6b उपासां चक्रिरे सर्वे ViP_1,17.7c उपासीत बहुश्रुतान् ViP_3,12.32d उपास्यते स्वयं कान्त्या ViP_2,5.18c उपेक्षा श्रेयसी वाक्यं ViP_3,18.30c उपेक्षेत विभुस् तदा ViP_5,37.3ab*77:4b उपेत्य च समन्ततः ViP_1,19.56d उपेत्य मथुरां सो ऽथ ViP_5,22.3a उपेन्द्रत्वे गवाम् इन्द्रो ViP_5,12.12c उपेयस् त्व् एक एव तु ViP_6,1.1@2:105b उपैति योगं यदि वारुणेन ViP_3,14.15b उपोषितास्मीति रविं ViP_3,18.59c उपोषितेन पाषण्ड- ViP_3,18.62c उभयत्रापि भीतिदा ViP_3,11.125d उभयं पुण्यम् अत्यर्थं ViP_2,9.17a उभयं प्राप्यते नरैः ViP_1,19.43d उभयात्मिका तथैवान्या ViP_6,7.49c उभयोर् अपि चिन्तयेत् ViP_3,11.6b उभयो रममाणयोः ViP_5,9.9b उभयोर् मृद्वयं स्मृतम् ViP_3,11.18a*19:1b उभयोस् त्व् अविभागेन ViP_1,22.46a उभयोः काष्ठयोर् मध्ये ViP_2,8.41a उभाभ्याम् अथ पाणिभ्यां ViP_6,1.29a उभाभ्याम् अपि पार्थिव ViP_3,8.39b उभाभ्यां मध्यमं फणम् ViP_5,7.44b उभे ते तु महाभागे ViP_1,21.8c उभे संध्ये रविं भूप ViP_3,9.3a उभौ रामजनार्दनौ ViP_5,21.31d उभौ रामजनार्दनौ ViP_5,22.4b उभौ रामजनार्दनौ ViP_5,22.8d उम्लोचा शङ्खपालश् च ViP_2,10.10c उरगैर् अनिलाशिभिः ViP_5,7.15d उरस् तताप देवक्याः ViP_5,20.39c उर्ज्जे दत्तं नैव कृष्णे च पक्षे ViP_5,38.37*86a उर्वी महांश् च जगतः ViP_6,4.29a उर्व्यां च तिलविक्षेपाद् ViP_3,16.14c उलूकी प्रत्युलूककान् ViP_1,21.16b उल्बसंवेष्टितो भुग्न- ViP_6,5.10c उल्लङ्घ्य परमेश्वर ViP_3,17.37d उल्लापनविधानवित् ViP_5,20.9b उवाच कस्माद् एकान्ते ViP_2,16.4c उवाच किम् अवश्यं त्वं ViP_6,6.47c उवाच च स कोपेन ViP_1,19.51a उवाच च सुरान् एतौ ViP_5,1.61a उवाच चातिताम्राक्षो ViP_5,35.22a उवाच चाम्ब भोस् तात ViP_5,21.2a उवाच चैनं भगवान् ViP_5,21.13c उवाच तन्वी भर्तारम् ViP_3,18.81c उवाच न मया पुत्रो ViP_5,21.25c उवाच पार्थं विच्छायः ViP_5,38.36c उवाच पौण्ड्रकं मूढम् ViP_5,34.21c उवाच मुनिसत्तमः ViP_1,15.45d उवाच स द्विजश्रेष्ठो ViP_2,15.10c उवाच स पितामहः ViP_1,8.6d उवाचाखिलम् अप्य् एतज् ViP_5,18.7c उवाचाज्ञापय विभो ViP_5,21.11c उवाचेन्द्रं द्विजोत्तम ViP_5,31.1d उवास विप्र सर्वासां ViP_5,31.18c उवास सुचिरं कालं ViP_2,13.7c उवाह कृष्णं भगवान् ViP_5,9.13*13:16a उवाह शिबिकां तस्य ViP_2,13.51a उशीरं चानुलेपनम् ViP_6,1.53d उषा बाणसुता विप्र ViP_5,32.11a उषा रात्रिः समाख्याता ViP_2,8.48a उषार्थे हरकृष्णयोः ViP_5,32.9b उषाव्युष्ट्योर् यद् अन्तरम् ViP_2,8.48d उषां बाणसुतां तदा ViP_5,32.24ab*66:1b उषितो ऽहं त्वया सह ViP_1,15.41d उष्ट्रान् अश्वतरांश् चैव ViP_1,5.49c उह्यमानजटाजले ViP_2,8.110d ऊचतुर् व्रियतां या ते ViP_5,21.23c ऊचुर् देवर्षयः सर्वे ViP_1,9.59c ऊचुर् वैवस्वते ऽन्तरे ViP_1,15.126d ऊचुश् च कुपिताः सर्वे ViP_5,35.12a ऊचुः खादाम इत्य् अन्ये ViP_1,5.43c ऊचुः प्रीत्या धृतं दृष्ट्वा ViP_5,13.1c ऊचुः सामकलं सम्यङ् ViP_1,13.15c ऊचुः स्वं स्वं कुलं शीघ्रं ViP_5,6.25c ऊने वर्षशते चास्या ViP_1,21.36c ऊरुगम्भीरबुध्नाद्या ViP_3,2.45a ऊरुः पूरुः शतद्युम्न- ViP_3,1.29a ऊरू जङ्घाद्वयावस्थौ ViP_2,13.62c ऊर्जः स्तम्भस् तथा प्राणो ViP_3,1.11a ऊर्जायां च वसिष्ठस्य ViP_1,10.12a ऊर्जा स्वाहा स्वधा तथा ViP_1,7.22d ऊर्ध्वबाहुर् महायोगी ViP_1,15.53e ऊर्ध्वबाहुस् तथापरः ViP_3,1.22b ऊर्ध्वस्रोतस् तृतीयस् तु ViP_1,5.12c ऊर्ध्वस्रोतोद्भवाः स्मृताः ViP_1,5.13d ऊर्ध्वं चाधश् च तिर्यक् च ViP_6,4.23c ऊर्ध्वं तिर्यग् अधश् चैव ViP_1,15.93a ऊर्ध्वं पञ्चाशद् उच्छ्रितः ViP_2,4.75b ऊर्ध्वोत्तरम् ऋषिभ्यस् तु ViP_2,8.98a ऊर्मिषट्कातिगं ब्रह्म ViP_1,15.37a ऊहुर् उन्मार्गवाहीनि ViP_5,6.38a ऊहुः कृष्णादयस् तथा ViP_5,9.13*13:15b ऋक्षाणां चरते रविः ViP_2,8.38b ऋक्षेण कालः स परः पितॄणां ViP_3,14.15c ऋक्षो ऽभूद् भार्गवस् तस्माद् ViP_3,3.18a ऋग्भिर् होत्रं तथा मुनिः ViP_3,4.12b ऋग्यजुःशाखिशाखो ऽयं ViP_3,6.1*5:1a ऋग्यजुःसामनिष्पाद्यं ViP_2,14.21a ऋग्यजुःसामभिर् मार्गैः ViP_6,4.42a ऋग्यजुःसामभूताय ViP_3,5.16c ऋग्यजुःसामभूतो ऽन्तः ViP_2,11.8c ऋग्यजुःसामसंज्ञिता ViP_2,11.7b ऋग्यजुःसामसंज्ञिता ViP_2,11.11b ऋग्यजुःसामसंज्ञेयं ViP_3,17.5a ऋग्यजुःसामसारात्मा ViP_3,3.30c ऋग्यजुःसामाथर्वाणं ViP_3,3.23c ऋग्वेदश्रावकं पैलं ViP_3,4.8a ऋग्वेदस् त्वं यजुर्वेदः ViP_5,1.37a ऋग्वेदं कृतवान् मुनिः ViP_3,4.13b ऋग्वेदादिमयापरा ViP_6,5.65d ऋचस् तपन्ति पूर्वाह्णे ViP_2,11.10a ऋचो ब्रह्मर्षिसत्कृताः ViP_1,15.136b ऋचो यजूंषि सामानि ViP_1,22.81a ऋजुत्वं केशवो ऽनयत् ViP_5,20.10b ऋणज्यो ऽष्टादशे स्मृतः ViP_3,3.15d ऋतधामा च तत्रेन्द्रो ViP_3,2.33c ऋतवश् चाभवन् शुभाः ViP_5,2.4d ऋताव् अभिगमः पत्न्यां ViP_3,8.25c ऋताव् उपगमः शस्तः ViP_3,11.113a ऋतुकालाभिगमनं ViP_3,8.34c ऋतुत्रयं चाप्य् अयनं ViP_2,8.70c ऋतुमत्सु बुधो व्रजेत् ViP_3,11.126b ऋते कुत्र सुखं नृणाम् ViP_6,5.57d ऋते कृष्णं महाबाहुं ViP_5,37.48c ऋते ऽमरगिरेर् मेरोर् ViP_2,8.19a ऋते सर्वेश्वरं हरिम् ViP_1,22.19b ऋत्विक्स्वस्रीयदौहित्र- ViP_3,15.3a ऋद्धिं त्रैलोक्यदुर्लभाम् ViP_1,11.56b ऋद्धिः श्रीः श्रीधरो देवः ViP_1,8.26c ऋभवे कमलोद्भवः ViP_6,8.42b ऋभुर् अस्मि तवाचार्यः ViP_2,15.34a ऋभुर् नामाभवत् पुत्रो ViP_2,15.3a ऋभुर् वर्षसहस्रे तु ViP_2,16.1a ऋभुशिष्यो ऽवसत् पुरा ViP_2,15.7d ऋभुः प्रियव्रतायाह ViP_6,8.42c ऋश्यशृङ्गश् च सप्तमः ViP_3,2.17d ऋषभं भद्रसेनस् तु ViP_5,9.13*13:17a ऋषभाद् भरतो जज्ञे ViP_2,1.27a ऋषभाश् चापि नर्दन्तः ViP_5,10.46c ऋषयो ऽत्र न मुह्यन्ति ViP_1,15.81c ऋषयो ये ऽग्निहोत्रिणः ViP_2,8.86b ऋषिकुल्याकुमाराद्याः ViP_2,3.14a ऋषिणा यस् तदा गर्भस् ViP_1,15.48a ऋषिप्रकृतयस् त्रयः ViP_3,6.29d ऋषिभ्यस् तु सहस्राणां ViP_2,7.10a ऋषिरूपात्मने तस्मै ViP_3,17.24c ऋषिर् यो ऽद्य महामेरौ ViP_3,5.4a ऋषिर् विद्याधरीकरे ViP_1,9.2d ऋषिं नाम्ना तु देवलम् ViP_1,15.117b ऋषीणाम् ऊर्ध्वरेतसाम् ViP_1,10.11d ऋषीणां चापि वर्णिता ViP_3,1.2b ऋषीणां नामधेयानि ViP_1,5.64a ऋषीणां वालखिल्यानां ViP_2,11.2c एक आसीद् यजुर्वेदस् ViP_3,4.11a एक एव जनार्दनः ViP_1,2.65d एक एव मम भ्राता ViP_5,26.10*50:2a एककाले हि सृज्यन्ते ViP_1,3.17c एकचक्रो महाबाहुस् ViP_1,21.5a एकत्रैकेन पाकेन ViP_3,15.18c एकत्वं रूपभेदश् च ViP_2,14.33a एकदन्तम् उपास्महे ViP_1,1.0*13d एकदा तु त्वरायुक्तो ViP_1,15.24a एकदा तु मया पृष्टम् ViP_3,7.12a एकदा तु महानदीम् ViP_2,13.12b एकदा तु विना रामं ViP_5,7.1a एकदा तु स धर्मात्मा ViP_1,17.11a एकदा तु समं स्नातौ ViP_3,18.57a एकदा रैवतोद्याने ViP_5,36.11a एकदा वर्तमानस्य ViP_6,6.13a एकदेशस्थितस्येन्दोर् ViP_1,22.54c एकपादं द्विपादं च ViP_6,7.59a एकप्रमाणम् एवैष ViP_2,8.43a एकम् अप्य् आशयेन् नृप ViP_3,11.64b एकम् अस्य व्यतीतं तु ViP_1,3.27a एकम् एव हि कारणम् ViP_5,9.32b एकयोजनकोटी तु ViP_2,7.12c एकरात्रस्थितिर् ग्रामे ViP_3,9.28a एकराशौ समेष्यन्ति ViP_4,24.22c एकविंशम् अथर्वाणम् ViP_1,5.56a एकश् चतुर्धा भगवान् हुताशो ViP_5,1.44a एकश् चात्र महाभाग ViP_2,4.74a एकसंघातलक्ष्याश् च ViP_1,2.52c एकस् त्वम् अग्र्यं परमं पदं यत् ViP_5,1.46a एकस्थानचराव् उभौ ViP_5,6.13b एकस्थानस्थितौ गोष्ठे ViP_5,6.31c एकस्थानस्थिरात्मना ViP_5,13.48d एकस्माद् गण्यते द्विज ViP_6,3.4b एकस्मिन्न् एव गोविन्दः ViP_5,31.15a एकस्मिन्न् एव जन्मनि ViP_1,15.67b एकस्मिन् यत्र निधनं ViP_1,13.74a एकस्याखिलजन्तुषु ViP_2,13.67d एकस्यापि न पर्याप्तं ViP_4,10.14c एकस्वरूपं च सदा ViP_1,2.13c एकं चक्रे च मारुतः ViP_1,15.49b एकं तवैतद् भूतात्मन् ViP_3,17.15a एकं धारामहासार- ViP_5,11.7c एकं भद्रासनादीनां ViP_6,7.39a एकं सदैकं परमः परेशः ViP_2,12.44c एकः शुद्धो ऽक्षरो नित्यः ViP_6,4.36a एकः समस्तं यद् इहास्ति किंचित् ViP_2,16.23a एकाग्रचित्तस्य दृढव्रतस्य ViP_3,12.33*24a एकाग्रचेताः सततं ViP_1,12.30a एकाग्रमतिर् अच्युतम् ViP_1,19.63d एकाग्रमतिर् अव्यग्रो ViP_1,20.8c एकाग्रमनसो हरिम् ViP_1,14.20b एकादशशतायामाः ViP_2,2.18c एकादशश् च भविता ViP_3,2.29a एकादश सुलोचनाः ViP_1,7.21d एकादशं मनश् चात्र ViP_1,2.46c एकादशे तु त्रिवृषा ViP_3,3.14a एकादशैते कथिता ViP_1,15.123c एकानेक नमस् तुभ्यं ViP_1,20.12c एकानेकस्वरूपाय ViP_1,2.3a एकान्तात्यन्तिकी मता ViP_6,5.59d एकान्तिनः सदा ब्रह्म- ViP_1,6.39a एकान्ते मधुसूदनम् ViP_5,12.5b एकान्ते सपुरोहितैः ViP_6,6.26b एकार्णवं भवत्य् एतत् ViP_6,4.1c एकार्णवे कृते लोके ViP_6,4.9c एकार्णवे ततस् तस्मिञ् ViP_6,4.4a एकार्णवे तु त्रैलोक्ये ViP_1,3.24a एका लिङ्गे गुदे तिस्रो ViP_3,11.18a एकावयवसूक्ष्मांशो ViP_5,7.62a एकांशेन भवत्य् अजः ViP_1,22.26d एकांशेनास्थितो विष्णुः ViP_1,22.24a एकेनांशेन ब्रह्मासौ ViP_1,22.22a एकैकश्येन ताः कन्या ViP_5,31.17a एकैकश्येन षड् गर्भान् ViP_5,1.72c एकैकश्येन सूदितम् ViP_1,19.20d एकैकस् त्रिंशकस् तेषां ViP_3,2.30e एकैकं शस्त्रम् अस्त्रं च ViP_5,30.56a एकैकं सप्तधा चक्रे ViP_1,21.40a एकैको द्वादशो गणः ViP_3,2.21d एकैको विंशकः स्मृतः ViP_3,2.16b एकैव या चतुर्भेदा ViP_2,8.113c एकैव रमरो ((रेमिरे)) व्रजे ViP_5,25.19*47:5b एकैव हरिणी वनात् ViP_2,13.13d एको गृह्णाति वासवः ViP_5,30.44d एकोद्दिष्टम् अतः परम् ViP_3,13.23b एकोद्दिष्टमयो धर्म ViP_3,13.26a एकोद्दिष्टविधानतः ViP_3,13.38d एकोद्दिष्टविधानेन ViP_3,13.27a एको मिष्टम् अथो भवान् ViP_5,38.39b एको ऽर्घ्यस् तत्र दातव्यस् ViP_3,13.24a एको वेदश् चतुर्धा तु ViP_3,3.20a एको वै बन्धमोक्षस्य ViP_6,7.32*15:1a एको व्यापी समः शुद्धो ViP_2,14.29a एतच् चान्यच् च सकलम् ViP_1,19.32a एतच् छ्रुत्वा तु कोपेन ViP_1,19.50a एतज् जजाप भगवान् ViP_1,11.55a एतज् ज्ञात्वा मयाज्ञप्तं ViP_1,13.23a एतज् ज्ञानात्मनस् तव ViP_1,4.39b एतत् कथव्यम् इत्युक्त्वा ViP_5,8.06*11a एतत् किलोचुर् अन्येषाम् ViP_6,8.35c एतत् कृतं महेन्द्रेण ViP_5,11.14a एतत् तत् परमं धाम ViP_5,17.26a एतत् तवोदितं सर्वं ViP_3,6.33a एतत् तस्याप्रमेयस्य ViP_5,1.18a एतत् तु यत् संव्यवहारभूतं ViP_2,12.45c एतत् तु श्रोतुम् इच्छामि ViP_3,3.2a एतत् तु सानकं प्रोक्तं ViP_6,1.1@2:79a एतत् ते कथितं ब्रह्मन् ViP_1,9.145a एतत् ते यन् मयाख्यातं ViP_6,8.12a एतत् पदं तदर्थं च ViP_2,13.10c एतत् पश्यामि ते रूपं ViP_5,30.23a एतत् प्राप्स्यति वै भवान् ViP_1,12.83b एतत् सत्यं मयोदितम् ViP_1,11.43d एतत् सर्वम् इदं विश्वं ViP_6,7.60a एतत् सर्वं महाभाग ViP_1,16.11a एतत् सर्वं महाभाग ViP_5,32.10a एतत् संसारभीरूणां ViP_6,8.41a एतद् अण्डकटाहेन ViP_2,7.22a एतद् अप्य् अर्थवत् कथम् ViP_2,15.24d एतद् अप्य् अवगच्छामि ViP_1,18.15c एतदर्थं नृलोके ऽस्मिन्न् ViP_5,7.9a एतद् आख्यातुम् अर्हसि ViP_1,14.8d एतद् आह कथं भवान् ViP_1,8.15d एतद् इच्छाम्य् अहं श्रोतुं ViP_4,15.3a एतद् ब्रह्म त्रिधाभेदम् ViP_3,3.29a एतद् ब्रह्मपराख्यं वै ViP_1,15.59a एतद् ब्रह्मा चकार वै ViP_1,6.7b एतद् रत्नम् अनुत्तमम् ViP_5,21.15b एतद् राजासनं सर्व- ViP_1,11.9a एतद् वर्षसहस्रं तु ViP_4,24.24c एतद् वः कथितं विप्रा ViP_6,2.30a एतद् विजानता सर्वं ViP_1,19.48a एतद् विदित्वा न नरेण कार्यं ViP_4,24.70a एतद् विवेकविज्ञानं ViP_2,14.3a एतद् विष्णुपदं दिव्यं ViP_2,8.98c एतद् विस्तरतः श्रोतुम् ViP_5,27.1*51:2a एतद् वैष्णवसंज्ञं वै ViP_3,6.25c एतन् निशम्य दैत्येन्द्रः ViP_1,17.16a एतन् मन्त्रादिजनितम् ViP_1,19.2c एतन् मम मतं गोपाः ViP_5,10.41a एतन् मुने तवाख्यातं ViP_3,7.39a एतन् मे क्रियतां सम्यक् ViP_1,11.41a एतल् लोकेषु गीयते ViP_2,1.31b एतस्मिन्न् अन्तरे प्राप्तः ViP_5,27.24a एतस्मिन्न् एव काले तु ViP_5,1.12a एतस्मिन्न् एव काले तु ViP_5,33.5a एतस्मिन् परमार्थज्ञ ViP_2,14.6a एतानि पञ्चनामानि ViP_3,4.22*3a एतानि सृष्ट्वा भगवान् ViP_1,5.47a एतान् ग्राम्यान् पशून् आहुर् ViP_1,5.51c एतान् नियोजयेच् छ्राद्धे ViP_3,15.4a एतान्य् अन्यानि चोग्राणि ViP_6,5.43a एतान्य् अन्यानि चोदार- ViP_2,5.12a एतान्य् अशेषरूपाणि ViP_6,7.68a एताभ्यां मल्लयुद्धेन ViP_5,15.7c एताम् उज्झति यो मोहात् ViP_3,17.5c एता युगाद्यास् तिथयश् चतस्रो ViP_3,14.13a एता विभूतयो देवि ViP_5,2.12c एताश् च सह यज्ञेन ViP_1,6.27a एते कथं भविष्यन्तीत्य् ViP_6,5.38c एते कश्यपदायादाः ViP_1,21.26a एते चान्ये च नरकाः ViP_2,6.30a एते चान्ये च बहवो ViP_1,21.22c एते चान्ये च भूपाला ViP_4,24.42a एते चान्ये च ये देवाः ViP_1,13.22a एते दनोः सुताः ख्याता ViP_1,21.6a एते देवगणास् तत्र ViP_3,1.21c एते द्वीपाः समुद्रैस् तु ViP_2,2.6a एतेन क्रमयोगेन ViP_4,24.39a एते नग्नास् तवाख्याता ViP_3,18.102a एतेन पारिजातेन ViP_5,30.36*60:3a एते नाहं यतः सर्वे ViP_2,13.83c एते पाषण्डिनः पापा ViP_3,18.103a एते भिन्नदृशां दैत्या ViP_1,17.83a एतेभ्यः श्रद्धयान्वितः ViP_3,11.39b एते मया ग्रहाणां वै ViP_2,12.24a एते यमाः सनियमाः ViP_6,7.38a एते युगसहस्रान्ते ViP_1,15.138a एते लूनशिखास् तस्य ViP_2,13.27a एते वयं वृत्ररिपुस् तथायं ViP_5,1.58a एते वसन्ति वै चैत्रे ViP_2,10.4a एते वंशेषु भूपालाः ViP_4,24.23c एते वै दानवश्रेष्ठा ViP_1,21.13a एते शैलास् तथा नद्यः ViP_2,4.12a एतेषाम् एकम् अतिथिं ViP_3,11.69*21:6a एतेषां चरितं शृण्वन् ViP_4,4.61c एतेषां च वधायाहं ViP_5,15.20c एतेषां तद्दिनोद्भवम् ViP_3,18.103d एतेषां द्विजसत्तम ViP_2,2.15b एतेषां परमार्थश् च ViP_1,19.69c एतेषां पुत्रपौत्राश् च ViP_1,21.13c एतेषां मध्यसंस्थितः ViP_2,2.7b एतेषां यस्य यो धर्मो ViP_3,10.25a एते सप्त मया लोका ViP_2,7.21a एते सप्तर्षयो विप्र ViP_3,1.22e एते सर्वे प्रवृत्तस्य ViP_1,22.14a एते सामान्यलक्षणाः ViP_3,8.37b एते हीक्ष्वाकुभूपालाः ViP_4,4.61a एतौ कस्य कुतो वैतौ ViP_5,19.18c एतौ हि गजराजानौ ViP_2,16.8a एनम् अत्यन्तदुर्मतिम् ViP_1,17.37b एभिर् अन्यैस् तथा क्लेशैः ViP_6,2.27a एभिर् आवरणैर् अण्डं ViP_1,2.59c एभिर् मया यच् च तद् ईश सर्वम् ViP_5,1.59b एरका तु गृहीता तैर् ViP_5,37.40a एरकामुष्टिम् आददे ViP_5,37.44b एरकारूपिभिर् वज्रैस् ViP_5,37.42c एलापत्रस् तथाङ्गिराः ViP_2,10.9b एलापत्राय तेन वै ViP_6,8.46b एलापुत्रस् तथा नागः ViP_1,21.22a एवम् अत्यन्तदुर्मदः ViP_5,22.11b एवम् अत्यन्तनिःश्रीके ViP_1,9.31a एवम् अत्यन्तवैशिष्ट्य- ViP_6,7.32a एवम् अन्तर् जले विष्णुम् ViP_5,19.1a एवम् अभ्यर्थितस् तैस् तु ViP_1,17.53a एवम् अव्याकृतात् पूर्वं ViP_2,7.34a एवम् अस्तु यथेच्छा ते ViP_5,30.25a एवम् आज्ञापयानं तु ViP_5,20.73a एवमादीनि दुःखानि ViP_6,5.36a एवम् आप्याययत्य् असौ ViP_2,11.25d एवम् आर्तासु योषित्सु ViP_5,18.30c एवम् आर्तासु योषित्सु ViP_5,18.30*26:6a एवम् आवर्तमानास् ते ViP_2,8.89a एवम् उक्तस् तया शौरी ViP_5,20.11*27:1a एवम् उक्तः पुनः सो ऽथ ViP_1,8.4e एवम् उक्ता ततस् तेन ViP_1,15.16a एवम् उक्ते तु कृष्णेन ViP_5,37.29*82a एवम् उक्तो ददौ तस्मै ViP_3,5.28a एवम् उक्तो भगवता ViP_5,33.18*67:1a एवम् उक्त्वा तु ते सर्वे ViP_1,15.129a एवम् उक्त्वाभवन् मौनी ViP_2,13.73a एवम् उक्त्वा ययौ विद्वान् ViP_2,16.19a एवम् उक्त्वा सुरान् सर्वान् ViP_1,9.37a एवम् एकम् इदं विद्धि ViP_2,15.35a एवम् एकाग्रचित्तेन ViP_1,11.53a एवम् एकोनपञ्चाशद् ViP_1,10.17a एवम् एतत् पदं विष्णोस् ViP_2,8.107a एवम् एतद् भवन्तो ऽत्र ViP_6,6.46a एवम् एतन् न संशयः ViP_6,6.28b एवम् एतन् मयाख्यातं ViP_2,6.52a एवम् एतन् महाभागाः ViP_1,18.14a एवम् एव च काकत्वे ViP_3,18.83a एवम् एव जगत्स्रष्टा ViP_1,22.38a एवम् एव विभागो ऽयं ViP_1,22.35a एवम् एष जगत् सर्वं ViP_3,2.60a एवम् एष महाशब्दो ViP_6,5.76a एव स्वामिन् स पिता चैव ViP_1,15.128*50a एवं कृतस्वस्त्ययनो ViP_5,5.22a एवं कृत्वा स्म दृश्यन्तु ViP_6,1.1@2:93a एवं चक्रे मतिं नृपः ViP_1,13.59d एवं छत्रशलाकानां ViP_2,13.92a एवं ज्ञाते स भगवान् ViP_1,19.49a एवं तस्य मुनेः शापाद् ViP_5,38.84a एवं तातेन तेनाहम् ViP_1,1.21a एवं ता राजकन्याश् च ViP_5,20.41*32:1a एवं ताव् ऊषतुस् तत्र ViP_5,6.51*6a एवं तु ब्रह्मणो वर्षम् ViP_1,3.26a एवं त्वया चेद् विजितं ViP_5,28.20c एवं त्वया संहरणे ऽत्तम् एतज् ViP_5,9.31a एवं दग्ध्वा स तं पापं ViP_5,23.23a एवं ददौ वरौ देवी ViP_1,9.137a एवं दुराशयाक्षिप्त- ViP_1,17.74a एवं देवनिकायास् ते ViP_1,15.139c एवं देवान् सिते पक्षे ViP_2,12.14a एवं दैत्यवधं कृष्णो ViP_5,37.1a एवं द्वीपाः समुद्रैस् तु ViP_2,4.87a एवं धर्मो ऽभ्युपायेन ViP_6,7.32*15:4a एवं न परमार्थो ऽस्ति ViP_2,14.19a एवं नवभिर् अध्यायैस् ViP_3,17.1*32:1a एवं नानाप्रकारासु ViP_5,13.29a एवं निगदितार्थस्य ViP_6,5.70a एवं पशुसमैर् मूढैर् ViP_6,5.24a एवं पश्येत् सदा नरः ViP_6,1.1@2:62b एवं पुष्करमध्ये तु ViP_2,8.26a एवं पूर्वं जगन्नाथाद् ViP_1,12.96a एवं पृष्टस् तदा पित्रा ViP_1,19.3a एवंप्रकारम् अमलं ViP_1,22.51a एवंप्रकारैर् बहुभिर् ViP_3,18.8a एवंप्रकारो रुद्रो ऽसौ ViP_1,8.12a एवं प्रचेतसो विष्णुं ViP_1,14.44a एवंप्रभावः स पृथुः ViP_1,13.93a एवंप्रभावो दैत्यो ऽसौ ViP_1,20.35a एवं बुध्यत बुध्यध्वं ViP_3,18.20a एवं भवति कल्पान्ते ViP_6,3.40*7:1a एवं भविष्यतीत्य् उक्ते ViP_5,34.32a एवं भविष्यतीत्य् उक्त्वा ViP_5,38.79a एवं भूतानि सृष्टानि ViP_1,7.3a एवं मनसि मे स्थितम् ViP_1,18.17d एवं यज्ञाश् च वेदाश् च ViP_2,9.21a एवं यदा जगत्स्वामी ViP_1,9.139a एवं योगविधिः प्रोक्तो ViP_6,1.1@2:102a एवं यो वेद योगीन्द्रः ViP_6,1.1@2:110a एवं वर्षशतं च यत् ViP_1,3.26b एवंविधान्य् अनेकानि ViP_5,36.23a एवं विनाशिभिर् द्रव्यैः ViP_2,14.23a एवं विभज्य जातीनां ViP_1,22.7*64a एवं विभज्य राज्यानि ViP_1,22.8a एवं विश्वस्य नान्यस् त्वं ViP_1,12.68c एवं व्यवस्थिते तत्त्वे ViP_2,13.100a एवं श्राद्धं बुधः कुर्यात् ViP_3,15.51a एवं श्रीः संस्तुता सम्यक् ViP_1,9.131a एवं सप्त महाबुद्धेः ViP_6,4.30a एवं सर्वशरीरेषु ViP_1,7.42a एवं सर्वा निशा याता ViP_5,25.19*47:5a एवं सर्वेषु भूतेषु ViP_1,19.9a एवं संचिन्तयन् विष्णुम् ViP_1,20.1a एवं संबाधयेद् अर्थम् ViP_6,1.1@2:35a एवं संस्तूयमानस् तु ViP_1,4.25a एवं संस्तूयमानस् तु ViP_1,4.45a एवं संस्तूयमानस् तु ViP_1,9.65a एवं संस्तूयमानस् तु ViP_1,9.74a एवं संस्तूयमानस् तु ViP_5,1.60a एवं संस्तूयमाना सा ViP_5,3.1a एवं सा वैष्णवी शक्तिर् ViP_2,11.20a एवं सा सात्त्विकी शक्तिर् ViP_2,11.14a एवं सांख्यं च योगं च ViP_6,1.1@2:103a एषएष रथम् आरुह्य ViP_5,18.19a एष कृष्णरथस्योच्चैश् ViP_5,18.31a एष तूद्देशतो वंशस् ViP_4,24.41a एष ते तनयः सुभ्रु ViP_5,27.25a एष द्वीपः समुद्रेण ViP_2,4.33a एष नैमित्तिको नाम ViP_6,4.7a एष पाषण्डसंभाष- ViP_3,18.96a एष प्रभावो रामस्य ViP_5,35.37c एष ब्रह्मा तथैवायं ViP_1,9.62a एष भ्रमन् भ्रामयति ViP_2,9.2a एष मन्वन्तरे सर्गो ViP_1,21.27a एष मे संशयो ब्रह्मन् ViP_1,15.80a एष मे ऽस्तु वरः परः ViP_1,9.133d एष मोहं गतः कृष्णो ViP_5,7.19a एष रामेण सहितः ViP_5,18.21a एष साम्बः सपत्नीकस् ViP_5,35.34a एष स्वायंभुवः सर्गो ViP_2,1.42a एषं शापं ददामि वः ViP_5,38.81d एषा मही देव महीप्रसूतैर् ViP_5,1.57a एषा वसुमती तस्य ViP_2,13.25a एषा वै धारणा प्रोक्ता ViP_6,7.78c एह्य् एहि दुष्ट कृष्णो ऽहं ViP_5,16.7a xxxxxxxx [लचुन] ViP_3,11.21*20:4b xxxx परो धर्मो ViP_3,7.1*9:2a ऐक्यं कुर्वन् दिशाम् इव ViP_5,6.36d ऐन्द्रम् इन्द्रः परं स्थानं ViP_1,11.47a ऐन्द्रान् अतीत्य वै लोकांल् ViP_3,18.94c ऐरावतम् अमित्रजित् ViP_5,12.2b ऐरावतसमं बले ViP_5,20.29*30ब्ब् ऐरावतं गजेन्द्राणाम् ViP_1,22.5c ऐरावतेन गरुडो ViP_5,30.64a ऐश्वर्यमददुष्टात्मन्न् ViP_1,9.12a ऐश्वर्यम् उद्भासितदिङ्मुखानाम् ViP_4,24.66b ऐश्वर्यस्य समग्रस्य ViP_6,5.74a ऐहिकं वाथ पारत्र्यं ViP_3,18.3c ओतप्रोतम् इदं तस्मिंस् ViP_5,8.13*12:16a ओतं चैवाखिलं जगत् ViP_1,22.62b ओम् इत्य् एवं व्यवस्थितम् ViP_3,3.22b ओषधीषु प्रणष्टासु ViP_1,13.66c ओषध्यस् तु चतुर्दश ViP_1,6.26b ओषध्यः फलमूलिन्यो ViP_1,5.50a ओषध्यो यज्ञियाश् चैव ViP_1,6.23c ओंकारब्रह्मसंयुक्तं ViP_2,8.52a ओंकारेणाथ दीप्तिमत् ViP_2,8.56b ओंकारो भगवान् विष्णुस् ViP_2,8.54a ओं नमः परमार्थार्थ ViP_1,20.9a ओं नमो वासुदेवाय ViP_1,11.54c ओं नमो वासुदेवाय ViP_1,19.78a ओं नमो वासुदेवाय ViP_5,18.58a ओं नमो विष्णवे तस्मै ViP_1,19.84a औत्तमे ह्य् अन्तरे चापि ViP_3,1.38a औत्तानपादितपसा ViP_1,12.35a औत्तानपादे भद्रं ते ViP_1,12.42a औदकाः पशवः षष्ठाः ViP_1,5.52c औद्गात्रं सामभिश् चक्रे ViP_3,4.12c औरभ्रगव्यैश् च तथा ViP_3,16.2a औरभ्रिको मृगव्याधो ViP_2,6.26c और्वं पप्रच्छ भार्गवम् ViP_3,8.4b और्वः प्राह यथा पृष्टस् ViP_3,8.3c औष्ट्रम् आविकम् एव च ViP_3,16.11b ककुत्स्थगोत्रे विमुखाः प्रयान्ति ViP_4,2.44d ककुद्मान् पर्वतवरः ViP_2,4.27c ककुद्मिनि हते ऽरिष्टे ViP_5,15.1a ककुभो ऽम्बरम् एव च ViP_5,11.7b कक्षमूलप्रदर्शकः ViP_3,14.29b कक्षं दहति सानिलः ViP_6,7.74b कङ्कस् तु पञ्चमः षष्ठो ViP_2,4.27a कच्चित् त्वं शूर्पवातस्य ViP_5,38.40a कच्चित् स्मरति नः कृष्णो ViP_5,24.14a कच्चिद् अस्मत्कुले जातः ViP_6,8.36a कच्चिद् आस्ते सुखं कृष्णश् ViP_5,24.12c कच्चिन् ममैषां बाहूनां ViP_5,33.2a कटकमुकुटकर्णिकादिभेदैः ViP_3,7.16a कटकादिविभूषितम् ViP_6,7.84b कटधर्मांस् ततः कुर्युर् ViP_3,13.10c कटाक्षेक्षितम् एव च ViP_5,18.17d कटुतिक्तादिकं ततः ViP_3,11.86d कठिनस्कन्धबन्धनः ViP_5,14.3d कठिनं क्लिष्टकल्पनम् ViP_5,38.53@1:11b कणिकामौक्तिकोज्ज्वलः ViP_5,25.8b कण्टकैर् इव तुन्नाङ्गः ViP_6,5.17a कण्ठं क्लिन्नम् इवाम्बरम् ViP_5,14.12d कण्ठं रक्षतु केशवः ViP_5,5.18b कण्डुर् नाम मुनिः पूर्वम् ViP_1,15.11a कण्डूयनपरो हि सः ViP_2,13.26d कण्डूयने ऽपि चाशक्तः ViP_6,5.18a कण्डोर् अपत्यम् एवं सा ViP_1,15.51a कण्डोस् तुष्टो ऽचिराद् धरिः ViP_1,15.55*43:2b कण्वाद्याः सुमहाभागा ViP_3,5.30c कतमश् चेतरो जनः ViP_2,16.6b कतमस् त्वम् अहं तथा ViP_2,16.14d कतमेन सुतेन ते ViP_4,12.12d कतमो नृपते मया ViP_2,13.71d कथने फलदायि वः ViP_1,15.60d कथम् अत्यन्तम् ईदृशः ViP_5,38.36d कथम् अत्र तवान्तिके ViP_1,15.34b कथम् अत्र महामुने ViP_5,38.53@1:17b कथम् अत्रागताव् इति ViP_5,18.43d कथम् आराध्यते हि सः ViP_3,8.8b कथम् एष नरेन्द्राणां ViP_4,24.47a कथयति चारुतयैव शालपोतः ViP_3,7.25d कथयति यश् च शृणोति भक्तियुक्तः ViP_2,16.25b कथयन्तु महर्षयः ViP_1,11.50d कथय मम विभो समस्तधातुर् ViP_3,7.19c कथयाम् आस तत् सर्वं ViP_5,1.13c कथयाम् आस तद् यथा ViP_1,11.14b कथयाम् आस दैत्यस्य ViP_5,29.2c कथयाम् आस धर्मज्ञो ViP_3,17.7c कथयाम् आस यादवान् ViP_5,23.6d कथयाम् आस शिक्षितम् ViP_1,19.27d कथयाम् आस सा सखी ViP_5,32.18b कथयामि ततः किं ते ViP_1,12.73c कथयामि तवार्जुन ViP_5,38.70d कथयामि निबोध मे ViP_3,8.8d कथयामि यथाक्रमम् ViP_3,1.5d कथयामि यथाख्यातं ViP_1,22.65c कथयामि यथापूर्वं ViP_1,2.8a कथयित्वा स पप्रच्छ ViP_6,6.32c कथयिष्यामि चरितं ViP_2,13.3c कथयिष्यामि ते पुनः ViP_2,1.34d कथयिष्यामि यन् मया ViP_1,12.79b कथयेच् च तदैवैषां ViP_3,15.9c कथं क्षयं च बाणस्य ViP_5,32.9c कथं गोकुलम् एष्यति ViP_5,18.14b कथं गोष्ठे भविष्यथ ViP_5,7.30d कथं च मानुषं देहम् ViP_5,37.5c कथं तयोश् च संवादो ViP_6,6.6c कथं तु नाभवन् मुक्तिर् ViP_2,13.5c कथं तेन विना जिष्णुं ViP_5,38.53@1:17*2a कथं प्राचेतसो भूयः ViP_1,15.79c कथं मन्त्रिष्व् अमात्येषु ViP_1,19.30a कथं ममेयम् अचला ViP_4,24.43a कथं युद्धम् अभूद् ब्रह्मन्न् ViP_5,32.9a कथं योषित् करिष्यति ViP_5,7.49d कथं वक्तुं न शक्यते ViP_2,13.81b कथं सर्गादिकर्तृत्वं ViP_1,3.1c कथं स्रक्ष्यथ वै प्रजाः ViP_1,15.92d कथाप्रसङ्गेष्व् अभिधीयमानः ViP_4,24.65c कथाशरीरत्वम् अवाप यद् वै ViP_4,24.67a कथाशेषान् नराधिपान् ViP_4,24.61b कथाश् चकार रेमे च ViP_5,24.21c कथासंदर्शनादिकम् ViP_3,15.52d कथां श्रोतुम् इमां हरेः ViP_5,32.10d कथितस् तामसः सर्गो ViP_1,8.1a कथितं चातुराश्रम्यं ViP_3,10.1a कथितं तद् विशेषतः ViP_5,38.91d कथितं भवता ब्रह्मन् ViP_2,7.1a कथितं भवतो द्विज ViP_3,17.2b कथितं मे त्वया सर्वं ViP_1,10.1a कथितं यस्य धीमतः ViP_1,16.4d कथितः प्राकृतो लयः ViP_6,4.50b कथिता गुरुणा सम्यग् ViP_3,1.1a कथितानि मया तव ViP_3,2.62b कथितापत्यसंततिः ViP_1,10.21b कथिता मुनिशार्दूल ViP_3,2.45c कथिता मुनिसत्तम ViP_4,24.23d कथिते योगसद्भावे ViP_6,7.97a कथितो भवता ब्रह्मन् ViP_2,2.1a कथितो भवता मम ViP_4,6.1b कथितो भवता वंशो ViP_1,16.1a कथितो यो मया तव ViP_6,4.47b कथ्यताम् अपरं त्वया ViP_6,2.11d कथ्यतां को भवान् अत्र ViP_2,13.74c कथ्यतां च द्रुतं गत्वा ViP_5,30.47a कथ्यतां प्राप्यते यथा ViP_1,11.41b कथ्यतां भीरु कः कालस् ViP_1,15.31c कथ्यतां मे द्विजश्रेष्ठ ViP_2,16.6c कथ्यतां मे महाभाग ViP_6,7.46a कथ्यतां यदि रोचते ViP_1,11.38d कथ्यतां यदि विद्यते ViP_1,11.35d कथ्यतां यस् त्वम् आगतः ViP_2,15.33b कथ्यते चाधिदैविकः ViP_6,5.8d कथ्यते ब्रह्मणो दिनम् ViP_6,3.11d कथ्यते भगवान् विष्णुर् ViP_3,6.26c कथ्यते भगवान् हरिः ViP_6,8.18d कथ्यते सार्वकालिकी ViP_1,22.28d कथ्यन्ते तपसान्विताः ViP_6,8.15b कथ्यन्ते ऽप्सरसस् तथा ViP_6,8.14d कथ्यन्ते वह्नयश् चैते ViP_1,10.16c कदन्नानि द्विजैतानि ViP_2,15.13a कदन्नाहारपोषितः ViP_2,13.46d कदम्बतरुकोटरे ViP_5,25.4d कदम्बम् उरुशाखिनम् ViP_5,7.10b कदम्बस् तेषु जम्बूश् च ViP_2,2.18a कदाचिच् छकटस्याधः ViP_5,6.1a कदाचिच् छक्तिरूपधृक् ViP_2,11.18b कदाचिद् यमुनाजले ViP_5,7.75b कदाचिन् नैव जायते ViP_2,4.88d कदाचिल् लभते जन्तुर् ViP_2,3.23c कदेति मतिम् आत्मनः ViP_5,32.13b कद्रुर् मुनिश् च धर्मज्ञ ViP_1,15.125e कनकम् अपि रहस्य् अवेक्ष्य बुद्ध्या ViP_3,7.22a कनकम् अभेदम् अपीष्यते यथैकम् ViP_3,7.16b कनिष्ठाङ्गुष्ठतो नाभिं ViP_3,11.21*20:6a कनिष्ठा भ्राजिरास् तथा ViP_3,2.43b कन्दपर्णफलाहारास् ViP_6,1.25a कन्या च निकृतिस् ताभ्यां ViP_1,7.28c कन्यादूषयिता वह्नि- ViP_3,15.5c कन्याद्वयं च धर्मज्ञ ViP_1,7.16e कन्या नागरिकाः स्त्रियः ViP_5,20.41*32:2b कन्यान्तःपुरमध्ये तं ViP_5,33.6a कन्यापुत्रविवाहेषु ViP_3,13.5a कन्यापुरे स कन्यानां ViP_5,29.31a कन्यायां तपतां श्रेष्ठ ViP_1,13.4c कन्यास् ताश् च तथा नागांस् ViP_5,29.33a कन्यां चारुमतीं तथा ViP_5,28.2d कन्यां रूपेण विश्रुताम् ViP_5,27.13*52:2b कपर्दी रैवतस् तथा ViP_1,15.122d कपालिका चूर्णरजस् ततो ऽणुः ViP_2,12.42b कपाली च महामुने ViP_1,15.123b कपित्थस्य यथा बीजं ViP_2,7.22c कपिलर्षिम् अहं द्विज ViP_2,14.7b कपिलर्षिर् भगवतः ViP_2,14.9a कपिलर्षेर् वराश्रमम् ViP_2,13.49d कपिलः शम्बरस् तथा ViP_1,21.4d कपिलाख्यं महामुनिम् ViP_2,13.50d कपिलादानजनितं ViP_6,8.53a कपिलादिस्वरूपधृक् ViP_3,2.56b कपिलाश् चारुणाः पीताः ViP_2,4.30c कपिलो गन्धमादनः ViP_2,2.28b कबन्धं सो ऽपि तं द्विधा ViP_3,6.9b कमण्डलुं महावीर्या ViP_1,9.106c कमनीयादयो गुणाः ViP_1,17.62d कमलनयन वासुदेव विष्णो ViP_3,7.33a कम्बलाय च तेनोक्तम् ViP_6,8.46a कम्बलाश्वतराव् उभौ ViP_1,21.21d कम्बलो ऽथ तिलोत्तमा ViP_2,10.16b कम्बुग्रीवं सुविस्तीर्ण- ViP_6,7.81c कया युक्त्या त्वयेरितम् ViP_2,13.68d कया युक्त्या विना मायां ViP_5,20.88c कया युक्त्या समेष्यति ViP_5,18.18d करजाम् अरुणेक्षणाम् ViP_3,10.21b करणं तेन तस्य तत् ViP_6,7.93b करणैर् मरणोन्मुखः ViP_6,5.31b करम्भवालुकावह्नि- ViP_6,5.45a करस्थं मधुसूदनः ViP_5,33.39b करस्पर्शेन माधवः ViP_5,13.46d करं दत्त्वा महाबलाः ViP_5,5.6d कराग्राग्रस्थितांस् तिलान् ViP_3,14.26b कराभ्याम् अतिपीडितम् ViP_5,5.9b कराभ्यां करिणस् तदा ViP_5,20.29*29:3b करालम् अत्युग्रम् अपास्य चक्रम् ViP_5,17.29b करालसौम्यरूपात्मन् ViP_1,20.11a करिदन्तपदान्तरे ViP_5,20.29*29:2b करिष्यति तदा द्विज ViP_6,1.22d करिष्यति महात्मनाम् ViP_4,15.22b करिष्यति श्रीमदनन्तमूर्तिः ViP_5,17.28b करिष्यति स ते भर्ता ViP_5,32.14c करिष्यत्य् एष यत् कर्म ViP_1,13.56a करिष्यन्ति कलौ प्राप्ते ViP_6,1.27c करिष्यन्त्य् अल्पमेधसः ViP_6,1.56d करिष्यामो ऽनिवर्तिनीम् ViP_1,17.52d करिष्याम्य् आत्मनो हितम् ViP_1,17.72d करिष्याम्य् उपबृंहणम् ViP_1,9.75b करिष्ये च महाभाग ViP_5,18.8a करिष्येते करिष्यामि ViP_1,13.58c करिष्ये सर्वदेवानां ViP_5,36.4a करीषभस्मदिग्धाङ्गौ ViP_5,6.11a करुणं चरणानम्रे ViP_1,20.39*58:1a करूषश् च पृषध्रश् च ViP_3,1.34a करेण करम् आकृष्य ViP_5,20.29*30:10a करेणाघ्राय चिक्षेप ViP_1,9.10c करेणैकेन यद् धृतः ViP_5,12.10d करेषु वलयान्य् अपि ViP_5,18.29d करोति कर्णिनो यश् च ViP_2,6.17a करोति कृष्णो वक्तव्यं ViP_5,24.17c करोति क्षणसौहृदः ViP_5,24.13d करोति तिमिरापहः ViP_2,8.75b करोति दण्डपातं च ViP_5,22.17c करोति पण्डितः स्वाम्यम् ViP_6,7.15c करोति परिपालनम् ViP_1,22.24b करोति पृथिवीपते ViP_3,16.4b करोति बहुलं भूयो ViP_3,2.58c करोति ब्रह्मरूपधृक् ViP_1,2.64b करोति भेदैर् बहुभिः सशाखम् ViP_3,3.31b करोति मुनिसत्तम ViP_6,3.30d करोति यं कृतयुगे ViP_6,1.59c करोति सततं नृणाम् ViP_1,13.95d करोति सर्वभूतानाम् ViP_5,29.8c करोति सर्वभूतानां ViP_5,38.66c करोति हे दैत्यपुत्रा ViP_1,17.65a करोत्य् अव्याहतान् विभुः ViP_1,7.36d करोत्य् अहस् तथा रात्रिं ViP_2,8.27c करोत्य् आस्यां तथासने ViP_3,18.46b करोत्य् एवंविधां सृष्टिं ViP_1,5.66a करोत्य् एषात्मनस् तनुम् ViP_1,9.142d करोष्य् अनुनयात्मिकाम् ViP_1,9.24d करोष्य् असुरसूदन ViP_5,31.6d करौर(करिणी)भिर् इवेभराट् ViP_5,25.15*46:2b कर्कटावस्थिते भानौ ViP_2,8.68a कर्कोटकधनंजयौ ViP_1,21.22b कर्णदुर्योधनादयः ViP_5,35.5b कर्णदुर्योधनाद्याश् च ViP_5,35.11c कर्णं दुर्योधनं द्रोणम् ViP_5,35.27a कर्णादींश् च न जानाति ViP_5,38.16c कर्णान्ताकृष्टकार्मुकः ViP_5,27.13*52:24b कर्णिकाकारसंस्थितः ViP_2,2.10b कर्णिकाकारसंस्थितः ViP_2,2.38d कर्तव्यस् तात शोभने ViP_1,19.39d कर्तव्यं विप्रभोजनम् ViP_3,13.12b कर्तव्यः पण्डितैर् नरैः ViP_6,5.60b कर्तव्या पण्डितैर् ज्ञात्वा ViP_1,19.9c कर्तव्यो निग्रहो मया ViP_5,7.8b कर्ता कर्तृपतिर् भवान् ViP_5,30.10b कर्ता क्रियाणां स च इज्यते क्रतुः ViP_2,7.43a कर्तापहर्ता पाता च ViP_5,7.36c कर्ता भर्ता च यः प्रभुः ViP_3,5.20b कर्ता मैत्रेय मानवः ViP_3,18.40d कर्तारश् च महीपते ViP_3,11.4d कर्तारश् चैव शाखानां ViP_3,6.30c कर्तावमानोपहतं धिग् अस्तु ViP_5,17.31c कर्ता शिल्पवतां वरः ViP_1,15.120b कर्ता शिल्पसहस्राणां ViP_1,15.119c कर्तास्मि नृपते तथा ViP_5,34.12b कर्तुकामः प्रजापतिः ViP_1,4.7d कर्तुम् अर्हति पुत्रक ViP_1,11.21b कर्तुं द्वेषो ऽतिदुष्करः ViP_1,16.13d कर्तुं मनुष्यतां प्राप्तः ViP_5,17.11c कर्तुं व्यवसितं तन् नः ViP_1,11.38c कर्दमश् चार्वरीवांश् च ViP_1,10.10a कर्दमस्य प्रजापतेः ViP_1,22.10b कर्दमस्यात्मजां कन्याम् ViP_2,1.5a कर्दमस्यात्मजौ द्विज ViP_2,8.83b कर्म कुर्याद् अतः परम् ViP_3,11.47d कर्म कुर्वन्ति ये नराः ViP_2,6.32b कर्मक्षये ज्ञानम् अपास्तदोषम् ViP_2,12.40b कर्म चेदम् अशक्यं यत् ViP_5,13.6c कर्म चोक्तं महामुने ViP_6,5.60d कर्मणा कृतवान् असौ ViP_1,13.64d कर्मणा जायते सर्वं ViP_1,18.29*57:1a कर्मणा तेन शांतनुः ViP_4,20.5d कर्मणात्यद्भुतेन ते ViP_5,12.9d कर्मणा मनसा गिरा ViP_6,2.28b कर्मणा मनसा वाचा ViP_1,19.6a कर्मणा मनसा वाचा ViP_2,6.32c कर्मणा मनसा वाचा ViP_3,12.45c कर्मणां कारणात्मकम् ViP_3,17.27b कर्मणो निष्कृतिं ययौ ViP_2,13.35d कर्मण्य् अस्तमला मतिः ViP_1,1.27b कर्म तेषां च कथ्यते ViP_1,2.48d कर्मबन्धनिबन्धनाः ViP_3,7.4d कर्मभावनया चान्ये ViP_6,7.50c कर्मभावात्मिका ह्य् एका ViP_6,7.49a कर्मभिर् न स बध्यते ViP_6,1.1@2:64b कर्मभिर् नियतात्मभिः ViP_2,4.70d कर्मभिर् भाविताः पूर्वैः ViP_1,5.28a कर्मभूमिर् इयं स्वर्गम् ViP_2,3.2c कर्म भूमौ विधीयते ViP_2,3.5d कर्ममार्गे ऽति खाण्डिक्यः ViP_6,6.9a कर्म यज्ञात्मकं श्रेयः ViP_2,14.14a कर्मलोपास् ततो द्विज ViP_6,5.25d कर्मवश्या गुणा ह्य् एते ViP_2,13.66a कर्म वेदोदितं भवान् ViP_1,19.70d कर्म व्याख्यातुम् अर्हसि ViP_1,14.13d कर्मशुद्धिकरीं द्विज ViP_1,20.33b कर्माणि रुद्रमरुदश्विशतक्रतूनां ViP_5,20.92a कर्माण्य् अपरिमेयानि ViP_5,36.23c कर्माण्य् असंकल्पिततत्फलानि ViP_2,3.25a कर्मैतद् अनुरूपं च ViP_1,13.53c कर्मैव गतिसाधनम् ViP_1,18.29*57:1b कर्मोपकरणानि च ViP_1,19.71b कर्षकाणां कृषिर् वृत्तिः ViP_5,10.29a कर्षणाधोमुखं हलम् ViP_5,35.31b कर्षता वृक्षयोर् मध्ये ViP_5,6.17a कर्षमाण उलूखलम् ViP_5,6.16b कलत्रपुत्रमित्रार्थ- ViP_6,5.56a कलहाग्निः क्षयावहः ViP_5,37.38d कलहो निर्निमित्तयाः ViP_5,37.38*84:1b कलाकाष्ठानिमेषात्मा ViP_5,1.15c कलाकाष्ठानिमेषादि ViP_1,9.44a कलाकाष्ठानिमेषादि- ViP_1,22.77a कलाकाष्ठानिमेषादि- ViP_3,5.18a कला दश च पञ्च च ViP_6,3.7b कलाद्वयावशिष्टस् तु ViP_2,12.8a कलापग्रामसंश्रयौ ViP_4,24.37d कलापोपवने पुरा ViP_3,16.17d कलामुहूर्तादिमयश् च कालो ViP_4,1.61a कला मौहूर्तिको विधिः ViP_1,3.8d कलाश् च तदनन्तरम् ViP_1,3.20*22:9b कलाः काष्ठाः क्षणास् तथा ViP_2,8.80b कलिकलुषमलेन यस्य नात्मा ViP_3,7.21a कलिकल्मषनाशनम् ViP_6,8.51b कलिकल्मषम् अत्युग्रं ViP_6,8.21a कलिकाले भविष्यति ViP_6,1.57d कलिङ्गदेशाद् अभ्येत्य ViP_3,7.36c कलिङ्गराजप्रमुखा ViP_5,28.10c कलिङ्गराजं चादाय ViP_5,28.24a कलिङ्गाधिपतिर् द्विज ViP_5,28.15b कलिर् वृद्धिं गमिष्यति ViP_4,24.31d कलिश् चान्यत्र न क्वचित् ViP_2,3.19d कलिश् चैव चतुर्युगम् ViP_1,3.15b कलिश् चैव चतुर्युगम् ViP_6,1.5b कलिः साध्व् इति भाषितम् ViP_6,2.16d कलिः साध्व् इति यत् प्रोक्तं ViP_6,2.12a कलुषमतिः कुरुते सताम् असाधुः ViP_3,7.29b कलुषमतेर् हृदि तस्य नास्त्य् अनन्तः ViP_3,7.28d कलेर् अन्ते पुनर् हरिः ViP_3,2.59b कलेर् अन्ते वदिष्यसि ViP_6,8.50b कलेर् मैत्रेय पण्डितैः ViP_6,1.46d कलेर् वृद्धिस् तदा प्राज्ञैर् ViP_6,1.48c कलेवरम् इदं त्यक्ष्ये ViP_5,38.53@1:7a कलेवरोपभोग्यं हि ViP_6,7.14a कलेः स्वरूपं भगवन् ViP_6,1.8a कलेः स्वरूपं मैत्रेय ViP_6,1.9a कलौ जगत्पतिं विष्णुं ViP_6,1.49a कलौ तु बीजभूतास् ते ViP_4,24.40a कलौ वर्षाणि विंशतिः ViP_6,1.42d कलौ संकीर्त्य केशवम् ViP_6,2.17d कलौ स्त्रियो भविष्यन्ति ViP_6,1.17c कल्किस्वरूपी दुर्वृत्तान् ViP_3,2.59c कल्पनापरिवर्जित ViP_5,30.8b कल्पनाभिर् उदीरितः ViP_5,18.51d कल्पनावयवांशस्य ViP_5,7.62c कल्पभेदादिभिस् तत्र ViP_2,4.95*6:2a कल्पम् एकं मुनिश्रेष्ठ ViP_2,12.3c कल्पस्यादौ द्विजोत्तम ViP_1,5.50d कल्पादाव् अन्तरं मया ViP_3,1.8b कल्पादाव् आत्मनस् तुल्यं ViP_1,8.2a कल्पादिषु यथा पुरा ViP_1,4.8b कल्पादिषु यथा पुरा ViP_1,5.4b कल्पादौ भगवान् यथा ViP_1,4.1b कल्पादौ स पुनः पुनः ViP_1,5.66b कल्पान् कल्पविकल्पांश् च ViP_1,1.8a कल्पान्तस्य स्वरूपं च ViP_1,1.8c कल्पान्ते च महामुने ViP_6,1.2d कल्पान्ते प्रतिसंचरः ViP_6,3.2b कल्पान्ते प्राकृते चैव ViP_6,1.3c कल्पान्ते यस्य वक्त्रेभ्यो ViP_2,5.19a कल्पे कल्पे रजोगुणः ViP_3,2.53d कल्पो निःशेष उच्यते ViP_3,2.50d कल्याणार्थं ततः सर्वे ViP_5,28.9ab*54a कल्लोलजनितावर्ते ViP_5,27.3c कल्लोला इव सागरे ViP_5,1.21d कवचं च पपात ह ViP_1,13.40d कव्यं यः पितृरूपधृग् विधिहुतं हव्यं च भुङ्क्ते विभुर् ViP_6,8.58a कशेरुर् अपि तेनोक्तस् ViP_6,6.15c कशेरुः पृच्छ्यताम् इति ViP_6,6.15b कश् च त्वां नाभिनन्दति ViP_1,11.13b कश् चाराध्यो ममापरः ViP_1,13.20b कश्चिद् अप्य् अतितेजसा ViP_5,2.5b कश्चिद् उर्व्यां भविष्यति ViP_4,4.48[1]d कश्चिन् नाप्नोति शोभनम् ViP_3,17.2d कश्यपस् तपतां वरः ViP_1,21.30d कश्यपस् ताम् उवाच ह ViP_1,21.32d कश्यपाद् इति नः श्रुतम् ViP_1,15.140b कश्यपाय त्रयोदश ViP_1,15.76d कश्यपाय त्रयोदश ViP_1,15.103b कश्यपो ऽथ ततो ध्रुवः ViP_2,12.34b कष्टं कष्टम् इति ब्रुवन् ViP_5,38.29b कस् तद्वीर्यं वदिष्यति ViP_2,5.22d कस् तं संस्तोतुम् ईश्वरः ViP_3,17.12d कस् त्वम् इत्य् आह सो ऽप्य् आह ViP_5,23.23c कस्माद् दत्तं विनाशाय ViP_1,16.10c कस्माद् दष्टो महोरगैः ViP_1,16.7b कस्मान् न द्वारकाम् एष ViP_5,30.32c कस्मान् मां परिपृच्छसि ViP_2,15.19d कस्मिन् काले ऽल्पको धर्मो ViP_6,2.2a कस्मिन् वर्ते ऽथवा कथम् ViP_6,5.23b कस्मैचिद् भूप दास्यति ViP_3,14.26d कस्य माता पिता कस्य ViP_6,1.55a कस्येदम् अनुलेपनम् ViP_5,20.2b कं त्वां भूप वदाम्य् अहम् ViP_2,13.97d कंसदूतप्रचोदितः ViP_5,16.1b कंसपत्न्यस् ततः कंसं ViP_5,21.7a कंसप्रतापवीर्याभ्याम् ViP_5,21.5c कंसम् आभाष्य सादरम् ViP_5,1.7b कंसयुद्धे ऽधुना पुनः ViP_5,16.24b कंसश् च त्वाम् उपादाय ViP_5,1.80a कंसस् ततौद्विग्नमनाः ViP_5,4.1a कंसस् तयोर् वररथं ViP_5,1.6a कंसस् तूर्णम् उपेत्यैनां ViP_5,3.25a कंसस् तौ परिशङ्कितः ViP_5,4.17b कंसस्य करम् आदाय ViP_5,3.19a कंसस्य रजकः सो ऽथ ViP_5,19.15a कंसं घातयिता भुवि ViP_5,1.65b कंसं च रुषिताब्रवीत् ViP_5,3.27b कंसं जग्राह वेगतः ViP_5,20.73d कंसं स पातयाम् आस ViP_5,20.74c कंसः कुवलयापीडः ViP_5,29.5a कंसः कोपपरायणः ViP_5,20.59d कंसाद् भयं कृतम् अपास्तभयातितीव्रम् ViP_5,20.91b कंसाद् भीतो द्विजोत्तम ViP_5,3.9d कंसाय चाष्टमे गर्भे ViP_5,1.67a कंसाय नारदः प्राह ViP_5,15.3a कंसायावेदयाम् आसुर् ViP_5,3.24c कंसारिहृदयासक्त- ViP_5,20.41*32:3a कंसे गृहीते कृष्णेन ViP_5,20.78a कंसेनानकदुन्दुभिः ViP_5,18.5b कंसेनाभिनियोजिताम् ViP_5,20.4b कंसो नाम महाबाहुर् ViP_5,12.21a कंसो ऽपि कोपरक्ताक्षः ViP_5,20.70a कंसो ऽपि तद् उपश्रुत्य ViP_5,1.68a कंसो ऽयं दितिजात्मजः ViP_5,3.13d कंसो रामजनार्दनौ ViP_5,15.12b कः करोति कलेवरे ViP_6,7.13d कः केन रक्ष्यते जन्तुर् ViP_1,18.29a कः श्रद्दध्यात् पराभवम् ViP_5,38.68d कः श्रद्दध्यात् सगाङ्गेयान् ViP_5,38.68a कः समर्थो निपातने ViP_1,16.12d काकपक्षधरौ बालौ ViP_5,6.33a काकभाससमाकीर्णं ViP_5,6.27c काचित् कृष्णेति कृष्णेति ViP_5,13.19a काचित् तस्य लयानुगम् ViP_5,13.18b काचित् पुत्रक गीयताम् ViP_1,17.29d काचित् प्रविलसद्बाहुं ViP_5,13.53a काचिद् अन्या त्वम् एव सा ViP_5,1.83d काचिद् आलोक्य गोविन्दम् ViP_5,13.43a काचिद् आलोक्य गोविन्दं ViP_5,13.45a काचिद् आवसथस्यान्तः ViP_5,13.20a काचिद् भ्रूभङ्गुरं कृत्वा ViP_5,13.44a काचिन् मीलितलोलाक्षी ViP_5,13.43*22:1a काठिन्यवान् यो बिभर्ति ViP_1,14.28a काण्डकोषस् तथा पुष्पं ViP_2,7.37c का त्व् अन्या त्वाम् ऋते देवि ViP_1,9.119a काद्रवेयास् तु बलिनः ViP_1,21.20a काननानि पुराणि च ViP_2,2.46b कानने स निराहारस् ViP_3,18.76c कानिष्ठ्यं ज्यैष्ठ्यम् अप्य् एषां ViP_1,15.83a कान्त कस्मान् न जानासि ViP_5,20.4a कान्ताद्याप्य् अतिवत्सला ViP_5,27.16d कापि तेन समं याता ViP_5,13.32a कापि पुष्पैर् अलंकृता ViP_5,13.34b कामक्रोधभयद्वेष- ViP_6,5.5a कामगर्भा तथेच्छा त्वं ViP_5,2.11a कामदेवं शिशुं बुद्ध्वा ViP_5,27.13*52:50a कामप्राप्त्युपलक्षणः ViP_2,14.17d कामरूपनिवासिनः ViP_2,3.15d कामरूपी महारूपं ViP_5,36.9a कामस् तु वासुदेवांशो ViP_5,27.13*52:34a कामं तम् अपि भोजयेत् ViP_3,15.23d कामं विहृत्य सलिलाद् ViP_5,25.15*46:3a कामः क्रोधस् तथा दर्प- ViP_3,9.30a कामाच् चान्याः प्रवव्रजुः ViP_5,38.26d कामादिभिर् असंयुतः ViP_5,1.48d कामाद् रतिः सुतं हर्षं ViP_1,7.27c कामान् आत्मभवक्षयम् ViP_5,30.18b कामो ऽवतीर्णः पुत्रस् ते ViP_5,27.29a काम्बोजानां तथाश्वानां ViP_5,29.32c काम्यं चान्यच् छृणुष्व मे ViP_3,11.30d काम्यान् काल्ठछृणुष्व मे ViP_3,14.3d काम्योदकप्रदानं ते ViP_3,11.38a कायत्राणविभेदकान् ViP_5,33.32b कायमध्ये व्यवस्थिता ViP_6,1.1@2:68b कारणस्यापि कारणम् ViP_1,9.46b कारणं कारणस्यापि ViP_1,9.48a कारणं कारणाग्रजम् ViP_5,9.24b कारणं कार्यभूतयोः ViP_1,9.36b कारणं कालियस्यास्य ViP_5,7.53c कारणं किम् अकारणम् ViP_6,5.22b कारणं चास्य जगतो ViP_1,16.1c कारणं तन् मया श्रुतम् ViP_2,11.1d कारणं परमर्षयः ViP_1,1.19b कारणं पृच्छ्यते कुतः ViP_2,13.78d कारणं बन्धमोक्षयोः ViP_6,7.28b कारणं बलवत्तरम् ViP_5,37.9cd*79b कारणं भगवान् रविः ViP_2,8.11b कारणं सकलस्यास्य ViP_1,17.30c कारणं सविता द्विज ViP_2,11.21d कारणं संश्रयस्य च ViP_2,7.30b कारणाकारणान् न च ViP_5,1.51b कारणानाम् अशेषतः ViP_2,14.19d कारणानुगता मुने ViP_2,7.33d कारणान्य् अखिलानि च ViP_1,15.38b कारयाम् आस मैत्रेय ViP_3,4.14c कारयाम् आस सूदानाम् ViP_5,27.6c कारयेद् अवनीपतिः ViP_3,13.32f कारिणो वेदनिन्दकाः ViP_1,6.31b कारितः क्षेत्रकर्मादि ViP_2,13.46c कारितास् तन्मया ह्य् आसंस् ViP_3,18.14c कारुकर्मोपजीविनः ViP_6,1.36d कारूषा मालवाश् चैव ViP_2,3.17a कार्तिकेयश् च शौरिणा ViP_5,33.21d कार्त्तिके चाधिकारिणः ViP_2,10.12d कार्त्तिकेय इति स्मृतः ViP_1,15.116b कार्त्तिक्यां पुष्करस्नाने ViP_1,22.87a कार्त्तिक्यां समुपोषितौ ViP_3,18.57d कार्यकर्तृस्वरूपं तं ViP_1,9.49c कार्यकार्यस्य यत् कार्यं ViP_1,9.47a कार्यगौरवम् एतस्याः ViP_1,15.60c कार्यम् अस्माभिर् उच्यताम् ViP_1,13.55d कार्यम् आत्महृदि स्थितम् ViP_5,17.11b कार्यम् आराधनं तन् नो ViP_1,11.51c कार्यम् एतद् अकार्यं च ViP_3,18.11a कार्यस्यापि च यः कार्यं ViP_1,9.46c कार्यं च भगवान् यदा ViP_5,29.27b कार्यं चैतद् अचिन्तयत् ViP_5,15.5d कार्यं तद् अपि पार्थिव ViP_3,13.27b कार्यं शुश्रूषणं गुरोः ViP_3,9.2b कार्यं साम्यं हि मुक्तये ViP_2,15.31d कार्यारम्भाप्रवृत्तयः ViP_6,5.25b कार्या शान्तिर् दुरात्मनाम् ViP_5,7.9d कार्यास् तत्तनयैस् तथा ViP_3,13.37d कार्याः प्रेतस्य याः क्रियाः ViP_3,13.32d कार्येणोर्वीविचारिणः ViP_5,25.2b कार्येषु चैवं सह कर्मकर्तृ ViP_1,15.56c कार्यैस् तैः करणैः सह ViP_1,7.1d कार्यो देवापकाराय ViP_5,4.11c कार्ष्णिदामोदराः पुरीम् ViP_5,33.50d कालकायो बली कलिः ViP_5,38.8d कालचक्रं प्रतिष्ठितम् ViP_2,8.4d कालज्ञानात्मने नमः ViP_3,5.18b कालञ्जनाद्याश् च तदा ViP_2,2.29e कालनाभस् तथापरः ViP_1,21.3d कालनाभस् तथैव च ViP_1,21.12b कालनेमिपुरोगमाः ViP_5,1.22b कालनेमिर् हतो यो ऽसौ ViP_5,1.23a कालनेमिं समुद्भूतम् ViP_5,1.65c कालभागः स्मृतो बुधैः ViP_2,8.63d कालभूताय ते नमः ViP_1,4.14d कालमूलम् इदं ज्ञात्वा ViP_5,38.55c कालयन्तो व्रजौकसः ViP_5,6.26d कालरूपी जनार्दनः ViP_5,38.59d कालरूपेण च स्थितम् ViP_1,2.14d कालरूपो ऽपरेण च ViP_1,22.24d कालशाकं तथा मधु ViP_3,16.3b कालश् चाव्यक्तमूर्तिमान् ViP_5,1.15d कालसूत्रम् अवीचिमत् ViP_1,6.41d कालसूत्रस्य गोचरे ViP_1,9.44b कालस् तृतीयस् तस्यांशः ViP_1,22.23a कालस्य गतिर् ईदृशी ViP_5,38.54d कालस्य नयने युक्ताः ViP_1,15.76e कालस्वरूपरूपं तद् ViP_1,2.27*21a कालस्वरूपं तद् विष्णोर् ViP_1,2.27c कालस्वरूपं विष्णोश् च ViP_1,3.6a कालस्वरूपी भगवान् ViP_5,38.57*87a कालस्वरूपो भगवान् ViP_1,22.77c कालस्वरूपो भागो ऽन्यः ViP_1,22.27c कालं चक्रे महीपतिः ViP_2,13.31b कालं तावत् प्रतीक्ष्यताम् ViP_5,32.19*65:3b कालं तिष्ठेद् गृहाङ्गणे ViP_3,11.58b कालः क्रीडनकानां ते ViP_1,12.18a कालः क्रीडनकानां यस् ViP_1,12.19a कालः पुण्यो ऽभिधीयते ViP_2,8.78b कालः सायाह्न उच्यते ViP_2,8.64b कालात्मकम् इदं सर्वं ViP_5,38.57c कालाद्याः कारणं तरोः ViP_2,7.36b कालानां परमं हि यत् ViP_1,2.16b कालास् तु प्रविभागशः ViP_1,2.17b कालिन्दी मित्रविन्दा च ViP_5,28.3c कालिन्दीसलिलाप्लुतः ViP_6,8.36b कालिन्द्याश् च श्रुतादयः ViP_5,32.4d कालियो दमितस् तोये ViP_5,13.4a कालियो ऽसौ विषायुधः ViP_5,7.6b कालुष्यं चाम्भसः शरत् ViP_5,10.14b काले चाभ्यागते व्रजम् ViP_5,10.16b काले तत्रातिथिं प्राप्तम् ViP_3,15.23a काले तदा यत् क्रियते पितृभ्यः ViP_3,14.17b काले तासां महामुने ViP_5,31.15b काले ऽतीते ऽतिमहति ViP_1,17.29a काले धनिष्ठा यदि नाम तस्मिन् ViP_3,14.16a कालेन गच्छता तौ तु ViP_5,6.35a कालेन गच्छता मित्रं ViP_1,12.85a कालेन गच्छता राजा ViP_3,18.61a कालेन गच्छता सो ऽथ ViP_2,13.31a कालेन न विना ब्रह्मा ViP_1,22.34a कालेनाल्पेन गच्छति ViP_2,8.33d कालेनाल्पेन मानवाः ViP_6,1.43d कालेनैतावता यत् ते ViP_1,17.13c काले प्रशस्तवर्णानां ViP_3,9.29c काले राजेन्द्र तच् छृणु ViP_3,13.26d काले ऽस्मिन् भक्तिनम्रधीः ViP_3,14.24b काले होमपरो भवेत् ViP_3,12.32b कालो ब्राह्मम् अहः स्मृतम् ViP_1,3.22b कालो भवाय भूतानाम् ViP_5,38.55a कालो ऽयम् अधिकं विना ViP_1,3.21b कालो ऽयं युगसंज्ञितः ViP_2,8.72f कालो लोकप्रकालनः ViP_1,15.111d काल्यं काल्यम् उपानयेत् ViP_3,9.6d काल्यै पशुम् अयोजयत् ViP_2,13.48*12:1b काव्यालापाश् च ये केचिद् ViP_1,22.83a का शची पारिजातस्य ViP_5,30.43c काशिपुर्यां स चिक्षेप ViP_5,34.26c काशिराजबलं चैव ViP_5,34.21a काशिराजबलेन च ViP_5,34.15b काशिराजसुता शुभा ViP_3,18.63b काशिराजसुतेनेयम् ViP_5,34.35a काशिराजं च सानुगम् ViP_5,34.27b काशीनाम् अधिपो बली ViP_5,34.25b काश्चिद् भ्रूभङ्गवीक्षितैः ViP_5,13.46b काश्यपस्य तु भार्या यास् ViP_1,15.124*49a काश्यपः संहिताकर्ता ViP_3,6.18a काष्टा सप्तदश द्वौ च ViP_1,3.20*22:4a काष्ठयोर् अन्तरं द्वयोः ViP_2,10.1b काष्ठात्रिंशत् कला त्रिंशत् ViP_1,3.8c काष्ठा निमेषा दश पञ्च चैव ViP_2,8.59a काष्ठा पञ्चदशाख्याता ViP_1,3.8a काष्ठा लक्ष्मीर् निमेषो ऽसौ ViP_1,8.28c काष्ठां गतो दक्षिणतः ViP_2,8.10a कांश्चिच् च परिषस्वजे ViP_5,24.10b किन्तु न त्वं मया धृतः ViP_1,11.8b किन्त्व् अद्य तस्य कालस्य ViP_1,15.30c किम् अज्ञातं तव स्वामिन् ViP_1,12.78c किम् अत्रेति विधीयते ViP_6,6.14d किम् अद्य सर्वधर्मज्ञ ViP_1,15.26c किम् अनन्तं न वेत्सि यत् ViP_5,7.35d किम् अनन्तेन साध्व् इति ViP_1,18.19d किम् अनेनाल्पसारेण ViP_5,16.6a किम् अन्नं रुचिकारकम् ViP_2,15.28d किम् अन्यच् छ्रोतुम् इच्छसि ViP_1,5.26d किम् अन्यच् छ्रोतुम् इच्छसि ViP_3,7.39d किम् अन्यच् छ्रोतुम् इच्छा ते ह्य् ViP_6,1.1@2:112a किम् अन्यत् कथयामि ते ViP_3,2.62d किम् अन्यत् कथयामि ते ViP_3,6.33d किम् अन्यत् कथयामि वः ViP_1,14.14d किम् अन्यत् क्रियतां तव ViP_6,7.96d किम् अन्यत् क्रियतां द्विजाः ViP_6,2.37d किम् अन्येन तवाश्रयः ViP_1,18.12b किम् अन्यो मय्य् अवस्थिते ViP_1,17.23b किम् अप्य् अचिन्त्यं तव रूपम् अस्ति ViP_1,19.75c किम् अप्य् आस्ते मनस् तयोः ViP_5,27.13*52:4b किम् अयं प्रार्थ्यताम् इति ViP_6,6.43d किम् अयं मानुषो भावो ViP_5,9.23a किमर्थम् आगता यूयम् ViP_6,2.10c किमर्थं कर्तुम् अर्हसि ViP_5,18.30*26:2b किमर्थं चाब्धिसलिले ViP_1,16.6c किमर्थं देवदेवेश ViP_5,7.35a किमर्थं मथितः पाणिर् ViP_1,13.10a किमर्थं मन्त्रिणश् चैते ViP_5,20.47*33:3a किमर्था ते प्रवर्तते ViP_5,29.28d किम् अस्माकम् इति द्विज ViP_5,38.77d किम् अस्माकं महेन्द्रेण ViP_5,10.36c किम् अस्वाद्व् अथ वा मृष्टं ViP_2,15.27a किम् आत्मा क्लिश्यते त्वया ViP_1,11.9d किम् आदित्यैः सवसुभिर् ViP_5,4.5a किम् आयाससहो न त्वं ViP_2,13.57c किम् इन्द्रेणाल्पवीर्येण ViP_5,4.4a किम् उक्तेन शतक्रतो ViP_1,9.24b किम् उ पादादिकं त्वं वै ViP_2,13.98c किम् उर्व्याम् अवनीपाला ViP_5,4.8a किम् उ वत्सोत्तमोत्तमम् ViP_1,11.48d किम् उ वाचास्थिबन्धो ऽपि ViP_3,11.124c किम् उ स्वर्गादिकं पदम् ViP_1,12.90b किम् एतत् तात कथ्यताम् ViP_5,13.3d किम् एतत् ते विचेष्टितम् ViP_1,19.2b किम् एतद् इति चासन्नं ViP_1,13.30c किम् एतद् इति सिद्धानां ViP_1,9.92a किम् एतद् इत्य् आह समं ViP_2,13.54c किम् एभिर् भगवन् द्विजैः ViP_3,5.8b किम् एवं वर्तसे ऽन्यथा ViP_5,27.14d कियद् आत्मजयाद् एतन् ViP_4,24.50c कियान् उद्यमविस्तरः ViP_5,22.15d किरीटकुण्डलधरं ViP_5,34.18a किरीटकेयूरमुखैर् ViP_6,7.88c किरीटचारुकेयूर- ViP_6,7.84a किरीटम् अवनीतले ViP_5,20.74b किरीटिनं समालोक्य ViP_1,12.45c किरीटी स्रग्धरो भाति ViP_2,5.16c किंकरा दण्डपाशौ वा ViP_3,7.38a किं करिष्यामि मन्दात्मा ViP_1,17.73c किंकरैः समुपानीतं ViP_5,31.13a किं करोमीति तान् सर्वान् ViP_1,13.35a किं कर्तव्यम् अकर्तव्यं ViP_6,5.23c किं कार्यं किम् अकार्यं वा ViP_6,5.22c किंचिच्छिष्टे कलात्मके ViP_2,12.11b किंचिच् छिष्टेषु शाखिषु ViP_1,15.5b किंचित् परस्वं न हरेन् ViP_3,12.4a किंचित् प्रणयकोपवान् ViP_5,13.9b किं चित्रं यद् अघं प्रयाति विलयं तत्राच्युते कीर्तिते ViP_6,8.56d किंचित् सूर्ये विराजति ViP_5,17.18d किंचित् स्वप्नान्तरेष्व् अपि ViP_2,13.10b किंचिद् अत्र चराचरम् ViP_5,23.35d किंचिद् अत्र वदिष्यतः ViP_1,13.59b किंचिद् वस्त्व् अभिधीयते ViP_6,4.44b किं चोर्ध्वम् अभिधीयते ViP_2,16.11d किं तद् अस्ति जनार्दने ViP_1,11.46d किं तु नैतद् वचो ऽर्थवत् ViP_1,18.18d किं त्वया नार्चितो देवः ViP_3,7.13*10:2a किं त्वया नावगम्यते ViP_1,11.10d किंत्व् अर्थिनाम् अर्थितदानदीक्षा ViP_4,2.45c किं त्वादित्यस्य यत् कर्म ViP_2,11.3c किं देवैः किं द्विजैर् वेदैः ViP_6,1.50a किं दैवैः किम् अनन्तेन ViP_1,18.12a किं न दृष्टो ऽमरपतिर् ViP_5,4.6a किं न पश्यसि कुन्देन्दु- ViP_5,20.45a किं नरेन्द्र न पश्यसि ViP_1,13.73b किंनरोरगचारणाः ViP_2,5.24b किं न वेत्ति नृशंसो ऽयम् ViP_5,18.20a किं न वेत्सि यथाहं च ViP_5,9.25a किं न स्मरसि तत् प्रभो ViP_3,18.70d किं नाशायात्मनो रतः ViP_1,12.19d किंनिमित्तम् असौ शस्त्रैर् ViP_1,16.6a किं नु तस्मान् न हन्यते ViP_3,18.28d किं न्यूनाभिभवो न सः ViP_5,38.64d किं पुनर् यः स्वपक्षजः ViP_1,16.15d किं पुनर् यैस् तु संत्यक्ता ViP_3,18.99a किं पुनर् वृष्णिपुंगवाः ViP_5,23.11d किं ब्रवीषि न नः क्षमम् ViP_5,18.22b किं भूयः श्रोतुम् इच्छसि ViP_2,6.53d किं ममेति त्वयोदितम् ViP_2,14.5d किं मया क्षिप्तया कंस ViP_5,3.27c किं रोदिषीति तं ब्रह्मा ViP_1,8.3c किं वक्ष्यतीति तत्रापि ViP_2,15.26c किं वदामि स्तुताव् अस्य ViP_1,12.47a किं वा किं गुणदोषवत् ViP_6,5.23d किं वा कुप्याम्य् अहं तव ViP_1,15.42b किं वा कृपणवित्तानि ViP_5,38.39c किं वाच्यं किं च नोच्यते ViP_6,5.22d किं वा जगत्य् अत्र समस्तपुंसाम् ViP_5,17.32c किं वा ते ऽत्र विवक्षितम् ViP_3,18.4d किं वात्र बहुनोक्तेन ViP_1,8.33a किं वात्र बहुनोक्तेन ViP_1,18.26a किं वान्यैर् अमरैः सर्वैर् ViP_5,4.5c किं वा पावकसंचये ViP_1,16.7d किं वा सर्वजगत्स्रष्टः ViP_1,12.80a किं वास्माकं विचारेण ViP_5,13.8c किं वृकैर् भक्षितो व्याघ्रैः ViP_2,13.24a किं वृद्धा युक्तकारिणः ViP_5,20.47d किं वो बाहुभिर् उन्नतैः ViP_5,38.17d किं शौचेनाम्बुजन्मना ViP_6,1.50b किं श्रान्तो ऽस्य् अल्पम् अध्वानं ViP_2,13.57a किं सिंहेन निपातितः ViP_2,13.24b किं सूर्यत्वम् अभीप्सति ViP_1,12.36b किं हरेणैकचारिणा ViP_5,4.4b किं हेतुभिर् वदत्य् एषा ViP_2,13.84a कीटदंशादिभिस् तथा ViP_6,5.19b कीटाश् चैव पतङ्गाश् च ViP_5,30.12ab*56:2a कीदृग्विधा कृतास्माभिर् ViP_5,18.30*26:3a कीदृशं देवराज्यं ते ViP_5,30.70a कीर्तनाद् एव कृष्णस्य ViP_6,1.39*3a कीर्तयिष्यन्ति तेषां च ViP_1,12.95c कीर्तिता च दिने दिने ViP_2,8.120d कीर्तिताः स्थाणुजङ्गमाः ViP_1,21.26b कीर्तिते सर्वपातकैः ViP_6,8.19b कीर्त्यते स्थिरकीर्तीनां ViP_4,6.2a कीलवज्रनिपातनैः ViP_5,20.54d कुञ्जरो विहगस् तरुः ViP_2,13.93b कुठारैः कृत्यमानानां ViP_6,5.46c कुण्डाशी गरदस् तथा ViP_2,6.22b कुण्डिनं न प्रवेक्ष्यामि ViP_5,26.9a कुण्डिनाख्यं पुरं रुक्मी ViP_5,27.13*52:30a कुतश् चागम्यते तत्र ViP_2,15.23c कुतस् तत्रैव तिष्ठति ViP_1,17.67d कुतः कुत्र क्व गन्तासीत्य् ViP_2,15.24c कुन्त्यै दास्याम्य् अविक्षतान् ViP_5,12.24d कुन्दाभास् तस्य वाजिनः ViP_2,12.1b कुन्दामलाङ्गम् उन्निद्र- ViP_5,18.36c कुपितास् ते हरिं हन्तुं ViP_5,26.8a कुबुद्धिर् आसीद् इति तस्य तस्य ViP_4,24.53d कुबेर इव मन्दरे ViP_5,36.12d कुमारं मन्मथतरोर् ViP_5,27.7c कुमाराणां गृहाचार्याश् ViP_4,15.21c कुमाराव् इव पावकी ViP_5,6.33b कुमारी स्त्रीसुखं यथा ViP_6,1.1@2:14b कुमारो नीललोहितः ViP_1,8.2d कुमार्गदेशिको दुष्टो ViP_1,18.2c कुमुदश् चोन्नतश् चैव ViP_2,4.26a कुमुदैः शरदम्भांसि ViP_5,10.6a कुररी माल्यवांस् तथा ViP_2,2.26b कुरुक्षेत्रशताधिकम् ViP_6,5.87*10:2b कुरुक्षेत्रे तथार्बुदे ViP_6,8.29b कुरुतः स द्विधानेन ViP_6,7.41c कुरुते कर्म मानवः ViP_6,7.16b कुरुते कुमतिर् मतिम् ViP_6,7.12d कुरुते जगतो हितः ViP_3,3.5d कुरुते दक्षिणायनम् ViP_2,8.31d कुरुते मम यातनाम् ViP_5,3.11b कुरुध्वं मम वाक्यानि ViP_3,18.5a कुरुध्वं माननीया च ViP_1,14.11c कुरुर् भद्राश्व एव च ViP_2,1.16d कुरुवर सम्यग् इदं मयापि चोक्तम् ViP_3,7.35d कुरुष्व मयि मानसम् ViP_1,1.11b कुरुष्व् आस्ते जनार्दनः ViP_2,2.50b कुरु सर्वफलप्रदे ViP_1,11.22d कुरुः पुरुः शतद्युम्नस् ViP_1,13.5a कुरोर् अजनयत् पुत्रान् ViP_1,13.6a कुर्याच् चाग्निपरिग्रहम् ViP_3,8.22d कुर्याच् चित्तानुकारीणि ViP_6,7.43c कुर्यात् कर्माण्य् अतन्द्रितः ViP_3,11.97d कुर्यात् ततो ऽवयविनि ViP_6,7.89c कुर्यात् प्रतिग्रहादानं ViP_3,8.23c कुर्यात् प्राग् ब्रह्मणे ततः ViP_3,11.42b कुर्यात् ष्ठीवनविण्मूत्र- ViP_3,12.27c कुर्यात् संकल्पपूर्वकम् ViP_3,10.14b कुर्याद् आवाहनं प्राज्ञो ViP_3,15.19c कुर्याद् आवाहनं बुधः ViP_3,15.22b कुर्याद् दारपरिग्रहम् ViP_3,10.13d कुर्याद् देवद्विजन्मसु ViP_3,15.48b कुर्याद् भूपाल शक्तितः ViP_3,9.8d कुर्याद् यत् प्रवणाक्षरम् ViP_3,10.11d कुर्याद् विद्यापरिग्रहम् ViP_3,10.12d कुर्यान् नित्यक्रियां बुधः ViP_3,15.50b कुर्यान् मैत्रं नरेश्वर ViP_3,11.8b कुर्वतस् ते प्रसन्नो ऽहं ViP_1,20.17a कुर्वता चाटु तेन सा ViP_3,18.68b कुर्वतां याति यः कालो ViP_5,21.3a कुर्वतां सफलं जन्म ViP_5,21.4c कुर्वती समवाप्नोति ViP_6,2.28c कुर्वतो मुखदर्शनम् ViP_5,31.12d कुर्वन्तु युद्धम् उन्मत्तैः ViP_5,1.62c कुर्वन्त्य् अहरहस् तैश् च ViP_2,9.20c कुर्वन्त्यः सततं स्पृहाम् ViP_6,1.31b कुर्वन्त्या भावचेष्टितैः ViP_1,15.40d कुर्वन्त्यो गुरुभर्तॄणाम् ViP_6,1.29c कुर्वन् बलवता संधिं ViP_5,22.16c कुर्वन् मतिमतां श्रेष्ठस् ViP_2,13.53c कुर्वंल् लोकस्य विस्मयम् ViP_5,34.26d कुर्वंश् चैतद् उदीरयन् ViP_5,5.13d कुर्वाणो न निबध्यते ViP_6,1.1@2:48b कुर्वीत तत् तथाशेष- ViP_3,10.7c कुर्वीत दाराहरणं ViP_3,10.25c कुर्वीत ब्रह्मणि तथा ViP_6,7.37c कुर्वीत भक्तिसंपन्नस् ViP_3,15.16c कुर्वीत श्रद्धासंपन्नो ViP_3,11.23c कुर्वीत संस्थितिं सा तु ViP_6,7.75c कुर्वीत सुसमाहितः ViP_3,11.27d कुर्वीत स्मरणं नरः ViP_3,11.90d कुर्वीतानापदि प्राज्ञो ViP_3,11.14c 'कुलजां वातिरोगिणीम् ViP_3,10.17d कुलद्वये ऽपि चोच्छिन्ने ViP_3,13.32a कुलस्याच्युत लक्षये ViP_5,37.31b कुलस्यान्नं न भुज्यते ViP_3,13.18b कुलं चाप्याय्यते पुंसां ViP_3,15.54c कुलं शीलं वयः सत्यं ViP_1,15.64*46:1a कुलाद् युष्मत्कुलोचितम् ViP_5,35.18d कुलालचक्रनाभिस् तु ViP_2,8.40a कुलालचक्रपर्यन्तो ViP_2,8.27a कुलालचक्रपर्यन्तो ViP_2,8.32a कुलालचक्रमध्यस्थो ViP_2,8.35a कुलीनस्यातिशोभना ViP_5,6.41d कुले सन्मार्गशीलिनः ViP_3,16.18b कुले स्वायम्भुवस्य यत् ViP_þ1,12.88b कुलैश्वर्यैश् च युज्यन्ते ViP_1,9.127c कुशकाशा विराजन्ते ViP_2,13.27c कुशद्वीपस्य विस्ताराद् ViP_2,4.46c कुशद्वीपे कुशस्तम्बः ViP_2,4.44c कुशद्वीपेन सर्वतः ViP_2,4.34b कुशलाकुशलैस् तु ताः ViP_1,5.28b कुशलो मनुगश् चोष्णः ViP_2,4.48a कुशस्थली या तव भूप रम्या ViP_4,1.68a कुशस्थलीं तां च पुरीम् उपेत्य ViP_4,1.71a कुशः क्रौञ्चस् तथा शाकः ViP_2,2.5c कुशेशयो हरिश् चैव ViP_2,4.41c कुशैर् मुनिगणा नृपम् ViP_1,13.29b कुषीदी लाङ्गलिस् तथा ViP_3,6.6b कुष्ठाङ्गामयसंज्ञकैः ViP_6,5.4b कुसुमोदः सुमोदाकिः ViP_2,4.60c कुहकाजीविनश् च ये ViP_2,6.25d कुहकास् तक्षकादयः ViP_1,17.38b कूटसाक्षी तथासम्यक् ViP_2,6.7a कूटागारनिभाश् चान्ये ViP_6,3.36a कूपेषूद्धृततोयेन ViP_3,11.26a कूपो यस्या हसन्त्याश् च ViP_3,10.20c कूर्मपृष्ठोपमाकृतिः ViP_6,3.23d कूर्मरूपी स्वयं हरिः ViP_1,9.86b कूलच्छायां न संश्रयेत् ViP_3,12.5d कूष्माण्डा विविधै रूपैर् ViP_1,12.13a कूष्माण्डाश् च पिशाचाश् च ViP_5,30.11c कूष्माण्डास् तरवः खगाः ViP_3,11.33d कृकवाकुश्वनग्नैश् च ViP_3,16.12c कृच्छ्राच् चङ्क्रमणोत्थान- ViP_6,5.30a कृच्छ्रेण महता सो ऽपि ViP_1,13.86c कृतकाकृतयोर् मध्ये ViP_2,7.20a कृतकृत्यम् इवात्मानं ViP_1,12.2a कृतकृत्यम् इवात्मानं ViP_5,19.3a कृतकृत्यस् ततो भूत्वा ViP_6,6.35c कृतकृत्यं निवर्तते ViP_6,7.93d कृतकृत्यो गृहाश्रमी ViP_3,9.18b कृतकृत्यो नराधिपः ViP_3,8.28b कृतकृत्यो ऽभिजायते ViP_2,8.79d कृतकृत्यो यथेच्छया ViP_5,38.61d कृतकृत्यो ऽस्मि भगवन् ViP_1,20.26a कृतचिह्नेन पाणिना ViP_5,18.2b कृतच्छायं हरेर् मूर्ध्नि ViP_5,12.4c कृतत्रेतादिका नैव ViP_2,2.54c कृतत्रेतादिसर्गेण ViP_2,1.41c कृतत्रेतादिसंज्ञानि ViP_4,24.39c कृतत्रेतादिसंज्ञितम् ViP_1,3.11b कृतत्रेतादिसंज्ञितः ViP_1,3.14d कृतदारो महीपतिः ViP_1,14.5b कृतदेवादितर्पणः ViP_3,11.32d कृतध्वजश् च नाम्नासीत् ViP_6,6.7c कृतध्वजस्य पुत्रो ऽभूत् ViP_6,6.8a कृतपादादिशौचश् च ViP_3,11.110a कृतपुण्या मदालसा ViP_5,13.32b कृतपूर्वाह्णिकक्रियम् ViP_1,1.1b कृतमानाम् अपास्य ताम् ViP_5,13.35b कृतमालाताम्रपर्णी- ViP_2,3.13a कृतवन्तौ द्विजोत्तम ViP_3,18.60d कृतवर्माथ सात्यकिः ViP_5,37.41b कृतवान् अष्टमं भागं ViP_3,2.9c कृतवान् यो मम प्रीतिं ViP_5,38.53@1:6a कृतव्रतं श्लाघ्यम् इदं कुलं ते ViP_4,2.45d कृतसंवन्दनादिकः ViP_5,18.4b कृतसंवन्दनांश् चाह ViP_6,2.10a कृतसंवन्दनौ तेन ViP_5,18.3a कृतं त्रेता द्वापरश् च ViP_1,3.15a कृतं त्रेता द्वापरं च ViP_2,3.19c कृतं त्रेता द्वापरं च ViP_6,1.5a कृतं भवति कर्मणा ViP_5,28.22d कृतं ममत्वं मोहान्धैर् ViP_4,24.42c कृतं यद् अन्यत् तेनाभूत् ViP_5,36.1c कृतं यद् भवता पुरा ViP_1,11.17b कृतं वर्षनिवारणम् ViP_5,11.17d कृतः कंसेन कंसो ऽपि ViP_5,20.25c कृतः किल दुरात्मभिः ViP_5,4.3b कृता कंसस्य देहेन ViP_5,20.77c कृताञ्जलिपुटः स्थितः ViP_1,19.33d कृता तेन भवेद् एतद् ViP_6,8.52c कृतादिभेदैर् अज कालरूपो ViP_5,9.29c कृतादिषु यथाक्रमम् ViP_1,3.12b कृताधिकारा गच्छन्ति ViP_6,3.28c कृतानि मधुसूदन ViP_5,16.21b कृतान् कालेन बलिना ViP_4,24.61a कृता यैर् द्विज संहिताः ViP_3,6.11b कृतार्थता नो यदि किं न लब्धम् ViP_4,2.48d कृतार्थो ऽस्म्य् अपसंदेहस् ViP_6,8.9a कृतावतंसः स तदा ViP_5,25.17a कृतावर्तात् ततस् तस्मात् ViP_1,9.93a कृताश् च ते ऽसुरा देवैर् ViP_3,18.36*35a कृतासनपरिग्रहम् ViP_2,15.10b कृतासनपरिग्रहः ViP_1,1.23b कृतासनपरिग्रहः ViP_3,11.90b कृतासनपरिग्रहान् ViP_6,2.10b कृतास् तु कालेन कथावशेषाः ViP_4,24.63d कृतिभिः प्रार्थ्यते राज्यम् ViP_6,6.44c कृते कृते स्मृतेर् विप्र ViP_3,2.47a कृते जपे हुते वह्नौ ViP_3,11.77a कृते पापे ऽनुतापो वै ViP_2,6.40a कृते युग इहागत्य ViP_4,24.38a कृते युगे परं ज्ञानं ViP_3,2.56a कृते संक्षालने मुने ViP_6,4.12b कृतैकनिश्चयास् तूर्णं ViP_5,35.19c कृतोद्धारश् च केशव ViP_5,20.82d कृतोद्वाहं द्विजोत्तम ViP_5,28.28b कृतोपनयनक्रमौ ViP_5,21.19*38:1b कृतोपनयनः श्रुतिम् ViP_2,13.39b कृतोपवासः प्राप्नोति ViP_6,8.29c कृतो मे तपसो व्ययः ViP_1,15.43b कृतौ भुजौ वर्त्मनि मारुतस्य ViP_3,14.30d कृतौर्ध्वदैहिकं चैनं ViP_5,21.11a कृत्तिकादिषु ऋक्षेषु ViP_2,9.15a कृत्तिकाशिरसि स्थितम् ViP_2,8.77d कृत्यया दह्यमानांस् तान् ViP_1,18.35a कृत्याकृत्यविधानं च ViP_1,19.31a कृत्यागर्भाम् अशेषां तां ViP_5,34.41c कृत्या द्वारवतीं ययौ ViP_5,34.33d कृत्या नाशं जगाम च ViP_1,18.34d कृत्यानां च प्रपञ्चनम् ViP_1,5.63b कृत्याम् अनुजगामाशु ViP_5,34.37c कृत्या माहेश्वरी तदा ViP_5,34.38b कृत्याम् उत्पादयाम् आसुर् ViP_1,18.30c कृत्या वाराणसीम् एव ViP_5,34.39a कृत्यां च दैत्यगुरवो ViP_1,16.9a कृत्यां तस्य विनाशाय ViP_1,18.9c कृत्रिमस् त्रिनाभितलं ViP_5,37.9*80a कृत्रिमं च तथा दुर्गं ViP_1,6.18c कृत्वा करतलाञ्जलिम् ViP_5,7.62*9:2b कृत्वा गिरिमहं गोष्ठं ViP_5,10.49c कृत्वाग्निहोत्रं स्वशरीरसंस्थं ViP_3,9.32a कृत्वा चान्यानि कार्याणि ViP_5,37.3ab*77:2a कृत्वा जानुनि सत्तम ViP_5,37.62d कृत्वा तत्प्रवणं मनः ViP_5,30.5d कृत्वा तन् नरसिंहरूपम् अतुलं लोकत्रयव्यापि यद् ViP_1,1.0*8a कृत्वा तु देवदर्शाय ViP_3,6.9c कृत्वा तेषां यथाविधि ViP_5,38.5b कृत्वा दद्यात् तिलोदकम् ViP_3,13.13d कृत्वा ध्येयाः स्वपितरस् ViP_3,15.31c कृत्वा पितॄणां दुरितानि हन्ति ViP_3,14.18d कृत्वा प्रतिज्ञां रुक्मी च ViP_5,26.9c कृत्वा प्रायाद् यथोदितम् ViP_5,37.59d कृत्वा भारावतरणं ViP_5,37.3a कृत्वाभ्युपगमं तत्र ViP_1,17.83c कृत्वा मण्डलिनो नृपान् ViP_4,10.22b कृत्वा यास्यामि तत्पुरीम् ViP_5,35.26d कृत्वा राज्यं स्वधर्मेण ViP_2,1.27c कृत्वा वायुर् अशोषयत् ViP_1,15.4b कृत्वा वैष्णवम् उत्तमं मुनिवरं मैत्रेयम् अध्यापयत् ViP_1,1.31*20c कृत्वा शाखाशतैर् विभुः ViP_3,2.58b कृत्वा सम्यग् ददौ तस्मै ViP_2,1.32c कृत्वा स विप्रो मैत्रेय ViP_1,9.6c कृत्वा सस्यान्य् अशेषतः ViP_5,36.9b कृत्स्नस्य जगतो गोपं ViP_5,12.3c कृत्स्ने स्थावरजङ्गमे ViP_6,1.1@2:54b कृपो द्रौणिस् तथापरः ViP_3,2.17b कृमिशः कृमिभोजनः ViP_2,6.3b कृमिशे च दुरिष्टकृत् ViP_2,6.15d कृशाश्वस्य तु देवर्षेर् ViP_1,15.137a कृशो धमनिसंततः ViP_2,1.30b कृषिर् वणिज्या तद्वच् च ViP_5,10.28a कृषिं च मनुजेश्वर ViP_3,8.30b कृष्णकार्ष्णिबलैः सह ViP_5,33.28d कृष्णकुक्षिकृतेक्षणः ViP_5,14.9b कृष्ण कृष्ण जगन्नाथ ViP_5,33.41a कृष्ण कृष्ण शृणुष्वेदं ViP_5,12.6a कृष्ण कृष्ण ह्रियाम्य् एष ViP_5,9.20a कृष्ण कृष्णावरोधनम् ViP_5,38.52b कृष्ण कृष्णेति कुपिता ViP_5,34.33c कृष्ण कृष्णेति कृष्णेति ViP_5,13.43c कृष्ण कृष्णेति चुक्रुशुः ViP_5,14.7d कृष्णचेष्टासु तास् तदा ViP_5,13.29b कृष्णदर्शनलालसाः ViP_5,7.22d कृष्ण देवाश् च बिभ्यति ViP_5,16.22b कृष्णदेहान् निराकृतः ViP_5,33.16d कृष्ण द्वारवतीं पुरीम् ViP_5,31.7b कृष्णद्वैपायनस् ततः ViP_3,3.19b कृष्णद्वैपायनं व्यासं ViP_3,4.5a कृष्णद्वैपायने मुनौ ViP_3,3.21d कृष्णद्वैपायनो मुनिः ViP_6,2.32b कृष्णनाम पुनः पुनः ViP_5,13.51d कृष्णपक्षक्षये द्विज ViP_2,11.23b कृष्णपक्षे तथा पितॄन् ViP_2,12.14b कृष्णपक्षे ऽमरैः शश्वत् ViP_2,11.22c कृष्णपत्न्यः सहस्रशः ViP_5,38.6b कृष्णपार्श्वम् अनुज्झता ViP_5,13.48b कृष्णम् अक्लिष्टकर्माणम् ViP_5,6.14c कृष्णम् अक्लिष्टकर्माणम् ViP_5,7.80a कृष्णम् अक्लिष्टकारिणम् ViP_5,13.1b कृष्णम् अक्लिष्टचेष्टितम् ViP_5,13.42d कृष्णम् आदोहने गवाम् ViP_5,17.19b कृष्णमार्गानुसारतः ViP_5,13.29*21:1b कृष्णमाहात्म्यसंज्ञया ViP_5,7.34d कृष्णम् ऊचुर् इवार्तकाः ViP_5,11.12d कृष्णरामकलेवरे ViP_5,38.1b कृष्णरामादिभिर् द्विज ViP_5,37.36d कृष्णरामौ महामती ViP_5,18.12b कृष्णरामौ मुदा युक्तौ ViP_5,6.44c कृष्णरामौ मुदा युक्तौ ViP_5,19.17c कृष्णरामौ विलोक्यासीत् ViP_5,32.22a कृष्णलीलानुकारिणी ViP_5,13.28d कृष्ण विष्णो महाभुज ViP_5,31.7*62:1b कृष्ण विष्णो हृषीकेशेत्य् ViP_2,13.9c कृष्णवीर्यसमुद्भवः ViP_5,27.13*52:36b कृष्णवेण्यादिकास् तथा ViP_2,3.12b कृष्णशब्दस्य भाजो वै ViP_5,38.53@1:1a कृष्णश् चक्रं सुदर्शनम् ViP_5,30.65d कृष्णश् च पातयाम् आस ViP_5,8.6c कृष्णश् चिक्षेप तालाग्रे ViP_5,8.11c कृष्णश् चिच्छेद बाणैस् तान् ViP_5,33.32c कृष्णसंकर्षणाव् उभौ ViP_5,20.69b कृष्णसंघट्टिनः केचिद् ViP_5,9.13*13:9a कृष्णसंदर्शनाकाङ्क्षी ViP_5,17.1c कृष्णसारायतेक्षणाम् ViP_5,27.13*52:16b कृष्णस् तस्य दुरात्मनः ViP_5,19.16b कृष्णस् तस्याः स्तनं गाढं ViP_5,5.9a कृष्णस् तान् उत्सुकान् दृष्ट्वा ViP_5,10.17a कृष्णस् तु विमलं व्योम ViP_5,13.14a कृष्णस् तोशलकं भूयो ViP_5,20.67a कृष्णस्य निधनाकाङ्क्षी ViP_5,16.1c कृष्णस्य प्रददौ रक्षां ViP_5,5.13c कृष्णस्य यत्र गोविन्दो ViP_5,29.20c कृष्णस्य ववृधे बाहुः ViP_5,16.11a कृष्णस्य वितथीकृतम् ViP_1,15.153d कृष्णस्य शृणुयात् सदा ViP_5,38.93*90:1b कृष्णस्याङ्घ्रिनिकुट्टनैः ViP_5,7.45b कृष्णस्यातिमनोहरैः ViP_5,24.20d कृष्णस्यान्वेषणं प्रति ViP_5,13.29*21:2b कृष्णस्यास्मद्विलोकने ViP_5,7.32d कृष्णस्यैव हि तद् बलम् ViP_5,38.25b कृष्णहुंकारनिर्धूत- ViP_5,33.26c कृष्णं कमलपत्राक्षं ViP_5,6.13*3:2a कृष्णं कमललोचनम् ViP_5,27.13*52:3b कृष्णं गोपाङ्गना रात्रौ ViP_5,13.58c कृष्णं चाह स यादवः ViP_5,19.10b कृष्णं चैव तथापरम् ViP_5,6.9b कृष्णं ततो रौहिणेयं ViP_5,9.11c कृष्णं तां च निपातिताम् ViP_5,5.11d कृष्णं दुर्नयकारिणम् ViP_5,27.13*52:19b कृष्णं वृषभदानवः ViP_5,14.9d कृष्णः कमलपत्राक्षः ViP_5,8.13*12:25a कृष्णः कमललोचनः ViP_5,38.57*87b कृष्णः प्राह विहारवित् ViP_5,9.13*13:6b कृष्णः शरच्चन्द्रमसं ViP_5,13.51a कृष्णः शैलम् अधारयत् ViP_5,11.21d कृष्णाजिनधरे वेत्सि ViP_6,6.22c कृष्णाजिनधरो नृपः ViP_6,6.20b कृष्णाजिनं त्वं कवचम् ViP_6,6.22a कृष्णाजिनोत्तरीयेषु ViP_1,11.30c कृष्णादिभिर् वृष्णिवीरैर् ViP_5,27.13*52:12a कृष्णानुस्मरणं परम् ViP_2,6.39d कृष्णाय सुमहात्मने ViP_5,34.6b कृष्णाराधनम् एवैकं ViP_1,11.48*32:1a कृष्णाश् चैव पृथक् पृथक् ViP_2,4.30d कृष्णाश्रयबलाध्मातो ViP_5,11.3c कृष्णाष्टम्याम् अहं निशि ViP_5,1.78b कृष्णे चैवापराह्निके ViP_3,14.13ab*28:2b कृष्णेच्छाकारिते तस्मिन् ViP_6,4.13c कृष्णे जिष्णो महद्भुतम् ViP_5,38.53@1:19*3b कृष्णे तस्मिन् महाबाहौ ViP_5,38.53@1:3a कृष्णेन त्याजितः प्राणान् ViP_5,20.75c कृष्णेन मथुरेश्वरम् ViP_5,20.79d कृष्णेन वासुकेर् दैत्याः ViP_1,9.83c कृष्णेन सुमहात्मना ViP_5,9.34b कृष्णेनाक्लिष्टकर्मणा ViP_5,6.28b कृष्णेनाक्लिष्टकर्मणा ViP_5,26.10*50:4b कृष्णेनाक्लिष्टकर्मणा ViP_5,33.25d कृष्णेनानेन गोकुलम् ViP_5,7.28b कृष्णे निबद्धहृदया ViP_5,13.24*18a कृष्णेनोक्तं यथा पुरा ViP_5,10.45*16b कृष्णो जग्राह तस्यास्थि- ViP_5,21.27c कृष्णो नागह्रदे भुजम् ViP_5,7.14b कृष्णो ऽपि कुपितस् तेषाम् ViP_5,37.44a कृष्णो ऽपि घातयित्वारिम् ViP_5,24.6a कृष्णो ऽपि चिन्तयाम् आस ViP_5,23.9a कृष्णो ऽपि तं दधारैव ViP_5,11.20a कृष्णो ऽपि बलभद्राद्यैर् ViP_5,26.5a कृष्णो ऽपि युयुधे तेन ViP_5,20.58a कृष्णो ऽपि वसुदेवस्य ViP_5,20.80a कृष्णो ऽपि सहितो गोभिर् ViP_5,12.26a कृष्णो ऽप्य् आह महामुने ViP_5,13.9d कृष्णो ब्रवीति राजार्हम् ViP_5,21.15a कृष्णो ऽयं बलभद्रो ऽयम् ViP_5,20.32c कृष्णो वृन्दावनं ययौ ViP_5,7.1b कृष्णो व्रजम् उपागमत् ViP_5,7.81d कृष्णो ऽहम् इति चापरा ViP_5,13.26b कृष्णो ऽहम् एतत् ललितं ViP_5,13.25a कृष्यन्ताः प्रथिताः सीमाः ViP_5,10.32a केचिच् चतुर्युगं यावत् ViP_1,12.93a केचित् कुमुदसंनिभाः ViP_6,3.32b केचित् तिष्ठन्ति भूतले ViP_4,24.40b केचित् पर्वतसंनिभाः ViP_6,3.35d केचित् पीताः पयोधराः ViP_6,3.32d केचित् पुरवराकाराः ViP_6,3.35c केचित् स्थलनिभा घनाः ViP_6,3.36b केचिद् इच्छन्ति पार्थिव ViP_3,10.8*16:1b केचिद् रासभवर्णाभा ViP_6,3.33a केचिद् विनिन्दां वेदानां ViP_3,18.25a केचिद् वैडूर्यसंकाशा ViP_6,3.33c केचिन् नीलोत्पलश्यामाः ViP_6,3.32a केचिन् न्यस्यन्ति मौलिके ViP_6,1.1@2:75b केचिन् मन्वन्तरं सुराः ViP_1,12.93b केतवो ऽमृतधारिणः ViP_3,5.25b केतुमन्तं महात्मानं ViP_1,22.11c केतुमालस् तथैवान्यः ViP_2,1.16e केतुमालं च पश्चिमे ViP_2,2.23b केतुमालाय दत्तवान् ViP_2,1.22b केन बन्धेन बद्धो ऽहं ViP_6,5.22a केनापि पश्य दैत्येन ViP_5,9.20c केनायं मानुषो जातो ViP_5,7.29ab*7a केनेत्य् अत्यन्तविस्मितः ViP_5,34.28d केनोक्तेनास्य संस्तुतिः ViP_1,12.47b केयूरमुकुटोज्ज्वलम् ViP_5,18.41b केवलं क्लेशभागिनः ViP_1,9.79d केशकीटादिभिर् नृप ViP_3,16.15b केशपक्षेण मञ्जरीम् ViP_5,30.36b केशवः कार्यमानुषः ViP_5,21.13d केशवः केशिसूदनः ViP_5,20.29*30:10b केशवः केशिसूदनः ViP_5,30.31d केशवः क्लेशनाशनः ViP_3,7.13*10:2b केशवाभिमुखं ययौ ViP_5,34.15d केशवाराधनोद्यते ViP_1,16.13b केशवार्पितमानसः ViP_6,8.32d केशवालम्बनः सदा ViP_3,7.38d केशवासक्तमनसः ViP_2,8.119c केशवेनानुमोदितः ViP_5,37.35d केशवेनावलोकिताः ViP_5,38.67d केशवे हृदयं नरः ViP_1,17.89d केशवो वरुणः स्वयम् ViP_1,8.27b केशशूला स्त्रियः सर्वा ViP_6,1.47*2:2a केशश्मश्रुजटाधरः ViP_3,9.19b केशास्थिकण्टकामेध्य- ViP_3,12.15a केशाः शीर्यन्त वेधसः ViP_1,5.44b केशिदेहगतो द्विज ViP_5,16.11b केशिध्वज निबोध त्वं ViP_6,7.2a केशिध्वजेन खाण्डिक्यः ViP_6,6.10c केशिध्वजो ऽपि मुक्त्यर्थं ViP_6,7.104a केशिध्वजो ऽप्य् अतीवासीद् ViP_6,6.9c केशिनस् ते द्विधाभूते ViP_5,16.15c केशिनं निहतं दृष्ट्वा ViP_5,16.18c केशिनः किं भयातुरैः ViP_5,16.5b केशिनः संमुखं ययौ ViP_5,16.8b केशिनो दुष्टवाजिनः ViP_5,16.9d केशिनो वदनं तेन ViP_5,16.10a केशिन् धेनुक पूतने ViP_5,4.2b केशी कुवलयापीडो ViP_5,12.21c केशी चापि बलोदग्रः ViP_5,16.1a केशेष्व् आकृष्य विगलत्- ViP_5,20.74a केशैर् एव भविष्यति ViP_6,1.16d केसरास् तु तथोच्छ्रायस् ViP_2,2.29*2a केसरी पर्वतोत्तमः ViP_2,4.62f कैलासाद्रिम् इवापरम् ViP_5,17.24d कैलासाद्रिर् इवोन्नतः ViP_2,5.17d कैश् चापि संपरिष्वक्तः ViP_5,24.10a कैश् चासौ क्रियते सुखम् ViP_6,2.2d कोटवी पुरतो हरेः ViP_5,33.36d कोटिकोटिशतानि च ViP_2,7.27d को दोषो भवतां नीतिर् ViP_5,35.17c को धनं नाभिवाञ्छति ViP_1,19.43b को ऽधर्मः कश् च वै धर्मः ViP_6,5.23a को नग्नः किंसमाचारो ViP_3,17.4a को न जानाति वै द्विज ViP_2,16.10d को नु स्वप्नः सभाग्याभिर् ViP_5,18.27a को ऽन्यो हि भुवि मैत्रेय ViP_3,4.5c कोप एष प्रशाम्यताम् ViP_1,15.50d कोपसंरक्तलोचनः ViP_1,17.16b कोपसंरक्तलोचनः ViP_5,9.35b कोपसंरक्तलोचनः ViP_5,28.23b कोपं चक्रे सुदुर्मतिः ViP_5,15.4d कोपं चक्रे हलायुधः ViP_5,28.17d कोपं बाणं विमुञ्च वा ViP_6,6.25d कोपं यच्छत राजानः ViP_1,15.6a कोपः स्वल्पो ऽपि ते नास्ति ViP_5,7.53a कोपाद् दैतेयगर्दभः ViP_5,8.7d कोपामर्षसमन्विताः ViP_1,13.27b कोपाय च यतस् तस्माद् ViP_2,6.47c कोपाय त्रिदशेन्द्रस्य ViP_5,10.25c कोपेनानुगता च तम् ViP_5,6.13*3:1b कोपो देवनिकायेषु ViP_1,17.49c कोपो ऽध्वगमनं त्वरा ViP_3,15.53b को ऽप्य् अन्य एव नाशाय ViP_5,4.15c को ब्रवीति यथायुक्तं ViP_1,18.18c को मोक्षं समवाप्स्यति ViP_1,4.18d को ऽयं कथम् अयं मत्स्य- ViP_5,27.8a को ऽयं विष्णुः सुदुर्बुद्धे ViP_1,17.21a को ऽयं शक्रमहो नाम ViP_5,10.18a को ऽयं हरिर् इति ख्यातो ViP_1,13.20c कोरदूषाः सतीनकाः ViP_1,6.21d को ऽवजानाति पितरं ViP_1,11.13c को वा केशिध्वजो ऽभवत् ViP_6,6.6b को वा भर्ता ममेत्य् एनां ViP_5,32.13c को वा शक्रः सुराधिपः ViP_5,30.43d को ऽहम् इत्य् एतद् आत्मनः ViP_2,13.80b को ऽहम् इत्य् एव निपुणो ViP_2,13.99c कौतुकेनानिमेषाक्षाः ViP_5,18.28*25:2a कौतूहलपरेणैतत् ViP_4,15.3c कौतूहलाद् इदं वाक्यं ViP_5,10.17c कौपीनाच्छादनप्राया ViP_5,30.20a कौमारो नवमः स्मृतः ViP_1,5.25b कौमुदी शशिनो यथा ViP_5,3.3d कौमुदीं कुमुदाकरम् ViP_5,13.51b कौरवाणाम् आधिपत्यम् ViP_5,35.23c कौरवाणां प्रदास्यति ViP_5,35.14b कौरवा मुनिपुंगव ViP_5,35.35d कौर्मं पञ्चदशं स्मृतम् ViP_3,6.23d क्रकचैर् इव दारितः ViP_6,5.17b क्रकचैर् इव दारुणैः ViP_6,5.39b क्रकचैः पाट्यमानानां ViP_6,5.46a क्रतुम् अङ्गिरसं तथा ViP_1,7.5b क्रतुम् अङ्गिरसं शिबिम् ViP_1,13.6d क्रतुर् भगस् तथोर्णायुः ViP_2,10.14a क्रतुश् चर्षिवरस् तथा ViP_1,7.23d क्रतुंजयः सप्तदशे ViP_3,3.15c क्रतोश् च सन्नतिर् भार्या ViP_1,10.11a क्रमात् प्रकृतयस् तु वै ViP_6,4.30b क्रमाद् गर्भे न्ययोजयत् ViP_5,1.70d क्रमावाप्तमहायोगो ViP_5,10.10c क्रमेण तत् तु बाहूनां ViP_5,33.38a क्रमेण येन पीतो ऽसौ ViP_2,12.5a क्रमेण येन मैत्रेय ViP_3,6.1c क्रमेण विधिवद् यागं ViP_6,6.35a क्रमेणानेन जेष्यामो ViP_4,24.49a क्रयविक्रयजैर् वापि ViP_3,8.32c क्रव्यादानां दंष्ट्रिणां च ViP_1,22.7ab*63:2a क्रियताम् अविचारितम् ViP_5,11.2d क्रियतां तन् महाभागा ViP_5,1.28a क्रियतां प्रीतये मम ViP_5,15.13b क्रियतां हितम् आत्मनः ViP_5,3.28d क्रियते किं वृथा वत्स ViP_1,11.7a क्रियते चोपसंहारस् ViP_6,1.7c क्रियते जन्तुभिस् तथा ViP_1,22.32d क्रियते तपसा हि सः ViP_6,1.59d क्रियते न तथा भूरि ViP_6,5.56c क्रियते बलभद्रस्य ViP_5,20.46c क्रियते ऽभीषुसंग्रहः ViP_2,10.21b क्रियते ऽभीषुसंग्रहः ViP_2,11.17b क्रियते सुखकर्तृत्वं ViP_1,17.64c क्रियते ह्य् औपचारिकः ViP_6,5.71d क्रियन्ते याः क्रियाः पित्र्याः ViP_3,13.35c क्रियमाणाघशान्तिदम् ViP_1,6.28d क्रियमाणे ऽभिषेके तु ViP_5,12.14a क्रियाकाण्डम् अशेषतः ViP_3,10.4b क्रियायोग्यो ऽभिजायते ViP_3,5.23b क्रियार्हो नृप जायते ViP_3,13.30d क्रियालोपो ऽन्यथा भवेत् ViP_1,15.25d क्रियास् ताः शृणु पार्थिव ViP_3,13.39b क्रियास्व् आचमने तथा ViP_3,12.20b क्रियाहानिर् गृहे यस्य ViP_3,18.98a क्रियां पुंसाम् अशेषतः ViP_3,10.2b क्रीडतो बालकस्येव ViP_1,2.18c क्रीडन्ताव् अतिचञ्चलौ ViP_5,6.13d क्रीडन्ताव् अमराव् इव ViP_5,6.51b क्रीडन्ति तासु रम्यासु ViP_2,2.47c क्रीडन्तीम् उपलक्ष्योच्चैः ViP_5,32.11c क्रीडन्तौ तौ वने तस्मिञ् ViP_5,6.49c क्रीडमानौ तथापरैः ViP_5,6.34b क्रीडाभिर् इतरेतरम् ViP_5,9.6b क्रीडाभिश् चेरतुर् वनम् ViP_5,9.7d क्रीडायां जयिनस् तांस् तान् ViP_5,9.13*13:15a क्रीडार्थम् आत्मनः पश्चाद् ViP_5,7.40c क्रीडासक्तेन लीलया ViP_5,34.36d क्रीडित्वा मधुसूदनः ViP_5,20.62b क्रीडित्वा सुचिरं कृष्णः ViP_5,20.29*29:2a क्रुद्धश् चैतद् उवाच ह ViP_1,9.11d क्रुद्धेनापि यतः कृतः ViP_1,1.25b क्रूरेणाक्रूरकेणात्र ViP_5,18.19c क्रूरे ऽस्मिञ् जगति क्रूरः ViP_5,38.53@1:20a क्रोडेन वत्सान् आक्रम्य ViP_5,11.11a क्रोधतीव्रेण वह्निना ViP_1,15.41b क्रोधनाश् चाप्य् अशीलाश् च ViP_1,5.18*25:6a क्रोधसंरक्तलोचनाः ViP_5,37.38*84:5b क्रोधं चक्रे महाभागो ViP_1,15.101c क्रोधं दुर्योधनादिषु ViP_5,35.6b क्रोधं नियम्य देवेश ViP_5,26.10*50:3a क्रोधाकुलीकृतमना ViP_5,27.17c क्रोधाच् च रुद्रः स्थितिहेतुभूतो ViP_4,1.62c क्रोधात् तु जनयाम् आस ViP_1,21.23*59a क्रोधात्मानो विनिर्ममे ViP_1,5.45d क्रोधान्धकारितमुखः ViP_1,19.10c क्रोधो ज्ञानवतां कुतः ViP_1,1.17b क्रोधो नाशकरः परः ViP_1,1.18d क्रोष्टारो व्यद्रवन् सर्वे ViP_5,8.13*12:18a क्रौञ्चद्वीपस्य विस्ताराद् ViP_2,4.58c क्रौञ्चद्वीपः समुद्रेण ViP_2,4.57a क्रौञ्चद्वीपे द्युतिमतः ViP_2,4.47a क्रौञ्चद्वीपेन संवृतः ViP_2,4.45d क्रौञ्चद्वीपे समादिशत् ViP_2,1.14b क्रौञ्चद्वीपो महाभाग ViP_2,4.46a क्रौञ्चश् च वामनश् चैव ViP_2,4.50a क्रौञ्चो वैतालकिस् तद्वद् ViP_3,4.24a क्रौर्यमायामयं घोरं ViP_3,17.20a क्लमतन्द्रीभयक्रोध- ViP_5,1.48c क्लान्तदेहो ऽपि पन्नगः ViP_5,7.58b क्लिद्यतां क्षारकर्दमे ViP_6,5.48b क्लिन्नदन्तान्तरः सर्वैः ViP_2,13.41c क्लेशदस् त्रिदिवौकसाम् ViP_5,16.19d क्लेशहानिं करिष्यतः ViP_5,1.61d क्लेशादयः सन्ति परावरेशे ViP_6,5.85d क्लेशाद् उत्क्रान्तिम् आप्नोति ViP_6,5.42a क्लेशानां च क्षयकरं ViP_6,7.25c क्लेशितैर् अल्पतेजोभिश् ViP_3,5.8c क्लेशेन प्रतिपद्यते ViP_6,5.42d क्लेशेन महता द्विजाः ViP_6,2.22d क्लेशैर् निष्क्रान्तिम् आप्नोति ViP_6,5.15c क्लेशैः कुयोगिनो ऽशेषैर् ViP_5,10.9c क्व कर्ता सर्वभूतानाम् ViP_5,20.87a क्व गतो ऽसीति निर्लज्जा ViP_5,32.16c क्व गन्तासि च यत् त्वया ViP_2,15.23b क्व च गन्तुं समुद्यतः ViP_2,15.18b क्व च त्वं पञ्चवर्षीयः ViP_1,12.17a क्व चाङ्गशोभासौरभ्य- ViP_1,17.62c क्वचिच् च पर्वताक्षेपैर् ViP_5,36.6c क्वचित् कदम्बस्रक्चित्रौ ViP_5,6.46a क्वचित् कदाचिद् द्विज वस्तुजातम् ViP_2,12.43b क्वचित् क्वचित् पुराणेषु ViP_2,4.95*6:1a क्वचिद् एव पलायनम् ViP_5,22.17d क्वचिद् गर्जति जीमूते ViP_5,6.47c क्वचिद् गोभिः समं रम्यं ViP_5,6.45a क्वचिद् धसन्ताव् अन्योन्यं ViP_5,6.34a क्वचिन् निद्रान्तरैषिणौ ViP_5,6.47b क्वचिल् लोको भविष्यति ViP_6,1.58d क्व चैतद् दारुणं तपः ViP_1,12.17b क्व जपो वासुदेवेति ViP_2,6.44c क्व नाकपृष्ठगमनं ViP_2,6.44a क्व निवासस् तवेत्य् उक्तं ViP_2,15.23a क्वनिवासो भवान् विप्र ViP_2,15.18a क्व पन्नगो ऽल्पवीर्यो ऽयं ViP_5,7.56a क्व भवान् भुवनाश्रयः ViP_5,7.56b क्व ममइणकबालकः ViP_2,13.26b क्व मे मनुष्यकस्यैषा ViP_5,20.87c क्व यातं छत्रम् इत्य् एष ViP_2,13.92c क्व यौवनोन्मुखीभूत- ViP_5,20.48a क्व वज्रकठिनाभोग- ViP_5,20.48c क्व वृक्षसंज्ञा याता स्याद् ViP_2,13.89c क्व शरीरम् अशेषाणां ViP_1,17.62a क्वाथ्यतां तैलमध्ये च ViP_6,5.48a क्वाहं गन्ता किमात्मकः ViP_6,5.21d क्षणमात्रेण तत् तदा ViP_5,6.27b क्षणस् तेन विनाभवत् ViP_5,13.57d क्षणं भूत्वा त्व् असौ तूष्णीं ViP_5,13.9a क्षणार्धम् अपि शस्यते ViP_3,12.21d क्षणे क्षणे मयासूत्र ViP_1,15.28*41a क्षणेन नाभवत् कश्चिद् ViP_5,37.48a क्षणेन शार्ङ्गनिर्मुक्तैः ViP_5,34.20a क्षणेनालंकृता पृथ्वी ViP_5,8.12a क्षत्तारं क्रूरकर्माणम् ViP_2,13.48*12:5a क्षत्ता सौवीरराजस्य ViP_2,13.48c क्षत्ता सौवीरराजस्य ViP_2,13.48*12:9a क्षत्तुर् वचनचोदितः ViP_2,13.51b क्षत्रप्रावर्तकौ हि तौ ViP_4,24.38b क्षत्रियाणाम् अतिप्रियम् ViP_6,7.1d क्षत्रियाणाम् अयं धर्मो ViP_6,7.3a क्षन्तव्यं भवतैवैतद् ViP_5,31.2c क्षपासु क्षपिताहितः ViP_5,13.59d क्षपितं यादवं बलम् ViP_5,23.9b क्षपिते क्षुत्समुद्भवः ViP_2,15.20b क्षमा तु सुषुवे भार्या ViP_1,10.10c क्षमावन्तौ मनीषिणौ ViP_1,15.117d क्षमासारा हि साधवः ViP_1,1.20d क्षमां प्रीतिं तथैव च ViP_1,7.6*26:1b क्षम्यताम् अपराधिनाम् ViP_5,35.34d क्षम्यतां क्षमतां वर ViP_5,7.54d क्षम्यतां क्षम्यतां त्वया ViP_5,35.33b क्षम्यतां नात्मपापेन ViP_5,37.66c क्षयकाम उवाह ताम् ViP_2,13.52d क्षयम् आयाति तावत् तु ViP_2,8.97c क्षयं चक्रे च देहिनाम् ViP_5,36.5d क्षयं नीतो न वातेन ViP_1,19.59c क्षयं नीत्वा जनार्दनः ViP_5,34.21b क्षयं यान्ति मुनिश्रेष्ठ ViP_6,3.15c क्षयाय यतते कर्तुम् ViP_6,3.16c क्षयिष्णोर् नास्ति निर्वृतिः ViP_6,5.50d क्षरं सर्वम् इदं जगत् ViP_1,22.54b क्षराक्षरमयेश्वर ViP_5,18.51b क्षराक्षरमयो विष्णुर् ViP_1,22.63a क्षराक्षरस्वरूपे ते ViP_1,22.53c क्षरेयं येन वत्सला ViP_1,13.80d क्षात्रं कर्म द्विजस्योक्तं ViP_3,8.38a क्षान्तम् एव मयेत्य् आह ViP_5,35.36c क्षान्तिर् द्यौः पृथिवी धृतिः ViP_5,1.83b क्षारोदेन यथा द्वीपो ViP_2,4.1a क्षालिताखिलकिल्बिषैः ViP_6,2.34d क्षितिजलपरमाणवो ऽनिलान्ते ViP_3,7.17a क्षितिरसम् अतिरम्यम् आत्मनो ऽन्तः ViP_3,7.25c क्षितिसंस्थं रसं रविः ViP_2,11.24b क्षितेर् दक्षिणतः स्थिते ViP_1,12.9d क्षितेश् च भारं भगवान् ViP_5,37.2a क्षितेस् तेभ्यः कुमारो ऽपि ViP_5,37.25c क्षिप्तं तु शकटं येन ViP_5,20.33c क्षिप्तं यथा शाल्मलितूलम् अग्नौ ViP_4,24.64d क्षिप्तं वज्रम् अथेन्द्रेण ViP_5,30.67a क्षिप्तं स्वर्गनिवासिना ViP_1,15.149d क्षिप्तः किम् अद्रिशिखरात् ViP_1,16.7c क्षिप्तः समुद्रे मत्स्यस्य ViP_5,27.16a क्षिप्तः समुद्रे मत्स्येन ViP_5,27.10a क्षिप्ता माला महीतले ViP_1,9.16b क्षिप्तेषुर् इव सर्पति ViP_2,8.10b क्षिप्तो यच् चाग्निसंहतौ ViP_1,20.22b क्षिप्त्वा क्षीराब्धिपयसि ViP_1,9.81c क्षिप्त्वा चक्रं द्विधा चक्रे ViP_5,29.21c क्षिप्त्वा चक्रं सुदर्शनम् ViP_5,29.17b क्षिप्यतां क्षेपयन्त्रकैः ViP_6,5.48d क्षिप्यतां मा विलम्बथ ViP_1,19.52d क्षीणक्लेशो ऽतिनिर्मलः ViP_1,22.52d क्षीणपापस्य वै क्रमात् ViP_1,20.3b क्षीणपापो ऽमलस् ततः ViP_6,7.105b क्षीणपुण्यचया तथा ViP_5,13.21b क्षीणप्राये महीतले ViP_6,3.14b क्षीणशस्त्राश् च जगृहुः ViP_5,37.39c क्षीणं पीतं सुरैः सोमम् ViP_2,12.4a क्षीणाधिकारः स यदा ViP_1,20.34a क्षीणाशेषाप्तिहेतवः ViP_2,8.100b क्षीणासु सर्वमायासु ViP_1,19.25a क्षीणे तपसि सत्तमाः ViP_1,15.52b क्षीयते चाखिलं जगत् ViP_1,13.25*36b क्षीरप्रदानसंबन्धि ViP_6,1.23c क्षीरम् एकशफानां यद् ViP_3,16.11a क्षीरवत्य इमा गावो ViP_5,10.21a क्षीरं तद्वच् च तण्डुलाः ViP_2,7.37d क्षीराब्धिः सर्वतो ब्रह्मन् ViP_2,4.72a क्षीराब्धेस् तटम् उत्तरम् ViP_5,1.32b क्षीराब्धौ देवदानवैः ViP_1,9.90b क्षीराब्धौ श्रीर् यथा जाता ViP_1,9.145c क्षीराब्धौ श्रीः समुत्पन्ना ViP_1,8.15a क्षीराब्धौ सकलौषधीः ViP_1,9.76b क्षीरोदधेः समुत्पन्नो ViP_1,9.94c क्षीरोदमध्ये भगवान् ViP_1,9.86a क्षीरोदस्योत्तरं कूलं ViP_3,17.10a क्षीरोदस्योत्तरं तीरं ViP_1,9.37c क्षीरोदाद् वासयञ् जगत् ViP_1,9.93b क्षीरोदाब्धिसमुत्थितम् ViP_1,9.95d क्षीरोदुसापि सर्वतः ViP_2,4.72*5b क्षीरोदेन समन्ततः ViP_2,4.71b क्षीरोदो रूपधृक् तस्यै ViP_1,9.102a kùuótçx÷okamohau च ViP_1,15.37*42a क्षुण्णस् तत्याज जीवितम् ViP_1,16.2d क्षुत्क्षामकण्ठम् आयान्तम् ViP_2,16.3c क्षुत्क्षामान् अन्धकारे ऽथ ViP_1,5.42a क्षुत्क्षामाम् अतिभुक्तां वा ViP_3,11.115c क्षुत्तृष्णे देहधर्माख्ये ViP_2,15.21a क्षुत्तृष्णोपशमं तद्वच् ViP_1,17.60a क्षुत्तृष्णोपहतात्मनाम् ViP_3,11.37b क्षुद् यस्य तस्य भुक्ते ऽन्ने ViP_2,15.19a क्षुद्रनद्यस् तथाचलाः ViP_2,4.44b क्षुद्रनद्यस् तथा शैलास् ViP_2,4.12c क्षुद्रनद्यो महामुने ViP_2,4.66b क्षुद्रानृतकथैः सह ViP_3,12.6d क्षुधितेभ्यस् तथा गृही ViP_3,11.80d क्षुरान्तैर् भूर् द्विजोत्तम ViP_5,29.16d क्षेत्रज्ञः करणी ज्ञानं ViP_6,7.93a क्षेत्रज्ञाख्या तथापरा ViP_6,7.61b क्षेत्रज्ञाधिष्ठितान् मुने ViP_1,2.33b क्षेत्रज्ञाः समवर्तन्त ViP_1,7.1e क्षेत्रादयो ये तु शरीरतो ऽन्ये ViP_4,24.70d क्षेत्रेष्व् अष्टसु सर्वदा ViP_2,1.26b क्षेपणीयैस् तथाश्मभिः ViP_5,9.8d क्षेपणैर् मुष्टिभिश् चैव ViP_5,20.54c क्षेमकं ध्रुवम् एव च ViP_2,4.5d क्षेमकं प्राप्य राजानं ViP_4,21.3c क्षेमं शान्तिर् असूयत ViP_1,7.26f क्षेमेणाभ्यागतो ऽरण्याद् ViP_2,13.26e क्षेम्या क्षेमकरीति च ViP_5,1.84d क्षोभकारणभूता च ViP_2,7.30c क्षोभयाम् आस संप्राप्ते ViP_1,2.29c क्षोभयाम् आस सागरम् ViP_5,36.7d क्षोभितः स तया सार्धं ViP_1,15.13a क्षोभितः स महाह्रदः ViP_5,7.12b क्षोभ्यश् च पुरुषोत्तमः ViP_1,2.31b क्ष्मापाल येषांतनयाः प्रसूताः ViP_4,2.45b क्ष्वेलमानौ प्रगायन्तौ ViP_5,9.3a खट्वाङ्गेन समो नान्यः ViP_4,4.48[1]c खड्गमांसम् अतीवात्र ViP_3,16.3a खड्गं कंसो महाबलः ViP_5,1.9b खण्डं चूर्णयितुं शेकुर् ViP_5,37.12c खम् इवैकरसावाप्तिर् ViP_6,1.1@2:22a खरदेहहताहताः ViP_5,8.13*12:13b खर्वटास्यो ऽतिह्रस्वकः ViP_1,13.34d खषा तु यक्षरक्षांसि ViP_1,21.25a खं तु तिष्ठत्य् अनावृतम् ViP_6,4.24d खं मनो बुद्धिर् एव च ViP_1,12.53b खाण्डिक्यजनकं प्रीत्या ViP_6,7.8c खाण्डिक्यजनकायाह ViP_6,5.81a खाण्डिक्यजनको ऽभवत् ViP_6,6.8d खाण्डिक्यजनको रिपुम् ViP_6,6.31b खाण्डिक्य परिपृच्छतः ViP_6,7.96b खाण्डिक्यश् चाह तान् सर्वान् ViP_6,6.28a खाण्डिक्य संशयं प्रष्टुं ViP_6,6.25a खाण्डिक्यस् तम् अथाब्रवीत् ViP_6,6.48b खाण्डिक्यः को ऽभवद् ब्रह्मन् ViP_6,6.6a खाण्डिक्यः स महामतिः ViP_6,6.20d खाण्डिक्याय न दत्तेति ViP_6,6.38c खाण्डिक्याय महात्मने ViP_6,6.5b खाण्डिक्येन स पूजितः ViP_6,7.101b खाण्डिक्यो ऽपि पुनर् दृष्ट्वा ViP_6,6.40a खाण्डिक्यो ऽपि सुतं कृत्वा ViP_6,7.102a खाण्डिक्यो यत्र संस्थितः ViP_6,6.39d खाण्डिक्यो यो जितस् त्वया ViP_6,6.17d खाण्डिक्यो रिपुम् आत्मनः ViP_6,6.21b खात् पपात ततो धनुः ViP_1,13.40b खिन्नगात्रलतां सतीम् ViP_1,15.45b खुराग्रक्षतकर्बुरा ViP_2,13.25b खुराग्रपातैर् अत्यर्थं ViP_5,14.2c खेचराणां महात्मनाम् ViP_1,21.19d खेदाच् चालयता कोपान् ViP_5,20.58c खेदात् करुणभाषिणी ViP_5,1.13d खे संगतान्य् अवाद्यन्त ViP_5,20.60c ख्यातम् अत्र महीतले ViP_1,12.3d ख्यातः केशिध्वजो द्विज ViP_6,6.8b ख्यातिश् च पुण्डरीका च ViP_2,4.55c ख्यातिं भूतिं च संभूतिं ViP_1,7.6*26:1a ख्यातिं यदनुभावतः ViP_5,38.50b ख्यातिः सत्य् अथ संभूतिः ViP_1,7.22a ख्यातो भुवि महाबलः ViP_1,14.4d ख्यात्या तया ह्य् अनिर्मुक्ताः ViP_1,5.28c ख्यात्याद्या जगृहुः कन्या ViP_1,7.24c ख्यात्यां जातौ सुतौ भृगोः ViP_1,10.2d ख्यापयन्तौ यदूत्तमौ ViP_5,21.18d गकारार्थस् तथा मुने ViP_6,5.73d गगनं वायुर् अम्बु च ViP_5,30.9b गगनाग्निजलानिलाः ViP_5,1.20b गगनाद् आगतं ज्वलत् ViP_5,22.7b गगनादीन्य् अशेषतः ViP_1,4.13d गगनाद्युपलक्षणम् ViP_1,20.7b गगनासक्तदृष्टयः ViP_6,1.24d गगने गतजीवितम् ViP_5,20.63d गङ्गा गङ्गेति यन् नाम ViP_2,8.121a गङ्गा देवाङ्गनाङ्गानाम् ViP_2,8.108c गङ्गाद्याः सरितस् तोयैः ViP_1,9.101a गङ्गा पतति वै दिवः ViP_2,2.32d गङ्गां शतद्रूम् अथ वा विपाशां ViP_3,14.18a गच्छ गच्छेति सक्रोधम् ViP_1,15.45c गच्छतश् चानुयानेन ViP_3,11.60c गच्छत्व् अद्योपकाराय ViP_3,17.44c गच्छ त्वं दिव्यया गत्या ViP_5,37.32a गच्छ त्वं मत्प्रसादेन ViP_5,37.67c गच्छ देवि यथोदितम् ViP_5,1.87d गच्छन्ति जनलोकं ते ViP_6,3.29c गच्छन्ति ज्योतिषः पदम् ViP_6,1.1@2:76b गच्छन्तु प्रेतकूष्माण्ड- ViP_5,5.20c गच्छन्तो जवनाश्वेन ViP_5,18.33a गच्छ पापे यथा कामं ViP_1,15.40a गच्छेद् अस्फुटितां शय्याम् ViP_3,11.110c गच्छेद् व्यवायं मतिमान् ViP_3,11.122c गच्छेन्द्रं ब्रूहि वायो त्वम् ViP_5,21.14a गच्छेन् निर्धूतमत्सरः ViP_3,9.25d गच्छेयम् अतिविह्वला ViP_5,1.28d गच्छेयुर् नैव संगतिम् ViP_2,13.43d गजदन्तवरायुधौ ViP_5,20.30d गजपालान् अपोथयत् ViP_5,20.29*29:8b गजयुद्धकृतायास- ViP_5,20.42c गजः कुवलायापीडो ViP_5,15.11a गजः को वा नराधिपः ViP_2,16.9d गजाननम् अहर्निशम् ViP_1,1.0*13b गजाश्वरथसंपन्नैश् ViP_5,23.7c गजो यो ऽयम् अधो ब्रह्मन्न् ViP_2,16.10a गणश् चेन्द्रश् च वै वृषः ViP_3,2.30f गणं क्रोधवशं विद्धि ViP_1,21.23a गणः सप्तविधो ऽप्य् अयम् ViP_2,11.18d गणः सप्तविधो रवेः ViP_2,11.1b गणा द्वादशकाः स्मृताः ViP_3,1.14d गणास् त्व् एते तदा मुख्या ViP_3,2.30c गणैः सुराणाम् अपि संस्तुतौ यः ViP_1,1.0*5b गण्डयोस् तां च नोद्वहेत् ViP_3,10.20d गतम् एतन् न कुरुते ViP_1,15.27c गतश् च ददृशे तत्र ViP_5,37.65a गतं तेन विनाभीरैर् ViP_5,38.50c गतं सर्वम् असारताम् ViP_5,38.32d गतान्य् अब्दशतानि ते ViP_1,15.30d गतान्या गोपकन्यका ViP_5,13.22d गतामर्षो ऽसुरं प्रति ViP_5,33.45d गतिमद् गमनादिषु ViP_3,17.22b गतिं यास्यन्ति पार्थिवाः ViP_4,11.6b गतिः शमदमात्मनाम् ViP_3,3.26b गते गर्भे ततो हरिः ViP_5,2.2b गते तस्मिन् स भगवान् ViP_5,37.69a गते ऽनुगमनं चक्रुर् ViP_5,13.56a गते यत् पातकं नृप ViP_3,11.107b गते शक्रे तु गोपालाः ViP_5,13.1a गते सनातनस्यांशे ViP_4,24.29a गते सर्पे परिष्वज्य ViP_5,7.79a गतैर् मन्वन्तरैर् द्विज ViP_3,2.50b गतो जित्वा महासुरान् ViP_5,23.21b गतो ऽपि दनुजादिभिः ViP_2,5.9d गत्वा गत्वा निवर्तन्ते ViP_1,6.40a गत्वा च ब्रूहि कौन्तेयम् ViP_5,37.57a गत्वातप्यन्त वै तपः ViP_3,17.10b गत्वा तं निर्जने वने ViP_3,18.77b गत्वा द्रक्ष्यामि बान्धवान् ViP_5,35.29d गत्वा ध्रुवम् उवाचेदं ViP_1,12.41c गत्वा यमपुरीं हरिः ViP_5,21.29b गत्वोपायम् अथाकरोत् ViP_5,32.19*65:4b गदतो मम तत्त्वतः ViP_6,2.1d गदतो मम विप्रर्षे ViP_5,34.3a गदाचक्रनिपातैश् च ViP_5,34.20c गदारूपेण माधवे ViP_1,22.67d गदाविक्षेपखण्डितम् ViP_5,30.58b गदाशूलवरायुधाः ViP_5,30.52b गदाहस्ताय ते विष्णो ViP_5,30.22c गदेयं ते विसर्जिता ViP_5,34.23b गन्तव्यम् अविलम्बितम् ViP_5,1.77d गन्तव्यं तपसे वनम् ViP_5,38.89d गन्तव्यं वसुदेवस्य ViP_5,19.11a गन्तव्या नात्र संशयः ViP_1,15.97d गन्तुम् इच्छाम्य् अहं दिवम् ViP_1,15.14b गन्तुम् एते समुद्यताः ViP_5,18.23b गन्तुं कृतमतिर् द्विज ViP_2,13.49b गन्धमात्रं ससर्जिरे ViP_1,2.43b गन्धमादनकैलासौ ViP_2,2.41a गन्धमादनपर्वते ViP_5,37.32d गन्धमादनवर्षं तु ViP_2,1.22a गन्धमाल्यादिसंयुतैः ViP_3,15.43b गन्धर्वभोगिदेवानां ViP_1,21.29c गन्धर्वयक्षदैत्याद्याः ViP_6,7.57a गन्धर्वयक्षरक्षांसि ViP_2,2.47a गन्धर्वान् समजीजनत् ViP_1,21.25d गन्धर्वाप्सरसश् चैव ViP_1,15.77c गन्धर्वाप्सरसश् चैव ViP_5,1.19c गन्धर्वाप्सरसः सिद्धाः ViP_2,5.24a गन्धर्वा मनुजास् तथा ViP_5,30.11d गन्धर्वाश् चैव सायकैः ViP_5,30.61b गन्धर्वास् तस्य तत्क्षणात् ViP_1,5.46b गन्धर्वास् तेन ते द्विज ViP_1,5.46d गन्धर्वांश् च प्रधानतः ViP_5,32.20b गन्धर्वाः पुरतो जगुः ViP_1,9.100b गन्धर्वैर् अप्सरोभिश् च ViP_2,10.2c गन्धर्वैर् उरगैर् यक्षैः ViP_1,13.90c गन्धर्वैर् गीयते पुरः ViP_2,10.20b गन्धर्वैर् गीयते पुरः ViP_2,11.16b गन्धर्वोरगरक्षसाम् ViP_1,15.84b गन्धर्वोरगरक्षसाम् ViP_2,11.2b गन्धर्वोरगराक्षसाः ViP_6,8.14b गन्धवन्त्य् अमलानि च ViP_5,19.23d गन्धः क्षोभाय जायते ViP_1,2.30b गन्धाकृष्टेन वारणः ViP_1,9.10b गन्धाढ्यं चानुलेपनम् ViP_2,5.11b गन्धादीनां च शाश्वतः ViP_1,12.55b गन्धामोदितदिंशि च ViP_5,8.5b गन्धारकं करम्भाणि ViP_3,16.8c गन्धेन पारिजातो ऽभूद् ViP_1,9.93c गन्धेनोर्वी त्रियोजनम् ViP_5,31.11d गभस्तिभ्यः सुधामृतम् ViP_2,12.13b गभस्ती सप्तमी तथा ViP_2,4.65d गमनाय महाभागो ViP_1,15.21a गमने ते व्रजौकसः ViP_5,6.25b गम्भीरम् इदम् उक्तवान् ViP_5,16.4d गम्यताम् इच्छयान्यतः ViP_5,25.10d गम्यतां नन्दगोकुलम् ViP_5,15.13d गम्यतां मा विलम्ब्यताम् ViP_5,6.25d गम्यतां शिबिकावहाः ViP_2,13.54d गम्यते प्राह सा शुभा ViP_1,15.24d गयं कृष्णं वृजाजिनौ ViP_1,14.2d गयाम् उपेत्य यः श्राद्धं ViP_3,16.4a गयाम् उपेत्य ये पिण्डान् ViP_3,16.18c गरीयसाम् अप्य् अतिगौरवात्मन् ViP_5,1.56b गरुडक्षतवाहनम् ViP_5,30.68b गरुडक्षतवाहश् च ViP_5,33.26a गरुडस्थं सुरा हरिम् ViP_3,17.35d गरुडं गगनेचरम् ViP_5,29.14b गरुडं च ददर्शोच्चैर् ViP_5,12.4a गरुडः पन्नगरिपुस् ViP_5,7.76c गरुडानिलशोषिताः ViP_5,33.49d गरुडे पतगेश्वरे ViP_5,29.34d गरुडो वारुणं छत्रं ViP_5,30.1a गरुत्मन्तम् अथारुह्य ViP_5,34.13c गरुत्मान् अपि वक्त्रेण ViP_5,30.62a गरुत्मान् एष निर्दिष्टः ViP_5,34.23c गरुत्मांश् च गरुत्मता ViP_5,34.24d गर्गश् च गोकुले तत्र ViP_5,6.8a गर्गो ज्योतींषि तत्त्वतः ViP_2,5.26b गर्गो मतिमतां श्रेष्ठो ViP_5,6.9c गर्भजन्मजराज्ञान- ViP_6,5.9a गर्भजन्मजराद्येषु ViP_6,5.58c गर्भप्रच्युतिदुःखेन ViP_2,13.17a गर्भम् आत्मवधार्थाय ViP_1,21.35a गर्भवासं वसेति च ViP_1,15.101*47:2b गर्भवासादि यावत् तु ViP_1,17.59a गर्भसंकर्षणात् सो ऽथ ViP_5,1.76a गर्भसंक्रमणेषु च ViP_1,17.68d गर्भान् अस्याउदरोद्भवान् ViP_5,1.10d गर्भिणीवृद्धबालकान् ViP_3,11.71b गर्भिण्या वरवर्णिनि ViP_1,21.33ab*60:1b गर्भे च सुखलेशो ऽपि ViP_1,17.69a गर्भेण पुण्डरीकाक्षं ViP_5,3.1c गर्भे त्वया यशोदाया ViP_5,1.77c गर्भे ऽपि लोकान् वपुषा बिभर्ति ViP_5,3.12b गर्भे विलीयते भूयो ViP_6,5.51c गर्भोदकं समुद्राश् च ViP_1,2.56c गर्वम् आपादितो मुधा ViP_1,9.21b गर्वम् आरोपिता यूयं ViP_5,35.17a गर्वलीलावलोकिनौ ViP_5,20.31b गर्वं गतो ऽसि येनैवं ViP_1,9.22c गर्हयन्त्यो ऽथ राजानम् ViP_5,20.41*32:4a गलत्स्वेदजलानि वै ViP_1,15.47d गवाम् अद्रेस् तथा मम ViP_5,10.41d गवाम् उद्वेगकारकः ViP_5,14.4d गवाम् एतत् कृतं वाक्यं ViP_5,12.16a गवां वाक्यप्रचोदितः ViP_5,12.12b गवां वृद्धिम् अभीप्सता ViP_5,6.28d गवां सूर्यः परो गुरुः ViP_5,1.14b गाढं परिकरं ततः ViP_5,7.11b गाण्डीवम् अजरं युधि ViP_5,38.21b गाण्डीवस्य तथा मम ViP_5,38.45b गाण्डीवं त्रिषु लोकेषु ViP_5,38.50a गात्रयोग्यम् अथोभयोः ViP_5,20.7d गात्रवत्प्रमुखान् सुतान् ViP_5,32.4b गात्रेभ्यस् तस्य जज्ञिरे ViP_1,5.57b गात्रेभ्यस् तस्य धीमतः ViP_1,7.1f गात्रेष्व् अतिविषोल्बणाः ViP_1,17.38d गाथाभिः कल्पशुद्धिभिः ViP_3,6.15b गान्धर्वराक्षसौ चान्यौ ViP_3,10.24c गान्धर्वश् चैव ते त्रयः ViP_3,6.28b गान्धर्वस् त्व् अथ वारुणः ViP_2,3.7b गान्धर्वं शूद्रजातीनां ViP_1,6.35c गाम् अर्घ्यम् उदकं चैव ViP_5,35.9c गायताम् अन्यगोपानां ViP_5,6.48a गायत्रं च ऋचश् चैव ViP_1,5.53a गायत्री च बृहत्य् उष्णिग् ViP_2,8.7c गायत्र्या चाभिमन्त्रितम् ViP_2,8.52b गायन्ति चैतत् पितरः सदैव ViP_3,14.19a गायन्ति देवाः किल गीतकानि ViP_2,3.24a गारुडानि च रत्नानि ViP_3,12.2c गार्ग्यं गोष्ठ्यां द्विजं श्यालः ViP_5,23.1a गार्हस्थ्यम् आवसेत् प्राज्ञो ViP_3,9.7c गार्हस्थ्यम् इच्छन् भूपाल ViP_3,10.13c गार्हस्थ्यं तेन वै परम् ViP_3,9.11d गार्हस्थ्यं सहितस् तया ViP_3,10.26b गावश् च भवता त्राता ViP_5,13.2c गावस् तु तेन पतता ViP_5,11.10a गावस् त्वत्तः समुद्भूतास् ViP_1,12.63a गावः कृष्णस्य तत्क्षणात् ViP_5,12.14b गावः शैलं ततश् चक्रुर् ViP_5,10.46a गावः शैलाश् च देवताः ViP_5,10.36d गावो विवत्साश् च कृता ViP_5,11.11c गावो ऽस्मद्दैवतं तात ViP_5,10.26c गावो ह्रियन्ताम् एतेषां ViP_5,20.72c गाश् च गोपवपुर्धरम् ViP_5,12.3b गास् तु वै जनयाम् आस ViP_1,21.24a गाः पालयन्तौ च पुनः ViP_5,8.1a गिरिगोयज्ञशीलाश् च ViP_5,10.37c गिरिधारणकर्मणा ViP_5,13.2d गिरिपातस्य निर्भयैः ViP_5,11.18d गिरिपृष्ठे पतत्व् अस्मिञ् ViP_1,19.11c गिरिप्रस्रवणेषु च ViP_3,11.25d गिरिमूर्धनि कृष्णो ऽपि ViP_5,10.47a गिरियज्ञस् त्व् अयं तस्माद् ViP_5,10.36a गिरियज्ञं व्रजौकसः ViP_5,10.44b गिरियज्ञः प्रवर्त्यताम् ViP_5,10.43d गिरेः शृङ्गम् अशीर्यत ViP_5,36.20b गीतकान्य् अखिलानि च ViP_1,22.83b गीतवाद्यविशारदैः ViP_5,25.7d गीतं वैवस्वतेन यत् ViP_3,7.39b गीतं सनत्कुमारेण ViP_3,14.11a गीतः सप्तर्षिभिः पुरा ViP_4,4.48[1]b गीता गाथा महीपते ViP_3,16.17b गीतानुगमनं कलम् ViP_5,24.14b गीयमानः स गोपीभिश् ViP_5,7.81a गुडपक्वेभ्य एव च ViP_3,11.84b गुडं फलादीनि तथा ViP_2,15.30c गुणकलुषेण सनातनेन तेन ViP_3,7.17d गुणत्रयमयं ह्य् एतद् ViP_1,7.44a गुणनिर्वर्णनं त्व् इमौ ViP_1,13.58b गुणप्रवाहपतितो ViP_2,13.65c गुणप्रवृत्त्या परमं ViP_1,22.39c गुणप्रवृत्त्या भूतानां ViP_2,14.5a गुणवान् इव यो ऽगुणः ViP_1,14.37b गुणव्यञ्जनसंभूतिः ViP_1,2.33c गुणसंसूचिकी प्रभो ViP_1,19.72d गुणसाम्यम् अनुद्रिक्तम् ViP_6,4.34a गुणसाम्यात् ततस् तस्मात् ViP_1,2.33a गुणसाम्ये ततस् तस्मिन् ViP_1,2.27a गुणाञ्जन गुणाधार ViP_1,20.10a गुण्ठजिह्वापि वेधसः ViP_1,9.130b गुणादिदोषांश् च मुने व्यतीतः ViP_6,5.83b गुणा न चास्य ज्ञायन्ते ViP_1,13.55a गुणानाम् आकरः परः ViP_1,15.156b गुणानां तेजसो रूपं ViP_6,1.1@2:95a गुणानां हरणं ततः ViP_6,1.1@2:90b गुणा भविष्या ये चास्य ViP_1,13.56c गुणाश्रया नमस् तस्यै ViP_1,19.76c गुणांस् तथापद्धर्मांश् च ViP_3,8.37c गुणेषु गुणिनां वरः ViP_2,13.8b गुणैस् तु बन्धितत्वाच् च ViP_6,1.1@2:90a गुणैः समन्विते साधौ ViP_1,16.15c गुणोर्मिसृष्टिस्थितिकालसंलयः ViP_1,1.0*2b गुप्तदासात्मकं नाम ViP_3,10.9c गुरवश् च नृणां कलौ ViP_6,1.54b गुरवः किं करिष्यन्ति ViP_5,18.22c गुरवे मातुलादीनां ViP_3,11.31c गुरुगेहं गतो ऽर्भकः ViP_1,17.10d गुरुगेहे वसेद् भूप ViP_3,9.1c गुरुणा चोदितैस् तु यैः ViP_3,5.14b गुरुणा नात्र संशयः ViP_1,19.34b गुरुणा पततोपरि ViP_5,20.75b गुरुदेवद्विजातीनां ViP_5,21.4a गुरुनिष्कृतिकामो ऽत्र ViP_6,6.43c गुरुपत्न्यै तथा नृप ViP_3,11.31b गुरुपित्रोश् चकारैवं ViP_1,20.31c गुरुभ्यः संश्रिताय च ViP_3,11.77d गुरुर् नारायणो गुरुः ViP_5,1.14d गुरुवृत्तिपरः सदा ViP_3,5.3d गुरुवृत्तिपरौ हि तौ ViP_5,21.20b गुरुशुश्रूषणोद्यतः ViP_1,17.28d गुरुस् ते ऽहम् ऋभुर् नाम्ना ViP_2,16.17c गुरुं द्विजातींश् च बुधो ViP_3,11.11c गुरुं प्रणम्य वक्ष्यामि ViP_1,1.0*3c गुरूणाम् अग्रतो वक्तुं ViP_5,18.22a गुरूणाम् अपि सर्वेषां ViP_1,18.16a गुरूणां परमो गुरुः ViP_1,18.13d गुरोर् अप्य् अभिवादनम् ViP_3,9.3d गुरोर् अस्याश्रिता क्षमा ViP_1,1.24b गुरोर् एव महामतिः ViP_1,19.25d गुरोर् निष्क्रयदानाय ViP_6,6.41c गुरोः शुश्रूषणं कुर्यात् ViP_3,10.14c गुर्वर्थं न्यायतो द्विजः ViP_3,8.23d गुल्फौ यस्यास् तथोन्नतौ ViP_3,10.20b गुल्मार्शःश्वासश्वयथुच्- ViP_6,5.3c गुहाकुक्षिगतं तमः ViP_6,1.1@2:27b गुहामुखाद् विनिष्क्रान्तः ViP_5,24.4c गुहासत्त्वं च शब्द्यते ViP_3,3.27b गुह्यगुह्यात्मना त्वया ViP_5,9.23d गुह्यविद्या च शोभने ViP_1,9.117b गुह्यं सजठरं विष्णुर् ViP_5,5.18c गुह्याद् गुह्यतरं परम् ViP_6,1.1@2:83b गृणन् ब्रह्म सनातनम् ViP_5,38.71d गृध्रैः संभक्ष्यमाणानां ViP_6,5.47c गृहक्षेत्रधनादिकैः ViP_6,5.56b गृहक्षेत्रादिकं च कः ViP_6,7.14b गृहक्षेत्रादिके तथा ViP_4,24.62b गृहप्राकारचत्वराम् ViP_5,34.43b गृहस्थकार्यम् अखिलं ViP_3,9.8c गृहस्थस् तूद्वहेत् कन्यां ViP_3,10.23c गृहस्थस्य सदाचारं ViP_3,11.1a गृहस्थः परमं विधिम् ViP_3,9.17b गृहस्थाश् च न होष्यन्ति ViP_6,1.32c गृहस्य पुरुषव्याघ्र ViP_3,11.45a गृहं विज्ञानिनो यथा ViP_5,10.4d गृहं विशन्न् एव विहन्यसे किम् ViP_4,2.57b गृहागतानां दद्याच् च ViP_3,9.14c गृहाण कुण्डले चेमे ViP_5,29.24c गृहाणि च यथान्यायं ViP_1,6.19a गृहात् प्रतिनिवर्तते ViP_3,9.15b गृहाद् यात्य् अन्यतोमुखः ViP_3,11.68b गृहान्ता द्रव्यसंघाता ViP_6,1.20a गृहासनपरिच्छदैः ViP_3,18.44d गृहीतग्राह्यवेदश् च ViP_3,9.7a गृहीतचिह्न एवाहम् ViP_5,34.10a गृहीतनीतिशास्त्रस् ते ViP_1,19.28a गृहीतनीतिशास्त्रं तं ViP_1,19.27a गृहीतपश्चाच्चरणान् ViP_5,8.13*12:20a गृहीतम् इदम् अव्यय ViP_5,23.40b गृहीतविद्यो गुरवे ViP_3,10.13a गृहीतस्य विषाणयोः ViP_5,14.12b गृहीतं च मया किन्तु ViP_1,19.34c गृहीता दस्युभिर् यच् च ViP_5,38.70a गृहीतान् इन्द्रियैर् अर्थान् ViP_1,14.35a गृहीतास् ते ऽपि चोच्यन्ते ViP_3,6.5c गृहीतास्त्रौ ततस् तौ तु ViP_5,21.25a गृहीतो मत्स्यजीविभिः ViP_5,27.13*52:41b गृहीतो ऽयं मया शक्र ViP_5,31.3c गृहीतो विष्टिना विप्रः ViP_2,13.52a गृहीत्वा तां तटे तेन ViP_5,25.10a गृहीत्वादितिकुण्डले ViP_5,29.22b गृहीत्वापूरयद् धनुः ViP_5,20.14d गृहीत्वा प्राणसहितं ViP_5,5.9c गृहीत्वा भ्रामणेनैव ViP_5,8.9a गृहीत्वा मधुसूदनः ViP_5,20.76b गृहीत्वामरराजेन ViP_1,9.9a गृहीत्वा यातु वज्रश् च ViP_5,37.58c गृहीत्वा वज्रम् एव च ViP_5,38.5d गृहीत्वा वासवं हस्ते ViP_5,29.13c गृहीत्वा विधिवत् सर्वं ViP_5,35.10a गृहीत्वा सीरिणो हलम् ViP_5,36.13b गृहीत्वैकं च कुण्डलम् ViP_5,25.15d गृहीत्वैनं गमिष्यसि ViP_5,30.39d गृहीत्वैनं हि को व्रजेत् ViP_5,30.40d गृही सर्वाश्रयो यतः ViP_3,11.56d गृहे गुप्ताव् अधारयत् ViP_5,1.68d गृहेभ्यः काश्यपायाथ ViP_3,11.43c गृहे यावत् कुलत्रयम् ViP_1,9.143d गृहेषु श्रीस्तुतिर् मुने ViP_1,9.144b गृह्णाति विषयान् नित्यम् ViP_1,14.34a गृह्णीतायं सुदुर्मतिः ViP_5,38.17b गृह्यताम् इति सादरम् ViP_5,20.7b गृह्यतां मा विचार्यताम् ViP_5,10.39b गेयगीतिर् अनुक्रमात् ViP_5,13.50d गेयतानरताव् उभौ ViP_5,6.45b गोकुले ऽत्र सुराङ्गनाः ViP_5,7.40b गोकुले वसुदेवस्य ViP_5,1.74a गोगोपीगोपसंकुलम् ViP_5,11.13b गोघ्नश् च मुनिसत्तम ViP_2,6.8b गोचरत्वं गतो ऽर्जुन ViP_5,38.40b गोचरे वचसां न सः ViP_6,7.99d गोचरौ च यतो ऽव्यय ViP_5,7.56d गोदावरी भीमरथी ViP_2,3.12a गोधनान्य् अखिलान्य् अहम् ViP_5,15.19b गोधूमा अणवस् तिलाः ViP_1,6.21b गोधूमा अणवस् तिलाः ViP_1,6.24b गोधूमान्नयवान्नाढ्यान् ViP_6,1.38c गोधूमा व्रीहयस् तिलाः ViP_3,16.6b गोपगोपीजनैर् हृष्टैः ViP_5,11.21a गोपगोपीजनो द्विज ViP_5,6.3b गोपत्वस्य च कारणम् ViP_5,11.4b गोपपुत्रैः समं वत्सांश् ViP_5,6.34c गोपरूपी प्रलम्बो ऽगाद् ViP_5,9.13*13:3a गोपवर्याहृतं द्विज ViP_5,10.47d गोपवृद्धाश् च यास्यन्ति ह्य् ViP_5,18.9c गोपवृद्धास् ततः सर्वे ViP_5,6.21a गोपवृन्दसमन्वितौ ViP_5,6.50b गोपवेणुकृतातोद्यौ ViP_5,6.32c गोपवेणुप्रवादकौ ViP_5,6.48d गोपवेषतिरोहितः ViP_5,9.9d गोपवेषधराव् उभौ ViP_5,6.50ab*5b गोपवेषधरौ बालौ ViP_5,20.29*30:2a गोपा एव हि बान्धवाः ViP_5,7.41b गोपा गोपस्त्रियश् चैव ViP_5,14.7c गोपानां नाशकारिणः ViP_5,11.22d गोपान् उत्सवलालसान् ViP_5,10.17b गोपा मूर्धनि गोविन्दं ViP_5,7.79c गोपा रामजनार्दनौ ViP_5,9.13*13:8b गोपालछद्मरूपिणा ViP_5,9.20d गोपालत्वं जुगुप्सितम् ViP_5,13.3b गोपालदारकौ प्राप्तौ ViP_5,20.18a गोपा लब्ध्वा ततो वरान् ViP_5,10.49b गोपाला दैत्यवाजिनः ViP_5,16.3b गोपालाः सह पुप्लुवुः ViP_5,9.13d गोपालैर् अपरैश् चान्ये ViP_5,9.13c गोपालैर् अस्मि निर्जितः ViP_5,38.49d गोपालैर् मुदितैर् वृतः ViP_5,16.16b गोपालैश् च पुनर् व्रजम् ViP_5,12.26b गोपालैश् चेरतुः सह ViP_5,6.44d गोपालो यादवं वंशं ViP_5,20.37c गोपा विस्मितचेतसः ViP_5,6.6b गोपाव् एतौ समाजौघान् ViP_5,20.70c गोपा व्रजम् उपागम्य ViP_5,7.18c गोपास् तत्र हलायुधम् ViP_5,24.11b गोपांश् च त्रासविधुरान् ViP_5,7.33c गोपांश् चाह जगन्नाथः ViP_5,11.17a गोपाः केनेति केनेदं ViP_5,6.4a गोपाः समानयन्त्य् आशु ViP_5,15.22c गोपिकां रासमण्डले ViP_5,13.49b गोपीकपोलसंश्लेषम् ViP_5,13.54a गोपी गीतस्तुतिव्याज- ViP_5,13.53c गोपी गोपवराङ्गना ViP_5,13.30b गोपीजननिरीक्षितः ViP_5,18.32b गोपीजनेन नैवाभूद् ViP_5,13.48c गोपीनाम् अतिविह्वलः ViP_5,7.21b गोपीपरिवृतो रात्रिं ViP_5,13.23a गोपी ब्रवीति चैवान्या ViP_5,13.28c गोपीभिः सह सादरम् ViP_5,13.47b गोपी मधुनिघातिनः ViP_5,13.52d गोपुच्छं भ्राम्य हस्तेन ViP_5,5.12c गोपुरीषम् उपादाय ViP_5,5.13a गोपैर् अन्ये पराजिताः ViP_5,9.14d गोपैर् अन्यैः सहायवान् ViP_5,11.3b गोपैर् गोपीजनैस् तथा ViP_5,24.10d गोपैश् च पूर्ववद् रामः ViP_5,24.21a गोपैः समानैः सहितौ ViP_5,6.51a गोपैः सह गिरेः शिरः ViP_5,10.48b गोप्यश् च त्वरिता जग्मुर् ViP_5,7.20c गोप्यश् च प्रेमकुपिताः ViP_5,24.11c गोप्यश् च भयसंविग्ना ViP_5,16.3c गोप्यश् च वृन्दशः कृष्ण- ViP_5,13.24a गोप्यश् च सीदतः कस्मात् ViP_5,7.41c गोप्यश् चासारपीडिताः ViP_5,11.19d गोप्यस् त्रैलोक्यगोप्तारं ViP_5,13.42c गोप्यस् त्व् अन्या रुदन्त्यश् च ViP_5,7.25a गोप्यः पप्रच्छुर् अपरा ViP_5,24.12a गोप्यो व्यग्राः समं चेरू ViP_5,13.29c गोप्रदानफलं द्विज ViP_1,20.38d गोब्राह्मणहिताय च ViP_1,19.65b गोभिर् अस्तं नियच्छति ViP_2,8.17d गोभिश् च चोदितः कृष्ण ViP_5,12.11a गोभिः सूर्यस्य वारिदः ViP_5,10.23b गोभ्यो वापि गवाह्निकम् ViP_3,14.28b गोमेदश् चैव चन्द्रश् च ViP_2,4.7a गोयज्ञश् च प्रवर्त्यताम् ViP_5,10.36b गोवर्धनगिरौ कृष्णं ViP_5,12.2c गोवर्धनमहाचलम् ViP_5,11.25b गोवर्धनमहीधरम् ViP_5,11.16b गोवाटमध्ये क्रीडन्तौ ViP_5,6.12a गोविन्द पृथिवीम् इमाम् ViP_1,4.43b गोविन्दभुजसंश्रयात् ViP_5,21.17d गोविन्दविनिवर्तने ViP_5,18.23d गोविन्दस् त्वं भविष्यसि ViP_5,12.12d गोविन्दं विष्णुम् अव्ययम् ViP_5,13.43*22:2b गोविन्दं शरणं ययुः ViP_5,16.3d गोविन्दाय नमो नमः ViP_1,19.65d गोविन्दावयवैर् दृष्टैर् ViP_5,18.26c गोविन्दासक्तचित्तस्य ViP_1,12.29c गोविन्दासक्तचेतसः ViP_1,15.152d गोव्रजे जनसंसदि ViP_3,11.12b गोसूर्याग्न्यनिलांस् तथा ViP_3,11.11b गौतमादिभिर् अन्यैस् त्वं ViP_1,9.21a गौतमाद् उत्तमो व्यासो ViP_3,3.16c गौतमो ऽथ धनंजयः ViP_2,10.11b गौर् अजः पुरुषो मेषा ViP_1,5.51a गौरवेणातिमहता ViP_5,20.77a गौरी कुमुद्वती चैव ViP_2,4.55a गौरी ताम् आह भामिनीम् ViP_5,32.12b गौरी लक्ष्मीर् द्विजोत्तम ViP_1,8.22b गौरी लक्ष्मीर् महाभागा ViP_1,8.27a गौरीं वाप्य् उद्वहेत् कन्यां ViP_3,16.20a गौर् भूत्वा तु वसुंधरा ViP_1,13.70b ग्रसते तं तथा महान् ViP_6,4.33b ग्रस्तास् ततः क्षयं यान्ति ViP_1,13.67c ग्रहणं दण्डताडनम् ViP_6,5.44b ग्रहणे शशिसूर्ययोः ViP_3,14.5b ग्रहर्क्षतारकागर्भा ViP_5,2.12a ग्रहर्क्षतारकाचित्र- ViP_5,1.20a ग्रहर्क्षतारकाचित्रं ViP_5,2.14c ग्रहर्क्षताराधिष्ण्यानि ViP_2,12.25a ग्रहाणां चापि ये ऽधिपाः ViP_1,22.18b ग्रामखर्वटखेटाढ्या ViP_5,2.13e ग्रामणीसर्पराक्षसैः ViP_2,10.2d ग्रामं नक्षत्रदर्शने ViP_3,13.10b ग्रामाणां वा तदाभवत् ViP_1,13.83d ग्रामादीन् समचूर्णयत् ViP_5,36.6d ग्राम्यगोपीषु यास्यति ViP_5,18.15d ग्राम्यवाक्योक्तिसंश्रितम् ViP_2,13.40d ग्राम्यानां जातयो मुने ViP_1,6.23b ग्राम्यारण्याश् चतुर्दश ViP_1,6.23d ग्राम्यारण्याः स्मृता ह्य् एता ViP_1,6.26a ग्राम्याहारपरिग्रहाः ViP_6,1.33b ग्राम्यो हरिर् अयं तासां ViP_5,18.18a ग्राव्णि रत्ने च पारक्ये ViP_3,8.25a ग्राहयाम् आस तं बालं ViP_1,19.26c ग्राहवन् मधुसूदनः ViP_5,14.11b ग्राहं न त्यक्ष्यते भवान् ViP_1,18.28b ग्राहोग्रे लवणार्णवे ViP_5,27.3b ग्राह्यत्वाद् अपि रोधत ViP_6,1.1@2:42b ग्राह्यो वेदो द्विजातिभिः ViP_6,2.19b ग्लहं जग्राह रुक्मी च ViP_5,28.18c घटवार्युक्षितो ऽपि वा ViP_5,38.41b घण्टाम् ऐरावताद् गजात् ViP_5,12.13b घनान्य् अल्पतनूनि च ViP_5,13.32d घर्मकाले द्विजोत्तम ViP_5,6.29b घर्मशीताम्भसां योनिस् ViP_1,14.27c घातनीयौ नियुद्धाय ViP_5,20.22c घातयन्ति महीधराः ViP_5,10.35d घातयिष्यति वा गोपौ ViP_5,15.11c घातयिष्यामि दुर्मदौ ViP_5,15.7d घातितस्योदरात् तस्य ViP_5,37.13c घातितो ऽसुरवर्याय ViP_5,27.5c घृणा कस्य न जायते ViP_5,18.30d घृतं तैलं पयो दधि ViP_2,15.30b घृताचीप्रमुखा ब्रह्मन् ViP_1,9.100c घृतोदश् च समुद्रो वै ViP_2,4.45c घृतोदेन समावृतः ViP_2,4.45b घृष्टजानुकरौ विप्र ViP_5,6.10c घोरदन्तं सुदारुणम् ViP_5,20.29*29:1b घोराः संवर्तका घनाः ViP_6,3.31d घोषयाम् आस स तदा ViP_1,13.13c घ्नतैनम् अस्मद्रिपुपक्षभिन्नम् ViP_1,17.41b घ्नंस् तथान्यान् हिनस्त्य् एनं ViP_3,8.10c घ्राणं समस्तानि हवींषि देव ViP_1,4.33d घ्रातव्यं चैव स्पृष्टव्यं ViP_6,1.1@2:47a च x विश्व तथैव च ViP_6,3.17ab*4:1b चकर्ष देहं कंसस्य ViP_5,20.76c चकर्ष नागराजानं ViP_1,9.87c चकर्ष पद्भ्यां च तदा ViP_5,20.10a चकर्ष मदविह्वलः ViP_5,25.10b चकर्ष मुसलायुधः ViP_5,35.31d चकार खण्डशश् चञ्च्वा ViP_5,30.57c चकार जगतो यो ऽजः ViP_5,17.10c चकार तत्करस्पर्श- ViP_5,13.49c चकार तत्र राजानं ViP_5,38.34c चकार तस्यावभृथे ViP_3,18.85c चकार तं च तच्छिष्यौ ViP_3,6.3c चकार परमोद्यमम् ViP_5,23.7d चकार प्रेतकार्याणि ViP_5,21.10c चकार भूयो ऽपि पवित्रतास्पदम् ViP_1,4.27d चकार यानि कर्माणि ViP_5,1.3a चकार वासं सर्वस्य ViP_5,38.12c चकार शङ्खनिर्घोषं ViP_5,30.54a चकार शलभान् इव ViP_5,29.18d चकार शौरिर् अर्कं च ViP_5,30.59c चकार सज्जं कृच्छ्राच् च ViP_5,38.22a चकार स तदा भुवम् ViP_5,20.64d चकार संहिताः पञ्च ViP_3,4.21c चकार सुमहाशब्दं ViP_5,20.15c चकार सृष्टिं भगवांश् ViP_1,4.50c चकार हृदि तादृक् च ViP_1,13.64c चकारादौ प्रजापतिः ViP_1,14.17b चकारानुगतं शुभा ViP_3,18.84b चकारानुदिनं चासौ ViP_2,13.19a चकाराराधनं हरेः ViP_1,15.53b चक्रतुः पौरमाननम् ViP_5,21.6d चक्रधाराग्निनिर्दग्धांश् ViP_5,29.18c चक्रप्रतापविध्वस्ता ViP_5,34.38a चक्रम् उत्सृष्टम् अक्षेषु ViP_5,34.36c चक्रम् एतत् समुत्सृष्टं ViP_5,34.23a चक्ररेणुर् निरीक्ष्यताम् ViP_5,18.31b चक्रवर्तिस्वरूपेण ViP_3,2.57a चक्रवर्ती महाबलः ViP_1,13.56b चक्रविच्छिन्नशूलाग्रा ViP_5,30.60c चक्रस्याभिमुखं ययौ ViP_5,34.40d चक्रस्वरूपं च मनो ViP_1,22.69c चक्रहस्तं गदाखड्ग- ViP_5,34.16c चक्रं घ्नता दैत्यपतेर् हृतानि ViP_5,17.29c चक्रं तथा गदा शार्ङ्ग- ViP_5,37.47a चक्रं भ्रमति वै यथा ViP_2,8.39b चक्राक्षवलयान्वितम् ViP_6,7.85b चक्राते मतिम् उत्तमाम् ViP_5,22.5b चक्राद्यायुधभूषणम् ViP_5,18.39d चक्री दैतेयचक्रहा ViP_5,29.21d चक्रुर् उद्योगम् उत्तमम् ViP_5,26.8b चक्रुर् दैतेयदानवाः ViP_1,9.31d चक्रुर् वाद्यानि तुष्टुवुः ViP_5,8.13*12:22b चक्रुस् तत्र मुदा पानं ViP_5,37.37c चक्रुस् तं मे मुनिश्रेष्ठ ViP_1,14.21c चक्रुः क्रिया यथान्यायम् ViP_2,1.10c चक्रुः सिद्धा मुदान्विताः ViP_1,17.8d चक्रे कर्म महच् छौरिर् ViP_5,34.1a चक्रे किलकिलाध्वनिम् ViP_5,36.15d चक्रे कृष्णपुरोगमैः ViP_5,22.11d चक्रे चानभिसंधितम् ViP_6,7.104d चक्रे चान्यस्य कर्षणम् ViP_5,2.1d चक्रेण तिलशो विभुः ViP_5,30.59b चक्रेणासौ विदारितः ViP_5,34.24b चक्रे दामोदरो ध्रुवम् ViP_5,13.33b चक्रे दुष्टक्षितीशानां ViP_5,37.1c चक्रे देवक्रियाकृते ViP_2,13.11b चक्रे द्यूतं च वै तदा ViP_5,28.12d चक्रे नामान्य् अथैतानि ViP_1,8.7a चक्रे सर्वाः क्रियाः क्रमात् ViP_6,6.34d चक्रे स्नेहं तदार्भके ViP_5,27.13*52:50b चक्षुराद्यवधाना सा ViP_6,1.1@2:23a चक्षुर् भद्रा च वै क्रमात् ViP_2,2.33d चक्षुर् भद्रा च संस्थिता ViP_2,8.113b चक्षुर् योगस् तथापरम् ViP_6,6.3b चक्षुश् च पश्चिमगिरीन् ViP_2,2.36a चक्षुषस् तं नमाम्य् अहम् ViP_3,5.25d चक्षुः श्रोत्रं पुनः पुनः ViP_3,11.21*20:5b चङ्क्रम्यमाणौ तौ रामं ViP_5,37.49a चचार पृथिवीम् इमाम् ViP_1,9.2b चचाराश्रमपर्यन्ते ViP_2,13.20a चचाल च मही सर्वा ViP_1,20.5c चचाल सकला यस्य ViP_1,15.145c चचाल सह पर्वतैः ViP_1,12.10d चतस्रो ऽरिष्टनेमिने ViP_1,15.103d चतस्रो विद्युतः स्मृताः ViP_1,15.135b चतस्रो विंशतिं तथा ViP_1,7.19b चतुरशीतिसाहस्रो ViP_2,2.8a चतुरः पूजयेद् एतान् ViP_3,11.67c चतुरो वेदपारगान् ViP_3,4.7d चतुर्गुणोत्तरे चोर्ध्वं ViP_2,7.14a चतुर्णां यत्र वर्णानां ViP_3,18.49a चतुर्थम् आश्रमस्थानं ViP_3,9.25c चतुर्थश् चानुवत्सरः ViP_2,8.72d चतुर्थश् चाश्रमो भिक्षोः ViP_3,9.24a चतुर्थं मुनिसत्तम ViP_3,4.23d चतुर्थः केतुमान् अपि ViP_2,8.83d चतुर्थः स्याद् आङ्गिरसः ViP_3,6.14a चतुर्थे च बृहस्पतिः ViP_3,3.12b चतुर्थे ऽह्नि च कर्तव्यं ViP_3,13.14a चतुर्थो रत्नशैलश् च ViP_2,4.50c चतुर्दशगुणो ह्य् एष ViP_1,3.22a चतुर्दश चतुर्दश ViP_3,1.21d चतुर्दशभिर् एतैस् तु ViP_3,2.50a चतुर्दश महामुने ViP_6,3.12b चतुर्दशसहस्राणि ViP_2,2.30a चतुर्दशं वामनं च ViP_3,6.23c चतुर्दशो भूतगणो य एष ViP_3,11.55a चतुर्दश्य् अष्टमी चैव ViP_3,11.117a चतुर्दश्यां भविष्यति ViP_5,15.15b चतुर्दंष्ट्रान् गजांश् चोग्रान् ViP_5,29.32a चतुर्धा तु ततो जातं ViP_3,4.15c चतुर्धा देवदेवस्य ViP_1,22.35c चतुर्धा प्रतिपद्यते ViP_2,2.33b चतुर्धा प्रलयायैता ViP_1,22.31c चतुर्धा यैः कृतो वेदो ViP_3,3.10c चतुर्धा व्यभजत् प्रभुः ViP_3,4.2d चतुर्धा स बिभेदाथ ViP_3,4.17a चतुर्धा संस्थितः स्थितौ ViP_1,22.21b चतुर्धैवं महात्मनः ViP_1,22.28b चतुर्बाहुधरं नरम् ViP_5,37.65b चतुर्बाहुम् उदाराङ्गं ViP_5,18.39c चतुर्बाहुम् उदीक्ष्य तम् ViP_5,3.8b चतुर्भिश् चतुरङ्गुलैः ViP_6,3.8d चतुर्भुजवपुर् हरिः ViP_1,12.41d चतुर्भेदो जनार्दनः ViP_1,22.21d चतुर्मासविकल्पिताः ViP_2,8.71b चतुर् यामा मुहूर्तौ द्वाव् ViP_1,3.20*22:3a चतुर्युगम् उदाहृतम् ViP_6,3.11b चतुर्युगविकल्पितान् ViP_1,1.8b चतुर्युगसहस्रवत् ViP_6,4.9b चतुर्युगसहस्रं तु ViP_6,3.11c चतुर्युगसहस्रान्ते ViP_6,3.14a चतुर्युगसहस्रे तु ViP_6,1.4c चतुर्युगं द्वादशभिस् ViP_1,3.11c चतुर्युगाणां संख्याता ViP_1,3.18a चतुर्युगाण्य् अशेषाणि ViP_6,1.6a चतुर्युगान्ते वेदानां ViP_3,2.46a चतुर्युगे ऽप्य् असौ विष्णुः ViP_3,2.55a चतुर्युगेषु रचितान् ViP_3,4.4c चतुर्वक्त्रधरो हरिः ViP_1,4.50d चतुर्विभागः संसृष्टौ ViP_1,22.21a चतुर्विंशतिसंहिताः ViP_3,6.7b चतुर्विंशेद् अहोरात्रे ViP_1,3.20*22:8a चतुष्टयम् इदं यस्मात् ViP_1,18.21c चतुष्टयेनाप्य् एतेन ViP_3,6.19a चतुष्पथं चैत्यतरुं ViP_3,12.13a चतुष्पथान् नमस् कुर्यात् ViP_3,12.32a चतुष्प्रकारतां तस्य ViP_1,22.41a चतुष्प्रकारं तद् अपि ViP_1,22.40c चतुष्प्रकारा भगवान् ViP_2,9.11c चतुःपञ्चाब्दसंभूतो ViP_1,11.33a चत्वारश् चात्र पर्वताः ViP_2,2.16d चत्वारः प्रथितौजसः ViP_1,15.142b चत्वारि त्रीणि द्वे चैकं ViP_1,3.12a चत्वारि भारते वर्षे ViP_2,3.19a चत्वारिंशच् च पञ्च च ViP_1,10.16b चत्वारिंशत् सहस्राणि ViP_2,8.5a चत्वारो मनवः स्मृताः ViP_3,1.24d चत्वार्य् एतानि वै विभोः ViP_1,5.40b चन्द्रक्षये माघवमासि यत्र ViP_3,14.13*29a चन्द्रमा मनसस् तव ViP_1,12.64d चन्द्रश् चरमदेहात्मा ViP_5,10.7c चन्द्रसूर्यादयो ग्रहाः ViP_1,6.40b चन्द्रादित्यादिकान् ग्रहान् ViP_2,9.2b चन्द्रार्धाकारसंस्थितिः ViP_5,6.30d चन्द्रा शुक्ला विमोचनी ViP_2,4.28b चन्द्रेन्द्रमरुदश्विनः ViP_5,7.61b चपले चपलं तस्मिन् ViP_2,13.30a चरकाध्वर्यवस् ते तु ViP_3,5.14c चरणान् मुनिसत्तम ViP_3,5.14d चरणाव् अपरौ राजन् ViP_5,8.13*12:8a चरते मन्दविक्रमः ViP_2,8.37b चरत्य् अंशं तृतीयकम् ViP_2,8.77b चरध्वं मत्कृते सर्वे ViP_3,5.7c चराचरं विश्वम् अनन्तमूर्ते ViP_5,9.29b चराणाम् अचराश् च ये ViP_1,3.7b चराणि स्थावराणि च ViP_1,7.3b चरितस्य महात्मनः ViP_1,17.1d चरितं जगतो हितम् ViP_5,1.4d चरितं तस्य धीमतः ViP_1,17.1b चरितं त्व् अमितौजसः ViP_1,16.5d चरितं यन् महामुने ViP_1,1.9b चरितं श्रोतुम् इच्छामि ViP_1,16.11c चरितानि च धीमताम् ViP_6,8.16d चरितैश् चारुचेष्टितः ViP_5,7.81b चरिष्यामि मृगैः सह ViP_4,10.19d चरिष्ये ऽहम् इदं व्रतम् ViP_3,5.8d चरुरूपविभागतः ViP_1,14.23*39:1b चरेयुर् व्रजवासिनः ViP_5,7.8d चर्मकाशकुशैः कुर्यात् ViP_3,9.20a चलत्कुण्डलकान्तयः ViP_5,7.16d चलत्प्रेमलवात्मकः ViP_5,24.12d चलत्य् उरगबन्धैस् तैर् ViP_1,20.4c चलत्स्वरूपम् अत्यन्तं ViP_1,22.69a चलद्वलयनिस्वनैः ViP_5,13.50b चलद्वलयलापिनी ViP_5,13.52b चलितं ते पुनर् ब्रह्म ViP_2,8.87a चाक्षुषस्य मनोः पुत्राः ViP_3,1.29c चाक्षुषस्यान्तरे पूर्वम् ViP_1,15.132a चाक्षुषस्यान्तरे मनोः ViP_1,15.127b चाक्षुषस्यान्तरे मनोः ViP_1,15.129b चाक्षुषं सर्वतेजसम् ViP_1,13.2d चाक्षुषाख्यस् तथा मनुः ViP_3,1.26b चाक्षुषाश् च पवित्राश् च ViP_3,2.43a चाक्षुषे चान्तरे देवो ViP_3,1.41a चाणूरमुष्टिकौ मल्लौ ViP_5,15.16a चाणूरः शतधाव्रजत् ViP_5,20.64b चाणूरे चातिवल्गति ViP_5,20.29b चाणूरेण चिरं कालं ViP_5,20.62a चाणूरेण ततः कृष्णो ViP_5,20.53a चाणूरेण तथा सखि ViP_5,20.46b चाणूरेण यथा हरिः ViP_5,20.65d चाणूरेण समं हरिः ViP_5,20.54b चाणूरे निहते मल्ले ViP_5,20.68a चाणूरो ऽत्र महावीर्यो ViP_5,15.7a चातुर्वर्ण्यक्रियास् तथा ViP_3,10.1b चातुर्वर्ण्यम् इदं ततः ViP_1,6.5d चातुर्वर्ण्ययुतानि वै ViP_2,4.29f चातुर्वर्ण्यव्यवस्थितौ ViP_1,6.11b चातुर्वर्ण्यसमन्विताः ViP_2,4.64b चातुर्वर्ण्यस्य चोत्पत्तिस् ViP_3,1.2c चातुर्वर्ण्यं तथा पुंसां ViP_6,8.15c चातुर्वर्ण्यं महाभाग ViP_1,6.7c चातुर्होत्रम् अभूद् यस्मिंस् ViP_3,4.11c चापयोग्यासु ये रताः ViP_4,15.21d चापाचार्यस्य तस्यासौ ViP_3,18.58a चाभ्रमन्तं स्वशक्तितः ViP_6,8.52*24:3b चारयन्तश् च गोधनम् ViP_5,9.13*13:12b चारयन्तं महावीर्यं ViP_5,12.3a चारयन्तौ च गा दूरे ViP_5,9.3c चारयन्तौ विचेरतुः ViP_5,6.34d चारुकर्णविभूषणम् ViP_6,7.81b चारुकुण्डलभूषितः ViP_5,25.17b चारुकुण्डलिनं मत्तम् ViP_5,18.38c चारुणं प्रणतद्रुहि ViP_1,20.39*58:1b चारुदीप्तिर् विभावसुः ViP_1,9.112b चारुदेष्णं सुदेष्णं च ViP_5,28.1a चारुदेहं च वीर्यवान् ViP_5,28.1b चारुपद्मावतंसकम् ViP_5,18.38b चारुवर्मा चारुकश् च ViP_5,37.42a चारुविन्दं सुचारुं च ViP_5,28.2a चारुं च बलिनां वरम् ViP_5,28.2b चारूण्य् एतान्य् अथैतानि ViP_5,19.22c चारेषु पौरवर्गेषु ViP_1,19.30c चावयोर् अन्तरं हर ViP_5,33.48*71:1b चाश्रेण [??] संस्पृशेद् इति ViP_3,11.21*20:7b चाषपत्रनिभाः केचिद् ViP_6,3.35a चिक्षिपुः सलिलार्णवे ViP_1,19.55d चिक्षेप चरणाव् ऊर्ध्वं ViP_5,6.1c चिक्षेप च शिलापृष्ठे ViP_5,3.26a चिक्षेप च स तां क्षिप्तां ViP_5,36.17a चिक्षेप तृणराजाग्रे ViP_5,8.13*12:10a चिक्षेपाहत्य वै पदा ViP_5,36.14d चिक्षेपोन्मत्तवन् मुनिः ViP_1,9.8d चिच्छेद लीलयैवेशो ViP_5,30.56c चिताग्निना स व्रजति स्म लोकान् ViP_3,9.32d चितास्थं भूपतिं पतिम् ViP_3,18.61d चितिर् लक्ष्मीर् हरिर् यूप ViP_1,8.20c चित्तधर्माव् इमौ द्विज ViP_2,15.22b चित्तम् अस्य कथं भूयो ViP_5,18.15c चित्तस्थे मधुसूदने ViP_1,15.150d चित्तं च वित्तं च नृणां विशुद्धं ViP_3,14.20a चित्रमाल्यविभूषणम् ViP_5,18.40b चित्रमाल्योपशोभितौ ViP_5,20.13d चित्रलेखा च तत्सुता ViP_5,32.17b चित्रलेखाब्रवीद् एनाम् ViP_5,32.24ab*66:1a चित्रलेखा वराप्सराः ViP_5,33.5d चित्रलेखा व्यदर्शयत् ViP_5,32.20d चित्रसेनविचित्राद्या ViP_3,2.41a चित्रसेनस् तथा विद्युन् ViP_2,10.13c चिन्तयत्य् आत्मनो यथा ViP_1,19.5b चिन्तयन्ती जगत्सूतिं ViP_5,13.22a चिन्तयन्न् अपि पाण्डवः ViP_5,38.22d चिन्तयन्न् इति गोविन्दम् ViP_5,18.1a चिन्तयन् परमेश्वरः ViP_6,4.6d चिन्तयन् सर्वभूतस्थम् ViP_1,19.7c चिन्तयन् सर्वम् आत्मानं ViP_6,1.1@2:25a चिन्तयानं महीपतिम् ViP_2,15.1b चिन्तयाम् आस च विभुर् ViP_5,29.13*55a चिन्तयाम् आस चाक्रूरो ViP_5,17.2a चिन्तयाम् आस पार्थिवः ViP_6,6.35d चिन्तयाम्य् अरिपक्षे ऽपि ViP_1,18.38c चिन्तयेत् तन्मयो योगी ViP_6,7.85c चिन्तयेद् ब्रह्मभूतं तं ViP_6,7.83c चिन्तयेद् भगवद्रूपं ViP_6,7.87c चिन्तयेद् विश्वगोचरम् ViP_6,7.55d चिन्तयेन् मुक्तये तेन ViP_6,7.29c चिन्त्यम् आत्मविशुद्ध्यर्थं ViP_6,7.73c चिन्त्यमानम् अमेयात्मञ् ViP_5,13.7c चिन्त्यमानो ऽब्जसंभवः ViP_1,3.25b चिन्त्यमानो मनीषिभिः ViP_1,4.16d चिन्त्यमानो मुमुक्षुभिः ViP_6,4.5d चिन्त्यसे त्वम् अचिन्त्यात्मन् ViP_5,7.37c चिरकालं गमिष्यसि ViP_1,15.19d चिरनष्टेन पुत्रेण ViP_5,27.31a चिरम् अत्र सुखं येन ViP_5,7.8c चिरं तिष्ठेन् न चोत्थितः ViP_3,12.16d चिराच् च म्रियते जनः ViP_2,4.9b चिराद् उत्कण्ठितेन मे ViP_5,21.2b चिरायमाणे निष्क्रान्ते ViP_2,13.24c चीयताम् एष दुर्मतिः ViP_1,19.58d चीर्णं तपो यत् तु जलाश्रयेण ViP_4,2.85a चुक्रुधुर् द्विजसत्तम ViP_5,35.11d चुक्रुशुः शोकलालसाः ViP_5,7.18d चुक्रुशुः सर्वकौरवाः ViP_5,35.32d चुक्रोश बलवान् दैत्यः ViP_5,16ab.12*23a चुक्षुभुः सकला लोकाः ViP_5,33.22c चूडाकर्मादिके तथा ViP_3,13.5d चूर्णयाम् आस लीलया ViP_5,33.20d चूर्णितस्यान्धकैर् द्विज ViP_5,37.12b चेतनाचेतनात्मकम् ViP_6,7.58d चेतनात्मात्मवेदनः ViP_2,7.28d चेतनास् ता वरस्त्रियः ViP_5,20.41*32:3b चेतसस् ते ऽखिलं जगत् ViP_1,4.41b चेतसा हि पुनर् बुधः ViP_6,7.89b चेतसो यस्य तत् पृच्छ ViP_2,15.22c चेतसो यः शुभाश्रयः ViP_6,7.46b चेतसो ये व्यपाश्रयाः ViP_6,7.77b चेतःसु ववृधे चक्रुस् ViP_1,6.29c चेतोभिः प्राप्यते न यः ViP_5,23.17d चेरतुर् बाललीलया ViP_5,6.31d चेरतुर् लोकसिद्धाभिः ViP_5,9.6a चेरतुस् तन् महावनम् ViP_5,6.33d चेरतुस् तुष्टमानसौ ViP_5,6.49d चेरतुः क्वचिद् अत्यर्थं ViP_5,6.45c चेरुर् वृन्दावनान्तरम् ViP_5,13.24d चेष्टा तस्याप्रमेयस्य ViP_6,7.72c चेष्टावन्ति स्वलीलया ViP_6,7.71d चेष्टास्व् आयत्तमूर्तयः ViP_5,13.24b चेष्टां करोति श्वसनस्वरूपी ViP_4,1.65a चेष्टां तस्य निशामय ViP_1,2.18d चैत्यचत्वरतीरेषु ViP_3,11.121a चैत्रकिंपुरुषाद्याश् च ViP_3,1.12a चैत्रो ऽग्निर् वनकस् तथा ViP_3,1.18b चोदयाम् आस सारथिः ViP_5,1.6b चौराणां मुनिसत्तमाः ViP_1,13.32b चौरीभूतैर् अराजके ViP_1,13.31b चौरो विमोहे पतति ViP_2,6.14a छत्रं यत् सलिलस्रावि ViP_5,29.10a छन्दतः संप्रवर्तते ViP_5,22.18d छन्दांसि हरयो रवेः ViP_2,8.7f छन्दो ज्योतिषम् एव च ViP_5,1.37d छर्दयित्वा ददौ तस्मै ViP_3,5.12c छर्द्यादिभिर् अनेकधा ViP_6,5.3d छायागजस्य व्यतिपातकालः ViP_3,14.13*29d छायादर्शनसंयोगं ViP_2,11.19c छायायाम् आत्मजत्रयम् ViP_3,2.4b छायासंज्ञा ददौ शापं ViP_3,2.5a छायासंज्ञासुतो यो ऽसौ ViP_3,2.13a छायां नातिक्रमेद् बुधः ViP_3,12.14b छित्त्वा तस्य शरैः शिरः ViP_5,34.26b छित्त्वा सर्वायुधान्य् अथ ViP_5,27.13*52:25b छिद्यतां छिद्यताम् अयम् ViP_1,12.27b छिद्यमानास्थिबन्धनः ViP_6,5.39d छिद्यमानेष्व् अशेषेषु ViP_5,33.34a छिद्रेष्व् असुरघातिना ViP_5,4.4d छिनत्ति वीरुधो यस् तु ViP_2,12.10a छिन्नयानो दिने दिने ViP_5,23.8b छिन्नं सहस्रं बाहूनां ViP_5,32.8c छिन्ने बाहुवने तत् तु ViP_5,33.39a छिन्नेष्व् अशेषबाणेषु ViP_5,30.65a छेत्तुं बाहुवनं रिपोः ViP_5,33.37d छेदं चक्रे ऽसुरापास्त- ViP_5,33.38c छेदासृक्स्राववर्षिणम् ViP_5,33.40d छ्राद्धोपयोग्यं स्वपितॄन् नतो ऽस्मि ViP_3,14.30b जगच् च यो यत्र चेदं ViP_2,7.40c जगतश् च हिनस्ति यत् ViP_2,11.7d जगतस् त्वं जनार्दन ViP_5,20.85*37b जगतः कारणात्मने ViP_3,5.17b जगतः परमं प्रभुम् ViP_1,14.23d जगतः पालनोद्यतः ViP_2,8.58d जगतः पालनोद्यतः ViP_2,11.8b जगतः पावनार्थाय ViP_2,8.112c जगतः पुरुषोत्तमः ViP_1,22.25d जगतः प्रभवाप्ययम् ViP_1,4.5d जगतः प्रलयोत्पत्तौ ViP_3,3.24a जगतः शल्यनिष्कर्षं ViP_5,31.6c जगतः शं शुभे कुरु ViP_5,2.20b जगतः सर्गसंबन्धि ViP_2,1.1c जगतः सिद्धिसाधनम् ViP_3,17.29b जगतः सृष्टिहेतवः ViP_1,22.29d जगताम् अच्युतं नृपः ViP_5,24.4b जगताम् अभिपूजितम् ViP_1,11.25d जगताम् ईश्वरस्येह ViP_1,17.21c जगताम् उपकाराय ViP_6,7.72a जगताम् उपकारिणी ViP_1,4.44b जगताम् उपसंहृतिम् ViP_6,2.40b जगतां त्राणकारणम् ViP_5,3.1d जगतां त्वं जगद्रूपः ViP_5,29.26c जगतां पतिर् ईश्वरः ViP_5,37.3ab*77:7b जगतां मधुसूदनः ViP_5,30.56d जगती त्रिष्टुब् एव च ViP_2,8.7d जगतो द्विजसत्तम ViP_3,2.54d जगतो नूनम् आगतः ViP_5,33.23b जगतो मूलहेतवः ViP_1,5.26b जगतो यो जगन्मयः ViP_1,2.4b जगतो यो हृदि स्थितः ViP_1,17.20b जगतो ऽस्य जगच् च सः ViP_1,1.31d जगतो ऽस्य जगत्पतिः ViP_3,5.21b जगतो ऽस्य जगत्य् अर्थे ViP_5,9.32c जगतो ऽस्य प्रयान्ति वै ViP_1,7.32d जगत् तत्रैव च स्थितम् ViP_1,1.31b जगत् तस्मै नमो नमः ViP_5,17.13d जगत्त्वम् अभ्येत्य् अनुकल्पम् ईश ViP_5,9.31d जगत्पाता तथा जगत् ViP_1,22.38b जगत्य् अत्र महाभाग ViP_1,7.33c जगत्यर्थे जगन्नाथ ViP_5,7.38a जगत्य् अस्मिन् भविष्यति ViP_1,15.69b जगत्य् अस्मिंश् चराचरे ViP_2,14.19b जगत्य् उत्कृष्टचेष्टितः ViP_1,18.15b जगत्य् एकार्णवीकृते ViP_1,2.63b जगत्य् एकार्णवीकृते ViP_1,4.16b जगत्य् एकार्णवे च यत् ViP_5,9.24d जगत्य् एकार्णवे प्रभुः ViP_1,4.7b जगत् समस्तं पुनर् अप्य् अवश्यम् ViP_5,9.31b जगत् सर्वं चराचरम् ViP_1,18.29d जगत्सवित्रे शुचये ViP_3,11.40c जगत्संमोहनालयम् ViP_3,3.25b जगत् स्थावरजङ्गमम् ViP_1,19.48b जगत् स्थावरजङ्गमम् ViP_5,20.89b जगत्स्रष्टर् जनार्दन ViP_1,18.36b जगदादौ तथा मध्ये ViP_1,22.32a जगद् आप्यम् इवाभवत् ViP_5,11.9d जगदाप्यायनोद्भूतं ViP_3,11.38e जगदुपकृतिमर्त्यं को विजेतुं समर्थः ViP_5,30.78d जगद् एतच् चराचरम् ViP_2,7.41d जगद् एतच् चराचरम् ViP_6,7.60b जगद् एतज् जगन्नाथ ViP_5,20.88a जगद् एतद् अनाधारं ViP_3,18.19a जगद् एतद् अबुद्धयः ViP_1,4.40b जगद् एतद् अशेषतः ViP_1,14.28b जगद् एतद् दुरात्मना ViP_5,36.10b जगद् एतद् द्विजोत्तम ViP_6,4.16*8b जगद् एतन् महाश्चर्यं ViP_5,19.7a जगद्धातरि केशवे ViP_1,19.13b जगद्धिताय कृष्णाय ViP_1,19.65c जगद्बीजतया नत्वा ViP_1,14.23*39:1a जगद्भक्षयिता देवः ViP_1,22.38c जगद्रूपम् अयोगिनः ViP_1,4.39d जगद् व्याप्तं चराचरम् ViP_1,9.123d जगन् न व्यतिरिच्यते ViP_6,8.8d जगन्नाथे जगन्मये ViP_1,19.37b जगन् निराकृतं वीर ViP_5,36.22c जगन् मुनिवराखिलम् ViP_1,22.58b जगर्ज परिघर्घरम् ViP_1,4.25d जगर्ह यादवांश् चैव ViP_5,15.5c जगाम कमलेक्षणः ViP_5,6.16d जगाम कुपितो मातुर् ViP_1,11.11c जगाम खण्डितं भूमौ ViP_1,18.32c जगाम गुरुणा सह ViP_1,17.11b जगाम त्रिदिवालयम् ViP_5,29.35d जगाम दर्शनं तेषां ViP_1,9.65c जगाम धरणी मेरौ ViP_5,1.12c जगाम निर्वृतिं देवो ViP_5,37.3ab*77:7a जगाम पयसां निधिम् ViP_5,7.77d जगाम यमुनातटम् ViP_1,12.2d जगाम वसुधा क्षोभं ViP_1,16.3a जगाम शिरसा महीम् ViP_1,12.45d जगाम स ऋभुः शिष्यं ViP_2,15.8c जगाम स तदोद्धवः ViP_5,37.35b जगाम सो ऽपि भवनं ViP_1,19.25c जगाम सो ऽभिषेकार्थम् ViP_2,13.12a जगाम स्वपितुर् गृहम् ViP_1,12.95*33:2b जगुर् गन्धर्वपतयो ViP_5,3.5c जगुश् चेमं स्तवं तदा ViP_3,17.10d जगुस् तच्चरितं तदा ViP_5,13.41d जगुः स्वायंभुवादयः ViP_2,6.38d जगृहाते महाव्रतौ ViP_3,6.3d जगृहुश् च विषं नागाः ViP_1,9.95c जगृहुस् तित्तिरीभूत्वा ViP_3,5.13c जगृहुस् ते तदा धनम् ViP_5,38.20b जगृहुस् ते ऽप्य् अनुक्रमात् ViP_3,5.2b जगृहुस् ते प्रचेतसः ViP_1,15.72b जगृहे तं महेश्वरः ViP_1,9.95b जगृहे मुसलं रुषा ViP_5,36.16b जगृहे स तनुं ततः ViP_1,5.37b जगौ कलपदं शौरिर् ViP_5,13.16c जगौ गोपीजनस् त्व् एकं ViP_5,13.51c जग्मतुर् लीलया वीरौ ViP_5,19.13c जग्मुर् अन्तम् इमे नृपाः ViP_4,24.43d जग्मुर् आदाय ते म्लेच्छाः ViP_5,38.28c जग्मुर् आदित्यवर्त्मना ViP_5,37.47d जग्मुर् मुदं ततो देवा ViP_1,9.91a जग्मुः कृष्णपुरोगमाः ViP_5,9.13*13:13b जग्राह दैत्यचक्रारिर् ViP_5,33.35c जग्राह प्लवगोत्तमः ViP_5,36.16d जग्राह भगवान् हरिः ViP_5,30.67b जग्राह मथुराम् एत्य ViP_5,24.6c जग्राह मुनिसत्तम ViP_5,29.30d जग्राह वासवो वज्रं ViP_5,30.65c जग्राह विद्याम् अनिशं ViP_1,17.28c जग्राह विधिवत् पाणीन् ViP_5,31.15c जग्राह स नृपो गर्भात् ViP_2,13.16c जग्राह स महामुनिः ViP_3,4.8b जग्राह सो ऽस्ति सलिले ViP_5,21.26c जघन्यं पर्युपासते ViP_2,12.11d जघान जानुना कुक्षौ ViP_5,14.11c जघान तेन निःशेषान् ViP_5,37.45a जघान दस्यूंस् ते चास्य ViP_5,38.27c जघान धरणीं पादैः ViP_5,16.13a जघान परिघं लोहम् ViP_5,33.7c जघान ये ऽन्ये तत्पक्षाः ViP_5,28.25c जघान वामपादेन ViP_5,20.29*29:4a जघान स हलायुधः ViP_5,35.20d जघानाष्टापदेनैव ViP_5,28.23c जघानोरसि ताभ्यां च ViP_5,8.8c जघ्नुश् च सहसाभ्येत्य ViP_5,37.45c जघ्नुः परस्परं ते तु ViP_5,37.39a जघ्ने दैत्यान् सहस्रशः ViP_5,29.20d जङ्गमानि च सर्वशः ViP_1,13.44d जङ्घे पादद्वये स्थिते ViP_2,13.62b जङ्घे पादौ जनार्दनः ViP_5,5.18d जज्ञाते निशठोल्मुकौ ViP_5,25.19d जज्ञाते ऽन्तर्धिवादिनौ ViP_1,14.1b जज्ञाते पुनर् एव हि ViP_1,15.130b जज्ञिरे नैकमस्तकाः ViP_1,21.20d जज्ञिरे मानसास् तु ताः ViP_1,5.29d जज्ञिरे मानसाः प्रजाः ViP_1,7.1b जज्ञे कोपस् तया ततः ViP_1,5.41d जज्ञे च जनकस्यैव ViP_3,18.87c जज्ञे जातिस्मरो द्विजः ViP_2,13.36b जज्ञे जातिस्मरो मृगः ViP_2,13.33d जज्ञे दक्षो महाभागो ViP_1,15.73c जज्ञे पुत्रशतं मुने ViP_2,1.39d जज्ञे पुत्रान् अकल्मषान् ViP_1,10.8b जज्ञे प्राज्ञो ऽथ मागधः ViP_1,13.52b जज्ञे महीपतिः पूर्वं ViP_1,13.93c जज्ञे स चैरकाश् चूर्णः ViP_5,37.11c जज्ञे संकल्प एव च ViP_1,15.108d जज्ञे साम्बस्य चोदरात् ViP_5,37.10d जज्वलुश् चाग्नयः शान्ता ViP_5,3.6c जज्वलुः पादपाः सद्यो ViP_5,7.13c जज्वाल भगवांश् चोच्चैश् ViP_1,9.112a जज्वाल यवनो ऽग्निना ViP_5,23.20b जटाभारधरं मुनिम् ViP_5,38.74b जठरं समुपागतः ViP_5,27.8b जठरादिषु संस्थिते ViP_2,13.69b जठरादिष्व् अवस्थिताः ViP_2,2.29b जठराद्याः स्थिता मेरोस् ViP_2,2.44c जठरानलदीपितः ViP_5,27.4d जठरान् मातुर् आतुरः ViP_6,5.15d जठरो देवकूटश् च ViP_2,2.40a जडकारी च कर्मणि ViP_2,13.47b जडवाक्यम् अभाषत ViP_2,13.40b जडानाम् अविवेकानाम् ViP_1,19.45a जडोन्मत्ताकृतिं जने ViP_2,13.44d जनकाय पुरा योगं ViP_6,6.5c जनकायासितो मुनिः ViP_4,24.46d जननीम् अब्जसंभवाम् ViP_1,9.115b जनयाम् आस नारीणां ViP_5,27.13*52:52a जनयाम् आस रेवन्तं ViP_3,2.7c जनलोकगतैः सिद्धैः ViP_1,4.10a जनलोकगतैः सिद्धैः ViP_6,4.5a जनलोकात् तपः स्मृतः ViP_2,7.14b जनश्रद्धेयम् इत्य् एतद् ViP_3,18.30a जनसंमर्दवर्जकम् ViP_2,16.3b जनस् तपस् तथा सत्यम् ViP_2,7.19c जनस्थैर् योगिभिर् देवश् ViP_1,3.25a जनस्य दुःखैर् भविता न दुःखी ViP_4,2.87d जनस्य भगवान् हरिः ViP_5,20.51d जनस्य मुनिसत्तम ViP_5,38.12d जनं प्रयान्ति तापार्ता ViP_1,3.23c जनः किम् एतद् इत्य् आह ViP_5,34.28c जनः सर्वस् तथाहुकः ViP_5,37.54b जना जीवन्त्य् अनामयाः ViP_2,4.15b जनानां तत्र जायते ViP_2,2.21d जना यथावमन्येरन् ViP_2,13.43c जनार्दन नमस् तस्मै ViP_3,17.27c जनार्दनविभूतयः ViP_1,22.31d जनार्दनस्य तद् रौद्रं ViP_1,22.37c जनार्दनानुस्मरणानुभावः ViP_1,17.44d जनेनावमतो योगी ViP_2,13.42c जनैर् अज्ञानमोहितैः ViP_5,34.4d जनैः स्वकर्मस्तिमितात्मनिश्चयैर् ViP_2,12.42c जनोपद्रवकारिणः ViP_4,15.23d जनो ऽयं मत्परिग्रहः ViP_5,37.57d जन्तवश् च प्रतिक्षणम् ViP_1,22.33d जन्तवः परिवर्तन्ते ViP_3,7.6c जन्तुर् देहादिम् ऋच्छति ViP_2,13.77d जन्तुर् दैत्येश्वरात्मजाः ViP_1,17.57b जन्तुर् बहुमलावृते ViP_6,5.10b जन्तुः कः केन हन्यते ViP_1,18.29b जन्तुः प्राप्नोति यौवनम् ViP_1,17.56b जन्तोस् त्वं शरणं परम् ViP_5,23.30b जन्तोः सर्वत्र कारणम् ViP_2,13.78b जन्म चास्मासु शोभनम् ViP_5,13.7b जन्मदुःखान्य् अनेकानि ViP_6,5.20a जन्मनाशविकल्पवत् ViP_1,22.58d जन्मनो ऽनन्तराणि च ViP_6,5.20b जन्मन्य् अत्र महद् दुःखं ViP_1,17.68a जन्मन्य् आत्मविचेष्टितम् ViP_6,5.35b जन्म बाल्यं ततः सर्वो ViP_1,17.56a जन्ममृत्युजरादिकम् ViP_5,23.43b जन्मवृद्ध्यादिरहित ViP_2,14.29c जन्मादिभिर् असंस्पृष्ट ViP_5,30.8c जन्मान्तरैर् अभ्यसतो ViP_6,7.34c जन्मोपभोगक्षयदं ViP_6,7.6ab*13:1a जन्मोपभोगलिप्सार्थम् ViP_6,7.5a जन्यन्ते चाधिभौतिकः ViP_6,5.7d जपता कण्डुना देवो ViP_1,15.54c जपत्य् एनं जपन् नृप ViP_3,8.10b जपम् एकाग्रमानसः ViP_1,15.53d जपहोमार्चनादिषु ViP_2,6.43b जपादेश् च फलं द्विजाः ViP_6,2.16b जप्तव्यं यन् निबोधैतत् ViP_1,11.53c जप्यं स्वायम्भुवो मनुः ViP_1,11.55b जमदग्निः सगौतमः ViP_3,1.32b जम्बूद्वीपम् इदं मया ViP_2,3.27b जम्बूद्वीपविभागांस् तु ViP_2,1.17a जम्बूद्वीपस्य विस्तारः ViP_2,4.2a जम्बूद्वीपस्य सा जम्बूर् ViP_2,2.19a जम्बूद्वीपं महाभाग ViP_2,1.12a जम्बूद्वीपं समावृत्य ViP_2,3.28a जम्बूद्वीपः समस्तानाम् ViP_2,2.7a जम्बूद्वीपे महामुने ViP_2,3.22b जम्बूद्वीपेश्वरो यस् तु ViP_2,1.15c जम्बूद्वीपे सदेज्यते ViP_2,3.21b जम्बूप्लक्षाह्वयौ द्वीपौ ViP_2,2.5a जम्बूमार्गे महारण्ये ViP_2,13.33c जम्बूवृक्षप्रमाणस् तु ViP_2,4.18a जम्बूसंज्ञो ऽभिवेष्टितः ViP_2,4.1b जम्ब्वास् तस्याः फलानि वै ViP_2,2.19d जम्भे हते सहस्राक्षं ViP_5,14.14c जय गोविन्द चाणूरं ViP_5,20.61a जयति कमलोदरवपुः कम[ल]मुखः कमलगर्भसंभूतः ViP_1,1.0*9/a जयति जलभारगर्भितनिलाम्बुदनीलवपुः ViP_1,1.0*10/a जयति शशिखण्डमण्डितविकटजटामुकुटसंकटललाटम् ViP_1,1.0*11/a जयन्ति ते निजांल् लोकान् ViP_6,2.22c जय यज्ञपते ऽनघ ViP_1,4.21f जय व्यक्तमय प्रभो ViP_1,4.21d जयशब्दान् अथापरे ViP_1,17.8b जयश्रियम् इवादाय ViP_5,27.13*52:33a जय स्थूलमयाव्यय ViP_1,4.21b जयाखिलज्ञानमय ViP_1,4.21a जयानन्त जयाव्यक्त ViP_1,4.21c जयेत्य् ऊचुर् जयं ततः ViP_5,20.41*32:5b जयेल् लोकांश् च शाश्वतान् ViP_3,9.23d जयेश्वराणां परमेश केशव ViP_1,4.31a जरयत्व् अस्तु मे सुखम् ViP_3,11.91d जरयाम् आस दुर्विषम् ViP_1,18.6d जरयाम् आस मतिमान् ViP_1,15.154c जराजर्जरदेहश् च ViP_6,5.27a जरामृत्युभयं न च ViP_2,1.25b जरामृत्यू षडूर्मयः ViP_1,15.37*42b जरायाम् अनुभूय वै ViP_6,5.36b जरायुजाण्डजादीनां ViP_3,9.27a जरायुश् च महीधराः ViP_1,2.56b जरायौवनजन्माद्या ViP_1,17.71c जरारोगादिवर्जितः ViP_2,4.84d जरा वैरूप्यम् एव च ViP_5,30.27b जरासंधप्रचोदितः ViP_5,26.3b जरासंधमुखा नृपाः ViP_5,26.4b जरासंधम् ऋते गुरुम् ViP_5,4.8d जरासंधसुते कंस ViP_5,22.1a जरासंधः स यादवम् ViP_5,22.2d जरासंधादयो ये ऽन्ये ViP_5,37.25a जरासंधे महामुने ViP_5,22.9b जरासंधो बलान्वितः ViP_5,22.10b जरां दत्त्वा च यौवनम् ViP_4,10.20b जर्तिलाः सगवेधुकाः ViP_1,6.25b जलतीरेषु चैव हि ViP_3,15.40*31:2b जलत्वम् अभ्येति पुनस् तद् एव ViP_5,9.30d जलदश् च कुमारश् च ViP_2,4.60a जलदादिषु ये स्थिताः ViP_2,4.67b जलधारस् तथापरः ViP_2,4.62b जलधिर् द्विज गोविन्दस् ViP_1,8.25a जलधिः संमुखं ययौ ViP_5,37.51b जलप्रस्थस् तु स स्मृतः ViP_6,3.8f जलबुद्बुदवत् समम् ViP_1,2.54b जलवासरतो ऽभवत् ViP_5,38.71b जलवीच्युदधिर् भवान् ViP_2,14.11d जलस्य नाग्निसंसर्गः ViP_6,7.23a जलं पातुं पिपासिता ViP_2,13.13b जलं वा प्रविशे मुने ViP_5,38.53@1:8b जलाग्निपवनात्मकम् ViP_5,7.50b जलाग्न्युद्बन्धनादिषु ViP_3,13.17d जलानां वरुणं तथा ViP_1,22.3b जलानि मुनिसत्तम ViP_6,3.17d जलान्य् अभ्राणि तान्य् अतः ViP_2,9.10b जलाभिषेकपुष्पाणां ViP_3,11.41c जलेचरा भूनिलया ViP_3,11.34a जलेनाबुद्बुदेन च ViP_3,11.19b जवेनान्तरितानिलम् ViP_1,22.69b जहसुर् यादवास् ततः ViP_5,23.1d जहार पश्यतां नॄणां ViP_5,27.13*52:18a जहार शम्बरो यं वै ViP_5,26.12c जहार सो ऽसुरो ऽदित्या ViP_5,29.11c जहास गरुडध्वजः ViP_5,34.18d जहासाभिमुखं कपिः ViP_5,36.14b जहि कृत्याम् इमाम् उग्रां ViP_5,34.36a जहि केशव दानवम् ViP_5,20.61b जाजलिः कुमुदादिश् च ViP_3,6.11c जाज्वलीति स्वरश्मिभिः ViP_2,11.15b जाज्वल्यमानम् अपतत् ViP_3,2.10c जाज्वल्यमानां तां दृष्ट्वा ViP_5,2.5c जातकर्म तथा कुर्याच् ViP_3,13.1c जातमात्रश् च म्रियते ViP_6,5.52a जातयश् च महामुने ViP_2,5.4d जातयः शतसंघशः ViP_2,5.4b जातरूपमयं बलः ViP_5,28.25b जातरूपोपमत्वचम् ViP_5,30.31b जातश् च मुनिसत्तम ViP_6,5.16d जातस् त्रैलोक्यविख्यात ViP_1,18.11a जातस्य जातकर्मादि ViP_3,10.4a जातस्य नियतो मृत्युः ViP_5,38.87a जातस्य यद् यदोर् वंशे ViP_5,38.93c जातं जातं च कंसाय ViP_5,1.69a जातं पार्थं तवांशकम् ViP_5,12.19b जातं वर्षद्वयं मुने ViP_2,4.76d जातं सुनीत्यां निर्वेदाद् ViP_1,11.32c जातास् तृणमया इव ViP_5,38.44d जातिरूपस्वभावाश् च ViP_5,7.70c जातिस्मरत्वाद् उद्विग्नः ViP_2,13.34a जातिस्मरा महाभागा ViP_2,1.9c जातिस्मरेण कथितं ViP_3,7.13a जातिस्मरो मत्प्रसादात् ViP_5,24.3c जातिस्मरो ऽसौ पापस्य ViP_2,13.52c जातिं स्मरति पौर्विकीम् ViP_5,31.11b जातुकर्णो ऽभवन् मत्तः ViP_3,3.19a जातूकर्णाय धीमते ViP_6,8.48b जातूकर्णेन चैवोक्तम् ViP_6,8.48c जाते पुत्रे विधीयते ViP_3,13.1b जाते विष्णुमये ऽसुरे ViP_1,20.4b जातो ऽद्य बलिभुक् प्रभो ViP_3,18.82d जातो यस् त्वां वधिष्यति ViP_5,3.27d जातो ऽसि ध्रुव दुर्लभे ViP_1,12.87d जातो ऽहं यत् तवोदरात् ViP_5,3.14d जातो ऽहं शशिनः कुले ViP_5,23.23d जात्यञ्जननिभास् तथा ViP_6,3.34b जात्या रूपेण चेश्वर ViP_5,7.71b जानन्ति परमेशस्य ViP_1,9.53c जानाति परमं पदम् ViP_1,9.58b जानातु मावतारं ते ViP_5,3.13c जानामि ते पतिं शक्रं ViP_5,30.49a जानामि त्रिदशेश्वरम् ViP_5,30.49b जानामि भारते वंशे ViP_5,12.19a जानाम्य् अहं यथा ब्रह्मंस् ViP_2,16.11a जानीम नैतत् क्व वयं विलीने ViP_2,3.26a जानीमस् त्वां भगवतो ViP_5,31.5c जानीहि विज्ञानविजृम्भितानि ViP_2,12.39d जानुजङ्घादयस् तथा ViP_3,1.19b जानुभिश् चान्यनिर्घातैस् ViP_5,20.54*35a जानुभिश् चाश्मभिर् घातैः ViP_5,20.54*36a जानुमात्रवहां ययौ ViP_5,3.18d जाने त्वां पुरुषोत्तमम् ViP_5,33.41b जामातृश्वशुरास् तथा ViP_3,15.3b जाम्बूनदाख्यं भवति ViP_2,2.22c जायते किल विप्लवः ViP_3,2.46b जायते च पुनर् नरः ViP_6,5.51b जायते ऽतिचलात्मनाम् ViP_6,7.44b जायते तुल्यता पुंसस् ViP_3,18.45c जायते दैत्यपुंगवाः ViP_5,4.9b जायते पितृतुष्टिदम् ViP_3,16.4d जायते यद् अपुण्यानां ViP_5,30.20c जायते विश्वरूपिणा ViP_5,30.76d जायते शतवार्षिकी ViP_6,3.14d जायन्ते ऽत्यन्तमोहेन ViP_4,24.52c जायन्ते निधनेष्व् इह ViP_2,8.88d जायन्ते पुनर् एव हि ViP_1,15.138b जायन्ते महदादयः ViP_2,7.34b जायन्ते मुनिसत्तम ViP_1,7.41b जायन्ते सप्त भास्कराः ViP_6,3.20d जायमानः पुरीषासृङ्- ViP_6,5.14a जायमानास् तु पूर्वे तु ViP_2,8.88a जायमाने जनार्दने ViP_5,3.4d जायमाने जनार्दने ViP_5,3.6d जायमाने जनार्दने ViP_5,3.7b जायमानो ऽस्तम् एति च ViP_6,5.51d जारुधिप्रमुखास् तद्वत् ViP_2,2.28c जाल्मरूपधरः स्थितः ViP_2,13.74d जाह्नवीसलिले द्विज ViP_6,2.4b जिगाय शक्रं शर्वं च ViP_5,34.1c जिगीषन्ते तथा रिपून् ViP_4,24.48d जिज्ञासा मे कृता तव ViP_2,15.26b जितवान् कृष्णपक्षीयैर् ViP_5,9.14c जितश् च रामकृष्णाभ्याम् ViP_5,22.10c जितस्य तेन मे व्रीडा ViP_5,30.76c जितं ते पुण्डरीकाक्ष ViP_1,1.0*1a जितं ते पुण्डरीकाक्ष ViP_6,8.61*25:2a जितं बलेन धर्मेण ViP_5,28.22a जिते तस्मिन् सुदुर्वृत्ते ViP_5,22.9a जितेष्व् असुरसंघेषु ViP_5,38.72a जितो ऽहं कथम् अन्यथा ViP_5,38.33d जितौ लोकाव् उभाव् अपि ViP_3,11.2d जित्वा त्रिभुवनं सर्वं ViP_1,17.6a जित्वा नीत्वा तथा क्षयम् ViP_5,33.20b जित्वा येन महात्मना ViP_3,1.43b जित्वा वैवस्वतं यमम् ViP_5,21.29d जिह्वयौष्ठौ पुनः पुनः ViP_5,14.3b जिह्वादृग्गोचरं न यत् ViP_1,14.43d जिह्वा पुत्रेति वक्ष्यति ViP_5,20.87d जिह्वा ब्रवीत्य् अहम् इति ViP_2,13.83a जीमूतं रोहितं तथा ViP_2,4.29b जीमूतो रोहितस् तथा ViP_2,4.23b जीर्णं तच् च सहान्नेन ViP_1,18.8c जीर्णं दृष्ट्वा महाविषम् ViP_1,18.7b जीर्णं यौवनम् एति सः ViP_4,20.5b जीर्यतो ऽपि न जीर्यतः ViP_4,10.17d जीर्यत्व् अन्नम् इदं तथा ViP_3,11.96d जीर्यन्ति जीर्यतः केशा ViP_4,10.17a जीवताम् एष शंकर ViP_5,33.46b जीवत्य् अभ्यधिकानि च ViP_2,12.30f जीवनायामृतं हि तत् ViP_2,9.18d जीवन्त्व् असुरयाजकाः ViP_1,18.40d जीवन्त्व् एते तथा द्विजाः ViP_1,18.38d जीवन्त्व् एते पुरोहिताः ViP_1,18.37d जीवभूतः समस्तस्य ViP_1,14.26c जीवमाने गते कृष्णस् ViP_5,22.9c जीवसीत्य् आह वत्सेति ViP_1,20.30c जीवितं दीयताम् एकम् ViP_5,7.74c जीवितुं नोत्सहे क्षणम् ViP_5,38.53@1:12b जुगुप्सावद् असंस्कृतम् ViP_3,11.80b जुषन् रजोगुणं तत्र ViP_1,2.60a जुष्टानि वरकिंनरैः ViP_2,2.46f जुहुयाद् व्यञ्जनक्षार- ViP_3,15.26a जुह्वते चात्र यज्विनः ViP_2,3.20b जुह्वानस्य ब्रह्मणो वै ViP_1,21.28a जृम्भणास्त्रेण गोविन्दो ViP_5,33.24a जृम्भयाम् आस शंकरम् ViP_5,33.24b जृम्भाभिभूतस् तु हरो ViP_5,33.25a जृम्भिते शंकरे नष्टे ViP_5,33.27a जेतुम् इच्छन्ति पार्थिवाः ViP_4,24.51d जेतुम् इच्छन्ति मन्त्रिणः ViP_4,24.48b जैत्रो ऽसौ चक्रिणो रथः ViP_5,37.46b जैमिनिं सामवेदस्य ViP_3,4.9a ज्ञातम् एतन् मया त्वत्तो ViP_3,3.1a ज्ञातयो धेनुकस्य ये ViP_5,8.13*12:17b ज्ञातवान् सकलं चैव ViP_2,5.26c ज्ञातश् चतुर्विधो राशिः ViP_6,8.7a ज्ञातस् त्वद्वाक्यसद्भावो ViP_5,34.9c ज्ञातं कर्म मयाखिलम् ViP_6,8.10b ज्ञातं दानपते मया ViP_5,18.7d ज्ञातिदर्शनसोत्कण्ठः ViP_5,24.8c ज्ञातुम् इच्छामि तं वद ViP_6,6.4b ज्ञातुम् इच्छाम्य् अहं को ऽत्र ViP_2,16.9c ज्ञातुं वा त्रिदशैर् अपि ViP_2,5.21d ज्ञाते यत्राखिलाधारं ViP_6,6.4c ज्ञाते सर्वगते विष्णौ ViP_5,10.11c ज्ञातो दिव्येन चक्षुषा ViP_6,2.33b ज्ञातो ऽसि देवदेवेश ViP_5,3.10a ज्ञातो ऽसि देवदेवेश ViP_5,7.48a ज्ञात्वा तं मघवान् अपि ViP_1,21.35b ज्ञात्वा तं वासुदेवेन ViP_5,34.29a ज्ञात्वा तापत्रयं बुधः ViP_6,5.1b ज्ञात्वा निष्ठाम् उपागतान् ViP_4,24.60b ज्ञात्वा प्रमाणं पृथ्व्याश् च ViP_1,15.98a ज्ञात्वा योगेश्वरं तदा ViP_2,13.48*12:3b ज्ञात्वा शमम् अवाप्नुहि ViP_5,38.57d ज्ञात्वा सृगालं तं द्रष्टुं ViP_3,18.73c ज्ञात्वैतद् भ्रातृभिः सह ViP_5,38.89b ज्ञात्वैवं ध्रुवम् अचलं सदैकरूपं ViP_2,12.47c ज्ञानगर्भासि सन्नतिः ViP_5,2.10b ज्ञानत्रयस्य चैतस्य ViP_1,22.47a ज्ञानध्यानसमाधिभिः ViP_1,18.23b ज्ञानप्रवृत्तिनियमैक्यमयाय पुंसो ViP_6,8.61a ज्ञानभूतस्य वै मुने ViP_1,22.44d ज्ञानमूर्तिः स चेज्यते ViP_6,4.43b ज्ञानम् एव परं ब्रह्म ViP_2,6.50a ज्ञानम् एवोपधारय ViP_2,6.51b ज्ञानवैराग्ययोश् चैव ViP_6,5.74c ज्ञानशक्तिबलैश्वर्य- ViP_6,5.79a ज्ञानसंततिकर्मणाम् ViP_1,18.24b ज्ञानस्वरूपम् अखिलं ViP_1,4.40a ज्ञानस्वरूपम् अत्यन्त- ViP_1,2.6a ज्ञानस्वरूपो भगवान् अनन्तः ViP_3,3.31d ज्ञानस्वरूपो भगवान् यतो ऽसाव् ViP_2,12.39a ज्ञानं ज्ञेयम् अनन्तम् आदिरहितं सर्वामराणां हितं ViP_6,8.54c ज्ञानं बन्धाय चेष्यते ViP_2,6.50b ज्ञानं यथा सत्यम् असत्यम् अन्यत् ViP_2,12.45b ज्ञानं विशुद्धं विमलं विशोकम् ViP_2,12.44a ज्ञानात्मकम् इदं विश्वं ViP_2,6.50c ज्ञानात्मकस्यामलसत्त्वराशेर् ViP_5,17.32a ज्ञानात्मकं प्रपश्यन्ति ViP_1,4.41c ज्ञानात्मने सदसते प्रणतो ऽस्मि तस्मै ViP_5,18.57d ज्ञानात्मन्य् आत्मनः परे ViP_6,4.37d ज्ञानात्मा ज्ञानयोगेन ViP_6,4.43a ज्ञानाद् आत्यन्तिकः प्रोक्तो ViP_1,7.39a ज्ञानान्वितः सकलतत्त्वविभूतिकर्ता ViP_6,8.60c ज्ञानामृतम् इदं श्रुत्वा ViP_6,1.1@2:114a ज्ञानिज्ञानपरिच्छेद्या ViP_1,19.77c ज्ञायते नृप मृण्मयम् ViP_2,14.22d ज्ञायते यस्य नो गतिः ViP_1,12.49b ज्ञायते येन तज् ज्ञानं ViP_6,5.70c ज्ञायते ऽस्य महीपतेः ViP_1,13.54d ज्ञेयम् आत्मजयेन मे ViP_1,15.37b ज्ञेयं पञ्चदशोत्तरम् ViP_4,24.24d ज्ञेया ब्रह्मर्षयः पूर्वं ViP_3,6.29a ज्ञेया भूतादिकास् तु ते ViP_1,5.18*25:6b ज्ञेयैर् अन्यैर् अलं द्विज ViP_6,8.8b ज्येष्ठयुग्मासु रात्रिषु ViP_3,11.113d ज्येष्ठं च रामम् इत्य् आह ViP_5,6.9a ज्येष्ठः पुत्रशतस्य सः ViP_2,1.27b ज्येष्ठः शान्तभयो नाम ViP_2,4.3c ज्येष्ठामूले ऽमले पक्षे ViP_6,8.33c ज्येष्ठामूले सिते पक्षे ViP_6,8.37a ज्येष्ठामूले सिते पक्षे ViP_6,8.38a ज्योतिराग्रा चक्रमूला ViP_6,1.1@2:69a ज्योतिर् आद्यम् अनौपम्यम् ViP_1,14.24a ज्योतिर् उत्पद्यते वायोस् ViP_1,2.40c ज्योतिर्धामा पृथुः काव्यश् ViP_3,1.18a ज्योतिर् वायौ लयं याति ViP_6,4.32c ज्योतिश्चक्रस्य वै ध्रुवः ViP_2,7.10d ज्योतिश् चापि विकुर्वाणं ViP_1,2.41c ज्योतिषं प्राप्नुवन्ति वै ViP_6,4.18b ज्योतिषः प्रापणाभ्यासात् ViP_6,1.1@2:74a ज्योतिषा पीयते तु तत् ViP_6,4.32b ज्योतिषा पीयते तु सः ViP_6,4.17b ज्योतिषाम् अपि विस्तरात् ViP_3,1.1d ज्योतिषां चक्रसंयुतः ViP_2,8.10d ज्योतिषो ऽपि परं रूपं ViP_6,4.20c ज्योतिष्मतः कुशद्वीपे ViP_2,4.35a ज्योतिष्मन्तं कुशद्वीपे ViP_2,1.13c ज्योतिष्मान् दशमस् तेषां ViP_2,1.8a ज्योतिष्मान् सप्तमः सत्यस् ViP_3,2.23c ज्योतिष्व् अम्भोमुचो द्विज ViP_2,8.104d ज्योतींषि च यथामार्गं ViP_1,9.111c ज्योतींषि विष्णुर् भुवनानि विष्णुर् ViP_2,12.38a ज्योतींष्य् अमेध्यः शस्तानि ViP_3,12.11c ज्योत्स्नागमे तु बलिनो ViP_1,5.39a ज्योत्स्नाभेदो ऽस्ति तच्छक्तेस् ViP_1,22.55c ज्योत्स्ना रात्र्यहनी संध्या ViP_1,5.40a ज्योत्स्ना लक्ष्मीः प्रदीपो ऽसौ ViP_1,8.29a ज्योत्स्ना वासरगर्भा त्वं ViP_5,2.10a ज्योत्स्ना विस्तारिणी यथा ViP_1,22.54d ज्योत्स्ना समभवत् सापि ViP_1,5.38c ज्वरशूलभगंदरैः ViP_6,5.3b ज्वराक्षिरोगातीसार- ViP_1,17.88a ज्वरो माहेश्वरो महान् ViP_5,33.14b ज्वलज्जटाकलापस्य ViP_1,9.23a ज्वलत्केशकलापिका ViP_5,34.33b ज्वलद्भास्करतेजसाम् ViP_1,10.11f ज्वालापरिष्कृताशेष- ViP_5,34.43a ज्वालामालाकुलैर् मुखैः ViP_1,12.24d ज्वालामालामहावर्तस् ViP_6,3.26c ज्वालामालाविदीपितम् ViP_1,7.9b ज्वालामालि सुदर्शनम् ViP_1,19.19d ज्वालामालोज्ज्वलाननाम् ViP_1,18.30d ज्वालावर्तपरीवारम् ViP_6,3.27c ज्वालाव्याप्तदिगन्तराः ViP_5,7.13d ज्वालोद्गारातिभीषणाम् ViP_5,34.37b ज्वाल्यताम् असुरा वह्निर् ViP_1,17.45a झर्झरः शकुनिश् चैव ViP_1,21.3a त एव द्विजसत्तमाः ViP_3,15.31d त एव भवतो रूपे ViP_5,1.35c त एव रश्मयः सप्त ViP_6,3.20c तच् चक्रं प्रस्फुरद्दीप्ति ViP_5,34.44c तच् चक्रं मधुविद्विषः ViP_5,33.36b तच् च ज्ञानमयं व्यापि ViP_1,22.40a तच् च निष्पादितं कार्यम् ViP_5,38.60a तच् च मूर्तं हरे रूपं ViP_6,7.79a तच् च विष्णोः परं रूपम् ViP_6,7.54a तच् चाभूच् छिथिलं पुनः ViP_5,38.22b तच् चाशेषेषु जन्तुषु ViP_2,13.66d तच्चिन्ताविपुलाह्लाद- ViP_5,13.21a तच् चेच्छामि महामुने ViP_3,8.2d तच्छक्त्या पशवो ऽधिकाः ViP_6,7.65b तच्छब्दश्रवणाच् चाशु ViP_5,7.14c तच्छब्दश्रवणाच् चासौ ViP_5,14.8c तच्छरीरसमुत्पन्नैः ViP_1,7.1c तच्छापभीता सुश्रोणी ViP_1,15.20a तच्छिरः पतितं दृष्ट्वा ViP_5,34.28a तच् छीघ्रं निजगोकुलम् ViP_5,5.4d तच् छृणुष्व महाभाग ViP_3,2.14c तच् छृण्वन् पुरुषः पवित्रपरमं भक्त्या पठन् धारयन् ViP_6,8.55c तच्छेषं मणिकेभ्यो ऽथ ViP_3,11.44a तच् छ्रुत्वा तत्प्रतीकार- ViP_5,29.7c तच् छ्रुत्वा ते तदा गोपा ViP_5,7.20a तच् छ्रुत्वा परमं ययौ ViP_1,13.57b तच् छ्रुत्वा मातृभाषितम् ViP_1,11.11b तच् छ्रुत्वा यादवाः सर्वे ViP_5,35.6a तच् छ्रूयताम् अनाधारे ViP_6,7.79c तच् छ्रूयतां महाभाग ViP_6,2.1c तज्जन्मदिनम् अत्यर्थम् ViP_5,3.3a तज् जन्मनः साधु बहिष्कृतो यः ViP_5,17.31d तज् जहार प्रचेतसः ViP_5,29.10b तज्जातिगुणयुक्ताभिः ViP_5,9.7c तज्जा विनाशाय भवन्ति तस्य ViP_1,17.41c तज् ज्ञानम् अज्ञानम् अतो ऽन्यद् उक्तम् ViP_6,5.87d तज् ज्ञानं परमं पदम् ViP_1,22.49d तज् ज्ञानं ब्रह्मसंज्ञितम् ViP_6,7.53d तडागशतशोभिताम् ViP_5,23.14b तडिद्वन्तो निनादिनः ViP_6,3.31b तत उत्सारयाम् आस ViP_1,13.82a ततश् च क्षान्तम् एवेति ViP_5,33.18a ततश् चचाल चलता ViP_1,19.56a ततश् च तत्कालकृतां ViP_2,13.33a ततश् च दामोदरतां ViP_5,6.20a ततश् च देवा मैत्रेय ViP_1,22.56c ततश् च देवैर् मुनिभिर् ViP_1,13.90a ततश् च नरकान् विप्र ViP_2,6.1a ततश् च नाम कुर्वीत ViP_3,10.8a ततश् च पूर्ववर्षेण ViP_2,2.34c ततश् च पौण्ड्रकः श्रीमान् ViP_5,26.7a ततश् च प्रणतो ऽस्मि तम् ViP_1,9.47d ततश् च भगवान् प्राह ViP_1,1.28a ततश् च भारतं वर्षम् ViP_2,1.31a ततश् च मिथुनस्यान्ते ViP_2,8.31a ततश् च मुनयो रेणुं ViP_1,13.30a ततश् च मृत्युम् अभ्येति ViP_1,17.57a ततश् च यातनादेहं ViP_6,5.42c ततश् चाज्याहुतिद्वारा ViP_2,8.106a ततश् चान्दोलिकाभिश् च ViP_5,9.8a ततश् चान्नप्रदानेन ViP_3,11.106e ततश् चान्योन्यम् अभ्येत्य ViP_5,37.38*84:5a ततश् चापि प्रजापतिः ViP_6,7.67b ततश् चापो हृतरसा ViP_6,4.18a ततश् चाप्सरसां गणः ViP_1,9.94b ततश् चार्णवमध्येन ViP_5,37.46a ततश् चाविकलो यागो ViP_6,6.19c ततश् चाहूय हस्तिपम् ViP_5,20.21b ततश् चितास्थं तं भूयो ViP_3,18.93a ततश् चुक्रोध भगवान् ViP_1,9.11a ततस् तत्त्वविदो जनाः ViP_6,1.1@2:61b ततस् तत् परमं ब्रह्म ViP_1,2.28a ततस् तत्रातिरूक्षे ऽपि ViP_5,6.29a ततस् तत्संभवा जाता ViP_1,13.36a ततस् तद् गोकुलं सर्वं ViP_5,11.13a ततस् तम् अतिघोराक्षम् ViP_5,14.7a ततस् तम् अभ्युपेत्याह ViP_6,6.31a ततस् तमः समावृत्य ViP_2,4.95a ततस् तम् ऊचुर् वरदं ViP_1,14.48a ततस् तम् ऋषयः पूर्वं ViP_1,13.15a ततस् तलप्रहारेण ViP_5,19.16a ततस् तस्यानुभावेन ViP_6,3.20a ततस् तं चिक्षिपुः सर्वे ViP_1,19.12a ततस् तं पन्नगास्त्रेण ViP_5,33.9c ततस् तं प्राह वसुधा ViP_1,13.72a ततस् तं भगवान् आह ViP_5,37.67a ततस् तान् आह कौरवान् ViP_5,35.10b ततस् तान् आह भगवान् ViP_1,14.47a ततस् तापपरीतास् तु ViP_6,3.28a ततस् ताम् अपि स प्रभुः ViP_1,5.36b ततस् ताव् ऊचतुर् विप्रान् ViP_1,13.54a ततस् तां चिबुके शौरिर् ViP_5,20.9a ततस् ताः प्रमदोत्तमाः ViP_5,38.26b ततस् तु कौरवाः साम्बं ViP_5,35.38a ततस् तु जनको राजा ViP_3,18.85a ततस् तु पृथिवीसंज्ञाम् ViP_1,13.89c ततस् तु मूलम् आसाद्य ViP_6,4.23a ततस् तु वैश्वदेवाख्यां ViP_3,15.50a ततस् तूत्प्लुत्य वेगेन ViP_5,20.29*29Aa ततस् ते जगृहुर् दैत्या ViP_1,9.106a ततस् ते तत् पितुः श्रुत्वा ViP_1,14.12a ततस् ते तद्वचः श्रुत्वा ViP_5,35.11a ततस् ते पापकर्माणो ViP_5,38.14a ततस् ते मुनयः प्रोचुर् ViP_6,2.31a ततस् ते मुनयः सर्वे ViP_1,13.27a ततस् ते यादवाः सर्वे ViP_5,31.12a ततस् ते यादवाः सर्वे ViP_5,37.36a ततस् ते यौवनोन्मत्ता ViP_5,37.7a ततस् ते सत्वरा दैत्या ViP_1,19.55a ततस् ते संहतिं विना ViP_1,2.51b ततस् तैः शतशो दैत्यैः ViP_1,17.34a ततस् तौ जातहर्षौ तु ViP_5,9.2a ततस् तौ पुरुषर्षभौ ViP_5,20.8b ततस् त्रितयम् अप्य् एतन् ViP_6,2.36a ततस् त्रिपादस् त्रिशिरा ViP_5,33.14a ततस् त्वां क्षमयाम्य् अहम् ViP_5,33.44d ततस् त्वां शतदृक् छक्रः ViP_5,1.81a ततः कटकटाशब्द- ViP_5,6.18a ततः कदम्बात् सहसा ViP_5,25.6a ततः कलियुगं ज्ञात्वा ViP_5,24.5a ततः कल्यं समुत्थाय ViP_3,11.8a ततः काकत्वम् आपन्नं ViP_3,18.81a ततः कालाग्निरुद्रो ऽसौ ViP_6,3.24a ततः कालात्मको यो ऽसौ ViP_1,6.14a ततः काले शुभे प्राप्ते ViP_5,31.14a ततः काशिबलं भूरि ViP_5,34.40a ततः काश्चित्प्रियालापैः ViP_5,13.46a ततः किंपुरुषं स्मृतम् ViP_2,2.13b ततः कुम्भं च मीनं च ViP_2,8.28c ततः कुरु जगत्स्वामिन् ViP_5,7.57a ततः कुर्वीत निश्चलम् ViP_1,11.52d ततः कुवलयापीडो ViP_5,20.29*30:3a ततः कृतवती शक्र ViP_5,30.73c ततः कृता भवेत् प्रीतिर् ViP_5,10.41c ततः कृत्यां वधायास्य ViP_1,17.52c ततः कृत्यां विनाशाय ViP_1,18.28c ततः कृष्णस्य बाणेन ViP_5,33.31a ततः कृष्णं च रामं च ViP_5,8.13*12:17a ततः कृष्णाच्युतानन्त- ViP_5,18.54c ततः केशिध्वजो नृपः ViP_6,7.101d ततः कोपपरीतात्मा ViP_5,28.18a ततः कोपपरीतात्मा ViP_5,36.15a ततः कोपसमाविष्टो ViP_5,23.2a ततः क्रमेण राज्यानि ViP_1,22.1c ततः क्रुद्धा महावीर्याः ViP_5,35.5a ततः क्रुद्धो गुरुः प्राह ViP_3,5.9a ततः क्रुद्धो जगत्स्रष्टा ViP_1,5.45c ततः क्रोधव्यवायादीन् ViP_3,15.10a ततः क्षणेन धरणी ViP_5,11.7a ततः क्षणेन प्रययुः ViP_5,6.26a ततः क्षयम् अशेषास् ते ViP_5,1.63a ततः क्षितिं समां कृत्वा ViP_1,4.47a ततः क्षुत्संभवाभावात् ViP_2,15.21c ततः क्षुद् ब्रह्मणो जाता ViP_1,5.41c ततः खड्गं समादाय ViP_2,13.48*12:4a ततः पटे सुरान् दैत्यान् ViP_5,32.20a ततः पपुः सुरगणाः ViP_1,9.108a ततः परं ह्रसन्तीभिर् ViP_2,8.17c ततः परिघनिस्त्रिंश- ViP_5,30.52a ततः पार्थो विनिश्वस्य ViP_5,38.42a ततः पितृत्वम् आपन्ने ViP_3,13.29a ततः पुनर् अतीवासन् ViP_5,6.6a ततः पुनः स वै देवः ViP_3,1.37a ततः पुनः ससर्जादौ ViP_1,5.58a ततः पुरोहितैर् उक्तो ViP_1,17.49*55a ततः पूरयता तेन ViP_5,20.15a ततः पृथुर् अजायत ViP_1,13.51*37b ततः प्रणम्य मुदितः ViP_5,33.4a ततः प्रणम्य वसुधा ViP_1,13.77a ततः प्रणेशुर् दैतेयाः ViP_5,33.24c ततः प्रबुद्धा पुरुषम् ViP_5,32.16a ततः प्रबुद्धो भगवान् ViP_3,2.53a ततः प्रबुद्धो रात्र्यन्ते ViP_6,4.10a ततः प्रभवति ब्रह्मन् ViP_2,8.108a ततः प्रभाते विमले ViP_5,18.12a ततःप्रभृति निःश्रीकं ViP_1,9.26a ततः प्रभृति मैत्रेय ViP_1,15.78a ततः प्रभृति वै भ्राता ViP_1,15.100a ततः प्रमाणसंस्थाने ViP_2,8.1c ततः प्रयाति भगवान् ViP_2,8.58a ततः प्रववृते रासश् ViP_5,13.50a ततः प्रविष्टौ संहृष्टौ ViP_5,18.3c ततः प्रवेशितः सर्पैः ViP_5,7.17a ततः प्रश्रयभूषणः ViP_1,19.33b ततः प्रसन्नभाः सूर्यः ViP_1,9.111a ततः प्रसन्नो भगवांस् ViP_1,14.45a ततः प्रहस्य तान् प्राह ViP_6,2.32a ततः प्रहस्य मुदिता ViP_1,15.26a ततः प्रहृष्टवदनस् ViP_5,19.22a ततः प्रहृष्टः साध्व् इति ViP_6,7.8a ततः प्रीतः स भगवान् ViP_1,1.22a ततः प्रीता जगन्माता ViP_5,30.5a ततः फलान्य् अनेकानि ViP_5,8.10a ततः शङ्खगदाचक्र- ViP_6,7.87a ततः शङ्खम् उपाध्माय ViP_5,31.9a ततः शङ्खम् उपाध्मासीत् ViP_5,30.2a ततः शब्दगुणं तस्य ViP_6,4.27a ततः शरसहस्रेण ViP_5,30.63a ततः शरेषु क्षीणेषु ViP_5,38.27a ततः शार्ङ्गधनुर्मुक्तैश् ViP_5,34.26a ततः शिखिनिभास् तथा ViP_6,3.34*5:1b ततः शीतांशुर् अभवज् ViP_1,9.95a ततः शुम्भनिशुम्भादीन् ViP_5,1.82a ततः स ऋच उद्धृत्य ViP_3,4.13a ततः स कथयाम् आस ViP_1,11.36a ततः सकलचित्तज्ञा ViP_5,32.12a ततः स दिग्गजैर् बालो ViP_1,17.42a ततः स नृपतिस् तोषं ViP_1,13.57a ततः स पृथिवीपालः ViP_1,13.65a ततः सप्त दिवाकराः ViP_6,3.21b ततः सप्तर्षयो यस्याः ViP_2,8.110a ततः स भगवान् कृष्णो ViP_6,3.16a ततः स भगवान् विष्णुर् ViP_6,3.17a ततः स मन्त्रिभिः सार्धम् ViP_6,6.26a ततः समभवत् तत्र ViP_2,13.14a ततः समसृजन् मायाः ViP_1,19.17a ततः समस्तगोपानां ViP_5,15.19a ततः समस्तदेवानां ViP_5,30.51a ततः समस्तभोगानां ViP_1,12.18c ततः समस्तमञ्चेषु ViP_5,20.24a ततः समस्तसैन्येन ViP_5,33.21a ततः समुत्क्षिप्य धरां स्वदंष्ट्रया ViP_1,4.26a ततः समुत्थाय बलो ViP_5,36.16a ततः स युद्ध्यमानस् तु ViP_5,33.16a ततः सर्वं यथावृत्तं ViP_6,6.32a ततः सर्वासु मायासु ViP_1,12.31a ततः स वानरो ऽभ्येत्य ViP_5,36.13a ततः स वासुदेवेति ViP_1,2.12c ततः स व्यथितस् तूर्णं ViP_5,21.25*41:3a ततः ससाध्वसो विप्रस् ViP_1,15.31a ततः संक्षीयमाणेषु ViP_1,1.15a ततः संचिन्त्य बहुशः ViP_1,15.87c ततः संपूज्य ते व्यासं ViP_6,2.38a ततः संमन्त्र्य ते सर्वे ViP_1,13.33a ततः सा ऋजुतां प्राप्ता ViP_5,20.10c ततः सा दिव्यया दृष्ट्या ViP_3,18.65a ततः सान्दीपनिं काश्यम् ViP_5,21.19a ततः सा पितरं तन्वी ViP_3,18.88a ततः सा सहजा सिद्धिस् ViP_1,6.16a ततः सा सहसा त्रासाद् ViP_2,13.15a ततः सुदुःखितो जिष्णुः ViP_5,38.29a ततः सुवासिनीदुःखि- ViP_3,11.71a ततः सूदा भयत्रस्ता ViP_1,18.7a ततः सूर्यस्य तैर् युद्धं ViP_2,8.51a ततः सोमस्य वचनाज् ViP_1,15.72a ततः सौवीरराजस्य ViP_2,13.48*12:7a ततः स्थूलं हरे रूपं ViP_6,7.55c ततः स्नातस्य वै कान्तिर् ViP_5,25.15a ततः स्नात्वा यथान्यायम् ViP_6,2.9a ततः स्फुरत्कान्तिमती ViP_1,9.98a ततः स्वच्छन्दतो ऽन्यानि ViP_1,5.47c ततः स्वधर्मसंप्राप्तैर् ViP_6,2.19c ततः स्ववर्णधर्मा ये ViP_3,13.22a ततः स्ववर्णधर्मेण ViP_3,11.23a ततः स्वस्थमनस्कास् ते ViP_1,9.97a ततो ऽखिलजगत्पद्म- ViP_5,3.2a ततो गजकुलप्रख्यास् ViP_6,3.31a ततो गरुडम् आरुह्य ViP_5,33.12a ततो गावो निराबाधास् ViP_5,8.13a ततो गुरुगृहे बालः ViP_1,17.54a ततो गृहार्चनं कुर्याद् ViP_3,11.41a ततो गोदोहमात्रं वै ViP_3,11.58a ततो गोपांश् च गोपीश् च ViP_5,24.9a ततो गोप्यश् च गोपाश् च ViP_5,16.17a ततो ऽग्नीन् भगवान् पञ्च ViP_5,33.20a ततो ग्रहगणः सम्यक् ViP_5,2.4a ततो जगज् जगत् तस्मिन् ViP_1,22.62c ततो जगाम मैत्रेय ViP_5,29.15c ततो जग्राह बालिकाम् ViP_5,3.25b ततो जरासन्धगिरा ViP_5,27.13*52:9a ततो जहास स्वनवत् ViP_5,28.15a ततो ज्वालाकरालास्या ViP_5,34.33a ततो ऽत्यर्थं मुदं ययौ ViP_5,3.22d ततो ऽत्र कोपम् अत्यर्थं ViP_1,17.51c ततो ऽत्र मत्सुतो व्यासो ViP_3,4.2a ततो ऽथ नृपतिर् दिव्यम् ViP_1,13.69a ततो दक्षसुतां प्रादात् ViP_1,15.101*47:3a ततो दग्ध्वा जगत् सर्वं ViP_6,3.30a ततो ददर्श कृष्णो ऽपि ViP_5,30.29a ततो ददृशुर् आयान्तं ViP_5,13.42a ततो दशगुणः कृत्स्नो ViP_3,4.1c ततो दशसहस्राणि ViP_5,28.14a ततो दिगम्बरो मुण्डो ViP_3,18.2a ततो दिशो नभश् चैव ViP_5,30.55a ततो दुर्गाणि ताश् चक्रुर् ViP_1,6.18a ततो देवा मुदा युक्ताः ViP_1,9.110a ततो देवासुरपितॄन् ViP_1,5.30a ततो देवासुरं युद्धं ViP_3,18.34a ततो दैत्या दानवाश् च ViP_1,19.62a ततो द्विजोत्तमास् तोयं ViP_2,8.51c ततो धन्वन्तरिर् देवः ViP_1,9.96a ततो ऽधिक्षेपजन्मना ViP_5,35.20b ततो धृते महाशैले ViP_5,11.23a ततो ननाश त्वरिता ViP_1,13.70a ततो ऽनन्तरम् एवास्य ViP_5,30.26a ततो ऽनन्तरसंस्कार- ViP_3,10.12a ततो नादान् अतीवोग्रान् ViP_1,12.25a ततो नानाविधान् नादान् ViP_1,12.28a ततो निजक्रियासूति- ViP_5,23.44a ततो निरीक्ष्य गोविन्दो ViP_5,30.53a ततो ऽनिरुद्धम् आदाय ViP_5,28.28a ततो ऽनिरुद्धम् आरोप्य ViP_5,33.50a ततो निर्दग्धवृक्षाम्बु ViP_6,3.23a ततो निर्यातयाम् आसुः ViP_5,35.35a ततो निवृत्य कौन्तेयः ViP_5,38.19a ततो निष्कण्टकं सर्वं ViP_5,15.21a ततो निष्क्रम्य सलिलाद् ViP_5,18.44c ततो ऽनुज्ञाम् अवाप्य वै ViP_3,9.7b ततो ऽनुदिवसं जरा ViP_1,17.56d ततो ऽनुबन्धुवर्गस् तु ViP_3,13.13*26a ततो ऽनुमतये क्रमात् ViP_3,11.43d ततो ऽन्नं मृष्टम् अत्यर्थम् ViP_3,15.29a ततो ऽन्यद् अन्नम् आदाय ViP_3,11.50a ततो ऽन्यं स तदा दध्यौ ViP_1,5.15a ततो ऽन्यानि ददौ तस्मै ViP_1,8.5a ततो ऽन्यां जगृहे तनुम् ViP_1,5.35b ततो ऽन्यां जगृहे तनुम् ViP_1,5.41b ततो ऽपरे महावीर्या ViP_1,21.10a ततो बलः समुत्थाय ViP_5,28.23a ततो बलेन कोपेन ViP_5,36.19a ततो बलेन महता ViP_5,34.15a ततो बालध्वनिं श्रुत्वा ViP_5,3.24a ततो ब्रह्मात्मसंभूतं ViP_1,7.14a ततो ब्रह्मा हरेर् दिव्यं ViP_5,1.54a ततो भगवता तस्य ViP_1,19.19a ततो भवति सत्तम ViP_3,2.51b ततो ऽभिध्यायतस् तस्य ViP_1,7.1a ततो भूतादिना बहिः ViP_1,2.58b ततो भृत्यांश् च पौरांश् च ViP_4,24.48c ततो मथितुम् आरब्धा ViP_1,9.82c ततो मधुवनं नाम्ना ViP_1,12.3c ततो मनुष्याः पशवो ViP_1,22.57a ततो मुरुः समुत्तस्थौ ViP_5,29.17c ततो मे प्रणतिं व्रज ViP_5,34.7d ततो मैत्रेय तन्मार्ग- ViP_3,18.36a ततो मोक्षम् अवाप्स्यसि ViP_5,24.3d ततो यज्ञान् वितन्वते ViP_1,6.27d ततो यथाभिलषिता ViP_1,12.87a ततो यष्टिप्रहरणा ViP_5,38.18a ततो यान्य् अल्पसाराणि ViP_6,3.15a ततो युद्धे पराजित्य ViP_5,22.8a ततो राजा हतां ज्ञात्वा ViP_6,6.14a ततो रात्रिः क्षयं याति ViP_2,8.30a ततो रामश् च कृष्णश् च ViP_5,22.5a ततो ऽर्कशतसंघात- ViP_5,33.35a ततो ऽर्घम् आदाय तदा ViP_5,37.51a ततो ऽर्जुनः प्रेतकार्यं ViP_5,38.5a ततो ऽर्जुनो धनुर् दिव्यं ViP_5,38.21a ततोर्ध्वस्रोतसां षष्ठो ViP_1,5.22c ततो ऽर्वाक्स्रोतसस् तु ते ViP_1,5.17b ततो ऽर्वाक्स्रोतसां सर्गः ViP_1,5.23a ततो लोभः समभवत् ViP_5,38.13a ततो ऽवगाह्यार्चनम् आदरेण ViP_3,14.18c ततो वध्या भविष्यन्ति ViP_3,17.42c ततो ऽवलोकिता देवा ViP_1,9.104a ततो वंशो महाभाग ViP_1,10.5c ततो वाणी जगद्धातुर् ViP_5,2.7c ततो ऽवाप तया सार्धं ViP_3,18.94a ततो वायुर् विकुर्वाणो ViP_1,2.40a ततो विज्ञातसद्भावः ViP_5,18.47a ततो विदारिता पृथ्वी ViP_5,35.21a ततो विध्वंसयाम् आस ViP_5,36.5a ततो विप्र वसुंधरा ViP_2,12.37b ततो विलोक्य तं स्वस्थम् ViP_1,19.14a ततो विवस्वान् आख्याते ViP_3,2.6a ततो वीरुत्सु वसति ViP_2,12.9c ततो वेदशिरा जज्ञे ViP_1,10.4c ततो वेदशिरा मुनिः ViP_6,8.47b ततो वै पश्यतस् तव ViP_1,12.21d ततो वैरम् अकारयत् ViP_5,37.3ab*77:5b ततो वैषुवतीं गतिम् ViP_2,8.29b ततो वै हस्तिनापुरम् ViP_5,35.32b ततो व्यमुञ्चद् यमुनां ViP_5,25.15*46:1a ततो व्यासो भरद्वाजो ViP_3,3.16a ततो ऽष्टादशमे भागे ViP_6,3.4c ततो ऽसौ परमात्मना ViP_6,7.94b ततो ऽसौ रजसा वृतः ViP_1,4.50b ततो ऽस्य दक्षिणं हस्तं ViP_1,13.38a ततो ऽहम् इति कुत्रैतां ViP_2,13.85c ततो हर्षसमाविष्टा ViP_5,27.30a ततो ऽहं रक्षसां सत्रं ViP_1,1.14a ततो ऽहं संभविष्यामि ViP_5,1.77a ततो हाहाकृतं सर्वम् ViP_5,20.79a ततो हाहाकृतं सर्वं ViP_5,28.26a ततो हाहाकृतं सर्वं ViP_5,30.66a ततो हाहाकृतः सर्वो ViP_5,6.3a ततो हाहाकृते लोके ViP_5,34.25a ततो हि बलिनो रात्राव् ViP_1,5.34c ततो हि वः प्रसङ्गेन ViP_6,2.33c ततो हि शैलाब्धिधरादिभेद्ठViP_2,12.39c तत् कथ्यताम् अलं क्षान्त्या ViP_5,30.46c तत् कथ्यतां कदन्नेषु ViP_2,15.11c तत् कथ्यतां ततो हृत्स्थं ViP_6,2.13c तत् कथ्यतां प्रयात्य् एष ViP_5,9.21c तत् कथ्यतां महाभाग ViP_2,16.9a तत् कथ्यतां महाभाग ViP_5,34.2c तत् कथ्यतां महाभाग ViP_5,35.2c तत् करिष्यामहे सर्वं ViP_5,10.43c तत् करोति जनेश्वर ViP_6,7.71b तत् करोति यथा मुने ViP_6,7.23d तत् कर्म कथयामलम् ViP_3,7.7d तत् कर्म यन् न बन्धाय ViP_1,19.41a तत्कारणानां हेतुं तं ViP_1,9.48c तत् कारणानुगमनाज् ViP_2,14.22c तत् कारय निवारणम् ViP_5,30.48d तत्कार्यकार्यभूतो यस् ViP_1,9.47c तत्कार्यस्यापि यः स्वयम् ViP_1,9.47b तत् किम् अत्र रवेर् येन ViP_2,11.4c तत् किम् एतेन मथुरां ViP_5,19.8a तत् किंचिन् न स्थितं विप्र ViP_6,8.21ab*20:2a तत् कुर्याद् विशति हि येन वासुदेवम् ViP_2,12.47d तत् को ऽपहर्तुं शक्नोति ViP_1,11.17c तत् क्रमेण विवृद्धं तु ViP_1,2.54a तत्क्रोधजेन मैत्रेय ViP_5,23.20c तत् क्लेशप्रशमायालं ViP_6,6.49c तत्क्षणान् नृपनन्दनः ViP_1,12.52b तत्क्षणे ऽप्य् अनुभूतानाम् ViP_6,5.31c तत् क्षन्तव्यम् इदं सर्वम् ViP_5,21.5a तत् क्षम्यताम् अदोषाय ViP_5,29.29c तत् क्षम्यतां विशेषो ऽस्ति ViP_6,8.11c तत्क्षोभाद् अमराः क्षोभं ViP_1,12.11c तत्क्षोभाय सुरेन्द्रेण ViP_1,15.12a तत् खण्डम् आयुषो व्यर्थं ViP_5,21.3c तत्तत्त्ववेदिनो भूत्वा ViP_1,18.23a तत् तत् पात्रम् उपादाय ViP_1,13.91a तत् तथैव धनंजय ViP_5,38.58b तत् तद् अस्त्व् इति चिन्तयेत् ViP_6,1.1@2:36b तत् तद् आप्नोति राजेन्द्र ViP_3,8.7c तत् तद् दुग्धं मुने पयः ViP_1,13.91b तत् तद् रूपं समास्थाय ViP_5,10.34c तत् तस्य हृदयं प्राप्य ViP_1,18.32a तत् तु तालवनं नित्यं ViP_5,8.2a तत् तु तालवनं पक्व- ViP_5,8.3a तत् तु नाशि न संदेहो ViP_2,14.24c तत् तु संनिधिमाहात्म्यं ViP_5,22.13c तत्तृप्तये ऽन्नं भुवि दत्तम् एतत् ViP_3,11.53c तत् ते संपादयाम्य् अहम् ViP_5,34.22d तत् तोयरूपम् ईशस्य ViP_1,14.29c तत्त्रासान् मुनिसत्तम ViP_1,17.5b तत् त्वया नात्र कर्तव्यं ViP_1,11.17*31a तत् त्वया नात्र कर्तव्यः ViP_5,38.85a तत् त्वया नानृतं कार्यं ViP_5,33.43c तत् त्वं ज्ञातुम् इहार्हसि ViP_5,33.48ab*70b तत् त्वं भुङ्क्ष्व यथेच्छया ViP_2,15.12d तत्त्वाच् च शक्तिविक्षेपाः ViP_6,7.60*16a तत्त्वार्थप्रतिपादनं प्रवदतां सर्वार्थदं शृण्वताम् ViP_1,1.31*20d तत्त्वेन यश् च दधदीश्वरतत्स्वभाव भोगापवर्गतदुपायगतीर् उदार् ViP_1,1.0*16/a तत्पत्न्यो मधुसूदनम् ViP_5,7.47d तत् पदं परमं विष्णोः ViP_1,9.51c तत् परं प्रकृतेर् महत् ViP_2,14.3d तत् परं ब्रह्म महर्षे ViP_6,1.1@2:21b तत् पराख्यं तदर्धं च ViP_1,3.5c तत्पराभवशङ्किताः ViP_1,12.31d तत्परित्यागनिन्दार्थम् ViP_3,17.1*32:2a तत्परैर् मुनिसत्तमाः ViP_6,2.35b तत् पवित्रम् अनुत्तमम् ViP_6,8.27*21b तत्पादौ जगृहे त्वरन् ViP_2,13.73d तत्पानात् स्वच्छमनसां ViP_2,2.21c तत्पानाद् बलिनो यूयम् ViP_1,9.78c तत्पार्श्वम् अविलज्जिता ViP_5,13.19d तत्पावितमहीतले ViP_5,37.32f तत्पित्रे च तथा परम् ViP_3,15.42b तत्पित्रे च समाहितः ViP_3,11.30b तत् पुण्डरीकनयनं ViP_5,17.4c तत् पुण्योपचये यत्नं ViP_1,11.22c तत्पुत्रादेर् अथापि वा ViP_3,10.14d तत्पुत्रो ऽभूद् विराट् ततः ViP_2,1.37d तत्पूर्वान् अर्चयेत् पितॄन् ViP_3,13.29d तत् पृच्छत यथाकामं ViP_6,2.30c तत् पृच्छस्व वदाम्य् अहम् ViP_6,6.31d तत् पृच्छाद्य वदामि ते ViP_6,8.4d तत्प्रभा कमलालया ViP_1,8.22d तत्प्रभावम् असूचयत् ViP_1,15.143*53:2b तत्प्रमाणा महामुने ViP_6,4.48d तत्प्रमाणां हि तां रात्रिं ViP_1,3.25c तत्प्रमाणेन स द्वीपो ViP_2,4.45a तत्प्रमाणे व्यवस्थितः ViP_2,7.8b तत्प्रमाणैः शतैः संध्या ViP_1,3.13a तत् प्रसीदाखिलजगन्- ViP_5,30.21a तत् प्रसीदाभयं दत्तं ViP_5,33.43a तत्प्राप्तिकारणं ब्रह्म ViP_6,6.1c तत्प्राप्तिहेतुर् ज्ञानं च ViP_6,5.60c तत्यजुश् च जलाशयाः ViP_5,10.8b तत्यजुश् चाम्बरं मेघा ViP_5,10.4c तत्यजुस् ते यथा यथा ViP_3,18.21d तत्याज नात्मनः प्राणान् ViP_1,15.148c तत्याज भूपतिः प्राणान् ViP_3,18.83c तत्याज भेदं परमार्थदृष्टिः ViP_2,16.24b तत्याज मानुषं देहम् ViP_5,37.70c तत्याज व्रजभूभागं ViP_5,18.32c तत्याज स प्रियान् प्राणान् ViP_3,18.92c तत्याज सानुजो राज्यं ViP_4,24.29c तत्याज स्वं कलेवरम् ViP_3,18.76d तत्याज स्वं कलेवरम् ViP_3,18.87b तत्र काशिपतेः पुरे ViP_5,34.28b तत्र कृष्णं समाहितः ViP_6,8.39b तत्र चक्रं प्रतिष्ठितम् ViP_2,8.3d तत्र चक्रुः परिवृढो ViP_5,9.13*13:8a तत्र चोत्सृष्टदेहो ऽसौ ViP_2,13.36a तत्र जम्बूनदीति वै ViP_2,2.20b तत्र जीवन्ति मानवाः ViP_2,4.78b तत्र तत्र तु सा वैन्यं ViP_1,13.71c तत्र तत्र प्रजानां हि ViP_1,13.85c तत्र तत्र हि सा परा ViP_2,11.9b तत्र तानि मुने वद ViP_5,1.3d तत्र तिष्ठन्ति सुव्रताः ViP_2,8.82d तत्र ते तु कुशद्वीपे ViP_2,4.40c तत्र ते वशिनः सिद्धा ViP_2,8.91a तत्र ते सफलो यतः ViP_1,17.49d तत्र त्वम् अहम् अप्य् अत्र ViP_2,13.64c तत्र द्वीपे महामुने ViP_2,4.42b तत्र नामानि मे शृणु ViP_3,1.17d तत्र पञ्च शृणुष्व तान् ViP_3,2.42d तत्र पात्रचतुष्टयम् ViP_3,13.27d तत्र पुण्या जनपदाश् ViP_2,4.64a तत्र पूज्यपदार्थोक्ति- ViP_6,5.77a तत्र प्रज्ञां प्रयच्छ मे ViP_1,12.50d तत्र प्रनृत्ताप्सरसि ViP_1,17.9a तत्र मौनपरो भवेत् ViP_3,12.43d तत्र रामस् तदा व्रजे ViP_5,25.18b तत्र रेमे जनार्दनः ViP_5,33.50*72:1b तत्र लोचनचन्द्रिकाम् ViP_5,27.13*52:15b तत्र विद्धि सहस्राक्ष ViP_5,12.22c तत्र विष्णुश् च शक्रश् च ViP_1,15.130a तत्र शूलस्य का कथा ViP_1,18.33d तत्र सन्ति सहस्रशः ViP_2,4.12d तत्र सप्तर्षयो ऽभवन् ViP_3,1.11d तत्र सर्वम् इदं प्रोतम् ViP_1,22.62a तत्र संनिहितश् चाहं ViP_5,37.34*83:2a तत्र साहाय्यकर्मणि ViP_1,9.77b तत्र सिद्धिम् अवाप्स्यसि ViP_5,37.33b तत्र स्थिता ये ऽखिलभूतसङ्घाः ViP_3,11.55b तत्र स्थिते निशा चान्या ViP_6,4.48c तत्र स्वयम् उपस्थितम् ViP_2,4.92b तत्र हत्वा कुरून् सर्वान् ViP_5,37.3ab*77:6a तत्रागमनकारणम् ViP_1,13.66f तत्राज्ञाननिरोधेन ViP_1,22.50a तत्रानीय जनार्दनः ViP_5,23.15b तत्रानेकप्रकाराणि ViP_5,16.26a तत्रान्याः क्षुद्रनिम्नगाः ViP_2,4.54d तत्रापि कृतनिश्चयः ViP_2,1.29b तत्रापि चोक्तं भुवनाश्रितं ते ViP_2,12.45d तत्रापि दृष्ट्वा तं प्राह ViP_3,18.74a तत्रापि देवगन्धर्व- ViP_2,4.49a तत्रापि नापराध्यामीत्य् ViP_1,18.17c तत्रापि पर्वताः सप्त ViP_2,4.25a तत्रापि पर्वताः सप्त ViP_2,4.61c तत्रापि शतधाभवत् ViP_1,18.32d तत्रापि श्वपचादिभ्यस् ViP_3,11.105a तत्राप्य् असामर्थ्ययुतः ViP_3,14.26a तत्राप्य् आसन्नदूरत्वाद् ViP_1,22.55a तत्राभूद् द्रुमसंक्षयः ViP_1,15.4d तत्राराध्य हरिं तस्मै ViP_5,1.32c तत्रारुह्यन्ति जेतारो ViP_5,9.13*13:11a तत्राल्पेनैव यत्नेन ViP_6,1.59a तत्राव्यक्तस्वरूपो ऽसौ ViP_1,2.55a तत्रासते महात्मान ViP_2,8.86a तत्रासन् रैवते ऽन्तरे ViP_3,1.22f तत्रास्या साधुवृत्तीनाम् ViP_3,18.49c तत्राहं श्रोतुम् इच्छामि ViP_2,1.2c तत्रांशस् ते भविष्यति ViP_1,13.17d तत्रेश तव यत् पूर्वं ViP_3,17.16a तत्रैकदेशम् आकृष्य ViP_6,1.1@2:75a तत्रैकाग्रमतिर् भूत्वा ViP_1,15.53a तत्रैकान्तरतिर् भूत्वा ViP_6,7.103a तत्रैते च महर्षयः ViP_3,2.23d तत्रैव चेद् भाद्रपदास् तु पूर्वाः ViP_3,14.17a तत्रैव जन्मन्य् अपवर्गम् आप ViP_2,16.24d तत्रैव ते स्थिता देवम् ViP_1,14.20a तत्रैव नृप धारणा ViP_6,7.86b तत्रैव परिवर्तते ViP_2,8.40d तत्रैव परिवर्तते ViP_6,3.26d तत्रैव बालकाः प्रोचुर् ViP_5,6.4c तत्रैव स्थापयेच् चित्तं ViP_6,1.1@2:43a तत्रैवान्तरधीयत ViP_1,12.95*34b तत्रैवाभ्यागतांस् तटे ViP_5,3.19b तत्रैवासाव् अतिबलस् ViP_5,15.10c तत्रैवास्तमनं रवेः ViP_2,8.14d तत्रोपहूय गोपालान् ViP_5,9.13*13:6a तत्सङ्गात् तस्य ताम् ऋद्धिम् ViP_1,12.86a तत्सङ्गाह्लादशीतलम् ViP_5,38.3d तत्सङ्गो विप्ररक्षणम् ViP_3,8.32*14:2b तत् सर्वं कथ्यतां विद्वन् ViP_2,13.75c तत् सर्वं तेजसा तेन ViP_3,2.12c तत् सर्वं त्वं जगत्कर्तर् ViP_5,23.36c तत् सर्वं त्वं नमस् तुभ्यं ViP_1,4.24c तत् सर्वं नयति क्षयम् ViP_6,3.19d तत् सर्वं निन्दमानास् ते ViP_1,6.30c तत् सर्वं विष्णुर् अव्ययः ViP_6,4.44d तत् सर्वं विस्तराच् छ्रुत्वा ViP_5,18.7a तत् सर्वं वै हरेस् तनुः ViP_1,22.36d तत् सर्वं श्रोतुम् इच्छामो ViP_6,2.13a तत् सर्वं सर्वभूतेशे ViP_1,22.76c तत् ससर्ज तदा ब्रह्मा ViP_1,5.60a तत्संघातगतैश् चैव ViP_3,13.36c तत्संज्ञान्य् एव तत्रापि ViP_2,4.61a तत्संनिधानाद् अपयान्तु सद्यो ViP_3,15.37c तत्संप्लवाम्भो जनलोकसंश्रयान् ViP_1,4.27b तत्साम्प्रतम् इमे दैत्याः ViP_5,1.22a तत्सार्ष्ट्योत्पन्नयोगेद्धास् ViP_2,8.101c तत्सालोक्यं यतो द्विजाः ViP_6,2.28d तत् सूर्यरश्मिभिः सद्यः ViP_2,9.16c तत् सोमस्थं सुधामृतम् ViP_2,12.6b तत् स्थानम् एकम् इच्छामि ViP_1,11.40c तत् स्थीयतां यथाकालम् ViP_5,37.20c तत् स्मर्यताम् अमेयात्मंस् ViP_5,9.33a तत्स्मृत्याह्लादसंस्थितः ViP_1,17.39d तत्स्वभावो ऽयम् अत्रास्ति ViP_5,7.69c तत् स्वयं परिमृश्यताम् ViP_5,29.12d तथर्षीणां यथान्यायं ViP_3,11.28c तथा xxx का भूत्वा ViP_5,30.36*60:1a तथा कण्टकशोधनम् ViP_1,19.31d तथा कर्मस्व् अनेकेषु ViP_2,7.39a तथा कस्याभवद् भुवि ViP_4,1.27b तथा कुमुदिनीं फुल्लाम् ViP_5,13.14c तथा केतुरथस्याश्वा ViP_2,12.23a तथा कौमोदकी गदा ViP_5,22.6d तथाक्रूरादयो द्विज ViP_5,37.42b तथाक्षिरोगातीसार- ViP_6,5.4a तथा च कृतवन्तस् ते ViP_5,10.44a तथा च तद् अभूद् वत्स ViP_3,7.10c तथा चाश्रमवासिनाम् ViP_1,1.10b तथा चाहं करिष्यामि ViP_1,9.79a तथा चित्तस्थितो विष्णुर् ViP_6,7.74c तथा चैवाङ्गिरा मुनिः ViP_1,7.23b तथा चैवोत्तराः क्रियाः ViP_3,13.33b तथा चैवोभयात्मिका ViP_6,7.48d तथा चोपपुराणानि ViP_3,6.23*8:2a तथा तथा यतिष्यामि ViP_5,15.8c तथा तथावदद् धर्मं ViP_3,18.21c तथा तथैनं बालं ते ViP_1,17.50a तथा तथैव संस्मृत्य ViP_2,6.37c तथा तस्य महात्मनः ViP_2,14.32d तथातिव्ययशीलैश् च ViP_3,12.7a तथा तिष्ठेद् यथा प्रीतिर् ViP_3,9.28c तथात्मा प्रकृतेः सङ्गाद् ViP_6,7.24a तथा त्वम् अपि गोविन्दं ViP_1,11.56c तथा त्वम् अपि धर्मज्ञ ViP_2,16.21a तथा त्वं मत्प्रसादेन ViP_1,20.28c तथा दद्यात् समाहितः ViP_3,11.19d तथादाय गभस्तिमान् ViP_2,9.12b तथा दुर्योधनादयः ViP_5,38.47b तथा देवलकश् चैव ViP_3,15.8a तथा दैतेयदानवाः ViP_1,19.53b तथा दैतेयदानवाः ViP_2,2.47b तथा द्विः परिमार्जयेत् ViP_3,11.20d तथा धातृविधातारौ ViP_1,10.2c तथा नक्षत्रसूचकः ViP_2,6.18d तथानभ्यर्च्य यो ऽतिथीन् ViP_3,18.47b तथा निशायां राशीनां ViP_2,8.45c तथान्तःकरणान्य् अपि ViP_6,1.1@2:9b तथान्ते च कलौ युगे ViP_6,1.7d तथान्ते च परः पुमान् ViP_1,19.86d तथान्यच् च नृपेत्थं तन् ViP_2,13.95c तथान्यद् अपि मे शृणु ViP_5,12.16b तथान्यं नारदीयं च ViP_3,6.21c तथान्यः पुण्डरीकवान् ViP_2,4.51b तथान्यानि च भूतानि ViP_1,4.13c तथान्यानि सहस्रशः ViP_2,6.31b तथान्या ब्रह्मणो ऽभवन् ViP_1,6.4b तथान्याश् च सहस्रशः ViP_5,2.12d तथान्ये च द्विजन्मनाम् ViP_3,18.25d तथान्ये च महावीर्या ViP_5,1.25a तथान्ये तत्प्रबोधिताः ViP_3,18.14d तथान्ये परिकल्पिताः ViP_5,20.26b तथान्ये वर्षपर्वताः ViP_2,4.6b तथान्ये वै परस्परम् ViP_5,37.45d तथान्येषाम् अनुक्रमात् ViP_5,38.1d तथान्यैर् जन्तुभिर् भूप ViP_2,13.70a तथान्यो मुनिसत्तम ViP_3,6.10d तथा पञ्चजनं द्विज ViP_5,29.19b तथा पथ्याय दत्तवान् ViP_3,6.9d तथापरान्ताः सौराष्ट्राः ViP_2,3.16c तथापरेण मैत्रेय ViP_1,9.88c तथा पशुपतिं द्विज ViP_1,8.6b तथापः प्राणिसंभवाः ViP_2,9.11b तथा पार्थोपसंहृतम् ViP_5,38.60d तथापि कच्चिद् आलापम् ViP_5,24.17a तथापि कश्चित् कर्तव्यः ViP_5,32.19*65:2a तथापि किंचित् पृच्छामि ViP_6,1.1@2:117a तथापि खलु दुष्टानां ViP_5,4.10a तथापि तम् अवज्ञाय ViP_5,36.15c तथा पिता तस्य पिता तथान्यः ViP_3,15.36b तथापि तुभ्यं देवेश ViP_1,12.79a तथापि दुःखं न भवान् ViP_1,11.21a तथापि पुंसां भाग्यानि ViP_1,19.44c तथापि भाव्यम् एवैतद् ViP_1,19.43c तथापि मम किं यथा ViP_6,6.37d तथापि यज् जगत्स्वामी ViP_5,7.73a तथापि यत्नाद् भर्तारम् ViP_5,32.24ab*66:6a तथापि ये मनुष्याणां ViP_5,22.16a तथापि वाङ् नाहम् एतद् ViP_2,13.84c तथा पुरुषरूपेण ViP_1,2.14c तथा पुस्तकविक्रयाः ViP_2,6.21*8b तथा पूयवहः पापो ViP_2,6.4a तथाप्नोत्य् अष्टवार्षिकीम् ViP_3,14.7d तथाप्य् अनुदिनं तृष्णा ViP_4,10.18c तथाप्य् अनेकरूपस्य ViP_5,1.21a तथाप्य् अरातिविध्वंस- ViP_3,17.13a तथाप्य् अविद्याभेदेन ViP_3,17.38c तथाप्यायितवान् हरिः ViP_1,9.89b तथा बाहुविघट्टितैः ViP_5,20.54*35b तथा ब्रह्म ततो मुक्तिम् ViP_2,16.20c तथा भवान् सर्वगतैकरूपो ViP_5,1.45c तथा भावा युगादिषु ViP_1,5.65d तथाभिध्यायतस् तस्य ViP_1,5.16a तथा भेदं प्रदर्शयन् ViP_5,22.17b तथा भ्रमन्ति ज्योतींषि ViP_2,12.27c तथा भ्रातृपरित्यागी ViP_3,15.7ab*30a तथामरत्वं त्रिदशाधिपत्यं ViP_5,17.30c तथा मातामहश्राद्धं ViP_3,15.16a तथा मातामहा नृप ViP_3,15.54b तथा माम् अधिकां कुरु ViP_5,30.36*60:4b तथा माम् अवबोधय ViP_2,16.11b तथा मे कथ्यतां ज्ञातुं ViP_1,19.32c तथा यत्नं करिष्यामो ViP_1,17.85c तथायं तपसा देव ViP_1,12.34c तथा ये चाभिवाञ्छकाः ViP_5,10.39d तथा रक्षति यस् तस्य ViP_1,20.39c तथा रागादयो दोषाः ViP_1,15.58c तथा रैवतकः श्यामस् ViP_2,4.62c तथावयोः प्रसादेन ViP_5,20.82c तथा वर्षाणि पर्वताः ViP_2,2.2b तथा विश्वपतीन् पितॄन् ViP_3,11.49b तथा वेणुयवाः प्रोक्तास् ViP_1,6.25c तथा वै ज्येष्ठसामगः ViP_3,15.2d तथा वैवस्वते द्विज ViP_3,1.42b तथा व्याकरणं प्रभो ViP_5,1.38b तथा शीघ्रं प्रवर्तते ViP_2,8.32d तथा शीलादिभिर् गुणैः ViP_1,9.126b तथा शृणु महामते ViP_1,15.85d तथाश्वमेधावभृथ- ViP_3,18.96c तथा षड्भाववर्जितम् ViP_6,1.1@2:17b तथाष्टकासु कुर्वीत ViP_3,14.3c तथाष्टादश तत्परम् ViP_1,3.20*22:6b तथासद्विनियोगाय ViP_6,2.26c तथासनप्रदानेन ViP_3,11.59c तथा सप्तैव निम्नगाः ViP_2,4.25d तथासंख्या जगद्धात्रि ViP_5,2.13a तथा संवेश्यते जरी ViP_6,5.33b तथा संह्रीयते जगत् ViP_5,7.70b तथासां हेतुर् उत्तमः ViP_1,6.26d तथा सुमनसो द्विज ViP_3,2.34b तथासौ परमेश्वरः ViP_1,2.30d तथा स्त्रीभिर् अनायासात् ViP_6,2.35c तथास्य व्यसनं महत् ViP_5,28.11b तथाहं कथयामि ते ViP_6,6.5d तथा हिरण्यरोमाणं ViP_1,22.12a तथा हि सजलाम्भोद- ViP_5,23.28c तथा हि सुमहत् तेजो ViP_5,23.28a तथेति चोक्ते तैर् विप्रैः ViP_3,15.46a तथेति चोक्त्वा धरणीं ViP_5,29.30a तथेति चोक्त्वा प्रययौ ViP_5,21.24*40a तथेति तान् आह नृपान् ViP_5,28.12a तथेति प्राह भार्गवम् ViP_6,6.15d तथेत्य् आह च तं कंसो ViP_5,1.11a तथेत्य् उक्तस् ततः स्नातः ViP_5,18.35a तथेत्य् उक्त्वा च तं भूयः ViP_1,14.12c तथेत्य् उक्त्वा च देवेन्द्रम् ViP_5,31.8a तथेत्य् उक्त्वा च राजानं ViP_5,15.24a तथेत्य् उक्त्वाथ सो ऽप्य् एनं ViP_1,19.22a तथेत्य् उक्त्वा निदाघेन ViP_2,15.36a तथेदं चेष्टितं मया ViP_5,7.71d तथेन्दुवृद्धौ सलिलम् ViP_2,4.89c तथेष्ट्वा विविधान् मखान् ViP_2,1.27d तथैकः सन् पृथक् पृथक् ViP_2,16.22d तथैतद् अखिलं जगत् ViP_1,22.54f तथैव गुरुतल्पगः ViP_2,6.10b तथैव ग्रहसंस्थानं ViP_2,7.2a तथैव च सरीसृपाः ViP_5,30.12b तथैव च सरीसृपाः ViP_5,30.12ab*56:2b तथैव जगतः कृते ViP_5,37.1d तथैव तिष्ठाम सदास्तदोषाः ViP_5,1.59d तथैव देवगन्धर्व- ViP_2,4.37c तथैव नरका द्विज ViP_2,6.52d तथैव पशुभिर् मृगैः ViP_6,8.24d तथैव पापान्य् एतानि ViP_2,6.31a तथैव प्रपितामहः ViP_3,15.32b तथैव प्रपितामहः ViP_3,15.33b तथैव प्रपितामहः ViP_3,15.34b तथैव प्रपितामहः ViP_3,15.35b तथैव मणिपर्वतम् ViP_5,29.34b तथैव मणिपर्वतम् ViP_5,30.1b तथैव मायया सर्वं ViP_1,4.23*23a तथैव योषितां तासां ViP_5,36.14a तथैव वसुदेवो ऽपि ViP_5,1.69c तथैव सर्गाय समुद्यतस्य ViP_5,9.31c तथैवाखिलजन्तवः ViP_1,22.29b तथैवाग्निं समाहितः ViP_3,9.3b तथैवात्यन्तिको द्विज ViP_1,7.37b तथैवात्यन्तिको मतः ViP_6,3.1d तथैवाथर्वणानि च ViP_1,22.81b तथैवाथर्ववेदवित् ViP_3,4.9b तथैवानकदुन्दुभिः ViP_5,38.4b तथैवानागताश् च ये ViP_4,24.23b तथैवान्नापवर्जनम् ViP_3,11.105b तथैवान्या वरस्त्रियः ViP_5,36.11d तथैवान्यैर् अनन्ततः ViP_1,18.22b तथैवापरिणामेन ViP_2,7.36c तथैवाप्सरसां गणान् ViP_1,5.58d तथैवाप्सरसां गुरो ViP_2,11.2d तथैवाभिभवं चक्रे ViP_5,32.15c तथैवाभ्यवदत् प्रेम्णा ViP_5,24.9c तथैवाम्भोगिरिर् द्विज ViP_2,4.62d तथैवार्थिजनो ऽप्य् अर्थैर् ViP_6,6.36c तथैवालकनन्दापि ViP_2,2.35a तथैवाश्रमधर्मांश् च ViP_3,8.20c तथैवेक्षुरसोदेन ViP_2,4.20c तथैवेयं द्विजोत्तम ViP_1,8.16d तथैवेष्टविपत्तिषु ViP_6,5.54d तथैवैकं पवित्रकम् ViP_3,13.24b तथोक्तो ऽसौ द्विधा स्त्रीत्वं ViP_1,7.12a तथोत्तममनोः सुताः ViP_3,1.15d तथोदगयने सूर्यः ViP_2,8.35c तथोरगसुरासुरान् ViP_5,32.21b तथ्येति चाभिप्रायेणस् ViP_1,9.114*29:2a तदग्निमालाजटिल- ViP_5,34.37a तदग्रारुणपल्लवैः ViP_1,15.47b तदघम् अघविघातकर्तृभिन्नं ViP_3,7.27c तद् अच्युतो वास्ति परं ततो ऽन्यत् ViP_2,16.23b तद् अतीतं जगन्नाथ ViP_5,37.19a तद् अतीव महापुण्यं ViP_5,38.11a तद् अत्ते कालसंयमम् ViP_2,13.45d तद् अत्यन्तविडम्बना ViP_5,20.86d तद् अत्रान्यत्र वा विप्र ViP_3,2.61c तद् अत्रापि हि पश्यामि ViP_5,19.6c तद् अद्भुतम् अभूद् द्विज ViP_5,21.21d तद् अद्यापि महोदधिः ViP_5,38.10b तद् अनन्तम् असंख्यात- ViP_2,7.26a तद् अनेनैव वेदानां ViP_3,4.4a तदन्तम् एव पश्यन्ति ViP_6,1.1@2:59a तदन्तरे च भवता ViP_2,14.8a तदन्तर् ये स्थिता देवा ViP_5,2.16a तदन्ते चेष्यते तपः ViP_1,12.18d तदन्ते चैव मैत्रेय ViP_6,3.12c तदन्ते ऽध्ययनस्य च ViP_1,12.18b तदन्ते सृजते पुनः ViP_1,3.25d तदन्वयोद्भवैश् चैव ViP_3,2.48c तदपत्यानि मे शृणु ViP_1,8.9d तदपत्यानि मे शृणु ViP_1,15.125f तदपत्यानि वै मुने ViP_3,2.2d तद् अपि श्रूयतां त्वया ViP_5,36.1d तद् अप्य् अनुजगाम ताम् ViP_5,34.38d तद् अप्य् अम्बुनिधौ क्षिप्तं ViP_5,37.13a तद् अप्य् असंस्कारगुणं ViP_2,13.40c तद् अप्य् अहं यथावृत्तं ViP_5,38.70c तद् अप्य् आद्यपते नान्यद् ViP_5,1.39c तद् अप्य् एषो ऽविलम्बितम् ViP_5,34.11d तदप्राप्तिमहादुःख- ViP_5,13.21c तद् अयं दम्यतां कृष्ण ViP_5,7.42c तद् अयं नीयतां तरुः ViP_5,30.33d तद् अर्चन्ति दिवौकसः ViP_1,4.17d तदर्थम् अत्यर्थकलिर् बभूव ViP_4,2.57d तदर्थम् अवतीर्णो ऽसौ ViP_5,38.59c तदर्थे ऽक्षान् अपातयत् ViP_5,28.18d तद् अलं परितापेन ViP_5,4.16a तद् अलं पशुघातादि- ViP_3,18.17c तद् अलं पाण्डुरैश् छत्रैर् ViP_5,35.14c तद् अलं पारिजातेन ViP_5,30.74a तद् अलं सकलैर् देवैर् ViP_5,30.42a तदवस्थं ददर्श तम् ViP_3,18.65d तद् अस्तु पारिजातो ऽयं ViP_5,30.35c तद् अस्मत्प्रीतये विष्णुः ViP_1,17.77c तद् अस्माकं प्रसीदेश ViP_1,12.37a तद् अस्य त्रिविधस्यापि ViP_6,5.58a तद् अस्य नागराजस्य ViP_5,7.8a तद् अस्य ÷ravaxxxm ViP_6,8.32ab*22a तद् अस्य श्रवणात् सकृत् ViP_6,8.30d तद् अस्य श्रवणान् नरः ViP_6,8.29d तद् अस्य श्रवणे सर्वं ViP_1,22.87c तदहर्जातगोवत्स- ViP_5,6.12c तद् अहस् तस्य मैत्रेय ViP_6,4.47c तद् अहं कथयिष्यामि ViP_3,10.3c तद् अहं वर्जयिष्यामीत्य् ViP_1,13.59c तद् अहं श्रोतुम् इच्छामि ViP_3,8.20a तद् अहं सकलं तुभ्यं ViP_3,8.8c तदंशभूतः सर्वेषां ViP_5,1.16a तदंशः परमेश्वरः ViP_5,7.48d तदा कस्माद् भुवो नान्तं ViP_1,15.93c तदा केशैर् अलंकृताः ViP_6,1.17d तदाक्रूरो ऽभवन् मुने ViP_5,17.25d तदा क्लेशम् अनीश्वराः ViP_6,1.26b तद् आगच्छत गच्छामः ViP_5,1.32a तद् आगच्छत पश्यत ViP_5,7.19d तद् आचक्ष्व महामुने ViP_1,4.1d तदा चन्द्रं विजानीयात् ViP_2,8.77c तदा चलति भूर् एषा ViP_2,5.23c तदा चाप्यायिताः सुराः ViP_1,9.85d तदा जगद् इदं शनैः ViP_6,4.19d तद् आज्ञापय साम्प्रतम् ViP_5,37.30d तदाज्ञासंज्ञिता विभोः ViP_6,7.60*16b तदा ज्ञेयं कलेर् बलम् ViP_6,1.47d तदा तदा कलेर् वृद्धिर् ViP_6,1.43*1:2a तदा तदा कलेर् वृद्धिर् ViP_6,1.44c तदा तदा कलेर् वृद्धिर् ViP_6,1.45c तदा तुल्यम् अहोरात्रं ViP_2,8.75a तदा तृप्तिप्रदं श्राद्धं ViP_3,14.10c तदात्मबन्धुसदृशी ViP_5,13.11c तदात्यन्ततपस्विनाम् ViP_1,15.78f तदा दानानि देयानि ViP_2,8.78c तदा द्वादशवार्षिकः ViP_6,1.42b तदाधारं जगच् चेदं ViP_2,9.7a तदाधारं तथोदरम् ViP_2,13.62d तदा नन्दात् प्रभृत्य् एष ViP_4,24.31c तदानुमेयं प्राधान्यं ViP_6,1.46c तदान्यान् मानसान् पुत्रान् ViP_1,7.4c तदान्येयम् असौ बुद्धिर् ViP_3,2.5c तदा पीवान् असीतीत्थं ViP_2,13.68c तद् आप्नोति फलं सम्यक् ViP_6,8.32a तदा प्रविरलो विप्र ViP_6,1.58c तदा प्रवृत्तश् च कलिर् ViP_4,24.26c तदा प्रोक्तः पुनः पुनः ViP_1,13.26d तदा बन्धाय तत्परम् ViP_6,7.16d तदा भारः समस् त्वया ViP_2,13.69d तदाभूद् धरणी त्व् इयम् ViP_1,9.140d तदा मतिर् अजायत ViP_1,9.112d तदा मन्दा दिवा गतिः ViP_2,8.42d तदा मारकतेवासीत् ViP_5,6.37c तदा मौहूर्तिकी गतिः ViP_2,8.26d तदायं मय्य् अजायत ViP_5,29.23d तदालम्बनविज्ञानं ViP_1,22.45c तदा वाराणसीं पुरीम् ViP_5,34.41d तदा विश्वासम् आनीय ViP_5,32.18c तदावृष्ट्यादिदुःखिताः ViP_6,1.25d तदाव्यक्ते ऽखिलं व्यक्तं ViP_6,3.5c तदा शोच्येषु भूतेषु ViP_1,17.80c तदा श्रीस् तत्सहायिनी ViP_1,9.139d तदा स कन्याधिकृतो नृपाय ViP_4,2.58c तदा संसारपान्थस्य ViP_6,7.20c तदा सा वसुधा विप्र ViP_1,12.10c तदा सिंहादिरूपैस् तान् ViP_5,10.35c तदासौ भगवद्ध्यानात् ViP_1,20.34c तदाहारत्वम् एति तत् ViP_3,16.16d तदाहारस् तदा नित्यं ViP_3,18.27*34:2a तदा हि को भवान् को ऽहम् ViP_2,13.87c तदा हि दह्यते सर्वं ViP_1,3.23a तदा हि संकल्पतरोः फलानि ViP_2,12.40c तद् इच्छामः पतिं प्राप्तुं ViP_5,38.78c तद् इदं ते मनो दिष्ट्या ViP_6,7.10a तद् इदं श्रूयतां प्रभो ViP_5,37.16d तदीक्षणाय स्वाध्यायश् ViP_6,6.3a तदीयं सर्ववस्तुषु ViP_6,1.1@2:28b तद् उक्तं परमार्थतः ViP_6,1.1@2:111b तद् उग्रसेनो मुसलम् ViP_5,37.11a तदुच्चारणतस् ते तु ViP_2,8.54c तद् उच्यताम् अशेषं च ViP_5,1.53c तद् उच्यतां विवक्षुस् त्वम् ViP_1,11.39c तदुद्भवपरायणा ViP_5,27.27b तद् उपायम् अबृहत् सते ViP_1,11.48*32:2b तदूर्ध्वम् अङ्गस्पर्शश् च ViP_3,13.14c तदूर्ध्वं वा यथेच्छया ViP_3,11.58d तद् एकावयवं देवं ViP_6,7.89a तद् एतच् छ्रूयताम् अत्र ViP_6,5.63c तद् एतत् कथितं बीजम् ViP_6,7.25a तद् एतत् कथितं मया ViP_6,2.37b तद् एतत् कथ्यतां सर्वं ViP_1,16.16a तद् एतत् परमं पदम् ViP_5,17.26b तद् एतत् संप्रधार्याशु ViP_5,3.28c तद् एतद् अक्षयं नित्यं ViP_1,22.58a तद् एतद् अखिलं गोष्ठं ViP_5,11.14c तद् एतद् अतिदुःखानाम् ViP_1,17.70a तद् एतद् अवगम्याहम् ViP_1,19.42a तद् एतद् इति पठ्यते ViP_6,6.1d तद् एतद् उपदिष्टं ते ViP_2,16.18a तद् एतद् उभयं स्मृतम् ViP_2,8.75d तद् एतद् भवता ज्ञात्वा ViP_2,15.31a तद् एतद् वो मयाख्यातं ViP_1,17.77a तद् एतन् नातिदूरस्थं ViP_5,7.10a तद् एनं सुमहाभारम् ViP_5,37.26a तद् एभिर् अलम् अत्यर्थं ViP_1,19.39a तद् एव कोपाय यतः ViP_2,6.48c तद् एव गुरुवासिनाम् ViP_1,6.36d तद् एव त्वं ममाचक्ष्व ViP_2,16.14c तद् एव दुःखवृक्षस्य ViP_6,5.55c तद् एव नगरं ययौ ViP_2,16.1d तद् एव निष्फलं ब्रह्म ViP_6,1.1@2:32a तद् एव प्रीतये भूत्वा ViP_2,6.48a तद् एव भगवद्वाच्यं ViP_6,5.69a तद् एव मतिमान् भजेत् ViP_3,12.45d तद् एव सर्वम् एवैतद् ViP_1,2.14a तद् एवं परमेश्वरः ViP_1,22.75d तद् एवानभिसंहिते ViP_2,14.14d तद् एवान्यन् न किंचन ViP_6,1.1@2:55b तद् एवान्यन् न महर्षे ViP_6,1.1@2:57b तद् एवापदि कर्तव्यं ViP_3,8.39c तद् एवाफलदं कर्म ViP_2,14.25a तद् एवाष्टगुणं पुंसां ViP_3,11.107c तद् एवाहं समाहितः ViP_1,13.58d तद् एवोद्वेगकारणम् ViP_2,15.27d तद् एष तोयधाव् अत्र ViP_1,19.61a तदैव विषुवाख्यो वै ViP_2,8.78a तदैवात्रागतः कलिः ViP_4,24.27d तदैषो ऽहम् अयं चान्यो ViP_2,13.86c तदोचुर् अतिहर्षिताः ViP_5,20.61d तद् गच्छत न भीः कार्या ViP_3,17.44a तद् गच्छ धर्मराजाय ViP_5,38.90a तद् गच्छ बल मा वा त्वं ViP_5,35.15a तद् गच्छ श्रेयसे सर्वं ViP_6,7.100a तद् गाङ्गं दिग्गजोज्झितम् ViP_2,9.15d तद् गोभिः क्षिप्यते रवेः ViP_2,9.14d तद् दत्तम् अखिलं मया ViP_5,33.47b तद्दर्शनबलात्कृता ViP_5,20.3d तद्देश्यं विदिताचार- ViP_3,11.64c तद्देहस्यातिदुःसहः ViP_1,19.22d तद्देहोत्पादितेषु कः ViP_6,7.15b तद्द्रव्यो भूतसंग्रहः ViP_2,13.72b तद् द्वादशभिर् उच्यते ViP_6,1.5d तद् धनुस् तानि शस्त्राणि ViP_5,38.30a तद्ध्यानं प्रथमैर् अङ्गैः ViP_6,7.90c तद् ध्येयं मोक्षकाङ्क्स्.इणाम् ViP_6,5.68b तद्बन्धफणिनो नेशुर् ViP_5,33.49c तद् बलं यादवानां तैर् ViP_5,22.13a तद्बाह्योपवनं ययौ ViP_1,11.29d तद् बीजं जन्म फलति ViP_1,19.6c तद् ब्रह्म तत् परं धाम ViP_2,7.41a तद् ब्रह्म तत् परं धाम ViP_6,4.38a तद् ब्रह्म तत् परं धाम ViP_6,5.68a तद् ब्रह्मध्यायिनं मुने ViP_6,7.30b तद् ब्रह्म परमं नित्यम् ViP_1,2.13a तद् ब्रह्म परमं नित्यम् ViP_5,18.53c तद् ब्रह्म परमं योगी ViP_1,22.52a तद् ब्रह्माहम् इति ज्ञात्वा ViP_6,1.1@2:33a तद् ब्रह्मेत्य् अभिधीयते ViP_3,3.22d तद्भर्तृषु तथा तासु ViP_5,13.60a तद् भवान् प्रब्रवीतु मे ViP_3,7.1d तद्भस्मस्पर्शसंभूत- ViP_5,33.15a तद्भागवतमानसा ViP_5,13.43*22:1b तद्भागो ऽन्यो मयोदितः ViP_1,22.46d तद् भानुः प्रतिपद्यते ViP_2,8.74d तद्भावभावम् आपन्नस् ViP_6,7.94a तद्भाविताः प्रपद्यन्ते ViP_1,5.61c तद् भूमौ मुनिसत्तम ViP_3,2.10d तद्भूरिभारपीडार्ता ViP_5,1.27a तद्भेदे शिबिका त्वया ViP_2,13.91d तद्भोगेनैव जायते ViP_2,8.46b तद्भ्राताभ्यागतो रुषा ViP_5,20.78b तद् यान्ति मनुजा द्विज ViP_1,6.10d तद् ये तपस्विनः केचित् ViP_5,4.11a तद्योषित्संगमाच् चास्य ViP_5,23.4c तद् राजमण्डलं सर्वं ViP_5,28.26c तद्राज्यभूतिं संप्राप्य ViP_1,20.33a तद् रूपगुणम् उच्यते ViP_1,2.40d तद्रूपप्रत्यया चैका ViP_6,7.90a तद् रूपम् अखिलं तव ViP_1,4.19d तद् रूपं विश्वरूपस्य ViP_6,7.73a तद्वत् त्रिषवणं स्नानं ViP_3,9.20c तद्वत् स्थानासने बुधः ViP_3,12.17b तद् वदाखिलविज्ञान- ViP_2,14.11c तद्वद् बादरिकेभ्यश् च ViP_3,11.84a तद्वधाय कृतोद्यमः ViP_5,20.62d तद् वनं वनचारिणाम् ViP_1,9.3d तद्वने रामकृष्णयोः ViP_5,9.13*13:2b तद्वन् मर्कटका मुने ViP_1,6.25d तद्वन् मैत्रेय विद्यते ViP_1,22.55d तद्वरं पत्रभुक् पशुः ViP_3,18.27d तद् वस्तु नृप तच् च किम् ViP_2,13.96d तद्वाक्यसमनन्तरम् ViP_5,37.68b तद्विकल्पास् त्व् इमे द्विज ViP_3,6.32b तद्विभागं निबोध मे ViP_1,3.11d तद्विलोमस्य चेतरैः ViP_1,17.64d तद् विश्वरूपरूपं वै ViP_6,7.70c तद् विष्णोः परमं पदम् ViP_1,2.16d तद् विष्णोः परमं पदम् ViP_1,9.50d तद् विष्णोः परमं पदम् ViP_1,9.53d तद् विष्णोः परमं पदम् ViP_1,9.54d तद् विष्णोः परमं पदम् ViP_1,9.55d तद् विष्णोः परमं पदम् ViP_1,14.42d तद् विष्णोः परमं पदम् ViP_2,8.100d तद् विष्णोः परमं पदम् ViP_2,8.101d तद् विष्णोः परमं पदम् ViP_2,8.102d तद् विष्णोः परमं पदम् ViP_2,8.103d तद् विष्णोः परमं पदम् ViP_6,5.68d तद् वृणीष्व वरं परम् ViP_1,12.43d तद् वृष्टिजनितं सस्यं ViP_5,10.20a तद्वेला श्रीर् महामते ViP_1,8.25b तनयस्यास्य ते सती ViP_5,27.26b तनयं त्वाम् अयं विष्णोर् ViP_5,27.15c तनयः सूतिकागृहात् ViP_5,27.9d तनया पृथिवीक्षितः ViP_3,18.74d तनया भद्रविन्दाद्या ViP_5,32.3a तनया विश्वकर्मणः ViP_3,2.2b तनयाः पृथिवीश्वराः ViP_3,2.32d तनयैः श्रद्धयान्वितैः ViP_2,8.117b तनयो यत् तवाधुना ViP_5,5.2d तनुं सद्यः प्रजापतिः ViP_1,5.38b तन्तुकारणपक्ष्मौघैर् ViP_6,5.53c तन्तुष्व् अङ्गौ यथा पटः ViP_5,8.13*12:16b तन्त्रं वा वैश्वदेविकम् ViP_3,15.16d तन् न कार्यं विजानता ViP_1,15.100d तन् न जानाति कश्चन ViP_1,4.17b तन् न शंसन्ति पण्डिताः ViP_5,30.42d तन् नः पार्थिवनन्दन ViP_1,11.53d तन् नः श्रेयो भवेद् इति ViP_1,15.128d तन् नात्रोक्तं त्वया मुने ViP_2,11.3d तन्नादश्रुतिसंत्रासात् ViP_5,5.11a तन्नामानि च वर्षाणि ViP_2,4.47c तन्नामा वर्षपद्धतिः ViP_2,4.36d तन्नाम्नश् चैव ताः स्मृताः ViP_1,15.133ab*51b तन्नाशनं परं भक्त्या ViP_6,8.21ab*20:1a तन् निबोध यथा सर्गे ViP_1,3.3a तन् निबोध समासेन ViP_6,1.9c तन् निराकरणद्वार- ViP_1,22.47c तन् निशम्य ततः प्रोचुर् ViP_1,11.36c तन् निष्पन्नं किम् आस्यते ViP_5,5.4b तन्न्यस्तहृदयेक्षणा ViP_5,27.13d तन् मङ्गल्यं स्वस्त्ययनं ViP_6,8.27*21a तन्मध्ये सुमहांस् तरुः ViP_2,4.18b तन्मनस्को नरेश्वर ViP_3,15.44b तन् मनः समतालम्बि ViP_2,15.31c तन्मना नान्यमानसः ViP_3,13.2d तन्मना नान्यमानसः ViP_3,18.56d तन् मम प्रीतये पुत्राः ViP_1,14.11a तन् ममाख्यातुम् अर्हसि ViP_1,16.14d तन् ममाख्यातुम् अर्हसि ViP_1,22.64d तन् ममाख्यातुम् अर्हसि ViP_2,13.3d तन् ममाख्यातुम् अर्हसि ViP_2,13.6d तन् ममाख्यातुम् अर्हसि ViP_5,35.1d तन् ममाख्यातुम् अर्हसि ViP_5,37.38*84:2b तन् ममाचक्ष्व विस्तरात् ViP_1,5.2d तन् ममेच्छा प्रवर्तते ViP_2,13.80d तन् ममैकमनाः शृणु ViP_2,9.8b तन्मयत्वम् अवापाग्र्यं ViP_1,20.1c तन्मयत्वादृतात्मनः ViP_2,13.29b तन्मयत्वेन गोविन्दं ViP_5,13.20c तन्मयत्वेन तोषितः ViP_1,12.41b तन्मयत्वेन मैत्रेय ViP_2,13.32c तन्मयेन धृतात्मना ViP_1,11.53b तन् मह्यं गुरुणाख्यातं ViP_4,1.1c तन् मह्यं प्रणताय त्वं ViP_2,14.11a तन्मात्रविभवो नरः ViP_3,14.24d तन्मात्राणां द्वितीयश् च ViP_1,5.20a तन्मात्राण्य् अविशेषाणि ViP_1,2.44c तन् मे कथयतः शृणु ViP_3,8.3d तन् मे निगदतः शृणु ViP_1,8.1d तन् मे शृणु यथार्थतः ViP_3,4.6d तन् मैत्रेयाखिलं शृणु ViP_3,8.5d तप एव गरीयो ऽभूत् ViP_1,15.83c तपतीं चाप्य् अजीजनत् ViP_3,2.4d तपश् च तप्तं सफलं ViP_1,12.75c तपश् च ब्रह्मलोकश् च ViP_5,2.15c तपश् चरत्सु पृथिवीं ViP_1,15.1a तपश्चर्या महामते ViP_3,18.4b तपश् चेरुर् महार्णवे ViP_1,14.44d तपसश् च प्रभावतः ViP_1,12.96*35:2b तपसस् तत् फलं प्राप्तं ViP_1,12.76a तपसस् तं निवर्तय ViP_1,12.35d तपसः फलम् इच्छथ ViP_3,18.3d तपसः संनिवर्तय ViP_1,12.37d तपसा कर्षितो ऽत्यर्थं ViP_2,1.30a तपसा तस्य तापिताः ViP_1,12.32d तपसा परमं गतः ViP_1,12.48b तपसा परितोषितः ViP_1,12.42b तपसा भावितात्मनः ViP_1,21.14d तपसे स महाभागः ViP_2,1.28c तपसो ब्रह्मचर्यस्य ViP_6,2.16a तपस्तपस्यौ मधुमाधवौ च ViP_2,8.81a तपस् तप्यन्ति यतयो ViP_2,3.20a तपस् तीर्थे चकार सः ViP_1,12.5d तपस् तेपुर् महामुने ViP_1,14.8b तपस् तेपुः समाहिताः ViP_1,14.18d तपस् तेपे यथान्यायम् ViP_2,1.29c तपस्यतश् च राजेन्द्र ViP_3,9.22c तपस्य् अभिरतान् सो ऽथ ViP_3,18.1a तपस्य् आसक्तमानसम् ViP_1,12.39d तपस्विजननाशाय ViP_5,29.4a तपस्वी सत्यव्ठछुचिः ViP_1,13.5b तपस्वी सुतपाश् चैव ViP_3,2.35a तपःकर्मात्मकानि वै ViP_2,6.39b तपांसि नियतात्मवान् ViP_6,7.37b तपांसि मम नष्टानि ViP_1,15.36a तपोधृतिर् द्युतिश् चान्यः ViP_3,2.35c तपोनिर्धूतकल्मषाम् ViP_1,7.15b तपोमूर्तिस् तपोरतिः ViP_3,2.35b तपोविशैषैर् इद्धानां ViP_1,15.78e तप्तकुम्भे स्वसागामी ViP_2,6.10c तप्तलोहे पतन्त्य् एते ViP_2,6.11c तप्तं तपो यैः पुरुषप्रवीरैर् ViP_4,24.63a तप्ताम्बुपवनोक्षिताः ViP_5,7.13b तप्ता लोकास् ततः परम् ViP_6,3.29b तप्यमानेषु वै तपः ViP_6,1.40b तम् अग्निम् अतिभैरवम् ViP_6,3.37b तम् अङ्कारोहणोत्सुकम् ViP_1,11.6b तम् अजम् अकृतम् ईशं शाश्वतं स्वेच्छयैनं ViP_5,30.78c तम् अतीव महारौद्रं ViP_5,7.5a तम् अधमचेष्टम् अवैहि नास्य भक्तम् ViP_3,7.30d तम् अनिधनम् अशेषबीजभूतं ViP_3,17.34c तम् अपगतसमस्तपापबन्धं ViP_3,7.18c तम् अप्य् असाधकं मत्वा ViP_1,5.12a तम् अप्य् आज्ञाप्य दृष्ट्वा च ViP_5,20.23a तमश् चाण्डकटाहेन ViP_2,4.95c तमश् चावीचिर् एव च ViP_2,6.4d तम् अहं पालयिष्यामि ViP_5,12.19c तमःप्रधानास् ताः सर्वाश् ViP_1,6.5c तमःप्राकाश्यशीलवत् ViP_2,8.24d तमःप्राया ह्य् अवेदिनः ViP_1,5.10b तमः समस्तजगतां ViP_2,11.15c तम् आत्मरूपिणं देवं ViP_1,14.37c तम् आदायात्ममन्दिरम् ViP_5,18.3d तम् आद्यन्तम् अशेषस्य ViP_1,14.23c तम् आयान्तं धृतायुधः ViP_6,6.40b तम् आयान्तं समालोक्य ViP_6,6.21a तम् आराधय गोविन्दं ViP_1,11.44c तम् आराधय सुव्रत ViP_1,11.47d तम् आराध्य जगत्पतिम् ViP_2,9.5b तम् आराध्य हरिं याति ViP_1,11.45c तम् आराध्याच्युतं वृद्धिः ViP_1,14.17c तम् आरोढुं मनोरथम् ViP_1,11.4d तम् आह नृपतिर् द्विजम् ViP_2,14.1d तम् आह रामं गोविन्दः ViP_5,9.22a तम् आह स पुनर् नृपः ViP_6,6.40d तम् इन्द्रः कुपितः पुनः ViP_1,21.39d तम् उत्तीर्णं च ददृशुर् ViP_5,38.79c तम् उत्थाप्य पिता सुतम् ViP_1,17.12b तम् उत्सृजति भूतानां ViP_2,11.24c तम् उपायम् अशेषात्मन्न् ViP_3,17.40a तम् उपेत्य महाभागं ViP_5,38.35c तम् ऊचुर् मन्त्रिणो राज्यम् ViP_6,6.44a तम् ऊचुर् मन्त्रिणो वध्यो ViP_6,6.27a तम् ऊचुर् वनरक्षिणः ViP_5,30.37d तम् ऊचुस् तेन ताः पृष्टास् ViP_1,13.66e तम् ऊचुः सकला देवाः ViP_3,17.36a तम् ऊचुः संशयं प्रष्टुं ViP_6,2.11a तम् ऊह्यमानं वेगेन ViP_2,13.16a तम् ऋते परमात्मानं ViP_1,17.20c तम् ऋषिं सा शुचिस्मिता ViP_1,15.12d तम् एव गतवान् प्रभुः ViP_5,38.64*88:1b तम् एव द्विजसत्तम ViP_2,6.21d तम् एव नरकं द्विज ViP_2,6.20d तम् एव प्रत्यपद्यत ViP_5,27.13*52:35b तम् एव मनसास्मरत् ViP_5,13.18d तम् एव शरणं ययौ ViP_1,12.47d तम् एवातिस्फुटं वक्तुं ViP_3,8.1*13:2a तम् एवार्थस्वरूपेण ViP_1,2.6c तमोउद्रिक्ता रजोऽधिकाः ViP_1,5.17d तमोउद्रेकी च कल्पान्ते ViP_1,2.62a तमोमात्रात्मिकां तनुम् ViP_1,5.32b तमो मोहो महामोहस् ViP_1,5.5a तमोलोभसमुद्भवम् ViP_1,6.15b तया च रमतस् तस्य ViP_1,15.23a तया चाधिष्ठितः सो ऽपि ViP_2,11.15a तया चाराधितः सम्यक् ViP_1,21.30c तया जघान तं दैत्यं ViP_5,27.19a तया तिरोहितत्वाच् च ViP_6,7.63a तया दीप्यति भास्करः ViP_2,8.53d तया नद्या प्रसादितः ViP_5,25.14b तया परस्परं जघ्नुः ViP_5,37.40c तया विष्णुः प्रसीदतु ViP_3,17.11d तया सा योगगामिनी ViP_5,32.24b तयैव तन्व्या विरतो ViP_3,18.64c तयैवम् उक्तः स मुनिस् ViP_1,15.15a तयैवम् उक्तो देवेशो ViP_1,15.66a तयैवं स्मारिते तत्र ViP_3,18.71a तयैवारण्यसंस्थिताम् ViP_3,2.6b तयोर् आनयनार्थाय ViP_5,15.9c तयोर् उत्तानपादस्य ViP_1,11.2a तयोर् उत्तानपादस्य ViP_2,1.3c तयोर् जज्ञे तथानृतम् ViP_1,7.28b तयोर् जज्ञे ऽथ वै माया ViP_1,7.29c तयोर् जज्ञे सदक्षिणः ViP_1,7.17d तयोर् जातौ सुताव् उभौ ViP_1,10.3d तयोर् भर्तृहणं हरिम् ViP_5,22.1d तयोर् मध्यगतं बद्धं ViP_5,6.19e तयोर् मध्यगतो मेरुः ViP_2,2.38c तयोर् मध्यम् इलावृतम् ViP_2,2.23d तयोर् युद्धम् अभून् महत् ViP_5,20.55b तयोर् युद्धं सुदारुणम् ViP_5,20.56b तयोर् वर्षं तथा गिरिः ViP_2,4.77b तयोर् विहरतोर् एवं ViP_5,10.1a तयोश् छिद्रान्तरप्रेप्सुर् ViP_5,9.11a तयोस् तु मध्ये नक्षत्रं ViP_4,24.25c तयोस् तु सुमहत् कर्म ViP_5,8.13*12:21a तयोः कर्म महामतिः ViP_5,21.24b तयोः कर्मातिमानुषम् ViP_5,21.22b तयोः पुष्पाणि कामतः ViP_5,19.22b तयोः सैव पृथग्भाव- ViP_2,7.30a तरङ्गजङ्गमस्थास् नु ViP_6,1.1@2:108a तरत्य् अविद्यां विततां ViP_5,17.14a तरवः ससरीसृपाः ViP_5,38.56d तरुघाताङ्किताननः ViP_5,14.5b तरुराजम् अनुत्तमम् ViP_5,30.31*59b तरुषण्डम् उपाश्रिताः ViP_6,2.5d तरुस् तेन पृथक्कृतः ViP_3,4.15b तर्जयन्ती रुषा तदा ViP_5,6.13*3:2b तर्तुकामः करोमि वै ViP_6,7.9b तर्तुं मृत्युम् अविद्यया ViP_6,6.12d तर्पयत्य् अखिलं जगत् ViP_3,14.2d तर्पयामश् च देवताः ViP_5,10.20d तर्पितस् तेन चन्द्रमाः ViP_2,11.22b तलशब्दं च केशवः ViP_5,14.8b तलेनोरस्य् अताडयत् ViP_5,36.18d तले विव्याध तेनैव ViP_5,37.64c तल्लिप्सुर् असुरस् तत्र ह्य् ViP_5,9.9a तव गतिर् अथवा ममास्ति चक्र ViP_3,7.34c तव चेष्टोपलक्षणा ViP_5,33.42d तव दत्तं मया ध्रुव ViP_1,12.92d तव नाद्यापि विद्यते ViP_1,11.33d तव नारायणो ऽव्ययः ViP_5,5.19d तव निर्यातितो बल ViP_5,35.34b तव पद्भ्यां समुद्गताः ViP_1,12.64b तव पश्याम बालक ViP_1,11.34d तव बालस्य पुत्रक ViP_1,12.19b तव यस् ते ऽपराध्यति ViP_1,11.13d तव वक्ष्याम्य् अहं लयम् ViP_6,3.13d तव वत्स भविष्यति ViP_1,1.27d तव वश्या भविष्यति ViP_6,6.27d तव सर्वगताच्युत ViP_1,9.58d तव सृक्ष्याम दुर्मते ViP_1,18.28d तवाख्याता रथा नव ViP_2,12.24b तवार्च्यते वेत्सि न किं यद् अन्ते ViP_5,9.28c तवाष्टगुणम् ऐश्वर्यं ViP_5,7.59a तवास्ति मर्तुकामस् त्वं ViP_1,17.23c तवांशश् चाहम् अग्रजः ViP_5,7.38d तवेच्छामि मनोगतम् ViP_1,19.32d तवैतत् किं महीपते ViP_2,13.98d तवैतन् नाथ चेष्टितम् ViP_5,30.15d तवैव वचनं यथा ViP_5,7.72d तवैव व्याप्तिर् ऐश्वर्य- ViP_1,19.72c तवैवैतत् प्रहरणं ViP_5,31.4c तवैष महिमा येन ViP_1,4.38c तवोक्तो भूभुजां मया ViP_4,24.41b तवोद्भवे स कौन्तेय ViP_5,38.67a तवोपदेशदानाय ViP_2,16.17a तवोपदेशेनाशेषो ViP_6,7.97c तस्थुर् अन्या महामुने ViP_5,11.11b तस्थुस् तटे महानद्यास् ViP_6,2.5c तस्थौ ज्ञानमयो ऽच्युतः ViP_1,20.3d तस्थौ हन्तुं कृतमतिस् ViP_6,6.40c तस्थौ हरिः परावृत्त्य ViP_5,27.13*52:24a तस्माच् च पुरुषाद् देवी ViP_1,7.16a तस्माच् चरेत वै योगी ViP_2,13.43a तस्माच् च सूक्ष्मादिविशेषणानाम् ViP_1,19.75a तस्माच् छुक्लीभवन्त्य् आपो ViP_2,8.25e तस्माच् छृणुष्व राजेन्द्र ViP_3,11.74a तस्माच् छ्रेयांस्य् अशेषाणि ViP_2,14.28a तस्मात् कालात् तु संगवात् ViP_2,8.62d तस्मात् किं किम् इदं वृथा ViP_1,18.21d तस्मात् केशवनाम्ना त्वं ViP_5,16.23c तस्मात् तत् तस्य रोचते ViP_1,5.61d तस्मात् तत्प्राप्तये यत्नः ViP_6,5.60a तस्मात् तद्वच् च निर्मलः ViP_6,1.1@2:51b तस्मात् तस्याशुचिर् ध्वनिः ViP_2,11.13d तस्मात् तान् परिवर्जयेत् ViP_3,18.99*36:2b तस्मात् तान् परिवर्जयेत् ViP_3,18.101d तस्मात् तृष्णां परित्यजेत् ViP_4,10.14d तस्मात् ते दुःखबहुला ViP_1,5.18a तस्मात् त्वया नरश्रेष्ठ ViP_5,38.89a तस्मात् परित्यजैनां त्वं ViP_1,18.13a तस्मात् परिश्रिते कुर्याच् ViP_3,16.14a तस्मात् पार्थ न शोचस् त्वम् ViP_5,38.64*88:2a तस्मात् पार्थ न संतापस् ViP_5,38.63a तस्मात् पाषण्डिभिः पापैर् ViP_3,18.97a तस्मात् प्रकृष्टां भूमिं तु ViP_2,8.33c तस्मात् प्रजाविवृद्ध्यर्थं ViP_1,14.15a तस्मात् प्रजाहितार्थाय ViP_1,13.80a तस्मात् प्रणष्टलक्ष्मीकं ViP_1,9.16c तस्मात् प्रथमम् अत्रोक्तं ViP_3,15.12a तस्मात् प्राकृतसंज्ञो ऽयम् ViP_1,2.25c तस्मात् प्रातस्तनात् कालात् ViP_2,8.62a तस्मात् प्रावृषि राजानः ViP_5,10.24a तस्मात् सत्यं वदेत् प्राज्ञो ViP_3,12.43a तस्मात् सदाचारवता ViP_3,8.11a तस्मात् स नारदो जज्ञे ViP_1,15.101*47:4a तस्मात् स प्रोच्यते विष्णुर् ViP_3,1.45c तस्मात् समस्तशक्तीनाम् ViP_6,7.75a तस्मात् सर्वप्रयत्नेन ViP_1,18.29*57:2a तस्मात् संयमिभिर् बुधैः ViP_3,11.119b तस्मात् स्वशक्त्या राजेन्द्र ViP_3,11.108a तस्मात् स्वाहा सुतांल् लेभे ViP_1,10.14c तस्माद् अज्ञानिनां दुःखम् ViP_6,5.26c तस्माद् अतिथिपूजायां ViP_3,11.70a तस्माद् अनुदिते सूर्ये ViP_3,11.102a तस्माद् अपि महाताप- ViP_6,3.29a तस्माद् अभ्यर्चयेत् प्राप्तं ViP_3,15.25a तस्माद् अस्मत्पिता शक्तिर् ViP_3,3.18c तस्माद् अहर्निशं विष्णुं ViP_2,6.45a तस्माद् अहं भक्तिविनम्रचेता ViP_5,17.33a तस्माद् अहं भूतनिकायभूतम् ViP_3,11.54c तस्माद् अहं राजवरातिदुःखात् ViP_4,2.46d तस्माद् आराधयाच्युतम् ViP_1,11.42d तस्माद् उत्तरसंज्ञा याः ViP_3,13.39a तस्माद् एतान् नरो नग्नांस् ViP_3,18.51a तस्माद् एताम् अहं त्यक्त्वा ViP_4,10.19a तस्माद् एते भवन्ति वै ViP_1,5.39d तस्माद् एनं न हनिष्ये ViP_6,6.30c तस्माद् एष प्रतिक्रियाम् ViP_5,36.4b तस्माद् गच्छाम मा चिरम् ViP_5,6.24b तस्माद् गोवर्धनः शैलो ViP_5,10.38a तस्माद् दिश्य् उत्तरस्यां वै ViP_2,8.20a तस्माद् दीर्घेण कालेन ViP_2,8.36a तस्माद् दुर्गं करिष्यामि ViP_5,23.11a तस्माद् दुःखात्मकं नास्ति ViP_2,6.49a तस्माद् बालेषु परमो ViP_5,4.13a तस्माद् बाल्ये विवेकात्मा ViP_1,17.76a तस्माद् भवद्भिः सज्जैस् तु ViP_5,37.55a तस्माद् भूपाल शस्यते ViP_3,15.55d तस्माद् यतेत पुण्येषु ViP_1,19.46a तस्माद् यद् अत्र स्तोत्रे मे ViP_1,13.58a तस्माद् यूयं यथा वयम् ViP_1,17.85b तस्माद् योगं प्रशंसन्ति ViP_6,1.1@2:87a तस्माद् वदाम्य् उपायं ते ViP_1,13.78c तस्माद् व्यासाद् अहं श्रुत्वा ViP_6,8.19ab*18a तस्मान् न विज्ञानम् ऋते ऽस्ति किंचित् ViP_2,12.43a तस्मान् नोल्लङ्घनं कार्यं ViP_2,8.57a तस्मान् माध्याह्निकात् कालाद् ViP_2,8.63a तस्मान् मृत्युर् जितश् च तैः ViP_2,8.91d तस्मिञ् जाते तु भूतानि ViP_1,13.41a तस्मिन् काले महावने ViP_5,6.44b तस्मिन् काले यशोदापि ViP_5,3.20a तस्मिन् काले समभ्यर्च्य ViP_6,8.39a तस्मिन् काले ह्य् अराजके ViP_1,13.66d तस्मिन् दृष्टे ददर्श च ViP_3,18.59d तस्मिन् धर्मपरे नित्यं ViP_1,16.13a तस्मिन्न् अण्डे ऽभवद् विप्र ViP_1,2.57c तस्मिन्न् अशेषौजसि सर्वरूपिण्य् ViP_4,2.89a तस्मिन् निवसति ब्रह्मा ViP_2,4.85c तस्मिन्न् एव जगद्धाम्नि ViP_1,11.52c तस्मिन्न् एव ततो दिने ViP_5,2.3b तस्मिन्न् एव तदाहनि ViP_4,24.32b तस्मिन्न् एव महायज्ञो ViP_1,13.52a तस्मिन्न् एव लयं सर्वं ViP_2,7.42c तस्मिन्न् एव स चिक्षेप ViP_5,8.9c तस्मिन्न् एवावतीर्णो ऽयं ViP_5,38.8c तस्मिन् पराजिता देवा ViP_3,17.9c तस्मिन् पुत्रेण दुर्मनाः ViP_1,11.15b तस्मिन् प्रणयकोपिनि ViP_5,13.13d तस्मिन् प्रसन्ने किम् इहास्त्य् अलभ्यं ViP_1,17.91a तस्मिन् प्रेते महीपते ViP_3,13.29b तस्मिन् मैत्रेय लीयते ViP_6,4.35d तस्मिन् रासभदैतेये ViP_5,9.1a तस्मिन् वेदे कलाभावान् ViP_6,1.1@2:41a तस्मिन् सत्रे निशाचराः ViP_1,1.14d तस्मिन् सर्गे ऽभवत् प्रीतिर् ViP_1,5.14c तस्मिन् हरिणबालके ViP_2,13.23d तस्मिंल् लयं ये त्व् अमलाः प्रयान्ति ViP_2,3.25d तस्मिंस् तस्मिंस् तु तन्मात्रा ViP_1,2.44a तस्मिंस् तालवने द्विज ViP_5,8.13b तस्मिंस् तिष्ठति वर्षं वै ViP_2,12.19c तस्मिंस् तुष्टे यद् अप्राप्यं ViP_1,11.46c तस्मिंस् त्वम् इत्थं तपसि ViP_1,12.19c तस्मै कालात्मने नमः ViP_1,14.25d तस्मै कालात्मने नमः ViP_3,17.25d तस्मै तृप्त्यात्मने नमः ViP_3,5.19d तस्मै त्रिकालभूताय ViP_3,5.20c तस्मै त्वम् एनां तनयां नरेन्द्र ViP_4,1.69a तस्मै देवात्मने नमः ViP_3,17.17d तस्मै दैत्यात्मने नमः ViP_3,17.18d तस्मै नतो ऽस्मि पुरुषाय सदाव्ययाय ViP_6,8.60d तस्मै नमस् ते पुरुषोत्तमाय ViP_1,19.75d तस्मै नमस् ते सर्वात्मन् ViP_1,12.57c तस्मै नमः कारणकारणाय ViP_3,17.31d तस्मै नमः सदसदादिविकल्पशून्य चैतन्यमात्रवपुषे पुरुषोत्तमाय ViP_1,1.0*15/b तस्मै पश्वात्मने नमः ViP_3,17.28d तस्मै ब्रह्मात्मने नमः ViP_3,17.16d तस्मै भगवते सदा ViP_1,19.78b तस्मै भूम्यात्मने नमः ViP_1,14.28d तस्मै मुख्यात्मने नमः ViP_3,17.29d तस्मै रुद्रात्मने नमः ViP_3,17.26d तस्मै वाय्वात्मने नमः ViP_1,14.31d तस्मै विद्यात्मने नमः ViP_5,17.14d तस्मै विश्वात्मने नमः ViP_1,14.35d तस्मै व्योमात्मने नमः ViP_1,14.32d तस्मै शब्दादिरूपाय ViP_1,14.33c तस्मै शुद्धात्मने नमः ViP_3,5.23d तस्मै सर्पात्मने नमः ViP_3,17.23d तस्मै सर्वात्मने नमः ViP_3,17.30d तस्मै सिद्धात्मने नमः ViP_3,17.22d तस्मै सुब्रह्मणे नमः ViP_3,3.24d तस्मै सूर्यात्मने नमः ViP_1,14.27d तस्मै सोमात्मने नमः ViP_1,14.26d तस्य कारणकारणम् ViP_1,9.48b तस्य कृष्णस्य वा हरेः ViP_5,18.30*26:4b तस्य केसरपर्वताः ViP_2,2.27d तस्य क्रोधसमुद्भूतं ViP_1,7.9a तस्य गच्छ मुदे शुभे ViP_5,25.3d तस्य गन्धो गुणो मतः ViP_1,2.43d तस्य चानु निशाचराः ViP_2,11.16d तस्य चापूरयिष्यति ViP_1,15.69d तस्य चालम्बनवतः ViP_6,7.42a तस्य तच्चेतसो देवः ViP_1,20.14a तस्य तत्त्वं न दृश्यते ViP_6,1.1@2:59b तस्य तद्भावनायोगात् ViP_1,20.3a तस्य तस्मिन् मृगे दूर- ViP_2,13.22a तस्य तस्य क्षणेनाङ्गं ViP_5,5.8c तस्य तुष्टो जनार्दनः ViP_1,11.55d तस्य तेजोविशातनम् ViP_3,2.9b तस्य दर्पबलं भङ्क्त्वा ViP_5,14.12a तस्य दैत्यस्य माधविः ViP_5,27.18b तस्य धर्मार्थकामानां ViP_3,12.40c तस्य पञ्चदश स्मृताः ViP_3,6.4d तस्य पत्नी यतव्रता ViP_3,18.59b तस्य पादप्रहारेण ViP_5,6.2a तस्य पापम् अशेषं वै ViP_4,24.58c तस्य पापागमस् तात ViP_1,19.5c तस्य पुच्छे स्थितो ध्रुवः ViP_2,9.1d तस्य पुण्यप्रदो वधः ViP_1,13.74d तस्य पुत्रा बभूवुस् ते ViP_2,1.15e तस्य पुत्राश् च चत्वारो ViP_1,15.120*48a तस्य पुत्रो महाभागः ViP_1,17.10a तस्य पुत्रो महावीर्यो ViP_2,1.38a तस्य पुत्रो ऽमितध्वजः ViP_6,6.7b तस्य पुत्रौ महात्मनः ViP_1,10.6d तस्य प्रभावम् अतुलं ViP_1,16.5a तस्य मन्वन्तरं ह्य् एतत् ViP_3,2.14a तस्य मायावती नाम ViP_5,27.6a तस्य मुक्तिः करे स्थिता ViP_3,12.41d तस्य मे जायते कुतः ViP_1,19.8d तस्य मैत्रेय पश्यतः ViP_1,20.29b तस्य योगयुजा नृप ViP_6,7.73b तस्य रूपाणि पार्थिव ViP_6,7.68b तस्य रूपाण्य् अहर्निशम् ViP_5,1.21b तस्यर्द्धिर् एषा तपसो ऽन्तरायः ViP_4,2.85b तस्यर्षभो ऽभवत् पुत्रो ViP_2,1.26e तस्य वंशसमुच्छेदो ViP_4,1.4c तस्य वाचं नदी सा तु ViP_5,25.9a तस्य विघ्नो ऽनुमीयते ViP_2,6.42d तस्य वीर्यं प्रभावश् च ViP_2,5.21a तस्य वै जातमात्रस्य ViP_1,13.51a तस्य वै ब्रह्मणो द्विज ViP_6,5.71b तस्य वै सप्तरात्रात् तु ViP_3,5.4c तस्य शक्त्या महात्मनः ViP_3,1.45b तस्य शाखो विशाखश् च ViP_1,15.115c तस्य शिष्यत्वम् अभ्येत्य ViP_5,21.20a तस्य शिष्यप्रशिष्येभ्यः ViP_3,4.20a तस्य शिष्यास् तु ये पञ्च ViP_3,4.22a तस्य शिष्यो निदाघो ऽभूत् ViP_2,15.4a तस्य स प्रेरकः परः ViP_2,8.55d तस्य संख्यां निबोध मे ViP_4,24.32d तस्य संस्पर्शनिर्धूत- ViP_2,9.13a तस्य सा दैवतं महत् ViP_5,10.30b तस्य सृज्यस्य संभूतौ ViP_1,22.36c तस्य स्तोष्यामि किं न्व् अहम् ViP_5,7.59d तस्य स्तोष्यामि किं न्व् अहम् ViP_5,7.60d तस्य स्तोष्यामि किं न्व् अहम् ViP_5,7.61d तस्य स्तोष्यामि किं न्व् अहम् ViP_5,7.63d तस्य स्पर्शो गुणो मतः ViP_1,2.39b तस्य स्वरूपम् अत्युग्रं ViP_6,3.13a तस्य स्वरूपं गदतो ViP_3,9.24c तस्य हानिर् अहर्निशम् ViP_3,18.39b तस्य हेषितशब्देन ViP_5,16.3a तस्या जातो ऽस्मि नोदरात् ViP_1,11.26b तस्याज्ञानकृतो भवेत् ViP_6,7.94d तस्यात्मपरदेहेषु ViP_2,14.31a तस्या देहे समाहितः ViP_1,15.48b तस्याद्यस्याक्षयात्मनः ViP_6,5.69d तस्याधारः स्वयं हृदि ViP_2,9.4d तस्यानु बलभद्रं च ViP_5,17.23c तस्यान्तरायो मैत्रेय ViP_2,6.43c तस्यान्ते प्रतिसंचरः ViP_1,3.22d तस्यान्ते ऽभून् महाकल्पः ViP_1,3.27c तस्यान्वयस्थस्य कथं ममत्वं ViP_4,24.54c तस्यापि केशवोद्योगं ViP_5,34.14a तस्यापि प्रथमे कल्पे ViP_3,8.27c तस्यापि मेरुर् मैत्रेय ViP_2,2.7c तस्यापि रुक्मिणः पौत्रीं ViP_5,28.8a तस्यापि हरणं चरेत् ViP_6,1.1@2:91b तस्यापि हेतुः परहेतुहेतुः ViP_1,15.56b तस्याप्य् अध्ययनं यज्ञो ViP_3,8.31a तस्या ब्रह्मणि संयोगो ViP_6,7.31c तस्याभिध्यायतः सर्गं ViP_1,5.9a तस्याभिमानम् ऋद्धिं च ViP_1,12.97a तस्याभून् महिषी द्विज ViP_1,11.3b तस्याम् अस्याभवत् पुत्रो ViP_5,28.7a तस्याम् आसक्तमानसः ViP_1,15.15b तस्यायम् अष्टमो गर्भो ViP_5,1.64c तस्यारिपक्षक्षपणे ViP_5,22.15c तस्यार्जने महान् क्लेशः ViP_6,2.26a तस्यावलोकनात् सूर्यं ViP_3,18.98c तस्यावलोकनात् सूर्यो ViP_3,18.41c तस्या विवाहे रामाद्या ViP_5,28.9a तस्याश् चाभूद् ध्रुवः सुतः ViP_1,11.3d तस्याश् चैवान्तरप्रेप्सुर् ViP_1,21.36a तस्यासन् सुमहात्मनः ViP_1,2.56d तस्यासीच् छतधा शिरः ViP_5,20.29*29:6b तस्यासीद् इति मानसम् ViP_2,13.24d तस्यास् ते जगृहुर् मुने ViP_3,4.18d तस्यां चातिमहाभीमं ViP_5,7.3a तस्यां जज्ञे ऽथ प्रद्युम्नो ViP_5,26.12a तस्यां जज्ञे प्रजापतिः ViP_1,15.119b तस्यां तिथौ पुमान् स्वप्ने ViP_5,32.15a तस्यां देवाव् अथाश्विनौ ViP_3,2.7b तस्यां वसन्ति मनुजाः ViP_2,4.37a तस्यां वेनो व्यजायत ViP_1,13.11d तस्याः कुक्षिं प्रविश्य सः ViP_1,21.37d तस्याः पुत्रस् तथोत्तमः ViP_1,11.20b तस्याः पुत्रः पुरोजवः ViP_1,15.114b तस्याः शङ्कितचेतसः ViP_5,27.13*52:45b तस्याः सख्य् अभवत् सा च ViP_5,32.17c तस्याः समन्ततश् चाष्टौ ViP_2,2.31a तस्याः स संभूतिसमं ViP_5,1.74c तस्येयं दयिता रतिः ViP_5,27.29b तस्येयं मदिरेक्षणा ViP_5,27.28d तस्येशस्य द्विजोच्यते ViP_6,4.49d तस्यैतद् अपरं बाल ViP_1,12.89a तस्यैतां दानवाश् चेष्टां ViP_1,18.1a तस्यैव कल्पनाहीनं ViP_6,7.91a तस्यैव ते ऽन्येन धृते वियुक्ते ViP_1,2.24c तस्यैव यो ऽनुगुणभुग् बहुधैक एव ViP_6,8.60a तस्यैव रूपं ध्यायन्ती ViP_5,13.45c तस्यैवाग्निनिवेशनात् ViP_5,34.32d तस्यैवानु हिरण्मयम् ViP_2,2.14b तस्योत्सङ्गे घनश्यामम् ViP_5,18.39a तस्योपरि जलौघस्य ViP_1,4.46a तस्योपरि पपात च ViP_5,20.74d तस्योरोः पुरुषः किल ViP_1,13.34b तं करोम्य् अखिलं सुराः ViP_1,12.38d तं कालयवनं नाम ViP_5,23.5a तं कुरुष्व यदीच्छसि ViP_1,13.78d तं कृष्णं पुण्डरीकाक्षं ViP_5,6.13*4:2a तं च कृष्णो ऽभ्यभाषत ViP_5,19.4d तं चतुर्धा व्यकल्पयत् ViP_3,4.11b तं चिच्छेदाथ सप्तधा ViP_1,21.38b तं चोचुः प्रश्रयान्वितम् ViP_1,18.41d तं जघान च केशवः ViP_5,29.17d तं जघानाथ वक्षसि ViP_1,18.31d तं जनं निहतेश्वरम् ViP_5,38.18d तं तत्र पतितं दृष्ट्वा ViP_5,7.18a तं तम् आचक्ष्व भगवञ् ViP_3,3.3c तं तादृशम् असंस्कारं ViP_2,13.48a तं तु वत्सं प्रयच्छ त्वं ViP_1,13.80c तं तुष्टुवुस् तोषपरीतचेतसो ViP_1,4.30a तं त्वं माम् अतिगर्वेण ViP_1,9.17c तं त्वां कथम् अहं देव ViP_1,12.49c तं ददर्श हरिर् दूराद् ViP_5,34.16a तं दृष्ट्वा कुपितं पुत्रम् ViP_1,11.12a तं दृष्ट्वा कृष्णसंकल्पा ViP_5,27.20c तं दृष्ट्वा गूहमानानां ViP_5,38.80a तं दृष्ट्वा ते तदा देवाः ViP_1,9.66a तं दृष्ट्वा पवनाभ्यासे ViP_1,12.95*33:9a तं दृष्ट्वा प्राह गोविन्दं ViP_5,30.32a तं दृष्ट्वासाधकं सर्गम् ViP_1,5.8a तं दृष्ट्वैव महाभागा ViP_3,18.66a तं द्रक्ष्यामि जगत्पतिम् ViP_5,17.6d तं नताः स्मो जगत्स्रष्टुः ViP_1,9.60c तं नताः स्मो जगद्धाम ViP_1,9.58c तं नामन्यत निर्जितम् ViP_5,22.9d तं निर्जगार बलवान् ViP_5,27.13*52:40a तं निर्भुग्नशिरोग्रीवम् ViP_5,7.47a तं पस्पर्श कृताञ्जलिम् ViP_1,12.51b तं पाञ्चजन्यम् आपूर्य ViP_5,21.29a तं पिता मूर्ध्न्य् उपाघ्राय ViP_1,20.30a तं प्रजाः पृथिवीनाथम् ViP_1,13.66a तं प्रोवाच नृपात्मजम् ViP_5,34.30d तं बालं यातनासंस्थं ViP_5,21.30a तं ब्रवीहि महाभाग ViP_6,7.26a तं ब्रह्मभूतम् आत्मानम् ViP_1,12.56a तं ब्रह्मान्तर्दधे ततः ViP_1,7.11b तं भुक्तवन्तम् इच्छातो ViP_2,15.16a तं भूयः प्राह पार्थिवम् ViP_1,13.77b तं भौमं नरकं बली ViP_5,29.21b तं वन्दमानं चरणाव् ViP_5,38.36a तं वायुम् अतिशोषणम् ViP_1,19.24b तं विद्वान् अपि दाशार्हो ViP_5,9.13*13:4a तं विना देवदेवेशम् ViP_5,38.53@1:10a तं वीक्ष्य क्षम्यताम् अस्येत्य् ViP_5,33.17c तं वृक्षा जगृहुर् गर्भम् ViP_1,15.49a तं वै पश्यन्ति सूरयः ViP_6,5.67d तं व्यतिक्रान्तवांस् तदा ViP_3,5.5d तं शम्बरः कालरूपी ViP_5,27.13*52:38a तं शम्बराय कैवर्ता ViP_5,27.13*52:42a तं शैलं सर्वतः स्थितम् ViP_2,4.95b तं शोणितपुरे श्रुत्वा ViP_5,33.11a तं समुद्राश् च नद्यश् च ViP_1,13.43a तं सर्वसाक्षिणं विष्णुं ViP_1,19.81c तं सा प्राह महामुनिम् ViP_1,15.26b तं सा शापभयाद् भीता ViP_1,15.22a तं स्तोष्यामि कथं त्व् अहम् ViP_5,7.62d ता गावो वृष्टिपातेन ViP_5,11.4c tठछृणुष्व महामुने ViP_2,6.1d ताडयाम् आस कुञ्जरः ViP_5,20.29*30:11b ताडयाम् आस यन्तारं ViP_5,20.29*29:6a ताडितः पर्वतो यथा ViP_5,20.29*29:10b तात कः केन शास्यते ViP_1,17.20d तात नाप्नोति शोभनम् ViP_5,10.31d तात मन्युम् इमं जहि ViP_1,1.16b तात मा तद्वशो भव ViP_1,1.19d तातैष वह्निः पवनेरितो ऽपि ViP_1,17.47a तादर्थ्यं तेन पोषणम् ViP_3,8.32b तादृक् कुर्यान् महीपते ViP_3,10.15d तान् अग्निर् अदहद् घोरस् ViP_1,15.4c तान् असिञ्चन् महीरुहान् ViP_5,7.12d तानि तापाय चाभवन् ViP_5,23.38d तानि धत्ते जनार्दनः ViP_1,22.71d तानि पञ्चदश ब्रह्मन् ViP_2,8.69c तानि विप्रैर् द्विजोत्तम ViP_3,5.29b तानि सत्त्वान्य् अशेषतः ViP_6,3.15b तानि सर्वाणि तद्वपुः ViP_1,22.84d तान् एव पुरुषो यथा ViP_6,2.29b तान् एव सा जघानाशु ViP_1,18.34c तान् एवाहं न पश्यामि ViP_1,19.36a तान् कुर्वीत पुम्ठजीवेन् ViP_3,13.22c तान् दृष्ट्वा जलनिष्क्रान्ताः ViP_1,15.3a तान् दृष्ट्वा नारदो विप्र ViP_1,15.90a तान् दृष्ट्वा यादवान् आह ViP_5,37.29a तान् न संख्यातुम् उत्सहे ViP_5,1.25d तान् निबोध वदामि ते ViP_2,4.16b तान् निवार्य बलः प्राह ViP_5,35.7a तान् निहन्तुं महोद्यमम् ViP_5,35.6d तान्य् अहं भवते सम्यक् ViP_3,1.5c तान्य् एव प्रतिपद्यन्ते ViP_1,5.60e तान् हयान् वातरंहसः ViP_5,19.9b तापक्षयफलां द्विज ViP_6,7.105d तापतापितचेतसाम् ViP_6,5.57b तापत्रयाभिभूतेन ViP_5,23.37c तापत्रयेणाभिहतं ViP_1,17.80a तापन्यस्तं यथा हिमम् ViP_4,24.56d तापसा इव मानवाः ViP_6,1.25b तापसांस् तान् उपागतान् ViP_6,2.32d तापः कृष्णाङ्गसंगमात् ViP_5,33.15b तापात्मकम् अभून् मम ViP_5,23.40d तापीपयोष्णीनिर्विन्ध्या- ViP_2,3.11c तापेन महता व्याप्तस् ViP_6,5.41c तापो द्विजवरश्रेष्ठ ViP_6,5.8c तापो भवति नैकधा ViP_6,5.6b तापो ह्य् आध्यात्मिकः स्मृतः ViP_6,5.6d ता भवन्ति ततः प्रजाः ViP_1,6.17d ताभिः प्रसन्नचित्ताभिर् ViP_5,13.47a ताभ्यः शिष्टा यवीयस्य ViP_1,7.21c ताभ्याम् उभाभ्यां पुरुषैः ViP_6,4.41c ताभ्यां च नागराजाय ViP_6,8.45a ताभ्यां पुत्रसहस्राणि ViP_1,21.9a ताभ्यां पुष्पाणि याचितः ViP_5,19.20b ताभ्यां पृष्टैस् तु रक्षिभिः ViP_5,20.14b ताभ्यां सहानयोर् युद्धं ViP_5,15.16c ताभ्यो धन्यतरो ऽस्ति कः ViP_6,2.8d ताम् अग्रतो हरिर् दृष्ट्वा ViP_5,33.37a ताम् अप्य् आशु स तत्याज ViP_1,5.38a ताम् अप्य् एष वदामि ते ViP_6,2.40d ताम् अप्सरसम् आसीनाम् ViP_1,15.39c ताम् अवेक्ष्य जनस् त्रास- ViP_5,34.34a ताम् अश्वां तपसि स्थिताम् ViP_3,2.6d तामसश् च त्रिधा महान् ViP_1,2.34d तामसस्यान्तरे चैव ViP_3,1.39a तामसस्यान्तरे देवाः ViP_3,1.16a तामसो रैवतस् तथा ViP_3,1.24b ताम् अहं श्रोतुम् इच्छामि ViP_2,1.4c ताम् आत्मनः स शिरसः ViP_1,9.8a ताम् आदायात्मनो मूर्ध्नि ViP_1,9.6a ताम् आप्नोत्य् अमले न्यस्य ViP_1,17.89c ताम् आह भगवान् हरिः ViP_5,1.71d ताम् आह ललितं कृष्णः ViP_5,20.2a ताम् इन्दोः पितरो मुने ViP_2,12.12d तामिस्रम् अन्धतामिस्रं ViP_1,6.41a तामिस्रं नरकं नृप ViP_3,11.103d तामिस्रो ह्य् अन्धसंज्ञितः ViP_1,5.5b ताम् एव कन्यां मैत्रेय ViP_5,3.20c ताम्रपर्णो गभस्तिमान् ViP_2,3.6d ताम्रा क्रोधवशा इरा ViP_1,15.125d ताम्रायाः परिकीर्तिताः ViP_1,21.15b ताम्रावंशाः प्रकीर्तिताः ViP_1,21.17d तारकश् च महाबलः ViP_1,21.5b तारकाविमले व्योम्नि ViP_5,10.7a तारका शिशुमारस्य ViP_2,12.34c तारतम्येन लक्ष्यते ViP_6,7.63d तारयन् स्वपितामहान् ViP_6,8.40b तारामयं भगवतः ViP_2,9.1a तारिताः स्वकुलोद्भवैः ViP_6,8.37d तार्क्ष्याधिरूढाय सुखप्रदाय ViP_1,1.0*18c तालाग्रान् निपतन् खरः ViP_5,8.10b तालान् संपरिकम्पयन् ViP_5,8.13*12:1b तालाश् चकम्पिरे सर्वे ViP_5,8.13*12:14a तालो विशसनस् तथा ViP_2,6.2b तावती पृथिवी स्मृता ViP_2,7.3d तावती रात्रिर् इष्यते ViP_6,4.9d तावत्कालं निवत्स्यति ViP_1,12.94d तावत् ता द्विगुणं जगुः ViP_5,13.55d तावत् तावल् लवाल् लवम् ViP_5,20.57d तावत् पृथ्वीपरिष्वङ्गे ViP_4,24.28c तावत् पृष्ठे च पार्श्वयोः ViP_2,8.18d तावत्प्रमाणभागे तु ViP_2,7.7c तावत्प्रमाणा च निशा ViP_3,2.51a तावत्संख्यैर् अहोरात्रं ViP_1,3.9a तावद् आर्तिस् तथा वाञ्छा ViP_1,9.72a तावद् एव च विस्तीर्णः ViP_2,4.75c तावद् एव मया वध्याव् ViP_5,15.6c तावद् गलत्स्वेदजला ViP_1,15.44c तावद् भूः परिपाल्यते ViP_3,2.48d तावद् यावद् दृढीभूता ViP_6,7.86a तावद्विस्तारिणश् च ते ViP_2,2.12d तावन्ति चक्रे रूपाणि ViP_5,31.16c तावन्तो नरकौकसः ViP_2,6.36b तावन्तो वातरश्मयः ViP_2,12.26b तावन्तो ऽस्य निखन्यन्ते ViP_1,17.66c तावन्त्य् एव तु वर्षाणि ViP_2,12.30e तावन्मात्रं स एवास्य ViP_1,17.65c तावन् मोहस् तथासुखम् ViP_1,9.72b ता वार्यमाणाः पतिभिः ViP_5,13.58a ताव् उभाव् अपि चैवास्तां ViP_6,6.10a ताव् उभौ घातयिष्यति ViP_5,15.10d ताव् उभौ सूतमागधौ ViP_1,13.52d ताव् एव प्रणतौ स्थितौ ViP_5,20.81d तासाम् अपत्यान्य् अभवन् ViP_1,15.133c तासाम् एव परस्परम् ViP_5,1.31b तासां गेहेषु केशवः ViP_5,31.18b तासां नामानि मे शृणु ViP_1,15.104d तासां नामानि मे शृणु ViP_1,15.124*49b तासां नामानि मे शृणु ViP_2,8.8f तासां भेदं शृणुष्व मे ViP_3,13.33d तासां ममैकां नृपते प्रयच्छ ViP_4,2.46b तासु क्षीणास्व् अशेषासु ViP_1,6.17a तासु देवास् तथा दैत्या ViP_1,15.77a तासु यक्षगृहार्थिते ViP_1,15.133*52b तास्व् अपत्यानि मे शृणु ViP_1,15.105f तास्व् आयतनवर्याणि ViP_2,2.46e तास्व् इमे कुरुपाञ्चाला ViP_2,3.15a तां कन्यां हृतवान् हरिः ViP_5,26.6b तां कृत्यां वितथीकृताम् ViP_1,19.1b तां तन्वीं प्राह नारदः ViP_5,27.8d तां तुष्टुवुर् मुदा युक्ताः ViP_1,9.99a तां तृष्णां संत्यजेत् प्राज्ञः ViP_4,10.16c तां दत्तम् उद्ययौ पुत्रीं ViP_5,27.13*52:10a तां निबोध यथातथम् ViP_1,1.30d तां पप्रच्छायतेक्षणाम् ViP_1,15.31b तां पिता दातुकामो ऽभूद् ViP_3,18.64a तां प्रदास्यन्ति वो वृक्षाः ViP_1,15.50c तां ब्रवीति सुमध्यमाम् ViP_1,15.44b तां ममेति विमूढत्वाज् ViP_4,24.51c तां ययाचे वरारोहां ViP_1,9.4c तां रेवतीं रैवतभूपकन्यां ViP_4,1.73a तां वन्दे चेश्वरीं पराम् ViP_1,19.77d तां विशालविलोचनाम् ViP_1,15.71b तांश् चापि नष्टान् विज्ञाय ViP_1,15.101a तांश् चाश्वान् द्वारकां पुरीम् ViP_5,29.33b तांश् चिच्छेद हरिः पाशान् ViP_5,29.17a तांस् तान् आपततः कृष्णो ViP_5,8.13*12:19a तांस् तु दोषान् परित्यज्य ViP_3,9.30c तांस् त्वं प्रब्रूहि मे गुरो ViP_4,1.2d तां स्पर्धन्न् अपि शौरिणा ViP_5,28.8d तां स्रजं धरणीतले ViP_1,9.10d ताः कन्या नरकेणासन् ViP_5,31.14c ताः क्षीरपरिणामिनीः ViP_1,13.79d ताः पिबन्ति मुदा युक्ता ViP_2,4.67a ताः पिबन्ति सदा हृष्टा ViP_2,4.12e ताः पूर्वा मध्यमा मासि ViP_3,13.34c ताः शशाप मुनिः कोपम् ViP_5,38.80c ताः समाश्वासयाम् आस ViP_5,21.8c तितिक्षादमवर्जितम् ViP_3,17.18b तितिक्षा नाभिमानिता ViP_3,8.35b तिमिरपराभवताम् उपैति चन्द्रः ViP_3,7.15*12:[2]b तिरोभावं च यत्रैति ViP_2,8.14c तिर्यक् चोर्ध्वम् अधस् तथा ViP_2,7.22b तिर्यक्त्वं नरकं चापि ViP_2,3.4c तिर्यक्स्रोतस् ततः स्मृतः ViP_1,5.9d तिर्यक्स्रोतो ऽभ्यवर्तत ViP_1,5.9b तिर्यग् ऊर्ध्वम् अधस् तथा ViP_6,4.20b तिर्यग् ऊर्ध्वं च वै भुवः ViP_1,12.60b तिर्यग्गतम् उलूखलम् ViP_5,6.17b तिर्यग्योनिगतस्य च ViP_3,1.2d तिर्यङ्मनुष्यदेवादि- ViP_3,17.30a तिलगन्धोदकैर् युक्तं ViP_3,13.27c तिलानां लवणस्य च ViP_2,6.20b तिलाम्बुना चापसव्यं ViP_3,15.22c तिले तद्वत् पुमान् अपि ViP_2,7.28b तिलैः सप्ताष्टभिर् वापि ViP_3,14.27a तिष्ठत्व् अब्दसहस्रान्तं ViP_1,19.61c तिष्ठन्ति भवतो दत्ता ViP_1,12.93c तिष्ठन्ति विचरन्ति च ViP_6,4.16b तिष्ठन्ति वीचिमालाभिर् ViP_2,8.110c तिष्ठन्तु तावत् तनयात्मजायाः ViP_4,24.70c तिष्ठन्त्य् अब्दशतं नृणाम् ViP_4,24.25f तिष्ठन्त्य् आभूतसंप्लवात् ViP_2,8.89b तिष्ठन् न मूत्रयेत् तद्वत् ViP_3,12.28a तिष्ठेन् नातिचिरं तत्र ViP_3,11.15c तिष्याख्याश् च महामुने ViP_2,4.53b तिसॄणां मूलसंहिता ViP_3,6.18d तिस्रः कोट्यः सहस्राणाम् ViP_4,15.21a तीक्ष्णशृङ्गो ऽर्कलोचनः ViP_5,14.2b तीरमृत् तद्रसं प्राप्य ViP_2,2.22a तीरसंलग्नफेनौघैर् ViP_5,7.2c तीर्थस्नानाद् अनन्तरम् ViP_3,18.70b तीर्थस्नानाय च प्रभो ViP_3,9.12b तीर्थे पिण्डारके मुने ViP_5,37.6ab*78b तीर्थेषु पुरुषर्षभ ViP_3,11.12d तुङ्गमञ्चे व्यवस्थितः ViP_5,20.25d तुङ्गम् आरुह्य वारणम् ViP_5,11.5b तुङ्गरक्तनखं पद्भ्यां ViP_5,17.21c तुङ्गोरःस्थलम् उन्नसम् ViP_5,17.20d तुतोष परमप्रीत्या ViP_5,30.31*59a तुभ्यं भूतात्मने नमः ViP_1,12.70d तुभ्यं यक्षात्मने नमः ViP_3,17.19d तुभ्यं यथावन् मैत्रेय ViP_6,8.4a तुभ्यं शङ्खगदाधर ViP_1,4.12b तुम्बुरुश् चैव सप्तमः ViP_2,10.3d तुरगस्यास्य शक्रो ऽपि ViP_5,16.22a तुर्यावस्थसलीलं च ViP_5,37.61*85:2a तुर्वसुं प्रत्य् अथादिशत् ViP_4,10.21b तुलामेषगते भानौ ViP_2,8.67c तुल्यवेषास् तु मनुजा ViP_2,4.82a तुल्यशीलैर् नृपेष्यते ViP_3,12.22d तुल्यात्मरिपुबान्धवः ViP_2,16.21b तुषाः कणाश् च सन्तो वै ViP_2,7.38a तुषितस् तु पुनः स वै ViP_3,1.38b तुषिता नाम ते ऽन्योन्यम् ViP_1,15.126c तुषितायां समुत्पन्नो ह्य् ViP_3,1.37c तुष्टाव गरुडध्वजम् ViP_5,1.34d तुष्टाव च पुनर् धीमान् ViP_1,20.8a तुष्टाव प्रणतः सूर्यं ViP_3,5.15c तुष्टाव प्रणता भूत्वा ViP_1,4.11c तुष्टाव प्रणतो भूत्वा ViP_1,12.52c तुष्टाव भूयो देवेषु ViP_5,1.54c तुष्टाव वाग्भिर् इष्टाभिः ViP_1,9.38c तुष्टाव श्रियमानतः ViP_1,9.114*29:2b तुष्टाव सर्वविज्ञान, ViP_5,18.47c तुष्टावादितिर् अव्यग्रा ViP_5,30.5c तुष्टावानकदुन्दुभिः ViP_5,3.8d तुष्टावाब्जकरां ततः ViP_1,9.114d तुष्टावाह्निकवेलायाम् ViP_1,19.63c तुष्टाः पुष्टा भवन्ति वै ViP_5,10.21d तुष्टिर् एषां नृपासने ViP_5,35.25b तुष्टिर् मैत्रेय शाश्वती ViP_1,8.18d तुष्टुवुर् निहते तस्मिन् ViP_5,14.14a तुष्टुवुर् मुदिता गोपा ViP_5,7.80c तुष्टुवुर् यः स्तुतः कामान् ViP_1,14.20c तुष्टुवुस् तन्मयीभूताः ViP_1,14.22c तुष्टुवुस् तं तथा तथा ViP_5,38.75b तुष्टुवुस् तं महात्मानं ViP_5,38.73c तुष्टुवुस् ताम् अहर्निशम् ViP_5,2.6d तुष्टुवुः पुण्डरीकाक्षम् ViP_1,9.110*28:2a तुष्टुवुः पुण्डरीकाक्षम् ViP_5,16.17c तुष्टुवुः पुण्डरीकाक्षं ViP_1,9.67c तुष्टे राज्ञां सभां ददौ ViP_5,35.24ab*73b तुष्टो विष्णुः प्रचेतसाम् ViP_1,14.23*39:2b तुष्टो ऽहं भवतस् तेन ViP_1,12.43c तुष्ट्यात्मकस् तृतीयस् तु ViP_1,5.14a तूणी शङ्खो ऽसिर् एव च ViP_5,37.47b तूणौ चाक्षयसायकौ ViP_5,22.6b तृणजातीश् च सर्वशः ViP_1,21.24d तृणबिन्दुर् इति स्मृतः ViP_3,3.17d तृणबिन्दोः प्रसादेन ViP_4,1.40a तृणम् इव यः समवैति वै परस्वम् ViP_3,7.22b तृणं च पशवश् चेरुर् ViP_5,8.13*12:24a तृणानि गहनेषु सः ViP_2,13.20b तृणैर् आस्तीर्य वसुधां ViP_3,11.15a तृतीयम् अमलात्मकम् ViP_2,8.107b तृतीयश् च तथा जवः ViP_3,4.25f तृतीयश् च बलाहकः ViP_2,4.26b तृतीयश् चान्धकारकः ViP_2,4.50b तृतीयं नैषधं वर्षं ViP_2,1.18c तृतीयं पशुपालनम् ViP_5,10.28b तृतीयं भगवत्पदम् ViP_2,8.122d तृतीयं व्याहृतं तेन ViP_6,2.29c तृतीयं व्योम्नि भास्वरम् ViP_2,8.98d तृतीयः प्रतिसंचरः ViP_6,8.1b तृतीयः शौनको द्विज ViP_3,6.11d तृतीयः संयमात् तयोः ViP_6,7.41d तृतीया दीयते ततः ViP_3,15.28b तृतीया शक्तिर् इष्यते ViP_6,7.61d तृतीये चोशना व्यासश् ViP_3,3.12a तृतीये ऽप्य् अन्तरे ब्रह्मन्न् ViP_3,1.13a तृप्तये जायते पुंसो ViP_3,18.29a तृप्तिदानि नरेश्वर ViP_3,16.3d तृप्तिम् एते प्रयान्त्व् आशु ViP_3,11.34c तृप्तिर् अस्त्य् एव मे सदा ViP_2,15.21d तृप्तिर् ब्राह्मण जायते ViP_2,15.19b तृप्तिं प्रणश्यन्तु च यातुधानाः ViP_3,15.36d तृप्तिं प्रयान्तु पिण्डेन ViP_3,15.34c तृप्तिं प्रयान्तु मे भक्त्या ViP_3,15.35c तृप्तिं मैत्रेय दुर्लभाम् ViP_2,8.117d तृप्तिं यान्ति दिवौकसः ViP_5,29.6d तृप्तेषु तेषु विकिरेद् ViP_3,15.38a तृप्त्यर्थम् अन्नं हि मया निसृष्टं ViP_3,11.55c तृप्यते न च यत्र गौः ViP_3,16.10b तृप्यन्तु भक्त्या पितरो मयैतौ ViP_3,14.30c तृषा चार्तस् तथा क्षुधा ViP_6,5.41d तृषा भक्तस्य च क्षुधा ViP_1,17.64b तृषार्तैर् उपभुज्यते ViP_5,7.7d तृष्णाक्रोधाश् च जज्ञिरे ViP_1,7.30d तृष्णा लक्ष्मीर् जगत्स्वामी ViP_1,8.32a ते उभे ब्रह्मवादिन्यौ ViP_1,10.19c ते कृष्णे यान्त्य् अशौचाश् च ViP_2,6.25c ते च गोपा महद् दृष्ट्वा ViP_5,5.23a ते च निश्चक्रमुर् जलात् ViP_1,14.49d ते च प्रकाशबहुलास् ViP_1,5.17c ते च सर्वे च दंष्ट्रिणः ViP_1,21.23b ते चास्माकं परा गतिः ViP_5,10.32d ते चोचुर् न वयं विद्मः ViP_6,6.15a ते चोत्पन्ना मनुष्येषु ViP_4,15.23c तेजश् छायां युयोज वै ViP_3,2.3b तेजसः शमनं चास्य ViP_3,2.8c तेजसः सदृशद्युतिः ViP_5,33.35b तेजसा नागराजानं ViP_1,9.89a तेजसाप्याययस्व नः ViP_1,9.71d तेजसा सर्वतो वृते ViP_6,4.18d तेजसां नाथ सर्वेषां ViP_1,9.73c तेजसां राशिम् ऊर्जितम् ViP_1,9.66d तेजसी भास्कराग्नेये ViP_2,8.23a तेजसो भवतां देवाः ViP_1,9.75a तेजस् त्वां शरणं गतः ViP_5,23.29*43b तेजोबलैश्वर्यमहावबोध ViP_6,5.85a ते ऽज्ञाने ज्ञानमानिनः ViP_1,5.10d ते तत्र नद्यो मैत्रेय ViP_2,4.54a ते तथैव ततश् चक्रुः ViP_1,18.4a ते ऽतप्यन्त महत् तपः ViP_1,14.7b ते तरन्त्य् अखिलाम् एतां ViP_5,30.16c ते तस्य फणनिःश्वास- ViP_1,9.84a ते तु तद्वचनं श्रुत्वा ViP_1,15.94a ते तु पारीक्षिते काले ViP_4,24.26a ते तृप्तिम् अखिला यान्तु ViP_3,11.36c ते ते निरस्तास् तद्भासा ViP_2,8.19e ते त्व् अन्ये त्वरितं ययुः ViP_2,13.53d ते ऽदित्या दक्षकन्यया ViP_1,15.129d तेन कृष्णेन येनैषा ViP_5,13.39c तेन गोवर्धनाचलम् ViP_5,13.1d तेन चास्य प्रहारेण ViP_5,9.35c तेन तत् प्रेरितं ज्योतिर् ViP_2,8.56a तेन तन्मात्रता स्मृता ViP_1,2.44b तेन तस्य निबोध त्वं ViP_1,3.6c तेन तुष्टो ऽस्म्य् अहं कलेः ViP_6,2.18d तेन तौ गोपदारकौ ViP_5,20.22b तेन तौ यमलार्जुनौ ViP_5,6.17d तेन दर्शयता दैत्याः ViP_3,18.12c तेन दह्यन्ति ते पापा ViP_2,8.52c तेन द्वारेण तत् पापं ViP_1,13.37a तेन नः पावितं कुलम् ViP_5,20.83d तेन नारायणः स्मृतः ViP_1,4.6d तेन प्रीणात्य् अशेषाणि ViP_2,11.25a तेन मायासहस्रं तच् ViP_1,19.20a तेन मुच्येत मे पिता ViP_1,20.24d तेन मृत्योः सुतात्मजः ViP_1,13.12b तेन यज्ञम् अथाकरोत् ViP_3,4.11d तेन यज्ञान् यथाप्रोक्तान् ViP_2,9.20a ते न यज्ञेषु मानसम् ViP_1,6.29d तेन याति तथा सखी ViP_5,13.37b तेन रक्षाभवत् पूर्वं ViP_3,18.35c तेन लब्धोपलब्धास् तु ViP_6,1.1@2:76a तेन विक्षोभितश् चाब्धिर् ViP_5,36.8a तेन विप्रकृतं सर्वं ViP_5,36.10a तेन वृद्धिं परां नीतः ViP_2,9.19a तेन व्यस्ता यथा वेदा ViP_3,4.6a तेन शिष्येण नार्थो ऽस्ति ViP_3,5.10c तेन शैला विवर्धिताः ViP_1,13.82d तेन श्राद्धेन पार्थिव ViP_3,13.4b तेन सप्तर्षयो युक्तास् ViP_4,24.25e तेन संक्रमयेद् वायुं ViP_6,1.1@2:73a तेन संचोदिता मेघा ViP_5,10.19c तेन संवर्धितैः सस्यैस् ViP_5,10.21c तेन सार्धं महात्मना ViP_1,15.16d तेनाख्यातम् इदं चेदम् ViP_3,7.10a तेनाग्रे सर्वम् एवासीद् ViP_1,2.21c तेनातीवासि विच्छायो ViP_5,38.41c तेनात्मा गृध्रतां गतः ViP_3,18.79b तेनात्र स्थीयते मया ViP_2,16.5d तेनाद्वैतपरो ऽभवत् ViP_2,16.19d तेनानन्तो ऽयम् अव्ययः ViP_2,5.24d तेनानुयातः कृष्णो ऽपि ViP_5,23.18a तेनान्नेन प्रजास् तात ViP_1,13.88a तेनान्यं परिवर्जयेत् ViP_3,10.25d तेनापि पतता तत्र ViP_5,7.12a तेनापि मर्त्यवासेन ViP_5,7.29c तेनापि हि किम् इत्य् एवम् ViP_1,18.25c तेनाभिवादिताः सर्वे ViP_1,12.95*33:12a तेनाविष्टं तथात्मानं ViP_1,19.23a तेनाश्चर्यपरेणाहं ViP_5,19.7c तेनासि विगतप्रभः ViP_5,38.38d तेनासौ साध्व् इतीरितम् ViP_6,2.24d तेनास्तृतं यद् भुवनान्तराले ViP_6,5.83d तेनास्यान्नं प्रसाधय ViP_2,15.14d तेनाहतो महातालो ViP_5,8.13*12:11a तेनाहं तोषितो वीर ViP_5,12.9c ते निजघ्नुः परस्परम् ViP_5,37.42d ते निजघ्नुः परस्परम् ViP_5,37.43d ते नित्यं स्थितिकारिणः ViP_1,7.34d तेनेदं ते रूपम् ईदृग् विभाति ViP_5,38.37*86d तेनेयं दूषिता सर्वा ViP_5,7.7a तेनेयं नागवर्येण ViP_2,5.27a तेनैव कृष्णो रूपेण ViP_5,10.48a तेनैव द्विज वत्सरम् ViP_3,18.45d तेनैव परमार्थार्थं ViP_2,14.8c तेनैव मरुतो ऽभवन् ViP_1,21.41b तेनैव मुखनिःश्वास- ViP_1,9.85a तेनैव सह गन्तव्यं ViP_5,37.56a तेनैवाखिलनाथेन ViP_5,38.85c तेनैवाताडयत् ततः ViP_5,14.13b तेनैवोक्तं यथा पुरा ViP_5,1.69b तेनैवोक्तः पठेद् वेदं ViP_3,9.5a तेनोद्भवप्रलयपालनकारणेन ViP_5,30.77c ते पतन्ति श्वभोजने ViP_2,6.29d ते परिग्राहिणः सर्गे ViP_1,5.18*25:5a ते ऽपि तल्लक्षणद्रव्य- ViP_2,7.33c ते ऽपि तेनैव मार्गेण ViP_1,15.99a ते ऽप्य् अत्रैव प्रतिष्ठन्ते ViP_3,9.11c ते ऽप्य् अन्येषां तथैवोचुर् ViP_3,18.22a ते ऽभ्यधावन्त तं प्रभुम् ViP_1,5.42d तेभ्यश् च पुत्रास् तेषां च ViP_2,7.34e तेभ्यस् तेभ्यस् तथापरे ViP_4,24.44b तेभ्यः पूर्वतराश् चान्ये ViP_4,24.44a तेभ्यः स्वधा सुते जज्ञे ViP_1,10.19a तेभ्यो देवर्षयः पुनः ViP_3,6.29b तेभ्यो ऽपि नागगन्धर्व- ViP_6,7.66a तेभ्यो वारि सकृत् सकृत् ViP_3,15.38d तेभ्यो विसृष्टं सुखिनो भवन्तु ViP_3,11.52d ते ऽमृतत्वं हि भेजिरे ViP_2,8.94d ते ऽमृतत्वाय कल्पते ViP_6,1.1@2:78b ते यथा त्रिदशद्विषः ViP_1,9.79b ते यान्ति लवणं द्विज ViP_2,6.13d ते यान्तु तृप्तिं मुदिता भवन्तु ViP_3,11.53d ते वाहयन्तस् त्व् अन्योन्यं ViP_5,9.15a ते ऽशीतिपृथुलायताः ViP_2,2.29*2b तेषाम् अन्तर्जले हरिः ViP_1,14.45b तेषाम् अन्ये च ये ऽध्य् अनु ViP_4,24.44d तेषाम् अपीह सततं ViP_1,15.138e तेषाम् अभावे सर्वेषां ViP_3,13.31a तेषाम् अभ्यधिकं मया ViP_5,4.10b तेषाम् अर्जुन कालोत्थः ViP_5,38.64c तेषाम् आचरणं यत् तु ViP_3,11.3c तेषाम् आप्यायनायैतद् ViP_3,11.35c तेषाम् इदं ते मुदिता भवन्तु ViP_3,11.55d तेषाम् इन्द्रश् च भविता ViP_3,2.26a तेषाम् इन्द्रो भविष्यति ViP_3,2.39b तेषाम् इन्द्रो महावीर्यो ViP_3,2.22a तेषाम् उत्सादनार्थाय ViP_4,15.24a तेषाम् उदीर्णवेगानां ViP_1,13.32a तेषाम् एव तु दत्तवान् ViP_1,7.6*26:4b तेषाम् एव हि तीर्थेन ViP_3,11.27c तेषाम् एवेतरे चेष्टां ViP_5,38.88c तेषां कार्येषु वै ततः ViP_6,2.22b तेषां कालकृतं शृणु ViP_1,3.16d तेषां गणस् तु देवानाम् ViP_3,2.16a तेषां गृहस्थः सर्वेषां ViP_3,9.13c तेषां गौरवयन्त्रितः ViP_1,18.19b तेषां चक्रे महीपतिः ViP_2,4.47d तेषां तत् परमं स्थानं ViP_1,6.39c तेषां तद्योनयो ऽभवन् ViP_1,13.91d तेषां तु ज्यामघः श्रेष्ठः ViP_4,12.4c तेषां तु संतताव् अन्ये ViP_1,10.16a तेषां नद्यश् च सप्तैव ViP_2,4.10a तेषां नातीव जायते ViP_1,6.16b तेषां नामानि मे शृणु ViP_1,15.120*48b तेषां नामानि मे शृणु ViP_2,1.6d तेषां नामानि मे शृणु ViP_2,4.49d तेषां नामानि मे शृणु ViP_2,8.7b तेषां नामानि मे शृणु ViP_3,4.22b तेषां पन्थाः स दक्षिणः ViP_2,8.86f तेषां पुत्राश् च पौत्राश् च ViP_1,21.26c तेषां प्रधानभूतास् ते ViP_1,21.21a तेषां मध्यम् अमानुषः ViP_5,9.10b तेषां मध्ये महाभागः ViP_1,15.143a तेषां मुनीनां भूयश् च ViP_6,2.6e तेषां मैत्रेय रक्षसाम् ViP_2,8.50b तेषां ये काननौकसः ViP_5,10.35b तेषां ये यानि कर्माणि ViP_1,5.60c तेषां वक्ष्यामि विस्तरम् ViP_1,15.109d तेषां वंशप्रसूतैस् तु ViP_2,1.41a तेषां विप्र निशामय ViP_2,1.17b तेषां सर्वात्मना वधः ViP_5,4.11d तेषां सर्वेप्सितावाप्तिं ViP_1,13.19c तेषां सर्वेषु वस्तुषु ViP_6,2.21b तेषां संख्या न विद्यते ViP_6,5.49d तेषां स्वरूपम् आख्यातं ViP_2,12.36c तेषां स्वागतदानादि ViP_3,9.14a तेषां स्वाभाविकी सिद्धिः ViP_2,1.24c तेषां हि प्रार्थितं सर्वं ViP_5,1.85c तेषु चक्रुः पुरादिषु ViP_1,6.19b तेषु तिष्ठन् नरो विष्णुम् ViP_3,8.19c तेषु तेष्व् अच्युता भक्तिर् ViP_1,20.18c तेषु दानवदैतेय- ViP_2,5.4a तेषु देशेषु सप्तसु ViP_2,4.68d तेषु दैत्येषु ते ऽमराः ViP_3,18.33b तेषु पुण्या जनपदाश् ViP_2,4.9a तेषु यत्नपरेष्व् अपि ViP_5,4.9d तेषु रक्षःस्व् अशेषतः ViP_1,1.15b तेषु स्थानेषु कल्पना ViP_2,2.54d तेषु स्थानेषु सप्तसु ViP_2,4.13d तेष्व् अन्तर् आत्माख्यम् अतीव सूक्ष्मम् ViP_1,19.74d तेष्व् अप्य् अन्धकवृष्णिषु ViP_5,32.21d तेष्व् अहं मित्रपक्षे च ViP_1,18.40a तेष्व् एवं निरपेक्षेषु ViP_1,7.8c ते समेत्य जगद्योनिम् ViP_1,12.32a ते सर्वे निहतास् त्वया ViP_5,29.4d ते सर्वे समवर्तन्त ViP_1,7.2a ते सर्वे सर्वदा भद्रे ViP_5,1.87a ते सर्वे सर्वभूतस्य ViP_1,22.15c ते सर्वे सर्वभूतस्य ViP_1,22.18e ते सर्वे ह्य् ऊर्ध्वरेतसः ViP_1,7.31d ते ऽसंप्रयोगाल् लोभस्य ViP_2,8.93a ते सुखप्रीतिबहुला ViP_1,5.13a ते ऽसृजञ् जातमन्यवः ViP_1,15.3d ते हि दुष्टविषज्वाला- ViP_5,7.13a तैजसानीन्द्रियाण्य् आहुर् ViP_1,2.46a तैत्तिरीयास् तु ते ततः ViP_3,5.13d तैर् अन्तःस्थैर् अनन्तो ऽसौ ViP_5,2.17c तैर् अप्य् अन्ये परे च तैः ViP_3,18.15b तैर् अप्य् अन्ये परे तैश् च ViP_3,18.15a तैर् अयं स्तूयतां नृपः ViP_1,13.56d तैर् इदं भारतं वर्षं ViP_2,1.40c तैर् इयं पृथिवी सर्वा ViP_1,22.13a तैर् एव सहितो ययौ ViP_1,9.37d तैर् दैत्यैः प्रायशस् त्रयी ViP_3,18.15d तैर्यग्योन्यः स उच्यते ViP_1,5.22b तैर् वर्णैर् आर्यकादिभिः ViP_2,4.19b तैलपीडा यथा चक्रं ViP_2,12.27a तैलस्त्रीमांससंभोगी ViP_3,11.118a तैश् चापि सामवेदो ऽसौ ViP_3,6.8a तैश् चैतत् कदनं कृतम् ViP_5,12.8d तैश् चोक्तं पुरुकुत्साय ViP_1,2.9a तैस् तु द्वादशसाहस्रैश् ViP_6,3.11a तैस् तु संयमिभिः सदा ViP_6,2.20d तैस् तै रूपैर् अचिन्त्यात्मा ViP_1,7.36c तैस् त्रिंशता रात्र्यहनी समेते ViP_2,8.59d तैः पञ्चदशभिः काष्ठा ViP_6,3.6c तैः षड्भिर् अयनं वर्षं ViP_1,3.10a तैः सर्वैः सहितो महान् ViP_1,2.59b तैः संसर्गम् उपैति वै ViP_2,6.9d तोमरेण द्विजोत्तम ViP_5,37.64d तोयदानाम् अथाब्रवीत् ViP_5,11.1d तोयप्रदानपितृपिण्डबहिष्कृतानां ViP_3,18.104c तोयम् अत्युल्बणं निशि ViP_5,3.17b तोयानि चाभिषेकार्थं ViP_1,13.43c तोयान्तः स महीं ज्ञात्वा ViP_1,4.7a तोयाहारोपबृंहिताः ViP_6,3.20b तोयेशो धनपतिर् अन्तकस् त्वम् एको ViP_5,18.56c तोषम् एतेन मे गतम् ViP_5,16.21d तोषयाम् आस कश्यपम् ViP_1,21.30b तोषयाम् आस भक्तितः ViP_1,15.61d तोषयाम् आस शंकरम् ViP_5,34.29d तोषयैतत् सदा जपन् ViP_1,11.56d तोषितस् तेन शंकरः ViP_5,34.30b तोष्यते तेन केशवः ViP_3,8.13d तोष्यते तेन केशवः ViP_3,8.14d तोष्यते तेन केशवः ViP_3,8.15d तोष्यते तेन गोविन्दः ViP_3,8.16c तोष्यते तेन सर्वदा ViP_3,8.18d तोष्यते सर्वदा सुखम् ViP_3,8.17d तौ तदा रुषिताम्बरौ ViP_5,9.5b तौ तु भार्यापती जले ViP_3,18.57b तौ दक्षिणोत्तरायामाव् ViP_2,2.40c तौ दृष्ट्वातिमनोहरौ ViP_5,19.19b तौ दृष्ट्वा विकसद्वक्त्र- ViP_5,17.25a तौ देहाद्युपपादकौ ViP_2,13.77b तौ बाहू स च मे मुष्टिः ViP_5,38.32a तौ समुत्पन्नविज्ञानौ ViP_5,21.1a तौ हत्वा वसुदेवं च ViP_5,15.18a त्यक्तसर्वक्रियारम्भाः ViP_6,1.1@2:81a त्यक्तस्नेहो नराधिप ViP_3,9.25b त्यक्तः सूर्येण च स्वपन् ViP_3,11.101b त्यक्तापराधचेष्टश् च ViP_3,18.100*37:5a त्यक्ता लक्ष्म्या महाभाग ViP_1,9.105c त्यक्ता सापि तनुस् तेन ViP_1,5.34a त्यक्त्वा चक्रादिकं चिह्नं ViP_5,34.6c त्यक्त्वा मानुष्यम् आत्मभूः ViP_5,37.4b त्यक्त्वास्मान् भगवान् गतः ViP_5,38.46d त्यक्ष्याम्य् अहम् अपि प्राणांस् ViP_1,12.21c त्यजन् प्राणान् असाव् अपि ViP_2,13.32b त्यज भट दूरतरेण तान् अपापान् ViP_3,7.33d त्यजेथा मम देवस्य ViP_1,9.125c त्यजेथाः सर्वपावनि ViP_1,9.124d त्यज्यन्ते ते नराः सद्यः ViP_1,9.126c त्याजयेत् प्रथमं नरः ViP_1,11.52b त्रय एव महामुने ViP_5,38.53@1:1b त्रय एव मुहूर्तास् तु ViP_2,8.63c त्रयम् एतत् त्रयीमयम् ViP_2,11.12d त्रयम् एतन् न शस्यते ViP_3,15.53d त्रयस् त्रिंशच्छतानि च ViP_2,12.7b त्रयस् त्रिंशत् तथा देवाः ViP_2,12.7c त्रयस् त्रिंशत् तु छन्दजाः ViP_1,15.138d त्रयस् त्रिंशत्सहस्राणि ViP_2,12.7a त्रयस् त्रिंशद्विभेदास् ते ViP_3,2.38c त्रयाणां जगताम् अपि ViP_2,8.122b त्रयाणां वृष्टिकारणम् ViP_2,8.107d त्रयीधर्मसमुत्सर्गं ViP_3,18.14a त्रयीधर्मः प्रपञ्चितः ViP_3,17.1*32:1b त्रयीधामवते नमः ViP_3,5.16d त्रयीमयी विष्णुशक्तिर् ViP_2,11.9c त्रयीमार्गाश्रितां कथाम् ViP_3,18.24d त्रयी वर्णावृतिर् द्विज ViP_3,17.5b त्रयीवार्तादण्डनीति- ViP_2,4.83c त्रयी समस्तवर्णानां ViP_3,17.6a त्रयी सर्वात्मना द्विज ViP_3,18.99b त्रयीसंत्यागदूषितान् ViP_3,18.51b त्रयीसंवरणं वृथा ViP_3,18.36d त्रयीं कश्चिद् अरोचयत् ViP_3,18.32d त्रयोदशार्धम् अह्नैव ViP_2,8.38a त्रयोदशार्धम् ऋक्षाणाम् ViP_2,8.34c त्रयोदशी पञ्चदशी च माघे ViP_3,14.12d त्रयोदशे चान्तरिक्षो ViP_3,3.14c त्रयोदशो रौच्यनामा ViP_3,2.37a त्रयो ऽभिसंधिता लोका ViP_4,4.48[2]c त्रयो योगपरायणाः ViP_2,1.9b त्रयोविंशतिभिर् वृतः ViP_5,22.3d त्रय्यारुणः पञ्चदशे ViP_3,3.15a त्रस्तैर् इव घनैर् घनम् ViP_5,11.8b त्राणं संसारसागरे ViP_3,7.37d त्रातव्यम् अधुना मया ViP_5,11.14d त्रातास् ताश् च त्वया गावः ViP_5,12.9a त्रासयन् समदो गोष्ठम् ViP_5,14.1c त्रासविह्वललोचना ViP_5,25.12b त्रासाद् अभ्याययौ पुनः ViP_2,13.20d त्रासाय तस्य बालस्य ViP_1,12.26c त्रासाय राजपुत्रस्य ViP_1,12.28c त्राहि कृष्णेत्य् अनन्तेति ViP_1,18.35c त्राहि त्राहीति गोविन्दः ViP_5,16.4a त्राहि त्राहीत्य् अल्पशब्दाः ViP_5,11.12c त्राहि मां विषसर्पतः ViP_4,3.10d त्राहि विप्रान् इमान् अस्माद् ViP_1,18.36c त्राहीति शरणार्थिनः ViP_3,17.36d त्रिकसक्थिशिरोधराः ViP_5,11.10d त्रिकूटः शिशिरश् चैव ViP_2,2.27a त्रिकृत्वः पुरुषर्षभ ViP_3,15.26d त्रिगुणत्वान् महामुने ViP_1,2.36b त्रिगुणं तज् जगद्योनिर् ViP_1,2.21a त्रिगुणातीत निर्द्वन्द्व ViP_5,30.7c त्रिगुणोपाश्रयाणि तु ViP_1,5.40d त्रिणाचिकेतस् त्रिमधुस् ViP_3,15.2a त्रितये ऽपि निबोध मे ViP_2,15.23d त्रिदशाधिपतिं पतिम् ViP_5,30.50d त्रिदशानां च वार्द्धकिः ViP_1,15.119d त्रिदशैः संप्रसादितः ViP_5,37.17d त्रिधामा दशमे स्मृतः ViP_3,3.13d त्रिधामा वचसां पतिः ViP_2,8.54b त्रिधैवं संप्रवर्तते ViP_1,22.39b त्रिनाभिमति पञ्चारे ViP_2,8.4a त्रिभावभावनातीतो ViP_6,7.76c त्रिभिर् वर्षशतैर् वर्षं ViP_6,3.10c त्रिभिः क्रमैर् इमांल् लोक्ठViP_3,1.43a त्रिमुहूर्तगते तु वै ViP_2,8.61b त्रिमुहूर्तस् तु संगवः ViP_2,8.62b त्रिर् अपः पृथिवीपते ViP_3,11.29b त्रिर् अपः प्रीणनार्थाय ViP_3,11.28a त्रिरात्राभ्यन्तरे कंसं ViP_5,18.10c त्रिवर्गे समदर्शिता ViP_3,11.6d त्रिविक्रमक्रमाक्रान्त- ViP_5,5.17c त्रिविधः प्रतिसंचरः ViP_6,3.1b त्रिविधा भावना भूप ViP_6,7.48a त्रिविधा भावभावना ViP_6,7.49d त्रिविधा भावभावना ViP_6,8.7d त्रिविधो ऽयम् अहंकारो ViP_1,2.35c त्रिवृत्साम रथन्तरम् ViP_1,5.53b त्रिशूलं चैव शर्वस्य ViP_3,2.11c त्रिशृङ्गो जारुधिश् चैव ViP_2,2.43a त्रिष्व् अष्टकास्व् अप्य् अयनद्वये च ViP_3,14.13d त्रिष्व् एतेष्व् अथ भुक्तेषु ViP_2,8.29a त्रिसामा ऋषिकुल्याद्या ViP_2,3.13c त्रिसुपर्णः षडङ्गवित् ViP_3,15.2b त्रिंशच् च काष्ठा गणयेत् कलां ताम् ViP_2,8.59b त्रिंशत्कलाश् चैव भवेन् मुहूर्तस् ViP_2,8.59c त्रिंशत् काष्ठास् तथा कला ViP_6,3.6d त्रिंशत्कोट्यस् तु संपूर्णाः ViP_1,3.20a त्रिंशद्भागं तु मेदिन्यास् ViP_2,8.26c त्रिंशन् मासो दिनैस् तथा ViP_6,3.9d त्रिंशन्मुहूर्तं कथितम् ViP_2,8.69a त्रिः पिबेत् सलिलं तेन ViP_3,11.20c त्रिः पिबेद् अम्बु वीक्षितम् ViP_3,11.21*20:1b त्रिःप्रकाराः क्रिया ह्य् एतास् ViP_3,13.33c त्रीणि तस्य तु शृङ्गाणि ViP_2,8.73c त्रीणि लक्षाणि वर्षाणां ViP_4,24.33a त्रीणि श्राद्धे पवित्राणि ViP_3,15.52a त्रीन् उदारौजसो द्विज ViP_1,10.14d त्रीन् कोणान् द्वे पुरे तथा ViP_2,8.16d त्रेतायाम् अपि स प्रभुः ViP_3,2.57b त्रेतायां द्वापरे ऽर्चयन् ViP_6,2.17b त्रेतायां हायनेन तत् ViP_6,2.15b त्रेतायुगमुखे ब्रह्मा ViP_1,5.50c त्रेतायुगसमः कालः ViP_2,4.14a त्रेधा पदं त्वं निदधे विधातः ViP_5,1.44d त्रैगुण्यविषये स्थिताः ViP_1,7.2d त्रैलोक्यग्रासबृंहितः ViP_1,3.24d त्रैलोक्यदहनक्षमः ViP_1,7.8f त्रैलोक्यम् अखिलं ग्रस्त्वा ViP_3,2.52a त्रैलोक्यम् अखिलं ततः ViP_6,4.1d त्रैलोक्यम् अखिलं तदा ViP_6,3.27b त्रैलोक्यम् अखिलं द्विज ViP_6,3.23b त्रैलोक्यम् अखिलं मुने ViP_1,7.9d त्रैलोक्यम् अखिलं सूतिस् ViP_1,15.69c त्रैलोक्यम् एतत् कथितम् ViP_2,7.11a त्रैलोक्यम् एतत् कृतकं ViP_2,7.19a त्रैलोक्यम् एतत् सचराचरं यद् ViP_1,17.47*54a त्रैलोक्यश्रीर् अतो मूढ ViP_1,9.14c त्रैलोक्यस्थितिकालो ऽयम् ViP_2,8.95c त्रैलोक्यं ते भविष्यति ViP_1,9.16d त्रैलोक्यं त्रिदशश्रेष्ठ ViP_1,9.135a त्रैलोक्यं द्विज भास्करैः ViP_6,3.22b त्रैलोक्यं द्विजसत्तम ViP_5,30.66b त्रैलोक्यं न त्वया त्याज्यम् ViP_1,9.133c त्रैलोक्यं भूर्भुवादिकम् ViP_1,3.23b त्रैलोक्यं मघवान् अपि ViP_1,12.80d त्रैलोक्यं यज्ञभागाश् च ViP_3,17.37a त्रैलोक्यं वशम् आनिन्ये ViP_1,17.2c त्रैलोक्यं समवस्थितम् ViP_2,13.2b त्रैलोक्यः स्फुरदायुधः ViP_5,5.17d त्रैलोक्याद् अधिके स्थाने ViP_1,12.90c त्रैलोक्याधिपतिं देवं ViP_1,9.7c त्रैलोक्यान्तरविस्तृतम् ViP_6,3.37d त्रैलोक्यान्तर्गतं स्थानं ViP_1,11.48c त्रैलोक्याश्रयतां प्राप्तं ViP_1,12.100a त्रैलोक्ये त्वं त्रयीमयः ViP_5,7.36d त्रैलोक्ये नान्यथा वदेत् ViP_1,18.14d त्रैलोक्येश्वर नो युक्तं ViP_5,30.69a त्रैलोक्ये सत्त्ववर्जिते ViP_1,9.31b त्रैलोक्यैश्वर्यदर्पितः ViP_1,17.6b त्रैवर्गिकांस् त्यजेत् सर्वान् ViP_3,9.26a त्र्यम्बकश् चापराजितः ViP_1,15.122b त्र्यंशः शल्यश् च बलवान् ViP_1,21.11a त्वक् चक्षुर् नासिका जिह्वा ViP_1,2.47a त्वक्पत्रान् नाथ दृश्यते ViP_1,12.68b त्वग्भेदं ते परं चक्रुर् ViP_5,38.23c त्वचा बीजम् इवावृतम् ViP_1,2.34f त्वत्त ऋचो ऽथ सामानि ViP_1,12.62a त्वत्तश् चाप्य् अधिपूरुषः ViP_1,12.59d त्वत्तश् छन्दांसि जज्ञिरे ViP_1,12.62b त्वत्तस् तथैव भवतो ViP_5,38.65c त्वत्तः क्षत्रम् अजायत ViP_1,12.63d त्वत्तः सर्वम् अभूद् इदम् ViP_1,12.65f त्वत्तः सर्वे महीरुहाः ViP_5,23.35b त्वत्तः सृष्टौ तथा जगत् ViP_1,12.67d त्वत्तेजो न सहाम्य् अहम् ViP_5,23.29d त्वत्तो ऽजा अवयो मृगाः ViP_1,12.63b त्वत्तो नान्यत् किंचिद् अस्ति स्वरूपं ViP_5,1.46c त्वत्तो नान्यत्र मे वरः ViP_5,7.73d त्वत्तो भूतभविष्यती ViP_1,12.60d त्वत्तो भूतभविष्यती ViP_5,20.84d त्वत्तो ऽमराः सपितरो ViP_5,23.34a त्वत्तो मुनिवरोत्तम ViP_1,5.27d त्वत्तो यजूंष्य् अजायन्त ViP_1,12.62c त्वत्तो यज्ञः सर्वहुतः ViP_1,12.61c त्वत्तो वासिष्ठनन्दन ViP_1,1.10d त्वत्तो विमोहयसि किं परमेश्वरात्मन् ViP_5,20.90d त्वत्तो विराट् स्वराट् सम्राट् ViP_1,12.59c त्वत्तो विश्वम् इदं जातं ViP_1,12.60c त्वत्तो ऽश्वाश् चैकतोदतः ViP_1,12.62d त्वत्तो ऽहम् इव दृश्यते ViP_1,4.23*23b त्वत्तो ऽहं पूर्वम् उत्थिता ViP_1,4.12d त्वत्तो हि वेदाध्ययनम् ViP_1,1.2a त्वत्पादपीडितो जह्यान् ViP_5,7.55c त्वत्प्रश्नाद् अखिलं मम ViP_1,1.29d त्वत्प्रश्नानुगतं सम्यक् ViP_3,7.39c त्वत्प्रसादफलं भुङ्क्ते ViP_1,12.80c त्वत्प्रसादात् तथा पुत्रः ViP_1,15.64c त्वत्प्रसादात् प्रभो सद्यस् ViP_1,20.24c त्वत्प्रसादाद् अतो ऽव्ययम् ViP_1,12.82d त्वत्प्रसादाद् अधोक्षज ViP_1,15.65d त्वत्प्रसादान् मया ज्ञातं ViP_6,8.8a त्वत्प्रसादान् मया ज्ञाता ViP_6,8.6c त्वत्प्रसादान् महामुने ViP_1,1.11d त्वत्प्रसादान् महामुने ViP_6,8.9b त्वत्प्रसादान् महेश्वर ViP_5,34.31d त्वत्प्रसादान् मुनिश्रेष्ठ ViP_1,1.3a त्वत्सकाशम् इहागतः ViP_5,12.11b त्वत्समीपं महाभाग ViP_5,12.6c त्वत्सुतः स निपातितः ViP_5,29.29d त्वत्सृष्टा त्वाम् उपाश्रिता ViP_1,4.20b त्वत्स्थायीश्वर दृश्यते ViP_1,12.68d त्वत्स्पर्शसंभवः पुत्रस् ViP_5,29.23c त्वदासन्नातिनिर्मला ViP_1,12.94b त्वद्भक्तिप्रवणं ह्य् एतत् ViP_1,12.50a त्वद्रूपधारिणश् चान्तः ViP_1,12.61a त्वद्रूपं परमेश्वर ViP_1,4.41d त्वद्रूपं परमेश्वर ViP_1,12.56d त्वद्रूपं पुण्डरीकाक्ष ViP_3,17.25c त्वद्रूपाय नरात्मने ViP_3,17.27d त्वद्वाक्यगौरवाद् एतन् ViP_5,33.46c त्वन्नाभिकमलोद्भवम् ViP_3,17.16b त्वन्मयं चाखिलं जगत् ViP_1,9.70d त्वन्मयाहं जनार्दन ViP_1,4.13b त्वन्मयाहं त्वदाधारा ViP_1,4.20a त्वन्मायामूढमनसो ViP_5,23.43a त्वन्मुखाद् ब्राह्मणा बाह्वोस् ViP_1,12.63c त्व् अभावो भावम् आदिशेत् ViP_6,1.1@2:31b त्वम् अधः कुञ्जरो यथा ViP_2,16.13b त्वम् अन्तः सर्वभूतानां ViP_5,20.84a त्वम् अन्ते मत्प्रसादजम् ViP_5,19.26b त्वम् अप्य् एतच् छिनीकाय ViP_6,8.50a त्वम् अभिज्ञो मतो मम ViP_2,16.6d त्वम् अवाप्स्यसि शोभने ViP_1,15.68d त्वम् अव्यक्तम् अनिर्देश्यम् ViP_5,1.40a त्वम् अशेषैः सुरासुरैः ViP_5,30.25b त्वम् अस्मिन् मम मन्दिरे ViP_5,3.11d त्वम् अस्य जगतो नाभिर् ViP_5,7.36a त्वम् अस्यान् निमिसंततौ ViP_6,7.6ab*13:3b त्वम् अस्यां निमिसंततौ ViP_6,7.26d त्वम् आद्यन्तविवर्जितम् ViP_5,23.33d त्वम् आसीर् ब्राह्मणः पूर्वं ViP_1,12.84a त्वम् उर्वी सलिलं वह्निर् ViP_3,17.14a त्वम् एकः पञ्चधा स्थितः ViP_5,18.50d त्वम् एकाग्रमना भूत्वा ViP_3,8.21c त्वम् एव नान्यत् परमं च यत् पदम् ViP_1,4.31d त्वम् एव परमेश्वरः ViP_5,12.7d त्वम् एव यज्ञो यष्टा च ViP_5,20.85c त्वम् एव विष्णो सर्वाणि ViP_1,19.71c त्वम् एवेत्थं x महर्षेर् ViP_5,38.53@1:17*1a त्वम् ओङ्कारः प्रजापतिः ViP_1,9.70b त्वम् ओंकारस् त्वम् अग्नयः ViP_1,4.22b त्वया कापि विभूषिता ViP_5,27.22d त्वया कार्यः पराभवात् ViP_5,38.63b त्वया कृष्णासकृत् प्रियम् ViP_5,30.34d त्वया केशिनिषूदन ViP_5,16.24d त्वया तस्मात् समस्तानि ViP_1,1.24c त्वया तस्मान् महाभाग ViP_1,1.25c त्वयात्मा जहि दानवम् ViP_5,9.33b त्वया त्राताभिर् अत्यर्थं ViP_5,12.11c त्वया दूत वचो मम ViP_5,34.9b त्वया देवि परित्यक्तं ViP_1,9.120a त्वया धिक् त्वां महामोह- ViP_1,15.43c त्वया धृतेयं धरणी बिभर्ति ViP_5,9.29a त्वया नाथेन देवानां ViP_5,29.3a त्वया मे रमतः सह ViP_1,15.31d त्वया यत् कौरवा ध्वस्ता ViP_5,38.69c त्वया यद् अभयं दत्तं ViP_5,33.47a त्वयायम् अद्रिप्रवरः ViP_5,12.10c त्वयावलोकिताः सद्यः ViP_1,9.127a त्वया वाच्यास् तथा तथा ViP_5,15.22d त्वया सनाथास् त्रिदशा ViP_5,37.18c त्वया सभाजितश् चाहं ViP_5,16.27c त्वया सार्धम् इहासितम् ViP_1,15.33d त्वया सूकरमूर्तिना ViP_5,29.23b त्वयाहम् उद्धृता पूर्वं ViP_1,4.13a त्वयाहं तोषितः पूर्वम् ViP_1,12.83c त्वयि चेतः प्रधावति ViP_2,14.8d त्वयि न प्रहरिष्यति ViP_5,7.76d त्वयि नो गुणवर्जिते ViP_1,12.69d त्वयि भक्तिमतो द्वेषाद् ViP_1,20.24a त्वयेदानीं समेधितम् ViP_1,9.120d त्वयैकेन हता भीष्म- ViP_5,38.64a त्वयैतद् देवि पूरितम् ViP_1,9.118d त्वयैतद् विष्णुना चाम्ब ViP_1,9.123c त्वयैव विनिपातितः ViP_5,29.24b त्वयैवातीव माहात्म्यं ViP_1,16.4c त्वयोक्तो ऽयं ग्लहः सत्यं ViP_5,28.20a त्वयोढा शिबिका चेति ViP_2,13.61a त्वयोढा शिबिका मम ViP_2,13.57b त्वय्य् अद्यापि च संस्थिता ViP_2,13.61b त्वय्य् अस्ति भगवान् विष्णुर् ViP_1,19.38a त्वय्य् एका सर्वसंस्थितौ ViP_1,12.69b त्वय्य् एव विश्वं लयम् अभ्युपैति ViP_5,9.28d त्वरावान् समुपाद्रवत् ViP_5,29.19d त्वरितं तत्पुरं ययौ ViP_5,34.13d त्वरितं यमुनां जग्मुः ViP_5,7.22c त्वरिता पदपद्धतिः ViP_5,13.39d त्वर्यताम् अस्य वारणे ViP_5,18.21d त्वर्यतां त्वर्यतां सद्यो ViP_1,18.9a त्वष्टा च जमदग्निश् च ViP_2,10.16a त्वष्टा त्वष्टुश् च विरजो ViP_2,1.39a त्वष्टा पूषा तथैव च ViP_1,15.130d त्वष्टा रुद्रश् च बुद्धिमान् ViP_1,15.121b त्वष्टुश् चाप्य् आत्मजः पुत्रो ViP_1,15.121c त्वष्टैव तेजसा तेन ViP_3,2.11a त्वं कर्ता च विकर्ता च ViP_5,29.26a त्वं कर्ता सर्वभूतानां ViP_1,4.15a त्वं किम् एतच् छिरः किं नु ViP_2,13.98a त्वं गच्छ वृषभध्वज ViP_5,33.48*71:2b त्वं चान्ये च न च त्वं च ViP_2,15.25c त्वं चाप्य् अयोनिजा साध्वी ViP_1,15.70a त्वं चैकं कारणं भुवः ViP_5,9.25b त्वं तथैव भविष्यसि ViP_1,18.12d त्वं तुष्टिस् तोषगर्भिणी ViP_5,2.11b त्वं नो वृत्तिप्रदो धात्रा ViP_1,13.68a त्वं पयोनिधयः शैलाः ViP_5,23.31a त्वं परस् त्वं परस्याद्यः ViP_5,7.60a त्वं पाता त्वं विनाशकृत् ViP_1,4.15b त्वं प्रसादं प्रसन्नात्मन् ViP_1,9.73a त्वं बन्धून् समुपेक्षसे ViP_5,7.41d त्वं ब्रह्मा त्वं पिनाकधृक् ViP_1,9.68b त्वं ब्रह्मा पशुपतिर् अर्यमा विधाता ViP_5,18.56a त्वं भूतिः सन्नतिः कीर्तिः ViP_5,1.83a त्वं माता सर्वभूतानां ViP_1,9.123a त्वं यज्ञपुरुषो हरे ViP_1,4.22d त्वं यज्ञस् त्वं वषट्कारस् ViP_1,4.22a त्वं यज्ञस् त्वं वषट्कारस् ViP_1,9.70a त्वं राजा शिबिका चेयम् ViP_2,13.88a त्वं राजा सर्वलोकस्य ViP_2,13.97a त्वं राजेव द्विजश्रेष्ठ ViP_2,16.14a त्वं विश्वतश् चक्षुर् अनन्तमूर्ते ViP_5,1.44c त्वं विश्वम् आदिर् भुवनस्य गोप्ता ViP_5,1.43a त्वं विष्णुर् ईश जगताम् उपकारहेतोः ViP_5,20.92c त्वं वेत्सि सर्वं न च सर्ववेद्यः ViP_5,1.41d त्वं वेदास् त्वं तदङ्गानि ViP_1,4.22c त्वं सर्वलोकरक्षार्थम् ViP_5,2.19c त्वं सिद्धिस् त्वं स्वधा स्वाहा ViP_1,9.116a त्वं स्थानं समवाप्स्यसि ViP_5,1.80d त्वं स्वाहा त्वं स्वधा विद्या ViP_5,2.19a त्वाम् अनाराध्य जगतां ViP_5,23.42a त्वाम् अनुस्मरतः सा मे ViP_1,20.19c त्वाम् अशेषाघनाशनम् ViP_1,9.72d त्वाम् आचक्ष्व यथान्यायं ViP_1,22.41c त्वाम् आराध्य परं ब्रह्म ViP_1,4.18a त्वाम् आर्ताः शरणं विष्णो ViP_1,9.71a त्वाम् उपस्थास्यते शची ViP_5,30.69d त्वाम् ऋते ऽन्ये न सन्ति भोः ViP_6,1.1@2:3b त्वाम् ऋते यादवाश् चैते ViP_5,15.20a त्वां पश्यतो ऽज्ञाननिवृत्तिर् अग्र्या ViP_5,1.42b त्वां पातु दिक्षु वैकुण्ठो ViP_5,5.21a त्वां यजन्ति च यज्विनः ViP_1,19.73b त्वां योगिनश् चिन्तयन्ति ViP_1,19.73a त्वां वयं शरणं गताः ViP_1,12.33d त्वां स्तोष्यत्य् अब्धिसंभवे ViP_1,9.134b त्वां स्तोष्यामस् तवोक्तीनां ViP_3,17.13c त्वां हत्वा वसुधे बाणैर् ViP_1,13.76a 'थ भाण्डीरकसंज्ञके ViP_5,9.13*13:1b दक्षकोपाच् च तत्याज ViP_1,8.12c दक्षशापाद् या सपत्याः ViP_1,15.133*52a दक्षसावर्णिकात्मजाः ViP_3,2.24d दक्षस्यैव प्रजापतेः ViP_1,8.12*27b दक्षः क्रुद्दो शपं द्विजः ViP_1,15.101*47:1b दक्षः प्राचेतसः पुनः ViP_1,15.95b दक्षाद्या मुनिसत्तम ViP_1,15.82b दक्षाद्यैर् मुनिसत्तमैः ViP_1,2.8b दक्षिणस्यां दिशि तथा ViP_1,22.10a दक्षिणं चोत्तरं चैव ViP_2,8.74a दक्षिणं दन्तम् उत्पाट्य ViP_5,20.29*29:7a दक्षिणाग्नेर् अनन्तरम् ViP_5,34.32b दक्षिणाग्रेषु दर्भेषु ViP_3,15.41a दक्षिणाद् असृजन् मुखात् ViP_1,5.54d दक्षिणापथम् एत्य सः ViP_5,23.2b दक्षिणाप्रवणं चैव ViP_3,15.40*31:1a दक्षिणाभिमुखा दद्युर् ViP_3,13.9c दक्षिणाभिर् द्विजातयः ViP_4,1.28b दक्षिणायनम् उच्यते ViP_2,8.68b दक्षिणायां ततो यदुम् ViP_4,10.21d दक्षिणे गन्धमादनम् ViP_2,2.24b दक्षिणे गन्धमादनः ViP_2,2.17d दक्षिणे त्व् अयने चैव ViP_2,8.47a दक्षिणेन यमस्यान्या ViP_2,8.8c दक्षिणेनैत्य भारतम् ViP_2,2.35b दक्षिणेनैव पाणिना ViP_5,20.29*29:5b दक्षिणेनैव पाणिना ViP_5,20.29*30:12b दक्षिणे प्रक्रमे सूर्यस् ViP_2,8.32c दक्षिणोत्तरभूम्यर्धे ViP_2,8.24a दक्षो नाम प्रजापतिः ViP_1,15.9d दक्षो मरीचिर् अत्रिश् च ViP_1,7.33a दग्धकर्मचयो ऽचिरात् ViP_6,7.35d दग्धतीरमहातरुम् ViP_5,7.4b दग्धशैलोपमाकृतिम् ViP_5,9.18b दग्धस्थूणाप्रतीकाशः ViP_1,13.34c दग्धस्य प्रथमाङ्कुरम् ViP_5,27.7d दग्धं मां दग्धुम् अर्हसि ViP_5,37.66d दग्धः प्राक्छूद्रमन्युना ViP_5,27.13*52:34b दग्धानां विरहाग्निना ViP_5,18.22d दग्धा वाराणसी यथा ViP_5,34.3d दग्ध्वा ग्रामाद् बहिः स्नात्वा ViP_3,13.8c दग्ध्वा तद् बलम् ओजसा ViP_5,34.41b दण्डनीतिस् तथापरा ViP_5,10.27b दण्डनीतिस् त्वम् एव च ViP_1,9.118b दण्डनीत्यां जयाजयौ ViP_5,10.26*15:2b दण्डपातनिपातेन ViP_5,7.46c दण्डम् आदाय लोको ऽयं ViP_6,7.16*14:2a दण्डश् च द्विजभोजनात् ViP_3,13.21b दण्डं पातितवान् मयि ViP_5,7.73b दण्डी रात्र्यटवीषु च ViP_3,12.38b दत्तदानस् तु विषुवे ViP_2,8.79c दत्तम् अक्षयम् इष्यते ViP_3,14.13ab*28:3b दत्तं जलान्नं प्रददाति तृप्तिं ViP_3,14.16c दत्तं निहतकण्टकम् ViP_3,1.43d दत्तं प्रमतिना चैव ViP_6,8.48a दत्तं प्रातिष्ठता वनम् ViP_2,1.31d दत्तः सो ऽपि ददौ पुनः ViP_5,30.38*61:1b दत्तात्रेयं च योगिनम् ViP_1,10.8d दत्तावकाशं नभसा ViP_3,11.91c दत्तावधाना काचिच् च ViP_5,13.18c दत्ताः पितृभ्यो यत्रापस् ViP_2,8.117a दत्ते ऽङ्गसङ्गे फलवन् मम स्यात् ViP_5,17.27d दत्तैः प्रतिक्षणं भोज्यैर् ViP_3,18.84c दत्तोलिर् ऋषभस् तथा ViP_3,1.11b दत्तोलिस् तत्सुतो ऽभवत् ViP_1,10.9b दत्तो वरो मयायं ते ViP_1,9.135c दत्तो हि वार्षिकः सर्वो ViP_5,5.3a दत्त्वा काम्योदकं सम्यग् ViP_3,11.39a दत्त्वाग्रं च नरो ऽग्नये ViP_3,11.82d दत्त्वा च कन्यां स नृपो जगाम ViP_4,1.73c दत्त्वा च गुरुदक्षिणाम् ViP_3,10.13b दत्त्वा च दक्षिणां तेभ्यो ViP_3,15.45a दत्त्वा च वरम् अव्यग्रः ViP_1,21.32c दत्त्वा जुषध्वम् इच्छातो ViP_3,15.29c दत्त्वातिथिभ्यो विप्रेभ्यो ViP_3,11.77c दत्त्वा तु भुक्तं शिष्येभ्यः ViP_3,11.80c दत्त्वा तेभ्यो यथाविधि ViP_3,15.20d दत्त्वा दर्भान् द्विधाकृतान् ViP_3,15.21d दत्त्वा पिण्डं पितृभ्यश् च ViP_6,8.39c दत्त्वा यश् चरते मुनिः ViP_3,9.31b दत्त्वाहं द्वारकाभुवम् ViP_5,37.23b ददर्श कुब्जाम् आयान्तीं ViP_5,20.1c ददर्श कृष्णम् अक्लिष्टं ViP_5,18.41c ददर्श च सुगन्धाढ्यं ViP_5,30.30a ददर्श तत्र चैवोभौ ViP_5,18.45a ददर्श त्रिदशेश्वरः ViP_5,12.2d ददर्श द्वारकापुर्यां ViP_5,37.28c ददर्श यदुनन्दनः ViP_5,17.23d ददर्श यवनं नृपः ViP_5,23.19*42b ददर्श रुक्मिणीं कृष्णः ViP_5,27.13*52:16a ददर्श स महामतिः ViP_2,13.38d ददर्श ह्रस्वान् पुरुषान् अशेषान् ViP_4,1.70c ददर्शान्तरम् आत्मवान् ViP_1,21.36d ददर्शेन्द्रमहारम्भाय ViP_5,10.16c ददहुः स्वामिचोदिताः ViP_1,17.46d ददंशुश् चापि ते कृष्णं ViP_5,7.17c ददाति नृप भूभृताम् ViP_1,13.19d ददाति विश्वस्थितिसंस्थितस् तु ViP_4,1.65c ददाति सर्वभूतात्मा ViP_3,2.56c ददाति सुमहत् फलम् ViP_6,2.2b ददाम्य् अन्यं महावरम् ViP_1,1.25d ददाव् एकां तु बभ्रवे ViP_3,6.12b ददासि गुरुदक्षिणाम् ViP_6,6.47d ददाह चपलो देशान् ViP_5,36.6a ददाह तद् धरेश् चक्रं ViP_5,34.43c ददाह नाग्निर् नास्त्रैश् च ViP_1,16.2c ददुः शैलबलिं ततः ViP_5,10.44d ददृशाते मुखाच् चास्य ViP_5,37.49c ददृशुश् चापि ते तत्र ViP_5,7.23a ददृशुस् तं सुरस्त्रियः ViP_5,38.72d ददृशुस् ते मुनिं तत्र ViP_6,2.4a ददृशुः परमेश्वरम् ViP_3,17.35b ददृशुः पादपे तस्मिन् ViP_5,31.12c ददृशुः पूतनोत्सङ्गे ViP_5,5.11c ददृशुः शोककातराः ViP_5,7.25b ददृशुः सर्वतो द्विज ViP_1,13.30b ददृशे च प्रबुद्धा सा ViP_5,3.22a ददृशे च महाद्रुमौ ViP_5,6.18d ददृशे ऽतीव भीषणम् ViP_5,7.3d ददृशे ऽभ्युद्यतायुधम् ViP_1,13.71d ददृशे यवनेश्वरम् ViP_5,23.16d ददृशे वारुणं छत्रं ViP_5,29.34a ददृशे स तदात्मनः ViP_2,16.20b ददृशे सातिशोभनम् ViP_5,27.7b ददृशे सो ऽल्पकान् नरान् ViP_5,24.4d ददौ कान्तिशुभां स्रजम् ViP_5,25.15*46:4b ददौ किंपुरुषाय सः ViP_2,1.18b ददौ च शिशुपालाय ViP_5,26.3a ददौ तस्मै वराहारं ViP_3,18.66c ददौ तस्मै विशालाक्षी ViP_1,9.5c ददौ तेषां महात्मनाम् ViP_1,7.6*26:3b ददौ दर्शनम् उन्निद्र- ViP_1,14.45c ददौ दानानि चार्थिनाम् ViP_3,18.91b ददौ नरकनाशं च ViP_5,30.4c ददौ पुष्पाणि चारूणि ViP_5,19.23c ददौ प्रसूतिं दक्षाय ViP_1,7.17a ददौ बाहुलतां स्कन्धे ViP_5,13.52c ददौ यथाभिलषिताम् ViP_1,11.56a ददौ लोकपितामहः ViP_1,22.1d ददौ लोकपितामहः ViP_3,8.30d ददौ वरं च तुष्टो ऽस्मै ViP_5,23.3c ददौ वर्षाणि सप्त सः ViP_2,4.59d ददौ विभूषणान्य् अङ्गे ViP_1,9.102c ददौ व्यासो महामुनिः ViP_3,6.16d ददौ स दश धर्माय ViP_1,15.76c ददौ स दश धर्माय ViP_1,15.103a ददौ सो ऽपि सुधर्माख्यां ViP_5,21.16c दद्याच् च काञ्चनं गावश् ViP_6,8.52*24:3a दद्याच् च भिक्षात्रितयं ViP_3,11.66a दद्याच् चाचमनार्थाय ViP_3,15.38c दद्याच् छक्त्या च दक्षिणाम् ViP_3,15.44d दद्याच् छ्राद्धं श्रद्धयान्नं ViP_3,18.29c दद्यात् कायेन वा नृप ViP_3,13.3d दद्यात् पितृभ्यः प्रयतो मनुष्यः ViP_3,14.14b दद्यात् पैत्रेण तीर्थेन ViP_3,11.30c दद्याद् अथ जलाञ्जलिम् ViP_3,15.40b दद्याद् अर्घ्यं विधानतः ViP_3,15.20b दद्याद् अर्घ्यादिकं नृप ViP_3,15.22d दद्याद् अशेषभूतेभ्यः ViP_3,11.50c दद्याद् आचमनं ततः ViP_3,15.43d दद्याद् आत्मेच्छया नृप ViP_3,11.32b दद्याद् आहुतिम् आदरात् ViP_3,11.43b दद्याद् उच्छिष्टसंनिधौ ViP_3,15.41d दद्याद् दर्भेषु पिण्डं च ViP_3,13.20c दद्याद् दैवेन पार्थिव ViP_3,10.6d दधानम् असिते वस्त्रे ViP_5,18.38a दधार दैत्यपतिना ViP_1,15.149c दधार धरणीधरम् ViP_1,19.23d दधार शिरसा प्रीत्या ViP_2,8.114c दधार सा च तं गर्भं ViP_1,21.34c दधि चाप्य् उपहार्य वै ViP_5,15.22b दधिदुग्धजलैः समम् ViP_2,2.6d दधिपायसमांसाद्यैर् ViP_5,10.44c दधिपुष्पफलाक्षतैः ViP_5,6.7d दधिमण्डोदकश् चापि ViP_2,4.58a दधिमण्डोदकेन तु ViP_2,4.57b दधीचाय स चोक्तवान् ViP_6,8.43b दध्ना यवैः सबदरैर् ViP_3,10.6a दध्यक्षतैः सबदरैः ViP_3,13.3a दध्यौ चिरम् अथावाप ViP_3,18.71c दध्यौ ब्रह्म परं विप्र ViP_5,18.35c दध्यौ मीलितलोचना ViP_5,13.20d दनुवंशविवर्धनाः ViP_1,21.13b दन्तद्वयं तु जग्राह ViP_5,20.29*29:3a दन्तम् एकं समुत्पाट्य ViP_5,20.29*30:11a दन्तवक्रजरासन्ध- ViP_5,27.13*52:13a दन्तवक्रो विदूरथः ViP_5,26.7b दन्ता गजानां कुलिशाग्रनिष्ठुराः ViP_1,17.44a दन्ता जीर्यन्ति जीर्यतः ViP_4,10.17b दन्तान् विदर्शयन् मूढो ViP_5,28.15c दन्तेषु यज्ञाश् चितयश् च वक्त्रे ViP_1,4.32b दन्तौष्ठौ तालुकं नृप ViP_2,13.83b दन्दशूका विषोल्बणाः ViP_1,21.22d दमने श्रूयताम् अतः ViP_5,7.53d दमिते कालिये नागे ViP_5,15.2a दमितो ऽहं त्वयाच्युत ViP_5,7.74b दमिनः शुष्मिणः स्नेहा ViP_2,4.38c दम्पती तौ यथाविधि ViP_3,18.60b दम्पत्योर् मिथुनं ततः ViP_1,7.17f दम्भप्रायम् असंबोधि ViP_3,17.18a दम्भश् चैव गृहे सतः ViP_3,9.16b दयावान् प्रियभाषकः ViP_1,13.62b दया समस्तभूतेषु ViP_3,8.35a दयितं तं कुयोनिजम् ViP_3,18.68d दर्भमूले लेपभुजः ViP_3,15.42c दर्भाः प्रभो यज्ञपुमांस् त्वम् एव ViP_1,4.32d दर्शनं पाकशासनः ViP_5,12.1d दर्शनादर्शनं रवेः ViP_2,8.15d दर्शनीयोज्ज्वलाकृतिः ViP_1,12.85d दर्शयाम् आस दैत्यस्य ViP_5,27.28c दर्शयां चक्रतुर् वीराव् ViP_5,21.20c दर्शयित्वा महानिधिम् ViP_5,18.28b दर्शितं बालचापलम् ViP_5,7.42b दर्शितात्मस्वरूपवत् ViP_1,22.47d दर्शितो मानुषो भावो ViP_5,7.42a दशकाः पञ्च वै गणाः ViP_3,2.34d दश चाष्टौ च संग्रामान् ViP_5,22.11a दश तेन चरत्य् असौ ViP_2,12.1d दश द्वादशवर्षाणां ViP_2,2.53c दशधा चैकधा च सः ViP_1,7.12d दशनैर् अचिरोद्गतैः ViP_2,13.27b दश पञ्च च वाजिनाम् ViP_3,5.30b दशपञ्चमुहूर्तं वै ViP_2,8.65a दशपञ्चमुहूर्तं वै ViP_2,8.75c दशपञ्चमुहूर्ताहो ViP_2,8.64c दशपुत्रास् तथापरे ViP_2,1.5d दश प्राचीनबर्हिषः ViP_1,14.6b दशबलपञ्चशिखाक्षपादवादान् ViP_3,7.15*12:[3]b दशभ्यस् तु प्रचेतोभ्यो ViP_1,15.73a दशमं ब्रह्मवैवर्तं ViP_3,6.22c दशमो ब्रह्मसावर्णिर् ViP_3,2.25a दश वर्षसहस्राणि ViP_1,14.7c दश वर्षसहस्राणि ViP_1,14.19a दश वर्षसहस्राणि ViP_1,14.44c दशवर्षसहस्राणि ViP_1,15.2c दश वर्षसहस्राणि ViP_2,4.78a दश वामकरे नृप ViP_3,11.18b दशसाहस्रम् एकैकं ViP_2,5.2a दशहीनास् तथापरे ViP_2,2.12b दशाननावीक्षितराघवाणाम् ViP_4,24.66a दशाननो राघवलक्ष्मणौ च ViP_4,24.68b दशावृत्त्या परैषिणः ViP_6,3.29d दशोत्तराणि पञ्चैव ViP_2,4.91a दशोत्तराण्य् अशेषाणि ViP_2,7.24e दशोत्तरेण पयसा ViP_2,7.23a दष्टः सर्पैश् च यैर् अहम् ViP_1,18.39d दस्यवो लोप्त्रहारिणः ViP_5,38.18b दस्युभिर् लगुडायुधैः ViP_5,38.51d दस्युभ्यो ऽन्ते तदुद्भवः ViP_5,38.65d दस्युहस्तं गमिष्यथ ViP_5,38.82d दस्युहस्तं वराङ्गनाः ViP_5,38.84d दस्यूनां निहतेश्वराः ViP_5,38.13d दहत्य् अशेषरक्षांसि ViP_2,8.56c दहन्त्य् अशेषं त्रैलोक्यं ViP_6,3.21c दह्यताम् एष पापकृत् ViP_1,17.45d दह्यमानस् त्वम् अस्माभिर् ViP_1,18.27a दह्यमानं तु तैर् दीप्तैस् ViP_6,3.22a दंशितश् चोरगैर् दत्तं ViP_1,20.22c दंश्यमानो महोरगैः ViP_1,17.39b दंष्ट्राग्रविन्यस्तम् अशेषम् एतद् ViP_1,4.36a दंष्ट्रा विशीर्णा मणयः स्फुटन्ति ViP_1,17.40a दंष्ट्रिणः शृङ्गिणश् चैव ViP_3,12.18a दाक्षिणाद्याश् च कृत्स्नशः ViP_2,3.16b दाक्षिण्यललितं त्वया ViP_3,18.69b दाक्षिण्यं क्षिप्रकारिता ViP_1,15.64*46:1b दाक्षिण्या तस्य भूपतेः ViP_5,27.13*52:1b दाक्षिण्येन च दक्षिणा ViP_1,15.22b दातव्या गुरुदक्षिणा ViP_5,21.23d दातव्या तदनन्तरम् ViP_3,15.27d दातव्यो ऽनुदिनं पिण्डः ViP_3,13.11a दातुं कश् चाकृतं त्वया ViP_1,11.17d दानम् अश्रोत्रिये यथा ViP_5,38.30d दानवाद्याश् च जज्ञिरे ViP_1,15.77d दानवानां च ये नाथा ViP_1,22.16c दानवानां च सत्तम ViP_1,21.29d दानवानां बलं विष्णुश् ViP_5,33.20c दानवाश् च महामुने ViP_1,9.91b दानवेन दुरात्मना ViP_5,18.5d दानवेभ्यस् तद् आदाय ViP_1,9.107c दानं च दद्याच् छूद्रो ऽपि ViP_3,8.33a दानं दद्याद् यजेद् देवान् ViP_3,8.22a दानं धर्मश् च शस्यते ViP_3,8.31b दानं प्रतिग्रहो यज्ञः ViP_3,13.18c दानानि चात्र दीयन्ते ViP_2,3.20c दानानि दद्याद् इच्छातो ViP_3,8.26a दाने तद्वद् विसर्जने ViP_3,15.47d दामोदरमुखं ययौ ViP_5,14.8d दामोदरः स गोविन्दः ViP_5,24.18a दाम्ना गाढं तथोदरे ViP_5,6.19f दाम्ना बद्धुं प्रचक्रमे ViP_5,6.13*4:2b दाम्ना बद्ध्वा तदा मध्ये ViP_5,6.14a दाम्पत्यम् अतिदुर्लभम् ViP_3,18.95b दारयन् वसुधातलम् ViP_5,14.2d दारयंश् च चचार वै ViP_5,30.62d दाराः पुत्रास् तथागारं ViP_1,9.121a दारिकां निजमन्दिरे ViP_5,3.23b दारिते मत्स्यजठरे ViP_5,27.7a दारुकं च महामुने ViP_5,37.48d दारुकं प्राह केशवः ViP_5,37.52b दारुणः पन्नगाशनः ViP_1,21.18d दारुणास् त्व् अतिनिर्घृणाः ViP_1,21.10b दारुणाः पिशिताशनाः ViP_1,21.23d दारुण्य् अग्निर् यथा तैलं ViP_2,7.28a दारुसंज्ञाथ वा नृप ViP_2,13.89d दारैश् च संयोगम् इताः प्रसूताः ViP_4,2.79b दास्यन्त्य् अस्माकम् आदरात् ViP_3,16.18d दास्याम्य् अभिमतान् कामान् ViP_5,20.19c दिक्ष्व् एते केसराचलाः ViP_2,2.17ab*1b दिग्गजा हेमपात्रस्थम् ViP_1,9.101c दिग्दन्तिनां दन्तभूमिः ViP_1,16.8a दिग्देवान् अपि मे शृणु ViP_3,11.45b दिग्भेदगतिलक्षणा ViP_2,8.113d दिग्वाससाम् अयं धर्मो ViP_3,18.11c दितिर् विनष्टपुत्रा वै ViP_1,21.30a दितिः शयनम् आविशत् ViP_1,21.37b दितेः पुत्रो महावीर्यो ViP_1,17.2a दित्या पुत्रद्वयं जज्ञे ViP_1,15.140a दिनक्षये वै विषुवद्द्वयं च ViP_3,14.13*29b दिननक्तान्तरस्थिता ViP_1,5.36d दिनपुण्यं प्रणश्यति ViP_3,18.102d दिनम् एकम् अहं मन्ये ViP_1,15.33c दिनर्त्वयनहायनैः ViP_1,22.77b दिनं नयेत् ततः संध्याम् ViP_3,11.98c दिनं विशति चैवाम्भो ViP_2,8.25c दिनातिथौ तु विमुखे ViP_3,11.107a दिनादेर् दीर्घह्रस्वत्वं ViP_2,8.46a दिनानि कतिचिद् भद्रे ViP_1,15.15c दिनानि तानि चेच्छातः ViP_3,13.12a दिनान्तसंध्यां सूर्येण ViP_3,11.99a दिने दिने कलाशेषैः ViP_1,12.34a दिनेष्व् आविशति द्विज ViP_2,8.22b दिवसस्य रविर् मध्ये ViP_2,8.12a दिवसः को विना सूर्यं ViP_5,7.27a दिवसानां यथाक्रमम् ViP_2,8.60b दिवस्पतिर् महावीर्यस् ViP_3,2.39a दिवं संत्यज्य मेदिनीम् ViP_5,38.8b दिवा च भक्तं भोक्तव्यम् ViP_3,13.11c दिवा नक्तप्रवेशनात् ViP_2,8.25b दिवा नक्तं च सूर्यस्य ViP_2,8.41c दिवा पापप्रदो नृप ViP_3,11.123b दिवारात्रिः सदैव हि ViP_2,8.20b दिवार्करश्मयो यत्र ViP_2,5.8a दिवावृत् पञ्चमश् चात्र ViP_2,4.51a दिवा स्वप्नेषु स्कन्दन्ते ViP_2,6.29a दिवि चिन्तयतां ततः ViP_1,9.92b दिवि रूपं हरेर् यत् तु ViP_2,9.1c दिवि वा यदि वा भुवि ViP_1,12.102b दिवीव चक्षुर् आततं ViP_2,8.103a दिव्यचेष्टाविधानकृत् ViP_5,34.2b दिव्यज्ञानोपपन्नास् ते ViP_5,37.9a दिव्यभौमान्तरिक्षगान् ViP_5,37.28b दिव्यम् अब्दं पुरा द्विज ViP_3,17.9b दिव्यमाल्याम्बरधरा ViP_1,9.103a दिव्यमूर्तिधराः सुराः ViP_5,1.26b दिव्यया संख्यया स्मृतम् ViP_1,3.19b दिव्यस्रग्गन्धभूषणा ViP_5,3.29b दिव्यं च कर्म भवतः ViP_5,13.3c दिव्यं रूपम् इदं देव ViP_5,3.10c दिव्यं लोकम् अवाप्स्यसि ViP_5,19.26d दिव्यं स्नानं महामुने ViP_2,9.17d दिव्यं स्नानं हि तत् स्मृतम् ViP_2,9.13d दिव्यं हि रूपं तव वेत्ति नान्यो ViP_5,9.28a दिव्याब्दानां सहस्राणि ViP_1,3.12c दिव्यास्त्रवर्षिणः शौरिच्- ViP_5,27.13*52:25a दिव्याह्नः पञ्चसाहस्र- ViP_1,3.20*22:2a दिव्ये वर्षसहस्रे तु ViP_2,15.8a दिव्यैर् वर्षसहस्रैस् तु ViP_1,3.11a दिव्यैर् वर्षसहस्रैस् तु ViP_6,1.5c दिशश् चतस्रो ऽव्यय बाहवस् ते ViP_5,9.26d दिशः शब्देन पूरयन् ViP_5,30.54b दिशः शब्देन पूरयन् ViP_5,35.21d दिशः श्रोत्रात् क्षितिः पद्भ्यां ViP_1,12.65e दिशापालं सुधन्वानं ViP_1,22.9c दिशासु विदिशासु च ViP_2,2.31b दिशास्व् अशेषासु तथा ViP_2,8.13c दिशां पालान् अनन्तरम् ViP_1,22.8b दिशि दक्षिणपूर्वायां ViP_4,10.21a दिष्ट्या दिष्ट्येति सादरम् ViP_5,5.2b दिष्ट्या स क्षयम् आगतः ViP_5,36.22d दीक्षितो ब्राह्मणः सोम ViP_1,8.7e दीनान् अभ्युद्धरेत् साधून् ViP_3,12.32c दीनाम् एकां परित्यक्तुम् ViP_1,12.16a दीनैर् अनपराधिभिः ViP_1,1.20b दीपवच् चेन्द्रियोद्भवम् ViP_6,5.62b दीपेनासौ ध्रुवं पश्येद् ViP_6,1.1@2:27a दीप्तान्य् अमिततेजसाम् ViP_1,15.133d दीप्तिमन्तः प्रयक्षाद्या ViP_5,32.2a दीप्तिमान् गालवो रामः ViP_3,2.17a दीप्यमानः स्ववपुषा ViP_1,13.39c दीयताम् अनुलेपनम् ViP_5,20.6d दीयताम् उग्रसेनाय ViP_5,21.14c दीयतां सागर क्षिप्रं ViP_5,21.25*41:2a दीयते सलिलं मया ViP_3,11.35d दीर्घकालं च जीवति ViP_1,12.102d दीर्घम् आयुर् भविष्यति ViP_5,19.27d दीर्घसत्रेण देवेशं ViP_1,13.17a दीर्घह्रस्वात्मता दिने ViP_2,8.45b दीर्घायुर् अप्रतिहतो ViP_1,18.42a दीर्घायुषो महात्मानो ViP_4,1.40c दुदोह पृथिवीं पृथुः ViP_1,13.87d दुन्दुभिश् च महाशैलो ViP_2,4.51c दुरात्मा क्षिप्यताम् अस्मात् ViP_1,19.11a दुरात्मातित्वरान्वितः ViP_5,9.21d दुरात्मा नीयतां क्षयम् ViP_1,19.21d दुरात्मानो दुराचारा ViP_1,6.31c दुरात्मा वध्यताम् एष ViP_1,17.31a दुर्गन्धि फेनिलं चाम्बु ViP_3,16.10c दुर्गाटविकसाधनम् ViP_1,19.31b दुर्गारण्यचरो ऽभवत् ViP_6,6.11d दुर्जनेन प्रयोजिता ViP_5,6.42d दुर्दर्शः प्रतिभाति नः ViP_5,24.18d दुर्निरीक्ष्यां सुरैर् अपि ViP_5,34.42d दुर्नीतम् एतद् गोविन्द ViP_5,29.12a दुर्बुद्धेर् अतिपापकृत् ViP_1,17.25b दुर्बुद्धे विनिवर्तस्व ViP_1,17.35a दुर्बोधत्वाद् एकमनाः ViP_6,1.1@2:7a दुर्बोधत्वान् महामुने ViP_6,1.1@2:117b दुर्भिक्षकरपीडाभिर् ViP_6,1.38a दुर्भिक्षम् एव सततं ViP_6,1.26a दुर्योधनस्य तनयां ViP_5,35.4a दुर्योधनस्य विप्रर्षे ViP_5,37.3ab*77:3a दुर्वर्णं वा अन्नगोधूममिश्रम् ViP_5,38.37*86b दुर्वाद्यालम्भनानि च ViP_3,11.22d दुर्वासशापपातेन ViP_1,9.114*29:1a दुर्वाससम् अकल्मषम् ViP_1,9.18d दुर्वाससम् अवेहि माम् ViP_1,9.20d दुर्वाससम् अवेहि माम् ViP_1,9.21d दुर्वासाद्याश् च ऋषयस् ViP_5,37.6ab*78a दुर्वासा मुनिसत्तमः ViP_1,9.11b दुर्वासा मुनिसत्तमः ViP_1,9.19d दुर्वासा यद् उवाच ह ViP_5,37.62b दुर्वासाः शंकरस्यांशश् ViP_1,9.2a दुर्विज्ञेयम् इदं वस्तु ViP_5,32.19*65:1a दुर्विभाव्यम् असंश्रयम् ViP_1,22.49b दुर्वृत्तनिधनार्थाय ViP_5,20.83c दुर्वृत्ता निहता दैत्या ViP_5,37.18a दुर्वृत्ते वृत्तचेष्टेव ViP_5,6.41c दुष्ट कालिय तिष्ठात्र ViP_5,13.26a दुष्टचक्षुर्हतो वापि ViP_5,38.40c दुष्टदैत्यनिबर्हण ViP_5,7.57*8b दुष्टधर्मं निबोधत ViP_3,18.17d दुष्टभावो व्यजायत ViP_1,13.12d दुष्टस्त्रीसंनिकर्षं च ViP_3,12.13c दुष्टस्वप्नावलोकने ViP_3,14.6b दुष्टात्मा दशनायुधः ViP_5,7.42d दुष्टा दानपते मयि ViP_5,15.20b दुष्टानां निग्रहं कुर्वन् ViP_3,2.57c दुष्टानां मद्वधैषिणाम् ViP_5,15.19d दुष्टानां शासनाद् राजा ViP_3,8.29a दुष्टान्तःकरणाः कलौ ViP_6,1.43b दुष्टारम्भोक्तिविस्तरैः ViP_1,19.39b दुष्टो नष्टः पयोनिधिम् ViP_5,7.6d दुष्प्रवेशा पुरी पूर्वं ViP_5,32.24ab*66:5a दुःखजातस्य पण्डितैः ViP_6,5.58b दुःखप्राये नृणाम् इति ViP_2,13.50b दुःखम् एव हि तत् पुनः ViP_1,17.60d दुःखम् एवावगम्यताम् ViP_1,17.59d दुःखशोकपरिप्लुताः ViP_5,21.7d दुःखं चेतसि यच्छति ViP_1,17.65d दुःखं जज्ञे ऽथ रौरवात् ViP_1,7.30b दुःखं तद्वाक्यसंभवम् ViP_1,11.17*31b दुःखं यदैवैकशरीरजन्म ViP_4,2.83a दुःखं सहस्रशो भेदैर् ViP_6,5.9c दुःखाज्ञानमला धर्माः ViP_6,7.22c दुःखानि मरणे नृणाम् ViP_6,5.43b दुःखान्य् एव सुखानीति ViP_5,23.38a दुःखैर् नानाविधैः प्लुतः ViP_6,5.53b दुःखोत्तराः स्मृता ह्य् एते ViP_1,7.31a दुःशासनादीन् भूरिं च ViP_5,35.27c दुःशीला दुष्टशीलेषु ViP_6,1.31a दुःसहान् मन्त्रपावकात् ViP_1,18.36d दुःस्वप्ननाशनं नॄणां ViP_6,8.41c दुःस्वप्नोपशमं नॄणां ViP_1,13.95a दूतवक्त्रेण मां प्रति ViP_5,34.22b दूतं च प्रेषयाम् आस ViP_5,34.6a दूतं प्राह जनार्दनः ViP_5,34.8b दूरगं दूरगामिनि ViP_2,13.30b दूरतः परिवर्जयेत् ViP_3,12.15d दूरप्रणष्टनयनो ViP_6,5.28a दूरं गत्वा च शार्दूल- ViP_2,13.20c दूराद् अपास्तः संपर्कस् ViP_3,18.101a दूराद् आयान्तम् आलोक्य ViP_5,27.13*52:23a दूराद् आवसथान् मूत्रं ViP_3,11.9c दूरीभूतो हरिर् येन ViP_5,18.31c दूरे स्थितं महाभागं ViP_2,16.3a दूषकः सर्वनिन्दकः ViP_3,15.7ab*30b दूष्यते चास्य मानसम् ViP_6,7.34b दृढाशाभङ्गदुःखीव ViP_5,38.37c दृश्यतां सो ऽयम् अच्युतः ViP_5,20.35d दृश्यते पुरुषोत्तमः ViP_6,6.1b दृश्यते यत्र दृश्यन्ते ViP_5,10.22c दृश्यते यत् समं निशि ViP_4,24.25d दृश्यते ऽलोकसंस्थितिः ViP_2,4.93b दृश्यन्ते तानि तान्य् एव ViP_1,5.65c दृश्यन्ते नाशहेतवः ViP_5,6.22d दृश्यरूपं स्वम् आत्मकम् ViP_6,1.1@2:38b दृश्यं च पुरुषोत्तम ViP_1,4.23d दृश्येते उदितौ दिवि ViP_4,24.25b दृष्टमात्रश् च तेनासौ ViP_5,23.20a दृष्टमात्रे ततः कान्ते ViP_5,32.23a दृष्टवान् पृथिवीनाथ- ViP_1,12.30c दृष्टसूर्यं हि यद् वारि ViP_2,9.14a दृष्टस् ताभिर् अधोक्षजम् ViP_5,18.27b दृष्टस् तैस् तु व्रजौकसैः ViP_5,11.25d दृष्टं चैवानुभूतं च ViP_5,38.91c दृष्टं तत्र मयाच्युत ViP_5,19.6b दृष्टादृष्टविनाशाय ViP_3,11.6c दृष्टान्तो दर्शितो मया ViP_2,16.13d दृष्टा यदुकुमारकैः ViP_5,37.6d दृष्टार्कं पतितं ज्ञेयं ViP_2,9.15c दृष्टाः सुतास् तत्तनयप्रसूतिं ViP_4,2.79c दृष्टिदृष्टं हतौजसम् ViP_5,30.59d दृष्टिपूतेन वर्त्मना ViP_5,12.26d दृष्टिं निन्ये ऽन्यतो द्विज ViP_5,32.22d दृष्टे जगद्धातरि यातम् उच्चैः ViP_5,17.27b दृष्टौ संकर्षणेन च ViP_5,21.2d दृष्ट्या श्राद्धोपघातकाः ViP_3,18.102b दृष्ट्वा कलिङ्गराजानं ViP_5,28.17a दृष्ट्वा कुवलयापीडं ViP_5,20.29*29:1a दृष्ट्वा कृष्णो महाबलः ViP_5,14.10b दृष्ट्वा गोपीजनः सास्रः ViP_5,18.13a दृष्ट्वा च मधुसूदनम् ViP_5,23.23b दृष्ट्वा च स जगद् भूयो ViP_1,20.7a दृष्ट्वा चाणूरकृष्णयोः ViP_5,20.59b दृष्ट्वा तद् उदरे बालं ViP_5,27.13*52:44a दृष्ट्वा तस्य पितामहः ViP_1,13.45b दृष्ट्वा तं निशि मुच्यते ViP_2,12.30b दृष्ट्वा तं भावगम्भीरं ViP_5,34.18c दृष्ट्वा ताम् अथ वैकुण्ठः ViP_5,27.13*52:17a दृष्ट्वात्यर्थविलासिन्या ViP_5,32.23c दृष्ट्वा दैत्यपतेर् भयात् ViP_1,18.1b दृष्ट्वा निदाघं स ऋभुर् ViP_2,16.4a दृष्ट्वान्यरूपां प्रददौ स्वकन्याम् ViP_4,1.71b दृष्ट्वा पापात् प्रमुच्यते ViP_5,38.11d दृष्ट्वा बलस्य निर्याणं ViP_5,37.52a दृष्ट्वाभ्यासम् अदैवतम् ViP_6,1.1@2:43b दृष्ट्वा ममत्वादृतचित्तम् एकं ViP_4,24.54a दृष्ट्वा मायां पुनर् हरिः ViP_5,21.1d दृष्ट्वा मूर्धनि सागरे ViP_5,7.76b दृष्ट्वा विष्णुं भविष्यति ViP_5,17.3*24:2b दृष्ट्वा शय्यागतं नरम् ViP_5,23.19b दृष्ट्वा शरशताचितम् ViP_5,30.55b दृष्ट्वा शिवजलां नदीम् ViP_5,7.80d दृष्ट्वा श्वानं निजं पतिम् ViP_3,18.65b दृष्ट्वा संक्षुब्धहृदयाश् ViP_5,35.32c दृष्ट्वा स्त्रियो नीयमाना ViP_5,38.13c दृष्ट्वा स्पृहान्विता गोपाः ViP_5,8.3c दृष्ट्वोत्तमं ध्रुवश् चक्रे ViP_1,11.4c देयं तेनापि भक्तितः ViP_3,15.30d देवकस्य सुतां पूर्वं ViP_5,1.5a देवकार्यं महत् कृतम् ViP_5,16.27b देवकीगर्भसंभवा ViP_5,4.12d देवकी च जनार्दनम् ViP_5,20.81b देवकीजठरं नय ViP_5,1.72d देवकीजठरे शुभे ViP_5,1.77b देवकी देवतोपमा ViP_5,1.64b देवकी पुत्रगृद्धिनी ViP_5,20.28b देवकीपूर्वसंध्यायाम् ViP_5,3.2c देवकीप्रसवं द्विज ViP_5,3.24d देवकी भवता तव ViP_5,1.10b देवकी रोहिणी चैव ViP_5,38.4c देवकीवसुदेवौ तु ViP_5,21.1c देवकीशयने न्यस्य ViP_5,3.23c देवकीं च निरोधतः ViP_5,4.14d देवकीं तस्य गौरवात् ViP_5,1.11d देवकीं देवतागणाः ViP_5,2.6b देवकीं देवतोपमाम् ViP_5,1.5d देवकीं वसुदेवं च ViP_5,1.68c देवकीं हन्तुम् आरब्धो ViP_5,1.9c देवक्याश् च महाबाहुर् ViP_5,20.80c देवक्याश् चात्मजप्रीत्या ViP_5,20.86c देवक्यास् त्वाम् अनिन्दिते ViP_5,1.79b देवक्यां धरणीधरः ViP_5,1.67b देवक्याः पतितो गर्भ ViP_5,1.75c देवक्याः प्रविवेश वै ViP_5,2.2d देवखातजलेषु च ViP_3,11.25b देवगोब्राह्मणान् सिद्ध- ViP_3,12.1a देव तस्य प्रणश्यतु ViP_1,20.21d देवतातिथिपूजनम् ViP_6,1.27b देवतानां चकार ह ViP_1,15.120d देवतापारमार्थ्यं च ViP_1,1.26c देवतापितृभूतानि ViP_3,18.47a देवताभ्यर्चनं होमः ViP_3,9.21a देवताराधनं कृत्वा ViP_2,14.13a देवताश् च कलौ सर्वाः ViP_6,1.14c देवतिर्यङ्मनुष्यादि- ViP_6,7.71c देवतिर्यङ्मनुष्येषु ViP_1,8.34a देवतिर्यङ्मनुष्येषु ViP_5,33.42a देवतीर्थेन वै पिण्डान् ViP_3,13.3c देवतूर्याण्य् अनेकशः ViP_5,20.60d देवत्वे देवदेहेयं ViP_1,9.142a देवत्वेनाधितिष्ठति ViP_3,1.35d देवत्वे भगवान् अनादिनिधनः स्वाहास्वधासंज्ञितः ViP_6,8.58b देवदर्शस्य शिष्यास् तु ViP_3,6.10a देवदानवयत्नेन ViP_1,9.138c देवदूतः प्रणम्य तम् ViP_5,37.27b देवदेव जगन्नाथ ViP_1,12.33a देवदेव जगन्नाथ ViP_5,31.7*62:1a देवदेव ततो मयि ViP_5,7.72b देवदेव महादेव ViP_5,33.18*67:2a देवदेवर्षिपूजितः ViP_2,5.14b देवदेवस्य बालकः ViP_1,12.44b देवदेवं खगध्वजम् ViP_5,38.53@1:15b देवदेवं जनार्दनम् ViP_3,18.55b देवदेवः स्थितौ स्थितिम् ViP_5,38.62b देवदेवाज् जनार्दनात् ViP_1,12.96b देवदेवे गते तस्मिन् ViP_1,9.110*28:1a देवदेवेन वै तदा ViP_5,2.1b देवदेवो जनार्दनः ViP_1,9.139b देवदेवो जनार्दनः ViP_5,37.3ab*77:1b देवदेवो हरिः पिता ViP_1,9.123b देवदैतेयदानवाः ViP_1,9.81b देवदैत्यादिसेवितम् ViP_2,4.80d देवद्विजगुरूणां च ViP_3,11.120c देवद्विजगुरूणां यः ViP_3,8.16a देवद्विजपितृद्वेष्टा ViP_2,6.15a देवपक्षविरोधिनः ViP_5,36.2b देवपूर्वं नराख्यं हि ViP_3,10.8c देव प्रपन्नार्तिहर ViP_1,20.16a देवप्रहरणाः सुताः ViP_1,15.137b देव बाहुसहस्रेण ViP_5,33.1c देवभोग्यानि सर्वदा ViP_2,2.25d देवमातुर् निवेशनम् ViP_5,30.3b देवमानुषपश्वादि- ViP_1,22.80a देवयानस् तु स स्मृतः ViP_2,8.90d देवयानः परः पन्था ViP_2,8.11c देवराजजनार्दनौ ViP_5,30.66d देवराजनिवेशनम् ViP_1,15.21b देवराजस् तया द्विज ViP_5,30.75b देवराजस्य मत्क्षोभं ViP_1,15.40c देवराजः शतक्रतुः ViP_5,10.19b देवराजः सदार्चति ViP_5,7.65b देवराजान्तिकं ययौ ViP_5,37.27d देवराजाय वै पुरा ViP_1,9.137b देवराजावमन्यसे ViP_1,9.17d देवराजेन केशवः ViP_5,31.1b देवराजेन चोदितः ViP_5,35.30ab*75b देवराजेन चोदितः ViP_5,36.3d देवराजो जनार्दनम् ViP_5,12.25b देवराजो जनार्दनम् ViP_5,30.28b देवराजो ऽपि तं पुनः ViP_1,9.25b देवराजो भवान् इन्द्रो ViP_5,31.2a देवराजो मुखप्रेक्षो ViP_5,30.40a देवराज्ये स्थितो देवीं ViP_1,9.114c देवर्षिपार्थिवानां च ViP_1,1.9a देवर्षिपितृगन्धर्व- ViP_1,22.88a देवर्षिपितृतर्पणम् ViP_3,11.27b देवर्षिपितृतर्पणम् ViP_3,11.76b देवर्षिपितृदानवान् ViP_1,5.1b देवर्षिपितृभूतानि ViP_3,18.43a देवर्षिपूजकः सम्यक् ViP_3,12.33a देवर्षिरचिताश्रयम् ViP_3,4.10*2:1b देवर्षिर् इदम् अब्रवीत् ViP_1,15.90d देवर्षींस् तत्सुतांस् तथा ViP_3,1.9d देवलोकगतिं प्राप्तो ViP_5,23.41a देववान् उपदेवश् च ViP_3,2.36a देवश् चक्रगदाधरः ViP_1,8.30b देवश्रेष्ठादयस् तथा ViP_3,2.36b देवसर्गस् तु स स्मृतः ViP_1,5.14b देवसर्गस् तु स स्मृतः ViP_1,5.22d देवसिद्धासुरादीनां ViP_5,29.9a देवसेनापतिर् हरिः ViP_1,8.27d देवस्त्रीनन्दनस् तरुः ViP_1,9.93d देवा एकोनपञ्चाशत् ViP_1,21.41c देवागारचतुष्पथान् ViP_3,12.26b देवा ज्योतिःपुरोगमाः ViP_1,15.109b देवादिनिःश्वासहतं ViP_3,18.44a देवादिभेदे ऽपध्वस्ते ViP_2,14.33c देवादीन् अखिलान् विभुः ViP_1,5.3d देवादीनां चकार सः ViP_1,5.63d देवादीनां च संभवम् ViP_1,1.6b देवादीनां तथा मुने ViP_2,2.2d देवादीनां तथा वंशान् ViP_1,1.7c देवादीनां तथा सृष्टिर् ViP_3,1.2a देवादीनां नमो नमः ViP_3,5.24d देवादीनां महामुने ViP_2,8.105d देवादीनां मुने त्वया ViP_1,5.27b देवादीनि महामुने ViP_2,13.38b देवादीन्य् अविशेषतः ViP_3,17.26b देवा दैत्यादिकाः सुराः ViP_3,17.43d देवाद्यर्चां च वर्जयेत् ViP_3,12.19d देवाद्यं जगद् अखिलं त्वम् एव विश्वम् ViP_5,18.55b देवाद्या वरदा मुने ViP_1,22.88d देवाद्यास्व् अथ योनिषु ViP_3,7.6b देवाद्याः कर्मयोनयः ViP_6,7.77d देवाद्याः समवस्थिताः ViP_2,7.39b देवाद्याः स्थावरान्ताश् च ViP_1,7.2c देवाद्याः स्थावराश् चराः ViP_6,7.50d देवान् अपि निबोध मे ViP_3,1.26d देवान् आप्याययन्ति ते ViP_2,9.20d देवानाम् अत्र सांनिध्यम् ViP_2,4.32a देवानाम् अपरे द्विज ViP_3,18.25b देवानाम् अपवर्जयेत् ViP_3,11.28b देवानाम् अपि दुर्लभा ViP_3,14.9d देवानाम् अपि वासवम् ViP_1,22.6b देवानाम् इच्छया द्विजान् ViP_3,15.14d देवानाम् उत्तरं दिनम् ViP_1,3.10d देवानाम् उभयात्मकान् ViP_3,15.17b देवानाम् एकम् एकं वा ViP_3,15.15a देवानां च भविष्यताम् ViP_3,2.30d देवानां तदनुज्ञया ViP_3,15.19d देवानां दानवानां च ViP_1,15.84a देवानां ब्रह्मणस् तथा ViP_1,9.59b देवानां भगवन्मुखम् ViP_5,17.5d देवानां मुनिसत्तम ViP_2,2.46d देवानां ये तु वै गणाः ViP_3,2.38d देवानां वरद प्रभो ViP_5,20.82b देवानां ववृधे तेजो ViP_5,21.28c देवानां समितिं पुरा ViP_5,38.59b देवानां हितकाम्यया ViP_5,37.3ab*77:2b देवानीकादयस् तथा ViP_3,2.32b देवान् ऋषीन् सगन्धर्वान् ViP_1,15.86c देवान् पितृपितामहान् ViP_3,18.52b देवान् प्रति बलोद्योगं ViP_1,9.31c देवापिः पौरवो राजा ViP_4,24.37a देवा भुव्य् अन्तरिक्षगाः ViP_5,3.6b देवा मनुष्याः पशवस् ViP_5,38.56c देवा मनुष्याः पशवः ViP_1,19.47a देवा मनुष्याः पशवो वयांसि ViP_3,11.51a देवा यक्षासुराः सिद्धा ViP_1,19.67a देवा यक्षास् तथा दैत्या ViP_5,30.11a देवा यज्ञभुजस् ते तु ViP_3,2.47c देवा वैकारिका दश ViP_1,2.46b देवा वैकारिकाः स्मृताः ViP_1,2.46d देवाश् च भयसंत्रस्ताः ViP_5,33.23*68:1a देवाश् चात्र महामुने ViP_3,1.31b देवाश् चाधोमुखान् सर्वान् ViP_2,6.33c देवासुरपितॄन् सृष्ट्वा ViP_1,5.57c देवासुरम् अभूद् युद्धं ViP_3,17.9a देवासुरमहायुद्धे ViP_5,23.29a देवासुरहता ये तु ViP_4,15.23a देवासुराणाम् आचार्यः ViP_1,12.97c देवासुरास् तथा यक्षा ViP_3,11.33a देवास् तत्रर्षयश् चैव ViP_3,1.8c देवास् तेन इतीरयेत् ViP_3,15.45d देवा हृष्टाः सगुह्यकाः ViP_5,36.22*76b देवांश् चैवान्तरे शृणु ViP_3,1.20d देवाः सन्तु गतव्यथाः ViP_5,30.71d देवाः सप्तर्षयस् तथा ViP_3,2.54b देवाः स्वर्गं परित्यज्य ViP_1,17.5a देवाः स्वायम्भुवे मनौ ViP_1,7.18d देवाः स्वारोचिषे ऽन्तरे ViP_3,1.10b देविकायास् तटे वीर- ViP_2,15.6a देवि त्वद्दृष्टिदृष्टानां ViP_1,9.122c देवि नेयस् त्वयोदरम् ViP_5,1.74d देवि शैलशिलातले ViP_5,1.80b देवी जाम्बवती चापि ViP_5,28.4a देवीभिः सततं विप्र ViP_5,33.50*72:2a देवीभ्यश् चातिसुन्दरी ViP_5,30.36*60:2b देवेन्द्रत्वादिकं फलम् ViP_2,6.43d देवेन्द्रमधुसूदनौ ViP_5,30.63b देवेन्द्र युधि जेष्यति ViP_5,12.20d देवेन्द्रश् चायम् ईश्वरः ViP_1,9.63d देवेन्द्रेण तथा सुरैः ViP_5,37.24d देवेन्द्रो मधुसूदनः ViP_1,8.25d देवेन्द्रो वै जनार्दनम् ViP_5,12.15b देवेभ्यः प्रददौ विभुः ViP_1,9.107d देवेभ्यः प्रयतात्मभिः ViP_2,8.78d देवैर् अमृतमन्थने ViP_5,30.39b देवैर् अशेषैर् अवताररूपम् ViP_5,9.28b देवैर् आङ्गिरसैः सह ViP_1,13.44b देवैर् देवम् अधारयत् ViP_5,3.1b देवैर् देववरो हरिः ViP_3,1.40d देवैर् दैत्यचमूस् तदा ViP_1,9.109b देवैर् मुक्तं सहस्रधा ViP_5,30.56b देवैर् विज्ञाप्यते चेदं ViP_5,37.20a देवैश् चक्रुस् ततो रणम् ViP_1,9.32d देवैश् च प्रहितो दूतः ViP_5,37.15a देवैस् तत्रैकरूपिणः ViP_2,4.82b देवैस् तेन निशाकरम् ViP_2,12.5b देवैः समस्तैर् युयुधे ViP_5,30.64c देवोद्यानानि हृद्यानि ViP_5,30.29c देवो नारायणस् त्व् एकः ViP_6,1.1@2:106a देवो वा दानवो वा त्वं ViP_5,13.8a देवौ धातृविधातारौ ViP_1,8.14a देव्या तथैव तत्प्राप्तौ ViP_5,32.19c देव्यै शच्यै कुतूहलात् ViP_5,30.38*61:2b देशान् यास्यन्ति दुःखिताः ViP_6,1.38d देहजेनाग्निना सद्यः ViP_5,23.22c देहबन्धान् अमानुषान् ViP_5,31.12b देहभावैर् असंयुतः ViP_1,17.76d देहभेदा भवान् सर्वे ViP_5,30.13c देहम् आश्लिष्य सत्तम ViP_5,38.3b देहरूपं च देहिनः ViP_6,1.1@2:95b देहश् चान्यो यदा पुंसस् ViP_6,7.16c देहसंस्कारवर्जिताः ViP_6,1.30b देहं त्वदुपलक्षितम् ViP_2,13.64b देहिनस् त्व् आत्मसंयोगाद् ViP_6,1.1@2:88a देहि नः क्षुत्परीतानां ViP_1,13.68c देहिनां तात जायते ViP_5,21.4d देहिनो दृश्यतां नयेत् ViP_6,1.1@2:100b देहीदेशान्तरागमः ViP_2,13.79d देही देहनिबन्धत्वात् ViP_6,1.1@2:91a देही देहेषु शाश्वतः ViP_1,17.71b देहीपापनिबन्धत्वात् ViP_6,1.1@2:89a देही मोहतमोवृतः ViP_6,7.12b देहे चेत् प्रीतिमान् मूढो ViP_1,17.63c देहे दैत्येन्द्रयोजितः ViP_1,15.150b देहेषु लोकसंज्ञेयं ViP_2,13.93c देहेषु सर्वेषु यथा च देही ViP_3,11.94*23a देहोत्पत्तिं प्रतीक्षिती ViP_5,27.13*52:48b देहोपपत्तये भूयस् ViP_5,27.13*52:35a देह्य् अनुज्ञां महाराज ViP_1,13.25a दैतेयबलवाह्येन ViP_5,16.6c दैतेयमल्लाश् चाणूर- ViP_5,20.49c दैतेया दितिजात्मजाः ViP_1,17.55b दैतेया धरणीतले ViP_5,1.63b दैतेयानां बलेः सुतः ViP_5,33.21b दैतेयान् मोहयाम् आस ViP_3,18.23c दैतेयाश्व उपाद्रवत् ViP_5,16.8d दैतेयास् तेन सत्येन ViP_1,17.33c दैतेयाः सकलैः शैलैर् ViP_1,19.58a दैतेयाः सुमहाबलाः ViP_4,15.23b दैतेयैः प्रहृतं कस्मात् ViP_1,16.14c दैत्यगन्धर्वचारणाः ViP_5,2.16b दैत्यगन्धर्वदानवैः ViP_6,8.23b दैत्यगर्दभदेहैश् च ViP_5,8.12c दैत्यगर्भा तथा दितिः ViP_5,2.9d दैत्यदानवकन्याभिर् ViP_2,5.7a दैत्यपक्षोपकारिणा ViP_5,36.22b दैत्यमध्ये ऽपरेण च ViP_1,9.87d दैत्यमल्लम् अमित्रजित् ViP_5,20.63b दैत्यराजपुरोहिताः ViP_1,18.30b दैत्यराजपुरोहितैः ViP_1,15.152b दैत्यराज विषं दत्तम् ViP_1,18.8a दैत्यराजस्य तनयो ViP_1,18.11c दैत्यराजः पुरोहितैः ViP_1,17.53b दैत्यराजाय सकलम् ViP_1,18.43c दैत्यराजास्पदं यतः ViP_1,17.51b दैत्यवर्यो ममार च ViP_5,9.36d दैत्यवंशविवर्धनाः ViP_1,15.142f दैत्यसूदैर् महात्मनः ViP_1,16.10b दैत्यसैन्यपराजिताः ViP_1,9.64b दैत्यसैन्यमहाभटाः ViP_5,23.29b दैत्यसैन्ये गुहे जिते ViP_5,33.27b दैत्यः पञ्चजनो नाम ViP_5,21.26a दैत्याङ्गनानां नयनाञ्जनानि ViP_5,17.29d दैत्यानां दानवानां च ViP_1,22.4c दैत्या विष्णुपराङ्मुखाः ViP_1,9.105b दैत्यास् तांश् च समभ्ययुः ViP_1,9.108d दैत्यांस् तान् मोहयिष्यति ViP_3,17.42b दैत्याः शतसहस्रशः ViP_1,17.32d दैत्याः सत्त्वविवर्जिताः ViP_1,9.32b दैत्ये गोपा जनार्दनम् ViP_5,14.14b दैत्येनाधिष्ठितं यतः ViP_1,12.3b दैत्येन्द्र इदम् अब्रवीत् ViP_1,19.21b दैत्येन्द्रदीपितो वह्निः ViP_1,15.144a दैत्येन्द्रपरिणामिताः ViP_1,15.151d दैत्येन्द्रसूदोपहृतं ViP_1,15.154a दैत्येन्द्राणां ममोपरि ViP_5,1.26d दैत्येश्वर न कोपस्य ViP_1,17.18a दैत्येश्वरम् उपागम्य ViP_1,18.7c दैत्येश्वरस्य चरितं ViP_1,16.16c दैत्येश्वरस्य पुरतश् ViP_1,17.8c दैत्यै रक्षोभिर् अद्रिभिः ViP_1,13.90b दैत्यैर् निष्क्रामयाम् आस ViP_1,17.53c दैत्यैर् न्यस्तम् अथोपरि ViP_1,20.6b दैत्यैर् ह्रादपुरोगमैः ViP_3,17.9d दैत्यैर् ह्रादपुरोगमैः ViP_3,17.37b दैत्योरगैश् च भुज्यन्ते ViP_2,5.12c दैत्यो ऽरिष्टस् तथापरः ViP_5,12.21b दैत्यो वृषभरूपधृक् ViP_5,14.5d दैनंदिनी तथा प्रोक्ता ViP_1,7.40c दैवस्यैकनिमेषस्य ViP_1,3.20*22:5a दैवं पित्र्यं द्विजन्मनाम् ViP_3,10.5d दैवं भूतभवं तथा ViP_1,19.8b दोधवीति दिशो दश ViP_6,4.23d दोर्भ्यां x परिरेभिरे ViP_1,12.95*33:10b दोषस् तत्र महान् अयम् ViP_3,15.10d दोषहेतून् अशेषांश् च ViP_3,12.40a दोषः प्रोक्तो मया द्विज ViP_3,18.96b दोषास्पदीभूतम् अदोषदुष्टम् ViP_5,17.31b दोषैर् नैवात्मसंभवैः ViP_1,17.87d दोषो नाभिभवेद् व्रजम् ViP_5,6.24d दोषो यद् गृध्रतां गतः ViP_3,18.80d दोषो लोभादिको न च ViP_2,4.79d दौहित्रः कुतपस् तिलाः ViP_3,15.52b दौहित्राय ददौ रुक्मी ViP_5,28.8c दौहित्रैर् वा नरश्रेष्ठ ViP_3,13.37c द्यावापृथिव्योर् अतुलप्रभाव ViP_1,4.37a द्युतिमन्तं च राजानं ViP_2,1.14a द्युतिमान् पुष्पवांस् तथा ViP_2,4.41b द्यूते नैनं महाद्युते ViP_5,28.11d द्यौर् अस्याखिलहइतुकी ViP_5,2.12b द्यौः श्रीः सर्वात्मको विष्णुर् ViP_1,8.23c द्रक्ष्यामि तत् परं धाम ViP_5,17.5c द्रक्ष्यामि तेषाम् अपि चेत् प्रसूतिं ViP_4,2.80a द्रक्ष्यामि रुचिरं मुखम् ViP_5,20.28d द्रप्सफाणितवन्ति च ViP_2,15.13d द्रवंश् च द्विजसत्तम ViP_1,8.3b द्रव्यनाशे तथोत्पत्तौ ViP_6,5.54a द्रव्यादौ वा कृतप्रज्ञो ViP_4,24.62c द्रव्यान्ता च तथा मतिः ViP_6,1.20b द्रव्यावयवनिर्धूतं ViP_5,6.27a द्रष्टव्यम् आत्मवत् तस्माद् ViP_1,17.84c द्रष्टव्यम् आत्मवद् विष्णुर् ViP_1,19.48c द्रष्टव्यानि मया युष्मत्- ViP_5,16.26c द्रष्टुम् अर्हसि शंकर ViP_5,33.47d द्रष्टुं न विरराम तम् ViP_5,20.41d द्रष्टुं पुनर् वाञ्छति मे ऽन्तरात्मा ViP_4,2.79d द्रष्टुं स्वर्गाद् उपागतः ViP_5,16.20d द्राविता वसवो दिशः ViP_5,30.60b द्रुतं प्रस्खलितं ययौ ViP_5,7.21d द्रुमक्षयम् अथो दृष्ट्वा ViP_1,15.5a द्रुमयोः पतनं तथा ViP_5,6.23d द्रोणकर्णादयो नृपाः ViP_5,38.64b द्रोणो यत्र महौषध्यः ViP_2,4.26c द्रौणिर् व्यासो भविष्यति ViP_3,3.21b द्वन्द्वाभिभवदुःखार्तास् ViP_1,6.17c द्वन्द्वीभूय यथायथम् ViP_5,9.13*13:7b द्वयं ते के प्रशंसन्ति ViP_6,1.1@2:5a द्वात्रिंशन् मूर्ध्नि विस्तृतः ViP_2,2.9b द्वादशाक्षरचिन्तकाः ViP_1,6.40d द्वादशाक्षरमाहात्म्यात् ViP_1,12.96*35:2a द्वादशाब्दशतात्मकः ViP_4,24.26d द्वादशाब्दं तदा तृप्तिं ViP_3,14.8c द्वादशाब्दे तु यत् फलम् ViP_1,22.87b द्वादशासन् सुरोत्तमाः ViP_1,15.126b द्वादश्याम् अथवा राजन् ViP_3,10.8*16:2a द्वादश्याम् उपवासकृत् ViP_6,8.33d द्वादश्यां वा तद् आप्नोति ViP_1,20.38c द्वापञ्चाशत् तथान्यानि ViP_1,3.19c द्वापरान्ते हरेर् जन्म ViP_5,23.26c द्वापरे तच् च मासेन ViP_6,2.15c द्वापरे द्वापरे विष्णुर् ViP_3,3.5a द्वापरे प्रथमे व्यस्ताः ViP_3,3.11a द्वापरेषु पुनः पुनः ViP_3,3.9d द्वापरेषु पुनः पुनः ViP_3,3.10d द्वापरे ह्य् अत्र मैत्रेय ViP_3,4.6c द्वाभ्यां पद्भ्यां बलं बली ViP_5,8.13*12:5b द्वारकाम् आजगामाथ ViP_5,28.28c द्वारकाम् उग्रसेनादीन् ViP_5,35.29c द्वारकायां तथार्जुनम् ViP_5,37.60b द्वारकावासिनां द्विज ViP_5,31.9d द्वारका हरिपालिता ViP_5,32.24ab*66:5b द्वारकां च मया त्यक्तां ViP_5,37.34a द्वारकां च महोदधिः ViP_5,38.9b द्वारकां तत्र निर्ममे ViP_5,23.13d द्वारकोपरि संस्थितः ViP_5,31.9b द्वारवत्या भव्ठजनम् ViP_5,37.58b द्वारवत्या विनिष्क्रान्ताः ViP_5,38.6a द्वारवत्यां क्व यातो ऽसाव् ViP_5,33.10a द्वारवत्यां जनस् तदा ViP_5,27.31d द्वारवत्यां ततः शौरिं ViP_5,29.1a द्वारवत्यां न्यवेदयत् ViP_5,24.7b द्वारालोकनगोचरे ViP_2,15.9b द्वारे धातुर् विधातुश् च ViP_3,11.44c द्विकालं च नमेत् संध्याम् ViP_3,12.1c द्विगुणा काञ्चनी भूमिः ViP_2,4.93c द्विगुणास् ते परस्परम् ViP_2,4.51d द्विगुणीकृतया ज्ञेयः ViP_6,3.3c द्विगुणेन महामुने ViP_2,4.58d द्विगुणेन समन्ततः ViP_2,4.34d द्विगुणेन समन्ततः ViP_2,4.72d द्विगुणो मुनिसत्तम ViP_2,8.2d द्विगुणो यस्य विस्तरः ViP_2,4.46d द्विचत्वारिंशता युक्त ViP_1,3.20*22:1a द्विज केशिध्वजाय तत् ViP_6,6.33b द्विजभूपाः पराम् ऋद्धिम् ViP_2,8.118c द्विज मानुषसंख्यया ViP_4,24.33b द्विजवर्य जगत्पतिः ViP_1,12.51d द्विजवर्य ब्रवीहि तान् ViP_3,8.20d द्विजवाचनके जपे ViP_3,12.20d द्विजशुश्रूषयैवैष ViP_6,2.23a द्विज संवरणं यतः ViP_3,17.6b द्विजाग्र्याणां निमन्त्रणम् ViP_3,15.12b द्विजातिर् दीक्षितः कलौ ViP_6,1.13b द्विजातिसंश्रयं कर्म ViP_3,8.32a द्विजातीनां कृतादिषु ViP_6,2.36d द्विजान् आद्ये ततो दिने ViP_3,13.20b द्विजांश् च भोजयाम् आसुः ViP_5,10.45a द्विजिह्वं तव यद् रूपं ViP_3,17.23c द्विजेभ्यः क्षत्रियो ऽपि हि ViP_3,8.26b द्विजोच्छ्रायो ऽपि कथ्यते ViP_2,5.1d द्वितीयम् एतत् कथितम् ViP_3,1.12c द्वितीयस्य परार्धस्य ViP_1,3.28a द्वितीयं च ननामार्धं ViP_1,12.9c द्वितीयं विष्णुसंज्ञस्य ViP_6,7.69a द्वितीयः कथितो मनुः ViP_3,2.13b द्वितीयः परिवत्सरः ViP_2,8.72b द्वितीयानुक्रमास् तथा ViP_2,6.35b द्वितीयाम् आत्मनस् तनुम् ViP_5,10.48d द्वितीयां संहितां प्रादात् ViP_3,6.12c द्वितीये ऽक्षे तु तच् चक्रं ViP_2,8.6e द्वितीये द्वापरे चैव ViP_3,3.11c द्वितीये ऽपि पणे चान्यत् ViP_5,28.13c द्वितीयो ऽक्षो विवस्वतः ViP_2,8.5b द्वितीयो मुनिसत्तम ViP_2,7.17d द्वितीयो ऽस्तु वरो मम ViP_1,9.134d द्वितीयो ऽंशो महामुने ViP_1,22.45d द्विधा ज्ञानं तथोच्यते ViP_6,5.61b द्विधा तच् च स्वरूपतः ViP_6,7.47b द्विधा यो ऽयम् अवस्थितः ViP_5,17.26d द्विधाहंकारम् ईश्वरः ViP_1,22.68b द्विपदो ऽथ चतुष्पदः ViP_1,15.75b द्विपरार्धात्मकः कालः ViP_6,4.47a द्विपादपृष्ठपुच्छार्ध- ViP_5,16.15a द्विमूर्धा शंकरस् तथा ViP_1,21.4b द्विलक्षे समवस्थितः ViP_2,7.9b द्विविदः क्षीणजीवितः ViP_5,36.19d द्विविदो नाम वानरः ViP_5,36.2d द्विविधं कर्म वैदिकम् ViP_6,4.41b द्विः प्रमृजेत् ततो मुखम् ViP_3,11.21*20:2b द्वीपतुल्येन मानतः ViP_2,4.57d द्वीपश् चैव समुद्रश् च ViP_2,4.87c द्वीपः सागरसंवृतः ViP_2,3.7d द्वीपा द्वीपेषु ये शैला ViP_2,4.51e द्वीपानाम् उदधीनां च ViP_2,12.35c द्वीपान् समाक्रम्य हतारिचक्रः ViP_4,24.65b द्वीपा वर्षाणि निम्नगाः ViP_2,6.53b द्वीपिभिश् चोपभुज्यताम् ViP_6,5.47d द्वीपेन शाकद्वीपात् तु ViP_2,4.72c द्वीपेनेक्षुरसोदकः ViP_2,4.24b द्वीपे पुष्करसंज्ञिते ViP_2,4.81b द्वीपे वर्षद्वयान्विते ViP_2,4.81d द्वीपो ऽयं दक्षिणोत्तरात् ViP_2,3.8b द्वे कृशाश्वाय विदुषे ViP_1,15.104c द्वे कोटी तु जनो लोको ViP_2,7.13a द्वे चैव बहुपुत्राय ViP_1,15.104a द्वे चैवाङ्गिरसे तथा ViP_1,15.104b द्वे ब्रह्मणी त्व् अणीयो ऽति- ViP_5,1.36a द्वे ब्रह्मणी वेदितव्ये ViP_6,5.64a द्वे ऽयने दक्षिणोत्तरे ViP_1,3.10b द्वे ऽयने वर्षसंज्ञिते ViP_2,8.70d द्वे रूपे ब्रह्मणस् तस्य ViP_1,22.53a द्वे लक्षे चोत्तरे ब्रह्मन् ViP_2,7.7a द्वे वर्षे नामचिह्निते ViP_2,4.73d द्वे विद्ये त्वम् अनाम्नाय ViP_5,1.35a द्वे विद्ये वेदितव्ये वै ViP_6,5.65a द्वे शुक्ले द्वे तथा कृष्णे ViP_3,14.13ab*28:1a द्वेषं कुर्वन्ति चेत् ततः ViP_1,17.82b द्वेषं प्राज्ञः करोति कः ViP_1,17.80d द्वेषेर्ष्यामत्सराद्यैर् वा ViP_1,17.88c द्वेषो वा नास्य जायते ViP_3,9.28d द्वैतम् एके प्रशंसन्ति ViP_6,1.1@2:4a द्वैतिनो ऽतत्त्वदर्शिनः ViP_2,14.31d द्वौ द्वौ युगपद् उत्पतन् ViP_5,9.12d द्वौ पुत्राव् अनिलस्य तु ViP_1,15.114d द्वौ पुत्रौ देवलस्यापि ViP_1,15.117c द्वौ पुत्रौ सुमहावीर्यौ ViP_1,11.1c द्वौ मासौ चार्कजाव् ऋतुः ViP_2,8.70b द्व्यङ्गुलेनाग्रपाणिना ViP_5,20.9d धत्ते तथानन्तवपुः समस्तम् ViP_4,1.63d धत्ते विष्णुकरे स्थितम् ViP_1,22.69d धनधान्यर्द्धिम् अतुलां ViP_4,24.59a धनभार्यासमन्वितम् ViP_5,35.38d धनयौवनमत्तास् तु ViP_2,6.25a धनसंपदम् इच्छति ViP_2,14.13b धनहानिस् तथैव च ViP_5,19.25b धनं प्राप्य स्वकर्मणा ViP_3,9.8b धनानाम् अधिपः सो ऽभूत् ViP_1,17.4a धनाशा जीविताशा च ViP_4,10.17c धनुर्महमहायाग- ViP_5,15.8a धनुर्महो ममाप्य् अत्र ViP_5,15.15a धनुर्वेदस्य पारगाः ViP_1,14.6d धनुष्कोट्या तदा वैन्यस् ViP_1,13.82c धनुष्कोट्या धनंजयः ViP_5,38.27b धनुःशालां ततो यातौ ViP_5,20.13c धने यतो मनुष्याणां ViP_3,11.24c धनैः कारूद्भवेन वा ViP_3,8.32d धन्ति दोषसमुद्भवम् ViP_6,7.46d धन्यानां कुलजः पिण्डान् ViP_6,8.38c धन्याया खल्व् अयं पुत्रो ViP_5,27.21c धन्याश् चेति पुनः पुनः ViP_6,2.12d धन्यास् तु ये भारतभूमिभागे ViP_2,3.24b धन्यास् ते पथि ये कृष्णम् ViP_5,18.25a धन्यास् ते पथि ये कृष्णं ViP_5,18.28*25:1a धन्यो ऽहम् अर्चयिष्यामीत्य् ViP_5,19.21c धन्वन्तरिकरे स्थितम् ViP_1,9.106b धन्वन्तरिबलिं बुधः ViP_3,11.47b धरणिधराच्युत शङ्खचक्रपाणे ViP_3,7.33b धरण्यां कृमिको यथा ViP_6,5.17d धरण्यां सुप्रतिष्ठितम् ViP_5,17.21d धरश् चैवानिलो ऽनलः ViP_1,15.110b धरस्य पुत्रो द्रविणो ViP_1,15.113a धराधरं धीरतरोद्धतेक्षणम् ViP_1,4.30d धरित्रीपालनेनैव ViP_3,8.28a धरित्र्या सकलौषधीः ViP_1,13.67b धर्मज्ञाश् च कृतज्ञाश् च ViP_1,13.62a धर्मज्ञौ कथितौ तव ViP_1,11.1d धर्मतश् चापलायत ViP_5,33.29d धर्मतः परिपाल्यते ViP_1,22.13d धर्मत्राणाय ते परम् ViP_5,1.51d धर्मधेनुवधं द्विज ViP_6,6.32b धर्मधेनुं जघानोग्रः ViP_6,6.13c धर्मध्रुवाद्यास् तिष्ठन्ति ViP_2,8.101a धर्मध्वजो वै जनकस् ViP_6,6.7a धर्मपत्न्यो दश त्व् एतास् ViP_1,15.105e धर्मपीडाकरौ नृप ViP_3,11.7b धर्मपुत्रो युधिष्ठिरः ViP_4,24.29d धर्मपौत्रम् असूयत ViP_1,7.27d धर्मम् अत्याजयन् निजम् ViP_3,18.20d धर्मम् अप्य् असुखोदर्कं ViP_3,11.7c धर्मम् अर्थं च कामं च ViP_1,14.16a धर्मम् आश्रमिणां सम्यग् ViP_3,8.40c धर्मम् एवानुरुध्यते ViP_6,7.5d धर्मशास्त्राणि सर्वाणि ViP_1,1.2c धर्मशास्त्राण्य् अधोक्षज ViP_5,1.38d धर्मशास्त्रादितत्त्वज्ञं ViP_1,1.0*4c धर्मश् चतुष्पाद् भगवन् ViP_6,1.8c धर्मसंसाधने क्लेशो ViP_6,2.36c धर्मसावर्णिको मनुः ViP_3,2.29b धर्मस्य कुरुते स्थितिम् ViP_5,1.33d धर्महानिर् न तेष्व् अस्ति ViP_2,4.68a धर्मः पञ्चस्व् अथैतेषु ViP_2,4.15c धर्मः प्राप्तस् तथैवान्यैर् ViP_1,18.22c धर्मः सिध्यति वै कलौ ViP_6,2.34b धर्माख्यं च तथा रूपं ViP_3,17.21c धर्माचरणवर्जितम् ViP_2,4.83b धर्मात्मनि महाभागे ViP_1,16.14a धर्मात्मा सत्यशौचादि- ViP_1,15.156a धर्मा देहस्य नात्मनः ViP_1,17.71d धर्माधर्मविनिर्मुक्तो ViP_6,1.1@2:94a धर्माधर्मविमुक्तात्मा ViP_6,1.1@2:65a धर्माधर्मं त्रयीस्थितम् ViP_5,10.26*15:1b धर्माधर्माव् ऋतानृते ViP_1,5.61b धर्माधर्मोद्भवौ भोक्तुं ViP_2,13.77c धर्माधर्मौ न तेष्व् आस्तां ViP_2,1.25c धर्माधर्मौ न संदेहः ViP_2,13.79a धर्माधर्मौ यतस् तस्मात् ViP_2,13.78c धर्मानुष्ठानकारिणा ViP_3,8.11d धर्मान् धर्मभृतां वर ViP_1,6.33b धर्माय त्यज्यते किं तु ViP_2,14.17a धर्मा ये चाश्रमेषु वै ViP_4,1.2b धर्मायैतत् सतां मतम् ViP_6,7.6b धर्मायैतद् अधर्माय ViP_3,18.9a धर्मार्थकाममोक्षाख्यः ViP_1,18.21a धर्मार्थकामैर् अलम् अल्पकास् ते ViP_1,17.91b धर्मार्थकामैः किं तस्य ViP_1,20.27a धर्मास् तदनुवर्तनम् ViP_5,22.16b धर्मांश् च ब्राह्मणादीनां ViP_1,1.10a धर्मिणाम् आलया मुने ViP_2,2.48b धर्मे च सर्वभूतानां ViP_1,9.112c धर्मे च संक्षयं याते ViP_1,13.25*36a धर्मे मनश् च ते भद्र ViP_5,19.27a धर्मोत्कर्षम् अतीवात्र ViP_6,2.18a धर्मो दाक्षायणीः प्रभुः ViP_1,7.21b धर्मो मूर्धानम् आश्रितः ViP_2,12.31d धर्मो यथाभिरुचितैर् ViP_6,1.15c धर्मो ऽयं बहुवाससाम् ViP_3,18.11d धर्मो विमुक्तेर् अर्हो ऽयं ViP_3,18.6a धर्मो ऽसौ सत्क्रिया त्व् इयम् ViP_1,8.17d धातकिश् च तयोस् तत्र ViP_2,4.73c धातकीखण्डम् अन्ततः ViP_2,4.80b धातकीखण्डसंज्ञितम् ViP_2,4.73f धातर्य् एतत् प्रतिष्ठितम् ViP_5,17.16b धाता कृतस्थला चैव ViP_2,10.3a धाता त्वं त्रिदशपतिः समीरणो ऽग्निः ViP_5,18.56b धाता प्रजापतिः शक्रो ViP_3,11.69a धातारं जगतां हरिम् ViP_5,30.5b धाता विधाता जगतां ViP_6,5.82c धाता विधाता परमेश्वरश् च ViP_1,17.24c धाता विधाता परमेश्वरश् च ViP_6,5.82*9c धातूनाम् इव पावकः ViP_6,8.20d धातृविधात्रोस् ते भार्ये ViP_1,10.3c धातैवं व्यसृजत् स्वयम् ViP_1,5.62d धात्रा मरीचिमिश्रैश् च ViP_1,22.32c धान्यजातं नरेश्वर ViP_3,16.7b धान्यम् आमं स्वशक्तितः ViP_3,14.25b धाम्नां धामात्मको ऽक्षयः ViP_5,1.49d धारणा नोपपद्यते ViP_6,7.79d धारयत्य् अवनी जगत् ViP_5,5.15b धारयाम् आस लीलया ViP_5,11.16d धारयिष्यामि गोष्ठस्य ViP_5,11.15c धारयिष्याम्य् अहं प्रजाः ViP_1,13.76d धाराभिर् अक्षमात्राभिः ViP_6,3.39a धाराभिर् अनिशं तदा ViP_6,3.37ab*6:2b धाराभिर् इव तोयदौ ViP_5,30.63d धारासारम् अपात्यत ViP_5,11.8d धारिणी पोषणी तथा ViP_1,13.92b धार्मिकास् त्रिदशास् तद्वन् ViP_2,6.34c धिक् तं कामं महाग्रहम् ViP_1,15.37d धिग् एतद् भवतां बलम् ViP_5,38.15d धिङ् मनुष्यशतोच्छिष्टे ViP_5,35.25a धिङ् मां धिङ् माम् अतीवेत्थं ViP_1,15.35c धिषणाजनयत् सुतान् ViP_1,14.2b धिष्ण्याधिपतिभिस् तथा ViP_6,8.24b धीमान् ह्रीमान् क्षमायुक्त ViP_3,12.35a धीमांस् तस्माद् अजायत ViP_2,1.38b धीर् अस्य धीर्यस्य बिभर्ति नान्यद् ViP_5,1.42c धुतशेषात्मकं बलिम् ViP_3,11.46d धूतकेसरजालस्य ViP_5,16.22c धूतपापा शिवा चैव ViP_2,4.43a धूताः प्रांठजहुः सन्न- ViP_5,11.10c धूपादेश् च निवेदनैः ViP_3,11.41d धूमाग्न्यनिलमूर्तिषु ViP_2,9.9f धूमोर्णा कमलालया ViP_1,8.26b धूम्रवर्णा घनाः केचित् ViP_6,3.32c धूर्तेनैषा विमानिता ViP_5,13.38b धृतकेतुर् दीप्तिकेतुः ViP_3,2.24a धृतराष्ट्रश् च सप्तमः ViP_2,10.16d धृतस्यापि तवोदरे ViP_1,11.26d धृतं येनाखिलं जगत् ViP_5,2.20d धृतिमान् अव्ययश् चान्यः ViP_3,2.40c धृतिर् लक्ष्मीर् जगच्चेष्टा ViP_1,8.24c धृते गोवर्धनाचले ViP_5,15.1d धृते गोवर्धने शैले ViP_5,12.1a धृतो गोवर्धनश् चायं ViP_5,13.4c धृतो गोवर्धनो मया ViP_5,13.27d धृतो गोवर्धनो येन ViP_5,20.34c धृदयग्रन्थिर् उच्यते ViP_6,1.1@2:72b धृष्टः शर्यातिर् एव च ViP_3,1.33b धेनुकेनैष रक्ष्यते ViP_5,8.4b धेनुके विनिपातिते ViP_5,15.1b धेनुको नाम दानवः ViP_5,8.2b धेनुको ऽयं मया क्षिप्तो ViP_5,13.28a धेनुं व्याघ्रेण ऋत्विजः ViP_6,6.14b धैर्यगर्भोद्वहा धृतिः ViP_5,2.11d ध्यानजप्यपरैर् नरैः ViP_3,11.119d ध्यानदृष्टं हरिं पुरः ViP_1,12.44d ध्यानभङ्गं प्रचक्रमुः ViP_1,12.12d ध्यानं चैवात्मनो भूप ViP_2,14.26a ध्यानेनार्चन्ति योगिनः ViP_5,7.67b ध्यायतश् च सदा हरिम् ViP_2,13.5b ध्यायतो ऽङ्गात् समुद्भूता ViP_1,5.46a ध्यायतो ऽन्यस् ततो ऽभवत् ViP_1,5.12b ध्यायतो ऽप्रतिबोधवान् ViP_1,5.6b ध्यायतो भगवान् हरिः ViP_1,12.7b ध्यायन् कृते यजन् यज्ञैस् ViP_6,2.17a ध्यायिनो योगिनो हि ये ViP_1,6.39b ध्येयः स जगताम् आद्यः ViP_1,19.82c ध्येयाय विष्णुरूपाय ViP_3,5.18c ध्रियते भूपतिः पिता ViP_1,11.34b ध्रुवप्रह्लादचरितं ViP_3,1.3a ध्रुवम् एकाक्षरं ब्रह्म ViP_3,3.22a ध्रुवश् च सप्तमस् तेषां ViP_2,4.4c ध्रुवसूर्यान्तरं यत् तु ViP_2,7.18a ध्रुवस् तथा हि मैत्रेय ViP_2,8.40c ध्रुवस्य जननी चेयं ViP_1,12.99a ध्रुवस्य तपसा तप्तास् ViP_1,12.33c ध्रुवस्य पुत्रो भगवान् ViP_1,15.111c ध्रुवस्य शिशुमारश् च ViP_2,9.6c ध्रुवस्य शिशुमारो ऽसौ ViP_2,9.23c ध्रुवस्यारोहणं दिवि ViP_1,12.101b ध्रुवं वंशविवर्धिनी ViP_1,15.8d ध्रुवं सप्तर्षयः स्थिताः ViP_1,12.98d ध्रुवः पुच्छे व्यवस्थितः ViP_2,9.5d ध्रुवः पुत्रस् त्वयोदितः ViP_2,1.3d ध्रुवाच् छिष्टिं च भव्यं च ViP_1,13.1a ध्रुवाद् ऊर्ध्वं महर्लोको ViP_2,7.12a ध्रुवाधारेण वेगिना ViP_2,12.2b ध्रुवाधारो रथस्य वै ViP_2,8.6d ध्रुवे च सर्वज्योतींषि ViP_2,8.104c ध्रुवे बद्धानि तानि वै ViP_2,9.3d ध्रुवे बद्धान्य् अशेषतः ViP_2,12.25b ध्रुवे भानुर् व्यवस्थितः ViP_2,9.6d ध्रुवो ऽपि तं नमस्कृत्य ViP_1,12.95*33:2a ध्रुवो भ्रमति वै तथा ViP_2,8.39d ध्रुवो मुनिवरोत्तम ViP_2,9.23b ध्रुवो यत्र व्यवस्थितः ViP_2,8.98b ध्वजभङ्गश् च नाभवत् ViP_1,13.49d ध्वजवज्राङ्कुशाब्जाङ्क- ViP_5,13.31a ध्वजश् च पुण्डरीकाक्षः ViP_1,8.31c ध्वस्तवीर्या भवार्थिनः ViP_3,17.13b न कच्चित् पुरयोषिताम् ViP_5,24.13b न कदाचित् त्यजिष्यति ViP_5,19.24d न कदाचित् पिपासितः ViP_1,17.74d न कदाचिद् भविष्यति ViP_4,1.4d न कदाचिन् नरेश्वर ViP_3,11.84d न कन्याम् उद्वहेद् बुधः ViP_3,10.21d न करालमुखीं नरः ViP_3,10.22d न करोति पुमान् भूप ViP_3,8.14c न करोमि वदामि वा ViP_1,19.7b न कल्पनाम् ऋते ऽर्थस्य ViP_5,18.54a न कशेरुर् न चैवाहं ViP_6,6.17a न कस्यचिद् अपि प्रिये ViP_5,32.24ab*66:7b न किंचिद् अन्यत् कर्तव्यम् ViP_5,38.61a न किंचिद् अपि जानाति ViP_5,20.47*33:1a न कुत्सिताहृतं नैव ViP_3,11.80a न कुर्यात् कर्मसंकरम् ViP_3,8.39d न कुर्याद् दन्तसंघर्षं ViP_3,12.9a नकुलेन महात्मना ViP_3,7.8b नकुलैतन् ममाख्यातं ViP_3,7.36a न कुष्णीयाच् च नासिकाम् ViP_3,12.9b न कृषिर् न वणिक्पथः ViP_1,13.84b न कृष्टे सस्यमध्ये वा ViP_3,11.12a न केवलं तात मम प्रजानां ViP_1,17.24a न केवलं द्विजश्रेष्ठ ViP_6,5.50a न केवलं मद्धृदयं स विष्णुर् ViP_1,17.26a न केवलं रवेः शक्तिर् ViP_2,11.12a नक्तम् अष्टादशैश् चरन् ViP_2,8.34f नक्तम् अह्नः प्रवेशनात् ViP_2,8.25f नक्तस्यापि गयः सुतः ViP_2,1.37b नक्ताहृतम् अनुत्सृष्टं ViP_3,16.10a नक्षत्रकल्पो वेदानां ViP_3,6.13c नक्षत्रग्रहपीडासु ViP_3,14.6a नक्षत्रग्रहविप्राणां ViP_1,22.2a नक्षत्रमण्डलं कृत्स्नम् ViP_2,7.6c नक्षत्राणि ग्रहैः सह ViP_2,9.3b नक्षत्राणि च चक्रवत् ViP_2,9.2d नक्षत्राण्य् अखिलानि च ViP_1,4.23b नक्षत्रैः सकलैर् ग्रहैः ViP_6,8.23d न खल्व् अन्यत्र मर्त्यानां ViP_2,3.5c नखस्रोतोविनिर्गताम् ViP_2,8.109b नखाङ्कुरविनिर्भिन्न- ViP_5,5.16a नखान् न खादयेच् छिन्द्यान् ViP_3,12.10c नगरस्य बहिः सो ऽथ ViP_2,16.2a नगरं नागसाह्वयम् ViP_5,35.8b नगरं नागसाह्वयम् ViP_5,35.30d नगरं नाम वै पुरम् ViP_2,15.6b नगरी च समस्ता सा ViP_5,27.30c न गृहक्षेत्रिणस् तथा ViP_5,10.33b नग्नम् इच्छामि वेदितुम् ViP_3,17.3d 'नग्नयः साग्नयश् च ये ViP_1,10.18d नग्नसंज्ञां नरो लभेत् ViP_3,17.4b नग्नसंबन्धि मैत्रेय ViP_3,17.8c नग्नस्वरूपम् इच्छामि ViP_3,17.4c नग्ना दैतेयविद्याभूत् ViP_5,33.36c नग्नास् ते तैर् यतस् त्यक्तं ViP_3,18.36c नग्नां परस्त्रियं चैव ViP_3,12.12a नग्नो भवत्य् उज्झितायाम् ViP_3,17.6c नग्नो वीटां मुखे दत्त्वा ViP_2,1.30c न घर्घरस्वरां क्षाम- ViP_3,10.19a न घातयाम् आस च तां ViP_5,1.11c न च किंचित् सुखात्मकम् ViP_2,6.49b न चचाल ततः स्थानाद् ViP_5,14.10c न च जन्तुमयीं शय्याम् ViP_3,11.111c न च दानादिधर्मेषु ViP_1,9.27c न च दारुणि सर्वस् त्वां ViP_2,13.90c न च निर्धूनयेत् केशान् ViP_3,12.24c न च नैसर्गिको मम ViP_1,19.4b न च पर्युषितं नृप ViP_3,11.83b न च पित्र्योदकक्रियाम् ViP_6,1.27d न च बन्धविमोक्षणम् ViP_6,1.1@2:98b न च मानुषचेष्टितः ViP_5,7.29ab*7b न च मां भजते क्षमा ViP_1,9.20b न चलति निजवर्णधर्मतो यः ViP_3,7.20a न च शून्यगृहे वसेत् ViP_3,12.14d न च स्वरूपं न परं स्वभावं ViP_4,1.60c न चातिच्छिद्रदशनां ViP_3,10.22c न चान्यथैतन् मन्तव्यं ViP_1,17.55c न चान्यः साम्प्रतं भुवि ViP_6,6.17b न चान्यैर् नीयते कैश्चिन् ViP_1,17.89a न चापि शिरसा धृता ViP_1,9.13d न चापि सर्गसंहार- ViP_5,30.76a न चासां विश्वसेद् बुधः ViP_3,12.30b न चास्य प्रथितं यशः ViP_1,13.55b न चाहं न च शंकरः ViP_1,9.53b न चिन्तयति को राज्यं ViP_1,19.43a न चिन्तां कर्तुम् अर्हसि ViP_5,18.10b न चिन्त्यं भवतः किंचिद् ViP_1,11.34a न चेद् गुह्यं महामुने ViP_6,2.13b न चैव पुरुषाकृतिम् ViP_3,10.18d न चैव सारं परमेश्वरस्य ViP_4,1.60d न चैवाखिलजन्तवः ViP_1,22.34d न चैवान्यमना नरः ViP_3,11.79b न चैवापचयो नृप ViP_2,13.68b न चैवाभिषवैर् मिश्रम् ViP_3,16.15c न चैवेर्ष्युर् भवेत् तासु ViP_3,12.30c न चैवेष्टवियोगादि ViP_1,11.34c न चैवोपस्पृशेद् बुधः ViP_3,12.19b न जयामो बलं कस्माद् ViP_5,28.11c न जरा नेन्द्रियक्षयः ViP_2,2.21b न जातिरूपलब्धेस् तु ViP_6,1.1@2:13a न जातु कामः कामानाम् ViP_4,10.13a न जानाति कुतः को ऽहं ViP_6,5.21c न जानामि परं यत् ते ViP_5,30.23c न जायते वै परमार्थसङ्गि ViP_4,2.81d न जिह्मं रोचयेद् बुधः ViP_3,12.16b न ज्ञातं किं मया प्रभो ViP_5,7.62*9:4b न ज्ञानाद् विद्यते परम् ViP_2,6.50d नड्वलायां महौजसः ViP_1,13.4b नड्वलायां महौजसः ViP_1,13.5f न तत् तथा तत्र कुतो हि तत्त्वम् ViP_2,12.41d न तत्याज स गोविन्दस् ViP_5,38.46c न तत्र नद्यः शैला वा ViP_2,4.81c न तद् योगयुजा शक्यं ViP_6,7.55a न तपस्यन्ति तापसाः ViP_1,9.27b नतपृष्ठास्थिसंहतिः ViP_6,5.29b न तस्थौ प्रजगामैव ViP_5,9.16c न तस्मात् पापकृन् नरः ViP_3,18.43d न तस्य दुष्कृतं किंचित् ViP_1,13.94c न तस्य सर्वभूतेभ्यो ViP_3,9.31c न तस्याद्वैतवासनाम् ViP_2,15.5b न ताडयति नो हन्ति ViP_3,8.15a न तावद् अर्जुनं कश्चिद् ViP_5,12.20c नताः स्म तत् पदं विष्णोर् ViP_1,14.43c नताः स्म तत् परं ब्रह्म ViP_1,14.38c नताः स्म पुरुषोत्तमम् ViP_1,14.37d नताः स्म सर्ववचसां ViP_1,14.23a नताः स्म हरिमेधसे ViP_1,14.34d न तु सा वाग्यता देवी ViP_3,18.59a न तु सूक्ष्मविदो वयम् ViP_5,31.5d न तृणं न महीं लिखेत् ViP_3,12.10d न तेन संकरं कुर्याद् ViP_3,18.44c न ते लोकेष्व् असज्जन्त ViP_1,7.7c न ते वर्णयितुं शक्ता ViP_1,9.130a न तेषु वर्षते देवो ViP_2,2.54a न तेषु शोको नायासो ViP_2,2.52c न तेष्व् अस्ति युगावस्था ViP_2,1.26a न तेष्व् आस्ते कदाचन ViP_1,9.144d न ते ऽस्ति भयम् अण्व् अपि ViP_5,37.67b नतो ऽस्मि परमेश्वर ViP_5,18.52d न त्यक्तस् तत्कृते ऽस्माभिर् ViP_5,24.16c न त्यक्ष्यति हरेः पक्षम् ViP_1,17.52a न त्वं वृको महाभाग ViP_3,18.78a न त्वं शोचितुम् अर्हसि ViP_5,38.54b न त्वां करोम्य् अहं भस्म ViP_1,15.41a न त्वां मन्यामहे नरम् ViP_5,13.5d न त्वां हन्तुं विचार्यैतत् ViP_6,6.25c न त्व् एतान् गणयाम्य् अहम् ViP_5,4.3d न त्व् एते श्रूयतां च मे ViP_2,14.16d न त्व् एवास्ति युगावस्था ViP_2,4.13c न ददर्श गृहायाताम् ViP_5,30.72c न ददर्श च कर्माणि ViP_2,13.39c न ददाह च यं पूर्वं ViP_1,15.144c न ददौ कंसदासो ऽयम् ViP_5,27.13*52:8a न ददौ मानुषीं मत्वा ViP_5,30.28*58:2a न ददौ याचते चैनां ViP_5,26.2c नदस्वरूपी भगव्ठViP_1,8.31a न दातव्यं कथंचन ViP_1,13.14b न दातव्यं न होतव्यं ViP_1,13.23c न दाम्पत्यक्रमो नैव ViP_6,1.11c न दास्यन्त्य् उचितान्य् अपि ViP_6,1.32d नदीतीरम् इदं शुभम् ViP_1,15.28b नदीनदतडागेषु ViP_3,11.25a नदीर् जनपदास् तु ते ViP_2,4.12f न दुष्टयानम् आरोहेत् ViP_3,12.5c न दुष्टं नृप मानसम् ViP_3,8.18b न दुष्टां दुष्टवाचालां ViP_3,10.18a नद्यश् च शतशस् तेभ्यः ViP_2,2.55c नद्यश् च सप्त तासां तु ViP_2,4.42c नद्यश् चात्र महापुण्याः ViP_2,4.64c नद्यः समुद्रा गिरयः ViP_5,38.56a नद्यः समुद्राश् च स एव सर्वं ViP_2,12.38c नद्यां गर्भः पपात सः ViP_2,13.15d नद्यो नदाः समुद्राश् च ViP_1,12.11a नद्यो विन्ध्याद्रिनिर्गताः ViP_2,3.11b न द्वारबन्धावरणा ViP_5,10.33a न द्वितीयो ऽस्ति कश्चन ViP_6,7.32*15:1b न नरैर् गोधनैर् वापि ViP_5,7.7c ननर्तारुह्य बालकः ViP_5,20.34b न नशिष्यति संततिः ViP_5,19.25d ननाम शिरसा हरेः ViP_5,18.1d ननाम सा कृता केयम् ViP_5,35.16c ननामार्धेन मेदिनी ViP_1,12.9b ननामास्य ततः शिरः ViP_5,7.45d ननाश वेगिनी वेगात् ViP_5,34.38c न निवारयितुं सेहे ViP_5,6.11c न निष्क्रमेद् गृहात् प्राज्ञः ViP_3,12.31c न नूनं कार्तवीर्यस्य ViP_4,11.6a ननृतुश् चाप्सरोगणाः ViP_1,9.100d ननृतुश् चाप्सरोगणाः ViP_5,3.5d नन्दकायुधधारिणम् ViP_5,38.53@1:14b नन्दगोपगृहे ततः ViP_5,18.11d नन्दगोपपुरोगमाः ViP_5,5.6b नन्दगोपपुरोगमाः ViP_5,6.21b नन्दगोपमुखा गोपा ViP_5,18.23a नन्दगोपश् च गोपाश् च ViP_5,7.22a नन्दगोपश् च निश्चेष्टो ViP_5,7.24a नन्दगोपसुतो यातो ViP_5,13.35c नन्दगोपस्य वचनं ViP_5,10.25a नन्दगोपं च दुर्मतिम् ViP_5,15.18b नन्दगोपः सुदुर्बुद्धिर् ViP_5,11.3a नन्दगोपादयो गोपा ViP_5,20.27a नन्दगोपेन बालकः ViP_5,5.22b नन्दगोपो ऽपि जग्राह ViP_5,6.6c नन्दगोपो ऽपि मस्तके ViP_5,5.13b नन्दनादिसमुद्भूतैः ViP_5,7.64c नन्दनादीनि सत्तम ViP_5,30.29d नन्दस्य शकटं गतः ViP_5,5.1b नन्दं च दीनम् अत्यर्थं ViP_5,7.34a नन्दादीन् गोपवृद्धांश् च ViP_5,3.19c नन्दाद्यास् ते व्रजौकसः ViP_5,10.42b नन्दीशसंगृहीताश्वम् ViP_5,33.28a नन्देन च यशोदया ViP_5,7.81ab*10b नन्दो ऽपि गृह्यतां पापो ViP_5,20.71a न पपाठ गुरुप्रोक्तां ViP_2,13.39a न परं विद्यते ततः ViP_3,3.1d न परिच्छेदगोचरे ViP_5,2.18b न पशुर् न च पादपः ViP_2,13.94b न पश्यन्त्य् अविदूरगम् ViP_4,24.49d न पुत्रस् त्वं ममेति वै ViP_5,27.15b न पूज्याभिमुखं नयेत् ViP_3,12.25b न पूति नैवोपपन्नं ViP_3,16.15a न पूर्वां न च पश्चिमाम् ViP_3,11.103b न प्रजापतयः सर्वे ViP_1,22.34c न प्राप्ता निर्वृतिः क्वचित् ViP_5,23.37d न प्राप्स्यन्त्य् अमृतं देवाः ViP_1,9.79c न प्रार्थितं त्वया कस्मान् ViP_6,7.1a न प्रीणयति तच् छ्राद्धं ViP_3,18.52c न प्रीतिर् वेदवादेषु ViP_6,1.48a न प्रीतिः सततं मम ViP_2,15.11d न बबन्धाम्बरे स्थैर्यं ViP_5,6.42a न बुभुक्षार्दितो जनः ViP_5,10.22b न ब्रह्मा नेन्द्ररुद्राश्वि- ViP_5,17.8a न भवद्भ्यां तथा गृहम् ViP_5,19.11b न भवन्ति च वै ततः ViP_2,14.20d न भवन्ति नरा येन ViP_3,7.7c नभश् चैव महाबलः ViP_1,21.11b नभसो ऽब्दान् भुवः पङ्कं ViP_5,10.14a नभस् तावत्प्रमाणं वै ViP_2,7.4c नभस्यमासस्य तु कृष्णपक्षे ViP_3,14.12c नभः शिरस् ते ऽम्बुमयी च मूर्तिः ViP_5,9.26a न भिन्नं विविधैः शस्त्रैर् ViP_1,15.146a न भूतानि हृषीकानि ViP_6,1.1@2:9a न भेदि सकलं जगत् ViP_2,15.35b नभो ऽग्निः पृथिवी जलम् ViP_5,13.61b नभो नभस्यो ऽथ इषश् च सोर्जः ViP_2,8.81c न भ्रश्यन्ति यतस् तेभ्यो ViP_2,9.10a न मनुष्यैर् न पशुभिर् ViP_1,17.87c न मन्त्रादिकृतस् तात ViP_1,19.4a न ममार च तस्यापि ViP_5,27.4c न ममार च यः पुरा ViP_1,16.4b न ममैते यतो द्विज ViP_2,15.21b न मया परिकीर्तिता ViP_4,24.36d न मयि प्रहरिष्यति ViP_6,6.22d न मयैषो ऽनुमोदितः ViP_5,28.20b नमस् कृत्वाप्रमेयाय ViP_1,22.65a नमस् तस्मै जनार्दन ViP_3,17.21d नमस् तस्मै नमस् तस्मै ViP_1,19.79a नमस् तस्मै पुनः पुनः ViP_1,19.84b नमस् तस्मै महात्मने ViP_1,19.79b नमस् तस्मै महात्मने ViP_1,19.80d नमस् तस्मै विवस्वते ViP_3,5.21d नमस् तुभ्यं त्रिमूर्तये ViP_1,19.66d नमस् ते चक्रहस्ताय ViP_5,30.22a नमस् ते तिग्मचक्रिणे ViP_1,19.64d नमस् ते नाथ भगवन् ViP_5,7.62*9:3a नमस् ते परमात्मात्मन् ViP_1,4.14a नमस् ते पुण्डरीकाक्ष ViP_1,19.64a नमस् ते पुण्डरीकाक्ष ViP_5,30.6a नमस् ते पुरुषोत्तम ViP_1,19.64b नमस् ते पुरुषोत्तम ViP_3,17.20d नमस् ते पुरुषोत्तम ViP_5,1.50d नमस् ते विश्वभावन ViP_1,1.0*1b नमस् ते विश्वभावन ViP_6,8.61*25:2b नमस् ते सर्वभूताय ViP_1,4.12a नमस् ते सर्वलोकात्मन् ViP_1,19.64c नमस् ते ऽस्तु हृषीकेश ViP_1,1.0*1c नमस् ते ऽस्तु हृषीकेश ViP_6,8.61*25:2c नमस्ये परमेश्वरम् ViP_1,19.81d नमस्ये सर्वलोकानां ViP_1,9.115a न मही याति संप्लवम् ViP_1,4.46d नमः कृष्णाय वेधसे ViP_1,14.33d नमः प्रकृतिधर्मिणे ViP_1,14.36d नमः सर्वात्मने ऽस्तु ते ViP_1,12.72d नमः सवित्रे द्वाराय ViP_3,5.16a नमः सवित्रे सूर्याय ViP_3,5.24a नमः संकर्षणाय ते ViP_5,18.58b नमः सूर्याय वेधसे ViP_3,5.20d नमामि तं शुद्धधियं गणाधिपम् ViP_1,1.0*5d नमामि सर्वं सर्वेशम् ViP_1,9.39a नमामो हरिमेधसः ViP_1,14.29d न मायाभिर् न चैवोच्चात् ViP_1,19.60a न मां दहत्य् अत्र समन्ततो ऽहम् ViP_1,17.47b न मांसचक्षुषा द्रष्टुं ViP_6,6.3c न मुञ्चत्य् अन्यसक्तापि ViP_1,15.21*40:2a न मुञ्चामो हरेः सुतम् ViP_5,35.19b न मुञ्चेत् पवनं बुधः ViP_3,12.10b न मुमोच तथा चक्रं ViP_5,30.67c न मूढाश् चाविशेषिणः ViP_1,2.45b न मूत्रोच्चारपीडितः ViP_3,11.122d न मृद् नीयाद् विचक्षणः ViP_3,12.11b न मृष्टम् इति भाषताम् ViP_5,37.38*84:3b न मे किंचिद् भविष्यति ViP_5,34.12d न मे क्षुद् अभवत् तृप्तिं ViP_2,15.19c न मे जाम्बवती तादृग् ViP_5,30.34a न मे जीवन् विमोक्ष्यसे ViP_6,6.24b न मे ऽस्ति वित्तं न धनं च नान्यच् ViP_3,14.30a न मेहेत कदाचन ViP_3,11.11d नमो ऽग्नीषोमभूताय ViP_3,5.17a नमो ऽग्नीसोमभूताय ViP_3,5.19*4a नमो देवाय भास्वते ViP_3,5.22d नमो नमस् ते जगतः प्रवृत्ति ViP_5,1.55c नमो नमस् ते विश्वेश ViP_1,9.68a नमो नमस् ते ऽस्तु सहस्रमूर्ते ViP_5,1.55a नमो ब्रह्मण्यदेवाय ViP_1,19.65a नमो ऽविज्ञेयरूपाय ViP_5,18.49c नमो विवस्वते ब्रह्मन् ViP_3,11.40a नमो ऽस्तु तस्मै पुरुषोत्तमाय ViP_1,20.13d नमो ऽस्तु ते देवदेव ViP_5,13.8*17:4a नमो ऽस्तु नर्मदे तुभ्यं ViP_4,3.10c नमो ऽस्तु विष्णवे तस्मै ViP_1,19.82a नमो ऽस्तु विष्णवैत्य् एतद् ViP_1,20.15c नमो हिरण्यगर्भाय ViP_1,2.2a न यक्षैर् न च दैत्येन्द्रैर् ViP_1,17.87a न यक्षो न च दानवः ViP_5,13.12b नयगर्भधरा नीतिर् ViP_5,2.10c न यजति न ददाति यश् च सन्तं ViP_3,7.29c न यज्ञाः संप्रवर्तन्ते ViP_1,9.27a नयत्य् अन्यत्र नो हरिम् ViP_5,18.20d नयत्य् अस्मान् अतिक्रम्य ViP_5,38.15c न यत्र नाथ विद्यन्ते ViP_5,18.53a न यद्विभूतेः परिणामहेतुः ViP_4,1.61b नयनानां महोत्सवः ViP_5,18.26b न यमो न च यातना ViP_3,7.38b न ययाव् अन्यतो द्विज ViP_2,13.22d न यष्टव्यं च भो द्विजाः ViP_1,13.23d न यष्टव्यं न होतव्यं ViP_1,13.14a न यस्य जन्मने धाता ViP_5,7.52a नयं विनयम् एव च ViP_1,7.26b न याच्ञा क्षत्रबन्धूनां ViP_6,7.6a न याति नरकं मर्त्यो ViP_2,9.13c न याति नरकं शुद्धः ViP_2,6.45c न योगवान् न युक्तो ऽभून् ViP_2,14.30c न योगी योगसाधकः ViP_6,7.44d नरकग्राममार्गेण ViP_1,15.38c नरकस् तद्विपर्ययः ViP_2,6.46b नरकस्य परिग्रहान् ViP_5,31.13d नरकस्य विचेष्टितम् ViP_5,29.2d नरकस्यासुरेन्द्रस्य ViP_5,36.2a नरकस्वर्गसंज्ञे वै ViP_2,6.46c नरकं कर्मणां लोपात् ViP_6,5.26a नरकं हतवान् कृष्णो ViP_5,36.3c नरकाद्यास् तथापरे ViP_5,12.21d नरकान्तरगोचरैः ViP_2,6.31d नरका भृशदारुणाः ViP_2,6.5d नरकार्तिप्रदं नृणाम् ViP_6,8.21b नरकिंनररक्षांसि ViP_1,5.59a नरकेण कृतं हि यत् ViP_5,29.29b नरकेणास्य तत्राभून् ViP_5,29.20a नरके दुःखपद्धतिः ViP_6,5.50b नरके पच्यमानस् तु ViP_3,7.13*10:1a नरके भृशदारुणे ViP_2,6.17d नरके यात्य् अधोमुखे ViP_2,6.18b नरके यानि दुःखानि ViP_6,5.49a नरकेषु समस्तेषु ViP_3,11.35a नरकेष्व् अतिदारुणम् ViP_5,23.44b नरनाथ महौषधीः ViP_1,13.79b नरनारायणस्थानं ViP_5,24.5c नरनारायणस्थानं ViP_5,37.35c नरनारायणस्थाने ViP_5,37.32e नररत्नम् इदं सुभ्रु ViP_5,27.10c नरवाजिमहाहवम् ViP_5,16.20b नरसिंहस्वरूपिणा ViP_1,20.32b नरः ख्यातिः शान्तहयो ViP_3,1.19a न राज्यं द्विजसत्तमाः ViP_1,11.40b न राज्याय मनो दधुः ViP_2,1.9d नराणाम् उपकारिणः ViP_3,15.24b नराधिपास् तेषु ममातिहासः ViP_4,24.55c नराधिपो ऽत्र कतमः ViP_2,16.6a नरावतारे कृष्णेन ViP_5,34.3c नराः पापान्य् अनुदिनं ViP_6,1.56c नरिष्यन्तश् च विख्यातो ViP_3,1.33c न रेजे ऽन्तरितश् चन्द्रो ViP_5,6.39a नरेन्द्र कस्मात् समुपैषि चिन्ताम् ViP_4,2.48a नरेन्द्र गदितुं शक्यम् ViP_6,7.98c नरेन्द्रम् अभिषिक्तवान् ViP_2,1.13b नरेन्द्र स्मर्यताम् आत्मा ह्य् ViP_3,18.80a नरेन्द्रापूजितो ऽतिथिः ViP_3,15.25d नरेन्द्राः सुमहावीर्या ViP_3,1.23c नरेषु नृपदोषेण ViP_6,1.40c नरैर् आत्मगुणाम्भोभिः ViP_6,2.34c नरैर् आराधितो भवान् ViP_5,30.16b नरैर् लब्धं धनं सदा ViP_6,2.25b नरैः स्थानं नृपात्मज ViP_1,11.42b नरो गच्छेद् विलोकयन् ViP_3,12.39d नरो गयस्य तनयस् ViP_2,1.37c नर्मदातीरसंश्रयान् ViP_3,18.1d नर्मदा धृतराष्ट्राय ViP_6,8.44c नर्मदायै नमः प्रातर् ViP_4,3.10a नर्मदायै नमो निशि ViP_4,3.10b नर्मदायै स चोक्तवान् ViP_6,8.44b नर्मदासुरसाद्याश् च ViP_2,3.11a न लयं तत्र तेनैव ViP_4,15.2a नलिनी वेणुका च या ViP_2,4.65b न वध्यवधकौ द्विज ViP_2,4.79b नव पुत्राः सुधार्मिकाः ViP_3,1.34d नव ब्रह्माण इत्य् एते ViP_1,7.6a नवभेदम् अलंकृतम् ViP_2,1.40d नव भेदान् निशामय ViP_2,3.6b नवमो दक्षसावर्णिर् ViP_3,2.20a नवम्य् असौ कार्त्तिकशुक्लपक्षे ViP_3,14.12b न वयं कृषिकर्तारो ViP_5,10.26a नवयोजनसाहस्रो ViP_2,3.2a नवयौवनगोचराम् ViP_5,20.1d न वर्त्मनि न नद्यादि- ViP_3,11.12c नव वर्षशतानि ते ViP_1,15.32b नववर्षं तु मैत्रेय ViP_2,3.27a नवशष्पचयावृताः ViP_5,6.43b नवशष्पं समन्ततः ViP_5,6.29d नवशष्पं सुखं चेरुर् ViP_5,8.13c नव सर्गाः प्रजापतेः ViP_1,5.25d नवसस्यागमे तथा ViP_3,14.6d नवसाहस्रम् एकैकम् ViP_2,2.15a नवसाहस्रविस्तृतम् ViP_2,2.16b नवस्व् ऋक्षेष्व् अमावास्या ViP_3,14.10a न वहेयुः प्रवासिनः ViP_3,18.29d नवं नवम् अभूत् प्रेम ViP_1,15.23c न वामनां नातिदीर्घां ViP_3,10.22a नवाष्टदशवर्षाणां ViP_6,1.41c न विचार्यम् इदं तथा ViP_3,5.7d न विद्मः किं स शक्रत्वं ViP_1,12.36a न विना पुण्डरीकाक्षं ViP_5,7.31c न विवेदात्मनो गात्रं ViP_1,17.39c न विवेश च तत् पुरम् ViP_5,35.8d न विशेषणगोचरम् ViP_1,9.51b न विषेण न कृत्यया ViP_1,19.59d न वेत्ति परमं रूपं ViP_5,7.65c नवोद्गताल्पदन्तांशु- ViP_5,6.19c न व्यवर्धन्त ताः प्रजाः ViP_1,15.87b न व्यवर्धन्त धीमतः ViP_1,7.4b न व्यशातयताव्ययम् ViP_3,2.9d न व्रीडां गन्तुम् अर्हसि ViP_5,30.71b न शक्ता दैत्यदानवाः ViP_2,5.13d न शक्नोमि हरेः पद्भ्यां ViP_5,38.53@1:21a न शक्नोम्य् अमरेश्वराः ViP_5,1.27b न शक्यास् ते ऽरयो हन्तुम् ViP_3,17.39c न शक्यो विस्तरो वक्तुं ViP_3,3.4c न शब्दगोचरं यस्य ViP_1,17.22a न शशाक च वीर्यवान् ViP_5,38.21d न शशाक तदा योद्धुं ViP_5,33.25c न शशाक धरा भारम् ViP_1,12.8c न शान्ता नापि घोरास् ते ViP_1,2.45a न शिष्यगुरुसंस्थितिः ViP_6,1.11b न शुद्धिः पापकर्मणः ViP_3,18.42d न शेकुश् चेष्टितुं प्रजाः ViP_1,15.2d न श्मश्रु भक्षयेल् लोष्टं ViP_3,12.11a न श्मश्रुव्यञ्जनवतीं ViP_3,10.18c नश्यन्त्य् आपस् ततस् ताश् च ViP_6,4.17c न श्रान्तो ऽस्मि न चायासः ViP_2,13.58c नष्टश् चित्तमलो यतः ViP_6,7.97d नष्टस्मृतिस् ततः सर्वं ViP_5,34.5c नष्टे चाग्नौ शतं ते ऽपि ViP_6,3.38a नष्टे स्थावरजङ्गमे ViP_6,3.40b नष्टो मोहस् तवाकर्ण्य ViP_2,15.33c न स गच्छति पश्चिमम् ViP_6,7.32*15:2b न सतां पुत्रशिष्ययोः ViP_6,8.11d न सत्ता लक्षणं ब्रह्म ViP_6,1.1@2:11a न सत्संकल्पनामयम् ViP_2,13.95d न सद् एतन् नृपोच्यते ViP_2,13.88d न सद् एतन् मतं मम ViP_1,19.34d न सन्ति प्राणिनो यत्र ViP_3,7.4c न सन्ति यत्र सर्वेशे ViP_6,4.37a न समर्थाः सुराः स्तोतुं ViP_5,7.49a न स योग्यो भुवः पतिः ViP_1,13.28d न सर्वे सन्नतिं याता ViP_5,4.8c न सस्मार तथास्त्राणि ViP_5,38.22c न सस्यानि न गोरक्ष्यं ViP_1,13.84a न सहति परसंपदं विनिन्दां ViP_3,7.29a न संघर्षः परस्परम् ViP_2,4.68b न संत्यक्ष्यामि वासव ViP_1,9.135b न सा कर्मनिमित्तजा ViP_6,7.72b न साम-ऋग्यजुर्वेद- ViP_6,1.10c न सिद्धैर् न च राक्षसैः ViP_1,17.86d न सेवेत तथा शय्यां ViP_3,12.17c न सेहुर् मम तेजस् ते ViP_5,23.29c न सेहे देवकीं द्रष्टुं ViP_5,2.5a न सो ऽस्ति मुनिसत्तम ViP_3,7.4b न स्थातव्यं न भोक्तव्यं ViP_1,21.33ab*60:2a न स्थूलं न च सूक्ष्मं यन् ViP_1,9.51a न स्थेयं द्वारकामध्ये ViP_5,37.55c न स्नायान् न स्वपेन् नग्नो ViP_3,12.19a न स्वेदो न च दौर्गन्ध्यं ViP_2,2.21a न हत्वा मलिनाचारं ViP_5,27.13*52:19a न हन्तव्यस् त्वयाधुना ViP_5,26.10*50:2b न हन्तव्या महाभाग ViP_5,1.10a न हन्मि चेल् लोकजयो ViP_6,6.29c न हरति न च हन्ति किंचिद् उच्चैः ViP_3,7.20c न हर्षम् उपयान्ति ये ViP_5,38.88b न हि कौतूहलं तत्र ViP_1,16.12a न हि तुहिनमयूखरश्मिपुञ्जे ViP_3,7.23c न हि पालनसामर्थ्यम् ViP_1,22.19a न हि पुण्यवतां वत्स ViP_1,11.16c न हि पूर्वविसर्गे वै ViP_1,13.83a न हि वर्णयितुं शक्यं ViP_2,5.21c न हि शशिकलुषच्छविः कदाचित् ViP_3,7.15*12:[2]a न हि संप्राप्यते श्रेष्ठं ViP_1,11.42c न हुंकुर्याच् छवं चैव ViP_3,12.12c न होमे न महाजने ViP_3,12.29d न ह्य् अर्थिनः कार्यवशाभ्युपेताः ViP_4,2.44c न ह्य् अल्पपुण्यैर् नृप लभ्यते ऽसौ ViP_3,14.15d न ह्य् अस्त्य् अविदितं तव ViP_3,17.4*33b न ह्य् आदिमध्यान्तम् अजस्य यस्य ViP_4,1.60a न ह्य् आप्तवादा नभसो ViP_3,18.31a न ह्य् एतान् आलपेद् बुधः ViP_3,18.103b नाकामां नान्ययोषितम् ViP_3,11.115b नाकारणात् कारणाद् वा ViP_5,1.51a नाकाले नातिसंकीर्णे ViP_3,11.82c नागद्वीपस् तथा सौम्यो ViP_2,3.7a नागपत्नीभिर् एवं वै ViP_5,7.62*9:1a नागपत्न्यश् च शतशो ViP_5,7.16a नागपर्यङ्कशयने ViP_1,2.63c नागपाशैर् दृढं बद्ध्वा ViP_1,19.52c नागरस्त्रीकलालाप- ViP_5,18.14c नागरस्त्रीसमूहश् च ViP_5,20.41c नागरः स तदा जनः ViP_5,20.24b नागराजस्य नो गन्तुम् ViP_5,7.26c नागराजोपरि स्थितम् ViP_5,30.53b नागराजो ऽभ्युपागमत् ViP_5,7.14d नागरीजनवल्लभः ViP_5,24.12b नागरीणाम् अतीवैतत् ViP_5,18.17c नागरीणां कृतास्पदम् ViP_5,18.15b नागरीयोषितां मध्ये ViP_5,20.28a नागवीथी तु जामिजा ViP_1,15.107d नागवीथ्युत्तरं यच् च ViP_2,8.90a नागः कुवलयापीडो ViP_5,15.17a नागः कृष्णस्य रेचकैः ViP_5,7.46b नागा गन्धर्वकिंनराः ViP_1,19.67b नागा गन्धर्वराक्षसाः ViP_3,11.33b नागा गावस् तथा खगाः ViP_1,15.77b नागानां चाधिपास् तु ये ViP_1,22.17d नागाभरणभूषासु ViP_2,5.6c नागायापूरणाय च ViP_6,8.44d नागो ऽयं शत्रुचोदितः ViP_5,20.29*30:7b नाग्नजित्यां महाबलाः ViP_5,32.3b नाग्निर् दहति नैवायं ViP_1,19.59a नाङ्गानां प्रभुर् आत्मनः ViP_6,5.12b नाचामेच् चैव चोत्थितः ViP_3,12.24d नाजगाम ततः क्रुद्धो ViP_5,25.9c नाडिका तु प्रमाणेन ViP_6,3.7a नाडिकाभ्याम् अथ द्वाभ्यां ViP_6,3.9a नाड्यः स्तिमिततेजसि ViP_3,17.19b नाड्यो द्वादश तावत्यः ViP_1,3.20*22:9a नातिकृष्णां न पिङ्गलाम् ViP_3,10.16d नातिकेशाम् अकेशां वा ViP_3,10.16c नातिक्रान्तुम् अलं ब्रह्मंस् ViP_5,38.10a नातिक्लेशेन महता ViP_6,2.29a नातिगुर्वक्षरान्वितम् ViP_3,10.11b नातिजीवति वै कश्चित् ViP_6,1.42c नातिज्ञानवहा यस्मिन् ViP_3,17.19a नातिदीर्घं न ह्रस्वं वा ViP_3,10.11a नातिदीर्घेण कालेन ViP_5,27.13*52:51a नातिबद्धेक्षणां तद्वद् ViP_3,10.19c नातिरूक्षच्छविं पाण्डु- ViP_3,10.21a नातुरां न रजस्वलाम् ViP_3,11.114b नात्मन्य् एष तथैव तत् ViP_2,13.82b नात्र लोभादिकारणम् ViP_1,17.55d नात्र स्थेयं त्वया सर्प ViP_5,7.75a नात्र स्थेयं महाधनाः ViP_5,5.3d नाथ x त भुवो भवः ViP_5,13.8*17:3b नाथ देवगणो ऽपि हि ViP_5,23.41b नाथभूतौ भुवं गतौ ViP_5,9.6d नाथ योनिसहस्रेषु ViP_1,20.18a नाथ स्वाभाविकं परम् ViP_5,7.59b नादक्षिणां नान्यकामां ViP_3,11.115a नादद्याल् लेपसंभवाम् ViP_3,11.16d नादधीरतरं तव ViP_5,23.28d नादापूरितदिक्चक्रैर् ViP_5,11.8c नादेशे च नरेश्वर ViP_3,11.82b नाधमैश् च सदा बुधः ViP_3,12.22b नाधयो व्याधयो वापि ViP_2,4.9c नाधिकुर्यात् कदाचन ViP_3,12.30d नाध्मातः क्षुधितो ऽपि वा ViP_3,11.116b नानयोर् विद्यते परम् ViP_1,8.34d नानातन्त्रीकृतव्रतम् ViP_5,13.16d नानात्वं विनियोगांश् च ViP_1,5.62c नानाप्रकारया कृष्णं ViP_5,13.27*20:2a नानाप्रकारवचनं ViP_3,18.21a नानारूपाणि पर्यये ViP_1,5.65b नानार्यान् आश्रयेत् कांश्चिन् ViP_3,12.16a नानावर्तशताकुलाम् ViP_5,3.18b नानावीर्याः पृथग्भूतास् ViP_1,2.51a नानावेदविनिन्दकाः ViP_3,18.36*35b नानिष्टां न प्रकुपितां ViP_3,11.114c नानेनार्थो ऽस्ति जीवता ViP_1,17.31b नानेनार्थो ऽस्ति जीवता ViP_1,19.60d नानौषधीः समानीय ViP_1,9.81a नान्तं गुणानां गच्छन्ति ViP_2,5.24c नान्ताय सर्पपतयो ViP_1,15.147c नान्तो ऽस्ति यस्य न च यस्य समुद्भवो ऽस्ति ViP_6,8.59a नान्तो ऽस्य द्विज विद्यते ViP_1,2.26b नान्दीमुखं पितृगणं ViP_3,13.6c नान्दीमुखः पितृगणस् ViP_3,13.4a नान्दीमुखेभ्यस् तीर्थेन ViP_3,10.6c नान्नकाले प्रशस्यते ViP_3,12.29b नान्यचित्तः पुरः स्थितः ViP_3,9.5b नान्यज् जगाद मैत्रेय ViP_2,13.10a नान्यत् किंचिद् अचिन्तयत् ViP_2,13.32d नान्यत् किंचिद् अजानत ViP_1,20.2b नान्यत् किंचिद् अपेक्ष्यते ViP_1,4.52b नान्यत् ततः कारणकार्यजातम् ViP_1,22.85b नान्यत् प्रष्टव्यम् अस्ति मे ViP_6,8.5d नान्यत् प्रष्टव्यम् अस्ति मे ViP_6,8.10d नान्यथैतन् महाबलौ ViP_5,20.19d नान्यदत्तम् अभीप्स्यामि ViP_1,11.28a नान्यदोषान् उदीरयेत् ViP_3,12.4d नान्यधर्मेषु कारणम् ViP_6,7.32*15:4b नान्यपिष्टं हि कंसस्य ViP_5,20.5a नान्ययोनाव् अयोनौ वा ViP_3,11.120a नान्यसंज्ञाम् उपैति वै ViP_2,13.96b नान्यस् तत्तोषकारणम् ViP_3,8.9d नान्यस्त्रियं तथा वैरं ViP_3,12.5a नान्यस्याद्वैतसंस्कार- ViP_2,16.16a नान्यं पश्यन्ति योगिनः ViP_6,1.1@2:53b नान्यानि चक्रे कर्माणि ViP_2,13.11c नान्या पत्न्य् अभवत् तव ViP_4,12.12b नान्यां भार्याम् अविन्दत ViP_4,12.5d नान्ये नैवाहम् अप्य् अहम् ViP_2,15.25d नान्यो वेदेह वेद्म्य् अहम् ViP_5,38.53@1:4b नान्यो ऽस्ति जगतः पते ViP_1,4.38b नापक्षयं च समुपैत्य् अविकल्पवस्तु ViP_6,8.59c नापयाति यदा चित्तात् ViP_6,7.86e नापराधो ममाच्युत ViP_5,7.69d नापराध्यस् तवाव्यय ViP_5,33.44b नापशब्दयुतं तथा ViP_3,10.10b नाप्य् आकाशः परं विदुः ViP_6,1.1@2:12b नाप्रशस्तां न गर्भिणीम् ViP_3,11.114d नाप्लावयत सागरः ViP_5,38.9d नाप्सु नैवाम्भसस् तीरे ViP_3,11.13a नाभागो दिष्ट एव च ViP_3,1.33d नाभागो ऽप्रतिमौजाश् च ViP_3,2.27c नाभितो गगनं द्यौश् च ViP_1,12.65c नाभिना चोदरेण वै ViP_6,7.82b नाभिवीक्षेत च प्रभो ViP_3,12.11d नाभिः किंपुरुषश् चैव ViP_2,1.16a नाभेर् आसीन् महात्मनः ViP_2,1.26d नामकर्मणि बालानां ViP_3,13.5c नाम कुर्यात् समाक्षरम् ViP_3,10.10d नाम कुर्वन् महामतिः ViP_5,6.9d नामङ्गल्यं जुगुप्स्यं वा ViP_3,10.10c नामजात्यादिकल्पनाः ViP_5,18.53b नामजात्यादिकल्पनाः ViP_6,4.37b नामजात्यादिभिर् विभुः ViP_2,14.30b नामतस् ताः प्रवक्ष्यामि ViP_2,4.10c नाम देहीति तं सो ऽथ ViP_1,8.4a नामधेयं दशम्यां तु ViP_3,10.8*16:1a नाम निर्वृतिकारकः ViP_2,4.32d नाम राजेत्य् अजायत ViP_1,13.48d नामरूपं च भूतानां ViP_1,5.63a नामरूपं न यस्यैको ViP_1,19.79c नामव्याख्याम् अनन्तस्य ViP_6,5.81c नामहेतुर् महामुने ViP_2,2.19b नाम्ना भोजकटं द्विज ViP_5,28.9d नायं वदति ते जनः ViP_2,13.90b नायं वदति ते सुतः ViP_1,17.18d नायं संस्थास्यते भुवि ViP_5,31.7d नायुषो ऽन्ते विहन्यते ViP_5,4.16d नारकैर् दिवि देवताः ViP_2,6.33b नारदश् च महामुनिः ViP_5,37.6b नारदश् च रथे रवेः ViP_2,10.5d नारदं स शशाप च ViP_1,15.101d नारदात् कुपितस् ततः ViP_5,1.68b नारदाद् देवदर्शनात् ViP_5,15.4b नारदा नाशम् एहेति ViP_1,15.101*47:2a नारदे तु गते कृष्णः ViP_5,16.28a नारदेनैव चोदिताः ViP_1,15.96d नारदेनैवम् उक्ता सा ViP_5,27.11a नारदो ऽकथयत् सर्वं ViP_5,27.13*52:45a नारदो जलदे स्थितः ViP_5,16.18b नारदो दुन्दुभिस् तथा ViP_2,4.7b नारभेत कलिं प्राज्ञः ViP_3,12.23a नारायणभुजाघात- ViP_5,33.17a नारायणम् अणीयांसम् ViP_1,9.40a नारायणम् अवाप्नोति ViP_2,6.41c नारायणस्यापि तनुर् ViP_1,4.28*24a नारायणः परो ऽचिन्त्यः ViP_1,4.4a नारायणाख्यो भगवान् ViP_1,3.3c नारायणे मुनिश्रेष्ठ ViP_1,14.19c नारायणो ऽयनं धाम्नां ViP_2,9.4c नारोहेच् छिखरं तरोः ViP_3,12.8d नार्चनादौ स्तुतौ न च ViP_5,7.68b नार्चयिष्यन्ति मैत्रेय ViP_6,1.49c नार्जुनस्य रिपुः कश्चिन् ViP_5,12.23c नार्थहीनं न चाशस्तं ViP_3,10.10a नालं पत्राङ्कुरौ तथा ViP_2,7.37b नालं सोढुम् अहं तव ViP_5,23.28b नालिकेरफलस्यान्तर् ViP_1,2.59e नालैर् विक्षिपते ऽभ्रेषु ViP_2,9.9e नाल्पम् अप्य् अप्रियं वदेत् ViP_3,12.4b नावगाहेज् जलौघस्य ViP_3,12.8a नावाप वेदनाम् अल्पाम् ViP_1,17.34c नाविशालां न वा भग्नां ViP_3,11.111a नाविशुद्धां सरोमां वा ViP_3,10.17c नाशकन् मारुतो वातुं ViP_1,15.2a नाशक्नुवन् प्रजाः स्रष्टुम् ViP_1,2.51c नाशदाहापहरणं ViP_1,17.67c नाशम् आत्यन्तिकं गते ViP_6,7.95b नाशयन् वाति मैत्रेय ViP_6,4.2c नाशं चान्ते जगत्पतिः ViP_5,38.66d नाशं नयति चाखिलम् ViP_2,11.15d नाशं नीतास् त्वया सर्वे ViP_5,29.5c नाशाय किल संभूतौ ViP_5,15.14c नाशायास्य निमित्तानि ViP_5,37.31a नाशायोर्वीम् उपागतः ViP_2,14.9d नाशिद्रव्योपपादितम् ViP_2,14.24d नाशेषं पुरुषो ऽश्नीयाद् ViP_3,11.85a नासत्यदस्रौ वरुणस् तथैषः ViP_5,1.58b नासन्दीसंस्थिते पात्रे ViP_3,11.82a नासमञ्जसशीलैस् तु ViP_3,12.21a नासमां मलिनां न च ViP_3,11.111b नासस्या नातृणा भूमिर् ViP_5,10.22a नासंवृतमुखो जृम्भेच् ViP_3,12.9c नासाग्रन्यस्तलोचनैः ViP_5,18.42d नासाविवरनिर्यात- ViP_6,5.28c नासीत् तमो ज्योतिर् अभून् न चान्यत् ViP_1,2.23b नास्तम् एति चतुष्टयम् ViP_2,12.34d नास्ति किंचित् त्वया विना ViP_5,23.36d नास्ति तेषु व्यवायिनाम् ViP_3,11.124d नास्ति धन्यतरो मम ViP_6,1.1@2:114b नास्ति धन्यतरो मया ViP_5,17.2b नास्त्य् अस्माद् व्यतिरेकि यत् ViP_3,2.60d नास्त्य् एवावरणो हि सः ViP_2,14.33d नास्नातां तु स्त्रियं गच्छेन् ViP_3,11.114a नास्मान् स्मरति कुत्रचित् ViP_5,24.16*45b नास्माभिः शक्यते हन्तुम् ViP_1,19.15a नास्य त्वचः स्वल्पम् अपीह भिन्नं ViP_1,17.40c नास्य वर्षशतेनापि ViP_2,2.4c नास्या जानीत वै भुवः ViP_1,15.92b नाहम् अर्थम् अभीप्सामि ViP_1,11.40a नाहम् इत्यादिवाक्येन ViP_2,14.1*13:1a नाहं कृपालुहृदयो ViP_1,9.20a नाहं क्षमिष्ये बहुना ViP_1,9.24a नाहं देवो न गन्धर्वो ViP_5,13.12a नाहं पीवा न चैवोढा ViP_2,13.58a नाहं प्रसूता पुत्रेण ViP_4,12.12a नाहं मन्ये लोकजयाद् ViP_6,6.29*11a नाहं वहामि शिबिकां ViP_2,14.4a नाहं वेद्मि स वेत्स्यति ViP_6,6.16b नाहितं कस्यचिद् द्विजः ViP_3,8.24b नाहो न रात्रिर् न नभो न भूमिर् ViP_1,2.23a निकृतिस् ते जनेश्वर ViP_5,18.30*26:3b निक्षिप्तो धर्मतत्परः ViP_1,16.6d निखिलो गदितुं शक्यो ViP_4,24.41c निगडैर् आयसैर् इह ViP_5,20.71b निगीर्णस् ते वशं गतः ViP_5,27.10b निगृह्याक्षाणि योगवित् ViP_6,7.43b निजकर्मनिबन्धनः ViP_6,5.13d निजकर्मसमार्जितान् ViP_3,9.10d निजघ्नुर् निहतं पूर्वं ViP_1,13.29c निजचिह्नम् असंशयम् ViP_5,34.10d निजचिह्नम् अहं चक्रं ViP_5,34.8c निजधर्मः पुरोदितः ViP_3,8.1*13:1b निजधर्मानुपालकः ViP_1,12.84d निजधर्मार्जनैस् तथा ViP_3,13.22d निजम् अभ्याययुः पुनः ViP_5,10.49d निजराज्ये हतात्मजम् ViP_5,21.9d निजवेश्मप्रवेशितः ViP_2,15.9d निजशेखरकेसरम् ViP_5,20.58d निज्ठजयति वै लोक्ठViP_6,2.23c निज्ठजयति वै लोकान् ViP_6,2.27c निजानुष्ठानतत्पराः ViP_2,4.38b निजाया द्विज मन्दिरम् ViP_1,11.11d निजेन तस्य मानेन ViP_1,3.5a नितम्बभरमन्थरा ViP_5,13.36b नितलं च गभस्तिमत् ViP_2,5.2d नित्य एवोपचारतः ViP_1,3.4b नित्यक्रियार्थं स्नायीत ViP_3,11.25c नित्यनैमित्तिकात्मकम् ViP_4,1.1d नित्यनैमित्तिकादीनाम् ViP_3,8.31c नित्यनैमित्तिकाश्रितम् ViP_3,10.3b नित्यप्रलयहेतुत्वं ViP_1,7.32c नित्यम् एव नमो नमः ViP_3,3.28b नित्यश् च सर्वभूतानां ViP_1,7.37c नित्यसर्गस् तथेरितः ViP_1,7.35b नित्यसर्गो हि स प्रोक्तः ViP_1,7.41c नित्यस्य परमात्मनः ViP_6,3.40*7:2b नित्यस्य परमात्मनः ViP_6,4.49b नित्यं त्वद्वीक्षणान् नृणाम् ViP_1,9.121d नित्यं वार्ध्रीणसाम् इषैः ViP_3,16.2d नित्यं व्यापकम् अक्षयम् ViP_1,22.51b नित्यं सर्गस्य हेतवः ViP_1,7.33d नित्यं संनिहितस् तत्र ViP_5,38.10c नित्यः सदैव जातानां ViP_1,7.39c नित्यानन्दं तथा मुने ViP_6,1.1@2:18b नित्यानां कर्मणां विप्र ViP_3,18.39a नित्यानित्य प्रपञ्चात्मन् ViP_1,20.12a नित्याभावश् च तेषां वै ViP_1,7.35c नित्याय परमात्मने ViP_1,2.1b नित्या यात्यन्तनिर्मला ViP_1,17.89b नित्या सदसदात्मिका ViP_1,2.19d नित्यां नैमित्तिकीं काम्यां ViP_3,10.2a नित्ये ऽनित्यकलेवरैः ViP_4,24.42d नित्यैवैषा जगन्माता ViP_1,8.16a नित्योदकी भवेद् विप्रः ViP_3,8.22c नित्यो भूतेषु सत्तम ViP_1,15.81b निदाघकाले संप्राप्ते ViP_5,9.13*13:1a निदाघज्ञानदानाय ViP_2,16.1c निदाघम् अवलोकितुम् ViP_2,15.8d निदाघ समुपागतः ViP_2,16.17d निदाघस्य द्विजन्मनः ViP_2,15.2d निदाघस्य नरेश्वर ViP_2,15.5d निदाघं ददृशे मुनिः ViP_2,16.2b निदाघं स ऋभुर् गुरुः ViP_2,16.19b निदाघः प्राह तम् ऋभुम् ViP_2,16.12b निदाघः प्राह भगवान् ViP_2,16.15c निदाघः प्राह भूपाल ViP_2,15.16c निदाघो नाम योगज्ञ ViP_2,15.7c निदाघो ऽप्य् उपदेशेन ViP_2,16.19c निदाघो वाक्यम् अब्रवीत् ViP_2,15.32d निदेशस्थायिनस् तस्य ViP_4,15.25c निद्राम् आहारयाम् आस ViP_1,21.37c निद्रार्तः सुमहत् कालं ViP_5,23.21c निद्रां वव्रे वरं सुरान् ViP_5,23.21d निद्रे गच्छ ममादेशात् ViP_5,1.72a निनिन्दात्मानम् आत्मना ViP_1,15.35d निन्ये तारापतिः शमम् ViP_5,10.13b निन्ये ऽनुनयम् अन्याश् च ViP_5,13.46c निपतन्ति महासुराः ViP_3,18.31b निपपात द्विधाभूतो ViP_5,16.14c निपपात महीपृष्ठे ViP_5,9.36c निपपात ह्रदे तत्र ViP_5,7.11c निपुणा मधुसूदनम् ViP_5,13.53d निबबन्ध उलूखले ViP_5,6.14b निबोध प्रतिसंचरम् ViP_6,4.50d निभृतो ऽभवद् अत्यर्थं ViP_5,10.10a निमग्नश् च पुनस् तोये ViP_5,18.46a निमग्नश् च समुत्थाय ViP_6,2.8a निमित्तपठितं फलम् ViP_2,5.26d निमित्तमात्रम् एवासौ ViP_1,4.51a निमित्तमात्रं मुक्त्वैकं ViP_1,4.52a निमित्तं तत्र यच् छेते ViP_6,4.7c निमित्तानि स पाण्डवः ViP_4,24.30b निमीलत्य् एतद् अखिलं ViP_6,4.8c निमीलितदृशं हरिः ViP_5,13.49d निमीलितविलोचना ViP_5,13.45b निमेषपूर्वो जगद् एतद् अत्सि ViP_5,9.29d निमेषा दशसायिका ViP_1,3.20*22:10b निमेषा मुनिसत्तम ViP_1,3.8b निमेषो मानुषो यो ऽयं ViP_6,3.6a निमेषौ तदनन्तरम् ViP_1,3.20*22:4b निम्नगाम्भांसि सर्वतः ViP_5,6.38b निम्नपादाग्रसंस्थितिः ViP_5,13.36d निम्नं यथापः प्रवणाः ViP_1,11.23c नियता ब्रह्मवादिनः ViP_1,2.22b नियमं धृतिर् आत्मजम् ViP_1,7.25b नियमो मुनिशार्दूलास् ViP_6,2.24c नियुतानि चतुर्दश ViP_2,7.18b नियुतानि महामुने ViP_1,3.20d नियुतान्य् अधिकानि वै ViP_2,8.3b नियुतान्य् एकविंशतिम् ViP_5,29.32d नियुद्धकुशलो दैत्यो ViP_5,20.53c नियुद्धकुशलौ मम ViP_5,15.16b नियुद्धप्राश्निकानां तु ViP_5,20.50a नियुद्धार्थम् अयं हरिः ViP_5,20.47b नियुद्धे तद्विनाशेन ViP_5,20.19a नियुद्धैश् च महाबलौ ViP_5,9.8b नियोगरहितं हि तत् ViP_3,13.23d नियोगान् पितृदैविकान् ViP_3,15.9d निरधिष्ठो ऽक्षरः क्रमः ViP_5,1.49b निरपेक्षाः प्रजासु ते ViP_1,7.7d निरयेषु पतन्ति ते ViP_2,6.32d निरवद्यः परः शान्तो ViP_5,1.49a निरस्तातिशयं यस्य ViP_5,7.59c निरस्तातिशयाह्लाद- ViP_6,5.59a निरातङ्का निरामयाः ViP_2,4.62*4b निरात्मकम् इदं प्रोक्तं ViP_6,1.1@2:66a निरामया विशोकाश् च ViP_2,4.78c निरालम्बनभावन ViP_5,1.50b निरालोके तदा लोके ViP_6,4.22c निराशाः कृष्णदर्शने ViP_5,13.41b निराशेन प्रतारितः ViP_5,18.19d निरीक्षन् पर्यटेद् बुधः ViP_3,12.39b निरीक्ष्य कस् त्रिभुवने ViP_1,9.23c निरीक्ष्य तं तदा देवी ViP_1,4.11a निरीक्ष्यः साधुभिः सदा ViP_3,18.41d निरुक्तम् अकरोत् तद्वच् ViP_3,4.23c निरुक्तश् च चतुर्थो ऽभूद् ViP_3,4.24c निरुच्छ्वासतया मुक्तिं ViP_5,13.22c निरुच्छ्वासः सचैतन्यः ViP_6,5.13a निरुद्धकण्ठो दोषौघैर् ViP_6,5.41a निरुद्धं प्राष्णिकैर् युक्तं ViP_5,20.51ab*34a निरूपिता शम्बरेण ViP_5,27.13*52:49a निरोधोत्पत्तिर् उच्यते ViP_1,15.138f निर्गम्य नगराद् बहिः ViP_3,18.72b निर्गम्य यमुनाम्भसः ViP_5,19.3d निर्गुणस्याप्रमेयस्य ViP_1,3.1a निर्गुणं यन् निरञ्जनम् ViP_1,14.38b निर्गुणः प्रकृतेः परः ViP_2,13.67b निर्गुणः प्रकृतेः परः ViP_2,14.29b निर्गुणात्मन् गुणस्थित ViP_1,20.10b निर्गुणेनापि चापेन ViP_5,6.40a निर्घृणेन दुरात्मना ViP_5,18.16d निर्जगाम गृहान् मातुर् ViP_1,11.29a निर्जगाम मुनिश्रेष्ठ ViP_5,19.29c निर्जगाम वनात् तस्मात् ViP_1,12.1c निर्जगाम स गोविन्दो ViP_5,23.16c निर्जगाम सरोमाञ्च- ViP_1,15.48c निर्जग्मुश् च यतो वेदा ViP_5,17.5a निर्जितः पातितश् चोर्व्यां ViP_5,26.10c निर्जिताश् च समागम्य ViP_5,26.8c निर्जित्य रुक्मिणं सम्यग् ViP_5,26.11a निर्द्वन्द्वो निर्ममो भूत्वा ViP_4,10.19c निर्द्वंद्वा निरभीमाना ViP_2,8.84a निर्धूतदोषपङ्कानां ViP_2,8.99a निर्बन्धतो मया लब्धो ViP_1,12.15c निर्बन्धात् फलवर्जितात् ViP_1,12.17d निर्ममाः सर्वकालं तु ViP_2,1.10a निर्ममे प्रथमान् मुखात् ViP_1,5.53d निर्मलं परमार्थतः ViP_1,2.6b निर्मलो मलिनैर् घनैः ViP_5,6.39b निर्माणरुचयस् तथा ViP_3,2.30b निर्मार्जमाना गात्राणि ViP_1,15.47c निर्मोहस् तत्त्वदर्शी च ViP_3,2.40a निर्मोहाद्यास् तथापरे ViP_3,2.19b निर्यत्नः सो ऽभवत् ततः ViP_5,16.13d निर्याणं बलभद्रस्य ViP_5,37.53a निर्योगपाशस्कन्धौ तौ ViP_5,9.4a निर्यौवना हतश्रीका ViP_5,38.48a निर्लज्जो ऽस्मि पितामह ViP_5,38.53d निर्लेपम् अगुणामलम् ViP_1,22.66b निर्वपेद् वैश्वदेवं च ViP_3,11.47c निर्वाणम् अपि चेच्छता ViP_1,19.46d निर्वाणम् अपि चोत्तमम् ViP_3,8.6d निर्वाणमय एवायम् ViP_6,7.22a निर्वाणं परम् आप्स्यसि ViP_1,20.28d निर्वाणार्थम् अथासुराः ViP_3,18.17b निर्वाणे परिणतधाम्नि साभिलाषः ViP_5,23.46d निर्वापभूतं भूपाल ViP_3,11.65c निर्विकल्पं निरञ्जनम् ViP_6,1.1@2:32b निर्विण्णचित्तः स ततो ViP_3,18.72a निर्विण्णाशेषबान्धवः ViP_6,5.34d निर्विण्णो ऽहं विनाहवम् ViP_5,33.1d निर्वेदकारणं किंचित् ViP_1,11.33c निर्वेदम् अतिदुर्लभम् ViP_3,18.71d निर्वेदः किंनिमित्तस् ते ViP_1,11.35c निर्वेदाद् यत् त्वयाधुना ViP_1,11.38b निर्वेष्टुकामो ऽस्मि नरेन्द्र कन्यां ViP_4,2.44a निर्व्यापारम् अकल्मषम् ViP_6,1.1@2:24b निर्व्यापारम् अनाख्येयं ViP_1,22.48a निर्ह्रीकाणां तथा नृणाम् ViP_6,1.57b निवर्तध्वम् अधर्मज्ञा ViP_5,38.19c निवर्तध्वं शशाङ्कस्य ViP_5,13.40c निवर्तयाम्य् अहं बालं ViP_1,12.39c निवर्तास्माद् अधर्मतः ViP_1,12.20d निवर्तेताभ्यनुज्ञात ViP_3,15.49c निवर्त्यतां मनः कष्टान् ViP_1,12.17c निवसन्ति निरातङ्काः ViP_2,4.52c निवसन्ति महात्मानो ViP_2,4.62*4a निवसन्ति महानाग- ViP_2,5.4c निवातकवचाः कुले ViP_1,21.14b निवापेन पितॄन् अर्चेद् ViP_3,9.9a निवारयाम् आस हरिर् ViP_5,37.43a निवार्यते केन मनोरथस्य ViP_4,2.80d निवासं समरोचयत् ViP_1,13.85d निवृत्तं लक्ष्यते पदम् ViP_5,13.38d निवृत्तं वर्तमानं च ViP_1,5.18*25:3a निवृत्तास् तास् ततो गोप्यो ViP_5,13.41a निवृत्तिः सप्तमी तासां ViP_2,4.28c निवृत्ते भारते युद्धे ViP_5,12.24c निवृत्ते योगिभिर् मार्गे ViP_6,4.43c निवेद्यैतद् वचो मम ViP_5,38.90b निशम्य तद् वचः तस्याः ViP_1,15.35a निशम्य तस्येति वचः ViP_2,14.1a निशम्य विबुधादयः ViP_5,8.13*12:21b निशम्यासुररासभः ViP_5,8.13*12:3b निशम्यैतद् अशेषेण ViP_1,12.1a निशश्वासातिदुःखार्तः ViP_5,18.13c निशाचरात्मने तस्मै ViP_3,17.20c निशामय महाभाग ViP_1,19.42c निशार्धस्य च संमुखः ViP_2,8.12d निशासु च जगत्स्रष्टा ViP_5,31.18a निशासुप्तोत्थितः प्रभुः ViP_1,4.3b निशितं निशि सा तदा ViP_2,13.48*12:4b निशि द्योताय केवलम् ViP_2,5.8d निशि मन्दा गतिर् दिवा ViP_2,8.46d निशेयं नीयतां वीर ViP_5,18.10a निश्चक्राम जनं सर्वं ViP_5,38.5c निश्चक्राम तदा पुर्या ViP_5,15.24c निश्चक्राम पुरा तूर्णं ViP_1,12.95*33:8a निश्चक्राम महामतिः ViP_1,20.6d निश्चक्रामोटजान् मुनिः ViP_1,15.24b निश्चयः सर्वकालस्य ViP_2,8.71c निश्चरश् चाग्नितेजाश् च ViP_3,2.31a निश्चरश् चार्वरीवांश् च ViP_3,1.11c निश्चलात्मा यथा यतिः ViP_5,10.10d निश्छिद्रैः सर्वतः सर्वैश् ViP_1,19.58c निषधश् चास्य दक्षिणे ViP_2,2.11b निषधः पारियात्रश् च ViP_2,2.42a निषधाद्या दक्षिणतस् ViP_2,2.27c निषादस् तेन सो ऽभवत् ViP_1,13.35d निषादा मुनिशार्दूल ViP_1,13.36c निषादास् ते ततो जाता ViP_1,13.37c निषीदेति तम् ऊचुस् ते ViP_1,13.35c निष्ककोटिं हलायुधः ViP_5,28.18b निष्काणां पणम् आददे ViP_5,28.14b निष्कामानां विमुक्तिदाः ViP_6,7.38d निष्कुटे स्थापयाम् आस ViP_5,31.10c निष्कृतिस् तस्य कीदृशी ViP_3,18.47d निष्कृतिं कृष्ण यास्यति ViP_5,30.41b निष्क्रम्य गोकुलं हृष्टं ViP_5,11.24c निष्क्रम्य स मुखात् तस्य ViP_5,37.50a निष्क्रम्य स्वपुरात् तूर्णं ViP_5,35.35c निष्क्रम्यात्ति जगत्त्रयम् ViP_2,5.19d निष्क्रम्याल्पपरीवाराव् ViP_5,22.4a निष्क्रान्तं तस्य भूपतेः ViP_1,13.37b निष्क्रान्ता शशिमण्डलात् ViP_2,8.112b निष्क्रान्ते तत्र पाण्डवे ViP_5,37.55d निष्क्रान्तौ कार्मुकालयात् ViP_5,20.16d निष्क्रामन्तं च कुत्रेति ViP_1,15.24c निष्क्रामन्तं महोरगम् ViP_5,37.49d निष्क्राम्यताम् अयं दुष्टः ViP_1,17.27a निष्क्राम्येतां बलाद् इतः ViP_5,20.70d निष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिः ViP_6,8.58d निष्पन्नगुरुनिष्कृतिः ViP_3,9.7d निष्पन्ने ब्रह्मणस् तथा ViP_1,5.14d निष्पादिताङ्घ्रिशौचस् तु ViP_3,11.20a निष्पादितो मया यागः ViP_6,6.42a निष्पादितोरुकार्यस्य ViP_5,25.2a निष्पाद्यते क्रिया या तु ViP_2,14.23c निष्पाद्यन्ते नरैस् तैस् तु ViP_1,6.9a निष्पाद्य मुक्तिकार्यं वै ViP_6,7.93c निष्पावाः कोविदाराश् च ViP_3,16.6c निष्पावाः सकुलत्थकाः ViP_1,6.22b निष्पिपेष गतायुषम् ViP_5,20.66d निष्पिष्य पाणिना पाणिं ViP_1,19.51c निष्प्रकम्पो निरुत्सुकः ViP_3,2.40b निष्प्रपञ्चामलाश्रय ViP_1,20.12b निष्प्रपञ्चे महाभाग ViP_5,37.61*85:1a निष्प्रयत्नकृतं कृष्णं ViP_5,7.23c निष्फलं जीवितं तस्य ViP_6,5.87*10:3a निष्फलं परिपश्यति ViP_6,1.1@2:41b निसर्गतो विकलाङ्गीम् ViP_3,10.17a निसर्गाद् एव भूपते ViP_2,15.3d निसर्गाद् एव मैत्रेय ViP_1,13.12c निस्तन्द्रा निष्परिग्रहाः ViP_2,8.84b निस्तेजसो वदस्य् एतान् ViP_3,5.10a निस्तेजसो ऽसुराः सर्वे ViP_1,9.84c निस्त्रिंशर्ष्टिगदाशूल- ViP_5,34.19c निहतस्य पशोर् यज्ञे ViP_3,18.28a निहतः स कथं पुनः ViP_4,15.2b निहता पूतना तद्वच् ViP_5,13.25*19:1a निहता भारहेतवः ViP_5,37.25b निहता येन दुर्वृत्ता ViP_5,20.35c निहतो ऽयं त्वया केशी ViP_5,16.19c निहत्योरसि का शब्दं ViP_5,8.13*12:6a निःशङ्कैः स्थीयताम् इह ViP_5,13.27b निःशेषजगदाधार- ViP_5,20.75a निःशेषेण ततस् तस्मिन् ViP_4,24.34c निःश्रीकता न मे चित्रं ViP_5,38.53a निःश्रीकः कथम् अन्यथा ViP_5,38.40d निःश्रीकाणां कुतः सत्त्वं ViP_1,9.29c निःश्वसित्य् अतितापितः ViP_6,5.35d निःश्वस्य सेति कथिते ViP_1,11.15a निःसङ्गता मुक्तिपदं यतीनां ViP_4,2.86a निःसङ्गो योगतापसः ViP_2,13.11d निःसत्त्वानाम् अशौचानां ViP_6,1.57a निःसत्त्वाः सकला लोका ViP_1,9.28a निःसंशयं प्राप्स्यथ वै महत् फलम् ViP_1,17.91d निःसृतं तद् अमावास्यां ViP_2,12.13a निःसृते मुक्तबन्धने ViP_5,16.12d निःस्नेहम् अभिजायते ViP_6,3.22d निःस्वाध्यायवषट्कारं ViP_5,36.10c निःस्वाध्यायवषट्कारे ViP_6,1.58a नीचवर्गे जयप्रदम् ViP_5,38.31d नीचावमानपङ्काङ्की ViP_5,38.53c नीचैर् आसीत चासति ViP_3,9.4b नीतं विद्याविदग्धया ViP_5,33.11b नीतानि मधुसूदन ViP_5,29.3d नीतिर् एषा नयो हरिः ViP_1,8.17b नीतिं राज्यफलप्रदाम् ViP_1,19.26b नीते क्षयं तोशलके ViP_5,20.68c नीते प्रमथसैन्ये च ViP_5,33.27c नीतो गुरुगृहं पुनः ViP_1,17.28b नीतो ऽग्निः शतशो बाणैर् ViP_5,30.60a नीतो ऽसि गोकुलम् इतो ऽतिभयाकुलस्य ViP_5,20.91c नीत्वा तान् संक्षयं हरिः ViP_5,33.13d नीत्वा सो ऽवभृथाप्लुतः ViP_6,6.35b नीयताम् उचितास्पदम् ViP_5,31.3b नीयतां पारिजातो ऽयं ViP_5,30.71c नीयतां पारिजातो ऽयं ViP_5,31.7a नीयते कृष्ण पादपः ViP_5,30.32d नीयते तपतां श्रेष्ठ ViP_1,4.52c नीलपीताम्बरौ च तौ ViP_5,20.13b नीलवासा मदोत्सिक्तः ViP_2,5.17a नीलं वा वृषम् उत्सृजेत् ViP_3,16.20b नीलः श्वेतश् च शृङ्गी च ViP_2,2.11c नीलाचलाश्रितं वर्षं ViP_2,1.19c नीलाम्बरधरं द्विज ViP_5,17.23b नीलाम्बरधरः स्रग्वी ViP_5,25.17c नीले लक्ष्मीर् अयच्छत ViP_5,25.16d नीलोत्पलदलच्छविम् ViP_5,17.19d नीलोत्पलदलच्छविः ViP_1,14.45d नीलोत्पलदलश्यामं ViP_5,3.22c नूनम् उक्ता त्वरामीति ViP_5,13.39a नूनं तद् भाविनो हि ते ViP_5,4.16b नूनं ते दृष्टम् आश्चर्यम् ViP_5,19.5a नूनं भारहरो भुवः ViP_5,20.38d नूनं शक्र भवान् द्विजैः ViP_1,9.15b नृगोमांसकृताहारः ViP_5,8.2c नृणां तृड् अपि जायते ViP_2,15.20d नृणां पापहरं द्विज ViP_2,9.17b नृणां प्रयच्छत्य् अभिवाञ्छितानि ViP_3,14.20d नृणां विष्टिगृहीतानाम् ViP_2,13.51c नृत्यत्य् अन्ते च यद् रूपं ViP_3,17.26c नृत्यन्त्य् अप्सरसो यान्ति ViP_2,10.20c नृत्यन्त्य् अप्सरसो यान्ति ViP_2,11.16c नृप चिन्तयितुं यतः ViP_6,7.55b नृप यत्र प्रतिष्ठिताः ViP_6,7.70b नृपयोग्यैर् विडम्बितैः ViP_5,35.14d नृपश्रेष्ठ भविष्यति ViP_1,13.75d नृपस्येव परिग्रहे ViP_5,6.40d नृपस्यैते शरीरस्थाः ViP_1,13.22c नृपः किम् एतद् इत्य् आह ViP_2,13.55c नृपाणां कथितः सर्वो ViP_5,1.1a नृपाणां च जनार्दन ViP_5,29.9b नृपाणां भवनेषु ये ViP_5,1.25b नृपैतानि न संशयः ViP_2,14.28b नृयज्ञर्णात् प्रमुच्यते ViP_3,11.67d नृसिंहघृणिभीषणं ViP_1,20.39*58:2b नृसिंहरूपी सर्वत्र ViP_5,5.16c नॄणाम् अशेषकामांस् त्वं ViP_5,1.86c नेच्छते ध्रुवम् अप्य् अयम् ViP_5,18.30*26:5b नेच्छाप्राप्तिकरं द्विजाः ViP_6,2.21d नेता गमयिता स्रष्टा ViP_6,5.73c नेति नेत्य् उच्यते यतः ViP_6,1.1@2:13b नेत्रपानैकभाजनम् ViP_5,16.28d नेत्रं कृत्वा च वासुकिम् ViP_1,9.82b नेत्रं कृत्वा तु वासुकिम् ViP_1,9.76d नेदुस् ते रजनीचराः ViP_1,12.28d नेन्दुना न च वायुना ViP_1,17.86b नेन्द्रत्वं न च सूर्यत्वं ViP_1,12.38a नेर्ष्यासूया भयं रोषो ViP_2,4.79c नेशुर् नष्टे च तत्र ते ViP_3,18.35d नैकग्रामनिवासिनम् ViP_3,11.61d नैकदेशनिकेतनः ViP_2,15.25b नैकवक्राम् अनिन्दिताम् ViP_5,20.11*27:2b नैकवक्रेति विख्याताम् ViP_5,20.4c नैकवस्त्रधरो ऽथार्द्र- ViP_3,11.78a नैकवस्त्रः प्रवर्तेत ViP_3,12.20c नैकं ते तोमराकृति ViP_5,37.12d नैकः पन्थानम् आश्रयेत् ViP_3,12.7d नैकः शून्याटवीं गच्छेन् ViP_3,12.14c नैगमेयश् च पृष्ठजाः ViP_1,15.115d नैच्छत् तद् अन्यथाकर्तुं ViP_5,37.14c नैतच् चित्रं भगवति ह्य् ViP_5,8.13*12:15a नैतच् चिन्त्यम् अतो ऽन्यथा ViP_5,13.12d नैतच् चिन्त्यं त्वयान्यथा ViP_5,12.6d नैतद् अन्यस्य चेष्टितम् ViP_5,6.5d नैतद् एवं स्फुटं त्व् इदम् ViP_3,18.11b नैतद् दीधितिगोचरे ViP_5,13.40d नैतद् दुर्वचसा भिन्ने ViP_1,11.24c नैतद् युक्तिसहं वाक्यं ViP_3,18.26a नैतद् राजासनं योग्यम् ViP_1,12.81a नैतस्माद् अपरः परः ViP_3,18.6b नैति तद्द्रव्यतां यतः ViP_2,14.27d नैतेषु पापकर्तारो ViP_2,2.48c नैमित्तिकस् ते कथितः ViP_6,4.11c नैमित्तिकः प्राकृतिकस् ViP_1,7.37a नैमित्तिकः प्राकृतिकस् ViP_6,3.1c नैराश्यान् मन्दगामिन्या ViP_5,13.38c नैरृत्याम् इषुविक्षेपम् ViP_3,11.9a नैव किंचिद् उदीरयेत् ViP_3,11.15d नैव गोष्ठे चतुष्पथे ViP_3,11.121b नैव जन्मशतैर् अपि ViP_4,24.41d नैव पार्थिव योक्ष्यति ViP_2,14.30d नैव भूपाल संध्ययोः ViP_3,11.122b नैव श्मशानोपवने ViP_3,11.121c नैवं ज्ञातो ऽस्य् अबुद्धिमान् ViP_1,18.27d नैवाग्निना न चार्केण ViP_1,17.86a नैवान्नसिद्धिर् न तदान्नम् अस्ति ViP_3,11.53b नैवापः शौचकारणम् ViP_3,5.22b नैवापैति ततो द्विज ViP_2,11.20b नैवाम्बुपधनेशताम् ViP_1,12.38b नैवासन् न च सद् भवत्य् अति ततः किं वा हरेः श्रूयताम् ViP_6,8.57d नैवास्तमनम् अर्कस्य ViP_2,8.15a नैवास्त्य् अपचयस् तथा ViP_2,7.35d नैवास्त्य् अपहृते त्वया ViP_6,7.4b नैवाहस् तस्य न निशा ViP_6,4.49a नैषां भार्यास्ति पुत्रो वा ViP_1,7.31c नोग्रसेनस्य शासनात् ViP_5,35.15d नोच्चैर् हसेत् सशब्दं च ViP_3,12.10a नोत्तमाधममध्यमाः ViP_2,1.25d नोदयः सर्वदा सतः ViP_2,8.15b नोदेता नास्तमेता च ViP_2,11.18a नोद्यमं कुरुते कश्चिद् ViP_5,18.23c नोद्यमा भूतिहेतवः ViP_1,19.44d नोद्वहेत् तादृशीं कन्यां ViP_3,10.20*17a नोद्वहेत् संहतभ्रुवम् ViP_3,10.22b नोद्वेगस् तात कर्तव्यः ViP_1,11.17a नोद्वेगः क्षुद्भयादिकम् ViP_2,2.52d नोपचारकृतं तव ViP_5,30.35b नोपयुक्तौषधस् तथा ViP_3,11.120b नोपसर्गादिकं दोषं ViP_5,19.28a नोपादानं विनोद्भवः ViP_1,17.58d नोपास्तिं कुरुते हि यः ViP_2,8.57d नोरगैर् न च किंनरैः ViP_1,17.87b नोर्ध्वं न तिर्यग् दूरं वा ViP_3,12.39a नोवाच किंचिन् मैत्रेय ViP_5,28.27c न्यग्रोधः पुष्करद्वीपे ViP_2,4.85a न्यग्रोधः स समुच्छ्रितः ViP_1,12.67b न्यग्रोधः सुमहान् अल्पे ViP_1,12.66a न्यङ्कून् अन्याश् च जातयः ViP_1,5.49d न्यस्तचित्ता जगत्पतौ ViP_1,14.19b न्यस्तदृष्टिं सुतानने ViP_5,7.34b न्यस्तवांश् च महार्णवे ViP_1,4.45d न्यस्ता रराज कैलास- ViP_1,9.9c न्यस्य पुत्रमुखे दृशम् ViP_5,7.24b न्यायतो ऽन्यायतो वापि ViP_5,20.20a न्यायस् त्वयि तथा मयि ViP_2,13.92d न्याय्येन विधिना नृप ViP_3,10.23d न्याय्यो दण्डनिपातो वै ViP_5,7.72c न्यूनातिरिक्तता तेषां ViP_2,4.88c न्यूना दक्षादयस् ततः ViP_1,22.56d न्यूना न्यूनतराश् चैव ViP_1,22.57c न्यूनैर् वा युधि निर्जितः ViP_5,38.41d पक्वानीमानि सन्ति वै ViP_5,8.4d पक्वैस् तालफलैस् तथा ViP_5,8.12b पक्ष इत्य् अभिधीयते ViP_2,8.69d पक्षतृप्तिं तु देवानां ViP_2,11.26a पक्षपातेन यो वदेत् ViP_2,6.7b पक्षयोः शुक्लकृष्णयोः ViP_2,4.90d पक्षं नित्यक्रियाहानेः ViP_3,18.40c पक्षाभ्यां नखराङ्कुरैः ViP_5,30.62b पक्षाभ्यां पक्षिपुंगवम् ViP_5,12.4d पक्षिणः पशवो नराः ViP_2,6.34b पक्षिणः स्थावराश् चैव ViP_1,19.68a पक्षिवृक्षसरीसृपाः ViP_1,19.47b पङ्कजाद् अभवज् जगत् ViP_5,5.14d पङ्केरुहाक्षाय भवौषधाय ViP_1,1.0*18a पच्यन्ते यातनागताः ViP_2,6.30d पञ्चग्रासं महामौनं ViP_3,11.88c पञ्चदश्यां नरेश्वर ViP_3,14.3b पञ्चधावस्थितः सर्गो ViP_1,5.6a पञ्चधावस्थितो देहे ViP_1,14.31a पञ्च पञ्च प्रकीर्तिताः ViP_6,7.38b पञ्च पुत्रान् अकल्मषान् ViP_1,13.1d पञ्चभूतात्मकं वपुः ViP_6,7.18b पञ्चभूतात्मके देहे ViP_6,7.12a पञ्चभूतात्मकैर् भोगैः ViP_6,7.18a पञ्चमस् तु च यः प्रोक्तस् ViP_1,5.22a पञ्चमीं मातृपक्षाच् च ViP_3,10.23a पञ्चमे चापि मैत्रेय ViP_3,1.20a पञ्चमो ऽनुग्रहः सर्गः ViP_1,5.18*25:1a पञ्चमो नोपपद्यते ViP_3,18.37d पञ्चरात्रस्थितिः पुरे ViP_3,9.28b पञ्चरात्रं विधानज्ञा ViP_3,11.69*21:2a पञ्चरूपा तु या माला ViP_1,22.70a पञ्चवर्षसहस्राणि ViP_2,4.15a पञ्चविंशति काष्टाश् च ViP_1,3.20*22:10a पञ्चषट्सप्तवार्षिकी ViP_6,1.41b पञ्चहस्तो निरामयः ViP_3,2.24b पञ्चाग्न्यभिरतस् तथा ViP_3,15.3d पञ्चाध्यायी विधीयते ViP_3,8.1*13:2b पञ्चान्यानि तु सार्धानि ViP_2,8.5c पञ्चापाने गृहस्थस्य ViP_3,11.18a*19:2a पञ्चाशत्कोटिविस्तारा ViP_2,4.96a पञ्चाशद् असृजत् स्त्रियः ViP_1,15.76b पञ्चैते वैकृताः सर्गाः ViP_1,5.24c पञ्चैते ह्य् अष्टका गणाः ViP_3,1.27d पठन्ति चैतम् एवार्थं ViP_1,2.22c पठ्यतां भवता वत्स ViP_1,17.13a पठ्यते येषु चैवेयं ViP_1,9.144a पणार्धार्धार्धमात्रे ऽपि ViP_6,1.22c पण्डितैः प्राच्यसामगाः ViP_3,6.5d पण्यं विपणिजीविनाम् ViP_5,10.29b पततस् ताव् उभाव् अपि ViP_2,6.28d पतता तच्छरीरेण ViP_5,36.20a पतत्त्रिभ्यो मृगास् तेभ्यस् ViP_6,7.65a पतत्य् अभ्रैर् विना दिवः ViP_2,9.14b पतत्य् अर्कोज्झितं दिवः ViP_2,9.16b पतत्रिणां च गरुडं ViP_1,22.6a पतत्रिराजम् आरूढम् ViP_1,14.46a पतनं च तथोन्नतेः ViP_5,38.87b पतनाय तथा भाव्यं ViP_6,2.20c पतन्तम् उच्चाद् अवनिर् ViP_1,15.149a पतन्ति नरके नराः ViP_3,18.50d पतन्ति भूभृतः पृष्ठे ViP_2,2.19e पतन्ति येषु पुरुषाः ViP_2,6.6c पतन्तीं वीक्ष्य मैत्रेय ViP_5,25.6c पतमानं जगद्धात्री ViP_1,19.13a पतयो ये च पक्षिणाम् ViP_1,22.17b पतंगो रुचकस् तथा ViP_2,2.27b पताका कमलालया ViP_1,8.31d पतिगर्वावलेपेन ViP_5,30.72a पतितं तत्र चैवैको ViP_5,27.4a पतितं मृगपोतकम् ViP_2,13.16d पतिते च मुनौ मृते ViP_3,13.17b पतिव्रता महाभागा ViP_3,18.54a पतिशुश्रूषयैव हि ViP_6,2.35d पते वा पर्वताग्रात् तु ViP_5,38.53@1:8a पत्तिस्यन्दनसंकुलम् ViP_5,26.10b पत्नी च शैब्या तस्याभूद् ViP_3,18.53c पत्नीत्वे जगृहे विभुः ViP_1,7.15d पत्नीधर्मेण मारिषाम् ViP_1,15.72d पत्नी नारायणस्य या ViP_1,8.14d पत्नी मरीचेः संभूतिः ViP_1,10.6a पत्नीशाला मुने लक्ष्मीः ViP_1,8.20a पत्नी सर्वगृहेश्वरी ViP_5,27.6b पत्नीः पुत्रांश् च वै विभुः ViP_1,8.5d पत्न्य् अमन्त्रं बलिं हरेत् ViP_3,11.104d पत्न्यर्थं प्रतिजग्राह ViP_1,7.21a पत्न्यः स्मृता महाभाग ViP_1,8.9c पत्न्याः पतिः पिता सूनोः ViP_2,13.97c पत्न्यो भवध्वम् इत्य् उक्त्वा ViP_1,7.6*26:4a पत्युर् निर्दग्धदेहस्य ViP_5,27.13*52:48a पत्रवाद्यकृतस्वनौ ViP_5,6.32d पत्रं वा पातयत्य् एकं ViP_2,12.10c पत्राणि लोकपद्मस्य ViP_2,2.39c पथ्यस्यापि त्रयः शिष्याः ViP_3,6.11a पदक्रमाक्रान्तम् अनन्तम् आदि ViP_1,4.35a पदम् अत्र न लक्ष्यते ViP_5,13.40b पदं गच्छन्त्य् अनामयम् ViP_6,1.1@2:84b पदं तस्यागुणं महत् ViP_1,22.39d पदानि तस्याश् चैतानि ViP_5,13.32c पदान्य् अत्र महात्मनः ViP_5,13.33d पदान्य् एतानि कृष्णस्य ViP_5,13.31c पदा वक्षस्य् अताडयत् ViP_1,19.50d पदा स्पृष्टम् अघातयत् ViP_3,5.6b पदे पदे तदा भूमिर् ViP_5,20.52c पद्भ्याम् अन्याः प्रजा ब्रह्मा ViP_1,6.5a पद्भ्याम् उभाभ्यां स तदा ViP_5,8.8a पद्भ्यां गता यौवनिनश् च जाता ViP_4,2.79a पद्भ्यां चाश्वान् समातङ्गान् ViP_1,5.49a पद्भ्यां यातं महावीर्यौ ViP_5,19.10c पद्मनाभप्रियाम् अहम् ViP_1,9.115*30:2b पद्मपत्त्रोपमेक्षणम् ViP_6,7.80b पद्मपत्रनिभेक्षणाम् ViP_1,9.115*30:1b पद्मपत्रारुणेक्षणम् ViP_5,18.36d पद्मयोनेर् दिनं यत् तु ViP_6,4.9a पद्मरागविभूषिता ViP_5,6.37d पद्मरागारुणैर् अश्वैः ViP_2,12.18c पद्मस्य योनिश् चतुराननं च ViP_1,1.0*6b पद्माकारा समुद्भूता ViP_2,12.37c पद्मालयां पद्मकरां ViP_1,9.115*30:1a पद्मासनं पद्मसमाननं च ViP_1,1.0*6a पन्थानं नावमूत्रयेत् ViP_3,12.28b पपाठ बालपाठ्यानि ViP_1,17.10c पपात च ममार च ViP_2,13.17d पपात पूतना भूमौ ViP_5,5.10c पपात रुधिरोद्गारी ViP_5,36.19c पपात सो ऽप्य् अधः क्षिप्तो ViP_1,19.12c पपौ कोपसमन्वितः ViP_5,5.9d पपौ च गोपगोपीभिः ViP_5,25.7a पपौ जनार्दनः क्रुद्धः ViP_1,19.24c पपौ तन्मुखपङ्कजम् ViP_5,13.44d पपौ पानं मुदा युक्तः ViP_1,17.9c पपौ पानं हलायुधः ViP_5,36.11b पपौ रुधिरम् उल्बणम् ViP_2,13.48*12:6b पप्रच्छ नारदस् तस्मै ViP_5,23.6c पप्रच्छुस् ते जनं तदा ViP_1,13.30d पप्रच्छुः पितरं मुने ViP_1,14.12d पयांसि सर्वदा सर्व- ViP_2,4.88a परज्ञानमयो ऽसद्भिर् ViP_2,14.30a परदाररतिः पुंसाम् ViP_3,11.125c परदारान् न गच्छेत ViP_3,11.124a परपत्नीपरद्रव्य- ViP_3,8.14a परपिण्डोपजीविनाम् ViP_5,19.8d परपीडां करोति यः ViP_1,19.6b परपूर्वापतिश् चैव ViP_3,15.7a परब्रह्मस्वरूपस्य ViP_1,9.52c परब्रह्मस्वरूपस्य ViP_6,7.60c परब्रह्मस्वरूपिणम् ViP_5,13.22b परब्रह्मोपलब्धिमान् ViP_6,7.33d परम् अन्यत् त्रयीमयम् ViP_6,5.70d परमपदात्मवतः सनातनस्य ViP_3,17.34b परमपुमान् परमेश्वरः स एकः ViP_3,7.32b परमब्रह्मणे तस्मै ViP_3,3.28a परमब्रह्मभूतस्य ViP_6,5.76c परमर्षेर् अहर्निशम् ViP_1,15.23b परमसुहृदि बान्धवे कलत्रे ViP_3,7.30a परमाक्षररूपिणे ViP_3,5.18d परमात्मनि गोविन्दे ViP_1,19.37c परमात्मस्वरूपधृक् ViP_1,9.42b परमात्मस्वरूपिणः ViP_3,3.28d परमात्मा च विश्वात्मा ViP_6,4.45c परमात्मा च सर्वेषाम् ViP_6,4.40a परमात्मा जगन्मयः ViP_1,2.28b परमात्मात्मनोर् योगः ViP_2,14.27a परमात्मात्मसंश्रयः ViP_1,19.86b परमात्मात्मसंस्थितः ViP_1,2.10b परमात्मा त्वम् आत्मा च ViP_5,29.28a परमात्मा प्रकाशते ViP_6,6.2d परमात्मा प्रजापतिः ViP_1,4.9d परमात्मा महीधरः ViP_1,4.45b परमात्मा स चेश्वरः ViP_6,4.38b परमात्मेत्य् अचिन्तयत् ViP_1,20.2d परमात्मेत्य् उदाहृतः ViP_6,1.1@2:106b परमामर्षिणौ द्विज ViP_5,33.33d परमायुर् महात्मनः ViP_1,3.26d परमार्थ इतीष्यते ViP_2,14.27b परमार्थतया यदि ViP_2,14.20b परमार्थभूतं तत्रापि ViP_2,14.21c परमार्थभूतः सो ऽन्यस्य ViP_2,14.18c परमार्थम् अणोर् अल्पं ViP_5,7.51c परमार्थमयं वचः ViP_2,14.2b परमार्थविचक्षणः ViP_6,6.48d परमार्थश् च मे प्रोक्तो ViP_2,13.2c परमार्थसमन्वितम् ViP_2,14.1b परमार्थसारभूतं ViP_2,16.18c परमार्थस् तवोदितः ViP_2,15.34d परमार्थस् तु भूपाल ViP_2,14.28c परमार्थस् त्वम् एवैको ViP_1,4.38a परमार्थस् त्व् असंलाप्यो ViP_6,7.99c परमार्थं न जानन्ति ViP_5,7.63c परमार्थं नु पृच्छसि ViP_2,14.12b परमार्थः कथं को ऽत्र ViP_6,6.46c परमार्थातिमोहिनी ViP_5,30.14b परमार्था भवन्त्य् अत्र ViP_2,14.20c परमार्थार्थशब्दितम् ViP_2,14.26b परमार्थार्थितां गतम् ViP_2,14.6d परमार्थाश्रितं नृप ViP_2,15.32b परमार्थो धनं यदि ViP_2,14.17b परमार्थो न चाप्य् अयम् ViP_3,18.10b परमार्थो न भेदवान् ViP_2,14.26d परमार्थो न साधनम् ViP_2,14.25d परमार्थो मतस् तव ViP_2,14.25b परमार्थो ऽयम् अत्यर्थं ViP_3,18.10a परमार्थो हि कार्याणि ViP_2,14.19c परमार्थो हि तत्पिता ViP_2,14.18d परम् ईशित्वगुणवत् ViP_1,14.43a परमेण समाधिना ViP_3,18.55d परमेश्वर निर्वृतिः ViP_5,23.42d परमेश्वर मे मनः ViP_1,12.50b परमेश्वरसंज्ञो ऽज्ञ ViP_1,17.23a परमेष्ठी ततस् तस्मात् ViP_2,1.35c परया त्व् अक्षरप्राप्तिर् ViP_6,5.65c परलोकजयस् तस्य ViP_6,6.29a परलोकजयो ऽनन्तः ViP_6,6.30a परलोकार्थम् आदरात् ViP_2,3.20d परवित्तापहारिणाम् ViP_1,13.32d परश्वो भ्रातृभिः सार्धं ViP_5,38.90c परश्वो ऽहं समेष्यामि ViP_5,16.24c परस्परम् इषून् दीप्तान् ViP_5,33.32a परस्परसमाश्रयाः ViP_1,2.52b परस्परं क्षतिपरौ ViP_5,33.33c परस्परं ववर्षाते ViP_5,30.63c परस्परानुप्रवेशाद् ViP_2,8.23c परस्परेणाभिभवं ViP_6,7.41a परस्मात् परमो यस् त्वं ViP_5,7.60c परस्मिन् प्रवणं मनः ViP_6,7.37d परस्य ब्रह्मणः शक्तिस् ViP_1,22.54e परस्य ब्रह्मणो रूपं ViP_1,2.15a परस्वादानम् आतुरैः ViP_1,13.31d परस्वेन हृतेन नः ViP_5,30.74b परहिंसासु यो मतिम् ViP_3,8.14b परं कौतूहलं हि मे ViP_5,34.2d परं गुरुं संश्रयम् एमि विष्णुम् ViP_4,2.90d परं चापरम् एव च ViP_6,7.47d परं जग्मुर् महामुने ViP_1,12.11d परं ज्योतिर् अचिन्त्यं यत् ViP_5,7.48c परं त्वत्तः परात्मकम् ViP_5,7.60b परं नावर्तते पुनः ViP_1,7.44d परं निर्वाणम् आप्तवान् ViP_1,20.34d परं निर्वाणम् ऋच्छति ViP_6,7.21d परं ब्रह्म परं धाम ViP_1,11.45a परं ब्रह्म विवेकजम् ViP_6,5.61d परं ब्रह्माधिगच्छति ViP_6,5.64d परं ब्रह्मेति शब्द्यते ViP_6,1.1@2:10b परं मैत्रगुणान्वितः ViP_1,15.155d परं सांख्यं प्रचक्षते ViP_6,1.1@2:81b परं स्थानं स्थिरायति ViP_1,12.100b परः परस्मात् पुरुषात् ViP_1,9.42a परः पराणाम् अपि पारपारः ViP_1,15.55d परः पराणां परमः ViP_1,2.10a परः पराणां पुरुषो ViP_1,11.43a परः पराणां सकला न यत्र ViP_6,5.85c परः परेभ्यः परमार्थरूपी ViP_1,15.55b पराङ्मुखी जगद्धात्री ViP_1,9.129c परा चैवापरा तथा ViP_5,1.35b पराजयं गृहीतवान् ViP_5,33.23*68:2b पराणाम् अपि यः परः ViP_1,9.41d परान्नभोजिभिः पापैर् ViP_3,18.99c परापरविदो जनाः ViP_6,1.1@2:52b परापरात्मन् विश्वात्मञ् ViP_1,4.21e परापवादं पैशुन्यम् ViP_3,8.13a पराभिभवनिःशङ्कं ViP_5,24.7c पराम् ऋद्धिम् अवाप्स्यामस् ViP_6,8.37c परायणं त्वां जगताम् उपैति ViP_5,1.57c पराय प्रकृतेः प्रभो ViP_5,18.49d परार्धद्विगुणं यत् तु ViP_6,3.5a परार्धम् अभिधीयते ViP_1,3.5d परार्धम् अभिधीयते ViP_6,3.4d परार्धसंख्यां भगवन् ViP_6,3.3a परार्धं ब्रह्मणो ऽनघ ViP_1,3.27b परावरपतिं हरिम् ViP_1,9.38d परावरविदः प्राज्ञास् ViP_1,6.27c परावरेशं शरणं ViP_1,9.34c पराशरं मुनिवरं ViP_1,1.1a परां काष्ठाम् उपागतः ViP_2,8.31b परां निर्वृतिम् आगताः ViP_1,9.104d परिखा तेन कृष्यता ViP_5,20.77b परिगच्छन्तु गोगणाः ViP_5,10.40d परिग्रहग्राहगृहीतबुद्धिः ViP_4,2.87b परिग्रहः सङ्गकृतो ममायं ViP_4,2.82c परिग्रहेण क्षितिपात्मजानां ViP_4,2.83c परिग्रहोत्था च महाविधित्सा ViP_4,2.82d परिग्रहो वै ममतानिधानम् ViP_4,2.84d परिचर्यानुवर्तिनाम् ViP_1,6.35d परिणामम् अहर् गतम् ViP_1,15.29b परिणामम् अहस् तव ViP_1,15.27b परिणामर्द्धिजन्मभिः ViP_1,2.11b परिणामश् च वै यथा ViP_3,11.96b परिणामादिसंभूतं ViP_2,13.96c परिणामे तद् एवेश ViP_5,23.40c परितापोपघातौ च ViP_3,9.16c परितुष्टास्मि देवेश ViP_1,9.132a परितोषं परं ययौ ViP_1,13.45d परित्यक्तमदा वने ViP_5,10.3b परित्यक्तान्यविषयं ViP_5,19.2a परित्यक्ष्यन्ति भर्तारं ViP_6,1.18a परित्यक्ष्ये कलेवरम् ViP_5,37.53d परित्यजति वत्साद्य ViP_1,12.21a परित्यजेद् अर्थकामौ ViP_3,11.7a परित्यजेन् मृदश् चैताः ViP_3,11.17c परित्यज्य स्वकं ह्रदम् ViP_5,7.78d परित्यज्य हरिर् गतः ViP_5,38.43d परित्यज्याखिलं तन्त्रं ViP_5,38.89c परित्राणपरायणा ViP_1,13.72d परित्राणम् अनुत्तमम् ViP_6,8.41b परित्राते च गोकुले ViP_5,11.23b परित्राते च गोकुले ViP_5,12.1b परित्राते जगत्त्रये ViP_5,29.6b परिधानम् उपागतम् ViP_5,20.45d परिधानोत्तरीयके ViP_3,9.20b परिपाति करोति च ViP_3,2.60b परिपाति जगत्त्रयम् ViP_3,2.57d परिपीडनविह्वलम् ViP_5,33.17b परिबभ्राम मेदिनीम् ViP_1,9.6d परिभाषासमन्वितः ViP_6,5.77b परिभूतः स नागरैः ViP_2,13.41d परिभूय बलं मम ViP_5,38.52d परिभूय स्थितं जन्म ViP_5,20.43c परिमण्डलं तत् सुषिरम् ViP_6,4.26a परिमाणोपपादनम् ViP_1,3.6d परिमृज्य तथोदरम् ViP_3,11.97b परिरभ्य चुचुम्ब तम् ViP_5,13.53b परिलोकस् तथेतरः ViP_2,16.7d परिवर्तत्य् अहोरात्र- ViP_2,11.21c परिवर्तश्रमेणैका ViP_5,13.52a परिवर्ताद्य् अशेषतः ViP_5,15.3d परिवर्ते ऽप्य् अनीश्वरः ViP_6,5.18b परिवादरतैः शठैः ViP_3,12.7b परिवार्य समासते ViP_2,10.22b परिवार्य समासते ViP_2,11.17d परिवार्य हतं भुवि ViP_5,21.7b परिवृत्तम् अहस् तव ViP_1,15.26d परिवृत्तम् अहः शुभे ViP_1,15.25b परिवेषानुकारिणा ViP_2,4.20d परिव्राड् अथवेच्छया ViP_3,10.15b परिव्राड् निर्ममो भवेत् ViP_3,9.30d परिव्राड्ब्रह्मचारिणः ViP_3,9.11b परिव्राड्ब्रह्मचारिणाम् ViP_3,11.66b परिव्राड् वा चतुर्थो ऽत्र ViP_3,18.37c परिव्राड् वापि मैत्रेय ViP_3,18.38c परिष्वज्य च पीडितम् ViP_1,20.30b परिसंख्या कुले कुले ViP_4,24.36b परिहर मधुसूदनप्रपन्नान् ViP_3,7.14c परिहासमनोरमाः ViP_5,24.21b परिहासो ऽथ वा शुभे ViP_1,15.33b परुषानृतभाषिण्यो ViP_6,1.30c परे ब्रह्मणि पार्थिव ViP_6,7.92b परे ब्रह्मणि वर्तते ViP_6,5.72b परेश पुरुषोत्तम ViP_1,12.33b परेशं परमात्मानम् ViP_5,33.41c परेषाम् अपि स प्रभुः ViP_1,4.4b पर्जन्यवरुणाभ्यां वा ViP_1,17.86c पर्जन्यश् च महामुनिः ViP_3,1.22d पर्जन्यस्य प्रजापतेः ViP_1,22.12b पर्जन्यः सर्वलोकस्य ViP_5,10.23c पर्जन्येभ्यः क्षिपेत् ततः ViP_3,11.44b पर्जन्यैरावतौ तथा ViP_2,10.12b पर्णमूलफलाहारः ViP_3,9.19a पर्णशय्यासु संसुप्तौ ViP_5,6.47a पर्यन्तहीनं सततैकरूपम् ViP_2,12.41b पर्यश्नाति नराधमः ViP_2,6.16b पर्वगामी च यो द्विजः ViP_2,6.22d पर्वतानां च कीर्तितः ViP_2,12.35d पर्वतान् पृथिवीतले ViP_1,4.48b पर्वताब्ध्यादिसंयुता ViP_2,12.37d पर्वताश् च ददुर् मार्गं ViP_1,13.49c पर्वताश् च महापुण्याश् ViP_6,8.16c पर्वतैस् तं महोदधौ ViP_1,19.62b पर्वतोदग्रमूर्तिना ViP_5,9.20b पर्वस्व् अभिगमो ऽधन्यो ViP_3,11.123a पर्वस्व् आशौचकादिषु ViP_3,12.36b पर्वस्व् एतेषु वै पुमान् ViP_3,11.118b पर्वाण्य् एतानि राजेन्द्र ViP_3,11.117c पलाण्डुं पिण्डमूलकम् ViP_3,16.8b पलान्य् अर्धत्रयोदश ViP_6,3.8b पलायनपरं द्विज ViP_5,28.26b पलायनपरायणम् ViP_5,30.68d पलालधूमवर्णाभा ViP_2,12.23c पलाशाद्यैर् महीरुहैः ViP_6,8.25b पलितोद्भवश् च भविता ViP_6,1.42a पवनाकम्पिकन्धराः ViP_5,11.12b पवने संक्षयं गते ViP_1,19.25b पवित्रजलपूर्णया ViP_5,12.13d पवित्रताकारणाय ViP_3,5.23c पवित्रपाणिर् आचान्तान् ViP_3,15.14a पवित्रा संमतिस् तथा ViP_2,4.43b पशव उरगा मीना ViP_5,30.12ab*56:1a पशवो मृगाः पतंगाश् च ViP_5,30.12a पशुपाल्यं वणिज्यं च ViP_3,8.30a पशुभूतगणाश् च ये ViP_2,9.21d पशुभ्यो मनुजाश् चापि ViP_6,7.65c पशुं हत्वा विधानतः ViP_5,10.38d पशूनां ये च पतयः ViP_1,22.17a पशूंश् चारयतो गोपैस् ViP_5,9.13*13:2a पश्चात्तापातुरो हरिः ViP_5,21.8b पश्चाद् विसर्जयेद् देवान् ViP_3,15.46c पश्चिमस्यां दिशि तथा ViP_1,22.11a पश्चिमं केतुमालाख्यं ViP_2,2.36c पश्चिमाद् असृजन् मुखात् ViP_1,5.55d पश्चिमानां गृहेषु वै ViP_2,8.88b पश्चिमाभ्यां बली बलम् ViP_5,8.8b पश्चिमाश् चैव पूर्वेषां ViP_2,8.88c पश्चिमे केसराचलाः ViP_2,2.28d पश्चिमे तस्य सक्थिनी ViP_2,12.32d पश्चिमे यवनाः स्थिताः ViP_2,3.8d पश्य कोटिशतं तथा ViP_1,19.16d पश्यतां द्वारकौकसाम् ViP_5,29.15d पश्यतां सर्वदेवानां ViP_1,9.103c पश्यतां सर्वभूतानां ViP_5,7.78a पश्यतीशः शुभाशुभम् ViP_1,19.81b पश्यतो दारुकस्याशु ViP_5,37.46c पश्यतो भोजराजस्य ViP_5,3.29c पश्यत्य् आत्मानम् आत्मनि ViP_6,1.1@2:40b पश्य त्वं माम् अकल्मषम् ViP_5,13.27*20:1b पश्यध्वम् अतिदारुणान् ViP_5,37.29b पश्यन्ति त्वां सूरयो ज्ञानदृश्यम् ViP_5,1.46b पश्यन्ति परमर्षयः ViP_6,1.1@2:70b पश्यन्ति परमर्षयः ViP_6,1.1@2:97b पश्यन्ति प्रणवे चिन्त्यं ViP_1,9.54c पश्यन्ति सूरयः शुद्धं ViP_1,2.16c पश्यन्ति ह्य् अनिवारितम् ViP_5,18.28*25:2b पश्यन्न् अपि न दृष्टवान् ViP_1,12.22d पश्य मायाबलं मम ViP_1,19.16b पश्यामि पद्मास्तरणास्तृतानि ViP_1,17.47c पश्येत मतिमान् नरः ViP_3,18.98d पश्येयं परमेश्वरम् ViP_6,6.4d पश्वादयस् ते विख्यातास् ViP_1,5.10a पस्पर्श शिरसा महीम् ViP_5,19.20d पस्पर्शेमां वसुंधराम् ViP_4,24.28b पाकयज्ञाधिकारवान् ViP_6,2.23b पाकयज्ञैर् यजेत च ViP_3,8.33b पाकसंस्थाश् च संस्थिताः ViP_3,11.24b पाकाय यो ऽग्नित्वम् उपेत्य लोकान् ViP_4,1.64c पाणिपादाद्यसंयुतम् ViP_6,5.66d पाणिपादो नरेश्वर ViP_3,11.78b पाणी प्रक्षाल्य मूलतः ViP_3,11.89d पाण्डवेयैः परस्परम् ViP_5,37.3ab*77:6b पाण्डवैर् भेदम् उत्पन्नम् ViP_5,37.3ab*77:4a पातयन् स गवां गर्भान् ViP_5,14.5c पातयाम् आस कोपेन ViP_5,19.16c पातयाम् आस तानि वै ViP_5,8.06*11b पातयाम् आस भूतले ViP_5,20.67d पातयित्वा धरापृष्ठे ViP_5,20.66c पातयिष्यामि दशनान् ViP_5,16.7c पातालतलम् आगतम् ViP_1,4.11b पातालतलसंश्रयान् ViP_5,1.72b पातालं केन तत्समम् ViP_2,5.6d पातालं च विवेश वै ViP_1,9.109d पातालं चापि सप्तमम् ViP_2,5.2f पातालं मुनिसत्तम ViP_2,5.2b पातालं समनुप्राप्तस् ViP_6,8.47a पातालानाम् अधश् चास्ते ViP_2,5.13a पातालानि च सप्तैव ViP_2,7.21c पातालानि च सर्वाणि ViP_2,6.52c पातालानि दहत्य् अधः ViP_6,3.24d पातालानि समस्तानि ViP_6,3.25a पातालानीति नारदः ViP_2,5.5b पातालान्तरगोचरः ViP_3,2.18b पातालान्तरगोचरैः ViP_2,5.12d पातालाभ्यागतो दिवि ViP_2,5.5d पाताले कस्य न प्रीतिर् ViP_2,5.7c पातालेषु च यत् तोयं ViP_6,3.19c पातालेष्व् अखिलेषु च ViP_6,4.12d पातालैः सधरादिभिः ViP_6,8.25d पातिता दैत्ययाजकैः ViP_1,18.34b पातितो धरणीपृष्ठे ViP_1,17.42c पातितो न च दिग्गजैः ViP_1,19.60b पात्यन्तां यदि रोचते ViP_5,8.5d पात्रम् आयान्ति संपदः ViP_1,11.23d पात्रं प्रेतस्य तत्रैकं ViP_3,13.28a पात्रं यथोक्तं परमा च भक्तिर् ViP_3,14.20c पात्रं स्तोत्रस्य चाप्य् अयम् ViP_1,13.53d पादगम्यं तु यत् किंचिद् ViP_2,7.16a पादन्यासक्षतक्षितिः ViP_1,18.31b पादन्यासचलत्क्षितिम् ViP_5,9.19b पादपा गिरिकेतवः ViP_2,2.18d पादप्रक्षालनेन च ViP_3,11.59d पादप्रणामावनतं ViP_1,17.12a पादविक्षेपताडितम् ViP_5,6.5b पादशौचादिना गेहम् ViP_3,15.13a पादशौचासनप्रह्व- ViP_3,11.106c पादाङ्गुष्ठेन संपीड्य ViP_1,12.10a पादाव् अभ्युक्ष्य वै पुनः ViP_3,11.20b पादावसेचनोच्छिष्टे ViP_3,11.10a पादेन ताडयाम् आस ViP_5,23.19c पादेन नाक्रमेत् पादं ViP_3,12.25a पादेषु वेदास् तव यूपदंष्ट्र ViP_1,4.32a पादोद्धूतैः प्रमृष्टैश् च ViP_5,20.55a पादोरुवक्षःस्थलतो ViP_1,6.6c पादौ क्षितिर् वक्त्रम् अनन्त वह्निः ViP_5,9.26b पादौ जग्राह सत्वरः ViP_5,20.80b पाद्म इत्य् अभिविश्रुतः ViP_1,3.27d पाद्मस्य समनन्तरम् ViP_3,6.25d पानपूर्णांश् च करक्ठViP_5,36.14c पानासक्तस्य पुरतः ViP_1,17.11c पानासक्तं महात्मानं ViP_1,17.7a पानीयम् अप्य् अत्र तिलैर् विमिश्रं ViP_3,14.14a पापकर्मरतास् तु ये ViP_2,6.6d पापकर्मोपलक्षणाः ViP_1,13.36d पापकृद् याति नरकं ViP_2,6.36c पापक्षयश् च भवति ViP_1,17.78c पापपङ्को द्विजोत्तम ViP_2,9.13b पापपुण्यकृतो विधिः ViP_2,8.96b पापपुण्ये द्विजोत्तम ViP_2,6.46d पापबन्धो न जायते ViP_3,11.74d पापबिन्दुर् महामते ViP_1,6.29b पापराशिः प्रणश्यति ViP_6,8.12d पापहेतूद्भवानि वै ViP_6,5.49b पापं जन्मत्रयार्जितम् ViP_2,8.121d पापं हरति यत् पुंसां ViP_5,17.4a पापानाम् अनुरूपाणि ViP_2,6.37a पापिनो येषु पात्यन्ते ViP_2,6.1c पापे गुरूणि गुरुणि ViP_2,6.38a पापे नायासि नायासि ViP_5,25.10c पापे ऽप्य् अपापः पुरुषे ViP_3,12.41a पापो ददाति नानुज्ञां ViP_1,13.26c पायसं मधुसर्पिभ्यां ViP_3,16.19c पायूपस्थौ करौ पादौ ViP_1,2.48a पारतन्त्र्यं समस्तेषु ViP_6,2.22a पारत्र्यफललाभाय ViP_3,18.4a पारसीकादयस् तथा ViP_2,3.18b पारं त्व् अस्मान् न विद्यते ViP_6,1.1@2:8b पारं परं विष्णुर् अपारपारः ViP_1,15.55a पारा मरीचिगर्भाश् च ViP_3,2.21a पारावताः सतुषिता ViP_3,1.10a पारिजाततरुश् चायं ViP_5,31.3a पारिजाततरोः पुष्प- ViP_5,35.25c पारिजातश् च पादपः ViP_5,38.7d पारिजातस् तथा द्रुमः ViP_5,30.45d पारिजातस्य पुष्पकम् ViP_5,30.28*58:1b पारिजातस्रगाभोगा ViP_5,30.69c पारिजातस्रगुज्ज्वलाम् ViP_5,30.70b पारिजातं गरुत्मति ViP_5,30.37b पारिजातं जगन्नाथः ViP_5,30.31c पारिजातं तथाप्य् एनं ViP_5,30.49c पारिजातं न गोविन्द ViP_5,30.38c पारिजातं महातरुम् ViP_5,31.10d पारियात्रनिवासिनः ViP_2,3.17b पारियात्रोद्भवा मुने ViP_2,3.10d पारुष्यं च न शस्यते ViP_3,9.16d पार्थः पञ्चनदे देशे ViP_5,38.12a पार्थिवं पवनेरितः ViP_3,11.91b पार्थिवान्य् अनुपीडनात् ViP_6,3.15d पार्थिवाः परमाणवः ViP_2,15.30d पार्थिवैः परमाणुभिः ViP_2,15.29d पार्थिवो ऽयं तथा देहः ViP_2,15.29c पार्थिवो ऽयं तथा देहो ViP_6,7.17c पार्थेनैकेन धन्विना ViP_5,38.13b पार्थैतत् सर्वभूतस्य ViP_5,38.69a पार्थो वैरिष्व् अमर्षितः ViP_5,38.23b पार्वतीं सह शम्भुना ViP_5,32.11b पार्श्वस्थं xxx भग्नः ViP_5,8.13*12:12a पार्श्वस्थे चाभवन् मृगे ViP_2,13.28d पार्श्वाभ्यां च प्रजापतिः ViP_1,5.48d पार्ष्णिग्राह उपाययौ ViP_5,34.14d पार्ष्णिघातान् महात्मनः ViP_5,35.21b पालनाय ब्रवीहि तान् ViP_5,37.26d पालनीयस् त्वया शक्त्या ViP_5,37.57c पालने च तथा नृणाम् ViP_6,5.54b पालने च द्विजोत्तमाः ViP_6,2.26b पालयञ् छनकैर् ययौ ViP_5,38.6d पालयन् वसुधाम् इमाम् ViP_1,13.65b पालयाम् आस तं शिशुम् ViP_5,27.11b पालयास्य च संततिम् ViP_5,29.24d पालयित्वा वसुंधराम् ViP_3,18.92b पालयिष्यन्ति ये महीम् ViP_3,2.45d पालः केसरिविक्रयी ViP_2,6.11b पावकस्य यथोष्णता ViP_1,3.2f पावकं पवमानं च ViP_1,10.15a पावकैर् वसुभिः साध्यैर् ViP_6,8.22c पावको ऽयं सहाग्निभिः ViP_1,9.62d पाशबद्धस्य धीमतः ViP_1,15.145d पाशं सलिलराजस्य ViP_5,30.57a पाषण्डसंश्रयां वृत्तिम् ViP_6,1.37c पाषण्डाढ्ये ततो जने ViP_6,1.39b पाषण्डालापजातो ऽयं ViP_3,18.80c पाषण्डालापसंश्रयम् ViP_3,18.75d पाषण्डिनम् अपश्येताम् ViP_3,18.57e पाषण्डिनं समाभाष्य ViP_3,18.70a पाषण्डिनो विकर्मस्थान् ViP_3,18.100a पाषण्डिभिर् दुराचारैस् ViP_3,18.99*36:2a पाषण्डिभिर् दुराचारैस् ViP_3,18.101c पाषण्डेषु यदा रतिः ViP_6,1.48b पाषण्डोपहता नराः ViP_6,1.49d पाषण्डोपहता नराः ViP_6,1.50d पाषण्ड्युन्मत्तरोगिभिः ViP_3,16.12b पास्यन्त्य् अच्युतवक्त्राब्जं ViP_5,18.24c पास्ये वा विषम् उल्बणम् ViP_5,38.53@1:7b पिण्डः पृथग् यतः पुंसः ViP_2,13.85a पिण्डान्नो निर्वपिष्यति ViP_3,14.22d पिण्डारके महातीर्थे ViP_5,37.6c पिण्डांस् तीर्थेन निर्वपेत् ViP_3,15.40d पिण्डैर् मातामहांस् तद्वद् ViP_3,15.43a पितरश् च यथाक्रमम् ViP_1,7.24b पितरस् तस्य जज्ञिरे ViP_1,5.35d पितरः सन्ति निर्वृताः ViP_2,12.13d पितरः सपितामहाः ViP_6,8.35d पितरो ब्रह्मणा सृष्टा ViP_1,10.18a पितरो ये च लोकानां ViP_5,1.17c पितर्य् उपरतिं नीते ViP_1,20.32a पितर्य् उपरते राज्यं ViP_3,18.90c पितर्य् उपरते सो ऽथ ViP_2,13.46a पिता गुरुर् न संदेहः ViP_1,18.17a पिता च मम सर्वस्मिञ् ViP_1,18.15a पिता तस्याः स्वयंवरम् ViP_3,18.88d पिता परमको गुरुः ViP_1,18.16b पिता पितामहश् चैव ViP_3,15.32a पिता पितामहश् चैव ViP_3,15.33a पिता पितामहश् चैव ViP_3,15.34a पिता पितामहश् चैव ViP_3,15.35a पिता पुत्रत्रयं च यत् ViP_1,10.16d पितामहपुरोगमाः ViP_1,9.67d पितामहश् च भगवान् ViP_1,13.44a पितामहस् तव पुरा ViP_1,11.55c पितामहं तं प्रणतो ऽस्मि नित्यम् ViP_1,1.0*6d पितामहं महाभागं ViP_1,9.33c पितामहाय चैवान्यं ViP_3,15.42a पितामहेन दत्तार्घ्यः ViP_1,1.23a पितामहेभ्यश् च तथा ViP_3,11.29c पिता माता तथा भ्राता ViP_5,24.16a पिता समस्तलोकानां ViP_1,18.12c पितुर् अत्यन्तवल्लभः ViP_1,11.2d पितुर् दैत्यपतेस् तदा ViP_1,17.11d पितुर् भ्रातरम् आश्रितम् ViP_1,11.4b पितुस् ते विहितं तथा ViP_1,1.16d पितुः पिता मे भगवान् ViP_1,1.12c पितुः पुत्रो रिपो रिपुः ViP_2,13.97b पितृगीतांस् तथैवात्र ViP_3,14.21a पितृतीर्थेन सलिलं ViP_3,15.40a पितृदेवमनुष्यादीन् ViP_2,11.21a पितृदेवमनुष्यादीन् ViP_2,11.25c पितृदेवस्वरूपधृक् ViP_1,19.73d पितृदेवातिथीन् यस् तु ViP_2,6.16a पितृपक्षाच् च सप्तमीम् ViP_3,10.23b पितृपिण्डोदकप्रदः ViP_3,12.33b पितृपुत्रसुहृद्भ्रातृ- ViP_5,17.13a पितृपूजाक्रमः प्रोक्तो ViP_3,13.7a पितृपैतामहानां च ViP_3,15.17c पितृभिर् भ्रातृभिस् तथा ViP_5,13.58b पितृभिश् च सुधात्मकः ViP_1,14.26b पितृभिस् तरुभिस् तथा ViP_1,13.90d पितृभूतातिथींस् तथा ViP_3,18.50b पितृभ्यः प्रथमं भक्त्या ViP_3,15.44a पितृभ्यो नामगोत्रतः ViP_3,16.16b पितृमातृसपिण्डैस् तु ViP_3,13.36a पितृयक्षमनुष्येभ्यः ViP_6,8.52a पितृयानः स वै पन्था ViP_2,8.85c पितृवन् मन्यमानस्य ViP_1,5.35c पितृहन्तुर् वधाय मे ViP_5,34.31b पितॄणाम् अपसव्यं तत् ViP_3,15.21a पितॄणाम् अयुजो युग्मान् ViP_3,15.14c पितॄणां च नमस् तस्मै ViP_1,14.30c पितॄणां च नियोजयेत् ViP_3,15.15b पितॄणां चैव मासिकीम् ViP_2,11.26b पितॄणां तृप्तिम् इच्छताम् ViP_3,14.9b पितॄणां धर्मराजानं ViP_1,22.5a पितॄणां प्रीणनार्थाय ViP_3,11.29a पितॄणां शृणु चापरम् ViP_3,14.10d पितेव सास्रं पुत्रेण ViP_2,13.31c पितैव दशमे ऽहनि ViP_3,10.8b पित्रर्थं चापरं विप्रम् ViP_3,11.64a पित्रा तस्य महात्मनः ViP_1,18.4d पित्रा दत्तं तथास्तु तत् ViP_1,11.27d पित्रा दत्तं हिमाह्वं तु ViP_2,1.17c पित्रा दत्तं हिरण्वते ViP_2,1.20b पित्रापरञ्जितास् तस्य ViP_1,13.48a पित्रा प्रचेतसः प्रोक्ताः ViP_1,14.9a पित्रे प्रदत्तवान् कृष्णो ViP_5,21.30c पित्र्यादिकं च वै सर्वं ViP_3,8.33c पिपीलिकसरीसृपाः ViP_1,19.68b पिपीलिकाः कीटपतंगकाद्या ViP_3,11.52a पिप्पलो वट एव च ViP_2,2.18b पिबतां तत्र वै तेषां ViP_5,37.38a पिबन्ति क्षणदाकरम् ViP_2,12.7d पिबन्ति देवा मैत्रेय ViP_2,12.6c पिबन्ति द्विकलं सोमं ViP_2,12.12a पिबन्ति पितरस् तेषां ViP_2,11.23c पिबन्तो जज्ञिरे वाचं ViP_1,5.46c पिशङ्गैस् तुरगैर् युक्तः ViP_2,12.16c पिशाचा गुह्यकाः सिद्धाः ViP_3,11.33c पिशाचा राक्षसाश् चैव ViP_1,19.67c पिशाचांश् च महाबलान् ViP_1,21.23*59b पिशाचोरगदानवाः ViP_5,1.19b पिशाचोरगराक्षसैः ViP_6,5.7b पिशितार्थपरिकरैः ViP_2,13.48*12:6a पिशिताशिजनानन्दं ViP_5,33.3c पिशुनो ग्रामयाजकः ViP_3,15.6b पीड्यन्तां वचनान् मम ViP_5,11.4d पीड्यमानास्थिबन्धनः ViP_6,5.14d पीतनिर्मलवाससम् ViP_6,7.83d पीतनीलाम्बरधरौ ViP_5,19.19a पीतनीलाम्बरौ ततः ViP_5,19.17b पीतप्राये जले तया ViP_2,13.14b पीतवस्त्राच्युतेश्वर ViP_5,7.62*9:3b पीतवासःसमन्वितम् ViP_5,34.18b पीतं तं द्विकलं सोमं ViP_2,11.23a पीताम्बरधरो हरिः ViP_1,20.14d पीते ऽमृते च बलिभिर् ViP_1,9.109a पीते वसानं वसने ViP_5,18.40a पीत्वाम्भांसि समस्तानि ViP_6,3.18a पीत्वा वायुम् अशेषतः ViP_6,4.3d पीयते तन्निवासिभिः ViP_2,2.20d पीयते वै सुधामयः ViP_2,11.22d पीवरश् चर्षयो ह्य् एते ViP_3,1.18c पीवरो ऽथान्धकारकः ViP_2,4.48b पीवान् असि निरीक्ष्यसे ViP_2,13.57d पुच्छप्रदेशे वर्षद्भिस् ViP_1,9.85c पुच्छाकर्षणतत्परौ ViP_5,6.12d पुच्छे ऽग्निश् च महेन्द्रश् च ViP_2,12.34a पुटके पुटके मधु ViP_1,13.50d पुटो घुरघुरायते ViP_6,5.40d पुण्डरीकावतंसकम् ViP_5,18.41d पुण्ड्राः कलिङ्गा मगधा ViP_2,3.16a पुण्यगन्धधरः शस्त- ViP_3,11.77e पुण्यदेशप्रभावेन ViP_2,13.5a पुण्यपापक्षये ऽक्षयम् ViP_1,9.54b पुण्यपापपरिक्षये ViP_2,8.99d पुण्यपापविवर्जितः ViP_1,20.34b पुण्यम् अत्यन्तदुर्लभम् ViP_6,8.53b पुण्यम् आदाय गच्छति ViP_3,9.15d पुण्यम् आदाय गच्छति ViP_3,11.68d पुण्यम् आप्नोति चानघ ViP_3,11.38f पुण्यश्रवणकीर्तनः ViP_5,8.13*12:25b पुण्यस्कन्धम् अनुत्तमम् ViP_6,1.59b पुण्यं नश्यति संभाषाद् ViP_3,18.103c पुण्या नद्यो ऽथ सागराः ViP_6,8.16b पुण्याः प्रदेशा मेदिन्याः ViP_6,8.16a पुण्येनैव विना तेन ViP_5,38.32c पुण्योपचयसंपन्नस् ViP_1,11.20a पुत्रकास्मान् निवर्तस्व ViP_1,12.15a पुत्रक्षेत्रादिसक्तेन ViP_5,10.2c पुत्रत्वे कल्पयाम् आस ViP_1,21.29a पुत्रद्रव्यकलत्रेषु ViP_3,9.25a पुत्रपौत्रधनैश्वर्यैर् ViP_1,18.42c पुत्रपौत्रांश् च सुबहून् ViP_1,20.33c पुत्रपौत्रैः परिवृतस् ViP_5,33.50*72:1a पुत्रम् अध्यापयन् मुनिः ViP_3,6.3*6:2b पुत्रम् अध्यापयाम् आस ViP_3,6.3*6:1a पुत्रम् अर्पितवान् द्विज ViP_5,1.69d पुत्रम् इन्द्रवधार्थाय ViP_1,21.31c पुत्रशिष्यान् क्रमाद् ययौ ViP_3,4.20b पुत्रश् चेत् परमार्थाख्यः ViP_2,14.18a पुत्रसंक्रामितश्रीस् तु ViP_2,1.33a पुत्रसंपत्प्रदायकम् ViP_6,8.41*23b पुत्रस्य कुर्वीत पिता ViP_3,10.4c पुत्रं च सुमहात्मानम् ViP_1,15.68a पुत्रं पावकसंचयात् ViP_1,17.53d पुत्रं शङ्खपदं नाम ViP_1,22.10c पुत्रं सांदीपनेर् इति ViP_5,21.25*41:2b पुत्रः परमधार्मिकः ViP_2,1.32b पुत्रः पौत्रः प्रपौत्रो वा ViP_3,13.30a पुत्राणाम् अपरे सुताः ViP_2,7.34f पुत्रादिमुखदर्शने ViP_3,13.6b पुत्राद्यैर् एव चोत्तराः ViP_3,13.37b पुत्रा द्वादश जज्ञिरे ViP_1,7.18b पुत्राननविलोकनम् ViP_5,20.40b पुत्रान् अपि निबोध मे ViP_3,2.40f पुत्रान् इच्छति राज्यं च ViP_2,14.13c पुत्रान् उत्पादयाम् आस ViP_1,15.74c पुत्रान् उत्पादयाम् आस ViP_3,18.91c पुत्रान् दक्षः प्रजापतिः ViP_1,15.101b पुत्रार्थिन्या तद् अद्य ते ViP_5,3.14b पुत्रार्थे कर्तुम् अर्हसि ViP_5,12.23b पुत्रास् तु तामसस्यासन् ViP_3,1.19c पुत्राः प्रचेतसो दश ViP_1,14.18b पुत्राः सप्त महात्मनः ViP_2,4.47b पुत्रेति करुणां वाचम् ViP_1,12.14c पुत्रेभ्यः स नरेश्वरः ViP_2,1.22d पुत्रेषु भार्यां निक्षिप्य ViP_3,9.18c पुत्रैर् अध्यापिता ये च ViP_2,6.29c पुत्रो जातो ममेति वै ViP_5,5.1d पुत्रो दैत्यपते कृतः ViP_1,19.28b पुत्रो नान्यत् कथंचन ViP_1,12.30d पुत्रो ऽभूद् अलिसंनिभः ViP_5,23.4d पुत्रो ऽमितध्वजस्यापि ViP_6,6.8c पुत्रो यज्ञो महाभाग ViP_1,7.17e पुत्रो वेनस्य वीर्यवान् ViP_1,13.93b पुत्रो ऽसौ सुमहात्मनः ViP_3,18.87d पुनर् अन्ते द्रवाशी तु ViP_3,11.87c पुनर् अपि यान्ति यथैकतां धरित्र्याः ViP_3,7.17b पुनर् अप्य् आजगामाथ ViP_5,22.10a पुनर् अप्य् आह पार्वती ViP_5,32.13d पुनर् आत्मानम् आत्मना ViP_1,20.7d पुनरावृत्तिलक्षणम् ViP_2,6.44b पुनर् आश्रमम् आगतः ViP_2,13.18d पुनर् आसाद्य संरब्ध ViP_5,8.13*12:7a पुनर् आह शचीपतिः ViP_5,12.15d पुनरुक्तबहुत्वात् तु ViP_4,24.36c पुनर् ऊषा यथोदितम् ViP_5,32.19b पुनर् एव दिवं ययौ ViP_5,12.25d पुनर् एवाभवद् द्विज ViP_3,18.34b पुनर् एष्यामि ते ऽन्तिकम् ViP_5,13.39b पुनर् गते वर्षशते ViP_1,15.18a पुनर् गोकुलम् आययौ ViP_5,9.38d पुनर्जन्मोपपादनम् ViP_1,17.59b पुनर् दामोदरेति च ViP_5,24.19b पुनर् दुःखाय जायते ViP_2,6.48b पुनर् द्वारवतीं प्राप्तो ViP_5,34.27c पुनर् नावर्तते यतः ViP_1,22.43d पुनर् निववृतुः सर्वे ViP_5,9.15c पुनर् ब्रह्मणि निष्णातास् ViP_6,1.1@2:78a पुनर् मा भूद् इयं हरे ViP_1,9.114*29:1b पुनर् यास्यन्ति संक्षयम् ViP_5,38.57b पुनश् च गर्भे भवति ViP_6,5.51a पुनश् च पद्मा संभूता ViP_1,9.140a पुनश् च भरतस्याभूद् ViP_2,13.21c पुनश् च मधुसंज्ञेन ViP_1,12.3a पुनश् च मूढेषु दयाभ्युपैति ViP_4,24.55d पुनश् च रक्ताम्बरधृङ् ViP_3,18.16a पुनश् चाकामसंयोगाच् ViP_2,8.94a पुनश् चार्णवमध्यस्थः ViP_5,36.7c पुनश् चूर्णीकृतेषु च ViP_6,1.1@2:58b पुनश् चैव निरुद्ध्यन्ते ViP_1,15.82c पुनस् तथैव शिबिकां ViP_2,13.55a पुनस् तयोक्तं तज् ज्ञात्वा ViP_3,18.76a पुनः पाकम् उपादाय ViP_3,11.104a पुनः पुनर् अभाषत ViP_1,21.39b पुनः पुनः प्रणम्यासौ ViP_5,19.23a पुनः प्राह महामुनिः ViP_6,2.8b पुनः श्रीमान् अजायत ViP_1,9.113d पुनः श्वशुरतां गतः ViP_1,15.80d पुनः स द्वारकां पुरीम् ViP_5,25.18d पुनः सुरेन्द्रलोकं वै ViP_5,38.83c पुनः सृष्टिं करोत्य् अजः ViP_6,4.10b पुनः सौरेषु पर्वसु ViP_2,12.22d पुन्नामर्क्षे शुभे काले ViP_3,11.113c पुन्नाम्नो नरकात् त्रातः ViP_1,13.42c पुमान् आद्यः प्रसीदतु ViP_1,9.43d पुमान् एको व्यवस्थितः ViP_2,13.87b पुमान् एभिर् न युज्यते ViP_2,15.22d पुमान् केशप्रसाधनम् ViP_3,11.22b पुमान् न देवो न नरो ViP_2,13.94a पुमान् विमुच्यते सद्यः ViP_6,8.19c पुमान् सर्वगतो व्यापी ViP_2,15.24a पुमान् स्त्री गौर् अयं वाजी ViP_2,13.93a पुमांसं चाखिलं जगत् ViP_1,22.75b पुमांस् त्वम् एकः प्रकृतेः परस्तात् ViP_5,1.43d पुरखर्वटकादि यत् ViP_1,6.18d पुरग्रामान्तराणि च ViP_5,36.6b पुरतः प्रसभं मम ViP_1,17.21d पुरस्त्रीसक्तमानसः ViP_5,24.18b पुरं कृत्वावसत् तदा ViP_5,26.10*50:5b पुरंदरस् तथैवात्र ViP_3,1.31c पुरंदराय त्रैलोक्यं ViP_3,1.43c पुरं भोजकटं नाम ViP_5,27.13*52:32a पुरं विशति पार्थिवे ViP_2,16.2d पुरः संविदधे पुरम् ViP_5,27.13*52:31b पुरा गर्गेण कथितम् ViP_5,23.26a पुराच् च निर्गम्य ततस् ViP_1,11.29c पुराणकरणेन तु ViP_6,1.1@2:73b पुराणज्ञाः प्रचक्षते ViP_3,6.20d पुराणसंहिताकर्ता ViP_1,1.26a पुराणसंहितां चक्रे ViP_3,6.15c पुराणसंहितां तस्मै ViP_3,6.16c पुराणसंहितां सम्यक् ViP_1,1.30c पुराणस्यास्य भक्तिमान् ViP_6,8.40d पुराणस्यास्य विप्रर्षे ViP_6,8.32c पुराणस्यास्य वै द्विज ViP_1,22.86b पुराणं कथ्यते मया ViP_3,6.25b पुराणं धर्मशास्त्रं च ViP_3,6.27c पुराणं ब्राह्मम् उच्यते ViP_3,6.20b पुराणं वेदसंमितम् ViP_1,1.0*3d पुराणं वेदसंमितम् ViP_6,8.12b पुराणं वैष्णवं चक्रे ViP_1,1.0*17c पुराणं वैष्णवं त्व् एतत् ViP_6,8.3a पुराणं वैष्णवं महत् ViP_6,8.52*24:1b पुराणार्थविचक्षणैः ViP_1,7.41d पुराणार्थविशारदः ViP_3,6.15d पुराणार्थावलोकिभिः ViP_5,20.37b पुराणे निश्चयं गताः ViP_1,7.6b पुरादीन् अतिवेगवान् ViP_5,36.8d पुरा देवगणा यथा ViP_5,14.14d पुरा ममागतो वत्स ViP_3,7.9a पुरी पुराभूद् अमरावतीव ViP_4,1.68b पुरीप्रवेशे प्रमथैर् ViP_5,33.13a पुरीषं च समुत्सृजेत् ViP_3,11.9d पुरी सुखा जलेशस्य ViP_2,8.9c पुरीं यत्र चकार वै ViP_1,12.4d पुरीं विविशतुर् वीराव् ViP_5,22.8c पुरुषत्वं तथाकरोत् ViP_1,7.12b पुरुषपशुर् न हि वासुदेवभक्तः ViP_3,7.31d पुरुषवरस्य न तस्य दृष्टिपाते ViP_3,7.34b पुरुषवरं तम् अवैहि विष्णुभक्तम् ViP_3,7.22d पुरुषश् चापि मैत्रेय ViP_6,4.46c पुरुषश् चाप्य् उभाव् एतौ ViP_6,4.39c पुरुषस् तम् अजं नित्यं ViP_5,17.17c पुरुषस्य च यः परः ViP_1,12.55d पुरुषं शुद्धं क्षत्रज्ञम् ViP_1,22.66*65b पुरुषः काल एव च ViP_1,2.18b पुरुषः प्रथमं द्विज ViP_1,2.15b पुरुषाख्यं हि यज् जगत् ViP_1,2.67d पुरुषाणां गुणैर् विना ViP_1,9.30b पुरुषाणां न दुर्लभम् ViP_1,9.122d पुरुषाणां पराक्रमाः ViP_5,38.63d पुरुषात्मन् नमो ऽस्तु ते ViP_1,4.14b पुरुषाधिष्ठितत्वाच् च ViP_1,2.53a पुरुषा ध्वस्तबन्धनाः ViP_1,18.23d पुरुषा निर्गुणा अपि ViP_1,9.127d पुरुषा भिन्नदर्शिनः ViP_5,33.48d पुरुषाय गुणात्मने ViP_1,12.54d पुरुषार्थ उदाहृतः ViP_1,18.21b पुरुषार्थप्रयोजनम् ViP_3,3.25d पुरुषार्थोपपादकम् ViP_6,8.3d पुरुषाव्याकृतमयं ViP_1,22.63c पुरुषाश् च स्पृहालवः ViP_6,1.21d पुरुषेण जनार्दनः ViP_3,8.11b पुरुषेण नरेश्वर ViP_3,8.16d पुरुषेण परः पुमान् ViP_3,8.9b पुरुषेषु कुलाङ्गनाः ViP_6,1.31d पुरुषेष्व् अक्षयो भवान् ViP_1,12.71d पुरुषैर् यज्ञपुरुषो ViP_2,3.21a पुरुषैः पुरुषोत्तमः ViP_5,17.6b पुरुषैः पुरुषोत्तमः ViP_6,4.42d पुरुषैः सर्ववृद्धिषु ViP_3,13.4d पुरुषोत्तम तद् भवान् ViP_1,12.59b पुरुषोत्तमाख्यम् अद्रीशं ViP_1,15.52c पुरुषो द्विजसत्तमाः ViP_6,2.27b पुरुषो मुनिसत्तम ViP_6,8.33b पुरोडाशो जनार्दनः ViP_1,8.19d पुरोधसा मन्त्रिभिश् च ViP_6,6.11a पुरो वातातपौ तथा ViP_3,12.18d पुरोहिता महात्मानः ViP_1,17.48c पुरोहितेन सहितस् ViP_5,34.29c पुलकाञ्चितसर्वाङ्गस् ViP_5,17.25c पुलकाञ्चितसर्वाङ्गी ViP_5,13.30c पुलकोद्गमसस्याय ViP_5,13.54c पुलस्त्यतनयः पुरा ViP_2,15.4b पुलस्त्यवरदानेन ViP_6,8.49a पुलस्त्यः पुलहश् चैव ViP_1,7.23c पुलस्त्येन च धीमता ViP_1,1.29b पुलस्त्येन निवेशितम् ViP_2,15.6d पुलस्त्येन यद् उक्तं ते ViP_1,1.28c पुलस्त्यो ब्रह्मणः सुतः ViP_1,1.22d पुलस्त्यो वासुकिस् तथा ViP_2,10.3b पुलहस्य प्रजापतेः ViP_1,10.10d पुलहस्याश्रमं ययौ ViP_2,1.28d पुलोमा कालका तथा ViP_1,21.8b पुलोमा च महाबलः ViP_1,21.5d पुष्करद्वीपवलयं ViP_2,4.76a पुष्करश् चैव सप्तमः ViP_2,2.5d पुष्करः परिवेष्टितः ViP_2,4.86b पुष्कराख्येन वेष्टितः ViP_2,4.72b पुष्कराद्यैर् जनार्दनः ViP_2,4.56b पुष्कराधिपतिं चक्रे ViP_2,1.15a पुष्कराः पुष्कला धन्यास् ViP_2,4.53a पुष्करेणावृतो ब्रह्मन् ViP_2,4.72*5a पुष्करे धातकीषण्डे ViP_2,4.84e पुष्करे सवनस्यापि ViP_2,4.73a पुष्टिर् मेधा क्रिया तथा ViP_1,7.20b पुष्ट्यर्थं सस्यवृद्धये ViP_2,11.24d पुष्णात्य् ओषधयः सर्वा ViP_2,9.18c पुष्पधूपादिपूजितम् ViP_3,15.41b पुष्पधूपैर् मनोमयैः ViP_5,19.1d पुष्पप्रहासैः शरदि ViP_4,24.45c पुष्पबन्धनसंमान- ViP_5,13.35a पुष्पवृष्टिमुचो द्विज ViP_5,3.7d पुष्पवृष्टिं ततो देवा ViP_5,36.21a पुष्पावचयम् अत्रोच्चैश् ViP_5,13.33a पुंनाम्नि भगवान् हरिः ViP_1,8.34b पुंसः क्रियाम् अहं श्रोतुम् ViP_3,10.1c पुंसः परतरं यच् च ViP_5,23.32c पुंसः शक्त्युपलक्षितः ViP_6,7.67d पुंसः समस्तकरणैर् उपकारकाय ViP_6,8.62c पुंसः सर्वफलप्रदम् ViP_1,11.48*32:1b पुंसां जटाधरणमौण्ड्यवतां वृथैव ViP_3,18.104a पुंसो गर्वो ऽत्र किं कृतः ViP_6,7.18d पुंसो भवति तस्योक्ता ViP_3,18.42c पुंसो भोगो ऽत्र किं कृतः ViP_2,15.29*15b पुंस्कोकिलाभिलापाश् च ViP_2,5.10c पूजनीयः प्रयत्नतः ViP_1,18.17b पूजयत्य् अपरां नरः ViP_5,10.31b पूजयित्वा द्विजाग्र्याणां ViP_3,15.43c पूजयिष्याम भद्रं ते ViP_1,13.17c पूजयेत् पुण्यलोकभाक् ViP_3,11.69*21:6b पूजयेत् पूजिते तस्मिन् ViP_3,11.108c पूजयेत् प्रयतो गृही ViP_3,13.6d पूजयेत् स्वागतादिना ViP_3,11.59b पूजयेद् अतिथिं सम्यङ् ViP_3,11.61c पूजयेद् भोजयेच् चैव ViP_3,13.2c पूजाभिश् चानुदिवसं ViP_3,18.56c पूजायां भगवच्छब्दः ViP_6,5.71c पूजितस् तेन केशवः ViP_6,8.52*24:4b पूजितः पन्नगोत्तमैः ViP_5,37.51d पूजितः परया भक्त्या ViP_2,15.36c पूजिता ऋत्विजः सर्वे ViP_6,6.36a पूजिताः सर्वदेवताः ViP_3,11.108d पूज्यदेवद्विजज्योतिश्- ViP_3,12.14a पूज्यमानस् तथोरगैः ViP_5,37.50d पूज्यमानः सुरासुरैः ViP_2,4.85d पूज्यान् अनभिवाद्य च ViP_3,12.31b पूज्यानां च न संमुखम् ViP_3,12.27b पूतना बालघातिनी ViP_5,5.7b पूतना बालघातिनी ViP_5,29.5b पूतनाया विनाशश् च ViP_5,6.23a पूतनायाः कलेवरम् ViP_5,5.23b पूतना संप्रयच्छति ViP_5,5.8b पूतना सा निशाचरी ViP_5,20.33b पूतिव्रणान् निपतितो ViP_6,5.17c पूरणेनाभवन् मुने ViP_5,11.7d पूरयन्ति नभस्तलम् ViP_6,3.36d पूरोः सकाशाद् आदाय ViP_4,10.20a पूर्णं वर्षसहस्रं मे ViP_4,10.18a पूर्णे ऽपि तत्राप्य् अपरस्य जन्म ViP_4,2.80c पूर्णे शतसहस्रे तु ViP_2,7.6a पूर्णेषु पूर्णेषु पुनर् नवानाम् ViP_4,2.78c पूर्तेष्टधर्मश्रवणो ऽसि देव ViP_1,4.34c पूर्वकर्मस्वभावेन ViP_2,13.6c पूर्वकाये निवेशिताः ViP_1,9.83d पूर्वचित्तिर् वराप्सराः ViP_2,10.14d पूर्वजन्मनि सो ऽगस्त्यः ViP_1,10.9c पूर्वजस्य सवर्णो ऽसौ ViP_3,2.13c पूर्वजातिकृते तदा ViP_3,18.71b पूर्वतः केसराचलाः ViP_2,2.26d पूर्वतो वासवी पुरी ViP_2,8.8b पूर्वत्यक्तैः सरोऽम्भोभिर् ViP_5,10.9a पूर्वदेशादिकाश् चैव ViP_2,3.15c पूर्वपश्चायताव् उभौ ViP_2,2.41b पूर्वपश्चायताव् एताव् ViP_2,2.43c पूर्वमन्वन्तराधिपः ViP_2,1.42d पूर्वमन्वन्तरे श्रेष्ठा ViP_1,15.126a पूर्वम् आत्मजयं कृत्वा ViP_4,24.48a पूर्वम् एव महाभागं ViP_2,14.7a पूर्वम् एवं मुनिगणैः ViP_3,5.5a पूर्वरात्रलयैः शान्त्या ViP_6,1.1@2:100a पूर्ववत् समकल्पयत् ViP_1,4.49d पूर्ववृत्तम् अनिन्दिता ViP_3,18.77d पूर्वशुश्रूषणादृतः ViP_2,16.17b पूर्वसंकल्पितं यादृक् ViP_3,10.15c पूर्वस् तत्रोदयगिरिर् ViP_2,4.62a पूर्वस्यां दिशि राजानं ViP_1,22.9a पूर्वं जातः श्रुतो मया ViP_1,15.79b पूर्वं तु मधुरं रसम् ViP_3,11.86b पूर्वं तेन द्विजन्मना ViP_3,7.36b पूर्वं दक्षः स्वयंभुवा ViP_1,15.85b पूर्वं दक्षो ऽसृजत् तदा ViP_1,15.86b पूर्वं नाभूद् द्विजोत्तम ViP_1,15.83b पूर्वं पापक्षयं चरेत् ViP_6,1.1@2:89b पूर्वं पापक्षयं चरेत् ViP_6,1.1@2:99b पूर्वं पैत्रान् महामते ViP_3,15.46d पूर्वं भृगुसुता सती ViP_1,9.145d पूर्वं यत्र तु सप्तर्षीन् ViP_1,21.28c पूर्वं राज्ये महर्षिभिः ViP_1,22.1b पूर्वं विशति चन्द्रमाः ViP_2,12.9b पूर्वं शान्तभयं वर्षं ViP_2,4.5a पूर्वं सृष्टास् तु वेधसा ViP_1,7.7b पूर्वं स्वायम्भुवं प्रभुः ViP_1,7.14b पूर्वा तत्राभिधीयते ViP_1,3.13b पूर्वापरे न वै यस्मिंस् ViP_1,14.42c पूर्वाम् ऋक्षैर् युतां बुधः ViP_3,11.99b पूर्वाषाढां महर्षयः ViP_4,24.31b पूर्वाः क्रिया मध्यमाश् च ViP_3,13.33a पूर्वाः क्रियास् तु कर्तव्याः ViP_3,13.37a पूर्वे किराता यस्यान्ते ViP_2,3.8c पूर्वेण मन्दरो नाम ViP_2,2.17c पूर्वेण सीता शैलात् तु ViP_2,2.34a पूर्वेषाम् अपि पूर्वजः ViP_1,22.79b पूर्वेषाम् अपि पूर्वजः ViP_5,1.15b पूर्वेषाम् अभवन् प्रजाः ViP_1,15.78d पूर्वे समुद्रे यः पन्था ViP_6,7.32*15:2a पूर्वोक्तं वचनं ब्रह्मन् ViP_1,15.96c पूर्वोक्तान् प्रथमं नृप ViP_3,15.4b पूर्वोत्पत्तौ न संभवेत् ViP_6,7.32*15:3b पूर्वोत्पन्नैर् महासुरैः ViP_5,1.62d पूषा च सुरुचिर् वातो ViP_2,10.11a पूषा भूमिर् निशाकरः ViP_1,13.21d पूष्णोर् इव पिनाकधृत् ViP_5,16.7b पृच्छते पितृभक्ताय ViP_3,14.11c पृच्छन्तम् अतिसादरम् ViP_5,10.18d पृच्छामस् त्वां प्रयोजनम् ViP_6,2.13d पृथक्करणनिष्पाद्यं ViP_2,13.100c पृथक्चिह्नोपलक्षणौ ViP_2,16.8d पृथक् तयोः केचिद् आहुः ViP_3,15.18a पृथक् त्रयस्यास्य च यो ऽव्ययात्मा ViP_4,1.66d पृथक् पुंसि व्यवस्थिते ViP_1,2.27b पृथग्गेहेषु धर्मतः ViP_5,31.15d पृथग्भावो विमृश्यताम् ViP_2,13.92b पृथग्भूतैकभूताय ViP_1,12.70a पृथग् भूप व्यवस्थितः ViP_2,13.99b पृथायां पृथिवीतले ViP_5,12.17b पृथिवीदर्शनाय च ViP_3,9.12d पृथिवीपतयो ऽभवन् ViP_3,1.29d पृथिवीपरिपालनम् ViP_3,8.27d पृथिवीभ्यः पृथक् स्थिते ViP_6,7.13b पृथिवीविषयं सर्वम् ViP_1,15.108a पृथिवी सकला मम ViP_6,6.29b पृथिवीसंभवो ऽपि वा ViP_2,13.70d पृथिव्या ज्योतिषां तथा ViP_2,12.35b पृथिव्य् आपस् तथा तेजो ViP_1,2.67a पृथिव्या पृथिवीधरः ViP_1,4.25b पृथिव्या भवतो मया ViP_2,5.1b पृथिव्याम् अभवत् कृती ViP_6,6.9b पृथिव्यां पातयाम् आस ViP_5,8.10c पृथिव्यां पातयाम् आस ViP_5,30.58c पृथिव्यां पृथिवीपतिः ViP_1,13.13d पृथिव्यां बलिनो नृपान् ViP_5,23.6b पृथिव्यां ये च यज्विनः ViP_5,4.11b पृथिव्यां विश्रुता मुने ViP_1,14.4b पृथिव्यां सो ऽचिनोद् गिरीन् ViP_1,4.47b पृथिव्याः पृथिवीतलम् ViP_5,12.7b पृथिव्याः पृथिवीधर ViP_5,16.25d पृथुगाश् च दिवौकसः ViP_3,1.27b पृथुच्छत्रम् इवोपरि ViP_5,11.15d पृथुर् एवाभवत् तस्मात् ViP_1,13.51*37a पृथुर् विपृथुर् एव च ViP_5,37.41d पृथुर् वैन्यः प्रतापवान् ViP_1,13.39b पृथुर् वैन्यः प्रतापवान् ViP_1,13.47b पृथुर् वैन्यः प्रतापवान् ViP_1,13.53b पृथुश्रवाद्याश् च तथा ViP_3,2.24c पृथुस् ततस् ततो नक्तो ViP_2,1.37a पृथुं पृथुपराक्रमम् ViP_1,13.72b पृथुं सत्यपराक्रमम् ViP_1,13.66*38b पृथुः समस्तान् प्रचचार लोकान् ViP_4,24.64a पृथोर् जन्म प्रभावश् च ViP_1,13.95c पृथोर् वैन्यस्य धीमतः ViP_1,13.60b पृथोः पुत्रौ महावीर्यौ ViP_1,14.1a पृथोः संकीर्तयेन् नरः ViP_1,13.94b पृथ्वी ममेयं सकला ममेयं ViP_4,24.53a पृथ्वी ममैषाशु परित्यजैनां ViP_4,24.55a पृषदाज्यं पशुर् द्विधा ViP_1,12.61d पृष्टः केशिध्वजः पुरा ViP_6,5.81b पृष्टः पितामहः प्राह ViP_3,7.8c पृष्टः प्रोवाच भगवान् ViP_1,2.8c पृष्टा मार्गानुवर्तिना ViP_1,15.34d पृष्टो मे वक्तुम् अर्हसि ViP_4,15.3d पृष्ठग्रीवास्थिसंहतिः ViP_6,5.10d पृष्ठेनैव वहन् बाणान् ViP_5,4.6c पेयापेयेषु वै यतः ViP_6,2.24b पैत्रं पात्रत्रयं तथा ViP_3,13.28b पैत्रं मातामहं तथा ViP_3,15.51b पैत्रं मातामहेषु वै ViP_3,15.48d पैल ऋग्वेदपादपम् ViP_3,4.16b पैशाचश् चाष्टमो ऽधमः ViP_3,10.24d पोथितो गदया भग्नो ViP_5,34.24c पोषणं पुष्यमाणश् च ViP_2,13.19c पोषयन् नरकं याति ViP_2,6.21c पोषितास् ते हविर्भुजः ViP_2,8.106b पौण्ड्रकोक्तं त्वया यत् तु ViP_5,34.22a पौण्ड्रको वासुदेवस् तु ViP_5,34.4a पौण्ड्रको वासुदेवो ऽसौ ViP_5,34.15c पौरुषेयो ऽथ मेनका ViP_2,10.7b पौर्णमासम् असूयत ViP_1,10.6b पौर्णमासी तथा ज्ञेया ViP_2,8.80c पौर्णमास्याम् अमावास्याम् ViP_1,20.38a पौलोमाः कालकेयाश् च ViP_1,21.9c पौलोम्या वचनं मम ViP_5,30.47b पौषमासे वसन्त्य् एते ViP_2,10.15a पौष्पिञ्जिशिष्यास् तद्भेदैः ViP_3,6.6c पौष्पिञ्जिश् च द्विजोत्तम ViP_3,6.4b 'प्य् अतिविश्वस्तचेतसः ViP_4,24.47d 'प्य् अनन्तपुण्या नृप संप्रदिष्टाः ViP_3,14.13b 'प्य् अनुशाखा द्विजोत्तम ViP_3,4.25b 'प्य् अभिधत्ते प्रियाणि यः ViP_3,12.41b praxxddhà ननूत्तमे ViP_1,15.28*41b प्रकटीभूतसर्वास्थिर् ViP_6,5.29a प्रकम्पिततनुक्षेप- ViP_5,7.16c प्रकरोषि नृपोद्यमम् ViP_1,13.73d प्रकारैर् बहुभिर् द्विज ViP_3,18.23b प्रकारैर् बहुभिस् तथा ViP_3,18.32b प्रकाशदशनाननम् ViP_5,28.17b प्रकाशं वांशिके यस्य ViP_6,1.1@2:21a प्रकाशा बहिर् अन्तश् च ViP_1,5.13c प्रकाशा बहिर् अन्तश् च ViP_1,5.18c प्रकाशोष्णस्वरूपिणी ViP_2,8.23b प्रकुर्वन्तो हि ते सर्वे ViP_5,9.12c प्रकृतिज्ञेयसदृशी ViP_6,1.1@2:38a प्रकृतिपरात्ममयं सनातनस्य ViP_6,8.63b प्रकृतिर् ग्रसते द्विज ViP_6,4.33d प्रकृतिर् या मया ख्याता ViP_6,4.39a प्रकृतिस् त्वं परा सूक्ष्मा ViP_5,2.7a प्रकृतिः संप्रलीयते ViP_6,4.46b प्रकृतिः सा परा मुने ViP_2,7.26d प्रकृतेस् ते तु नात्मनः ViP_6,7.22d प्रकृतौ च स्थितं व्यक्तम् ViP_1,2.25a प्रकृत्यां पुरुषे तथा ViP_6,4.48b प्रक्षालिताङ्घ्रिपाणिं च ViP_2,15.10a प्रक्षाल्यते यदा सो ऽस्य ViP_6,7.20a प्रक्षाल्य पादौ हस्तौ च ViP_3,11.21*20:1a प्रक्षिपेन् न गृहाङ्गणे ViP_3,11.10b प्रक्षिप्तस् तैर् महोदधौ ViP_5,37.11d प्रक्षिप्य तस्मात् सलिलान् ViP_1,20.6c प्रक्षीणाखिलशौचश् च ViP_6,5.34a प्रक्षीणाशेषभावनः ViP_6,7.92d प्रक्षेप्स्यत्य् अन्तरिक्षे च ViP_5,1.80c प्रख्यकान्तिर् अयं हरिः ViP_5,7.29b प्रख्यातः प्रियदर्शनः ViP_5,32.24ab*66:3b प्रख्याता बलवीर्यतः ViP_2,1.8d प्रख्याता वरकन्यकाः ViP_1,21.7d प्रख्याताः प्रवराः पुरः ViP_2,2.31d प्रख्यातोदारकर्माणो ViP_1,15.67c प्रख्यातो वर्षपर्वतः ViP_2,4.74b प्रख्यातो व्यासशिष्यो ऽभूत् ViP_3,6.16a प्रगल्भाभिर् इवोक्तिभिः ViP_5,6.39d प्रगीयमानो ललितं ViP_5,25.7c प्रगृहीतमहायुधाः ViP_1,17.32b प्रगृह्य चरणाव् उभौ ViP_2,16.15b प्रचचार दिवि द्विज ViP_5,2.4b प्रचण्डो ऽतिशरीरवान् ViP_1,7.10f प्रचेतसः समुद्राम्भस्य् ViP_1,14.8c प्रचेतःसु महीरुहाः ViP_1,15.1b प्रच्छन्न एव गोपानां ViP_5,6.8c प्रच्छन्नानि च पापानि ViP_3,18.100*37:3a प्रजडानाम् इवोक्तयः ViP_5,6.43d प्रजहास तथैवोच्चैः ViP_5,3.27a प्रजानाम् अन्यभागतः ViP_1,22.22d प्रजानाम् अभवत् तदा ViP_1,13.86b प्रजानाम् उपकाराय ViP_1,13.75a प्रजानां कारणं परम् ViP_1,6.27b प्रजानां च हितं परम् ViP_1,13.16d प्रजानां जीवनौषधीः ViP_1,13.68d प्रजानां द्विज जायते ViP_2,9.19d प्रजानां पतयस् तथा ViP_3,11.4b प्रजानां वृद्धिकारणम् ViP_1,14.48d प्रजानां वो भविष्यति ViP_1,14.17d प्रजानां हितकाम्यया ViP_1,13.87f प्रजानां हितकारणात् ViP_1,13.9b प्रजापतिकृतः शापस् ViP_2,8.50a प्रजापतिगुणं शूरं ViP_1,13.66*38a प्रजापतिगुणैर् युक्तं ViP_1,15.68c प्रजापतिनियुक्तेन ViP_1,14.9c प्रजापतिपतिर् देवो ViP_1,4.2c प्रजापतिपतिर् ब्रह्मा ViP_1,22.8c प्रजापतिपतिर् ब्रह्मा ViP_5,1.15a प्रजापतिपतिं विष्णुम् ViP_1,9.35c प्रजापतिसमा नव ViP_2,1.15f प्रजापतिसमो ऽस्तु मे ViP_1,15.64d प्रजापतिं समुद्दिश्य ViP_3,11.43a प्रजापतिः स जग्राह ViP_1,7.17c प्रजापतीनां दक्षं तु ViP_1,22.4a प्रजापतेर् आत्मजायां ViP_1,13.3c प्रजापालो निरूपितः ViP_1,13.68b प्रजा ब्रह्मंश् चतुर्विधाः ViP_1,5.29b प्रजा मैथुनसंभवाः ViP_1,15.78b प्रजा यूयं करिष्यथ ViP_1,15.91b प्रजार्थम् अमितात्मना ViP_1,14.9b प्रजार्थम् ऋषयस् तस्य ViP_1,13.7c प्रजावृद्धिम् अतन्द्रिताः ViP_1,14.11b प्रजासर्ग इहोच्यते ViP_1,21.28b प्रजासु तासु मैत्रेय ViP_1,6.15c प्रजासृष्ट्यर्थम् आत्मनः ViP_1,15.74d प्रजास् ता ब्रह्मणा सृष्टाश् ViP_1,6.11a प्रजास् तेनानुरञ्जिताः ViP_1,13.48b प्रजाः क्षुद्भयकातराः ViP_6,1.24b प्रजाः सर्वाः प्रजेश्वर ViP_1,13.67d प्रजाः सर्वाः सदैव हि ViP_2,4.92d प्रजाः ससर्ज भगवान् ViP_1,4.2a प्रजाः संवर्धनीयास् ते ViP_1,14.10c प्रजाः संवर्धयिष्यति ViP_1,15.10d प्रजाः सृजेति व्यादिष्टः ViP_1,15.85a प्रजाः सृष्ट्वा प्रजापतिः ViP_1,6.32b प्रजाः स्रक्ष्यामहे ततः ViP_1,15.98b प्रज्ञादानाय ते द्विज ViP_2,15.34b प्रज्वाल्य दानवा वह्निं ViP_1,17.46c प्रणतार्तिहरं विष्णुं ViP_1,9.36c प्रणतार्तिहराच्युत ViP_5,33.18*67:2b प्रणतिर् या कृतास्माकं ViP_5,35.16a प्रणतैर् अमरैर् हरिः ViP_1,9.74b प्रणतो ऽस्मि परं पदम् ViP_1,9.49d प्रणतो ऽस्मि सुरेश्वरम् ViP_1,9.48d प्रणतो ऽस्म्य् अन्तसंतानं ViP_1,17.15c प्रणमति यः परमार्थतो हि मर्त्यः ViP_3,7.18b प्रणमामि तम् अव्ययम् ViP_1,9.52d प्रणमामि सदामलम् ViP_1,9.51d प्रणम्य जगताम् ईशम् ViP_1,2.7c प्रणम्य त्रिदशास् ततः ViP_1,12.40b प्रणम्य द्विजमुख्याय ViP_3,14.26c प्रणम्य प्रणताः पूर्वं ViP_1,9.67a प्रणम्य मम गौरवात् ViP_5,1.81b प्रणम्य याचितो ब्रह्म ViP_5,26.10*50:1a प्रणम्य वदतां प्रियम् ViP_5,35.36b प्रणम्य विष्णुं विश्वेशं ViP_1,1.0*3a प्रणम्य सर्वभूतस्थम् ViP_1,2.5c प्रणम्य सो ऽपि कृष्णाय ViP_5,7.77c प्रणम्योचुः प्रसीदेति ViP_1,9.57c प्रणयस्मितशोभनम् ViP_1,15.18d प्रणयाभ्यागतां शचीम् ViP_5,30.70d प्रणयेनागतं पुत्रम् ViP_1,11.5c प्रणवावस्थितं नित्यं ViP_3,3.23a प्रणश्यत्य् अमलात्मनः ViP_4,24.58d प्रणष्टवज्रं देवेन्द्रं ViP_5,30.68a प्रणष्टास्व् ओषधीषु वै ViP_1,13.86d प्रणष्टे गन्धतन्मात्रे ViP_6,4.15a प्रणष्टे रूपतन्मात्रे ViP_6,4.21c प्रणामनम्राम् उत्थाप्य ViP_1,15.66c प्रणामपूर्वम् आहेदं ViP_3,18.68c प्रणामप्रवणा नाथ ViP_1,9.64a प्रणिधानपरो भवेत् ViP_6,7.89d प्रणिपत्य ज्वरो ऽब्रवीत् ViP_5,33.18*67:1b प्रणिपत्य दिवाकरम् ViP_3,5.27b प्रणिपत्य पितुः पादाव् ViP_1,19.3c प्रणिपत्य पितुः पादौ ViP_1,19.33a प्रणिपत्य पुनः पुनः ViP_5,37.59b प्रणिपत्य प्रचेतसः ViP_1,14.48b प्रणिपत्य ब्रवीमि यत् ViP_1,19.42d प्रणिपत्य महात्मने ViP_5,1.66b प्रणिपत्य महाभागो ViP_2,15.32c प्रणिपत्य यथापूर्वम् ViP_1,9.110c प्रणिपत्य स तान् ऋषीन् ViP_1,12.1d प्रणिपत्याथ मेदिनी ViP_5,1.13b प्रणिपत्याभिवाद्य च ViP_1,1.1d प्रणिपत्याभ्यभाषत ViP_1,11.31b प्रणिपत्याह केशवम् ViP_5,37.15b प्रणिपत्याह चैवैनं ViP_5,37.65c प्रणिपत्येदम् अब्रुवन् ViP_1,18.7d प्रणिपत्योद्धवो हरिम् ViP_5,37.30b प्रणिपातपुरःसरम् ViP_1,9.13b प्रणिपातपुरःसरम् ViP_1,9.19b प्रणिपातपुरःसरम् ViP_2,15.36b प्रणिपातपुरःसरम् ViP_3,17.36b प्रणिपातपुरःसरम् ViP_5,37.8b प्रणिपातानतशिरा ViP_5,1.81c प्रणिपेतुः शिरोभिस् तं ViP_1,14.46c प्रणीतानि जनार्दन ViP_5,16.26d प्रणेता जायते मनुः ViP_3,2.47b प्रणेता मनसो बुद्धेर् ViP_5,30.7a प्रणेमुः स्तोत्रतत्पराः ViP_5,38.74d प्रतिकूलं न संचरेत् ViP_3,9.4d प्रतिजयापरित्यक्तः ViP_5,27.13*52:31a प्रतिपन्नं कलियुगं ViP_4,24.32c प्रतिपाद्यं च पात्रेषु ViP_6,2.25c प्रतिभाति महामुने ViP_5,38.53@1:13b प्रतिलोमानुलोमेन ViP_5,13.56c प्रतिशाखास् तु शाखायास् ViP_3,4.18c प्रतिषिद्धेषु तत्क्षणात् ViP_5,20.60b प्रतिष्ठा यत्र शाश्वती ViP_1,14.23b प्रतिष्ठा योनिर् एव च ViP_3,9.13d प्रतिसंवत्सरं राजन्न् ViP_3,13.38c प्रतिहतवीर्यबलस्य सो ऽन्यलोक्यः ViP_3,7.34d प्रतिहर्तेति विख्यात ViP_2,1.36a प्रतिहारस् तदन्वयः ViP_2,1.35d प्रतीकारम् इमं कृत्वा ViP_1,6.20a प्रतीक्षन्तो महर्षयः ViP_6,2.5b प्रतीक्ष्यो ह्य् अर्जुनागमः ViP_5,37.55b प्रतीच्यां च तथा द्रुह्युं ViP_4,10.21c प्रतीच्यां वरुणस्य च ViP_2,8.8d प्रतीपम् उपयान्ति वै ViP_2,8.19f प्रत्यक्षताम् अत्र गतो ViP_2,14.10c प्रत्यक्षम् अतिगर्विता ViP_1,11.14d प्रत्यक्षलवणानि च ViP_3,16.9b प्रत्यक्षं दृश्यते चैतद् ViP_1,17.57c प्रत्यक्षं दृश्यसे पीवान् ViP_2,13.59a प्रत्यक्षं भवता भूप ViP_2,13.60a प्रत्यक्षं भूपतिस् तस्याः ViP_1,11.5a प्रत्यङ्गिरसजाः श्रेष्ठा ViP_1,15.136a प्रत्यभिज्ञाय विस्मितः ViP_5,18.43b प्रत्यस्तमितभेदं यत् ViP_6,7.53a प्रत्यासन्नाम् अथैरकाम् ViP_5,37.39d प्रत्याहार इवाहरत् ViP_5,10.14d प्रत्याहारपरायणः ViP_6,7.43d प्रत्याहारेण चेन्द्रियैः ViP_6,7.45b प्रत्याहारे तु ताः सर्वाः ViP_6,4.30c प्रत्युवाच प्रजापतिः ViP_1,8.4b प्रत्युवाच सहस्राक्षं ViP_1,9.19c प्रत्युवाचाथ विप्रो ऽसाव् ViP_2,15.1c प्रत्यूषश् च प्रभासश् च ViP_1,15.110c प्रत्यूषस्य विदुः पुत्रं ViP_1,15.117a प्रत्यूषस्य् आगता ब्रह्मन् ViP_1,15.30a प्रत्येकं नरके याश् च ViP_6,5.45c प्रथमजगत्पतये नमो ऽस्त्व् अजाय ViP_3,7.15*12:[4]d प्रथमं चरमं गृही ViP_3,11.71d प्रथमः परिकीर्तितः ViP_1,3.28d प्रथमे कृत्तिकाभागे ViP_2,8.76a प्रथमे ऽह्नि तृतीये च ViP_3,13.13a प्रथमे ऽह्नि बुधः शस्त्ठViP_3,15.9a प्रथमो महतः सर्गो ViP_1,5.19c प्रदक्षिणं च बहुशः ViP_5,37.59c प्रदक्षिणं हरिं कृत्वा ViP_5,37.47c प्रददौ स विलोभयन् ViP_5,19.22d प्रदानैर् अथवापि तम् ViP_3,11.109d प्रदास्यति द्विजाग्रेभ्यः ViP_3,14.25c प्रदास्याम्य् अतिदुर्लभम् ViP_5,38.76d प्रदिशतु भगवान् अशेषपुंसां ViP_6,8.63c प्रदीप्तं वेश्म न विशेन् ViP_3,12.8c प्रदोषार्धे कदाचित् तु ViP_5,14.1a प्रद्युम्न इति विख्यातः ViP_5,27.13*52:37a प्रद्युम्नतनये द्विज ViP_5,32.23b प्रद्युम्नदर्शने व्रीडा- ViP_5,32.22c प्रद्युम्नसाम्बप्रमुखाः ViP_5,37.41a प्रद्युम्नं सूतिकागृहात् ViP_5,27.2b प्रद्युम्नः प्रथमस् तेषां ViP_5,28.5*53a प्रद्युम्नः प्रथमस् तेषां ViP_5,32.6a प्रद्युम्नः स कथं मुने ViP_5,27.1b प्रद्युम्नः स समाह्वयत् ViP_5,27.17b प्रद्युम्नाद् अनिरुद्धो ऽभूद् ViP_5,32.6c प्रद्युम्नाद्या हरेः पुत्रा ViP_5,32.1a प्रद्युम्नाय नमस् तुभ्यम् ViP_5,18.58c प्रद्युम्नायानुरागान्धा ViP_5,27.13c प्रद्युम्नास्त्रनिपीडितः ViP_5,33.26b प्रद्युम्नेन कथं हतः ViP_5,27.1d प्रद्युम्नो ऽपि महावीर्यो ViP_5,28.6a प्रद्युम्नो भगव्ठज्योतिर् ViP_6,1.1@2:71a प्रद्युम्नो यदि जीवति ViP_5,27.22b प्रधानकारणीभूता ViP_1,4.51c प्रधानतत्त्वम् उद्भूतं ViP_1,2.34a प्रधानतत्त्वेन समं ViP_1,2.34e प्रधानत्वे ऽपि च स्थितः ViP_1,2.31d प्रधानपुरुषव्यक्त- ViP_1,2.16a प्रधानपुरुषव्यक्त- ViP_1,2.17a प्रधानपुरुषात्मकम् ViP_2,7.31d प्रधानपुंसोर् अजयोः ViP_1,9.36a प्रधानप्रतिपादकम् ViP_1,2.22d प्रधानबुद्धीन्द्रियवत्प्रधान ViP_5,1.56c प्रधानबुद्ध्यादिजगत्प्रपञ्चसूः ViP_1,1.0*2c प्रधानबुद्ध्यादिमयाद् अशेषाद् ViP_3,17.31a प्रधानभूतो भगवान् यथैकः ViP_3,11.95b प्रधानम् आत्मयोनिश् च ViP_3,3.27a प्रधानम् ऋषिसत्तमैः ViP_1,2.19b प्रधानव्यक्तभूताय ViP_1,4.14c प्रधानव्यक्तरूपिणे ViP_1,11.54b प्रधानं कारणं परम् ViP_6,4.34d प्रधानं च पुमांश् चैव ViP_2,7.29a प्रधानं तत्परः पुमान् ViP_3,17.14d प्रधानं पुरुषं चापि ViP_1,2.29a प्रधानं बुद्धिर् अप्य् आस्ते ViP_1,22.67c प्रधानं समवस्थितम् ViP_2,7.25b प्रधानात् परतः पुमान् ViP_1,12.54b प्रधानात्मा तथा भवान् ViP_5,18.50b प्रधानादिविशेषान्तं ViP_6,7.58c प्रधाना ब्रह्मशक्तयः ViP_1,22.56b प्रधानाः कथितास् तव ViP_2,4.12b प्रधाने ऽवस्थितो व्यापी ViP_2,7.28c प्रननर्तोरुविक्रमः ViP_5,7.44d प्रपद्ये शरणं शुद्धं ViP_1,12.56c प्रपन्नानां कुरुष्व नः ViP_1,9.73b प्रपन्नानां ततस् तासां ViP_5,13.29*21:1a प्रबद्धा वायुरश्मिभिः ViP_2,12.24d प्रबलैः सूतिमारुतैः ViP_6,5.15b प्रबुद्धश् च पुनः सृष्टिं ViP_1,2.64a प्रबुद्धास् तु स्मरिष्यन्ति ViP_6,1.1@2:57a प्रबुद्धास् ते व्रजौकसः ViP_5,5.11b प्रब्रवीति गुरुस् तव ViP_1,17.19d प्रब्रवीषि पुनः पुनः ViP_1,17.23d प्रभवति संयमने ममापि विष्णुः ViP_3,7.15d प्रभवन्ति ततस् तेभ्यः ViP_2,7.33a प्रभवं शङ्खम् उत्तमम् ViP_5,21.27d प्रभाकरो ऽथ कपिलस् ViP_2,4.36c प्रभाव एष सामान्यो ViP_1,19.4c प्रभावश् चैव कारणम् ViP_1,15.83d प्रभावस् त्रिदशैर् अपि ViP_1,13.46d प्रभावस्यास्य कारणम् ViP_1,19.1d प्रभावं पश्य मे ऽम्ब त्वं ViP_1,11.26c प्रभावा मुनिसत्तम ViP_5,34.39d प्रभा विवस्वतो रात्राव् ViP_2,8.21a प्रभासस्य तु भार्या सा ViP_1,15.118e प्रभासं प्रययुः सार्धं ViP_5,37.36c प्रभासं याम मा चिरम् ViP_5,37.29d प्रभासे लवणार्णवे ViP_5,21.24d प्रभां तन्वन्ति नातपम् ViP_2,5.8b प्रभुत्वे च व्यवस्थितः ViP_4,15.25b प्रभुम् अमलं प्रणताः स्म वासुदेवम् ViP_3,17.34d प्रभुर् अहम् अन्यनृणां न वैष्णवानाम् ViP_3,7.14d प्रभुर् वैखानसैर् अपि ViP_2,8.58*9:1b प्रभूतभूतभूताय ViP_1,12.70c प्रभूतं तस्य चाशुभम् ViP_1,19.6d प्रभो गदाशङ्खधरासिचक्रधृक् ViP_1,4.31b प्रमथानां ततः सैन्यं ViP_5,33.26*69a प्रमथानां तथा बलम् ViP_5,34.40b प्रमथाश् च समन्ततः ViP_5,33.24d प्रमाणतर्कतः सम्यक् ViP_2,15.3*14a प्रमाणं चापि वै यतः ViP_2,7.26b प्रमाणं तद्युगार्धयोः ViP_2,8.6b प्रमाणं मुनिसत्तम ViP_1,1.7b प्रमाणाद् दुरतिक्रमः ViP_5,14.4b प्रमाणानि यथातथम् ViP_2,7.2b प्रमाणासंभवे गते ViP_2,14.1*13:1b प्रमाणैर् लघुदीर्घता ViP_2,8.45d प्रमाणोत्पन्नया बुद्ध्या ViP_6,1.1@2:26a प्रमुखा ऋक्षसंभवाः ViP_2,3.11d प्रमुखा मलयोद्भवाः ViP_2,3.13b प्रमुखास् त्व् अतिदारुणाः ViP_5,20.49d प्रमुखाः सुमहाबलाः ViP_3,1.29b प्रमेयासंभवाशङ्की ViP_2,14.1*13:2a प्रमोदा मानवाः कलौ ViP_6,1.26d प्रम्लोचाख्या वराप्सराः ViP_1,15.12b प्रम्लोचा च नभस्य् एते ViP_2,10.9c प्रम्लोचातनया च सा ViP_1,15.51d प्रयच्छ मायामनुजाय जायाम् ViP_4,1.69b प्रयच्छ मे मा प्रणयं विभाङ्क्षीः ViP_4,2.44b प्रयत्नं कर्तुम् अर्हसि ViP_5,29.7d प्रयत्नेनोपपादयेत् ViP_3,15.40*31:1b प्रययाव् अमरावतीम् ViP_1,9.25d प्रययाव् अर्णवं सिद्धैः ViP_5,37.50c प्रययुर् मुनिसत्तम ViP_1,9.111d प्रययुः स्वानि धिष्ण्यानि ViP_1,12.40c प्रययौ कुण्डिनं द्रष्टुं ViP_5,26.5c प्रययौ गन्धमादनम् ViP_5,24.5d प्रययौ चाव्यवच्छिन्नं ViP_5,23.8a प्रययौ तपसे वनम् ViP_4,10.20d प्रययौ नन्दगोकुलम् ViP_5,17.1d प्रययौ नन्दगोकुलम् ViP_5,24.8d प्रययौ परमां मुदम् ViP_5,25.6d प्रययौ पारिजातार्थम् ViP_5,30.51c प्रययौ स्वेन वर्त्मना ViP_1,9.111b प्रयागे पुष्करे चैव ViP_6,8.29a प्रयातस्य महात्मनः ViP_2,13.48*12:7b प्रयाता दैत्यनिर्जिताः ViP_1,9.71b प्रयाताः सर्वतो दिशम् ViP_1,15.94b प्रयाताः सर्वतो दिशम् ViP_1,15.99b प्रयाति नरकं मृतः ViP_3,11.118d प्रयाति नरके यश् च ViP_2,6.9c प्रयाति प्राकृते चैव ViP_1,7.38c प्रयाति लीलया योषिन्- ViP_5,20.36c प्रयाति विलयं सद्यः ViP_6,8.21c प्रयाति सविता कुर्वन्न् ViP_2,8.29c प्रयाति सागरं भूत्वा ViP_2,2.35c प्रयातो नश्यति तथा ViP_1,15.100c प्रयात्य् अत्यन्तनिर्घृणः ViP_5,18.21b प्रयात्य् अर्कं ततः क्रमात् ViP_2,12.9d प्रयात्य् ऋद्धिम् अहर्निशम् ViP_1,12.34d प्रयान्ति तृप्तिं मांसैस् तु ViP_3,16.2c प्रयान्ति तोयानि खुराग्रविक्षते ViP_1,4.28a प्रयान्ति पितरो ऽर्चिताः ViP_3,14.8d प्रयान्ति ब्रह्मणः सभाम् ViP_2,8.19d प्रयान्तु ते तृप्तिम् इदं मयान्नं ViP_3,11.52c प्रयान्तु प्रशमं मम ViP_1,15.58d प्रयान्त्य् अनर्चितान्य् अत्र ViP_3,18.43c प्रयान्त्य् एते विशसने ViP_2,6.17c प्रयामो मधुसूदन ViP_5,19.8b प्रयास्यन्ति न संदेहो ViP_5,1.63c प्रयास्यन्ति यदा चैते ViP_4,24.31a प्रयुक्तः किं महासुरैः ViP_1,16.8d प्रयुक्ता क्षोभयाम् आस ViP_1,15.12c प्ररुरोदातिदारुणम् ViP_1,21.38d प्ररूढनवशष्पाढ्या ViP_5,6.37a प्ररोहम् उपयान्ति वै ViP_2,7.39d प्ररोहहेतुसामग्रीम् ViP_2,7.38c प्रलपन्तीष्व् इतस् ततः ViP_5,18.30*26:6b प्रलम्बकण्ठो ऽतिमुखस् ViP_5,14.5a प्रलम्बकेशिप्रमुखान् ViP_5,4.1c प्रलम्बबाहुम् आयामि- ViP_5,17.20c प्रलम्बं निहतं दृष्ट्वा ViP_5,9.37a प्रलम्बं बलवान् बलः ViP_5,9.34d प्रलम्बं रोहिणीसुतः ViP_5,9.14b प्रलम्बाष्टभुजं विष्णुम् ViP_6,7.82c प्रलम्बेन तथा बलः ViP_5,9.13b प्रलम्बे निधनं नीते ViP_5,15.1c प्रलम्बे सह कृष्णेन ViP_5,9.38c प्रलम्बो दानवोत्तमः ViP_5,9.10d प्रलम्बो नरकस् तथा ViP_5,1.24b प्रलम्बो रोहिणीसुतम् ViP_5,9.13*13:17b प्रलम्बो विनिपातितः ViP_5,13.4b प्रलयत्वाय कल्पते ViP_6,4.14d प्रलयं च करोत्य् अन्ते ViP_1,22.21c प्रलये जायते यथा ViP_6,1.3d प्रलयो ऽयम् अशेषस्य ViP_5,33.23a प्रलयो ऽयं चतुर्विधः ViP_1,7.37d प्रलीने च ततस् तस्मिन् ViP_6,4.21a प्रवणा मुनिसत्तम ViP_1,6.11d प्रवदन्ति मनीषिणः ViP_6,1.1@2:85b प्रवदन्ति मनीषिणः ViP_6,1.1@2:101b प्रवदन्ति मनीषिणः ViP_6,1.1@2:103b प्रवरा तस्य जीविका ViP_3,8.27b प्रवर्तन्ते गुणाश् चैते ViP_2,14.5c प्रवर्तयन्ति तान् एत्य ViP_3,2.46c प्रवर्तेते समस्तात्मंस् ViP_5,20.84c प्रवहस् तेन स स्मृतः ViP_2,12.28d प्रविभागः पुराणां वा ViP_1,13.83c प्रविविक्षौ पुरं रम्यं ViP_2,16.5c प्रविवेश च तत्तोयं ViP_5,37.51c प्रविवेश तदा तोयम् ViP_1,4.10c प्रविवेश त्वरान्विता ViP_5,34.39b प्रविवेश न लज्जया ViP_5,27.13*52:30b प्रविवेश पुनर् निजम् ViP_5,37.4d प्रविवेश पुनः स्वकम् ViP_5,4.17d प्रविवेश महागुहाम् ViP_5,23.18b प्रविवेशुः saharcix ViP_1,12.95*33:12b प्रविशन्ति परस्परम् ViP_6,4.30d प्रविश्यतां न भेतव्यं ViP_5,11.18c प्रविश्य ददृशे ऽदितिम् ViP_5,30.3d प्रविश्य द्वारकां सो ऽथ ViP_5,29.2a प्रविश्य यमुनाजले ViP_5,18.35d प्रविश्यातिथिम् एते वै ViP_3,11.69c प्रविश्यात्मगृहं ततः ViP_5,4.14b प्रविश्यात्मेच्छया हरिः ViP_1,2.29b प्रविष्टः को ऽस्य हृदयं ViP_1,17.25a प्रविष्टः षोडशाधस्ताद् ViP_2,2.9a प्रविष्टः सूर्यमण्डलम् ViP_2,12.8b प्रविष्टा च ममाश्रमम् ViP_1,15.28d प्रविष्टाश् च समं गोभिर् ViP_3,13.10a प्रविष्टे नगरम् अभ्येतौ ViP_5,20.39ab*31a प्रविष्टो गहनं कृष्णः ViP_5,13.40a प्रविष्टौ रामकृष्णौ च ViP_5,19.12c प्रविष्टौ सुमहारङ्गं ViP_5,20.31c प्रवृत्तं च निवृत्तं च ViP_1,19.70c प्रवृत्तं च निवृत्तं च ViP_6,4.41a प्रवृत्तं च निवृत्तं च ViP_6,8.10a प्रवृत्तिमार्गव्युच्छित्ति- ViP_1,6.31a प्रवृत्तिर् न कलौ नृणाम् ViP_6,1.10b प्रवृत्तिर् ब्रह्म शाश्वतम् ViP_3,3.26d प्रवृत्तिः कर्मचोदिता ViP_2,14.5b प्रवृत्ते च निवृत्ते च ViP_1,1.27a प्रवृत्ते प्रतिसंचरे ViP_6,4.13d प्रवृत्तैर् इज्यते ह्य् असौ ViP_6,4.42b प्रवृत्तो यस् तथा केशी ViP_5,29.4c प्रवृत्तौ नाथ संस्थितः ViP_5,31.6b प्रवृत्त्या रजसो यच् च ViP_3,17.27a प्रवृद्ध्यपचयौ नास्य ViP_2,13.67c प्रवेक्ष्याम्य् अग्निम् उज्वाल्य ViP_5,38.53@1:9a प्रवेपमाना तद्बाण- ViP_1,13.72c प्रवेपमानां सततं ViP_1,15.45a प्रवेपिताङ्गी परमं ViP_1,13.77c प्रवेशयाम् आस तदा ViP_5,16.9c प्रवेशे नववेश्मनः ViP_3,13.5b प्रव्रज्यालिङ्गिनो ऽधमाः ViP_6,1.37b प्रशमं चण्डमारुताः ViP_5,3.4b प्रशमं सर्वदुःखानि ViP_5,29.3c प्रशमाय महामते ViP_1,6.19d प्रशमाय वचो मम ViP_1,11.24b प्रशशंसुश् च पाण्डव ViP_5,38.73d प्रशशंसुस् तथाभ्येत्य ViP_5,36.21c प्रशशंसुः पुनः पुनः ViP_6,2.38b प्रशस्तरत्नपाणिश् च ViP_3,11.76c प्रशस्तशुद्धपात्रेषु ViP_3,11.81a प्रशस्तं वैश्यशूद्रयोः ViP_3,10.9d प्रशस्तं शशिसूर्ययोः ViP_4,24.59d प्रशस्ताश् च तथौषधीः ViP_3,12.2b प्रशंसापरमौ क्वचित् ViP_5,6.48b प्रशाधि दैत्येश्वर कर्म चान्यत् ViP_1,17.40d प्रशान्तम् अभयं शुद्धं ViP_1,22.49a प्रशान्तं साक्षसूत्रकम् ViP_6,7.87d प्रशान्ताखिलविग्रहः ViP_5,24.8b प्रशाम्यति ततो वायुः ViP_6,4.24c प्रशाम्यति तदा ज्योतिर् ViP_6,4.22a प्रशासिष्ये त्वया तस्मान् ViP_5,15.21c प्रश्नश् च तत्राभिरतिर् ViP_3,13.25a प्रश्रयावनतः सम्यग् ViP_1,11.31c प्रश्रयावनतः स्थितः ViP_2,15.16d प्रश्रयावनतो भूत्वा ViP_2,14.1c प्रश्रयेण श्रुतेन च ViP_4,11.6d प्रष्टव्यं यत् त्वया सर्वं ViP_6,6.31c प्रष्टुम् अभ्युद्यतो गत्वा ViP_2,14.7c प्रष्टुम् आत्मरिपुं मुने ViP_6,6.18b प्रष्टुं तं मोक्षधर्मज्ञं ViP_2,13.50c प्रसक्तैः सिद्धगन्धर्वैः ViP_5,31.8c प्रसज्जन्तीं तु ताम् आह ViP_5,27.14a प्रसन्नचारुवदनं ViP_6,7.80a प्रसन्नदृष्टिर् भगवान् ViP_1,9.74c प्रसन्नवदनं ध्यायेत् ViP_1,1.0*12c प्रसन्नवदनो भूत्वा ViP_5,33.45c प्रसन्नः प्रददौ वरम् ViP_5,19.24b प्रसन्नाभिर् महामतिः ViP_5,3.9b प्रसन्ना संप्रदास्यसि ViP_5,1.86d प्रसन्ने क्लेशसंक्षयः ViP_1,19.49d प्रसन्ने त्वयि दुर्लभम् ViP_1,12.80b प्रसन्ने त्वय्य् अपर्याप्तं ViP_5,38.77c प्रसन्नो भगवान् यदि ViP_5,38.78b प्रसन्नो वक्तुम् अर्हसि ViP_2,1.4d प्रसन्नो ऽहं गमिष्यामि ViP_5,33.48*71:2a प्रसन्नो ऽहं महाभागा ViP_5,38.76a प्रसातिकाः सनीवाराः ViP_3,16.5a प्रसाद इति नोक्तं ते ViP_1,9.13a प्रसादधनभाजनम् ViP_5,20.5d प्रसादपरमौ नाथौ ViP_5,19.21a प्रसादम् अवसीदतः ViP_5,7.57b प्रसादयाम् आस मुनिं ViP_1,9.18c प्रसादसुमुखस् तन् मे ViP_4,6.2c प्रसादसुमुखः प्रभो ViP_5,29.25d प्रसादसुमुखास् तन् मे ViP_1,11.50c प्रसादसुमुखो ब्रह्मन्न् ViP_1,15.14c प्रसादसुमुखो ऽहं वो ViP_1,14.47c प्रसादं कुरु केशव ViP_1,20.16b प्रसादं कुरु मे द्विज ViP_2,13.74b प्रसादं कृतवान् इति ViP_6,1.1@2:115b प्रसादं निम्नगा याता ViP_5,3.4c प्रसादाय च जायते ViP_2,6.48d प्रसादारूढविस्मयः ViP_5,19.15b प्रसादेनोपसंहर ViP_5,3.10d प्रसाद्यमानः स तदा ViP_1,9.19a प्रसाधितवती तद् वै ViP_2,15.15c प्रसारणाकुञ्चनादौ ViP_6,5.12a प्रसीद कोपं कुरुषे किमर्थम् ViP_1,17.24d प्रसीदताम् एष स देवदेवः ViP_5,3.12c प्रसीदतु स नो विष्णुर् ViP_1,9.45c प्रसीदतु स नो हरिः ViP_1,9.44d प्रसीदतु स नो हरिः ViP_1,9.46d प्रसीदत्य् अच्युतस् तस्मिन् ViP_1,19.49c प्रसीद देव देवेति ViP_5,7.58c प्रसीद देव दैत्येभ्यस् ViP_3,17.36c प्रसीद देवि पद्माक्षि ViP_1,9.130c प्रसीद देवि सर्वस्य ViP_5,2.20a प्रसीद नाथो ऽसि चराचरस्य ViP_1,4.35d प्रसीद परमेश्वर ViP_5,30.23d प्रसीद प्रणतानां त्वं ViP_1,9.61c प्रसीद मद्धितार्थाय ViP_2,15.33a प्रसीद मुसलायुध ViP_5,35.33d प्रसीद मे जगन्नाथ ViP_5,7.62*9:4a प्रसीद वरदा भव ViP_5,30.24d प्रसीद विप्रप्रवर ViP_6,8.10c प्रसीद विष्णो भक्तानां ViP_1,9.56c प्रसीद सर्वभूतात्मन् ViP_5,29.29a प्रसीद सर्वसर्वात्मन् ViP_1,4.42a प्रसीद सर्वसर्वात्मन् ViP_5,18.51a प्रसीद सीदतां देव ViP_5,20.82a प्रसीदेति पुनः पुनः ViP_5,30.26d प्रसीदेति पुनः पुनः ViP_5,37.65d प्रसीदेत्य् अब्रवीद् रामं ViP_5,25.12c प्रसूता कन्यकास् तथा ViP_1,10.7d प्रसूतानि महात्मनः ViP_3,17.12b प्रसूतामृतमन्थने ViP_1,9.138d प्रसूता मोहिते जने ViP_5,3.20d प्रसूता या द्विजोत्तम ViP_2,2.55d प्रसूतिनाशस्थितिहेतुर् ईश्वरस् ViP_1,4.31c प्रसूतिं च ततः सृष्ट्वा ViP_1,7.6*26:3a प्रसूतिं त्वम् अवाप्स्यसि ViP_5,1.78d प्रसूतिं वृष्णिवीराणां ViP_4,15.26a प्रसूतिः प्रकृतेर् या तु ViP_1,7.40a प्रसूत्याकूतिसंज्ञितम् ViP_1,7.16d प्रसूत्यां च तथा दक्षश् ViP_1,7.19a प्रसृतास् तान् मुनीन् ऊचुः ViP_5,37.8a प्रस्तावस् तत्सुतो विभुः ViP_2,1.36d प्रस्नवोद्भूतदुग्धार्द्रां ViP_5,12.14c प्रस्निग्धामलकेशश् च ViP_3,12.3a प्रस्पष्टपद्मपत्राक्षं ViP_5,17.20a प्रहरन्ति महात्मानो ViP_1,16.15a प्रहसन् हरिर् अब्रवीत् ViP_5,20.11*28b प्रहस्य कुब्जां ताम् आह ViP_5,20.11*27:2a प्रहस्य च पुनः प्राह ViP_1,18.19c प्रहस्य तान् आह नृपः ViP_6,6.45a प्रहस्य भावगम्भीरम् ViP_5,31.1c प्रहस्य मधुसूदनः ViP_5,20.73b प्रहस्याह सुरारणिम् ViP_5,30.24b प्रहस्येदम् अथाब्रवीत् ViP_6,2.14b प्रहार्ठजहसुर् मुने ViP_5,38.27d प्रहारो ऽपि सुखायते ViP_1,17.61d प्रहिताः शितसायकाः ViP_6,6.23d प्रहितो भगवन् सुरैः ViP_5,37.15d प्रहृतं गोपयोषित्सु ViP_5,18.16c प्रहृष्टपुरुषस्त्रीकाव् ViP_5,21.31c प्रहृष्टं दृष्टवान् नन्दं ViP_5,5.1c प्रहृष्टास् तुष्टुवुर् गोपाः ViP_5,9.37c प्रहेतिः कच्छनीरश् च ViP_2,10.5c प्रह्लाद कथ्यतां सम्यक् ViP_1,19.31c प्रह्लादचरितं नरः ViP_1,20.37b प्रह्लाद त्रिषु कालेषु ViP_1,19.29c प्रह्लादम् अधिपं ददौ ViP_1,22.4d प्रह्लादम् अमितौजसम् ViP_1,17.12d प्रह्लादम् असुरेश्वरः ViP_1,17.29b प्रह्लादवन् नृसिंहैक- ViP_1,15.143*53:1a प्रह्लादवरदं वन्दे ViP_1,20.39*58:2a प्रह्लाद व्रियतां वरः ViP_1,20.17d प्रह्लादश् चैव धर्मवान् ViP_1,15.142d प्रह्लाद सर्वम् एतत् ते ViP_1,20.25a प्रह्लाद सुप्रभावो ऽसि ViP_1,19.2a प्रह्लादस् तत्त्वतो वेत्ति ViP_1,19.28c प्रह्लादस्य तु दैत्यस्य ViP_1,21.14a प्रह्लादस्य पुरोहिताः ViP_1,18.10b प्रह्लादस्य महात्मनः ViP_1,16.11b प्रह्लादस्य महात्मनः ViP_1,20.36b प्रह्लादस्य सदोदार- ViP_1,17.1c प्रह्लादं दैत्यसत्तमम् ViP_1,16.2b प्रह्लादं विनयान्वितम् ViP_1,18.10d प्रह्लादं सकलापत्सु ViP_1,20.39a प्रह्लादः परमां भक्तिं ViP_1,15.143c प्रह्लादः प्राह दैत्येन्द्रं ViP_1,19.33c प्रह्लादः स्वस्थमानसः ViP_1,18.6b प्रह्लादाय महात्मने ViP_1,18.4b प्रह्लादेन महार्णवः ViP_1,19.56b प्रह्लादेन सुतेन ते ViP_1,18.8d प्रह्लादे शम्बरो ऽसुरः ViP_1,19.17b प्रह्लादो नाम नामतः ViP_1,17.10b प्रह्लादो भगवद्भक्तो ViP_1,20.35c प्रह्लादो ऽसुरबालकः ViP_1,19.3b प्रह्लादो ऽस्मीति सस्मार ViP_1,20.7c प्राकारगृहसंबाधाम् ViP_5,23.14c प्राकारवप्रे विन्यस्य ViP_5,35.31c प्राकाश्याह्लादनेन तु ViP_2,12.15d प्राकृतं ब्रह्मरूपस्य ViP_1,2.54e प्राकृतं शृण्वतः परम् ViP_6,4.11d प्राकृतः प्रतिसंचरः ViP_6,3.3d प्राकृतः स लयो द्विज ViP_6,3.5b प्राकृताम् अन्तरालां च ViP_6,2.40c प्राकृता वैकृताश् चैव ViP_1,5.26a प्राकृतास् तु त्रयः स्मृताः ViP_1,5.24d प्राकृतैः कारणैर् नृप ViP_2,13.71b प्राकृतो द्विपरार्धिकः ViP_6,3.2d प्राकृतो वैकृतश् चैव ViP_1,5.25a प्राक्सर्गदग्धान् अखिलान् ViP_1,4.48a प्राक्संध्या याभिधीयते ViP_1,5.38d प्राक्सृष्ट्यां प्रतिपेदिरे ViP_1,5.60d प्रागुक्ता भिक्षवश् च ये ViP_3,11.67b प्रागुक्तो भवतो मया ViP_2,8.82b प्रागुत्तरे च दिग्भागे ViP_3,11.47a प्राग्ज्योतिषपुरस्यासीत् ViP_5,29.16a प्राग्ज्योतिषपुरं धीमांस् ViP_5,29.19c प्राग्ज्योतिषपुरेश्वरः ViP_5,29.8b प्राग् द्रवं पुरुषो ऽश्नन् वै ViP_3,11.87a प्राग्वंशकायाखिलसत्रसंधे ViP_1,4.34b प्राग्वंशो मधुसूदनः ViP_1,8.20b प्राङ्मुखान् भोजयेद् विप्रान् ViP_3,15.17a प्राङ्मुखोदङ्मुखो ऽपि वा ViP_3,11.89b प्राङ्मुखोदङ्मुखो ऽपि वा ViP_3,13.3b प्राङ्मुखोदङ्मुखो वापि ViP_3,11.79a प्राचीनबर्हिर् अभवत् ViP_1,14.4c प्राचीनबर्हिर् भगवान् ViP_1,14.3a प्राचीनबर्हिषं शुक्रं ViP_1,14.2c प्राचीनाग्राः कुशास् तस्य ViP_1,14.4a प्राचुर्येण हरिर् बाणं ViP_5,33.34c प्राच्यादिषु बुधो दद्याद् ViP_3,11.46c प्राच्यां दिशि शिरः शस्तं ViP_3,11.112a प्राजापत्यस् तथासुरः ViP_3,10.24b प्राजापत्यं गृहस्थानां ViP_1,6.37c प्राजापत्यं ब्राह्मणानां ViP_1,6.34a प्राजापत्यादिकान् क्रमात् ViP_6,2.27d प्राजापत्या श्रुतिर् नित्या ViP_3,6.32a प्राजापत्येन वातेन ViP_6,5.14c प्राजापत्येन वा सर्वम् ViP_3,10.7a प्राजापत्ये मनुं द्विज ViP_1,7.14d प्राजापत्यो विधिः स्मृतः ViP_3,10.24*18:2b प्राज्ञः कार्यविशारदः ViP_3,10.20*17b प्राज्ञैर् अभ्युपगम्यते ViP_2,14.24b प्राज्ञो दूरेण वर्जयेत् ViP_3,12.18b प्राणप्रदानात् स पृथुर् ViP_1,13.89a प्राणयात्रानिमित्तं च ViP_3,9.29a प्राणश् चैव मृकण्डुश् च ViP_1,10.4a प्राणस्य द्युतिमान् पुत्रो ViP_1,10.5a प्राणस्यापि सुतं शृणु ViP_1,10.4d प्राणहानिम् अवापाग्र्यां ViP_5,20.57c प्राणाख्यम् अनिलं वश्यम् ViP_6,7.40a प्राणाद्याप्यायनाय तत् ViP_3,11.88d प्राणान् अपहरिष्यति ViP_5,1.8d प्राणान् हास्यति दुर्मतिः ViP_1,19.61d प्राणापानसमानानाम् ViP_3,11.93a प्राणापानौ यदानिलौ ViP_6,7.41b प्राणायाम इवाम्भोभिः ViP_5,10.15a प्राणायामपरायणः ViP_3,5.15b प्राणायामपरायणाः ViP_2,8.110b प्राणायामः स विज्ञेयः ViP_6,7.40c प्राणायामादि साधनम् ViP_1,22.43b प्राणायामेन पवनैः ViP_6,7.45a प्राणांस् त्यजति नागो ऽयं ViP_5,7.57c प्राणिनाम् उपकाराय ViP_3,12.45a प्राणिनो ऽन्यांश् च देहिनः ViP_3,8.15b प्राणिभूमिगतानि वै ViP_6,3.18b प्राणेशस् त्वं तथा पुमान् ViP_5,23.32b प्राणो ऽथ रवणस् तथा ViP_1,15.113d प्राणो ऽन्तःसुषिराज् जातो ViP_1,12.65a प्राणो वा प्रकृतिर् वापि ViP_6,1.1@2:10a प्रातर् गत्वातिदूरं च ViP_2,13.21a प्रातर् निशि तथा संध्या- ViP_2,6.41a प्रातश् चैवापराह्णे च ViP_5,1.85a प्रातस् त्वम् आगता भद्रे ViP_1,15.28a प्रातः स्मृतस् ततः कालो ViP_2,8.61c प्रादाद् अशेषविज्ञानं ViP_2,15.4c प्रादुर् आसीत् प्रभोर् अङ्के ViP_1,8.2c प्रादुर्भूतस् तदाव्यक्ताद् ViP_1,5.16c प्रादुर्भूतस् तमोमयः ViP_1,5.4d प्रादुर्भूता महात्मनः ViP_1,5.5d प्राद्युम्निर् यत्र तिष्ठति ViP_5,33.49b प्राद्युम्नेः सुमहात्मनः ViP_5,28.10b प्राधानिकं ब्रह्म पुमांस् तदासीत् ViP_1,2.23d प्राधान्येन मयेरिताः ViP_4,4.61b प्राधान्येनाकरोत् प्रभून् ViP_1,22.7*64b प्राधान्येनाधिको रविः ViP_2,11.6d प्रान्ते ऽन्तर् बाह्यतस् तथा ViP_6,4.29b प्रापणीयस् तथैवात्मा ViP_6,7.92c प्राप यज्ञपतिं विष्णुं ViP_1,11.47c प्रापिते दुष्टचारिणि ViP_1,13.74b प्राप्त एव मया यज्ञो ViP_6,6.18c प्राप्त एवास्मि मन्तव्यो ViP_5,37.24c प्राप्तवान् एतद् अखिलं ViP_6,8.47c प्राप्तं तप्तुं नृपस् तपः ViP_5,24.5b प्राप्तं पुण्यफलं प्राप्य ViP_3,18.95c प्राप्तः खाण्डिक्य मा क्रुधः ViP_6,6.41b प्राप्ता ते राजपुत्रता ViP_1,12.87b प्राप्ता निर्वाणम् उत्तमम् ViP_2,8.119d प्राप्ता मध्याह्नसमये ViP_5,18.33c प्राप्तुं चापि न शक्यते ViP_5,32.19*65:1b प्राप्ते स्वारोचिषे ऽन्तरे ViP_3,1.37b प्राप्तो ऽसि कुत्सितां योनिं ViP_3,18.70c प्राप्तो ऽसि नः परिगतं विगतो हि मोहः ViP_5,20.92d प्राप्तौ चन्द्रदिवाकरौ ViP_5,21.22d प्राप्नुवन्ति नरा दुःखम् ViP_5,23.44c प्राप्नुवन्ति नरा मुने ViP_1,6.10b प्राप्नोति परमां गतिम् ViP_6,8.31d प्राप्नोति पुरुषस् तेन ViP_6,2.16c प्राप्नोति पुरुषः कलौ ViP_6,2.18b प्राप्नोति योगी योगाग्नि- ViP_6,7.35c प्राप्नोति लोकान् पुरुषो ViP_3,9.10c प्राप्नोति शृणु तान्य् अपि ViP_6,5.36d प्राप्नोत्य् अभिमतांल् लोकान् ViP_3,8.29c प्राप्नोत्य् अविकलं फलम् ViP_6,8.34d प्राप्नोत्य् अव्याहतेन्द्रियः ViP_4,24.59b प्राप्नोत्य् अस्ति न तत् समस्तभुवनेष्व् एकान्तसिद्धिर् हरिः ViP_6,8.55d प्राप्नोत्य् आत्यन्तिकं लयम् ViP_6,5.1d प्राप्नोत्य् आराधिते विष्णौ ViP_3,8.6c प्राप्नोषि यदि भर्तारम् ViP_5,32.24ab*66:4a प्राप्नोष्य् आराधिते विष्णौ ViP_1,11.48a प्राप्यन्ते नारकैर् विप्र ViP_6,5.49c प्राप्यन्ते पुरुषैर् मृतैः ViP_6,5.43d प्राप्य प्रभासं प्रयताः ViP_5,37.37a प्राप्य ब्रह्मलयं मुनिः ViP_6,7.27d प्राप्य लक्ष्मीं नवाम् इव ViP_5,6.38d प्राप्स्यन्ति व्याहतसुख- ViP_6,1.26c प्राप्स्यसे त्वं तदा रणम् ViP_5,33.3d प्राप्स्याम धन्याः खलु ते मनुष्या ViP_2,3.26c प्रायशो ये ऽपि विद्विषः ViP_1,1.3d प्रायश्चित्तक्रिया कलौ ViP_6,1.13d प्रायश्चित्तपराङ्मुखः ViP_2,6.36d प्रायश्चित्तम् अशेषेण ViP_6,6.33c प्रायश्चित्तं तु तस्यैकं ViP_2,6.40c प्रायश्चित्तं स चेत् पृष्टो ViP_6,6.19a प्रायश्चित्तं स पप्रच्छ ViP_6,6.14c प्रायश्चित्तं हि तद्गतम् ViP_6,6.32d प्रायश्चित्तानि मैत्रेय ViP_2,6.38c प्रायश्चित्तानि यद् यथा ViP_2,6.37b प्रायश्चित्तान्य् अशेषाणि ViP_2,6.39a प्रायश्चित्तीयते नरः ViP_3,11.101d प्रायश्चित्तेन महता ViP_3,18.40a प्रायेण त्वं महाबाहो ViP_5,13.8*17:1a प्रारब्ध एव हि मया ViP_5,37.21c प्रारम्भाश् चावसीदन्ति ViP_6,1.46a प्रार्थना च चतुर्थतः ViP_1,15.55*43:1b प्रार्थनीयास् तथाशिषः ViP_3,15.46b प्रार्थयत्य् एष यं कामं ViP_1,12.38c प्रार्थयन्तस् ततो हरिम् ViP_5,33.23*68:1b प्रार्थयामि प्रभो स्थानं ViP_1,12.82c प्रार्थितः शंकरश् चापि ViP_5,33.23*68:2a प्रार्थ्यते दुर्विनीतेन ViP_1,12.79c प्रावर्तत समुल्लापः ViP_5,13.29*21:2a प्रावृट्काल इवोद्भूतं ViP_5,6.29c प्रावृट्कालस् ततो ऽतीव ViP_5,6.36a प्रावृट्काले च नभसि ViP_5,1.78a प्रावृड् _व्यतीता विकसत्- ViP_5,10.1c प्रावृषीव बलाहकः ViP_5,9.17d प्रासादवद् अधोभुवः ViP_2,5.1*7:1b प्रासादशिखरे स्थितः ViP_1,19.10b प्रासादाच् छतयोजनात् ViP_1,19.11b प्रासादे सुमनोहरे ViP_1,17.9d प्रास्योदन्वत्य् अगाद् गृहम् ViP_5,27.13*52:39b प्राह कालिङ्गको विप्रः ViP_3,7.12c प्राह केशिध्वजो नृपः ViP_6,7.8b प्राह को ऽयं त्वयोच्यते ViP_5,32.17d प्राह गम्भीरनादिनी ViP_5,28.21b प्राह चाणूरमुष्टिकौ ViP_5,20.17d प्राह चेदं परस्परम् ViP_5,18.13d प्राह चेदं सुरोत्तमान् ViP_3,17.41d प्राह चैनाम् अलं चण्डि ViP_5,30.75c प्राह ज्ञातो भवान् विष्णोर् ViP_5,23.25c प्राह तं नन्दगोपश् च ViP_5,10.18c प्राह दामोदरस् तदा ViP_5,10.25d प्राह दैतेयकिंकरान् ViP_1,19.10d प्राह नान्यद् उदीरयत् ViP_5,13.43d प्राह प्रत्यक्षतां गतः ViP_1,15.62b प्राह भूयो गमिष्यथ ViP_5,38.83d प्राह वाक्यं शनैः शनैः ViP_5,7.58d प्राह वृद्धान् महामतिः ViP_5,10.17d प्राह सर्वान् महासुरान् ViP_5,4.1b प्राह सा ललितं कुब्जा ViP_5,20.3c प्राह स्वर्गसदां मध्ये ViP_2,5.5c प्राह हृष्टा शतक्रतुम् ViP_1,9.131b प्राहाभीरान् हसन्न् इव ViP_5,38.19b प्राहास्यतां क्षणं सुभ्रु ViP_1,15.19c प्राहिणोत् तृणराजसु ViP_5,8.13*12:20b प्राहुर् आख्यानकं बुधाः ViP_3,6.15*7:1b प्राहेशः सर्वभूतानाम् ViP_5,24.1c प्राहोच्चै रामकेशवौ ViP_5,19.15d प्राहोच्चैर् व्यापृतान् नरान् ViP_5,20.70b प्राहोच्चैस् तं जितं मया ViP_5,28.19b प्रांशुम् उत्तुङ्गबाह्वंसं ViP_5,17.24a प्रियप्रश्नोत्तरेण च ViP_3,11.60b प्रियम् उक्तं हितं नैतद् ViP_3,12.44a प्रियव्रतसुताः ख्यातास् ViP_2,1.6c प्रियव्रतस्य नैवोक्ता ViP_2,1.4a प्रियव्रतस्य पुत्राणां ViP_2,1.8c प्रियव्रतान्वया ह्य् एते ViP_3,1.24c प्रियव्रतोत्तानपादौ ViP_1,7.16c प्रियव्रतोत्तानपादौ ViP_1,11.1a प्रियव्रतोत्तानपादौ ViP_2,1.3a प्रियव्रतो ददौ तेषां ViP_2,1.11a प्रियहितवचनो ऽस्तमानमायो ViP_3,7.24c प्रियंगवो ह्य् उदाराश् च ViP_1,6.21c प्रियंगुसप्तमा ह्य् एता ViP_1,6.24c प्रियं च नानृतं ब्रूयान् ViP_3,12.4c प्रियं वक्ति पुरो ऽन्यत्र ViP_3,18.100*37:4a प्रियाण्य् अनेकान्य् अवदन् ViP_5,24.11a प्रियां वै परमे दिने ViP_1,15.101*47:3b प्रीणयेत् प्रपितामहान् ViP_3,11.29d प्रीणयेल् लेपघर्षणैः ViP_3,15.42d प्रीतये मम यातो ऽसौ ViP_2,13.26a प्रीतये ह्य् अनुलेपनम् ViP_5,20.5b प्रीतिद्वेषौ समोत्कृष्ट- ViP_5,7.56c प्रीतिप्रसन्नवदनः ViP_2,13.28c प्रीतिमान् अभवत् कृष्णं ViP_5,15.23c प्रीतिम् आप ततः सुराः ViP_1,5.33b प्रीतिमांश् चाभवत् तस्मिन्न् ViP_1,20.31a प्रीतिम् उत्पादयेद् गृही ViP_3,11.60d प्रीतिविस्तारितेक्षणः ViP_5,12.5d प्रीतिविस्तारितेक्षणैः ViP_5,11.21b प्रीतिः सस्त्रीकुमारस्य ViP_5,13.6a प्रीत्या तं धारयेशानं ViP_5,2.20c प्रीत्या सप्रश्रयं कृष्णं ViP_5,12.15c प्रीत्यां पुलस्त्यभार्यायां ViP_1,10.9a प्रीत्युत्फुल्लमुखा विप्र ViP_5,10.42c प्रीयता सुमहात्मना ViP_3,7.36d प्रीयते तत् तु कर्तव्यं ViP_3,13.4c प्रीयन्ताम् इति ये विश्वे- ViP_3,15.45c प्रेक्षतश् चैव पार्थस्य ViP_5,38.28a प्रेतकर्मक्रियाविधिः ViP_3,13.7d प्रेतदेहं शुभैः स्नानैः ViP_3,13.8a प्रेतपात्रं नृप त्रिषु ViP_3,13.28d प्रेतराजाननं नराः ViP_5,23.43d प्रेतस् तृप्तिं तथा याति ViP_3,13.12c प्रेताय पिण्डो दातव्यो ViP_3,13.24c प्रेताय भुवि पार्थिव ViP_3,13.11b प्रेतायोच्छिष्टसंनिधौ ViP_3,13.20d प्रेताः पिशाचास् तरवः समस्ता ViP_3,11.51c प्रेते पितृत्वम् आपन्ने ViP_3,13.35a प्रेमगर्भभरालसम् ViP_5,20.11b प्रेमगर्भैर् अगर्वितैः ViP_5,24.20b प्रेम्णैतन् नैतद् अस्माकं ViP_5,35.18c प्रेषयाम् आस गोविन्दः ViP_5,29.33c प्रेषयाम् आसुर् उद्वाह- ViP_5,35.38c प्रेषयिष्यामि गोकुलम् ViP_5,15.9d प्रोक्तपर्वस्व् अशेषेषु ViP_3,11.122a प्रोक्तमात्रम् अवाप्य तौ ViP_5,21.23b प्रोक्तश् च देवैः संसुप्तं ViP_5,23.22a प्रोक्तं ते पूर्वचरितं ViP_3,18.75c प्रोक्तं वासुकये द्विज ViP_6,8.45b प्रोक्तं शुश्रूषवे ऽव्ययम् ViP_6,8.4b प्रोक्तः केशिध्वजाव्ययः ViP_6,7.100d प्रोक्तः प्रोक्तस् तया तन्व्या ViP_1,15.21c प्रोक्तानि परमर्षिभिः ViP_2,6.37d प्रोक्तान्य् एतानि भवता ViP_3,2.1a प्रोक्ता प्रणयभङ्गार्ति- ViP_1,15.22c प्रोक्ता मया विप्रवरोग्रवीर्याः ViP_4,24.69b प्रोक्तास् तम् आश्रिता धर्मम् ViP_3,18.13c प्रोक्ताः केसरपर्वताः ViP_2,2.45b प्रोक्तो यथावद् आचष्टे ViP_5,38.42c प्रोक्तौ तदा मुनिवरैस् ViP_1,13.52c प्रोक्त्वा तं वैष्णवं ज्वरम् ViP_5,33.18b प्रोक्त्वा लज्जाम् उपाययौ ViP_5,13.19b प्रोक्षितं प्रोक्षणोदकैः ViP_3,11.79d प्रोचुश् च केशवं प्रीत्या ViP_5,7.25c प्रोचुः सेर्ष्यम् अथापराः ViP_5,24.11d प्रोच्यते च तथा संध्या ViP_2,8.48c प्रोच्यते चेदम् अन्यथा ViP_2,13.64d प्रोच्यते तत्सहस्रं च ViP_1,3.15c प्रोच्यते परमेशो हि ViP_1,9.45a प्रोच्यते प्रकृतिर् हेतुः ViP_6,4.34c प्रोच्यते प्रकृतिः सूक्ष्मा ViP_1,2.19c प्रोच्यते यो नतो ऽस्मि तम् ViP_5,17.15d प्रोच्यते यो मनीषिभिः ViP_3,9.24b प्रोच्यन्ते ता नृपोत्तराः ViP_3,13.35d प्रोज्झिताशेषबान्धवः ViP_2,13.23b प्रोत्तुङ्गाक्रमणेन च ViP_2,13.17b प्रोवाच कृतिनामासौ ViP_3,6.7c प्रोवाच क्रोधताम्राक्षः ViP_6,6.21c प्रोवाचोच्चैस् त्वया मल्ल- ViP_5,20.21c प्लक्षद्वीप उदाहृतः ViP_2,4.2d प्लक्षद्वीप उदाहृतः ViP_2,4.21b प्लक्षद्वीपप्रमाणेन ViP_2,4.20a प्लक्षद्वीपम् अथापरम् ViP_2,1.12d प्लक्षद्वीपस् तथा स्थितः ViP_2,4.1d प्लक्षद्वीपः समावृतः ViP_2,4.20b प्लक्षद्वीपादिषु ब्रह्मञ् ViP_2,4.14c प्लक्षद्वीपेश्वरस्य वै ViP_2,4.3b प्लक्षद्वीपेश्वरा हि ते ViP_2,4.4d प्लक्षद्वीपो द्विजोत्तम ViP_2,4.18d प्लक्षम् एवाभ्यषेचयत् ViP_1,22.7d प्लक्षस् तन्नामसंज्ञो ऽयं ViP_2,4.18c प्लावयन्ति दिवं द्विज ViP_6,3.39d प्लावयन्तो जगत् सर्वं ViP_6,3.38c प्लावयंस् तीरजान् ग्रामान् ViP_5,36.8c प्लावयाम् आस तद् वनम् ViP_5,25.11d प्लावयाम् आस तां शून्यां ViP_5,38.9a प्लावयित्वाखिलां भुवम् ViP_6,3.39b प्लावयित्वा दिवं निन्ये ViP_2,8.115c प्लावयित्वेन्दुमण्डलम् ViP_2,2.32b प्लावितं शशिमण्डलम् ViP_2,8.111b प्लाव्यमानं महाम्भसा ViP_1,19.57b प्लीहगुल्मादिकैस् तथा ViP_1,17.88b प्लुतविक्रान्तचन्द्रार्क- ViP_5,16.2c फणामणिशिखारुणा ViP_2,5.22b फणामणिसहस्रेण ViP_2,5.15a फणासहस्रमालाढ्यं ViP_5,18.36a फणेषु तापो हृदयेषु कम्पः ViP_1,17.40b फणैर् आनकदुन्दुभिम् ViP_5,3.17d फलगर्भा त्वम् एवेज्या ViP_5,2.9a फलदायि प्रजायते ViP_1,13.94d फलम् आराधिते ऽच्युते ViP_3,8.7b फलम् आहुर् महर्षयः ViP_6,5.26b फलम् उक्तं तयोर् द्विज ViP_2,8.96d फलसंपत्समन्वितम् ViP_5,8.3b फलं चाराधिते विष्णौ ViP_3,8.5a फलं तथाल्पसारं च ViP_6,1.51c फलादाने ऽब्रुवन् वचः ViP_5,8.3d फलानां पततां शब्दम् ViP_5,8.7a फलानां पततां शब्दं ViP_5,8.13*12:3a फलानि पश्य तालानां ViP_5,8.5a फलानि पातयाम् आस ViP_5,8.13*12:2a फलायेत्य् अर्भकोदितम् ViP_3,18.26d फलोपकरणं तव ViP_3,17.21b फाल्गुनः काननाश्रयम् ViP_5,38.35b फाल्गुनेन समं विभुः ViP_5,37.2b फाल्गुने निवसन्ति ये ViP_2,10.17d फुल्लेन्दीवरपत्राभं ViP_5,3.8a बकवृत्तिर् उदाहृतः ViP_3,18.100*38b बटवश् च तथाव्रताः ViP_6,1.32b बटवः सामगा इव ViP_2,13.27d बदरीकाश्रमं पुण्यं ViP_5,37.32c बद्धमौनास् ततो वनम् ViP_5,13.13b बद्धवैराणि भूतानि ViP_1,17.82a बद्धं बाणेन नारदः ViP_5,33.10d बद्ध्वा तं नागबन्धनैः ViP_1,19.55b बद्ध्वा समुद्रे यत् क्षिप्तो ViP_1,20.23a बन्धकीबन्धकीभर्तृ- ViP_3,12.6c बन्धबद्धो ऽपि चलति ViP_1,16.3c बन्धस्य विषयासङ्गि ViP_6,7.28c बन्धायैव भवत्य् एषा ViP_6,7.4c बन्धुर् वा भ्रातृसंततिः ViP_3,13.30b बन्धुवर्गेण भुञ्जता ViP_3,13.12d बन्धुवर्गैर् द्विजोत्तम ViP_1,12.95*33:11b बन्धूनां क्रियतां हितम् ViP_5,9.33d बबन्ध यदुनन्दनम् ViP_5,33.9d बबन्धुर् युधि निर्जितम् ViP_5,35.5d बभञ्ज दन्तान् कुपितो ViP_5,28.24c बभस्ति वसुधातलम् ViP_6,3.25d बभूव कुपिते बले ViP_5,28.26d बभूव गजगामिनी ViP_5,27.12d बभूव च यदोः कुलम् ViP_5,24.7d बभूव तत्र गच्छन्त्यो ViP_5,38.72c बभूवतुर् उभाव् अपि ViP_5,6.10d बभूव द्विजसत्तम ViP_1,9.113b बभूव नान्ताय पुरा ViP_1,15.152c बभूव भूयश् च यथा ViP_1,1.4c बभूव मुनिसत्तम ViP_5,3.15b बभूव मुनिसत्तम ViP_5,7.24d बभूव वारिधाराभिर् ViP_5,6.36c बभूव वारुणी देवी ViP_1,9.92c बभूव विमलं व्योम ViP_5,10.12a बभूव सद्यो वनिता यथान्या ViP_4,1.72d बभूव सर्वलोकस्य ViP_5,3.3c बभूवाथ प्रजाक्षयः ViP_1,15.1d बभूवाहारवेतनः ViP_2,13.47d बभूवुर् अतिवेगिनः ViP_1,21.40d बभूवुर् अमितद्युते ViP_1,9.84d बभूवुर् उरुतेजसः ViP_1,15.147d बभूवुर् जाम्बवत्यां च ViP_5,32.2c बभूवुर् मुदिताः सद्यो ViP_1,9.97c बभूवुर् मुनिसत्तम ViP_3,1.23d बभूवुस् त्रिदशाः सज्जाः ViP_5,30.52c बभूवुः कुटिलाशयाः ViP_1,6.31d बभूवुः कृष्णयोषितः ViP_5,27.20d बभूवुः सप्त शोभनाः ViP_5,28.3b बभूवुः सर्वयादवाः ViP_4,15.25d बभूवुः स्तिमितेक्षणाः ViP_1,9.91d बभूवेक्षुमतीतीरे ViP_2,13.49c बभ्रोः किं जनयिष्यति ViP_5,37.8d बर्हिपत्रकृतापीडौ ViP_5,6.32a बर्हिपत्रधरो द्विज ViP_3,18.2b बलकृष्णौ तथाक्रूरः ViP_5,18.43a बलक्षयं विवृद्धिं च ViP_5,20.59a बलदेवजनार्दनौ ViP_5,21.19d बलदेवश् च बलव्ठViP_5,21.29c बलदेवसहायवान् ViP_5,19.29b बलदेवसहायवान् ViP_5,20.80d बलदेवसहायवान् ViP_5,37.1b बलदेवस् ततो गत्वा ViP_5,35.8a बलदेवस्य तं कोपं ViP_5,28.21c बलदेवस्य धीमतः ViP_5,36.23b बलदेवः पराजितः ViP_5,28.16b बलदेवेन वै द्विज ViP_5,20.29*30:8b बलदेवो ऽपि तत्कालं ViP_5,20.65a बलदेवो ऽपि तं दृष्ट्वा ViP_5,20.29*30:6a बलदेवो ऽपि मैत्रेय ViP_5,24.8a बलप्रद्युम्नसहितो ViP_5,33.12c बलप्राणविनिष्पाद्यं ViP_5,20.56c बलबन्धुः सुसंभाव्यः ViP_3,1.23a बलभद्रजनार्दनौ ViP_5,20.29*30:1b बलभद्रजनार्दनौ ViP_5,20.31d बलभद्रम् इमं नील- ViP_5,20.45c बलभद्रश् च लीलया ViP_5,8.11d बलभद्रस्य धीमतः ViP_5,35.1b बलभद्रं ददर्श सः ViP_5,18.36b बलभद्रेण मुष्टिकः ViP_5,20.53d बलभद्रेण लीलया ViP_5,20.29*29:9b बलभद्रेरितं वचः ViP_5,35.13b बलभद्रो ऽग्रजो ऽग्रतः ViP_5,20.36b बलभद्रो ऽजयत् तानि ViP_5,28.14c बलभद्रो ऽपि चास्फोट्य ViP_5,20.52a बलभद्रो ऽपि तत्क्षणात् ViP_5,20.29*29:7b बलभद्रो महावीर्यो ViP_5,33.29a बलभद्रो वारयितुं ViP_5,18.30*26:5a बलम् आगतम् आज्ञाय ViP_5,35.9a बलवत्त्वान् नियामनम् ViP_6,1.1@2:92b बलवान् अबलश् चेति ViP_2,13.60c बलवान् अभवद् वायुस् ViP_1,2.39a बलवीर्यप्रमाणवित् ViP_5,9.22d बलवीर्यसमन्वितः ViP_1,18.42b बलवृद्धिस् तथा नृप ViP_3,11.75b बलशौर्यविवर्जितः ViP_1,9.30d बलशौर्याद्यभावश् च ViP_1,9.30a बलशौर्योपलक्षणः ViP_5,35.37d बलश् च बलिनां वरः ViP_5,21.30d बलस्य बलशालिनः ViP_5,36.1b बलस्यानन्तवीर्यस्य ViP_5,25.19*47:4a बलहानिर् अजायत ViP_5,21.28b बलहानिर् न ते सौम्य ViP_5,19.25a बलं ग्रामनिवासिनाम् ViP_5,38.16d बलं तेजस् तथा वीर्यं ViP_5,38.86c बलं बलेन ददृशे ViP_5,33.30c बलः प्रविश्य बाहुभ्याम् ViP_5,8.13*12:1a बलाकश् च महामुनिः ViP_3,4.24b बलाद् आकृष्य हर्षितौ ViP_5,20.69d बलाद् आदत्तवान् वीरः ViP_5,35.4c बलाबलम् अविज्ञातुम् ViP_5,20.47*33:2a बलाय प्राक्षिपद् रुषा ViP_5,8.13*12:8b बलारोग्ये न मुञ्चति ViP_3,11.87d बलिकर्मणा च भूतानि ViP_3,9.10a बलिनौ बलिसैनिकैः ViP_5,22.4d बलिभस्मतुषांस् तथा ViP_3,12.15b बलिमङ्गलजप्यादौ ViP_3,12.29c बलिर् इन्द्रो भविष्यति ViP_3,2.18d बलिर् जज्ञे विरोचनात् ViP_1,21.1d बलिं दद्यान् नरेश्वर ViP_3,11.49d बली सर्वेश्वरः कलौ ViP_6,1.12b बलेन निहतं श्रुत्वा ViP_5,28.27a बलेनाद्भुतकर्मणा ViP_5,9.37b बलेः पुत्रशतं त्व् आसीद् ViP_1,21.2a बलेः पौत्रीं महाबलः ViP_5,32.7b बलो बलवतां वरः ViP_5,35.36d बहिर् अन्तश् च नावृताः ViP_1,5.13b बहिर् अन्तश् चाप्रकाशः ViP_1,5.6c बहिर् आवरणं नास्ति ViP_5,6.13*4:1a बहिर् आवसिते सैन्ये ViP_5,23.16a बहिर्धाम व्यवस्थितः ViP_6,1.1@2:71b बहिर् याते विलोचने ViP_5,9.35d बहिर् वा समकल्पयत् ViP_5,26.5*48:2b बहु चाटु चकार वै ViP_3,18.67d बहुत्वस्वल्पतामयः ViP_1,22.55b बहुत्वान् नामधेयानां ViP_4,24.36a बहुधान्यसमन्विते ViP_5,38.12b बहुनात्र किम् उक्तेन ViP_1,18.26*56:1a बहुपादम् अपादकम् ViP_6,7.59b बहुपुत्रस्य विदुषश् ViP_1,15.135a बहुप्रकारम् अत्यर्थं ViP_5,21.8a बहुप्रजाल्पभाग्याश् च ViP_6,1.28c बहुभिस् त्वं मनोरथैः ViP_1,12.15d बहुमानपुरःसरम् ViP_1,14.9d बहुमानपुरःसरम् ViP_5,24.9d बहुमानपुरःसरम् ViP_5,30.28d बहुमानपुरःसरम् ViP_5,30.72b बहुवैरादिकीटकैः ViP_3,12.6b बहुशो वारितो ऽस्माभिर् ViP_1,19.54a बहूनां भवति क्षेमं ViP_1,13.74c बहूनां विप्र वर्षाणां ViP_1,15.27a बहून्य् आक्षेपवाक्यानि ViP_5,19.15c बहून् वर्षगणान् पार्थ ViP_5,38.71c बह्वन्नादनतत्पराः ViP_6,1.28b बह्वाकार इवाभाति ViP_6,1.1@2:109a बह्वालम्बिममत्वेन ViP_5,10.5c बाढम् इत्य् एव तेनोक्तः ViP_6,6.48a बाणकृष्णौ जिगीषया ViP_5,33.33b बाणज्येष्ठं महामुने ViP_1,21.2b बाणरक्षार्थम् अत्यर्थं ViP_5,33.14c बाणवर्षाद् अनीनशत् ViP_5,33.26*69b बाणश् चापि बलेः सुतः ViP_5,1.24d बाणसैन्यम् अनेकधा ViP_5,33.29b बाणस् तत्राययौ योद्धुं ViP_5,33.28c बाणस्य तनयाम् ऊषाम् ViP_5,32.7c बाणस्य प्रययौ पुरम् ViP_5,33.12d बाणस्य मन्त्री कुम्भाण्डः ViP_5,32.17a बाणस्याच्युतचोदितम् ViP_5,33.38b बाणस्यास्य मया प्रभो ViP_5,33.43b बाणं विव्याध चक्रभृत् ViP_5,33.32f बाणेन प्रहितान् शरान् ViP_5,33.32d बाणो ऽपि प्रणिपत्याग्रे ViP_5,33.1a बाणो बाणैश् च चक्रिणा ViP_5,33.30d बाधकत्वेन वर्तते ViP_5,1.31d बाधन्ते ऽहर्निशं प्रजाः ViP_5,1.22d बाध्यबाधकतां यान्ति ViP_5,1.21c बान्धवानां महामतिः ViP_5,31.13*64b बान्धवाः सलिलाञ्जलिम् ViP_3,13.9d बान्धवो ऽसि नमो ऽस्तु ते ViP_5,13.8d बालकस्योपहन्यते ViP_5,5.8d बालक्रीडनकं ततः ViP_5,9.12b बालक्रीडेयम् अतुला ViP_5,13.3a बालत्वं चातिवीर्यं च ViP_5,13.7a बालत्वं सर्वदोषाणां ViP_1,17.51a बालदोषम् अपाकरोत् ViP_5,5.12d बालपन्नगदेहवत् ViP_5,30.57d बालपर्यङ्किकातले ViP_5,5.22d बालपल्लवशोभितम् ViP_5,30.30d बालभावे ऽथ यौवने ViP_6,5.52b बालभावे यदाप्नोति ViP_6,5.20c बालम् अत्यन्तविस्मितः ViP_5,6.6d बालम् आदाय दारिकाम् ViP_5,3.21b बालम् उत्तानशायिनम् ViP_5,6.3d बालमृत्युर् भविष्यति ViP_6,1.40d बाललीलानुसारतः ViP_5,20.29*30अब् बालशृङ्गाव् इवर्षभौ ViP_5,9.4d बालस् त्वं नृपनन्दन ViP_1,11.33b बालस्य तत्त्वम् उत्पत्तिं ViP_5,27.13*52:46a बालस्य रक्षता देहम् ViP_1,19.20c बालस्य लीलयोत्सृष्टस् ViP_5,8.13*12:13a बालस्यापि यद् अक्षमा ViP_1,11.37b बालस्यैतद् विलोक्यताम् ViP_5,20.44b बालं दैतेयकिंकराः ViP_1,19.12b बालः कृतोपनयनो ViP_3,9.1a बाला तज्जातिभोजनैः ViP_3,18.84d बालादिप्रथमं शकृत् ViP_3,11.73d बालिशा बत यूयं वै ViP_1,15.92a बाले ऽत्र तनये निजे ViP_1,17.49b बाले देशान्तरस्थे च ViP_3,13.17a बालेनानेन पातितम् ViP_5,6.4d बालो ऽग्निं किं न खद्योतम् ViP_1,19.40c बालो ऽतिदुष्टचित्तो ऽयं ViP_1,19.60c बालो मम समुद्गतः ViP_5,4.15d बालो ऽहं तावद् इच्छातो ViP_1,17.72a बाल्ययौवनवृद्धाद्यैर् ViP_1,17.76c बाल्याद् उक्तं तु यन् मया ViP_1,18.26*56:4b बाल्याद् एवातिरागेण ViP_5,27.11c बाल्ये क्रीडनकासक्ता ViP_1,17.75a बाष्कलश् चापरास् तिस्रः ViP_3,4.25c बाष्कलाय च संहिते ViP_3,4.16d बाष्कलो निजसंहिताम् ViP_3,4.17b बाष्पव्याकुललोचनाम् ViP_1,12.22b बाष्पार्द्रनयनो द्विज ViP_1,20.30d बाहुप्रहरणो नृपः ViP_5,23.17b बाहुम् आभोगिनं कृत्वा ViP_5,16.9a बाहुम् आस्फोट्य कृष्णस्य ViP_5,13.26c बाहुं पाणिगताम्बुजम् ViP_5,34.16d बाहू नाभिं च तोयेन ViP_3,11.21c बाहूनां कृतवान् हरिः ViP_5,32.9d बाह्यकर्मप्रवृत्तिजः ViP_2,14.33b बाह्यार्थनिरपेक्षं ते ViP_1,12.43a बाह्यार्थाद् अखिलाच् चित्तं ViP_1,11.52a बाह्येष्व् आभ्यन्तरेषु च ViP_1,19.30b बाह्योपवनमध्ये ऽभून् ViP_5,35.8c बाह्लिकाद्याश् च कौरवाः ViP_5,35.12b बिभर्ता सर्वभूतानाम् ViP_2,9.24c बिभर्ति कणिकाशतम् ViP_2,7.31b बिभर्ति कौस्तुभमणि- ViP_1,22.66c बिभर्ति पुण्डरीकाक्षस् ViP_1,22.75c बिभर्ति पृथ्वीवपुर् अव्ययात्मा ViP_4,1.64d बिभर्ति भगवान् विष्णुस् ViP_1,22.64c बिभर्ति मायारूपो ऽसौ ViP_1,22.74c बिभर्ति मालां लोकानां ViP_2,5.27c बिभर्ति यच् चासिरत्नम् ViP_1,22.72a बिभर्ति यस्य भृत्यानां ViP_5,35.25e बिभर्ति यः सुरगणान् ViP_3,5.19a बिभर्ति शङ्खरूपेण ViP_1,22.68c बिभर्तुम् आत्मानम् अहम् ViP_5,1.27c बिभर्त्य् अखिलम् ईश्वरः ViP_1,22.63b बिभृयाच् च नरः सदा ViP_3,12.3d बिभृयात् प्रयतो नरः ViP_3,12.2d बिभेद केशवं बाणो ViP_5,33.32e बिभेद पुरुषत्वं च ViP_1,7.12c बिभेद प्रथमं विप्र ViP_3,4.16a बिभेद बहुधा देवः ViP_1,7.13c बिभेद यादवश्रेष्ठः ViP_5,36.17c बिभेद शृणु तन् मम ViP_3,6.1d बिभेद साधुमर्यादां ViP_5,36.5c बिभेमि कंसाद् धिग् जन्म ViP_5,19.8c बिभ्रती पारिजातस्य ViP_5,30.36a बिभ्रत्कमण्डलुं पूर्णम् ViP_1,9.96c बिभ्रन् मुसलम् उत्तमम् ViP_2,5.18b बिभ्राणं मुखपङ्कजम् ViP_5,17.21b बिभ्राणं वाससी पीते ViP_5,17.22a बिभ्राणा मानुषीं तनुम् ViP_1,17.5d बिभ्राणां वपुषा विष्णुं ViP_5,2.6c बिभ्राणो मानुषीं तनुम् ViP_5,34.1b बीजत्वम् उपगच्छति ViP_6,5.55d बीजभूता तु सर्वस्य ViP_5,2.8c बीजभूते तथा त्वयि ViP_1,12.66d बीजभूतौ व्यवस्थितौ ViP_4,24.38d बीजम् एतद् द्विधा स्थितम् ViP_6,7.11d बीजं बाह्यदलैर् इव ViP_1,2.59f बीजं यत् सर्वदेहिनाम् ViP_1,14.29b बीजाद् अङ्कुरसंभूतो ViP_1,12.67a बीजाद् वृक्षप्ररोहेण ViP_2,7.35a बीजान्य् अन्यानि वै ततः ViP_2,7.32d बुद्धिकर्मात्मकानि वै ViP_1,22.71b बुद्धिग्राह्यं तथैव च ViP_6,1.1@2:47b बुद्धियुक्तानि वै द्विज ViP_1,2.47d बुद्धिर् अव्याकृतं प्राणाः ViP_5,23.32a बुद्धिर् लज्जा वपुः शान्तिः ViP_1,7.20c बुद्धिर् वः क्रियतां मयि ViP_5,13.11d बुद्ध्यहंकारम् एव च ViP_1,22.73b बुद्ध्या च यत् परिच्छेद्यं ViP_1,4.19c बुद्ध्या दानेन चैव हि ViP_4,4.48[2]d बुद्ध्यादीनां प्रधानस्य ViP_1,12.55c बुधश् चानुक्रमात् सुताः ViP_1,8.11d बुधस्याप्य् उशना स्थितः ViP_2,7.7d बुधैर् एवम् उदीरितम् ViP_3,18.18d बुधो नक्षत्रमण्डलात् ViP_2,7.7b बुधो मैत्रीं न कुर्वीत ViP_3,12.7c बुध्यतैवम् इतीरयन् ViP_3,18.20b बुध्यध्वं मे वचः सम्यग् ViP_3,18.18c बुभुक्षिताः कर्मनिबन्धबद्धाः ViP_3,11.52b बुभुजुः सर्वरत्नाढ्यां ViP_5,21.17c बुभुजे च तया सार्धं ViP_3,18.90a बुभुजे ऽन्नं बहु तदा ViP_5,10.47c बुभुजे मेदिनीं युवा ViP_4,8.8d बुभुजे विषयान् कर्म ViP_6,7.104c बुभुजे विषयान् प्रियान् ViP_1,17.6d बुभुजे विषयांस् तन्वी ViP_1,15.16c बृहत् तद् उदकेशयम् ViP_1,2.54d बृहत्त्वाद् बृंहणत्वाच् च ViP_1,12.57a बृहत्वाद् बृंहणत्वाच् च ViP_3,3.22c बृहत् साम तथोक्थं च ViP_1,5.54c बृहद्रथन्तरादीनि ViP_2,11.10c बृहद्रूपेण केशवः ViP_1,9.88b बृहस्पतिपुरोगमाः ViP_1,9.59d बृहस्पतेस् तु भगिनी ViP_1,15.118a बैडालव्रतिक्ठछठान् ViP_3,18.100b बैडालं नाम तद्व्रतम् ViP_3,18.100*37:3b बोधयाम् आस भामिनी ViP_3,18.79d बोधं बुद्धिस् तथा लज्जा ViP_1,7.26c बोधायाच्युतभानुना ViP_5,3.2b बोधो विष्णुर् इयं बुद्धिर् ViP_1,8.17c बौध्याग्निमाठरौ तद्वद् ViP_3,4.18a बौध्यादिभ्यो ददौ तास् तु ViP_3,4.17c ब्रवीति शिबिकागतम् ViP_2,13.90d ब्रवीत्य् एतत् समं कर्म ViP_2,11.5c ब्रह्मकर्मात्मिका द्विधा ViP_6,7.51b ब्रह्मक्षत्रस्य यो योनिर् ViP_4,21.3a ब्रह्मगर्भाभवः पुरा ViP_5,2.7b ब्रह्मघोषेण भूयसा ViP_1,12.95*33:7b ब्रह्मचर्यम् अहिंसां च ViP_6,7.36a ब्रह्मचर्येण वा कालं ViP_3,10.14a ब्रह्मचारी गृहस्थश् च ViP_3,18.37a ब्रह्मचारी समाहितः ViP_3,9.1d ब्रह्मज्ञानमयो ऽच्युतो ऽखिलजगन्मध्यान्तसर्गप्रभुः ViP_6,8.55b ब्रह्मञ् छक्तित्रयं महत् ViP_1,7.44b ब्रह्मणस् तनयो ऽग्रजः ViP_1,10.14b ब्रह्मणस् तु शरीराणि ViP_1,5.40c ब्रह्मणस् ते महामुने ViP_1,8.1b ब्रह्मणस् त्रिदशास् ततः ViP_1,9.57b ब्रह्मणः कुर्वतः सृष्टिं ViP_1,5.29c ब्रह्मणः परमेष्ठिनः ViP_2,15.3b ब्रह्मणः प्रथिता दिवि ViP_2,2.30d ब्रह्मणः समनन्तरः ViP_1,22.61b ब्रह्मणः स्थानम् उत्तमम् ViP_2,4.85b ब्रह्मणा क्रियते यतः ViP_6,1.7b ब्रह्मणा चोदितो व्यासो ViP_3,4.7a ब्रह्मणा देवदेवेन ViP_1,14.10a ब्रह्मणे चान्तरिक्षाय ViP_3,11.48c ब्रह्मणो दिवसं मुने ViP_1,3.15d ब्रह्मणो दिवसे ब्रह्मन् ViP_1,3.16a ब्रह्मणो द्वे द्विजोत्तम ViP_6,1.4d ब्रह्मणो ऽभूत् तदा सर्वं ViP_1,7.9c ब्रह्मणो ऽभून् महान् क्रोधस् ViP_1,7.8e ब्रह्मणो ऽभ्युपगम्यते ViP_1,3.1d ब्रह्मणो वरदर्पितः ViP_1,17.2d ब्रह्मणो ह्य् अधिकारस्य ViP_3,17.43c ब्रह्मण्यः साधुवत्सलः ViP_1,13.62d ब्रह्मण्य् आधाय मानसम् ViP_4,10.19b ब्रह्मत्वं च यथास्थितिः ViP_3,4.14d ब्रह्मत्वं चाप्य् अथर्वभिः ViP_3,4.12d ब्रह्मत्वे सृजते विश्वं ViP_1,19.66a ब्रह्मनाडी स्मृता तत्र ViP_6,1.1@2:68a ब्रह्मन्न् आख्यातुम् अर्हसि ViP_4,6.2d ब्रह्मन् प्रसादप्रवणं ViP_1,1.11a ब्रह्मन् विस्तरतो ब्रूहि ViP_1,6.1c ब्रह्मन् स्वारोचिषे स्मृतः ViP_1,21.27b ब्रह्मपारमयं कुर्वञ् ViP_1,15.53c ब्रह्मपारस्तवेनैवं ViP_1,15.55*43:2a ब्रह्मपारं मुनेः श्रोतुम् ViP_1,15.54a ब्रह्म प्रजानां पतिर् अच्युतो ऽसौ ViP_1,15.57b ब्रह्म प्रभुर् ब्रह्म स सर्वभूतो ViP_1,15.57a ब्रह्मबन्धो किम् एतत् ते ViP_1,17.17a ब्रह्म ब्रह्ममयस्य यत् ViP_5,1.36d ब्रह्मभावात्मिकापरा ViP_6,7.49b ब्रह्मभावो भवेद् ध्रुवम् ViP_6,1.1@2:33b ब्रह्मभूतस्य वै मुने ViP_1,22.41b ब्रह्मभूतं परेश्वरम् ViP_6,7.29d ब्रह्मभूतः स शक्यते ViP_6,6.3d ब्रह्मभूते चिरं स्थित्वा ViP_5,19.2c ब्रह्मभूते ऽव्यये ऽचिन्त्ये ViP_5,37.69c ब्रह्मभूयाय कल्पते ViP_6,1.1@2:65b ब्रह्मरातसुतो द्विज ViP_3,5.3b ब्रह्मरूपधरः शेते ViP_3,2.51c ब्रह्मरूपधरः शेते ViP_6,4.4c ब्रह्मरूपधरो देवस् ViP_1,4.50a ब्रह्मरूपधरो हरिः ViP_6,4.7d ब्रह्मरूपम् इदं सर्वम् ViP_6,1.1@2:62a ब्रह्मरूपं जनार्दनम् ViP_2,4.40d ब्रह्मरूपादिभिस् तथा ViP_1,2.32b ब्रह्मलोकगतैश् चैव ViP_6,4.5c ब्रह्मलोको हि स स्मृतः ViP_2,7.15d ब्रह्मविद्याम् अधिष्ठाय ViP_6,6.12c ब्रह्मविष्णुशिवाख्याभिर् ViP_5,30.10c ब्रह्मविष्णुशिवाख्याभिः ViP_5,18.51c ब्रह्मविष्णुशिवात्मिकाम् ViP_1,2.65b ब्रह्मविष्णुशिवात्मिकाः ViP_1,9.55b ब्रह्मविष्णुशिवा ब्रह्मन् ViP_1,22.56a ब्रह्मवीहि महाभाग ViP_6,7.6ab*13:2a ब्रह्म सर्वत्र दृश्यते ViP_6,1.1@2:49b ब्रह्मसंज्ञो ऽहम् एवाग्रे ViP_1,19.86c ब्रह्मसावर्णिपुत्रास् तु ViP_3,2.28c ब्रह्मस्वरूपधृग् विष्णुर् ViP_6,4.10c ब्रह्मस्वरूपाय नताः स्म तस्मै ViP_3,17.33d ब्रह्मस्वरूपिणं देवं ViP_1,4.5c ब्रह्मस्वरूपी भगवान् ViP_1,4.4c ब्रह्महत्याथवा कृता ViP_5,38.37b ब्रह्महत्यापहं व्रतम् ViP_3,5.7b ब्रह्महत्या भविष्यति ViP_3,5.4d ब्रह्महत्या व्रतं चीर्णं ViP_3,5.14a ब्रह्महत्याश्वमेधाभ्यां ViP_2,8.96a ब्रह्महत्यां स विन्दति ViP_2,12.10d ब्रह्माक्षरम् अजं नित्यं ViP_1,15.58a ब्रह्माख्या कर्मसंज्ञा च ViP_6,7.48c ब्रह्मा जनार्दनः शंभुर् ViP_1,13.21a ब्रह्माणम् आह विश्वात्मा ViP_5,1.52c ब्रह्माण्डम् अखिलं द्विज ViP_6,8.26b ब्रह्माण्डम् अखिलं शुभे ViP_5,2.15d ब्रह्माण्डम् अल्पकांशांशः ViP_5,7.50c ब्रह्माण्डस्यास्य सर्वतः ViP_3,7.2d ब्रह्माण्डस्यैष विस्तरः ViP_2,7.21d ब्रह्माण्डं च ततः परम् ViP_3,6.23f ब्रह्माण्डं प्रकृतौ लयम् ViP_1,7.38d ब्रह्मा तच्छक्तिचोदितः ViP_1,5.47b ब्रह्मा तम् असृजद् यथा ViP_1,6.1d ब्रह्मात्मनि समारोप्य ViP_5,37.61c ब्रह्माथ पुरुषो रुद्रस् ViP_2,11.12c ब्रह्मा दक्षादयः कालस् ViP_1,22.29a ब्रह्मादीन् प्रणिपत्य च ViP_1,1.0*3b ब्रह्माद्यवस्थाभिर् अशेषमूर्तिर् ViP_1,2.69c ब्रह्माद्यं यो मनोर् वंशम् ViP_4,1.4a ब्रह्माद्यास् त्रिदशोत्तमाः ViP_5,7.63b ब्रह्माद्याः सकला देवा ViP_5,30.17a ब्रह्माद्यैर् अर्च्यते दिव्यैर् ViP_5,7.64a ब्रह्माद्यैर् वेदवेदज्ञैर् ViP_1,12.49a ब्रह्मा नारायणाख्यो ऽसौ ViP_1,4.1a ब्रह्मा नारायणात्मकः ViP_1,3.24b ब्रह्मा नारायणात्मकः ViP_1,4.2b ब्रह्मापेतो ऽथ ऋतजिद् ViP_2,10.16c ब्रह्मा प्राह ततः सुरान् ViP_1,9.34b ब्रह्मा प्राह प्रचोदितः ViP_5,1.29d ब्रह्मा भूत्वास्य जगतो ViP_1,2.60c ब्रह्मा लोकपितामहः ViP_1,3.3d ब्रह्मा लोकपितामहः ViP_1,9.37b ब्रह्माव्ययं नित्यम् अजं स विष्णुर् ViP_1,15.57c ब्रह्मा सृजत्य् आदिकाले ViP_1,22.33a ब्रह्मा सेन्द्रो यमो वापि ViP_5,13.8*17:2a ब्रह्मेन्द्ररुद्रनासत्य- ViP_3,14.1a ब्राह्मणक्षत्रियविशां ViP_3,8.21a ब्राह्मणस्योत्तमं धनम् ViP_3,8.24d ब्राह्मणः क्षत्रियो वैश्यः ViP_3,8.12a ब्राह्मणाद्याश् च ये वर्णाः ViP_3,18.48a ब्राह्मणाद्यैर् मनुष्यैश् च ViP_6,8.24c ब्राह्मणान् पितृपुष्ट्यर्थम् ViP_3,15.4c ब्राह्मणान् भोजयेच् छ्राद्धे ViP_3,15.1a ब्राह्मणाः क्षत्रिया वैश्या ViP_2,3.9a ब्राह्मणाः क्षत्रिया वैश्याः ViP_1,6.6a ब्राह्मणाः क्षत्रिया वैश्याः ViP_2,4.31a ब्राह्मणाः क्षत्रिया वैश्याः ViP_2,4.39a ब्राह्मणाः क्षत्रिया वैश्याः ViP_2,4.53c ब्राह्मणाः क्षत्रिया वैश्याः ViP_4,24.35a ब्राह्मणेभ्यः पितृभ्यश् च ViP_2,8.79a ब्राह्मणैर् अभिरक्षितः ViP_2,8.58b ब्राह्मणैर् अभ्यनुज्ञातः ViP_3,15.23c ब्राह्मं पाद्मं वैष्णवं च ViP_3,6.21a ब्राह्मं संन्यासिनां स्मृतम् ViP_1,6.37d ब्राह्मे मुहूर्ते स्वस्थे च ViP_3,11.5a ब्राह्मो दैवस् तथैवार्षः ViP_3,10.24a ब्राह्मो नैमित्तिकस् तत्र ViP_1,7.38a ब्राह्मो नैमित्तिकस् तेषां ViP_6,3.2a ब्राह्मो नैमित्तिको नाम ViP_1,3.22c ब्राह्मो नैमित्तिको लयः ViP_6,3.12d ब्रुवतो मे निशामय ViP_3,8.40d भकारो ऽर्थद्वयान्वितः ViP_6,5.73b भक्तानाम् अभयंकर ViP_5,30.6b भक्तानां हितकाम्यया ViP_5,37.34*83:2b भक्तान्नपानक्रीडाभिर् ViP_5,38.53@1:5a भक्तार्तिनाशाय परात् पराय ViP_1,1.0*18b भक्तिच्छेदानुलिप्ताङ्गौ ViP_5,20.8a भक्तिच्छेदानुलिप्ताङ्गौ ViP_5,20.13a भक्तिनम्रः समुद्दिश्य ViP_3,14.27c भक्तिनम्रात्ममानसः ViP_5,17.18b भक्तिनम्रा वसुंधरा ViP_1,4.11d भक्तिभारावनामितैः ViP_1,14.46d भक्तिभावाय देहिनाम् ViP_1,15.143*53:1b भक्तिम् अव्यभिचारिणीम् ViP_1,20.17b भक्तियुक्तं दधारैनम् ViP_1,19.13c भक्तिर् अव्यभिचारिणी ViP_1,19.9b भक्तिर् अव्यभिचारिणी ViP_1,20.26d भक्त्यैतत् ते मयोदितम् ViP_3,5.11b भक्षयत्य् अतिभीषणः ViP_1,2.62d भक्षयत्य् अथ कल्पान्ते ViP_3,17.25a भक्षयंस् ताडयन् देवान् ViP_5,30.62c भक्ष्यतां भक्ष्यतां चायम् ViP_1,12.27c भक्ष्यते सर्पराजेन ViP_5,7.19c भक्ष्यभोज्यमहापान- ViP_2,5.9a भक्ष्यभोज्यैश् च पूजिता ViP_5,1.86b भक्ष्यमाणो ऽपि नैवैषां ViP_6,5.19c भक्ष्याभक्ष्येषु नास्यास्ति ViP_6,2.24a भक्ष्योपसाधनं मिष्टं ViP_2,15.14c भगवच्छब्दवाच्यानि ViP_6,5.79c भगवति विमुखस्य नास्ति सिद्धिर् ViP_3,7.15*12:[1]c भगवत्कर्मदर्शनात् ViP_5,21.1b भगवदुपास्यम् ऋते न सिद्धिर् अस्ति ViP_3,7.15*12:[3]d भगवद्वासुदेवांशो ViP_5,17.26c भगवन् कथितं सर्वं ViP_6,8.5a भगवन्तं समस्तस्य ViP_2,4.31c भगवन्निन्दनादिना ViP_1,13.29d भगवन्न्यस्तमानसः ViP_2,13.7b भगवन् बालवैधव्याद् ViP_1,15.63a भगवन् भगवान् देवः ViP_3,8.1a भगवन् भूतभव्येश ViP_1,9.61a भगवन् यत् त्वया प्रोक्तं ViP_2,14.2a भगवन् यदि मे तोषं ViP_1,12.48a भगवन् यन् नरैः कार्यं ViP_4,1.1a भगवन् यन् मया कार्यं ViP_5,37.30c भगवन् सम्यग् आख्यातं ViP_2,13.1a भगवन् सर्वभूतेश ViP_1,12.78a भगवन् सर्वम् आख्यातं ViP_2,1.1a भगवंस् तम् अहं योगं ViP_6,6.4a भगव्ठछङ्खचक्रधृक् ViP_1,9.65b भगवान् अपि गोविन्दो ViP_5,37.61a भगवान् अपि सर्वात्मा ViP_1,12.41a भगवान् अप्य् अथोत्पातान् ViP_5,37.28a भगवान् अवतीर्णो ऽत्र ViP_5,37.17c भगवान् आदिकृद् धरिः ViP_6,4.4d भगवान् आदिकृद् विभुः ViP_1,5.60b भगवान् आदिकृद् विभुः ViP_3,2.52b भगवान् इति सत्तम ViP_6,5.76b भगवान् कीर्तितो विष्णुर् ViP_6,8.27c भगवान् कृतवान् इति ViP_5,31.17d भगवान् केशवो यतः ViP_5,38.10d भगवान् केशिसूदनः ViP_5,18.7b भगवान् देवकीसुतः ViP_5,29.13b भगवान् देवकीसुतः ViP_5,30.58d भगवान् नारदो मुनिः ViP_5,1.67d भगवान् परमेश्वरः ViP_5,1.60b भगवान् पुरुषोत्तमः ViP_5,1.3b भगवान् भूतभावनः ViP_1,7.42b भगवान् भूतभावनः ViP_5,29.30b भगवान् भूतभावनः ViP_6,4.3b भगवान् मधुसूदनः ViP_1,7.36b भगवान् मधुसूदनः ViP_5,7.5d भगवान् मधुसूदनः ViP_5,31.16d भगवान् मधुसूदनः ViP_5,33.18d भगवान् मधुसूदनः ViP_5,37.14b भगवान् सर्वदर्शनः ViP_5,9.13*13:4b भगवान् संप्रवर्तते ViP_1,3.3b भगवान् संहरिष्यति ViP_5,37.30f भगिनीत्वे ग्रहीष्यति ViP_5,1.81d भगीरथाद्याः सगरः ककुत्स्थो ViP_4,24.68a भग्नभाण्डकपालिकाः ViP_5,6.7b भग्नशाखौ महीतले ViP_5,6.19b भग्नस्कन्धौ निपतितौ ViP_5,6.19a भग्नं च ध्वजम् आलोक्य ViP_5,33.4c भग्नं श्रुत्वाथ कंसो ऽपि ViP_5,20.17c भग्नाव् उत्तुङ्गशाखाग्रौ ViP_5,6.17c भग्ने तुङ्गद्रुमद्वये ViP_5,15.2b भग्ने धनुषि रक्षिभिः ViP_5,20.16b भग्नौ च यमलार्जुनौ ViP_5,20.33d भङ्गो भवति वज्रस्य ViP_1,18.33c भजता भवता सुराः ViP_5,7.39b भजते प्राकृतान् धर्मान् ViP_6,7.24c भजेत विनयान्वितः ViP_3,12.25d भज्यमानं बलाद् धनुः ViP_5,20.15b भद्रचारुं तथा परम् ViP_5,28.1d भद्रा तथोत्तरगिरीन् ViP_2,2.37a भद्राश्वं पूर्वतो मेरोः ViP_2,2.23a भद्राश्वाय प्रदत्तवान् ViP_2,1.21d भद्राश्वाः कुरवस् तथा ViP_2,2.39b भद्राश्वेनैति सार्णवम् ViP_2,2.34d भद्राश्वे भगवान् विष्णुर् ViP_2,2.49a भद्रेति भद्रकालीति ViP_5,1.84c भयकातर्यगद्गदम् ViP_5,7.25d भयम् उत्पद्यते क्वचित् ViP_3,9.31d भयम् एति चराचरम् ViP_1,9.17b भयं नरकम् एव च ViP_1,7.28d भयं भयानाम् अपहारिणि स्थिते मनस्य् अनन्ते मम कुत्र तिष्ठति ViP_1,17.36/a भयाद् रोधोपरोधतः ViP_5,1.75b भयान् मत्तो जलाशयः ViP_5,37.34*83:1b भरतस्य महीपतेः ViP_2,13.3b भरतं पृथिवीपतिः ViP_2,1.28b भरतः स महीपतिः ViP_2,1.33b भरतः स महीपालः ViP_2,13.4a भरताय यतः पित्रा ViP_2,1.31c भरद्वाजात् तु गौतमः ViP_3,3.16b भर्ता देव्या प्रसादितः ViP_5,32.24ab*66:2b भर्ता बन्धुजनश् च किम् ViP_5,24.16b भर्ता भविष्यति कलौ ViP_6,1.18c भर्तारम् अपि चार्वङ्गी ViP_3,18.74c भर्तारं प्राप्य ता याता ViP_5,38.84c भर्तारं सा शुभेक्षणा ViP_3,18.93b भर्तुर् आज्ञां पुरस्कृत्य ViP_1,19.55c भर्तुर् वचनगौरवात् ViP_2,15.15d भर्तुः शुश्रूषणे ऽरण्यं ViP_3,2.3c भर्तृबाहुमहागर्वाद् ViP_5,30.46a भर्तृभावेन भामिनी ViP_3,18.89d भर्तृभिक्षा प्रदीयताम् ViP_5,7.57d भर्तृशुश्रूषणं धर्मो ViP_1,13.24a भर्त्रा त्वम् अपि रंस्यसे ViP_5,32.12d भर्त्रा स्त्री का न गर्विता ViP_5,30.74d भर्त्सयाम् आस तं बलः ViP_5,36.15b भवता कथितान् एत्ठViP_3,1.4c भवता कृष्ण संगतः ViP_5,19.7d भवता गुरुनिष्क्रयः ViP_6,6.49b भवता दर्शितं विप्र ViP_2,14.3c भवता द्विज संततिः ViP_2,1.4b भवता न विशेषेण ViP_2,16.8c भवता महतो भयात् ViP_5,13.2b भवता यदि रोचते ViP_5,37.19d भवता यस् तु मानुषः ViP_1,6.1b भवता राम नानृतम् ViP_5,24.17d भवता वंशविस्तरः ViP_5,1.1b भवता शोचिताः स्त्रियः ViP_5,38.70b भवता सह विग्रहम् ViP_5,30.73d भवतां कथ्यते सत्यं ViP_1,17.70c भवतां च तथा द्विजाः ViP_1,13.24d भवतां चोपसंहारम् ViP_5,38.86a भवतां जायताम् एवं ViP_1,17.79c भवतां पापनाशनम् ViP_6,8.19ab*18b भवतां भविता सुराः ViP_3,17.44d भवतां श्रूयताम् इदम् ViP_1,15.91d भवति कथं सति चान्धकारम् अर्के ViP_3,7.27d भवति च भगवत्य् अनन्यचेताः ViP_3,7.22c भवति च संसरणेषु मुक्तियोग्यः ViP_2,16.25d भवति पुम्ठजगतो ऽस्य सौम्यरूपः ViP_3,7.25b भवति हरेः खलु यादृशो ऽस्य भक्तः ViP_3,7.19d भवति हि हरौ स्थितान्तरात्मा ViP_3,7.15*12:[2]c भवति हुताशनदीप्तिजः प्रतापः ViP_3,7.23d भवतीनां पुनः पार्श्वं ViP_5,18.18c भवतीनां यद् इष्यते ViP_5,38.76b भवतीभिः कृता तस्माद् ViP_5,38.81c भवतीह तदा योगी ViP_6,1.1@2:29a भवतो गदितं मया ViP_6,8.2d भवतो ऽपि महाभाग ViP_6,2.39a भवतो मण्डलं भुवः ViP_2,6.52b भवतो मे ऽखिलस्यास्य ViP_2,13.72c भवतो यत् परं रूपं ViP_1,4.17a भवत्य् अत्यन्तदारुणम् ViP_2,8.51b भवत्य् अन्यस्य कस्यचित् ViP_1,22.19d भवत्य् अपध्वस्तमतिर् ViP_1,9.30e भवत्य् अभेदी भेदश् च ViP_6,7.94c भवत्य् अम्भसि च क्षीणे ViP_2,15.20c भवत्य् अरिष्टशान्तिश् च ViP_3,11.75c भवत्य् अव्यक्तमूर्तिमान् ViP_1,22.22b भवत्य् अव्याहतो यस्य ViP_1,13.46c भवत्य् अहम् अतीवास्य ViP_5,20.5c भवत्या नीयते सत्यं ViP_5,20.2c भवत्याः पतयो दश ViP_1,15.67d भवत्याः सूतिकागृहात् ViP_5,27.25d भवत्य् उर्वी जलात्मिका ViP_6,4.15b भवत्य् एतच् च नान्यथा ViP_1,17.58b भवत्य् एतन् महाभागे ViP_1,9.121c भवत्य् एव हि देहिनाम् ViP_2,13.59d भवत्य् एषा च वसुधा ViP_6,3.23c भवत्व् एतत् परिणतौ ViP_3,11.92c भवत्व् एषा नमस् ते ऽस्तु ViP_1,4.44c भवद्भिर् अनुमीयते ViP_1,17.69b भवद्भिर् एतत् क्षन्तव्यं ViP_1,18.26*56:4a भवद्भिर् गम्यतां नन्द ViP_5,5.4c भवद्भिर् गम्यते ऽन्यथा ViP_2,13.55d भवद्भिर् गोपजातीयैर् ViP_5,16.5c भवद्भिर् नृपतेः करः ViP_5,5.3b भवद्भिर् यद् अभिप्रेतं ViP_6,2.37a भवद्भिर् विविधार्हणैः ViP_5,10.38b भवद्भिस् तद् इदं सुराः ViP_1,9.75d भवद्भिः प्रणतस्य मे ViP_1,11.49b भवद्भ्यां तावद् आस्यताम् ViP_5,18.34b भवद्भ्यां तोषितो ह्य् अहम् ViP_5,20.19b भवद्भ्यां तौ ममाग्रतः ViP_5,20.18b भवद्भ्यां तौ ममाहितौ ViP_5,20.20b भवन्तम् अहम् आगतः ViP_6,6.25b भवन्तं यः क्षणाद् अभूत् ViP_5,5.17b भवन्तं वयम् आगताः ViP_6,2.11b भवन्ति तपतां श्रेष्ठ ViP_1,3.2e भवन्ति नृपतेर् अंशा ViP_3,8.28c भवन्ति नो वस्तुषु वस्तुभेदाः ViP_2,12.40d भवन्ति परिमाणं च ViP_1,3.16c भवन्ति भवकालेषु ViP_5,38.63c भवन्ति भूपाल तदा पितृभ्यः ViP_3,14.16b भवन्ति भूयः पुरुषाः सुरत्वात् ViP_2,3.24d भवन्ति ये मनोः पुत्रा ViP_3,2.48a भवन्ति शृण्वतः पुंसो ViP_1,22.88c भवन्तु त्रिदिवे सदा ViP_5,37.18d भवन्तु पतयः श्लाघ्या ViP_1,15.64a भवन्तो गुरवो मम ViP_1,18.26b भवन्तौ कंसभीतेन ViP_5,21.2c भवन्त्य् अनेकदुःखानि ViP_6,5.54c भवन्त्य् अभूतपूर्वस्य ViP_1,9.55c भव शरणम् इतीरयन्ति ये वै ViP_3,7.33c भव सर्वगतं जानन्न् ViP_2,16.21c भव स्थैर्यधनो ऽर्जुन ViP_5,38.55d भवं विप्रर्षभ प्रभो ViP_6,1.1@2:116b भवं शर्वम् अथेशानं ViP_1,8.6a भव्ठछास्त्राणि वेत्स्यति ViP_1,1.24d भवान् अध्यात्मविज्ञान- ViP_6,6.48c भवान् अल्पबलः फणी ViP_5,7.55b भवान् अहं च विश्वात्मन्न् ViP_5,9.32a भवानीपूजितव्यग्रां ViP_5,27.13*52:15a भवान्ते त्वद्विपक्षास् ते ViP_5,38.67c भवान् वत्स भविष्यति ViP_1,1.26b भवान् वत्स भविष्यति ViP_5,27.23d भवान् संलक्ष्यते यतः ViP_5,19.5d भवामि तव कर्मणा ViP_5,30.36*60:3b भवाय जगताम् इमाम् ViP_1,4.42b भवाय भुवि वर्षति ViP_5,10.23d भविता द्वादशो मनुः ViP_3,2.33b भविता नरके ऽपि सः ViP_1,17.63d भविता शृणु मे सुरान् ViP_3,2.33d भवित्री त्वत्प्रसादेन ViP_1,20.26c भवित्री योषितां सूतिः ViP_6,1.41a भविष्यति कलौ प्राप्ते ViP_6,1.53c भविष्यति तदा कृतम् ViP_4,24.22d भविष्यति न संदेहो ViP_1,12.90e भविष्यति पुनः कृतम् ViP_4,24.34d भविष्यति महाहवः ViP_5,12.22b भविष्यति मुने मनुः ViP_3,2.25b भविष्यति मुने मनुः ViP_3,2.37b भविष्यति विना युद्धं ViP_5,33.2c भविष्यतीत्य् आचचक्षे ViP_5,1.67c भविष्यतो मनोर् वंश- ViP_4,24.38c भविष्यत्य् अद्भुतो द्विज ViP_3,2.22b भविष्यत्य् अनवद्याङ्गी ViP_5,30.27c भविष्यत्य् एष वै कलिः ViP_4,24.33d भविष्यन्ति कलौ युगे ViP_6,1.20d भविष्यन्ति कलौ युगे ViP_6,1.47*2:2b भविष्यन्ति कलौ युगे ViP_6,1.52d भविष्यन्ति कलौ स्त्रियः ViP_6,1.28d भविष्यन्ति कलौ स्त्रियः ViP_6,1.30d भविष्यन्ति तदा देवा ViP_3,2.21c भविष्यन्ति तदा सर्वा ViP_6,1.24c भविष्यन्ति नरेश्वराः ViP_3,2.19d भविष्यन्ति मनोस् तस्य ViP_3,2.32c भविष्यन्ति महावीर्या ViP_1,15.67a भविष्यन्ति महीक्षितः ViP_3,2.41b भविष्यन्ति सुता नृपाः ViP_3,2.36d भविष्यन्त्य् अथ वा मृताः ViP_4,12.4b भविष्यसि महाकुले ViP_5,24.3b भविष्यं कथयामि ते ViP_3,2.14d भविष्यं जानता पूर्वं ViP_1,15.7c भविष्यं नवमं तथा ViP_3,6.22b भविष्याण्य् अपि विप्रर्षे ViP_3,2.1c भविष्यान् मुनिसत्तम ViP_3,2.16d भविष्यामि पराङ्मुखी ViP_1,9.136d भविष्याश् चैव यास्यन्ति ViP_4,24.44c भविष्ये द्वापरे चापि ViP_3,3.21a भविष्यैः कर्मभिः सम्यक् ViP_1,13.60c भवेद् यज्ञस्य साधनम् ViP_3,18.27*34:1b भवेम तत् समस्तं नः ViP_1,14.13c भवेम भगवन् क्षमाः ViP_3,17.40d भवेयं राजपुत्रो ऽहम् ViP_1,12.86c भवोद्भवा द्वन्द्वगदा भवन्ति ViP_1,22.85d भव्यस्य सुमहात्मनः ViP_2,4.59b भव्यं चक्रे प्रियव्रतः ViP_2,1.14d भव्याच् छंभुर् व्यजायत ViP_1,13.1b भव्याः सप्तर्षयस् तथा ViP_3,2.31d भस्मापि जातं न कथं क्षणेन ViP_4,24.66c भस्मास्थिचयनं नृप ViP_3,13.14b भस्मास्थिचयनाद् ऊर्ध्वं ViP_3,13.16c भस्मीकृताश् च शतशस् ViP_1,1.14c भस्मीभूतश् च तत्क्षणात् ViP_5,23.20d भागश् चाह्नः स पञ्चमः ViP_2,8.61d भागीरथ्यां क्षिपाम्य् आशु ViP_5,35.30c भागीरथ्याः समुत्तीर्णौ ViP_3,18.57c भागुरिः स्तम्भमित्राय ViP_6,8.43a भागेनान्येन वर्तते ViP_1,22.27b भाग्यभोग्यानि दानवैः ViP_2,5.12b भाग्यभोज्यानि राज्यानि ViP_1,19.45c भाजनं परिचापलम् ViP_5,38.53@1:11*1b भाजनं यत्र जायते ViP_5,17.17b भाण्डिरकं नाम वटं ViP_5,9.13*13:13a भाण्डीरवटम् आगतौ ViP_5,9.2d भाण्डीरस्कन्धम् एत्य वै ViP_5,9.15b भानवे च क्षिपेद् बलिम् ViP_3,11.48d भानुं भैमरिकं चैव ViP_5,32.1c भानोर् अब्देन या गतिः ViP_2,10.1d भानोस् तु भानवस् तत्र ViP_1,15.107a भानोः सप्तसु रश्मिषु ViP_6,3.17b भारतस्यास्य वर्षस्य ViP_2,3.6a भारतं प्रथमं वर्षं ViP_2,2.13a भारताः केतुमालाश् च ViP_2,2.39a भारती यत्र संततिः ViP_2,3.1d भारते कूर्मरूपधृक् ViP_2,2.49d भारद्वाजस् ततः परम् ViP_3,3.14b भाराक्रान्ता धरा याता ViP_5,38.59a भाराय मम किं भुजैः ViP_5,33.2d भारावतरणं कृतम् ViP_5,12.22d भारावतरणार्थाय ViP_5,29.25a भारावतरणेच्छया ViP_5,7.38b भारावतरणेच्छया ViP_5,12.16d भारावतरणे शीघ्रं ViP_5,35.30ab*75a भारावतरणे साह्यं ViP_5,12.18a भारावतारकर्ता त्वं ViP_5,16.25c भारावतारकार्यार्थम् ViP_5,38.58c भारावतारणार्थाय ViP_5,9.25c भारावतारणार्थाय ViP_5,12.7a भारावतारणार्थाय ViP_5,37.17a भारावतारार्थम् अपारपारम् ViP_5,1.57d भार्गवस्यात्मजा द्विजाः ViP_1,17.48b भार्गवेण यद् ईरितम् ViP_1,19.28d भार्यान्या रोहिणी स्थिता ViP_5,1.74b भार्याभृत्यगृहादिषु ViP_6,5.38b भार्या भृत्यजनो ये च ViP_5,23.39c भार्यायै मुनिसत्तमः ViP_1,21.32b भार्यावश्यास् तु ये केचिद् ViP_4,12.4a भार्या वो ऽस्तु महाभागा ViP_1,15.8c भार्येति प्रोच्यते चान्या ViP_1,11.19c भावगर्भस्मितं वाक्यं ViP_5,18.17a भावनात्रितयात्मकम् ViP_6,7.59d भावनां प्राप्य तादृशीम् ViP_2,13.33b भावपुष्पादिभिर् नाथः ViP_5,7.67c भावभावनया युताः ViP_6,7.50b भावाभावप्रयोजनम् ViP_3,14.31b भावाभावे च स तदा ViP_5,38.67ab*89a भाविकार्यप्रचोदिताः ViP_5,37.7b भावि गोषु च गौरवम् ViP_6,1.23d भावि विप्रेषु वै कलौ ViP_6,1.23b भावी नाभिजनस् तदा ViP_6,1.19d भावो ऽयं मानुषस् त्वया ViP_5,7.35b भाव्यं च विश्वं मैत्रेय ViP_2,8.102c भाव्यं तत्रादृतात्मना ViP_3,14.21d भाव्यं सच्छास्त्रदेवेज्या- ViP_3,11.119c भासान् गृद्ध्रांश् च गृद्ध्र्य् अपि ViP_1,21.16d भास्करस्य रथो नव ViP_2,8.2b भास्करात् तर्पणं तथा ViP_2,11.23d भास्कराय परं तेजः ViP_3,5.17c भास्कराय विवस्वते ViP_3,5.24b भास्करास् तारका ग्रहाः ViP_6,7.56d भास्करे ऽस्तम् उपागते ViP_2,8.25d भास्करो वारितस्करः ViP_2,12.5d भास्वते विष्णुतेजसे ViP_3,11.40b भास्वन्तम् अधितिष्ठति ViP_2,11.14d भिक्षवश् चापि मित्रादि- ViP_6,1.33c भिक्षाबलिप्रदानं च ViP_3,9.21c भिक्षाभुजश् च ये केचित् ViP_3,9.11a भिक्षार्थं पर्यटेद् गृहान् ViP_3,9.29d भिद्यते देहजस् तापो ViP_6,5.4c भिद्यते भिन्नबुद्धिभिः ViP_3,3.29d भिद्यते मुनिसत्तम ViP_6,5.9d भिद्यते श्रूयतां च सः ViP_6,5.2d 'भिनद् वेदं द्विधा पुनः ViP_3,6.13b भिन्नं पश्यामहे जगत् ViP_3,17.38d भिन्नं येन नखैर् मुदेस् तु भगवान् देवः स वः केशवः ViP_1,1.0*8d भिन्नार्थैर् जगद् अभिपासि शक्तिभेदैः ViP_5,18.56d भीताश्वासनकृत् साधुः ViP_3,12.37c भीतास् त्वां शरणं यातास् ViP_1,12.35c भीत्वाद्यैवं भविष्यति ViP_5,37.9*80b भीमत्वं तत् कृतं ध्रुवम् ViP_5,38.33b भीमम् उग्रं महादेवम् ViP_1,8.6c भीष्मकस्य पुरीं जग्मुः ViP_5,26.4c भीष्मकस्यात्मजो रुक्मी ViP_5,27.13*52:5a भीष्मकः कुण्डिने राजा ViP_5,26.1a भीष्मकः पुत्रसंमते ViP_5,27.13*52:10b भीष्मकेणाभिपूजितः ViP_5,27.13*52:14b भीष्मको रुक्मिणा सार्धं ViP_5,26.3c भीष्मद्रोणकृपादीनां ViP_5,35.36a भीष्मद्रोणजयद्रथान् ViP_5,38.16b भीष्मद्रोणाङ्गराजाद्यास् ViP_5,38.47a भीष्मद्रोणादयश् चैनं ViP_5,35.5c भीष्मद्रोणादयो द्विज ViP_5,35.11b भीष्माय सुमहात्मने ViP_3,17.7b भीष्मो यत् तच् छृणुष्व मे ViP_3,7.8d भुक्तभोज्यो यथान्यायम् ViP_5,18.4c भुक्तम् अन्येन चेत् ततः ViP_3,18.29b भुक्तवत्सु द्विजातिषु ViP_3,13.24d भुक्तं नान्येन यत् पुरा ViP_1,11.40d भुक्तं मयान्नं जरयत्व् अशेषम् ViP_3,11.94b भुक्तेयं भारती पुरा ViP_2,1.41b भुक्त्वा च भोगान् विपुलांस् ViP_5,19.26a भुक्त्वा दिव्यान् महाभोगान् ViP_5,24.3a भुक्त्वा सम्यग् अथाचम्य ViP_3,11.89a भुक्त्वा सायं ततो गृही ViP_3,11.110b भुङ्क्ते कुल्माषवाट्यादि- ViP_2,13.45a भुङ्क्ते ऽप्रदाय विप्रेभ्यो ViP_5,38.39a भुङ्क्ते स पातकं भुङ्क्ते ViP_3,18.47c भुजयुग्मं च भामिनि ViP_5,20.44d भुजशाली रणोत्कटः ViP_5,27.13*52:5b भुज्यताम् इति सादरम् ViP_2,15.10d भुज्यते ऽनुदिनं देवैः ViP_1,14.26a भुज्यन्ते यानि पुरुषैर् ViP_2,6.31c भुञ्जतश् च यथा पुंसः ViP_3,11.74c भुञ्जते पुरुषर्षभ ViP_3,16.13d भुञ्जतो ऽन्नं द्विजोत्तम ViP_2,15.27b भुञ्जन्ते ऽन्नं नरेश्वर ViP_3,11.69d भुञ्जन् दत्तं तया सो ऽन्नम् ViP_3,18.67a भुञ्जन् भुङ्क्ते ऽतिदुष्कृतम् ViP_3,11.72b भुञ्जीत न विदिङ्मुखः ViP_3,11.78d भुञ्जीत प्रयतो गृही ViP_3,11.76d भुञ्जीताकुपितो नृप ViP_3,11.81b भुञ्जीतोद्धृतसाराणि ViP_3,11.84c भुञ्जीयाच् च समं पूज्य- ViP_3,15.50c भुवर्लोकस् तु सो ऽप्य् उक्तो ViP_2,7.17c भुवर्लोकं ततः सर्वं ViP_6,3.26a भुवर्लोकं तथैवोर्ध्वं ViP_6,3.39c भुवर्लोकादिकांल् लोक्ठViP_2,7.1c भुवस् तस्माद् अथोद्गीथः ViP_2,1.36c भुवं देवाव् उपागतौ ViP_5,19.19d भुवं विष्टभ्य हस्ताभ्यां ViP_5,19.20c भुवं समासाद्य पतिः प्रजानाम् ViP_4,1.70b भुवि तालफलानि वै ViP_5,8.6d भुवि दद्यात् ततो नरः ViP_3,11.57b भुवि दद्यात् तिलोदकम् ViP_3,13.13*26b भुवि देवा यदोः कुले ViP_4,15.24b भुवि भार्गवभीष्मयोः ViP_5,27.13*52:6b भुवि भूतोपकाराय ViP_3,11.56c भुवि रोगप्रदो नॄणाम् ViP_3,11.123c भुवि सप्तर्षयो दिवः ViP_3,2.46d भुवो ऽधः सलिलस्य च ViP_2,6.1b भुवो नाद्यापि भारो ऽयं ViP_5,37.22a भुवो भारावतारार्थं ViP_5,1.29c भुवो भारो ऽवतारितः ViP_5,37.18b भुवो हत्वाखिलान् नृपान् ViP_5,37.3b भुव्य् अस्माकं प्रदास्यति ViP_3,14.27d भूततन्मात्रसर्गो ऽयम् ViP_1,2.45c भूतधातारम् अच्युतम् ViP_1,12.52d भूतपूर्वश् च मे किल ViP_5,4.12b भूतभूताय ते नमः ViP_1,12.70b भूतमाला च वै द्विज ViP_1,22.70d भूतमूर्तिर् अमूर्तिमान् ViP_1,22.80d भूतयोनिम् अकारणम् ViP_6,5.67b भूतवर्गो ऽपि यात्य् अयम् ViP_2,13.65d भूतसर्गस् तु स स्मृतः ViP_1,5.20b भूतसंतापनस् तथा ViP_1,21.3b भूतस्थम् उपकारकम् ViP_1,2.68d भूतं भव्यं भविष्यं च ViP_3,2.61a भूतं भूतेश नाशय ViP_5,30.21d भूतं स्थावरजङ्गमम् ViP_1,22.37b भूतः प्रजासृष्टिकरो ऽन्तकारी ViP_4,1.62b भूतात्मन् भूतभावन ViP_5,30.6d भूतात्मन्य् अखिलात्मनि ViP_6,5.75b भूतात्मा चाव्ययो भवान् ViP_5,29.28b भूतात्मा चेन्द्रियात्मा च ViP_5,18.50a भूतादिकानां भूतानां ViP_1,5.18*25:4a भूतादिना नभः सो ऽपि ViP_2,7.24c भूतादिम् इन्द्रियादिं च ViP_1,22.68a भूतादिर् आदिप्रकृतिर् ViP_1,12.53c भूतादिर् ग्रसते पुनः ViP_6,4.27b भूतादिर् महता तथा ViP_1,2.58d भूतादिश् चैव तामसः ViP_1,2.35b भूतादिस् तामसः स्मृतः ViP_6,4.27f भूतादिस् तु विकुर्वाणः ViP_1,2.37a भूतादिस् त्वं तथाच्युत ViP_5,30.9d भूतादिं ग्रसते चापि ViP_6,4.28a भूतादिः स समावृणोत् ViP_1,2.38b भूतादौ संस्थितेषु वै ViP_6,4.27d भूतानाम् आगतिं गतिम् ViP_6,5.78b भूतानां प्रभवो हरिः ViP_5,5.14b भूतानां भूतसर्गेण ViP_2,7.35c भूतानां यः प्रयच्छति ViP_1,14.32b भूतानां ये च हेतवः ViP_6,7.58b भूतानां स्थितये पुनः ViP_2,8.106d भूतानि च हृषीकेशे ViP_1,22.73c भूतानि भगवान् रविः ViP_2,11.25b भूतानि यद् अवारितम् ViP_3,17.25b भूतानि सर्वाणि तथान्नम् एतद् ViP_3,11.54a भूतान्य् अनुदिनं यत्र ViP_1,7.41a भूतारम्भकृतं ब्रह्म ViP_2,8.86c भूतारम्भविवर्जनात् ViP_2,8.93d भूतास् ते पिशिताशनाः ViP_1,5.45f भूतेन्द्रियाणां हेतुः स ViP_1,2.36a भूतेन्द्रियेषु युगपद् ViP_6,4.27c भूतेभ्यो ऽण्डं महाबुद्धे ViP_1,2.54c भूतेषु च स सर्वात्मा ViP_6,5.80c भूतेषु भुवनेषु च ViP_1,19.72b भूतेषु यो ऽन्तर् वसति स्म नित्यं ViP_6,5.82*9a भूतेषु वसते सो ऽन्तर् ViP_6,5.82a भूतैर् उह्याम पार्थिव ViP_2,13.65b भूत्वा चिन्तय पार्थिव ViP_2,13.99d भूत्वा सर्वहरो हरिः ViP_6,3.24b भूपतेर् वदतस् तस्य ViP_2,13.56a भूपद्मस्यास्य शैलो ऽसौ ViP_2,2.10a भूपपत्नी महाभागा ViP_1,15.61c भूप पृच्छसि किं श्रेयः ViP_2,14.12a भूप भूतान्य् अशेषाणि ViP_6,7.58a भूप मूर्तम् अमूर्तं च ViP_6,7.47c भूपादजङ्घाकट्यूरु- ViP_2,13.69a भूपा दुर्योधनादयः ViP_5,35.9b भूपालाश् च मनोः सुताः ViP_3,2.49b भूपा वीर्यधराश् च ये ViP_1,7.34b भूपैते कर्मयोनयः ViP_2,13.94d भूप्रदेशो यतस् तस्मात् ViP_5,8.4c भूभागे प्लाविते तस्मिन् ViP_5,25.14c भूभारतरणेच्छया ViP_5,33.50*72:2b भूभुजे नर्मदातटे ViP_1,2.9b भूभूभृत्सागरादीनाम् ViP_1,3.7c भूभृच्छिखरसंनिभैः ViP_1,17.42b भूभृतः कुपितो बलः ViP_5,28.25d भूभृत्संश्रयकेतनम् ViP_1,11.9b भूमण्डलं नाथ विभाव्यते ते ViP_1,4.36b भूमयो यत्र मैत्रेय ViP_2,5.3c भूमाव् आस्फोटयाम् आस ViP_5,20.63c भूमाव् आस्फोटितस् तेन ViP_5,20.64a भूमिभागे शुचौ बुधः ViP_3,11.50b भूमिम् अभ्येत्य सकलं ViP_6,3.25c भूमिम् अल्पां तु गच्छति ViP_2,8.36b भूमिर् आपो ऽनलो वायुः ViP_1,12.53a भूमिशायी भवेत् तत्र ViP_3,9.19c भूमिसूर्यान्तरं यत् तु ViP_2,7.17a भूमेर् आभूतसंप्लवे ViP_2,8.97d भूमेर् आसीन् नराधिपः ViP_1,13.85b भूमेर् आस्तरणं तिलैः ViP_3,15.31b भूमेर् गन्धात्मकं गुणम् ViP_6,4.14b भूमेर् योजनलक्षे तु ViP_2,7.5a भूमौ चापि निखन्यताम् ViP_6,5.46d भूमौ पादयुगस्यास्था ViP_2,13.62a भूमौ प्रस्तरशायिनः ViP_3,13.10d भूमौ 'सौ देवकीसुतः ViP_5,38.53@1:5b भूम्यापो ऽग्निर् नभो वायुः ViP_1,19.68c भूय एवाभिवर्धते ViP_4,10.13d भूय एवाहम् इच्छामि ViP_5,35.1a भूयश् च तेषां स्वपरिग्रहेण ViP_4,2.84b भूयस् ततो वृकं जातं ViP_3,18.77a भूयः शापबलाद् ऋषीन् ViP_1,15.101*47:4b भूयः स मन्त्रिभिः सार्धं ViP_6,6.43a भूयो ऽधिकतरां कान्तिं ViP_2,8.111c भूयो न वक्ष्यसीत्य् एवं ViP_1,18.27c भूयो ऽपि मुनिसत्तम ViP_2,1.2d भूयो ऽप्य् एवं भविष्यति ViP_1,20.20b भूयो भूयश् च कारिणः ViP_1,5.18b भूयो भूयो ऽथ पृच्छति ViP_2,14.1*13:2b भूयो भूयो नमो नमः ViP_1,4.24d भूयो मां पावयाव्यय ViP_1,20.16d भूरादिभोगाश् च फलानि तेषाम् ViP_2,12.46d भूरादीनां गरीयसाम् ViP_1,9.40d भूरादीनां समस्तानां ViP_1,12.55a भूराद्यांश् चतुरो लोकान् ViP_1,4.49c भूरिभारावपीडिता ViP_5,1.12b भूरिश्रवसम् एव च ViP_5,35.27d भूरिषेणादयो दश ViP_3,2.28b भूरि स्वल्पम् अथापि वा ViP_3,8.7d भूर् भुवः स्वर् इतीर्यते ViP_3,3.23b भूर्लोकम् अखिलं दृष्ट्वा ViP_1,19.57a भूर्लोको ऽथ भुवर्लोकः ViP_1,22.78a भूर्लोको ऽथ भुवर्लोकः ViP_5,2.15a भूविभागं ततः कृत्वा ViP_1,4.49a भूव्योमसलिलौकसः ViP_1,5.1d भूषणानां च सर्वेषां ViP_1,15.120a भूषणानि महार्घाणि ViP_5,25.15*46:4a भूषणान्य् अतिशुभ्राणि ViP_2,5.11a भूषणास्त्रस्वरूपवत् ViP_1,22.63d भूषणास्त्रस्वरूपस्थं ViP_1,22.64a भूषणइ रहितं स्मरेत् ViP_6,7.88d भूषयित्वा स्त्रियं यथा ViP_5,37.7d भूषितो ऽभून् महामुने ViP_5,27.12b भूसमुद्रादिसरितां ViP_2,13.1c भूसमुद्रादिसंस्थितिः ViP_3,1.1b भृकुटीकुटिलं मुखम् ViP_1,9.23b भृकुटीकुटिलाननः ViP_5,35.22b भृगुणा पुरुकुत्साय ViP_6,8.44a भृगुर् आपूरणस् तथा ViP_2,10.10b भृगुर् भवो मरीचिश् च ViP_1,7.23a भृगुसर्गात् प्रभृत्य् एष ViP_1,10.1c भृगुं पुलस्त्यं पुलहं ViP_1,7.5a भृगुः सारस्वताद् अपि ViP_6,8.43d भृगोः ख्यातिर् असूयत ViP_1,8.14b भृगोः ख्यात्यां समुत्पन्ना ViP_1,9.138a भृगोः ख्यात्यां समुत्पन्ना ViP_1,10.2a भृगोः ख्यात्यां समुत्पन्नेत्य् ViP_1,8.15c भृग्वाद्याश् च प्रजेश्वराः ViP_1,7.33b भृङ्गमालामनोरमाम् ViP_5,13.15b भृङ्गाभा धूसरं रथम् ViP_2,12.21b भृतकाध्यापकस् तद्वद् ViP_3,15.6c भृतकाध्यापितश् च यः ViP_3,15.6d भृत्यबन्धुभिर् आत्मनः ViP_3,15.50d भृत्यात्मपुत्रदाराणाम् ViP_6,5.33c भृत्यादिभरणार्थाय ViP_3,8.34a भृशमलिनो ऽपि विराजते मनुष्यः ViP_3,7.15*12:[2]d भेजुर् गोपाङ्गना हरिम् ViP_5,13.56d भेदकारि परेभ्यस् तत् ViP_2,14.26c भेददण्डौ तथैव च ViP_1,19.35b भेदभिन्नदृशां नृप ViP_6,7.52d भेदहेतुस् तथोदितः ViP_3,6.30d भेदं चालकनन्दाख्यं ViP_2,8.114a भेदः षड्जादिसंज्ञितः ViP_2,14.32b भेदेनावां व्यवस्थितौ ViP_5,9.32d भेषजं भगवत्प्राप्तिर् ViP_6,5.59c भैक्ष्यव्रतास् तथा शूद्राः ViP_6,1.37a भोक्तव्यं तैश् च तच्चित्तैर् ViP_3,15.30a भोक्ता यज्ञस्य कस् त्व् अन्यो ह्य् ViP_1,13.14c भोक्तारं भोज्यभूतं च ViP_1,9.49a भोक्ताव्ययात्मा हरिर् ईश्वरो ऽत्र ViP_3,15.37b भोक्तुकामं व्रजत्य् अधः ViP_3,11.62d भोक्तुर् अप्य् अत्र राजेन्द्र ViP_3,15.53c भोगप्रदानपटवे त्रिगुणात्मकाय ViP_6,8.61b भोगाद् अन्यत्र पार्थिव ViP_3,13.15d भोगिशय्यागतः शेते ViP_1,3.24c भोगेनावेष्टितस्यापि ViP_5,7.32a भोगैः पुण्यक्षयं तथा ViP_6,7.9d भोजनं पुष्करद्वीपे ViP_2,4.92a भोजने च स्वशक्त्या च ViP_3,15.47c भोजयित्वा नियुज्य च ViP_3,15.11b भोजयिष्यति विप्राग्र्यांस् ViP_3,14.24c भोजयेच् चाप्य् उदङ्मुखान् ViP_3,15.17d भोजयेत् संस्कृतान्नेन ViP_3,11.71c भोजयेन् मनुजेश्वर ViP_3,10.5b भोजितेषु द्विजातिषु ViP_5,10.40b भोज्यन्तां तेन वै विप्रास् ViP_5,10.39c भोज्यपेयादिकं चैषां ViP_6,2.21c भो दैत्यपतयो ब्रूत ViP_3,18.3a भो नाहं ते ऽपकाराय ViP_6,6.41a भो भो दानपते वाक्यं ViP_5,15.13a भो भो ब्रह्मंस् त्वया मत्तः ViP_5,1.53a भो भो मेघा निशम्यैतद् ViP_5,11.2a भो भो राजञ् छृणुष्व त्वं ViP_1,13.16a भो भो विसृज्य शिबिकां ViP_2,13.74a भो भोः किम् एतद् भवता ViP_5,35.13a भो भोः क्षत्रियदायाद ViP_1,11.38a भो भोः सर्पाः दुराचारम् ViP_1,17.37a भो विप्र जनसंमर्दो ViP_2,16.5a भो विप्रवर्य भोक्तव्यं ViP_2,15.11a भो शची देवराजस्य ViP_5,30.38a भौत्यश् चतुर्दशश् चात्र ViP_3,2.42a भौमम् एतत् पयो दुग्धं ViP_5,10.23a भौमस्यापि रथो महान् ViP_2,12.18b भौमः स्वर्गो ऽयम् उत्तमः ViP_2,4.84b भौमान् मनोरथान् स्वर्गं ViP_3,8.6a भौमान्य् अम्भांसि तेषु वै ViP_2,2.54b भौमा ह्य् एते स्मृताः स्वर्गा ViP_2,2.48a भौमो ऽयं नरको नाम ViP_5,29.8a भ्रमता भगवन् सदा ViP_5,23.37b भ्रमतो ऽभून् महामुने ViP_1,9.86d भ्रमतो मण्डलानि च ViP_2,8.41b भ्रमन्तम् अनु तं यान्ति ViP_2,9.2c भ्रमन्ति पृथिवीम् एताम् ViP_3,15.24c भ्रमन्तो भ्रामयन्ति तम् ViP_2,12.26d भ्रमन्तो भ्रामयन्ति वै ViP_2,12.27b भ्रमन्त्यस् तद्दिदृक्षया ViP_5,20.41*32:4b भ्रमन्त्य् उचितचारेण ViP_2,12.25c भ्रमन्न् एष दिवाकरः ViP_2,8.27b भ्रममाणाव् इतस् ततः ViP_5,6.11b भ्रममाणौ तु तौ दृष्ट्वा ViP_5,19.14a भ्रममाणौ वने तस्मिन् ViP_5,8.1c भ्रमम् आरोप्य सूर्यं तु ViP_3,2.9a भ्रमामि परमेश्वर ViP_5,23.45d भ्रष्टच्छायेव मे मही ViP_5,38.48b भ्रष्टच्छायो ऽसि साम्प्रतम् ViP_5,38.37d भ्रष्टः स्वधर्मात् पाषण्डो ViP_3,18.100*37:1a भ्रातुर् अन्वेषणे द्विज ViP_1,15.100b भ्रातृभिक्षा प्रदीयताम् ViP_5,26.10*50:3b भ्रातृभ्रातृव्यबान्धवैः ViP_2,13.46b भ्रातॄणां चापि विग्रहाः ViP_4,24.52b भ्रातॄणां पदवी चैव ViP_1,15.97c भ्रान्तग्राहगणः सोर्मिर् ViP_1,20.5a भ्रान्तदृष्टिभिर् आत्मापि ViP_2,16.22c भ्रान्तिज्ञानवतां पुंसां ViP_1,17.61c भ्रान्तिज्ञानार्थतत्परम् ViP_3,18.19b भ्रान्तिज्ञानेन पश्यन्ति ViP_1,4.39c भ्रान्तिदर्शनतः स्थितम् ViP_1,2.6d भ्रामणत्यक्तजीवितम् ViP_5,8.13*12:10b भ्रामयन्तो निशाचराः ViP_1,12.25d भ्रामयाम् आस तं शौरिर् ViP_5,20.29*30ब भ्रामयित्वा शतगुणं ViP_5,20.63a भ्रामयित्वैकपाणिना ViP_5,8.13*12:9b भ्राम्यते भवसंकटे ViP_3,18.19d भ्राम्यन्ते मोहसंप्लवे ViP_1,4.40d भ्रुकुटीकुटिलात् तस्य ViP_1,7.10a भ्रूणहा गुरुहन्ता च ViP_2,6.8a भ्रूभङ्गपातेन धिग् अन्तकस्य ViP_4,24.66d मकरस्थे दिवाकरे ViP_2,8.68d मकरं याति भास्करः ViP_2,8.28b मगधाधिपतिर् बली ViP_5,22.2b मगा ब्राह्मणभूयिष्ठा ViP_2,4.69c मगाश् च मागधाश् चैव ViP_2,4.69a मग्नम् अभ्युद्धरिष्यति ViP_5,20.37d मग्नाः पयोधिसलिले ViP_1,14.18c मग्नो ऽथ जाह्नवीतोयाद् ViP_6,2.6a मग्नौ वै कालिये ह्रदे ViP_5,7.19b मघास्व् आसन् द्विजोत्तम ViP_4,24.26b मङ्गलं प्रियवादिता ViP_3,8.35d मङ्गलं मङ्गलानां च ViP_6,8.41*23a मङ्गल्यपुष्परत्नाज्य- ViP_3,12.31a मच्छक्तिप्रेरितमतिर् ViP_5,1.79c मच्छापोपहताः सर्वा ViP_5,38.82c मच्छासनपराङ्मुखीम् ViP_1,13.76b मज्जयत्य् आत्मनः पितॄन् ViP_3,15.11d मञ्चप्रान्ते व्यवस्थितौ ViP_5,20.27d मञ्चान् सर्वान् उपाकृतान् ViP_5,20.23b मञ्चेष्व् अन्येष्व् अवस्थिताः ViP_5,20.27b मञ्जरीपुष्पधारिणम् ViP_5,30.30b मञ्जरीर् वनिताजनः ViP_5,35.25d मञ्जूषां सुजुगुप्सिताम् ViP_1,15.43d मणयो यत्र सुप्रभाः ViP_2,5.6b मण्डलं शशिनः स्थितम् ViP_2,7.5d मण्डले मुनिसत्तम ViP_2,10.23b मण्डले हिमतापादेः ViP_2,11.1c मतङ्गज इवौजसा ViP_5,8.13*12:2b मतम् अस्य दुरात्मनः ViP_1,19.53d मतिर् एषा हृता येन ViP_1,15.37c मतिर् मैत्री दिवानिशम् ViP_1,17.79b मत्कृते पितृपुत्राणां ViP_4,24.52a मत्केशो भविता सुराः ViP_5,1.64d मत्केशौ वसुधातले ViP_5,1.61b मत्तस् तद् व्रियतां सर्वं ViP_5,38.76c मत्तः कोपेन चाघूर्णस् ViP_5,35.20a मत्तः को ऽभ्यधिको ऽन्यो ऽस्ति ViP_1,13.20a मत्तः पार्थिवसत्तम ViP_2,13.86b मत्तः सर्वम् अहं सर्वं ViP_1,19.85c मत्तः साहाय्यकामो ऽभूच् ViP_5,23.41c मत्तैरावतपृष्ठगः ViP_5,29.1d मत्तोक्ताम् अवमन्य वै ViP_5,25.9b मत्तो नान्यद् अशेषं यत् ViP_5,33.48ab*70a मत्तो विप्रावमानक ViP_3,5.9d मत्तो ऽविभिन्नम् आत्मानं ViP_5,33.47c मत्तौ बालगजाव् इव ViP_5,19.13d मत्पदानि च ते सर्प ViP_5,7.76a मत्पितुस् तत्कृतं पापं ViP_1,20.21c मत्पुत्रश् च तथा व्यास ViP_3,2.17c मत्पुत्रस्य कथं मही ViP_4,24.43b मत्पुत्रस्येव किं वृथा ViP_1,11.10b मत्पुत्रेण महात्मना ViP_3,4.6b मत्प्रसादसमुत्थया ViP_5,37.32b मत्प्रसादात् त्वम् एव सा ViP_5,1.83*1b मत्प्रसादाद् असंदिग्धा ViP_1,1.27c मत्प्रसादाद् असंशयम् ViP_5,1.87b मत्प्रसादाद् भवान् ध्रुव ViP_1,12.90f मत्प्रसादाद् भविष्यति ViP_1,20.25b मत्प्रसादाद् भविष्यति ViP_5,1.85d मत्प्रसादाद् भविष्यसि ViP_1,15.70d मत्प्रसादान् न ते सुभ्रु ViP_5,30.27a मत्प्रसादेन भर्तारं ViP_5,38.82a मत्प्रसादोपबृंहितः ViP_5,24.2d मत्प्रीतिः परमो धर्मो ViP_1,12.20a मत्प्रीत्या वीर गम्यताम् ViP_5,15.21d मत्वा कृष्णं सुदुर्मतिः ViP_5,23.19d मत्वा हासावमानना ViP_5,38.81b मत्वैतच् छाम्य पुत्रक ViP_1,11.18d मत्समीपम् उपागतौ ViP_5,15.11b मत्संबन्धेन वो गोपा ViP_5,13.10a मत्स्यकूर्मवराहाश्व- ViP_5,17.10a मत्स्यकूर्मादिकां तद्वद् ViP_1,4.8c मत्स्यबन्धैश् च मत्स्यो ऽसौ ViP_5,27.5a मत्स्यरूपश् च गोविन्दः ViP_2,2.50a मत्स्यस्य सङ्गात् सहसैव नष्टः ViP_4,2.82b मत्स्यस्य सङ्गाद् अभवच् च यो मे ViP_4,2.85c मत्स्यैर् अन्यैः सह द्विज ViP_5,27.5b मत्स्यो जग्राह जालिभिः ViP_5,37.13b मत्स्यो जग्राह बालकम् ViP_5,27.4b मत्स्योदरनिवेशनम् ViP_5,27.13*52:46b मथुराख्यं पुरोत्तमम् ViP_5,38.34b मथुराद्वारपालाश् च ViP_5,3.16c मथुरानगरीपौर- ViP_5,18.26a मथुराया निरायुधः ViP_5,23.16b मथुराया मधुप्रियः ViP_5,15.24d मथुरायाम् उपोषितः ViP_6,8.36d मथुरायां समाहितः ViP_6,8.34b मथुरायां हरिं दृष्ट्वा ViP_6,8.31c मथुरा येन पूरिता ViP_5,20.15d मथुरावासिनो लोकांस् ViP_5,23.15a मथुरावासियोषिताम् ViP_5,18.24b मथुरां च पुनः प्राप्ताव् ViP_5,21.31a मथुरां च स्वयं ययौ ViP_5,23.15d मथुरां प्राप्य गोविन्दः ViP_5,18.14a मथुरां याति केशवः ViP_5,18.19b मथ्यतश् च समुत्तस्थौ ViP_1,13.34a मथ्यताम् अमृतं देवाः ViP_1,9.76e मथ्यमाने च तत्राब्धौ ViP_1,9.78a मथ्यमाने च तत्राभूत् ViP_1,13.39a मथ्यमाने ततस् तस्मिन् ViP_1,9.90a मथ्यमाने ऽमृते जातं ViP_5,30.31a मदनांशः स वीर्यवान् ViP_5,26.12b मदन्वयस्यापि च शाश्वतेयम् ViP_4,24.53b मदमत्ता न मादृशाः ViP_6,7.7d मदलोलकलाक्षरम् ViP_5,35.7b मदहानिं च दिग्गजाः ViP_1,15.151b मदाघूर्णितनेत्रो ऽसौ ViP_2,5.16a मदाघूर्णितलोचनः ViP_2,5.23b मदाघूर्णितलोचना ViP_1,9.92d मदान्धकारिताक्षो ऽसौ ViP_1,9.10a मदासृगनुलिप्ताङ्गौ ViP_5,20.30c मदिरागन्धम् उत्तमम् ViP_5,25.5b मदिरे त्वं महौजसः ViP_5,25.3b मदीयम् एव जानाति ViP_5,38.53@1:19a मदीयं नाम चात्मनः ViP_5,34.6d मद्गेहनिष्कुटार्थाय ViP_5,30.33c मद्दत्ता भवता यस्मात् ViP_1,9.16a मद्दत्तां नाभिनन्दसि ViP_1,9.12d मद्दत्तेनाम्बुनाखिलाः ViP_3,11.34d मद्दर्शनं हि विफलं ViP_1,12.76c मद्दृक्पातविचूर्णिताः ViP_5,1.63d मद्बाणभिन्नैर् जलदैर् ViP_5,4.7c मद्बाहुबलनिर्जितैः ViP_5,4.5d मद्बाहुबलभीरवः ViP_5,4.8b मद्भर्तुर् हरतो वृक्षं ViP_5,30.48c मद्यधारां स लाङ्गली ViP_5,25.6b मद्रराजसुता चान्या ViP_5,28.4c मद्रा रामास् तथाम्बष्ठाः ViP_2,3.18a मद्राष्ट्रे वारिता वृष्टिर् ViP_5,4.7a मद्रूपम् आस्थाय सृजत्य् अजो यः ViP_4,1.63a मद्वंशस्येति चिन्तार्ता ViP_4,24.43c मद्विधा पुण्यवर्जिता ViP_1,11.19d मद्वीर्यतापितैर् वीरा ViP_5,4.3c मद्वेश्म चैतं मुक्त्वैव ViP_5,37.34*83:1a मधुपुत्रं महाबलम् ViP_1,12.4b मधुमासे सदैव हि ViP_2,10.4b मधु श्रोत्रेण पास्यति ViP_5,18.14d मधुसंज्ञं महापुण्यं ViP_1,12.2c मधुहा ग्रामहन्ता च ViP_2,6.24a मध्यतो वलयाकृतिः ViP_2,4.74d मध्यदेशादयो जनाः ViP_2,3.15b मध्यमं वा वयः प्राप्य ViP_6,5.52c मध्यरात्रे ऽखिलाधारे ViP_5,3.7a मध्यस्थेषु कथं चरेत् ViP_1,19.29d मध्यस्थैः समुपेक्ष्यते ViP_5,20.50d मध्यं चान्तश् च गम्यते ViP_2,3.5b मध्यं वैषुवतं तथा ViP_2,8.74b मध्याह्नस् त्रिमुहूर्तस् तु ViP_2,8.62c मध्याह्नादिषु संस्मरन् ViP_2,6.41b मध्याह्नार्कसमप्रभः ViP_1,7.10d मध्याह्ने च यजूंष्य् अथ ViP_2,11.10b मध्ये कनकपर्वतः ViP_2,2.7d मध्ये च कठिनाशनम् ViP_3,11.87b मध्ये चक्रगदाधरः ViP_1,9.87b मध्ये च ब्रह्मणः क्षिपेत् ViP_3,11.44d मध्येन विभजन्न् इव ViP_2,4.76b मध्ये शूद्राश् च भागशः ViP_2,3.9b मध्वम्बुदधिसर्पिभ्यः ViP_3,11.85c मन एव मनुष्याणां ViP_6,7.28a मनवस् तु चतुर्दश ViP_1,3.16b मनवो भूभुजः सेन्द्रा ViP_3,2.54a मनवो मनुपुत्राश् च ViP_1,7.34a मनश् चक्रे तदा जनः ViP_1,9.27d मनश् चक्रे रतिं प्रति ViP_5,13.15d मनसश् चापि संयमे ViP_2,13.8d मनसः परिणामो ऽयं ViP_2,6.49c मनसः स्वस्थता तुष्टिश् ViP_2,15.22a मनसा त्व् एव भूतानि ViP_1,15.86a मनसा ध्याननिष्पाद्यं ViP_6,7.91c मनसा पन्नगाशनम् ViP_5,29.13*55b मनसापि कदाचन ViP_3,11.124b मनसा भगवान् अजः ViP_5,1.52b मनसाभिमतं विप्र ViP_5,22.7c मनसा यद् यद् इच्छसि ViP_1,11.48b मनसा यन् मयेप्सितम् ViP_1,12.78d मनसां चाविशेषणा ViP_1,19.77b मनसि कृतजनार्दनं मनुष्यं ViP_3,7.21c मनसि न तस्य जनार्दनो ऽधमस्य ViP_3,7.29d मनसि नृणां क्व च मत्सरादिदोषः ViP_3,7.23b मनसैव जगत्सृष्टिं ViP_5,22.15a मनसो नोपकर्तृत्वात् ViP_1,2.30c मनसो मम वृत्तयः ViP_2,14.2d मनस् तत्र निवेश्य सः ViP_5,19.2b मनस्य् अवस्थिते तस्य ViP_1,12.8a मनस्य् अव्याहते सम्यग् ViP_1,22.60c मनस्युस् तस्य चात्मजः ViP_2,1.38d मनःप्रीतिकरः स्वर्गो ViP_2,6.46a मनःप्रीतिकरी नॄणां ViP_1,15.70c मनःशिलनिभास् तथा ViP_6,3.34d मनःशिलाभाः केचिद् वै ViP_6,3.34*5:2a मनः सर्वेन्द्रियाणि च ViP_1,22.73d मनः सर्वेन्द्रियाणि च ViP_5,5.19b मनांसि क्षोभम् आययुः ViP_5,2.5d मनांसि दुर्विनीतानां ViP_5,6.38c मनांसीव सुमेधसाम् ViP_5,10.11d मनुपुत्रान् अतः शृणु ViP_3,2.44d मनुपुत्रैर् वसुंधरा ViP_4,24.39b मनुर् अप्य् आह वेदार्थं ViP_6,5.63a मनुर् यमो यमी चैव ViP_3,2.2c मनुर् विभुश् च तत्रेन्द्रो ViP_3,1.20c मनुष्यतिर्यग्वृक्षादीन् ViP_1,5.1c मनुष्यत्वे च मानुषी ViP_1,9.142b मनुष्यत्वे ऽपि तिष्ठता ViP_5,29.3b मनुष्यदेहम् उत्सृज्य ViP_5,37.24a मनुष्यदेहिनां चेष्टाम् ViP_5,22.18a मनुष्यधर्मशीलस्य ViP_5,22.14a मनुष्यधर्माभिरतौ ViP_5,9.7a मनुष्यपशुकीटकान् ViP_2,12.15b मनुष्यलीलां भगवन् ViP_5,7.39a मनुष्यवपुषान्वितौ ViP_5,18.45d मनुष्यः सकलं जगत् ViP_3,11.38d मनुष्या गतसाध्वसाः ViP_5,8.13*12:23b मनुष्याज् जायते कथम् ViP_5,20.89d मनुष्याणाम् अवेक्ष्य च ViP_3,3.6b मनुष्याणां च सर्पाणां ViP_1,22.17c मनुष्याणां तथा कलौ ViP_6,1.41d मनुष्या द्विजसत्तम ViP_1,5.37d मनुष्याश् चोपजीवन्ति ViP_1,15.120e मनुष्यांश् च चतुष्टयम् ViP_1,5.30b मनुष्यांश् च प्रजापतिः ViP_1,5.57d मनुष्यांश् चाभिलिख्यास्यै ViP_5,32.20c मनुष्याः पशवश् चान्ये ViP_5,2.17a मनुष्याः पशवस् तथा ViP_1,19.67d मनुष्याः पशवस् तथा ViP_5,30.17b मनुष्याः पशवः खगाः ViP_5,23.34d मनुष्याः पशवः शैलाः ViP_6,7.57c मनुष्याः पितरस् तथा ViP_1,5.39b मनुष्याः साधकास् तु ते ViP_1,5.18d मनुष्येषु ददौ दृष्टिं ViP_5,32.21c मनुस् तत्सूनवो नृपाः ViP_1,3.17b मनुं स्वायम्भुवं प्रभुम् ViP_1,13.87b मनुः सप्तर्षयो देवा ViP_3,2.49a मनुः संवर्तते धीमान् ViP_3,1.30c मनुः स्वारोचिषस् तथा ViP_3,1.6b मनून् मन्वन्तराणि च ViP_1,1.7d मनोजवस् तथैवेन्द्रो ViP_3,1.26c मनोज्ञान्य् अम्बराणि च ViP_2,5.10d मनोनयननन्दनः ViP_5,20.36d मनोर् अजायन्त दश ViP_1,13.4a मनोरथानां न समाप्तिर् अस्ति ViP_4,2.78a मनोरथासक्तिपरस्य चित्तं ViP_4,2.81c मनोरथो मे भविता ततो ऽन्यः ViP_4,2.80b मनोर् वंशम् अनुक्रमात् ViP_4,24.58b मनोर् वंशो मया तव ViP_4,24.57b मनोर् वैवस्वतस्यैते ViP_3,1.34c मनो विह्वलताम् एति ViP_2,14.6c मनोवृत्तिः प्रसीद मे ViP_5,7.68d मनोस् तस्य महावीर्या ViP_3,2.36c मनोस् तस्य सुता नृपाः ViP_3,2.45b मनोहरायां शिशिरः ViP_1,15.113c मनोः स्वायम्भुवस्य तु ViP_1,11.1b मनोः स्वारोचिषस्य तु ViP_3,1.9b मन्त्रपूर्वं पितॄणां तु ViP_3,15.22a मन्त्रयज्ञपरा विप्राः ViP_5,10.37a मन्त्रयाम् आस खाण्डिक्यः ViP_6,6.26c मन्त्रयाम् आस पार्थिवः ViP_6,6.43b मन्त्रयाम् आसुर् उद्विग्ना ViP_5,6.21c मन्त्राभिमन्त्रितं शस्तं ViP_3,11.83a मन्त्रिणो राजकर्मणि ViP_5,20.47*33:3b मन्थानं मन्दरं कृत्वा ViP_1,9.76c मन्थानं मन्दरं कृत्वा ViP_1,9.82a मन्दगामी शनैश्चरः ViP_2,12.20d मन्दभाग्या समुद्भूता ViP_1,15.63c मन्दरगिरिपरिवर्तनविषमशिलालाञ्छनो विभुः ViP_1,1.0*10/b मन्दरस्य तथा शृङ्गं ViP_5,29.10c मन्दराद्रेर् अधिष्ठानं ViP_1,9.86c मन्दं जगर्जुर् जलदाः ViP_5,3.7c मन्दा शीघ्रा च वै गतिः ViP_2,8.41d मन्दाह्नि यस्मिन्न् अयने ViP_2,8.42a मन्दीभवच्छ्रोत्रनेत्रः ViP_6,5.30c मन्देहाख्यान्य् अघानि वै ViP_2,8.56d मन्देहा राक्षसा घोराः ViP_2,8.49c मन्देहाश् च महामुने ViP_2,4.38d मन्नाथानि महामुने ViP_5,38.51b मन्मण्डलम् अथो वशम् ViP_4,24.50b मन्मथाविष्टचेतसः ViP_1,15.23d मन्मथे तु गते नाशं ViP_5,27.27a मन्मना मत्प्रसादेन ViP_5,37.33a मन्मातुः कृष्ण कुण्डले ViP_5,29.11b मन्यते बालबुद्धित्वाद् ViP_1,17.60c मन्यन्ते ऽद्यापि लङ्घनम् ViP_5,35.23f मन्यमानस् ततो द्विज ViP_1,12.2b मन्यमानो ऽनपायिनम् ViP_1,18.38b मन्यमानो महामतिः ViP_5,19.3b मन्ये कुलम् इदं सर्वं ViP_5,37.30e मन्येताभ्यागतं गृही ViP_3,11.63d मन्ये प्राप्तम् अहं गुरुम् ViP_2,16.16d मन्ये ऽहं भगवान् अद्य ViP_6,1.1@2:115a मन्वन्तरस्य संख्येयं ViP_1,3.21c मन्वन्तरं पूर्णम् अपेतशत्रुः ViP_5,17.30d मन्वन्तरं मनोः कालः ViP_1,3.18c मन्वन्तराण्य् अशेषाणि ViP_3,1.3c मन्वन्तराण्य् अशेषाणि ViP_3,2.62a मन्वन्तराद्यास् तिथयस् तथैव ViP_3,14.13*29c मन्वन्तराधिपान् एतांल् ViP_3,1.25c मन्वन्तराधिपान् सम्यग् ViP_3,1.9c मन्वन्तराधिपांश् चैव ViP_3,1.4a मन्वन्तराधिपांश् चैव ViP_3,2.62c मन्वन्तरे तु संप्राप्ते ViP_3,1.42a मन्वन्तरे प्रसूयामस् ViP_1,15.128c मन्वन्तरे भवन्त्य् एते ViP_3,2.49c मन्वन्तरेष्व् अशेषेषु ViP_3,1.35c मन्वादिगदितानि च ViP_1,22.82b मन्वादिरूपी चान्येन ViP_1,22.24c मम कथितम् इदं च तेन तुभ्यं ViP_3,7.35c मम गीतिर् निशम्यताम् ViP_5,13.25d मम गेहम् उपागतौ ViP_5,19.21b मम गेहविभूषणम् ViP_5,30.35d मम चाटुकरो भवान् ViP_3,18.69d मम चार्धेन तेजसः ViP_1,15.9b मम चांशेन संयुक्तो ViP_1,15.10a मम चित्तं यथाशक्तं ViP_5,38.53@1:4a मम जन्मनि जन्मनि ViP_1,15.64b ममज्ज स नदीजले ViP_6,2.6f मम तृप्तिं प्रयान्त्व् अग्नि- ViP_3,15.33c मम तृप्तिं प्रयान्त्व् अद्य ViP_3,15.32c ममत्वगर्वगर्तान्तर् ViP_5,23.45c ममत्वम् आत्मन्य् अपि पण्डितेन ViP_4,24.70b ममत्वम् आत्मन्य् अपि मन्दचेताः ViP_4,24.67d मम त्वया समं युद्धं ViP_5,33.19a मम त्व् अस्य वसुंधरा ViP_6,6.29d ममत्वं कुरुते नरः ViP_4,24.62d ममत्वं क्षेत्रपुत्रादि- ViP_5,10.8c ममत्वं विलयं याति ViP_4,24.56c ममत्वं स चकारोच्चैस् ViP_2,13.23c ममत्वादृतचेतसाम् ViP_4,24.52d ममत्वाहृतचेतसः ViP_6,7.7b ममत्वेन यथा गृही ViP_5,10.2d ममत्वेनोपबृंहितः ViP_2,13.72d मम दुष्टौ प्रवर्धतः ViP_5,15.14d मम धन्यतमं मतम् ViP_6,2.36b मम धर्मभृतां वर ViP_1,13.80b ममन्थुर् ऊरुं पुत्रार्थम् ViP_1,13.33c ममन्थुर् दक्षिणं करम् ViP_1,13.7d ममन्थुस् ते द्विजोत्तमाः ViP_1,13.38b मम पुत्रस् तथा जातः ViP_1,11.20c मम प्राणहरौ हि तौ ViP_5,20.18d मम ब्रह्मन् प्रकीर्तय ViP_1,15.84d मम भारावतारणम् ViP_5,1.28b मम भारो ऽत्र किं कृतः ViP_2,13.63d मम यादृग् वपुस् तव ViP_5,27.23b मम यो न गतो भयम् ViP_1,9.23d मम राज्यम् अकण्टकम् ViP_6,7.1b मम राज्यहरो रिपुः ViP_6,6.24d मम वश्या भविष्यति ViP_6,6.28d मम विक्रमम् अद्भुतम् ViP_5,13.25*19:2b मम शौर्यबले नदि ViP_5,25.13b मम श्रोतुं नृपार्हसि ViP_3,9.24d मम श्रोत्रपथं गते ViP_2,14.6b मम सारस्वतेन च ViP_1,2.9d ममाख्यातुं त्वम् अर्हसि ViP_3,2.1d ममाख्यातुं त्वम् अर्हसि ViP_5,32.10b ममाग्रे प्रभविष्यति ViP_5,12.23d ममाचक्ष्व यया तु सः ViP_6,3.3b ममाचलं चित्तम् अपेतदोषं ViP_4,2.89c ममाज्ञापालनं धर्मो ViP_1,13.24c ममाज्ञाभङ्गकारिणा ViP_3,5.10d ममानुस्मरणं प्राप्य ViP_5,19.26c ममापत्यं तथा वायोः ViP_1,15.51c ममापि बालकस् तत्र ViP_5,5.5a ममाप्य् अखिललोकानां ViP_5,1.14c ममाप्य् अलं त्वयाधीतं ViP_3,5.11c ममाप्य् एतत् स्मृतिं गतम् ViP_6,8.49b ममार सहसा दैत्यो ViP_5,14.13c ममारासौ सपत्नजित् ViP_3,18.61b ममार्ज तरुपल्लवैः ViP_1,15.46d ममार्जुनत्वं भीमस्य ViP_5,38.33a ममास्त्व् अव्याहतं सुखम् ViP_3,11.92d ममास्त्व् अव्याहतं सुखम् ViP_3,11.93d ममांशः पुरुषव्याघ्र ViP_5,12.17a ममेति यन् मया चोक्तम् ViP_6,7.98a ममेदम् इति मन्यते ViP_6,7.14d ममैतद् अखिलं त्वया ViP_2,1.1b ममैतद् अखिलं त्वया ViP_2,7.1b ममैतद् भवता कृतम् ViP_6,7.100b ममैतेष्व् एव जायते ViP_4,10.18d ममैव दोषो नितरां ViP_1,15.42c ममैव पाणिग्रहणं ViP_5,31.17c ममैव भगवान् इमम् ViP_5,29.25b ममैव भर्ता विधिनैष सृष्टः ViP_4,2.56c ममैवासुरसूदन ViP_5,21.26d ममैष हन्तेति मुने ViP_5,27.2c ममोपदिष्टं सकलं ViP_1,19.34a ममोपदेशजनितं ViP_1,17.18c मयम् अच्युतम् ईश्वरम् ViP_5,18.47d मया कार्यं महात्मनः ViP_1,11.50b मया गोकुलनाशकाः ViP_5,12.8b मया गोभिर् विवर्धिता ViP_1,15.7d मया चक्रं निवर्तितम् ViP_5,33.46d मया चाप्यायितो गोभिः ViP_1,15.49c मया चोक्तं तथेति तत् ViP_1,14.10d मया जातिस्मरो मुनिः ViP_3,7.9d मया तत्परितोषाय ViP_1,11.49c मया तस्य तवोदितम् ViP_5,29.12b मयात्र तव कीर्तितम् ViP_6,8.13d मयात्र परमेश्वर ViP_1,4.24b मया त्वं पुत्रकामिन्या ViP_5,30.19a मया दत्तवरो दैत्यस् ViP_5,33.44c मया दत्तं तिलोदकम् ViP_3,11.37d मया दत्ताम् इमां मालां ViP_1,9.14a मया दत्तेन भूतले ViP_3,15.34d मया दृष्टा च तन्वङ्गि ViP_1,15.28c मया न प्रार्थितं यतः ViP_6,7.2b मया न विजितं कथम् ViP_5,28.20d मया नाथ गृहीतानि ViP_5,23.38c मयान्यैश् च भवद्विधैः ViP_3,18.31d मयापि तस्य गदतः ViP_3,17.8a मयापि तुभ्यं मैत्रेय ViP_6,8.49c मयाप्य् एतद् अशेषेण ViP_3,17.2a मयाप्य् एतद् यथान्यायं ViP_3,7.37a मया मधुनिषूदन ViP_5,9.21b मया मयेति क्षितिपात्मजानां ViP_4,2.57c मया वै कल्पसंस्थितिः ViP_1,12.93d मया वै गुरुदक्षिणा ViP_6,6.38d मया सर्वं विचेष्टितम् ViP_6,6.37b मया संयुगम् एत्य सः ViP_5,4.6b मया संसारचक्रे ऽस्मिन् ViP_5,23.37a मया साध्व् इति योषिताम् ViP_6,2.29d मयाहम् इति भाषितुम् ViP_2,13.100b मया हरिणशङ्कया ViP_5,37.66b मयि चान्यत्र चास्ति सः ViP_1,19.38b मयि चासौ यथा स्थितः ViP_1,17.33b मयि चित्तं यद् आहितम् ViP_1,12.43b मयि दृष्टिपथं गते ViP_1,12.77d मयि द्वेषानुबन्धो ऽभूत् ViP_1,20.21a मयि भक्तिसमन्वितम् ViP_1,20.28b मयि भक्तिस् तवास्त्य् एव ViP_1,20.20a मयि भृत्ये स्थिते देवान् ViP_5,21.12c मयि मत्ते प्रमत्ते वा ViP_5,23.12a मयि सर्वं सनातने ViP_1,19.85d मयूखैर् अवभास्यते ViP_2,7.3b मयूरकेकानुगतौ ViP_5,6.48c मयूरत्वम् अवाप च ViP_3,18.83d मयूरत्वे ततः सा वै ViP_3,18.84a मयूरध्वजभङ्गस् ते ViP_5,33.3a मयूरस्रग्धरौ क्वचित् ViP_5,6.46b मयूरा मौनिनस् तस्थुः ViP_5,10.3a मयेति रुक्मी प्राहोच्चैर् ViP_5,28.19c मयैतत् कथितं नृप ViP_3,11.38b मयैतत् कथितं सर्वं ViP_6,8.19*19a मयैष भवतां प्रश्नो ViP_6,2.33a मयोपदिष्टं नेत्य् एष ViP_1,17.19c मय्य् अग्नौ शलभायितम् ViP_5,38.49b मय्य् अन्यत्र तथाशेष- ViP_1,19.72a मय्य् अर्पितमना बाल ViP_1,12.90a मय्य् असौ यातु सौम्यताम् ViP_5,17.16d मय्य् एकाग्रमतिः सदा ViP_1,12.84b मरणं च दिने दिने ViP_2,8.50d मरणे यानि दुःखानि ViP_6,5.36c मरीचिप्रमुखास् ततः ViP_1,22.33b मरीचिमिश्राः पतयः ViP_1,22.22c मरीचिमिश्रैर् दक्षेण ViP_1,18.22a मरीचिमिश्रैर् मुनिभिर् ViP_1,12.6a मरीचिं दक्षम् अत्रिं च ViP_1,7.5c मरीचेः सकले ऽप्य् अस्मिन् ViP_1,18.14c मरुतः परिवेष्टारः ViP_4,1.28c मरुतां दितिपुत्राणां ViP_1,22.4*61a मरुतो नाम देवास् ते ViP_1,21.40c मरुतो वसवो रुद्रा ViP_6,7.56c मरुत्तस्य यथा यज्ञस् ViP_4,1.27a मरुत्वत्या मरुत्वन्तो ViP_1,15.106c मरुत्सोमादिभेदवत् ViP_3,17.17b मरुप्रपतनं कृत्वा ViP_3,18.72c मरुश् चेक्ष्वाकुवंशजः ViP_4,24.37b मर्त्यलोकक्षयं तथा ViP_5,36.4d मर्त्यलोकम् उपागतौ ViP_5,9.25d मर्त्यलोकं समाक्रम्य ViP_5,1.22c मर्त्यलोके त्वया मुक्ते ViP_5,31.7c मर्त्यलोके भविष्यसि ViP_5,30.25d मर्त्यलोके समुज्झिते ViP_5,38.7b मर्त्यानाम् उपकारकृत् ViP_5,23.27b मर्त्यो ऽहम् इति किं वदन् ViP_5,31.5b मर्मभिद्भिर् महारोगैः ViP_6,5.39a मर्यादाकारकास् तेषां ViP_2,4.6a मर्यादादूषकस् तथा ViP_2,6.14b मर्यादापर्वताव् उभौ ViP_2,2.40b मर्यादापर्वताव् उभौ ViP_2,2.42b मर्यादापर्वतास् तव ViP_2,2.44b मर्यादाभिः श्रुतेन च ViP_2,8.87d मर्यादाभेदिनो हि ये ViP_2,6.25b मर्यादाव्युत्क्रमो वापि ViP_2,4.68c मर्यादाशैलबाह्यतः ViP_2,2.39d मर्यादां स्थापयाम् आस ViP_1,6.32c मलिनाम्बरधृग् द्विजः ViP_2,13.41b मल्लप्राश्निकवर्गश् च ViP_5,20.25a मल्लयुद्धाय ताव् उभौ ViP_5,15.15d मल्लयुद्धे निहन्तव्यौ ViP_5,20.18c मल्लराजं महाबलम् ViP_5,20.67b मसूरांश् च विवर्जयेत् ViP_3,16.7d मस्तके हस्तिनस् ततः ViP_5,20.29*29:4b महतस् तपसः पारे ViP_1,14.5c महतः परमं गुह्यं ViP_3,3.24c महता परिवेष्टितः ViP_2,7.24d महता राजराज्येन ViP_1,13.47a महता स तथावृतः ViP_1,2.36d महती नौर् इव स्थिता ViP_1,4.46b महतीं लोकधारिणीम् ViP_1,15.88f महत् कौतूहलं जातं ViP_5,32.10c महत्तत्त्वाद् अजायत ViP_1,2.35d महत्त्वं प्रति सोद्यमाः ViP_1,19.44b महत् पुण्यं भविष्यति ViP_1,12.95d महद् अपि सुविचार्य लोकतन्त्रं ViP_3,7.15*12:[3]c महदादेर् विकारस्य ViP_6,4.13a महदाद्या विशेषान्ता ह्य् ViP_1,2.53c महद्भिर् भूरिदक्षिणैः ViP_1,13.65d महद्भिः पवनाशिभिः ViP_5,18.37b महभङ्गम् अचीकरत् ViP_5,11.3d महभङ्गविरुद्धेन ViP_5,12.8a महभङ्गविरोधिना ViP_5,11.14b महर् जनस् तपः सत्यं ViP_1,22.78c महर्लोक इति स्मृतः ViP_2,7.20b महर्लोकनिवासिनः ViP_1,3.23d महर्लोकं महामुने ViP_6,3.28d महर्लोको ऽभिधीयते ViP_2,7.12d महाकाष्ठचयच्छन्नम् ViP_1,17.46a महाकृत्या समुत्तस्थौ ViP_5,34.32c महाख्यं सुतलं चाग्र्यं ViP_2,5.2e महागजप्रमाणानि ViP_2,2.19c महाज्वालस् तप्तकुम्भो ViP_2,6.2c महाज्वाले निपात्यते ViP_2,6.12b महात्मनि महीपतौ ViP_5,38.53@1:3b महात्मभिर् महात्मा वै ViP_2,8.58*9:2a महात्मानो महामुने ViP_6,1.1@2:5b महात्मा रौहिणेयस्य ViP_5,9.22c महानाभो महाबाहुः ViP_1,21.3c महान् आसीत् प्रजापतिः ViP_1,14.3b महानुभावा लेखाश् च ViP_3,1.27c महान् एष नरेश्वरे ViP_2,16.5b महान् एष मनोरथः ViP_1,11.7b महान् एष व्यतिक्रमः ViP_5,20.50b महान्तम् एभिः सहितं ViP_6,4.33c महान्तं च समावृत्य ViP_2,7.25a महान्तं तत् समावृणोत् ViP_1,2.34b महान्तो ऽपि ततश् चाभून् ViP_2,1.38c महान् वै बुद्धिलक्षणः ViP_6,4.28b महापद्मस् तथोर्वशी ViP_2,10.13b महापुण्यमयं विप्र ViP_6,8.30c महापुराणान्य् एतानि ह्य् ViP_3,6.23*8:1a महापुरुष पूर्वज ViP_1,1.0*1d महापुरुषपूर्वज ViP_6,8.61*25:2d महाप्रज्ञा महावीर्या ViP_2,1.6a महाप्रलयसंज्ञां च ViP_6,1.2c महाबलपराक्रमः ViP_5,28.7b महाबलपरीवारे ViP_2,16.2c महाबलपरीवारो ViP_5,22.2a महाबलानां दृप्तानां ViP_5,1.26c महाबलान् महावीर्यान् ViP_4,24.60c महाबुद्धिं महामुनिः ViP_3,4.10b महाभाग भविष्यति ViP_1,1.4d महाभागवतः प्राह ViP_5,37.30a महाभागवतो द्विज ViP_5,15.23b महाभारतकृद् भवेत् ViP_3,4.5d महाभोगादिकं वसु ViP_3,14.23b महाभोगो भुजंगमः ViP_5,37.50b महामात्रप्रचोदितः ViP_5,15.17b महामात्रप्रचोदितः ViP_5,20.29*30:3b महामाहात्म्यसूचकम् ViP_1,16.11d महायोगबलोपेतौ ViP_4,24.37c महारावा महाकायाः ViP_6,3.36c महारौरवरौरवौ ViP_1,6.41b महार्णवान्तःसलिले ViP_1,15.145a महावराहस्य महीं विगृह्य ViP_1,4.29b महावराहः स्फुटपद्मलोचनः ViP_1,4.26b महावातेरिता इव ViP_5,8.13*12:14b महावातो ऽम्बुदान् इव ViP_5,8.10d महाविपत्पापविनाशनो ऽयं ViP_1,17.44c महाविभूतिसंस्थान ViP_5,1.50c महावीरं तथैवान्यद् ViP_2,4.73e महावीरं बहिर् वर्षं ViP_2,4.80a महावीरे च वै मुने ViP_2,4.84f महावीरो ऽभवत् सुतः ViP_2,4.73b महासुरैः पीडितशैलबन्धा ViP_5,1.57b महासैन्येन संयुगः ViP_5,29.20b महिमानं निरीक्ष्य च ViP_1,12.97b महिम्ने परमात्मने ViP_5,18.48b महिषः सप्तमस् तथा ViP_2,4.27b महिषी तत्परिग्रहम् ViP_5,30.38b महिष्यः पुरयोषितः ViP_5,20.41*32:1b महिष्यै सुमहाभाग ViP_5,30.38*61:2a मही घटत्वं घटतः कपालिका ViP_2,12.42a महीधरास् तथा सन्ति ViP_2,4.66c महेन्द्रप्रभवाः स्मृताः ViP_2,3.13d महेन्द्रायुधसंयुक्तौ ViP_5,9.5c महेन्द्रेण महामुने ViP_1,12.13b महेन्द्रो मलयः सह्यः ViP_2,3.3a महेन्द्रो वारणस्कन्धाद् ViP_1,9.18a महे प्रतिहते शक्रो ViP_5,11.1a महैः सुरेशम् अर्चन्ति ViP_5,10.24c महोत्पात्ठछमायैषां ViP_5,37.29c महोत्पातातिभीरवः ViP_5,6.21d महोत्सवम् इवासाद्य ViP_5,20.40a महोद्यानां महावप्रां ViP_5,23.14a महोरगास् तथा यक्षा ViP_5,2.14ab*2a महोरगास् तथा यक्षा ViP_5,2.16c मह्यं त्वं परिपृच्छते ViP_2,7.2d मह्यं शुश्रूषवे त्वया ViP_2,13.75d मा कुर्वंस् त्व् अरयो ऽधिकाः ViP_5,23.12d मा क्रामन्त्व् आयुधानि वः ViP_1,17.33d मागधस्य भविष्यति ViP_5,23.9d मागधाः क्षत्रियास् तु ते ViP_2,4.69d मागधेन प्रमाणेन ViP_6,3.8e मागधेन बलं क्षीणं ViP_5,23.10a मागधो ऽग्नीध्र एव च ViP_3,2.44b मा गृहं मा परिच्छदम् ViP_1,9.124b माघमासे वसन्त्य् एते ViP_2,10.17a माघासितान्ते शुभतीर्थतोयैर् ViP_3,14.19c माघासिते पञ्चदशी कदाचिद् ViP_3,14.15a माङ्गल्यपूज्यांश् च ततो ViP_3,12.26c मा जानीत वयं बाला ViP_1,17.71a माण्डुकेयं महात्मानं ViP_3,4.19c माता देवि त्वम् अस्माकं ViP_5,30.24c मातापितृरतश् च यः ViP_3,15.3f मातापित्रोर् अपूजनम् ViP_5,21.3b मातापित्रोश् च पूजनम् ViP_5,21.4b मातापित्रोश् च वै तथा ViP_1,12.96*35:1b मातापित्रोश् च शुश्रूषुर् ViP_1,12.84c मातापित्रोस् तथोज्झकः ViP_3,15.7b मातामहस् तृप्तिम् उपैतु तस्य ViP_3,15.36a मातामहानाम् अप्य् एवं ViP_3,15.47a मातामहाय तत्पित्रे ViP_3,11.30a मातामहेभ्यस् तेनैव ViP_3,15.40c मातिमूढमतिर् भव ViP_1,17.35d मातुलो ऽथ तपोनिष्ठः ViP_3,15.3c मातृपक्षस्य पिण्डेन ViP_3,13.31c मातृबन्धुमयीम् इमाम् ViP_5,17.13b मातृभावाम् अपाहाय ViP_5,27.14c मात्रामात्रप्रमाणतः ViP_6,3.6b मात्रे प्रमात्रे तन्मात्रे ViP_3,11.31a मात्सर्यादिभवस् तथा ViP_6,5.5d मात्स्यं च गारुडं चैव ViP_3,6.23e मादृशैः प्रार्थ्यते कथम् ViP_6,6.45d मा धर्मो यातु संक्षयम् ViP_1,13.25b माधवः परवीरहा ViP_5,20.29*30:9b माधवानन्त केशव ViP_2,13.9b माधवीम् इति लोको ऽयम् ViP_1,4.20c माधवे निवसन्त्य् एते ViP_2,10.6a माधुर्यैर् व्रजयोषिताम् ViP_5,25.19*47:6b मानभङ्गं विचिन्तयन् ViP_5,27.13*52:32b मानयन्तौ मनुष्यताम् ViP_5,9.7b मानयन् मधुसूदनः ViP_5,13.59b मानयाम् आस गोविन्दो ViP_5,13.23c मानवानां महामुने ViP_1,16.1b मानवाः शास्त्रचक्षुषः ViP_2,9.20b मानसं श्रोतुम् अर्हसि ViP_6,5.4d मानसः पुरुषः सदा ViP_1,17.74b मानसा मन्दगास् तथा ViP_2,4.69b मानसे मतिमान् नृप ViP_3,11.5b मानसोत्तरशैलस्य ViP_2,4.80c मानसोत्तरशैले तु ViP_2,8.8a मानसोत्तरसंज्ञो वै ViP_2,4.74c मानसो ऽपि द्विजश्रेष्ठ ViP_6,5.6a मा नः कोशं तथा गोष्ठं ViP_1,9.124a मानिना भवता कृतम् ViP_1,9.15d मानुषछद्मरूपस्य ViP_5,25.1c मानुषं वपुर् आस्थाय ViP_5,9.10c मानुषाब्दास् तु लक्ष्याणि ViP_1,3.20*22:6a मानुषी हारयामि ते ViP_5,30.49d मानुषैर् वत्सरैर् द्विज ViP_1,3.21d मानुष्यम् एवावलम्ब्य ViP_5,9.33c मानुष्यं पुण्यसंचयात् ViP_2,3.23d माने मेये ऽपि निश्चिते ViP_2,15.3*14b मान्धातृनामा भुवि चक्रवर्ती ViP_4,24.67b मान्यानां कुकुरान्धकैः ViP_5,35.16b मान्यान् मानयिता यज्वा ViP_1,13.62c मा पशून् मा विभूषणम् ViP_1,9.125b मा पुत्रान् मा सुहृद्वर्गान् ViP_1,9.125a माम् अक्रूरेति वक्ष्यति ViP_5,17.12d माम् अन्ये नाकृतश्रमम् ViP_1,1.3b माम् अप्य् अद्यावमन्यसे ViP_1,9.22d माम् अवज्ञाय दुर्मते ViP_1,17.17d माम् अवेहि त्वम् आगतम् ViP_6,6.41d माम् आराध्य नरो मुक्तिम् ViP_1,12.89c माम् उद्धरास्माद् अद्य त्वं ViP_1,4.12c माम् उवाच महाभागो ViP_1,1.15c माम् उवाच महाभागो ViP_1,1.23c माम् उवाच स पृष्टो वै ViP_3,7.9c मायया कालशम्बरम् ViP_5,27.19b मायया पुरुषोत्तमः ViP_6,1.1@2:109b मायया मोहयित्वा तान् ViP_1,9.107a मायया युयुधे तेन ViP_5,33.9a माययैनं निषूदय ViP_1,19.15d माया च वेदना चैव ViP_1,7.29a मा यात तोषं प्रसभं ब्रवीमि ViP_1,17.90b माया तवेयम् अज्ञात- ViP_5,30.14a मायाम् आत्मविमुक्तये ViP_5,30.16d मायामोहकराव्यय ViP_5,30.21b मायामोहं शरीरतः ViP_3,17.41b मायामोहः स दैत्येयान् ViP_3,18.20c मायामोहेन ते दैत्याः ViP_3,18.32a मायामोहेन ते यतः ViP_3,18.13b मायामोहेन ते ऽसुराः ViP_3,18.14b मायामोहेन ते ऽसुराः ViP_3,18.24b मायामोहेन दैत्यास् ते ViP_3,18.8c मायामोहेन नैकधा ViP_3,18.12b मायामोहो ऽजितेक्षणः ViP_3,18.16b मायामोहो ऽतिमोहकृत् ViP_3,18.23d मायामोहो ऽपि तैः सार्धं ViP_3,17.45c मायामोहो महासुरान् ViP_3,18.1b मायामोहो ऽयम् अखिलान् ViP_3,17.42a मायामोहो ऽयम् अग्रतः ViP_3,17.44b मायामोहो ऽसुरान् श्लक्ष्णम् ViP_3,18.2c मायारूपेण रूपिणी ViP_5,27.27d मायावती ददौ चास्मै ViP_5,27.13a मायावत्या समन्वितम् ViP_5,27.20b मायावत्यै न्यवेदयन् ViP_5,27.13*52:44b मायाविमोहितदृशा तनयो ममेति ViP_5,20.91a मायाविलसितं हि तत् ViP_5,30.19d मायाशय्याशये ऽच्युते ViP_6,4.8d मायां वेत्ति भवांस् तस्मान् ViP_1,19.15c मायां संयुयुजे ऽष्टमीम् ViP_5,27.18d मायाः सर्वा महात्मने ViP_5,27.13b मारिषाख्या वरानना ViP_1,15.50b मारिषा नाम नाम्नैषा ViP_1,15.8a मारिषायां प्रजापतिः ViP_1,15.73b मारीचतनयाः स्मृताः ViP_1,21.9d मारीचात् कश्यपाज् जातास् ViP_1,15.129c मारीचेस् तु परिग्रहः ViP_1,21.8d मारुतस्य मते स्थित्वा ViP_5,35.24ab*73a मा रोदीर् इति तं शक्रः ViP_1,21.39a मा रोदीर् धैर्यम् आवह ViP_1,8.4d मार्कण्डेयं च सप्तमम् ViP_3,6.21d मार्कण्डेयो मृकण्डुतः ViP_1,10.4b मार्गणीयं यद् अन्यतः ViP_6,8.21ab*20:2b मार्गशीर्षाधिकारिणः ViP_2,10.13d मार्गं च माहिषं चैव ViP_3,16.11c मार्गं याति दिवाकरः ViP_2,8.43b मार्गं संत्यज्य निम्नगा ViP_5,25.11b मार्गा बभूवुर् अस्पष्टा ViP_5,6.43a मार्गेणानेन पश्यत ViP_5,13.35d मार्गे स्थापयति प्रभुः ViP_3,2.59d मार्गो गोपान् उपाद्रवत् ViP_5,16.2d मार्जारकुक्कुटच्छाग- ViP_2,6.21a मालाकारगृहं गतौ ViP_5,19.17d मालाकाराय कृष्णो ऽपि ViP_5,19.24a मालाकारेण पूजितः ViP_5,19.29d मालाकारो नरोत्तमौ ViP_5,19.23b मालाकारो ऽपि विस्मितः ViP_5,19.18b मालाम् अम्लानपङ्कजाम् ViP_1,9.102b मालाम् अम्लानपङ्कजाम् ViP_5,25.16b मालाम् आमुच्यकाञ्चनीम् ViP_5,25.19*47:1b मालां विद्याधराङ्गना ViP_1,9.5b माल्यधारी नरेश्वर ViP_3,11.77f माल्यवद्गन्धमादनौ ViP_2,2.38b मा शरीरं कलत्रं च ViP_1,9.124c माषा मुद्गा मसूराश् च ViP_1,6.22a मासतृप्तिम् अवाप्याग्र्यां ViP_2,12.13c मासद्वयेन यातश् च ViP_5,25.18c मासम् एकं प्रजायते ViP_3,18.98b मासवृद्ध्या पितामहाः ViP_3,16.2b मासं शूद्रस्य शुद्धये ViP_3,13.19d मासः पक्षद्वयात्मकः ViP_1,3.9d मासः पक्षद्वयेनोक्तो ViP_2,8.70a मासा दश दिनाष्टकम् ViP_1,3.20*22:2b मासानुमासं भास्वन्तम् ViP_2,11.20c मासाश् च षट् तथैवान्यत् ViP_1,15.32c मासि मासि रविर् यो यस् ViP_2,11.9a मासि मास्य् असिते पक्षे ViP_3,14.3a मासि वा द्वादशे ऽह्नि वा ViP_3,13.27ab*27b मासे पूर्णे ऽथवा परे ViP_3,10.8*16:2b मासेष्व् एतेषु मैत्रेय ViP_2,10.19a मासैर् द्वादशभिर् वर्षम् ViP_6,3.10a मासो ऽब्दस् त्रिदिवौकसाम् ViP_6,1.4b मास्मांस् त्याक्षीः कदाचन ViP_1,9.130d मास्य् एकोद्दिष्टसंज्ञिताः ViP_3,13.34d माहात्म्यं चोपसंहृतम् ViP_5,38.86d माहेन्द्र इव वारणः ViP_5,25.19*47:2b मां निबोधत सत्तमाः ViP_1,11.32b मां मन्यते ऽन्यैः सदृशं ViP_1,9.15a मांसाद् अधः पौण्डरीकाद् ViP_6,1.1@2:72a मांसासृक्पूयविण्मूत्र- ViP_1,17.63a मां स्तोष्यति न तस्याहं ViP_1,9.136c मां हन्तुम् अमरैर् यत्नः ViP_5,4.3a मित्रध्रुक् कुनखी क्लीबः ViP_3,15.5a मित्रपक्षस् तथात्मजाः ViP_5,23.39b मित्रस्यापचितौ स्थितः ViP_5,34.25d मित्रादिषु समो मैत्रः ViP_3,9.26c मित्रादीनां च साधने ViP_1,19.35d मित्रादींस् तात मा क्रुधः ViP_1,19.36b मित्रापुत्रवचो निशम्य सकलं स्मृत्वात्मनस् तद् वरम् ViP_1,1.31*20a मित्रामित्रकथा कुतः ViP_1,19.37d मित्रायुः शांशपायनः ViP_3,6.17b मित्रावरुण एव च ViP_1,15.128*50b मित्रेषु वर्तेत कथम् ViP_1,19.29a मित्रो ऽत्रिस् तक्षको रक्षः ViP_2,10.7a मित्रो ऽपानं समाश्रितः ViP_2,12.33b मित्रो वरुण एव च ViP_1,15.131b मिथुनं त्व् इदम् एतयोः ViP_1,7.29b मिथ्याप्रतिज्ञो बलभिद् ViP_5,11.23c मिथ्यैतद् अत्र तु भव्ठViP_2,13.61c मिथ्यैतद् अन्यद्रव्यं हि ViP_2,14.27c मिश्रान् पिण्डान् मुदा युतः ViP_3,10.6b मिषतः पाण्डुपुत्रस्य ViP_5,38.26a मिष्टम् अन्नं द्विजस्य यत् ViP_2,15.15b मिष्टम् अन्नं प्रयच्छ मे ViP_2,15.13b मिष्टम् अन्नं महामुनिम् ViP_2,15.16b मीनः सो ऽप्य् अपरैः सह ViP_5,27.13*52:40b मीमांसा न्यायविस्तरः ViP_3,6.27b मीमांसा न्यायिकं तद्वद् ViP_5,1.38c मीलिताक्षः सुदर्शनम् ViP_5,33.37b मुकुटाटोपिमस्तकम् ViP_5,9.18d मुकुलितकरकुङ्मलैः सुरेन्द्रैः ViP_3,7.15*12:[4]a मुक्त इत्य् उच्यते मुने ViP_6,1.1@2:39b मुक्त एव भवेद् ध्रुवम् ViP_6,1.1@2:94b मुक्त एवेति वेगपी ViP_6,1.1@2:25b मुक्तकच्छश् च नाचामेद् ViP_3,12.19c मुक्तबन्धो परं व्रजेत् ViP_6,1.39*3b मुक्तये योगिनां नृप ViP_6,7.76d मुक्तये योगिनां हि यत् ViP_1,22.44b मुक्तः प्राप्नोति वाञ्छितम् ViP_1,15.59*44:2b मुक्तिद्वारम् असंवृतम् ViP_3,18.5d मुक्तिबीजम् अनुत्तमम् ViP_2,6.44d मुक्तिम् अप्य् अतिदुर्लभाम् ViP_1,11.45d मुक्तिम् अस्मात् प्रयान्ति च ViP_2,3.4b मुक्तिर् आत्मजये फलम् ViP_4,24.50d मुक्तिसाधनभूतत्वात् ViP_2,14.25c मुक्तिस् तस्य करे स्थिता ViP_1,20.27b मुक्तिहेतोर् मुमुक्षुभिः ViP_1,9.42d मुक्तिं चेतसि यः स्थितो ऽमलधियां पुंसां ददात्य् अव्ययः ViP_6,8.56c मुक्तिं तत्रैव जन्मनि ViP_6,7.35b मुक्तिं प्रयाति स्वर्गाप्तिस् ViP_2,6.42c मुक्तिः पूर्वस्य जायते ViP_6,7.34d मुक्तेर् अमिततेजसे ViP_3,5.16b मुक्तेर् निर्विषयं तथा ViP_6,7.28d मुक्तो भवति नान्यथा ViP_6,1.1@2:104b मुक्तो ऽस्मीति रुरोद वै ViP_5,38.29d मुक्त्वा गर्वं विशेषतः ViP_5,34.7b मुखतश् च समुद्गताः ViP_1,6.6d मुखतो ऽजाः स सृष्टवान् ViP_1,5.48b मुखतो ब्रह्मणो द्विज ViP_1,5.33d मुखनिश्वासजान् मेघान् ViP_6,3.30c मुखनिश्वासजो विष्णोर् ViP_6,4.2a मुखम् अत्यरुणेक्षणम् ViP_5,20.42b मुखम् एतत् तु दानजम् ViP_2,8.79b मुखं द्रक्ष्यामि चक्रिणः ViP_5,17.2d मुखं बाहू प्रबाहू च ViP_5,5.19a मुखाच् छोणितम् उद्वमन् ViP_5,9.36b मुखाच् छोणितम् उद्वमन् ViP_5,14.13d मुखाद् अग्निर् अजायत ViP_1,12.65b मुखे तस्य जनार्दनः ViP_5,16.9b मुखेभ्यो वायुम् अग्निं च ViP_1,15.3c मुख्यसर्गश् चतुर्थस् तु ViP_1,5.21c मुख्यसर्गस् ततस् त्व् अयम् ViP_1,5.7b मुख्यसर्गादिसंभवान् ViP_1,5.15d मुख्या नगा यतश् चोक्ता ViP_1,5.7a मुख्यानां चैव शून्यानां ViP_6,1.1@2:92a मुख्या वै स्थावराः स्मृताः ViP_1,5.21d मुख्याश् चापि तदा सुराः ViP_3,2.15d मुख्यैश् च सह राजभिः ViP_5,27.13*52:13b मुचुकुन्देन धीमता ViP_5,24.1b मुचुकुन्दो नरेश्वरः ViP_5,23.18d मुचुकुन्दो ऽपि तत्रासौ ViP_5,23.24a मुच्यतां यत् त्वयाधीतं ViP_3,5.9c मुञ्चतो बाणनाशाय ViP_5,33.36a मुञ्चन् पर्यचरत् खरः ViP_5,8.13*12:6b मुञ्च मां मुसलायुध ViP_5,25.12d मुञ्च मुञ्चेति देवक्या ViP_5,3.25c मुदं तथापि कुर्वीत ViP_1,17.81c मुदितैर् अतिभोगिभिः ViP_2,5.9b मुद्गलो गालवश् चैव ViP_3,4.22c मुद्रिकाहस्तभूषितम् ViP_6,7.85ab*17b मुधैवाक्षावलेपान्धो ViP_5,28.16c मुनयस् तस्य भूभृतः ViP_1,13.33b मुनयस् ते परस्परम् ViP_1,11.36d मुनयस् ते सुतं मम ViP_6,2.9d मुनयः कुपिताः प्रोचुर् ViP_5,37.9c मुनयो भावितात्मानः ViP_6,8.15a मुनयो मुनिसत्तम ViP_1,7.24d मुनयो मुनिसत्तम ViP_6,1.1@2:87b मुनिभिः कथितानि च ViP_3,6.23*8:2b मुनिर् अप्सरसस् तथा ViP_1,21.25b मुनिश् च दुन्दुभिश् चैव ViP_2,4.48c मुनिश्रेष्ठ भविष्यति ViP_6,6.19d मुनिसिद्धमहोरगैः ViP_5,18.46d मुनिस् ताभिः प्रसादितः ViP_5,38.83b मुनिः सर्वातिथिर् नृप ViP_3,9.19d मुनीनाम् अप्य् अभूद् वादः ViP_6,2.2c मुनीनाम् ऊर्ध्वरेतसाम् ViP_1,6.36b मुनीनां कपिलं मुनिम् ViP_1,22.6*62b मुने तिष्ठत्य् असंशयम् ViP_2,8.76d मुमुक्षुर् अभिधीयते ViP_6,7.32d मुमुक्षुर् बाणनाशाय ViP_5,33.39c मुमुचाते तथास्त्राणि ViP_5,33.33a मुमुचुर् दीप्तशस्त्राणि ViP_1,12.25c मुमुचुस् ते बलाहकाः ViP_5,11.6b मुमुचुस् त्रिदशाः सर्वे ViP_5,30.55c मुमुचुः पुष्पवर्षाणि ViP_5,8.13*12:22a मुमोच कृष्णो ऽपि तदा ViP_5,11.25a मुमोच च शरव्रातं ViP_5,30.54c मुमोच बाणम् उद्दिश्य ViP_5,33.37c मुमोच भगवान् हरिः ViP_5,7.77b मुमोच मधुसूदनः ViP_5,21.9b मुमोच यमुनां बलः ViP_5,25.14d मुमोच वसुदेवं च ViP_5,4.14c मुमोचाम्बुनिधौ तथा ViP_5,36.7b मुरोस् तु तनयान् सप्त ViP_5,29.18a मुष्टिकश् च महाबलः ViP_5,15.7b मुष्टिकेन महाबलः ViP_5,20.65b मुष्टिके विनिपातिते ViP_5,20.68b मुष्टिना चाहनन् मूर्ध्नि ViP_5,9.35a मुष्टिना मूर्ध्नि ताडितः ViP_5,36.19b मुष्टिर् लोहम् अभूत् तदा ViP_5,37.44d मुसलस्याथ लोहस्य ViP_5,37.12a मुसलं च चकारास्य ViP_5,36.13c मुसलं जनयिष्यति ViP_5,37.9d मुसलावशेषलोहैक- ViP_5,37.63c मुसलेन सहस्रधा ViP_5,36.17b मुसलेनावपोथितम् ViP_5,33.30b मुहुर् ग्लानिः परवशो ViP_6,5.37c मुहुर् ज्ञानलवान्वितः ViP_6,5.37d मुहुः श्वासानिलापास्तं ViP_2,5.25c मुहूर्तं प्राप्य जीवितम् ViP_4,4.48[2]b मुहूर्ताया मुहूर्तजाः ViP_1,15.107b मुहूर्तार्धेन जीवितम् ViP_5,7.55d मुहूर्तास् त्रय एव च ViP_2,8.64d मुहूर्तैर् दक्षिणायने ViP_2,8.34b मुहूर्तैर् मानुषं स्मृतम् ViP_1,3.9b मुहूर्तैस् तावदृक्षाणि ViP_2,8.34e मुहूर्तैस् तावदृक्षाणि ViP_2,8.38c मुहूर्तो द्विजसत्तम ViP_6,3.9b मुहूर्तो ऽसौ कला तु सा ViP_1,8.28d मूढ कृष्णाजिनं न किम् ViP_6,6.23b मूढा दीनाश् च जन्तवः ViP_5,7.54b मूढानाम् एष भवति ViP_1,1.17a मूढान्तःकरणो नरः ViP_6,5.21b मूत्रशुक्राविलाननः ViP_6,5.14b मूत्रस्य च विसर्जनम् ViP_3,11.13d मूत्रोत्सर्गं च पार्थिव ViP_3,11.14d मूर्च्छाकुलां यशोदां च ViP_5,7.34c मूर्च्छाम् अवाप्य महतीं ViP_6,5.16a मूर्च्छाम् उपाययौ भ्रान्त्या ViP_5,7.46a मूर्च्छिते पतिते तस्मिन् ViP_5,27.13*52:27a मूर्तम् एतद् धरे रूपं ViP_6,7.59c मूर्तं चामूर्तम् एव च ViP_1,22.53b मूर्तं ब्रह्म महाभाग ViP_1,22.61c मूर्तं भगवतो रूपं ViP_6,7.78a मूर्तं यद् योगिभिः पूर्वं ViP_1,22.59c मूर्तामूर्तम् अदृश्यं च ViP_1,4.23c मूर्तामूर्तमयं वपुः ViP_3,17.15b मूर्तामूर्त महामूर्ते ViP_1,20.10c मूर्तामूर्तात्मिके प्रभो ViP_5,1.35d मूर्तिमत् पुरतः स्थितम् ViP_5,19.6d मूर्धानं च नृपालभेत् ViP_3,11.21b मूलभूतो नमस् तस्मै ViP_1,2.4c मूलम् आराधनं हरेः ViP_1,18.24d मूलात् परात्मन् भगवन् प्रसीद ViP_5,1.56d मूले षोडशसाहस्रो ViP_2,2.9c मूषायां चापि धम्यताम् ViP_6,5.46b मृगतृष्णाजलाशया ViP_5,23.38b मृगत्वहेतुभूतस्य ViP_2,13.35c मृगपक्षिमनुष्याद्यैः ViP_6,5.7a मृगपक्षिसरीसृपाः ViP_1,22.57b मृगपोतस्य वै नृपः ViP_2,13.19b मृगपोतं समादाय ViP_2,13.18c मृगपोतेन वीक्षितः ViP_2,13.31d मृगपोते ऽभवच् चित्तं ViP_2,13.30c मृगमध्ये यथा सिम्हौ ViP_5,20.31a मृगम् एष तदाद्राक्षीत् ViP_2,13.32a मृगव्याधश् च शर्वश् च ViP_1,15.123a मृगाणाम् अपि सर्वेषां ViP_1,22.7ab*63:1a मृगाणां वद पृष्ठेषु ViP_6,6.23a मृगाणां व्याघ्रम् ईश्वरम् ViP_1,22.7ab*63:2b मृगाणां सिंहम् ईश्वरम् ViP_1,22.7b मृगाश् च वनजातयः ViP_5,30.12ab*56:1b मृणालधवलाननम् ViP_5,20.45b मृण्मयं हि गृहं यद्वन् ViP_2,15.29a मृण्मयं हि यथा गेहं ViP_6,7.17a मृतबन्धोर् दशाहानि ViP_3,13.18a मृतश् च नरकं गत्वा ViP_3,11.72c मृतस्य केशेषु तदा ViP_5,20.76a मृतस्य च पुनर् जन्म ViP_1,17.58a मृतहारैश् च वीक्षिते ViP_3,16.13b मृतं पुनर् इवागतम् ViP_5,7.79b मृतायाः परमं त्रासं ViP_5,5.23c मृताहनि च कर्तव्याः ViP_3,13.38a मृते भर्तरि सत्तमाः ViP_1,15.61b मृते ऽहनि च कर्तव्यम् ViP_3,13.23a मृतो नरकम् अभ्येति ViP_3,11.125a मृत्पिण्ड इव मध्यस्थो ViP_2,8.39c मृत्युनारकजं तथा ViP_6,5.9b मृत्युवक्त्रम् इवापरम् ViP_5,7.5b मृत्युं भूतापहारिणम् ViP_1,7.29d मृत्युः षष्ठे स्मृतः प्रभुः ViP_3,3.12d मृत्योर् व्याधिजराशोक- ViP_1,7.30c मृत्योः प्रथमजाभवत् ViP_1,13.11b मृदङ्गादिषु तूर्येषु ViP_5,20.60a मृदम्भोलेपनस्थितिः ViP_6,7.17d मृदं नान्तर्जलां तथा ViP_3,11.16b मृदः शौचोपपादिकाः ViP_3,11.18d मृदा कारणभूतया ViP_2,14.22b मृदा लिप्तं स्थिरं भवेत् ViP_2,15.29b मृद्वल्पमधुराक्षरम् ViP_3,18.16d मृष्टम् एव यदामृष्टं ViP_2,15.27c मृष्टं न मृष्टम् इत्य् एषा ViP_2,15.26a मृष्टं मदीयम् अन्नं ते ViP_5,37.38*84:3a मृष्टाद् उद्विजते जनः ViP_2,15.28b मृष्टामृष्टकथा जज्ञे ViP_5,37.38*84:4a मृष्टामृष्टविचारि यत् ViP_2,15.31b मृष्या वै सार्वकालिकम् ViP_3,11.69*21:5b मेघगम्भीरनिर्घोषं ViP_5,1.7c मेघपृष्ठे बलाकानां ViP_5,6.41a मेघमालापरिवृतं ViP_5,17.24c मेघानां पयसां चेशो ViP_5,10.19a मेघेषु संतता वृष्टिर् ViP_2,8.105a मेघौघस्थगिताम्बरः ViP_5,6.36b मेढीभूतः समस्तस्य ViP_2,7.10c मेढीभूतः स्वयं ध्रुवः ViP_2,8.104b मेदिनी गगनं वायुर् ViP_5,23.31c मेधाग्निबाहुपुत्रास् तु ViP_2,1.9a मेधा च बोधगर्भासि ViP_5,2.11c मेधातिथेस् तथा प्रादात् ViP_2,1.12c मेधा मेधातिथिर् भव्यः ViP_2,1.7c मेधा श्रद्धा सरस्वती ViP_1,9.116d मेधा श्रुतं क्रिया दण्डं ViP_1,7.26a मेनायां द्विजसत्तम ViP_1,8.13b मेनां वै धारिणीं तथा ViP_1,10.19b मेनिरे त्रिदशा यत्र ViP_5,33.23c मेनिरे मधुसूदनः ViP_5,31.17b मेने चात्मानम् अच्युतम् ViP_1,20.1d मेने तदैनं तत्पित्रे ViP_1,19.27c मेरुदेव्यां महाद्युतिः ViP_2,1.26f मेरुपृष्ठं सुरा जग्मुर् ViP_5,1.66c मेरुपृष्ठे पतत्य् उच्चैर् ViP_2,8.112a मेरुपृष्ठे महोत्सवः ViP_5,38.72b मेरुर् उत्तरतो यतः ViP_2,8.20d मेरुर् उल्बम् अभूत् तस्य ViP_1,2.56a मेरुर् यत्र तु मध्यमे ViP_2,1.19b मेरुशृङ्गम् इवापरम् ViP_5,20.29*30:13b मेरोर् अनन्तराङ्गेषु ViP_2,2.29a मेरोर् इवाणुर् यस्यैतद् ViP_6,8.26c मेरोर् उपरि मैत्रेय ViP_2,2.30c मेरोर् दक्षिणतो द्विज ViP_2,2.13d मेरोश् चतुर्दिशं तत्र ViP_2,2.16a मेरोश् चतुर्दिशं ये तु ViP_2,2.45a मेरोः कन्ये महात्मनः ViP_1,10.3b मेरोः पश्चिमदिग्भागे ViP_2,2.42c मेरोः पूर्वेण यद् वर्षं ViP_2,1.21c मेषादौ च तुलादौ च ViP_2,8.74e मैत्रः प्राणिहिते रतः ViP_1,11.23b मैत्रीद्रवान्तःकरणस् ViP_3,12.41c मैत्रीव प्रवरे पुंसि ViP_5,6.42c मैत्री समस्तभूतेषु ViP_3,8.24c मैत्रेय कथयाम्य् एष ViP_1,5.3a मैत्रेय कथितास् तव ViP_2,7.21b मैत्रेय कारणं प्रोक्तं ViP_1,22.42a मैत्रेय केशवः सूर्यस् ViP_1,8.22c मैत्रेय गदतो मम ViP_6,3.13b मैत्रेय चक्रुश् चक्रुश् च ViP_5,35.6c मैत्रेय जगताम् इति ViP_2,4.97d मैत्रेय तत्यजुर् धर्मं ViP_3,18.22c मैत्रेय तपसे ययौ ViP_2,1.23d मैत्रेय तरसामृतम् ViP_1,9.82d मैत्रेय तस्य चरितं ViP_2,1.34c मैत्रेय तेन रूपेण ViP_6,1.1@2:37a मैत्रेय त्रिदशेश्वरः ViP_3,1.31d मैत्रेय त्रुटितं क्षणात् ViP_1,20.4d मैत्रेय ददृशे गत्वा ViP_3,18.1c मैत्रेय दिव्यया गत्या ViP_5,37.27c मैत्रेय दुर्गगहनं ViP_6,6.39c मैत्रेय देवराजानं ViP_1,9.11c मैत्रेय नभसा वृतः ViP_2,7.24b मैत्रेय नावसीदन्ति ViP_6,1.1@2:52a मैत्रेय नृपतेः सुतः ViP_1,12.1b मैत्रेय परमाकुलाः ViP_1,12.12b मैत्रेय परमात्मनः ViP_6,4.36d मैत्रेय परमात्मवित् ViP_6,1.1@2:29b मैत्रेय परमाद्भुतः ViP_1,9.94d मैत्रेय परमेश्वरः ViP_1,9.65d मैत्रेय परिपठ्यते ViP_2,7.19b मैत्रेय परिपृच्छते ViP_1,1.30b मैत्रेय परिपृच्छते ViP_3,17.1d मैत्रेय परिवर्तते ViP_1,2.27d मैत्रेय पुलहाग्रजः ViP_1,1.23d मैत्रेय पृथिवीगीताः ViP_4,24.46a मैत्रेय पृथिवीपतिः ViP_2,13.7d मैत्रेय प्रतिसंचरः ViP_6,4.7b मैत्रेय प्रलये तथा ViP_1,22.35d मैत्रेय बुभुजे तदा ViP_1,18.5d मैत्रेय भगवच्छब्दः ViP_6,5.72c मैत्रेय भगवान् भानुर् ViP_2,8.10c मैत्रेय भविता ततः ViP_3,2.15b मैत्रेय भविता मनुः ViP_3,2.20b मैत्रेय भविता मनुः ViP_3,2.42b मैत्रेय मथुरां पुरीम् ViP_5,23.8d मैत्रेय मधुसूदने ViP_1,22.76d मैत्रेय मुनिपुंगवाः ViP_6,2.3d मैत्रेय मुनिभिः सह ViP_1,9.97d मैत्रेय वलयाकारः ViP_2,3.28c मैत्रेय विदिशासु च ViP_2,8.13d मैत्रेय विषुवत्स्थितः ViP_2,8.74f मैत्रेय वेदसंबद्धं ViP_3,6.33c मैत्रेय शतधा वज्रि- ViP_5,36.20c मैत्रेय शुशुभे ऽधिकम् ViP_5,8.12d मैत्रेय श्रीर् महाभागा ViP_1,9.137c मैत्रेय श्रूयताम् एतत् ViP_2,2.4a मैत्रेय श्रूयताम् एतद् ViP_2,11.6a मैत्रेय श्रूयताम् एतद् ViP_5,1.4a मैत्रेय श्रूयतां कर्म ViP_5,35.3a मैत्रेय श्रूयतां तस्य ViP_5,36.1a मैत्रेय श्रूयतां मत्तो ViP_6,1.3a मैत्रेय श्रूयतां सम्यक् ViP_1,17.1a मैत्रेय समुपस्थिताः ViP_1,13.15d मैत्रेय संध्यासमये ViP_1,5.39c मैत्रेय सापि हरिणी ViP_2,13.17c मैत्रेय सुमहात्मनाम् ViP_2,1.11d मैत्रेय सुमहामुनिः ViP_3,4.22f मैत्रेय सो ऽपि प्रह्लादः ViP_1,19.18c मैत्रेय स्यन्दने भानोः ViP_2,10.4c मैत्रेयः परिपप्रच्छ ViP_1,1.1c मैत्रेयाखिलभूतानि ViP_1,2.62c मैत्रेयाचिन्तयत् ततः ViP_5,19.18d मैत्रेयाचिन्तयत् तदा ViP_5,11.13d मैत्रेयाण्डं च तद् वृतम् ViP_2,7.23b मैत्रेयातिरुषान्वितः ViP_5,11.1b मैत्रेयात्यन्तसंकरः ViP_3,18.49b मैत्रेयाध्यापयत् तदा ViP_3,4.19d मैत्रेयानिलरश्मिभिः ViP_2,12.25d मैत्रेयान्तकरं वपुः ViP_1,22.37d मैत्रेयान्त्यं तथा कलिम् ViP_6,1.6d मैत्रेयाप्नोति मानवः ViP_1,22.87d मैत्रेयाभूत् पतिस् ततः ViP_1,20.32d मैत्रेयाभूत् सुरेश्वरः ViP_3,1.13d मैत्रेयाभूद् विभावरी ViP_1,5.32d मैत्रेयामलचेतसः ViP_2,7.13d मैत्रेयार्कः प्रयच्छति ViP_2,11.26d मैत्रेयावस्थितो ध्रुवः ViP_2,8.97b मैत्रेयाशेषपापानां ViP_6,8.20c मैत्रेयासाद्य निर्मलाः ViP_2,9.10f मैत्रेयासीत् सुदुःखितम् ViP_5,36.10d मैत्रेयासीद् अपध्वस्तं ViP_1,9.26c मैत्रेयासीन् ममातुलः ViP_1,1.13d मैत्रेयासीन् महाबलः ViP_3,1.10d मैत्रेयासीन् महामतिः ViP_1,20.35b मैत्रेयास्ते ऽखिलात्मकः ViP_2,2.51b मैत्रेयाह त्रिलोचनम् ViP_5,33.1b मैत्रेयाहर्निशं सदा ViP_1,7.43d मैत्रेयैककलं सन्तं ViP_2,12.4c मैत्रेयैतद् अभाषत ViP_1,11.12d मैत्रेयैतानि सप्त वै ViP_2,7.24f मैत्रेयैते वसन्ति वै ViP_2,10.7d मैत्रेयोक्तवती सखीम् ViP_5,32.16d मैत्र्य् अस्पृहा तथा तद्वद् ViP_3,8.36a मैथुनस्य च वर्जनात् ViP_2,8.93b मैथुनेनैव धर्मेण ViP_1,15.88a मैवं भो रक्ष्यताम् एष ViP_1,5.43a मोक्षं चान्विच्छता सदा ViP_1,14.16b मोक्षाश्रमं यश् चरते यथोक्तं ViP_3,9.33a मोक्षिणश् च यथाक्रमम् ViP_2,6.34d मोक्षो ध्रुवं नित्यम् अहिंसकस्य ViP_3,12.33*24d मोक्ष्यन्ति ते मद्वचनाद् ViP_5,35.7c मोघाशिनाम् अखिलशौचनिराकृतानाम् ViP_3,18.104b मोहलोभादयश् च ये ViP_3,9.30b मोहश्रमं प्रयातो ऽसौ ViP_6,7.19c मोहश्रमे शमं याते ViP_6,7.21a मोहान्धतमसा वृताः ViP_5,30.17d मोहाय यदुचक्रस्य ViP_5,21.1e मोहितस् तव मायया ViP_5,23.45b मोहिता योगनिद्रया ViP_5,3.20b मोहिताश् चाभवंस् तत्र ViP_5,3.16a मोहितास् तत्यजुः सर्वां ViP_3,18.24c मोहो बुद्धिमताम् अपि ViP_4,24.47b मौढ्यात् प्रार्थयसे क्षेमी ViP_5,30.40c मौद्गो ब्रह्मबलिस् तथा ViP_3,6.10b मौनिभिः सुमुखैः सुखम् ViP_3,15.30b मौलिके स्थापयन्त्य् उत ViP_6,1.1@2:77b म्रियमाणस्य चापि तत् ViP_1,17.68b म्रियमाणातिभीषणा ViP_5,5.10d म्लेच्छकोटिसहस्राणां ViP_5,23.7a य इच्छेन् महतीं श्रियम् ViP_1,19.46b य इदं जन्म वैन्यस्य ViP_1,13.94a य उवाह जनार्दने ViP_1,15.143d यक्षकिंपुरुषादयः ViP_2,4.37d यक्षगन्धर्वकिंनराः ViP_5,23.34b यक्षरक्षोरगैः सिद्धैर् ViP_6,8.23a यक्षराक्षसदैतेया ViP_5,1.19a यक्षाणां च रथे भानोर् ViP_2,11.3a यक्षादीनां च संभवम् ViP_1,22.88b यक्षाद्या देवता नृप ViP_6,7.66b यक्षान् पिशाचान् गन्धर्वान् ViP_1,5.58c यक्षा विद्याधराः सिद्धाः ViP_6,8.14c यक्षो गन्धर्व एव वा ViP_5,13.8b यक्ष्माणं च समुद्दिश्य ViP_3,11.49c यच् च कार्यं तवास्माभिः ViP_1,11.39a यच् च तेषां स्मृतं कर्म ViP_1,6.2c यच् च भूतं भविष्यच् च ViP_5,23.35c यच् च भोक्तव्यम् इत्य् उत ViP_6,1.1@2:46b यच् च राजभटात्मकम् ViP_2,13.95b यच् च रूपं तवासितम् ViP_3,17.20b यच् च वाचा न शस्यते ViP_3,16.9d यच् च वाचाम् अविषये ViP_6,4.44c यच् चात्थ कृष्णमाहात्म्यं ViP_5,38.58a यच् चान्यथात्वं द्विज याति भूयो ViP_2,12.41c यच् चान्यद् अकरोत् कर्म ViP_5,34.2a यच् चान्यद् भूतसंज्ञितम् ViP_3,14.2b यच् चास्ति वसु किंचन ViP_5,20.72d यच् चाह भगवान् साधु ViP_6,2.12c यच् चाहं भवता पृष्टो ViP_6,2.40a यच् चितो ऽस्मि शिलोच्चयैः ViP_1,20.23b यच् चित्तं तत्र धार्यते ViP_6,7.78d यच् चैतद् भुवनगतं मया तवोक्तं ViP_2,12.47a यच् चोक्तं यच् च नैवोक्तं ViP_1,4.24a यच्छन्त्व् अरोगो मम चास्तु देहे ViP_3,11.94d यच् छेते जगतः पतिः ViP_1,7.38b यच् छ्रेयः परमं द्विज ViP_2,14.11b यच् छ्रोतव्यं च यद् दृश्यं ViP_6,1.1@2:46a यजन्तः क्षपयन्त्य् उग्रम् ViP_2,4.40e यजन् यज्ञान् यजत्य् एनं ViP_3,8.10a यजमानद्विजन्मनाम् ViP_3,13.25b यजमानं तथा नृप ViP_3,15.56d यजमानो न कुर्वीत ViP_3,15.10c यजुर्वेदतरोः शाखाः ViP_3,5.1a यजुर्वेदस्य चाग्रहीत् ViP_3,4.8d यजूंषि च यजुर्वेदं ViP_3,4.13c यजूंषि तानि मे देहि ViP_3,5.27c यजूंषि त्रैष्टुभं छन्दः ViP_1,5.54a यजूंषि भगवान् रविः ViP_3,5.28b यजूंषि यैर् अधीतानि ViP_3,5.29a यजूंष्य् अथ विसृष्टानि ViP_3,5.13a यजूंष्य् अभिलषंस् ततः ViP_3,5.15d यजेच् च पृथिवीपते ViP_3,11.23d यजेच् च विविधैर् यज्ञैर् ViP_3,8.26c यजेत वाश्वमेधेन ViP_3,16.20c यज् जप्तव्यं तद् उच्यताम् ViP_1,11.49d यज्जले यतयस् तथा ViP_2,8.119b यज् जीर्णं तेन धीमता ViP_1,16.10d यज् जीवामि तद् अद्भुतम् ViP_5,38.53b यज् ज्ञात्वा मुनयः सर्वे ViP_6,1.1@2:84a यज् ज्येष्ठशुक्लद्वादश्यां ViP_6,8.31a यज्ञकर्मकलापस्य ViP_3,18.25c यज्ञकर्म मतं तव ViP_2,14.21b यज्ञकर्मादिकं च यत् ViP_1,6.30b यज्ञगर्भाभवस् त्रयी ViP_5,2.8d यज्ञनिष्पत्तये यज्ञस् ViP_1,6.26c यज्ञनिष्पत्तये सर्वम् ViP_1,6.7a यज्ञभागान् अशेषांस् तु ViP_1,17.4c यज्ञमूर्तिधराव्यय ViP_1,9.61b यज्ञवस्त्व् अतिशोभनम् ViP_4,1.27d यज्ञविद्या महाविद्या ViP_1,9.117a यज्ञविध्वंसनं कुर्वन् ViP_5,36.4c यज्ञव्यासेधकारिणः ViP_1,6.30d यज्ञव्यासेधकारिणाम् ViP_1,6.42b यज्ञसाधनम् उत्तमम् ViP_1,6.7d यज्ञस्य दक्षिणायां तु ViP_1,7.18a यज्ञः पशुर् वह्निर् अशेष-ऋत्विक् ViP_2,12.46a यज्ञः स्वायंभुवे ऽन्तरे ViP_3,1.36b यज्ञाङ्गभूतं यद् रूपं ViP_3,17.29a यज्ञाञ् \j¤ànavyapà÷rayaþ ViP_6,6.12b यज्ञादौ चापि दीक्षितः ViP_3,18.97d यज्ञान् अज्ञानमोहितः ViP_5,36.5b यज्ञानां तपसाम् अपि ViP_1,22.2d यज्ञानां परमेश्वरः ViP_5,20.85d यज्ञानां मुनिसत्तम ViP_1,6.28b यज्ञाः कल्याणहेतवः ViP_1,6.8d यज्ञेन यज्ञपुरुषो ViP_1,13.18a यज्ञे पैतामहे शुभे ViP_1,13.51b यज्ञेशं पुरुषोत्तमम् ViP_2,8.118b यज्ञेशाच्युत गोविन्द ViP_2,13.9a यज्ञेश्वरो यज्ञपुमान् ViP_6,4.42c यज्ञेश्वरो हव्यसमस्तकव्य ViP_3,15.37a यज्ञेषु ऋत्विजे दैव ViP_3,10.24*18:1a यज्ञेषु यज्ञपुरुषः ViP_5,17.6a यज्ञैर् अनेकैर् देवत्वम् ViP_3,18.27a यज्ञैर् आप्यायिता देवा ViP_1,6.8a यज्ञैर् दानैस् तपोभिर् वा ViP_4,11.6c यज्ञैर् देवांस् तथातिथीन् ViP_3,9.9b यज्ञैर् यज्ञमयो विष्णुर् ViP_2,3.21c यज्ञैर् यज्ञविदो यजन्ति सततं यज्ञेश्वरं कर्मिणो ViP_6,8.57a यज्ञैर् यज्ञेश्वरो येषां ViP_1,13.19a यज्ञैस् त्वम् इज्यसे नित्यं ViP_5,20.85a यज्ञैः स्वाध्यायतत्परः ViP_3,8.22b यज्ञो ऽधरश् च विज्ञेयो ViP_2,12.31c यज्ञोपेतो महामुने ViP_2,10.18d यज्ञो ऽयं सर्वकामधुक् ViP_3,4.1d यज्ञो ऽसौ दक्षिणा तु सा ViP_1,8.19b यज्विनो यज्ञसंस्थितम् ViP_2,4.31f यज्विभिर् यज्ञपुरुषो ViP_5,17.15a यज्वियज्ञांशसंप्राप्त्या ViP_5,29.6c यततो मम नीतानि ViP_5,38.51c यतनीयं दुरात्मनाम् ViP_5,4.10d यतन्तो न विदुर् नित्यं ViP_5,7.51a यतवाक्कायमानसः ViP_1,20.8d यतश् च सूक्ष्मं जगद् एतद् ईश ViP_1,19.74b यतश् चैतच् चराचरम् ViP_1,1.5b यतश् चैतच् चराचरम् ViP_1,17.30b यतस् तच् च द्विजोच्यताम् ViP_2,15.18d यतस् तच्छक्तियोगेन ViP_6,7.68c यतस् ततो ऽयं मित्रं मे ViP_1,19.38c यतस् ततो विनङ्क्ष्यन्ति ViP_6,1.43c यतस् ततो ऽस्य दीनस्य ViP_5,7.54c यतस् तं प्राप्य राजानं ViP_4,22.3c यतः कुतश्चित् संप्राप्य ViP_3,14.28a यतः पुच्छं ततः कृताः ViP_1,9.83b यतः प्रधानपुरुषौ ViP_1,17.30a यतः सत्त्वं ततो लक्ष्मीः ViP_1,9.29a यतः सर्वगतो भवान् ViP_1,9.69d यतः सर्वम् इदं जगत् ViP_2,7.40b यतः सा पावनायालं ViP_2,8.122a यतः स्वकृतभुक् पुमान् ViP_1,1.17d यतितव्यं समत्वे च ViP_1,19.46c यतिष्ये ऽनुक्रमात् ततः ViP_5,15.20d यतिष्ये श्रेयसे युवा ViP_1,17.72b यतीनाम् ऊर्ध्वरेतसाम् ViP_2,8.92b यतीनां संयतात्मनाम् ViP_2,8.99b यतेत श्रेयसे सदा ViP_1,17.76b यतेत सततं नरः ViP_3,11.70b यतेतातो धनार्जने ViP_3,11.24d यतो ऽतो ब्रह्मणस् तास् तु ViP_1,3.2c यतो धर्मार्थकामाख्यं ViP_1,18.25a यतो नावर्तते पुनः ViP_1,22.52b यतो नावर्तते यतिः ViP_6,4.38d यतो भूतान्य् अशेषाणि ViP_3,17.12a यतो यज्ञादिकर्मणाम् ViP_3,8.28d यतो यश् च स्वयं विश्वं ViP_1,17.22c यतो ऽयं विश्वरूपधृक् ViP_1,19.48d यतो वै सृज्यशक्तयः ViP_1,4.51d यतो हि कर्मभूर् एषा ह्य् ViP_2,3.22c यत् कर्म तद् उदीरय ViP_6,6.49d यत् कार्यम् अविशङ्कितः ViP_5,21.11d यत् कार्यं तत् कृतं त्वया ViP_1,15.40b यत् कार्यं तद् विधीयताम् ViP_5,34.9d यत् किंचित् सृज्यते येन ViP_1,22.36a यत् किंचिद् अतिशोभनम् ViP_2,15.14b यत् किंचिन् मनसा ग्राह्यं ViP_1,4.19a यत् कृते दशभिर् वर्षैस् ViP_6,2.15a यत् क्षिपन्ति महामुने ViP_2,8.51d यत् तत् कारणसंज्ञितम् ViP_3,3.24b यत् तद् अव्यक्तम् अजरम् ViP_6,5.66a यत् तद् अव्यक्तम् अमृतं ViP_3,3.26c यत् तस्मै ब्रह्मणे नमः ViP_3,3.23d यत् तु कालान्तरेणापि ViP_2,13.96a यत् तु तद् भगवान् आह ViP_2,13.3a यत् तु निष्पाद्यते कार्यं ViP_2,14.22a यत् तु पृच्छसि भूपाल ViP_3,8.8a यत् तु मेघैः समुत्सृष्टं ViP_2,9.18a यत् त्वम् आत्थाखिलं दूत ViP_5,37.21a यत् त्वया प्रार्थितं स्थानम् ViP_1,12.83a यत् त्व् एतत् किम् अनन्तेनेत्य् ViP_1,18.18a यत् त्व् एतद् भगवान् आह ViP_1,16.2a यत् त्व् एतद् भवता प्रोक्तं ViP_2,13.80a यत्नवन्तो ऽमृते ऽभवन् ViP_1,9.80d यत्नः कार्यो महीतले ViP_5,4.13b यत्पत्रवातसंस्पर्शाद् ViP_2,4.63c यत् परप्रीतिकारणम् ViP_3,12.43b यत् पुंसाम् अभिजायते ViP_3,8.5b यत् पुंसाम् अभिजायते ViP_5,30.15b यत् पुंसाम् उपजायते ViP_5,30.14*57b यत् पूर्णम् अचलं नित्यं ViP_6,1.1@2:17a यत् पृच्छति भवान् एतत् ViP_3,8.3a यत् पृच्छति वदामि तत् ViP_6,6.30d यत् पृथिव्यां व्रीहियवं ViP_4,10.14a यत् पृष्टवान् असि मुने ViP_6,1.1@2:111a यत् पृष्टो ऽसि गुरो मया ViP_2,1.1d यत् पृष्टो ऽसि मयाखिलम् ViP_2,13.1b यत् पृष्टो ऽसि मया गुरो ViP_3,7.1b यत् पृष्टो ऽसि मया मुने ViP_6,8.5b यत् पृष्टो ऽसि महामुने ViP_1,10.1b यत् पृष्टो ऽहम् इह त्वया ViP_1,9.1b यत् पृष्टो ऽहम् इह त्वया ViP_3,6.33b यत् पृष्टो ऽहम् इह त्वया ViP_3,17.8d यत् पृष्टो ऽहम् इह त्वया ViP_5,1.4b यत् प्रजापरिपालनम् ViP_6,7.3b यत् प्रजापालनं यच् च ViP_6,7.3*12a यत्प्रभावेन निर्दग्धाः ViP_5,38.47c यत्प्रमाणम् इदं सर्वं ViP_2,2.3a यत्प्रमाणानि भूतानि ViP_1,1.6a यत् प्रष्टव्यं महामुने ViP_6,2.31b यत् प्राप्यते फलं श्रोतुं ViP_3,8.2c यत् प्रार्थनाभङ्गभयाद् बिभेमि ViP_4,2.46c यत् प्रीत्या नावलोकिता ViP_5,35.17d यत्र क्वचन संस्थानां ViP_3,11.37a यत्र गत्वा न शोचन्ति ViP_2,8.100c यत्र गृध्नन्त्य् अपण्डिताः ViP_6,7.2d यत्र च प्राकृता गुणाः ViP_1,9.43b यत्र जज्ञे महावीर्यः ViP_1,13.10c यत्र तत्र कुले जातो ViP_6,1.12a यत्र तत्र स्थितायैतद् ViP_3,13.9a यत्र तत्रावतिष्ठतः ViP_1,17.67b यत्र ते कल्पवासिनः ViP_2,7.12b यत्र ते ब्रह्मणः सुताः ViP_2,7.13b यत्र ते लोकसाक्षिणः ViP_2,8.101b यत्र न ज्ञायते कालो ViP_2,5.9c यत्र नेन्दीवरदल- ViP_5,7.29a यत्र बाणस्य चक्रिणा ViP_5,32.8d यत्र यत्र भवेद् वेदस् ViP_6,1.1@2:36a यत्र यत्र ययौ देवी ViP_1,13.71a यत्र यत्र समं त्व् अस्या ViP_1,13.85a यत्र याति स कौरवः ViP_5,37.56b यत्र युद्धम् अभूद् घोरं ViP_5,32.8a यत्र वै देवदेवस्य ViP_1,12.5a यत्र शेते महावीर्यो ViP_5,23.18c यत्र सर्वं यतः सर्वम् ViP_1,9.41a यत्र सर्वं यतः सर्वं ViP_1,19.84c यत्रसायंगृहास् तु ये ViP_3,9.13b यत्र स्थितिप्रवृत्तस्य ViP_4,24.57c यत्र स्थितो न च्यवते ViP_6,7.27c यत्रादौ भगवांश् चराचरगुरुर् मध्ये तथान्ते च स ViP_6,8.55a यत्रानपायी भगवान् ViP_1,18.33a यत्राब्धिसलिले स्थिते ViP_1,16.3b यत्राम्बु विन्यस्य बलिर् मनोज्ञान् ViP_5,17.30a यत्रायुतानाम् अयुतं ViP_4,15.22c यत्राशक्तस्य मे दोषो ViP_6,7.4a यत्रास्ते तद् द्विजामृतम् ViP_1,9.106d यत्रास्ते बलभद्रो ऽसौ ViP_5,25.11c यत्रास्ते मधुसूदनः ViP_5,13.17d यत्रास्त्रांशुप्रतापिताः ViP_5,33.22d यत्रैकाभ्यधिकं द्विज ViP_4,15.24d यत्रोतम् एतत् प्रोतं च ViP_1,19.83a यत्रोतम् एतत् प्रोतं च ViP_2,8.102a यत्रोद्रिक्तं बलं बाले ViP_5,4.13c यत्रोन्नतिं च कुरुते ViP_5,7.45c यत् सद् इत्य् उच्यते बुधैः ViP_6,7.69d यत् सद् यच् चासद् अव्यये ViP_1,22.76b यत् समुत्पद्यते ऽमृतम् ViP_1,9.78b यत् सर्वं तदीयम् इति ViP_5,38.53@1:18a यत् साधयितुम् आत्मनः ViP_1,22.42d यत् सूर्याद् वैष्णवं तेजः ViP_3,2.10a यत्स्वरूपम् अयोगिनः ViP_5,7.51b यथर्तुष्व् ऋतुलिङ्गानि ViP_1,5.65a यथा केशिध्वजः प्राह ViP_6,6.5a यथागतं द्विजा जग्मुर् ViP_6,2.38c यथा गृहीतम् अम्भोधेर् ViP_5,37.23a यथाग्निर् उद्धतशिखः ViP_6,7.74a यथाग्निर् एको बहुधा समिध्यते ViP_5,1.45a यथा च देवकी देवी ViP_5,18.5c यथा च पादपो मूल- ViP_2,7.32a यथा च भेदः शाखानां ViP_3,3.8c यथा च माहिषं सर्पिर् ViP_5,15.22a यथा च वर्णान् असृजद् ViP_1,6.2a यथा चाराधनं तस्य ViP_1,11.50a यथाचार्यस्य तेन त्वां ViP_2,16.16c यथाजोषम् इहास्यताम् ViP_5,11.18b यथा ज्ञानं प्रधानतः ViP_2,13.2d यथा तत्र जगद् धाम्नि ViP_5,17.16a यथा तत्रैव वर्तते ViP_2,8.40b यथा तन् मे निशामय ViP_1,4.2d यथा तु तेन वै व्यस्ता ViP_3,4.3a यथा ते कथितं पुरा ViP_6,4.10d यथा तेन युगे युगे ViP_3,3.2d यथा तेनाद्य सत्येन ViP_1,18.40c यथा ते निश्चलं चेतो ViP_1,20.28a यथा तेषां पराभवः ViP_5,38.65b यथात्मनि च पुत्रे च ViP_3,8.17a यथात्मनि तथान्यत्र ViP_1,15.155c यथात्मा मधुसूदन ViP_5,12.18d यथा त्वत्तो भयं भूयो ViP_5,34.12c यथा त्वद्वीर्यम् आलोक्य ViP_5,13.5c यथा देव्या उदीरितम् ViP_5,32.15b यथा द्वीपानि ते तथा ViP_2,4.51f यथा नापचयस् तरोः ViP_2,7.35b यथा नियोगयोग्यानि ViP_1,5.64c यथा निर्भर्त्स्यते तेन ViP_5,18.5a यथा निर्मलतां गतम् ViP_6,1.1@2:50b यथा पित्रा समादिष्टं ViP_1,14.48c यथापूर्वम् अतिष्ठत ViP_5,3.23d यथापूर्वम् अमित्रजित् ViP_5,24.9b यथापूर्वशरीरिणम् ViP_5,21.30b यथा पूर्वं तथा पुनः ViP_3,2.53b यथापूर्वं प्रचेतसः ViP_1,14.22b यथापूर्वं मुदावती ViP_3,18.93d यथापूर्वं रथे स्थितौ ViP_5,19.4b यथापूर्वौ तथा स्थितौ ViP_2,2.42d यथाप्रदेशम् अद्यापि ViP_1,22.13c यथा प्रधानेन महान् ViP_1,2.36c यथा प्राप्स्याम निर्वृतिम् ViP_1,17.85d यथा बीजे व्यवस्थितः ViP_1,12.66b यथाब्दकोटिप्रतिमः ViP_5,13.57c यथाभिमतम् आत्मनः ViP_1,12.77b यथाभिलषितं वरम् ViP_1,14.49b यथाभिलषितो मत्तः ViP_1,20.17c यथाभिवाञ्छितान् दिव्यान् ViP_5,24.2a यथा भुञ्जीत वै गृही ViP_3,11.74b यथा मन्दं प्रसर्पति ViP_2,8.35b यथा मैत्रेय तच् छृणु ViP_3,2.55d यथा यथा प्रसन्नो ऽसौ ViP_5,38.75a यथायं तनयो निजः ViP_5,5.5d यथा यासि तथा कुरु ViP_5,38.90d यथा रक्षितवान् हरिः ViP_1,20.39b यथारणेः प्रज्वलितो हुताशः ViP_1,17.41d यथा रसातलं नाहं ViP_5,1.28c यथार्हम् अत्र लोकस्य ViP_6,6.37a यथार्हं कृतवान् विभुः ViP_5,38.53@1:2b यथार्हं पूजया तेन ViP_6,7.101a यथावच् छ्रोतुम् अर्हसि ViP_1,11.51d यथावत् कथितं त्वया ViP_6,2.31d यथावत् कथितं त्व् इदम् ViP_6,8.49d यथावत् कथितं सर्वं ViP_3,7.1a यथावत् कथिता मया ViP_3,1.8d यथावत् कथितो देवैर् ViP_1,9.34a यथावत् कथितो यस्मिञ् ViP_1,22.86c यथावत् गदितं त्वया ViP_3,17.4d यथावत् पुनर् आचामेत् ViP_3,11.89c यथावत् पूजयाम् आस ViP_5,30.28c यथावद् अनुवर्णितम् ViP_5,1.1d यथावद् अभिपूज्याथ ViP_5,21.6c यथावद् आचष्ट विनम्रमूर्तिः ViP_4,2.58d यथावद् उपसंहृतिम् ViP_6,1.2b यथावद् उपसंहृतिः ViP_6,1.3b यथावद् बलकेशवौ ViP_5,18.3b यथावद् वक्तुम् अर्हसि ViP_2,2.3d यथावद् वेत्स्यते भवान् ViP_1,1.26d यथावद् व्यासकर्तृकम् ViP_1,1.9d यथा विपक्षनाशाय ViP_1,17.50c यथाविभागं भगवान् ViP_1,4.47c यथा विष्णुम् ऋते नान्यत् ViP_3,7.37c यथावृत्तम् अनुक्रमात् ViP_5,15.3b यथावृत्तं पुरोहिताः ViP_1,18.43b यथावृत्ति तथा कुर्याद् ViP_3,10.5c यथा वेदश्रुतानि वै ViP_1,5.64b यथा वै चक्रचारिणः ViP_5,10.33d यथा वै भारतं तथा ViP_2,2.14d यथा शीघ्रं प्रवर्तते ViP_2,8.32b यथा श्रीर् वनरक्षिणः ViP_5,30.45b यथा सक्तं जले वातो ViP_2,7.31a यथा सप्तगणे ऽप्य् एकः ViP_2,11.6c यथा समस्तभूतेषु ViP_5,13.61a यथा सर्वगतं विष्णुं ViP_1,18.38a यथा सर्वगतो विष्णुस् ViP_1,8.16c यथा सर्वम् इदं जगत् ViP_3,3.1b यथा सर्वेषु भूतेषु ViP_1,18.37a यथा सर्वोत्तमोत्तमम् ViP_1,11.25b यथा ससर्ज देवो ऽसौ ViP_1,5.1a यथा ससर्ज देवो ऽसौ ViP_1,5.3c यथा ससर्ज भूतानि ViP_1,15.85c यथा संनिधिमात्रेण ViP_1,2.30a यथा सुधा यथैवेन्दुर् ViP_5,30.45a यथा सूर्यस् तथा ज्ञानं ViP_6,5.62c यथा सूर्यस्य मैत्रेय ViP_1,15.139a यथासौ पुरुषोत्तमः ViP_1,15.58b यथासौ श्वशृगालाद्या ViP_3,18.86c यथा स्त्रीणां परो मतः ViP_1,13.24b यथास्थानं यथागुणम् ViP_1,6.32d यथाह वसुधा सर्वं ViP_5,1.30a यथाहं भवता सृष्टो ViP_5,7.71a यथाहं माधव विभो ViP_5,30.36*60:4a यथा हि कदली नान्या ViP_1,12.68a यथा हि भूयः परिहीनदोषो ViP_4,2.87c यथेच्छावासनिरताः ViP_1,6.12a यथेमां नगरीं सर्वां ViP_5,37.54c यथैकं दृश्यते नभः ViP_2,16.22b यथैतद् अखिलं विष्णोर् ViP_6,8.8c यथैतद् भवतोच्यते ViP_2,14.10d यथैव देवापिमरू ViP_4,24.40c यथोक्तकर्मकर्तृत्वात् ViP_2,4.40a यथोक्तदोषहीनेषु ViP_3,11.126c यथोक्तं तेन धीमता ViP_3,7.10d यथोक्तं परमेष्ठिना ViP_5,2.3d यथोक्तं विधिम् आश्रित्य ViP_3,10.12c यथोक्तं सा जगद्धात्री ViP_5,2.1a यथोक्तैर् इज्यते सम्यक् ViP_2,4.70c यथोद्दिष्टम् अभूत् तथा ViP_1,12.6b यद् अग्निहोत्रे सुहुते ViP_6,8.30a यद् अत्र प्रतिकर्तव्यं ViP_5,29.12c यद् अत्र साम्प्रतं कार्यं ViP_5,9.21a यद् अत्रैव हि वस्तुनि ViP_6,2.1b यद् अत्रौपयिकं मतम् ViP_5,18.8b यद् अद्वैतम् अशेषतः ViP_2,16.18d यद् अन्तरं तद् वपुषा तवैव ViP_1,4.37b यद् अन्तस् तद् बहिर् भवेत् ViP_6,7.16*14:1b यद् अन्नं भवतो गृहे ViP_2,15.11b यद् अन्यत् कृतवान् बलः ViP_5,35.2d यद् अन्यद् अपि वक्तव्यं ViP_6,8.4c यद् अन्यद् अस्मात् परमं परात्मन् ViP_3,17.31b यद् अम्बु वैष्णवः कायस् ViP_2,12.37a यद् अरातिषु मुञ्चति ViP_5,22.14d यदर्थम् अहम् आगतः ViP_5,12.6b यदर्थम् आगतास् तस्मान् ViP_5,5.3c यदर्थम् आगताः कार्यं ViP_5,5.4a यदर्थं तप्यते तपः ViP_3,18.3b यदर्थं ते महात्मानस् ViP_1,14.8a यद् अशेषेषु जन्तुषु ViP_2,14.3b यद् अश्वमेधावभृथे ViP_6,8.28a यद् असामर्थ्ययुक्ते ऽपि ViP_5,38.31c यद् अस्ति यन् नास्ति च विप्रवर्य ViP_2,12.38d यद् अस्माकं हितं तथा ViP_5,13.8*17:4b यद् अस्य कथनायासैर् ViP_6,8.11a यद् अह्ना कुरुते पापं ViP_2,12.30a यदा कर्मात्मकः पुमान् ViP_6,1.55b यद् आगमनकारणम् ViP_2,13.75b यदा चन्द्रश् च सूर्यश् च ViP_4,24.22a यदा चित्तम् असंसक्तं ViP_6,1.1@2:28a यदा चैते ऽपराध्यन्ते ViP_5,10.35a यदा जागर्ति सर्वात्मा ViP_6,4.8a यदा तदा स्तुतिर् नास्ति ViP_5,29.28c यदा तिष्यबृहस्पती ViP_4,24.22b यदा तु भार्गवो रामस् ViP_1,9.140c यदा तु शुद्धं निजरूपि सर्वं ViP_2,12.40a यदा तु सर्वाभिर् अतीव हार्दाद् ViP_4,2.58a यदा धर्मकृतां नृणाम् ViP_6,1.46b यदाधारम् अशेषं तद् ViP_6,7.46c यदाधारं यदात्मकम् ViP_2,2.3b यदा न कुरुते भावं ViP_4,10.15a यदा नोपचयस् तस्य ViP_2,13.68a यदा पुंसः पृथग्भावः ViP_2,13.71a यद् आप्नोति तद् आप्नोति ViP_6,2.17c यद् आप्नोति नरः पुण्यं ViP_6,8.40a यदाप्रतिहता गतिः ViP_1,15.93b यदा बाण भविष्यति ViP_5,33.3b यदा भास्वांस् तदा शशी ViP_2,8.76b यदाभिषिक्तः स पृथुः ViP_1,22.1a यद् आभीरैर् भव्ठजितः ViP_5,38.69d यदाभूत् स द्विजः पुनः ViP_2,13.5d यदा यदा च कर्तव्या ViP_3,13.39c यदा यदा न यज्ञानाम् ViP_6,1.47a यदा यदा सतां हानिर् ViP_6,1.45a यदा यदा हि पाषण्ड- ViP_6,1.44a यदा यदा हि मैत्रेय ViP_6,1.43*1:1a यदा यशोदा तौ बालाव् ViP_5,6.13a यदा याति दिवाकरः ViP_2,8.26b यदा लज्जाकुला नास्यै ViP_5,32.18a यदा विजृम्भते ऽनन्तो ViP_2,5.23a यदा वीर्येण निर्जितः ViP_5,33.8d यदा शक्रेण किं तदा ViP_5,4.7b यदा समस्तदेहेषु ViP_2,13.87a यदा स वसुधां स्थितः ViP_1,12.10b यदास्य ताः प्रजाः सर्वा ViP_1,7.4a यदास्य सृजमानस्य ViP_1,15.87a यदाहम् उद्धृता नाथ ViP_5,29.23a यदाहारास् तु ते जातास् ViP_3,16.16c यदि खेदं न यास्यथ ViP_1,18.20d यदि गर्भं शरच्छतम् ViP_1,21.33b यदि चेद् दीयते मह्यं ViP_6,6.49a यदि चेद् दुःखम् अत्यर्थं ViP_1,11.22a यदि जानीत नानृतम् ViP_1,17.77b यदि तत् कथ्यताम् एवं ViP_1,17.69c यदि ते तद् वचः सत्यं ViP_5,30.33a यदि त्वं दयिता भर्तुर् ViP_5,30.48a यद् इदं वाक्यम् ईरितम् ViP_2,14.8b यद् इदं स्थाणुजङ्गमम् ViP_1,5.59d यदि न स्थ मुमूर्षवः ViP_5,38.19d यदि नामास्य कायस्य ViP_6,7.16*14:1a यदि मां त्वं हनिष्यसि ViP_1,13.75b यदि मां स हनिष्यति ViP_6,6.18d यदि मुक्तिम् अभीप्सथ ViP_3,18.5b यद् इमौ वर्जनीयं च ViP_1,13.59a यदि लज्जा न जायते ViP_5,13.10b yad'ilàya महात्मने ViP_3,14.11b यदि वश्यः पतिस् तव ViP_5,30.48b यदि वो ऽस्ति मयि प्रीतिः ViP_5,13.11a यदि शक्नोषि गच्छ त्वम् ViP_5,6.15a यदि सप्तगणस्य तत् ViP_2,11.5d यदि सप्तगणो वारि ViP_2,11.4a यदि सिद्धिम् अभीप्सथ ViP_1,14.15d यदीच्छसि प्रदास्यामि ViP_1,13.79c यद् उक्तं तत् स्मृतिं यातं ViP_1,1.29c यद् उक्तं परमं पदम् ViP_1,22.41d यद् उक्तं भ्रान्तिस् तत्रापि ViP_1,18.16c यद् उक्तं वै मघवता ViP_1,21.41a यद् उक्तं साधु साध्व् इति ViP_6,2.14d यदुचक्रभयावहम् ViP_5,23.2d यदुचक्रं स केशवः ViP_5,28.28d यद् उत्तरं शृङ्गवतो ViP_2,1.21a यदुदेवगृहं त्व् एकं ViP_5,38.9c यद् उन्निद्राब्जपत्राक्षं ViP_5,17.3c यदुभिर् मागधो राजा ViP_5,22.11c यदुराजो भविष्यति ViP_5,37.58d यदुवृद्धान् अनुक्रमात् ViP_5,21.6b यदुसिंहः सुतस्य सः ViP_5,21.10b यदूनाम् अरिदुर्जयम् ViP_5,23.11b यदूनाम् आचचक्षे तं ViP_5,33.10c यदूनां नापचीयते ViP_5,37.25d यदूनां व्यसनं द्विधा ViP_5,23.10d यदूनां संनिधौ सर्वे ViP_5,23.1c यद् एतत् तव मैत्रेय ViP_3,6.25a यद् एतत् त्वयि जायते ViP_5,20.86b यद् एतद् अखिलं जगत् ViP_1,13.25d यद् एतद् अखिलं जगत् ViP_1,17.80b यद् एतद् अखिलं जगत् ViP_1,22.64b यद् एतद् उक्तं भवता ViP_3,10.3a यद् एतद् दृश्यते मूर्तम् ViP_1,4.39a यद् एतद् भगवान् आह ViP_2,11.1a यद् एतद् भवतोदितम् ViP_3,7.12b यद् एतद् भवतोदितम् ViP_5,10.43b यद् एते पुरुषा माया ViP_5,30.18c यद् एनं पुरतः कृत्वा ViP_1,12.98c यद् एवेह परत्र च ViP_3,12.45b यद् एषाम् उत्पथस्थानां ViP_5,7.9c यदैतेष्व् अवनीपते ViP_3,14.10b यदैव भगवद्विष्णोर् ViP_4,24.27a यदोर् वंशसमुद्भवः ViP_5,23.23f यदोर् वंशे भविष्यति ViP_5,23.26d यद् गीतम् ऋभुणा पुरा ViP_2,15.2b यद्गुणं यत्स्वभावं च ViP_1,5.2a यद्गुणांश् च महामुने ViP_1,6.2b यद्गुणांस् तान् निबोध मे ViP_3,15.1b यद् ग्रस्तं प्रहितं त्वया ViP_5,31.4b यद् ग्राह्यं चक्षुरादिभिः ViP_1,4.19b यद् दत्त्वा प्रीणयेद् एतन् ViP_3,11.38c यद् ददाति नभश् च तत् ViP_5,2.14f यद् दृष्टं मम तद् वद ViP_2,13.60b यद् दृष्टो ऽसि जगत्पते ViP_1,12.75d यद् दृष्टो ऽहं त्वया ध्रुव ViP_1,12.76b यद् दैत्यैर् न हतो हि सः ViP_1,16.12b यद् दौहित्रश् च सोमस्य ViP_1,15.80c यद्द्रव्या शिबिका चेयं ViP_2,13.72a यद् बलं यच् च नस् तेजो ViP_5,38.43a यद् बालबलिनोर् युद्धं ViP_5,20.50c यद् ब्रवीमि महाभाग ViP_5,12.16c यद् भवान् परिपृच्छति ViP_2,11.6b यद् भवान् प्रष्टुम् इच्छति ViP_6,1.9b यद् भूतभव्यं तद् अणोर् अणीयः ViP_5,1.43c यद् भूतं यच् च वै भव्यं ViP_1,12.59a यद् भूतं सचराचरम् ViP_2,8.102b यद् भूयः सुमहात्मना ViP_2,13.6b यद् यत् प्रीतिकरं पुंसां ViP_6,5.55a यद् यथा क्रियतां तथा ViP_1,13.23b यद् यद् आप्नोति सुबहु ViP_2,13.45c यद् यद् आह न तद् दृष्टम् ViP_3,7.11c यद् यद् इच्छति यावच् च ViP_3,8.7a यद् यद् गृहे तन् मनसि ViP_1,17.67a यद् यद् दुःखाय तत् सर्वं ViP_6,1.57c यद्य् अन्तरायदोषेण ViP_6,7.34a यद्य् अन्यथा प्रवर्तेयं ViP_5,7.72a यद्य् अन्यो ऽस्ति परः को ऽपि ViP_2,13.86a यद्य् अप्य् अत्यन्तम् अप्रियम् ViP_3,12.44d यद्य् अप्य् अशेषभूतस्य ViP_3,17.38a यद्य् अस्मद्वचनान् मोह- ViP_1,18.28a यद्य् एतन् न भवांस् तपः ViP_1,12.21b यद्य् एभिर् अवलोकितम् ViP_3,18.52d यद्य् एषो ऽमृतमन्थने ViP_5,30.44b यद् योगिनः सदोद्युक्ताः ViP_1,9.54a यद् योनिभूतं जगतो ViP_1,14.29a यद् रामेणाभवत् कृतम् ViP_5,35.3b यद्रूपं च जगद् द्विज ViP_1,5.2b यद् रूपं ज्योतिषां दिवि ViP_2,9.4b यद् रूपं तव गोविन्द ViP_3,17.18c यद् रूपं तामसं तव ViP_3,17.28b यद् रूपं ब्रह्मसंज्ञितम् ViP_1,12.57b यद् रूपं वासुदेवस्य ViP_3,3.28c यद् रोचते द्विजश्रेष्ठ ViP_2,15.12c यद् वदामस् तव प्रभो ViP_1,13.16b यद् वाभिरुचितं स्थानं ViP_1,6.10c यद् वा भूतं यच् च भव्यं परात्मन् ViP_5,1.46d यद् विप्रर्षे विवेकजम् ViP_6,5.62d यद् विमुक्तिप्रदो योगः ViP_6,7.100c यद् विषं मम भोजने ViP_1,20.22d यद् विष्णोः परमं पदम् ViP_1,6.38b यद् वीर्यं यः पराक्रमः ViP_5,38.43b यद् वै तत्र विधीयते ViP_6,6.33d यद् वै पश्यन्ति सूरयः ViP_1,6.39d यन्त्रशस्त्रादिभीषणे ViP_6,5.45b यन् न दृष्टं सुरासुरैः ViP_1,9.88d यन् न देवा न मुनयो ViP_1,9.53a यन् न प्राप पिता मम ViP_1,11.28d यन् न भुक्तम् अभूत् पुरा ViP_5,8.13d यन् न शीर्णा तद् अद्भुतम् ViP_5,20.52d यन् नः शरीरेषु यद् अन्यदेहेष्व् ViP_3,17.33a यन् नामकीर्तनं भक्त्या ViP_6,8.20a यन् नायं भगवान् ब्रह्मा ViP_1,9.58a यन्निमित्तम् इहागताः ViP_6,2.30b यन्निमित्तं जनार्दन ViP_5,29.7b यन्मयं च जगद् ब्रह्मन् ViP_1,1.5a यन्मयं च द्विजोत्तम ViP_6,8.26d यन् मया तद् इदं द्विज ViP_3,5.11d यन् मया व्याहृतं वचः ViP_5,33.43d यन् मया शरसंघातैः ViP_5,38.25c यन् मयैतद् इहाहृतम् ViP_3,15.35d यन् मयोक्तं तवानघ ViP_1,3.6b यन्मायां नालम् उत्तर्तुं ViP_5,17.13c यन् मां त्वं परिपृच्छसि ViP_1,9.145b यन् मां त्वं परिपृच्छसि ViP_2,16.12d यन् मे चेतस्य् अवस्थितम् ViP_1,17.14d यन् मे परस्परालापो ViP_5,17.3*24:2a य ब्रह्माच्युतशंकरप्रभृतिभिर् देवैः सदा पूजिता ViP_1,1.0*14c यम इति लोकहिताहिते नियुक्तः ViP_3,7.15b यमकिंकरयोर् यो ऽभूत् ViP_3,7.13c यमजौ कौरवांश् चान्यान् ViP_5,35.28c यम् अनन्यभवं प्रभुम् ViP_5,7.49b यमनियमविधूतकल्मषाणाम् ViP_3,7.26a यमपुरुषस् तम् उवाच धर्मराजम् ViP_3,7.19b यम् अभ्येत्य जनः सर्वो ViP_5,31.11a यम् अर्चयन्ति ध्यानेन ViP_5,7.66c यमलार्जुनमध्येन ViP_5,6.16c यमश् चक्रधरः साक्षाद् ViP_1,8.26a यमस्य दर्शनं चोग्रम् ViP_6,5.44c यमस्य भगवन् किल ViP_3,7.5b यमस्य वशवर्तिनः ViP_3,7.7b यमस्य विषये घोराः ViP_2,6.6a यमं राज्ये ऽभ्यषेचयत् ViP_1,22.5b यमाख्यैर् नियमाख्यैश् च ViP_6,7.39c यम् आतिष्ठन् न हीयते ViP_3,11.1d यमादिगुणशोधितः ViP_6,7.103b यमाभ्यां च सहार्जुनः ViP_5,38.91b यमाय कुपिता यदा ViP_3,2.5b यम् आराध्य जगत्पतिम् ViP_1,11.47b यम् आराध्य पुराणर्षिर् ViP_2,5.26a यमुनाकर्षणादीनि ViP_5,35.2a यमुनाकृष्टवर्त्मना ViP_5,25.19*47:3b यमुनातीरम् आगम्य ViP_5,13.41c यमुनायां ददर्श सः ViP_5,3.19d यमुनायां प्रदास्यति ViP_6,8.38d यमुनासलिलाप्लुतः ViP_6,8.39d यमुनासलिले स्नातः ViP_6,8.33a यमुना सागराङ्गना ViP_5,7.7b यमुनां चातिगम्भीरां ViP_5,3.18a यम् उपेत्य महामतिम् ViP_1,15.149b यमेन परिभाषितः ViP_3,7.13*10:1b यमेन प्रहितं दण्डं ViP_5,30.58a यया क्षेत्रज्ञशक्तिः सा ViP_6,7.62a ययाचे द्वादश पुरीं ViP_5,23.13c ययातिनहुषाद्यांश् च ViP_4,24.60a ययातिशापाद् वंशो ऽयम् ViP_5,21.12a यया मूढो निरुध्यते ViP_5,30.14d यया शक्रप्रियार्थिन्या ViP_1,15.43a यया स कुरुते तन्वा ViP_3,3.7a ययुर् गोपा महाभाग ViP_5,13.13c ययुर् देवा यथागतम् ViP_3,17.45b ययुर् नेन्द्रियगोचरम् ViP_1,12.29d ययुस् ते संशयं प्रष्टुं ViP_6,2.3c ययुः पाण्डुसुता वनम् ViP_5,38.92d ययुः शोषं सरांसि च ViP_5,10.5b ययौ कोलाहलं गिरिम् ViP_3,18.73d ययौ क्षोभं महार्णवः ViP_1,20.5b ययौ च काचित् प्रेमान्धा ViP_5,13.19c ययौ च स्वेच्छया मुनिः ViP_3,5.12d ययौ जडगतिः सो ऽथ ViP_2,13.53a ययौ द्वारवतीम् ऊषां ViP_5,32.24c ययौ प्राग्ज्योतिषं पुरम् ViP_5,29.14d ययौ बाणपुराभ्याशं ViP_5,33.13c ययौ यत्र महासुराः ViP_3,17.45d ययौ रवं भयं प्रेम ViP_1,15.21*40:1a ययौ वक्षःस्थलं हरेः ViP_1,9.103d ययौ शरण्यं जगतां ViP_5,34.34c यवगोधूममुद्गादि ViP_2,15.30a यवनेन रणे गम्यं ViP_5,23.9c यवनेशो ह्य् अनात्मजः ViP_5,23.4b यवाम्बुना च देवानां ViP_3,15.20a यवाः प्रियंगवो मुद्गा ViP_3,16.6a यशसस् तपसश् चैव ViP_1,1.18c यशोदया समं भ्रान्तो ViP_5,7.21c यशोदा च महाभागा ViP_5,7.24c यशोदा जातम् आत्मजम् ViP_5,3.22b यशोदादेवकीगर्भ- ViP_5,15.3c यशोदा न च रोहिणी ViP_5,6.11d यशोदापि द्विजोत्तम ViP_5,5.12b यशोदाप्रमुखा ह्रदम् ViP_5,7.20d यशोदा यष्टिम् आदाय ViP_5,6.13*3:1a यशोदा शकटारूढ- ViP_5,6.7a यशोदाशयने तूर्णम् ViP_5,3.21c यशोदाशयने मां तु ViP_5,1.79a यश् च खड्गादिकृन् नरः ViP_2,6.17b यश् च पुष्पानुलेपनैः ViP_5,7.64b यश् च भक्तं परित्यजेत् ViP_2,6.11d यश् च यश् चाबलः सर्वः ViP_6,1.35c यश् च सायं तथा प्रातः ViP_1,9.136a यश् च हालाहलं विषम् ViP_1,15.154b यश् चाक्रोष्टा नराधमः ViP_2,6.12d यश् चान्यद् अनृतं वक्ति ViP_2,6.7c यश् चापाकेषु वह्निदः ViP_2,6.27b यश् चाश्रितो ऽस्मिञ् जगति स्वयंभूः ViP_4,1.67b यश् चेष्टां कुरुते ऽनिशम् ViP_1,14.31b यश् चैतच् चरितं तस्य ViP_5,38.93*90:1a यश् चैतच् छृणुयाज् जन्म ViP_1,9.143a यश् चैतत् कीर्तयेन् नित्यं ViP_1,12.101a यश् चोच्छ्वासनिरोधकः ViP_2,6.8d यष्टव्यं च यथाविधि ViP_6,2.25d यष्टव्यं विधिवद् धनैः ViP_6,2.19d यस् तमो हन्ति तीव्रात्मा ViP_1,14.27a यस् तम् वन्दे पराशरम् ViP_1,1.0*17d यस् तस्मै ज्ञानमूलाय ViP_1,14.34c यस् तं नतो ऽस्मि पुरुषोत्तमम् ईशम् ईड्यम् ViP_6,8.59d यस् तु सम्यक् करोत्य् एवं ViP_3,9.17a यस् तु संत्यज्य गार्हस्थ्यं ViP_3,18.38a यस् तेनापहृतः पूर्वं ViP_5,27.1*51:1a यस् त्वया देवि वीक्षितः ViP_1,9.128d यस् त्वं ब्राह्मणपुंगवान् ViP_3,5.10b यस् त्वाम् उत्थापयिष्यति ViP_5,23.22b यस् त्व् एतच् चरितं तस्य ViP_1,20.36a यस् त्व् एतां नियतश् चर्यां ViP_3,9.23a यस् त्वैतत् सकलं शृणोति पुरुषः कृत्वा मनस्य् अच्युतं ViP_6,8.54a यस्माच् च नान्यद् व्यतिरिक्तम् अस्ति ViP_3,17.33c यस्माच् च मध्ये पुरुषः परस्मात् ViP_4,1.62d यस्माज् ज्योतींषि वहति ViP_2,12.28c यस्मात् तिर्यक्प्रवृत्तः स ViP_1,5.9c यस्मात् त्वयैष दुष्टात्मा ViP_5,16.23a यस्मात् सदसतः परम् ViP_6,1.1@2:11b यस्माद् अर्वाग् व्यवर्तन्त ViP_1,5.17a यस्माद् इदं जगद् अजायत यत्र तिष्ठत्य् अन्ते समस्तम् इदं अस्तम् उपै ViP_1,1.0*15/a यस्माद् ब्रह्मा च रुद्रश् च ViP_5,7.61a यस्माद् भूमेर् अभूत् पिता ViP_1,13.89b यस्माद् यतश् च न भविष्यति सर्वभूतात् ViP_5,30.77b यस्माद् विरूपरूपं मां ViP_5,38.81a यस्माद् विष्टम् इदं सर्वं ViP_3,1.45a यस्मान् न किंचित् तम् अहं गुरूणां ViP_4,2.90c यस्मान् न बहु मन्यसे ViP_1,9.14b यस्मिञ् जगत् सकलम् एतद् अनादिमध्ये ViP_5,30.77a यस्मिञ् जगद् यो जगद् एतद् आद्यो ViP_4,1.67a यस्मिन् कृष्णो दिवं यातस् ViP_4,24.32a यस्मिन् दिने हरिर् यातो ViP_5,38.8a यस्मिन्न् अनन्ते सकलं ViP_1,14.36a यस्मिन्न् अनुदिते तस्मै ViP_3,5.22c यस्मिन्न् आराधिते सर्गं ViP_1,14.17a यस्मिन् न्यस्तमतिर् न याति नरकं स्वर्गो ऽपि यच् चिन्तने ViP_6,8.56a यस्मिन् प्रतिष्ठितं सर्वं ViP_5,20.89a यस्मिन् प्रतिष्ठितो भास्वान् ViP_2,8.104a यस्मिन् प्रयुक्तं चक्रेण ViP_1,15.153c यस्मिन् ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां ViP_6,8.58c यस्मिन् मन्वन्तरे ये ये ViP_3,3.8a यस्मिन् यस्मिन् युगे व्यासो ViP_3,3.3a यस्मिन् विप्लवम् ऋच्छति ViP_6,1.8d यस्मिन् स्मृते जन्मजरान्तकादि भयानि सर्वाण्य् अपयान्ति तात ViP_1,17.36/b यस्मिंश् च लयम् एष्यति ViP_2,7.40d यस्मिंश् च लयम् एष्यन्ति ViP_3,17.12c यस्मै यस्मै स्तनं रात्रौ ViP_5,5.8a यस्य चोत्पादिता कृत्या ViP_1,15.152a यस्य तस्मै नमः सदा ViP_5,7.52d यस्य तुष्टो जनार्दनः ViP_1,11.43b यस्य त्वं विष्णुवल्लभे ViP_1,9.129d यस्य दैत्यप्रचोदिताः ViP_1,15.147b यस्य दैत्येन्द्रपातितैः ViP_1,15.146b यस्य धर्मस्य यो नित्यं ViP_3,18.100*37:2a यस्य नागवधूहस्तैर् ViP_2,5.25a यस्य नादेन दैत्यानां ViP_5,21.28a यस्य नान्ताय चान्तकः ViP_5,7.52b यस्य नाभिसमुद्भूत- ViP_5,5.14c यस्य निःश्वस्य वेश्मनि ViP_3,18.43b यस्य पुण्यानि तस्यैव ViP_1,11.18c यस्य पुंसः प्रजायते ViP_2,6.40b यस्य पुंसो ऽभिजायते ViP_3,18.41b यस्य प्रसादाद् अहम् अच्युतस्य ViP_4,1.62a यस्य भक्तिः स्थिरा त्वयि ViP_1,20.27d यस्य यद् वचनं द्विज ViP_6,1.14b यस्य यस्याच्युतो हृदि ViP_1,19.4d यस्य यावत् स तेनैव ViP_1,11.21c यस्य येनेदम् आवृतम् ViP_5,6.13*4:1b यस्य योगः स वै योगी ViP_6,7.32c यस्य रागादिदोषेण ViP_3,8.18a यस्य रूपं नतो ऽस्मि तम् ViP_1,12.53d यस्य रूपं नमस् तस्मै ViP_1,12.54c यस्य वक्षःस्थले प्राप्ता ViP_1,15.151c यस्य शक्तिर् न शुद्धस्य ViP_1,9.44c यस्य शिल्पं महात्मनः ViP_1,15.120f यस्य सर्वम् अभेदेन ViP_2,7.41c यस्य संजातकोपस्य ViP_1,9.17a यस्य संशोषको वायुर् ViP_1,15.150a यस्य स्वरूपं जानन्ति ViP_5,17.8c यस्याखिलप्रमाणानि ViP_5,2.18c यस्याखिलं महीव्योम- ViP_5,7.50a यस्या गन्धेन वासितम् ViP_1,9.3b यस्याङ्गुलिस्पर्शहताखिलाघैर् ViP_5,17.28c यस्यानुभावाद् भीष्माद्यैर् ViP_5,38.49a यस्यान्तः सर्वम् एवेदम् ViP_1,11.44a यस्याभिन्नम् इदं जगत् ViP_1,19.82b यस्याम् इष्ट्वा महायज्ञैर् ViP_2,8.118a यस्यायुतायुतांशांशे ViP_1,9.52a यस्यावताररूपाणि ViP_1,19.80a यस्यावताररूपाणि ViP_5,7.65a यस्यावलोकनाद् अस्म्ठViP_5,38.46a यस्याश् च लोमशे जङ्घे ViP_3,10.20a यस्यासीत् प्रपितामहो गुणनिधेर् देवः पुराणो जगत् ViP_1,1.0*19a यस्यास् तस्याः परिग्रहम् ViP_5,30.40b यस्यास्माभिर् विना तेन ViP_5,24.15c यस्याहः प्रथमं रूपम् ViP_1,14.25a यस्यां जातो ऽस्मि केशव ViP_5,7.69b यस्याः शर्वो ऽपि दक्षिणम् ViP_2,8.114b यस्यैतद् अखिलं जगत् ViP_5,7.62b यस्यैषा सकला पृथ्वी ViP_2,5.22a यं चैवार्थं समुद्दिश्य ViP_5,18.6c यं त्वं माम् अनुपृच्छसि ViP_1,20.35d यं ब्रवीषि पुनः पुनः ViP_1,17.21b यं यं कराभ्यां स्पृशति ViP_4,20.5a यं यं ब्रह्ममयं परापरपरं ध्यायन्ति च ज्ञानिनः ViP_6,8.57b यं संप्राप्य न जायते न म्रियते नो वर्धते हीयते ViP_6,8.57c यः इमं स्तवं पठते ViP_1,15.59*45:1a यः करोति कृतं तेन ViP_3,14.31c यः कारणं च कार्यं च ViP_1,9.46a यः कार्तवीर्यो बुभुजे समस्तान् ViP_4,24.65a यः कालो मुनिसत्तम ViP_1,3.14b यः कुलाङ्गारतां गतः ViP_1,17.31d यः पाल्यते पालयिता च देवः ViP_4,1.66b यः पूर्वं ब्रह्मणो ऽभवत् ViP_1,15.73d यः पूर्वेषां च पूर्वजः ViP_1,9.60b यः पृथुः परिकीर्त्यते ViP_1,13.8d यः शुद्धो ऽप्य् उपचारतः ViP_1,9.45b यः शृणोति दिने दिने ViP_6,8.52d यः शृणोति नरः पापैः ViP_6,8.51c यः शृणोति नरः सदा ViP_4,15.26b यः श्वेतस्योत्तरे शैलः ViP_2,8.73a यः सदास्तीति केवलम् ViP_1,2.11d यः सदा स्थानम् उत्तमम् ViP_1,14.33b यः सदैवैककुण्डलः ViP_2,5.16b यः सर्वभूतो न च सर्वभूतः ViP_1,20.13b यः सर्वं सर्वतश् च यः ViP_1,19.84d यः सर्वेषां विमानानि ViP_1,15.120c यः सर्वेष्व् एव जन्तुषु ViP_1,15.155b यः स विद्योतयन् दिशः ViP_2,5.15b यः संस्मरति तस्यैतत् ViP_5,23.29*43a यः सृज्यते सर्गकृद् आत्मनैव ViP_4,1.66a यः स्थूलसूक्ष्मः प्रकटप्रकाशो ViP_1,20.13a यः स्मरन् पुरुषोत्तमम् ViP_1,15.148b या कुक्षिविवरे ध्रुवम् ViP_1,12.100d या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता ViP_1,1.0*14a या गन्तव्ये द्रुतं याति ViP_5,13.36c यागभूमिम् उपागम्य ViP_6,6.34c यागे योगविदां वर ViP_6,6.13b यागै रुद्रस्वरूपस्थ ViP_2,4.56c या च काचन विद्येति ViP_5,1.83*1a याचमाना निराकृताः ViP_5,38.38b याचिता तेन तन्वङ्गी ViP_1,9.5a याचितो भगवान् बलः ViP_5,25.15*46:1b याज्ञवल्क्यपराशरौ ViP_3,4.18b याज्ञवल्क्यप्रवर्तिताः ViP_3,5.30d याज्ञवल्क्यस् ततः प्राह ViP_3,5.11a याज्ञवल्क्यस् तदा प्राह ViP_3,5.27a याज्ञवल्क्यस् तु तस्याभूद् ViP_3,5.3a याज्ञवल्क्यं महामतिः ViP_3,5.9b याज्ञवल्क्येन वै द्विज ViP_3,5.13b याज्ञवल्क्यो ऽपि मैत्रेय ViP_3,5.15a यात देवा यथाकामं ViP_1,12.39a यातना द्विज दुःसहाः ViP_6,5.45d यातनाभ्यः परिभ्रष्टा ViP_3,7.6a यातनासु च ये स्थिताः ViP_3,11.35b यातनासु यमस्योग्रं ViP_1,17.68c यातनास् तत्प्रचोदिताः ViP_3,7.5d याता मुक्तिं मुमुक्षवः ViP_1,4.18b याति तत्र च तिष्ठति ViP_2,7.42d याति तत्रैव बन्धयेत् ViP_6,1.1@2:34b याति दिक्षूदवासताम् ViP_2,5.25d याति मिष्टान्नभुङ् नरः ViP_2,6.19b याति मोहश्रमः शमम् ViP_6,7.20d याति लोकान् अनुत्तमान् ViP_3,12.35d याति वैतरणीं नरः ViP_2,6.24b यातीतगोचरा वाचां ViP_1,19.77a यातुकामे दिवं पुनः ViP_5,37.29*81b यातुधानान् निवारयेत् ViP_3,16.14d या तु शक्तिः परा विष्णोर् ViP_2,11.7a याते कृष्णे चकाराथ ViP_4,24.30c याते द्वारवतीं कृष्णे ViP_5,27.13*52:29a यातो यस्य पराशरं तम् अतुलम् वन्दामहे निर्मलम् ViP_1,1.0*19d यात्य् अधर्मश् च संक्षयम् ViP_5,21.28d यात्य् अस्तम् इति किं जनः ViP_2,11.5b यात्य् आकाशे समीरणः ViP_6,4.32d यात्राव्यग्रान् नराधिपान् ViP_4,24.45b याथार्थ्यं नैव गोचरे ViP_3,17.13d यादवप्रवरस् ततः ViP_5,37.29*82b यादवः कः प्रदास्यति ViP_5,35.13d यादवान् आततायिनः ViP_5,37.45b यादवानाम् अघातितः ViP_5,37.48b यादवानाम् अपि क्षयः ViP_5,37.21d यादवा नामरैर् इति ViP_5,33.11d यादवानां तथा क्षयम् ViP_5,37.53b यादवानां भविष्यति ViP_5,37.9f यादवानां महात्मनाम् ViP_6,1.1@2:1b यादवान् उपसंहृत्य ViP_5,37.23c यादवान् प्रति सामर्षो ViP_5,23.8c यादवाभिभवं दुष्टा ViP_5,23.12c यादवा हरिणा सह ViP_5,28.9b यादवांस् ते च केशवम् ViP_5,37.43b यादवैर् अनिबर्हितैः ViP_5,37.22b यादवैर् बहुभिर् वृतः ViP_5,26.5b यादवैः स पराजितः ViP_5,22.12b या दुस्त्यजा दुर्मतिभिर् ViP_4,10.16a यादृक् चिन्त्यं नराधिप ViP_6,7.79b या द्रक्ष्यन्त्य् अनिवारितम् ViP_5,18.27d या न जीर्यति जीर्यतः ViP_4,10.16b यान् आह धर्मध्वजिने ViP_4,24.46c यानि किंपुरुषादीनि ViP_2,1.24a यानि किंपुरुषाद्यानि ViP_2,2.52a यानि तेषाम् अशेषाणां ViP_2,6.39c यानि तैर् विस्मितं चेतस् ViP_5,16.21c यानि पित्रा कृतानि मे ViP_1,20.23d यानि मन्वन्तराणि वै ViP_3,1.5b यानि मूर्तान्य् अमूर्तानि ViP_1,22.84a यानि वेत्ति न तद्गुरुः ViP_3,5.28d यानि सन्ति न मे गुरौ ViP_3,5.27d यानीन्द्रियाण्य् अशेषाणि ViP_1,22.71a यान्तरप्रलयाद् अनु ViP_1,7.40d यान्तं सौम्यवपुर् हरिम् ViP_5,18.28*25:1b यान्ति जन्मशतैर् अपि ViP_2,2.48d यान्ति ते नग्नसंज्ञां तु ViP_3,18.48c यान्ति ते नरकं रोधं ViP_2,6.8c यान्ति निर्बीजतां द्विज ViP_1,22.50d यान्त्य् अतः पुरुषा मुने ViP_2,3.4d यान्त्य् आविर्भावम् आत्मनः ViP_2,7.38b यान्त्य् एते द्विज तत्रैव ViP_2,6.27a यान्य् अत्रान्यत्र वा क्वचित् ViP_1,22.84b या पापान् सगरात्मजान् ViP_2,8.115d या पावयति भूतानि ViP_2,8.120c या प्रयाति चतुर्दिशम् ViP_2,8.112d या प्रीतिर् अविवेकानां ViP_1,20.19a याभिः संरक्षिताः प्रजाः ViP_3,1.44d यामा इति समाख्याता ViP_1,7.18c यामा नाम तदा देवा ViP_1,12.12a यामीत्य् आह दिवं ब्रह्मन् ViP_1,15.18c याम् एनां वहसे मूढ ViP_5,1.8a याम्यकिंकरपाशादि- ViP_6,5.44a याम्यकिंकरपीडितः ViP_6,5.42b याम्यायाम् अथवा नृप ViP_3,11.112b याम्या संयमनी तथा ViP_2,8.9b यावज् जीवति तावच् च ViP_6,5.53a यावतः कुरुते जन्तुः ViP_1,17.66a यावत् करोमि कालिन्द्याम् ViP_5,18.34c यावत् कल्पविकल्पना ViP_1,2.61b यावत्तारतरध्वनिः ViP_5,13.55b यावत् परीक्षितो जन्म ViP_4,24.24a यावत् पुरस्तात् तपति ViP_2,8.18c यावत्प्रमाणा पृथिवी ViP_2,7.4a यावत् स पादपद्माभ्यां ViP_4,24.28a यावत् सूर्यो भविष्यति ViP_5,19.28d यावत् स्थास्यामि भूतले ViP_5,12.19d यावद् इत्थं स विप्रर्षिस् ViP_1,15.44a यावद् दिनानि तावच् च ViP_5,19.25c यावद् भौममहोत्पात- ViP_5,6.24c यावद् यावच् च चाणूरो ViP_5,20.57a यावन्तः परिपन्थिनः ViP_3,17.43b यावन्तः सागरा द्वीपास् ViP_2,2.2a यावन्तो जन्तवः स्वर्गे ViP_2,6.36a यावन्त्यश् चैव तारास् तास् ViP_2,12.26a यावन्त्यश् चैव तारास् ताः ViP_2,12.30c यावन् नन्दाभिषेचनम् ViP_4,24.24b यावन् न बलम् आरूढौ ViP_5,15.6a यावन् नायाति शरणं ViP_1,9.72c यावन् मन्वन्तरं तु तत् ViP_3,2.47d यावन् मन्वन्तरं तु तैः ViP_3,2.48b यावन् महीतले शक्र ViP_5,12.20a यावन्मात्रप्रदेशे तु ViP_2,8.97a यावन्मात्रं परिग्रहम् ViP_1,17.65b यावन् मुक्तिसमाश्रयाः ViP_2,6.35d यावश्यदेया तनया तयैव ViP_4,2.48c या विद्या या तथाविद्या ViP_1,22.76a या वीणावरदण्डमण्डितकरा या श्वेतपद्मासन ViP_1,1.0*14b या शक्तिर् अपरा तव ViP_1,19.76b या श्रीश् छाया च नः सो ऽस्मान् ViP_5,38.43c यासां नेत्रालिपङ्क्तयः ViP_5,18.24d यासां हासः स्फुटो ऽभवत् ViP_5,38.80b यास्याम तृप्तिं तनयादिदत्तैः ViP_3,14.19d यास्यामि त्रिदशालयम् ViP_5,37.23d यास्यामो नन्दगोकुलम् ViP_5,7.31d यास्याम्य् अमरलोकस्य ViP_5,37.26c यास्याम्य् एको हि कौरवान् ViP_5,35.7d यास्येते संक्षयं यथा ViP_5,15.8d यां नादाय गतः पिता ViP_4,24.51b याः पिबन्ति शृणुष्व ताः ViP_2,4.54b युक्तधर्मोपलक्षणः ViP_6,7.32b युक्तस् तथा जितश् चान्यो ViP_3,2.44c युक्तः कुर्वीत न द्रोहं ViP_3,9.27c युक्तात्मनस् तमोमात्रा ViP_1,5.31a युक्तानि नभसा यथा ViP_6,7.68d युक्तायुक्तं महीपतिः ViP_5,20.47*33:1b युक्तिदर्शनवर्धितैः ViP_3,18.8b युक्तिमद् वचनं ग्राह्यं ViP_3,18.31c युक्तो भूसंभवैर् हयैः ViP_2,12.17b युक्तो वत्स भवोत्तमः ViP_1,18.42d युगधर्मांश् च कृत्स्नशः ViP_1,1.8d युगपद् दर्शितौ मम ViP_2,16.8b युगमात्रं महीपृष्ठं ViP_3,12.39c युगमात्रावलोकनम् ViP_2,13.53b युगम् इत्य् अभिधीयते ViP_2,8.71d युगव्यवस्थां कुरुते ViP_3,2.55c युगस्यानन्तरो हि सः ViP_1,3.13d युगं समग्रं पितरः स्वपन्ति ViP_3,14.17d युगाख्यः स तु विज्ञेयः ViP_1,3.14c युगाख्या ह्य् एकसप्ततिः ViP_2,1.41d युगाद्ये मुनयो विदुः ViP_3,14.13ab*28:1b युगाद्येषु युगान्तेषु ViP_3,14.13ab*28:3a युगानि त्रीणि भुज्यते ViP_4,24.39d युगान्य् अत्र महामुने ViP_2,3.19b युगे युगे भवन्त्य् एते ViP_1,15.82a युगे युगे महात्मानः ViP_4,24.35c युगेष्व् आहुः पुराविदः ViP_1,3.12d युग्मर्क्षेषु तु यत् तोयं ViP_2,9.16a युग्मान् देवांश् च पित्र्यांश् च ViP_3,13.2a युग्मांस् तु प्राङ्मुखान् विप्रान् ViP_3,10.5a युञ्जतः क्लेशमुक्त्यर्थं ViP_1,22.45a युञ्जतां जायते मुने ViP_1,22.60d युञ्जमानो ऽभिधीयते ViP_6,7.33b युञ्जीत नियतो यतिः ViP_6,7.39d युता मासाश् च षट् तथा ViP_1,3.20*22:8b युताश् चाब्दा चतुःशती ViP_1,3.20*22:7b युद्धम् आसीत् समन्ततः ViP_5,33.31b युद्धम् आसीन् महात्मनः ViP_5,33.13b युद्धानि पृथिवीक्षिताम् ViP_5,16.26b युद्धाय समुपस्थितम् ViP_5,30.53d युद्धाय समुपस्थिताः ViP_3,18.33d युद्धोत्सुको ऽहम् अत्यर्थं ViP_5,16.20a युधिष्ठिरपुरोगमान् ViP_5,12.24b युधिष्ठिरपुरोगमैः ViP_5,37.3ab*77:3b युधिष्ठिराद्याश् च बभूवुर् एते ViP_4,24.68c युध्यतः सह गोपालैर् ViP_5,38.24c युध्यमानो यथाशक्ति ViP_5,33.8c युयुजुस् ते तु किं मुने ViP_1,16.9b युयुधाते समं तस्य ViP_5,22.4c युयुधे च बलेनास्य ViP_5,34.19a युयुधे च महाबलः ViP_5,27.17d युयुधे च सहारिभिः ViP_3,18.91d युयुधे तत्र संकुले ViP_5,30.64b युयुधे दैत्यमल्लेन ViP_5,20.65c युयुधे ऽमितविक्रमः ViP_5,20.53b युयुधे वासुदेवेन ViP_5,34.25c युयुधे शंकरश् चैव ViP_5,33.21c युयुधे शार्ङ्गधन्वना ViP_5,33.14d युयुधे हरिणा सह ViP_5,20.57b युयोज स तदाध्वरे ViP_1,5.50f युवयोर् घातिता गर्भा ViP_5,4.15a युवयोर् हि कृते वृद्धः ViP_5,19.11c युवाहं वार्द्धके प्राप्ते ViP_1,17.72c युवेव वसुदेवो ऽभूद् ViP_5,20.40c युष्मत्तेजोमयेन वै ViP_1,15.10b युष्मत्पत्नी नृपात्मजाः ViP_1,15.71d युष्मत्पादप्रपीडिता ViP_5,23.28f युष्मत्सत्कारकारणात् ViP_5,12.11d युष्मत्संततिजातानां ViP_5,19.27c युष्मत्संततिसंभवः ViP_5,19.28b युष्मद्दत्तवरो बाणो ViP_5,33.46a युष्मद्दोर्दण्डसद्बुद्धि- ViP_5,29.6a युष्माकं तेजसो ऽर्धेन ViP_1,15.9a युष्माकं प्राप्तम् अन्तिकम् ViP_1,11.32d यूथशो वत्सपालांश् च ViP_5,6.26c यूयं नात्र विचक्षणाः ViP_6,6.46d यूयं वाच्या भविष्यथ ViP_1,9.77d ये कामक्रोधलोभानां ViP_3,12.42a ये केचित् पुद्गलाश्रयाः ViP_5,30.13d ये च जीवा यशस्विनि ViP_5,2.17b ये च तेषु वसन्ति वै ViP_2,12.36b ये च त्वां मानवाः प्रातः ViP_1,12.95a ये च दैत्याधिपास् तथा ViP_1,22.16b ये च विखानसाश्रमाः ViP_3,11.69*21:1b ये च विष्णुपरा नित्यं ViP_3,11.69*21:1a ये च विष्णुपरायणाः ViP_3,11.69*21:2b ये च वैमानिकाः सुराः ViP_1,12.92b ये चान्नम् इच्छन्ति मया प्रदत्तम् ViP_3,11.51d ये चान्ये तत्र घातिताः ViP_5,21.10d ये चान्ये दिव्यचक्षुषः ViP_1,15.81d ये चान्ये पतिताः केचिद् ViP_3,11.57c ये चान्ये भूभृतस् तथा ViP_5,28.9ab*54b ये चान्ये मुनिसत्तम ViP_1,22.14d ये चास्मत्तोयकाङ्क्षिणः ViP_3,11.36d ये चेमे सहिताः पुरः ViP_5,20.72b ये तदा tठछृणुष्व च ViP_3,2.26d ये तु ज्ञानविदः शुद्ध- ViP_1,4.41a ये तु तत्त्वं प्रपश्यन्ति ViP_6,1.1@2:77a ये तु देवाधिपतयो ViP_1,22.16a ये ते तथान्ये च तथाभिधेयाः ViP_4,24.69c ये ते यक्षास् तु जक्षणात् ViP_1,5.43d ये त्व् अनेकवसुप्राणा ViP_1,15.109a ये त्वाम् आर्येति दुर्गेति ViP_5,1.84a येन क्षीरं समन्ततः ViP_1,13.81b येन तात प्रजावृद्धौ ViP_1,14.13a येन तान् असुरान् हन्तुं ViP_3,17.40c येन तेनैव योगेन ViP_6,1.13a येन दंष्ट्राग्रविधृता ViP_5,5.15a येन दुग्धा मही पूर्वं ViP_1,13.9a येन फेनसधर्माणो ViP_4,24.47c येन मां हन्तुम् अत्यर्थं ViP_1,13.73c ये नरा ब्रह्मचारिणः ViP_2,6.29b येन विप्र विधानेन ViP_2,9.8a येन वो हर्ष आगतः ViP_5,10.18b येन श्वयोनिम् आपन्नो ViP_3,18.69c येन संवर्धिताः प्रजाः ViP_1,14.3d येन स्वर्गाद् इहागम्य ViP_4,4.48[2]a येनाखिलकुलोत्सादो ViP_5,37.9e येनाग्निविद्युद्रविरश्मिमाला ViP_5,17.29a येनाग्राक्रान्तिमात्राणि ViP_5,13.33c ये नाथाः पिशिताशिनाम् ViP_1,22.16d येनाराध्यत केशवः ViP_1,15.54d येनाहम् अजितेन्द्रियः ViP_1,15.42d येनाहम् एतज् जानीयां ViP_1,1.11c येनाहं परितोषितः ViP_1,12.89b येनेदम् आवृतं सर्वम् ViP_6,4.31a येनेदं पूरितं जगत् ViP_2,1.42b येनेदृशान्य् असाधूनि ViP_1,17.25c येनेमम् अक्ष्णोर् आह्लादं ViP_5,18.20c येनेयं शिबिका धृता ViP_2,14.4d येनैवं वयम् अप्य् उत ViP_6,8.37b ये ऽन्यजन्मनि बान्धवाः ViP_3,11.36b ये ऽन्ये जगदुपद्रवाः ViP_5,29.5d ये बान्धवाबान्धवा वा ViP_3,11.36a ये भविष्यन्ति चापरे ViP_1,22.18d ये भविष्यन्ति ये भूताः ViP_1,22.15a ये भारते नेन्द्रियविप्रहीनाः ViP_2,3.26d ये मया प्राग् उदाहृताः ViP_1,7.2b येयं नित्यस्थितिर् ब्रह्मन् ViP_1,7.35a ये ये तत्र पराजिताः ViP_5,9.15d ये ये मरीचयो ऽर्कस्य ViP_2,8.19c ये योगम् अनुतिष्ठन्ति ViP_6,1.1@2:86a येषाम् अद्यापि संततिः ViP_4,6.2b येषां तु कालसृष्टो ऽसौ ViP_1,6.29a येषां तु नामसंज्ञानि ViP_2,4.22c येषां द्वौ द्वौ चतुर्दिशम् ViP_2,2.44d येषां न माता न पिता न बन्धुर् ViP_3,11.53a येषां मया त्वया चोग्राः ViP_6,6.23c येषां संभाषणात् पुंसां ViP_3,18.102c येषां संश्रवणात् सद्यः ViP_6,8.17c येषां सूतिप्रसूतैश् च ViP_1,8.10a येषु दुष्कृतकर्माणः ViP_2,6.30c येषु येषु व्रजाम्य् अहम् ViP_1,20.18b ये साम्प्रतं ये च नृपा भविष्याः ViP_4,24.69a ये स्मरिष्यन्ति मानवाः ViP_5,33.19b ये हन्तुम् आगता दत्तं ViP_1,18.39a यैर् अत्र क्षितिमण्डले ViP_4,24.42b यैर् असौ शृङ्गवान् स्मृतः ViP_2,8.73d यैर् इमा वर्धिताः प्रजाः ViP_2,1.40b यैर् उक्तं राक्षसास् तु ते ViP_1,5.43b यैर् दिग्गजैर् अहं क्षुण्णो ViP_1,18.39c यैर् यत्र दृश्यते भास्वान् ViP_2,8.14a यैर् विषं यैर् हुताशनः ViP_1,18.39b यैव सैव च मैत्रेय ViP_6,1.13c यैः कृतो द्वापरादिषु ViP_3,3.20b यैः प्रकाशं जहास सः ViP_5,28.24d यैः स्वधर्मपरैर् नाथ ViP_5,30.16a योक्तुम् अर्हसि नार्भके ViP_1,17.51d योग इत्य् अभिधीयते ViP_6,7.31d योगनिद्रा महामाया ViP_5,1.71a योगनिद्रा यशोदायास् ViP_5,2.3a योगनिद्रां समास्थितः ViP_6,4.6b योगप्रभावात् प्रह्लादे ViP_1,20.4a योगमार्गस् त्व्ययोच्यताम् ViP_6,1.1@2:82b योगम् आहुर् मनीषिणः ViP_6,1.1@2:88b योगयुक्तस्य सर्वतः ViP_1,12.26d योगयुक्तः समाधाय ViP_2,13.4c योगयुक्तैस् तथा परम् ViP_2,14.15b योगयुक्तो ऽभवत् पादं ViP_5,37.62c योगयुक् प्रथमं योगी ViP_6,7.33a योगर्द्धेः कुरुते यतः ViP_2,13.42b यो गर्भेण धृतस् तया ViP_1,11.27b योगविद्याबलेन तम् ViP_5,33.5b योगसंबन्धवान् अभूत् ViP_6,6.6d योगसिद्धा जगत् कृत्स्नम् ViP_1,15.118c योगसिद्धिम् अभीप्सता ViP_6,1.1@2:96b योगसिद्धिं च विन्दति ViP_2,13.42d योगस्वरूपं खाण्डिक्य ViP_6,7.27a योगं योगविदुत्तम ViP_6,7.6ab*13:2b योगं योगविदुत्तम ViP_6,7.26b योगाग्निदग्धक्लेशौघं ViP_5,10.12c योगात् स्वाध्यायम् आचरेत् ViP_6,6.2b योगाद् अन्यन् न विद्यते ViP_6,7.6ab*13:1b योगाद् अन्यन् न विद्यते ViP_6,7.25d योगाधारश् च चन्द्रमाः ViP_3,15.55b योगाभ्यासरतः प्राणान् ViP_2,1.33c योगारम्भेषु चिन्त्यते ViP_1,22.59d योगारूढेव चाबभौ ViP_5,13.45d योगिचिन्त्यं गदाभृतः ViP_1,9.119d योगिचिन्त्याविकारवत् ViP_1,12.57d योगिध्येयं परं पदम् ViP_1,17.22b योगिध्येयं महामते ViP_6,7.69b योगिनः परमात्मनि ViP_1,7.39b योगिनाम् अमृतं स्थानं ViP_1,6.38a योगिनाम् इव मानसम् ViP_5,10.12d योगिनां क्लेशसंक्षये ViP_2,8.11d योगिनां प्रवरे कुले ViP_2,1.34b योगिनां प्रवरे कुले ViP_2,13.36d योगिनां सर्वकिल्बिषम् ViP_6,7.74d योगिनो ऽभ्यसतः स्मृतम् ViP_6,7.42d योगिनो मुक्तिकामस्य ViP_1,22.43a योगिनो यान्ति ये लयम् ViP_1,22.50b योगिनो विविधै रूपैर् ViP_3,15.24a योगिन्यौ चाप्य् उभे द्विज ViP_1,10.19d योगिभिश् चिन्त्यते यो ऽसौ ViP_1,9.42c योगी चेत् पुरतः स्थितः ViP_3,15.56b योगी मायाम् अमेयाय ViP_5,17.14c योगी साधुकुले यथा ViP_5,10.7d योगे यः परमः पुमान् ViP_1,11.46b योगे सर्वं समाप्यते ViP_6,1.1@2:102b योगे स्थित्वाहम् अप्य् एतत् ViP_5,37.53c योग्यतालक्षणं ययुः ViP_5,10.6b योग्यतां स्वमनो नयन् ViP_6,7.36d योग्यं ममैव पुत्रस्य ViP_1,11.9c योग्यः कन्यावरोधने ViP_6,1.12d योग्याः सर्वक्रियाणां तु ViP_3,13.15a यो जघान च शम्बरम् ViP_5,26.12d योजनानां तु तस्याक्षस् ViP_2,8.3c योजनानां निशाकरात् ViP_2,7.6b योजनानां महापुरी ViP_2,2.30b योजनानां शतेष्व् अपि ViP_2,8.121b योजनानां सहस्रं तु ViP_2,3.8a योजनानां सहस्राणि ViP_2,4.75a योजनानां सहस्राणि ViP_2,8.2a योजनानि महोदधिम् ViP_5,23.13b योजनानि सहस्रशः ViP_1,19.62d योजनायुतम् उच्छ्रिताः ViP_2,2.17b योजनायुतविस्तृतः ViP_2,4.94b योजनैर् अस्य चोच्छ्रयः ViP_2,2.8b योजितो दुर्मतिः केन ViP_1,17.27c योजितो ऽभिमतैर् मया ViP_6,6.36d योजितो ऽसि मया गुरो ViP_6,8.11b यो ऽतियाति स यात्य् एव ViP_1,7.44c यो ऽत्यन्तं न विनश्यति ViP_2,7.20d यो ऽनन्तरूपो ऽखिलविश्वरूपो ViP_5,3.12a यो ऽनन्तः पठ्यते सिद्धैर् ViP_2,5.14a यो ऽनन्तः पृथिवीं धत्ते ViP_5,17.12a योनिभूतम् अशेषस्य ViP_1,14.24c योनी तोया वितृष्णा च ViP_2,4.28a योनीर् जग्राह पार्थिवः ViP_3,18.86d यो नो दद्यात् त्रयोदशीम् ViP_3,16.19b यो ऽन्तर्ज्योतिर् असंप्लवम् ViP_2,8.55b यो ऽन्तस् तिष्ठन्न् अशेषस्य ViP_1,19.81a यो ऽन्यस्याः फलम् अश्नन् वै ViP_5,10.31a यो भवान् यन् निमित्तं वा ViP_2,13.75a यो भुङ्क्ते तस्य संभाषात् ViP_3,18.50c यो भुङ्क्ते त्व् अतिथिं विना ViP_3,11.70d यो ऽभ्युपायः कुरुष्व तम् ViP_5,32.19d यो मनुष्यो मनुष्येन्द्र ViP_3,8.15c यो मया निर्जितस् त्यक्त्वा ViP_5,7.6c यो मुखं सर्वदेवानां ViP_1,14.30a यो मे मनोरथो नाथ ViP_1,12.75a यो य आसीन् महामुने ViP_3,3.3b यो यज्ञपुरुषं विष्णुम् ViP_1,13.28a यो यज्ञपुरुषो यज्ञे ViP_1,11.46a यो ऽयम् अंशो जगत्सृष्टि- ViP_2,1.2a यो ऽयम् आसन्नतां नरः ViP_2,11.19b यो ऽयं गजेन्द्रम् उन्मत्तम् ViP_2,16.7a यो ऽयं तवागतो देव ViP_1,9.69a यो ऽयं बल निवेदितः ViP_5,35.18b यो ऽयं यदुकुलोद्भवः ViP_5,1.2b यो यो ददाति बहुलं ViP_6,1.19a यो यो मृतो ह्य् अत्र बभूव राजा ViP_4,24.53c यो यो ऽश्वरथनागाढ्यः ViP_6,1.35a यो ऽवमेने ऽक्षकोविदान् ViP_5,28.16d यो वारुण्या च मूर्तया ViP_2,5.18d यो वितत्याव्ययो व्यापी ViP_5,17.9c यो विद्यां ज्ञातुम् इच्छति ViP_6,1.1@2:26b यो विनाशो दिवानिशम् ViP_1,7.39d यो वेद परमं वेदं ViP_6,1.1@2:39a यो वै यज्ञेश्वरो मतः ViP_1,13.20d योषिच् छुश्रूषणं भर्तुः ViP_6,2.28a योषितः साधु धन्यास् तास् ViP_6,2.8c योषिता प्रत्ययं जग्मुर् ViP_5,33.11c योषिताम् अभवद् वरा ViP_5,20.10d योषितो नावमन्येत ViP_3,12.30a योषिन् मोहाय निर्मिता ViP_1,15.36d यो ऽसाव् अग्निर् अभिमानी ViP_1,10.14a यो ऽसि सो ऽसि जगत्त्राण- ViP_5,31.6a यो ऽसौ ब्रह्म तथा परम् ViP_1,11.45b यो ऽस्तित्वेनोपलभ्यते ViP_1,19.79d यो ऽस्ति सो ऽहम् इति ब्रह्मन् ViP_2,13.81a यो ऽस्मान् उद्दिश्य दास्यति ViP_3,14.23d यो ऽहम् अंशावतीर्णस्य ViP_5,17.2c यो ऽहं स त्वं जगच् चेदं ViP_5,33.48a यौवने ऽखिलभोगाढ्यो ViP_1,12.85c यौवने विषयोन्मुखाः ViP_1,17.75b रक्तस्रावमहापङ्कां ViP_5,20.64c रक्षतु त्वाम् अशेषाणां ViP_5,5.14a रक्षतु त्वां महीधरः ViP_5,5.21d रक्षत्व् अव्याहतैश्वर्यस् ViP_5,5.19c रक्षसा भक्षितो मया ViP_1,1.13b रक्षसा रोहिणीसुतः ViP_5,9.19ab*14b रक्षार्थं चक्रम् उत्तमम् ViP_1,19.19b रक्षांसि तानि ते नादाः ViP_1,12.29a रक्षांस्य् अशेषाण्य् असुराश् च सर्वे ViP_3,15.37d रक्षांस्य् आविर्बभुस् ततः ViP_1,12.24b रक्षांस्य् एतानि भीषणे ViP_1,12.23b रक्षिणः सहसोत्थिताः ViP_5,3.24b रक्षिणो योगनिद्रया ViP_5,3.16b रक्षिष्यन्ति वसुंधराम् ViP_3,2.28d रक्षिसैन्यं निकृत्योभौ ViP_5,20.16c रक्षोघ्नमन्त्रपठनं ViP_3,15.31a रङ्गद्वारम् उपागतौ ViP_5,20.22d रङ्गद्वारम् उपागतौ ViP_5,20.29*30:2b रङ्गमध्यसमीपतः ViP_5,20.25b रङ्गमध्ये द्विजोत्तम ViP_5,20.29*30:5b रङ्गमध्ये महाबलः ViP_5,20.76d रङ्गोपजीवी कैवर्तः ViP_2,6.22a रचनास्थितिसंस्थितिः ViP_2,13.91b रजकस्य शिरो भुवि ViP_5,19.16d रजकं रङ्गकारकम् ViP_5,19.14b रजतस्य तथा दानं ViP_3,15.52c रजसः पुत्रम् अच्युतम् ViP_1,22.11b रजसा तमसा चैव ViP_1,6.4c रजस् तस्याप्य् अभूत् सुतः ViP_2,1.39b रजःसत्त्वादिसंश्रयः ViP_1,22.20d रजो गोत्रोर्ध्वबाहुश् च ViP_1,10.13a रजोमात्रात्मिकाम् अन्यां ViP_1,5.37a रजोमात्रात्मिकाम् एव ViP_1,5.41a रजोमात्रोत्कटा जाता ViP_1,5.37c रतिम् उत्पादयामि ते ViP_5,30.36*60:1b रतिर् अस्तीति विस्मयः ViP_5,7.29d रतिरागौ च धर्मज्ञ ViP_1,8.32c रतिर् नाम यशस्विनी ViP_5,27.13*52:47b रत्नदूषयिता च यः ViP_2,6.15b रत्नभूता च कन्येयं ViP_1,15.7a रत्नवस्त्रमहीयान- ViP_3,14.23a रत्नानि नरकावासाज् ViP_5,29.30c रत्नान्य् आदाय सर्वशः ViP_1,13.43b रथकृद् ग्रामणीर् हेतिस् ViP_2,10.3c रथचित्रस् तथा शुक्रे ViP_2,10.8c रथम् अभ्यागतः पुनः ViP_5,18.44d रथम् आरुह्य गोविन्दस् ViP_5,18.21c रथम् आरुह्य पार्थिवः ViP_6,6.39b रथम् आरुह्य शोभनम् ViP_5,15.24b रथम् आस्थाय गच्छन्तम् ViP_5,18.30*26:7a रथश् चन्द्रसुतस्य च ViP_2,12.16b रथस् त्रिचक्रः सोमस्य ViP_2,12.1a रथस्थस् तद्वधोद्यतः ViP_5,33.8b रथस्थो रुक्मिणीसखः ViP_5,27.13*52:23b रथस्योपर्य् अधिष्ठितौ ViP_5,18.45b रथान् आरुह्य शीघ्रगान् ViP_5,37.36b रथेन यमुनातटम् ViP_5,18.33b रथेनागत्य चार्णवम् ViP_5,21.25*41:1b रथेनैको विशाम्य् अहम् ViP_5,19.10d रथोपस्थ उपाविशत् ViP_5,33.25b रथौजाः पुञ्जिकस्थला ViP_2,10.5b रमन्ते स्वेषु सानुषु ViP_5,10.34d रममाणं सहोषया ViP_5,33.6b रमयन्ति रतिप्रियाः ViP_5,13.58d रम्भातिलोत्तमाद्याश् च ViP_5,38.73a रम्भातिलोत्तमाद्यास् तं ViP_5,38.77a रम्यकं चोत्तरं वर्षं ViP_2,2.14a रम्यं गीतध्वनिं श्रुत्वा ViP_5,13.17a रम्यं तालवनं गतौ ViP_5,8.1d रम्यं तालवनं बभौ ViP_5,9.1d रम्यं वृन्दावनं वनम् ViP_5,13.29d रम्याय प्रददौ पिता ViP_2,1.19d रम्योपवनपर्यन्ते ViP_2,15.7a रम्यो हिरण्वान् षष्ठस् तु ViP_2,1.16c ररक्ष शौरिर् दयया ViP_5,27.13*52:28a रराज विमला ततिः ViP_5,6.41b रराजाखण्डमण्डलः ViP_5,10.7b रराम मधुसूदनः ViP_5,13.57b रराम रासगोष्ठीभिर् ViP_5,13.47c रवमात्रककायकम् ViP_6,1.1@2:20b रवमात्रकदेहस् तु ViP_6,1.1@2:107a रवमात्रकदेहस्य ViP_6,1.1@2:42a रवमात्रकदेहो ऽहम् ViP_6,1.1@2:44a रवमात्रशरीरं तु ViP_6,1.1@2:49a रविचन्द्रमसोर् यावन् ViP_2,7.3a रवितनयः स किलाह धर्मराजः ViP_3,7.35b रविसंक्रान्तिर् एव च ViP_3,11.117d रश्मिनैकेन भास्करः ViP_2,12.4d रश्मीनां सवितुर् यथा ViP_2,12.2d रसतन्मात्रसंक्षयात् ViP_6,4.17d रसमात्रं ससर्ज ह ViP_1,2.41d रसमात्राणि चाम्भांसि ViP_1,2.42c रसातलाद् उत्पलपत्रसंनिभः ViP_1,4.26c रसातले ऽधः कृतशब्दसंततम् ViP_1,4.28b रसाधाराणि तानि च ViP_1,2.42b रसेन तेषां प्रख्याता ViP_2,2.20a रसोल्लासादयश् चान्याः ViP_1,6.16c रहस्यम् एतत् पितरो वदन्ति ViP_3,14.14d रहस्यम् एतद् वक्तव्यं ViP_5,32.24ab*66:7a रहस्यं कथितं मया ViP_6,2.39b रहस्यं परमं मम ViP_3,7.13b रहस्य् एवम् अहं दूतः ViP_5,37.15c राका चानुमतिस् तथा ViP_2,8.80f राका चानुमती तथा ViP_1,10.7f राक्षसा नापराध्यन्ते ViP_1,1.16c राक्षसा ये तवाहिताः ViP_5,5.20d राक्षसाः प्रेतगुह्यकाः ViP_5,2.14ab*2b राक्षसाः प्रेतगुह्यकाः ViP_5,2.16d राक्षसाः सिद्धपन्नगाः ViP_5,30.11b राक्षसेन विवाहेन ViP_5,26.11c रागद्वेषविवर्जिताः ViP_2,4.78d रागलोभादिभिः क्षयम् ViP_1,17.88d रागं चक्रे च तत्र सा ViP_5,32.15d रागादिकम् असाधकम् ViP_1,6.15d रागादिदुष्टम् अत्यर्थं ViP_3,18.19c राघवत्वे ऽभवत् सीता ViP_1,9.141a राजन् नियम्यतां कोपो ViP_1,17.49a राजन्यवैश्यहा ताले ViP_2,6.10a राजन्यस्य च वैश्योक्तं ViP_3,8.38c राजन्यस्याप्य् अशौचकम् ViP_3,13.19b राजपुत्र न जायते ViP_1,12.76d राजपुत्र यथा विष्णोर् ViP_1,11.51a राजपुत्रस् तवाभवत् ViP_1,12.85b राजपुत्रस्य ते पुरः ViP_1,12.25b राजपुत्रि भविष्यति ViP_5,32.14d राजपुत्र्या स पार्थिवः ViP_3,18.94b राजमञ्चेषु चारूढाः ViP_5,20.24c राजमार्गम् उपागतौ ViP_5,19.12d राजमार्गे ततः कृष्णः ViP_5,20.1a राजमाषान् aõåü÷ caiva ViP_3,16.7c राजर्षयः पुनस् तेभ्य ViP_3,6.29c राजवांश् च ततो ऽभवत् ViP_1,10.5b राजानम् अभिषिक्तवान् ViP_1,22.11d राजानं कृतवान् प्रभुः ViP_2,1.13d राजानं योगसिद्धये ViP_6,7.102b राजानं श्रद्दधे चन्द्र ViP_1,12.95*33:4a राजानं सो ऽभ्यषेचयत् ViP_1,22.9d राजानं सो ऽभ्यषेचयत् ViP_1,22.10d राजानं सो ऽभ्यषेचयत् ViP_1,22.12d राजानः सुमहाबलाः ViP_3,1.19d राजान्तःपुरयोषितः ViP_5,20.41b राजाभूज् जनरञ्जनात् ViP_1,13.93d राजा शतधनुर् भवान् ViP_3,18.78b राजा शतधनुर् भुवि ViP_3,18.53b राजासनस्थितस्याङ्कं ViP_1,11.4a राजासनं तथा छत्रं ViP_1,11.18a राजा सोमः प्रजापतीन् ViP_1,15.5d राज्ञस् त्व् अथर्ववेदेन ViP_3,4.14a राज्ञाम् उशनसा कृताम् ViP_1,19.26d राज्ञा वा धनहारिणा ViP_3,13.36d राज्ञां वैश्रवणं राज्ये ViP_1,22.3a राज्यदेहोपकाराय ViP_1,13.16c राज्यम् इष्टमखः पिता ViP_2,1.32d राज्यम् उर्वी बलं कोशो ViP_5,23.39a राज्यम् एतद् अयादवम् ViP_5,15.21b राज्यम् एतद् अशेषं ते ViP_6,7.2c राज्यलाभाद् विना नान्यत् ViP_6,7.1c राज्यं कृत्वा यथान्यायं ViP_3,18.92a राज्यं यागांश् च विविधान् ViP_6,7.9c राज्यादिप्राप्तिर् अत्रोक्ता ViP_2,14.20a राज्यान् निराकृतः सो ऽथ ViP_6,6.11c राज्ये गृध्नन्त्य् अविद्वांसो ViP_6,7.7a राज्ये परीक्षितं कृत्वा ViP_5,38.92c राज्ये ऽभिषिक्तः कृष्णेन ViP_5,21.10a राज्ये ऽभिषिच्य पूरुं च ViP_4,10.20c राज्ये सिंहं ददौ विभुः ViP_1,22.7ab*63:1b राज्ये स्वे यवनेश्वरः ViP_5,23.5b रात्राव् अन्यांश् च षड् दिवा ViP_2,8.44b रात्रिर् ग्रसति वासरम् ViP_2,8.66d रात्रौ तस्मै ददौ स्तनम् ViP_5,5.7d रात्रौ तं समलंकृत्य ViP_2,13.48*12:2a रात्रौ द्वादशभिश् चरन् ViP_2,8.38d रामकृष्णौ च ददृशे ViP_5,19.4a रामकृष्णौ महाद्युती ViP_5,6.51*6b रामकृष्णौ यथापूर्वं ViP_5,18.45c रामकृष्णौ सुबालकौ ViP_5,15.6b रामकेशवयोर् व्रजे ViP_5,10.1b रामदामोदरौ ततः ViP_5,6.31b राम राम महाबाहो ViP_5,35.33a रामश् च नृपलीलया ViP_5,8.13*12:19b रामश् चाद्भुतविक्रमः ViP_5,7.22b रामसंघट्टिनो ये हि ViP_5,9.13*13:14a रामस्याक्षिप्तचित्तस्य ViP_5,25.19*47:6a रामस्यालोक्य चाननम् ViP_5,20.11*27:1b रामस्यालोक्य चाननम् ViP_5,20.12d रामस्योपरि चिक्षिपुः ViP_5,36.21b रामाक्रूरजनार्दनाः ViP_5,18.33d रामाद्येष्व् अथ बन्धुषु ViP_5,26.6d रामाद्यैर् यदुपुंगवैः ViP_5,26.8d रामाय प्रत्यवेदयन् ViP_5,35.9d रामे कृष्णे च तत्क्षणात् ViP_5,20.39b रामेण सहितोदधिम् ViP_5,21.24*40b रामेणाश्वासिता गोप्यः ViP_5,24.20c रामो दैत्ये निपातिते ViP_5,9.38b रावणत्वे च विष्णुना ViP_4,15.1b राशिप्रमाणजनिता ViP_2,8.45a राशिष्व् अर्के च गच्छति ViP_3,14.5d राशिं कर्कटकं प्राप्य ViP_2,8.31c राशे राश्यन्तरं द्विज ViP_2,8.28d राशौ राशौ बृहस्पतिः ViP_2,12.19d राष्ट्रे तु लोकैर् आरब्धं ViP_1,13.31c राष्ट्रे संपूज्यते हरिः ViP_1,13.19b रासगेयं जगौ कृष्णो ViP_5,13.55a रासभान् गवयान् मृगान् ViP_1,5.49b रासमण्डलबन्धो ऽपि ViP_5,13.48a रासारम्भरसोत्सुकः ViP_5,13.23d रासासक्ते जनार्दने ViP_5,14.1b रिङ्गिणौ तौ तदा व्रजे ViP_5,6.10b रिपुर् एष वशं गतः ViP_6,6.27b रिपुं रिपुञ्जयं विप्रं ViP_1,13.2a रिपोर् आधत्त बृहती ViP_1,13.2c रुक्मिणस् तनयां शुभाम् ViP_5,28.6b रुक्मिणं चापि दुर्वाक्यं ViP_5,28.17c रुक्मिणं तीव्रनाराचैर् ViP_5,27.13*52:26a रुक्मिणं मधुसूदनः ViP_5,28.27b रुक्मिणं युद्धदुर्मदम् ViP_5,26.10*49b रुक्मिणं वाक्यम् अब्रुवन् ViP_5,28.10d रुक्मिणं स महाबलः ViP_5,28.23d रुक्मिणा भाषितं मृषा ViP_5,28.22b रुक्मिणा विजितो बलः ViP_5,28.13b रुक्मिणां रुक्मिणीगिरा ViP_5,27.13*52:28b रुक्मिणी कृष्णजन्मनि ViP_1,9.141b रुक्मिणी केशवस् तथा ViP_5,27.30b रुक्मिणी च वराङ्गना ViP_5,26.1d रुक्मिणी चावदत् प्रेम्णा ViP_5,27.21a रुक्मिणीप्रमुखास् तु याः ViP_5,38.2b रुक्मिणीबलयोर् भयात् ViP_5,28.27d रुक्मिणीम् उरुविक्रमः ViP_5,26.3d रुक्मिणीं चकमे कृष्णः ViP_5,26.2a रुक्मिणीं प्राह हर्षयन् ViP_5,27.24d रुक्मिणो नगरं जग्मुर् ViP_5,28.9c रुक्मिण्य् अजनयत् पुत्रान् ViP_5,28.2c रुक्मिण्या भगवान् हरिः ViP_5,26.10*50:1b रुक्मिण्याः कथितास् तव ViP_5,32.1b रुक्मी चाह मदोद्धतः ViP_5,28.15d रुक्मी तस्याभवत् पुत्रो ViP_5,26.1c रुक्मी द्यूतविदां वरः ViP_5,28.14d रुक्मी द्वेषेण चक्रिणे ViP_5,26.2d रुक्मी बलसमन्वितः ViP_5,28.12b रुक्मी भोजकटं नाम ViP_5,26.10*50:5a रुग्मिणीप्रभृतिभ्यस् ते ViP_5,30.36*60:2a रुचिरं रुचिरानने ViP_5,20.6b रुणद्ध्य् एनम् अथो शची ViP_5,30.46b रुदता दृष्टम् अस्माभिः ViP_5,6.5a रुदन्तं प्रत्युवाच ह ViP_1,8.3d रुदन् वै सुस्वरं सो ऽथ ViP_1,8.3a रुद्रपुत्रस् तु सावर्णिर् ViP_3,2.33a रुद्ररूपधरो ऽव्ययः ViP_6,3.16b रुद्ररूपाय कल्पान्ते ViP_1,19.66c रुद्ररूपी जनार्दनः ViP_1,2.62b रुद्ररूपी जनार्दनः ViP_6,3.30b रुद्रसर्गं प्रवक्ष्यामि ViP_1,8.1c रुद्रसाध्यादिभिः सह ViP_5,37.16b रुद्रस् त्वं देव नाम्नासि ViP_1,8.4c रुद्रस्वरूपी भगवान् ViP_1,22.26c रुद्रस्वरूपेण च यो ऽत्ति विश्वं ViP_4,1.63c रुद्रः कालो ऽन्तकाद्याश् च ViP_1,22.31a रुद्रः साममयो ऽन्ताय ViP_2,11.13c रुद्राणाम् अमितौजसाम् ViP_1,15.124b रुद्रादित्याश्विवायुभिः ViP_6,8.22b रुद्राद्यैर् नामभिः सह ViP_1,8.9b रुद्रा भुवि निपातिताः ViP_5,30.60d रुद्रा वस्वश्विवह्नयः ViP_5,1.17b रुद्रास् त्रिभुवनेश्वराः ViP_1,15.123d रुधिरान्धे पतन्त्य् एते ViP_2,6.23c रुधिराम्भो वैतरणी ViP_2,6.3a रुरुदुः सस्वरं गोप्यो ViP_5,24.19c रुरोध निजमन्दिरे ViP_5,29.9d रुरोध मगधेश्वरः ViP_5,22.3b रूढम् उच्चैर् यथा बुधाः ViP_5,10.8d रूपकर्मस्वरूपाणि ViP_5,2.18a रूपम् अन्यद् धरेर् महत् ViP_6,7.70d रूपमात्रं समावृणोत् ViP_1,2.41b रूपमात्रं समावृणोत् ViP_1,2.42d रूपमात्रं ससर्ज ह ViP_1,2.40b रूपम् एतच् चतुर्भुजम् ViP_5,3.13b रूपम् एतद् अनन्तस्य ViP_1,19.47c रूपवर्णादिनिर्देश- ViP_1,2.10c रूपसंपत्समायुक्ता ViP_1,15.65a रूपं गन्धो मनो बुद्धिर् ViP_1,19.69a रूपं तवादेः सर्वस्य ViP_3,17.30c रूपं तवाद्यं न यद् अन्यतुल्यं ViP_3,17.31c रूपं परं सद् इति वाचकम् अक्षरं यज् ViP_5,18.57c रूपं महत् ते ऽच्युत यत्र विश्वं ViP_1,19.74a रूपं मायामयं शुभम् ViP_5,27.28b रूपं यस्य महात्मनः ViP_5,19.7b रूपं विष्णोर् महात्मनः ViP_5,1.18b रूपं विष्णोर् महात्मनः ViP_5,1.19d रूपं सर्गोपकाराय ViP_3,17.16c रूपाणि सूक्ष्माणि च भूतभेदास् ViP_1,19.74c रूपाणि स्थितिसर्गान्त- ViP_1,2.17c रूपाण्य् अनेकान्य् अनुपुष्यतीशः ViP_5,1.45d रूपातिशयमोहिता ViP_5,27.11d रूपादिभिर् असंहतम् ViP_1,2.20d रूपान्तरं तद् द्विज कालसंज्ञम् ViP_1,2.24d रूपाय तस्मै भगवन् नताः स्मः ViP_3,17.32d रूपे कालस् तथापरम् ViP_1,2.15d रूपेण गर्विता सा तु ViP_5,30.74c रूपेणान्येन देवानां ViP_1,9.87a रूपे प्रधानं पुरुषश् च विप्र ViP_1,2.24b रूपैर् अशेषैर् अवतीह सर्वम् ViP_1,15.56d रूपौदार्यगुणान्वितम् ViP_1,7.16f रूपौदार्यगुणान्विता ViP_1,15.70b रूपौदार्यगुणोपेतस् ViP_1,9.94a रेखाप्रभृत्य् अथादित्ये ViP_2,8.61a रेखावन्त्य् आलि पश्यत ViP_5,13.31b रेचकं पूरकं कृत्वा ViP_6,1.1@2:67a रेचकाकुम्भकादिभिः ViP_5,10.15d रेचपूरककुम्भैश् च ViP_6,1.1@2:99a रेजे स्वलंकृतिलिप्तो ViP_5,25.19*47:2a रेणुर् ज्ञानोष्णवारिणा ViP_6,7.20b रेतसो ऽन्ते च भास्करः ViP_3,2.7d रेमे ताभिर् अमेयात्मा ViP_5,13.59c रेमे यदुवरश्रेष्ठः ViP_5,36.12c रेमे स्वर्गगतो यथा ViP_5,34.27d रेवती च महाभागा ViP_5,36.11c रेवती चैव रामस्य ViP_5,38.3a रेवतीं नाम तनयां ViP_5,25.19a रैवतश् चाक्षुषस् तथा ViP_3,1.6d रैवतस्य महीपतेः ViP_5,25.19b रैवते ऽप्य् अन्तरे देवः ViP_3,1.40a रैवतो नाम नामतः ViP_3,1.20b रोचतां यन् मयेरितम् ViP_3,18.30d रोचयाम् आस कृष्णस्य ViP_5,12.1c रोचयेत् पुरुषेश्वर ViP_3,12.5b रोमभ्यस् तस्य जज्ञिरे ViP_1,5.50b रोमहर्षणनामानं ViP_3,4.10a रोमहर्षणिका चान्या ViP_3,6.18c रोमाञ्चिताङ्गः सहसा ViP_1,12.46a रोमान्तरस्था मुनयः स्तुवन्ति ViP_1,4.29d रोहिणी कामरूपिणी ViP_5,28.4b रोहिणी च यथाक्रमम् ViP_1,8.8d रोहिणीप्रसवो हि यः ViP_5,5.5b रोहिण्यास् तनया हरेः ViP_5,32.2b रौद्रं शकटचक्राक्षं ViP_5,9.19a रौद्राण्य् एतानि रूपाणि ViP_1,7.32a रौद्रे चर्क्षे पुनर्वसौ ViP_3,14.8b रौद्रे परमदारुणे ViP_2,8.49b रौरवः सूकरो रोधस् ViP_2,6.2a रौरवैर् गवयेन च ViP_3,16.1d रौहिणेयो महाबलः ViP_5,7.33b रौहिणेयो महाबलः ViP_5,20.29*29अब् लक्षणं परमात्मनः ViP_6,7.54d लक्षद्वये तु भौमस्य ViP_2,7.8c लक्षप्रमाणौ द्वौ मध्यौ ViP_2,2.12a लक्षम् एकं द्विजोत्तम ViP_2,7.9d लक्षयोजनविस्तरः ViP_2,3.28b लक्षयोजनविस्तारं ViP_2,3.27c लक्षेणास्ते सदाहुकः ViP_4,15.22d लक्षे दिवाकरस्यापि ViP_2,7.5c लक्ष्मणा चारुहासिनी ViP_5,28.5b लक्ष्मीर् गोविन्द एव च ViP_1,8.32d लक्ष्मीर् विष्णुपरिग्रहः ViP_1,10.2b लक्ष्मीविष्ण्वग्निसूर्यादि- ViP_2,2.46c लक्ष्मीस्वरूपम् इन्द्राणी ViP_1,8.25c लक्ष्म्या मैत्रेय सहसा ViP_1,9.104c लक्ष्म्या यश् च पठेन् नरः ViP_1,9.143b लक्ष्यते तत् पुरं द्विज ViP_5,35.37b लक्ष्यते पदपद्धतिः ViP_5,13.37d लगुडैस् तन्निराकृतम् ViP_5,38.50d लङ्घनीयः समस्तस्य ViP_1,9.30c लङ्घितः प्रथितः पुमान् ViP_1,9.30f लज्जा क्वापि निराकृता ViP_5,32.23d लज्जा त्वं प्रश्रयोद्वहा ViP_5,2.10d लज्जा पुष्टिर् उषा या च ViP_5,1.83c लताभूता जगन्माता ViP_1,8.29c लब्धवान् आत्मवंशजान् ViP_3,1.25d लब्ध्वा तु पुरुषोत्तमम् ViP_5,38.82b लम्बा भानुर् मरुत्वती ViP_1,15.105b लम्बायाश् चैव घोषो ऽथ ViP_1,15.107c लयम् एष्यति यत्र च ViP_1,1.5d लयस्थानं च यस् तस्मै ViP_1,14.36c लयो ब्रह्मणि शाश्वते ViP_6,8.1d ललनामौलिमध्यगः ViP_5,36.12b ललाटफलकं हरिम् ViP_5,13.44b ललाटफलकोज्ज्वलम् ViP_6,7.80d ललाटात् क्रोधदीपितात् ViP_1,7.10b लवणान्य् औषराणि च ViP_3,16.8d लवणाम्लौ तथा मध्ये ViP_3,11.86c लवणेक्षुसुरासर्पिर्- ViP_2,2.6c लवणैर् मातृभोजनैः ViP_6,5.11b लवणो ऽथ विलोहितः ViP_2,6.2d लाक्षामांसरसानां च ViP_2,6.20a लाक्षारसनिभारुणाः ViP_2,12.23d लाक्षारसनिभास् तथा ViP_6,3.33b लाङ्गलासक्तहस्ताग्रो ViP_2,5.18a लालाभक्षश् च दारुणः ViP_2,6.3d लालाभक्षे स यात्य् उग्रे ViP_2,6.16c लिप्यते वै मृदम्भसा ViP_6,7.17b लीनम् आसीद् यथा यत्र ViP_1,1.5c लीयेते परमात्मनि ViP_6,4.39d लीलयैव जगन्मयः ViP_5,20.58b लीलयैव निपातितः ViP_5,20.78d लीलयैव महात्मना ViP_5,20.35b लीलयैव यद् अच्युत ViP_5,16.19b लीलयैव वहन् ययौ ViP_5,30.1d लीलयैव स चक्रिणा ViP_5,26.10d लीला जगत्पतेस् तस्य ViP_5,22.18c लीलालंकृतगामिनः ViP_5,13.31d लीलासर्वस्वम् आददे ViP_5,13.26d लीला सा जगतः पतेः ViP_5,22.14b लीलेयं सर्वभूतस्य ViP_5,33.42c लुठन् भ्रमणसंमर्दैः ViP_5,36.9c लुब्धकस् तत्प्रसादतः ViP_5,37.68d लुब्ध स्वर्गं सुरास्पदम् ViP_5,37.67d लुब्धो जग्राह तं जराः ViP_5,37.13d लेपितं हरिचन्दनम् ViP_2,5.25b लेलिहानः सनिष्पेषं ViP_5,14.3a लैङ्गम् एकादशं स्मृतम् ViP_3,6.22d लोकत्रयोपकाराय ViP_5,2.2c लोकद्वयनिवासिनः ViP_6,3.28b लोकधामधराधारम् ViP_1,9.39c लोकपालास् तु चत्वारस् ViP_2,8.82c लोकपालाः स्थिता ह्य् एते ViP_2,8.84c लोकप्रकाशनार्थाय ViP_2,10.15c लोकविक्रुष्टम् एव च ViP_3,11.7d लोकसंस्थानचिन्तकैः ViP_2,7.18d लोकसृष्टौ महात्मनः ViP_1,7.8d लोकस्य तृप्तिं च जलान्नरूपी ViP_4,1.65b लोकाक्षिः कुथुमिश् चैव ViP_3,6.6a लोकात्ममूर्तिः सर्वेषां ViP_1,22.79a लोकाद् अस्मात् परस्माच् च ViP_3,11.1c लोकान् आप्नोत्य् अनुत्तमान् ViP_3,9.17d लोकान् कामदुहो ऽक्षयान् ViP_3,18.94d लोकान् गच्छ नरेश्वर ViP_5,24.2b लोकारम्भं प्रारभन्ते ViP_2,8.86e लोकालोकस् ततः शैलो ViP_2,4.94a लोकालोकस् तु यः शैलः ViP_2,8.82a लोकालोके चतुर्दिशम् ViP_2,8.84d लोकांश् च सर्ववर्णानां ViP_1,6.33c लोकांस् तांस् तान् समन्ततः ViP_6,4.16d लोके ख्यातो भविष्यसि ViP_5,16.23d लोके जने ये निवसन्ति योगिनः ViP_1,4.30b लोके विश्रुतम् अद्भुतम् ViP_5,38.53@1:18b लोके संकर्षणेति वै ViP_5,1.76b लोचनैर् अभिवीक्षितौ ViP_5,19.13b लोभमोहविषादजः ViP_6,5.5b लोभं पुष्टिर् असूयत ViP_1,7.25d लोभाद्युपहतेन्द्रियाः ViP_1,9.28b लोभाभिभूता निःश्रीका ViP_1,9.32a लोभो नारायणः परः ViP_1,8.32b लोभोपहतचेतसः ViP_5,38.14b लोमपुञ्जश् चलद्वपुः ViP_6,5.28d लोलकल्लोलशालिनीम् ViP_5,7.2b लोलुपा ह्रस्वदेहाश् च ViP_6,1.28a लोहम् आकर्षको यथा ViP_6,7.30d लोहिताङ्गो मनोजवः ViP_1,8.11b वकारार्थस् ततो ऽव्ययः ViP_6,5.75d वक्तव्यं मधुरं नृप ViP_3,9.14b वक्तव्यं विरतौ तथा ViP_3,13.25d वक्तुम् इत्थं न युज्यते ViP_2,13.84d वक्तुम् एवम् अपीष्यते ViP_2,13.86d वक्तुं न शक्यते श्रोतुं ViP_2,13.80c वक्तुं भूप न शक्यते ViP_2,13.76b वक्तुं शक्नोमि विस्तरम् ViP_2,2.4d वक्त्रयोधी महासुरः ViP_1,21.12d वक्षसो रजसोद्रिक्तास् ViP_1,6.4a वक्षस्य् आहत्य जानुना ViP_5,20.66b वक्षःस्थलं तथा बाहू ViP_2,13.63a वक्षःस्थलायातुलधीर् नरेन्द्रः ViP_4,1.71d वक्षःस्थले कृतं चास्य ViP_5,34.17c वक्षो वज्रशिलासमूहकठिनं विस्तारि देवद्विषो ViP_1,1.0*8c वक्ष्यन्ति सर्वशास्त्रेषु ViP_1,1.3c वक्ष्यामो भगवान् आद्यस् ViP_3,17.11c वचनं चेदम् अब्रवीत् ViP_5,20.29*30:6b वचनं नृपनन्दनाः ViP_1,14.12b वचनं वदतो मम ViP_5,11.2b वचसाम् आत्मसंवेद्यं ViP_6,7.53c वचांस्य् एतानि मे द्विज ViP_2,15.33d वज्रचक्रधरौ दृष्ट्वा ViP_5,30.66c वज्रपाणिर् महागर्भं ViP_1,21.38a वज्रपातोपमं वचः ViP_5,7.20b वज्रभूतेव लक्ष्यते ViP_5,37.40b वज्रस् तस्माद् अजायत ViP_5,32.6d वज्रं चक्रे तथा नृपम् ViP_5,37.60d वज्रं चेदं गृहाण त्वं ViP_5,31.4a वज्रं जनं च कौन्तेयः ViP_5,38.6c वज्रं यादवनन्दनम् ViP_5,38.34d वज्राग्रकठिनोरसम् ViP_5,23.5d वज्रीभूतेन वारिणा ViP_2,8.52d वज्रेणारिविदारिणा ViP_1,21.40b वज्रेणेव हि ताडितम् ViP_5,36.20d वज्रोद्यतकरं शक्रम् ViP_5,30.41c वत्स कः कोपहेतुस् ते ViP_1,11.13a वत्स क्लेशेन मानवैः ViP_1,1.18b वत्सदोग्धृविशेषाश् च ViP_1,13.91c वत्सपालौ च संवृत्तौ ViP_5,6.31a वत्सपालौ बभूवतुः ViP_5,6.35d वत्स प्रह्लाद कथ्यताम् ViP_1,17.19b वत्समध्यगतं फुल्ल- ViP_5,17.19c वत्सरः पञ्चमश् चात्र ViP_2,8.72e वत्सवत्यश् च निर्वृताः ViP_5,10.21b वत्स वत्स सुघोराणि ViP_1,12.23a वत्सवाटगतौ पुनः ViP_5,6.12b वत्सश् चाश्वतराय वै ViP_6,8.45d वत्साश् च दीनवदना ViP_5,11.12a वत्स्ये प्रायोपवेशनम् ViP_5,38.53@1:9b वदतश् चालयन् भुवम् ViP_5,20.51b वदति तथानृतनिष्ठुराणि यश् च ViP_3,7.28b वदति यमः किल तस्य कर्णमूले ViP_3,7.14b वदत्य् आविष्टमानसः ViP_1,17.25d वदनाद् अखिलांस् तव ViP_5,16.7d वदन्ति भेदं पश्यन्ति ViP_5,33.48*71:1a वदन्ति ये दूतमुखैः स्वशत्रुम् ViP_4,24.55b वदन्तु साधु वासाधु ViP_1,18.26c वदन्त्य् अन्ये महर्षयः ViP_3,15.18d वदन्न् अभ्यवपद्यत ViP_1,18.35d वद वाचातिसौम्यया ViP_5,18.30*26:1b वदाम्य् अहं यत् क्रियतां ViP_1,9.75c वदिष्यति रिपुर् मम ViP_6,6.19b वदिष्याम्य् अनृतं ब्रह्मन् ViP_1,15.34a वदिष्ये ऽहं ततो द्विज ViP_1,10.7b वदेन्दीवरलोचने ViP_5,20.2d वध एवोपकारकः ViP_1,19.54d वधश् च धर्मयुद्धेन ViP_6,7.3c वधं तस्य विचिन्तयन् ViP_5,9.13*13:5b वधाय सो ऽपि मुसलं ViP_5,37.44c वधूः पद्मवनालया ViP_1,8.30d वध्यतां मा विचार्यताम् ViP_1,18.3d वध्यमाना दिशो भेजे ViP_1,9.109c वनच्छेदी वृथैव यः ViP_2,6.26b वनपत्तनभूषणा ViP_5,2.13d वनमालाविभूषितम् ViP_5,18.37d वनमालाविभूषितौ ViP_5,9.4b वनराजीं तथा कूजद्- ViP_5,13.15a वनवासिनो भविष्यन्ति ViP_6,1.33a वनस्पतीनां राजानं ViP_1,22.7c वनं गच्छेत् सहैव वा ViP_3,9.18d वनं चैत्ररथं पूर्वे ViP_2,2.24a वनं जगाम गोविन्दे ViP_6,7.102c वनं जगाम यत्रास्ते ViP_6,6.20c वनाद्रिसागरसरित्- ViP_6,8.25c वनानि नद्यो रम्याणि ViP_2,5.10a वनानि विष्णुर् गिरयो दिशश् च ViP_2,12.38b वनानि सरितः पुर्यो ViP_2,2.2c वनान्ता गिरयः सर्वे ViP_5,10.32c वनान्य् अटति यः सदा ViP_5,14.6b वने ऽभ्युद्यतशस्त्राणि ViP_1,12.23c वने विचरतस् तस्य ViP_5,25.1a वने ऽस्मिन् कामरूपिणः ViP_5,10.34b वन्दे पद्ममुखां देवीं ViP_1,9.115*30:2a वन्दे स्वरूपभवनाय सदाजराय ViP_6,8.61d वन्यपुष्पविभूषितम् ViP_5,17.22b वन्यपुष्पस्रगुज्ज्वलः ViP_5,7.1d वन्यपुष्पावतंसकौ ViP_5,6.32b वन्यस्नेहेन गात्राणाम् ViP_3,9.22a वन्यौषधीप्रधानास् तु ViP_3,16.5c वपुर् विष्णोर् महात्मनः ViP_1,22.83d वपुष्मान् द्युतिमांस् तथा ViP_2,1.7b वपुष्मान् विष्णुर् आरुणिः ViP_3,2.31b वपुष्मांस् तत्सुत्ठछृणु ViP_2,4.22b वयम् अद्रिवनाश्रयाः ViP_5,10.37d वयम् अन्ये च देहिनः ViP_5,10.20b वयम् अन्ये च मानवाः ViP_5,10.24d वयम् अस्मान् महाभाग ViP_5,13.2a वयम् इत्थं जनार्दन ViP_1,12.35b वयम् एतान्य् अभीप्सामः ViP_5,8.5c वयम् एवं स्वरूपं ते ViP_3,17.17c वयं ते च तवांशकाः ViP_3,17.38b वयं पृथ्वीं ससागराम् ViP_4,24.49b वयं प्रसीद सर्वात्मंस् ViP_1,9.71c वयं मर्त्या जगत्पते ViP_5,31.2b वयं वनचरा यतः ViP_5,10.26d वयं वाहाः पुरःसराः ViP_2,13.88b वयःपरिणतौ राजन् ViP_3,9.18a वयःपशुमृगोरगान् ViP_1,5.59b वयांसि मनुजान् पशून् ViP_3,14.1d वयांसि वयसो ऽसृजत् ViP_1,5.47d वयोवस्थाक्रियाक्रमम् ViP_1,12.20b वरदः परमेश्वरः ViP_1,15.66d वरदः समुपस्थितः ViP_1,14.47d वरदाभयहस्तं च ViP_6,7.85ab*17a वरदा यदि मे देवि ViP_1,9.133a वरदाहं तवागता ViP_1,9.132d वरदो ऽहम् अनुप्राप्तो ViP_1,12.42c वरप्रदो वरो विष्णुर् ViP_1,8.30c वरप्रासादशोभिताः ViP_2,5.3d वरम् एनं प्रयच्छ मे ViP_1,12.48d वरयात्रानिमन्त्रितैः ViP_5,27.13*52:12b वरयाम् आस केशवः ViP_5,28.8b वरयाम् आस भूयो ऽपि ViP_3,18.89c वरश् च मत्तः प्रह्लाद ViP_1,20.20c वरस्त्री ब्रह्मचारिणी ViP_1,15.118b वरं प्राप्य ध्रुवं स्थानम् ViP_1,12.96c वरं वरय तस्मात् त्वं ViP_1,12.77a वरं वरय सुव्रत ViP_1,12.42d वरं वृणीष्व यस् त्व् इष्टो ViP_1,9.132c वरं वृणीष्वेति तदा ViP_5,34.30c वरं वृणीष्वेति शुभां ViP_1,15.62c वराय विनिवारितः ViP_3,18.64b वरार्हो यदि चाप्य् अहम् ViP_1,9.133b वराश्वा वरवारणाः ViP_1,11.18b वरासिधरम् अच्युतम् ViP_1,12.45b वराहरूपधृग् देवः ViP_5,5.15c वराहः केतुमाले तु ViP_2,2.49c वरिष्ठं तं द्विजन्मनाम् ViP_5,38.75d वरुणप्रहितां चास्मै ViP_5,25.16a वरुणश् चार्यमा चैव ViP_2,12.32c वरुणः प्राह वारुणीम् ViP_5,25.2d वरुणः सविता यमः ViP_1,9.68d वरुणाय तथेन्दवे ViP_3,11.46b वरुणो वसिष्ठो रम्भा ViP_2,10.8a वरुणो वा कुबेरकः ViP_5,13.8*17:2b वरेण छन्दयाम् आस ViP_1,21.31a वरेणानेन यत् त्वयि ViP_1,20.26b वरेण्यरूपात् परतः परात्मन् ViP_5,1.42d वरौषधीबीजभूतं ViP_1,13.81c वर्चस्वी येन जायते ViP_1,15.112b वर्चोविभूतिं जगतो ददाति ViP_5,1.44b वर्जम् अन्नं ततो ऽनले ViP_3,15.26b वर्जयन्ति सदा क्रोधं ViP_1,1.19c वर्जयेच् छ्राद्धकर्मणि ViP_3,16.11d वर्जयेन् निशि सर्वदा ViP_3,12.13d वर्जितः शक्यते वक्तुं ViP_1,2.11c वर्ज्यानि कुर्वता श्राद्धं ViP_3,15.53a वर्ज्यान्य् एतानि वै श्राद्धे ViP_3,16.9c वर्णधर्मादयो धर्मा ViP_6,8.9c वर्णधर्मादयो धर्मा ViP_6,8.17a वर्णधर्मान् अशेषतः ViP_3,8.20b वर्णधर्मा मया तव ViP_3,8.40b वर्णधर्मास् तथाख्याता ViP_4,1.2a वर्णयत्य् आकटाहतः ViP_2,4.1*3:2b वर्णरूपादिभेदेन ViP_2,4.1*3:2a वर्णसंस्थाकरो नृपः ViP_3,8.29d वर्णस्योक्तो महर्षिभिः ViP_3,10.25b वर्णादीनाम् अथोच्यते ViP_3,7.1*9:2b वर्णानाम् आश्रमाणां च ViP_1,6.33a वर्णानां कथिता गुणाः ViP_3,8.36d वर्णाश् च तत्र चत्वारस् ViP_2,4.16a वर्णाश् च द्विजपूर्वकाः ViP_2,9.21b वर्णाश्रमविभागशः ViP_2,4.15d वर्णाश्रमविरुद्धं च ViP_2,6.32a वर्णाश्रमाचारवता ViP_3,8.9a वर्णाश्रमाचारवती ViP_6,1.10a वर्णाश्रमाचारहीनं ViP_2,4.83a वर्णाश्रमेषु ये धर्माः ViP_3,8.19a वर्णास् तत्रापि चत्वारो ViP_2,4.38a वर्णी चापि चतुर्दशे ViP_3,3.14d वर्णेन कपिशेनोग्रा ViP_1,5.45e वर्ण्यते ऽनन्तमस्तके ViP_2,5.1*7:2b वर्तते नवयौवने ViP_5,27.21d वर्तते यन् महामुने ViP_6,1.9d वर्तते ऽसौ रजोगुणः ViP_1,22.23d वर्तन्ते ऽद्यापि नित्यशः ViP_1,13.88b वर्तमानस्य वै द्विज ViP_1,3.28b वर्तमाने महाहवे ViP_5,33.23d वर्तयन्तो व्यवस्थिताः ViP_2,3.9d वर्तयामोपभुञ्जानास् ViP_5,10.20c वर्तिनो ये ऽभवञ् जनाः ViP_3,18.36b वर्तेते नवयौवनौ ViP_5,20.49b वर्धते ऽनुदिनं दिनम् ViP_2,8.30b वर्धते ऽहो ह्रसति च ViP_2,8.66a वर्धन्त्य् आपो ह्रसन्ति च ViP_2,4.90b वर्धमानातिवेदनः ViP_6,5.11d वर्धमाने च पातके ViP_1,6.17b वर्धयन्ती महात्मनः ViP_5,28.21d वर्मेति क्षत्रसंश्रयम् ViP_3,10.9b वर्षतां जलदानां च ViP_5,3.17a वर्षत्य् अम्बु ततश् चान्नम् ViP_2,9.8e वर्षद्भिर् अनिशं घनैः ViP_5,11.9b वर्षद्वयं तु मैत्रेय ViP_2,4.84a वर्षन्तस् ते महासारास् ViP_6,3.37a वर्षन्ति ते महामेघा ViP_6,3.40c वर्षन्ति मुनिसत्तम ViP_6,3.37ab*6:1b वर्षन्ति मुनिसत्तम ViP_6,3.38d वर्षन्त्य् अम्बुमयं रसम् ViP_5,10.19d वर्षवातेन वेगिना ViP_5,11.10b वर्षविच्छेदकारिणः ViP_2,4.61d वर्षशतम् अपीह धर्म्यमानं ViP_3,7.15*12:[1]a वर्षशैलवरेषु च ViP_2,4.52b वर्षं गत्वैति सागरम् ViP_2,2.36d वर्षं तत् कुरवे ददौ ViP_2,1.21b वर्षं तद् भारतं नाम ViP_2,3.1c वर्षं नाभेस् तु दक्षिणम् ViP_2,1.17d वर्षाचला महाबुद्धे ViP_2,4.49c वर्षाचलास् तु सप्तैते ViP_2,4.42a वर्षाचलेषु रम्येषु ViP_2,4.8a वर्षाणाम् अधिकं घनाः ViP_6,3.38b वर्षाणाम् अधिकं शतम् ViP_1,15.13b वर्षाणाम् अधिकं शतम् ViP_2,8.114d वर्षाणाम् अधिकं शतम् ViP_5,37.17b वर्षाणाम् अधिकं शतम् ViP_5,37.19b वर्षाणाम् अधिकं शतम् ViP_6,3.40d वर्षाणाम् अन्वतिष्ठत ViP_1,15.20d वर्षाणाम् अपरं शतम् ViP_6,4.2d वर्षाणां च नदीनां च ViP_2,12.36a वर्षाणां तु समुद्रगाः ViP_2,4.10b वर्षाण्य् अष्टौ महामुने ViP_2,1.24b वर्षाण्य् अष्टौ महामुने ViP_2,2.52b वर्षातपादिके छत्री ViP_3,12.38a वर्षाद्रिसरिदब्धिभिः ViP_2,4.1*3:1b वर्षाभिव्यञ्जकास् ते तु ViP_2,4.25c वर्षामघातृप्तिम् अवाप्य भूयः ViP_3,14.19b वर्षायुतं तत्कुलजैर् मनुष्यैः ViP_3,14.16d वर्षायुतेनापि तथाब्दलक्षैः ViP_4,2.78b वर्षासु च मघासु च ViP_3,16.19d वर्षेणाप्नोति वै फलम् ViP_6,8.30b वर्षे दिव्येन चक्षुषा ViP_3,18.73b वर्षे द्वादशमे हरः ViP_5,23.3d वर्षे द्वे तु मुनिश्रेष्ठ ViP_2,2.23c वर्षेषु ते जनपदाः ViP_2,4.67c वर्षेष्व् एतेषु चानघाः ViP_2,4.8b वर्षेष्व् एतेषु तान् पुत्रान् ViP_2,1.23a वर्षेष्व् एतेषु रम्येषु ViP_2,4.52a वर्षैर् एकगुणां भार्याम् ViP_3,10.16a वलने संमुखं ययुः ViP_5,13.56b वलयाकारम् एकैकं ViP_2,4.77a वलयेनेव वेष्टितः ViP_2,4.71d वलिस्नायुशिरावृतः ViP_6,5.27d वलीत्रिभङ्गिना मग्न- ViP_6,7.82a वल्गता दुष्टवाजिना ViP_5,16.6d वल्गता मुष्टिकेनैतच् ViP_5,20.46a वल्गन्ति गोपाः कृष्णेन ViP_5,20.72a वल्मीकमूषिकोत्खातां ViP_3,11.16a ववन्दे चरणौ पितुः ViP_1,20.29d ववर्षुर् नन्दगोकुले ViP_5,11.22b ववल्गतुस् तदा रङ्गे ViP_5,20.69a ववल्ग बद्धकक्ष्यो ऽन्तर् ViP_5,20.51c ववल्ग ललितं यदा ViP_5,20.52b ववाम रुधिरं बहु ViP_5,7.46d ववृधे सुमहाकायः ViP_5,9.17c वशम् आगन्तुम् अर्हसि ViP_1,17.18b वशवर्तिनश् च पञ्चैते ViP_3,1.14c वशीकृतैस् ततः कुर्यात् ViP_6,7.45c वश्यता परमा तेन ViP_6,7.44a वश्यात्मा यो निरस्यति ViP_3,12.40b वश्यात्मा यो ऽभिभाषते ViP_3,12.34b वश्या यस्मै बलिं ददुः ViP_3,18.82b वसतां गोकुले तेषां ViP_5,5.7a वसति न तेषु कदाचिद् अप्य् अलक्ष्मीः ViP_1,9.146d वसति मनसि यस्य सो ऽव्ययात्मा ViP_3,7.34a वसति सदा हृदि तस्य वासुदेवः ViP_3,7.24d वसति हृदि सनातने च तस्मिन् ViP_3,7.25a वसत्य् अत्रेति वै यतः ViP_1,2.12b वसन्ति तत्र भूतानि ViP_6,5.75a वसन्ति देवगन्धर्व- ViP_2,4.8c वसन्ति परमात्मनि ViP_6,5.80b वसन्ति सरितां सदा ViP_2,3.18d वसन्त्य् अत्र च तानि यत् ViP_6,5.82b वसन्त्य् आश्वयुजे रवौ ViP_2,10.11d वसन्त्य् आषाढसंज्ञिते ViP_2,10.8d वसन्त्य् एते तु सप्तकाः ViP_2,10.19b वसन्त्य् एते महामुने ViP_2,4.30b वसवश् च सहादित्यैस् ViP_5,7.61c वसवो नामभिः स्मृताः ViP_1,15.110d वसवो मरुतः साध्या ViP_1,9.68e वसवो ऽष्टौ समाख्यातास् ViP_1,15.109c वसित्वा वाससी नीले ViP_5,25.19*47:1a वसिष्ठतनयात्मजम् ViP_1,1.0*4d वसिष्ठतनयास् तत्र ViP_3,1.15a वसिष्ठश् चाष्टमे स्मृतः ViP_3,3.13b वसिष्ठं चैव मानसान् ViP_1,7.5d वसिष्ठः काश्यपो ऽथात्रिर् ViP_3,1.32a वसिष्ठाद्यैर् दयासारैः ViP_1,9.22a वसिष्ठेन ममाभवत् ViP_1,22.65d वसिष्ठो मुनिसत्तमः ViP_1,1.22b वसिष्ठो मे पितामहः ViP_1,1.28b वसिष्ठो यद् उवाच ह ViP_1,1.12d वसिष्ठो ऽस्मत्पितामहः ViP_1,1.15d वसिष्ठो ऽस्मत्पितामहः ViP_3,17.7d वसुदेवकुलोद्भूतस् ViP_4,24.27c वसुदेवप्रचोदितः ViP_5,6.8b वसुदेवसुताव् उभौ ViP_5,9.2b वसुदेवसुताव् उभौ ViP_5,15.11d वसुदेवसुतौ तत्र ViP_5,15.14a वसुदेवस्य तनयो ViP_5,23.23e वसुदेवस्य देवक्याः ViP_5,1.6c वसुदेवस्य या पत्नी ViP_5,1.64a वसुदेवस् वसुः पुत्रः ViP_5,27.13*52:11a वसुदेवं द्विजोत्तम ViP_5,1.11b वसुदेवं प्रति तदा ViP_5,15.4c वसुदेवात्मजौ शिशू ViP_5,15.17d वसुदेवोग्रसेनयोः ViP_5,37.52d वसुदेवो नयिष्यति ViP_5,1.79d वसुदेवो ऽपि तं प्राह ViP_5,5.2a वसुदेवो ऽपि तं रात्राव् ViP_5,3.15c वसुदेवो ऽपि विन्यस्य ViP_5,3.21a वसुदेवो ऽपि हन्यताम् ViP_5,20.71d वसुदेवो ऽब्रवीद् इदम् ViP_5,1.9d वसुदेवो महामुने ViP_5,1.5b वसुदेवो वहन् विष्णुं ViP_5,3.18c वसुमांल् लोकविश्रुतः ViP_3,1.34b वसुर् मेधातिथिस् तथा ViP_3,2.23b वसुः संयद् वसुस् तथा ViP_6,3.17ab*4:2b वसूनाम् अथ पावकम् ViP_1,22.3d वसूनाम् अष्टमस्य ह ViP_1,15.118f वसोस् तु वसवः स्मृताः ViP_1,15.106d वस्तु मैत्रेय जायते ViP_6,5.55b वस्तु राजेति यल् लोके ViP_2,13.95a वस्तु वस्त्वात्मकं कुतः ViP_2,6.47d वस्त्रत्यागं बहिःस्नानं ViP_3,13.13c वस्त्रप्रावृतमस्तकः ViP_3,11.15b वस्त्रे चोपक्षयं गते ViP_6,1.17b वस्त्रे प्रगृह्य गोविन्दं ViP_5,20.11c वस्त्व् अस्ति किं कुत्रचिद् आदिमध्य ViP_2,12.41a वस्त्व् अस्ति पृथिवीमयम् ViP_2,7.16b वस्त्व् एकम् एव दुःखाय ViP_2,6.47a वस्वश्विमरुदादित्य- ViP_5,37.16a वस्वादित्यमरुद्गणाः ViP_5,17.8b वस्वोकसारा शक्रस्य ViP_2,8.9a वहत्य् एतद् उपक्षयम् ViP_2,8.111d वहन्ति च पराजिताः ViP_5,9.13*13:11b वहन्ति पन्नगा यक्षैः ViP_2,10.21a वहन्ति पन्नगा यक्षैः ViP_2,11.17a वहन्ति भुवनत्रयम् ViP_2,9.4ab*10b वहन्ति भुवनालोक- ViP_3,5.25c वहन्तो वाहयन्तश् च ViP_5,9.13*13:12a वहन्त्य् अविरतं सदा ViP_2,12.21d वह्नयः परिकीर्तिताः ViP_1,10.17b वह्निगर्भा तथारणिः ViP_5,2.9b वह्निज्वालाजटाकुलाम् ViP_5,34.36b वह्निज्वाले पतन्ति वै ViP_2,6.26d वह्निज्वालो ह्य् अधःशिराः ViP_2,6.4b वह्निदेवात्मकः क्रमः ViP_6,1.11d वह्निनापहतत्विषः ViP_1,9.84b वह्निना पार्थिवे धातौ ViP_2,15.20a वह्निना ये ऽक्षया दत्ताः ViP_5,38.24a वह्निना वेष्टितो बहिः ViP_2,7.23d वह्निपादस् तथा भानुं ViP_2,8.22a वह्निर् आकाशम् एव च ViP_1,8.7d वह्निर् दूरात् प्रकाशते ViP_2,8.21d वह्निर् वसुगणो ऽर्यमा ViP_3,11.69b वह्निश् च वायुना वायुर् ViP_2,7.24a वंशमन्वन्तरस्थितिः ViP_6,1.1b वंशमन्वन्तरादिषु ViP_3,6.26b वंशसंकीर्तने पुत्रान् ViP_1,10.7a वंशानां तस्य कर्तृत्वं ViP_1,15.69a वंशानुचरितं कृत्स्नं ViP_6,8.13c वंशानुचरितं च यत् ViP_3,6.24d वंशानुचरितं चैव ViP_5,1.1c वंशानुचरितं चैव ViP_6,1.1c वंशानुचरितं चैव ViP_6,8.2c वंशो मन्वन्तराणि च ViP_3,6.24b वंशो मन्वन्तराणि च ViP_6,8.2b वंशो मन्वन्तराणि च ViP_6,8.13b वंशो राजर्षिसत्कृतः ViP_4,21.3b वाक् च मैत्रेय पञ्चमी ViP_1,2.48b वाक्यं चेदम् अथाब्रवीत् ViP_5,29.22d वाक्यं नमति चैवोर्वी ViP_5,23.28e वाक्यां काकस्वरां न च ViP_3,10.19b वाग् एवाहम् इति स्वयम् ViP_2,13.84b वाग्यतो ऽन्नम् अकुत्सयन् ViP_3,11.88b वाङ्निष्पादनहेतवः ViP_2,13.83d वाङ्मनःकर्मभिः क्वचित् ViP_3,9.27b वाङ्मनःकायिकैर् दोषैर् ViP_6,1.56a वाङ्मात्रेणापि नार्चयेत् ViP_3,18.100d वाचकं पूजयेत् तत्र ViP_6,8.52*24:2a वाचके पूजितं विप्र ViP_6,8.52*24:4a वाचको भगवच्छब्दस् ViP_6,5.69c वाचयेद् वैश्वदेविकान् ViP_3,15.45b वाचं तस्य जनार्दनः ViP_5,18.44b वाचावृद्धाश् च वै देवाः ViP_3,2.43c वाच्यम् एतद् अनिष्ठुरम् ViP_3,15.29d वाच्यश् च द्वारकावासी ViP_5,37.54a वाच्यश् च पौण्ड्रको गत्वा ViP_5,34.9a वाच्यं पश्चाद् विशेषणम् ViP_2,13.60d वाच्यः पिता समस्तानां ViP_1,18.13c वाजिनस् ते समाख्याताः ViP_3,5.29c वाजिभिः काञ्चने रथे ViP_2,12.19b वाजिमेधं महाक्रतुम् ViP_3,18.85b वाजिरूपधरः प्राह ViP_3,5.26c वाजिरूपधरः सो ऽपि ViP_3,2.7a वाञ्छत्य् ऐरावतं गजम् ViP_5,29.11d वाञ्छा कल्पद्रुमाद् अपि ViP_5,30.20b वाणिज्याजीविनो न च ViP_5,10.26b वातचक्रेरितानि तु ViP_2,12.28b वातवर्षं महाभीमम् ViP_5,11.6c वातविद्धानि सर्वशः ViP_2,12.27d वातानीकमयैर् बन्धैर् ViP_2,9.3c वातापिर् नमुचिश् चैव ViP_1,21.11c वाताहताम्बुविक्षेप- ViP_5,7.4c वातोद्धूतपताकाग्रः ViP_5,27.13*52:22a वात्सल्येनाखिलं जगत् ViP_3,9.10b वात्स्यः शालीय एव च ViP_3,4.22d वाद्यमानेषु तूर्येषु ViP_5,20.29a वाद्यं चक्रुर् मनोहरम् ViP_5,3.5b वानप्रस्थविधानेन ViP_2,1.29a वानप्रस्थश् चरेन् मुनिः ViP_3,9.23b वानप्रस्थस् तथाश्रमाः ViP_3,18.37b वानप्रस्थो न जायते ViP_3,18.38b वानरग्रामसूकरैः ViP_3,16.12d वानरः पक्षिपञ्चमाः ViP_1,5.52b वामदक्षिणतो युक्ता ViP_2,12.1c वामनः कश्यपाद् विष्णुर् ViP_3,1.42c वामनो रक्षतु सदा ViP_5,5.17a वामपादस्थिते तस्मिन् ViP_1,12.9a वामपादाम्बुजाङ्गुष्ठ- ViP_2,8.109a वाममुष्टिप्रहारेण ViP_5,20.67c वायव्ये वायवे दिक्षु ViP_3,11.48a वायुना चाहृतां दिव्यां ViP_5,21.17a वायुनाडीमयैर् दिवि ViP_2,9.9d वायुना समुदीरिताः ViP_2,9.10d वायुनास्तबलाहकैः ViP_1,9.85b वायुभूतं मखश्रेष्ठैर् ViP_2,4.31e वायुभूते ऽखिलात्मनि ViP_6,4.21b वायुम् आरोहयेत् ततः ViP_6,1.1@2:67b वायुर् अग्निर् अपां नाथः ViP_1,17.3c वायुर् अत्ति प्रभाकरम् ViP_6,4.20d वायुर् आकाशम् एव च ViP_1,2.67b वायुर् आकाशम् एव च ViP_3,17.14b वायुर् दोधूयते महान् ViP_6,4.22b वायुवेगगतिश् चरन् ViP_2,8.33b वायुश् चात्मा तथैवासौ ViP_5,13.61c वायुस् tठजलदांस् ततः ViP_6,4.2b वायुः सर्वत्रगो हरिः ViP_1,8.24d वायुः संभवम् आत्मनः ViP_6,4.23b वायोर् अपि गुणं स्पर्शम् ViP_6,4.24a वायो समेधयाग्निं त्वं ViP_1,17.45c वाय्वग्निद्रव्यसंभूतो ViP_2,12.16a वाय्वम्बूत्सर्गयोजितम् ViP_5,11.5d वाय्ववस्थे च तेजसि ViP_6,4.22d वाय्वाधाराश् च जन्तवः ViP_3,11.34b वारयाम् आस तान् घनान् ViP_5,11.23d वारयाम् आस तूर्याणि ViP_5,20.59c वाराह इति कल्पो ऽयं ViP_1,3.28c वाराहं द्वादशं चैव ViP_3,6.23a वाराहं वपुर् आस्थितः ViP_1,4.8d वाराहे तु मुने कल्पे ViP_2,1.42c वारिगर्भसमुद्भवाः ViP_2,12.3d वारि तत् प्राणिनां द्विज ViP_2,9.18b वारिपूरेण चापराः ViP_5,11.11d वारिवह्न्यनिलाकाशैस् ViP_1,2.58a वारिहीनं यथा सरः ViP_5,7.28d वारुणे चाप्य् अमावास्या ViP_3,14.9c वारुणे वितते क्रतौ ViP_1,21.27d वारुण्यां चाक्षुषो मनुम् ViP_1,13.3b वार्क्षं पार्वतम् औदकम् ViP_1,6.18b वार्क्षेयी वरवर्णिनी ViP_1,15.7b वार्ताभेदैर् इयं त्रिभिः ViP_5,10.29d वार्ताम् अत्र शृणुष्व मे ViP_5,10.27d वार्ता वृत्तित्रयाश्रया ViP_5,10.28d वार्ता हर्तुर् अपि प्रीत्यां ViP_1,12.95*33:6a वार्तोपायं ततश् चक्रुर् ViP_1,6.20c वार्द्धकं समुपस्थितम् ViP_1,17.75d वार्द्धके ऽपि समुत्पन्नस् ViP_5,5.2c वार्द्धके वा ध्रुवा मृतिः ViP_6,5.52d वार्यायुधप्रतोदास् तु ViP_3,13.21a वार्योघैः संततैर् यस्याः ViP_2,8.111a वालखिल्यादिभिश् चैव ViP_2,8.58c वालखिल्यान् असूयत ViP_1,10.11b वालखिल्यास् तथैवैनं ViP_2,10.22a वालखिल्यास् तथैवैनं ViP_2,11.17c वाल्मीकिर् यो ऽभिधीयते ViP_3,3.18b वासनारेणुगुण्ठितः ViP_6,7.19d वासवम् अधिपं ददौ ViP_1,22.4*61b वासवं मरुताम् अपि ViP_1,22.4b वासवाजैकपादर्क्षे ViP_3,14.9a वासवो ऽथ प्रजापतिः ViP_6,7.56b वासांसि रुचिराननौ ViP_5,19.14d वासुकिः प्राह वत्साय ViP_6,8.45c वासुदेव नमो ऽस्तु ते ViP_2,13.9*11:1b वासुदेवम् अनाराध्य ViP_1,4.18c वासुदेवमये ऽमले ViP_5,37.69d वासुदेवश् च सात्वतैः ViP_5,17.15b वासुदेवस् ततः प्रभुः ViP_6,5.82d वासुदेवस् ततः स्मृतः ViP_6,5.80d वासुदेवस्य चेष्टितम् ViP_5,38.93d वासुदेवस्य तत्त्वतः ViP_6,5.81d वासुदेवस्य नान्यगः ViP_6,5.76d वासुदेवस्य माहात्म्यान् ViP_6,3.40*7:2a वासुदेवात्मकं परम् ViP_5,37.61b वासुदेवात्मकं मूढ ViP_5,34.7a वासुदेवादिकारण ViP_1,20.12d वासुदेवानुमोदिताः ViP_5,37.37d वासुदेवाभिधेयस्य ViP_2,15.35c वासुदेवाय ताराय ViP_1,2.2c वासुदेवे मनः सदा ViP_2,13.4d वासुदेवे मनो यस्य ViP_2,6.43a वासुदेवेश्वरं हरिम् ViP_1,9.110*28:1b वासुदेवे हृदि स्थिते ViP_1,15.144d वासुदेवो ऽभवद् भुवि ViP_5,34.4b वासुदेवो हुताशनः ViP_1,8.21d वास्यते यस्य पुष्पोत्थ- ViP_5,31.11c वाह्यवाहकलक्षणाः ViP_5,9.13*13:10b वाह्यवाहकसंबन्धं ViP_2,16.10c विकर्णौ द्वौ विकर्णस्थस् ViP_2,8.16c विकर्मस्थो निषिद्धकृत् ViP_3,18.100*37:1b विकल्पाः कथिता मया ViP_1,17.83b विकारभेदैर् अविकाररूपः ViP_5,1.45b विकार्यम् आत्मनः शक्त्या ViP_6,7.30c विकाले च यथाजोषं ViP_5,6.50c विकाले च समं गोभिर् ViP_5,6.50a विकासाणुस्वरूपैश् च ViP_1,2.32a विकासिकमले स्थिता ViP_1,9.98b विकासिनयनोत्पला ViP_5,13.30d विकासिनेत्रयुगलो ViP_5,19.18a विकासिमुखपङ्कजम् ViP_5,13.42b विकासिमुखपङ्कजम् ViP_5,17.24b विकासिमुखपद्माभ्यां ViP_5,19.20a विकासिशरदम्भोजम् ViP_5,20.43a विकुण्ठायाम् असौ जज्ञे ViP_3,1.41c विकुर्वाणानि चाम्भांसि ViP_1,2.43a विकेशी चापरा शिवा ViP_1,8.8b विक्रान्तो दुष्टशासनः ViP_1,13.61d विक्रेता ब्राह्मणो याति ViP_2,6.20c विक्षतो दितिजैर् मुने ViP_1,16.6b विक्षिप्ताङ्गैः समाहता ViP_1,16.3d विख्यातौ गरुडारुणौ ViP_1,21.18b विगाहतः पद्मवनं विलग्नं ViP_1,4.36c विग्रहेण तवाच्युत ViP_5,30.42b विघ्नो यत्र निवेशितात्ममनसो ब्राह्मो ऽपि लोको ऽल्पकः ViP_6,8.56b विचचार वृतो गोपैर् ViP_5,7.1c विचरन्तु यथेच्छया ViP_5,13.28b विचरन् बलदेवो ऽपि ViP_5,25.5a विचलच्छीर्णदशनो ViP_6,5.27c विचलल्लोचनो मुने ViP_5,34.34b विचाराचारि यद् वचः ViP_5,1.39b विचारेण प्रयोजनम् ViP_5,13.10d विचित्रम् इव तोयदम् ViP_5,18.40d विचित्रौ क्वचिद् आसातां ViP_5,6.46c विचिन्त्य तौ तदा मेने ViP_5,21.22c विचिन्त्यमानं तत्रस्थैर् ViP_5,18.42c विचिन्त्यं नान्यथैतत् ते ViP_5,18.8c विचिन्त्येत्थं महामतिः ViP_2,13.44b विचिन्वन्तौ च पादपान् ViP_5,9.3b विचेरुर् अवनौ सर्वे ViP_1,17.5c विच्छिन्नस्नायुबन्धना ViP_5,5.10b विच्छिन्नाः सर्वसंदेहा ViP_6,8.6a विजगाह जलं स्त्रीभिः ViP_5,25.15*46:2a विजिगीषू परस्परम् ViP_6,6.10b विजितास् त्रिदशा दैत्यैर् ViP_1,9.33a विज्ञाततत्त्वसद्भावो ViP_2,15.3c विज्ञातपरमार्थो ऽपि ViP_5,37.14a विज्ञातयोगशास्त्रार्थस् ViP_6,7.26c विज्ञातयोगशास्त्रार्थाः ViP_6,7.6ab*13:3a विज्ञातस् त्रिपुरद्विषा ViP_5,33.39d विज्ञाता चापि कार्त्स्न्येन ViP_6,8.7c विज्ञानभ्रंशम् आप्नोति ViP_6,5.16c विज्ञानम् अद्वैतमयं ViP_1,22.46c विज्ञानमयम् एवैतद् ViP_3,18.18a विज्ञानम् एकं निजकर्मभेद ViP_2,12.43c विज्ञानं परमार्थो ऽसौ ViP_2,14.31c विज्ञानं प्रापकं प्राप्ये ViP_6,7.92a विज्ञानात्मा मनो मुनिः ViP_6,7.29b विज्ञापयति वः शक्रस् ViP_5,37.16c विज्ञापयाम् आस तदा ViP_5,3.9c विज्ञाय न बुधाः शोकं ViP_5,38.88a विज्ञाय रक्षिणो गत्वा ViP_5,33.6c विज्ञेयं गहनं नृणाम् ViP_6,2.26d विज्ञेया कर्महेतुषु ViP_2,13.93d विज्ञेया रत्नयोनयः ViP_2,4.25b विज्ञेया शुद्धधारणा ViP_6,7.75d विज्ञेयो ब्रह्मणस् तु सः ViP_1,5.19d विज्ञेयो ह्य् उत्तरो हनुः ViP_2,12.31b विज्वरास् ते भविष्यन्तीत्य् ViP_5,33.19c विडम्बनाम् इमां भूयः ViP_1,9.24c विडम्बयन्तस् त्वल्लीलां ViP_5,7.39c विण्मूत्रभोजनं नाम ViP_3,11.118c विण्मूत्रलिप्तपृष्ठाङ्गो ViP_5,14.4c विततत्वात् तु देहस्य ViP_1,4.46c विततं यन् महात्मनाम् ViP_2,8.103b विततान स वैष्णवीम् ViP_5,21.1f वितथात्मवचस्य् अथ ViP_5,11.24b वित्तपाम्बुपसोमानां ViP_1,12.36c वित्तवान् एव योषिताम् ViP_6,1.18d वित्तहीनं तथा स्त्रियः ViP_6,1.18b वित्तं चापहरिष्यामि ViP_5,15.19c वित्तेन भविता पुंसां ViP_6,1.16a वित्तोत्सर्गस् तथा कलौ ViP_6,1.15b विदर्भविषये ऽभवत् ViP_5,26.1b विदिक्षु मधुसूदनः ViP_5,5.21b विदितसकलवेद्यैर् ज्ञायते यस्य नान्यैः ViP_5,30.78b विदिताखिलविज्ञानौ ViP_5,21.18a विदिता भगवन् मया ViP_3,17.3b विदिता यद् अशेषतः ViP_6,8.9d विदितार्थः स तेनैव ViP_6,6.34a विदितार्थां तु ताम् आह ViP_5,32.19a विदेहेषु चकार सः ViP_3,18.90d विद्धि कंसं हतं मया ViP_5,18.8d विद्धि नारायणं प्रभुम् ViP_3,4.5b विद्मो वयं सर्वमयस्य धातुः ViP_4,1.60b विद्यते भावभावना ViP_6,7.51d विद्यन् स्वधितिना द्रुतम् ViP_5,27.13*52:43b विद्यया यो यया युक्तस् ViP_5,10.30a विद्याचतुष्टयं चैतद् ViP_5,10.27c विद्याधरवधूं ततः ViP_1,9.4d विद्यान्या शिल्पनैपुणम् ViP_1,19.41d विद्याबुद्धिर् अविद्यायाम् ViP_1,19.40a विद्याभिजनवृद्धानां ViP_3,12.35c विद्यामयं तु तज् ज्ञानम् ViP_1,22.72c विद्याविद्यामयाच्युत ViP_1,20.11b विद्याविद्ये च मैत्रेय ViP_1,22.73e विद्याविद्येति मैत्रेय ViP_2,6.51a विद्याविद्ये भवान् सत्यम् ViP_1,19.70a विद्याविनयशिक्षितः ViP_3,12.40*25b विद्या ह्य् अष्टादशैव ताः ViP_3,6.28d विद्या ह्य् एका महाभाग ViP_5,10.28c विद्या ह्य् एताश् चतुर्दश ViP_3,6.27d विद्युद् अत्यन्तचञ्चला ViP_5,6.42b विद्युद् अम्भा मही चान्या ViP_2,4.43c विद्युल्लताकषाघात- ViP_5,11.8a विद्रुते राजमण्डले ViP_5,27.13*52:27b विद्रुमो हेमशैलश् च ViP_2,4.41a विद्वद्भिः परिपठ्यते ViP_1,2.12d विद्वांस् तत्र न मुह्यति ViP_1,15.82d विद्विष्टपतितोन्मत्त- ViP_3,12.6a विधातुर् वा महाबाहो ViP_5,18.30*26:4a विधात्राकरुणात्मना ViP_5,18.28d विधिना यत् समाहितम् ViP_5,37.14d विधिना येन चानघ ViP_3,13.39d विधिनावाप्तदारस् तु ViP_3,9.8a विधिना हरता हरिम् ViP_5,18.16b विधिवद् दक्षिणावता ViP_3,16.20d विधिवद् धर्मकोविदैः ViP_1,13.47d विधुन्वतो वेदमयं शरीरं ViP_1,4.29c विध्वस्तकुम्भभाण्डं तद् ViP_5,6.2c विनतायास् तु द्वौ पुत्रौ ViP_1,21.18a विनयं वपुर् आत्मजम् ViP_1,7.26d विनयाद् अमराधिपः ViP_1,21.35d विनयावनताश् चैनं ViP_5,38.74c विनयेनाभ्यवादयत् ViP_5,38.35d विनष्टप्रायम् अभवत् ViP_1,9.120c विनाकृता न यास्यामः ViP_5,7.28a विना कृष्णेन को व्रजः ViP_5,7.27d विना चन्द्रेण का निशा ViP_5,7.27b विना तं पुण्डरीकाक्षं ViP_5,38.53@1:15a विना तेन गुणाः कुतः ViP_1,9.29d विना तेन महात्मना ViP_5,38.31b विना तेन यद् आभीरैर् ViP_5,38.33c विना तेनाद्य कृष्णेन ViP_5,38.49c विना तेनैव कृष्णेन ViP_5,38.53@1:19*3a विना नान्यद् अचिन्तयत् ViP_2,13.10d विनामयाम् आस ततश् च सापि ViP_4,1.72c विना रामेण मधुरम् ViP_5,13.16a विना वातादिदोषेण ViP_5,6.23c विना वृषेण का गावो ViP_5,7.27c विनाशम् इच्छन् दुर्बुद्धिः ViP_1,19.17c विनाशम् उपयास्यति ViP_1,9.14d विनाशसंस्थानकराप्रमेय ViP_5,1.55d विनाशं कुर्वतस् तस्य ViP_1,22.28a विनाशं यान्ति राक्षसाः ViP_2,8.54d विनाशाय दिवानिशम् ViP_5,37.28d विनाशाय यथा व्याधिर् ViP_5,16.11c विनाशाय समारभम् ViP_1,1.14b विनास्माकं भविष्यति ViP_5,24.15d विना हेयैर् गुणादिभिः ViP_6,5.79d विनिन्दकानां वेदस्य ViP_1,6.42a विनिन्दत्य् अधमाचारो ViP_1,13.28c विनिन्द्येत्थं स धर्मज्ञः ViP_1,15.39a विनिवृत्तेषु वृष्णिषु ViP_5,27.13*52:29b विनिवेशितमानसः ViP_6,7.102d विनिष्क्रम्य तदाश्रमात् ViP_1,15.46b विनिष्क्रान्तास्थिशर्करान् ViP_2,8.115b विनिष्पन्नसमाधिस् तु ViP_6,7.33c विनिष्पन्नसमाधिस् तु ViP_6,7.35a विनिष्पादनहइतुकी ViP_6,1.10d विनीतस् ते भविष्यति ViP_1,17.50d विनीतं स यदा गुरुः ViP_1,19.27b विनीता दयिताः पितुः ViP_2,1.6b विनेष्यामि सहस्रधा ViP_5,25.13d विन्ध्यशैलनिवासिनः ViP_1,13.36b विन्ध्यश् च पारियात्रश् च ViP_2,3.3c विपक्षक्षपणं वक्षो ViP_5,20.44c विपक्षभारम् आसज्य ViP_5,26.6c विपक्षवितथस्तुतौ ViP_1,17.27d विपक्षस्तवसंहिताम् ViP_1,18.13b विपक्षस्तुतिसंहितम् ViP_1,17.17b विपक्षे चापि नेदृशे ViP_1,16.15b विपन्नां नृपतापसः ViP_2,13.18b विपरीतमुखो निशि ViP_3,11.14b विपरीतं तु रोगदम् ViP_3,11.112d विपरीतं पपात च ViP_5,6.2d विपरीतानि दृष्ट्वा च ViP_4,24.30a विपरीतान् न दक्षिणम् ViP_3,12.26d विपरीता विभाव्यते ViP_6,1.1@2:23b विपरीता विवस्वतः ViP_2,8.47b विपर्ययेण चाशक्त्या ViP_1,5.18*25:2a विपर्ययो न तेष्व् अस्ति ViP_2,1.25a विपश्चित् तत्र देवेन्द्रो ViP_3,1.10c विपाककटु यत् कर्म ViP_5,30.42c विपाटितौष्ठो बहुलं ViP_5,16.12a विपाशा त्रिदिवा क्रमुः ViP_2,4.11b विपुलः पश्चिमे पार्श्वे ViP_2,2.17e विप्रक्षत्रियवैश्यास् ते ViP_2,4.17c विप्रचित्तिपुरोगमाः ViP_1,9.105d विप्रचित्तिश् च वीर्यवान् ViP_1,21.6b विप्रचित्तेः परिग्रहः ViP_1,15.141b विप्रचित्तेः सुतास् तथा ViP_1,21.10d विप्रत्वे च कृतं तेन ViP_2,13.6a विप्रदेहेषु संस्थिताः ViP_3,15.32d विप्रपात्रेषु निर्वपेत् ViP_3,15.28d विप्र प्राप्ते कलौ युगे ViP_6,1.51d विप्रयोगावसानश् च ViP_5,38.87c विप्रलब्धाः कुमारकैः ViP_5,37.9b विप्रवर्याधिकारिणः ViP_2,10.15d विप्रस् तु भिक्षोपगतैर् हविर्भिश् ViP_3,9.32c विप्रस्यैतद् द्वादशाहं ViP_3,13.19a विप्राकृतिविचेष्टितम् ViP_2,13.48b विप्रादीनाम् इम्ठछृणु ViP_3,8.37d विप्रादीनाम् उदाहृताः ViP_3,13.22b विप्रादीनां तद् उच्यताम् ViP_1,6.2d विप्रान् आह त्वरान्वितः ViP_1,13.35b विप्रियं कुरुते भृशम् ViP_3,18.100*37:4b विप्रेन्द्र पुरुषोत्तमम् ViP_5,38.78d विफला च जगत्पते ViP_1,15.63d विबुद्धश् चिन्तयेद् धर्मम् ViP_3,11.5c विबुधाः सहिताः सर्वे ViP_1,9.83a विभजात्मानम् इत्य् उक्त्वा ViP_1,7.11a विभज्य प्रददौ कृष्णो ViP_5,31.13*64a विभज्य सप्त द्वीपानि ViP_2,1.11c विभवे सति विप्रेभ्यो ViP_3,14.23c विभवे सत्य् अवारितम् ViP_3,11.66d विभागकल्पना ब्रह्मन् ViP_1,22.28c विभाति तात नैको ऽहं ViP_5,38.48c विभावरी श्रीर् दिवसो ViP_1,8.30a विभाव्यते ऽन्तःकरणे ViP_1,12.71c विभिन्नचित्तैर् बहुधाभ्युपेतम् ViP_2,12.43d विभुं सर्वगतं नित्यं ViP_6,5.67a विभूतयस् तु यास् तस्य ViP_5,1.31a विभूतयो हरेर् एता ViP_1,22.29c विभूतिभूता राजानो ViP_1,22.14c विभेदजनके ऽज्ञाने ViP_6,7.95a विभ्रमातुरभीतितः ViP_3,11.100d विमलमतिर् अमत्सरः प्रशान्तः ViP_3,7.24a विमलमतेर् मलिनीकृतो ऽस्तमोहे ViP_3,7.21b विमला ब्रह्मचारिणः ViP_2,8.91b विमलाम्बरनक्षत्रे ViP_5,10.16a विमलाः सितमूर्तयः ViP_5,10.4b विमानम् आगतं सद्यस् ViP_5,37.68a विमानशतसंकुलम् ViP_5,2.14d विमाने तारका भूत्वा ViP_1,12.94c विमुक्तये त्व् इदं नैतद् ViP_3,18.9c विमुक्तराज्यतनयः ViP_2,13.23a विमुक्तस्यापि जायते ViP_2,5.7d विमुक्तिपादपच्छायाम् ViP_6,5.57c विमुक्तिफलदायिनी ViP_1,9.117d विमुक्तिश् च फलं द्विजाः ViP_1,18.25b विमुक्तिं वा गमिष्यथ ViP_3,18.6d विमुक्तिं संप्रयच्छति ViP_3,18.9d विमुक्तेश् चैकतो लभ्यं ViP_1,18.24c विमुक्तो भवति ध्रुवम् ViP_1,15.59*45:2b विमुक्तो वसुदेवो ऽपि ViP_5,5.1a विमुञ्चन् मेदिनीं द्विज ViP_2,8.27d विमोक्ष्यामो न भवतो ViP_5,35.15c विमोहयसि माम् ईश ViP_5,31.5a विरजाश् चार्वरीवंश् च ViP_3,2.19a विरजाः पर्वतश् चैव ViP_1,10.6c विरराम समाधितः ViP_5,19.2d विरहे तस्य चक्रिणः ViP_5,38.48d विराट् संराट् स्वराट् तथा ViP_1,12.71b विरूपं वक्रम् अष्टधा ViP_5,38.79d विरूपाः श्मश्रुला जातास् ViP_1,5.42c विरोचनसुतस् तेषां ViP_3,2.18c विरोचनस् तु प्राह्लादिर् ViP_1,21.1c विरोधं नोत्तमैर् गच्छेन् ViP_3,12.22a विरोधो यदि लक्ष्यते ViP_2,4.95*6:1b विलायनम् अनुत्तमम् ViP_6,8.20b विलासनिगडैर् युतः ViP_5,18.18b विलासललितं प्राह ViP_5,20.11a विलासललिता गतिः ViP_5,18.17b विलासिवाक्यपानेषु ViP_5,18.15a विलीनाशेषपातका ViP_5,13.21d विलीनासु पुनः सुराः ViP_1,12.31b विलेपुर् मातरश् चास्य ViP_5,21.7c विलोक्य चिन्तयाम् आस ViP_5,7.5c विलोक्य तद्गुरुं प्राह ViP_1,17.16c विलोक्य नृपतिः सो ऽपि ViP_2,13.54a विलोक्य नेत्रभृङ्गाभ्यां ViP_5,13.44c विलोक्य बाणं दोर्दण्डच्- ViP_5,33.40c विलोक्य मथुरां रामं ViP_5,19.10a विलोक्य विषमां हसन् ViP_2,13.55b विलोक्य शरणं जग्मुस् ViP_5,7.47c विलोक्य स महामतिः ViP_1,18.35b विलोक्य सह गोपीभिर् ViP_5,13.15c विलोक्य स्तिमितेक्षणः ViP_5,7.33d विलोक्यात्मजयोद्योग- ViP_4,24.45a विलोक्यैका भुवं प्राह ViP_5,13.30a विलोचने रात्र्यहनी महात्मन् ViP_1,4.33a विवक्षोः स्तम्भयाम् आस ViP_5,18.44a विवर्तमानताराक्षिर् ViP_6,5.40a विवर्धयिषवस् ते तु ViP_1,15.96a विवस्वतः सुतो विप्र ViP_3,1.30a विवस्वान् अष्टभिर् मासैर् ViP_2,9.8c विवस्वान् अंशुभिस् तीक्ष्णैर् ViP_2,9.9a विवस्वान् उग्रसेनश् च ViP_2,10.10a विवस्वान् उदितो मध्ये ViP_2,11.5a विवस्वान् सविता चैव ViP_1,15.131a विवाहश् च विवादश् च ViP_3,12.22c विवाहं चेदिभूभृतः ViP_5,26.5d विवाहा न कलौ धर्म्या ViP_6,1.11a विवाहारम्भतो नृपः ViP_3,18.64d विवाहार्थम् अचोदयत् ViP_3,18.88b विवाहार्थं ततः सर्वे ViP_5,26.4a विवाहे तत्र निर्वृत्ते ViP_5,28.10a विविधैर् गिरिधातुभिः ViP_5,6.46d विविशुर् गजसाह्वयम् ViP_5,35.19d विविशुर् गोधनैः सह ViP_5,11.19b विविशुर् जातवेदसम् ViP_5,38.4d विविशुस् ता हुताशनम् ViP_5,38.2d विविंशा भाविनश् च ये ViP_2,4.17b विवृतास्यस् तु सो ऽप्य् एनं ViP_5,16.8c विवेकज्ञानदृष्टं च ViP_2,8.103c विवेकः सुमहान् इव ViP_5,10.13d विवेकैश्वर्यतां गतम् ViP_6,7.10b विवेको ऽस्माकम् अल्पकः ViP_1,18.26d विवेश गोकुलं गोपी- ViP_5,16.28c विवेश ज्वलितं वह्निं ViP_5,38.3c विवेश पवनो लघुः ViP_1,19.22b विव्याध बाणैः प्रभ्रश्य ViP_5,33.29c विव्याध हृदये निमिः ViP_5,27.13*52:26b विशङ्का नात्र कर्तव्या ViP_5,27.29c विशता कृष्णबाहुना ViP_5,16.10b विशत्य् अग्निम् अतो रात्रौ ViP_2,8.21c विशध्वम् अत्र सहिताः ViP_5,11.17c विशन्ति ... ViP_1,4.28*24b विशाखानां चतुर्थे ऽंशे ViP_2,8.76c विशाखानां यदा सूर्यश् ViP_2,8.77a विशाखास्वातियोगिनी ViP_3,14.7b विशामो ऽत्र महाह्रदे ViP_5,7.26b विशिष्टचरिता नराः ViP_6,8.15d विशिष्टफलदाः काम्या ViP_6,7.38c विशिष्टम् अथवा द्विजम् ViP_3,14.4b विशिष्टं सर्वशास्त्रेभ्यः ViP_6,8.3c विशिष्टा या मनोगतिः ViP_6,7.31b विशुद्धचेतसा विष्णुस् ViP_3,8.18c विशुद्धबोधवन् नित्यम् ViP_1,9.50a विशुद्धवदनः प्रीतो ViP_3,11.78c विशुद्धाचरणोपेतैः ViP_1,6.9c विशेर् धातोः प्रवेशनात् ViP_3,1.45d विशेषज्ञानकर्मसु ViP_6,7.52b विशेषणविवर्जितः ViP_1,2.10d विशेषतः क्रियाकाले ViP_3,18.97c विशेषान्तस्य संक्षये ViP_6,4.13b विशेषान्तास् ततस् तेभ्यः ViP_2,7.34c विशेषास् तेन ते स्मृताः ViP_1,2.50b विशेषेणाद्य भवता ViP_1,15.34c विशेषो भवतानयोः ViP_2,16.9b विशेषो यो महामुने ViP_1,22.47b विश्वकर्मा चकार ह ViP_1,9.102d विश्वकर्मा चकार ह ViP_3,2.8d विश्वकर्मा महाभागस् ViP_1,15.119a विश्वकर्मा व्यवर्धयत् ViP_3,2.12d vi÷vadyaxs तथाथर्वा ViP_6,3.17ab*4:2a विश्वम् अक्षरसंज्ञके ViP_1,19.83b विश्वम् एतत् परं चान्यद् ViP_6,7.52c विश्वम् एतन् निबोधताम् ViP_6,7.48b विश्वरूपधरो हरिः ViP_5,1.52d विश्वरूपधरो हरिः ViP_5,31.18d विश्वरूपधरो हरिः ViP_6,4.45d विश्वरूपं समीक्ष्य तत् ViP_5,1.54b विश्वरूपेण सर्वत्र ViP_2,2.50c विश्वरूपो महातपाः ViP_1,15.121d विश्वरूपो यतो ऽव्ययः ViP_1,2.68b विश्वलोकावलोकितौ ViP_5,20.39ab*31b विश्वशक्तिर् इयं स्थिता ViP_1,9.52b विश्वस्य भगवान् हरिः ViP_2,7.36d विश्वस्य विद्मः परमेश्वरो ऽसि ViP_1,4.35c विश्वस्वरूपवैरूप्य- ViP_6,7.54c विश्वं च ते गुणमयो ऽयम् अज प्रपञ्चः ViP_5,18.57b विश्वं भवान् सृजति सूर्यगभस्तिरूपो ViP_5,18.57a विश्वं यतश् चैतद् अविश्वहेतोर् ViP_1,20.13c विश्वं यस्मात् तथोद्गतम् ViP_1,14.36b विश्वाची सेनजिच् चापि ViP_2,10.12c विश्वात्मना संह्रियते ऽन्तकारी ViP_4,1.66c विश्वात्मंस् त्वम् इति विकारभावहीनः ViP_5,18.55c विश्वामित्रप्रयुक्तेन ViP_1,1.13a विश्वामित्रभरद्वाजौ ViP_3,1.32c विश्वामित्रस् तथा कण्वो ViP_5,37.6a विश्वामित्रस् तथा रक्षो ViP_2,10.18c विश्वावसुमुखास् तस्या ViP_1,9.100a विश्वावसुर् भरद्वाजः ViP_2,10.12a विश्वे च देवाः परमां प्रयान्तु ViP_3,15.36c विश्वेदेवगणा भवान् ViP_1,9.68f विश्वेदेवादिभिः सुरैः ViP_6,8.22d विश्वेदेवान् ऋषिगणान् ViP_3,14.1c विश्वेदेवान् विश्वभूतांस् ViP_3,11.49a विश्वेदेवास् तु विश्वायाः ViP_1,15.106a विश्वेदेवाः सपितरस् ViP_3,15.54a विषज्वालाकुलैः फणैः ViP_5,7.15b विषज्वालाविलैर् मुखैः ViP_5,7.17d विषज्वालाविलैर् वक्त्रैः ViP_1,17.37c विषदानं यथाज्ञप्तं ViP_1,18.4c विषम् अमृतं भवतीति नैतद् अस्ति ViP_3,7.15*12:[1]d विषमां शिबिकागतिम् ViP_2,13.54b विषमे पृथिवीतले ViP_1,13.83b विषमेष्व् अम्बु यद् दिवः ViP_2,9.15b विषयासक्तचेतसः ViP_4,10.18b विषयासक्तमानसः ViP_1,15.13d विषयेभ्यः समाहृत्य ViP_5,7.66a विषयेभ्यः समाहृत्य ViP_6,7.29a विषयेष्व् अनपायिनी ViP_1,20.19b विषाग्निना विसरता ViP_5,7.4a विषाग्निसृतवारिणम् ViP_5,7.3b विषाणग्रहणाचलम् ViP_5,14.11d विषाणभङ्गम् उन्मत्ता ViP_1,15.151a विषाणाग्रेण मद्बाहु- ViP_2,13.26c विषाणैर् अप्य् अपीड्यत ViP_1,17.42d विषानलशिखोज्ज्वलः ViP_2,5.19b विषानलोज्ज्वलमुखा ViP_1,15.147a विषुवं तु विभाव्यते ViP_2,8.67b विषुवे चापि संप्राप्ते ViP_3,14.5a विष्कम्भा रचिता मेरोर् ViP_2,2.17a विष्टरार्थं कुशान् दत्त्वा ViP_3,15.19a विष्टरेषु समास्थितान् ViP_1,11.30d विष्टिकर्ताथ तं तत्र ViP_2,13.48*12:8a विष्टियोग्यम् अमन्यत ViP_2,13.48d विष्टियोग्यो ऽयम् इत्य् अपि ViP_2,13.48*12:8b विष्णवे परमात्मने ViP_1,2.4d विष्णवे पावकात्मने ViP_1,14.30d विष्णवे प्रभविष्णवे ViP_1,22.65b विष्णवे मुक्तिहेतवे ViP_1,2.3d विष्णवे सर्वजिष्णवे ViP_1,2.1d विष्णुक्रीडान्वितं स्थानं ViP_5,38.11c विष्णुचक्रप्रतिहत- ViP_5,34.39c विष्णुचक्रं सुदर्शनम् ViP_5,34.37d विष्णुचिह्नम् अचीकरत् ViP_5,34.5d विष्णुचिह्नं करे चक्रं ViP_1,13.46a विष्णुना प्रभविष्णुना ViP_5,1.23b विष्णुना सो ऽपि दैत्यानां ViP_1,20.32c विष्णुपादतलोद्भवा ViP_1,13.92d विष्णुपादविनिष्क्रान्ता ViP_2,2.32a विष्णुप्रयुक्ता तान् निद्रा ViP_5,1.70c विष्णुप्रसादाद् अनघः ViP_3,2.18a विष्णुभक्तादिचिह्नं यो ViP_3,8.1*13:1a विष्णुभक्ते विमत्सरे ViP_1,16.14b विष्णुम् अत्यद्भुतं मुने ViP_5,38.53@1:17*2b विष्णुम् आत्मानम् अव्ययम् ViP_2,4.31d विष्णुमायामहावर्त- ViP_5,30.17c विष्णुम् आराध्य तपसा ViP_3,1.25a विष्णुम् एव समाश्रिताः ViP_3,11.69*21:3b विष्णुम् एवात्मसंश्रयम् ViP_1,12.30b विष्णुर् अत्ता तथैवान्नं ViP_3,11.96a विष्णुर् अभ्यर्चितो यया ViP_5,13.34d विष्णुर् अश्वतरो रम्भा ViP_2,10.18a विष्णुर् आराध्यते पन्था ViP_3,8.9c विष्णुर् आराध्यते यथा ViP_3,8.1d विष्णुरुद्रात्मरूपधृक् ViP_1,4.15d विष्णुरूपधरा ये ते ViP_3,11.69*21:3a विष्णुर् एकः परायणः ViP_1,17.70d विष्णुर् एव तथा सर्वे ViP_1,18.37c विष्णुर् एव सनातनः ViP_1,16.1d विष्णुर् नाम्ना स वेदेषु ViP_6,4.40c विष्णुर् नित्यं परात् परम् ViP_5,1.40d विष्णुर् ब्रह्मस्वरूपेण ViP_1,2.55c विष्णुर् मन्वादयः कालः ViP_1,22.30a विष्णुर् मुक्तिफलप्रदः ViP_6,4.43d विष्णुर् वरिष्ठो वरदो वरेण्यः ViP_1,2.69d विष्णुर् विष्णोः पृथक् तस्य ViP_2,11.18c विष्णुर् विष्णौ विष्णुतश् च ViP_3,3.1c विष्णुलोकं प्रपद्यते ViP_4,15.26d विष्णुलोकं स गच्छति ViP_5,38.93*90:2b विष्णुवक्षःस्थलस्थिताम् ViP_1,9.115d विष्णुशक्तिधृतात्मनाम् ViP_2,11.3b विष्णुशक्तिर् अनौपम्या ViP_3,1.35a विष्णुशक्तिर् अवस्थानं ViP_2,11.11c विष्णुशक्तिं समासाद्य ViP_2,7.39c विष्णुशक्तिः परा प्रोक्ता ViP_6,7.61a विष्णुशक्त्या महाबुद्धे ViP_2,7.29c विष्णुशक्त्युपबृंहिताः ViP_2,10.19d विष्णुसंज्ञाभिर् ईड्यसे ViP_5,18.54d विष्णुसंस्मरणात् क्षीण- ViP_2,6.42a विष्णुस् तेषां प्रमाणे च ViP_4,15.25a विष्णुस्मरणदंशितः ViP_1,15.148d विष्णुं ग्रसिष्णुं विश्वस्य ViP_1,2.7a विष्णुं नत्वा सर्वकामप्रदं भो ViP_5,38.37*86c विष्णुं विजिष्णुं प्रभविष्णुम् ईड्यं ViP_1,17.47*54b विष्णुः पाल्यं च पाति च ViP_1,2.66b विष्णुः पितृगणः पद्मा ViP_1,8.23a विष्णुः शस्त्रेषु युष्मासु ViP_1,17.33a विष्णुः समस्तेन्द्रियदेहदेही ViP_3,11.95a विष्णुः सर्वेश्वरेश्वरः ViP_1,2.32d विष्णुः संप्रीणितो नृप ViP_1,13.18b विष्णुः स्त्रीरूपम् आस्थितः ViP_1,9.107b विष्णोर् अखिलजन्मनः ViP_5,20.38b विष्णोर् अभ्याययौ करम् ViP_5,34.44d विष्णोर् अशेषास् तु विभूतयस् ताः ViP_3,1.46d विष्णोर् अंशसमुद्भवाः ViP_1,22.18f विष्णोर् अंशसमुद्भवौ ViP_5,15.14b विष्णोर् अंशस्य चक्रिणः ViP_5,22.13d विष्णोर् अंशं पृथुं मत्वा ViP_1,13.45c विष्णोर् अंशा द्विजोत्तम ViP_1,22.15d विष्णोर् अंशांशका नृपाः ViP_4,24.57d विष्णोर् अंशांशसंभूति- ViP_5,1.4c विष्णोर् अंशे भुवं याते ViP_5,2.4c विष्णोर् अंशो जगन्मोह- ViP_2,14.9c विष्णोर् आयतनं ययौ ViP_1,15.52d विष्णोर् आराधनार्थाय ViP_3,17.10c विष्णोर् आराधनोपाय- ViP_3,8.4c विष्णोर् ईशस्य कथ्यते ViP_6,4.47d विष्णोर् ईशस्य यां गिरम् ViP_3,17.11b विष्णो रूपाय ते नमः ViP_3,17.24d विष्णोर् एता विभूतयः ViP_1,22.30d विष्णोर् एषा सहायिनी ViP_1,9.141d विष्णोर् ज्ञानमयस्योक्तं ViP_1,22.49c विष्णोर् देहानुरूपां वै ViP_1,9.142c विष्णोर् द्रक्ष्याम्य् अहं मुखम् ViP_5,17.3d विष्णोर् द्रक्ष्याम्य् अहं मुखम् ViP_5,17.4d विष्णोर् बिभर्ति यां भक्त्या ViP_2,8.109c विष्णोर् भक्तिमतो मुने ViP_1,16.5b विष्णोर् भिन्नम् इव स्थितम् ViP_1,19.47d विष्णोर् मुनिवरात्मज ViP_1,7.32b विष्णोर् मैत्रेय वर्तते ViP_1,2.27*21b विष्णोर् यत् परमं पदम् ViP_1,14.38d विष्णोर् या तामसी तनुः ViP_2,5.13b विष्णोर् वक्षःस्थलालये ViP_1,9.125d विष्णोर् विश्वम् इदं जगत् ViP_1,17.84b विष्णोश् चक्रम् अकल्पयत् ViP_3,2.11b विष्णोस् तत्र भुवो दिवम् ViP_4,24.29b विष्णोस् तस्यानुभावेन ViP_5,38.65a विष्णोस् तं विस्तरेणाहं ViP_5,1.2c विष्णोः पूजादिकं सर्वं ViP_3,18.60c विष्णोः शक्तिसमन्वितम् ViP_6,7.60d विष्णोः श्रीर् अनपायिनी ViP_1,8.16b विष्णोः सकाशाद् उद्भूतं ViP_1,1.31a विष्णोः स्थानम् अनुत्तमम् ViP_1,2.54f विष्णोः स्वरूपात् परतो हि ते ऽन्ये ViP_1,2.24a विष्णौ मैत्रेय योगिनः ViP_1,12.8b विष्ण्वाख्यं परमं पदम् ViP_1,22.51d विष्ण्वाख्यं येन तत् पदम् ViP_1,6.13d विष्ण्वाख्ये निर्मले ब्रह्मण्य् ViP_6,7.103c विष्ण्वाधारं यथा चैतत् ViP_2,13.2a विष्वक्सेनपरिग्रहम् ViP_5,38.20d विष्वग्ज्योतिःप्रधानास् ते ViP_2,1.40a विसर्गशिल्पगत्युक्ति ViP_1,2.48c विसर्जनं तु प्रथमं ViP_3,15.48c विसर्जयेत् प्रीतिवचः ViP_3,15.49a विससर्ज जहासोच्चै ViP_5,20.12c विसस्मार तथात्मानं ViP_1,20.2a विसृष्टौ संप्रवर्तते ViP_1,2.60d विस्तराच् च त्वयोदितम् ViP_3,1.3b विस्तराच् छ्रोतुम् इच्छामि ViP_1,5.27c विस्तराद् वक्तुम् अर्हसि ViP_6,1.8b विस्तरान् मुनिसत्तम ViP_1,16.16b विस्तरेण मयोदितम् ViP_5,38.93b विस्तरेण महामुने ViP_6,1.1d विस्तरो ऽस्य मयोदितः ViP_2,7.16d विस्तार एष कथितः ViP_2,5.1a विस्तारद्विगुणेनाथ ViP_2,4.24c विस्तारपरिमण्डलात् ViP_2,7.4b विस्तारम् एष्यत्य् अतिदुःखहेतुः ViP_4,2.84c विस्तारस् तस्य सर्वतः ViP_2,2.9d विस्तारं च यथा याति ViP_1,12.67c विस्तारं भार्गवो गतः ViP_1,10.5d विस्तारः सर्वभूतस्य ViP_1,17.84a विस्ताराच् छाल्मलस्यैव ViP_2,4.33c विस्तारान् मण्डलात् तथा ViP_2,4.86d विस्तारिकान्तिनयना ViP_5,18.27c विस्तारिताक्षियुगलो ViP_5,20.41a विस्तारो ऽस्य महामुने ViP_2,3.2b विस्फुरन्तं बलाद् बलः ViP_5,28.24b विस्मयं कस्य कथ्यताम् ViP_1,15.27d विस्मयं च तदा ययुः ViP_5,5.23d विस्मयोत्फुल्लनयनांस् ViP_6,2.32c विस्मयोत्फुल्लनयनो ViP_5,19.5c विस्मिताक्षस् तदाक्रूरस् ViP_5,19.4c विस्मिताक्षैर् निरीक्षितः ViP_5,11.20d विस्रब्धा परिपालय ViP_5,27.10d विहस्य पीडयाम् आस ViP_5,9.34c विहंगमाः कामगमा ViP_3,2.30a विहाय मातरं भूयः ViP_2,13.34c विहाय मां मृत्युपथं व्रजन्तम् ViP_4,24.54b विहायाभ्यागतां जराम् ViP_5,20.40d विहाराद्युपभोगेषु ViP_5,27.28a विहाराहारसस्पृहः ViP_6,5.34b विंशतिश् च सहस्राणि ViP_1,3.21a वीक्षन्तीनां सुविभ्रमम् ViP_5,27.13*52:52b वीचिमालापरिप्लुतम् ViP_2,13.16b वीणावेणुमृदङ्गानां ViP_2,5.11c वीतरागा न गोचरे ViP_3,12.42b वीतरागा विमत्सराः ViP_1,7.8b वीथ्यश् च सुमहामुने ViP_3,7.2b वीथ्याश्रयाणि ऋक्षाणि ViP_2,12.2a वीरणस्य प्रजापतेः ViP_1,15.88d वीरणस्य महात्मनः ViP_1,13.3d वीरम् आदाय तं साम्बं ViP_5,35.29a वीरवीर्यं विलोप्यते ViP_5,16.5d वीरव्रतपरिच्युतः ViP_5,27.13*52:20b वीर सर्वत्र भावये ViP_1,13.81d वीराध्वानं ततो गतः ViP_2,1.30d वीरासनं गुरोर् अग्रे ViP_3,12.25c वीरुत्संस्थे निशाकरे ViP_2,12.10b वीरुधश् चामृतमयैः ViP_2,12.14c वीरुधां चाप्य् अशेषतः ViP_1,22.2b वीरुधौषधिनिष्पत्त्या ViP_2,12.15a वीरैर् अनुगतो नृपः ViP_5,27.13*52:21b वीरो बिभर्ति यः स्पर्धां ViP_5,27.13*52:6a वीर्यतेजांस्य् अशेषतः ViP_6,5.79b वीर्यवन्तो ऽतिधार्मिकाः ViP_4,1.40d वीर्यस्य यशसः श्रियः ViP_6,5.74b वीर्यं तेजो बलं चाल्पं ViP_3,3.6a वीर्यं सूचयतीव हि ViP_5,25.19*47:4b वीर्योदधिर् अरिंदमः ViP_5,28.7d वृकत्वं साम्प्रतं गतः ViP_3,18.78d वृकलं वृकतेजसम् ViP_1,13.2b वृकाद्याश् च सुता माद्र्यां ViP_5,32.4a वृक्षगुल्मलतावल्ली- ViP_5,30.12c वृक्षगुल्मादयस् ततः ViP_1,22.57d वृक्षमूले कृतासनम् ViP_5,37.49b वृक्षमूलेषु सर्वदा ViP_1,21.33ab*60:2b वृक्षाग्रगर्भसंभूता ViP_1,15.50a वृक्षाणाम् इति निर्मिता ViP_1,15.8b वृक्षाणां पर्वतानां च ViP_1,22.18a वृक्षादिभेदैर् यद् भेदि ViP_3,17.29c वृक्षाद् दारु ततश् चेयं ViP_2,13.89a वृक्षाद् वृक्षं ययौ बाला ViP_1,15.47a वृक्षारूढो महाराजो ViP_2,13.90a वृक्षेभ्यश् च समुद्गता ViP_1,15.51b वृणुष्व गुरुदक्षिणाम् ViP_6,6.42d वृतं खम् अभवद् द्रुमैः ViP_1,15.2b वृतं गोपकुमारकैः ViP_5,12.3d वृतं दशगुणैर् अण्डं ViP_1,2.58c वृतं वासुकिरम्भाद्यैर् ViP_5,18.37a वृतः स कन्याभिर् अनिन्द्यकीर्तिः ViP_4,2.58b वृतो जालेन महता ViP_5,27.13*52:41a वृतो मया नैष तवानुरूपः ViP_4,2.56b वृतो मयायं प्रथमं मयायं ViP_4,2.57a वृतो महाविषैश् चान्यैर् ViP_5,7.15c वृतौ संश्रयधर्मिणौ ViP_2,7.29d वृत्ताक्षीं नोद्वहेत् स्त्रियम् ViP_3,10.19d वृत्त्यर्थं च धनार्जनम् ViP_3,11.23b वृत्त्यर्थं याजयेच् चान्यान् ViP_3,8.23a वृथा कथा वृथा भोज्यं ViP_6,2.20a वृथाजन्माहम् ईदृशी ViP_1,15.63b वृथेज्या च द्विजन्मनाम् ViP_6,2.20b वृथैवैते मयाधुना ViP_5,4.15b वृद्धगर्गवचो ऽस्मरत् ViP_5,23.24b वृद्धसेवा कृतज्ञता ViP_1,15.64*46:2b वृद्धाचार्यांस् तथार्चयेत् ViP_3,12.1b वृद्धाव् एष समासतः ViP_3,13.7b वृद्धिकालेषु भूपते ViP_3,10.7d वृद्धिर् न यस्य परिणामविवर्जितस्य ViP_6,8.59b वृद्धिर् मैत्रेय लक्ष्यते ViP_6,1.44b वृद्धिं गतो ऽसि मम नास्ति ममत्वम् ईश ViP_5,20.91d वृद्धो ऽहं मम कार्याणि ViP_1,17.73a वृन्दावनचरं घोरम् ViP_5,15.10a वृन्दावनम् इतः स्थानात् ViP_5,6.24a वृन्दावनम् उपागमत् ViP_5,16.1d वृन्दावनवनोत्पन्न- ViP_5,25.4c वृन्दावनं भगवता ViP_5,6.28a वृषगणकणभक्षशंकरोक्तिर् ViP_3,7.15*12:[3]a वृषभं तु गवाम् अपि ViP_1,22.6d वृषलीपतिर् एव च ViP_3,15.7d वृषलीसूतिपोष्टा च ViP_3,15.7c वृषाकपिश् च शंभुश् च ViP_1,15.122c वृष्टिमन्तो बलाहकाः ViP_5,10.22d वृष्टिः सूर्याद् इतीर्यते ViP_2,11.4d वृष्टेः कारणतां यान्ति ViP_2,8.106c वृष्टेः सृष्टेश् च पोषणम् ViP_2,8.105b वृष्ट्या धृतम् इदं सर्वम् ViP_2,9.22a वृष्ट्युत्सर्गेण वै प्रजाः ViP_1,6.8b वृष्ण्यन्धककुलं सर्वं ViP_5,38.60c वृष्ण्यन्धकवरस्त्रियः ViP_5,38.28b वेगम् अग्रे नरेश्वर ViP_3,12.8b वेगवत्यो महास्वनाः ViP_6,4.15d वेगी पूयवहं चैको ViP_2,6.19a वेगेन तृणराजनि ViP_5,8.9d वेगेनागम्य रोषेण ViP_5,36.18c वेगेनेव महाम्भसः ViP_5,20.77d वेणुरन्ध्रविभेदेन ViP_2,14.32a वेत्ता वेद्यं च सर्वात्मंस् ViP_1,9.70c वेत्ति विद्याम् अविद्यां च ViP_6,5.78c वेत्त्य् एक एव त्वच्छत्रुः ViP_6,6.17c वेदगर्भातिशोभने ViP_5,2.7d वेदगर्भे ऽम्बिकेति च ViP_5,1.84b वेददूषयिता यश् च ViP_2,6.13a वेदद्रुमस्य मैत्रेय ViP_3,3.4a वेदद्वारेण यो वेदं ViP_6,1.1@2:40a वेदना स्वसुतं चापि ViP_1,7.30a वेदपादपकाननम् ViP_3,4.15d वेदबाहुः सुधामा च ViP_3,1.22c वेदभेदान् करोति सः ViP_3,3.6d वेदमार्गबहिष्कृताः ViP_3,17.42d वेदमार्गाद् अपाकृताः ViP_3,18.8d वेदमार्गानुसारिणः ViP_3,17.39b वेदमार्गानुसारिणाम् ViP_6,1.45b वेदमार्गे प्रलीने च ViP_6,1.39a वेदमित्रस् तु शाकल्यः ViP_3,4.21a वेदम् एकं चतुर्भेदं ViP_3,2.58a वेदम् एकं चतुष्पादं ViP_3,4.2c वेदम् एकं पृथक् प्रभुः ViP_3,3.7b वेदम् एकं स बहुधा ViP_3,3.5c वेदयज्ञमयं रूपम् ViP_1,4.9a वेदराशिर् अपारो ऽसाव् ViP_3,7.1*9:1a वेदवादविदो विद्वन् ViP_1,2.22a वेदवादविरोधिभिः ViP_3,18.99d वेदवादांस् तथा वेदान् ViP_1,6.30a वेदविक्रयकश् च यः ViP_2,6.13b वेदविच् छ्रोत्रियो योगी ViP_3,15.2c वेदवेदाङ्गपारगम् ViP_1,1.0*4b वेदवेदाङ्गपारगः ViP_3,4.24d वेदव्यासस्य धीमतः ViP_3,4.9d वेदव्यासस्वरूपधृक् ViP_3,2.58d वेदव्यासस्वरूपेण ViP_3,3.2c वेदव्यासं महाभागम् ViP_6,2.4c वेदव्यासं महामुनिम् ViP_6,2.3b वेदव्यासः प्रजापतिः ViP_3,3.11d वेदव्यासाभिधाना तु ViP_3,3.7c वेदव्यासा व्यतीता ये ViP_3,3.10a वेदव्यासाः पुरातनाः ViP_3,3.19d वेदव्यासेन धीमता ViP_3,4.3b वेदशब्देभ्य एवादौ ViP_1,5.63c वेदशाखाप्रणयनं ViP_1,1.9c वेदशाखाश् च कृत्स्नशः ViP_6,8.17b वेदश् च कृतबुद्धिना ViP_3,9.2d वेदसारात् तु संयोगं ViP_6,1.1@2:101a वेदस्मृतिमुखाश् चान्याः ViP_2,3.10c वेदस्मृत्युदितं परम् ViP_3,18.22d वेदाङ्गानि यथाक्रमम् ViP_1,1.2d वेदाङ्गानि समस्तानि ViP_1,22.82a वेदाङ्गान्य् अखिलानि च ViP_5,17.5b वेदादानं करिष्यन्ति ViP_6,1.32a वेदान्तवेदिभिर् विष्णुः ViP_5,17.15c वेदान्तवेद्य देवेश ViP_5,7.57*8a वेदान्तेषु च गीयते ViP_6,4.40d वेदान्तेषु तथोक्तयः ViP_1,22.81d वेदान् व्यस्तुं प्रचक्रमे ViP_3,4.7b वेदाभ्यासकृतप्रीती ViP_5,21.19*38:2a वेदास् तथा समस्तैस् तैर् ViP_3,4.3c वेदाहरणकार्येण ViP_3,9.12a वेदाहरणतत्परः ViP_3,9.1b वेदांस् तु द्वापरे व्यस्य ViP_3,2.59a वेदिनी न जहौ मुनिम् ViP_1,15.22d वेदोज्झः सोमविक्रयी ViP_3,15.5d वेदो व्यस्तो महर्षिभिः ViP_3,3.9b वेद्म्य् एतद् अहम् अप्य् उत ViP_5,37.21b वेनकल्मषनाशनाः ViP_1,13.37d वेनम् एकम् अजायत ViP_1,13.7b वेनस्य परमर्षिभिः ViP_1,13.10b वेनस्य पाणौ मथिते ViP_1,13.8a वेनो ऽपि त्रिदिवं ययौ ViP_1,13.42b वेपमानो बृहच्छिराः ViP_5,8.13*12:11b वेष्टिता नृप सर्वगा ViP_6,7.62b वैकङ्कप्रमुखा मेरोः ViP_2,2.26c वैकारिकस् तृतीयस् तु ViP_1,5.20c वैकारिकस् तैजसश् च ViP_1,2.35a वैकुण्ठः पुरुषोत्तमः ViP_3,1.41b वैकुण्ठाद् आगतो विष्णुस् ViP_5,38.64*88:1a वैकुण्ठाः ससुमेधसः ViP_3,1.21b वैकुण्ठैर् दैवतैः सह ViP_3,1.41d वैखानसो वापि भवेत् ViP_3,10.15a वैजयन्ती गदाभृतः ViP_1,22.70b वैदिक्यो ऽप्सरसो ऽब्रुवन् ViP_5,38.77b वैदिशाख्यं पुरं गत्वा ViP_3,18.65c वैद्युतं मानसं चैव ViP_2,4.29c वैद्युतादिसमुद्भवः ViP_6,5.8b वैद्युतेन यथा द्रुमः ViP_5,16.14d वैद्युतो मानसश् चैव ViP_2,4.23c वै न चैवोत्सर्पिणी द्विज ViP_2,4.13b वैन्यात् प्रभृति मैत्रेय ViP_1,13.84c वैन्यो नाम महीपालो ViP_1,13.8c वैभ्राजश् चैव सप्तमः ViP_2,4.7d वैभ्राजं पश्चिमे तद्वद् ViP_2,2.24c वैमल्यं मनसः कृतम् ViP_6,8.6b वैराजस्य प्रजापतेः ViP_1,13.4d वैराजस्य प्रजापतेः ViP_1,22.9b वैराजा यत्र ते देवाः ViP_2,7.14c वैरानुबन्धं बलवान् ViP_5,36.3a वैरिण्याम् अथ पुत्राणां ViP_1,15.95c वैरिण्याम् इति नः श्रुतम् ViP_1,15.102d वैरिण्यां पञ्च वीर्यवान् ViP_1,15.89b वैरिपक्षक्षयाय च ViP_5,30.19b वैरिपक्षस्तवाद् अतः ViP_1,17.35b वैरिपक्षाभिचारिका ViP_3,11.75d वैरिवक्षःस्थलो विभुः ViP_5,5.16b वैरूपम् अतिरात्रं च ViP_1,5.55c वैरेणार्थागमं त्यजेत् ViP_3,12.23d वैरे महति यद् वाक्याद् ViP_1,1.24a वैवस्वताय चैवान्या ViP_3,15.28a वैवस्वते च महति ViP_1,21.27c वैवस्वते ऽन्तरे तस्मिन् ViP_3,3.9c वैवस्वते ऽन्तरे ते वै ViP_1,15.132c वैवस्वतो ऽयं यस्यैतत् ViP_3,1.7c वैशम्पायन एकस् तु ViP_3,5.5c वैशम्पायननामानं ViP_3,4.8c वैशम्पायननामासौ ViP_3,5.1c वैशंसनविधानतः ViP_2,13.48*12:2b वैशाखमासस्य च या तृतीया ViP_3,14.12a वैशाखशुक्लद्वादश्यां ViP_5,32.14a वैश्यकर्म तथापदि ViP_3,8.38b वैश्यानां मारुतं स्थानं ViP_1,6.35a वैश्याय जीविकां ब्रह्मा ViP_3,8.30c वैश्यास् तवोरुजाः शूद्रास् ViP_1,12.64a वैश्यास् तु मानसास् तेषां ViP_2,4.69e वैश्याः कृषिवणिज्यादि ViP_6,1.36a वैश्वदेवनिमित्तं वै ViP_3,11.104c वैश्वदेवसमन्वितम् ViP_3,15.16b वैश्वानरपथाद् बहिः ViP_2,8.85d वैश्वानरसुते चोभे ViP_1,21.8a वैष्णवी मोहितं यया ViP_5,1.71b वैष्णवी या त्रयीमयी ViP_2,11.14b वैष्णवी सा त्रयीमयी ViP_2,11.12b वैष्णवेन ज्वरेणाशु ViP_5,33.16c वैष्णवो ऽंशः परः सूर्यो ViP_2,8.55a वैष्णव्यः परिवर्तन्ते ViP_1,7.43c वोढव्यस् तु तदा भारः ViP_2,13.71c व्यक्तप्रधानपुरुष- ViP_1,12.71a व्यक्तम् एवावलम्ब्यते ViP_5,9.23b व्यक्तरूपी जगच् च सः ViP_2,7.42b व्यक्तरूपी जगत्पतिः ViP_1,2.55b व्यक्तस्वरूपम् अव्यक्ते ViP_6,4.35c व्यक्तस्वरूपश् च तथा ViP_1,2.32c 'व्यक्तस्वरूपः प्रकटस्वरूपः ViP_6,5.86b व्यक्तं विष्णुस् तथाव्यक्तं ViP_1,2.18a व्यक्तं स एव चाव्यक्तं ViP_6,4.45a व्यक्ताय सूक्ष्मविमलाय सदा नतो ऽस्मि ViP_6,8.62d व्यक्ताव्यक्त कलातीत ViP_1,20.9c व्यक्ताव्यक्तस्वरूपवत् ViP_1,2.14b व्यक्ताव्यक्तस्वरूपस् त्वं ViP_5,1.47a व्यक्ताव्यक्तस्वरूपिणी ViP_6,4.35b व्यक्ताव्यक्तस्वरूपिणी ViP_6,4.39b व्यक्ताव्यक्तात्मिका तस्मिन् ViP_6,4.46a व्यक्ताव्यक्ते तथैवान्ये ViP_1,2.15c व्यक्तिसद्भावहेतवः ViP_1,2.17d व्यक्ते च प्रकृतौ लीने ViP_6,4.48a व्यक्तो मानुष्यकं भावं ViP_5,37.3ab*77:1a व्यग्रायाम् अथ तस्यां स ViP_5,6.16a व्यङ्गारे भुक्तवज्जने ViP_3,9.29b व्यङ्गिनीं पितृमातृतः ViP_3,10.18b व्यज्यते ऽत्यन्तम् आत्मानं ViP_5,7.35c व्यतिरिक्तं न यस्यास्ति ViP_1,19.78c व्यतिरिक्तो ऽखिलस्य यः ViP_1,19.78d व्यतीते मम पुत्रे ऽस्मिन् ViP_3,3.21c व्यतीपाते ऽयने तथा ViP_3,14.4d व्यपोहति न संशयः ViP_1,20.37d व्यभ्रे नभसि देवेन्द्रे ViP_5,11.24a व्ययश् च क्रियते कस्मात् ViP_2,14.17c व्यर्थं जन्मशतं तस्य ViP_6,5.87*10:1a व्यवसायं प्रजज्ञे वै ViP_1,7.26e व्यवस्था सद्भिर् इष्यते ViP_2,4.95*6:2b व्यवहारस् तथानया ViP_6,7.99b व्यवहारस्थितौ नृपः ViP_1,13.63b व्यवायं पुरुषो व्रजेत् ViP_3,11.116d व्यवायी नाश्रये भवेत् ViP_3,11.120d व्यवायी रेतसो गर्ते ViP_3,15.11c व्यस्ता वेदा महात्मना ViP_3,3.2b व्यस्ता व्यासैस् तथा मया ViP_3,4.3d व्याक्षिप्तचेतसश् चैव ViP_1,9.91c व्याख्यातम् एतद् ब्रह्माण्ड- ViP_2,8.1a व्याख्याता भवता सर्ग- ViP_6,1.1a व्याख्याता ये मया तव ViP_1,10.18b व्याख्यातो भवता वंशो ViP_6,1.1@2:1a व्याख्यामि भवतो मुने ViP_6,1.1@2:6b व्याघ्रवक्त्रे प्रवेश्यताम् ViP_6,5.47b व्याघ्रो भाद्रपदे तथा ViP_2,10.10d व्याजहारासकृद् द्विज ViP_1,20.15d व्याजेनानीय तौ व्रजात् ViP_5,15.8b व्यादितास्यो महारौद्रः ViP_5,16.14a व्यादिष्टं किंकराणां तु ViP_5,33.7a व्यापाराश् चापि कथिता ViP_2,11.2a व्यापिने नैकरूपैक- ViP_5,18.48c व्यापिन्य् अव्याहतात्मनि ViP_6,4.46d व्यापिन्य् अव्याहतात्मिका ViP_6,7.72d व्यापी व्याप्यः क्रिया कर्ता ViP_5,29.27a व्याप्तम् एतच् चराचरम् ViP_1,4.38d व्याप्तम् एवाभवत् सर्वं ViP_6,4.16*8a व्याप्तं जगद् व्याप्तिसमर्थदीप्ते ViP_1,4.37c व्याप्तं वै प्रलयाद् अनु ViP_1,2.21d व्याप्तानीति मनीषिणाम् ViP_1,17.82d व्याप्तिमात्रम् अनौपमम् ViP_1,22.48b व्याप्तो वेपथुना नरः ViP_6,5.37b व्याप्य् अजन्मविकल्पवत् ViP_5,23.32d व्याप्य वायुर् इव स्थितः ViP_5,13.60d व्याप्य् अव्याप्तं यतः सर्वं ViP_6,5.67c व्याप्य सर्वम् अवस्थितः ViP_5,13.61d व्यायामं चक्रतुस् तत्र ViP_5,9.8c व्यायामं च नरेश्वर ViP_3,12.17d व्यायामेन सुखैषिणाम् ViP_1,17.61b व्यालं विस्फुटचारुकेसरसटासंघातरम्याकृतिः ViP_1,1.0*8b व्यासकल्पं द्विजोत्तम ViP_6,8.52*24:2b व्यासमण्डलतो द्विज ViP_2,7.4d व्यासरूपी महामुने ViP_3,3.5b व्यासवाक्यं च ते सर्वे ViP_5,38.92a व्यासशिष्यश् चकार वै ViP_3,5.1d व्यासशिष्यः स जैमिनिः ViP_3,6.1b व्यासश् चाह महाबुद्धिर् ViP_6,2.1a व्यासस् तस्माद् अहं मुने ViP_3,3.18d व्यासः साधुः कलिः साधुर् ViP_6,2.6c व्यासायात्मपराभवम् ViP_5,38.42d व्यासास् तांस् तान् निबोध मे ViP_3,3.8b व्यासेन क्रियते मुने ViP_3,3.8d व्यासोक्तिक्षतसंशयाः ViP_6,2.38d व्याहरन्तौ च नामभिः ViP_5,9.3d व्युत्थापिता यथा नैषां ViP_3,18.32c व्युष्टिश् चाप्य् उच्यते दिनम् ViP_2,8.48b व्योमशब्दादिकं च यत् ViP_3,17.30b व्योमानिलाग्निजलभूरचनामयाय ViP_6,8.62a व्योमान्तर्गततारकः ViP_6,5.28b व्योम्नि शाल्मलितूलवत् ViP_5,30.61d व्रज गेहं ममेति वै ViP_5,20.11d व्रजतस् तिष्ठतो ऽन्यद् वा ViP_6,7.86c व्रजति न काञ्चनतामयः कदाचित् ViP_3,7.15*12:[1]b व्रजत्य् आनकदुन्दुभौ ViP_5,3.16d व्रजध्वम् असुरार्दनम् ViP_1,9.34d व्रज नो दृष्टिगोचरम् ViP_1,9.56d व्रज नो दृष्टिगोचरम् ViP_1,9.57d व्रजन्ति ते दुरात्मानस् ViP_3,11.103c व्रज परिहृत्य यथाग्निम् आज्यसिक्तम् ViP_3,7.18d व्रज भट दूरतरेण मानवानाम् ViP_3,7.26d व्रजम् एत्य महाबलौ ViP_5,6.50d व्रजस्थानम् अभूद् द्विज ViP_5,6.27d व्रजस्य तव केशव ViP_5,13.6b व्रजामि त्रिदशालयम् ViP_1,15.17b व्रजामि शरणं हरिम् ViP_5,17.17d व्रजामि सर्वेश्वरम् ईश्वराणाम् ViP_5,17.33b व्रजामो ऽन्यन् महावनम् ViP_5,6.22b व्रजाम्य् आलोक्यतां गतिः ViP_5,13.25b व्रजो वृन्दावने ततः ViP_5,6.30b व्रजौकोवासिभिर् हर्ष- ViP_5,11.20c व्रणाः फणे ऽभवंश् चास्य ViP_5,7.45a व्रतचर्योपहारैश् च ViP_6,2.19a व्रतानि चरता ग्राह्यो ViP_3,9.2c व्रतानि वेदवेद्याप्ति- ViP_1,15.38a व्रतेषु लोपको यश् च ViP_2,6.28a व्रियताम् असुरात्मज ViP_1,20.25d व्रियताम् ईप्सितो वरः ViP_1,14.47b व्रियतां यस् तवेप्सितः ViP_1,20.20d व्रीडा कथं भवति देवि निराकृतस्य ViP_5,30.77d व्रीयताम् इति वाञ्छितम् ViP_3,5.26d व्रीहयश् च यवाश् चैव ViP_1,6.21a व्रीहयः सयवा माषा ViP_1,6.24a व्रीहिबीजे यथा मूलं ViP_2,7.37a शकटस्य विपर्ययः ViP_5,6.23b शकटं चार्चयाम् आस ViP_5,6.7c शकटं परिवर्तितम् ViP_5,6.2b शकटं परिवर्तितम् ViP_5,6.4b शकटं परिवर्तितम् ViP_5,13.25*19:1b शकटं परिवृत्तं वै ViP_5,6.5c शकटारोपितैर् भाण्डैर् ViP_5,11.19c शकटारोपितैर् भाण्डैः ViP_5,5.6c शकटीवाटपर्यन्तश् ViP_5,6.30c शकटे परिवर्तिते ViP_5,15.2d शकटैर् गोधनैस् तथा ViP_5,6.26b शकले द्वे विरेजतुः ViP_5,16.15d शकृन्मूत्रमहापङ्क- ViP_6,5.12c शकृन्मूत्रं समुत्सृजन् ViP_5,16.13b शक्तयः सर्वदेहिषु ViP_1,7.43b शक्तयः सर्वभावानाम् ViP_1,3.2a शक्तयो यस्य देवस्य ViP_1,9.55a शक्तः पतति तद्दिने ViP_3,18.39d शक्तिकार्मुकशालिना ViP_5,34.19d शक्तिज्ञानबलर्द्धिमान् ViP_5,1.47d शक्तिर् यस्य जगद्धिताय भगवान् व्यासो हरिः पुत्रतां ViP_1,1.0*19c शक्तिर् लक्ष्मीर् द्विजोत्तम ViP_1,8.28b शक्तिश् च त्रिविधा गुरो ViP_6,8.7b शक्तिश् चापययौ गुहः ViP_5,33.26d शक्तिं गुहस्य देवानाम् ViP_3,2.12a शक्तिः क्षेत्रज्ञसंज्ञिता ViP_6,7.63b शक्तिः सापि तथा विष्णोः ViP_2,7.31c शक्तो वर्णयितुं भुवि ViP_1,12.99d शक्त्या पुंसः प्रभाविताः ViP_6,7.65d शक्यते नृपते कथम् ViP_2,13.100d शक्रगोपास्तृता मही ViP_5,6.37b शक्रचापतडिन्माला- ViP_5,18.40c शक्रदेवपुरोगमान् ViP_3,1.4b शक्र वैरिविदारणम् ViP_5,31.4d शक्रश् च त्रिदशश्रेष्ठः ViP_1,9.113c शक्रश् चैवाधिकारिणः ViP_3,2.49d शक्रस् त्रिभुवनेश्वरः ViP_5,29.1b शक्रस्य गगने पदम् ViP_5,6.40b शक्रं तिष्ठेति चाब्रवीत् ViP_5,30.67d शक्रं देवपरीवारं ViP_5,30.53c शक्रं पुत्रो निहन्ता ते ViP_1,21.33a शक्रः समस्तदेवेभ्यस् ViP_6,7.67a शक्रः सस्मितम् आहेदं ViP_5,12.5c शक्राणीसहितादितिम् ViP_5,30.26b शक्रादिरूपी परिपाति विश्वम् ViP_4,1.64a शक्रादीनां पुरे तिष्ठन् ViP_2,8.16a शक्राद्यास् तत् तदामृतम् ViP_1,9.108b शक्रार्करुद्रवस्वश्वि- ViP_3,17.17a शक्रेण च जनार्दनः ViP_5,30.64d शक्रे वज्रकरे स्थिते ViP_5,30.52d शक्रो ऽपि त्रिदिशालयम् ViP_5,29.15b शङ्कां कृष्ण प्रयच्छति ViP_5,13.7d शङ्कितानि मनांसि नः ViP_5,13.4d शङ्कितेष्व् इतरेषु च ViP_1,19.30d शङ्खकुन्दनिभाश् चान्ये ViP_6,3.34a शङ्खकूटो ऽथ ऋषभो ViP_2,2.29c शङ्खचक्रगदाधरम् ViP_1,9.66b शङ्खचक्रगदाधरम् ViP_1,9.110b शङ्खचक्रगदाधरम् ViP_5,3.10b शङ्खचक्रगदापाणिं ViP_3,17.35c शङ्खचक्रगदापाणे ViP_5,31.7*62:2a शङ्खचक्रगदाशार्ङ्ग- ViP_1,12.45a शङ्खचक्रगदाशार्ङ्ग- ViP_5,38.53@1:14a शङ्खतूर्यनिनादेन ViP_1,12.95*33:7a शङ्खनादहताः क्षयम् ViP_5,5.20b शङ्खप्रान्तेन गोविन्दस् ViP_1,12.51a शङ्खरूपः स बालकम् ViP_5,21.26b शङ्खश्वेतो महापद्मः ViP_1,21.21c शङ्खहस्ताय ते नमः ViP_5,30.22d शची च सत्यभामायै ViP_5,30.28*58:1a शची चोत्साहयाम् आस ViP_5,30.50c शचीभर्तुः पलायनम् ViP_5,30.69b शचीविभूषणार्थाय ViP_5,30.39a शच्या ऊचुर् यथोदितम् ViP_5,30.50b शठमतिर् उपयाति यो ऽर्थतृष्णां ViP_3,7.30c शठो मिथ्याविनीतश् च ViP_3,18.100*38a शठो ऽयं कथितो बुधैः ViP_3,18.100*37:5b शणाः सप्तदश स्मृताः ViP_1,6.22d शतक्रतुपुरोगमाः ViP_1,12.40d शतजिद् रजसस् तस्य ViP_2,1.39c शतद्रूचन्द्रभागाद्या ViP_2,3.10a शतद्वयं किंचिद् ऊनं ViP_1,15.20c शतम् एकं तथाधिकम् ViP_5,31.16b शतयज्ञोपलक्षणः ViP_3,1.17b शतरूपा व्यजायत ViP_1,7.16b शतरूपां च तां नारीं ViP_1,7.15a शतशो ऽथ सहस्रशः ViP_1,21.13d शतशो ऽथ सहस्रशः ViP_1,21.26d शतशो ऽथ सहस्रशः ViP_2,4.66d शतशो ऽथ सहस्रशः ViP_2,6.30b शतशो ऽथ सहस्रशः ViP_2,14.16b शतशो ऽथ सहस्रशः ViP_5,10.45b शतशो ऽथ सहस्रशः ViP_5,38.73b शतसंख्यास् तथा सुराः ViP_3,2.25d शतसाहस्रसंमितः ViP_2,4.2b शतसाहस्रसंमितः ViP_3,4.1b शतं त्व् एवं समाम्नातं ViP_1,15.124a शतं हि तस्य वर्षाणां ViP_1,3.26c शताद् ऊर्ध्वं व्यवस्थितः ViP_2,7.10b शताधिकानि ददृशे ViP_5,29.31c शतानि तानि दिव्यानि ViP_4,24.34a शतार्धसंख्यं यद् इदं प्रसूतम् ViP_4,2.83b शतार्धसंख्यास् तव सन्ति कन्यास् ViP_4,2.46a शतेनाप्य् अधिकास् तथा ViP_1,3.20*22:1b शतेनामरराजताम् ViP_5,17.7b शत्रवः पूर्वम् आगताः ViP_5,26.5*48:1b शत्रुघ्नो मधुरां नाम ViP_1,12.4c शत्रुश् चेति पृथक् कुतः ViP_1,19.38d शनकैः शनकैस् तीरं ViP_5,10.8a शनैश्चरस् तथा शुक्रो ViP_1,8.11a शनैश्चरं मनुं चान्यं ViP_3,2.4c शनैः शनैर् जगौ गोपी ViP_5,13.18a शपामो ऽमितविक्रम ViP_5,13.5b शपे तस्य महात्मनः ViP_5,38.53@1:21b शफर्यः पल्वलोदके ViP_5,10.2b शबलाश्वाः प्रजाः पुनः ViP_1,15.96b शबलैः स्यन्दनं युतम् ViP_2,12.20b शब्दतन्मात्रकं ततः ViP_1,2.37b शब्दब्रह्मणि निष्णातः ViP_6,5.64c शब्दब्रह्म परं च यत् ViP_6,5.64b शब्दब्रह्मपरं चैव ViP_5,1.36c शब्दब्रह्मागममयं ViP_6,5.61c शब्दमात्रं तथाकाशं ViP_1,2.38a शब्दमात्रं तदाकाशं ViP_6,4.26c शब्दमूर्तिधरस्यैतद् ViP_1,22.83c शब्दस्पर्शविहीनं तद् ViP_1,2.20c शब्दः स्पर्शस् तथा रसः ViP_1,19.68d शब्दादिभिर् गुणैर् ब्रह्मन् ViP_1,2.49c शब्दादिभिश् च सहितं ViP_6,8.26a शब्दादिभोग्यविषयोपनयक्षमाय ViP_6,8.62b शब्दादिलोभि यत् तस्मै ViP_3,17.19c शब्दादिष्व् अनुरक्तानि ViP_6,7.43a शब्दादिसंश्रयो व्यापी ViP_1,14.28c शब्दादिहीनम् अजरम् ViP_5,23.33a शब्दादीनाम् अवाप्त्यर्थं ViP_1,2.47c शब्दादेर् दोषदर्शनात् ViP_2,8.94b शब्दाद्या विषयाः प्रभो ViP_5,23.39d शब्दोद्रेकादिकान् धर्मांस् ViP_6,7.23c शब्दो ऽयं नोपचारेण ViP_6,5.77c शब्दो वा भ्रान्तिलक्षणः ViP_2,13.82d शब्दो ऽहम् इति दोषाय ViP_2,13.82a शब्दो ऽहम् इति यो द्विज ViP_2,13.81d शमयन्ति जगत् सर्वं ViP_6,3.37ab*6:1a शमयन्त्य् अखिलं विप्र ViP_6,3.37c शमं नयति यः क्रुद्धान् ViP_3,12.37a शमीप्राया महीरुहाः ViP_6,1.52b शम्बरश् च महावीर्यः ViP_5,27.1c शम्बरश् चापि मायानां ViP_1,16.9c शम्बरस्य च मायानां ViP_1,15.153a शम्बरस्य न भार्येयं ViP_5,27.26c शम्बरस्याशुगामिना ViP_1,19.20b शम्बरं मायिनां वरम् ViP_1,19.14d शम्बरं मोहयाम् आस ViP_5,27.27c शम्बराय निवेदितः ViP_5,27.5d शम्बरेण हृतो विष्णोस् ViP_5,27.9c शम्बरेण हृतो वीरः ViP_5,27.1a शम्बरे ऽपि विमत्सरः ViP_1,19.18b शम्भुम् अभ्यागतो गृहम् ViP_5,33.4b शम्भोर् जटाकलापाच् च ViP_2,8.115a शम्यादि यदि चेत् काष्ठं ViP_3,18.27c शयनप्रस्तरमही- ViP_3,11.109c शयनासनचेष्टितः ViP_6,5.30b शयनासनभोजनम् ViP_3,9.14d शयनेन च पार्थिव ViP_3,11.106f शयानो मधुसूदनः ViP_5,6.1b शय्यासनोपभोगश् च ViP_3,13.16a शरकर्ता च वेधके ViP_2,6.16d शरच्चन्द्रमनोरमाम् ViP_5,13.23b शरच्चन्द्रस्य चन्द्रिकाम् ViP_5,13.14b शरणं ते समभ्येत्य ViP_5,34.12a शरणं त्वाम् अनुप्राप्ताः ViP_1,9.64c शरणं मधुसूदनम् ViP_5,34.34d शरण्यं शरणं यातास् ViP_1,12.32c शरत्पुष्पकृतापीडाः ViP_5,10.40c शरत्सूर्यांशुतप्तानि ViP_5,10.5a शरदभ्रामलत्विषि ViP_1,9.81d शरदाध्वस्ततोयदम् ViP_5,10.12b शरद्वसन्तयोर् मध्ये ViP_2,8.67a शरद्वसन्तयोर् मध्ये ViP_2,8.74c शररूपाण्य् अशेषाणि ViP_1,22.71c शरस्तम्बे व्यजायत ViP_1,15.115b शरान् मुमोच चैतेषु ViP_5,38.23a शराश् च दिव्या नभसः ViP_1,13.40c शरास् ते ऽपि क्षयं ययुः ViP_5,38.24b शरांश् च दिव्यान् कुपितः ViP_1,13.69c शरीरग्रहणं व्यापिन् ViP_5,1.51c शरीरग्रहणात्मिका ViP_5,33.42b शरीरत्राणकामो वै ViP_3,12.38c शरीरम् अद्रिकठिनं ViP_1,15.146c शरीरम् अन्यद् अस्मत्तो ViP_2,14.4c शरीरम् इदम् अत्युग्रं ViP_5,38.53@1:11a शरीरव्ययदारुणात् ViP_1,12.15b शरीरं यस्य वेश्म च ViP_3,18.44b शरीरं या तृतीयेन ViP_3,8.35*15:1a शरीराकृतिभेदास् तु ViP_2,13.94c शरीरारोग्यम् ऐश्वर्यम् ViP_1,9.122a शरीरिणी तथोपेत्य ViP_5,25.12a शरीरे न च ते व्याधिर् ViP_1,11.35a शरीरेषु च स प्रभुः ViP_1,5.62b शरीरो ऽयं महासुरः ViP_5,20.48d शरेष्व् अस्त्रे च सीदति ViP_5,33.34b शरैर् अरिविदारणैः ViP_5,34.20b शरैर् इवान्तकस्योग्रैश् ViP_6,5.39c शर्कराः शैलकाञ्चनाः ViP_2,5.3b शर्मवर्मादिसंयुतम् ViP_3,10.8d शर्मिष्ठा वार्षपर्वणी ViP_1,21.7b शर्मेति ब्राह्मणस्योक्तं ViP_3,10.9a शवगन्धो हि सोमजः ViP_3,12.12d शशस्य शकुनस्य च ViP_3,16.1b शशंसास्यै जनार्दनः ViP_5,30.4d शशंसुर् दैत्यभूपतेः ViP_5,33.6d शशाक नो वारयितुं ViP_5,6.13c शशाङ्कः पूर्यते यथा ViP_1,12.34b शशाङ्कः श्रीधरः कान्तिः ViP_1,8.24a शशिनश् च न शीताय ViP_2,5.8c शशिवर्णं चतुर्भुजम् ViP_1,1.0*12b शश्वत् तृप्तिं च मर्त्यानां ViP_2,11.26c शस्तम् अस्य नरेश्वर ViP_3,9.20d शस्तम् अस्य नरेश्वर ViP_3,9.21d शस्तश् च कालः कथितो विधिश् च ViP_3,14.20b शस्तानि कर्मण्य् अत्यन्त- ViP_3,16.3c शस्त्राग्निभयदायिनः ViP_2,6.6b शस्त्राजीवो महीरक्षा ViP_3,8.27a शस्त्राणि पातितान्य् अङ्गे ViP_1,20.22a शस्त्रास्त्रमोक्षचतुरं ViP_5,34.41a शस्त्रास्त्रवर्षं मुञ्चन्तं ViP_5,29.21a शस्त्रेष्व् अस्त्रेषु च त्वरन् ViP_5,30.65b शस्त्रैर् दैवबलात्कृताः ViP_5,37.39b शस्त्रैश् छिन्नो न चोरगैः ViP_1,19.59b शस्त्रौघक्षपणादृतम् ViP_5,33.38d शस्त्रौघैर् आहतो ऽपि सन् ViP_1,17.34b शस्यते चास्य पार्थिव ViP_3,8.25d शंकरो भगव्ठछौरिर् ViP_1,8.22a शं नो देह्य् अब्जलोचन ViP_1,4.42d शं नो देह्य् अब्जलोचन ViP_1,4.43d शं नो देह्य् अब्जलोचन ViP_1,4.44d शंसन्त ऋत्विगुद्यताः ViP_2,8.86d शाकद्वीपप्रमाणेन ViP_2,4.71c शाकद्वीपस् तु मैत्रेय ViP_2,4.71a शाकद्वीपान्तिकेषु वै ViP_2,4.14d शाकद्वीपे तु तैर् विष्णुः ViP_2,4.70a शाकद्वीपेन संवृतः ViP_2,4.58b शाकद्वीपेश्वरस्यापि ViP_2,4.59a शाकद्वीपेश्वरं चापि ViP_2,1.14c शाकपूणिर् अथेतरः ViP_3,4.23b शाकस् तत्र महावृक्षः ViP_2,4.63a शाकं वन्यं फलं कणान् ViP_2,13.45b शाकुनिर् ग्रामयाजकः ViP_2,6.23b शाखाप्रणेता स समस्तशाखा ViP_3,3.31c शाखाभिर् बहुलीकृतः ViP_3,6.8b शाखाभेदान् द्विजोत्तम ViP_3,4.4b शाखाभेदास् तथैव च ViP_3,6.30b शाखाभेदास् तु तेषां वै ViP_3,5.30a शाखाभेदांश् च मे वद ViP_3,3.3d शाखाभेदाः समाः स्मृताः ViP_3,6.31b शाखाभेदैः सहस्रशः ViP_3,3.4b शाखासंख्य्या प्रपञ्चिता ViP_3,6.1*5:1b शाखासंज्ञाथ कथ्यते ViP_3,6.1*5:2b शाणीप्रायाणि वस्त्राणि ViP_6,1.52a शातितं विश्वकर्मणा ViP_3,2.10b शातिता दशनाः पेतुः ViP_5,16.10c शान्ता घोराश् च मूढाश् च ViP_1,2.50a शान्तिकल्पश् च पञ्चमः ViP_3,6.14b शान्तिर् नाम महाबलः ViP_3,2.26b शान्तिं चाप्नोति येनाग्र्यां ViP_4,20.5c शापव्याजेन विप्राणाम् ViP_5,37.3c शापानुग्रहकारिणः ViP_1,13.22b शायितः शकटस्याधो ViP_5,5.22c शायी सर्वत्रपीडितः ViP_6,5.12d शारीरम् अग्निं स्वमुखे जुहोति ViP_3,9.32b शारीरं मानसं दुःखं ViP_1,19.8a शारीरो बहुभिर् भेदैर् ViP_6,5.2c शारीरो मानसस् तथा ViP_6,5.2b शार्गालीं योनिम् आगतम् ViP_3,18.74b शार्गालीं योनिम् आगतः ViP_3,18.72d शार्ङ्गचक्रगदापाणेः ViP_5,5.20a शार्ङ्गरूपेण च स्थितम् ViP_1,22.68d शार्ङ्गशङ्खगदाखड्ग- ViP_6,7.85a शार्ङ्गहस्ताय ते नमः ViP_5,30.22b शार्ङ्गादिरहितं बुधः ViP_6,7.87b शार्ङ्गासिधर माधव ViP_5,31.7*62:2b शार्ङ्गेण प्रेरितैर् अस्ता ViP_5,30.61c शार्दूलो विजने वने ViP_6,6.13d शाल्मलश् चापरो द्विज ViP_2,2.5b शाल्मलस्य तु विस्ताराद् ViP_2,4.34c शाल्मलस्येश्वरो वीरो ViP_2,4.22a शाल्मलं मे निशामय ViP_2,4.21d शाल्मलिश् च महावृक्षो ViP_2,4.32c शाल्मले च वपुष्मन्तं ViP_2,1.13a शाल्मलेन समुद्रो ऽसौ ViP_2,4.24a शाल्मले ये तु वर्णाश् च ViP_2,4.30a शाल्वाद्याश् च महीभृतः ViP_5,26.7d शाश्वतायै सुरेश्वर ViP_1,19.76d शाश्वती कुत्र निर्वृतिः ViP_5,23.41d शाश्वती प्राप्यते केन ViP_5,23.42c शासितारो वयं नृप ViP_1,17.50b शास्ता विष्णुर् अशेषस्य ViP_1,17.20a शास्त्राणाम् एष निर्णयः ViP_3,7.6d शास्त्राणि जगृहे न च ViP_2,13.39d शास्त्राण्य् अशेषाण्य् आख्यानान्य् ViP_1,22.82c शास्त्रोक्ता नृपसत्तम ViP_3,8.19b शास्यतां च गुरोर् गृहे ViP_1,17.27b शिक्षन्तः सन्ति तादृशाः ViP_5,38.88d शिक्षा कल्पो निरुक्तं च ViP_5,1.37c शिखण्डिनी हविर्धानम् ViP_1,14.1c शिखरे जाह्नवी यथा ViP_1,9.9d शिखिवासाः सवैडूर्यः ViP_2,2.28a शिथिलावयवः पुमान् ViP_6,5.27b शिबिका त्वदधिष्ठिता ViP_2,13.89b शिबिकादारुसंघातो ViP_2,13.91a शिबिका न मयि स्थिता ViP_2,14.4b शिबिका भवतो मया ViP_2,13.58b शिबिकायां स्थितं चेदं ViP_2,13.64a शिबिकां च धनेशस्य ViP_5,30.59a शिबिकां धनदस्य च ViP_3,2.11d शिबिकेयं यदा स्कन्धे ViP_2,13.69c शिबिकोत्थो न केवलम् ViP_2,13.70b शिबिकोद्वाहकाः procur ViP_2,13.56c ÷ibir indras तथा चासीच् ViP_3,1.17a शिबिर् बाष्कल एव च ViP_1,21.1b शिरसः समवर्तत ViP_1,12.65d शिरसा विधृता मही ViP_2,5.27b शिरसाहर्निशं ध्रुवः ViP_2,8.109d शिरस् तव तथोदरम् ViP_2,13.98b शिरस् ते पातु गोविन्दः ViP_5,5.18a शिरःकण्डूयनं स्त्रियः ViP_6,1.29b शिरःपाण्यादिलक्षणः ViP_2,13.85b शिरोभिर् अवघट्टितैः ViP_5,20.54*36b शिरोरोगप्रतिश्याय- ViP_6,5.3a शिलाभिन्नाङ्गसंहतिः ViP_1,19.11d शिवशूलाश् चतुष्पथा ViP_6,1.47*2:1b शिवः क्षेमक एव च ViP_2,4.4b शिवाश् च शतशो नेदुः ViP_1,12.26a शिवाश् चासन् प्रतर्दनाः ViP_3,1.14b शिवास् तान्य् आयुधानि च ViP_1,12.29b शिशिरस् तदनन्तरः ViP_2,4.3d शिशिरं सुखदं तथा ViP_2,4.5b शिशिरः पञ्चमश् चासीत् ViP_3,4.22e शिशुपालजरासंध- ViP_5,26.7c शिशुपालप्रियैषिणः ViP_5,26.4d शिशुपालाय भूभुजे ViP_5,27.13*52:9b शिशुपालो ऽथ तत्पुरीम् ViP_5,27.13*52:11b शिशुमारस् तु यः प्रोक्तः ViP_2,12.29a शिशुमारस्य संस्थितः ViP_2,9.24b शिशुमाराकृति प्रभोः ViP_2,9.1b शिशुमाराकृति प्रोक्तं ViP_2,9.4a शिशुमाराश्रिता दिवि ViP_2,12.30d शिश्नं संवत्सरस् तस्य ViP_2,12.33a शिश्नोदरपरायणैः ViP_6,5.24d शिष्टा तस्य कला तु या ViP_2,12.12b शिष्टानां परिपालनात् ViP_3,8.29b शिष्टेर् आधत्त सुच्छाया ViP_1,13.1c शिष्यम् अध्यापयाम् आस ViP_3,6.9a शिष्यः कालायनिर् गार्ग्यस् ViP_3,4.25e शिष्यः परमधर्मज्ञो ViP_3,5.3c शिष्याचार्यक्रमं वीरौ ViP_5,21.18c शिष्यान् आह च भोः शिष्या ViP_3,5.7a शिष्याः संबन्धिनश् चैव ViP_3,15.3e शिष्येभ्यः प्रददौ च ताः ViP_3,4.21d शिष्येभ्यः प्रददौ ताश् च ViP_3,5.2a शिष्येभ्यः स महामतिः ViP_3,4.17d शिष्येभ्यः सुमहामतिः ViP_3,6.7d शिष्यो गुरौ नृपश्रेष्ठ ViP_3,9.4c शीघ्रम् उत्क्षिप्य दानवः ViP_5,9.16b शीघ्रम् एष ममादेशाद् ViP_1,19.21c शीघ्रं प्रेरयते हयान् ViP_5,18.30b शीघ्रा नक्तं तदा गतिः ViP_2,8.42b शीघ्रा निशि यदा चास्य ViP_2,8.42c ÷ãtaambha÷ च कुमुन्दश् च ViP_2,2.26a शीतवृक्षतलाश्रयौ ViP_5,6.45d शीतातपादिबाधानां ViP_1,6.19c शीतादेस् ताः प्रजाः पुनः ViP_1,6.20b शीताद्याश् च मुने तेषाम् ViP_2,2.45c शीताद्युपशमं सुखम् ViP_1,17.60b शीतानि सर्वाणि दिशां मुखानि ViP_1,17.47d शीतैर् अप्परमाणुभिः ViP_2,12.14d शीतो ऽतिरूक्षः शोषाय ViP_1,19.22c शीतोष्णवातवर्षाम्बु- ViP_6,5.8a शीतोष्णादिसहिष्णुता ViP_3,9.22d शीर्णा यद् एते न बलं ममैतत् ViP_1,17.44b शीर्णा वक्षःस्थलं प्राप्य ViP_1,17.43c शीर्यमाणानि सर्वतः ViP_2,2.19f शीर्षण्यानि ततः खानि ViP_3,11.21a शीलाद्याः सकला गुणाः ViP_1,9.129b शीलाद्यैर् अखिलैर् गुणैः ViP_1,9.127b शुकी शुकान् अजनयद् ViP_1,21.16a शुकी श्येनी च भासी च ViP_1,21.15c शुक्तिमत्पादसंभवाः ViP_2,3.14b शुक्तिमान् ऋक्षपर्वतः ViP_2,3.3b शुक्रस्यापि रथो महान् ViP_2,12.17d शुक्रः शुचिश् चायनम् उत्तरं स्यात् ViP_2,8.81b शुक्लकृष्णारुणाः पीताः ViP_2,5.3a शुक्लादिदीर्घादिघनादिहीनम् ViP_3,17.32a शुक्लाम्बरधरं विष्णुं ViP_1,1.0*12a शुक्ले पूर्वाह्निके ग्राह्ये ViP_3,14.13ab*28:2a शुचिचरितो ऽखिलसत्त्वमित्रभूतः ViP_3,7.24b शुचिनी धारयिष्यसि ViP_1,21.33d शुचिर् इन्द्रः सुरगणास् ViP_3,2.42c शुचिवस्त्रधरः स्नातो ViP_3,11.27a शुचिसंज्ञे निबोध मे ViP_2,10.6b शुचिं चापि जलाशिनम् ViP_1,10.15b शुचिः स्वसंकल्पितबुद्धियुक्तः ViP_3,9.33b शुच्य् औदकान् पक्षिगणान् ViP_1,21.17a शुद्धज्ञानस्वभाविने ViP_1,11.54d शुद्धज्ञानं प्रपश्यन्ति ViP_1,6.13c शुद्धरूपप्रणामेत ViP_1,14.23*39:2a शुद्धवस्त्रधरो नृप ViP_3,11.77b शुद्ध सर्वहृदिस्थित ViP_5,30.7d शुद्धस्याप्य् अमलात्मनः ViP_1,3.1b शुद्धं परं निर्मलम् एकरूपम् ViP_6,5.87b शुद्धं मुक्तं प्रबुद्धं यत् ViP_6,1.1@2:16a शुद्धः संल्लक्ष्यते भ्रान्त्या ViP_1,14.37a शुद्धः सूक्ष्मो ऽखिलव्यापी ViP_1,12.54a शुद्धातिशुद्धं परमर्षिदृश्यं ViP_3,17.32c शुद्धान्तःकरणाः शुद्धाः ViP_1,6.12c शुद्धिहेतुर् महामुने ViP_3,18.42b शुद्धिं प्राप्नोत्य् अनापदि ViP_3,18.40b शुद्धे च तासां मनसि ViP_1,6.13a शुद्धे ऽन्तःकरणे विष्णुस् ViP_1,20.3c शुद्धे ऽन्तःसंस्थिते हरौ ViP_1,6.13b शुद्धे महाविभूत्याख्ये ViP_6,5.72a शुद्धो ऽप्य् अशुद्ध इव मूर्तिविभागभेदैः ViP_6,8.60b शुध्येरंस् ते ततः क्रमात् ViP_3,13.21d शुनकं पृच्छ राजेन्द्र ViP_6,6.16a शुनः काकांश् च वारयेत् ViP_6,7.16*14:2b शुभाश्रयः स चित्तस्य ViP_6,7.76a शुभेन मनसा ध्यातं ViP_5,6.28c शुल्कव्याजेन पार्थिवाः ViP_6,1.34b शुशुभाते महात्मानौ ViP_5,9.4c शुशुभे कान्तिसंयुतः ViP_5,25.17d शुश्राव रुक्मिणीं कृष्णः ViP_5,27.13*52:2a शुश्रूषारहितं च यत् ViP_2,4.83d शुश्रूषासु सदोद्यतः ViP_3,8.16b शुश्रूषां सो ऽपि धर्मवित् ViP_1,20.31d शुश्रूषुस् ताम् अथागच्छद् ViP_1,21.35c शुष्कवैरं च वर्जयेत् ViP_3,12.23b शुष्कशाकादिकांस् तथा ViP_3,11.83d शुष्कैस् तृणैस् तथा पर्णैः ViP_2,13.35a शूद्रकर्म न चैतयोः ViP_3,8.38d शूद्र धन्यो ऽसि चाब्रवीत् ViP_6,2.7b शूद्रप्रायास् तथा वर्णा ViP_6,1.52c शूद्रवृत्त्या प्रवर्त्स्यन्ति ViP_6,1.36c शूद्रश् च पृथिवीपते ViP_3,8.12b शूद्रस्य सन्नतिः शौचं ViP_3,8.32*14:1a शूद्रः कुर्वीत तेन वै ViP_3,8.33d शूद्रः साध्व् इति योषितः ViP_6,2.12b शूद्राणां च यथाक्रमम् ViP_3,8.21b शूद्राश् च द्विजसत्तम ViP_1,6.6b शूद्राश् च द्विजसत्तम ViP_4,24.35b शूद्राश् च मुनिसत्तम ViP_2,4.17d शूद्राश् चानुक्रमोदिताः ViP_2,4.39b शूद्राश् चानुक्रमोदिताः ViP_2,4.53d शूद्राश् चैव यजन्ति तम् ViP_2,4.31b शूद्रास् तेषां तु मन्दगाः ViP_2,4.69f शूद्रैश् च द्विजशुश्रूषा- ViP_6,2.35a शूद्रो धन्यतरस् ततः ViP_6,2.23d शून्यं लोकम् अवैक्षत ViP_1,4.3d शून्यो भवति कल्पान्ते ViP_2,7.20c शूराभीरास् तथार्बुदाः ViP_2,3.16d शूलपाणिम् उमापतिम् ViP_5,33.45b शूलं बालस्य दीप्तिमत् ViP_1,18.32b शूलेन सा सुसंक्रुद्धा ViP_1,18.31c शूलेष्व् आरोप्यमाणानां ViP_6,5.47a शृङ्गवान् इति विश्रुतः ViP_2,8.73b शृणु धर्मान् मयोदितान् ViP_3,8.21d शृणुध्वं च वचो मम ViP_1,15.6b शृणु नामान्य् अनुक्रमात् ViP_2,4.42d शृणु मैत्रेय गोविन्दं ViP_1,14.22a शृणुयाद् अपि नित्यशः ViP_1,15.59*45:1b शृणुयाद् वापि नित्यशः ViP_1,15.59*44:1b शृणुष्व गदतो मम ViP_6,1.1@2:7b शृणुष्व नरके यानि ViP_6,5.43c शृणुष्व प्राकृतं भूयस् ViP_6,3.13c शृणुष्व मुनिसत्तम ViP_2,4.6d शृणुष्व मुनिसत्तम ViP_2,12.29d शृणुष्व सुसमाहितः ViP_1,5.3b शृणुष्वैकमना नृप ViP_3,10.3d शृणोति चरितं सदा ViP_1,20.39d शृणोति तस्य पापानि ViP_1,20.36c शृणोति य इमं भक्त्या ViP_4,24.58a शृणोतु वचनं मम ViP_2,13.61d शृणोष्य् अकर्णः परिपश्यसि त्वम् ViP_5,1.41a शृण्वतां चैतद् उत्तमम् ViP_1,13.95b शृण्वतां सर्वदेवानां ViP_1,9.131c शृण्वन् पठंश् च मैत्रेय ViP_1,20.37c शेखरस्थितिसंस्थिताम् ViP_5,17.12b शेते चाप्य् एकशयने ViP_3,18.46c शेते ऽसौ परमेश्वरः ViP_1,2.63d शेते स्म पुरुषोत्तमः ViP_5,37.61*85:2b शेषवासुकितक्षकाः ViP_1,21.21b शेषशय्यास्थितः प्रभुः ViP_6,4.4b शेषस्य धरणीभृतः ViP_5,25.1d शेषस्य धरणीभृतः ViP_5,36.23d शेषं तु नागराजानं ViP_1,22.7a शेषाख्या यद्गुणान् वक्तुं ViP_2,5.13c शेषाख्यो ऽंशस् ततो मम ViP_5,1.73b शेषाहाव् अम्बुसंप्लवे ViP_3,2.51d शेषाहिश्वाससंभूतः ViP_6,3.24c शेषेण धरणीभृता ViP_5,35.3d शेषे त्वम् एव गोविन्द ViP_1,4.16c शेषे पञ्चदशे भागे ViP_2,12.11a शेषो ऽशेषसुरार्चितः ViP_2,5.20d शैत्याह्लादकरं ताम्र- ViP_5,30.30c शैथिल्यम् उपयान्त्य् आशु ViP_5,18.29c शैब्या नाम तथाप्य् असौ ViP_4,12.5b शैब्यापतिर् अभून् नृपः ViP_4,12.4d शैब्यायाश् चाभवन् सुताः ViP_5,32.3d शैलद्रुमगृहोत्थो ऽपि ViP_2,13.70c शैलद्रोणीष्व् अहर्निशम् ViP_2,2.47d शैलप्रस्रवणानि च ViP_6,3.19b शैलम् अत्यन्तनिश्चलम् ViP_5,11.20b शैलं यात्य् अन्तरिक्षगा ViP_2,2.34b शैल्ठछतसहस्रशः ViP_1,13.82b शैलानाम् अन्तरद्रोण्यः ViP_2,2.45e शैलान् उत्पाट्य तोयेषु ViP_5,36.7a शैलैर् आक्रान्तदेहो ऽपि ViP_1,15.148a शैलैर् आक्रान्तदेहो ऽपि ViP_1,16.4a शैलो ऽहम् इति मूर्तिमान् ViP_5,10.47b शैवं भागवतं तथा ViP_3,6.21b शोकासूयावमानेर्ष्या- ViP_6,5.5c शोको ऽल्पो ऽपि हि पाण्डव ViP_5,38.85b शोच्यान्य् अहो ऽतिमोहेन ViP_1,17.82c शोभनं ते मतं वत्स ViP_5,10.43a शोभितं वनमालया ViP_5,13.27*20:2b शोभेयम् इति कामये ViP_5,30.36d शोषं नयति मैत्रेय ViP_6,3.18c शौचाचारवता तत्र ViP_3,9.2a शौचावशिष्टां गेहाच् च ViP_3,11.16c शौनकस् तु द्विधा कृत्वा ViP_3,6.12a शौल्कायनिः पिप्पलादस् ViP_3,6.10c श्मशाने न समाचरेत् ViP_3,11.13b श्मशानोपवनानि च ViP_3,12.13b श्यामाका द्विविधास् तथा ViP_3,16.5b श्यामाकास् त्व् अथ नीवारा ViP_1,6.25a श्यालाद्या हारिभार्याश् च ViP_6,1.54c श्यावदन्तस् तथा द्विजः ViP_3,15.5b श्येनी श्येनांस् तथा भासी ViP_1,21.16c श्रद्दधानेन वै द्विजः ViP_3,7.11b श्रद्धया चान्नदानेन ViP_3,11.60a श्रद्धयावनताय च ViP_3,14.11d श्रद्धा कामं चला दर्पं ViP_1,7.25a श्रद्धायुक्तः प्रदास्यति ViP_3,14.28d श्रद्धा लक्ष्मीर् धृतिस् तुष्टिर् ViP_1,7.20a श्रद्धावद्भिः कृतं यत्नाद् ViP_3,18.52a श्रद्धावान् संस्मरन्न् एताम् ViP_1,10.21c श्रद्धासमन्वितैर् दत्तं ViP_3,16.16a श्रमम् आमीलितेक्षणः ViP_5,33.15d श्रमश् च भारोद्वहने ViP_2,13.59c श्रमः श्रान्तो ऽधुनिस् तथा ViP_1,15.111b श्रवणैकाक्षिनासिके ViP_5,16.15b श्राद्धकाले ऽतिथिं बुधः ViP_3,15.25b श्राद्धक्रियाफलं हन्ति ViP_3,15.25c श्राद्धदेवो महाद्युतिः ViP_3,1.30b श्राद्धधर्मैर् अशेषैस् तु ViP_3,13.29c श्राद्धम् अभ्युदये च यत् ViP_3,13.1d श्राद्धयोग्यं न पार्थिव ViP_3,16.10d श्राद्धस्य करणं नृप ViP_3,15.18b श्राद्धं कुर्वीत विज्ञाय ViP_3,14.4c श्राद्धं कृतं तेन समाः सहस्रं ViP_3,14.14c श्राद्धं चाभ्युदयात्मकम् ViP_3,10.4d श्राद्धं परां तृप्तिम् उपेत्य तेन ViP_3,14.17c श्राद्धं भवति पार्थिव ViP_3,14.31d श्राद्धं श्रद्धान्वितः कुर्वन् ViP_3,14.2c श्राद्धं श्रद्धासमन्वितः ViP_3,16.14b श्राद्धार्हम् आगतं द्रव्यं ViP_3,14.4a श्राद्धार्हाः पुरुषर्षभ ViP_3,16.5d श्राद्धे नार्हति केतनम् ViP_3,15.8b श्राद्धे नियुक्तो भुक्त्वा वा ViP_3,15.11a श्राद्धे योगिनियोगस् तु ViP_3,15.55c श्राद्धे सुरा न पितरो ViP_3,16.13c श्राद्धैर् आप्यायिता दद्युः ViP_3,15.51c श्राद्धैः पितृगणस् तृप्तिं ViP_3,14.7c श्रिता ह्य् आचन्द्रतारकम् ViP_2,8.89d श्रिता ह्य् आभूतसंप्लवात् ViP_2,8.92d श्रियम् उन्निद्रपद्माक्षीं ViP_1,9.115c श्रियं च देवदेवस्य ViP_1,8.14c श्रियं मूर्त्यन्तरागताम् ViP_5,27.13*52:33b श्रिया जुष्टं च त्रैलोक्यं ViP_1,9.113a श्रिया विहीनैर् निःसत्त्वैर् ViP_1,9.32c श्रियो धाम स्रजं यस् त्वं ViP_1,9.12c श्रियो न विच्युतिस् तस्य ViP_1,9.143c श्रीदामवृषभादयः ViP_5,9.13*13:14b श्रीदामानं ततः कृष्णः ViP_5,9.14a श्रीदामानं पराजिताः ViP_5,9.13*13:16b श्रीदाम्ना सह गोविन्दः ViP_5,9.13a श्रीर् जयः संपद् उन्नतिः ViP_5,38.46b श्रीर् देवसेना विप्रेन्द्र ViP_1,8.27c श्रीर् देवी पयसस् तस्माद् ViP_1,9.98c श्रीर् नदीरूपसंस्थिता ViP_1,8.31b श्रीर् भूमिर् भूधरो हरिः ViP_1,8.18b श्रीर् विष्णुर् द्रुमसंस्थितिः ViP_1,8.29d श्रीवत्सवक्षसं चारु- ViP_5,18.41a श्रीवत्सवक्षसं जातं ViP_5,3.8c श्रीवत्ससंस्थानधरम् ViP_1,22.67a श्रीवत्सं ददृशे हरिः ViP_5,34.17d श्रीवत्साङ्कं महद्धाम ViP_5,20.44a श्रीवत्साङ्कितवक्षसम् ViP_5,17.20b श्रीवत्साङ्कितवक्षसम् ViP_6,7.81d श्रीसंबद्धं मयाप्य् एतच् ViP_1,9.1c श्रीसूक्तेन महर्षयः ViP_1,9.99b श्रीस् तस्यैवानपायिनी ViP_1,8.24b श्रीस् त्वां मत्संश्रया भद्र ViP_5,19.24c श्रीः पूर्वम् उदधेः पुनः ViP_1,9.138b श्रुतम् आसीन् मरीचितः ViP_1,9.1d श्रुतम् एतन् महात्मनः ViP_3,17.8b श्रुतस् तातस् ततः क्रोधो ViP_1,1.13c श्रुतस्यार्थस्य कथनम् ViP_3,6.15*7:2a श्रुतं चैतन् मया भक्त्या ViP_6,8.5c श्रुतानि भगवन् मया ViP_5,35.2b श्रुताभिलषिता दृष्टा ViP_2,8.120a श्रुताः पापं हरन्ति याः ViP_2,4.10d श्रुतिवाक्योदितं सूक्ष्मं ViP_6,5.68c श्रुते तस्मिन् भ्रमन्तीव ViP_2,14.2c श्रुते पापैर् विमुच्यते ViP_1,22.86d श्रुते ऽस्मिन् सर्वदोषोत्थः ViP_6,8.12c श्रुत्वा काशिपतिस् तदा ViP_5,34.14b श्रुत्वा तत् सकलं कंसो ViP_5,15.4a श्रुत्वा तथैव भवता ViP_3,14.21c श्रुत्वा तेषां तदा वचः ViP_5,16.4b श्रुत्वा तौ रामकेशवौ ViP_5,20.51ab*34b श्रुत्वा त्व् अस्य दशाध्यायान् ViP_6,8.53c श्रुत्वाध्यायं तद् आप्नोति ViP_6,8.40c श्रुत्वा न पुत्रदारादौ ViP_4,24.62a श्रुत्वापि तं को हि करोति साधुर् ViP_4,24.67c श्रुत्वार्जुनसमीरितम् ViP_5,38.92b श्रुत्वा वक्त्रपराङ्मुखः ViP_6,5.87*10:1b श्रुत्वावधारय मुने ViP_6,1.1@2:8a श्रुत्वा संकर्षणो वचः ViP_5,8.6b श्रुत्वेत्थं गदितं तस्य ViP_1,12.44a श्रुत्वेत्थं बहुशो वचः ViP_2,13.56b श्रुत्वेत्थं शक्रपूजने ViP_5,10.25b श्रुत्वैतत् सकलं विप्र ViP_6,8.52*24:1a श्रुत्वैतद् आह सा कुब्जा ViP_5,20.7a श्रुत्वैतन् मुनिसत्तम ViP_6,8.28d श्रुत्वैवम् अखिलं वंशं ViP_4,24.59c श्रूयताम् अत्र कारणम् ViP_5,27.26d श्रूयताम् अवनीपाल ViP_3,13.7c श्रूयताम् इदम् आदरात् ViP_5,34.3b श्रूयतां कथयाम्य् एष ViP_2,16.12c श्रूयतां को ऽहम् इत्य् एतद् ViP_2,13.76a श्रूयतां गदतो मम ViP_2,14.21d श्रूयतां गदतो मम ViP_6,7.27b श्रूयतां चापरे सूर्ये ViP_2,10.17c श्रूयतां चापरो महान् ViP_2,4.46b श्रूयतां चाप्य् अविद्यायाः ViP_6,7.10c श्रूयतां तात वक्ष्यामि ViP_1,17.14a श्रूयतां द्विजसत्तम ViP_2,15.26d श्रूयतां नृपशार्दूल ViP_2,15.2a श्रूयतां परमार्थो मे ViP_1,17.55a श्रूयतां पृथिवीपाल ViP_3,11.2a श्रूयतां भगवन्न् इति ViP_5,38.42b श्रूयतां भो मुनिश्रेष्ठा ViP_6,2.14c श्रूयतां यद् अनन्तेन ViP_1,18.20c श्रूयतां वचनं मम ViP_5,4.2d श्रूयतां वचनं मम ViP_6,7.8d श्रूयते च पुरा ख्यातो ViP_3,18.53a श्रूयते ऽमृतमन्थने ViP_1,8.15b श्रूयन्ते गिरयश् चामी ViP_5,10.34a श्रूयन्ते चापि पितृभिर् ViP_3,16.17a श्रेयसे प्राणिनां हरिः ViP_1,22.74d श्रेयसो ऽभिमुखं याति ViP_1,17.74c श्रेयस् तत्प्राप्तिलक्षणम् ViP_2,14.13d श्रेयस् तत्र हितं वाक्यं ViP_3,12.44c श्रेयस् तस्यैव संयोगः ViP_2,14.15c श्रेयः किम् अत्र संसारे ViP_2,13.50a श्रेयः किं न्व् इत्य् असंशयम् ViP_2,14.7d श्रेयः प्रधानं च फले ViP_2,14.14c श्रेयांसः पूर्वम् इच्छन्ति ViP_6,1.1@2:80a श्रेयांस्य् अपरमार्थानि ViP_2,14.12c श्रेयांस्य् एवम् अनेकानि ViP_2,14.16a श्रेयो यः परमात्मनः ViP_2,14.15d श्रेष्ठास् त्व् अथर्वणाम् एते ViP_3,6.14c श्रोतुम् इच्छामि पार्थिवान् ViP_4,6.1d श्रोतुम् इच्छामि यस्यैतच् ViP_1,16.5c श्रोतुम् इच्छाम्य् अनुक्रमात् ViP_3,1.3d श्रोतुम् इच्छाम्य् अशेषतः ViP_1,16.16d श्रोतुम् इच्छाम्य् अशेषतः ViP_5,1.2d श्रोतुम् इच्छाम्य् अहं गुरो ViP_3,1.4d श्रोतुम् इच्छाम्य् अहं त्वत्तः ViP_2,2.1c श्रोतुम् इच्छाम्य् अहं त्वत्तो ViP_6,1.2a श्रोतुम् इच्छाम्य् अहं त्व् एकं ViP_3,7.1c श्रोतुम् इच्छाम्य् अहं मुने ViP_2,7.1d श्रोतुम् इच्छाम्य् अहं मुने ViP_3,11.1b श्रोतुम् इच्छाम्य् अहं वंशांस् ViP_4,1.2c श्रोतुम् इच्छाम्य् अहं सर्वं ViP_1,1.10c श्रोतुं त्वत्तो यथा जगत् ViP_1,1.4b श्रोतुं धर्मभृतां श्रेष्ठ ViP_3,17.4*33a श्रोतुं पराक्रमं ब्रह्मन् ViP_5,35.1c श्रोत्रम् अत्र च पञ्चमम् ViP_1,2.47b श्रोत्रादिबुद्ध्यानुपलभ्यम् एकं ViP_1,2.23c श्रोत्रियादीन् निमन्त्रयेत् ViP_3,15.9b श्रोत्रियायोपपादयेत् ViP_3,11.65d श्लथद्ग्रीवाङ्घ्रिहस्तो ऽथ ViP_6,5.37a श्लथद्वलयबाहुकः ViP_5,18.13b श्लाघ्यम् एतन् महाकुलम् ViP_1,18.14b श्लाघ्यो वरो ऽसौ तनया तवेयं ViP_4,1.69c श्लाघ्यो वाहं ततः किं वो ViP_5,13.10c श्लाघ्यो ऽहं भवतां यदि ViP_5,13.11b श्लेष्मभुग् जायते नरः ViP_3,11.72d श्लेष्मविण्मूत्ररक्तानि ViP_3,12.28c श्लेष्मसिंहानकोत्सर्गो ViP_3,12.29a श्लेष्मादीनां महाचयः ViP_1,17.62b श्लोकम् अत्रोशना जगौ ViP_1,12.97d श्लोकं नारायणं प्रति ViP_1,4.5b श्लोका मैत्रेय यैः श्रुतैः ViP_4,24.56b श्लोकाश् चात्र निबोध तान् ViP_4,24.46b श्लोकांस् तांश् च शृणुष्व मे ViP_3,14.21b श्वचण्डालविहंगानां ViP_3,11.57a श्वजातिललितं कुर्वन् ViP_3,18.67c श्वफल्कतनयं सो ऽहम् ViP_5,15.9a श्वभोजनो ऽथाप्रतिष्ठो ViP_2,6.5a श्वयोनिस्थस्य यन् मया ViP_3,18.75b श्ववराहविहंगमान् ViP_2,6.21b श्वशुरानुगता नराः ViP_6,1.55d श्वश्रूश्वशुरभूयिष्ठा ViP_6,1.54a श्वा जज्ञे वसुधाधिपः ViP_3,18.62b श्वानभूतं पतिं तथा ViP_3,18.66b श्वापदो द्विखुरो हस्ती ViP_1,5.52a श्वा भूत्वा त्वं शृगालो ऽभूर् ViP_3,18.78c श्वासकासमहायास- ViP_6,5.32c श्वासकासौ च वर्जयेत् ViP_3,12.9d श्वासक्षामेक्षणा दीना ViP_1,11.15c श्वासानिलार्ताः परितः प्रयान्ति ViP_1,4.28c श्वेतकृष्णाव् इवाम्बुदौ ViP_5,9.5d श्वेतहारोपशोभितः ViP_2,5.17b श्वेतं च हरितं चैव ViP_2,4.29a श्वेतं यद् उत्तरं तस्मात् ViP_2,1.20a श्वेताद्रिशिखरोपमः ViP_5,1.76d श्वेताम्बरधरः स्वयम् ViP_1,9.96b श्वेतो ऽथ हरितश् चैव ViP_2,4.23a श्वो द्रक्ष्यामीति सत्वरः ViP_5,15.23d श्वोभाविनि विवाहे तु ViP_5,26.6a श्वो यास्यावः समं त्वया ViP_5,18.9b षट् शिष्यास् तस्य चाभवन् ViP_3,6.17d षट्सहस्रान् स दृष्टवान् ViP_5,29.32b षट् सुताः सुमहासत्त्वास् ViP_1,21.15a षडङ्गवेदैश् च विभूषिताङ्गं ViP_1,1.0*6c षड् अत्र मुनिसत्तम ViP_1,5.19b षड् आग्नेयी महाप्रभान् ViP_1,13.6b षड् एते मनवो ऽतीताः ViP_3,1.7a षड् एव राशयो भुङ्क्ते ViP_2,8.44a षड्गर्भगर्भविन्यासं ViP_5,2.1c षड्गर्भा इति विश्रुताः ViP_5,1.70b षड्गुणेन तपोलोकात् ViP_2,7.15a षड्भिर् निष्पाद्यते नृप ViP_6,7.90d षड्रसं भुञ्जते विप्र ViP_2,4.92c षण्ड इत्य् उक्तवान् द्विज ViP_5,23.1b षण्डापविद्धचण्डाल- ViP_3,16.12a षण्डापविद्धप्रमुखा ViP_3,17.3a षण्णां भग इतीरणा ViP_6,5.74d षण्णेमिन्य् अक्षयात्मके ViP_2,8.4b षष्टिर् दानवसत्तमाः ViP_1,21.9b षष्टिवर्षशतानि च ViP_4,8.8b षष्टिवर्षसहस्राणि ViP_4,8.8a षष्टिस् तानि सहस्राणि ViP_1,10.11c षष्टिं चैव सहस्राणि ViP_4,24.33c षष्टिं दक्षो ऽसृजत् कन्या ViP_1,15.102c षष्ट्या चैवासुरद्विषाम् ViP_6,3.10d षष्ठः सर्गः स उच्यते ViP_1,5.18*25:4b षष्ठे मन्वन्तरे चासीच् ViP_3,1.26a षष्ठे ऽह्नि जातमात्रं तु ViP_5,27.2a षोडशस्त्रीसहस्राणि ViP_5,31.16a षोडशातुलविक्रमः ViP_5,29.31b षोडशासन् सहस्राणि ViP_5,28.5c षोडशे तु धनंजयः ViP_3,3.15b 'ष्टाविंशतितमे ऽन्तरे ViP_3,4.2b स ईश्वरो व्यष्टिसमष्टिरूपो ViP_6,5.86a स उपेत्याह गोविन्दं ViP_5,33.40a स ऋङ्मयः साममयः ViP_3,3.30a स ऋभुस् तर्कयाम् आस ViP_2,15.5c स एव xx वैदर्भ्यां ViP_5,27.13*52:36a स एव क्षोभको ब्रह्मन् ViP_1,2.31a स एव जगतः पतिः ViP_1,18.26*56:1b स एव जगदीश्वरः ViP_1,18.26*56:3b स एव तत्कर्मफलं च तस्य यत् ViP_2,7.43b स एव पात्य् अत्ति च पाल्यते च ViP_1,2.69b स एव पुरुषो ऽव्ययः ViP_6,4.45b स एव भगवान् नूनम् ViP_2,14.10a स एव मूलप्रकृतिर् ViP_2,7.42a स एव सर्वभूतेशो ViP_1,2.68a स एव संकल्पविकल्पहेतुः ViP_4,24.65d स एव सृज्यः स च सर्गकर्ता ViP_1,2.69a स एवं द्विगुणो ब्रह्मन् ViP_2,4.2c सएवाकर्षति मे मनः ViP_5,38.53@1:6b स एवात्मा शरीरिणाम् ViP_3,3.30d स एवासीत् स्वयं यमः ViP_1,17.4b स एवाहम् अवस्थितः ViP_1,19.85b स कथं विजघान तम् ViP_5,27.1*51:1b स कर्ता च विकर्ता च ViP_1,18.26*56:2a सकलभुवनसूतिर् मूर्तिर् अस्याणुसूक्ष्मा ViP_5,30.78a सकलम् इदम् अजस्य यस्य रूपं ViP_3,17.34a सकलम् इदम् अहं च वासुदेवः ViP_3,7.32a सकलं तद् अवाप्नोति ViP_6,8.28c सकलं भुवनत्रयम् ViP_1,9.120b सकलं मण्डलं भुवः ViP_2,2.1d सकला च वसुंधरा ViP_5,38.56b सकला देवयोनयः ViP_6,7.57b सकला भूभृतो जिताः ViP_5,38.25d सकलाम् एव तां पुरीम् ViP_5,34.43d सकलावरणातीत ViP_5,1.50a सकलाश् च समीरणाः ViP_5,2.14b सकलाः शौचसाधने ViP_3,11.17d सकलेश निरञ्जन ViP_1,20.9d स कल्पयित्वा वत्सं तु ViP_1,13.87a स कल्पस् तत्र मनवश् ViP_6,3.12a स कल्पस्य पितामहः ViP_1,5.58b स कंसेन निरस्यते ViP_5,19.11d स कंसेन विसर्जितः ViP_5,18.6d स कामदोषैर् अखिलैर् ViP_1,15.59*44:2a स कामदोषैर् अखिलैर् ViP_1,15.59*45:2a सकामः सानुरागश् च ViP_3,11.116c सकामेनैव सा प्रोक्ता ViP_5,20.3a सकामेष्व् अनृताव् अपि ViP_3,11.126d स कारणं कारणतस् ततो ऽपि ViP_1,15.56a स कार्ष्णिः कमलेक्षणाम् ViP_5,27.14b स कार्ष्णी रूढयौवनः ViP_5,27.13*52:51b स कालयवनो बली ViP_5,23.10b स कालवाताभिहतो विनष्टः ViP_4,24.64c सकाशम् आगम्य ततः ViP_1,18.10a स कुर्वन्न् आत्मपोषणम् ViP_2,13.35b स कुलीनः स बुद्धिमान् ViP_1,9.128b सकृच् चापि प्रजापतेः ViP_3,11.28d सकृद् अप्य् आगमिष्यति ViP_5,24.14d सकृद् उच्चारिते वाक्ये ViP_6,5.32a सकृद् यत्र च संस्मृते ViP_6,8.21d सकृद्युक्ता वहन्ति ते ViP_2,12.3b सकृद्युक्तास् तु मैत्रेय ViP_2,12.21c स कृष्णस् त्यक्तवान् भुवम् ViP_5,38.47d स कृष्णेनार्थितः सदा ViP_5,27.13*52:7b स कृष्णो भोगबन्धनम् ViP_5,7.17b स केवलम् अघं भुङ्क्ते ViP_3,11.70c स केशवांशो बलदेवनामा ViP_4,1.68d स कोष्ठोत्सङ्गशयनो ViP_5,20.89c सक्तुभ्यश् च विवेकवान् ViP_3,11.85d सक्तुयावकवाट्यानाम् ViP_2,15.12a सखा कालिङ्गको द्विजः ViP_3,7.9b स खाण्डिक्यो महामतिः ViP_6,6.45b सखाभवन् महावीर्यो ViP_5,36.2c सखा राज्ञो महात्मनः ViP_3,18.58b सखि खेदातिविस्तरैः ViP_5,30.75d स खुरक्षतभूपृष्ठः ViP_5,16.2a सख्यः पश्यत कृष्णस्य ViP_5,13.25*19:2a सख्यः पश्यत कृष्णस्य ViP_5,20.42a सख्यः पश्यत चाणूरं ViP_5,20.47a स गतः कश्यपो मुनिः ViP_1,21.34b स गतः पुरुषोत्तमः ViP_5,38.45d स गत्वा च तथा चक्रे ViP_5,37.60a स गत्वा तम् अपृच्छच् च ViP_6,6.16c स गत्वा त्रिदशैः सर्वैः ViP_1,9.38a सगरः प्रणिपत्येदम् ViP_3,8.4a सगराय महात्मने ViP_3,17.1b सगराविक्षितान् रघून् ViP_4,24.59f सगरेण महात्मना ViP_3,8.3b सङ्गस्य कर्मणा बुद्धिः ViP_6,7.32*15:3a सङ्गाद् अशेषाः प्रभवन्ति दोषाः ViP_4,2.86b सङ्गेन योगी किम् उताल्पसिद्धिः ViP_4,2.86d सङ्गेनापहृतानि मे ViP_1,15.38d स च कस्मान् निरूपितः ViP_1,16.8b स चकार सुरान् प्रति ViP_5,36.3b स चक्रे मानसं ध्रुवः ViP_1,12.46d स चक्रे मानसं मुनिः ViP_2,13.28b स च तस्यै वरं प्रादाद् ViP_1,21.32a स च तं शैलसंघातं ViP_1,20.6a स चतुर्थो महीधरः ViP_2,4.26d स चतुर्धा व्यवस्थितः ViP_1,5.18*25:1b स च तेनाप्य् अगृह्यत ViP_5,8.8d सचन्द्र इव वारिदः ViP_5,9.16d स चन्द्रस्य सुतो मम ViP_1,12.95*33:4b स च भागुरये ऽब्रवीत् ViP_6,8.42d स च भूतेष्व् अशेषेषु ViP_6,5.75c स च विष्णुः परं ब्रह्म ViP_2,7.40a स चाग्निः सर्वतो व्याप्य ViP_6,4.19a स चाचष्ट यथान्यायं ViP_6,6.33a स चान्यं सो ऽपि चापरम् ViP_5,8.13*12:12b स चापि कारयाम् आस ViP_3,18.88c स चापि जातिस्मरणाप्तबोधस् ViP_2,16.24c स चापि देवस् तं दत्त्वा ViP_1,14.49a स चापि पुनर् आगम्य ViP_1,20.29c स चापि भगवान् कण्डुः ViP_1,15.52a स चासीत् सविता स्वयम् ViP_1,17.3b स चाह तं प्रयाम्य् एष ViP_6,6.18a स चाह पृष्टो यत् तेन ViP_3,8.5c स चांशः कथितो हरेः ViP_1,6.14b स चितः पर्वतैर् अन्तः ViP_1,19.63a सचैलस्य पितुः स्नानं ViP_3,13.1a सचैलाः सलिलाशये ViP_3,13.8d सच्छब्दः साधुवाचकः ViP_3,11.3b सच्छास्त्रादिविनोदेन ViP_3,11.98a स जगच् चाखिलं मुने ViP_1,22.62d स जगाम ततो भूयो ViP_6,6.39a स जगामाथ कालिन्दीं ViP_5,7.2a स ज्ञात्वा वासुदेवं तं ViP_5,23.17a सज्योतिर् लोकसंग्रहः ViP_1,2.57b सज्वालकवलैर् मुखैः ViP_1,12.26b सटाक्षेपधुताम्बुदः ViP_5,16.2b सततनमस्कृतपादपङ्कजाय ViP_3,7.15*12:[4]b सततम् अनार्यविशालसङ्गमत्तः ViP_3,7.31b सततम् अवैहि हरेर् अतीव भक्तम् ViP_3,7.21d स तत्त्वं तस्य तत्त्वतः ViP_6,5.70b स तत्पादं मृगाकारम् ViP_5,37.64a स तथा सह गोपीभी ViP_5,13.57a स तदा चेष्टते जगत् ViP_6,4.8b स तदा तत्र लुब्धकः ViP_5,37.63b स तदा मन्त्रिचोदितः ViP_5,33.9b स तदा मागधेन च ViP_1,13.64b स तदा ववृधे शनैः ViP_1,15.49d स तर्कयाम् आस तदा ViP_5,19.19c स तस्मिन् पार्थिवोत्तम ViP_2,15.7b स तस्मै परया मुदा ViP_2,15.4d स तस्य वैश्वदेवान्ते ViP_2,15.9a स तं गृहीत्वा प्रददौ ViP_5,8.13*12:9a सताराशिशुमारस्य ViP_2,9.5c सतां धर्मम् अदूषयन् ViP_2,13.43b स तां प्रणम्य शक्रेण ViP_5,30.4a स तां विलपतीम् एवं ViP_1,12.22a सतां सप्तपदं मैत्रम् ViP_1,15.41c सतिलेन ततः पिण्डान् ViP_3,15.39c सतीं भार्याम् अविन्दत ViP_1,8.12b स तु केशिध्वजं नृपम् ViP_6,6.47b स तु तेनापचारेण ViP_3,18.62a स तु दक्षो महाभागः ViP_1,15.74a स तु दानपतिस् तदा ViP_5,18.47b स तु भस्मीभविष्यति ViP_5,23.22d स तु राजा तया सार्धं ViP_3,18.55a स तु वीर्यमदोन्मत्तः ViP_5,23.6a स तेन ववृधे मुने ViP_2,13.19d स तेन सुमहात्मना ViP_1,13.42d स तेपे परमं तपः ViP_1,15.11d स ते वीरः करिष्यति ViP_5,12.18b स तेषाम् उदयः स्मृतः ViP_2,8.14b स तेषां युक्तियोजितम् ViP_3,18.21b सतो ऽप्य् एकमयं हि यत् ViP_2,14.31b सतोयजलदध्वान- ViP_5,16.4c सतोयतोयदच्छायस् ViP_5,14.2a सतोया जलदा इव ViP_5,10.46d सत्कर्ता चातिथीनां यः ViP_3,12.33c सत्कर्मयोग्यो न जनो ViP_3,5.22a सत्कर्मसु स हैतुकः ViP_3,18.100*37:6b सत्कारप्रवणं शुभम् ViP_3,18.66d सत्तामात्रम् अगोचरम् ViP_6,7.53b सत्तामात्रम् अलक्षणम् ViP_1,22.48d सत्तामात्रात्मके ज्ञेये ViP_6,4.37c सत्त्वजातेन वै द्विज ViP_1,22.36b सत्त्वधामधरो देवो ViP_3,5.21c सत्त्वप्रायम् अभूद् दिनम् ViP_1,5.34b सत्त्वभृद् भगवान् विष्णुर् ViP_1,2.61c सत्त्वमात्रात्मिकाम् एव ViP_1,5.35a सत्त्वं गुणं समाश्रित्य ViP_1,22.25c सत्त्वं भूत्यनुसारि च ViP_1,9.29b सत्त्वादयो न सन्तीशे ViP_1,9.43a सत्त्वाद्याः पृथिवीपते ViP_2,13.66b सत्त्वेन सत्यशौचाभ्यां ViP_1,9.126a सत्त्वोद्रिक्तस् तथा ब्रह्मा ViP_1,4.3c सत्त्वोद्रिक्ता मुखात् प्रजाः ViP_1,6.3d सत्त्वोद्रिक्ता स्थितौ स्थिता ViP_3,1.35b सत्त्वोद्रिक्ताः समुद्भूता ViP_1,5.33c सत्त्वोद्रिक्तो ऽसि भगवन् ViP_1,4.43a सत्पुत्रेण च जातेन ViP_1,13.42a सत्यकाद्याश् च तत्सुताः ViP_3,1.23b सत्यकेतुस् तथैव च ViP_3,2.27d सत्यनामा सुतो ऽभवत् ViP_2,1.8b सत्यभामातिकोपिनी ViP_5,30.43b सत्यभामा द्विजोत्तम ViP_5,30.32b सत्यभामा प्रणम्याह ViP_5,30.26c सत्यभामाब्रवीद् वीरं ViP_5,30.68c सत्यभामा वदत्य् एतद् ViP_5,30.47c सत्यभामा व्यजायत ViP_5,32.1d सत्यभामासहायवान् ViP_5,29.35b सत्यभामासहायवान् ViP_5,30.29b सत्यभामासहायवान् ViP_5,31.10b सत्यभामां समारोप्य ViP_5,29.14c सत्यम् अत्रापि नानृतम् ViP_1,18.15d सत्यम् एतद् दिवौकसः ViP_5,1.30b सत्यम् एतन् न तन् मृषा ViP_1,15.30b सत्यरूपाय ते ऽचिन्त्य ViP_5,18.49a सत्यलोको विराजते ViP_2,7.15b सत्यवाग् दानशीलो ऽयं ViP_1,13.61a सत्यशौचदयान्विता ViP_3,18.54b सत्यसन्धो नरेश्वरः ViP_1,13.61b सत्यं ज्ञानम् अनन्तकम् ViP_6,1.1@2:15b सत्यं तद् यदि गोविन्द ViP_5,30.35a सत्यं देवर्षिणा उक्तम् ViP_1,12.95*33:5a सत्यं न मिथ्या क्व नु ते न विद्मः ViP_4,24.68d सत्यं भीरु वदस्य् एतत् ViP_1,15.33a सत्यं यत् परदुःखाय ViP_3,12.43c सत्यं शौचम् अनायासो ViP_3,8.35c सत्यं सत्यवतां वरः ViP_3,18.76b सत्यं सत्यं हरेः पादौ ViP_5,13.5a सत्यं सुतस् त्वम् अप्य् अस्य ViP_1,11.8a सत्यात्यर्थं प्रियेति मे ViP_5,30.33b सत्या नाग्नजिती तथा ViP_5,28.3d सत्यानृते न तत्रास्तां ViP_2,4.81a सत्याभिध्यायिनस् ततः ViP_1,5.16b सत्याभिध्यायिनः पूर्वं ViP_1,6.3a सत्यायाम् अभवत् सत्यः ViP_3,1.38c सत्यावचनकारणात् ViP_5,31.3d सत्याश् च सुधियश् चैव ViP_3,1.16c सत्यास्तेयापरिग्रहान् ViP_6,7.36b सत्या हारयति द्रुमम् ViP_5,30.46d सत्येन तेन वै भुक्तं ViP_3,11.96c सत्येन तेनान्नम् अशेषम् एतद् ViP_3,11.95c सत्ये नैव च मे शपे ViP_5,38.53@1:19b सत्ये यथा त्वम् इत्य् उक्तं ViP_5,30.34c सत्यैः सह सुरोत्तमैः ViP_3,1.38d सत्रं चैव निवारितं स सुमहाभागो ऽभवत् तारणम् ViP_1,1.31*20b सत्रं ते विरमत्व् एतत् ViP_1,1.20c स त्वम् एव जगत्स्रष्टा ViP_1,9.69c स त्वया न परित्याज्यो ViP_1,9.134c स त्वं काकत्वम् आपन्नो ViP_3,18.82c स त्वं गच्छ न संतापं ViP_5,12.23a स त्वं प्रसीद परमेश्वर पाहि विश्वम् ViP_5,20.90a स त्वं प्राप्तो न संदेहो ViP_5,23.27a स त्वाम् अहं हनिष्यामि ViP_6,6.24a स त्व् आसक्तमतिः कृष्णे ViP_1,17.39a स त्वां कृष्णाभिषेक्ष्यामि ViP_5,12.12a स त्वां रक्षतु केशवः ViP_5,5.15d स त्वां रक्षतु केशवः ViP_5,5.16d सदक्षरं ब्रह्म य ईश्वरः पुमान् ViP_1,1.0*2a स दग्ध्वा ज्वलनो महान् ViP_6,3.25b स दत्त्वा दुष्कृतं तस्मै ViP_3,9.15c स दत्त्वा दुष्कृतं तस्मै ViP_3,11.68c स ददर्श ततो व्यासं ViP_5,38.35a स ददर्श तथैव तौ ViP_5,18.46b स ददर्श तदा तत्र ViP_5,17.19a स ददर्श मुनींस् तत्र ViP_1,11.30a स ददर्श समायान्तम् ViP_1,9.7a स ददर्श स्रजं दिव्याम् ViP_1,9.2c सदश्वरथम् आस्थितः ViP_1,12.95*33:8b सदसत् तेन सत्येन ViP_5,17.16c सदसत्परमं पदम् ViP_2,7.41b सदसद्भावभावन ViP_1,20.11d सदसद्रूपसद्भाव ViP_1,20.11c सदसद्रूपिणो यस्य ViP_5,7.63a सदस्या मानिता मया ViP_6,6.36b सदस्याश् च दिवौकसः ViP_4,1.28d स दहत्य् अग्निवद् दोष्ठViP_3,9.23c सदाचारपरो नृप ViP_3,12.31d सदाचाररतः प्राज्ञो ViP_3,12.40*25a सदाचारवता पुंसा ViP_3,11.2c सदाचारवतां शुद्धे ViP_2,13.36c सदाचारस्थितास् तेषाम् ViP_3,12.42c सदाचारस्य लक्षणम् ViP_3,11.2b सदाचारस्य वक्तारः ViP_3,11.4c सदाचारः स उच्यते ViP_3,11.3d सदाचारान् पुरा सम्यङ् ViP_3,17.1c सदादित्ये करोति सा ViP_2,11.11d सदाध्यात्मरतिर् नृपः ViP_6,6.7d सदाध्यास्ते खराकृतिः ViP_5,8.2d सदानुपहते वस्त्रे ViP_3,12.2a सदास्तु विष्णाव् अभवाय भूयः ViP_4,2.89d सदृशान् आत्मनो ऽसृजत् ViP_1,7.4d सदृशानि स्वरूपतः ViP_6,1.6b स दृष्ट्वा शोभनां स्रजम् ViP_1,9.4b सद् एतन् न सद् इत्य् अपि ViP_3,18.9b सदेवासुरमानुषम् ViP_2,9.7b सदेवासुरमानुषम् ViP_5,33.48b सदेवासुरमानुषः ViP_1,2.57d सदेवासुरमानुषाम् ViP_2,5.27d स देवैर् अर्चितः कृष्णो ViP_5,30.3a स देवो ऽन्यशरीराणि ViP_5,38.66a सदैकरूपरूपाय ViP_1,2.1c सदैव स्वपतः पुंसो ViP_3,11.112c सदोद्युक्तेन शिक्षितम् ViP_1,17.13d सद्गुणैः श्लाघ्यताम् एति ViP_1,13.57c सद्धर्मकवचस् तेषाम् ViP_3,18.35a सद्भाव एषो भवतो मयोक्तो ViP_2,12.45a सद्भावं पूर्वनायके ViP_1,15.21*40:1b सद्भावः कथितस् तव ViP_3,2.61d सद्भावः कथ्यतां मम ViP_1,15.29d सद्भिः सन्मार्गगामिभिः ViP_1,6.9d सद्यश् चक्रुर् वसुंधराम् ViP_5,12.14d सद्यस् तद्वाक्यगौरवात् ViP_1,1.21d सद्यः क्षिपति रश्मिभिः ViP_2,9.12d सद्यः पापक्षयं नरः ViP_2,6.41d सद्यः पापं प्रणश्यति ViP_2,8.116b सद्यः शौचं तथेच्छातो ViP_3,13.17c सद्यो गच्छन्ति संक्षयम् ViP_1,20.36d सद्यो नयत संक्षयम् ViP_1,17.37d सद्यो नरककिंकरैः ViP_5,29.33d सद्यो मैत्रेय जायते ViP_2,8.116d सद्यो वैगुण्यम् आयान्ति ViP_1,9.129a सद्वाक्यवादो मूर्खाणां ViP_5,6.39c सद्वीपाब्धिमहीधरा ViP_2,4.96d सद्वृत्तसंनिकर्षो हि ViP_3,12.21c सधर्मचारिणीं प्राप्य ViP_3,10.26a स ध्रुवो यत्र तिष्ठति ViP_2,12.29b सनकाद्यैर् अभिष्टुतः ViP_1,4.10b सनकाद्यैर् अभिष्टुतः ViP_6,4.5b स नगं परिकम्पयन् ViP_5,8.13*12:4b स नग्नः पातकी स्मृतः ViP_3,17.5d स नग्नः पापकृन् नरः ViP_3,18.38d सनन्दनादयो ब्रह्म- ViP_6,7.50a सनन्दनादयो ये च ViP_1,7.7a सनन्दनादीन् अपकल्मषान् मुनीन् ViP_1,4.27c सनन्दनाद्या नतिनम्रकन्धरा ViP_1,4.30c सनन्दनाद्याः कथिता ViP_2,7.13c सनन्दनाद्यैर् मुनिभिः ViP_5,18.42a स नरो याति रौरवम् ViP_2,6.7d सनातनात्मन् भगवन् प्रसीद ViP_1,4.34d सनातनात्मन् सर्वात्मन् ViP_5,30.6c स नातिप्रीतिमांस् तस्यां ViP_1,11.3c स निष्कासितमस्तिष्को ViP_5,9.36a स नो विष्णुः प्रसीदतु ViP_1,17.30d स नो ऽस्तु विष्णुर् मतिभूतिमुक्तिदः ViP_1,1.0*2d सन्तः संतोषम् अधिकं ViP_5,3.4a सन्ति वै वस्तुजातानि ViP_1,22.84c सन्त्य् अत्र परमार्थास् तु ViP_2,14.16c सन्त्य् अनीतिमताम् अपि ViP_1,19.45d सन्त्य् अन्याश् च सहस्रशः ViP_2,3.14d सन्नकण्ठ्या निवारितः ViP_5,3.25d सन्नतिश् चानसूया च ViP_1,7.22c सन्नतिं च तथैवोर्जाम् ViP_1,7.6*26:2a सन्मात्ररूपिणे ऽचिन्त्य- ViP_5,18.48a सन्मानाभ्यर्चितांस् ततः ViP_3,15.49b सन्मार्गपरिपन्थिनः ViP_3,18.34d सन्मार्गाद् अविरोधिना ViP_3,11.98b सन्मार्गाभिरताः शूरास् ViP_1,7.34c सपत्नीकं गरुत्मति ViP_5,33.50b सपत्नीकं ततः पुरीम् ViP_5,35.29b सपत्नी तनयं दृष्ट्वा ViP_1,11.6a सपत्नीनाम् अहं मध्ये ViP_5,30.36c सपत्नी मातुर् उच्चकैः ViP_1,12.81d सपत्नीवचनाद् वत्स ViP_1,12.16c सपत्नैर् एवम् उच्यते ViP_1,11.16d सपत्न्या मातुर् उक्तस्य ViP_1,11.37c स पपात महीपृष्ठे ViP_5,20.29*30:13a स पपात हतस् तेन ViP_5,20.29*29:9a स परः सर्वशक्तीनां ViP_1,22.61a स पाट्यमानो वज्रेण ViP_1,21.38c स पातयत्य् अघं घोरम् ViP_1,6.14c सपातालतलं द्विज ViP_6,3.21d सपिण्डसंततिर् वापि ViP_3,13.30c सपिण्डानाम् अपीष्यते ViP_3,13.14d सपिण्डानाम् अपीष्यते ViP_3,13.16b सपिण्डीकरणं तस्मिन् ViP_3,13.26c सपिण्डीकरणाद् अनु ViP_3,13.35b स पृथुर् मुनिसत्तम ViP_1,13.10d स पृष्टश् च मया भूयः ViP_3,7.11a सप्तकृत्वो रुरोद वै ViP_1,8.4f सप्त तत्रापि चान्तरे ViP_3,1.18d सप्ततिस् तु सहस्राणि ViP_2,5.1c सप्तद्वीपसमुद्रान्तं ViP_6,4.31c सप्तद्वीपं यथातथम् ViP_1,4.49b सप्तद्वीपानि पाताल- ViP_3,7.2a सप्तद्वीपा सकानना ViP_1,22.13b सप्त नामानि स प्रभुः ViP_1,8.5b सप्त पञ्च च संख्यया ViP_4,24.34b सप्तपातालव्यक्तिस् तु ViP_2,5.1*7:2a सप्त पुत्रान् शृणुष्व तान् ViP_2,4.35b सप्त पूर्वागतान् ध्रुवः ViP_1,11.30b सप्त प्रधानाः शतशस् ViP_2,4.54c सप्त भास्करमण्डले ViP_2,10.15b सप्तभिः प्राकृतैर् वृतम् ViP_1,2.59d सप्तभूमिकविस्तारः ViP_2,5.1*7:1a सप्तभेदा महामुने ViP_2,2.35d सप्त मन्वन्तराणि वै ViP_3,2.1b सप्त मन्वन्तरेषु वै ViP_3,1.44b सप्तमश् च महाद्रुमः ViP_2,4.60d सप्तमस् तु तपोधनः ViP_3,2.35d सप्तमं वर्तते ऽन्तरम् ViP_3,1.7d सप्तमः स तु मानुषः ViP_1,5.23b सप्तमः संभविष्यति ViP_5,1.73d सप्तमः सुतपा मुनिः ViP_3,2.40d सप्तमाया व्यतिक्रम्य ViP_5,27.18c सप्त मासाधिकारिणः ViP_2,10.4d सप्तमास् तु सरीसृपाः ViP_1,5.52d सप्तमे च तथैवेन्द्रो ViP_3,3.13a सप्त मेधातिथेः पुत्राः ViP_2,4.3a सप्तमे नवमे तथा ViP_3,13.13b सप्तमे रोहिणीं प्राप्ते ViP_5,2.2a सप्त मैत्रेय भास्करे ViP_2,10.17b सप्तमो भाग इष्यते ViP_1,3.20*22:5b सप्तमो भोजराजस्य ViP_5,1.75a सप्तमो मन्दराचलः ViP_2,4.41d सप्तरात्रं महागिरिः ViP_5,20.34d सप्तरात्रं महामेघा ViP_5,11.22a सप्तरात्रेण सत्वरः ViP_5,37.22d सप्तर्षयश् च ये तेषां ViP_3,1.17c सप्तर्षयस् त्व् इमे तस्य ViP_3,2.40e सप्तर्षयः सुराः शक्रो ViP_1,3.17a सप्तर्षयो ऽथ मनवः ViP_3,11.4a सप्तर्षयो भविष्यन्ति ViP_3,2.26c सप्तर्षयो ये मनुसूनवश् च ViP_3,1.46b सप्तर्षिभिस् तथा धिष्ण्यैर् ViP_6,8.24a सप्तर्षिभ्यश् च दक्षिणम् ViP_2,8.90b सप्तर्षिमण्डलं तस्माल् ViP_2,7.9c सप्तर्षिस्थानम् आक्रम्य ViP_6,4.1a सप्तर्षीणाम् अशेषाणां ViP_1,12.92a सप्तर्षीणां तु यत् स्थानं ViP_1,6.37a सप्तर्षीणां तु यौ पूर्वौ ViP_4,24.25a सप्तर्षीन् अपि मे शृणु ViP_3,2.43d सप्तर्षीन् अपि वक्ष्यामि ViP_3,2.16c सप्तलोकं सपर्वतम् ViP_6,4.31d सप्तलोकान् इमान् विभुः ViP_1,22.78d सप्त लोकाश् च ये ऽन्तःस्था ViP_3,7.2c सप्त वर्षाणि तानि वै ViP_2,4.22d सप्त वर्षाण्य् अनुक्रमात् ViP_2,4.61b सप्तवर्षौ महाव्रजे ViP_5,6.35b सप्तविंशतिका गणाः ViP_3,1.16d सप्तविंशतिम् इन्दवे ViP_1,15.76f सप्तविंशति याः प्रोक्ताः ViP_1,15.133a सप्तविंशति सोमाय ViP_1,15.103c सप्तविंशन् महामतिः ViP_3,5.1b सप्तषष्टिस् तथान्यानि ViP_1,3.20c सप्त सप्त कुलाचलाः ViP_2,2.55b सप्त सप्तभिर् आवृताः ViP_2,2.6b सप्त सप्तभिर् आवृताः ViP_2,4.87b सप्त सप्तर्षयो ऽत्र तु ViP_3,1.32d सप्त सप्तर्षयो ऽभवन् ViP_3,1.15b सप्तस्व् एवाभवन् विप्र ViP_3,1.44c सप्ताजायन्त वै सुताः ViP_1,10.12b सप्तात्र कुलपर्वताः ViP_2,3.3d सप्तानां मुनिसत्तम ViP_2,1.11b सप्ताष्टदिनपर्यन्तं ViP_5,32.19*65:3a सप्तासन्न् इति चर्षयः ViP_3,1.28d सप्तैतानि तु वर्षाणि ViP_2,4.29e सप्तैता वर्षनिम्नगाः ViP_2,4.55d सप्तैतास् तत्र निम्नगाः ViP_2,4.11d सप्तैते तत्सुता मुने ViP_2,4.48d सप्तैव तनयास् तेषां ViP_2,4.59c सप्तैव तेषां नामानि ViP_2,4.6c सप्तोत्तराण्य् अतीतानि ViP_1,15.32a स प्रसीदतु मे ऽव्ययः ViP_1,19.82d स प्रसीदतु मे हरिः ViP_1,19.83d स प्रसीद प्रपन्नार्ति- ViP_5,23.30c स प्राप्नोति न संशयो ऽस्त्य् अविकलं यद् वाजिमेधे फलम् ViP_6,8.54d स प्राप्नोत्य् अक्षयं स्थानम् ViP_1,11.43c स प्राह पितरं ततः ViP_1,17.43d सफलं क्रियतां दृशः ViP_5,20.43d सफलं तस्य तज् जन्म ViP_3,16.4c सफलं देवि संजातं ViP_5,3.14c सफलः स त्वया कृतः ViP_1,12.75b सफेनं रुधिरं वमन् ViP_5,16.12b स बिभ्रच् छेखरीभूतम् ViP_2,5.20a सबीजो ऽबीज एव च ViP_6,7.40d सबीजो यत्र संस्थितः ViP_1,22.60b स बुद्ध्वा दैत्यबालकः ViP_1,19.23b सब्रह्मकान् सुरान् सर्वान् ViP_5,1.13a स ब्रह्मपारः परपारभूतः ViP_1,15.55c स ब्रह्मभूतो भवतश् च विष्णुः ViP_1,17.24b स ब्रह्मलोकं श्रयते द्विजातिः ViP_3,9.33d सभाग्या जननी वत्स ViP_5,27.22c सभाजयाम् आस च तं ViP_5,23.4a सभायां सह रामेण ViP_5,28.12c स भारं दानवोत्तमः ViP_5,9.17b सभार्यं च हृषीकेशं ViP_5,30.1c सभा सुधर्मा कृष्णेन ViP_5,38.7a सभां ते यदुपुंगवाः ViP_5,21.17b सभां वायोः पुरंदरः ViP_5,21.16d स भिद्यते वेदमयः स वेदं ViP_3,3.31a सभूभृद्भृत्यपौरां तु ViP_5,34.42a स भूर्लोकः समाख्यातो ViP_2,7.16c सभृत्यपरिवारस् त्वं ViP_5,7.75c सभृत्यापत्यबान्धवः ViP_5,7.78b स भेदः प्रथमस् तस्य ViP_1,22.44c स भोक्ता भोज्यम् अप्य् एवं ViP_1,18.26*56:3a समकर्णान्तविन्यस्त- ViP_6,7.81a समचेता जगत्य् अस्मिन् ViP_1,15.155a समतीतं दिनत्रयम् ViP_1,15.32d समतीताः सहस्रशः ViP_4,24.35d समतीते नरेश्वर ViP_2,16.1b समतीते ऽस्य तत् पुरम् ViP_2,15.8b स मत्तो ऽत्यन्तघर्माम्भः- ViP_5,25.8a समत्वम् आराधनम् अच्युतस्य ViP_1,17.90d समदृष्टेस् तदा पुंसः ViP_4,10.15c समध्यास्ते सुधर्मां ताम् ViP_5,35.24c समनन्तरजन्मनि ViP_3,18.81b समन्ताच् छतयोजनम् ViP_5,29.16b समन्तात् परिवेष्टितम् ViP_2,4.95d समन्ताद् ब्रह्मणः पुर्यां ViP_2,2.32c समन्त्रा प्रथमाहुतिः ViP_2,8.53b समबुद्धिर् भवेद् द्विजः ViP_3,8.25b समभ्यर्च्य जनार्दनम् ViP_6,8.38b समभ्यर्च्याच्युतं सम्यङ् ViP_6,8.34a समभ्येति महामुने ViP_2,2.37d सममतिर् आत्मसुहृद्विपक्षपक्षे ViP_3,7.20b समयो ऽभूत् कृतो द्विज ViP_3,5.5b समरात्रिदिनं तु तत् ViP_2,8.67d समर्चन्ति दिवौकसः ViP_1,19.80b समर्चिते कृते होमे ViP_5,10.40a समर्थम् अमितौजसम् ViP_1,21.31d समर्थास् तस्य यस्यात्मा ViP_3,7.38c समर्थाः कर्मणा वयम् ViP_1,14.13b समर्थेन न यत् कृतम् ViP_1,17.73d समर्थो नाभवत् कलिः ViP_4,24.28d समर्थो विनिवारणे ViP_6,5.19d समर्पयिष्ये सकलान् ViP_5,1.10c समवायीकृताः सर्वे ViP_1,15.127c समवेतः पितामहः ViP_1,9.38b समवेत्ठजलाञ्जलीन् ViP_3,14.27b समवेतो मुदान्वितः ViP_5,25.7b समवेतो ऽल्पसाधनः ViP_6,6.11b समष्टिव्यष्टिरूपवान् ViP_5,1.47b समस्तकर्मभोक्ता च ViP_1,19.71a समस्तकल्याणगुणात्मको हि ViP_6,5.84a समस्तक्लेशसंचयः ViP_2,6.42b समस्तचेतोभिमतार्थसिद्धये ViP_1,1.0*5a समस्तचेष्टासु युनक्ति सर्वगः ViP_1,17.26d समस्तजगतां मूले ViP_1,20.27c समस्तजगदाधारो ViP_5,7.55a समस्ततृणजातयः ViP_5,30.12d समस्तभार्यासहितः ViP_5,7.78c समस्तभूताद् अमलाद् अनन्तात् ViP_4,2.90a समस्तभूभृतां नाथ ViP_5,35.26a समस्तम् अन्तःकरणं ViP_3,17.14c समस्तलोकनाथानां ViP_5,9.6c समस्तवह्नयो ऽम्भांसि ViP_5,2.14a समस्तशक्तिरूपाणि ViP_6,7.71a समस्तशक्तिः परमेश्वराख्यः ViP_6,5.86d समस्तशस्त्रास्त्रयुतं ViP_5,34.40c समस्तस्य जनार्दनः ViP_1,22.38d समस्तहेयरहितं ViP_1,22.51c समस्तं पृथिवीतलम् ViP_6,3.18d समस्तं मुनिसत्तम ViP_6,3.40*7:1b समस्ताक्षौहिणीवधात् ViP_5,37.2d समस्ता देवतागणाः ViP_1,9.64d समस्तानां गरिष्ठं च ViP_1,9.40c समस्तानि न गोचरे ViP_1,17.73b समस्ता पृथिवी शुभे ViP_5,2.13f समस्तामरसंस्तुतिः ViP_6,8.52b समस्ता मुनिसत्तम ViP_5,38.28d समस्ता या मया जीर्णा ViP_1,13.79a समस्ता राशयो द्विज ViP_2,8.43d समस्तार्थेषु वै मुने ViP_2,1.10b समस्तावयवेभ्यस् त्वं ViP_2,13.99a समस्तावस्थकं तावद् ViP_1,17.59c समस्ताश् चैव जन्तवः ViP_1,22.31b समस्तासु ततो दिशाम् ViP_3,11.48b समस्ताः शक्तयश् चैता ViP_6,7.70a समस्तेन्द्रियवर्गस्य ViP_1,14.33a समस्तेष्व् अवधारय ViP_3,4.4d समस्तेष्व् एव जन्तुषु ViP_3,9.26d समस्तेष्व् एव भूपाल ViP_3,14.5c समस्तेष्व् एव लोकेषु ViP_6,4.12c समस्तैश् चैव योगिभिः ViP_5,7.37d समस्तैस् त्रिदशैर् अपि ViP_5,13.6d समस्तैः कुरुभिः सह ViP_5,35.30b समस्थितोरुजङ्घं च ViP_6,7.83a समः पापो ऽस्मि न क्वचित् ViP_1,18.40b समः शत्रौ च मित्रे च ViP_1,13.63a समाकर्णनकातरः ViP_5,6.18b समाकृष्योरगाशनः ViP_5,30.57b समाक्रान्तो महीधरैः ViP_1,19.61b समाख्याहि जगन्नाथो ViP_3,8.1c समाख्याहि भृगुश्रेष्ठ ViP_3,10.2c समागम्य तदा वैन्यम् ViP_1,13.44e समागम्य परस्परम् ViP_1,15.127d समागम्य यथान्यायं ViP_3,18.60a समाचक्ष्व महाभाग ViP_2,7.2c समाजद्वारि कुञ्जरः ViP_5,20.21d समाजे त्रिदिवौकसाम् ViP_5,1.12d समाजेनागमिष्यति ViP_3,5.4b समाजोत्सवसंनिधौ ViP_5,20.56d स मातामहदोषेण ViP_1,13.12a समात्रयं प्रयच्छन्ति ViP_2,8.117c समादाय निरस्यते ViP_2,9.16d समादिश्य ततो गोपान् ViP_5,18.11a समादिष्टा महामेघास् ViP_5,12.8c समादिष्टो ऽस्म्य् अहं सुताः ViP_1,14.10b समाधानेन कीर्तनात् ViP_6,8.32b समाधायात्ममानसम् ViP_6,7.85d समाधिदृष्ट्या ददृशे ViP_3,2.6c समाधिभङ्गम् अत्यन्तम् ViP_1,12.13c समाधिभङ्गस् तस्यासीत् ViP_2,13.29a समाधिः सो ऽभिधीयते ViP_6,7.91d समानपौरुषं चेतो ViP_6,1.23a समानवयसो गोपान् ViP_5,20.69c समानसलिलास् तथा ViP_3,13.15b समानसलिलैस् तथा ViP_3,13.36b समानासनभोजनैः ViP_5,35.17b समानोदकसंततिः ViP_3,13.31b समानौ द्विगुणौ परौ ViP_2,4.87d समाभाष्येदम् अब्रवीत् ViP_5,1.7d समायान्त्य् अपगम्यताम् ViP_1,12.23d समारुह्य शनैर् याति ViP_2,12.20c समारोपितकार्मुकः ViP_6,6.21d समारोहतु ते ध्वजम् ViP_5,34.23d समारोहन्त तच्छिरः ViP_1,5.44d समाविश्य जगत्स्थितिम् ViP_5,38.66b समाश्रिताद् ब्रह्मतरोर् अनन्तान् ViP_1,17.91c समाश्वास्य ततः सखीम् ViP_5,32.24d समास्थाय गुणैर् युतः ViP_6,7.39b समाहितमतिश् चैनं ViP_5,1.34c समाहितमना भूत्वा ViP_1,17.14c समाहितमना भूत्वा ViP_1,19.18a समाहितमना विष्णौ ViP_1,12.22c समाहितातिप्रयता ViP_1,21.33c समाहूयाब्रवीद् गाथा ViP_1,17.29c समां च कुरु सर्वत्र ViP_1,13.81a स मां त्वदादींश् च पितः समस्तान् ViP_1,17.26c समिज्जलादिकं चास्य ViP_3,9.6c समित्पुष्पकुशादानं ViP_2,13.11a समिदाज्यकुशादिभिः ViP_2,14.23b समीपतो महाभागा ViP_2,3.18e समीपपरिवर्तिनि ViP_2,13.22b समीपं देवतागणः ViP_1,9.69b समीरणाग्निप्रमुखास् तथान्ये ViP_5,1.58d समुत्तस्थुर् द्विजा भूयस् ViP_1,18.41c समुत्तस्थौ वरासनात् ViP_5,29.13d समुत्तिष्ठति भास्करे ViP_2,8.24b समुत्तिष्ठतु कृष्णस्य ViP_5,34.31c समुत्थाय महीपते ViP_3,11.102b समुत्थाय वरासनात् ViP_1,19.50b समुत्थायाकुलाक्षरम् ViP_1,20.15b समुत्थितो नील इवाचलो महान् ViP_1,4.26d समुत्पन्नस् तदा रुद्रो ViP_1,7.10c समुत्पन्नः सुराः कस्माद् ViP_5,30.44c समुत्पन्ना दुरात्मानस् ViP_5,1.25c समुत्पन्नानि चक्रिणः ViP_5,32.5b समुत्पन्नाः सुमहता ViP_1,21.14c समुत्पाटितभूधरः ViP_5,11.17b समुत्पाट्य महागिरिम् ViP_5,12.9b समुत्पाद्य ददौ विष्णुः ViP_3,17.41c समुत्सर्गं च पण्डितः ViP_3,12.27d समुत्सृजेति चिह्नानि ViP_5,34.22c समुत्सृज्यासुरं भावं ViP_1,17.85a समुत्स्रक्ष्यामि ते चक्रं ViP_5,34.10c समुत्स्रक्ष्ये त्वयीति वै ViP_5,34.8d समुद्धर भवायेश ViP_1,4.43c समुद्भवः समस्तस्य ViP_5,20.85*37a समुद्भूतप्रजागरः ViP_6,5.32d समुद्भूतमहाश्रमः ViP_6,5.32b समुद्भूता परं तत् तु ViP_2,8.122c समुद्रतनयायां तु ViP_1,14.5a समुद्रपर्वतानां च ViP_1,1.6c समुद्रम् अभियास्यतः ViP_1,13.49b समुद्रसलिलं व्रज ViP_5,7.75d समुद्रसलिलेशयाः ViP_1,14.7d समुद्रसलिलेशयाः ViP_1,14.22d समुद्रस्य महामतिः ViP_1,19.63b समुद्रः प्लावयिष्यति ViP_5,37.34b समुद्रः प्लावयिष्यति ViP_5,37.54d समुद्रः स्तिमितोदकः ViP_5,10.10b समुद्रादिनदीद्वीप- ViP_5,2.13c समुद्रान् सरितः शैलान् ViP_6,3.19a समुद्राभे तथा वस्त्रे ViP_5,25.16c समुद्राम्भसि संस्थिताः ViP_1,14.21b समुद्रावरणं याति ViP_4,24.50a समुद्राः पर्वताश् चैव ViP_2,6.53a समुद्राः सरितो द्रुमाः ViP_6,7.57d समुद्रिक्तास् तथोरुतः ViP_1,6.4d समुद्रेभ्य इवापगाः ViP_1,15.94d समुद्रेभ्य इवापगाः ViP_1,15.99d समुद्रेषु समानि वै ViP_2,4.88b समुद्वहेद् ददात्य् एतत् ViP_3,10.26c स मुनिर् नृपनन्दनाः ViP_1,15.35b समुपैति न सन्त्य् अत्र ViP_5,20.47c समुल्लङ्घ्य प्लवंगमः ViP_5,36.18b समुल्लङ्घ्य सदाचारं ViP_3,17.2c समूहो वः सुरोत्तमाः ViP_5,1.16b समृद्धम् अतिरम्यं च ViP_2,15.6c समेति नान्यथा मर्त्यः ViP_1,14.14c समेत्य तरसा प्रत्यग् ViP_5,8.13*12:5a समेत्य हरिणा ततः ViP_5,29.2b समेत्यात्यन्तदुर्मदाः ViP_5,38.14d समेत्यान्योन्यसंयोगं ViP_1,2.52a समेन तु समन्ततः ViP_2,4.33d समेन पुष्करस्यैव ViP_2,4.86c स मेने वासुदेवो ऽहम् ViP_5,34.5a स मे समाधिर् जलवासमित्र ViP_4,2.82a स मैत्रेय प्रजापतिः ViP_1,15.102b सम्यक् छौचसमन्विता ViP_1,21.34d सम्यक्छ्रद्धाः समाचार- ViP_1,6.11c सम्यक् त्वदुपदेशतः ViP_6,6.42b सम्यक् सव्यक्रमाद् द्विजान् ViP_3,13.2b सम्यग् आचम्य पार्थिव ViP_3,11.99d सम्यग् आज्ञा प्रजापतेः ViP_1,14.11d सम्यग् आह महामुनिः ViP_1,15.97b सम्यगूढं महाफलम् ViP_3,10.26d सम्यग् दद्यात् समाहितः ViP_3,15.39d सम्यग्धर्मानुपालिनाम् ViP_1,6.33d सम्यग् वत्स तवोदितम् ViP_3,7.37b सम्यङ् नामानि मे शृणु ViP_1,7.19d सम्राट् कुक्षिश् च तत्कन्ये ViP_2,1.5c स यदा यौवनाभोग- ViP_5,27.12a स ययौ दामबन्धनात् ViP_5,6.20b स ययौ नादयन् दिशः ViP_5,27.13*52:22b स ययौ पवनः क्षयम् ViP_1,19.24d स याति कृमिभक्षे वै ViP_2,6.15c स याति लोकान् आह्लाद- ViP_3,12.34c स रक्षणीयो भवता ViP_5,5.5c स रक्षणीयो भवता ViP_5,12.18c स रक्ष्यो भवता सदा ViP_5,12.17d स रथस् ते च वाजिनः ViP_5,38.30b स रथो ऽधिष्ठितो देवैर् ViP_2,10.2a सरसां कृतपूरकैः ViP_5,10.15b सरस्वतीं नैमिषगोमतीं वा ViP_3,14.18b सरहस्यं धनुर्वेदं ViP_5,21.21a स राजपुत्रस् तान् सर्वान् ViP_1,11.31a स राजर्षिः प्रियव्रतः ViP_3,1.25b स राजा शिबिकारूढो ViP_2,13.49a स राजासनम् आप्नोतु ViP_1,11.27c सरांसि कमलाकराः ViP_2,5.10b सरांस्य् एतानि चत्वारि ViP_2,2.25c सरितस् त्वं वनानि च ViP_5,23.31b सरित् प्रवर्तते सा च ViP_2,2.20c सरित्समुद्रभौमास् तु ViP_2,9.11a सरिन्नामानि मे शृणु ViP_2,4.27d सरीसृपाद्यैश् च नृणां ViP_6,5.7c सरीसृपान् पितृगणान् ViP_3,14.2a सरीसृपा मृगाः सर्वे ViP_5,23.35a सरीसृपेषु तेभ्यो ऽन्याप्य् ViP_6,7.64c सरीसृपैर् विहंगैश् च ViP_6,8.25a स रूक्षपीनावयवो ViP_2,13.47a सरूपाणि यजूंषि सः ViP_3,5.12b सरोजः स महामतिः ViP_5,17.25b सरोजा चाभवच् छरत् ViP_5,10.1d सरोजिनीपत्रम् इवोढपङ्कम् ViP_1,4.36d सरोषस् तेन पार्श्वस्थान् ViP_5,20.29*29:8a सर्ग ऐन्द्रियकः स्मृतः ViP_1,5.20d सर्गकामस् ततो विद्वान् ViP_1,15.102a सर्गकाले द्विजोत्तम ViP_1,2.33d सर्गकाले महामते ViP_2,7.30d सर्गकाले व्ययाव्ययौ ViP_1,2.29d सर्गप्रवृत्तिर् भवतो ViP_1,4.44a सर्गश् च प्रतिसर्गश् च ViP_3,6.24a सर्गश् च प्रतिसर्गश् च ViP_6,8.2a सर्गश् च प्रतिसर्गश् च ViP_6,8.13a सर्गस्थितिविनाशानां ViP_1,2.4a सर्गस्थितिविनाशांश् च ViP_1,7.36a सर्गस्थित्यन्तकारिणे ViP_1,2.2d सर्गस्थित्यन्तकालेषु ViP_1,22.39a सर्गस्थित्यन्तसंयमाः ViP_1,2.26d सर्गहेतोः प्रजापतिः ViP_1,15.89d सर्गः स्वायम्भुवस्य मे ViP_2,2.1b सर्गादिकं ततो ऽस्यैव ViP_1,2.68c सर्गादिषु प्रभो ब्रह्म- ViP_1,4.15c सर्गादौ ऋङ्मयो ब्रह्मा ViP_2,11.13a सर्गादौ सृष्टवान् ब्रह्मा ViP_1,5.2c सर्गाद्या भावशक्तयः ViP_1,3.2d सर्गे च प्रतिसर्गे च ViP_3,6.26a सर्गो मे कथ्यतां पुनः ViP_1,10.1d सर्पजातिर् इयं क्रूरा ViP_5,7.69a सर्पणात् ते ऽभवन् सर्पा ViP_1,5.45a सर्पते मन्दविक्रमः ViP_2,8.35d सर्पभोगनिपीडितम् ViP_5,7.18b सर्पभोगेन वेष्टितम् ViP_5,7.23d सर्पराजवशं गतम् ViP_5,7.23b सर्पराजस्य वेगितः ViP_5,7.11d सर्पराजेन पश्यत ViP_5,7.32b सर्पश् चार्के वसन्ति वै ViP_2,10.9d सर्पाणाम् अमितौजसाम् ViP_1,21.19b सर्व एते ह्य् अतिथयो ViP_3,11.69*21:5a सर्व एव ततः सुराः ViP_1,9.80b सर्व एव महाबलाः ViP_1,21.2d सर्व एव महाभाग ViP_1,19.44a सर्व एव सदासते ViP_5,7.39d सर्वकर्मफलं च यत् ViP_1,19.71d सर्वकर्माणि स प्रभुः ViP_3,4.14b सर्वकल्याणसंयुक्तो ViP_1,12.102c सर्वकामदुघा गावः ViP_1,13.50c सर्वकामान् पितामहाः ViP_3,15.51d सर्वकारणकारणम् ViP_1,17.15d सर्वकारणकारणे ViP_6,5.72d सर्वकार्येषु कारणम् ViP_2,13.79b सर्वकालम् उपस्थानं ViP_3,11.100a सर्वकालसुखं हि तत् ViP_2,4.9d सर्वकालं तु संमुखे ViP_2,8.13b सर्वकालं भविष्यति ViP_5,19.27b सर्वकालं भविष्यसि ViP_5,30.27d सर्वकालं व्यवस्थितः ViP_2,8.12b सर्वकिल्बिषनाशनम् ViP_6,7.73d सर्वकिल्बिषनाशनम् ViP_6,8.3b सर्वक्लेशान् प्रहास्यथ ViP_1,17.79d सर्वगत्वाद् अनन्तस्य ViP_1,19.85a सर्वगस्य तथात्मनः ViP_6,7.76b सर्वगः सर्वधर्मा च ViP_3,2.32a सर्वगः सर्वभूतेशः ViP_1,2.28c सर्वघोषस्य संदोहो ViP_5,10.39a सर्वजन्तुविवर्जिता ViP_2,4.93d सर्वज्ञः सर्वदृक् सर्व- ViP_5,1.47c सर्वज्ञानमयाव् अपि ViP_5,21.18b सर्वज्ञानैकभाजनः ViP_2,13.52b सर्वज्ञो ह्य् असि मे मतः ViP_3,10.2d सर्वतः परिमण्डलः ViP_2,4.75d सर्वतः संवृतः स्थितः ViP_2,4.24d सर्वताराग्रहाश्रयः ViP_1,12.90d सर्वतो याः समाहृताः ViP_5,31.14d सर्वतो वै समावृतम् ViP_2,7.22d सर्वत्र दैत्याः समताम् उपेत ViP_1,17.90c सर्वत्र व्रजति हि कर्मवश्य एकः ViP_2,12.47b सर्वत्र शुभचित्तस्य ViP_1,19.8c सर्वत्र समदर्शिनि ViP_1,19.17d सर्वत्र समदृग् वशी ViP_1,15.143b सर्वत्रागमनक्रिया ViP_2,13.76d सर्वत्राच्युतचेतसः ViP_1,15.146d सर्वत्रातिप्रसन्नानि ViP_5,10.11a सर्वत्रासौ समस्तं च ViP_1,2.12a सर्वदा वर्जयेत् प्राज्ञ ViP_3,18.51c सर्वदुष्टनिबर्हणम् ViP_6,8.41d सर्वदुःखविवर्जिताः ViP_2,2.53b सर्वदेवमयाच्युत ViP_5,20.85b सर्वदेवमयो नृपः ViP_1,13.22d सर्वदैव जगत्य् अर्थे ViP_5,1.33a सर्वदैव न लङ्घयेत् ViP_3,12.28d सर्वदैव महामते ViP_2,4.14b सर्वद्वीपेषु मैत्रेय ViP_2,8.12c सर्वधर्मभृतां वर ViP_4,15.3b सर्वपातकनाशनम् ViP_5,38.11b सर्वपापभयापहाः ViP_2,4.64d सर्वपापविनिर्मुक्तः ViP_1,12.101c सर्वपापविनिर्मुक्तो ViP_5,38.93*90:2a सर्वपापहरा सरित् ViP_2,8.108b सर्वपापहरास् त्व् इमाः ViP_2,4.43d सर्वपापहरे तस्मिंस् ViP_1,12.5c सर्वपापैः प्रमुच्यते ViP_4,4.61d सर्वपापैः प्रमुच्यते ViP_6,8.17d सर्वपृथ्वीपतिं पूरुं ViP_4,10.22c सर्वप्राणिभयंकरः ViP_2,13.14d सर्वबन्धविमुक्तो ऽसौ ViP_3,9.17c सर्वबन्धुर् अमत्सरी ViP_3,12.37b सर्वबाधाविवर्जिताः ViP_1,6.12b सर्वब्रह्ममयो हरिः ViP_1,22.61d सर्वभक्ष्येषु दीयताम् ViP_1,18.3b सर्वभावगतो ऽभवत् ViP_1,12.7d सर्वभूतगतो विप्र ViP_1,12.7c सर्वभूतगुणाधिका ViP_2,4.97b सर्वभूतप्रभुं हरिम् ViP_1,14.15b सर्वभूतमयं हरिम् ViP_1,19.9d सर्वभूतमयो ऽचिन्त्यो ViP_6,4.3a सर्वभूतम् असंश्रयम् ViP_1,14.43b सर्वभूतम् इदं जगत् ViP_1,12.61b सर्वभूतश् च यो देवः ViP_1,9.41c सर्वभूतस्थिता द्विज ViP_1,9.131d सर्वभूतस्थिते तस्मिन् ViP_1,17.79a सर्वभूतस्थितो यतः ViP_1,12.73b सर्वभूतस्य वै किल ViP_2,14.9b सर्वभूतहिते रतः ViP_3,2.56d सर्वभूतात्मके तात ViP_1,19.37a सर्वभूतात्मभूतया ViP_2,7.29b सर्वभूतात्मभूतस्य ViP_5,29.27c सर्वभूतानि च द्विज ViP_1,22.30b सर्वभूतानि चापरः ViP_1,22.23b सर्वभूतानि चापरः ViP_1,22.27d सर्वभूतान् महात्मनः ViP_3,2.61b सर्वभूतान्य् अभेदेन ViP_2,13.38c सर्वभूतान्य् अभेदेन ViP_2,16.20a सर्वभूतेश्वरा द्विज ViP_1,22.15b सर्वभूतेषु च स्थिते ViP_1,22.53d सर्वभूतेषु चान्येन ViP_1,22.25a सर्वभूतेषु चेश्वरः ViP_5,13.60b सर्वभूतेषु पापकम् ViP_4,10.15b सर्वभूतेषु भूपाल ViP_6,7.63c सर्वभूतेषु यस् तथा ViP_3,8.17b सर्वभूतेषु सर्वात्मन् ViP_1,19.76a सर्वभूतेष्व् अधारयत् ViP_5,37.61d सर्वभूतेष्व् अभेदो ऽसौ ViP_3,3.29c सर्वभूतेष्व् अवस्थितः ViP_5,17.9b सर्वभूतेष्व् अवस्थितः ViP_5,20.84b सर्वभूतो जनार्दनः ViP_3,2.52d सर्वभूतो भवान् वेत्ति ViP_1,12.74c सर्वभूतो यतो हरिः ViP_3,8.10d सर्वमञ्चेष्व् अनन्तरम् ViP_5,20.32b सर्वमन्वन्तरेष्व् एवं ViP_3,6.31a सर्वम् आपूरयच् चैव ViP_6,4.25c सर्वम् आपूरयन्तीदं ViP_6,4.16a सर्वम् आपूर्यते ऽर्चिभिस् ViP_6,4.19c सर्वम् आवृत्य तिष्ठति ViP_6,4.26d सर्वम् आह शचीपतिम् ViP_5,21.16b सर्वमूर्तिः स इज्यते ViP_6,4.41d सर्वम् एकपदे नष्टं ViP_5,38.30c सर्वम् एतत् त्वम् अच्युत ViP_1,19.69d सर्वम् एतत् समाश्रितम् ViP_1,22.73f सर्वम् एतद् भविष्यति ViP_1,1.28d सर्वम् एव कलौ शास्त्रं ViP_6,1.14a सर्वम् एव कृतं मम ViP_6,7.97b सर्वम् एवाभ्यवादयत् ViP_5,32.18d सर्वम् एवोपकल्पयेत् ViP_3,15.21b सर्वयज्ञमयं वपुः ViP_1,9.119b सर्वयज्ञेश्वरं हरिम् ViP_1,13.17b सर्वयादवसंसदि ViP_5,15.5b सर्वयादवसंहार- ViP_5,37.9cd*79a सर्वर्क्षाणां तथा ध्रुव ViP_1,12.91d सर्वलक्षणभूषिता ViP_3,18.63d सर्वलक्षणसंपन्ना ViP_3,18.54c सर्वलोकपरायणे ViP_1,14.19d सर्वलोकमहेश्वरीम् ViP_1,9.101f सर्वलोकहितं कुर्यान् ViP_3,8.24a सर्वलोको ऽत्र पश्यतु ViP_5,15.16d सर्वलोकोपकरणं ViP_2,13.47c सर्ववस्तुषु पूर्णेषु ViP_6,1.1@2:58a सर्ववायुजयो भवेत् ViP_6,1.1@2:74b सर्वविघ्नोपशान्तये ViP_1,1.0*12d सर्वविज्ञानसंपन्नः ViP_2,13.37a सर्वविज्ञानसंपन्ना ViP_3,18.63c सर्वव्यापिञ् जगद्रूप ViP_1,18.36a सर्वव्यापी जगद्गुरुः ViP_1,18.37b सर्वव्यापी तथा पुमान् ViP_6,4.36b सर्वव्यापी भुवः स्पर्शाद् ViP_1,12.58c सर्वव्याप्याजरामरः ViP_6,1.1@2:107b सर्वशक्तिमयो विष्णुः ViP_1,22.59a सर्वशास्त्राणि चैव हि ViP_5,21.22*39b सर्वशास्त्रार्थतत्त्ववित् ViP_2,13.37b सर्वसङ्गांश् च वर्जयेत् ViP_3,9.27d सर्वसत्त्वमनोरथम् ViP_1,12.74d सर्वसत्त्वसमुद्भव ViP_1,12.74b सर्व सर्वाश्रयाच्युत ViP_1,9.56b सर्वसंशयभेत्तारस् ViP_6,1.1@2:3a सर्वसिद्धिकराय च ViP_3,5.19*4b सर्वसैन्यपरीवारः ViP_5,34.14c सर्वस्मिन् न हि भवतो ऽस्ति किंचिद् अन्यत् ViP_5,18.55d सर्वस्मिन् सर्वभूतस् त्वं ViP_1,12.72a सर्वस्य जगतः पालौ ViP_5,6.35c सर्वस्य जगतः पृथ्वी ViP_1,13.92c सर्वस्य धातारम् अचिन्त्यरूपम् ViP_4,2.88a सर्वस्य प्रियदर्शना ViP_1,15.65b सर्वस्य सुखदः कालो ViP_2,4.84c सर्वस्याधारभूतो ऽसौ ViP_2,2.51a सर्वस्याधिगमो यतः ViP_5,18.54b सर्वस्यास्ते भवान् हृदि ViP_1,12.78b सर्वस्यैतस्य संभवः ViP_1,13.84d सर्वस्यैव हि भूपाल ViP_2,13.78a सर्वस्रष्टारम् ईश्वरम् ViP_6,1.49b सर्वस्वभूतो देवानाम् ViP_5,3.28a सर्वं तद् उपसंहृतम् ViP_5,38.85d सर्वं तद् ब्रह्मबुद्ध्या तु ViP_6,1.1@2:48a सर्वं त्वत्तस् ततश् च त्वं ViP_1,12.72c सर्वं दुःखमयं जगत् ViP_1,17.69d सर्वं देहोपभोगाय ViP_6,7.16a सर्वं नारायणात्मकम् ViP_5,1.30d सर्वं प्राणिभिर् आवृतम् ViP_3,7.3d सर्वं विज्ञापयाम वै ViP_5,1.32d सर्वं विष्णुमयं जगत् ViP_5,1.20d सर्वं वेत्सि हृदि स्थितम् ViP_1,12.73d सर्वं शून्यम् इदं विश्वं ViP_5,38.53@1:13a सर्वं श्राद्धं प्रकुर्वताम् ViP_3,15.54d सर्वं सर्वमयं समस्तजगताम् आधारम् आत्माश्रयम् ViP_6,8.54b सर्वं सर्वेश्वरं हरिम् ViP_5,23.25b सर्वं संपद्यते पुंसां ViP_1,12.77c सर्वं हिरण्मयं यस्य ViP_4,1.27c सर्वः सर्वस्य चाश्रमः ViP_6,1.14d सर्वः सर्वस्वरूपधृक् ViP_1,12.72b सर्वः सर्वेश्वरो हरिः ViP_1,8.29b सर्वः सर्वेश्वरो हरिः ViP_2,2.50d सर्वः सर्वेश्वरो हरिः ViP_2,4.19d सर्वाक्षाणि च योगिनः ViP_5,7.66b सर्वाङ्गेषु शिरः पश्चाच् ViP_3,11.21*20:7a सर्वाङ्गोपचितो द्विज ViP_1,15.144b सर्वाणि तत्र भूतानि ViP_6,5.80a सर्वाणि भूतानि च यत्र सन्ति ViP_6,5.82*9b सर्वाणि भूतानि तवान्तराणि ViP_5,1.43b सर्वाण्य् एवोपतस्थिरे ViP_1,13.43d सर्वात्मको ऽसि सर्वेश ViP_1,12.73a सर्वात्मन् सर्वगुह्यानां ViP_5,9.23c सर्वात्मन् सर्वभूतेश ViP_1,12.74a सर्वात्मानं तम् अभजद् ViP_5,13.43*22:2a सर्वात्मा परमेश्वरः ViP_1,2.28d सर्वात्मा स यजुर्मयः ViP_3,3.30b सर्वात्मा सर्ववित् सर्वः ViP_5,17.9a सर्वादित्यैः समं पूषा ViP_1,9.62c सर्वाध्यक्षो जनार्दनः ViP_2,9.6b सर्वा नक्षत्रयोगिन्यस् ViP_1,15.133ab*51a सर्वानुष्ठाननिर्मलाः ViP_1,6.12d सर्वान् एव कृताञ्जली ViP_1,13.54b सर्वान् एव प्रदास्यति ViP_1,13.18d सर्वान् एवावजानाति ViP_5,38.17c सर्वान् करोति निर्वीर्यान् ViP_2,5.15c सर्वान् देवांश् च लीलया ViP_5,34.1d सर्वान् निषिद्धान् कृत्वापि ViP_6,1.1@2:64a सर्वान् भोक्तॄंस् तारयति ViP_3,15.56c सर्वापाश्रयनिःस्पृहम् ViP_6,7.78b सर्वाभावे वनं गत्वा ViP_3,14.29a सर्वाभ्यागतपूजनम् ViP_3,9.21b सर्वा यशोदया सार्धं ViP_5,7.26a सर्वार्थास् त्वम् अज विकल्पनाभिर् एतद् ViP_5,18.55a सर्वावकाशं च नभःस्वरूपी ViP_4,1.65d सर्वाशी सर्वविक्रयी ViP_6,1.1@2:63b सर्वास् ताः कौरवश्रेष्ठ ViP_5,38.75c सर्वास्पदं ब्रह्म परं शिरस् ते ViP_1,4.33b सर्वाः सुखमया दिशः ViP_4,10.15d सर्वे क्रुद्धाः प्रचेतसः ViP_1,15.3b सर्वे च देवा मनवः समस्ताः ViP_3,1.46a सर्वे चाधर्मलक्षणाः ViP_1,7.31b सर्वे चैते मरुद्गणाः ViP_1,9.63b सर्वे चैते वशं यान्ति ViP_3,7.5a सर्वे जानन्ति वै पुनः ViP_1,5.18*25:3b सर्वेणान्नेन भूतले ViP_3,15.39b सर्वे ते ऽभ्यागतज्ञाना ViP_1,7.8a सर्वे देवगणास् तात ViP_1,15.138c सर्वे देवनिकायाश् च ViP_2,9.21c सर्वे दैतेयदानवाः ViP_1,9.97b सर्वे द्रक्ष्यथ बालिशाः ViP_1,15.93d सर्वे ध्रुवे निबद्धास् ते ViP_2,12.26c सर्वे ध्रुवे महाभाग ViP_2,12.24c सर्वेन्द्रियप्रीतिनिवर्तकस्य ViP_3,12.33*24b सर्वेन्द्रियान्तःकरणं ViP_1,2.67c सर्वे प्रचेतसो नाम ViP_1,14.6c सर्वे भविष्यन्ति यथैव पूर्वे ViP_4,24.69d सर्वेभ्य एव वर्णेभ्यो ViP_6,1.12c सर्वे मल्लाः प्रदुद्रुवुः ViP_5,20.68d सर्वे यूयं महाबलाः ViP_3,18.7b सर्वे वैशालिका नृपाः ViP_4,1.40b सर्वे शक्रं मुदा युताः ViP_5,10.24b सर्वेश सर्वभूतात्मन् ViP_1,9.56a सर्वेशस् त्वम् अनुत्तमः ViP_5,7.48b सर्वेशः सर्वभावनः ViP_5,2.17d सर्वेश्वर पराधार ViP_5,1.49c सर्वेश्वरः सर्वदृक् सर्ववेत्ता ViP_6,5.86c सर्वेश्वराद् अन्यद् अनादिमध्यात् ViP_4,2.90b सर्वेषाम् अपि सो ऽकरोत् ViP_1,5.64d सर्वेषाम् उत्तमोत्तमम् ViP_1,12.82b सर्वेषाम् उपरि स्थानं ViP_1,12.92c सर्वेषाम् एव भूतानां ViP_6,3.1a सर्वेषां चक्रवर्तिनाम् ViP_1,13.46b सर्वेषां च परिग्रहः ViP_3,8.34b सर्वेषां देहि दर्शनम् ViP_1,9.61d सर्वेषां द्वीपवर्षाणां ViP_2,8.20c सर्वेषां प्रभवास्पदम् ViP_5,23.42b सर्वेषां रुक्मिणीसुतः ViP_5,28.5*53b सर्वेषां रुक्मिणीसुतः ViP_5,32.6b सर्वेषु वेदतन्त्रेषु ViP_6,1.1@2:60a सर्वेषु समयेषु भोः ViP_6,1.1@2:60b सर्वेष्व् एतेषु कथ्यन्ते ViP_3,6.24c सर्वेष्व् एतेषु युद्धेषु ViP_5,22.12a सर्वेष्व् एतेषु वर्षेषु ViP_2,2.55a सर्वे सप्तर्षयो ऽमलाः ViP_1,10.13d सर्वे सिद्ध्यन्त्य् उपक्रमाः ViP_1,13.78b सर्वे ह्य् एते महाभाग ViP_2,6.35c सर्वैर् अप्य् एवम् एवोक्तं ViP_1,11.48*32:2a सर्वैर् एव महामतिः ViP_6,6.26d सर्वैः समुदितैर् गुणैः ViP_1,10.20b सर्वैः सरोभिश् च समं ViP_2,2.17ab*1a सर्वो ऽम्बुपरिधानो ऽसौ ViP_2,7.23c सर्वो विष्णुमयो लोक ViP_3,11.69*21:4a सर्षपाश् चात्र शोभनाः ViP_3,16.6d सलिलं पृथिवी तथा ViP_1,2.49b सलिलानि तदाभवन् ViP_5,10.11b सलिलेनैवोर्मिमता ViP_6,4.16c सलिलेनौषधीगणः ViP_2,9.19b सलिलेषु महीपते ViP_3,11.121d स लोकान् उत्तमान् व्रजेत् ViP_3,12.33d स वक्ष्यति मया सह ViP_5,17.9d सवनश् चानघस् तथा ViP_1,10.13b सवनं चापि स प्रभुः ViP_2,1.15b सवनः पुत्र एव च ViP_2,1.7d सवनो द्युतिमान् भव्यो ViP_3,2.23a सवरूथः सानुकर्षो ViP_2,12.17a सवर्णाधत्त सामुद्री ViP_1,14.6a सवर्णायां महीपतेः ViP_1,14.5d स वव्रे भगवन् कृत्या ViP_5,34.31a स वसन् बालदानवान् ViP_1,17.54b स वहञ् छिबिकां द्विजः ViP_2,13.73b स वः श्रेयो विधास्यति ViP_1,9.36d स वाच्यो भगवान् इति ViP_6,5.78d स वासुदेवो न यतः परो ऽन्यः ViP_6,5.82*9d स वासुदेवो न यतो ऽन्यद् अस्ति ViP_2,12.44d स वा हनिष्यते पापौ ViP_5,15.17c सविकारं प्रधानं च ViP_1,22.75a सविता पञ्चमे व्यासो ViP_3,3.12c सवितुर् दक्षिणं मार्गं ViP_2,8.89c सवितुर् द्विज तिष्ठति ViP_2,11.8d सवितुर् मण्डले ब्रह्मन् ViP_2,10.19c सवित्रा मुनिसत्तम ViP_2,9.22d सवित्रे कर्मदायिने ViP_3,11.40d स विदित्वात्मनः शत्रुं ViP_5,27.13*52:39a स विप्रशापव्याजेन ViP_5,37.5a स विमलमतिर् एति नात्ममोहं ViP_2,16.25c सविलासस्मिताधारं ViP_5,17.21a स विवाहोत्सवे प्रायाद् ViP_5,27.13*52:14a स विष्णुर् गर्भगस् तव ViP_5,2.18d स विष्णुः परमेश्वरः ViP_1,17.22d स विष्णुः सर्वम् एवेदं ViP_6,4.38c स वेनः परमर्षिभिः ViP_1,13.13b स वेनः परमर्षिभिः ViP_1,13.26b स वै प्रमतये ददौ ViP_6,8.47d स वै मुक्तो भवेन् नरः ViP_6,1.1@2:110b सव्यापारे शरीरे ऽस्मिन् ViP_6,1.1@2:24a सशक्रं भुवनत्रयम् ViP_1,9.26b स शुद्धः सर्वशुद्धेभ्यः ViP_1,9.43c स शूरः स च विक्रान्तो ViP_1,9.128c सशैलवनकानना ViP_1,20.5d स श्लाघ्यः स गुणी धन्यः ViP_1,9.128a स सदाप्याययन् प्रभुः ViP_2,11.21b स सद्यस् तत्समो भवेत् ViP_3,18.46d स स भृत्यः कलौ युगे ViP_6,1.35d स समाराध्य केशवम् ViP_1,15.59d स समावासितः सर्वो ViP_5,6.30a ससमुद्रसरिच्छैला ViP_2,7.3c स स राजा भविष्यति ViP_6,1.35b ससर्ज कन्यास् तासां तु ViP_1,7.19c ससर्ज द्विजसत्तम ViP_1,6.5b ससर्ज शब्दतन्मात्राद् ViP_1,2.37c ससर्ज सर्वभूतानि ViP_1,4.1c ससर्जामोघवाञ्छितः ViP_1,4.48d स सर्वभूतप्रकृतिं विकारं ViP_6,5.83a स सर्वभूतप्रभवो धरित्र्यां ViP_4,1.67c स सर्वभूतः सर्वात्मा ViP_6,8.18c स सर्वः सर्ववित् सर्व- ViP_6,8.27a स सर्वात्मा जगन्मयः ViP_5,1.33b स सर्वैर् द्विज मुच्यते ViP_6,8.51d स सर्वैः पातकैर् मुक्तो ViP_4,15.26c स स स्वामी तदा नृणाम् ViP_6,1.19b स संकोचविकासाभ्यां ViP_1,2.31c ससंग्रहम् अधीयताम् ViP_5,21.21b स संज्ञां याति भगवान् ViP_1,2.65c स संप्राप्नोत्य् अथात्मनः ViP_2,11.19d स संभूतो महामुने ViP_1,15.79d ससंभ्रमस् तम् आलोक्य ViP_1,20.15a स संस्थां प्राप्स्यते कलौ ViP_4,21.3d स संस्थां प्राप्स्यते कलौ ViP_4,22.3d ससृजुः पुष्पवर्षाणि ViP_5,3.6a स सृष्ट्वा मनसा दक्षः ViP_1,15.76a ससैन्यं मगधाधिपम् ViP_5,22.8b स सोढो ऽयं वरं दण्डस् ViP_5,7.73c सस्नौ तत्र तदा चक्रे ViP_2,13.12c सस्नौ स्वयं च तन्वङ्गी ViP_3,18.86a सस्मार मधुसूदनम् ViP_1,19.18d सस्मार स महीपतिः ViP_6,6.38b सस्यजातानि सर्वाणि ViP_1,13.87e सस्यं स्वल्पफलं तथा ViP_6,1.51b स स्वयं बुभुजे ऽसुरः ViP_1,17.4d सह कृष्णेन नारदः ViP_5,27.24b सह क्षितिरुहैर् अहम् ViP_1,15.6d सह गोपैर् अविस्मितः ViP_5,16.28b सह गोपैर् महात्मनः ViP_5,25.1b सहजन्या हुहू रथः ViP_2,10.8b सह ताभ्यां तदाक्रूरः ViP_5,18.4a सह ते कुण्डलोत्तमे ViP_5,30.4b सह तेनर्षिणा पुनः ViP_1,15.20b सह तैर् व्रजभूमिषु ViP_5,24.21d सह देवगणैः प्रजाः ViP_2,4.52d सहदेवेन शार्ङ्गिणा ViP_5,33.16b सह देवैर् यद् इष्यते ViP_5,1.53b सह देवैः क्रमः स्मृतः ViP_3,15.47b सह देवैः पितामहः ViP_5,1.34b सह देवैः शचीपतिम् ViP_1,9.7d सह देवैः शचीपतिः ViP_5,35.24b सह दैतेयदानवैः ViP_2,4.37b स हन्तव्यः प्रयत्नतः ViP_5,4.13d स हन्ति सूर्यं संध्याया ViP_2,8.57c सह भर्त्रा रथे स्थिताम् ViP_5,1.8b सह भृत्यैर् महीभृतः ViP_5,20.24d सहयोगं जनार्दनः ViP_5,38.67ab*89b सह रामेण केशवः ViP_5,18.32d सह रुद्रैस् त्रिलोचनः ViP_1,9.62b सहसा भीष्मकात्मजाम् ViP_5,27.13*52:18b सहस्रद्वितयोच्छ्रायास् ViP_2,2.12c सहस्रपद्मोद्भवयोनिर् आद्यः ViP_5,9.27c सहस्रबाहो बहुवक्त्रपाद ViP_5,1.55b सहस्रभागप्रथमा ViP_2,6.35a सहस्रम् अतिमायिनः ViP_1,15.153b सहस्रम् अत्र मायानां ViP_1,19.16c सहस्रम् अमितौजसः ViP_1,21.20b सहस्रम् अष्टाविंशत्या ViP_1,3.20*22:7a सहस्रम् असृजत् प्रभुः ViP_1,15.95d सहस्रम् एकं निष्काणां ViP_5,28.13a सहस्रयुगपर्यन्तः ViP_3,2.50c सहस्रवक्त्रो हि भवान् महात्मा ViP_5,9.27a सहस्रशस् त्वां मुनयो गृणन्ति ViP_5,9.27d सहस्रशिरसा व्यक्त- ViP_2,5.14c सहस्रशीर्षा पुरुषः ViP_1,12.58a सहस्रशो ऽभ्यधावन्त ViP_5,38.18c सहस्रस्यापि विप्राणां ViP_3,15.56a सहस्रहस्ताङ्घ्रिशरीरभेदः ViP_5,9.27b सहस्रं किं प्रयुक्तवान् ViP_1,16.9d सहस्रं रुक्मिणा जितः ViP_5,28.13d सहस्राक्षः सहस्रपात् ViP_1,12.58b सहस्राक्षेण वज्रेण ViP_5,20.29*29:10a सहस्राणां शतं तथा ViP_5,32.5d सहस्राणि महामुने ViP_5,29.31d सहस्राणि स्थिरायुषः ViP_2,2.53d सहस्राण्य् अचलो हि सः ViP_2,4.94d सहस्राण्य् अधिकानि तु ViP_1,3.19d सहस्राण्य् अयुतानि च ViP_2,7.27b सहस्रायुतसंमितम् ViP_5,30.54d सहस्रांस् तांस् ततो हरिः ViP_5,29.18b सहस्रैर् अपि सत्तम ViP_2,3.23b सहस्रैः सप्तसंख्यया ViP_6,8.19*19b सहस्रैः सो ऽभिसंवृतः ViP_5,23.7b सहस्व विरहं मम ViP_5,32.24ab*66:8b सहःसहस्याव् इति दक्षिणं स्यात् ViP_2,8.81d सहायं मेनिरे प्राप्तं ViP_5,37.43c सहाया वज्रपाणिनः ViP_1,21.41d सहाये मय्य् अवस्थिते ViP_1,9.76f सहायो ऽभूज् जनार्दनः ViP_5,38.67b सहालापम् अथाकरोत् ViP_3,18.58d सहालापस् तु संसर्गः ViP_3,18.99*36:1a सहासीत कदाचन ViP_3,12.21b सहास्यं चैव कुर्वतः ViP_3,18.45b सहास्या चातिपापिनी ViP_3,18.99*36:1b सहास्यापि च पापिभिः ViP_3,18.101b सहिताः सततं प्रजाः ViP_2,4.8d सहितो बलदेवेन ViP_5,7.81ab*10a सहितौ बलकेशवौ ViP_5,8.1b स हि देवासुरे युद्धे ViP_5,23.21a सहिष्णुश् च सुतत्रयम् ViP_1,10.10b सहैवाण्डकटाहेन ViP_2,4.96c सहौ तौ चरतां धर्मं ViP_3,10.24*18:2a सह्यपादोद्भवा नद्यः ViP_2,3.12c संकर्षणसहायवान् ViP_5,37.24b संकर्षणस् तु तं दृष्ट्वा ViP_5,9.18a संकर्षणं तु स्कन्धेन ViP_5,9.16a संकर्षणात्मको रुद्रो ViP_2,5.19c संकल्पा च मुहूर्ता च ViP_1,15.105c संकल्पाद् दर्शनात् स्पर्शात् ViP_1,15.78c संकल्पायास् तु सर्वात्मा ViP_1,15.108c संकीर्त्य त्वं त्रिश्लोक्या x ViP_1,15.55*43:1a संक्षयं शार्ङ्गधन्वना ViP_5,33.27d संक्षीणाखिलपातकः ViP_2,6.45d संक्षीणौषधिवीरुधम् ViP_1,9.26d संक्षेपविस्तराभ्यां तु ViP_6,7.96c संक्षेपः श्रूयतां मम ViP_1,17.83d संक्षेपाच् छ्रूयतां पुनः ViP_2,12.36d संक्षेपाच् छ्रूयतां मम ViP_2,14.28d संक्षेपात् कथितं तव ViP_2,3.27d संक्षेपात् कथितः सर्गो ViP_1,5.27a संक्षेपात् सर्वम् आख्यातं ViP_2,6.53c संक्षेपाद् गदतो मम ViP_2,2.4b संक्षेपेण मया भूयः ViP_2,4.21c संक्षेपेण महामते ViP_2,16.18b संक्षेपेण शृणुष्व तम् ViP_3,3.4d संक्षेपेणेदम् उच्यते ViP_1,8.33b संक्षोभस्तिमितेक्षणाः ViP_1,9.67b संक्षोभं परमं जग्मुस् ViP_1,12.31c संक्षोभं परमं ययुः ViP_1,12.11b संख्याताः संख्यया द्विज ViP_1,3.20b संख्यानं यादवानां कः ViP_4,15.22a संख्यानं वापि विद्यते ViP_2,7.25d संगतां प्रेक्ष्य रुक्मिणीम् ViP_5,27.31b संगम्य प्रियसंवादो ViP_1,15.90c संग्रामजित्प्रधानास् तु ViP_5,32.3c संग्रामे धर्मतो नृपः ViP_3,18.92d संग्रामेष्व् अनिवर्तिनाम् ViP_1,6.34d संघर्षकलहौ तदा ViP_5,37.38*84:4b संघर्षेण परस्परम् ViP_5,37.38b संघर्षो वा द्विजश्रेष्ठ ViP_5,37.38*84:2a संघातान्तर्गतैर् वापि ViP_3,13.32c संघातो जायते तस्मात् ViP_1,2.43c संचितस्यापि महता ViP_1,1.18a संचिन्तितम् उपारुह्य ViP_5,29.14a संचूर्णयति वानरः ViP_5,36.9d संच्छाद्यानुययौ शेषः ViP_5,3.17c संजह्रे स्वकुलं कथम् ViP_5,37.5b संज्ञया तस्य तत् स्मृतम् ViP_2,4.44d संज्ञाम् अवाप्स्यते वीरः ViP_5,1.76c संज्ञायते येन तद् अस्तदोषं ViP_6,5.87a संज्ञां राजन् करोम्य् अहम् ViP_2,13.85d संज्ञेयम् इत्य् अथार्कश् च ViP_3,2.4a संततिश् चान्यनिःस्पृहा ViP_6,7.90b संततिं ते जुगुप्सन्ति ViP_2,8.91c संततेर् न ममोच्छेदः ViP_1,1.25a संतत्या तपसा चैव ViP_2,8.87c संतानकानाम् अखिलं ViP_1,9.3a संतोषं च तथा तुष्टिर् ViP_1,7.25c संतोषो भगवांल् लक्ष्मीस् ViP_1,8.18c संत्यक्तराज्यभोगर्द्धि- ViP_2,13.29c संत्यक्ता ये त्वयामले ViP_1,9.126d संत्यज्य निजकर्म यत् ViP_6,1.36b संत्यज्यावसथांस् तदा ViP_5,13.17b संत्रासाद् अगमन् मही ViP_1,13.70d संदर्शयन् निरमिमीत पुराणरत्नं तस्मै नमो मुनिवराय पराशराय ViP_1,1.0*16/b संदंशयातनामध्ये ViP_2,6.28c संदंशः कृष्णसूत्रश् च ViP_2,6.4c संदृश्यते वाप्य् अवगम्यते वा ViP_6,5.87c संदेशैः साममधुरैर् ViP_5,24.16*45a संदेशैः साममधुरैः ViP_5,24.20a संदेहकृद् धेतुभिर् यः ViP_3,18.100*37:6a संदेहनिर्णयार्थाय ViP_6,2.3a संधानम् असुरैः कृत्वा ViP_1,9.80c संधानं वः करिष्यामि ViP_1,15.6c संध्ययोः पार्थिवेष्यते ViP_3,11.100b संध्याकाले तु संप्राप्ते ViP_2,8.49a संध्या च परमेशस्य ViP_1,14.25c संध्या मुहूर्तमात्रा वै ViP_2,8.60c संध्यायां नैव भोक्तव्यं ViP_1,21.33ab*60:1a संध्या रात्रिर् अहो भूमिर् ViP_5,30.9a संध्या रात्रिर् मनोजवा ViP_2,4.55b संध्या रात्रिः प्रभा भूतिर् ViP_1,9.116c संध्यासंध्यांशयोर् अन्तर् ViP_1,3.14a संध्यांशकश् च तत्तुल्यो ViP_1,3.13c संध्योपासनकर्मणः ViP_2,8.57b संध्योपास्तिं करिष्यामि ViP_1,15.25c संनिधानम् अथाकरोत् ViP_5,25.4b संनिधानाद् यथाकाश- ViP_2,7.36a संनिपातावधूतैस् तु ViP_5,20.54a संनिवेशं च तस्यापि ViP_2,12.29c संन्यस्य विष्णौ परमात्मरूपे ViP_2,3.25b संन्यासात् सर्वकर्मणाम् ViP_6,1.1@2:80b संपदैश्वर्यमाहात्म्य- ViP_1,18.24a संपन्ना विनयेन च ViP_3,18.54d संपरेतं यथागतम् ViP_1,12.95*33:3b संपादयिष्ये श्वस् तुभ्यं ViP_5,34.11c संपूज्य पृथिवीपतिम् ViP_1,13.15b संपूज्य हलिना सह ViP_5,35.38b संपूज्यार्घ्यं विधानतः ViP_3,15.19b संप्रकाशप्रवृत्तिभ्यां ViP_3,3.25c संप्रहारे सुदारुणे ViP_5,37.40d संप्रहृष्टानि सर्वशः ViP_1,13.41b संप्राप्तश् च तदा तत्र ViP_1,1.22c संप्राप्तश् चातिसायाह्ने ViP_5,19.9c संप्राप्तं पतिम् आत्मनः ViP_3,18.89b संप्राप्तः परमपदं यतो न किंचित् ViP_5,23.46b संप्राप्तः शिशुपालत्वे ViP_4,15.2c संप्राप्तां मधुसूदनः ViP_5,26.11d संप्राप्ते तु कलौ युगे ViP_6,1.34d संप्राप्ते पुनर् एव हि ViP_3,1.39b संप्राप्तो जठरान् मया ViP_5,27.16b संप्राप्य त्रिदिवं पुनः ViP_1,9.114b संप्राप्यैक्यम् अशेषतः ViP_1,2.52d संप्राप्स्यति महाभाग ViP_5,19.28c संप्रीत्या क्रियते यदि ViP_5,10.41b संबद्धा ये जलेन वा ViP_3,13.31d संबन्धम् अमलात्मनाम् ViP_5,10.6d संबन्धं मुनिसत्तम ViP_3,8.4d संबन्धान् मनसः प्रियान् ViP_1,17.66b संबन्धे गदतो मम ViP_6,5.63d संबन्धो गदितस् त्वया ViP_2,1.2b संबभूव महामुने ViP_1,13.8b संभक्षयित्वा भूतानि ViP_1,2.63a संभक्षयित्वा सकलं ViP_1,4.16a संभक्ष्य सर्वभूतानि ViP_3,17.26a संभर्तेति तथा भर्ता ViP_6,5.73a संभवन्ति ततो ऽम्भांसि ViP_1,2.42a संभवन्ति युगे युगे ViP_1,15.139d संभवन्ति सुरादयः ViP_2,7.34d संभवन्त्य् अपरे द्रुमाः ViP_2,7.33b संभाषणाद् अपि नरा नरकं प्रयान्ति ViP_3,18.104d संभाषणानुप्रश्नादि ViP_3,18.45a संभाषो यः कृतो ऽभवत् ViP_3,18.62d संभूतम् अखिलं यतः ViP_5,20.88b संभूतः स महासुरः ViP_5,1.23d संभूता जठरे तद्वद् ViP_5,2.3c संभूतिं पाञ्चयज्ञिकम् ViP_3,11.64d संभूतो बुद्धिपूर्वकः ViP_1,5.21b संभूतो राजसैः सार्धं ViP_3,1.40c संभूत्यां मानसो ऽभवत् ViP_3,1.40b संभृतं चार्धमासेन ViP_2,12.6a संभोगान् नृपनन्दनः ViP_3,18.90b संमानना परां हानिं ViP_2,13.42a संमानयन् द्विजवचो ViP_5,37.62a संमुखं सविडम्बनम् ViP_5,36.13d संयमे विश्वम् अखिलं ViP_1,12.66c संयावपायसादीनि ViP_2,15.13c संयुक्तान्य् उत्तरोत्तरैः ViP_1,2.49d संयुक्तो वह्निसंभवैः ViP_2,12.18d संयोगः संचयात् क्षयः ViP_5,38.87d संयोगे भोजवर्धनः ViP_5,1.6d संयोगो न तु योषिताम् ViP_3,13.16d संयोज्यात्मानम् आत्मनि ViP_5,37.61*85:1b संयोज्यात्मानम् आत्मनि ViP_5,37.69b संयोज्यात्मानम् आत्मनि ViP_6,1.1@2:93b संरब्धा हतबान्धवाः ViP_5,8.13*12:18b संरम्भाविद्धलाङ्गूलः ViP_5,14.3c संवत्सरमये कृत्स्नं ViP_2,8.4c संवत्सरस् तु प्रथमो ViP_2,8.72a संवत्सरं क्रियाहानिर् ViP_3,18.41a संवत्सरादयः पञ्च ViP_2,8.71a संवत्सरे ऽथ षष्ठे वा ViP_3,13.27ab*27a संवर्तकं नाम गणं ViP_5,11.1c संवादस् तं ब्रवीमि ते ViP_3,7.13d संविभागनताः सदा ViP_1,5.18*25:5b संविवर्द्धयिषून् प्रजाः ViP_1,15.90b संवृतात्मा नगात्मकः ViP_1,5.6d संवृत्याङ्गुष्ठमूलेन ViP_3,11.21*20:2a संवेष्ट्य क्षारम् उदधिं ViP_2,4.1c संशुद्धिं तां द्विजोत्तम ViP_3,18.95d संशुष्यमाणताल्वोष्ठ- ViP_6,5.40c संशोषकं ततो वायुं ViP_1,19.21a संशोषको ऽनिलश् चास्य ViP_1,16.8c संसाधिताशेषजगद्धितो ऽसौ ViP_6,5.84d संसारकर्षणोप्तौ ते ViP_1,22.50c संसारतापान् अखिलान् ViP_6,7.62c संसारपतितस्यैको ViP_5,23.30a संसारपदवीं व्रजन् ViP_6,7.19b संसारमातुर् मायायास् ViP_5,30.15c संसारविजिगीषुभिः ViP_3,8.1b संसारश्रमपरितापतप्तचेता ViP_5,23.46c संसारस्येव योगिनः ViP_5,10.3d संसारात् स द्विजोत्तम ViP_2,13.34b संसिद्धायां तु वार्तायां ViP_1,6.32a संस्कारं कालजनितं ViP_2,9.10e संस्कारं लम्भयाम् आस ViP_5,38.1c संस्कारान् अकरोत् तयोः ViP_5,6.8d संस्कृतं मानसं तथा ViP_2,16.16b संस्कृतो गुरुवेश्मनि ViP_3,10.12b संस्तवं परमं जपन् ViP_1,15.59b संस्तुताव् उद्यते तव ViP_1,20.21b संस्तुतो भगवान् इत्थं ViP_5,31.1a संस्तूयमानचरितः ViP_5,11.21c संस्तूयमानं गन्धर्वैर् ViP_5,18.37c संस्तूयमानो गोपैश् च ViP_5,7.81c संस्तूयमानो गोपैस् तु ViP_5,9.38a संस्तूयमानौ गन्धर्व- ViP_5,18.46c संस्थानम् अस्य च मुने ViP_2,2.3c संस्थानं ग्रहसंस्थितिः ViP_2,13.1d संस्थानं च यथा भुवः ViP_1,1.6d संस्थानं तव सुव्रत ViP_2,8.1b संस्थितं मानसाचले ViP_2,8.6f संस्थितः कुरुते विष्णुर् ViP_1,7.42c संस्थितः कुरुते स्थितिम् ViP_1,22.25b संस्पृश्याकृष्य च प्रीत्या ViP_5,18.2c संस्पृष्टाश् च निरामयाः ViP_1,18.41b संस्पृष्टो बाह्यवायुना ViP_6,5.16b संस्मरन् पुरुषो मुने ViP_2,6.45b संस्मरन् यौवने दीर्घं ViP_6,5.35c संस्मृत्य प्रणिपत्यैनं ViP_5,23.25a संस्मृत्याभ्यागतं हरिः ViP_5,34.13b संहताभिस् त्रिभिः पूर्वं ViP_3,11.21*20:3a संहर्ता च स्वयं प्रभुः ViP_1,2.66d संहर्ता च हृदि स्थितः ViP_1,18.26*56:2b संहर्ता प्रभवो ऽप्ययः ViP_5,29.26b संहारं च करोति यः ViP_5,22.15b संहारे ऽप्य् उपसंहृताः ViP_1,5.28d संहितात्रितयं चक्रे ViP_3,4.23a संहितानाम् इदं मुने ViP_3,6.19b संहितानां तथैव च ViP_3,6.13d संहितानां विकल्पकाः ViP_3,6.14d संहितानां समुच्चयम् ViP_3,6.8d संहिता बहुलीकृताः ViP_3,6.6d संहितायाः समाश्रिताः ViP_3,4.22*3b संहिता यैर् द्विजोत्तमैः ViP_3,6.5b संहिता यैः प्रवर्तिताः ViP_3,4.26b संहितां ताम् अधीतवान् ViP_3,4.21b संहितां तौ महामुनी ViP_3,6.2d संहितां स्वसुतं ततः ViP_3,4.19b संहिताः कृतवान् द्विज ViP_3,4.25d संहृत्य कोपं वृक्षेभ्यः ViP_1,15.72c संह्रियन्ते च पूर्ववत् ViP_1,3.17d संह्लादपुत्र आयुष्म्ठViP_1,21.1a संह्लादश् च महावीर्या ViP_1,15.142e साकृष्टा सहसा तेन ViP_5,25.11a साक्षाद् अग्निर् इव ज्वलन् ViP_1,13.39d सा क्षिप्ता वियति स्थितिम् ViP_5,3.26b साग्निः श्वेत इवाचलः ViP_2,5.16d साग्रजो व्रजम् आविशत् ViP_5,8.13*12:26b साग्रं वर्षशतं पुनः ViP_1,15.16b साङ्गांश् च चतुरो वेदान् ViP_5,21.22*39a सा च कामस्य वै पत्नी ViP_5,27.13*52:47a सा चकार कुटुम्बिनी ViP_5,6.15d सा च तं चारुहासिनी ViP_5,26.2b सा च तं तनयं हरेः ViP_5,28.6d सा च प्राहात्मवाञ्छितम् ViP_1,15.62d सा च वव्रे ततो वरम् ViP_1,21.31b सा चास्मै कथयाम् आस ViP_5,27.15a सा चेयं मारिषा जाता ViP_1,15.71c सा चोत्सृष्टाभवत् संध्या ViP_1,5.36c सा ज्ञेया दक्षिणा बुधैः ViP_1,15.21*40:2b सा तत्र पतिता दिक्षु ViP_2,2.33a सा तदा भूतधारिणी ViP_1,13.71b सा तं प्राह महाभाग ViP_1,15.14a सा तु त्यक्ता ततस् तेन ViP_1,5.32c सा तु निर्भर्त्सिता तेन ViP_1,15.46a सा तु रोदिति ते माता ViP_5,27.16c सात्त्विकस् तामसश् च सः ViP_1,5.24b सात्त्विको राजसश् चैव ViP_1,2.34c सात्त्विकोर्ध्वम् अवर्तत ViP_1,5.12d सात्त्विको ऽंशः स्थितिकरो ViP_3,2.54c सात्राजिती सत्यभामा ViP_5,28.5a सादरं प्रणिपत्य तम् ViP_1,9.5d साद्रितोया सकानना ViP_2,5.23d साद्रिद्वीपसमुद्राश् च ViP_1,2.57a साद्रिनद्यर्णवाभोगं ViP_6,3.22c सा द्वारका संप्रति तत्र चास्ते ViP_4,1.68c साधकं सर्गम् उत्तमम् ViP_1,5.15b साधकः फलपाकान्तः ViP_2,9.19c साधनं सर्ववस्तुषु ViP_1,22.42b साधनालम्बनं ज्ञानं ViP_1,22.44a साधनैः किं प्रयोजनम् ViP_1,19.36d साधवः क्षीणदोषास् तु ViP_3,11.3a साधिका ह्य् एकसप्ततिः ViP_1,3.18b साधिके सा शुभानना ViP_1,15.18b साधितं कृष्ण देवानाम् ViP_5,12.10a साधुकर्मण्य् अवस्थितैः ViP_4,1.1b साधु कर्म समाचरेत् ViP_1,18.29*57:2b साधु कृष्णेति कृष्णेति ViP_5,13.55c साधुचेष्टो नृपो ऽभवत् ViP_2,1.16f साधु भो गुरवो मम ViP_1,18.20b साधु भोः किम् अनन्तेन ViP_1,18.20a साधु मैत्रेय धर्मज्ञ ViP_1,1.12a साधु साधु जगन्नाथ ViP_5,16.19a साधु साध्व् इति चाब्रुवन् ViP_5,9.37d साधु साध्व् इति भाषितम् ViP_6,2.33d साधु साध्व् इत्य् अथाब्रुवन् ViP_5,10.42d साधु साध्व् इत्य् अभाषत ViP_5,27.30d साधूनाम् उपजायते ViP_5,21.3d साधूनां यः सदाभवत् ViP_1,15.156d साध्यसाधनयोर् हि यत् ViP_1,22.46b साध्यसाधनसस्पृहम् ViP_5,34.44b साध्यं च परमं ब्रह्म ViP_1,22.43c साध्यं च वस्त्व् अभिमतं ViP_1,22.42c साध्यं यद् ब्रह्मयोगिनः ViP_1,22.45b साध्यानि यानि न भवन्ति निरीक्षितानि ViP_5,20.92b साध्याभावे महाबाहो ViP_1,19.36c साध्या विश्वा च ता दश ViP_1,15.105d साध्या विश्वे च मरुतो ViP_5,30.61a साध्या विश्वे तथा देवा ViP_1,9.63c साध्या साध्यान् व्यजायत ViP_1,15.106b साध्वसं परमं गतः ViP_1,12.46b साध्वसं समुपागता ViP_1,13.77d साध्वसावनतात्मसु ViP_5,1.54d साध्वीविक्रयकृद् बन्ध- ViP_2,6.11a साध्व् एतत् ते महत् कृतम् ViP_5,36.21d सानुगे विनिपातिते ViP_5,9.1b सानुगे विनिपातिते ViP_5,16.25b सानुरागा हरिं प्रति ViP_5,20.3b सानुलेपनभाजनाम् ViP_5,20.1b सान्तानिकादयो वा ते ViP_5,38.38a सान्द्रनीललताहस्तम् ViP_5,17.22c सा पपात महीतले ViP_5,36.17d सापह्नवं मम मनो ViP_5,20.86a सापि जातिस्मरा जज्ञे ViP_3,18.63a सापि द्वितीये संप्राप्ते ViP_3,18.73a सापि निष्पाद्यते वृष्टिः ViP_2,9.22c सापि शुश्राव कंसारिं ViP_5,27.13*52:3a साफल्यजनको रणः ViP_5,33.2b साफल्यम् अक्ष्णोर् युगम् एतद् अत्र ViP_5,17.27a सा बभूवातिवेपथुः ViP_1,15.44d सा भवित्री विनाशिनी ViP_2,14.23d साभिलाषः पदेषु किम् ViP_1,12.36d साभिलाषा तदा सा तु ViP_5,27.12c साभिलाषा द्विजोत्तम ViP_1,9.28d सा भूतहेतुसंघाता ViP_1,22.70c साभ्रगङ्गाप्रपातो ऽसौ ViP_2,5.17c साम चोपप्रदानं च ViP_1,19.35a साम चोपप्रदानं च ViP_5,22.17a सामपूर्वम् अथोचुस् ते ViP_1,18.10c सामपूर्वम् उमापतिः ViP_5,33.40b सामपूर्वं च दैतेयास् ViP_1,9.77a सामर्थ्यवान् कृपामात्र- ViP_5,7.68c सामर्थ्ये सति तत् त्याज्यम् ViP_3,8.39a सामर्षः प्रज्वलन्न् इव ViP_1,19.51b सामवेदतरोः शाखा ViP_3,6.1a सामवेदस् त्व् अथर्व च ViP_5,1.37b सामवेदं च सामभिः ViP_3,4.13d सामस्वरध्वनिः श्रीम्ठViP_1,4.25c सामस्वरूपी भगवान् ViP_1,8.21a सामाथर्वपुराणोक्तं ViP_3,6.1*5:2a सामानि जगतीछन्दः ViP_1,5.55a सामान्यफलभोक्तारो ViP_1,9.77c सामान्य् अह्नः क्षये रवौ ViP_2,11.10d सामान्यं वो भविष्यति ViP_5,20.20d सामान्यः सर्वलोकस्य ViP_5,30.45c सामान्यः सर्वलोकानां ViP_5,30.44a सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ViP_1,1.0*14d सामुद्रीणां महामुने ViP_2,4.91d सा मूर्तिर् मधुविद्विषः ViP_3,3.7d साम्ना संस्तूय वाग्मिनः ViP_1,17.48d साम्प्रतं च जगत्स्वामी ViP_5,17.11a साम्प्रतं जठरे तव ViP_5,2.13b साम्प्रतं तु रवेः सुतः ViP_3,1.7b साम्प्रतं वै यथा कृतम् ViP_5,38.62d साम्प्रतं सप्तमे ऽन्तरे ViP_3,1.30d साम्प्रतं समवस्थितौ ViP_4,24.40d साम्बम् अन्यायचेष्टितम् ViP_5,35.15b साम्बम् आशु विमुञ्चत ViP_5,35.10d साम्बं जाम्बवतीपुत्रं ViP_5,37.7c साम्बं पत्न्या समन्वितम् ViP_5,35.35b साम्बाद्या बाहुशालिनः ViP_5,32.2d साम्बो जाम्बवतीसुतः ViP_5,35.4d सायकन्यस्ततोमरः ViP_5,37.63d सा यदा धारणा तद्वद् ViP_6,7.88a सायम् अप्य् अवनीपते ViP_3,11.104b सायम् आयात् तदाश्रमम् ViP_2,13.21b सायं च सुसमाहिताः ViP_1,12.95b सायुज्यं शाश्वते हरौ ViP_4,15.2d सायुधाष्टमहाभुजम् ViP_5,3.26d सारता याभवन् मूर्ता ViP_5,38.45c सारभूतं तवाज्ञया ViP_1,17.14b सारभूतं सुभाषितम् ViP_1,17.13b सारस्वतश् च नवमे ViP_3,3.13c सारस्वताय तेनापि ViP_1,2.9c सारस्वताय तेनोक्तं ViP_6,8.43c सारं समस्तगोष्ठस्य ViP_5,18.16a सार्घपात्रो महोदधिः ViP_5,21.25b सार्घ्यपात्रा जनार्दनम् ViP_5,30.2d सार्धकोटिस् तथा सप्त ViP_2,8.3a सालग्रामम् उपाययौ ViP_2,13.34d सालग्रामं महापुण्यं ViP_2,1.23c सालग्रामे ऽत्यजन् मुने ViP_2,1.33d सालग्रामे महाभागो ViP_2,13.7a सालग्रामे ऽवसत् किल ViP_2,13.4b सालम्बनो महायोगः ViP_1,22.60a सा लोकान् ब्रह्मलोकादीन् ViP_1,13.70c साल्वाः शाकलवासिनः ViP_2,3.17d सावर्णिकम् अथाष्टमम् ViP_3,2.14b सावर्णिस् तु मनुर् यो ऽसौ ViP_3,2.15a सावर्णिस् तेन कथ्यते ViP_3,2.13d सावर्णिः शांशपायनः ViP_3,6.18b सावर्णेस् तु मनोः पुत्रा ViP_3,2.19c सा विद्या या विमुक्तये ViP_1,19.41b सा विमुक्तमहारावा ViP_5,5.10a साश्वमातङ्गमानवाम् ViP_5,34.42b सा सती स्वं कलेवरम् ViP_1,8.12d सा सूपउदनसाधने ViP_5,27.13*52:49b सा सृष्टिः प्राकृता स्मृता ViP_1,7.40b सास्रदृष्टिर् अनिन्दिता ViP_5,27.21b सास्रदेहो विचेतनः ViP_5,16ab.12*23b सास्रा तत्पुरतः स्थिता ViP_1,12.14b साहस्रं संहिताभेदं ViP_3,6.3a साहाय्यम् अमितद्युते ViP_1,11.39b साहाय्यं वः करिष्यामि ViP_5,11.5c सांख्यज्ञानवतां निष्ठा ViP_3,3.26a सांख्यम् अप्य् अनुतिष्टते ViP_6,1.1@2:86b सांख्यमार्गस् त्वयैवोक्तो ViP_6,1.1@2:82a सांख्ययोगाव् उपायौ द्वाव् ViP_6,1.1@2:105a सांख्यं दिव्यम् अनुत्तमम् ViP_6,1.1@2:79b सांख्यं सानकम् उच्यते ViP_6,1.1@2:66b सांख्यात् तत्त्वात् परं योगं ViP_6,1.1@2:85a सांदीपनिर् असंभाव्यं ViP_5,21.22a सांनिध्यं हरिमेधसः ViP_1,12.5b सांशो विष्णुमयं स्थानं ViP_5,37.4c सितकृष्णाव् इवाम्बुदौ ViP_5,20.8d सितकृष्णौ महामुने ViP_5,1.60d सितदीर्घादिनिःशेष- ViP_5,30.8a सितनीलादिभेदेन ViP_2,16.22a सितमनसं तम् अवैहि विष्णुभक्तम् ViP_3,7.20d सितहासं च बालकम् ViP_5,6.19d सिताभ्रशिखराकारं ViP_5,30.3c सिताभ्रावयवा इव ViP_5,16.10d सिताम्भोजावतंसकम् ViP_5,17.22d सितार्कतनयादीनां ViP_1,12.91c सितासितं चेश्वरम् ईश्वराणाम् ViP_4,2.88c सिताः सुमनसो हृद्या ViP_3,12.3c सिद्धगन्धर्वपन्नगाः ViP_1,17.7d सिद्धगन्धर्वसेवितः ViP_2,4.63b सिद्धचारणसेविताः ViP_2,2.45f सिद्धम् एवावधार्यताम् ViP_5,1.53d सिद्धयोगैर् अकल्मषैः ViP_5,18.42b सिद्धयो ऽष्टौ भवन्ति याः ViP_1,6.16d सिद्धा जने ये नियतं वसन्ति ViP_1,4.28d सिद्धात्मंस् तव यद् रूपं ViP_3,17.22c सिद्धादिमुनिसेवितम् ViP_2,7.17b सिद्धाश् चाप्सरसस् त्वत्तो ViP_5,23.34c सिद्धां मन्येत तां तदा ViP_6,7.86f सिद्धाः सयक्षोरगदैत्यसङ्घाः ViP_3,11.51b सिद्धिः कीर्तिस् त्रयोदशी ViP_1,7.20d सिद्ध्यन्त्य् अन्नानि चिन्तया ViP_1,13.50b सिद्ध्या तुष्ट्या तथैव च ViP_1,5.18*25:2b सिनीवाली कुहूश् चैव ViP_1,10.7e सिनीवाली कुहूश् चैव ViP_2,8.80e सिन्धवो निजशब्देन ViP_5,3.5a सिषिचुर् नेत्रजैर् जलैः ViP_5,7.79d सिसृक्षाशक्तियुक्तो ऽसौ ViP_1,5.66c सिसृक्षुर् अन्यदेहस्थः ViP_1,5.33a सिसृक्षुर् अम्भांस्य् एतानि ViP_1,5.30c सिसृक्षुर् विविधाः प्रजाः ViP_1,15.88b सिसृक्षोर् जघनात् पूर्वम् ViP_1,5.31c सिसृक्षोर् ब्रह्मणो जगत् ViP_1,6.3b सिंहत्रस्तैर् मृगैर् इव ViP_6,8.19d सिंहनादं ततश् चक्रे ViP_5,14.8a सिंहनादं ततश् चक्रे ViP_5,20.29*30:9a सिंहरूपादिभिः स्थितिम् ViP_5,17.10b सिंहस्य नादः सुमहान् ViP_2,13.14c सिंहासनगतं हरिः ViP_5,21.11b सिंहासनगतः शक्रः ViP_1,9.114a सिंहिका चाभवत् कन्या ViP_1,15.141a सिंहिकायाम् अथोत्पन्ना ViP_1,21.10c सिंहोष्ट्रमकराननाः ViP_1,12.28b सीता चालकनन्दा च ViP_2,2.33c सीता चालकनन्दा च ViP_2,8.113a सीमन्तोन्नयने चैव ViP_3,13.6a सीमान्तं च पुनर् वनम् ViP_5,10.32b सीरध्वजाय स्फटिकाचलाभ ViP_4,1.71c सीरयज्ञाश् च कर्षकाः ViP_5,10.37b सीरायुधो ऽसौ विधिनोपयेमे ViP_4,1.73b सुकपोलं सुविस्तीर्ण- ViP_6,7.80c सुकर्माणः सुपाराश् च ViP_3,2.34c सुकर्मा तत्सुतस् ततः ViP_3,6.3b सुकर्मास्याप्य् अभूत् सुतः ViP_3,6.2b सुकुमारतनुर् गर्भे ViP_6,5.10a सुकुमारतनुर् हरिः ViP_5,20.48b सुकुमारी कुमारी च ViP_2,4.65a सुकुमारो मणीचकः ViP_2,4.60b सुक्षेत्रश् चोत्तमौजाश् च ViP_3,2.28a सुखदुःखविवर्जितम् ViP_6,1.1@2:16b सुखदुःखादिलक्षणः ViP_2,6.49d सुखदुःखोपभोगौ तु ViP_2,13.77a सुखप्राया ह्य् अयत्नतः ViP_2,1.24d सुखबुद्ध्या मया सर्वं ViP_5,23.40a सुखभावैकलक्षणा ViP_6,5.59b सुखवायुविशोषिता ViP_2,2.22b सुखं च मे तत्परिणामसंभवं ViP_3,11.94c सुखं पुंसां यथासुखम् ViP_6,5.56d सुखं सिद्धिर् यशः कीर्तिर् ViP_1,7.27a सुखायेर्ष्योद्भवाय च ViP_2,6.47b सुखिनस् त्व् अखिले लोके ViP_5,10.33c सुखेनैवाभिपूर्यते ViP_4,10.16d सुखोच्चार्यं तु तन् नाम ViP_3,10.11c सुखोदयस् तथानन्दः ViP_2,4.4a सुगतिम् अभिलषामि वासुदेवाद् ViP_3,7.15ab*11c सुगन्धम् एतद् राजार्हं ViP_5,20.6a सुगन्धश् चारुवेषधृक् ViP_3,12.3b सुगाढं परिषस्वजे ViP_5,18.2d सुग्रीवी तु व्यजायत ViP_1,21.17b सुग्रीवी शुचिगृध्रिका ViP_1,21.15d सुघोरे मकरालये ViP_5,27.3d सुततनयापितृमातृभृत्यवर्गे ViP_3,7.30b सुतपाश् चामिताभाश् च ViP_3,2.15c सुतपाः शुक्र इत्य् एते ViP_1,10.13c सुतम् इच्छंस् तपस् तेपे ViP_5,23.2c सुतं प्रध्यायतस् ततः ViP_1,8.2b सुतात्मजैस् तत्तनयैश् च भूयो ViP_4,2.84a सुतादिरागो मुषितो ऽस्मि तेन ViP_4,2.85d सुतां सुतपसा युक्तां ViP_1,15.88e सुताः स्वारोचिषस्य तु ViP_3,1.12b सुतृप्तैस् तैर् अनुज्ञातः ViP_3,15.39a सुतैर् अनेकैर् बहुलीकृतं तत् ViP_4,2.83d सुतौ स्वायम्भुवस्य यौ ViP_2,1.3b सुत्रामाणः सुकर्माणः ViP_3,2.38a सुदुरात्मा च वर्तते ViP_5,18.6b सुद्युम्नश् चेति ते नव ViP_1,13.5d सुधर्माख्या सभा युक्तम् ViP_5,21.15c सुधर्माणस् तथा त्रिधा ViP_3,2.21b सुधर्माणस् तथा सुराः ViP_3,2.38b सुधर्मा भवता सभा ViP_5,21.14d सुधर्मां न शचीपतिः ViP_5,35.24*74b सुधा त्वं ज्योतिरम्बरे ViP_5,2.19b सुधा त्वं लोकपावनी ViP_1,9.116b सुधामानस् तथा सत्याः ViP_3,1.14a सुधामानो विरुद्धाश् च ViP_3,2.25c सुधामा शङ्खपाच् चैव ViP_2,8.83a सुधामृतमयी पुण्या ViP_2,12.12c सुधाहारा यतो ऽमराः ViP_2,12.6d सुनामा बलभद्रेण ViP_5,20.78c सुनिवातेषु देशेषु ViP_5,11.18a सुनीतिर् अङ्कम् आरोप्य ViP_1,11.12c सुनीतिर् अपि ते माता ViP_1,12.94a सुनीतिर् नाम तन्माता ViP_1,12.14a सुनीतिर् नाम या राज्ञस् ViP_1,11.3a सुनीतिर् नाम सूनृता ViP_1,12.99b सुनीतिर् वाक्यम् अब्रवीत् ViP_1,11.15d सुनीत्याम् आत्मनो जन्म ViP_1,11.10c सुनीथा नाम या कन्या ViP_1,13.11a सुन्दो ऽसुरस् तथात्युग्रो ViP_5,1.24c सुपर्णरचितध्वजम् ViP_5,34.17b सुपर्णवशगा ब्रह्मञ् ViP_1,21.20c सुपर्णः पततां श्रेष्ठो ViP_1,21.18c सुपार्श्वश् चोत्तरे स्मृतः ViP_2,2.17f सुपुण्यं वक्तुम् अर्हसि ViP_1,14.21d सुप्तं कृष्णम् उपादाय ViP_5,5.7c सुप्ते प्रवसिते तथा ViP_5,23.12b सुप्रभश् च महामुने ViP_2,4.23d सुप्रभं चातिशोभनम् ViP_2,4.29d सुप्रभाता च मे निशा ViP_5,17.3b सुप्रभाताद्य रजनी ViP_5,18.24a सुभ्रूर् लज्जाजडेव सा ViP_5,32.22b सुमतिर् भरतस्याभूत् ViP_2,1.32a सुमतिश् चाग्निवर्चाश् च ViP_3,6.17a सुमतेस् तेजसस् तस्माद् ViP_2,1.35a सुमन्तुम् अथ जैमिनिः ViP_3,6.3*6:1b सुमन्तुर् अमितद्युतिः ViP_3,6.8f सुमन्तुश् चपि सुमुलं ViP_3,6.3*6:2a सुमन्तुस् तस्य पुत्रो ऽभूत् ViP_3,6.2a सुमन्तुस् तस्य शिष्यो ऽभूद् ViP_3,4.9c सुमहत् तत् प्रकाशते ViP_6,4.25d सुमहान् दृश्यते रेणुः ViP_1,13.32c सुमहान् हृदि वर्तते ViP_1,15.80b सुमित्रान्तो भविष्यति ViP_4,22.3b सुमेधा विरजाश् चैव ViP_3,1.28a सुरध्वज इवोच्छ्रितः ViP_3,18.100*37:2b सुरनमितचरणकमलः कमलासनसंस्थितो ब्रह्मा ViP_1,1.0*9/b सुरपशुमनुजादयस् तथान्ते ViP_3,7.17c सुरपशुमनुजादिकल्पनाभिर् ViP_3,7.16c सुरभिर् महिषीस् तथा ViP_1,21.24b सुरभिर् विनता चैव ViP_1,15.125c सुरभिः सुरपूजिता ViP_1,9.90d सुरम्याणि तथा तासु ViP_2,2.46a सुरम्ये गोमतीतीरे ViP_1,15.11c सुरसायाः सहस्रं तु ViP_1,21.19a सुरादीनां च सत्तम ViP_1,3.18d सुरापो ब्रह्महा हर्ता ViP_2,6.9a सुरामांसोपहारैस् तु ViP_5,1.86a सुराश् च सकलाः स्वांशैर् ViP_5,1.62a सुराः समस्ताः सुरनाथ कार्यम् ViP_5,1.59a सुरुचिर् दयिता राज्ञस् ViP_1,11.26a सुरुचिर् वाक्यम् अब्रवीत् ViP_1,11.6d सुरुचिः प्राह भूपाल- ViP_1,11.14c सुरुचिः सत्यम् आहेदं ViP_1,11.16a सुरुच्या नाभ्यनन्दत ViP_1,11.5b सुरुच्याम् उत्तमः सुतः ViP_1,11.2b सुरुच्या यद् उदाहृतम् ViP_1,11.36b सुरुच्या वचनात् तव ViP_1,11.22b सुरुच्यां सुरुचिर् नृपः ViP_1,11.19b सुरूपा हरयस् तथा ViP_3,1.16b सुरोदकः परिवृतः ViP_2,4.34a सुरोदेन समावृतः ViP_2,4.33b सुवर्चला तथैवोषा ViP_1,8.8a सुवर्णमणिरत्नादौ ViP_6,1.17a सुवर्णस्य च सूकरे ViP_2,6.9b सुवर्णं सिद्धभूषणम् ViP_2,2.22d सुवर्णाञ्जनचूर्णाभ्यां ViP_5,9.5a सुशान्तिर् नाम देवेन्द्रो ViP_3,1.13c सुशीला शीलमण्डना ViP_5,28.4d सुशीलो भव धर्मात्मा ViP_1,11.23a सुषुप्तिप्रलये ऽपि च ViP_6,1.1@2:56b सुषुप्तो हरति क्लेशश् ViP_6,3.17ab*4:1a सुषेणं चारुगुप्तं च ViP_5,28.1c सुषेणो ऽन्यो घृताची च ViP_2,10.11c सुष्वाप बलभद्रश् च ViP_5,18.11c सुस्थिताङ्घ्रिकराम्बुजम् ViP_6,7.83b सुस्वधेत्य् आशिषा युक्तां ViP_3,15.44c सुस्वरौ सूतमागधौ ViP_1,13.60d सुहृदो मुनिसत्तम ViP_6,1.54d सुहृद्धान्यधनादिकम् ViP_1,9.121b सूक्तान्य् अशेषाणि सटाकलापो ViP_1,4.33c सूक्ष्ममूर्ते स्फुटास्फुट ViP_1,20.10d सूक्ष्मा चक्रान्तरानुगा ViP_6,1.1@2:69b सूक्ष्मातिसूक्ष्मातिबृहत्प्रमाण ViP_5,1.56a सूक्ष्मात् सूक्ष्मतराश् च ये ViP_5,23.35ab*44b सूक्ष्मात् सूक्ष्मतराश् च ये ViP_5,30.13b सूक्ष्मात् सूक्ष्मतरैस् तथा ViP_3,7.3b सूची माहिषिकश् चैव ViP_2,6.22c सूतं जग्राह शिष्यं स ViP_3,4.10c सूतः सूत्यां समुत्पन्नः ViP_1,13.51c सूतिसंहारकर्मणः ViP_5,27.9b सूतेनोक्तान् गुणान् इत्थं ViP_1,13.64a सूतो वै रोमहर्षणः ViP_3,6.16b सूदयंस् तापसान् उग्रो ViP_5,14.6a सूदयाम् आस तद्बलम् ViP_5,34.20d सूदयाम्य् एष दैत्येन्द्र ViP_1,19.16a सूदान् आहूय सत्वरः ViP_1,18.1d सूदा महानसं नीत्वा ViP_5,27.13*52:43a सूर्यम् इच्छन्ति खादितुम् ViP_2,8.49d सूर्यरश्मिः सुषुम्णो यस् ViP_2,11.22a सूर्यरूपधरो मुने ViP_2,4.70b सूर्यवर्चाश् च सत्यजित् ViP_2,10.18b सूर्यस्य पत्नी संज्ञाभूत् ViP_3,2.2a सूर्यस्य भगवन् वंशः ViP_4,6.1a सूर्यस्यानु निशाचराः ViP_2,10.20d सूर्यं चास्तमनोदये ViP_3,12.12b सूर्याग्निवसुमारुतान् ViP_3,14.1b सूर्याचन्द्रमसौ तारा ViP_2,9.3a सूर्यात् सोमात् तथा भौमात् ViP_1,12.91a सूर्यादयो ग्रहास् तारा ViP_1,4.23a सूर्यादिलोकपालानाम् ViP_3,14.29c सूर्यादीनां च संस्थानं ViP_1,1.7a सूर्यादीनां च संस्थानं ViP_3,1.1c सूर्यादीनां नरश्रेष्ठ ViP_1,8.9a सूर्यादीनां शृणुष्व मे ViP_2,8.1d सूर्याय सलिलाञ्जलिम् ViP_3,11.39d सूर्यांशुजनितं तापं ViP_5,10.13a सूर्येणाभ्युदितो यश् च ViP_3,11.101a सूर्यो जलं मही वायुर् ViP_1,8.7c सूर्यो ज्योतिः सहस्रांशुस् ViP_2,8.53c सूर्योढम् अतिथिं नरः ViP_3,11.108b सूर्योढे विमुखे गते ViP_3,11.107d सूर्योदयम् उदैक्षत ViP_5,20.23d सूर्यो द्वादशभिः शैघ्र्यान् ViP_2,8.34a सूर्यो ऽश्वः सो ऽभवद् यतः ViP_3,5.29d सृजतो जगदीशस्य ViP_1,5.26c सृजत्य् एष जगत् सृष्टौ ViP_1,22.20a सृज्यते भवता सर्वं ViP_5,7.70a सृज्यन्ते सृजता त्वया ViP_5,7.70d सृज्यमानाः पुनः पुनः ViP_1,5.60f सृज्यशक्तिप्रचोदितः ViP_1,5.66d सृज्यस्वरूपगर्भा च ViP_5,2.8a सृज्यानां सर्गकर्मणि ViP_1,4.51b सृष्टवान् उदराद् गाश् च ViP_1,5.48c सृष्टं च पात्य् अनुयुगं ViP_1,2.61a सृष्टा यस्य पितामहो मतिमतां श्रेष्ठो वसिष्ठः पिता ViP_1,1.0*19b सृष्टाहम् अस्योपशमं प्रयाहि ViP_4,2.56d सृष्टाः कालेन कालेन ViP_5,38.57a सृष्टिनिष्पादको द्विज ViP_1,22.34b सृष्टिभूता सनातने ViP_5,2.8b सृष्टिर् आप्रलयाद् द्विज ViP_1,22.32b सृष्टिस्थितिविनाशानां ViP_1,7.43a सृष्टिस्थितिविनाशानां ViP_5,30.10a सृष्टिस्थित्यन्तकरणाद् ViP_1,2.65a सृष्टिहेतोः प्रजापतिः ViP_1,15.87d सृष्टिं करोत्य् अव्ययात्मा ViP_3,2.53c सृष्टिं चिन्तयतस् तस्य ViP_1,5.4a सृष्टिं सर्गे करोत्य् एष ViP_5,38.62a सृष्ट्यर्थं समवस्थितः ViP_1,15.75d सृष्ट्यर्थं सुमहामते ViP_1,15.74b सृष्ट्वा पश्वोषधीः सम्यग् ViP_1,5.50e सेचयेत् पितृपात्रेषु ViP_3,13.28c सेन्द्रचापौ विराजेतां ViP_5,20.8c सेन्द्ररुद्राश्विवसुभिर् ViP_5,7.37a सेयम् उर्वी महामुने ViP_2,4.96b सेयं धात्री विधात्री च ViP_2,4.97a सेवा स्वामिन्य् अमायया ViP_3,8.32*14:1b सेविताः सुमनोरमाः ViP_2,4.49b सेवेत योगी निष्कामो ViP_6,7.36c सेव्यं गोगोपगोपीनां ViP_5,9.1c सैन्धवान् मुञ्जकेशश् च ViP_3,6.13a सैन्धवाय च संज्ञिने ViP_3,6.12d सैन्यं तेन महात्मना ViP_5,33.7b सैन्यैः परिवृतो हरिम् ViP_5,30.51b सैव तस्योपकारिका ViP_5,10.30d सैव पूज्यार्चनीया च ViP_5,10.30c सैवेयं भगवंस् तव ViP_5,30.18d सैष विष्णुः स्थितः स्थित्यां ViP_2,11.8a सैषा त्रयी तपत्य् अंहो ViP_2,11.7c सैषा धात्री विधात्री च ViP_1,13.92a सो ऽक्रूरो मथुरां पुरीम् ViP_5,19.9d सो ऽक्रूरो मथुरां पुरीम् ViP_5,19.12b सो ऽक्षिणी विवृते चक्रे ViP_5,16.12c सो ऽग्नीध्राय ददौ पिता ViP_2,1.12b सो ऽचिन्तयद् रथाच् छीघ्रं ViP_5,18.43c सोढव्यो ऽस्ति महीपते ViP_2,13.58d सोढुं जीवं महामुने ViP_5,38.53@1:20b सो ऽतिकोपाद् उपालभ्य ViP_5,15.5a सोत्कण्ठां मन्मथाकुलः ViP_5,27.13*52:17b सो ऽद्य माम् आलपिष्यति ViP_5,17.10d सो ऽधिरुह्य महानागम् ViP_5,12.2a सो ऽन्वधावद् वसुंधराम् ViP_1,13.69d सो ऽपराधः स्वदोषजः ViP_5,30.20d सोपानत्कः सदा व्रजेत् ViP_3,12.38d सोपासङ्गपताकस् तु ViP_2,12.17c सो ऽपि कैशोरकवयो ViP_5,13.59a सो ऽपि नारायणाश्रयः ViP_2,9.23d सो ऽपि प्रविष्टो यवनो ViP_5,23.19a सो ऽपि राजावतीर्योर्व्यां ViP_2,13.73c सो ऽपि रेणुर् न लक्ष्यते ViP_5,18.31d सो ऽपि शैलशिलां भीमां ViP_5,36.16c सो ऽप्य् अतीन्द्रियम् आलोक्य ViP_5,21.24a सो ऽप्य् अन्यस्य नरेश्वर ViP_2,14.18b सो ऽप्य् अंशः सर्वभूतस्य ViP_6,4.36c सो ऽप्य् आह शृणु यन् मुने ViP_6,6.16d सो ऽप्य् एनं ध्वजवज्राब्ज- ViP_5,18.2a सो ऽप्य् एनं मुष्टिना मूर्ध्नि ViP_5,20.66a सो ऽप्य् एषां न महीपतिः ViP_5,35.25f सो ऽब्रवीद् अवजानासि ViP_5,25.13a सो ऽभवत् सप्तधा गर्भस् ViP_1,21.39c सो ऽभिषिक्तो महातेजा ViP_1,13.47c सो ऽभिषिच्य ययौ वनम् ViP_4,10.22d सो ऽभिषेकं परीक्षितः ViP_4,24.30d सोमकः सुमनाः शैलो ViP_2,4.7c सोमदत्तं शलं भीमम् ViP_5,35.28a सोमपत्न्यो ऽथ सुव्रताः ViP_1,15.133b सोमपुत्राद् बृहस्पतेः ViP_1,12.91b सोमरूपी जगत्स्रष्टा ViP_2,4.19c सोमश् चासीन् महासुरः ViP_1,17.3d सोमसंस्था हविःसंस्थाः ViP_3,11.24a सोमस्य च विभावरी ViP_2,8.9d सोमस्य भगवान् वर्चा ViP_1,15.112a सोमस्य वंशे त्व् अखिल्ठViP_4,6.1c सोमं गच्छति पर्वसु ViP_2,12.22b सोमं दुर्वाससं चैव ViP_1,10.8c सोमं राज्ये ऽदधद् ब्रह्मा ViP_1,22.2c सोमं विक्रीणते च ये ViP_2,6.23d सोमः शुष्मायणस् तस्मात् ViP_3,3.17c सोमः सुराः स्वर्गमयश् च कामः ViP_2,12.46b सोमाग्न्यर्काम्बुवायूनां ViP_3,12.27a सोमाधारः पितृगणो ViP_3,15.55a सोमाय वै पितृमते ViP_3,15.27c सो ऽमृतत्वाय कल्प्यते ViP_6,1.1@2:37b सोमे मुञ्चत्य् अथेन्दुश् च ViP_2,9.9c सोमो मनस् ते श्वसितं समीरो ViP_5,9.26c सो ऽम्बरे गतजीवितम् ViP_5,8.9b सो ऽयम् एको महावेद- ViP_3,4.15a सो ऽयश्चूर्णम् अभक्षयत् ViP_5,23.3b सो ऽयं त्वयैव दत्तो मे ViP_5,29.24a सो ऽयं यः कालियं नागं ViP_5,20.34a सो ऽयं येन हता घोरा ViP_5,20.33a सो ऽयं सप्तगणः सूर्य- ViP_2,10.23a सो ऽयं सो ऽयम् इतीत्य् उक्ते ViP_5,32.24a सो ऽरिष्टो धेनुकस् तथा ViP_5,29.4b सो ऽर्च्यते वा कथं मया ViP_5,7.64d सो ऽर्च्यते वा कथं मया ViP_5,7.65d सो ऽर्च्यते वा कथं मया ViP_5,7.66d सो ऽर्च्यते वा कथं मया ViP_5,7.67d सो ऽवगाहत निःशङ्कस् ViP_5,9.10a सो ऽवतीर्णो जगत्यर्थे ViP_5,17.12c सोष्टं तु समुपस्पृशेत् ViP_3,11.21*20:3b सो ऽष्टाभिर् वायुवेगिभिः ViP_2,12.16d सो ऽसुरः कृष्णबाहुना ViP_5,16.14b सो ऽसृजद् भगवान् प्रभुः ViP_1,5.42b सो ऽस्मत्तः संभविष्यति ViP_5,20.88d सो ऽहम् इच्छामि तच् छ्रोतुं ViP_3,7.7a सो ऽहम् इच्छामि धर्मज्ञ ViP_1,1.4a सो ऽहं गन्ता न चागन्ता ViP_2,15.25a सो ऽहं तथा यतिष्यामि ViP_1,11.25a सो ऽहं ते दातुम् इच्छामि ViP_6,6.42c सो ऽहं ते देवदेवेश ViP_5,7.68a सो ऽहं त्वां शरणम् अपारम् ईशम् ईड्यं ViP_5,23.46a सो ऽहं त्वां हलपातेन ViP_5,25.13c सो ऽहं न पापम् इच्छामि ViP_1,19.7a सो ऽहं यास्यामि गोविन्द ViP_5,16.27a सो ऽहं वदाम्य् अशेषं ते ViP_1,1.30a सो ऽहं स च त्वं स च सर्वम् एतद् ViP_2,16.23c सो ऽहं साम्प्रतम् आयातो ViP_5,29.7a सौकरच्छागलैणेय- ViP_3,16.1c सौत्ये ऽहनि महामतिः ViP_1,13.51d सौनन्दं मुसलं तथा ViP_5,22.7d सौभाग्यमानम् अधिकं ViP_5,24.13c सौम्या बर्हिषदश् चैव ViP_2,12.13e सौम्यासौम्यैर् जगद् रूपैस् ViP_1,9.118c सौम्यासौम्यैस् तथा शान्त- ViP_1,7.13a सौरं मैत्रेय मण्डलम् ViP_2,7.5b सौरिर् बृहस्पतेश् चोर्ध्वं ViP_2,7.9a सौवर्णो मेरुर् उच्छ्रितः ViP_2,2.15d सौवीराः सैन्धवा हूणाः ViP_2,3.17c सौषुम्णम् उरु बिभ्रते ViP_3,5.17d स्कन्दः स्वर्गो ऽथ सन्तानो ViP_1,8.11c स्कन्धशाखादिसंयुतः ViP_2,7.32b स्कन्धाश्रितेयं शिबिका ViP_2,13.63c स्कन्धौ चोदरसंस्थितौ ViP_2,13.63b स्कान्दं चात्र त्रयोदशम् ViP_3,6.23b स्तन्यार्थी प्ररुरोद च ViP_5,6.1d स्तम्भस्थदर्पणस्यैति ViP_2,11.19a स्तवं प्रचेतसो विष्णोः ViP_1,14.21a स्तवाय देवदेवस्य ViP_1,12.46c स्तव्याश् चाभ्यां गुणा मम ViP_1,13.57d स्तुता सिद्धैर् विहायसा ViP_5,3.29d स्तुतिम् इत्थं प्रकुर्वतः ViP_1,20.14b स्तुतिर् इयम् इन्द्रमुखोद्गता हि लक्ष्म्याः ViP_1,9.146b स्तुतिं करोति दुष्टानां ViP_1,19.54c स्तुतो ऽहं यत् त्वया पूर्वं ViP_5,3.14a स्तुवन्तस् तत्समाधयः ViP_1,14.44b स्तुवन्ति तं वै मुनयो ViP_2,11.16a स्तुवन्ति मुनयः सूर्यं ViP_2,10.20a स्तूयताम् एष नृपतिः ViP_1,13.53a स्तूयते ऽच्युत किं तव ViP_5,29.26d स्तूयते तव किं तदा ViP_5,29.27d स्तूयमानस्य कालियः ViP_5,7.62*9:1b स्तूयमानः सुरर्षिभिः ViP_5,31.8d स्तूयमानः स्तवै रविः ViP_3,5.26b स्तूयमानानुगैर् गोपैः ViP_5,8.13*12:26a स्तोतुर् इष्टान् प्रयच्छति ViP_1,14.20d स्तोतुं तद् अहम् इच्छामि ViP_1,12.48c स्तोतुं प्रवृत्तं त्वत्पादौ ViP_1,12.50c स्तोतुं शक्ष्यामि बालकः ViP_1,12.49d स्तोत्रस्यास्यावसाने तु ViP_3,17.35a स्तोत्रं किमाश्रयं त्व् अस्य ViP_1,13.55c स्तोत्रं कुर्वद्भिर् उच्चकैः ViP_1,9.22b स्तोत्राराधनतुष्टया ViP_1,9.135d स्तोत्राराधनतोषिता ViP_1,9.137d स्तोत्रेण प्रणिपत्योचेत् ViP_5,7.62*9:2a स्तोत्रेण यस् तथैतेन ViP_1,9.134a स्तोत्रेणानेन ते हरे ViP_1,9.132b स्तोत्रेणानेन मानवः ViP_1,9.136b स्तोमं पञ्चदशं तथा ViP_1,5.54b स्तोमं सप्तदशं तथा ViP_1,5.55b स्तोष्यन्त्य् आनम्रमूर्तयः ViP_5,1.85b स्तोष्यामस् तं कथं वयम् ViP_5,7.50d स्त्रियश् च कृष्णो जग्राह ViP_5,31.13c स्त्रियः कलौ भविष्यन्ति ViP_6,1.21a स्त्रियो ऽनुकम्प्याः साधूनां ViP_5,7.54a स्त्रियो ऽपि यत्र युध्येयुः ViP_5,23.11c स्त्रीजनं चैव मैत्रेय ViP_5,38.20c स्त्रीजनं निहतेश्वरम् ViP_5,38.15b स्त्रीणाम् अन्यानि चक्रिणः ViP_5,28.5d स्त्रीणाम् अप्य् उत्तराः क्रियाः ViP_3,13.38b स्त्रीणां रूपमदश् चैव ViP_6,1.16c स्त्रीत्वाद् अगुरुचित्ताहं ViP_5,30.73a स्त्रीनाम्नि लक्ष्मीर् मैत्रेय ViP_1,8.34c स्त्रीभिर् नरैश् च सानन्दं ViP_5,19.13a स्त्रीभिः कार्याः क्रिया नृप ViP_3,13.32b स्त्रीरत्नभूता सदृशो हि योगः ViP_4,1.69d स्त्रीवधे त्वं महापापं ViP_1,13.73a स्त्रीसहस्राण्य् अनेकानि ViP_5,38.51a स्थलजाः पक्षिणो ऽब्जाश् च ViP_1,21.23c स्थविष्ठाद्भुतकर्मयुक् ViP_3,4.10*2:2b स्थाणुं सदा स्तौमि सदा सदैव ViP_1,17.47*54d स्थानकालविभेदवत् ViP_3,17.15d स्थानभ्रंशं न चाप्नोति ViP_1,12.102a स्थानम् अग्र्यं यदीच्छसि ViP_1,11.44d स्थानम् अग्र्यं समस्तेभ्यः ViP_1,11.41c स्थानम् अम्ब स्वकर्मणा ViP_1,11.28b स्थानम् एतत् समाख्यातं ViP_1,6.42c स्थानम् ऐन्द्रं क्षत्रियाणां ViP_1,6.34c स्थानं तत् परमं विप्र ViP_2,8.99c स्थानं तत् सो ऽस्मि चार्जुनः ViP_5,38.32b स्थानं प्राप्ता परं कृत्वा ViP_1,12.100c स्थानं प्राप्स्याम्य् अशेषाणां ViP_1,11.25c स्थानात् स्थानं दशगुणम् ViP_6,3.4a स्थानानि चैषाम् अष्टानां ViP_1,8.5c स्थानान्य् एषां चकार सः ViP_1,8.7b स्थानेनेह न नः कार्यं ViP_5,6.22a स्थानेभ्यो मुनिसत्तमाः ViP_1,11.41d स्थानेषु प्रभविष्यतः ViP_6,5.58d स्थानैर् अनेकैः पृथिवीम् ViP_5,1.82c स्थापयन्ति युगे युगे ViP_2,8.87b स्थापयाम् आस सर्वतः ViP_1,22.8d स्थाप्यः कुवलयापीडस् ViP_5,20.22a स्थालीसङ्गात् तथापि हि ViP_6,7.23b स्थालीस्थम् अग्निसंयोगाद् ViP_2,4.89a स्थावरस्य चरस्य च ViP_1,14.24d स्थावराणि च भूतानि ViP_1,13.44c स्थावरान्ताः सुराद्यास् तु ViP_1,5.29a स्थावराः कृमयो ऽब्जाश् च ViP_2,6.34a स्थावरेषु ततो ऽधिका ViP_6,7.64b स्थास्याम्य् अहम् अरिंदम ViP_5,12.20b स्थितस् तेन गृहीतार्घो ViP_2,15.9c स्थितस्य चलतो मही ViP_1,15.145b स्थितं चेतः शुभाश्रये ViP_6,7.45d स्थितं त्वम् एवाक्षर विश्वमूर्ते ViP_1,4.35b स्थितं विष्णुम् अमन्यत ViP_1,12.6d स्थितः क्षारोदधिर् बहिः ViP_2,3.28d स्थितः पिबत्य् अशेषाणि ViP_6,3.17c स्थितः सर्वेश्वरो ऽनन्तो ViP_1,22.80c स्थितः स्थिरात्मा सर्वात्मा ViP_1,4.9c स्थिता दाहविवर्जिताः ViP_2,7.14d स्थिताव् अप्य् उपदिश्यते ViP_1,22.35b स्थितिकर्ताखिलस्य यः ViP_5,30.76b स्थितिकर्ता न चान्यो ऽस्ति ViP_5,7.52c स्थितिपालनम् एव ते ViP_5,7.53b स्थितिव्यापारलक्षणः ViP_3,2.55b स्थितिसर्गे तथा प्रभुम् ViP_1,2.7b स्थितिसंयमकर्तासौ ViP_1,1.31c स्थिते तिष्ठेद् व्रजेद् याते ViP_3,9.4a स्थिते ऽम्भसि महामुने ViP_6,4.1b स्थितेर् निमित्तभूतस्य ViP_1,22.30c स्थितैर् उच्चारितं हन्ति ViP_2,8.121c स्थितो देवपुरोहितः ViP_2,7.8d स्थितो ऽसौ तेन विच्छिन्नं ViP_2,4.76c स्थितो ऽहं गजवद् यदि ViP_2,16.14b स्थितौ च यो ऽसौ पुरुषस्वरूपी ViP_4,1.63b स्थितौ पाति सनातनः ViP_1,22.20b स्थितौ पालयते पुनः ViP_1,19.66b स्थितौ विष्णुर् यजुर्मयः ViP_2,11.13b स्थितौ विष्णोर् महात्मनः ViP_1,22.14b स्थितौ स्थितस्य मे वध्या ViP_3,17.43a स्थितौ स्थितं महाप्राज्ञ ViP_1,22.19c स्थित्वा दृष्ट्वा बहिर् गुरुम् ViP_5,13.20b स्थित्वासौ भूपनन्दनाः ViP_1,15.53f स्थीयताम् इत्य् अभाषत ViP_1,15.15d स्थीयताम् इत्य् अभाषत ViP_1,15.17d स्थीयताम् इत्य् अभाषत ViP_1,15.21d स्थीयते भवता द्विज ViP_2,16.4d स्थूलचिह्नोपलक्षितम् ViP_5,30.23b स्थूलरूपं द्विजोत्तम ViP_6,7.42b स्थूलसूक्ष्म क्षराक्षर ViP_1,20.9b स्थूलसूक्ष्मात्मने नमः ViP_1,2.3b स्थूलं सूक्ष्मतरं स्थितम् ViP_5,23.36b स्थूलात्मन् सर्वसर्ववित् ViP_5,1.36b स्थूलात् स्थूलं नताः स्म तम् ViP_5,7.51d स्थूला मध्यास् तथा सूक्ष्माः ViP_5,23.35ab*44a स्थूला मध्यास् तथा सूक्ष्माः ViP_5,30.13a स्थूलैः सूक्ष्मैस् तथासूक्ष्मैः ViP_3,7.3a स्थूलैः स्थूलतरैश् चैतत् ViP_3,7.3c स्थैर्यवत् तस्य भूपतेः ViP_2,13.30d स्नातस्य सलिले यस्याः ViP_2,8.116a स्नातः प्राप्नोति वै फलम् ViP_6,8.28b स्नातः स्रग्गन्धधृक् प्रीतः ViP_3,11.116a स्नाता भूषणभूषिता ViP_1,9.103b स्नातास् ते कुकुरान्धकाः ViP_5,37.37b स्नातो नाङ्गानि निर्मार्जेत् ViP_3,12.24a स्नातो यथावत् कृत्वा च ViP_3,11.76a स्नात्वा वै यमुनाजले ViP_6,8.31b स्नानपानादिकाहारम् ViP_6,5.18c स्नानमाहात्म्यम् एव च ViP_3,18.96d स्नानशाट्या न पाणिना ViP_3,12.24b स्नानस्यानन्तरक्रियाः ViP_2,13.12d स्नानं कुर्वीत वा भुवि ViP_3,11.26b स्नानाद् विधूतपापाश् च ViP_2,8.119a स्नानार्थम् उपतस्थिरे ViP_1,9.101b स्नानार्द्रधरणीं चैव ViP_3,12.15c स्नानावसानं ते तस्य ViP_6,2.5a स्नापयाम् आस तं तदा ViP_3,18.85d स्नापयां चक्रिरे देवीं ViP_1,9.101e स्नापितं स्रग्विभूषितम् ViP_3,13.8b स्नायीतोद्धृततोयेन ViP_3,11.26c स्नायुमज्जास्थिसंहतौ ViP_1,17.63b स्निग्धमित्राय भूभुजे ViP_3,11.31d स्नुषासंबन्धता ह्य् एषा ViP_4,12.12c स्नुषां सुतां चापि गत्वा ViP_2,6.12a स्नुषेयं तव शोभना ViP_5,27.29d स्नेहसंबन्धयन्त्रणाः ViP_6,1.33d स्नेहस्नुतपयोधरम् ViP_5,20.39d स्पर्शदग्धविहंगमम् ViP_5,7.4d स्पर्शमात्रस् ततो वायू ViP_1,2.41a स्पर्शमात्रं समावृणोत् ViP_1,2.39d स्पर्शमात्रं ससर्ज ह ViP_1,2.38d स्पर्शाद्यन्तास् तु याः क्रियाः ViP_3,13.34b स्पष्टकान्तिविलोचनम् ViP_5,7.30b स्पृशत्य् एष पुरत्रयम् ViP_2,8.16b स्पृष्टा पीतावगाहिता ViP_2,8.120b स्पृष्टे स्नानं सचैलस्य ViP_3,18.42a स्पृष्टो नखाम्भसा वाथ ViP_5,38.41a स्पृष्टो यदंशुभिर् लोकः ViP_3,5.23a स्पृहां चक्रे तदाश्रयाम् ViP_5,32.11d स्प्रक्ष्यत्य् अङ्गं स मे हरिः ViP_5,17.8d स्प्रष्टव्यो ऽनन्तरं वर्णैः ViP_3,13.21c स्फटिकगिरिशिलामलः क्व विष्णुर् ViP_3,7.23a स्फाटिकाभ्रमये ऽसुरः ViP_1,17.9b स्फुटदशनकिरणविकसितमुखकमलचतुष्टयं शंभोः ViP_1,1.0*11/b स्फुरिताधरपल्लवः ViP_1,17.16d स्फूर्जः कर्कोटकस् तथा ViP_2,10.14b स्मरञ् जन्मशतान्य् अथ ViP_6,5.13b स्मरतस् तस्य गोविन्दम् ViP_1,17.43a स्मरतां तम् अहर्निशम् ViP_1,17.78d स्मराशेषजगन्नाथ ViP_5,9.24a स्मर्यतां तन् महाराज ViP_3,18.69a स्मर्यतां बन्धमुक्तिदः ViP_1,17.77d स्मारयाम् आस चापि तम् ViP_3,18.86b स्मारयाम् आस भर्तारं ViP_3,18.77c स्मारितः स पुरातनम् ViP_3,18.83b स्मारितेन यथा व्यक्तस् ViP_3,18.79a स्मारितो ऽस्मि पुरातनम् ViP_1,1.12b स्मितपूर्वाभिभाषिणा ViP_5,38.44b स्मितभिन्नौष्ठसंपुटः ViP_5,7.43b स्मितभिन्नौष्ठसंपुटः ViP_5,9.22b स्मितशोभिमुखं गोप्यः ViP_5,7.32c स्मृतजन्मक्रमः सो ऽथ ViP_3,18.87a स्मृतजन्मोक्तवचनौ ViP_5,20.81c स्मृतमात्रागतं हरिः ViP_5,33.12b स्मृतं तद् वै वनौकसाम् ViP_1,6.37b स्मृतं तेषां तु यत् स्थानं ViP_1,6.36c स्मृतं संकल्पनामयम् ViP_5,17.4b स्मृतं स्थानं क्रियावताम् ViP_1,6.34b स्मृतः स्वायंभुवे ऽन्तरे ViP_1,10.9d स्मृतास् ताः पापशान्तिदाः ViP_2,4.28d स्मृताः पापभयापहाः ViP_2,3.12d स्मृतिश् चाङ्गिरसः पत्नी ViP_1,10.7c स्मृतिः प्रीतिः क्षमा तथा ViP_1,7.22b स्मृते पूर्वापरे दिशौ ViP_2,8.18b स्मृते सकलकल्याण- ViP_5,17.17a स्मृतो यच्छति शोभनम् ViP_1,17.78b स्मृतो वाजश्रवास् तु यः ViP_3,3.17b स्मृत्वा तस्य मुनेर् वचः ViP_3,7.12d स्मृत्वा यन् मुनिसत्तम ViP_6,5.63b स्यन्दनस्य महामते ViP_2,8.5d स्यन्दनेनाशुगामिना ViP_5,17.1b स्रग् ऐरावतमूर्धनि ViP_1,9.9b स्रग्गन्धधूपदीपांश् च ViP_3,15.20c स्रग्दामलम्बाभरणं ViP_5,9.18c स्रग्धरं धृतशार्ङ्गं च ViP_5,34.17a स्रजम् उन्मत्तरूपधृक् ViP_1,9.6b स्रजम् उन्मत्तषट्पदाम् ViP_1,9.8b स्रवल्लालाविलाननः ViP_6,5.30d स्रष्टारम् अविशेषणम् ViP_1,9.60d स्रष्टारं सृज्यम् एव च ViP_1,9.49b स्रष्टारो ऽत्रिपुरोगमाः ViP_5,1.17d स्रष्टा विष्णुर् इयं सृष्टिः ViP_1,8.18a स्रष्टा सृजति चात्मानं ViP_1,2.66a स्रुक्तुण्ड सामस्वरधीरनाद ViP_1,4.34a स्रुगादि यत् साधनम् अप्य् अशेषतो ViP_2,7.43c स्वकर्मक्षपणोन्मुखः ViP_6,7.104b स्वकर्माण्य् अवतारे ते ViP_5,16.21a स्वकर्माभिरतैः सदा ViP_1,6.9b स्वजनस्यापि भूपतेः ViP_2,13.29d स्वदारेषु महीपते ViP_3,8.34d स्वदेहं पुलकाञ्चितम् ViP_5,18.25d स्वदेहं भोगबन्धनात् ViP_5,7.43d स्वधर्मतत्परो विष्णुम् ViP_3,8.12c स्वधर्मत्यागिनश् च ये ViP_1,6.42d स्वधर्मनिरतात्मनाम् ViP_1,6.35b स्वधर्मस्याविरोधेन ViP_6,2.25a स्वधर्माद् अन्यतोमुखम् ViP_3,18.48b स्वधर्मांस् त्याजिता द्विज ViP_3,18.12d स्वधामृतेन च पितॄंस् ViP_3,5.19c स्वधा शाश्वतपुष्टिदा ViP_1,8.23b स्वधास्वाहाविवर्जिते ViP_6,1.58b स्वनास् तूर्याणि च द्विज ViP_2,5.11d स्वपक्षहानिकर्तृत्वाद् ViP_1,17.31c स्वपत्न्याम् अवनीपते ViP_3,11.113b स्वपिता यजमानेन ViP_3,18.28c स्वपित्रे प्रथमं पिण्डं ViP_3,15.41c स्वपुत्रं च तथारूढं ViP_1,11.6c स्वपुरं समुपेष्यामि ViP_5,27.13*52:20a स्वपुरुषम् अभिवीक्ष्य पाशहस्तं ViP_3,7.14a स्वपोषणपराः क्षुद्रा ViP_6,1.30a स्वप्नादिपरिवर्जित ViP_5,30.8d स्वप्ने यो ऽभिभवं तव ViP_5,32.14b स्वभर्तृश्लाघनापरा ViP_5,30.73b स्वभाभिर् भासयन् नभः ViP_1,14.27b स्वभावेन च संयुक्तस् ViP_5,7.71c स्वम् आत्मानम् अयूयुजत् ViP_1,5.30d स्वमाययाविष्कृतबालरूपः ViP_5,3.12d स्वमायातमसावृतः ViP_6,1.1@2:108b स्वमायासंस्थितो विप्र ViP_3,2.52c स्वयम् अस्राविलेक्षणः ViP_5,21.8d स्वयम् आत्मानम् आत्मना ViP_1,15.39b स्वयम् एव त्रिविष्टपम् ViP_5,31.8*63b स्वयम् एव धनेश्वरः ViP_1,8.26d स्वयम् एव पितामहः ViP_1,21.29b स्वयम् एव व्यवस्थितः ViP_1,2.55d स्वयम् एव हरिः स्थितः ViP_1,22.79d स्वयं च तपसे ययौ ViP_3,2.3d स्वयं चैभिर् गुणैर् युतः ViP_3,11.115d स्वयं दृष्ट्वार्थकथनं ViP_3,6.15*7:1a स्वयं पुष्पैर् अलंकृता ViP_5,30.28*58:2b स्वयंवरकृतक्षणाम् ViP_5,35.4b स्वयंवरस्थां जग्राह ViP_5,28.6c स्वयंवरे कृते सा तं ViP_3,18.89a स्वयं विश्वेश्वरो हरिः ViP_1,2.60b स्वयं वेदाः स्वयंभुवा ViP_3,3.11b स्वयं वेद्यं हि तद् ब्रह्म ViP_6,1.1@2:14a स्वयं शुश्रूषणाद् धर्म्यान् ViP_1,12.96*35:1a स्वराज्यपरिपन्थिनाम् ViP_6,7.3d स्वराज्यप्रतिपक्षणाम् ViP_6,7.3*12b स्वराज्याद् अवरोपितः ViP_6,6.10d स्वरूपग्रहणं हि यत् ViP_6,7.91b स्वरूपवर्णनं तस्य ViP_5,7.49c स्वरूपं कुलनन्दन ViP_6,7.10d स्वरूपं परमात्मनः ViP_1,22.40d स्वरूपं परमात्मनः ViP_2,15.35d स्वरूपं परमात्मनः ViP_6,5.69b स्वरूपं ब्रह्मणो ऽपरम् ViP_1,22.59b स्वरूपं भगवान् हरिः ViP_1,22.66d स्वरूपं मम कथ्यताम् ViP_1,7.35d स्वरूपं रूपम् एव च ViP_2,5.21b स्वरूपं रूपवर्जितः ViP_1,22.74b स्वरूपाय नमो नमः ViP_5,18.48d स्वरूपैर् असितैः सितैः ViP_1,7.13d स्वरूपैर् बहुभिर् विभुः ViP_1,22.80b स्वरूपो रूपवर्जितः ViP_6,8.27b स्वरेण संधयेद् योगम् ViP_6,1.1@2:30a स्वर्गद्वारगतो हरिः ViP_5,30.2b स्वर्गप्रदे कर्मणि देहबन्धम् ViP_2,3.26b स्वर्गप्राप्तिर् यदीष्यते ViP_3,18.28b स्वर्गलोके महीयते ViP_1,12.101d स्वर्गवन्द्यं तथास्पदम् ViP_3,8.6b स्वर्गस् तस्याल्पकं फलम् ViP_3,12.37d स्वर्गस्थधर्मिसद्धर्म- ViP_3,17.21a स्वर्गं जगाम मैत्रेय ViP_5,38.7c स्वर्गाक्षयत्वम् अतुलं ViP_3,18.95a स्वर्गाद् अभ्येत्य मेदिनीम् ViP_2,4.67d स्वर्गापवर्गव्यासेध- ViP_1,1.19a स्वर्गापवर्गास्पदहेतुभूते ViP_2,3.24c स्वर्गापवर्गौ मानुष्यात् ViP_1,6.10a स्वर्गार्थं यदि वो वाञ्छा ViP_3,18.17a स्वर्गे ऽपि पातभीतस्य ViP_6,5.50c स्वर्भानुर् वृषपर्वा च ViP_1,21.5c स्वर्भानुश् च महावीर्यो ViP_1,21.12c स्वर्भानोस् तु प्रभा कन्या ViP_1,21.7a स्वर्भानोस् तुरगा ह्य् अष्टौ ViP_2,12.21a स्वर्लोकफलदायि यत् ViP_2,14.14b स्वर्लोकं च सुदारुणः ViP_6,3.26b स्वर्लोकः सो ऽपि गदितो ViP_2,7.18c स्वर्लोकाद् अपि रम्याणि ViP_2,5.5a स्वर्लोको ऽथ महर् जनः ViP_5,2.15b स्वर्लोको मुनिसत्तम ViP_1,22.78b स्वलाङ्गलाग्रेण स तालकेतुः ViP_4,1.72b स्वल्पकालं महीराज्यं ViP_6,6.45c स्वल्पकालो महीजयः ViP_6,6.30b स्वल्पपुण्यो ध्रुवो भवान् ViP_1,11.20d स्वल्पभाग्यो ऽसि पुत्रक ViP_1,11.16b स्वल्पसैन्यैर् बलाधिकः ViP_5,22.12d स्वल्पान्य् अल्पे च तद्विदः ViP_2,6.38b स्वल्पापि हि न विद्यते ViP_1,18.16d स्वल्पाम्बुवृष्टिः पर्जन्यः ViP_6,1.51a स्वल्पायासेन धर्मज्ञास् ViP_6,2.18c स्वल्पाल्पां वापि दक्षिणाम् ViP_3,14.25d स्वल्पांशेनावतीर्योर्व्यां ViP_5,1.33c स्वल्पेन हि प्रयत्नेन ViP_6,2.34a स्वल्पेनाढ्यमदः कलौ ViP_6,1.16b स्वल्पेनैव हि कालेन ViP_3,18.24a स्वल्पेनैव हि कालेन ViP_5,6.10a स्वल्पे ऽपि हि बभूवुस् ते ViP_1,9.28c स्ववर्णधर्माभिरता ViP_3,17.39a स्ववंशप्रभवैर् दैत्यैः ViP_1,16.13c स्ववीर्यशक्त्यादिगुणैकराशिः ViP_6,5.85b स्वशक्तिलेशावृतभूतसर्गः ViP_6,5.84b स्वशक्त्या पूजयेद् बुधः ViP_3,11.106b स्वशक्त्याप्यायनं कुरु ViP_1,9.73d स्वशक्त्या प्रीणयेत् पुमान् ViP_3,11.109b स्वशक्त्या वस्तु वस्तुताम् ViP_1,4.52d स्वशुभेनापि कर्मणा ViP_3,8.35*15:1b स्वसंवेद्यम् अनौपमम् ViP_1,22.40b स्वस्तिकामलभूषणः ViP_2,5.14d स्वस्ति ते ऽस्तु व्रजाम्य् अहम् ViP_5,16.27d स्वस्त्य् अस्तु ते गमिष्यामि ViP_5,16.24a स्वस्थः प्रशान्तचित्तस् तु ViP_3,11.90a स्वस्थानं पुनर् आगमत् ViP_5,11.24d स्वस्थानं भगवान् रविः ViP_3,2.8b स्वस्थानं विगतज्वराः ViP_1,12.39b स्वस्थाने विस्मितमुखैर् ViP_5,11.25c स्वस्थान्तःकरणः पुमान् ViP_6,7.21b स्वस्थाः प्रजा निरातङ्काः ViP_2,2.53a स्वस्रीयं बालकं सो ऽथ ViP_3,5.6a स्वहेतौ लयम् एति वै ViP_6,3.5d स्वं स्वं तु भुज्यतां तेषां ViP_5,37.38*84:1a स्वागतोक्त्या च पूजनम् ViP_3,11.106d स्वाचान्तश् च ततः कुर्यात् ViP_3,11.22a स्वाचान्तः स महामतिः ViP_5,18.35b स्वादूदकस्य पुरतो ViP_2,4.93a स्वादूदकेनोदधिना ViP_2,4.86a स्वाधिकारक्षयाय ते ViP_2,4.40b स्वाधीनो ऽनादिमान् वशी ViP_5,1.48b स्वाध्यायगोत्रचरणम् ViP_3,11.63a स्वाध्याययोगसंपत्त्या ViP_6,6.2c स्वाध्यायशौचसंतोष- ViP_6,7.37a स्वाध्यायश् च निवर्तते ViP_3,13.18d स्वाध्यायसंयमाभ्यां स ViP_6,6.1a स्वाध्यायाद् योगम् आसीत ViP_6,6.2a स्वामित्वहेतुः संबन्धो ViP_6,1.19c स्वायम्भुवो मनुर् देवः ViP_1,7.15c स्वायंभुवं तु कथितं ViP_3,1.8a स्वायंभुवो मनुः पूर्वं ViP_3,1.6a स्वारोचिषश् चोत्तमश् च ViP_3,1.24a स्वार्थसाधनतत्पराः ViP_3,18.100*37:7b स्वार्थहानिं न मानवः ViP_6,1.22b स्वाश्रमाद् विच्युतश् च यः ViP_2,6.28b स्वाहा दिशस् तथा दीक्षा ViP_1,8.8c स्वाहा लक्ष्मीर् जगन्नाथो ViP_1,8.21c स्वाहिनी हयसंनिभः ViP_2,4.50d स्वाहेत्य् आदौ नृपाहुतिः ViP_3,15.27b स्वांशेन विष्णुर् नृपते ऽवतीर्णः ViP_4,1.67d स्वेच्छया कर्म कुर्वतः ViP_6,7.86d स्वेच्छया तत्समाहितः ViP_3,11.50d स्वेच्छादेहधृग् अव्ययः ViP_5,17.11d स्वेदरूपी तदङ्गतः ViP_1,15.48d स्वेदाम्बुकणिकाचितम् ViP_5,20.42d स्वेदाम्बुघनतां गतौ ViP_5,13.54d स्वेदार्द्रगात्रः श्रान्तश् च ViP_5,16.13c स्वेन तुष्यति बुद्धिमान् ViP_1,11.21d स्वे पाणौ पृथिवीनाथो ViP_1,13.87c स्वैरथो लम्बनो धृतिः ViP_2,4.36b स्वैरिण्यो ललितस्पृहाः ViP_6,1.21b हतधेनुककानने ViP_5,8.13*12:24b हतवीर्यो हतविषो ViP_5,7.74a हतं तस्य सुतस् ततः ViP_5,34.29b हतं ब्रह्मविदां धनम् ViP_1,15.36b हतः केशी जनार्दन ViP_5,16.23b हतायां पूतनायां च ViP_5,15.2c हताश् च ते ऽसुरा देवैः ViP_3,18.34c हते केशिनि विस्मिताः ViP_5,16.17b हते तु नरके भूमिर् ViP_5,29.22a हते तु पृथिवी सर्वा ViP_6,6.27c हते तु पृथिवी सर्वा ViP_6,6.28c हतेषु तेषु कंसेन ViP_5,1.73a हतेषु तेषु बाणो ऽपि ViP_5,33.8a हतेष्व् एतेषु देवेन्द्र ViP_5,12.22a हत्वा कुवलयापीडं ViP_5,20.30a हत्वा गर्वं समारूढो ViP_5,38.16a हत्वा च पौण्ड्रकं शौरिः ViP_5,34.27a हत्वा च लवणं रक्षो ViP_1,12.4a हत्वा तु केशिनं कृष्णो ViP_5,16.16a हत्वादाय च वस्त्राणि ViP_5,19.17a हत्वा दैत्यान् सहस्रशः ViP_5,1.82b हत्वा धेनुकदैतेयं ViP_5,9.2c हत्वा पञ्चजनं च तम् ViP_5,21.27b हत्वापि स इमांल् लोकान् ViP_6,1.1@2:63a हत्वा बलं सनागाश्वं ViP_5,26.10a हत्वा मुरुं हयग्रीवं ViP_5,29.19a हत्वा शम्बरम् आगतः ViP_5,27.25b हत्वा साश्वरथद्विपान् ViP_5,35.28d हत्वा सैन्यम् अशेषं तु ViP_5,27.18a हनिष्यामि सहानुगम् ViP_5,18.10d हनिष्ये पितरं चेमम् ViP_5,15.18c हन्तकारोपकल्पितम् ViP_3,11.65b हन्तर् हर ममाशुभम् ViP_5,23.30d हन्तव्यो हि महाभाग ViP_5,20.29*30:7a हन्तव्यौ तद्वधाद् राज्यं ViP_5,20.20c हन्ता तद् इदम् आयातं ViP_5,23.10c हन्ति चान्तेष्व् अनन्तात्मा ViP_3,2.60c हन्ति चैवान्तकत्वे च ViP_1,22.20c हन्ति यावत् क्वचित् किंचित् ViP_1,22.37a हन्ति रक्षति चैवात्मा ViP_1,18.29c हन्ति राजभटांश् च यः ViP_2,6.10d हन्तुकामो जगद् यथा ViP_1,19.51d हन्तुम् अभ्याययौ कोपाज् ViP_5,22.2c हन्तुं कृतमतिर् वीरम् ViP_5,15.12c हन्तुं कृतमतिः कृष्णो ViP_5,26.10*49a हन्तुं कृष्णम् अभिद्रुतः ViP_5,26.9d हन्तुं गोपकुमारकौ ViP_5,20.29*30:4b हन्तुं चक्रे ततो मनः ViP_5,33.34d हन्तुं चक्रे मनोरथम् ViP_5,9.11d हन्यताम् अविलम्बितम् ViP_1,18.2d हन्यतां हन्यताम् एष ViP_1,12.27a हन्यतां हन्यतां पाप ViP_1,13.27c हन्यते तात कः केन ViP_1,1.17c हन्यास् त्वं सर्वकौरवान् ViP_5,38.68b हयाश् च सप्त छन्दांसि ViP_2,8.7a हरति परधनं निहन्ति जन्तून् ViP_3,7.28a हरये शंकराय च ViP_1,2.2b हरश् च बहुरूपश् च ViP_1,15.122a हरिगुरुवशगो ऽस्मि न स्वतन्त्रः ViP_3,7.15c हरिगुरुविमुखान् प्रशास्मि मर्त्यान् ViP_3,7.15ab*11a हरिचरणप्रणतान् नमस्करोमि ViP_3,7.15ab*11b हरिणाक्रीडनं नाम ViP_5,9.12a हरिणा वापि किं साध्यं ViP_5,4.4c हरिणा हृतचेतसः ViP_5,24.19d हरिणीं तां विलोक्याथ ViP_2,13.18a हरितालनिभाः परे ViP_6,3.34*5:2b हरिता लोहिता देवास् ViP_3,2.34a हरिम् अमरगणार्चिताङ्घ्रिपद्मं ViP_3,7.18a हरिर् अखिलाभिर् उदीर्यते तथैकः ViP_3,7.16d हरिर् अपजन्मजरादिकां स सिद्धिम् ViP_6,8.63d हरिर् असिशङ्खगदाधरो ऽव्ययात्मा ViP_3,7.27b हरिर् एव बभूव ह ViP_3,1.39d हरिर् वा रुद्र एव वा ViP_5,13.8*17:1b हरिवक्षःस्थलस्थया ViP_1,9.104b हरिवर्ष इलावृतः ViP_2,1.16b हरिवर्षं तथैवान्यन् ViP_2,2.13c हरिवर्षाय दत्तवान् ViP_2,1.18d हरिविरञ्चिहरयोर् ViP_5,38.53@1:16a हरिशंकरयोर् महत् ViP_5,32.8b हरिशंकरयोर् युद्धम् ViP_5,33.22a हरिश् चक्रं सुदर्शनम् ViP_5,33.35d हरिसंस्मरणं परम् ViP_2,6.40d हरिस्मरणम् एव हि ViP_6,8.21ab*20:1b हरेर् अपत्यं सुव्यक्तं ViP_5,27.23c हरेर् न किंचिद् व्यतिरिक्तम् अस्ति वै ViP_2,7.43d हरेर् लीलाविचेष्टितम् ViP_5,38.69b हर्तुम् अर्हसि पादपम् ViP_5,30.38d हर्यश्वेष्व् अथ नष्टेषु ViP_1,15.95a हर्यश्वेष्व् अथ नष्टेषु ViP_1,15.101*47:1a हर्यात्मा यो ऽभिधीयते ViP_3,3.16d हर्यायां हरिभिः सार्धं ViP_3,1.39c हर्षनिर्भरमानसः ViP_5,16.18d हर्षप्रायम् असंसर्गि ViP_3,17.22a हर्षम् उत्पादयाम् आस ViP_5,31.9c हर्षोत्फुल्लकपोलेन ViP_1,9.13c हलं च बलभद्रस्य ViP_5,22.7a हलं जग्राह लाङ्गली ViP_5,25.9d हलोत्खातां च पार्थिव ViP_3,11.17b हविर्धानात् षड् आग्नेयी ViP_1,14.2a हविर्धानिर् महाराजो ViP_1,14.3c हविर्धामाभवत् पूर्वं ViP_1,9.90c हविर्भूताय ते नमः ViP_5,18.49b हविषा कृष्णवर्त्मेव ViP_4,10.13c हविषां परिणामो ऽयं ViP_1,13.25c हविष्मान् अनघश् चैते ViP_3,2.31c हविष्मान् उत्तमो मधुः ViP_3,1.28b हविष्मान् सुकृतिः सत्यो ह्य् ViP_3,2.27a हविष्यमत्स्यमांसैस् तु ViP_3,16.1a हवींष्य् अनलदग्धानि ViP_3,18.26c हव्यकव्यभुग् एकस् त्वं ViP_1,19.73c हव्यभुक् कव्यभुक् तथा ViP_1,14.30b हसतीव वसुंधरा ViP_4,24.45d हसन्तीम् इव सर्वतः ViP_5,7.2d हसन्तौ च रमन्तौ च ViP_5,6.33c हसंस् तत्रैव तस्थिवान् ViP_5,16.16d हस्तद्वये च सप्तान्या ViP_3,11.18c हस्तन्यस्ताग्रहस्तेयं ViP_5,13.37a हस्तपादं मुहुः क्षिपन् ViP_6,5.40b हस्तसंस्पर्शमात्रेण ViP_5,13.38a हस्तसिद्धिं च कर्मजाम् ViP_1,6.20d हस्तिहस्तनिभाभिस् ते ViP_6,3.37ab*6:2a हस्ते तु दक्षिणे चक्रं ViP_1,13.45a हस्ते प्रगृह्य चैकैकां ViP_5,13.49a हस्त्यश्वबलिना द्विज ViP_5,34.19b हस्त्यश्वस्यन्दनोज्ज्वलम् ViP_5,24.6d हस्त्यश्वादि ततो धनम् ViP_5,31.13b हस्त्यारोहप्रचोदितम् ViP_5,20.30b हंसकुन्देन्दुधवलं ViP_5,17.23a हंसा योगं पुनर् ययुः ViP_5,10.9b हंसो नागस् तथापरः ViP_2,2.29d हानिर् द्वेषफलं यतः ViP_1,17.81d हानिर् धर्मस्य लक्ष्यते ViP_6,1.43*1:1b हानिर् नाल्पापि जायते ViP_3,12.40d हारिणो जनवित्तानां ViP_6,1.34c हारिहारोपशोभिताः ViP_5,7.16b हालाहलं विषं घोरम् ViP_1,18.5a हालाहलं विषं घोरं ViP_1,16.10a हालाहलं विषं तस्य ViP_1,18.3a हास्यम् एतद् विलोक्यताम् ViP_5,20.46d हास्यं चक्रे समं कैश्चिद् ViP_5,24.10c हास्यं मे जायते वीरास् ViP_5,4.9c हास्यः परिजनस्यापि ViP_6,5.34c हाहाकारपरे लोके ViP_5,20.29c हाहाकाररवादृतौ ViP_5,6.47d हाहाकारो मःठजज्ञे ViP_5,20.29*30:5a हाहाकारो मःठजज्ञे ViP_5,20.32a हा हा क्वासाव् इति जनो ViP_5,7.21a हाहा रथस्वनश् चैव ViP_2,10.7c हितकामो हरिस् तेन ViP_3,8.17c हितं मितं प्रियं काले ViP_3,12.34a हिताय जगतो ऽसुरान् ViP_2,5.15d हिताय विश्वस्य विभो भव त्वम् ViP_1,4.37d हिताय सर्वभूतानां ViP_3,3.6c हिमम् उष्णं च वर्षति ViP_2,11.4b हिमवत्पादनिःसृताः ViP_2,3.10b हिमवद्दुहिता साभून् ViP_1,8.13a हिमवान् हेमकूटश् च ViP_2,2.11a हिमस्वरूपं परिगृह्य कास्तम् ViP_5,9.30b हिमाचले भानुमतो ऽंशुसङ्गाज् ViP_5,9.30c हिमाद्रेश् चैव दक्षिणम् ViP_2,3.1b हिमाम्बुघर्मवृष्टीनां ViP_3,5.20a हिमालयं वै तपसे धृतात्मा ViP_4,1.73d हिमालयं स्थावरणां ViP_1,22.6*62a हिमाह्वयं तु वै वर्षं ViP_2,1.26c हिमोष्णवारिवृष्टीनां ViP_2,10.23c हिरण्मयं रथं यस्य ViP_3,5.25a हिरण्यकशिपुत्वे च ViP_4,15.1a हिरण्यकशिपुर् दैत्यान् ViP_1,19.57c हिरण्यकशिपुश् चैव ViP_1,15.140c हिरण्यकशिपुं तदा ViP_1,17.7b हिरण्यकशिपुः पुत्रं ViP_1,19.50c हिरण्यकशिपुः पुरा ViP_1,17.2b हिरण्यकशिपुः प्राह ViP_1,17.12c हिरण्यकशिपुः प्राह ViP_1,19.14c हिरण्यकशिपुः श्रुत्वा ViP_1,19.1a हिरण्यकशिपुः स्वकैः ViP_1,17.49*55b हिरण्यकशिपोर् भवान् ViP_1,18.11d हिरण्यकशिपोः पुत्राश् ViP_1,15.142a हिरण्यकशिपोः पुत्राः ViP_5,1.70a हिरण्यगर्भदेवेन्द्र- ViP_6,8.22a हिरण्यगर्भपुरुष- ViP_1,11.54a हिरण्यगर्भबुद्ध्या तं ViP_3,11.63c हिरण्यगर्भवचनं ViP_2,13.44a हिरण्यगर्भादिषु च ViP_6,7.51a हिरण्यगर्भो ऽपि ततः ViP_6,7.67c हिरण्यगर्भो भगवान् ViP_6,7.56a हिरण्यधान्यतनय- ViP_6,5.38a हिरण्यनाभशिष्यश् च ViP_3,6.7a हिरण्यनाभः कौसल्यः ViP_3,6.4a हिरण्यनाभात् तावत्यः ViP_3,6.5a हिरण्यरोमा चैवान्यश् ViP_2,8.83c हिरण्यरोमा वेदश्रीर् ViP_3,1.22a हिरण्यं पशवः स्त्रियः ViP_4,10.14b हिरण्याक्षश् च दुर्जयः ViP_1,15.140d हिरण्याक्षसुताश् चासन् ViP_1,21.2c हिंसा धर्माय नेष्यते ViP_3,18.26b हिंसा भार्या त्व् अधर्मस्य ViP_1,7.28a हिंस्राहिंस्रे मृदुक्रूरे ViP_1,5.61a हीनकर्मस्व् अवस्थिताः ViP_3,18.48d हीनत्वाद् अहयः स्मृताः ViP_1,5.45b हीनप्राद्रान् महाधनम् ViP_1,12.95*33:6b हीनशक्तिर् अहं परम् ViP_1,17.81b हीना वयं मुने तेन ViP_5,38.44c हीनाश् च शिरसो भूयः ViP_1,5.44c हीनैर् युद्धं करोत्य् असौ ViP_5,22.16d हीयते ऽत्रापि चायुषः ViP_3,11.125b हुतभुग् वरुणो धाता ViP_1,13.21c हुतहव्यवहस् तथा ViP_1,15.113b हुतावशिष्टम् अल्पाल्पं ViP_3,15.28c हुताशजिह्वो ऽसि तनूरुहाणि ViP_1,4.32c हुताशनपुरोगमाः ViP_1,9.33d हुताशनो मनो बुद्धिर् ViP_5,30.9c हृतरूपो विभावसुः ViP_6,4.21d हृतवान् कालशम्बरः ViP_5,27.2d हृतवान् कालशम्बरः ViP_5,27.15d हृतवान् मणिपर्वतम् ViP_5,29.10d हृतं नो ब्रह्मणो ऽप्य् आज्ञाम् ViP_3,17.37c हृतं यष्टिप्रहरणैः ViP_5,38.52c हृतः सांदीपनेर् इति ViP_5,21.25d हृतानि भवतार्जुन ViP_5,38.39d हृताशेषमनोधनम् ViP_5,7.31b हृतो येनाभवद् बालो ViP_5,27.25c हृतो विवेकः केनापि ViP_1,15.36c हृतो ऽश्वैर् द्विजसत्तम ViP_5,37.46d हृत्वा चिक्षेप चैवैनं ViP_5,27.3a हृत्वा तोकम् अनिर्दिशम् ViP_5,27.13*52:38b हृत्वा हि सो ऽसुरः कन्या ViP_5,29.9c हृदयगते व्रज तान् विहाय दूरात् ViP_3,7.32d हृदयस्थस् ततस् तस्य ViP_1,19.24a हृदयं चापि संस्पृशेत् ViP_3,11.21d हृदयं तु तलेन वै ViP_3,11.21*20:6b हृदयाच् छल्यम् उद्धर ViP_1,12.37b हृदयानीव देहिनाम् ViP_5,10.5d हृदयान् नापसर्पति ViP_1,11.37d हृदयान् मापसर्पतु ViP_1,20.19d हृदयेन महात्मानं ViP_1,19.23c हृदयेनातिदुर्लभम् ViP_1,12.79d हृदयेनोद्वहन् हरिम् ViP_1,19.12d हृदये मम तिष्ठति ViP_1,11.24d हृदये शोकशङ्कवः ViP_1,17.66d हृदि नारायणश् चास्ते ViP_2,12.32a हृदि नारायणस् तस्य ViP_2,9.24a हृदि यदि भगवान् अनादिर् आस्ते ViP_3,7.27a हृदि यस्मिन् निवेशिते ViP_5,17.14b हृदि संकल्प्य यद् रूपं ViP_5,7.67a हृद्य् आस्ते हरिर् ईश्वरः ViP_1,18.33b हृद्य् आस्पदं मत्प्रभवं करोति ViP_4,24.54d हृषीकेश उवाच ताम् ViP_1,15.66b हृषीकेशो ऽम्बरे भूमौ ViP_5,5.21c हृष्टपुष्टजनाकुलाः ViP_2,3.18f हृष्टो हर्षान्तरं ययौ ViP_5,33.4d हे गोपा विहरिष्यामो ViP_5,9.13*13:7a हेतुभूतम् अशेषस्य ViP_2,7.26c हेतुभूतान् नृपाक्षयान् ViP_3,12.34d हेतुर् यो जगतो ऽव्ययः ViP_6,8.18b हेतुः स्वसमयं गतः ViP_2,10.23d हेत्वभावान् न विद्यते ViP_1,19.5d हे दिग्गजाः संकटदन्तमिश्रा ViP_1,17.41a हे प्रलम्ब महाबाहो ViP_5,4.2a हे बलैष महार्णवे ViP_1,19.52b हेमकूटं तथा वर्षं ViP_2,1.18a हेममाषैः कृतच्छिद्रं ViP_6,3.8c हेयाभावाच् च निर्मलम् ViP_1,2.13d हे राम हे कृष्ण सदा ViP_5,8.4a हे विप्रचित्ते हे राहो ViP_1,19.52a हेषिताटोपकारिणा ViP_5,16.6b हे सूदा मम पुत्रो ऽसाव् ViP_1,18.2a हे हर्यश्वा महावीर्याः ViP_1,15.91a हे हे दैत्यपुरोहिताः ViP_1,18.9b हे हे यष्टीर् महायामा ViP_5,38.17a हे हे शालिनि मद्गेहे ViP_2,15.14a हैतुकान् बकवृत्तींश् च ViP_3,18.100c होमदेवार्चनाद्यासु ViP_3,12.20a होमाप्यायितमूर्तयः ViP_3,15.33d होमैर् जपैस् तथा दानैर् ViP_3,18.56a ह्रदं कालियनागस्य ViP_5,7.3c ह्रदे ऽस्मिन्न् अनिलाशिनः ViP_5,7.10d ह्रस्वदीर्घप्लुतैर् यत् तु ViP_6,4.44a ह्रस्वो ऽक्षस् तद्युगार्धं च ViP_2,8.6c ह्रासवृद्धिक्रमस् तस्य ViP_2,12.2c ह्रासवृद्धी त्व् अहर्भागैर् ViP_2,8.60a ह्रासवृद्धौ समा स्मृता ViP_2,8.60d ह्रियमाणस् ततः कृष्णम् ViP_5,9.19c ह्रीमान् मैत्रः क्षमाशीलो ViP_1,13.61c ह्रेषतो ऽभ्रावलोकिनः ViP_5,16.22d ह्लादतापकरी मिश्रा ViP_1,12.69c ह्लादिनी संधिनी संवित् ViP_1,12.69a