Visnudharmottara-Purana, Adhy. 3,343-353 Based on the ed. Bombay 1912 Input by Reinhold Grnendahl PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ vajra uvca atva sumukhrdhyo devo viur urukrama / stutena daraym sa vivarpa dvijanmanm // Vdha_3,343.1 // prasda parama tasya brhi bhaktajane mama / tpti brahman na gacchmi vann etat kathmtam // Vdha_3,343.2 // mrkaeya uvca sa vidhijo mahrja mtali akrasrathi / tasysti sad kany guakti virut // Vdha_3,343.3 // mtalir nrada caiva anveu tad vana (?) pur / cakramyamau sakalam rghakasytmajtmajam // Vdha_3,343.4 // sumukhkhya dadatus tau ghtv gatv ubhau / nge akra tata akrd aycet tu tv ubhau // Vdha_3,343.5 // sumukhasybhaya trkyt tayo akro dadau varam / vryajas trkyavryasya sa yayau keavntikam // Vdha_3,343.6 // sumukhasybhaya prdt trkyam madhunidana / jagma tatas trkya saroa keavntikam // Vdha_3,343.7 // garua uvca kim avajya m ka sumukhe dyate vara / mama phagata atrus tva nihasi ca buddhyase / kuumbbharaa atru pannaga mama rakasi // Vdha_3,343.8 // mrkaeya uvca evam uktas tad tena viur garuam abravt // Vdha_3,343.9 // [viu:] na me akto jagad vohu sakala vihagevara / aham evtmantmna dhraymi raerae // Vdha_3,343.10 // akti ced asti vohu te bhujam eka vahasva me / evam uktv dadau phe tasya savya bhuja hari // Vdha_3,343.11 // tato viaavadana pakatygt khagottama / klnto dna ca tuva devea madhusdanam // Vdha_3,343.12 // garua uvca namas te devadevea sursuranamaskta / ajeya puarkka aragatavatsala // Vdha_3,343.13 // na may tvadbala jtam tmasabhvittman / tvam eva deva trailokya sad dhrayase 'nagha // Vdha_3,343.14 // tmnam tman deva tvam eva vahase sad / yasya te deva sakala dehe tribhuvana sthitam // Vdha_3,343.15 // tasya vohu katha akt madvidh hi sahasraa / tasmt prasda bhagavan mama dhvajanivsina // Vdha_3,343.16 // nsty antas tava devea karma bhuvanatraye / kas te krtayitu akta karmy anavaeata // Vdha_3,343.17 // karma krtana v te k stuti paramevara / sarvatra sarvaaktis tva prasda mama atruhan // Vdha_3,343.18 // sarvabhtaktvsa vsudeva jagatpate / kalpntmbhodhiayana nryaa mahdyute // Vdha_3,343.19 // nbhkamalakijalka- pijarktavigraha / prasda me namas te 'stu pakio dhvajavsina // Vdha_3,343.20 // rbhagavn uvca tmasabhvan trkya na kry te kadcana / aham evtmantmna vahmi tv ca dhraye // Vdha_3,343.21 // prt na ca tvay bhry yad apaka kto hy asi / may tribhuvana nyasta tvadartham akhila bhuje // Vdha_3,343.22 // tvay tulyo hi balavl loke 'nyo nsti kacana / yasya dordaasasparj jvita na ca nirgatam // Vdha_3,343.23 // yadva(?)arrajo bhtv balavn khagasattama / vieavanta paknte bhaviyanti na saaya // Vdha_3,343.24 // mrkaeya uvca evam ukta suparas tu suparn prptavn puna / tejobaldhikatva v lebhe devaprasdata // Vdha_3,343.25 // eva puruavat trkya styamna ca rgiam / bhya eva supara(t)tva gamito 'tibala kta // Vdha_3,343.26 // akraycitamtrea sumukho 'py amara kta / tasmd rjan vijnhi tasya dnavavidvia // Vdha_3,343.27 // nsty adeya hi bhakteu devarjyam api dhruvam / mtyupaghtn patann(?) narake tath / smtamtra sa deveas tadbhayd vinivartaka // Vdha_3,343.28 // nihatasakaladukho bhaktibhj nar dvijavibudhavar pjanyo 'rihant / khagapanpatiyy vrasajtavaro bhavatu madhuripus te bhaktinamrasya tua // Vdha_3,343.29 // // iti rviudharmottare ttyakhae mrkaeyavajrasavde sumukhopkhynavarano nma tricatvriaduttaratriatatamo 'dhyya // 3.343 // vajra uvca rotum icchmy aha tvatta prasda parama hi yat / kta bhaktajane tena viun prabhaviun // Vdha_3,344.1 // mrkaeya uvca hate tribhuvane rja akrasya balin pur / jagma akra araa kayapa pitara tata // Vdha_3,344.2 // kayapa akram dya jagmtha pitmaham / tam ha varado brahm gaccha kayapa keavam // Vdha_3,344.3 // krodayina deva araa madhusdanam / ta ca prrthaya putratve sa te putro bhaviyati // Vdha_3,344.4 // tata sa sarva trailokya devarjasya dsyati / eva cokta kayapas tu srdha tridaapugavai // Vdha_3,344.5 // krbdhi sa tato gatv dadara tapas harim / dv stavena tuva tatas tasya tad hari // Vdha_3,344.6 // prasanna putratm etya devo vmanarpadhk / tribhir natais tribhuvana sarvam kramya vivadhk // Vdha_3,344.7 // prdc chakrya rjendra baddhv daityevara balim / kayapena stutas tv eva tasya putratvam gata // Vdha_3,344.8 // vajra uvca stavena yena tuva kayapo madhusdanam / ta stava tva samcakva sarvappahara ivam // Vdha_3,344.9 // mrkaeya uvca u rjan stava puya kayapena prakrtitam / krodaayand dv devadeva samutthitam // Vdha_3,344.10 // kayapa uvca o namo 'stu te devadeva ekaga vrcita sindhuvka vkape surapa anindita bhadra kapila vivaksena dhruva dharma dharmadhvaja vaikuha vvarta andimadhyanidhana janapriya vija amteaya santana tridhman tridhma tuita dundubhe mahatloka lokanbhe padmanbha virica bahurpa akadakaya (?) havyabhuk khaaparao cakra muakea hasa mahdakia hkea skma mahmunistoma (?) virajastama sarvalokapratiha ipivia atap agraja dharmaja dharmanbha gabhastinbha candraratha appman tvam eva samudravsa aja ekapt sahasrarambhita mahra sahasradk sahasrapda ayomukha mahpurua sahasrabho sahasramrte sahasrka sahasraprabhava sahasraas tvm hur vedavido vedavidam sarvem eva vivatvam hu pupahsa paramacaratvam eva vaua vaakra svh makheu bhgaprina atadhra sahasradhra ca bhr v bhuvar v tvam eva brahmamaya brhmaeya brahm dias tvam eva dyaur asi pthivy asi mtarivsi hot pot mant net homyahetus tvam evgrya vivadhmn tvam eva digbhi sragbha jyo 'si samdhsi (?) semidhis (??) tvam eva gatir matimatm asi yogo 'si moko 'si param asi srug asi dhtsi yajo 'si somo 'si dhmo 'si dksi dakisi vivam asi sthavira tur hirayagarbha nryaa ananta vasame dityavara dityatej mahpurua puruottama dideva padmanbha padmahsa padmaaya padmka hiraygrakea ukla vivtman vivadeva vivatomukha vivkhya vivasabhava vivabhuk tvam eva bhuvikrama atibh prabhkara ambhu bh[u]vasvayabh bhtdi mahbhta vivaga viva tvam eva vivagoptsi pavitram asi havi vivadhta rdhvakarma amtattvgra (??) bhuvapta ghtkta (??) agne druhia anantakarman vaa prgya vivaprva prva tvam eva viva varrthinas trhti stotrea ya kyapanirmitena stotra sad devavarasya kart / klya ucis tadgatamnasena gant sa lokn puruottamasya // Vdha_3,344.11 // // iti rviudharmottare ttyakhae mrkaeyavajrasavde kayapastotravarano nma catu catvriadadhikatriatatamo 'dhyya // 344 // vajra uvca prasda parama tasya keavasya mahtmana / brhi bhaktajane mahya devadevasya cakria // Vdha_3,345.1 // na hi tpymy aha tasya vna ravamtam / hastatraprado loke ya eka patat nm // Vdha_3,345.2 // mrkaeya uvca dev ca aya caiva vivadanta purnagha / bjair yaavyam ity etat trivaraparamoitai // Vdha_3,345.3 // ajasajni bjni chga ghnantum athrhasi / pako 'yam sd dharmaja bhvittmanm // Vdha_3,345.4 // devn tu pau pakas tato mrggato [']bhavat / rjoparicaro nma vasur vasumat vara // Vdha_3,345.5 // dev ca aya caiva papcchantas tad vasum / yathopantair yaavyam ity ukta vasun pur // Vdha_3,345.6 // gatenntavkyena rj hispravartin / nityamkago bhtv bhmer vivarago [']bhavat // Vdha_3,345.7 // bhmer vivaragasytha devapakrthavdina / nidhanrtha mati cakrur devabhaktasya dnav // Vdha_3,345.8 // te cikrita rutv dev ghraparkram / nyavedayas tath cakra devcrye bhaspatau // Vdha_3,345.9 // bhaspatis tato gatv bhmer vivaraga npam / rakm adhypaym sa vaiavm aparjitm // Vdha_3,345.10 // bhtabhavyabhaviy karmam anukrtanai / nirmit brahma vidy sarvabdhkayakar / adhypya ta ca rjnam idam ha bhaspati // Vdha_3,345.11 // bhaspatir uvca ihastho bhokyase rjan vasor dhr hut dvijai / devatn prasdena tay cpyyita sad // Vdha_3,345.12 // vidyay cnay rjann avadhyas tva bhaviyasi / bhmer vivarasastho 'pi daityadnavarkasn / evam uktv sa rjna tatraivntaradhyata // Vdha_3,345.13 // vajra uvca rak tu t me kathaya dvijendra kt tu y devapurohitena / rjo vasor bhmibilasthitasya rak hi sgry param mat me // Vdha_3,345.14 // // iti rviudharmottare t[tye] kha[e] mrkaeyavajrasavde bhvivarasthitarjo rakvarano nma pacacatvriadadhikatriatatamo 'dhyya // 3.345 // mrkaeya uvca o namo bhagavate vsudevya / Vdha_3,346.0.[1] / namo [a]nantya / Vdha_3,346.0.[2] / sahasrarya / Vdha_3,346.0.[3] / krodravayine / Vdha_3,346.0.[4] / eabhogaparyakya / Vdha_3,346.0.[5] / garuavhanya / Vdha_3,346.0.[6] / ajya / Vdha_3,346.0.[7] / ajitya / Vdha_3,346.0.[8] / ptavsase / Vdha_3,346.0.[9] / vsudeva / Vdha_3,346.0.[10] / sakaraa / Vdha_3,346.0.[11] / pradyumna / Vdha_3,346.0.[12] / aniruddha / Vdha_3,346.0.[13] / hayairo / Vdha_3,346.0.[14] / varha / Vdha_3,346.0.[15] / narasiha / Vdha_3,346.0.[16] / vmana / Vdha_3,346.0.[17] / trivikrama / Vdha_3,346.0.[18] / rma / Vdha_3,346.0.[19] / rma / Vdha_3,346.0.[20] / rma / Vdha_3,346.0.[21] / namo 'stu te namo 'stu te namo 'stu te / Vdha_3,346.0.[22] / asuravaradaityadnavayakarkasabhtapretapicakumbhasiddhayoginkinskandapurogn grahn nakatragah cnyn hana hana paca paca matha matha vidhvasaya vidhvasaya vidrvaya vidrvaya akhena cakrea vajrea gaday musalena halena bhasmkuru / Vdha_3,346.0.[23] / sahasrabho / Vdha_3,346.0.[24] / sahasrapraharayudha / Vdha_3,346.0.[25] / jaya jaya / Vdha_3,346.0.[26] / vijaya vijaya / Vdha_3,346.0.[27] / aparjita / Vdha_3,346.0.[28] / apratihatanetra / Vdha_3,346.0.[29] / jvala jvala prajvala prajvala / Vdha_3,346.0.[30] / vivarpa / Vdha_3,346.0.[31] / bahurpa / Vdha_3,346.0.[32] / madhusdana / Vdha_3,346.0.[33] / mahvarha / Vdha_3,346.0.[34] / mahpurua / Vdha_3,346.0.[35] / vaikuha / Vdha_3,346.0.[36] / nryaa / Vdha_3,346.0.[37] / padmanbha / Vdha_3,346.0.[38] / govinda / Vdha_3,346.0.[39] / dmodara / Vdha_3,346.0.[40] / hkea / Vdha_3,346.0.[41] / keava / Vdha_3,346.0.[42] / sarvsurotsdana / Vdha_3,346.0.[43] / sarvabhvaakara / Vdha_3,346.0.[44] / sarvadusvapnaprabhedana / Vdha_3,346.0.[45] / sarvayantraprabhajana / Vdha_3,346.0.[46] / sarvangamardana / Vdha_3,346.0.[47] / sarvadevamahevara / Vdha_3,346.0.[48] / sarvabandhavimokaa / Vdha_3,346.0.[49] / sarvhitamardana / Vdha_3,346.0.[50] / sarvajvarapraana / Vdha_3,346.0.[51] / sarvagrahanivraa / Vdha_3,346.0.[52] / sarvappapraamana / Vdha_3,346.0.[53] / janrdana / Vdha_3,346.0.[54] / namo 'stu te svh / Vdha_3,346.0.[55] / ya imm aparjit paramavaiav siddh mahvidy japati paati oti smarati dhrayati krtayati v na tasygnivyuvajropalani..(?)[bh]ayam na samudrabhayam na grahabhayam na caurabhayam vpadabhaya v na bhavet / Vdha_3,346.0.[56] / kvacidrtryandhakrastrrjakulavidveaviopaviagaragadavakaraa vidveaa vidveaoccanavadhabandhamabhaya v na bhavet / Vdha_3,346.0.[57] / etair mantrair udhtai siddhai sasiddhapjitai / tad yath o namo 'stu te anaghe / Vdha_3,346.0.[58] / ajite / Vdha_3,346.0.[59] / amite / Vdha_3,346.0.[60] / amte / Vdha_3,346.0.[61] / aparjite / Vdha_3,346.0.[62] / pahitasiddhe / Vdha_3,346.0.[63] / smartisiddhe / Vdha_3,346.0.[64] / eknae / Vdha_3,346.0.[65] / ume / Vdha_3,346.0.[66] / dhruve / Vdha_3,346.0.[67] / arundhati / Vdha_3,346.0.[68] / svitri / Vdha_3,346.0.[69] / gyatri / Vdha_3,346.0.[70] / jtavedasi / Vdha_3,346.0.[71] / mnastoke / Vdha_3,346.0.[72] / sarasvati / Vdha_3,346.0.[73] / dharai / Vdha_3,346.0.[74] / dhrai / Vdha_3,346.0.[75] / saudmani / Vdha_3,346.0.[76] / aditi / Vdha_3,346.0.[77] / diti / Vdha_3,346.0.[78] / vinate / Vdha_3,346.0.[79] / gauri / Vdha_3,346.0.[80] / gndhri / Vdha_3,346.0.[81] / mtagi / Vdha_3,346.0.[82] / kayaodhe / Vdha_3,346.0.[83] / satyavdini / Vdha_3,346.0.[84] / brahmavdini / Vdha_3,346.0.[85] / kli / Vdha_3,346.0.[86] / kpli / Vdha_3,346.0.[87] / nidre / Vdha_3,346.0.[88] / satyopaynakari / Vdha_3,346.0.[89] / sthalagata jalagatam antarikagata v raka raka sarvabhtebhya sarvopadravebhya svh / Vdha_3,346.0.[90] / yasy praayate pupa garbho v patate yadi / mriyante blak yasy kkavandhy ca y bhavet // Vdha_3,346.1 // astra dhrayate hy e samare kadrui / gulmalkirog kipra nayati vyathm / irorogajvar ca nan sarvadehinm // Vdha_3,346.2 // tad yath hana hana kla sara sara gauri gauri dhama dhama vidye alitle (?) mle gandhe bandhe paca paca vidye naya v sahara dusvapna vinaya / Vdha_3,346.2.[1] / nani / Vdha_3,346.2.[2] / rajani / Vdha_3,346.2.[3] / sadhye / Vdha_3,346.2.[4] / dundubhinde / Vdha_3,346.2.[5] / mnasavege / Vdha_3,346.2.[6] / akhini / Vdha_3,346.2.[7] / vajrii / Vdha_3,346.2.[8] / cakrii / Vdha_3,346.2.[9] / lini / Vdha_3,346.2.[10] / apamtyuvinini / Vdha_3,346.2.[11] / vivevari / Vdha_3,346.2.[12] / drvai drvai (?) / Vdha_3,346.2.[13] / keavadayite / Vdha_3,346.2.[14] / paupatisahite / Vdha_3,346.2.[15] / dundubhidamani / Vdha_3,346.2.[16] / abari / Vdha_3,346.2.[17] / kirti / Vdha_3,346.2.[18] / mtagi / Vdha_3,346.2.[19] / o draudrau jrojro krokro turu turu ye dvianti pratyaka paro[']ka v sarvn dama dama marda marda tpaya tpaya gopaya gopaya utsdaya utsdaya / Vdha_3,346.2.[20] / brahmi / Vdha_3,346.2.[21] / mahevari / Vdha_3,346.2.[22] / varhi / Vdha_3,346.2.[23] / vainyiki / Vdha_3,346.2.[24] / upendri / Vdha_3,346.2.[25] / gneyi / Vdha_3,346.2.[26] / cmue / Vdha_3,346.2.[27] / vrui / Vdha_3,346.2.[28] / vyavye / Vdha_3,346.2.[29] / raka raka pracaavidye / Vdha_3,346.2.[30] / o indropendrabhagini / Vdha_3,346.2.[31] / vijaye / Vdha_3,346.2.[32] / ntisvastipuivivardhini / Vdha_3,346.2.[33] / kmkue / Vdha_3,346.2.[34] / kmadudhe / Vdha_3,346.2.[35] / sarvakmavaraprade / Vdha_3,346.2.[36] / sarvabhteu m priya kuru kuru / Vdha_3,346.2.[37] / karai / Vdha_3,346.2.[38] / veani / Vdha_3,346.2.[39] / jvlmlini / Vdha_3,346.2.[40] / oai / Vdha_3,346.2.[41] / samohani / Vdha_3,346.2.[42] / nlapatke / Vdha_3,346.2.[43] / mahnle / Vdha_3,346.2.[44] / mahgauri / Vdha_3,346.2.[45] / mahr / Vdha_3,346.2.[46] / mahcndri / Vdha_3,346.2.[47] / mahsauri / Vdha_3,346.2.[48] / mahmyuri / Vdha_3,346.2.[49] / dityarami / Vdha_3,346.2.[50] / jhnavi / Vdha_3,346.2.[51] / yamaghae / Vdha_3,346.2.[52] / kiikii / Vdha_3,346.2.[53] / cintmai / Vdha_3,346.2.[54] / surabhi / Vdha_3,346.2.[55] / sarvsurotpanne / Vdha_3,346.2.[56] / sarvakmadughe / Vdha_3,346.2.[57] / yathmanita krya tan mama sidhyatu svh / Vdha_3,346.2.[58] / o svh / Vdha_3,346.2.[59] / o bhsvh / Vdha_3,346.2.[60] / o bhuvasvh / Vdha_3,346.2.[61] / o svasvh / Vdha_3,346.2.[62] / o bhurbhuvasvasvh / Vdha_3,346.2.[63] / yatraivgata ppa tatraiva pratigacchatu svh / Vdha_3,346.2.[64] / o bale / Vdha_3,346.2.[65] / mahbale / Vdha_3,346.2.[66] / asiddhasdhani / Vdha_3,346.2.[67] / svhty o / Vdha_3,346.2.[68] / amogh pahitasiddh vaiavm aparjit dhyyet / Vdha_3,346.2.[69] / mrkaeya uvca eva hi ktarakasya vasudhrm upnata / vasor vasumatgarte tihato danunandan // Vdha_3,346.1 // ajagmur vividhkr caturagabalnvit / nnprahara dagdh bhmavca sadru // Vdha_3,346.2 // gamya vgbhir ugrbhis tarjayanta ca te vasum / nirjaghnur yudhair bhmair devapakapara sad // Vdha_3,346.3 // na ca te 'sya ruja cakrur na ca tn apy udkit / cintaym sa devea manas madhusdanam // Vdha_3,346.4 // tato niphalayatns te dv tan mahad adbhutam / jagmu sarve ghn eva vilak daityadnav // Vdha_3,346.5 // teu niphalayatneu devo garuam abravt / [deva] gatv garua rjnam vasu ghram ihnaya // Vdha_3,346.6 // evam ukta sa garuo devadevena cakri / pakavtravakobha(?)- kubdhaydogao yayau // Vdha_3,346.7 // dadara ca bhuvo garte dhynasamlitekaam / vasurjo 'pi garua dadara harivhanam // Vdha_3,346.8 // sa dv garua prpta kabhaktisamanvitam / tuva garua vgbhir arthybhir amitakriya // Vdha_3,346.9 // vasur uvca namasymi mahbhu khagendra harivhanam / vior dhvajgrasasthna vitrsitamahsura // Vdha_3,346.10 // namas te ngadarpaghna vinatnandavardhana / svapakavtanirdhta- dnadaityanirkita // Vdha_3,346.11 // parasparasya pena supratka vibhvaso / gajakacchapat prptau tv ubhau vairasayutau // Vdha_3,346.12 // a ucchrito yojanni gajas taddviguyata / krmas triyojanotsedho daayojanamaala // Vdha_3,346.13 // nakhasthau tau tvay ntau hatau bhuktau ca pakipa / parasparaktocchryau dvrau ca parimokitau // Vdha_3,346.14 // nidaviaya bhukta tatra krram aninditam / nidastato (?) muktas tatrpi brhmaas tvay // Vdha_3,346.15 // tvay rohiivkasya yojann tyat / kh bhinn sthit yatra vlakhily sahasraa // Vdha_3,346.16 // ts tu vaktragatn ktv nakhasthair gajakacchapai / nabhasy eva nirlambe sarvata parivrita // Vdha_3,346.17 // tvay jitv rae sarvn dev akrapurogamn / hta tu para soma vahner vpy atha kyapa // Vdha_3,346.18 // ngau diviau ktv rajas bhuvi cakuo / jihvgranityaga bhuja cakre tau devanirmitau // Vdha_3,346.19 // htypi tvay soma ntam eva na bhakitam / tena vior dhvajasthne vhanatva gato hy asi // Vdha_3,346.20 // tvay nikipya darbheu soma ng ca vacit / jahra sahas yatra tac chghra balasdana // Vdha_3,346.21 // yatra jihv dvidh bht pannagn dvijottam / vinat mocit dsyt kav prva jit pae // Vdha_3,346.22 // uccairavs tu kivara ukla ity eva bhat / kavlam aha manye puccha dvaiva vkchalt // Vdha_3,346.23 // tvay vajraprahrea pakayukta pur svayam / dadhcivajraakr mnanrthya nnyath // Vdha_3,346.24 // tasya pakasya devendro yad nnta hi davn / tad tava supareti nma khyta jagattraye // Vdha_3,346.25 // tejas bhskara deva javena ca samraam / na te tulyo mahbhga ngapakakayakara // Vdha_3,346.26 // dhynamtre tvayi vibho viva sthvarajagamam / kipra praam yti tath sarvabhayni ca // Vdha_3,346.27 // svakay pakany tva brahma sakala vahan / nopaysi prabho kheda yath devo janrdana // Vdha_3,346.28 // tvam is tva mahbhgas tva deva patagevara / tva prabhus tapanaprakhyas tva nas tram anuttamam // Vdha_3,346.29 // balormimn sdhvaradnasattva samddhimn duprasahas tvam eva / tapa ruta sarvam ahnakrtir angatdn viay ca vetsi // Vdha_3,346.30 // tvam uttama sarvam ida carcara gabhastibhir bhnur ivvabhse / samkipan bhnusutaprabh muhus tvam antaka sarvam ida dhruvdhruva (?) // Vdha_3,346.31 // divkara parikramati yath dahan prajs tath dahasi hutanaprabha / bhayakara pralaya ivgnir utthito vinayaty uragaparivartapntakt (?) // Vdha_3,346.32 // khagevara araam upgato 'smy aha mahaujasa vitimirabhragocaram (?) / mahbala garuam upetya khecara mahaujasa varadam ajeyam aklamam // Vdha_3,346.33 // // iti rviudharmottare t[tye] kha[e] mrkaeyavajrasavde garuastotra nma catvriadadhikatriatatamo 'dhyya // mrkaeya uvca stutas tu garuo rj phamro 'py aprthivam / daraym sa devasya vior amitatejasa // Vdha_3,347.1 // sa dv devadeveam praatrtivinanam / tuva bhakty rjendra deveam aparjitam // Vdha_3,347.2 // vasur uvca namas te puarkka aragatavatsala / daityadnavadarpaghna praatrtivinana // Vdha_3,347.3 // kmakmada kmaghna vivayone jagatpate / mahmrtiniotthasya tamasa pravinana // Vdha_3,347.4 // na te vidu suraga prabhava na maharaya / dis tva sarvadharmm ca jagadguro // Vdha_3,347.5 // skmas tva sarvabhtebhyo mahadbhya ca mahattara / dragas tva mahbhga sarvem api cgata // Vdha_3,347.6 // sarvabhtntarastho 'pi karmabhir na ca lipyase / aarra arrastha sarvabhtev avasthita // Vdha_3,347.7 // puruas tva tvam avyaktas tvam tm buddhir eva ca / mahbhtni bhagavas tva tathaivendriyi ca // Vdha_3,347.8 // yogibhir myase yoga- jnajeya purtana / ye tv bhajanti te ynti bhagavan param gatim // Vdha_3,347.9 // jayam anagham ajeya vivaga devadeva tridaaripuvine nityam udyuktaaktim / dvijasuravaravandya nana kalma araam upagato 'ha vsudeva arayam // Vdha_3,347.10 // // iti viudharmottare ttyakhae mrkaeyavajrasavde vsudevastotra nma saptacatvriadadhikatriatatamo 'dhyya // 347 // mrkaeya uvca vasun vasuveena vgmin viur ita / uvca prjali prahva prthiva purata sthitam // Vdha_3,348.1 // vsudeva uvca nnta npa vaktavya prai kahagair api / dharmaprano na vaktavyas tathaikena vieata // Vdha_3,348.2 // bahujenpi dharmaja dharmakmena karhicit / durvijeys tath dharm skm rjan duranvay // Vdha_3,348.3 // tasmn naikena vaktavy kadcid api jnat / uktvnta mahat prpta tvay kcchra nardhipa // Vdha_3,348.4 // gatibhraas tathaivpt devajrthavdin / mama bhakto 'si satata tena te nikti kt // Vdha_3,348.5 // klenlpena kalpena y na aky sursurai / gaccha playa rjya tva tathaivvicalo bhava // Vdha_3,348.6 // nvamna tvay krya brhman kathacana / brhmao hi mahad bhta vijeya daivata param // Vdha_3,348.7 // mrkaeya uvca evam uktv vasu vius tatraivdarana gata / trkyea sahito rjan vismita cbhavad vasu // Vdha_3,348.8 // rjya cvpa bhyo 'pi khecaratva tathaiva ca / tata sabhjita cpi devai sarvai samgatai // Vdha_3,348.9 // eva sa devena hi bhaktiyukto rastalastho vasudhdhipea / bhayt sughort pravimucya yukto rjyena gatv nabhasas tathaiva // Vdha_3,348.10 // // iti viudharmottare ttyakhae mrkaeyavajrasavde vaspkhyna nmacatvriadadhikatriatatamo 'dhyya // 348 // vajra uvca vivarpa samcakva devadevasya cakria / kasya tddarita tena bhguvaavivardhana // Vdha_3,349.1 // mrkaeya uvca ekntabhvanbhaktair dni bahua pur / vivarpi devasya yny aakyni bhitum // Vdha_3,349.2 // vsudevaprasdena na bhaved divyadarana / vivarpadhara drau tvac chaktir na vidyate // Vdha_3,349.3 // tatra yad darita caiva nradasya purnagha / tat te 'ha sapravakymi vivadevena viun // Vdha_3,349.4 // nrada sumahadbhta naranryarayam / badaryramam ity ukta jagmtimanoharam // Vdha_3,349.5 // caturtm harir yatra dharmaputratvam gata / hari ko nara caiva tath nryaa prabhu // Vdha_3,349.6 // hari ka sthit[au] vtte tad lokntare kila / naranryaau devau tapasy ugre tath ratau // Vdha_3,349.7 // aacakre sthitau yne bhtiyukte manohare / ekapdau nirlambau tathaivordhvabhujv ubhau // Vdha_3,349.8 // dadara nradas tatra tv ubhau dptatejasau / abhivdya gatau devau tayos tu purata sthita // Vdha_3,349.9 // pdyrghcamanydyai pjita sas tad dvija / naranryabhy[s] tu tatrovsa tadrame // Vdha_3,349.10 // ramastha sa viprendra kadcid devasattamau / dadara vighna kurvau devakarma tathnaghau // Vdha_3,349.11 // tata kthnik[au] prha nradas tau jagadgur / bhavantau jagat nthau bhavantau paramevarau // Vdha_3,349.12 // rdhanrtha kasyeha tapasy abhiratv ubhau / bhavadbhym arcyate ka ca daive pitrye ca kalpyate // Vdha_3,349.13 // praktir y parsmka yata sarvasya sabhava / maryddaranrthya nava tam aparjitam // Vdha_3,349.14 // pjayma sad brahman daive pitrye ca kalpite / viprn devagurn g ca pit caiva jagattraye // Vdha_3,349.15 // ye 'rcayanty arcayanty eva ta deva paramevaram / yo 'yam apy arcayed deva tena syt pjito hari // Vdha_3,349.16 // vidhihna mahbhga sa hi sarvagato yata / devasynyasya yac crc kartukmo 'rcayed dharim // Vdha_3,349.17 // tena tasya ktrc syd dvijareha vidhnata / deve yasmt sur sarva trailokyam api yad gatam // Vdha_3,349.18 // kt trailokyapj syd viupjvidhyin / nsti lokeu tad brahma yatra nsti janrdana // Vdha_3,349.19 // na tad apy asti lokeu yan na viau pratihitam / yasmin sarva yata sarva ya sarva sarvata ca ya // Vdha_3,349.20 // ya ca sarvamayo nitya tasmai sarvtmane nama / krodamadhye dvpo 'sti bahuyojanavistta // Vdha_3,349.21 // tatra te puru vet akasamatejasa / upet ca tath sarve cakrava[r]tyupalakaai // Vdha_3,349.22 // pacartravidhnaj pjayanti sad harim / mydeham athsthya devo 'pi madhusdana // Vdha_3,349.23 // tatpj pratighti iras satata hari / tai srdha ramate nitya tai ca sapjyate sad // Vdha_3,349.24 // ekntabhvopagat ye bhavantha mnav / akm ca jaganntham arcayanti sad ca ye // Vdha_3,349.25 // te ynti deham utsjya tad dvpa vetasajitam / aniyand nirhr sarvaj sarvadarina // Vdha_3,349.26 // sarvevar nityatpt para sukham upgat / pjayanti hari tatra divya varaata puna // Vdha_3,349.27 // tato 'rkamaala bhittv aniruddha vaanti te / brahmas tapobhi pradyumna tata sakaraa prabhum // Vdha_3,349.28 // vsudeva tata prpya tenaiva sads tata / bhavanti sarve sarvatra sarvad sarvaaktaya // Vdha_3,349.29 // mukt ca sarvadukhebhya para sukham upgat / sa tva ghram ito gatv vetadvpanivsina // Vdha_3,349.30 // paya tva purun brahman prasanna sa vibhus tava / darayiyati rpa tu trailokydbhutam adbhutam // Vdha_3,349.31 // viva brhmaardla prta madhunidanam / ekata ca dvita caiva trita caiva mahtap // Vdha_3,349.32 // ta tu dea gat brahman na tair do janrdana / ekntabhvopagats tena yasmj jagadguro // Vdha_3,349.33 // kevala tai rita loka vetadvpanivsibhi / udrito mahbhgai sarvakalmaavarjitai // Vdha_3,349.34 // jita te puarkka namas te vivabhvana / namas te 'stu hkea mahpurua prvaja // Vdha_3,349.35 // lokam eta tu te rutv rutavantas tath giram / aarr mahbhga sarvabhtvah hare // Vdha_3,349.36 // vetadvpam athsdya mtyum pnoti karhicit / vetadvpe gatir nsti vin caikntibhir dvij // Vdha_3,349.37 // smnyabhvan bhakt bhavanta ca tapodhan / tapasogrea sayukts tena me deam gat // Vdha_3,349.38 // smnyabhaktisattv ca punar vrajata m ciram / bhavadbhi puru d vetadvpanivsina // Vdha_3,349.39 // ebhi lokais tath do bhavatti janrdana / ekntabhvansaktai lokais tu puruair imam // Vdha_3,349.40 // japtavya satata viprs tata punar ih[ai]yatha / loko 'ya pvana puya sarvghavinidana // Vdha_3,349.41 // lokair bhvena kartavyau japahomau vijnat / dhpadpnnapup tathaiva ca nivedanam // Vdha_3,349.42 // lokam eta pahed vipr namaskre pradakie / snnam etena kartavya tath cnte jala dvij // Vdha_3,349.43 // sarvappahara puya mokada sarvakmadam / loka ea vinirdia sarvakmaprada iva // Vdha_3,349.44 // patprptena japtavya tan mokrtha tathaiva ca / etasya jpa kartavyo nityam eva vijnat // Vdha_3,349.45 // etasya jpt purua sarvn kmn upnute / et rutv tu te v cgat magadh puna // Vdha_3,349.46 // davanto vasu tatra yajamna mahpati / yjako yasya dharmtm devcryo bhaspati // Vdha_3,349.47 // adyena hto bhgas tatra devena viun / jaghur devat sarv dyabhgt purodhasa // Vdha_3,349.48 // viu prati gatakrodha devcrya bhaspatim / ekata ca dvita caiva trita caivam avocatam // Vdha_3,349.49 // adya sarvadevn ta katha draum icchasi / ity evam anuntas tu devcryo bhaspati // Vdha_3,349.50 // sampaym sa tad ta yaja prthivasya ca / ekntabhvopagat ayo 'pi janrdanam // Vdha_3,349.51 // gat devakryrtha vetadvpt pur dvija / vetadvpa puna prpta punarvttidurlabham // Vdha_3,349.52 // tasmt ta devadevea tatrastha paya nrada / tvaypi devakryi kartavyni bahny atha // Vdha_3,349.53 // vetadvpagatasypi tena te dvija smpratam / na bhaviyati lokeu gatir nirvakri / kalpvasne tu gati t tva vipra gamiyasi // Vdha_3,349.54 // mrkaeya uvca evam uktas tata ghra manomrutarahas / abhivdytha tau devau ta dvpa nrado gata // Vdha_3,349.55 // sa tatra gatv dade vetadvpanivsina / pjaym sa iras t ca bhakty sa nrada // Vdha_3,349.56 // prpya veta mahdvpa nrado hamnasa / dadara tn eva nar vet[] candraprabh ubhn // Vdha_3,349.57 // pjaym sa iras manas tais tu pjita / didkur jpyaparama sarvakcchradhara smta // Vdha_3,349.58 // bhtvaikman vipra cordhvabhur mahbhuja / stotra jagau sa vivya nirguya gutmane // Vdha_3,349.59 // vsudevya ntya tath vivasje dvija / anantyprameyya sarvagytirahase // Vdha_3,349.60 // amitabalaparkramya tasmai tridaamunipratipjitya nityam / bhavabhavabharananya vio praatajanapratippananya // Vdha_3,349.61 // // iti rviudharmottare ttye khae mrkaeyavajrasavde rnradasya vetadvpagamanavarano (!) nmaikonapacadadhitriatatamo 'dhyya // 3.349 // nrada uvca namo 'stu te devadeva / Vdha_3,350.[1] / nikriya / Vdha_3,350.[2] / nirgua / Vdha_3,350.[3] / lokaskin / Vdha_3,350.[4] / ketraja / Vdha_3,350.[5] / anantapurua / Vdha_3,350.[6] / mahpurua / Vdha_3,350.[7] / triguapradhna / Vdha_3,350.[8] / amta / Vdha_3,350.[9] / vyoma / Vdha_3,350.[10] / santana / Vdha_3,350.[11] / sadasadvyaktvyakta / Vdha_3,350.[12] / tadhma / Vdha_3,350.[13] / prva / Vdha_3,350.[14] / dideva / Vdha_3,350.[15] / suprajpate / Vdha_3,350.[16] / mahprajpate / Vdha_3,350.[17] / rjaspate / Vdha_3,350.[18] / vcaspate / Vdha_3,350.[19] / vanaspate / Vdha_3,350.[20] / manapate / Vdha_3,350.[21] / marutpate / Vdha_3,350.[22] / jagatpate / Vdha_3,350.[23] / pthivpate / Vdha_3,350.[24] / dikpate / Vdha_3,350.[25] / salilapate / Vdha_3,350.[26] / prvanivsa / Vdha_3,350.[27] / brahmapurohita / Vdha_3,350.[28] / brahmakyika / Vdha_3,350.[29] / rjika / Vdha_3,350.[30] / mahrjika / Vdha_3,350.[31] / caturmahrjika / Vdha_3,350.[32] / bhsvara / Vdha_3,350.[33] / mahbhsvara / Vdha_3,350.[34] / saptamahbhsvara / Vdha_3,350.[35] / ymya / Vdha_3,350.[36] / mahymya / Vdha_3,350.[37] / sajsaja / Vdha_3,350.[38] / tuita / Vdha_3,350.[39] / mahtuita / Vdha_3,350.[40] / pratardana / Vdha_3,350.[41] / parinirmitavaavartin / Vdha_3,350.[42] / aparinirmitavaavartin / Vdha_3,350.[43] / yaja / Vdha_3,350.[44] / mahyaja / Vdha_3,350.[45] / yajasabhava / Vdha_3,350.[46] / yajayone / Vdha_3,350.[47] / yajavha / Vdha_3,350.[48] / yajamukha / Vdha_3,350.[49] / yajahdaya / Vdha_3,350.[50] / yajabhgahara / Vdha_3,350.[51=136] / yajastuta / Vdha_3,350.[52] / pacayaja / Vdha_3,350.[53] / cara / Vdha_3,350.[54] / pacakla / Vdha_3,350.[55] / trigate / Vdha_3,350.[56] / pcartrika / Vdha_3,350.[57] / vaikuha / Vdha_3,350.[58] / aparjita / Vdha_3,350.[59] / nvamika / Vdha_3,350.[60] / paramasvmin / Vdha_3,350.[61] / susnta / Vdha_3,350.[62] / hasa / Vdha_3,350.[63] / mahhasa / Vdha_3,350.[64] / paramayjika / Vdha_3,350.[65] / skhyayaugika / Vdha_3,350.[66] / amteaya / Vdha_3,350.[67] / hirayeaya / Vdha_3,350.[68] / vedaaya / Vdha_3,350.[69] / kueaya / Vdha_3,350.[70] / brahmaaya / Vdha_3,350.[71] / padmeaya / Vdha_3,350.[72] / vivevara / Vdha_3,350.[73] / tva jaganmaya / Vdha_3,350.[74] / tva jagatprakti / Vdha_3,350.[75] / tva cgner syam / Vdha_3,350.[76] / tva baavmukho 'gni / Vdha_3,350.[77] / tvam huti / Vdha_3,350.[78] / tvam huti / Vdha_3,350.[79] / tva srathi / Vdha_3,350.[80] / tva vaatkra / Vdha_3,350.[81] / tvam okra / Vdha_3,350.[82] / tvam anna / Vdha_3,350.[83] / tvam annda / Vdha_3,350.[84] / tva candram / Vdha_3,350.[85] / tva srya cakur dya[m] / Vdha_3,350.[86] / tva diggaja / Vdha_3,350.[87] / digbhno / Vdha_3,350.[88] / vidigbhno / Vdha_3,350.[89] / hayair / Vdha_3,350.[90] / prathaman / Vdha_3,350.[91] / trisauparadhara / Vdha_3,350.[92] / pacgne / Vdha_3,350.[93] / triciketa / Vdha_3,350.[94] / aagavidhna / Vdha_3,350.[95] / prgjyotika / Vdha_3,350.[96] / jyehasmaga / Vdha_3,350.[97] / vratadhara / Vdha_3,350.[98] / atharvair / Vdha_3,350.[99] / pacamahkalpa / Vdha_3,350.[100] / arhancrya / Vdha_3,350.[101] / [v]lakhilya / Vdha_3,350.[102] / vaikhnasa / Vdha_3,350.[103] / agniyoga / Vdha_3,350.[104] / abhagnaparisakhyna / Vdha_3,350.[105] / yugdi / Vdha_3,350.[106] / yugamadhya / Vdha_3,350.[107] / yuganidhana / Vdha_3,350.[108] / akhaala%! / Vdha_3,350.[109] / prcnagarbha / Vdha_3,350.[110] / kauika / Vdha_3,350.[111] / puruuta / Vdha_3,350.[112] / puruhta / Vdha_3,350.[113] / vivahta / Vdha_3,350.[114] / vivahuta / Vdha_3,350.[115] / vivarpa / Vdha_3,350.[116] / anantagate / Vdha_3,350.[117] / anantabhoga / Vdha_3,350.[118] / ananta / Vdha_3,350.[119] / andimadhya / Vdha_3,350.[120] / avyaktanidhana / Vdha_3,350.[121] / vratavsa / Vdha_3,350.[122] / samudrdhivsa / Vdha_3,350.[123] / samavsa / Vdha_3,350.[124] / yaovsa / Vdha_3,350.[125] / lakmyvsa / Vdha_3,350.[126] / krtyvsa / Vdha_3,350.[127] / kavyvsa / Vdha_3,350.[128] / rvsa / Vdha_3,350.[129] / rnivsa / Vdha_3,350.[130] / sarvavsa / Vdha_3,350.[131] / vsudeva / Vdha_3,350.[132] / sarvacchandoga / Vdha_3,350.[133] / harihaya / Vdha_3,350.[134] / harimedha / Vdha_3,350.[135] / yajabhgahara / Vdha_3,350.[136=51] / varaprada / Vdha_3,350.[137] / yama / Vdha_3,350.[138] / niyama / Vdha_3,350.[139] / mahniyama / Vdha_3,350.[140] / kcchrtikcchra / Vdha_3,350.[141] / mahkcchra / Vdha_3,350.[142] / sarvakcchra / Vdha_3,350.[143] / niyamadhara / Vdha_3,350.[144] / nivt[t]idharma / Vdha_3,350.[145] / pravacanagate / Vdha_3,350.[146] / pravttavedakriya / Vdha_3,350.[147] / aja / Vdha_3,350.[148] / sarvagata / Vdha_3,350.[149] / sarvadarin / Vdha_3,350.[150] / agrhya / Vdha_3,350.[151] / acara / Vdha_3,350.[152] / mahvibhte / Vdha_3,350.[153] / mhtmyaarra / Vdha_3,350.[154] / pavitra / Vdha_3,350.[155] / mahpavitra / Vdha_3,350.[156] / hiranmaya / Vdha_3,350.[157] / bhat / Vdha_3,350.[158] / apratarkya / Vdha_3,350.[159] / avijeya / Vdha_3,350.[160] / brahmgni / Vdha_3,350.[161] / prajsargakara / Vdha_3,350.[162] / [pr]ajnichanakara / Vdha_3,350.[163] / mahmydhara / Vdha_3,350.[164] / citraikhaa / Vdha_3,350.[165] / varaprada / Vdha_3,350.[166] / purobhgahara / Vdha_3,350.[167] / gatdhvaga / Vdha_3,350.[168] / chinnata / Vdha_3,350.[169] / sarvato nivt[t]a / Vdha_3,350.[170] / brahmarpa / Vdha_3,350.[171] / brahmadhara / Vdha_3,350.[172] / brhmaapriya / Vdha_3,350.[173] / vivamrte / Vdha_3,350.[174] / mahmrte / Vdha_3,350.[175] / bndhava / Vdha_3,350.[176] / bhaktavatsala / Vdha_3,350.[177] / brahmayadeva / Vdha_3,350.[178] / bhakto 'ha tv didkur ekntadaranyety o nama / Vdha_3,350.[179] / // iti rviudharmottare ttyakhae mrkaeyavajrasavde vetadvpe rnradastotravarano nma pacadadhikatriatatamo 'dhyya // mrkaeya uvca sa dadara tad viu vivarpadhara harim / yukta varai ukraprakhyai ptaraktasitsitai // Vdha_3,351.1 // kvacin mecakasayuktai kvacin mecakarajitai / [kva]cic chakasaka kvacid dhigulasanibham // Vdha_3,351.2 // kvacin marakataprakhya padmarganibha kvacit / kvacit kanakasaka kvacin nlotpalaprabham // Vdha_3,351.3 // kvacit palapupbham kvacid gaganasanibham / kukumakodasaka haridrakodasanibham // Vdha_3,351.4 // kvacid rajopalaprakhyam indranlanibha kvacit / anirdeyni varni tath bibhrat kvacit kvacit // Vdha_3,351.5 // nnvidhn sattvn vadanni bahni ca / brahmaakaraakr yamasya varuasya ca // Vdha_3,351.6 // dhanadasya hutanasya vyor nirtinas tath / grahm atha k rudr vasubhi saha // Vdha_3,351.7 // dityn samarut bhg ca tath dvija / tathaivgiraso rjan sdhynm avibhi saha // Vdha_3,351.8 // daitynm atha ngn gandharvoragarakasm / pitpannagayak tath ca piitinm // Vdha_3,351.9 // manuyahayangn gajvamgapaki / dvpirdlasihn sarve prinm atha // Vdha_3,351.10 // knicit tasya saumyni knicid bhani ca / dadara tasya vaktri atao 'tha sahasraa // Vdha_3,351.11 // vaktreu tasya raudrasya prisaghny anekaa / dadara sarvata cgnn grasyamn ca viun // Vdha_3,351.12 // saumyebhyas tasya vaktrebhyo nirgacchantyas tath praj / vh ca vividhs tasya sa dadartha nrada // Vdha_3,351.13 // hast ca vividhkrn nnmudrsamanvitn / yuktn nnvidhair bhair yudhai ca sahasraa // Vdha_3,351.14 // sruksruvvedicamasa- kuakjingnibhi / kecic ca kalaa gha akhapadmotpaldibhi // Vdha_3,351.15 // kecit khagagadcakra- carmalaparavadhai / kecit pamahdaa- kpaarakrmukai // Vdha_3,351.16 // kecid bhuulagua- aktivajrmapaiai / bjaprkaml ca praptrais tath parai // Vdha_3,351.17 // eva nnvidhair bhai kars tasya samanvitn / asakhyeyn mahtej dadara munisattama // Vdha_3,351.18 // nttastravinirdio nttakarmai cpy atha / irsi dayo hasts tasya devasya davn // Vdha_3,351.19 // trailokya ca T kye sakala munisattama / devadnavagandharva- sayakoragarakasm // Vdha_3,351.20 // dvpmbhonidhilokai ca ptlai caiva sayutam / jagat samagra devasya dehastha davn muni // Vdha_3,351.21 // sa dv parama rpa bhto ha ca vismita / papta pdayos tasya iras srulocana // Vdha_3,351.22 // stotrea caiva tuva prvoktena janrdanam / tam uvca tato deva prahasann isattamam // Vdha_3,351.23 // rbhagavn uvca uttiha m bhair dharmaja vara vu yathepsitam / rnrada uvca nityam ekntike deva bhaktir bhavatu s tvayi / nnya vara kmaymi narm idam uttamam // Vdha_3,351.24 // mrkaeya uvca tam uvca tato deva praatrtiharo hari / etan nisargasiddha te yena tva davn mama // Vdha_3,351.25 // vivarpam ida brahmann avajeya tath tvay / tapas tapta yato vipra mampi ca tatas tava // Vdha_3,351.26 // rpam etat samsthya rpa sva dvija daritam / icchrpy aha kury atao 'tha sahasraa // Vdha_3,351.27 // trailokye yni rpi devdn dvijottama / mamaiva tni jnha matto 'nyan nsti kicana // Vdha_3,351.28 // aha bhta ca bhavya ca vartamnam aha tath / sthvara jagama caiva sarvam evsmi nrada // Vdha_3,351.29 // sac csac cham evtra tattvam etad bravmi te / aabdam arasa spara- gandharpavivarjitam // Vdha_3,351.30 // sarvaga m vijnhi paramrthena nrada / ya kariyati me stotra stotrea tvatktena tu // Vdha_3,351.31 // tasya kmn vidhsymi ye divy ye ca mnu / vetadvpe gatis tasya mtasya ca bhaviyati // Vdha_3,351.32 // vetadvpam avpypi nara svastho bhaviyasi / varhasysya kalpasya yvat klo 'vaiyate // Vdha_3,351.33 // vrhe tu gate kalpe tato mtsyo bhaviyati / devakryi kryi subahni yatas tvay // Vdha_3,351.34 // prdurbhvagata cham anusyas tath tvay / prdurbhvi me brahman vyattni sahasraa // Vdha_3,351.35 // bhaviyanti tathnyni tatra me u knicit / aham ekrave loke eaparyakayika // Vdha_3,351.36 // lakmsahyas tihmi yad supta pitmaha / aha matsyas tath krmo haso 'ham api nrada // Vdha_3,351.37 // strrpea may vipra vacit daityadnav / mayvairas ved dnavebhyas tath ht // Vdha_3,351.38 // vrhea may bhtv vasudheya samuddht / vrhea may daity ptlatalag hat // Vdha_3,351.39 // nvarhea nihato hirayko balotkaa / dnav ca hat yuddhe naranryatman // Vdha_3,351.40 // lokottare tath mrge hari kas tathpy aham / nrasihena rpea hirayakaipur hata // Vdha_3,351.41 // vmanena may bhtv bales tribhuvana htam / tribhi kramai pur brahman devn hitakmyay // Vdha_3,351.42 // vavo 'ha samudrastha pibmi salila sad / pthv vasumat brahman pthun ca may kt // Vdha_3,351.43 // kapilena may du dagdhavy sagartmaj / datttreyea vasudh dev dvija.ga puna // Vdha_3,351.44 // jmadagnyena rmea laghv vasumat kt / trisaptaktva kartavy katrabhraprapit // Vdha_3,351.45 // dattv caturdh putr ca may daarathasya ca / rmea rvaavadha kartavyo janatsukham // Vdha_3,351.46 // krya gandharvanidhana tathaiva bharattman / meghandavadha kryo lakmaena tath may // Vdha_3,351.47 // atrughnena ca kartavyo lavaasya vadhas tath / may vlmkin krya kvya rmyaa tath // Vdha_3,351.48 // vysena ved vaktavy khyna bhrata mahat / may brhmaardla tath dvaipyantman // Vdha_3,351.49 // po putratvam sdya pacadh ca tath may / dvidh ca vasudevasya laghv kry vasudhar // Vdha_3,351.50 // naraloke nihantavy daity mnuarpia / balabhadrea ca may hantavy mauikdaya // Vdha_3,351.51 // may kena hantavy kasaprv mahbal / pradyumnena nihantavya ambara ca mahbala // Vdha_3,351.52 // hantavy cniruddhena daity atasahasraa / smbena yuyudhnena may bhtv tathaiva ca // Vdha_3,351.53 // may buddhena vaktavy dharm kaliyuge puna / hantavy mleccharjnas tath viuvatman // Vdha_3,351.54 // mamena vijnhi pthivy cakravartina / aya ca tath jey mamaivasamudbhav // Vdha_3,351.55 // yad yad vibhtimat sattva rmadrjitam eva ca / tat tad evvagacches tva mama tejo'asabhavam // Vdha_3,351.56 // atha v bahunaitena ki jnena tavnagha / viabhyham ida ktsnam ekensthito jagat // Vdha_3,351.57 // tad gaccha mnas siddhi sad te 'stu dvijottama / kalpvasnam sdya maccharra pravekyasi // Vdha_3,351.58 // etvad uktv vacana tatraivntaradhyata / bhagavn nrada cakre puj taddeavsinm // Vdha_3,351.59 // tai ca sapjito vipras tn praamya yatavrata / jagma tata ghra naranryaramam // Vdha_3,351.60 // pdayor nyapatat tatra sa tayor munipjyayo / tbhy sapjito vipras tatrovsa tadrame // Vdha_3,351.61 // tata kadcit ta vipram catus tau tapodhanau / vbhy tva tath da vetadvpagate 'cyuta // Vdha_3,351.62 // sampa devadevasya taddehasthair yathsukham / loke 'smin munirdla nsti dhanyataras tvay // Vdha_3,351.63 // davn asi yad brahman vivarpadhara harim / trailokyasra vivea praatrtivinanam // Vdha_3,351.64 // yatas te 'nugrahas tena kto devena viun / tato guhya nibodhema tatpjvidhim uttamam // Vdha_3,351.65 // sarvakarmakara divya sakalrthaprada ivam / nbhaktya ca tad deya tvay brhmaasattama // Vdha_3,351.66 // ekntabhvopagata janrdana naras tu sapjya tath vidhnata / prayti taddvpam anuttama iva na yatra gatv vinivartate puna // Vdha_3,351.67 // // iti rviudharmottare ttyakhae mrkaeyavajrasavde vivarpkhyna nmaikapacaduttaratriatatamo 'dhyya // 351 // naranryav catu dv eva sarasaritprasravaasampaghopavanaparvatamastaknm anyatame hdye dee susama manohara hastamtra maalakam upakalpayet // [Vdha_3,352.0.1] // tatra madhye 'apatra padmam likhet / tatas tdhtacaturasray caturdvralekhay vibhajet // [Vdha_3,352.0.2] // tata padmakarikmadhye veta atapatra padma dhyyet // [Vdha_3,352.0.3] // tatkarikopary arkamaala[] / tadupari candramaala[] / tadupar[y] agnimaala[] / tanmadhye para puruam aarram agandham arasam arpam asparam aabda sarvaga plutnta okra vinyaset // [Vdha_3,352.0.4] // kamalaprvadale akra vsudeva nyaset / vetavara dhyyet // [Vdha_3,352.0.5] // dakie kra sakaraa vinyaset / padmapatrbha ta ca dhyyet // [Vdha_3,352.0.6] // pacime dale okr[a] pradyumna vinyaset / ptavara ca dhyyet // [Vdha_3,352.0.7] // uttaradale akram aniruddha vinyaset / kavara ca dhyyet // [Vdha_3,352.0.8] // aine dale tad iti brahma vinyaset / padmapatrbha dhyyet // [Vdha_3,352.0.9] // {.......?} / sryakoisama dhyyet // [Vdha_3,352.0.10] // vyavyadale varha vinyaset / bhinnjanasama dhyyet // [Vdha_3,352.0.11] // praprvadvre o ke e ye etny akari vainateya vinyaset / hemavara ca dhyyet // [Vdha_3,352.0.12] // dakie dvre tejoratharat(?)cakra sudarana vinyaset / vajranbha sahasrra sryakoisamaprabha dhyyet // [Vdha_3,352.0.13] // pacimadvre rga vinyaset / indracpanibha dhyyet // [Vdha_3,352.0.14] // sve he he the uttare dvre aniruddha nyasyet / sarvavara dhyyet // [Vdha_3,352.0.15] // ve e ke ke vidiku pcajanya akha nyaset / akavara dhyyet // [Vdha_3,352.0.16] // dhe he bhe he riya padma dakiato nyaset / ukl dhyyet // [Vdha_3,352.0.17] // ge e ve e padmntarata pui nyaset / vet dhyyet // [Vdha_3,352.0.18] // he se purato vanaml nyaset / he se bahuvar dhyyet // [Vdha_3,352.0.19] // cityainy nandaka nyaset / kavara dhyet // [Vdha_3,352.0.20] // o ity gneyy varma nyaset / bahuvara dhyyet // [Vdha_3,352.0.21] // o jhe le rvatsa nyaset / ukl[a] dhyyet // [Vdha_3,352.0.22] // o che he vyavye kaustubha nyaset / ditya dpta dhyyet // [Vdha_3,352.0.23] // tato maale bhyasth yathsvadiam okraukrau (?) dikpat akrgn yamanairtavruapavanakubern ainy nyaset / yathoktarpa dhyyet // [Vdha_3,352.0.24] // o namo bhagavate vsudevyety antena dvdakarea karikmadhye puruyrghyapdycamanynulepanapupadpadhpamadhuparkanaivedyaphalabhakyi nivedayet // [Vdha_3,352.0.25] // o namo nryayety athavkarea mantrea / o jita te puarkka namas te vivabhvana / manas te 'stu hkea mahpurua prvaja // [Vdha_3,352.0.26] // ity anena mantrea puruasktena v / athnyn dalanivin devn yathbhihitair mantrai pthakpthag arcaye[t] // [Vdha_3,352.0.27] // anena vidhin yas tu vium abhyarcayen nara / sarvn sasdhayed arthn ktaktyo hi jyate // Vdha_3,352.1 // ktv vydhi vy[dh]ita bhakayati na karoti na tad pnoti ida tv anyat / dhanya yaasya puya ca pavitra ppanana // [Vdha_3,352.2.1] // rogya dhanadhnyavardhana atrughna vakaraa ya puruo 'nena vidhin satata devam abhyarcayati sapatti janayati athav tasya na rocate tad vetadvpam avpypya arkamaala bhittv niruaddhi pradyumnasakaran prpnoti sudevatvam avpya nikalatvam pnoti // [Vdha_3,352.2.2] // // iti rviudharmottare ttyakhae mrkaeyavajrasavde nryaapjanaprakravarano nma dvipacaduttaratriatatamo 'dhyya // 352 // mrkaeya uvca etad dhi nrada rutv naranryaeritam / anenaiva vidhnena satata madhusdanam // Vdha_3,353.1 // pjaym sa dharmtm tadgatenntartman / tata pusavano bhagavn nradasya mahtmana // Vdha_3,353.2 // pratyakata punar bhta nrada vkyam abravt / gaccha nrada bhadra tva lok cara yathepsitn // Vdha_3,353.3 // darana tava dsymi klekle yathepsite / anugraham ida prpya devet puruottamt // Vdha_3,353.4 // cacra nrado lokn nitya sapjayan harim / vivarpam ida da nradena mahtman // Vdha_3,353.5 // prahldena punas tena narakesarirpia / tath cmtakdehe tenaiva ca mahtman // Vdha_3,353.6 // brahma ca pur da t[r]ailokykramae puna / pacime sgare da daagrvea rakas // Vdha_3,353.7 // kvatre dtyena gatasya madhuvidvia / dhrtarrasabhmadhye ibhi ca parkita // Vdha_3,353.8 // mahbhratasagrme davn arjunas tath / bandhunabhayodvigno yatra tena prabodhita // Vdha_3,353.9 // nivtte bhrate yuddhe gacchanto dvrak puna / mrggatena tad dam uttakena mahtman // Vdha_3,353.10 // trailokyantho govinda satata bhaktavatsala / tasya kari yo nitya purua parikrtayet // Vdha_3,353.11 // uyd v mahpla ucis tadgatamnasa / sarvappavinirmukta sa yti param gatim // Vdha_3,353.12 // eva sa rjan dvijavaryamukhya saprptavn devavart prasdam / bhaktikramakraiyanpaprasdt tasmd dhi kmn puru labhante // Vdha_3,353.13 // // iti rviudharmottare ttyakhae mrkaeyavajrasavde nradaprasdo nma tripacaduttaratriatatamo 'dhyya // 353 //