Visnu-Purana Based on: The Critical Edition of the Vi«ïupurÃïam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999. Input by Peter Schreiner TEXT WITH PADA MARKERS STRUCTURE OF REFERENCES: ViP_n,nn.nn = number of aæÓa,adhyÃya.verse ViP_n,nn.nn*nn(:nn) = number of PRECEDING aæÓa,adhyÃya.verse*insertion(:line [optional for insertions of more than one line]) ViP_n,nn.nn@n:nn = number of PRECEDING aæÓa,adhyÃya.verse@appendix:line / = daï¬a in metric parts | = daï¬a in prose parts ... = interlocutors xxx = missing/illegible character ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // Before st. 1, Á1,B3 ins., followed by *1-4: oæ namo bhagavate vÃsudevÃya | Before st. 1, Á2 ins.: oæ ÓrÅgaïeÓÃya nama÷ oæ namo nÃrÃyaïÃya oæ | Before st. 1, ¥1 ins., followed by *1-4: oæ namo k­«ïÃya | Before st. 1, V1 ins., followed by *1-4: oæ namo bhagavate vÃsudevÃya | Before st. 1, B1 ins., followed by *1-4: namo gaïapataye | Before st. 1, B2 ins., followed by *1-4: oæ ÓrÅk­«ïa÷ | jitaæ te puï¬arÅkÃk«a $ namas te viÓvabhÃvana & namas te 'stu h­«ÅkeÓa % mahÃpuru«a pÆrvaja // ViP_1,1.0*1 // sadak«araæ brahma ya ÅÓvara÷ pumÃn $ guïormis­«ÂisthitikÃlasaælaya÷ & pradhÃnabuddhyÃdijagatprapa¤casÆ÷ % sa no 'stu vi«ïur matibhÆtimuktida÷ // ViP_1,1.0*2 // praïamya vi«ïuæ viÓveÓaæ $ brahmÃdÅn praïipatya ca & guruæ praïamya vak«yÃmi % purÃïaæ vedasaæmitam // ViP_1,1.0*3 // itihÃsapurÃïaj¤aæ $ vedavedÃÇgapÃragam & dharmaÓÃstrÃditattvaj¤aæ % vasi«ÂhatanayÃtmajam // ViP_1,1.0*4 // Before st. 1, D2 ins., followed by *5-6: svasti ÓrÅgurugaïeÓabhÃratÅsvarÆpiïe ÓrÅnÃrÃyaïÃya nama÷ | samastacetobhimatÃrthasiddhaye $ gaïai÷ surÃïÃm api saæstutau ya÷ & aÓe«avighnendhanajÃtavedasaæ % namÃmi taæ Óuddhadhiyaæ gaïÃdhipam // ViP_1,1.0*5 // padmÃsanaæ padmasamÃnanaæ ca $ padmasya yoniÓ caturÃnanaæ ca & «a¬aÇgavedaiÓ ca vibhÆ«itÃÇgaæ % pitÃmahaæ taæ praïato 'smi nityam // ViP_1,1.0*6 // Before st. 1, D4 ins. *16, followed by *7-8: .... .... $ .... .tÃtmane [lacuna] & itihÃsapurÃïÃnÃm % Ãdikartre namo nama÷ // ViP_1,1.0*7 // k­tvà tan narasiæharÆpam atulaæ lokatrayavyÃpi yad $ vyÃlaæ visphuÂacÃrukesarasaÂÃsaæghÃtaramyÃk­ti÷ & vak«o vajraÓilÃsamÆhakaÂhinaæ vistÃri devadvi«o % bhinnaæ yena nakhair mudes tu bhagavÃn deva÷ sa va÷ keÓava÷ // ViP_1,1.0*8 // Before st. 1, D5 ins., followed by *9-10, thereafter by *1-4: oæ namo bhagavate vÃsudevÃya ÓrÅgaïeÓasarasvatÅbhyÃæ nama÷ | jayati kamalodaravapu÷ kama[la]mukha÷ kamalagarbhasaæbhÆta÷ /* suranamitacaraïakamala÷ kamalÃsanasaæsthito brahmà // ViP_1,1.0*9 //* jayati jalabhÃragarbhitanilÃmbudanÅlavapu÷ /* mandaragiriparivartanavi«amaÓilÃlächano vibhu÷ // ViP_1,1.0*10 //* jayati ÓaÓikhaï¬amaï¬itavikaÂajaÂÃmukuÂasaækaÂalalÃÂam /* sphuÂadaÓanakiraïavikasitamukhakamalacatu«Âayaæ Óaæbho÷ // ViP_1,1.0*11 //* Before st. 1, D6 ins., followed by *5-6, *24: ÓrÅgaïeÓÃya nama÷ oæ namo bhagavate ÓrÅvÃsudevÃya | Before st. 1, D7 ins.: oæ | Before st. 1, D8 ins., followed by *1-4: oæ namo bhagavate vÃsudevÃya ÓrÅgaïeÓasarasvatÅbhyÃæ nama÷ | Before st. 1, T1 ins., followed by *12-14: oæ | ÓuklÃmbaradharaæ vi«ïuæ $ ÓaÓivarïaæ caturbhujam & prasannavadanaæ dhyÃyet % sarvavighnopaÓÃntaye // ViP_1,1.0*12 // agajÃnanapadmÃrkaæ $ gajÃnanam aharniÓam & anekadantaæ bhaktÃnÃm % ekadantam upÃsmahe // ViP_1,1.0*13 // yà kundendutu«ÃrahÃradhavalà yà ÓubhravastrÃv­tà $ yà vÅïÃvaradaï¬amaï¬itakarà yà ÓvetapadmÃsana & ya brahmÃcyutaÓaækaraprabh­tibhir devai÷ sadà pÆjità % sà mÃæ pÃtu sarasvatÅ bhagavatÅ ni÷Óe«ajìyÃpahà // ViP_1,1.0*14 // Before st. 1, T1 ins., followed by *15-17: oæ | yasmÃd idaæ jagad ajÃyata yatra ti«Âhaty ante samastam idaæ astam upaiti yatra /* tasmai nama÷ sadasadÃdivikalpaÓÆnya caitanyamÃtravapu«e puru«ottamÃya // ViP_1,1.0*15 //* tattvena yaÓ ca dadhadÅÓvaratatsvabhÃva bhogÃpavargatadupÃyagatÅr udÃra÷ /* saædarÓayan niramimÅta purÃïaratnaæ tasmai namo munivarÃya parÃÓarÃya // ViP_1,1.0*16 //* aæÓai÷ «a¬bhi÷ samÃkÅïam $ aÇgair vedam ivÃparam & purÃïaæ vai«ïavaæ cakre % yas tam vande parÃÓaram // ViP_1,1.0*17 // Before st. 1, T3 ins.: oæ ÓrÅvi«ïave nama÷ | Before st. 1, G1 ins., followed by *8: ÓrÅmahÃgaïapataye nama÷ | avighnam astu | Before st. 1, G2 ins.: paÇkeruhÃk«Ãya bhavau«adhÃya $ bhaktÃrtinÃÓÃya parÃt parÃya & tÃrk«yÃdhirƬhÃya sukhapradÃya % ak«mÅvarÃhÃya nama÷ parasmai // ViP_1,1.0*18 // Before st. 1, G3 ins.: hari÷ oæ vi«ïupurÃïaæ saæputaæ Ãrambhaæ Óubham astu avighnam astu ÓrÅÓriyai nma÷ [nama÷] ÓrÅhayagrÅvÃya nma÷ [nama÷] ÓrÅrÃmacandrÃya parasmai brahmaïe nma÷ [nama÷] hari÷ oæ avighnam astu | Before st. 1, M2 ins., followed by *1 and *8, then *19: ÓrÅgaïeÓÃya nama÷ avighnena parisamÃptir astu | yasyÃsÅt prapitÃmaho guïanidher deva÷ purÃïo jagat $ s­«Âà yasya pitÃmaho matimatÃæ Óre«Âho vasi«Âha÷ pità & Óaktir yasya jagaddhitÃya bhagavÃn vyÃso hari÷ putratÃæ % yÃto yasya parÃÓaraæ tam atulam vandÃmahe nirmalam // ViP_1,1.0*19 // parÃÓaraæ munivaraæ $ k­tapÆrvÃhïikakriyam & maitreya÷ paripapraccha % praïipatyÃbhivÃdya ca // ViP_1,1.1 // tvatto hi vedÃdhyayanam $ adhÅtam akhilaæ guro & dharmaÓÃstrÃïi sarvÃïi % vedÃÇgÃni yathÃkramam // ViP_1,1.2 // tvatprasÃdÃn muniÓre«Âha $ mÃm anye nÃk­taÓramam & vak«yanti sarvaÓÃstre«u % prÃyaÓo ye 'pi vidvi«a÷ // ViP_1,1.3 // so 'ham icchÃmi dharmaj¤a $ Órotuæ tvatto yathà jagat & babhÆva bhÆyaÓ ca yathà % mahÃbhÃga bhavi«yati // ViP_1,1.4 // yanmayaæ ca jagad brahman $ yataÓ caitac carÃcaram & lÅnam ÃsÅd yathà yatra % layam e«yati yatra ca // ViP_1,1.5 // yatpramÃïÃni bhÆtÃni $ devÃdÅnÃæ ca saæbhavam & samudraparvatÃnÃæ ca % saæsthÃnaæ ca yathà bhuva÷ // ViP_1,1.6 // sÆryÃdÅnÃæ ca saæsthÃnaæ $ pramÃïaæ munisattama & devÃdÅnÃæ tathà vaæÓÃn % manÆn manvantarÃïi ca // ViP_1,1.7 // kalpÃn kalpavikalpÃæÓ ca $ caturyugavikalpitÃn & kalpÃntasya svarÆpaæ ca % yugadharmÃæÓ ca k­tsnaÓa÷ // ViP_1,1.8 // devar«ipÃrthivÃnÃæ ca $ caritaæ yan mahÃmune & vedaÓÃkhÃpraïayanaæ % yathÃvad vyÃsakart­kam // ViP_1,1.9 // dharmÃæÓ ca brÃhmaïÃdÅnÃæ $ tathà cÃÓramavÃsinÃm & Órotum icchÃmy ahaæ sarvaæ % tvatto vÃsi«Âhanandana // ViP_1,1.10 // brahman prasÃdapravaïaæ $ kuru«va mayi mÃnasam & yenÃham etaj jÃnÅyÃæ % tvatprasÃdÃn mahÃmune // ViP_1,1.11 // parÃÓara uvÃca: sÃdhu maitreya dharmaj¤a $ smÃrito 'smi purÃtanam & pitu÷ pità me bhagavÃn % vasi«Âho yad uvÃca ha // ViP_1,1.12 // viÓvÃmitraprayuktena $ rak«asà bhak«ito mayà & Órutas tÃtas tata÷ krodho % maitreyÃsÅn mamÃtula÷ // ViP_1,1.13 // tato 'haæ rak«asÃæ satraæ $ vinÃÓÃya samÃrabham & bhasmÅk­tÃÓ ca ÓataÓas % tasmin satre niÓÃcarÃ÷ // ViP_1,1.14 // tata÷ saæk«ÅyamÃïe«u $ te«u rak«a÷sv aÓe«ata÷ & mÃm uvÃca mahÃbhÃgo % vasi«Âho 'smatpitÃmaha÷ // ViP_1,1.15 // alam atyantakopena $ tÃta manyum imaæ jahi & rÃk«asà nÃparÃdhyante % pitus te vihitaæ tathà // ViP_1,1.16 // mƬhÃnÃm e«a bhavati $ krodho j¤ÃnavatÃæ kuta÷ & hanyate tÃta ka÷ kena % yata÷ svak­tabhuk pumÃn // ViP_1,1.17 // saæcitasyÃpi mahatà $ vatsa kleÓena mÃnavai÷ & yaÓasas tapasaÓ caiva % krodho nÃÓakara÷ para÷ // ViP_1,1.18 // svargÃpavargavyÃsedha- $ kÃraïaæ paramar«aya÷ & varjayanti sadà krodhaæ % tÃta mà tadvaÓo bhava // ViP_1,1.19 // alaæ niÓÃcarair dagdhair $ dÅnair anaparÃdhibhi÷ & satraæ te viramatv etat % k«amÃsÃrà hi sÃdhava÷ // ViP_1,1.20 // evaæ tÃtena tenÃham $ anunÅto mahÃtmanà & upasaæh­tavÃn satraæ % sadyas tadvÃkyagauravÃt // ViP_1,1.21 // tata÷ prÅta÷ sa bhagavÃn $ vasi«Âho munisattama÷ & saæprÃptaÓ ca tadà tatra % pulastyo brahmaïa÷ suta÷ // ViP_1,1.22 // pitÃmahena dattÃrghya÷ $ k­tÃsanaparigraha÷ & mÃm uvÃca mahÃbhÃgo % maitreya pulahÃgraja÷ // ViP_1,1.23 // pulastya uvÃca: vaire mahati yad vÃkyÃd $ guror asyÃÓrità k«amà & tvayà tasmÃt samastÃni % bhavä chÃstrÃïi vetsyati // ViP_1,1.24 // saætater na mamoccheda÷ $ kruddhenÃpi yata÷ k­ta÷ & tvayà tasmÃn mahÃbhÃga % dadÃmy anyaæ mahÃvaram // ViP_1,1.25 // purÃïasaæhitÃkartà $ bhavÃn vatsa bhavi«yati & devatÃpÃramÃrthyaæ ca % yathÃvad vetsyate bhavÃn // ViP_1,1.26 // prav­tte ca niv­tte ca $ karmaïy astamalà mati÷ & matprasÃdÃd asaædigdhà % tava vatsa bhavi«yati // ViP_1,1.27 // tataÓ ca bhagavÃn prÃha $ vasi«Âho me pitÃmaha÷ & pulastyena yad uktaæ te % sarvam etad bhavi«yati // ViP_1,1.28 // iti pÆrvaæ vasi«Âhena $ pulastyena ca dhÅmatà & yad uktaæ tat sm­tiæ yÃtaæ % tvatpraÓnÃd akhilaæ mama // ViP_1,1.29 // so 'haæ vadÃmy aÓe«aæ te $ maitreya parip­cchate & purÃïasaæhitÃæ samyak % tÃæ nibodha yathÃtatham // ViP_1,1.30 // vi«ïo÷ sakÃÓÃd udbhÆtaæ $ jagat tatraiva ca sthitam & sthitisaæyamakartÃsau % jagato 'sya jagac ca sa÷ // ViP_1,1.31 // M0 ins.: mitrÃputravaco niÓamya sakalaæ sm­tvÃtmanas tad varam $ satraæ caiva nivÃritaæ sa sumahÃbhÃgo 'bhavat tÃraïam & k­tvà vai«ïavam uttamaæ munivaraæ maitreyam adhyÃpayat % tattvÃrthapratipÃdanaæ pravadatÃæ sarvÃrthadaæ Ó­ïvatÃm // ViP_1,1.31*20 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe prathamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: avikÃrÃya ÓuddhÃya $ nityÃya paramÃtmane & sadaikarÆparÆpÃya % vi«ïave sarvaji«ïave // ViP_1,2.1 // namo hiraïyagarbhÃya $ haraye ÓaækarÃya ca & vÃsudevÃya tÃrÃya % sargasthityantakÃriïe // ViP_1,2.2 // ekÃnekasvarÆpÃya $ sthÆlasÆk«mÃtmane nama÷ & avyaktavyaktarÆpÃya % vi«ïave muktihetave // ViP_1,2.3 // sargasthitivinÃÓÃnÃæ $ jagato yo jaganmaya÷ & mÆlabhÆto namas tasmai % vi«ïave paramÃtmane // ViP_1,2.4 // ÃdhÃrabhÆtaæ viÓvasyÃpy $ aïÅyÃæsam aïÅyasÃm & praïamya sarvabhÆtastham % acyutaæ puru«ottamam // ViP_1,2.5 // j¤ÃnasvarÆpam atyanta- $ nirmalaæ paramÃrthata÷ & tam evÃrthasvarÆpeïa % bhrÃntidarÓanata÷ sthitam // ViP_1,2.6 // vi«ïuæ grasi«ïuæ viÓvasya $ sthitisarge tathà prabhum & praïamya jagatÃm ÅÓam % ajam ak«ayam avyayam // ViP_1,2.7 // kathayÃmi yathÃpÆrvaæ $ dak«Ãdyair munisattamai÷ & p­«Âa÷ provÃca bhagavÃn % abjayoni÷ pitÃmaha÷ // ViP_1,2.8 // taiÓ coktaæ purukutsÃya $ bhÆbhuje narmadÃtaÂe & sÃrasvatÃya tenÃpi % mama sÃrasvatena ca // ViP_1,2.9 // para÷ parÃïÃæ parama÷ $ paramÃtmÃtmasaæsthita÷ & rÆpavarïÃdinirdeÓa- % viÓe«aïavivarjita÷ // ViP_1,2.10 // apak«ayavinÃÓÃbhyÃæ $ pariïÃmarddhijanmabhi÷ & varjita÷ Óakyate vaktuæ % ya÷ sadÃstÅti kevalam // ViP_1,2.11 // sarvatrÃsau samastaæ ca $ vasaty atreti vai yata÷ & tata÷ sa vÃsudeveti % vidvadbhi÷ paripaÂhyate // ViP_1,2.12 // tad brahma paramaæ nityam $ ajam ak«ayam avyayam & ekasvarÆpaæ ca sadà % heyÃbhÃvÃc ca nirmalam // ViP_1,2.13 // tad eva sarvam evaitad $ vyaktÃvyaktasvarÆpavat & tathà puru«arÆpeïa % kÃlarÆpeïa ca sthitam // ViP_1,2.14 // parasya brahmaïo rÆpaæ $ puru«a÷ prathamaæ dvija & vyaktÃvyakte tathaivÃnye % rÆpe kÃlas tathÃparam // ViP_1,2.15 // pradhÃnapuru«avyakta- $ kÃlÃnÃæ paramaæ hi yat & paÓyanti sÆraya÷ Óuddhaæ % tad vi«ïo÷ paramaæ padam // ViP_1,2.16 // pradhÃnapuru«avyakta- $ kÃlÃs tu pravibhÃgaÓa÷ & rÆpÃïi sthitisargÃnta- % vyaktisadbhÃvahetava÷ // ViP_1,2.17 // vyaktaæ vi«ïus tathÃvyaktaæ $ puru«a÷ kÃla eva ca & krŬato bÃlakasyeva % ce«ÂÃæ tasya niÓÃmaya // ViP_1,2.18 // avyaktaæ kÃraïaæ yat tat $ pradhÃnam ­«isattamai÷ & procyate prak­ti÷ sÆk«mà % nityà sadasadÃtmikà // ViP_1,2.19 // ak«ayaæ nÃnyadÃdhÃram $ ameyam ajaraæ dhruvam & ÓabdasparÓavihÅnaæ tad % rÆpÃdibhir asaæhatam // ViP_1,2.20 // triguïaæ taj jagadyonir $ anÃdiprabhavÃvyayam & tenÃgre sarvam evÃsÅd % vyÃptaæ vai pralayÃd anu // ViP_1,2.21 // vedavÃdavido vidvan $ niyatà brahmavÃdina÷ & paÂhanti caitam evÃrthaæ % pradhÃnapratipÃdakam // ViP_1,2.22 // nÃho na rÃtrir na nabho na bhÆmir $ nÃsÅt tamo jyotir abhÆn na cÃnyat & ÓrotrÃdibuddhyÃnupalabhyam ekaæ % prÃdhÃnikaæ brahma pumÃæs tadÃsÅt // ViP_1,2.23 // vi«ïo÷ svarÆpÃt parato hi te 'nye $ rÆpe pradhÃnaæ puru«aÓ ca vipra & tasyaiva te 'nyena dh­te viyukte % rÆpÃntaraæ tad dvija kÃlasaæj¤am // ViP_1,2.24 // prak­tau ca sthitaæ vyaktam $ atÅtapralaye tu yat & tasmÃt prÃk­tasaæj¤o 'yam % ucyate pratisaæcara÷ // ViP_1,2.25 // anÃdir bhagavÃn kÃlo $ nÃnto 'sya dvija vidyate & avyucchinnÃs tatas tv ete % sargasthityantasaæyamÃ÷ // ViP_1,2.26 // guïasÃmye tatas tasmin $ p­thak puæsi vyavasthite & kÃlasvarÆpaæ tad vi«ïor % maitreya parivartate // ViP_1,2.27 // Á2,¥1,V1,B,D2,4-8,G2,M2 subst.: kÃlasvarÆparÆpaæ tad $ vi«ïor maitreya vartate // ViP_1,2.27*21 // tatas tat paramaæ brahma $ paramÃtmà jaganmaya÷ & sarvaga÷ sarvabhÆteÓa÷ % sarvÃtmà parameÓvara÷ // ViP_1,2.28 // pradhÃnaæ puru«aæ cÃpi $ praviÓyÃtmecchayà hari÷ & k«obhayÃm Ãsa saæprÃpte % sargakÃle vyayÃvyayau // ViP_1,2.29 // yathà saænidhimÃtreïa $ gandha÷ k«obhÃya jÃyate & manaso nopakart­tvÃt % tathÃsau parameÓvara÷ // ViP_1,2.30 // sa eva k«obhako brahman $ k«obhyaÓ ca puru«ottama÷ & sa saækocavikÃsÃbhyÃæ % pradhÃnatve 'pi ca sthita÷ // ViP_1,2.31 // vikÃsÃïusvarÆpaiÓ ca $ brahmarÆpÃdibhis tathà & vyaktasvarÆpaÓ ca tathà % vi«ïu÷ sarveÓvareÓvara÷ // ViP_1,2.32 // guïasÃmyÃt tatas tasmÃt $ k«etraj¤Ãdhi«ÂhitÃn mune & guïavya¤janasaæbhÆti÷ % sargakÃle dvijottama // ViP_1,2.33 // pradhÃnatattvam udbhÆtaæ $ mahÃntaæ tat samÃv­ïot & sÃttviko rÃjasaÓ caiva % tÃmasaÓ ca tridhà mahÃn \ pradhÃnatattvena samaæ # tvacà bÅjam ivÃv­tam // ViP_1,2.34 // vaikÃrikas taijasaÓ ca $ bhÆtÃdiÓ caiva tÃmasa÷ & trividho 'yam ahaækÃro % mahattattvÃd ajÃyata // ViP_1,2.35 // bhÆtendriyÃïÃæ hetu÷ sa $ triguïatvÃn mahÃmune & yathà pradhÃnena mahÃn % mahatà sa tathÃv­ta÷ // ViP_1,2.36 // bhÆtÃdis tu vikurvÃïa÷ $ ÓabdatanmÃtrakaæ tata÷ & sasarja ÓabdatanmÃtrÃd % ÃkÃÓaæ Óabdalak«aïam // ViP_1,2.37 // ÓabdamÃtraæ tathÃkÃÓaæ $ bhÆtÃdi÷ sa samÃv­ïot & ÃkÃÓas tu vikurvÃïa÷ % sparÓamÃtraæ sasarja ha // ViP_1,2.38 // balavÃn abhavad vÃyus $ tasya sparÓo guïo mata÷ & ÃkÃÓaæ ÓabdamÃtraæ tu % sparÓamÃtraæ samÃv­ïot // ViP_1,2.39 // tato vÃyur vikurvÃïo $ rÆpamÃtraæ sasarja ha & jyotir utpadyate vÃyos % tad rÆpaguïam ucyate // ViP_1,2.40 // sparÓamÃtras tato vÃyÆ $ rÆpamÃtraæ samÃv­ïot & jyotiÓ cÃpi vikurvÃïaæ % rasamÃtraæ sasarja ha // ViP_1,2.41 // saæbhavanti tato 'mbhÃæsi $ rasÃdhÃrÃïi tÃni ca & rasamÃtrÃïi cÃmbhÃæsi % rÆpamÃtraæ samÃv­ïot // ViP_1,2.42 // vikurvÃïÃni cÃmbhÃæsi $ gandhamÃtraæ sasarjire & saæghÃto jÃyate tasmÃt % tasya gandho guïo mata÷ // ViP_1,2.43 // tasmiæs tasmiæs tu tanmÃtrà $ tena tanmÃtratà sm­tà & tanmÃtrÃïy aviÓe«Ãïi % aviÓe«Ãs tato hi te // ViP_1,2.44 // na ÓÃntà nÃpi ghorÃs te $ na mƬhÃÓ cÃviÓe«iïa÷ & bhÆtatanmÃtrasargo 'yam % ahaækÃrÃt tu tÃmasÃt // ViP_1,2.45 // taijasÃnÅndriyÃïy Ãhur $ devà vaikÃrikà daÓa & ekÃdaÓaæ manaÓ cÃtra % devà vaikÃrikÃ÷ sm­tÃ÷ // ViP_1,2.46 // tvak cak«ur nÃsikà jihvà $ Órotram atra ca pa¤camam & ÓabdÃdÅnÃm avÃptyarthaæ % buddhiyuktÃni vai dvija // ViP_1,2.47 // pÃyÆpasthau karau pÃdau $ vÃk ca maitreya pa¤camÅ & visargaÓilpagatyukti % karma te«Ãæ ca kathyate // ViP_1,2.48 // ÃkÃÓavÃyutejÃæsi $ salilaæ p­thivÅ tathà & ÓabdÃdibhir guïair brahman % saæyuktÃny uttarottarai÷ // ViP_1,2.49 // ÓÃntà ghorÃÓ ca mƬhÃÓ ca $ viÓe«Ãs tena te sm­tÃ÷ // ViP_1,2.50 // nÃnÃvÅryÃ÷ p­thagbhÆtÃs $ tatas te saæhatiæ vinà & nÃÓaknuvan prajÃ÷ sra«Âum % asamÃgamya k­tsnaÓa÷ // ViP_1,2.51 // sametyÃnyonyasaæyogaæ $ parasparasamÃÓrayÃ÷ & ekasaæghÃtalak«yÃÓ ca % saæprÃpyaikyam aÓe«ata÷ // ViP_1,2.52 // puru«Ãdhi«ÂhitatvÃc ca $ avyaktÃnugraheïa ca & mahadÃdyà viÓe«Ãntà hy % aï¬am utpÃdayanti te // ViP_1,2.53 // tat krameïa viv­ddhaæ tu $ jalabudbudavat samam & bhÆtebhyo 'ï¬aæ mahÃbuddhe % b­hat tad udakeÓayam \ prÃk­taæ brahmarÆpasya # vi«ïo÷ sthÃnam anuttamam // ViP_1,2.54 // tatrÃvyaktasvarÆpo 'sau $ vyaktarÆpÅ jagatpati÷ & vi«ïur brahmasvarÆpeïa % svayam eva vyavasthita÷ // ViP_1,2.55 // merur ulbam abhÆt tasya $ jarÃyuÓ ca mahÅdharÃ÷ & garbhodakaæ samudrÃÓ ca % tasyÃsan sumahÃtmana÷ // ViP_1,2.56 // sÃdridvÅpasamudrÃÓ ca $ sajyotir lokasaægraha÷ & tasminn aï¬e 'bhavad vipra % sadevÃsuramÃnu«a÷ // ViP_1,2.57 // vÃrivahnyanilÃkÃÓais $ tato bhÆtÃdinà bahi÷ & v­taæ daÓaguïair aï¬aæ % bhÆtÃdir mahatà tathà // ViP_1,2.58 // avyaktenÃv­to brahmaæs $ tai÷ sarvai÷ sahito mahÃn & ebhir Ãvaraïair aï¬aæ % saptabhi÷ prÃk­tair v­tam \ nÃlikeraphalasyÃntar # bÅjaæ bÃhyadalair iva // ViP_1,2.59 // ju«an rajoguïaæ tatra $ svayaæ viÓveÓvaro hari÷ & brahmà bhÆtvÃsya jagato % vis­«Âau saæpravartate // ViP_1,2.60 // s­«Âaæ ca pÃty anuyugaæ $ yÃvat kalpavikalpanà & sattvabh­d bhagavÃn vi«ïur % aprameyaparÃkrama÷ // ViP_1,2.61 // tamoudrekÅ ca kalpÃnte $ rudrarÆpÅ janÃrdana÷ & maitreyÃkhilabhÆtÃni % bhak«ayaty atibhÅ«aïa÷ // ViP_1,2.62 // saæbhak«ayitvà bhÆtÃni $ jagaty ekÃrïavÅk­te & nÃgaparyaÇkaÓayane % Óete 'sau parameÓvara÷ // ViP_1,2.63 // prabuddhaÓ ca puna÷ s­«Âiæ $ karoti brahmarÆpadh­k // ViP_1,2.64 // s­«ÂisthityantakaraïÃd $ brahmavi«ïuÓivÃtmikÃm & sa saæj¤Ãæ yÃti bhagavÃn % eka eva janÃrdana÷ // ViP_1,2.65 // sra«Âà s­jati cÃtmÃnaæ $ vi«ïu÷ pÃlyaæ ca pÃti ca & upasaæharate cÃnte % saæhartà ca svayaæ prabhu÷ // ViP_1,2.66 // p­thivy Ãpas tathà tejo $ vÃyur ÃkÃÓam eva ca & sarvendriyÃnta÷karaïaæ % puru«Ãkhyaæ hi yaj jagat // ViP_1,2.67 // sa eva sarvabhÆteÓo $ viÓvarÆpo yato 'vyaya÷ & sargÃdikaæ tato 'syaiva % bhÆtastham upakÃrakam // ViP_1,2.68 // sa eva s­jya÷ sa ca sargakartà $ sa eva pÃty atti ca pÃlyate ca & brahmÃdyavasthÃbhir aÓe«amÆrtir % vi«ïur vari«Âho varado vareïya÷ // ViP_1,2.69 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe dvitÅyo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: nirguïasyÃprameyasya $ ÓuddhasyÃpy amalÃtmana÷ & kathaæ sargÃdikart­tvaæ % brahmaïo 'bhyupagamyate // ViP_1,3.1 // parÃÓara uvÃca: Óaktaya÷ sarvabhÃvÃnÃm $ acintyaj¤ÃnagocarÃ÷ & yato 'to brahmaïas tÃs tu % sargÃdyà bhÃvaÓaktaya÷ \ bhavanti tapatÃæ Óre«Âha # pÃvakasya yatho«ïatà // ViP_1,3.2 // tan nibodha yathà sarge $ bhagavÃn saæpravartate & nÃrÃyaïÃkhyo bhagavÃn % brahmà lokapitÃmaha÷ // ViP_1,3.3 // utpanna÷ procyate vidvan $ nitya evopacÃrata÷ // ViP_1,3.4 // nijena tasya mÃnena $ Ãyur var«aÓataæ sm­tam & tat parÃkhyaæ tadardhaæ ca % parÃrdham abhidhÅyate // ViP_1,3.5 // kÃlasvarÆpaæ vi«ïoÓ ca $ yan mayoktaæ tavÃnagha & tena tasya nibodha tvaæ % parimÃïopapÃdanam // ViP_1,3.6 // anye«Ãæ caiva jantÆnÃæ $ carÃïÃm acarÃÓ ca ye & bhÆbhÆbh­tsÃgarÃdÅnÃm % aÓe«ÃïÃæ ca sattama // ViP_1,3.7 // këÂhà pa¤cadaÓÃkhyÃtà $ nime«Ã munisattama & këÂhÃtriæÓat kalà triæÓat % kalà mauhÆrtiko vidhi÷ // ViP_1,3.8 // tÃvatsaækhyair ahorÃtraæ $ muhÆrtair mÃnu«aæ sm­tam & ahorÃtrÃïi tÃvanti % mÃsa÷ pak«advayÃtmaka÷ // ViP_1,3.9 // tai÷ «a¬bhir ayanaæ var«aæ $ dve 'yane dak«iïottare & ayanaæ dak«iïaæ rÃtrir % devÃnÃm uttaraæ dinam // ViP_1,3.10 // divyair var«asahasrais tu $ k­tatretÃdisaæj¤itam & caturyugaæ dvÃdaÓabhis % tadvibhÃgaæ nibodha me // ViP_1,3.11 // catvÃri trÅïi dve caikaæ $ k­tÃdi«u yathÃkramam & divyÃbdÃnÃæ sahasrÃïi % yuge«v Ãhu÷ purÃvida÷ // ViP_1,3.12 // tatpramÃïai÷ Óatai÷ saædhyà $ pÆrvà tatrÃbhidhÅyate & saædhyÃæÓakaÓ ca tattulyo % yugasyÃnantaro hi sa÷ // ViP_1,3.13 // saædhyÃsaædhyÃæÓayor antar $ ya÷ kÃlo munisattama & yugÃkhya÷ sa tu vij¤eya÷ % k­tatretÃdisaæj¤ita÷ // ViP_1,3.14 // k­taæ tretà dvÃparaÓ ca $ kaliÓ caiva caturyugam & procyate tatsahasraæ ca % brahmaïo divasaæ mune // ViP_1,3.15 // brahmaïo divase brahman $ manavas tu caturdaÓa & bhavanti parimÃïaæ ca % te«Ãæ kÃlak­taæ Ó­ïu // ViP_1,3.16 // saptar«aya÷ surÃ÷ Óakro $ manus tatsÆnavo n­pÃ÷ & ekakÃle hi s­jyante % saæhriyante ca pÆrvavat // ViP_1,3.17 // caturyugÃïÃæ saækhyÃtà $ sÃdhikà hy ekasaptati÷ & manvantaraæ mano÷ kÃla÷ % surÃdÅnÃæ ca sattama // ViP_1,3.18 // a«Âau ÓatasahasrÃïi $ divyayà saækhyayà sm­tam & dvÃpa¤cÃÓat tathÃnyÃni % sahasrÃïy adhikÃni tu // ViP_1,3.19 // triæÓatkoÂyas tu saæpÆrïÃ÷ $ saækhyÃtÃ÷ saækhyayà dvija & sapta«a«Âis tathÃnyÃni % niyutÃni mahÃmune // ViP_1,3.20 // D7 ins.: dvicatvÃriæÓatà yukta $ ÓatenÃpy adhikÃs tathà // ViP_1,3.20*22:1 // divyÃhna÷ pa¤casÃhasra- $ mÃsà daÓa dinëÂakam // ViP_1,3.20*22:2 // catur yÃmà muhÆrtau dvÃv $ a«ÂÃv api kalÃs tathà // ViP_1,3.20*22:3 // këÂà saptadaÓa dvau ca $ nime«au tadanantaram // ViP_1,3.20*22:4 // daivasyaikanime«asya $ saptamo bhÃga i«yate // ViP_1,3.20*22:5 // mÃnu«ÃbdÃs tu lak«yÃïi $ tathëÂÃdaÓa tatparam // ViP_1,3.20*22:6 // sahasram a«ÂÃviæÓatyà $ yutÃÓ cÃbdà catu÷ÓatÅ // ViP_1,3.20*22:7 // caturviæÓed ahorÃtre $ yutà mÃsÃÓ ca «a tathà // ViP_1,3.20*22:8 // nìyo dvÃdaÓa tÃvatya÷ $ kalÃÓ ca tadanantaram // ViP_1,3.20*22:9 // pa¤caviæÓati këÂÃÓ ca $ nime«Ã daÓasÃyikà // ViP_1,3.20*22:10 // viæÓatiÓ ca sahasrÃïi $ kÃlo 'yam adhikaæ vinà & manvantarasya saækhyeyaæ % mÃnu«air vatsarair dvija // ViP_1,3.21 // caturdaÓaguïo hy e«a $ kÃlo brÃhmam aha÷ sm­tam & brÃhmo naimittiko nÃma % tasyÃnte pratisaæcara÷ // ViP_1,3.22 // tadà hi dahyate sarvaæ $ trailokyaæ bhÆrbhuvÃdikam & janaæ prayÃnti tÃpÃrtà % maharlokanivÃsina÷ // ViP_1,3.23 // ekÃrïave tu trailokye $ brahmà nÃrÃyaïÃtmaka÷ & bhogiÓayyÃgata÷ Óete % trailokyagrÃsab­æhita÷ // ViP_1,3.24 // janasthair yogibhir devaÓ $ cintyamÃno 'bjasaæbhava÷ & tatpramÃïÃæ hi tÃæ rÃtriæ % tadante s­jate puna÷ // ViP_1,3.25 // evaæ tu brahmaïo var«am $ evaæ var«aÓataæ ca yat & Óataæ hi tasya var«ÃïÃæ % paramÃyur mahÃtmana÷ // ViP_1,3.26 // ekam asya vyatÅtaæ tu $ parÃrdhaæ brahmaïo 'nagha & tasyÃnte 'bhÆn mahÃkalpa÷ % pÃdma ity abhiviÓruta÷ // ViP_1,3.27 // dvitÅyasya parÃrdhasya $ vartamÃnasya vai dvija & vÃrÃha iti kalpo 'yaæ % prathama÷ parikÅrtita÷ // ViP_1,3.28 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe t­tÅyo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: brahmà nÃrÃyaïÃkhyo 'sau $ kalpÃdau bhagavÃn yathà & sasarja sarvabhÆtÃni % tad Ãcak«va mahÃmune // ViP_1,4.1 // parÃÓara uvÃca: prajÃ÷ sasarja bhagavÃn $ brahmà nÃrÃyaïÃtmaka÷ & prajÃpatipatir devo % yathà tan me niÓÃmaya // ViP_1,4.2 // atÅtakalpÃvasÃne $ niÓÃsuptotthita÷ prabhu÷ & sattvodriktas tathà brahmà % ÓÆnyaæ lokam avaik«ata // ViP_1,4.3 // nÃrÃyaïa÷ paro 'cintya÷ $ pare«Ãm api sa prabhu÷ & brahmasvarÆpÅ bhagavÃn % anÃdi÷ sarvasaæbhava÷ // ViP_1,4.4 // imaæ codÃharanty atra $ Ólokaæ nÃrÃyaïaæ prati & brahmasvarÆpiïaæ devaæ % jagata÷ prabhavÃpyayam // ViP_1,4.5 // Ãpo nÃrà iti proktà $ Ãpo vai narasÆnava÷ & ayanaæ tasya tÃ÷ pÆrvaæ % tena nÃrÃyaïa÷ sm­ta÷ // ViP_1,4.6 // toyÃnta÷ sa mahÅæ j¤Ãtvà $ jagaty ekÃrïave prabhu÷ & anumÃnÃt taduddhÃraæ % kartukÃma÷ prajÃpati÷ // ViP_1,4.7 // akarot sa tanÆm anyÃæ $ kalpÃdi«u yathà purà & matsyakÆrmÃdikÃæ tadvad % vÃrÃhaæ vapur Ãsthita÷ // ViP_1,4.8 // vedayaj¤amayaæ rÆpam $ aÓe«ajagata÷ sthitau & sthita÷ sthirÃtmà sarvÃtmà % paramÃtmà prajÃpati÷ // ViP_1,4.9 // janalokagatai÷ siddhai÷ $ sanakÃdyair abhi«Âuta÷ & praviveÓa tadà toyam % ÃtmÃdhÃro dharÃdhara÷ // ViP_1,4.10 // nirÅk«ya taæ tadà devÅ $ pÃtÃlatalam Ãgatam & tu«ÂÃva praïatà bhÆtvà % bhaktinamrà vasuædharà // ViP_1,4.11 // p­thivy uvÃca: namas te sarvabhÆtÃya $ tubhyaæ ÓaÇkhagadÃdhara & mÃm uddharÃsmÃd adya tvaæ % tvatto 'haæ pÆrvam utthità // ViP_1,4.12 // tvayÃham uddh­tà pÆrvaæ $ tvanmayÃhaæ janÃrdana & tathÃnyÃni ca bhÆtÃni % gaganÃdÅny aÓe«ata÷ // ViP_1,4.13 // namas te paramÃtmÃtman $ puru«Ãtman namo 'stu te & pradhÃnavyaktabhÆtÃya % kÃlabhÆtÃya te nama÷ // ViP_1,4.14 // tvaæ kartà sarvabhÆtÃnÃæ $ tvaæ pÃtà tvaæ vinÃÓak­t & sargÃdi«u prabho brahma- % vi«ïurudrÃtmarÆpadh­k // ViP_1,4.15 // saæbhak«ayitvà sakalaæ $ jagaty ekÃrïavÅk­te & Óe«e tvam eva govinda % cintyamÃno manÅ«ibhi÷ // ViP_1,4.16 // bhavato yat paraæ rÆpaæ $ tan na jÃnÃti kaÓcana & avatÃre«u yad rÆpaæ % tad arcanti divaukasa÷ // ViP_1,4.17 // tvÃm ÃrÃdhya paraæ brahma $ yÃtà muktiæ mumuk«ava÷ & vÃsudevam anÃrÃdhya % ko mok«aæ samavÃpsyati // ViP_1,4.18 // yat kiæcin manasà grÃhyaæ $ yad grÃhyaæ cak«urÃdibhi÷ & buddhyà ca yat paricchedyaæ % tad rÆpam akhilaæ tava // ViP_1,4.19 // tvanmayÃhaæ tvadÃdhÃrà $ tvats­«Âà tvÃm upÃÓrità & mÃdhavÅm iti loko 'yam % abhidhatte tato hi mÃm // ViP_1,4.20 // jayÃkhilaj¤Ãnamaya $ jaya sthÆlamayÃvyaya & jayÃnanta jayÃvyakta % jaya vyaktamaya prabho \ parÃparÃtman viÓvÃtma¤ # jaya yaj¤apate 'nagha // ViP_1,4.21 // tvaæ yaj¤as tvaæ va«aÂkÃras $ tvam oækÃras tvam agnaya÷ & tvaæ vedÃs tvaæ tadaÇgÃni % tvaæ yaj¤apuru«o hare // ViP_1,4.22 // sÆryÃdayo grahÃs tÃrà $ nak«atrÃïy akhilÃni ca & mÆrtÃmÆrtam ad­Óyaæ ca % d­Óyaæ ca puru«ottama // ViP_1,4.23 // D4 ins.: tathaiva mÃyayà sarvaæ $ tvatto 'ham iva d­Óyate // ViP_1,4.23*23 // yac coktaæ yac ca naivoktaæ $ mayÃtra parameÓvara & tat sarvaæ tvaæ namas tubhyaæ % bhÆyo bhÆyo namo nama÷ // ViP_1,4.24 // parÃÓara uvÃca: evaæ saæstÆyamÃnas tu $ p­thivyà p­thivÅdhara÷ & sÃmasvaradhvani÷ ÓrÅmä % jagarja parighargharam // ViP_1,4.25 // tata÷ samutk«ipya dharÃæ svadaæ«Ârayà $ mahÃvarÃha÷ sphuÂapadmalocana÷ & rasÃtalÃd utpalapatrasaænibha÷ % samutthito nÅla ivÃcalo mahÃn // ViP_1,4.26 // utti«Âhatà tena mukhÃnilÃhataæ $ tatsaæplavÃmbho janalokasaæÓrayÃn & sanandanÃdÅn apakalma«Ãn munÅn % cakÃra bhÆyo 'pi pavitratÃspadam // ViP_1,4.27 // prayÃnti toyÃni khurÃgravik«ate $ rasÃtale 'dha÷ k­taÓabdasaætatam & ÓvÃsÃnilÃrtÃ÷ parita÷ prayÃnti % siddhà jane ye niyataæ vasanti // ViP_1,4.28 // D5 ins.: nÃrÃyaïasyÃpi tanur $ viÓanti ... // ViP_1,4.28*24 // utti«Âhatas tasya jalÃrdrakuk«er $ mahÃvarÃhasya mahÅæ vig­hya & vidhunvato vedamayaæ ÓarÅraæ % romÃntarasthà munaya÷ stuvanti // ViP_1,4.29 // taæ tu«Âuvus to«aparÅtacetaso $ loke jane ye nivasanti yogina÷ & sanandanÃdyà natinamrakandharà % dharÃdharaæ dhÅrataroddhatek«aïam // ViP_1,4.30 // jayeÓvarÃïÃæ parameÓa keÓava $ prabho gadÃÓaÇkhadharÃsicakradh­k & prasÆtinÃÓasthitihetur ÅÓvaras % tvam eva nÃnyat paramaæ ca yat padam // ViP_1,4.31 // pÃde«u vedÃs tava yÆpadaæ«Âra $ dante«u yaj¤ÃÓ citayaÓ ca vaktre & hutÃÓajihvo 'si tanÆruhÃïi % darbhÃ÷ prabho yaj¤apumÃæs tvam eva // ViP_1,4.32 // vilocane rÃtryahanÅ mahÃtman $ sarvÃspadaæ brahma paraæ Óiras te & sÆktÃny aÓe«Ãïi saÂÃkalÃpo % ghrÃïaæ samastÃni havÅæ«i deva // ViP_1,4.33 // sruktuï¬a sÃmasvaradhÅranÃda $ prÃgvaæÓakÃyÃkhilasatrasaædhe & pÆrte«ÂadharmaÓravaïo 'si deva % sanÃtanÃtman bhagavan prasÅda // ViP_1,4.34 // padakramÃkrÃntam anantam Ãdi $ sthitaæ tvam evÃk«ara viÓvamÆrte & viÓvasya vidma÷ parameÓvaro 'si % prasÅda nÃtho 'si carÃcarasya // ViP_1,4.35 // daæ«ÂrÃgravinyastam aÓe«am etad $ bhÆmaï¬alaæ nÃtha vibhÃvyate te & vigÃhata÷ padmavanaæ vilagnaæ % sarojinÅpatram ivo¬hapaÇkam // ViP_1,4.36 // dyÃvÃp­thivyor atulaprabhÃva $ yad antaraæ tad vapu«Ã tavaiva & vyÃptaæ jagad vyÃptisamarthadÅpte % hitÃya viÓvasya vibho bhava tvam // ViP_1,4.37 // paramÃrthas tvam evaiko $ nÃnyo 'sti jagata÷ pate & tavai«a mahimà yena % vyÃptam etac carÃcaram // ViP_1,4.38 // yad etad d­Óyate mÆrtam $ etaj j¤ÃnÃtmanas tava & bhrÃntij¤Ãnena paÓyanti % jagadrÆpam ayogina÷ // ViP_1,4.39 // j¤ÃnasvarÆpam akhilaæ $ jagad etad abuddhaya÷ & arthasvarÆpaæ paÓyanto % bhrÃmyante mohasaæplave // ViP_1,4.40 // ye tu j¤Ãnavida÷ Óuddha- $ cetasas te 'khilaæ jagat & j¤ÃnÃtmakaæ prapaÓyanti % tvadrÆpaæ parameÓvara // ViP_1,4.41 // prasÅda sarvasarvÃtman $ bhavÃya jagatÃm imÃm & uddharorvÅm ameyÃtma¤ % Óaæ no dehy abjalocana // ViP_1,4.42 // sattvodrikto 'si bhagavan $ govinda p­thivÅm imÃm & samuddhara bhavÃyeÓa % Óaæ no dehy abjalocana // ViP_1,4.43 // sargaprav­ttir bhavato $ jagatÃm upakÃriïÅ & bhavatv e«Ã namas te 'stu % Óaæ no dehy abjalocana // ViP_1,4.44 // parÃÓara uvÃca: evaæ saæstÆyamÃnas tu $ paramÃtmà mahÅdhara÷ & ujjahÃra k«itiæ k«ipraæ % nyastavÃæÓ ca mahÃrïave // ViP_1,4.45 // tasyopari jalaughasya $ mahatÅ naur iva sthità & vitatatvÃt tu dehasya % na mahÅ yÃti saæplavam // ViP_1,4.46 // tata÷ k«itiæ samÃæ k­tvà $ p­thivyÃæ so 'cinod girÅn & yathÃvibhÃgaæ bhagavÃn % anÃdi÷ sarvasaæbhava÷ // ViP_1,4.47 // prÃksargadagdhÃn akhilÃn $ parvatÃn p­thivÅtale & amoghena prabhÃvena % sasarjÃmoghavächita÷ // ViP_1,4.48 // bhÆvibhÃgaæ tata÷ k­tvà $ saptadvÅpaæ yathÃtatham & bhÆrÃdyÃæÓ caturo lokÃn % pÆrvavat samakalpayat // ViP_1,4.49 // brahmarÆpadharo devas $ tato 'sau rajasà v­ta÷ & cakÃra s­«Âiæ bhagavÃæÓ % caturvaktradharo hari÷ // ViP_1,4.50 // nimittamÃtram evÃsau $ s­jyÃnÃæ sargakarmaïi & pradhÃnakÃraïÅbhÆtà % yato vai s­jyaÓaktaya÷ // ViP_1,4.51 // nimittamÃtraæ muktvaikaæ $ nÃnyat kiæcid apek«yate & nÅyate tapatÃæ Óre«Âha % svaÓaktyà vastu vastutÃm // ViP_1,4.52 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe caturtho 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: yathà sasarja devo 'sau $ devar«ipit­dÃnavÃn & manu«yatiryagv­k«ÃdÅn % bhÆvyomasalilaukasa÷ // ViP_1,5.1 // yadguïaæ yatsvabhÃvaæ ca $ yadrÆpaæ ca jagad dvija & sargÃdau s­«ÂavÃn brahmà % tan mamÃcak«va vistarÃt // ViP_1,5.2 // parÃÓara uvÃca: maitreya kathayÃmy e«a $ Ó­ïu«va susamÃhita÷ & yathà sasarja devo 'sau % devÃdÅn akhilÃn vibhu÷ // ViP_1,5.3 // s­«Âiæ cintayatas tasya $ kalpÃdi«u yathà purà & abuddhipÆrvaka÷ sarga÷ % prÃdurbhÆtas tamomaya÷ // ViP_1,5.4 // tamo moho mahÃmohas $ tÃmisro hy andhasaæj¤ita÷ & avidyà pa¤caparvai«Ã % prÃdurbhÆtà mahÃtmana÷ // ViP_1,5.5 // pa¤cadhÃvasthita÷ sargo $ dhyÃyato 'pratibodhavÃn & bahir antaÓ cÃprakÃÓa÷ % saæv­tÃtmà nagÃtmaka÷ // ViP_1,5.6 // mukhyà nagà yataÓ coktà $ mukhyasargas tatas tv ayam // ViP_1,5.7 // taæ d­«ÂvÃsÃdhakaæ sargam $ amanyad aparaæ puna÷ // ViP_1,5.8 // tasyÃbhidhyÃyata÷ sargaæ $ tiryaksroto 'bhyavartata & yasmÃt tiryakprav­tta÷ sa % tiryaksrotas tata÷ sm­ta÷ // ViP_1,5.9 // paÓvÃdayas te vikhyÃtÃs $ tama÷prÃyà hy avedina÷ & utpathagrÃhiïaÓ caiva % te 'j¤Ãne j¤ÃnamÃnina÷ // ViP_1,5.10 // ahaæk­tà ahaæmÃnà $ a«ÂÃviæÓadvadhÃtmakÃ÷ & anta÷prakÃÓÃs te sarve % Ãv­tÃÓ ca parasparam // ViP_1,5.11 // tam apy asÃdhakaæ matvà $ dhyÃyato 'nyas tato 'bhavat & Ærdhvasrotas t­tÅyas tu % sÃttvikordhvam avartata // ViP_1,5.12 // te sukhaprÅtibahulà $ bahir antaÓ ca nÃv­tÃ÷ & prakÃÓà bahir antaÓ ca % ÆrdhvasrotodbhavÃ÷ sm­tÃ÷ // ViP_1,5.13 // tu«ÂyÃtmakas t­tÅyas tu $ devasargas tu sa sm­ta÷ & tasmin sarge 'bhavat prÅtir % ni«panne brahmaïas tathà // ViP_1,5.14 // tato 'nyaæ sa tadà dadhyau $ sÃdhakaæ sargam uttamam & asÃdhakÃæs tu tä j¤Ãtvà % mukhyasargÃdisaæbhavÃn // ViP_1,5.15 // tathÃbhidhyÃyatas tasya $ satyÃbhidhyÃyinas tata÷ & prÃdurbhÆtas tadÃvyaktÃd % arvÃksrotas tu sÃdhaka÷ // ViP_1,5.16 // yasmÃd arvÃg vyavartanta $ tato 'rvÃksrotasas tu te & te ca prakÃÓabahulÃs % tamoudriktà rajo'dhikÃ÷ // ViP_1,5.17 // tasmÃt te du÷khabahulà $ bhÆyo bhÆyaÓ ca kÃriïa÷ & prakÃÓà bahir antaÓ ca % manu«yÃ÷ sÃdhakÃs tu te // ViP_1,5.18 // D2 ins.: pa¤camo 'nugraha÷ sarga÷ $ sa caturdhà vyavasthita÷ // ViP_1,5.18*25:1 // viparyayeïa cÃÓaktyà $ siddhyà tu«Âyà tathaiva ca // ViP_1,5.18*25:2 // niv­ttaæ vartamÃnaæ ca $ sarve jÃnanti vai puna÷ // ViP_1,5.18*25:3 // bhÆtÃdikÃnÃæ bhÆtÃnÃæ $ «a«Âha÷ sarga÷ sa ucyate // ViP_1,5.18*25:4 // te parigrÃhiïa÷ sarge $ saævibhÃganatÃ÷ sadà // ViP_1,5.18*25:5 // krodhanÃÓ cÃpy aÓÅlÃÓ ca $ j¤eyà bhÆtÃdikÃs tu te // ViP_1,5.18*25:6 // ity ete kathitÃ÷ sargÃ÷ $ «a¬ atra munisattama & prathamo mahata÷ sargo % vij¤eyo brahmaïas tu sa÷ // ViP_1,5.19 // tanmÃtrÃïÃæ dvitÅyaÓ ca $ bhÆtasargas tu sa sm­ta÷ & vaikÃrikas t­tÅyas tu % sarga aindriyaka÷ sm­ta÷ // ViP_1,5.20 // ity e«a prÃk­ta÷ sarga÷ $ saæbhÆto buddhipÆrvaka÷ & mukhyasargaÓ caturthas tu % mukhyà vai sthÃvarÃ÷ sm­tÃ÷ // ViP_1,5.21 // pa¤camas tu ca ya÷ proktas $ tairyagyonya÷ sa ucyate & tatordhvasrotasÃæ «a«Âho % devasargas tu sa sm­ta÷ // ViP_1,5.22 // tato 'rvÃksrotasÃæ sarga÷ $ saptama÷ sa tu mÃnu«a÷ // ViP_1,5.23 // a«Âamo 'nugraha÷ sarga÷ $ sÃttvikas tÃmasaÓ ca sa÷ & pa¤caite vaik­tÃ÷ sargÃ÷ % prÃk­tÃs tu traya÷ sm­tÃ÷ // ViP_1,5.24 // prÃk­to vaik­taÓ caiva $ kaumÃro navama÷ sm­ta÷ & ity ete vai samÃkhyÃtà % nava sargÃ÷ prajÃpate÷ // ViP_1,5.25 // prÃk­tà vaik­tÃÓ caiva $ jagato mÆlahetava÷ & s­jato jagadÅÓasya % kim anyac chrotum icchasi // ViP_1,5.26 // maitreya uvÃca: saæk«epÃt kathita÷ sargo $ devÃdÅnÃæ mune tvayà & vistarÃc chrotum icchÃmi % tvatto munivarottama // ViP_1,5.27 // parÃÓara uvÃca: karmabhir bhÃvitÃ÷ pÆrvai÷ $ kuÓalÃkuÓalais tu tÃ÷ & khyÃtyà tayà hy anirmuktÃ÷ % saæhÃre 'py upasaæh­tÃ÷ // ViP_1,5.28 // sthÃvarÃntÃ÷ surÃdyÃs tu $ prajà brahmaæÓ caturvidhÃ÷ & brahmaïa÷ kurvata÷ s­«Âiæ % jaj¤ire mÃnasÃs tu tÃ÷ // ViP_1,5.29 // tato devÃsurapitÌn $ manu«yÃæÓ ca catu«Âayam & sis­k«ur ambhÃæsy etÃni % svam ÃtmÃnam ayÆyujat // ViP_1,5.30 // yuktÃtmanas tamomÃtrà $ udriktÃbhÆt prajÃpate÷ & sis­k«or jaghanÃt pÆrvam % asurà jaj¤ire tata÷ // ViP_1,5.31 // utsasarja tatas tÃæ tu $ tamomÃtrÃtmikÃæ tanum & sà tu tyaktà tatas tena % maitreyÃbhÆd vibhÃvarÅ // ViP_1,5.32 // sis­k«ur anyadehastha÷ $ prÅtim Ãpa tata÷ surÃ÷ & sattvodriktÃ÷ samudbhÆtà % mukhato brahmaïo dvija // ViP_1,5.33 // tyaktà sÃpi tanus tena $ sattvaprÃyam abhÆd dinam & tato hi balino rÃtrÃv % asurà devatà divà // ViP_1,5.34 // sattvamÃtrÃtmikÃm eva $ tato 'nyÃæ jag­he tanum & pit­van manyamÃnasya % pitaras tasya jaj¤ire // ViP_1,5.35 // utsasarja pitÌn s­«Âvà $ tatas tÃm api sa prabhu÷ & sà cots­«ÂÃbhavat saædhyà % dinanaktÃntarasthità // ViP_1,5.36 // rajomÃtrÃtmikÃm anyÃæ $ jag­he sa tanuæ tata÷ & rajomÃtrotkaÂà jÃtà % manu«yà dvijasattama // ViP_1,5.37 // tÃm apy ÃÓu sa tatyÃja $ tanuæ sadya÷ prajÃpati÷ & jyotsnà samabhavat sÃpi % prÃksaædhyà yÃbhidhÅyate // ViP_1,5.38 // jyotsnÃgame tu balino $ manu«yÃ÷ pitaras tathà & maitreya saædhyÃsamaye % tasmÃd ete bhavanti vai // ViP_1,5.39 // jyotsnà rÃtryahanÅ saædhyà $ catvÃry etÃni vai vibho÷ & brahmaïas tu ÓarÅrÃïi % triguïopÃÓrayÃïi tu // ViP_1,5.40 // rajomÃtrÃtmikÃm eva $ tato 'nyÃæ jag­he tanum & tata÷ k«ud brahmaïo jÃtà % jaj¤e kopas tayà tata÷ // ViP_1,5.41 // k«utk«ÃmÃn andhakÃre 'tha $ so 's­jad bhagavÃn prabhu÷ & virÆpÃ÷ ÓmaÓrulà jÃtÃs % te 'bhyadhÃvanta taæ prabhum // ViP_1,5.42 // maivaæ bho rak«yatÃm e«a $ yair uktaæ rÃk«asÃs tu te & Æcu÷ khÃdÃma ity anye % ye te yak«Ãs tu jak«aïÃt // ViP_1,5.43 // apriyÃn atha tÃn d­«Âvà $ keÓÃ÷ ÓÅryanta vedhasa÷ & hÅnÃÓ ca Óiraso bhÆya÷ % samÃrohanta tacchira÷ // ViP_1,5.44 // sarpaïÃt te 'bhavan sarpà $ hÅnatvÃd ahaya÷ sm­tÃ÷ & tata÷ kruddho jagatsra«Âà % krodhÃtmÃno vinirmame \ varïena kapiÓenogrà # bhÆtÃs te piÓitÃÓanÃ÷ // ViP_1,5.45 // dhyÃyato 'ÇgÃt samudbhÆtà $ gandharvÃs tasya tatk«aïÃt & pibanto jaj¤ire vÃcaæ % gandharvÃs tena te dvija // ViP_1,5.46 // etÃni s­«Âvà bhagavÃn $ brahmà tacchakticodita÷ & tata÷ svacchandato 'nyÃni % vayÃæsi vayaso 's­jat // ViP_1,5.47 // avayo vak«asaÓ cakre $ mukhato 'jÃ÷ sa s­«ÂavÃn & s­«ÂavÃn udarÃd gÃÓ ca % pÃrÓvÃbhyÃæ ca prajÃpati÷ // ViP_1,5.48 // padbhyÃæ cÃÓvÃn samÃtaÇgÃn $ rÃsabhÃn gavayÃn m­gÃn & u«ÂrÃn aÓvatarÃæÓ caiva % nyaÇkÆn anyÃÓ ca jÃtaya÷ // ViP_1,5.49 // o«adhya÷ phalamÆlinyo $ romabhyas tasya jaj¤ire & tretÃyugamukhe brahmà % kalpasyÃdau dvijottama \ s­«Âvà paÓvo«adhÅ÷ samyag # yuyoja sa tadÃdhvare // ViP_1,5.50 // gaur aja÷ puru«o me«Ã $ aÓvÃÓvataragardabhÃ÷ & etÃn grÃmyÃn paÓÆn Ãhur % ÃraïyÃæÓ ca nibodha me // ViP_1,5.51 // ÓvÃpado dvikhuro hastÅ $ vÃnara÷ pak«ipa¤camÃ÷ & audakÃ÷ paÓava÷ «a«ÂhÃ÷ % saptamÃs tu sarÅs­pÃ÷ // ViP_1,5.52 // gÃyatraæ ca ­caÓ caiva $ triv­tsÃma rathantaram & agni«Âomaæ ca yaj¤ÃnÃæ % nirmame prathamÃn mukhÃt // ViP_1,5.53 // yajÆæ«i trai«Âubhaæ chanda÷ $ stomaæ pa¤cadaÓaæ tathà & b­hat sÃma tathokthaæ ca % dak«iïÃd as­jan mukhÃt // ViP_1,5.54 // sÃmÃni jagatÅchanda÷ $ stomaæ saptadaÓaæ tathà & vairÆpam atirÃtraæ ca % paÓcimÃd as­jan mukhÃt // ViP_1,5.55 // ekaviæÓam atharvÃïam $ ÃptoryÃmÃïam eva ca & anu«Âubhaæ sa vairÃjam % uttarÃd as­jan mukhÃt // ViP_1,5.56 // uccÃvacÃni bhÆtÃni $ gÃtrebhyas tasya jaj¤ire & devÃsurapitÌn s­«Âvà % manu«yÃæÓ ca prajÃpati÷ // ViP_1,5.57 // tata÷ puna÷ sasarjÃdau $ sa kalpasya pitÃmaha÷ & yak«Ãn piÓÃcÃn gandharvÃn % tathaivÃpsarasÃæ gaïÃn // ViP_1,5.58 // narakiænararak«Ãæsi $ vaya÷paÓum­goragÃn & avyayaæ ca vyayaæ caiva % yad idaæ sthÃïujaÇgamam // ViP_1,5.59 // tat sasarja tadà brahmà $ bhagavÃn Ãdik­d vibhu÷ & te«Ãæ ye yÃni karmÃïi % prÃks­«ÂyÃæ pratipedire \ tÃny eva pratipadyante # s­jyamÃnÃ÷ puna÷ puna÷ // ViP_1,5.60 // hiæsrÃhiæsre m­dukrÆre $ dharmÃdharmÃv ­tÃn­te & tadbhÃvitÃ÷ prapadyante % tasmÃt tat tasya rocate // ViP_1,5.61 // indriyÃrthe«u bhÆte«u $ ÓarÅre«u ca sa prabhu÷ & nÃnÃtvaæ viniyogÃæÓ ca % dhÃtaivaæ vyas­jat svayam // ViP_1,5.62 // nÃmarÆpaæ ca bhÆtÃnÃæ $ k­tyÃnÃæ ca prapa¤canam & vedaÓabdebhya evÃdau % devÃdÅnÃæ cakÃra sa÷ // ViP_1,5.63 // ­«ÅïÃæ nÃmadheyÃni $ yathà vedaÓrutÃni vai & yathà niyogayogyÃni % sarve«Ãm api so 'karot // ViP_1,5.64 // yathartu«v ­tuliÇgÃni $ nÃnÃrÆpÃïi paryaye & d­Óyante tÃni tÃny eva % tathà bhÃvà yugÃdi«u // ViP_1,5.65 // karoty evaævidhÃæ s­«Âiæ $ kalpÃdau sa puna÷ puna÷ & sis­k«ÃÓaktiyukto 'sau % s­jyaÓaktipracodita÷ // ViP_1,5.66 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe pa¤camo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: arvÃksrotas tu kathito $ bhavatà yas tu mÃnu«a÷ & brahman vistarato brÆhi % brahmà tam as­jad yathà // ViP_1,6.1 // yathà ca varïÃn as­jad $ yadguïÃæÓ ca mahÃmune & yac ca te«Ãæ sm­taæ karma % viprÃdÅnÃæ tad ucyatÃm // ViP_1,6.2 // parÃÓara uvÃca: satyÃbhidhyÃyina÷ pÆrvaæ $ sis­k«or brahmaïo jagat & ajÃyanta dvijaÓre«Âha % sattvodriktà mukhÃt prajÃ÷ // ViP_1,6.3 // vak«aso rajasodriktÃs $ tathÃnyà brahmaïo 'bhavan & rajasà tamasà caiva % samudriktÃs tathoruta÷ // ViP_1,6.4 // padbhyÃm anyÃ÷ prajà brahmà $ sasarja dvijasattama & tama÷pradhÃnÃs tÃ÷ sarvÃÓ % cÃturvarïyam idaæ tata÷ // ViP_1,6.5 // brÃhmaïÃ÷ k«atriyà vaiÓyÃ÷ $ ÓÆdrÃÓ ca dvijasattama & pÃdoruvak«a÷sthalato % mukhataÓ ca samudgatÃ÷ // ViP_1,6.6 // yaj¤ani«pattaye sarvam $ etad brahmà cakÃra vai & cÃturvarïyaæ mahÃbhÃga % yaj¤asÃdhanam uttamam // ViP_1,6.7 // yaj¤air ÃpyÃyità devà $ v­«Âyutsargeïa vai prajÃ÷ & ÃpyÃyayante dharmaj¤a % yaj¤Ã÷ kalyÃïahetava÷ // ViP_1,6.8 // ni«pÃdyante narais tais tu $ svakarmÃbhiratai÷ sadà & viÓuddhÃcaraïopetai÷ % sadbhi÷ sanmÃrgagÃmibhi÷ // ViP_1,6.9 // svargÃpavargau mÃnu«yÃt $ prÃpnuvanti narà mune & yad vÃbhirucitaæ sthÃnaæ % tad yÃnti manujà dvija // ViP_1,6.10 // prajÃs tà brahmaïà s­«ÂÃÓ $ cÃturvarïyavyavasthitau & samyakchraddhÃ÷ samÃcÃra- % pravaïà munisattama // ViP_1,6.11 // yathecchÃvÃsaniratÃ÷ $ sarvabÃdhÃvivarjitÃ÷ & ÓuddhÃnta÷karaïÃ÷ ÓuddhÃ÷ % sarvÃnu«ÂhÃnanirmalÃ÷ // ViP_1,6.12 // Óuddhe ca tÃsÃæ manasi $ Óuddhe 'nta÷saæsthite harau & Óuddhaj¤Ãnaæ prapaÓyanti % vi«ïvÃkhyaæ yena tat padam // ViP_1,6.13 // tata÷ kÃlÃtmako yo 'sau $ sa cÃæÓa÷ kathito hare÷ & sa pÃtayaty aghaæ ghoram % alpam alpÃlpasÃravat // ViP_1,6.14 // adharmabÅjam udbhÆtaæ $ tamolobhasamudbhavam & prajÃsu tÃsu maitreya % rÃgÃdikam asÃdhakam // ViP_1,6.15 // tata÷ sà sahajà siddhis $ te«Ãæ nÃtÅva jÃyate & rasollÃsÃdayaÓ cÃnyÃ÷ % siddhayo '«Âau bhavanti yÃ÷ // ViP_1,6.16 // tÃsu k«ÅïÃsv aÓe«Ãsu $ vardhamÃne ca pÃtake & dvandvÃbhibhavadu÷khÃrtÃs % tà bhavanti tata÷ prajÃ÷ // ViP_1,6.17 // tato durgÃïi tÃÓ cakrur $ vÃrk«aæ pÃrvatam audakam & k­trimaæ ca tathà durgaæ % purakharvaÂakÃdi yat // ViP_1,6.18 // g­hÃïi ca yathÃnyÃyaæ $ te«u cakru÷ purÃdi«u & ÓÅtÃtapÃdibÃdhÃnÃæ % praÓamÃya mahÃmate // ViP_1,6.19 // pratÅkÃram imaæ k­tvà $ ÓÅtÃdes tÃ÷ prajÃ÷ puna÷ & vÃrtopÃyaæ tataÓ cakrur % hastasiddhiæ ca karmajÃm // ViP_1,6.20 // vrÅhayaÓ ca yavÃÓ caiva $ godhÆmà aïavas tilÃ÷ & priyaægavo hy udÃrÃÓ ca % koradÆ«Ã÷ satÅnakÃ÷ // ViP_1,6.21 // mëà mudgà masÆrÃÓ ca $ ni«pÃvÃ÷ sakulatthakÃ÷ & ìhakyaÓ caïakÃÓ caiva % ÓaïÃ÷ saptadaÓa sm­tÃ÷ // ViP_1,6.22 // ity età o«adhÅnÃæ tu $ grÃmyÃnÃæ jÃtayo mune & o«adhyo yaj¤iyÃÓ caiva % grÃmyÃraïyÃÓ caturdaÓa // ViP_1,6.23 // vrÅhaya÷ sayavà mëà $ godhÆmà aïavas tilÃ÷ & priyaægusaptamà hy età % a«ÂamÃs tu kulatthakÃ÷ // ViP_1,6.24 // ÓyÃmÃkÃs tv atha nÅvÃrà $ jartilÃ÷ sagavedhukÃ÷ & tathà veïuyavÃ÷ proktÃs % tadvan markaÂakà mune // ViP_1,6.25 // grÃmyÃraïyÃ÷ sm­tà hy età $ o«adhyas tu caturdaÓa & yaj¤ani«pattaye yaj¤as % tathÃsÃæ hetur uttama÷ // ViP_1,6.26 // etÃÓ ca saha yaj¤ena $ prajÃnÃæ kÃraïaæ param & parÃvaravida÷ prÃj¤Ãs % tato yaj¤Ãn vitanvate // ViP_1,6.27 // ahany ahany anu«ÂhÃnaæ $ yaj¤ÃnÃæ munisattama & upakÃrakaraæ puæsÃæ % kriyamÃïÃghaÓÃntidam // ViP_1,6.28 // ye«Ãæ tu kÃlas­«Âo 'sau $ pÃpabindur mahÃmate & ceta÷su vav­dhe cakrus % te na yaj¤e«u mÃnasam // ViP_1,6.29 // vedavÃdÃæs tathà vedÃn $ yaj¤akarmÃdikaæ ca yat & tat sarvaæ nindamÃnÃs te % yaj¤avyÃsedhakÃriïa÷ // ViP_1,6.30 // prav­ttimÃrgavyucchitti- $ kÃriïo vedanindakÃ÷ & durÃtmÃno durÃcÃrà % babhÆvu÷ kuÂilÃÓayÃ÷ // ViP_1,6.31 // saæsiddhÃyÃæ tu vÃrtÃyÃæ $ prajÃ÷ s­«Âvà prajÃpati÷ & maryÃdÃæ sthÃpayÃm Ãsa % yathÃsthÃnaæ yathÃguïam // ViP_1,6.32 // varïÃnÃm ÃÓramÃïÃæ ca $ dharmÃn dharmabh­tÃæ vara & lokÃæÓ ca sarvavarïÃnÃæ % samyagdharmÃnupÃlinÃm // ViP_1,6.33 // prÃjÃpatyaæ brÃhmaïÃnÃæ $ sm­taæ sthÃnaæ kriyÃvatÃm & sthÃnam aindraæ k«atriyÃïÃæ % saægrÃme«v anivartinÃm // ViP_1,6.34 // vaiÓyÃnÃæ mÃrutaæ sthÃnaæ $ svadharmaniratÃtmanÃm & gÃndharvaæ ÓÆdrajÃtÅnÃæ % paricaryÃnuvartinÃm // ViP_1,6.35 // a«ÂÃÓÅtisahasrÃïi $ munÅnÃm ÆrdhvaretasÃm & sm­taæ te«Ãæ tu yat sthÃnaæ % tad eva guruvÃsinÃm // ViP_1,6.36 // saptar«ÅïÃæ tu yat sthÃnaæ $ sm­taæ tad vai vanaukasÃm & prÃjÃpatyaæ g­hasthÃnÃæ % brÃhmaæ saænyÃsinÃæ sm­tam // ViP_1,6.37 // yoginÃm am­taæ sthÃnaæ $ yad vi«ïo÷ paramaæ padam // ViP_1,6.38 // ekÃntina÷ sadà brahma- $ dhyÃyino yogino hi ye & te«Ãæ tat paramaæ sthÃnaæ % yad vai paÓyanti sÆraya÷ // ViP_1,6.39 // gatvà gatvà nivartante $ candrasÆryÃdayo grahÃ÷ & adyÃpi na nivartante % dvÃdaÓÃk«aracintakÃ÷ // ViP_1,6.40 // tÃmisram andhatÃmisraæ $ mahÃrauravarauravau & asipatravanaæ ghoraæ % kÃlasÆtram avÅcimat // ViP_1,6.41 // vinindakÃnÃæ vedasya $ yaj¤avyÃsedhakÃriïÃm & sthÃnam etat samÃkhyÃtaæ % svadharmatyÃginaÓ ca ye // ViP_1,6.42 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe «a«Âho 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tato 'bhidhyÃyatas tasya $ jaj¤ire mÃnasÃ÷ prajÃ÷ & taccharÅrasamutpannai÷ % kÃryais tai÷ karaïai÷ saha \ k«etraj¤Ã÷ samavartanta # gÃtrebhyas tasya dhÅmata÷ // ViP_1,7.1 // te sarve samavartanta $ ye mayà prÃg udÃh­tÃ÷ & devÃdyÃ÷ sthÃvarÃntÃÓ ca % traiguïyavi«aye sthitÃ÷ // ViP_1,7.2 // evaæ bhÆtÃni s­«ÂÃni $ carÃïi sthÃvarÃïi ca // ViP_1,7.3 // yadÃsya tÃ÷ prajÃ÷ sarvà $ na vyavardhanta dhÅmata÷ & tadÃnyÃn mÃnasÃn putrÃn % sad­ÓÃn Ãtmano 's­jat // ViP_1,7.4 // bh­guæ pulastyaæ pulahaæ $ kratum aÇgirasaæ tathà & marÅciæ dak«am atriæ ca % vasi«Âhaæ caiva mÃnasÃn // ViP_1,7.5 // nava brahmÃïa ity ete $ purÃïe niÓcayaæ gatÃ÷ // ViP_1,7.6 // B2,D3,4,T,G2,3,M0,ed. VeÇk. ins.: khyÃtiæ bhÆtiæ ca saæbhÆtiæ $ k«amÃæ prÅtiæ tathaiva ca // ViP_1,7.6*26:1 // sannatiæ ca tathaivorjÃm $ anasÆyÃæ tathaiva ca // ViP_1,7.6*26:2 // prasÆtiæ ca tata÷ s­«Âvà $ dadau te«Ãæ mahÃtmanÃm // ViP_1,7.6*26:3 // patnyo bhavadhvam ity uktvà $ te«Ãm eva tu dattavÃn // ViP_1,7.6*26:4 // sanandanÃdayo ye ca $ pÆrvaæ s­«ÂÃs tu vedhasà & na te loke«v asajjanta % nirapek«Ã÷ prajÃsu te // ViP_1,7.7 // sarve te 'bhyÃgataj¤Ãnà $ vÅtarÃgà vimatsarÃ÷ & te«v evaæ nirapek«e«u % lokas­«Âau mahÃtmana÷ \ brahmaïo 'bhÆn mahÃn krodhas # trailokyadahanak«ama÷ // ViP_1,7.8 // tasya krodhasamudbhÆtaæ $ jvÃlÃmÃlÃvidÅpitam & brahmaïo 'bhÆt tadà sarvaæ % trailokyam akhilaæ mune // ViP_1,7.9 // bhrukuÂÅkuÂilÃt tasya $ lalÃÂÃt krodhadÅpitÃt & samutpannas tadà rudro % madhyÃhnÃrkasamaprabha÷ \ ardhanÃrÅnaravapu÷ # pracaï¬o 'tiÓarÅravÃn // ViP_1,7.10 // vibhajÃtmÃnam ity uktvà $ taæ brahmÃntardadhe tata÷ // ViP_1,7.11 // tathokto 'sau dvidhà strÅtvaæ $ puru«atvaæ tathÃkarot & bibheda puru«atvaæ ca % daÓadhà caikadhà ca sa÷ // ViP_1,7.12 // saumyÃsaumyais tathà ÓÃnta- $ (a)ÓÃntai÷ strÅtvaæ ca sa prabhu÷ & bibheda bahudhà deva÷ % svarÆpair asitai÷ sitai÷ // ViP_1,7.13 // tato brahmÃtmasaæbhÆtaæ $ pÆrvaæ svÃyambhuvaæ prabhu÷ & ÃtmÃnam eva k­tavÃn % prÃjÃpatye manuæ dvija // ViP_1,7.14 // ÓatarÆpÃæ ca tÃæ nÃrÅæ $ taponirdhÆtakalma«Ãm & svÃyambhuvo manur deva÷ % patnÅtve jag­he vibhu÷ // ViP_1,7.15 // tasmÃc ca puru«Ãd devÅ $ ÓatarÆpà vyajÃyata & priyavratottÃnapÃdau % prasÆtyÃkÆtisaæj¤itam \ kanyÃdvayaæ ca dharmaj¤a # rÆpaudÃryaguïÃnvitam // ViP_1,7.16 // dadau prasÆtiæ dak«Ãya $ ÃkÆtiæ rucaye purà & prajÃpati÷ sa jagrÃha % tayor jaj¤e sadak«iïa÷ \ putro yaj¤o mahÃbhÃga # dampatyor mithunaæ tata÷ // ViP_1,7.17 // yaj¤asya dak«iïÃyÃæ tu $ putrà dvÃdaÓa jaj¤ire & yÃmà iti samÃkhyÃtà % devÃ÷ svÃyambhuve manau // ViP_1,7.18 // prasÆtyÃæ ca tathà dak«aÓ $ catasro viæÓatiæ tathà & sasarja kanyÃs tÃsÃæ tu % samyaÇ nÃmÃni me Ó­ïu // ViP_1,7.19 // Óraddhà lak«mÅr dh­tis tu«Âir $ pu«Âir medhà kriyà tathà & buddhir lajjà vapu÷ ÓÃnti÷ % siddhi÷ kÅrtis trayodaÓÅ // ViP_1,7.20 // patnyarthaæ pratijagrÃha $ dharmo dÃk«ÃyaïÅ÷ prabhu÷ & tÃbhya÷ Ói«Âà yavÅyasya % ekÃdaÓa sulocanÃ÷ // ViP_1,7.21 // khyÃti÷ saty atha saæbhÆti÷ $ sm­ti÷ prÅti÷ k«amà tathà & sannatiÓ cÃnasÆyà ca % Ærjà svÃhà svadhà tathà // ViP_1,7.22 // bh­gur bhavo marÅciÓ ca $ tathà caivÃÇgirà muni÷ & pulastya÷ pulahaÓ caiva % kratuÓ car«ivaras tathà // ViP_1,7.23 // atrir vasi«Âho vahniÓ ca $ pitaraÓ ca yathÃkramam & khyÃtyÃdyà jag­hu÷ kanyà % munayo munisattama // ViP_1,7.24 // Óraddhà kÃmaæ calà darpaæ $ niyamaæ dh­tir Ãtmajam & saæto«aæ ca tathà tu«Âir % lobhaæ pu«Âir asÆyata // ViP_1,7.25 // medhà Órutaæ kriyà daï¬aæ $ nayaæ vinayam eva ca & bodhaæ buddhis tathà lajjà % vinayaæ vapur Ãtmajam \ vyavasÃyaæ prajaj¤e vai # k«emaæ ÓÃntir asÆyata // ViP_1,7.26 // sukhaæ siddhir yaÓa÷ kÅrtir $ ity ete dharmasÆnava÷ & kÃmÃd rati÷ sutaæ har«aæ % dharmapautram asÆyata // ViP_1,7.27 // hiæsà bhÃryà tv adharmasya $ tayor jaj¤e tathÃn­tam & kanyà ca nik­tis tÃbhyÃæ % bhayaæ narakam eva ca // ViP_1,7.28 // mÃyà ca vedanà caiva $ mithunaæ tv idam etayo÷ & tayor jaj¤e 'tha vai mÃyà % m­tyuæ bhÆtÃpahÃriïam // ViP_1,7.29 // vedanà svasutaæ cÃpi $ du÷khaæ jaj¤e 'tha rauravÃt & m­tyor vyÃdhijarÃÓoka- % t­«ïÃkrodhÃÓ ca jaj¤ire // ViP_1,7.30 // du÷khottarÃ÷ sm­tà hy ete $ sarve cÃdharmalak«aïÃ÷ & nai«Ãæ bhÃryÃsti putro và % te sarve hy Ærdhvaretasa÷ // ViP_1,7.31 // raudrÃïy etÃni rÆpÃïi $ vi«ïor munivarÃtmaja & nityapralayahetutvaæ % jagato 'sya prayÃnti vai // ViP_1,7.32 // dak«o marÅcir atriÓ ca $ bh­gvÃdyÃÓ ca prajeÓvarÃ÷ & jagaty atra mahÃbhÃga % nityaæ sargasya hetava÷ // ViP_1,7.33 // manavo manuputrÃÓ ca $ bhÆpà vÅryadharÃÓ ca ye & sanmÃrgÃbhiratÃ÷ ÓÆrÃs % te nityaæ sthitikÃriïa÷ // ViP_1,7.34 // maitreya uvÃca: yeyaæ nityasthitir brahman $ nityasargas tatherita÷ & nityÃbhÃvaÓ ca te«Ãæ vai % svarÆpaæ mama kathyatÃm // ViP_1,7.35 // parÃÓara uvÃca: sargasthitivinÃÓÃæÓ ca $ bhagavÃn madhusÆdana÷ & tais tai rÆpair acintyÃtmà % karoty avyÃhatÃn vibhu÷ // ViP_1,7.36 // naimittika÷ prÃk­tikas $ tathaivÃtyantiko dvija & nityaÓ ca sarvabhÆtÃnÃæ % pralayo 'yaæ caturvidha÷ // ViP_1,7.37 // brÃhmo naimittikas tatra $ yac chete jagata÷ pati÷ & prayÃti prÃk­te caiva % brahmÃï¬aæ prak­tau layam // ViP_1,7.38 // j¤ÃnÃd Ãtyantika÷ prokto $ yogina÷ paramÃtmani & nitya÷ sadaiva jÃtÃnÃæ % yo vinÃÓo divÃniÓam // ViP_1,7.39 // prasÆti÷ prak­ter yà tu $ sà s­«Âi÷ prÃk­tà sm­tà & dainaædinÅ tathà proktà % yÃntarapralayÃd anu // ViP_1,7.40 // bhÆtÃny anudinaæ yatra $ jÃyante munisattama & nityasargo hi sa prokta÷ % purÃïÃrthavicak«aïai÷ // ViP_1,7.41 // evaæ sarvaÓarÅre«u $ bhagavÃn bhÆtabhÃvana÷ & saæsthita÷ kurute vi«ïur % utpattisthitisaæyamÃn // ViP_1,7.42 // s­«ÂisthitivinÃÓÃnÃæ $ Óaktaya÷ sarvadehi«u & vai«ïavya÷ parivartante % maitreyÃharniÓaæ sadà // ViP_1,7.43 // guïatrayamayaæ hy etad $ brahma¤ chaktitrayaæ mahat & yo 'tiyÃti sa yÃty eva % paraæ nÃvartate puna÷ // ViP_1,7.44 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe saptamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: kathitas tÃmasa÷ sargo $ brahmaïas te mahÃmune & rudrasargaæ pravak«yÃmi % tan me nigadata÷ Ó­ïu // ViP_1,8.1 // kalpÃdÃv Ãtmanas tulyaæ $ sutaæ pradhyÃyatas tata÷ & prÃdur ÃsÅt prabhor aÇke % kumÃro nÅlalohita÷ // ViP_1,8.2 // rudan vai susvaraæ so 'tha $ dravaæÓ ca dvijasattama & kiæ rodi«Åti taæ brahmà % rudantaæ pratyuvÃca ha // ViP_1,8.3 // nÃma dehÅti taæ so 'tha $ pratyuvÃca prajÃpati÷ & rudras tvaæ deva nÃmnÃsi % mà rodÅr dhairyam Ãvaha \ evam ukta÷ puna÷ so 'tha # saptak­tvo ruroda vai // ViP_1,8.4 // tato 'nyÃni dadau tasmai $ sapta nÃmÃni sa prabhu÷ & sthÃnÃni cai«Ãm a«ÂÃnÃæ % patnÅ÷ putrÃæÓ ca vai vibhu÷ // ViP_1,8.5 // bhavaæ Óarvam atheÓÃnaæ $ tathà paÓupatiæ dvija & bhÅmam ugraæ mahÃdevam % uvÃca sa pitÃmaha÷ // ViP_1,8.6 // cakre nÃmÃny athaitÃni $ sthÃnÃny e«Ãæ cakÃra sa÷ & sÆryo jalaæ mahÅ vÃyur % vahnir ÃkÃÓam eva ca \ dÅk«ito brÃhmaïa÷ soma # ity etÃs tanava÷ kramÃt // ViP_1,8.7 // suvarcalà tathaivo«Ã $ vikeÓÅ cÃparà Óivà & svÃhà diÓas tathà dÅk«Ã % rohiïÅ ca yathÃkramam // ViP_1,8.8 // sÆryÃdÅnÃæ naraÓre«Âha $ rudrÃdyair nÃmabhi÷ saha & patnya÷ sm­tà mahÃbhÃga % tadapatyÃni me Ó­ïu // ViP_1,8.9 // ye«Ãæ sÆtiprasÆtaiÓ ca $ idam ÃpÆritaæ jagat // ViP_1,8.10 // ÓanaiÓcaras tathà Óukro $ lohitÃÇgo manojava÷ & skanda÷ svargo 'tha santÃno % budhaÓ cÃnukramÃt sutÃ÷ // ViP_1,8.11 // evaæprakÃro rudro 'sau $ satÅæ bhÃryÃm avindata & dak«akopÃc ca tatyÃja % sà satÅ svaæ kalevaram // ViP_1,8.12 // D3,5,G3,M0,ed. VeÇk. ins.: upayeme duhitaraæ $ dak«asyaiva prajÃpate÷ // ViP_1,8.12*27 // himavadduhità sÃbhÆn $ menÃyÃæ dvijasattama & upayeme punaÓ comÃm % ananyÃæ bhagavÃn bhava÷ // ViP_1,8.13 // devau dhÃt­vidhÃtÃrau $ bh­go÷ khyÃtir asÆyata & Óriyaæ ca devadevasya % patnÅ nÃrÃyaïasya yà // ViP_1,8.14 // maitreya uvÃca: k«ÅrÃbdhau ÓrÅ÷ samutpannà $ ÓrÆyate 'm­tamanthane & bh­go÷ khyÃtyÃæ samutpannety % etad Ãha kathaæ bhavÃn // ViP_1,8.15 // parÃÓara uvÃca: nityaivai«Ã jaganmÃtà $ vi«ïo÷ ÓrÅr anapÃyinÅ & yathà sarvagato vi«ïus % tathaiveyaæ dvijottama // ViP_1,8.16 // artho vi«ïur iyaæ vÃïÅ $ nÅtir e«Ã nayo hari÷ & bodho vi«ïur iyaæ buddhir % dharmo 'sau satkriyà tv iyam // ViP_1,8.17 // sra«Âà vi«ïur iyaæ s­«Âi÷ $ ÓrÅr bhÆmir bhÆdharo hari÷ & saæto«o bhagavÃæl lak«mÅs % tu«Âir maitreya ÓÃÓvatÅ // ViP_1,8.18 // icchà ÓrÅr bhagavÃn kÃmo $ yaj¤o 'sau dak«iïà tu sà & ÃjyÃhutir asau devÅ % puro¬ÃÓo janÃrdana÷ // ViP_1,8.19 // patnÅÓÃlà mune lak«mÅ÷ $ prÃgvaæÓo madhusÆdana÷ & citir lak«mÅr harir yÆpa % idhmà ÓrÅr bhagavÃn kuÓa÷ // ViP_1,8.20 // sÃmasvarÆpÅ bhagavÃn $ udgÅti÷ kamalÃlayà & svÃhà lak«mÅr jagannÃtho % vÃsudevo hutÃÓana÷ // ViP_1,8.21 // Óaækaro bhagavä chaurir $ gaurÅ lak«mÅr dvijottama & maitreya keÓava÷ sÆryas % tatprabhà kamalÃlayà // ViP_1,8.22 // vi«ïu÷ pit­gaïa÷ padmà $ svadhà ÓÃÓvatapu«Âidà & dyau÷ ÓrÅ÷ sarvÃtmako vi«ïur % avakÃÓo 'tivistara÷ // ViP_1,8.23 // ÓaÓÃÇka÷ ÓrÅdhara÷ kÃnti÷ $ ÓrÅs tasyaivÃnapÃyinÅ & dh­tir lak«mÅr jagacce«Âà % vÃyu÷ sarvatrago hari÷ // ViP_1,8.24 // jaladhir dvija govindas $ tadvelà ÓrÅr mahÃmate & lak«mÅsvarÆpam indrÃïÅ % devendro madhusÆdana÷ // ViP_1,8.25 // yamaÓ cakradhara÷ sÃk«Ãd $ dhÆmorïà kamalÃlayà & ­ddhi÷ ÓrÅ÷ ÓrÅdharo deva÷ % svayam eva dhaneÓvara÷ // ViP_1,8.26 // gaurÅ lak«mÅr mahÃbhÃgà $ keÓavo varuïa÷ svayam & ÓrÅr devasenà viprendra % devasenÃpatir hari÷ // ViP_1,8.27 // ava«Âambho gadÃpÃïi÷ $ Óaktir lak«mÅr dvijottama & këÂhà lak«mÅr nime«o 'sau % muhÆrto 'sau kalà tu sà // ViP_1,8.28 // jyotsnà lak«mÅ÷ pradÅpo 'sau $ sarva÷ sarveÓvaro hari÷ & latÃbhÆtà jaganmÃtà % ÓrÅr vi«ïur drumasaæsthiti÷ // ViP_1,8.29 // vibhÃvarÅ ÓrÅr divaso $ devaÓ cakragadÃdhara÷ & varaprado varo vi«ïur % vadhÆ÷ padmavanÃlayà // ViP_1,8.30 // nadasvarÆpÅ bhagavä $ ÓrÅr nadÅrÆpasaæsthità & dhvajaÓ ca puï¬arÅkÃk«a÷ % patÃkà kamalÃlayà // ViP_1,8.31 // t­«ïà lak«mÅr jagatsvÃmÅ $ lobho nÃrÃyaïa÷ para÷ & ratirÃgau ca dharmaj¤a % lak«mÅr govinda eva ca // ViP_1,8.32 // kiæ vÃtra bahunoktena $ saæk«epeïedam ucyate // ViP_1,8.33 // devatiryaÇmanu«ye«u $ puænÃmni bhagavÃn hari÷ & strÅnÃmni lak«mÅr maitreya % nÃnayor vidyate param // ViP_1,8.34 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe '«Âamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: idaæ ca Ó­ïu maitreya $ yat p­«Âo 'ham iha tvayà & ÓrÅsaæbaddhaæ mayÃpy etac % Órutam ÃsÅn marÅcita÷ // ViP_1,9.1 // durvÃsÃ÷ ÓaækarasyÃæÓaÓ $ cacÃra p­thivÅm imÃm & sa dadarÓa srajaæ divyÃm % ­«ir vidyÃdharÅkare // ViP_1,9.2 // saætÃnakÃnÃm akhilaæ $ yasyà gandhena vÃsitam & atisevyam abhÆd brahman % tad vanaæ vanacÃriïÃm // ViP_1,9.3 // unmattavratadh­g vipra÷ $ sa d­«Âvà ÓobhanÃæ srajam & tÃæ yayÃce varÃrohÃæ % vidyÃdharavadhÆæ tata÷ // ViP_1,9.4 // yÃcità tena tanvaÇgÅ $ mÃlÃæ vidyÃdharÃÇganà & dadau tasmai viÓÃlÃk«Å % sÃdaraæ praïipatya tam // ViP_1,9.5 // tÃm ÃdÃyÃtmano mÆrdhni $ srajam unmattarÆpadh­k & k­tvà sa vipro maitreya % paribabhrÃma medinÅm // ViP_1,9.6 // sa dadarÓa samÃyÃntam $ unmattairÃvatasthitam & trailokyÃdhipatiæ devaæ % saha devai÷ ÓacÅpatim // ViP_1,9.7 // tÃm Ãtmana÷ sa Óirasa÷ $ srajam unmatta«aÂpadÃm & ÃdÃyÃmararÃjÃya % cik«eponmattavan muni÷ // ViP_1,9.8 // g­hÅtvÃmararÃjena $ srag airÃvatamÆrdhani & nyastà rarÃja kailÃsa- % Óikhare jÃhnavÅ yathà // ViP_1,9.9 // madÃndhakÃritÃk«o 'sau $ gandhÃk­«Âena vÃraïa÷ & kareïÃghrÃya cik«epa % tÃæ srajaæ dharaïÅtale // ViP_1,9.10 // tataÓ cukrodha bhagavÃn $ durvÃsà munisattama÷ & maitreya devarÃjÃnaæ % kruddhaÓ caitad uvÃca ha // ViP_1,9.11 // durvÃsà uvÃca: aiÓvaryamadadu«ÂÃtmann $ atistabdho 'si vÃsava & Óriyo dhÃma srajaæ yas tvaæ % maddattÃæ nÃbhinandasi // ViP_1,9.12 // prasÃda iti noktaæ te $ praïipÃtapura÷saram & har«otphullakapolena % na cÃpi Óirasà dh­tà // ViP_1,9.13 // mayà dattÃm imÃæ mÃlÃæ $ yasmÃn na bahu manyase & trailokyaÓrÅr ato mƬha % vinÃÓam upayÃsyati // ViP_1,9.14 // mÃæ manyate 'nyai÷ sad­Óaæ $ nÆnaæ Óakra bhavÃn dvijai÷ & ato 'vamÃnam asmÃsu % mÃninà bhavatà k­tam // ViP_1,9.15 // maddattà bhavatà yasmÃt $ k«iptà mÃlà mahÅtale & tasmÃt praïa«Âalak«mÅkaæ % trailokyaæ te bhavi«yati // ViP_1,9.16 // yasya saæjÃtakopasya $ bhayam eti carÃcaram & taæ tvaæ mÃm atigarveïa % devarÃjÃvamanyase // ViP_1,9.17 // parÃÓara uvÃca: mahendro vÃraïaskandhÃd $ avatÅrya tvarÃnvita÷ & prasÃdayÃm Ãsa muniæ % durvÃsasam akalma«am // ViP_1,9.18 // prasÃdyamÃna÷ sa tadà $ praïipÃtapura÷saram & pratyuvÃca sahasrÃk«aæ % durvÃsà munisattama÷ // ViP_1,9.19 // durvÃsà uvÃca: nÃhaæ k­pÃluh­dayo $ na ca mÃæ bhajate k«amà & anye te munaya÷ Óakra % durvÃsasam avehi mÃm // ViP_1,9.20 // gautamÃdibhir anyais tvaæ $ garvam ÃpÃdito mudhà & ak«ÃntisÃrasarvasvaæ % durvÃsasam avehi mÃm // ViP_1,9.21 // vasi«ÂhÃdyair dayÃsÃrai÷ $ stotraæ kurvadbhir uccakai÷ & garvaæ gato 'si yenaivaæ % mÃm apy adyÃvamanyase // ViP_1,9.22 // jvalajjaÂÃkalÃpasya $ bh­kuÂÅkuÂilaæ mukham & nirÅk«ya kas tribhuvane % mama yo na gato bhayam // ViP_1,9.23 // nÃhaæ k«ami«ye bahunà $ kim uktena Óatakrato & vi¬ambanÃm imÃæ bhÆya÷ % karo«y anunayÃtmikÃm // ViP_1,9.24 // parÃÓara uvÃca: ity uktvà prayayau vipro $ devarÃjo 'pi taæ puna÷ & ÃruhyairÃvataæ brahman % prayayÃv amarÃvatÅm // ViP_1,9.25 // tata÷prabh­ti ni÷ÓrÅkaæ $ saÓakraæ bhuvanatrayam & maitreyÃsÅd apadhvastaæ % saæk«Åïau«adhivÅrudham // ViP_1,9.26 // na yaj¤Ã÷ saæpravartante $ na tapasyanti tÃpasÃ÷ & na ca dÃnÃdidharme«u % manaÓ cakre tadà jana÷ // ViP_1,9.27 // ni÷sattvÃ÷ sakalà lokà $ lobhÃdyupahatendriyÃ÷ & svalpe 'pi hi babhÆvus te % sÃbhilëà dvijottama // ViP_1,9.28 // yata÷ sattvaæ tato lak«mÅ÷ $ sattvaæ bhÆtyanusÃri ca & ni÷ÓrÅkÃïÃæ kuta÷ sattvaæ % vinà tena guïÃ÷ kuta÷ // ViP_1,9.29 // balaÓauryÃdyabhÃvaÓ ca $ puru«ÃïÃæ guïair vinà & laÇghanÅya÷ samastasya % balaÓauryavivarjita÷ \ bhavaty apadhvastamatir # laÇghita÷ prathita÷ pumÃn // ViP_1,9.30 // evam atyantani÷ÓrÅke $ trailokye sattvavarjite & devÃn prati balodyogaæ % cakrur daiteyadÃnavÃ÷ // ViP_1,9.31 // lobhÃbhibhÆtà ni÷ÓrÅkà $ daityÃ÷ sattvavivarjitÃ÷ & Óriyà vihÅnair ni÷sattvair % devaiÓ cakrus tato raïam // ViP_1,9.32 // vijitÃs tridaÓà daityair $ indrÃdyÃ÷ Óaraïaæ yayu÷ & pitÃmahaæ mahÃbhÃgaæ % hutÃÓanapurogamÃ÷ // ViP_1,9.33 // yathÃvat kathito devair $ brahmà prÃha tata÷ surÃn & parÃvareÓaæ Óaraïaæ % vrajadhvam asurÃrdanam // ViP_1,9.34 // utpattisthitinÃÓÃnÃm $ ahetuæ hetum ÅÓvaram & prajÃpatipatiæ vi«ïum % anantam aparÃjitam // ViP_1,9.35 // pradhÃnapuæsor ajayo÷ $ kÃraïaæ kÃryabhÆtayo÷ & praïatÃrtiharaæ vi«ïuæ % sa va÷ Óreyo vidhÃsyati // ViP_1,9.36 // parÃÓara uvÃca: evam uktvà surÃn sarvÃn $ brahmà lokapitÃmaha÷ & k«Årodasyottaraæ tÅraæ % tair eva sahito yayau // ViP_1,9.37 // sa gatvà tridaÓai÷ sarvai÷ $ samaveta÷ pitÃmaha÷ & tu«ÂÃva vÃgbhir i«ÂÃbhi÷ % parÃvarapatiæ harim // ViP_1,9.38 // brahmovÃca: namÃmi sarvaæ sarveÓam $ anantam ajam avyayam & lokadhÃmadharÃdhÃram % aprakÃÓam abhedinam // ViP_1,9.39 // nÃrÃyaïam aïÅyÃæsam $ aÓe«ÃïÃm aïÅyasÃm & samastÃnÃæ gari«Âhaæ ca % bhÆrÃdÅnÃæ garÅyasÃm // ViP_1,9.40 // yatra sarvaæ yata÷ sarvam $ utpannaæ matpura÷saram & sarvabhÆtaÓ ca yo deva÷ % parÃïÃm api ya÷ para÷ // ViP_1,9.41 // para÷ parasmÃt puru«Ãt $ paramÃtmasvarÆpadh­k & yogibhiÓ cintyate yo 'sau % muktihetor mumuk«ubhi÷ // ViP_1,9.42 // sattvÃdayo na santÅÓe $ yatra ca prÃk­tà guïÃ÷ & sa Óuddha÷ sarvaÓuddhebhya÷ % pumÃn Ãdya÷ prasÅdatu // ViP_1,9.43 // kalÃkëÂhÃnime«Ãdi $ kÃlasÆtrasya gocare & yasya Óaktir na Óuddhasya % prasÅdatu sa no hari÷ // ViP_1,9.44 // procyate parameÓo hi $ ya÷ Óuddho 'py upacÃrata÷ & prasÅdatu sa no vi«ïur % Ãtmà ya÷ sarvadehinÃm // ViP_1,9.45 // ya÷ kÃraïaæ ca kÃryaæ ca $ kÃraïasyÃpi kÃraïam & kÃryasyÃpi ca ya÷ kÃryaæ % prasÅdatu sa no hari÷ // ViP_1,9.46 // kÃryakÃryasya yat kÃryaæ $ tatkÃryasyÃpi ya÷ svayam & tatkÃryakÃryabhÆto yas % tataÓ ca praïato 'smi tam // ViP_1,9.47 // kÃraïaæ kÃraïasyÃpi $ tasya kÃraïakÃraïam & tatkÃraïÃnÃæ hetuæ taæ % praïato 'smi sureÓvaram // ViP_1,9.48 // bhoktÃraæ bhojyabhÆtaæ ca $ sra«ÂÃraæ s­jyam eva ca & kÃryakart­svarÆpaæ taæ % praïato 'smi paraæ padam // ViP_1,9.49 // viÓuddhabodhavan nityam $ ajam ak«ayam avyayam & avyaktam avikÃraæ yat % tad vi«ïo÷ paramaæ padam // ViP_1,9.50 // na sthÆlaæ na ca sÆk«maæ yan $ na viÓe«aïagocaram & tat padaæ paramaæ vi«ïo÷ % praïamÃmi sadÃmalam // ViP_1,9.51 // yasyÃyutÃyutÃæÓÃæÓe $ viÓvaÓaktir iyaæ sthità & parabrahmasvarÆpasya % praïamÃmi tam avyayam // ViP_1,9.52 // yan na devà na munayo $ na cÃhaæ na ca Óaækara÷ & jÃnanti parameÓasya % tad vi«ïo÷ paramaæ padam // ViP_1,9.53 // yad yogina÷ sadodyuktÃ÷ $ puïyapÃpak«aye 'k«ayam & paÓyanti praïave cintyaæ % tad vi«ïo÷ paramaæ padam // ViP_1,9.54 // Óaktayo yasya devasya $ brahmavi«ïuÓivÃtmikÃ÷ & bhavanty abhÆtapÆrvasya % tad vi«ïo÷ paramaæ padam // ViP_1,9.55 // sarveÓa sarvabhÆtÃtman $ sarva sarvÃÓrayÃcyuta & prasÅda vi«ïo bhaktÃnÃæ % vraja no d­«Âigocaram // ViP_1,9.56 // parÃÓara uvÃca: ity udÅritam Ãkarïya $ brahmaïas tridaÓÃs tata÷ & praïamyocu÷ prasÅdeti % vraja no d­«Âigocaram // ViP_1,9.57 // yan nÃyaæ bhagavÃn brahmà $ jÃnÃti paramaæ padam & taæ natÃ÷ smo jagaddhÃma % tava sarvagatÃcyuta // ViP_1,9.58 // ity ante vacasas te«Ãæ $ devÃnÃæ brahmaïas tathà & Æcur devar«aya÷ sarve % b­haspatipurogamÃ÷ // ViP_1,9.59 // Ãdyo yaj¤a÷ pumÃn Ŭyo $ ya÷ pÆrve«Ãæ ca pÆrvaja÷ & taæ natÃ÷ smo jagatsra«Âu÷ % sra«ÂÃram aviÓe«aïam // ViP_1,9.60 // bhagavan bhÆtabhavyeÓa $ yaj¤amÆrtidharÃvyaya & prasÅda praïatÃnÃæ tvaæ % sarve«Ãæ dehi darÓanam // ViP_1,9.61 // e«a brahmà tathaivÃyaæ $ saha rudrais trilocana÷ & sarvÃdityai÷ samaæ pÆ«Ã % pÃvako 'yaæ sahÃgnibhi÷ // ViP_1,9.62 // aÓvinau vasavaÓ ceme $ sarve caite marudgaïÃ÷ & sÃdhyà viÓve tathà devà % devendraÓ cÃyam ÅÓvara÷ // ViP_1,9.63 // praïÃmapravaïà nÃtha $ daityasainyaparÃjitÃ÷ & Óaraïaæ tvÃm anuprÃptÃ÷ % samastà devatÃgaïÃ÷ // ViP_1,9.64 // parÃÓara uvÃca: evaæ saæstÆyamÃnas tu $ bhagavä chaÇkhacakradh­k & jagÃma darÓanaæ te«Ãæ % maitreya parameÓvara÷ // ViP_1,9.65 // taæ d­«Âvà te tadà devÃ÷ $ ÓaÇkhacakragadÃdharam & apÆrvarÆpasaæsthÃnaæ % tejasÃæ rÃÓim Ærjitam // ViP_1,9.66 // praïamya praïatÃ÷ pÆrvaæ $ saæk«obhastimitek«aïÃ÷ & tu«Âuvu÷ puï¬arÅkÃk«aæ % pitÃmahapurogamÃ÷ // ViP_1,9.67 // devà Æcu÷: namo namas te viÓveÓa $ tvaæ brahmà tvaæ pinÃkadh­k & indras tvam agni÷ pavano % varuïa÷ savità yama÷ \ vasavo maruta÷ sÃdhyà # viÓvedevagaïà bhavÃn // ViP_1,9.68 // yo 'yaæ tavÃgato deva $ samÅpaæ devatÃgaïa÷ & sa tvam eva jagatsra«Âà % yata÷ sarvagato bhavÃn // ViP_1,9.69 // tvaæ yaj¤as tvaæ va«aÂkÃras $ tvam oÇkÃra÷ prajÃpati÷ & vettà vedyaæ ca sarvÃtmaæs % tvanmayaæ cÃkhilaæ jagat // ViP_1,9.70 // tvÃm ÃrtÃ÷ Óaraïaæ vi«ïo $ prayÃtà daityanirjitÃ÷ & vayaæ prasÅda sarvÃtmaæs % tejasÃpyÃyayasva na÷ // ViP_1,9.71 // tÃvad Ãrtis tathà vächà $ tÃvan mohas tathÃsukham & yÃvan nÃyÃti Óaraïaæ % tvÃm aÓe«ÃghanÃÓanam // ViP_1,9.72 // tvaæ prasÃdaæ prasannÃtman $ prapannÃnÃæ kuru«va na÷ & tejasÃæ nÃtha sarve«Ãæ % svaÓaktyÃpyÃyanaæ kuru // ViP_1,9.73 // parÃÓara uvÃca: evaæ saæstÆyamÃnas tu $ praïatair amarair hari÷ & prasannad­«Âir bhagavÃn % idam Ãha sa viÓvak­t // ViP_1,9.74 // bhagavÃn uvÃca: tejaso bhavatÃæ devÃ÷ $ kari«yÃmy upab­æhaïam & vadÃmy ahaæ yat kriyatÃæ % bhavadbhis tad idaæ surÃ÷ // ViP_1,9.75 // ÃnÅya sahità daityai÷ $ k«ÅrÃbdhau sakalau«adhÅ÷ & manthÃnaæ mandaraæ k­tvà % netraæ k­tvà tu vÃsukim \ mathyatÃm am­taæ devÃ÷ # sahÃye mayy avasthite // ViP_1,9.76 // sÃmapÆrvaæ ca daiteyÃs $ tatra sÃhÃyyakarmaïi & sÃmÃnyaphalabhoktÃro % yÆyaæ vÃcyà bhavi«yatha // ViP_1,9.77 // mathyamÃne ca tatrÃbdhau $ yat samutpadyate 'm­tam & tatpÃnÃd balino yÆyam % amarÃÓ ca bhavi«yatha // ViP_1,9.78 // tathà cÃhaæ kari«yÃmi $ te yathà tridaÓadvi«a÷ & na prÃpsyanty am­taæ devÃ÷ % kevalaæ kleÓabhÃgina÷ // ViP_1,9.79 // parÃÓara uvÃca: ity uktà devadevena $ sarva eva tata÷ surÃ÷ & saædhÃnam asurai÷ k­tvà % yatnavanto 'm­te 'bhavan // ViP_1,9.80 // nÃnau«adhÅ÷ samÃnÅya $ devadaiteyadÃnavÃ÷ & k«iptvà k«ÅrÃbdhipayasi % ÓaradabhrÃmalatvi«i // ViP_1,9.81 // manthÃnaæ mandaraæ k­tvà $ netraæ k­tvà ca vÃsukim & tato mathitum Ãrabdhà % maitreya tarasÃm­tam // ViP_1,9.82 // vibudhÃ÷ sahitÃ÷ sarve $ yata÷ pucchaæ tata÷ k­tÃ÷ & k­«ïena vÃsuker daityÃ÷ % pÆrvakÃye niveÓitÃ÷ // ViP_1,9.83 // te tasya phaïani÷ÓvÃsa- $ vahninÃpahatatvi«a÷ & nistejaso 'surÃ÷ sarve % babhÆvur amitadyute // ViP_1,9.84 // tenaiva mukhani÷ÓvÃsa- $ vÃyunÃstabalÃhakai÷ & pucchapradeÓe var«adbhis % tadà cÃpyÃyitÃ÷ surÃ÷ // ViP_1,9.85 // k«Årodamadhye bhagavÃn $ kÆrmarÆpÅ svayaæ hari÷ & mandarÃdrer adhi«ÂhÃnaæ % bhramato 'bhÆn mahÃmune // ViP_1,9.86 // rÆpeïÃnyena devÃnÃæ $ madhye cakragadÃdhara÷ & cakar«a nÃgarÃjÃnaæ % daityamadhye 'pareïa ca // ViP_1,9.87 // upary ÃkrÃntavä chailaæ $ b­hadrÆpeïa keÓava÷ & tathÃpareïa maitreya % yan na d­«Âaæ surÃsurai÷ // ViP_1,9.88 // tejasà nÃgarÃjÃnaæ $ tathÃpyÃyitavÃn hari÷ & anyena tejasà devÃn % upab­æhitavÃn vibhu÷ // ViP_1,9.89 // mathyamÃne tatas tasmin $ k«ÅrÃbdhau devadÃnavai÷ & havirdhÃmÃbhavat pÆrvaæ % surabhi÷ surapÆjità // ViP_1,9.90 // jagmur mudaæ tato devà $ dÃnavÃÓ ca mahÃmune & vyÃk«iptacetasaÓ caiva % babhÆvu÷ stimitek«aïÃ÷ // ViP_1,9.91 // kim etad iti siddhÃnÃæ $ divi cintayatÃæ tata÷ & babhÆva vÃruïÅ devÅ % madÃghÆrïitalocanà // ViP_1,9.92 // k­tÃvartÃt tatas tasmÃt $ k«ÅrodÃd vÃsaya¤ jagat & gandhena pÃrijÃto 'bhÆd % devastrÅnandanas taru÷ // ViP_1,9.93 // rÆpaudÃryaguïopetas $ tataÓ cÃpsarasÃæ gaïa÷ & k«Årodadhe÷ samutpanno % maitreya paramÃdbhuta÷ // ViP_1,9.94 // tata÷ ÓÅtÃæÓur abhavaj $ jag­he taæ maheÓvara÷ & jag­huÓ ca vi«aæ nÃgÃ÷ % k«ÅrodÃbdhisamutthitam // ViP_1,9.95 // tato dhanvantarir deva÷ $ ÓvetÃmbaradhara÷ svayam & bibhratkamaï¬aluæ pÆrïam % am­tasya samutthita÷ // ViP_1,9.96 // tata÷ svasthamanaskÃs te $ sarve daiteyadÃnavÃ÷ & babhÆvur muditÃ÷ sadyo % maitreya munibhi÷ saha // ViP_1,9.97 // tata÷ sphuratkÃntimatÅ $ vikÃsikamale sthità & ÓrÅr devÅ payasas tasmÃd % utthità dh­tapaÇkajà // ViP_1,9.98 // tÃæ tu«Âuvur mudà yuktÃ÷ $ ÓrÅsÆktena mahar«aya÷ // ViP_1,9.99 // viÓvÃvasumukhÃs tasyà $ gandharvÃ÷ purato jagu÷ & gh­tÃcÅpramukhà brahman % nan­tuÓ cÃpsarogaïÃ÷ // ViP_1,9.100 // gaÇgÃdyÃ÷ saritas toyai÷ $ snÃnÃrtham upatasthire & diggajà hemapÃtrastham % ÃdÃya vimalaæ jalam \ snÃpayÃæ cakrire devÅæ # sarvalokamaheÓvarÅm // ViP_1,9.101 // k«Årodo rÆpadh­k tasyai $ mÃlÃm amlÃnapaÇkajÃm & dadau vibhÆ«aïÃny aÇge % viÓvakarmà cakÃra ha // ViP_1,9.102 // divyamÃlyÃmbaradharà $ snÃtà bhÆ«aïabhÆ«ità & paÓyatÃæ sarvadevÃnÃæ % yayau vak«a÷sthalaæ hare÷ // ViP_1,9.103 // tato 'valokità devà $ harivak«a÷sthalasthayà & lak«myà maitreya sahasà % parÃæ nirv­tim ÃgatÃ÷ // ViP_1,9.104 // udvegaæ paramaæ jagmur $ daityà vi«ïuparÃÇmukhÃ÷ & tyaktà lak«myà mahÃbhÃga % vipracittipurogamÃ÷ // ViP_1,9.105 // tatas te jag­hur daityà $ dhanvantarikare sthitam & kamaï¬aluæ mahÃvÅryà % yatrÃste tad dvijÃm­tam // ViP_1,9.106 // mÃyayà mohayitvà tÃn $ vi«ïu÷ strÅrÆpam Ãsthita÷ & dÃnavebhyas tad ÃdÃya % devebhya÷ pradadau vibhu÷ // ViP_1,9.107 // tata÷ papu÷ suragaïÃ÷ $ ÓakrÃdyÃs tat tadÃm­tam & udyatÃyudhanistriæÓà % daityÃs tÃæÓ ca samabhyayu÷ // ViP_1,9.108 // pÅte 'm­te ca balibhir $ devair daityacamÆs tadà & vadhyamÃnà diÓo bheje % pÃtÃlaæ ca viveÓa vai // ViP_1,9.109 // tato devà mudà yuktÃ÷ $ ÓaÇkhacakragadÃdharam & praïipatya yathÃpÆrvam % aÓÃsaæs tat trivi«Âapam // ViP_1,9.110 // D6 ins.: devadeve gate tasmin $ vÃsudeveÓvaraæ harim // ViP_1,9.110*28:1 // tu«Âuvu÷ puï¬arÅkÃk«am $ antardhÃnagataæ harim // ViP_1,9.110*28:2 // tata÷ prasannabhÃ÷ sÆrya÷ $ prayayau svena vartmanà & jyotÅæ«i ca yathÃmÃrgaæ % prayayur munisattama // ViP_1,9.111 // jajvÃla bhagavÃæÓ coccaiÓ $ cÃrudÅptir vibhÃvasu÷ & dharme ca sarvabhÆtÃnÃæ % tadà matir ajÃyata // ViP_1,9.112 // Óriyà ju«Âaæ ca trailokyaæ $ babhÆva dvijasattama & ÓakraÓ ca tridaÓaÓre«Âha÷ % puna÷ ÓrÅmÃn ajÃyata // ViP_1,9.113 // siæhÃsanagata÷ Óakra÷ $ saæprÃpya tridivaæ puna÷ & devarÃjye sthito devÅæ % tu«ÂÃvÃbjakarÃæ tata÷ // ViP_1,9.114 // D7 ins.: durvÃsaÓÃpapÃtena $ punar mà bhÆd iyaæ hare // ViP_1,9.114*29:1 // tathyeti cÃbhiprÃyeïas $ tu«ÂÃva ÓriyamÃnata÷ // ViP_1,9.114*29:2 // indra uvÃca: namasye sarvalokÃnÃæ $ jananÅm abjasaæbhavÃm & Óriyam unnidrapadmÃk«Åæ % vi«ïuvak«a÷sthalasthitÃm // ViP_1,9.115 // B2,D3,5,T1,2,G3,M0,ed. VeÇk. ins.: padmÃlayÃæ padmakarÃæ $ padmapatranibhek«aïÃm // ViP_1,9.115*30:1 // vande padmamukhÃæ devÅæ $ padmanÃbhapriyÃm aham // ViP_1,9.115*30:2 // tvaæ siddhis tvaæ svadhà svÃhà $ sudhà tvaæ lokapÃvanÅ & saædhyà rÃtri÷ prabhà bhÆtir % medhà Óraddhà sarasvatÅ // ViP_1,9.116 // yaj¤avidyà mahÃvidyà $ guhyavidyà ca Óobhane & Ãtmavidyà ca devi tvaæ % vimuktiphaladÃyinÅ // ViP_1,9.117 // ÃnvÅk«ikÅ trayÅ vÃrtà $ daï¬anÅtis tvam eva ca & saumyÃsaumyair jagad rÆpais % tvayaitad devi pÆritam // ViP_1,9.118 // kà tv anyà tvÃm ­te devi $ sarvayaj¤amayaæ vapu÷ & adhyÃste devadevasya % yogicintyaæ gadÃbh­ta÷ // ViP_1,9.119 // tvayà devi parityaktaæ $ sakalaæ bhuvanatrayam & vina«ÂaprÃyam abhavat % tvayedÃnÅæ samedhitam // ViP_1,9.120 // dÃrÃ÷ putrÃs tathÃgÃraæ $ suh­ddhÃnyadhanÃdikam & bhavaty etan mahÃbhÃge % nityaæ tvadvÅk«aïÃn n­ïÃm // ViP_1,9.121 // ÓarÅrÃrogyam aiÓvaryam $ aripak«ak«aya÷ sukham & devi tvadd­«Âid­«ÂÃnÃæ % puru«ÃïÃæ na durlabham // ViP_1,9.122 // tvaæ mÃtà sarvabhÆtÃnÃæ $ devadevo hari÷ pità & tvayaitad vi«ïunà cÃmba % jagad vyÃptaæ carÃcaram // ViP_1,9.123 // mà na÷ koÓaæ tathà go«Âhaæ $ mà g­haæ mà paricchadam & mà ÓarÅraæ kalatraæ ca % tyajethÃ÷ sarvapÃvani // ViP_1,9.124 // mà putrÃn mà suh­dvargÃn $ mà paÓÆn mà vibhÆ«aïam & tyajethà mama devasya % vi«ïor vak«a÷sthalÃlaye // ViP_1,9.125 // sattvena satyaÓaucÃbhyÃæ $ tathà ÓÅlÃdibhir guïai÷ & tyajyante te narÃ÷ sadya÷ % saætyaktà ye tvayÃmale // ViP_1,9.126 // tvayÃvalokitÃ÷ sadya÷ $ ÓÅlÃdyair akhilair guïai÷ & kulaiÓvaryaiÓ ca yujyante % puru«Ã nirguïà api // ViP_1,9.127 // sa ÓlÃghya÷ sa guïÅ dhanya÷ $ sa kulÅna÷ sa buddhimÃn & sa ÓÆra÷ sa ca vikrÃnto % yas tvayà devi vÅk«ita÷ // ViP_1,9.128 // sadyo vaiguïyam ÃyÃnti $ ÓÅlÃdyÃ÷ sakalà guïÃ÷ & parÃÇmukhÅ jagaddhÃtrÅ % yasya tvaæ vi«ïuvallabhe // ViP_1,9.129 // na te varïayituæ Óaktà $ guïä jihvÃpi vedhasa÷ & prasÅda devi padmÃk«i % mÃsmÃæs tyÃk«Å÷ kadÃcana // ViP_1,9.130 // parÃÓara uvÃca: evaæ ÓrÅ÷ saæstutà samyak $ prÃha h­«Âà Óatakratum & Ó­ïvatÃæ sarvadevÃnÃæ % sarvabhÆtasthità dvija // ViP_1,9.131 // ÓrÅr uvÃca: paritu«ÂÃsmi deveÓa $ stotreïÃnena te hare & varaæ v­ïÅ«va yas tv i«Âo % varadÃhaæ tavÃgatà // ViP_1,9.132 // indra uvÃca: varadà yadi me devi $ varÃrho yadi cÃpy aham & trailokyaæ na tvayà tyÃjyam % e«a me 'stu vara÷ para÷ // ViP_1,9.133 // stotreïa yas tathaitena $ tvÃæ sto«yaty abdhisaæbhave & sa tvayà na parityÃjyo % dvitÅyo 'stu varo mama // ViP_1,9.134 // ÓrÅr uvÃca: trailokyaæ tridaÓaÓre«Âha $ na saætyak«yÃmi vÃsava & datto varo mayÃyaæ te % stotrÃrÃdhanatu«Âayà // ViP_1,9.135 // yaÓ ca sÃyaæ tathà prÃta÷ $ stotreïÃnena mÃnava÷ & mÃæ sto«yati na tasyÃhaæ % bhavi«yÃmi parÃÇmukhÅ // ViP_1,9.136 // parÃÓara uvÃca: evaæ dadau varau devÅ $ devarÃjÃya vai purà & maitreya ÓrÅr mahÃbhÃgà % stotrÃrÃdhanato«ità // ViP_1,9.137 // bh­go÷ khyÃtyÃæ samutpannà $ ÓrÅ÷ pÆrvam udadhe÷ puna÷ & devadÃnavayatnena % prasÆtÃm­tamanthane // ViP_1,9.138 // evaæ yadà jagatsvÃmÅ $ devadevo janÃrdana÷ & avatÃraæ karoty e«Ã % tadà ÓrÅs tatsahÃyinÅ // ViP_1,9.139 // punaÓ ca padmà saæbhÆtà $ Ãdityo 'bhÆd yadà hari÷ & yadà tu bhÃrgavo rÃmas % tadÃbhÆd dharaïÅ tv iyam // ViP_1,9.140 // rÃghavatve 'bhavat sÅtà $ rukmiïÅ k­«ïajanmani & anye«u cÃvatÃre«u % vi«ïor e«Ã sahÃyinÅ // ViP_1,9.141 // devatve devadeheyaæ $ manu«yatve ca mÃnu«Å & vi«ïor dehÃnurÆpÃæ vai % karoty e«Ãtmanas tanum // ViP_1,9.142 // yaÓ caitac ch­ïuyÃj janma $ lak«myà yaÓ ca paÂhen nara÷ & Óriyo na vicyutis tasya % g­he yÃvat kulatrayam // ViP_1,9.143 // paÂhyate ye«u caiveyaæ $ g­he«u ÓrÅstutir mune & alak«mÅ÷ kalahÃdhÃrà % na te«v Ãste kadÃcana // ViP_1,9.144 // etat te kathitaæ brahman $ yan mÃæ tvaæ parip­cchasi & k«ÅrÃbdhau ÓrÅr yathà jÃtà % pÆrvaæ bh­gusutà satÅ // ViP_1,9.145 // iti sakalavibhÆtyavÃptihetu÷ $ stutir iyam indramukhodgatà hi lak«myÃ÷ & anudinam iha paÂhyate n­bhir yair % vasati na te«u kadÃcid apy alak«mÅ÷ // ViP_1,9.146 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe navamo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: kathitaæ me tvayà sarvaæ $ yat p­«Âo 'si mahÃmune & bh­gusargÃt prabh­ty e«a % sargo me kathyatÃæ puna÷ // ViP_1,10.1 // parÃÓara uvÃca: bh­go÷ khyÃtyÃæ samutpannà $ lak«mÅr vi«ïuparigraha÷ & tathà dhÃt­vidhÃtÃrau % khyÃtyÃæ jÃtau sutau bh­go÷ // ViP_1,10.2 // Ãyatir niyatiÓ caiva $ mero÷ kanye mahÃtmana÷ & dhÃt­vidhÃtros te bhÃrye % tayor jÃtau sutÃv ubhau // ViP_1,10.3 // prÃïaÓ caiva m­kaï¬uÓ ca $ mÃrkaï¬eyo m­kaï¬uta÷ & tato vedaÓirà jaj¤e % prÃïasyÃpi sutaæ Ó­ïu // ViP_1,10.4 // prÃïasya dyutimÃn putro $ rÃjavÃæÓ ca tato 'bhavat & tato vaæÓo mahÃbhÃga % vistÃraæ bhÃrgavo gata÷ // ViP_1,10.5 // patnÅ marÅce÷ saæbhÆti÷ $ paurïamÃsam asÆyata & virajÃ÷ parvataÓ caiva % tasya putrau mahÃtmana÷ // ViP_1,10.6 // vaæÓasaækÅrtane putrÃn $ vadi«ye 'haæ tato dvija & sm­tiÓ cÃÇgirasa÷ patnÅ % prasÆtà kanyakÃs tathà \ sinÅvÃlÅ kuhÆÓ caiva # rÃkà cÃnumatÅ tathà // ViP_1,10.7 // anasÆyà tathaivÃtrer $ jaj¤e putrÃn akalma«Ãn & somaæ durvÃsasaæ caiva % dattÃtreyaæ ca yoginam // ViP_1,10.8 // prÅtyÃæ pulastyabhÃryÃyÃæ $ dattolis tatsuto 'bhavat & pÆrvajanmani so 'gastya÷ % sm­ta÷ svÃyaæbhuve 'ntare // ViP_1,10.9 // kardamaÓ cÃrvarÅvÃæÓ ca $ sahi«ïuÓ ca sutatrayam & k«amà tu su«uve bhÃryà % pulahasya prajÃpate÷ // ViP_1,10.10 // kratoÓ ca sannatir bhÃryà $ vÃlakhilyÃn asÆyata & «a«Âis tÃni sahasrÃïi % ­«ÅïÃm ÆrdhvaretasÃm \ aÇgu«ÂhaparvamÃtrÃïÃæ # jvaladbhÃskaratejasÃm // ViP_1,10.11 // ÆrjÃyÃæ ca vasi«Âhasya $ saptÃjÃyanta vai sutÃ÷ // ViP_1,10.12 // rajo gotrordhvabÃhuÓ ca $ savanaÓ cÃnaghas tathà & sutapÃ÷ Óukra ity ete % sarve saptar«ayo 'malÃ÷ // ViP_1,10.13 // yo 'sÃv agnir abhimÃnÅ $ brahmaïas tanayo 'graja÷ & tasmÃt svÃhà sutÃæl lebhe % trÅn udÃraujaso dvija // ViP_1,10.14 // pÃvakaæ pavamÃnaæ ca $ Óuciæ cÃpi jalÃÓinam // ViP_1,10.15 // te«Ãæ tu saætatÃv anye $ catvÃriæÓac ca pa¤ca ca & kathyante vahnayaÓ caite % pità putratrayaæ ca yat // ViP_1,10.16 // evam ekonapa¤cÃÓad $ vahnaya÷ parikÅrtitÃ÷ // ViP_1,10.17 // pitaro brahmaïà s­«Âà $ vyÃkhyÃtà ye mayà tava & agni«vÃttà barhi«ado % 'nagnaya÷ sÃgnayaÓ ca ye // ViP_1,10.18 // tebhya÷ svadhà sute jaj¤e $ menÃæ vai dhÃriïÅæ tathà & te ubhe brahmavÃdinyau % yoginyau cÃpy ubhe dvija // ViP_1,10.19 // uttamaj¤Ãnasaæpanne $ sarvai÷ samuditair guïai÷ // ViP_1,10.20 // ity e«Ã dak«akanyÃnÃæ $ kathitÃpatyasaætati÷ & ÓraddhÃvÃn saæsmarann etÃm % anapatyo na jÃyate // ViP_1,10.21 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe daÓamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: priyavratottÃnapÃdau $ mano÷ svÃyambhuvasya tu & dvau putrau sumahÃvÅryau % dharmaj¤au kathitau tava // ViP_1,11.1 // tayor uttÃnapÃdasya $ surucyÃm uttama÷ suta÷ & abhÅ«ÂÃyÃm abhÆd brahman % pitur atyantavallabha÷ // ViP_1,11.2 // sunÅtir nÃma yà rÃj¤as $ tasyÃbhÆn mahi«Å dvija & sa nÃtiprÅtimÃæs tasyÃæ % tasyÃÓ cÃbhÆd dhruva÷ suta÷ // ViP_1,11.3 // rÃjÃsanasthitasyÃÇkaæ $ pitur bhrÃtaram ÃÓritam & d­«Âvottamaæ dhruvaÓ cakre % tam Ãro¬huæ manoratham // ViP_1,11.4 // pratyak«aæ bhÆpatis tasyÃ÷ $ surucyà nÃbhyanandata & praïayenÃgataæ putram % utsaÇgÃrohaïotsukam // ViP_1,11.5 // sapatnÅ tanayaæ d­«Âvà $ tam aÇkÃrohaïotsukam & svaputraæ ca tathÃrƬhaæ % surucir vÃkyam abravÅt // ViP_1,11.6 // kriyate kiæ v­thà vatsa $ mahÃn e«a manoratha÷ & anyastrÅgarbhajÃtena % asaæbhÆya mamodare \ uttamottamam aprÃpyam # aviveko 'bhivächasi // ViP_1,11.7 // satyaæ sutas tvam apy asya $ kintu na tvaæ mayà dh­ta÷ // ViP_1,11.8 // etad rÃjÃsanaæ sarva- $ bhÆbh­tsaæÓrayaketanam & yogyaæ mamaiva putrasya % kim Ãtmà kliÓyate tvayà // ViP_1,11.9 // uccair manorathas te 'yaæ $ matputrasyeva kiæ v­thà & sunÅtyÃm Ãtmano janma % kiæ tvayà nÃvagamyate // ViP_1,11.10 // parÃÓara uvÃca: uts­jya pitaraæ bÃlas $ tac chrutvà mÃt­bhëitam & jagÃma kupito mÃtur % nijÃyà dvija mandiram // ViP_1,11.11 // taæ d­«Âvà kupitaæ putram $ Å«atprasphuritÃdharam & sunÅtir aÇkam Ãropya % maitreyaitad abhëata // ViP_1,11.12 // sunÅtir uvÃca: vatsa ka÷ kopahetus te $ kaÓ ca tvÃæ nÃbhinandati & ko 'vajÃnÃti pitaraæ % tava yas te 'parÃdhyati // ViP_1,11.13 // parÃÓara uvÃca: ity ukta÷ sakalaæ mÃtre $ kathayÃm Ãsa tad yathà & suruci÷ prÃha bhÆpÃla- % pratyak«am atigarvità // ViP_1,11.14 // ni÷Óvasya seti kathite $ tasmin putreïa durmanÃ÷ & ÓvÃsak«Ãmek«aïà dÅnà % sunÅtir vÃkyam abravÅt // ViP_1,11.15 // sunÅtir uvÃca: suruci÷ satyam Ãhedaæ $ svalpabhÃgyo 'si putraka & na hi puïyavatÃæ vatsa % sapatnair evam ucyate // ViP_1,11.16 // nodvegas tÃta kartavya÷ $ k­taæ yad bhavatà purà & tat ko 'pahartuæ Óaknoti % dÃtuæ kaÓ cÃk­taæ tvayà // ViP_1,11.17 // M0,ed. VeÇk. ins.: tat tvayà nÃtra kartavyaæ $ du÷khaæ tadvÃkyasaæbhavam // ViP_1,11.17*31 // rÃjÃsanaæ tathà chatraæ $ varÃÓvà varavÃraïÃ÷ & yasya puïyÃni tasyaiva % matvaitac chÃmya putraka // ViP_1,11.18 // anyajanmak­tai÷ puïyai÷ $ surucyÃæ surucir n­pa÷ & bhÃryeti procyate cÃnyà % madvidhà puïyavarjità // ViP_1,11.19 // puïyopacayasaæpannas $ tasyÃ÷ putras tathottama÷ & mama putras tathà jÃta÷ % svalpapuïyo dhruvo bhavÃn // ViP_1,11.20 // tathÃpi du÷khaæ na bhavÃn $ kartum arhati putraka & yasya yÃvat sa tenaiva % svena tu«yati buddhimÃn // ViP_1,11.21 // yadi ced du÷kham atyarthaæ $ surucyà vacanÃt tava & tat puïyopacaye yatnaæ % kuru sarvaphalaprade // ViP_1,11.22 // suÓÅlo bhava dharmÃtmà $ maitra÷ prÃïihite rata÷ & nimnaæ yathÃpa÷ pravaïÃ÷ % pÃtram ÃyÃnti saæpada÷ // ViP_1,11.23 // dhruva uvÃca: amba yat tvam idaæ prÃha $ praÓamÃya vaco mama & naitad durvacasà bhinne % h­daye mama ti«Âhati // ViP_1,11.24 // so 'haæ tathà yati«yÃmi $ yathà sarvottamottamam & sthÃnaæ prÃpsyÃmy aÓe«ÃïÃæ % jagatÃm abhipÆjitam // ViP_1,11.25 // surucir dayità rÃj¤as $ tasyà jÃto 'smi nodarÃt & prabhÃvaæ paÓya me 'mba tvaæ % dh­tasyÃpi tavodare // ViP_1,11.26 // uttama÷ sa mama bhrÃtà $ yo garbheïa dh­tas tayà & sa rÃjÃsanam Ãpnotu % pitrà dattaæ tathÃstu tat // ViP_1,11.27 // nÃnyadattam abhÅpsyÃmi $ sthÃnam amba svakarmaïà & icchÃmi tad ahaæ sthÃnaæ % yan na prÃpa pità mama // ViP_1,11.28 // parÃÓara uvÃca: nirjagÃma g­hÃn mÃtur $ ity uktvà mÃtaraæ dhruva÷ & purÃc ca nirgamya tatas % tadbÃhyopavanaæ yayau // ViP_1,11.29 // sa dadarÓa munÅæs tatra $ sapta pÆrvÃgatÃn dhruva÷ & k­«ïÃjinottarÅye«u % vi«Âare«u samÃsthitÃn // ViP_1,11.30 // sa rÃjaputras tÃn sarvÃn $ praïipatyÃbhyabhëata & praÓrayÃvanata÷ samyag % abhivÃdanapÆrvakam // ViP_1,11.31 // dhruva uvÃca: uttÃnapÃdatanayaæ $ mÃæ nibodhata sattamÃ÷ & jÃtaæ sunÅtyÃæ nirvedÃd % yu«mÃkaæ prÃptam antikam // ViP_1,11.32 // ­«aya Æcu÷: catu÷pa¤cÃbdasaæbhÆto $ bÃlas tvaæ n­panandana & nirvedakÃraïaæ kiæcit % tava nÃdyÃpi vidyate // ViP_1,11.33 // na cintyaæ bhavata÷ kiæcid $ dhriyate bhÆpati÷ pità & na caive«ÂaviyogÃdi % tava paÓyÃma bÃlaka // ViP_1,11.34 // ÓarÅre na ca te vyÃdhir $ asmÃbhir upalak«yate & nirveda÷ kiænimittas te % kathyatÃæ yadi vidyate // ViP_1,11.35 // parÃÓara uvÃca: tata÷ sa kathayÃm Ãsa $ surucyà yad udÃh­tam & tan niÓamya tata÷ procur % munayas te parasparam // ViP_1,11.36 // aho k«Ãtraæ paraæ tejo $ bÃlasyÃpi yad ak«amà & sapatnyà mÃtur uktasya % h­dayÃn nÃpasarpati // ViP_1,11.37 // bho bho÷ k«atriyadÃyÃda $ nirvedÃd yat tvayÃdhunà & kartuæ vyavasitaæ tan na÷ % kathyatÃæ yadi rocate // ViP_1,11.38 // yac ca kÃryaæ tavÃsmÃbhi÷ $ sÃhÃyyam amitadyute & tad ucyatÃæ vivak«us tvam % asmÃbhir upalak«yase // ViP_1,11.39 // dhruva uvÃca: nÃham artham abhÅpsÃmi $ na rÃjyaæ dvijasattamÃ÷ & tat sthÃnam ekam icchÃmi % bhuktaæ nÃnyena yat purà // ViP_1,11.40 // etan me kriyatÃæ samyak $ kathyatÃæ prÃpyate yathà & sthÃnam agryaæ samastebhya÷ % sthÃnebhyo munisattamÃ÷ // ViP_1,11.41 // marÅcir uvÃca: anÃrÃdhitagovindair $ narai÷ sthÃnaæ n­pÃtmaja & na hi saæprÃpyate Óre«Âhaæ % tasmÃd ÃrÃdhayÃcyutam // ViP_1,11.42 // atrir uvÃca: para÷ parÃïÃæ puru«o $ yasya tu«Âo janÃrdana÷ & sa prÃpnoty ak«ayaæ sthÃnam % etat satyaæ mayoditam // ViP_1,11.43 // aÇgirà uvÃca: yasyÃnta÷ sarvam evedam $ acyutasyÃvyayÃtmana÷ & tam ÃrÃdhaya govindaæ % sthÃnam agryaæ yadÅcchasi // ViP_1,11.44 // pulastya uvÃca: paraæ brahma paraæ dhÃma $ yo 'sau brahma tathà param & tam ÃrÃdhya hariæ yÃti % muktim apy atidurlabhÃm // ViP_1,11.45 // kratur uvÃca: yo yaj¤apuru«o yaj¤e $ yoge ya÷ parama÷ pumÃn & tasmiæs tu«Âe yad aprÃpyaæ % kiæ tad asti janÃrdane // ViP_1,11.46 // pulaha uvÃca: aindram indra÷ paraæ sthÃnaæ $ yam ÃrÃdhya jagatpatim & prÃpa yaj¤apatiæ vi«ïuæ % tam ÃrÃdhaya suvrata // ViP_1,11.47 // vasi«Âha uvÃca: prÃpno«y ÃrÃdhite vi«ïau $ manasà yad yad icchasi & trailokyÃntargataæ sthÃnaæ % kim u vatsottamottamam // ViP_1,11.48 // G2,3 ins.: k­«ïÃrÃdhanam evaikaæ $ puæsa÷ sarvaphalapradam // ViP_1,11.48*32:1 // sarvair apy evam evoktaæ $ tad upÃyam ab­hat sate // ViP_1,11.48*32:2 // dhruva uvÃca: ÃrÃdhya÷ kathito devo $ bhavadbhi÷ praïatasya me & mayà tatparito«Ãya % yaj japtavyaæ tad ucyatÃm // ViP_1,11.49 // yathà cÃrÃdhanaæ tasya $ mayà kÃryaæ mahÃtmana÷ & prasÃdasumukhÃs tan me % kathayantu mahar«aya÷ // ViP_1,11.50 // ­«aya Æcu÷: rÃjaputra yathà vi«ïor $ ÃrÃdhanaparair narai÷ & kÃryam ÃrÃdhanaæ tan no % yathÃvac chrotum arhasi // ViP_1,11.51 // bÃhyÃrthÃd akhilÃc cittaæ $ tyÃjayet prathamaæ nara÷ & tasminn eva jagaddhÃmni % tata÷ kurvÅta niÓcalam // ViP_1,11.52 // evam ekÃgracittena $ tanmayena dh­tÃtmanà & japtavyaæ yan nibodhaitat % tan na÷ pÃrthivanandana // ViP_1,11.53 // hiraïyagarbhapuru«a- $ pradhÃnavyaktarÆpiïe & oæ namo vÃsudevÃya % Óuddhaj¤ÃnasvabhÃvine // ViP_1,11.54 // etaj jajÃpa bhagavÃn $ japyaæ svÃyambhuvo manu÷ & pitÃmahas tava purà % tasya tu«Âo janÃrdana÷ // ViP_1,11.55 // dadau yathÃbhila«itÃm $ ­ddhiæ trailokyadurlabhÃm & tathà tvam api govindaæ % to«ayaitat sadà japan // ViP_1,11.56 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe ekÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: niÓamyaitad aÓe«eïa $ maitreya n­pate÷ suta÷ & nirjagÃma vanÃt tasmÃt % praïipatya sa tÃn ­«Ån // ViP_1,12.1 // k­tak­tyam ivÃtmÃnaæ $ manyamÃnas tato dvija & madhusaæj¤aæ mahÃpuïyaæ % jagÃma yamunÃtaÂam // ViP_1,12.2 // punaÓ ca madhusaæj¤ena $ daityenÃdhi«Âhitaæ yata÷ & tato madhuvanaæ nÃmnà % khyÃtam atra mahÅtale // ViP_1,12.3 // hatvà ca lavaïaæ rak«o $ madhuputraæ mahÃbalam & Óatrughno madhurÃæ nÃma % purÅæ yatra cakÃra vai // ViP_1,12.4 // yatra vai devadevasya $ sÃænidhyaæ harimedhasa÷ & sarvapÃpahare tasmiæs % tapas tÅrthe cakÃra sa÷ // ViP_1,12.5 // marÅcimiÓrair munibhir $ yathoddi«Âam abhÆt tathà & Ãtmany aÓe«adeveÓaæ % sthitaæ vi«ïum amanyata // ViP_1,12.6 // ananyacetasas tasya $ dhyÃyato bhagavÃn hari÷ & sarvabhÆtagato vipra % sarvabhÃvagato 'bhavat // ViP_1,12.7 // manasy avasthite tasya $ vi«ïau maitreya yogina÷ & na ÓaÓÃka dharà bhÃram % udvo¬huæ bhÆtadhÃriïÅ // ViP_1,12.8 // vÃmapÃdasthite tasmin $ nanÃmÃrdhena medinÅ & dvitÅyaæ ca nanÃmÃrdhaæ % k«iter dak«iïata÷ sthite // ViP_1,12.9 // pÃdÃÇgu«Âhena saæpŬya $ yadà sa vasudhÃæ sthita÷ & tadà sà vasudhà vipra % cacÃla saha parvatai÷ // ViP_1,12.10 // nadyo nadÃ÷ samudrÃÓ ca $ saæk«obhaæ paramaæ yayu÷ & tatk«obhÃd amarÃ÷ k«obhaæ % paraæ jagmur mahÃmune // ViP_1,12.11 // yÃmà nÃma tadà devà $ maitreya paramÃkulÃ÷ & indreïa saha saæmantrya % dhyÃnabhaÇgaæ pracakramu÷ // ViP_1,12.12 // kÆ«mÃï¬Ã vividhai rÆpair $ mahendreïa mahÃmune & samÃdhibhaÇgam atyantam % ÃrabdhÃ÷ kartum ÃturÃ÷ // ViP_1,12.13 // sunÅtir nÃma tanmÃtà $ sÃsrà tatpurata÷ sthità & putreti karuïÃæ vÃcam % Ãha mÃyÃmayÅ tadà // ViP_1,12.14 // putrakÃsmÃn nivartasva $ ÓarÅravyayadÃruïÃt & nirbandhato mayà labdho % bahubhis tvaæ manorathai÷ // ViP_1,12.15 // dÅnÃm ekÃæ parityaktum $ anÃthÃæ na tvam arhasi & sapatnÅvacanÃd vatsa % agates tvaæ gatir mama // ViP_1,12.16 // kva ca tvaæ pa¤cavar«Åya÷ $ kva caitad dÃruïaæ tapa÷ & nivartyatÃæ mana÷ ka«ÂÃn % nirbandhÃt phalavarjitÃt // ViP_1,12.17 // kÃla÷ krŬanakÃnÃæ te $ tadante 'dhyayanasya ca & tata÷ samastabhogÃnÃæ % tadante ce«yate tapa÷ // ViP_1,12.18 // kÃla÷ krŬanakÃnÃæ yas $ tava bÃlasya putraka & tasmiæs tvam itthaæ tapasi % kiæ nÃÓÃyÃtmano rata÷ // ViP_1,12.19 // matprÅti÷ paramo dharmo $ vayovasthÃkriyÃkramam & anuvartasva mà mohaæ % nivartÃsmÃd adharmata÷ // ViP_1,12.20 // parityajati vatsÃdya $ yady etan na bhavÃæs tapa÷ & tyak«yÃmy aham api prÃïÃæs % tato vai paÓyatas tava // ViP_1,12.21 // parÃÓara uvÃca: sa tÃæ vilapatÅm evaæ $ bëpavyÃkulalocanÃm & samÃhitamanà vi«ïau % paÓyann api na d­«ÂavÃn // ViP_1,12.22 // vatsa vatsa sughorÃïi $ rak«Ãæsy etÃni bhÅ«aïe & vane 'bhyudyataÓastrÃïi % samÃyÃnty apagamyatÃm // ViP_1,12.23 // ity uktvà prayayau sÃtha $ rak«Ãæsy Ãvirbabhus tata÷ & abhyudyatograÓastrÃïi % jvÃlÃmÃlÃkulair mukhai÷ // ViP_1,12.24 // tato nÃdÃn atÅvogrÃn $ rÃjaputrasya te pura÷ & mumucur dÅptaÓastrÃïi % bhrÃmayanto niÓÃcarÃ÷ // ViP_1,12.25 // ÓivÃÓ ca ÓataÓo nedu÷ $ sajvÃlakavalair mukhai÷ & trÃsÃya tasya bÃlasya % yogayuktasya sarvata÷ // ViP_1,12.26 // hanyatÃæ hanyatÃm e«a $ chidyatÃæ chidyatÃm ayam & bhak«yatÃæ bhak«yatÃæ cÃyam % ity Æcus te niÓÃcarÃ÷ // ViP_1,12.27 // tato nÃnÃvidhÃn nÃdÃn $ siæho«ÂramakarÃnanÃ÷ & trÃsÃya rÃjaputrasya % nedus te rajanÅcarÃ÷ // ViP_1,12.28 // rak«Ãæsi tÃni te nÃdÃ÷ $ ÓivÃs tÃny ÃyudhÃni ca & govindÃsaktacittasya % yayur nendriyagocaram // ViP_1,12.29 // ekÃgracetÃ÷ satataæ $ vi«ïum evÃtmasaæÓrayam & d­«ÂavÃn p­thivÅnÃtha- % putro nÃnyat kathaæcana // ViP_1,12.30 // tata÷ sarvÃsu mÃyÃsu $ vilÅnÃsu puna÷ surÃ÷ & saæk«obhaæ paramaæ jagmus % tatparÃbhavaÓaÇkitÃ÷ // ViP_1,12.31 // te sametya jagadyonim $ anÃdinidhanaæ harim & Óaraïyaæ Óaraïaæ yÃtÃs % tapasà tasya tÃpitÃ÷ // ViP_1,12.32 // devà Æcu÷: devadeva jagannÃtha $ pareÓa puru«ottama & dhruvasya tapasà taptÃs % tvÃæ vayaæ Óaraïaæ gatÃ÷ // ViP_1,12.33 // dine dine kalÃÓe«ai÷ $ ÓaÓÃÇka÷ pÆryate yathà & tathÃyaæ tapasà deva % prayÃty ­ddhim aharniÓam // ViP_1,12.34 // auttÃnapÃditapasà $ vayam itthaæ janÃrdana & bhÅtÃs tvÃæ Óaraïaæ yÃtÃs % tapasas taæ nivartaya // ViP_1,12.35 // na vidma÷ kiæ sa Óakratvaæ $ kiæ sÆryatvam abhÅpsati & vittapÃmbupasomÃnÃæ % sÃbhilëa÷ pade«u kim // ViP_1,12.36 // tad asmÃkaæ prasÅdeÓa $ h­dayÃc chalyam uddhara & uttÃnapÃdatanayaæ % tapasa÷ saænivartaya // ViP_1,12.37 // ÓrÅbhagavÃn uvÃca: nendratvaæ na ca sÆryatvaæ $ naivÃmbupadhaneÓatÃm & prÃrthayaty e«a yaæ kÃmaæ % taæ karomy akhilaæ surÃ÷ // ViP_1,12.38 // yÃta devà yathÃkÃmaæ $ svasthÃnaæ vigatajvarÃ÷ & nivartayÃmy ahaæ bÃlaæ % tapasy ÃsaktamÃnasam // ViP_1,12.39 // parÃÓara uvÃca: ity uktà devadevena $ praïamya tridaÓÃs tata÷ & prayayu÷ svÃni dhi«ïyÃni % ÓatakratupurogamÃ÷ // ViP_1,12.40 // bhagavÃn api sarvÃtmà $ tanmayatvena to«ita÷ & gatvà dhruvam uvÃcedaæ % caturbhujavapur hari÷ // ViP_1,12.41 // ÓrÅbhagavÃn uvÃca: auttÃnapÃde bhadraæ te $ tapasà parito«ita÷ & varado 'ham anuprÃpto % varaæ varaya suvrata // ViP_1,12.42 // bÃhyÃrthanirapek«aæ te $ mayi cittaæ yad Ãhitam & tu«Âo 'haæ bhavatas tena % tad v­ïÅ«va varaæ param // ViP_1,12.43 // parÃÓara uvÃca: Órutvetthaæ gaditaæ tasya $ devadevasya bÃlaka÷ & unmÅlitÃk«o dad­Óe % dhyÃnad­«Âaæ hariæ pura÷ // ViP_1,12.44 // ÓaÇkhacakragadÃÓÃrÇga- $ varÃsidharam acyutam & kirÅÂinaæ samÃlokya % jagÃma Óirasà mahÅm // ViP_1,12.45 // romäcitÃÇga÷ sahasà $ sÃdhvasaæ paramaæ gata÷ & stavÃya devadevasya % sa cakre mÃnasaæ dhruva÷ // ViP_1,12.46 // kiæ vadÃmi stutÃv asya $ kenoktenÃsya saæstuti÷ & ity Ãkulamatir devaæ % tam eva Óaraïaæ yayau // ViP_1,12.47 // dhruva uvÃca: bhagavan yadi me to«aæ $ tapasà paramaæ gata÷ & stotuæ tad aham icchÃmi % varam enaæ prayaccha me // ViP_1,12.48 // brahmÃdyair vedavedaj¤air $ j¤Ãyate yasya no gati÷ & taæ tvÃæ katham ahaæ deva % stotuæ Óak«yÃmi bÃlaka÷ // ViP_1,12.49 // tvadbhaktipravaïaæ hy etat $ parameÓvara me mana÷ & stotuæ prav­ttaæ tvatpÃdau % tatra praj¤Ãæ prayaccha me // ViP_1,12.50 // parÃÓara uvÃca: ÓaÇkhaprÃntena govindas $ taæ pasparÓa k­täjalim & uttÃnapÃdatanayaæ % dvijavarya jagatpati÷ // ViP_1,12.51 // atha prasannavadana÷ $ tatk«aïÃn n­panandana÷ & tu«ÂÃva praïato bhÆtvà % bhÆtadhÃtÃram acyutam // ViP_1,12.52 // dhruva uvÃca: bhÆmir Ãpo 'nalo vÃyu÷ $ khaæ mano buddhir eva ca & bhÆtÃdir Ãdiprak­tir % yasya rÆpaæ nato 'smi tam // ViP_1,12.53 // Óuddha÷ sÆk«mo 'khilavyÃpÅ $ pradhÃnÃt parata÷ pumÃn & yasya rÆpaæ namas tasmai % puru«Ãya guïÃtmane // ViP_1,12.54 // bhÆrÃdÅnÃæ samastÃnÃæ $ gandhÃdÅnÃæ ca ÓÃÓvata÷ & buddhyÃdÅnÃæ pradhÃnasya % puru«asya ca ya÷ para÷ // ViP_1,12.55 // taæ brahmabhÆtam ÃtmÃnam $ aÓe«ajagata÷ patim & prapadye Óaraïaæ Óuddhaæ % tvadrÆpaæ parameÓvara // ViP_1,12.56 // b­hattvÃd b­æhaïatvÃc ca $ yad rÆpaæ brahmasaæj¤itam & tasmai namas te sarvÃtman % yogicintyÃvikÃravat // ViP_1,12.57 // sahasraÓÅr«Ã puru«a÷ $ sahasrÃk«a÷ sahasrapÃt & sarvavyÃpÅ bhuva÷ sparÓÃd % atyati«Âhad daÓÃÇgulam // ViP_1,12.58 // yad bhÆtaæ yac ca vai bhavyaæ $ puru«ottama tad bhavÃn & tvatto viràsvaràsamrà% tvattaÓ cÃpy adhipÆru«a÷ // ViP_1,12.59 // atyaricyata so 'dhaÓ ca $ tiryag Ærdhvaæ ca vai bhuva÷ & tvatto viÓvam idaæ jÃtaæ % tvatto bhÆtabhavi«yatÅ // ViP_1,12.60 // tvadrÆpadhÃriïaÓ cÃnta÷ $ sarvabhÆtam idaæ jagat & tvatto yaj¤a÷ sarvahuta÷ % p­«adÃjyaæ paÓur dvidhà // ViP_1,12.61 // tvatta ­co 'tha sÃmÃni $ tvattaÓ chandÃæsi jaj¤ire & tvatto yajÆæ«y ajÃyanta % tvatto 'ÓvÃÓ caikatodata÷ // ViP_1,12.62 // gÃvas tvatta÷ samudbhÆtÃs $ tvatto 'jà avayo m­gÃ÷ & tvanmukhÃd brÃhmaïà bÃhvos % tvatta÷ k«atram ajÃyata // ViP_1,12.63 // vaiÓyÃs tavorujÃ÷ ÓÆdrÃs $ tava padbhyÃæ samudgatÃ÷ & ak«ïo÷ sÆryo 'nila÷ prÃïÃc % candramà manasas tava // ViP_1,12.64 // prÃïo 'nta÷su«irÃj jÃto $ mukhÃd agnir ajÃyata & nÃbhito gaganaæ dyauÓ ca % Óirasa÷ samavartata \ diÓa÷ ÓrotrÃt k«iti÷ padbhyÃæ # tvatta÷ sarvam abhÆd idam // ViP_1,12.65 // nyagrodha÷ sumahÃn alpe $ yathà bÅje vyavasthita÷ & saæyame viÓvam akhilaæ % bÅjabhÆte tathà tvayi // ViP_1,12.66 // bÅjÃd aÇkurasaæbhÆto $ nyagrodha÷ sa samucchrita÷ & vistÃraæ ca yathà yÃti % tvatta÷ s­«Âau tathà jagat // ViP_1,12.67 // yathà hi kadalÅ nÃnyà $ tvakpatrÃn nÃtha d­Óyate & evaæ viÓvasya nÃnyas tvaæ % tvatsthÃyÅÓvara d­Óyate // ViP_1,12.68 // hlÃdinÅ saædhinÅ saævit $ tvayy ekà sarvasaæsthitau & hlÃdatÃpakarÅ miÓrà % tvayi no guïavarjite // ViP_1,12.69 // p­thagbhÆtaikabhÆtÃya $ bhÆtabhÆtÃya te nama÷ & prabhÆtabhÆtabhÆtÃya % tubhyaæ bhÆtÃtmane nama÷ // ViP_1,12.70 // vyaktapradhÃnapuru«a- $ viràsaæràsvaràtathà & vibhÃvyate 'nta÷karaïe % puru«e«v ak«ayo bhavÃn // ViP_1,12.71 // sarvasmin sarvabhÆtas tvaæ $ sarva÷ sarvasvarÆpadh­k & sarvaæ tvattas tataÓ ca tvaæ % nama÷ sarvÃtmane 'stu te // ViP_1,12.72 // sarvÃtmako 'si sarveÓa $ sarvabhÆtasthito yata÷ & kathayÃmi tata÷ kiæ te % sarvaæ vetsi h­di sthitam // ViP_1,12.73 // sarvÃtman sarvabhÆteÓa $ sarvasattvasamudbhava & sarvabhÆto bhavÃn vetti % sarvasattvamanoratham // ViP_1,12.74 // yo me manoratho nÃtha $ saphala÷ sa tvayà k­ta÷ & tapaÓ ca taptaæ saphalaæ % yad d­«Âo 'si jagatpate // ViP_1,12.75 // ÓrÅbhagavÃn uvÃca: tapasas tat phalaæ prÃptaæ $ yad d­«Âo 'haæ tvayà dhruva & maddarÓanaæ hi viphalaæ % rÃjaputra na jÃyate // ViP_1,12.76 // varaæ varaya tasmÃt tvaæ $ yathÃbhimatam Ãtmana÷ & sarvaæ saæpadyate puæsÃæ % mayi d­«Âipathaæ gate // ViP_1,12.77 // dhruva uvÃca: bhagavan sarvabhÆteÓa $ sarvasyÃste bhavÃn h­di & kim aj¤Ãtaæ tava svÃmin % manasà yan mayepsitam // ViP_1,12.78 // tathÃpi tubhyaæ deveÓa $ kathayi«yÃmi yan mayà & prÃrthyate durvinÅtena % h­dayenÃtidurlabham // ViP_1,12.79 // kiæ và sarvajagatsra«Âa÷ $ prasanne tvayi durlabham & tvatprasÃdaphalaæ bhuÇkte % trailokyaæ maghavÃn api // ViP_1,12.80 // naitad rÃjÃsanaæ yogyam $ ajÃtasya mamodarÃt & iti garvÃd avocan mÃæ % sapatnÅ mÃtur uccakai÷ // ViP_1,12.81 // ÃdhÃrabhÆtaæ jagata÷ $ sarve«Ãm uttamottamam & prÃrthayÃmi prabho sthÃnaæ % tvatprasÃdÃd ato 'vyayam // ViP_1,12.82 // ÓrÅbhagavÃn uvÃca: yat tvayà prÃrthitaæ sthÃnam $ etat prÃpsyati vai bhavÃn & tvayÃhaæ to«ita÷ pÆrvam % anyajanmani bÃlaka // ViP_1,12.83 // tvam ÃsÅr brÃhmaïa÷ pÆrvaæ $ mayy ekÃgramati÷ sadà & mÃtÃpitroÓ ca ÓuÓrÆ«ur % nijadharmÃnupÃlaka÷ // ViP_1,12.84 // kÃlena gacchatà mitraæ $ rÃjaputras tavÃbhavat & yauvane 'khilabhogìhyo % darÓanÅyojjvalÃk­ti÷ // ViP_1,12.85 // tatsaÇgÃt tasya tÃm ­ddhim $ avalokyÃtidurlabhÃm & bhaveyaæ rÃjaputro 'ham % iti vächà tvayà k­tà // ViP_1,12.86 // tato yathÃbhila«ità $ prÃptà te rÃjaputratà & uttÃnapÃdasya g­he % jÃto 'si dhruva durlabhe // ViP_1,12.87 // anye«Ãæ tad varaæ sthÃnaæ $ kule svÃyambhuvasya yat // ViP_þ1,12.88 // tasyaitad aparaæ bÃla $ yenÃhaæ parito«ita÷ & mÃm ÃrÃdhya naro muktim % avÃpnoty avilambitam // ViP_1,12.89 // mayy arpitamanà bÃla $ kim u svargÃdikaæ padam & trailokyÃd adhike sthÃne % sarvatÃrÃgrahÃÓraya÷ \ bhavi«yati na saædeho # matprasÃdÃd bhavÃn dhruva // ViP_1,12.90 // sÆryÃt somÃt tathà bhaumÃt $ somaputrÃd b­haspate÷ & sitÃrkatanayÃdÅnÃæ % sarvark«ÃïÃæ tathà dhruva // ViP_1,12.91 // saptar«ÅïÃm aÓe«ÃïÃæ $ ye ca vaimÃnikÃ÷ surÃ÷ & sarve«Ãm upari sthÃnaæ % tava dattaæ mayà dhruva // ViP_1,12.92 // kecic caturyugaæ yÃvat $ kecin manvantaraæ surÃ÷ & ti«Âhanti bhavato dattà % mayà vai kalpasaæsthiti÷ // ViP_1,12.93 // sunÅtir api te mÃtà $ tvadÃsannÃtinirmalà & vimÃne tÃrakà bhÆtvà % tÃvatkÃlaæ nivatsyati // ViP_1,12.94 // ye ca tvÃæ mÃnavÃ÷ prÃta÷ $ sÃyaæ ca susamÃhitÃ÷ & kÅrtayi«yanti te«Ãæ ca % mahat puïyaæ bhavi«yati // ViP_1,12.95 // D2 ins.: .... .... $ ...tardadhe hari÷ // ViP_1,12.95*33:1 // dhruvo 'pi taæ namask­tya $ jagÃma svapitur g­ham // ViP_1,12.95*33:2 // ÃkarïyÃtmajam ÃyÃntaæ $ saæparetaæ yathÃgatam // ViP_1,12.95*33:3 // rÃjÃnaæ Óraddadhe candra $ sa candrasya suto mama // ViP_1,12.95*33:4 // satyaæ devar«iïà uktam $ Ãkarïya mudito bhavat // ViP_1,12.95*33:5 // vÃrtà hartur api prÅtyÃæ $ hÅnaprÃdrÃn mahÃdhanam // ViP_1,12.95*33:6 // ÓaÇkhatÆryaninÃdena $ brahmagho«eïa bhÆyasà // ViP_1,12.95*33:7 // niÓcakrÃma purà tÆrïaæ $ sadaÓvaratham Ãsthita÷ // ViP_1,12.95*33:8 // taæ d­«Âvà pavanÃbhyÃse $ ÃyÃntaæ tarasà rathÃt // ViP_1,12.95*33:9 // avaruhya n­paxx $ dorbhyÃæ x parirebhire // ViP_1,12.95*33:10 // athÃbhinandita÷ sarvair $ bandhuvargair dvijottama // ViP_1,12.95*33:11 // tenÃbhivÃditÃ÷ sarve $ praviveÓu÷ saharcix // ViP_1,12.95*33:12 // while D4 ins.: ity uktvà bhagavÃn ÅÓa÷ $ tatraivÃntaradhÅyata // ViP_1,12.95*34 // parÃÓara uvÃca: evaæ pÆrvaæ jagannÃthÃd $ devadevÃj janÃrdanÃt & varaæ prÃpya dhruvaæ sthÃnam % adhyÃste sa mahÃmati÷ // ViP_1,12.96 // ¥1,T3,M0,ed. VeÇk. ins.: svayaæ ÓuÓrÆ«aïÃd dharmyÃn $ mÃtÃpitroÓ ca vai tathà // ViP_1,12.96*35:1 // dvÃdaÓÃk«aramÃhÃtmyÃt $ tapasaÓ ca prabhÃvata÷ // ViP_1,12.96*35:2 // tasyÃbhimÃnam ­ddhiæ ca $ mahimÃnaæ nirÅk«ya ca & devÃsurÃïÃm ÃcÃrya÷ % Ólokam atroÓanà jagau // ViP_1,12.97 // aho 'sya tapaso vÅryam $ aho 'sya tapasa÷ phalam & yad enaæ purata÷ k­tvà % dhruvaæ saptar«aya÷ sthitÃ÷ // ViP_1,12.98 // dhruvasya jananÅ ceyaæ $ sunÅtir nÃma sÆn­tà & asyÃÓ ca mahimÃnaæ ka÷ % Óakto varïayituæ bhuvi // ViP_1,12.99 // trailokyÃÓrayatÃæ prÃptaæ $ paraæ sthÃnaæ sthirÃyati & sthÃnaæ prÃptà paraæ k­tvà % yà kuk«ivivare dhruvam // ViP_1,12.100 // yaÓ caitat kÅrtayen nityaæ $ dhruvasyÃrohaïaæ divi & sarvapÃpavinirmukta÷ % svargaloke mahÅyate // ViP_1,12.101 // sthÃnabhraæÓaæ na cÃpnoti $ divi và yadi và bhuvi & sarvakalyÃïasaæyukto % dÅrghakÃlaæ ca jÅvati // ViP_1,12.102 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe dvÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: dhruvÃc chi«Âiæ ca bhavyaæ ca $ bhavyÃc chaæbhur vyajÃyata & Ói«Âer Ãdhatta succhÃyà % pa¤ca putrÃn akalma«Ãn // ViP_1,13.1 // ripuæ ripu¤jayaæ vipraæ $ v­kalaæ v­katejasam & ripor Ãdhatta b­hatÅ % cÃk«u«aæ sarvatejasam // ViP_1,13.2 // ajÅjanat pu«kariïyÃæ $ vÃruïyÃæ cÃk«u«o manum & prajÃpater ÃtmajÃyÃæ % vÅraïasya mahÃtmana÷ // ViP_1,13.3 // manor ajÃyanta daÓa $ na¬valÃyÃæ mahaujasa÷ & kanyÃyÃæ tapatÃæ Óre«Âha % vairÃjasya prajÃpate÷ // ViP_1,13.4 // kuru÷ puru÷ Óatadyumnas $ tapasvÅ satyavä chuci÷ & agni«Âud atirÃtraÓ ca % sudyumnaÓ ceti te nava \ abhimanyuÓ ca daÓamo # na¬valÃyÃæ mahaujasa÷ // ViP_1,13.5 // kuror ajanayat putrÃn $ «a¬ ÃgneyÅ mahÃprabhÃn & aÇgaæ sumanasaæ khyÃtiæ % kratum aÇgirasaæ Óibim // ViP_1,13.6 // aÇgÃt sunÅthÃpatyaæ vai $ venam ekam ajÃyata & prajÃrtham ­«ayas tasya % mamanthur dak«iïaæ karam // ViP_1,13.7 // venasya pÃïau mathite $ saæbabhÆva mahÃmune & vainyo nÃma mahÅpÃlo % ya÷ p­thu÷ parikÅrtyate // ViP_1,13.8 // yena dugdhà mahÅ pÆrvaæ $ prajÃnÃæ hitakÃraïÃt // ViP_1,13.9 // maitreya uvÃca: kimarthaæ mathita÷ pÃïir $ venasya paramar«ibhi÷ & yatra jaj¤e mahÃvÅrya÷ % sa p­thur munisattama // ViP_1,13.10 // parÃÓara uvÃca: sunÅthà nÃma yà kanyà $ m­tyo÷ prathamajÃbhavat & aÇgasya bhÃryà sà dattà % tasyÃæ veno vyajÃyata // ViP_1,13.11 // sa mÃtÃmahado«eïa $ tena m­tyo÷ sutÃtmaja÷ & nisargÃd eva maitreya % du«ÂabhÃvo vyajÃyata // ViP_1,13.12 // abhi«ikto yadà rÃjye $ sa vena÷ paramar«ibhi÷ & gho«ayÃm Ãsa sa tadà % p­thivyÃæ p­thivÅpati÷ // ViP_1,13.13 // na ya«Âavyaæ na hotavyaæ $ na dÃtavyaæ kathaæcana & bhoktà yaj¤asya kas tv anyo hy % ahaæ yaj¤apati÷ prabhu÷ // ViP_1,13.14 // tatas tam ­«aya÷ pÆrvaæ $ saæpÆjya p­thivÅpatim & Æcu÷ sÃmakalaæ samyaÇ % maitreya samupasthitÃ÷ // ViP_1,13.15 // ­«aya Æcu÷: bho bho rÃja¤ ch­ïu«va tvaæ $ yad vadÃmas tava prabho & rÃjyadehopakÃrÃya % prajÃnÃæ ca hitaæ param // ViP_1,13.16 // dÅrghasatreïa deveÓaæ $ sarvayaj¤eÓvaraæ harim & pÆjayi«yÃma bhadraæ te % tatrÃæÓas te bhavi«yati // ViP_1,13.17 // yaj¤ena yaj¤apuru«o $ vi«ïu÷ saæprÅïito n­pa & asmÃbhir bhavata÷ kÃmÃn % sarvÃn eva pradÃsyati // ViP_1,13.18 // yaj¤air yaj¤eÓvaro ye«Ãæ $ rëÂre saæpÆjyate hari÷ & te«Ãæ sarvepsitÃvÃptiæ % dadÃti n­pa bhÆbh­tÃm // ViP_1,13.19 // vena uvÃca: matta÷ ko 'bhyadhiko 'nyo 'sti $ kaÓ cÃrÃdhyo mamÃpara÷ & ko 'yaæ harir iti khyÃto % yo vai yaj¤eÓvaro mata÷ // ViP_1,13.20 // brahmà janÃrdana÷ Óaæbhur $ indro vÃyur yamo ravi÷ & hutabhug varuïo dhÃtà % pÆ«Ã bhÆmir niÓÃkara÷ // ViP_1,13.21 // ete cÃnye ca ye devÃ÷ $ ÓÃpÃnugrahakÃriïa÷ & n­pasyaite ÓarÅrasthÃ÷ % sarvadevamayo n­pa÷ // ViP_1,13.22 // etaj j¤Ãtvà mayÃj¤aptaæ $ yad yathà kriyatÃæ tathà & na dÃtavyaæ na hotavyaæ % na ya«Âavyaæ ca bho dvijÃ÷ // ViP_1,13.23 // bhart­ÓuÓrÆ«aïaæ dharmo $ yathà strÅïÃæ paro mata÷ & mamÃj¤ÃpÃlanaæ dharmo % bhavatÃæ ca tathà dvijÃ÷ // ViP_1,13.24 // ­«aya Æcu÷: dehy anuj¤Ãæ mahÃrÃja $ mà dharmo yÃtu saæk«ayam & havi«Ãæ pariïÃmo 'yaæ % yad etad akhilaæ jagat // ViP_1,13.25 // V1,B2,D8 ins.: dharme ca saæk«ayaæ yÃte $ k«Åyate cÃkhilaæ jagat // ViP_1,13.25*36 // parÃÓara uvÃca: iti vij¤ÃpyamÃno 'pi $ sa vena÷ paramar«ibhi÷ & pÃpo dadÃti nÃnuj¤Ãæ % tadà prokta÷ puna÷ puna÷ // ViP_1,13.26 // tatas te munaya÷ sarve $ kopÃmar«asamanvitÃ÷ & hanyatÃæ hanyatÃæ pÃpa % ity Æcus te parasparam // ViP_1,13.27 // yo yaj¤apuru«aæ vi«ïum $ anÃdinidhanaæ prabhum & vinindaty adhamÃcÃro % na sa yogyo bhuva÷ pati÷ // ViP_1,13.28 // ity uktvà mantrapÆtais tai÷ $ kuÓair munigaïà n­pam & nijaghnur nihataæ pÆrvaæ % bhagavannindanÃdinà // ViP_1,13.29 // tataÓ ca munayo reïuæ $ dad­Óu÷ sarvato dvija & kim etad iti cÃsannaæ % papracchus te janaæ tadà // ViP_1,13.30 // ÃkhyÃtaæ ca janais te«Ãæ $ caurÅbhÆtair arÃjake & rëÂre tu lokair Ãrabdhaæ % parasvÃdÃnam Ãturai÷ // ViP_1,13.31 // te«Ãm udÅrïavegÃnÃæ $ caurÃïÃæ munisattamÃ÷ & sumahÃn d­Óyate reïu÷ % paravittÃpahÃriïÃm // ViP_1,13.32 // tata÷ saæmantrya te sarve $ munayas tasya bhÆbh­ta÷ & mamanthur Æruæ putrÃrtham % anapatyasya yatnata÷ // ViP_1,13.33 // mathyataÓ ca samuttasthau $ tasyoro÷ puru«a÷ kila & dagdhasthÆïÃpratÅkÃÓa÷ % kharvaÂÃsyo 'tihrasvaka÷ // ViP_1,13.34 // kiæ karomÅti tÃn sarvÃn $ viprÃn Ãha tvarÃnvita÷ & ni«Ådeti tam Æcus te % ni«Ãdas tena so 'bhavat // ViP_1,13.35 // tatas tatsaæbhavà jÃtà $ vindhyaÓailanivÃsina÷ & ni«Ãdà muniÓÃrdÆla % pÃpakarmopalak«aïÃ÷ // ViP_1,13.36 // tena dvÃreïa tat pÃpaæ $ ni«krÃntaæ tasya bhÆpate÷ & ni«ÃdÃs te tato jÃtà % venakalma«anÃÓanÃ÷ // ViP_1,13.37 // tato 'sya dak«iïaæ hastaæ $ mamanthus te dvijottamÃ÷ // ViP_1,13.38 // mathyamÃne ca tatrÃbhÆt $ p­thur vainya÷ pratÃpavÃn & dÅpyamÃna÷ svavapu«Ã % sÃk«Ãd agnir iva jvalan // ViP_1,13.39 // Ãdyam Ãjagavaæ nÃma $ khÃt papÃta tato dhanu÷ & ÓarÃÓ ca divyà nabhasa÷ % kavacaæ ca papÃta ha // ViP_1,13.40 // tasmi¤ jÃte tu bhÆtÃni $ saæprah­«ÂÃni sarvaÓa÷ // ViP_1,13.41 // satputreïa ca jÃtena $ veno 'pi tridivaæ yayau & punnÃmno narakÃt trÃta÷ % sa tena sumahÃtmanà // ViP_1,13.42 // taæ samudrÃÓ ca nadyaÓ ca $ ratnÃny ÃdÃya sarvaÓa÷ & toyÃni cÃbhi«ekÃrthaæ % sarvÃïy evopatasthire // ViP_1,13.43 // pitÃmahaÓ ca bhagavÃn $ devair ÃÇgirasai÷ saha & sthÃvarÃïi ca bhÆtÃni % jaÇgamÃni ca sarvaÓa÷ \ samÃgamya tadà vainyam # abhya«i¤can narÃdhipam // ViP_1,13.44 // haste tu dak«iïe cakraæ $ d­«Âvà tasya pitÃmaha÷ & vi«ïor aæÓaæ p­thuæ matvà % parito«aæ paraæ yayau // ViP_1,13.45 // vi«ïucihnaæ kare cakraæ $ sarve«Ãæ cakravartinÃm & bhavaty avyÃhato yasya % prabhÃvas tridaÓair api // ViP_1,13.46 // mahatà rÃjarÃjyena $ p­thur vainya÷ pratÃpavÃn & so 'bhi«ikto mahÃtejà % vidhivad dharmakovidai÷ // ViP_1,13.47 // pitrÃpara¤jitÃs tasya $ prajÃs tenÃnura¤jitÃ÷ & anurÃgÃt tatas tasya % nÃma rÃjety ajÃyata // ViP_1,13.48 // Ãpas tastambhire cÃsya $ samudram abhiyÃsyata÷ & parvatÃÓ ca dadur mÃrgaæ % dhvajabhaÇgaÓ ca nÃbhavat // ViP_1,13.49 // ak­«Âapacyà p­thivÅ $ siddhyanty annÃni cintayà & sarvakÃmadughà gÃva÷ % puÂake puÂake madhu // ViP_1,13.50 // tasya vai jÃtamÃtrasya $ yaj¤e paitÃmahe Óubhe & sÆta÷ sÆtyÃæ samutpanna÷ % sautye 'hani mahÃmati÷ // ViP_1,13.51 // D7 ins.: p­thur evÃbhavat tasmÃt $ tata÷ p­thur ajÃyata // ViP_1,13.51*37 // tasminn eva mahÃyaj¤o $ jaj¤e prÃj¤o 'tha mÃgadha÷ & proktau tadà munivarais % tÃv ubhau sÆtamÃgadhau // ViP_1,13.52 // stÆyatÃm e«a n­pati÷ $ p­thur vainya÷ pratÃpavÃn & karmaitad anurÆpaæ ca % pÃtraæ stotrasya cÃpy ayam // ViP_1,13.53 // tatas tÃv Æcatur viprÃn $ sarvÃn eva k­täjalÅ & adyajÃtasya no karma % j¤Ãyate 'sya mahÅpate÷ // ViP_1,13.54 // guïà na cÃsya j¤Ãyante $ na cÃsya prathitaæ yaÓa÷ & stotraæ kimÃÓrayaæ tv asya % kÃryam asmÃbhir ucyatÃm // ViP_1,13.55 // ­«aya Æcu÷: kari«yaty e«a yat karma $ cakravartÅ mahÃbala÷ & guïà bhavi«yà ye cÃsya % tair ayaæ stÆyatÃæ n­pa÷ // ViP_1,13.56 // parÃÓara uvÃca: tata÷ sa n­patis to«aæ $ tac chrutvà paramaæ yayau & sadguïai÷ ÓlÃghyatÃm eti % stavyÃÓ cÃbhyÃæ guïà mama // ViP_1,13.57 // tasmÃd yad atra stotre me $ guïanirvarïanaæ tv imau & kari«yete kari«yÃmi % tad evÃhaæ samÃhita÷ // ViP_1,13.58 // yad imau varjanÅyaæ ca $ kiæcid atra vadi«yata÷ & tad ahaæ varjayi«yÃmÅty % evaæ cakre matiæ n­pa÷ // ViP_1,13.59 // atha tau cakratu÷ stotraæ $ p­thor vainyasya dhÅmata÷ & bhavi«yai÷ karmabhi÷ samyak % susvarau sÆtamÃgadhau // ViP_1,13.60 // satyavÃg dÃnaÓÅlo 'yaæ $ satyasandho nareÓvara÷ & hrÅmÃn maitra÷ k«amÃÓÅlo % vikrÃnto du«ÂaÓÃsana÷ // ViP_1,13.61 // dharmaj¤ÃÓ ca k­taj¤ÃÓ ca $ dayÃvÃn priyabhëaka÷ & mÃnyÃn mÃnayità yajvà % brahmaïya÷ sÃdhuvatsala÷ // ViP_1,13.62 // sama÷ Óatrau ca mitre ca $ vyavahÃrasthitau n­pa÷ // ViP_1,13.63 // sÆtenoktÃn guïÃn itthaæ $ sa tadà mÃgadhena ca & cakÃra h­di tÃd­k ca % karmaïà k­tavÃn asau // ViP_1,13.64 // tata÷ sa p­thivÅpÃla÷ $ pÃlayan vasudhÃm imÃm & iyÃja vividhair yaj¤air % mahadbhir bhÆridak«iïai÷ // ViP_1,13.65 // taæ prajÃ÷ p­thivÅnÃtham $ upatasthu÷ k«udhÃrditÃ÷ & o«adhÅ«u praïa«ÂÃsu % tasmin kÃle hy arÃjake \ tam Æcus tena tÃ÷ p­«ÂÃs # tatrÃgamanakÃraïam // ViP_1,13.66 // D5 ins.: prajÃpatiguïaæ ÓÆraæ $ p­thuæ satyaparÃkramam // ViP_1,13.66*38 // prajà Æcu÷: arÃjake n­paÓre«Âha $ dharitryà sakalau«adhÅ÷ & grastÃs tata÷ k«ayaæ yÃnti % prajÃ÷ sarvÃ÷ prajeÓvara // ViP_1,13.67 // tvaæ no v­ttiprado dhÃtrà $ prajÃpÃlo nirÆpita÷ & dehi na÷ k«utparÅtÃnÃæ % prajÃnÃæ jÅvanau«adhÅ÷ // ViP_1,13.68 // parÃÓara uvÃca: tato 'tha n­patir divyam $ ÃdÃyÃjagavaæ dhanu÷ & ÓarÃæÓ ca divyÃn kupita÷ % so 'nvadhÃvad vasuædharÃm // ViP_1,13.69 // tato nanÃÓa tvarità $ gaur bhÆtvà tu vasuædharà & sà lokÃn brahmalokÃdÅn % saætrÃsÃd agaman mahÅ // ViP_1,13.70 // yatra yatra yayau devÅ $ sà tadà bhÆtadhÃriïÅ & tatra tatra tu sà vainyaæ % dad­Óe 'bhyudyatÃyudham // ViP_1,13.71 // tatas taæ prÃha vasudhà $ p­thuæ p­thuparÃkramam & pravepamÃnà tadbÃïa- % paritrÃïaparÃyaïà // ViP_1,13.72 // p­thivy uvÃca: strÅvadhe tvaæ mahÃpÃpaæ $ kiæ narendra na paÓyasi & yena mÃæ hantum atyarthaæ % prakaro«i n­podyamam // ViP_1,13.73 // p­thur uvÃca: ekasmin yatra nidhanaæ $ prÃpite du«ÂacÃriïi & bahÆnÃæ bhavati k«emaæ % tasya puïyaprado vadha÷ // ViP_1,13.74 // p­thivy uvÃca: prajÃnÃm upakÃrÃya $ yadi mÃæ tvaæ hani«yasi & ÃdhÃra÷ ka÷ prajÃnÃæ te % n­paÓre«Âha bhavi«yati // ViP_1,13.75 // p­thur uvÃca: tvÃæ hatvà vasudhe bÃïair $ macchÃsanaparÃÇmukhÅm & Ãtmayogabalenemà % dhÃrayi«yÃmy ahaæ prajÃ÷ // ViP_1,13.76 // parÃÓara uvÃca: tata÷ praïamya vasudhà $ taæ bhÆya÷ prÃha pÃrthivam & pravepitÃÇgÅ paramaæ % sÃdhvasaæ samupÃgatà // ViP_1,13.77 // p­thivy uvÃca: upÃyata÷ samÃrabdhÃ÷ $ sarve siddhyanty upakramÃ÷ & tasmÃd vadÃmy upÃyaæ te % taæ kuru«va yadÅcchasi // ViP_1,13.78 // samastà yà mayà jÅrïà $ naranÃtha mahau«adhÅ÷ & yadÅcchasi pradÃsyÃmi % tÃ÷ k«ÅrapariïÃminÅ÷ // ViP_1,13.79 // tasmÃt prajÃhitÃrthÃya $ mama dharmabh­tÃæ vara & taæ tu vatsaæ prayaccha tvaæ % k«areyaæ yena vatsalà // ViP_1,13.80 // samÃæ ca kuru sarvatra $ yena k«Åraæ samantata÷ & varau«adhÅbÅjabhÆtaæ % vÅra sarvatra bhÃvaye // ViP_1,13.81 // parÃÓara uvÃca: tata utsÃrayÃm Ãsa $ Óailä chatasahasraÓa÷ & dhanu«koÂyà tadà vainyas % tena Óailà vivardhitÃ÷ // ViP_1,13.82 // na hi pÆrvavisarge vai $ vi«ame p­thivÅtale & pravibhÃga÷ purÃïÃæ và % grÃmÃïÃæ và tadÃbhavat // ViP_1,13.83 // na sasyÃni na gorak«yaæ $ na k­«ir na vaïikpatha÷ & vainyÃt prabh­ti maitreya % sarvasyaitasya saæbhava÷ // ViP_1,13.84 // yatra yatra samaæ tv asyà $ bhÆmer ÃsÅn narÃdhipa÷ & tatra tatra prajÃnÃæ hi % nivÃsaæ samarocayat // ViP_1,13.85 // ÃhÃra÷ phalamÆlÃni $ prajÃnÃm abhavat tadà & k­cchreïa mahatà so 'pi % praïa«ÂÃsv o«adhÅ«u vai // ViP_1,13.86 // sa kalpayitvà vatsaæ tu $ manuæ svÃyambhuvaæ prabhum & sve pÃïau p­thivÅnÃtho % dudoha p­thivÅæ p­thu÷ \ sasyajÃtÃni sarvÃïi # prajÃnÃæ hitakÃmyayà // ViP_1,13.87 // tenÃnnena prajÃs tÃta $ vartante 'dyÃpi nityaÓa÷ // ViP_1,13.88 // prÃïapradÃnÃt sa p­thur $ yasmÃd bhÆmer abhÆt pità & tatas tu p­thivÅsaæj¤Ãm % avÃpÃkhiladhÃriïÅ // ViP_1,13.89 // tataÓ ca devair munibhir $ daityai rak«obhir adribhi÷ & gandharvair uragair yak«ai÷ % pit­bhis tarubhis tathà // ViP_1,13.90 // tat tat pÃtram upÃdÃya $ tat tad dugdhaæ mune paya÷ & vatsadogdh­viÓe«ÃÓ ca % te«Ãæ tadyonayo 'bhavan // ViP_1,13.91 // sai«Ã dhÃtrÅ vidhÃtrÅ ca $ dhÃriïÅ po«aïÅ tathà & sarvasya jagata÷ p­thvÅ % vi«ïupÃdatalodbhavà // ViP_1,13.92 // evaæprabhÃva÷ sa p­thu÷ $ putro venasya vÅryavÃn & jaj¤e mahÅpati÷ pÆrvaæ % rÃjÃbhÆj janara¤janÃt // ViP_1,13.93 // ya idaæ janma vainyasya $ p­tho÷ saækÅrtayen nara÷ & na tasya du«k­taæ kiæcit % phaladÃyi prajÃyate // ViP_1,13.94 // du÷svapnopaÓamaæ nÌïÃæ $ Ó­ïvatÃæ caitad uttamam & p­thor janma prabhÃvaÓ ca % karoti satataæ n­ïÃm // ViP_1,13.95 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe trayodaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: p­tho÷ putrau mahÃvÅryau $ jaj¤Ãte 'ntardhivÃdinau & Óikhaï¬inÅ havirdhÃnam % antardhÃnÃd vyajÃyata // ViP_1,14.1 // havirdhÃnÃt «a¬ ÃgneyÅ $ dhi«aïÃjanayat sutÃn & prÃcÅnabarhi«aæ Óukraæ % gayaæ k­«ïaæ v­jÃjinau // ViP_1,14.2 // prÃcÅnabarhir bhagavÃn $ mahÃn ÃsÅt prajÃpati÷ & havirdhÃnir mahÃrÃjo % yena saævardhitÃ÷ prajÃ÷ // ViP_1,14.3 // prÃcÅnÃgrÃ÷ kuÓÃs tasya $ p­thivyÃæ viÓrutà mune & prÃcÅnabarhir abhavat % khyÃto bhuvi mahÃbala÷ // ViP_1,14.4 // samudratanayÃyÃæ tu $ k­tadÃro mahÅpati÷ & mahatas tapasa÷ pÃre % savarïÃyÃæ mahÅpate÷ // ViP_1,14.5 // savarïÃdhatta sÃmudrÅ $ daÓa prÃcÅnabarhi«a÷ & sarve pracetaso nÃma % dhanurvedasya pÃragÃ÷ // ViP_1,14.6 // ap­thagdharmacaraïÃs $ te 'tapyanta mahat tapa÷ & daÓa var«asahasrÃïi % samudrasalileÓayÃ÷ // ViP_1,14.7 // maitreya uvÃca: yadarthaæ te mahÃtmÃnas $ tapas tepur mahÃmune & pracetasa÷ samudrÃmbhasy % etad ÃkhyÃtum arhasi // ViP_1,14.8 // parÃÓara uvÃca: pitrà pracetasa÷ proktÃ÷ $ prajÃrtham amitÃtmanà & prajÃpatiniyuktena % bahumÃnapura÷saram // ViP_1,14.9 // prÃcÅnabarhir uvÃca: brahmaïà devadevena $ samÃdi«Âo 'smy ahaæ sutÃ÷ & prajÃ÷ saævardhanÅyÃs te % mayà coktaæ tatheti tat // ViP_1,14.10 // tan mama prÅtaye putrÃ÷ $ prajÃv­ddhim atandritÃ÷ & kurudhvaæ mÃnanÅyà ca % samyag Ãj¤Ã prajÃpate÷ // ViP_1,14.11 // parÃÓara uvÃca: tatas te tat pitu÷ Órutvà $ vacanaæ n­panandanÃ÷ & tathety uktvà ca taæ bhÆya÷ % papracchu÷ pitaraæ mune // ViP_1,14.12 // pracetasa Æcu÷: yena tÃta prajÃv­ddhau $ samarthÃ÷ karmaïà vayam & bhavema tat samastaæ na÷ % karma vyÃkhyÃtum arhasi // ViP_1,14.13 // pitovÃca: ÃrÃdhya varadaæ vi«ïum $ i«ÂaprÃptim asaæÓayam & sameti nÃnyathà martya÷ % kim anyat kathayÃmi va÷ // ViP_1,14.14 // tasmÃt prajÃviv­ddhyarthaæ $ sarvabhÆtaprabhuæ harim & ÃrÃdhayata govindaæ % yadi siddhim abhÅpsatha // ViP_1,14.15 // dharmam arthaæ ca kÃmaæ ca $ mok«aæ cÃnvicchatà sadà & ÃrÃdhanÅyo bhagavÃn % anÃdi÷ puru«ottama÷ // ViP_1,14.16 // yasminn ÃrÃdhite sargaæ $ cakÃrÃdau prajÃpati÷ & tam ÃrÃdhyÃcyutaæ v­ddhi÷ % prajÃnÃæ vo bhavi«yati // ViP_1,14.17 // parÃÓara uvÃca: ity evam uktÃs te pitrà $ putrÃ÷ pracetaso daÓa & magnÃ÷ payodhisalile % tapas tepu÷ samÃhitÃ÷ // ViP_1,14.18 // daÓa var«asahasrÃïi $ nyastacittà jagatpatau & nÃrÃyaïe muniÓre«Âha % sarvalokaparÃyaïe // ViP_1,14.19 // tatraiva te sthità devam $ ekÃgramanaso harim & tu«Âuvur ya÷ stuta÷ kÃmÃn % stotur i«ÂÃn prayacchati // ViP_1,14.20 // maitreya uvÃca: stavaæ pracetaso vi«ïo÷ $ samudrÃmbhasi saæsthitÃ÷ & cakrus taæ me muniÓre«Âha % supuïyaæ vaktum arhasi // ViP_1,14.21 // parÃÓara uvÃca: Ó­ïu maitreya govindaæ $ yathÃpÆrvaæ pracetasa÷ & tu«Âuvus tanmayÅbhÆtÃ÷ % samudrasalileÓayÃ÷ // ViP_1,14.22 // pracetasa Æcu÷: natÃ÷ sma sarvavacasÃæ $ prati«Âhà yatra ÓÃÓvatÅ & tam Ãdyantam aÓe«asya % jagata÷ paramaæ prabhum // ViP_1,14.23 // D7 ins.: jagadbÅjatayà natvà $ carurÆpavibhÃgata÷ // ViP_1,14.23*39:1 // ÓuddharÆpapraïÃmeta $ tu«Âo vi«ïu÷ pracetasÃm // ViP_1,14.23*39:2 // jyotir Ãdyam anaupamyam $ aïv anantam apÃravat & yonibhÆtam aÓe«asya % sthÃvarasya carasya ca // ViP_1,14.24 // yasyÃha÷ prathamaæ rÆpam $ arÆpasya tato niÓà & saædhyà ca parameÓasya % tasmai kÃlÃtmane nama÷ // ViP_1,14.25 // bhujyate 'nudinaæ devai÷ $ pit­bhiÓ ca sudhÃtmaka÷ & jÅvabhÆta÷ samastasya % tasmai somÃtmane nama÷ // ViP_1,14.26 // yas tamo hanti tÅvrÃtmà $ svabhÃbhir bhÃsayan nabha÷ & gharmaÓÅtÃmbhasÃæ yonis % tasmai sÆryÃtmane nama÷ // ViP_1,14.27 // kÃÂhinyavÃn yo bibharti $ jagad etad aÓe«ata÷ & ÓabdÃdisaæÓrayo vyÃpÅ % tasmai bhÆmyÃtmane nama÷ // ViP_1,14.28 // yad yonibhÆtaæ jagato $ bÅjaæ yat sarvadehinÃm & tat toyarÆpam ÅÓasya % namÃmo harimedhasa÷ // ViP_1,14.29 // yo mukhaæ sarvadevÃnÃæ $ havyabhuk kavyabhuk tathà & pitÌïÃæ ca namas tasmai % vi«ïave pÃvakÃtmane // ViP_1,14.30 // pa¤cadhÃvasthito dehe $ yaÓ ce«ÂÃæ kurute 'niÓam & ÃkÃÓayonir bhagavÃæs % tasmai vÃyvÃtmane nama÷ // ViP_1,14.31 // avakÃÓam aÓe«ÃïÃæ $ bhÆtÃnÃæ ya÷ prayacchati & anantamÆrtimä chuddhas % tasmai vyomÃtmane nama÷ // ViP_1,14.32 // samastendriyavargasya $ ya÷ sadà sthÃnam uttamam & tasmai ÓabdÃdirÆpÃya % nama÷ k­«ïÃya vedhase // ViP_1,14.33 // g­hïÃti vi«ayÃn nityam $ indriyÃtmà k«arÃk«ara÷ & yas tasmai j¤ÃnamÆlÃya % natÃ÷ sma harimedhase // ViP_1,14.34 // g­hÅtÃn indriyair arthÃn $ Ãtmane ya÷ prayacchati & anta÷karaïabhÆtÃya % tasmai viÓvÃtmane nama÷ // ViP_1,14.35 // yasminn anante sakalaæ $ viÓvaæ yasmÃt tathodgatam & layasthÃnaæ ca yas tasmai % nama÷ prak­tidharmiïe // ViP_1,14.36 // Óuddha÷ saællak«yate bhrÃntyà $ guïavÃn iva yo 'guïa÷ & tam ÃtmarÆpiïaæ devaæ % natÃ÷ sma puru«ottamam // ViP_1,14.37 // avikÃram ajaæ Óuddhaæ $ nirguïaæ yan nira¤janam & natÃ÷ sma tat paraæ brahma % vi«ïor yat paramaæ padam // ViP_1,14.38 // adÅrghahrasvam asthÆlam $ anaïv agryam alohitam & asnehacchÃyam atanum % asaktam asamÅraïam // ViP_1,14.39 // anÃkÃÓam asaæsparÓam $ agandham arasaæ ca yat & acak«u÷Órotram acalam % avÃkpÃïim amÃnasam // ViP_1,14.40 // anÃmagotram asukham $ atejaskam ahetukam & abhayaæ bhrÃntirahitam % anidram ajarÃmaram // ViP_1,14.41 // arajo 'Óabdam am­tam $ aplutaæ yad asaæv­tam & pÆrvÃpare na vai yasmiæs % tad vi«ïo÷ paramaæ padam // ViP_1,14.42 // param ÅÓitvaguïavat $ sarvabhÆtam asaæÓrayam & natÃ÷ sma tat padaæ vi«ïor % jihvÃd­ggocaraæ na yat // ViP_1,14.43 // parÃÓara uvÃca: evaæ pracetaso vi«ïuæ $ stuvantas tatsamÃdhaya÷ & daÓa var«asahasrÃïi % tapaÓ cerur mahÃrïave // ViP_1,14.44 // tata÷ prasanno bhagavÃæs $ te«Ãm antarjale hari÷ & dadau darÓanam unnidra- % nÅlotpaladalacchavi÷ // ViP_1,14.45 // patatrirÃjam ÃrƬham $ avalokya pracetasa÷ & praïipetu÷ Óirobhis taæ % bhaktibhÃrÃvanÃmitai÷ // ViP_1,14.46 // tatas tÃn Ãha bhagavÃn $ vriyatÃm Åpsito vara÷ & prasÃdasumukho 'haæ vo % varada÷ samupasthita÷ // ViP_1,14.47 // tatas tam Æcur varadaæ $ praïipatya pracetasa÷ & yathà pitrà samÃdi«Âaæ % prajÃnÃæ v­ddhikÃraïam // ViP_1,14.48 // sa cÃpi devas taæ dattvà $ yathÃbhila«itaæ varam & antardhÃnaæ jagÃmÃÓu % te ca niÓcakramur jalÃt // ViP_1,14.49 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe caturdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tapaÓ caratsu p­thivÅæ $ praceta÷su mahÅruhÃ÷ & arak«yamÃïÃm Ãvavrur % babhÆvÃtha prajÃk«aya÷ // ViP_1,15.1 // nÃÓakan mÃruto vÃtuæ $ v­taæ kham abhavad drumai÷ & daÓavar«asahasrÃïi % na ÓekuÓ ce«Âituæ prajÃ÷ // ViP_1,15.2 // tÃn d­«Âvà jalani«krÃntÃ÷ $ sarve kruddhÃ÷ pracetasa÷ & mukhebhyo vÃyum agniæ ca % te 's­ja¤ jÃtamanyava÷ // ViP_1,15.3 // unmÆlÃn atha tÃn v­k«Ãn $ k­tvà vÃyur aÓo«ayat & tÃn agnir adahad ghoras % tatrÃbhÆd drumasaæk«aya÷ // ViP_1,15.4 // drumak«ayam atho d­«Âvà $ kiæcic chi«Âe«u ÓÃkhi«u & upagamyÃbravÅd etÃn % rÃjà soma÷ prajÃpatÅn // ViP_1,15.5 // kopaæ yacchata rÃjÃna÷ $ Ó­ïudhvaæ ca vaco mama & saædhÃnaæ va÷ kari«yÃmi % saha k«itiruhair aham // ViP_1,15.6 // ratnabhÆtà ca kanyeyaæ $ vÃrk«eyÅ varavarïinÅ & bhavi«yaæ jÃnatà pÆrvaæ % mayà gobhir vivardhità // ViP_1,15.7 // mÃri«Ã nÃma nÃmnai«Ã $ v­k«ÃïÃm iti nirmità & bhÃryà vo 'stu mahÃbhÃgà % dhruvaæ vaæÓavivardhinÅ // ViP_1,15.8 // yu«mÃkaæ tejaso 'rdhena $ mama cÃrdhena tejasa÷ & asyÃm utpatsyate vidvÃn % dak«o nÃma prajÃpati÷ // ViP_1,15.9 // mama cÃæÓena saæyukto $ yu«mattejomayena vai & agninÃgnisamo bhÆya÷ % prajÃ÷ saævardhayi«yati // ViP_1,15.10 // kaï¬ur nÃma muni÷ pÆrvam $ ÃsÅd vedavidÃæ vara÷ & suramye gomatÅtÅre % sa tepe paramaæ tapa÷ // ViP_1,15.11 // tatk«obhÃya surendreïa $ pramlocÃkhyà varÃpsarÃ÷ & prayuktà k«obhayÃm Ãsa % tam ­«iæ sà Óucismità // ViP_1,15.12 // k«obhita÷ sa tayà sÃrdhaæ $ var«ÃïÃm adhikaæ Óatam & ati«Âhan mandaradroïyÃæ % vi«ayÃsaktamÃnasa÷ // ViP_1,15.13 // sà taæ prÃha mahÃbhÃga $ gantum icchÃmy ahaæ divam & prasÃdasumukho brahmann % anuj¤Ãæ dÃtum arhasi // ViP_1,15.14 // tayaivam ukta÷ sa munis $ tasyÃm ÃsaktamÃnasa÷ & dinÃni katicid bhadre % sthÅyatÃm ity abhëata // ViP_1,15.15 // evam uktà tatas tena $ sÃgraæ var«aÓataæ puna÷ & bubhuje vi«ayÃæs tanvÅ % tena sÃrdhaæ mahÃtmanà // ViP_1,15.16 // anuj¤Ãæ dehi bhagavan $ vrajÃmi tridaÓÃlayam & uktas tayeti sa muni÷ % sthÅyatÃm ity abhëata // ViP_1,15.17 // punar gate var«aÓate $ sÃdhike sà ÓubhÃnanà & yÃmÅty Ãha divaæ brahman % praïayasmitaÓobhanam // ViP_1,15.18 // uktas tayaivaæ sa munir $ upaguhyÃyatek«aïÃm & prÃhÃsyatÃæ k«aïaæ subhru % cirakÃlaæ gami«yasi // ViP_1,15.19 // tacchÃpabhÅtà suÓroïÅ $ saha tenar«iïà puna÷ & Óatadvayaæ kiæcid Ænaæ % var«ÃïÃm anvati«Âhata // ViP_1,15.20 // gamanÃya mahÃbhÃgo $ devarÃjaniveÓanam & prokta÷ proktas tayà tanvyà % sthÅyatÃm ity abhëata // ViP_1,15.21 // D7 ins.: yayau ravaæ bhayaæ prema $ sadbhÃvaæ pÆrvanÃyake // ViP_1,15.21*40:1 // na mu¤caty anyasaktÃpi $ sà j¤eyà dak«iïà budhai÷ // ViP_1,15.21*40:2 // taæ sà ÓÃpabhayÃd bhÅtà $ dÃk«iïyena ca dak«iïà & proktà praïayabhaÇgÃrti- % vedinÅ na jahau munim // ViP_1,15.22 // tayà ca ramatas tasya $ paramar«er aharniÓam & navaæ navam abhÆt prema % manmathÃvi«Âacetasa÷ // ViP_1,15.23 // ekadà tu tvarÃyukto $ niÓcakrÃmoÂajÃn muni÷ & ni«krÃmantaæ ca kutreti % gamyate prÃha sà Óubhà // ViP_1,15.24 // ity ukta÷ sa tayà prÃha $ pariv­ttam aha÷ Óubhe & saædhyopÃstiæ kari«yÃmi % kriyÃlopo 'nyathà bhavet // ViP_1,15.25 // tata÷ prahasya mudità $ taæ sà prÃha mahÃmunim & kim adya sarvadharmaj¤a % pariv­ttam ahas tava // ViP_1,15.26 // bahÆnÃæ vipra var«ÃïÃæ $ pariïÃmam ahas tava & gatam etan na kurute % vismayaæ kasya kathyatÃm // ViP_1,15.27 // munir uvÃca: prÃtas tvam Ãgatà bhadre $ nadÅtÅram idaæ Óubham & mayà d­«Âà ca tanvaÇgi % pravi«Âà ca mamÃÓramam // ViP_1,15.28 // After 28, M3 ins.: k«aïe k«aïe mayÃsÆtra $ praxxddhà nanÆttame // ViP_1,15.28*41 // iyaæ ca vartate saædhyà $ pariïÃmam ahar gatam & avahÃsa÷ kimartho 'yaæ % sadbhÃva÷ kathyatÃæ mama // ViP_1,15.29 // pramlocovÃca: pratyÆ«asy Ãgatà brahman $ satyam etan na tan m­«Ã & kintv adya tasya kÃlasya % gatÃny abdaÓatÃni te // ViP_1,15.30 // soma uvÃca: tata÷ sasÃdhvaso vipras $ tÃæ papracchÃyatek«aïÃm & kathyatÃæ bhÅru ka÷ kÃlas % tvayà me ramata÷ saha // ViP_1,15.31 // pramlocovÃca: saptottarÃïy atÅtÃni $ nava var«aÓatÃni te & mÃsÃÓ ca «a tathaivÃnyat % samatÅtaæ dinatrayam // ViP_1,15.32 // ­«ir uvÃca: satyaæ bhÅru vadasy etat $ parihÃso 'tha và Óubhe & dinam ekam ahaæ manye % tvayà sÃrdham ihÃsitam // ViP_1,15.33 // pramlocovÃca: vadi«yÃmy an­taæ brahman $ katham atra tavÃntike & viÓe«eïÃdya bhavatà % p­«Âà mÃrgÃnuvartinà // ViP_1,15.34 // soma uvÃca: niÓamya tad vaca÷ tasyÃ÷ $ sa munir n­panandanÃ÷ & dhiÇ mÃæ dhiÇ mÃm atÅvetthaæ % ninindÃtmÃnam Ãtmanà // ViP_1,15.35 // munir uvÃca: tapÃæsi mama na«ÂÃni $ hataæ brahmavidÃæ dhanam & h­to viveka÷ kenÃpi % yo«in mohÃya nirmità // ViP_1,15.36 // Ærmi«aÂkÃtigaæ brahma $ j¤eyam Ãtmajayena me & matir e«Ã h­tà yena % dhik taæ kÃmaæ mahÃgraham // ViP_1,15.37 // D7 ins.: k«u¬t­xÓokamohau ca $ jarÃm­tyÆ «a¬Ærmaya÷ // ViP_1,15.37*42 // vratÃni vedavedyÃpti- $ kÃraïÃny akhilÃni ca & narakagrÃmamÃrgeïa % saÇgenÃpah­tÃni me // ViP_1,15.38 // vinindyetthaæ sa dharmaj¤a÷ $ svayam ÃtmÃnam Ãtmanà & tÃm apsarasam ÃsÅnÃm % idaæ vacanam abravÅt // ViP_1,15.39 // gaccha pÃpe yathà kÃmaæ $ yat kÃryaæ tat k­taæ tvayà & devarÃjasya matk«obhaæ % kurvantyà bhÃvace«Âitai÷ // ViP_1,15.40 // na tvÃæ karomy ahaæ bhasma $ krodhatÅvreïa vahninà & satÃæ saptapadaæ maitram % u«ito 'haæ tvayà saha // ViP_1,15.41 // atha và tava ko do«a÷ $ kiæ và kupyÃmy ahaæ tava & mamaiva do«o nitarÃæ % yenÃham ajitendriya÷ // ViP_1,15.42 // yayà ÓakrapriyÃrthinyà $ k­to me tapaso vyaya÷ & tvayà dhik tvÃæ mahÃmoha- % ma¤jÆ«Ãæ sujugupsitÃm // ViP_1,15.43 // soma uvÃca: yÃvad itthaæ sa viprar«is $ tÃæ bravÅti sumadhyamÃm & tÃvad galatsvedajalà % sà babhÆvÃtivepathu÷ // ViP_1,15.44 // pravepamÃnÃæ satataæ $ khinnagÃtralatÃæ satÅm & gaccha gaccheti sakrodham % uvÃca munisattama÷ // ViP_1,15.45 // sà tu nirbhartsità tena $ vini«kramya tadÃÓramÃt & ÃkÃÓagÃminÅ svedaæ % mamÃrja tarupallavai÷ // ViP_1,15.46 // v­k«Ãd v­k«aæ yayau bÃlà $ tadagrÃruïapallavai÷ & nirmÃrjamÃnà gÃtrÃïi % galatsvedajalÃni vai // ViP_1,15.47 // ­«iïà yas tadà garbhas $ tasyà dehe samÃhita÷ & nirjagÃma saromäca- % svedarÆpÅ tadaÇgata÷ // ViP_1,15.48 // taæ v­k«Ã jag­hur garbham $ ekaæ cakre ca mÃruta÷ & mayà cÃpyÃyito gobhi÷ % sa tadà vav­dhe Óanai÷ // ViP_1,15.49 // v­k«ÃgragarbhasaæbhÆtà $ mÃri«Ãkhyà varÃnanà & tÃæ pradÃsyanti vo v­k«Ã÷ % kopa e«a praÓÃmyatÃm // ViP_1,15.50 // kaï¬or apatyam evaæ sà $ v­k«ebhyaÓ ca samudgatà & mamÃpatyaæ tathà vÃyo÷ % pramlocÃtanayà ca sà // ViP_1,15.51 // sa cÃpi bhagavÃn kaï¬u÷ $ k«Åïe tapasi sattamÃ÷ & puru«ottamÃkhyam adrÅÓaæ % vi«ïor Ãyatanaæ yayau // ViP_1,15.52 // tatraikÃgramatir bhÆtvà $ cakÃrÃrÃdhanaæ hare÷ & brahmapÃramayaæ kurva¤ % japam ekÃgramÃnasa÷ \ ÆrdhvabÃhur mahÃyogÅ # sthitvÃsau bhÆpanandanÃ÷ // ViP_1,15.53 // pracetasa Æcu÷: brahmapÃraæ mune÷ Órotum $ icchÃma÷ paramaæ stavam & japatà kaï¬unà devo % yenÃrÃdhyata keÓava÷ // ViP_1,15.54 // soma uvÃca: pÃraæ paraæ vi«ïur apÃrapÃra÷ $ para÷ parebhya÷ paramÃrtharÆpÅ & sa brahmapÃra÷ parapÃrabhÆta÷ % para÷ parÃïÃm api pÃrapÃra÷ // ViP_1,15.55 // D7 ins.: saækÅrtya tvaæ triÓlokyà x $ prÃrthanà ca caturthata÷ // ViP_1,15.55*43:1 // brahmapÃrastavenaivaæ $ kaï¬os tu«Âo 'cirÃd dhari÷ // ViP_1,15.55*43:2 // sa kÃraïaæ kÃraïatas tato 'pi $ tasyÃpi hetu÷ parahetuhetu÷ & kÃrye«u caivaæ saha karmakart­ % rÆpair aÓe«air avatÅha sarvam // ViP_1,15.56 // brahma prabhur brahma sa sarvabhÆto $ brahma prajÃnÃæ patir acyuto 'sau & brahmÃvyayaæ nityam ajaæ sa vi«ïur % apak«ayÃdyair akhilair asaÇgi // ViP_1,15.57 // brahmÃk«aram ajaæ nityaæ $ yathÃsau puru«ottama÷ & tathà rÃgÃdayo do«Ã÷ % prayÃntu praÓamaæ mama // ViP_1,15.58 // soma uvÃca: etad brahmaparÃkhyaæ vai $ saæstavaæ paramaæ japan & avÃpa paramÃæ siddhiæ % sa samÃrÃdhya keÓavam // ViP_1,15.59 // B2,T3,ed. VeÇk. ins.: imaæ stavaæ ya÷ paÂhati $ Ó­ïuyÃd vÃpi nityaÓa÷ // ViP_1,15.59*44:1 // sa kÃmado«air akhilair $ mukta÷ prÃpnoti vächitam // ViP_1,15.59*44:2 // while T3(sic) ins.: ya÷ imaæ stavaæ paÂhate $ Ó­ïuyÃd api nityaÓa÷ // ViP_1,15.59*45:1 // sa kÃmado«air akhilair $ vimukto bhavati dhruvam // ViP_1,15.59*45:2 // iyaæ ca mÃri«Ã pÆrvam $ ÃsÅd yà tÃæ bravÅmi va÷ & kÃryagauravam etasyÃ÷ % kathane phaladÃyi va÷ // ViP_1,15.60 // aputrà prÃg iyaæ vi«ïuæ $ m­te bhartari sattamÃ÷ & bhÆpapatnÅ mahÃbhÃgà % to«ayÃm Ãsa bhaktita÷ // ViP_1,15.61 // ÃrÃdhitas tayà vi«ïu÷ $ prÃha pratyak«atÃæ gata÷ & varaæ v­ïÅ«veti ÓubhÃæ % sà ca prÃhÃtmavächitam // ViP_1,15.62 // bhagavan bÃlavaidhavyÃd $ v­thÃjanmÃham Åd­ÓÅ & mandabhÃgyà samudbhÆtà % viphalà ca jagatpate // ViP_1,15.63 // bhavantu pataya÷ ÓlÃghyà $ mama janmani janmani & tvatprasÃdÃt tathà putra÷ % prajÃpatisamo 'stu me // ViP_1,15.64 // ed. VeÇk. ins.: kulaæ ÓÅlaæ vaya÷ satyaæ $ dÃk«iïyaæ k«iprakÃrità // ViP_1,15.64*46:1 // avisaævÃdità sattvaæ $ v­ddhasevà k­taj¤atà // ViP_1,15.64*46:2 // rÆpasaæpatsamÃyuktà $ sarvasya priyadarÓanà & ayonijà ca jÃyeyaæ % tvatprasÃdÃd adhok«aja // ViP_1,15.65 // soma uvÃca: tayaivam ukto deveÓo $ h­«ÅkeÓa uvÃca tÃm & praïÃmanamrÃm utthÃpya % varada÷ parameÓvara÷ // ViP_1,15.66 // deva uvÃca: bhavi«yanti mahÃvÅryà $ ekasminn eva janmani & prakhyÃtodÃrakarmÃïo % bhavatyÃ÷ patayo daÓa // ViP_1,15.67 // putraæ ca sumahÃtmÃnam $ ativÅryaparÃkramam & prajÃpatiguïair yuktaæ % tvam avÃpsyasi Óobhane // ViP_1,15.68 // vaæÓÃnÃæ tasya kart­tvaæ $ jagaty asmin bhavi«yati & trailokyam akhilaæ sÆtis % tasya cÃpÆrayi«yati // ViP_1,15.69 // tvaæ cÃpy ayonijà sÃdhvÅ $ rÆpaudÃryaguïÃnvità & mana÷prÅtikarÅ nÌïÃæ % matprasÃdÃd bhavi«yasi // ViP_1,15.70 // ity uktvÃntardadhe devas $ tÃæ viÓÃlavilocanÃm & sà ceyaæ mÃri«Ã jÃtà % yu«matpatnÅ n­pÃtmajÃ÷ // ViP_1,15.71 // parÃÓara uvÃca: tata÷ somasya vacanÃj $ jag­hus te pracetasa÷ & saæh­tya kopaæ v­k«ebhya÷ % patnÅdharmeïa mÃri«Ãm // ViP_1,15.72 // daÓabhyas tu pracetobhyo $ mÃri«ÃyÃæ prajÃpati÷ & jaj¤e dak«o mahÃbhÃgo % ya÷ pÆrvaæ brahmaïo 'bhavat // ViP_1,15.73 // sa tu dak«o mahÃbhÃga÷ $ s­«Âyarthaæ sumahÃmate & putrÃn utpÃdayÃm Ãsa % prajÃs­«Âyartham Ãtmana÷ // ViP_1,15.74 // acarÃæÓ ca carÃæÓ caiva $ dvipado 'tha catu«pada÷ & ÃdeÓaæ brahmaïa÷ kurvan % s­«Âyarthaæ samavasthita÷ // ViP_1,15.75 // sa s­«Âvà manasà dak«a÷ $ pa¤cÃÓad as­jat striya÷ & dadau sa daÓa dharmÃya % kaÓyapÃya trayodaÓa \ kÃlasya nayane yuktÃ÷ # saptaviæÓatim indave // ViP_1,15.76 // tÃsu devÃs tathà daityà $ nÃgà gÃvas tathà khagÃ÷ & gandharvÃpsarasaÓ caiva % dÃnavÃdyÃÓ ca jaj¤ire // ViP_1,15.77 // tata÷ prabh­ti maitreya $ prajà maithunasaæbhavÃ÷ & saækalpÃd darÓanÃt sparÓÃt % pÆrve«Ãm abhavan prajÃ÷ \ tapoviÓai«air iddhÃnÃæ # tadÃtyantatapasvinÃm // ViP_1,15.78 // maitreya uvÃca: aÇgu«ÂhÃd dak«iïÃd dak«a÷ $ pÆrvaæ jÃta÷ Óruto mayà & kathaæ prÃcetaso bhÆya÷ % sa saæbhÆto mahÃmune // ViP_1,15.79 // e«a me saæÓayo brahman $ sumahÃn h­di vartate & yad dauhitraÓ ca somasya % puna÷ ÓvaÓuratÃæ gata÷ // ViP_1,15.80 // parÃÓara uvÃca: utpattiÓ ca nirodhaÓ ca $ nityo bhÆte«u sattama & ­«ayo 'tra na muhyanti % ye cÃnye divyacak«u«a÷ // ViP_1,15.81 // yuge yuge bhavanty ete $ dak«Ãdyà munisattama & punaÓ caiva niruddhyante % vidvÃæs tatra na muhyati // ViP_1,15.82 // kÃni«Âhyaæ jyai«Âhyam apy e«Ãæ $ pÆrvaæ nÃbhÆd dvijottama & tapa eva garÅyo 'bhÆt % prabhÃvaÓ caiva kÃraïam // ViP_1,15.83 // maitreya uvÃca: devÃnÃæ dÃnavÃnÃæ ca $ gandharvoragarak«asÃm & utpattiæ vistareïeha % mama brahman prakÅrtaya // ViP_1,15.84 // parÃÓara uvÃca: prajÃ÷ s­jeti vyÃdi«Âa÷ $ pÆrvaæ dak«a÷ svayaæbhuvà & yathà sasarja bhÆtÃni % tathà ӭïu mahÃmate // ViP_1,15.85 // manasà tv eva bhÆtÃni $ pÆrvaæ dak«o 's­jat tadà & devÃn ­«Ån sagandharvÃn % asurÃn pannagÃæs tathà // ViP_1,15.86 // yadÃsya s­jamÃnasya $ na vyavardhanta tÃ÷ prajÃ÷ & tata÷ saæcintya bahuÓa÷ % s­«Âiheto÷ prajÃpati÷ // ViP_1,15.87 // maithunenaiva dharmeïa $ sis­k«ur vividhÃ÷ prajÃ÷ & asiknÅm Ãvahat kanyÃæ % vÅraïasya prajÃpate÷ \ sutÃæ sutapasà yuktÃæ # mahatÅæ lokadhÃriïÅm // ViP_1,15.88 // atha putrasahasrÃïi $ vairiïyÃæ pa¤ca vÅryavÃn & asiknyÃæ janayÃm Ãsa % sargaheto÷ prajÃpati÷ // ViP_1,15.89 // tÃn d­«Âvà nÃrado vipra $ saævivarddhayi«Æn prajÃ÷ & saægamya priyasaævÃdo % devar«ir idam abravÅt // ViP_1,15.90 // nÃrada uvÃca: he haryaÓvà mahÃvÅryÃ÷ $ prajà yÆyaæ kari«yatha & Åd­Óo lak«yate yatno % bhavatÃæ ÓrÆyatÃm idam // ViP_1,15.91 // bÃliÓà bata yÆyaæ vai $ nÃsyà jÃnÅta vai bhuva÷ & antar Ærdhvam adhaÓ caiva % kathaæ srak«yatha vai prajÃ÷ // ViP_1,15.92 // Ærdhvaæ tiryag adhaÓ caiva $ yadÃpratihatà gati÷ & tadà kasmÃd bhuvo nÃntaæ % sarve drak«yatha bÃliÓÃ÷ // ViP_1,15.93 // parÃÓara uvÃca: te tu tadvacanaæ Órutvà $ prayÃtÃ÷ sarvato diÓam & adyÃpi na nivartante % samudrebhya ivÃpagÃ÷ // ViP_1,15.94 // haryaÓve«v atha na«Âe«u $ dak«a÷ prÃcetasa÷ puna÷ & vairiïyÃm atha putrÃïÃæ % sahasram as­jat prabhu÷ // ViP_1,15.95 // vivardhayi«avas te tu $ ÓabalÃÓvÃ÷ prajÃ÷ puna÷ & pÆrvoktaæ vacanaæ brahman % nÃradenaiva coditÃ÷ // ViP_1,15.96 // anyonyam Æcus te sarve $ samyag Ãha mahÃmuni÷ & bhrÃtÌïÃæ padavÅ caiva % gantavyà nÃtra saæÓaya÷ // ViP_1,15.97 // j¤Ãtvà pramÃïaæ p­thvyÃÓ ca $ prajÃ÷ srak«yÃmahe tata÷ // ViP_1,15.98 // te 'pi tenaiva mÃrgeïa $ prayÃtÃ÷ sarvato diÓam & adyÃpi na nivartante % samudrebhya ivÃpagÃ÷ // ViP_1,15.99 // tata÷ prabh­ti vai bhrÃtà $ bhrÃtur anve«aïe dvija & prayÃto naÓyati tathà % tan na kÃryaæ vijÃnatà // ViP_1,15.100 // tÃæÓ cÃpi na«ÂÃn vij¤Ãya $ putrÃn dak«a÷ prajÃpati÷ & krodhaæ cakre mahÃbhÃgo % nÃradaæ sa ÓaÓÃpa ca // ViP_1,15.101 // D3 ins.: haryaÓve«v atha na«Âe«u $ dak«a÷ kruddo Óapaæ dvija÷ // ViP_1,15.101*47:1 // nÃradà nÃÓam eheti $ garbhavÃsaæ vaseti ca // ViP_1,15.101*47:2 // tato dak«asutÃæ prÃdÃt $ priyÃæ vai parame dine // ViP_1,15.101*47:3 // tasmÃt sa nÃrado jaj¤e $ bhÆya÷ ÓÃpabalÃd ­«Ån // ViP_1,15.101*47:4 // sargakÃmas tato vidvÃn $ sa maitreya prajÃpati÷ & «a«Âiæ dak«o 's­jat kanyà % vairiïyÃm iti na÷ Órutam // ViP_1,15.102 // dadau sa daÓa dharmÃya $ kaÓyapÃya trayodaÓa & saptaviæÓati somÃya % catasro 'ri«Âanemine // ViP_1,15.103 // dve caiva bahuputrÃya $ dve caivÃÇgirase tathà & dve k­ÓÃÓvÃya vidu«e % tÃsÃæ nÃmÃni me Ó­ïu // ViP_1,15.104 // arundhatÅ vasur jÃmir $ lambà bhÃnur marutvatÅ & saækalpà ca muhÆrtà ca % sÃdhyà viÓvà ca tà daÓa \ dharmapatnyo daÓa tv etÃs # tÃsv apatyÃni me Ó­ïu // ViP_1,15.105 // viÓvedevÃs tu viÓvÃyÃ÷ $ sÃdhyà sÃdhyÃn vyajÃyata & marutvatyà marutvanto % vasos tu vasava÷ sm­tÃ÷ // ViP_1,15.106 // bhÃnos tu bhÃnavas tatra $ muhÆrtÃyà muhÆrtajÃ÷ & lambÃyÃÓ caiva gho«o 'tha % nÃgavÅthÅ tu jÃmijà // ViP_1,15.107 // p­thivÅvi«ayaæ sarvam $ arundhatyÃm ajÃyata & saækalpÃyÃs tu sarvÃtmà % jaj¤e saækalpa eva ca // ViP_1,15.108 // ye tv anekavasuprÃïà $ devà jyoti÷purogamÃ÷ & vasavo '«Âau samÃkhyÃtÃs % te«Ãæ vak«yÃmi vistaram // ViP_1,15.109 // Ãpo dhruvaÓ ca somaÓ ca $ dharaÓ caivÃnilo 'nala÷ & pratyÆ«aÓ ca prabhÃsaÓ ca % vasavo nÃmabhi÷ sm­tÃ÷ // ViP_1,15.110 // Ãpasya putro vaitaï¬a÷ $ Órama÷ ÓrÃnto 'dhunis tathà & dhruvasya putro bhagavÃn % kÃlo lokaprakÃlana÷ // ViP_1,15.111 // somasya bhagavÃn varcà $ varcasvÅ yena jÃyate // ViP_1,15.112 // dharasya putro draviïo $ hutahavyavahas tathà & manoharÃyÃæ ÓiÓira÷ % prÃïo 'tha ravaïas tathà // ViP_1,15.113 // anilasya Óivà bhÃryà $ tasyÃ÷ putra÷ purojava÷ & avij¤ÃtagatiÓ caiva % dvau putrÃv anilasya tu // ViP_1,15.114 // agniputra÷ kumÃras tu $ Óarastambe vyajÃyata & tasya ÓÃkho viÓÃkhaÓ ca % naigameyaÓ ca p­«ÂhajÃ÷ // ViP_1,15.115 // apatyaæ k­ttikÃnÃæ tu $ kÃrttikeya iti sm­ta÷ // ViP_1,15.116 // pratyÆ«asya vidu÷ putraæ $ ­«iæ nÃmnà tu devalam & dvau putrau devalasyÃpi % k«amÃvantau manÅ«iïau // ViP_1,15.117 // b­haspates tu bhaginÅ $ varastrÅ brahmacÃriïÅ & yogasiddhà jagat k­tsnam % asaktà vicaraty uta \ prabhÃsasya tu bhÃryà sà # vasÆnÃm a«Âamasya ha // ViP_1,15.118 // viÓvakarmà mahÃbhÃgas $ tasyÃæ jaj¤e prajÃpati÷ & kartà ÓilpasahasrÃïÃæ % tridaÓÃnÃæ ca vÃrddhaki÷ // ViP_1,15.119 // bhÆ«aïÃnÃæ ca sarve«Ãæ $ kartà ÓilpavatÃæ vara÷ & ya÷ sarve«Ãæ vimÃnÃni % devatÃnÃæ cakÃra ha \ manu«yÃÓ copajÅvanti # yasya Óilpaæ mahÃtmana÷ // ViP_1,15.120 // D1 ins.: tasya putrÃÓ ca catvÃro $ te«Ãæ nÃmÃni me Ó­ïu // ViP_1,15.120*48 // ajaikapÃd ahirbudhnyas $ tva«Âà rudraÓ ca buddhimÃn & tva«ÂuÓ cÃpy Ãtmaja÷ putro % viÓvarÆpo mahÃtapÃ÷ // ViP_1,15.121 // haraÓ ca bahurÆpaÓ ca $ tryambakaÓ cÃparÃjita÷ & v­«ÃkapiÓ ca ÓaæbhuÓ ca % kapardÅ raivatas tathà // ViP_1,15.122 // m­gavyÃdhaÓ ca ÓarvaÓ ca $ kapÃlÅ ca mahÃmune & ekÃdaÓaite kathità % rudrÃs tribhuvaneÓvarÃ÷ // ViP_1,15.123 // Óataæ tv evaæ samÃmnÃtaæ $ rudrÃïÃm amitaujasÃm // ViP_1,15.124 // D3,4,T,G2,3,M0,3,4,ed. VeÇk. ins.: kÃÓyapasya tu bhÃryà yÃs $ tÃsÃæ nÃmÃni me Ó­ïu // ViP_1,15.124*49 // aditir ditir danuÓ caiva $ ari«Âà surasà svasà & surabhir vinatà caiva % tÃmrà krodhavaÓà irà \ kadrur muniÓ ca dharmaj¤a # tadapatyÃni me Ó­ïu // ViP_1,15.125 // pÆrvamanvantare Óre«Âhà $ dvÃdaÓÃsan surottamÃ÷ & tu«ità nÃma te 'nyonyam % Æcur vaivasvate 'ntare // ViP_1,15.126 // upasthite 'tiyaÓasaÓ $ cÃk«u«asyÃntare mano÷ & samavÃyÅk­tÃ÷ sarve % samÃgamya parasparam // ViP_1,15.127 // Ãgacchata drutaæ devà $ aditiæ saæpraviÓya vai & manvantare prasÆyÃmas % tan na÷ Óreyo bhaved iti // ViP_1,15.128 // T2 ins.: eva svÃmin sa pità caiva $ mitrÃvaruïa eva ca // ViP_1,15.128*50 // evam uktvà tu te sarve $ cÃk«u«asyÃntare mano÷ & mÃrÅcÃt kaÓyapÃj jÃtÃs % te 'dityà dak«akanyayà // ViP_1,15.129 // tatra vi«ïuÓ ca ÓakraÓ ca $ jaj¤Ãte punar eva hi & aryamà caiva dhÃtà ca % tva«Âà pÆ«Ã tathaiva ca // ViP_1,15.130 // vivasvÃn savità caiva $ mitro varuïa eva ca & aæÓo bhagaÓ cÃtitejà % Ãdityà dvÃdaÓa sm­tÃ÷ // ViP_1,15.131 // cÃk«u«asyÃntare pÆrvam $ Ãsan ye tu«itÃ÷ surÃ÷ & vaivasvate 'ntare te vai % Ãdityà dvÃdaÓa sm­tÃ÷ // ViP_1,15.132 // saptaviæÓati yÃ÷ proktÃ÷ $ somapatnyo 'tha suvratÃ÷ // ViP_1,15.133ab // After 133ab Á,¥1,D1.2.7,D5,ed. VeÇk. ins.; while D5 ins. after 133: sarvà nak«atrayoginyas $ tannÃmnaÓ caiva tÃ÷ sm­tÃ÷ // ViP_1,15.133ab*51 // T3 ins. after 133ab: dak«aÓÃpÃd yà sapatyÃ÷ $ tÃsu yak«ag­hÃrthite // ViP_1,15.133*52 // tÃsÃm apatyÃny abhavan $ dÅptÃny amitatejasÃm // ViP_1,15.133cd // ari«ÂanemipatnÅnÃm $ apatyÃnÅha «o¬aÓa // ViP_1,15.134 // bahuputrasya vidu«aÓ $ catasro vidyuta÷ sm­tÃ÷ // ViP_1,15.135 // pratyaÇgirasajÃ÷ Óre«Âhà $ ­co brahmar«isatk­tÃ÷ // ViP_1,15.136 // k­ÓÃÓvasya tu devar«er $ devapraharaïÃ÷ sutÃ÷ // ViP_1,15.137 // ete yugasahasrÃnte $ jÃyante punar eva hi & sarve devagaïÃs tÃta % trayas triæÓat tu chandajÃ÷ \ te«Ãm apÅha satataæ # nirodhotpattir ucyate // ViP_1,15.138 // yathà sÆryasya maitreya $ udayÃstamanÃv iha & evaæ devanikÃyÃs te % saæbhavanti yuge yuge // ViP_1,15.139 // dityà putradvayaæ jaj¤e $ kaÓyapÃd iti na÷ Órutam & hiraïyakaÓipuÓ caiva % hiraïyÃk«aÓ ca durjaya÷ // ViP_1,15.140 // siæhikà cÃbhavat kanyà $ vipracitte÷ parigraha÷ // ViP_1,15.141 // hiraïyakaÓipo÷ putrÃÓ $ catvÃra÷ prathitaujasa÷ & anuhlÃdaÓ ca hlÃdaÓ ca % prahlÃdaÓ caiva dharmavÃn \ saæhlÃdaÓ ca mahÃvÅryà # daityavaæÓavivardhanÃ÷ // ViP_1,15.142 // te«Ãæ madhye mahÃbhÃga÷ $ sarvatra samad­g vaÓÅ & prahlÃda÷ paramÃæ bhaktiæ % ya uvÃha janÃrdane // ViP_1,15.143 // D7 ins.: prahlÃdavan n­siæhaika- $ bhaktibhÃvÃya dehinÃm // ViP_1,15.143*53:1 // Ãvahac chravaïautsukyaæ $ tatprabhÃvam asÆcayat // ViP_1,15.143*53:2 // daityendradÅpito vahni÷ $ sarvÃÇgopacito dvija & na dadÃha ca yaæ pÆrvaæ % vÃsudeve h­di sthite // ViP_1,15.144 // mahÃrïavÃnta÷salile $ sthitasya calato mahÅ & cacÃla sakalà yasya % pÃÓabaddhasya dhÅmata÷ // ViP_1,15.145 // na bhinnaæ vividhai÷ Óastrair $ yasya daityendrapÃtitai÷ & ÓarÅram adrikaÂhinaæ % sarvatrÃcyutacetasa÷ // ViP_1,15.146 // vi«Ãnalojjvalamukhà $ yasya daityapracoditÃ÷ & nÃntÃya sarpapatayo % babhÆvur urutejasa÷ // ViP_1,15.147 // Óailair ÃkrÃntadeho 'pi $ ya÷ smaran puru«ottamam & tatyÃja nÃtmana÷ prÃïÃn % vi«ïusmaraïadaæÓita÷ // ViP_1,15.148 // patantam uccÃd avanir $ yam upetya mahÃmatim & dadhÃra daityapatinà % k«iptaæ svarganivÃsinà // ViP_1,15.149 // yasya saæÓo«ako vÃyur $ dehe daityendrayojita÷ & avÃpa saæk«ayaæ sadyaÓ % cittasthe madhusÆdane // ViP_1,15.150 // vi«ÃïabhaÇgam unmattà $ madahÃniæ ca diggajÃ÷ & yasya vak«a÷sthale prÃptà % daityendrapariïÃmitÃ÷ // ViP_1,15.151 // yasya cotpÃdità k­tyà $ daityarÃjapurohitai÷ & babhÆva nÃntÃya purà % govindÃsaktacetasa÷ // ViP_1,15.152 // Óambarasya ca mÃyÃnÃæ $ sahasram atimÃyina÷ & yasmin prayuktaæ cakreïa % k­«ïasya vitathÅk­tam // ViP_1,15.153 // daityendrasÆdopah­taæ $ yaÓ ca hÃlÃhalaæ vi«am & jarayÃm Ãsa matimÃn % avikÃram amatsarÅ // ViP_1,15.154 // samacetà jagaty asmin $ ya÷ sarve«v eva jantu«u & yathÃtmani tathÃnyatra % paraæ maitraguïÃnvita÷ // ViP_1,15.155 // dharmÃtmà satyaÓaucÃdi- $ guïÃnÃm Ãkara÷ para÷ & upamÃnam aÓe«ÃïÃæ % sÃdhÆnÃæ ya÷ sadÃbhavat // ViP_1,15.156 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe pa¤cadaÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: kathito bhavatà vaæÓo $ mÃnavÃnÃæ mahÃmune & kÃraïaæ cÃsya jagato % vi«ïur eva sanÃtana÷ // ViP_1,16.1 // yat tv etad bhagavÃn Ãha $ prahlÃdaæ daityasattamam & dadÃha nÃgnir nÃstraiÓ ca % k«uïïas tatyÃja jÅvitam // ViP_1,16.2 // jagÃma vasudhà k«obhaæ $ yatrÃbdhisalile sthite & bandhabaddho 'pi calati % vik«iptÃÇgai÷ samÃhatà // ViP_1,16.3 // Óailair ÃkrÃntadeho 'pi $ na mamÃra ca ya÷ purà & tvayaivÃtÅva mÃhÃtmyaæ % kathitaæ yasya dhÅmata÷ // ViP_1,16.4 // tasya prabhÃvam atulaæ $ vi«ïor bhaktimato mune & Órotum icchÃmi yasyaitac % caritaæ tv amitaujasa÷ // ViP_1,16.5 // kiænimittam asau Óastrair $ vik«ato ditijair mune & kimarthaæ cÃbdhisalile % nik«ipto dharmatatpara÷ // ViP_1,16.6 // ÃkrÃnta÷ parvatai÷ kasmÃt $ kasmÃd da«Âo mahoragai÷ & k«ipta÷ kim adriÓikharÃt % kiæ và pÃvakasaæcaye // ViP_1,16.7 // digdantinÃæ dantabhÆmi÷ $ sa ca kasmÃn nirÆpita÷ & saæÓo«ako 'nilaÓ cÃsya % prayukta÷ kiæ mahÃsurai÷ // ViP_1,16.8 // k­tyÃæ ca daityaguravo $ yuyujus te tu kiæ mune & ÓambaraÓ cÃpi mÃyÃnÃæ % sahasraæ kiæ prayuktavÃn // ViP_1,16.9 // hÃlÃhalaæ vi«aæ ghoraæ $ daityasÆdair mahÃtmana÷ & kasmÃd dattaæ vinÃÓÃya % yaj jÅrïaæ tena dhÅmatà // ViP_1,16.10 // etat sarvaæ mahÃbhÃga $ prahlÃdasya mahÃtmana÷ & caritaæ Órotum icchÃmi % mahÃmÃhÃtmyasÆcakam // ViP_1,16.11 // na hi kautÆhalaæ tatra $ yad daityair na hato hi sa÷ & ananyamanaso vi«ïau % ka÷ samartho nipÃtane // ViP_1,16.12 // tasmin dharmapare nityaæ $ keÓavÃrÃdhanodyate & svavaæÓaprabhavair daityai÷ % kartuæ dve«o 'tidu«kara÷ // ViP_1,16.13 // dharmÃtmani mahÃbhÃge $ vi«ïubhakte vimatsare & daiteyai÷ prah­taæ kasmÃt % tan mamÃkhyÃtum arhasi // ViP_1,16.14 // praharanti mahÃtmÃno $ vipak«e cÃpi ned­Óe & guïai÷ samanvite sÃdhau % kiæ punar ya÷ svapak«aja÷ // ViP_1,16.15 // tad etat kathyatÃæ sarvaæ $ vistarÃn munisattama & daityeÓvarasya caritaæ % Órotum icchÃmy aÓe«ata÷ // ViP_1,16.16 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe «o¬aÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: maitreya ÓrÆyatÃæ samyak $ caritaæ tasya dhÅmata÷ & prahlÃdasya sadodÃra- % caritasya mahÃtmana÷ // ViP_1,17.1 // dite÷ putro mahÃvÅryo $ hiraïyakaÓipu÷ purà & trailokyaæ vaÓam Ãninye % brahmaïo varadarpita÷ // ViP_1,17.2 // indratvam akarod daitya÷ $ sa cÃsÅt savità svayam & vÃyur agnir apÃæ nÃtha÷ % somaÓ cÃsÅn mahÃsura÷ // ViP_1,17.3 // dhanÃnÃm adhipa÷ so 'bhÆt $ sa evÃsÅt svayaæ yama÷ & yaj¤abhÃgÃn aÓe«Ãæs tu % sa svayaæ bubhuje 'sura÷ // ViP_1,17.4 // devÃ÷ svargaæ parityajya $ tattrÃsÃn munisattama & vicerur avanau sarve % bibhrÃïà mÃnu«Åæ tanum // ViP_1,17.5 // jitvà tribhuvanaæ sarvaæ $ trailokyaiÓvaryadarpita÷ & udgÅyamÃno gandharvair % bubhuje vi«ayÃn priyÃn // ViP_1,17.6 // pÃnÃsaktaæ mahÃtmÃnaæ $ hiraïyakaÓipuæ tadà & upÃsÃæ cakrire sarve % siddhagandharvapannagÃ÷ // ViP_1,17.7 // avÃdaya¤ jaguÓ cÃnye $ jayaÓabdÃn athÃpare & daityeÓvarasya purataÓ % cakru÷ siddhà mudÃnvitÃ÷ // ViP_1,17.8 // tatra pran­ttÃpsarasi $ sphÃÂikÃbhramaye 'sura÷ & papau pÃnaæ mudà yukta÷ % prÃsÃde sumanohare // ViP_1,17.9 // tasya putro mahÃbhÃga÷ $ prahlÃdo nÃma nÃmata÷ & papÃÂha bÃlapÃÂhyÃni % gurugehaæ gato 'rbhaka÷ // ViP_1,17.10 // ekadà tu sa dharmÃtmà $ jagÃma guruïà saha & pÃnÃsaktasya purata÷ % pitur daityapates tadà // ViP_1,17.11 // pÃdapraïÃmÃvanataæ $ tam utthÃpya pità sutam & hiraïyakaÓipu÷ prÃha % prahlÃdam amitaujasam // ViP_1,17.12 // hiraïyakaÓipur uvÃca: paÂhyatÃæ bhavatà vatsa $ sÃrabhÆtaæ subhëitam & kÃlenaitÃvatà yat te % sadodyuktena Óik«itam // ViP_1,17.13 // prahlÃda uvÃca: ÓrÆyatÃæ tÃta vak«yÃmi $ sÃrabhÆtaæ tavÃj¤ayà & samÃhitamanà bhÆtvà % yan me cetasy avasthitam // ViP_1,17.14 // anÃdimadhyÃntam ajam $ av­ddhik«ayam acyutam & praïato 'smy antasaætÃnaæ % sarvakÃraïakÃraïam // ViP_1,17.15 // parÃÓara uvÃca: etan niÓamya daityendra÷ $ kopasaæraktalocana÷ & vilokya tadguruæ prÃha % sphuritÃdharapallava÷ // ViP_1,17.16 // hiraïyakaÓipur uvÃca: brahmabandho kim etat te $ vipak«astutisaæhitam & asÃraæ grÃhito bÃlo % mÃm avaj¤Ãya durmate // ViP_1,17.17 // gurur uvÃca: daityeÓvara na kopasya $ vaÓam Ãgantum arhasi & mamopadeÓajanitaæ % nÃyaæ vadati te suta÷ // ViP_1,17.18 // hiraïyakaÓipur uvÃca: anuÓi«Âo 'si kened­g $ vatsa prahlÃda kathyatÃm & mayopadi«Âaæ nety e«a % prabravÅti gurus tava // ViP_1,17.19 // prahlÃda uvÃca: ÓÃstà vi«ïur aÓe«asya $ jagato yo h­di sthita÷ & tam ­te paramÃtmÃnaæ % tÃta ka÷ kena ÓÃsyate // ViP_1,17.20 // hiraïyakaÓipur uvÃca: ko 'yaæ vi«ïu÷ sudurbuddhe $ yaæ bravÅ«i puna÷ puna÷ & jagatÃm ÅÓvarasyeha % purata÷ prasabhaæ mama // ViP_1,17.21 // prahlÃda uvÃca: na Óabdagocaraæ yasya $ yogidhyeyaæ paraæ padam & yato yaÓ ca svayaæ viÓvaæ % sa vi«ïu÷ parameÓvara÷ // ViP_1,17.22 // hiraïyakaÓipur uvÃca: parameÓvarasaæj¤o 'j¤a $ kim anyo mayy avasthite & tavÃsti martukÃmas tvaæ % prabravÅ«i puna÷ puna÷ // ViP_1,17.23 // prahlÃda uvÃca: na kevalaæ tÃta mama prajÃnÃæ $ sa brahmabhÆto bhavataÓ ca vi«ïu÷ & dhÃtà vidhÃtà parameÓvaraÓ ca % prasÅda kopaæ kuru«e kimartham // ViP_1,17.24 // hiraïyakaÓipur uvÃca: pravi«Âa÷ ko 'sya h­dayaæ $ durbuddher atipÃpak­t & yened­ÓÃny asÃdhÆni % vadaty Ãvi«ÂamÃnasa÷ // ViP_1,17.25 // prahlÃda uvÃca: na kevalaæ maddh­dayaæ sa vi«ïur $ Ãkramya lokÃn akhilÃn avasthita÷ & sa mÃæ tvadÃdÅæÓ ca pita÷ samastÃn % samastace«ÂÃsu yunakti sarvaga÷ // ViP_1,17.26 // hiraïyakaÓipur uvÃca: ni«krÃmyatÃm ayaæ du«Âa÷ $ ÓÃsyatÃæ ca guror g­he & yojito durmati÷ kena % vipak«avitathastutau // ViP_1,17.27 // parÃÓara uvÃca: ity ukte sa tadà daityair $ nÅto gurug­haæ puna÷ & jagrÃha vidyÃm aniÓaæ % guruÓuÓrÆ«aïodyata÷ // ViP_1,17.28 // kÃle 'tÅte 'timahati $ prahlÃdam asureÓvara÷ & samÃhÆyÃbravÅd gÃthà % kÃcit putraka gÅyatÃm // ViP_1,17.29 // prahlÃda uvÃca: yata÷ pradhÃnapuru«au $ yataÓ caitac carÃcaram & kÃraïaæ sakalasyÃsya % sa no vi«ïu÷ prasÅdatu // ViP_1,17.30 // hiraïyakaÓipur uvÃca: durÃtmà vadhyatÃm e«a $ nÃnenÃrtho 'sti jÅvatà & svapak«ahÃnikart­tvÃd % ya÷ kulÃÇgÃratÃæ gata÷ // ViP_1,17.31 // parÃÓara uvÃca: ity Ãj¤aptÃs tatas tena $ prag­hÅtamahÃyudhÃ÷ & udyatÃs tasya nÃÓÃya % daityÃ÷ ÓatasahasraÓa÷ // ViP_1,17.32 // prahlÃda uvÃca: vi«ïu÷ Óastre«u yu«mÃsu $ mayi cÃsau yathà sthita÷ & daiteyÃs tena satyena % mà krÃmantv ÃyudhÃni va÷ // ViP_1,17.33 // parÃÓara uvÃca: tatas tai÷ ÓataÓo daityai÷ $ Óastraughair Ãhato 'pi san & nÃvÃpa vedanÃm alpÃm % abhÆc caiva punar nava÷ // ViP_1,17.34 // hiraïyakaÓipur uvÃca: durbuddhe vinivartasva $ vairipak«astavÃd ata÷ & abhayaæ te prayacchÃmi % mÃtimƬhamatir bhava // ViP_1,17.35 // prahlÃda uvÃca: bhayaæ bhayÃnÃm apahÃriïi sthite manasy anante mama kutra ti«Âhati /* yasmin sm­te janmajarÃntakÃdi bhayÃni sarvÃïy apayÃnti tÃta // ViP_1,17.36 //* hiraïyakaÓipur uvÃca: bho bho÷ sarpÃ÷ durÃcÃram $ enam atyantadurmatim & vi«ajvÃlÃvilair vaktrai÷ % sadyo nayata saæk«ayam // ViP_1,17.37 // parÃÓara uvÃca: ity uktÃs tena te sarpÃ÷ $ kuhakÃs tak«akÃdaya÷ & adaæÓanta samaste«u % gÃtre«v ativi«olbaïÃ÷ // ViP_1,17.38 // sa tv Ãsaktamati÷ k­«ïe $ daæÓyamÃno mahoragai÷ & na vivedÃtmano gÃtraæ % tatsm­tyÃhlÃdasaæsthita÷ // ViP_1,17.39 // sarpà Æcu÷: daæ«Ârà viÓÅrïà maïaya÷ sphuÂanti $ phaïe«u tÃpo h­daye«u kampa÷ & nÃsya tvaca÷ svalpam apÅha bhinnaæ % praÓÃdhi daityeÓvara karma cÃnyat // ViP_1,17.40 // hiraïyakaÓipur uvÃca: he diggajÃ÷ saækaÂadantamiÓrà $ ghnatainam asmadripupak«abhinnam & tajjà vinÃÓÃya bhavanti tasya % yathÃraïe÷ prajvalito hutÃÓa÷ // ViP_1,17.41 // parÃÓara uvÃca: tata÷ sa diggajair bÃlo $ bhÆbh­cchikharasaænibhai÷ & pÃtito dharaïÅp­«Âhe % vi«Ãïair apy apŬyata // ViP_1,17.42 // smaratas tasya govindam $ ibhadantÃ÷ sahasraÓa÷ & ÓÅrïà vak«a÷sthalaæ prÃpya % sa prÃha pitaraæ tata÷ // ViP_1,17.43 // prahlÃda uvÃca: dantà gajÃnÃæ kuliÓÃgrani«ÂhurÃ÷ $ ÓÅrïà yad ete na balaæ mamaitat & mahÃvipatpÃpavinÃÓano 'yaæ % janÃrdanÃnusmaraïÃnubhÃva÷ // ViP_1,17.44 // hiraïyakaÓipur uvÃca: jvÃlyatÃm asurà vahnir $ apasarpata diggajÃ÷ & vÃyo samedhayÃgniæ tvaæ % dahyatÃm e«a pÃpak­t // ViP_1,17.45 // parÃÓara uvÃca: mahÃkëÂhacayacchannam $ asurendrasutaæ tata÷ & prajvÃlya dÃnavà vahniæ % dadahu÷ svÃmicoditÃ÷ // ViP_1,17.46 // prahlÃda uvÃca: tÃtai«a vahni÷ pavanerito 'pi $ na mÃæ dahaty atra samantato 'ham & paÓyÃmi padmÃstaraïÃst­tÃni % ÓÅtÃni sarvÃïi diÓÃæ mukhÃni // ViP_1,17.47 // M2.3 ins.: trailokyam etat sacarÃcaraæ yad $ vi«ïuæ viji«ïuæ prabhavi«ïum Ŭyaæ & alaæ kari«ïuæ tv asahi«ïum itthaæ % sthÃïuæ sadà staumi sadà sadaiva // ViP_1,17.47*54 // parÃÓara uvÃca: atha daityeÓvaraæ procur $ bhÃrgavasyÃtmajà dvijÃ÷ & purohità mahÃtmÃna÷ % sÃmnà saæstÆya vÃgmina÷ // ViP_1,17.48 // purohità Æcu÷: rÃjan niyamyatÃæ kopo $ bÃle 'tra tanaye nije & kopo devanikÃye«u % tatra te saphalo yata÷ // ViP_1,17.49 // ed. VeÇk. ins.: tata÷ purohitair ukto $ hiraïyakaÓipu÷ svakai÷ // ViP_1,17.49*55 // tathà tathainaæ bÃlaæ te $ ÓÃsitÃro vayaæ n­pa & yathà vipak«anÃÓÃya % vinÅtas te bhavi«yati // ViP_1,17.50 // bÃlatvaæ sarvado«ÃïÃæ $ daityarÃjÃspadaæ yata÷ & tato 'tra kopam atyarthaæ % yoktum arhasi nÃrbhake // ViP_1,17.51 // na tyak«yati hare÷ pak«am $ asmÃkaæ vacanÃd yadi & tata÷ k­tyÃæ vadhÃyÃsya % kari«yÃmo 'nivartinÅm // ViP_1,17.52 // parÃÓara uvÃca: evam abhyarthitas tais tu $ daityarÃja÷ purohitai÷ & daityair ni«krÃmayÃm Ãsa % putraæ pÃvakasaæcayÃt // ViP_1,17.53 // tato gurug­he bÃla÷ $ sa vasan bÃladÃnavÃn & adhyÃpayÃm Ãsa muhur % upadeÓÃntare guro÷ // ViP_1,17.54 // prahlÃda uvÃca: ÓrÆyatÃæ paramÃrtho me $ daiteyà ditijÃtmajÃ÷ & na cÃnyathaitan mantavyaæ % nÃtra lobhÃdikÃraïam // ViP_1,17.55 // janma bÃlyaæ tata÷ sarvo $ jantu÷ prÃpnoti yauvanam & avyÃhataiva bhavati % tato 'nudivasaæ jarà // ViP_1,17.56 // tataÓ ca m­tyum abhyeti $ jantur daityeÓvarÃtmajÃ÷ & pratyak«aæ d­Óyate caitad % asmÃkaæ bhavatÃæ tathà // ViP_1,17.57 // m­tasya ca punar janma $ bhavaty etac ca nÃnyathà & Ãgamo 'yaæ tathà tac ca % nopÃdÃnaæ vinodbhava÷ // ViP_1,17.58 // garbhavÃsÃdi yÃvat tu $ punarjanmopapÃdanam & samastÃvasthakaæ tÃvad % du÷kham evÃvagamyatÃm // ViP_1,17.59 // k«utt­«ïopaÓamaæ tadvac $ ÓÅtÃdyupaÓamaæ sukham & manyate bÃlabuddhitvÃd % du÷kham eva hi tat puna÷ // ViP_1,17.60 // atyantastimitÃÇgÃnÃæ $ vyÃyÃmena sukhai«iïÃm & bhrÃntij¤ÃnavatÃæ puæsÃæ % prahÃro 'pi sukhÃyate // ViP_1,17.61 // kva ÓarÅram aÓe«ÃïÃæ $ Óle«mÃdÅnÃæ mahÃcaya÷ & kva cÃÇgaÓobhÃsaurabhya- % kamanÅyÃdayo guïÃ÷ // ViP_1,17.62 // mÃæsÃs­kpÆyaviïmÆtra- $ snÃyumajjÃsthisaæhatau & dehe cet prÅtimÃn mƬho % bhavità narake 'pi sa÷ // ViP_1,17.63 // agne÷ ÓÅtena toyasya $ t­«Ã bhaktasya ca k«udhà & kriyate sukhakart­tvaæ % tadvilomasya cetarai÷ // ViP_1,17.64 // karoti he daityaputrà $ yÃvanmÃtraæ parigraham & tÃvanmÃtraæ sa evÃsya % du÷khaæ cetasi yacchati // ViP_1,17.65 // yÃvata÷ kurute jantu÷ $ saæbandhÃn manasa÷ priyÃn & tÃvanto 'sya nikhanyante % h­daye ÓokaÓaÇkava÷ // ViP_1,17.66 // yad yad g­he tan manasi $ yatra tatrÃvati«Âhata÷ & nÃÓadÃhÃpaharaïaæ % kutas tatraiva ti«Âhati // ViP_1,17.67 // janmany atra mahad du÷khaæ $ mriyamÃïasya cÃpi tat & yÃtanÃsu yamasyograæ % garbhasaækramaïe«u ca // ViP_1,17.68 // garbhe ca sukhaleÓo 'pi $ bhavadbhir anumÅyate & yadi tat kathyatÃm evaæ % sarvaæ du÷khamayaæ jagat // ViP_1,17.69 // tad etad atidu÷khÃnÃm $ Ãspade 'tra bhavÃrïave & bhavatÃæ kathyate satyaæ % vi«ïur eka÷ parÃyaïa÷ // ViP_1,17.70 // mà jÃnÅta vayaæ bÃlà $ dehÅ dehe«u ÓÃÓvata÷ & jarÃyauvanajanmÃdyà % dharmà dehasya nÃtmana÷ // ViP_1,17.71 // bÃlo 'haæ tÃvad icchÃto $ yati«ye Óreyase yuvà & yuvÃhaæ vÃrddhake prÃpte % kari«yÃmy Ãtmano hitam // ViP_1,17.72 // v­ddho 'haæ mama kÃryÃïi $ samastÃni na gocare & kiæ kari«yÃmi mandÃtmà % samarthena na yat k­tam // ViP_1,17.73 // evaæ durÃÓayÃk«ipta- $ mÃnasa÷ puru«a÷ sadà & Óreyaso 'bhimukhaæ yÃti % na kadÃcit pipÃsita÷ // ViP_1,17.74 // bÃlye krŬanakÃsaktà $ yauvane vi«ayonmukhÃ÷ & aj¤Ãnayanty aÓaktyà ca % vÃrddhakaæ samupasthitam // ViP_1,17.75 // tasmÃd bÃlye vivekÃtmà $ yateta Óreyase sadà & bÃlyayauvanav­ddhÃdyair % dehabhÃvair asaæyuta÷ // ViP_1,17.76 // tad etad vo mayÃkhyÃtaæ $ yadi jÃnÅta nÃn­tam & tad asmatprÅtaye vi«ïu÷ % smaryatÃæ bandhamuktida÷ // ViP_1,17.77 // ÃyÃsa÷ smaraïe ko 'sya $ sm­to yacchati Óobhanam & pÃpak«ayaÓ ca bhavati % smaratÃæ tam aharniÓam // ViP_1,17.78 // sarvabhÆtasthite tasmin $ matir maitrÅ divÃniÓam & bhavatÃæ jÃyatÃm evaæ % sarvakleÓÃn prahÃsyatha // ViP_1,17.79 // tÃpatrayeïÃbhihataæ $ yad etad akhilaæ jagat & tadà Óocye«u bhÆte«u % dve«aæ prÃj¤a÷ karoti ka÷ // ViP_1,17.80 // atha bhadrÃïi bhÆtÃni $ hÅnaÓaktir ahaæ param & mudaæ tathÃpi kurvÅta % hÃnir dve«aphalaæ yata÷ // ViP_1,17.81 // baddhavairÃïi bhÆtÃni $ dve«aæ kurvanti cet tata÷ & ÓocyÃny aho 'timohena % vyÃptÃnÅti manÅ«iïÃm // ViP_1,17.82 // ete bhinnad­ÓÃæ daityà $ vikalpÃ÷ kathità mayà & k­tvÃbhyupagamaæ tatra % saæk«epa÷ ÓrÆyatÃæ mama // ViP_1,17.83 // vistÃra÷ sarvabhÆtasya $ vi«ïor viÓvam idaæ jagat & dra«Âavyam Ãtmavat tasmÃd % abhedena vicak«aïai÷ // ViP_1,17.84 // samuts­jyÃsuraæ bhÃvaæ $ tasmÃd yÆyaæ yathà vayam & tathà yatnaæ kari«yÃmo % yathà prÃpsyÃma nirv­tim // ViP_1,17.85 // naivÃgninà na cÃrkeïa $ nendunà na ca vÃyunà & parjanyavaruïÃbhyÃæ và % na siddhair na ca rÃk«asai÷ // ViP_1,17.86 // na yak«air na ca daityendrair $ noragair na ca kiænarai÷ & na manu«yair na paÓubhir % do«air naivÃtmasaæbhavai÷ // ViP_1,17.87 // jvarÃk«irogÃtÅsÃra- $ plÅhagulmÃdikais tathà & dve«er«yÃmatsarÃdyair và % rÃgalobhÃdibhi÷ k«ayam // ViP_1,17.88 // na cÃnyair nÅyate kaiÓcin $ nityà yÃtyantanirmalà & tÃm Ãpnoty amale nyasya % keÓave h­dayaæ nara÷ // ViP_1,17.89 // asÃrasaæsÃravivartane«u $ mà yÃta to«aæ prasabhaæ bravÅmi & sarvatra daityÃ÷ samatÃm upeta % samatvam ÃrÃdhanam acyutasya // ViP_1,17.90 // tasmin prasanne kim ihÃsty alabhyaæ $ dharmÃrthakÃmair alam alpakÃs te & samÃÓritÃd brahmataror anantÃn % ni÷saæÓayaæ prÃpsyatha vai mahat phalam // ViP_1,17.91 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe saptadaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tasyaitÃæ dÃnavÃÓ ce«ÂÃæ $ d­«Âvà daityapater bhayÃt & Ãcacak«u÷ sa covÃca % sÆdÃn ÃhÆya satvara÷ // ViP_1,18.1 // hiraïyakaÓipur uvÃca: he sÆdà mama putro 'sÃv $ anye«Ãm api durmati÷ & kumÃrgadeÓiko du«Âo % hanyatÃm avilambitam // ViP_1,18.2 // hÃlÃhalaæ vi«aæ tasya $ sarvabhak«ye«u dÅyatÃm & avij¤Ãtam asau pÃpo % vadhyatÃæ mà vicÃryatÃm // ViP_1,18.3 // parÃÓara uvÃca: te tathaiva tataÓ cakru÷ $ prahlÃdÃya mahÃtmane & vi«adÃnaæ yathÃj¤aptaæ % pitrà tasya mahÃtmana÷ // ViP_1,18.4 // hÃlÃhalaæ vi«aæ ghoram $ anantoccÃraïena sa÷ & abhimantrya sahÃnnena % maitreya bubhuje tadà // ViP_1,18.5 // avikÃraæ sa tad bhuktvà $ prahlÃda÷ svasthamÃnasa÷ & anantakhyÃtinirvÅryaæ % jarayÃm Ãsa durvi«am // ViP_1,18.6 // tata÷ sÆdà bhayatrastà $ jÅrïaæ d­«Âvà mahÃvi«am & daityeÓvaram upÃgamya % praïipatyedam abruvan // ViP_1,18.7 // sÆdà Æcu÷: daityarÃja vi«aæ dattam $ asmÃbhir atibhÅ«aïam & jÅrïaæ tac ca sahÃnnena % prahlÃdena sutena te // ViP_1,18.8 // hiraïyakaÓipur uvÃca: tvaryatÃæ tvaryatÃæ sadyo $ he he daityapurohitÃ÷ & k­tyÃæ tasya vinÃÓÃya % utpÃdayata mà ciram // ViP_1,18.9 // parÃÓara uvÃca: sakÃÓam Ãgamya tata÷ $ prahlÃdasya purohitÃ÷ & sÃmapÆrvam athocus te % prahlÃdaæ vinayÃnvitam // ViP_1,18.10 // purohità Æcu÷: jÃtas trailokyavikhyÃta $ Ãyu«man brahmaïa÷ kule & daityarÃjasya tanayo % hiraïyakaÓipor bhavÃn // ViP_1,18.11 // kiæ daivai÷ kim anantena $ kim anyena tavÃÓraya÷ & pità samastalokÃnÃæ % tvaæ tathaiva bhavi«yasi // ViP_1,18.12 // tasmÃt parityajainÃæ tvaæ $ vipak«astavasaæhitÃm & vÃcya÷ pità samastÃnÃæ % gurÆïÃæ paramo guru÷ // ViP_1,18.13 // prahlÃda uvÃca: evam etan mahÃbhÃgÃ÷ $ ÓlÃghyam etan mahÃkulam & marÅce÷ sakale 'py asmin % trailokye nÃnyathà vadet // ViP_1,18.14 // pità ca mama sarvasmi¤ $ jagaty utk­«Âace«Âita÷ & etad apy avagacchÃmi % satyam atrÃpi nÃn­tam // ViP_1,18.15 // gurÆïÃm api sarve«Ãæ $ pità paramako guru÷ & yad uktaæ bhrÃntis tatrÃpi % svalpÃpi hi na vidyate // ViP_1,18.16 // pità gurur na saædeha÷ $ pÆjanÅya÷ prayatnata÷ & tatrÃpi nÃparÃdhyÃmÅty % evaæ manasi me sthitam // ViP_1,18.17 // yat tv etat kim anantenety $ uktaæ yu«mÃbhir Åd­Óam & ko bravÅti yathÃyuktaæ % kiæ tu naitad vaco 'rthavat // ViP_1,18.18 // ity uktvà so 'bhavan maunÅ $ te«Ãæ gauravayantrita÷ & prahasya ca puna÷ prÃha % kim anantena sÃdhv iti // ViP_1,18.19 // sÃdhu bho÷ kim anantena $ sÃdhu bho guravo mama & ÓrÆyatÃæ yad anantena % yadi khedaæ na yÃsyatha // ViP_1,18.20 // dharmÃrthakÃmamok«Ãkhya÷ $ puru«Ãrtha udÃh­ta÷ & catu«Âayam idaæ yasmÃt % tasmÃt kiæ kim idaæ v­thà // ViP_1,18.21 // marÅcimiÓrair dak«eïa $ tathaivÃnyair anantata÷ & dharma÷ prÃptas tathaivÃnyair % artha÷ kÃmas tathÃparai÷ // ViP_1,18.22 // tattattvavedino bhÆtvà $ j¤ÃnadhyÃnasamÃdhibhi÷ & avÃpur muktim apare % puru«Ã dhvastabandhanÃ÷ // ViP_1,18.23 // saæpadaiÓvaryamÃhÃtmya- $ j¤ÃnasaætatikarmaïÃm & vimukteÓ caikato labhyaæ % mÆlam ÃrÃdhanaæ hare÷ // ViP_1,18.24 // yato dharmÃrthakÃmÃkhyaæ $ vimuktiÓ ca phalaæ dvijÃ÷ & tenÃpi hi kim ity evam % anantena kim ucyate // ViP_1,18.25 // kiæ vÃtra bahunoktena $ bhavanto guravo mama & vadantu sÃdhu vÃsÃdhu % viveko 'smÃkam alpaka÷ // ViP_1,18.26 // D3-5,T,G,M0,ed. VeÇk. ins. while M2.3 cont. after *54: bahunÃtra kim uktena $ sa eva jagata÷ pati÷ // ViP_1,18.26*56:1 // sa kartà ca vikartà ca $ saæhartà ca h­di sthita÷ // ViP_1,18.26*56:2 // sa bhoktà bhojyam apy evaæ $ sa eva jagadÅÓvara÷ // ViP_1,18.26*56:3 // bhavadbhir etat k«antavyaæ $ bÃlyÃd uktaæ tu yan mayà // ViP_1,18.26*56:4 // purohità Æcu÷: dahyamÃnas tvam asmÃbhir $ agninà bÃla rak«ita÷ & bhÆyo na vak«yasÅty evaæ % naivaæ j¤Ãto 'sy abuddhimÃn // ViP_1,18.27 // yady asmadvacanÃn moha- $ grÃhaæ na tyak«yate bhavÃn & tata÷ k­tyÃæ vinÃÓÃya % tava s­k«yÃma durmate // ViP_1,18.28 // prahlÃda uvÃca: ka÷ kena rak«yate jantur $ jantu÷ ka÷ kena hanyate & hanti rak«ati caivÃtmà % jagat sarvaæ carÃcaram // ViP_1,18.29 // T3,M0,ed. VeÇk. ins.: karmaïà jÃyate sarvaæ $ karmaiva gatisÃdhanam // ViP_1,18.29*57:1 // tasmÃt sarvaprayatnena $ sÃdhu karma samÃcaret // ViP_1,18.29*57:2 // parÃÓara uvÃca: ity uktÃs tena te kruddhà $ daityarÃjapurohitÃ÷ & k­tyÃm utpÃdayÃm Ãsur % jvÃlÃmÃlojjvalÃnanÃm // ViP_1,18.30 // atibhÅmà samÃgamya $ pÃdanyÃsak«atak«iti÷ & ÓÆlena sà susaækruddhà % taæ jaghÃnÃtha vak«asi // ViP_1,18.31 // tat tasya h­dayaæ prÃpya $ ÓÆlaæ bÃlasya dÅptimat & jagÃma khaï¬itaæ bhÆmau % tatrÃpi ÓatadhÃbhavat // ViP_1,18.32 // yatrÃnapÃyÅ bhagavÃn $ h­dy Ãste harir ÅÓvara÷ & bhaÇgo bhavati vajrasya % tatra ÓÆlasya kà kathà // ViP_1,18.33 // apÃpe tatra pÃpaiÓ ca $ pÃtità daityayÃjakai÷ & tÃn eva sà jaghÃnÃÓu % k­tyà nÃÓaæ jagÃma ca // ViP_1,18.34 // k­tyayà dahyamÃnÃæs tÃn $ vilokya sa mahÃmati÷ & trÃhi k­«ïety ananteti % vadann abhyavapadyata // ViP_1,18.35 // prahlÃda uvÃca: sarvavyÃpi¤ jagadrÆpa $ jagatsra«Âar janÃrdana & trÃhi viprÃn imÃn asmÃd % du÷sahÃn mantrapÃvakÃt // ViP_1,18.36 // yathà sarve«u bhÆte«u $ sarvavyÃpÅ jagadguru÷ & vi«ïur eva tathà sarve % jÅvantv ete purohitÃ÷ // ViP_1,18.37 // yathà sarvagataæ vi«ïuæ $ manyamÃno 'napÃyinam & cintayÃmy aripak«e 'pi % jÅvantv ete tathà dvijÃ÷ // ViP_1,18.38 // ye hantum Ãgatà dattaæ $ yair vi«aæ yair hutÃÓana÷ & yair diggajair ahaæ k«uïïo % da«Âa÷ sarpaiÓ ca yair aham // ViP_1,18.39 // te«v ahaæ mitrapak«e ca $ sama÷ pÃpo 'smi na kvacit & yathà tenÃdya satyena % jÅvantv asurayÃjakÃ÷ // ViP_1,18.40 // parÃÓara uvÃca: ity uktÃs tena te sarve $ saæsp­«ÂÃÓ ca nirÃmayÃ÷ & samuttasthur dvijà bhÆyas % taæ cocu÷ praÓrayÃnvitam // ViP_1,18.41 // purohità Æcu÷: dÅrghÃyur apratihato $ balavÅryasamanvita÷ & putrapautradhanaiÓvaryair % yukto vatsa bhavottama÷ // ViP_1,18.42 // parÃÓara uvÃca: ity uktvà taæ tato gatvà $ yathÃv­ttaæ purohitÃ÷ & daityarÃjÃya sakalam % Ãcacak«ur mahÃmune // ViP_1,18.43 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe '«ÂÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: hiraïyakaÓipu÷ Órutvà $ tÃæ k­tyÃæ vitathÅk­tÃm & ÃhÆya putraæ papraccha % prabhÃvasyÃsya kÃraïam // ViP_1,19.1 // hiraïyakaÓipur uvÃca: prahlÃda suprabhÃvo 'si $ kim etat te vice«Âitam & etan mantrÃdijanitam % utÃho sahajaæ tava // ViP_1,19.2 // parÃÓara uvÃca: evaæ p­«Âas tadà pitrà $ prahlÃdo 'surabÃlaka÷ & praïipatya pitu÷ pÃdÃv % idaæ vacanam abravÅt // ViP_1,19.3 // na mantrÃdik­tas tÃta $ na ca naisargiko mama & prabhÃva e«a sÃmÃnyo % yasya yasyÃcyuto h­di // ViP_1,19.4 // anye«Ãæ yo na pÃpÃni $ cintayaty Ãtmano yathà & tasya pÃpÃgamas tÃta % hetvabhÃvÃn na vidyate // ViP_1,19.5 // karmaïà manasà vÃcà $ parapŬÃæ karoti ya÷ & tad bÅjaæ janma phalati % prabhÆtaæ tasya cÃÓubham // ViP_1,19.6 // so 'haæ na pÃpam icchÃmi $ na karomi vadÃmi và & cintayan sarvabhÆtastham % Ãtmany api ca keÓavam // ViP_1,19.7 // ÓÃrÅraæ mÃnasaæ du÷khaæ $ daivaæ bhÆtabhavaæ tathà & sarvatra Óubhacittasya % tasya me jÃyate kuta÷ // ViP_1,19.8 // evaæ sarve«u bhÆte«u $ bhaktir avyabhicÃriïÅ & kartavyà paï¬itair j¤Ãtvà % sarvabhÆtamayaæ harim // ViP_1,19.9 // parÃÓara uvÃca: iti Órutvà sa daityendra÷ $ prÃsÃdaÓikhare sthita÷ & krodhÃndhakÃritamukha÷ % prÃha daiteyakiækarÃn // ViP_1,19.10 // durÃtmà k«ipyatÃm asmÃt $ prÃsÃdÃc chatayojanÃt & girip­«Âhe patatv asmi¤ % ÓilÃbhinnÃÇgasaæhati÷ // ViP_1,19.11 // tatas taæ cik«ipu÷ sarve $ bÃlaæ daiteyakiækarÃ÷ & papÃta so 'py adha÷ k«ipto % h­dayenodvahan harim // ViP_1,19.12 // patamÃnaæ jagaddhÃtrÅ $ jagaddhÃtari keÓave & bhaktiyuktaæ dadhÃrainam % upagamya ca medinÅ // ViP_1,19.13 // tato vilokya taæ svastham $ aviÓÅrïÃsthibandhanam & hiraïyakaÓipu÷ prÃha % Óambaraæ mÃyinÃæ varam // ViP_1,19.14 // nÃsmÃbhi÷ Óakyate hantum $ ayaæ durv­ttabÃlaka÷ & mÃyÃæ vetti bhavÃæs tasmÃn % mÃyayainaæ ni«Ædaya // ViP_1,19.15 // Óambara uvÃca: sÆdayÃmy e«a daityendra $ paÓya mÃyÃbalaæ mama & sahasram atra mÃyÃnÃæ % paÓya koÂiÓataæ tathà // ViP_1,19.16 // parÃÓara uvÃca: tata÷ samas­jan mÃyÃ÷ $ prahlÃde Óambaro 'sura÷ & vinÃÓam icchan durbuddhi÷ % sarvatra samadarÓini // ViP_1,19.17 // samÃhitamanà bhÆtvà $ Óambare 'pi vimatsara÷ & maitreya so 'pi prahlÃda÷ % sasmÃra madhusÆdanam // ViP_1,19.18 // tato bhagavatà tasya $ rak«Ãrthaæ cakram uttamam & ÃjagÃma samÃj¤aptaæ % jvÃlÃmÃli sudarÓanam // ViP_1,19.19 // tena mÃyÃsahasraæ tac $ ÓambarasyÃÓugÃminà & bÃlasya rak«atà deham % ekaikaÓyena sÆditam // ViP_1,19.20 // saæÓo«akaæ tato vÃyuæ $ daityendra idam abravÅt & ÓÅghram e«a mamÃdeÓÃd % durÃtmà nÅyatÃæ k«ayam // ViP_1,19.21 // tathety uktvÃtha so 'py enaæ $ viveÓa pavano laghu÷ & ÓÅto 'tirÆk«a÷ Óo«Ãya % taddehasyÃtidu÷saha÷ // ViP_1,19.22 // tenÃvi«Âaæ tathÃtmÃnaæ $ sa buddhvà daityabÃlaka÷ & h­dayena mahÃtmÃnaæ % dadhÃra dharaïÅdharam // ViP_1,19.23 // h­dayasthas tatas tasya $ taæ vÃyum atiÓo«aïam & papau janÃrdana÷ kruddha÷ % sa yayau pavana÷ k«ayam // ViP_1,19.24 // k«ÅïÃsu sarvamÃyÃsu $ pavane saæk«ayaæ gate & jagÃma so 'pi bhavanaæ % guror eva mahÃmati÷ // ViP_1,19.25 // ahany ahany athÃcÃryo $ nÅtiæ rÃjyaphalapradÃm & grÃhayÃm Ãsa taæ bÃlaæ % rÃj¤Ãm uÓanasà k­tÃm // ViP_1,19.26 // g­hÅtanÅtiÓÃstraæ taæ $ vinÅtaæ sa yadà guru÷ & mene tadainaæ tatpitre % kathayÃm Ãsa Óik«itam // ViP_1,19.27 // ÃcÃrya uvÃca: g­hÅtanÅtiÓÃstras te $ putro daityapate k­ta÷ & prahlÃdas tattvato vetti % bhÃrgaveïa yad Åritam // ViP_1,19.28 // hiraïyakaÓipur uvÃca: mitre«u varteta katham $ arivarge«u bhÆpati÷ & prahlÃda tri«u kÃle«u % madhyasthe«u kathaæ caret // ViP_1,19.29 // kathaæ mantri«v amÃtye«u $ bÃhye«v Ãbhyantare«u ca & cÃre«u pauravarge«u % ÓaÇkite«v itare«u ca // ViP_1,19.30 // k­tyÃk­tyavidhÃnaæ ca $ durgÃÂavikasÃdhanam & prahlÃda kathyatÃæ samyak % tathà kaïÂakaÓodhanam // ViP_1,19.31 // etac cÃnyac ca sakalam $ adhÅtaæ bhavatà yathà & tathà me kathyatÃæ j¤Ãtuæ % tavecchÃmi manogatam // ViP_1,19.32 // parÃÓara uvÃca: praïipatya pitu÷ pÃdau $ tata÷ praÓrayabhÆ«aïa÷ & prahlÃda÷ prÃha daityendraæ % k­täjalipuÂa÷ sthita÷ // ViP_1,19.33 // prahlÃda uvÃca: mamopadi«Âaæ sakalaæ $ guruïà nÃtra saæÓaya÷ & g­hÅtaæ ca mayà kintu % na sad etan mataæ mama // ViP_1,19.34 // sÃma copapradÃnaæ ca $ bhedadaï¬au tathaiva ca & upÃyÃ÷ kathità hy ete % mitrÃdÅnÃæ ca sÃdhane // ViP_1,19.35 // tÃn evÃhaæ na paÓyÃmi $ mitrÃdÅæs tÃta mà krudha÷ & sÃdhyÃbhÃve mahÃbÃho % sÃdhanai÷ kiæ prayojanam // ViP_1,19.36 // sarvabhÆtÃtmake tÃta $ jagannÃthe jaganmaye & paramÃtmani govinde % mitrÃmitrakathà kuta÷ // ViP_1,19.37 // tvayy asti bhagavÃn vi«ïur $ mayi cÃnyatra cÃsti sa÷ & yatas tato 'yaæ mitraæ me % ÓatruÓ ceti p­thak kuta÷ // ViP_1,19.38 // tad ebhir alam atyarthaæ $ du«ÂÃrambhoktivistarai÷ & avidyÃntargatair yatna÷ % kartavyas tÃta Óobhane // ViP_1,19.39 // vidyÃbuddhir avidyÃyÃm $ aj¤ÃnÃt tÃta jÃyate & bÃlo 'gniæ kiæ na khadyotam % asureÓvara manyate // ViP_1,19.40 // tat karma yan na bandhÃya $ sà vidyà yà vimuktaye & ÃyÃsÃyÃparaæ karma % vidyÃnyà Óilpanaipuïam // ViP_1,19.41 // tad etad avagamyÃham $ asÃraæ sÃdhyam uttamam & niÓÃmaya mahÃbhÃga % praïipatya bravÅmi yat // ViP_1,19.42 // na cintayati ko rÃjyaæ $ ko dhanaæ nÃbhivächati & tathÃpi bhÃvyam evaitad % ubhayaæ prÃpyate narai÷ // ViP_1,19.43 // sarva eva mahÃbhÃga $ mahattvaæ prati sodyamÃ÷ & tathÃpi puæsÃæ bhÃgyÃni % nodyamà bhÆtihetava÷ // ViP_1,19.44 // ja¬ÃnÃm avivekÃnÃm $ aÓÆrÃïÃm api prabho & bhÃgyabhojyÃni rÃjyÃni % santy anÅtimatÃm api // ViP_1,19.45 // tasmÃd yateta puïye«u $ ya icchen mahatÅæ Óriyam & yatitavyaæ samatve ca % nirvÃïam api cecchatà // ViP_1,19.46 // devà manu«yÃ÷ paÓava÷ $ pak«iv­k«asarÅs­pÃ÷ & rÆpam etad anantasya % vi«ïor bhinnam iva sthitam // ViP_1,19.47 // etad vijÃnatà sarvaæ $ jagat sthÃvarajaÇgamam & dra«Âavyam Ãtmavad vi«ïur % yato 'yaæ viÓvarÆpadh­k // ViP_1,19.48 // evaæ j¤Ãte sa bhagavÃn $ anÃdi÷ parameÓvara÷ & prasÅdaty acyutas tasmin % prasanne kleÓasaæk«aya÷ // ViP_1,19.49 // parÃÓara uvÃca: etac chrutvà tu kopena $ samutthÃya varÃsanÃt & hiraïyakaÓipu÷ putraæ % padà vak«asy atìayat // ViP_1,19.50 // uvÃca ca sa kopena $ sÃmar«a÷ prajvalann iva & ni«pi«ya pÃïinà pÃïiæ % hantukÃmo jagad yathà // ViP_1,19.51 // hiraïyakaÓipur uvÃca: he vipracitte he rÃho $ he balai«a mahÃrïave & nÃgapÃÓair d­¬haæ baddhvà % k«ipyatÃæ mà vilambatha // ViP_1,19.52 // anyathà sakalà lokÃs $ tathà daiteyadÃnavÃ÷ & anuyÃsyanti mƬhasya % matam asya durÃtmana÷ // ViP_1,19.53 // bahuÓo vÃrito 'smÃbhir $ ayaæ pÃpas tathÃpy are÷ & stutiæ karoti du«ÂÃnÃæ % vadha evopakÃraka÷ // ViP_1,19.54 // parÃÓara uvÃca: tatas te satvarà daityà $ baddhvà taæ nÃgabandhanai÷ & bhartur Ãj¤Ãæ purask­tya % cik«ipu÷ salilÃrïave // ViP_1,19.55 // tataÓ cacÃla calatà $ prahlÃdena mahÃrïava÷ & udvelo 'bhÆt paraæ k«obham % upetya ca samantata÷ // ViP_1,19.56 // bhÆrlokam akhilaæ d­«Âvà $ plÃvyamÃnaæ mahÃmbhasà & hiraïyakaÓipur daityÃn % idam Ãha mahÃmune // ViP_1,19.57 // hiraïyakaÓipur uvÃca: daiteyÃ÷ sakalai÷ Óailair $ atraiva varuïÃlaye & niÓchidrai÷ sarvata÷ sarvaiÓ % cÅyatÃm e«a durmati÷ // ViP_1,19.58 // nÃgnir dahati naivÃyaæ $ ÓastraiÓ chinno na coragai÷ & k«ayaæ nÅto na vÃtena % na vi«eïa na k­tyayà // ViP_1,19.59 // na mÃyÃbhir na caivoccÃt $ pÃtito na ca diggajai÷ & bÃlo 'tidu«Âacitto 'yaæ % nÃnenÃrtho 'sti jÅvatà // ViP_1,19.60 // tad e«a toyadhÃv atra $ samÃkrÃnto mahÅdharai÷ & ti«Âhatv abdasahasrÃntaæ % prÃïÃn hÃsyati durmati÷ // ViP_1,19.61 // tato daityà dÃnavÃÓ ca $ parvatais taæ mahodadhau & Ãkramya cayanaæ cakrur % yojanÃni sahasraÓa÷ // ViP_1,19.62 // sa cita÷ parvatair anta÷ $ samudrasya mahÃmati÷ & tu«ÂÃvÃhnikavelÃyÃm % ekÃgramatir acyutam // ViP_1,19.63 // prahlÃda uvÃca: namas te puï¬arÅkÃk«a $ namas te puru«ottama & namas te sarvalokÃtman % namas te tigmacakriïe // ViP_1,19.64 // namo brahmaïyadevÃya $ gobrÃhmaïahitÃya ca & jagaddhitÃya k­«ïÃya % govindÃya namo nama÷ // ViP_1,19.65 // brahmatve s­jate viÓvaæ $ sthitau pÃlayate puna÷ & rudrarÆpÃya kalpÃnte % namas tubhyaæ trimÆrtaye // ViP_1,19.66 // devà yak«ÃsurÃ÷ siddhà $ nÃgà gandharvakiænarÃ÷ & piÓÃcà rÃk«asÃÓ caiva % manu«yÃ÷ paÓavas tathà // ViP_1,19.67 // pak«iïa÷ sthÃvarÃÓ caiva $ pipÅlikasarÅs­pÃ÷ & bhÆmyÃpo 'gnir nabho vÃyu÷ % Óabda÷ sparÓas tathà rasa÷ // ViP_1,19.68 // rÆpaæ gandho mano buddhir $ Ãtmà kÃlas tathà guïÃ÷ & ete«Ãæ paramÃrthaÓ ca % sarvam etat tvam acyuta // ViP_1,19.69 // vidyÃvidye bhavÃn satyam $ asatyaæ tvaæ vi«Ãm­te & prav­ttaæ ca niv­ttaæ ca % karma vedoditaæ bhavÃn // ViP_1,19.70 // samastakarmabhoktà ca $ karmopakaraïÃni ca & tvam eva vi«ïo sarvÃïi % sarvakarmaphalaæ ca yat // ViP_1,19.71 // mayy anyatra tathÃÓe«a- $ bhÆte«u bhuvane«u ca & tavaiva vyÃptir aiÓvarya- % guïasaæsÆcikÅ prabho // ViP_1,19.72 // tvÃæ yoginaÓ cintayanti $ tvÃæ yajanti ca yajvina÷ & havyakavyabhug ekas tvaæ % pit­devasvarÆpadh­k // ViP_1,19.73 // rÆpaæ mahat te 'cyuta yatra viÓvaæ $ yataÓ ca sÆk«maæ jagad etad ÅÓa & rÆpÃïi sÆk«mÃïi ca bhÆtabhedÃs % te«v antar ÃtmÃkhyam atÅva sÆk«mam // ViP_1,19.74 // tasmÃc ca sÆk«mÃdiviÓe«aïÃnÃm $ agocare yat paramÃrtharÆpam & kim apy acintyaæ tava rÆpam asti % tasmai namas te puru«ottamÃya // ViP_1,19.75 // sarvabhÆte«u sarvÃtman $ yà Óaktir aparà tava & guïÃÓrayà namas tasyai % ÓÃÓvatÃyai sureÓvara // ViP_1,19.76 // yÃtÅtagocarà vÃcÃæ $ manasÃæ cÃviÓe«aïà & j¤Ãnij¤Ãnaparicchedyà % tÃæ vande ceÓvarÅæ parÃm // ViP_1,19.77 // oæ namo vÃsudevÃya $ tasmai bhagavate sadà & vyatiriktaæ na yasyÃsti % vyatirikto 'khilasya ya÷ // ViP_1,19.78 // namas tasmai namas tasmai $ namas tasmai mahÃtmane & nÃmarÆpaæ na yasyaiko % yo 'stitvenopalabhyate // ViP_1,19.79 // yasyÃvatÃrarÆpÃïi $ samarcanti divaukasa÷ & apaÓyanta÷ paraæ rÆpaæ % namas tasmai mahÃtmane // ViP_1,19.80 // yo 'ntas ti«Âhann aÓe«asya $ paÓyatÅÓa÷ ÓubhÃÓubham & taæ sarvasÃk«iïaæ vi«ïuæ % namasye parameÓvaram // ViP_1,19.81 // namo 'stu vi«ïave tasmai $ yasyÃbhinnam idaæ jagat & dhyeya÷ sa jagatÃm Ãdya÷ % sa prasÅdatu me 'vyaya÷ // ViP_1,19.82 // yatrotam etat protaæ ca $ viÓvam ak«arasaæj¤ake & ÃdhÃrabhÆta÷ sarvasya % sa prasÅdatu me hari÷ // ViP_1,19.83 // oæ namo vi«ïave tasmai $ namas tasmai puna÷ puna÷ & yatra sarvaæ yata÷ sarvaæ % ya÷ sarvaæ sarvataÓ ca ya÷ // ViP_1,19.84 // sarvagatvÃd anantasya $ sa evÃham avasthita÷ & matta÷ sarvam ahaæ sarvaæ % mayi sarvaæ sanÃtane // ViP_1,19.85 // aham evÃk«ayo nitya÷ $ paramÃtmÃtmasaæÓraya÷ & brahmasaæj¤o 'ham evÃgre % tathÃnte ca para÷ pumÃn // ViP_1,19.86 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓa ekonaviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: evaæ saæcintayan vi«ïum $ abhedenÃtmano dvija & tanmayatvam avÃpÃgryaæ % mene cÃtmÃnam acyutam // ViP_1,20.1 // visasmÃra tathÃtmÃnaæ $ nÃnyat kiæcid ajÃnata & aham evÃvyayo 'nanta÷ % paramÃtmety acintayat // ViP_1,20.2 // tasya tadbhÃvanÃyogÃt $ k«ÅïapÃpasya vai kramÃt & Óuddhe 'nta÷karaïe vi«ïus % tasthau j¤Ãnamayo 'cyuta÷ // ViP_1,20.3 // yogaprabhÃvÃt prahlÃde $ jÃte vi«ïumaye 'sure & calaty uragabandhais tair % maitreya truÂitaæ k«aïÃt // ViP_1,20.4 // bhrÃntagrÃhagaïa÷ sormir $ yayau k«obhaæ mahÃrïava÷ & cacÃla ca mahÅ sarvà % saÓailavanakÃnanà // ViP_1,20.5 // sa ca taæ ÓailasaæghÃtaæ $ daityair nyastam athopari & prak«ipya tasmÃt salilÃn % niÓcakrÃma mahÃmati÷ // ViP_1,20.6 // d­«Âvà ca sa jagad bhÆyo $ gaganÃdyupalak«aïam & prahlÃdo 'smÅti sasmÃra % punar ÃtmÃnam Ãtmanà // ViP_1,20.7 // tu«ÂÃva ca punar dhÅmÃn $ anÃdiæ puru«ottamam & ekÃgramatir avyagro % yatavÃkkÃyamÃnasa÷ // ViP_1,20.8 // prahlÃda uvÃca: oæ nama÷ paramÃrthÃrtha $ sthÆlasÆk«ma k«arÃk«ara & vyaktÃvyakta kalÃtÅta % sakaleÓa nira¤jana // ViP_1,20.9 // guïäjana guïÃdhÃra $ nirguïÃtman guïasthita & mÆrtÃmÆrta mahÃmÆrte % sÆk«mamÆrte sphuÂÃsphuÂa // ViP_1,20.10 // karÃlasaumyarÆpÃtman $ vidyÃvidyÃmayÃcyuta & sadasadrÆpasadbhÃva % sadasadbhÃvabhÃvana // ViP_1,20.11 // nityÃnitya prapa¤cÃtman $ ni«prapa¤cÃmalÃÓraya & ekÃneka namas tubhyaæ % vÃsudevÃdikÃraïa // ViP_1,20.12 // ya÷ sthÆlasÆk«ma÷ prakaÂaprakÃÓo $ ya÷ sarvabhÆto na ca sarvabhÆta÷ & viÓvaæ yataÓ caitad aviÓvahetor % namo 'stu tasmai puru«ottamÃya // ViP_1,20.13 // parÃÓara uvÃca: tasya taccetaso deva÷ $ stutim itthaæ prakurvata÷ & ÃvirbabhÆva bhagavÃn % pÅtÃmbaradharo hari÷ // ViP_1,20.14 // sasaæbhramas tam Ãlokya $ samutthÃyÃkulÃk«aram & namo 'stu vi«ïavaity etad % vyÃjahÃrÃsak­d dvija // ViP_1,20.15 // prahlÃda uvÃca: deva prapannÃrtihara $ prasÃdaæ kuru keÓava & avalokanadÃnena % bhÆyo mÃæ pÃvayÃvyaya // ViP_1,20.16 // ÓrÅbhagavÃn uvÃca: kurvatas te prasanno 'haæ $ bhaktim avyabhicÃriïÅm & yathÃbhila«ito matta÷ % prahlÃda vriyatÃæ vara÷ // ViP_1,20.17 // prahlÃda uvÃca: nÃtha yonisahasre«u $ ye«u ye«u vrajÃmy aham & te«u te«v acyutà bhaktir % acyutÃstu sadà tvayi // ViP_1,20.18 // yà prÅtir avivekÃnÃæ $ vi«aye«v anapÃyinÅ & tvÃm anusmarata÷ sà me % h­dayÃn mÃpasarpatu // ViP_1,20.19 // ÓrÅbhagavÃn uvÃca: mayi bhaktis tavÃsty eva $ bhÆyo 'py evaæ bhavi«yati & varaÓ ca matta÷ prahlÃda % vriyatÃæ yas tavepsita÷ // ViP_1,20.20 // prahlÃda uvÃca: mayi dve«Ãnubandho 'bhÆt $ saæstutÃv udyate tava & matpitus tatk­taæ pÃpaæ % deva tasya praïaÓyatu // ViP_1,20.21 // ÓastrÃïi pÃtitÃny aÇge $ k«ipto yac cÃgnisaæhatau & daæÓitaÓ coragair dattaæ % yad vi«aæ mama bhojane // ViP_1,20.22 // baddhvà samudre yat k«ipto $ yac cito 'smi Óiloccayai÷ & anyÃni cÃpy asÃdhÆni % yÃni pitrà k­tÃni me // ViP_1,20.23 // tvayi bhaktimato dve«Ãd $ aghaæ tatsaæbhavaæ ca yat & tvatprasÃdÃt prabho sadyas % tena mucyeta me pità // ViP_1,20.24 // ÓrÅbhagavÃn uvÃca: prahlÃda sarvam etat te $ matprasÃdÃd bhavi«yati & anyaæ ca te varaæ dadmi % vriyatÃm asurÃtmaja // ViP_1,20.25 // prahlÃda uvÃca: k­tak­tyo 'smi bhagavan $ vareïÃnena yat tvayi & bhavitrÅ tvatprasÃdena % bhaktir avyabhicÃriïÅ // ViP_1,20.26 // dharmÃrthakÃmai÷ kiæ tasya $ muktis tasya kare sthità & samastajagatÃæ mÆle % yasya bhakti÷ sthirà tvayi // ViP_1,20.27 // ÓrÅbhagavÃn uvÃca: yathà te niÓcalaæ ceto $ mayi bhaktisamanvitam & tathà tvaæ matprasÃdena % nirvÃïaæ param Ãpsyasi // ViP_1,20.28 // parÃÓara uvÃca: ity uktvÃntardadhe vi«ïus $ tasya maitreya paÓyata÷ & sa cÃpi punar Ãgamya % vavande caraïau pitu÷ // ViP_1,20.29 // taæ pità mÆrdhny upÃghrÃya $ pari«vajya ca pŬitam & jÅvasÅty Ãha vatseti % bëpÃrdranayano dvija // ViP_1,20.30 // prÅtimÃæÓ cÃbhavat tasminn $ anutÃpÅ mahÃsura÷ & gurupitroÓ cakÃraivaæ % ÓuÓrÆ«Ãæ so 'pi dharmavit // ViP_1,20.31 // pitary uparatiæ nÅte $ narasiæhasvarÆpiïà & vi«ïunà so 'pi daityÃnÃæ % maitreyÃbhÆt patis tata÷ // ViP_1,20.32 // tadrÃjyabhÆtiæ saæprÃpya $ karmaÓuddhikarÅæ dvija & putrapautrÃæÓ ca subahÆn % avÃpyaiÓvaryam eva ca // ViP_1,20.33 // k«ÅïÃdhikÃra÷ sa yadà $ puïyapÃpavivarjita÷ & tadÃsau bhagavaddhyÃnÃt % paraæ nirvÃïam ÃptavÃn // ViP_1,20.34 // evaæprabhÃvo daityo 'sau $ maitreyÃsÅn mahÃmati÷ & prahlÃdo bhagavadbhakto % yaæ tvaæ mÃm anup­cchasi // ViP_1,20.35 // yas tv etac caritaæ tasya $ prahlÃdasya mahÃtmana÷ & Ó­ïoti tasya pÃpÃni % sadyo gacchanti saæk«ayam // ViP_1,20.36 // ahorÃtrak­taæ pÃpaæ $ prahlÃdacaritaæ nara÷ & Ó­ïvan paÂhaæÓ ca maitreya % vyapohati na saæÓaya÷ // ViP_1,20.37 // paurïamÃsyÃm amÃvÃsyÃm $ a«ÂamyÃm atha và paÂhan & dvÃdaÓyÃæ và tad Ãpnoti % gopradÃnaphalaæ dvija // ViP_1,20.38 // prahlÃdaæ sakalÃpatsu $ yathà rak«itavÃn hari÷ & tathà rak«ati yas tasya % Ó­ïoti caritaæ sadà // ViP_1,20.39 // D7 ins.: karuïaæ caraïÃnamre $ cÃruïaæ praïatadruhi // ViP_1,20.39*58:1 // prahlÃdavaradaæ vande $ n­siæhagh­ïibhÅ«aïaæ // ViP_1,20.39*58:2 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe viæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: saæhlÃdaputra Ãyu«mä $ Óibir bëkala eva ca & virocanas tu prÃhlÃdir % balir jaj¤e virocanÃt // ViP_1,21.1 // bale÷ putraÓataæ tv ÃsÅd $ bÃïajye«Âhaæ mahÃmune & hiraïyÃk«asutÃÓ cÃsan % sarva eva mahÃbalÃ÷ // ViP_1,21.2 // jharjhara÷ ÓakuniÓ caiva $ bhÆtasaætÃpanas tathà & mahÃnÃbho mahÃbÃhu÷ % kÃlanÃbhas tathÃpara÷ // ViP_1,21.3 // abhavan danuputrÃÓ ca $ dvimÆrdhà Óaækaras tathà & ayomukha÷ ÓaÇkuÓirÃ÷ % kapila÷ Óambaras tathà // ViP_1,21.4 // ekacakro mahÃbÃhus $ tÃrakaÓ ca mahÃbala÷ & svarbhÃnur v­«aparvà ca % pulomà ca mahÃbala÷ // ViP_1,21.5 // ete dano÷ sutÃ÷ khyÃtà $ vipracittiÓ ca vÅryavÃn // ViP_1,21.6 // svarbhÃnos tu prabhà kanyà $ Óarmi«Âhà vÃr«aparvaïÅ & upadÃnavÅ hayaÓirÃ÷ % prakhyÃtà varakanyakÃ÷ // ViP_1,21.7 // vaiÓvÃnarasute cobhe $ pulomà kÃlakà tathà & ubhe te tu mahÃbhÃge % mÃrÅces tu parigraha÷ // ViP_1,21.8 // tÃbhyÃæ putrasahasrÃïi $ «a«Âir dÃnavasattamÃ÷ & paulomÃ÷ kÃlakeyÃÓ ca % mÃrÅcatanayÃ÷ sm­tÃ÷ // ViP_1,21.9 // tato 'pare mahÃvÅryà $ dÃruïÃs tv atinirgh­ïÃ÷ & siæhikÃyÃm athotpannà % vipracitte÷ sutÃs tathà // ViP_1,21.10 // tryaæÓa÷ ÓalyaÓ ca balavÃn $ nabhaÓ caiva mahÃbala÷ & vÃtÃpir namuciÓ caiva % ilvala÷ khas­mas tathà // ViP_1,21.11 // andhako narakaÓ caiva $ kÃlanÃbhas tathaiva ca & svarbhÃnuÓ ca mahÃvÅryo % vaktrayodhÅ mahÃsura÷ // ViP_1,21.12 // ete vai dÃnavaÓre«Âhà $ danuvaæÓavivardhanÃ÷ & ete«Ãæ putrapautrÃÓ ca % ÓataÓo 'tha sahasraÓa÷ // ViP_1,21.13 // prahlÃdasya tu daityasya $ nivÃtakavacÃ÷ kule & samutpannÃ÷ sumahatà % tapasà bhÃvitÃtmana÷ // ViP_1,21.14 // «a sutÃ÷ sumahÃsattvÃs $ tÃmrÃyÃ÷ parikÅrtitÃ÷ & ÓukÅ ÓyenÅ ca bhÃsÅ ca % sugrÅvÅ Óucig­dhrikà // ViP_1,21.15 // ÓukÅ ÓukÃn ajanayad $ ulÆkÅ pratyulÆkakÃn & ÓyenÅ ÓyenÃæs tathà bhÃsÅ % bhÃsÃn g­ddhrÃæÓ ca g­ddhry api // ViP_1,21.16 // Óucy audakÃn pak«igaïÃn $ sugrÅvÅ tu vyajÃyata & aÓvÃn u«ÂrÃn gardabhÃæÓ ca % tÃmrÃvaæÓÃ÷ prakÅrtitÃ÷ // ViP_1,21.17 // vinatÃyÃs tu dvau putrau $ vikhyÃtau garu¬Ãruïau & suparïa÷ patatÃæ Óre«Âho % dÃruïa÷ pannagÃÓana÷ // ViP_1,21.18 // surasÃyÃ÷ sahasraæ tu $ sarpÃïÃm amitaujasÃm & anekaÓirasÃæ brahman % khecarÃïÃæ mahÃtmanÃm // ViP_1,21.19 // kÃdraveyÃs tu balina÷ $ sahasram amitaujasa÷ & suparïavaÓagà brahma¤ % jaj¤ire naikamastakÃ÷ // ViP_1,21.20 // te«Ãæ pradhÃnabhÆtÃs te $ Óe«avÃsukitak«akÃ÷ & ÓaÇkhaÓveto mahÃpadma÷ % kambalÃÓvatarÃv ubhau // ViP_1,21.21 // elÃputras tathà nÃga÷ $ karkoÂakadhanaæjayau & ete cÃnye ca bahavo % dandaÓÆkà vi«olbaïÃ÷ // ViP_1,21.22 // gaïaæ krodhavaÓaæ viddhi $ te ca sarve ca daæ«Âriïa÷ & sthalajÃ÷ pak«iïo 'bjÃÓ ca % dÃruïÃ÷ piÓitÃÓanÃ÷ // ViP_1,21.23 // Á,D1.7,ed. VeÇk. ins.: krodhÃt tu janayÃm Ãsa $ piÓÃcÃæÓ ca mahÃbalÃn // ViP_1,21.23*59 // gÃs tu vai janayÃm Ãsa $ surabhir mahi«Ås tathà & irÃv­k«alatÃvallÅs % t­ïajÃtÅÓ ca sarvaÓa÷ // ViP_1,21.24 // kha«Ã tu yak«arak«Ãæsi $ munir apsarasas tathà & ari«Âà tu mahÃsattvÃn % gandharvÃn samajÅjanat // ViP_1,21.25 // ete kaÓyapadÃyÃdÃ÷ $ kÅrtitÃ÷ sthÃïujaÇgamÃ÷ & te«Ãæ putrÃÓ ca pautrÃÓ ca % ÓataÓo 'tha sahasraÓa÷ // ViP_1,21.26 // e«a manvantare sargo $ brahman svÃroci«e sm­ta÷ & vaivasvate ca mahati % vÃruïe vitate kratau // ViP_1,21.27 // juhvÃnasya brahmaïo vai $ prajÃsarga ihocyate & pÆrvaæ yatra tu saptar«Ån % utpannÃn sapta mÃnasÃn // ViP_1,21.28 // putratve kalpayÃm Ãsa $ svayam eva pitÃmaha÷ & gandharvabhogidevÃnÃæ % dÃnavÃnÃæ ca sattama // ViP_1,21.29 // ditir vina«Âaputrà vai $ to«ayÃm Ãsa kaÓyapam & tayà cÃrÃdhita÷ samyak % kaÓyapas tapatÃæ vara÷ // ViP_1,21.30 // vareïa chandayÃm Ãsa $ sà ca vavre tato varam & putram indravadhÃrthÃya % samartham amitaujasam // ViP_1,21.31 // sa ca tasyai varaæ prÃdÃd $ bhÃryÃyai munisattama÷ & dattvà ca varam avyagra÷ % kaÓyapas tÃm uvÃca ha // ViP_1,21.32 // Óakraæ putro nihantà te $ yadi garbhaæ Óaracchatam // ViP_1,21.33ab // D7 ins.: saædhyÃyÃæ naiva bhoktavyaæ $ garbhiïyà varavarïini // ViP_1,21.33ab*60:1 // na sthÃtavyaæ na bhoktavyaæ $ v­k«amÆle«u sarvadà // ViP_1,21.33ab*60:2 // samÃhitÃtiprayatà $ ÓucinÅ dhÃrayi«yasi // ViP_1,21.33cd // ity evam uktvà tÃæ devÅæ $ sa gata÷ kaÓyapo muni÷ & dadhÃra sà ca taæ garbhaæ % samyak chaucasamanvità // ViP_1,21.34 // garbham ÃtmavadhÃrthÃya $ j¤Ãtvà taæ maghavÃn api & ÓuÓrÆ«us tÃm athÃgacchad % vinayÃd amarÃdhipa÷ // ViP_1,21.35 // tasyÃÓ caivÃntaraprepsur $ ati«Âhat pÃkaÓÃsana÷ & Æne var«aÓate cÃsyà % dadarÓÃntaram ÃtmavÃn // ViP_1,21.36 // ak­tvà pÃdayo÷ Óaucaæ $ diti÷ Óayanam ÃviÓat & nidrÃm ÃhÃrayÃm Ãsa % tasyÃ÷ kuk«iæ praviÓya sa÷ // ViP_1,21.37 // vajrapÃïir mahÃgarbhaæ $ taæ cicchedÃtha saptadhà & sa pÃÂyamÃno vajreïa % prarurodÃtidÃruïam // ViP_1,21.38 // mà rodÅr iti taæ Óakra÷ $ puna÷ punar abhëata & so 'bhavat saptadhà garbhas % tam indra÷ kupita÷ puna÷ // ViP_1,21.39 // ekaikaæ saptadhà cakre $ vajreïÃrividÃriïà & maruto nÃma devÃs te % babhÆvur ativegina÷ // ViP_1,21.40 // yad uktaæ vai maghavatà $ tenaiva maruto 'bhavan & devà ekonapa¤cÃÓat % sahÃyà vajrapÃïina÷ // ViP_1,21.41 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓa ekaviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: yadÃbhi«ikta÷ sa p­thu÷ $ pÆrvaæ rÃjye mahar«ibhi÷ & tata÷ krameïa rÃjyÃni % dadau lokapitÃmaha÷ // ViP_1,22.1 // nak«atragrahaviprÃïÃæ $ vÅrudhÃæ cÃpy aÓe«ata÷ & somaæ rÃjye 'dadhad brahmà % yaj¤ÃnÃæ tapasÃm api // ViP_1,22.2 // rÃj¤Ãæ vaiÓravaïaæ rÃjye $ jalÃnÃæ varuïaæ tathà & ÃdityÃnÃæ patiæ vi«ïuæ % vasÆnÃm atha pÃvakam // ViP_1,22.3 // prajÃpatÅnÃæ dak«aæ tu $ vÃsavaæ marutÃm api & daityÃnÃæ dÃnavÃnÃæ ca % prahlÃdam adhipaæ dadau // ViP_1,22.4 // D7 ins.: marutÃæ ditiputrÃïÃæ $ vÃsavam adhipaæ dadau // ViP_1,22.4*61 // pitÌïÃæ dharmarÃjÃnaæ $ yamaæ rÃjye 'bhya«ecayat & airÃvataæ gajendrÃïÃm % aÓe«ÃïÃæ patiæ dadau // ViP_1,22.5 // patatriïÃæ ca garu¬aæ $ devÃnÃm api vÃsavam & uccai÷Óravasam aÓvÃnÃæ % v­«abhaæ tu gavÃm api // ViP_1,22.6 // After 6, D3,T2.3,M0,G3, ed. ins.; while G3 ins. l.1 of *63 and the marg. cont.: himÃlayaæ sthÃvaraïÃæ $ munÅnÃæ kapilaæ munim // ViP_1,22.6*62 // Óe«aæ tu nÃgarÃjÃnaæ $ m­gÃïÃæ siæham ÅÓvaram // ViP_1,22.7ab // For 7ab, D4,G1.2 subst. while G3 ins. l1 after 6 and l2 before 7cd, M0 ins. l2 only after 7ab, M3.4 subst. l1 only for 7ab: m­gÃïÃm api sarve«Ãæ $ rÃjye siæhaæ dadau vibhu÷ // ViP_1,22.7ab*63:1 // kravyÃdÃnÃæ daæ«ÂriïÃæ ca $ m­gÃïÃæ vyÃghram ÅÓvaram // ViP_1,22.7ab*63:2 // vanaspatÅnÃæ rÃjÃnaæ $ plak«am evÃbhya«ecayat // ViP_1,22.7cd // T1,M0,ed. VeÇk. ins. after 7: evaæ vibhajya jÃtÅnÃæ $ prÃdhÃnyenÃkarot prabhÆn // ViP_1,22.7*64 // evaæ vibhajya rÃjyÃni $ diÓÃæ pÃlÃn anantaram & prajÃpatipatir brahmà % sthÃpayÃm Ãsa sarvata÷ // ViP_1,22.8 // pÆrvasyÃæ diÓi rÃjÃnaæ $ vairÃjasya prajÃpate÷ & diÓÃpÃlaæ sudhanvÃnaæ % rÃjÃnaæ so 'bhya«ecayat // ViP_1,22.9 // dak«iïasyÃæ diÓi tathà $ kardamasya prajÃpate÷ & putraæ ÓaÇkhapadaæ nÃma % rÃjÃnaæ so 'bhya«ecayat // ViP_1,22.10 // paÓcimasyÃæ diÓi tathà $ rajasa÷ putram acyutam & ketumantaæ mahÃtmÃnaæ % rÃjÃnam abhi«iktavÃn // ViP_1,22.11 // tathà hiraïyaromÃïaæ $ parjanyasya prajÃpate÷ & udÅcyÃæ diÓi durdhar«aæ % rÃjÃnaæ so 'bhya«ecayat // ViP_1,22.12 // tair iyaæ p­thivÅ sarvà $ saptadvÅpà sakÃnanà & yathÃpradeÓam adyÃpi % dharmata÷ paripÃlyate // ViP_1,22.13 // ete sarve prav­ttasya $ sthitau vi«ïor mahÃtmana÷ & vibhÆtibhÆtà rÃjÃno % ye cÃnye munisattama // ViP_1,22.14 // ye bhavi«yanti ye bhÆtÃ÷ $ sarvabhÆteÓvarà dvija & te sarve sarvabhÆtasya % vi«ïor aæÓà dvijottama // ViP_1,22.15 // ye tu devÃdhipatayo $ ye ca daityÃdhipÃs tathà & dÃnavÃnÃæ ca ye nÃthà % ye nÃthÃ÷ piÓitÃÓinÃm // ViP_1,22.16 // paÓÆnÃæ ye ca pataya÷ $ patayo ye ca pak«iïÃm & manu«yÃïÃæ ca sarpÃïÃæ % nÃgÃnÃæ cÃdhipÃs tu ye // ViP_1,22.17 // v­k«ÃïÃæ parvatÃnÃæ ca $ grahÃïÃæ cÃpi ye 'dhipÃ÷ & atÅtà vartamÃnÃÓ ca % ye bhavi«yanti cÃpare \ te sarve sarvabhÆtasya # vi«ïor aæÓasamudbhavÃ÷ // ViP_1,22.18 // na hi pÃlanasÃmarthyam $ ­te sarveÓvaraæ harim & sthitau sthitaæ mahÃprÃj¤a % bhavaty anyasya kasyacit // ViP_1,22.19 // s­jaty e«a jagat s­«Âau $ sthitau pÃti sanÃtana÷ & hanti caivÃntakatve ca % raja÷sattvÃdisaæÓraya÷ // ViP_1,22.20 // caturvibhÃga÷ saæs­«Âau $ caturdhà saæsthita÷ sthitau & pralayaæ ca karoty ante % caturbhedo janÃrdana÷ // ViP_1,22.21 // ekenÃæÓena brahmÃsau $ bhavaty avyaktamÆrtimÃn & marÅcimiÓrÃ÷ pataya÷ % prajÃnÃm anyabhÃgata÷ // ViP_1,22.22 // kÃlas t­tÅyas tasyÃæÓa÷ $ sarvabhÆtÃni cÃpara÷ & itthaæ caturdhà saæs­«Âau % vartate 'sau rajoguïa÷ // ViP_1,22.23 // ekÃæÓenÃsthito vi«ïu÷ $ karoti paripÃlanam & manvÃdirÆpÅ cÃnyena % kÃlarÆpo 'pareïa ca // ViP_1,22.24 // sarvabhÆte«u cÃnyena $ saæsthita÷ kurute sthitim & sattvaæ guïaæ samÃÓritya % jagata÷ puru«ottama÷ // ViP_1,22.25 // ÃÓritya tamaso v­ttim $ antakÃle tathà prabhu÷ & rudrasvarÆpÅ bhagavÃn % ekÃæÓena bhavaty aja÷ // ViP_1,22.26 // agnyantakÃdirÆpeïa $ bhÃgenÃnyena vartate & kÃlasvarÆpo bhÃgo 'nya÷ % sarvabhÆtÃni cÃpara÷ // ViP_1,22.27 // vinÃÓaæ kurvatas tasya $ caturdhaivaæ mahÃtmana÷ & vibhÃgakalpanà brahman % kathyate sÃrvakÃlikÅ // ViP_1,22.28 // brahmà dak«Ãdaya÷ kÃlas $ tathaivÃkhilajantava÷ & vibhÆtayo harer età % jagata÷ s­«Âihetava÷ // ViP_1,22.29 // vi«ïur manvÃdaya÷ kÃla÷ $ sarvabhÆtÃni ca dvija & sthiter nimittabhÆtasya % vi«ïor età vibhÆtaya÷ // ViP_1,22.30 // rudra÷ kÃlo 'ntakÃdyÃÓ ca $ samastÃÓ caiva jantava÷ & caturdhà pralayÃyaità % janÃrdanavibhÆtaya÷ // ViP_1,22.31 // jagadÃdau tathà madhye $ s­«Âir ÃpralayÃd dvija & dhÃtrà marÅcimiÓraiÓ ca % kriyate jantubhis tathà // ViP_1,22.32 // brahmà s­jaty ÃdikÃle $ marÅcipramukhÃs tata÷ & utpÃdayanty apatyÃni % jantavaÓ ca pratik«aïam // ViP_1,22.33 // kÃlena na vinà brahmà $ s­«Âini«pÃdako dvija & na prajÃpataya÷ sarve % na caivÃkhilajantava÷ // ViP_1,22.34 // evam eva vibhÃgo 'yaæ $ sthitÃv apy upadiÓyate & caturdhà devadevasya % maitreya pralaye tathà // ViP_1,22.35 // yat kiæcit s­jyate yena $ sattvajÃtena vai dvija & tasya s­jyasya saæbhÆtau % tat sarvaæ vai hares tanu÷ // ViP_1,22.36 // hanti yÃvat kvacit kiæcit $ bhÆtaæ sthÃvarajaÇgamam & janÃrdanasya tad raudraæ % maitreyÃntakaraæ vapu÷ // ViP_1,22.37 // evam eva jagatsra«Âà $ jagatpÃtà tathà jagat & jagadbhak«ayità deva÷ % samastasya janÃrdana÷ // ViP_1,22.38 // sargasthityantakÃle«u $ tridhaivaæ saæpravartate & guïaprav­ttyà paramaæ % padaæ tasyÃguïaæ mahat // ViP_1,22.39 // tac ca j¤Ãnamayaæ vyÃpi $ svasaævedyam anaupamam & catu«prakÃraæ tad api % svarÆpaæ paramÃtmana÷ // ViP_1,22.40 // maitreya uvÃca: catu«prakÃratÃæ tasya $ brahmabhÆtasya vai mune & tvÃm Ãcak«va yathÃnyÃyaæ % yad uktaæ paramaæ padam // ViP_1,22.41 // parÃÓara uvÃca: maitreya kÃraïaæ proktaæ $ sÃdhanaæ sarvavastu«u & sÃdhyaæ ca vastv abhimataæ % yat sÃdhayitum Ãtmana÷ // ViP_1,22.42 // yogino muktikÃmasya $ prÃïÃyÃmÃdi sÃdhanam & sÃdhyaæ ca paramaæ brahma % punar nÃvartate yata÷ // ViP_1,22.43 // sÃdhanÃlambanaæ j¤Ãnaæ $ muktaye yoginÃæ hi yat & sa bheda÷ prathamas tasya % j¤ÃnabhÆtasya vai mune // ViP_1,22.44 // yu¤jata÷ kleÓamuktyarthaæ $ sÃdhyaæ yad brahmayogina÷ & tadÃlambanavij¤Ãnaæ % dvitÅyo 'æÓo mahÃmune // ViP_1,22.45 // ubhayos tv avibhÃgena $ sÃdhyasÃdhanayor hi yat & vij¤Ãnam advaitamayaæ % tadbhÃgo 'nyo mayodita÷ // ViP_1,22.46 // j¤Ãnatrayasya caitasya $ viÓe«o yo mahÃmune & tan nirÃkaraïadvÃra- % darÓitÃtmasvarÆpavat // ViP_1,22.47 // nirvyÃpÃram anÃkhyeyaæ $ vyÃptimÃtram anaupamam & Ãtmasaæbodhavi«ayaæ % sattÃmÃtram alak«aïam // ViP_1,22.48 // praÓÃntam abhayaæ Óuddhaæ $ durvibhÃvyam asaæÓrayam & vi«ïor j¤Ãnamayasyoktaæ % taj j¤Ãnaæ paramaæ padam // ViP_1,22.49 // tatrÃj¤Ãnanirodhena $ yogino yÃnti ye layam & saæsÃrakar«aïoptau te % yÃnti nirbÅjatÃæ dvija // ViP_1,22.50 // evaæprakÃram amalaæ $ nityaæ vyÃpakam ak«ayam & samastaheyarahitaæ % vi«ïvÃkhyaæ paramaæ padam // ViP_1,22.51 // tad brahma paramaæ yogÅ $ yato nÃvartate puna÷ & apuïyapuïyoparame % k«ÅïakleÓo 'tinirmala÷ // ViP_1,22.52 // dve rÆpe brahmaïas tasya $ mÆrtaæ cÃmÆrtam eva ca & k«arÃk«arasvarÆpe te % sarvabhÆte«u ca sthite // ViP_1,22.53 // ak«araæ tat paraæ brahma $ k«araæ sarvam idaæ jagat & ekadeÓasthitasyendor % jyotsnà vistÃriïÅ yathà \ parasya brahmaïa÷ Óaktis # tathaitad akhilaæ jagat // ViP_1,22.54 // tatrÃpy ÃsannadÆratvÃd $ bahutvasvalpatÃmaya÷ & jyotsnÃbhedo 'sti tacchaktes % tadvan maitreya vidyate // ViP_1,22.55 // brahmavi«ïuÓivà brahman $ pradhÃnà brahmaÓaktaya÷ & tataÓ ca devà maitreya % nyÆnà dak«Ãdayas tata÷ // ViP_1,22.56 // tato manu«yÃ÷ paÓavo $ m­gapak«isarÅs­pÃ÷ & nyÆnà nyÆnatarÃÓ caiva % v­k«agulmÃdayas tata÷ // ViP_1,22.57 // tad etad ak«ayaæ nityaæ $ jagan munivarÃkhilam & ÃvirbhÃvatirobhÃva- % janmanÃÓavikalpavat // ViP_1,22.58 // sarvaÓaktimayo vi«ïu÷ $ svarÆpaæ brahmaïo 'param & mÆrtaæ yad yogibhi÷ pÆrvaæ % yogÃrambhe«u cintyate // ViP_1,22.59 // sÃlambano mahÃyoga÷ $ sabÅjo yatra saæsthita÷ & manasy avyÃhate samyag % yu¤jatÃæ jÃyate mune // ViP_1,22.60 // sa para÷ sarvaÓaktÅnÃæ $ brahmaïa÷ samanantara÷ & mÆrtaæ brahma mahÃbhÃga % sarvabrahmamayo hari÷ // ViP_1,22.61 // tatra sarvam idaæ protam $ otaæ caivÃkhilaæ jagat & tato jagaj jagat tasmin % sa jagac cÃkhilaæ mune // ViP_1,22.62 // k«arÃk«aramayo vi«ïur $ bibharty akhilam ÅÓvara÷ & puru«ÃvyÃk­tamayaæ % bhÆ«aïÃstrasvarÆpavat // ViP_1,22.63 // maitreya uvÃca: bhÆ«aïÃstrasvarÆpasthaæ $ yad etad akhilaæ jagat & bibharti bhagavÃn vi«ïus % tan mamÃkhyÃtum arhasi // ViP_1,22.64 // parÃÓara uvÃca: namas k­tvÃprameyÃya $ vi«ïave prabhavi«ïave & kathayÃmi yathÃkhyÃtaæ % vasi«Âhena mamÃbhavat // ViP_1,22.65 // ÃtmÃnam asya jagato $ nirlepam aguïÃmalam & bibharti kaustubhamaïi- % svarÆpaæ bhagavÃn hari÷ // ViP_1,22.66 // D7 ins.: asya jagata ÃtmÃnaæ $ puru«aæ Óuddhaæ k«atraj¤am // ViP_1,22.66*65 // ÓrÅvatsasaæsthÃnadharam $ anante ca samÃÓritam & pradhÃnaæ buddhir apy Ãste % gadÃrÆpeïa mÃdhave // ViP_1,22.67 // bhÆtÃdim indriyÃdiæ ca $ dvidhÃhaækÃram ÅÓvara÷ & bibharti ÓaÇkharÆpeïa % ÓÃrÇgarÆpeïa ca sthitam // ViP_1,22.68 // calatsvarÆpam atyantaæ $ javenÃntaritÃnilam & cakrasvarÆpaæ ca mano % dhatte vi«ïukare sthitam // ViP_1,22.69 // pa¤carÆpà tu yà mÃlà $ vaijayantÅ gadÃbh­ta÷ & sà bhÆtahetusaæghÃtà % bhÆtamÃlà ca vai dvija // ViP_1,22.70 // yÃnÅndriyÃïy aÓe«Ãïi $ buddhikarmÃtmakÃni vai & ÓararÆpÃïy aÓe«Ãïi % tÃni dhatte janÃrdana÷ // ViP_1,22.71 // bibharti yac cÃsiratnam $ acyuto 'tyantanirmalam & vidyÃmayaæ tu taj j¤Ãnam % avidyÃcarmasaæsthitam // ViP_1,22.72 // itthaæ pumÃn pradhÃnaæ ca $ buddhyahaækÃram eva ca & bhÆtÃni ca h­«ÅkeÓe % mana÷ sarvendriyÃïi ca \ vidyÃvidye ca maitreya # sarvam etat samÃÓritam // ViP_1,22.73 // astrabhÆ«aïasaæsthÃna- $ svarÆpaæ rÆpavarjita÷ & bibharti mÃyÃrÆpo 'sau % Óreyase prÃïinÃæ hari÷ // ViP_1,22.74 // savikÃraæ pradhÃnaæ ca $ pumÃæsaæ cÃkhilaæ jagat & bibharti puï¬arÅkÃk«as % tad evaæ parameÓvara÷ // ViP_1,22.75 // yà vidyà yà tathÃvidyà $ yat sad yac cÃsad avyaye & tat sarvaæ sarvabhÆteÓe % maitreya madhusÆdane // ViP_1,22.76 // kalÃkëÂhÃnime«Ãdi- $ dinartvayanahÃyanai÷ & kÃlasvarÆpo bhagavÃn % apÃro harir avyaya÷ // ViP_1,22.77 // bhÆrloko 'tha bhuvarloka÷ $ svarloko munisattama & mahar janas tapa÷ satyaæ % saptalokÃn imÃn vibhu÷ // ViP_1,22.78 // lokÃtmamÆrti÷ sarve«Ãæ $ pÆrve«Ãm api pÆrvaja÷ & ÃdhÃra÷ sarvavidyÃnÃæ % svayam eva hari÷ sthita÷ // ViP_1,22.79 // devamÃnu«apaÓvÃdi- $ svarÆpair bahubhir vibhu÷ & sthita÷ sarveÓvaro 'nanto % bhÆtamÆrtir amÆrtimÃn // ViP_1,22.80 // ­co yajÆæ«i sÃmÃni $ tathaivÃtharvaïÃni ca & itihÃsopavedÃÓ ca % vedÃnte«u tathoktaya÷ // ViP_1,22.81 // vedÃÇgÃni samastÃni $ manvÃdigaditÃni ca & ÓÃstrÃïy aÓe«Ãïy ÃkhyÃnÃny % anuvÃkÃÓ ca ye kvacit // ViP_1,22.82 // kÃvyÃlÃpÃÓ ca ye kecid $ gÅtakÃny akhilÃni ca & ÓabdamÆrtidharasyaitad % vapur vi«ïor mahÃtmana÷ // ViP_1,22.83 // yÃni mÆrtÃny amÆrtÃni $ yÃny atrÃnyatra và kvacit & santi vai vastujÃtÃni % tÃni sarvÃïi tadvapu÷ // ViP_1,22.84 // ahaæ hari÷ sarvam idaæ janÃrdano $ nÃnyat tata÷ kÃraïakÃryajÃtam & Åd­Ç mano yasya na tasya bhÆyo % bhavodbhavà dvandvagadà bhavanti // ViP_1,22.85 // ity e«a te 'æÓa÷ prathama÷ $ purÃïasyÃsya vai dvija & yathÃvat kathito yasmi¤ % Órute pÃpair vimucyate // ViP_1,22.86 // kÃrttikyÃæ pu«karasnÃne $ dvÃdaÓÃbde tu yat phalam & tad asya Óravaïe sarvaæ % maitreyÃpnoti mÃnava÷ // ViP_1,22.87 // devar«ipit­gandharva- $ yak«ÃdÅnÃæ ca saæbhavam & bhavanti Ó­ïvata÷ puæso % devÃdyà varadà mune // ViP_1,22.88 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe dvÃvimÓo 'dhyÃya÷ ]] [[samÃpta÷ prathamo 'æÓa÷ ]] ______________________________________________________ maitreya uvÃca: bhagavan sarvam ÃkhyÃtaæ $ mamaitad akhilaæ tvayà & jagata÷ sargasaæbandhi % yat p­«Âo 'si guro mayà // ViP_2,1.1 // yo 'yam aæÓo jagats­«Âi- $ saæbandho gaditas tvayà & tatrÃhaæ Órotum icchÃmi % bhÆyo 'pi munisattama // ViP_2,1.2 // priyavratottÃnapÃdau $ sutau svÃyambhuvasya yau & tayor uttÃnapÃdasya % dhruva÷ putras tvayodita÷ // ViP_2,1.3 // priyavratasya naivoktà $ bhavatà dvija saætati÷ & tÃm ahaæ Órotum icchÃmi % prasanno vaktum arhasi // ViP_2,1.4 // parÃÓara uvÃca: kardamasyÃtmajÃæ kanyÃm $ upayeme priyavrata÷ & samràkuk«iÓ ca tatkanye % daÓaputrÃs tathÃpare // ViP_2,1.5 // mahÃpraj¤Ã mahÃvÅryà $ vinÅtà dayitÃ÷ pitu÷ & priyavratasutÃ÷ khyÃtÃs % te«Ãæ nÃmÃni me Ó­ïu // ViP_2,1.6 // ÃgnÅdhraÓ cÃgnibÃhuÓ ca $ vapu«mÃn dyutimÃæs tathà & medhà medhÃtithir bhavya÷ % savana÷ putra eva ca // ViP_2,1.7 // jyoti«mÃn daÓamas te«Ãæ $ satyanÃmà suto 'bhavat & priyavratasya putrÃïÃæ % prakhyÃtà balavÅryata÷ // ViP_2,1.8 // medhÃgnibÃhuputrÃs tu $ trayo yogaparÃyaïÃ÷ & jÃtismarà mahÃbhÃgà % na rÃjyÃya mano dadhu÷ // ViP_2,1.9 // nirmamÃ÷ sarvakÃlaæ tu $ samastÃrthe«u vai mune & cakru÷ kriyà yathÃnyÃyam % aphalÃkÃÇk«iïo hi te // ViP_2,1.10 // priyavrato dadau te«Ãæ $ saptÃnÃæ munisattama & vibhajya sapta dvÅpÃni % maitreya sumahÃtmanÃm // ViP_2,1.11 // jambÆdvÅpaæ mahÃbhÃga $ so 'gnÅdhrÃya dadau pità & medhÃtithes tathà prÃdÃt % plak«advÅpam athÃparam // ViP_2,1.12 // ÓÃlmale ca vapu«mantaæ $ narendram abhi«iktavÃn & jyoti«mantaæ kuÓadvÅpe % rÃjÃnaæ k­tavÃn prabhu÷ // ViP_2,1.13 // dyutimantaæ ca rÃjÃnaæ $ krau¤cadvÅpe samÃdiÓat & ÓÃkadvÅpeÓvaraæ cÃpi % bhavyaæ cakre priyavrata÷ // ViP_2,1.14 // pu«karÃdhipatiæ cakre $ savanaæ cÃpi sa prabhu÷ & jambÆdvÅpeÓvaro yas tu % ÃgnÅdhro munisattama \ tasya putrà babhÆvus te # prajÃpatisamà nava // ViP_2,1.15 // nÃbhi÷ kiæpuru«aÓ caiva $ harivar«a ilÃv­ta÷ & ramyo hiraïvÃn «a«Âhas tu % kurur bhadrÃÓva eva ca \ ketumÃlas tathaivÃnya÷ # sÃdhuce«Âo n­po 'bhavat // ViP_2,1.16 // jambÆdvÅpavibhÃgÃæs tu $ te«Ãæ vipra niÓÃmaya & pitrà dattaæ himÃhvaæ tu % var«aæ nÃbhes tu dak«iïam // ViP_2,1.17 // hemakÆÂaæ tathà var«aæ $ dadau kiæpuru«Ãya sa÷ & t­tÅyaæ nai«adhaæ var«aæ % harivar«Ãya dattavÃn // ViP_2,1.18 // ilÃv­tÃya pradadau $ merur yatra tu madhyame & nÅlÃcalÃÓritaæ var«aæ % ramyÃya pradadau pità // ViP_2,1.19 // Óvetaæ yad uttaraæ tasmÃt $ pitrà dattaæ hiraïvate // ViP_2,1.20 // yad uttaraæ Ó­Çgavato $ var«aæ tat kurave dadau & mero÷ pÆrveïa yad var«aæ % bhadrÃÓvÃya pradattavÃn // ViP_2,1.21 // gandhamÃdanavar«aæ tu $ ketumÃlÃya dattavÃn & ity etÃni dadau tebhya÷ % putrebhya÷ sa nareÓvara÷ // ViP_2,1.22 // var«e«v ete«u tÃn putrÃn $ abhi«icya sa bhÆpati÷ & sÃlagrÃmaæ mahÃpuïyaæ % maitreya tapase yayau // ViP_2,1.23 // yÃni kiæpuru«ÃdÅni $ var«Ãïy a«Âau mahÃmune & te«Ãæ svÃbhÃvikÅ siddhi÷ % sukhaprÃyà hy ayatnata÷ // ViP_2,1.24 // viparyayo na te«v asti $ jarÃm­tyubhayaæ na ca & dharmÃdharmau na te«v ÃstÃæ % nottamÃdhamamadhyamÃ÷ // ViP_2,1.25 // na te«v asti yugÃvasthà $ k«etre«v a«Âasu sarvadà & himÃhvayaæ tu vai var«aæ % nÃbher ÃsÅn mahÃtmana÷ \ tasyar«abho 'bhavat putro # merudevyÃæ mahÃdyuti÷ // ViP_2,1.26 // ­«abhÃd bharato jaj¤e $ jye«Âha÷ putraÓatasya sa÷ & k­tvà rÃjyaæ svadharmeïa % tathe«Âvà vividhÃn makhÃn // ViP_2,1.27 // abhi«icya sutaæ vÅraæ $ bharataæ p­thivÅpati÷ & tapase sa mahÃbhÃga÷ % pulahasyÃÓramaæ yayau // ViP_2,1.28 // vÃnaprasthavidhÃnena $ tatrÃpi k­taniÓcaya÷ & tapas tepe yathÃnyÃyam % iyÃja sa mahÅpati÷ // ViP_2,1.29 // tapasà kar«ito 'tyarthaæ $ k­Óo dhamanisaætata÷ & nagno vÅÂÃæ mukhe dattvà % vÅrÃdhvÃnaæ tato gata÷ // ViP_2,1.30 // tataÓ ca bhÃrataæ var«am $ etal loke«u gÅyate & bharatÃya yata÷ pitrà % dattaæ prÃti«Âhatà vanam // ViP_2,1.31 // sumatir bharatasyÃbhÆt $ putra÷ paramadhÃrmika÷ & k­tvà samyag dadau tasmai % rÃjyam i«Âamakha÷ pità // ViP_2,1.32 // putrasaækrÃmitaÓrÅs tu $ bharata÷ sa mahÅpati÷ & yogÃbhyÃsarata÷ prÃïÃn % sÃlagrÃme 'tyajan mune // ViP_2,1.33 // ajÃyata ca vipro 'sau $ yoginÃæ pravare kule & maitreya tasya caritaæ % kathayi«yÃmi te puna÷ // ViP_2,1.34 // sumates tejasas tasmÃd $ indradyumno vyajÃyata & parame«ÂhÅ tatas tasmÃt % pratihÃras tadanvaya÷ // ViP_2,1.35 // pratiharteti vikhyÃta $ utpannas tasya cÃtmaja÷ & bhuvas tasmÃd athodgÅtha÷ % prastÃvas tatsuto vibhu÷ // ViP_2,1.36 // p­thus tatas tato nakto $ naktasyÃpi gaya÷ suta÷ & naro gayasya tanayas % tatputro 'bhÆd viràtata÷ // ViP_2,1.37 // tasya putro mahÃvÅryo $ dhÅmÃæs tasmÃd ajÃyata & mahÃnto 'pi tataÓ cÃbhÆn % manasyus tasya cÃtmaja÷ // ViP_2,1.38 // tva«Âà tva«ÂuÓ ca virajo $ rajas tasyÃpy abhÆt suta÷ & Óatajid rajasas tasya % jaj¤e putraÓataæ mune // ViP_2,1.39 // vi«vagjyoti÷pradhÃnÃs te $ yair imà vardhitÃ÷ prajÃ÷ & tair idaæ bhÃrataæ var«aæ % navabhedam alaæk­tam // ViP_2,1.40 // te«Ãæ vaæÓaprasÆtais tu $ bhukteyaæ bhÃratÅ purà & k­tatretÃdisargeïa % yugÃkhyà hy ekasaptati÷ // ViP_2,1.41 // e«a svÃyaæbhuva÷ sargo $ yenedaæ pÆritaæ jagat & vÃrÃhe tu mune kalpe % pÆrvamanvantarÃdhipa÷ // ViP_2,1.42 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe prathamo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: kathito bhavatà brahman $ sarga÷ svÃyambhuvasya me & Órotum icchÃmy ahaæ tvatta÷ % sakalaæ maï¬alaæ bhuva÷ // ViP_2,2.1 // yÃvanta÷ sÃgarà dvÅpÃs $ tathà var«Ãïi parvatÃ÷ & vanÃni sarita÷ puryo % devÃdÅnÃæ tathà mune // ViP_2,2.2 // yatpramÃïam idaæ sarvaæ $ yadÃdhÃraæ yadÃtmakam & saæsthÃnam asya ca mune % yathÃvad vaktum arhasi // ViP_2,2.3 // parÃÓara uvÃca: maitreya ÓrÆyatÃm etat $ saæk«epÃd gadato mama & nÃsya var«aÓatenÃpi % vaktuæ Óaknomi vistaram // ViP_2,2.4 // jambÆplak«Ãhvayau dvÅpau $ ÓÃlmalaÓ cÃparo dvija & kuÓa÷ krau¤cas tathà ÓÃka÷ % pu«karaÓ caiva saptama÷ // ViP_2,2.5 // ete dvÅpÃ÷ samudrais tu $ sapta saptabhir Ãv­tÃ÷ & lavaïek«usurÃsarpir- % dadhidugdhajalai÷ samam // ViP_2,2.6 // jambÆdvÅpa÷ samastÃnÃm $ ete«Ãæ madhyasaæsthita÷ & tasyÃpi merur maitreya % madhye kanakaparvata÷ // ViP_2,2.7 // caturaÓÅtisÃhasro $ yojanair asya cocchraya÷ // ViP_2,2.8 // pravi«Âa÷ «o¬aÓÃdhastÃd $ dvÃtriæÓan mÆrdhni vist­ta÷ & mÆle «o¬aÓasÃhasro % vistÃras tasya sarvata÷ // ViP_2,2.9 // bhÆpadmasyÃsya Óailo 'sau $ karïikÃkÃrasaæsthita÷ // ViP_2,2.10 // himavÃn hemakÆÂaÓ ca $ ni«adhaÓ cÃsya dak«iïe & nÅla÷ ÓvetaÓ ca Ó­ÇgÅ ca % uttare var«aparvatÃ÷ // ViP_2,2.11 // lak«apramÃïau dvau madhyau $ daÓahÅnÃs tathÃpare & sahasradvitayocchrÃyÃs % tÃvadvistÃriïaÓ ca te // ViP_2,2.12 // bhÃrataæ prathamaæ var«aæ $ tata÷ kiæpuru«aæ sm­tam & harivar«aæ tathaivÃnyan % meror dak«iïato dvija // ViP_2,2.13 // ramyakaæ cottaraæ var«aæ $ tasyaivÃnu hiraïmayam & uttarÃ÷ kuravaÓ caiva % yathà vai bhÃrataæ tathà // ViP_2,2.14 // navasÃhasram ekaikam $ ete«Ãæ dvijasattama & ilÃv­taæ ca tanmadhye % sauvarïo merur ucchrita÷ // ViP_2,2.15 // meroÓ caturdiÓaæ tatra $ navasÃhasravist­tam & ilÃv­taæ mahÃbhÃga % catvÃraÓ cÃtra parvatÃ÷ // ViP_2,2.16 // vi«kambhà racità meror $ yojanÃyutam ucchritÃ÷ // ViP_2,2.17ab // G3,M0-2.4,ed. VeÇk. ins.: sarvai÷ sarobhiÓ ca samaæ $ dik«v ete kesarÃcalÃ÷ // ViP_2,2.17ab*1 // pÆrveïa mandaro nÃma $ dak«iïe gandhamÃdana÷ // ViP_2,2.17cd // vipula÷ paÓcime pÃrÓve $ supÃrÓvaÓ cottare sm­ta÷ // ViP_2,2.17ef // kadambas te«u jambÆÓ ca $ pippalo vaÂa eva ca & ekÃdaÓaÓatÃyÃmÃ÷ % pÃdapà giriketava÷ // ViP_2,2.18 // jambÆdvÅpasya sà jambÆr $ nÃmahetur mahÃmune & mahÃgajapramÃïÃni % jambvÃs tasyÃ÷ phalÃni vai \ patanti bhÆbh­ta÷ p­«Âhe # ÓÅryamÃïÃni sarvata÷ // ViP_2,2.19 // rasena te«Ãæ prakhyÃtà $ tatra jambÆnadÅti vai & sarit pravartate sà ca % pÅyate tannivÃsibhi÷ // ViP_2,2.20 // na svedo na ca daurgandhyaæ $ na jarà nendriyak«aya÷ & tatpÃnÃt svacchamanasÃæ % janÃnÃæ tatra jÃyate // ViP_2,2.21 // tÅram­t tadrasaæ prÃpya $ sukhavÃyuviÓo«ità & jÃmbÆnadÃkhyaæ bhavati % suvarïaæ siddhabhÆ«aïam // ViP_2,2.22 // bhadrÃÓvaæ pÆrvato mero÷ $ ketumÃlaæ ca paÓcime & var«e dve tu muniÓre«Âha % tayor madhyam ilÃv­tam // ViP_2,2.23 // vanaæ caitrarathaæ pÆrve $ dak«iïe gandhamÃdanam & vaibhrÃjaæ paÓcime tadvad % uttare nandanaæ sm­tam // ViP_2,2.24 // aruïodaæ mahÃbhadram $ asitodaæ samÃnasam & sarÃæsy etÃni catvÃri % devabhogyÃni sarvadà // ViP_2,2.25 // ÓÅtaambhaÓ ca kumundaÓ ca $ kurarÅ mÃlyavÃæs tathà & vaikaÇkapramukhà mero÷ % pÆrvata÷ kesarÃcalÃ÷ // ViP_2,2.26 // trikÆÂa÷ ÓiÓiraÓ caiva $ pataægo rucakas tathà & ni«adhÃdyà dak«iïatas % tasya kesaraparvatÃ÷ // ViP_2,2.27 // ÓikhivÃsÃ÷ savai¬Ærya÷ $ kapilo gandhamÃdana÷ & jÃrudhipramukhÃs tadvat % paÓcime kesarÃcalÃ÷ // ViP_2,2.28 // meror anantarÃÇge«u $ jaÂharÃdi«v avasthitÃ÷ & ÓaÇkhakÆÂo 'tha ­«abho % haæso nÃgas tathÃpara÷ \ kÃla¤janÃdyÃÓ ca tadà # uttare kesarÃcalÃ÷ // ViP_2,2.29 // After 29, G1,2 ins.: kesarÃs tu tathocchrÃyas $ te 'ÓÅtip­thulÃyatÃ÷ // ViP_2,2.29*2 // caturdaÓasahasrÃïi $ yojanÃnÃæ mahÃpurÅ & meror upari maitreya % brahmaïa÷ prathità divi // ViP_2,2.30 // tasyÃ÷ samantataÓ cëÂau $ diÓÃsu vidiÓÃsu ca & indrÃdilokapÃlÃnÃæ % prakhyÃtÃ÷ pravarÃ÷ pura÷ // ViP_2,2.31 // vi«ïupÃdavini«krÃntà $ plÃvayitvendumaï¬alam & samantÃd brahmaïa÷ puryÃæ % gaÇgà patati vai diva÷ // ViP_2,2.32 // sà tatra patità dik«u $ caturdhà pratipadyate & sÅtà cÃlakanandà ca % cak«ur bhadrà ca vai kramÃt // ViP_2,2.33 // pÆrveïa sÅtà ÓailÃt tu $ Óailaæ yÃty antarik«agà & tataÓ ca pÆrvavar«eïa % bhadrÃÓvenaiti sÃrïavam // ViP_2,2.34 // tathaivÃlakanandÃpi $ dak«iïenaitya bhÃratam & prayÃti sÃgaraæ bhÆtvà % saptabhedà mahÃmune // ViP_2,2.35 // cak«uÓ ca paÓcimagirÅn $ atÅtya sakalÃæs tata÷ & paÓcimaæ ketumÃlÃkhyaæ % var«aæ gatvaiti sÃgaram // ViP_2,2.36 // bhadrà tathottaragirÅn $ uttarÃæÓ ca tathà kurÆn & atÅtyottaram ambhodhiæ % samabhyeti mahÃmune // ViP_2,2.37 // ÃnÅlani«adhÃyÃmau $ mÃlyavadgandhamÃdanau & tayor madhyagato meru÷ % karïikÃkÃrasaæsthita÷ // ViP_2,2.38 // bhÃratÃ÷ ketumÃlÃÓ ca $ bhadrÃÓvÃ÷ kuravas tathà & patrÃïi lokapadmasya % maryÃdÃÓailabÃhyata÷ // ViP_2,2.39 // jaÂharo devakÆÂaÓ ca $ maryÃdÃparvatÃv ubhau & tau dak«iïottarÃyÃmÃv % ÃnÅlani«adhÃyatau // ViP_2,2.40 // gandhamÃdanakailÃsau $ pÆrvapaÓcÃyatÃv ubhau & aÓÅtiyojanÃyÃmÃv % arïavÃntarvyavasthitau // ViP_2,2.41 // ni«adha÷ pÃriyÃtraÓ ca $ maryÃdÃparvatÃv ubhau & mero÷ paÓcimadigbhÃge % yathÃpÆrvau tathà sthitau // ViP_2,2.42 // triÓ­Çgo jÃrudhiÓ caiva $ uttarau var«aparvatau & pÆrvapaÓcÃyatÃv etÃv % arïavÃntarvyavasthitau // ViP_2,2.43 // ity ete munivaryoktà $ maryÃdÃparvatÃs tava & jaÂharÃdyÃ÷ sthità meros % ye«Ãæ dvau dvau caturdiÓam // ViP_2,2.44 // meroÓ caturdiÓaæ ye tu $ proktÃ÷ kesaraparvatÃ÷ & ÓÅtÃdyÃÓ ca mune te«Ãm % atÅva hi manoramÃ÷ \ ÓailÃnÃm antaradroïya÷ # siddhacÃraïasevitÃ÷ // ViP_2,2.45 // suramyÃïi tathà tÃsu $ kÃnanÃni purÃïi ca & lak«mÅvi«ïvagnisÆryÃdi- % devÃnÃæ munisattama \ tÃsv ÃyatanavaryÃïi # ju«ÂÃni varakiænarai÷ // ViP_2,2.46 // gandharvayak«arak«Ãæsi $ tathà daiteyadÃnavÃ÷ & krŬanti tÃsu ramyÃsu % ÓailadroïÅ«v aharniÓam // ViP_2,2.47 // bhaumà hy ete sm­tÃ÷ svargà $ dharmiïÃm Ãlayà mune & naite«u pÃpakartÃro % yÃnti janmaÓatair api // ViP_2,2.48 // bhadrÃÓve bhagavÃn vi«ïur $ Ãste hayaÓirà dvija & varÃha÷ ketumÃle tu % bhÃrate kÆrmarÆpadh­k // ViP_2,2.49 // matsyarÆpaÓ ca govinda÷ $ kuru«v Ãste janÃrdana÷ & viÓvarÆpeïa sarvatra % sarva÷ sarveÓvaro hari÷ // ViP_2,2.50 // sarvasyÃdhÃrabhÆto 'sau $ maitreyÃste 'khilÃtmaka÷ // ViP_2,2.51 // yÃni kiæpuru«ÃdyÃni $ var«Ãïy a«Âau mahÃmune & na te«u Óoko nÃyÃso % nodvega÷ k«udbhayÃdikam // ViP_2,2.52 // svasthÃ÷ prajà nirÃtaÇkÃ÷ $ sarvadu÷khavivarjitÃ÷ & daÓa dvÃdaÓavar«ÃïÃæ % sahasrÃïi sthirÃyu«a÷ // ViP_2,2.53 // na te«u var«ate devo $ bhaumÃny ambhÃæsi te«u vai & k­tatretÃdikà naiva % te«u sthÃne«u kalpanà // ViP_2,2.54 // sarve«v ete«u var«e«u $ sapta sapta kulÃcalÃ÷ & nadyaÓ ca ÓataÓas tebhya÷ % prasÆtà yà dvijottama // ViP_2,2.55 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe dvitÅyo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: uttaraæ yat samudrasya $ himÃdreÓ caiva dak«iïam & var«aæ tad bhÃrataæ nÃma % bhÃratÅ yatra saætati÷ // ViP_2,3.1 // navayojanasÃhasro $ vistÃro 'sya mahÃmune & karmabhÆmir iyaæ svargam % apavargaæ ca gacchatÃm // ViP_2,3.2 // mahendro malaya÷ sahya÷ $ ÓuktimÃn ­k«aparvata÷ & vindhyaÓ ca pÃriyÃtraÓ ca % saptÃtra kulaparvatÃ÷ // ViP_2,3.3 // ata÷ saæprÃpyate svargo $ muktim asmÃt prayÃnti ca & tiryaktvaæ narakaæ cÃpi % yÃnty ata÷ puru«Ã mune // ViP_2,3.4 // ita÷ svargaÓ ca mok«aÓ ca $ madhyaæ cÃntaÓ ca gamyate & na khalv anyatra martyÃnÃæ % karma bhÆmau vidhÅyate // ViP_2,3.5 // bhÃratasyÃsya var«asya $ nava bhedÃn niÓÃmaya & indradvÅpa÷ kaseruÓ ca % tÃmraparïo gabhastimÃn // ViP_2,3.6 // nÃgadvÅpas tathà saumyo $ gÃndharvas tv atha vÃruïa÷ & ayaæ tu navamas te«Ãæ % dvÅpa÷ sÃgarasaæv­ta÷ // ViP_2,3.7 // yojanÃnÃæ sahasraæ tu $ dvÅpo 'yaæ dak«iïottarÃt & pÆrve kirÃtà yasyÃnte % paÓcime yavanÃ÷ sthitÃ÷ // ViP_2,3.8 // brÃhmaïÃ÷ k«atriyà vaiÓyà $ madhye ÓÆdrÃÓ ca bhÃgaÓa÷ & ijyÃyudhavaïijyÃdyair % vartayanto vyavasthitÃ÷ // ViP_2,3.9 // ÓatadrÆcandrabhÃgÃdyà $ himavatpÃdani÷s­tÃ÷ & vedasm­timukhÃÓ cÃnyÃ÷ % pÃriyÃtrodbhavà mune // ViP_2,3.10 // narmadÃsurasÃdyÃÓ ca $ nadyo vindhyÃdrinirgatÃ÷ & tÃpÅpayo«ïÅnirvindhyÃ- % pramukhà ­k«asaæbhavÃ÷ // ViP_2,3.11 // godÃvarÅ bhÅmarathÅ $ k­«ïaveïyÃdikÃs tathà & sahyapÃdodbhavà nadya÷ % sm­tÃ÷ pÃpabhayÃpahÃ÷ // ViP_2,3.12 // k­tamÃlÃtÃmraparïÅ- $ pramukhà malayodbhavÃ÷ & trisÃmà ­«ikulyÃdyà % mahendraprabhavÃ÷ sm­tÃ÷ // ViP_2,3.13 // ­«ikulyÃkumÃrÃdyÃ÷ $ ÓuktimatpÃdasaæbhavÃ÷ & ÃsÃæ nadyupanadyaÓ ca % santy anyÃÓ ca sahasraÓa÷ // ViP_2,3.14 // tÃsv ime kurupäcÃlà $ madhyadeÓÃdayo janÃ÷ & pÆrvadeÓÃdikÃÓ caiva % kÃmarÆpanivÃsina÷ // ViP_2,3.15 // puï¬rÃ÷ kaliÇgà magadhà $ dÃk«iïÃdyÃÓ ca k­tsnaÓa÷ & tathÃparÃntÃ÷ saurëÂrÃ÷ % ÓÆrÃbhÅrÃs tathÃrbudÃ÷ // ViP_2,3.16 // kÃrÆ«Ã mÃlavÃÓ caiva $ pÃriyÃtranivÃsina÷ & sauvÅrÃ÷ saindhavà hÆïÃ÷ % sÃlvÃ÷ ÓÃkalavÃsina÷ // ViP_2,3.17 // madrà rÃmÃs tathÃmba«ÂhÃ÷ $ pÃrasÅkÃdayas tathà & ÃsÃæ pibanti salilaæ % vasanti saritÃæ sadà \ samÅpato mahÃbhÃgà # h­«Âapu«ÂajanÃkulÃ÷ // ViP_2,3.18 // catvÃri bhÃrate var«e $ yugÃny atra mahÃmune & k­taæ tretà dvÃparaæ ca % kaliÓ cÃnyatra na kvacit // ViP_2,3.19 // tapas tapyanti yatayo $ juhvate cÃtra yajvina÷ & dÃnÃni cÃtra dÅyante % paralokÃrtham ÃdarÃt // ViP_2,3.20 // puru«air yaj¤apuru«o $ jambÆdvÅpe sadejyate & yaj¤air yaj¤amayo vi«ïur % anyadvÅpe«u cÃnyathà // ViP_2,3.21 // atrÃpi bhÃrataæ Óre«Âhaæ $ jambÆdvÅpe mahÃmune & yato hi karmabhÆr e«Ã hy % ato 'nyà bhogabhÆmaya÷ // ViP_2,3.22 // atra janmasahasrÃïÃæ $ sahasrair api sattama & kadÃcil labhate jantur % mÃnu«yaæ puïyasaæcayÃt // ViP_2,3.23 // gÃyanti devÃ÷ kila gÅtakÃni $ dhanyÃs tu ye bhÃratabhÆmibhÃge & svargÃpavargÃspadahetubhÆte % bhavanti bhÆya÷ puru«Ã÷ suratvÃt // ViP_2,3.24 // karmÃïy asaækalpitatatphalÃni $ saænyasya vi«ïau paramÃtmarÆpe & avÃpya tÃæ karmamahÅm anante % tasmiæl layaæ ye tv amalÃ÷ prayÃnti // ViP_2,3.25 // jÃnÅma naitat kva vayaæ vilÅne $ svargaprade karmaïi dehabandham & prÃpsyÃma dhanyÃ÷ khalu te manu«yà % ye bhÃrate nendriyaviprahÅnÃ÷ // ViP_2,3.26 // navavar«aæ tu maitreya $ jambÆdvÅpam idaæ mayà & lak«ayojanavistÃraæ % saæk«epÃt kathitaæ tava // ViP_2,3.27 // jambÆdvÅpaæ samÃv­tya $ lak«ayojanavistara÷ & maitreya valayÃkÃra÷ % sthita÷ k«Ãrodadhir bahi÷ // ViP_2,3.28 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe t­tÅyo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: k«Ãrodena yathà dvÅpo $ jambÆsaæj¤o 'bhive«Âita÷ & saæve«Âya k«Ãram udadhiæ % plak«advÅpas tathà sthita÷ // ViP_2,4.1 // Á2,D7 ins.: atha plak«ÃdikadvÅpÃn $ var«Ãdrisaridabdhibhi÷ // ViP_2,4.1*3:1 // varïarÆpÃdibhedena $ varïayaty ÃkaÂÃhata÷ // ViP_2,4.1*3:2 // jambÆdvÅpasya vistÃra÷ $ ÓatasÃhasrasaæmita÷ & sa evaæ dviguïo brahman % plak«advÅpa udÃh­ta÷ // ViP_2,4.2 // sapta medhÃtithe÷ putrÃ÷ $ plak«advÅpeÓvarasya vai & jye«Âha÷ ÓÃntabhayo nÃma % ÓiÓiras tadanantara÷ // ViP_2,4.3 // sukhodayas tathÃnanda÷ $ Óiva÷ k«emaka eva ca & dhruvaÓ ca saptamas te«Ãæ % plak«advÅpeÓvarà hi te // ViP_2,4.4 // pÆrvaæ ÓÃntabhayaæ var«aæ $ ÓiÓiraæ sukhadaæ tathà & Ãnandaæ ca Óivaæ caiva % k«emakaæ dhruvam eva ca // ViP_2,4.5 // maryÃdÃkÃrakÃs te«Ãæ $ tathÃnye var«aparvatÃ÷ & saptaiva te«Ãæ nÃmÃni % Ó­ïu«va munisattama // ViP_2,4.6 // gomedaÓ caiva candraÓ ca $ nÃrado dundubhis tathà & somaka÷ sumanÃ÷ Óailo % vaibhrÃjaÓ caiva saptama÷ // ViP_2,4.7 // var«Ãcale«u ramye«u $ var«e«v ete«u cÃnaghÃ÷ & vasanti devagandharva- % sahitÃ÷ satataæ prajÃ÷ // ViP_2,4.8 // te«u puïyà janapadÃÓ $ cirÃc ca mriyate jana÷ & nÃdhayo vyÃdhayo vÃpi % sarvakÃlasukhaæ hi tat // ViP_2,4.9 // te«Ãæ nadyaÓ ca saptaiva $ var«ÃïÃæ tu samudragÃ÷ & nÃmatas tÃ÷ pravak«yÃmi % ÓrutÃ÷ pÃpaæ haranti yÃ÷ // ViP_2,4.10 // anutaptà ÓikhÅ caiva $ vipÃÓà tridivà kramu÷ & am­tà suk­tà caiva % saptaitÃs tatra nimnagÃ÷ // ViP_2,4.11 // ete ÓailÃs tathà nadya÷ $ pradhÃnÃ÷ kathitÃs tava & k«udranadyas tathà ÓailÃs % tatra santi sahasraÓa÷ \ tÃ÷ pibanti sadà h­«Âà # nadÅr janapadÃs tu te // ViP_2,4.12 // apasarpiïÅ na te«Ãæ $ vai na caivotsarpiïÅ dvija & na tv evÃsti yugÃvasthà % te«u sthÃne«u saptasu // ViP_2,4.13 // tretÃyugasama÷ kÃla÷ $ sarvadaiva mahÃmate & plak«advÅpÃdi«u brahma¤ % ÓÃkadvÅpÃntike«u vai // ViP_2,4.14 // pa¤cavar«asahasrÃïi $ janà jÅvanty anÃmayÃ÷ & dharma÷ pa¤casv athaite«u % varïÃÓramavibhÃgaÓa÷ // ViP_2,4.15 // varïÃÓ ca tatra catvÃras $ tÃn nibodha vadÃmi te // ViP_2,4.16 // ÃryakÃ÷ kurarÃÓ caiva $ viviæÓà bhÃvinaÓ ca ye & viprak«atriyavaiÓyÃs te % ÓÆdrÃÓ ca munisattama // ViP_2,4.17 // jambÆv­k«apramÃïas tu $ tanmadhye sumahÃæs taru÷ & plak«as tannÃmasaæj¤o 'yaæ % plak«advÅpo dvijottama // ViP_2,4.18 // ijyate tatra bhagavÃæs $ tair varïair ÃryakÃdibhi÷ & somarÆpÅ jagatsra«Âà % sarva÷ sarveÓvaro hari÷ // ViP_2,4.19 // plak«advÅpapramÃïena $ plak«advÅpa÷ samÃv­ta÷ & tathaivek«urasodena % parive«ÃnukÃriïà // ViP_2,4.20 // ity e«a tava maitreya $ plak«advÅpa udÃh­ta÷ & saæk«epeïa mayà bhÆya÷ % ÓÃlmalaæ me niÓÃmaya // ViP_2,4.21 // ÓÃlmalasyeÓvaro vÅro $ vapu«mÃæs tatsutä ch­ïu & ye«Ãæ tu nÃmasaæj¤Ãni % sapta var«Ãïi tÃni vai // ViP_2,4.22 // Óveto 'tha haritaÓ caiva $ jÅmÆto rohitas tathà & vaidyuto mÃnasaÓ caiva % suprabhaÓ ca mahÃmune // ViP_2,4.23 // ÓÃlmalena samudro 'sau $ dvÅpenek«urasodaka÷ & vistÃradviguïenÃtha % sarvata÷ saæv­ta÷ sthita÷ // ViP_2,4.24 // tatrÃpi parvatÃ÷ sapta $ vij¤eyà ratnayonaya÷ & var«Ãbhivya¤jakÃs te tu % tathà saptaiva nimnagÃ÷ // ViP_2,4.25 // kumudaÓ connataÓ caiva $ t­tÅyaÓ ca balÃhaka÷ & droïo yatra mahau«adhya÷ % sa caturtho mahÅdhara÷ // ViP_2,4.26 // kaÇkas tu pa¤cama÷ «a«Âho $ mahi«a÷ saptamas tathà & kakudmÃn parvatavara÷ % sarinnÃmÃni me Ó­ïu // ViP_2,4.27 // yonÅ toyà vit­«ïà ca $ candrà Óuklà vimocanÅ & niv­tti÷ saptamÅ tÃsÃæ % sm­tÃs tÃ÷ pÃpaÓÃntidÃ÷ // ViP_2,4.28 // Óvetaæ ca haritaæ caiva $ jÅmÆtaæ rohitaæ tathà & vaidyutaæ mÃnasaæ caiva % suprabhaæ cÃtiÓobhanam \ saptaitÃni tu var«Ãïi # cÃturvarïyayutÃni vai // ViP_2,4.29 // ÓÃlmale ye tu varïÃÓ ca $ vasanty ete mahÃmune & kapilÃÓ cÃruïÃ÷ pÅtÃ÷ % k­«ïÃÓ caiva p­thak p­thak // ViP_2,4.30 // brÃhmaïÃ÷ k«atriyà vaiÓyÃ÷ $ ÓÆdrÃÓ caiva yajanti tam & bhagavantaæ samastasya % vi«ïum ÃtmÃnam avyayam \ vÃyubhÆtaæ makhaÓre«Âhair # yajvino yaj¤asaæsthitam // ViP_2,4.31 // devÃnÃm atra sÃænidhyam $ atÅva sumanorame & ÓÃlmaliÓ ca mahÃv­k«o % nÃma nirv­tikÃraka÷ // ViP_2,4.32 // e«a dvÅpa÷ samudreïa $ surodena samÃv­ta÷ & vistÃrÃc chÃlmalasyaiva % samena tu samantata÷ // ViP_2,4.33 // surodaka÷ pariv­ta÷ $ kuÓadvÅpena sarvata÷ & ÓÃlmalasya tu vistÃrÃd % dviguïena samantata÷ // ViP_2,4.34 // jyoti«mata÷ kuÓadvÅpe $ sapta putrÃn Ó­ïu«va tÃn // ViP_2,4.35 // udbhido veïumÃæÓ caiva $ svairatho lambano dh­ti÷ & prabhÃkaro 'tha kapilas % tannÃmà var«apaddhati÷ // ViP_2,4.36 // tasyÃæ vasanti manujÃ÷ $ saha daiteyadÃnavai÷ & tathaiva devagandharva- % yak«akiæpuru«Ãdaya÷ // ViP_2,4.37 // varïÃs tatrÃpi catvÃro $ nijÃnu«ÂhÃnatatparÃ÷ & damina÷ Óu«miïa÷ snehà % mandehÃÓ ca mahÃmune // ViP_2,4.38 // brÃhmaïÃ÷ k«atriyà vaiÓyÃ÷ $ ÓÆdrÃÓ cÃnukramoditÃ÷ // ViP_2,4.39 // yathoktakarmakart­tvÃt $ svÃdhikÃrak«ayÃya te & tatra te tu kuÓadvÅpe % brahmarÆpaæ janÃrdanam \ yajanta÷ k«apayanty ugram # adhikÃraphalapradam // ViP_2,4.40 // vidrumo hemaÓailaÓ ca $ dyutimÃn pu«pavÃæs tathà & kuÓeÓayo hariÓ caiva % saptamo mandarÃcala÷ // ViP_2,4.41 // var«ÃcalÃs tu saptaite $ tatra dvÅpe mahÃmune & nadyaÓ ca sapta tÃsÃæ tu % Ó­ïu nÃmÃny anukramÃt // ViP_2,4.42 // dhÆtapÃpà Óivà caiva $ pavitrà saæmatis tathà & vidyud ambhà mahÅ cÃnyà % sarvapÃpaharÃs tv imÃ÷ // ViP_2,4.43 // anyÃ÷ sahasraÓas tatra $ k«udranadyas tathÃcalÃ÷ & kuÓadvÅpe kuÓastamba÷ % saæj¤ayà tasya tat sm­tam // ViP_2,4.44 // tatpramÃïena sa dvÅpo $ gh­todena samÃv­ta÷ & gh­todaÓ ca samudro vai % krau¤cadvÅpena saæv­ta÷ // ViP_2,4.45 // krau¤cadvÅpo mahÃbhÃga $ ÓrÆyatÃæ cÃparo mahÃn & kuÓadvÅpasya vistÃrÃd % dviguïo yasya vistara÷ // ViP_2,4.46 // krau¤cadvÅpe dyutimata÷ $ putrÃ÷ sapta mahÃtmana÷ & tannÃmÃni ca var«Ãïi % te«Ãæ cakre mahÅpati÷ // ViP_2,4.47 // kuÓalo manugaÓ co«ïa÷ $ pÅvaro 'thÃndhakÃraka÷ & muniÓ ca dundubhiÓ caiva % saptaite tatsutà mune // ViP_2,4.48 // tatrÃpi devagandharva- $ sevitÃ÷ sumanoramÃ÷ & var«Ãcalà mahÃbuddhe % te«Ãæ nÃmÃni me Ó­ïu // ViP_2,4.49 // krau¤caÓ ca vÃmanaÓ caiva $ t­tÅyaÓ cÃndhakÃraka÷ & caturtho ratnaÓailaÓ ca % svÃhinÅ hayasaænibha÷ // ViP_2,4.50 // divÃv­t pa¤camaÓ cÃtra $ tathÃnya÷ puï¬arÅkavÃn & dundubhiÓ ca mahÃÓailo % dviguïÃs te parasparam \ dvÅpà dvÅpe«u ye Óailà # yathà dvÅpÃni te tathà // ViP_2,4.51 // var«e«v ete«u ramye«u $ var«aÓailavare«u ca & nivasanti nirÃtaÇkÃ÷ % saha devagaïai÷ prajÃ÷ // ViP_2,4.52 // pu«karÃ÷ pu«kalà dhanyÃs $ ti«yÃkhyÃÓ ca mahÃmune & brÃhmaïÃ÷ k«atriyà vaiÓyÃ÷ % ÓÆdrÃÓ cÃnukramoditÃ÷ // ViP_2,4.53 // te tatra nadyo maitreya $ yÃ÷ pibanti Ó­ïu«va tÃ÷ & sapta pradhÃnÃ÷ ÓataÓas % tatrÃnyÃ÷ k«udranimnagÃ÷ // ViP_2,4.54 // gaurÅ kumudvatÅ caiva $ saædhyà rÃtrir manojavà & khyÃtiÓ ca puï¬arÅkà ca % saptaità var«animnagÃ÷ // ViP_2,4.55 // atrÃpi varïair bhagavÃn $ pu«karÃdyair janÃrdana÷ & yÃgai rudrasvarÆpastha % ijyate yaj¤asaænidhau // ViP_2,4.56 // krau¤cadvÅpa÷ samudreïa $ dadhimaï¬odakena tu & Ãv­ta÷ sarvata÷ krau¤ca- % dvÅpatulyena mÃnata÷ // ViP_2,4.57 // dadhimaï¬odakaÓ cÃpi $ ÓÃkadvÅpena saæv­ta÷ & krau¤cadvÅpasya vistÃrÃd % dviguïena mahÃmune // ViP_2,4.58 // ÓÃkadvÅpeÓvarasyÃpi $ bhavyasya sumahÃtmana÷ & saptaiva tanayÃs te«Ãæ % dadau var«Ãïi sapta sa÷ // ViP_2,4.59 // jaladaÓ ca kumÃraÓ ca $ sukumÃro maïÅcaka÷ & kusumoda÷ sumodÃki÷ % saptamaÓ ca mahÃdruma÷ // ViP_2,4.60 // tatsaæj¤Ãny eva tatrÃpi $ sapta var«Ãïy anukramÃt & tatrÃpi parvatÃ÷ sapta % var«avicchedakÃriïa÷ // ViP_2,4.61 // pÆrvas tatrodayagirir $ jaladhÃras tathÃpara÷ & tathà raivataka÷ ÓyÃmas % tathaivÃmbhogirir dvija \ Ãmbikeyas tathà ramya÷ # kesarÅ parvatottama÷ // ViP_2,4.62 // D6 ins.: nivasanti mahÃtmÃno $ nirÃtaÇkà nirÃmayÃ÷ // ViP_2,4.62*4 // ÓÃkas tatra mahÃv­k«a÷ $ siddhagandharvasevita÷ & yatpatravÃtasaæsparÓÃd % ÃhlÃdo jÃyate para÷ // ViP_2,4.63 // tatra puïyà janapadÃÓ $ cÃturvarïyasamanvitÃ÷ & nadyaÓ cÃtra mahÃpuïyÃ÷ % sarvapÃpabhayÃpahÃ÷ // ViP_2,4.64 // sukumÃrÅ kumÃrÅ ca $ nalinÅ veïukà ca yà & ik«uÓ ca dhenukà caiva % gabhastÅ saptamÅ tathà // ViP_2,4.65 // anyÃs tv ayutaÓas tatra $ k«udranadyo mahÃmune & mahÅdharÃs tathà santi % ÓataÓo 'tha sahasraÓa÷ // ViP_2,4.66 // tÃ÷ pibanti mudà yuktà $ jaladÃdi«u ye sthitÃ÷ & var«e«u te janapadÃ÷ % svargÃd abhyetya medinÅm // ViP_2,4.67 // dharmahÃnir na te«v asti $ na saæghar«a÷ parasparam & maryÃdÃvyutkramo vÃpi % te«u deÓe«u saptasu // ViP_2,4.68 // magÃÓ ca mÃgadhÃÓ caiva $ mÃnasà mandagÃs tathà & magà brÃhmaïabhÆyi«Âhà % mÃgadhÃ÷ k«atriyÃs tu te \ vaiÓyÃs tu mÃnasÃs te«Ãæ # ÓÆdrÃs te«Ãæ tu mandagÃ÷ // ViP_2,4.69 // ÓÃkadvÅpe tu tair vi«ïu÷ $ sÆryarÆpadharo mune & yathoktair ijyate samyak % karmabhir niyatÃtmabhi÷ // ViP_2,4.70 // ÓÃkadvÅpas tu maitreya $ k«Årodena samantata÷ & ÓÃkadvÅpapramÃïena % valayeneva ve«Âita÷ // ViP_2,4.71 // k«ÅrÃbdhi÷ sarvato brahman $ pu«karÃkhyena ve«Âita÷ & dvÅpena ÓÃkadvÅpÃt tu % dviguïena samantata÷ // ViP_2,4.72 // D1 ins.: pu«kareïÃv­to brahman $ k«ÅrodusÃpi sarvata÷ // ViP_2,4.72*5 // pu«kare savanasyÃpi $ mahÃvÅro 'bhavat suta÷ & dhÃtakiÓ ca tayos tatra % dve var«e nÃmacihnite \ mahÃvÅraæ tathaivÃnyad # dhÃtakÅkhaï¬asaæj¤itam // ViP_2,4.73 // ekaÓ cÃtra mahÃbhÃga $ prakhyÃto var«aparvata÷ & mÃnasottarasaæj¤o vai % madhyato valayÃk­ti÷ // ViP_2,4.74 // yojanÃnÃæ sahasrÃïi $ Ærdhvaæ pa¤cÃÓad ucchrita÷ & tÃvad eva ca vistÅrïa÷ % sarvata÷ parimaï¬ala÷ // ViP_2,4.75 // pu«karadvÅpavalayaæ $ madhyena vibhajann iva & sthito 'sau tena vicchinnaæ % jÃtaæ var«advayaæ mune // ViP_2,4.76 // valayÃkÃram ekaikaæ $ tayor var«aæ tathà giri÷ // ViP_2,4.77 // daÓa var«asahasrÃïi $ tatra jÅvanti mÃnavÃ÷ & nirÃmayà viÓokÃÓ ca % rÃgadve«avivarjitÃ÷ // ViP_2,4.78 // adhamottamau na te«v ÃstÃæ $ na vadhyavadhakau dvija & ner«yÃsÆyà bhayaæ ro«o % do«o lobhÃdiko na ca // ViP_2,4.79 // mahÃvÅraæ bahir var«aæ $ dhÃtakÅkhaï¬am antata÷ & mÃnasottaraÓailasya % devadaityÃdisevitam // ViP_2,4.80 // satyÃn­te na tatrÃstÃæ $ dvÅpe pu«karasaæj¤ite & na tatra nadya÷ Óailà và % dvÅpe var«advayÃnvite // ViP_2,4.81 // tulyave«Ãs tu manujà $ devais tatraikarÆpiïa÷ // ViP_2,4.82 // varïÃÓramÃcÃrahÅnaæ $ dharmÃcaraïavarjitam & trayÅvÃrtÃdaï¬anÅti- % ÓuÓrÆ«Ãrahitaæ ca yat // ViP_2,4.83 // var«advayaæ tu maitreya $ bhauma÷ svargo 'yam uttama÷ & sarvasya sukhada÷ kÃlo % jarÃrogÃdivarjita÷ \ pu«kare dhÃtakÅ«aï¬e # mahÃvÅre ca vai mune // ViP_2,4.84 // nyagrodha÷ pu«karadvÅpe $ brahmaïa÷ sthÃnam uttamam & tasmin nivasati brahmà % pÆjyamÃna÷ surÃsurai÷ // ViP_2,4.85 // svÃdÆdakenodadhinà $ pu«kara÷ parive«Âita÷ & samena pu«karasyaiva % vistÃrÃn maï¬alÃt tathà // ViP_2,4.86 // evaæ dvÅpÃ÷ samudrais tu $ sapta saptabhir Ãv­tÃ÷ & dvÅpaÓ caiva samudraÓ ca % samÃnau dviguïau parau // ViP_2,4.87 // payÃæsi sarvadà sarva- $ samudre«u samÃni vai & nyÆnÃtiriktatà te«Ãæ % kadÃcin naiva jÃyate // ViP_2,4.88 // sthÃlÅstham agnisaæyogÃd $ udreki salilaæ yathà & tathenduv­ddhau salilam % ambhodhau munisattama // ViP_2,4.89 // anyÆnÃnatiriktÃÓ ca $ vardhanty Ãpo hrasanti ca & udayÃstamaye«v indo÷ % pak«ayo÷ Óuklak­«ïayo÷ // ViP_2,4.90 // daÓottarÃïi pa¤caiva $ aÇgulÃnÃæ ÓatÃni vai & apÃæ v­ddhik«ayau d­«Âau % sÃmudrÅïÃæ mahÃmune // ViP_2,4.91 // bhojanaæ pu«karadvÅpe $ tatra svayam upasthitam & «a¬rasaæ bhu¤jate vipra % prajÃ÷ sarvÃ÷ sadaiva hi // ViP_2,4.92 // svÃdÆdakasya purato $ d­Óyate 'lokasaæsthiti÷ & dviguïà käcanÅ bhÆmi÷ % sarvajantuvivarjità // ViP_2,4.93 // lokÃlokas tata÷ Óailo $ yojanÃyutavist­ta÷ & ucchrÃyeïÃpi tÃvanti % sahasrÃïy acalo hi sa÷ // ViP_2,4.94 // tatas tama÷ samÃv­tya $ taæ Óailaæ sarvata÷ sthitam & tamaÓ cÃï¬akaÂÃhena % samantÃt parive«Âitam // ViP_2,4.95 // D7 ins.: kvacit kvacit purÃïe«u $ virodho yadi lak«yate // ViP_2,4.95*6:1 // kalpabhedÃdibhis tatra $ vyavasthà sadbhir i«yate // ViP_2,4.95*6:2 // pa¤cÃÓatkoÂivistÃrà $ seyam urvÅ mahÃmune & sahaivÃï¬akaÂÃhena % sadvÅpÃbdhimahÅdharà // ViP_2,4.96 // seyaæ dhÃtrÅ vidhÃtrÅ ca $ sarvabhÆtaguïÃdhikà & ÃdhÃrabhÆtà sarve«Ãæ % maitreya jagatÃm iti // ViP_2,4.97 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe caturtho 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: vistÃra e«a kathita÷ $ p­thivyà bhavato mayà & saptatis tu sahasrÃïi % dvijocchrÃyo 'pi kathyate // ViP_2,5.1 // Á2,D7 ins., G2 ins. after 1ab: saptabhÆmikavistÃra÷ $ prÃsÃdavad adhobhuva÷ // ViP_2,5.1*7:1 // saptapÃtÃlavyaktis tu $ varïyate 'nantamastake // ViP_2,5.1*7:2 // daÓasÃhasram ekaikaæ $ pÃtÃlaæ munisattama & atalaæ vitalaæ caiva % nitalaæ ca gabhastimat \ mahÃkhyaæ sutalaæ cÃgryaæ # pÃtÃlaæ cÃpi saptamam // ViP_2,5.2 // Óuklak­«ïÃruïÃ÷ pÅtÃ÷ $ ÓarkarÃ÷ ÓailakäcanÃ÷ & bhÆmayo yatra maitreya % varaprÃsÃdaÓobhitÃ÷ // ViP_2,5.3 // te«u dÃnavadaiteya- $ jÃtaya÷ ÓatasaæghaÓa÷ & nivasanti mahÃnÃga- % jÃtayaÓ ca mahÃmune // ViP_2,5.4 // svarlokÃd api ramyÃïi $ pÃtÃlÃnÅti nÃrada÷ & prÃha svargasadÃæ madhye % pÃtÃlÃbhyÃgato divi // ViP_2,5.5 // ÃhlÃdakÃriïa÷ Óubhrà $ maïayo yatra suprabhÃ÷ & nÃgÃbharaïabhÆ«Ãsu % pÃtÃlaæ kena tatsamam // ViP_2,5.6 // daityadÃnavakanyÃbhir $ itaÓ cetaÓ ca Óobhite & pÃtÃle kasya na prÅtir % vimuktasyÃpi jÃyate // ViP_2,5.7 // divÃrkaraÓmayo yatra $ prabhÃæ tanvanti nÃtapam & ÓaÓinaÓ ca na ÓÅtÃya % niÓi dyotÃya kevalam // ViP_2,5.8 // bhak«yabhojyamahÃpÃna- $ muditair atibhogibhi÷ & yatra na j¤Ãyate kÃlo % gato 'pi danujÃdibhi÷ // ViP_2,5.9 // vanÃni nadyo ramyÃïi $ sarÃæsi kamalÃkarÃ÷ & puæskokilÃbhilÃpÃÓ ca % manoj¤Ãny ambarÃïi ca // ViP_2,5.10 // bhÆ«aïÃny atiÓubhrÃïi $ gandhìhyaæ cÃnulepanam & vÅïÃveïum­daÇgÃnÃæ % svanÃs tÆryÃïi ca dvija // ViP_2,5.11 // etÃny anyÃni codÃra- $ bhÃgyabhogyÃni dÃnavai÷ & daityoragaiÓ ca bhujyante % pÃtÃlÃntaragocarai÷ // ViP_2,5.12 // pÃtÃlÃnÃm adhaÓ cÃste $ vi«ïor yà tÃmasÅ tanu÷ & Óe«Ãkhyà yadguïÃn vaktuæ % na Óaktà daityadÃnavÃ÷ // ViP_2,5.13 // yo 'nanta÷ paÂhyate siddhair $ devadevar«ipÆjita÷ & sahasraÓirasà vyakta- % svastikÃmalabhÆ«aïa÷ // ViP_2,5.14 // phaïÃmaïisahasreïa $ ya÷ sa vidyotayan diÓa÷ & sarvÃn karoti nirvÅryÃn % hitÃya jagato 'surÃn // ViP_2,5.15 // madÃghÆrïitanetro 'sau $ ya÷ sadaivaikakuï¬ala÷ & kirÅÂÅ sragdharo bhÃti % sÃgni÷ Óveta ivÃcala÷ // ViP_2,5.16 // nÅlavÃsà madotsikta÷ $ ÓvetahÃropaÓobhita÷ & sÃbhragaÇgÃprapÃto 'sau % kailÃsÃdrir ivonnata÷ // ViP_2,5.17 // lÃÇgalÃsaktahastÃgro $ bibhran musalam uttamam & upÃsyate svayaæ kÃntyà % yo vÃruïyà ca mÆrtayà // ViP_2,5.18 // kalpÃnte yasya vaktrebhyo $ vi«ÃnalaÓikhojjvala÷ & saækar«aïÃtmako rudro % ni«kramyÃtti jagattrayam // ViP_2,5.19 // sa bibhrac chekharÅbhÆtam $ aÓe«aæ k«itimaï¬alam & Ãste pÃtÃlamÆlastha÷ % Óe«o 'Óe«asurÃrcita÷ // ViP_2,5.20 // tasya vÅryaæ prabhÃvaÓ ca $ svarÆpaæ rÆpam eva ca & na hi varïayituæ Óakyaæ % j¤Ãtuæ và tridaÓair api // ViP_2,5.21 // yasyai«Ã sakalà p­thvÅ $ phaïÃmaïiÓikhÃruïà & Ãste kusumamÃleva % kas tadvÅryaæ vadi«yati // ViP_2,5.22 // yadà vij­mbhate 'nanto $ madÃghÆrïitalocana÷ & tadà calati bhÆr e«Ã % sÃdritoyà sakÃnanà // ViP_2,5.23 // gandharvÃpsarasa÷ siddhÃ÷ $ kiænaroragacÃraïÃ÷ & nÃntaæ guïÃnÃæ gacchanti % tenÃnanto 'yam avyaya÷ // ViP_2,5.24 // yasya nÃgavadhÆhastair $ lepitaæ haricandanam & muhu÷ ÓvÃsÃnilÃpÃstaæ % yÃti dik«ÆdavÃsatÃm // ViP_2,5.25 // yam ÃrÃdhya purÃïar«ir $ gargo jyotÅæ«i tattvata÷ & j¤ÃtavÃn sakalaæ caiva % nimittapaÂhitaæ phalam // ViP_2,5.26 // teneyaæ nÃgavaryeïa $ Óirasà vidh­tà mahÅ & bibharti mÃlÃæ lokÃnÃæ % sadevÃsuramÃnu«Ãm // ViP_2,5.27 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe pa¤camo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tataÓ ca narakÃn vipra $ bhuvo 'dha÷ salilasya ca & pÃpino ye«u pÃtyante % tä ch­ïu«va mahÃmune // ViP_2,6.1 // raurava÷ sÆkaro rodhas $ tÃlo viÓasanas tathà & mahÃjvÃlas taptakumbho % lavaïo 'tha vilohita÷ // ViP_2,6.2 // rudhirÃmbho vaitaraïÅ $ k­miÓa÷ k­mibhojana÷ & asipatravanaæ k­«ïo % lÃlÃbhak«aÓ ca dÃruïa÷ // ViP_2,6.3 // tathà pÆyavaha÷ pÃpo $ vahnijvÃlo hy adha÷ÓirÃ÷ & saædaæÓa÷ k­«ïasÆtraÓ ca % tamaÓ cÃvÅcir eva ca // ViP_2,6.4 // Óvabhojano 'thÃprati«Âho $ avÅciÓ ca tathÃpara÷ & ity evamÃdayaÓ cÃnye % narakà bh­ÓadÃruïÃ÷ // ViP_2,6.5 // yamasya vi«aye ghorÃ÷ $ ÓastrÃgnibhayadÃyina÷ & patanti ye«u puru«Ã÷ % pÃpakarmaratÃs tu ye // ViP_2,6.6 // kÆÂasÃk«Å tathÃsamyak $ pak«apÃtena yo vadet & yaÓ cÃnyad an­taæ vakti % sa naro yÃti rauravam // ViP_2,6.7 // bhrÆïahà guruhantà ca $ goghnaÓ ca munisattama & yÃnti te narakaæ rodhaæ % yaÓ cocchvÃsanirodhaka÷ // ViP_2,6.8 // surÃpo brahmahà hartà $ suvarïasya ca sÆkare & prayÃti narake yaÓ ca % tai÷ saæsargam upaiti vai // ViP_2,6.9 // rÃjanyavaiÓyahà tÃle $ tathaiva gurutalpaga÷ & taptakumbhe svasÃgÃmÅ % hanti rÃjabhaÂÃæÓ ca ya÷ // ViP_2,6.10 // sÃdhvÅvikrayak­d bandha- $ pÃla÷ kesarivikrayÅ & taptalohe patanty ete % yaÓ ca bhaktaæ parityajet // ViP_2,6.11 // snu«Ãæ sutÃæ cÃpi gatvà $ mahÃjvÃle nipÃtyate & avamantà gurÆïÃæ yo % yaÓ cÃkro«Âà narÃdhama÷ // ViP_2,6.12 // vedadÆ«ayità yaÓ ca $ vedavikrayakaÓ ca ya÷ & agamyagÃmÅ yaÓ ca syÃt % te yÃnti lavaïaæ dvija // ViP_2,6.13 // cauro vimohe patati $ maryÃdÃdÆ«akas tathà // ViP_2,6.14 // devadvijapit­dve«Âà $ ratnadÆ«ayità ca ya÷ & sa yÃti k­mibhak«e vai % k­miÓe ca duri«Âak­t // ViP_2,6.15 // pit­devÃtithÅn yas tu $ paryaÓnÃti narÃdhama÷ & lÃlÃbhak«e sa yÃty ugre % Óarakartà ca vedhake // ViP_2,6.16 // karoti karïino yaÓ ca $ yaÓ ca kha¬gÃdik­n nara÷ & prayÃnty ete viÓasane % narake bh­ÓadÃruïe // ViP_2,6.17 // asatpratigrahÅtà tu $ narake yÃty adhomukhe & ayÃjyayÃjakas tatra % tathà nak«atrasÆcaka÷ // ViP_2,6.18 // vegÅ pÆyavahaæ caiko $ yÃti mi«ÂÃnnabhuÇ nara÷ // ViP_2,6.19 // lÃk«ÃmÃæsarasÃnÃæ ca $ tilÃnÃæ lavaïasya ca & vikretà brÃhmaïo yÃti % tam eva narakaæ dvija // ViP_2,6.20 // mÃrjÃrakukkuÂacchÃga- $ ÓvavarÃhavihaægamÃn & po«ayan narakaæ yÃti % tam eva dvijasattama // ViP_2,6.21 // M0 ins.: apÆpavikrayÃc caiva $ tathà pustakavikrayÃ÷ // ViP_2,6.21*8 // raÇgopajÅvÅ kaivarta÷ $ kuï¬ÃÓÅ garadas tathà & sÆcÅ mÃhi«ikaÓ caiva % parvagÃmÅ ca yo dvija÷ // ViP_2,6.22 // agÃradÃhÅ mitraghna÷ $ ÓÃkunir grÃmayÃjaka÷ & rudhirÃndhe patanty ete % somaæ vikrÅïate ca ye // ViP_2,6.23 // madhuhà grÃmahantà ca $ yÃti vaitaraïÅæ nara÷ // ViP_2,6.24 // dhanayauvanamattÃs tu $ maryÃdÃbhedino hi ye & te k­«ïe yÃnty aÓaucÃÓ ca % kuhakÃjÅvinaÓ ca ye // ViP_2,6.25 // asipatravanaæ yÃti $ vanacchedÅ v­thaiva ya÷ & aurabhriko m­gavyÃdho % vahnijvÃle patanti vai // ViP_2,6.26 // yÃnty ete dvija tatraiva $ yaÓ cÃpÃke«u vahnida÷ // ViP_2,6.27 // vrate«u lopako yaÓ ca $ svÃÓramÃd vicyutaÓ ca ya÷ & saædaæÓayÃtanÃmadhye % patatas tÃv ubhÃv api // ViP_2,6.28 // divà svapne«u skandante $ ye narà brahmacÃriïa÷ & putrair adhyÃpità ye ca % te patanti Óvabhojane // ViP_2,6.29 // ete cÃnye ca narakÃ÷ $ ÓataÓo 'tha sahasraÓa÷ & ye«u du«k­takarmÃïa÷ % pacyante yÃtanÃgatÃ÷ // ViP_2,6.30 // tathaiva pÃpÃny etÃni $ tathÃnyÃni sahasraÓa÷ & bhujyante yÃni puru«air % narakÃntaragocarai÷ // ViP_2,6.31 // varïÃÓramaviruddhaæ ca $ karma kurvanti ye narÃ÷ & karmaïà manasà vÃcà % niraye«u patanti te // ViP_2,6.32 // adha÷Óirobhir d­Óyante $ nÃrakair divi devatÃ÷ & devÃÓ cÃdhomukhÃn sarvÃn % adha÷ paÓyanti nÃrakÃn // ViP_2,6.33 // sthÃvarÃ÷ k­mayo 'bjÃÓ ca $ pak«iïa÷ paÓavo narÃ÷ & dhÃrmikÃs tridaÓÃs tadvan % mok«iïaÓ ca yathÃkramam // ViP_2,6.34 // sahasrabhÃgaprathamà $ dvitÅyÃnukramÃs tathà & sarve hy ete mahÃbhÃga % yÃvan muktisamÃÓrayÃ÷ // ViP_2,6.35 // yÃvanto jantava÷ svarge $ tÃvanto narakaukasa÷ & pÃpak­d yÃti narakaæ % prÃyaÓcittaparÃÇmukha÷ // ViP_2,6.36 // pÃpÃnÃm anurÆpÃïi $ prÃyaÓcittÃni yad yathà & tathà tathaiva saæsm­tya % proktÃni paramar«ibhi÷ // ViP_2,6.37 // pÃpe gurÆïi guruïi $ svalpÃny alpe ca tadvida÷ & prÃyaÓcittÃni maitreya % jagu÷ svÃyaæbhuvÃdaya÷ // ViP_2,6.38 // prÃyaÓcittÃny aÓe«Ãïi $ tapa÷karmÃtmakÃni vai & yÃni te«Ãm aÓe«ÃïÃæ % k­«ïÃnusmaraïaæ param // ViP_2,6.39 // k­te pÃpe 'nutÃpo vai $ yasya puæsa÷ prajÃyate & prÃyaÓcittaæ tu tasyaikaæ % harisaæsmaraïaæ param // ViP_2,6.40 // prÃtar niÓi tathà saædhyÃ- $ madhyÃhnÃdi«u saæsmaran & nÃrÃyaïam avÃpnoti % sadya÷ pÃpak«ayaæ nara÷ // ViP_2,6.41 // vi«ïusaæsmaraïÃt k«Åïa- $ samastakleÓasaæcaya÷ & muktiæ prayÃti svargÃptis % tasya vighno 'numÅyate // ViP_2,6.42 // vÃsudeve mano yasya $ japahomÃrcanÃdi«u & tasyÃntarÃyo maitreya % devendratvÃdikaæ phalam // ViP_2,6.43 // kva nÃkap­«Âhagamanaæ $ punarÃv­ttilak«aïam & kva japo vÃsudeveti % muktibÅjam anuttamam // ViP_2,6.44 // tasmÃd aharniÓaæ vi«ïuæ $ saæsmaran puru«o mune & na yÃti narakaæ Óuddha÷ % saæk«ÅïÃkhilapÃtaka÷ // ViP_2,6.45 // mana÷prÅtikara÷ svargo $ narakas tadviparyaya÷ & narakasvargasaæj¤e vai % pÃpapuïye dvijottama // ViP_2,6.46 // vastv ekam eva du÷khÃya $ sukhÃyer«yodbhavÃya ca & kopÃya ca yatas tasmÃd % vastu vastvÃtmakaæ kuta÷ // ViP_2,6.47 // tad eva prÅtaye bhÆtvà $ punar du÷khÃya jÃyate & tad eva kopÃya yata÷ % prasÃdÃya ca jÃyate // ViP_2,6.48 // tasmÃd du÷khÃtmakaæ nÃsti $ na ca kiæcit sukhÃtmakam & manasa÷ pariïÃmo 'yaæ % sukhadu÷khÃdilak«aïa÷ // ViP_2,6.49 // j¤Ãnam eva paraæ brahma $ j¤Ãnaæ bandhÃya ce«yate & j¤ÃnÃtmakam idaæ viÓvaæ % na j¤ÃnÃd vidyate param // ViP_2,6.50 // vidyÃvidyeti maitreya $ j¤Ãnam evopadhÃraya // ViP_2,6.51 // evam etan mayÃkhyÃtaæ $ bhavato maï¬alaæ bhuva÷ & pÃtÃlÃni ca sarvÃïi % tathaiva narakà dvija // ViP_2,6.52 // samudrÃ÷ parvatÃÓ caiva $ dvÅpà var«Ãïi nimnagÃ÷ & saæk«epÃt sarvam ÃkhyÃtaæ % kiæ bhÆya÷ Órotum icchasi // ViP_2,6.53 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe «a«Âho 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: kathitaæ bhavatà brahman $ mamaitad akhilaæ tvayà & bhuvarlokÃdikÃæl lokä % Órotum icchÃmy ahaæ mune // ViP_2,7.1 // tathaiva grahasaæsthÃnaæ $ pramÃïÃni yathÃtatham & samÃcak«va mahÃbhÃga % mahyaæ tvaæ parip­cchate // ViP_2,7.2 // parÃÓara uvÃca: ravicandramasor yÃvan $ mayÆkhair avabhÃsyate & sasamudrasaricchailà % tÃvatÅ p­thivÅ sm­tà // ViP_2,7.3 // yÃvatpramÃïà p­thivÅ $ vistÃraparimaï¬alÃt & nabhas tÃvatpramÃïaæ vai % vyÃsamaï¬alato dvija // ViP_2,7.4 // bhÆmer yojanalak«e tu $ sauraæ maitreya maï¬alam & lak«e divÃkarasyÃpi % maï¬alaæ ÓaÓina÷ sthitam // ViP_2,7.5 // pÆrïe Óatasahasre tu $ yojanÃnÃæ niÓÃkarÃt & nak«atramaï¬alaæ k­tsnam % upari«ÂÃt prakÃÓate // ViP_2,7.6 // dve lak«e cottare brahman $ budho nak«atramaï¬alÃt & tÃvatpramÃïabhÃge tu % budhasyÃpy uÓanà sthita÷ // ViP_2,7.7 // aÇgÃrako 'pi Óukrasya $ tatpramÃïe vyavasthita÷ & lak«advaye tu bhaumasya % sthito devapurohita÷ // ViP_2,7.8 // saurir b­haspateÓ cordhvaæ $ dvilak«e samavasthita÷ & saptar«imaï¬alaæ tasmÃl % lak«am ekaæ dvijottama // ViP_2,7.9 // ­«ibhyas tu sahasrÃïÃæ $ ÓatÃd Ærdhvaæ vyavasthita÷ & me¬hÅbhÆta÷ samastasya % jyotiÓcakrasya vai dhruva÷ // ViP_2,7.10 // trailokyam etat kathitam $ utsedhena mahÃmune & ijyÃphalasya bhÆr e«Ã % ijyà cÃtra prati«Âhità // ViP_2,7.11 // dhruvÃd Ærdhvaæ maharloko $ yatra te kalpavÃsina÷ & ekayojanakoÂÅ tu % maharloko 'bhidhÅyate // ViP_2,7.12 // dve koÂÅ tu jano loko $ yatra te brahmaïa÷ sutÃ÷ & sanandanÃdyÃ÷ kathità % maitreyÃmalacetasa÷ // ViP_2,7.13 // caturguïottare cordhvaæ $ janalokÃt tapa÷ sm­ta÷ & vairÃjà yatra te devÃ÷ % sthità dÃhavivarjitÃ÷ // ViP_2,7.14 // «a¬guïena tapolokÃt $ satyaloko virÃjate & apunarmÃrakà yatra % brahmaloko hi sa sm­ta÷ // ViP_2,7.15 // pÃdagamyaæ tu yat kiæcid $ vastv asti p­thivÅmayam & sa bhÆrloka÷ samÃkhyÃto % vistaro 'sya mayodita÷ // ViP_2,7.16 // bhÆmisÆryÃntaraæ yat tu $ siddhÃdimunisevitam & bhuvarlokas tu so 'py ukto % dvitÅyo munisattama // ViP_2,7.17 // dhruvasÆryÃntaraæ yat tu $ niyutÃni caturdaÓa & svarloka÷ so 'pi gadito % lokasaæsthÃnacintakai÷ // ViP_2,7.18 // trailokyam etat k­takaæ $ maitreya paripaÂhyate & janas tapas tathà satyam % iti cÃk­takaæ trayam // ViP_2,7.19 // k­takÃk­tayor madhye $ maharloka iti sm­ta÷ & ÓÆnyo bhavati kalpÃnte % yo 'tyantaæ na vinaÓyati // ViP_2,7.20 // ete sapta mayà lokà $ maitreya kathitÃs tava & pÃtÃlÃni ca saptaiva % brahmÃï¬asyai«a vistara÷ // ViP_2,7.21 // etad aï¬akaÂÃhena $ tiryak cordhvam adhas tathà & kapitthasya yathà bÅjaæ % sarvato vai samÃv­tam // ViP_2,7.22 // daÓottareïa payasà $ maitreyÃï¬aæ ca tad v­tam & sarvo 'mbuparidhÃno 'sau % vahninà ve«Âito bahi÷ // ViP_2,7.23 // vahniÓ ca vÃyunà vÃyur $ maitreya nabhasà v­ta÷ & bhÆtÃdinà nabha÷ so 'pi % mahatà parive«Âita÷ \ daÓottarÃïy aÓe«Ãïi # maitreyaitÃni sapta vai // ViP_2,7.24 // mahÃntaæ ca samÃv­tya $ pradhÃnaæ samavasthitam & anantasya na tasyÃnta÷ % saækhyÃnaæ vÃpi vidyate // ViP_2,7.25 // tad anantam asaækhyÃta- $ pramÃïaæ cÃpi vai yata÷ & hetubhÆtam aÓe«asya % prak­ti÷ sà parà mune // ViP_2,7.26 // aï¬ÃnÃæ tu sahasrÃïÃæ $ sahasrÃïy ayutÃni ca & Åd­ÓÃnÃæ tathà tatra % koÂikoÂiÓatÃni ca // ViP_2,7.27 // dÃruïy agnir yathà tailaæ $ tile tadvat pumÃn api & pradhÃne 'vasthito vyÃpÅ % cetanÃtmÃtmavedana÷ // ViP_2,7.28 // pradhÃnaæ ca pumÃæÓ caiva $ sarvabhÆtÃtmabhÆtayà & vi«ïuÓaktyà mahÃbuddhe % v­tau saæÓrayadharmiïau // ViP_2,7.29 // tayo÷ saiva p­thagbhÃva- $ kÃraïaæ saæÓrayasya ca & k«obhakÃraïabhÆtà ca % sargakÃle mahÃmate // ViP_2,7.30 // yathà saktaæ jale vÃto $ bibharti kaïikÃÓatam & Óakti÷ sÃpi tathà vi«ïo÷ % pradhÃnapuru«Ãtmakam // ViP_2,7.31 // yathà ca pÃdapo mÆla- $ skandhaÓÃkhÃdisaæyuta÷ & ÃdibÅjÃt prabhavati % bÅjÃny anyÃni vai tata÷ // ViP_2,7.32 // prabhavanti tatas tebhya÷ $ saæbhavanty apare drumÃ÷ & te 'pi tallak«aïadravya- % kÃraïÃnugatà mune // ViP_2,7.33 // evam avyÃk­tÃt pÆrvaæ $ jÃyante mahadÃdaya÷ & viÓe«ÃntÃs tatas tebhya÷ % saæbhavanti surÃdaya÷ \ tebhyaÓ ca putrÃs te«Ãæ ca # putrÃïÃm apare sutÃ÷ // ViP_2,7.34 // bÅjÃd v­k«apraroheïa $ yathà nÃpacayas taro÷ & bhÆtÃnÃæ bhÆtasargeïa % naivÃsty apacayas tathà // ViP_2,7.35 // saænidhÃnÃd yathÃkÃÓa- $ kÃlÃdyÃ÷ kÃraïaæ taro÷ & tathaivÃpariïÃmena % viÓvasya bhagavÃn hari÷ // ViP_2,7.36 // vrÅhibÅje yathà mÆlaæ $ nÃlaæ patrÃÇkurau tathà & kÃï¬ako«as tathà pu«paæ % k«Åraæ tadvac ca taï¬ulÃ÷ // ViP_2,7.37 // tu«Ã÷ kaïÃÓ ca santo vai $ yÃnty ÃvirbhÃvam Ãtmana÷ & prarohahetusÃmagrÅm % ÃsÃdya munisattama // ViP_2,7.38 // tathà karmasv aneke«u $ devÃdyÃ÷ samavasthitÃ÷ & vi«ïuÓaktiæ samÃsÃdya % praroham upayÃnti vai // ViP_2,7.39 // sa ca vi«ïu÷ paraæ brahma $ yata÷ sarvam idaæ jagat & jagac ca yo yatra cedaæ % yasmiæÓ ca layam e«yati // ViP_2,7.40 // tad brahma tat paraæ dhÃma $ sadasatparamaæ padam & yasya sarvam abhedena % jagad etac carÃcaram // ViP_2,7.41 // sa eva mÆlaprak­tir $ vyaktarÆpÅ jagac ca sa÷ & tasminn eva layaæ sarvaæ % yÃti tatra ca ti«Âhati // ViP_2,7.42 // kartà kriyÃïÃæ sa ca ijyate kratu÷ $ sa eva tatkarmaphalaæ ca tasya yat & srugÃdi yat sÃdhanam apy aÓe«ato % harer na kiæcid vyatiriktam asti vai // ViP_2,7.43 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe saptamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: vyÃkhyÃtam etad brahmÃï¬a- $ saæsthÃnaæ tava suvrata & tata÷ pramÃïasaæsthÃne % sÆryÃdÅnÃæ Ó­ïu«va me // ViP_2,8.1 // yojanÃnÃæ sahasrÃïi $ bhÃskarasya ratho nava & Å«Ãdaï¬as tathaivÃsya % dviguïo munisattama // ViP_2,8.2 // sÃrdhakoÂis tathà sapta $ niyutÃny adhikÃni vai & yojanÃnÃæ tu tasyÃk«as % tatra cakraæ prati«Âhitam // ViP_2,8.3 // trinÃbhimati pa¤cÃre $ «aïïeminy ak«ayÃtmake & saævatsaramaye k­tsnaæ % kÃlacakraæ prati«Âhitam // ViP_2,8.4 // catvÃriæÓat sahasrÃïi $ dvitÅyo 'k«o vivasvata÷ & pa¤cÃnyÃni tu sÃrdhÃni % syandanasya mahÃmate // ViP_2,8.5 // ak«apramÃïam ubhayo÷ $ pramÃïaæ tadyugÃrdhayo÷ & hrasvo 'k«as tadyugÃrdhaæ ca % dhruvÃdhÃro rathasya vai \ dvitÅye 'k«e tu tac cakraæ # saæsthitaæ mÃnasÃcale // ViP_2,8.6 // hayÃÓ ca sapta chandÃæsi $ te«Ãæ nÃmÃni me Ó­ïu & gÃyatrÅ ca b­haty u«ïig % jagatÅ tri«Âub eva ca \ anu«Âup paÇktir ity uktÃÓ # chandÃæsi harayo rave÷ // ViP_2,8.7 // mÃnasottaraÓaile tu $ pÆrvato vÃsavÅ purÅ & dak«iïena yamasyÃnyà % pratÅcyÃæ varuïasya ca \ uttareïa ca somasya # tÃsÃæ nÃmÃni me Ó­ïu // ViP_2,8.8 // vasvokasÃrà Óakrasya $ yÃmyà saæyamanÅ tathà & purÅ sukhà jaleÓasya % somasya ca vibhÃvarÅ // ViP_2,8.9 // këÂhÃæ gato dak«iïata÷ $ k«ipte«ur iva sarpati & maitreya bhagavÃn bhÃnur % jyoti«Ãæ cakrasaæyuta÷ // ViP_2,8.10 // ahorÃtravyavasthÃna- $ kÃraïaæ bhagavÃn ravi÷ & devayÃna÷ para÷ panthà % yoginÃæ kleÓasaæk«aye // ViP_2,8.11 // divasasya ravir madhye $ sarvakÃlaæ vyavasthita÷ & sarvadvÅpe«u maitreya % niÓÃrdhasya ca saæmukha÷ // ViP_2,8.12 // udayÃstamane caiva $ sarvakÃlaæ tu saæmukhe & diÓÃsv aÓe«Ãsu tathà % maitreya vidiÓÃsu ca // ViP_2,8.13 // yair yatra d­Óyate bhÃsvÃn $ sa te«Ãm udaya÷ sm­ta÷ & tirobhÃvaæ ca yatraiti % tatraivÃstamanaæ rave÷ // ViP_2,8.14 // naivÃstamanam arkasya $ nodaya÷ sarvadà sata÷ & udayÃstamanÃkhyaæ hi % darÓanÃdarÓanaæ rave÷ // ViP_2,8.15 // ÓakrÃdÅnÃæ pure ti«Âhan $ sp­Óaty e«a puratrayam & vikarïau dvau vikarïasthas % trÅn koïÃn dve pure tathà // ViP_2,8.16 // udito vardhamÃnÃbhir $ ÃmadhyÃhnÃt tapan ravi÷ & tata÷ paraæ hrasantÅbhir % gobhir astaæ niyacchati // ViP_2,8.17 // udayÃstamanÃbhyÃæ ca $ sm­te pÆrvÃpare diÓau & yÃvat purastÃt tapati % tÃvat p­«Âhe ca pÃrÓvayo÷ // ViP_2,8.18 // ­te 'maragirer meror $ upari brahmaïa÷ sabhÃm & ye ye marÅcayo 'rkasya % prayÃnti brahmaïa÷ sabhÃm \ te te nirastÃs tadbhÃsà # pratÅpam upayÃnti vai // ViP_2,8.19 // tasmÃd diÓy uttarasyÃæ vai $ divÃrÃtri÷ sadaiva hi & sarve«Ãæ dvÅpavar«ÃïÃæ % merur uttarato yata÷ // ViP_2,8.20 // prabhà vivasvato rÃtrÃv $ astaæ gacchati bhÃskare & viÓaty agnim ato rÃtrau % vahnir dÆrÃt prakÃÓate // ViP_2,8.21 // vahnipÃdas tathà bhÃnuæ $ dine«v ÃviÓati dvija & atÅva vahnisaæyogÃd % ata÷ sÆrya÷ prakÃÓate // ViP_2,8.22 // tejasÅ bhÃskarÃgneye $ prakÃÓo«ïasvarÆpiïÅ & parasparÃnupraveÓÃd % ÃpyÃyete divÃniÓam // ViP_2,8.23 // dak«iïottarabhÆmyardhe $ samutti«Âhati bhÃskare & ahorÃtraæ viÓaty ambhas % tama÷prÃkÃÓyaÓÅlavat // ViP_2,8.24 // ÃtÃmrà hi bhavanty Ãpo $ divà naktapraveÓanÃt & dinaæ viÓati caivÃmbho % bhÃskare 'stam upÃgate \ tasmÃc chuklÅbhavanty Ãpo # naktam ahna÷ praveÓanÃt // ViP_2,8.25 // evaæ pu«karamadhye tu $ yadà yÃti divÃkara÷ & triæÓadbhÃgaæ tu medinyÃs % tadà mauhÆrtikÅ gati÷ // ViP_2,8.26 // kulÃlacakraparyanto $ bhramann e«a divÃkara÷ & karoty ahas tathà rÃtriæ % vimu¤can medinÅæ dvija // ViP_2,8.27 // ayanasyottarasyÃdau $ makaraæ yÃti bhÃskara÷ & tata÷ kumbhaæ ca mÅnaæ ca % rÃÓe rÃÓyantaraæ dvija // ViP_2,8.28 // tri«v ete«v atha bhukte«u $ tato vai«uvatÅæ gatim & prayÃti savità kurvann % ahorÃtraæ tata÷ samam // ViP_2,8.29 // tato rÃtri÷ k«ayaæ yÃti $ vardhate 'nudinaæ dinam // ViP_2,8.30 // tataÓ ca mithunasyÃnte $ parÃæ këÂhÃm upÃgata÷ & rÃÓiæ karkaÂakaæ prÃpya % kurute dak«iïÃyanam // ViP_2,8.31 // kulÃlacakraparyanto $ yathà ÓÅghraæ pravartate & dak«iïe prakrame sÆryas % tathà ÓÅghraæ pravartate // ViP_2,8.32 // ativegitayà kÃlaæ $ vÃyuvegagatiÓ caran & tasmÃt prak­«ÂÃæ bhÆmiæ tu % kÃlenÃlpena gacchati // ViP_2,8.33 // sÆryo dvÃdaÓabhi÷ ÓaighryÃn $ muhÆrtair dak«iïÃyane & trayodaÓÃrdham ­k«ÃïÃm % ahnà tu carate dvija \ muhÆrtais tÃvad­k«Ãïi # naktam a«ÂÃdaÓaiÓ caran // ViP_2,8.34 // kulÃlacakramadhyastho $ yathà mandaæ prasarpati & tathodagayane sÆrya÷ % sarpate mandavikrama÷ // ViP_2,8.35 // tasmÃd dÅrgheïa kÃlena $ bhÆmim alpÃæ tu gacchati & a«ÂÃdaÓamuhÆrtaæ yad % uttarÃyaïapaÓcimam // ViP_2,8.36 // ahar bhavati tatrÃpi $ carate mandavikrama÷ // ViP_2,8.37 // trayodaÓÃrdham ahnaiva $ ­k«ÃïÃæ carate ravi÷ & muhÆrtais tÃvad­k«Ãïi % rÃtrau dvÃdaÓabhiÓ caran // ViP_2,8.38 // adho mandataraæ nÃbhyÃæ $ cakraæ bhramati vai yathà & m­tpiï¬a iva madhyastho % dhruvo bhramati vai tathà // ViP_2,8.39 // kulÃlacakranÃbhis tu $ yathà tatraiva vartate & dhruvas tathà hi maitreya % tatraiva parivartate // ViP_2,8.40 // ubhayo÷ këÂhayor madhye $ bhramato maï¬alÃni ca & divà naktaæ ca sÆryasya % mandà ÓÅghrà ca vai gati÷ // ViP_2,8.41 // mandÃhni yasminn ayane $ ÓÅghrà naktaæ tadà gati÷ & ÓÅghrà niÓi yadà cÃsya % tadà mandà divà gati÷ // ViP_2,8.42 // ekapramÃïam evai«a $ mÃrgaæ yÃti divÃkara÷ & ahorÃtreïa yo bhuÇkte % samastà rÃÓayo dvija // ViP_2,8.43 // «a¬ eva rÃÓayo bhuÇkte $ rÃtrÃv anyÃæÓ ca «a¬ divà // ViP_2,8.44 // rÃÓipramÃïajanità $ dÅrghahrasvÃtmatà dine & tathà niÓÃyÃæ rÃÓÅnÃæ % pramÃïair laghudÅrghatà // ViP_2,8.45 // dinÃder dÅrghahrasvatvaæ $ tadbhogenaiva jÃyate & uttare prakrame ÓÅghrà % niÓi mandà gatir divà // ViP_2,8.46 // dak«iïe tv ayane caiva $ viparÅtà vivasvata÷ // ViP_2,8.47 // u«Ã rÃtri÷ samÃkhyÃtà $ vyu«ÂiÓ cÃpy ucyate dinam & procyate ca tathà saædhyà % u«Ãvyu«Âyor yad antaram // ViP_2,8.48 // saædhyÃkÃle tu saæprÃpte $ raudre paramadÃruïe & mandehà rÃk«asà ghorÃ÷ % sÆryam icchanti khÃditum // ViP_2,8.49 // prajÃpatik­ta÷ ÓÃpas $ te«Ãæ maitreya rak«asÃm & ak«ayatvaæ ÓarÅrÃïÃæ % maraïaæ ca dine dine // ViP_2,8.50 // tata÷ sÆryasya tair yuddhaæ $ bhavaty atyantadÃruïam & tato dvijottamÃs toyaæ % yat k«ipanti mahÃmune // ViP_2,8.51 // oækÃrabrahmasaæyuktaæ $ gÃyatryà cÃbhimantritam & tena dahyanti te pÃpà % vajrÅbhÆtena vÃriïà // ViP_2,8.52 // agnihotre hÆyate yà $ samantrà prathamÃhuti÷ & sÆryo jyoti÷ sahasrÃæÓus % tayà dÅpyati bhÃskara÷ // ViP_2,8.53 // oækÃro bhagavÃn vi«ïus $ tridhÃmà vacasÃæ pati÷ & taduccÃraïatas te tu % vinÃÓaæ yÃnti rÃk«asÃ÷ // ViP_2,8.54 // vai«ïavo 'æÓa÷ para÷ sÆryo $ yo 'ntarjyotir asaæplavam & abhidhÃyaka oækÃras % tasya sa preraka÷ para÷ // ViP_2,8.55 // tena tat preritaæ jyotir $ oækÃreïÃtha dÅptimat & dahaty aÓe«arak«Ãæsi % mandehÃkhyÃny aghÃni vai // ViP_2,8.56 // tasmÃn nollaÇghanaæ kÃryaæ $ saædhyopÃsanakarmaïa÷ & sa hanti sÆryaæ saædhyÃyà % nopÃstiæ kurute hi ya÷ // ViP_2,8.57 // tata÷ prayÃti bhagavÃn $ brÃhmaïair abhirak«ita÷ & vÃlakhilyÃdibhiÓ caiva % jagata÷ pÃlanodyata÷ // ViP_2,8.58 // After 58c D3,4,T1,M0,4 ins.: .... .... $ prabhur vaikhÃnasair api // ViP_2,8.58*9:1 // mahÃtmabhir mahÃtmà vai $ .... .... // ViP_2,8.58*9:2 // këÂhà nime«Ã daÓa pa¤ca caiva $ triæÓac ca këÂhà gaïayet kalÃæ tÃm & triæÓatkalÃÓ caiva bhaven muhÆrtas % tais triæÓatà rÃtryahanÅ samete // ViP_2,8.59 // hrÃsav­ddhÅ tv aharbhÃgair $ divasÃnÃæ yathÃkramam & saædhyà muhÆrtamÃtrà vai % hrÃsav­ddhau samà sm­tà // ViP_2,8.60 // rekhÃprabh­ty athÃditye $ trimuhÆrtagate tu vai & prÃta÷ sm­tas tata÷ kÃlo % bhÃgaÓ cÃhna÷ sa pa¤cama÷ // ViP_2,8.61 // tasmÃt prÃtastanÃt kÃlÃt $ trimuhÆrtas tu saægava÷ & madhyÃhnas trimuhÆrtas tu % tasmÃt kÃlÃt tu saægavÃt // ViP_2,8.62 // tasmÃn mÃdhyÃhnikÃt kÃlÃd $ aparÃhïa iti sm­ta÷ & traya eva muhÆrtÃs tu % kÃlabhÃga÷ sm­to budhai÷ // ViP_2,8.63 // aparÃhïe vyatÅte tu $ kÃla÷ sÃyÃhna ucyate & daÓapa¤camuhÆrtÃho % muhÆrtÃs traya eva ca // ViP_2,8.64 // daÓapa¤camuhÆrtaæ vai $ ahar vai«uvataæ sm­tam // ViP_2,8.65 // vardhate 'ho hrasati ca $ ayane dak«iïottare & ahas tu grasate rÃtriæ % rÃtrir grasati vÃsaram // ViP_2,8.66 // Óaradvasantayor madhye $ vi«uvaæ tu vibhÃvyate & tulÃme«agate bhÃnau % samarÃtridinaæ tu tat // ViP_2,8.67 // karkaÂÃvasthite bhÃnau $ dak«iïÃyanam ucyate & uttarÃyaïam apy uktaæ % makarasthe divÃkare // ViP_2,8.68 // triæÓanmuhÆrtaæ kathitam $ ahorÃtraæ tu yan mayà & tÃni pa¤cadaÓa brahman % pak«a ity abhidhÅyate // ViP_2,8.69 // mÃsa÷ pak«advayenokto $ dvau mÃsau cÃrkajÃv ­tu÷ & ­tutrayaæ cÃpy ayanaæ % dve 'yane var«asaæj¤ite // ViP_2,8.70 // saævatsarÃdaya÷ pa¤ca $ caturmÃsavikalpitÃ÷ & niÓcaya÷ sarvakÃlasya % yugam ity abhidhÅyate // ViP_2,8.71 // saævatsaras tu prathamo $ dvitÅya÷ parivatsara÷ & idvatsaras t­tÅyas tu % caturthaÓ cÃnuvatsara÷ \ vatsara÷ pa¤camaÓ cÃtra # kÃlo 'yaæ yugasaæj¤ita÷ // ViP_2,8.72 // ya÷ Óvetasyottare Óaila÷ $ Ó­ÇgavÃn iti viÓruta÷ & trÅïi tasya tu Ó­ÇgÃïi % yair asau Ó­ÇgavÃn sm­ta÷ // ViP_2,8.73 // dak«iïaæ cottaraæ caiva $ madhyaæ vai«uvataæ tathà & Óaradvasantayor madhye % tad bhÃnu÷ pratipadyate \ me«Ãdau ca tulÃdau ca # maitreya vi«uvatsthita÷ // ViP_2,8.74 // tadà tulyam ahorÃtraæ $ karoti timirÃpaha÷ & daÓapa¤camuhÆrtaæ vai % tad etad ubhayaæ sm­tam // ViP_2,8.75 // prathame k­ttikÃbhÃge $ yadà bhÃsvÃæs tadà ÓaÓÅ & viÓÃkhÃnÃæ caturthe 'æÓe % mune ti«Âhaty asaæÓayam // ViP_2,8.76 // viÓÃkhÃnÃæ yadà sÆryaÓ $ caraty aæÓaæ t­tÅyakam & tadà candraæ vijÃnÅyÃt % k­ttikÃÓirasi sthitam // ViP_2,8.77 // tadaiva vi«uvÃkhyo vai $ kÃla÷ puïyo 'bhidhÅyate & tadà dÃnÃni deyÃni % devebhya÷ prayatÃtmabhi÷ // ViP_2,8.78 // brÃhmaïebhya÷ pit­bhyaÓ ca $ mukham etat tu dÃnajam & dattadÃnas tu vi«uve % k­tak­tyo 'bhijÃyate // ViP_2,8.79 // ahorÃtrÃrdhamÃsau tu $ kalÃ÷ këÂhÃ÷ k«aïÃs tathà & paurïamÃsÅ tathà j¤eyà % amÃvÃsyà tathaiva ca \ sinÅvÃlÅ kuhÆÓ caiva # rÃkà cÃnumatis tathà // ViP_2,8.80 // tapastapasyau madhumÃdhavau ca $ Óukra÷ ÓuciÓ cÃyanam uttaraæ syÃt & nabho nabhasyo 'tha i«aÓ ca sorja÷ % saha÷sahasyÃv iti dak«iïaæ syÃt // ViP_2,8.81 // lokÃlokas tu ya÷ Óaila÷ $ prÃgukto bhavato mayà & lokapÃlÃs tu catvÃras % tatra ti«Âhanti suvratÃ÷ // ViP_2,8.82 // sudhÃmà ÓaÇkhapÃc caiva $ kardamasyÃtmajau dvija & hiraïyaromà caivÃnyaÓ % caturtha÷ ketumÃn api // ViP_2,8.83 // nirdvaædvà nirabhÅmÃnà $ nistandrà ni«parigrahÃ÷ & lokapÃlÃ÷ sthità hy ete % lokÃloke caturdiÓam // ViP_2,8.84 // uttaraæ yad agastyasya $ ajavÅthyÃÓ ca dak«iïam & pit­yÃna÷ sa vai panthà % vaiÓvÃnarapathÃd bahi÷ // ViP_2,8.85 // tatrÃsate mahÃtmÃna $ ­«ayo ye 'gnihotriïa÷ & bhÆtÃrambhak­taæ brahma % Óaæsanta ­tvigudyatÃ÷ \ lokÃrambhaæ prÃrabhante # te«Ãæ panthÃ÷ sa dak«iïa÷ // ViP_2,8.86 // calitaæ te punar brahma $ sthÃpayanti yuge yuge & saætatyà tapasà caiva % maryÃdÃbhi÷ Órutena ca // ViP_2,8.87 // jÃyamÃnÃs tu pÆrve tu $ paÓcimÃnÃæ g­he«u vai & paÓcimÃÓ caiva pÆrve«Ãæ % jÃyante nidhane«v iha // ViP_2,8.88 // evam ÃvartamÃnÃs te $ ti«Âhanty ÃbhÆtasaæplavÃt & savitur dak«iïaæ mÃrgaæ % Órità hy ÃcandratÃrakam // ViP_2,8.89 // nÃgavÅthyuttaraæ yac ca $ saptar«ibhyaÓ ca dak«iïam & uttara÷ savitu÷ panthà % devayÃnas tu sa sm­ta÷ // ViP_2,8.90 // tatra te vaÓina÷ siddhà $ vimalà brahmacÃriïa÷ & saætatiæ te jugupsanti % tasmÃn m­tyur jitaÓ ca tai÷ // ViP_2,8.91 // a«ÂÃÓÅtisahasrÃïi $ yatÅnÃm ÆrdhvaretasÃm & udakpanthÃnam aryamïa÷ % Órità hy ÃbhÆtasaæplavÃt // ViP_2,8.92 // te 'saæprayogÃl lobhasya $ maithunasya ca varjanÃt & icchÃdve«Ãprav­ttyà ca % bhÆtÃrambhavivarjanÃt // ViP_2,8.93 // punaÓ cÃkÃmasaæyogÃc $ ÓabdÃder do«adarÓanÃt & ity ebhi÷ kÃraïai÷ ÓuddhÃs % te 'm­tatvaæ hi bhejire // ViP_2,8.94 // ÃbhÆtasaæplavaæ sthÃnam $ am­tatvaæ vibhÃvyate & trailokyasthitikÃlo 'yam % apunarmÃra ucyate // ViP_2,8.95 // brahmahatyÃÓvamedhÃbhyÃæ $ pÃpapuïyak­to vidhi÷ & ÃbhÆtasaæplavÃntÃntaæ % phalam uktaæ tayor dvija // ViP_2,8.96 // yÃvanmÃtrapradeÓe tu $ maitreyÃvasthito dhruva÷ & k«ayam ÃyÃti tÃvat tu % bhÆmer ÃbhÆtasaæplave // ViP_2,8.97 // Ærdhvottaram ­«ibhyas tu $ dhruvo yatra vyavasthita÷ & etad vi«ïupadaæ divyaæ % t­tÅyaæ vyomni bhÃsvaram // ViP_2,8.98 // nirdhÆtado«apaÇkÃnÃæ $ yatÅnÃæ saæyatÃtmanÃm & sthÃnaæ tat paramaæ vipra % puïyapÃpaparik«aye // ViP_2,8.99 // apuïyapuïyoparame $ k«ÅïÃÓe«Ãptihetava÷ & yatra gatvà na Óocanti % tad vi«ïo÷ paramaæ padam // ViP_2,8.100 // dharmadhruvÃdyÃs ti«Âhanti $ yatra te lokasÃk«iïa÷ & tatsÃr«ÂyotpannayogeddhÃs % tad vi«ïo÷ paramaæ padam // ViP_2,8.101 // yatrotam etat protaæ ca $ yad bhÆtaæ sacarÃcaram & bhÃvyaæ ca viÓvaæ maitreya % tad vi«ïo÷ paramaæ padam // ViP_2,8.102 // divÅva cak«ur Ãtataæ $ vitataæ yan mahÃtmanÃm & vivekaj¤Ãnad­«Âaæ ca % tad vi«ïo÷ paramaæ padam // ViP_2,8.103 // yasmin prati«Âhito bhÃsvÃn $ me¬hÅbhÆta÷ svayaæ dhruva÷ & dhruve ca sarvajyotÅæ«i % jyoti«v ambhomuco dvija // ViP_2,8.104 // meghe«u saætatà v­«Âir $ v­«Âe÷ s­«ÂeÓ ca po«aïam & ÃpyÃyanaæ ca sarve«Ãæ % devÃdÅnÃæ mahÃmune // ViP_2,8.105 // tataÓ cÃjyÃhutidvÃrà $ po«itÃs te havirbhuja÷ & v­«Âe÷ kÃraïatÃæ yÃnti % bhÆtÃnÃæ sthitaye puna÷ // ViP_2,8.106 // evam etat padaæ vi«ïos $ t­tÅyam amalÃtmakam & ÃdhÃrabhÆtaæ lokÃnÃæ % trayÃïÃæ v­«ÂikÃraïam // ViP_2,8.107 // tata÷ prabhavati brahman $ sarvapÃpaharà sarit & gaÇgà devÃÇganÃÇgÃnÃm % anulepanapi¤jarà // ViP_2,8.108 // vÃmapÃdÃmbujÃÇgu«Âha- $ nakhasrotovinirgatÃm & vi«ïor bibharti yÃæ bhaktyà % ÓirasÃharniÓaæ dhruva÷ // ViP_2,8.109 // tata÷ saptar«ayo yasyÃ÷ $ prÃïÃyÃmaparÃyaïÃ÷ & ti«Âhanti vÅcimÃlÃbhir % uhyamÃnajaÂÃjale // ViP_2,8.110 // vÃryoghai÷ saætatair yasyÃ÷ $ plÃvitaæ ÓaÓimaï¬alam & bhÆyo 'dhikatarÃæ kÃntiæ % vahaty etad upak«ayam // ViP_2,8.111 // merup­«Âhe pataty uccair $ ni«krÃntà ÓaÓimaï¬alÃt & jagata÷ pÃvanÃrthÃya % yà prayÃti caturdiÓam // ViP_2,8.112 // sÅtà cÃlakanandà ca $ cak«ur bhadrà ca saæsthità & ekaiva yà caturbhedà % digbhedagatilak«aïà // ViP_2,8.113 // bhedaæ cÃlakanandÃkhyaæ $ yasyÃ÷ Óarvo 'pi dak«iïam & dadhÃra Óirasà prÅtyà % var«ÃïÃm adhikaæ Óatam // ViP_2,8.114 // Óambhor jaÂÃkalÃpÃc ca $ vini«krÃntÃsthiÓarkarÃn & plÃvayitvà divaæ ninye % yà pÃpÃn sagarÃtmajÃn // ViP_2,8.115 // snÃtasya salile yasyÃ÷ $ sadya÷ pÃpaæ praïaÓyati & apÆrvapuïyaprÃptiÓ ca % sadyo maitreya jÃyate // ViP_2,8.116 // dattÃ÷ pit­bhyo yatrÃpas $ tanayai÷ ÓraddhayÃnvitai÷ & samÃtrayaæ prayacchanti % t­ptiæ maitreya durlabhÃm // ViP_2,8.117 // yasyÃm i«Âvà mahÃyaj¤air $ yaj¤eÓaæ puru«ottamam & dvijabhÆpÃ÷ parÃm ­ddhim % avÃpur divi ceha ca // ViP_2,8.118 // snÃnÃd vidhÆtapÃpÃÓ ca $ yajjale yatayas tathà & keÓavÃsaktamanasa÷ % prÃptà nirvÃïam uttamam // ViP_2,8.119 // ÓrutÃbhila«ità d­«Âà $ sp­«Âà pÅtÃvagÃhità & yà pÃvayati bhÆtÃni % kÅrtità ca dine dine // ViP_2,8.120 // gaÇgà gaÇgeti yan nÃma $ yojanÃnÃæ Óate«v api & sthitair uccÃritaæ hanti % pÃpaæ janmatrayÃrjitam // ViP_2,8.121 // yata÷ sà pÃvanÃyÃlaæ $ trayÃïÃæ jagatÃm api & samudbhÆtà paraæ tat tu % t­tÅyaæ bhagavatpadam // ViP_2,8.122 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe '«Âamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tÃrÃmayaæ bhagavata÷ $ ÓiÓumÃrÃk­ti prabho÷ & divi rÆpaæ harer yat tu % tasya pucche sthito dhruva÷ // ViP_2,9.1 // e«a bhraman bhrÃmayati $ candrÃdityÃdikÃn grahÃn & bhramantam anu taæ yÃnti % nak«atrÃïi ca cakravat // ViP_2,9.2 // sÆryÃcandramasau tÃrà $ nak«atrÃïi grahai÷ saha & vÃtÃnÅkamayair bandhair % dhruve baddhÃni tÃni vai // ViP_2,9.3 // ÓiÓumÃrÃk­ti proktaæ $ yad rÆpaæ jyoti«Ãæ divi // ViP_2,9.4ab // G2 ins.: ity evaæ vÃyava÷ sapta $ vahanti bhuvanatrayam // ViP_2,9.4ab*10 // nÃrÃyaïo 'yanaæ dhÃmnÃæ $ tasyÃdhÃra÷ svayaæ h­di // ViP_2,9.4cd // uttÃnapÃdaputras tu $ tam ÃrÃdhya jagatpatim & satÃrÃÓiÓumÃrasya % dhruva÷ pucche vyavasthita÷ // ViP_2,9.5 // ÃdhÃra÷ ÓiÓumÃrasya $ sarvÃdhyak«o janÃrdana÷ & dhruvasya ÓiÓumÃraÓ ca % dhruve bhÃnur vyavasthita÷ // ViP_2,9.6 // tadÃdhÃraæ jagac cedaæ $ sadevÃsuramÃnu«am // ViP_2,9.7 // yena vipra vidhÃnena $ tan mamaikamanÃ÷ Ó­ïu & vivasvÃn a«Âabhir mÃsair % ÃdÃyÃpo rasÃnvitÃ÷ \ var«aty ambu tataÓ cÃnnam # annÃd apy akhilaæ jagat // ViP_2,9.8 // vivasvÃn aæÓubhis tÅk«ïair $ ÃdÃya jagato jalam & some mu¤caty athenduÓ ca % vÃyunìÅmayair divi \ nÃlair vik«ipate 'bhre«u # dhÆmÃgnyanilamÆrti«u // ViP_2,9.9 // na bhraÓyanti yatas tebhyo $ jalÃny abhrÃïi tÃny ata÷ & abhrasthÃ÷ prapatanty Ãpo % vÃyunà samudÅritÃ÷ \ saæskÃraæ kÃlajanitaæ # maitreyÃsÃdya nirmalÃ÷ // ViP_2,9.10 // saritsamudrabhaumÃs tu $ tathÃpa÷ prÃïisaæbhavÃ÷ & catu«prakÃrà bhagavÃn % Ãdatte savità mune // ViP_2,9.11 // ÃkÃÓagaÇgÃsalilaæ $ tathÃdÃya gabhastimÃn & anabhragatam evorvyÃæ % sadya÷ k«ipati raÓmibhi÷ // ViP_2,9.12 // tasya saæsparÓanirdhÆta- $ pÃpapaÇko dvijottama & na yÃti narakaæ martyo % divyaæ snÃnaæ hi tat sm­tam // ViP_2,9.13 // d­«ÂasÆryaæ hi yad vÃri $ pataty abhrair vinà diva÷ & ÃkÃÓagaÇgÃsalilaæ % tad gobhi÷ k«ipyate rave÷ // ViP_2,9.14 // k­ttikÃdi«u ­k«e«u $ vi«ame«v ambu yad diva÷ & d­«ÂÃrkaæ patitaæ j¤eyaæ % tad gÃÇgaæ diggajojjhitam // ViP_2,9.15 // yugmark«e«u tu yat toyaæ $ pataty arkojjhitaæ diva÷ & tat sÆryaraÓmibhi÷ sadya÷ % samÃdÃya nirasyate // ViP_2,9.16 // ubhayaæ puïyam atyarthaæ $ n­ïÃæ pÃpaharaæ dvija & ÃkÃÓagaÇgÃsalilaæ % divyaæ snÃnaæ mahÃmune // ViP_2,9.17 // yat tu meghai÷ samuts­«Âaæ $ vÃri tat prÃïinÃæ dvija & pu«ïÃty o«adhaya÷ sarvà % jÅvanÃyÃm­taæ hi tat // ViP_2,9.18 // tena v­ddhiæ parÃæ nÅta÷ $ salilenau«adhÅgaïa÷ & sÃdhaka÷ phalapÃkÃnta÷ % prajÃnÃæ dvija jÃyate // ViP_2,9.19 // tena yaj¤Ãn yathÃproktÃn $ mÃnavÃ÷ ÓÃstracak«u«a÷ & kurvanty aharahas taiÓ ca % devÃn ÃpyÃyayanti te // ViP_2,9.20 // evaæ yaj¤ÃÓ ca vedÃÓ ca $ varïÃÓ ca dvijapÆrvakÃ÷ & sarve devanikÃyÃÓ ca % paÓubhÆtagaïÃÓ ca ye // ViP_2,9.21 // v­«Âyà dh­tam idaæ sarvam $ annaæ ni«pÃdyate yayà & sÃpi ni«pÃdyate v­«Âi÷ % savitrà munisattama // ViP_2,9.22 // ÃdhÃrabhÆta÷ savitur $ dhruvo munivarottama & dhruvasya ÓiÓumÃro 'sau % so 'pi nÃrÃyaïÃÓraya÷ // ViP_2,9.23 // h­di nÃrÃyaïas tasya $ ÓiÓumÃrasya saæsthita÷ & bibhartà sarvabhÆtÃnÃm % ÃdibhÆta÷ sanÃtana÷ // ViP_2,9.24 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe navamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: aÓÅtimaï¬alaÓataæ $ këÂhayor antaraæ dvayo÷ & ÃrohaïÃvarohÃbhyÃæ % bhÃnor abdena yà gati÷ // ViP_2,10.1 // sa ratho 'dhi«Âhito devair $ Ãdityai ­«ibhis tathà & gandharvair apsarobhiÓ ca % grÃmaïÅsarparÃk«asai÷ // ViP_2,10.2 // dhÃtà k­tasthalà caiva $ pulastyo vÃsukis tathà & rathak­d grÃmaïÅr hetis % tumburuÓ caiva saptama÷ // ViP_2,10.3 // ete vasanti vai caitre $ madhumÃse sadaiva hi & maitreya syandane bhÃno÷ % sapta mÃsÃdhikÃriïa÷ // ViP_2,10.4 // aryamà pulahaÓ caiva $ rathaujÃ÷ pu¤jikasthalà & praheti÷ kacchanÅraÓ ca % nÃradaÓ ca rathe rave÷ // ViP_2,10.5 // mÃdhave nivasanty ete $ Óucisaæj¤e nibodha me // ViP_2,10.6 // mitro 'tris tak«ako rak«a÷ $ pauru«eyo 'tha menakà & hÃhà rathasvanaÓ caiva % maitreyaite vasanti vai // ViP_2,10.7 // varuïo vasi«Âho rambhà $ sahajanyà huhÆ ratha÷ & rathacitras tathà Óukre % vasanty ëìhasaæj¤ite // ViP_2,10.8 // indro viÓvÃvasu÷ srota $ elÃpatras tathÃÇgirÃ÷ & pramlocà ca nabhasy ete % sarpaÓ cÃrke vasanti vai // ViP_2,10.9 // vivasvÃn ugrasenaÓ ca $ bh­gur ÃpÆraïas tathà & umlocà ÓaÇkhapÃlaÓ ca % vyÃghro bhÃdrapade tathà // ViP_2,10.10 // pÆ«Ã ca surucir vÃto $ gautamo 'tha dhanaæjaya÷ & su«eïo 'nyo gh­tÃcÅ ca % vasanty ÃÓvayuje ravau // ViP_2,10.11 // viÓvÃvasur bharadvÃja÷ $ parjanyairÃvatau tathà & viÓvÃcÅ senajic cÃpi % kÃrttike cÃdhikÃriïa÷ // ViP_2,10.12 // aæÓukÃÓyapatÃrk«yÃs tu $ mahÃpadmas tathorvaÓÅ & citrasenas tathà vidyun % mÃrgaÓÅr«ÃdhikÃriïa÷ // ViP_2,10.13 // kratur bhagas tathorïÃyu÷ $ sphÆrja÷ karkoÂakas tathà & ari«ÂanemiÓ caivÃnyà % pÆrvacittir varÃpsarÃ÷ // ViP_2,10.14 // pau«amÃse vasanty ete $ sapta bhÃskaramaï¬ale & lokaprakÃÓanÃrthÃya % vipravaryÃdhikÃriïa÷ // ViP_2,10.15 // tva«Âà ca jamadagniÓ ca $ kambalo 'tha tilottamà & brahmÃpeto 'tha ­tajid % dh­tarëÂraÓ ca saptama÷ // ViP_2,10.16 // mÃghamÃse vasanty ete $ sapta maitreya bhÃskare & ÓrÆyatÃæ cÃpare sÆrye % phÃlgune nivasanti ye // ViP_2,10.17 // vi«ïur aÓvataro rambhà $ sÆryavarcÃÓ ca satyajit & viÓvÃmitras tathà rak«o % yaj¤opeto mahÃmune // ViP_2,10.18 // mÃse«v ete«u maitreya $ vasanty ete tu saptakÃ÷ & savitur maï¬ale brahman % vi«ïuÓaktyupab­æhitÃ÷ // ViP_2,10.19 // stuvanti munaya÷ sÆryaæ $ gandharvair gÅyate pura÷ & n­tyanty apsaraso yÃnti % sÆryasyÃnu niÓÃcarÃ÷ // ViP_2,10.20 // vahanti pannagà yak«ai÷ $ kriyate 'bhÅ«usaægraha÷ // ViP_2,10.21 // vÃlakhilyÃs tathaivainaæ $ parivÃrya samÃsate // ViP_2,10.22 // so 'yaæ saptagaïa÷ sÆrya- $ maï¬ale munisattama & himo«ïavÃriv­«ÂÅnÃæ % hetu÷ svasamayaæ gata÷ // ViP_2,10.23 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe daÓamo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: yad etad bhagavÃn Ãha $ gaïa÷ saptavidho rave÷ & maï¬ale himatÃpÃde÷ % kÃraïaæ tan mayà Órutam // ViP_2,11.1 // vyÃpÃrÃÓ cÃpi kathità $ gandharvoragarak«asÃm & ­«ÅïÃæ vÃlakhilyÃnÃæ % tathaivÃpsarasÃæ guro // ViP_2,11.2 // yak«ÃïÃæ ca rathe bhÃnor $ vi«ïuÓaktidh­tÃtmanÃm & kiæ tvÃdityasya yat karma % tan nÃtroktaæ tvayà mune // ViP_2,11.3 // yadi saptagaïo vÃri $ himam u«ïaæ ca var«ati & tat kim atra raver yena % v­«Âi÷ sÆryÃd itÅryate // ViP_2,11.4 // vivasvÃn udito madhye $ yÃty astam iti kiæ jana÷ & bravÅty etat samaæ karma % yadi saptagaïasya tat // ViP_2,11.5 // parÃÓara uvÃca: maitreya ÓrÆyatÃm etad $ yad bhavÃn parip­cchati & yathà saptagaïe 'py eka÷ % prÃdhÃnyenÃdhiko ravi÷ // ViP_2,11.6 // yà tu Óakti÷ parà vi«ïor $ ­gyaju÷sÃmasaæj¤ità & sai«Ã trayÅ tapaty aæho % jagataÓ ca hinasti yat // ViP_2,11.7 // sai«a vi«ïu÷ sthita÷ sthityÃæ $ jagata÷ pÃlanodyata÷ & ­gyaju÷sÃmabhÆto 'nta÷ % savitur dvija ti«Âhati // ViP_2,11.8 // mÃsi mÃsi ravir yo yas $ tatra tatra hi sà parà & trayÅmayÅ vi«ïuÓaktir % avasthÃnaæ karoti vai // ViP_2,11.9 // ­cas tapanti pÆrvÃhïe $ madhyÃhne ca yajÆæ«y atha & b­hadrathantarÃdÅni % sÃmÃny ahna÷ k«aye ravau // ViP_2,11.10 // aæÓa e«Ã trayÅ vi«ïor $ ­gyaju÷sÃmasaæj¤ità & vi«ïuÓaktir avasthÃnaæ % sadÃditye karoti sà // ViP_2,11.11 // na kevalaæ rave÷ Óaktir $ vai«ïavÅ sà trayÅmayÅ & brahmÃtha puru«o rudras % trayam etat trayÅmayam // ViP_2,11.12 // sargÃdau ­Çmayo brahmà $ sthitau vi«ïur yajurmaya÷ & rudra÷ sÃmamayo 'ntÃya % tasmÃt tasyÃÓucir dhvani÷ // ViP_2,11.13 // evaæ sà sÃttvikÅ Óaktir $ vai«ïavÅ yà trayÅmayÅ & Ãtmasaptagaïasthaæ taæ % bhÃsvantam adhiti«Âhati // ViP_2,11.14 // tayà cÃdhi«Âhita÷ so 'pi $ jÃjvalÅti svaraÓmibhi÷ & tama÷ samastajagatÃæ % nÃÓaæ nayati cÃkhilam // ViP_2,11.15 // stuvanti taæ vai munayo $ gandharvair gÅyate pura÷ & n­tyanty apsaraso yÃnti % tasya cÃnu niÓÃcarÃ÷ // ViP_2,11.16 // vahanti pannagà yak«ai÷ $ kriyate 'bhÅ«usaægraha÷ & vÃlakhilyÃs tathaivainaæ % parivÃrya samÃsate // ViP_2,11.17 // nodetà nÃstametà ca $ kadÃcic chaktirÆpadh­k & vi«ïur vi«ïo÷ p­thak tasya % gaïa÷ saptavidho 'py ayam // ViP_2,11.18 // stambhasthadarpaïasyaiti $ yo 'yam ÃsannatÃæ nara÷ & chÃyÃdarÓanasaæyogaæ % sa saæprÃpnoty athÃtmana÷ // ViP_2,11.19 // evaæ sà vai«ïavÅ Óaktir $ naivÃpaiti tato dvija & mÃsÃnumÃsaæ bhÃsvantam % adhyÃste tatra saæsthitam // ViP_2,11.20 // pit­devamanu«yÃdÅn $ sa sadÃpyÃyayan prabhu÷ & parivartaty ahorÃtra- % kÃraïaæ savità dvija // ViP_2,11.21 // sÆryaraÓmi÷ su«umïo yas $ tarpitas tena candramÃ÷ & k­«ïapak«e 'marai÷ ÓaÓvat % pÅyate vai sudhÃmaya÷ // ViP_2,11.22 // pÅtaæ taæ dvikalaæ somaæ $ k­«ïapak«ak«aye dvija & pibanti pitaras te«Ãæ % bhÃskarÃt tarpaïaæ tathà // ViP_2,11.23 // Ãdatte raÓmibhir yaæ tu $ k«itisaæsthaæ rasaæ ravi÷ & tam uts­jati bhÆtÃnÃæ % pu«Âyarthaæ sasyav­ddhaye // ViP_2,11.24 // tena prÅïÃty aÓe«Ãïi $ bhÆtÃni bhagavÃn ravi÷ & pit­devamanu«yÃdÅn % evam ÃpyÃyayaty asau // ViP_2,11.25 // pak«at­ptiæ tu devÃnÃæ $ pitÌïÃæ caiva mÃsikÅm & ÓaÓvat t­ptiæ ca martyÃnÃæ % maitreyÃrka÷ prayacchati // ViP_2,11.26 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe ekÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: rathas tricakra÷ somasya $ kundÃbhÃs tasya vÃjina÷ & vÃmadak«iïato yuktà % daÓa tena caraty asau // ViP_2,12.1 // vÅthyÃÓrayÃïi ­k«Ãïi $ dhruvÃdhÃreïa veginà & hrÃsav­ddhikramas tasya % raÓmÅnÃæ savitur yathà // ViP_2,12.2 // arkasyeva hi tasyÃÓvÃ÷ $ sak­dyuktà vahanti te & kalpam ekaæ muniÓre«Âha % vÃrigarbhasamudbhavÃ÷ // ViP_2,12.3 // k«Åïaæ pÅtaæ surai÷ somam $ ÃpyÃyayati dÅptimÃn & maitreyaikakalaæ santaæ % raÓminaikena bhÃskara÷ // ViP_2,12.4 // krameïa yena pÅto 'sau $ devais tena niÓÃkaram & ÃpyÃyayaty anudinaæ % bhÃskaro vÃritaskara÷ // ViP_2,12.5 // saæbh­taæ cÃrdhamÃsena $ tat somasthaæ sudhÃm­tam & pibanti devà maitreya % sudhÃhÃrà yato 'marÃ÷ // ViP_2,12.6 // trayas triæÓatsahasrÃïi $ trayas triæÓacchatÃni ca & trayas triæÓat tathà devÃ÷ % pibanti k«aïadÃkaram // ViP_2,12.7 // kalÃdvayÃvaÓi«Âas tu $ pravi«Âa÷ sÆryamaï¬alam & amÃkhyaraÓmau vasati % amÃvÃsyà tata÷ sm­tà // ViP_2,12.8 // apsu tasminn ahorÃtre $ pÆrvaæ viÓati candramÃ÷ & tato vÅrutsu vasati % prayÃty arkaæ tata÷ kramÃt // ViP_2,12.9 // chinatti vÅrudho yas tu $ vÅrutsaæsthe niÓÃkare & patraæ và pÃtayaty ekaæ % brahmahatyÃæ sa vindati // ViP_2,12.10 // Óe«e pa¤cadaÓe bhÃge $ kiæcicchi«Âe kalÃtmake & aparÃhïe pit­gaïà % jaghanyaæ paryupÃsate // ViP_2,12.11 // pibanti dvikalaæ somaæ $ Ói«Âà tasya kalà tu yà & sudhÃm­tamayÅ puïyà % tÃm indo÷ pitaro mune // ViP_2,12.12 // ni÷s­taæ tad amÃvÃsyÃæ $ gabhastibhya÷ sudhÃm­tam & mÃsat­ptim avÃpyÃgryÃæ % pitara÷ santi nirv­tÃ÷ \ saumyà barhi«adaÓ caiva # agni«vÃttÃÓ ca te tridhà // ViP_2,12.13 // evaæ devÃn site pak«e $ k­«ïapak«e tathà pitÌn & vÅrudhaÓ cÃm­tamayai÷ % ÓÅtair apparamÃïubhi÷ // ViP_2,12.14 // vÅrudhau«adhini«pattyà $ manu«yapaÓukÅÂakÃn & ÃpyÃyayati ÓÅtÃæÓu÷ % prÃkÃÓyÃhlÃdanena tu // ViP_2,12.15 // vÃyvagnidravyasaæbhÆto $ rathaÓ candrasutasya ca & piÓaÇgais turagair yukta÷ % so '«ÂÃbhir vÃyuvegibhi÷ // ViP_2,12.16 // savarÆtha÷ sÃnukar«o $ yukto bhÆsaæbhavair hayai÷ & sopÃsaÇgapatÃkas tu % ÓukrasyÃpi ratho mahÃn // ViP_2,12.17 // a«ÂÃÓva÷ käcana÷ ÓrÅmÃn $ bhaumasyÃpi ratho mahÃn & padmarÃgÃruïair aÓvai÷ % saæyukto vahnisaæbhavai÷ // ViP_2,12.18 // a«ÂÃbhi÷ pÃï¬arair yuktair $ vÃjibhi÷ käcane rathe & tasmiæs ti«Âhati var«aæ vai % rÃÓau rÃÓau b­haspati÷ // ViP_2,12.19 // ÃkÃÓasaæbhavair aÓvai÷ $ Óabalai÷ syandanaæ yutam & samÃruhya Óanair yÃti % mandagÃmÅ ÓanaiÓcara÷ // ViP_2,12.20 // svarbhÃnos turagà hy a«Âau $ bh­ÇgÃbhà dhÆsaraæ ratham & sak­dyuktÃs tu maitreya % vahanty avirataæ sadà // ViP_2,12.21 // ÃdityÃn ni÷s­to rÃhu÷ $ somaæ gacchati parvasu & Ãdityam eti somÃc ca % puna÷ saure«u parvasu // ViP_2,12.22 // tathà keturathasyÃÓvà $ a«Âau te vÃtaraæhasa÷ & palÃladhÆmavarïÃbhà % lÃk«ÃrasanibhÃruïÃ÷ // ViP_2,12.23 // ete mayà grahÃïÃæ vai $ tavÃkhyÃtà rathà nava & sarve dhruve mahÃbhÃga % prabaddhà vÃyuraÓmibhi÷ // ViP_2,12.24 // grahark«atÃrÃdhi«ïyÃni $ dhruve baddhÃny aÓe«ata÷ & bhramanty ucitacÃreïa % maitreyÃnilaraÓmibhi÷ // ViP_2,12.25 // yÃvantyaÓ caiva tÃrÃs tÃs $ tÃvanto vÃtaraÓmaya÷ & sarve dhruve nibaddhÃs te % bhramanto bhrÃmayanti tam // ViP_2,12.26 // tailapŬà yathà cakraæ $ bhramanto bhrÃmayanti vai & tathà bhramanti jyotÅæ«i % vÃtaviddhÃni sarvaÓa÷ // ViP_2,12.27 // alÃtacakravad yÃnti $ vÃtacakreritÃni tu & yasmÃj jyotÅæ«i vahati % pravahas tena sa sm­ta÷ // ViP_2,12.28 // ÓiÓumÃras tu ya÷ prokta÷ $ sa dhruvo yatra ti«Âhati & saæniveÓaæ ca tasyÃpi % Ó­ïu«va munisattama // ViP_2,12.29 // yad ahnà kurute pÃpaæ $ d­«Âvà taæ niÓi mucyate & yÃvantyaÓ caiva tÃrÃs tÃ÷ % ÓiÓumÃrÃÓrità divi \ tÃvanty eva tu var«Ãïi # jÅvaty abhyadhikÃni ca // ViP_2,12.30 // uttÃnapÃdas tasyÃtha $ vij¤eyo hy uttaro hanu÷ & yaj¤o 'dharaÓ ca vij¤eyo % dharmo mÆrdhÃnam ÃÓrita÷ // ViP_2,12.31 // h­di nÃrÃyaïaÓ cÃste $ aÓvinau pÆrvapÃdayo÷ & varuïaÓ cÃryamà caiva % paÓcime tasya sakthinÅ // ViP_2,12.32 // ÓiÓnaæ saævatsaras tasya $ mitro 'pÃnaæ samÃÓrita÷ // ViP_2,12.33 // pucche 'gniÓ ca mahendraÓ ca $ kaÓyapo 'tha tato dhruva÷ & tÃrakà ÓiÓumÃrasya % nÃstam eti catu«Âayam // ViP_2,12.34 // ity e«a saæniveÓo ya÷ $ p­thivyà jyoti«Ãæ tathà & dvÅpÃnÃm udadhÅnÃæ ca % parvatÃnÃæ ca kÅrtita÷ // ViP_2,12.35 // var«ÃïÃæ ca nadÅnÃæ ca $ ye ca te«u vasanti vai & te«Ãæ svarÆpam ÃkhyÃtaæ % saæk«epÃc chrÆyatÃæ puna÷ // ViP_2,12.36 // yad ambu vai«ïava÷ kÃyas $ tato vipra vasuædharà & padmÃkÃrà samudbhÆtà % parvatÃbdhyÃdisaæyutà // ViP_2,12.37 // jyotÅæ«i vi«ïur bhuvanÃni vi«ïur $ vanÃni vi«ïur girayo diÓaÓ ca & nadya÷ samudrÃÓ ca sa eva sarvaæ % yad asti yan nÃsti ca vipravarya // ViP_2,12.38 // j¤ÃnasvarÆpo bhagavÃn yato 'sÃv $ aÓe«amÆrtir na tu vastubhÆta÷ & tato hi ÓailÃbdhidharÃdibhedä % jÃnÅhi vij¤Ãnavij­mbhitÃni // ViP_2,12.39 // yadà tu Óuddhaæ nijarÆpi sarvaæ $ karmak«aye j¤Ãnam apÃstado«am & tadà hi saækalpataro÷ phalÃni % bhavanti no vastu«u vastubhedÃ÷ // ViP_2,12.40 // vastv asti kiæ kutracid Ãdimadhya $ paryantahÅnaæ satataikarÆpam & yac cÃnyathÃtvaæ dvija yÃti bhÆyo % na tat tathà tatra kuto hi tattvam // ViP_2,12.41 // mahÅ ghaÂatvaæ ghaÂata÷ kapÃlikà $ kapÃlikà cÆrïarajas tato 'ïu÷ & janai÷ svakarmastimitÃtmaniÓcayair % Ãlak«yate brÆhi kim atra vastu // ViP_2,12.42 // tasmÃn na vij¤Ãnam ­te 'sti kiæcit $ kvacit kadÃcid dvija vastujÃtam & vij¤Ãnam ekaæ nijakarmabheda % vibhinnacittair bahudhÃbhyupetam // ViP_2,12.43 // j¤Ãnaæ viÓuddhaæ vimalaæ viÓokam $ aÓe«alobhÃdinirastasaÇgam & ekaæ sadaikaæ parama÷ pareÓa÷ % sa vÃsudevo na yato 'nyad asti // ViP_2,12.44 // sadbhÃva e«o bhavato mayokto $ j¤Ãnaæ yathà satyam asatyam anyat & etat tu yat saævyavahÃrabhÆtaæ % tatrÃpi coktaæ bhuvanÃÓritaæ te // ViP_2,12.45 // yaj¤a÷ paÓur vahnir aÓe«a-­tvik $ soma÷ surÃ÷ svargamayaÓ ca kÃma÷ & ityÃdikarmÃÓritamÃrgad­«Âaæ % bhÆrÃdibhogÃÓ ca phalÃni te«Ãm // ViP_2,12.46 // yac caitad bhuvanagataæ mayà tavoktaæ $ sarvatra vrajati hi karmavaÓya eka÷ & j¤Ãtvaivaæ dhruvam acalaæ sadaikarÆpaæ % tat kuryÃd viÓati hi yena vÃsudevam // ViP_2,12.47 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe dvÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: bhagavan samyag ÃkhyÃtaæ $ yat p­«Âo 'si mayÃkhilam & bhÆsamudrÃdisaritÃæ % saæsthÃnaæ grahasaæsthiti÷ // ViP_2,13.1 // vi«ïvÃdhÃraæ yathà caitat $ trailokyaæ samavasthitam & paramÃrthaÓ ca me prokto % yathà j¤Ãnaæ pradhÃnata÷ // ViP_2,13.2 // yat tu tad bhagavÃn Ãha $ bharatasya mahÅpate÷ & kathayi«yÃmi caritaæ % tan mamÃkhyÃtum arhasi // ViP_2,13.3 // bharata÷ sa mahÅpÃla÷ $ sÃlagrÃme 'vasat kila & yogayukta÷ samÃdhÃya % vÃsudeve mana÷ sadà // ViP_2,13.4 // puïyadeÓaprabhÃvena $ dhyÃyataÓ ca sadà harim & kathaæ tu nÃbhavan muktir % yadÃbhÆt sa dvija÷ puna÷ // ViP_2,13.5 // vipratve ca k­taæ tena $ yad bhÆya÷ sumahÃtmanà & pÆrvakarmasvabhÃvena % tan mamÃkhyÃtum arhasi // ViP_2,13.6 // parÃÓara uvÃca: sÃlagrÃme mahÃbhÃgo $ bhagavannyastamÃnasa÷ & uvÃsa suciraæ kÃlaæ % maitreya p­thivÅpati÷ // ViP_2,13.7 // ahiæsÃdi«v aÓe«e«u $ guïe«u guïinÃæ vara÷ & avÃpa paramÃæ këÂhÃæ % manasaÓ cÃpi saæyame // ViP_2,13.8 // yaj¤eÓÃcyuta govinda $ mÃdhavÃnanta keÓava & k­«ïa vi«ïo h­«ÅkeÓety % Ãha rÃjà sa kevalam // ViP_2,13.9 // After 9c ed. VeÇk. ins.: .... .... $ vÃsudeva namo 'stu te // ViP_2,13.9*11:1 // iti rÃjÃha bharato $ ... // ViP_2,13.9*11:2 // nÃnyaj jagÃda maitreya $ kiæcit svapnÃntare«v api & etat padaæ tadarthaæ ca % vinà nÃnyad acintayat // ViP_2,13.10 // samitpu«pakuÓÃdÃnaæ $ cakre devakriyÃk­te & nÃnyÃni cakre karmÃïi % ni÷saÇgo yogatÃpasa÷ // ViP_2,13.11 // jagÃma so 'bhi«ekÃrtham $ ekadà tu mahÃnadÅm & sasnau tatra tadà cakre % snÃnasyÃnantarakriyÃ÷ // ViP_2,13.12 // athÃjagÃma tat tÅrthaæ $ jalaæ pÃtuæ pipÃsità & Ãsannaprasavà brahmann % ekaiva hariïÅ vanÃt // ViP_2,13.13 // tata÷ samabhavat tatra $ pÅtaprÃye jale tayà & siæhasya nÃda÷ sumahÃn % sarvaprÃïibhayaækara÷ // ViP_2,13.14 // tata÷ sà sahasà trÃsÃd $ Ãplutà nimnagÃtaÂam & atyuccÃrohaïenÃsyà % nadyÃæ garbha÷ papÃta sa÷ // ViP_2,13.15 // tam ÆhyamÃnaæ vegena $ vÅcimÃlÃpariplutam & jagrÃha sa n­po garbhÃt % patitaæ m­gapotakam // ViP_2,13.16 // garbhapracyutidu÷khena $ prottuÇgÃkramaïena ca & maitreya sÃpi hariïÅ % papÃta ca mamÃra ca // ViP_2,13.17 // hariïÅæ tÃæ vilokyÃtha $ vipannÃæ n­patÃpasa÷ & m­gapotaæ samÃdÃya % punar ÃÓramam Ãgata÷ // ViP_2,13.18 // cakÃrÃnudinaæ cÃsau $ m­gapotasya vai n­pa÷ & po«aïaæ pu«yamÃïaÓ ca % sa tena vav­dhe mune // ViP_2,13.19 // cacÃrÃÓramaparyante $ t­ïÃni gahane«u sa÷ & dÆraæ gatvà ca ÓÃrdÆla- % trÃsÃd abhyÃyayau puna÷ // ViP_2,13.20 // prÃtar gatvÃtidÆraæ ca $ sÃyam ÃyÃt tadÃÓramam & punaÓ ca bharatasyÃbhÆd % ÃÓramasyoÂajÃjire // ViP_2,13.21 // tasya tasmin m­ge dÆra- $ samÅpaparivartini & ÃsÅc ceta÷ samÃsaktaæ % na yayÃv anyato dvija // ViP_2,13.22 // vimuktarÃjyatanaya÷ $ projjhitÃÓe«abÃndhava÷ & mamatvaæ sa cakÃroccais % tasmin hariïabÃlake // ViP_2,13.23 // kiæ v­kair bhak«ito vyÃghrai÷ $ kiæ siæhena nipÃtita÷ & cirÃyamÃïe ni«krÃnte % tasyÃsÅd iti mÃnasam // ViP_2,13.24 // e«Ã vasumatÅ tasya $ khurÃgrak«atakarburà // ViP_2,13.25 // prÅtaye mama yÃto 'sau $ kva mamaiïakabÃlaka÷ & vi«ÃïÃgreïa madbÃhu- % kaï¬Æyanaparo hi sa÷ \ k«emeïÃbhyÃgato 'raïyÃd # api mÃæ sukhayi«yati // ViP_2,13.26 // ete lÆnaÓikhÃs tasya $ daÓanair acirodgatai÷ & kuÓakÃÓà virÃjante % baÂava÷ sÃmagà iva // ViP_2,13.27 // itthaæ ciragate tasmin $ sa cakre mÃnasaæ muni÷ & prÅtiprasannavadana÷ % pÃrÓvasthe cÃbhavan m­ge // ViP_2,13.28 // samÃdhibhaÇgas tasyÃsÅt $ tanmayatvÃd­tÃtmana÷ & saætyaktarÃjyabhogarddhi- % svajanasyÃpi bhÆpate÷ // ViP_2,13.29 // capale capalaæ tasmin $ dÆragaæ dÆragÃmini & m­gapote 'bhavac cittaæ % sthairyavat tasya bhÆpate÷ // ViP_2,13.30 // kÃlena gacchatà so 'tha $ kÃlaæ cakre mahÅpati÷ & piteva sÃsraæ putreïa % m­gapotena vÅk«ita÷ // ViP_2,13.31 // m­gam e«a tadÃdrÃk«Åt $ tyajan prÃïÃn asÃv api & tanmayatvena maitreya % nÃnyat kiæcid acintayat // ViP_2,13.32 // tataÓ ca tatkÃlak­tÃæ $ bhÃvanÃæ prÃpya tÃd­ÓÅm & jambÆmÃrge mahÃraïye % jaj¤e jÃtismaro m­ga÷ // ViP_2,13.33 // jÃtismaratvÃd udvigna÷ $ saæsÃrÃt sa dvijottama & vihÃya mÃtaraæ bhÆya÷ % sÃlagrÃmam upÃyayau // ViP_2,13.34 // Óu«kais t­ïais tathà parïai÷ $ sa kurvann Ãtmapo«aïam & m­gatvahetubhÆtasya % karmaïo ni«k­tiæ yayau // ViP_2,13.35 // tatra cots­«Âadeho 'sau $ jaj¤e jÃtismaro dvija÷ & sadÃcÃravatÃæ Óuddhe % yoginÃæ pravare kule // ViP_2,13.36 // sarvavij¤Ãnasaæpanna÷ $ sarvaÓÃstrÃrthatattvavit & apaÓyat sa ca maitreya % ÃtmÃnaæ prak­te÷ param // ViP_2,13.37 // Ãtmano 'dhigataj¤Ãno $ devÃdÅni mahÃmune & sarvabhÆtÃny abhedena % dadarÓa sa mahÃmati÷ // ViP_2,13.38 // na papÃÂha guruproktÃæ $ k­topanayana÷ Órutim & na dadarÓa ca karmÃïi % ÓÃstrÃïi jag­he na ca // ViP_2,13.39 // ukto 'pi bahuÓa÷ kiæcij $ ja¬avÃkyam abhëata & tad apy asaæskÃraguïaæ % grÃmyavÃkyoktisaæÓritam // ViP_2,13.40 // apadhvastavapu÷ so 'tha $ malinÃmbaradh­g dvija÷ & klinnadantÃntara÷ sarvai÷ % paribhÆta÷ sa nÃgarai÷ // ViP_2,13.41 // saæmÃnanà parÃæ hÃniæ $ yogarddhe÷ kurute yata÷ & janenÃvamato yogÅ % yogasiddhiæ ca vindati // ViP_2,13.42 // tasmÃc careta vai yogÅ $ satÃæ dharmam adÆ«ayan & janà yathÃvamanyeran % gaccheyur naiva saægatim // ViP_2,13.43 // hiraïyagarbhavacanaæ $ vicintyetthaæ mahÃmati÷ & ÃtmÃnaæ darÓayÃm Ãsa % ja¬onmattÃk­tiæ jane // ViP_2,13.44 // bhuÇkte kulmëavÃÂyÃdi- $ ÓÃkaæ vanyaæ phalaæ kaïÃn & yad yad Ãpnoti subahu % tad atte kÃlasaæyamam // ViP_2,13.45 // pitary uparate so 'tha $ bhrÃt­bhrÃt­vyabÃndhavai÷ & kÃrita÷ k«etrakarmÃdi % kadannÃhÃrapo«ita÷ // ViP_2,13.46 // sa rÆk«apÅnÃvayavo $ ja¬akÃrÅ ca karmaïi & sarvalokopakaraïaæ % babhÆvÃhÃravetana÷ // ViP_2,13.47 // taæ tÃd­Óam asaæskÃraæ $ viprÃk­tivice«Âitam & k«attà sauvÅrarÃjasya % vi«Âiyogyam amanyata // ViP_2,13.48 // After 48c D4,T3,G2,3,ed. VeÇk. ins.: .... .... $ kÃlyai paÓum ayojayat // ViP_2,13.48*12:1 // rÃtrau taæ samalaæk­tya $ vaiÓaæsanavidhÃnata÷ // ViP_2,13.48*12:2 // adhi«Âhitaæ mahÃkÃlÅ $ j¤Ãtvà yogeÓvaraæ tadà // ViP_2,13.48*12:3 // tata÷ kha¬gaæ samÃdÃya $ niÓitaæ niÓi sà tadà // ViP_2,13.48*12:4 // k«attÃraæ krÆrakarmÃïam $ acchinat kaïÂhamÆlata÷ // ViP_2,13.48*12:5 // piÓitÃrthaparikarai÷ $ papau rudhiram ulbaïam // ViP_2,13.48*12:6 // tata÷ sauvÅrarÃjasya $ prayÃtasya mahÃtmana÷ // ViP_2,13.48*12:7 // vi«ÂikartÃtha taæ tatra $ vi«Âiyogyo 'yam ity api // ViP_2,13.48*12:8 // k«attà sauvÅrarÃjasya $ .... .... // ViP_2,13.48*12:9 // sa rÃjà ÓibikÃrƬho $ gantuæ k­tamatir dvija & babhÆvek«umatÅtÅre % kapilar«er varÃÓramam // ViP_2,13.49 // Óreya÷ kim atra saæsÃre $ du÷khaprÃye n­ïÃm iti & pra«Âuæ taæ mok«adharmaj¤aæ % kapilÃkhyaæ mahÃmunim // ViP_2,13.50 // uvÃha ÓibikÃæ tasya $ k«attur vacanacodita÷ & n­ïÃæ vi«Âig­hÅtÃnÃm % anye«Ãæ so 'pi madhyaga÷ // ViP_2,13.51 // g­hÅto vi«Âinà vipra÷ $ sarvaj¤ÃnaikabhÃjana÷ & jÃtismaro 'sau pÃpasya % k«ayakÃma uvÃha tÃm // ViP_2,13.52 // yayau ja¬agati÷ so 'tha $ yugamÃtrÃvalokanam & kurvan matimatÃæ Óre«Âhas % te tv anye tvaritaæ yayu÷ // ViP_2,13.53 // vilokya n­pati÷ so 'pi $ vi«amÃæ ÓibikÃgatim & kim etad ity Ãha samaæ % gamyatÃæ ÓibikÃvahÃ÷ // ViP_2,13.54 // punas tathaiva ÓibikÃæ $ vilokya vi«amÃæ hasan & n­pa÷ kim etad ity Ãha % bhavadbhir gamyate 'nyathà // ViP_2,13.55 // bhÆpater vadatas tasya $ Órutvetthaæ bahuÓo vaca÷ & ÓibikodvÃhakÃ÷ procur % ayaæ yÃtÅty asatvaram // ViP_2,13.56 // rÃjovÃca: kiæ ÓrÃnto 'sy alpam adhvÃnaæ $ tvayo¬hà Óibikà mama & kim ÃyÃsasaho na tvaæ % pÅvÃn asi nirÅk«yase // ViP_2,13.57 // brÃhmaïa uvÃca: nÃhaæ pÅvà na caivo¬hà $ Óibikà bhavato mayà & na ÓrÃnto 'smi na cÃyÃsa÷ % so¬havyo 'sti mahÅpate // ViP_2,13.58 // rÃjovÃca: pratyak«aæ d­Óyase pÅvÃn $ adyÃpi Óibikà tvayi & ÓramaÓ ca bhÃrodvahane % bhavaty eva hi dehinÃm // ViP_2,13.59 // brÃhmaïa uvÃca: pratyak«aæ bhavatà bhÆpa $ yad d­«Âaæ mama tad vada & balavÃn abalaÓ ceti % vÃcyaæ paÓcÃd viÓe«aïam // ViP_2,13.60 // tvayo¬hà Óibikà ceti $ tvayy adyÃpi ca saæsthità & mithyaitad atra tu bhavä % Ó­ïotu vacanaæ mama // ViP_2,13.61 // bhÆmau pÃdayugasyÃsthà $ jaÇghe pÃdadvaye sthite & ÆrÆ jaÇghÃdvayÃvasthau % tadÃdhÃraæ tathodaram // ViP_2,13.62 // vak«a÷sthalaæ tathà bÃhÆ $ skandhau codarasaæsthitau & skandhÃÓriteyaæ Óibikà % mama bhÃro 'tra kiæ k­ta÷ // ViP_2,13.63 // ÓibikÃyÃæ sthitaæ cedaæ $ dehaæ tvadupalak«itam & tatra tvam aham apy atra % procyate cedam anyathà // ViP_2,13.64 // ahaæ tvaæ ca tathÃnye ca $ bhÆtair uhyÃma pÃrthiva & guïapravÃhapatito % bhÆtavargo 'pi yÃty ayam // ViP_2,13.65 // karmavaÓyà guïà hy ete $ sattvÃdyÃ÷ p­thivÅpate & avidyÃsaæcitaæ karma % tac cÃÓe«e«u jantu«u // ViP_2,13.66 // Ãtmà Óuddho 'k«ara÷ ÓÃnto $ nirguïa÷ prak­te÷ para÷ & prav­ddhyapacayau nÃsya % ekasyÃkhilajantu«u // ViP_2,13.67 // yadà nopacayas tasya $ na caivÃpacayo n­pa & tadà pÅvÃn asÅtÅtthaæ % kayà yuktyà tvayeritam // ViP_2,13.68 // bhÆpÃdajaÇghÃkaÂyÆru- $ jaÂharÃdi«u saæsthite & Óibikeyaæ yadà skandhe % tadà bhÃra÷ samas tvayà // ViP_2,13.69 // tathÃnyair jantubhir bhÆpa $ Óibikottho na kevalam & Óailadrumag­hottho 'pi % p­thivÅsaæbhavo 'pi và // ViP_2,13.70 // yadà puæsa÷ p­thagbhÃva÷ $ prÃk­tai÷ kÃraïair n­pa & vo¬havyas tu tadà bhÃra÷ % katamo n­pate mayà // ViP_2,13.71 // yaddravyà Óibikà ceyaæ $ taddravyo bhÆtasaægraha÷ & bhavato me 'khilasyÃsya % mamatvenopab­æhita÷ // ViP_2,13.72 // parÃÓara uvÃca: evam uktvÃbhavan maunÅ $ sa vaha¤ chibikÃæ dvija÷ & so 'pi rÃjÃvatÅryorvyÃæ % tatpÃdau jag­he tvaran // ViP_2,13.73 // rÃjovÃca: bho bho vis­jya ÓibikÃæ $ prasÃdaæ kuru me dvija & kathyatÃæ ko bhavÃn atra % jÃlmarÆpadhara÷ sthita÷ // ViP_2,13.74 // yo bhavÃn yan nimittaæ và $ yad ÃgamanakÃraïam & tat sarvaæ kathyatÃæ vidvan % mahyaæ ÓuÓrÆ«ave tvayà // ViP_2,13.75 // brÃhmaïa uvÃca: ÓrÆyatÃæ ko 'ham ity etad $ vaktuæ bhÆpa na Óakyate & upabhoganimittaæ ca % sarvatrÃgamanakriyà // ViP_2,13.76 // sukhadu÷khopabhogau tu $ tau dehÃdyupapÃdakau & dharmÃdharmodbhavau bhoktuæ % jantur dehÃdim ­cchati // ViP_2,13.77 // sarvasyaiva hi bhÆpÃla $ janto÷ sarvatra kÃraïam & dharmÃdharmau yatas tasmÃt % kÃraïaæ p­cchyate kuta÷ // ViP_2,13.78 // rÃjovÃca: dharmÃdharmau na saædeha÷ $ sarvakÃrye«u kÃraïam & upabhoganimittaæ ca % dehÅdeÓÃntarÃgama÷ // ViP_2,13.79 // yat tv etad bhavatà proktaæ $ ko 'ham ity etad Ãtmana÷ & vaktuæ na Óakyate Órotuæ % tan mamecchà pravartate // ViP_2,13.80 // yo 'sti so 'ham iti brahman $ kathaæ vaktuæ na Óakyate & Ãtmany eva na do«Ãya % Óabdo 'ham iti yo dvija // ViP_2,13.81 // brÃhmaïa uvÃca: Óabdo 'ham iti do«Ãya $ nÃtmany e«a tathaiva tat & anÃtmany Ãtmavij¤Ãnaæ % Óabdo và bhrÃntilak«aïa÷ // ViP_2,13.82 // jihvà bravÅty aham iti $ dantau«Âhau tÃlukaæ n­pa & ete nÃhaæ yata÷ sarve % vÃÇni«pÃdanahetava÷ // ViP_2,13.83 // kiæ hetubhir vadaty e«Ã $ vÃg evÃham iti svayam & tathÃpi vÃÇ nÃham etad % vaktum itthaæ na yujyate // ViP_2,13.84 // piï¬a÷ p­thag yata÷ puæsa÷ $ Óira÷pÃïyÃdilak«aïa÷ & tato 'ham iti kutraitÃæ % saæj¤Ãæ rÃjan karomy aham // ViP_2,13.85 // yady anyo 'sti para÷ ko 'pi $ matta÷ pÃrthivasattama & tadai«o 'ham ayaæ cÃnyo % vaktum evam apÅ«yate // ViP_2,13.86 // yadà samastadehe«u $ pumÃn eko vyavasthita÷ & tadà hi ko bhavÃn ko 'ham % ity etad viphalaæ vaca÷ // ViP_2,13.87 // tvaæ rÃjà Óibikà ceyam $ vayaæ vÃhÃ÷ pura÷sarÃ÷ & ayaæ ca bhavato loko % na sad etan n­pocyate // ViP_2,13.88 // v­k«Ãd dÃru tataÓ ceyaæ $ Óibikà tvadadhi«Âhità & kva v­k«asaæj¤Ã yÃtà syÃd % dÃrusaæj¤Ãtha và n­pa // ViP_2,13.89 // v­k«ÃrƬho mahÃrÃjo $ nÃyaæ vadati te jana÷ & na ca dÃruïi sarvas tvÃæ % bravÅti ÓibikÃgatam // ViP_2,13.90 // ÓibikÃdÃrusaæghÃto $ racanÃsthitisaæsthiti÷ & anvi«yatÃæ n­paÓre«Âha % tadbhede Óibikà tvayà // ViP_2,13.91 // evaæ chatraÓalÃkÃnÃæ $ p­thagbhÃvo vim­ÓyatÃm & kva yÃtaæ chatram ity e«a % nyÃyas tvayi tathà mayi // ViP_2,13.92 // pumÃn strÅ gaur ayaæ vÃjÅ $ ku¤jaro vihagas taru÷ & dehe«u lokasaæj¤eyaæ % vij¤eyà karmahetu«u // ViP_2,13.93 // pumÃn na devo na naro $ na paÓur na ca pÃdapa÷ & ÓarÅrÃk­tibhedÃs tu % bhÆpaite karmayonaya÷ // ViP_2,13.94 // vastu rÃjeti yal loke $ yac ca rÃjabhaÂÃtmakam & tathÃnyac ca n­petthaæ tan % na satsaækalpanÃmayam // ViP_2,13.95 // yat tu kÃlÃntareïÃpi $ nÃnyasaæj¤Ãm upaiti vai & pariïÃmÃdisaæbhÆtaæ % tad vastu n­pa tac ca kim // ViP_2,13.96 // tvaæ rÃjà sarvalokasya $ pitu÷ putro ripo ripu÷ & patnyÃ÷ pati÷ pità sÆno÷ % kaæ tvÃæ bhÆpa vadÃmy aham // ViP_2,13.97 // tvaæ kim etac chira÷ kiæ nu $ Óiras tava tathodaram & kim u pÃdÃdikaæ tvaæ vai % tavaitat kiæ mahÅpate // ViP_2,13.98 // samastÃvayavebhyas tvaæ $ p­thag bhÆpa vyavasthita÷ & ko 'ham ity eva nipuïo % bhÆtvà cintaya pÃrthiva // ViP_2,13.99 // evaæ vyavasthite tattve $ mayÃham iti bhëitum & p­thakkaraïani«pÃdyaæ % Óakyate n­pate katham // ViP_2,13.100 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe trayodaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: niÓamya tasyeti vaca÷ $ paramÃrthasamanvitam & praÓrayÃvanato bhÆtvà % tam Ãha n­patir dvijam // ViP_2,14.1 // Á2,D7 ins.: nÃham ityÃdivÃkyena $ pramÃïÃsaæbhave gate // ViP_2,14.1*13:1 // prameyÃsaæbhavÃÓaÇkÅ $ bhÆyo bhÆyo 'tha p­cchati // ViP_2,14.1*13:2 // rÃjovÃca: bhagavan yat tvayà proktaæ $ paramÃrthamayaæ vaca÷ & Órute tasmin bhramantÅva % manaso mama v­ttaya÷ // ViP_2,14.2 // etad vivekavij¤Ãnaæ $ yad aÓe«e«u jantu«u & bhavatà darÓitaæ vipra % tat paraæ prak­ter mahat // ViP_2,14.3 // nÃhaæ vahÃmi ÓibikÃæ $ Óibikà na mayi sthità & ÓarÅram anyad asmatto % yeneyaæ Óibikà dh­tà // ViP_2,14.4 // guïaprav­ttyà bhÆtÃnÃæ $ prav­tti÷ karmacodità & pravartante guïÃÓ caite % kiæ mameti tvayoditam // ViP_2,14.5 // etasmin paramÃrthaj¤a $ mama Órotrapathaæ gate & mano vihvalatÃm eti % paramÃrthÃrthitÃæ gatam // ViP_2,14.6 // pÆrvam eva mahÃbhÃgaæ $ kapilar«im ahaæ dvija & pra«Âum abhyudyato gatvà % Óreya÷ kiæ nv ity asaæÓayam // ViP_2,14.7 // tadantare ca bhavatà $ yad idaæ vÃkyam Åritam & tenaiva paramÃrthÃrthaæ % tvayi ceta÷ pradhÃvati // ViP_2,14.8 // kapilar«ir bhagavata÷ $ sarvabhÆtasya vai kila & vi«ïor aæÓo jaganmoha- % nÃÓÃyorvÅm upÃgata÷ // ViP_2,14.9 // sa eva bhagavÃn nÆnam $ asmÃkaæ hitakÃmyayà & pratyak«atÃm atra gato % yathaitad bhavatocyate // ViP_2,14.10 // tan mahyaæ praïatÃya tvaæ $ yac chreya÷ paramaæ dvija & tad vadÃkhilavij¤Ãna- % jalavÅcyudadhir bhavÃn // ViP_2,14.11 // brÃhmaïa uvÃca: bhÆpa p­cchasi kiæ Óreya÷ $ paramÃrthaæ nu p­cchasi & ÓreyÃæsy aparamÃrthÃni % aÓe«Ãïy eva bhÆpate // ViP_2,14.12 // devatÃrÃdhanaæ k­tvà $ dhanasaæpadam icchati & putrÃn icchati rÃjyaæ ca % Óreyas tatprÃptilak«aïam // ViP_2,14.13 // karma yaj¤Ãtmakaæ Óreya÷ $ svarlokaphaladÃyi yat & Óreya÷ pradhÃnaæ ca phale % tad evÃnabhisaæhite // ViP_2,14.14 // Ãtmà dhyeya÷ sadà bhÆpa $ yogayuktais tathà param & Óreyas tasyaiva saæyoga÷ % Óreyo ya÷ paramÃtmana÷ // ViP_2,14.15 // ÓreyÃæsy evam anekÃni $ ÓataÓo 'tha sahasraÓa÷ & santy atra paramÃrthÃs tu % na tv ete ÓrÆyatÃæ ca me // ViP_2,14.16 // dharmÃya tyajyate kiæ tu $ paramÃrtho dhanaæ yadi & vyayaÓ ca kriyate kasmÃt % kÃmaprÃptyupalak«aïa÷ // ViP_2,14.17 // putraÓ cet paramÃrthÃkhya÷ $ so 'py anyasya nareÓvara & paramÃrthabhÆta÷ so 'nyasya % paramÃrtho hi tatpità // ViP_2,14.18 // evaæ na paramÃrtho 'sti $ jagaty asmiæÓ carÃcare & paramÃrtho hi kÃryÃïi % kÃraïÃnÃm aÓe«ata÷ // ViP_2,14.19 // rÃjyÃdiprÃptir atroktà $ paramÃrthatayà yadi & paramÃrthà bhavanty atra % na bhavanti ca vai tata÷ // ViP_2,14.20 // ­gyaju÷sÃmani«pÃdyaæ $ yaj¤akarma mataæ tava & paramÃrthabhÆtaæ tatrÃpi % ÓrÆyatÃæ gadato mama // ViP_2,14.21 // yat tu ni«pÃdyate kÃryaæ $ m­dà kÃraïabhÆtayà & tat kÃraïÃnugamanÃj % j¤Ãyate n­pa m­ïmayam // ViP_2,14.22 // evaæ vinÃÓibhir dravyai÷ $ samidÃjyakuÓÃdibhi÷ & ni«pÃdyate kriyà yà tu % sà bhavitrÅ vinÃÓinÅ // ViP_2,14.23 // anÃÓÅ paramÃrthaÓ ca $ prÃj¤air abhyupagamyate & tat tu nÃÓi na saædeho % nÃÓidravyopapÃditam // ViP_2,14.24 // tad evÃphaladaæ karma $ paramÃrtho matas tava & muktisÃdhanabhÆtatvÃt % paramÃrtho na sÃdhanam // ViP_2,14.25 // dhyÃnaæ caivÃtmano bhÆpa $ paramÃrthÃrthaÓabditam & bhedakÃri parebhyas tat % paramÃrtho na bhedavÃn // ViP_2,14.26 // paramÃtmÃtmanor yoga÷ $ paramÃrtha itÅ«yate & mithyaitad anyadravyaæ hi % naiti taddravyatÃæ yata÷ // ViP_2,14.27 // tasmÃc chreyÃæsy aÓe«Ãïi $ n­paitÃni na saæÓaya÷ & paramÃrthas tu bhÆpÃla % saæk«epÃc chrÆyatÃæ mama // ViP_2,14.28 // eko vyÃpÅ sama÷ Óuddho $ nirguïa÷ prak­te÷ para÷ & janmav­ddhyÃdirahita % Ãtmà sarvagato 'vyaya÷ // ViP_2,14.29 // paraj¤Ãnamayo 'sadbhir $ nÃmajÃtyÃdibhir vibhu÷ & na yogavÃn na yukto 'bhÆn % naiva pÃrthiva yok«yati // ViP_2,14.30 // tasyÃtmaparadehe«u $ sato 'py ekamayaæ hi yat & vij¤Ãnaæ paramÃrtho 'sau % dvaitino 'tattvadarÓina÷ // ViP_2,14.31 // veïurandhravibhedena $ bheda÷ «a¬jÃdisaæj¤ita÷ & abhedavyÃpino vÃyos % tathà tasya mahÃtmana÷ // ViP_2,14.32 // ekatvaæ rÆpabhedaÓ ca $ bÃhyakarmaprav­ttija÷ & devÃdibhede 'padhvaste % nÃsty evÃvaraïo hi sa÷ // ViP_2,14.33 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe caturdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ity ukte mauninaæ bhÆyaÓ $ cintayÃnaæ mahÅpatim & pratyuvÃcÃtha vipro 'sÃv % advaitÃntargatÃæ kathÃm // ViP_2,15.1 // brÃhmaïa uvÃca: ÓrÆyatÃæ n­paÓÃrdÆla $ yad gÅtam ­bhuïà purà & avabodhaæ janayatà % nidÃghasya dvijanmana÷ // ViP_2,15.2 // ­bhur nÃmÃbhavat putro $ brahmaïa÷ parame«Âhina÷ & vij¤ÃtatattvasadbhÃvo % nisargÃd eva bhÆpate // ViP_2,15.3 // Á2,D7 ins.: pramÃïatarkata÷ samyak $ mÃne meye 'pi niÓcite // ViP_2,15.3*14 // tasya Ói«yo nidÃgho 'bhÆt $ pulastyatanaya÷ purà & prÃdÃd aÓe«avij¤Ãnaæ % sa tasmai parayà mudà // ViP_2,15.4 // avÃptaj¤Ãnatattvasya $ na tasyÃdvaitavÃsanÃm & sa ­bhus tarkayÃm Ãsa % nidÃghasya nareÓvara // ViP_2,15.5 // devikÃyÃs taÂe vÅra- $ nagaraæ nÃma vai puram & sam­ddham atiramyaæ ca % pulastyena niveÓitam // ViP_2,15.6 // ramyopavanaparyante $ sa tasmin pÃrthivottama & nidÃgho nÃma yogaj¤a % ­bhuÓi«yo 'vasat purà // ViP_2,15.7 // divye var«asahasre tu $ samatÅte 'sya tat puram & jagÃma sa ­bhu÷ Ói«yaæ % nidÃgham avalokitum // ViP_2,15.8 // sa tasya vaiÓvadevÃnte $ dvÃrÃlokanagocare & sthitas tena g­hÅtÃrgho % nijaveÓmapraveÓita÷ // ViP_2,15.9 // prak«ÃlitÃÇghripÃïiæ ca $ k­tÃsanaparigraham & uvÃca sa dvijaÓre«Âho % bhujyatÃm iti sÃdaram // ViP_2,15.10 // ­bhur uvÃca: bho vipravarya bhoktavyaæ $ yad annaæ bhavato g­he & tat kathyatÃæ kadanne«u % na prÅti÷ satataæ mama // ViP_2,15.11 // nidÃgha uvÃca: saktuyÃvakavÃÂyÃnÃm $ apÆpÃnÃæ ca me g­he & yad rocate dvijaÓre«Âha % tat tvaæ bhuÇk«va yathecchayà // ViP_2,15.12 // ­bhur uvÃca: kadannÃni dvijaitÃni $ mi«Âam annaæ prayaccha me & saæyÃvapÃyasÃdÅni % drapsaphÃïitavanti ca // ViP_2,15.13 // nidÃgha uvÃca: he he ÓÃlini madgehe $ yat kiæcid atiÓobhanam & bhak«yopasÃdhanaæ mi«Âaæ % tenÃsyÃnnaæ prasÃdhaya // ViP_2,15.14 // brÃhmaïa uvÃca: ity uktà tena sà patnÅ $ mi«Âam annaæ dvijasya yat & prasÃdhitavatÅ tad vai % bhartur vacanagauravÃt // ViP_2,15.15 // taæ bhuktavantam icchÃto $ mi«Âam annaæ mahÃmunim & nidÃgha÷ prÃha bhÆpÃla % praÓrayÃvanata÷ sthita÷ // ViP_2,15.16 // nidÃgha uvÃca: api te paramà t­ptir $ utpannà tu«Âir eva ca & api te mÃnasaæ svastham % ÃhÃreïa k­taæ dvija // ViP_2,15.17 // kvanivÃso bhavÃn vipra $ kva ca gantuæ samudyata÷ & Ãgamyate ca bhavatà % yatas tac ca dvijocyatÃm // ViP_2,15.18 // ­bhur uvÃca: k«ud yasya tasya bhukte 'nne $ t­ptir brÃhmaïa jÃyate & na me k«ud abhavat t­ptiæ % kasmÃn mÃæ parip­cchasi // ViP_2,15.19 // vahninà pÃrthive dhÃtau $ k«apite k«utsamudbhava÷ & bhavaty ambhasi ca k«Åïe % n­ïÃæ t­¬ api jÃyate // ViP_2,15.20 // k«utt­«ïe dehadharmÃkhye $ na mamaite yato dvija & tata÷ k«utsaæbhavÃbhÃvÃt % t­ptir asty eva me sadà // ViP_2,15.21 // manasa÷ svasthatà tu«ÂiÓ $ cittadharmÃv imau dvija & cetaso yasya tat p­ccha % pumÃn ebhir na yujyate // ViP_2,15.22 // kva nivÃsas tavety uktaæ $ kva gantÃsi ca yat tvayà & kutaÓ cÃgamyate tatra % tritaye 'pi nibodha me // ViP_2,15.23 // pumÃn sarvagato vyÃpÅ $ ÃkÃÓavad ayaæ yata÷ & kuta÷ kutra kva gantÃsÅty % etad apy arthavat katham // ViP_2,15.24 // so 'haæ gantà na cÃgantà $ naikadeÓaniketana÷ & tvaæ cÃnye ca na ca tvaæ ca % nÃnye naivÃham apy aham // ViP_2,15.25 // m­«Âaæ na m­«Âam ity e«Ã $ jij¤Ãsà me k­tà tava & kiæ vak«yatÅti tatrÃpi % ÓrÆyatÃæ dvijasattama // ViP_2,15.26 // kim asvÃdv atha và m­«Âaæ $ bhu¤jato 'nnaæ dvijottama & m­«Âam eva yadÃm­«Âaæ % tad evodvegakÃraïam // ViP_2,15.27 // am­«Âaæ jÃyate m­«Âaæ $ m­«ÂÃd udvijate jana÷ & ÃdimadhyÃvasÃne«u % kim annaæ rucikÃrakam // ViP_2,15.28 // m­ïmayaæ hi g­haæ yadvan $ m­dà liptaæ sthiraæ bhavet & pÃrthivo 'yaæ tathà deha÷ % pÃrthivai÷ paramÃïubhi÷ // ViP_2,15.29 // M0 ins.: Ãlipta ÃpyÃyayata÷ $ puæso bhogo 'tra kiæ k­ta÷ // ViP_2,15.29*15 // yavagodhÆmamudgÃdi $ gh­taæ tailaæ payo dadhi & gu¬aæ phalÃdÅni tathà % pÃrthivÃ÷ paramÃïava÷ // ViP_2,15.30 // tad etad bhavatà j¤Ãtvà $ m­«ÂÃm­«ÂavicÃri yat & tan mana÷ samatÃlambi % kÃryaæ sÃmyaæ hi muktaye // ViP_2,15.31 // brÃhmaïa uvÃca: ity Ãkarïya vacas tasya $ paramÃrthÃÓritaæ n­pa & praïipatya mahÃbhÃgo % nidÃgho vÃkyam abravÅt // ViP_2,15.32 // prasÅda maddhitÃrthÃya $ kathyatÃæ yas tvam Ãgata÷ & na«Âo mohas tavÃkarïya % vacÃæsy etÃni me dvija // ViP_2,15.33 // ­bhur uvÃca: ­bhur asmi tavÃcÃrya÷ $ praj¤ÃdÃnÃya te dvija & ihÃgato 'haæ yÃsyÃmi % paramÃrthas tavodita÷ // ViP_2,15.34 // evam ekam idaæ viddhi $ na bhedi sakalaæ jagat & vÃsudevÃbhidheyasya % svarÆpaæ paramÃtmana÷ // ViP_2,15.35 // brÃhmaïa uvÃca: tathety uktvà nidÃghena $ praïipÃtapura÷saram & pÆjita÷ parayà bhaktyà % icchÃta÷ prayayÃv ­bhu÷ // ViP_2,15.36 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe pa¤cadaÓo 'dhyÃya÷ ]] ______________________________________________________ brÃhmaïa uvÃca: ­bhur var«asahasre tu $ samatÅte nareÓvara & nidÃghaj¤ÃnadÃnÃya % tad eva nagaraæ yayau // ViP_2,16.1 // nagarasya bahi÷ so 'tha $ nidÃghaæ dad­Óe muni÷ & mahÃbalaparÅvÃre % puraæ viÓati pÃrthive // ViP_2,16.2 // dÆre sthitaæ mahÃbhÃgaæ $ janasaæmardavarjakam & k«utk«ÃmakaïÂham ÃyÃntam % araïyÃt sasamitkuÓam // ViP_2,16.3 // d­«Âvà nidÃghaæ sa ­bhur $ upagamyÃbhivÃdya ca & uvÃca kasmÃd ekÃnte % sthÅyate bhavatà dvija // ViP_2,16.4 // nidÃgha uvÃca: bho vipra janasaæmardo $ mahÃn e«a nareÓvare & pravivik«au puraæ ramyaæ % tenÃtra sthÅyate mayà // ViP_2,16.5 // ­bhur uvÃca: narÃdhipo 'tra katama÷ $ katamaÓ cetaro jana÷ & kathyatÃæ me dvijaÓre«Âha % tvam abhij¤o mato mama // ViP_2,16.6 // nidÃgha uvÃca: yo 'yaæ gajendram unmattam $ adriÓ­Çgasamucchritam & adhirƬho narendro 'yaæ % parilokas tathetara÷ // ViP_2,16.7 // ­bhur uvÃca: etau hi gajarÃjÃnau $ yugapad darÓitau mama & bhavatà na viÓe«eïa % p­thakcihnopalak«aïau // ViP_2,16.8 // tat kathyatÃæ mahÃbhÃga $ viÓe«o bhavatÃnayo÷ & j¤Ãtum icchÃmy ahaæ ko 'tra % gaja÷ ko và narÃdhipa÷ // ViP_2,16.9 // nidÃgha uvÃca: gajo yo 'yam adho brahmann $ upary asyaiva bhÆpati÷ & vÃhyavÃhakasaæbandhaæ % ko na jÃnÃti vai dvija // ViP_2,16.10 // ­bhur uvÃca: jÃnÃmy ahaæ yathà brahmaæs $ tathà mÃm avabodhaya & adha÷Óabdanigadyaæ kiæ % kiæ cordhvam abhidhÅyate // ViP_2,16.11 // brÃhmaïa uvÃca: ity ukta÷ sahasÃruhya $ nidÃgha÷ prÃha tam ­bhum & ÓrÆyatÃæ kathayÃmy e«a % yan mÃæ tvaæ parip­cchasi // ViP_2,16.12 // upary ahaæ yathà rÃjà $ tvam adha÷ ku¤jaro yathà & avabodhÃya te brahman % d­«ÂÃnto darÓito mayà // ViP_2,16.13 // ­bhur uvÃca: tvaæ rÃjeva dvijaÓre«Âha $ sthito 'haæ gajavad yadi & tad eva tvaæ mamÃcak«va % katamas tvam ahaæ tathà // ViP_2,16.14 // brÃhmaïa uvÃca: ity ukta÷ satvaras tasya $ prag­hya caraïÃv ubhau & nidÃgha÷ prÃha bhagavÃn % ÃcÃryas tvam ­bhur dhruvam // ViP_2,16.15 // nÃnyasyÃdvaitasaæskÃra- $ saæsk­taæ mÃnasaæ tathà & yathÃcÃryasya tena tvÃæ % manye prÃptam ahaæ gurum // ViP_2,16.16 // ­bhur uvÃca: tavopadeÓadÃnÃya $ pÆrvaÓuÓrÆ«aïÃd­ta÷ & gurus te 'ham ­bhur nÃmnà % nidÃgha samupÃgata÷ // ViP_2,16.17 // tad etad upadi«Âaæ te $ saæk«epeïa mahÃmate & paramÃrthasÃrabhÆtaæ % yad advaitam aÓe«ata÷ // ViP_2,16.18 // brÃhmaïa uvÃca: evam uktvà yayau vidvÃn $ nidÃghaæ sa ­bhur guru÷ & nidÃgho 'py upadeÓena % tenÃdvaitaparo 'bhavat // ViP_2,16.19 // sarvabhÆtÃny abhedena $ dad­Óe sa tadÃtmana÷ & tathà brahma tato muktim % avÃpa paramÃæ dvija÷ // ViP_2,16.20 // tathà tvam api dharmaj¤a $ tulyÃtmaripubÃndhava÷ & bhava sarvagataæ jÃnann % ÃtmÃnam avanÅpate // ViP_2,16.21 // sitanÅlÃdibhedena $ yathaikaæ d­Óyate nabha÷ & bhrÃntad­«Âibhir ÃtmÃpi % tathaika÷ san p­thak p­thak // ViP_2,16.22 // eka÷ samastaæ yad ihÃsti kiæcit $ tad acyuto vÃsti paraæ tato 'nyat & so 'haæ sa ca tvaæ sa ca sarvam etad % ÃtmasvarÆpaæ tyaja bhedamoham // ViP_2,16.23 // parÃÓara uvÃca: itÅritas tena sa rÃjavaryas $ tatyÃja bhedaæ paramÃrthad­«Âi÷ & sa cÃpi jÃtismaraïÃptabodhas % tatraiva janmany apavargam Ãpa // ViP_2,16.24 // iti bharatanarendrasÃrav­ttaæ $ kathayati yaÓ ca Ó­ïoti bhaktiyukta÷ & sa vimalamatir eti nÃtmamohaæ % bhavati ca saæsaraïe«u muktiyogya÷ // ViP_2,16.25 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe «o¬aÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: kathità guruïà samyag $ bhÆsamudrÃdisaæsthiti÷ & sÆryÃdÅnÃæ ca saæsthÃnaæ % jyoti«Ãm api vistarÃt // ViP_3,1.1 // devÃdÅnÃæ tathà s­«Âir $ ­«ÅïÃæ cÃpi varïità & cÃturvarïyasya cotpattis % tiryagyonigatasya ca // ViP_3,1.2 // dhruvaprahlÃdacaritaæ $ vistarÃc ca tvayoditam & manvantarÃïy aÓe«Ãïi % Órotum icchÃmy anukramÃt // ViP_3,1.3 // manvantarÃdhipÃæÓ caiva $ ÓakradevapurogamÃn & bhavatà kathitÃn etä % Órotum icchÃmy ahaæ guro // ViP_3,1.4 // parÃÓara uvÃca: atÅtÃnÃgatÃnÅha $ yÃni manvantarÃïi vai & tÃny ahaæ bhavate samyak % kathayÃmi yathÃkramam // ViP_3,1.5 // svÃyaæbhuvo manu÷ pÆrvaæ $ manu÷ svÃroci«as tathà & uttamas tÃmasaÓ caiva % raivataÓ cÃk«u«as tathà // ViP_3,1.6 // «a¬ ete manavo 'tÅtÃ÷ $ sÃmprataæ tu rave÷ suta÷ & vaivasvato 'yaæ yasyaitat % saptamaæ vartate 'ntaram // ViP_3,1.7 // svÃyaæbhuvaæ tu kathitaæ $ kalpÃdÃv antaraæ mayà & devÃs tatrar«ayaÓ caiva % yathÃvat kathità mayà // ViP_3,1.8 // ata Ærdhvaæ pravak«yÃmi $ mano÷ svÃroci«asya tu & manvantarÃdhipÃn samyag % devar«Åæs tatsutÃæs tathà // ViP_3,1.9 // pÃrÃvatÃ÷ satu«ità $ devÃ÷ svÃroci«e 'ntare & vipaÓcit tatra devendro % maitreyÃsÅn mahÃbala÷ // ViP_3,1.10 // Ærja÷ stambhas tathà prÃïo $ dattolir ­«abhas tathà & niÓcaraÓ cÃrvarÅvÃæÓ ca % tatra saptar«ayo 'bhavan // ViP_3,1.11 // caitrakiæpuru«ÃdyÃÓ ca $ sutÃ÷ svÃroci«asya tu & dvitÅyam etat kathitam % antaraæ Ó­ïu cottaram // ViP_3,1.12 // t­tÅye 'py antare brahmann $ uttamo nÃma yo manu÷ & suÓÃntir nÃma devendro % maitreyÃbhÆt sureÓvara÷ // ViP_3,1.13 // sudhÃmÃnas tathà satyÃ÷ $ ÓivÃÓ cÃsan pratardanÃ÷ & vaÓavartinaÓ ca pa¤caite % gaïà dvÃdaÓakÃ÷ sm­tÃ÷ // ViP_3,1.14 // vasi«ÂhatanayÃs tatra $ sapta saptar«ayo 'bhavan & aja÷ paraÓudivyÃdyÃs % tathottamamano÷ sutÃ÷ // ViP_3,1.15 // tÃmasasyÃntare devÃ÷ $ surÆpà harayas tathà & satyÃÓ ca sudhiyaÓ caiva % saptaviæÓatikà gaïÃ÷ // ViP_3,1.16 // Óibir indras tathà cÃsÅc $ Óatayaj¤opalak«aïa÷ & saptar«ayaÓ ca ye te«Ãæ % tatra nÃmÃni me Ó­ïu // ViP_3,1.17 // jyotirdhÃmà p­thu÷ kÃvyaÓ $ caitro 'gnir vanakas tathà & pÅvaraÓ car«ayo hy ete % sapta tatrÃpi cÃntare // ViP_3,1.18 // nara÷ khyÃti÷ ÓÃntahayo $ jÃnujaÇghÃdayas tathà & putrÃs tu tÃmasasyÃsan % rÃjÃna÷ sumahÃbalÃ÷ // ViP_3,1.19 // pa¤came cÃpi maitreya $ raivato nÃma nÃmata÷ & manur vibhuÓ ca tatrendro % devÃæÓ caivÃntare Ó­ïu // ViP_3,1.20 // amitÃbhà bhÆtarayà $ vaikuïÂhÃ÷ sasumedhasa÷ & ete devagaïÃs tatra % caturdaÓa caturdaÓa // ViP_3,1.21 // hiraïyaromà vedaÓrÅr $ ÆrdhvabÃhus tathÃpara÷ & vedabÃhu÷ sudhÃmà ca % parjanyaÓ ca mahÃmuni÷ \ ete saptar«ayo vipra # tatrÃsan raivate 'ntare // ViP_3,1.22 // balabandhu÷ susaæbhÃvya÷ $ satyakÃdyÃÓ ca tatsutÃ÷ & narendrÃ÷ sumahÃvÅryà % babhÆvur munisattama // ViP_3,1.23 // svÃroci«aÓ cottamaÓ ca $ tÃmaso raivatas tathà & priyavratÃnvayà hy ete % catvÃro manava÷ sm­tÃ÷ // ViP_3,1.24 // vi«ïum ÃrÃdhya tapasà $ sa rÃjar«i÷ priyavrata÷ & manvantarÃdhipÃn etÃæl % labdhavÃn ÃtmavaæÓajÃn // ViP_3,1.25 // «a«Âhe manvantare cÃsÅc $ cÃk«u«Ãkhyas tathà manu÷ & manojavas tathaivendro % devÃn api nibodha me // ViP_3,1.26 // ÃpyÃ÷ prasÆtà bhavyÃÓ ca $ p­thugÃÓ ca divaukasa÷ & mahÃnubhÃvà lekhÃÓ ca % pa¤caite hy a«Âakà gaïÃ÷ // ViP_3,1.27 // sumedhà virajÃÓ caiva $ havi«mÃn uttamo madhu÷ & atinÃmà sahi«ïuÓ ca % saptÃsann iti car«aya÷ // ViP_3,1.28 // Æru÷ pÆru÷ Óatadyumna- $ pramukhÃ÷ sumahÃbalÃ÷ & cÃk«u«asya mano÷ putrÃ÷ % p­thivÅpatayo 'bhavan // ViP_3,1.29 // vivasvata÷ suto vipra $ ÓrÃddhadevo mahÃdyuti÷ & manu÷ saævartate dhÅmÃn % sÃmprataæ saptame 'ntare // ViP_3,1.30 // ÃdityavasurudrÃdyà $ devÃÓ cÃtra mahÃmune & puraædaras tathaivÃtra % maitreya tridaÓeÓvara÷ // ViP_3,1.31 // vasi«Âha÷ kÃÓyapo 'thÃtrir $ jamadagni÷ sagautama÷ & viÓvÃmitrabharadvÃjau % sapta saptar«ayo 'tra tu // ViP_3,1.32 // ik«vÃkuÓ ca n­gaÓ caiva $ dh­«Âa÷ ÓaryÃtir eva ca & nari«yantaÓ ca vikhyÃto % nÃbhÃgo di«Âa eva ca // ViP_3,1.33 // karÆ«aÓ ca p­«adhraÓ ca $ vasumÃæl lokaviÓruta÷ & manor vaivasvatasyaite % nava putrÃ÷ sudhÃrmikÃ÷ // ViP_3,1.34 // vi«ïuÓaktir anaupamyà $ sattvodriktà sthitau sthità & manvantare«v aÓe«e«u % devatvenÃdhiti«Âhati // ViP_3,1.35 // aæÓena tasyà jaj¤e 'sau $ yaj¤a÷ svÃyaæbhuve 'ntare & ÃkÆtyÃæ mÃnaso deva % utpanna÷ prathame 'ntare // ViP_3,1.36 // tata÷ puna÷ sa vai deva÷ $ prÃpte svÃroci«e 'ntare & tu«itÃyÃæ samutpanno hy % ajitas tu«itai÷ saha // ViP_3,1.37 // auttame hy antare cÃpi $ tu«itas tu puna÷ sa vai & satyÃyÃm abhavat satya÷ % satyai÷ saha surottamai÷ // ViP_3,1.38 // tÃmasasyÃntare caiva $ saæprÃpte punar eva hi & haryÃyÃæ haribhi÷ sÃrdhaæ % harir eva babhÆva ha // ViP_3,1.39 // raivate 'py antare deva÷ $ saæbhÆtyÃæ mÃnaso 'bhavat & saæbhÆto rÃjasai÷ sÃrdhaæ % devair devavaro hari÷ // ViP_3,1.40 // cÃk«u«e cÃntare devo $ vaikuïÂha÷ puru«ottama÷ & vikuïÂhÃyÃm asau jaj¤e % vaikuïÂhair daivatai÷ saha // ViP_3,1.41 // manvantare tu saæprÃpte $ tathà vaivasvate dvija & vÃmana÷ kaÓyapÃd vi«ïur % adityÃæ saæbabhÆva ha // ViP_3,1.42 // tribhi÷ kramair imÃæl lokä $ jitvà yena mahÃtmanà & puraædarÃya trailokyaæ % dattaæ nihatakaïÂakam // ViP_3,1.43 // ity etÃs tanavas tasya $ sapta manvantare«u vai & saptasv evÃbhavan vipra % yÃbhi÷ saærak«itÃ÷ prajÃ÷ // ViP_3,1.44 // yasmÃd vi«Âam idaæ sarvaæ $ tasya Óaktyà mahÃtmana÷ & tasmÃt sa procyate vi«ïur % viÓer dhÃto÷ praveÓanÃt // ViP_3,1.45 // sarve ca devà manava÷ samastÃ÷ $ saptar«ayo ye manusÆnavaÓ ca & indraÓ ca yo yas tridaÓeÓabhÆto % vi«ïor aÓe«Ãs tu vibhÆtayas tÃ÷ // ViP_3,1.46 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe prathamo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: proktÃny etÃni bhavatà $ sapta manvantarÃïi vai & bhavi«yÃïy api viprar«e % mamÃkhyÃtuæ tvam arhasi // ViP_3,2.1 // parÃÓara uvÃca: sÆryasya patnÅ saæj¤ÃbhÆt $ tanayà viÓvakarmaïa÷ & manur yamo yamÅ caiva % tadapatyÃni vai mune // ViP_3,2.2 // asahantÅ tu sà bhartus $ tejaÓ chÃyÃæ yuyoja vai & bhartu÷ ÓuÓrÆ«aïe 'raïyaæ % svayaæ ca tapase yayau // ViP_3,2.3 // saæj¤eyam ity athÃrkaÓ ca $ chÃyÃyÃm Ãtmajatrayam & ÓanaiÓcaraæ manuæ cÃnyaæ % tapatÅæ cÃpy ajÅjanat // ViP_3,2.4 // chÃyÃsaæj¤Ã dadau ÓÃpaæ $ yamÃya kupità yadà & tadÃnyeyam asau buddhir % ity ÃsÅd yamasÆryayo÷ // ViP_3,2.5 // tato vivasvÃn ÃkhyÃte $ tayaivÃraïyasaæsthitÃm & samÃdhid­«Âyà dad­Óe % tÃm aÓvÃæ tapasi sthitÃm // ViP_3,2.6 // vÃjirÆpadhara÷ so 'pi $ tasyÃæ devÃv athÃÓvinau & janayÃm Ãsa revantaæ % retaso 'nte ca bhÃskara÷ // ViP_3,2.7 // Ãninye ca puna÷ saæj¤Ãæ $ svasthÃnaæ bhagavÃn ravi÷ & tejasa÷ Óamanaæ cÃsya % viÓvakarmà cakÃra ha // ViP_3,2.8 // bhramam Ãropya sÆryaæ tu $ tasya tejoviÓÃtanam & k­tavÃn a«Âamaæ bhÃgaæ % na vyaÓÃtayatÃvyayam // ViP_3,2.9 // yat sÆryÃd vai«ïavaæ teja÷ $ ÓÃtitaæ viÓvakarmaïà & jÃjvalyamÃnam apatat % tad bhÆmau munisattama // ViP_3,2.10 // tva«Âaiva tejasà tena $ vi«ïoÓ cakram akalpayat & triÓÆlaæ caiva Óarvasya % ÓibikÃæ dhanadasya ca // ViP_3,2.11 // Óaktiæ guhasya devÃnÃm $ anye«Ãæ ca yad Ãyudham & tat sarvaæ tejasà tena % viÓvakarmà vyavardhayat // ViP_3,2.12 // chÃyÃsaæj¤Ãsuto yo 'sau $ dvitÅya÷ kathito manu÷ & pÆrvajasya savarïo 'sau % sÃvarïis tena kathyate // ViP_3,2.13 // tasya manvantaraæ hy etat $ sÃvarïikam athëÂamam & tac ch­ïu«va mahÃbhÃga % bhavi«yaæ kathayÃmi te // ViP_3,2.14 // sÃvarïis tu manur yo 'sau $ maitreya bhavità tata÷ & sutapÃÓ cÃmitÃbhÃÓ ca % mukhyÃÓ cÃpi tadà surÃ÷ // ViP_3,2.15 // te«Ãæ gaïas tu devÃnÃm $ ekaiko viæÓaka÷ sm­ta÷ & saptar«Ån api vak«yÃmi % bhavi«yÃn munisattama // ViP_3,2.16 // dÅptimÃn gÃlavo rÃma÷ $ k­po drauïis tathÃpara÷ & matputraÓ ca tathà vyÃsa % ­ÓyaÓ­ÇgaÓ ca saptama÷ // ViP_3,2.17 // vi«ïuprasÃdÃd anagha÷ $ pÃtÃlÃntaragocara÷ & virocanasutas te«Ãæ % balir indro bhavi«yati // ViP_3,2.18 // virajÃÓ cÃrvarÅvaæÓ ca $ nirmohÃdyÃs tathÃpare & sÃvarïes tu mano÷ putrà % bhavi«yanti nareÓvarÃ÷ // ViP_3,2.19 // navamo dak«asÃvarïir $ maitreya bhavità manu÷ // ViP_3,2.20 // pÃrà marÅcigarbhÃÓ ca $ sudharmÃïas tathà tridhà & bhavi«yanti tadà devà % ekaiko dvÃdaÓo gaïa÷ // ViP_3,2.21 // te«Ãm indro mahÃvÅryo $ bhavi«yaty adbhuto dvija // ViP_3,2.22 // savano dyutimÃn bhavyo $ vasur medhÃtithis tathà & jyoti«mÃn saptama÷ satyas % tatraite ca mahar«aya÷ // ViP_3,2.23 // dh­taketur dÅptiketu÷ $ pa¤cahasto nirÃmaya÷ & p­thuÓravÃdyÃÓ ca tathà % dak«asÃvarïikÃtmajÃ÷ // ViP_3,2.24 // daÓamo brahmasÃvarïir $ bhavi«yati mune manu÷ & sudhÃmÃno viruddhÃÓ ca % ÓatasaækhyÃs tathà surÃ÷ // ViP_3,2.25 // te«Ãm indraÓ ca bhavità $ ÓÃntir nÃma mahÃbala÷ & saptar«ayo bhavi«yanti % ye tadà tä ch­ïu«va ca // ViP_3,2.26 // havi«mÃn suk­ti÷ satyo hy $ apÃæmÆrtis tathÃpara÷ & nÃbhÃgo 'pratimaujÃÓ ca % satyaketus tathaiva ca // ViP_3,2.27 // suk«etraÓ cottamaujÃÓ ca $ bhÆri«eïÃdayo daÓa & brahmasÃvarïiputrÃs tu % rak«i«yanti vasuædharÃm // ViP_3,2.28 // ekÃdaÓaÓ ca bhavità $ dharmasÃvarïiko manu÷ // ViP_3,2.29 // vihaægamÃ÷ kÃmagamà $ nirmÃïarucayas tathà & gaïÃs tv ete tadà mukhyà % devÃnÃæ ca bhavi«yatÃm \ ekaikas triæÓakas te«Ãæ # gaïaÓ cendraÓ ca vai v­«a÷ // ViP_3,2.30 // niÓcaraÓ cÃgnitejÃÓ ca $ vapu«mÃn vi«ïur Ãruïi÷ & havi«mÃn anaghaÓ caite % bhavyÃ÷ saptar«ayas tathà // ViP_3,2.31 // sarvaga÷ sarvadharmà ca $ devÃnÅkÃdayas tathà & bhavi«yanti manos tasya % tanayÃ÷ p­thivÅÓvarÃ÷ // ViP_3,2.32 // rudraputras tu sÃvarïir $ bhavità dvÃdaÓo manu÷ & ­tadhÃmà ca tatrendro % bhavità ӭïu me surÃn // ViP_3,2.33 // harità lohità devÃs $ tathà sumanaso dvija & sukarmÃïa÷ supÃrÃÓ ca % daÓakÃ÷ pa¤ca vai gaïÃ÷ // ViP_3,2.34 // tapasvÅ sutapÃÓ caiva $ tapomÆrtis taporati÷ & tapodh­tir dyutiÓ cÃnya÷ % saptamas tu tapodhana÷ // ViP_3,2.35 // devavÃn upadevaÓ ca $ devaÓre«ÂhÃdayas tathà & manos tasya mahÃvÅryà % bhavi«yanti sutà n­pÃ÷ // ViP_3,2.36 // trayodaÓo raucyanÃmà $ bhavi«yati mune manu÷ // ViP_3,2.37 // sutrÃmÃïa÷ sukarmÃïa÷ $ sudharmÃïas tathà surÃ÷ & trayas triæÓadvibhedÃs te % devÃnÃæ ye tu vai gaïÃ÷ // ViP_3,2.38 // divaspatir mahÃvÅryas $ te«Ãm indro bhavi«yati // ViP_3,2.39 // nirmohas tattvadarÓÅ ca $ ni«prakampo nirutsuka÷ & dh­timÃn avyayaÓ cÃnya÷ % saptama÷ sutapà muni÷ \ saptar«ayas tv ime tasya # putrÃn api nibodha me // ViP_3,2.40 // citrasenavicitrÃdyà $ bhavi«yanti mahÅk«ita÷ // ViP_3,2.41 // bhautyaÓ caturdaÓaÓ cÃtra $ maitreya bhavità manu÷ & Óucir indra÷ suragaïÃs % tatra pa¤ca Ó­ïu«va tÃn // ViP_3,2.42 // cÃk«u«ÃÓ ca pavitrÃÓ ca $ kani«Âhà bhrÃjirÃs tathà & vÃcÃv­ddhÃÓ ca vai devÃ÷ % saptar«Ån api me Ó­ïu // ViP_3,2.43 // agnibÃhu÷ Óuci÷ Óukro $ mÃgadho 'gnÅdhra eva ca & yuktas tathà jitaÓ cÃnyo % manuputrÃn ata÷ Ó­ïu // ViP_3,2.44 // ÆrugambhÅrabudhnÃdyà $ manos tasya sutà n­pÃ÷ & kathità muniÓÃrdÆla % pÃlayi«yanti ye mahÅm // ViP_3,2.45 // caturyugÃnte vedÃnÃæ $ jÃyate kila viplava÷ & pravartayanti tÃn etya % bhuvi saptar«ayo diva÷ // ViP_3,2.46 // k­te k­te sm­ter vipra $ praïetà jÃyate manu÷ & devà yaj¤abhujas te tu % yÃvan manvantaraæ tu tat // ViP_3,2.47 // bhavanti ye mano÷ putrà $ yÃvan manvantaraæ tu tai÷ & tadanvayodbhavaiÓ caiva % tÃvad bhÆ÷ paripÃlyate // ViP_3,2.48 // manu÷ saptar«ayo devà $ bhÆpÃlÃÓ ca mano÷ sutÃ÷ & manvantare bhavanty ete % ÓakraÓ caivÃdhikÃriïa÷ // ViP_3,2.49 // caturdaÓabhir etais tu $ gatair manvantarair dvija & sahasrayugaparyanta÷ % kalpo ni÷Óe«a ucyate // ViP_3,2.50 // tÃvatpramÃïà ca niÓà $ tato bhavati sattama & brahmarÆpadhara÷ Óete % Óe«ÃhÃv ambusaæplave // ViP_3,2.51 // trailokyam akhilaæ grastvà $ bhagavÃn Ãdik­d vibhu÷ & svamÃyÃsaæsthito vipra % sarvabhÆto janÃrdana÷ // ViP_3,2.52 // tata÷ prabuddho bhagavÃn $ yathà pÆrvaæ tathà puna÷ & s­«Âiæ karoty avyayÃtmà % kalpe kalpe rajoguïa÷ // ViP_3,2.53 // manavo bhÆbhuja÷ sendrà $ devÃ÷ saptar«ayas tathà & sÃttviko 'æÓa÷ sthitikaro % jagato dvijasattama // ViP_3,2.54 // caturyuge 'py asau vi«ïu÷ $ sthitivyÃpÃralak«aïa÷ & yugavyavasthÃæ kurute % yathà maitreya tac ch­ïu // ViP_3,2.55 // k­te yuge paraæ j¤Ãnaæ $ kapilÃdisvarÆpadh­k & dadÃti sarvabhÆtÃtmà % sarvabhÆtahite rata÷ // ViP_3,2.56 // cakravartisvarÆpeïa $ tretÃyÃm api sa prabhu÷ & du«ÂÃnÃæ nigrahaæ kurvan % paripÃti jagattrayam // ViP_3,2.57 // vedam ekaæ caturbhedaæ $ k­tvà ÓÃkhÃÓatair vibhu÷ & karoti bahulaæ bhÆyo % vedavyÃsasvarÆpadh­k // ViP_3,2.58 // vedÃæs tu dvÃpare vyasya $ kaler ante punar hari÷ & kalkisvarÆpÅ durv­ttÃn % mÃrge sthÃpayati prabhu÷ // ViP_3,2.59 // evam e«a jagat sarvaæ $ paripÃti karoti ca & hanti cÃnte«v anantÃtmà % nÃsty asmÃd vyatireki yat // ViP_3,2.60 // bhÆtaæ bhavyaæ bhavi«yaæ ca $ sarvabhÆtÃn mahÃtmana÷ & tad atrÃnyatra và vipra % sadbhÃva÷ kathitas tava // ViP_3,2.61 // manvantarÃïy aÓe«Ãïi $ kathitÃni mayà tava & manvantarÃdhipÃæÓ caiva % kim anyat kathayÃmi te // ViP_3,2.62 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe dvitÅyo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: j¤Ãtam etan mayà tvatto $ yathà sarvam idaæ jagat & vi«ïur vi«ïau vi«ïutaÓ ca % na paraæ vidyate tata÷ // ViP_3,3.1 // etat tu Órotum icchÃmi $ vyastà vedà mahÃtmanà & vedavyÃsasvarÆpeïa % yathà tena yuge yuge // ViP_3,3.2 // yasmin yasmin yuge vyÃso $ yo ya ÃsÅn mahÃmune & taæ tam Ãcak«va bhagava¤ % ÓÃkhÃbhedÃæÓ ca me vada // ViP_3,3.3 // parÃÓara uvÃca: vedadrumasya maitreya $ ÓÃkhÃbhedai÷ sahasraÓa÷ & na Óakyo vistaro vaktuæ % saæk«epeïa Ó­ïu«va tam // ViP_3,3.4 // dvÃpare dvÃpare vi«ïur $ vyÃsarÆpÅ mahÃmune & vedam ekaæ sa bahudhà % kurute jagato hita÷ // ViP_3,3.5 // vÅryaæ tejo balaæ cÃlpaæ $ manu«yÃïÃm avek«ya ca & hitÃya sarvabhÆtÃnÃæ % vedabhedÃn karoti sa÷ // ViP_3,3.6 // yayà sa kurute tanvà $ vedam ekaæ p­thak prabhu÷ & vedavyÃsÃbhidhÃnà tu % sà mÆrtir madhuvidvi«a÷ // ViP_3,3.7 // yasmin manvantare ye ye $ vyÃsÃs tÃæs tÃn nibodha me & yathà ca bheda÷ ÓÃkhÃnÃæ % vyÃsena kriyate mune // ViP_3,3.8 // a«ÂÃviæÓatik­tvo vai $ vedo vyasto mahar«ibhi÷ & vaivasvate 'ntare tasmin % dvÃpare«u puna÷ puna÷ // ViP_3,3.9 // vedavyÃsà vyatÅtà ye $ a«ÂÃviæÓati sattama & caturdhà yai÷ k­to vedo % dvÃpare«u puna÷ puna÷ // ViP_3,3.10 // dvÃpare prathame vyastÃ÷ $ svayaæ vedÃ÷ svayaæbhuvà & dvitÅye dvÃpare caiva % vedavyÃsa÷ prajÃpati÷ // ViP_3,3.11 // t­tÅye coÓanà vyÃsaÓ $ caturthe ca b­haspati÷ & savità pa¤came vyÃso % m­tyu÷ «a«Âhe sm­ta÷ prabhu÷ // ViP_3,3.12 // saptame ca tathaivendro $ vasi«ÂhaÓ cëÂame sm­ta÷ & sÃrasvataÓ ca navame % tridhÃmà daÓame sm­ta÷ // ViP_3,3.13 // ekÃdaÓe tu triv­«Ã $ bhÃradvÃjas tata÷ param & trayodaÓe cÃntarik«o % varïÅ cÃpi caturdaÓe // ViP_3,3.14 // trayyÃruïa÷ pa¤cadaÓe $ «o¬aÓe tu dhanaæjaya÷ & kratuæjaya÷ saptadaÓe % ­ïajyo '«ÂÃdaÓe sm­ta÷ // ViP_3,3.15 // tato vyÃso bharadvÃjo $ bharadvÃjÃt tu gautama÷ & gautamÃd uttamo vyÃso % haryÃtmà yo 'bhidhÅyate // ViP_3,3.16 // atha haryÃtmano vena÷ $ sm­to vÃjaÓravÃs tu ya÷ & soma÷ Óu«mÃyaïas tasmÃt % t­ïabindur iti sm­ta÷ // ViP_3,3.17 // ­k«o 'bhÆd bhÃrgavas tasmÃd $ vÃlmÅkir yo 'bhidhÅyate & tasmÃd asmatpità Óaktir % vyÃsas tasmÃd ahaæ mune // ViP_3,3.18 // jÃtukarïo 'bhavan matta÷ $ k­«ïadvaipÃyanas tata÷ & a«ÂÃviæÓatir ity ete % vedavyÃsÃ÷ purÃtanÃ÷ // ViP_3,3.19 // eko vedaÓ caturdhà tu $ yai÷ k­to dvÃparÃdi«u // ViP_3,3.20 // bhavi«ye dvÃpare cÃpi $ drauïir vyÃso bhavi«yati & vyatÅte mama putre 'smin % k­«ïadvaipÃyane munau // ViP_3,3.21 // dhruvam ekÃk«araæ brahma $ om ity evaæ vyavasthitam & b­hatvÃd b­æhaïatvÃc ca % tad brahmety abhidhÅyate // ViP_3,3.22 // praïavÃvasthitaæ nityaæ $ bhÆr bhuva÷ svar itÅryate & ­gyaju÷sÃmÃtharvÃïaæ % yat tasmai brahmaïe nama÷ // ViP_3,3.23 // jagata÷ pralayotpattau $ yat tat kÃraïasaæj¤itam & mahata÷ paramaæ guhyaæ % tasmai subrahmaïe nama÷ // ViP_3,3.24 // agÃdhÃpÃram ak«ayyaæ $ jagatsaæmohanÃlayam & saæprakÃÓaprav­ttibhyÃæ % puru«Ãrthaprayojanam // ViP_3,3.25 // sÃækhyaj¤ÃnavatÃæ ni«Âhà $ gati÷ ÓamadamÃtmanÃm & yat tad avyaktam am­taæ % prav­ttir brahma ÓÃÓvatam // ViP_3,3.26 // pradhÃnam ÃtmayoniÓ ca $ guhÃsattvaæ ca Óabdyate & avibhÃgaæ tathà Óukram % ak«araæ bahudhÃtmakam // ViP_3,3.27 // paramabrahmaïe tasmai $ nityam eva namo nama÷ & yad rÆpaæ vÃsudevasya % paramÃtmasvarÆpiïa÷ // ViP_3,3.28 // etad brahma tridhÃbhedam $ abhedam api sa prabhu÷ & sarvabhÆte«v abhedo 'sau % bhidyate bhinnabuddhibhi÷ // ViP_3,3.29 // sa ­Çmaya÷ sÃmamaya÷ $ sarvÃtmà sa yajurmaya÷ & ­gyaju÷sÃmasÃrÃtmà % sa evÃtmà ÓarÅriïÃm // ViP_3,3.30 // sa bhidyate vedamaya÷ sa vedaæ $ karoti bhedair bahubhi÷ saÓÃkham & ÓÃkhÃpraïetà sa samastaÓÃkhà % j¤ÃnasvarÆpo bhagavÃn ananta÷ // ViP_3,3.31 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe t­tÅyo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: Ãdyo vedaÓ catu«pÃda÷ $ ÓatasÃhasrasaæmita÷ & tato daÓaguïa÷ k­tsno % yaj¤o 'yaæ sarvakÃmadhuk // ViP_3,4.1 // tato 'tra matsuto vyÃso $ '«ÂÃviæÓatitame 'ntare & vedam ekaæ catu«pÃdaæ % caturdhà vyabhajat prabhu÷ // ViP_3,4.2 // yathà tu tena vai vyastà $ vedavyÃsena dhÅmatà & vedÃs tathà samastais tair % vyastà vyÃsais tathà mayà // ViP_3,4.3 // tad anenaiva vedÃnÃæ $ ÓÃkhÃbhedÃn dvijottama & caturyuge«u racitÃn % samaste«v avadhÃraya // ViP_3,4.4 // k­«ïadvaipÃyanaæ vyÃsaæ $ viddhi nÃrÃyaïaæ prabhum & ko 'nyo hi bhuvi maitreya % mahÃbhÃratak­d bhavet // ViP_3,4.5 // tena vyastà yathà vedà $ matputreïa mahÃtmanà & dvÃpare hy atra maitreya % tan me Ó­ïu yathÃrthata÷ // ViP_3,4.6 // brahmaïà codito vyÃso $ vedÃn vyastuæ pracakrame & atha Ói«yÃn sa jagrÃha % caturo vedapÃragÃn // ViP_3,4.7 // ­gvedaÓrÃvakaæ pailaæ $ jagrÃha sa mahÃmuni÷ & vaiÓampÃyananÃmÃnaæ % yajurvedasya cÃgrahÅt // ViP_3,4.8 // jaiminiæ sÃmavedasya $ tathaivÃtharvavedavit & sumantus tasya Ói«yo 'bhÆd % vedavyÃsasya dhÅmata÷ // ViP_3,4.9 // romahar«aïanÃmÃnaæ $ mahÃbuddhiæ mahÃmuni÷ & sÆtaæ jagrÃha Ói«yaæ sa % itihÃsapurÃïayo÷ // ViP_3,4.10 // Á2,D7,G3 ins.: Ãr«Ãdi bahudhà sthÃnaæ $ devar«iracitÃÓrayam // ViP_3,4.10*2:1 // itihÃsam iti proktaæ $ sthavi«ÂhÃdbhutakarmayuk // ViP_3,4.10*2:2 // eka ÃsÅd yajurvedas $ taæ caturdhà vyakalpayat & cÃturhotram abhÆd yasmiæs % tena yaj¤am athÃkarot // ViP_3,4.11 // Ãdhvaryavaæ yajurbhis tu $ ­gbhir hotraæ tathà muni÷ & audgÃtraæ sÃmabhiÓ cakre % brahmatvaæ cÃpy atharvabhi÷ // ViP_3,4.12 // tata÷ sa ­ca uddh­tya $ ­gvedaæ k­tavÃn muni÷ & yajÆæ«i ca yajurvedaæ % sÃmavedaæ ca sÃmabhi÷ // ViP_3,4.13 // rÃj¤as tv atharvavedena $ sarvakarmÃïi sa prabhu÷ & kÃrayÃm Ãsa maitreya % brahmatvaæ ca yathÃsthiti÷ // ViP_3,4.14 // so 'yam eko mahÃveda- $ tarus tena p­thakk­ta÷ & caturdhà tu tato jÃtaæ % vedapÃdapakÃnanam // ViP_3,4.15 // bibheda prathamaæ vipra $ paila ­gvedapÃdapam & indrapramataye prÃdÃd % bëkalÃya ca saæhite // ViP_3,4.16 // caturdhà sa bibhedÃtha $ bëkalo nijasaæhitÃm & baudhyÃdibhyo dadau tÃs tu % Ói«yebhya÷ sa mahÃmati÷ // ViP_3,4.17 // baudhyÃgnimÃÂharau tadvad $ yÃj¤avalkyaparÃÓarau & pratiÓÃkhÃs tu ÓÃkhÃyÃs % tasyÃs te jag­hur mune // ViP_3,4.18 // indrapramatir ekÃæ tu $ saæhitÃæ svasutaæ tata÷ & mÃï¬ukeyaæ mahÃtmÃnaæ % maitreyÃdhyÃpayat tadà // ViP_3,4.19 // tasya Ói«yapraÓi«yebhya÷ $ putraÓi«yÃn kramÃd yayau // ViP_3,4.20 // vedamitras tu ÓÃkalya÷ $ saæhitÃæ tÃm adhÅtavÃn & cakÃra saæhitÃ÷ pa¤ca % Ói«yebhya÷ pradadau ca tÃ÷ // ViP_3,4.21 // tasya Ói«yÃs tu ye pa¤ca $ te«Ãæ nÃmÃni me Ó­ïu & mudgalo gÃlavaÓ caiva % vÃtsya÷ ÓÃlÅya eva ca \ ÓiÓira÷ pa¤camaÓ cÃsÅt # maitreya sumahÃmuni÷ // ViP_3,4.22 // D3,T1.3,G3 ins.: etÃni pa¤canÃmÃni $ saæhitÃyÃ÷ samÃÓritÃ÷ // ViP_3,4.22*3 // saæhitÃtritayaæ cakre $ ÓÃkapÆïir athetara÷ & niruktam akarot tadvac % caturthaæ munisattama // ViP_3,4.23 // krau¤co vaitÃlakis tadvad $ balÃkaÓ ca mahÃmuni÷ & niruktaÓ ca caturtho 'bhÆd % vedavedÃÇgapÃraga÷ // ViP_3,4.24 // ity etÃ÷ pratiÓÃkhÃbhyo $ 'py anuÓÃkhà dvijottama & bëkalaÓ cÃparÃs tisra÷ % saæhitÃ÷ k­tavÃn dvija \ Ói«ya÷ kÃlÃyanir gÃrgyas # t­tÅyaÓ ca tathà java÷ // ViP_3,4.25 // ity ete bahv­cÃ÷ proktÃ÷ $ saæhità yai÷ pravartitÃ÷ // ViP_3,4.26 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe caturtho 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: yajurvedataro÷ ÓÃkhÃ÷ $ saptaviæÓan mahÃmati÷ & vaiÓampÃyananÃmÃsau % vyÃsaÓi«yaÓ cakÃra vai // ViP_3,5.1 // Ói«yebhya÷ pradadau tÃÓ ca $ jag­hus te 'py anukramÃt // ViP_3,5.2 // yÃj¤avalkyas tu tasyÃbhÆd $ brahmarÃtasuto dvija & Ói«ya÷ paramadharmaj¤o % guruv­ttipara÷ sadà // ViP_3,5.3 // ­«ir yo 'dya mahÃmerau $ samÃjenÃgami«yati & tasya vai saptarÃtrÃt tu % brahmahatyà bhavi«yati // ViP_3,5.4 // pÆrvam evaæ munigaïai÷ $ samayo 'bhÆt k­to dvija & vaiÓampÃyana ekas tu % taæ vyatikrÃntavÃæs tadà // ViP_3,5.5 // svasrÅyaæ bÃlakaæ so 'tha $ padà sp­«Âam aghÃtayat // ViP_3,5.6 // Ói«yÃn Ãha ca bho÷ Ói«yà $ brahmahatyÃpahaæ vratam & caradhvaæ matk­te sarve % na vicÃryam idaæ tathà // ViP_3,5.7 // athÃha yÃj¤avalkyas taæ $ kim ebhir bhagavan dvijai÷ & kleÓitair alpatejobhiÓ % cari«ye 'ham idaæ vratam // ViP_3,5.8 // tata÷ kruddho guru÷ prÃha $ yÃj¤avalkyaæ mahÃmati÷ & mucyatÃæ yat tvayÃdhÅtaæ % matto viprÃvamÃnaka // ViP_3,5.9 // nistejaso vadasy etÃn $ yas tvaæ brÃhmaïapuægavÃn & tena Ói«yeïa nÃrtho 'sti % mamÃj¤ÃbhaÇgakÃriïà // ViP_3,5.10 // yÃj¤avalkyas tata÷ prÃha $ bhaktyaitat te mayoditam & mamÃpy alaæ tvayÃdhÅtaæ % yan mayà tad idaæ dvija // ViP_3,5.11 // parÃÓara uvÃca: ity uktvà rudhirÃktÃni $ sarÆpÃïi yajÆæ«i sa÷ & chardayitvà dadau tasmai % yayau ca svecchayà muni÷ // ViP_3,5.12 // yajÆæ«y atha vis­«ÂÃni $ yÃj¤avalkyena vai dvija & jag­hus tittirÅbhÆtvà % taittirÅyÃs tu te tata÷ // ViP_3,5.13 // brahmahatyà vrataæ cÅrïaæ $ guruïà coditais tu yai÷ & carakÃdhvaryavas te tu % caraïÃn munisattama // ViP_3,5.14 // yÃj¤avalkyo 'pi maitreya $ prÃïÃyÃmaparÃyaïa÷ & tu«ÂÃva praïata÷ sÆryaæ % yajÆæ«y abhila«aæs tata÷ // ViP_3,5.15 // yÃj¤avalkya uvÃca: nama÷ savitre dvÃrÃya $ mukter amitatejase & ­gyaju÷sÃmabhÆtÃya % trayÅdhÃmavate nama÷ // ViP_3,5.16 // namo 'gnÅ«omabhÆtÃya $ jagata÷ kÃraïÃtmane & bhÃskarÃya paraæ teja÷ % sau«umïam uru bibhrate // ViP_3,5.17 // kalÃkëÂhÃnime«Ãdi- $ kÃlaj¤ÃnÃtmane nama÷ & dhyeyÃya vi«ïurÆpÃya % paramÃk«ararÆpiïe // ViP_3,5.18 // bibharti ya÷ suragaïÃn $ ÃpyÃyenduæ svaraÓmibhi÷ & svadhÃm­tena ca pitÌæs % tasmai t­ptyÃtmane nama÷ // ViP_3,5.19 // Á,D2.7 ins.: namo 'gnÅsomabhÆtÃya $ sarvasiddhikarÃya ca // ViP_3,5.19*4 // himÃmbugharmav­«ÂÅnÃæ $ kartà bhartà ca ya÷ prabhu÷ & tasmai trikÃlabhÆtÃya % nama÷ sÆryÃya vedhase // ViP_3,5.20 // apahanti tamo yaÓ ca $ jagato 'sya jagatpati÷ & sattvadhÃmadharo devo % namas tasmai vivasvate // ViP_3,5.21 // satkarmayogyo na jano $ naivÃpa÷ ÓaucakÃraïam & yasminn anudite tasmai % namo devÃya bhÃsvate // ViP_3,5.22 // sp­«Âo yadaæÓubhir loka÷ $ kriyÃyogyo 'bhijÃyate & pavitratÃkÃraïÃya % tasmai ÓuddhÃtmane nama÷ // ViP_3,5.23 // nama÷ savitre sÆryÃya $ bhÃskarÃya vivasvate & ÃdityÃyÃdibhÆtÃya % devÃdÅnÃæ namo nama÷ // ViP_3,5.24 // hiraïmayaæ rathaæ yasya $ ketavo 'm­tadhÃriïa÷ & vahanti bhuvanÃloka- % cak«u«as taæ namÃmy aham // ViP_3,5.25 // parÃÓara uvÃca: ity evamÃdibhis tena $ stÆyamÃna÷ stavai ravi÷ & vÃjirÆpadhara÷ prÃha % vrÅyatÃm iti vächitam // ViP_3,5.26 // yÃj¤avalkyas tadà prÃha $ praïipatya divÃkaram & yajÆæ«i tÃni me dehi % yÃni santi na me gurau // ViP_3,5.27 // parÃÓara uvÃca: evam ukto dadau tasmai $ yajÆæ«i bhagavÃn ravi÷ & ayÃtayÃmasaæj¤Ãni % yÃni vetti na tadguru÷ // ViP_3,5.28 // yajÆæ«i yair adhÅtÃni $ tÃni viprair dvijottama & vÃjinas te samÃkhyÃtÃ÷ % sÆryo 'Óva÷ so 'bhavad yata÷ // ViP_3,5.29 // ÓÃkhÃbhedÃs tu te«Ãæ vai $ daÓa pa¤ca ca vÃjinÃm & kaïvÃdyÃ÷ sumahÃbhÃgà % yÃj¤avalkyapravartitÃ÷ // ViP_3,5.30 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe pa¤camo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: sÃmavedataro÷ ÓÃkhà $ vyÃsaÓi«ya÷ sa jaimini÷ & krameïa yena maitreya % bibheda Ó­ïu tan mama // ViP_3,6.1 // Á,D7 ins.: ­gyaju÷ÓÃkhiÓÃkho 'yaæ $ ÓÃkhÃsaækhyyà prapa¤cità // ViP_3,6.1*5:1 // sÃmÃtharvapurÃïoktaæ $ ÓÃkhÃsaæj¤Ãtha kathyate // ViP_3,6.1*5:2 // sumantus tasya putro 'bhÆt $ sukarmÃsyÃpy abhÆt suta÷ & adhÅtavantÃv ekaikÃæ % saæhitÃæ tau mahÃmunÅ // ViP_3,6.2 // sÃhasraæ saæhitÃbhedaæ $ sukarmà tatsutas tata÷ & cakÃra taæ ca tacchi«yau % jag­hÃte mahÃvratau // ViP_3,6.3 // Á2,D7 ins.: putram adhyÃpayÃm Ãsa $ sumantum atha jaimini÷ // ViP_3,6.3*6:1 // sumantuÓ capi sumulaæ $ putram adhyÃpayan muni÷ // ViP_3,6.3*6:2 // hiraïyanÃbha÷ kausalya÷ $ pau«pi¤jiÓ ca dvijottama & udÅcyÃ÷ sÃmagÃ÷ Ói«yÃs % tasya pa¤cadaÓa sm­tÃ÷ // ViP_3,6.4 // hiraïyanÃbhÃt tÃvatya÷ $ saæhità yair dvijottamai÷ & g­hÅtÃs te 'pi cocyante % paï¬itai÷ prÃcyasÃmagÃ÷ // ViP_3,6.5 // lokÃk«i÷ kuthumiÓ caiva $ ku«ÅdÅ lÃÇgalis tathà & pau«pi¤jiÓi«yÃs tadbhedai÷ % saæhità bahulÅk­tÃ÷ // ViP_3,6.6 // hiraïyanÃbhaÓi«yaÓ ca $ caturviæÓatisaæhitÃ÷ & provÃca k­tinÃmÃsau % Ói«yebhya÷ sumahÃmati÷ // ViP_3,6.7 // taiÓ cÃpi sÃmavedo 'sau $ ÓÃkhÃbhir bahulÅk­ta÷ & atharvaïÃm atho vak«ye % saæhitÃnÃæ samuccayam \ atharvavedaæ sa muni÷ # sumantur amitadyuti÷ // ViP_3,6.8 // Ói«yam adhyÃpayÃm Ãsa $ kabandhaæ so 'pi taæ dvidhà & k­tvà tu devadarÓÃya % tathà pathyÃya dattavÃn // ViP_3,6.9 // devadarÓasya Ói«yÃs tu $ maudgo brahmabalis tathà & ÓaulkÃyani÷ pippalÃdas % tathÃnyo munisattama // ViP_3,6.10 // pathyasyÃpi traya÷ Ói«yÃ÷ $ k­tà yair dvija saæhitÃ÷ & jÃjali÷ kumudÃdiÓ ca % t­tÅya÷ Óaunako dvija // ViP_3,6.11 // Óaunakas tu dvidhà k­tvà $ dadÃv ekÃæ tu babhrave & dvitÅyÃæ saæhitÃæ prÃdÃt % saindhavÃya ca saæj¤ine // ViP_3,6.12 // saindhavÃn mu¤jakeÓaÓ ca $ 'bhinad vedaæ dvidhà puna÷ & nak«atrakalpo vedÃnÃæ % saæhitÃnÃæ tathaiva ca // ViP_3,6.13 // caturtha÷ syÃd ÃÇgirasa÷ $ ÓÃntikalpaÓ ca pa¤cama÷ & Óre«ÂhÃs tv atharvaïÃm ete % saæhitÃnÃæ vikalpakÃ÷ // ViP_3,6.14 // ÃkhyÃnaiÓ cÃpy upÃkhyÃnair $ gÃthÃbhi÷ kalpaÓuddhibhi÷ & purÃïasaæhitÃæ cakre % purÃïÃrthaviÓÃrada÷ // ViP_3,6.15 // Á2,D7 ins.: svayaæ d­«ÂvÃrthakathanaæ $ prÃhur ÃkhyÃnakaæ budhÃ÷ // ViP_3,6.15*7:1 // ÓrutasyÃrthasya kathanam $ upÃkhyÃnaæ pracak«ate // ViP_3,6.15*7:2 // prakhyÃto vyÃsaÓi«yo 'bhÆt $ sÆto vai romahar«aïa÷ & purÃïasaæhitÃæ tasmai % dadau vyÃso mahÃmuni÷ // ViP_3,6.16 // sumatiÓ cÃgnivarcÃÓ ca $ mitrÃyu÷ ÓÃæÓapÃyana÷ & ak­tavraïo 'tha sÃvarïi÷ % «a Ói«yÃs tasya cÃbhavan // ViP_3,6.17 // kÃÓyapa÷ saæhitÃkartà $ sÃvarïi÷ ÓÃæÓapÃyana÷ & romahar«aïikà cÃnyà % tisÌïÃæ mÆlasaæhità // ViP_3,6.18 // catu«ÂayenÃpy etena $ saæhitÃnÃm idaæ mune // ViP_3,6.19 // Ãdyaæ sarvapurÃïÃnÃæ $ purÃïaæ brÃhmam ucyate & a«ÂÃdaÓa purÃïÃni % purÃïaj¤Ã÷ pracak«ate // ViP_3,6.20 // brÃhmaæ pÃdmaæ vai«ïavaæ ca $ Óaivaæ bhÃgavataæ tathà & tathÃnyaæ nÃradÅyaæ ca % mÃrkaï¬eyaæ ca saptamam // ViP_3,6.21 // Ãgneyam a«Âamaæ caiva $ bhavi«yaæ navamaæ tathà & daÓamaæ brahmavaivartaæ % laiÇgam ekÃdaÓaæ sm­tam // ViP_3,6.22 // vÃrÃhaæ dvÃdaÓaæ caiva $ skÃndaæ cÃtra trayodaÓam & caturdaÓaæ vÃmanaæ ca % kaurmaæ pa¤cadaÓaæ sm­tam \ mÃtsyaæ ca gÃru¬aæ caiva # brahmÃï¬aæ ca tata÷ param // ViP_3,6.23 // D3,M0, ed. VeÇk. ins.: mahÃpurÃïÃny etÃni hy $ a«ÂÃdaÓa mahÃmune // ViP_3,6.23*8:1 // tathà copapurÃïÃni $ munibhi÷ kathitÃni ca // ViP_3,6.23*8:2 // sargaÓ ca pratisargaÓ ca $ vaæÓo manvantarÃïi ca & sarve«v ete«u kathyante % vaæÓÃnucaritaæ ca yat // ViP_3,6.24 // yad etat tava maitreya $ purÃïaæ kathyate mayà & etad vai«ïavasaæj¤aæ vai % pÃdmasya samanantaram // ViP_3,6.25 // sarge ca pratisarge ca $ vaæÓamanvantarÃdi«u & kathyate bhagavÃn vi«ïur % aÓe«e«v eva sattama // ViP_3,6.26 // aÇgÃni caturo vedà $ mÅmÃæsà nyÃyavistara÷ & purÃïaæ dharmaÓÃstraæ ca % vidyà hy etÃÓ caturdaÓa // ViP_3,6.27 // Ãyurvedo dhanurvedo $ gÃndharvaÓ caiva te traya÷ & arthaÓÃstraæ caturthaæ tu % vidyà hy a«ÂÃdaÓaiva tÃ÷ // ViP_3,6.28 // j¤eyà brahmar«aya÷ pÆrvaæ $ tebhyo devar«aya÷ puna÷ & rÃjar«aya÷ punas tebhya % ­«iprak­tayas traya÷ // ViP_3,6.29 // iti ÓÃkhÃ÷ samÃkhyÃtÃ÷ $ ÓÃkhÃbhedÃs tathaiva ca & kartÃraÓ caiva ÓÃkhÃnÃæ % bhedahetus tathodita÷ // ViP_3,6.30 // sarvamanvantare«v evaæ $ ÓÃkhÃbhedÃ÷ samÃ÷ sm­tÃ÷ // ViP_3,6.31 // prÃjÃpatyà Órutir nityà $ tadvikalpÃs tv ime dvija // ViP_3,6.32 // etat tavoditaæ sarvaæ $ yat p­«Âo 'ham iha tvayà & maitreya vedasaæbaddhaæ % kim anyat kathayÃmi te // ViP_3,6.33 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe «a«Âho 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: yathÃvat kathitaæ sarvaæ $ yat p­«Âo 'si mayà guro & Órotum icchÃmy ahaæ tv ekaæ % tad bhavÃn prabravÅtu me // ViP_3,7.1 // Á2 ins.: vedarÃÓir apÃro 'sÃv $ ukta÷ ÓÃkhÃvibhÃgata÷ // ViP_3,7.1*9:1 // xxxx paro dharmo $ varïÃdÅnÃm athocyate // ViP_3,7.1*9:2 // saptadvÅpÃni pÃtÃla- $ vÅthyaÓ ca sumahÃmune & sapta lokÃÓ ca ye 'nta÷sthà % brahmÃï¬asyÃsya sarvata÷ // ViP_3,7.2 // sthÆlai÷ sÆk«mais tathÃsÆk«mai÷ $ sÆk«mÃt sÆk«matarais tathà & sthÆlai÷ sthÆlataraiÓ caitat % sarvaæ prÃïibhir Ãv­tam // ViP_3,7.3 // aÇgulasyëÂabhÃgo 'pi $ na so 'sti munisattama & na santi prÃïino yatra % karmabandhanibandhanÃ÷ // ViP_3,7.4 // sarve caite vaÓaæ yÃnti $ yamasya bhagavan kila & Ãyu«o 'nte tato yÃnti % yÃtanÃs tatpracoditÃ÷ // ViP_3,7.5 // yÃtanÃbhya÷ paribhra«Âà $ devÃdyÃsv atha yoni«u & jantava÷ parivartante % ÓÃstrÃïÃm e«a nirïaya÷ // ViP_3,7.6 // so 'ham icchÃmi tac chrotuæ $ yamasya vaÓavartina÷ & na bhavanti narà yena % tat karma kathayÃmalam // ViP_3,7.7 // parÃÓara uvÃca: ayam eva mune praÓno $ nakulena mahÃtmanà & p­«Âa÷ pitÃmaha÷ prÃha % bhÅ«mo yat tac ch­ïu«va me // ViP_3,7.8 // bhÅ«ma uvÃca: purà mamÃgato vatsa $ sakhà kÃliÇgako dvija÷ & mÃm uvÃca sa p­«Âo vai % mayà jÃtismaro muni÷ // ViP_3,7.9 // tenÃkhyÃtam idaæ cedam $ itthaæ caitad bhavi«yati & tathà ca tad abhÆd vatsa % yathoktaæ tena dhÅmatà // ViP_3,7.10 // sa p­«ÂaÓ ca mayà bhÆya÷ $ ÓraddadhÃnena vai dvija÷ & yad yad Ãha na tad d­«Âam % anyathà hi mayà kvacit // ViP_3,7.11 // ekadà tu mayà p­«Âam $ yad etad bhavatoditam & prÃha kÃliÇgako vipra÷ % sm­tvà tasya muner vaca÷ // ViP_3,7.12 // jÃtismareïa kathitaæ $ rahasyaæ paramaæ mama & yamakiækarayor yo 'bhÆt % saævÃdas taæ bravÅmi te // ViP_3,7.13 // G1,M1.2 ins.: narake pacyamÃnas tu $ yamena paribhëita÷ // ViP_3,7.13*10:1 // kiæ tvayà nÃrcito deva÷ $ keÓava÷ kleÓanÃÓana÷ // ViP_3,7.13*10:2 // kÃliÇga uvÃca: svapuru«am abhivÅk«ya pÃÓahastaæ $ vadati yama÷ kila tasya karïamÆle & parihara madhusÆdanaprapannÃn % prabhur aham anyan­ïÃæ na vai«ïavÃnÃm // ViP_3,7.14 // aham amaragaïÃrcitena dhÃtrà $ yama iti lokahitÃhite niyukta÷ // ViP_3,7.15ab // M1.2 ins.: hariguruvimukhÃn praÓÃsmi martyÃn $ haricaraïapraïatÃn namaskaromi & sugatim abhila«Ãmi vÃsudevÃd % aham api bhÃgavatasthitÃntarÃtmà // ViP_3,7.15ab*11 // hariguruvaÓago 'smi na svatantra÷ $ prabhavati saæyamane mamÃpi vi«ïu÷ // ViP_3,7.15cd // M1.2 ins.: var«aÓatam apÅha dharmyamÃnaæ $ vrajati na käcanatÃmaya÷ kadÃcit & bhagavati vimukhasya nÃsti siddhir % vi«am am­taæ bhavatÅti naitad asti // ViP_3,7.15*12:[1] // na hi ÓaÓikalu«acchavi÷ kadÃcit $ timiraparÃbhavatÃm upaiti candra÷ & bhavati hi harau sthitÃntarÃtmà % bh­Óamalino 'pi virÃjate manu«ya÷ // ViP_3,7.15*12:[2] // v­«agaïakaïabhak«aÓaækaroktir $ daÓabalapa¤caÓikhÃk«apÃdavÃdÃn & mahad api suvicÃrya lokatantraæ % bhagavadupÃsyam ­te na siddhir asti // ViP_3,7.15*12:[3] // mukulitakarakuÇmalai÷ surendrai÷ $ satatanamask­tapÃdapaÇkajÃya & avihatagataye sanÃtanÃya % prathamajagatpataye namo 'stv ajÃya // ViP_3,7.15*12:[4] // kaÂakamukuÂakarïikÃdibhedai÷ $ kanakam abhedam apÅ«yate yathaikam & surapaÓumanujÃdikalpanÃbhir % harir akhilÃbhir udÅryate tathaika÷ // ViP_3,7.16 // k«itijalaparamÃïavo 'nilÃnte $ punar api yÃnti yathaikatÃæ dharitryÃ÷ & surapaÓumanujÃdayas tathÃnte % guïakalu«eïa sanÃtanena tena // ViP_3,7.17 // harim amaragaïÃrcitÃÇghripadmaæ $ praïamati ya÷ paramÃrthato hi martya÷ & tam apagatasamastapÃpabandhaæ % vraja parih­tya yathÃgnim Ãjyasiktam // ViP_3,7.18 // iti yamavacanaæ niÓamya pÃÓÅ $ yamapuru«as tam uvÃca dharmarÃjam & kathaya mama vibho samastadhÃtur % bhavati hare÷ khalu yÃd­Óo 'sya bhakta÷ // ViP_3,7.19 // yama uvÃca: na calati nijavarïadharmato ya÷ $ samamatir Ãtmasuh­dvipak«apak«e & na harati na ca hanti kiæcid uccai÷ % sitamanasaæ tam avaihi vi«ïubhaktam // ViP_3,7.20 // kalikalu«amalena yasya nÃtmà $ vimalamater malinÅk­to 'stamohe & manasi k­tajanÃrdanaæ manu«yaæ % satatam avaihi harer atÅva bhaktam // ViP_3,7.21 // kanakam api rahasy avek«ya buddhyà $ t­ïam iva ya÷ samavaiti vai parasvam & bhavati ca bhagavaty ananyacetÃ÷ % puru«avaraæ tam avaihi vi«ïubhaktam // ViP_3,7.22 // sphaÂikagiriÓilÃmala÷ kva vi«ïur $ manasi n­ïÃæ kva ca matsarÃdido«a÷ & na hi tuhinamayÆkharaÓmipu¤je % bhavati hutÃÓanadÅptija÷ pratÃpa÷ // ViP_3,7.23 // vimalamatir amatsara÷ praÓÃnta÷ $ Óucicarito 'khilasattvamitrabhÆta÷ & priyahitavacano 'stamÃnamÃyo % vasati sadà h­di tasya vÃsudeva÷ // ViP_3,7.24 // vasati h­di sanÃtane ca tasmin $ bhavati pumä jagato 'sya saumyarÆpa÷ & k«itirasam atiramyam Ãtmano 'nta÷ % kathayati cÃrutayaiva ÓÃlapota÷ // ViP_3,7.25 // yamaniyamavidhÆtakalma«ÃïÃm $ anudinam acyutasaktamÃnasÃnÃm & apagatamadamÃnamatsarÃïÃæ % vraja bhaÂa dÆratareïa mÃnavÃnÃm // ViP_3,7.26 // h­di yadi bhagavÃn anÃdir Ãste $ harir asiÓaÇkhagadÃdharo 'vyayÃtmà & tadagham aghavighÃtakart­bhinnaæ % bhavati kathaæ sati cÃndhakÃram arke // ViP_3,7.27 // harati paradhanaæ nihanti jantÆn $ vadati tathÃn­tani«ÂhurÃïi yaÓ ca & aÓubhajanitadurmadasya puæsa÷ % kalu«amater h­di tasya nÃsty ananta÷ // ViP_3,7.28 // na sahati parasaæpadaæ vinindÃæ $ kalu«amati÷ kurute satÃm asÃdhu÷ & na yajati na dadÃti yaÓ ca santaæ % manasi na tasya janÃrdano 'dhamasya // ViP_3,7.29 // paramasuh­di bÃndhave kalatre $ sutatanayÃpit­mÃt­bh­tyavarge & ÓaÂhamatir upayÃti yo 'rthat­«ïÃæ % tam adhamace«Âam avaihi nÃsya bhaktam // ViP_3,7.30 // aÓubhamatir asatprav­ttisakta÷ $ satatam anÃryaviÓÃlasaÇgamatta÷ & anudinak­tapÃpabandhayatna÷ % puru«apaÓur na hi vÃsudevabhakta÷ // ViP_3,7.31 // sakalam idam ahaæ ca vÃsudeva÷ $ paramapumÃn parameÓvara÷ sa eka÷ & iti matir amalà bhavaty anante % h­dayagate vraja tÃn vihÃya dÆrÃt // ViP_3,7.32 // kamalanayana vÃsudeva vi«ïo $ dharaïidharÃcyuta ÓaÇkhacakrapÃïe & bhava Óaraïam itÅrayanti ye vai % tyaja bhaÂa dÆratareïa tÃn apÃpÃn // ViP_3,7.33 // vasati manasi yasya so 'vyayÃtmà $ puru«avarasya na tasya d­«ÂipÃte & tava gatir athavà mamÃsti cakra % pratihatavÅryabalasya so 'nyalokya÷ // ViP_3,7.34 // kÃliÇga uvÃca: iti nijabhaÂaÓÃsanÃya devo $ ravitanaya÷ sa kilÃha dharmarÃja÷ & mama kathitam idaæ ca tena tubhyaæ % kuruvara samyag idaæ mayÃpi coktam // ViP_3,7.35 // bhÅ«ma uvÃca: nakulaitan mamÃkhyÃtaæ $ pÆrvaæ tena dvijanmanà & kaliÇgadeÓÃd abhyetya % prÅyatà sumahÃtmanà // ViP_3,7.36 // mayÃpy etad yathÃnyÃyaæ $ samyag vatsa tavoditam & yathà vi«ïum ­te nÃnyat % trÃïaæ saæsÃrasÃgare // ViP_3,7.37 // kiækarà daï¬apÃÓau và $ na yamo na ca yÃtanà & samarthÃs tasya yasyÃtmà % keÓavÃlambana÷ sadà // ViP_3,7.38 // parÃÓara uvÃca: etan mune tavÃkhyÃtaæ $ gÅtaæ vaivasvatena yat & tvatpraÓnÃnugataæ samyak % kim anyac chrotum icchasi // ViP_3,7.39 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe saptamo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: bhagavan bhagavÃn deva÷ $ saæsÃravijigÅ«ubhi÷ & samÃkhyÃhi jagannÃtho % vi«ïur ÃrÃdhyate yathà // ViP_3,8.1 // D7 ins.: vi«ïubhaktÃdicihnaæ yo $ nijadharma÷ purodita÷ // ViP_3,8.1*13:1 // tam evÃtisphuÂaæ vaktuæ $ pa¤cÃdhyÃyÅ vidhÅyate // ViP_3,8.1*13:2 // ÃrÃdhitÃc ca govindÃd $ ÃrÃdhanaparair narai÷ & yat prÃpyate phalaæ Órotuæ % tac cecchÃmi mahÃmune // ViP_3,8.2 // parÃÓara uvÃca: yat p­cchati bhavÃn etat $ sagareïa mahÃtmanà & aurva÷ prÃha yathà p­«Âas % tan me kathayata÷ Ó­ïu // ViP_3,8.3 // sagara÷ praïipatyedam $ aurvaæ papraccha bhÃrgavam & vi«ïor ÃrÃdhanopÃya- % saæbandhaæ munisattama // ViP_3,8.4 // phalaæ cÃrÃdhite vi«ïau $ yat puæsÃm abhijÃyate & sa cÃha p­«Âo yat tena % tan maitreyÃkhilaæ Ó­ïu // ViP_3,8.5 // aurva uvÃca: bhaumÃn manorathÃn svargaæ $ svargavandyaæ tathÃspadam & prÃpnoty ÃrÃdhite vi«ïau % nirvÃïam api cottamam // ViP_3,8.6 // yad yad icchati yÃvac ca $ phalam ÃrÃdhite 'cyute & tat tad Ãpnoti rÃjendra % bhÆri svalpam athÃpi và // ViP_3,8.7 // yat tu p­cchasi bhÆpÃla $ katham ÃrÃdhyate hi sa÷ & tad ahaæ sakalaæ tubhyaæ % kathayÃmi nibodha me // ViP_3,8.8 // varïÃÓramÃcÃravatà $ puru«eïa para÷ pumÃn & vi«ïur ÃrÃdhyate panthà % nÃnyas tatto«akÃraïam // ViP_3,8.9 // yajan yaj¤Ãn yajaty enaæ $ japaty enaæ japan n­pa & ghnaæs tathÃnyÃn hinasty enaæ % sarvabhÆto yato hari÷ // ViP_3,8.10 // tasmÃt sadÃcÃravatà $ puru«eïa janÃrdana÷ & ÃrÃdhyate svavarïokta- % dharmÃnu«ÂhÃnakÃriïà // ViP_3,8.11 // brÃhmaïa÷ k«atriyo vaiÓya÷ $ ÓÆdraÓ ca p­thivÅpate & svadharmatatparo vi«ïum % ÃrÃdhayati nÃnyathà // ViP_3,8.12 // parÃpavÃdaæ paiÓunyam $ an­taæ ca na bhëate & anyodvegakaraæ vÃpi % to«yate tena keÓava÷ // ViP_3,8.13 // parapatnÅparadravya- $ parahiæsÃsu yo matim & na karoti pumÃn bhÆpa % to«yate tena keÓava÷ // ViP_3,8.14 // na tìayati no hanti $ prÃïino 'nyÃæÓ ca dehina÷ & yo manu«yo manu«yendra % to«yate tena keÓava÷ // ViP_3,8.15 // devadvijagurÆïÃæ ya÷ $ ÓuÓrÆ«Ãsu sadodyata÷ & to«yate tena govinda÷ % puru«eïa nareÓvara // ViP_3,8.16 // yathÃtmani ca putre ca $ sarvabhÆte«u yas tathà & hitakÃmo haris tena % to«yate sarvadà sukham // ViP_3,8.17 // yasya rÃgÃdido«eïa $ na du«Âaæ n­pa mÃnasam & viÓuddhacetasà vi«ïus % to«yate tena sarvadà // ViP_3,8.18 // varïÃÓrame«u ye dharmÃ÷ $ ÓÃstroktà n­pasattama & te«u ti«Âhan naro vi«ïum % ÃrÃdhayati nÃnyathà // ViP_3,8.19 // sagara uvÃca: tad ahaæ Órotum icchÃmi $ varïadharmÃn aÓe«ata÷ & tathaivÃÓramadharmÃæÓ ca % dvijavarya bravÅhi tÃn // ViP_3,8.20 // aurva uvÃca: brÃhmaïak«atriyaviÓÃæ $ ÓÆdrÃïÃæ ca yathÃkramam & tvam ekÃgramanà bhÆtvà % Ó­ïu dharmÃn mayoditÃn // ViP_3,8.21 // dÃnaæ dadyÃd yajed devÃn $ yaj¤ai÷ svÃdhyÃyatatpara÷ & nityodakÅ bhaved vipra÷ % kuryÃc cÃgniparigraham // ViP_3,8.22 // v­ttyarthaæ yÃjayec cÃnyÃn $ anyÃn adhyÃpayet tathà & kuryÃt pratigrahÃdÃnaæ % gurvarthaæ nyÃyato dvija÷ // ViP_3,8.23 // sarvalokahitaæ kuryÃn $ nÃhitaæ kasyacid dvija÷ & maitrÅ samastabhÆte«u % brÃhmaïasyottamaæ dhanam // ViP_3,8.24 // grÃvïi ratne ca pÃrakye $ samabuddhir bhaved dvija÷ & ­tÃv abhigama÷ patnyÃæ % Óasyate cÃsya pÃrthiva // ViP_3,8.25 // dÃnÃni dadyÃd icchÃto $ dvijebhya÷ k«atriyo 'pi hi & yajec ca vividhair yaj¤air % adhÅyÅta ca pÃrthiva÷ // ViP_3,8.26 // ÓastrÃjÅvo mahÅrak«Ã $ pravarà tasya jÅvikà & tasyÃpi prathame kalpe % p­thivÅparipÃlanam // ViP_3,8.27 // dharitrÅpÃlanenaiva $ k­tak­tyo narÃdhipa÷ & bhavanti n­pater aæÓà % yato yaj¤ÃdikarmaïÃm // ViP_3,8.28 // du«ÂÃnÃæ ÓÃsanÃd rÃjà $ Ói«ÂÃnÃæ paripÃlanÃt & prÃpnoty abhimatÃæl lokÃn % varïasaæsthÃkaro n­pa÷ // ViP_3,8.29 // paÓupÃlyaæ vaïijyaæ ca $ k­«iæ ca manujeÓvara & vaiÓyÃya jÅvikÃæ brahmà % dadau lokapitÃmaha÷ // ViP_3,8.30 // tasyÃpy adhyayanaæ yaj¤o $ dÃnaæ dharmaÓ ca Óasyate & nityanaimittikÃdÅnÃm % anu«ÂhÃnaæ ca karmaïÃm // ViP_3,8.31 // dvijÃtisaæÓrayaæ karma $ tÃdarthyaæ tena po«aïam & krayavikrayajair vÃpi % dhanai÷ kÃrÆdbhavena và // ViP_3,8.32 // M0.3,ed. VeÇk. ins.: ÓÆdrasya sannati÷ Óaucaæ $ sevà svÃminy amÃyayà // ViP_3,8.32*14:1 // amantrayaj¤Ã hy aste 'yaæ $ tatsaÇgo viprarak«aïam // ViP_3,8.32*14:2 // dÃnaæ ca dadyÃc chÆdro 'pi $ pÃkayaj¤air yajeta ca & pitryÃdikaæ ca vai sarvaæ % ÓÆdra÷ kurvÅta tena vai // ViP_3,8.33 // bh­tyÃdibharaïÃrthÃya $ sarve«Ãæ ca parigraha÷ & ­tukÃlÃbhigamanaæ % svadÃre«u mahÅpate // ViP_3,8.34 // dayà samastabhÆte«u $ titik«Ã nÃbhimÃnità & satyaæ Óaucam anÃyÃso % maÇgalaæ priyavÃdità // ViP_3,8.35 // Á2,D7 ins.: ÓarÅraæ yà t­tÅyena $ svaÓubhenÃpi karmaïà // ViP_3,8.35*15:1 // atyantaæ na tu kartavyam $ anÃyÃsa÷ sa ucyate // ViP_3,8.35*15:2 // maitry asp­hà tathà tadvad $ akÃrpaïyaæ nareÓvara & anasÆyà ca sÃmÃnyà % varïÃnÃæ kathità guïÃ÷ // ViP_3,8.36 // ÃÓramÃïÃæ ca sarve«Ãm $ ete sÃmÃnyalak«aïÃ÷ & guïÃæs tathÃpaddharmÃæÓ ca % viprÃdÅnÃm imä ch­ïu // ViP_3,8.37 // k«Ãtraæ karma dvijasyoktaæ $ vaiÓyakarma tathÃpadi & rÃjanyasya ca vaiÓyoktaæ % ÓÆdrakarma na caitayo÷ // ViP_3,8.38 // sÃmarthye sati tat tyÃjyam $ ubhÃbhyÃm api pÃrthiva & tad evÃpadi kartavyaæ % na kuryÃt karmasaækaram // ViP_3,8.39 // ity ete kathità rÃjan $ varïadharmà mayà tava & dharmam ÃÓramiïÃæ samyag % bruvato me niÓÃmaya // ViP_3,8.40 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe '«Âamo 'dhyÃya÷ ]] ______________________________________________________ aurva uvÃca: bÃla÷ k­topanayano $ vedÃharaïatatpara÷ & gurugehe vased bhÆpa % brahmacÃrÅ samÃhita÷ // ViP_3,9.1 // ÓaucÃcÃravatà tatra $ kÃryaæ ÓuÓrÆ«aïaæ guro÷ & vratÃni caratà grÃhyo % vedaÓ ca k­tabuddhinà // ViP_3,9.2 // ubhe saædhye raviæ bhÆpa $ tathaivÃgniæ samÃhita÷ & upati«Âhet tathà kuryÃd % guror apy abhivÃdanam // ViP_3,9.3 // sthite ti«Âhed vrajed yÃte $ nÅcair ÃsÅta cÃsati & Ói«yo gurau n­paÓre«Âha % pratikÆlaæ na saæcaret // ViP_3,9.4 // tenaivokta÷ paÂhed vedaæ $ nÃnyacitta÷ pura÷ sthita÷ & anuj¤ÃtaÓ ca bhik«Ãnnam % aÓnÅyÃd guruïà tata÷ // ViP_3,9.5 // avagÃhed apa÷ pÆrvam $ ÃcÃryeïÃvagÃhitÃ÷ & samijjalÃdikaæ cÃsya % kÃlyaæ kÃlyam upÃnayet // ViP_3,9.6 // g­hÅtagrÃhyavedaÓ ca $ tato 'nuj¤Ãm avÃpya vai & gÃrhasthyam Ãvaset prÃj¤o % ni«pannaguruni«k­ti÷ // ViP_3,9.7 // vidhinÃvÃptadÃras tu $ dhanaæ prÃpya svakarmaïà & g­hasthakÃryam akhilaæ % kuryÃd bhÆpÃla Óaktita÷ // ViP_3,9.8 // nivÃpena pitÌn arced $ yaj¤air devÃæs tathÃtithÅn & annair munÅæÓ ca svÃdhyÃyair % apatyena prajÃpatim // ViP_3,9.9 // balikarmaïà ca bhÆtÃni $ vÃtsalyenÃkhilaæ jagat & prÃpnoti lokÃn puru«o % nijakarmasamÃrjitÃn // ViP_3,9.10 // bhik«ÃbhujaÓ ca ye kecit $ parivrìbrahmacÃriïa÷ & te 'py atraiva prati«Âhante % gÃrhasthyaæ tena vai param // ViP_3,9.11 // vedÃharaïakÃryeïa $ tÅrthasnÃnÃya ca prabho & aÂanti vasudhÃæ viprÃ÷ % p­thivÅdarÓanÃya ca // ViP_3,9.12 // aniketà hy anÃhÃrà $ yatrasÃyaæg­hÃs tu ye & te«Ãæ g­hastha÷ sarve«Ãæ % prati«Âhà yonir eva ca // ViP_3,9.13 // te«Ãæ svÃgatadÃnÃdi $ vaktavyaæ madhuraæ n­pa & g­hÃgatÃnÃæ dadyÃc ca % ÓayanÃsanabhojanam // ViP_3,9.14 // atithir yasya bhagnÃÓo $ g­hÃt pratinivartate & sa dattvà du«k­taæ tasmai % puïyam ÃdÃya gacchati // ViP_3,9.15 // avaj¤Ãnam ahaækÃro $ dambhaÓ caiva g­he sata÷ & paritÃpopaghÃtau ca % pÃru«yaæ ca na Óasyate // ViP_3,9.16 // yas tu samyak karoty evaæ $ g­hastha÷ paramaæ vidhim & sarvabandhavimukto 'sau % lokÃn Ãpnoty anuttamÃn // ViP_3,9.17 // vaya÷pariïatau rÃjan $ k­tak­tyo g­hÃÓramÅ & putre«u bhÃryÃæ nik«ipya % vanaæ gacchet sahaiva và // ViP_3,9.18 // parïamÆlaphalÃhÃra÷ $ keÓaÓmaÓrujaÂÃdhara÷ & bhÆmiÓÃyÅ bhavet tatra % muni÷ sarvÃtithir n­pa // ViP_3,9.19 // carmakÃÓakuÓai÷ kuryÃt $ paridhÃnottarÅyake & tadvat tri«avaïaæ snÃnaæ % Óastam asya nareÓvara // ViP_3,9.20 // devatÃbhyarcanaæ homa÷ $ sarvÃbhyÃgatapÆjanam & bhik«ÃbalipradÃnaæ ca % Óastam asya nareÓvara // ViP_3,9.21 // vanyasnehena gÃtrÃïÃm $ abhyaÇgaÓ cÃsya Óasyate & tapasyataÓ ca rÃjendra % ÓÅto«ïÃdisahi«ïutà // ViP_3,9.22 // yas tv etÃæ niyataÓ caryÃæ $ vÃnaprasthaÓ caren muni÷ & sa dahaty agnivad do«Ã¤ % jayel lokÃæÓ ca ÓÃÓvatÃn // ViP_3,9.23 // caturthaÓ cÃÓramo bhik«o÷ $ procyate yo manÅ«ibhi÷ & tasya svarÆpaæ gadato % mama Órotuæ n­pÃrhasi // ViP_3,9.24 // putradravyakalatre«u $ tyaktasneho narÃdhipa & caturtham ÃÓramasthÃnaæ % gacchen nirdhÆtamatsara÷ // ViP_3,9.25 // traivargikÃæs tyajet sarvÃn $ ÃrambhÃn avanÅpate & mitrÃdi«u samo maitra÷ % samaste«v eva jantu«u // ViP_3,9.26 // jarÃyujÃï¬ajÃdÅnÃæ $ vÃÇmana÷karmabhi÷ kvacit & yukta÷ kurvÅta na drohaæ % sarvasaÇgÃæÓ ca varjayet // ViP_3,9.27 // ekarÃtrasthitir grÃme $ pa¤carÃtrasthiti÷ pure & tathà ti«Âhed yathà prÅtir % dve«o và nÃsya jÃyate // ViP_3,9.28 // prÃïayÃtrÃnimittaæ ca $ vyaÇgÃre bhuktavajjane & kÃle praÓastavarïÃnÃæ % bhik«Ãrthaæ paryaÂed g­hÃn // ViP_3,9.29 // kÃma÷ krodhas tathà darpa- $ mohalobhÃdayaÓ ca ye & tÃæs tu do«Ãn parityajya % parivrì nirmamo bhavet // ViP_3,9.30 // abhayaæ sarvabhÆtebhyo $ dattvà yaÓ carate muni÷ & na tasya sarvabhÆtebhyo % bhayam utpadyate kvacit // ViP_3,9.31 // k­tvÃgnihotraæ svaÓarÅrasaæsthaæ $ ÓÃrÅram agniæ svamukhe juhoti & vipras tu bhik«opagatair havirbhiÓ % citÃgninà sa vrajati sma lokÃn // ViP_3,9.32 // mok«ÃÓramaæ yaÓ carate yathoktaæ $ Óuci÷ svasaækalpitabuddhiyukta÷ & anindhanaæ jyotir iva praÓÃnta÷ % sa brahmalokaæ Órayate dvijÃti÷ // ViP_3,9.33 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe navamo 'dhyÃya÷ ]] ______________________________________________________ sagara uvÃca: kathitaæ cÃturÃÓramyaæ $ cÃturvarïyakriyÃs tathà & puæsa÷ kriyÃm ahaæ Órotum % icchÃmi dvijasattama // ViP_3,10.1 // nityÃæ naimittikÅæ kÃmyÃæ $ kriyÃæ puæsÃm aÓe«ata÷ & samÃkhyÃhi bh­guÓre«Âha % sarvaj¤o hy asi me mata÷ // ViP_3,10.2 // aurva uvÃca: yad etad uktaæ bhavatà $ nityanaimittikÃÓritam & tad ahaæ kathayi«yÃmi % Ó­ïu«vaikamanà n­pa // ViP_3,10.3 // jÃtasya jÃtakarmÃdi $ kriyÃkÃï¬am aÓe«ata÷ & putrasya kurvÅta pità % ÓrÃddhaæ cÃbhyudayÃtmakam // ViP_3,10.4 // yugmÃæs tu prÃÇmukhÃn viprÃn $ bhojayen manujeÓvara & yathÃv­tti tathà kuryÃd % daivaæ pitryaæ dvijanmanÃm // ViP_3,10.5 // dadhnà yavai÷ sabadarair $ miÓrÃn piï¬Ãn mudà yuta÷ & nÃndÅmukhebhyas tÅrthena % dadyÃd daivena pÃrthiva // ViP_3,10.6 // prÃjÃpatyena và sarvam $ upacÃraæ pradak«iïam & kurvÅta tat tathÃÓe«a- % v­ddhikÃle«u bhÆpate // ViP_3,10.7 // tataÓ ca nÃma kurvÅta $ pitaiva daÓame 'hani & devapÆrvaæ narÃkhyaæ hi % ÓarmavarmÃdisaæyutam // ViP_3,10.8 // Á,D7 ins.: nÃmadheyaæ daÓamyÃæ tu $ kecid icchanti pÃrthiva // ViP_3,10.8*16:1 // dvÃdaÓyÃm athavà rÃjan $ mÃse pÆrïe 'thavà pare // ViP_3,10.8*16:2 // Óarmeti brÃhmaïasyoktaæ $ varmeti k«atrasaæÓrayam & guptadÃsÃtmakaæ nÃma % praÓastaæ vaiÓyaÓÆdrayo÷ // ViP_3,10.9 // nÃrthahÅnaæ na cÃÓastaæ $ nÃpaÓabdayutaæ tathà & nÃmaÇgalyaæ jugupsyaæ và % nÃma kuryÃt samÃk«aram // ViP_3,10.10 // nÃtidÅrghaæ na hrasvaæ và $ nÃtigurvak«arÃnvitam & sukhoccÃryaæ tu tan nÃma % kuryÃd yat pravaïÃk«aram // ViP_3,10.11 // tato 'nantarasaæskÃra- $ saæsk­to guruveÓmani & yathoktaæ vidhim ÃÓritya % kuryÃd vidyÃparigraham // ViP_3,10.12 // g­hÅtavidyo gurave $ dattvà ca gurudak«iïÃm & gÃrhasthyam icchan bhÆpÃla % kuryÃd dÃraparigraham // ViP_3,10.13 // brahmacaryeïa và kÃlaæ $ kuryÃt saækalpapÆrvakam & guro÷ ÓuÓrÆ«aïaæ kuryÃt % tatputrÃder athÃpi và // ViP_3,10.14 // vaikhÃnaso vÃpi bhavet $ parivrì athavecchayà & pÆrvasaækalpitaæ yÃd­k % tÃd­k kuryÃn mahÅpate // ViP_3,10.15 // var«air ekaguïÃæ bhÃryÃm $ udvahet triguïa÷ svayam & nÃtikeÓÃm akeÓÃæ và % nÃtik­«ïÃæ na piÇgalÃm // ViP_3,10.16 // nisargato vikalÃÇgÅm $ adhikÃÇgÅæ ca nodvahet & nÃviÓuddhÃæ saromÃæ và % 'kulajÃæ vÃtirogiïÅm // ViP_3,10.17 // na du«ÂÃæ du«ÂavÃcÃlÃæ $ vyaÇginÅæ pit­mÃt­ta÷ & na ÓmaÓruvya¤janavatÅæ % na caiva puru«Ãk­tim // ViP_3,10.18 // na ghargharasvarÃæ k«Ãma- $ vÃkyÃæ kÃkasvarÃæ na ca & nÃtibaddhek«aïÃæ tadvad % v­ttÃk«Åæ nodvahet striyam // ViP_3,10.19 // yasyÃÓ ca lomaÓe jaÇghe $ gulphau yasyÃs tathonnatau & kÆpo yasyà hasantyÃÓ ca % gaï¬ayos tÃæ ca nodvahet // ViP_3,10.20 // Á1,¥,V1,B1.2,D8 ins.: nodvahet tÃd­ÓÅæ kanyÃæ $ prÃj¤a÷ kÃryaviÓÃrada÷ // ViP_3,10.20*17 // nÃtirÆk«acchaviæ pÃï¬u- $ karajÃm aruïek«aïÃm & ÃpÅnahastapÃdÃæ ca % na kanyÃm udvahed budha÷ // ViP_3,10.21 // na vÃmanÃæ nÃtidÅrghÃæ $ nodvahet saæhatabhruvam & na cÃticchidradaÓanÃæ % na karÃlamukhÅæ nara÷ // ViP_3,10.22 // pa¤camÅæ mÃt­pak«Ãc ca $ pit­pak«Ãc ca saptamÅm & g­hasthas tÆdvahet kanyÃæ % nyÃyyena vidhinà n­pa // ViP_3,10.23 // brÃhmo daivas tathaivÃr«a÷ $ prÃjÃpatyas tathÃsura÷ & gÃndharvarÃk«asau cÃnyau % paiÓÃcaÓ cëÂamo 'dhama÷ // ViP_3,10.24 // Á,D7 ins.: yaj¤e«u ­tvije daiva $ ÃdÃyÃr«as tu godvayam // ViP_3,10.24*18:1 // sahau tau caratÃæ dharmaæ $ prÃjÃpatyo vidhi÷ sm­ta÷ // ViP_3,10.24*18:2 // ete«Ãæ yasya yo dharmo $ varïasyokto mahar«ibhi÷ & kurvÅta dÃrÃharaïaæ % tenÃnyaæ parivarjayet // ViP_3,10.25 // sadharmacÃriïÅæ prÃpya $ gÃrhasthyaæ sahitas tayà & samudvahed dadÃty etat % samyagƬhaæ mahÃphalam // ViP_3,10.26 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe daÓamo 'dhyÃya÷ ]] ______________________________________________________ sagara uvÃca: g­hasthasya sadÃcÃraæ $ Órotum icchÃmy ahaæ mune & lokÃd asmÃt parasmÃc ca % yam Ãti«Âhan na hÅyate // ViP_3,11.1 // aurva uvÃca: ÓrÆyatÃæ p­thivÅpÃla $ sadÃcÃrasya lak«aïam & sadÃcÃravatà puæsà % jitau lokÃv ubhÃv api // ViP_3,11.2 // sÃdhava÷ k«Åïado«Ãs tu $ sacchabda÷ sÃdhuvÃcaka÷ & te«Ãm Ãcaraïaæ yat tu % sadÃcÃra÷ sa ucyate // ViP_3,11.3 // saptar«ayo 'tha manava÷ $ prajÃnÃæ patayas tathà & sadÃcÃrasya vaktÃra÷ % kartÃraÓ ca mahÅpate // ViP_3,11.4 // brÃhme muhÆrte svasthe ca $ mÃnase matimÃn n­pa & vibuddhaÓ cintayed dharmam % arthaæ cÃsyÃvirodhinam // ViP_3,11.5 // apŬayà tayo÷ kÃmam $ ubhayor api cintayet & d­«ÂÃd­«ÂavinÃÓÃya % trivarge samadarÓità // ViP_3,11.6 // parityajed arthakÃmau $ dharmapŬÃkarau n­pa & dharmam apy asukhodarkaæ % lokavikru«Âam eva ca // ViP_3,11.7 // tata÷ kalyaæ samutthÃya $ kuryÃn maitraæ nareÓvara // ViP_3,11.8 // nair­tyÃm i«uvik«epam $ atÅtyÃbhyadhikaæ bhuva÷ & dÆrÃd ÃvasathÃn mÆtraæ % purÅ«aæ ca samuts­jet // ViP_3,11.9 // pÃdÃvasecanocchi«Âe $ prak«ipen na g­hÃÇgaïe // ViP_3,11.10 // ÃtmacchÃyÃæ tarucchÃyÃæ $ gosÆryÃgnyanilÃæs tathà & guruæ dvijÃtÅæÓ ca budho % na meheta kadÃcana // ViP_3,11.11 // na k­«Âe sasyamadhye và $ govraje janasaæsadi & na vartmani na nadyÃdi- % tÅrthe«u puru«ar«abha // ViP_3,11.12 // nÃpsu naivÃmbhasas tÅre $ ÓmaÓÃne na samÃcaret & utsargaæ vai purÅ«asya % mÆtrasya ca visarjanam // ViP_3,11.13 // udaÇmukho divà mÆtraæ $ viparÅtamukho niÓi & kurvÅtÃnÃpadi prÃj¤o % mÆtrotsargaæ ca pÃrthiva // ViP_3,11.14 // t­ïair ÃstÅrya vasudhÃæ $ vastraprÃv­tamastaka÷ & ti«Âhen nÃticiraæ tatra % naiva kiæcid udÅrayet // ViP_3,11.15 // valmÅkamÆ«ikotkhÃtÃæ $ m­daæ nÃntarjalÃæ tathà & ÓaucÃvaÓi«ÂÃæ gehÃc ca % nÃdadyÃl lepasaæbhavÃm // ViP_3,11.16 // anta÷prÃïyavapannÃæ ca $ halotkhÃtÃæ ca pÃrthiva & parityajen m­daÓ caitÃ÷ % sakalÃ÷ ÓaucasÃdhane // ViP_3,11.17 // ekà liÇge gude tisro $ daÓa vÃmakare n­pa // ViP_3,11.18ab // After 18a T2.3,G2 ins.: .... .... $ ubhayor m­dvayaæ sm­tam // ViP_3,11.18a*19:1 // pa¤cÃpÃne g­hasthasya $ .... .... // ViP_3,11.18a*19:2 // hastadvaye ca saptÃnyà $ m­da÷ ÓaucopapÃdikÃ÷ // ViP_3,11.18cd // acchenÃgandhaphenena $ jalenÃbudbudena ca & ÃcÃmeta m­daæ bhÆyas % tathà dadyÃt samÃhita÷ // ViP_3,11.19 // ni«pÃditÃÇghriÓaucas tu $ pÃdÃv abhyuk«ya vai puna÷ & tri÷ pibet salilaæ tena % tathà dvi÷ parimÃrjayet // ViP_3,11.20 // ÓÅr«aïyÃni tata÷ khÃni $ mÆrdhÃnaæ ca n­pÃlabhet & bÃhÆ nÃbhiæ ca toyena % h­dayaæ cÃpi saæsp­Óet // ViP_3,11.21 // Á2,D7 ins.: prak«Ãlya pÃdau hastau ca $ tri÷ pibed ambu vÅk«itam // ViP_3,11.21*20:1 // saæv­tyÃÇgu«ÂhamÆlena $ dvi÷ pram­jet tato mukham // ViP_3,11.21*20:2 // saæhatÃbhis tribhi÷ pÆrvaæ $ so«Âaæ tu samupasp­Óet // ViP_3,11.21*20:3 // aÇgu«Âhena pradeÓinyà $ xxxxxxxx [lacuna] // ViP_3,11.21*20:4 // aÇgu«ÂhÃnÃmikÃbhyÃæ ca $ cak«u÷ Órotraæ puna÷ puna÷ // ViP_3,11.21*20:5 // kani«ÂhÃÇgu«Âhato nÃbhiæ $ h­dayaæ tu talena vai // ViP_3,11.21*20:6 // sarvÃÇge«u Óira÷ paÓcÃc $ cÃÓreïa [??] saæsp­Óed iti // ViP_3,11.21*20:7 // svÃcÃntaÓ ca tata÷ kuryÃt $ pumÃn keÓaprasÃdhanam & ÃdarÓäjanamÃÇgalyaæ % durvÃdyÃlambhanÃni ca // ViP_3,11.22 // tata÷ svavarïadharmeïa $ v­ttyarthaæ ca dhanÃrjanam & kurvÅta ÓraddhÃsaæpanno % yajec ca p­thivÅpate // ViP_3,11.23 // somasaæsthà havi÷saæsthÃ÷ $ pÃkasaæsthÃÓ ca saæsthitÃ÷ & dhane yato manu«yÃïÃæ % yatetÃto dhanÃrjane // ViP_3,11.24 // nadÅnadata¬Ãge«u $ devakhÃtajale«u ca & nityakriyÃrthaæ snÃyÅta % giriprasravaïe«u ca // ViP_3,11.25 // kÆpe«Æddh­tatoyena $ snÃnaæ kurvÅta và bhuvi & snÃyÅtoddh­tatoyena % athavà bhuvy asaæbhave // ViP_3,11.26 // Óucivastradhara÷ snÃto $ devar«ipit­tarpaïam & te«Ãm eva hi tÅrthena % kurvÅta susamÃhita÷ // ViP_3,11.27 // trir apa÷ prÅïanÃrthÃya $ devÃnÃm apavarjayet & tathar«ÅïÃæ yathÃnyÃyaæ % sak­c cÃpi prajÃpate÷ // ViP_3,11.28 // pitÌïÃæ prÅïanÃrthÃya $ trir apa÷ p­thivÅpate & pitÃmahebhyaÓ ca tathà % prÅïayet prapitÃmahÃn // ViP_3,11.29 // mÃtÃmahÃya tatpitre $ tatpitre ca samÃhita÷ & dadyÃt paitreïa tÅrthena % kÃmyaæ cÃnyac ch­ïu«va me // ViP_3,11.30 // mÃtre pramÃtre tanmÃtre $ gurupatnyai tathà n­pa & gurave mÃtulÃdÅnÃæ % snigdhamitrÃya bhÆbhuje // ViP_3,11.31 // idaæ cÃpi japed ambu $ dadyÃd Ãtmecchayà n­pa & upakÃrÃya bhÆtÃnÃæ % k­tadevÃditarpaïa÷ // ViP_3,11.32 // devÃsurÃs tathà yak«Ã $ nÃgà gandharvarÃk«asÃ÷ & piÓÃcà guhyakÃ÷ siddhÃ÷ % kÆ«mÃï¬Ãs tarava÷ khagÃ÷ // ViP_3,11.33 // jalecarà bhÆnilayà $ vÃyvÃdhÃrÃÓ ca jantava÷ & t­ptim ete prayÃntv ÃÓu % maddattenÃmbunÃkhilÃ÷ // ViP_3,11.34 // narake«u samaste«u $ yÃtanÃsu ca ye sthitÃ÷ & te«Ãm ÃpyÃyanÃyaitad % dÅyate salilaæ mayà // ViP_3,11.35 // ye bÃndhavÃbÃndhavà và $ ye 'nyajanmani bÃndhavÃ÷ & te t­ptim akhilà yÃntu % ye cÃsmattoyakÃÇk«iïa÷ // ViP_3,11.36 // yatra kvacana saæsthÃnÃæ $ k«utt­«ïopahatÃtmanÃm & idam apy ak«ayaæ cÃstu % mayà dattaæ tilodakam // ViP_3,11.37 // kÃmyodakapradÃnaæ te $ mayaitat kathitaæ n­pa & yad dattvà prÅïayed etan % manu«ya÷ sakalaæ jagat \ jagadÃpyÃyanodbhÆtaæ # puïyam Ãpnoti cÃnagha // ViP_3,11.38 // dattvà kÃmyodakaæ samyag $ etebhya÷ ÓraddhayÃnvita÷ & Ãcamya ca tato dadyÃt % sÆryÃya saliläjalim // ViP_3,11.39 // namo vivasvate brahman $ bhÃsvate vi«ïutejase & jagatsavitre Óucaye % savitre karmadÃyine // ViP_3,11.40 // tato g­hÃrcanaæ kuryÃd $ abhÅ«ÂasurapÆjanam & jalÃbhi«ekapu«pÃïÃæ % dhÆpÃdeÓ ca nivedanai÷ // ViP_3,11.41 // apÆrvam agnihotraæ ca $ kuryÃt prÃg brahmaïe tata÷ // ViP_3,11.42 // prajÃpatiæ samuddiÓya $ dadyÃd Ãhutim ÃdarÃt & g­hebhya÷ kÃÓyapÃyÃtha % tato 'numataye kramÃt // ViP_3,11.43 // tacche«aæ maïikebhyo 'tha $ parjanyebhya÷ k«ipet tata÷ & dvÃre dhÃtur vidhÃtuÓ ca % madhye ca brahmaïa÷ k«ipet // ViP_3,11.44 // g­hasya puru«avyÃghra $ digdevÃn api me Ó­ïu // ViP_3,11.45 // indrÃya dharmarÃjÃya $ varuïÃya tathendave & prÃcyÃdi«u budho dadyÃd % dhutaÓe«Ãtmakaæ balim // ViP_3,11.46 // prÃguttare ca digbhÃge $ dhanvantaribaliæ budha÷ & nirvaped vaiÓvadevaæ ca % karma kuryÃd ata÷ param // ViP_3,11.47 // vÃyavye vÃyave dik«u $ samastÃsu tato diÓÃm & brahmaïe cÃntarik«Ãya % bhÃnave ca k«iped balim // ViP_3,11.48 // viÓvedevÃn viÓvabhÆtÃæs $ tathà viÓvapatÅn pitÌn & yak«mÃïaæ ca samuddiÓya % baliæ dadyÃn nareÓvara // ViP_3,11.49 // tato 'nyad annam ÃdÃya $ bhÆmibhÃge Óucau budha÷ & dadyÃd aÓe«abhÆtebhya÷ % svecchayà tatsamÃhita÷ // ViP_3,11.50 // devà manu«yÃ÷ paÓavo vayÃæsi $ siddhÃ÷ sayak«oragadaityasaÇghÃ÷ & pretÃ÷ piÓÃcÃs tarava÷ samastà % ye cÃnnam icchanti mayà pradattam // ViP_3,11.51 // pipÅlikÃ÷ kÅÂapataægakÃdyà $ bubhuk«itÃ÷ karmanibandhabaddhÃ÷ & prayÃntu te t­ptim idaæ mayÃnnaæ % tebhyo vis­«Âaæ sukhino bhavantu // ViP_3,11.52 // ye«Ãæ na mÃtà na pità na bandhur $ naivÃnnasiddhir na tadÃnnam asti & tatt­ptaye 'nnaæ bhuvi dattam etat % te yÃntu t­ptiæ mudità bhavantu // ViP_3,11.53 // bhÆtÃni sarvÃïi tathÃnnam etad $ ahaæ ca vi«ïur na yato 'nyad asti & tasmÃd ahaæ bhÆtanikÃyabhÆtam % annaæ prayacchÃmi bhavÃya te«Ãm // ViP_3,11.54 // caturdaÓo bhÆtagaïo ya e«a $ tatra sthità ye 'khilabhÆtasaÇghÃ÷ & t­ptyartham annaæ hi mayà nis­«Âaæ % te«Ãm idaæ te mudità bhavantu // ViP_3,11.55 // ity uccÃrya naro dadyÃd $ annaæ ÓraddhÃsamanvita÷ & bhuvi bhÆtopakÃrÃya % g­hÅ sarvÃÓrayo yata÷ // ViP_3,11.56 // Óvacaï¬ÃlavihaægÃnÃæ $ bhuvi dadyÃt tato nara÷ & ye cÃnye patitÃ÷ kecid % apÃtrà bhuvi mÃnavÃ÷ // ViP_3,11.57 // tato godohamÃtraæ vai $ kÃlaæ ti«Âhed g­hÃÇgaïe & atithigrahaïÃrthÃya % tadÆrdhvaæ và yathecchayà // ViP_3,11.58 // atithiæ tatra saæprÃptaæ $ pÆjayet svÃgatÃdinà & tathÃsanapradÃnena % pÃdaprak«Ãlanena ca // ViP_3,11.59 // Óraddhayà cÃnnadÃnena $ priyapraÓnottareïa ca & gacchataÓ cÃnuyÃnena % prÅtim utpÃdayed g­hÅ // ViP_3,11.60 // aj¤ÃtakulanÃmÃnam $ anyata÷ samupÃgatam & pÆjayed atithiæ samyaÇ % naikagrÃmanivÃsinam // ViP_3,11.61 // akiæcanam asaæbandham $ anyadeÓÃd upÃgatam & asaæpÆjyÃtithiæ bhu¤jan % bhoktukÃmaæ vrajaty adha÷ // ViP_3,11.62 // svÃdhyÃyagotracaraïam $ ap­«Âvà ca tathà kulam & hiraïyagarbhabuddhyà taæ % manyetÃbhyÃgataæ g­hÅ // ViP_3,11.63 // pitrarthaæ cÃparaæ vipram $ ekam apy ÃÓayen n­pa & taddeÓyaæ viditÃcÃra- % saæbhÆtiæ päcayaj¤ikam // ViP_3,11.64 // annÃgraæ ca samuddh­tya $ hantakÃropakalpitam & nirvÃpabhÆtaæ bhÆpÃla % ÓrotriyÃyopapÃdayet // ViP_3,11.65 // dadyÃc ca bhik«Ãtritayaæ $ parivrìbrahmacÃriïÃm & icchayà ca budho dadyÃd % vibhave saty avÃritam // ViP_3,11.66 // ity ete 'tithaya÷ proktÃ÷ $ prÃguktà bhik«avaÓ ca ye & catura÷ pÆjayed etÃn % n­yaj¤arïÃt pramucyate // ViP_3,11.67 // atithir yasya bhagnÃÓo $ g­hÃd yÃty anyatomukha÷ & sa dattvà du«k­taæ tasmai % puïyam ÃdÃya gacchati // ViP_3,11.68 // dhÃtà prajÃpati÷ Óakro $ vahnir vasugaïo 'ryamà & praviÓyÃtithim ete vai % bhu¤jante 'nnaæ nareÓvara // ViP_3,11.69 // D1,M1 ins.: ye ca vi«ïuparà nityaæ $ ye ca vikhÃnasÃÓramÃ÷ // ViP_3,11.69*21:1 // pa¤carÃtraæ vidhÃnaj¤Ã $ ye ca vi«ïuparÃyaïÃ÷ // ViP_3,11.69*21:2 // vi«ïurÆpadharà ye te $ vi«ïum eva samÃÓritÃ÷ // ViP_3,11.69*21:3 // sarvo vi«ïumayo loka $ iti matvà sthitÃÓ ca ye // ViP_3,11.69*21:4 // sarva ete hy atithayo $ m­«yà vai sÃrvakÃlikam // ViP_3,11.69*21:5 // ete«Ãm ekam atithiæ $ pÆjayet puïyalokabhÃk // ViP_3,11.69*21:6 // tasmÃd atithipÆjÃyÃæ $ yateta satataæ nara÷ & sa kevalam aghaæ bhuÇkte % yo bhuÇkte tv atithiæ vinà // ViP_3,11.70 // tata÷ suvÃsinÅdu÷khi- $ garbhiïÅv­ddhabÃlakÃn & bhojayet saæsk­tÃnnena % prathamaæ caramaæ g­hÅ // ViP_3,11.71 // abhuktavatsu caite«u $ bhu¤jan bhuÇkte 'tidu«k­tam & m­taÓ ca narakaæ gatvà % Óle«mabhug jÃyate nara÷ // ViP_3,11.72 // asnÃtÃÓÅ malaæ bhuÇkte hy $ ajapÅ pÆyaÓoïitam & asaæsk­tÃnnabhuÇ mÆtraæ % bÃlÃdiprathamaæ Óak­t // ViP_3,11.73 // T3, ed. VeÇk. ins. after 73, G2 after 73ab, D3 before 74ab: abhÆtÃÓÅ k­miæ bhuÇkte $ adÃtà vi«am aÓnute // ViP_3,11.73*22 // tasmÃc ch­ïu«va rÃjendra $ yathà bhu¤jÅta vai g­hÅ & bhu¤jataÓ ca yathà puæsa÷ % pÃpabandho na jÃyate // ViP_3,11.74 // iha cÃrogyam atulaæ $ balav­ddhis tathà n­pa & bhavaty ari«ÂaÓÃntiÓ ca % vairipak«ÃbhicÃrikà // ViP_3,11.75 // snÃto yathÃvat k­tvà ca $ devar«ipit­tarpaïam & praÓastaratnapÃïiÓ ca % bhu¤jÅta prayato g­hÅ // ViP_3,11.76 // k­te jape hute vahnau $ Óuddhavastradharo n­pa & dattvÃtithibhyo viprebhyo % gurubhya÷ saæÓritÃya ca \ puïyagandhadhara÷ Óasta- # mÃlyadhÃrÅ nareÓvara // ViP_3,11.77 // naikavastradharo 'thÃrdra- $ pÃïipÃdo nareÓvara & viÓuddhavadana÷ prÅto % bhu¤jÅta na vidiÇmukha÷ // ViP_3,11.78 // prÃÇmukhodaÇmukho vÃpi $ na caivÃnyamanà nara÷ & annaæ praÓastaæ pathyaæ ca % prok«itaæ prok«aïodakai÷ // ViP_3,11.79 // na kutsitÃh­taæ naiva $ jugupsÃvad asaæsk­tam & dattvà tu bhuktaæ Ói«yebhya÷ % k«udhitebhyas tathà g­hÅ // ViP_3,11.80 // praÓastaÓuddhapÃtre«u $ bhu¤jÅtÃkupito n­pa // ViP_3,11.81 // nÃsandÅsaæsthite pÃtre $ nÃdeÓe ca nareÓvara & nÃkÃle nÃtisaækÅrïe % dattvÃgraæ ca naro 'gnaye // ViP_3,11.82 // mantrÃbhimantritaæ Óastaæ $ na ca paryu«itaæ n­pa & anyatra phalamÃæsebhya÷ % Óu«kaÓÃkÃdikÃæs tathà // ViP_3,11.83 // tadvad bÃdarikebhyaÓ ca $ gu¬apakvebhya eva ca & bhu¤jÅtoddh­tasÃrÃïi % na kadÃcin nareÓvara // ViP_3,11.84 // nÃÓe«aæ puru«o 'ÓnÅyÃd $ anyatra jagatÅpate & madhvambudadhisarpibhya÷ % saktubhyaÓ ca vivekavÃn // ViP_3,11.85 // aÓnÅyÃt tanmanà bhÆtvà $ pÆrvaæ tu madhuraæ rasam & lavaïÃmlau tathà madhye % kaÂutiktÃdikaæ tata÷ // ViP_3,11.86 // prÃg dravaæ puru«o 'Ónan vai $ madhye ca kaÂhinÃÓanam & punar ante dravÃÓÅ tu % balÃrogye na mu¤cati // ViP_3,11.87 // anindyaæ bhak«ayed itthaæ $ vÃgyato 'nnam akutsayan & pa¤cagrÃsaæ mahÃmaunaæ % prÃïÃdyÃpyÃyanÃya tat // ViP_3,11.88 // bhuktvà samyag athÃcamya $ prÃÇmukhodaÇmukho 'pi và & yathÃvat punar ÃcÃmet % pÃïÅ prak«Ãlya mÆlata÷ // ViP_3,11.89 // svastha÷ praÓÃntacittas tu $ k­tÃsanaparigraha÷ & abhÅ«ÂadevatÃnÃæ tu % kurvÅta smaraïaæ nara÷ // ViP_3,11.90 // agnir ÃpyÃyayatv annaæ $ pÃrthivaæ pavanerita÷ & dattÃvakÃÓaæ nabhasà % jarayatv astu me sukham // ViP_3,11.91 // annaæ balÃya me bhÆmer $ apÃm agnyanilasya ca & bhavatv etat pariïatau % mamÃstv avyÃhataæ sukham // ViP_3,11.92 // prÃïÃpÃnasamÃnÃnÃm $ udÃnavyÃnayos tathà & annaæ pu«Âikaraæ cÃstu % mamÃstv avyÃhataæ sukham // ViP_3,11.93 // agastir agnir va¬avÃnalaÓ ca $ bhuktaæ mayÃnnaæ jarayatv aÓe«am & sukhaæ ca me tatpariïÃmasaæbhavaæ % yacchantv arogo mama cÃstu dehe // ViP_3,11.94 // D4 ins.: dehe«u sarve«u yathà ca dehÅ $ .... // ViP_3,11.94*23 // vi«ïu÷ samastendriyadehadehÅ $ pradhÃnabhÆto bhagavÃn yathaika÷ & satyena tenÃnnam aÓe«am etad % Ãrogyadaæ me pariïÃmam etu // ViP_3,11.95 // vi«ïur attà tathaivÃnnaæ $ pariïÃmaÓ ca vai yathà & satyena tena vai bhuktaæ % jÅryatv annam idaæ tathà // ViP_3,11.96 // ity uccÃrya svahastena $ parim­jya tathodaram & anÃyÃsapradÃyÅni % kuryÃt karmÃïy atandrita÷ // ViP_3,11.97 // sacchÃstrÃdivinodena $ sanmÃrgÃd avirodhinà & dinaæ nayet tata÷ saædhyÃm % upati«Âhet samÃhita÷ // ViP_3,11.98 // dinÃntasaædhyÃæ sÆryeïa $ pÆrvÃm ­k«air yutÃæ budha÷ & upati«Âhed yathÃnyÃyaæ % samyag Ãcamya pÃrthiva // ViP_3,11.99 // sarvakÃlam upasthÃnaæ $ saædhyayo÷ pÃrthive«yate & anyatrasÆtakÃÓauca- % vibhramÃturabhÅtita÷ // ViP_3,11.100 // sÆryeïÃbhyudito yaÓ ca $ tyakta÷ sÆryeïa ca svapan & anyatrÃturabhÃvÃt tu % prÃyaÓcittÅyate nara÷ // ViP_3,11.101 // tasmÃd anudite sÆrye $ samutthÃya mahÅpate & upati«Âhen nara÷ saædhyÃm % asvapaæÓ ca dinÃntajÃm // ViP_3,11.102 // upati«Âhanti ye saædhyÃæ $ na pÆrvÃæ na ca paÓcimÃm & vrajanti te durÃtmÃnas % tÃmisraæ narakaæ n­pa // ViP_3,11.103 // puna÷ pÃkam upÃdÃya $ sÃyam apy avanÅpate & vaiÓvadevanimittaæ vai % patny amantraæ baliæ haret // ViP_3,11.104 // tatrÃpi ÓvapacÃdibhyas $ tathaivÃnnÃpavarjanam // ViP_3,11.105 // atithiæ cÃgataæ tatra $ svaÓaktyà pÆjayed budha÷ & pÃdaÓaucÃsanaprahva- % svÃgatoktyà ca pÆjanam \ tataÓ cÃnnapradÃnena # Óayanena ca pÃrthiva // ViP_3,11.106 // dinÃtithau tu vimukhe $ gate yat pÃtakaæ n­pa & tad evëÂaguïaæ puæsÃæ % sÆryo¬he vimukhe gate // ViP_3,11.107 // tasmÃt svaÓaktyà rÃjendra $ sÆryo¬ham atithiæ nara÷ & pÆjayet pÆjite tasmin % pÆjitÃ÷ sarvadevatÃ÷ // ViP_3,11.108 // annaÓÃkÃmbudÃnena $ svaÓaktyà prÅïayet pumÃn & ÓayanaprastaramahÅ- % pradÃnair athavÃpi tam // ViP_3,11.109 // k­tapÃdÃdiÓaucaÓ ca $ bhuktvà sÃyaæ tato g­hÅ & gacched asphuÂitÃæ ÓayyÃm % api dÃrumayÅæ n­pa // ViP_3,11.110 // nÃviÓÃlÃæ na và bhagnÃæ $ nÃsamÃæ malinÃæ na ca & na ca jantumayÅæ ÓayyÃm % adhiti«Âhed anÃst­tÃm // ViP_3,11.111 // prÃcyÃæ diÓi Óira÷ Óastaæ $ yÃmyÃyÃm athavà n­pa & sadaiva svapata÷ puæso % viparÅtaæ tu rogadam // ViP_3,11.112 // ­tÃv upagama÷ Óasta÷ $ svapatnyÃm avanÅpate & punnÃmark«e Óubhe kÃle % jye«ÂhayugmÃsu rÃtri«u // ViP_3,11.113 // nÃsnÃtÃæ tu striyaæ gacchen $ nÃturÃæ na rajasvalÃm & nÃni«ÂÃæ na prakupitÃæ % nÃpraÓastÃæ na garbhiïÅm // ViP_3,11.114 // nÃdak«iïÃæ nÃnyakÃmÃæ $ nÃkÃmÃæ nÃnyayo«itam & k«utk«ÃmÃm atibhuktÃæ và % svayaæ caibhir guïair yuta÷ // ViP_3,11.115 // snÃta÷ sraggandhadh­k prÅta÷ $ nÃdhmÃta÷ k«udhito 'pi và & sakÃma÷ sÃnurÃgaÓ ca % vyavÃyaæ puru«o vrajet // ViP_3,11.116 // caturdaÓy a«ÂamÅ caiva $ amÃvÃsyÃtha pÆrïimà & parvÃïy etÃni rÃjendra % ravisaækrÃntir eva ca // ViP_3,11.117 // tailastrÅmÃæsasaæbhogÅ $ parvasv ete«u vai pumÃn & viïmÆtrabhojanaæ nÃma % prayÃti narakaæ m­ta÷ // ViP_3,11.118 // aÓe«aparvasv ete«u $ tasmÃt saæyamibhir budhai÷ & bhÃvyaæ sacchÃstradevejyÃ- % dhyÃnajapyaparair narai÷ // ViP_3,11.119 // nÃnyayonÃv ayonau và $ nopayuktau«adhas tathà & devadvijagurÆïÃæ ca % vyavÃyÅ nÃÓraye bhavet // ViP_3,11.120 // caityacatvaratÅre«u $ naiva go«Âhe catu«pathe & naiva ÓmaÓÃnopavane % salile«u mahÅpate // ViP_3,11.121 // proktaparvasv aÓe«e«u $ naiva bhÆpÃla saædhyayo÷ & gacched vyavÃyaæ matimÃn % na mÆtroccÃrapŬita÷ // ViP_3,11.122 // parvasv abhigamo 'dhanyo $ divà pÃpaprado n­pa & bhuvi rogaprado nÌïÃm % apraÓasto jalÃÓaye // ViP_3,11.123 // paradÃrÃn na gaccheta $ manasÃpi kadÃcana & kim u vÃcÃsthibandho 'pi % nÃsti te«u vyavÃyinÃm // ViP_3,11.124 // m­to narakam abhyeti $ hÅyate 'trÃpi cÃyu«a÷ & paradÃrarati÷ puæsÃm % ubhayatrÃpi bhÅtidà // ViP_3,11.125 // iti matvà svadÃre«u $ ­tumatsu budho vrajet & yathoktado«ahÅne«u % sakÃme«v an­tÃv api // ViP_3,11.126 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe ekÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ aurva uvÃca: devagobrÃhmaïÃn siddha- $ v­ddhÃcÃryÃæs tathÃrcayet & dvikÃlaæ ca namet saædhyÃm % agnÅn upacaret tathà // ViP_3,12.1 // sadÃnupahate vastre $ praÓastÃÓ ca tathau«adhÅ÷ & gÃru¬Ãni ca ratnÃni % bibh­yÃt prayato nara÷ // ViP_3,12.2 // prasnigdhÃmalakeÓaÓ ca $ sugandhaÓ cÃruve«adh­k & sitÃ÷ sumanaso h­dyà % bibh­yÃc ca nara÷ sadà // ViP_3,12.3 // kiæcit parasvaæ na haren $ nÃlpam apy apriyaæ vadet & priyaæ ca nÃn­taæ brÆyÃn % nÃnyado«Ãn udÅrayet // ViP_3,12.4 // nÃnyastriyaæ tathà vairaæ $ rocayet puru«eÓvara & na du«ÂayÃnam Ãrohet % kÆlacchÃyÃæ na saæÓrayet // ViP_3,12.5 // vidvi«Âapatitonmatta- $ bahuvairÃdikÅÂakai÷ & bandhakÅbandhakÅbhart­- % k«udrÃn­takathai÷ saha // ViP_3,12.6 // tathÃtivyayaÓÅlaiÓ ca $ parivÃdaratai÷ ÓaÂhai÷ & budho maitrÅæ na kurvÅta % naika÷ panthÃnam ÃÓrayet // ViP_3,12.7 // nÃvagÃhej jalaughasya $ vegam agre nareÓvara & pradÅptaæ veÓma na viÓen % nÃrohec chikharaæ taro÷ // ViP_3,12.8 // na kuryÃd dantasaæghar«aæ $ na ku«ïÅyÃc ca nÃsikÃm & nÃsaæv­tamukho j­mbhec % ÓvÃsakÃsau ca varjayet // ViP_3,12.9 // noccair haset saÓabdaæ ca $ na mu¤cet pavanaæ budha÷ & nakhÃn na khÃdayec chindyÃn % na t­ïaæ na mahÅæ likhet // ViP_3,12.10 // na ÓmaÓru bhak«ayel lo«Âaæ $ na m­d nÅyÃd vicak«aïa÷ & jyotÅæ«y amedhya÷ ÓastÃni % nÃbhivÅk«eta ca prabho // ViP_3,12.11 // nagnÃæ parastriyaæ caiva $ sÆryaæ cÃstamanodaye & na huækuryÃc chavaæ caiva % Óavagandho hi somaja÷ // ViP_3,12.12 // catu«pathaæ caityataruæ $ ÓmaÓÃnopavanÃni ca & du«ÂastrÅsaænikar«aæ ca % varjayen niÓi sarvadà // ViP_3,12.13 // pÆjyadevadvijajyotiÓ- $ chÃyÃæ nÃtikramed budha÷ & naika÷ ÓÆnyÃÂavÅæ gacchen % na ca ÓÆnyag­he vaset // ViP_3,12.14 // keÓÃsthikaïÂakÃmedhya- $ balibhasmatu«Ãæs tathà & snÃnÃrdradharaïÅæ caiva % dÆrata÷ parivarjayet // ViP_3,12.15 // nÃnÃryÃn ÃÓrayet kÃæÓcin $ na jihmaæ rocayed budha÷ & upasarpeta na vyÃlÃæÓ % ciraæ ti«Âhen na cotthita÷ // ViP_3,12.16 // atÅva jÃgarasvapne $ tadvat sthÃnÃsane budha÷ & na seveta tathà ÓayyÃæ % vyÃyÃmaæ ca nareÓvara // ViP_3,12.17 // daæ«Âriïa÷ Ó­ÇgiïaÓ caiva $ prÃj¤o dÆreïa varjayet & avaÓyÃyaæ ca rÃjendra % puro vÃtÃtapau tathà // ViP_3,12.18 // na snÃyÃn na svapen nagno $ na caivopasp­Óed budha÷ & muktakacchaÓ ca nÃcÃmed % devÃdyarcÃæ ca varjayet // ViP_3,12.19 // homadevÃrcanÃdyÃsu $ kriyÃsv Ãcamane tathà & naikavastra÷ pravarteta % dvijavÃcanake jape // ViP_3,12.20 // nÃsama¤jasaÓÅlais tu $ sahÃsÅta kadÃcana & sadv­ttasaænikar«o hi % k«aïÃrdham api Óasyate // ViP_3,12.21 // virodhaæ nottamair gacchen $ nÃdhamaiÓ ca sadà budha÷ & vivÃhaÓ ca vivÃdaÓ ca % tulyaÓÅlair n­pe«yate // ViP_3,12.22 // nÃrabheta kaliæ prÃj¤a÷ $ Óu«kavairaæ ca varjayet & apy alpahÃni÷ so¬havyà % vaireïÃrthÃgamaæ tyajet // ViP_3,12.23 // snÃto nÃÇgÃni nirmÃrjet $ snÃnaÓÃÂyà na pÃïinà & na ca nirdhÆnayet keÓÃn % nÃcÃmec caiva cotthita÷ // ViP_3,12.24 // pÃdena nÃkramet pÃdaæ $ na pÆjyÃbhimukhaæ nayet & vÅrÃsanaæ guror agre % bhajeta vinayÃnvita÷ // ViP_3,12.25 // apasavyaæ na gacchec ca $ devÃgÃracatu«pathÃn & mÃÇgalyapÆjyÃæÓ ca tato % viparÅtÃn na dak«iïam // ViP_3,12.26 // somÃgnyarkÃmbuvÃyÆnÃæ $ pÆjyÃnÃæ ca na saæmukham & kuryÃt «ÂhÅvanaviïmÆtra- % samutsargaæ ca paï¬ita÷ // ViP_3,12.27 // ti«Âhan na mÆtrayet tadvat $ panthÃnaæ nÃvamÆtrayet & Óle«maviïmÆtraraktÃni % sarvadaiva na laÇghayet // ViP_3,12.28 // Óle«masiæhÃnakotsargo $ nÃnnakÃle praÓasyate & balimaÇgalajapyÃdau % na home na mahÃjane // ViP_3,12.29 // yo«ito nÃvamanyeta $ na cÃsÃæ viÓvased budha÷ & na caiver«yur bhavet tÃsu % nÃdhikuryÃt kadÃcana // ViP_3,12.30 // maÇgalyapu«paratnÃjya- $ pÆjyÃn anabhivÃdya ca & na ni«kramed g­hÃt prÃj¤a÷ % sadÃcÃraparo n­pa // ViP_3,12.31 // catu«pathÃn namas kuryÃt $ kÃle homaparo bhavet & dÅnÃn abhyuddharet sÃdhÆn % upÃsÅta bahuÓrutÃn // ViP_3,12.32 // devar«ipÆjaka÷ samyak $ pit­piï¬odakaprada÷ & satkartà cÃtithÅnÃæ ya÷ % sa lokÃn uttamÃn vrajet // ViP_3,12.33 // D5 ins.: ekÃgracittasya d­¬havratasya $ sarvendriyaprÅtinivartakasya & adhyÃtmayoge yatamÃnasasya % mok«o dhruvaæ nityam ahiæsakasya // ViP_3,12.33*24 // hitaæ mitaæ priyaæ kÃle $ vaÓyÃtmà yo 'bhibhëate & sa yÃti lokÃn ÃhlÃda- % hetubhÆtÃn n­pÃk«ayÃn // ViP_3,12.34 // dhÅmÃn hrÅmÃn k«amÃyukta $ Ãstiko vinayÃnvita÷ & vidyÃbhijanav­ddhÃnÃæ % yÃti lokÃn anuttamÃn // ViP_3,12.35 // akÃlagarjitÃdau tu $ parvasv ÃÓaucakÃdi«u & anadhyÃyaæ budha÷ kuryÃd % uparÃgÃdike tathà // ViP_3,12.36 // Óamaæ nayati ya÷ kruddhÃn $ sarvabandhur amatsarÅ & bhÅtÃÓvÃsanak­t sÃdhu÷ % svargas tasyÃlpakaæ phalam // ViP_3,12.37 // var«ÃtapÃdike chatrÅ $ daï¬Å rÃtryaÂavÅ«u ca & ÓarÅratrÃïakÃmo vai % sopÃnatka÷ sadà vrajet // ViP_3,12.38 // nordhvaæ na tiryag dÆraæ và $ nirÅk«an paryaÂed budha÷ & yugamÃtraæ mahÅp­«Âhaæ % naro gacched vilokayan // ViP_3,12.39 // do«ahetÆn aÓe«ÃæÓ ca $ vaÓyÃtmà yo nirasyati & tasya dharmÃrthakÃmÃnÃæ % hÃnir nÃlpÃpi jÃyate // ViP_3,12.40 // G2.3,ed. VeÇk. ins.: sadÃcÃrarata÷ prÃj¤o $ vidyÃvinayaÓik«ita÷ // ViP_3,12.40*25 // pÃpe 'py apÃpa÷ puru«e $ 'py abhidhatte priyÃïi ya÷ & maitrÅdravÃnta÷karaïas % tasya mukti÷ kare sthità // ViP_3,12.41 // ye kÃmakrodhalobhÃnÃæ $ vÅtarÃgà na gocare & sadÃcÃrasthitÃs te«Ãm % anubhÃvair dh­tà mahÅ // ViP_3,12.42 // tasmÃt satyaæ vadet prÃj¤o $ yat paraprÅtikÃraïam & satyaæ yat paradu÷khÃya % tatra maunaparo bhavet // ViP_3,12.43 // priyam uktaæ hitaæ naitad $ iti matvà na tad vadet & Óreyas tatra hitaæ vÃkyaæ % yady apy atyantam apriyam // ViP_3,12.44 // prÃïinÃm upakÃrÃya $ yad eveha paratra ca & karmaïà manasà vÃcà % tad eva matimÃn bhajet // ViP_3,12.45 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe dvÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ aurva uvÃca: sacailasya pitu÷ snÃnaæ $ jÃte putre vidhÅyate & jÃtakarma tathà kuryÃc % ÓrÃddham abhyudaye ca yat // ViP_3,13.1 // yugmÃn devÃæÓ ca pitryÃæÓ ca $ samyak savyakramÃd dvijÃn & pÆjayed bhojayec caiva % tanmanà nÃnyamÃnasa÷ // ViP_3,13.2 // dadhyak«atai÷ sabadarai÷ $ prÃÇmukhodaÇmukho 'pi và & devatÅrthena vai piï¬Ãn % dadyÃt kÃyena và n­pa // ViP_3,13.3 // nÃndÅmukha÷ pit­gaïas $ tena ÓrÃddhena pÃrthiva & prÅyate tat tu kartavyaæ % puru«ai÷ sarvav­ddhi«u // ViP_3,13.4 // kanyÃputravivÃhe«u $ praveÓe navaveÓmana÷ & nÃmakarmaïi bÃlÃnÃæ % cƬÃkarmÃdike tathà // ViP_3,13.5 // sÅmantonnayane caiva $ putrÃdimukhadarÓane & nÃndÅmukhaæ pit­gaïaæ % pÆjayet prayato g­hÅ // ViP_3,13.6 // pit­pÆjÃkrama÷ prokto $ v­ddhÃv e«a samÃsata÷ & ÓrÆyatÃm avanÅpÃla % pretakarmakriyÃvidhi÷ // ViP_3,13.7 // pretadehaæ Óubhai÷ snÃnai÷ $ snÃpitaæ sragvibhÆ«itam & dagdhvà grÃmÃd bahi÷ snÃtvà % sacailÃ÷ salilÃÓaye // ViP_3,13.8 // yatra tatra sthitÃyaitad $ amukÃyeti vÃdina÷ & dak«iïÃbhimukhà dadyur % bÃndhavÃ÷ saliläjalim // ViP_3,13.9 // pravi«ÂÃÓ ca samaæ gobhir $ grÃmaæ nak«atradarÓane & kaÂadharmÃæs tata÷ kuryur % bhÆmau prastaraÓÃyina÷ // ViP_3,13.10 // dÃtavyo 'nudinaæ piï¬a÷ $ pretÃya bhuvi pÃrthiva & divà ca bhaktaæ bhoktavyam % amÃæsaæ manujar«abha // ViP_3,13.11 // dinÃni tÃni cecchÃta÷ $ kartavyaæ viprabhojanam & pretas t­ptiæ tathà yÃti % bandhuvargeïa bhu¤jatà // ViP_3,13.12 // prathame 'hni t­tÅye ca $ saptame navame tathà & vastratyÃgaæ bahi÷snÃnaæ % k­tvà dadyÃt tilodakam // ViP_3,13.13 // Á2,D7 ins.: tato 'nubandhuvargas tu $ bhuvi dadyÃt tilodakam // ViP_3,13.13*26 // caturthe 'hni ca kartavyaæ $ bhasmÃsthicayanaæ n­pa & tadÆrdhvam aÇgasparÓaÓ ca % sapiï¬ÃnÃm apÅ«yate // ViP_3,13.14 // yogyÃ÷ sarvakriyÃïÃæ tu $ samÃnasalilÃs tathà & anulepanapu«pÃdi- % bhogÃd anyatra pÃrthiva // ViP_3,13.15 // ÓayyÃsanopabhogaÓ ca $ sapiï¬ÃnÃm apÅ«yate & bhasmÃsthicayanÃd Ærdhvaæ % saæyogo na tu yo«itÃm // ViP_3,13.16 // bÃle deÓÃntarasthe ca $ patite ca munau m­te & sadya÷ Óaucaæ tathecchÃto % jalÃgnyudbandhanÃdi«u // ViP_3,13.17 // m­tabandhor daÓÃhÃni $ kulasyÃnnaæ na bhujyate & dÃnaæ pratigraho yaj¤a÷ % svÃdhyÃyaÓ ca nivartate // ViP_3,13.18 // viprasyaitad dvÃdaÓÃhaæ $ rÃjanyasyÃpy aÓaucakam & ardhamÃsaæ tu vaiÓyasya % mÃsaæ ÓÆdrasya Óuddhaye // ViP_3,13.19 // ayujo bhojayet kÃmaæ $ dvijÃn Ãdye tato dine & dadyÃd darbhe«u piï¬aæ ca % pretÃyocchi«Âasaænidhau // ViP_3,13.20 // vÃryÃyudhapratodÃs tu $ daï¬aÓ ca dvijabhojanÃt & spra«Âavyo 'nantaraæ varïai÷ % Óudhyeraæs te tata÷ kramÃt // ViP_3,13.21 // tata÷ svavarïadharmà ye $ viprÃdÅnÃm udÃh­tÃ÷ & tÃn kurvÅta pumä jÅven % nijadharmÃrjanais tathà // ViP_3,13.22 // m­te 'hani ca kartavyam $ ekoddi«Âam ata÷ param & ÃhvÃnÃdikriyÃdaiva- % niyogarahitaæ hi tat // ViP_3,13.23 // eko 'rghyas tatra dÃtavyas $ tathaivaikaæ pavitrakam & pretÃya piï¬o dÃtavyo % bhuktavatsu dvijÃti«u // ViP_3,13.24 // praÓnaÓ ca tatrÃbhiratir $ yajamÃnadvijanmanÃm & ak«ayyam amukasyeti % vaktavyaæ viratau tathà // ViP_3,13.25 // ekoddi«Âamayo dharma $ ittham ÃvatsarÃt sm­ta÷ & sapiï¬Åkaraïaæ tasmin % kÃle rÃjendra tac ch­ïu // ViP_3,13.26 // ekoddi«ÂavidhÃnena $ kÃryaæ tad api pÃrthiva // ViP_3,13.27ab // After 27ab, D3,G2,ed. VeÇk. ins.: saævatsare 'tha «a«Âhe và $ mÃsi và dvÃdaÓe 'hni và // ViP_3,13.27ab*27 // tilagandhodakair yuktaæ $ tatra pÃtracatu«Âayam // ViP_3,13.27cd // pÃtraæ pretasya tatraikaæ $ paitraæ pÃtratrayaæ tathà & secayet pit­pÃtre«u % pretapÃtraæ n­pa tri«u // ViP_3,13.28 // tata÷ pit­tvam Ãpanne $ tasmin prete mahÅpate & ÓrÃddhadharmair aÓe«ais tu % tatpÆrvÃn arcayet pitÌn // ViP_3,13.29 // putra÷ pautra÷ prapautro và $ bandhur và bhrÃt­saætati÷ & sapiï¬asaætatir vÃpi % kriyÃrho n­pa jÃyate // ViP_3,13.30 // te«Ãm abhÃve sarve«Ãæ $ samÃnodakasaætati÷ & mÃt­pak«asya piï¬ena % saæbaddhà ye jalena và // ViP_3,13.31 // kuladvaye 'pi cocchinne $ strÅbhi÷ kÃryÃ÷ kriyà n­pa & saæghÃtÃntargatair vÃpi % kÃryÃ÷ pretasya yÃ÷ kriyÃ÷ \ utsannabandhurikthÃnÃæ # kÃrayed avanÅpati÷ // ViP_3,13.32 // pÆrvÃ÷ kriyà madhyamÃÓ ca $ tathà caivottarÃ÷ kriyÃ÷ & tri÷prakÃrÃ÷ kriyà hy etÃs % tÃsÃæ bhedaæ Ó­ïu«va me // ViP_3,13.33 // ÃdÃhavÃryÃyudhÃdi- $ sparÓÃdyantÃs tu yÃ÷ kriyÃ÷ & tÃ÷ pÆrvà madhyamà mÃsi % mÃsy ekoddi«Âasaæj¤itÃ÷ // ViP_3,13.34 // prete pit­tvam Ãpanne $ sapiï¬ÅkaraïÃd anu & kriyante yÃ÷ kriyÃ÷ pitryÃ÷ % procyante tà n­pottarÃ÷ // ViP_3,13.35 // pit­mÃt­sapiï¬ais tu $ samÃnasalilais tathà & tatsaæghÃtagataiÓ caiva % rÃj¤Ã và dhanahÃriïà // ViP_3,13.36 // pÆrvÃ÷ kriyÃs tu kartavyÃ÷ $ putrÃdyair eva cottarÃ÷ & dauhitrair và naraÓre«Âha % kÃryÃs tattanayais tathà // ViP_3,13.37 // m­tÃhani ca kartavyÃ÷ $ strÅïÃm apy uttarÃ÷ kriyÃ÷ & pratisaævatsaraæ rÃjann % ekoddi«ÂavidhÃnata÷ // ViP_3,13.38 // tasmÃd uttarasaæj¤Ã yÃ÷ $ kriyÃs tÃ÷ Ó­ïu pÃrthiva & yadà yadà ca kartavyà % vidhinà yena cÃnagha // ViP_3,13.39 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe trayodaÓo 'dhyÃya÷ ]] ______________________________________________________ aurva uvÃca: brahmendrarudranÃsatya- $ sÆryÃgnivasumÃrutÃn & viÓvedevÃn ­«igaïÃn % vayÃæsi manujÃn paÓÆn // ViP_3,14.1 // sarÅs­pÃn pit­gaïÃn $ yac cÃnyad bhÆtasaæj¤itam & ÓrÃddhaæ ÓraddhÃnvita÷ kurvan % tarpayaty akhilaæ jagat // ViP_3,14.2 // mÃsi mÃsy asite pak«e $ pa¤cadaÓyÃæ nareÓvara & tathëÂakÃsu kurvÅta % kÃmyÃn kÃlä ch­ïu«va me // ViP_3,14.3 // ÓrÃddhÃrham Ãgataæ dravyaæ $ viÓi«Âam athavà dvijam & ÓrÃddhaæ kurvÅta vij¤Ãya % vyatÅpÃte 'yane tathà // ViP_3,14.4 // vi«uve cÃpi saæprÃpte $ grahaïe ÓaÓisÆryayo÷ & samaste«v eva bhÆpÃla % rÃÓi«v arke ca gacchati // ViP_3,14.5 // nak«atragrahapŬÃsu $ du«ÂasvapnÃvalokane & icchÃÓrÃddhÃni kurvÅta % navasasyÃgame tathà // ViP_3,14.6 // amÃvÃsyà yadà maitra- $ viÓÃkhÃsvÃtiyoginÅ & ÓrÃddhai÷ pit­gaïas t­ptiæ % tathÃpnoty a«ÂavÃr«ikÅm // ViP_3,14.7 // amÃvÃsyà yadà pu«ye $ raudre cark«e punarvasau & dvÃdaÓÃbdaæ tadà t­ptiæ % prayÃnti pitaro 'rcitÃ÷ // ViP_3,14.8 // vÃsavÃjaikapÃdark«e $ pitÌïÃæ t­ptim icchatÃm & vÃruïe cÃpy amÃvÃsyà % devÃnÃm api durlabhà // ViP_3,14.9 // navasv ­k«e«v amÃvÃsyà $ yadaite«v avanÅpate & tadà t­ptipradaæ ÓrÃddhaæ % pitÌïÃæ Ó­ïu cÃparam // ViP_3,14.10 // gÅtaæ sanatkumÃreïa $ yad'ilÃya mahÃtmane & p­cchate pit­bhaktÃya % ÓraddhayÃvanatÃya ca // ViP_3,14.11 // sanatkumÃra uvÃca: vaiÓÃkhamÃsasya ca yà t­tÅyà $ navamy asau kÃrttikaÓuklapak«e & nabhasyamÃsasya tu k­«ïapak«e % trayodaÓÅ pa¤cadaÓÅ ca mÃghe // ViP_3,14.12 // età yugÃdyÃs tithayaÓ catasro $ 'py anantapuïyà n­pa saæpradi«ÂÃ÷ // ViP_3,14.13ab // Á2,D7 ins. after 13ab: dve Óukle dve tathà k­«ïe $ yugÃdye munayo vidu÷ // ViP_3,14.13ab*28:1 // Óukle pÆrvÃhnike grÃhye $ k­«ïe caivÃparÃhnike // ViP_3,14.13ab*28:2 // yugÃdye«u yugÃnte«u $ dattam ak«ayam i«yate // ViP_3,14.13ab*28:3 // upaplave candramaso raveÓ ca $ tri«v a«ÂakÃsv apy ayanadvaye ca // ViP_3,14.13cd // Á,D1.6.7 ins., D5 ins. l. 1-2 after 13ab and l. 3-4 after 13: candrak«aye mÃghavamÃsi yatra $ dinak«aye vai vi«uvaddvayaæ ca & manvantarÃdyÃs tithayas tathaiva % chÃyÃgajasya vyatipÃtakÃla÷ // ViP_3,14.13*29 // pÃnÅyam apy atra tilair vimiÓraæ $ dadyÃt pit­bhya÷ prayato manu«ya÷ & ÓrÃddhaæ k­taæ tena samÃ÷ sahasraæ % rahasyam etat pitaro vadanti // ViP_3,14.14 // mÃghÃsite pa¤cadaÓÅ kadÃcid $ upaiti yogaæ yadi vÃruïena & ­k«eïa kÃla÷ sa para÷ pitÌïÃæ % na hy alpapuïyair n­pa labhyate 'sau // ViP_3,14.15 // kÃle dhani«Âhà yadi nÃma tasmin $ bhavanti bhÆpÃla tadà pit­bhya÷ & dattaæ jalÃnnaæ pradadÃti t­ptiæ % var«Ãyutaæ tatkulajair manu«yai÷ // ViP_3,14.16 // tatraiva ced bhÃdrapadÃs tu pÆrvÃ÷ $ kÃle tadà yat kriyate pit­bhya÷ & ÓrÃddhaæ parÃæ t­ptim upetya tena % yugaæ samagraæ pitara÷ svapanti // ViP_3,14.17 // gaÇgÃæ ÓatadrÆm atha và vipÃÓÃæ $ sarasvatÅæ naimi«agomatÅæ và & tato 'vagÃhyÃrcanam Ãdareïa % k­tvà pitÌïÃæ duritÃni hanti // ViP_3,14.18 // gÃyanti caitat pitara÷ sadaiva $ var«ÃmaghÃt­ptim avÃpya bhÆya÷ & mÃghÃsitÃnte ÓubhatÅrthatoyair % yÃsyÃma t­ptiæ tanayÃdidattai÷ // ViP_3,14.19 // cittaæ ca vittaæ ca n­ïÃæ viÓuddhaæ $ ÓastaÓ ca kÃla÷ kathito vidhiÓ ca & pÃtraæ yathoktaæ paramà ca bhaktir % n­ïÃæ prayacchaty abhivächitÃni // ViP_3,14.20 // pit­gÅtÃæs tathaivÃtra $ ÓlokÃæs tÃæÓ ca Ó­ïu«va me & Órutvà tathaiva bhavatà % bhÃvyaæ tatrÃd­tÃtmanà // ViP_3,14.21 // api dhanya÷ kule jÃyÃd $ asmÃkaæ matimÃn nara÷ & akurvan vittaÓÃÂhyaæ ya÷ % piï¬Ãnno nirvapi«yati // ViP_3,14.22 // ratnavastramahÅyÃna- $ mahÃbhogÃdikaæ vasu & vibhave sati viprebhyo % yo 'smÃn uddiÓya dÃsyati // ViP_3,14.23 // annena và yathÃÓaktyà $ kÃle 'smin bhaktinamradhÅ÷ & bhojayi«yati viprÃgryÃæs % tanmÃtravibhavo nara÷ // ViP_3,14.24 // asamartho 'nnadÃnasya $ dhÃnyam Ãmaæ svaÓaktita÷ & pradÃsyati dvijÃgrebhya÷ % svalpÃlpÃæ vÃpi dak«iïÃm // ViP_3,14.25 // tatrÃpy asÃmarthyayuta÷ $ karÃgrÃgrasthitÃæs tilÃn & praïamya dvijamukhyÃya % kasmaicid bhÆpa dÃsyati // ViP_3,14.26 // tilai÷ saptëÂabhir vÃpi $ samavetä jaläjalÅn & bhaktinamra÷ samuddiÓya % bhuvy asmÃkaæ pradÃsyati // ViP_3,14.27 // yata÷ kutaÓcit saæprÃpya $ gobhyo vÃpi gavÃhnikam & abhÃve prÅïayann asmä % ÓraddhÃyukta÷ pradÃsyati // ViP_3,14.28 // sarvÃbhÃve vanaæ gatvà $ kak«amÆlapradarÓaka÷ & sÆryÃdilokapÃlÃnÃm % idam uccair paÂhi«yati // ViP_3,14.29 // na me 'sti vittaæ na dhanaæ ca nÃnyac $ chrÃddhopayogyaæ svapitÌn nato 'smi & t­pyantu bhaktyà pitaro mayaitau % k­tau bhujau vartmani mÃrutasya // ViP_3,14.30 // aurva uvÃca: ity etat pit­bhir gÅtaæ $ bhÃvÃbhÃvaprayojanam & ya÷ karoti k­taæ tena % ÓrÃddhaæ bhavati pÃrthiva // ViP_3,14.31 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe caturdaÓo 'dhyÃya÷ ]] ______________________________________________________ aurva uvÃca: brÃhmaïÃn bhojayec chrÃddhe $ yadguïÃæs tÃn nibodha me // ViP_3,15.1 // triïÃciketas trimadhus $ trisuparïa÷ «a¬aÇgavit & vedavic chrotriyo yogÅ % tathà vai jye«ÂhasÃmaga÷ // ViP_3,15.2 // ­tviksvasrÅyadauhitra- $ jÃmÃt­ÓvaÓurÃs tathà & mÃtulo 'tha taponi«Âha÷ % pa¤cÃgnyabhiratas tathà \ Ói«yÃ÷ saæbandhinaÓ caiva # mÃtÃpit­rataÓ ca ya÷ // ViP_3,15.3 // etÃn niyojayec chrÃddhe $ pÆrvoktÃn prathamaæ n­pa & brÃhmaïÃn pit­pu«Âyartham % anukalpe«v anantarÃn // ViP_3,15.4 // mitradhruk kunakhÅ klÅba÷ $ ÓyÃvadantas tathà dvija÷ & kanyÃdÆ«ayità vahni- % vedojjha÷ somavikrayÅ // ViP_3,15.5 // abhiÓastas tathà stena÷ $ piÓuno grÃmayÃjaka÷ & bh­takÃdhyÃpakas tadvad % bh­takÃdhyÃpitaÓ ca ya÷ // ViP_3,15.6 // parapÆrvÃpatiÓ caiva $ mÃtÃpitros tathojjhaka÷ // ViP_3,15.7ab // D3.4,T2 ins.: tathà bhrÃt­parityÃgÅ $ dÆ«aka÷ sarvanindaka÷ // ViP_3,15.7ab*30 // v­«alÅsÆtipo«Âà ca $ v­«alÅpatir eva ca // ViP_3,15.7cd // tathà devalakaÓ caiva $ ÓrÃddhe nÃrhati ketanam // ViP_3,15.8 // prathame 'hni budha÷ Óastä $ ÓrotriyÃdÅn nimantrayet & kathayec ca tadaivai«Ãæ % niyogÃn pit­daivikÃn // ViP_3,15.9 // tata÷ krodhavyavÃyÃdÅn $ ÃyÃsaæ ca dvijai÷ saha & yajamÃno na kurvÅta % do«as tatra mahÃn ayam // ViP_3,15.10 // ÓrÃddhe niyukto bhuktvà và $ bhojayitvà niyujya ca & vyavÃyÅ retaso garte % majjayaty Ãtmana÷ pitÌn // ViP_3,15.11 // tasmÃt prathamam atroktaæ $ dvijÃgryÃïÃæ nimantraïam & animantrya dvijÃn geham % ÃgatÃn bhojayed yatÅn // ViP_3,15.12 // pÃdaÓaucÃdinà geham $ ÃgatÃn pÆjayed dvijÃn // ViP_3,15.13 // pavitrapÃïir ÃcÃntÃn $ Ãsane«ÆpaveÓayet & pitÌïÃm ayujo yugmÃn % devÃnÃm icchayà dvijÃn // ViP_3,15.14 // devÃnÃm ekam ekaæ và $ pitÌïÃæ ca niyojayet // ViP_3,15.15 // tathà mÃtÃmahaÓrÃddhaæ $ vaiÓvadevasamanvitam & kurvÅta bhaktisaæpannas % tantraæ và vaiÓvadevikam // ViP_3,15.16 // prÃÇmukhÃn bhojayed viprÃn $ devÃnÃm ubhayÃtmakÃn & pit­paitÃmahÃnÃæ ca % bhojayec cÃpy udaÇmukhÃn // ViP_3,15.17 // p­thak tayo÷ kecid Ãhu÷ $ ÓrÃddhasya karaïaæ n­pa & ekatraikena pÃkena % vadanty anye mahar«aya÷ // ViP_3,15.18 // vi«ÂarÃrthaæ kuÓÃn dattvà $ saæpÆjyÃrghyaæ vidhÃnata÷ & kuryÃd ÃvÃhanaæ prÃj¤o % devÃnÃæ tadanuj¤ayà // ViP_3,15.19 // yavÃmbunà ca devÃnÃæ $ dadyÃd arghyaæ vidhÃnata÷ & sraggandhadhÆpadÅpÃæÓ ca % dattvà tebhyo yathÃvidhi // ViP_3,15.20 // pitÌïÃm apasavyaæ tat $ sarvam evopakalpayet & anuj¤Ãæ ca tata÷ prÃpya % dattvà darbhÃn dvidhÃk­tÃn // ViP_3,15.21 // mantrapÆrvaæ pitÌïÃæ tu $ kuryÃd ÃvÃhanaæ budha÷ & tilÃmbunà cÃpasavyaæ % dadyÃd arghyÃdikaæ n­pa // ViP_3,15.22 // kÃle tatrÃtithiæ prÃptam $ annakÃmaæ n­pÃdhvagam & brÃhmaïair abhyanuj¤Ãta÷ % kÃmaæ tam api bhojayet // ViP_3,15.23 // yogino vividhai rÆpair $ narÃïÃm upakÃriïa÷ & bhramanti p­thivÅm etÃm % avij¤ÃtasvarÆpiïa÷ // ViP_3,15.24 // tasmÃd abhyarcayet prÃptaæ $ ÓrÃddhakÃle 'tithiæ budha÷ & ÓrÃddhakriyÃphalaæ hanti % narendrÃpÆjito 'tithi÷ // ViP_3,15.25 // juhuyÃd vya¤janak«Ãra- $ varjam annaæ tato 'nale & anuj¤Ãto dvijais tais tu % trik­tva÷ puru«ar«abha // ViP_3,15.26 // agnaye kavyavÃhÃya $ svÃhety Ãdau n­pÃhuti÷ & somÃya vai pit­mate % dÃtavyà tadanantaram // ViP_3,15.27 // vaivasvatÃya caivÃnyà $ t­tÅyà dÅyate tata÷ & hutÃvaÓi«Âam alpÃlpaæ % viprapÃtre«u nirvapet // ViP_3,15.28 // tato 'nnaæ m­«Âam atyartham $ abhÅ«Âam atisaæsk­tam & dattvà ju«adhvam icchÃto % vÃcyam etad ani«Âhuram // ViP_3,15.29 // bhoktavyaæ taiÓ ca taccittair $ maunibhi÷ sumukhai÷ sukham & akrudhyatà cÃtvaratà % deyaæ tenÃpi bhaktita÷ // ViP_3,15.30 // rak«oghnamantrapaÂhanaæ $ bhÆmer Ãstaraïaæ tilai÷ & k­tvà dhyeyÃ÷ svapitaras % ta eva dvijasattamÃ÷ // ViP_3,15.31 // pità pitÃmahaÓ caiva $ tathaiva prapitÃmaha÷ & mama t­ptiæ prayÃntv adya % vipradehe«u saæsthitÃ÷ // ViP_3,15.32 // pità pitÃmahaÓ caiva $ tathaiva prapitÃmaha÷ & mama t­ptiæ prayÃntv agni- % homÃpyÃyitamÆrtaya÷ // ViP_3,15.33 // pità pitÃmahaÓ caiva $ tathaiva prapitÃmaha÷ & t­ptiæ prayÃntu piï¬ena % mayà dattena bhÆtale // ViP_3,15.34 // pità pitÃmahaÓ caiva $ tathaiva prapitÃmaha÷ & t­ptiæ prayÃntu me bhaktyà % yan mayaitad ihÃh­tam // ViP_3,15.35 // mÃtÃmahas t­ptim upaitu tasya $ tathà pità tasya pità tathÃnya÷ & viÓve ca devÃ÷ paramÃæ prayÃntu % t­ptiæ praïaÓyantu ca yÃtudhÃnÃ÷ // ViP_3,15.36 // yaj¤eÓvaro havyasamastakavya $ bhoktÃvyayÃtmà harir ÅÓvaro 'tra & tatsaænidhÃnÃd apayÃntu sadyo % rak«Ãæsy aÓe«Ãïy asurÃÓ ca sarve // ViP_3,15.37 // t­pte«u te«u vikired $ annaæ vipre«u bhÆtale & dadyÃc cÃcamanÃrthÃya % tebhyo vÃri sak­t sak­t // ViP_3,15.38 // sut­ptais tair anuj¤Ãta÷ $ sarveïÃnnena bhÆtale & satilena tata÷ piï¬Ãn % samyag dadyÃt samÃhita÷ // ViP_3,15.39 // pit­tÅrthena salilaæ $ dadyÃd atha jaläjalim & mÃtÃmahebhyas tenaiva % piï¬Ãæs tÅrthena nirvapet // ViP_3,15.40 // Á2,¥2,V1,B2,D5.7.8 ins.: dak«iïÃpravaïaæ caiva $ prayatnenopapÃdayet // ViP_3,15.40*31:1 // avakÃÓe«u cok«e«u $ jalatÅre«u caiva hi // ViP_3,15.40*31:2 // dak«iïÃgre«u darbhe«u $ pu«padhÆpÃdipÆjitam & svapitre prathamaæ piï¬aæ % dadyÃd ucchi«Âasaænidhau // ViP_3,15.41 // pitÃmahÃya caivÃnyaæ $ tatpitre ca tathà param & darbhamÆle lepabhuja÷ % prÅïayel lepaghar«aïai÷ // ViP_3,15.42 // piï¬air mÃtÃmahÃæs tadvad $ gandhamÃlyÃdisaæyutai÷ & pÆjayitvà dvijÃgryÃïÃæ % dadyÃd Ãcamanaæ tata÷ // ViP_3,15.43 // pit­bhya÷ prathamaæ bhaktyà $ tanmanasko nareÓvara & susvadhety ÃÓi«Ã yuktÃæ % dadyÃc chaktyà ca dak«iïÃm // ViP_3,15.44 // dattvà ca dak«iïÃæ tebhyo $ vÃcayed vaiÓvadevikÃn & prÅyantÃm iti ye viÓve- % devÃs tena itÅrayet // ViP_3,15.45 // tatheti cokte tair viprai÷ $ prÃrthanÅyÃs tathÃÓi«a÷ & paÓcÃd visarjayed devÃn % pÆrvaæ paitrÃn mahÃmate // ViP_3,15.46 // mÃtÃmahÃnÃm apy evaæ $ saha devai÷ krama÷ sm­ta÷ & bhojane ca svaÓaktyà ca % dÃne tadvad visarjane // ViP_3,15.47 // ÃpÃdaÓaucanÃt pÆrvaæ $ kuryÃd devadvijanmasu & visarjanaæ tu prathamaæ % paitraæ mÃtÃmahe«u vai // ViP_3,15.48 // visarjayet prÅtivaca÷ $ sanmÃnÃbhyarcitÃæs tata÷ & nivartetÃbhyanuj¤Ãta % ÃdvÃrÃt tÃn anuvrajet // ViP_3,15.49 // tatas tu vaiÓvadevÃkhyÃæ $ kuryÃn nityakriyÃæ budha÷ & bhu¤jÅyÃc ca samaæ pÆjya- % bh­tyabandhubhir Ãtmana÷ // ViP_3,15.50 // evaæ ÓrÃddhaæ budha÷ kuryÃt $ paitraæ mÃtÃmahaæ tathà & ÓrÃddhair ÃpyÃyità dadyu÷ % sarvakÃmÃn pitÃmahÃ÷ // ViP_3,15.51 // trÅïi ÓrÃddhe pavitrÃïi $ dauhitra÷ kutapas tilÃ÷ & rajatasya tathà dÃnaæ % kathÃsaædarÓanÃdikam // ViP_3,15.52 // varjyÃni kurvatà ÓrÃddhaæ $ kopo 'dhvagamanaæ tvarà & bhoktur apy atra rÃjendra % trayam etan na Óasyate // ViP_3,15.53 // viÓvedevÃ÷ sapitaras $ tathà mÃtÃmahà n­pa & kulaæ cÃpyÃyyate puæsÃæ % sarvaæ ÓrÃddhaæ prakurvatÃm // ViP_3,15.54 // somÃdhÃra÷ pit­gaïo $ yogÃdhÃraÓ ca candramÃ÷ & ÓrÃddhe yoginiyogas tu % tasmÃd bhÆpÃla Óasyate // ViP_3,15.55 // sahasrasyÃpi viprÃïÃæ $ yogÅ cet purata÷ sthita÷ & sarvÃn bhoktÌæs tÃrayati % yajamÃnaæ tathà n­pa // ViP_3,15.56 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe pa¤cadaÓo 'dhyÃya÷ ]] ______________________________________________________ aurva uvÃca: havi«yamatsyamÃæsais tu $ ÓaÓasya Óakunasya ca & saukaracchÃgalaiïeya- % rauravair gavayena ca // ViP_3,16.1 // aurabhragavyaiÓ ca tathà $ mÃsav­ddhyà pitÃmahÃ÷ & prayÃnti t­ptiæ mÃæsais tu % nityaæ vÃrdhrÅïasÃm i«ai÷ // ViP_3,16.2 // kha¬gamÃæsam atÅvÃtra $ kÃlaÓÃkaæ tathà madhu & ÓastÃni karmaïy atyanta- % t­ptidÃni nareÓvara // ViP_3,16.3 // gayÃm upetya ya÷ ÓrÃddhaæ $ karoti p­thivÅpate & saphalaæ tasya taj janma % jÃyate pit­tu«Âidam // ViP_3,16.4 // prasÃtikÃ÷ sanÅvÃrÃ÷ $ ÓyÃmÃkà dvividhÃs tathà & vanyau«adhÅpradhÃnÃs tu % ÓrÃddhÃrhÃ÷ puru«ar«abha // ViP_3,16.5 // yavÃ÷ priyaægavo mudgà $ godhÆmà vrÅhayas tilÃ÷ & ni«pÃvÃ÷ kovidÃrÃÓ ca % sar«apÃÓ cÃtra ÓobhanÃ÷ // ViP_3,16.6 // ak­tÃgrayaïaæ yac ca $ dhÃnyajÃtaæ nareÓvara & rÃjamëÃn aïÆæÓ caiva % masÆrÃæÓ ca vivarjayet // ViP_3,16.7 // alÃbuæ g­¤janaæ caiva $ palÃï¬uæ piï¬amÆlakam & gandhÃrakaæ karambhÃïi % lavaïÃny au«arÃïi ca // ViP_3,16.8 // ÃraktÃÓ caiva niryÃsÃ÷ $ pratyak«alavaïÃni ca & varjyÃny etÃni vai ÓrÃddhe % yac ca vÃcà na Óasyate // ViP_3,16.9 // naktÃh­tam anuts­«Âaæ $ t­pyate na ca yatra gau÷ & durgandhi phenilaæ cÃmbu % ÓrÃddhayogyaæ na pÃrthiva // ViP_3,16.10 // k«Åram ekaÓaphÃnÃæ yad $ au«Âram Ãvikam eva ca & mÃrgaæ ca mÃhi«aæ caiva % varjayec chrÃddhakarmaïi // ViP_3,16.11 // «aï¬Ãpaviddhacaï¬Ãla- $ pëaï¬yunmattarogibhi÷ & k­kavÃkuÓvanagnaiÓ ca % vÃnaragrÃmasÆkarai÷ // ViP_3,16.12 // udakyÃsÆtikÃÓauci- $ m­tahÃraiÓ ca vÅk«ite & ÓrÃddhe surà na pitaro % bhu¤jate puru«ar«abha // ViP_3,16.13 // tasmÃt pariÓrite kuryÃc $ ÓrÃddhaæ ÓraddhÃsamanvita÷ & urvyÃæ ca tilavik«epÃd % yÃtudhÃnÃn nivÃrayet // ViP_3,16.14 // na pÆti naivopapannaæ $ keÓakÅÂÃdibhir n­pa & na caivÃbhi«avair miÓram % annaæ paryu«itaæ tathà // ViP_3,16.15 // ÓraddhÃsamanvitair dattaæ $ pit­bhyo nÃmagotrata÷ & yadÃhÃrÃs tu te jÃtÃs % tadÃhÃratvam eti tat // ViP_3,16.16 // ÓrÆyante cÃpi pit­bhir $ gÅtà gÃthà mahÅpate & ik«vÃkor manuputrasya % kalÃpopavane purà // ViP_3,16.17 // api nas te bhavi«yanti $ kule sanmÃrgaÓÅlina÷ & gayÃm upetya ye piï¬Ãn % dÃsyanty asmÃkam ÃdarÃt // ViP_3,16.18 // api na÷ sa kule jÃyÃd $ yo no dadyÃt trayodaÓÅm & pÃyasaæ madhusarpibhyÃæ % var«Ãsu ca maghÃsu ca // ViP_3,16.19 // gaurÅæ vÃpy udvahet kanyÃæ $ nÅlaæ và v­«am uts­jet & yajeta vÃÓvamedhena % vidhivad dak«iïÃvatà // ViP_3,16.20 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe «o¬aÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ity Ãha bhagavÃn aurva÷ $ sagarÃya mahÃtmane & sadÃcÃrÃn purà samyaÇ % maitreya parip­cchate // ViP_3,17.1 // Á2,D7 ins.: evaæ navabhir adhyÃyais $ trayÅdharma÷ prapa¤cita÷ // ViP_3,17.1*32:1 // tatparityÃganindÃrtham $ adhyÃyadvayam uttaram // ViP_3,17.1*32:2 // mayÃpy etad aÓe«eïa $ kathitaæ bhavato dvija & samullaÇghya sadÃcÃraæ % kaÓcin nÃpnoti Óobhanam // ViP_3,17.2 // maitreya uvÃca: «aï¬Ãpaviddhapramukhà $ vidità bhagavan mayà & udakyÃdyÃÓ ca ye sarve % nagnam icchÃmi veditum // ViP_3,17.3 // ko nagna÷ kiæsamÃcÃro $ nagnasaæj¤Ãæ naro labhet & nagnasvarÆpam icchÃmi % yathÃvat gaditaæ tvayà // ViP_3,17.4 // D4,T2.3,G2,ed. VeÇk. ins.: Órotuæ dharmabh­tÃæ Óre«Âha $ na hy asty aviditaæ tava // ViP_3,17.4*33 // parÃÓara uvÃca: ­gyaju÷sÃmasaæj¤eyaæ $ trayÅ varïÃv­tir dvija & etÃm ujjhati yo mohÃt % sa nagna÷ pÃtakÅ sm­ta÷ // ViP_3,17.5 // trayÅ samastavarïÃnÃæ $ dvija saævaraïaæ yata÷ & nagno bhavaty ujjhitÃyÃm % atas tasyÃm asaæÓayam // ViP_3,17.6 // idaæ ca ÓrÆyatÃm anyad $ bhÅ«mÃya sumahÃtmane & kathayÃm Ãsa dharmaj¤o % vasi«Âho 'smatpitÃmaha÷ // ViP_3,17.7 // mayÃpi tasya gadata÷ $ Órutam etan mahÃtmana÷ & nagnasaæbandhi maitreya % yat p­«Âo 'ham iha tvayà // ViP_3,17.8 // devÃsuram abhÆd yuddhaæ $ divyam abdaæ purà dvija & tasmin parÃjità devà % daityair hrÃdapurogamai÷ // ViP_3,17.9 // k«Årodasyottaraæ kÆlaæ $ gatvÃtapyanta vai tapa÷ & vi«ïor ÃrÃdhanÃrthÃya % jaguÓ cemaæ stavaæ tadà // ViP_3,17.10 // devà Æcu÷: ÃrÃdhanÃya lokÃnÃæ $ vi«ïor ÅÓasya yÃæ giram & vak«yÃmo bhagavÃn Ãdyas % tayà vi«ïu÷ prasÅdatu // ViP_3,17.11 // yato bhÆtÃny aÓe«Ãïi $ prasÆtÃni mahÃtmana÷ & yasmiæÓ ca layam e«yanti % kas taæ saæstotum ÅÓvara÷ // ViP_3,17.12 // tathÃpy arÃtividhvaæsa- $ dhvastavÅryà bhavÃrthina÷ & tvÃæ sto«yÃmas tavoktÅnÃæ % yÃthÃrthyaæ naiva gocare // ViP_3,17.13 // tvam urvÅ salilaæ vahnir $ vÃyur ÃkÃÓam eva ca & samastam anta÷karaïaæ % pradhÃnaæ tatpara÷ pumÃn // ViP_3,17.14 // ekaæ tavaitad bhÆtÃtman $ mÆrtÃmÆrtamayaæ vapu÷ & Ãbrahmastambaparyantaæ % sthÃnakÃlavibhedavat // ViP_3,17.15 // tatreÓa tava yat pÆrvaæ $ tvannÃbhikamalodbhavam & rÆpaæ sargopakÃrÃya % tasmai brahmÃtmane nama÷ // ViP_3,17.16 // ÓakrÃrkarudravasvaÓvi- $ marutsomÃdibhedavat & vayam evaæ svarÆpaæ te % tasmai devÃtmane nama÷ // ViP_3,17.17 // dambhaprÃyam asaæbodhi $ titik«Ãdamavarjitam & yad rÆpaæ tava govinda % tasmai daityÃtmane nama÷ // ViP_3,17.18 // nÃtij¤Ãnavahà yasmin $ nìya÷ stimitatejasi & ÓabdÃdilobhi yat tasmai % tubhyaæ yak«Ãtmane nama÷ // ViP_3,17.19 // krauryamÃyÃmayaæ ghoraæ $ yac ca rÆpaæ tavÃsitam & niÓÃcarÃtmane tasmai % namas te puru«ottama // ViP_3,17.20 // svargasthadharmisaddharma- $ phalopakaraïaæ tava & dharmÃkhyaæ ca tathà rÆpaæ % namas tasmai janÃrdana // ViP_3,17.21 // har«aprÃyam asaæsargi $ gatimad gamanÃdi«u & siddhÃtmaæs tava yad rÆpaæ % tasmai siddhÃtmane nama÷ // ViP_3,17.22 // atitik«Ãdhanaæ krÆram $ upabhogasahaæ hare & dvijihvaæ tava yad rÆpaæ % tasmai sarpÃtmane nama÷ // ViP_3,17.23 // avabodhi ca yac chÃntam $ ado«am apakalma«am & ­«irÆpÃtmane tasmai % vi«ïo rÆpÃya te nama÷ // ViP_3,17.24 // bhak«ayaty atha kalpÃnte $ bhÆtÃni yad avÃritam & tvadrÆpaæ puï¬arÅkÃk«a % tasmai kÃlÃtmane nama÷ // ViP_3,17.25 // saæbhak«ya sarvabhÆtÃni $ devÃdÅny aviÓe«ata÷ & n­tyaty ante ca yad rÆpaæ % tasmai rudrÃtmane nama÷ // ViP_3,17.26 // prav­ttyà rajaso yac ca $ karmaïÃæ kÃraïÃtmakam & janÃrdana namas tasmai % tvadrÆpÃya narÃtmane // ViP_3,17.27 // a«ÂÃviæÓadvadhopetaæ $ yad rÆpaæ tÃmasaæ tava & unmÃrgagÃmi sarvÃtmaæs % tasmai paÓvÃtmane nama÷ // ViP_3,17.28 // yaj¤ÃÇgabhÆtaæ yad rÆpaæ $ jagata÷ siddhisÃdhanam & v­k«Ãdibhedair yad bhedi % tasmai mukhyÃtmane nama÷ // ViP_3,17.29 // tiryaÇmanu«yadevÃdi- $ vyomaÓabdÃdikaæ ca yat & rÆpaæ tavÃde÷ sarvasya % tasmai sarvÃtmane nama÷ // ViP_3,17.30 // pradhÃnabuddhyÃdimayÃd aÓe«Ãd $ yad anyad asmÃt paramaæ parÃtman & rÆpaæ tavÃdyaæ na yad anyatulyaæ % tasmai nama÷ kÃraïakÃraïÃya // ViP_3,17.31 // ÓuklÃdidÅrghÃdighanÃdihÅnam $ agocare yac ca viÓe«aïÃnÃm & ÓuddhÃtiÓuddhaæ paramar«id­Óyaæ % rÆpÃya tasmai bhagavan natÃ÷ sma÷ // ViP_3,17.32 // yan na÷ ÓarÅre«u yad anyadehe«v $ aÓe«avastu«v ajam avyayaæ yat & yasmÃc ca nÃnyad vyatiriktam asti % brahmasvarÆpÃya natÃ÷ sma tasmai // ViP_3,17.33 // sakalam idam ajasya yasya rÆpaæ $ paramapadÃtmavata÷ sanÃtanasya & tam anidhanam aÓe«abÅjabhÆtaæ % prabhum amalaæ praïatÃ÷ sma vÃsudevam // ViP_3,17.34 // parÃÓara uvÃca: stotrasyÃsyÃvasÃne tu $ dad­Óu÷ parameÓvaram & ÓaÇkhacakragadÃpÃïiæ % garu¬asthaæ surà harim // ViP_3,17.35 // tam Æcu÷ sakalà devÃ÷ $ praïipÃtapura÷saram & prasÅda deva daityebhyas % trÃhÅti ÓaraïÃrthina÷ // ViP_3,17.36 // trailokyaæ yaj¤abhÃgÃÓ ca $ daityair hrÃdapurogamai÷ & h­taæ no brahmaïo 'py Ãj¤Ãm % ullaÇghya parameÓvara // ViP_3,17.37 // yady apy aÓe«abhÆtasya $ vayaæ te ca tavÃæÓakÃ÷ & tathÃpy avidyÃbhedena % bhinnaæ paÓyÃmahe jagat // ViP_3,17.38 // svavarïadharmÃbhiratà $ vedamÃrgÃnusÃriïa÷ & na ÓakyÃs te 'rayo hantum % asmÃbhis tapasÃnvitÃ÷ // ViP_3,17.39 // tam upÃyam aÓe«Ãtmann $ asmÃkaæ dÃtum arhasi & yena tÃn asurÃn hantuæ % bhavema bhagavan k«amÃ÷ // ViP_3,17.40 // parÃÓara uvÃca: ity ukto bhagavÃæs tebhyo $ mÃyÃmohaæ ÓarÅrata÷ & samutpÃdya dadau vi«ïu÷ % prÃha cedaæ surottamÃn // ViP_3,17.41 // mÃyÃmoho 'yam akhilÃn $ daityÃæs tÃn mohayi«yati & tato vadhyà bhavi«yanti % vedamÃrgabahi«k­tÃ÷ // ViP_3,17.42 // sthitau sthitasya me vadhyà $ yÃvanta÷ paripanthina÷ & brahmaïo hy adhikÃrasya % devà daityÃdikÃ÷ surÃ÷ // ViP_3,17.43 // tad gacchata na bhÅ÷ kÃryà $ mÃyÃmoho 'yam agrata÷ & gacchatv adyopakÃrÃya % bhavatÃæ bhavità surÃ÷ // ViP_3,17.44 // parÃÓara uvÃca: ity uktÃ÷ praïipatyainaæ $ yayur devà yathÃgatam & mÃyÃmoho 'pi tai÷ sÃrdhaæ % yayau yatra mahÃsurÃ÷ // ViP_3,17.45 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe saptadaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tapasy abhiratÃn so 'tha $ mÃyÃmoho mahÃsurÃn & maitreya dad­Óe gatvà % narmadÃtÅrasaæÓrayÃn // ViP_3,18.1 // tato digambaro muï¬o $ barhipatradharo dvija & mÃyÃmoho 'surÃn Ólak«ïam % idaæ vacanam abravÅt // ViP_3,18.2 // mÃyÃmoha uvÃca: bho daityapatayo brÆta $ yadarthaæ tapyate tapa÷ & aihikaæ vÃtha pÃratryaæ % tapasa÷ phalam icchatha // ViP_3,18.3 // asurà Æcu÷: pÃratryaphalalÃbhÃya $ tapaÓcaryà mahÃmate & asmÃbhir iyam Ãrabdhà % kiæ và te 'tra vivak«itam // ViP_3,18.4 // mÃyÃmoha uvÃca: kurudhvaæ mama vÃkyÃni $ yadi muktim abhÅpsatha & arhadhvaæ dharmam etaæ ca % muktidvÃram asaæv­tam // ViP_3,18.5 // dharmo vimukter arho 'yaæ $ naitasmÃd apara÷ para÷ & atraivÃvasthitÃ÷ svargaæ % vimuktiæ và gami«yatha // ViP_3,18.6 // arhadhvaæ dharmam etaæ ca $ sarve yÆyaæ mahÃbalÃ÷ // ViP_3,18.7 // parÃÓara uvÃca: evaæprakÃrair bahubhir $ yuktidarÓanavardhitai÷ & mÃyÃmohena daityÃs te % vedamÃrgÃd apÃk­tÃ÷ // ViP_3,18.8 // dharmÃyaitad adharmÃya $ sad etan na sad ity api & vimuktaye tv idaæ naitad % vimuktiæ saæprayacchati // ViP_3,18.9 // paramÃrtho 'yam atyarthaæ $ paramÃrtho na cÃpy ayam // ViP_3,18.10 // kÃryam etad akÃryaæ ca $ naitad evaæ sphuÂaæ tv idam & digvÃsasÃm ayaæ dharmo % dharmo 'yaæ bahuvÃsasÃm // ViP_3,18.11 // ity anekÃntavÃdaæ ca $ mÃyÃmohena naikadhà & tena darÓayatà daityÃ÷ % svadharmÃæs tyÃjità dvija // ViP_3,18.12 // arhathemaæ mahÃdharmaæ $ mÃyÃmohena te yata÷ & proktÃs tam ÃÓrità dharmam % arhatÃs tena te 'bhavan // ViP_3,18.13 // trayÅdharmasamutsargaæ $ mÃyÃmohena te 'surÃ÷ & kÃritÃs tanmayà hy Ãsaæs % tathÃnye tatprabodhitÃ÷ // ViP_3,18.14 // tair apy anye pare taiÓ ca $ tair apy anye pare ca tai÷ & alpair ahobhi÷ saætyaktà % tair daityai÷ prÃyaÓas trayÅ // ViP_3,18.15 // punaÓ ca raktÃmbaradh­Ç $ mÃyÃmoho 'jitek«aïa÷ & anyÃn ÃhÃsurÃn gatvà % m­dvalpamadhurÃk«aram // ViP_3,18.16 // mÃyÃmoha uvÃca: svargÃrthaæ yadi vo vächà $ nirvÃïÃrtham athÃsurÃ÷ & tad alaæ paÓughÃtÃdi- % du«Âadharmaæ nibodhata // ViP_3,18.17 // vij¤Ãnamayam evaitad $ aÓe«am avagacchata & budhyadhvaæ me vaca÷ samyag % budhair evam udÅritam // ViP_3,18.18 // jagad etad anÃdhÃraæ $ bhrÃntij¤ÃnÃrthatatparam & rÃgÃdidu«Âam atyarthaæ % bhrÃmyate bhavasaækaÂe // ViP_3,18.19 // parÃÓara uvÃca: evaæ budhyata budhyadhvaæ $ budhyataivam itÅrayan & mÃyÃmoha÷ sa daityeyÃn % dharmam atyÃjayan nijam // ViP_3,18.20 // nÃnÃprakÃravacanaæ $ sa te«Ãæ yuktiyojitam & tathà tathÃvadad dharmaæ % tatyajus te yathà yathà // ViP_3,18.21 // te 'py anye«Ãæ tathaivocur $ anyair anye tathoditÃ÷ & maitreya tatyajur dharmaæ % vedasm­tyuditaæ param // ViP_3,18.22 // anyÃn apy anyapëaï¬a- $ prakÃrair bahubhir dvija & daiteyÃn mohayÃm Ãsa % mÃyÃmoho 'timohak­t // ViP_3,18.23 // svalpenaiva hi kÃlena $ mÃyÃmohena te 'surÃ÷ & mohitÃs tatyaju÷ sarvÃæ % trayÅmÃrgÃÓritÃæ kathÃm // ViP_3,18.24 // kecid vinindÃæ vedÃnÃæ $ devÃnÃm apare dvija & yaj¤akarmakalÃpasya % tathÃnye ca dvijanmanÃm // ViP_3,18.25 // naitad yuktisahaæ vÃkyaæ $ hiæsà dharmÃya ne«yate & havÅæ«y analadagdhÃni % phalÃyety arbhakoditam // ViP_3,18.26 // yaj¤air anekair devatvam $ avÃpyendreïa bhujyate & ÓamyÃdi yadi cet këÂhaæ % tadvaraæ patrabhuk paÓu÷ // ViP_3,18.27 // After 27c M1 ins.: .... .... $ bhaved yaj¤asya sÃdhanam // ViP_3,18.27*34:1 // tadÃhÃras tadà nityaæ $ .... .... // ViP_3,18.27*34:2 // nihatasya paÓor yaj¤e $ svargaprÃptir yadÅ«yate & svapità yajamÃnena % kiæ nu tasmÃn na hanyate // ViP_3,18.28 // t­ptaye jÃyate puæso $ bhuktam anyena cet tata÷ & dadyÃc chrÃddhaæ ÓraddhayÃnnaæ % na vaheyu÷ pravÃsina÷ // ViP_3,18.29 // janaÓraddheyam ity etad $ avagamya tato 'tra va÷ & upek«Ã ÓreyasÅ vÃkyaæ % rocatÃæ yan mayeritam // ViP_3,18.30 // na hy ÃptavÃdà nabhaso $ nipatanti mahÃsurÃ÷ & yuktimad vacanaæ grÃhyaæ % mayÃnyaiÓ ca bhavadvidhai÷ // ViP_3,18.31 // parÃÓara uvÃca: mÃyÃmohena te daityÃ÷ $ prakÃrair bahubhis tathà & vyutthÃpità yathà nai«Ãæ % trayÅæ kaÓcid arocayat // ViP_3,18.32 // ittham unmÃrgayÃte«u $ te«u daitye«u te 'marÃ÷ & udyogaæ paramaæ k­tvà % yuddhÃya samupasthitÃ÷ // ViP_3,18.33 // tato devÃsuraæ yuddhaæ $ punar evÃbhavad dvija & hatÃÓ ca te 'surà devai÷ % sanmÃrgaparipanthina÷ // ViP_3,18.34 // saddharmakavacas te«Ãm $ abhÆd ya÷ prathamaæ dvija & tena rak«Ãbhavat pÆrvaæ % neÓur na«Âe ca tatra te // ViP_3,18.35 // tato maitreya tanmÃrga- $ vartino ye 'bhava¤ janÃ÷ & nagnÃs te tair yatas tyaktaæ % trayÅsaævaraïaæ v­thà // ViP_3,18.36 // ed. VeÇk. ins.: k­tÃÓ ca te 'surà devair $ nÃnÃvedavinindakÃ÷ // ViP_3,18.36*35 // brahmacÃrÅ g­hasthaÓ ca $ vÃnaprasthas tathÃÓramÃ÷ & parivrì và caturtho 'tra % pa¤camo nopapadyate // ViP_3,18.37 // yas tu saætyajya gÃrhasthyaæ $ vÃnaprastho na jÃyate & parivrì vÃpi maitreya % sa nagna÷ pÃpak­n nara÷ // ViP_3,18.38 // nityÃnÃæ karmaïÃæ vipra $ tasya hÃnir aharniÓam & akurvan vihitaæ karma % Óakta÷ patati taddine // ViP_3,18.39 // prÃyaÓcittena mahatà $ Óuddhiæ prÃpnoty anÃpadi & pak«aæ nityakriyÃhÃne÷ % kartà maitreya mÃnava÷ // ViP_3,18.40 // saævatsaraæ kriyÃhÃnir $ yasya puæso 'bhijÃyate & tasyÃvalokanÃt sÆryo % nirÅk«ya÷ sÃdhubhi÷ sadà // ViP_3,18.41 // sp­«Âe snÃnaæ sacailasya $ Óuddhihetur mahÃmune & puæso bhavati tasyoktà % na Óuddhi÷ pÃpakarmaïa÷ // ViP_3,18.42 // devar«ipit­bhÆtÃni $ yasya ni÷Óvasya veÓmani & prayÃnty anarcitÃny atra % na tasmÃt pÃpak­n nara÷ // ViP_3,18.43 // devÃdini÷ÓvÃsahataæ $ ÓarÅraæ yasya veÓma ca & na tena saækaraæ kuryÃd % g­hÃsanaparicchadai÷ // ViP_3,18.44 // saæbhëaïÃnupraÓnÃdi $ sahÃsyaæ caiva kurvata÷ & jÃyate tulyatà puæsas % tenaiva dvija vatsaram // ViP_3,18.45 // atha bhuÇkte g­he tasya $ karoty ÃsyÃæ tathÃsane & Óete cÃpy ekaÓayane % sa sadyas tatsamo bhavet // ViP_3,18.46 // devatÃpit­bhÆtÃni $ tathÃnabhyarcya yo 'tithÅn & bhuÇkte sa pÃtakaæ bhuÇkte % ni«k­tis tasya kÅd­ÓÅ // ViP_3,18.47 // brÃhmaïÃdyÃÓ ca ye varïÃ÷ $ svadharmÃd anyatomukham & yÃnti te nagnasaæj¤Ãæ tu % hÅnakarmasv avasthitÃ÷ // ViP_3,18.48 // caturïÃæ yatra varïÃnÃæ $ maitreyÃtyantasaækara÷ & tatrÃsyà sÃdhuv­ttÅnÃm % upaghÃtÃya jÃyate // ViP_3,18.49 // anabhyarcya ­«Ån devÃn $ pit­bhÆtÃtithÅæs tathà & yo bhuÇkte tasya saæbhëÃt % patanti narake narÃ÷ // ViP_3,18.50 // tasmÃd etÃn naro nagnÃæs $ trayÅsaætyÃgadÆ«itÃn & sarvadà varjayet prÃj¤a % ÃlÃpasparÓanÃdi«u // ViP_3,18.51 // ÓraddhÃvadbhi÷ k­taæ yatnÃd $ devÃn pit­pitÃmahÃn & na prÅïayati tac chrÃddhaæ % yady ebhir avalokitam // ViP_3,18.52 // ÓrÆyate ca purà khyÃto $ rÃjà Óatadhanur bhuvi & patnÅ ca Óaibyà tasyÃbhÆd % atidharmaparÃyaïà // ViP_3,18.53 // pativratà mahÃbhÃgà $ satyaÓaucadayÃnvità & sarvalak«aïasaæpannà % saæpannà vinayena ca // ViP_3,18.54 // sa tu rÃjà tayà sÃrdhaæ $ devadevaæ janÃrdanam & ÃrÃdhayÃm Ãsa vibhuæ % parameïa samÃdhinà // ViP_3,18.55 // homair japais tathà dÃnair $ upavÃsaiÓ ca bhaktita÷ & pÆjÃbhiÓ cÃnudivasaæ % tanmanà nÃnyamÃnasa÷ // ViP_3,18.56 // ekadà tu samaæ snÃtau $ tau tu bhÃryÃpatÅ jale & bhÃgÅrathyÃ÷ samuttÅrïau % kÃrttikyÃæ samupo«itau \ pëaï¬inam apaÓyetÃm # ÃyÃntaæ saæmukhaæ dvija // ViP_3,18.57 // cÃpÃcÃryasya tasyÃsau $ sakhà rÃj¤o mahÃtmana÷ & atas tadgauravÃt tena % sahÃlÃpam athÃkarot // ViP_3,18.58 // na tu sà vÃgyatà devÅ $ tasya patnÅ yatavratà & upo«itÃsmÅti raviæ % tasmin d­«Âe dadarÓa ca // ViP_3,18.59 // samÃgamya yathÃnyÃyaæ $ dampatÅ tau yathÃvidhi & vi«ïo÷ pÆjÃdikaæ sarvaæ % k­tavantau dvijottama // ViP_3,18.60 // kÃlena gacchatà rÃjà $ mamÃrÃsau sapatnajit & anvÃruroha taæ devÅ % citÃsthaæ bhÆpatiæ patim // ViP_3,18.61 // sa tu tenÃpacÃreïa $ Óvà jaj¤e vasudhÃdhipa÷ & upo«itena pëaï¬a- % saæbhëo ya÷ k­to 'bhavat // ViP_3,18.62 // sÃpi jÃtismarà jaj¤e $ kÃÓirÃjasutà Óubhà & sarvavij¤Ãnasaæpannà % sarvalak«aïabhÆ«ità // ViP_3,18.63 // tÃæ pità dÃtukÃmo 'bhÆd $ varÃya vinivÃrita÷ & tayaiva tanvyà virato % vivÃhÃrambhato n­pa÷ // ViP_3,18.64 // tata÷ sà divyayà d­«Âyà $ d­«Âvà ÓvÃnaæ nijaæ patim & vaidiÓÃkhyaæ puraæ gatvà % tadavasthaæ dadarÓa tam // ViP_3,18.65 // taæ d­«Âvaiva mahÃbhÃgà $ ÓvÃnabhÆtaæ patiæ tathà & dadau tasmai varÃhÃraæ % satkÃrapravaïaæ Óubham // ViP_3,18.66 // bhu¤jan dattaæ tayà so 'nnam $ atimi«Âam abhÅpsitam & ÓvajÃtilalitaæ kurvan % bahu cÃÂu cakÃra vai // ViP_3,18.67 // atÅva vrŬità bÃlà $ kurvatà cÃÂu tena sà & praïÃmapÆrvam Ãhedaæ % dayitaæ taæ kuyonijam // ViP_3,18.68 // patny uvÃca: smaryatÃæ tan mahÃrÃja $ dÃk«iïyalalitaæ tvayà & yena Óvayonim Ãpanno % mama cÃÂukaro bhavÃn // ViP_3,18.69 // pëaï¬inaæ samÃbhëya $ tÅrthasnÃnÃd anantaram & prÃpto 'si kutsitÃæ yoniæ % kiæ na smarasi tat prabho // ViP_3,18.70 // parÃÓara uvÃca: tayaivaæ smÃrite tatra $ pÆrvajÃtik­te tadà & dadhyau ciram athÃvÃpa % nirvedam atidurlabham // ViP_3,18.71 // nirviïïacitta÷ sa tato $ nirgamya nagarÃd bahi÷ & maruprapatanaæ k­tvà % ÓÃrgÃlÅæ yonim Ãgata÷ // ViP_3,18.72 // sÃpi dvitÅye saæprÃpte $ var«e divyena cak«u«Ã & j¤Ãtvà s­gÃlaæ taæ dra«Âuæ % yayau kolÃhalaæ girim // ViP_3,18.73 // tatrÃpi d­«Âvà taæ prÃha $ ÓÃrgÃlÅæ yonim Ãgatam & bhartÃram api cÃrvaÇgÅ % tanayà p­thivÅk«ita÷ // ViP_3,18.74 // patny uvÃca: api smarasi rÃjendra $ Óvayonisthasya yan mayà & proktaæ te pÆrvacaritaæ % pëaï¬ÃlÃpasaæÓrayam // ViP_3,18.75 // parÃÓara uvÃca: punas tayoktaæ taj j¤Ãtvà $ satyaæ satyavatÃæ vara÷ & kÃnane sa nirÃhÃras % tatyÃja svaæ kalevaram // ViP_3,18.76 // bhÆyas tato v­kaæ jÃtaæ $ gatvà taæ nirjane vane & smÃrayÃm Ãsa bhartÃraæ % pÆrvav­ttam anindità // ViP_3,18.77 // na tvaæ v­ko mahÃbhÃga $ rÃjà Óatadhanur bhavÃn & Óvà bhÆtvà tvaæ Ó­gÃlo 'bhÆr % v­katvaæ sÃmprataæ gata÷ // ViP_3,18.78 // parÃÓara uvÃca: smÃritena yathà vyaktas $ tenÃtmà g­dhratÃæ gata÷ & apÃpà sà punaÓ cainaæ % bodhayÃm Ãsa bhÃminÅ // ViP_3,18.79 // narendra smaryatÃm Ãtmà hy $ alaæ te g­dhrace«Âayà & pëaï¬ÃlÃpajÃto 'yaæ % do«o yad g­dhratÃæ gata÷ // ViP_3,18.80 // tata÷ kÃkatvam Ãpannaæ $ samanantarajanmani & uvÃca tanvÅ bhartÃram % upalabhyÃtmayogata÷ // ViP_3,18.81 // aÓe«Ã bhÆbh­ta÷ pÆrvaæ $ vaÓyà yasmai baliæ dadu÷ & sa tvaæ kÃkatvam Ãpanno % jÃto 'dya balibhuk prabho // ViP_3,18.82 // evam eva ca kÃkatve $ smÃrita÷ sa purÃtanam & tatyÃja bhÆpati÷ prÃïÃn % mayÆratvam avÃpa ca // ViP_3,18.83 // mayÆratve tata÷ sà vai $ cakÃrÃnugataæ Óubhà & dattai÷ pratik«aïaæ bhojyair % bÃlà tajjÃtibhojanai÷ // ViP_3,18.84 // tatas tu janako rÃjà $ vÃjimedhaæ mahÃkratum & cakÃra tasyÃvabh­the % snÃpayÃm Ãsa taæ tadà // ViP_3,18.85 // sasnau svayaæ ca tanvaÇgÅ $ smÃrayÃm Ãsa cÃpi tam & yathÃsau ÓvaÓ­gÃlÃdyà % yonÅr jagrÃha pÃrthiva÷ // ViP_3,18.86 // sm­tajanmakrama÷ so 'tha $ tatyÃja svaæ kalevaram & jaj¤e ca janakasyaiva % putro 'sau sumahÃtmana÷ // ViP_3,18.87 // tata÷ sà pitaraæ tanvÅ $ vivÃhÃrtham acodayat & sa cÃpi kÃrayÃm Ãsa % pità tasyÃ÷ svayaævaram // ViP_3,18.88 // svayaævare k­te sà taæ $ saæprÃptaæ patim Ãtmana÷ & varayÃm Ãsa bhÆyo 'pi % bhart­bhÃvena bhÃminÅ // ViP_3,18.89 // bubhuje ca tayà sÃrdhaæ $ saæbhogÃn n­panandana÷ & pitary uparate rÃjyaæ % videhe«u cakÃra sa÷ // ViP_3,18.90 // iyÃja yaj¤Ãn subahÆn $ dadau dÃnÃni cÃrthinÃm & putrÃn utpÃdayÃm Ãsa % yuyudhe ca sahÃribhi÷ // ViP_3,18.91 // rÃjyaæ k­tvà yathÃnyÃyaæ $ pÃlayitvà vasuædharÃm & tatyÃja sa priyÃn prÃïÃn % saægrÃme dharmato n­pa÷ // ViP_3,18.92 // tataÓ citÃsthaæ taæ bhÆyo $ bhartÃraæ sà Óubhek«aïà & anvÃruroha vidhivad % yathÃpÆrvaæ mudÃvatÅ // ViP_3,18.93 // tato 'vÃpa tayà sÃrdhaæ $ rÃjaputryà sa pÃrthiva÷ & aindrÃn atÅtya vai lokÃæl % lokÃn kÃmaduho 'k«ayÃn // ViP_3,18.94 // svargÃk«ayatvam atulaæ $ dÃmpatyam atidurlabham & prÃptaæ puïyaphalaæ prÃpya % saæÓuddhiæ tÃæ dvijottama // ViP_3,18.95 // e«a pëaï¬asaæbhëa- $ do«a÷ prokto mayà dvija & tathÃÓvamedhÃvabh­tha- % snÃnamÃhÃtmyam eva ca // ViP_3,18.96 // tasmÃt pëaï¬ibhi÷ pÃpair $ ÃlÃpasparÓanaæ tyajet & viÓe«ata÷ kriyÃkÃle % yaj¤Ãdau cÃpi dÅk«ita÷ // ViP_3,18.97 // kriyÃhÃnir g­he yasya $ mÃsam ekaæ prajÃyate & tasyÃvalokanÃt sÆryaæ % paÓyeta matimÃn nara÷ // ViP_3,18.98 // kiæ punar yais tu saætyaktà $ trayÅ sarvÃtmanà dvija & parÃnnabhojibhi÷ pÃpair % vedavÃdavirodhibhi÷ // ViP_3,18.99 // After 99, ed. VeÇk. ins.: sahÃlÃpas tu saæsarga÷ $ sahÃsyà cÃtipÃpinÅ // ViP_3,18.99*36:1 // pëaï¬ibhir durÃcÃrais $ tasmÃt tÃn parivarjayet // ViP_3,18.99*36:2 // pëaï¬ino vikarmasthÃn $ bai¬Ãlavratikä chaÂhÃn & haitukÃn bakav­ttÅæÓ ca % vÃÇmÃtreïÃpi nÃrcayet // ViP_3,18.100 // Á2,B2,D7 ins.: bhra«Âa÷ svadharmÃt pëaï¬o $ vikarmastho ni«iddhak­t // ViP_3,18.100*37:1 // yasya dharmasya yo nityaæ $ suradhvaja ivocchrita÷ // ViP_3,18.100*37:2 // pracchannÃni ca pÃpÃni $ bai¬Ãlaæ nÃma tadvratam // ViP_3,18.100*37:3 // priyaæ vakti puro 'nyatra $ vipriyaæ kurute bh­Óam // ViP_3,18.100*37:4 // tyaktÃparÃdhace«ÂaÓ ca $ ÓaÂho 'yaæ kathito budhai÷ // ViP_3,18.100*37:5 // saædehak­d dhetubhir ya÷ $ satkarmasu sa haituka÷ // ViP_3,18.100*37:6 // arvÃgd­«Âir nik­tikÃ÷ $ svÃrthasÃdhanatatparÃ÷ // ViP_3,18.100*37:7 // B2 cont.: ÓaÂho mithyÃvinÅtaÓ ca $ bakav­ttir udÃh­ta÷ // ViP_3,18.100*38 // dÆrÃd apÃsta÷ saæparkas $ sahÃsyÃpi ca pÃpibhi÷ & pëaï¬ibhir durÃcÃrais % tasmÃt tÃn parivarjayet // ViP_3,18.101 // ete nagnÃs tavÃkhyÃtà $ d­«Âyà ÓrÃddhopaghÃtakÃ÷ & ye«Ãæ saæbhëaïÃt puæsÃæ % dinapuïyaæ praïaÓyati // ViP_3,18.102 // ete pëaï¬ina÷ pÃpà $ na hy etÃn Ãlaped budha÷ & puïyaæ naÓyati saæbhëÃd % ete«Ãæ taddinodbhavam // ViP_3,18.103 // puæsÃæ jaÂÃdharaïamauï¬yavatÃæ v­thaiva $ moghÃÓinÃm akhilaÓaucanirÃk­tÃnÃm & toyapradÃnapit­piï¬abahi«k­tÃnÃæ % saæbhëaïÃd api narà narakaæ prayÃnti // ViP_3,18.104 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe '«ÂÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: bhagavan yan narai÷ kÃryaæ $ sÃdhukarmaïy avasthitai÷ & tan mahyaæ guruïÃkhyÃtaæ % nityanaimittikÃtmakam // ViP_4,1.1 // varïadharmÃs tathÃkhyÃtà $ dharmà ye cÃÓrame«u vai & Órotum icchÃmy ahaæ vaæÓÃæs % tÃæs tvaæ prabrÆhi me guro // ViP_4,1.2 // parÃÓara uvÃca: maitreya ÓrÆyatÃm ayam anekayajvivÅraÓÆrabhÆpÃlÃlaæk­to brahmÃdir mÃnavo vaæÓa÷ || ViP_4,1.3 || tathà coktam | brahmÃdyaæ yo manor vaæÓam $ ahany ahani saæsmaret & tasya vaæÓasamucchedo % na kadÃcid bhavi«yati // ViP_4,1.4 // tad asya vaæÓasyÃnupÆrvÅm aÓe«apÃpaprak«ÃlanÃya maitreya tÃæ Ó­ïu || ViP_4,1.5 || tad yathà sakalajagatÃm anÃdir ÃdibhÆta-­gyaju÷sÃmÃdimayo bhagavadvi«ïumayasya brahmaïo mÆrtaæ rÆpaæ hiraïyagarbho brahmÃï¬ato bhagavÃn brahmà prÃg babhÆva || ViP_4,1.6 || brahmaïaÓ ca dak«iïÃÇgu«Âhajanmà dak«a÷ prajÃpatir dak«asyÃditir aditer vivasvÃn vivasvato manu÷ || ViP_4,1.7 || manor ik«vÃkun­gadh­«ÂaÓaryÃtinari«yantaprÃæÓunÃbhÃganedi«ÂakarÆ«ap­«adhrÃkhyà daÓa putrà babhÆvu÷ || ViP_4,1.8 || i«Âiæ ca mitrÃvaruïayor manu÷ putrakÃmaÓ cakÃra || ViP_4,1.9 || tatrÃpahute hotur apacÃrÃd ilà nÃma kanyà babhÆva || ViP_4,1.10 || saiva ca mitrÃvaruïayo÷ prasÃdÃt sudyumno nÃma mano÷ putro maitreyÃsÅt || ViP_4,1.11 || punaÓ ceÓvarakopÃt strÅ satÅ somasÆnor budhasyÃÓramasamÅpe babhrÃma || ViP_4,1.12 || sÃnurÃgaÓ ca tasyÃæ budha÷ purÆravasam Ãtmajam utpÃdayÃm Ãsa || ViP_4,1.13 || jÃte ca tasminn amitatejobhi÷ paramar«ibhir ­Çmayo yajurmaya÷ sÃmamayo 'tharvamaya÷ sarvamayo manomayo j¤Ãnamayo na kiæcinmayo bhagavÃn yaj¤apuru«asvarÆpÅ sudyumnasya puæstvam abhila«adbhir yathÃvad i«Âas tatprasÃdÃc cÃsÃv ilà punar api sudyumno 'bhavat || ViP_4,1.14 || tasyÃpy utkalagayavinatasaæj¤Ãs traya÷ putrà babhÆvu÷ || ViP_4,1.15 || sudyumnas tu strÅpÆrvakatvÃd rÃjyabhÃgaæ na lebhe || ViP_4,1.16 || tatpitrà tu vasi«ÂhavacanÃt prati«ÂhÃnaæ nÃma nagaraæ sudyumnÃya dattaæ tac cÃsau purÆravase prÃdÃt || ViP_4,1.17 || p­«adhras tu mano÷ putro gurugovadhÃc chÆdratvam agamat || ViP_4,1.18 || karÆ«Ãt kÃrÆ«Ã÷ k«atriyà mahÃbalaparÃkramà babhÆvu÷ || ViP_4,1.19 || nÃbhÃgo nedi«Âaputras tu vaiÓyatÃm agamat | tasmÃd bhalandana÷ putro 'bhavat || ViP_4,1.20 || bhalandanÃd vatsaprir udÃrakÅrti÷ || ViP_4,1.21 || vatsapre÷ prÃæÓur abhavat || ViP_4,1.22 || prajÃniÓ ca prÃæÓor eko 'bhavat || ViP_4,1.23 || tataÓ ca khanitras tasmÃc cak«upa÷ cak«upÃc cÃtibalaparÃkramo viæÓo 'bhavat || ViP_4,1.24 || tato viviæÓas tasmÃc ca khaninetras tataÓ cÃtivibhÆti÷ || ViP_4,1.25 || ativibhÆter bhÆribalaparÃkrama÷ karaædhama÷ putro 'bhavat tasmÃd apy avik«ir avik«er apy atibala÷ putro marutto 'bhavad yasyemÃv adyÃpi Ólokau gÅyete || ViP_4,1.26 || maruttasya yathà yaj¤as $ tathà kasyÃbhavad bhuvi & sarvaæ hiraïmayaæ yasya % yaj¤avastv atiÓobhanam // ViP_4,1.27 // amÃdyad indra÷ somena $ dak«iïÃbhir dvijÃtaya÷ & maruta÷ parive«ÂÃra÷ % sadasyÃÓ ca divaukasa÷ // ViP_4,1.28 // maruttaÓ cakravartÅ nari«yantanÃmÃnaæ putram avÃpa || ViP_4,1.29 || tasmÃc ca damo damasya putro rÃjyavardhano jaj¤e || ViP_4,1.30 || rÃjyavardhanÃt sudh­tir abhÆt tataÓ ca naras tasmÃc ca kevala÷ kevalÃd bandhumÃn bandhumato vegavÃn vegavato budhaÓ tataÓ ca t­ïabindu÷ || ViP_4,1.31 || tasyÃpy ekà kanyà ilavilà nÃma || ViP_4,1.32 || taæ cÃlambu«Ã nÃma varÃpsarÃs t­ïabinduæ bheje || ViP_4,1.33 || tasyÃm asya viÓÃlo jaj¤e ya÷ purÅæ vaiÓÃlÅæ nÃma nirmame || ViP_4,1.34 || hemacandro viÓÃlasya putro 'bhavat || ViP_4,1.35 || tasmÃc ca sucandras tattanayo dhÆmrÃÓvas tasyÃpi s­¤jayo 'bhÆt || ViP_4,1.36 || s­¤jayÃt sahadeva÷ | tata÷ k­ÓÃÓvo nÃma putro 'bhavat || ViP_4,1.37 || somadatta÷ k­ÓÃÓvÃj jaj¤e yo daÓÃÓvamedhÃn ÃjahÃra || ViP_4,1.38 || tatputraÓ ca janamejaya÷ | janamejayÃt sumati÷ | ete vaiÓÃlikà bhÆbh­ta÷ || ViP_4,1.39 || Óloko 'py atra gÅyate | t­ïabindo÷ prasÃdena $ sarve vaiÓÃlikà n­pÃ÷ & dÅrghÃyu«o mahÃtmÃno % vÅryavanto 'tidhÃrmikÃ÷ // ViP_4,1.40 // ÓaryÃte÷ kanyà sukanyà nÃmÃbhavad yÃm upayeme cyavana÷ || ViP_4,1.41 || ÃnartaÓ ca nÃma dhÃrmika÷ ÓaryÃtiputro 'bhÆt || ViP_4,1.42 || ÃnartasyÃpi revato nÃma putro jaj¤e yo 'sÃv Ãnartavi«ayaæ bubhuje purÅæ ca kuÓasthalÅm adhyuvÃsa || ViP_4,1.43 || revatasyÃpi raivata÷ putra÷ kakudmÅ nÃma dharmÃtmà bhrÃt­Óatasya jye«Âho 'bhavat || ViP_4,1.44 || tasya ca revatÅ nÃma kanyà | tÃm ÃdÃya kasyeyam arhatÅti bhagavantam abjayoniæ pra«Âuæ brahmalokaæ jagÃma || ViP_4,1.45 || tÃvac ca brahmaïo 'ntike hÃhÃhÆhÆsaæj¤ÃbhyÃæ gandharvÃbhyÃm atitÃnaæ nÃma divyaæ gÃndharvam agÅyata || ViP_4,1.46 || tÃvac ca trimÃrgaparivartair anekayugapariv­ttiti«Âhann api raivata÷ Ó­ïvan muhÆrtam iva mene || ViP_4,1.47 || gÅtÃvasÃne ca bhagavantam abjayoniæ praïamya raivata÷ kanyÃyogyaæ varam ap­cchat || ViP_4,1.48 || taæ cÃha bhagavÃn kathaya yo 'bhimatas te vara iti || ViP_4,1.49 || punaÓ ca praïamya bhagavate tasmai yathÃbhimatÃn Ãtmana÷ sa varÃn kathayÃm Ãsa | ka e«Ãæ bhagavato 'bhimato yasmai kanyÃm imÃæ prayacchÃmÅti || ViP_4,1.50 || tata÷ kiæcidavanataÓirÃ÷ sasmitaæ bhagavÃn abjayonir Ãha || ViP_4,1.51 || ya ete bhavato 'bhimatà naite«Ãæ sÃmpratam apatyÃpatyasaætatir apy avanÅtale 'sti || ViP_4,1.52 || bahÆni hi tavÃtraiva gÃndharvaæ Ó­ïvataÓ caturyugÃny atÅtÃni || ViP_4,1.53 || sÃmprataæ hi bhÆtale '«ÂÃviæÓatitamasya manoÓ caturyugam atÅtaprÃyam Ãsanno hi tatra kali÷ || ViP_4,1.54 || anyasmai kanyÃratnam idaæ bhavataikÃkinà deyam || ViP_4,1.55 || bhavato 'pi mitramantribh­tyakalatrabandhubalakoÓÃdaya÷ samastÃ÷ kÃlenaitenÃtyantam atÅtÃ÷ || ViP_4,1.56 || tata÷ punar utpannasÃdhvasa÷ sa rÃjà bhagavantaæ praïamya papraccha || ViP_4,1.57 || bhagavann evam avasthite mayeyaæ kasmai deyeti || ViP_4,1.58 || tata÷ sa bhagavÃn kiæcidavanamrakandharaæ k­täjalibhÆtaæ sarvalokagurur abjayonir Ãha || ViP_4,1.59 || brahmovÃca: na hy ÃdimadhyÃntam ajasya yasya $ vidmo vayaæ sarvamayasya dhÃtu÷ & na ca svarÆpaæ na paraæ svabhÃvaæ % na caiva sÃraæ parameÓvarasya // ViP_4,1.60 // kalÃmuhÆrtÃdimayaÓ ca kÃlo $ na yadvibhÆte÷ pariïÃmahetu÷ & ajanmanÃÓasya samastamÆrter % anÃmarÆpasya sanÃtanasya // ViP_4,1.61 // yasya prasÃdÃd aham acyutasya $ bhÆta÷ prajÃs­«Âikaro 'ntakÃrÅ & krodhÃc ca rudra÷ sthitihetubhÆto % yasmÃc ca madhye puru«a÷ parasmÃt // ViP_4,1.62 // madrÆpam ÃsthÃya s­jaty ajo ya÷ $ sthitau ca yo 'sau puru«asvarÆpÅ & rudrasvarÆpeïa ca yo 'tti viÓvaæ % dhatte tathÃnantavapu÷ samastam // ViP_4,1.63 // ÓakrÃdirÆpÅ paripÃti viÓvam $ arkendurÆpaÓ ca tamo hinasti & pÃkÃya yo 'gnitvam upetya lokÃn % bibharti p­thvÅvapur avyayÃtmà // ViP_4,1.64 // ce«ÂÃæ karoti ÓvasanasvarÆpÅ $ lokasya t­ptiæ ca jalÃnnarÆpÅ & dadÃti viÓvasthitisaæsthitas tu % sarvÃvakÃÓaæ ca nabha÷svarÆpÅ // ViP_4,1.65 // ya÷ s­jyate sargak­d Ãtmanaiva $ ya÷ pÃlyate pÃlayità ca deva÷ & viÓvÃtmanà saæhriyate 'ntakÃrÅ % p­thak trayasyÃsya ca yo 'vyayÃtmà // ViP_4,1.66 // yasmi¤ jagad yo jagad etad Ãdyo $ yaÓ cÃÓrito 'smi¤ jagati svayaæbhÆ÷ & sa sarvabhÆtaprabhavo dharitryÃæ % svÃæÓena vi«ïur n­pate 'vatÅrïa÷ // ViP_4,1.67 // kuÓasthalÅ yà tava bhÆpa ramyà $ purÅ purÃbhÆd amarÃvatÅva & sà dvÃrakà saæprati tatra cÃste % sa keÓavÃæÓo baladevanÃmà // ViP_4,1.68 // tasmai tvam enÃæ tanayÃæ narendra $ prayaccha mÃyÃmanujÃya jÃyÃm & ÓlÃghyo varo 'sau tanayà taveyaæ % strÅratnabhÆtà sad­Óo hi yoga÷ // ViP_4,1.69 // parÃÓara uvÃca: itÅrito 'sau kamalodbhavena $ bhuvaæ samÃsÃdya pati÷ prajÃnÃm & dadarÓa hrasvÃn puru«Ãn aÓe«Ãn % alpaujasa÷ svalpavivekavÅryÃn // ViP_4,1.70 // kuÓasthalÅæ tÃæ ca purÅm upetya $ d­«ÂvÃnyarÆpÃæ pradadau svakanyÃm & sÅradhvajÃya sphaÂikÃcalÃbha % vak«a÷sthalÃyÃtuladhÅr narendra÷ // ViP_4,1.71 // uccapramÃïÃm iti tÃm avek«ya $ svalÃÇgalÃgreïa sa tÃlaketu÷ & vinÃmayÃm Ãsa tataÓ ca sÃpi % babhÆva sadyo vanità yathÃnyà // ViP_4,1.72 // tÃæ revatÅæ raivatabhÆpakanyÃæ $ sÅrÃyudho 'sau vidhinopayeme & dattvà ca kanyÃæ sa n­po jagÃma % himÃlayaæ vai tapase dh­tÃtmà // ViP_4,1.73 // [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe prathamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: yÃvac ca brahmalokÃt kakudmÅ raivato nÃbhyeti tÃvat puïyajanasaæj¤Ã rÃk«asÃs tÃm asya purÅæ kuÓasthalÅæ jaghnu÷ || ViP_4,2.1 || tac cÃsya bhrÃt­Óataæ puïyajanatrÃsÃd diÓo bheje || ViP_4,2.2 || tadanvayÃÓ ca k«atriyÃ÷ sarvadik«v abhavan || ViP_4,2.3 || dh­«ÂasyÃpi dhÃr«Âakaæ k«atram abhavat || ViP_4,2.4 || nabhagasyÃtmajo nÃbhÃgasaæj¤o 'bhavat | tasya ambarÅ«a÷ | ambarÅ«asyÃpi virÆpo 'bhavat || ViP_4,2.5 || virÆpÃt p­«adaÓvo jaj¤e tataÓ ca rathÅtara÷ || ViP_4,2.6 || tatrÃyaæ Óloka÷ | ete k«atraprasÆtà vai punaÓ cÃÇgirasÃ÷ sm­tÃ÷ | rathÅtarÃïÃæ pravarÃ÷ k«atropetà dvijÃtaya÷ || ViP_4,2.7 || k«uvataÓ ca manor ik«vÃkur ghrÃïata÷ putro jaj¤e || ViP_4,2.8 || tasya putraÓatapravarà vikuk«inimidaï¬ÃkhyÃs traya÷ putrà | ÓakunipramukhÃ÷ pa¤cÃÓat putrÃ÷ uttarÃpatharak«itÃro babhÆvu÷ | catvÃriæÓad a«Âau ca dak«iïÃpathabhÆpÃlÃ÷ || ViP_4,2.9 || sa cek«vÃkur a«ÂakÃyÃm utpÃdya ÓrÃddhÃrhaæ mÃæsam Ãnayeti vikuk«im Ãj¤ÃpayÃm Ãsa | sa tatheti g­hÅtÃj¤o vanam abhyetyÃnekÃn m­gÃn hatvÃtiÓrÃnto 'tik«utparÅto vikuk«ir ekaæ ÓaÓam abhak«ayat | Óe«aæ ca mÃæsam ÃnÅya pitre nivedayÃm Ãsa || ViP_4,2.10 || ik«vÃkukulÃcÃryas tatprok«aïÃya vasi«ÂhaÓ codita÷ prÃha | alam anenÃmedhyenÃmi«eïa durÃtmanÃnena te putreïaitan mÃæsam upahataæ yato 'nena ÓaÓo bhak«ita÷ || ViP_4,2.11 || tataÓ cÃsau vikuk«ir guruïaivam ukta÷ ÓaÓÃdasaæj¤Ãm avÃpa pitrà ca parityakta÷ || ViP_4,2.12 || pitary uparate cÃkhilÃm etÃæ p­thvÅæ dharmata÷ ÓaÓÃsa || ViP_4,2.13 || ÓaÓÃdasya puraæjayo nÃma putro 'bhavat || ViP_4,2.14 || idaæ cÃnyat purà hi tretÃyÃæ devÃsuram atÅva bhÅ«aïaæ yuddham ÃsÅt | tatra cÃtibalibhir asurair amarÃ÷ parÃjità bhagavantaæ vi«ïum ÃrÃdhayÃæ cakru÷ || ViP_4,2.15 || prasannaÓ ca devÃnÃm anÃdinidhana÷ sakalajagatparÃyaïo nÃrÃyaïa÷ prÃha | j¤Ãtam eva mayà yu«mÃbhir yad abhila«itaæ tadartham idaæ ÓrÆyatÃm | puraæjayo nÃma ÓaÓÃdasya ca rÃjar«es tanaya÷ k«atriyavaryas taccharÅre 'ham aæÓena svayam evÃvatÅrya tÃn aÓe«Ãn asurÃn nihani«yÃmi tad bhavadbhi÷ puraæjayo 'suravadhÃrthÃya kÃryodyoga÷ kÃrya iti etac ca Órutvà praïamya bhagavantaæ vi«ïum amarÃ÷ puraæjayasakÃÓam Ãjagmu÷ || ViP_4,2.16 || ÆcuÓ cainaæ | bho bho÷ k«atriyavaryÃsmÃbhir abhyarthitena bhavatÃsmÃkam arÃtivadhodyatÃnÃæ sÃhÃyyaæ k­tam icchÃma÷ | tad bhavatÃsmÃkam abhyÃgatÃnÃæ praïayabhaÇgo na kÃrya÷ | ity ukta÷ puraæjaya÷ prÃha | sakalatrailokyanÃtho yo 'yaæ yu«mÃkam indra÷ Óatakratur asya yady ahaæ skandhÃrƬho yu«madarÃtibhi÷ saha yotsye tadÃhaæ bhavatÃæ sahÃya÷ | ity Ãkarïya samastadevair indreïa ca bìham ity evaæ samanvicchitam || ViP_4,2.17 || tataÓ ca Óatakrator v­«abharÆpadhÃriïa÷ kakutstho 'tihar«asamanvito bhagavataÓ carÃcaraguror acyutasya tejasÃpyÃyito devÃsurasaægrÃme samastÃn evÃsurÃn nijaghÃna || ViP_4,2.18 || yataÓ ca v­«abhakakutsthena rÃj¤Ã ni«Æditam asurabalam ataÓ cÃsau kakutsthasaæj¤Ãm avÃpa || ViP_4,2.19 || kakutsthasyÃpy anenÃ÷ putro 'bhÆt p­thur anenasa÷ p­thor viÓvagaÓvas tasyÃpi cÃndro yuvanÃÓvaÓ cÃndrasya tasya yuvanÃÓvasya ÓrÃvasto ya÷ purÅæ ÓrÃvastÅæ niveÓayÃm Ãsa || ViP_4,2.20 || ÓrÃvastasya b­hadaÓvas tasyÃpi kuvalayÃÓvo yo 'sÃv uttaÇkasya mahar«er apakÃriïaæ dhundhunÃmÃnam asuraæ vai«ïavena tejasÃpyÃyita÷ putrasahasrair ekaviæÓatibhi÷ pariv­to jaghÃna dhundhumÃrasaæj¤Ãæ cÃvÃpa || ViP_4,2.21 || tasya ca samastà eva putrà dhundhumukhani÷ÓvÃsÃgninà viplu«Âà vineÓu÷ || ViP_4,2.22 || d­¬hÃÓvacandrÃÓvakapilÃÓvÃs traya÷ kevalaæ avaÓe«itÃ÷ || ViP_4,2.23 || d­¬hÃÓvÃd dharyaÓvas tasmÃn nikumbho nikumbhÃt saæhitÃÓva÷ | tataÓ ca k­ÓÃÓvas | tasmÃc ca prasenajit tato yuvanÃÓvo 'bhavat || ViP_4,2.24 || tasya cÃputrasyÃtinirvedÃn munÅnÃm ÃÓramamaï¬ale nivasata÷ k­pÃlubhis tair munibhir apatyotpÃdanÃya i«Âi÷ k­tà | tasyÃæ ca madhyarÃtriniv­ttÃyÃæ mantrapÆtajalapÆrïaæ kalaÓaæ vedimadhye niveÓya te munaya÷ su«upu÷ || ViP_4,2.25 || te«u ca supte«v atit­ÂparÅta÷ sa bhÆpÃlas tam ÃÓramaæ viveÓa || ViP_4,2.26 || suptÃæÓ ca tÃn ­«Ån naivotthÃpayÃm Ãsa | tac ca kalaÓajalam aparimeyamÃhÃtmyaæ mantrapÆtaæ papau || ViP_4,2.27 || prabuddhÃÓ ca ­«aya÷ papracchu÷ kenaitan mantrapÆtaæ vÃri pÅtam || ViP_4,2.28 || atra hi pÅte rÃj¤o yuvanÃÓvasya patnÅ mahÃbalaparÃkramaæ putraæ janayi«yatÅty Ãkarïya sa rÃjà ajÃnatà mayà pÅtam ity Ãha || ViP_4,2.29 || garbhaÓ ca yuvanÃÓvasyodare 'bhavat krameïa ca vav­dhe || ViP_4,2.30 || prÃptasamayaÓ ca dak«iïakuk«im avanÅpater nirbhidya niÓcakrÃma na cÃsau rÃjà mamÃra || ViP_4,2.31 || jÃto nÃmai«a kaæ dhÃsyatÅti munaya÷ procu÷ || ViP_4,2.32 || athÃgamya devarì abravÅt mÃm ayaæ dhÃsyatÅti || ViP_4,2.33 || tato mÃædhÃtà nÃmato 'bhavat | vaktre cÃsya pradeÓinÅ devarÃjena nyastà tÃæ papau | tÃæ cÃm­tasrÃviïÅm ÃsvÃdyÃhnaiva sa vyavardhata || ViP_4,2.34 || sa tu mÃædhÃtà cakravartÅ saptadvÅpÃæ mahÅæ bubhuje || ViP_4,2.35 || bhavati cÃtra Óloka÷ | yÃvat sÆrya udeti sma yÃvac ca pratiti«Âhati | sarvaæ tad yauvanÃÓvasya mÃædhÃtu÷ k«etram ucyate || ViP_4,2.36 || mÃædhÃtà ÓaÓabindor duhitaraæ bindumatÅm upayeme | purukutsam ambarÅ«aæ ca mucakundaæ ca tasyÃæ putratrayam utpÃdayÃm Ãsa || ViP_4,2.37 || pa¤cÃÓac ca duhitaras tasya n­pater babhÆvu÷ || ViP_4,2.38 || bahv­caÓ ca saubharir nÃma ­«ir antarjale dvÃdaÓÃbdaæ kÃlam uvÃsa || ViP_4,2.39 || tatra cÃntarjale saæmado nÃmÃtibahuprajo 'tipramÃïo mÅnÃdhipatir ÃsÅt | tasya ca putrapautradauhitrÃ÷ pÃrÓvata÷ p­«Âhato 'grato vak«a÷pucchaÓirasÃæ copari bhramantas tenaiva sahÃharniÓam atinirv­tà remire || ViP_4,2.40 || sa cÃpi tatsparÓopacÅyamÃnahar«aprakar«o bahuprakÃraæ tasya ­«e÷ paÓyatas tair ÃtmajapautradauhitrÃdibhi÷ sahÃnudinaæ bahuprakÃraæ reme || ViP_4,2.41 || athÃntarjalÃvasthita÷ sa saubharir ekÃgratÃsamÃdhÃnam apahÃyÃnudinaæ tat tasya matsyasyÃtmajapautradauhitrÃdibhi÷ sahÃtiramaïÅyaæ lalitam avek«yÃcintayat | aho dhanyo 'yam Åd­Óam apy anabhimataæ yonyantaram avÃpyaibhir ÃtmajapautrÃdibhi÷ saha ramamÃïo 'tÅvÃsmÃkaæ sp­hÃm utpÃdayati | vayam apy evaæ putrÃdibhi÷ saha rami«yÃma÷ | ity evam abhisamÅk«ya sa tasmÃd antarjalÃn ni«kramya nirve«ÂukÃma÷ kanyÃrthaæ mÃædhÃtÃraæ rÃjÃnam agacchat || ViP_4,2.42 || ÃgamanaÓravaïasamanantaraæ cotthÃya tena rÃj¤Ã samyag arghÃdinà pÆjita÷ k­tÃsanaparigraha÷ saubharir uvÃca || ViP_4,2.43 || saubharir uvÃca: nirve«ÂukÃmo 'smi narendra kanyÃæ $ prayaccha me mà praïayaæ vibhÃÇk«Å÷ & na hy arthina÷ kÃryavaÓÃbhyupetÃ÷ % kakutsthagotre vimukhÃ÷ prayÃnti // ViP_4,2.44 // anye 'pi santy eva n­pÃ÷ p­thivyÃæ $ k«mÃpÃla ye«ÃætanayÃ÷ prasÆtÃ÷ & kiætv arthinÃm arthitadÃnadÅk«Ã % k­tavrataæ ÓlÃghyam idaæ kulaæ te // ViP_4,2.45 // ÓatÃrdhasaækhyÃs tava santi kanyÃs $ tÃsÃæ mamaikÃæ n­pate prayaccha & yat prÃrthanÃbhaÇgabhayÃd bibhemi % tasmÃd ahaæ rÃjavarÃtidu÷khÃt // ViP_4,2.46 // parÃÓara uvÃca: iti ­«ivacanam Ãkarïya sa rÃjà jarÃjarjaritadehaæ tam ­«im Ãlokya pratyÃkhyÃnakÃtaras tasmÃc ca bhagavata÷ ÓÃpato bibhyatkiæcidadhomukhaÓ ciraæ dadhyau || ViP_4,2.47 || saubharir uvÃca: narendra kasmÃt samupai«i cintÃm $ aÓakyam uktaæ na mayÃtra kiæcit & yÃvaÓyadeyà tanayà tayaiva % k­tÃrthatà no yadi kiæ na labdham // ViP_4,2.48 // parÃÓara uvÃca: atha tasya ÓÃpabhÅta÷ sapraÓrayam uvÃcÃsau rÃjà || ViP_4,2.49 || rÃjovÃca: bhagavann asmatkulasthitir iyaæ ya eva kanyÃyà abhirucito 'bhijanavÃn varas tasmai kanyà pradÅyate | bhagavadÃj¤ÃsmanmanorathÃnÃm apy agocaravartinÅ | katham apy e«Ã saæjÃtà tad evam upasthite na vidma÷ kiæ kurma ity etan mayà cintyate | ity abhihite ca tena bhÆbhujà munir acintayat | aho 'yam anyo 'smatpratyÃkhyÃnopÃyo v­ddho 'yam anabhimata÷ strÅïÃæ kim uta kanyÃnÃm ity amunà saæcintyaivam abhihitam | evam astu tathà kari«yÃmÅti saæcintya mÃædhÃtÃram uvÃca || ViP_4,2.50 || yady evaæ tadÃdiÓyatÃm asmÃkaæ praveÓÃya kanyÃnta÷puravar«avara÷ | yadi kanyaiva kÃcin mÃm abhila«ati tadÃhaæ dÃrasaægrahaæ kari«yÃmÅty anyathà cet tad alam asmÃkam etenÃtÅtakÃlÃrambhenety uktvà virarÃma || ViP_4,2.51 || parÃÓara uvÃca: tataÓ ca mÃædhÃtrà muniÓÃpaÓaÇkitena kanyÃnta÷puravar«avara÷ samÃj¤apta÷ || ViP_4,2.52 || kanyÃnta÷puraæ praviÓann eva bhagavÃn akhilasiddhagandharvamanu«yebhyo 'tiÓayena kamanÅyaæ rÆpam akarot || ViP_4,2.53 || praveÓya ca tam ­«im anta÷puravar«avaras tÃ÷ kanyakÃ÷ prÃha || ViP_4,2.54 || bhavatÅnÃæ janayità mahÃrÃja÷ samÃj¤Ãpayati | ayam asmÃn brahmar«i÷ kanyÃrthÅ samabhyÃgato mayà cÃsya pratij¤Ãtaæ yady asmatkanyakà kÃcid bhagavantaæ varayati tat kanyÃyÃÓ chande nÃhaæ paripanthÃnaæ kari«yÃmÅty Ãkarïya sarvà eva tÃ÷ kanyÃ÷ sÃnurÃgÃ÷ samanmathÃ÷ kareïava ivebhayÆthapatiæ tam ­«im ahamahamikayà varayÃæ babhÆvu÷ || ViP_4,2.55 || ÆcuÓ ca: alaæ bhaginyo 'ham imaæ v­ïomi $ v­to mayà nai«a tavÃnurÆpa÷ & mamaiva bhartà vidhinai«a s­«Âa÷ % s­«ÂÃham asyopaÓamaæ prayÃhi // ViP_4,2.56 // v­to mayÃyaæ prathamaæ mayÃyaæ $ g­haæ viÓann eva vihanyase kim & mayà mayeti k«itipÃtmajÃnÃæ % tadartham atyarthakalir babhÆva // ViP_4,2.57 // yadà tu sarvÃbhir atÅva hÃrdÃd $ v­ta÷ sa kanyÃbhir anindyakÅrti÷ & tadà sa kanyÃdhik­to n­pÃya % yathÃvad Ãca«Âa vinamramÆrti÷ // ViP_4,2.58 // parÃÓara uvÃca: tadavagamÃt kiæ kim etat kathaya kiæ karomÅti kiæ mayÃbhihitam ity Ãkulamatir anicchann api kathamapi rÃjÃnumene || ViP_4,2.59 || k­tÃnurÆpavivÃhaÓ ca mahar«i÷ sakalà eva tÃ÷ kanyÃ÷ svam ÃÓramam anayat || ViP_4,2.60 || tatra cÃÓe«aÓilpiÓilpapraïetÃraæ dhÃtÃram ivÃnyaæ viÓvakarmÃïam ÃhÆya sakalakanyÃnÃm ekaikasyÃ÷ protphullapaÇkajÃ÷ kÆjatkalahaæsakÃraï¬avÃdi vihaægamÃbhirÃmajalÃÓayÃ÷ sopavanÃ÷ sÃvakÃÓÃ÷ sÃdhuÓayyÃparicchadÃ÷ prÃsÃdÃ÷ kriyantÃm ity ÃdideÓa || ViP_4,2.61 || tac ca tathaivÃnu«Âhitam aÓe«aÓilpaviÓe«ÃcÃryas tva«Âà darÓitavÃn || ViP_4,2.62 || tataÓ ca paramar«iïà saubhariïÃj¤aptas te«u g­he«v anapÃyÅ nandanÃmà mahÃnidhir ÃsÃæ cakre || ViP_4,2.63 || tato 'navaratabhak«yabhojyalehyÃdyupabhogair ÃgatÃnugatabh­tyÃdÅn aharniÓam aÓe«ag­he«u tÃ÷ k«itÅÓaduhitaro bhojayÃm Ãsu÷ || ViP_4,2.64 || ekadà tu duhit­snehÃk­«Âah­daya÷ sa mahÅpatir atidu÷khitÃs tÃ÷ sukhità veti vicintya tasya mahar«er ÃÓramam upetya sphuradaæÓumÃlÃæ sphaÂikamayÅæ prÃsÃdamÃlÃm atiramyopavanajalÃÓayÃæ dadarÓa || ViP_4,2.65 || praviÓya caikaæ prÃsÃdam ÃtmajÃæ pari«vajya k­tÃsanaparigraha÷ prav­ddhasnehanayanÃmbugarbhanayano 'bravÅt || ViP_4,2.66 || apy atra vatse bhavatyÃ÷ sukham uta kiæcid asukham api te mahar«i÷ snehavÃn uta saæsmaryate 'smadg­havÃsasyety uktà tattanayà pitaram Ãha || ViP_4,2.67 || tÃtÃtiramaïÅya÷ prÃsÃdo 'trÃtimanoj¤am upavanam atikalavÃkyavihaægÃbhirutÃ÷ protphullapadmÃkarà jalÃÓayÃ÷ | manonukÆlabhak«yabhojyÃnulepanavastra bhÆ«aïÃdibhogopabhogà m­dÆni ÓayanÃni sarvasaæpatsamavetam etad gÃrhasthyam tathÃpi kena và janmabhÆmir na smaryate || ViP_4,2.68 || tvatprasÃdÃd idam aÓe«am atiÓobhanam || ViP_4,2.69 || kiætv ekaæ mamaitad du÷khakÃraïaæ yad asmadg­hÃn mahar«ir ayaæ madbhartà na ni«krÃmati mamaiva kevalam atiprÅtyà samÅpavartÅ nÃnyÃsÃm asmadbhaginÅnÃm || ViP_4,2.70 || evaæ ca mama sahodaryà du÷khità ity evam atidu÷khakÃraïam ity uktas tayà dvitÅyaæ prÃsÃdam upetya svatanayÃæ pari«vajyopavi«Âas tathaiva p­«ÂavÃn || ViP_4,2.71 || tayÃpi tathaiva sarvam etat prÃsÃdÃdyupabhogasukham ÃkhyÃtaæ mamaiva kevalam atiprÅtyà pÃrÓvavartÅ nÃsmadbhaginÅnÃm ity evamÃdi Órutvà samastaprÃsÃde«u rÃjà praviveÓa tanayÃs tathaivÃp­cchat || ViP_4,2.72 || sarvÃbhiÓ ca tÃbhis tathaivÃbhihita÷ parito«avismayanirbharavivaÓah­dayo bhagavantaæ saubharim ekÃntÃvasthitam upetya k­tapÆjo 'bravÅt || ViP_4,2.73 || d­«Âas te bhagavan sumahÃn e«a siddhiprabhÃvo naivaævidham anyasya kasyacid asmÃbhir vibhÆtivilasitam upalak«itaæ | kiyad etad bhagavaæs tapasa÷ phalam ity abhipÆjya tam ­«iæ tatraiva tena ­«ivaryeïa saha kiæcit kÃlam abhimatopabhogaæ bubhuje svapuraæ ca jagÃma || ViP_4,2.74 || kÃlena gacchatà tasya rÃjatanayÃsu putraÓataæ sÃrdham abhavat || ViP_4,2.75 || anudinÃnurƬhasnehaprasaraÓ ca sa tatrÃtÅva mamatÃk­«Âah­dayo 'bhavat || ViP_4,2.76 || apy ete 'smatputrÃ÷ kalabhëiïa÷ padbhyÃæ gaccheyu÷ | apy ete yauvanino bhaveyu÷ | api k­tadÃrÃn etÃn paÓyeyam | apy e«Ãæ putrà bhaveyu÷ | apy etatputrÃn putrasamanvitÃn paÓyeyam evamÃdimanorathÃn anudinakÃlasaæpattiv­ttim avetyaitat saæcintayÃm Ãsa | aho me mohasyÃtivistÃra÷ || ViP_4,2.77 || manorathÃnÃæ na samÃptir asti $ var«ÃyutenÃpi tathÃbdalak«ai÷ & pÆrïe«u pÆrïe«u punar navÃnÃm % utpattaya÷ santi manorathÃnÃm // ViP_4,2.78 // padbhyÃæ gatà yauvaninaÓ ca jÃtà $ dÃraiÓ ca saæyogam itÃ÷ prasÆtÃ÷ & d­«ÂÃ÷ sutÃs tattanayaprasÆtiæ % dra«Âuæ punar vächati me 'ntarÃtmà // ViP_4,2.79 // drak«yÃmi te«Ãm api cet prasÆtiæ $ manoratho me bhavità tato 'nya÷ & pÆrïe 'pi tatrÃpy aparasya janma % nivÃryate kena manorathasya // ViP_4,2.80 // Ãm­tyuto naiva manorathÃnÃm $ anto 'sti vij¤Ãtam idaæ mayÃdya & manorathÃsaktiparasya cittaæ % na jÃyate vai paramÃrthasaÇgi // ViP_4,2.81 // sa me samÃdhir jalavÃsamitra $ matsyasya saÇgÃt sahasaiva na«Âa÷ & parigraha÷ saÇgak­to mamÃyaæ % parigrahotthà ca mahÃvidhitsà // ViP_4,2.82 // du÷khaæ yadaivaikaÓarÅrajanma $ ÓatÃrdhasaækhyaæ yad idaæ prasÆtam & parigraheïa k«itipÃtmajÃnÃæ % sutair anekair bahulÅk­taæ tat // ViP_4,2.83 // sutÃtmajais tattanayaiÓ ca bhÆyo $ bhÆyaÓ ca te«Ãæ svaparigraheïa & vistÃram e«yaty atidu÷khahetu÷ % parigraho vai mamatÃnidhÃnam // ViP_4,2.84 // cÅrïaæ tapo yat tu jalÃÓrayeïa $ tasyarddhir e«Ã tapaso 'ntarÃya÷ & matsyasya saÇgÃd abhavac ca yo me % sutÃdirÃgo mu«ito 'smi tena // ViP_4,2.85 // ni÷saÇgatà muktipadaæ yatÅnÃæ $ saÇgÃd aÓe«Ã÷ prabhavanti do«Ã÷ & ÃrƬhayogo 'pi nipÃtyate 'dha÷ % saÇgena yogÅ kim utÃlpasiddhi÷ // ViP_4,2.86 // ahaæ cari«yÃmi tathÃtmano 'rthe $ parigrahagrÃhag­hÅtabuddhi÷ & yathà hi bhÆya÷ parihÅnado«o % janasya du÷khair bhavità na du÷khÅ // ViP_4,2.87 // sarvasya dhÃtÃram acintyarÆpam $ aïor aïÅyÃæsam atipramÃïam & sitÃsitaæ ceÓvaram ÅÓvarÃïÃm % ÃrÃdhayi«ye tapasaiva vi«ïum // ViP_4,2.88 // tasminn aÓe«aujasi sarvarÆpiïy $ avyaktavispa«ÂatanÃv anante & mamÃcalaæ cittam apetado«aæ % sadÃstu vi«ïÃv abhavÃya bhÆya÷ // ViP_4,2.89 // samastabhÆtÃd amalÃd anantÃt $ sarveÓvarÃd anyad anÃdimadhyÃt & yasmÃn na kiæcit tam ahaæ gurÆïÃæ % paraæ guruæ saæÓrayam emi vi«ïum // ViP_4,2.90 // parÃÓara uvÃca: ity ÃtmÃnam ÃtmanaivÃbhidhÃyÃsau saubharir apahÃya putrag­hÃsanaparicchadÃdikam aÓe«am arthajÃtaæ sakalabhÃryÃsamaveto vanaæ praviveÓa || ViP_4,2.91 || tatrÃpy anudinaæ vaikhÃnasani«pÃdyam aÓe«aæ kriyÃkalÃpaæ ni«pÃdya k«apitasakalapÃpa÷ paripakvamanov­ttir Ãtmany agnÅn samÃropya bhik«ur abhavat || ViP_4,2.92 || bhagavaty ÃsajyÃkhilakarmakalÃpaæ ajam avikÃram amaraïÃdidharmam avÃpa paraæ paravatÃm acyutapadam || ViP_4,2.93 || ity etan mÃædhÃtur duhit­saæbandhÃd ÃkhyÃtam || ViP_4,2.94 || yaÓ caitat saubharicaritam anusmarati paÂhati Ó­ïoti avadhÃrayati lekhayati tasyëÂau janmany asanmatir asaddharmo và manaso 'sanmÃrgÃcaraïam aÓe«aheye«u và mamatvaæ na bhavati || ViP_4,2.95 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe caturthÃæÓe dvitÅyo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ato mÃædhÃtu÷ putrasaætatir abhidhÅyate || ViP_4,3.1 || ambarÅ«asya mÃædhÃtus tanayasya yuvanÃÓva÷ putro 'bhÆt || ViP_4,3.2 || tasmÃd dharÅto yato 'Çgiraso hÃrÅtÃ÷ || ViP_4,3.3 || rasÃtale ca mauneyà nÃma gandharvÃ÷ «aÂkoÂisaækhyÃs tair aÓe«Ãïi nÃgakulÃny apah­tapradhÃnaratnÃdhipatyÃny akriyanta || ViP_4,3.4 || taiÓ ca gandharvavÅryÃvadhÆtair urageÓvarair bhagavÃn aÓe«adeveÓastavaÓravaïonmÅlitonnidrapuï¬arÅkanayano jalaÓayano nidrÃvasÃnÃd vibuddha÷ praïipatyÃbhihita÷ | bhagavann apy asmÃkam etebhyo gandharvebhyo bhayam upaÓamam e«yatÅti Ãha bhagavÃn anÃdipuru«a÷ puru«ottamo yauvanÃÓvasya mÃædhÃtu÷ purukutsanÃmà putras tam aham anupraviÓya tÃn aÓe«adu«ÂagandharvÃn upaÓamaæ nayi«yÃmi || ViP_4,3.5 || ity Ãkarïya bhagavate k­tapraïÃmÃ÷ punar nÃgalokam ÃgatÃ÷ pannagapatayo narmadÃæ ca purukutsÃnayanÃya codayÃm Ãsu÷ || ViP_4,3.6 || sà cainaæ rasÃtalaæ nÅtavatÅ || ViP_4,3.7 || rasÃtalagataÓ cÃsau bhagavattejasÃpyÃyitÃtmavÅrya÷ sakalagandharvä jaghÃna | punaÓ ca svabhavanam ÃjagÃma || ViP_4,3.8 || sakalapannagapatayaÓ ca narmadÃyai varaæ dadu÷ | yas te 'nusmaraïasamavetaæ nÃmagrahaïaæ kari«yati na tasya sarpavi«abhayaæ bhavi«yatÅti || ViP_4,3.9 || atra ca Óloka÷ | narmadÃyai nama÷ prÃtar $ narmadÃyai namo niÓi & namo 'stu narmade tubhyaæ % trÃhi mÃæ vi«asarpata÷ // ViP_4,3.10 // ity uccÃryÃharniÓam andhakÃrapraveÓe và na sarpair daÓyate na cÃpi k­tÃnusmaraïabhujo vi«am api bhuktam upaghÃtÃya bhavi«yati || ViP_4,3.11 || purukutsÃya ca saætativicchedo na bhavato bhavi«yatÅty uragapatayo varaæ dadu÷ || ViP_4,3.12 || purukutso narmadÃyÃæ trasadasyum ajÅjanat || ViP_4,3.13 || trasadasyuta÷ saæbhÆtas tato 'naraïyas taæ rÃvaïo digvijaye nijaghÃna | anaraïyasya p­«adaÓva÷ p­«adaÓvasya haryaÓva÷ putro 'bhavat | tataÓ ca vasumanÃs tasyÃpi tridhanvà tridhanvanas trayyÃruïa÷ || ViP_4,3.20 || tasmÃt satyavrato yo 'sau triÓaÇkusaæj¤Ãm avÃpa | caï¬ÃlatÃm upagataÓ ca || ViP_4,3.14 || dvÃdaÓavÃr«ikyÃm anÃv­«ÂyÃæ viÓvÃmitrakalatrÃpatyapo«aïÃrthaæ cÃï¬ÃlapratigrahapariharaïÃya jÃhnavÅtÅranyagrodhe m­gamÃæsam anudinaæ babandha || ViP_4,3.15 || paritu«Âena viÓvÃmitreïa saÓarÅra÷ svargam Ãropita÷ || ViP_4,3.16 || triÓaÇkor hariÓcandras tasmÃd rohitÃÓvas tataÓ ca harito haritÃc ca¤cuÓ ca¤cor vijayasudevau ruruko vijayÃd rurukasya v­ka÷ || ViP_4,3.17 || tato bÃhur yo 'sau haihayatÃlajaÇghÃdibhir avajito 'ntarvatnyà mahi«yà saha vanaæ viveÓa || ViP_4,3.18 || tasyÃÓ ca sapatnyà garbhastambhanÃya garo datta÷ || ViP_4,3.19 || tenÃsyà garbha÷ saptavar«Ãïi jaÂhara eva tasthau | sa ca bÃhur v­ddhabhÃvÃd aurvÃÓramasamÅpe mamÃra || ViP_4,3.20 || sà tasya bhÃryà citÃæ k­tvà tam ÃropyÃnumaraïak­taniÓcayÃbhÆt || ViP_4,3.21 || athaitÃm atÅtÃnÃgatavartamÃnakÃlavedÅ bhagavÃn aurva÷ svÃÓramÃn nirgatyÃbravÅt | alam anenÃsadgrÃheïÃkhilabhÆmaï¬alapatir ativÅryaparÃkramo naikayaj¤ak­d arÃtipak«ak«ayakartà tavodare cakravartÅ ti«Âhati || ViP_4,3.22 || maivaæ maivaæ sÃhasÃdhyavasÃyinÅ bhavetyukte ca sà tasmÃd anumaraïanirbandhÃd virarÃma || ViP_4,3.23 || tenaiva bhagavatà svÃÓramam ÃnÅyata | katipayadinÃbhyantare ca sahaiva tena gareïÃtitejasvÅ bÃlako jaj¤e | tasyaurvo jÃtakarmÃdikriyÃæ ni«pÃdya sagara iti nÃma cakÃra || ViP_4,3.24 || k­topanayanaæ cainam aurvo vedaÓÃstrÃïy astraæ cÃgneyaæ bhÃrgavÃkhyam adhyÃpayÃm Ãsa || ViP_4,3.25 || utpannabuddhiÓ ca mÃtaram ap­cchat | amba katham atra vayaæ kva tÃto 'smÃkam ity evamÃdi p­cchatas tanmÃtà sarvam avocat || ViP_4,3.26 || tata÷ pit­rÃjyaharaïÃmar«ito haihayatÃlajaÇghÃdivadhÃya pratij¤Ãm akarot | prÃyaÓaÓ ca haihayä jaghÃna || ViP_4,3.27 || ÓakayavanakÃmbojapÃradapahlavà hanyamÃnÃs tatkulaguruæ vasi«Âhaæ Óaraïaæ yayu÷ || ViP_4,3.28 || athaitÃn vasi«Âho jÅvanm­takÃn k­tvà sagaram Ãha | vatsÃlam ebhir jÅvanm­takair anum­tai÷ || ViP_4,3.29 || ete ca mayaiva tvatpratij¤ÃparipÃlanÃya nijadharmadvijasaÇgaparityÃgaæ kÃritÃ÷ || ViP_4,3.30 || sa tatheti tad guruvacanam abhinandya te«Ãæ ve«Ãnyatvam akÃrayat yavanÃn muï¬itaÓiraso 'rdhamuï¬Ã¤ chakÃn pralambakeÓÃn pÃradÃn pahlavÃæÓ ca ÓmaÓrudharÃn ni÷svÃdhyÃyava«aÂkÃrÃn etÃn anyÃæÓ ca k«atriyÃæÓ cakÃra || ViP_4,3.31 || te ca nijadharmaparityÃgÃd brÃhmaïaiÓ ca parityaktà mlecchatÃæ yayu÷ || ViP_4,3.32 || sagaro 'pi svam adhi«ÂhÃnam Ãgamya askhalitacakra÷ saptadvÅpavatÅm imÃm urvÅæ praÓaÓÃsa || ViP_4,3.33 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe t­tÅyo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: kÃÓyapaduhità sumatir vidarbharÃjatanayà keÓinÅ ca dve bhÃrye sagarasyÃstÃm || ViP_4,4.1 || tÃbhyÃæ cÃpatyÃrtham ÃrÃdhita aurva÷ parameïa samÃdhinà varam adÃt || ViP_4,4.2 || ekà vaæÓadharam ekaæ putram aparà «a«Âiæ putrasahasrÃïi janayi«yati || yasyà yad abhimataæ tad icchayà g­hyatÃm ity ukte keÓinÅ putram ekaæ sumati÷ putrasahasrÃïi «a«Âiæ vavre || ViP_4,4.3 || tatheti ca ­«iïÃbhihite 'lpair evÃhobhi÷ keÓinÅ putram ekam asama¤jasaæ nÃma vaæÓadharam asÆta | vinatÃtanayÃyÃs tu sumatyÃ÷ «a«Âi÷ putrasahasrÃïy abhavan || ViP_4,4.4 || tasmÃd asama¤jaso 'æÓumÃn nÃma kumÃro jaj¤e || ViP_4,4.5 || sa tv asama¤jà bÃlyÃd evÃpav­tta÷ pità cÃsyÃcintayad ayam atÅtabÃlyo buddhimÃn bhavi«yatÅti || ViP_4,4.6 || atha tatrÃpi vayasy atÅte tac caritam evainaæ pità tatyÃja || ViP_4,4.7 || tÃny api «a«Âi÷ kumÃrasahasrÃïy asama¤jasaÓ caritam anucakru÷ || ViP_4,4.8 || tataÓ cÃsama¤jasaÓ caritÃnukÃribhi÷ sÃgarair apadhvastayaj¤ÃdisanmÃrge jagati devÃ÷ sakalavidyÃmayam asaæsp­«Âam aÓe«ado«air bhagavata÷ puru«ottamasyÃæÓabhÆtaæ kapilaæ praïamya tad artham Æcu÷ || ViP_4,4.9 || bhagavann ebhi÷ sagaratanayair asama¤jasaÓ caritam anugamyate | katham evam ebhir anusaradbhir jagad bhavi«yatÅty ÃrtajagatparitrÃïÃya ca bhagavato 'tra ÓarÅragrahaïam ity Ãkarïya bhagavÃn alpair eva dinair ete vinaÇk«yantÅty uktavÃn || ViP_4,4.10 || tatrÃntare ca sagaro hayamedham Ãrebhe tatra ca putrair adhi«Âhitam asyÃÓvaæ ko 'py apah­tya bhuvo bilaæ praviveÓa || ViP_4,4.12 || tataÓ cÃÓvÃnve«aïÃya tanayÃn yuyoja tatas tattanayÃÓ cÃÓvakhurapadavÅm anusaranto atinirbandhena vasudhÃtalam ekaiko yojanaæ yojanam avaneÓ cakhÃna || ViP_4,4.13 || pÃtÃle cÃÓvaæ paribhramantaæ tam avanÅpatitanayÃs te dad­Óu÷ || ViP_4,4.14 || nÃtidÆrÃvasthitaæ ca bhagavantam apaghane ÓaratkÃle 'rkam iva tejobhir anavaratam Ærdhvam adhaÓ cÃÓe«adiÓaÓ codbhÃsayamÃnaæ kapilar«im apaÓyan || ViP_4,4.15 || tataÓ codyatÃyudhà durÃtmÃyam asmadapakÃrÅ yaj¤avighÃtakartà hayahartà hanyatÃæ hanyatÃm ity avocan | tatas tenÃpi bhagavatà kiæcidÅ«atparivartitalocanenÃvalokitÃ÷ svaÓarÅrasamutthenÃgninà dahyamÃnà vineÓu÷ || ViP_4,4.16 || sagaro 'py avagamyÃÓvÃnusÃri tat putrabalam aÓe«aæ paramar«ikapilatejasà dagdham aæÓumantam asama¤jasa÷ putram aÓvÃnayanÃya codayÃm Ãsa || ViP_4,4.17 || sa tu sagaratanayakhÃtamÃrgeïa kapilam upagamya bhaktinamras tathà tu«ÂÃva yathainaæ bhagavÃn Ãha gacchainaæ pitÃmahÃyÃÓvaæ prÃpaya varaæ v­ïÅ«va ca putrapautraÓ ca te svargÃd gaÇgÃæ Ãnayi«yatÅti || ViP_4,4.18 || athÃæÓumÃn api brahmadaï¬ahatÃnÃm asmatpitÌïÃm asvargayogyÃnÃæ svargaprÃptikaraæ varam asmÃkaæ bhagavÃn prayacchatv iti pratyÃha || ViP_4,4.19 || taæ cÃha bhagavÃn uktam evaitan mayà pautras te tridivÃd gaÇgÃæ bhuvam Ãnayi«yatÅti | tadambhasà saæsp­«Âe«v asthibhasmasv ete svargam Ãrok«yanti | bhagavadvi«ïupÃdÃÇgu«Âhavinirgatasya jalasya hi tanmÃhÃtmyam || ViP_4,4.20 || yan na kevalam abhisaædhipÆrvakaæ snÃnÃdyupabhoge«ÆpakÃrakam anabhisaæhitam apy apetaprÃïasyÃsthicarmasnÃyukeÓÃdyuts­«Âaæ ÓarÅrajam yad bhÆpatitam ÓarÅriïaæ sadya÷ svargaæ nayatÅty ukta÷ praïamya ca bhagavate 'Óvam ÃdÃya pitÃmahayaj¤am ÃjagÃma || ViP_4,4.21 || sagaro 'py aÓvam ÃsÃdya taæ yaj¤aæ samÃpayÃm Ãsa || ViP_4,4.22 || sÃgaraæ cÃtmajaprÅtyà putratve kalpayÃm Ãsa || ViP_4,4.23 || tasyÃæÓumato dilÅpa÷ putro 'bhavat || ViP_4,4.24 || dilÅpasya bhagÅratho yo 'sau gaÇgÃæ svargÃd ihÃnÅya bhÃgÅrathÅsaæj¤Ãæ cakÃra || ViP_4,4.25 || bhagÅrathÃc chrutas tasyÃpi nÃbhÃgas tato 'mbarÅ«as tasmÃt sindhudvÅpa÷ | sindhudvÅpÃd ayutÃyus tatputraÓ ca ­tuparïo nalasahÃyo 'k«ah­dayaj¤o 'bhÆt || ViP_4,4.26 || ­tuparïaputra÷ sarvakÃmas tattanaya÷ sudÃsa÷ sudÃsÃt saudÃso mitrasahanÃmà || ViP_4,4.27 || sa cÃÂavyÃæ m­gayÃæ gato vyÃghradvayam apaÓyat || ViP_4,4.28 || tÃbhyÃæ ca tad vanam apam­gaæ k­taæ sa caikaæ tayor bÃïena jaghÃna || ViP_4,4.29 || mriyamÃïaÓ cÃsÃv atibhÅ«aïÃk­tir atikarÃlavadano rÃk«aso 'bhavat || ViP_4,4.30 || dvitÅyo 'pi pratikriyÃæ te kari«yÃmÅty uktvÃntardhÃnaæ jagÃma || ViP_4,4.31 || kÃlena gacchatà sa saudÃso yaj¤am ayajat | parini«Âhitayaj¤e cÃcÃrye vasi«Âhe ni«krÃnte tad rak«o vasi«ÂharÆpam ÃsthÃya yaj¤ÃvasÃne mama samÃæsaæ bhojanaæ deyaæ tat saæskriyatÃæ k«aïÃd ihÃgami«yÃmÅty uktvà ni«krÃnta÷ || ViP_4,4.32 || bhÆyaÓ ca sÆdave«aæ k­tvà rÃjÃj¤ayà mÃnu«amÃæsaæ saæsk­tya rÃj¤e nyavedayat || ViP_4,4.33 || asÃv api hiraïyapÃtrasthitaæ mÃæsam ÃdÃya vasi«ÂhÃgamanapratÅk«o 'bhavat | ÃgatÃya ca vasi«ÂhÃya niveditavÃn || ViP_4,4.34 || sa cÃpy acintayad aho 'sya rÃj¤o dau÷ÓÅlyaæ yenaitan mÃæsam asmÃkaæ prayacchati kim etad dravyajÃtam iti dhyÃnaparo 'bhÆt | apaÓyac ca tan mÃnu«amÃæsam | tataÓ ca krodhakalu«Åk­tacetà rÃjÃnaæ prati ÓÃpam utsasarja | yasmÃd abhojyam etad asmadvidhÃnÃæ tapasvinÃm avagacchann api bhavÃn mahyaæ dadÃti tasmÃt tavaivÃtra lolupà buddhir bhavi«yatÅti || ViP_4,4.35 || anantaraæ ca tenÃpi bhagavataivÃbhihito 'smÅty ukte kiæ kiæ mayaivÃbhihitam iti saæcintya munir api samÃdhau tasthau || ViP_4,4.36 || samÃdhivij¤ÃnÃvagatÃrthaÓ cÃnugrahaæ tasmai cakÃra | nÃtyantikam etad dvÃdaÓÃbdaæ tava bhojanaæ bhavi«yatÅti || ViP_4,4.37 || asÃv api tu prag­hyodakäjaliæ muniÓÃpapradÃnÃyodyato bhagavÃn asmadgurur nÃrhasy enaæ kuladevatÃbhÆtam ÃcÃryaæ Óaptum iti madayantyà svapatnyà prasÃdita÷ | sasyÃmbudarak«aïÃrthaæ tac chÃpÃmbu norvyÃæ na cÃkÃÓe cik«epa tenaiva svapadau si«eca || ViP_4,4.38 || tena krodhÃÓritenÃmbhasà dagdhacchÃyau tatpÃdau kalmëatÃm upagatau | tata÷ sa kalmëapÃdasaæj¤Ãm avÃpa || ViP_4,4.39 || vasi«ÂhaÓÃpÃc ca «a«Âhe kÃle rÃk«asabhÃvam upetyÃÂavyÃæ paryaÂann anekaÓo mÃnu«Ãn abhak«ayat || ViP_4,4.40 || ekadà tu kaæcin munim ­tukÃle bhÃryayà saha saægataæ dadarÓa | tayoÓ ca tam atibhÅ«aïaæ rÃk«asam avalokya trÃsÃt pradhÃvitayor dampatyor brÃhmaïaæ jagrÃha || ViP_4,4.41 || tata÷ sà brÃhmaïÅ bahuÓas taæ yÃcitavatÅ | prasÅdek«vÃkukulatilakabhÆtas tvaæ mahÃrÃja mitrasaho na rÃk«aso nÃrhasi strÅdharmasukhÃbhij¤o mayy ak­tÃrthÃyÃm imaæ madbhartÃram attum ity evaæ bahuprakÃraæ tasyÃæ vilapantyÃæ vyÃghra÷ paÓum iva taæ brÃhmaïam abhak«ayat || ViP_4,4.42 || tataÓ cÃtikopasamanvità brÃhmaïÅ taæ rÃjÃnaæ yasmÃd evaæ mayy at­ptÃyÃæ tvayÃyaæ matpatir bhak«ita÷ | tasmÃt tvam apy antaæ kÃmopabhogaprav­tta÷ prÃpsyasÅti ÓaÓÃpa | agniæ praviveÓa ca || ViP_4,4.43 || tatas tasya dvÃdaÓÃbdaviparyaye vimuktaÓÃpasya strÅvi«ayÃbhilëiïo madayantÅ smÃrayÃm Ãsa || ViP_4,4.44 || tata÷ param asau strÅbhogaæ tatyÃja | vasi«ÂhaÓ cÃputreïa rÃj¤Ã putrÃrtham abhyarthito madayantyÃæ garbhÃdhÃnaæ cakÃra | yadà ca saptavar«Ãïy asau garbho na jaj¤e tatas taæ garbham aÓmanà sà devÅ jaghÃna | putraÓ cÃjÃyata tasya cÃÓmaka eva nÃmÃbhavat || ViP_4,4.45 || aÓmakasya mÆlako nÃma putro 'bhavat | yo 'sau ni÷k«atre k«mÃtale 'smin kriyamÃïe strÅbhir vivastrÃbhi÷ parivÃrya rak«ita÷ tatas taæ nÃrÅkavacam udÃharanti || ViP_4,4.46 || mÆlakÃd daÓarathas tasmÃd ilivilas tataÓ ca viÓvasaha÷ | tasmÃc ca khaÂvÃÇgo dilÅpa÷ yo 'sau devÃsurÃïÃæ saægrÃme devair abhyarthito 'surä jaghÃna | svarge ca k­tapriyair devair varagrahaïÃya codita÷ prÃha | yady avaÓyaæ varo grÃhyas tan mamÃyu÷ kathyatÃm iti | anantaraæ ca tair uktam ekamuhÆrtapramÃïaæ tavÃyur ity ukto 'thÃskhalitagatinà vimÃnena laghimaguïo martyalokam Ãgamyedam Ãha | yathà na brÃhmaïebhya÷ sakÃÓÃd ÃtmÃpi me priyatara÷ | na ca svadharmollaÇghanaæ mayà kadÃcid apy anu«Âhitam | na ca sakaladevamÃnu«apaÓuv­k«Ãdike 'py 'cyutavyatirekavatÅ d­«Âir mamÃbhÆt | tathà tam eva devaæ munijanÃnusm­taæ bhagavantam askhalitagati÷ prÃpayeyam ity aÓe«adevagurau bhagavaty anirdeÓyavapu«i sattÃmÃtrÃtmany ÃtmÃnaæ paramÃtmani vÃsudevÃkhye yuyoja | tatraiva ca layam avÃpa || ViP_4,4.47 || atrÃpi ÓrÆyate Óloko $ gÅta÷ saptar«ibhi÷ purà & khaÂvÃÇgena samo nÃnya÷ % kaÓcid urvyÃæ bhavi«yati // ViP_4,4.48[1] // yena svargÃd ihÃgamya $ muhÆrtaæ prÃpya jÅvitam & trayo 'bhisaædhità lokà % buddhyà dÃnena caiva hi // ViP_4,4.48[2] // khaÂvÃÇgÃd dÅrghabÃhu÷ putro 'bhavat | tato raghus tasmÃd apy aja÷ | ajÃd daÓaratho daÓarathasyÃpi bhagavÃn abjanÃbho jagatsthityartham ÃtmÃæÓena rÃmalak«maïabharataÓatrughnarÆpiïà caturdhà putratvam ÃyÃsÅt | rÃmo 'pi bÃla eva viÓvÃmitrayaj¤arak«aïÃya gacchaæs tÃÂakÃæ jaghÃna || ViP_4,4.49 || yaj¤e ca mÃrÅcam i«upÃtÃhataæ dÆraæ cik«epa subÃhupramukhÃæÓ ca k«ayam anayat | darÓanamÃtreïaivÃhalyÃm apÃpÃæ cakÃra | janakag­he ca mÃheÓvaraæ cÃpam anÃyÃsenaiva babha¤ja | sÅtÃæ ca ayonijÃæ janakarÃjatanayÃæ vÅryaÓulkÃæ lebhe || ViP_4,4.50 || sakalak«atrak«ayakÃriïam aÓe«ahaihayakuladhÆmaketubhÆtaæ ca paraÓurÃmam apÃstavÅryabalÃvalepaæ cakÃra || ViP_4,4.51 || pit­vacanÃc cÃgaïitarÃjyÃbhilëo bhrÃt­bhÃryÃsamaveto vanaæ viveÓa || ViP_4,4.52 || virÃdhakharadÆ«aïÃdÅn kabandhavÃlinau ca nijaghÃna || ViP_4,4.53 || baddhvà cÃmbhonidhim aÓe«arÃk«asakulak«ayaæ k­tvà daÓÃnanÃpah­tÃæ tadvadhÃpahatakalaÇkÃm apy analapraveÓaÓuddhÃm aÓe«adeveÓasaæstÆyamÃnÃæ sÅtÃæ janakarÃjatanayÃm ayodhyÃm Ãninye || ViP_4,4.54 || viÓvÃmitrabharadvÃjÃgastyaprabh­tibhir munivarai÷ ­gyaju÷sÃmÃtharvai÷ saæstÆyamÃno n­tyagÅtavÃdyÃkhilalokamaÇgalavÃdyair vÅïÃveïum­daÇgabherÅpaÂahaÓaÇkhakÃhalagomukhaprabh­tibhi÷ sunÃdai÷ samastabhÆbh­tÃæ madhye sakalalokarak«Ãrthaæ yathocitam abhi«ikto dÃÓarathi÷ kosalendro raghukulatilako jÃnakÅpriyo bhrÃt­trayapriya÷ siæhÃsanagato dvÃdaÓÃbdasahasraæ rÃjyam akarot || ViP_4,4.54*7 || bharato 'pi gandharvavi«ayasÃdhanÃyogragandharvakoÂÅs tisro jaghÃna | ÓatrughnenÃpy atibalaparÃkramo madhuputro lavaïo nÃma rÃk«aseÓvaro nihato madhurà ca niveÓità || ViP_4,4.55 || ity evamÃdiatulabalaparÃkramair atidu«Âanibarhaïair 'Óe«asyÃsya jagato ni«pÃditasthitayo rÃmalak«maïabharataÓatrughnÃ÷ punar api divam ÃrƬhÃ÷ || ViP_4,4.56 || ye 'pi te«u bhagavadaæÓe«v anurÃgiïa÷ kosalanagarajanapadÃs te 'pi tanmanasas tatsalokatÃm avÃpu÷ || ViP_4,4.57 || rÃmasya tu kuÓalavau putrau lak«maïasyÃÇgadacandraketÆ tak«apu«karau bharatasya subÃhuÓÆrasenau Óatrughnasya kuÓasyÃtithir atither api ni«adha÷ putro 'bhavat | ni«adhasyÃpi nalas tasya api nabho nabhasa÷ puï¬arÅka÷ | tattanaya÷ k«emadhanvà tasya ca devÃnÅkas tasyÃpy ahÅnagus tato rurus tasya ca pÃriyÃtra÷ pÃriyÃtrÃd dalo dalÃc chalas tasyÃpy uktha ukthÃd vajranÃbhas tasmÃc chaÇkhanÃbhas tato vyutthitÃÓvas tataÓ ca viÓvasaho jaj¤e || ViP_4,4.58 || hiraïyanÃbhas tato mahÃyogÅÓvaro jaiminiÓi«yo yato yÃj¤avalkyo yogam avÃpa || ViP_4,4.59 || hiraïyanÃbhasya putra÷ pu«yas tasmÃd dhruvasaædhis tata÷ sudarÓanas tasmÃd agnivarïas tataÓ ca ÓÅghragas tasyÃpi maru÷ putro 'bhÆt yo 'sau yogam ÃsthÃyÃdyÃpi kalÃpagrÃmam ÃÓritas ti«Âhati | ÃgÃmiyuge sÆryavaæÓak«atrapravartayità bhavi«yati | prasuÓrutas tasyÃtmajas tasyÃpi susaædhis tataÓ cÃpy amar«as tasya ca mahasvÃæs tataÓ ca viÓrutavÃæs tato b­hadbalo yo 'rjunatanayenÃbhimanyunà bhÃratayuddhe k«ayam anÅyata || ViP_4,4.60 || ete hÅk«vÃkubhÆpÃlÃ÷ $ prÃdhÃnyena mayeritÃ÷ & ete«Ãæ caritaæ Ó­ïvan % sarvapÃpai÷ pramucyate // ViP_4,4.61 // [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe caturtho 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ik«vÃkutanayo yo 'sau nimir nÃmà sa tu sahasrasaævatsaraæ satram Ãrebhe vasi«Âhaæ ca hotÃraæ varayÃm Ãsa || ViP_4,5.1 || tam Ãha vasi«Âho 'ham indreïa pa¤cavar«aÓataæ yÃgÃrthaæ prathamataraæ v­tas tadanantaraæ pratipÃlyatÃm Ãgatas tavÃpi ­tvig bhavi«yÃmÅty ukte sa p­thivÅpatir na kiæcid uktavÃn || ViP_4,5.2 || vasi«Âho 'py anena samanvicchitam ity amarapater yÃgam akarot || ViP_4,5.3 || so 'pi tatkÃlam evÃnyair gautamÃdibhir yÃgam akÃrayat | samÃpte cÃmarapater yÃge tvarÃvÃn vasi«Âho nime÷ karma kari«yÃmÅty ÃjagÃma | tatkarmakart­tvaæ ca tatra gautamasya d­«ÂvÃtha svapate tasmai rÃj¤e mÃm apratyÃkhyÃyaitad anena gautamÃya karmÃntaraæ samarpitaæ yasmÃt tasmÃd ayaæ videho bhavi«yatÅti ÓÃpaæ dadau || ViP_4,5.4 || pratibuddhaÓ cÃsÃv avanipatir api prÃha | yasmÃn mÃm asaæbhëyÃj¤Ãnata eva ÓayÃnasya ÓÃpotsargam asau du«ÂaguruÓ cakÃra tasmÃt tasyÃpi deha÷ patito bhavi«yatÅti pratiÓÃpaæ dattvà deham atyajat || ViP_4,5.5 || tasmÃc chÃpÃc ca mitrÃvaruïayos tejasi vasi«Âhateja÷ pravi«Âam | urvaÓÅdarÓanÃd udbhÆtabÅjaprapÃtayos sakÃÓÃd vasi«Âho deham aparaæ lebhe || ViP_4,5.6 || nimer api taccharÅram atimanoharatailagandhÃdibhir upasaæskriyamÃïaæ naiva kledÃdikaæ do«am avÃpa sadyom­tam iva tasthau | yaj¤asamÃptau bhÃgagrahaïÃyÃgatÃn devÃn V devÃn ÃgatÃn ­tvija Æcu÷ | yajamÃnÃya varo dÅyatÃm iti devaiÓ ca chandito 'sau nimir Ãha || ViP_4,5.7 || bhagavanto 'khilasaæsÃradu÷khasaæghÃtasya chettÃro na hy etÃvaj jagaty anyad du÷kham asti yac charÅrÃtmanor viyoge bhavati | tad aham icchÃmi sakalalokalocane«u vastuæ na puna÷ ÓarÅragrahaïaæ kartum ity evam uktair devair asÃv aÓe«abhÆtÃnÃæ netre«v avatÃrita÷ || ViP_4,5.8 || tato bhÆtÃny unme«anime«aæ cakru÷ | aputrasya tasya bhÆbhuja÷ ÓarÅram arÃjakabhÅravas te munayo 'raïyà mamanthu÷ || ViP_4,5.9 || tatra ca kumÃro jaj¤e jananÃj janakasaæj¤Ãæ cÃvÃpa || ViP_4,5.10 || abhÆd videho 'sya piteti vaideho mathanÃn mithir abhÆt | tasyodÃvasu÷ putro 'bhavat | udÃvasor nandivardhanas tata÷ suketu÷ tasmÃc ca devarÃtas tataÓ ca b­hadukthas tasya ca mahÃvÅryas tasyÃpi satyadh­tis dh­ti÷ tataÓ ca dh­«Âaketur ajÃyata dh­«Âaketor haryaÓvas tasya ca marur maro÷ pratibandhakas tasmÃt k­tarathas tasmÃt k­tis tasya vibudha÷ tasyÃpi mahÃdh­tis tataÓ ca k­tirÃtas tato mahÃromà | tasya suvarïaromà tasyÃpi hrasvaromà tata÷ sÅradhvajo 'bhÆt | tasya putrÃrthaæ yajanabhuvaæ k­«ata÷ sÅre sÅtà duhità samutpannà | sÅradhvajasya bhrÃtà sÃækÃÓyÃdhipati÷ kuÓadhvajanÃmà | sÅradhvajasyÃpatyaæ bhÃnumÃn bhÃnumata÷ Óatadyumna÷ tasya Óucis tasmÃd Ærjavaho putro jaj¤e || ViP_4,5.11 || tasyÃpi Óatadhvaja÷ tata÷ kuïi÷ kuïer a¤janas tatputra ­tujit tato 'ri«Âanemis tasmÃc chrutÃyu÷ ÓrutÃyu«a÷ supÃrvas tasmÃt saæjayas tata÷ k«emÃris tasmÃd anenÃs tasmÃd mÅnarathas tasya satyarathas tasya sÃtyarathi÷ sÃtyarather upagus tasmÃc chÃÓvatas tasmÃt sudhanvà tasyÃpi subhëa÷ tata÷ suÓrutas tasmÃj jayo jayaputro vijayas tasya ca ­to nÃma suÓruta÷ tasmÃt suÓrutÃj jaya÷ tasya putro vijaya÷ vijayasya ­ta÷ ­tÃt sunayas tato vÅtahavyas tasmÃd dh­tir dh­ter bahulÃÓvas tasya putra÷ k­ti÷ k­tau saæti«Âate 'yaæ janakavaæÓa÷ || ViP_4,5.12 || ity ete maithilÃ÷ prÃcuryeïa te«Ãm ÃtmavidyÃÓrayiïo bhÆpÃlà bhavi«yantÅti || ViP_4,5.13 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe pa¤camo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: sÆryasya bhagavan vaæÓa÷ $ kathito bhavatà mama & somasya vaæÓe tv akhilä % Órotum icchÃmi pÃrthivÃn // ViP_4,6.1 // kÅrtyate sthirakÅrtÅnÃæ $ ye«Ãm adyÃpi saætati÷ & prasÃdasumukhas tan me % brahmann ÃkhyÃtum arhasi // ViP_4,6.2 // parÃÓara uvÃca: ÓrÆyatÃæ muniÓÃrdÆla vaæÓa÷ prathitatejasa÷ | somasyÃnukramÃt khyÃtà yatrorvÅpatayo 'bhavan || ViP_4,6.3 || ayaæ hi vaæÓo 'tibalaparÃkramadyutiÓÅlace«ÂÃvadbhir atiguïÃnvitair nahu«ayayÃtikÃrtavÅryÃrjunÃdibhir bhÆpÃlair alaæk­ta÷ | tam ahaæ kathayÃmi ÓrÆyatÃm || ViP_4,6.4 || akhilajagatsra«Âur bhagavannÃrÃyaïanÃbhisarojinÅsamudbhavÃbjayoner brahmaïa÷ putro 'trir atre÷ soma÷ || ViP_4,6.5 || taæ ca bhagavÃn abjayonir aÓe«au«adhÅdvijanak«atrÃïÃm Ãdhipatye 'bhya«ecayat || ViP_4,6.6 || sa ca rÃjasÆyam akarot | tatprabhÃvÃd atyutk­«ÂÃdhipatyÃdhi«ÂhÃt­tvÃc cainaæ mada ÃviveÓa || ViP_4,6.7 || madÃvalepÃc cÃsau sakaladevaguror b­haspates tÃrÃæ nÃma patnÅæ jahÃra || ViP_4,6.8 || bahuÓas tu b­haspaticoditena bhagavatà brahmaïà codyamÃna÷ sakalaiÓ ca devar«ibhir yÃcyamÃno 'pi na mumoca || ViP_4,6.9 || tasya ca b­haspatidve«Ãd uÓanà pÃr«ïigrÃho 'bhavat || ViP_4,6.10 || aÇgira÷ sakÃÓÃd upalabdhavidyo bhagavÃn rudro b­haspate÷ sahÃyyam akarot || ViP_4,6.11 || yataÓ coÓanà tato jambhakumbhÃdyÃ÷ samastà eva daityadÃnavanikÃyà mahÃntam udyamaæ cakru÷ | b­haspater api sakaladevasainyasahÃya÷ Óakro 'bhavat || ViP_4,6.12 || evaæ ca tayor atÅvogra÷ saægrÃmas tÃrÃnimittas tÃrakÃmayo nÃmÃbhavat | tata÷ samastaÓastrÃïy asure«u rudrapurogamà devà deve«u cÃÓe«adÃnavà mumucu÷ || ViP_4,6.13 || evaæ ca devÃsurÃhavak«obhak«ubdhah­dayam aÓe«aæ eva jagad brahmÃïaæ Óaraïaæ jagÃma || ViP_4,6.14 || tataÓ ca bhagavÃn apy uÓanasaæ Óaækaram asurÃn devÃæÓ ca nivÃrya b­haspataye tÃrÃm adadÃt | tÃæ cÃnta÷prasavÃm avalokya b­haspatir Ãha || ViP_4,6.15 || nai«a mama k«etre bhavatyÃnyasya suto dhÃrya÷ samuts­jainam alam atidhÃr«Âyeneti || ViP_4,6.16 || sà ca tenaivam uktÃtipativratà bhart­vacanÃt tam Å«ikÃstambe garbham utsasarja || ViP_4,6.17 || sa cots­«ÂamÃtra evÃtitejasà devÃnÃæ tejÃæsy Ãcik«epa || ViP_4,6.18 || b­haspatim induæ ca tasya kumÃrasyÃticÃrutayà sÃbhilëau d­«Âvà devÃ÷ samutpannasaædehÃs tÃrÃæ papracchu÷ || ViP_4,6.19 || satyaæ kathayÃsmÃkam atisubhage kasyÃyam Ãtmaja÷ somasyÃtha b­haspate÷ putra÷ | ityuktÃpi sà tÃrà hriyà na kiæcid uvÃca | bahuÓo 'py abhihità yadÃsau devebhyo nÃcacak«e tataÓ ca sa kumÃras tÃæ Óaptum udyata÷ prÃha ca | du«Âe kasmÃn mama tÃtaæ nÃkhyÃsi | adyaiva te 'lÅkalajjÃvatyÃs tathà ÓÃstim ayam ahaæ karomi yathà naivam anyÃpy atimantharavacanà bhavi«yatÅti atha bhagavÃn pitÃmahas taæ kumÃraæ saænivÃrya svayam ap­cchat tÃrÃm | kathaya vatse kasyÃyam Ãtmaja÷ somasya atha b­haspater ity uktà lajjÃja¬am Ãha somasyeti || ViP_4,6.21 || tata÷ sphuraducchvasitÃmalakapolakÃntir bhagavÃn u¬upatis tam ÃliÇgya kumÃraæ sÃdhu sÃdhu vatsa prÃj¤o 'sÅti budha iti nÃma cakre || ViP_4,6.22 || sa cÃkhyÃtam evaitad yathelÃyÃm ÃtmajapurÆravasam utpÃdayÃm Ãsa | purÆravÃs tv atidÃnaÓÅlo 'tiyajvÃtitejasvÅ yaæ satyavÃdinam atirÆpiïaæ mitrÃvaruïaÓÃpÃn mÃnu«e loke mayà vastavyam iti k­tamatir urvaÓÅ dadarÓa || ViP_4,6.23 || d­«ÂamÃtre ca yasminn apahÃya mÃnam aÓe«asvargÃbhilëam apÃsya tanmanaskà bhÆtvà tam evopatasthe || ViP_4,6.24 || so 'pi ca tÃm atiÓayitasakalalokastrÅkÃntisaukumÃryalÃvaïyagativilÃsahÃsÃdiguïÃm avalokya tadÃyattacittav­ttir babhÆva || ViP_4,6.25 || ubhayam api tanmanaskam ananyad­«Âi parityaktasamastÃnyatprayojanam abhÆt || ViP_4,6.26 || rÃjà tu prÃgalbhyÃt tÃm Ãha || ViP_4,6.27 || subhru tvÃm aham atikÃmo 'smi | prasÅdÃnurÃgam udvahety uktà lajjÃvakhaï¬itam urvaÓÅ prÃha || ViP_4,6.28 || bhavatv evaæ yadi me samayaparipÃlanaæ bhavÃn karoti || ViP_4,6.29 || ÃkhyÃhi me samayam ity atha p­«Âà punar abravÅt | ÓayanasamÅpe mamoraïakadvayaæ putrabhÆtaæ nÃpaneyam | bhavÃæÓ ca mayà nagno na dra«Âavya÷ | gh­tamÃtraæ ca mamÃhÃra ity evam eveti bhÆpatir Ãha | tayà ca sahÃvanÅpatir alakÃyÃæ caitrarathÃdivane«v amalapadma«aï¬e«u sara÷sv abhiramamÃïa eka«a«Âivar«Ãïy anudinapravardhamÃnapramodo 'nayat || ViP_4,6.30 || urvaÓÅ ca tadupabhogÃt pratidinapravardhamÃnÃnurÃgà amaralokavÃse 'pi na sp­hÃæ cakÃra || ViP_4,6.31 || vinà corvaÓyà suraloko 'psarasÃæ siddhagandharvÃïÃæ ca nÃtiramaïÅyo 'bhavat || ViP_4,6.32 || tataÓ corvaÓÅpurÆravaso÷ samayavid viÓvÃvasur gandharvasamaveto niÓi ÓayanÃbhyÃÓÃd ekam uraïakaæ jahÃra || ViP_4,6.33 || tasyÃkÃÓe nÅyamÃnasyorvaÓÅ Óabdam aÓ­ïot | Ãha ca mamÃnÃthÃyÃ÷ putra÷ kenÃpy'pahriyate kaæ Óaraïam upayÃmÅty V iti Ãkarïya rÃjà nagnaæ mÃæ devÅ drak«yatÅti na yayau | athÃnyam apy uraïakam ÃdÃya gandharvà yayu÷ | tasyÃpy apahriyamÃïasyaÓabdam Ãkarïya'kÃÓe punar apy anÃthÃsmy aham abhart­kà kupuru«ÃÓrayety ÃrtarÃviïÅ babhÆva || ViP_4,6.34 || rÃjÃpy amar«avaÓÃd andhakÃram etad iti kha¬gam ÃdÃya du«Âa du«Âa hato 'sÅti vyÃharann abhyadhÃvat || ViP_4,6.35 || tÃvac ca gandharvair atÅvojjvalà vidyuj janità | tatprabhayà corvaÓÅ rÃjÃnam apagatÃmbaraæ d­«ÂvÃpav­ttasamayà tatk«aïÃd evÃpakrÃntà || ViP_4,6.36 || parityajya tÃv uraïakau gandharvÃ÷ suralokam upagatÃ÷ || ViP_4,6.37 || rÃjÃpi ca tau me«Ãv ÃdÃya h­«ÂamanÃ÷ svaÓayanam ÃyÃto norvaÓÅæ dadarÓa || ViP_4,6.38 || tÃæ cÃpaÓyann apagatÃmbara evonmattarÆpo babhrÃma | kuruk«etre cÃmbhojasarasy anyÃbhiÓ catas­bhir apsarobhi÷ samavetÃm urvaÓÅæ dadarÓa | tataÓ conmattarÆpo jÃye he ti«Âha manasi ghore ti«Âha vacasÅty anekaprakÃraæ sÆktam avocat || ViP_4,6.39 || Ãha corvaÓÅ | mahÃrÃjÃlam anenÃvivekace«ÂitenÃntarvatny aham abdÃnte bhavatÃtrÃgantavyaæ kumÃras te bhavi«yatÅty ekÃæ ca niÓÃm ahaæ tvayà saha vatsyÃmÅty ukta÷ prah­«Âa÷ svapuraæ jagÃma || ViP_4,6.40 || tÃsÃæ cÃpsarasÃm urvaÓÅ kathayÃm Ãsa | ayaæ sa puru«otkar«Âo yenÃham etÃvantaæ kÃlam anurÃgÃk­«ÂamÃnasà saho«itety evam uktÃs tÃm apsarasa Æcu÷ | sÃdhu sÃdhv asya rÆpam anena sahÃsmÃkam api sarvakÃlam abhirantuæ sp­hà bhavet | ity abde ca pÆrïe sa rÃjà tatrÃjagÃma | kumÃraæ cÃyu«am asmai tadorvaÓÅ dadau || ViP_4,6.41 || ekÃæ ca niÓÃæ tena rÃj¤Ã saho«itvà pa¤caputrotpattaye garbham avÃpa || ViP_4,6.42 || uvÃca cainaæ rÃjÃnam asmatprÅtyà mahÃrÃjÃya sarva eva gandharvà varadÃ÷ saæv­ttà vriyatÃæ vara iti || ViP_4,6.43 || Ãha rÃjà | vijitasakalÃrÃtir avihatendriyasÃmarthyo bandhumÃn amitabalakoÓo nÃnyad asmÃkam urvaÓÅsÃlokyÃd aprÃpyam asti | tad aham anayà sahorvaÓyà kÃlaæ netum abhila«Ãmi || ViP_4,6.44 || ity ukte gandharvà rÃj¤e 'gnisthÃlÅæ dadu÷ || ViP_4,6.45 || ÆcuÓ cainam agnim ÃmnÃyÃnusÃrÅ bhÆtvà tridhà k­tvorvaÓÅsalokatÃmanoratham uddiÓya samyag yajethÃs tato 'vaÓyam abhila«itam avÃpsyasÅty uktas tÃm agnisthÃlÅm ÃdÃyÃjagÃma antar aÂavyÃm acintayad aho me 'timƬhatà yad agnisthalÅ mayÃnÅtà norvaÓÅti | athainÃm aÂavyÃm evÃgnisthÃlÅæ tatyÃja svapuraæ cÃjagÃma || ViP_4,6.46 || vyatÅtÃrdharÃtrasamaye vinidraÓ cÃcintayat | mamorvaÓÅsÃlokyaprÃptyartham agnisthÃlÅ gandharvair dattà sà ca mayÃÂavyÃæ parityaktà | tad ahaæ tatra tadÃharaïÃya yÃsyÃmÅty utthÃya tatrÃpy upagato nÃgnisthÃlÅm apaÓyat | ÓamÅgarbhaæ cÃÓvattham agnisthÃlÅsthÃne d­«ÂvÃcintayat | mayÃtra sthÃlÅ nik«iptà sà cÃÓvattha÷ ÓamÅgarbho 'bhÆt | tad enam evÃham agnirÆpam ÃdÃya svapuram abhigamyÃraïÅæ k­tvà tadutpannÃgner upÃstiæ kari«yÃmÅty evam eva svapuram upagato 'raïiæ cakÃra || ViP_4,6.47 || tatpramÃïaæ cÃÇgulai÷ kurvan gÃyatrÅm apaÂhat | paÂhataÓ cÃk«arasaækhyÃny evÃÇgulÃny araïy abhavat | tatrÃgniæ nirmathyÃgnitrayam ÃmnÃyÃnusÃrÅ bhÆtvà juhÃva urvaÓÅsÃlokyaæ ca phalam abhisaæhitavÃn || ViP_4,6.48 || tenaivÃgnividhinà bahuvidhÃn yaj¤Ãn i«Âvà gÃndharvalokÃn avÃpyorvaÓyà saha viyogaæ nÃvÃpa || ViP_4,6.49 || eko 'gnir ÃdÃv abhavad ailena tv atra manvantare tredhà pravartita iti || ViP_4,6.50 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe «a«Âho 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tasyÃpy Ãyur dhÅmÃn amÃvasur viÓvÃvasu÷ ÓatÃyur ÓrutÃyu÷ saæj¤Ã÷ «a¬ abhavan putrÃ÷ || ViP_4,7.1 || amÃvasor bhÅmo nÃma putro 'bhavat || ViP_4,7.2 || bhÅmasya käcana÷ käcanÃt suhotras tasyÃpi jahnu÷ | yo 'sau yaj¤avÃÂam akhilaæ gaÇgÃmbhasà plÃvitam Ãlokya krodhasaæraktanayano bhagavantaæ yaj¤apuru«am Ãtmani parameïa samÃdhinà samÃropyÃkhilÃm eva gaÇgÃm apibat || ViP_4,7.3 || athainaæ devar«aya÷ prasÃdayÃm Ãsu÷ | duhit­tve cÃsya gaÇgÃm anayan || ViP_4,7.4 || jahnoÓ ca sumantur nÃma putro 'bhavat | tasyÃpy ajakas tato balÃkÃÓvas tasmÃt kuÓa÷ kuÓasya kuÓÃmbakuÓanÃbhÃmÆrtarayÃmÃvasavaÓ catvÃra÷ putrà babhÆvu÷ || ViP_4,7.5 || te«Ãæ kuÓÃmba÷ Óakratulyo me putro bhaved iti tapaÓ cakÃra | taæ cogratapasam avalokya mà bhavatv anyo 'smattulyavÅrya ity ÃtmanaivÃsyendra÷ putratvam agacchat || ViP_4,7.6 || gÃdhir nÃma sa kauÓiko 'bhavat | gÃdhiÓ ca satyavatÅæ kanyÃm ajanayat | tÃæ ca bhÃrgava ­cÅko vavre || ViP_4,7.7 || gÃdhir apy atiro«aïÃyÃtiv­ddhÃya ca brÃhmaïÃya dÃtum anicchann ekata÷ ÓyÃmakarïÃnÃm induvarcasÃm anilaraæhasÃm aÓvÃnÃæ sahasraæ kanyÃÓulkam ayÃcata || ViP_4,7.8 || tenÃpy ­«.iïà varuïasakÃÓÃd upalabhyÃÓvatÅrthotpannaæ tÃd­gaÓvasahasraæ dattam | tatas tÃm ­cÅka÷ kanyÃm upayeme | ­cÅkaÓ ca tasyÃÓ carum apatyÃrthaæ cakÃra || ViP_4,7.9 || tatprasÃditaÓ ca tanmÃtre k«atravaraputrotpattaye carum aparaæ sÃdhayÃm Ãsa || ViP_4,7.10 || e«a carur bhavatyÃyam aparas tvanmÃtrà samyag upayojya ity uktvà vanaæ jagÃma || ViP_4,7.11 || upayogakÃle ca tÃæ mÃtà satyavatÅm Ãha | putri sarva evÃtmaputram atiguïaæ samabhila«ati nÃtmajÃyÃbhrÃt­guïe«v atÅvÃd­to bhavati || ato 'rhasi mamÃtmÅyaæ caruæ dÃtuæ madÅyaæ carum Ãtmanopayoktum || ViP_4,7.12 || matputreïa hi sakalabhÆmaï¬alaparipÃlanaæ kÃryaæ kiyad và brÃhmaïasya balavÅryasaæpad ity uktvà sà svacaruæ mÃtre dattavatÅ || ViP_4,7.13 || atha vanÃd apy Ãgamya satyavatÅm ­«ir apaÓyat || ViP_4,7.14 || Ãha cainÃm atipÃpe kim idam akÃryaæ bhavatyà k­tam | atiraudraæ te vapur Ãlak«yate | nÆnaæ tvayà tvanmÃt­sÃtk­taÓ carur upayukto na yuktam etat || ViP_4,7.15 || mayà hi tatra carau sakalaiva ÓauryavÅryabalasaæpad Ãropità | tvadÅye carÃv apy akhilaÓÃntij¤Ãnatitik«ÃdikÅ brÃhmaïasaæpat | etac ca viparÅtaæ kurvantyÃs tavÃtiraudrÃstradhÃraïamÃraïani«Âha÷ k«atriyÃcÃra÷ putro bhavi«yaty asyà | copaÓamarucir brÃhmaïÃcÃra ity Ãkarïyaiva sà tasya pÃdau jagrÃha || ViP_4,7.16 || praïipatya cainam Ãha | bhagavan mayaitad aj¤ÃnÃd anu«Âhitam | prasÃdaæ me kuru | maivaævidha÷ putro bhavatu | kÃmam evaævidha÷ pautro bhavatv ity ukto munir apy Ãhaivam astv iti || ViP_4,7.17 || anantaraæ ca sà jamadagnim ajÅjanat | tanmÃtà ca viÓvÃmitraæ janayÃm Ãsa | satyavatÅ ca kauÓikÅ nÃma nady abhavat | jamadagnir ik«vÃkuvaæÓodbhavasya reïos tanayÃæ reïukÃm upayeme | tasyÃæ cÃÓe«ak«atrahantÃraæ paraÓurÃmasaæj¤aæ bhagavata÷ sakalalokaguror nÃrÃyaïasyÃæÓaæ jamadagnir ajÅjanat || ViP_4,7.18 || viÓvÃmitraputras tu bhÃrgava eva Óuna÷Óepo devair datta÷ | tataÓ ca devarÃtanÃmÃbhavat | tataÓ cÃnye madhucchandajayak­tadevëÂakakacchapahÃrÅtakÃkhyà viÓvÃmitraputrà babhÆvu÷ || ViP_4,7.19 || te«Ãæ ca bahÆni kauÓikagotrÃïy ­«yantare«u vaivÃhyÃni bhavantÅti || ViP_4,7.20 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe saptamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: purÆravaso jye«Âhaputro yas tv ÃyurnÃmà sa rÃhor duhitaram upayeme || ViP_4,8.1 || tasyÃæ sa pa¤ca putrÃn utpÃdayÃm Ãsa | nahu«ak«atrav­ddharambharajisaæj¤Ãs tathaivÃnenÃ÷ pa¤cama÷ putro 'bhÆt | k«atrav­ddhÃt suhotra÷ putro 'bhavat || ViP_4,8.2 || kÃÓyaleÓag­tsamadÃs tasya putrÃs trayo 'bhavan | g­tsamadasya ÓaunakaÓ cÃturvarïyapravartayitÃbhÆt || ViP_4,8.3 || kÃÓyasya kÃÓÅrÃjas tato dÅrghatamÃ÷ putro 'bhavat | dhanvantaris tu dÅrghatamaso 'bhavat | sa hi saæsiddhakÃryakaraïa÷ sakalasaæbhÆti«v aÓe«aj¤Ãnavid bhagavatà nÃrÃyaïena cÃtÅtasaæbhÆtÃv asmai varo datta÷ || ViP_4,8.4 || kÃÓÅrÃjagotre 'vatÅrya tvam a«Âadhà samyag Ãyurvedaæ kari«yasi yaj¤abhÃk ca bhavi«yasÅti abhihita÷ || ViP_4,8.5 || tasya ca dhanvantare÷ putra÷ ketumÃn ketumato bhÅmaratha÷ | tasyÃpi divodÃsas tata÷ pratardana÷ | sa ca bhadraÓreïyavaæÓavinÃÓÃd aÓe«Ã÷ Óatravo 'nena jità iti Óatrujid abhavat || ViP_4,8.6 || tena ca prÅtimatÃtmaputro vatsa vatsety abhihitas tato vatso sÃv 'bhavat | satyaparatayà ­tadhvajasaæj¤Ãm avÃpa | punaÓ ca kuvalayanÃmÃnam aÓvaæ lebhe tata÷ kuvalayÃÓva ity asyÃæ p­thivyÃæ prathita÷ || ViP_4,8.7 || tasya ca vatsasya putro 'larko nÃmÃbhavat | yasyÃyam adyÃpi Óloko gÅyate | «a«Âivar«asahasrÃïi $ «a«Âivar«aÓatÃni ca & alarkÃd aparo nÃnyo % bubhuje medinÅæ yuvà // ViP_4,8.8 // tasyÃpy alarkasya sannatir nÃmÃtmajo 'bhavat | tata÷ sunÅthas tasya suketus tato dharmaketu÷ | tata÷ satyaketus tasmÃd vibhus tattanaya÷ suvibhus tataÓ ca sukumÃras tasyÃpi d­«Âaketu÷ | tataÓ ca vainahotras tataÓ ca bhargo bhÃrgasya bhÃrgabhÆmi÷ | tataÓ cÃturvarïyaprav­tti÷ ity ete kÃÓayo bhÆpataya÷ kathitÃ÷ | rajes tu saætati÷ ÓrÆyatÃm iti || ViP_4,8.9 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe '«Âamo 'dhyÃya÷]] ______________________________________________________ parÃÓara uvÃca: raje÷ pa¤ca putraÓatÃny atulavÅryasÃrÃïy Ãsan || ViP_4,9.1 || devÃsurasaægrÃmÃrambhe parasparavadhepsavo devÃÓ cÃsurÃÓ ca brahmÃïam papracchu÷ || ViP_4,9.2 || bhagavann asmÃkam atra virodhe katara÷ pak«o jetà bhavi«yatÅti || ViP_4,9.3 || athÃha bhagavÃn ye«Ãm arthe rajir ÃttÃyudho yotsyatÅti | atha daityair upetya rajir ÃtmasÃhÃyyadÃnÃyÃbhyarthita÷ prÃha | yotsye 'haæ bhavatÃm arthe yady aham amarajayÃd bhavatÃm indro bhavi«yÃmÅty Ãkarïyaitat tair abhihito na vayam anyathà vadi«yÃmo 'nyathà kari«yÃmo 'smÃkam indra÷ prahlÃdas tadartham ayam udyama ity uktvà gate«v asure«u devair apy asÃv avanÅpatir evam evoktas tenÃpi ca tathaivokte devair indras tvaæ bhavi«yasÅti samanvicchitam || ViP_4,9.4 || rajinÃpi devasainyasahÃyenÃnekair mahÃstrais tad aÓe«am asurabalaæ ni«Æditam || ViP_4,9.5 || avajitÃrÃtipak«aÓ cendro rajicaraïayugalam ÃtmaÓirasà nipŬyÃha | bhayatrÃïadÃnÃd asmatpità bavÃn aÓe«alokÃnÃm uttamo bhavÃn yasyÃhaæ putras trilokendra÷ || ViP_4,9.6 || sa cÃpi rÃjà prahasyÃha | evam evÃstv anatikramaïÅyà hi vairipak«Ãd apy anekavidhacÃÂuvÃkyagarbhà praïatir ity uktvà svapuraæ jagÃma || ViP_4,9.7 || Óatakratur apÅndratvaæ cakÃra || ViP_4,9.8 || svaryÃte tu rajau nÃradar«icodità rajisutÃ÷ Óatakratum Ãtmapit­putraæ ÃcÃrÃd rÃjyaæ yÃcitavanta÷ || ViP_4,9.9 || apradÃne cÃvajityendram atibalina÷ svayam indratvaæ cakru÷ || ViP_4,9.10 || tataÓ ca bahutithe kÃle vyatÅte b­haspatim ekÃnte d­«ÂvÃpah­tatrailokyayaj¤abhÃga÷ Óatakratur uvÃca || ViP_4,9.11 || badarÅphalamÃtram apy arhasi mamÃpyÃyanÃya puro¬ÃÓakhaï¬aæ dÃtum ity ukto b­haspatir uvÃca | yady evaæ pÆrvam eva tvayÃhaæ codita÷ syÃæ tan mayà tvadarthaæ kim akartavyam iti | svalpair evÃhobhis tvÃæ nijaæ padaæ prÃpayi«yÃmÅty abhidhÃya te«Ãm anudinÃbhicÃrikaæ buddhimohÃya Óakrasya ca tejobhiv­ddhaye juhÃva | te cÃpi tena buddhimohenÃbhibhÆyamÃnà brahmadvi«o dharmatyÃgino vedavÃdaparÃÇmukhà babhÆvu÷ || ViP_4,9.12 || tataÓ ca tÃn apetadharmÃcÃrÃn indro jaghÃna | purohitÃpyÃyitatejÃÓ ca tridivam Ãkramat | etad indrasya svapadacyÃvanÃrohaïaæ Órutvà puru«a÷ svapadabhraæÓaæ daurÃtmyaæ ca nÃpnoti || ViP_4,9.13 || rambhas tv anapatyo 'bhavat | k«atrav­ddhasuta÷ pratik«atras || ViP_4,9.25 || tatputra÷ saæjayas tasyÃpi jayas tataÓ ca vijayas tasmÃc ca jaj¤e k­ta÷ | tasya har«avardhano har«avardhanasuta÷ sahadevas tasmÃd adÅnas tasya jayatsena÷ tataÓ ca saæk­tis tatputra÷ k«atradharmà ity ete k«atrav­ddhasyÃto nahu«avaæÓaæ pravak«yÃmÅti || ViP_4,9.14 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe navamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: yatiyayÃtisaæyÃtyÃyÃtiviyÃtik­tisaæj¤Ã nahu«asya «a putrà mahÃbalaparÃkramà babhÆvu÷ || ViP_4,10.1 || yatis tu rÃjyaæ naicchat | yayÃtis tu bhÆbh­d abhavat || ViP_4,10.2 || uÓanasaÓ ca duhitaraæ devayÃnÅæ Óarmi«ÂhÃæ ca vÃr«aparvaïÅm upayeme | atrÃnuvaæÓaÓloko bhavati || ViP_4,10.3 || yaduæ ca turvasuæ caiva devayÃnÅ vyajÃyata | druhyuæ cÃnuæ ca pÆruæ ca Óarmi«Âhà vÃr«aparvaïÅ || ViP_4,10.4 || kÃvyaÓÃpÃc cÃkÃlenaiva yayÃtir jarÃm avÃpa || ViP_4,10.5 || prasannaÓukravacanÃc ca svajarÃæ saækrÃmayituæ jye«Âhaputraæ yadum uvÃca || ViP_4,10.6 || tvanmÃtÃmahaÓÃpÃd iyam akÃlenaiva jarà mÃm upasthità | tÃm ahaæ tasyaivÃnugrahÃd bhavata÷ saæcÃrayÃmy ekaæ var«asahasram at­pto 'smi vi«aye«u tvadvayasà vi«ayÃn ahaæ bhoktum icchÃmi | nÃtra bhavatà pratyÃkhyÃnaæ kartavyam ity ukta÷ sa naicchat tÃæ jarÃm ÃdÃtum | taæ cÃpi pità ÓaÓÃpa | tvatprasÆtir na rÃjyÃrhà bhavi«yatÅti || ViP_4,10.7 || anantaraæ ca durvasuæ druhyum anuæ ca p­thivÅpatir jarÃgrahaïÃrthaæ svayauvanapradÃnÃya cÃbhyarthayÃm Ãsa | tair apy ekaikaÓyena pratyÃkhyÃtas tä chaÓÃpa || ViP_4,10.8 || atha Óarmi«ÂhÃtanayam aÓe«akanÅyÃæsaæ pÆruæ tathaivÃha | sa cÃtipravaïamati÷ praïamya pitaraæ sabahumÃnaæ mahÃn prasÃdo 'yam asmÃkam ity udÃram abhidhÃya jarÃæ pratijagrÃha | svakÅyaæ ca yauvanaæ pitre dadau || ViP_4,10.9 || so 'pi pauravaæ yauvanam ÃsÃdya dharmÃvirodhena yathÃkÃmaæ yathÃkÃlopapannaæ yathotsÃhaæ vi«ayÃæÓ cacÃra | samyak ca prajÃpÃlanam akarot || ViP_4,10.10|þ viÓvÃcyà devayÃnyà ca sahopabhogaæ bhuktvà kÃmÃnÃm antam avÃpsyÃmÅty anudinaæ tanmanasko babhÆva || ViP_4,10.11 || anudinaæ copabhogata÷ kÃmÃn atÅvÃbhiramyÃn mene || ViP_4,10.12 || tataÓ caivam agÃyata | na jÃtu kÃma÷ kÃmÃnÃm $ upabhogena ÓÃmyati & havi«Ã k­«ïavartmeva % bhÆya evÃbhivardhate // ViP_4,10.13 // yat p­thivyÃæ vrÅhiyavaæ $ hiraïyaæ paÓava÷ striya÷ & ekasyÃpi na paryÃptaæ % tasmÃt t­«ïÃæ parityajet // ViP_4,10.14 // yadà na kurute bhÃvaæ $ sarvabhÆte«u pÃpakam & samad­«Âes tadà puæsa÷ % sarvÃ÷ sukhamayà diÓa÷ // ViP_4,10.15 // yà dustyajà durmatibhir $ yà na jÅryati jÅryata÷ & tÃæ t­«ïÃæ saætyajet prÃj¤a÷ % sukhenaivÃbhipÆryate // ViP_4,10.16 // jÅryanti jÅryata÷ keÓà $ dantà jÅryanti jÅryata÷ & dhanÃÓà jÅvitÃÓà ca % jÅryato 'pi na jÅryata÷ // ViP_4,10.17 // pÆrïaæ var«asahasraæ me $ vi«ayÃsaktacetasa÷ & tathÃpy anudinaæ t­«ïà % mamaite«v eva jÃyate // ViP_4,10.18 // tasmÃd etÃm ahaæ tyaktvà $ brahmaïy ÃdhÃya mÃnasam & nirdvandvo nirmamo bhÆtvà % cari«yÃmi m­gai÷ saha // ViP_4,10.19 // parÃÓara uvÃca: pÆro÷ sakÃÓÃd ÃdÃya $ jarÃæ dattvà ca yauvanam & rÃjye 'bhi«icya pÆruæ ca % prayayau tapase vanam // ViP_4,10.20 // diÓi dak«iïapÆrvÃyÃæ $ turvasuæ praty athÃdiÓat & pratÅcyÃæ ca tathà druhyuæ % dak«iïÃyÃæ tato yadum // ViP_4,10.21 // udÅcyÃæ ca tathaivÃnuæ $ k­tvà maï¬alino n­pÃn & sarvap­thvÅpatiæ pÆruæ % so 'bhi«icya yayau vanam // ViP_4,10.22 // [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe daÓamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ata÷ paraæ yayÃte÷ prathamaputrasya yador vaæÓam ahaæ kathayÃmi | yatrÃÓe«alokanivÃsimanu«yasiddhagandharvayak«arÃk«asaguhyakakiæpuru«ÃpsaroragavihagadaityadÃnavarudravasvaÓvi maruddevar«idvijar«imumuk«ibhir dharmÃrthakÃmamok«Ãrthibhis tattatphalalÃbhÃya sadÃbhi«ÂutÃparicchedyamÃhÃtmyenÃæÓena bhagavÃn anÃdinidhano vi«ïur avatatÃra || ViP_4,11.1 || atra ca Óloka÷ | yador vaæÓaæ nara÷ Órutvà sarvapÃpai÷ pramucyate | yatrÃvatÅrïaæ vi«ïvÃkhyaæ paraæ brahma nirÃk­ti || ViP_4,11.2 || sahasrajitkro«Âunalaraghusaæj¤ÃÓ catvÃro yaduputrà babhÆvu÷ | sahasrajitputra÷ Óatajit | tasya haihayahehayaveïuhayÃs traya÷ putrà babhÆvu÷ | haihayaputro dharmas tasyÃpi dharmanetras tata÷ kunti÷ kunte÷ sÃhaæjit | tattanayo mahi«mÃn || ViP_4,11.3 || tasmÃd bhadraÓreïyas tato durdamas tasmÃd dhanaka÷ | dhanakasya k­tavÅryak­tÃgnik­tadharmak­taujasaÓ catvÃra÷ putrÃ÷ | k­tavÅryÃd arjuna÷ saptadvÅpapatir bÃhusahasrÅ jaj¤e | yo 'sau bhagavadaæÓam atrikulaprasÆtaæ dattÃtreyÃkhyam ÃrÃdhya bÃhusahasram adharmasevÃnivÃraïaæ dharmeïa p­thivÅjayaæ dharmataÓ cÃnupÃlanam arÃtibhyo 'parÃjayam akhilajagatprakhyÃtapuru«Ãc ca m­tyum ity etÃn varÃn abhila«itavÃæl lebhe ca || ViP_4,11.4 || teneyam aÓe«advÅpavatÅ p­thivÅ samyak paripÃlità | daÓa yaj¤asahasrÃïy asÃv ayajat || ViP_4,11.5 || tasya ca Óloko 'dyÃpi gÅyate | na nÆnaæ kÃrtavÅryasya $ gatiæ yÃsyanti pÃrthivÃ÷ & yaj¤air dÃnais tapobhir và % praÓrayeïa Órutena ca // ViP_4,11.6 // ana«Âadravyatà ca tasya rÃjye 'bhavat | evaæ pa¤cÃÓÅtivar«asahasrÃïy avyÃhatÃrogyaÓrÅbalaparÃkramo rÃjyam akarot || ViP_4,11.7 || mÃhi«matyÃæ digvijayÃbhyÃgato narmadÃjalÃvagÃhanakrŬÃtipÃnamadÃkulenÃyatnenaiva tenÃÓe«adevadaityagandharveÓajayodbhÆtamadÃvalepo 'pi rÃvaïa÷ paÓur iva baddhvà svanagaraikÃnte sthÃpita÷ || ViP_4,11.8 || yaÓ ca pa¤cÃÓÅtivar«asahasropalak«aïakÃlÃvasÃne bhagavannÃrÃyaïÃæÓena paraÓurÃmeïopasaæh­ta÷ | tasya ca putraÓatapradhÃnÃ÷ pa¤ca putrà babhÆvu÷ | ÓÆraÓÆrasenav­«aïamadhujayadhvajasaæj¤Ã÷ || ViP_4,11.9 || jayadhvajÃt tÃlajaÇgha÷ putro 'bhavat | tÃlajaÇghasya tÃlajaÇghÃkhyaæ putraÓatam ÃsÅt | ye«Ãæ jye«Âho vÅtihotras tathÃnyo bharata÷ | bharatÃd v­«asujÃtau ca | v­«asya putro madhur abhavat | tasyÃpi v­«ïipramukhaæ putraÓatam ÃsÅt | yato v­«ïisaæj¤Ãm etad gotram avÃpa || ViP_4,11.10 || madhusaæj¤ÃhetuÓ ca madhur abhavat | yÃdavÃÓ ca yadunÃmopalak«aïÃt || ViP_4,11.11 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe ekÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: kro«ÂoÓ ca yaduputrasyÃtmajo v­jinÅvÃn | tataÓ ca svÃhis tato ru«aÇku÷ | ru«aÇkoÓ citraratha÷ | tattanaya÷ ÓaÓabinduÓ caturdaÓamahÃratnaÓ cakravarty abhavat | tasya ca Óatasahasraæ patnÅnÃm abhavat | daÓalak«asaækhyÃÓ ca putrÃ÷ || ViP_4,12.1 || te«Ãæ ca p­thuyaÓÃ÷ p­thukarmà p­thujaya÷ p­thukÅrti÷ p­thudÃna÷ p­thuÓravÃÓ ca «a putrÃ÷ pradhÃnÃ÷ || ViP_4,12.2 || p­thuÓravasaÓ ca putras tama÷ | tasmÃd uÓanà yo vÃjimedhÃnÃæ Óatam ÃjahÃra | tasya ca Óitapur nÃma putro 'bhÆt | tasyÃpi rukmakavaca÷ | tata÷ parÃv­t parÃv­to rukme«up­thujyÃmaghapÃlitaharitasaæj¤Ãs tasya pa¤cÃtmajà babhÆvu÷ || ViP_4,12.3 || atrÃpy ayam adyÃpi jyÃmaghasya Óloko gÅyate | bhÃryÃvaÓyÃs tu ye kecid $ bhavi«yanty atha và m­tÃ÷ & te«Ãæ tu jyÃmagha÷ Óre«Âha÷ % ÓaibyÃpatir abhÆn n­pa÷ // ViP_4,12.4 // aputrà tasya sà patnÅ $ Óaibyà nÃma tathÃpy asau & apatyakÃmo 'pi bhayÃn % nÃnyÃæ bhÃryÃm avindata // ViP_4,12.5 // sa tv ekadà atiprabhÆtagajaturagarathasaæmardÃtidÃruïe mahÃhave yudhyamÃna÷ sakalam evÃrÃticakram ajayat | tac cÃricakram apÃstaputrakalatrabandhubalakoÓaæ svam adhi«ÂhÃnaæ parityajya diÓa÷ pravidrutam || ViP_4,12.6 || tasmiæÓ ca vidrute 'titrÃsalolÃyatalocanayugalaæ trÃhi trÃhi tÃtÃmba bhrÃtar ity ÃkulavilÃpavidhuraæ rÃjakanyÃratnam adrÃk«Åt || ViP_4,12.7 || taddarÓanÃc ca tasyÃm anurÃgÃnugatÃntarÃtmà sa n­po 'cintayat | sÃdhv idaæ mamÃpatyavirahitasya vandhyÃbhartu÷ sÃmprataæ vidhinÃpatyakÃraïaæ kanyÃratnam upapÃditam | tad etat udvahÃmy athainÃæ syandanam Ãropya svam adhi«ÂhÃnaæ nayÃmi || ViP_4,12.8 || tayaiva devyà ÓaibyayÃham anuj¤Ãta÷ samudvak«yÃmÅty athainÃæ ratham Ãropya svanagaram agacchat || ViP_4,12.9 || vijayinaæ ca rÃjÃnam aÓe«apaurabh­tyaparijanÃmÃtyasamavetà Óaibyà dra«Âum adhi«ÂhÃnadvÃram Ãgatà || ViP_4,12.10 || sà cÃvalokya rÃj¤a÷ savyapÃrÓvavartinÅæ kanyÃm Å«adudbhÆtÃmar«asphuradadharapallavà rÃjÃnam avocat | aticapalacittÃtra syandane keyam Ãropitety asÃv apy anÃlocitottaravacano 'tibhayÃt tÃm Ãha snu«Ã mameyam iti || ViP_4,12.11 || athainaæ ÓaibyovÃca | nÃhaæ prasÆtà putreïa $ nÃnyà patny abhavat tava & snu«Ãsaæbandhatà hy e«Ã % katamena sutena te // ViP_4,12.12 // parÃÓara uvÃca: ity Ãtmer«yÃkopakalu«itavacanamu«itavivekatayà duruktaparihÃrÃrtham idam avanÅpatir Ãha | yas te jani«yaty Ãtmajas tasyeyam anÃgata eva bhÃryà nirÆpitety ÃkarïyodbhÆtam­duhÃsà tathety Ãha praviveÓa ca rÃj¤Ã sahÃdhi«ÂhÃnam || ViP_4,12.13 || anantaraæ cÃtiÓuddhalagnahorÃæÓakÃvayavoktak­taputrajanmÃlÃpaguïÃd vayasa÷ pariïÃmam upagatÃpi Óaibyà svalpair evÃhobhir garbham avÃpa || ViP_4,12.14 || kÃlena ca kumÃram ajÅjanat | tasya ca vidarbha iti pità nÃma cakre | sa ca tÃæ snu«Ãm upayeme || ViP_4,12.15 || tasyÃæ cÃsau krathakaiÓikasaæj¤au putrÃv ajanayat | punas t­tÅyaæ romapÃdasaæj¤aæ kumÃram ajÅjanat | romapÃdÃd babhru÷ babhro÷ putro dh­ti÷ | dh­te÷ kaiÓika÷ kaiÓikasyÃpi cedi÷ putro 'bhÆd yasya saætatau caidyà bhÆpÃlÃ÷ | krathasya snu«Ãputrasya kuntir abhavat || ViP_4,12.16 || kunter v­«ïir v­«ïer nirv­ti÷ | nirv­ter daÓÃrhas tataÓ ca vyoma÷ | tasmÃd api jÅmÆtas tato vik­tis tataÓ ca bhÅmaratha÷ | tasmÃn navarathas tasyÃpi daÓarathas tataÓ ca Óakunis tattanaya÷ karambhi÷ karambher devarÃto 'bhavat | tasyÃpi devak«atro devak«atrÃn madhur madhor anavaratho 'navarathÃt kuruvatsas tataÓ cÃnuratha÷ tata÷ puruhotro jaj¤e | tataÓ cÃæÓus tataÓ ca satvata÷ satvatÃd ete sÃtvatÃ÷ ity etÃæ jyÃmaghasaætatiæ samyag chraddhÃsamanvita÷ Órutvà sarvapÃpai÷ pramucyate || ViP_4,12.17 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe dvÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: bhajanabhajamÃnadivyÃndhakadevÃv­dhamahÃbhojav­«ïi saæj¤Ã÷ satvatasya putrà babhÆvu÷ || ViP_4,13.1 || bhajamÃnasya nimik­kaïav­«ïayas tathÃnye tadvaimÃtrÃ÷ Óatajitsahasrajidayutajitsaæj¤Ã÷ devÃv­dhasyÃpi babhru÷ putro 'bhÆt | tayoÓ cÃyaæ Óloko gÅyate | yathaiva Ó­ïumo dÆrÃt saæpaÓyÃmas tathÃntikÃt | babhru÷ Óre«Âho manu«yÃïÃæ devair devÃv­dha÷ sama÷ || ViP_4,13.3 || puru«Ã÷ «a ca «a«ÂiÓ ca «a sahasrÃïi cëÂa ca | ye 'm­tatvam anuprÃptà babhror devÃv­dhÃd api || ViP_4,13.4 || mahÃbhojas tv atidharmÃtmà tasyÃnvaye bhojà mÃrtikÃvatà babhÆvu÷ || ViP_4,13.5 || v­«ïe÷ sumitro yudhÃjic ca putrÃv abhÆtÃm | tataÓ cÃnamitraÓinÅ tathÃnamitrÃn nighno nighnasya prasenasatrÃjitau | tasya satrÃjitasya bhagavÃn Ãditya÷ sakhÃbhavat | ekadà tv ambhonidhitÅrasaæÓraya÷ sÆryaæ satrÃjitas tu«ÂÃva tanmanaskatayà ca bhÃsvÃn abhi«ÂÆyamÃno 'gratas tasya tasthau | aspa«ÂamÆrtidharaæ cainam Ãlokya satrÃjita÷ sÆryam Ãha | yathaiva vyomni vahnipiï¬opamam aham apaÓyaæ tathaivÃdyÃgrato gatam apy atra na kiæcid bhagavatà prasÃdÅk­taæ viÓe«am upalak«ayÃmi || ityevam ukte bhagavatà sÆryeïa nijakaïÂhÃd unmucya syamantakanÃmà mahÃmaïir avatÃryaikÃnte nyasta÷ || ViP_4,13.6 || tatas tam ÃtÃmrojjvalahrasvavapu«am Å«adÃpiÇgalanayanam Ãdityam adrÃk«Åt | k­tapraïipÃtastavÃdikaæ ca satrÃjitam Ãha | bhagavÃn varam asmatto 'bhimataæ v­ïÅ«veti | sa ca tad eva maïiratnam ayÃcata | sa cÃpi tasmai tad dattvà viyati svadhi«ïyam Ãruroha || ViP_4,13.7 || satrÃjito 'py amalamaïiratnasanÃthakaïÂhatayà sÆrya iva tejobhir aÓe«adigantarÃïy udbhÃsayan dvÃrakÃæ viveÓa || ViP_4,13.8 || dvÃrakÃvÃsijanapadas tu tam ÃyÃntam avek«ya bhagavantam Ãdipuru«aæ puru«ottamam avanibhÃrÃvataraïÃyÃæÓena mÃnu«arÆpadhÃriïaæ praïipatyÃha | bhagavan bhagavantam ayaæ nÆnaæ dra«Âum ÃyÃty Ãditya ity Ãkarïya prahasya ca tÃn Ãha | bhagavÃn nÃyam Ãditya÷ satrÃjito yam Ãdityadattaæ syamanatakÃkhyaæ mahÃmaïiæ bibhrad atropayÃti | tad enaæ visrabdhÃ÷ paÓyata ity uktÃs te yayu÷ | sa ca taæ syamantakÃkhyaæ mahÃmaïim ÃtmaniveÓane cakre || ViP_4,13.9 || pratidinaæ ca tan maïiratnapravaram a«Âau kanakabhÃrÃn sravati | tatprabhÃvÃc ca sakalasyaiva rëÂrasyopasargÃnÃv­«ÂivyÃlÃgnitoyadurbhik«Ãdibhayaæ na bhavati || ViP_4,13.10 || acyuto 'pi tad ratnam ugrasenasya bhÆpater yogyam etad iti lipsÃæ cakre | gotrabhedabhayÃc chakto 'pi na jahÃra || ViP_4,13.11 || satrÃjito apy acyuto mÃm etad yÃcayi«yatÅty avagataratnalobha÷ svabhrÃtre prasenÃya tad ratnam dattavÃn | tac ca Óucinà dhriyamÃïam aÓe«am eva suvarïasrÃvÃdikaæ guïam utpÃdayati | anyathà ya enaæ dhÃrayati tam eva hantÅty | asÃv api prasena÷ syamantakena kaïÂhÃsaktenÃÓvam ÃruhyÃÂavyÃæ m­gayÃm agacchat | tatra ca siæhÃd vadham avÃpa | sÃÓvaæ ca taæ nihatya siæho 'py amalamaïiratnam ÃsyÃgreïÃdÃya gantum udyata ­k«Ãdhipatinà jÃmbavatà d­«Âo ghÃtitaÓ ca | jÃmbavÃn apy amalaæ tan maïiratnam ÃdÃya svabilaæ praviveÓa | sukumÃrasaæj¤Ãya ca bÃlakÃya krŬanakam akarot || ViP_4,13.12 || anÃgacchati ca tasmin prasene k­«ïo maïiratnam abhila«itavÃn | na ca prÃptavÃn nÆnam etad asya karmety akhila eva yaduloka÷ parasparaæ karïÃkarïy'kathayat || ViP_4,13.13 || viditalokÃpavÃdav­ttÃntaÓ ca bhagavÃn yadusainyaparivÃra÷ prasenÃÓvapadavÅm anusasÃra | dadarÓa cÃÓvasametaæ prasenaæ nihataæ siæhenÃkhilajanapadamadhye siæhapadadarÓanak­tapariÓuddhi÷ siæhapadam anusasÃra || ViP_4,13.14 || ­k«avinihataæ ca siæham apy alpe bhÆmibhÃge d­«Âvà tataÓ ca tadratnagauravÃd ­k«asyÃpi padÃny anuyayau | giritaÂe ca sakalam eva yadusainyam avasthÃpya tatpadÃnusÃrÅ ­k«abilaæ praviveÓa | ardhapravi«ÂaÓ ca dhÃtryÃ÷ sukumÃrakam ullÃpayantyà vÃïÅæ ÓuÓrÃva | siæha÷ prasenam avadhÅt siæho jÃmbavatà hata÷ | sukumÃraka mà rodÅs tava hy e«a syamantaka÷ || ViP_4,13.15 || ity Ãkarïyalabdhasyamantakodanta÷ pravi«Âa÷ kumÃrakrŬanakÅk­taæ ca dhÃtryà haste tejobhir jÃjvalyamÃnaæ syamantakaæ dadarÓa || ViP_4,13.16 || taæ ca syamantakÃbhilëicak«u«am apÆrvapuru«am Ãgataæ samavek«ya dhÃtrÅ trÃhi trÃhÅti vyÃjahÃra || ViP_4,13.17 || tadÃrtanÃdaÓravaïÃnantaraæ cÃmar«apÆrïah­daya÷ sa jÃmbavÃn ÃjagÃma | tayoÓ ca parasparam yudhyator dvayor yuddham ekaviæÓatidinÃny abhavat | te ca yadusainikÃs tatra saptëÂa dinÃni tanni«krÃntim udÅk«amÃïÃs tasthu÷ | ani«kramamÃïe ca madhuripÃv asÃv avaÓyam atra bile 'tyantaæ nÃÓam Ãpto bhavi«yaty anyathà tasya jÅvata÷ katham etÃvanti dinÃni Óatrujaye vyÃk«epo bhavatÅti k­tÃdhyavasÃyà dvÃrakÃm Ãgatya hata÷ k­«ïa iti kathayÃm Ãsu÷ || ViP_4,13.18 || tadbÃndhavÃÓ ca tatkÃlocitam akhilam uparatakriyÃkalÃpaæ cakru÷ | tatrÃsya yuddhyamÃnasyÃtiÓraddhÃdattaviÓi«ÂapÃtropayuktÃnnatoyÃdinà k­«ïasya balaprÃïapu«Âir abhÆt || ViP_4,13.19 || itarasyÃnudinam atigurupuru«abhidyamÃnasyÃtini«ÂhuraprahÃrapŬitÃkhilÃvayavasya nirÃhÃratayà balahÃni÷ | nirjitaÓ ca bhagavatà jÃmbavÃn praïipatyÃha V vyÃjahÃra | asurasurayak«agandharvarÃk«asÃdibhir apy akhilair bhagavÃn na jetuæ Óakya÷ | kim utÃvanigocarair alpavÅryair narair narÃvayavabhÆtaiÓ ca tiryagyonyanus­tibhi÷ kiæ punar asmadvidhai÷ | avaÓyaæ bhagavato 'smatsvÃmino nÃrÃyaïasya sakalajagatparÃyaïasyÃæÓena bhagavatà bhavitavyam ity uktas tasmai bhagavÃn akhilÃvanibhÃrÃvatÃram Ãcacak«e | prÅtyÃbhya¤jitakaratalasparÓanena cainam apagatayuddhakhedaæ cakÃra || ViP_4,13.20 || sa ca praïipatyainaæ punar api prasÃdya jÃmbavatÅæ nÃma kanyÃæ g­hÃgamanÃrghyabhÆtÃæ grÃhayÃm Ãsa || ViP_4,13.21 || syamantakamaïim apy asau praïipatya tasmai pradadau | acyuto 'py atipraïatÃt tasmÃd agrÃhyam api tan maïiratnam ÃtmasaæÓodhanÃya jagrÃha || ViP_4,13.22 || saha jÃmbavatyà sa dvÃrakÃm ÃjagÃma | bhagavadÃgamanodbhÆtahar«otkar«asya dvÃrakÃvÃsijanasya k­«ïÃvalokanÃt tatk«aïam evÃtipariïatavayaso 'pi navayauvanam ivÃbhavat | Ãnakadundubhiæ ca di«Âyà di«Âyeti sakalayÃdavÃ÷ striyaÓ ca sabhÃjayÃm Ãsu÷ | bhagavÃn api yathÃnubhÆtam aÓe«ayÃdavasamÃje yathÃvad Ãcacak«e | syamantakaæ ca satrÃjitÃya dattvà mithyÃbhiÓastiviÓuddhim avÃpa || ViP_4,13.23 || jÃmbavatÅæ cÃnta÷pure niveÓayÃm Ãsa | satrÃjito 'pi mayÃsyÃbhÆtamalinam Ãropitam iti jÃtasaætrÃsa÷ svasutÃæ satyabhÃmÃæ bhagavate bhÃryÃæ dadau | tÃæ cÃkrÆrak­tavarmaÓatadhanvapramukhà yÃdavÃ÷ pÆrvaæ varayÃæ Ãsu÷ | tatas tatpradÃnÃd avaj¤Ãtam ivÃtmÃnaæ manyamÃnÃ÷ satrÃjite vairÃnubandhaæ cakru÷ || ViP_4,13.24 || akrÆrak­tavarmapramukhÃÓ ca ÓatadhanvÃnam Æcu÷ | ayam atidurÃtmà satrÃjito yo 'smÃbhir bhavatà ca abhyarthito 'py ÃtmajÃm asmÃn bhavantaæ cÃvigaïayya k­«ïÃya dattavÃn | tad alam anena jÅvatà ghÃtayitvainaæ tan mahÃratnaæ tvayà kiæ na g­hyate | vayam abhyupapatsyÃmo yady acyutas tavopari vairÃnubandhaæ kari«yatÅti || ViP_4,13.25 || evam uktas tathety asÃv apy Ãha | jatug­hadagdhÃnÃæ pÃï¬utanayÃnÃæ viditaparamÃrtho 'pi bhagavÃn duryodhanaprayatnaÓaithilyakaraïÃrtham ÃnukÆlyakaraïÃya vÃraïÃvataæ gata÷ || ViP_4,13.26 || gate ca tasmin suptam eva satrÃjitaæ Óatadhanvà jaghÃna maïiratnaæ cÃdade | pit­vadhÃmar«apÆrïà ca satyabhÃmà ÓÅghraæ syandanam ÃrƬhà vÃraïÃvataæ gatvà bhagavate 'haæ pratipÃditety ak«Ãntimatà ÓatadhanvanÃsmatpità vyÃpÃdita÷ | tac ca syamantakamaïiratnam apah­tam | tad iyam asyÃvahÃsanà | tad Ãlocya yad atra yuktaæ tat kriyatÃm iti k­«ïam Ãha || ViP_4,13.27 || tayà caivam ukta÷ paritu«ÂÃnta÷karaïo 'pi k­«ïa÷ satyabhÃmÃm amar«atÃmralocana÷ prÃha | satye mamaivai«ÃvahÃsanà | nÃham etÃæ tasya durÃtmana÷ sahi«ye | na hy anullaÇghya varapÃdapaæ tatk­tanŬÃÓrayiïo vihaægà vadhyante | tad alam atyartham amunÃsmatpurata÷ ÓokapreritavÃkyaparikareïety uktvà dvÃrakÃm abhyetya baladevam ekÃnte vÃsudeva÷ prÃha | m­gayÃgataæ prasenam aÂavyÃæ m­gapatir jaghÃna | satrÃjito 'py adhunà Óatadhanvanà nidhanaæ prÃpita÷ | tadubhayavinÃÓÃt tan maïiratnam ÃvÃbhyÃæ sÃmÃnyaæ bhavi«yati || ViP_4,13.28 || tad utti«ÂhÃruhyatÃæ ratha÷ ÓatadhanvanidhanÃyodyamaæ kurv ity abhihitas tatheti samanvicchitavÃn | k­todyogau ca tÃv ubhÃv upalabhya Óatadhanvà k­tavarmÃïam upetya pÃr«ïipÆraïakarmanimittam acodayat | Ãha cainaæ k­tavarmà | nÃhaæ balabhadravÃsudevÃbhyÃæ saha virodhÃyÃlam ity uktaÓ cÃkrÆram acodayat | asÃv apy Ãha | na hi kaÓcid bhagavatà pÃdaprahÃraparikampitajagattrayeïÃsurapuravanitÃvaidhavyakÃriïà prabalaripucakrÃpratihatacakreïa cakriïà madamuditanayanÃvalokitÃribalaviÓÃtanenÃtiguruvairi vÃraïÃpakar«aïÃvi«k­tamahimorusÅreïa sÅriïà ca saha sakalajagadvandyÃnÃm amaravarÃïÃm api yoddhuæ samartha÷ kim utÃhaæ tadanyata÷ Óaraïam abhila«yatÃm || ViP_4,13.29 || ity ukta÷ ÓatadhanvÃha | yady asmatparitrÃïÃsamarthaæ bhavÃn ÃtmÃnam avagacchati tad ayam asmanmaïi÷ saæg­hya rak«yatÃm ityukta÷ so 'py Ãha | yady antÃyÃm apy avasthÃyÃæ na kasmaicid bhavÃn kathayi«yati tad aham enaæ grahÅ«yÃmÅti | tathety ukte cÃkrÆras tan maïiratnaæ jagrÃha || ViP_4,13.30 || ÓatadhanvÃpy atulavegÃæ ÓatayojanavÃhinÅæ va¬avÃm ÃruhyÃpakrÃnta÷ | ÓaibyasugrÅvameghapu«pabalÃhakÃÓvacatu«ÂayayuktarathÃvasthitau baladevavÃsudevau tam anuprayÃtau || ViP_4,13.31 || sà ca va¬avà ÓatayojanapramÃïamÃrgam atÅtya punar api vÃhyamÃnà mithilÃvanoddeÓe prÃïÃn utsasarja | ÓatadhanvÃpi tÃæ parityajya padÃtir evÃdravat || ViP_4,13.32 || k­«ïo 'pi balabhadram Ãha | tÃvad atraiva syandane bhavatà stheyam aham enam adhamÃcÃraæ padÃtinam anugamya yÃvad ghÃtayÃmi | atra hi bhÆbhÃge d­«Âado«Ã hayÃ÷ | naite 'Óvà bhavatemaæ bhÆmibhÃgam ullaÇghya neyÃ÷ || ViP_4,13.33 || tathety uktvà balabhadro ratha eva tasthau | k­«ïo 'pi dvikroÓamÃtraæ bhÆmibhÃgam anus­tya dÆrasthitasyaiva cakraæ k«iptvà Óatadhanvana÷ ÓiraÓ ciccheda | taccharÅrÃmbarÃdi«u ca bahuprakÃram anvi«yann api syamantakaæ maïiæ nÃvÃpa yadà tadopagamya balabhadram Ãha | v­thaivÃsmÃbhir ghÃtita÷ Óatadhanvà | na prÃptam akhilajagatsÃrabhÆtaæ tan maïiratnaæ | ity ÃkarïyodbhÆtakopo balabhadro vÃsudevam Ãha | dhik tvÃæ yas tvam evam arthalipsur etac ca te bhrÃt­tvÃn mar«aye | tad ayaæ panthÃ÷ svecchayà gamyatÃæ | na me dvÃrakayà na bandhubhi÷ kÃryam alam ebhir mamÃgrato 'lÅkaÓapathair ity Ãk«ipya taæ kathaæcit prasÃdyamÃno 'pi na tasthau | videhapurÅæ praviveÓa || ViP_4,13.34 || janakaÓ cÃrghyapÆrvakam enaæ g­haæ praveÓayÃm Ãsa | tatraiva ca tasthau | vÃsudevo 'pi dvÃrakÃm ÃjagÃma | yÃvac ca janakarÃjag­he balabhadro 'vatasthe tÃvad dhÃrtarëÂro duryodhanas tatsakÃÓÃd gadÃÓik«Ãm aÓik«ata | var«atrayÃnte ca babhrÆgrasenaprabh­tibhir yÃdavair na tad ratnaæ k­«ïenÃpah­tam iti k­tÃvagatibhir videhapurÅæ gatvà baladeva÷ saæpratyÃyya dvÃrakÃm ÃnÅta÷ || ViP_4,13.35 || akrÆro 'py uttamamaïisamudbhÆtasuvarïadhyÃnaparas tato yaj¤Ãn Åje | savanagatau hi k«atriyavaiÓyau nighnan brahmahà bhavatÅty ato dÅk«Ãkavacaæ pravi«Âa eva tasthau | dvi«a«Âivar«Ãïy evaæ tanmaïiprabhÃvÃt tatropasargadurbhik«amarakÃdikaæ nÃbhÆt || ViP_4,13.36 || athÃkrÆrapak«Åyair bhojai÷ Óatrughne sÃtvatasya prapautre vyÃpÃdite bhojai÷ sahÃkrÆro dvÃrakÃm apahÃyÃpakrÃnta÷ || ViP_4,13.37 || tadapakrÃntidinÃd Ãrabhya tatropasargavyÃlÃnÃv­«ÂimarakÃdyupadrÃvà babhÆvu÷ | atha yÃdavabalabhadrograsenasamaveto 'mantrayad bhagavÃn uragÃriketana÷ | kim yad idam ekadaiva pracuropadravÃgamanam etad ÃlocyatÃm || ViP_4,13.38 || ity ukte 'ndhakanÃmà yaduv­ddha÷ prÃha | asyÃkrÆrasya pità Óvaphalko yatra yatrÃbhÆt tatra tatra durbhik«amarakÃnÃv­«tyÃdikaæ nÃbhÆt || ViP_4,13.39 || kÃÓÅrÃjasya vi«aye 'tyantÃnÃv­«ÂyÃæ Óvaphalko 'nÅyata | tatas tatk«aïÃd eva devo vavar«a | kÃÓÅrÃjapatnyÃÓ ca garbhe kanyÃpÆrvam ÃsÅt || ViP_4,13.40 || sÃpi pÆrïe 'pi prasÆtikÃle naiva niÓcakrÃma | evaæ ca tasya garbhasya dvÃdaÓa var«Ãïy ani«krÃmato yayu÷ | kÃÓÅrÃjaÓ ca garbhasthÃæ tÃm ÃtmajÃm Ãha | putri kasmÃn na jÃyase ni«kramyatÃm Ãsyaæ te dra«Âum icchÃmy ahaæ svakÃæ ca mÃtaraæ kim iti ciraæ kleÓayi«yasÅty ukte garbhasthaiva vyÃjahÃra | tÃta yady ekaikÃæ gÃæ dine dine brÃhmaïebhya÷ prayacchasi tad aham anyais tribhir var«air asmÃd garbhÃd avaÓyaæ ni«krami«yÃmÅti | etac ca tadvacanam Ãkarïya rÃjà dine dine brÃhmaïÃya gÃæ prÃdÃt | sÃpi tÃvatà kÃlena jÃtà | tatas tasyÃ÷ pità gÃndinÅti nÃma cakÃra | tÃæ ca gÃndinÅæ kanyÃæ ÓvaphalkÃya priyopakÃriïe g­hÃgatÃyÃrghabhÆtÃæ prÃdÃt || ViP_4,13.41 || tasyÃm ayam akrÆra÷ ÓvaphalkÃj jaj¤e | tad asyaivaæguïamithunÃd utpatti÷ || ViP_4,13.42 || katham asminn apakrÃnte marakadurbhik«Ãdyupadravà na bhavi«yanti | tad ayam ÃnÅyatÃm ity alam atiguïavaty aparÃdhÃnve«aneneti || ViP_4,13.43 || yaduv­ddhasyÃndhakasyaitad vacanam Ãkarïya keÓavograsenabalabhadrapurogamair yadubhi÷ k­tÃparÃdhatitik«Ãbhavam abhayaæ dattvà ÓvÃphalki÷ svapuram ÃnÅta÷ | tatra cÃgatamÃtra eva tasya tatsthasya maïer anubhÃvad anÃv­«Âimarakadurbhik«avyÃlÃdyupadrava÷ ÓaÓÃma | k­«ïaÓ ca cintayÃm Ãsa | svalpam etat kÃraïaæ yad ayaæ gÃndinyÃæ ÓvaphalkenÃkrÆro jÃta÷ | sumahÃæÓ cÃyam anÃv­«Âidurbhik«amarakÃdyupadravaÓamanakÃrÅ prabhÃva÷ || ViP_4,13.44 || tan nÆnam asya sakÃÓe sa mahÃmaïi÷ syamantakÃkhyas ti«Âhati | tasya hy evaævidhÃ÷ prabhÃvÃ÷ ÓrÆyante | ayam api ca yaj¤Ãd anantaram anyat kratvantaraæ anantaram ca tasmÃd yaj¤Ãntaraæ yajatÅti | alpopÃdÃnaæ cÃsyà saæÓayam atrÃsau varamaïis ti«ÂhatÅti k­tÃdhyavasÃyo 'nyat prayojanam uddiÓya sakalayÃdavasamÃjam Ãtmageha evÃcÅkarat || ViP_4,13.45 || tatra copavi«Âe«v akhile«u yÃdave«u pÆrvaprayojanam upanyasya paryavasite ca tasmin prasaÇgÃgataparihÃsakathÃm akrÆreïa saha k­tvà janÃrdanas tam akrÆram Ãha || ViP_4,13.46 || dÃnapate jÃnÅma eva vayaæ yathà Óatadhanvanà tad akhilajagatsÃrabhÆtaæ syamantakaratnaæ bhavata÷ samarpitaæ tad etad rëÂropakÃrakaæ bhavata÷ sakÃÓe ti«ÂhatÅti | ti«Âhatu sarva eva vayaæ tatprabhÃvaphalabhuja÷ kiæ tv e«a balabhadro 'smÃn ÃÓaÇkitavÃæs tad asmatprÅtaye darÓayety abhihita÷ saratna÷ so 'cintayat || ViP_4,13.47 || kim atrÃnu«Âheyam anyathà ced bravÅmy ahaæ tat kevalÃmbaratirodhÃnam anvi«yanto ratnam etad drak«yantÅty anve«aïaæ na k«emam iti saæcintya tam akhilajagatkÃraïabhÆtaæ nÃrÃyaïam ÃhÃkrÆra÷ | bhagavan mamaitat syamantakaratnaæ Óatadhanvanà samarpitam || ViP_4,13.48 || apagate ca tasminn adya Óva÷ paraÓvo và bhagavÃn mÃæ yÃcayi«yatÅti etÃvantaæ kÃlam atik­cchreïÃdhÃrayam | tasya ca dhÃraïakleÓenÃham aÓe«opabhoge«v asaÇgimÃnaso na vedmi svasukhakalÃm api || ViP_4,13.49 || etÃvanmÃtram apy aÓe«arëÂropakÃrÅ dhÃrayituæ na ÓaknotÅti mÃæ bhavÃn maæsyata ity Ãtmanà na coditam || ViP_4,13.50 || tad idaæ syamantakaratnaæ g­hyatÃm icchayà yasyÃbhimataæ tasya samarpyatÃm | tata÷ so 'dharavastranigopitÃtilaghukanakasamudgakaæ pragaÂÅk­tavÃn || ViP_4,13.51 || tataÓ ca ni«krÃmya syamantakamaïiæ tasmin yadusamÃje mumoca | muktamÃtre ca tenÃtikÃntyà tad akhilam ÃsthÃnam uddyotitam || ViP_4,13.52 || athÃhÃkrÆra÷ | sa e«a maïir ya÷ ÓatadhanvanÃsmÃkaæ samarpito yasyÃyaæ sa enaæ g­hïÃtv iti | tam Ãlokya sarvayÃdavÃnÃæ sÃdhu sÃdhv iti vismitavacasÃæ vÃco 'ÓrÆyanta | tam ÃlokyamamÃyam acyutenaiva sÃmÃnya÷ samanvicchita iti balabhadra÷ sasp­ho 'bhavat || ViP_4,13.53 || mamedaæ pit­dhanam ity atÅva ca satyabhÃmà sp­hÃæ cakÃra | balabhadrasatyÃnanÃvalokanÃt k­«ïo 'py ÃtmÃnaæ cakrÃntarÃvasthitam iva mene | sakalayÃdavapratyak«aæ cÃkrÆram Ãha | etad dhi maïiratnam ÃtmasaæÓodhanÃya e«Ãæ yadÆnÃæ darÓitam etac ca mama balabhadrasya ca sÃmÃnyaæ pit­dhanaæ caitat satyabhÃmÃyà nÃnyasya || ViP_4,13.54 || etat sarvakÃlaæ Óucinà brahmacaryeïa dhriyamÃïam aÓe«arëÂrasyopakÃrakam aÓucinà dhriyamÃïam ÃdhÃram eva hanti || ViP_4,13.55 || ato 'ham asya «o¬aÓastrÅsahasraparigrahÃd asamartho dhÃraïe | katham caitat satyabhÃmà svÅkarotu | ÃryabalabhadreïÃpi madirÃpÃnÃdyaÓe«opabhogaparityÃga÷ kathaæ kÃrya÷ | tad ayaæ yaduloko 'haæ balabhadra÷ satyà ca tvÃæ dÃnapate prÃrthayÃma÷ | etad bhavÃn eva dhÃrayituæ samartha÷ | tvadsthaæ cÃsya rëÂrasyopakÃrakaæ tad bhavÃn aÓe«arëÂropakÃranimittam etat pÆrvavad dhÃrayatu | tvayÃnyan na vaktavyam ity ukto dÃnapatis tathety uktvà jagrÃha ca tan mahÃratnam | tata÷ prabh­ti ca akrÆra÷ prakaÂenaivÃtitejasà jÃjjvalyamÃnenÃtmakaïÂhÃsaktenÃditya ivÃæÓumÃlÅ cacÃra || ViP_4,13.56 || ity etÃæ bhagavato mithyÃbhiÓastik«ÃlanÃæ ya÷ smarati na tasya kadÃcid alpÃpi mithyÃbhiÓastir bhavati | avyÃhatendriyaÓ cÃkhilapÃpamok«am avÃpnotÅti || ViP_4,13.57 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe trayodaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: anamitrasya suta÷ Óinir nÃmÃbhavat | tasyÃpi satyaka÷ satyakÃt sÃtyakir yuyudhÃnanÃmà | tasmÃd apy asaÇgas tatputraÓ ca tÆïis tÆïer yugaædhara÷ | iti ÓaineyÃ÷ || ViP_4,14.1 || anamitrasyaivÃnvaye v­«ïi÷ | tasmÃc ca Óvaphalkas tatprabhÃva÷ kathita eva | Óvaphalkasya kanÅyÃæÓ citrako nÃmÃbhavad bhrÃtà | ÓvaphalkÃd akrÆro gÃndinyÃm abhavat | tathopamadgur upamadgor m­duraviÓÃrimejayagirik«atropak«atraÓatrughnÃrimardanadharmad­gd­«ÂavarmagandhamojavÃhaprativÃhÃkhyÃ÷ putrÃ÷ sutÃrÃkhyà ca kanyà | devavÃn upadevaÓ cÃkrÆraputrau | p­thuvip­thupramukhÃÓ citrakasya putrà bahavo 'bhavan kukurabhajamÃnaÓucikambalabarhi«ÃkhyÃs tathÃndhakasya catvÃra÷ putrÃ÷ || ViP_4,14.3 || kukurÃd dh­«Âas tasmÃc ca kapotaromà tataÓ ca vilomà | tasmÃd api tumburusakhà bhavasaæj¤aÓ candanodakadundubhi÷ | tataÓ cÃbhijit tata÷ punarvasu÷ | tasyÃpy Ãhuka÷ putra ÃhukÅ ca kanyà || ViP_4,14.4 || Ãhukasya devakograsenau dvau putrau | devavÃn upadeva÷ sahadevo devarak«ito devakasyÃpi catvÃra÷ putrÃ÷ | te«Ãæ ca v­kadevopadevà devarak«ità ÓrÅdevà ÓÃntidevà sahadevà devakÅ ca sapta bhaginya÷ | tÃÓ ca sarvà eva vasudeva upayeme | ugrasenasyÃpi kaæsanyagrodhasunÃmakaÇkaÓaÇkusubhÆmirëÂrapÃlayuddhamu«Âitu«Âimatsaæj¤Ã÷ putrÃ÷ | kaæsà kaæsavatÅ sutanÆ rëÂrapÃlÅ kaÇkÅ ca ugrasenatanÆjÃ÷ | bhajamÃnÃc ca vidÆratha÷ putro 'bhavat | vidÆrathÃc chÆra÷ ÓÆrÃc chamÅ Óamina÷ pratik«atra÷ | tasmÃt svayaæbhojas tataÓ ca h­dika÷ || ViP_4,14.5 || tasyÃpi k­tavarmaÓatadhanurdevamŬhu«ÃkhyÃ÷ putrà babhÆvu÷ || ViP_4,14.6 || devamŬhu«asya ÓÆrasya mÃri«Ã nÃma patny abhavat || ViP_4,14.7 || tasyÃæ cÃsau daÓa putrÃn ajanayad vasudevapÆrvÃn | vasudevasya jÃtamÃtrasyaiva tadg­he bhagavadaæÓÃvatÃram avyÃhatad­«Âyà paÓyadbhir devair divyÃnakadundubhayaÓ ca vÃditÃ÷ | tatas tadaivÃnakadundubhisaæj¤Ãm avÃpa | tasyÃpi devabhÃgadevaÓravÃnÃdh­«ÂikarundhakavatsabÃlakas­¤jayaÓyÃmaÓamÅkagaï¬Æ«asaæj¤Ã nava bhrÃtaro babhÆvu÷ | p­thà Órutadevà ÓrutakÅrti÷ ÓrutaÓravà rÃjÃdhidevÅ ca vasudevÃdÅnÃæ pa¤ca bhaginyo 'bhavan || ViP_4,14.8 || ÓÆrasya kuntir nÃma sakhÃbhavat | tasmai cÃputrÃya p­thÃm ÃtmajÃæ vidhinà ÓÆro dattavÃn | tÃæ ca pÃï¬ur uvÃha | tasyÃæ ca dharmÃnilaÓakrair yudhi«ÂhirabhÅmÃrjunÃkhyÃs traya÷ putrÃ÷ samutpÃditÃ÷ | pÆrvam anƬhÃyÃÓ ca bhagavatà bhÃsvatà kÃnÅna÷ karïo nÃma putro 'janyata || ViP_4,14.9 || tasyÃÓ ca sapatnÅ mÃdrÅ nÃmÃbhavat | nÃsatyadasrÃbhyÃæ tasyÃm api nakulasahadevau pÃï¬o÷ putrau janitau | ÓrutadevÃæ tu v­ddhaÓarmà nÃma kÃrÆÓa upayeme | tasyÃæ dantavakro nÃma mahÃsuro jaj¤e | ÓrutakÅrtim api kaikeyarÃja upayeme | tasyÃæ saætardanÃdaya÷ kaikeyÃ÷ pa¤ca putrà babhÆvu÷ | rÃjÃdhidevyÃm Ãvantyau vindÃnuvindau jaj¤Ãte | ÓrutaÓravasam api cedirÃjo damagho«anÃmopayeme | tasyÃæ ÓiÓupÃlam utpÃdayÃm Ãsa | sa hi pÆrvam apy anÃcÃravikramasaæpanno daityÃnÃm Ãdipuru«o hiraïyakaÓipur abhÆt || ViP_4,14.10 || yaÓ ca bhagavatà sakalalokaguruïà ghÃtita÷ | punar apy ak«atavÅryaÓauryasaæpatparÃkramaguïa÷ samÃkrÃntasakalatrailokyeÓvarapratÃpo daÓÃnano 'bhavat || ViP_4,14.11 || bahukÃlopabhuktabhagavatsakÃÓÃd avÃptaÓarÅrapÃtodbhavapuïyaphalo 'tha bhagavatÃeva rÃghavarÆpiïà so 'pi nidhanam upapÃdita÷ | cedirÃjadamagho«ÃtmajaÓ cedipati÷ ÓiÓupÃlanÃmÃbhavat || ViP_4,14.12 || ÓiÓupÃlatve 'pi bhagavato bhÆbhÃrÃvatÃraïÃyÃvatÅrïÃæÓasya puï¬arÅkanayanÃkhyasyopari dve«Ãnubandham atitarä cakÃra | bhagavatà ca nidhanam upanÅtas tatraiva paramÃtmabhÆte manasas tadekÃgratayà tatraiva sÃyujyam avÃpa || ViP_4,14.13 || bhagavÃn hi prasanno yathÃbhila«itaæ dadÃty aprasanno 'pi nighnan divyam anupamaæ sthÃnaæ prayacchatÅti || ViP_4,14.14 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe caturdaÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: hiraïyakaÓiputve ca $ rÃvaïatve ca vi«ïunà & avÃpa nihato bhogÃn % aprÃpyÃn amarair api // ViP_4,15.1 // na layaæ tatra tenaiva $ nihata÷ sa kathaæ puna÷ & saæprÃpta÷ ÓiÓupÃlatve % sÃyujyaæ ÓÃÓvate harau // ViP_4,15.2 // etad icchÃmy ahaæ Órotuæ $ sarvadharmabh­tÃæ vara & kautÆhalapareïaitat % p­«Âo me vaktum arhasi // ViP_4,15.3 // parÃÓara uvÃca: daityeÓvarasya tu vadhÃyÃkhilalokotpattisthitivinÃÓakÃriïÃpÆrvaæ tanugrahaïaæ kurvatà n­siæharÆpam Ãvi«k­tam | tatra tu hiraïyakaÓipor vi«ïur ayam ity etan na manasy abhÆt || ViP_4,15.4 || niratiÓayapuïyajÃtasamudbhÆtam etat sattvam iti rajodrekapreritaikÃgramatis tadbhÃvanÃyogÃt tato 'vÃptavadhahaitukÅæ niratiÓayÃm evÃkhilatrailokyÃdhikyadhÃriïÅæ daÓÃnanatve bhogasaæpadam avÃpa || ViP_4,15.5 || nÃtas tasminn anÃdinidhane parabrahmabhÆte bhagavaty anÃlambanÅk­te manasas tallayam | daÓÃnanatve 'py anaÇgaparÃdhÅnatayà jÃnakÅsaktacetaso dÃÓarathirÆpadhÃriïas tadrÆpadarÓanam evÃsin nÃyam acyuta ity Ãsaktir vipadyato 'nta÷karaïasya mÃnu«abuddhir eva kevalam asyÃbhÆt || ViP_4,15.6 || punar apy acyutavinipÃtamÃtraphalam akhilabhÆmaï¬alaÓlÃghyacedirÃjakule janmÃvyÃhataæ aiÓvaryaæ ÓiÓupÃlatve cÃvÃpa || ViP_4,15.7 || tatra tv akhilÃny eva bhagavannÃmakÃraïÃny abhavan | tataÓ ca tatkÃraïak­tÃnÃæ te«Ãm aÓe«ÃïÃm evÃcyutanÃmnÃm anavaratam anekajanmasaævardhitavidve«Ãnubandhicitto vinindanasaætarjanÃdi«ÆccÃraïam akarot || ViP_4,15.8 || tac ca rÆpam utphullapadmadalÃmalÃk«am atyujjvalapÅtavastradhÃry amalakirÅÂakeyÆrakaÂakopaÓobhitam udÃrapÅvaracaturbÃhuÓaÇkhacakragadÃdharam atiprau¬havairÃnubhÃvÃd aÂanabhojanasnÃnÃsanaÓayanÃdi«v aÓe«ÃvasthÃntare«u naivÃpayayÃv asyÃtmacetasa÷ || ViP_4,15.9 || tam evÃkroÓe«ÆccÃrayaæs tam eva h­dayena dhÃrayann ÃtmavadhÃya bhagavadastacakrÃæÓumÃlojjvalam ak«ayateja÷svarÆpaæ paraæ brahmasvarÆpam apagatarÃgadve«Ãdido«aæ bhagavantam adrÃk«Åt || ViP_4,15.10 || tÃvac ca bhagavaccakreïÃÓu vyÃpÃditas tena tatsmaraïadagdhÃkhilÃghasaæcayo bhagavataivÃntam upanÅtas tasminn eva layam upayayau | etat tavÃkhilaæ mayÃbhihitam | ayaæ hi bhagavÃn kÅrtita÷ saæsm­taÓ ca dve«ÃnubandhenÃpy akhilasurÃsurÃdidurlabhaæ phalaæ prayacchati kim uta samyag bhaktimatÃm | vasudevasyÃnakadundubhe÷ pauravÅrohiïÅmadirÃbhadrÃdevakÅpramukhà bahvya÷ patnyo 'bhavan || ViP_4,15.11 || balabhadrasÃraïaÓaÂhadurmadÃdÅn putrÃn rohiïyÃm Ãnakadundubhir utpÃdayÃm Ãsa | balabhadro 'pi revatyÃæ niÓaÂholmukau putrÃv ajanayat | mÃr«ÂimÃr«imacchiÓiÓiÓusatyadh­tipramukhÃ÷ sÃraïasyÃtmajÃ÷ | bhadrÃÓvabhadrabÃhudurdamabhÆtÃdyà rohiïyÃ÷ kulajÃ÷ || ViP_4,15.12 || nandopanandak­takÃdyà madirÃyÃs tanayÃ÷ | bhadrÃyÃÓ copanidhigadÃdyÃ÷ | vaiÓÃlyÃæ ca kauÓikam ekam ajanayat | Ãnakadundubhir devakyÃm api kÅrtimatsu«eïodÃyibhadrasenarjudÃsabhadradevÃkhyÃ÷ «a putrà jaj¤ire || ViP_4,15.13 || tÃæÓ ca sarvÃn eva kaæso ghÃtitavÃn | anantaraæ ca saptamaæ garbham ardharÃtre bhagavatprahità yoganidrà rohiïyà jaÂharam avak­«ya nÅtavatÅ || ViP_4,15.14 || kar«aïÃc cÃsÃv api saækar«aïÃkhyÃm avÃpa || ViP_4,15.15 || tataÓ ca sakalajaganmahÃtarumÆlabhÆto bhÆtÃtÅtabhavi«yÃdisakalasurÃsuramunimanujamanasÃm apy agocaro 'bjabhavapramukhair analapramukhaiÓ ca praïamyÃvanibhÃraharaïÃya prasÃdito bhagavÃn anÃdimadhyo devakÅgarbhe samavatatÃra vÃsudeva÷ || ViP_4,15.16 || tatprasÃdavivardhitamÃnÃbhimÃnà ca yoganidrà nandagopapatnyà yaÓodÃyà garbham adhi«ÂhitavatÅ || ViP_4,15.17 || suprasannÃdityacandrÃdigraham avyÃlÃdibhayaæ svasthamÃnasam akhilam evaitaj jagad apÃstÃdharmam abhavat tasmiæÓ ca puï¬arÅkanayane jÃyamÃne || ViP_4,15.18 || jÃtena ca tenÃkhilam evaitat sanmÃrgavarti jagad akriyata | bhagavato 'py atra martyaloke 'vatÅrïasya «o¬aÓasahasrÃïy ekottaraÓatÃdhikÃni bhÃryÃïÃm abhavan | tÃsÃæ ca rukmiïÅsatyabhÃmÃjÃmbavatÅcÃruhÃsinÅpramukhà hy a«Âau patnya÷ pradhÃnà | tÃsu cëÂÃyutÃni lak«aæ ca putrÃïÃæ bhagavÃn akhilamÆrtir anÃdimÃn ajanayat || ViP_4,15.19 || te«Ãæ ca pradyumnacÃrude«ïasÃmbÃdayas trayodaÓa pradhÃnÃ÷ | pradyumno 'pi rukmiïas tanayÃæ kakudvatÅæ nÃmopayeme | tasyÃm asyÃniruddho jaj¤e | aniruddho 'pi rukmiïa eva pautrÅæ subhadrÃæ nÃmopayeme | tasyÃm asya vajro 'bhavat | vajrasya pratibÃhus tasyÃpi sucÃru÷ | evam anekaÓatasÃhasrapuru«asaækhyasya yadukulasya puru«asaækhyà var«aÓatair api j¤Ãtuæ na Óakyate || ViP_4,15.43 || yato hi ÓlokÃv atra caritÃrthau || ViP_4,15.20 || tisra÷ koÂya÷ sahasrÃïÃm $ a«ÂÃÓÅtiÓatÃni ca & kumÃrÃïÃæ g­hÃcÃryÃÓ % cÃpayogyÃsu ye ratÃ÷ // ViP_4,15.21 // saækhyÃnaæ yÃdavÃnÃæ ka÷ $ kari«yati mahÃtmanÃm & yatrÃyutÃnÃm ayutaæ % lak«eïÃste sadÃhuka÷ // ViP_4,15.22 // devÃsurahatà ye tu $ daiteyÃ÷ sumahÃbalÃ÷ & te cotpannà manu«ye«u % janopadravakÃriïa÷ // ViP_4,15.23 // te«Ãm utsÃdanÃrthÃya $ bhuvi devà yado÷ kule & avatÅrïÃ÷ kulaÓataæ % yatraikÃbhyadhikaæ dvija // ViP_4,15.24 // vi«ïus te«Ãæ pramÃïe ca $ prabhutve ca vyavasthita÷ & nideÓasthÃyinas tasya % babhÆvu÷ sarvayÃdavÃ÷ // ViP_4,15.25 // prasÆtiæ v­«ïivÅrÃïÃæ $ ya÷ Ó­ïoti nara÷ sadà & sa sarvai÷ pÃtakair mukto % vi«ïulokaæ prapadyate // ViP_4,15.26 // [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe pa¤cadaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ity e«a samÃsatas te kathito yador vaæÓa÷ | turvasor vaæÓam avadhÃraya || ViP_4,16.1 || turvasor vahnir Ãtmajo vahner gobhÃnus tataÓ ca traiÓÃnus tasmÃc ca karaædhama÷ | tasyÃpi marutta÷ | so 'napatyo 'bhavat | tataÓ ca pauravaæ du«yantaæ putram akalpayat | evaæ yayÃtiÓÃpÃt tadvaæÓa÷ pauravam vaæÓaæ samÃÓritavÃn || ViP_4,16.2 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe «o¬aÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: druhyos tu tanayo babhru÷ || ViP_4,17.1 || tata÷ setu÷ | setuputra ÃradvÃnnÃmà | tadÃtmajo gÃndhÃra÷ | tato dharmo dharmÃd dh­to dh­tÃd durdama÷ | tata÷ pracetÃ÷ | pracetasa÷ putraÓatam adharmabahulÃnÃæ mlecchÃnÃm udÅcyÃnÃm Ãdhipatyam akarot || ViP_4,17.2 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe saptadaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: yayÃteÓ caturthasyaputrasyÃno÷ sabhÃnaracak«uparamek«usaæj¤Ãs traya÷ putrà babhÆvu÷ | sabhÃnaraputra÷ kÃlÃnara÷ kÃlÃnarÃt s­¤jaya÷ s­¤jayÃt puraæjaya÷ | tasmÃj janamejayas tato mahÃÓÃlas tasmÃc ca mahÃmanÃ÷ | tasmÃd apy uÓÅnaratitik«Æ dvau putrÃv utpannau | uÓÅnarasyÃpi Óibin­ganarak­midarvÃkhyÃ÷ pa¤ca putrà babhÆvu÷ | v­«adarbhasuvÅrakaikeyamadrakÃÓ catvÃra÷ ÓibiputrÃ÷ | titik«or api ruÓadratha÷ putro 'bhÆt | tato 'pi hemo hemÃt sutapÃs tasmÃd bali÷ | yasya k«etre dÅrghatamasà aÇgavaÇgakaliÇgasuhyapauï¬rÃkhyaæ bÃleyaæ k«atram ajanyata || ViP_4,18.1 || tannÃmasaætatisaæj¤ÃÓ ca pa¤ca vi«ayÃ÷ babhÆvu÷ | aÇgasya tv anapÃnas tasyÃtmajo divirathas tasmÃd dharmaratha÷ | tataÓ citraratho romapÃdasaæj¤a÷ | yasya putro daÓaratho jaj¤e | yasmai ajaputro daÓaratha÷ ÓÃntÃæ nÃma kanyÃm anapatyÃya duhit­tve yuyoja || ViP_4,18.2 || romapÃdÃc caturaÇgas tasmÃc ca p­thulÃk«a÷ | tataÓ campo yaÓ campÃæ niveÓayÃm Ãsa | campasya haryaÇgas tato bhadrarathas tato b­hadrathas tato b­hatkarmà b­hatkarmaïaÓ ca b­hadbhÃnus tasmÃd b­hanmanÃs tato jayadratha÷ | jayadratho brahmak«atrÃntarÃlasaæbhÆtyÃæ patnyÃæ vijayaæ nÃma putram ajÅjanat || ViP_4,18.4 || vijayaÓ ca dh­tiæ putram avÃpa | tasyÃpi dh­tavrata÷ putro 'bhÆt | dh­tavratÃt satyakarmà satyakarmaïas tv adhiratha÷ | yo 'sau gaÇgÃæ gato ma¤jÆ«Ãgataæ p­thÃpaviddhaæ karïaæ putram avÃpa | karïÃd v­«asena ity ete 'ÇgÃ÷ || ViP_4,18.5 || ataÓ ca puror vaæÓaæ Órotum arhasÅti || ViP_4,18.6 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe '«ÂadaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: pÆror janamejaya÷ putras tasyÃpi pracinvÃn pracinvata÷ pravÅra÷ | tasmÃn manasyur manasyoÓ cÃbhayadas tasyÃpi sudyu÷ sudyor bahugava÷ | tasyÃpi saæyÃti÷ saæyÃter ahaæyÃti÷ tato raudrÃÓva÷ | ­teyu÷ kak«eyu÷ sthaï¬ileyur dh­teyur jaleyu÷ sthaleyur dharmeyu÷ saænateyur dhaneyur vaneyur nÃmÃno raudrÃÓvasya daÓÃtmajà V putrà babhÆvu÷ | ­teyo rantinÃra÷ putro 'bhÆt | sumatim apratirathaæ dhruvaæ ca rantinÃra÷ putrÃn avÃpa | apratirathÃt kaïvas tasyÃpi medhÃtithi÷ | yata÷ kaïvÃyanà dvijà babhÆvu÷ | apratirathasyÃpara÷ putro 'bhÆd ailÅna÷ | tato du«yantÃdyÃÓ catvÃra÷ putrà babhÆvu÷ | du«yantÃc cakravartÅ bharato 'bhavat yannÃmahetur devai÷ Óloko gÅyate | mÃtà bhastrà pitu÷ putro yena jÃta÷ sa eva sa÷ | bharasva putraæ du«yanta mÃvamaæsthÃ÷ ÓakuntalÃm || ViP_4,19.1 || retodhÃ÷ putro nayati naradeva yamak«ayÃt | tvaæ cÃsya dhÃtà garbhasya satyam Ãha Óakuntalà || ViP_4,19.2 || bharatasya patnitraye nava putrà babhÆvu÷ | naite mamÃnurÆpà ity abhihitÃs tanmÃtaro jaghnu÷ parityÃgabhayÃt | tato 'sya vitathe putrajanmani putrÃrthino marutsomayÃjino dÅrghatamasà pÃr«ïyapÃstab­haspativÅryÃd utathyapatnÅmamatÃsamutpanno bharadvÃjÃkhya÷ putro marudbhir datta÷ || ViP_4,19.3 || tasyÃpi nÃmanirvacanaÓloka÷ paÂhyate || ViP_4,19.4 || mƬhe bhara dvÃjam imaæ bhara dvÃjaæ b­haspate | yÃtau yad uktvà pitarau bharadvÃjas tatas tv ayam || ViP_4,19.5 || iti bharadvÃjaÓ ca tasya vitathe putrajanmani marudbhir dattas tato vitathasaæj¤Ãm avÃpa || ViP_4,19.6 || vitathasya bhavan manyu÷ putro 'bhÆt | b­hatk«atramahÃvÅryanaragargà abhavan manyuputrÃ÷ | narasya saæk­ti÷ saæk­te ruciradhÅrantidevau | gargÃc chinis tato gÃrgyÃ÷ ÓainyÃ÷ k«atropetà dvijÃtayo babhÆvu÷ || ViP_4,19.7 || mahÃvÅryÃd duruk«ayo nÃma putro 'bhÆt tasya trayyÃruïapu«kariïau kapiÓ ca putratrayam abhÆt | tac ca tritayam api paÓcÃd vipratÃm upajagÃma | b­hatk«atrasya suhotra÷ suhotrÃd dhastÅ ya idaæ hastinÃpuram ÃropayÃm Ãsa | ajamŬhadvimŬhapurumŬhÃs trayo hastinas tanayÃ÷ | ajamŬhÃt kaïva÷ kaïvÃn medhÃtithi÷ | yata÷ kaïvÃyanà dvijÃ÷ || ViP_4,19.8 || ajamŬhasyÃnya÷ putro b­hadi«u÷ | tato b­haddhanus tataÓ ca b­hatkarmà tasmÃj jayadrathas tato 'pi viÓvajit | tata÷ senajit | rucirÃÓvakÃÓyad­¬hahanuvatsahanusaæj¤Ã÷ senajita÷ putrÃ÷ | rucirÃÓvata÷ p­thusena÷ | tasmÃt pÃra÷ pÃrÃn nÅpa÷ | tasyaikaÓataæ putrÃïÃm | te«Ãæ pradhÃna÷ kÃmpilyÃdhipati÷ samara÷ || ViP_4,19.9 || samarasyÃpi pÃrasupÃrasadaÓvÃs traya÷ putrÃ÷ | pÃrÃt p­thu÷ p­tho÷ suk­ti÷ suk­ter vibhrÃja÷ | tataÓ cÃïuho ya÷ Óukaduhitaraæ k­tvÅæ nÃmopayeme || ViP_4,19.10 || aïuhÃd brahmadatta÷ | tato vi«vaksenas tasyodaksena÷ | bhallÃÂas tasyÃtmaja÷ | dvimŬhasya tu yavÅnarasaæj¤as tasyÃpi dh­timÃæs tata÷ satyadh­tis tataÓ ca d­¬hanemi÷ tasmÃc ca supÃrÓvas tata÷ sumatis tataÓ ca sannatimÃn sannatimata÷ k­to 'bhÆt | yaæ hiraïyanÃbho yogam adhyÃpayÃm Ãsa | yaÓ caturviæÓati prÃcyasÃmagÃnÃæ saæhitÃÓ cakÃra || ViP_4,19.11 || k­tÃc cogrÃyudho yena prÃcuryeïa nÅpak«aya÷ k­ta÷ || ViP_4,19.12 || ugrÃyudhÃt k«emya÷ k«emyÃt suvÅras tasmÃd ripuæjayas tasmÃc ca bahuratha ity ete pauravÃ÷ | ajamŬhasya nalinÅ nÃma patnÅ tasyÃæ nÅlasaæj¤a÷ putro 'bhavat | tasmÃd api ÓÃnti÷ ÓÃnte÷ suÓÃnti÷ suÓÃnte÷ purujÃnu÷ | tataÓ cak«us tato haryaÓva÷ | haryaÓvÃn mudgalas­¤jayab­hadi«upravÅrakÃmpilyÃ÷ | pa¤cÃnÃm ete«Ãæ vi«ayÃïÃæ rak«aïÃyÃlam ete matputrà iti pitrÃbhihitam | ata÷ päcÃlÃ÷ || ViP_4,19.13 || mudgalÃc ca maudgalyÃ÷ k«atropetà dvijÃtayo babhÆvu÷ | mudgalÃd vadhyaÓvo vadhyaÓvÃd divodÃso 'halyà ca mithunam abhÆt | Óaradvato 'halyÃyÃæ ÓatÃnando 'bhavat | ÓatÃnandÃt satyadh­tir dhanurvedÃntago jaj¤e | satyadh­tes tu varÃpsarasam urvaÓÅæ d­«Âvà reta÷ skannaæ Óarastambe papÃta || ViP_4,19.14 || tac ca dvidhà gatam apatyadvayaæ kumÃra÷ kanyakà cÃbhavat | m­gayÃm upagata÷ ÓÃntanur d­«Âvà k­payà jagrÃha || ViP_4,19.15 || tata÷ sa kumÃra÷ k­pa÷ kanyà cÃÓvatthÃmno jananÅ k­pÅ droïasya patny abhavat | divodÃsasyÃpi mitrÃyu÷ putro mitrÃyoÓ cyavano nÃma rÃjà cyavanÃt sudÃsa÷ | tata÷ saudÃsa÷ sahadevas tasyÃpi somaka÷ | tato jantu÷ putraÓatajye«Âho 'bhavat | te«Ãæ yavÅyÃn p­«ata÷ p­«atÃd drupadas tasmÃd dh­«Âadyumnas tato dh­«Âaketu÷ | ajamŬhasyÃnya ­k«anÃmà putro 'bhÆt | ­k«Ãt saævaraïa÷ saævaraïÃc ca kuru÷ | ya idaæ dharmak«etraæ kuruk«etraæ cakÃra || ViP_4,19.16 || sudhanurjahnuparÅk«itpramukhÃ÷ kuro÷ putrÃ÷ babhÆvu÷ | sudhanu«a÷ putra÷ suhotra÷ tasmÃc cyavanaÓ cyavanÃt k­taka÷ | tataÓ coparicaro vasu÷ | b­hadrathapratyagrakuÓÃmbamÃvellamatsyapramukhÃ÷ vaso÷ putrÃ÷ saptÃjÃyanta | b­hadrathÃt kuÓÃgras tasmÃd ­«abhas tata÷ pu«pavÃn | tasmÃt satyahitas tasmÃt sudhanvà tasya ca jantu÷ | b­hadrathÃc cÃnya÷ Óakaladvayajanmà jarayà saædhito jarÃsaædhanÃmà | tasmÃt sahadevas tata÷ somapis tata÷ ÓrutaÓravÃ÷ | ity ete mÃgadhà bhÆbh­ta÷ || ViP_4,19.17 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe ekonaviæÓo 'dhyÃya÷ ]] ______________________________________________________ ÓrÅparÃÓara uvÃca: parÅk«ito janamejayaÓrutasenograsenabhÅmasenÃÓ catvÃra÷ putrÃ÷ || ViP_4,20.1 || jahnos tu suratho nÃmÃtmajo babhÆva || ViP_4,20.2 || tasya ca vidÆratha÷ | vidÆrathasya sÃrvabhauma÷ sÃrvabhaumÃj jayatsenas tasmÃd ÃrÃdhitas tataÓ cÃyutÃyur ayutÃyor akrodhana÷ | tasmÃd devÃtithi÷ | tato ­k«a÷ || ViP_4,20.3 || ­k«Ãd bhÅmasenas tataÓ ca dilÅpa÷ | dilÅpÃt pratÅpa÷ | tasyÃpi devÃpiÓÃætanubÃhlÅkasaæj¤Ãs traya÷ putrà babhÆvu÷ | devÃpir bÃla evÃraïyaæ viveÓa || ViP_4,20.4 || ÓÃætanus tu mahÅpÃlo 'bhavat | ayaæ ca tasya Óloka÷ p­thivyÃæ gÅyate | yaæ yaæ karÃbhyÃæ sp­Óati $ jÅrïaæ yauvanam eti sa÷ & ÓÃntiæ cÃpnoti yenÃgryÃæ % karmaïà tena ÓÃætanu÷ // ViP_4,20.5 // tasya ÓÃætano rëÂre dvÃdaÓavar«Ãïi devo na vavar«a || ViP_4,20.6 || tataÓ cÃÓe«arëÂravinÃÓam avek«yÃsau rÃjà brÃhmaïÃn ap­cchat | kasmÃd asmadrëÂre devo na var«ati ko mamÃparÃdha iti | te tam Æcu÷ | agrajasya te 'rheyam avanis tvayà bhujyate parivettà tvam ity ukta÷ sa punas tÃn ap­cchat | kiæ mayà vidheyam iti | te punar apy Æcu÷ | yÃvad devÃpir na patanÃdibhir do«air abhibhÆyate tÃvat tasyÃrhaæ rÃjyam | tad alam etena tasmai dÅyatÃm ity ukte tasya mantripravareïÃÓmasÃriïÃtatrÃraïye tapasvino vedavÃdavirodhavaktÃra÷ prayuktÃ÷ || ViP_4,20.7 || tair asyÃti­jumater mahÅpatiputrasya buddhir vedavirodhamÃrgÃnusÃriïy akriyata || ViP_4,20.8 || rÃjà ca ÓÃætanur dvijavacanotpannaparivedanaÓokas tÃn brÃhmaïÃn agraïÅk­tyÃgrajarÃjyapradÃnÃyÃraïyaæ jagÃma | tadÃÓramam upagatÃÓ ca tam avanÅpatiputraæ devÃpim upatasthu÷ | te brÃhmaïà vedavÃdÃnubaddhÃni vacÃæsi rÃjyam agrajena kartavyam ity arthavanti tam Æcu÷ | asÃv api devÃpir vedavÃdavirodhiyuktidÆ«itam anekaprakÃraæ tÃn Ãha | tatas te brÃhmaïÃ÷ ÓÃætanum Æcu÷ | Ãgaccha bho rÃjann alam atrÃtinirbandhena praÓÃnta evÃsÃv anÃv­«Âido«a÷ patito 'yam anÃdikÃlam ahitavedavacanadÆ«aïoccÃraïÃt | patite cÃgraje naiva pÃrivedyaæ bhavatÅty ukta÷ ÓÃætanu÷ svapuram Ãgatya rÃjyam akarot | vedavÃdavirodhivacanoccÃraïadÆ«ite ca tasmin devÃpÃv akhilasya ni«pattaye vavar«a bhagavÃn parjanya÷ | bÃhlÅkasya somadatta÷ putro 'bhÆt || ViP_4,20.9 || somadattasyÃpi bhÆribhÆriÓrava÷Óalyasaæj¤Ãs traya÷ putrÃ÷ | ÓÃætanor apy amaranadyÃæ gaÇgÃyÃm udÃrakÅrtir aÓe«aÓÃstrÃrthavid bhÅ«ma÷ putro 'bhÆt | satyavatyÃæ ca citrÃÇgadavicitravÅryau putrÃv utpÃdayÃm Ãsa ÓÃætanu÷ | citrÃÇgadas tu bÃla eva citrÃÇgadena gandharveïÃhave vinihata÷ | vicitravÅryo 'pi kÃÓÅrÃjatanaye ambikÃmbÃlike upayeme | tadupabhogÃtikhedÃc ca yak«maïà g­hÅta÷ pa¤catvam agamat | satyavatÅniyogÃc ca tatputra÷ k­«ïadvaipÃyano mÃtur vacanam anatikramaïÅyam iti vicitravÅryak«etre dh­tarëÂrapÃï¬Æ tatprahitabhuji«yÃyÃæ ca viduraæ utpÃdayÃm Ãsa || ViP_4,20.10 || dh­tarëÂro 'pi duryodhanadu÷ÓÃsanÃdipradhÃnaæ putraÓatam utpÃdayÃm Ãsa | pÃï¬or apy araïye m­gaÓÃpopahataprajananasÃmarthyasya dharmavÃyuÓakrair yudhi«ÂhirabhÅmÃrjunÃ÷ kuntyÃæ nakulasahadevau cÃÓvibhyÃæ mÃdryÃæ pa¤ca putrÃ÷ samutpÃditÃ÷ | te«Ãæ ca draupadyÃæ pa¤ca putrà babhÆvu÷ | yudhi«ÂhirÃt prativindhyo bhÅmasenÃc chrutasoma÷ ÓrutakÅrtir arjunÃc chatÃnÅko nakulÃc chrutakarmà sahadevÃt | apare ca pÃï¬avÃnÃm ÃtmajÃs tad yathà | yaudheyÅ yudhi«ÂhirÃd devakaæ putram avÃpa | hi¬imbà ghaÂotkacaæ bhÅmasenÃt putraæ lebhe | kÃÓÅ ca bhÅmasenÃd eva sarvatragaæ putram avÃpa | sahadevÃc ca vijayà suhotraæ nÃma putraæ prÃptavatÅ | kareïumatyÃæ ca nakulo 'pi niramitram ajÅjanat || ViP_4,20.11 || arjunasyÃpy ulÆpyÃæ nÃgakanyÃyÃm irÃvÃn nÃma putro 'bhÆt | maïipurapatiputryÃæ ca putrikÃdharmeïa babhruvÃhanaæ nÃma putram arjuno 'janayat || ViP_4,20.12 || subhadrÃyÃæ cÃrbhakatve 'pi yo 'sÃv atibalaparÃkramasamastÃrÃtirathavijetà so 'bhimanyur ajÃyata | abhimanyor uttarÃyÃæ parik«Åïe«u kuru«v aÓvatthÃmaprayuktabrahmÃstreïa garbha eva bhasmÅk­to bhagavata÷ sakalasurÃsuravanditacaraïayugalasyÃtmecchÃkÃraïamÃnu«arÆpadhÃriïo 'nubhÃvÃt punar jÅvitam avÃpya parÅk«ij jaj¤e | yo 'yaæ sÃmpratam etad bhÆmaï¬alam akhaï¬itÃyatidharmeïa pÃlayati|420.13 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe viæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ata÷ paraæ bhavi«yÃn ahaæ bhÆpÃlÃn kÅrtayi«yÃmi | yo 'yaæ sÃmpratam avanÅpati÷ parÅk«it tasyÃpi janamejayaÓrutasenograsenabhÅmasenÃ÷ putrÃÓ catvÃro bhavi«yanti || ViP_4,21.1 || tasyÃpara÷ ÓatÃnÅko bhavi«yati | yo 'sau yÃj¤avalkyÃd vedam adhÅtya k­pÃd astrÃïy avÃpya vi«ayaviraktacittav­ttiÓ ca ÓaunakopadeÓÃd Ãtmavij¤ÃnapravÅïa÷ paraæ nirvÃïam Ãpsyati || ViP_4,21.2 || ÓatÃnÅkÃd apy aÓvamedhadatto bhavità | tasmÃd apy adhisÅmak­«ïa÷ adhisÅmak­«ïÃn niÓcaknu÷ | yo gaÇgayÃpah­te hastinÃpure kauÓÃmbyÃæ nivatsyati | tasyÃpy u«ïa÷ putro bhavità | u«ïÃc citrarathas tata÷ Óucirathas tasmÃd v­«ïimÃæs tata÷ su«eïa÷ | tasmÃd api sunÅtha÷ sunÅthÃd ­cas tato n­cak«us tasyÃpi sukhibalas tasmÃd pariplavas tataÓ ca sunayas tato medhÃvÅ | tato n.paæjayas tato m­dus tasmÃt tigmas tigmÃd b­hadratha÷ | tasmÃd vasudÃnas tato 'para÷ ÓatÃnÅka÷ | tasmÃc codayana udayanÃd ahÅnaras tataÓ ca daï¬apÃïis tato niramitras tasmÃc ca k«emaka÷ | atrÃyaæ Óloka÷ | brahmak«atrasya yo yonir $ vaæÓo rÃjar«isatk­ta÷ & k«emakaæ prÃpya rÃjÃnaæ % sa saæsthÃæ prÃpsyate kalau // ViP_4,21.3 // [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe ekaviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ataÓ cek«vÃkavo bhavi«yÃ÷ pÃrthivÃ÷ kathyante | b­hadbalasya putro b­hatk«aïa÷ || ViP_4,22.1 || tasmÃd uruk«ayas tato vatso vatsÃd vatsavyÆha÷ | tata÷ prativyomas tasyÃpi divÃkaras tasmÃt sahadeva÷ || ViP_4,22.2 || tato b­hadaÓvas tatsÆnur bhÃnurathas tasya pratÅtÃÓvas tasyÃpi supratÅka÷ | tato marudevo marudevÃt sunak«atras tasmÃt kiænara÷ | kiænara-d antarik«as tasmÃt suvarïas tataÓ cÃmitrajit | tataÓ ca b­hadrÃjas tasyÃpi dharmÅ dharmiïa÷ k­taæjaya÷ | k­taæjayÃd raïaæjayo raïaæjayÃt saæjayas tasmÃc chÃkya÷ | ÓÃkyÃc chuddhodanas tasmÃd rÃhulas tata÷ prasenajit | tataÓ ca k«udrakas tataÓ ca kuï¬akas tasmÃd api suratha÷ | tatputraÓ ca sumitro 'ntya ity ete cek«vÃkavo b­hadbalÃnvayÃ÷ | atrÃnuvaæÓaÓloka÷ | ik«vÃkÆïÃm ayaæ vaæÓa÷ $ sumitrÃnto bhavi«yati & yatas taæ prÃpya rÃjÃnaæ % sa saæsthÃæ prÃpsyate kalau // ViP_4,22.3 // [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe dvÃviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: mÃgadhÃnÃæ bÃrhadrathÃnÃæ bhavi«yÃïÃm anukramaæ kathayÃmi | atra hi vaæÓe mahÃbalà jarÃsaædhapradhÃnà babhÆvu÷ || ViP_4,23.1 || jarÃsaædhasutÃt sahadevÃt somÃpis tasmÃc ch­tavÃæs tasyÃpy ayutÃyus tataÓ ca niramitras tattanaya÷ suk«atras tasmÃd api b­hatkarmà | tataÓ ca senajit tasmÃc ca Órutaæjayas tato vipras tasya putra÷ ÓucinÃmà bhavi«yati | tasyÃpi k«emyas tataÓ ca suvrata÷ suvratÃd dharmas tata÷ suÓrama÷ | tato d­¬hasenas tata÷ sumatis tasmÃt subalas tasya sunÅto bhavità | tata÷ satyajit satyajito viÓvajit tasyÃpi ripuæjaya÷ putra÷ | ity ete bÃrhadrathà bhÆpatayo var«asahasram ekaæ bhavi«yantÅti || ViP_4,23.2 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe trayoviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: yo 'yaæ ripuæjayo nÃma bÃrhadratho 'ntyas tasya muniko nÃmÃmÃtyo bhavi«yati | sa cainaæ svÃminaæ hatvà svaputraæ pradyotanÃmÃnam abhi«ek«yati | tasyÃpi pÃlako nÃma putro bhavità | tataÓ ca viÓÃkhayÆpas tatputro janakas tasya ca nandivardhana÷ | ity ete '«ÂatriæÓaduttaram abdaÓataæ pa¤ca pradyotÃ÷ p­thivÅæ bhok«yanti || ViP_4,24.1 || tataÓ ca ÓiÓunÃgas tatputraÓ ca kÃkavarïo bhavità | tatputra÷ k«emadharmà tasyÃpi k«atraujÃ÷ | tatputro vidhisÃras tataÓ cÃjÃtaÓatru÷ | tasmÃc ca darbhako darbhakÃc codayana÷ | tasmÃd api nandivardhanas tato mahÃnandÅ | ity ete ÓaiÓunÃgà daÓa bhÆmipÃlÃs trÅïi var«aÓatÃni dvi«a«ÂyadhikÃni bhavi«yanti || ViP_4,24.2 || mahÃnandisuta÷ ÓÆdrÃgarbhodbhavo 'tilubdho mahÃpadmo nanda÷ paraÓurÃma ivÃparo 'khilak«atrÃntakÃrÅ bhavità || ViP_4,24.3 || tata÷prabh­ti ÓÆdrà bhÆmipÃlà bhavi«yanti | sa caikacchatrÃm anullaÇghitaÓÃsano mahÃpadma÷ p­thivÅæ bhok«yati || ViP_4,24.4 || tasyÃpy a«Âau sutÃ÷ sumÃlyÃdyà bhavitÃra÷ | tasya ca mahÃpadmasyÃnu p­thivÅæ bhok«yanti | mahÃpadmas tatputrÃÓ ca ekaæ var«aÓatam avanÅpatayo bhavi«yanti | navaitÃn nandÃn kauÂilyo brÃhmaïa÷ samuddhari«yati || ViP_4,24.5 || te«Ãm abhÃve mauryÃ÷ p­thivÅæ bhok«yanti | kauÂilya eva candraguptaæ rÃjye 'bhi«ek«yati || ViP_4,24.6 || tasyÃpi putro bindusÃro bhavi«yati | tasyÃpy aÓokavardhanas tata÷ suyaÓÃs tato daÓarathas tata÷ saægatas tata÷ ÓÃliÓÆkas tasmÃt somaÓarmà tasmÃc chatadhanvà | tasyÃpy'nu b­hadrathanÃmà bhavità | evaæ mauryà daÓa bhÆpatayo bhavi«yanti abdaÓataæ saptatriæÓaduttaram | te«Ãm ante p­thivÅæ ÓuÇgà bhok«yanti || ViP_4,24.7 || pu«yamitra÷ senÃpati÷ svÃminaæ hatvà rÃjyaæ kari«yati || ViP_4,24.8 || asyÃtmajo 'gnimitras tasmÃt sujye«Âhas tato vasumitras tasmÃd apy ardrakas tata÷ pulindakas tato gho«avasus tasmÃd api vajramitras tato bhÃgavata÷ || ViP_4,24.9 || tasmÃd devabhÆti÷ | ity ete daÓa ÓuÇgà dvÃdaÓottaraæ var«aÓataæ p­thivÅæ bhok«yanti | tata÷ kaïvÃn e«Ã bhÆr yÃsyati || ViP_4,24.10 || devabhÆtiæ tu ÓuÇgarÃjÃnaæ vyasaninaæ tasyaivÃmÃtya÷ kaïvo vasudevanÃmà nipÃtya svayam avanÅæ bhok«yate | tasya putro bhÆmitras tasyÃpi nÃrÃyaïa÷ | nÃrÃyaïasyÃtmaja÷ suÓarmà | ete kÃïvÃyanÃÓ catvÃra÷ pa¤cacatvÃriæÓad var«Ãïi bhÆpatayo bhavi«yanti | suÓarmÃïaæ tu kÃïvaæ svabh­tyo balÃt ÓiprakanÃmà hatvÃndhrajÃtÅyo vasudhÃæ bhok«yati | tataÓ ca k­«ïanÃmà tadbhrÃtà bhÆpatir bhÃvÅ | tasya putra÷ ÓrÅÓÃtakarïis tasyÃpi pÆrïotsaÇgas tatputraÓ ca ÓÃtakarïis tasmÃc ca lambodaras tasmÃd divÅlakas tato meghasvÃtis tata÷ paÂumÃn | tataÓ cÃri«Âakarmà tato hÃlo hÃlÃt pattalakas tata÷ pravilla senas tata÷ sundara÷ ÓÃtakarïÅ tasmÃc cakora÷ ÓÃtakarïÅ tata÷ ÓivasvÃtis tataÓ ca gomatÅputras tatputra÷ pulimÃn | tasyÃpi ÓÃtakarïÅ tata÷ ÓivaÓrÅs tata÷ Óivaskandha÷ | tasmÃd yaj¤aÓrÅs tato vijayas tataÓ candraÓrÅs tasyÃpi pulomÃvi÷ | evam ete triæÓac catvÃry abdaÓatÃni «aÂpa¤cÃÓadadhikÃni p­thivÅæ bhok«yanty Ãndhrabh­tyÃ÷ || ViP_4,24.11 || saptÃbhÅrÃ÷ daÓa gardabhilÃÓ ca bhÆbhujo bhavi«yanti | tata÷ «o¬aÓa Óakà bhÆpatayo bhavitÃra÷ | tataÓ cëÂau yavanÃÓ caturdaÓa tu«Ãrà muï¬ÃÓ ca trayodaÓa ekÃdaÓa maunÃ÷ | ete p­thivÅæ trayodaÓavar«aÓatÃni navanavatyadhikÃni bhok«yanti || ViP_4,24.12 || tataÓ ca paurà ekÃdaÓa bhÆpatayo 'bdaÓatÃni trÅïi mahÅæ bhok«yanti | te«Ætsanne«u kailakilà yavanà bhÆpatayo bhavi«yanty amÆrdhÃbhi«iktÃ÷ | te«Ãæ vindhyaÓakti÷ || ViP_4,24.13 || tata÷ puraæjayas tato rÃmacandras tasmÃd dharmo dharmÃd vaÇgara÷ k­tanandana÷ su«inandis tadbhrÃtà nandiyaÓÃ÷ ÓiÓukapravÅrau caite var«aÓataæ «a¬ var«Ãïi ca bhavi«yanti | tatas tatputrÃs trayodaÓaite bÃhlikÃÓ ca traya÷ | tata÷ pu«yamitrapaÂumitrÃs trayodaÓa mekalÃÓ ca saptÃndhrÃ÷ | kosalÃyÃæ tu navaiva bhÆpatayo bhavi«yanti | nai«adhÃs tu tÃvanta eva || ViP_4,24.14 || mÃgadhÃyÃæ tu viÓvasphaÂikasaæj¤o 'nyÃn varïÃn kari«yati | kaivartapaÂupulindabrÃhmaïÃn rÃjye sthÃpayi«yati | utsÃdyÃkhilak«atrajÃtim | nava nÃgÃ÷ padmÃvatyÃæ nÃma puryÃæ mathurÃyÃm anugaÇgÃprayÃgaæ mÃgadhà guptÃÓ ca bhok«yanti | koÓalau¬rapuï¬ratÃmraliptÃn samudrataÂapurÅæ ca devarak«ito rak«i«yati | kaliÇgamÃhi«akamÃhendrà bhaumÃæ guhÃæ bhok«yanti | nai«adhanaimi«ikakÃlatoyÃn janapadÃn maïidhÃnakavaæÓyà bhok«yanti | trairÃjyamÆ«ikajanapadÃn kanakÃhvayà bhok«yanti | saurëÂrÃvantiÓÆdrÃn arbudamarubhÆmivi«ayÃæÓ ca vrÃtyà dvijÃbhÅraÓÆdrÃdyà bhok«yanti | sindhutaÂadÃvikorvÅcandrabhÃgÃkÃÓmÅravi«ayÃæÓ ca vrÃtyà mlecchÃdaya÷ ÓÆdrà bhok«yanti | ete ca tulyakÃlÃ÷ sarve p­thivyÃæ bhÆbh­to bhavi«yanti | alpaprasÃdà b­hatkopÃ÷ sarvakÃlam an­tÃdharmarucaya÷ strÅbÃlagovadhakartÃra÷ parasvÃdÃnarucayo 'lpasÃrà uditÃstamitaprÃyÃ÷ svalpÃyu«o mahecchà hy alpadharmÃÓ ca bhavi«yanti || ViP_4,24.15 || taiÓ ca vimiÓrà janapadÃs tacchÅlavartino rÃjÃÓrayaÓu«miïo mlecchÃcÃryÃÓ ca viparyayeïa vartamÃnÃ÷ prajÃ÷ k«apayi«yanti | tataÓ cÃnudinam alpÃlpahrÃsavyavacchedÃd dharmÃrthayor jagata÷ saæk«ayo bhavi«yati || ViP_4,24.16 || tataÓ cÃrtha evÃbhijanahetu÷ | dhanam evÃÓe«adharmahetu÷ | abhirucir eva dÃmpatyasaæbandhahetu÷ | strÅtvam evopabhogahetu÷ | an­tam eva vyavahÃrajayahetu÷ | ratnatÃmrabhÃgitaiva p­thivÅhetu÷ | brahmasÆtram eva vipratvahetu÷ | liÇgadhÃraïam evÃÓramahetu÷ | anyÃya eva v­ttihetu÷ || ViP_4,24.17 || daurbalyam evÃv­ttihetu÷ | bhayagarbhoccÃraïam eva pÃï¬ityahetu÷ | ìhyataiva sÃdhutvahetu÷ || ViP_4,24.18 || snÃnam eva prasÃdhanahetu÷ | dÃnam eva dharmahetu÷ | svÅkaraïam eva vivÃhahetu÷ | sadveÓadhÃry eva pÃtram | dÆrÃyatanodakam eva tÅrtham | ity evam anekado«ottare bhÆmaï¬ale sarvavarïe«v eva yo yo balavÃn sa sa bhÆpatir bhavi«yati | evaæ cÃtilubdhakarabhÃrÃsahÃ÷ ÓailÃnÃm antaradroïÅ÷ prajÃ÷ saæÓrayi«yanti | madhuÓÃkamÆlaphalapattrapu«pÃdyÃhÃrÃÓ ca bhavi«yanti | taruvalkalacÅraprÃvaraïÃÓ cÃtibahuprajÃ÷ ÓÅtavÃtÃtapavar«asahà bhavi«yanti | na ca kaÓcit trayoviæÓativar«Ãïi jÅvi«yati anavarataæ cÃtra kaliyuge k«ayam ÃyÃty akhila evai«a jana÷ k«ayam upai«yati || ViP_4,24.19 || ÓrautasmÃrtadharme viplavam atyantam upagate k«ÅïaprÃye ca kalÃv aÓe«ajagatsra«ÂuÓ carÃcaraguror ÃdimayasyÃntamayasya sarvamayasya brahmamayasyÃtmarÆpiïo bhagavato vÃsudevasyÃæÓa÷ ÓambalagrÃmapradhÃnabrÃhmaïavi«ïuyaÓaso g­he '«Âaguïarddhisamanvita÷ kalkirÆpÅ jagaty atrÃvatÅrya sakalamlecchadasyudu«ÂÃcaraïacetasÃm aÓe«ÃïÃm aparicchinnamÃhÃtmyaÓakti÷ k«ayaæ kari«yati | svadharme«u cÃkhilaæ jagat saæsthÃpayi«yati | anantaraæ cÃÓe«akaler avasÃne niÓÃvasÃnaprabuddhÃnÃæ te«Ãm eva janapadÃnÃm amalasphaÂikaviÓuddhà matayo bhavi«yanti || ViP_4,24.20 || te«Ãæ ca bÅjabhÆtÃnÃm aÓe«amanu«yÃïÃæ pariïatÃnÃm api tatkÃlak­tÃnÃm apatyaprasÆtir bhavi«yati | tÃni ca tadapatyÃni k­tayugadharmÃnusÃrÅïy eva bhavi«yantÅti || ViP_4,24.21 || atrocyate | yadà candraÓ ca sÆryaÓ ca $ yadà ti«yab­haspatÅ & ekarÃÓau same«yanti % bhavi«yati tadà k­tam // ViP_4,24.22 // atÅtà vartamÃnÃÓ ca $ tathaivÃnÃgatÃÓ ca ye & ete vaæÓe«u bhÆpÃlÃ÷ % kathità munisattama // ViP_4,24.23 // yÃvat parÅk«ito janma $ yÃvan nandÃbhi«ecanam & etad var«asahasraæ tu % j¤eyaæ pa¤cadaÓottaram // ViP_4,24.24 // saptar«ÅïÃæ tu yau pÆrvau $ d­Óyete uditau divi & tayos tu madhye nak«atraæ % d­Óyate yat samaæ niÓi \ tena saptar«ayo yuktÃs # ti«Âhanty abdaÓataæ n­ïÃm // ViP_4,24.25 // te tu pÃrÅk«ite kÃle $ maghÃsv Ãsan dvijottama & tadà prav­ttaÓ ca kalir % dvÃdaÓÃbdaÓatÃtmaka÷ // ViP_4,24.26 // yadaiva bhagavadvi«ïor $ aæÓo yÃto divaæ dvija & vasudevakulodbhÆtas % tadaivÃtrÃgata÷ kali÷ // ViP_4,24.27 // yÃvat sa pÃdapadmÃbhyÃæ $ pasparÓemÃæ vasuædharÃm & tÃvat p­thvÅpari«vaÇge % samartho nÃbhavat kali÷ // ViP_4,24.28 // gate sanÃtanasyÃæÓe $ vi«ïos tatra bhuvo divam & tatyÃja sÃnujo rÃjyaæ % dharmaputro yudhi«Âhira÷ // ViP_4,24.29 // viparÅtÃni d­«Âvà ca $ nimittÃni sa pÃï¬ava÷ & yÃte k­«ïe cakÃrÃtha % so 'bhi«ekaæ parÅk«ita÷ // ViP_4,24.30 // prayÃsyanti yadà caite $ pÆrvëìhÃæ mahar«aya÷ & tadà nandÃt prabh­ty e«a % kalir v­ddhiæ gami«yati // ViP_4,24.31 // yasmin k­«ïo divaæ yÃtas $ tasminn eva tadÃhani & pratipannaæ kaliyugaæ % tasya saækhyÃæ nibodha me // ViP_4,24.32 // trÅïi lak«Ãïi var«ÃïÃæ $ dvija mÃnu«asaækhyayà & «a«Âiæ caiva sahasrÃïi % bhavi«yaty e«a vai kali÷ // ViP_4,24.33 // ÓatÃni tÃni divyÃni $ sapta pa¤ca ca saækhyayà & ni÷Óe«eïa tatas tasmin % bhavi«yati puna÷ k­tam // ViP_4,24.34 // brÃhmaïÃ÷ k«atriyà vaiÓyÃ÷ $ ÓÆdrÃÓ ca dvijasattama & yuge yuge mahÃtmÃna÷ % samatÅtÃ÷ sahasraÓa÷ // ViP_4,24.35 // bahutvÃn nÃmadheyÃnÃæ $ parisaækhyà kule kule & punaruktabahutvÃt tu % na mayà parikÅrtità // ViP_4,24.36 // devÃpi÷ pauravo rÃjà $ maruÓ cek«vÃkuvaæÓaja÷ & mahÃyogabalopetau % kalÃpagrÃmasaæÓrayau // ViP_4,24.37 // k­te yuga ihÃgatya $ k«atraprÃvartakau hi tau & bhavi«yato manor vaæÓa- % bÅjabhÆtau vyavasthitau // ViP_4,24.38 // etena kramayogena $ manuputrair vasuædharà & k­tatretÃdisaæj¤Ãni % yugÃni trÅïi bhujyate // ViP_4,24.39 // kalau tu bÅjabhÆtÃs te $ kecit ti«Âhanti bhÆtale & yathaiva devÃpimarÆ % sÃmprataæ samavasthitau // ViP_4,24.40 // e«a tÆddeÓato vaæÓas $ tavokto bhÆbhujÃæ mayà & nikhilo gadituæ Óakyo % naiva janmaÓatair api // ViP_4,24.41 // ete cÃnye ca bhÆpÃlà $ yair atra k«itimaï¬ale & k­taæ mamatvaæ mohÃndhair % nitye 'nityakalevarai÷ // ViP_4,24.42 // kathaæ mameyam acalà $ matputrasya kathaæ mahÅ & madvaæÓasyeti cintÃrtà % jagmur antam ime n­pÃ÷ // ViP_4,24.43 // tebhya÷ pÆrvatarÃÓ cÃnye $ tebhyas tebhyas tathÃpare & bhavi«yÃÓ caiva yÃsyanti % te«Ãm anye ca ye 'dhy anu // ViP_4,24.44 // vilokyÃtmajayodyoga- $ yÃtrÃvyagrÃn narÃdhipÃn & pu«paprahÃsai÷ Óaradi % hasatÅva vasuædharà // ViP_4,24.45 // maitreya p­thivÅgÅtÃ÷ $ ÓlokÃÓ cÃtra nibodha tÃn & yÃn Ãha dharmadhvajine % janakÃyÃsito muni÷ // ViP_4,24.46 // p­thivÅ uvÃca: katham e«a narendrÃïÃæ $ moho buddhimatÃm api & yena phenasadharmÃïo % 'py ativiÓvastacetasa÷ // ViP_4,24.47 // pÆrvam Ãtmajayaæ k­tvà $ jetum icchanti mantriïa÷ & tato bh­tyÃæÓ ca paurÃæÓ ca % jigÅ«ante tathà ripÆn // ViP_4,24.48 // krameïÃnena je«yÃmo $ vayaæ p­thvÅæ sasÃgarÃm & ity Ãsaktadhiyo m­tyuæ % na paÓyanty avidÆragam // ViP_4,24.49 // samudrÃvaraïaæ yÃti $ manmaï¬alam atho vaÓam & kiyad ÃtmajayÃd etan % muktir Ãtmajaye phalam // ViP_4,24.50 // uts­jya pÆrvajà yÃtà $ yÃæ nÃdÃya gata÷ pità & tÃæ mameti vimƬhatvÃj % jetum icchanti pÃrthivÃ÷ // ViP_4,24.51 // matk­te pit­putrÃïÃæ $ bhrÃtÌïÃæ cÃpi vigrahÃ÷ & jÃyante 'tyantamohena % mamatvÃd­tacetasÃm // ViP_4,24.52 // p­thvÅ mameyaæ sakalà mameyaæ $ madanvayasyÃpi ca ÓÃÓvateyam & yo yo m­to hy atra babhÆva rÃjà % kubuddhir ÃsÅd iti tasya tasya // ViP_4,24.53 // d­«Âvà mamatvÃd­tacittam ekaæ $ vihÃya mÃæ m­tyupathaæ vrajantam & tasyÃnvayasthasya kathaæ mamatvaæ % h­dy Ãspadaæ matprabhavaæ karoti // ViP_4,24.54 // p­thvÅ mamai«ÃÓu parityajainÃæ $ vadanti ye dÆtamukhai÷ svaÓatrum & narÃdhipÃs te«u mamÃtihÃsa÷ % punaÓ ca mƬhe«u dayÃbhyupaiti // ViP_4,24.55 // parÃÓara uvÃca: ity ete dharaïÅgÅtÃ÷ $ Ólokà maitreya yai÷ Órutai÷ & mamatvaæ vilayaæ yÃti % tÃpanyastaæ yathà himam // ViP_4,24.56 // ity e«a kathita÷ samyaÇ $ manor vaæÓo mayà tava & yatra sthitiprav­ttasya % vi«ïor aæÓÃæÓakà n­pÃ÷ // ViP_4,24.57 // Ó­ïoti ya imaæ bhaktyà $ manor vaæÓam anukramÃt & tasya pÃpam aÓe«aæ vai % praïaÓyaty amalÃtmana÷ // ViP_4,24.58 // dhanadhÃnyarddhim atulÃæ $ prÃpnoty avyÃhatendriya÷ & Órutvaivam akhilaæ vaæÓaæ % praÓastaæ ÓaÓisÆryayo÷ \ ik«vÃkujahnumÃndhÃt­- # sagarÃvik«itÃn raghÆn // ViP_4,24.59 // yayÃtinahu«ÃdyÃæÓ ca $ j¤Ãtvà ni«ÂhÃm upÃgatÃn & mahÃbalÃn mahÃvÅryÃn % anantadhanasaæcayÃn // ViP_4,24.60 // k­tÃn kÃlena balinà $ kathÃÓe«Ãn narÃdhipÃn // ViP_4,24.61 // Órutvà na putradÃrÃdau $ g­hak«etrÃdike tathà & dravyÃdau và k­tapraj¤o % mamatvaæ kurute nara÷ // ViP_4,24.62 // taptaæ tapo yai÷ puru«apravÅrair $ udbÃhubhir var«agaïÃn anekÃn & i«ÂÃÓ ca yaj¤Ã balino 'tivÅryÃ÷ % k­tÃs tu kÃlena kathÃvaÓe«Ã÷ // ViP_4,24.63 // p­thu÷ samastÃn pracacÃra lokÃn $ avyÃhato yo 'rividÃricakra÷ & sa kÃlavÃtÃbhihato vina«Âa÷ % k«iptaæ yathà ÓÃlmalitÆlam agnau // ViP_4,24.64 // ya÷ kÃrtavÅryo bubhuje samastÃn $ dvÅpÃn samÃkramya hatÃricakra÷ & kathÃprasaÇge«v abhidhÅyamÃna÷ % sa eva saækalpavikalpahetu÷ // ViP_4,24.65 // daÓÃnanÃvÅk«itarÃghavÃïÃm $ aiÓvaryam udbhÃsitadiÇmukhÃnÃm & bhasmÃpi jÃtaæ na kathaæ k«aïena % bhrÆbhaÇgapÃtena dhig antakasya // ViP_4,24.66 // kathÃÓarÅratvam avÃpa yad vai $ mÃndhÃt­nÃmà bhuvi cakravartÅ & ÓrutvÃpi taæ ko hi karoti sÃdhur % mamatvam Ãtmany api mandacetÃ÷ // ViP_4,24.67 // bhagÅrathÃdyÃ÷ sagara÷ kakutstho $ daÓÃnano rÃghavalak«maïau ca & yudhi«ÂhirÃdyÃÓ ca babhÆvur ete % satyaæ na mithyà kva nu te na vidma÷ // ViP_4,24.68 // ye sÃmprataæ ye ca n­pà bhavi«yÃ÷ $ proktà mayà vipravarogravÅryÃ÷ & ye te tathÃnye ca tathÃbhidheyÃ÷ % sarve bhavi«yanti yathaiva pÆrve // ViP_4,24.69 // etad viditvà na nareïa kÃryaæ $ mamatvam Ãtmany api paï¬itena & ti«Âhantu tÃvat tanayÃtmajÃyÃ÷ % k«etrÃdayo ye tu ÓarÅrato 'nye // ViP_4,24.70 // [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe caturviæÓo 'dhyÃya÷ ]] ______________________________________________________ V ins: ÓrÅmate rÃmÃnujÃya nama÷ ||5,1.0*0 || maitreya uvÃca: n­pÃïÃæ kathita÷ sarvo $ bhavatà vaæÓavistara÷ & vaæÓÃnucaritaæ caiva % yathÃvad anuvarïitam // ViP_5,1.1 // aæÓÃvatÃro brahmar«e $ yo 'yaæ yadukulodbhava÷ & vi«ïos taæ vistareïÃhaæ % Órotum icchÃmy aÓe«ata÷ // ViP_5,1.2 // cakÃra yÃni karmÃïi $ bhagavÃn puru«ottama÷ & aæÓÃæÓenÃvatÅryorvyÃæ % tatra tÃni mune vada // ViP_5,1.3 // parÃÓara uvÃca: maitreya ÓrÆyatÃm etad $ yat p­«Âo 'ham iha tvayà & vi«ïor aæÓÃæÓasaæbhÆti- % caritaæ jagato hitam // ViP_5,1.4 // devakasya sutÃæ pÆrvaæ $ vasudevo mahÃmune & upayeme mahÃbhÃgÃæ % devakÅæ devatopamÃm // ViP_5,1.5 // kaæsas tayor vararathaæ $ codayÃm Ãsa sÃrathi÷ & vasudevasya devakyÃ÷ % saæyoge bhojavardhana÷ // ViP_5,1.6 // athÃntarik«e vÃg uccai÷ $ kaæsam Ãbhëya sÃdaram & meghagambhÅranirgho«aæ % samÃbhëyedam abravÅt // ViP_5,1.7 // yÃm enÃæ vahase mƬha $ saha bhartrà rathe sthitÃm & asyÃs tavëÂamo garbha÷ % prÃïÃn apahari«yati // ViP_5,1.8 // parÃÓara uvÃca: ity Ãkarïya samÃdÃya $ kha¬gaæ kaæso mahÃbala÷ & devakÅæ hantum Ãrabdho % vasudevo 'bravÅd idam // ViP_5,1.9 // na hantavyà mahÃbhÃga $ devakÅ bhavatà tava & samarpayi«ye sakalÃn % garbhÃn asyÃudarodbhavÃn // ViP_5,1.10 // parÃÓara uvÃca: tathety Ãha ca taæ kaæso $ vasudevaæ dvijottama & na ghÃtayÃm Ãsa ca tÃæ % devakÅæ tasya gauravÃt // ViP_5,1.11 // etasminn eva kÃle tu $ bhÆribhÃrÃvapŬità & jagÃma dharaïÅ merau % samÃje tridivaukasÃm // ViP_5,1.12 // sabrahmakÃn surÃn sarvÃn $ praïipatyÃtha medinÅ & kathayÃm Ãsa tat sarvaæ % khedÃt karuïabhëiïÅ // ViP_5,1.13 // bhÆmir uvÃca: agni÷ suvarïasya gurur $ gavÃæ sÆrya÷ paro guru÷ & mamÃpy akhilalokÃnÃæ % gurur nÃrÃyaïo guru÷ // ViP_5,1.14 // prajÃpatipatir brahmà $ pÆrve«Ãm api pÆrvaja÷ & kalÃkëÂhÃnime«Ãtmà % kÃlaÓ cÃvyaktamÆrtimÃn // ViP_5,1.15 // tadaæÓabhÆta÷ sarve«Ãæ $ samÆho va÷ surottamÃ÷ // ViP_5,1.16 // Ãdityà maruta÷ sÃdhyà $ rudrà vasvaÓvivahnaya÷ & pitaro ye ca lokÃnÃæ % sra«ÂÃro 'tripurogamÃ÷ // ViP_5,1.17 // etat tasyÃprameyasya $ rÆpaæ vi«ïor mahÃtmana÷ // ViP_5,1.18 // yak«arÃk«asadaiteyà $ piÓÃcoragadÃnavÃ÷ & gandharvÃpsarasaÓ caiva % rÆpaæ vi«ïor mahÃtmana÷ // ViP_5,1.19 // grahark«atÃrakÃcitra- $ gaganÃgnijalÃnilÃ÷ & ahaæ ca vi«ayÃÓ caitat % sarvaæ vi«ïumayaæ jagat // ViP_5,1.20 // tathÃpy anekarÆpasya $ tasya rÆpÃïy aharniÓam & bÃdhyabÃdhakatÃæ yÃnti % kallolà iva sÃgare // ViP_5,1.21 // tatsÃmpratam ime daityÃ÷ $ kÃlanemipurogamÃ÷ & martyalokaæ samÃkramya % bÃdhante 'harniÓaæ prajÃ÷ // ViP_5,1.22 // kÃlanemir hato yo 'sau $ vi«ïunà prabhavi«ïunà & ugrasenasuta÷ kaæsa÷ % saæbhÆta÷ sa mahÃsura÷ // ViP_5,1.23 // ari«Âo dhenuka÷ keÓÅ $ pralambo narakas tathà & sundo 'suras tathÃtyugro % bÃïaÓ cÃpi bale÷ suta÷ // ViP_5,1.24 // tathÃnye ca mahÃvÅryà $ n­pÃïÃæ bhavane«u ye & samutpannà durÃtmÃnas % tÃn na saækhyÃtum utsahe // ViP_5,1.25 // ak«auhiïyo 'tra bahulà $ divyamÆrtidharÃ÷ surÃ÷ & mahÃbalÃnÃæ d­ptÃnÃæ % daityendrÃïÃæ mamopari // ViP_5,1.26 // tadbhÆribhÃrapŬÃrtà $ na Óaknomy amareÓvarÃ÷ & bibhartum ÃtmÃnam aham % iti vij¤ÃpayÃmi va÷ // ViP_5,1.27 // kriyatÃæ tan mahÃbhÃgà $ mama bhÃrÃvatÃraïam & yathà rasÃtalaæ nÃhaæ % gaccheyam ativihvalà // ViP_5,1.28 // parÃÓara uvÃca: ity Ãkarïya dharÃvÃkyam $ aÓe«aæ tridaÓais tata÷ & bhuvo bhÃrÃvatÃrÃrthaæ % brahmà prÃha pracodita÷ // ViP_5,1.29 // brahmovÃca: yathÃha vasudhà sarvaæ $ satyam etad divaukasa÷ & ahaæ bhavo bhavantaÓ ca % sarvaæ nÃrÃyaïÃtmakam // ViP_5,1.30 // vibhÆtayas tu yÃs tasya $ tÃsÃm eva parasparam & ÃdhikyanyÆnatà bÃdhya- % bÃdhakatvena vartate // ViP_5,1.31 // tad Ãgacchata gacchÃma÷ $ k«ÅrÃbdhes taÂam uttaram & tatrÃrÃdhya hariæ tasmai % sarvaæ vij¤ÃpayÃma vai // ViP_5,1.32 // sarvadaiva jagaty arthe $ sa sarvÃtmà jaganmaya÷ & svalpÃæÓenÃvatÅryorvyÃæ % dharmasya kurute sthitim // ViP_5,1.33 // parÃÓara uvÃca: ity uktvà prayayau tatra $ saha devai÷ pitÃmaha÷ & samÃhitamatiÓ cainaæ % tu«ÂÃva garu¬adhvajam // ViP_5,1.34 // brahmovÃca: dve vidye tvam anÃmnÃya $ parà caivÃparà tathà & ta eva bhavato rÆpe % mÆrtÃmÆrtÃtmike prabho // ViP_5,1.35 // dve brahmaïÅ tv aïÅyo 'ti- $ sthÆlÃtman sarvasarvavit & Óabdabrahmaparaæ caiva % brahma brahmamayasya yat // ViP_5,1.36 // ­gvedas tvaæ yajurveda÷ $ sÃmavedas tv atharva ca & Óik«Ã kalpo niruktaæ ca % chando jyoti«am eva ca // ViP_5,1.37 // itihÃsapurÃïe ca $ tathà vyÃkaraïaæ prabho & mÅmÃæsà nyÃyikaæ tadvad % dharmaÓÃstrÃïy adhok«aja // ViP_5,1.38 // ÃtmÃtmadehaguïavad- $ vicÃrÃcÃri yad vaca÷ & tad apy Ãdyapate nÃnyad % adhyÃtmÃtmasvarÆpavat // ViP_5,1.39 // tvam avyaktam anirdeÓyam $ acintyÃnÃmavarïavat & apÃïipÃdarÆpaæ ca % vi«ïur nityaæ parÃt param // ViP_5,1.40 // Ó­ïo«y akarïa÷ paripaÓyasi tvam $ acak«ur eko bahurÆparÆpa÷ & apÃdahasto javano grahÅtà % tvaæ vetsi sarvaæ na ca sarvavedya÷ // ViP_5,1.41 // aïor aïÅyÃæsam asatsvarÆpaæ $ tvÃæ paÓyato 'j¤Ãnaniv­ttir agryà & dhÅr asya dhÅryasya bibharti nÃnyad % vareïyarÆpÃt parata÷ parÃtman // ViP_5,1.42 // tvaæ viÓvam Ãdir bhuvanasya goptà $ sarvÃïi bhÆtÃni tavÃntarÃïi & yad bhÆtabhavyaæ tad aïor aïÅya÷ % pumÃæs tvam eka÷ prak­te÷ parastÃt // ViP_5,1.43 // ekaÓ caturdhà bhagavÃn hutÃÓo $ varcovibhÆtiæ jagato dadÃti & tvaæ viÓvataÓ cak«ur anantamÆrte % tredhà padaæ tvaæ nidadhe vidhÃta÷ // ViP_5,1.44 // yathÃgnir eko bahudhà samidhyate $ vikÃrabhedair avikÃrarÆpa÷ & tathà bhavÃn sarvagataikarÆpo % rÆpÃïy anekÃny anupu«yatÅÓa÷ // ViP_5,1.45 // ekas tvam agryaæ paramaæ padaæ yat $ paÓyanti tvÃæ sÆrayo j¤Ãnad­Óyam & tvatto nÃnyat kiæcid asti svarÆpaæ % yad và bhÆtaæ yac ca bhavyaæ parÃtman // ViP_5,1.46 // vyaktÃvyaktasvarÆpas tvaæ $ sama«Âivya«ÂirÆpavÃn & sarvaj¤a÷ sarvad­k sarva- % Óaktij¤ÃnabalarddhimÃn // ViP_5,1.47 // anyÆnaÓ cÃpy av­ddhiÓ ca $ svÃdhÅno 'nÃdimÃn vaÓÅ & klamatandrÅbhayakrodha- % kÃmÃdibhir asaæyuta÷ // ViP_5,1.48 // niravadya÷ para÷ ÓÃnto $ niradhi«Âho 'k«ara÷ krama÷ & sarveÓvara parÃdhÃra % dhÃmnÃæ dhÃmÃtmako 'k«aya÷ // ViP_5,1.49 // sakalÃvaraïÃtÅta $ nirÃlambanabhÃvana & mahÃvibhÆtisaæsthÃna % namas te puru«ottama // ViP_5,1.50 // nÃkÃraïÃt kÃraïÃd và $ kÃraïÃkÃraïÃn na ca & ÓarÅragrahaïaæ vyÃpin % dharmatrÃïÃya te param // ViP_5,1.51 // parÃÓara uvÃca: ity evaæ saæstavaæ Órutvà $ manasà bhagavÃn aja÷ & brahmÃïam Ãha viÓvÃtmà % viÓvarÆpadharo hari÷ // ViP_5,1.52 // bhagavÃn uvÃca: bho bho brahmaæs tvayà matta÷ $ saha devair yad i«yate & tad ucyatÃm aÓe«aæ ca % siddham evÃvadhÃryatÃm // ViP_5,1.53 // parÃÓara uvÃca: tato brahmà harer divyaæ $ viÓvarÆpaæ samÅk«ya tat & tu«ÂÃva bhÆyo deve«u % sÃdhvasÃvanatÃtmasu // ViP_5,1.54 // brahmovÃca: namo namas te 'stu sahasramÆrte $ sahasrabÃho bahuvaktrapÃda & namo namas te jagata÷ prav­tti % vinÃÓasaæsthÃnakarÃprameya // ViP_5,1.55 // sÆk«mÃtisÆk«mÃtib­hatpramÃïa $ garÅyasÃm apy atigauravÃtman & pradhÃnabuddhÅndriyavatpradhÃna % mÆlÃt parÃtman bhagavan prasÅda // ViP_5,1.56 // e«Ã mahÅ deva mahÅprasÆtair $ mahÃsurai÷ pŬitaÓailabandhà & parÃyaïaæ tvÃæ jagatÃm upaiti % bhÃrÃvatÃrÃrtham apÃrapÃram // ViP_5,1.57 // ete vayaæ v­traripus tathÃyaæ $ nÃsatyadasrau varuïas tathai«a÷ & ime ca rudrà vasava÷ sasÆryÃ÷ % samÅraïÃgnipramukhÃs tathÃnye // ViP_5,1.58 // surÃ÷ samastÃ÷ suranÃtha kÃryam $ ebhir mayà yac ca tad ÅÓa sarvam & Ãj¤ÃpayÃj¤Ãæ paripÃlayantas % tathaiva ti«ÂhÃma sadÃstado«Ã÷ // ViP_5,1.59 // parÃÓara uvÃca: evaæ saæstÆyamÃnas tu $ bhagavÃn parameÓvara÷ & ujjahÃrÃtmana÷ keÓau % sitak­«ïau mahÃmune // ViP_5,1.60 // uvÃca ca surÃn etau $ matkeÓau vasudhÃtale & avatÅrya bhuvo bhÃra- % kleÓahÃniæ kari«yata÷ // ViP_5,1.61 // surÃÓ ca sakalÃ÷ svÃæÓair $ avatÅrya mahÅtale & kurvantu yuddham unmattai÷ % pÆrvotpannair mahÃsurai÷ // ViP_5,1.62 // tata÷ k«ayam aÓe«Ãs te $ daiteyà dharaïÅtale & prayÃsyanti na saædeho % madd­kpÃtavicÆrïitÃ÷ // ViP_5,1.63 // vasudevasya yà patnÅ $ devakÅ devatopamà & tasyÃyam a«Âamo garbho % matkeÓo bhavità surÃ÷ // ViP_5,1.64 // avatÅrya ca tatrÃyaæ $ kaæsaæ ghÃtayità bhuvi & kÃlanemiæ samudbhÆtam % ity uktvÃntardadhe hari÷ // ViP_5,1.65 // ad­ÓyÃya tatas te 'pi $ praïipatya mahÃtmane & merup­«Âhaæ surà jagmur % avateruÓ ca bhÆtale // ViP_5,1.66 // kaæsÃya cëÂame garbhe $ devakyÃæ dharaïÅdhara÷ & bhavi«yatÅty Ãcacak«e % bhagavÃn nÃrado muni÷ // ViP_5,1.67 // kaæso 'pi tad upaÓrutya $ nÃradÃt kupitas tata÷ & devakÅæ vasudevaæ ca % g­he guptÃv adhÃrayat // ViP_5,1.68 // jÃtaæ jÃtaæ ca kaæsÃya $ tenaivoktaæ yathà purà & tathaiva vasudevo 'pi % putram arpitavÃn dvija // ViP_5,1.69 // hiraïyakaÓipo÷ putrÃ÷ $ «a¬garbhà iti viÓrutÃ÷ & vi«ïuprayuktà tÃn nidrà % kramÃd garbhe nyayojayat // ViP_5,1.70 // yoganidrà mahÃmÃyà $ vai«ïavÅ mohitaæ yayà & avidyayà jagat sarvaæ % tÃm Ãha bhagavÃn hari÷ // ViP_5,1.71 // bhagavÃn uvÃca: nidre gaccha mamÃdeÓÃt $ pÃtÃlatalasaæÓrayÃn & ekaikaÓyena «a¬ garbhÃn % devakÅjaÂharaæ naya // ViP_5,1.72 // hate«u te«u kaæsena $ Óe«Ãkhyo 'æÓas tato mama & aæÓÃæÓenodare tasyÃ÷ % saptama÷ saæbhavi«yati // ViP_5,1.73 // gokule vasudevasya $ bhÃryÃnyà rohiïÅ sthità & tasyÃ÷ sa saæbhÆtisamaæ % devi neyas tvayodaram // ViP_5,1.74 // saptamo bhojarÃjasya $ bhayÃd rodhoparodhata÷ & devakyÃ÷ patito garbha % iti loko vadi«yati // ViP_5,1.75 // garbhasaækar«aïÃt so 'tha $ loke saækar«aïeti vai & saæj¤Ãm avÃpsyate vÅra÷ % ÓvetÃdriÓikharopama÷ // ViP_5,1.76 // tato 'haæ saæbhavi«yÃmi $ devakÅjaÂhare Óubhe & garbhe tvayà yaÓodÃyà % gantavyam avilambitam // ViP_5,1.77 // prÃv­ÂkÃle ca nabhasi $ k­«ïëÂamyÃm ahaæ niÓi & utpatsyÃmi navamyÃæ ca % prasÆtiæ tvam avÃpsyasi // ViP_5,1.78 // yaÓodÃÓayane mÃæ tu $ devakyÃs tvÃm anindite & macchaktipreritamatir % vasudevo nayi«yati // ViP_5,1.79 // kaæsaÓ ca tvÃm upÃdÃya $ devi ÓailaÓilÃtale & prak«epsyaty antarik«e ca % tvaæ sthÃnaæ samavÃpsyasi // ViP_5,1.80 // tatas tvÃæ Óatad­k chakra÷ $ praïamya mama gauravÃt & praïipÃtÃnataÓirà % bhaginÅtve grahÅ«yati // ViP_5,1.81 // tata÷ ÓumbhaniÓumbhÃdÅn $ hatvà daityÃn sahasraÓa÷ & sthÃnair anekai÷ p­thivÅm % aÓe«Ãæ maï¬ayi«yasi // ViP_5,1.82 // tvaæ bhÆti÷ sannati÷ kÅrti÷ $ k«Ãntir dyau÷ p­thivÅ dh­ti÷ & lajjà pu«Âir u«Ã yà ca % kÃcid anyà tvam eva sà // ViP_5,1.83 // G2.3 ins.: yà ca kÃcana vidyeti $ matprasÃdÃt tvam eva sà // ViP_5,1.83*1 // ye tvÃm Ãryeti durgeti $ vedagarbhe 'mbiketi ca & bhadreti bhadrakÃlÅti % k«emyà k«emakarÅti ca // ViP_5,1.84 // prÃtaÓ caivÃparÃhïe ca $ sto«yanty ÃnamramÆrtaya÷ & te«Ãæ hi prÃrthitaæ sarvaæ % matprasÃdÃd bhavi«yati // ViP_5,1.85 // surÃmÃæsopahÃrais tu $ bhak«yabhojyaiÓ ca pÆjità & nÌïÃm aÓe«akÃmÃæs tvaæ % prasannà saæpradÃsyasi // ViP_5,1.86 // te sarve sarvadà bhadre $ matprasÃdÃd asaæÓayam & asaædigdhà bhavi«yanti % gaccha devi yathoditam // ViP_5,1.87 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe prathamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: yathoktaæ sà jagaddhÃtrÅ $ devadevena vai tadà & «a¬garbhagarbhavinyÃsaæ % cakre cÃnyasya kar«aïam // ViP_5,2.1 // saptame rohiïÅæ prÃpte $ gate garbhe tato hari÷ & lokatrayopakÃrÃya % devakyÃ÷ praviveÓa vai // ViP_5,2.2 // yoganidrà yaÓodÃyÃs $ tasminn eva tato dine & saæbhÆtà jaÂhare tadvad % yathoktaæ parame«Âhinà // ViP_5,2.3 // tato grahagaïa÷ samyak $ pracacÃra divi dvija & vi«ïor aæÓe bhuvaæ yÃte % ­tavaÓ cÃbhavan ÓubhÃ÷ // ViP_5,2.4 // na sehe devakÅæ dra«Âuæ $ kaÓcid apy atitejasà & jÃjvalyamÃnÃæ tÃæ d­«Âvà % manÃæsi k«obham Ãyayu÷ // ViP_5,2.5 // ad­«ÂÃ÷ puru«ai÷ strÅbhir $ devakÅæ devatÃgaïÃ÷ & bibhrÃïÃæ vapu«Ã vi«ïuæ % tu«Âuvus tÃm aharniÓam // ViP_5,2.6 // devatà Æcu÷: prak­tis tvaæ parà sÆk«mà $ brahmagarbhÃbhava÷ purà & tato vÃïÅ jagaddhÃtur % vedagarbhÃtiÓobhane // ViP_5,2.7 // s­jyasvarÆpagarbhà ca $ s­«ÂibhÆtà sanÃtane & bÅjabhÆtà tu sarvasya % yaj¤agarbhÃbhavas trayÅ // ViP_5,2.8 // phalagarbhà tvam evejyà $ vahnigarbhà tathÃraïi÷ & aditir devagarbhà tvaæ % daityagarbhà tathà diti÷ // ViP_5,2.9 // jyotsnà vÃsaragarbhà tvaæ $ j¤ÃnagarbhÃsi sannati÷ & nayagarbhadharà nÅtir % lajjà tvaæ praÓrayodvahà // ViP_5,2.10 // kÃmagarbhà tathecchà tvaæ $ tvaæ tu«Âis to«agarbhiïÅ & medhà ca bodhagarbhÃsi % dhairyagarbhodvahà dh­ti÷ // ViP_5,2.11 // grahark«atÃrakÃgarbhà $ dyaur asyÃkhilahaitukÅ & età vibhÆtayo devi % tathÃnyÃÓ ca sahasraÓa÷ // ViP_5,2.12 // tathÃsaækhyà jagaddhÃtri $ sÃmprataæ jaÂhare tava & samudrÃdinadÅdvÅpa- % vanapattanabhÆ«aïà \ grÃmakharvaÂakheÂìhyà # samastà p­thivÅ Óubhe // ViP_5,2.13 // samastavahnayo 'mbhÃæsi $ sakalÃÓ ca samÅraïÃ÷ // ViP_5,2.14ab // M2.3,ed. VeÇk. ins.: mahoragÃs tathà yak«Ã $ rÃk«asÃ÷ pretaguhyakÃ÷ // ViP_5,2.14ab*2 // grahark«atÃrakÃcitraæ $ vimÃnaÓatasaækulam // ViP_5,2.14cd // avakÃÓam aÓe«asya $ yad dadÃti nabhaÓ ca tat // ViP_5,2.14ef // bhÆrloko 'tha bhuvarloka÷ $ svarloko 'tha mahar jana÷ & tapaÓ ca brahmalokaÓ ca % brahmÃï¬am akhilaæ Óubhe // ViP_5,2.15 // tadantar ye sthità devà $ daityagandharvacÃraïÃ÷ & mahoragÃs tathà yak«Ã % rÃk«asÃ÷ pretaguhyakÃ÷ // ViP_5,2.16 // manu«yÃ÷ paÓavaÓ cÃnye $ ye ca jÅvà yaÓasvini & tair anta÷sthair ananto 'sau % sarveÓa÷ sarvabhÃvana÷ // ViP_5,2.17 // rÆpakarmasvarÆpÃïi $ na paricchedagocare & yasyÃkhilapramÃïÃni % sa vi«ïur garbhagas tava // ViP_5,2.18 // tvaæ svÃhà tvaæ svadhà vidyà $ sudhà tvaæ jyotirambare & tvaæ sarvalokarak«Ãrtham % avatÅrïà mahÅtale // ViP_5,2.19 // prasÅda devi sarvasya $ jagata÷ Óaæ Óubhe kuru & prÅtyà taæ dhÃrayeÓÃnaæ % dh­taæ yenÃkhilaæ jagat // ViP_5,2.20 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe dvitÅyo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: evaæ saæstÆyamÃnà sà $ devair devam adhÃrayat & garbheïa puï¬arÅkÃk«aæ % jagatÃæ trÃïakÃraïam // ViP_5,3.1 // tato 'khilajagatpadma- $ bodhÃyÃcyutabhÃnunà & devakÅpÆrvasaædhyÃyÃm % ÃvirbhÆtaæ mahÃtmanà // ViP_5,3.2 // tajjanmadinam atyartham $ ÃhlÃdy amaladiÇmukham & babhÆva sarvalokasya % kaumudÅ ÓaÓino yathà // ViP_5,3.3 // santa÷ saæto«am adhikaæ $ praÓamaæ caï¬amÃrutÃ÷ & prasÃdaæ nimnagà yÃtà % jÃyamÃne janÃrdane // ViP_5,3.4 // sindhavo nijaÓabdena $ vÃdyaæ cakrur manoharam & jagur gandharvapatayo % nan­tuÓ cÃpsarogaïÃ÷ // ViP_5,3.5 // sas­ju÷ pu«pavar«Ãïi $ devà bhuvy antarik«agÃ÷ & jajvaluÓ cÃgnaya÷ ÓÃntà % jÃyamÃne janÃrdane // ViP_5,3.6 // madhyarÃtre 'khilÃdhÃre $ jÃyamÃne janÃrdane & mandaæ jagarjur jaladÃ÷ % pu«pav­«Âimuco dvija // ViP_5,3.7 // phullendÅvarapatrÃbhaæ $ caturbÃhum udÅk«ya tam & ÓrÅvatsavak«asaæ jÃtaæ % tu«ÂÃvÃnakadundubhi÷ // ViP_5,3.8 // abhi«ÂÆya ca taæ vÃgbhi÷ $ prasannÃbhir mahÃmati÷ & vij¤ÃpayÃm Ãsa tadà % kaæsÃd bhÅto dvijottama // ViP_5,3.9 // vasudeva uvÃca: j¤Ãto 'si devadeveÓa $ ÓaÇkhacakragadÃdharam & divyaæ rÆpam idaæ deva % prasÃdenopasaæhara // ViP_5,3.10 // adyaiva deva kaæso 'yaæ $ kurute mama yÃtanÃm & avatÅrïam iti j¤Ãtvà % tvam asmin mama mandire // ViP_5,3.11 // devaky uvÃca: yo 'nantarÆpo 'khilaviÓvarÆpo $ garbhe 'pi lokÃn vapu«Ã bibharti & prasÅdatÃm e«a sa devadeva÷ % svamÃyayÃvi«k­tabÃlarÆpa÷ // ViP_5,3.12 // upasaæhara sarvÃtman $ rÆpam etac caturbhujam & jÃnÃtu mÃvatÃraæ te % kaæso 'yaæ ditijÃtmaja÷ // ViP_5,3.13 // bhagavÃn uvÃca: stuto 'haæ yat tvayà pÆrvaæ $ putrÃrthinyà tad adya te & saphalaæ devi saæjÃtaæ % jÃto 'haæ yat tavodarÃt // ViP_5,3.14 // parÃÓara uvÃca: ity uktvà bhagavÃæs tÆ«ïÅæ $ babhÆva munisattama & vasudevo 'pi taæ rÃtrÃv % ÃdÃya prayayau bahi÷ // ViP_5,3.15 // mohitÃÓ cÃbhavaæs tatra $ rak«iïo yoganidrayà & mathurÃdvÃrapÃlÃÓ ca % vrajaty Ãnakadundubhau // ViP_5,3.16 // var«atÃæ jaladÃnÃæ ca $ toyam atyulbaïaæ niÓi & saæcchÃdyÃnuyayau Óe«a÷ % phaïair Ãnakadundubhim // ViP_5,3.17 // yamunÃæ cÃtigambhÅrÃæ $ nÃnÃvartaÓatÃkulÃm & vasudevo vahan vi«ïuæ % jÃnumÃtravahÃæ yayau // ViP_5,3.18 // kaæsasya karam ÃdÃya $ tatraivÃbhyÃgatÃæs taÂe & nandÃdÅn gopav­ddhÃæÓ ca % yamunÃyÃæ dadarÓa sa÷ // ViP_5,3.19 // tasmin kÃle yaÓodÃpi $ mohità yoganidrayà & tÃm eva kanyÃæ maitreya % prasÆtà mohite jane // ViP_5,3.20 // vasudevo 'pi vinyasya $ bÃlam ÃdÃya dÃrikÃm & yaÓodÃÓayane tÆrïam % ÃjagÃmÃmitadyuti÷ // ViP_5,3.21 // dad­Óe ca prabuddhà sà $ yaÓodà jÃtam Ãtmajam & nÅlotpaladalaÓyÃmaæ % tato 'tyarthaæ mudaæ yayau // ViP_5,3.22 // ÃdÃya vasudevo 'pi $ dÃrikÃæ nijamandire & devakÅÓayane nyasya % yathÃpÆrvam ati«Âhata // ViP_5,3.23 // tato bÃladhvaniæ Órutvà $ rak«iïa÷ sahasotthitÃ÷ & kaæsÃyÃvedayÃm Ãsur % devakÅprasavaæ dvija // ViP_5,3.24 // kaæsas tÆrïam upetyainÃæ $ tato jagrÃha bÃlikÃm & mu¤ca mu¤ceti devakyà % sannakaïÂhyà nivÃrita÷ // ViP_5,3.25 // cik«epa ca ÓilÃp­«Âhe $ sà k«iptà viyati sthitim & avÃpa rÆpaæ ca mahat % sÃyudhëÂamahÃbhujam // ViP_5,3.26 // prajahÃsa tathaivoccai÷ $ kaæsaæ ca ru«itÃbravÅt & kiæ mayà k«iptayà kaæsa % jÃto yas tvÃæ vadhi«yati // ViP_5,3.27 // sarvasvabhÆto devÃnÃm $ ÃsÅn m­tyu÷ purà sa te & tad etat saæpradhÃryÃÓu % kriyatÃæ hitam Ãtmana÷ // ViP_5,3.28 // ity uktvà prayayau devÅ $ divyasraggandhabhÆ«aïà & paÓyato bhojarÃjasya % stutà siddhair vihÃyasà // ViP_5,3.29 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe t­tÅyo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: kaæsas tataudvignamanÃ÷ $ prÃha sarvÃn mahÃsurÃn & pralambakeÓipramukhÃn % ÃhÆyÃsurapuægavÃn // ViP_5,4.1 // kaæsa uvÃca: he pralamba mahÃbÃho $ keÓin dhenuka pÆtane & ari«ÂÃdyais tathà cÃnyai÷ % ÓrÆyatÃæ vacanaæ mama // ViP_5,4.2 // mÃæ hantum amarair yatna÷ $ k­ta÷ kila durÃtmabhi÷ & madvÅryatÃpitair vÅrà % na tv etÃn gaïayÃmy aham // ViP_5,4.3 // kim indreïÃlpavÅryeïa $ kiæ hareïaikacÃriïà & hariïà vÃpi kiæ sÃdhyaæ % chidre«v asuraghÃtinà // ViP_5,4.4 // kim Ãdityai÷ savasubhir $ alpavÅryai÷ kim agnibhi÷ & kiæ vÃnyair amarai÷ sarvair % madbÃhubalanirjitai÷ // ViP_5,4.5 // kiæ na d­«Âo 'marapatir $ mayà saæyugam etya sa÷ & p­«Âhenaiva vahan bÃïÃn % apÃgacchan na vak«asà // ViP_5,4.6 // madrëÂre vÃrità v­«Âir $ yadà Óakreïa kiæ tadà & madbÃïabhinnair jaladair % Ãpo muktà yathepsitÃ÷ // ViP_5,4.7 // kim urvyÃm avanÅpÃlà $ madbÃhubalabhÅrava÷ & na sarve sannatiæ yÃtà % jarÃsaædham ­te gurum // ViP_5,4.8 // amare«u mamÃvaj¤Ã $ jÃyate daityapuægavÃ÷ & hÃsyaæ me jÃyate vÅrÃs % te«u yatnapare«v api // ViP_5,4.9 // tathÃpi khalu du«ÂÃnÃæ $ te«Ãm abhyadhikaæ mayà & apakÃrÃya daityendrà % yatanÅyaæ durÃtmanÃm // ViP_5,4.10 // tad ye tapasvina÷ kecit $ p­thivyÃæ ye ca yajvina÷ & kÃryo devÃpakÃrÃya % te«Ãæ sarvÃtmanà vadha÷ // ViP_5,4.11 // utpannaÓ cÃpi m­tyur me $ bhÆtapÆrvaÓ ca me kila & ity etad bÃlikà prÃha % devakÅgarbhasaæbhavà // ViP_5,4.12 // tasmÃd bÃle«u paramo $ yatna÷ kÃryo mahÅtale & yatrodriktaæ balaæ bÃle % sa hantavya÷ prayatnata÷ // ViP_5,4.13 // ity Ãj¤ÃpyÃsurÃn kaæsa÷ $ praviÓyÃtmag­haæ tata÷ & mumoca vasudevaæ ca % devakÅæ ca nirodhata÷ // ViP_5,4.14 // kaæsa uvÃca: yuvayor ghÃtità garbhà $ v­thaivaite mayÃdhunà & ko 'py anya eva nÃÓÃya % bÃlo mama samudgata÷ // ViP_5,4.15 // tad alaæ paritÃpena $ nÆnaæ tad bhÃvino hi te & arbhakà yuvayo÷ ko và % nÃyu«o 'nte vihanyate // ViP_5,4.16 // parÃÓara uvÃca: ity ÃÓvÃsya vimuktvà ca $ kaæsas tau pariÓaÇkita÷ & antarg­haæ dvijaÓre«Âha % praviveÓa puna÷ svakam // ViP_5,4.17 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe caturtho 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: vimukto vasudevo 'pi $ nandasya ÓakaÂaæ gata÷ & prah­«Âaæ d­«ÂavÃn nandaæ % putro jÃto mameti vai // ViP_5,5.1 // vasudevo 'pi taæ prÃha $ di«Âyà di«Âyeti sÃdaram & vÃrddhake 'pi samutpannas % tanayo yat tavÃdhunà // ViP_5,5.2 // datto hi vÃr«ika÷ sarvo $ bhavadbhir n­pate÷ kara÷ & yadartham ÃgatÃs tasmÃn % nÃtra stheyaæ mahÃdhanÃ÷ // ViP_5,5.3 // yadartham ÃgatÃ÷ kÃryaæ $ tan ni«pannaæ kim Ãsyate & bhavadbhir gamyatÃæ nanda % tac chÅghraæ nijagokulam // ViP_5,5.4 // mamÃpi bÃlakas tatra $ rohiïÅprasavo hi ya÷ & sa rak«aïÅyo bhavatà % yathÃyaæ tanayo nija÷ // ViP_5,5.5 // ity uktÃ÷ prayayur gopà $ nandagopapurogamÃ÷ & ÓakaÂÃropitair bhÃï¬ai÷ % karaæ dattvà mahÃbalÃ÷ // ViP_5,5.6 // vasatÃæ gokule te«Ãæ $ pÆtanà bÃlaghÃtinÅ & suptaæ k­«ïam upÃdÃya % rÃtrau tasmai dadau stanam // ViP_5,5.7 // yasmai yasmai stanaæ rÃtrau $ pÆtanà saæprayacchati & tasya tasya k«aïenÃÇgaæ % bÃlakasyopahanyate // ViP_5,5.8 // k­«ïas tasyÃ÷ stanaæ gìhaæ $ karÃbhyÃm atipŬitam & g­hÅtvà prÃïasahitaæ % papau kopasamanvita÷ // ViP_5,5.9 // sà vimuktamahÃrÃvà $ vicchinnasnÃyubandhanà & papÃta pÆtanà bhÆmau % mriyamÃïÃtibhÅ«aïà // ViP_5,5.10 // tannÃdaÓrutisaætrÃsÃt $ prabuddhÃs te vrajaukasa÷ & dad­Óu÷ pÆtanotsaÇge % k­«ïaæ tÃæ ca nipÃtitÃm // ViP_5,5.11 // ÃdÃya k­«ïaæ saætrastà $ yaÓodÃpi dvijottama & gopucchaæ bhrÃmya hastena % bÃlado«am apÃkarot // ViP_5,5.12 // gopurÅ«am upÃdÃya $ nandagopo 'pi mastake & k­«ïasya pradadau rak«Ãæ % kurvaæÓ caitad udÅrayan // ViP_5,5.13 // nandagopa uvÃca: rak«atu tvÃm aÓe«ÃïÃæ $ bhÆtÃnÃæ prabhavo hari÷ & yasya nÃbhisamudbhÆta- % paÇkajÃd abhavaj jagat // ViP_5,5.14 // yena daæ«ÂrÃgravidh­tà $ dhÃrayaty avanÅ jagat & varÃharÆpadh­g deva÷ % sa tvÃæ rak«atu keÓava÷ // ViP_5,5.15 // nakhÃÇkuravinirbhinna- $ vairivak«a÷sthalo vibhu÷ & n­siæharÆpÅ sarvatra % sa tvÃæ rak«atu keÓava÷ // ViP_5,5.16 // vÃmano rak«atu sadà $ bhavantaæ ya÷ k«aïÃd abhÆt & trivikramakramÃkrÃnta- % trailokya÷ sphuradÃyudha÷ // ViP_5,5.17 // Óiras te pÃtu govinda÷ $ kaïÂhaæ rak«atu keÓava÷ & guhyaæ sajaÂharaæ vi«ïur % jaÇghe pÃdau janÃrdana÷ // ViP_5,5.18 // mukhaæ bÃhÆ prabÃhÆ ca $ mana÷ sarvendriyÃïi ca & rak«atv avyÃhataiÓvaryas % tava nÃrÃyaïo 'vyaya÷ // ViP_5,5.19 // ÓÃrÇgacakragadÃpÃïe÷ $ ÓaÇkhanÃdahatÃ÷ k«ayam & gacchantu pretakÆ«mÃï¬a- % rÃk«asà ye tavÃhitÃ÷ // ViP_5,5.20 // tvÃæ pÃtu dik«u vaikuïÂho $ vidik«u madhusÆdana÷ & h­«ÅkeÓo 'mbare bhÆmau % rak«atu tvÃæ mahÅdhara÷ // ViP_5,5.21 // parÃÓara uvÃca: evaæ k­tasvastyayano $ nandagopena bÃlaka÷ & ÓÃyita÷ ÓakaÂasyÃdho % bÃlaparyaÇkikÃtale // ViP_5,5.22 // te ca gopà mahad d­«Âvà $ pÆtanÃyÃ÷ kalevaram & m­tÃyÃ÷ paramaæ trÃsaæ % vismayaæ ca tadà yayu÷ // ViP_5,5.23 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe pa¤camo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: kadÃcic chakaÂasyÃdha÷ $ ÓayÃno madhusÆdana÷ & cik«epa caraïÃv Ærdhvaæ % stanyÃrthÅ praruroda ca // ViP_5,6.1 // tasya pÃdaprahÃreïa $ ÓakaÂaæ parivartitam & vidhvastakumbhabhÃï¬aæ tad % viparÅtaæ papÃta ca // ViP_5,6.2 // tato hÃhÃk­ta÷ sarvo $ gopagopÅjano dvija & ÃjagÃmÃtha dad­Óe % bÃlam uttÃnaÓÃyinam // ViP_5,6.3 // gopÃ÷ keneti kenedaæ $ ÓakaÂaæ parivartitam & tatraiva bÃlakÃ÷ procur % bÃlenÃnena pÃtitam // ViP_5,6.4 // rudatà d­«Âam asmÃbhi÷ $ pÃdavik«epatìitam & ÓakaÂaæ pariv­ttaæ vai % naitad anyasya ce«Âitam // ViP_5,6.5 // tata÷ punar atÅvÃsan $ gopà vismitacetasa÷ & nandagopo 'pi jagrÃha % bÃlam atyantavismita÷ // ViP_5,6.6 // yaÓodà ÓakaÂÃrƬha- $ bhagnabhÃï¬akapÃlikÃ÷ & ÓakaÂaæ cÃrcayÃm Ãsa % dadhipu«paphalÃk«atai÷ // ViP_5,6.7 // gargaÓ ca gokule tatra $ vasudevapracodita÷ & pracchanna eva gopÃnÃæ % saæskÃrÃn akarot tayo÷ // ViP_5,6.8 // jye«Âhaæ ca rÃmam ity Ãha $ k­«ïaæ caiva tathÃparam & gargo matimatÃæ Óre«Âho % nÃma kurvan mahÃmati÷ // ViP_5,6.9 // svalpenaiva hi kÃlena $ riÇgiïau tau tadà vraje & gh­«ÂajÃnukarau vipra % babhÆvatur ubhÃv api // ViP_5,6.10 // karÅ«abhasmadigdhÃÇgau $ bhramamÃïÃv itas tata÷ & na nivÃrayituæ sehe % yaÓodà na ca rohiïÅ // ViP_5,6.11 // govÃÂamadhye krŬantau $ vatsavÃÂagatau puna÷ & tadaharjÃtagovatsa- % pucchÃkar«aïatatparau // ViP_5,6.12 // yadà yaÓodà tau bÃlÃv $ ekasthÃnacarÃv ubhau & ÓaÓÃka no vÃrayituæ % krŬantÃv atica¤calau // ViP_5,6.13 // Á1,D5 ins.: yaÓodà ya«Âim ÃdÃya $ kopenÃnugatà ca tam // ViP_5,6.13*3:1 // k­«ïaæ kamalapatrÃk«aæ $ tarjayantÅ ru«Ã tadà // ViP_5,6.13*3:2 // D4,G3 ins.: bahir Ãvaraïaæ nÃsti $ yasya yenedam Ãv­tam // ViP_5,6.13*4:1 // taæ k­«ïaæ puï¬arÅkÃk«aæ $ dÃmnà baddhuæ pracakrame // ViP_5,6.13*4:2 // dÃmnà baddhvà tadà madhye $ nibabandha ulÆkhale & k­«ïam akli«ÂakarmÃïam % Ãha cedam amar«ità // ViP_5,6.14 // yadi Óakno«i gaccha tvam $ atica¤calace«Âita & ity uktvà ca nijaæ karma % sà cakÃra kuÂumbinÅ // ViP_5,6.15 // vyagrÃyÃm atha tasyÃæ sa $ kar«amÃïa ulÆkhalam & yamalÃrjunamadhyena % jagÃma kamalek«aïa÷ // ViP_5,6.16 // kar«atà v­k«ayor madhye $ tiryaggatam ulÆkhalam & bhagnÃv uttuÇgaÓÃkhÃgrau % tena tau yamalÃrjunau // ViP_5,6.17 // tata÷ kaÂakaÂÃÓabda- $ samÃkarïanakÃtara÷ & ÃjagÃma vrajajano % dad­Óe ca mahÃdrumau // ViP_5,6.18 // bhagnaskandhau nipatitau $ bhagnaÓÃkhau mahÅtale & navodgatÃlpadantÃæÓu- % sitahÃsaæ ca bÃlakam \ tayor madhyagataæ baddhaæ # dÃmnà gìhaæ tathodare // ViP_5,6.19 // tataÓ ca dÃmodaratÃæ $ sa yayau dÃmabandhanÃt // ViP_5,6.20 // gopav­ddhÃs tata÷ sarve $ nandagopapurogamÃ÷ & mantrayÃm Ãsur udvignà % mahotpÃtÃtibhÅrava÷ // ViP_5,6.21 // sthÃneneha na na÷ kÃryaæ $ vrajÃmo 'nyan mahÃvanam & utpÃtà bahavo hy atra % d­Óyante nÃÓahetava÷ // ViP_5,6.22 // pÆtanÃyà vinÃÓaÓ ca $ ÓakaÂasya viparyaya÷ & vinà vÃtÃdido«eïa % drumayo÷ patanaæ tathà // ViP_5,6.23 // v­ndÃvanam ita÷ sthÃnÃt $ tasmÃd gacchÃma mà ciram & yÃvad bhaumamahotpÃta- % do«o nÃbhibhaved vrajam // ViP_5,6.24 // iti k­tvà matiæ sarve $ gamane te vrajaukasa÷ & Æcu÷ svaæ svaæ kulaæ ÓÅghraæ % gamyatÃæ mà vilambyatÃm // ViP_5,6.25 // tata÷ k«aïena prayayu÷ $ ÓakaÂair godhanais tathà & yÆthaÓo vatsapÃlÃæÓ ca % kÃlayanto vrajaukasa÷ // ViP_5,6.26 // dravyÃvayavanirdhÆtaæ $ k«aïamÃtreïa tat tadà & kÃkabhÃsasamÃkÅrïaæ % vrajasthÃnam abhÆd dvija // ViP_5,6.27 // v­ndÃvanaæ bhagavatà $ k­«ïenÃkli«Âakarmaïà & Óubhena manasà dhyÃtaæ % gavÃæ v­ddhim abhÅpsatà // ViP_5,6.28 // tatas tatrÃtirÆk«e 'pi $ gharmakÃle dvijottama & prÃv­ÂkÃla ivodbhÆtaæ % navaÓa«paæ samantata÷ // ViP_5,6.29 // sa samÃvÃsita÷ sarvo $ vrajo v­ndÃvane tata÷ & ÓakaÂÅvÃÂaparyantaÓ % candrÃrdhÃkÃrasaæsthiti÷ // ViP_5,6.30 // vatsapÃlau ca saæv­ttau $ rÃmadÃmodarau tata÷ & ekasthÃnasthitau go«Âhe % ceratur bÃlalÅlayà // ViP_5,6.31 // barhipatrak­tÃpŬau $ vanyapu«pÃvataæsakau & gopaveïuk­tÃtodyau % patravÃdyak­tasvanau // ViP_5,6.32 // kÃkapak«adharau bÃlau $ kumÃrÃv iva pÃvakÅ & hasantau ca ramantau ca % ceratus tan mahÃvanam // ViP_5,6.33 // kvacid dhasantÃv anyonyaæ $ krŬamÃnau tathÃparai÷ & gopaputrai÷ samaæ vatsÃæÓ % cÃrayantau viceratu÷ // ViP_5,6.34 // kÃlena gacchatà tau tu $ saptavar«au mahÃvraje & sarvasya jagata÷ pÃlau % vatsapÃlau babhÆvatu÷ // ViP_5,6.35 // prÃv­ÂkÃlas tato 'tÅva $ meghaughasthagitÃmbara÷ & babhÆva vÃridhÃrÃbhir % aikyaæ kurvan diÓÃm iva // ViP_5,6.36 // prarƬhanavaÓa«pìhyà $ ÓakragopÃst­tà mahÅ & tadà mÃrakatevÃsÅt % padmarÃgavibhÆ«ità // ViP_5,6.37 // Æhur unmÃrgavÃhÅni $ nimnagÃmbhÃæsi sarvata÷ & manÃæsi durvinÅtÃnÃæ % prÃpya lak«mÅæ navÃm iva // ViP_5,6.38 // na reje 'ntaritaÓ candro $ nirmalo malinair ghanai÷ & sadvÃkyavÃdo mÆrkhÃïÃæ % pragalbhÃbhir ivoktibhi÷ // ViP_5,6.39 // nirguïenÃpi cÃpena $ Óakrasya gagane padam & avÃpyatÃvivekasya % n­pasyeva parigrahe // ViP_5,6.40 // meghap­«Âhe balÃkÃnÃæ $ rarÃja vimalà tati÷ & durv­tte v­ttace«Âeva % kulÅnasyÃtiÓobhanà // ViP_5,6.41 // na babandhÃmbare sthairyaæ $ vidyud atyantaca¤calà & maitrÅva pravare puæsi % durjanena prayojità // ViP_5,6.42 // mÃrgà babhÆvur aspa«Âà $ navaÓa«pacayÃv­tÃ÷ & arthÃntaram anuprÃptÃ÷ % praja¬ÃnÃm ivoktaya÷ // ViP_5,6.43 // unmattaÓikhisÃraÇge $ tasmin kÃle mahÃvane & k­«ïarÃmau mudà yuktau % gopÃlaiÓ ceratu÷ saha // ViP_5,6.44 // kvacid gobhi÷ samaæ ramyaæ $ geyatÃnaratÃv ubhau & ceratu÷ kvacid atyarthaæ % ÓÅtav­k«atalÃÓrayau // ViP_5,6.45 // kvacit kadambasrakcitrau $ mayÆrasragdharau kvacit & vicitrau kvacid ÃsÃtÃæ % vividhair giridhÃtubhi÷ // ViP_5,6.46 // parïaÓayyÃsu saæsuptau $ kvacin nidrÃntarai«iïau & kvacid garjati jÅmÆte % hÃhÃkÃraravÃd­tau // ViP_5,6.47 // gÃyatÃm anyagopÃnÃæ $ praÓaæsÃparamau kvacit & mayÆrakekÃnugatau % gopaveïupravÃdakau // ViP_5,6.48 // iti nÃnÃvidhair bhÃvair $ uttamaprÅtisaæyutau & krŬantau tau vane tasmi¤ % ceratus tu«ÂamÃnasau // ViP_5,6.49 // vikÃle ca samaæ gobhir $ gopav­ndasamanvitau // ViP_5,6.50ab // After 50ab, Á1,V1,B ins.: Ãjagmatu÷ k­«ïabalau $ gopave«adharÃv ubhau // ViP_5,6.50ab*5 // vikÃle ca yathÃjo«aæ $ vrajam etya mahÃbalau // ViP_5,6.50cd // gopai÷ samÃnai÷ sahitau $ krŬantÃv amarÃv iva // ViP_5,6.51 // After 51, ed. VeÇk. ins.: evaæ tÃv Æ«atus tatra $ rÃmak­«ïau mahÃdyutÅ // ViP_5,6.51*6 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe «a«Âho 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ekadà tu vinà rÃmaæ $ k­«ïo v­ndÃvanaæ yayau & vicacÃra v­to gopair % vanyapu«pasragujjvala÷ // ViP_5,7.1 // sa jagÃmÃtha kÃlindÅæ $ lolakallolaÓÃlinÅm & tÅrasaælagnaphenaughair % hasantÅm iva sarvata÷ // ViP_5,7.2 // tasyÃæ cÃtimahÃbhÅmaæ $ vi«Ãgnis­tavÃriïam & hradaæ kÃliyanÃgasya % dad­Óe 'tÅva bhÅ«aïam // ViP_5,7.3 // vi«Ãgninà visaratà $ dagdhatÅramahÃtarum & vÃtÃhatÃmbuvik«epa- % sparÓadagdhavihaægamam // ViP_5,7.4 // tam atÅva mahÃraudraæ $ m­tyuvaktram ivÃparam & vilokya cintayÃm Ãsa % bhagavÃn madhusÆdana÷ // ViP_5,7.5 // asmin vasati du«ÂÃtmà $ kÃliyo 'sau vi«Ãyudha÷ & yo mayà nirjitas tyaktvà % du«Âo na«Âa÷ payonidhim // ViP_5,7.6 // teneyaæ dÆ«ità sarvà $ yamunà sÃgarÃÇganà & na narair godhanair vÃpi % t­«Ãrtair upabhujyate // ViP_5,7.7 // tad asya nÃgarÃjasya $ kartavyo nigraho mayà & ciram atra sukhaæ yena % careyur vrajavÃsina÷ // ViP_5,7.8 // etadarthaæ n­loke 'sminn $ avatÃro mayà k­ta÷ & yad e«Ãm utpathasthÃnÃæ % kÃryà ÓÃntir durÃtmanÃm // ViP_5,7.9 // tad etan nÃtidÆrasthaæ $ kadambam uruÓÃkhinam & adhiruhyotpati«yÃmi % hrade 'sminn anilÃÓina÷ // ViP_5,7.10 // parÃÓara uvÃca: itthaæ vicintya baddhvà ca $ gìhaæ parikaraæ tata÷ & nipapÃta hrade tatra % sarparÃjasya vegita÷ // ViP_5,7.11 // tenÃpi patatà tatra $ k«obhita÷ sa mahÃhrada÷ & atyarthaæ dÆrajÃtÃæs tu % tÃn asi¤can mahÅruhÃn // ViP_5,7.12 // te hi du«Âavi«ajvÃlÃ- $ taptÃmbupavanok«itÃ÷ & jajvalu÷ pÃdapÃ÷ sadyo % jvÃlÃvyÃptadigantarÃ÷ // ViP_5,7.13 // ÃsphoÂayÃm Ãsa tadà $ k­«ïo nÃgahrade bhujam & tacchabdaÓravaïÃc cÃÓu % nÃgarÃjo 'bhyupÃgamat // ViP_5,7.14 // ÃtÃmranayana÷ kopÃd $ vi«ajvÃlÃkulai÷ phaïai÷ & v­to mahÃvi«aiÓ cÃnyair % uragair anilÃÓibhi÷ // ViP_5,7.15 // nÃgapatnyaÓ ca ÓataÓo $ hÃrihÃropaÓobhitÃ÷ & prakampitatanuk«epa- % calatkuï¬alakÃntaya÷ // ViP_5,7.16 // tata÷ praveÓita÷ sarpai÷ $ sa k­«ïo bhogabandhanam & dadaæÓuÓ cÃpi te k­«ïaæ % vi«ajvÃlÃvilair mukhai÷ // ViP_5,7.17 // taæ tatra patitaæ d­«Âvà $ sarpabhoganipŬitam & gopà vrajam upÃgamya % cukruÓu÷ ÓokalÃlasÃ÷ // ViP_5,7.18 // gopà Æcu÷: e«a mohaæ gata÷ k­«ïo $ magnau vai kÃliye hrade & bhak«yate sarparÃjena % tad Ãgacchata paÓyata // ViP_5,7.19 // tac chrutvà te tadà gopà $ vajrapÃtopamaæ vaca÷ & gopyaÓ ca tvarità jagmur % yaÓodÃpramukhà hradam // ViP_5,7.20 // hà hà kvÃsÃv iti jano $ gopÅnÃm ativihvala÷ & yaÓodayà samaæ bhrÃnto % drutaæ praskhalitaæ yayau // ViP_5,7.21 // nandagopaÓ ca gopÃÓ ca $ rÃmaÓ cÃdbhutavikrama÷ & tvaritaæ yamunÃæ jagmu÷ % k­«ïadarÓanalÃlasÃ÷ // ViP_5,7.22 // dad­ÓuÓ cÃpi te tatra $ sarparÃjavaÓaæ gatam & ni«prayatnak­taæ k­«ïaæ % sarpabhogena ve«Âitam // ViP_5,7.23 // nandagopaÓ ca niÓce«Âo $ nyasya putramukhe d­Óam & yaÓodà ca mahÃbhÃgà % babhÆva munisattama // ViP_5,7.24 // gopyas tv anyà rudantyaÓ ca $ dad­Óu÷ ÓokakÃtarÃ÷ & procuÓ ca keÓavaæ prÅtyà % bhayakÃtaryagadgadam // ViP_5,7.25 // sarvà yaÓodayà sÃrdhaæ $ viÓÃmo 'tra mahÃhrade & nÃgarÃjasya no gantum % asmÃkaæ yujyate vraje // ViP_5,7.26 // divasa÷ ko vinà sÆryaæ $ vinà candreïa kà niÓà & vinà v­«eïa kà gÃvo % vinà k­«ïena ko vraja÷ // ViP_5,7.27 // vinÃk­tà na yÃsyÃma÷ $ k­«ïenÃnena gokulam & araïyaæ nÃtisevyaæ ca % vÃrihÅnaæ yathà sara÷ // ViP_5,7.28 // yatra nendÅvaradala- $ prakhyakÃntir ayaæ hari÷ // ViP_5,7.29ab // D4,T2.3,G1.3 ins., D4,G3 after 29cd: kenÃyaæ mÃnu«o jÃto $ na ca mÃnu«ace«Âita÷ // ViP_5,7.29ab*7 // tenÃpi martyavÃsena $ ratir astÅti vismaya÷ // ViP_5,7.29cd // utphullapaÇkajadala- $ spa«ÂakÃntivilocanam & apaÓyanto hariæ dÅnÃ÷ % kathaæ go«Âhe bhavi«yatha // ViP_5,7.30 // atyarthamadhurÃlÃpa- $ h­tÃÓe«amanodhanam & na vinà puï¬arÅkÃk«aæ % yÃsyÃmo nandagokulam // ViP_5,7.31 // bhogenÃve«ÂitasyÃpi $ sarparÃjena paÓyata & smitaÓobhimukhaæ gopya÷ % k­«ïasyÃsmadvilokane // ViP_5,7.32 // parÃÓara uvÃca: iti gopÅvaca÷ Órutvà $ rauhiïeyo mahÃbala÷ & gopÃæÓ ca trÃsavidhurÃn % vilokya stimitek«aïa÷ // ViP_5,7.33 // nandaæ ca dÅnam atyarthaæ $ nyastad­«Âiæ sutÃnane & mÆrcchÃkulÃæ yaÓodÃæ ca % k­«ïamÃhÃtmyasaæj¤ayà // ViP_5,7.34 // balabhadra uvÃca: kimarthaæ devadeveÓa $ bhÃvo 'yaæ mÃnu«as tvayà & vyajyate 'tyantam ÃtmÃnaæ % kim anantaæ na vetsi yat // ViP_5,7.35 // tvam asya jagato nÃbhir $ arÃïÃm iva saæÓraya÷ & kartÃpahartà pÃtà ca % trailokye tvaæ trayÅmaya÷ // ViP_5,7.36 // sendrarudrÃÓvivasubhir $ Ãdityair marudagnibhi÷ & cintyase tvam acintyÃtman % samastaiÓ caiva yogibhi÷ // ViP_5,7.37 // jagatyarthe jagannÃtha $ bhÃrÃvataraïecchayà & avatÅrïo 'tra martye«u % tavÃæÓaÓ cÃham agraja÷ // ViP_5,7.38 // manu«yalÅlÃæ bhagavan $ bhajatà bhavatà surÃ÷ & vi¬ambayantas tvallÅlÃæ % sarva eva sadÃsate // ViP_5,7.39 // avatÃrya bhavÃn pÆrvaæ $ gokule 'tra surÃÇganÃ÷ & krŬÃrtham Ãtmana÷ paÓcÃd % avatÅrïo 'si ÓÃÓvata // ViP_5,7.40 // atrÃvatÅrïayo÷ k­«ïa $ gopà eva hi bÃndhavÃ÷ & gopyaÓ ca sÅdata÷ kasmÃt % tvaæ bandhÆn samupek«ase // ViP_5,7.41 // darÓito mÃnu«o bhÃvo $ darÓitaæ bÃlacÃpalam & tad ayaæ damyatÃæ k­«ïa % du«ÂÃtmà daÓanÃyudha÷ // ViP_5,7.42 // parÃÓara uvÃca: iti saæsmÃrita÷ k­«ïa÷ $ smitabhinnau«ÂhasaæpuÂa÷ & ÃsphoÂya mocayÃm Ãsa % svadehaæ bhogabandhanÃt // ViP_5,7.43 // Ãnamya cÃpi hastÃbhyÃm $ ubhÃbhyÃæ madhyamaæ phaïam & ÃruhyÃbhugnaÓirasi % prananartoruvikrama÷ // ViP_5,7.44 // vraïÃ÷ phaïe 'bhavaæÓ cÃsya $ k­«ïasyÃÇghrinikuÂÂanai÷ & yatronnatiæ ca kurute % nanÃmÃsya tata÷ Óira÷ // ViP_5,7.45 // mÆrcchÃm upÃyayau bhrÃntyà $ nÃga÷ k­«ïasya recakai÷ & daï¬apÃtanipÃtena % vavÃma rudhiraæ bahu // ViP_5,7.46 // taæ nirbhugnaÓirogrÅvam $ Ãsyebhya÷ srutaÓoïitam & vilokya Óaraïaæ jagmus % tatpatnyo madhusÆdanam // ViP_5,7.47 // nÃgapatnya Æcu÷: j¤Ãto 'si devadeveÓa $ sarveÓas tvam anuttama÷ & paraæ jyotir acintyaæ yat % tadaæÓa÷ parameÓvara÷ // ViP_5,7.48 // na samarthÃ÷ surÃ÷ stotuæ $ yam ananyabhavaæ prabhum & svarÆpavarïanaæ tasya % kathaæ yo«it kari«yati // ViP_5,7.49 // yasyÃkhilaæ mahÅvyoma- $ jalÃgnipavanÃtmakam & brahmÃï¬am alpakÃæÓÃæÓa÷ % sto«yÃmas taæ kathaæ vayam // ViP_5,7.50 // yatanto na vidur nityaæ $ yatsvarÆpam ayogina÷ & paramÃrtham aïor alpaæ % sthÆlÃt sthÆlaæ natÃ÷ sma tam // ViP_5,7.51 // na yasya janmane dhÃtà $ yasya nÃntÃya cÃntaka÷ & sthitikartà na cÃnyo 'sti % yasya tasmai nama÷ sadà // ViP_5,7.52 // kopa÷ svalpo 'pi te nÃsti $ sthitipÃlanam eva te & kÃraïaæ kÃliyasyÃsya % damane ÓrÆyatÃm ata÷ // ViP_5,7.53 // striyo 'nukampyÃ÷ sÃdhÆnÃæ $ mƬhà dÅnÃÓ ca jantava÷ & yatas tato 'sya dÅnasya % k«amyatÃæ k«amatÃæ vara // ViP_5,7.54 // samastajagadÃdhÃro $ bhavÃn alpabala÷ phaïÅ & tvatpÃdapŬito jahyÃn % muhÆrtÃrdhena jÅvitam // ViP_5,7.55 // kva pannago 'lpavÅryo 'yaæ $ kva bhavÃn bhuvanÃÓraya÷ & prÅtidve«au samotk­«Âa- % gocarau ca yato 'vyaya // ViP_5,7.56 // tata÷ kuru jagatsvÃmin $ prasÃdam avasÅdata÷ & prÃïÃæs tyajati nÃgo 'yaæ % bhart­bhik«Ã pradÅyatÃm // ViP_5,7.57 // After 57, ed.: vedÃntavedya deveÓa $ du«Âadaityanibarhaïa // ViP_5,7.57*8 // parÃÓara uvÃca: ity ukte tÃbhir ÃÓvasya $ klÃntadeho 'pi pannaga÷ & prasÅda deva deveti % prÃha vÃkyaæ Óanai÷ Óanai÷ // ViP_5,7.58 // kÃliya uvÃca: tavëÂaguïam aiÓvaryaæ $ nÃtha svÃbhÃvikaæ param & nirastÃtiÓayaæ yasya % tasya sto«yÃmi kiæ nv aham // ViP_5,7.59 // tvaæ paras tvaæ parasyÃdya÷ $ paraæ tvatta÷ parÃtmakam & parasmÃt paramo yas tvaæ % tasya sto«yÃmi kiæ nv aham // ViP_5,7.60 // yasmÃd brahmà ca rudraÓ ca $ candrendramarudaÓvina÷ & vasavaÓ ca sahÃdityais % tasya sto«yÃmi kiæ nv aham // ViP_5,7.61 // ekÃvayavasÆk«mÃæÓo $ yasyaitad akhilaæ jagat & kalpanÃvayavÃæÓasya % taæ sto«yÃmi kathaæ tv aham // ViP_5,7.62 // After 62, Á2,D7 ins.: nÃgapatnÅbhir evaæ vai $ stÆyamÃnasya kÃliya÷ // ViP_5,7.62*9:1 // stotreïa praïipatyocet $ k­tvà karataläjalim // ViP_5,7.62*9:2 // namas te nÃtha bhagavan $ pÅtavastrÃcyuteÓvara // ViP_5,7.62*9:3 // prasÅda me jagannÃtha $ na j¤Ãtaæ kiæ mayà prabho // ViP_5,7.62*9:4 // sadasadrÆpiïo yasya $ brahmÃdyÃs tridaÓottamÃ÷ & paramÃrthaæ na jÃnanti % tasya sto«yÃmi kiæ nv aham // ViP_5,7.63 // brahmÃdyair arcyate divyair $ yaÓ ca pu«pÃnulepanai÷ & nandanÃdisamudbhÆtai÷ % so 'rcyate và kathaæ mayà // ViP_5,7.64 // yasyÃvatÃrarÆpÃïi $ devarÃja÷ sadÃrcati & na vetti paramaæ rÆpaæ % so 'rcyate và kathaæ mayà // ViP_5,7.65 // vi«ayebhya÷ samÃh­tya $ sarvÃk«Ãïi ca yogina÷ & yam arcayanti dhyÃnena % so 'rcyate và kathaæ mayà // ViP_5,7.66 // h­di saækalpya yad rÆpaæ $ dhyÃnenÃrcanti yogina÷ & bhÃvapu«pÃdibhir nÃtha÷ % so 'rcyate và kathaæ mayà // ViP_5,7.67 // so 'haæ te devadeveÓa $ nÃrcanÃdau stutau na ca & sÃmarthyavÃn k­pÃmÃtra- % manov­tti÷ prasÅda me // ViP_5,7.68 // sarpajÃtir iyaæ krÆrà $ yasyÃæ jÃto 'smi keÓava & tatsvabhÃvo 'yam atrÃsti % nÃparÃdho mamÃcyuta // ViP_5,7.69 // s­jyate bhavatà sarvaæ $ tathà saæhrÅyate jagat & jÃtirÆpasvabhÃvÃÓ ca % s­jyante s­jatà tvayà // ViP_5,7.70 // yathÃhaæ bhavatà s­«Âo $ jÃtyà rÆpeïa ceÓvara & svabhÃvena ca saæyuktas % tathedaæ ce«Âitaæ mayà // ViP_5,7.71 // yady anyathà pravarteyaæ $ devadeva tato mayi & nyÃyyo daï¬anipÃto vai % tavaiva vacanaæ yathà // ViP_5,7.72 // tathÃpi yaj jagatsvÃmÅ $ daï¬aæ pÃtitavÃn mayi & sa so¬ho 'yaæ varaæ daï¬as % tvatto nÃnyatra me vara÷ // ViP_5,7.73 // hatavÅryo hatavi«o $ damito 'haæ tvayÃcyuta & jÅvitaæ dÅyatÃm ekam % Ãj¤Ãpaya karomi kim // ViP_5,7.74 // bhagavÃn uvÃca: nÃtra stheyaæ tvayà sarpa $ kadÃcid yamunÃjale & sabh­tyaparivÃras tvaæ % samudrasalilaæ vraja // ViP_5,7.75 // matpadÃni ca te sarpa $ d­«Âvà mÆrdhani sÃgare & garu¬a÷ pannagaripus % tvayi na prahari«yati // ViP_5,7.76 // parÃÓara uvÃca: ity uktvà sarparÃjÃnaæ $ mumoca bhagavÃn hari÷ & praïamya so 'pi k­«ïÃya % jagÃma payasÃæ nidhim // ViP_5,7.77 // paÓyatÃæ sarvabhÆtÃnÃæ $ sabh­tyÃpatyabÃndhava÷ & samastabhÃryÃsahita÷ % parityajya svakaæ hradam // ViP_5,7.78 // gate sarpe pari«vajya $ m­taæ punar ivÃgatam & gopà mÆrdhani govindaæ % si«icur netrajair jalai÷ // ViP_5,7.79 // k­«ïam akli«ÂakarmÃïam $ anye vismitacetasa÷ & tu«Âuvur mudità gopà % d­«Âvà ÓivajalÃæ nadÅm // ViP_5,7.80 // gÅyamÃna÷ sa gopÅbhiÓ $ caritaiÓ cÃruce«Âita÷ // ViP_5,7.81ab // After 81ab B2,D8 ins.: sahito baladevena $ nandena ca yaÓodayà // ViP_5,7.81ab*10 // saæstÆyamÃno gopaiÓ ca $ k­«ïo vrajam upÃgamat // ViP_5,7.81cd // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe saptamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: gÃ÷ pÃlayantau ca puna÷ $ sahitau balakeÓavau & bhramamÃïau vane tasmin % ramyaæ tÃlavanaæ gatau // ViP_5,8.1 // tat tu tÃlavanaæ nityaæ $ dhenuko nÃma dÃnava÷ & n­gomÃæsak­tÃhÃra÷ % sadÃdhyÃste kharÃk­ti÷ // ViP_5,8.2 // tat tu tÃlavanaæ pakva- $ phalasaæpatsamanvitam & d­«Âvà sp­hÃnvità gopÃ÷ % phalÃdÃne 'bruvan vaca÷ // ViP_5,8.3 // gopà Æcu÷: he rÃma he k­«ïa sadà $ dhenukenai«a rak«yate & bhÆpradeÓo yatas tasmÃt % pakvÃnÅmÃni santi vai // ViP_5,8.4 // phalÃni paÓya tÃlÃnÃæ $ gandhÃmoditadiæÓi ca & vayam etÃny abhÅpsÃma÷ % pÃtyantÃæ yadi rocate // ViP_5,8.5 // parÃÓara uvÃca: iti gopakumÃrÃïÃæ $ Órutvà saækar«aïo vaca÷ & k­«ïaÓ ca pÃtayÃm Ãsa % bhuvi tÃlaphalÃni vai // ViP_5,8.6 // T1.2,G2.3,M4, ed. ins. after 6ab: etat kathavyam ityuktvà $ pÃtayÃm Ãsa tÃni vai // ViP_5,8.06*11 // phalÃnÃæ patatÃæ Óabdam $ Ãkarïya sudurÃsada÷ & ÃjagÃma sa du«ÂÃtmà % kopÃd daiteyagardabha÷ // ViP_5,8.7 // padbhyÃm ubhÃbhyÃæ sa tadà $ paÓcimÃbhyÃæ balÅ balam & jaghÃnorasi tÃbhyÃæ ca % sa ca tenÃpy ag­hyata // ViP_5,8.8 // g­hÅtvà bhrÃmaïenaiva $ so 'mbare gatajÅvitam & tasminn eva sa cik«epa % vegena t­ïarÃjani // ViP_5,8.9 // tata÷ phalÃny anekÃni $ tÃlÃgrÃn nipatan khara÷ & p­thivyÃæ pÃtayÃm Ãsa % mahÃvÃto 'mbudÃn iva // ViP_5,8.10 // anyÃn apy asya vai j¤ÃtÅn $ ÃgatÃn daityagardabhÃn & k­«ïaÓ cik«epa tÃlÃgre % balabhadraÓ ca lÅlayà // ViP_5,8.11 // k«aïenÃlaæk­tà p­thvÅ $ pakvais tÃlaphalais tathà & daityagardabhadehaiÓ ca % maitreya ÓuÓubhe 'dhikam // ViP_5,8.12 // tato gÃvo nirÃbÃdhÃs $ tasmiæs tÃlavane dvija & navaÓa«paæ sukhaæ cerur % yan na bhuktam abhÆt purà // ViP_5,8.13 // For 8.3-13 Á2,D7 subst.: bala÷ praviÓya bÃhubhyÃm $ tÃlÃn saæparikampayan // ViP_5,8.13*12:1 // phalÃni pÃtayÃm Ãsa $ mataÇgaja ivaujasà // ViP_5,8.13*12:2 // phalÃnÃæ patatÃæ Óabdaæ $ niÓamyÃsurarÃsabha÷ // ViP_5,8.13*12:3 // abhyadhÃvat k«ititalaæ $ sa nagaæ parikampayan // ViP_5,8.13*12:4 // sametya tarasà pratyag $ dvÃbhyÃæ padbhyÃæ balaæ balÅ // ViP_5,8.13*12:5 // nihatyorasi kà Óabdaæ $ mu¤can paryacarat khara÷ // ViP_5,8.13*12:6 // punar ÃsÃdya saærabdha $ upakro«ÂÃparÃsthita÷ // ViP_5,8.13*12:7 // caraïÃv aparau rÃjan $ balÃya prÃk«ipad ru«Ã // ViP_5,8.13*12:8 // sa taæ g­hÅtvà pradadau $ bhrÃmayitvaikapÃïinà // ViP_5,8.13*12:9 // cik«epa t­ïarÃjÃgre $ bhrÃmaïatyaktajÅvitam // ViP_5,8.13*12:10 // tenÃhato mahÃtÃlo $ vepamÃno b­hacchirÃ÷ // ViP_5,8.13*12:11 // pÃrÓvasthaæ xxx bhagna÷ $ sa cÃnyaæ so 'pi cÃparam // ViP_5,8.13*12:12 // bÃlasya lÅlayots­«Âas $ kharadehahatÃhatÃ÷ // ViP_5,8.13*12:13 // tÃlÃÓ cakampire sarve $ mahÃvÃterità iva // ViP_5,8.13*12:14 // naitac citraæ bhagavati hy $ anante jagadÅÓvare // ViP_5,8.13*12:15 // otaprotam idaæ tasmiæs $ tantu«v aÇgau yathà paÂa÷ // ViP_5,8.13*12:16 // tata÷ k­«ïaæ ca rÃmaæ ca $ j¤Ãtayo dhenukasya ye // ViP_5,8.13*12:17 // kro«ÂÃro vyadravan sarve $ saærabdhà hatabÃndhavÃ÷ // ViP_5,8.13*12:18 // tÃæs tÃn Ãpatata÷ k­«ïo $ rÃmaÓ ca n­palÅlayà // ViP_5,8.13*12:19 // g­hÅtapaÓcÃccaraïÃn $ prÃhiïot t­ïarÃjasu // ViP_5,8.13*12:20 // tayos tu sumahat karma $ niÓamya vibudhÃdaya÷ // ViP_5,8.13*12:21 // mumucu÷ pu«pavar«Ãïi $ cakrur vÃdyÃni tu«Âuvu÷ // ViP_5,8.13*12:22 // atha tÃlaphalÃny Ãdan $ manu«yà gatasÃdhvasÃ÷ // ViP_5,8.13*12:23 // t­ïaæ ca paÓavaÓ cerur $ hatadhenukakÃnane // ViP_5,8.13*12:24 // k­«ïa÷ kamalapatrÃk«a÷ $ puïyaÓravaïakÅrtana÷ // ViP_5,8.13*12:25 // stÆyamÃnÃnugair gopai÷ $ sÃgrajo vrajam ÃviÓat // ViP_5,8.13*12:26 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe '«Âamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tasmin rÃsabhadaiteye $ sÃnuge vinipÃtite & sevyaæ gogopagopÅnÃæ % ramyaæ tÃlavanaæ babhau // ViP_5,9.1 // tatas tau jÃtahar«au tu $ vasudevasutÃv ubhau & hatvà dhenukadaiteyaæ % bhÃï¬ÅravaÂam Ãgatau // ViP_5,9.2 // k«velamÃnau pragÃyantau $ vicinvantau ca pÃdapÃn & cÃrayantau ca gà dÆre % vyÃharantau ca nÃmabhi÷ // ViP_5,9.3 // niryogapÃÓaskandhau tau $ vanamÃlÃvibhÆ«itau & ÓuÓubhÃte mahÃtmÃnau % bÃlaÓ­ÇgÃv ivar«abhau // ViP_5,9.4 // suvarïäjanacÆrïÃbhyÃæ $ tau tadà ru«itÃmbarau & mahendrÃyudhasaæyuktau % Óvetak­«ïÃv ivÃmbudau // ViP_5,9.5 // ceratur lokasiddhÃbhi÷ $ krŬÃbhir itaretaram & samastalokanÃthÃnÃæ % nÃthabhÆtau bhuvaæ gatau // ViP_5,9.6 // manu«yadharmÃbhiratau $ mÃnayantau manu«yatÃm & tajjÃtiguïayuktÃbhi÷ % krŬÃbhiÓ ceratur vanam // ViP_5,9.7 // tataÓ cÃndolikÃbhiÓ ca $ niyuddhaiÓ ca mahÃbalau & vyÃyÃmaæ cakratus tatra % k«epaïÅyais tathÃÓmabhi÷ // ViP_5,9.8 // tallipsur asuras tatra hy $ ubhayo ramamÃïayo÷ & ÃjagÃma pralambÃkhyo % gopave«atirohita÷ // ViP_5,9.9 // so 'vagÃhata ni÷ÓaÇkas $ te«Ãæ madhyam amÃnu«a÷ & mÃnu«aæ vapur ÃsthÃya % pralambo dÃnavottama÷ // ViP_5,9.10 // tayoÓ chidrÃntaraprepsur $ avi«ahyam amanyata & k­«ïaæ tato rauhiïeyaæ % hantuæ cakre manoratham // ViP_5,9.11 // hariïÃkrŬanaæ nÃma $ bÃlakrŬanakaæ tata÷ & prakurvanto hi te sarve % dvau dvau yugapad utpatan // ViP_5,9.12 // ÓrÅdÃmnà saha govinda÷ $ pralambena tathà bala÷ & gopÃlair aparaiÓ cÃnye % gopÃlÃ÷ saha pupluvu÷ // ViP_5,9.13 // For 1-13ab Á2, D7 subst.: nidÃghakÃle saæprÃpte $ 'tha bhÃï¬Årakasaæj¤ake // ViP_5,9.13*13:1 // paÓÆæÓ cÃrayato gopais $ tadvane rÃmak­«ïayo÷ // ViP_5,9.13*13:2 // goparÆpÅ pralambo 'gÃd $ asura÷ tajjihÅr«ayà // ViP_5,9.13*13:3 // taæ vidvÃn api dÃÓÃrho $ bhagavÃn sarvadarÓana÷ // ViP_5,9.13*13:4 // anvamodata tatsakhyaæ $ vadhaæ tasya vicintayan // ViP_5,9.13*13:5 // tatropahÆya gopÃlÃn $ k­«ïa÷ prÃha vihÃravit // ViP_5,9.13*13:6 // he gopà vihari«yÃmo $ dvandvÅbhÆya yathÃyatham // ViP_5,9.13*13:7 // tatra cakru÷ pariv­¬ho $ gopà rÃmajanÃrdanau // ViP_5,9.13*13:8 // k­«ïasaæghaÂÂina÷ kecid $ Ãsan rÃmasya cÃpare // ViP_5,9.13*13:9 // Ãcerur vividhÃ÷ krŬà $ vÃhyavÃhakalak«aïÃ÷ // ViP_5,9.13*13:10 // tatrÃruhyanti jetÃro $ vahanti ca parÃjitÃ÷ // ViP_5,9.13*13:11 // vahanto vÃhayantaÓ ca $ cÃrayantaÓ ca godhanam // ViP_5,9.13*13:12 // bhÃï¬irakaæ nÃma vaÂaæ $ jagmu÷ k­«ïapurogamÃ÷ // ViP_5,9.13*13:13 // rÃmasaæghaÂÂino ye hi $ ÓrÅdÃmav­«abhÃdaya÷ // ViP_5,9.13*13:14 // krŬÃyÃæ jayinas tÃæs tÃn $ Æhu÷ k­«ïÃdayas tathà // ViP_5,9.13*13:15 // uvÃha k­«ïaæ bhagavÃn $ ÓrÅdÃmÃnaæ parÃjitÃ÷ // ViP_5,9.13*13:16 // ­«abhaæ bhadrasenas tu $ pralambo rohiïÅsutam // ViP_5,9.13*13:17 // ÓrÅdÃmÃnaæ tata÷ k­«ïa÷ $ pralambaæ rohiïÅsuta÷ & jitavÃn k­«ïapak«Åyair % gopair anye parÃjitÃ÷ // ViP_5,9.14 // te vÃhayantas tv anyonyaæ $ bhÃï¬Åraskandham etya vai & punar nivav­tu÷ sarve % ye ye tatra parÃjitÃ÷ // ViP_5,9.15 // saækar«aïaæ tu skandhena $ ÓÅghram utk«ipya dÃnava÷ & na tasthau prajagÃmaiva % sacandra iva vÃrida÷ // ViP_5,9.16 // asahan rauhiïeyasya $ sa bhÃraæ dÃnavottama÷ & vav­dhe sumahÃkÃya÷ % prÃv­«Åva balÃhaka÷ // ViP_5,9.17 // saækar«aïas tu taæ d­«Âvà $ dagdhaÓailopamÃk­tim & sragdÃmalambÃbharaïaæ % mukuÂÃÂopimastakam // ViP_5,9.18 // raudraæ ÓakaÂacakrÃk«aæ $ pÃdanyÃsacalatk«itim // ViP_5,9.19ab // ed. VeÇk. ins.: abhÅtamanasà tena $ rak«asà rohiïÅsuta÷ // ViP_5,9.19ab*14 // hriyamÃïas tata÷ k­«ïam $ idaæ vacanam abravÅt // ViP_5,9.19cd // k­«ïa k­«ïa hriyÃmy e«a $ parvatodagramÆrtinà & kenÃpi paÓya daityena % gopÃlachadmarÆpiïà // ViP_5,9.20 // yad atra sÃmprataæ kÃryaæ $ mayà madhuni«Ædana & tat kathyatÃæ prayÃty e«a % durÃtmÃtitvarÃnvita÷ // ViP_5,9.21 // parÃÓara uvÃca: tam Ãha rÃmaæ govinda÷ $ smitabhinnau«ÂhasaæpuÂa÷ & mahÃtmà rauhiïeyasya % balavÅryapramÃïavit // ViP_5,9.22 // bhagavÃn uvÃca: kim ayaæ mÃnu«o bhÃvo $ vyaktam evÃvalambyate & sarvÃtman sarvaguhyÃnÃæ % guhyaguhyÃtmanà tvayà // ViP_5,9.23 // smarÃÓe«ajagannÃtha $ kÃraïaæ kÃraïÃgrajam & ÃtmÃnam ekaæ tadvac ca % jagaty ekÃrïave ca yat // ViP_5,9.24 // kiæ na vetsi yathÃhaæ ca $ tvaæ caikaæ kÃraïaæ bhuva÷ & bhÃrÃvatÃraïÃrthÃya % martyalokam upÃgatau // ViP_5,9.25 // nabha÷ Óiras te 'mbumayÅ ca mÆrti÷ $ pÃdau k«itir vaktram ananta vahni÷ & somo manas te Óvasitaæ samÅro % diÓaÓ catasro 'vyaya bÃhavas te // ViP_5,9.26 // sahasravaktro hi bhavÃn mahÃtmà $ sahasrahastÃÇghriÓarÅrabheda÷ & sahasrapadmodbhavayonir Ãdya÷ % sahasraÓas tvÃæ munayo g­ïanti // ViP_5,9.27 // divyaæ hi rÆpaæ tava vetti nÃnyo $ devair aÓe«air avatÃrarÆpam & tavÃrcyate vetsi na kiæ yad ante % tvayy eva viÓvaæ layam abhyupaiti // ViP_5,9.28 // tvayà dh­teyaæ dharaïÅ bibharti $ carÃcaraæ viÓvam anantamÆrte & k­tÃdibhedair aja kÃlarÆpo % nime«apÆrvo jagad etad atsi // ViP_5,9.29 // attaæ yathà vìavavahninÃmbu $ himasvarÆpaæ parig­hya kÃstam & himÃcale bhÃnumato 'æÓusaÇgÃj % jalatvam abhyeti punas tad eva // ViP_5,9.30 // evaæ tvayà saæharaïe 'ttam etaj $ jagat samastaæ punar apy avaÓyam & tathaiva sargÃya samudyatasya % jagattvam abhyety anukalpam ÅÓa // ViP_5,9.31 // bhavÃn ahaæ ca viÓvÃtmann $ ekam eva hi kÃraïam & jagato 'sya jagaty arthe % bhedenÃvÃæ vyavasthitau // ViP_5,9.32 // tat smaryatÃm ameyÃtmaæs $ tvayÃtmà jahi dÃnavam & mÃnu«yam evÃvalambya % bandhÆnÃæ kriyatÃæ hitam // ViP_5,9.33 // parÃÓara uvÃca: iti saæsmÃrito vipra $ k­«ïena sumahÃtmanà & vihasya pŬayÃm Ãsa % pralambaæ balavÃn bala÷ // ViP_5,9.34 // mu«Âinà cÃhanan mÆrdhni $ kopasaæraktalocana÷ & tena cÃsya prahÃreïa % bahir yÃte vilocane // ViP_5,9.35 // sa ni«kÃsitamasti«ko $ mukhÃc choïitam udvaman & nipapÃta mahÅp­«Âhe % daityavaryo mamÃra ca // ViP_5,9.36 // pralambaæ nihataæ d­«Âvà $ balenÃdbhutakarmaïà & prah­«ÂÃs tu«Âuvur gopÃ÷ % sÃdhu sÃdhv iti cÃbruvan // ViP_5,9.37 // saæstÆyamÃno gopais tu $ rÃmo daitye nipÃtite & pralambe saha k­«ïena % punar gokulam Ãyayau // ViP_5,9.38 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe navamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tayor viharator evaæ $ rÃmakeÓavayor vraje & prÃv­¬ _vyatÅtà vikasat- % sarojà cÃbhavac charat // ViP_5,10.1 // avÃpus tÃpam atyarthaæ $ Óapharya÷ palvalodake & putrak«etrÃdisaktena % mamatvena yathà g­hÅ // ViP_5,10.2 // mayÆrà mauninas tasthu÷ $ parityaktamadà vane & asÃratÃæ parij¤Ãya % saæsÃrasyeva yogina÷ // ViP_5,10.3 // uts­jya jalasarvasvaæ $ vimalÃ÷ sitamÆrtaya÷ & tatyajuÓ cÃmbaraæ meghà % g­haæ vij¤Ãnino yathà // ViP_5,10.4 // ÓaratsÆryÃæÓutaptÃni $ yayu÷ Óo«aæ sarÃæsi ca & bahvÃlambimamatvena % h­dayÃnÅva dehinÃm // ViP_5,10.5 // kumudai÷ ÓaradambhÃæsi $ yogyatÃlak«aïaæ yayu÷ & avabodhair manÃæsÅva % saæbandham amalÃtmanÃm // ViP_5,10.6 // tÃrakÃvimale vyomni $ rarÃjÃkhaï¬amaï¬ala÷ & candraÓ caramadehÃtmà % yogÅ sÃdhukule yathà // ViP_5,10.7 // Óanakai÷ Óanakais tÅraæ $ tatyajuÓ ca jalÃÓayÃ÷ & mamatvaæ k«etraputrÃdi- % rƬham uccair yathà budhÃ÷ // ViP_5,10.8 // pÆrvatyaktai÷ saro'mbhobhir $ haæsà yogaæ punar yayu÷ & kleÓai÷ kuyogino 'Óe«air % antarÃyahatà iva // ViP_5,10.9 // nibh­to 'bhavad atyarthaæ $ samudra÷ stimitodaka÷ & kramÃvÃptamahÃyogo % niÓcalÃtmà yathà yati÷ // ViP_5,10.10 // sarvatrÃtiprasannÃni $ salilÃni tadÃbhavan & j¤Ãte sarvagate vi«ïau % manÃæsÅva sumedhasÃm // ViP_5,10.11 // babhÆva vimalaæ vyoma $ ÓaradÃdhvastatoyadam & yogÃgnidagdhakleÓaughaæ % yoginÃm iva mÃnasam // ViP_5,10.12 // sÆryÃæÓujanitaæ tÃpaæ $ ninye tÃrÃpati÷ Óamam & ahaækÃrodbhavaæ du÷khaæ % viveka÷ sumahÃn iva // ViP_5,10.13 // nabhaso 'bdÃn bhuva÷ paÇkaæ $ kÃlu«yaæ cÃmbhasa÷ Óarat & indriyÃïÅndriyÃrthebhya÷ % pratyÃhÃra ivÃharat // ViP_5,10.14 // prÃïÃyÃma ivÃmbhobhi÷ $ sarasÃæ k­tapÆrakai÷ & abhyasyate 'nudivasaæ % recakÃkumbhakÃdibhi÷ // ViP_5,10.15 // vimalÃmbaranak«atre $ kÃle cÃbhyÃgate vrajam & dadarÓendramahÃrambhÃy(a) % (u)dyatÃæs tÃn vrajaukasa÷ // ViP_5,10.16 // k­«ïas tÃn utsukÃn d­«Âvà $ gopÃn utsavalÃlasÃn & kautÆhalÃd idaæ vÃkyaæ % prÃha v­ddhÃn mahÃmati÷ // ViP_5,10.17 // ko 'yaæ Óakramaho nÃma $ yena vo har«a Ãgata÷ & prÃha taæ nandagopaÓ ca % p­cchantam atisÃdaram // ViP_5,10.18 // meghÃnÃæ payasÃæ ceÓo $ devarÃja÷ Óatakratu÷ & tena saæcodità meghà % var«anty ambumayaæ rasam // ViP_5,10.19 // tad v­«Âijanitaæ sasyaæ $ vayam anye ca dehina÷ & vartayÃmopabhu¤jÃnÃs % tarpayÃmaÓ ca devatÃ÷ // ViP_5,10.20 // k«Åravatya imà gÃvo $ vatsavatyaÓ ca nirv­tÃ÷ & tena saævardhitai÷ sasyais % tu«ÂÃ÷ pu«Âà bhavanti vai // ViP_5,10.21 // nÃsasyà nÃt­ïà bhÆmir $ na bubhuk«Ãrdito jana÷ & d­Óyate yatra d­Óyante % v­«Âimanto balÃhakÃ÷ // ViP_5,10.22 // bhaumam etat payo dugdhaæ $ gobhi÷ sÆryasya vÃrida÷ & parjanya÷ sarvalokasya % bhavÃya bhuvi var«ati // ViP_5,10.23 // tasmÃt prÃv­«i rÃjÃna÷ $ sarve Óakraæ mudà yutÃ÷ & mahai÷ sureÓam arcanti % vayam anye ca mÃnavÃ÷ // ViP_5,10.24 // parÃÓara uvÃca: nandagopasya vacanaæ $ Órutvetthaæ ÓakrapÆjane & kopÃya tridaÓendrasya % prÃha dÃmodaras tadà // ViP_5,10.25 // na vayaæ k­«ikartÃro $ vÃïijyÃjÅvino na ca & gÃvo 'smaddaivataæ tÃta % vayaæ vanacarà yata÷ // ViP_5,10.26 // D2.5 ins.: ÃnvÅk«ikyÃtmavij¤Ãnaæ $ dharmÃdharmaæ trayÅsthitam // ViP_5,10.26*15:1 // arthÃnarthaunuvÃrtÃyÃæ $ daï¬anÅtyÃæ jayÃjayau // ViP_5,10.26*15:2 // ÃnvÅk«ikÅ trayÅ vÃrtà $ daï¬anÅtis tathÃparà & vidyÃcatu«Âayaæ caitad % vÃrtÃm atra Ó­ïu«va me // ViP_5,10.27 // k­«ir vaïijyà tadvac ca $ t­tÅyaæ paÓupÃlanam & vidyà hy ekà mahÃbhÃga % vÃrtà v­ttitrayÃÓrayà // ViP_5,10.28 // kar«akÃïÃæ k­«ir v­tti÷ $ païyaæ vipaïijÅvinÃm & asmÃkaæ gau÷ parà v­ttir % vÃrtÃbhedair iyaæ tribhi÷ // ViP_5,10.29 // vidyayà yo yayà yuktas $ tasya sà daivataæ mahat & saiva pÆjyÃrcanÅyà ca % saiva tasyopakÃrikà // ViP_5,10.30 // yo 'nyasyÃ÷ phalam aÓnan vai $ pÆjayaty aparÃæ nara÷ & iha ca pretya caivÃsau % tÃta nÃpnoti Óobhanam // ViP_5,10.31 // k­«yantÃ÷ prathitÃ÷ sÅmÃ÷ $ sÅmÃntaæ ca punar vanam & vanÃntà giraya÷ sarve % te cÃsmÃkaæ parà gati÷ // ViP_5,10.32 // na dvÃrabandhÃvaraïà $ na g­hak«etriïas tathà & sukhinas tv akhile loke % yathà vai cakracÃriïa÷ // ViP_5,10.33 // ÓrÆyante girayaÓ cÃmÅ $ vane 'smin kÃmarÆpiïa÷ & tat tad rÆpaæ samÃsthÃya % ramante sve«u sÃnu«u // ViP_5,10.34 // yadà caite 'parÃdhyante $ te«Ãæ ye kÃnanaukasa÷ & tadà siæhÃdirÆpais tÃn % ghÃtayanti mahÅdharÃ÷ // ViP_5,10.35 // giriyaj¤as tv ayaæ tasmÃd $ goyaj¤aÓ ca pravartyatÃm & kim asmÃkaæ mahendreïa % gÃva÷ ÓailÃÓ ca devatÃ÷ // ViP_5,10.36 // mantrayaj¤aparà viprÃ÷ $ sÅrayaj¤ÃÓ ca kar«akÃ÷ & girigoyaj¤aÓÅlÃÓ ca % vayam adrivanÃÓrayÃ÷ // ViP_5,10.37 // tasmÃd govardhana÷ Óailo $ bhavadbhir vividhÃrhaïai÷ & arcyatÃæ pÆjyatÃæ medhyaæ % paÓuæ hatvà vidhÃnata÷ // ViP_5,10.38 // sarvagho«asya saædoho $ g­hyatÃæ mà vicÃryatÃm & bhojyantÃæ tena vai viprÃs % tathà ye cÃbhivächakÃ÷ // ViP_5,10.39 // samarcite k­te home $ bhojite«u dvijÃti«u & Óaratpu«pak­tÃpŬÃ÷ % parigacchantu gogaïÃ÷ // ViP_5,10.40 // etan mama mataæ gopÃ÷ $ saæprÅtyà kriyate yadi & tata÷ k­tà bhavet prÅtir % gavÃm adres tathà mama // ViP_5,10.41 // parÃÓara uvÃca: iti tasya vaca÷ Órutvà $ nandÃdyÃs te vrajaukasa÷ & prÅtyutphullamukhà vipra % sÃdhu sÃdhv ity athÃbruvan // ViP_5,10.42 // Óobhanaæ te mataæ vatsa $ yad etad bhavatoditam & tat kari«yÃmahe sarvaæ % giriyaj¤a÷ pravartyatÃm // ViP_5,10.43 // parÃÓara uvÃca: tathà ca k­tavantas te $ giriyaj¤aæ vrajaukasa÷ & dadhipÃyasamÃæsÃdyair % dadu÷ Óailabaliæ tata÷ // ViP_5,10.44 // dvijÃæÓ ca bhojayÃm Ãsu÷ $ ÓataÓo 'tha sahasraÓa÷ // ViP_5,10.45 // After 45, Á1,M4 ins.: anyÃn apy ÃgatÃn itthaæ $ k­«ïenoktaæ yathà purà // ViP_5,10.45*16 // gÃva÷ Óailaæ tataÓ cakrur $ arcitÃs tÃ÷ pradak«iïam & ­«abhÃÓ cÃpi nardanta÷ % satoyà jaladà iva // ViP_5,10.46 // girimÆrdhani k­«ïo 'pi $ Óailo 'ham iti mÆrtimÃn & bubhuje 'nnaæ bahu tadà % gopavaryÃh­taæ dvija // ViP_5,10.47 // tenaiva k­«ïo rÆpeïa $ gopai÷ saha gire÷ Óira÷ & adhiruhyÃrcayÃm Ãsa % dvitÅyÃm Ãtmanas tanum // ViP_5,10.48 // antardhÃnaæ gate tasmin $ gopà labdhvà tato varÃn & k­tvà girimahaæ go«Âhaæ % nijam abhyÃyayu÷ puna÷ // ViP_5,10.49 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe daÓamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: mahe pratihate Óakro $ maitreyÃtiru«Ãnvita÷ & saævartakaæ nÃma gaïaæ % toyadÃnÃm athÃbravÅt // ViP_5,11.1 // bho bho meghà niÓamyaitad $ vacanaæ vadato mama & Ãj¤Ãnantaram evÃÓu % kriyatÃm avicÃritam // ViP_5,11.2 // nandagopa÷ sudurbuddhir $ gopair anyai÷ sahÃyavÃn & k­«ïÃÓrayabalÃdhmÃto % mahabhaÇgam acÅkarat // ViP_5,11.3 // ÃjÅvo ya÷ paras te«Ãæ $ gopatvasya ca kÃraïam & tà gÃvo v­«ÂipÃtena % pŬyantÃæ vacanÃn mama // ViP_5,11.4 // aham apy adriÓ­ÇgÃbhaæ $ tuÇgam Ãruhya vÃraïam & sÃhÃyyaæ va÷ kari«yÃmi % vÃyvambÆtsargayojitam // ViP_5,11.5 // parÃÓara uvÃca: ity Ãj¤aptÃ÷ surendreïa $ mumucus te balÃhakÃ÷ & vÃtavar«aæ mahÃbhÅmam % abhÃvÃya gavÃæ dvija // ViP_5,11.6 // tata÷ k«aïena dharaïÅ $ kakubho 'mbaram eva ca & ekaæ dhÃrÃmahÃsÃra- % pÆraïenÃbhavan mune // ViP_5,11.7 // vidyullatÃka«ÃghÃta- $ trastair iva ghanair ghanam & nÃdÃpÆritadikcakrair % dhÃrÃsÃram apÃtyata // ViP_5,11.8 // andhakÃrÅk­te loke $ var«adbhir aniÓaæ ghanai÷ & adhaÓ cordhvaæ ca tiryak ca % jagad Ãpyam ivÃbhavat // ViP_5,11.9 // gÃvas tu tena patatà $ var«avÃtena veginà & dhÆtÃ÷ prÃïä jahu÷ sanna- % trikasakthiÓirodharÃ÷ // ViP_5,11.10 // kro¬ena vatsÃn Ãkramya $ tasthur anyà mahÃmune & gÃvo vivatsÃÓ ca k­tà % vÃripÆreïa cÃparÃ÷ // ViP_5,11.11 // vatsÃÓ ca dÅnavadanà $ pavanÃkampikandharÃ÷ & trÃhi trÃhÅty alpaÓabdÃ÷ % k­«ïam Æcur ivÃrtakÃ÷ // ViP_5,11.12 // tatas tad gokulaæ sarvaæ $ gogopÅgopasaækulam & atÅvÃrtaæ harir d­«Âvà % maitreyÃcintayat tadà // ViP_5,11.13 // etat k­taæ mahendreïa $ mahabhaÇgavirodhinà & tad etad akhilaæ go«Âhaæ % trÃtavyam adhunà mayà // ViP_5,11.14 // imam adrim ahaæ dhairyÃd $ utpÃÂyoruÓilÃghanam & dhÃrayi«yÃmi go«Âhasya % p­thucchatram ivopari // ViP_5,11.15 // parÃÓara uvÃca: iti k­tvà matiæ k­«ïo $ govardhanamahÅdharam & utpÃÂyaikakareïaiva % dhÃrayÃm Ãsa lÅlayà // ViP_5,11.16 // gopÃæÓ cÃha jagannÃtha÷ $ samutpÃÂitabhÆdhara÷ & viÓadhvam atra sahitÃ÷ % k­taæ var«anivÃraïam // ViP_5,11.17 // sunivÃte«u deÓe«u $ yathÃjo«am ihÃsyatÃm & praviÓyatÃæ na bhetavyaæ % giripÃtasya nirbhayai÷ // ViP_5,11.18 // ity uktÃs tena te gopà $ viviÓur godhanai÷ saha & ÓakaÂÃropitair bhÃï¬air % gopyaÓ cÃsÃrapŬitÃ÷ // ViP_5,11.19 // k­«ïo 'pi taæ dadhÃraiva $ Óailam atyantaniÓcalam & vrajaukovÃsibhir har«a- % vismitÃk«air nirÅk«ita÷ // ViP_5,11.20 // gopagopÅjanair h­«Âai÷ $ prÅtivistÃritek«aïai÷ & saæstÆyamÃnacarita÷ % k­«ïa÷ Óailam adhÃrayat // ViP_5,11.21 // saptarÃtraæ mahÃmeghà $ vavar«ur nandagokule & indreïa codità vipra % gopÃnÃæ nÃÓakÃriïa÷ // ViP_5,11.22 // tato dh­te mahÃÓaile $ paritrÃte ca gokule & mithyÃpratij¤o balabhid % vÃrayÃm Ãsa tÃn ghanÃn // ViP_5,11.23 // vyabhre nabhasi devendre $ vitathÃtmavacasy atha & ni«kramya gokulaæ h­«Âaæ % svasthÃnaæ punar Ãgamat // ViP_5,11.24 // mumoca k­«ïo 'pi tadà $ govardhanamahÃcalam & svasthÃne vismitamukhair % d­«Âas tais tu vrajaukasai÷ // ViP_5,11.25 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe ekÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: dh­te govardhane Óaile $ paritrÃte ca gokule & rocayÃm Ãsa k­«ïasya % darÓanaæ pÃkaÓÃsana÷ // ViP_5,12.1 // so 'dhiruhya mahÃnÃgam $ airÃvatam amitrajit & govardhanagirau k­«ïaæ % dadarÓa tridaÓeÓvara÷ // ViP_5,12.2 // cÃrayantaæ mahÃvÅryaæ $ gÃÓ ca gopavapurdharam & k­tsnasya jagato gopaæ % v­taæ gopakumÃrakai÷ // ViP_5,12.3 // garu¬aæ ca dadarÓoccair $ antardhÃnagataæ dvija & k­tacchÃyaæ harer mÆrdhni % pak«ÃbhyÃæ pak«ipuægavam // ViP_5,12.4 // avaruhya sa nÃgendrÃd $ ekÃnte madhusÆdanam & Óakra÷ sasmitam Ãhedaæ % prÅtivistÃritek«aïa÷ // ViP_5,12.5 // indra uvÃca: k­«ïa k­«ïa Ó­ïu«vedaæ $ yadartham aham Ãgata÷ & tvatsamÅpaæ mahÃbhÃga % naitac cintyaæ tvayÃnyathà // ViP_5,12.6 // bhÃrÃvatÃraïÃrthÃya $ p­thivyÃ÷ p­thivÅtalam & avatÅrïo 'khilÃdhÃra % tvam eva parameÓvara÷ // ViP_5,12.7 // mahabhaÇgaviruddhena $ mayà gokulanÃÓakÃ÷ & samÃdi«Âà mahÃmeghÃs % taiÓ caitat kadanaæ k­tam // ViP_5,12.8 // trÃtÃs tÃÓ ca tvayà gÃva÷ $ samutpÃÂya mahÃgirim & tenÃhaæ to«ito vÅra % karmaïÃtyadbhutena te // ViP_5,12.9 // sÃdhitaæ k­«ïa devÃnÃm $ ahaæ manye prayojanam & tvayÃyam adripravara÷ % kareïaikena yad dh­ta÷ // ViP_5,12.10 // gobhiÓ ca codita÷ k­«ïa $ tvatsakÃÓam ihÃgata÷ & tvayà trÃtÃbhir atyarthaæ % yu«matsatkÃrakÃraïÃt // ViP_5,12.11 // sa tvÃæ k­«ïÃbhi«ek«yÃmi $ gavÃæ vÃkyapracodita÷ & upendratve gavÃm indro % govindas tvaæ bhavi«yasi // ViP_5,12.12 // parÃÓara uvÃca: athopavÃhyÃd ÃdÃya $ ghaïÂÃm airÃvatÃd gajÃt & abhi«ekaæ tayà cakre % pavitrajalapÆrïayà // ViP_5,12.13 // kriyamÃïe 'bhi«eke tu $ gÃva÷ k­«ïasya tatk«aïÃt & prasnavodbhÆtadugdhÃrdrÃæ % sadyaÓ cakrur vasuædharÃm // ViP_5,12.14 // abhi«icya gavÃæ vÃkyÃd $ devendro vai janÃrdanam & prÅtyà sapraÓrayaæ k­«ïaæ % punar Ãha ÓacÅpati÷ // ViP_5,12.15 // gavÃm etat k­taæ vÃkyaæ $ tathÃnyad api me Ó­ïu & yad bravÅmi mahÃbhÃga % bhÃrÃvataraïecchayà // ViP_5,12.16 // mamÃæÓa÷ puru«avyÃghra $ p­thÃyÃæ p­thivÅtale & avatÅrïo 'rjuno nÃma % sa rak«yo bhavatà sadà // ViP_5,12.17 // bhÃrÃvataraïe sÃhyaæ $ sa te vÅra÷ kari«yati & sa rak«aïÅyo bhavatà % yathÃtmà madhusÆdana // ViP_5,12.18 // bhagavÃn uvÃca: jÃnÃmi bhÃrate vaæÓe $ jÃtaæ pÃrthaæ tavÃæÓakam & tam ahaæ pÃlayi«yÃmi % yÃvat sthÃsyÃmi bhÆtale // ViP_5,12.19 // yÃvan mahÅtale Óakra $ sthÃsyÃmy aham ariædama & na tÃvad arjunaæ kaÓcid % devendra yudhi je«yati // ViP_5,12.20 // kaæso nÃma mahÃbÃhur $ daityo 'ri«Âas tathÃpara÷ & keÓÅ kuvalayÃpŬo % narakÃdyÃs tathÃpare // ViP_5,12.21 // hate«v ete«u devendra $ bhavi«yati mahÃhava÷ & tatra viddhi sahasrÃk«a % bhÃrÃvataraïaæ k­tam // ViP_5,12.22 // sa tvaæ gaccha na saætÃpaæ $ putrÃrthe kartum arhasi & nÃrjunasya ripu÷ kaÓcin % mamÃgre prabhavi«yati // ViP_5,12.23 // arjunÃrthe tv ahaæ sarvÃn $ yudhi«ÂhirapurogamÃn & niv­tte bhÃrate yuddhe % kuntyai dÃsyÃmy avik«atÃn // ViP_5,12.24 // parÃÓara uvÃca: ity ukta÷ saæpari«vajya $ devarÃjo janÃrdanam & ÃruhyairÃvataæ nÃgaæ % punar eva divaæ yayau // ViP_5,12.25 // k­«ïo 'pi sahito gobhir $ gopÃlaiÓ ca punar vrajam & ÃjagÃmÃtha gopÅnÃæ % d­«ÂipÆtena vartmanà // ViP_5,12.26 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe dvÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: gate Óakre tu gopÃlÃ÷ $ k­«ïam akli«ÂakÃriïam & Æcu÷ prÅtyà dh­taæ d­«Âvà % tena govardhanÃcalam // ViP_5,13.1 // vayam asmÃn mahÃbhÃga $ bhavatà mahato bhayÃt & gÃvaÓ ca bhavatà trÃtà % giridhÃraïakarmaïà // ViP_5,13.2 // bÃlakrŬeyam atulà $ gopÃlatvaæ jugupsitam & divyaæ ca karma bhavata÷ % kim etat tÃta kathyatÃm // ViP_5,13.3 // kÃliyo damitas toye $ pralambo vinipÃtita÷ & dh­to govardhanaÓ cÃyaæ % ÓaÇkitÃni manÃæsi na÷ // ViP_5,13.4 // satyaæ satyaæ hare÷ pÃdau $ ÓapÃmo 'mitavikrama & yathà tvadvÅryam Ãlokya % na tvÃæ manyÃmahe naram // ViP_5,13.5 // prÅti÷ sastrÅkumÃrasya $ vrajasya tava keÓava & karma cedam aÓakyaæ yat % samastais tridaÓair api // ViP_5,13.6 // bÃlatvaæ cÃtivÅryaæ ca $ janma cÃsmÃsu Óobhanam & cintyamÃnam ameyÃtma¤ % ÓaÇkÃæ k­«ïa prayacchati // ViP_5,13.7 // devo và dÃnavo và tvaæ $ yak«o gandharva eva và & kiæ vÃsmÃkaæ vicÃreïa % bÃndhavo 'si namo 'stu te // ViP_5,13.8 // M1.3 ins., M1 after 8ab: prÃyeïa tvaæ mahÃbÃho $ harir và rudra eva và // ViP_5,13.8*17:1 // brahmà sendro yamo vÃpi $ varuïo và kuberaka÷ // ViP_5,13.8*17:2 // anyo và sarvadevÃnÃæ $ nÃtha x ta bhuvo bhava÷ // ViP_5,13.8*17:3 // namo 'stu te devadeva $ yad asmÃkaæ hitaæ tathà // ViP_5,13.8*17:4 // parÃÓara uvÃca: k«aïaæ bhÆtvà tv asau tÆ«ïÅæ $ kiæcit praïayakopavÃn & ity evam uktas tair gopai÷ % k­«ïo 'py Ãha mahÃmune // ViP_5,13.9 // bhagavÃn uvÃca: matsaæbandhena vo gopà $ yadi lajjà na jÃyate & ÓlÃghyo vÃhaæ tata÷ kiæ vo % vicÃreïa prayojanam // ViP_5,13.10 // yadi vo 'sti mayi prÅti÷ $ ÓlÃghyo 'haæ bhavatÃæ yadi & tadÃtmabandhusad­ÓÅ % buddhir va÷ kriyatÃæ mayi // ViP_5,13.11 // nÃhaæ devo na gandharvo $ na yak«o na ca dÃnava÷ & ahaæ vo bÃndhavo jÃto % naitac cintyam ato 'nyathà // ViP_5,13.12 // parÃÓara uvÃca: iti Órutvà harer vÃkyaæ $ baddhamaunÃs tato vanam & yayur gopà mahÃbhÃga % tasmin praïayakopini // ViP_5,13.13 // k­«ïas tu vimalaæ vyoma $ Óaraccandrasya candrikÃm & tathà kumudinÅæ phullÃm % ÃmoditadigantarÃm // ViP_5,13.14 // vanarÃjÅæ tathà kÆjad- $ bh­ÇgamÃlÃmanoramÃm & vilokya saha gopÅbhir % manaÓ cakre ratiæ prati // ViP_5,13.15 // vinà rÃmeïa madhuram $ atÅva vanitÃpriyam & jagau kalapadaæ Óaurir % nÃnÃtantrÅk­tavratam // ViP_5,13.16 // ramyaæ gÅtadhvaniæ Órutvà $ saætyajyÃvasathÃæs tadà & Ãjagmus tvarità gopyo % yatrÃste madhusÆdana÷ // ViP_5,13.17 // Óanai÷ Óanair jagau gopÅ $ kÃcit tasya layÃnugam & dattÃvadhÃnà kÃcic ca % tam eva manasÃsmarat // ViP_5,13.18 // kÃcit k­«ïeti k­«ïeti $ proktvà lajjÃm upÃyayau & yayau ca kÃcit premÃndhà % tatpÃrÓvam avilajjità // ViP_5,13.19 // kÃcid ÃvasathasyÃnta÷ $ sthitvà d­«Âvà bahir gurum & tanmayatvena govindaæ % dadhyau mÅlitalocanà // ViP_5,13.20 // taccintÃvipulÃhlÃda- $ k«Åïapuïyacayà tathà & tadaprÃptimahÃdu÷kha- % vilÅnÃÓe«apÃtakà // ViP_5,13.21 // cintayantÅ jagatsÆtiæ $ parabrahmasvarÆpiïam & nirucchvÃsatayà muktiæ % gatÃnyà gopakanyakà // ViP_5,13.22 // gopÅpariv­to rÃtriæ $ ÓaraccandramanoramÃm & mÃnayÃm Ãsa govindo % rÃsÃrambharasotsuka÷ // ViP_5,13.23 // gopyaÓ ca v­ndaÓa÷ k­«ïa- $ ce«ÂÃsv ÃyattamÆrtaya÷ & anyadeÓaæ gate k­«ïe % cerur v­ndÃvanÃntaram // ViP_5,13.24 // D3-5,T,G,M1, ed. ins. after 24: k­«ïe nibaddhah­dayà $ idam Æcu÷ parasparam // ViP_5,13.24*18 // k­«ïo 'ham etat lalitaæ $ vrajÃmy ÃlokyatÃæ gati÷ & anyà bravÅti k­«ïasya % mama gÅtir niÓamyatÃm // ViP_5,13.25 // Ds ins.: nihatà pÆtanà tadvac $ ÓakaÂaæ parivartitam // ViP_5,13.25*19:1 // sakhya÷ paÓyata k­«ïasya $ mama vikramam adbhutam // ViP_5,13.25*19:2 // du«Âa kÃliya ti«ÂhÃtra $ k­«ïo 'ham iti cÃparà & bÃhum ÃsphoÂya k­«ïasya % lÅlÃsarvasvam Ãdade // ViP_5,13.26 // anyà bravÅti bho gopà $ ni÷ÓaÇkai÷ sthÅyatÃm iha & alaæ v­«ÂibhayenÃtra % dh­to govardhano mayà // ViP_5,13.27 // D3,T1.3,G2,M1 ins., while G1 ins. after 28: anyà bravÅti ca sakhÅ $ paÓya tvaæ mÃm akalma«am // ViP_5,13.27*20:1 // nÃnÃprakÃrayà k­«ïaæ $ Óobhitaæ vanamÃlayà // ViP_5,13.27*20:2 // dhenuko 'yaæ mayà k«ipto $ vicarantu yathecchayà & gopÅ bravÅti caivÃnyà % k­«ïalÅlÃnukÃriïÅ // ViP_5,13.28 // evaæ nÃnÃprakÃrÃsu $ k­«ïace«ÂÃsu tÃs tadà & gopyo vyagrÃ÷ samaæ cerÆ % ramyaæ v­ndÃvanaæ vanam // ViP_5,13.29 // D5 ins.: prapannÃnÃæ tatas tÃsÃæ $ k­«ïamÃrgÃnusÃrata÷ // ViP_5,13.29*21:1 // prÃvartata samullÃpa÷ $ k­«ïasyÃnve«aïaæ prati // ViP_5,13.29*21:2 // vilokyaikà bhuvaæ prÃha $ gopÅ gopavarÃÇganà & pulakäcitasarvÃÇgÅ % vikÃsinayanotpalà // ViP_5,13.30 // dhvajavajrÃÇkuÓÃbjÃÇka- $ rekhÃvanty Ãli paÓyata & padÃny etÃni k­«ïasya % lÅlÃlaæk­tagÃmina÷ // ViP_5,13.31 // kÃpi tena samaæ yÃtà $ k­tapuïyà madÃlasà & padÃni tasyÃÓ caitÃni % ghanÃny alpatanÆni ca // ViP_5,13.32 // pu«pÃvacayam atroccaiÓ $ cakre dÃmodaro dhruvam & yenÃgrÃkrÃntimÃtrÃïi % padÃny atra mahÃtmana÷ // ViP_5,13.33 // atropaviÓya sà tena $ kÃpi pu«pair alaæk­tà & anyajanmani sarvÃtmà % vi«ïur abhyarcito yayà // ViP_5,13.34 // pu«pabandhanasaæmÃna- $ k­tamÃnÃm apÃsya tÃm & nandagopasuto yÃto % mÃrgeïÃnena paÓyata // ViP_5,13.35 // anuyÃne 'samarthÃnyà $ nitambabharamantharà & yà gantavye drutaæ yÃti % nimnapÃdÃgrasaæsthiti÷ // ViP_5,13.36 // hastanyastÃgrahasteyaæ $ tena yÃti tathà sakhÅ & anÃyattapadanyÃsà % lak«yate padapaddhati÷ // ViP_5,13.37 // hastasaæsparÓamÃtreïa $ dhÆrtenai«Ã vimÃnità & nairÃÓyÃn mandagÃminyà % niv­ttaæ lak«yate padam // ViP_5,13.38 // nÆnam uktà tvarÃmÅti $ punar e«yÃmi te 'ntikam & tena k­«ïena yenai«Ã % tvarità padapaddhati÷ // ViP_5,13.39 // pravi«Âo gahanaæ k­«ïa÷ $ padam atra na lak«yate & nivartadhvaæ ÓaÓÃÇkasya % naitad dÅdhitigocare // ViP_5,13.40 // niv­ttÃs tÃs tato gopyo $ nirÃÓÃ÷ k­«ïadarÓane & yamunÃtÅram Ãgamya % jagus taccaritaæ tadà // ViP_5,13.41 // tato dad­Óur ÃyÃntaæ $ vikÃsimukhapaÇkajam & gopyas trailokyagoptÃraæ % k­«ïam akli«Âace«Âitam // ViP_5,13.42 // kÃcid Ãlokya govindam $ ÃyÃntam atihar«ità & k­«ïa k­«ïeti k­«ïeti % prÃha nÃnyad udÅrayat // ViP_5,13.43 // D5 ins.: kÃcin mÅlitalolÃk«Å $ tadbhÃgavatamÃnasà // ViP_5,13.43*22:1 // sarvÃtmÃnaæ tam abhajad $ govindaæ vi«ïum avyayam // ViP_5,13.43*22:2 // kÃcid bhrÆbhaÇguraæ k­tvà $ lalÃÂaphalakaæ harim & vilokya netrabh­ÇgÃbhyÃæ % papau tanmukhapaÇkajam // ViP_5,13.44 // kÃcid Ãlokya govindaæ $ nimÅlitavilocanà & tasyaiva rÆpaæ dhyÃyantÅ % yogÃrƬheva cÃbabhau // ViP_5,13.45 // tata÷ kÃÓcitpriyÃlÃpai÷ $ kÃÓcid bhrÆbhaÇgavÅk«itai÷ & ninye 'nunayam anyÃÓ ca % karasparÓena mÃdhava÷ // ViP_5,13.46 // tÃbhi÷ prasannacittÃbhir $ gopÅbhi÷ saha sÃdaram & rarÃma rÃsago«ÂhÅbhir % udÃracarito hari÷ // ViP_5,13.47 // rÃsamaï¬alabandho 'pi $ k­«ïapÃrÓvam anujjhatà & gopÅjanena naivÃbhÆd % ekasthÃnasthirÃtmanà // ViP_5,13.48 // haste prag­hya caikaikÃæ $ gopikÃæ rÃsamaï¬ale & cakÃra tatkarasparÓa- % nimÅlitad­Óaæ hari÷ // ViP_5,13.49 // tata÷ pravav­te rÃsaÓ $ caladvalayanisvanai÷ & anuyÃtaÓaratkÃvya- % geyagÅtir anukramÃt // ViP_5,13.50 // k­«ïa÷ Óaraccandramasaæ $ kaumudÅæ kumudÃkaram & jagau gopÅjanas tv ekaæ % k­«ïanÃma puna÷ puna÷ // ViP_5,13.51 // parivartaÓrameïaikà $ caladvalayalÃpinÅ & dadau bÃhulatÃæ skandhe % gopÅ madhunighÃtina÷ // ViP_5,13.52 // kÃcit pravilasadbÃhuæ $ parirabhya cucumba tam & gopÅ gÅtastutivyÃja- % nipuïà madhusÆdanam // ViP_5,13.53 // gopÅkapolasaæÓle«am $ abhipadya harer bhujau & pulakodgamasasyÃya % svedÃmbughanatÃæ gatau // ViP_5,13.54 // rÃsageyaæ jagau k­«ïo $ yÃvattÃrataradhvani÷ & sÃdhu k­«ïeti k­«ïeti % tÃvat tà dviguïaæ jagu÷ // ViP_5,13.55 // gate 'nugamanaæ cakrur $ valane saæmukhaæ yayu÷ & pratilomÃnulomena % bhejur gopÃÇganà harim // ViP_5,13.56 // sa tathà saha gopÅbhÅ $ rarÃma madhusÆdana÷ & yathÃbdakoÂipratima÷ % k«aïas tena vinÃbhavat // ViP_5,13.57 // tà vÃryamÃïÃ÷ patibhi÷ $ pit­bhir bhrÃt­bhis tathà & k­«ïaæ gopÃÇganà rÃtrau % ramayanti ratipriyÃ÷ // ViP_5,13.58 // so 'pi kaiÓorakavayo $ mÃnayan madhusÆdana÷ & reme tÃbhir ameyÃtmà % k«apÃsu k«apitÃhita÷ // ViP_5,13.59 // tadbhart­«u tathà tÃsu $ sarvabhÆte«u ceÓvara÷ & ÃtmasvarÆparÆpo 'sau % vyÃpya vÃyur iva sthita÷ // ViP_5,13.60 // yathà samastabhÆte«u $ nabho 'gni÷ p­thivÅ jalam & vÃyuÓ cÃtmà tathaivÃsau % vyÃpya sarvam avasthita÷ // ViP_5,13.61 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe trayodaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: prado«Ãrdhe kadÃcit tu $ rÃsÃsakte janÃrdane & trÃsayan samado go«Âham % ari«Âa÷ samupÃgata÷ // ViP_5,14.1 // satoyatoyadacchÃyas $ tÅk«ïaÓ­Çgo 'rkalocana÷ & khurÃgrapÃtair atyarthaæ % dÃrayan vasudhÃtalam // ViP_5,14.2 // lelihÃna÷ sani«pe«aæ $ jihvayau«Âhau puna÷ puna÷ & saærambhÃviddhalÃÇgÆla÷ % kaÂhinaskandhabandhana÷ // ViP_5,14.3 // udagrakakudÃbhoga÷ $ pramÃïÃd duratikrama÷ & viïmÆtraliptap­«ÂhÃÇgo % gavÃm udvegakÃraka÷ // ViP_5,14.4 // pralambakaïÂho 'timukhas $ tarughÃtÃÇkitÃnana÷ & pÃtayan sa gavÃæ garbhÃn % daityo v­«abharÆpadh­k // ViP_5,14.5 // sÆdayaæs tÃpasÃn ugro $ vanÃny aÂati ya÷ sadà // ViP_5,14.6 // tatas tam atighorÃk«am $ avek«yÃtibhayÃturÃ÷ & gopà gopastriyaÓ caiva % k­«ïa k­«ïeti cukruÓu÷ // ViP_5,14.7 // siæhanÃdaæ tataÓ cakre $ talaÓabdaæ ca keÓava÷ & tacchabdaÓravaïÃc cÃsau % dÃmodaramukhaæ yayau // ViP_5,14.8 // agranyastavi«ÃïÃgra÷ $ k­«ïakuk«ik­tek«aïa÷ & abhyadhÃvata du«ÂÃtmà % k­«ïaæ v­«abhadÃnava÷ // ViP_5,14.9 // ÃyÃntaæ daityav­«abhaæ $ d­«Âvà k­«ïo mahÃbala÷ & na cacÃla tata÷ sthÃnÃd % avaj¤ÃsmitalÅlayà // ViP_5,14.10 // Ãsannaæ caiva jagrÃha $ grÃhavan madhusÆdana÷ & jaghÃna jÃnunà kuk«au % vi«ÃïagrahaïÃcalam // ViP_5,14.11 // tasya darpabalaæ bhaÇktvà $ g­hÅtasya vi«Ãïayo÷ & apŬayad ari«Âasya % kaïÂhaæ klinnam ivÃmbaram // ViP_5,14.12 // utpÃÂya Ó­Çgam ekaæ tu $ tenaivÃtìayat tata÷ & mamÃra sahasà daityo % mukhÃc choïitam udvaman // ViP_5,14.13 // tu«Âuvur nihate tasmin $ daitye gopà janÃrdanam & jambhe hate sahasrÃk«aæ % purà devagaïà yathà // ViP_5,14.14 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe caturdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: kakudmini hate 'ri«Âe $ dhenuke vinipÃtite & pralambe nidhanaæ nÅte % dh­te govardhanÃcale // ViP_5,15.1 // damite kÃliye nÃge $ bhagne tuÇgadrumadvaye & hatÃyÃæ pÆtanÃyÃæ ca % ÓakaÂe parivartite // ViP_5,15.2 // kaæsÃya nÃrada÷ prÃha $ yathÃv­ttam anukramÃt & yaÓodÃdevakÅgarbha- % parivartÃdy aÓe«ata÷ // ViP_5,15.3 // Órutvà tat sakalaæ kaæso $ nÃradÃd devadarÓanÃt & vasudevaæ prati tadà % kopaæ cakre sudurmati÷ // ViP_5,15.4 // so 'tikopÃd upÃlabhya $ sarvayÃdavasaæsadi & jagarha yÃdavÃæÓ caiva % kÃryaæ caitad acintayat // ViP_5,15.5 // yÃvan na balam ÃrƬhau $ rÃmak­«ïau subÃlakau & tÃvad eva mayà vadhyÃv % asÃdhyau rƬhayauvanau // ViP_5,15.6 // cÃïÆro 'tra mahÃvÅryo $ mu«ÂikaÓ ca mahÃbala÷ & etÃbhyÃæ mallayuddhena % ghÃtayi«yÃmi durmadau // ViP_5,15.7 // dhanurmahamahÃyÃga- $ vyÃjenÃnÅya tau vrajÃt & tathà tathà yati«yÃmi % yÃsyete saæk«ayaæ yathà // ViP_5,15.8 // Óvaphalkatanayaæ so 'ham $ akrÆraæ yadupuægavam & tayor ÃnayanÃrthÃya % pre«ayi«yÃmi gokulam // ViP_5,15.9 // v­ndÃvanacaraæ ghoram $ Ãdek«yÃmi ca keÓinam & tatraivÃsÃv atibalas % tÃv ubhau ghÃtayi«yati // ViP_5,15.10 // gaja÷ kuvalÃyÃpŬo $ matsamÅpam upÃgatau & ghÃtayi«yati và gopau % vasudevasutÃv ubhau // ViP_5,15.11 // parÃÓara uvÃca: ity Ãlocya sa du«ÂÃtmà $ kaæso rÃmajanÃrdanau & hantuæ k­tamatir vÅram % akrÆraæ vÃkyam abravÅt // ViP_5,15.12 // kaæsa uvÃca: bho bho dÃnapate vÃkyaæ $ kriyatÃæ prÅtaye mama & ita÷ syandanam Ãruhya % gamyatÃæ nandagokulam // ViP_5,15.13 // vasudevasutau tatra $ vi«ïor aæÓasamudbhavau & nÃÓÃya kila saæbhÆtau % mama du«Âau pravardhata÷ // ViP_5,15.14 // dhanurmaho mamÃpy atra $ caturdaÓyÃæ bhavi«yati & Ãneyau bhavatà gatvà % mallayuddhÃya tÃv ubhau // ViP_5,15.15 // cÃïÆramu«Âikau mallau $ niyuddhakuÓalau mama & tÃbhyÃæ sahÃnayor yuddhaæ % sarvaloko 'tra paÓyatu // ViP_5,15.16 // nÃga÷ kuvalayÃpŬo $ mahÃmÃtrapracodita÷ & sa và hani«yate pÃpau % vasudevÃtmajau ÓiÓÆ // ViP_5,15.17 // tau hatvà vasudevaæ ca $ nandagopaæ ca durmatim & hani«ye pitaraæ cemam % ugrasenaæ ca durmatim // ViP_5,15.18 // tata÷ samastagopÃnÃæ $ godhanÃny akhilÃny aham & vittaæ cÃpahari«yÃmi % du«ÂÃnÃæ madvadhai«iïÃm // ViP_5,15.19 // tvÃm ­te yÃdavÃÓ caite $ du«Âà dÃnapate mayi & ete«Ãæ ca vadhÃyÃhaæ % yati«ye 'nukramÃt tata÷ // ViP_5,15.20 // tato ni«kaïÂakaæ sarvaæ $ rÃjyam etad ayÃdavam & praÓÃsi«ye tvayà tasmÃn % matprÅtyà vÅra gamyatÃm // ViP_5,15.21 // yathà ca mÃhi«aæ sarpir $ dadhi cÃpy upahÃrya vai & gopÃ÷ samÃnayanty ÃÓu % tvayà vÃcyÃs tathà tathà // ViP_5,15.22 // parÃÓara uvÃca: ity Ãj¤aptas tadÃkrÆro $ mahÃbhÃgavato dvija & prÅtimÃn abhavat k­«ïaæ % Óvo drak«yÃmÅti satvara÷ // ViP_5,15.23 // tathety uktvà ca rÃjÃnaæ $ ratham Ãruhya Óobhanam & niÓcakrÃma tadà puryà % mathurÃyà madhupriya÷ // ViP_5,15.24 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe pa¤cadaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: keÓÅ cÃpi balodagra÷ $ kaæsadÆtapracodita÷ & k­«ïasya nidhanÃkÃÇk«Å % v­ndÃvanam upÃgamat // ViP_5,16.1 // sa khurak«atabhÆp­«Âha÷ $ saÂÃk«epadhutÃmbuda÷ & plutavikrÃntacandrÃrka- % mÃrgo gopÃn upÃdravat // ViP_5,16.2 // tasya he«itaÓabdena $ gopÃlà daityavÃjina÷ & gopyaÓ ca bhayasaævignà % govindaæ Óaraïaæ yayu÷ // ViP_5,16.3 // trÃhi trÃhÅti govinda÷ $ Órutvà te«Ãæ tadà vaca÷ & satoyajaladadhvÃna- % gambhÅram idam uktavÃn // ViP_5,16.4 // bhagavÃn uvÃca: alaæ trÃsena gopÃlÃ÷ $ keÓina÷ kiæ bhayÃturai÷ & bhavadbhir gopajÃtÅyair % vÅravÅryaæ vilopyate // ViP_5,16.5 // kim anenÃlpasÃreïa $ he«itÃÂopakÃriïà & daiteyabalavÃhyena % valgatà du«ÂavÃjinà // ViP_5,16.6 // ehy ehi du«Âa k­«ïo 'haæ $ pÆ«ïor iva pinÃkadh­t & pÃtayi«yÃmi daÓanÃn % vadanÃd akhilÃæs tava // ViP_5,16.7 // ity uktvÃsphoÂya govinda÷ $ keÓina÷ saæmukhaæ yayau & viv­tÃsyas tu so 'py enaæ % daiteyÃÓva upÃdravat // ViP_5,16.8 // bÃhum Ãbhoginaæ k­tvà $ mukhe tasya janÃrdana÷ & praveÓayÃm Ãsa tadà % keÓino du«ÂavÃjina÷ // ViP_5,16.9 // keÓino vadanaæ tena $ viÓatà k­«ïabÃhunà & ÓÃtità daÓanÃ÷ petu÷ % sitÃbhrÃvayavà iva // ViP_5,16.10 // k­«ïasya vav­dhe bÃhu÷ $ keÓidehagato dvija & vinÃÓÃya yathà vyÃdhir % ÃsaæbhÆter upek«ita÷ // ViP_5,16.11 // vipÃÂitau«Âho bahulaæ $ saphenaæ rudhiraæ vaman // ViP_5,16.12ab // D3.4,G3 ins.: cukroÓa balavÃn daitya÷ $ sÃsradeho vicetana÷ // ViP_5,16ab.12*23 // so 'k«iïÅ viv­te cakre $ ni÷s­te muktabandhane // ViP_5,16.12cd // jaghÃna dharaïÅæ pÃdai÷ $ Óak­nmÆtraæ samuts­jan & svedÃrdragÃtra÷ ÓrÃntaÓ ca % niryatna÷ so 'bhavat tata÷ // ViP_5,16.13 // vyÃditÃsyo mahÃraudra÷ $ so 'sura÷ k­«ïabÃhunà & nipapÃta dvidhÃbhÆto % vaidyutena yathà druma÷ // ViP_5,16.14 // dvipÃdap­«ÂhapucchÃrdha- $ ÓravaïaikÃk«inÃsike & keÓinas te dvidhÃbhÆte % Óakale dve virejatu÷ // ViP_5,16.15 // hatvà tu keÓinaæ k­«ïo $ gopÃlair muditair v­ta÷ & anÃyastatanu÷ svastho % hasaæs tatraiva tasthivÃn // ViP_5,16.16 // tato gopyaÓ ca gopÃÓ ca $ hate keÓini vismitÃ÷ & tu«Âuvu÷ puï¬arÅkÃk«am % anurÃgamanoramam // ViP_5,16.17 // athÃhÃntarito vipro $ nÃrado jalade sthita÷ & keÓinaæ nihataæ d­«Âvà % har«anirbharamÃnasa÷ // ViP_5,16.18 // sÃdhu sÃdhu jagannÃtha $ lÅlayaiva yad acyuta & nihato 'yaæ tvayà keÓÅ % kleÓadas tridivaukasÃm // ViP_5,16.19 // yuddhotsuko 'ham atyarthaæ $ naravÃjimahÃhavam & av­ttapÆrvam anyatra % dra«Âuæ svargÃd upÃgata÷ // ViP_5,16.20 // svakarmÃïy avatÃre te $ k­tÃni madhusÆdana & yÃni tair vismitaæ cetas % to«am etena me gatam // ViP_5,16.21 // turagasyÃsya Óakro 'pi $ k­«ïa devÃÓ ca bibhyati & dhÆtakesarajÃlasya % hre«ato 'bhrÃvalokina÷ // ViP_5,16.22 // yasmÃt tvayai«a du«ÂÃtmà $ hata÷ keÓÅ janÃrdana & tasmÃt keÓavanÃmnà tvaæ % loke khyÃto bhavi«yasi // ViP_5,16.23 // svasty astu te gami«yÃmi $ kaæsayuddhe 'dhunà puna÷ & paraÓvo 'haæ same«yÃmi % tvayà keÓini«Ædana // ViP_5,16.24 // ugrasenasute kaæse $ sÃnuge vinipÃtite & bhÃrÃvatÃrakartà tvaæ % p­thivyÃ÷ p­thivÅdhara // ViP_5,16.25 // tatrÃnekaprakÃrÃïi $ yuddhÃni p­thivÅk«itÃm & dra«ÂavyÃni mayà yu«mat- % praïÅtÃni janÃrdana // ViP_5,16.26 // so 'haæ yÃsyÃmi govinda $ devakÃryaæ mahat k­tam & tvayà sabhÃjitaÓ cÃhaæ % svasti te 'stu vrajÃmy aham // ViP_5,16.27 // nÃrade tu gate k­«ïa÷ $ saha gopair avismita÷ & viveÓa gokulaæ gopÅ- % netrapÃnaikabhÃjanam // ViP_5,16.28 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe «o¬aÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: akrÆro 'pi vini«kramya $ syandanenÃÓugÃminà & k­«ïasaædarÓanÃkÃÇk«Å % prayayau nandagokulam // ViP_5,17.1 // cintayÃm Ãsa cÃkrÆro $ nÃsti dhanyataro mayà & yo 'ham aæÓÃvatÅrïasya % mukhaæ drak«yÃmi cakriïa÷ // ViP_5,17.2 // adya me saphalaæ janma $ suprabhÃtà ca me niÓà & yad unnidrÃbjapatrÃk«aæ % vi«ïor drak«yÃmy ahaæ mukham // ViP_5,17.3 // Á1 ins.: adya me saphale netre $ adya me saphalà gira÷ // ViP_5,17.3*24:1 // yan me parasparÃlÃpo $ d­«Âvà vi«ïuæ bhavi«yati // ViP_5,17.3*24:2 // pÃpaæ harati yat puæsÃæ $ sm­taæ saækalpanÃmayam & tat puï¬arÅkanayanaæ % vi«ïor drak«yÃmy ahaæ mukham // ViP_5,17.4 // nirjagmuÓ ca yato vedà $ vedÃÇgÃny akhilÃni ca & drak«yÃmi tat paraæ dhÃma % devÃnÃæ bhagavanmukham // ViP_5,17.5 // yaj¤e«u yaj¤apuru«a÷ $ puru«ai÷ puru«ottama÷ & ijyate yo 'khilÃdhÃras % taæ drak«yÃmi jagatpatim // ViP_5,17.6 // i«Âvà yam indro yaj¤ÃnÃæ $ ÓatenÃmararÃjatÃm & avÃpa tam anantÃdim % ahaæ drak«yÃmi keÓavam // ViP_5,17.7 // na brahmà nendrarudrÃÓvi- $ vasvÃdityamarudgaïÃ÷ & yasya svarÆpaæ jÃnanti % sprak«yaty aÇgaæ sa me hari÷ // ViP_5,17.8 // sarvÃtmà sarvavit sarva÷ $ sarvabhÆte«v avasthita÷ & yo vitatyÃvyayo vyÃpÅ % sa vak«yati mayà saha // ViP_5,17.9 // matsyakÆrmavarÃhÃÓva- $ siæharÆpÃdibhi÷ sthitim & cakÃra jagato yo 'ja÷ % so 'dya mÃm Ãlapi«yati // ViP_5,17.10 // sÃmprataæ ca jagatsvÃmÅ $ kÃryam Ãtmah­di sthitam & kartuæ manu«yatÃæ prÃpta÷ % svecchÃdehadh­g avyaya÷ // ViP_5,17.11 // yo 'nanta÷ p­thivÅæ dhatte $ ÓekharasthitisaæsthitÃm & so 'vatÅrïo jagatyarthe % mÃm akrÆreti vak«yati // ViP_5,17.12 // pit­putrasuh­dbhrÃt­- $ mÃt­bandhumayÅm imÃm & yanmÃyÃæ nÃlam uttartuæ % jagat tasmai namo nama÷ // ViP_5,17.13 // taraty avidyÃæ vitatÃæ $ h­di yasmin niveÓite & yogÅ mÃyÃm ameyÃya % tasmai vidyÃtmane nama÷ // ViP_5,17.14 // yajvibhir yaj¤apuru«o $ vÃsudevaÓ ca sÃtvatai÷ & vedÃntavedibhir vi«ïu÷ % procyate yo nato 'smi tam // ViP_5,17.15 // yathà tatra jagad dhÃmni $ dhÃtary etat prati«Âhitam & sadasat tena satyena % mayy asau yÃtu saumyatÃm // ViP_5,17.16 // sm­te sakalakalyÃïa- $ bhÃjanaæ yatra jÃyate & puru«as tam ajaæ nityaæ % vrajÃmi Óaraïaæ harim // ViP_5,17.17 // parÃÓara uvÃca: itthaæ saæcintayan vi«ïuæ $ bhaktinamrÃtmamÃnasa÷ & akrÆro gokulaæ prÃpta÷ % kiæcit sÆrye virÃjati // ViP_5,17.18 // sa dadarÓa tadà tatra $ k­«ïam Ãdohane gavÃm & vatsamadhyagataæ phulla- % nÅlotpaladalacchavim // ViP_5,17.19 // praspa«ÂapadmapatrÃk«aæ $ ÓrÅvatsÃÇkitavak«asam & pralambabÃhum ÃyÃmi- % tuÇgora÷sthalam unnasam // ViP_5,17.20 // savilÃsasmitÃdhÃraæ $ bibhrÃïaæ mukhapaÇkajam & tuÇgaraktanakhaæ padbhyÃæ % dharaïyÃæ suprati«Âhitam // ViP_5,17.21 // bibhrÃïaæ vÃsasÅ pÅte $ vanyapu«pavibhÆ«itam & sÃndranÅlalatÃhastam % sitÃmbhojÃvataæsakam // ViP_5,17.22 // haæsakundendudhavalaæ $ nÅlÃmbaradharaæ dvija & tasyÃnu balabhadraæ ca % dadarÓa yadunandana÷ // ViP_5,17.23 // prÃæÓum uttuÇgabÃhvaæsaæ $ vikÃsimukhapaÇkajam & meghamÃlÃpariv­taæ % kailÃsÃdrim ivÃparam // ViP_5,17.24 // tau d­«Âvà vikasadvaktra- $ saroja÷ sa mahÃmati÷ & pulakäcitasarvÃÇgas % tadÃkrÆro 'bhavan mune // ViP_5,17.25 // etat tat paramaæ dhÃma $ tad etat paramaæ padam & bhagavadvÃsudevÃæÓo % dvidhà yo 'yam avasthita÷ // ViP_5,17.26 // sÃphalyam ak«ïor yugam etad atra $ d­«Âe jagaddhÃtari yÃtam uccai÷ & apy aÇgam etad bhagavatprasÃdÃd % datte 'ÇgasaÇge phalavan mama syÃt // ViP_5,17.27 // apy e«a p­«Âhe mama hastapadmaæ $ kari«yati ÓrÅmadanantamÆrti÷ & yasyÃÇgulisparÓahatÃkhilÃghair % avÃpyate siddhir anÃÓado«Ã // ViP_5,17.28 // yenÃgnividyudraviraÓmimÃlà $ karÃlam atyugram apÃsya cakram & cakraæ ghnatà daityapater h­tÃni % daityÃÇganÃnÃæ nayanäjanÃni // ViP_5,17.29 // yatrÃmbu vinyasya balir manoj¤Ãn $ avÃpa bhogÃn vasudhÃtalastha÷ & tathÃmaratvaæ tridaÓÃdhipatyaæ % manvantaraæ pÆrïam apetaÓatru÷ // ViP_5,17.30 // apy e«a mÃæ kaæsaparigraheïa $ do«ÃspadÅbhÆtam ado«adu«Âam & kartÃvamÃnopahataæ dhig astu % taj janmana÷ sÃdhu bahi«k­to ya÷ // ViP_5,17.31 // j¤ÃnÃtmakasyÃmalasattvarÃÓer $ apetado«asya sadà sphuÂasya & kiæ và jagaty atra samastapuæsÃm % aj¤Ãtam asyÃsti h­di sthitasya // ViP_5,17.32 // tasmÃd ahaæ bhaktivinamracetà $ vrajÃmi sarveÓvaram ÅÓvarÃïÃm & aæÓÃvatÃraæ puru«ottamasya % anÃdimadhyÃntamayasya vi«ïo÷ // ViP_5,17.33 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe saptadaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: cintayann iti govindam $ upagamya sa yÃdava÷ & akrÆro 'smÅti caraïau % nanÃma Óirasà hare÷ // ViP_5,18.1 // so 'py enaæ dhvajavajrÃbja- $ k­tacihnena pÃïinà & saæsp­ÓyÃk­«ya ca prÅtyà % sugìhaæ pari«asvaje // ViP_5,18.2 // k­tasaævandanau tena $ yathÃvad balakeÓavau & tata÷ pravi«Âau saæh­«Âau % tam ÃdÃyÃtmamandiram // ViP_5,18.3 // saha tÃbhyÃæ tadÃkrÆra÷ $ k­tasaævandanÃdika÷ & bhuktabhojyo yathÃnyÃyam % Ãcacak«e tatas tayo÷ // ViP_5,18.4 // yathà nirbhartsyate tena $ kaæsenÃnakadundubhi÷ & yathà ca devakÅ devÅ % dÃnavena durÃtmanà // ViP_5,18.5 // ugrasene yathà kaæsa÷ $ sudurÃtmà ca vartate & yaæ caivÃrthaæ samuddiÓya % sa kaæsena visarjita÷ // ViP_5,18.6 // tat sarvaæ vistarÃc chrutvà $ bhagavÃn keÓisÆdana÷ & uvÃcÃkhilam apy etaj % j¤Ãtaæ dÃnapate mayà // ViP_5,18.7 // kari«ye ca mahÃbhÃga $ yad atraupayikaæ matam & vicintyaæ nÃnyathaitat te % viddhi kaæsaæ hataæ mayà // ViP_5,18.8 // ahaæ rÃmaÓ ca mathurÃæ $ Óvo yÃsyÃva÷ samaæ tvayà & gopav­ddhÃÓ ca yÃsyanti hy % ÃdÃyopÃyanaæ bahu // ViP_5,18.9 // niÓeyaæ nÅyatÃæ vÅra $ na cintÃæ kartum arhasi & trirÃtrÃbhyantare kaæsaæ % hani«yÃmi sahÃnugam // ViP_5,18.10 // parÃÓara uvÃca: samÃdiÓya tato gopÃn $ akrÆro 'pi sakeÓava÷ & su«vÃpa balabhadraÓ ca % nandagopag­he tata÷ // ViP_5,18.11 // tata÷ prabhÃte vimale $ k­«ïarÃmau mahÃmatÅ & akrÆreïa samaæ gantum % udyatau mathurÃæ prati // ViP_5,18.12 // d­«Âvà gopÅjana÷ sÃsra÷ $ ÓlathadvalayabÃhuka÷ & niÓaÓvÃsÃtidu÷khÃrta÷ % prÃha cedaæ parasparam // ViP_5,18.13 // mathurÃæ prÃpya govinda÷ $ kathaæ gokulam e«yati & nÃgarastrÅkalÃlÃpa- % madhu Órotreïa pÃsyati // ViP_5,18.14 // vilÃsivÃkyapÃne«u $ nÃgarÅïÃæ k­tÃspadam & cittam asya kathaæ bhÆyo % grÃmyagopÅ«u yÃsyati // ViP_5,18.15 // sÃraæ samastago«Âhasya $ vidhinà haratà harim & prah­taæ gopayo«itsu % nirgh­ïena durÃtmanà // ViP_5,18.16 // bhÃvagarbhasmitaæ vÃkyaæ $ vilÃsalalità gati÷ & nÃgarÅïÃm atÅvaitat % kaÂÃk«ek«itam eva ca // ViP_5,18.17 // grÃmyo harir ayaæ tÃsÃæ $ vilÃsaniga¬air yuta÷ & bhavatÅnÃæ puna÷ pÃrÓvaæ % kayà yuktyà same«yati // ViP_5,18.18 // e«ae«a ratham Ãruhya $ mathurÃæ yÃti keÓava÷ & krÆreïÃkrÆrakeïÃtra % nirÃÓena pratÃrita÷ // ViP_5,18.19 // kiæ na vetti n­Óaæso 'yam $ anurÃgaparaæ janam & yenemam ak«ïor ÃhlÃdaæ % nayaty anyatra no harim // ViP_5,18.20 // e«a rÃmeïa sahita÷ $ prayÃty atyantanirgh­ïa÷ & ratham Ãruhya govindas % tvaryatÃm asya vÃraïe // ViP_5,18.21 // gurÆïÃm agrato vaktuæ $ kiæ bravÅ«i na na÷ k«amam & gurava÷ kiæ kari«yanti % dagdhÃnÃæ virahÃgninà // ViP_5,18.22 // nandagopamukhà gopà $ gantum ete samudyatÃ÷ & nodyamaæ kurute kaÓcid % govindavinivartane // ViP_5,18.23 // suprabhÃtÃdya rajanÅ $ mathurÃvÃsiyo«itÃm & pÃsyanty acyutavaktrÃbjaæ % yÃsÃæ netrÃlipaÇktaya÷ // ViP_5,18.24 // dhanyÃs te pathi ye k­«ïam $ ito yÃnty anivÃritÃ÷ & udvahi«yanti paÓyanta÷ % svadehaæ pulakäcitam // ViP_5,18.25 // mathurÃnagarÅpaura- $ nayanÃnÃæ mahotsava÷ & govindÃvayavair d­«Âair % atÅvÃdya bhavi«yati // ViP_5,18.26 // ko nu svapna÷ sabhÃgyÃbhir $ d­«Âas tÃbhir adhok«ajam & vistÃrikÃntinayanà % yà drak«yanty anivÃritam // ViP_5,18.27 // aho gopÅjanasyÃsya $ darÓayitvà mahÃnidhim & uddh­tÃny atra netrÃïi % vidhÃtrÃkaruïÃtmanà // ViP_5,18.28 // Á2,D1 ins.: dhanyÃs te pathi ye k­«ïaæ $ yÃntaæ saumyavapur harim // ViP_5,18.28*25:1 // kautukenÃnime«Ãk«Ã÷ $ paÓyanti hy anivÃritam // ViP_5,18.28*25:2 // anurÃgeïa Óaithilyam $ asmÃsu vrajato hare÷ & Óaithilyam upayÃnty ÃÓu % kare«u valayÃny api // ViP_5,18.29 // akrÆra÷ krÆrah­daya÷ $ ÓÅghraæ prerayate hayÃn & evam ÃrtÃsu yo«itsu % gh­ïà kasya na jÃyate // ViP_5,18.30 // G1,M1 l. 1 only ins.: akrÆra tvaæ mahÃbÃho $ vada vÃcÃtisaumyayà // ViP_5,18.30*26:1 // asya gopÅjanasyÃrtiæ $ kimarthaæ kartum arhasi // ViP_5,18.30*26:2 // kÅd­gvidhà k­tÃsmÃbhir $ nik­tis te janeÓvara // ViP_5,18.30*26:3 // vidhÃtur và mahÃbÃho $ tasya k­«ïasya và hare÷ // ViP_5,18.30*26:4 // balabhadro vÃrayituæ $ necchate dhruvam apy ayam // ViP_5,18.30*26:5 // evam ÃrtÃsu yo«itsu $ pralapantÅ«v itas tata÷ // ViP_5,18.30*26:6 // ratham ÃsthÃya gacchantam $ idam Æcur varÃÇganÃ÷ // ViP_5,18.30*26:7 // e«a k­«ïarathasyoccaiÓ $ cakrareïur nirÅk«yatÃm & dÆrÅbhÆto harir yena % so 'pi reïur na lak«yate // ViP_5,18.31 // parÃÓara uvÃca: ity evam atihÃrdena $ gopÅjananirÅk«ita÷ & tatyÃja vrajabhÆbhÃgaæ % saha rÃmeïa keÓava÷ // ViP_5,18.32 // gacchanto javanÃÓvena $ rathena yamunÃtaÂam & prÃptà madhyÃhnasamaye % rÃmÃkrÆrajanÃrdanÃ÷ // ViP_5,18.33 // athÃha k­«ïam akrÆro $ bhavadbhyÃæ tÃvad ÃsyatÃm & yÃvat karomi kÃlindyÃm % ÃhnikÃrhaïam ambhasi // ViP_5,18.34 // tathety uktas tata÷ snÃta÷ $ svÃcÃnta÷ sa mahÃmati÷ & dadhyau brahma paraæ vipra % praviÓya yamunÃjale // ViP_5,18.35 // phaïÃsahasramÃlìhyaæ $ balabhadraæ dadarÓa sa÷ & kundÃmalÃÇgam unnidra- % padmapatrÃruïek«aïam // ViP_5,18.36 // v­taæ vÃsukirambhÃdyair $ mahadbhi÷ pavanÃÓibhi÷ & saæstÆyamÃnaæ gandharvair % vanamÃlÃvibhÆ«itam // ViP_5,18.37 // dadhÃnam asite vastre $ cÃrupadmÃvataæsakam & cÃrukuï¬alinaæ mattam % antar jalatale sthitam // ViP_5,18.38 // tasyotsaÇge ghanaÓyÃmam $ ÃtÃmrÃyatalocanam & caturbÃhum udÃrÃÇgaæ % cakrÃdyÃyudhabhÆ«aïam // ViP_5,18.39 // pÅte vasÃnaæ vasane $ citramÃlyavibhÆ«aïam & ÓakracÃpata¬inmÃlÃ- % vicitram iva toyadam // ViP_5,18.40 // ÓrÅvatsavak«asaæ cÃru- $ keyÆramukuÂojjvalam & dadarÓa k­«ïam akli«Âaæ % puï¬arÅkÃvataæsakam // ViP_5,18.41 // sanandanÃdyair munibhi÷ $ siddhayogair akalma«ai÷ & vicintyamÃnaæ tatrasthair % nÃsÃgranyastalocanai÷ // ViP_5,18.42 // balak­«ïau tathÃkrÆra÷ $ pratyabhij¤Ãya vismita÷ & so 'cintayad rathÃc chÅghraæ % katham atrÃgatÃv iti // ViP_5,18.43 // vivak«o÷ stambhayÃm Ãsa $ vÃcaæ tasya janÃrdana÷ & tato ni«kramya salilÃd % ratham abhyÃgata÷ puna÷ // ViP_5,18.44 // dadarÓa tatra caivobhau $ rathasyopary adhi«Âhitau & rÃmak­«ïau yathÃpÆrvaæ % manu«yavapu«Ãnvitau // ViP_5,18.45 // nimagnaÓ ca punas toye $ sa dadarÓa tathaiva tau & saæstÆyamÃnau gandharva- % munisiddhamahoragai÷ // ViP_5,18.46 // tato vij¤ÃtasadbhÃva÷ $ sa tu dÃnapatis tadà & tu«ÂÃva sarvavij¤Ãna, % ,mayam acyutam ÅÓvaram // ViP_5,18.47 // akrÆra uvÃca: sanmÃtrarÆpiïe 'cintya- $ mahimne paramÃtmane & vyÃpine naikarÆpaika- % svarÆpÃya namo nama÷ // ViP_5,18.48 // satyarÆpÃya te 'cintya $ havirbhÆtÃya te nama÷ & namo 'vij¤eyarÆpÃya % parÃya prak­te÷ prabho // ViP_5,18.49 // bhÆtÃtmà cendriyÃtmà ca $ pradhÃnÃtmà tathà bhavÃn & Ãtmà ca paramÃtmà ca % tvam eka÷ pa¤cadhà sthita÷ // ViP_5,18.50 // prasÅda sarvasarvÃtman $ k«arÃk«aramayeÓvara & brahmavi«ïuÓivÃkhyÃbhi÷ % kalpanÃbhir udÅrita÷ // ViP_5,18.51 // anÃkhyeyasvarÆpÃtmann $ anÃkhyeyaprayojana & anÃkhyeyÃbhidhÃnaæ tvÃæ % nato 'smi parameÓvara // ViP_5,18.52 // na yatra nÃtha vidyante $ nÃmajÃtyÃdikalpanÃ÷ & tad brahma paramaæ nityam % avikÃri bhavÃn aja // ViP_5,18.53 // na kalpanÃm ­te 'rthasya $ sarvasyÃdhigamo yata÷ & tata÷ k­«ïÃcyutÃnanta- % vi«ïusaæj¤Ãbhir Ŭyase // ViP_5,18.54 // sarvÃrthÃs tvam aja vikalpanÃbhir etad $ devÃdyaæ jagad akhilaæ tvam eva viÓvam & viÓvÃtmaæs tvam iti vikÃrabhÃvahÅna÷ % sarvasmin na hi bhavato 'sti kiæcid anyat // ViP_5,18.55 // tvaæ brahmà paÓupatir aryamà vidhÃtà $ dhÃtà tvaæ tridaÓapati÷ samÅraïo 'gni÷ & toyeÓo dhanapatir antakas tvam eko % bhinnÃrthair jagad abhipÃsi Óaktibhedai÷ // ViP_5,18.56 // viÓvaæ bhavÃn s­jati sÆryagabhastirÆpo $ viÓvaæ ca te guïamayo 'yam aja prapa¤ca÷ & rÆpaæ paraæ sad iti vÃcakam ak«araæ yaj % j¤ÃnÃtmane sadasate praïato 'smi tasmai // ViP_5,18.57 // oæ namo vÃsudevÃya $ nama÷ saækar«aïÃya te & pradyumnÃya namas tubhyam % aniruddhÃya te nama÷ // ViP_5,18.58 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe '«ÂÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: evam antar jale vi«ïum $ abhi«ÂÆya sa yÃdava÷ & arcayÃm Ãsa sarveÓaæ % pu«padhÆpair manomayai÷ // ViP_5,19.1 // parityaktÃnyavi«ayaæ $ manas tatra niveÓya sa÷ & brahmabhÆte ciraæ sthitvà % virarÃma samÃdhita÷ // ViP_5,19.2 // k­tak­tyam ivÃtmÃnaæ $ manyamÃno mahÃmati÷ & ÃjagÃma rathaæ bhÆyo % nirgamya yamunÃmbhasa÷ // ViP_5,19.3 // rÃmak­«ïau ca dad­Óe $ yathÃpÆrvaæ rathe sthitau & vismitÃk«as tadÃkrÆras % taæ ca k­«ïo 'bhyabhëata // ViP_5,19.4 // nÆnaæ te d­«Âam ÃÓcaryam $ akrÆra yamunÃjale & vismayotphullanayano % bhavÃn saælak«yate yata÷ // ViP_5,19.5 // akrÆra uvÃca: antar jale yad ÃÓcaryaæ $ d­«Âaæ tatra mayÃcyuta & tad atrÃpi hi paÓyÃmi % mÆrtimat purata÷ sthitam // ViP_5,19.6 // jagad etan mahÃÓcaryaæ $ rÆpaæ yasya mahÃtmana÷ & tenÃÓcaryapareïÃhaæ % bhavatà k­«ïa saægata÷ // ViP_5,19.7 // tat kim etena mathurÃæ $ prayÃmo madhusÆdana & bibhemi kaæsÃd dhig janma % parapiï¬opajÅvinÃm // ViP_5,19.8 // ity uktvà codayÃm Ãsa $ tÃn hayÃn vÃtaraæhasa÷ & saæprÃptaÓ cÃtisÃyÃhne % so 'krÆro mathurÃæ purÅm // ViP_5,19.9 // vilokya mathurÃæ rÃmaæ $ k­«ïaæ cÃha sa yÃdava÷ & padbhyÃæ yÃtaæ mahÃvÅryau % rathenaiko viÓÃmy aham // ViP_5,19.10 // gantavyaæ vasudevasya $ na bhavadbhyÃæ tathà g­ham & yuvayor hi k­te v­ddha÷ % sa kaæsena nirasyate // ViP_5,19.11 // parÃÓara uvÃca: ity uktvà praviveÓÃtha $ so 'krÆro mathurÃæ purÅm & pravi«Âau rÃmak­«ïau ca % rÃjamÃrgam upÃgatau // ViP_5,19.12 // strÅbhir naraiÓ ca sÃnandaæ $ locanair abhivÅk«itau & jagmatur lÅlayà vÅrau % mattau bÃlagajÃv iva // ViP_5,19.13 // bhramamÃïau tu tau d­«Âvà $ rajakaæ raÇgakÃrakam & ayÃcetÃæ surÆpÃïi % vÃsÃæsi rucirÃnanau // ViP_5,19.14 // kaæsasya rajaka÷ so 'tha $ prasÃdÃrƬhavismaya÷ & bahÆny Ãk«epavÃkyÃni % prÃhoccai rÃmakeÓavau // ViP_5,19.15 // tatas talaprahÃreïa $ k­«ïas tasya durÃtmana÷ & pÃtayÃm Ãsa kopena % rajakasya Óiro bhuvi // ViP_5,19.16 // hatvÃdÃya ca vastrÃïi $ pÅtanÅlÃmbarau tata÷ & k­«ïarÃmau mudà yuktau % mÃlÃkÃrag­haæ gatau // ViP_5,19.17 // vikÃsinetrayugalo $ mÃlÃkÃro 'pi vismita÷ & etau kasya kuto vaitau % maitreyÃcintayat tata÷ // ViP_5,19.18 // pÅtanÅlÃmbaradharau $ tau d­«ÂvÃtimanoharau & sa tarkayÃm Ãsa tadà % bhuvaæ devÃv upÃgatau // ViP_5,19.19 // vikÃsimukhapadmÃbhyÃæ $ tÃbhyÃæ pu«pÃïi yÃcita÷ & bhuvaæ vi«Âabhya hastÃbhyÃæ % pasparÓa Óirasà mahÅm // ViP_5,19.20 // prasÃdaparamau nÃthau $ mama geham upÃgatau & dhanyo 'ham arcayi«yÃmÅty % Ãha tau mÃlyajÅvaka÷ // ViP_5,19.21 // tata÷ prah­«Âavadanas $ tayo÷ pu«pÃïi kÃmata÷ & cÃrÆïy etÃny athaitÃni % pradadau sa vilobhayan // ViP_5,19.22 // puna÷ puna÷ praïamyÃsau $ mÃlÃkÃro narottamau & dadau pu«pÃïi cÃrÆïi % gandhavanty amalÃni ca // ViP_5,19.23 // mÃlÃkÃrÃya k­«ïo 'pi $ prasanna÷ pradadau varam & ÓrÅs tvÃæ matsaæÓrayà bhadra % na kadÃcit tyaji«yati // ViP_5,19.24 // balahÃnir na te saumya $ dhanahÃnis tathaiva ca & yÃvad dinÃni tÃvac ca % na naÓi«yati saætati÷ // ViP_5,19.25 // bhuktvà ca bhogÃn vipulÃæs $ tvam ante matprasÃdajam & mamÃnusmaraïaæ prÃpya % divyaæ lokam avÃpsyasi // ViP_5,19.26 // dharme manaÓ ca te bhadra $ sarvakÃlaæ bhavi«yati & yu«matsaætatijÃtÃnÃæ % dÅrgham Ãyur bhavi«yati // ViP_5,19.27 // nopasargÃdikaæ do«aæ $ yu«matsaætatisaæbhava÷ & saæprÃpsyati mahÃbhÃga % yÃvat sÆryo bhavi«yati // ViP_5,19.28 // parÃÓara uvÃca: ity uktvà tadg­hÃt k­«ïo $ baladevasahÃyavÃn & nirjagÃma muniÓre«Âha % mÃlÃkÃreïa pÆjita÷ // ViP_5,19.29 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe ekonaviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: rÃjamÃrge tata÷ k­«ïa÷ $ sÃnulepanabhÃjanÃm & dadarÓa kubjÃm ÃyÃntÅæ % navayauvanagocarÃm // ViP_5,20.1 // tÃm Ãha lalitaæ k­«ïa÷ $ kasyedam anulepanam & bhavatyà nÅyate satyaæ % vadendÅvaralocane // ViP_5,20.2 // sakÃmenaiva sà proktà $ sÃnurÃgà hariæ prati & prÃha sà lalitaæ kubjà % taddarÓanabalÃtk­tà // ViP_5,20.3 // kÃnta kasmÃn na jÃnÃsi $ kaæsenÃbhiniyojitÃm & naikavakreti vikhyÃtÃm % anulepanakarmaïi // ViP_5,20.4 // nÃnyapi«Âaæ hi kaæsasya $ prÅtaye hy anulepanam & bhavaty aham atÅvÃsya % prasÃdadhanabhÃjanam // ViP_5,20.5 // ÓrÅk­«ïa uvÃca: sugandham etad rÃjÃrhaæ $ ruciraæ rucirÃnane & Ãvayor gÃtrasad­Óaæ % dÅyatÃm anulepanam // ViP_5,20.6 // parÃÓara uvÃca: Órutvaitad Ãha sà kubjà $ g­hyatÃm iti sÃdaram & anulepanaæ ca dadau % gÃtrayogyam athobhayo÷ // ViP_5,20.7 // bhakticchedÃnuliptÃÇgau $ tatas tau puru«ar«abhau & sendracÃpau virÃjetÃæ % sitak­«ïÃv ivÃmbudau // ViP_5,20.8 // tatas tÃæ cibuke Óaurir $ ullÃpanavidhÃnavit & utpÃÂya tolayÃm Ãsa % dvyaÇgulenÃgrapÃïinà // ViP_5,20.9 // cakar«a padbhyÃæ ca tadà $ ­jutvaæ keÓavo 'nayat & tata÷ sà ­jutÃæ prÃptà % yo«itÃm abhavad varà // ViP_5,20.10 // vilÃsalalitaæ prÃha $ premagarbhabharÃlasam & vastre prag­hya govindaæ % vraja gehaæ mameti vai // ViP_5,20.11 // D3.5,T2,G2.3 marg., ed. VeÇk. ins.: evam uktas tayà ÓaurÅ $ rÃmasyÃlokya cÃnanam // ViP_5,20.11*27:1 // prahasya kubjÃæ tÃm Ãha $ naikavakrÃm aninditÃm // ViP_5,20.11*27:2 // while G1 ins.: ity uktavantÅm Ãlokya $ prahasan harir abravÅt // ViP_5,20.11*28 // ÃyÃsye bhavatÅgeham $ iti tÃæ prahasan hari÷ & visasarja jahÃsoccai % rÃmasyÃlokya cÃnanam // ViP_5,20.12 // bhakticchedÃnuliptÃÇgau $ nÅlapÅtÃmbarau ca tau & dhanu÷ÓÃlÃæ tato yÃtau % citramÃlyopaÓobhitau // ViP_5,20.13 // Ãyogavaæ dhanÆratnaæ $ tÃbhyÃæ p­«Âais tu rak«ibhi÷ & ÃkhyÃte sahasà k­«ïo % g­hÅtvÃpÆrayad dhanu÷ // ViP_5,20.14 // tata÷ pÆrayatà tena $ bhajyamÃnaæ balÃd dhanu÷ & cakÃra sumahÃÓabdaæ % mathurà yena pÆrità // ViP_5,20.15 // anuyuktau tatas tau tu $ bhagne dhanu«i rak«ibhi÷ & rak«isainyaæ nik­tyobhau % ni«krÃntau kÃrmukÃlayÃt // ViP_5,20.16 // akrÆrÃgamav­ttÃntam $ upalabhya tathà dhanu÷ & bhagnaæ ÓrutvÃtha kaæso 'pi % prÃha cÃïÆramu«Âikau // ViP_5,20.17 // kaæsa uvÃca: gopÃladÃrakau prÃptau $ bhavadbhyÃæ tau mamÃgrata÷ & mallayuddhe nihantavyau % mama prÃïaharau hi tau // ViP_5,20.18 // niyuddhe tadvinÃÓena $ bhavadbhyÃæ to«ito hy aham & dÃsyÃmy abhimatÃn kÃmÃn % nÃnyathaitan mahÃbalau // ViP_5,20.19 // nyÃyato 'nyÃyato vÃpi $ bhavadbhyÃæ tau mamÃhitau & hantavyau tadvadhÃd rÃjyaæ % sÃmÃnyaæ vo bhavi«yati // ViP_5,20.20 // ity ÃdiÓya sa tau mallau $ tataÓ cÃhÆya hastipam & provÃcoccais tvayà malla- % samÃjadvÃri ku¤jara÷ // ViP_5,20.21 // sthÃpya÷ kuvalayÃpŬas $ tena tau gopadÃrakau & ghÃtanÅyau niyuddhÃya % raÇgadvÃram upÃgatau // ViP_5,20.22 // tam apy Ãj¤Ãpya d­«Âvà ca $ ma¤cÃn sarvÃn upÃk­tÃn & Ãsannamaraïa÷ kaæsa÷ % sÆryodayam udaik«ata // ViP_5,20.23 // tata÷ samastama¤ce«u $ nÃgara÷ sa tadà jana÷ & rÃjama¤ce«u cÃrƬhÃ÷ % saha bh­tyair mahÅbh­ta÷ // ViP_5,20.24 // mallaprÃÓnikavargaÓ ca $ raÇgamadhyasamÅpata÷ & k­ta÷ kaæsena kaæso 'pi % tuÇgama¤ce vyavasthita÷ // ViP_5,20.25 // anta÷purÃïÃæ ma¤cÃÓ ca $ tathÃnye parikalpitÃ÷ & anye ca vÃramukhyÃnÃm % anye nÃgarayo«itÃm // ViP_5,20.26 // nandagopÃdayo gopà $ ma¤ce«v anye«v avasthitÃ÷ & akrÆravasudevau ca % ma¤caprÃnte vyavasthitau // ViP_5,20.27 // nÃgarÅyo«itÃæ madhye $ devakÅ putrag­ddhinÅ & antakÃle 'pi putrasya % drak«yÃmi ruciraæ mukham // ViP_5,20.28 // vÃdyamÃne«u tÆrye«u $ cÃïÆre cÃtivalgati & hÃhÃkÃrapare loke % ÃsphoÂayati mu«Âike // ViP_5,20.29 // After 29, B2 l. 4 and 9-10 only.3 l. 5 only,D3,T1,G2.3 ins.; D4 cont. l. 2 only after 20.31A: d­«Âvà kuvalayÃpŬaæ $ ghoradantaæ sudÃruïam // ViP_5,20.29*29:1 // krŬitvà suciraæ k­«ïa÷ $ karidantapadÃntare // ViP_5,20.29*29:2 // dantadvayaæ tu jagrÃha $ karÃbhyÃæ kariïas tadà // ViP_5,20.29*29:3 // jaghÃna vÃmapÃdena $ mastake hastinas tata÷ // ViP_5,20.29*29:4 // utpÃÂya vÃmadantaæ tu $ dak«iïenaiva pÃïinà // ViP_5,20.29*29:5 // tìayÃm Ãsa yantÃraæ $ tasyÃsÅc chatadhà Óira÷ // ViP_5,20.29*29:6 // dak«iïaæ dantam utpÃÂya $ balabhadro 'pi tatk«aïÃt // ViP_5,20.29*29:7 // saro«as tena pÃrÓvasthÃn $ gajapÃlÃn apothayat // ViP_5,20.29*29:8 // sa papÃta hatas tena $ balabhadreïa lÅlayà // ViP_5,20.29*29:9 // sahasrÃk«eïa vajreïa $ tìita÷ parvato yathà // ViP_5,20.29*29:10 // After l. 8, ed. VeÇk. ins.: tatas tÆtplutya vegena $ rauhiïeyo mahÃbala÷ // ViP_5,20.29*29A // while D4,T2 ins. after 29, ed. VeÇk. ins.: Å«ad dhasantau tau vÅrau $ balabhadrajanÃrdanau // ViP_5,20.29*30:1 // gopave«adharau bÃlau $ raÇgadvÃram upÃgatau // ViP_5,20.29*30:2 // tata÷ kuvalayÃpŬo $ mahÃmÃtrapracodita÷ // ViP_5,20.29*30:3 // abhyadhÃvata vegena $ hantuæ gopakumÃrakau // ViP_5,20.29*30:4 // hÃhÃkÃro mahä jaj¤e $ raÇgamadhye dvijottama // ViP_5,20.29*30:5 // baladevo 'pi taæ d­«Âvà $ vacanaæ cedam abravÅt // ViP_5,20.29*30:6 // hantavyo hi mahÃbhÃga $ nÃgo 'yaæ Óatrucodita÷ // ViP_5,20.29*30:7 // ity ukta÷ so 'grajenÃtha $ baladevena vai dvija // ViP_5,20.29*30:8 // siæhanÃdaæ tataÓ cakre $ mÃdhava÷ paravÅrahà // ViP_5,20.29*30:9 // kareïa karam Ãk­«ya $ keÓava÷ keÓisÆdana÷ // ViP_5,20.29*30:10 // dantam ekaæ samutpÃÂya $ tìayÃm Ãsa ku¤jara÷ // ViP_5,20.29*30:11 // utpÃÂya vÃmadantaæ tu $ dak«iïenaiva pÃïinà // ViP_5,20.29*30:12 // sa papÃta mahÅp­«Âhe $ meruÓ­Çgam ivÃparam // ViP_5,20.29*30:13 // After l. 10 in *30 D4 ins.: ÅÓo 'pi sarvajagatÃæ $ bÃlalÅlÃnusÃrata÷ // ViP_5,20.29*30A // While ed. VeÇk. ins. after l. 10: bhrÃmayÃm Ãsa taæ Óaurir $ airÃvatasamaæ bale // ViP_5,20.29*30B // hatvà kuvalayÃpŬaæ $ hastyÃrohapracoditam & madÃs­ganuliptÃÇgau % gajadantavarÃyudhau // ViP_5,20.30 // m­gamadhye yathà simhau $ garvalÅlÃvalokinau & pravi«Âau sumahÃraÇgaæ % balabhadrajanÃrdanau // ViP_5,20.31 // hÃhÃkÃro mahä jaj¤e $ sarvama¤ce«v anantaram & k­«ïo 'yaæ balabhadro 'yam % iti lokasya vismayÃt // ViP_5,20.32 // so 'yaæ yena hatà ghorà $ pÆtanà sà niÓÃcarÅ & k«iptaæ tu ÓakaÂaæ yena % bhagnau ca yamalÃrjunau // ViP_5,20.33 // so 'yaæ ya÷ kÃliyaæ nÃgaæ $ nanartÃruhya bÃlaka÷ & dh­to govardhano yena % saptarÃtraæ mahÃgiri÷ // ViP_5,20.34 // ari«Âo dhenuka÷ keÓÅ $ lÅlayaiva mahÃtmanà & nihatà yena durv­ttà % d­ÓyatÃæ so 'yam acyuta÷ // ViP_5,20.35 // ayaæ cÃsya mahÃbÃhur $ balabhadro 'grajo 'grata÷ & prayÃti lÅlayà yo«in- % manonayananandana÷ // ViP_5,20.36 // ayaæ sa kathyate prÃj¤ai÷ $ purÃïÃrthÃvalokibhi÷ & gopÃlo yÃdavaæ vaæÓaæ % magnam abhyuddhari«yati // ViP_5,20.37 // ayaæ sa sarvabhÆtasya $ vi«ïor akhilajanmana÷ & avatÅrïo mahÅm aæÓo % nÆnaæ bhÃraharo bhuva÷ // ViP_5,20.38 // ity evaæ varïite paurai $ rÃme k­«ïe ca tatk«aïÃt // ViP_5,20.39ab // M4 ins.: pravi«Âe nagaram abhyetau $ viÓvalokÃvalokitau // ViP_5,20.39ab*31 // uras tatÃpa devakyÃ÷ $ snehasnutapayodharam // ViP_5,20.39cd // mahotsavam ivÃsÃdya $ putrÃnanavilokanam & yuveva vasudevo 'bhÆd % vihÃyÃbhyÃgatÃæ jarÃm // ViP_5,20.40 // vistÃritÃk«iyugalo $ rÃjÃnta÷purayo«ita÷ & nÃgarastrÅsamÆhaÓ ca % dra«Âuæ na virarÃma tam // ViP_5,20.41 // B1.3,D6 ins. striya÷ Æcu÷, while G1 ins.: evaæ tà rÃjakanyÃÓ ca $ mahi«ya÷ purayo«ita÷ // ViP_5,20.41*32:1 // agraïyagaïikÃÓ caiva $ kanyà nÃgarikÃ÷ striya÷ // ViP_5,20.41*32:2 // kaæsÃrih­dayÃsakta- $ cetanÃs tà varastriya÷ // ViP_5,20.41*32:3 // garhayantyo 'tha rÃjÃnam $ bhramantyas taddid­k«ayà // ViP_5,20.41*32:4 // icchantyo manasas tasya $ jayety Æcur jayaæ tata÷ // ViP_5,20.41*32:5 // sakhya÷ paÓyata k­«ïasya $ mukham atyaruïek«aïam & gajayuddhak­tÃyÃsa- % svedÃmbukaïikÃcitam // ViP_5,20.42 // vikÃsiÓaradambhojam $ avaÓyÃyajalok«itam & paribhÆya sthitaæ janma % saphalaæ kriyatÃæ d­Óa÷ // ViP_5,20.43 // ÓrÅvatsÃÇkaæ mahaddhÃma $ bÃlasyaitad vilokyatÃm & vipak«ak«apaïaæ vak«o % bhujayugmaæ ca bhÃmini // ViP_5,20.44 // kiæ na paÓyasi kundendu- $ m­ïÃladhavalÃnanam & balabhadram imaæ nÅla- % paridhÃnam upÃgatam // ViP_5,20.45 // valgatà mu«Âikenaitac $ cÃïÆreïa tathà sakhi & kriyate balabhadrasya % hÃsyam etad vilokyatÃm // ViP_5,20.46 // sakhya÷ paÓyata cÃïÆraæ $ niyuddhÃrtham ayaæ hari÷ & samupaiti na santy atra % kiæ v­ddhà yuktakÃriïa÷ // ViP_5,20.47 // G1 ins.: na kiæcid api jÃnÃti $ yuktÃyuktaæ mahÅpati÷ // ViP_5,20.47*33:1 // balÃbalam avij¤Ãtum $ anenÃtra na Óakyate // ViP_5,20.47*33:2 // kimarthaæ mantriïaÓ caite $ mantriïo rÃjakarmaïi // ViP_5,20.47*33:3 // kva yauvanonmukhÅbhÆta- $ sukumÃratanur hari÷ & kva vajrakaÂhinÃbhoga- % ÓarÅro 'yaæ mahÃsura÷ // ViP_5,20.48 // imau sulalitau raÇge $ vartete navayauvanau & daiteyamallÃÓ cÃïÆra- % pramukhÃs tv atidÃruïÃ÷ // ViP_5,20.49 // niyuddhaprÃÓnikÃnÃæ tu $ mahÃn e«a vyatikrama÷ & yad bÃlabalinor yuddhaæ % madhyasthai÷ samupek«yate // ViP_5,20.50 // parÃÓara uvÃca: itthaæ purastrÅlokasya $ vadataÓ cÃlayan bhuvam // ViP_5,20.51ab // After 51ab, D2 ins.: niruddhaæ prëïikair yuktaæ $ Órutvà tau rÃmakeÓavau // ViP_5,20.51ab*34 // vavalga baddhakak«yo 'ntar $ janasya bhagavÃn hari÷ // ViP_5,20.51cd // balabhadro 'pi cÃsphoÂya $ vavalga lalitaæ yadà & pade pade tadà bhÆmir % yan na ÓÅrïà tad adbhutam // ViP_5,20.52 // cÃïÆreïa tata÷ k­«ïo $ yuyudhe 'mitavikrama÷ & niyuddhakuÓalo daityo % balabhadreïa mu«Âika÷ // ViP_5,20.53 // saænipÃtÃvadhÆtais tu $ cÃïÆreïa samaæ hari÷ & k«epaïair mu«ÂibhiÓ caiva % kÅlavajranipÃtanai÷ // ViP_5,20.54 // After 54, Á1 ins.: jÃnubhiÓ cÃnyanirghÃtais $ tathà bÃhuvighaÂÂitai÷ // ViP_5,20.54*35 // While D5 ins.: jÃnubhiÓ cÃÓmabhir ghÃtai÷ $ Óirobhir avaghaÂÂitai÷ // ViP_5,20.54*36 // pÃdoddhÆtai÷ pram­«ÂaiÓ ca $ tayor yuddham abhÆn mahat // ViP_5,20.55 // aÓastram atighoraæ tat $ tayor yuddhaæ sudÃruïam & balaprÃïavini«pÃdyaæ % samÃjotsavasaænidhau // ViP_5,20.56 // yÃvad yÃvac ca cÃïÆro $ yuyudhe hariïà saha & prÃïahÃnim avÃpÃgryÃæ % tÃvat tÃval lavÃl lavam // ViP_5,20.57 // k­«ïo 'pi yuyudhe tena $ lÅlayaiva jaganmaya÷ & khedÃc cÃlayatà kopÃn % nijaÓekharakesaram // ViP_5,20.58 // balak«ayaæ viv­ddhiæ ca $ d­«Âvà cÃïÆrak­«ïayo÷ & vÃrayÃm Ãsa tÆryÃïi % kaæsa÷ kopaparÃyaïa÷ // ViP_5,20.59 // m­daÇgÃdi«u tÆrye«u $ prati«iddhe«u tatk«aïÃt & khe saægatÃny avÃdyanta % devatÆryÃïy anekaÓa÷ // ViP_5,20.60 // jaya govinda cÃïÆraæ $ jahi keÓava dÃnavam & ity antardhÃnagà devÃs % tadocur atihar«itÃ÷ // ViP_5,20.61 // cÃïÆreïa ciraæ kÃlaæ $ krŬitvà madhusÆdana÷ & utpÃÂya bhrÃmayÃm Ãsa % tadvadhÃya k­todyama÷ // ViP_5,20.62 // bhrÃmayitvà Óataguïaæ $ daityamallam amitrajit & bhÆmÃv ÃsphoÂayÃm Ãsa % gagane gatajÅvitam // ViP_5,20.63 // bhÆmÃv ÃsphoÂitas tena $ cÃïÆra÷ ÓatadhÃvrajat & raktasrÃvamahÃpaÇkÃæ % cakÃra sa tadà bhuvam // ViP_5,20.64 // baladevo 'pi tatkÃlaæ $ mu«Âikena mahÃbala÷ & yuyudhe daityamallena % cÃïÆreïa yathà hari÷ // ViP_5,20.65 // so 'py enaæ mu«Âinà mÆrdhni $ vak«asy Ãhatya jÃnunà & pÃtayitvà dharÃp­«Âhe % ni«pipe«a gatÃyu«am // ViP_5,20.66 // k­«ïas toÓalakaæ bhÆyo $ mallarÃjaæ mahÃbalam & vÃmamu«ÂiprahÃreïa % pÃtayÃm Ãsa bhÆtale // ViP_5,20.67 // cÃïÆre nihate malle $ mu«Âike vinipÃtite & nÅte k«ayaæ toÓalake % sarve mallÃ÷ pradudruvu÷ // ViP_5,20.68 // vavalgatus tadà raÇge $ k­«ïasaækar«aïÃv ubhau & samÃnavayaso gopÃn % balÃd Ãk­«ya har«itau // ViP_5,20.69 // kaæso 'pi koparaktÃk«a÷ $ prÃhoccair vyÃp­tÃn narÃn & gopÃv etau samÃjaughÃn % ni«krÃmyetÃæ balÃd ita÷ // ViP_5,20.70 // nando 'pi g­hyatÃæ pÃpo $ niga¬air Ãyasair iha & av­ddhÃrheïa daï¬ena % vasudevo 'pi hanyatÃm // ViP_5,20.71 // valganti gopÃ÷ k­«ïena $ ye ceme sahitÃ÷ pura÷ & gÃvo hriyantÃm ete«Ãæ % yac cÃsti vasu kiæcana // ViP_5,20.72 // evam Ãj¤ÃpayÃnaæ tu $ prahasya madhusÆdana÷ & utplutyÃruhya taæ ma¤caæ % kaæsaæ jagrÃha vegata÷ // ViP_5,20.73 // keÓe«v Ãk­«ya vigalat- $ kirÅÂam avanÅtale & kaæsaæ sa pÃtayÃm Ãsa % tasyopari papÃta ca // ViP_5,20.74 // ni÷Óe«ajagadÃdhÃra- $ guruïà patatopari & k­«ïena tyÃjita÷ prÃïÃn % ugrasenÃtmajo n­pa÷ // ViP_5,20.75 // m­tasya keÓe«u tadà $ g­hÅtvà madhusÆdana÷ & cakar«a dehaæ kaæsasya % raÇgamadhye mahÃbala÷ // ViP_5,20.76 // gauraveïÃtimahatà $ parikhà tena k­«yatà & k­tà kaæsasya dehena % vegeneva mahÃmbhasa÷ // ViP_5,20.77 // kaæse g­hÅte k­«ïena $ tadbhrÃtÃbhyÃgato ru«Ã & sunÃmà balabhadreïa % lÅlayaiva nipÃtita÷ // ViP_5,20.78 // tato hÃhÃk­taæ sarvam $ ÃsÅt tad raÇgamaï¬alam & avaj¤ayà hataæ d­«Âvà % k­«ïena mathureÓvaram // ViP_5,20.79 // k­«ïo 'pi vasudevasya $ pÃdau jagrÃha satvara÷ & devakyÃÓ ca mahÃbÃhur % baladevasahÃyavÃn // ViP_5,20.80 // utthÃpya vasudevas taæ $ devakÅ ca janÃrdanam & sm­tajanmoktavacanau % tÃv eva praïatau sthitau // ViP_5,20.81 // vasudeva uvÃca: prasÅda sÅdatÃæ deva $ devÃnÃæ varada prabho & tathÃvayo÷ prasÃdena % k­toddhÃraÓ ca keÓava // ViP_5,20.82 // ÃrÃdhito yad bhagavÃn $ avatÅrïo g­he mama & durv­ttanidhanÃrthÃya % tena na÷ pÃvitaæ kulam // ViP_5,20.83 // tvam anta÷ sarvabhÆtÃnÃæ $ sarvabhÆte«v avasthita÷ & pravartete samastÃtmaæs % tvatto bhÆtabhavi«yatÅ // ViP_5,20.84 // yaj¤ais tvam ijyase nityaæ $ sarvadevamayÃcyuta & tvam eva yaj¤o ya«Âà ca % yaj¤ÃnÃæ parameÓvara÷ // ViP_5,20.85 // D3,G2, ed. VeÇk. ins.: samudbhava÷ samastasya $ jagatas tvaæ janÃrdana // ViP_5,20.85*37 // sÃpahnavaæ mama mano $ yad etat tvayi jÃyate & devakyÃÓ cÃtmajaprÅtyà % tad atyantavi¬ambanà // ViP_5,20.86 // kva kartà sarvabhÆtÃnÃm $ anÃdinidhano bhavÃn & kva me manu«yakasyai«Ã % jihvà putreti vak«yati // ViP_5,20.87 // jagad etaj jagannÃtha $ saæbhÆtam akhilaæ yata÷ & kayà yuktyà vinà mÃyÃæ % so 'smatta÷ saæbhavi«yati // ViP_5,20.88 // yasmin prati«Âhitaæ sarvaæ $ jagat sthÃvarajaÇgamam & sa ko«ÂhotsaÇgaÓayano % manu«yÃj jÃyate katham // ViP_5,20.89 // sa tvaæ prasÅda parameÓvara pÃhi viÓvam $ aæÓÃvatÃrakaraïair na mamÃsi putra÷ & ÃbrahmapÃdapam ayaæ jagad etad ÅÓa % tvatto vimohayasi kiæ parameÓvarÃtman // ViP_5,20.90 // mÃyÃvimohitad­Óà tanayo mameti $ kaæsÃd bhayaæ k­tam apÃstabhayÃtitÅvram & nÅto 'si gokulam ito 'tibhayÃkulasya % v­ddhiæ gato 'si mama nÃsti mamatvam ÅÓa // ViP_5,20.91 // karmÃïi rudramarudaÓviÓatakratÆnÃæ $ sÃdhyÃni yÃni na bhavanti nirÅk«itÃni & tvaæ vi«ïur ÅÓa jagatÃm upakÃraheto÷ % prÃpto 'si na÷ parigataæ vigato hi moha÷ // ViP_5,20.92 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe viæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tau samutpannavij¤Ãnau $ bhagavatkarmadarÓanÃt & devakÅvasudevau tu % d­«Âvà mÃyÃæ punar hari÷ \ mohÃya yaducakrasya # vitatÃna sa vai«ïavÅm // ViP_5,21.1 // uvÃca cÃmba bhos tÃta $ cirÃd utkaïÂhitena me & bhavantau kaæsabhÅtena % d­«Âau saækar«aïena ca // ViP_5,21.2 // kurvatÃæ yÃti ya÷ kÃlo $ mÃtÃpitror apÆjanam & tat khaï¬am Ãyu«o vyarthaæ % sÃdhÆnÃm upajÃyate // ViP_5,21.3 // gurudevadvijÃtÅnÃæ $ mÃtÃpitroÓ ca pÆjanam & kurvatÃæ saphalaæ janma % dehinÃæ tÃta jÃyate // ViP_5,21.4 // tat k«antavyam idaæ sarvam $ atikramak­taæ pita÷ & kaæsapratÃpavÅryÃbhyÃm % Ãvayo÷ paravaÓyayo÷ // ViP_5,21.5 // parÃÓara uvÃca: ity uktvÃtha praïamyobhau $ yaduv­ddhÃn anukramÃt & yathÃvad abhipÆjyÃtha % cakratu÷ pauramÃnanam // ViP_5,21.6 // kaæsapatnyas tata÷ kaæsaæ $ parivÃrya hataæ bhuvi & vilepur mÃtaraÓ cÃsya % du÷khaÓokapariplutÃ÷ // ViP_5,21.7 // bahuprakÃram atyarthaæ $ paÓcÃttÃpÃturo hari÷ & tÃ÷ samÃÓvÃsayÃm Ãsa % svayam asrÃvilek«aïa÷ // ViP_5,21.8 // ugrasenaæ tato bandhÃn $ mumoca madhusÆdana÷ & abhya«i¤cat tathaivainaæ % nijarÃjye hatÃtmajam // ViP_5,21.9 // rÃjye 'bhi«ikta÷ k­«ïena $ yadusiæha÷ sutasya sa÷ & cakÃra pretakÃryÃïi % ye cÃnye tatra ghÃtitÃ÷ // ViP_5,21.10 // k­taurdhvadaihikaæ cainaæ $ siæhÃsanagataæ hari÷ & uvÃcÃj¤Ãpaya vibho % yat kÃryam aviÓaÇkita÷ // ViP_5,21.11 // yayÃtiÓÃpÃd vaæÓo 'yam $ arÃjyÃrho 'pi sÃmpratam & mayi bh­tye sthite devÃn % Ãj¤Ãpayatu kiæ n­pai÷ // ViP_5,21.12 // parÃÓara uvÃca: ity uktvà so 'smarad vÃyum $ ÃjagÃma ca tatk«aïÃt & uvÃca cainaæ bhagavÃn % keÓava÷ kÃryamÃnu«a÷ // ViP_5,21.13 // gacchendraæ brÆhi vÃyo tvam $ alaæ garveïa vÃsava & dÅyatÃm ugrasenÃya % sudharmà bhavatà sabhà // ViP_5,21.14 // k­«ïo bravÅti rÃjÃrham $ etad ratnam anuttamam & sudharmÃkhyà sabhà yuktam % asyÃæ yadubhir Ãsitum // ViP_5,21.15 // parÃÓara uvÃca: ity ukta÷ pavano gatvà $ sarvam Ãha ÓacÅpatim & dadau so 'pi sudharmÃkhyÃæ % sabhÃæ vÃyo÷ puraædara÷ // ViP_5,21.16 // vÃyunà cÃh­tÃæ divyÃæ $ sabhÃæ te yadupuægavÃ÷ & bubhuju÷ sarvaratnìhyÃæ % govindabhujasaæÓrayÃt // ViP_5,21.17 // viditÃkhilavij¤Ãnau $ sarvaj¤ÃnamayÃv api & Ói«yÃcÃryakramaæ vÅrau % khyÃpayantau yadÆttamau // ViP_5,21.18 // tata÷ sÃndÅpaniæ kÃÓyam $ avantÅpuravÃsinam & astrÃrthaæ jagmatur vÅrau % baladevajanÃrdanau // ViP_5,21.19 // After 19c ed. VeÇk. ins.: .... .... $ k­topanayanakramau // ViP_5,21.19*38:1 // vedÃbhyÃsak­taprÅtÅ $ .... .... // ViP_5,21.19*38:2 // tasya Ói«yatvam abhyetya $ guruv­ttiparau hi tau & darÓayÃæ cakratur vÅrÃv % ÃcÃram akhile jane // ViP_5,21.20 // sarahasyaæ dhanurvedaæ $ sasaægraham adhÅyatÃm & ahorÃtraiÓ catu÷«a«Âyà % tad adbhutam abhÆd dvija // ViP_5,21.21 // sÃædÅpanir asaæbhÃvyaæ $ tayo÷ karmÃtimÃnu«am & vicintya tau tadà mene % prÃptau candradivÃkarau // ViP_5,21.22 // After 22, ed. VeÇk. ins.: sÃÇgÃæÓ ca caturo vedÃn $ sarvaÓÃstrÃïi caiva hi // ViP_5,21.22*39 // astragrÃmam aÓe«aæ ca $ proktamÃtram avÃpya tau & Æcatur vriyatÃæ yà te % dÃtavyà gurudak«iïà // ViP_5,21.23 // so 'py atÅndriyam Ãlokya $ tayo÷ karma mahÃmati÷ & ayÃcata m­taæ putraæ % prabhÃse lavaïÃrïave // ViP_5,21.24 // After 24, G2 ins.: tatheti coktvà prayayau $ rÃmeïa sahitodadhim // ViP_5,21.24*40 // g­hÅtÃstrau tatas tau tu $ sÃrghapÃtro mahodadhi÷ & uvÃca na mayà putro % h­ta÷ sÃædÅpaner iti // ViP_5,21.25 // After 521.25a B1 l. 1 only,D3.4, T1,M1 ins.: .... .... $ rathenÃgatya cÃrïavam // ViP_5,21.25*41:1 // dÅyatÃæ sÃgara k«ipraæ $ putraæ sÃædÅpaner iti // ViP_5,21.25*41:2 // tata÷ sa vyathitas tÆrïaæ $ .... .... // ViP_5,21.25*41:3 // daitya÷ pa¤cajano nÃma $ ÓaÇkharÆpa÷ sa bÃlakam & jagrÃha so 'sti salile % mamaivÃsurasÆdana // ViP_5,21.26 // parÃÓara uvÃca: ity ukto 'ntar jalaæ gatvà $ hatvà pa¤cajanaæ ca tam & k­«ïo jagrÃha tasyÃsthi- % prabhavaæ ÓaÇkham uttamam // ViP_5,21.27 // yasya nÃdena daityÃnÃæ $ balahÃnir ajÃyata & devÃnÃæ vav­dhe tejo % yÃty adharmaÓ ca saæk«ayam // ViP_5,21.28 // taæ päcajanyam ÃpÆrya $ gatvà yamapurÅæ hari÷ & baladevaÓ ca balavä % jitvà vaivasvataæ yamam // ViP_5,21.29 // taæ bÃlaæ yÃtanÃsaæsthaæ $ yathÃpÆrvaÓarÅriïam & pitre pradattavÃn k­«ïo % balaÓ ca balinÃæ vara÷ // ViP_5,21.30 // mathurÃæ ca puna÷ prÃptÃv $ ugrasenena pÃlitÃm & prah­«Âapuru«astrÅkÃv % ubhau rÃmajanÃrdanau // ViP_5,21.31 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe ekaviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: jarÃsaædhasute kaæsa $ upayeme mahÃbala÷ & astiæ prÃptiæ ca maitreya % tayor bhart­haïaæ harim // ViP_5,22.1 // mahÃbalaparÅvÃro $ magadhÃdhipatir balÅ & hantum abhyÃyayau kopÃj % jarÃsaædha÷ sa yÃdavam // ViP_5,22.2 // upetya mathurÃæ so 'tha $ rurodha magadheÓvara÷ & ak«auhiïÅbhi÷ sainyasya % trayoviæÓatibhir v­ta÷ // ViP_5,22.3 // ni«kramyÃlpaparÅvÃrÃv $ ubhau rÃmajanÃrdanau & yuyudhÃte samaæ tasya % balinau balisainikai÷ // ViP_5,22.4 // tato rÃmaÓ ca k­«ïaÓ ca $ cakrÃte matim uttamÃm & ÃyudhÃnÃæ purÃïÃnÃm % ÃdÃne munisattama // ViP_5,22.5 // anantaraæ hare÷ ÓÃrÇgaæ $ tÆïau cÃk«ayasÃyakau & ÃkÃÓÃd Ãgatau vipra % tathà kaumodakÅ gadà // ViP_5,22.6 // halaæ ca balabhadrasya $ gaganÃd Ãgataæ jvalat & manasÃbhimataæ vipra % saunandaæ musalaæ tathà // ViP_5,22.7 // tato yuddhe parÃjitya $ sasainyaæ magadhÃdhipam & purÅæ viviÓatur vÅrÃv % ubhau rÃmajanÃrdanau // ViP_5,22.8 // jite tasmin sudurv­tte $ jarÃsaædhe mahÃmune & jÅvamÃne gate k­«ïas % taæ nÃmanyata nirjitam // ViP_5,22.9 // punar apy ÃjagÃmÃtha $ jarÃsaædho balÃnvita÷ & jitaÓ ca rÃmak­«ïÃbhyÃm % apakrÃnto dvijottama // ViP_5,22.10 // daÓa cëÂau ca saægrÃmÃn $ evam atyantadurmada÷ & yadubhir mÃgadho rÃjà % cakre k­«ïapurogamai÷ // ViP_5,22.11 // sarve«v ete«u yuddhe«u $ yÃdavai÷ sa parÃjita÷ & apakrÃnto jarÃsaædha÷ % svalpasainyair balÃdhika÷ // ViP_5,22.12 // tad balaæ yÃdavÃnÃæ tair $ ajitaæ yad anekaÓa÷ & tat tu saænidhimÃhÃtmyaæ % vi«ïor aæÓasya cakriïa÷ // ViP_5,22.13 // manu«yadharmaÓÅlasya $ lÅlà sà jagata÷ pate÷ & astrÃïy anekarÆpÃïi % yad arÃti«u mu¤cati // ViP_5,22.14 // manasaiva jagats­«Âiæ $ saæhÃraæ ca karoti ya÷ & tasyÃripak«ak«apaïe % kiyÃn udyamavistara÷ // ViP_5,22.15 // tathÃpi ye manu«yÃïÃæ $ dharmÃs tadanuvartanam & kurvan balavatà saædhiæ % hÅnair yuddhaæ karoty asau // ViP_5,22.16 // sÃma copapradÃnaæ ca $ tathà bhedaæ pradarÓayan & karoti daï¬apÃtaæ ca % kvacid eva palÃyanam // ViP_5,22.17 // manu«yadehinÃæ ce«ÂÃm $ ity evam anuvartata÷ & lÅlà jagatpates tasya % chandata÷ saæpravartate // ViP_5,22.18 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe dvÃviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: gÃrgyaæ go«ÂhyÃæ dvijaæ ÓyÃla÷ $ «aï¬a ity uktavÃn dvija & yadÆnÃæ saænidhau sarve % jahasur yÃdavÃs tata÷ // ViP_5,23.1 // tata÷ kopasamÃvi«Âo $ dak«iïÃpatham etya sa÷ & sutam icchaæs tapas tepe % yaducakrabhayÃvaham // ViP_5,23.2 // ÃrÃdhayan mahÃdevaæ $ so 'yaÓcÆrïam abhak«ayat & dadau varaæ ca tu«Âo 'smai % var«e dvÃdaÓame hara÷ // ViP_5,23.3 // sabhÃjayÃm Ãsa ca taæ $ yavaneÓo hy anÃtmaja÷ & tadyo«itsaægamÃc cÃsya % putro 'bhÆd alisaænibha÷ // ViP_5,23.4 // taæ kÃlayavanaæ nÃma $ rÃjye sve yavaneÓvara÷ & abhi«icya vanaæ yÃto % vajrÃgrakaÂhinorasam // ViP_5,23.5 // sa tu vÅryamadonmatta÷ $ p­thivyÃæ balino n­pÃn & papraccha nÃradas tasmai % kathayÃm Ãsa yÃdavÃn // ViP_5,23.6 // mlecchakoÂisahasrÃïÃæ $ sahasrai÷ so 'bhisaæv­ta÷ & gajÃÓvarathasaæpannaiÓ % cakÃra paramodyamam // ViP_5,23.7 // prayayau cÃvyavacchinnaæ $ chinnayÃno dine dine & yÃdavÃn prati sÃmar«o % maitreya mathurÃæ purÅm // ViP_5,23.8 // k­«ïo 'pi cintayÃm Ãsa $ k«apitaæ yÃdavaæ balam & yavanena raïe gamyaæ % mÃgadhasya bhavi«yati // ViP_5,23.9 // mÃgadhena balaæ k«Åïaæ $ sa kÃlayavano balÅ & hantà tad idam ÃyÃtaæ % yadÆnÃæ vyasanaæ dvidhà // ViP_5,23.10 // tasmÃd durgaæ kari«yÃmi $ yadÆnÃm aridurjayam & striyo 'pi yatra yudhyeyu÷ % kiæ punar v­«ïipuægavÃ÷ // ViP_5,23.11 // mayi matte pramatte và $ supte pravasite tathà & yÃdavÃbhibhavaæ du«Âà % mà kurvaæs tv arayo 'dhikÃ÷ // ViP_5,23.12 // iti saæcintya govindo $ yojanÃni mahodadhim & yayÃce dvÃdaÓa purÅæ % dvÃrakÃæ tatra nirmame // ViP_5,23.13 // mahodyÃnÃæ mahÃvaprÃæ $ ta¬ÃgaÓataÓobhitÃm & prÃkÃrag­hasaæbÃdhÃm % indrasyevÃmarÃvatÅm // ViP_5,23.14 // mathurÃvÃsino lokÃæs $ tatrÃnÅya janÃrdana÷ & Ãsanne kÃlayavane % mathurÃæ ca svayaæ yayau // ViP_5,23.15 // bahir Ãvasite sainye $ mathurÃyà nirÃyudha÷ & nirjagÃma sa govindo % dad­Óe yavaneÓvaram // ViP_5,23.16 // sa j¤Ãtvà vÃsudevaæ taæ $ bÃhupraharaïo n­pa÷ & anuyÃto mahÃyogi- % cetobhi÷ prÃpyate na ya÷ // ViP_5,23.17 // tenÃnuyÃta÷ k­«ïo 'pi $ praviveÓa mahÃguhÃm & yatra Óete mahÃvÅryo % mucukundo nareÓvara÷ // ViP_5,23.18 // so 'pi pravi«Âo yavano $ d­«Âvà ÓayyÃgataæ naram & pÃdena tìayÃm Ãsa % matvà k­«ïaæ sudurmati÷ // ViP_5,23.19 // ed. VeÇk. ins.: utthÃya mucukundo 'pi $ dadarÓa yavanaæ n­pa÷ // ViP_5,23.19*42 // d­«ÂamÃtraÓ ca tenÃsau $ jajvÃla yavano 'gninà & tatkrodhajena maitreya % bhasmÅbhÆtaÓ ca tatk«aïÃt // ViP_5,23.20 // sa hi devÃsure yuddhe $ gato jitvà mahÃsurÃn & nidrÃrta÷ sumahat kÃlaæ % nidrÃæ vavre varaæ surÃn // ViP_5,23.21 // proktaÓ ca devai÷ saæsuptaæ $ yas tvÃm utthÃpayi«yati & dehajenÃgninà sadya÷ % sa tu bhasmÅbhavi«yati // ViP_5,23.22 // evaæ dagdhvà sa taæ pÃpaæ $ d­«Âvà ca madhusÆdanam & kas tvam ity Ãha so 'py Ãha % jÃto 'haæ ÓaÓina÷ kule \ vasudevasya tanayo # yador vaæÓasamudbhava÷ // ViP_5,23.23 // mucukundo 'pi tatrÃsau $ v­ddhagargavaco 'smarat // ViP_5,23.24 // saæsm­tya praïipatyainaæ $ sarvaæ sarveÓvaraæ harim & prÃha j¤Ãto bhavÃn vi«ïor % aæÓas tvaæ parameÓvara // ViP_5,23.25 // purà gargeïa kathitam $ a«ÂÃviæÓatime yuge & dvÃparÃnte harer janma % yador vaæÓe bhavi«yati // ViP_5,23.26 // sa tvaæ prÃpto na saædeho $ martyÃnÃm upakÃrak­t // ViP_5,23.27 // tathà hi sumahat tejo $ nÃlaæ so¬hum ahaæ tava & tathà hi sajalÃmbhoda- % nÃdadhÅrataraæ tava \ vÃkyaæ namati caivorvÅ # yu«matpÃdaprapŬità // ViP_5,23.28 // devÃsuramahÃyuddhe $ daityasainyamahÃbhaÂÃ÷ & na sehur mama tejas te % tvattejo na sahÃmy aham // ViP_5,23.29 // D4 ins.: ya÷ saæsmarati tasyaitat $ tejas tvÃæ Óaraïaæ gata÷ // ViP_5,23.29*43 // saæsÃrapatitasyaiko $ jantos tvaæ Óaraïaæ param & sa prasÅda prapannÃrti- % hantar hara mamÃÓubham // ViP_5,23.30 // tvaæ payonidhaya÷ ÓailÃ÷ $ saritas tvaæ vanÃni ca & medinÅ gaganaæ vÃyur % Ãpo 'gnis tvaæ tathà mana÷ // ViP_5,23.31 // buddhir avyÃk­taæ prÃïÃ÷ $ prÃïeÓas tvaæ tathà pumÃn & puæsa÷ parataraæ yac ca % vyÃpy ajanmavikalpavat // ViP_5,23.32 // ÓabdÃdihÅnam ajaram $ ameyaæ k«ayavarjitam & av­ddhinÃÓaæ tad brahma % tvam Ãdyantavivarjitam // ViP_5,23.33 // tvatto 'marÃ÷ sapitaro $ yak«agandharvakiænarÃ÷ & siddhÃÓ cÃpsarasas tvatto % manu«yÃ÷ paÓava÷ khagÃ÷ // ViP_5,23.34 // sarÅs­pà m­gÃ÷ sarve $ tvatta÷ sarve mahÅruhÃ÷ // ViP_5,23.35ab // T1 ins.: sthÆlà madhyÃs tathà sÆk«mÃ÷ $ sÆk«mÃt sÆk«matarÃÓ ca ye // ViP_5,23.35ab*44 // yac ca bhÆtaæ bhavi«yac ca $ kiæcid atra carÃcaram // ViP_5,23.35cd // amÆrtaæ mÆrtam athavà $ sthÆlaæ sÆk«mataraæ sthitam & tat sarvaæ tvaæ jagatkartar % nÃsti kiæcit tvayà vinà // ViP_5,23.36 // mayà saæsÃracakre 'smin $ bhramatà bhagavan sadà & tÃpatrayÃbhibhÆtena % na prÃptà nirv­ti÷ kvacit // ViP_5,23.37 // du÷khÃny eva sukhÃnÅti $ m­gat­«ïÃjalÃÓayà & mayà nÃtha g­hÅtÃni % tÃni tÃpÃya cÃbhavan // ViP_5,23.38 // rÃjyam urvÅ balaæ koÓo $ mitrapak«as tathÃtmajÃ÷ & bhÃryà bh­tyajano ye ca % ÓabdÃdyà vi«ayÃ÷ prabho // ViP_5,23.39 // sukhabuddhyà mayà sarvaæ $ g­hÅtam idam avyaya & pariïÃme tad eveÓa % tÃpÃtmakam abhÆn mama // ViP_5,23.40 // devalokagatiæ prÃpto $ nÃtha devagaïo 'pi hi & matta÷ sÃhÃyyakÃmo 'bhÆc % ÓÃÓvatÅ kutra nirv­ti÷ // ViP_5,23.41 // tvÃm anÃrÃdhya jagatÃæ $ sarve«Ãæ prabhavÃspadam & ÓÃÓvatÅ prÃpyate kena % parameÓvara nirv­ti÷ // ViP_5,23.42 // tvanmÃyÃmƬhamanaso $ janmam­tyujarÃdikam & avÃpya tÃpÃn paÓyanti % pretarÃjÃnanaæ narÃ÷ // ViP_5,23.43 // tato nijakriyÃsÆti- $ narake«v atidÃruïam & prÃpnuvanti narà du÷kham % asvarÆpavidas tava // ViP_5,23.44 // aham atyantavi«ayÅ $ mohitas tava mÃyayà & mamatvagarvagartÃntar % bhramÃmi parameÓvara // ViP_5,23.45 // so 'haæ tvÃæ Óaraïam apÃram ÅÓam Ŭyaæ $ saæprÃpta÷ paramapadaæ yato na kiæcit & saæsÃraÓramaparitÃpataptacetà % nirvÃïe pariïatadhÃmni sÃbhilëa÷ // ViP_5,23.46 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe trayoviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: itthaæ stutas tadà tena $ mucukundena dhÅmatà & prÃheÓa÷ sarvabhÆtÃnÃm % anÃdir bhagavÃn hari÷ // ViP_5,24.1 // yathÃbhivächitÃn divyÃn $ lokÃn gaccha nareÓvara & avyÃhataparaiÓvaryo % matprasÃdopab­æhita÷ // ViP_5,24.2 // bhuktvà divyÃn mahÃbhogÃn $ bhavi«yasi mahÃkule & jÃtismaro matprasÃdÃt % tato mok«am avÃpsyasi // ViP_5,24.3 // parÃÓara uvÃca: ity ukta÷ praïipatyeÓaæ $ jagatÃm acyutaæ n­pa÷ & guhÃmukhÃd vini«krÃnta÷ % dad­Óe so 'lpakÃn narÃn // ViP_5,24.4 // tata÷ kaliyugaæ j¤Ãtvà $ prÃptaæ taptuæ n­pas tapa÷ & naranÃrÃyaïasthÃnaæ % prayayau gandhamÃdanam // ViP_5,24.5 // k­«ïo 'pi ghÃtayitvÃrim $ upÃyena hi tadbalam & jagrÃha mathurÃm etya % hastyaÓvasyandanojjvalam // ViP_5,24.6 // ÃnÅya cograsenÃya $ dvÃravatyÃæ nyavedayat & parÃbhibhavani÷ÓaÇkaæ % babhÆva ca yado÷ kulam // ViP_5,24.7 // baladevo 'pi maitreya $ praÓÃntÃkhilavigraha÷ & j¤ÃtidarÓanasotkaïÂha÷ % prayayau nandagokulam // ViP_5,24.8 // tato gopÃæÓ ca gopÅÓ ca $ yathÃpÆrvam amitrajit & tathaivÃbhyavadat premïà % bahumÃnapura÷saram // ViP_5,24.9 // kaiÓ cÃpi saæpari«vakta÷ $ kÃæÓcic ca pari«asvaje & hÃsyaæ cakre samaæ kaiÓcid % gopair gopÅjanais tathà // ViP_5,24.10 // priyÃïy anekÃny avadan $ gopÃs tatra halÃyudham & gopyaÓ ca premakupitÃ÷ % procu÷ ser«yam athÃparÃ÷ // ViP_5,24.11 // gopya÷ papracchur aparà $ nÃgarÅjanavallabha÷ & kaccid Ãste sukhaæ k­«ïaÓ % calatpremalavÃtmaka÷ // ViP_5,24.12 // asmacce«ÂÃm apahasan $ na kaccit purayo«itÃm & saubhÃgyamÃnam adhikaæ % karoti k«aïasauh­da÷ // ViP_5,24.13 // kaccit smarati na÷ k­«ïo $ gÅtÃnugamanaæ kalam & apy asau mÃtaraæ dra«Âuæ % sak­d apy Ãgami«yati // ViP_5,24.14 // atha và kiæ tadÃlÃpair $ aparà kriyatÃæ kathà & yasyÃsmÃbhir vinà tena % vinÃsmÃkaæ bhavi«yati // ViP_5,24.15 // pità mÃtà tathà bhrÃtà $ bhartà bandhujanaÓ ca kim & na tyaktas tatk­te 'smÃbhir % ak­taj¤adhvajo hi sa÷ // ViP_5,24.16 // D2 ins.: saædeÓai÷ sÃmamadhurair $ nÃsmÃn smarati kutracit // ViP_5,24.16*45 // tathÃpi kaccid ÃlÃpam $ ihÃgamanasaæÓrayam & karoti k­«ïo vaktavyaæ % bhavatà rÃma nÃn­tam // ViP_5,24.17 // dÃmodara÷ sa govinda÷ $ purastrÅsaktamÃnasa÷ & apetaprÅtir asmÃsu % durdarÓa÷ pratibhÃti na÷ // ViP_5,24.18 // parÃÓara uvÃca: Ãmantrita÷ sa k­«ïeti $ punar dÃmodareti ca & rurudu÷ sasvaraæ gopyo % hariïà h­tacetasa÷ // ViP_5,24.19 // saædeÓai÷ sÃmamadhurai÷ $ premagarbhair agarvitai÷ & rÃmeïÃÓvÃsità gopya÷ % k­«ïasyÃtimanoharai÷ // ViP_5,24.20 // gopaiÓ ca pÆrvavad rÃma÷ $ parihÃsamanoramÃ÷ & kathÃÓ cakÃra reme ca % saha tair vrajabhÆmi«u // ViP_5,24.21 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe caturviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: vane vicaratas tasya $ saha gopair mahÃtmana÷ & mÃnu«achadmarÆpasya % Óe«asya dharaïÅbh­ta÷ // ViP_5,25.1 // ni«pÃditorukÃryasya $ kÃryeïorvÅvicÃriïa÷ & upabhogÃrtham atyarthaæ % varuïa÷ prÃha vÃruïÅm // ViP_5,25.2 // abhÅ«Âà sarvadà yasya $ madire tvaæ mahaujasa÷ & anantasyopabhogÃya % tasya gaccha mude Óubhe // ViP_5,25.3 // ity uktà vÃruïÅ tena $ saænidhÃnam athÃkarot & v­ndÃvanavanotpanna- % kadambatarukoÂare // ViP_5,25.4 // vicaran baladevo 'pi $ madirÃgandham uttamam & ÃghrÃya madirÃtar«am % avÃpÃtha purÃtanam // ViP_5,25.5 // tata÷ kadambÃt sahasà $ madyadhÃrÃæ sa lÃÇgalÅ & patantÅæ vÅk«ya maitreya % prayayau paramÃæ mudam // ViP_5,25.6 // papau ca gopagopÅbhi÷ $ samaveto mudÃnvita÷ & pragÅyamÃno lalitaæ % gÅtavÃdyaviÓÃradai÷ // ViP_5,25.7 // sa matto 'tyantagharmÃmbha÷- $ kaïikÃmauktikojjvala÷ & Ãgaccha yamune snÃtum % icchÃmÅty Ãha vihvala÷ // ViP_5,25.8 // tasya vÃcaæ nadÅ sà tu $ mattoktÃm avamanya vai & nÃjagÃma tata÷ kruddho % halaæ jagrÃha lÃÇgalÅ // ViP_5,25.9 // g­hÅtvà tÃæ taÂe tena $ cakar«a madavihvala÷ & pÃpe nÃyÃsi nÃyÃsi % gamyatÃm icchayÃnyata÷ // ViP_5,25.10 // sÃk­«Âà sahasà tena $ mÃrgaæ saætyajya nimnagà & yatrÃste balabhadro 'sau % plÃvayÃm Ãsa tad vanam // ViP_5,25.11 // ÓarÅriïÅ tathopetya $ trÃsavihvalalocanà & prasÅdety abravÅd rÃmaæ % mu¤ca mÃæ musalÃyudha // ViP_5,25.12 // so 'bravÅd avajÃnÃsi $ mama Óauryabale nadi & so 'haæ tvÃæ halapÃtena % vine«yÃmi sahasradhà // ViP_5,25.13 // parÃÓara uvÃca: ity uktayÃtisaætrÃsÃt $ tayà nadyà prasÃdita÷ & bhÆbhÃge plÃvite tasmin % mumoca yamunÃæ bala÷ // ViP_5,25.14 // tata÷ snÃtasya vai kÃntir $ ÃjagÃma mahÃtmana÷ & avataæsotpalaæ cÃru % g­hÅtvaikaæ ca kuï¬alam // ViP_5,25.15 // For 14c-15d, Á2 marg. subst.: tato vyamu¤cad yamunÃæ $ yÃcito bhagavÃn bala÷ // ViP_5,25.15*46:1 // vijagÃha jalaæ strÅbhi÷ $ karaura(kariïÅ)bhir ivebharà// ViP_5,25.15*46:2 // kÃmaæ vih­tya salilÃd $ uttÅrïÃyÃsitÃmbare // ViP_5,25.15*46:3 // bhÆ«aïÃni mahÃrghÃïi $ dadau kÃntiÓubhÃæ srajam // ViP_5,25.15*46:4 // varuïaprahitÃæ cÃsmai $ mÃlÃm amlÃnapaÇkajÃm & samudrÃbhe tathà vastre % nÅle lak«mÅr ayacchata // ViP_5,25.16 // k­tÃvataæsa÷ sa tadà $ cÃrukuï¬alabhÆ«ita÷ & nÅlÃmbaradhara÷ sragvÅ % ÓuÓubhe kÃntisaæyuta÷ // ViP_5,25.17 // itthaæ vibhÆ«ito reme $ tatra rÃmas tadà vraje & mÃsadvayena yÃtaÓ ca % puna÷ sa dvÃrakÃæ purÅm // ViP_5,25.18 // revatÅæ nÃma tanayÃæ $ raivatasya mahÅpate÷ & upayeme balas tasyÃæ % jaj¤Ãte niÓaÂholmukau // ViP_5,25.19 // For 17-19, Á2 subst.: vasitvà vÃsasÅ nÅle $ mÃlÃm ÃmucyakäcanÅm // ViP_5,25.19*47:1 // reje svalaæk­tilipto $ mÃhendra iva vÃraïa÷ // ViP_5,25.19*47:2 // adyÃpi d­Óyate rÃjan $ yamunÃk­«Âavartmanà // ViP_5,25.19*47:3 // balasyÃnantavÅryasya $ vÅryaæ sÆcayatÅva hi // ViP_5,25.19*47:4 // evaæ sarvà niÓà yÃtà $ ekaiva ramaro ((remire)) vraje // ViP_5,25.19*47:5 // rÃmasyÃk«iptacittasya $ mÃdhuryair vrajayo«itÃm // ViP_5,25.19*47:6 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe pa¤caviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: bhÅ«maka÷ kuï¬ine rÃjà $ vidarbhavi«aye 'bhavat & rukmÅ tasyÃbhavat putro % rukmiïÅ ca varÃÇganà // ViP_5,26.1 // rukmiïÅæ cakame k­«ïa÷ $ sà ca taæ cÃruhÃsinÅ & na dadau yÃcate cainÃæ % rukmÅ dve«eïa cakriïe // ViP_5,26.2 // dadau ca ÓiÓupÃlÃya $ jarÃsaædhapracodita÷ & bhÅ«mako rukmiïà sÃrdhaæ % rukmiïÅm uruvikrama÷ // ViP_5,26.3 // vivÃhÃrthaæ tata÷ sarve $ jarÃsaædhamukhà n­pÃ÷ & bhÅ«makasya purÅæ jagmu÷ % ÓiÓupÃlapriyai«iïa÷ // ViP_5,26.4 // k­«ïo 'pi balabhadrÃdyair $ yÃdavair bahubhir v­ta÷ & prayayau kuï¬inaæ dra«Âuæ % vivÃhaæ cedibhÆbh­ta÷ // ViP_5,26.5 // D3.4, G3 ins.: anta÷pravi«Âà rÃjÃna÷ $ Óatrava÷ pÆrvam ÃgatÃ÷ // ViP_5,26.5*48:1 // iti matvà tathà k­«ïo $ bahir và samakalpayat // ViP_5,26.5*48:2 // ÓvobhÃvini vivÃhe tu $ tÃæ kanyÃæ h­tavÃn hari÷ & vipak«abhÃram Ãsajya % rÃmÃdye«v atha bandhu«u // ViP_5,26.6 // tataÓ ca pauï¬raka÷ ÓrÅmÃn $ dantavakro vidÆratha÷ & ÓiÓupÃlajarÃsaædha- % ÓÃlvÃdyÃÓ ca mahÅbh­ta÷ // ViP_5,26.7 // kupitÃs te hariæ hantuæ $ cakrur udyogam uttamam & nirjitÃÓ ca samÃgamya % rÃmÃdyair yadupuægavai÷ // ViP_5,26.8 // kuï¬inaæ na pravek«yÃmi $ ahatvà yudhi keÓavam & k­tvà pratij¤Ãæ rukmÅ ca % hantuæ k­«ïam abhidruta÷ // ViP_5,26.9 // hatvà balaæ sanÃgÃÓvaæ $ pattisyandanasaækulam & nirjita÷ pÃtitaÓ corvyÃæ % lÅlayaiva sa cakriïà // ViP_5,26.10 // After 10 D6 ins.: hantuæ k­tamati÷ k­«ïo $ rukmiïaæ yuddhadurmadam // ViP_5,26.10*49 // D6 cont.; while D5 ins. after 10: praïamya yÃcito brahma $ rukmiïyà bhagavÃn hari÷ // ViP_5,26.10*50:1 // eka eva mama bhrÃtà $ na hantavyas tvayÃdhunà // ViP_5,26.10*50:2 // krodhaæ niyamya deveÓa $ bhrÃt­bhik«Ã pradÅyatÃm // ViP_5,26.10*50:3 // ity ukto 'sau pari«vakta÷ $ k­«ïenÃkli«Âakarmaïà // ViP_5,26.10*50:4 // rukmÅ bhojakaÂaæ nÃma $ puraæ k­tvÃvasat tadà // ViP_5,26.10*50:5 // nirjitya rukmiïaæ samyag $ upayeme sa rukmiïÅm & rÃk«asena vivÃhena % saæprÃptÃæ madhusÆdana÷ // ViP_5,26.11 // tasyÃæ jaj¤e 'tha pradyumno $ madanÃæÓa÷ sa vÅryavÃn & jahÃra Óambaro yaæ vai % yo jaghÃna ca Óambaram // ViP_5,26.12 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe «a¬viæÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: Óambareïa h­to vÅra÷ $ pradyumna÷ sa kathaæ mune & ÓambaraÓ ca mahÃvÅrya÷ % pradyumnena kathaæ hata÷ // ViP_5,27.1 // Ed. VeÇk. ins.: yas tenÃpah­ta÷ pÆrvaæ $ sa kathaæ vijaghÃna tam // ViP_5,27.1*51:1 // etad vistarata÷ Órotum $ icchÃmi sakalaæ guro // ViP_5,27.1*51:2 // parÃÓara uvÃca: «a«Âhe 'hni jÃtamÃtraæ tu $ pradyumnaæ sÆtikÃg­hÃt & mamai«a hanteti mune % h­tavÃn kÃlaÓambara÷ // ViP_5,27.2 // h­tvà cik«epa caivainaæ $ grÃhogre lavaïÃrïave & kallolajanitÃvarte % sughore makarÃlaye // ViP_5,27.3 // patitaæ tatra caivaiko $ matsyo jagrÃha bÃlakam & na mamÃra ca tasyÃpi % jaÂharÃnaladÅpita÷ // ViP_5,27.4 // matsyabandhaiÓ ca matsyo 'sau $ matsyair anyai÷ saha dvija & ghÃtito 'suravaryÃya % ÓambarÃya nivedita÷ // ViP_5,27.5 // tasya mÃyÃvatÅ nÃma $ patnÅ sarvag­heÓvarÅ & kÃrayÃm Ãsa sÆdÃnÃm % Ãdhipatyam anindità // ViP_5,27.6 // dÃrite matsyajaÂhare $ dad­Óe sÃtiÓobhanam & kumÃraæ manmathataror % dagdhasya prathamÃÇkuram // ViP_5,27.7 // ko 'yaæ katham ayaæ matsya- $ jaÂharaæ samupÃgata÷ & ity evaæ kautukÃvi«ÂÃæ % tÃæ tanvÅæ prÃha nÃrada÷ // ViP_5,27.8 // ayaæ samastajagata÷ $ sÆtisaæhÃrakarmaïa÷ & Óambareïa h­to vi«ïos % tanaya÷ sÆtikÃg­hÃt // ViP_5,27.9 // k«ipta÷ samudre matsyena $ nigÅrïas te vaÓaæ gata÷ & nararatnam idaæ subhru % visrabdhà paripÃlaya // ViP_5,27.10 // parÃÓara uvÃca: nÃradenaivam uktà sà $ pÃlayÃm Ãsa taæ ÓiÓum & bÃlyÃd evÃtirÃgeïa % rÆpÃtiÓayamohità // ViP_5,27.11 // sa yadà yauvanÃbhoga- $ bhÆ«ito 'bhÆn mahÃmune & sÃbhilëà tadà sà tu % babhÆva gajagÃminÅ // ViP_5,27.12 // mÃyÃvatÅ dadau cÃsmai $ mÃyÃ÷ sarvà mahÃtmane & pradyumnÃyÃnurÃgÃndhà % tannyastah­dayek«aïà // ViP_5,27.13 // For 5,26.1a-5,27.13b Á2 substitutes: antrÃntare bhÅ«makasya $ dÃk«iïyà tasya bhÆpate÷ // ViP_5,27.13*52:1 // ÓuÓrÃva rukmiïÅæ k­«ïa÷ $ kanyÃæ rÆpeïa viÓrutÃm // ViP_5,27.13*52:2 // sÃpi ÓuÓrÃva kaæsÃriæ $ k­«ïaæ kamalalocanam // ViP_5,27.13*52:3 // abhilëarasodÃraæ $ kim apy Ãste manas tayo÷ // ViP_5,27.13*52:4 // bhÅ«makasyÃtmajo rukmÅ $ bhujaÓÃlÅ raïotkaÂa÷ // ViP_5,27.13*52:5 // vÅro bibharti ya÷ spardhÃæ $ bhuvi bhÃrgavabhÅ«mayo÷ // ViP_5,27.13*52:6 // anujÃæ rukmiïÅæ d­pta÷ $ sa k­«ïenÃrthita÷ sadà // ViP_5,27.13*52:7 // na dadau kaæsadÃso 'yam $ iti dve«Ãd udÃharat // ViP_5,27.13*52:8 // tato jarÃsandhagirà $ ÓiÓupÃlÃya bhÆbhuje // ViP_5,27.13*52:9 // tÃæ dattam udyayau putrÅæ $ bhÅ«maka÷ putrasaæmate // ViP_5,27.13*52:10 // vasudevas vasu÷ putra÷ $ ÓiÓupÃlo 'tha tatpurÅm // ViP_5,27.13*52:11 // k­«ïÃdibhir v­«ïivÅrair $ varayÃtrÃnimantritai÷ // ViP_5,27.13*52:12 // dantavakrajarÃsandha- $ mukhyaiÓ ca saha rÃjabhi÷ // ViP_5,27.13*52:13 // sa vivÃhotsave prÃyÃd $ bhÅ«makeïÃbhipÆjita÷ // ViP_5,27.13*52:14 // bhavÃnÅpÆjitavyagrÃæ $ tatra locanacandrikÃm // ViP_5,27.13*52:15 // dadarÓa rukmiïÅæ k­«ïa÷ $ k­«ïasÃrÃyatek«aïÃm // ViP_5,27.13*52:16 // d­«Âvà tÃm atha vaikuïÂha÷ $ sotkaïÂhÃæ manmathÃkula÷ // ViP_5,27.13*52:17 // jahÃra paÓyatÃæ nÌïÃæ $ sahasà bhÅ«makÃtmajÃm // ViP_5,27.13*52:18 // na hatvà malinÃcÃraæ $ k­«ïaæ durnayakÃriïam // ViP_5,27.13*52:19 // svapuraæ samupe«yÃmi $ vÅravrataparicyuta÷ // ViP_5,27.13*52:20 // ity uktvà ratham Ãruhya $ vÅrair anugato n­pa÷ // ViP_5,27.13*52:21 // vÃtoddhÆtapatÃkÃgra÷ $ sa yayau nÃdayan diÓa÷ // ViP_5,27.13*52:22 // dÆrÃd ÃyÃntam Ãlokya $ rathastho rukmiïÅsakha÷ // ViP_5,27.13*52:23 // tasthau hari÷ parÃv­ttya $ karïÃntÃk­«ÂakÃrmuka÷ // ViP_5,27.13*52:24 // divyÃstravar«iïa÷ Óauric- $ chittvà sarvÃyudhÃny atha // ViP_5,27.13*52:25 // rukmiïaæ tÅvranÃrÃcair $ vivyÃdha h­daye nimi÷ // ViP_5,27.13*52:26 // mÆrcchite patite tasmin $ vidrute rÃjamaï¬ale // ViP_5,27.13*52:27 // rarak«a Óaurir dayayà $ rukmiïÃæ rukmiïÅgirà // ViP_5,27.13*52:28 // yÃte dvÃravatÅæ k­«ïe $ viniv­tte«u v­«ïi«u // ViP_5,27.13*52:29 // kuï¬inÃkhyaæ puraæ rukmÅ $ praviveÓa na lajjayà // ViP_5,27.13*52:30 // pratijayÃparityakta÷ $ pura÷ saævidadhe puram // ViP_5,27.13*52:31 // puraæ bhojakaÂaæ nÃma $ mÃnabhaÇgaæ vicintayan // ViP_5,27.13*52:32 // jayaÓriyam ivÃdÃya $ Óriyaæ mÆrtyantarÃgatÃm // ViP_5,27.13*52:33 // kÃmas tu vÃsudevÃæÓo $ dagdha÷ prÃkchÆdramanyunà // ViP_5,27.13*52:34 // dehopapattaye bhÆyas $ tam eva pratyapadyata // ViP_5,27.13*52:35 // sa eva xx vaidarbhyÃæ $ k­«ïavÅryasamudbhava÷ // ViP_5,27.13*52:36 // pradyumna iti vikhyÃta÷ $ arvato navama÷ pitu÷ // ViP_5,27.13*52:37 // taæ Óambara÷ kÃlarÆpÅ $ h­tvà tokam anirdiÓam // ViP_5,27.13*52:38 // sa viditvÃtmana÷ Óatruæ $ prÃsyodanvaty agÃd g­ham // ViP_5,27.13*52:39 // taæ nirjagÃra balavÃn $ mÅna÷ so 'py aparai÷ saha // ViP_5,27.13*52:40 // v­to jÃlena mahatà $ g­hÅto matsyajÅvibhi÷ // ViP_5,27.13*52:41 // taæ ÓambarÃya kaivartà $ upÃjahur upÃyanam // ViP_5,27.13*52:42 // sÆdà mahÃnasaæ nÅtvà $ vidyan svadhitinà drutam // ViP_5,27.13*52:43 // d­«Âvà tad udare bÃlaæ $ mÃyÃvatyai nyavedayan // ViP_5,27.13*52:44 // nÃrado 'kathayat sarvaæ $ tasyÃ÷ ÓaÇkitacetasa÷ // ViP_5,27.13*52:45 // bÃlasya tattvam utpattiæ $ matsyodaraniveÓanam // ViP_5,27.13*52:46 // sà ca kÃmasya vai patnÅ $ ratir nÃma yaÓasvinÅ // ViP_5,27.13*52:47 // patyur nirdagdhadehasya $ dehotpattiæ pratÅk«itÅ // ViP_5,27.13*52:48 // nirÆpità Óambareïa $ sà sÆpaudanasÃdhane // ViP_5,27.13*52:49 // kÃmadevaæ ÓiÓuæ buddhvà $ cakre snehaæ tadÃrbhake // ViP_5,27.13*52:50 // nÃtidÅrgheïa kÃlena $ sa kÃr«ïÅ rƬhayauvana÷ // ViP_5,27.13*52:51 // janayÃm Ãsa nÃrÅïÃæ $ vÅk«antÅnÃæ suvibhramam // ViP_5,27.13*52:52 // prasajjantÅæ tu tÃm Ãha $ sa kÃr«ïi÷ kamalek«aïÃm & mÃt­bhÃvÃm apÃhÃya % kim evaæ vartase 'nyathà // ViP_5,27.14 // sà cÃsmai kathayÃm Ãsa $ na putras tvaæ mameti vai & tanayaæ tvÃm ayaæ vi«ïor % h­tavÃn kÃlaÓambara÷ // ViP_5,27.15 // k«ipta÷ samudre matsyasya $ saæprÃpto jaÂharÃn mayà & sà tu roditi te mÃtà % kÃntÃdyÃpy ativatsalà // ViP_5,27.16 // parÃÓara uvÃca: ity ukta÷ Óambaraæ yuddhe $ pradyumna÷ sa samÃhvayat & krodhÃkulÅk­tamanà % yuyudhe ca mahÃbala÷ // ViP_5,27.17 // hatvà sainyam aÓe«aæ tu $ tasya daityasya mÃdhavi÷ & saptamÃyà vyatikramya % mÃyÃæ saæyuyuje '«ÂamÅm // ViP_5,27.18 // tayà jaghÃna taæ daityaæ $ mÃyayà kÃlaÓambaram & utpatya ca tayà sÃrdham % ÃjagÃma pitur g­ham // ViP_5,27.19 // anta÷pure nipatitaæ $ mÃyÃvatyà samanvitam & taæ d­«Âvà k­«ïasaækalpà % babhÆvu÷ k­«ïayo«ita÷ // ViP_5,27.20 // rukmiïÅ cÃvadat premïà $ sÃsrad­«Âir anindità & dhanyÃyà khalv ayaæ putro % vartate navayauvane // ViP_5,27.21 // asmin vayasi putro me $ pradyumno yadi jÅvati & sabhÃgyà jananÅ vatsa % tvayà kÃpi vibhÆ«ità // ViP_5,27.22 // athavà yÃd­Óa÷ sneho $ mama yÃd­g vapus tava & harer apatyaæ suvyaktaæ % bhavÃn vatsa bhavi«yati // ViP_5,27.23 // parÃÓara uvÃca: etasminn antare prÃpta÷ $ saha k­«ïena nÃrada÷ & anta÷puracarÃæ devÅæ % rukmiïÅæ prÃha har«ayan // ViP_5,27.24 // e«a te tanaya÷ subhru $ hatvà Óambaram Ãgata÷ & h­to yenÃbhavad bÃlo % bhavatyÃ÷ sÆtikÃg­hÃt // ViP_5,27.25 // iyaæ mÃyÃvatÅ bhÃryà $ tanayasyÃsya te satÅ & Óambarasya na bhÃryeyaæ % ÓrÆyatÃm atra kÃraïam // ViP_5,27.26 // manmathe tu gate nÃÓaæ $ tadudbhavaparÃyaïà & Óambaraæ mohayÃm Ãsa % mÃyÃrÆpeïa rÆpiïÅ // ViP_5,27.27 // vihÃrÃdyupabhoge«u $ rÆpaæ mÃyÃmayaæ Óubham & darÓayÃm Ãsa daityasya % tasyeyaæ madirek«aïà // ViP_5,27.28 // kÃmo 'vatÅrïa÷ putras te $ tasyeyaæ dayità rati÷ & viÓaÇkà nÃtra kartavyà % snu«eyaæ tava Óobhanà // ViP_5,27.29 // tato har«asamÃvi«Âà $ rukmiïÅ keÓavas tathà & nagarÅ ca samastà sà % sÃdhu sÃdhv ity abhëata // ViP_5,27.30 // cirana«Âena putreïa $ saægatÃæ prek«ya rukmiïÅm & avÃpa vismayaæ sarvo % dvÃravatyÃæ janas tadà // ViP_5,27.31 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe saptaviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: cÃrude«ïaæ sude«ïaæ ca $ cÃrudehaæ ca vÅryavÃn & su«eïaæ cÃruguptaæ ca % bhadracÃruæ tathà param // ViP_5,28.1 // cÃruvindaæ sucÃruæ ca $ cÃruæ ca balinÃæ varam & rukmiïy ajanayat putrÃn % kanyÃæ cÃrumatÅæ tathà // ViP_5,28.2 // anyÃÓ ca bhÃryÃ÷ k­«ïasya $ babhÆvu÷ sapta ÓobhanÃ÷ & kÃlindÅ mitravindà ca % satyà nÃgnajitÅ tathà // ViP_5,28.3 // devÅ jÃmbavatÅ cÃpi $ rohiïÅ kÃmarÆpiïÅ & madrarÃjasutà cÃnyà % suÓÅlà ÓÅlamaï¬anà // ViP_5,28.4 // sÃtrÃjitÅ satyabhÃmà $ lak«maïà cÃruhÃsinÅ & «o¬aÓÃsan sahasrÃïi % strÅïÃm anyÃni cakriïa÷ // ViP_5,28.5 // D3 ins., G3 ins. after 6ab: pradyumna÷ prathamas te«Ãæ $ sarve«Ãæ rukmiïÅsuta÷ // ViP_5,28.5*53 // pradyumno 'pi mahÃvÅryo $ rukmiïas tanayÃæ ÓubhÃm & svayaævarasthÃæ jagrÃha % sà ca taæ tanayaæ hare÷ // ViP_5,28.6 // tasyÃm asyÃbhavat putro $ mahÃbalaparÃkrama÷ & aniruddho raïe ruddho % vÅryodadhir ariædama÷ // ViP_5,28.7 // tasyÃpi rukmiïa÷ pautrÅæ $ varayÃm Ãsa keÓava÷ & dauhitrÃya dadau rukmÅ % tÃæ spardhann api Óauriïà // ViP_5,28.8 // tasyà vivÃhe rÃmÃdyà $ yÃdavà hariïà saha // ViP_5,28.9ab // T3, ed. VeÇk. ins.: kalyÃïÃrthaæ tata÷ sarve $ ye cÃnye bhÆbh­tas tathà // ViP_5,28.9ab*54 // rukmiïo nagaraæ jagmur $ nÃmnà bhojakaÂaæ dvija // ViP_5,28.9cd // vivÃhe tatra nirv­tte $ prÃdyumne÷ sumahÃtmana÷ & kaliÇgarÃjapramukhà % rukmiïaæ vÃkyam abruvan // ViP_5,28.10 // anak«aj¤o halÅ dyÆte $ tathÃsya vyasanaæ mahat & na jayÃmo balaæ kasmÃd % dyÆte nainaæ mahÃdyute // ViP_5,28.11 // parÃÓara uvÃca: tatheti tÃn Ãha n­pÃn $ rukmÅ balasamanvita÷ & sabhÃyÃæ saha rÃmeïa % cakre dyÆtaæ ca vai tadà // ViP_5,28.12 // sahasram ekaæ ni«kÃïÃæ $ rukmiïà vijito bala÷ & dvitÅye 'pi païe cÃnyat % sahasraæ rukmiïà jita÷ // ViP_5,28.13 // tato daÓasahasrÃïi $ ni«kÃïÃæ païam Ãdade & balabhadro 'jayat tÃni % rukmÅ dyÆtavidÃæ vara÷ // ViP_5,28.14 // tato jahÃsa svanavat $ kaliÇgÃdhipatir dvija & dantÃn vidarÓayan mƬho % rukmÅ cÃha madoddhata÷ // ViP_5,28.15 // avidyo 'yaæ mayà dyÆte $ baladeva÷ parÃjita÷ & mudhaivÃk«ÃvalepÃndho % yo 'vamene 'k«akovidÃn // ViP_5,28.16 // d­«Âvà kaliÇgarÃjÃnaæ $ prakÃÓadaÓanÃnanam & rukmiïaæ cÃpi durvÃkyaæ % kopaæ cakre halÃyudha÷ // ViP_5,28.17 // tata÷ kopaparÅtÃtmà $ ni«kakoÂiæ halÃyudha÷ & glahaæ jagrÃha rukmÅ ca % tadarthe 'k«Ãn apÃtayat // ViP_5,28.18 // ajayad baladevas taæ $ prÃhoccais taæ jitaæ mayà & mayeti rukmÅ prÃhoccair % alÅkoktair alaæ bala // ViP_5,28.19 // tvayokto 'yaæ glaha÷ satyaæ $ na mayai«o 'numodita÷ & evaæ tvayà ced vijitaæ % mayà na vijitaæ katham // ViP_5,28.20 // parÃÓara uvÃca: athÃntarik«e vÃg uccai÷ $ prÃha gambhÅranÃdinÅ & baladevasya taæ kopaæ % vardhayantÅ mahÃtmana÷ // ViP_5,28.21 // jitaæ balena dharmeïa $ rukmiïà bhëitaæ m­«Ã & anuktvÃpi vaca÷ kiæcit % k­taæ bhavati karmaïà // ViP_5,28.22 // tato bala÷ samutthÃya $ kopasaæraktalocana÷ & jaghÃnëÂÃpadenaiva % rukmiïaæ sa mahÃbala÷ // ViP_5,28.23 // kaliÇgarÃjaæ cÃdÃya $ visphurantaæ balÃd bala÷ & babha¤ja dantÃn kupito % yai÷ prakÃÓaæ jahÃsa sa÷ // ViP_5,28.24 // Ãk­«ya ca mahÃstambhaæ $ jÃtarÆpamayaæ bala÷ & jaghÃna ye 'nye tatpak«Ã÷ % bhÆbh­ta÷ kupito bala÷ // ViP_5,28.25 // tato hÃhÃk­taæ sarvaæ $ palÃyanaparaæ dvija & tad rÃjamaï¬alaæ sarvaæ % babhÆva kupite bale // ViP_5,28.26 // balena nihataæ Órutvà $ rukmiïaæ madhusÆdana÷ & novÃca kiæcin maitreya % rukmiïÅbalayor bhayÃt // ViP_5,28.27 // tato 'niruddham ÃdÃya $ k­todvÃhaæ dvijottama & dvÃrakÃm ÃjagÃmÃtha % yaducakraæ sa keÓava÷ // ViP_5,28.28 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe '«ÂÃviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: dvÃravatyÃæ tata÷ Óauriæ $ Óakras tribhuvaneÓvara÷ & ÃjagÃmÃtha maitreya % mattairÃvatap­«Âhaga÷ // ViP_5,29.1 // praviÓya dvÃrakÃæ so 'tha $ sametya hariïà tata÷ & kathayÃm Ãsa daityasya % narakasya vice«Âitam // ViP_5,29.2 // tvayà nÃthena devÃnÃæ $ manu«yatve 'pi ti«Âhatà & praÓamaæ sarvadu÷khÃni % nÅtÃni madhusÆdana // ViP_5,29.3 // tapasvijananÃÓÃya $ so 'ri«Âo dhenukas tathà & prav­tto yas tathà keÓÅ % te sarve nihatÃs tvayà // ViP_5,29.4 // kaæsa÷ kuvalayÃpŬa÷ $ pÆtanà bÃlaghÃtinÅ & nÃÓaæ nÅtÃs tvayà sarve % ye 'nye jagadupadravÃ÷ // ViP_5,29.5 // yu«maddordaï¬asadbuddhi- $ paritrÃte jagattraye & yajviyaj¤ÃæÓasaæprÃptyà % t­ptiæ yÃnti divaukasa÷ // ViP_5,29.6 // so 'haæ sÃmpratam ÃyÃto $ yannimittaæ janÃrdana & tac chrutvà tatpratÅkÃra- % prayatnaæ kartum arhasi // ViP_5,29.7 // bhaumo 'yaæ narako nÃma $ prÃgjyoti«apureÓvara÷ & karoti sarvabhÆtÃnÃm % upaghÃtam ariædama // ViP_5,29.8 // devasiddhÃsurÃdÅnÃæ $ n­pÃïÃæ ca janÃrdana & h­tvà hi so 'sura÷ kanyà % rurodha nijamandire // ViP_5,29.9 // chatraæ yat salilasrÃvi $ taj jahÃra pracetasa÷ & mandarasya tathà ӭÇgaæ % h­tavÃn maïiparvatam // ViP_5,29.10 // am­tasrÃviïÅ divye $ manmÃtu÷ k­«ïa kuï¬ale & jahÃra so 'suro 'dityà % vächaty airÃvataæ gajam // ViP_5,29.11 // durnÅtam etad govinda $ mayà tasya tavoditam & yad atra pratikartavyaæ % tat svayaæ parim­ÓyatÃm // ViP_5,29.12 // parÃÓara uvÃca: iti Órutvà smitaæ k­tvà $ bhagavÃn devakÅsuta÷ & g­hÅtvà vÃsavaæ haste % samuttasthau varÃsanÃt // ViP_5,29.13 // Á1,D2.5 ins.: cintayÃm Ãsa ca vibhur $ manasà pannagÃÓanam // ViP_5,29.13*55 // saæcintitam upÃruhya $ garu¬aæ gaganecaram & satyabhÃmÃæ samÃropya % yayau prÃgjyoti«aæ puram // ViP_5,29.14 // ÃruhyairÃvataæ nÃgaæ $ Óakro 'pi tridiÓÃlayam & tato jagÃma maitreya % paÓyatÃæ dvÃrakaukasÃm // ViP_5,29.15 // prÃgjyoti«apurasyÃsÅt $ samantÃc chatayojanam & Ãcità mauravai÷ pÃÓai÷ % k«urÃntair bhÆr dvijottama // ViP_5,29.16 // tÃæÓ ciccheda hari÷ pÃÓÃn $ k«iptvà cakraæ sudarÓanam & tato muru÷ samuttasthau % taæ jaghÃna ca keÓava÷ // ViP_5,29.17 // muros tu tanayÃn sapta $ sahasrÃæs tÃæs tato hari÷ & cakradhÃrÃgninirdagdhÃæÓ % cakÃra ÓalabhÃn iva // ViP_5,29.18 // hatvà muruæ hayagrÅvaæ $ tathà pa¤cajanaæ dvija & prÃgjyoti«apuraæ dhÅmÃæs % tvarÃvÃn samupÃdravat // ViP_5,29.19 // narakeïÃsya tatrÃbhÆn $ mahÃsainyena saæyuga÷ & k­«ïasya yatra govindo % jaghne daityÃn sahasraÓa÷ // ViP_5,29.20 // ÓastrÃstravar«aæ mu¤cantaæ $ taæ bhaumaæ narakaæ balÅ & k«iptvà cakraæ dvidhà cakre % cakrÅ daiteyacakrahà // ViP_5,29.21 // hate tu narake bhÆmir $ g­hÅtvÃditikuï¬ale & upatasthe jagannÃthaæ % vÃkyaæ cedam athÃbravÅt // ViP_5,29.22 // yadÃham uddh­tà nÃtha $ tvayà sÆkaramÆrtinà & tvatsparÓasaæbhava÷ putras % tadÃyaæ mayy ajÃyata // ViP_5,29.23 // so 'yaæ tvayaiva datto me $ tvayaiva vinipÃtita÷ & g­hÃïa kuï¬ale ceme % pÃlayÃsya ca saætatim // ViP_5,29.24 // bhÃrÃvataraïÃrthÃya $ mamaiva bhagavÃn imam & aæÓena lokam ÃyÃta÷ % prasÃdasumukha÷ prabho // ViP_5,29.25 // tvaæ kartà ca vikartà ca $ saæhartà prabhavo 'pyaya÷ & jagatÃæ tvaæ jagadrÆpa÷ % stÆyate 'cyuta kiæ tava // ViP_5,29.26 // vyÃpÅ vyÃpya÷ kriyà kartà $ kÃryaæ ca bhagavÃn yadà & sarvabhÆtÃtmabhÆtasya % stÆyate tava kiæ tadà // ViP_5,29.27 // paramÃtmà tvam Ãtmà ca $ bhÆtÃtmà cÃvyayo bhavÃn & yadà tadà stutir nÃsti % kimarthà te pravartate // ViP_5,29.28 // prasÅda sarvabhÆtÃtman $ narakeïa k­taæ hi yat & tat k«amyatÃm ado«Ãya % tvatsuta÷ sa nipÃtita÷ // ViP_5,29.29 // parÃÓara uvÃca: tatheti coktvà dharaïÅæ $ bhagavÃn bhÆtabhÃvana÷ & ratnÃni narakÃvÃsÃj % jagrÃha munisattama // ViP_5,29.30 // kanyÃpure sa kanyÃnÃæ $ «o¬aÓÃtulavikrama÷ & ÓatÃdhikÃni dad­Óe % sahasrÃïi mahÃmune // ViP_5,29.31 // caturdaæ«ÂrÃn gajÃæÓ cogrÃn $ «aÂsahasrÃn sa d­«ÂavÃn & kÃmbojÃnÃæ tathÃÓvÃnÃæ % niyutÃny ekaviæÓatim // ViP_5,29.32 // kanyÃs tÃÓ ca tathà nÃgÃæs $ tÃæÓ cÃÓvÃn dvÃrakÃæ purÅm & pre«ayÃm Ãsa govinda÷ % sadyo narakakiækarai÷ // ViP_5,29.33 // dad­Óe vÃruïaæ chatraæ $ tathaiva maïiparvatam & ÃropayÃm Ãsa harir % garu¬e patageÓvare // ViP_5,29.34 // Ãruhya ca svayaæ k­«ïa÷ $ satyabhÃmÃsahÃyavÃn & adityÃ÷ kuï¬ale dÃtuæ % jagÃma tridivÃlayam // ViP_5,29.35 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe ekonatriæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: garu¬o vÃruïaæ chatraæ $ tathaiva maïiparvatam & sabhÃryaæ ca h­«ÅkeÓaæ % lÅlayaiva vahan yayau // ViP_5,30.1 // tata÷ ÓaÇkham upÃdhmÃsÅt $ svargadvÃragato hari÷ & upatasthus tato devÃ÷ % sÃrghyapÃtrà janÃrdanam // ViP_5,30.2 // sa devair arcita÷ k­«ïo $ devamÃtur niveÓanam & sitÃbhraÓikharÃkÃraæ % praviÓya dad­Óe 'ditim // ViP_5,30.3 // sa tÃæ praïamya Óakreïa $ saha te kuï¬alottame & dadau narakanÃÓaæ ca % ÓaÓaæsÃsyai janÃrdana÷ // ViP_5,30.4 // tata÷ prÅtà jaganmÃtà $ dhÃtÃraæ jagatÃæ harim & tu«ÂÃvÃditir avyagrà % k­tvà tatpravaïaæ mana÷ // ViP_5,30.5 // aditir uvÃca: namas te puï¬arÅkÃk«a $ bhaktÃnÃm abhayaækara & sanÃtanÃtman sarvÃtman % bhÆtÃtman bhÆtabhÃvana // ViP_5,30.6 // praïetà manaso buddher $ indriyÃïÃæ guïÃtmaka & triguïÃtÅta nirdvandva % Óuddha sarvah­disthita // ViP_5,30.7 // sitadÅrghÃdini÷Óe«a- $ kalpanÃparivarjita & janmÃdibhir asaæsp­«Âa % svapnÃdiparivarjita // ViP_5,30.8 // saædhyà rÃtrir aho bhÆmir $ gaganaæ vÃyur ambu ca & hutÃÓano mano buddhir % bhÆtÃdis tvaæ tathÃcyuta // ViP_5,30.9 // s­«ÂisthitivinÃÓÃnÃæ $ kartà kart­patir bhavÃn & brahmavi«ïuÓivÃkhyÃbhir % ÃtmamÆrtibhir ÅÓvara // ViP_5,30.10 // devà yak«Ãs tathà daityà $ rÃk«asÃ÷ siddhapannagÃ÷ & kÆ«mÃï¬ÃÓ ca piÓÃcÃÓ ca % gandharvà manujÃs tathà // ViP_5,30.11 // paÓavo m­gÃ÷ pataægÃÓ ca $ tathaiva ca sarÅs­pÃ÷ // ViP_5,30.12ab // for 12ab Á2,D7 subst.: paÓava uragà mÅnà $ m­gÃÓ ca vanajÃtaya÷ // ViP_5,30.12ab*56:1 // kÅÂÃÓ caiva pataÇgÃÓ ca $ tathaiva ca sarÅs­pÃ÷ // ViP_5,30.12ab*56:2 // v­k«agulmalatÃvallÅ- $ samastat­ïajÃtaya÷ // ViP_5,30.12cd // sthÆlà madhyÃs tathà sÆk«mÃ÷ $ sÆk«mÃt sÆk«matarÃÓ ca ye & dehabhedà bhavÃn sarve % ye kecit pudgalÃÓrayÃ÷ // ViP_5,30.13 // mÃyà taveyam aj¤Ãta- $ paramÃrthÃtimohinÅ & anÃtmany Ãtmavij¤Ãnaæ % yayà mƬho nirudhyate // ViP_5,30.14 // V ins.: asve svam iti bhÃvo 'tra $ yat puæsÃm upajÃyate // ViP_5,30.14*57 // ahaæ mameti bhÃvo 'tra $ yat puæsÃm abhijÃyate & saæsÃramÃtur mÃyÃyÃs % tavaitan nÃtha ce«Âitam // ViP_5,30.15 // yai÷ svadharmaparair nÃtha $ narair ÃrÃdhito bhavÃn & te taranty akhilÃm etÃæ % mÃyÃm Ãtmavimuktaye // ViP_5,30.16 // brahmÃdyÃ÷ sakalà devà $ manu«yÃ÷ paÓavas tathà & vi«ïumÃyÃmahÃvarta- % mohÃndhatamasà v­tÃ÷ // ViP_5,30.17 // ÃrÃdhya tvÃm abhÅpsante $ kÃmÃn Ãtmabhavak«ayam & yad ete puru«Ã mÃyà % saiveyaæ bhagavaæs tava // ViP_5,30.18 // mayà tvaæ putrakÃminyà $ vairipak«ak«ayÃya ca & ÃrÃdhito na mok«Ãya % mÃyÃvilasitaæ hi tat // ViP_5,30.19 // kaupÅnÃcchÃdanaprÃyà $ vächà kalpadrumÃd api & jÃyate yad apuïyÃnÃæ % so 'parÃdha÷ svado«aja÷ // ViP_5,30.20 // tat prasÅdÃkhilajagan- $ mÃyÃmohakarÃvyaya & aj¤Ãnaæ j¤ÃnasadbhÃva- % bhÆtaæ bhÆteÓa nÃÓaya // ViP_5,30.21 // namas te cakrahastÃya $ ÓÃrÇgahastÃya te nama÷ & gadÃhastÃya te vi«ïo % ÓaÇkhahastÃya te nama÷ // ViP_5,30.22 // etat paÓyÃmi te rÆpaæ $ sthÆlacihnopalak«itam & na jÃnÃmi paraæ yat te % prasÅda parameÓvara // ViP_5,30.23 // parÃÓara uvÃca: adityaivaæ stuto vi«ïu÷ $ prahasyÃha surÃraïim & mÃtà devi tvam asmÃkaæ % prasÅda varadà bhava // ViP_5,30.24 // aditir uvÃca: evam astu yathecchà te $ tvam aÓe«ai÷ surÃsurai÷ & ajeya÷ puru«avyÃghra % martyaloke bhavi«yasi // ViP_5,30.25 // parÃÓara uvÃca: tato 'nantaram evÃsya $ ÓakrÃïÅsahitÃditim & satyabhÃmà praïamyÃha % prasÅdeti puna÷ puna÷ // ViP_5,30.26 // aditir uvÃca: matprasÃdÃn na te subhru $ jarà vairÆpyam eva ca & bhavi«yaty anavadyÃÇgÅ % sarvakÃlaæ bhavi«yasi // ViP_5,30.27 // parÃÓara uvÃca: adityà tu k­tÃnuj¤o $ devarÃjo janÃrdanam & yathÃvat pÆjayÃm Ãsa % bahumÃnapura÷saram // ViP_5,30.28 // D3.4,T1,G2, ed. VeÇk. ins.: ÓacÅ ca satyabhÃmÃyai $ pÃrijÃtasya pu«pakam // ViP_5,30.28*58:1 // na dadau mÃnu«Åæ matvà $ svayaæ pu«pair alaæk­tà // ViP_5,30.28*58:2 // tato dadarÓa k­«ïo 'pi $ satyabhÃmÃsahÃyavÃn & devodyÃnÃni h­dyÃni % nandanÃdÅni sattama // ViP_5,30.29 // dadarÓa ca sugandhìhyaæ $ ma¤jarÅpu«padhÃriïam & ÓaityÃhlÃdakaraæ tÃmra- % bÃlapallavaÓobhitam // ViP_5,30.30 // mathyamÃne 'm­te jÃtaæ $ jÃtarÆpopamatvacam & pÃrijÃtaæ jagannÃtha÷ % keÓava÷ keÓisÆdana÷ // ViP_5,30.31 // T3, ed. VeÇk. ins.: tuto«a paramaprÅtyà $ tarurÃjam anuttamam // ViP_5,30.31*59 // taæ d­«Âvà prÃha govindaæ $ satyabhÃmà dvijottama & kasmÃn na dvÃrakÃm e«a % nÅyate k­«ïa pÃdapa÷ // ViP_5,30.32 // yadi te tad vaca÷ satyaæ $ satyÃtyarthaæ priyeti me & madgehani«kuÂÃrthÃya % tad ayaæ nÅyatÃæ taru÷ // ViP_5,30.33 // na me jÃmbavatÅ tÃd­g $ abhÅ«Âà na ca rukmiïÅ & satye yathà tvam ity uktaæ % tvayà k­«ïÃsak­t priyam // ViP_5,30.34 // satyaæ tad yadi govinda $ nopacÃrak­taæ tava & tad astu pÃrijÃto 'yaæ % mama gehavibhÆ«aïam // ViP_5,30.35 // bibhratÅ pÃrijÃtasya $ keÓapak«eïa ma¤jarÅm & sapatnÅnÃm ahaæ madhye % Óobheyam iti kÃmaye // ViP_5,30.36 // G1 ins.: tathà xxx kà bhÆtvà $ ratim utpÃdayÃmi te // ViP_5,30.36*60:1 // rugmiïÅprabh­tibhyas te $ devÅbhyaÓ cÃtisundarÅ // ViP_5,30.36*60:2 // etena pÃrijÃtena $ bhavÃmi tava karmaïà // ViP_5,30.36*60:3 // yathÃhaæ mÃdhava vibho $ tathà mÃm adhikÃæ kuru // ViP_5,30.36*60:4 // parÃÓara uvÃca: ity ukta÷ sa prahasyainÃæ $ pÃrijÃtaæ garutmati & ÃropayÃm Ãsa haris % tam Æcur vanarak«iïa÷ // ViP_5,30.37 // bho ÓacÅ devarÃjasya $ mahi«Å tatparigraham & pÃrijÃtaæ na govinda % hartum arhasi pÃdapam // ViP_5,30.38 // ed. VeÇk. ins.: utpanno devarÃjÃya $ datta÷ so 'pi dadau puna÷ // ViP_5,30.38*61:1 // mahi«yai sumahÃbhÃga $ devyai Óacyai kutÆhalÃt // ViP_5,30.38*61:2 // ÓacÅvibhÆ«aïÃrthÃya $ devair am­tamanthane & utpÃdito 'yaæ na k«emÅ % g­hÅtvainaæ gami«yasi // ViP_5,30.39 // devarÃjo mukhaprek«o $ yasyÃs tasyÃ÷ parigraham & mau¬hyÃt prÃrthayase k«emÅ % g­hÅtvainaæ hi ko vrajet // ViP_5,30.40 // avaÓyam asya devendro $ ni«k­tiæ k­«ïa yÃsyati & vajrodyatakaraæ Óakram % anuyÃsyanti cÃmarÃ÷ // ViP_5,30.41 // tad alaæ sakalair devair $ vigraheïa tavÃcyuta & vipÃkakaÂu yat karma % tan na Óaæsanti paï¬itÃ÷ // ViP_5,30.42 // parÃÓara uvÃca: ity ukte tair uvÃcaitÃn $ satyabhÃmÃtikopinÅ & kà ÓacÅ pÃrijÃtasya % ko và Óakra÷ surÃdhipa÷ // ViP_5,30.43 // sÃmÃnya÷ sarvalokÃnÃæ $ yady e«o 'm­tamanthane & samutpanna÷ surÃ÷ kasmÃd % eko g­hïÃti vÃsava÷ // ViP_5,30.44 // yathà sudhà yathaivendur $ yathà ÓrÅr vanarak«iïa÷ & sÃmÃnya÷ sarvalokasya % pÃrijÃtas tathà druma÷ // ViP_5,30.45 // bhart­bÃhumahÃgarvÃd $ ruïaddhy enam atho ÓacÅ & tat kathyatÃm alaæ k«Ãntyà % satyà hÃrayati drumam // ViP_5,30.46 // kathyatÃæ ca drutaæ gatvà $ paulomyà vacanaæ mama & satyabhÃmà vadaty etad % iti garvoddhatÃk«aram // ViP_5,30.47 // yadi tvaæ dayità bhartur $ yadi vaÓya÷ patis tava & madbhartur harato v­k«aæ % tat kÃraya nivÃraïam // ViP_5,30.48 // jÃnÃmi te patiæ Óakraæ $ jÃnÃmi tridaÓeÓvaram & pÃrijÃtaæ tathÃpy enaæ % mÃnu«Å hÃrayÃmi te // ViP_5,30.49 // parÃÓara uvÃca: ity uktà rak«iïo gatvà $ Óacyà Æcur yathoditam & ÓacÅ cotsÃhayÃm Ãsa % tridaÓÃdhipatiæ patim // ViP_5,30.50 // tata÷ samastadevÃnÃæ $ sainyai÷ pariv­to harim & prayayau pÃrijÃtÃrtham % indro yodhayituæ dvija // ViP_5,30.51 // tata÷ parighanistriæÓa- $ gadÃÓÆlavarÃyudhÃ÷ & babhÆvus tridaÓÃ÷ sajjÃ÷ % Óakre vajrakare sthite // ViP_5,30.52 // tato nirÅk«ya govindo $ nÃgarÃjopari sthitam & Óakraæ devaparÅvÃraæ % yuddhÃya samupasthitam // ViP_5,30.53 // cakÃra ÓaÇkhanirgho«aæ $ diÓa÷ Óabdena pÆrayan & mumoca ca ÓaravrÃtaæ % sahasrÃyutasaæmitam // ViP_5,30.54 // tato diÓo nabhaÓ caiva $ d­«Âvà ÓaraÓatÃcitam & mumucus tridaÓÃ÷ sarve % astraÓastrÃïy anekaÓa÷ // ViP_5,30.55 // ekaikaæ Óastram astraæ ca $ devair muktaæ sahasradhà & ciccheda lÅlayaiveÓo % jagatÃæ madhusÆdana÷ // ViP_5,30.56 // pÃÓaæ salilarÃjasya $ samÃk­«yoragÃÓana÷ & cakÃra khaï¬aÓaÓ ca¤cvà % bÃlapannagadehavat // ViP_5,30.57 // yamena prahitaæ daï¬aæ $ gadÃvik«epakhaï¬itam & p­thivyÃæ pÃtayÃm Ãsa % bhagavÃn devakÅsuta÷ // ViP_5,30.58 // ÓibikÃæ ca dhaneÓasya $ cakreïa tilaÓo vibhu÷ & cakÃra Óaurir arkaæ ca % d­«Âid­«Âaæ hataujasam // ViP_5,30.59 // nÅto 'gni÷ ÓataÓo bÃïair $ drÃvità vasavo diÓa÷ & cakravicchinnaÓÆlÃgrà % rudrà bhuvi nipÃtitÃ÷ // ViP_5,30.60 // sÃdhyà viÓve ca maruto $ gandharvÃÓ caiva sÃyakai÷ & ÓÃrÇgeïa preritair astà % vyomni ÓÃlmalitÆlavat // ViP_5,30.61 // garutmÃn api vaktreïa $ pak«ÃbhyÃæ nakharÃÇkurai÷ & bhak«ayaæs tìayan devÃn % dÃrayaæÓ ca cacÃra vai // ViP_5,30.62 // tata÷ Óarasahasreïa $ devendramadhusÆdanau & parasparaæ vavar«Ãte % dhÃrÃbhir iva toyadau // ViP_5,30.63 // airÃvatena garu¬o $ yuyudhe tatra saækule & devai÷ samastair yuyudhe % Óakreïa ca janÃrdana÷ // ViP_5,30.64 // chinne«v aÓe«abÃïe«u $ Óastre«v astre«u ca tvaran & jagrÃha vÃsavo vajraæ % k­«ïaÓ cakraæ sudarÓanam // ViP_5,30.65 // tato hÃhÃk­taæ sarvaæ $ trailokyaæ dvijasattama & vajracakradharau d­«Âvà % devarÃjajanÃrdanau // ViP_5,30.66 // k«iptaæ vajram athendreïa $ jagrÃha bhagavÃn hari÷ & na mumoca tathà cakraæ % Óakraæ ti«Âheti cÃbravÅt // ViP_5,30.67 // praïa«Âavajraæ devendraæ $ garu¬ak«atavÃhanam & satyabhÃmÃbravÅd vÅraæ % palÃyanaparÃyaïam // ViP_5,30.68 // trailokyeÓvara no yuktaæ $ ÓacÅbhartu÷ palÃyanam & pÃrijÃtasragÃbhogà % tvÃm upasthÃsyate ÓacÅ // ViP_5,30.69 // kÅd­Óaæ devarÃjyaæ te $ pÃrijÃtasragujjvalÃm & apaÓyato yathà pÆrvaæ % praïayÃbhyÃgatÃæ ÓacÅm // ViP_5,30.70 // alaæ Óakra prayÃtena $ na vrŬÃæ gantum arhasi & nÅyatÃæ pÃrijÃto 'yaæ % devÃ÷ santu gatavyathÃ÷ // ViP_5,30.71 // patigarvÃvalepena $ bahumÃnapura÷saram & na dadarÓa g­hÃyÃtÃm % upacÃreïa mÃæ ÓacÅ // ViP_5,30.72 // strÅtvÃd agurucittÃhaæ $ svabhart­ÓlÃghanÃparà & tata÷ k­tavatÅ Óakra % bhavatà saha vigraham // ViP_5,30.73 // tad alaæ pÃrijÃtena $ parasvena h­tena na÷ & rÆpeïa garvità sà tu % bhartrà strÅ kà na garvità // ViP_5,30.74 // parÃÓara uvÃca: ity ukto vai nivav­te $ devarÃjas tayà dvija & prÃha cainÃm alaæ caï¬i % sakhi khedÃtivistarai÷ // ViP_5,30.75 // na cÃpi sargasaæhÃra- $ sthitikartÃkhilasya ya÷ & jitasya tena me vrŬà % jÃyate viÓvarÆpiïà // ViP_5,30.76 // yasmi¤ jagat sakalam etad anÃdimadhye $ yasmÃd yataÓ ca na bhavi«yati sarvabhÆtÃt & tenodbhavapralayapÃlanakÃraïena % vrŬà kathaæ bhavati devi nirÃk­tasya // ViP_5,30.77 // sakalabhuvanasÆtir mÆrtir asyÃïusÆk«mà $ viditasakalavedyair j¤Ãyate yasya nÃnyai÷ & tam ajam ak­tam ÅÓaæ ÓÃÓvataæ svecchayainaæ % jagadupak­timartyaæ ko vijetuæ samartha÷ // ViP_5,30.78 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe triæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: saæstuto bhagavÃn itthaæ $ devarÃjena keÓava÷ & prahasya bhÃvagambhÅram % uvÃcendraæ dvijottama // ViP_5,31.1 // bhagavÃn uvÃca: devarÃjo bhavÃn indro $ vayaæ martyà jagatpate & k«antavyaæ bhavataivaitad % aparÃdhak­taæ mama // ViP_5,31.2 // pÃrijÃtataruÓ cÃyaæ $ nÅyatÃm ucitÃspadam & g­hÅto 'yaæ mayà Óakra % satyÃvacanakÃraïÃt // ViP_5,31.3 // vajraæ cedaæ g­hÃïa tvaæ $ yad grastaæ prahitaæ tvayà & tavaivaitat praharaïaæ % Óakra vairividÃraïam // ViP_5,31.4 // Óakra uvÃca: vimohayasi mÃm ÅÓa $ martyo 'ham iti kiæ vadan & jÃnÅmas tvÃæ bhagavato % na tu sÆk«mavido vayam // ViP_5,31.5 // yo 'si so 'si jagattrÃïa- $ prav­ttau nÃtha saæsthita÷ & jagata÷ Óalyani«kar«aæ % karo«y asurasÆdana // ViP_5,31.6 // nÅyatÃæ pÃrijÃto 'yaæ $ k­«ïa dvÃravatÅæ purÅm & martyaloke tvayà mukte % nÃyaæ saæsthÃsyate bhuvi // ViP_5,31.7 // D3.4,T,G1.3,M3,ed. VeÇk. ins.: devadeva jagannÃtha $ k­«ïa vi«ïo mahÃbhuja // ViP_5,31.7*62:1 // ÓaÇkhacakragadÃpÃïe $ ÓÃrÇgÃsidhara mÃdhava // ViP_5,31.7*62:2 // parÃÓara uvÃca: tathety uktvà ca devendram $ ÃjagÃma bhuvaæ hari÷ & prasaktai÷ siddhagandharvai÷ % stÆyamÃna÷ surar«ibhi÷ // ViP_5,31.8 // D5 ins. after 7, whereas Á2,D7 ins. after 8: Ãgami«yati deveÓa $ svayam eva trivi«Âapam // ViP_5,31.8*63 // tata÷ ÓaÇkham upÃdhmÃya $ dvÃrakopari saæsthita÷ & har«am utpÃdayÃm Ãsa % dvÃrakÃvÃsinÃæ dvija // ViP_5,31.9 // avatÅryÃtha garu¬Ãt $ satyabhÃmÃsahÃyavÃn & ni«kuÂe sthÃpayÃm Ãsa % pÃrijÃtaæ mahÃtarum // ViP_5,31.10 // yam abhyetya jana÷ sarvo $ jÃtiæ smarati paurvikÅm & vÃsyate yasya pu«pottha- % gandhenorvÅ triyojanam // ViP_5,31.11 // tatas te yÃdavÃ÷ sarve $ dehabandhÃn amÃnu«Ãn & dad­Óu÷ pÃdape tasmin % kurvato mukhadarÓanam // ViP_5,31.12 // kiækarai÷ samupÃnÅtaæ $ hastyaÓvÃdi tato dhanam & striyaÓ ca k­«ïo jagrÃha % narakasya parigrahÃn // ViP_5,31.13 // D3.4,T1,G2-3,ed. ins. after 13ab: vibhajya pradadau k­«ïo $ bÃndhavÃnÃæ mahÃmati÷ // ViP_5,31.13*64 // tata÷ kÃle Óubhe prÃpte $ upayeme janÃrdana÷ & tÃ÷ kanyà narakeïÃsan % sarvato yÃ÷ samÃh­tÃ÷ // ViP_5,31.14 // ekasminn eva govinda÷ $ kÃle tÃsÃæ mahÃmune & jagrÃha vidhivat pÃïÅn % p­thaggehe«u dharmata÷ // ViP_5,31.15 // «o¬aÓastrÅsahasrÃïi $ Óatam ekaæ tathÃdhikam & tÃvanti cakre rÆpÃïi % bhagavÃn madhusÆdana÷ // ViP_5,31.16 // ekaikaÓyena tÃ÷ kanyà $ menire madhusÆdana÷ & mamaiva pÃïigrahaïaæ % bhagavÃn k­tavÃn iti // ViP_5,31.17 // niÓÃsu ca jagatsra«Âà $ tÃsÃæ gehe«u keÓava÷ & uvÃsa vipra sarvÃsÃæ % viÓvarÆpadharo hari÷ // ViP_5,31.18 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe ekatriæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: pradyumnÃdyà hare÷ putrà $ rukmiïyÃ÷ kathitÃs tava & bhÃnuæ bhaimarikaæ caiva % satyabhÃmà vyajÃyata // ViP_5,32.1 // dÅptimanta÷ prayak«Ãdyà $ rohiïyÃs tanayà hare÷ & babhÆvur jÃmbavatyÃæ ca % sÃmbÃdyà bÃhuÓÃlina÷ // ViP_5,32.2 // tanayà bhadravindÃdyà $ nÃgnajityÃæ mahÃbalÃ÷ & saægrÃmajitpradhÃnÃs tu % ÓaibyÃyÃÓ cÃbhavan sutÃ÷ // ViP_5,32.3 // v­kÃdyÃÓ ca sutà mÃdryÃæ $ gÃtravatpramukhÃn sutÃn & avÃpa lak«maïà putrÃ÷ % kÃlindyÃÓ ca ÓrutÃdaya÷ // ViP_5,32.4 // anyÃsÃæ caiva bhÃryÃïÃæ $ samutpannÃni cakriïa÷ & a«ÂÃyutÃni putrÃïÃæ % sahasrÃïÃæ Óataæ tathà // ViP_5,32.5 // pradyumna÷ prathamas te«Ãæ $ sarve«Ãæ rukmiïÅsuta÷ & pradyumnÃd aniruddho 'bhÆd % vajras tasmÃd ajÃyata // ViP_5,32.6 // aniruddho raïe ruddho $ bale÷ pautrÅæ mahÃbala÷ & bÃïasya tanayÃm Æ«Ãm % upayeme dvijottama // ViP_5,32.7 // yatra yuddham abhÆd ghoraæ $ hariÓaækarayor mahat & chinnaæ sahasraæ bÃhÆnÃæ % yatra bÃïasya cakriïà // ViP_5,32.8 // maitreya uvÃca: kathaæ yuddham abhÆd brahmann $ u«Ãrthe harak­«ïayo÷ & kathaæ k«ayaæ ca bÃïasya % bÃhÆnÃæ k­tavÃn hari÷ // ViP_5,32.9 // etat sarvaæ mahÃbhÃga $ mamÃkhyÃtuæ tvam arhasi & mahat kautÆhalaæ jÃtaæ % kathÃæ Órotum imÃæ hare÷ // ViP_5,32.10 // parÃÓara uvÃca: u«Ã bÃïasutà vipra $ pÃrvatÅæ saha Óambhunà & krŬantÅm upalak«yoccai÷ % sp­hÃæ cakre tadÃÓrayÃm // ViP_5,32.11 // tata÷ sakalacittaj¤Ã $ gaurÅ tÃm Ãha bhÃminÅm & alam atyarthatÃpena % bhartrà tvam api raæsyase // ViP_5,32.12 // ityukte sà tadà cakre $ kadeti matim Ãtmana÷ & ko và bhartà mamety enÃæ % punar apy Ãha pÃrvatÅ // ViP_5,32.13 // vaiÓÃkhaÓukladvÃdaÓyÃæ $ svapne yo 'bhibhavaæ tava & kari«yati sa te bhartà % rÃjaputri bhavi«yati // ViP_5,32.14 // parÃÓara uvÃca: tasyÃæ tithau pumÃn svapne $ yathà devyà udÅritam & tathaivÃbhibhavaæ cakre % rÃgaæ cakre ca tatra sà // ViP_5,32.15 // tata÷ prabuddhà puru«am $ apaÓyantÅ samutsukà & kva gato 'sÅti nirlajjà % maitreyoktavatÅ sakhÅm // ViP_5,32.16 // bÃïasya mantrÅ kumbhÃï¬a÷ $ citralekhà ca tatsutà & tasyÃ÷ sakhy abhavat sà ca % prÃha ko 'yaæ tvayocyate // ViP_5,32.17 // yadà lajjÃkulà nÃsyai $ kathayÃm Ãsa sà sakhÅ & tadà viÓvÃsam ÃnÅya % sarvam evÃbhyavÃdayat // ViP_5,32.18 // viditÃrthÃæ tu tÃm Ãha $ punar Æ«Ã yathoditam & devyà tathaiva tatprÃptau % yo 'bhyupÃya÷ kuru«va tam // ViP_5,32.19 // D3.4,T1.3,G3,M4,ed. VeÇk. ins.: citralekhovÃca: durvij¤eyam idaæ vastu $ prÃptuæ cÃpi na Óakyate // ViP_5,32.19*65:1 // tathÃpi kaÓcit kartavya÷ $ upakÃra÷ priye tava // ViP_5,32.19*65:2 // saptëÂadinaparyantaæ $ kÃlaæ tÃvat pratÅk«yatÃm // ViP_5,32.19*65:3 // ity uktvÃbhyantarag­haæ $ gatvopÃyam athÃkarot // ViP_5,32.19*65:4 // parÃÓara uvÃca: tata÷ paÂe surÃn daityÃn $ gandharvÃæÓ ca pradhÃnata÷ & manu«yÃæÓ cÃbhilikhyÃsyai % citralekhà vyadarÓayat // ViP_5,32.20 // apÃsya sà tu gandharvÃæs $ tathoragasurÃsurÃn & manu«ye«u dadau d­«Âiæ % te«v apy andhakav­«ïi«u // ViP_5,32.21 // k­«ïarÃmau vilokyÃsÅt $ subhrÆr lajjÃja¬eva sà & pradyumnadarÓane vrŬÃ- % d­«Âiæ ninye 'nyato dvija // ViP_5,32.22 // d­«ÂamÃtre tata÷ kÃnte $ pradyumnatanaye dvija & d­«ÂvÃtyarthavilÃsinyà % lajjà kvÃpi nirÃk­tà // ViP_5,32.23 // so 'yaæ so 'yam itÅty ukte $ tayà sà yogagÃminÅ // ViP_5,32.24ab // After 24ab, D3.4.6,T1.3,G3.M3,ed. VeÇk. ins.: citralekhÃbravÅd enÃm $ u«Ãæ bÃïasutÃæ tadà // ViP_5,32.24ab*66:1 // ayaæ k­«ïasya pautras te $ bhartà devyà prasÃdita÷ // ViP_5,32.24ab*66:2 // aniruddha iti khyÃta÷ $ prakhyÃta÷ priyadarÓana÷ // ViP_5,32.24ab*66:3 // prÃpno«i yadi bhartÃram $ imaæ prÃptaæ tvayÃkhilam // ViP_5,32.24ab*66:4 // du«praveÓà purÅ pÆrvaæ $ dvÃrakà haripÃlità // ViP_5,32.24ab*66:5 // tathÃpi yatnÃd bhartÃram $ Ãnayi«yÃmi te sakhi // ViP_5,32.24ab*66:6 // rahasyam etad vaktavyaæ $ na kasyacid api priye // ViP_5,32.24ab*66:7 // acirÃd Ãgami«yÃmi $ sahasva virahaæ mama // ViP_5,32.24ab*66:8 // yayau dvÃravatÅm Æ«Ãæ $ samÃÓvÃsya tata÷ sakhÅm // ViP_5,32.24cd // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe dvÃtriæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: bÃïo 'pi praïipatyÃgre $ maitreyÃha trilocanam & deva bÃhusahasreïa % nirviïïo 'haæ vinÃhavam // ViP_5,33.1 // kaccin mamai«Ãæ bÃhÆnÃæ $ sÃphalyajanako raïa÷ & bhavi«yati vinà yuddhaæ % bhÃrÃya mama kiæ bhujai÷ // ViP_5,33.2 // Óaækara uvÃca: mayÆradhvajabhaÇgas te $ yadà bÃïa bhavi«yati & piÓitÃÓijanÃnandaæ % prÃpsyase tvaæ tadà raïam // ViP_5,33.3 // parÃÓara uvÃca: tata÷ praïamya mudita÷ $ Óambhum abhyÃgato g­ham & bhagnaæ ca dhvajam Ãlokya % h­«Âo har«Ãntaraæ yayau // ViP_5,33.4 // etasminn eva kÃle tu $ yogavidyÃbalena tam & aniruddham athÃninye % citralekhà varÃpsarÃ÷ // ViP_5,33.5 // kanyÃnta÷puramadhye taæ $ ramamÃïaæ saho«ayà & vij¤Ãya rak«iïo gatvà % ÓaÓaæsur daityabhÆpate÷ // ViP_5,33.6 // vyÃdi«Âaæ kiækarÃïÃæ tu $ sainyaæ tena mahÃtmanà & jaghÃna parighaæ loham % ÃdÃya paravÅrahà // ViP_5,33.7 // hate«u te«u bÃïo 'pi $ rathasthas tadvadhodyata÷ & yudhyamÃno yathÃÓakti % yadà vÅryeïa nirjita÷ // ViP_5,33.8 // mÃyayà yuyudhe tena $ sa tadà mantricodita÷ & tatas taæ pannagÃstreïa % babandha yadunandanam // ViP_5,33.9 // dvÃravatyÃæ kva yÃto 'sÃv $ aniruddheti jalpatÃm & yadÆnÃm Ãcacak«e taæ % baddhaæ bÃïena nÃrada÷ // ViP_5,33.10 // taæ Óoïitapure Órutvà $ nÅtaæ vidyÃvidagdhayà & yo«ità pratyayaæ jagmur % yÃdavà nÃmarair iti // ViP_5,33.11 // tato garu¬am Ãruhya $ sm­tamÃtrÃgataæ hari÷ & balapradyumnasahito % bÃïasya prayayau puram // ViP_5,33.12 // purÅpraveÓe pramathair $ yuddham ÃsÅn mahÃtmana÷ & yayau bÃïapurÃbhyÃÓaæ % nÅtvà tÃn saæk«ayaæ hari÷ // ViP_5,33.13 // tatas tripÃdas triÓirà $ jvaro mÃheÓvaro mahÃn & bÃïarak«Ãrtham atyarthaæ % yuyudhe ÓÃrÇgadhanvanà // ViP_5,33.14 // tadbhasmasparÓasaæbhÆta- $ tÃpa÷ k­«ïÃÇgasaægamÃt & avÃpa baladevo 'pi % Óramam ÃmÅlitek«aïa÷ // ViP_5,33.15 // tata÷ sa yuddhyamÃnas tu $ sahadevena ÓÃrÇgiïà & vai«ïavena jvareïÃÓu % k­«ïadehÃn nirÃk­ta÷ // ViP_5,33.16 // nÃrÃyaïabhujÃghÃta- $ paripŬanavihvalam & taæ vÅk«ya k«amyatÃm asyety % Ãha deva÷ pitÃmaha÷ // ViP_5,33.17 // tataÓ ca k«Ãntam eveti $ proktvà taæ vai«ïavaæ jvaram & Ãtmany eva layaæ ninye % bhagavÃn madhusÆdana÷ // ViP_5,33.18 // D3,G2.3 G2.3 in marg. ins.: evam ukto bhagavatà $ praïipatya jvaro 'bravÅt // ViP_5,33.18*67:1 // devadeva mahÃdeva $ praïatÃrtiharÃcyuta // ViP_5,33.18*67:2 // mama tvayà samaæ yuddhaæ $ ye smari«yanti mÃnavÃ÷ & vijvarÃs te bhavi«yantÅty % uktvà cainaæ yayau jvara÷ // ViP_5,33.19 // tato 'gnÅn bhagavÃn pa¤ca $ jitvà nÅtvà tathà k«ayam & dÃnavÃnÃæ balaæ vi«ïuÓ % cÆrïayÃm Ãsa lÅlayà // ViP_5,33.20 // tata÷ samastasainyena $ daiteyÃnÃæ bale÷ suta÷ & yuyudhe ÓaækaraÓ caiva % kÃrtikeyaÓ ca Óauriïà // ViP_5,33.21 // hariÓaækarayor yuddham $ atÅvÃsÅt sudÃruïam & cuk«ubhu÷ sakalà lokÃ÷ % yatrÃstrÃæÓupratÃpitÃ÷ // ViP_5,33.22 // pralayo 'yam aÓe«asya $ jagato nÆnam Ãgata÷ & menire tridaÓà yatra % vartamÃne mahÃhave // ViP_5,33.23 // D7 ins.: devÃÓ ca bhayasaætrastÃ÷ $ prÃrthayantas tato harim // ViP_5,33.23*68:1 // prÃrthita÷ ÓaækaraÓ cÃpi $ parÃjayaæ g­hÅtavÃn // ViP_5,33.23*68:2 // j­mbhaïÃstreïa govindo $ j­mbhayÃm Ãsa Óaækaram & tata÷ praïeÓur daiteyÃ÷ % pramathÃÓ ca samantata÷ // ViP_5,33.24 // j­mbhÃbhibhÆtas tu haro $ rathopastha upÃviÓat & na ÓaÓÃka tadà yoddhuæ % k­«ïenÃkli«Âakarmaïà // ViP_5,33.25 // garu¬ak«atavÃhaÓ ca $ pradyumnÃstranipŬita÷ & k­«ïahuækÃranirdhÆta- % ÓaktiÓ cÃpayayau guha÷ // ViP_5,33.26 // D7,T1 ins.: pramathÃnÃæ tata÷ sainyaæ $ bÃïavar«Ãd anÅnaÓat // ViP_5,33.26*69 // j­mbhite Óaækare na«Âe $ daityasainye guhe jite & nÅte pramathasainye ca % saæk«ayaæ ÓÃrÇgadhanvanà // ViP_5,33.27 // nandÅÓasaæg­hÅtÃÓvam $ adhirƬho mahÃratham & bÃïas tatrÃyayau yoddhuæ % k­«ïakÃr«ïibalai÷ saha // ViP_5,33.28 // balabhadro mahÃvÅryo $ bÃïasainyam anekadhà & vivyÃdha bÃïai÷ prabhraÓya % dharmataÓ cÃpalÃyata // ViP_5,33.29 // Ãk­«ya lÃÇgalÃgreïa $ musalenÃvapothitam & balaæ balena dad­Óe % bÃïo bÃïaiÓ ca cakriïà // ViP_5,33.30 // tata÷ k­«ïasya bÃïena $ yuddham ÃsÅt samantata÷ // ViP_5,33.31 // parasparam i«Æn dÅptÃn $ kÃyatrÃïavibhedakÃn & k­«ïaÓ ciccheda bÃïais tÃn % bÃïena prahitÃn ÓarÃn \ bibheda keÓavaæ bÃïo # bÃïaæ vivyÃdha cakrabh­t // ViP_5,33.32 // mumucÃte tathÃstrÃïi $ bÃïak­«ïau jigÅ«ayà & parasparaæ k«atiparau % paramÃmar«iïau dvija // ViP_5,33.33 // chidyamÃne«v aÓe«e«u $ Óare«v astre ca sÅdati & prÃcuryeïa harir bÃïaæ % hantuæ cakre tato mana÷ // ViP_5,33.34 // tato 'rkaÓatasaæghÃta- $ tejasa÷ sad­Óadyuti÷ & jagrÃha daityacakrÃrir % hariÓ cakraæ sudarÓanam // ViP_5,33.35 // mu¤cato bÃïanÃÓÃya $ tac cakraæ madhuvidvi«a÷ & nagnà daiteyavidyÃbhÆt % koÂavÅ purato hare÷ // ViP_5,33.36 // tÃm agrato harir d­«Âvà $ mÅlitÃk«a÷ sudarÓanam & mumoca bÃïam uddiÓya % chettuæ bÃhuvanaæ ripo÷ // ViP_5,33.37 // krameïa tat tu bÃhÆnÃæ $ bÃïasyÃcyutacoditam & chedaæ cakre 'surÃpÃsta- % Óastraughak«apaïÃd­tam // ViP_5,33.38 // chinne bÃhuvane tat tu $ karasthaæ madhusÆdana÷ & mumuk«ur bÃïanÃÓÃya % vij¤Ãtas tripuradvi«Ã // ViP_5,33.39 // sa upetyÃha govindaæ $ sÃmapÆrvam umÃpati÷ & vilokya bÃïaæ dordaï¬ac- % chedÃs­ksrÃvavar«iïam // ViP_5,33.40 // Óaækara uvÃca: k­«ïa k­«ïa jagannÃtha $ jÃne tvÃæ puru«ottamam & pareÓaæ paramÃtmÃnam % anÃdinidhanaæ param // ViP_5,33.41 // devatiryaÇmanu«ye«u $ ÓarÅragrahaïÃtmikà & lÅleyaæ sarvabhÆtasya % tava ce«Âopalak«aïà // ViP_5,33.42 // tat prasÅdÃbhayaæ dattaæ $ bÃïasyÃsya mayà prabho & tat tvayà nÃn­taæ kÃryaæ % yan mayà vyÃh­taæ vaca÷ // ViP_5,33.43 // asmatsaæÓrayav­ddho 'yaæ $ nÃparÃdhyas tavÃvyaya & mayà dattavaro daityas % tatas tvÃæ k«amayÃmy aham // ViP_5,33.44 // parÃÓara uvÃca: ity ukta÷ prÃha govinda÷ $ ÓÆlapÃïim umÃpatim & prasannavadano bhÆtvà % gatÃmar«o 'suraæ prati // ViP_5,33.45 // bhagavÃn uvÃca: yu«maddattavaro bÃïo $ jÅvatÃm e«a Óaækara & tvadvÃkyagauravÃd etan % mayà cakraæ nivartitam // ViP_5,33.46 // tvayà yad abhayaæ dattaæ $ tad dattam akhilaæ mayà & matto 'vibhinnam ÃtmÃnaæ % dra«Âum arhasi Óaækara // ViP_5,33.47 // yo 'haæ sa tvaæ jagac cedaæ $ sadevÃsuramÃnu«am // ViP_5,33.48ab // T1.3,ed. VeÇk. ins.: matto nÃnyad aÓe«aæ yat $ tat tvaæ j¤Ãtum ihÃrhasi // ViP_5,33.48ab*70 // avidyÃmohitÃtmÃna÷ $ puru«Ã bhinnadarÓina÷ // ViP_5,33.48cd // T1.3,ed. VeÇk. ins.: vadanti bhedaæ paÓyanti $ cÃvayor antaraæ hara // ViP_5,33.48*71:1 // prasanno 'haæ gami«yÃmi $ tvaæ gaccha v­«abhadhvaja // ViP_5,33.48*71:2 // parÃÓara uvÃca: ity uktvà prayayau k­«ïa÷ $ prÃdyumnir yatra ti«Âhati & tadbandhaphaïino neÓur % garu¬ÃnilaÓo«itÃ÷ // ViP_5,33.49 // tato 'niruddham Ãropya $ sapatnÅkaæ garutmati & Ãjagmur dvÃrakÃæ rÃma- % kÃr«ïidÃmodarÃ÷ purÅm // ViP_5,33.50 // T3,ed. VeÇk. ins.: putrapautrai÷ pariv­tas $ tatra reme janÃrdana÷ // ViP_5,33.50*72:1 // devÅbhi÷ satataæ vipra $ bhÆbhÃrataraïecchayà // ViP_5,33.50*72:2 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe trayastriæÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: cakre karma mahac chaurir $ bibhrÃïo mÃnu«Åæ tanum & jigÃya Óakraæ Óarvaæ ca % sarvÃn devÃæÓ ca lÅlayà // ViP_5,34.1 // yac cÃnyad akarot karma $ divyace«ÂÃvidhÃnak­t & tat kathyatÃæ mahÃbhÃga % paraæ kautÆhalaæ hi me // ViP_5,34.2 // parÃÓara uvÃca: gadato mama viprar«e $ ÓrÆyatÃm idam ÃdarÃt & narÃvatÃre k­«ïena % dagdhà vÃrÃïasÅ yathà // ViP_5,34.3 // pauï¬rako vÃsudevas tu $ vÃsudevo 'bhavad bhuvi & avatÅrïas tvam ity ukto % janair aj¤Ãnamohitai÷ // ViP_5,34.4 // sa mene vÃsudevo 'ham $ avatÅrïo mahÅtale & na«Âasm­tis tata÷ sarvaæ % vi«ïucihnam acÅkarat // ViP_5,34.5 // dÆtaæ ca pre«ayÃm Ãsa $ k­«ïÃya sumahÃtmane & tyaktvà cakrÃdikaæ cihnaæ % madÅyaæ nÃma cÃtmana÷ // ViP_5,34.6 // vÃsudevÃtmakaæ mƬha $ muktvà garvaæ viÓe«ata÷ & Ãtmano jÅvitÃrthÃya % tato me praïatiæ vraja // ViP_5,34.7 // ity ukta÷ saæprahasyainaæ $ dÆtaæ prÃha janÃrdana÷ & nijacihnam ahaæ cakraæ % samutsrak«ye tvayÅti vai // ViP_5,34.8 // vÃcyaÓ ca pauï¬rako gatvà $ tvayà dÆta vaco mama & j¤Ãtas tvadvÃkyasadbhÃvo % yat kÃryaæ tad vidhÅyatÃm // ViP_5,34.9 // g­hÅtacihna evÃham $ Ãgami«yÃmi te puram & samutsrak«yÃmi te cakraæ % nijacihnam asaæÓayam // ViP_5,34.10 // Ãj¤ÃpÆrvaæ ca yad idam $ Ãgaccheti tvayoditam & saæpÃdayi«ye Óvas tubhyaæ % tad apy e«o 'vilambitam // ViP_5,34.11 // Óaraïaæ te samabhyetya $ kartÃsmi n­pate tathà & yathà tvatto bhayaæ bhÆyo % na me kiæcid bhavi«yati // ViP_5,34.12 // parÃÓara uvÃca: ity ukte 'pagate dÆte $ saæsm­tyÃbhyÃgataæ hari÷ & garutmantam athÃruhya % tvaritaæ tatpuraæ yayau // ViP_5,34.13 // tasyÃpi keÓavodyogaæ $ Órutvà kÃÓipatis tadà & sarvasainyaparÅvÃra÷ % pÃr«ïigrÃha upÃyayau // ViP_5,34.14 // tato balena mahatà $ kÃÓirÃjabalena ca & pauï¬rako vÃsudevo 'sau % keÓavÃbhimukhaæ yayau // ViP_5,34.15 // taæ dadarÓa harir dÆrÃd $ udÃrasyandane sthitam & cakrahastaæ gadÃkha¬ga- % bÃhuæ pÃïigatÃmbujam // ViP_5,34.16 // sragdharaæ dh­taÓÃrÇgaæ ca $ suparïaracitadhvajam & vak«a÷sthale k­taæ cÃsya % ÓrÅvatsaæ dad­Óe hari÷ // ViP_5,34.17 // kirÅÂakuï¬aladharaæ $ pÅtavÃsa÷samanvitam & d­«Âvà taæ bhÃvagambhÅraæ % jahÃsa garu¬adhvaja÷ // ViP_5,34.18 // yuyudhe ca balenÃsya $ hastyaÓvabalinà dvija & nistriæÓar«ÂigadÃÓÆla- % ÓaktikÃrmukaÓÃlinà // ViP_5,34.19 // k«aïena ÓÃrÇganirmuktai÷ $ Óarair arividÃraïai÷ & gadÃcakranipÃtaiÓ ca % sÆdayÃm Ãsa tadbalam // ViP_5,34.20 // kÃÓirÃjabalaæ caiva $ k«ayaæ nÅtvà janÃrdana÷ & uvÃca pauï¬rakaæ mƬham % Ãtmacihnopalak«aïam // ViP_5,34.21 // bhagavÃn uvÃca: pauï¬rakoktaæ tvayà yat tu $ dÆtavaktreïa mÃæ prati & samuts­jeti cihnÃni % tat te saæpÃdayÃmy aham // ViP_5,34.22 // cakram etat samuts­«Âaæ $ gadeyaæ te visarjità & garutmÃn e«a nirdi«Âa÷ % samÃrohatu te dhvajam // ViP_5,34.23 // parÃÓara uvÃca: ity uccÃrya vimuktena $ cakreïÃsau vidÃrita÷ & pothito gadayà bhagno % garutmÃæÓ ca garutmatà // ViP_5,34.24 // tato hÃhÃk­te loke $ kÃÓÅnÃm adhipo balÅ & yuyudhe vÃsudevena % mitrasyÃpacitau sthita÷ // ViP_5,34.25 // tata÷ ÓÃrÇgadhanurmuktaiÓ $ chittvà tasya Óarai÷ Óira÷ & kÃÓipuryÃæ sa cik«epa % kurvaæl lokasya vismayam // ViP_5,34.26 // hatvà ca pauï¬rakaæ Óauri÷ $ kÃÓirÃjaæ ca sÃnugam & punar dvÃravatÅæ prÃpto % reme svargagato yathà // ViP_5,34.27 // tacchira÷ patitaæ d­«Âvà $ tatra kÃÓipate÷ pure & jana÷ kim etad ity Ãha % kenety atyantavismita÷ // ViP_5,34.28 // j¤Ãtvà taæ vÃsudevena $ hataæ tasya sutas tata÷ & purohitena sahitas % to«ayÃm Ãsa Óaækaram // ViP_5,34.29 // avimukte mahÃk«etre $ to«itas tena Óaækara÷ & varaæ v­ïÅ«veti tadà % taæ provÃca n­pÃtmajam // ViP_5,34.30 // sa vavre bhagavan k­tyà $ pit­hantur vadhÃya me & samutti«Âhatu k­«ïasya % tvatprasÃdÃn maheÓvara // ViP_5,34.31 // parÃÓara uvÃca: evaæ bhavi«yatÅty ukte $ dak«iïÃgner anantaram & mahÃk­tyà samuttasthau % tasyaivÃgniniveÓanÃt // ViP_5,34.32 // tato jvÃlÃkarÃlÃsyà $ jvalatkeÓakalÃpikà & k­«ïa k­«ïeti kupità % k­tyà dvÃravatÅæ yayau // ViP_5,34.33 // tÃm avek«ya janas trÃsa- $ vicalallocano mune & yayau Óaraïyaæ jagatÃæ % Óaraïaæ madhusÆdanam // ViP_5,34.34 // kÃÓirÃjasuteneyam $ ÃrÃdhya v­«abhadhvajam & utpÃdità mahÃk­tyety % avagamyÃtha cakriïà // ViP_5,34.35 // jahi k­tyÃm imÃm ugrÃæ $ vahnijvÃlÃjaÂÃkulÃm & cakram uts­«Âam ak«e«u % krŬÃsaktena lÅlayà // ViP_5,34.36 // tadagnimÃlÃjaÂila- $ jvÃlodgÃrÃtibhÅ«aïÃm & k­tyÃm anujagÃmÃÓu % vi«ïucakraæ sudarÓanam // ViP_5,34.37 // cakrapratÃpavidhvastà $ k­tyà mÃheÓvarÅ tadà & nanÃÓa veginÅ vegÃt % tad apy anujagÃma tÃm // ViP_5,34.38 // k­tyà vÃrÃïasÅm eva $ praviveÓa tvarÃnvità & vi«ïucakrapratihata- % prabhÃvà munisattama // ViP_5,34.39 // tata÷ kÃÓibalaæ bhÆri $ pramathÃnÃæ tathà balam & samastaÓastrÃstrayutaæ % cakrasyÃbhimukhaæ yayau // ViP_5,34.40 // ÓastrÃstramok«acaturaæ $ dagdhvà tad balam ojasà & k­tyÃgarbhÃm aÓe«Ãæ tÃæ % tadà vÃrÃïasÅæ purÅm // ViP_5,34.41 // sabhÆbh­dbh­tyapaurÃæ tu $ sÃÓvamÃtaÇgamÃnavÃm & aÓe«akoÓako«ÂhÃæ tÃæ % durnirÅk«yÃæ surair api // ViP_5,34.42 // jvÃlÃpari«k­tÃÓe«a- $ g­haprÃkÃracatvarÃm & dadÃha tad dhareÓ cakraæ % sakalÃm eva tÃæ purÅm // ViP_5,34.43 // ak«ÅïÃmar«am atyalpa- $ sÃdhyasÃdhanasasp­ham & tac cakraæ prasphuraddÅpti % vi«ïor abhyÃyayau karam // ViP_5,34.44 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe catustriæÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: bhÆya evÃham icchÃmi $ balabhadrasya dhÅmata÷ & Órotuæ parÃkramaæ brahman % tan mamÃkhyÃtum arhasi // ViP_5,35.1 // yamunÃkar«aïÃdÅni $ ÓrutÃni bhagavan mayà & tat kathyatÃæ mahÃbhÃga % yad anyat k­tavÃn bala÷ // ViP_5,35.2 // parÃÓara uvÃca: maitreya ÓrÆyatÃæ karma $ yad rÃmeïÃbhavat k­tam & anantenÃprameyena % Óe«eïa dharaïÅbh­tà // ViP_5,35.3 // duryodhanasya tanayÃæ $ svayaævarak­tak«aïÃm & balÃd ÃdattavÃn vÅra÷ % sÃmbo jÃmbavatÅsuta÷ // ViP_5,35.4 // tata÷ kruddhà mahÃvÅryÃ÷ $ karïaduryodhanÃdaya÷ & bhÅ«madroïÃdayaÓ cainaæ % babandhur yudhi nirjitam // ViP_5,35.5 // tac chrutvà yÃdavÃ÷ sarve $ krodhaæ duryodhanÃdi«u & maitreya cakruÓ cakruÓ ca % tÃn nihantuæ mahodyamam // ViP_5,35.6 // tÃn nivÃrya bala÷ prÃha $ madalolakalÃk«aram & mok«yanti te madvacanÃd % yÃsyÃmy eko hi kauravÃn // ViP_5,35.7 // baladevas tato gatvà $ nagaraæ nÃgasÃhvayam & bÃhyopavanamadhye 'bhÆn % na viveÓa ca tat puram // ViP_5,35.8 // balam Ãgatam Ãj¤Ãya $ bhÆpà duryodhanÃdaya÷ & gÃm arghyam udakaæ caiva % rÃmÃya pratyavedayan // ViP_5,35.9 // g­hÅtvà vidhivat sarvaæ $ tatas tÃn Ãha kauravÃn & Ãj¤Ãpayaty ugrasena÷ % sÃmbam ÃÓu vimu¤cata // ViP_5,35.10 // tatas te tadvaca÷ Órutvà $ bhÅ«madroïÃdayo dvija & karïaduryodhanÃdyÃÓ ca % cukrudhur dvijasattama // ViP_5,35.11 // ÆcuÓ ca kupitÃ÷ sarve $ bÃhlikÃdyÃÓ ca kauravÃ÷ & arÃjyÃrhaæ yador vaæÓam % avek«ya musalÃyudham // ViP_5,35.12 // bho bho÷ kim etad bhavatà $ balabhadreritaæ vaca÷ & Ãj¤Ãæ kurukulotthÃnÃæ % yÃdava÷ ka÷ pradÃsyati // ViP_5,35.13 // ugraseno 'pi yady Ãj¤Ãæ $ kauravÃïÃæ pradÃsyati & tad alaæ pÃï¬uraiÓ chatrair % n­payogyair vi¬ambitai÷ // ViP_5,35.14 // tad gaccha bala mà và tvaæ $ sÃmbam anyÃyace«Âitam & vimok«yÃmo na bhavato % nograsenasya ÓÃsanÃt // ViP_5,35.15 // praïatir yà k­tÃsmÃkaæ $ mÃnyÃnÃæ kukurÃndhakai÷ & nanÃma sà k­tà keyam % Ãj¤Ã svÃmini bh­tyata÷ // ViP_5,35.16 // garvam Ãropità yÆyaæ $ samÃnÃsanabhojanai÷ & ko do«o bhavatÃæ nÅtir % yat prÅtyà nÃvalokità // ViP_5,35.17 // asmÃbhir argho bhavato $ yo 'yaæ bala nivedita÷ & premïaitan naitad asmÃkaæ % kulÃd yu«matkulocitam // ViP_5,35.18 // parÃÓara uvÃca: ity uktvà kurava÷ sarve $ na mu¤cÃmo hare÷ sutam & k­taikaniÓcayÃs tÆrïaæ % viviÓur gajasÃhvayam // ViP_5,35.19 // matta÷ kopena cÃghÆrïas $ tato 'dhik«epajanmanà & utthÃya pÃr«ïyà vasudhÃæ % jaghÃna sa halÃyudha÷ // ViP_5,35.20 // tato vidÃrità p­thvÅ $ pÃr«ïighÃtÃn mahÃtmana÷ & ÃsphoÂayÃm Ãsa tadà % diÓa÷ Óabdena pÆrayan // ViP_5,35.21 // uvÃca cÃtitÃmrÃk«o $ bh­kuÂÅkuÂilÃnana÷ // ViP_5,35.22 // aho madÃvalepo 'yam $ asÃrÃïÃæ durÃtmanÃm & kauravÃïÃm Ãdhipatyam % asmÃkaæ kila kÃlajam \ ugrasenasya yenÃj¤Ãæ # manyante 'dyÃpi laÇghanam // ViP_5,35.23 // Ãj¤Ãæ pratÅcched dharmeïa $ saha devai÷ ÓacÅpati÷ // ViP_5,35.24ab // T1 ins.: mÃrutasya mate sthitvà $ tu«Âe rÃj¤Ãæ sabhÃæ dadau // ViP_5,35.24ab*73 // samadhyÃste sudharmÃæ tÃm $ ugrasena÷ ÓacÅpate÷ // ViP_5,35.24cd // V ins.: ugrasena÷ samadhyÃste $ sudharmÃæ na ÓacÅpati÷ // ViP_5,35.24*74 // dhiÇ manu«yaÓatocchi«Âe $ tu«Âir e«Ãæ n­pÃsane & pÃrijÃtataro÷ pu«pa- % ma¤jarÅr vanitÃjana÷ \ bibharti yasya bh­tyÃnÃæ # so 'py e«Ãæ na mahÅpati÷ // ViP_5,35.25 // samastabhÆbh­tÃæ nÃtha $ ugrasena÷ sa ti«Âhatu & adya ni«kauravÃm urvÅæ % k­tvà yÃsyÃmi tatpurÅm // ViP_5,35.26 // karïaæ duryodhanaæ droïam $ adya bhÅ«maæ sabÃhlikam & du÷ÓÃsanÃdÅn bhÆriæ ca % bhÆriÓravasam eva ca // ViP_5,35.27 // somadattaæ Óalaæ bhÅmam $ arjunaæ sayudhi«Âhiram & yamajau kauravÃæÓ cÃnyÃn % hatvà sÃÓvarathadvipÃn // ViP_5,35.28 // vÅram ÃdÃya taæ sÃmbaæ $ sapatnÅkaæ tata÷ purÅm & dvÃrakÃm ugrasenÃdÅn % gatvà drak«yÃmi bÃndhavÃn // ViP_5,35.29 // athavà kauravÃdhÃnÅæ $ samastai÷ kurubhi÷ saha // ViP_5,35.30ab // Á1,¥1,B,D2-5.6.8 ins.: bhÃrÃvataraïe ÓÅghraæ $ devarÃjena codita÷ // ViP_5,35.30ab*75 // bhÃgÅrathyÃæ k«ipÃmy ÃÓu $ nagaraæ nÃgasÃhvayam // ViP_5,35.30cd // parÃÓara uvÃca: ity uktvà madaraktÃk«a÷ $ kar«aïÃdhomukhaæ halam & prÃkÃravapre vinyasya % cakar«a musalÃyudha÷ // ViP_5,35.31 // ÃghÆrïitaæ tat sahasà $ tato vai hastinÃpuram & d­«Âvà saæk«ubdhah­dayÃÓ % cukruÓu÷ sarvakauravÃ÷ // ViP_5,35.32 // rÃma rÃma mahÃbÃho $ k«amyatÃæ k«amyatÃæ tvayà & upasaæhriyatÃæ kopa÷ % prasÅda musalÃyudha // ViP_5,35.33 // e«a sÃmba÷ sapatnÅkas $ tava niryÃtito bala & avij¤ÃtaprabhÃvÃïÃæ % k«amyatÃm aparÃdhinÃm // ViP_5,35.34 // parÃÓara uvÃca: tato niryÃtayÃm Ãsu÷ $ sÃmbaæ patnyà samanvitam & ni«kramya svapurÃt tÆrïaæ % kauravà munipuægava // ViP_5,35.35 // bhÅ«madroïak­pÃdÅnÃæ $ praïamya vadatÃæ priyam & k«Ãntam eva mayety Ãha % balo balavatÃæ vara÷ // ViP_5,35.36 // adyÃpy ÃghÆrïitÃkÃraæ $ lak«yate tat puraæ dvija & e«a prabhÃvo rÃmasya % balaÓauryopalak«aïa÷ // ViP_5,35.37 // tatas tu kauravÃ÷ sÃmbaæ $ saæpÆjya halinà saha & pre«ayÃm Ãsur udvÃha- % dhanabhÃryÃsamanvitam // ViP_5,35.38 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe pa¤catriæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: maitreya ÓrÆyatÃæ tasya $ balasya balaÓÃlina÷ & k­taæ yad anyat tenÃbhÆt % tad api ÓrÆyatÃæ tvayà // ViP_5,36.1 // narakasyÃsurendrasya $ devapak«avirodhina÷ & sakhÃbhavan mahÃvÅryo % dvivido nÃma vÃnara÷ // ViP_5,36.2 // vairÃnubandhaæ balavÃn $ sa cakÃra surÃn prati & narakaæ hatavÃn k­«ïo % devarÃjena codita÷ // ViP_5,36.3 // kari«ye sarvadevÃnÃæ $ tasmÃd e«a pratikriyÃm & yaj¤avidhvaæsanaæ kurvan % martyalokak«ayaæ tathà // ViP_5,36.4 // tato vidhvaæsayÃm Ãsa $ yaj¤Ãn aj¤Ãnamohita÷ & bibheda sÃdhumaryÃdÃæ % k«ayaæ cakre ca dehinÃm // ViP_5,36.5 // dadÃha capalo deÓÃn $ puragrÃmÃntarÃïi ca & kvacic ca parvatÃk«epair % grÃmÃdÅn samacÆrïayat // ViP_5,36.6 // ÓailÃn utpÃÂya toye«u $ mumocÃmbunidhau tathà & punaÓ cÃrïavamadhyastha÷ % k«obhayÃm Ãsa sÃgaram // ViP_5,36.7 // tena vik«obhitaÓ cÃbdhir $ udvelo dvija jÃyate & plÃvayaæs tÅrajÃn grÃmÃn % purÃdÅn ativegavÃn // ViP_5,36.8 // kÃmarÆpÅ mahÃrÆpaæ $ k­tvà sasyÃny aÓe«ata÷ & luÂhan bhramaïasaæmardai÷ % saæcÆrïayati vÃnara÷ // ViP_5,36.9 // tena viprak­taæ sarvaæ $ jagad etad durÃtmanà & ni÷svÃdhyÃyava«aÂkÃraæ % maitreyÃsÅt sudu÷khitam // ViP_5,36.10 // ekadà raivatodyÃne $ papau pÃnaæ halÃyudha÷ & revatÅ ca mahÃbhÃgà % tathaivÃnyà varastriya÷ // ViP_5,36.11 // upagÅyamÃno vilasal- $ lalanÃmaulimadhyaga÷ & reme yaduvaraÓre«Âha÷ % kubera iva mandare // ViP_5,36.12 // tata÷ sa vÃnaro 'bhyetya $ g­hÅtvà sÅriïo halam & musalaæ ca cakÃrÃsya % saæmukhaæ savi¬ambanam // ViP_5,36.13 // tathaiva yo«itÃæ tÃsÃæ $ jahÃsÃbhimukhaæ kapi÷ & pÃnapÆrïÃæÓ ca karakä % cik«epÃhatya vai padà // ViP_5,36.14 // tata÷ kopaparÅtÃtmà $ bhartsayÃm Ãsa taæ bala÷ & tathÃpi tam avaj¤Ãya % cakre kilakilÃdhvanim // ViP_5,36.15 // tata÷ samutthÃya balo $ jag­he musalaæ ru«Ã & so 'pi ÓailaÓilÃæ bhÅmÃæ % jagrÃha plavagottama÷ // ViP_5,36.16 // cik«epa ca sa tÃæ k«iptÃæ $ musalena sahasradhà & bibheda yÃdavaÓre«Âha÷ % sà papÃta mahÅtale // ViP_5,36.17 // Ãpatan musalaæ cÃsau $ samullaÇghya plavaægama÷ & vegenÃgamya ro«eïa % talenorasy atìayat // ViP_5,36.18 // tato balena kopena $ mu«Âinà mÆrdhni tìita÷ & papÃta rudhirodgÃrÅ % dvivida÷ k«ÅïajÅvita÷ // ViP_5,36.19 // patatà taccharÅreïa $ gire÷ Ó­Çgam aÓÅryata & maitreya Óatadhà vajri- % vajreïeva hi tìitam // ViP_5,36.20 // pu«pav­«Âiæ tato devà $ rÃmasyopari cik«ipu÷ & praÓaÓaæsus tathÃbhyetya % sÃdhv etat te mahat k­tam // ViP_5,36.21 // anena du«Âakapinà $ daityapak«opakÃriïà & jagan nirÃk­taæ vÅra % di«Âyà sa k«ayam Ãgata÷ // ViP_5,36.22 // Á1,D2,T1,G2.3,ed. VeÇk. ins.: ity uktvà divam Ãjagmur $ devà h­«ÂÃ÷ saguhyakÃ÷ // ViP_5,36.22*76 // parÃÓara uvÃca: evaævidhÃny anekÃni $ baladevasya dhÅmata÷ & karmÃïy aparimeyÃni % Óe«asya dharaïÅbh­ta÷ // ViP_5,36.23 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe «aÂtriæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: evaæ daityavadhaæ k­«ïo $ baladevasahÃyavÃn & cakre du«Âak«itÅÓÃnÃæ % tathaiva jagata÷ k­te // ViP_5,37.1 // k«iteÓ ca bhÃraæ bhagavÃn $ phÃlgunena samaæ vibhu÷ & avatÃrayÃm Ãsa hari÷ % samastÃk«auhiïÅvadhÃt // ViP_5,37.2 // k­tvà bhÃrÃvataraïaæ $ bhuvo hatvÃkhilÃn n­pÃn // ViP_5,37.3ab // D6 ins.: vyakto mÃnu«yakaæ bhÃvaæ $ devadevo janÃrdana÷ // ViP_5,37.3ab*77:1 // k­tvà cÃnyÃni kÃryÃïi $ devÃnÃæ hitakÃmyayà // ViP_5,37.3ab*77:2 // duryodhanasya viprar«e $ yudhi«Âhirapurogamai÷ // ViP_5,37.3ab*77:3 // pÃï¬avair bhedam utpannam $ upek«eta vibhus tadà // ViP_5,37.3ab*77:4 // anyamodachata÷ [??] k­«ïas $ tato vairam akÃrayat // ViP_5,37.3ab*77:5 // tatra hatvà kurÆn sarvÃn $ pÃï¬aveyai÷ parasparam // ViP_5,37.3ab*77:6 // jagÃma nirv­tiæ devo $ jagatÃæ patir ÅÓvara÷ // ViP_5,37.3ab*77:7 // ak«ohinyo hatÃs tatra $ a«ÂÃdaÓa mahÃmune // ViP_5,37.3ab*77:8 // ÓÃpavyÃjena viprÃïÃm $ upasaæh­tavÃn kulam // ViP_5,37.3cd // uts­jya dvÃrakÃæ k­«ïas $ tyaktvà mÃnu«yam ÃtmabhÆ÷ & sÃæÓo vi«ïumayaæ sthÃnaæ % praviveÓa punar nijam // ViP_5,37.4 // maitreya uvÃca: sa vipraÓÃpavyÃjena $ saæjahre svakulaæ katham & kathaæ ca mÃnu«aæ deham % utsasarja janÃrdana÷ // ViP_5,37.5 // parÃÓara uvÃca: viÓvÃmitras tathà kaïvo $ nÃradaÓ ca mahÃmuni÷ // ViP_5,37.6ab // T1,G2.3 ins.: durvÃsÃdyÃÓ ca ­«ayas $ tÅrthe piï¬Ãrake mune // ViP_5,37.6ab*78 // piï¬Ãrake mahÃtÅrthe $ d­«Âà yadukumÃrakai÷ // ViP_5,37.6cd // tatas te yauvanonmattà $ bhÃvikÃryapracoditÃ÷ & sÃmbaæ jÃmbavatÅputraæ % bhÆ«ayitvà striyaæ yathà // ViP_5,37.7 // pras­tÃs tÃn munÅn Æcu÷ $ praïipÃtapura÷saram & iyaæ strÅ putrakÃmasya % babhro÷ kiæ janayi«yati // ViP_5,37.8 // parÃÓara uvÃca: divyaj¤ÃnopapannÃs te $ vipralabdhÃ÷ kumÃrakai÷ // ViP_5,37.9ab // munaya÷ kupitÃ÷ procur $ musalaæ janayi«yati // ViP_5,37.9cd // After 9cd, T3,ed. VeÇk. ins.: sarvayÃdavasaæhÃra- $ kÃraïaæ balavattaram // ViP_5,37.9cd*79 // yenÃkhilakulotsÃdo $ yÃdavÃnÃæ bhavi«yati // ViP_5,37.9ef // After 9, T3 ins.: k­trimas trinÃbhitalaæ $ bhÅtvÃdyaivaæ bhavi«yati // ViP_5,37.9*80 // ity uktÃs tai÷ kumÃrÃs te $ Ãcacak«ur yathÃtatham & ugrasenÃya musalaæ % jaj¤e sÃmbasya codarÃt // ViP_5,37.10 // tad ugraseno musalam $ ayaÓcÆrïam akÃrayat & jaj¤e sa cairakÃÓ cÆrïa÷ % prak«iptas tair mahodadhau // ViP_5,37.11 // musalasyÃtha lohasya $ cÆrïitasyÃndhakair dvija & khaï¬aæ cÆrïayituæ Óekur % naikaæ te tomarÃk­ti // ViP_5,37.12 // tad apy ambunidhau k«iptaæ $ matsyo jagrÃha jÃlibhi÷ & ghÃtitasyodarÃt tasya % lubdho jagrÃha taæ jarÃ÷ // ViP_5,37.13 // vij¤ÃtaparamÃrtho 'pi $ bhagavÃn madhusÆdana÷ & naicchat tad anyathÃkartuæ % vidhinà yat samÃhitam // ViP_5,37.14 // devaiÓ ca prahito dÆta÷ $ praïipatyÃha keÓavam & rahasy evam ahaæ dÆta÷ % prahito bhagavan surai÷ // ViP_5,37.15 // vasvaÓvimarudÃditya- $ rudrasÃdhyÃdibhi÷ saha & vij¤Ãpayati va÷ Óakras % tad idaæ ÓrÆyatÃæ prabho // ViP_5,37.16 // bhÃrÃvatÃraïÃrthÃya $ var«ÃïÃm adhikaæ Óatam & bhagavÃn avatÅrïo 'tra % tridaÓai÷ saæprasÃdita÷ // ViP_5,37.17 // durv­ttà nihatà daityà $ bhuvo bhÃro 'vatÃrita÷ & tvayà sanÃthÃs tridaÓà % bhavantu tridive sadà // ViP_5,37.18 // tad atÅtaæ jagannÃtha $ var«ÃïÃm adhikaæ Óatam & idÃnÅæ gamyatÃæ svargo % bhavatà yadi rocate // ViP_5,37.19 // devair vij¤Ãpyate cedaæ $ athÃtraiva ratis tava & tat sthÅyatÃæ yathÃkÃlam % Ãkhyeyam anujÅvibhi÷ // ViP_5,37.20 // bhagavÃn uvÃca: yat tvam ÃtthÃkhilaæ dÆta $ vedmy etad aham apy uta & prÃrabdha eva hi mayà % yÃdavÃnÃm api k«aya÷ // ViP_5,37.21 // bhuvo nÃdyÃpi bhÃro 'yaæ $ yÃdavair anibarhitai÷ & avatÃrya karomy etat % saptarÃtreïa satvara÷ // ViP_5,37.22 // yathà g­hÅtam ambhodher $ dattvÃhaæ dvÃrakÃbhuvam & yÃdavÃn upasaæh­tya % yÃsyÃmi tridaÓÃlayam // ViP_5,37.23 // manu«yadeham uts­jya $ saækar«aïasahÃyavÃn & prÃpta evÃsmi mantavyo % devendreïa tathà surai÷ // ViP_5,37.24 // jarÃsaædhÃdayo ye 'nye $ nihatà bhÃrahetava÷ & k«ites tebhya÷ kumÃro 'pi % yadÆnÃæ nÃpacÅyate // ViP_5,37.25 // tad enaæ sumahÃbhÃram $ avatÃrya k«iter aham & yÃsyÃmy amaralokasya % pÃlanÃya bravÅhi tÃn // ViP_5,37.26 // parÃÓara uvÃca: ity ukto vÃsudevena $ devadÆta÷ praïamya tam & maitreya divyayà gatyà % devarÃjÃntikaæ yayau // ViP_5,37.27 // bhagavÃn apy athotpÃtÃn $ divyabhaumÃntarik«agÃn & dadarÓa dvÃrakÃpuryÃæ % vinÃÓÃya divÃniÓam // ViP_5,37.28 // tÃn d­«Âvà yÃdavÃn Ãha $ paÓyadhvam atidÃruïÃn & mahotpÃtä chamÃyai«Ãæ % prabhÃsaæ yÃma mà ciram // ViP_5,37.29 // G1 ins.: ity uktavati govinde $ yÃtukÃme divaæ puna÷ // ViP_5,37.29*81 // After the reference, Á1,D2.5,T1,G2.3,ed. VeÇk. ins.: evam ukte tu k­«ïena $ yÃdavapravaras tata÷ // ViP_5,37.29*82 // parÃÓara uvÃca: mahÃbhÃgavata÷ prÃha $ praïipatyoddhavo harim & bhagavan yan mayà kÃryaæ % tad Ãj¤Ãpaya sÃmpratam \ manye kulam idaæ sarvaæ # bhagavÃn saæhari«yati // ViP_5,37.30 // nÃÓÃyÃsya nimittÃni $ kulasyÃcyuta lak«aye // ViP_5,37.31 // bhagavÃn uvÃca: gaccha tvaæ divyayà gatyà $ matprasÃdasamutthayà & badarÅkÃÓramaæ puïyaæ % gandhamÃdanaparvate \ naranÃrÃyaïasthÃne # tatpÃvitamahÅtale // ViP_5,37.32 // manmanà matprasÃdena $ tatra siddhim avÃpsyasi & ahaæ svargaæ gami«yÃmi % upasaæh­tya vai kulam // ViP_5,37.33 // dvÃrakÃæ ca mayà tyaktÃæ $ samudra÷ plÃvayi«yati // ViP_5,37.34 // After 34, D3.4,T1,G2.3,M3,ed. VeÇk. ins.: madveÓma caitaæ muktvaiva $ bhayÃn matto jalÃÓaya÷ // ViP_5,37.34*83:1 // tatra saænihitaÓ cÃhaæ $ bhaktÃnÃæ hitakÃmyayà // ViP_5,37.34*83:2 // parÃÓara uvÃca: ity ukta÷ praïipatyainaæ $ jagÃma sa tadoddhava÷ & naranÃrÃyaïasthÃnaæ % keÓavenÃnumodita÷ // ViP_5,37.35 // tatas te yÃdavÃ÷ sarve $ rathÃn Ãruhya ÓÅghragÃn & prabhÃsaæ prayayu÷ sÃrdhaæ % k­«ïarÃmÃdibhir dvija // ViP_5,37.36 // prÃpya prabhÃsaæ prayatÃ÷ $ snÃtÃs te kukurÃndhakÃ÷ & cakrus tatra mudà pÃnaæ % vÃsudevÃnumoditÃ÷ // ViP_5,37.37 // pibatÃæ tatra vai te«Ãæ $ saæghar«eïa parasparam & ativÃdendhano jaj¤e % kalahÃgni÷ k«ayÃvaha÷ // ViP_5,37.38 // D3.4.6 l. 1.2.5 only,T1.3,G2.3, ed. VeÇk. ins.: maitreya÷: svaæ svaæ tu bhujyatÃæ te«Ãæ $ kalaho nirnimittayÃ÷ // ViP_5,37.38*84:1 // saæghar«o và dvijaÓre«Âha $ tan mamÃkhyÃtum arhasi // ViP_5,37.38*84:2 // ÓrÅparÃÓara÷: m­«Âaæ madÅyam annaæ te $ na m­«Âam iti bhëatÃm // ViP_5,37.38*84:3 // m­«ÂÃm­«Âakathà jaj¤e $ saæghar«akalahau tadà // ViP_5,37.38*84:4 // tataÓ cÃnyonyam abhyetya $ krodhasaæraktalocanÃ÷ // ViP_5,37.38*84:5 // jaghnu÷ parasparaæ te tu $ Óastrair daivabalÃtk­tÃ÷ & k«ÅïaÓastrÃÓ ca jag­hu÷ % pratyÃsannÃm athairakÃm // ViP_5,37.39 // erakà tu g­hÅtà tair $ vajrabhÆteva lak«yate & tayà parasparaæ jaghnu÷ % saæprahÃre sudÃruïe // ViP_5,37.40 // pradyumnasÃmbapramukhÃ÷ $ k­tavarmÃtha sÃtyaki÷ & aniruddhÃdayaÓ cÃnye % p­thur vip­thur eva ca // ViP_5,37.41 // cÃruvarmà cÃrukaÓ ca $ tathÃkrÆrÃdayo dvija & erakÃrÆpibhir vajrais % te nijaghnu÷ parasparam // ViP_5,37.42 // nivÃrayÃm Ãsa harir $ yÃdavÃæs te ca keÓavam & sahÃyaæ menire prÃptaæ % te nijaghnu÷ parasparam // ViP_5,37.43 // k­«ïo 'pi kupitas te«Ãm $ erakÃmu«Âim Ãdade & vadhÃya so 'pi musalaæ % mu«Âir loham abhÆt tadà // ViP_5,37.44 // jaghÃna tena ni÷Óe«Ãn $ yÃdavÃn ÃtatÃyina÷ & jaghnuÓ ca sahasÃbhyetya % tathÃnye vai parasparam // ViP_5,37.45 // tataÓ cÃrïavamadhyena $ jaitro 'sau cakriïo ratha÷ & paÓyato dÃrukasyÃÓu % h­to 'Óvair dvijasattama // ViP_5,37.46 // cakraæ tathà gadà ÓÃrÇga- $ tÆïÅ ÓaÇkho 'sir eva ca & pradak«iïaæ hariæ k­tvà % jagmur Ãdityavartmanà // ViP_5,37.47 // k«aïena nÃbhavat kaÓcid $ yÃdavÃnÃm aghÃtita÷ & ­te k­«ïaæ mahÃbÃhuæ % dÃrukaæ ca mahÃmune // ViP_5,37.48 // caÇkramyamÃïau tau rÃmaæ $ v­k«amÆle k­tÃsanam & dad­ÓÃte mukhÃc cÃsya % ni«krÃmantaæ mahoragam // ViP_5,37.49 // ni«kramya sa mukhÃt tasya $ mahÃbhogo bhujaægama÷ & prayayÃv arïavaæ siddhai÷ % pÆjyamÃnas tathoragai÷ // ViP_5,37.50 // tato 'rgham ÃdÃya tadà $ jaladhi÷ saæmukhaæ yayau & praviveÓa ca tattoyaæ % pÆjita÷ pannagottamai÷ // ViP_5,37.51 // d­«Âvà balasya niryÃïaæ $ dÃrukaæ prÃha keÓava÷ & idaæ sarvaæ tvam Ãcak«va % vasudevograsenayo÷ // ViP_5,37.52 // niryÃïaæ balabhadrasya $ yÃdavÃnÃæ tathà k«ayam & yoge sthitvÃham apy etat % parityak«ye kalevaram // ViP_5,37.53 // vÃcyaÓ ca dvÃrakÃvÃsÅ $ jana÷ sarvas tathÃhuka÷ & yathemÃæ nagarÅæ sarvÃæ % samudra÷ plÃvayi«yati // ViP_5,37.54 // tasmÃd bhavadbhi÷ sajjais tu $ pratÅk«yo hy arjunÃgama÷ & na stheyaæ dvÃrakÃmadhye % ni«krÃnte tatra pÃï¬ave // ViP_5,37.55 // tenaiva saha gantavyaæ $ yatra yÃti sa kaurava÷ // ViP_5,37.56 // gatvà ca brÆhi kaunteyam $ arjunaæ vacanÃn mama & pÃlanÅyas tvayà Óaktyà % jano 'yaæ matparigraha÷ // ViP_5,37.57 // ity arjunena sahito $ dvÃravatyà bhavä janam & g­hÅtvà yÃtu vajraÓ ca % yadurÃjo bhavi«yati // ViP_5,37.58 // parÃÓara uvÃca: ity ukto dÃruka÷ k­«ïaæ $ praïipatya puna÷ puna÷ & pradak«iïaæ ca bahuÓa÷ % k­tvà prÃyÃd yathoditam // ViP_5,37.59 // sa gatvà ca tathà cakre $ dvÃrakÃyÃæ tathÃrjunam & ÃninÃya mahÃbuddhir % vajraæ cakre tathà n­pam // ViP_5,37.60 // bhagavÃn api govindo $ vÃsudevÃtmakaæ param & brahmÃtmani samÃropya % sarvabhÆte«v adhÃrayat // ViP_5,37.61 // After 61, D2.3,T1,G2marg..3marg.,M1 ed. VeÇk. ins.: ni«prapa¤ce mahÃbhÃga $ saæyojyÃtmÃnam Ãtmani // ViP_5,37.61*85:1 // turyÃvasthasalÅlaæ ca $ Óete sma puru«ottama÷ // ViP_5,37.61*85:2 // saæmÃnayan dvijavaco $ durvÃsà yad uvÃca ha & yogayukto 'bhavat pÃdaæ % k­tvà jÃnuni sattama // ViP_5,37.62 // Ãyayau ca jarà nÃma $ sa tadà tatra lubdhaka÷ & musalÃvaÓe«alohaika- % sÃyakanyastatomara÷ // ViP_5,37.63 // sa tatpÃdaæ m­gÃkÃram $ avek«yÃrÃd avasthita÷ & tale vivyÃdha tenaiva % tomareïa dvijottama // ViP_5,37.64 // gataÓ ca dad­Óe tatra $ caturbÃhudharaæ naram & praïipatyÃha caivainaæ % prasÅdeti puna÷ puna÷ // ViP_5,37.65 // ajÃnatà k­tam idaæ $ mayà hariïaÓaÇkayà & k«amyatÃæ nÃtmapÃpena % dagdhaæ mÃæ dagdhum arhasi // ViP_5,37.66 // parÃÓara uvÃca: tatas taæ bhagavÃn Ãha $ na te 'sti bhayam aïv api & gaccha tvaæ matprasÃdena % lubdha svargaæ surÃspadam // ViP_5,37.67 // parÃÓara uvÃca: vimÃnam Ãgataæ sadyas $ tadvÃkyasamanantaram & Ãruhya prayayau svargaæ % lubdhakas tatprasÃdata÷ // ViP_5,37.68 // gate tasmin sa bhagavÃn $ saæyojyÃtmÃnam Ãtmani & brahmabhÆte 'vyaye 'cintye % vÃsudevamaye 'male // ViP_5,37.69 // ajanmany ajare 'nÃÓiny $ aprameye 'khilÃtmani & tatyÃja mÃnu«aæ deham % atÅtya trividhÃæ gatim // ViP_5,37.70 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe saptatriæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: arjuno 'pi tadÃnvi«ya $ k­«ïarÃmakalevare & saæskÃraæ lambhayÃm Ãsa % tathÃnye«Ãm anukramÃt // ViP_5,38.1 // a«Âau mahi«ya÷ kathità $ rukmiïÅpramukhÃs tu yÃ÷ & upaguhya harer dehaæ % viviÓus tà hutÃÓanam // ViP_5,38.2 // revatÅ caiva rÃmasya $ deham ÃÓli«ya sattama & viveÓa jvalitaæ vahniæ % tatsaÇgÃhlÃdaÓÅtalam // ViP_5,38.3 // ugrasenas tu tac chrutvà $ tathaivÃnakadundubhi÷ & devakÅ rohiïÅ caiva % viviÓur jÃtavedasam // ViP_5,38.4 // tato 'rjuna÷ pretakÃryaæ $ k­tvà te«Ãæ yathÃvidhi & niÓcakrÃma janaæ sarvaæ % g­hÅtvà vajram eva ca // ViP_5,38.5 // dvÃravatyà vini«krÃntÃ÷ $ k­«ïapatnya÷ sahasraÓa÷ & vajraæ janaæ ca kaunteya÷ % pÃlaya¤ chanakair yayau // ViP_5,38.6 // sabhà sudharmà k­«ïena $ martyaloke samujjhite & svargaæ jagÃma maitreya % pÃrijÃtaÓ ca pÃdapa÷ // ViP_5,38.7 // yasmin dine harir yÃto $ divaæ saætyajya medinÅm & tasminn evÃvatÅrïo 'yaæ % kÃlakÃyo balÅ kali÷ // ViP_5,38.8 // plÃvayÃm Ãsa tÃæ ÓÆnyÃæ $ dvÃrakÃæ ca mahodadhi÷ & yadudevag­haæ tv ekaæ % nÃplÃvayata sÃgara÷ // ViP_5,38.9 // nÃtikrÃntum alaæ brahmaæs $ tad adyÃpi mahodadhi÷ & nityaæ saænihitas tatra % bhagavÃn keÓavo yata÷ // ViP_5,38.10 // tad atÅva mahÃpuïyaæ $ sarvapÃtakanÃÓanam & vi«ïukrŬÃnvitaæ sthÃnaæ % d­«Âvà pÃpÃt pramucyate // ViP_5,38.11 // pÃrtha÷ pa¤canade deÓe $ bahudhÃnyasamanvite & cakÃra vÃsaæ sarvasya % janasya munisattama // ViP_5,38.12 // tato lobha÷ samabhavat $ pÃrthenaikena dhanvinà & d­«Âvà striyo nÅyamÃnà % dasyÆnÃæ nihateÓvarÃ÷ // ViP_5,38.13 // tatas te pÃpakarmÃïo $ lobhopahatacetasa÷ & ÃbhÅrà mantrayÃm Ãsu÷ % sametyÃtyantadurmadÃ÷ // ViP_5,38.14 // ayam eko 'rjuno dhanvÅ $ strÅjanaæ nihateÓvaram & nayaty asmÃn atikramya % dhig etad bhavatÃæ balam // ViP_5,38.15 // hatvà garvaæ samÃrƬho $ bhÅ«madroïajayadrathÃn & karïÃdÅæÓ ca na jÃnÃti % balaæ grÃmanivÃsinÃm // ViP_5,38.16 // he he ya«ÂÅr mahÃyÃmà $ g­hïÅtÃyaæ sudurmati÷ & sarvÃn evÃvajÃnÃti % kiæ vo bÃhubhir unnatai÷ // ViP_5,38.17 // parÃÓara uvÃca: tato ya«Âipraharaïà $ dasyavo loptrahÃriïa÷ & sahasraÓo 'bhyadhÃvanta % taæ janaæ nihateÓvaram // ViP_5,38.18 // tato niv­tya kaunteya÷ $ prÃhÃbhÅrÃn hasann iva & nivartadhvam adharmaj¤Ã % yadi na stha mumÆr«ava÷ // ViP_5,38.19 // avaj¤Ãya vacas tasya $ jag­hus te tadà dhanam & strÅjanaæ caiva maitreya % vi«vaksenaparigraham // ViP_5,38.20 // tato 'rjuno dhanur divyaæ $ gÃï¬Åvam ajaraæ yudhi & Ãropayitum Ãrebhe % na ÓaÓÃka ca vÅryavÃn // ViP_5,38.21 // cakÃra sajjaæ k­cchrÃc ca $ tac cÃbhÆc chithilaæ puna÷ & na sasmÃra tathÃstrÃïi % cintayann api pÃï¬ava÷ // ViP_5,38.22 // ÓarÃn mumoca caite«u $ pÃrtho vairi«v amar«ita÷ & tvagbhedaæ te paraæ cakrur % astà gÃï¬Åvadhanvanà // ViP_5,38.23 // vahninà ye 'k«ayà dattÃ÷ $ ÓarÃs te 'pi k«ayaæ yayu÷ & yudhyata÷ saha gopÃlair % arjunasya bhavak«aye // ViP_5,38.24 // acintayac ca kaunteya÷ $ k­«ïasyaiva hi tad balam & yan mayà ÓarasaæghÃtai÷ % sakalà bhÆbh­to jitÃ÷ // ViP_5,38.25 // mi«ata÷ pÃï¬uputrasya $ tatas tÃ÷ pramadottamÃ÷ & ÃbhÅrair apak­«yanta % kÃmÃc cÃnyÃ÷ pravavraju÷ // ViP_5,38.26 // tata÷ Óare«u k«Åïe«u $ dhanu«koÂyà dhanaæjaya÷ & jaghÃna dasyÆæs te cÃsya % prahÃrä jahasur mune // ViP_5,38.27 // prek«ataÓ caiva pÃrthasya $ v­«ïyandhakavarastriya÷ & jagmur ÃdÃya te mlecchÃ÷ % samastà munisattama // ViP_5,38.28 // tata÷ sudu÷khito ji«ïu÷ $ ka«Âaæ ka«Âam iti bruvan & aho bhagavatà tena % mukto 'smÅti ruroda vai // ViP_5,38.29 // tad dhanus tÃni ÓastrÃïi $ sa rathas te ca vÃjina÷ & sarvam ekapade na«Âaæ % dÃnam aÓrotriye yathà // ViP_5,38.30 // aho 'tibalavad daivaæ $ vinà tena mahÃtmanà & yad asÃmarthyayukte 'pi % nÅcavarge jayapradam // ViP_5,38.31 // tau bÃhÆ sa ca me mu«Âi÷ $ sthÃnaæ tat so 'smi cÃrjuna÷ & puïyenaiva vinà tena % gataæ sarvam asÃratÃm // ViP_5,38.32 // mamÃrjunatvaæ bhÅmasya $ bhÅmatvaæ tat k­taæ dhruvam & vinà tena yad ÃbhÅrair % jito 'haæ katham anyathà // ViP_5,38.33 // parÃÓara uvÃca: itthaæ vadan yayau ji«ïur $ mathurÃkhyaæ purottamam & cakÃra tatra rÃjÃnaæ % vajraæ yÃdavanandanam // ViP_5,38.34 // sa dadarÓa tato vyÃsaæ $ phÃlguna÷ kÃnanÃÓrayam & tam upetya mahÃbhÃgaæ % vinayenÃbhyavÃdayat // ViP_5,38.35 // taæ vandamÃnaæ caraïÃv $ avalokya muniÓ ciram & uvÃca pÃrthaæ vicchÃya÷ % katham atyantam Åd­Óa÷ // ViP_5,38.36 // avÅrajo'nugamanaæ $ brahmahatyÃthavà k­tà & d­¬hÃÓÃbhaÇgadu÷khÅva % bhra«ÂacchÃyo 'si sÃmpratam // ViP_5,38.37 // D5 ins.: urjje dattaæ naiva k­«ïe ca pak«e $ durvarïaæ và annagodhÆmamiÓram & vi«ïuæ natvà sarvakÃmapradaæ bho % tenedaæ te rÆpam Åd­g vibhÃti // ViP_5,38.37*86 // sÃntÃnikÃdayo và te $ yÃcamÃnà nirÃk­tÃ÷ & agamyastrÅratir và tvaæ % tenÃsi vigataprabha÷ // ViP_5,38.38 // bhuÇkte 'pradÃya viprebhyo $ eko mi«Âam atho bhavÃn & kiæ và k­païavittÃni % h­tÃni bhavatÃrjuna // ViP_5,38.39 // kaccit tvaæ ÓÆrpavÃtasya $ gocaratvaæ gato 'rjuna & du«Âacak«urhato vÃpi % ni÷ÓrÅka÷ katham anyathà // ViP_5,38.40 // sp­«Âo nakhÃmbhasà vÃtha $ ghaÂavÃryuk«ito 'pi và & tenÃtÅvÃsi vicchÃyo % nyÆnair và yudhi nirjita÷ // ViP_5,38.41 // parÃÓara uvÃca: tata÷ pÃrtho viniÓvasya $ ÓrÆyatÃæ bhagavann iti & prokto yathÃvad Ãca«Âe % vyÃsÃyÃtmaparÃbhavam // ViP_5,38.42 // arjuna uvÃca: yad balaæ yac ca nas tejo $ yad vÅryaæ ya÷ parÃkrama÷ & yà ÓrÅÓ chÃyà ca na÷ so 'smÃn % parityajya harir gata÷ // ViP_5,38.43 // itareïeva mahatà $ smitapÆrvÃbhibhëiïà & hÅnà vayaæ mune tena % jÃtÃs t­ïamayà iva // ViP_5,38.44 // astrÃïÃæ sÃyakÃnÃæ ca $ gÃï¬Åvasya tathà mama & sÃratà yÃbhavan mÆrtà % sa gata÷ puru«ottama÷ // ViP_5,38.45 // yasyÃvalokanÃd asmä $ ÓrÅr jaya÷ saæpad unnati÷ & na tatyÃja sa govindas % tyaktvÃsmÃn bhagavÃn gata÷ // ViP_5,38.46 // bhÅ«madroïÃÇgarÃjÃdyÃs $ tathà duryodhanÃdaya÷ & yatprabhÃvena nirdagdhÃ÷ % sa k­«ïas tyaktavÃn bhuvam // ViP_5,38.47 // niryauvanà hataÓrÅkà $ bhra«ÂacchÃyeva me mahÅ & vibhÃti tÃta naiko 'haæ % virahe tasya cakriïa÷ // ViP_5,38.48 // yasyÃnubhÃvÃd bhÅ«mÃdyair $ mayy agnau ÓalabhÃyitam & vinà tenÃdya k­«ïena % gopÃlair asmi nirjita÷ // ViP_5,38.49 // gÃï¬Åvaæ tri«u loke«u $ khyÃtiæ yadanubhÃvata÷ & gataæ tena vinÃbhÅrair % lagu¬ais tannirÃk­tam // ViP_5,38.50 // strÅsahasrÃïy anekÃni $ mannÃthÃni mahÃmune & yatato mama nÅtÃni % dasyubhir lagu¬Ãyudhai÷ // ViP_5,38.51 // ÃnÅyamÃnam ÃbhÅrai÷ $ k­«ïa k­«ïÃvarodhanam & h­taæ ya«Âipraharaïai÷ % paribhÆya balaæ mama // ViP_5,38.52 // ni÷ÓrÅkatà na me citraæ $ yaj jÅvÃmi tad adbhutam & nÅcÃvamÃnapaÇkÃÇkÅ % nirlajjo 'smi pitÃmaha // ViP_5,38.53 // After 5,38.53 G1,M1.3 ins.: k­«ïaÓabdasya bhÃjo vai $ traya eva mahÃmune // ViP_5,38.53@1:1 // ahaæ ca tvaæ ca devaÓ ca $ yathÃrhaæ k­tavÃn vibhu÷ // ViP_5,38.53@1:2 // k­«ïe tasmin mahÃbÃhau $ mahÃtmani mahÅpatau // ViP_5,38.53@1:3 // mama cittaæ yathÃÓaktaæ $ nÃnyo vedeha vedmy aham // ViP_5,38.53@1:4 // bhaktÃnnapÃnakrŬÃbhir $ bhÆmau 'sau devakÅsuta÷ // ViP_5,38.53@1:5 // k­tavÃn yo mama prÅtiæ $ saevÃkar«ati me mana÷ // ViP_5,38.53@1:6 // kalevaram idaæ tyak«ye $ pÃsye và vi«am ulbaïam // ViP_5,38.53@1:7 // pate và parvatÃgrÃt tu $ jalaæ và praviÓe mune // ViP_5,38.53@1:8 // pravek«yÃmy agnim ujvÃlya $ vatsye prÃyopaveÓanam // ViP_5,38.53@1:9 // taæ vinà devadeveÓam $ idaæ me päcabhautikam // ViP_5,38.53@1:10 // ÓarÅram idam atyugraæ $ kaÂhinaæ kli«Âakalpanam // ViP_5,38.53@1:11 // M3 ins.: amedhyamÆtrasaæpÆrïa- $ bhÃjanaæ paricÃpalam // ViP_5,38.53@1:11*1 // atika«Âaæ ka«Âataraæ $ jÅvituæ notsahe k«aïam // ViP_5,38.53@1:12 // sarvaæ ÓÆnyam idaæ viÓvaæ $ pratibhÃti mahÃmune // ViP_5,38.53@1:13 // ÓaÇkhacakragadÃÓÃrÇga- $ nandakÃyudhadhÃriïam // ViP_5,38.53@1:14 // vinà taæ puï¬arÅkÃk«aæ $ devadevaæ khagadhvajam // ViP_5,38.53@1:15 // harivira¤ciharayor $ ÅÓaæ citradhvajaæ mune // ViP_5,38.53@1:16 // apaÓyamÃno jÅvÃmi $ katham atra mahÃmune // ViP_5,38.53@1:17 // M3 ins.: tvam evetthaæ x mahar«er $ Ãvayo prÃïasaæsthitim // ViP_5,38.53@1:17*1 // kathaæ tena vinà ji«ïuæ $ vi«ïum atyadbhutaæ mune // ViP_5,38.53@1:17*2 // yat sarvaæ tadÅyam iti $ loke viÓrutam adbhutam // ViP_5,38.53@1:18 // madÅyam eva jÃnÃti $ satye naiva ca me Óape // ViP_5,38.53@1:19 // M3 ins., while G1 ins. before line 20: vinà tenaiva k­«ïena $ k­«ïe ji«ïo mahadbhutam // ViP_5,38.53@1:19*3 // krÆre 'smi¤ jagati krÆra÷ $ so¬huæ jÅvaæ mahÃmune // ViP_5,38.53@1:20 // na Óaknomi hare÷ padbhyÃæ $ Óape tasya mahÃtmana÷ // ViP_5,38.53@1:21 // vyÃsa uvÃca: alaæ te vrŬayà pÃrtha $ na tvaæ Óocitum arhasi & avehi sarvabhÆte«u % kÃlasya gatir Åd­ÓÅ // ViP_5,38.54 // kÃlo bhavÃya bhÆtÃnÃm $ abhÃvÃya ca pÃï¬ava & kÃlamÆlam idaæ j¤Ãtvà % bhava sthairyadhano 'rjuna // ViP_5,38.55 // nadya÷ samudrà giraya÷ $ sakalà ca vasuædharà & devà manu«yÃ÷ paÓavas % tarava÷ sasarÅs­pÃ÷ // ViP_5,38.56 // s­«ÂÃ÷ kÃlena kÃlena $ punar yÃsyanti saæk«ayam & kÃlÃtmakam idaæ sarvaæ % j¤Ãtvà Óamam avÃpnuhi // ViP_5,38.57 // T1,ed. VeÇk. ins.: kÃlasvarÆpÅ bhagavÃn $ k­«ïa÷ kamalalocana÷ // ViP_5,38.57*87 // yac cÃttha k­«ïamÃhÃtmyaæ $ tat tathaiva dhanaæjaya & bhÃrÃvatÃrakÃryÃrtham % avatÅrïa÷ sa medinÅm // ViP_5,38.58 // bhÃrÃkrÃntà dharà yÃtà $ devÃnÃæ samitiæ purà & tadartham avatÅrïo 'sau % kÃlarÆpÅ janÃrdana÷ // ViP_5,38.59 // tac ca ni«pÃditaæ kÃryam $ aÓe«Ã bhÆbh­to hatÃ÷ & v­«ïyandhakakulaæ sarvaæ % tathà pÃrthopasaæh­tam // ViP_5,38.60 // na kiæcid anyat kartavyam $ asya bhÆmitale prabho÷ & ato gata÷ sa bhagavÃn % k­tak­tyo yathecchayà // ViP_5,38.61 // s­«Âiæ sarge karoty e«a $ devadeva÷ sthitau sthitim & ante 'ntÃya samartho 'yaæ % sÃmprataæ vai yathà k­tam // ViP_5,38.62 // tasmÃt pÃrtha na saætÃpas $ tvayà kÃrya÷ parÃbhavÃt & bhavanti bhavakÃle«u % puru«ÃïÃæ parÃkramÃ÷ // ViP_5,38.63 // tvayaikena hatà bhÅ«ma- $ droïakarïÃdayo n­pÃ÷ & te«Ãm arjuna kÃlottha÷ % kiæ nyÆnÃbhibhavo na sa÷ // ViP_5,38.64 // G1 ins. after 64, while M1.3 ins. after 65ab: vaikuïÂhÃd Ãgato vi«ïus $ tam eva gatavÃn prabhu÷ // ViP_5,38.64*88:1 // tasmÃt pÃrtha na Óocas tvam $ aÓocyo bhagavÃn hari÷ // ViP_5,38.64*88:2 // vi«ïos tasyÃnubhÃvena $ yathà te«Ãæ parÃbhava÷ & tvattas tathaiva bhavato % dasyubhyo 'nte tadudbhava÷ // ViP_5,38.65 // sa devo 'nyaÓarÅrÃïi $ samÃviÓya jagatsthitim & karoti sarvabhÆtÃnÃæ % nÃÓaæ cÃnte jagatpati÷ // ViP_5,38.66 // tavodbhave sa kaunteya $ sahÃyo 'bhÆj janÃrdana÷ // ViP_5,38.67ab // After 67ab, D3 ins.: bhÃvÃbhÃve ca sa tadà $ sahayogaæ janÃrdana÷ // ViP_5,38.67ab*89 // bhavÃnte tvadvipak«Ãs te $ keÓavenÃvalokitÃ÷ // ViP_5,38.67cd // ka÷ ÓraddadhyÃt sagÃÇgeyÃn $ hanyÃs tvaæ sarvakauravÃn & ÃbhÅrebhyaÓ ca bhavata÷ % ka÷ ÓraddadhyÃt parÃbhavam // ViP_5,38.68 // pÃrthaitat sarvabhÆtasya $ harer lÅlÃvice«Âitam & tvayà yat kauravà dhvastà % yad ÃbhÅrair bhavä jita÷ // ViP_5,38.69 // g­hÅtà dasyubhir yac ca $ bhavatà ÓocitÃ÷ striya÷ & tad apy ahaæ yathÃv­ttaæ % kathayÃmi tavÃrjuna // ViP_5,38.70 // a«ÂÃvakra÷ purà vipro $ jalavÃsarato 'bhavat & bahÆn var«agaïÃn pÃrtha % g­ïan brahma sanÃtanam // ViP_5,38.71 // jite«v asurasaæghe«u $ merup­«Âhe mahotsava÷ & babhÆva tatra gacchantyo % dad­Óus taæ surastriya÷ // ViP_5,38.72 // rambhÃtilottamÃdyÃÓ ca $ ÓataÓo 'tha sahasraÓa÷ & tu«Âuvus taæ mahÃtmÃnaæ % praÓaÓaæsuÓ ca pÃï¬ava // ViP_5,38.73 // ÃkaïÂhamagnaæ salile $ jaÂÃbhÃradharaæ munim & vinayÃvanatÃÓ cainaæ % praïemu÷ stotratatparÃ÷ // ViP_5,38.74 // yathà yathà prasanno 'sau $ tu«Âuvus taæ tathà tathà & sarvÃs tÃ÷ kauravaÓre«Âha % vari«Âhaæ taæ dvijanmanÃm // ViP_5,38.75 // a«ÂÃvakra uvÃca: prasanno 'haæ mahÃbhÃgà $ bhavatÅnÃæ yad i«yate & mattas tad vriyatÃæ sarvaæ % pradÃsyÃmy atidurlabham // ViP_5,38.76 // rambhÃtilottamÃdyÃs taæ $ vaidikyo 'psaraso 'bruvan & prasanne tvayy aparyÃptaæ % kim asmÃkam iti dvija // ViP_5,38.77 // itarÃs tv abruvan vipra $ prasanno bhagavÃn yadi & tad icchÃma÷ patiæ prÃptuæ % viprendra puru«ottamam // ViP_5,38.78 // vyÃsa uvÃca: evaæ bhavi«yatÅty uktvà $ uttatÃra jalÃn muni÷ & tam uttÅrïaæ ca dad­Óur % virÆpaæ vakram a«Âadhà // ViP_5,38.79 // taæ d­«Âvà gÆhamÃnÃnÃæ $ yÃsÃæ hÃsa÷ sphuÂo 'bhavat & tÃ÷ ÓaÓÃpa muni÷ kopam % avÃpya kurunandana // ViP_5,38.80 // yasmÃd virÆparÆpaæ mÃæ $ matvà hÃsÃvamÃnanà & bhavatÅbhi÷ k­tà tasmÃd % e«aæ ÓÃpaæ dadÃmi va÷ // ViP_5,38.81 // matprasÃdena bhartÃraæ $ labdhvà tu puru«ottamam & macchÃpopahatÃ÷ sarvà % dasyuhastaæ gami«yatha // ViP_5,38.82 // vyÃsa uvÃca: ity udÅritam Ãkarïya $ munis tÃbhi÷ prasÃdita÷ & puna÷ surendralokaæ vai % prÃha bhÆyo gami«yatha // ViP_5,38.83 // evaæ tasya mune÷ ÓÃpÃd $ a«ÂÃvakrasya keÓavam & bhartÃraæ prÃpya tà yÃtà % dasyuhastaæ varÃÇganÃ÷ // ViP_5,38.84 // tat tvayà nÃtra kartavya÷ $ Óoko 'lpo 'pi hi pÃï¬ava & tenaivÃkhilanÃthena % sarvaæ tad upasaæh­tam // ViP_5,38.85 // bhavatÃæ copasaæhÃram $ Ãsannaæ tena kurvatà & balaæ tejas tathà vÅryaæ % mÃhÃtmyaæ copasaæh­tam // ViP_5,38.86 // jÃtasya niyato m­tyu÷ $ patanaæ ca tathonnate÷ & viprayogÃvasÃnaÓ ca % saæyoga÷ saæcayÃt k«aya÷ // ViP_5,38.87 // vij¤Ãya na budhÃ÷ Óokaæ $ na har«am upayÃnti ye & te«Ãm evetare ce«ÂÃæ % Óik«anta÷ santi tÃd­ÓÃ÷ // ViP_5,38.88 // tasmÃt tvayà naraÓre«Âha $ j¤Ãtvaitad bhrÃt­bhi÷ saha & parityajyÃkhilaæ tantraæ % gantavyaæ tapase vanam // ViP_5,38.89 // tad gaccha dharmarÃjÃya $ nivedyaitad vaco mama & paraÓvo bhrÃt­bhi÷ sÃrdhaæ % yathà yÃsi tathà kuru // ViP_5,38.90 // parÃÓara uvÃca: ity ukto 'bhyetya pÃrthÃbhyÃæ $ yamÃbhyÃæ ca sahÃrjuna÷ & d­«Âaæ caivÃnubhÆtaæ ca % kathitaæ tad viÓe«ata÷ // ViP_5,38.91 // vyÃsavÃkyaæ ca te sarve $ ÓrutvÃrjunasamÅritam & rÃjye parÅk«itaæ k­tvà % yayu÷ pÃï¬usutà vanam // ViP_5,38.92 // ity etat tava maitreya $ vistareïa mayoditam & jÃtasya yad yador vaæÓe % vÃsudevasya ce«Âitam // ViP_5,38.93 // Ed. VeÇk. ins.: yaÓ caitac caritaæ tasya $ k­«ïasya Ó­ïuyÃt sadà // ViP_5,38.93*90:1 // sarvapÃpavinirmukto $ vi«ïulokaæ sa gacchati // ViP_5,38.93*90:2 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe '«ÂatriæÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: vyÃkhyÃtà bhavatà sarga- $ vaæÓamanvantarasthiti÷ & vaæÓÃnucaritaæ caiva % vistareïa mahÃmune // ViP_6,1.1 // M. ins. [after 6,1.1]: maitreya: vyÃkhyÃto bhavatà vaæÓo $ yÃdavÃnÃæ mahÃtmanÃm // ViP_6,1.1@2:1 // asti kiæcin mayà prÃrthyam $ adhyÃtmaÓravaïecchayà // ViP_6,1.1@2:2 // sarvasaæÓayabhettÃras $ tvÃm ­te 'nye na santi bho÷ // ViP_6,1.1@2:3 // dvaitam eke praÓaæsanti $ advaitam apare janÃ÷ // ViP_6,1.1@2:4 // dvayaæ te ke praÓaæsanti $ mahÃtmÃno mahÃmune // ViP_6,1.1@2:5 // ÓrÅparÃÓara: adhyÃtmam akhilaæ brahman $ vyÃkhyÃmi bhavato mune // ViP_6,1.1@2:6 // durbodhatvÃd ekamanÃ÷ $ Ó­ïu«va gadato mama // ViP_6,1.1@2:7 // ÓrutvÃvadhÃraya mune $ pÃraæ tv asmÃn na vidyate // ViP_6,1.1@2:8 // na bhÆtÃni h­«ÅkÃni $ tathÃnta÷karaïÃny api // ViP_6,1.1@2:9 // prÃïo và prak­tir vÃpi $ paraæ brahmeti Óabdyate // ViP_6,1.1@2:10 // na sattà lak«aïaæ brahma $ yasmÃt sadasata÷ param // ViP_6,1.1@2:11 // utpattes tv Ãtmana÷ svasya $ nÃpy ÃkÃÓa÷ paraæ vidu÷ // ViP_6,1.1@2:12 // na jÃtirÆpalabdhes tu $ neti nety ucyate yata÷ // ViP_6,1.1@2:13 // svayaæ vedyaæ hi tad brahma $ kumÃrÅ strÅsukhaæ yathà // ViP_6,1.1@2:14 // acchedyaæ tad abhedyaæ tu $ satyaæ j¤Ãnam anantakam // ViP_6,1.1@2:15 // Óuddhaæ muktaæ prabuddhaæ yat $ sukhadu÷khavivarjitam // ViP_6,1.1@2:16 // yat pÆrïam acalaæ nityaæ $ tathà «a¬bhÃvavarjitam // ViP_6,1.1@2:17 // atÅndriyam avarïaæ tu $ nityÃnandaæ tathà mune // ViP_6,1.1@2:18 // asthÆlam aïu nÃdÅrgham $ ahrasvam atamas tathà // ViP_6,1.1@2:19 // asnehaæ ca tathÃcchÃyaæ $ ravamÃtrakakÃyakam // ViP_6,1.1@2:20 // prakÃÓaæ vÃæÓike yasya $ tat paraæ brahma mahar«e // ViP_6,1.1@2:21 // kham ivaikarasÃvÃptir $ api bhaktà jarÃmarà // ViP_6,1.1@2:22 // cak«urÃdyavadhÃnà sà $ viparÅtà vibhÃvyate // ViP_6,1.1@2:23 // savyÃpÃre ÓarÅre 'smin $ nirvyÃpÃram akalma«am // ViP_6,1.1@2:24 // cintayan sarvam ÃtmÃnaæ $ mukta eveti vegapÅ // ViP_6,1.1@2:25 // pramÃïotpannayà buddhyà $ yo vidyÃæ j¤Ãtum icchati // ViP_6,1.1@2:26 // dÅpenÃsau dhruvaæ paÓyed $ guhÃkuk«igataæ tama÷ // ViP_6,1.1@2:27 // yadà cittam asaæsaktaæ $ tadÅyaæ sarvavastu«u // ViP_6,1.1@2:28 // bhavatÅha tadà yogÅ $ maitreya paramÃtmavit // ViP_6,1.1@2:29 // svareïa saædhayed yogam $ asvaraæ bhÃvayet param // ViP_6,1.1@2:30 // asvareïa tu bhÃvena $ tv abhÃvo bhÃvam ÃdiÓet // ViP_6,1.1@2:31 // tad eva ni«phalaæ brahma $ nirvikalpaæ nira¤janam // ViP_6,1.1@2:32 // tad brahmÃham iti j¤Ãtvà $ brahmabhÃvo bhaved dhruvam // ViP_6,1.1@2:33 // Ãti«Âhet sÃdhanaæ yatra $ yÃti tatraiva bandhayet // ViP_6,1.1@2:34 // evaæ saæbÃdhayed artham $ upÃyena tu buddhimÃn // ViP_6,1.1@2:35 // yatra yatra bhaved vedas $ tat tad astv iti cintayet // ViP_6,1.1@2:36 // maitreya tena rÆpeïa $ so 'm­tatvÃya kalpyate // ViP_6,1.1@2:37 // prak­tij¤eyasad­ÓÅ $ d­ÓyarÆpaæ svam Ãtmakam // ViP_6,1.1@2:38 // yo veda paramaæ vedaæ $ mukta ity ucyate mune // ViP_6,1.1@2:39 // vedadvÃreïa yo vedaæ $ paÓyaty ÃtmÃnam Ãtmani // ViP_6,1.1@2:40 // tasmin vede kalÃbhÃvÃn $ ni«phalaæ paripaÓyati // ViP_6,1.1@2:41 // ravamÃtrakadehasya $ grÃhyatvÃd api rodhata // ViP_6,1.1@2:42 // tatraiva sthÃpayec cittaæ $ d­«ÂvÃbhyÃsam adaivatam // ViP_6,1.1@2:43 // ravamÃtrakadeho 'ham $ avidyÃdeham ÃÓrita÷ // ViP_6,1.1@2:44 // avidyÃbhiprapanno 'yam $ iti xx na muhyati // ViP_6,1.1@2:45 // yac chrotavyaæ ca yad d­Óyaæ $ yac ca bhoktavyam ity uta // ViP_6,1.1@2:46 // ghrÃtavyaæ caiva sp­«Âavyaæ $ buddhigrÃhyaæ tathaiva ca // ViP_6,1.1@2:47 // sarvaæ tad brahmabuddhyà tu $ kurvÃïo na nibadhyate // ViP_6,1.1@2:48 // ravamÃtraÓarÅraæ tu $ brahma sarvatra d­Óyate // ViP_6,1.1@2:49 // amedhyÃdibhir asaæsp­«Âaæ $ yathà nirmalatÃæ gatam // ViP_6,1.1@2:50 // ahaæ tadaiva nÃnyo 'smi $ tasmÃt tadvac ca nirmala÷ // ViP_6,1.1@2:51 // maitreya nÃvasÅdanti $ parÃparavido janÃ÷ // ViP_6,1.1@2:52 // adhaÓ cordhvaæ ca tiryak ca $ nÃnyaæ paÓyanti yogina÷ // ViP_6,1.1@2:53 // anyarÆpe prana«Âe tu $ k­tsne sthÃvarajaÇgame // ViP_6,1.1@2:54 // avyayaæ ca prapaÓyanti $ tad evÃnyan na kiæcana // ViP_6,1.1@2:55 // avidyÃrÆpe prana«Âe ca $ su«uptipralaye 'pi ca // ViP_6,1.1@2:56 // prabuddhÃs tu smari«yanti $ tad evÃnyan na mahar«e // ViP_6,1.1@2:57 // sarvavastu«u pÆrïe«u $ punaÓ cÆrïÅk­te«u ca // ViP_6,1.1@2:58 // tadantam eva paÓyanti $ tasya tattvaæ na d­Óyate // ViP_6,1.1@2:59 // sarve«u vedatantre«u $ sarve«u samaye«u bho÷ // ViP_6,1.1@2:60 // idam eva prapaÓyanti $ tatas tattvavido janÃ÷ // ViP_6,1.1@2:61 // brahmarÆpam idaæ sarvam $ evaæ paÓyet sadà nara÷ // ViP_6,1.1@2:62 // hatvÃpi sa imÃæl lokÃn $ sarvÃÓÅ sarvavikrayÅ // ViP_6,1.1@2:63 // sarvÃn ni«iddhÃn k­tvÃpi $ karmabhir na sa badhyate // ViP_6,1.1@2:64 // dharmÃdharmavimuktÃtmà $ brahmabhÆyÃya kalpate // ViP_6,1.1@2:65 // nirÃtmakam idaæ proktaæ $ sÃækhyaæ sÃnakam ucyate // ViP_6,1.1@2:66 // recakaæ pÆrakaæ k­tvà $ vÃyum Ãrohayet tata÷ // ViP_6,1.1@2:67 // brahmanìŠsm­tà tatra $ kÃyamadhye vyavasthità // ViP_6,1.1@2:68 // jyotirÃgrà cakramÆlà $ sÆk«mà cakrÃntarÃnugà // ViP_6,1.1@2:69 // ad­ÓyarÆpà sà sarvai÷ $ paÓyanti paramar«aya÷ // ViP_6,1.1@2:70 // pradyumno bhagavä jyotir $ bahirdhÃma vyavasthita÷ // ViP_6,1.1@2:71 // mÃæsÃd adha÷ pauï¬arÅkÃd $ dh­dayagranthir ucyate // ViP_6,1.1@2:72 // tena saækramayed vÃyuæ $ purÃïakaraïena tu // ViP_6,1.1@2:73 // jyoti«a÷ prÃpaïÃbhyÃsÃt $ sarvavÃyujayo bhavet // ViP_6,1.1@2:74 // tatraikadeÓam Ãk­«ya $ kecin nyasyanti maulike // ViP_6,1.1@2:75 // tena labdhopalabdhÃs tu $ gacchanti jyoti«a÷ padam // ViP_6,1.1@2:76 // ye tu tattvaæ prapaÓyanti $ maulike sthÃpayanty uta // ViP_6,1.1@2:77 // punar brahmaïi ni«ïÃtÃs $ te 'm­tatvÃya kalpate // ViP_6,1.1@2:78 // etat tu sÃnakaæ proktaæ $ sÃækhyaæ divyam anuttamam // ViP_6,1.1@2:79 // ÓreyÃæsa÷ pÆrvam icchanti $ saænyÃsÃt sarvakarmaïÃm // ViP_6,1.1@2:80 // tyaktasarvakriyÃrambhÃ÷ $ paraæ sÃækhyaæ pracak«ate // ViP_6,1.1@2:81 // sÃækhyamÃrgas tvayaivokto $ yogamÃrgas tvyayocyatÃm // ViP_6,1.1@2:82 // ÓrÅparÃÓara: atha yogaæ pravak«yÃmi $ guhyÃd guhyataraæ param // ViP_6,1.1@2:83 // yaj j¤Ãtvà munaya÷ sarve $ padaæ gacchanty anÃmayam // ViP_6,1.1@2:84 // sÃækhyÃt tattvÃt paraæ yogaæ $ pravadanti manÅ«iïa÷ // ViP_6,1.1@2:85 // ye yogam anuti«Âhanti $ sÃækhyam apy anuti«Âate // ViP_6,1.1@2:86 // tasmÃd yogaæ praÓaæsanti $ munayo munisattama // ViP_6,1.1@2:87 // dehinas tv ÃtmasaæyogÃd $ yogam Ãhur manÅ«iïa÷ // ViP_6,1.1@2:88 // dehÅpÃpanibandhatvÃt $ pÆrvaæ pÃpak«ayaæ caret // ViP_6,1.1@2:89 // guïais tu bandhitatvÃc ca $ guïÃnÃæ haraïaæ tata÷ // ViP_6,1.1@2:90 // dehÅ dehanibandhatvÃt $ tasyÃpi haraïaæ caret // ViP_6,1.1@2:91 // mukhyÃnÃæ caiva ÓÆnyÃnÃæ $ balavattvÃn niyÃmanam // ViP_6,1.1@2:92 // evaæ k­tvà sma d­Óyantu $ saæyojyÃtmÃnam Ãtmani // ViP_6,1.1@2:93 // dharmÃdharmavinirmukto $ mukta eva bhaved dhruvam // ViP_6,1.1@2:94 // guïÃnÃæ tejaso rÆpaæ $ deharÆpaæ ca dehina÷ // ViP_6,1.1@2:95 // Ãlambya vinaÓet paÓcÃd $ yogasiddhim abhÅpsatà // ViP_6,1.1@2:96 // ÃlambanÃn nirÃlambaæ $ paÓyanti paramar«aya÷ // ViP_6,1.1@2:97 // Ãlambanaæ na cet pÆrvaæ $ na ca bandhavimok«aïam // ViP_6,1.1@2:98 // recapÆrakakumbhaiÓ ca $ pÆrvaæ pÃpak«ayaæ caret // ViP_6,1.1@2:99 // pÆrvarÃtralayai÷ ÓÃntyà $ dehino d­ÓyatÃæ nayet // ViP_6,1.1@2:100 // vedasÃrÃt tu saæyogaæ $ pravadanti manÅ«iïa÷ // ViP_6,1.1@2:101 // evaæ yogavidhi÷ prokto $ yoge sarvaæ samÃpyate // ViP_6,1.1@2:102 // evaæ sÃækhyaæ ca yogaæ ca $ pravadanti manÅ«iïa÷ // ViP_6,1.1@2:103 // anayos tv ap­thagj¤ÃnÃn $ mukto bhavati nÃnyathà // ViP_6,1.1@2:104 // sÃækhyayogÃv upÃyau dvÃv $ upeyas tv eka eva tu // ViP_6,1.1@2:105 // devo nÃrÃyaïas tv eka÷ $ paramÃtmety udÃh­ta÷ // ViP_6,1.1@2:106 // ravamÃtrakadehas tu $ sarvavyÃpyÃjarÃmara÷ // ViP_6,1.1@2:107 // taraÇgajaÇgamasthÃs nu $ svamÃyÃtamasÃv­ta÷ // ViP_6,1.1@2:108 // bahvÃkÃra ivÃbhÃti $ mÃyayà puru«ottama÷ // ViP_6,1.1@2:109 // evaæ yo veda yogÅndra÷ $ sa vai mukto bhaven nara÷ // ViP_6,1.1@2:110 // ÓrÅparÃÓara÷: yat p­«ÂavÃn asi mune $ tad uktaæ paramÃrthata÷ // ViP_6,1.1@2:111 // kim anyac chrotum icchà te hy $ asti maitreya p­ccha tat // ViP_6,1.1@2:112 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe prathamo 'dhyÃya÷]] ______________________________________________________ maitreya÷: j¤ÃnÃm­tam idaæ Órutvà $ nÃsti dhanyataro mama // ViP_6,1.1@2:114 // manye 'haæ bhagavÃn adya $ prasÃdaæ k­tavÃn iti // ViP_6,1.1@2:115 // adyÃhaæ vÅtasaædeho $ bhavaæ viprar«abha prabho // ViP_6,1.1@2:116 // tathÃpi kiæcit p­cchÃmi $ durbodhatvÃn mahÃmune // ViP_6,1.1@2:117 // Órotum icchÃmy ahaæ tvatto $ yathÃvad upasaæh­tim & mahÃpralayasaæj¤Ãæ ca % kalpÃnte ca mahÃmune // ViP_6,1.2 // parÃÓara uvÃca: maitreya ÓrÆyatÃæ matto $ yathÃvad upasaæh­ti÷ & kalpÃnte prÃk­te caiva % pralaye jÃyate yathà // ViP_6,1.3 // ahorÃtraæ pitÌïÃæ tu $ mÃso 'bdas tridivaukasÃm & caturyugasahasre tu % brahmaïo dve dvijottama // ViP_6,1.4 // k­taæ tretà dvÃparaæ ca $ kaliÓ caiva caturyugam & divyair var«asahasrais tu % tad dvÃdaÓabhir ucyate // ViP_6,1.5 // caturyugÃïy aÓe«Ãïi $ sad­ÓÃni svarÆpata÷ & Ãdyaæ k­tayugaæ muktvà % maitreyÃntyaæ tathà kalim // ViP_6,1.6 // Ãdye k­tayuge sargo $ brahmaïà kriyate yata÷ & kriyate copasaæhÃras % tathÃnte ca kalau yuge // ViP_6,1.7 // maitreya uvÃca: kale÷ svarÆpaæ bhagavan $ vistarÃd vaktum arhasi & dharmaÓ catu«pÃd bhagavan % yasmin viplavam ­cchati // ViP_6,1.8 // parÃÓara uvÃca: kale÷ svarÆpaæ maitreya $ yad bhavÃn pra«Âum icchati & tan nibodha samÃsena % vartate yan mahÃmune // ViP_6,1.9 // varïÃÓramÃcÃravatÅ $ prav­ttir na kalau n­ïÃm & na sÃma-­gyajurveda- % vini«pÃdanahaitukÅ // ViP_6,1.10 // vivÃhà na kalau dharmyà $ na Ói«yagurusaæsthiti÷ & na dÃmpatyakramo naiva % vahnidevÃtmaka÷ krama÷ // ViP_6,1.11 // yatra tatra kule jÃto $ balÅ sarveÓvara÷ kalau & sarvebhya eva varïebhyo % yogya÷ kanyÃvarodhane // ViP_6,1.12 // yena tenaiva yogena $ dvijÃtir dÅk«ita÷ kalau & yaiva saiva ca maitreya % prÃyaÓcittakriyà kalau // ViP_6,1.13 // sarvam eva kalau ÓÃstraæ $ yasya yad vacanaæ dvija & devatÃÓ ca kalau sarvÃ÷ % sarva÷ sarvasya cÃÓrama÷ // ViP_6,1.14 // upavÃsas tathÃyÃso $ vittotsargas tathà kalau & dharmo yathÃbhirucitair % anu«ÂhÃnair anu«Âhita÷ // ViP_6,1.15 // vittena bhavità puæsÃæ $ svalpenìhyamada÷ kalau & strÅïÃæ rÆpamadaÓ caiva % keÓair eva bhavi«yati // ViP_6,1.16 // suvarïamaïiratnÃdau $ vastre copak«ayaæ gate & kalau striyo bhavi«yanti % tadà keÓair alaæk­tÃ÷ // ViP_6,1.17 // parityak«yanti bhartÃraæ $ vittahÅnaæ tathà striya÷ & bhartà bhavi«yati kalau % vittavÃn eva yo«itÃm // ViP_6,1.18 // yo yo dadÃti bahulaæ $ sa sa svÃmÅ tadà n­ïÃm & svÃmitvahetu÷ saæbandho % bhÃvÅ nÃbhijanas tadà // ViP_6,1.19 // g­hÃntà dravyasaæghÃtà $ dravyÃntà ca tathà mati÷ & arthÃÓ cÃtmopabhogÃntà % bhavi«yanti kalau yuge // ViP_6,1.20 // striya÷ kalau bhavi«yanti $ svairiïyo lalitasp­hÃ÷ & anyÃyÃvÃptavitte«u % puru«ÃÓ ca sp­hÃlava÷ // ViP_6,1.21 // abhyarthito 'pi suh­dà $ svÃrthahÃniæ na mÃnava÷ & païÃrdhÃrdhÃrdhamÃtre 'pi % kari«yati tadà dvija // ViP_6,1.22 // samÃnapauru«aæ ceto $ bhÃvi vipre«u vai kalau & k«ÅrapradÃnasaæbandhi % bhÃvi go«u ca gauravam // ViP_6,1.23 // anÃv­«ÂibhayaprÃyÃ÷ $ prajÃ÷ k«udbhayakÃtarÃ÷ & bhavi«yanti tadà sarvà % gaganÃsaktad­«Âaya÷ // ViP_6,1.24 // kandaparïaphalÃhÃrÃs $ tÃpasà iva mÃnavÃ÷ & ÃtmÃnaæ ghÃtayi«yanti % tadÃv­«ÂyÃdidu÷khitÃ÷ // ViP_6,1.25 // durbhik«am eva satataæ $ tadà kleÓam anÅÓvarÃ÷ & prÃpsyanti vyÃhatasukha- % pramodà mÃnavÃ÷ kalau // ViP_6,1.26 // asnÃnabhojino nÃgni- $ devatÃtithipÆjanam & kari«yanti kalau prÃpte % na ca pitryodakakriyÃm // ViP_6,1.27 // lolupà hrasvadehÃÓ ca $ bahvannÃdanatatparÃ÷ & bahuprajÃlpabhÃgyÃÓ ca % bhavi«yanti kalau striya÷ // ViP_6,1.28 // ubhÃbhyÃm atha pÃïibhyÃæ $ Óira÷kaï¬Æyanaæ striya÷ & kurvantyo gurubhartÌïÃm % Ãj¤Ãæ bhetsyanty anÃd­tÃ÷ // ViP_6,1.29 // svapo«aïaparÃ÷ k«udrà $ dehasaæskÃravarjitÃ÷ & paru«Ãn­tabhëiïyo % bhavi«yanti kalau striya÷ // ViP_6,1.30 // du÷ÓÅlà du«ÂaÓÅle«u $ kurvantya÷ satataæ sp­hÃm & asadv­ttà bhavi«yanti % puru«e«u kulÃÇganÃ÷ // ViP_6,1.31 // vedÃdÃnaæ kari«yanti $ baÂavaÓ ca tathÃvratÃ÷ & g­hasthÃÓ ca na ho«yanti % na dÃsyanty ucitÃny api // ViP_6,1.32 // vanavÃsino bhavi«yanti $ grÃmyÃhÃraparigrahÃ÷ & bhik«avaÓ cÃpi mitrÃdi- % snehasaæbandhayantraïÃ÷ // ViP_6,1.33 // arak«itÃro hartÃra÷ $ ÓulkavyÃjena pÃrthivÃ÷ & hÃriïo janavittÃnÃæ % saæprÃpte tu kalau yuge // ViP_6,1.34 // yo yo 'ÓvarathanÃgìhya÷ $ sa sa rÃjà bhavi«yati & yaÓ ca yaÓ cÃbala÷ sarva÷ % sa sa bh­tya÷ kalau yuge // ViP_6,1.35 // vaiÓyÃ÷ k­«ivaïijyÃdi $ saætyajya nijakarma yat & ÓÆdrav­ttyà pravartsyanti % kÃrukarmopajÅvina÷ // ViP_6,1.36 // bhaik«yavratÃs tathà ÓÆdrÃ÷ $ pravrajyÃliÇgino 'dhamÃ÷ & pëaï¬asaæÓrayÃæ v­ttim % ÃÓrayi«yanty asaæsk­tÃ÷ // ViP_6,1.37 // durbhik«akarapŬÃbhir $ atÅvopadrutà janÃ÷ & godhÆmÃnnayavÃnnìhyÃn % deÓÃn yÃsyanti du÷khitÃ÷ // ViP_6,1.38 // vedamÃrge pralÅne ca $ pëaï¬Ã¬hye tato jane & adharmav­ddhyà lokÃnÃm % alpam Ãyur bhavi«yati // ViP_6,1.39 // aÓÃstravihitaæ ghoraæ $ tapyamÃne«u vai tapa÷ & nare«u n­pado«eïa % bÃlam­tyur bhavi«yati // ViP_6,1.40 // bhavitrÅ yo«itÃæ sÆti÷ $ pa¤ca«aÂsaptavÃr«ikÅ & navëÂadaÓavar«ÃïÃæ % manu«yÃïÃæ tathà kalau // ViP_6,1.41 // palitodbhavaÓ ca bhavità $ tadà dvÃdaÓavÃr«ika÷ & nÃtijÅvati vai kaÓcit % kalau var«Ãïi viæÓati÷ // ViP_6,1.42 // alpapraj¤Ã v­thÃliÇgà $ du«ÂÃnta÷karaïÃ÷ kalau & yatas tato vinaÇk«yanti % kÃlenÃlpena mÃnavÃ÷ // ViP_6,1.43 // ed. VeÇk. ins.: yadà yadà hi maitreya $ hÃnir dharmasya lak«yate // ViP_6,1.43*1:1 // tadà tadà kaler v­ddhir $ anumeyà mahÃtmabhi÷ // ViP_6,1.43*1:2 // yadà yadà hi pëaï¬a- $ v­ddhir maitreya lak«yate & tadà tadà kaler v­ddhir % anumeyà vicak«aïai÷ // ViP_6,1.44 // yadà yadà satÃæ hÃnir $ vedamÃrgÃnusÃriïÃm & tadà tadà kaler v­ddhir % anumeyà vicak«aïai÷ // ViP_6,1.45 // prÃrambhÃÓ cÃvasÅdanti $ yadà dharmak­tÃæ n­ïÃm & tadÃnumeyaæ prÃdhÃnyaæ % kaler maitreya paï¬itai÷ // ViP_6,1.46 // yadà yadà na yaj¤ÃnÃm $ ÅÓvara÷ puru«ottama÷ & ijyate puru«air yaj¤ais % tadà j¤eyaæ kaler balam // ViP_6,1.47 // After 47, M4 ins.: aÂÂaÓÆlà janapadà $ ÓivaÓÆlÃÓ catu«pathà // ViP_6,1.47*2:1 // keÓaÓÆlà striya÷ sarvà $ bhavi«yanti kalau yuge // ViP_6,1.47*2:2 // na prÅtir vedavÃde«u $ pëaï¬e«u yadà rati÷ & kaler v­ddhis tadà prÃj¤air % anumeyà dvijottama // ViP_6,1.48 // kalau jagatpatiæ vi«ïuæ $ sarvasra«ÂÃram ÅÓvaram & nÃrcayi«yanti maitreya % pëaï¬opahatà narÃ÷ // ViP_6,1.49 // kiæ devai÷ kiæ dvijair vedai÷ $ kiæ ÓaucenÃmbujanmanà & ity evaæ vipra vak«yanti % pëaï¬opahatà narÃ÷ // ViP_6,1.50 // svalpÃmbuv­«Âi÷ parjanya÷ $ sasyaæ svalpaphalaæ tathà & phalaæ tathÃlpasÃraæ ca % vipra prÃpte kalau yuge // ViP_6,1.51 // ÓÃïÅprÃyÃïi vastrÃïi $ ÓamÅprÃyà mahÅruhÃ÷ & ÓÆdraprÃyÃs tathà varïà % bhavi«yanti kalau yuge // ViP_6,1.52 // aïuprÃyÃïi dhÃnyÃni $ ÃjaprÃyaæ tathà paya÷ & bhavi«yati kalau prÃpte % uÓÅraæ cÃnulepanam // ViP_6,1.53 // ÓvaÓrÆÓvaÓurabhÆyi«Âhà $ guravaÓ ca n­ïÃæ kalau & ÓyÃlÃdyà hÃribhÃryÃÓ ca % suh­do munisattama // ViP_6,1.54 // kasya mÃtà pità kasya $ yadà karmÃtmaka÷ pumÃn & iti codÃhari«yanti % ÓvaÓurÃnugatà narÃ÷ // ViP_6,1.55 // vÃÇmana÷kÃyikair do«air $ abhibhÆtÃ÷ puna÷ puna÷ & narÃ÷ pÃpÃny anudinaæ % kari«yanty alpamedhasa÷ // ViP_6,1.56 // ni÷sattvÃnÃm aÓaucÃnÃæ $ nirhrÅkÃïÃæ tathà n­ïÃm & yad yad du÷khÃya tat sarvaæ % kalikÃle bhavi«yati // ViP_6,1.57 // ni÷svÃdhyÃyava«aÂkÃre $ svadhÃsvÃhÃvivarjite & tadà praviralo vipra % kvacil loko bhavi«yati // ViP_6,1.58 // tatrÃlpenaiva yatnena $ puïyaskandham anuttamam & karoti yaæ k­tayuge % kriyate tapasà hi sa÷ // ViP_6,1.59 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe prathamo 'dhyÃya÷]] ______________________________________________________ parÃÓara uvÃca: vyÃsaÓ cÃha mahÃbuddhir $ yad atraiva hi vastuni & tac chrÆyatÃæ mahÃbhÃga % gadato mama tattvata÷ // ViP_6,2.1 // kasmin kÃle 'lpako dharmo $ dadÃti sumahat phalam & munÅnÃm apy abhÆd vÃda÷ % kaiÓ cÃsau kriyate sukham // ViP_6,2.2 // saædehanirïayÃrthÃya $ vedavyÃsaæ mahÃmunim & yayus te saæÓayaæ pra«Âuæ % maitreya munipuægavÃ÷ // ViP_6,2.3 // dad­Óus te muniæ tatra $ jÃhnavÅsalile dvija & vedavyÃsaæ mahÃbhÃgam % ardhasnÃtaæ sutaæ mama // ViP_6,2.4 // snÃnÃvasÃnaæ te tasya $ pratÅk«anto mahar«aya÷ & tasthus taÂe mahÃnadyÃs % taru«aï¬am upÃÓritÃ÷ // ViP_6,2.5 // magno 'tha jÃhnavÅtoyÃd $ utthÃyÃha suto mama & vyÃsa÷ sÃdhu÷ kali÷ sÃdhur % ity evaæ Ó­ïvatÃæ vaca÷ \ te«Ãæ munÅnÃæ bhÆyaÓ ca # mamajja sa nadÅjale // ViP_6,2.6 // utthÃya sÃdhu sÃdhv iti $ ÓÆdra dhanyo 'si cÃbravÅt // ViP_6,2.7 // nimagnaÓ ca samutthÃya $ puna÷ prÃha mahÃmuni÷ & yo«ita÷ sÃdhu dhanyÃs tÃs % tÃbhyo dhanyataro 'sti ka÷ // ViP_6,2.8 // tata÷ snÃtvà yathÃnyÃyam $ ÃcÃntaæ taæ k­takriyam & upatasthur mahÃbhÃgà % munayas te sutaæ mama // ViP_6,2.9 // k­tasaævandanÃæÓ cÃha $ k­tÃsanaparigrahÃn & kimartham Ãgatà yÆyam % iti satyavatÅsuta÷ // ViP_6,2.10 // tam Æcu÷ saæÓayaæ pra«Âuæ $ bhavantaæ vayam ÃgatÃ÷ & alaæ tenÃstu tÃvan na÷ % kathyatÃm aparaæ tvayà // ViP_6,2.11 // kali÷ sÃdhv iti yat proktaæ $ ÓÆdra÷ sÃdhv iti yo«ita÷ & yac cÃha bhagavÃn sÃdhu % dhanyÃÓ ceti puna÷ puna÷ // ViP_6,2.12 // tat sarvaæ Órotum icchÃmo $ na ced guhyaæ mahÃmune & tat kathyatÃæ tato h­tsthaæ % p­cchÃmas tvÃæ prayojanam // ViP_6,2.13 // ity ukto munibhir vyÃsa÷ $ prahasyedam athÃbravÅt & ÓrÆyatÃæ bho muniÓre«Âhà % yad uktaæ sÃdhu sÃdhv iti // ViP_6,2.14 // yat k­te daÓabhir var«ais $ tretÃyÃæ hÃyanena tat & dvÃpare tac ca mÃsena % ahorÃtreïa tat kalau // ViP_6,2.15 // tapaso brahmacaryasya $ japÃdeÓ ca phalaæ dvijÃ÷ & prÃpnoti puru«as tena % kali÷ sÃdhv iti bhëitam // ViP_6,2.16 // dhyÃyan k­te yajan yaj¤ais $ tretÃyÃæ dvÃpare 'rcayan & yad Ãpnoti tad Ãpnoti % kalau saækÅrtya keÓavam // ViP_6,2.17 // dharmotkar«am atÅvÃtra $ prÃpnoti puru«a÷ kalau & svalpÃyÃsena dharmaj¤Ãs % tena tu«Âo 'smy ahaæ kale÷ // ViP_6,2.18 // vratacaryopahÃraiÓ ca $ grÃhyo vedo dvijÃtibhi÷ & tata÷ svadharmasaæprÃptair % ya«Âavyaæ vidhivad dhanai÷ // ViP_6,2.19 // v­thà kathà v­thà bhojyaæ $ v­thejyà ca dvijanmanÃm & patanÃya tathà bhÃvyaæ % tais tu saæyamibhi÷ sadà // ViP_6,2.20 // asamyakkaraïe do«as $ te«Ãæ sarve«u vastu«u & bhojyapeyÃdikaæ cai«Ãæ % necchÃprÃptikaraæ dvijÃ÷ // ViP_6,2.21 // pÃratantryaæ samaste«u $ te«Ãæ kÃrye«u vai tata÷ & jayanti te nijÃæl lokÃn % kleÓena mahatà dvijÃ÷ // ViP_6,2.22 // dvijaÓuÓrÆ«ayaivai«a $ pÃkayaj¤ÃdhikÃravÃn & nijä jayati vai lokä % ÓÆdro dhanyataras tata÷ // ViP_6,2.23 // bhak«yÃbhak«ye«u nÃsyÃsti $ peyÃpeye«u vai yata÷ & niyamo muniÓÃrdÆlÃs % tenÃsau sÃdhv itÅritam // ViP_6,2.24 // svadharmasyÃvirodhena $ narair labdhaæ dhanaæ sadà & pratipÃdyaæ ca pÃtre«u % ya«Âavyaæ ca yathÃvidhi // ViP_6,2.25 // tasyÃrjane mahÃn kleÓa÷ $ pÃlane ca dvijottamÃ÷ & tathÃsadviniyogÃya % vij¤eyaæ gahanaæ n­ïÃm // ViP_6,2.26 // ebhir anyais tathà kleÓai÷ $ puru«o dvijasattamÃ÷ & nijä jayati vai lokÃn % prÃjÃpatyÃdikÃn kramÃt // ViP_6,2.27 // yo«ic chuÓrÆ«aïaæ bhartu÷ $ karmaïà manasà girà & kurvatÅ samavÃpnoti % tatsÃlokyaæ yato dvijÃ÷ // ViP_6,2.28 // nÃtikleÓena mahatà $ tÃn eva puru«o yathà & t­tÅyaæ vyÃh­taæ tena % mayà sÃdhv iti yo«itÃm // ViP_6,2.29 // etad va÷ kathitaæ viprà $ yannimittam ihÃgatÃ÷ & tat p­cchata yathÃkÃmaæ % ahaæ vak«yÃmi va÷ sphuÂam // ViP_6,2.30 // parÃÓara uvÃca: tatas te munaya÷ procur $ yat pra«Âavyaæ mahÃmune & anyasminn eva tat praÓne % yathÃvat kathitaæ tvayà // ViP_6,2.31 // tata÷ prahasya tÃn prÃha $ k­«ïadvaipÃyano muni÷ & vismayotphullanayanÃæs % tÃpasÃæs tÃn upÃgatÃn // ViP_6,2.32 // mayai«a bhavatÃæ praÓno $ j¤Ãto divyena cak«u«Ã & tato hi va÷ prasaÇgena % sÃdhu sÃdhv iti bhëitam // ViP_6,2.33 // svalpena hi prayatnena $ dharma÷ sidhyati vai kalau & narair ÃtmaguïÃmbhobhi÷ % k«ÃlitÃkhilakilbi«ai÷ // ViP_6,2.34 // ÓÆdraiÓ ca dvijaÓuÓrÆ«Ã- $ tatparair munisattamÃ÷ & tathà strÅbhir anÃyÃsÃt % patiÓuÓrÆ«ayaiva hi // ViP_6,2.35 // tatas tritayam apy etan $ mama dhanyatamaæ matam & dharmasaæsÃdhane kleÓo % dvijÃtÅnÃæ k­tÃdi«u // ViP_6,2.36 // bhavadbhir yad abhipretaæ $ tad etat kathitaæ mayà & ap­«ÂenÃpi dharmaj¤Ã÷ % kim anyat kriyatÃæ dvijÃ÷ // ViP_6,2.37 // parÃÓara uvÃca: tata÷ saæpÆjya te vyÃsaæ $ praÓaÓaæsu÷ puna÷ puna÷ & yathÃgataæ dvijà jagmur % vyÃsoktik«atasaæÓayÃ÷ // ViP_6,2.38 // bhavato 'pi mahÃbhÃga $ rahasyaæ kathitaæ mayà & atyantadu«Âasya kaler % ayam eko mahÃn guïa÷ // ViP_6,2.39 // After 39, D8 ins.: kÅrtanÃd eva k­«ïasya $ muktabandho paraæ vrajet // ViP_6,1.39*3 // yac cÃhaæ bhavatà p­«Âo $ jagatÃm upasaæh­tim & prÃk­tÃm antarÃlÃæ ca % tÃm apy e«a vadÃmi te // ViP_6,2.40 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe dvitÅyo 'dhyÃya÷]] ______________________________________________________ parÃÓara uvÃca: sarve«Ãm eva bhÆtÃnÃæ $ trividha÷ pratisaæcara÷ & naimittika÷ prÃk­tikas % tathaivÃtyantiko mata÷ // ViP_6,3.1 // brÃhmo naimittikas te«Ãæ $ kalpÃnte pratisaæcara÷ & ÃtyantikaÓ ca mok«Ãkhya÷ % prÃk­to dviparÃrdhika÷ // ViP_6,3.2 // maitreya uvÃca: parÃrdhasaækhyÃæ bhagavan $ mamÃcak«va yayà tu sa÷ & dviguïÅk­tayà j¤eya÷ % prÃk­ta÷ pratisaæcara÷ // ViP_6,3.3 // parÃÓara uvÃca: sthÃnÃt sthÃnaæ daÓaguïam $ ekasmÃd gaïyate dvija & tato '«ÂÃdaÓame bhÃge % parÃrdham abhidhÅyate // ViP_6,3.4 // parÃrdhadviguïaæ yat tu $ prÃk­ta÷ sa layo dvija & tadÃvyakte 'khilaæ vyaktaæ % svahetau layam eti vai // ViP_6,3.5 // nime«o mÃnu«o yo 'yaæ $ mÃtrÃmÃtrapramÃïata÷ & tai÷ pa¤cadaÓabhi÷ këÂhà % triæÓat këÂhÃs tathà kalà // ViP_6,3.6 // nìikà tu pramÃïena $ kalà daÓa ca pa¤ca ca // ViP_6,3.7 // unmÃnenÃmbhasa÷ sà tu $ palÃny ardhatrayodaÓa & hemamëai÷ k­tacchidraæ % caturbhiÓ caturaÇgulai÷ \ mÃgadhena pramÃïena # jalaprasthas tu sa sm­ta÷ // ViP_6,3.8 // nìikÃbhyÃm atha dvÃbhyÃæ $ muhÆrto dvijasattama & ahorÃtraæ muhÆrtÃs tu % triæÓan mÃso dinais tathà // ViP_6,3.9 // mÃsair dvÃdaÓabhir var«am $ ahorÃtraæ tu tad divi & tribhir var«aÓatair var«aæ % «a«Âyà caivÃsuradvi«Ãm // ViP_6,3.10 // tais tu dvÃdaÓasÃhasraiÓ $ caturyugam udÃh­tam & caturyugasahasraæ tu % kathyate brahmaïo dinam // ViP_6,3.11 // sa kalpas tatra manavaÓ $ caturdaÓa mahÃmune & tadante caiva maitreya % brÃhmo naimittiko laya÷ // ViP_6,3.12 // tasya svarÆpam atyugraæ $ maitreya gadato mama & Ó­ïu«va prÃk­taæ bhÆyas % tava vak«yÃmy ahaæ layam // ViP_6,3.13 // caturyugasahasrÃnte $ k«ÅïaprÃye mahÅtale & anÃv­«Âir atÅvogrà % jÃyate ÓatavÃr«ikÅ // ViP_6,3.14 // tato yÃny alpasÃrÃïi $ tÃni sattvÃny aÓe«ata÷ & k«ayaæ yÃnti muniÓre«Âha % pÃrthivÃny anupŬanÃt // ViP_6,3.15 // tata÷ sa bhagavÃn k­«ïo $ rudrarÆpadharo 'vyaya÷ & k«ayÃya yatate kartum % ÃtmasthÃ÷ sakalÃ÷ prajÃ÷ // ViP_6,3.16 // tata÷ sa bhagavÃn vi«ïur $ bhÃno÷ saptasu raÓmi«u // ViP_6,3.17ab // After 17ab, D2 ins. : su«upto harati kleÓaÓ $ ca x viÓva tathaiva ca // ViP_6,3.17ab*4:1 // viÓvadyaxs tathÃtharvà $ vasu÷ saæyad vasus tathà // ViP_6,3.17ab*4:2 // sthita÷ pibaty aÓe«Ãïi $ jalÃni munisattama // ViP_6,3.17cd // pÅtvÃmbhÃæsi samastÃni $ prÃïibhÆmigatÃni vai & Óo«aæ nayati maitreya % samastaæ p­thivÅtalam // ViP_6,3.18 // samudrÃn sarita÷ ÓailÃn $ ÓailaprasravaïÃni ca & pÃtÃle«u ca yat toyaæ % tat sarvaæ nayati k«ayam // ViP_6,3.19 // tatas tasyÃnubhÃvena $ toyÃhÃropab­æhitÃ÷ & ta eva raÓmaya÷ sapta % jÃyante sapta bhÃskarÃ÷ // ViP_6,3.20 // adhaÓ cordhvaæ ca te dÅptÃs $ tata÷ sapta divÃkarÃ÷ & dahanty aÓe«aæ trailokyaæ % sapÃtÃlatalaæ dvija // ViP_6,3.21 // dahyamÃnaæ tu tair dÅptais $ trailokyaæ dvija bhÃskarai÷ & sÃdrinadyarïavÃbhogaæ % ni÷sneham abhijÃyate // ViP_6,3.22 // tato nirdagdhav­k«Ãmbu $ trailokyam akhilaæ dvija & bhavaty e«Ã ca vasudhà % kÆrmap­«ÂhopamÃk­ti÷ // ViP_6,3.23 // tata÷ kÃlÃgnirudro 'sau $ bhÆtvà sarvaharo hari÷ & Óe«ÃhiÓvÃsasaæbhÆta÷ % pÃtÃlÃni dahaty adha÷ // ViP_6,3.24 // pÃtÃlÃni samastÃni $ sa dagdhvà jvalano mahÃn & bhÆmim abhyetya sakalaæ % babhasti vasudhÃtalam // ViP_6,3.25 // bhuvarlokaæ tata÷ sarvaæ $ svarlokaæ ca sudÃruïa÷ & jvÃlÃmÃlÃmahÃvartas % tatraiva parivartate // ViP_6,3.26 // ambarÅ«am ivÃbhÃti $ trailokyam akhilaæ tadà & jvÃlÃvartaparÅvÃram % upak«ÅïacarÃcaram // ViP_6,3.27 // tatas tÃpaparÅtÃs tu $ lokadvayanivÃsina÷ & k­tÃdhikÃrà gacchanti % maharlokaæ mahÃmune // ViP_6,3.28 // tasmÃd api mahÃtÃpa- $ taptà lokÃs tata÷ param & gacchanti janalokaæ te % daÓÃv­ttyà parai«iïa÷ // ViP_6,3.29 // tato dagdhvà jagat sarvaæ $ rudrarÆpÅ janÃrdana÷ & mukhaniÓvÃsajÃn meghÃn % karoti munisattama // ViP_6,3.30 // tato gajakulaprakhyÃs $ ta¬idvanto ninÃdina÷ & utti«Âhanti tadà vyomni % ghorÃ÷ saævartakà ghanÃ÷ // ViP_6,3.31 // kecin nÅlotpalaÓyÃmÃ÷ $ kecit kumudasaænibhÃ÷ & dhÆmravarïà ghanÃ÷ kecit % kecit pÅtÃ÷ payodharÃ÷ // ViP_6,3.32 // kecid rÃsabhavarïÃbhà $ lÃk«ÃrasanibhÃs tathà & kecid vai¬ÆryasaækÃÓà % indranÅlanibhÃ÷ kvacit // ViP_6,3.33 // ÓaÇkhakundanibhÃÓ cÃnye $ jÃtya¤jananibhÃs tathà & indragopanibhÃ÷ kecin % mana÷ÓilanibhÃs tathà // ViP_6,3.34 // ed. VeÇk. ins.: indragopanibhÃ÷ kecit $ tata÷ ÓikhinibhÃs tathà // ViP_6,3.34*5:1 // mana÷ÓilÃbhÃ÷ kecid vai $ haritÃlanibhÃ÷ pare // ViP_6,3.34*5:2 // cëapatranibhÃ÷ kecid $ utti«Âhanti ghanà ghanÃ÷ & kecit puravarÃkÃrÃ÷ % kecit parvatasaænibhÃ÷ // ViP_6,3.35 // kÆÂÃgÃranibhÃÓ cÃnye $ kecit sthalanibhà ghanÃ÷ & mahÃrÃvà mahÃkÃyÃ÷ % pÆrayanti nabhastalam // ViP_6,3.36 // var«antas te mahÃsÃrÃs $ tam agnim atibhairavam // ViP_6,3.37ab // After 37ab Á1 ins.: Óamayanti jagat sarvaæ $ var«anti munisattama // ViP_6,3.37ab*6:1 // hastihastanibhÃbhis te $ dhÃrÃbhir aniÓaæ tadà // ViP_6,3.37ab*6:2 // Óamayanty akhilaæ vipra $ trailokyÃntaravist­tam // ViP_6,3.37cd // na«Âe cÃgnau Óataæ te 'pi $ var«ÃïÃm adhikaæ ghanÃ÷ & plÃvayanto jagat sarvaæ % var«anti munisattama // ViP_6,3.38 // dhÃrÃbhir ak«amÃtrÃbhi÷ $ plÃvayitvÃkhilÃæ bhuvam & bhuvarlokaæ tathaivordhvaæ % plÃvayanti divaæ dvija // ViP_6,3.39 // andhakÃrÅk­te loke $ na«Âe sthÃvarajaÇgame & var«anti te mahÃmeghà % var«ÃïÃm adhikaæ Óatam // ViP_6,3.40 // ed. VeÇk. ins.: evaæ bhavati kalpÃnte $ samastaæ munisattama // ViP_6,3.40*7:1 // vÃsudevasya mÃhÃtmyÃn $ nityasya paramÃtmana÷ // ViP_6,3.40*7:2 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe t­tÅyo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: saptar«isthÃnam Ãkramya $ sthite 'mbhasi mahÃmune & ekÃrïavaæ bhavaty etat % trailokyam akhilaæ tata÷ // ViP_6,4.1 // mukhaniÓvÃsajo vi«ïor $ vÃyus tä jaladÃæs tata÷ & nÃÓayan vÃti maitreya % var«ÃïÃm aparaæ Óatam // ViP_6,4.2 // sarvabhÆtamayo 'cintyo $ bhagavÃn bhÆtabhÃvana÷ & anÃdir Ãdir viÓvasya % pÅtvà vÃyum aÓe«ata÷ // ViP_6,4.3 // ekÃrïave tatas tasmi¤ $ Óe«aÓayyÃsthita÷ prabhu÷ & brahmarÆpadhara÷ Óete % bhagavÃn Ãdik­d dhari÷ // ViP_6,4.4 // janalokagatai÷ siddhai÷ $ sanakÃdyair abhi«Âuta÷ & brahmalokagataiÓ caiva % cintyamÃno mumuk«ubhi÷ // ViP_6,4.5 // ÃtmamÃyÃmayÅæ divyÃæ $ yoganidrÃæ samÃsthita÷ & ÃtmÃnaæ vÃsudevÃkhyaæ % cintayan parameÓvara÷ // ViP_6,4.6 // e«a naimittiko nÃma $ maitreya pratisaæcara÷ & nimittaæ tatra yac chete % brahmarÆpadharo hari÷ // ViP_6,4.7 // yadà jÃgarti sarvÃtmà $ sa tadà ce«Âate jagat & nimÅlaty etad akhilaæ % mÃyÃÓayyÃÓaye 'cyute // ViP_6,4.8 // padmayoner dinaæ yat tu $ caturyugasahasravat & ekÃrïave k­te loke % tÃvatÅ rÃtrir i«yate // ViP_6,4.9 // tata÷ prabuddho rÃtryante $ puna÷ s­«Âiæ karoty aja÷ & brahmasvarÆpadh­g vi«ïur % yathà te kathitaæ purà // ViP_6,4.10 // ity e«a kalpasaæhÃrÃd $ antarapralayo dvija & naimittikas te kathita÷ % prÃk­taæ Ó­ïvata÷ param // ViP_6,4.11 // anÃv­«ÂyagnisaæparkÃt $ k­te saæk«Ãlane mune & samaste«v eva loke«u % pÃtÃle«v akhile«u ca // ViP_6,4.12 // mahadÃder vikÃrasya $ viÓe«Ãntasya saæk«aye & k­«ïecchÃkÃrite tasmin % prav­tte pratisaæcare // ViP_6,4.13 // Ãpo grasanti vai pÆrvaæ $ bhÆmer gandhÃtmakaæ guïam & Ãttagandhà tato bhÆmi÷ % pralayatvÃya kalpate // ViP_6,4.14 // praïa«Âe gandhatanmÃtre $ bhavaty urvÅ jalÃtmikà & Ãpas tadà prav­ddhÃs tu % vegavatyo mahÃsvanÃ÷ // ViP_6,4.15 // sarvam ÃpÆrayantÅdaæ $ ti«Âhanti vicaranti ca & salilenaivormimatà % lokÃæs tÃæs tÃn samantata÷ // ViP_6,4.16 // After 16, D4.5,T2.3,G2.3 ins.: vyÃptam evÃbhavat sarvaæ $ jagad etad dvijottama // ViP_6,4.16*8 // apÃm api guïo yas tu $ jyoti«Ã pÅyate tu sa÷ & naÓyanty Ãpas tatas tÃÓ ca % rasatanmÃtrasaæk«ayÃt // ViP_6,4.17 // tataÓ cÃpo h­tarasà $ jyoti«aæ prÃpnuvanti vai & agnyavasthe tu salile % tejasà sarvato v­te // ViP_6,4.18 // sa cÃgni÷ sarvato vyÃpya $ Ãdatte taj jalaæ tathà & sarvam ÃpÆryate 'rcibhis % tadà jagad idaæ Óanai÷ // ViP_6,4.19 // arcirbhi÷ saæv­te tasmiæs $ tiryag Ærdhvam adhas tathà & jyoti«o 'pi paraæ rÆpaæ % vÃyur atti prabhÃkaram // ViP_6,4.20 // pralÅne ca tatas tasmin $ vÃyubhÆte 'khilÃtmani & praïa«Âe rÆpatanmÃtre % h­tarÆpo vibhÃvasu÷ // ViP_6,4.21 // praÓÃmyati tadà jyotir $ vÃyur dodhÆyate mahÃn & nirÃloke tadà loke % vÃyvavasthe ca tejasi // ViP_6,4.22 // tatas tu mÆlam ÃsÃdya $ vÃyu÷ saæbhavam Ãtmana÷ & Ærdhvaæ cÃdhaÓ ca tiryak ca % dodhavÅti diÓo daÓa // ViP_6,4.23 // vÃyor api guïaæ sparÓam $ ÃkÃÓaæ grasate tata÷ & praÓÃmyati tato vÃyu÷ % khaæ tu ti«Âhaty anÃv­tam // ViP_6,4.24 // arÆpam arasasparÓam $ agandhaæ na ca mÆrtimat & sarvam ÃpÆrayac caiva % sumahat tat prakÃÓate // ViP_6,4.25 // parimaï¬alaæ tat su«iram $ ÃkÃÓaæ Óabdalak«aïam & ÓabdamÃtraæ tadÃkÃÓaæ % sarvam Ãv­tya ti«Âhati // ViP_6,4.26 // tata÷ Óabdaguïaæ tasya $ bhÆtÃdir grasate puna÷ & bhÆtendriye«u yugapad % bhÆtÃdau saæsthite«u vai \ abhimÃnÃtmako hy e«a # bhÆtÃdis tÃmasa÷ sm­ta÷ // ViP_6,4.27 // bhÆtÃdiæ grasate cÃpi $ mahÃn vai buddhilak«aïa÷ // ViP_6,4.28 // urvÅ mahÃæÓ ca jagata÷ $ prÃnte 'ntar bÃhyatas tathà // ViP_6,4.29 // evaæ sapta mahÃbuddhe÷ $ kramÃt prak­tayas tu vai & pratyÃhÃre tu tÃ÷ sarvÃ÷ % praviÓanti parasparam // ViP_6,4.30 // yenedam Ãv­taæ sarvam $ aï¬am apsu pralÅyate & saptadvÅpasamudrÃntaæ % saptalokaæ saparvatam // ViP_6,4.31 // udakÃvaraïaæ yat tu $ jyoti«Ã pÅyate tu tat & jyotir vÃyau layaæ yÃti % yÃty ÃkÃÓe samÅraïa÷ // ViP_6,4.32 // ÃkÃÓaæ caiva bhÆtÃdir $ grasate taæ tathà mahÃn & mahÃntam ebhi÷ sahitaæ % prak­tir grasate dvija // ViP_6,4.33 // guïasÃmyam anudriktam $ anyÆnaæ ca mahÃmune & procyate prak­tir hetu÷ % pradhÃnaæ kÃraïaæ param // ViP_6,4.34 // ity e«Ã prak­ti÷ sarvà $ vyaktÃvyaktasvarÆpiïÅ & vyaktasvarÆpam avyakte % tasmin maitreya lÅyate // ViP_6,4.35 // eka÷ Óuddho 'k«aro nitya÷ $ sarvavyÃpÅ tathà pumÃn & so 'py aæÓa÷ sarvabhÆtasya % maitreya paramÃtmana÷ // ViP_6,4.36 // na santi yatra sarveÓe $ nÃmajÃtyÃdikalpanÃ÷ & sattÃmÃtrÃtmake j¤eye % j¤ÃnÃtmany Ãtmana÷ pare // ViP_6,4.37 // tad brahma tat paraæ dhÃma $ paramÃtmà sa ceÓvara÷ & sa vi«ïu÷ sarvam evedaæ % yato nÃvartate yati÷ // ViP_6,4.38 // prak­tir yà mayà khyÃtà $ vyaktÃvyaktasvarÆpiïÅ & puru«aÓ cÃpy ubhÃv etau % lÅyete paramÃtmani // ViP_6,4.39 // paramÃtmà ca sarve«Ãm $ ÃdhÃra÷ parameÓvara÷ & vi«ïur nÃmnà sa vede«u % vedÃnte«u ca gÅyate // ViP_6,4.40 // prav­ttaæ ca niv­ttaæ ca $ dvividhaæ karma vaidikam & tÃbhyÃm ubhÃbhyÃæ puru«ai÷ % sarvamÆrti÷ sa ijyate // ViP_6,4.41 // ­gyaju÷sÃmabhir mÃrgai÷ $ prav­ttair ijyate hy asau & yaj¤eÓvaro yaj¤apumÃn % puru«ai÷ puru«ottama÷ // ViP_6,4.42 // j¤ÃnÃtmà j¤Ãnayogena $ j¤ÃnamÆrti÷ sa cejyate & niv­tte yogibhir mÃrge % vi«ïur muktiphalaprada÷ // ViP_6,4.43 // hrasvadÅrghaplutair yat tu $ kiæcid vastv abhidhÅyate & yac ca vÃcÃm avi«aye % tat sarvaæ vi«ïur avyaya÷ // ViP_6,4.44 // vyaktaæ sa eva cÃvyaktaæ $ sa eva puru«o 'vyaya÷ & paramÃtmà ca viÓvÃtmà % viÓvarÆpadharo hari÷ // ViP_6,4.45 // vyaktÃvyaktÃtmikà tasmin $ prak­ti÷ saæpralÅyate & puru«aÓ cÃpi maitreya % vyÃpiny avyÃhatÃtmani // ViP_6,4.46 // dviparÃrdhÃtmaka÷ kÃla÷ $ kathito yo mayà tava & tad ahas tasya maitreya % vi«ïor ÅÓasya kathyate // ViP_6,4.47 // vyakte ca prak­tau lÅne $ prak­tyÃæ puru«e tathà & tatra sthite niÓà cÃnyà % tatpramÃïà mahÃmune // ViP_6,4.48 // naivÃhas tasya na niÓà $ nityasya paramÃtmana÷ & upacÃras tathÃpy e«a % tasyeÓasya dvijocyate // ViP_6,4.49 // ity e«a tava maitreya $ kathita÷ prÃk­to laya÷ & Ãtyantikam atho brahman % nibodha pratisaæcaram // ViP_6,4.50 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe caturtho 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ÃdhyÃtmikÃdi maitreya $ j¤Ãtvà tÃpatrayaæ budha÷ & utpannaj¤ÃnavairÃgya÷ % prÃpnoty Ãtyantikaæ layam // ViP_6,5.1 // ÃdhyÃtmiko vai dvividha÷ $ ÓÃrÅro mÃnasas tathà & ÓÃrÅro bahubhir bhedair % bhidyate ÓrÆyatÃæ ca sa÷ // ViP_6,5.2 // ÓirorogapratiÓyÃya- $ jvaraÓÆlabhagaædarai÷ & gulmÃrÓa÷ÓvÃsaÓvayathuc- % chardyÃdibhir anekadhà // ViP_6,5.3 // tathÃk«irogÃtÅsÃra- $ ku«ÂhÃÇgÃmayasaæj¤akai÷ & bhidyate dehajas tÃpo % mÃnasaæ Órotum arhasi // ViP_6,5.4 // kÃmakrodhabhayadve«a- $ lobhamohavi«Ãdaja÷ & ÓokÃsÆyÃvamÃner«yÃ- % mÃtsaryÃdibhavas tathà // ViP_6,5.5 // mÃnaso 'pi dvijaÓre«Âha $ tÃpo bhavati naikadhà & ity evamÃdibhir bhedais % tÃpo hy ÃdhyÃtmika÷ sm­ta÷ // ViP_6,5.6 // m­gapak«imanu«yÃdyai÷ $ piÓÃcoragarÃk«asai÷ & sarÅs­pÃdyaiÓ ca n­ïÃæ % janyante cÃdhibhautika÷ // ViP_6,5.7 // ÓÅto«ïavÃtavar«Ãmbu- $ vaidyutÃdisamudbhava÷ & tÃpo dvijavaraÓre«Âha % kathyate cÃdhidaivika÷ // ViP_6,5.8 // garbhajanmajarÃj¤Ãna- $ m­tyunÃrakajaæ tathà & du÷khaæ sahasraÓo bhedair % bhidyate munisattama // ViP_6,5.9 // sukumÃratanur garbhe $ jantur bahumalÃv­te & ulbasaæve«Âito bhugna- % p­«ÂhagrÅvÃsthisaæhati÷ // ViP_6,5.10 // atyamlakaÂutÅk«ïo«ïa- $ lavaïair mÃt­bhojanai÷ & atitÃpibhir atyarthaæ % vardhamÃnÃtivedana÷ // ViP_6,5.11 // prasÃraïÃku¤canÃdau $ nÃÇgÃnÃæ prabhur Ãtmana÷ & Óak­nmÆtramahÃpaÇka- % ÓÃyÅ sarvatrapŬita÷ // ViP_6,5.12 // nirucchvÃsa÷ sacaitanya÷ $ smara¤ janmaÓatÃny atha & Ãste garbhe 'tidu÷khena % nijakarmanibandhana÷ // ViP_6,5.13 // jÃyamÃna÷ purÅ«Ãs­Ç- $ mÆtraÓukrÃvilÃnana÷ & prÃjÃpatyena vÃtena % pŬyamÃnÃsthibandhana÷ // ViP_6,5.14 // adhomukho vai kriyate $ prabalai÷ sÆtimÃrutai÷ & kleÓair ni«krÃntim Ãpnoti % jaÂharÃn mÃtur Ãtura÷ // ViP_6,5.15 // mÆrcchÃm avÃpya mahatÅæ $ saæsp­«Âo bÃhyavÃyunà & vij¤ÃnabhraæÓam Ãpnoti % jÃtaÓ ca munisattama // ViP_6,5.16 // kaïÂakair iva tunnÃÇga÷ $ krakacair iva dÃrita÷ & pÆtivraïÃn nipatito % dharaïyÃæ k­miko yathà // ViP_6,5.17 // kaï¬Æyane 'pi cÃÓakta÷ $ parivarte 'py anÅÓvara÷ & snÃnapÃnÃdikÃhÃram % avÃpnoti parecchayà // ViP_6,5.18 // aÓuciprastare supta÷ $ kÅÂadaæÓÃdibhis tathà & bhak«yamÃïo 'pi naivai«Ãæ % samartho vinivÃraïe // ViP_6,5.19 // janmadu÷khÃny anekÃni $ janmano 'nantarÃïi ca & bÃlabhÃve yadÃpnoti % ÃdhibhautÃdikÃni ca // ViP_6,5.20 // aj¤ÃnatamasÃcchanno $ mƬhÃnta÷karaïo nara÷ & na jÃnÃti kuta÷ ko 'haæ % kvÃhaæ gantà kimÃtmaka÷ // ViP_6,5.21 // kena bandhena baddho 'haæ $ kÃraïaæ kim akÃraïam & kiæ kÃryaæ kim akÃryaæ và % kiæ vÃcyaæ kiæ ca nocyate // ViP_6,5.22 // ko 'dharma÷ kaÓ ca vai dharma÷ $ kasmin varte 'thavà katham & kiæ kartavyam akartavyaæ % kiæ và kiæ guïado«avat // ViP_6,5.23 // evaæ paÓusamair mƬhair $ aj¤Ãnaprabhavaæ mahat & avÃpyate narair du÷khaæ % ÓiÓnodaraparÃyaïai÷ // ViP_6,5.24 // aj¤Ãnaæ tÃmaso bhÃva÷ $ kÃryÃrambhÃprav­ttaya÷ & aj¤ÃninÃæ pravartante % karmalopÃs tato dvija // ViP_6,5.25 // narakaæ karmaïÃæ lopÃt $ phalam Ãhur mahar«aya÷ & tasmÃd aj¤ÃninÃæ du÷kham % iha cÃmutra cottamam // ViP_6,5.26 // jarÃjarjaradehaÓ ca $ ÓithilÃvayava÷ pumÃn & vicalacchÅrïadaÓano % valisnÃyuÓirÃv­ta÷ // ViP_6,5.27 // dÆrapraïa«Âanayano $ vyomÃntargatatÃraka÷ & nÃsÃvivaraniryÃta- % lomapu¤jaÓ caladvapu÷ // ViP_6,5.28 // prakaÂÅbhÆtasarvÃsthir $ natap­«ÂhÃsthisaæhati÷ & utsannajaÂharÃgnitvÃd % alpÃhÃro 'lpace«Âita÷ // ViP_6,5.29 // k­cchrÃc caÇkramaïotthÃna- $ ÓayanÃsanace«Âita÷ & mandÅbhavacchrotranetra÷ % sravallÃlÃvilÃnana÷ // ViP_6,5.30 // anÃyattai÷ samastaiÓ ca $ karaïair maraïonmukha÷ & tatk«aïe 'py anubhÆtÃnÃm % asmartÃkhilavastÆnÃm // ViP_6,5.31 // sak­d uccÃrite vÃkye $ samudbhÆtamahÃÓrama÷ & ÓvÃsakÃsamahÃyÃsa- % samudbhÆtaprajÃgara÷ // ViP_6,5.32 // anyenotthÃpyate 'nyena $ tathà saæveÓyate jarÅ & bh­tyÃtmaputradÃrÃïÃm % avamÃnÃspadÅk­ta÷ // ViP_6,5.33 // prak«ÅïÃkhilaÓaucaÓ ca $ vihÃrÃhÃrasasp­ha÷ & hÃsya÷ parijanasyÃpi % nirviïïÃÓe«abÃndhava÷ // ViP_6,5.34 // anubhÆtam ivÃnyasmi¤ $ janmany Ãtmavice«Âitam & saæsmaran yauvane dÅrghaæ % ni÷Óvasity atitÃpita÷ // ViP_6,5.35 // evamÃdÅni du÷khÃni $ jarÃyÃm anubhÆya vai & maraïe yÃni du÷khÃni % prÃpnoti Ó­ïu tÃny api // ViP_6,5.36 // ÓlathadgrÅvÃÇghrihasto 'tha $ vyÃpto vepathunà nara÷ & muhur glÃni÷ paravaÓo % muhur j¤ÃnalavÃnvita÷ // ViP_6,5.37 // hiraïyadhÃnyatanaya- $ bhÃryÃbh­tyag­hÃdi«u & ete kathaæ bhavi«yantÅty % atÅvamamatÃkula÷ // ViP_6,5.38 // marmabhidbhir mahÃrogai÷ $ krakacair iva dÃruïai÷ & Óarair ivÃntakasyograiÓ % chidyamÃnÃsthibandhana÷ // ViP_6,5.39 // vivartamÃnatÃrÃk«ir $ hastapÃdaæ muhu÷ k«ipan & saæÓu«yamÃïatÃlvo«Âha- % puÂo ghuraghurÃyate // ViP_6,5.40 // niruddhakaïÂho do«aughair $ udÃnaÓvÃsapŬita÷ & tÃpena mahatà vyÃptas % t­«Ã cÃrtas tathà k«udhà // ViP_6,5.41 // kleÓÃd utkrÃntim Ãpnoti $ yÃmyakiækarapŬita÷ & tataÓ ca yÃtanÃdehaæ % kleÓena pratipadyate // ViP_6,5.42 // etÃny anyÃni cogrÃïi $ du÷khÃni maraïe n­ïÃm & Ó­ïu«va narake yÃni % prÃpyante puru«air m­tai÷ // ViP_6,5.43 // yÃmyakiækarapÃÓÃdi- $ grahaïaæ daï¬atìanam & yamasya darÓanaæ cogram % ugramÃrgavilokanam // ViP_6,5.44 // karambhavÃlukÃvahni- $ yantraÓastrÃdibhÅ«aïe & pratyekaæ narake yÃÓ ca % yÃtanà dvija du÷sahÃ÷ // ViP_6,5.45 // krakacai÷ pÃÂyamÃnÃnÃæ $ mÆ«ÃyÃæ cÃpi dhamyatÃm & kuÂhÃrai÷ k­tyamÃnÃnÃæ % bhÆmau cÃpi nikhanyatÃm // ViP_6,5.46 // ÓÆle«v ÃropyamÃïÃnÃæ $ vyÃghravaktre praveÓyatÃm & g­dhrai÷ saæbhak«yamÃïÃnÃæ % dvÅpibhiÓ copabhujyatÃm // ViP_6,5.47 // kvÃthyatÃæ tailamadhye ca $ klidyatÃæ k«Ãrakardame & uccÃn nipÃtyamÃnÃnÃæ % k«ipyatÃæ k«epayantrakai÷ // ViP_6,5.48 // narake yÃni du÷khÃni $ pÃpahetÆdbhavÃni vai & prÃpyante nÃrakair vipra % te«Ãæ saækhyà na vidyate // ViP_6,5.49 // na kevalaæ dvijaÓre«Âha $ narake du÷khapaddhati÷ & svarge 'pi pÃtabhÅtasya % k«ayi«ïor nÃsti nirv­ti÷ // ViP_6,5.50 // punaÓ ca garbhe bhavati $ jÃyate ca punar nara÷ & garbhe vilÅyate bhÆyo % jÃyamÃno 'stam eti ca // ViP_6,5.51 // jÃtamÃtraÓ ca mriyate $ bÃlabhÃve 'tha yauvane & madhyamaæ và vaya÷ prÃpya % vÃrddhake và dhruvà m­ti÷ // ViP_6,5.52 // yÃvaj jÅvati tÃvac ca $ du÷khair nÃnÃvidhai÷ pluta÷ & tantukÃraïapak«maughair % Ãste kÃrpÃsabÅjavat // ViP_6,5.53 // dravyanÃÓe tathotpattau $ pÃlane ca tathà n­ïÃm & bhavanty anekadu÷khÃni % tathaive«Âavipatti«u // ViP_6,5.54 // yad yat prÅtikaraæ puæsÃæ $ vastu maitreya jÃyate & tad eva du÷khav­k«asya % bÅjatvam upagacchati // ViP_6,5.55 // kalatraputramitrÃrtha- $ g­hak«etradhanÃdikai÷ & kriyate na tathà bhÆri % sukhaæ puæsÃæ yathÃsukham // ViP_6,5.56 // iti saæsÃradu÷khÃrka- $ tÃpatÃpitacetasÃm & vimuktipÃdapacchÃyÃm % ­te kutra sukhaæ n­ïÃm // ViP_6,5.57 // tad asya trividhasyÃpi $ du÷khajÃtasya paï¬itai÷ & garbhajanmajarÃdye«u % sthÃne«u prabhavi«yata÷ // ViP_6,5.58 // nirastÃtiÓayÃhlÃda- $ sukhabhÃvaikalak«aïà & bhe«ajaæ bhagavatprÃptir % ekÃntÃtyantikÅ matà // ViP_6,5.59 // tasmÃt tatprÃptaye yatna÷ $ kartavya÷ paï¬itair narai÷ & tatprÃptihetur j¤Ãnaæ ca % karma coktaæ mahÃmune // ViP_6,5.60 // Ãgamotthaæ vivekÃc ca $ dvidhà j¤Ãnaæ tathocyate & ÓabdabrahmÃgamamayaæ % paraæ brahma vivekajam // ViP_6,5.61 // andhaæ tama ivÃj¤Ãnaæ $ dÅpavac cendriyodbhavam & yathà sÆryas tathà j¤Ãnaæ % yad viprar«e vivekajam // ViP_6,5.62 // manur apy Ãha vedÃrthaæ $ sm­tvà yan munisattama & tad etac chrÆyatÃm atra % saæbandhe gadato mama // ViP_6,5.63 // dve brahmaïÅ veditavye $ Óabdabrahma paraæ ca yat & Óabdabrahmaïi ni«ïÃta÷ % paraæ brahmÃdhigacchati // ViP_6,5.64 // dve vidye veditavye vai $ iti cÃtharvaïÅ Óruti÷ & parayà tv ak«araprÃptir % ­gvedÃdimayÃparà // ViP_6,5.65 // yat tad avyaktam ajaram $ acintyam ajam avyayam & anirdeÓyam arÆpaæ ca % pÃïipÃdÃdyasaæyutam // ViP_6,5.66 // vibhuæ sarvagataæ nityaæ $ bhÆtayonim akÃraïam & vyÃpy avyÃptaæ yata÷ sarvaæ % taæ vai paÓyanti sÆraya÷ // ViP_6,5.67 // tad brahma tat paraæ dhÃma $ tad dhyeyaæ mok«akÃÇks.iïÃm & ÓrutivÃkyoditaæ sÆk«maæ % tad vi«ïo÷ paramaæ padam // ViP_6,5.68 // tad eva bhagavadvÃcyaæ $ svarÆpaæ paramÃtmana÷ & vÃcako bhagavacchabdas % tasyÃdyasyÃk«ayÃtmana÷ // ViP_6,5.69 // evaæ nigaditÃrthasya $ sa tattvaæ tasya tattvata÷ & j¤Ãyate yena taj j¤Ãnaæ % param anyat trayÅmayam // ViP_6,5.70 // aÓabdagocarasyÃpi $ tasya vai brahmaïo dvija & pÆjÃyÃæ bhagavacchabda÷ % kriyate hy aupacÃrika÷ // ViP_6,5.71 // Óuddhe mahÃvibhÆtyÃkhye $ pare brahmaïi vartate & maitreya bhagavacchabda÷ % sarvakÃraïakÃraïe // ViP_6,5.72 // saæbharteti tathà bhartà $ bhakÃro 'rthadvayÃnvita÷ & netà gamayità sra«Âà % gakÃrÃrthas tathà mune // ViP_6,5.73 // aiÓvaryasya samagrasya $ vÅryasya yaÓasa÷ Óriya÷ & j¤ÃnavairÃgyayoÓ caiva % «aïïÃæ bhaga itÅraïà // ViP_6,5.74 // vasanti tatra bhÆtÃni $ bhÆtÃtmany akhilÃtmani & sa ca bhÆte«v aÓe«e«u % vakÃrÃrthas tato 'vyaya÷ // ViP_6,5.75 // evam e«a mahÃÓabdo $ bhagavÃn iti sattama & paramabrahmabhÆtasya % vÃsudevasya nÃnyaga÷ // ViP_6,5.76 // tatra pÆjyapadÃrthokti- $ paribhëÃsamanvita÷ & Óabdo 'yaæ nopacÃreïa % anyatra hy upacÃrata÷ // ViP_6,5.77 // utpattiæ pralayaæ caiva $ bhÆtÃnÃm Ãgatiæ gatim & vetti vidyÃm avidyÃæ ca % sa vÃcyo bhagavÃn iti // ViP_6,5.78 // j¤ÃnaÓaktibalaiÓvarya- $ vÅryatejÃæsy aÓe«ata÷ & bhagavacchabdavÃcyÃni % vinà heyair guïÃdibhi÷ // ViP_6,5.79 // sarvÃïi tatra bhÆtÃni $ vasanti paramÃtmani & bhÆte«u ca sa sarvÃtmà % vÃsudevas tata÷ sm­ta÷ // ViP_6,5.80 // khÃï¬ikyajanakÃyÃha $ p­«Âa÷ keÓidhvaja÷ purà & nÃmavyÃkhyÃm anantasya % vÃsudevasya tattvata÷ // ViP_6,5.81 // bhÆte«u vasate so 'ntar $ vasanty atra ca tÃni yat & dhÃtà vidhÃtà jagatÃæ % vÃsudevas tata÷ prabhu÷ // ViP_6,5.82 // For 82, B2 subst.; while B1 ins. after 82 bhÆte«u yo 'ntar vasati sma nityaæ $ sarvÃïi bhÆtÃni ca yatra santi & dhÃtà vidhÃtà parameÓvaraÓ ca % sa vÃsudevo na yata÷ paro 'nya÷ // ViP_6,5.82*9 // sa sarvabhÆtaprak­tiæ vikÃraæ $ guïÃdido«ÃæÓ ca mune vyatÅta÷ & atÅtasarvÃvaraïo 'khilÃtmà % tenÃst­taæ yad bhuvanÃntarÃle // ViP_6,5.83 // samastakalyÃïaguïÃtmako hi $ svaÓaktileÓÃv­tabhÆtasarga÷ & icchÃg­hÅtÃbhimatorudeha÷ % saæsÃdhitÃÓe«ajagaddhito 'sau // ViP_6,5.84 // tejobalaiÓvaryamahÃvabodha $ svavÅryaÓaktyÃdiguïaikarÃÓi÷ & para÷ parÃïÃæ sakalà na yatra % kleÓÃdaya÷ santi parÃvareÓe // ViP_6,5.85 // sa ÅÓvaro vya«Âisama«ÂirÆpo $ 'vyaktasvarÆpa÷ prakaÂasvarÆpa÷ & sarveÓvara÷ sarvad­k sarvavettà % samastaÓakti÷ parameÓvarÃkhya÷ // ViP_6,5.86 // saæj¤Ãyate yena tad astado«aæ $ Óuddhaæ paraæ nirmalam ekarÆpam & saæd­Óyate vÃpy avagamyate và % taj j¤Ãnam aj¤Ãnam ato 'nyad uktam // ViP_6,5.87 // D5 ins.: vyarthaæ janmaÓataæ tasya $ Órutvà vaktraparÃÇmukha÷ // ViP_6,5.87*10:1 // aÓvamedhasamaæ j¤eyaæ $ kuruk«etraÓatÃdhikam // ViP_6,5.87*10:2 // ni«phalaæ jÅvitaæ tasya $ asya j¤ÃnaparÃÇmukha÷ // ViP_6,5.87*10:3 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe pa¤camo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: svÃdhyÃyasaæyamÃbhyÃæ sa $ d­Óyate puru«ottama÷ & tatprÃptikÃraïaæ brahma % tad etad iti paÂhyate // ViP_6,6.1 // svÃdhyÃyÃd yogam ÃsÅta $ yogÃt svÃdhyÃyam Ãcaret & svÃdhyÃyayogasaæpattyà % paramÃtmà prakÃÓate // ViP_6,6.2 // tadÅk«aïÃya svÃdhyÃyaÓ $ cak«ur yogas tathÃparam & na mÃæsacak«u«Ã dra«Âuæ % brahmabhÆta÷ sa Óakyate // ViP_6,6.3 // maitreya uvÃca: bhagavaæs tam ahaæ yogaæ $ j¤Ãtum icchÃmi taæ vada & j¤Ãte yatrÃkhilÃdhÃraæ % paÓyeyaæ parameÓvaram // ViP_6,6.4 // parÃÓara uvÃca: yathà keÓidhvaja÷ prÃha $ khÃï¬ikyÃya mahÃtmane & janakÃya purà yogaæ % tathÃhaæ kathayÃmi te // ViP_6,6.5 // maitreya uvÃca: khÃï¬ikya÷ ko 'bhavad brahman $ ko và keÓidhvajo 'bhavat & kathaæ tayoÓ ca saævÃdo % yogasaæbandhavÃn abhÆt // ViP_6,6.6 // parÃÓara uvÃca: dharmadhvajo vai janakas $ tasya putro 'mitadhvaja÷ & k­tadhvajaÓ ca nÃmnÃsÅt % sadÃdhyÃtmaratir n­pa÷ // ViP_6,6.7 // k­tadhvajasya putro 'bhÆt $ khyÃta÷ keÓidhvajo dvija & putro 'mitadhvajasyÃpi % khÃï¬ikyajanako 'bhavat // ViP_6,6.8 // karmamÃrge 'ti khÃï¬ikya÷ $ p­thivyÃm abhavat k­tÅ & keÓidhvajo 'py atÅvÃsÅd % ÃtmavidyÃviÓÃrada÷ // ViP_6,6.9 // tÃv ubhÃv api caivÃstÃæ $ vijigÅ«Æ parasparam & keÓidhvajena khÃï¬ikya÷ % svarÃjyÃd avaropita÷ // ViP_6,6.10 // purodhasà mantribhiÓ ca $ samaveto 'lpasÃdhana÷ & rÃjyÃn nirÃk­ta÷ so 'tha % durgÃraïyacaro 'bhavat // ViP_6,6.11 // iyÃja so 'pi subahÆn $ yaj¤Ã¤ \j¤ÃnavyapÃÓraya÷ & brahmavidyÃm adhi«ÂhÃya % tartuæ m­tyum avidyayà // ViP_6,6.12 // ekadà vartamÃnasya $ yÃge yogavidÃæ vara & dharmadhenuæ jaghÃnogra÷ % ÓÃrdÆlo vijane vane // ViP_6,6.13 // tato rÃjà hatÃæ j¤Ãtvà $ dhenuæ vyÃghreïa ­tvija÷ & prÃyaÓcittaæ sa papraccha % kim atreti vidhÅyate // ViP_6,6.14 // te cocur na vayaæ vidma÷ $ kaÓeru÷ p­cchyatÃm iti & kaÓerur api tenoktas % tatheti prÃha bhÃrgavam // ViP_6,6.15 // Óunakaæ p­ccha rÃjendra $ nÃhaæ vedmi sa vetsyati & sa gatvà tam ap­cchac ca % so 'py Ãha Ó­ïu yan mune // ViP_6,6.16 // na kaÓerur na caivÃhaæ $ na cÃnya÷ sÃmprataæ bhuvi & vetty eka eva tvacchatru÷ % khÃï¬ikyo yo jitas tvayà // ViP_6,6.17 // sa cÃha taæ prayÃmy e«a $ pra«Âum Ãtmaripuæ mune & prÃpta eva mayà yaj¤o % yadi mÃæ sa hani«yati // ViP_6,6.18 // prÃyaÓcittaæ sa cet p­«Âo $ vadi«yati ripur mama & tataÓ cÃvikalo yÃgo % muniÓre«Âha bhavi«yati // ViP_6,6.19 // parÃÓara uvÃca: ity uktvà ratham Ãruhya $ k­«ïÃjinadharo n­pa÷ & vanaæ jagÃma yatrÃste % khÃï¬ikya÷ sa mahÃmati÷ // ViP_6,6.20 // tam ÃyÃntaæ samÃlokya $ khÃï¬ikyo ripum Ãtmana÷ & provÃca krodhatÃmrÃk«a÷ % samÃropitakÃrmuka÷ // ViP_6,6.21 // khÃï¬ikya uvÃca: k­«ïÃjinaæ tvaæ kavacam $ ÃbadhyÃsmÃn nihaæsyasi & k­«ïÃjinadhare vetsi % na mayi prahari«yati // ViP_6,6.22 // m­gÃïÃæ vada p­«Âhe«u $ mƬha k­«ïÃjinaæ na kim & ye«Ãæ mayà tvayà cogrÃ÷ % prahitÃ÷ ÓitasÃyakÃ÷ // ViP_6,6.23 // sa tvÃm ahaæ hani«yÃmi $ na me jÅvan vimok«yase & ÃtatÃyy asi durbuddhe % mama rÃjyaharo ripu÷ // ViP_6,6.24 // keÓidhvaja uvÃca: khÃï¬ikya saæÓayaæ pra«Âuæ $ bhavantam aham Ãgata÷ & na tvÃæ hantuæ vicÃryaitat % kopaæ bÃïaæ vimu¤ca và // ViP_6,6.25 // parÃÓara uvÃca: tata÷ sa mantribhi÷ sÃrdham $ ekÃnte sapurohitai÷ & mantrayÃm Ãsa khÃï¬ikya÷ % sarvair eva mahÃmati÷ // ViP_6,6.26 // tam Æcur mantriïo vadhyo $ ripur e«a vaÓaæ gata÷ & hate tu p­thivÅ sarvà % tava vaÓyà bhavi«yati // ViP_6,6.27 // khÃï¬ikyaÓ cÃha tÃn sarvÃn $ evam etan na saæÓaya÷ & hate tu p­thivÅ sarvà % mama vaÓyà bhavi«yati // ViP_6,6.28 // paralokajayas tasya $ p­thivÅ sakalà mama & na hanmi cel lokajayo % mama tv asya vasuædharà // ViP_6,6.29 // ed. VeÇk. ins.: nÃhaæ manye lokajayÃd $ adhikà syÃd vasuædharà // ViP_6,6.29*11 // paralokajayo 'nanta÷ $ svalpakÃlo mahÅjaya÷ & tasmÃd enaæ na hani«ye % yat p­cchati vadÃmi tat // ViP_6,6.30 // parÃÓara uvÃca: tatas tam abhyupetyÃha $ khÃï¬ikyajanako ripum & pra«Âavyaæ yat tvayà sarvaæ % tat p­cchasva vadÃmy aham // ViP_6,6.31 // tata÷ sarvaæ yathÃv­ttaæ $ dharmadhenuvadhaæ dvija & kathayitvà sa papraccha % prÃyaÓcittaæ hi tadgatam // ViP_6,6.32 // sa cÃca«Âa yathÃnyÃyaæ $ dvija keÓidhvajÃya tat & prÃyaÓcittam aÓe«eïa % yad vai tatra vidhÅyate // ViP_6,6.33 // viditÃrtha÷ sa tenaiva $ anuj¤Ãto mahÃtmanà & yÃgabhÆmim upÃgamya % cakre sarvÃ÷ kriyÃ÷ kramÃt // ViP_6,6.34 // krameïa vidhivad yÃgaæ $ nÅtvà so 'vabh­thÃpluta÷ & k­tak­tyas tato bhÆtvà % cintayÃm Ãsa pÃrthiva÷ // ViP_6,6.35 // pÆjità ­tvija÷ sarve $ sadasyà mÃnità mayà & tathaivÃrthijano 'py arthair % yojito 'bhimatair mayà // ViP_6,6.36 // yathÃrham atra lokasya $ mayà sarvaæ vice«Âitam & ani«pannakriyaæ cetas % tathÃpi mama kiæ yathà // ViP_6,6.37 // itthaæ saæcintayann eva $ sasmÃra sa mahÅpati÷ & khÃï¬ikyÃya na datteti % mayà vai gurudak«iïà // ViP_6,6.38 // sa jagÃma tato bhÆyo $ ratham Ãruhya pÃrthiva÷ & maitreya durgagahanaæ % khÃï¬ikyo yatra saæsthita÷ // ViP_6,6.39 // khÃï¬ikyo 'pi punar d­«Âvà $ tam ÃyÃntaæ dh­tÃyudha÷ & tasthau hantuæ k­tamatis % tam Ãha sa punar n­pa÷ // ViP_6,6.40 // bho nÃhaæ te 'pakÃrÃya $ prÃpta÷ khÃï¬ikya mà krudha÷ & guror ni«krayadÃnÃya % mÃm avehi tvam Ãgatam // ViP_6,6.41 // ni«pÃdito mayà yÃga÷ $ samyak tvadupadeÓata÷ & so 'haæ te dÃtum icchÃmi % v­ïu«va gurudak«iïÃm // ViP_6,6.42 // parÃÓara uvÃca: bhÆya÷ sa mantribhi÷ sÃrdhaæ $ mantrayÃm Ãsa pÃrthiva÷ & guruni«k­tikÃmo 'tra % kim ayaæ prÃrthyatÃm iti // ViP_6,6.43 // tam Æcur mantriïo rÃjyam $ aÓe«aæ prÃrthyatÃm ayam & k­tibhi÷ prÃrthyate rÃjyam % anÃyÃsitasainikai÷ // ViP_6,6.44 // prahasya tÃn Ãha n­pa÷ $ sa khÃï¬ikyo mahÃmati÷ & svalpakÃlaæ mahÅrÃjyaæ % mÃd­Óai÷ prÃrthyate katham // ViP_6,6.45 // evam etad bhavanto 'tra $ arthasÃdhanamantriïa÷ & paramÃrtha÷ kathaæ ko 'tra % yÆyaæ nÃtra vicak«aïÃ÷ // ViP_6,6.46 // parÃÓara uvÃca: ity uktvà samupetyainaæ $ sa tu keÓidhvajaæ n­pam & uvÃca kim avaÓyaæ tvaæ % dadÃsi gurudak«iïÃm // ViP_6,6.47 // bìham ity eva tenokta÷ $ khÃï¬ikyas tam athÃbravÅt & bhavÃn adhyÃtmavij¤Ãna- % paramÃrthavicak«aïa÷ // ViP_6,6.48 // yadi ced dÅyate mahyaæ $ bhavatà guruni«kraya÷ & tat kleÓapraÓamÃyÃlaæ % yat karma tad udÅraya // ViP_6,6.49 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe «a«Âho 'dhyÃya÷ ]] ______________________________________________________ keÓidhvaja uvÃca: na prÃrthitaæ tvayà kasmÃn $ mama rÃjyam akaïÂakam & rÃjyalÃbhÃd vinà nÃnyat % k«atriyÃïÃm atipriyam // ViP_6,7.1 // khÃï¬ikya uvÃca: keÓidhvaja nibodha tvaæ $ mayà na prÃrthitaæ yata÷ & rÃjyam etad aÓe«aæ te % yatra g­dhnanty apaï¬itÃ÷ // ViP_6,7.2 // k«atriyÃïÃm ayaæ dharmo $ yat prajÃparipÃlanam & vadhaÓ ca dharmayuddhena % svarÃjyaparipanthinÃm // ViP_6,7.3 // After 3, G2 ins.: yat prajÃpÃlanaæ yac ca $ svarÃjyapratipak«aïÃm // ViP_6,7.3*12 // yatrÃÓaktasya me do«o $ naivÃsty apah­te tvayà & bandhÃyaiva bhavaty e«Ã % avidyÃpy akramojjhità // ViP_6,7.4 // janmopabhogalipsÃrtham $ iyaæ rÃjyasp­hà mama & anye«Ãæ do«ajà naiva % dharmam evÃnurudhyate // ViP_6,7.5 // na yÃc¤Ã k«atrabandhÆnÃæ $ dharmÃyaitat satÃæ matam // ViP_6,7.6ab // After 6ab G1 ins.: janmopabhogak«ayadaæ $ yogÃd anyan na vidyate // ViP_6,7.6ab*13:1 // brahmavÅhi mahÃbhÃga $ yogaæ yogaviduttama // ViP_6,7.6ab*13:2 // vij¤ÃtayogaÓÃstrÃrthÃ÷ $ tvam asyÃn nimisaætatau // ViP_6,7.6ab*13:3 // ato na yÃcitaæ rÃjyam $ avidyÃntargataæ tava // ViP_6,7.6cd // rÃjye g­dhnanty avidvÃæso $ mamatvÃh­tacetasa÷ & ahaæmÃnamahÃpÃna- % madamattà na mÃd­ÓÃ÷ // ViP_6,7.7 // parÃÓara uvÃca: tata÷ prah­«Âa÷ sÃdhv iti $ prÃha keÓidhvajo n­pa÷ & khÃï¬ikyajanakaæ prÅtyà % ÓrÆyatÃæ vacanaæ mama // ViP_6,7.8 // aham avidyayà m­tyuæ $ tartukÃma÷ karomi vai & rÃjyaæ yÃgÃæÓ ca vividhÃn % bhogai÷ puïyak«ayaæ tathà // ViP_6,7.9 // tad idaæ te mano di«Âyà $ vivekaiÓvaryatÃæ gatam & ÓrÆyatÃæ cÃpy avidyÃyÃ÷ % svarÆpaæ kulanandana // ViP_6,7.10 // anÃtmany Ãtmabuddhir yà $ asve svam iti yà mati÷ & avidyÃtarusaæbhÆti- % bÅjam etad dvidhà sthitam // ViP_6,7.11 // pa¤cabhÆtÃtmake dehe $ dehÅ mohatamov­ta÷ & aham etad itÅty uccai÷ % kurute kumatir matim // ViP_6,7.12 // ÃkÃÓavÃyvagnijala- $ p­thivÅbhya÷ p­thak sthite & Ãtmany Ãtmamayaæ bhÃvaæ % ka÷ karoti kalevare // ViP_6,7.13 // kalevaropabhogyaæ hi $ g­hak«etrÃdikaæ ca ka÷ & adehe hy Ãtmani prÃj¤o % mamedam iti manyate // ViP_6,7.14 // itthaæ ca putrapautre«u $ taddehotpÃdite«u ka÷ & karoti paï¬ita÷ svÃmyam % anÃtmani kalevare // ViP_6,7.15 // sarvaæ dehopabhogÃya $ kurute karma mÃnava÷ & dehaÓ cÃnyo yadà puæsas % tadà bandhÃya tatparam // ViP_6,7.16 // After 16, Á2 D7 ins.: yadi nÃmÃsya kÃyasya $ yad antas tad bahir bhavet // ViP_6,7.16*14:1 // daï¬am ÃdÃya loko 'yaæ $ Óuna÷ kÃkÃæÓ ca vÃrayet // ViP_6,7.16*14:2 // m­ïmayaæ hi yathà gehaæ $ lipyate vai m­dambhasà & pÃrthivo 'yaæ tathà deho % m­dambholepanasthiti÷ // ViP_6,7.17 // pa¤cabhÆtÃtmakair bhogai÷ $ pa¤cabhÆtÃtmakaæ vapu÷ & ÃpyÃyate yadi tata÷ % puæso garvo 'tra kiæ k­ta÷ // ViP_6,7.18 // anekajanmasÃhasrÅæ $ saæsÃrapadavÅæ vrajan & mohaÓramaæ prayÃto 'sau % vÃsanÃreïuguïÂhita÷ // ViP_6,7.19 // prak«Ãlyate yadà so 'sya $ reïur j¤Ãno«ïavÃriïà & tadà saæsÃrapÃnthasya % yÃti mohaÓrama÷ Óamam // ViP_6,7.20 // mohaÓrame Óamaæ yÃte $ svasthÃnta÷karaïa÷ pumÃn & ananyÃtiÓayÃbÃdhaæ % paraæ nirvÃïam ­cchati // ViP_6,7.21 // nirvÃïamaya evÃyam $ Ãtmà j¤Ãnamayo 'mala÷ & du÷khÃj¤Ãnamalà dharmÃ÷ % prak­tes te tu nÃtmana÷ // ViP_6,7.22 // jalasya nÃgnisaæsarga÷ $ sthÃlÅsaÇgÃt tathÃpi hi & ÓabdodrekÃdikÃn dharmÃæs % tat karoti yathà mune // ViP_6,7.23 // tathÃtmà prak­te÷ saÇgÃd $ ahaæmÃnÃdidÆ«ita÷ & bhajate prÃk­tÃn dharmÃn % anyas tebhyo hi so 'vyaya÷ // ViP_6,7.24 // tad etat kathitaæ bÅjam $ avidyÃyà mayà tava & kleÓÃnÃæ ca k«ayakaraæ % yogÃd anyan na vidyate // ViP_6,7.25 // khÃï¬ikya uvÃca: taæ bravÅhi mahÃbhÃga $ yogaæ yogaviduttama & vij¤ÃtayogaÓÃstrÃrthas % tvam asyÃæ nimisaætatau // ViP_6,7.26 // keÓidhvaja uvÃca: yogasvarÆpaæ khÃï¬ikya $ ÓrÆyatÃæ gadato mama & yatra sthito na cyavate % prÃpya brahmalayaæ muni÷ // ViP_6,7.27 // mana eva manu«yÃïÃæ $ kÃraïaæ bandhamok«ayo÷ & bandhasya vi«ayÃsaÇgi % mukter nirvi«ayaæ tathà // ViP_6,7.28 // vi«ayebhya÷ samÃh­tya $ vij¤ÃnÃtmà mano muni÷ & cintayen muktaye tena % brahmabhÆtaæ pareÓvaram // ViP_6,7.29 // ÃtmabhÃvaæ nayaty enaæ $ tad brahmadhyÃyinaæ mune & vikÃryam Ãtmana÷ Óaktyà % loham Ãkar«ako yathà // ViP_6,7.30 // ÃtmaprayatnasÃpek«Ã $ viÓi«Âà yà manogati÷ & tasyà brahmaïi saæyogo % yoga ity abhidhÅyate // ViP_6,7.31 // evam atyantavaiÓi«Âya- $ yuktadharmopalak«aïa÷ & yasya yoga÷ sa vai yogÅ % mumuk«ur abhidhÅyate // ViP_6,7.32 // After 32, Á2 D7 ins.: eko vai bandhamok«asya $ na dvitÅyo 'sti kaÓcana // ViP_6,7.32*15:1 // pÆrve samudre ya÷ panthà $ na sa gacchati paÓcimam // ViP_6,7.32*15:2 // saÇgasya karmaïà buddhi÷ $ pÆrvotpattau na saæbhavet // ViP_6,7.32*15:3 // evaæ dharmo 'bhyupÃyena $ nÃnyadharme«u kÃraïam // ViP_6,7.32*15:4 // yogayuk prathamaæ yogÅ $ yu¤jamÃno 'bhidhÅyate & vini«pannasamÃdhis tu % parabrahmopalabdhimÃn // ViP_6,7.33 // yady antarÃyado«eïa $ dÆ«yate cÃsya mÃnasam & janmÃntarair abhyasato % mukti÷ pÆrvasya jÃyate // ViP_6,7.34 // vini«pannasamÃdhis tu $ muktiæ tatraiva janmani & prÃpnoti yogÅ yogÃgni- % dagdhakarmacayo 'cirÃt // ViP_6,7.35 // brahmacaryam ahiæsÃæ ca $ satyÃsteyÃparigrahÃn & seveta yogÅ ni«kÃmo % yogyatÃæ svamano nayan // ViP_6,7.36 // svÃdhyÃyaÓaucasaæto«a- $ tapÃæsi niyatÃtmavÃn & kurvÅta brahmaïi tathà % parasmin pravaïaæ mana÷ // ViP_6,7.37 // ete yamÃ÷ saniyamÃ÷ $ pa¤ca pa¤ca prakÅrtitÃ÷ & viÓi«ÂaphaladÃ÷ kÃmyà % ni«kÃmÃnÃæ vimuktidÃ÷ // ViP_6,7.38 // ekaæ bhadrÃsanÃdÅnÃæ $ samÃsthÃya guïair yuta÷ & yamÃkhyair niyamÃkhyaiÓ ca % yu¤jÅta niyato yati÷ // ViP_6,7.39 // prÃïÃkhyam anilaæ vaÓyam $ abhyÃsÃt kurute tu yat & prÃïÃyÃma÷ sa vij¤eya÷ % sabÅjo 'bÅja eva ca // ViP_6,7.40 // paraspareïÃbhibhavaæ $ prÃïÃpÃnau yadÃnilau & kuruta÷ sa dvidhÃnena % t­tÅya÷ saæyamÃt tayo÷ // ViP_6,7.41 // tasya cÃlambanavata÷ $ sthÆlarÆpaæ dvijottama & Ãlambanam anantasya % yogino 'bhyasata÷ sm­tam // ViP_6,7.42 // ÓabdÃdi«v anuraktÃni $ nig­hyÃk«Ãïi yogavit & kuryÃc cittÃnukÃrÅïi % pratyÃhÃraparÃyaïa÷ // ViP_6,7.43 // vaÓyatà paramà tena $ jÃyate 'ticalÃtmanÃm & indriyÃïÃm avaÓyais tair % na yogÅ yogasÃdhaka÷ // ViP_6,7.44 // prÃïÃyÃmena pavanai÷ $ pratyÃhÃreïa cendriyai÷ & vaÓÅk­tais tata÷ kuryÃt % sthitaæ ceta÷ ÓubhÃÓraye // ViP_6,7.45 // khÃï¬ikya uvÃca: kathyatÃæ me mahÃbhÃga $ cetaso ya÷ ÓubhÃÓraya÷ & yadÃdhÃram aÓe«aæ tad % dhanti do«asamudbhavam // ViP_6,7.46 // keÓidhvaja uvÃca: ÃÓrayaÓ cetaso brahma $ dvidhà tac ca svarÆpata÷ & bhÆpa mÆrtam amÆrtaæ ca % paraæ cÃparam eva ca // ViP_6,7.47 // trividhà bhÃvanà bhÆpa $ viÓvam etan nibodhatÃm & brahmÃkhyà karmasaæj¤Ã ca % tathà caivobhayÃtmikà // ViP_6,7.48 // karmabhÃvÃtmikà hy ekà $ brahmabhÃvÃtmikÃparà & ubhayÃtmikà tathaivÃnyà % trividhà bhÃvabhÃvanà // ViP_6,7.49 // sanandanÃdayo brahma- $ bhÃvabhÃvanayà yutÃ÷ & karmabhÃvanayà cÃnye % devÃdyÃ÷ sthÃvarÃÓ carÃ÷ // ViP_6,7.50 // hiraïyagarbhÃdi«u ca $ brahmakarmÃtmikà dvidhà & adhikÃrabodhayukte«u % vidyate bhÃvabhÃvanà // ViP_6,7.51 // ak«Åïe«u samaste«u $ viÓe«aj¤Ãnakarmasu & viÓvam etat paraæ cÃnyad % bhedabhinnad­ÓÃæ n­pa // ViP_6,7.52 // pratyastamitabhedaæ yat $ sattÃmÃtram agocaram & vacasÃm Ãtmasaævedyaæ % taj j¤Ãnaæ brahmasaæj¤itam // ViP_6,7.53 // tac ca vi«ïo÷ paraæ rÆpam $ arÆpasyÃjam ak«aram & viÓvasvarÆpavairÆpya- % lak«aïaæ paramÃtmana÷ // ViP_6,7.54 // na tad yogayujà Óakyaæ $ n­pa cintayituæ yata÷ & tata÷ sthÆlaæ hare rÆpaæ % cintayed viÓvagocaram // ViP_6,7.55 // hiraïyagarbho bhagavÃn $ vÃsavo 'tha prajÃpati÷ & maruto vasavo rudrà % bhÃskarÃs tÃrakà grahÃ÷ // ViP_6,7.56 // gandharvayak«adaityÃdyÃ÷ $ sakalà devayonaya÷ & manu«yÃ÷ paÓava÷ ÓailÃ÷ % samudrÃ÷ sarito drumÃ÷ // ViP_6,7.57 // bhÆpa bhÆtÃny aÓe«Ãïi $ bhÆtÃnÃæ ye ca hetava÷ & pradhÃnÃdiviÓe«Ãntaæ % cetanÃcetanÃtmakam // ViP_6,7.58 // ekapÃdaæ dvipÃdaæ ca $ bahupÃdam apÃdakam & mÆrtam etad dhare rÆpaæ % bhÃvanÃtritayÃtmakam // ViP_6,7.59 // etat sarvam idaæ viÓvaæ $ jagad etac carÃcaram & parabrahmasvarÆpasya % vi«ïo÷ Óaktisamanvitam // ViP_6,7.60 // After 60, Á2 D7 ins.: tattvÃc ca Óaktivik«epÃ÷ $ tadÃj¤Ãsaæj¤ità vibho÷ // ViP_6,7.60*16 // vi«ïuÓakti÷ parà proktà $ k«etraj¤Ãkhyà tathÃparà & avidyà karmasaæj¤Ãnyà % t­tÅyà Óaktir i«yate // ViP_6,7.61 // yayà k«etraj¤aÓakti÷ sà $ ve«Âità n­pa sarvagà & saæsÃratÃpÃn akhilÃn % avÃpnoty atisaætatÃn // ViP_6,7.62 // tayà tirohitatvÃc ca $ Óakti÷ k«etraj¤asaæj¤ità & sarvabhÆte«u bhÆpÃla % tÃratamyena lak«yate // ViP_6,7.63 // aprÃïavatsu svalpÃlpà $ sthÃvare«u tato 'dhikà & sarÅs­pe«u tebhyo 'nyÃpy % atiÓaktyà patattri«u // ViP_6,7.64 // patattribhyo m­gÃs tebhyas $ tacchaktyà paÓavo 'dhikÃ÷ & paÓubhyo manujÃÓ cÃpi % Óaktyà puæsa÷ prabhÃvitÃ÷ // ViP_6,7.65 // tebhyo 'pi nÃgagandharva- $ yak«Ãdyà devatà n­pa // ViP_6,7.66 // Óakra÷ samastadevebhyas $ tataÓ cÃpi prajÃpati÷ & hiraïyagarbho 'pi tata÷ % puæsa÷ Óaktyupalak«ita÷ // ViP_6,7.67 // etÃny aÓe«arÆpÃïi $ tasya rÆpÃïi pÃrthiva & yatas tacchaktiyogena % yuktÃni nabhasà yathà // ViP_6,7.68 // dvitÅyaæ vi«ïusaæj¤asya $ yogidhyeyaæ mahÃmate & amÆrtaæ brahmaïo rÆpaæ % yat sad ity ucyate budhai÷ // ViP_6,7.69 // samastÃ÷ ÓaktayaÓ caità $ n­pa yatra prati«ÂhitÃ÷ & tad viÓvarÆparÆpaæ vai % rÆpam anyad dharer mahat // ViP_6,7.70 // samastaÓaktirÆpÃïi $ tat karoti janeÓvara & devatiryaÇmanu«yÃdi- % ce«ÂÃvanti svalÅlayà // ViP_6,7.71 // jagatÃm upakÃrÃya $ na sà karmanimittajà & ce«Âà tasyÃprameyasya % vyÃpiny avyÃhatÃtmikà // ViP_6,7.72 // tad rÆpaæ viÓvarÆpasya $ tasya yogayujà n­pa & cintyam ÃtmaviÓuddhyarthaæ % sarvakilbi«anÃÓanam // ViP_6,7.73 // yathÃgnir uddhataÓikha÷ $ kak«aæ dahati sÃnila÷ & tathà cittasthito vi«ïur % yoginÃæ sarvakilbi«am // ViP_6,7.74 // tasmÃt samastaÓaktÅnÃm $ ÃdhÃre tatra cetasa÷ & kurvÅta saæsthitiæ sà tu % vij¤eyà ÓuddhadhÃraïà // ViP_6,7.75 // ÓubhÃÓraya÷ sa cittasya $ sarvagasya tathÃtmana÷ & tribhÃvabhÃvanÃtÅto % muktaye yoginÃæ n­pa // ViP_6,7.76 // anye tu puru«avyÃghra $ cetaso ye vyapÃÓrayÃ÷ & aÓuddhÃs te samastÃs tu % devÃdyÃ÷ karmayonaya÷ // ViP_6,7.77 // mÆrtaæ bhagavato rÆpaæ $ sarvÃpÃÓrayani÷sp­ham & e«Ã vai dhÃraïà proktà % yac cittaæ tatra dhÃryate // ViP_6,7.78 // tac ca mÆrtaæ hare rÆpaæ $ yÃd­k cintyaæ narÃdhipa & tac chrÆyatÃm anÃdhÃre % dhÃraïà nopapadyate // ViP_6,7.79 // prasannacÃruvadanaæ $ padmapattropamek«aïam & sukapolaæ suvistÅrïa- % lalÃÂaphalakojjvalam // ViP_6,7.80 // samakarïÃntavinyasta- $ cÃrukarïavibhÆ«aïam & kambugrÅvaæ suvistÅrïa- % ÓrÅvatsÃÇkitavak«asam // ViP_6,7.81 // valÅtribhaÇginà magna- $ nÃbhinà codareïa vai & pralambëÂabhujaæ vi«ïum % athavÃpi caturbhujam // ViP_6,7.82 // samasthitorujaÇghaæ ca $ susthitÃÇghrikarÃmbujam & cintayed brahmabhÆtaæ taæ % pÅtanirmalavÃsasam // ViP_6,7.83 // kirÅÂacÃrukeyÆra- $ kaÂakÃdivibhÆ«itam // ViP_6,7.84 // ÓÃrÇgaÓaÇkhagadÃkha¬ga- $ cakrÃk«avalayÃnvitam // ViP_6,7.85ab // After 85ab T3 ins.: varadÃbhayahastaæ ca $ mudrikÃhastabhÆ«itam // ViP_6,7.85ab*17 // cintayet tanmayo yogÅ $ samÃdhÃyÃtmamÃnasam // ViP_6,7.85cd // tÃvad yÃvad d­¬hÅbhÆtà $ tatraiva n­pa dhÃraïà & vrajatas ti«Âhato 'nyad và % svecchayà karma kurvata÷ \ nÃpayÃti yadà cittÃt # siddhÃæ manyeta tÃæ tadà // ViP_6,7.86 // tata÷ ÓaÇkhagadÃcakra- $ ÓÃrÇgÃdirahitaæ budha÷ & cintayed bhagavadrÆpaæ % praÓÃntaæ sÃk«asÆtrakam // ViP_6,7.87 // sà yadà dhÃraïà tadvad $ avasthÃnavatÅ tata÷ & kirÅÂakeyÆramukhair % bhÆ«aïai rahitaæ smaret // ViP_6,7.88 // tad ekÃvayavaæ devaæ $ cetasà hi punar budha÷ & kuryÃt tato 'vayavini % praïidhÃnaparo bhavet // ViP_6,7.89 // tadrÆpapratyayà caikà $ saætatiÓ cÃnyani÷sp­hà & taddhyÃnaæ prathamair aÇgai÷ % «a¬bhir ni«pÃdyate n­pa // ViP_6,7.90 // tasyaiva kalpanÃhÅnaæ $ svarÆpagrahaïaæ hi yat & manasà dhyÃnani«pÃdyaæ % samÃdhi÷ so 'bhidhÅyate // ViP_6,7.91 // vij¤Ãnaæ prÃpakaæ prÃpye $ pare brahmaïi pÃrthiva & prÃpaïÅyas tathaivÃtmà % prak«ÅïÃÓe«abhÃvana÷ // ViP_6,7.92 // k«etraj¤a÷ karaïÅ j¤Ãnaæ $ karaïaæ tena tasya tat & ni«pÃdya muktikÃryaæ vai % k­tak­tyaæ nivartate // ViP_6,7.93 // tadbhÃvabhÃvam Ãpannas $ tato 'sau paramÃtmanà & bhavaty abhedÅ bhedaÓ ca % tasyÃj¤Ãnak­to bhavet // ViP_6,7.94 // vibhedajanake 'j¤Ãne $ nÃÓam Ãtyantikaæ gate & Ãtmano brahmaïo bhedam % asantaæ ka÷ kari«yati // ViP_6,7.95 // ity uktas te mayà yoga÷ $ khÃï¬ikya parip­cchata÷ & saæk«epavistarÃbhyÃæ tu % kim anyat kriyatÃæ tava // ViP_6,7.96 // khÃï¬ikya uvÃca: kathite yogasadbhÃve $ sarvam eva k­taæ mama & tavopadeÓenÃÓe«o % na«ÂaÓ cittamalo yata÷ // ViP_6,7.97 // mameti yan mayà coktam $ asad etan na cÃnyathà & narendra gadituæ Óakyam % api vij¤eyavedibhi÷ // ViP_6,7.98 // ahaæ mamety avidyeyaæ $ vyavahÃras tathÃnayà & paramÃrthas tv asaælÃpyo % gocare vacasÃæ na sa÷ // ViP_6,7.99 // tad gaccha Óreyase sarvaæ $ mamaitad bhavatà k­tam & yad vimuktiprado yoga÷ % prokta÷ keÓidhvajÃvyaya÷ // ViP_6,7.100 // parÃÓara uvÃca: yathÃrhaæ pÆjayà tena $ khÃï¬ikyena sa pÆjita÷ & ÃjagÃma puraæ brahmaæs % tata÷ keÓidhvajo n­pa÷ // ViP_6,7.101 // khÃï¬ikyo 'pi sutaæ k­tvà $ rÃjÃnaæ yogasiddhaye & vanaæ jagÃma govinde % viniveÓitamÃnasa÷ // ViP_6,7.102 // tatraikÃntaratir bhÆtvà $ yamÃdiguïaÓodhita÷ & vi«ïvÃkhye nirmale brahmaïy % avÃpa n­patir layam // ViP_6,7.103 // keÓidhvajo 'pi muktyarthaæ $ svakarmak«apaïonmukha÷ & bubhuje vi«ayÃn karma % cakre cÃnabhisaædhitam // ViP_6,7.104 // akalyÃïopabhogaiÓ ca $ k«ÅïapÃpo 'malas tata÷ & avÃpa siddhim atyanta- % tÃpak«ayaphalÃæ dvija // ViP_6,7.105 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe saptamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ity e«a kathita÷ samyak $ t­tÅya÷ pratisaæcara÷ & Ãtyantiko vimuktir yà % layo brahmaïi ÓÃÓvate // ViP_6,8.1 // sargaÓ ca pratisargaÓ ca $ vaæÓo manvantarÃïi ca & vaæÓÃnucaritaæ caiva % bhavato gaditaæ mayà // ViP_6,8.2 // purÃïaæ vai«ïavaæ tv etat $ sarvakilbi«anÃÓanam & viÓi«Âaæ sarvaÓÃstrebhya÷ % puru«ÃrthopapÃdakam // ViP_6,8.3 // tubhyaæ yathÃvan maitreya $ proktaæ ÓuÓrÆ«ave 'vyayam & yad anyad api vaktavyaæ % tat p­cchÃdya vadÃmi te // ViP_6,8.4 // maitreya uvÃca: bhagavan kathitaæ sarvaæ $ yat p­«Âo 'si mayà mune & Órutaæ caitan mayà bhaktyà % nÃnyat pra«Âavyam asti me // ViP_6,8.5 // vicchinnÃ÷ sarvasaædehà $ vaimalyaæ manasa÷ k­tam & tvatprasÃdÃn mayà j¤Ãtà % utpattisthitisaæyamÃ÷ // ViP_6,8.6 // j¤ÃtaÓ caturvidho rÃÓi÷ $ ÓaktiÓ ca trividhà guro & vij¤Ãtà cÃpi kÃrtsnyena % trividhà bhÃvabhÃvanà // ViP_6,8.7 // tvatprasÃdÃn mayà j¤Ãtaæ $ j¤eyair anyair alaæ dvija & yathaitad akhilaæ vi«ïor % jagan na vyatiricyate // ViP_6,8.8 // k­tÃrtho 'smy apasaædehas $ tvatprasÃdÃn mahÃmune & varïadharmÃdayo dharmà % vidità yad aÓe«ata÷ // ViP_6,8.9 // prav­ttaæ ca niv­ttaæ ca $ j¤Ãtaæ karma mayÃkhilam & prasÅda viprapravara % nÃnyat pra«Âavyam asti me // ViP_6,8.10 // yad asya kathanÃyÃsair $ yojito 'si mayà guro & tat k«amyatÃæ viÓe«o 'sti % na satÃæ putraÓi«yayo÷ // ViP_6,8.11 // parÃÓara uvÃca: etat te yan mayÃkhyÃtaæ $ purÃïaæ vedasaæmitam & Órute 'smin sarvado«ottha÷ % pÃparÃÓi÷ praïaÓyati // ViP_6,8.12 // sargaÓ ca pratisargaÓ ca $ vaæÓo manvantarÃïi ca & vaæÓÃnucaritaæ k­tsnaæ % mayÃtra tava kÅrtitam // ViP_6,8.13 // atra devÃs tathà daityà $ gandharvoragarÃk«asÃ÷ & yak«Ã vidyÃdharÃ÷ siddhÃ÷ % kathyante 'psarasas tathà // ViP_6,8.14 // munayo bhÃvitÃtmÃna÷ $ kathyante tapasÃnvitÃ÷ & cÃturvarïyaæ tathà puæsÃæ % viÓi«Âacarità narÃ÷ // ViP_6,8.15 // puïyÃ÷ pradeÓà medinyÃ÷ $ puïyà nadyo 'tha sÃgarÃ÷ & parvatÃÓ ca mahÃpuïyÃÓ % caritÃni ca dhÅmatÃm // ViP_6,8.16 // varïadharmÃdayo dharmà $ vedaÓÃkhÃÓ ca k­tsnaÓa÷ & ye«Ãæ saæÓravaïÃt sadya÷ % sarvapÃpai÷ pramucyate // ViP_6,8.17 // utpattisthitinÃÓÃnÃæ $ hetur yo jagato 'vyaya÷ & sa sarvabhÆta÷ sarvÃtmà % kathyate bhagavÃn hari÷ // ViP_6,8.18 // avaÓenÃpi yan nÃmni $ kÅrtite sarvapÃtakai÷ // ViP_6,8.19ab // After 19ab ins.: tasmÃd vyÃsÃd ahaæ Órutvà $ bhavatÃæ pÃpanÃÓanam // ViP_6,8.19ab*18 // pumÃn vimucyate sadya÷ $ siæhatrastair m­gair iva // ViP_6,8.19cd // After 19, B1 D6 ins.: mayaitat kathitaæ sarvaæ $ sahasrai÷ saptasaækhyayà // ViP_6,8.19*19 // yan nÃmakÅrtanaæ bhaktyà $ vilÃyanam anuttamam & maitreyÃÓe«apÃpÃnÃæ % dhÃtÆnÃm iva pÃvaka÷ // ViP_6,8.20 // kalikalma«am atyugraæ $ narakÃrtipradaæ n­ïÃm // ViP_6,8.21ab // After 21ab Á2 D7 ins.: tannÃÓanaæ paraæ bhaktyà $ harismaraïam eva hi // ViP_6,8.21ab*20:1 // tat kiæcin na sthitaæ vipra $ mÃrgaïÅyaæ yad anyata÷ // ViP_6,8.21ab*20:2 // prayÃti vilayaæ sadya÷ $ sak­d yatra ca saæsm­te // ViP_6,8.21cd // hiraïyagarbhadevendra- $ rudrÃdityÃÓvivÃyubhi÷ & pÃvakair vasubhi÷ sÃdhyair % viÓvedevÃdibhi÷ surai÷ // ViP_6,8.22 // yak«arak«oragai÷ siddhair $ daityagandharvadÃnavai÷ & apsarobhis tathà tÃrÃ- % nak«atrai÷ sakalair grahai÷ // ViP_6,8.23 // saptar«ibhis tathà dhi«ïyair $ dhi«ïyÃdhipatibhis tathà & brÃhmaïÃdyair manu«yaiÓ ca % tathaiva paÓubhir m­gai÷ // ViP_6,8.24 // sarÅs­pair vihaægaiÓ ca $ palÃÓÃdyair mahÅruhai÷ & vanÃdrisÃgarasarit- % pÃtÃlai÷ sadharÃdibhi÷ // ViP_6,8.25 // ÓabdÃdibhiÓ ca sahitaæ $ brahmÃï¬am akhilaæ dvija & meror ivÃïur yasyaitad % yanmayaæ ca dvijottama // ViP_6,8.26 // sa sarva÷ sarvavit sarva- $ svarÆpo rÆpavarjita÷ & bhagavÃn kÅrtito vi«ïur % atra pÃpapraïÃÓana÷ // ViP_6,8.27 // After 27, ¥1 V1 B ins.: tan maÇgalyaæ svastyayanaæ $ tat pavitram anuttamam // ViP_6,8.27*21 // yad aÓvamedhÃvabh­the $ snÃta÷ prÃpnoti vai phalam & sakalaæ tad avÃpnoti % Órutvaitan munisattama // ViP_6,8.28 // prayÃge pu«kare caiva $ kuruk«etre tathÃrbude & k­topavÃsa÷ prÃpnoti % tad asya ÓravaïÃn nara÷ // ViP_6,8.29 // yad agnihotre suhute $ var«eïÃpnoti vai phalam & mahÃpuïyamayaæ vipra % tad asya ÓravaïÃt sak­t // ViP_6,8.30 // yaj jye«ÂhaÓukladvÃdaÓyÃæ $ snÃtvà vai yamunÃjale & mathurÃyÃæ hariæ d­«Âvà % prÃpnoti paramÃæ gatim // ViP_6,8.31 // tad Ãpnoti phalaæ samyak $ samÃdhÃnena kÅrtanÃt // ViP_6,8.32ab // After 32ab, T3 ins.: tad asya Óravaxxxm $ Ãdareïa sukÅrtivÃn // ViP_6,8.32ab*22 // purÃïasyÃsya viprar«e $ keÓavÃrpitamÃnasa÷ // ViP_6,8.32cd // yamunÃsalile snÃta÷ $ puru«o munisattama & jye«ÂhÃmÆle 'male pak«e % dvÃdaÓyÃm upavÃsak­t // ViP_6,8.33 // samabhyarcyÃcyutaæ samyaÇ $ mathurÃyÃæ samÃhita÷ & aÓvamedhasya yaj¤asya % prÃpnoty avikalaæ phalam // ViP_6,8.34 // Ãlokyarddhim athÃnye«Ãm $ unnÅtÃnÃæ svavaæÓajai÷ & etat kilocur anye«Ãm % pitara÷ sapitÃmahÃ÷ // ViP_6,8.35 // kaccid asmatkule jÃta÷ $ kÃlindÅsalilÃpluta÷ & arcayi«yati govindaæ % mathurÃyÃm upo«ita÷ // ViP_6,8.36 // jye«ÂhÃmÆle site pak«e $ yenaivaæ vayam apy uta & parÃm ­ddhim avÃpsyÃmas % tÃritÃ÷ svakulodbhavai÷ // ViP_6,8.37 // jye«ÂhÃmÆle site pak«e $ samabhyarcya janÃrdanam & dhanyÃnÃæ kulaja÷ piï¬Ãn % yamunÃyÃæ pradÃsyati // ViP_6,8.38 // tasmin kÃle samabhyarcya $ tatra k­«ïaæ samÃhita÷ & dattvà piï¬aæ pit­bhyaÓ ca % yamunÃsalilÃpluta÷ // ViP_6,8.39 // yad Ãpnoti nara÷ puïyaæ $ tÃrayan svapitÃmahÃn & ÓrutvÃdhyÃyaæ tad Ãpnoti % purÃïasyÃsya bhaktimÃn // ViP_6,8.40 // etat saæsÃrabhÅrÆïÃæ $ paritrÃïam anuttamam & du÷svapnanÃÓanaæ nÌïÃæ % sarvadu«Âanibarhaïam // ViP_6,8.41 // After 41, ed. VeÇk. ins.: maÇgalaæ maÇgalÃnÃæ ca $ putrasaæpatpradÃyakam // ViP_6,8.41*23 // idam Ãr«aæ purà prÃha $ ­bhave kamalodbhava÷ & ­bhu÷ priyavratÃyÃha % sa ca bhÃguraye 'bravÅt // ViP_6,8.42 // bhÃguri÷ stambhamitrÃya $ dadhÅcÃya sa coktavÃn & sÃrasvatÃya tenoktaæ % bh­gu÷ sÃrasvatÃd api // ViP_6,8.43 // bh­guïà purukutsÃya $ narmadÃyai sa coktavÃn & narmadà dh­tarëÂrÃya % nÃgÃyÃpÆraïÃya ca // ViP_6,8.44 // tÃbhyÃæ ca nÃgarÃjÃya $ proktaæ vÃsukaye dvija & vÃsuki÷ prÃha vatsÃya % vatsaÓ cÃÓvatarÃya vai // ViP_6,8.45 // kambalÃya ca tenoktam $ elÃpatrÃya tena vai // ViP_6,8.46 // pÃtÃlaæ samanuprÃptas $ tato vedaÓirà muni÷ & prÃptavÃn etad akhilaæ % sa vai pramataye dadau // ViP_6,8.47 // dattaæ pramatinà caiva $ jÃtÆkarïÃya dhÅmate & jÃtÆkarïena caivoktam % anye«Ãæ puïyaÓÃlinÃm // ViP_6,8.48 // pulastyavaradÃnena $ mamÃpy etat sm­tiæ gatam & mayÃpi tubhyaæ maitreya % yathÃvat kathitaæ tv idam // ViP_6,8.49 // tvam apy etac chinÅkÃya $ kaler ante vadi«yasi // ViP_6,8.50 // ity etat paramaæ guhyaæ $ kalikalma«anÃÓanam & ya÷ Ó­ïoti nara÷ pÃpai÷ % sa sarvair dvija mucyate // ViP_6,8.51 // pit­yak«amanu«yebhya÷ $ samastÃmarasaæstuti÷ & k­tà tena bhaved etad % ya÷ Ó­ïoti dine dine // ViP_6,8.52 // After 52, D2 ins.: Órutvaitat sakalaæ vipra $ purÃïaæ vai«ïavaæ mahat // ViP_6,8.52*24:1 // vÃcakaæ pÆjayet tatra $ vyÃsakalpaæ dvijottama // ViP_6,8.52*24:2 // dadyÃc ca käcanaæ gÃvaÓ $ cÃbhramantaæ svaÓaktita÷ // ViP_6,8.52*24:3 // vÃcake pÆjitaæ vipra $ pÆjitas tena keÓava÷ // ViP_6,8.52*24:4 // kapilÃdÃnajanitaæ $ puïyam atyantadurlabham & Órutvà tv asya daÓÃdhyÃyÃn % avÃpnoti na saæÓaya÷ // ViP_6,8.53 // yas tvaitat sakalaæ Ó­ïoti puru«a÷ k­tvà manasy acyutaæ $ sarvaæ sarvamayaæ samastajagatÃm ÃdhÃram ÃtmÃÓrayam & j¤Ãnaæ j¤eyam anantam Ãdirahitaæ sarvÃmarÃïÃæ hitaæ % sa prÃpnoti na saæÓayo 'sty avikalaæ yad vÃjimedhe phalam // ViP_6,8.54 // yatrÃdau bhagavÃæÓ carÃcaragurur madhye tathÃnte ca sa $ brahmaj¤Ãnamayo 'cyuto 'khilajaganmadhyÃntasargaprabhu÷ & tac ch­ïvan puru«a÷ pavitraparamaæ bhaktyà paÂhan dhÃrayan % prÃpnoty asti na tat samastabhuvane«v ekÃntasiddhir hari÷ // ViP_6,8.55 // yasmin nyastamatir na yÃti narakaæ svargo 'pi yac cintane $ vighno yatra niveÓitÃtmamanaso brÃhmo 'pi loko 'lpaka÷ & muktiæ cetasi ya÷ sthito 'maladhiyÃæ puæsÃæ dadÃty avyaya÷ % kiæ citraæ yad aghaæ prayÃti vilayaæ tatrÃcyute kÅrtite // ViP_6,8.56 // yaj¤air yaj¤avido yajanti satataæ yaj¤eÓvaraæ karmiïo $ yaæ yaæ brahmamayaæ parÃparaparaæ dhyÃyanti ca j¤Ãnina÷ & yaæ saæprÃpya na jÃyate na mriyate no vardhate hÅyate % naivÃsan na ca sad bhavaty ati tata÷ kiæ và hare÷ ÓrÆyatÃm // ViP_6,8.57 // kavyaæ ya÷ pit­rÆpadh­g vidhihutaæ havyaæ ca bhuÇkte vibhur $ devatve bhagavÃn anÃdinidhana÷ svÃhÃsvadhÃsaæj¤ita÷ & yasmin brahmaïi sarvaÓaktinilaye mÃnÃni no mÃninÃæ % ni«ÂhÃyai prabhavanti hanti kalu«aæ Órotraæ sa yÃto hari÷ // ViP_6,8.58 // nÃnto 'sti yasya na ca yasya samudbhavo 'sti $ v­ddhir na yasya pariïÃmavivarjitasya & nÃpak«ayaæ ca samupaity avikalpavastu % yas taæ nato 'smi puru«ottamam ÅÓam Ŭyam // ViP_6,8.59 // tasyaiva yo 'nuguïabhug bahudhaika eva $ Óuddho 'py aÓuddha iva mÆrtivibhÃgabhedai÷ & j¤ÃnÃnvita÷ sakalatattvavibhÆtikartà % tasmai nato 'smi puru«Ãya sadÃvyayÃya // ViP_6,8.60 // j¤Ãnaprav­ttiniyamaikyamayÃya puæso $ bhogapradÃnapaÂave triguïÃtmakÃya & avyÃk­tÃya bhavabhÃvanakÃraïÃya % vande svarÆpabhavanÃya sadÃjarÃya // ViP_6,8.61 // After 61, Á1 ins.: oæ namo bhagavate vÃsudevÃya || ViP_6,8.61*25:1 || jitaæ te puï¬arÅkÃk«a $ namas te viÓvabhÃvana & namas te 'stu h­«ÅkeÓa % mahÃpuru«apÆrvaja // ViP_6,8.61*25:2 // vyomÃnilÃgnijalabhÆracanÃmayÃya $ ÓabdÃdibhogyavi«ayopanayak«amÃya & puæsa÷ samastakaraïair upakÃrakÃya % vyaktÃya sÆk«mavimalÃya sadà nato 'smi // ViP_6,8.62 // iti vividham ajasya yasya rÆpaæ $ prak­tiparÃtmamayaæ sanÃtanasya & pradiÓatu bhagavÃn aÓe«apuæsÃæ % harir apajanmajarÃdikÃæ sa siddhim // ViP_6,8.63 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe '«Âamo 'dhyÃya÷ ]]