Visnudharmottara-Purana, Adhy. 2,127: Atharvavidhikathana (=Atharvavidhana)
Based on the edition Bombay 1912, adapted as "āgneya-viṣṇudharmottarapurāṇādibhya āhṛtya pratisaṃskritam [dūrgāmohanabhaṭṭācāryeṇa]"
in D. Bhattacharyya, "Lights on the Paippalāda Recension of the Atharvaveda".
In: Our Heritage, Vol. III, part I, 1955. pp. 1-14.


Input by Shilpa Sumant (Pune)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








puṣkara uvāca-
śāntātītaṃ gaṇaṃ hutvā śāntim āpnoti mānavaḥ /
bhaiṣajyaṃ ca gaṇaṃ hutvā sarvān rogān vyapohati // Vdho_2,127.1 //
triṣaptīyaṃ gaṇaṃ hutvā sarvapāpaiḥ pramucyate /
kvacin nāapnoti ca bhayaṃ hutvā caivābhayaṃ gaṇam // Vdho_2,127.2 //
na parājāyate rāma gaṇaṃ hutvāparājitam /
āyuṣyaṃ ca gaṇam hutvā cāpamṛtyūṃ vyapohati // Vdho_2,127.3 //

svastim āpnoti sarvatra hutvā svastyayanaṃ gaṇaṃ /
śreyasā yogam āpnoti śarmavarmagaṇaṃ tathā // Vdho_2,127.4 //
vāstoṣpatyagaṇaṃ hutvā vāstudoṣān vyapohati /
tathā raudragaṇaṃ hutvā sarvān doṣān vyapohati //
etair daśagaṇair homo hy aṣṭādaśasu śāntiṣu // Vdho_2,127.5 //
vaiṣṇavī śāntir aindrī ca brāhmī raudrī tathaiva ca /
vāyavyā vāruṇī caiva kauberī bhārgavī tathā // Vdho_2,127.6 //
prājāpatyā tathā tvāṣṭrī kaumārī vahnidevatā /
mārudgaṇā ca gāndharvī śāntair nairṛtakī tathā // Vdho_2,127.7 //
śāntir āṅgirasī yāmyā pārthivī ca bhṛgūttama /

etās tu śāntayaḥ proktāḥ sarvakarmahitāḥ sadā // Vdho_2,127.8 //
yas tvā mṛtyur iti hy etaj japtaṃ mṛtyuvināśanaṃ /

hutvā ca mātṛnāmāni kāmān evam avāpnuyāt // Vdho_2,127.9 //
suparṇas tveti hutvā ca bhujagair naiva bādhyate /
[Bhattacharyya edits bhujagainava bādhyate, which can be just a typo!]
yasyedaṃ bhūmyām iti ca bhūmikāmo japet sadā // Vdho_2,127.10 //

pṛthivyām uttamo 'sīti hutaṃ śraiṣṭhyapradaṃ sadā /
audumbaraṃ yo na iti tathā vīryavivardhanam // Vdho_2,127.11 //
indreṇa dattam ity etat sarvabādhāvināśanam /
hiraṇyavarṇā iti ca snānaṃ pāpaharaṃ bhavet // Vdho_2,127.12 //
asitasyeti sarvāṇi viṣaghnāni bhṛgūttama /
sarasvatīti mantrāṃś ca viṣaghnān nirviśed budhaḥ // Vdho_2,127.13 //
śarabhādīni sarvāṇi piśācakṣapaṇāni ca /

imā devīti mantraś ca sarvaśāntikaraḥ paraḥ // Vdho_2,127.14 //
devā maruta ity etat sarvakāmakaraṃ bhavet /
yamasya lokād ity etad duḥsvapnaśamanaṃ paraṃ // Vdho_2,127.15 //
agner va iti cāpy etat kathitaṃ manyunāśanam /
ūrdhvo bhavati vijñeyaḥ kṛtvā sthānakaraḥ paraḥ // Vdho_2,127.16 //
indraṃ vayaṃ vaṇijam iti paṇyalābhakaraṃ param /
[Bhattacharyya: baṇijaṃ]
kāmo me rājña ity etat strīṇāṃ saubhāgyavardhanam // Vdho_2,127.17 //
bhadrāya karṇam ity etat karṇaprasyandane japet /
bhadrāsy akṣirodhe jātā karṇaprasyandane tathā // Vdho_2,127.18 //
tubyam eva jarimann āyuṣyaṃ tu hutaṃ bhavet /
āyātu mitra ity etan mitralabdhikaraṃ hutam // Vdho_2,127.19 //
āśāsānam idaṃ janā miśradhānyena homayet /
ādhipatyam avāpnoti sarvatra manujottama // Vdho_2,127.20 //
agne gobhir na ity etad gavāṃ vṛddhikaraṃ param /
dvādaśāhaṃ tu juhuyāt parākeṇa viśeṣataḥ // Vdho_2,127.21 //

śānto agnir itīty etad grāmasvāsthyakaraṃ bhavet /
tasmād grāmān mṛdā kṛtvā vedisāmyaṃ samaśnute // Vdho_2,127.22 //
vidmāsya sarvā cittāni rāṣṭrasvīkaraṇāni tu /
tribhyo rudrebhya ity etad vāstoṣpatam udāhṛtam // Vdho_2,127.23 //
dhruvaṃ dhruveṇeti hutaṃ sthānalābhakaraṃ bhavet /
acyutā dyaus tathā rāma kathitaṃ sthānalābhadam // Vdho_2,127.24 //
payo deveṣv iti hutaṃ rāyaspoṣakaraṃ param /
yunakrasīreti śunā kṛṣilābhakaraṃ bhavet // Vdho_2,127.25 //

ayaṃ te yonir ity etat putralābhakaraṃ bhavet /
śunaṃ vatsān tathā hy etad gavāṃ vṛddhikaraṃ hutam // Vdho_2,127.26 //
... meti kathitaṃ sarvatśraiṣṭhyakārakam /

ahaṃ te bhaga ity etad bhavet saubhāgyavardhanaṃ // Vdho_2,127.27 //
ye te pāśās tathāpy etad bandhanān mokṣakārakam /
yo na sva iti cāpy etac chatrunāśakaraṃ param // Vdho_2,127.28 //
sapatnahanam iti tathā nātra kāryā vicāraṇā /
tvam uttamam itīty etad yaśaso vardhanaṃ param // Vdho_2,127.29 //
yathā mṛgo gopayasi strīṇāṃ saubhāgyavardhanam /
ā no agna ity etac ca kathitaṃ patilābhadam // Vdho_2,127.30 //
yena vehad iṣaṃ caiva garbhalābhakaraṃ bhavet /
imaṃ tapasvinn iti tathā bhavet saubhāgyavardhanam // Vdho_2,127.31 //
yat pṛthivyā anāvṛttaṃ hutam etad yathāvidhi /
[Bhattacharyya typo: pṛvivyā]
kṛtvā tu śaṃsanaṃ jñeyaṃ nātra kāryā vicāraṇā // Vdho_2,127.32 //
...... /
śivaḥ śivābhir ity etad bhavec chreyas^karaṃ param // Vdho_2,127.33 //
kṛtyādūṣaṇa ity etat kṛtyādūṣaṇam ucyate /
bṛhaspatiḥ paripātu pathi svastyayanaṃ bhavet // Vdho_2,127.34 //
mano nv edam abhayadaṃ pathi svastyayanaṃ bhavet /
ayaṃ no agnir adhyakṣo bhaved agniprasādataḥ // Vdho_2,127.35 //
saṃvatsaraṃ tu śirasā dhārayed yo hutāśanam //
[Bhattacharyya: hūtāśanam]
mantram etaj japen nityam āgneyāśāmukhaḥ sthitaḥ //
anagnijvalanaṃ kuryād rāma saṃvatsare gate // Vdho_2,127.36 //
dūṣyā dūṣītty etaj japen mantram anuttamam /
kuryāt pratisarābandhaṃ sarvadoṣanibarhaṇam // Vdho_2,127.37 //
prāṇasūktañ ca kathitaṃ tathā prāṇavivardhanam /
muñcāmi tveti kathitam apamṛtyuvimokṣaṇam // Vdho_2,127.38 //
atharvaśiraso 'dhyetā sarvapāpaiḥ pramucyate /
paramaṃ pāvanaṃ tad dhi sarvakalmaṣanāśanam // Vdho_2,127.39 //
evam ete śubhā mantrāḥ prativedaṃ mayā tava /
samāsāt kathitā rāma samuddhṛtya pradhānataḥ // Vdho_2,127.40 //
ekaikasya ca mantrasya viniyogāḥ sahasraśaḥ /
[Bhattacharyya: viniyogaḥ]
kathitā bhṛguśārdūla purāṇaiḥ sumahātmabhiḥ // Vdho_2,127.41 //
na te śakyā mahābhāga vaktuṃ varṣaśatair api /
prādhānyena tu mantrāṇāṃ kiñcit karma taveritam // Vdho_2,127.42 //
home yatra na nirdiṣṭaṃ mayā dravyaṃ purā tava /
havīṃṣi tatra vakṣyāmi tāni me gadataḥ śṛṇu // Vdho_2,127.43 //
vṛkṣāṇāṃ yajñiyānān tu samidhaḥ prathamaṃ haviḥ /
ājyañ ca vrīhayaś caiva tathā vai gaurasarṣapāḥ // Vdho_2,127.44 //
akṣatāni tilāś caiva dadhi kṣīrañ ca bhārgava /

darbhās tathaiva dūrvāś ca bilvāni kamalāni ca // Vdho_2,127.45 //
śāntipuṣṭikarāṇy āhur dravyāṇy etāni bhārgava /
tailendhanāni dharmajña rājikāṃ rudhiraṃ viṣam /
samidhaḥ kaṇṭakopetā abhicāreṣu yojayet // Vdho_2,127.46 //
ārṣaṃ vai daivataṃ chandas tv avijñāya bhṛgūttama /
mantrasya tena mantreṇa japyahomau na kārayet // Vdho_2,127.47 //

chandasi brāhmaṇe sūkte yad avyaktaṃ pradṛśyate /
vidvadbhiḥ saha niścitya tad yajñam avatārayet // Vdho_2,127.48 //
sambhārā ye yathā yatra yāni dravyāṇi yo vidhiḥ /
śākhāṃ prati tathā tatra tat pramāṇam iti sthitiḥ // Vdho_2,127.49 //
yaḥ svasūtram atikramya parasūtreṇa vartate /
apramāṇam ṛṣiṃ kṛtvā so 'py adharmeṇa yujyate // Vdho_2,127.50 //
tasmāt sarvaprayatnena svasūtraṃ na vilaṅghayet /
prāktantrottaratantre dve svaśākhāpratyaye dvija /
sarvakarmasu kartavye madhye karma vidhīyate // Vdho_2,127.51 //
ātharvaṇo 'yaṃ kathito vidhis te saṃkṣepato bhārgavāṃśamukhya /
ataḥ paraṃ kiṃ kathayāmi tubhyaṃ tan me vadasvāyatalohitākṣa // Vdho_2,127.52 //


// iti śriviṣṇudharmottare dvitīyakhaṇḍe mārkaṇḍeyavajrasaṃvāde rāmaṃ prati puṣkaropākhyāne 'tharvavidhikathanaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ //