Visnudharmottara-Purana, Adhy. 3,343-353 Based on the ed. Bombay 1912 Input by Reinhold Grnendahl ANALYTIC TEXT (Bhela conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = ved1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = c7pi 8: . - 9: - . 0: - - PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // vajra uvca at1va sumukh3rdhyo $ devo viur uru-krama & stutena daraym sa $ viva-rpa dvi-janmanm // Vdha_3,343.1 // prasda parama tasya $ brhi bhakta-jane mama & tpti brahman na gacchmi $ ӭvann etat kath2mtam // Vdha_3,343.2 // mrkaeya uvca sa vidhi-jo mah-rja $ mtali akra-srathi & tasy7sti sad kany $ guak9ti virut // Vdha_3,343.3 // mtalir nrada caiva $ anveu tad vana (?) pur & cakramyamau sakalam $ rghakasy8tmaj3tmajam // Vdha_3,343.4 // sumukh3khya dadatus $ tau ghtv gatv ubhau & nge akra tata akrd $ aycet tu tv ubhau // Vdha_3,343.5 // sumukhasy7bhaya trkyt $ tayo akro dadau varam & vrya-jas trkya-vryasya $ sa yayau keav1ntikam // Vdha_3,343.6 // sumukhasy7bhaya prdt $ trkyam madhu-nidana & jagma tatas trkya $ sa-roa keav1ntikam // Vdha_3,343.7 // garua uvca kim avajya m ka $ sumukhe dyate vara & mama pha-gata atrus $ tva nihasi ca buddhyase & kuumb3bharaa atru $ pannaga mama rakasi // Vdha_3,343.8 // mrkaeya uvca evam uktas tad tena $ viur garuam abravt // Vdha_3,343.9 // [viu:] na me akto jagad vohu $ sakala vihage3vara & aham ev8tman0tmna $ dhraymi rae-rae // Vdha_3,343.10 // akti ced asti vohu te $ bhujam eka vahasva me & evam uktv dadau phe $ tasya savya bhuja hari // Vdha_3,343.11 // tato viaa-vadana $ paka-tygt khago1ttama & klnto dna ca tuva $ devea madhu-sdanam // Vdha_3,343.12 // garua uvca namas te devadeve3a $ sur1sura-namas-kta & ajeya puarkka $ ara3gata-vatsala // Vdha_3,343.13 // na may tvad-bala jtam $ tma-sabhvit3tman & tvam eva deva trailokya $ sad dhrayase 'nagha // Vdha_3,343.14 // tmnam tman deva $ tvam eva vahase sad & yasya te deva sakala $ dehe tribhuvana sthitam // Vdha_3,343.15 // tasya vohu katha akt $ mad-vidh hi sahasraa & tasmt prasda bhagavan $ mama dhvaja-nivsina // Vdha_3,343.16 // n7sty antas tava deve3a $ karma bhuvana-traye & kas te krtayitu akta $ karmy anavaeata // Vdha_3,343.17 // karma krtana v te $ k stuti parame3vara & sarvatra sarva-aktis tva $ prasda mama atru-han // Vdha_3,343.18 // sarva-bhta-kt3vsa $ vsudeva jagat-pate & kalp1nt1mbhodhi-ayana $ nryaa mah-dyute // Vdha_3,343.19 // nbh-kamala-kijalka- $ pijar-kta-vigraha & prasda me namas te 'stu $ pakio dhvaja-vsina // Vdha_3,343.20 // rbhagavn uvca tma-sabhvan trkya $ na kry te kadcana & aham ev8tman0tmna $ vahmi tv ca dhraye // Vdha_3,343.21 // prt na ca tvay bhry $ yad apaka kto hy asi & may tribhuvana nyasta $ tvad-artham akhila bhuje // Vdha_3,343.22 // tvay tulyo hi balavl $ loke 'nyo n7sti kacana & yasya dordaa-sasparj $ jvita na ca nirgatam // Vdha_3,343.23 // yadva(?)-arra-jo bhtv $ balavn khaga-sattama & vieavanta pak1nte $ bhaviyanti na saaya // Vdha_3,343.24 // mrkaeya uvca evam ukta suparas tu $ suparn prptavn puna & tejo-bal1dhikatva v $ lebhe deva-prasdata // Vdha_3,343.25 // eva puruavat trkya $ styamna ca rgiam & bhya eva supara-(t)tva $ gamito 'tibala kta // Vdha_3,343.26 // akra-ycita-mtrea $ sumukho 'py amara kta & tasmd rjan vijnhi $ tasya dnava-vidvia // Vdha_3,343.27 // n7sty adeya hi bhakteu $ deva-rjyam api dhruvam & mtyu-pa-ghtn $ patann(?) narake tath & smta-mtra sa deve3as $ tad-bhayd vinivartaka // Vdha_3,343.28 // nihata-sakala-dukho bhakti-bhj nar $ dvija-vibudha-var pjanyo 'ri-hant & khagapa-npati-yy vra-sajta-varo $ bhavatu madhu-ripus te bhakti-namrasya tua // Vdha_3,343.29 // // iti rviudharmottare ttya-khae mrkaeya-vajra-savde sumukhopkhyna-varano nma tricatvriaduttaratriatatamo 'dhyya // 3.343 // vajra uvca rotum icchmy aha tvatta $ prasda parama hi yat & kta bhakta-jane tena $ viun prabhaviun // Vdha_3,344.1 // mrkaeya uvca hate tribhuvane rja $ akrasya balin pur & jagma akra araa $ kayapa pitara tata // Vdha_3,344.2 // kayapa akram dya $ jagm7tha pitmaham & tam ha varado brahm $ gaccha kayapa keavam // Vdha_3,344.3 // kro1da-yina deva $ araa madhusdanam & ta ca prrthaya putratve $ sa te putro bhaviyati // Vdha_3,344.4 // tata sa sarva trailokya $ deva-rjasya dsyati & eva co7kta kayapas tu $ s1rdha tridaa-pugavai // Vdha_3,344.5 // kr1bdhi sa tato gatv $ dadara tapas harim & dv stavena tuva $ tatas tasya tad hari // Vdha_3,344.6 // prasanna putratm etya $ devo vmana-rpa-dhk & tribhir natais tribhuvana $ sarvam kramya viva-dhk // Vdha_3,344.7 // prdc chakrya rjendra $ baddhv daitye3vara balim & kayapena stutas tv eva $ tasya putratvam gata // Vdha_3,344.8 // vajra uvca stavena yena tuva $ kayapo madhusdanam & ta stava tva samcakva $ sarva-ppa-hara ivam // Vdha_3,344.9 // mrkaeya uvca ӭu rjan stava puya $ kayapena prakrtitam & kro1da-ayand dv $ deva-deva samutthitam // Vdha_3,344.10 // kayapa uvca o namo 'stu te devadeva ekaӭga v1rcita sindhu-vka vkape sura-pa anindita bhadra kapila vivaksena dhruva dharma dharmadhvaja vaikuha vvarta andi-madhya-nidhana jana-priya vi-ja amte-aya santana tridhman tridhma tuita dundubhe mahat-loka loka-nbhe padma-nbha virica bahu-rpa akadakaya (?) havyabhuk khaa-parao cakra muakea hasa mah-dakia hkea skma mah-muni-stoma (?) virajas-tama sarva-loka-pratiha ipivia atap agraja dharmaja dharma-nbha gabhasti-nbha candra-ratha appman tvam eva samudra-vsa aja eka-pt sahasra-rambhita mah-ra sahasra-dk sahasra-pda ayo-mukha mah-purua sahasra-bho sahasra-mrte sahasr1ka sahasra-prabhava sahasraas tvm hur vedavido vedavidam sarvem eva vivatvam hu pupa-hsa parama-caratvam eva vaua vaa-kra svh makheu bhga-prina ata-dhra sahasradhra ca bhr v bhuvar v tvam eva brahma-maya brhmaeya brahm dias tvam eva dyaur asi pthivy asi mtariv9si hot pot mant net homya-hetus tvam ev7grya viva-dhmn tvam eva digbhi srag-bha jyo 'si samdh9si (?) semidhis (??) tvam eva gatir matimatm asi yogo 'si moko 'si param asi srug asi dht9si yajo 'si somo 'si dhmo 'si dk9si daki9si vivam asi sthavira turëì hiraya-garbha nryaa ananta vasame ditya-vara ditya-tej mah-purua puruottama di-deva padma-nbha padma-hsa padma-aya padm1ka hiray1gra-kea ukla viv3tman viva-deva vivato-mukha viv3khya viva-sabhava viva-bhuk tvam eva bhuvi-krama atibh prabh-kara ambhu bh[u]va-svayabh bht3di mah-bhta viva-ga viva tvam eva viva-gopt9si pavitram asi havi viva-dhta rdhva-karma amtattvgra (??) bhuva-pta ghtkta (??) agne druhia anantakarman vaa prgya viva-prva prva tvam eva viva var1rthinas trh7ti stotrea ya kyapa-nirmitena $ stotra sad deva-varasya kart & klya ucis tad-gata-mnasena $ gant sa lokn puruottamasya // Vdha_3,344.11 // // iti rviudharmottare ttyakhae mrkaeyavajrasavde kayapa-stotravarano nma catu- catvriadadhikatriatatamo 'dhyya // 344 // vajra uvca prasda parama tasya $ keavasya mah3tmana & brhi bhakta-jane mahya $ deva-devasya cakria // Vdha_3,345.1 // na hi tpymy aha tasya $ ӭvna rava1mtam & hasta-tra-prado loke $ ya eka patat nm // Vdha_3,345.2 // mrkaeya uvca dev ca aya caiva $ vivadanta pur9nagha & bjair yaavyam ity etat $ tri-vara-paramo1itai // Vdha_3,345.3 // aja-sajni bjni $ chga ghnantum ath7rhasi & pako 'yam sd dharma-ja $ bhvit3tmanm // Vdha_3,345.4 // devn tu pau pakas $ tato mrg3gato [']bhavat & rjo9paricaro nma $ vasur vasu-mat vara // Vdha_3,345.5 // dev ca aya caiva $ papcchantas tad vasum & yatho9pantair yaavyam $ ity ukta vasun pur // Vdha_3,345.6 // gaten7nta-vkyena $ rj his-pravartin & nityam-ka-go bhtv $ bhmer vivara-go [']bhavat // Vdha_3,345.7 // bhmer vivara-gasy7tha $ deva-pak1rtha-vdina & nidhan1rtha mati cakrur $ deva-bhaktasya dnav // Vdha_3,345.8 // te cikrita rutv $ dev ghra-par3kram & nyavedayas tath cakra $ dev3crye bhaspatau // Vdha_3,345.9 // bhaspatis tato gatv $ bhmer vivara-ga npam & rakm adhypaym sa $ vaiavm aparjitm // Vdha_3,345.10 // bhta-bhavya-bhaviy $ karmam anukrtanai & nirmit brahma vidy $ sarva-bdh-kaya-kar & adhypya ta ca rjnam $ idam ha bhaspati // Vdha_3,345.11 // bhaspatir uvca iha-stho bhokyase rjan $ vasor dhr hut dvijai & devatn prasdena $ tay c8pyyita sad // Vdha_3,345.12 // vidyay c7nay rjann $ avadhyas tva bhaviyasi & bhmer vivara-sastho 'pi $ daitya-dnava-rkasn & evam uktv sa rjna $ tatraiv7ntaradhyata // Vdha_3,345.13 // vajra uvca rak tu t me kathaya dvijendra $ kt tu y deva-purohitena & rjo vasor bhmi-bila-sthitasya $ rak hi s9gry param mat me // Vdha_3,345.14 // // iti rviudharmottare t[tye] kha[e] mrkaeya-vajra-savde bh-vivara-sthita-rjo rak-varano nma pacacatvriadadhikatriatatamo 'dhyya // 3.345 // mrkaeya uvca o namo bhagavate vsudevya / Vdha_3,346.0.[1] / namo [a]nantya / Vdha_3,346.0.[2] / sahasra-rya / Vdha_3,346.0.[3] / kro1drava-yine / Vdha_3,346.0.[4] / ea-bhoga-paryakya / Vdha_3,346.0.[5] / garua-vhanya / Vdha_3,346.0.[6] / ajya / Vdha_3,346.0.[7] / ajitya / Vdha_3,346.0.[8] / pta-vsase / Vdha_3,346.0.[9] / vsudeva / Vdha_3,346.0.[10] / sakaraa / Vdha_3,346.0.[11] / pradyumna / Vdha_3,346.0.[12] / aniruddha / Vdha_3,346.0.[13] / haya-iro / Vdha_3,346.0.[14] / varha / Vdha_3,346.0.[15] / nara-siha / Vdha_3,346.0.[16] / vmana / Vdha_3,346.0.[17] / trivikrama / Vdha_3,346.0.[18] / rma / Vdha_3,346.0.[19] / rma / Vdha_3,346.0.[20] / rma / Vdha_3,346.0.[21] / namo 'stu te namo 'stu te namo 'stu te / Vdha_3,346.0.[22] / asura-vara-daitya-dnava-yaka-rkasa-bhta-preta-pica-kumbha-siddha-yogin-kin-skanda-puro-gn grahn nakatra-gah c7nyn hana hana paca paca matha matha vidhvasaya vidhvasaya vidrvaya vidrvaya akhena cakrea vajrea gaday musalena halena bhasm-kuru / Vdha_3,346.0.[23] / sahasra-bho / Vdha_3,346.0.[24] / sahasra-prahara3yudha / Vdha_3,346.0.[25] / jaya jaya / Vdha_3,346.0.[26] / vijaya vijaya / Vdha_3,346.0.[27] / apar-jita / Vdha_3,346.0.[28] / apratihata-netra / Vdha_3,346.0.[29] / jvala jvala prajvala prajvala / Vdha_3,346.0.[30] / viva-rpa / Vdha_3,346.0.[31] / bahu-rpa / Vdha_3,346.0.[32] / madhusdana / Vdha_3,346.0.[33] / mah-varha / Vdha_3,346.0.[34] / mah-purua / Vdha_3,346.0.[35] / vaikuha / Vdha_3,346.0.[36] / nryaa / Vdha_3,346.0.[37] / padmanbha / Vdha_3,346.0.[38] / govinda / Vdha_3,346.0.[39] / dmodara / Vdha_3,346.0.[40] / hkea / Vdha_3,346.0.[41] / keava / Vdha_3,346.0.[42] / sarv1suro1tsdana / Vdha_3,346.0.[43] / sarva-bh-vaa-kara / Vdha_3,346.0.[44] / sarva-dusvapna-prabhedana / Vdha_3,346.0.[45] / sarva-yantra-prabhajana / Vdha_3,346.0.[46] / sarva-nga-mardana / Vdha_3,346.0.[47] / sarva-deva-mahe4vara / Vdha_3,346.0.[48] / sarva-bandha-vimokaa / Vdha_3,346.0.[49] / sarv3hita-mardana / Vdha_3,346.0.[50] / sarva-jvara-praana / Vdha_3,346.0.[51] / sarva-graha-nivraa / Vdha_3,346.0.[52] / sarva-ppa-praamana / Vdha_3,346.0.[53] / janrdana / Vdha_3,346.0.[54] / namo 'stu te svh / Vdha_3,346.0.[55] / ya imm aparjit parama-vaiav siddh mah-vidy japati paati ӭoti smarati dhrayati krtayati v na tasy7gni-vyu-vajro1palani..(?)[bh]ayam na samudra-bhayam na graha-bhayam na caura-bhayam vpada-bhaya v na bhavet / Vdha_3,346.0.[56] / kvacid-rtry-andhakra-str-rja-kula-vidvea-vio1pavia-gara-gada-va-karaa vidveaa vidveao1ccana-vadha-bandhama-bhaya v na bhavet / Vdha_3,346.0.[57] / etair mantrair udhtai siddhai sasiddha-pjitai / tad yath o namo 'stu te anaghe / Vdha_3,346.0.[58] / ajite / Vdha_3,346.0.[59] / amite / Vdha_3,346.0.[60] / amte / Vdha_3,346.0.[61] / aparjite / Vdha_3,346.0.[62] / pahita-siddhe / Vdha_3,346.0.[63] / smar1tisiddhe / Vdha_3,346.0.[64] / ek1nae / Vdha_3,346.0.[65] / ume / Vdha_3,346.0.[66] / dhruve / Vdha_3,346.0.[67] / arundhati / Vdha_3,346.0.[68] / svitri / Vdha_3,346.0.[69] / gyatri / Vdha_3,346.0.[70] / jta-vedasi / Vdha_3,346.0.[71] / m-nas-toke / Vdha_3,346.0.[72] / sarasvati / Vdha_3,346.0.[73] / dharai / Vdha_3,346.0.[74] / dhrai / Vdha_3,346.0.[75] / saudmani / Vdha_3,346.0.[76] / aditi / Vdha_3,346.0.[77] / diti / Vdha_3,346.0.[78] / vinate / Vdha_3,346.0.[79] / gauri / Vdha_3,346.0.[80] / gndhri / Vdha_3,346.0.[81] / mtagi / Vdha_3,346.0.[82] / ka-yaodhe / Vdha_3,346.0.[83] / satya-vdini / Vdha_3,346.0.[84] / brahma-vdini / Vdha_3,346.0.[85] / kli / Vdha_3,346.0.[86] / kpli / Vdha_3,346.0.[87] / nidre / Vdha_3,346.0.[88] / satyo1payna-kari / Vdha_3,346.0.[89] / sthalagata jalagatam antarika-gata v raka raka sarva-bhtebhya sarvo1padravebhya svh / Vdha_3,346.0.[90] / yasy praayate pupa $ garbho v patate yadi & mriyante blak yasy $ kka-vandhy ca y bhavet // Vdha_3,346.1 // astra dhrayate hy e $ samare ka-drui & gulma-l1ki-rog $ kipra nayati vyathm & iro-roga-jvar ca $ nan sarva-dehinm // Vdha_3,346.2 // tad yath hana hana kla sara sara gauri gauri dhama dhama vidye alitle (?) mle gandhe bandhe paca paca vidye naya v sahara dusvapna vinaya / Vdha_3,346.2.[1] / nani / Vdha_3,346.2.[2] / rajani / Vdha_3,346.2.[3] / sadhye / Vdha_3,346.2.[4] / dundubhi-nde / Vdha_3,346.2.[5] / mnasa-vege / Vdha_3,346.2.[6] / akhini / Vdha_3,346.2.[7] / vajrii / Vdha_3,346.2.[8] / cakrii / Vdha_3,346.2.[9] / lini / Vdha_3,346.2.[10] / apamtyu-vinini / Vdha_3,346.2.[11] / vive3vari / Vdha_3,346.2.[12] / drvai drvai (?) / Vdha_3,346.2.[13] / keava-dayite / Vdha_3,346.2.[14] / paupati-sahite / Vdha_3,346.2.[15] / dundubhi-damani / Vdha_3,346.2.[16] / abari / Vdha_3,346.2.[17] / kirti / Vdha_3,346.2.[18] / mtagi / Vdha_3,346.2.[19] / o draudrau jrojro krokro turu turu ye dvianti pratyaka paro[']ka v sarvn dama dama marda marda tpaya tpaya gopaya gopaya utsdaya utsdaya / Vdha_3,346.2.[20] / brahmi / Vdha_3,346.2.[21] / mahe4vari / Vdha_3,346.2.[22] / varhi / Vdha_3,346.2.[23] / vainyiki / Vdha_3,346.2.[24] / upe1ndri / Vdha_3,346.2.[25] / gneyi / Vdha_3,346.2.[26] / cmue / Vdha_3,346.2.[27] / vrui / Vdha_3,346.2.[28] / vyavye / Vdha_3,346.2.[29] / raka raka pracaa-vidye / Vdha_3,346.2.[30] / o indro1pendra-bhagini / Vdha_3,346.2.[31] / vijaye / Vdha_3,346.2.[32] / nti-svasti-pui-vivardhini / Vdha_3,346.2.[33] / km1kue / Vdha_3,346.2.[34] / kma-dudhe / Vdha_3,346.2.[35] / sarva-kma-vara-prade / Vdha_3,346.2.[36] / sarvabhteu m priya kuru kuru / Vdha_3,346.2.[37] / karai / Vdha_3,346.2.[38] / veani / Vdha_3,346.2.[39] / jvl-mlini / Vdha_3,346.2.[40] / oai / Vdha_3,346.2.[41] / samohani / Vdha_3,346.2.[42] / nla-patke / Vdha_3,346.2.[43] / mah-nle / Vdha_3,346.2.[44] / mah-gauri / Vdha_3,346.2.[45] / mah-r / Vdha_3,346.2.[46] / mah-cndri / Vdha_3,346.2.[47] / mah-sauri / Vdha_3,346.2.[48] / mah-myuri / Vdha_3,346.2.[49] / ditya-rami / Vdha_3,346.2.[50] / jhnavi / Vdha_3,346.2.[51] / yama-ghae / Vdha_3,346.2.[52] / kii-kii / Vdha_3,346.2.[53] / cint-mai / Vdha_3,346.2.[54] / surabhi / Vdha_3,346.2.[55] / sarv1surotpanne / Vdha_3,346.2.[56] / sarva-kma-dughe / Vdha_3,346.2.[57] / yath-manūita krya tan mama sidhyatu svh / Vdha_3,346.2.[58] / o svh / Vdha_3,346.2.[59] / o bh-svh / Vdha_3,346.2.[60] / o bhuva-svh / Vdha_3,346.2.[61] / o sva-svh / Vdha_3,346.2.[62] / o bhur-bhuva-sva-svh / Vdha_3,346.2.[63] / yatraiv8gata ppa tatraiva pratigacchatu svh / Vdha_3,346.2.[64] / o bale / Vdha_3,346.2.[65] / mah-bale / Vdha_3,346.2.[66] / asiddha-sdhani / Vdha_3,346.2.[67] / svh9ty o / Vdha_3,346.2.[68] / amogh pahita-siddh vaiavm aparjit dhyyet / Vdha_3,346.2.[69] / mrkaeya uvca eva hi kta-rakasya $ vasu-dhrm upnata & vasor vasumat-garte $ tihato danu-nandan // Vdha_3,346.1 // ajagmur vividh3kr $ catur-aga-bal1nvit & nn-prahara dagdh $ bhma-vca sa-dru // Vdha_3,346.2 // gamya vgbhir ugrbhis $ tarjayanta ca te vasum & nirjaghnur yudhair bhmair $ deva-paka-para sad // Vdha_3,346.3 // na ca te 'sya ruja cakrur $ na ca tn apy udkit & cintaym sa deve3a $ manas madhusdanam // Vdha_3,346.4 // tato niphala-yatns te $ dv tan mahad adbhutam & jagmu sarve ghn eva $ vilak daitya-dnav // Vdha_3,346.5 // teu niphala-yatneu $ devo garuam abravt & [deva] gatv garua rjnam $ vasu ghram ih8naya // Vdha_3,346.6 // evam ukta sa garuo $ deva-devena cakri & paka-vt1rava-kobha(?)- $ kubdha-ydo-gao yayau // Vdha_3,346.7 // dadara ca bhuvo garte $ dhyna-samlite3kaam & vasu-rjo 'pi garua $ dadara hari-vhanam // Vdha_3,346.8 // sa dv garua pr3pta $ ka-bhakti-samanvitam & tuva garua vgbhir $ arthybhir amita-kriya // Vdha_3,346.9 // vasur uvca namasymi mah-bhu $ kha-ge1ndra hari-vhanam & vior dhvaj1gra-sasthna $ vitrsita-mah2sura // Vdha_3,346.10 // namas te nga-darpa-ghna $ vinat-nanda-vardhana & sva-paka-vta-nirdhta- $ dna-daitya-nirkita // Vdha_3,346.11 // paras-parasya pena $ supratka vibhvaso & gaja-kacchapat prptau $ tv ubhau vaira-sayutau // Vdha_3,346.12 // a ucchrito yojanni $ gajas tad-dvi-gu3yata & krmas tri-yojano1tsedho $ daa-yojana-maala // Vdha_3,346.13 // nakha-sthau tau tvay ntau $ hatau bhuktau ca paki-pa & paras-para-kto1cchryau $ dvrau ca parimokitau // Vdha_3,346.14 // nida-viaya bhukta $ tatra krram aninditam & nid-astato (?) muktas $ tatr7pi brhmaas tvay // Vdha_3,346.15 // tvay rohii-vkasya $ yojann t3yat & kh bhinn sthit yatra $ vlakhily sahasraa // Vdha_3,346.16 // ts tu vaktra-gatn ktv $ nakha-sthair gaja-kacchapai & nabhasy eva nirlambe $ sarvata parivrita // Vdha_3,346.17 // tvay jitv rae sarvn $ devä akra-puro-gamn & hta tu para soma $ vahner v9py atha kyapa // Vdha_3,346.18 // ngau di-viau ktv $ rajas bhuvi cakuo & jihv2gra-nitya-ga bhuja $ cakre tau deva-nirmitau // Vdha_3,346.19 // hty7pi tvay soma $ ntam eva na bhakitam & tena vior dhvaja-sthne $ vhana-tva gato hy asi // Vdha_3,346.20 // tvay nikipya darbheu $ soma ng ca vacit & jahra sahas yatra $ tac chghra bala-sdana // Vdha_3,346.21 // yatra jihv dvidh bht $ panna-gn dvijo1ttam & vinat mocit dsyt $ kav prva jit pae // Vdha_3,346.22 // uccairavs tu ki-vara $ ukla ity eva bhëat & ka-vlam aha manye $ puccha dvaiva vk-chalt // Vdha_3,346.23 // tvay vajra-prahrea $ paka-yukta pur svayam & dadhci-vajra-akr $ mnan1rthya n7nyath // Vdha_3,346.24 // tasya pakasya deve1ndro $ yad n7nta hi davn & tad tava supare7ti $ nma khyta jagat-traye // Vdha_3,346.25 // tejas bhskara deva $ javena ca samraam & na te tulyo mah-bhga $ nga-paka-kaya-kara // Vdha_3,346.26 // dhyna-mtre tvayi vibho $ viva sthvara-jagamam & kipra praam yti $ tath sarva-bhayni ca // Vdha_3,346.27 // svakay paka-nìy tva $ brahm1a sakala vahan & no7paysi prabho kheda $ yath devo janrdana // Vdha_3,346.28 // tvam is tva mah-bhgas $ tva deva pata-ge3vara & tva prabhus tapana-prakhyas $ tva nas tram anuttamam // Vdha_3,346.29 // balo3rmimn s1dhvara-dna-sattva $ samddhimn du-prasahas tvam eva & tapa ruta sarvam ahna-krtir $ angat3dn viay ca vetsi // Vdha_3,346.30 // tvam uttama sarvam ida car1cara $ gabhastibhir bhnur iv7vabhse & samkipan bhnu-suta-prabh muhus $ tvam antaka sarvam ida dhruv1dhruva (?) // Vdha_3,346.31 // div-kara parikramati yath dahan $ prajs tath dahasi hut1ana-prabha & bhayakara pralaya iv7gnir utthito $ vinayaty uraga-parivartap1ntakt (?) // Vdha_3,346.32 // kha-ge3vara araam upgato 'smy aha $ mahaujasa vitimira-bhragocaram (?) & mah-bala garuam upetya khe-cara $ mahaujasa vara-dam ajeyam aklamam // Vdha_3,346.33 // // iti rviudharmottare t[tye] kha[e] mrkaeya-vajra-savde garua-stotra nma catvriad-adhika-tri-atatamo 'dhyya // mrkaeya uvca stutas tu garuo rj $ pha-mro 'py aprthivam & daraym sa devasya $ vior amita-tejasa // Vdha_3,347.1 // sa dv deva-deve3am $ praat3rti-vinanam & tuva bhakty rje1ndra $ deve3am aparjitam // Vdha_3,347.2 // vasur uvca namas te puark1ka $ ara3gata-vatsala & daitya-dnava-darpa-ghna $ praat3rti-vinana // Vdha_3,347.3 // kma-kma-da kma-ghna $ viva-yone jagat-pate & mah-mrti-nio2tthasya $ tamasa pravinana // Vdha_3,347.4 // na te vidu sura-ga $ prabhava na maharaya & dis tva sarva-dharmm $ ca jagad-guro // Vdha_3,347.5 // skmas tva sarva-bhtebhyo $ mahadbhya ca mahattara & dra-gas tva mah-bhga $ sarvem api c8gata // Vdha_3,347.6 // sarva-bht1ntara-stho 'pi $ karmabhir na ca lipyase & aarra arra-stha $ sarva-bhtev avasthita // Vdha_3,347.7 // puruas tva tvam avyaktas $ tvam tm buddhir eva ca & mah-bhtni bhagavas $ tva tathaive7ndriyi ca // Vdha_3,347.8 // yogibhir myase yoga- $ jna-jeya purtana & ye tv bhajanti te ynti $ bhagavan param gatim // Vdha_3,347.9 // jayam anagham ajeya viva-ga deva-deva $ tridaa-ripu-vine nityam udyukta-aktim & dvija-sura-vara-vandya nana kalma $ araam upagato 'ha vsudeva arayam // Vdha_3,347.10 // // iti viudharmottare ttya-khae mrkaeya-vajra-savde vsudeva-stotra nma sapta-catvriad-adhika-triatatamo 'dhyya // 347 // mrkaeya uvca vasun vasu-veena $ vgmin viur Ŭita & uvca pr1jali prahva $ prthiva purata sthitam // Vdha_3,348.1 // vsudeva uvca n7nta npa vaktavya $ prai kaha-gair api & dharma-prano na vaktavyas $ tathaikena vieata // Vdha_3,348.2 // bahu-jen7pi dharma-ja $ dharma-kmena karhicit & dur-vijeys tath dharm $ skm rjan dur-anvay // Vdha_3,348.3 // tasmn naikena vaktavy $ kadcid api jnat & uktv9nta mahat prpta $ tvay kcchra nar1dhipa // Vdha_3,348.4 // gati-bhraas tathaivpt $ deva-j7rtha-vdin & mama bhakto 'si satata $ tena te nikti kt // Vdha_3,348.5 // klen7lpena kalpena $ y na aky sur1surai & gaccha playa rjya tva $ tathaiv7vicalo bhava // Vdha_3,348.6 // n7vamna tvay krya $ brhman kathacana & brhmao hi mahad bhta $ vijeya daivata param // Vdha_3,348.7 // mrkaeya uvca evam uktv vasu vius $ tatraiv7darana gata & trkyea sahito rjan $ vismita c7bhavad vasu // Vdha_3,348.8 // rjya c7vpa bhyo 'pi $ khe-cara-tva tathaiva ca & tata sa-bhjita c7pi $ devai sarvai samgatai // Vdha_3,348.9 // eva sa devena hi bhakti-yukto $ rastala-stho vasudh2dhipe3a & bhayt sughort pravimucya yukto $ rjyena gatv nabhasas tathaiva // Vdha_3,348.10 // // iti viudharmottare ttya-khae mrkaeya-vajra-savde vas1pkhyna nm7a-catvriad-adhika-triatatamo 'dhyya // 348 // vajra uvca viva-rpa samcakva $ devadevasya cakria & kasya t7ddarita tena $ bhgu-vaa-vivardhana // Vdha_3,349.1 // mrkaeya uvca eknta-bhvan-bhaktair $ dni bahua pur & viva-rpi devasya $ yny aakyni bhëitum // Vdha_3,349.2 // vsudeva-prasdena $ na bhaved divya-darana & viva-rpa-dhara drau $ tvac chaktir na vidyate // Vdha_3,349.3 // tatra yad darita caiva $ nradasya pur9nagha & tat te 'ha sapravakymi $ vivadevena viun // Vdha_3,349.4 // nrada sumahad-bhta $ nara-nrya3rayam & badary-ramam ity ukta $ jagm7timano-haram // Vdha_3,349.5 // catur-tm harir yatra $ dharma-putratvam gata & hari ko nara caiva $ tath nryaa prabhu // Vdha_3,349.6 // hari ka sthit[au] vtte $ tad lok1ntare kila & nara-nryaau devau $ tapasy ugre tath ratau // Vdha_3,349.7 // aa-cakre sthitau yne $ bhti-yukte mano-hare & eka-pdau nirlambau $ tathaivo8rdhva-bhujv ubhau // Vdha_3,349.8 // dadara nradas tatra $ tv ubhau dpta-tejasau & abhivdya gatau devau $ tayos tu purata sthita // Vdha_3,349.9 // pdy3rgh3camany3dyai $ pjita sas tad dvija & nara-nryabhy[s] tu $ tatro7vsa tad-rame // Vdha_3,349.10 // rama-stha sa vipre1ndra $ kadcid deva-sattamau & dadara vighna kurvau $ deva-karma tath9naghau // Vdha_3,349.11 // tata kt3hnik[au] prha $ nradas tau jagad-gur & bhavantau jagat nthau $ bhavantau parame3varau // Vdha_3,349.12 // rdhan1rtha kasye7ha $ tapasy abhiratv ubhau & bhavadbhym arcyate ka ca $ daive pitrye ca kalpyate // Vdha_3,349.13 // praktir y par9smka $ yata sarvasya sabhava & maryd-daran1rthya $ nava tam aparjitam // Vdha_3,349.14 // pjayma sad brahman $ daive pitrye ca kalpite & viprn deva-gurn g ca $ pit caiva jagat-traye // Vdha_3,349.15 // ye 'rcayanty arcayanty eva $ ta deva parame3varam & yo 'yam apy arcayed deva $ tena syt pjito hari // Vdha_3,349.16 // vidhi-hna mah-bhga $ sa hi sarva-gato yata & devasy7nyasya yac c7rc $ kartu-kmo 'rcayed dharim // Vdha_3,349.17 // tena tasya kt7rc syd $ dvija-reha vidhnata & deve yasmt sur sarva $ trailokyam api yad gatam // Vdha_3,349.18 // kt trailokya-pj syd $ viu-pj-vidhyin & n7sti lokeu tad brahma $ yatra n7sti janrdana // Vdha_3,349.19 // na tad apy asti lokeu $ yan na viau pratihitam & yasmin sarva yata sarva $ ya sarva sarvata ca ya // Vdha_3,349.20 // ya ca sarva-mayo nitya $ tasmai sarv3tmane nama & kro1da-madhye dvpo 'sti $ bahu-yojana-vistta // Vdha_3,349.21 // tatra te puru vet $ a1ka-sama-tejasa & upet ca tath sarve $ cakrava[r]ty-upalakaai // Vdha_3,349.22 // pacartra-vidhna-j $ pjayanti sad harim & my-deham ath8sthya $ devo 'pi madhusdana // Vdha_3,349.23 // tat-pj pratighti $ iras satata hari & tai srdha ramate nitya $ tai ca sapjyate sad // Vdha_3,349.24 // eknta-bhvo1pagat $ ye bhavant7ha mnav & akm ca jaganntham $ arcayanti sad ca ye // Vdha_3,349.25 // te ynti deham utsjya $ tad dvpa veta-sajitam & aniyand nirhr $ sarva-j sarva-darina // Vdha_3,349.26 // sarve3var nitya-tpt $ para sukham upgat & pjayanti hari tatra $ divya vara-ata puna // Vdha_3,349.27 // tato 'rka-maala bhittv $ aniruddha vaanti te & brahmas tapobhi pradyumna $ tata sakaraa prabhum // Vdha_3,349.28 // vsudeva tata prpya $ tenaiva sads tata & bhavanti sarve sarvatra $ sarvad sarvaaktaya // Vdha_3,349.29 // mukt ca sarva-dukhebhya $ para sukham upgat & sa tva ghram ito gatv $ vetadvpa-nivsina // Vdha_3,349.30 // paya tva purun brahman $ prasanna sa vibhus tava & darayiyati rpa tu $ trailoky1dbhutam adbhutam // Vdha_3,349.31 // viva brhmaa-rdla $ prta madhu-nidanam & ekata ca dvita caiva $ trita caiva mah-tap // Vdha_3,349.32 // ta tu dea gat brahman $ na tair do janrdana & ek1ntabhvo1pagats $ tena yasmj jagad-guro // Vdha_3,349.33 // kevala tai rita loka $ vetadvpa-nivsibhi & udrito mah-bhgai $ sarva-kalmaa-varjitai // Vdha_3,349.34 // jita te puarkka $ namas te viva-bhvana & namas te 'stu hkea $ mah-purua prva-ja // Vdha_3,349.35 // lokam eta tu te rutv $ rutavantas tath giram & aarr mah-bhga $ sarva-bht3vah hare // Vdha_3,349.36 // vetadvpam ath8sdya $ mtyum pnoti karhicit & vetadvpe gatir nsti $ vin caik1ntibhir dvij // Vdha_3,349.37 // smnya-bhvan bhakt $ bhavanta ca tapo-dhan & tapaso9grea sayukts $ tena me deam gat // Vdha_3,349.38 // smnya-bhakti-sattv ca $ punar vrajata m ciram & bhavadbhi puru d $ vetadvpa-nivsina // Vdha_3,349.39 // ebhi lokais tath do $ bhavat7ti janrdana & ek1ntabhvan4saktai $ lokais tu puruair imam // Vdha_3,349.40 // japtavya satata viprs $ tata punar ih[ai]yatha & loko 'ya pvana puya $ sarv1gha-vinidana // Vdha_3,349.41 // lokair bhvena kartavyau $ japa-homau vijnat & dhpa-dp1nna-pup $ tathaiva ca nivedanam // Vdha_3,349.42 // lokam eta pahed vipr $ namas-kre pradakie & snnam etena kartavya $ tath c7nte jala dvij // Vdha_3,349.43 // sarva-ppa-hara puya $ moka-da sarva-kma-dam & loka ea vinirdia $ sarva-kma-prada iva // Vdha_3,349.44 // pat-prptena japtavya $ tan mok1rtha tathaiva ca & etasya jpa kartavyo $ nityam eva vijnat // Vdha_3,349.45 // etasya jpt purua $ sarvn kmn upnute & et rutv tu te v $ c8gat magadh puna // Vdha_3,349.46 // davanto vasu tatra $ yajamna mah-pati & yjako yasya dharmtm $ dev3cryo bhaspati // Vdha_3,349.47 // adyena hto bhgas $ tatra devena viun & jaghur devat sarv $ dya-bhgt purodhasa // Vdha_3,349.48 // viu prati gata-krodha $ dev3crya bhaspatim & ekata ca dvita caiva $ trita caivam avocatam // Vdha_3,349.49 // adya sarva-devn $ ta katha draum icchasi & ity evam anuntas tu $ devcryo bhaspati // Vdha_3,349.50 // sampaym sa tad $ ta yaja prthivasya ca & ek1nta-bhvopagat $ ayo 'pi janrdanam // Vdha_3,349.51 // gat deva-kry1rtha $ vetadvpt pur dvija & vetadvpa puna prpta $ punar-vtti-durlabham // Vdha_3,349.52 // tasmt ta deva-deve3a $ tatra-stha paya nrada & tvay9pi deva-kryi $ kartavyni bahny atha // Vdha_3,349.53 // vetadvpa-gatasy7pi $ tena te dvija smpratam & na bhaviyati lokeu $ gatir nirva-kri & kalp1vasne tu gati $ t tva vipra gamiyasi // Vdha_3,349.54 // mrkaeya uvca evam uktas tata ghra $ mano-mruta-rahas & abhivdy7tha tau devau $ ta dvpa nrado gata // Vdha_3,349.55 // sa tatra gatv dade $ vetadvpa-nivsina & pjaym sa iras $ t ca bhakty sa nrada // Vdha_3,349.56 // prpya veta mah-dvpa $ nrado ha-mnasa & dadara tn eva narä $ vet[] candra-prabhä ubhn // Vdha_3,349.57 // pjaym sa iras $ manas tais tu pjita & didkur jpya-parama $ sarva-kcchra-dhara smta // Vdha_3,349.58 // bhtvaik1man vipra $ co8rdhva-bhur mah-bhuja & stotra jagau sa vivya $ nirguya gu3tmane // Vdha_3,349.59 // vsudevya ntya $ tath vivasje dvija & ananty7prameyya $ sarva-gy7tirahase // Vdha_3,349.60 // amita-bala-par3kramya tasmai $ tridaa-muni-pratipjitya nityam & bhava-bhava-bhara-nanya vio $ praata-jana-pratippa-nanya // Vdha_3,349.61 // // iti rviudharmottare ttye khae mrkaeya-vajra-savde r-nradasya vetadvpa-gamanavarano (!) nmaikonapacadadhitriatatamo 'dhyya // 3.349 // nrada uvca namo 'stu te devadeva / Vdha_3,350.[1] / nikriya / Vdha_3,350.[2] / nirgua / Vdha_3,350.[3] / loka-s1kin / Vdha_3,350.[4] / ketra-ja / Vdha_3,350.[5] / ananta-purua / Vdha_3,350.[6] / mah-purua / Vdha_3,350.[7] / trigua-pradhna / Vdha_3,350.[8] / amta / Vdha_3,350.[9] / vyoma / Vdha_3,350.[10] / santana / Vdha_3,350.[11] / sad-asad-vyakt1vyakta / Vdha_3,350.[12] / ta-dhma / Vdha_3,350.[13] / prva / Vdha_3,350.[14] / di-deva / Vdha_3,350.[15] / suprajpate / Vdha_3,350.[16] / mah-prajpate / Vdha_3,350.[17] / rjas-pate / Vdha_3,350.[18] / vcas-pate / Vdha_3,350.[19] / vanas-pate / Vdha_3,350.[20] / mana-pate / Vdha_3,350.[21] / marut-pate / Vdha_3,350.[22] / jagat-pate / Vdha_3,350.[23] / pthiv-pate / Vdha_3,350.[24] / dik-pate / Vdha_3,350.[25] / salila-pate / Vdha_3,350.[26] / prva-nivsa / Vdha_3,350.[27] / brahma-purohita / Vdha_3,350.[28] / brahma-kyika / Vdha_3,350.[29] / rjika / Vdha_3,350.[30] / mah-rjika / Vdha_3,350.[31] / catur-mah-rjika / Vdha_3,350.[32] / bhsvara / Vdha_3,350.[33] / mah4bhsvara / Vdha_3,350.[34] / sapta-mah4bhsvara / Vdha_3,350.[35] / ymya / Vdha_3,350.[36] / mah-ymya / Vdha_3,350.[37] / saj2saja / Vdha_3,350.[38] / tuita / Vdha_3,350.[39] / mah-tuita / Vdha_3,350.[40] / pratardana / Vdha_3,350.[41] / parinirmita-vaavartin / Vdha_3,350.[42] / aparinirmita-vaavartin / Vdha_3,350.[43] / yaja / Vdha_3,350.[44] / mah-yaja / Vdha_3,350.[45] / yaja-sabhava / Vdha_3,350.[46] / yaja-yone / Vdha_3,350.[47] / yaja-vha / Vdha_3,350.[48] / yaja-mukha / Vdha_3,350.[49] / yaja-hdaya / Vdha_3,350.[50] / yaja-bhga-hara / Vdha_3,350.[51=136] / yaja-stuta / Vdha_3,350.[52] / paca-yaja / Vdha_3,350.[53] / cara / Vdha_3,350.[54] / paca-kla / Vdha_3,350.[55] / trigate / Vdha_3,350.[56] / päca-rtrika / Vdha_3,350.[57] / vaikuha / Vdha_3,350.[58] / aparjita / Vdha_3,350.[59] / nvamika / Vdha_3,350.[60] / parama-svmin / Vdha_3,350.[61] / susnta / Vdha_3,350.[62] / hasa / Vdha_3,350.[63] / mah-hasa / Vdha_3,350.[64] / parama-yjika / Vdha_3,350.[65] / skhya-yaugika / Vdha_3,350.[66] / amte-aya / Vdha_3,350.[67] / hiraye-aya / Vdha_3,350.[68] / veda-aya / Vdha_3,350.[69] / kue-aya / Vdha_3,350.[70] / brahma-aya / Vdha_3,350.[71] / padme-aya / Vdha_3,350.[72] / vivevara / Vdha_3,350.[73] / tva jagan-maya / Vdha_3,350.[74] / tva jagat-prakti / Vdha_3,350.[75] / tva c7gner syam / Vdha_3,350.[76] / tva baav-mukho 'gni / Vdha_3,350.[77] / tvam huti / Vdha_3,350.[78] / tvam huti / Vdha_3,350.[79] / tva srathi / Vdha_3,350.[80] / tva vaatkra / Vdha_3,350.[81] / tvam okra / Vdha_3,350.[82] / tvam anna / Vdha_3,350.[83] / tvam annda / Vdha_3,350.[84] / tva candram / Vdha_3,350.[85] / tva srya cakur dya[m] / Vdha_3,350.[86] / tva dig-gaja / Vdha_3,350.[87] / dig-bhno / Vdha_3,350.[88] / vidig-bhno / Vdha_3,350.[89] / haya-ir / Vdha_3,350.[90] / prathaman / Vdha_3,350.[91] / tri-saupara-dhara / Vdha_3,350.[92] / pac1gne / Vdha_3,350.[93] / triciketa / Vdha_3,350.[94] / aaga-vidhna / Vdha_3,350.[95] / prgjyotika / Vdha_3,350.[96] / jyeha-smaga / Vdha_3,350.[97] / vrata-dhara / Vdha_3,350.[98] / atharva-ir / Vdha_3,350.[99] / paca-mah-kalpa / Vdha_3,350.[100] / arhan-crya / Vdha_3,350.[101] / [v]lakhilya / Vdha_3,350.[102] / vaikhnasa / Vdha_3,350.[103] / agni-yoga / Vdha_3,350.[104] / abhagna-parisakhyna / Vdha_3,350.[105] / yug3di / Vdha_3,350.[106] / yuga-madhya / Vdha_3,350.[107] / yuga-nidhana / Vdha_3,350.[108] / akhaala%! / Vdha_3,350.[109] / prcna-garbha / Vdha_3,350.[110] / kauika / Vdha_3,350.[111] / puru-uta / Vdha_3,350.[112] / puru-hta / Vdha_3,350.[113] / viva-hta / Vdha_3,350.[114] / viva-huta / Vdha_3,350.[115] / viva-rpa / Vdha_3,350.[116] / ananta-gate / Vdha_3,350.[117] / ananta-bhoga / Vdha_3,350.[118] / ananta / Vdha_3,350.[119] / andi-madhya / Vdha_3,350.[120] / avyakta-nidhana / Vdha_3,350.[121] / vrata-vsa / Vdha_3,350.[122] / samudr1dhivsa / Vdha_3,350.[123] / sama-vsa / Vdha_3,350.[124] / yao-vsa / Vdha_3,350.[125] / lakmy-vsa / Vdha_3,350.[126] / krty-vsa / Vdha_3,350.[127] / kavy-vsa / Vdha_3,350.[128] / r-vsa / Vdha_3,350.[129] / r-nivsa / Vdha_3,350.[130] / sarva-vsa / Vdha_3,350.[131] / vsudeva / Vdha_3,350.[132] / sarva-cchandoga / Vdha_3,350.[133] / hari-haya / Vdha_3,350.[134] / hari-medha / Vdha_3,350.[135] / yaja-bhga-hara / Vdha_3,350.[136=51] / vara-prada / Vdha_3,350.[137] / yama / Vdha_3,350.[138] / niyama / Vdha_3,350.[139] / mah-niyama / Vdha_3,350.[140] / kcchr1tikcchra / Vdha_3,350.[141] / mah-kcchra / Vdha_3,350.[142] / sarva-kcchra / Vdha_3,350.[143] / niyama-dhara / Vdha_3,350.[144] / nivt[t]i-dharma / Vdha_3,350.[145] / pravacana-gate / Vdha_3,350.[146] / pravtta-veda-kriya / Vdha_3,350.[147] / aja / Vdha_3,350.[148] / sarva-gata / Vdha_3,350.[149] / sarva-darin / Vdha_3,350.[150] / agrhya / Vdha_3,350.[151] / acara / Vdha_3,350.[152] / mah-vibhte / Vdha_3,350.[153] / mhtmya-arra / Vdha_3,350.[154] / pavitra / Vdha_3,350.[155] / mah-pavitra / Vdha_3,350.[156] / hiranmaya / Vdha_3,350.[157] / bhat / Vdha_3,350.[158] / apratarkya / Vdha_3,350.[159] / avijeya / Vdha_3,350.[160] / brahm1gni / Vdha_3,350.[161] / praj-sarga-kara / Vdha_3,350.[162] / [pr]aj-nichana-kara / Vdha_3,350.[163] / mah-my-dhara / Vdha_3,350.[164] / citraikhaa / Vdha_3,350.[165] / vara-prada / Vdha_3,350.[166] / puro-bhga-hara / Vdha_3,350.[167] / gat1dhva-ga / Vdha_3,350.[168] / chinna-ta / Vdha_3,350.[169] / sarvato nivt[t]a / Vdha_3,350.[170] / brahma-rpa / Vdha_3,350.[171] / brahma-dhara / Vdha_3,350.[172] / brhmaa-priya / Vdha_3,350.[173] / viva-mrte / Vdha_3,350.[174] / mah-mrte / Vdha_3,350.[175] / bndhava / Vdha_3,350.[176] / bhakta-vatsala / Vdha_3,350.[177] / brahmaya-deva / Vdha_3,350.[178] / bhakto 'ha tv didkur ekntadaranye7ty o nama / Vdha_3,350.[179] / // iti r-viudharmottare ttya-khae mrkaeya-vajra-savde vetadvpe rnrada-stotra-varano nma pacad-adhika-triatatamo 'dhyya // mrkaeya uvca sa dadara tad viu $ viva-rpa-dhara harim & yukta varai ukra-prakhyai $ pta-rakta-sit1sitai // Vdha_3,351.1 // kvacin mecaka-sayuktai $ kvacin mecaka-rajitai & [kva]cic cha1ka-saka $ kvacid dhigula-sanibham // Vdha_3,351.2 // kvacin marakata-prakhya $ padma-rga-nibha kvacit & kvacit kanaka-saka $ kvacin nlo1tpala-prabham // Vdha_3,351.3 // kvacit pala-pup3bham $ kvacid gagana-sanibham & kukuma-koda-saka $ haridra-koda-sanibham // Vdha_3,351.4 // kvacid rajopala-prakhyam $ indranla-nibha kvacit & anirdeyni varni $ tath bibhrat kvacit kvacit // Vdha_3,351.5 // nn-vidhn sattvn $ vadanni bahni ca & brahma-akara-akr $ yamasya varuasya ca // Vdha_3,351.6 // dhanadasya hutanasya $ vyor nirtinas tath & grahm atha k $ rudr vasubhi saha // Vdha_3,351.7 // dityn sa-marut $ bhg ca tath dvija & tathaiv7giraso rjan $ sdhynm avibhi saha // Vdha_3,351.8 // daitynm atha ngn $ gandharvo1raga-rakasm & pit-pannaga-yak $ tath ca piitinm // Vdha_3,351.9 // manuya-haya-ngn $ gaj1va-mga-paki & dvpi-rdla-sihn $ sarve prinm atha // Vdha_3,351.10 // knicit tasya saumyni $ knicid bhūani ca & dadara tasya vaktri $ atao 'tha sahasraa // Vdha_3,351.11 // vaktreu tasya raudrasya $ pri-saghny anekaa & dadara sarvata c7gnn $ grasyamn ca viun // Vdha_3,351.12 // saumyebhyas tasya vaktrebhyo $ nirgacchantyas tath praj & vh ca vividhs tasya $ sa dadar7tha nrada // Vdha_3,351.13 // hast ca vividh4krn $ nn-mudr-samanvitn & yuktn nn-vidhair bhair $ yudhai ca sahasraa // Vdha_3,351.14 // sruk-sruv-vedi-camasa- $ kua-k1jin1gnibhi & kecic ca kalaa gha $ akha-padmo1tpal3dibhi // Vdha_3,351.15 // kecit khaga-gad-cakra- $ carma-la-paravadhai & kecit pa-mah-daa- $ kpa-ara-krmukai // Vdha_3,351.16 // kecid bhuu-lagua- $ akti-vajr1ma-paiai & bja-pr1ka-ml ca $ pra-ptrais tath parai // Vdha_3,351.17 // eva nn-vidhair bhai $ kars tasya samanvitn & asakhyeyn mah-tej $ dadara muni-sattama // Vdha_3,351.18 // ntta-stra-vinirdio $ ntta-karmai c7py atha & irsi dayo hasts $ tasya devasya davn // Vdha_3,351.19 // trailokya ca T kye $ sakala muni-sattama & deva-dnava-gandharva- $ sa-yako1raga-rakasm // Vdha_3,351.20 // dvp1mbho-nidhi-lokai ca $ ptlai caiva sayutam & jagat samagra devasya $ deha-stha davn muni // Vdha_3,351.21 // sa dv parama rpa $ bhto ha ca vismita & papta pdayos tasya $ iras s1ru-locana // Vdha_3,351.22 // stotrea caiva tuva $ prvo1ktena janrdanam & tam uvca tato deva $ prahasann i-sattamam // Vdha_3,351.23 // rbhagavn uvca uttiha m bhair dharma-ja $ vara vu yathe1psitam & rnrada uvca nityam ek1ntike deva $ bhaktir bhavatu s tvayi & n7nya vara kmaymi $ narm idam uttamam // Vdha_3,351.24 // mrkaeya uvca tam uvca tato deva $ praat3rti-haro hari & etan nisarga-siddha te $ yena tva davn mama // Vdha_3,351.25 // viva-rpam ida brahmann $ avajeya tath tvay & tapas tapta yato vipra $ mam7pi ca tatas tava // Vdha_3,351.26 // rpam etat samsthya $ rpa sva dvija daritam & icch-rpy aha kury $ atao 'tha sahasraa // Vdha_3,351.27 // trailokye yni rpi $ dev3dn dvijottama & mamaiva tni jnha $ matto 'nyan n7sti kicana // Vdha_3,351.28 // aha bhta ca bhavya ca $ vartamnam aha tath & sthvara jagama caiva $ sarvam ev7smi nrada // Vdha_3,351.29 // sac c7sac c7ham ev7tra $ tattvam etad bravmi te & aabdam arasa spara- $ gandha-rpa-vivarjitam // Vdha_3,351.30 // sarva-ga m vijnhi $ param1rthena nrada & ya kariyati me stotra $ stotrea tvat-ktena tu // Vdha_3,351.31 // tasya kmn vidhsymi $ ye divy ye ca mnu & veta-dvpe gatis tasya $ mtasya ca bhaviyati // Vdha_3,351.32 // veta-dvpam avpy7pi $ nara svastho bhaviyasi & varhasy7sya kalpasya $ yvat klo 'vaiyate // Vdha_3,351.33 // vrhe tu gate kalpe $ tato mtsyo bhaviyati & deva-kryi kryi $ subahni yatas tvay // Vdha_3,351.34 // prdur-bhva-gata c7ham $ anusyas tath tvay & prdur-bhvi me brahman $ vyattni sahasraa // Vdha_3,351.35 // bhaviyanti tath9nyni $ tatra me ӭu knicit & aham ek1rave loke $ ea-paryaka-yika // Vdha_3,351.36 // lakm-sahyas tihmi $ yad supta pitmaha & aha matsyas tath krmo $ haso 'ham api nrada // Vdha_3,351.37 // str-rpea may vipra $ vacit daitya-dnav & may9va-iras ved $ dnavebhyas tath ht // Vdha_3,351.38 // vrhea may bhtv $ vasudhe9ya samuddht & vrhea may daity $ ptla-tala-g hat // Vdha_3,351.39 // n-varhea nihato $ hiray1ko balo1tkaa & dnav ca hat yuddhe $ nara-nrya3tman // Vdha_3,351.40 // loko1ttare tath mrge $ hari kas tath9py aham & nrasihena rpea $ hiraya-kaipur hata // Vdha_3,351.41 // vmanena may bhtv $ bales tribhuvana htam & tribhi kramai pur brahman $ devn hita-kmyay // Vdha_3,351.42 // vìavo 'ha samudra-stha $ pibmi salila sad & pthv vasu-mat brahman $ pthun ca may kt // Vdha_3,351.43 // kapilena may du $ dagdhavy sagar3tma-j & datttreyea vasudh $ dev dvija.ga puna // Vdha_3,351.44 // jmadagnyena rmea $ laghv vasu-mat kt & tri-sapta-ktva kartavy $ katra-bhra-prapŬit // Vdha_3,351.45 // dattv caturdh putr ca $ may daarathasya ca & rmea rvaa-vadha $ kartavyo janat-sukham // Vdha_3,351.46 // krya gandharva-nidhana $ tathaiva bharat3tman & meghanda-vadha kryo $ lakmaena tath may // Vdha_3,351.47 // atrughnena ca kartavyo $ lavaasya vadhas tath & may vlmkin krya $ kvya rmyaa tath // Vdha_3,351.48 // vysena ved vaktavy $ khyna bhrata mahat & may brhmaa-rdla $ tath dvaipyan3tman // Vdha_3,351.49 // po putra-tvam sdya $ pacadh ca tath may & dvidh ca vasudevasya $ laghv kry vasudhar // Vdha_3,351.50 // nara-loke nihantavy $ daity mnua-rpia & balabhadrea ca may $ hantavy mauik3daya // Vdha_3,351.51 // may kena hantavy $ kasa-prv mah-bal & pradyumnena nihantavya $ ambara ca mah-bala // Vdha_3,351.52 // hantavy c7niruddhena $ daity ata-sahasraa & smbena yuyudhnena $ may bhtv tathaiva ca // Vdha_3,351.53 // may buddhena vaktavy $ dharm kali-yuge puna & hantavy mleccha-rjnas $ tath viu-va3tman // Vdha_3,351.54 // mam7ena vijnhi $ pthivy cakra-vartina & aya ca tath jey $ mamaiv7a-samudbhav // Vdha_3,351.55 // yad yad vibhti-mat sattva $ rmad-rjitam eva ca & tat tad ev7vagacches tva $ mama tejo-'a-sabhavam // Vdha_3,351.56 // atha v bahunaitena $ ki jnena tav7nagha & viabhy7ham ida ktsnam $ ek1en8sthito jagat // Vdha_3,351.57 // tad gaccha mnas siddhi $ sad te 'stu dvijo1ttama & kalp1vasnam sdya $ mac-charra pravekyasi // Vdha_3,351.58 // etvad uktv vacana $ tatraiv7ntaradhyata & bhagavn nrada cakre $ puj tad-dea-vsinm // Vdha_3,351.59 // tai ca sapjito vipras $ tn praamya yata-vrata & jagma tata ghra $ nara-nrya3ramam // Vdha_3,351.60 // pdayor nyapatat tatra $ sa tayor muni-pjyayo & tbhy sapjito vipras $ tatro7vsa tad-rame // Vdha_3,351.61 // tata kadcit ta vipram $ catus tau tapo-dhanau & vbhy tva tath da $ veta-dvpa-gate 'cyuta // Vdha_3,351.62 // sampa deva-devasya $ tad-deha-sthair yath-sukham & loke 'smin muni-rdla $ nsti dhanyataras tvay // Vdha_3,351.63 // davn asi yad brahman $ viva-rpa-dhara harim & trailokya-sra vive3a $ praat3rti-vinanam // Vdha_3,351.64 // yatas te 'nugrahas tena $ kto devena viun & tato guhya nibodhe7ma $ tat-pj-vidhim uttamam // Vdha_3,351.65 // sarva-karma-kara divya $ sakal1rtha-prada ivam & n7bhaktya ca tad deya $ tvay brhmaa-sattama // Vdha_3,351.66 // ek1nta-bhvo1pagata janrdana $ naras tu sapjya tath vidhnata & prayti tad-dvpam anuttama iva $ na yatra gatv vinivartate puna // Vdha_3,351.67 // // iti rviudharmottare ttya-khae mrkaeya-vajra-savde vivarpkhyna nmaikapacaduttara-triatatamo 'dhyya // 351 // nara-nryav catu dv eva sara-sarit-prasravaa-sampa-ghopavana-parvata-mastaknm anyatame hdye dee susama mano-hara hasta-mtra maalakam upakalpayet // [Vdha_3,352.0.1] // tatra madhye 'a-patra padmam likhet / tatas t7dhta-catur-asray catur-dvra-lekhay vibhajet // [Vdha_3,352.0.2] // tata padma-karik-madhye veta ata-patra padma dhyyet // [Vdha_3,352.0.3] // tat-kariko1pary arka-maala[] / tad-upari candramaala[] / tad-upar[y] agni-maala[] / tan-madhye para puruam aarram agandham arasam arpam asparam aabda sarvaga plut1nta o-kra vinyaset // [Vdha_3,352.0.4] // kamala-prva-dale a-kra vsudeva nyaset / veta-vara dhyyet // [Vdha_3,352.0.5] // dakie -kra sakaraa vinyaset / padma-patr3bha ta ca dhyyet // [Vdha_3,352.0.6] // pacime dale o-kr[a] pradyumna vinyaset / pta-vara ca dhyyet // [Vdha_3,352.0.7] // uttara-dale a-kram aniruddha vinyaset / ka-vara ca dhyyet // [Vdha_3,352.0.8] // aine dale tad iti brahma vinyaset / padma-patr3bha dhyyet // [Vdha_3,352.0.9] // {.......?} / srya-koi-sama dhyyet // [Vdha_3,352.0.10] // vyavya-dale varha vinyaset / bhinn1jana-sama dhyyet // [Vdha_3,352.0.11] // praprva-dvre o ke e ye etny akari vainateya vinyaset / hema-vara ca dhyyet // [Vdha_3,352.0.12] // dakie dvre tejo-ratharat(?)-cakra sudarana vinyaset / vajra-nbha sahasr1ra sryakoi-sama-prabha dhyyet // [Vdha_3,352.0.13] // pacima-dvre rga vinyaset / indra-cpa-nibha dhyyet // [Vdha_3,352.0.14] // sve he he the uttare dvre aniruddha nyasyet / sarva-vara dhyyet // [Vdha_3,352.0.15] // ve e ke ke vidiku päca-janya akha nyaset / a1ka-vara dhyyet // [Vdha_3,352.0.16] // dhe he bhe he riya padma dakiato nyaset / ukl dhyyet // [Vdha_3,352.0.17] // ge e ve e padm1ntarata pui nyaset / vet dhyyet // [Vdha_3,352.0.18] // he se purato vana-ml nyaset / he se bahu-var dhyyet // [Vdha_3,352.0.19] // cityainy nandaka nyaset / ka-vara dhyet // [Vdha_3,352.0.20] // o ity gneyy varma nyaset / bahu-vara dhyyet // [Vdha_3,352.0.21] // o jhe le rvatsa nyaset / ukl[a] dhyyet // [Vdha_3,352.0.22] // o che he vyavye kaustubha nyaset / ditya dpta dhyyet // [Vdha_3,352.0.23] // tato maale bhya-sth yath-sva-diam o-krau-krau (?) dik-pat akr1gn yama-nairta-vrua-pavana-kubern ainy nyaset / yatho1kta-rpa dhyyet // [Vdha_3,352.0.24] // o namo bhagavate vsudevye7ty antena dvda1karea karik-madhye puruy7rghya-pdy3camany1nulepana-pupa-dpa-dhpa-madhu-parka-naivedya-phala-bhakyi nivedayet // [Vdha_3,352.0.25] // o namo nryaye7ty athav91karea mantrea / o jita te puarkka namas te viva-bhvana / manas te 'stu hkea mah-purua prvaja // [Vdha_3,352.0.26] // ity anena mantrea purua-sktena v / ath7nyn dala-nivin devn yath2bhihitair mantrai pthak-pthag arcaye[t] // [Vdha_3,352.0.27] // anena vidhin yas tu $ vium abhyarcayen nara & sarvn sasdhayed arthn $ kta-ktyo hi jyate // Vdha_3,352.1 // ktv vydhi vy[dh]ita bhakayati na karoti na tad pnoti ida tv anyat / dhanya yaasya puya ca pavitra ppa-nana // [Vdha_3,352.2.1] // rogya dhana-dhnya-vardhana atrughna va-karaa ya puruo 'nena vidhin satata devam abhyarcayati sapatti janayati athav tasya na rocate tad veta-dvpam avpypya arka-maala bhittv niruaddhi pradyumna-sakaran prpnoti sudeva-tvam avpya nikala-tvam pnoti // [Vdha_3,352.2.2] // // iti rviudharmottare ttya-khae mrkaeya-vajra-savde nryaa-pjana-prakra-varano nma dvipacaduttara-triatatamo 'dhyya // 352 // mrkaeya uvca etad dhi nrada rutv $ nara-nryae3ritam & anenaiva vidhnena $ satata madhusdanam // Vdha_3,353.1 // pjaym sa dharm3tm $ tad-gaten7ntar-tman & tata pusavano bhagavn $ nradasya mah4tmana // Vdha_3,353.2 // pratyakata punar bhta $ nrada vkyam abravt & gaccha nrada bhadra tva $ lok cara yathe4psitn // Vdha_3,353.3 // darana tava dsymi $ kle-kle yathe4psite & anugraham ida prpya $ deve3t puruottamt // Vdha_3,353.4 // cacra nrado lokn $ nitya sapjayan harim & viva-rpam ida da $ nradena mah4tman // Vdha_3,353.5 // prahldena punas tena $ narakesari-rpia & tath c7mtakdehe $ tenaiva ca mah4tman // Vdha_3,353.6 // brahma ca pur da $ t[r]ailoky3kramae puna & pacime sgare da $ daa-grvea rakas // Vdha_3,353.7 // k1vatre dtyena $ gatasya madhu-vidvia & dhrtarëra-sabh-madhye $ ibhi ca parkita // Vdha_3,353.8 // mahbhrata-sagrme $ davn arjunas tath & bandhu-na-bhayo1dvigno $ yatra tena prabodhita // Vdha_3,353.9 // nivtte bhrate yuddhe $ gacchanto dvrak puna & mrg3gatena tad dam $ uttakena mah4tman // Vdha_3,353.10 // trailokya-ntho govinda $ satata bhakta-vatsala & tasya kari yo nitya $ purua parikrtayet // Vdha_3,353.11 // ӭuyd v mah-pla $ ucis tad-gata-mnasa & sarva-ppa-vinirmukta $ sa yti param gatim // Vdha_3,353.12 // eva sa rjan dvija-varya-mukhya $ saprptavn deva-vart prasdam & bhaktikramakraiyanpaprasdt $ tasmd dhi kmn puru labhante // Vdha_3,353.13 // // iti rviudharmottare ttya-khae mrkaeyavajrasavde nrada-prasdo nma tripacaduttaratriatatamo 'dhyya // 353 //