Vamana-Purana, Saromahatmya (inserted after Adhy. 23)

Based on the edition by A.S. Gupta,
Varanasi : All India Kashiraj Trust 1967


Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, many word boundaries are not marked by spaces.
These and other irregularities cannot be standardized at present.

THE TEXT NEEDS OF FURTHER PROOF READING!





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








devadeva uvāca
sarasvatīdṛṣadvatyorantare kurujāṅgale /
sunipravaramāsīnaṃ purāṇaṃ lomaharṣaṇam /
aṣṭacchanta dvijavarāḥ prabhāvaṃ sarasastadā // VamPSm_1.1 //
pramāṇaṃ saraso brūhi tīrthānāṃ ca viśeṣataḥ /
devatānāṃ ca māhātmyamutpattiṃ vāmanasya ca // VamPSm_1.2 //
etacchrutvā vacasteṣāṃ romaharṣasamanvitaḥ /
praṇipatya purāṇarṣiridaṃ vacanamavravīt // VamPSm_1.3 //
lomaharṣaṇa uvāca
brahmaṇamagryaṃ kamalāsanasthaṃ viṣṇuṃ tathā lakṣmisamanvitaṃ ca /
rudraṃ ca devaṃ praṇipatya mūrdhnā tīrthaṃ mahad brahmasaraḥ pravakṣye // VamPSm_1.4 //
rantukādaujasaṃ yāvat pāvanācca caturmukham /
saraḥ saṃnihitaṃ proktaṃ brahmaṇā pūrvameva tu // VamPSm_1.5 //
kalidvāparayormadhye vyāsena ca mahātmanā /
saraḥpramāṇaṃ yatproktaṃ tacchṛṇudhvaṃ dvijottamāḥ // VamPSm_1.6 //
viśveśvarādasthipuraṃ rathā kanyā jaradgavī /
yāvadoghavatī proktā tāvatsaṃnihitaṃ saraḥ // VamPSm_1.7 //
mayā śrutaṃ pramāṇaṃ yat paṭhyamānaṃ tu vāmane /
tacchṛṇudhvaṃ dvijaśreṣṭhāḥ puṇyaṃ vṛddhikaraṃ mahat // VamPSm_1.8 //
viśveśvarād devavarā nṛpāvanāt sarasvatī /
saraḥ saṃnihitaṃ jñeyaṃ samantādarthayojanam // VamPSm_1.9 //
etadāśritya devāśca ṛṣayaśca samāgatāḥ /
sevante muktikāmārthaṃ svargārthe cāpare sthitāḥ // VamPSm_1.10 //
brahmaṇā sevitamidaṃ sṛṣṭikāmena yoginā /
viṣṇunā sthitikāmena harirūpeṇa sevitam // VamPSm_1.11 //
rudreṇa ca saromadhyaṃ praviṣṭena mahātmanā /
sevya tīrthaṃ mahātejāḥ sthāṇutvaṃ prāptavān haraḥ // VamPSm_1.12 //
ādyaiṣā brahmaṇo vedistato rāmahṛdaḥ smṛtaḥ /
karuṇā ca yataḥ kṛṣṭaṃ kurukṣetraṃ tataḥ smṛtam // VamPSm_1.13 //
tarantukārantukayoryadantaraṃ yadantaraṃ rāmahṛdāccaturmukham /
etkurukṣetrasamantapañcakaṃ pitāmahasyottaravedirucyate // VamPSm_1.14 //
iti śrīvāmanapurāṇe saromāhātmye prathamo 'dhyāyaḥ

_____________________________________________________________


ṛṣaya ūcuḥ
brūhi vāmanamāhātmyamutpattiṃ ca viśeṣataḥ /
yathā balirniyamito dattaṃ rājyaṃ śatakratoḥ // VamPSm_2.1 //
lomaharṣaṇa uvāca
śṛṇudhvaṃ munayaḥ prītā vāmanasya mahātmanaḥ /
utpattiṃ ca prabhāvaṃ ca nivāsaṃ kurujāṅgale // VamPSm_2.2 //
tadeva vaṃśaṃ daityānāṃ śṛṇudhvaṃ dvijasattamāḥ /
yasya vaṃśe samabhavad balirvairocaniḥ purā // VamPSm_2.3 //
daityānāmādipuruṣo hiraṇyakaśipuḥ purā /
tasya putro mahātejāḥ prahlādo nāma dānavaḥ // VamPSm_2.4 //
tasmād virocano jajñe balirjajñe virocanāt /
hate hiraṇyakaśipau devānutsādya sarvataḥ // VamPSm_2.5 //
rājyaṃ kṛtaṃ ca teneṣṭaṃ trailokye sacarācare /
kṛtayatneṣu deveṣu trailokye daityatāṃ gate // VamPSm_2.6 //
jaye tathā balavatormayaśambarayostathā /
śuddhāsu dikṣu sarvāsu pravṛtte dharmakarmaṇi // VamPSm_2.7 //
saṃpravṛtte daityapathe ayanasthe divākare /
prahlādaśambaramayairanuhvādena caiva hi // VamPSm_2.8 //
dikṣu sarvāsu suptāsu gagane daityapālite /
deveṣu makhaśobhāṃ ca svargasthāṃ darśayatsu ca // VamPSm_2.9 //
prakṛtisthe tato loke vartamāne ca satpathe /
abhāve sarvapāpānāṃ dharmabhāve sadotthite // VamPSm_2.10 //
catuṣpāde sthite dharme hyadharme pādavigrahe /
prajāpālanayukteṣu bhrājamāneṣu rājasu /
svadharmasaṃprayukteṣu tathāśramanivāsiṣu // VamPSm_2.11 //
abhiṣikto 'suraiḥ sarvairdaityarājye balistadā /
hṛṣṭeṣvasurasaṃgheṣu nadatsu muditeṣu ca // VamPSm_2.12 //
athābhyupagatā lakṣmīr baliṃ padmāntaraprabhā /
padmodyatakarā devī varadā supraveśinī // VamPSm_2.13 //
śrīruvāca
bale balavatāṃ śreṣṭha daityarāja mahādyute /
prītāsmi tava bhadraṃ te devarājaparājaye // VamPSm_2.14 //
yattvayā yudhi vikramya devarājyaṃ parājitam /
dṛṣṭvā te paramaṃ sattvaṃ tato 'haṃ svayamāgatā // VamPSm_2.15 //
nāścaryaṃ dānavavyāghra hiraṇyakaśipoḥ kule /
prasūtasyāsurendrasya tava karme damīdṛśam // VamPSm_2.16 //
viśeṣitastvayā rājan daityendraḥ prapitāmahaḥ /
yena bhuktaṃ hi nikhilaṃ trailokyamidamavyayam // VamPSm_2.17 //
evamuktvā tu sā devī lakṣmīrdaityanṛpaṃ balim /
praviṣṭā varadā sevyā sarvadevamanoramā // VamPSm_2.18 //
tuṣṭāśca devyaḥ pravarāḥ hrīḥ kīrtirdyutireva ca /
prabhā dhṛtiḥ kṣamā bhūtir ṛddhirdivyā mahāmatiḥ // VamPSm_2.19 //
śrutiḥsmṛtiriḍā kīrtiḥ śāntiḥ puṣṭistathā kriyā /
sarvāścapsaraso divyā nṛttagītaviśāradāḥ // VamPSm_2.20 //
prapadyante sma daityendraṃ trailokyaṃ sacarācaram /
prāptamaiśvaryamatulaṃ balinā brahmavādinā // VamPSm_2.21 //
iti kṣīvāmanapurāṇe saromāhātmye dvitīyo 'dhyāyaḥ

_____________________________________________________________

IN REE NICHT ZULÄSSIGE ZEICHEN:

ṛṣaya ūcuḥ
devānāṃ brūhi naḥ karma yadvṛttāste parājitāḥ /
kathaṃ devātidevo 'sau viṣṇurvāmanatāṃ gataḥ // VamPSm_3.1 //
lomaharṣaṇa uvāca//
balisaṃsthaṃ ca trailokyaṃ dṛṣṭvā devaḥ purandaraḥ/
meruprasthaṃ yayau śakraḥ svamāturnilayaṃ śubham // VamPSm_3.2 //
samīpaṃ prāpya mātuśca kathayāmāsa tāṃ giram /
ādityāśca yathā yuddhe dānavena parājitāḥ // VamPSm_3.3 //
aditiruvāca//
yadyevaṃ putra yuṣmābhirna śakyo hantumāhave /
balirvirocanasutaḥ sarvaiścaiva marudgaṇaiḥ // VamPSm_3.4 //
sahasraśirasā śakyaḥ kevalaṃ hantumāhave /
tenaikena sahasrākṣa na sa hyanyena śakyate // VamPSm_3.5 //
tadvat pṛcchāmi pitaraṃ kaśyapaṃ brahmavādinam/
parājayārthaṃ daityasya balestasya mahātmanaḥ // VamPSm_3.6 //
tato 'dityā saha surāḥ paṃprāptāḥ kaśyapāntikam /
tatrāpaśyanta mārīcaṃ muniṃ dīptataponidhim // VamPSm_3.7 //
ādyaṃ devaguruṃ divyaṃ pradīptaṃ brahmavarcasā /
tejasā bhāskarākāraṃ sthitamagniśikhopamam // VamPSm_3.8 //
nyastadaṇḍaṃ tapoyuktaṃ baddhakṛṣṇājināmbaram /
valkalājinasaṃvītaṃ pradīptamiva tejasā // VamPSm_3.9 //
hutāśamiva dīpyantamājyagandhapuraskṛtam /
svādhyāyavantaṃ pitaraṃ vapuṣmantamivānalam // VamPSm_3.10 //
brahmavādisatyavādisurāsuraguruṃ prabhum /
brāhmaṇyāpratimaṃ lakṣmyā kaśyapaṃ dīptatejasam // VamPSm_3.11 //
yaḥ sraṣṭā sarvalokānāṃ prajānāṃ patiruttamaḥ /
ātmabhāvaviśeṣeṇa tṛtīyo yaḥ prajāpatiḥ // VamPSm_3.12 //
atha praṇamya te vīrāḥ sahādityā surarṣabhāḥ /
ūcuḥ prāñjalayaḥ sarve brahmāṇamiva mānasāḥ // VamPSm_3.13 //
ajeyo yudhi śakreṇa balirdaityo balādhikaḥ /
tasmād vidhatta naḥ śreyo devānāṃ puṣṭivardhanam // VamPSm_3.14 //
śrutvā tu vacanaṃ teṣāṃ putrāṇāṃ kaśyapaḥ prabhuḥ /
akarod gamane buddhi brahmalokāya lokakṛt // VamPSm_3.15 //
kaśyapa uvāca
śakra gacchāma sadanaṃ brahmaṇaḥ paramādbhutam /
tathā parājayaṃ sarve brahmaṇaḥ khyātumudyatāḥ // VamPSm_3.16 //
sahādityā tato devāyātāḥ kāśyapamāśramam /
prasthitā brahmasadanaṃ maharṣigaṇasevitam // VamPSm_3.17 //
te muhūrtena saṃprāptā brahmalokaṃ suvarcasaḥ /
divyaiḥ kāmagamairyānairyathārhaiste mahābalāḥ // VamPSm_3.18 //
brahmāṇaṃ draṣṭumicchantastaporāśinamavyāyam /
adhyagacchanta vistīrṇā brahmaṇaḥ paramāṃ sabhām // VamPSm_3.19 //
ṣaṭpadodgītamadhurāṃ sāmagaiḥ samudīritām /
śreyaskarīmamitraghnīṃ dṛṣṭvā saṃjahṛṣustadā // VamPSm_3.20 //
ṛco bahvacamukhyaiśca proktāḥ kramapadākṣarāḥ /
śuśruvurvibudhavyāghrā vitateṣu ca karmasu // VamPSm_3.21 //
yajñavidyāvedavidaḥ padakramavidastathā /
svareṇa paramarṣiṇāṃ sā babhūva praṇāditā // VamPSm_3.22 //
yajñasaṃstavavidbhiśca śikṣāvidbhistathā dvijaiḥ /
chandasāṃ caiva cārthajñaiḥ sarvavidyāviśāradaiḥ // VamPSm_3.23 //
lokāyatikamukhyaiśca śuśruvuḥ svaramīritam /
tatra tatra ca viprendrā niyatāḥ śaṃsitavratāḥ // VamPSm_3.24 //
japahomaparā mukhyā dadṛśuḥ kaśyapātmajāḥ /
tasyāṃ sabhāyāmāste sa brahma lokapitāmahaḥ // VamPSm_3.25 //
surāsuraguruḥ śrīmān vidyayā vedamāyayā /
upāsanta ca tatraiva prajānāṃ patayaḥ prabhum // VamPSm_3.26 //
dakṣaḥ pracetāḥ pulaho marīciśca dvijottamāḥ /
bhṛguratrirvasiṣṭhaśca gautamo nāradastathā // VamPSm_3.27 //
vidyāstathāntarikṣaṃ ca vāyustejo jalaṃ maho /
śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca // VamPSm_3.28 //
prakṛtiśca vikāraśca yaccānyat kāraṇaṃ mahat /
sāṅgopāṅgāśca catvāro vedā lokapatistathā // VamPSm_3.29 //
nayāśca kratavaścaiva saṅkalpaḥ prāṇa eva ca /
ete cānye ca bahavaḥ svayaṃbhuvamupāsate // VamPSm_3.30 //
artho dharmaśya kāmaśca krodho harṣaśca nityaśaḥ /
sakro bṛhaspatiścaiva saṃvarta'tha budhastathā // VamPSm_3.31 //
śanāścaraśca rāhuśca grahāḥ sarve vyavasthitāḥ /
maruto viśvakarmā ca vasavaśca dvijottamāḥ // VamPSm_3.32 //
divākaraśca somaśca divā rātristathaiva ca /
arddhamāsāśca māsāśca ṛtavaḥ ṣaṭ ca saṃsthitāḥ // VamPSm_3.33 //
tāṃ praviśya sabhāṃ divyāṃ brahmaṇaḥ sarvakāmikām /
kaśyapastridaśaiḥ sārddha putrairdharmabhṛtāṃ varaḥ // VamPSm_3.34 //
sarvatejomayīṃ divyāṃ brahmarṣigaṇasevitām /
brāhmyā śriyā sevyamānām acintyāṃ vigataklamām // VamPSm_3.35 //
brahmaṇaṃ prakṣya te sarve paramāsanamāsthitam /
śirobhiḥ praṇatā devaṃ devā brahmarṣibhiḥ saha // VamPSm_3.36 //
tataḥ praṇamya caraṇau niyatāḥ paramātmanaḥ /
vimuktāḥ sarvapāpebhyaḥ śāntā vigatakalmaṣāḥ // VamPSm_3.37 //
dṛṣṭvā tu tān surān sarvān kaśyapena sahāgatān /
āha brahma mahātejā devānāṃ prabhurīśvaraḥ // VamPSm_3.38 //


_____________________________________________________________


brahmovāca
yadarthamiha saṃprāpta bhavantaḥ sarva eva hi /
cintayāmyahamapyagre tadarthaṃ ca mahābalā // VamPSm_4.1 //
bhaviṣyati ca vaḥ sarvaṃ kāṅkṣitaṃ yat surottamāḥ /
balerdānavamukhyasya yo 'sya jetā bhaviṣyati // VamPSm_4.2 //
na kevalaṃ surādīnāṃ gatirmama sa viśvakṛt /
trailokyasyāpi netā ca devānāmapi sa prabhuḥ // VamPSm_4.3 //
yaḥ prabhuḥ sarvalokānāṃ viśveśaśca sanātanaḥ /
pūrvajo 'yaṃ sadāpyāhurādidevaṃ sanātanam // VamPSm_4.4 //
tandevāpi mahātmānaṃ na viduḥ ko 'pyasāviti /
devānāsmān śrutiṃ viśvaṃ sa vetti puruṣottamaḥ // VamPSm_4.5 //
tasyaiva tu prasādena pravakṣye paramāṃ gatim /
yatra yogaṃ samāsthāya tapaścarati duścaram // VamPSm_4.6 //
kṣīrodsayottare kūle udīcyāṃ diśi viśvakṛt /
amṛtaṃ nāma paramaṃ sthānamāhurmanīṣiṇaḥ // VamPSm_4.7 //
bhavantastatra vai gatvā tapasā śaṃsitavratāḥ /
amṛtaṃ sthānamāsādya tapaścarata duścaram // VamPSm_4.8 //
tataḥ śroṣyatha saṃghuṣṭāṃ snigdhagambhīraniḥ svanām /
uṣṇānte toyadasyeva toyapūrṇasya niḥsvanam // VamPSm_4.9 //
raktāṃ puṣṭakṣarāṃ ramyamābhayāṃ sarvadā śivām /
vāṇīṃ paramasaṃskāraṃ vadatāṃ brahmavādinām // VamPSm_4.10 //
divyāṃ satyakarīṃ satyāṃ sarvakalmaṣanāśinīm /
sarvadevādhidevasya tato 'sau bhāvitātmanaḥ // VamPSm_4.11 //
tasya vratasamāptyāṃ tu yogavratavisarjane /
amoghaṃ tasya devasya viśvatejo mahātmanaḥ // VamPSm_4.12 //
kasya kiṃ vo varaṃ devā dadāmi varadaḥ sthitaḥ /
svāgataṃ vaḥ suraśreṣṭhā matsamīpamupāgatāḥ // VamPSm_4.13 //
tato 'ditiḥ kaśyapaśca gṛhṇīyātāṃ varaṃ tadā /
praṇamya śirasā pādau tasmai devāya dhīmate // VamPSm_4.14 //
bhagavāneva naḥ putro bhavatviti prasīda naḥ /
uktaśca parayā vācā tathāstvati sa vakṣyati // VamPSm_4.15 //
devā bruvanti te sarve kasyapo 'ditireva ca /
tathāstviti surāḥ sarve praṇamya śirasā prabhum /
śvetadvīpaṃ samuddiśya gatāḥ saumyadiśaṃ prati // VamPSm_4.16 //
te 'cireṇaiva saṃprāptāḥ kṣīrodaṃ saritāṃ patim /
yathoddiṣṭaṃ bhagavatā brahmaṇā satyavādinā // VamPSm_4.17 //
te krāntāḥ sāgarān sarvān parvatāṃśca sakānanān /
nadīśca vividhā divyāḥ pṛthivyāṃ te suroktamāḥ // VamPSm_4.18 //
apaśyanta tamo ghoraṃ sarvasattvavivarjitam /
abhāskaramamaryādaṃ tamasā sarvato vṛtam // VamPSm_4.19 //
amṛtaṃ sthānamāsādyakaśyapena mahātmanā /
dīkṣitāḥ kāmadaṃ divyaṃ vrataṃ varṣa sahasrakam // VamPSm_4.20 //
prasādārthaṃ sureśāya tasmai yogāya dhīmate /
nārāyaṇāya devāya sahasrākṣāya bhūtaye // VamPSm_4.21 //
brahmacaryeṇa maunena sthānavīrāsanena ca /
krameṇa ca surāḥ sarve tapa ugraṃ samāsthitāḥ // VamPSm_4.22 //
kaśyapastatra bhagavān prasādārthaṃ mahātmanaḥ /
udīrayata vedoktaṃ yamāhuḥ paramaṃ stavam // VamPSm_4.23 //
iti śrīvāmanapurāṇe saromāhātmye caturthe 'dhyāyaḥ

_____________________________________________________________


kaśyapa uvāca
namo 'stu te devadeva ekaśṛṅga vṛṣārcce sindhuvṛṣa vṛṣākape suravṛṣa anādisaṃbhava rudra kapila viṣvaksena sarvabhūtapate dhruva dharmadharma vaikuṇṭha vṛṣāvarta anādimadhyanidhana dhanañjaya śuciśravaḥ pṛśnitejaḥ nijaya (5) amṛteśaya sanātana tridhāma tuṣita mahātattva lokanātha padmanābha viriñce bahurūpa akṣaya akṣara havyabhuja khaṇḍaparaśo śatakra muñjakeśa haṃsa mahādakṣiṇa hṛṣīkeśa sūkṣma mahāniyamadhara viraja lokapratiṣṭha arūpa agraja dharmaja dharmanābha (10) gabhastinābha śatakratunābha candraratha sūryatejaḥ samudravāsaḥ ajaḥ sahasraśiraḥ sahasrapāda adomukha mahāpuruṣa puruṣottama sahasrabāho sahasramūrte sahasrāsya paruṣottama sahasrabāho sahasramūrte sahasrāsya sahasrasaṃbhava sahasrasattvaṃ tvamāhuḥ /
puṣpahāsa carama tvameva vauṣaṭ (15) vaṣaṭkāraṃ tvāmāhuragrayaṃ makheṣu prāśitāraṃ sahasradhāraṃ ca bhuśca bhuvaśca svaśca tvameva vedavedya brahmaśaya brāhmaṇapriya tvameva dyaurasi mātariśvāsi dharmo 'si hotā potā mantā netā homahetus tvameva agraya viśvadhāmnā tvameva digbhiḥ subhāṇḍa (20) ijyo 'si sumedho 'si samidhastvameva matir gatir dātā tvamasi /
mokṣo 'si yogo 'si /
sṛjasi /
dhātā paramayajño 'si somo 'si dīkṣito 'si dakṣiṇāsi viśvamasi /
sthavira hiraṇyanāma nārāyaṇa trinayana ādityavarma ādityatejaḥ mahāpuruṣa (25) puruṣottama ādidedeva suvikrama prabhākara śaṃbho svayaṃbho bhūtādiḥ mahābhūto 'si viśvabhūta viśvaṃ tvameva viśvagoptāsi pavitramasi viśvabhava ūrdhvakarma amṛta divaspate vācaspate ghṛtārce anantakarma vaṃśa pragvaṃśa viśvapāstvameva varārthināṃ varado 'si tvam /
(30) caturbhiśca caturbhiśca dvābhyāṃ pañjabhireva ca /
hūyate ca punardvābhyāṃ tubhyaṃ hotrātmane namaḥ /

iti śrīvāmanapurāṇe saromāhātmye pañcamo 'dhyāyaḥ


_____________________________________________________________


lomaharṣaṇa uvāca /
nārāyaṇastu bhagavāñchrutvaivaṃ paramaṃ stavam /
brahmajñena dvijendreṇa kaśyapena samīritam // VamPSm_6.1 //
upāca vacanaṃ samyak tuṣṭaḥ puṣṭapadākṣaram /
śrīmān prītamanā devo yadvadet prabhurīśvaraḥ // VamPSm_6.2 //
varaṃ vṛṇudhvaṃ bhadraṃ vo varado 'smi surottamāḥ /
kaśyapa uvāca
prīto 'si naḥ suraśreṣṭha sarveṣāmeva niścayaḥ // VamPSm_6.3 //
vāsavasyānujo bhrātā jñātīnāṃ nandivardhanaḥ /
adityā api ca śrīmān bhagavānasta vai sutaḥ // VamPSm_6.4 //
aditirdevamātā ca etamevārthamuttamam /
putrārthaṃ varadaṃ prāha bhagavantaṃ varārthinī // VamPSm_6.5 //
devā ūcuḥ
niḥśreyasārthaṃ sarveṣāṃ daivatānāṃ maheśvara /
trātā bhartā ca dātā ca śaraṇaṃ bhava naḥ sadā // VamPSm_6.6 //
tatastānabravīdviṣṇurdevān kaśyapameva ca /
sarveṣāmeva yuṣmākaṃ ye bhaviṣyanti śatravaḥ /
muhūrtamapi te sarve na sthāsyanti mamāgrataḥ // VamPSm_6.7 //
hatvāsurāgaṇan sarvān yajñabhāgāgrabhejinaḥ /
havyādāṃśca surān sarvān kavyādāṃśca pitṛnapi // VamPSm_6.8 //
kariṣye vibudhaśreṣṭhāḥ pārameṣṭhyena karmaṇā /
yathāyātena sārgeṇa nivartadhvaṃ surottamāḥ // VamPSm_6.9 //
lomaharṣaṇa uvāca
evamukte tu devena viṣṇunā prabhaviṣṇunā /
tataḥ prahṛṣṭamanasaḥ pūjayanti sma taṃ prabhum // VamPSm_6.10 //
viśvedevā mahātmānaḥ kaśyapo 'ditireva ca /
namaskṛtya sureśāya tasmai devāya raṃhasā // VamPSm_6.11 //
prayātāḥ prāgdiśaṃ sarve vipulaṃ kaśyapāśramam /
te kaśyapāśramaṃ gatvā kurukṣetravanaṃ mahāt // VamPSm_6.12 //
prasādya hyaditiṃ tatra tapase tāṃ nyayojayan/
tha sā cacāra tapo ghoraṃ varṣāṇāmayutaṃ tadā // VamPSm_6.13 //
tasyā nāmnā vanaṃ divyaṃ sarvakāmapradaṃ śubham /
ārādhanāya kṛṣṇasya vāgjitā vāyubhojanā // VamPSm_6.14 //
daityairnirākṛtān dṛṣṭvā tanayānṛṣisattamāḥ /
vṛthāputrāhamiti sā nirvedāt praṇayāddharim /
tuṣṭāva vāgbhiragryābhiḥ paramārthavabodhinī // VamPSm_6.15 //
śaraṇyaṃ śaraṇaṃ viṣṇuṃ praṇatā bhaktavatsalam /
devadaityamayaṃ cādimadhyamāntasvarūpiṇam // VamPSm_6.16 //
aditiruvāca
namaḥ kṛtyārtināśāya namaḥ puṣkaramāline /
namaḥ paramakalyāṇa kalyāṇāyādivedhase // VamPSm_6.17 //
namaḥ paṅkajanetrāya namaḥ paṅkajanābhaye /
namaḥ paṅkajasaṃbhūtisaṃbhavāyātmayonaye // VamPSm_6.18 //
śriyaḥ kāntāya dāntāya dāntadṛśyāya cakriṇe /
namaḥ padmāsihastāya namaḥ kanakaretase // VamPSm_6.19 //
tathātmajñānayajñāya yogicintyāya yogine /
nirguṇāya viśeṣāya haraye brahmarūpiṇe // VamPSm_6.20 //
jagacca tiṣṭhate yatra jagato yo na dṛsyate /
namaḥ sthūlātisūkṣmāya tasmai devāya śārṅiḍṇe // VamPSm_6.21 //
yaṃ na paśyanti paśyanto jagadapyakhilaṃ narāḥ /
apaśyadbhirjagadyaśca dṛśyate hṛdi saṃsthitaḥ // VamPSm_6.22 //
bahirjyoti ralakṣyo yo lakṣyate jyotiṣaḥ paraḥ /
yasminneva yataścaiva yasyaitadakhilaṃ jagat // VamPSm_6.23 //
tasmai samastajagatām amarāya namo namaḥ /
ādyaḥ prajāpatiḥ so 'pi pitṝṇāṃ paramaḥ patiḥ /
patiḥ surāṇāṃ yastasmai namaḥ kṛṣṇāya vedhase // VamPSm_6.24 //
yaḥ pravṛttairnivṛttaiśca karmastasmai virajyate /
svargāpavargaphalado namastasmai gadābhṛte // VamPSm_6.25 //
yastu saṃcityamāno 'pi sarvaṃ pāpaṃ vyapohati /
namastasmai viśuddhāya parasmai harimedhase // VamPSm_6.26 //
ye paśyantyakhilādhāramīśānamajamavyayam /
na punarjanmamaraṇaṃ prāpnuvanti namāmi tam // VamPSm_6.27 //
yo yajño yajñaparamairijyate yajñasaṃsthitaḥ /
taṃ yajñapuruṣaṃ viṣṇuṃ namāmi prabhumīśvaram // VamPSm_6.28 //
gīyate sarvavedeṣu vedavidbhirvidāṃ gatiḥ /
yastasmai vedavedyāya nityāya viṣṇave namaḥ // VamPSm_6.29 //
yato viśvaṃ samudbhūtaṃ yasmin pralayameṣyati /
viśvodbhavapratiṣṭhāya namastasmai mahātmane // VamPSm_6.30 //
ābrahmastambaparyantaṃ vyāptaṃ yena carācaram /
māyājālasamunnaddhaṃ tamupendraṃ namāmyaham // VamPSm_6.31 //
yo 'tra toyasvarūpastho bibhartyakhilamīśvaraḥ /
viśvaṃ viśvapatiṃ viṣṇuṃ taṃ namāmi prajāpatim // VamPSm_6.32 //
mūrta tamo 'suramayaṃ tadvidho vinihanti yaḥ /
rātrijaṃ sūryarūpī ca tamupendraṃ namāmyaham // VamPSm_6.33 //
yasyākṣiṇi candrasūryau sarvalokaśubhāśubham /
paśyataḥ karma satataṃ tamupendraṃ namāmyaham // VamPSm_6.34 //
yasmin sarveśvare sarvaṃ satyametanmayoditam /
nānṛtaṃ tamajaṃ viṣṇuṃ namāmi prabhavāvyayam // VamPSm_6.35 //
yadyetatsatyamuktaṃ me bhūyaścāto janārdana /
satyena tena sakalāḥ pūryantāṃ me manorathāḥ // VamPSm_6.36 //

iti śrīvāmanapurāṇe saromāhātmye ṣaṣṭho 'dhyāyaḥ

_____________________________________________________________


lomaharṣaṇa uvāca /
evaṃ stuto 'tha bhagavān vāsudeva uvāca tām /
adṛśyaḥ sarvabhūtānāṃ tasyāḥ saṃdarśane sthitaḥ // VamPSm_7.1 //
śrībhagavānuvāca
manorathāṃstvamadite yānicchasyabhivāñchitān /
tāṃstvaṃ prāpyasi dharmajñe matprasādānna saṃśayaḥ // VamPSm_7.2 //
śṛṇu tvaṃ ca mahābhāge varo yaste hṛti sthitaḥ /
maddarśanaṃ hi viphalaṃ na kadācid bhaviṣyati // VamPSm_7.3 //
yaśceha tvadvane sthitvā trirātraṃ vai kariṣyati /
sarve kāmāḥ samṛdhyante manasā yānihecchati // VamPSm_7.4 //
dūrastho 'pi vanaṃ yastu adityāḥ smarate naraḥ /
so 'pi yāti paraṃ sthānaṃ kiṃ punarnivasan naraḥ // VamPSm_7.5 //
yaśceha brāhmaṇān pañca trīn vā dvāvekameva vā /
bhojayecchraddhayā yuktāḥ sa yāti paramāṃ gatim // VamPSm_7.6 //
aditiruvāca
yadi deva prasannastvaṃ bhaktyā me bhaktavatsala /
trailokyādhipatiḥ putrastadastu mama vāsavaḥ // VamPSm_7.7 //
hṛtaṃ rājyaṃ hṛtaścāsya yajñabhāga ihāsuraiḥ /
tvayi prasanne parada tat prāpnotu suto mama // VamPSm_7.8 //
hṛtaṃ rājyaṃ na duḥkhāya mama putrasya keśava /
prapannadāyavibhraṃśo bādhāṃ me kurute hṛti // VamPSm_7.9 //
śrībhagavānuvāca
kṛtaḥ prasādo hi mayā tava devi yathepsitam /
svāṃśena caiva te garbhe saṃbhaviṣyāmi kaśyapāt // VamPSm_7.10 //
tava garbhe samudbhūtastataste ye tvarātayaḥ /
tānahaṃ ca haniṣyāmi nivṛttā bhava nandini // VamPSm_7.11 //
aditiruvāca
prasīda devadeveśa namaste viśvabhāvana /
nāhaṃ tvāmudare voḍhumīśa śakṣyāmi keśava /
yasmin pratiṣṭhitaṃ sarvaṃ viśvayonistvamīśvaraḥ // VamPSm_7.12 //
ahaṃ tvāṃ ca vahiṣyāmi ātmānaṃ caiva nandini /
na ca pīḍāṃ kariṣyāmi svasti te 'stu vrajāmyaham // VamPSm_7.13 //
ityuktvāntarhite deve 'ditirgarbhaṃ samādadhe /
garbhasthite tataḥ khṛṣṇe cacāla saralā kṣitiḥ /
cakampire mahāśailā jagmuḥ kṣobhaṃ mahābdhayaḥ // VamPSm_7.14 //
yato yato 'ditiryāti dadāti padamuttamam /
tatastataḥ kṣitiḥ khedānnanāma dvijapuṅgavāḥ // VamPSm_7.15 //
daityānāmapi sarveṣāṃ garbhasthe madhusūdane /
babhūva tejaso hāniryathoktaṃ parameṣṭhinā // VamPSm_7.16 //

iti śrīvāmanapurāṇe saromāhātmye sapmo 'dhyāyaḥ


_____________________________________________________________


lomaharṣaṇa uvāca /
nisteso 'surān dṛṣṭavā samastānasureśvaraḥ /
prahlādamatha papraccha balirātmapitāmaham // VamPSm_8.1 //
baliruvāca
tāta nistejaso daityā nirdagdhā iva vahninā /
kimete sahasaivādya brahmadaṇḍahatā iva // VamPSm_8.2 //
duriṣṭaṃ kiṃ tu daityānāṃ ki kṛtyā vidhinirmitā /
nāśāyaiṣāṃ samudbhutā yena nistejaso 'surāḥ // VamPSm_8.3 //
lomaharṣaṇa uvāca
ityasuravarastena pṛṣṭaḥ pautreṇa brāhmaṇāḥ /
ciraṃ dhyātvā jagādedamasuraṃ taṃ tadā balim // VamPSm_8.4 //
prahlāda uvāca
calanti girayo bhīmirjahāti sahasā dhatim /
sadyaḥ samudrāḥ kṣubhitā daityā nistejasaḥ kṛtāḥ // VamPSm_8.5 //
sūryodaye yathā pūrvaṃ tathā gacchanti na grahāḥ /
devānāṃ ca parā lakṣmīḥ karaṇenānumīyate // VamPSm_8.6 //
mahadetanmahābāho kāraṇaṃ dānaveśvara /
na hyalpamiti mantavyaṃ tvayā kāryaṃ kathañcana // VamPSm_8.7 //
lomaharṣaṇa uvāca
ityuktvā dānavapatiṃ prahlādaḥ so 'surottamaḥ /
atyarthabhakto deveśaṃ jagāma manasā harim // VamPSm_8.8 //
sa dhyānapathagaṃ kṛtvā prahlādaśca mano 'suraḥ /
vicārayāmāsa tato yathā devo janārdanaḥ // VamPSm_8.9 //
sa dadarśodare 'dityāḥ prahlādo vāmanākṛtim /
tadantaśca vasūn rudrānaśvinau sarutāstathā // VamPSm_8.10 //
sādhyān viśve tathādityān gandharvoragarākṣasān /
virocanaṃ ca tanayaṃ baliṃ cāsuranāyakam // VamPSm_8.11 //
jambhaṃ kujambhaṃ narakaṃ bāṇamanyāṃstathāsurān /
ātmānamurvīṃ gaganaṃ vāyuṃ vāri hutāśanam // VamPSm_8.12 //
samudrādrisariddvīpān sarāṃsi ca paśūn mahīm /
vayomanuṣyānakhilāṃstathaiva ca sarīsṛpān // VamPSm_8.13 //
samastalokasraṣṭāraṃ brahmaṇaṃ bhavameva ca /
grahanakṣatratārāśca dakṣādyāṃśca prajāpatīn // VamPSm_8.14 //
saṃpaśyan vismayāviṣṭaḥ prakṛtisthaḥ kṣaṇāt punaḥ /
prahlādaḥ prāha daityendraṃ baliṃ vairociniṃ tataḥ // VamPSm_8.15 //
tatsaṃjñātaṃ mayā sarvaṃ yadarthaṃ bhavatāmiyam /
tejaso hānirutpannā śṛṇvantu tadaśeṣataḥ // VamPSm_8.16 //
devadevo jagadyonirayonirjagadādijaḥ /
anādirādirviśvasya vareṇyo varado hariḥ // VamPSm_8.17 //
parāvarāṇāṃ paramaḥ parāparasatāṃ gatiḥ /
prabhuḥ pramāṇaṃ mānānāṃ saptalokagurorguruḥ /
sthitiṃ kartu jagannāthaḥ so 'cintyo garbhatāṃ gataḥ // VamPSm_8.18 //
prabhuḥ prabhūṇāṃ paramaḥ parāṇāmanādimadhyo bhagavānanantaḥ /
trailokyamaṃśena sanāthamekaḥ kartu mahātmāditijo 'vatīrmaḥ // VamPSm_8.19 //
na yasya rudro na ca padmayonirnendro na sūryendumarīcimiśrāḥ /
jānanti daityādhipa yatsvarūpaṃ sa vāsudevaḥ kalayāvatīrṇaḥ // VamPSm_8.20 //
yamakṣaraṃ vedavido vadanti viśanti yaṃ jñānavidhūtapāpāḥ /
yasmin praviṣṭā na purarbhavanti taṃ vāsudevaṃ praṇamāmi devam // VamPSm_8.21 //
bhṛtānyaśeṣāṇi yato bhavanti yathormayastoyandherajasram /
layaṃ ca yasmin pralaye prayānti taṃ vāsudevaṃ praṇato 'smyacintyam // VamPSm_8.22 //
na yasya rūpaṃ na balaṃ prabhāvo na ca pratāpaḥ paramasya puṃsaḥ /
vijñāyate sarvapitāmahādyaistaṃ vāsudevaṃ praṇamāmi nityam // VamPSm_8.23 //
rūpasya cakṣurgrahaṇe tvageṣā sparśagrahitrī rasanā rasasya /
ghrāṇaṃ ca gandhagrahaṇe niyuktaṃ na ghrāṇacakṣuḥ śravaṇādi tasya // VamPSm_8.24 //
svayaṃprakāśaḥ paramārthato yaḥ sarveśvaro veditavyaḥ sa yuktyā /
śakyaṃ tamīḍyamanaghaṃ ca devaṃ grāhyaṃ nato 'haṃ harimīśitāram // VamPSm_8.25 //
yenaikadaṃṣṭreṇa samuddhṛteyaṃ dharācalā dhārayatīha sarvam /
śete grasitvā sakalaṃ jagad yastamīḍyamīśaṃ praṇato 'smi viṣṇum // VamPSm_8.26 //
aṃśāvatīrṇena ca yena garbhe hṛtāni tejāṃsi mahāsurāṇām /
namāmi taṃ devamanantamīśamaśeṣasaṃsārataroḥ kuṭhāram // VamPSm_8.27 //
devo jagadyonirayaṃ mahātmā sa ṣoḍśāṃśena mahāsurendrāḥ /
surendramāturjaṭharaṃ praviṣṭo hṛtāni vastena balaṃ vapūṃṣi // VamPSm_8.28 //
baliruvāca
tāta ko 'yaṃ harirnāma yato no bhayamāgatam /
santi me śataśo daityā vāsudevabalādhikāḥ // VamPSm_8.29 //
vipracittiḥ śibiḥ śaṅkurayaḥ śaṅkustathaiva ca /
hayaśirā aśvaśirā bhaṅgakāro mahāhanuḥ // VamPSm_8.30 //
pratāpī praghaśaḥ śaṃbhuḥ kukkurākṣaśca durjayaḥ /
ete cānye ca me santi daiteyā dānavāstathā // VamPSm_8.31 //
mahābalā mahāvīryā bhūbhāradharaṇakṣamāḥ /
eṣāmekaikaśaḥ kṛṣṇo na vīryārddhena saṃmitaḥ // VamPSm_8.32 //
lomaharṣama uvāca
pautrasyaitad vacaḥ śrutvā prahlādo daityasattamaḥ /
sakrodhaśca baliṃ prāha vaikuṇṭhākṣepavādinam // VamPSm_8.33 //
vināśamupayāsyanti daityā ye cāpi dānavāḥ /
yeṣāṃ tvamīdṛśo rājā durbuddhiravivekavān // VamPSm_8.34 //
devadevaṃ mahābhāgaṃ vāsudevamajaṃ vibhum /
tvāmṛte pāpasaṅkalpa ko 'nya evaṃ vadiṣyati // VamPSm_8.35 //
ya ete bhavatā proktāḥ samastā daityadānavāḥ /
sabrahmakāstathā devāḥ sthāvarāntā vibhūtayaḥ // VamPSm_8.36 //
tvaṃ cāhaṃ ca jagaccedaṃ sādridrumanadīvanam /
sasamudradvīpaloko 'yaṃ yaścedaṃ sacarācaram // VamPSm_8.37 //
yasyābhivādyavandyasya vyāpinaḥ paramātmanaḥ /
ekāṃśāṃśakalājanma kastamevaṃ pravakṣyati // VamPSm_8.38 //
ṛte vināśābimukhaṃ tvāmekamavivekinam /
durbuddhimajitātmānaṃ vṛddhānaṃ śāsanātigam // VamPSm_8.39 //
śocyo 'haṃ yasya me gehe jātastava pitādhamaḥ /
yasya tvamīdṛśaḥ putro devadevāvamānakaḥ // VamPSm_8.40 //
tiṣṭhatvanekasaṃsārasaṃghātaughavināśini /
kṛṣṇe bhaktirahaṃ tāvadavekṣyo bhavatā na kim // VamPSm_8.41 //
na me priyataraḥ kṛṣṇādapi deho 'yamātmanaḥ /
iti jānātyayaṃ loko bhavāṃśca ditinandana // VamPSm_8.42 //
jānannapi priyataraṃ prāṇebhyo 'pi hariṃ mama /
nindāṃ karoṣi tasya tvamakurvan gauravaṃ mama // VamPSm_8.43 //
virocanastava gururgurustayāpyahaṃ bale /
mamāpi sarvajagatāṃ gururnārāyaṇo hariḥ // VamPSm_8.44 //
nindāṃ karoṣi tasmistvaṃ kṛṣṇe gurugurorgurau /
yasmāt tasmādihaiva tvam aiśvaryād bhrāṃśameṣyasi // VamPSm_8.45 //
sa devo jagatāṃ nātho bale prabhurjanārdanaḥ /
nanvahaṃ pratyavekṣyaste bhaktimānatra me guruḥ // VamPSm_8.46 //
etāvanmātramapyatra nindatā jagato gurum /
nāpekṣitastvayā yasmāt tasmācchāpaṃ dadāmi te // VamPSm_8.47 //
yathā me śirasaśchedādidaṃ gurutaraṃ bale /
tvayoktamacyutākṣepaṃ rājyabhraṣṭastathā pata // VamPSm_8.48 //
yathā na kṛṣṇādaparaḥ paritrāṇaṃ bhavārṇave /
tathācireṇa paśyeyaṃ bhavantaṃ rājyavicyutam // VamPSm_8.49 //

iti śrīvāmanapurāṇe saromāhātmye aṣṭamo 'dhyāyaḥ


_____________________________________________________________


lomaharṣaṇa uvāca /
iti daityapatiḥ śrutvā vacanaṃ raudramapriyam /
prasādayāmāsa guruṃ praṇipatya punaḥ punaḥ // VamPSm_9.1 //
baliruvāca
prasīda tāta mā kopaṃ kuru mohahate mayi /
balāvalepamūḍhena mayaitadvākyamīritam // VamPSm_9.2 //
mohāpahatavijñānaḥ papo 'haṃ ditijottama /
yacchapto 'smi durācārastatsādhu bhavatā kṛtam // VamPSm_9.3 //
rājyabhraṃśaṃ yaśobhraṃśaṃ prapsyāmīti tatastvaham /
viṣaṇṇo 'si yathā tāta tathaivāvinaye kṛte // VamPSm_9.4 //
trailokyarājyamaiśvaryamanyadvā nātidurlabham /
sasāre durlabhāstāta guravo ye bhavadvidhāḥ // VamPSm_9.5 //
prasīda tāta mā kopaṃ kartumarhasi daityapa /
tvatkopaparidagdho 'haṃ paritapye divāniśam // VamPSm_9.6 //
prahlāda uvāca
vatsa kopena me moho janitastena te mayā /
śāpo datto vivekaśca mohenāpahṛto mama // VamPSm_9.7 //
yadi mohena me jñānaṃ nākṣiptaṃ syānmahāsura /
tatkathaṃ sarvagaṃ jānan hariṃ kaccicchapāmyaham // VamPSm_9.8 //
yo yaḥ śāpo mayā datto bhavato 'surapuṅgava /
bhāvyametena nūnaṃ te tasmāttvaṃ mā viṣīda vai // VamPSm_9.9 //
adyaprabhṛti deveśe bhagavatyacyute harau /
bhavethā bhaktimānīśe sa te trātā bhaviṣyati // VamPSm_9.10 //
śāpaṃ prāpya ca me vīra deveśaḥ saṃsmṛtastvayā /
tathā tathā vadiṣyāmi śreyastvaṃ prāpsyase yathā // VamPSm_9.11 //
lomaharṣaṇa uvāca
aditirvaramāsādya sarvakāmasamṛddhidam /
krameṇa hyudare devo vṛddhiṃ prāpto mahāyaśāḥ // VamPSm_9.12 //
tato māse 'tha daśame kāle prasava āgate /
ajāyata sa govindo bhagavān vāmanākṛtiḥ // VamPSm_9.13 //
avatīrṇe jagannāthe tasmin sarvāmareśvare /
devāśca mumucurduḥkhaṃ devamātāditistathā // VamPSm_9.14 //
vavurvātāḥ sukhaspārśā nīrajaskamabhūnnabhaḥ /
dharme ca sarvabhūtānāṃ tadā matirajāyata // VamPSm_9.15 //
nodvegaścāpyabhūd dehe manujānāṃ dvijottamāḥ /
tadā hi sarvabhūtānāṃ dharme matirajāyata // VamPSm_9.16 //
taṃ jātamātraṃ bhagavān brahma lokapitāmahaḥ /
jātakarmādikāṃ kṛtvā kriyāṃ tuṣṭāva ca prabhum // VamPSm_9.17 //
brahmovāca
jayādhīśa jayājeya jaya viśvaguro hare /
janmamṛtyujarātīta jayānanta jayācyuta // VamPSm_9.18 //
jayājita jayāśeṣa jayāvyaktasthite jaya /
paramārthārtha sarvajña jñānajñeyārthaniḥsṛta // VamPSm_9.19 //
jayāśeṣa jagatsākṣiñjagatkartarjagadguro /
jagato 'jagadanteśa sthitau pālayate jaya // VamPSm_9.20 //
jayākhila jayāśeṣa jaya sarvahṛdisthita /
jayādimadhyāntamaya sarvajñānamayottama // VamPSm_9.21 //
mumukṣubhiranirdeśya nityahṛṣṭa jayeśvara /
yogibhirmuktikāmaistu damādighuṇabhūṣaṇa // VamPSm_9.22 //
jayātisūkṣma durjñeya jaya sthūla jaganmaya /
jaya sūkṣmātisūkṣma tvaṃ jayānindriya sendriya // VamPSm_9.23 //
jaya svamāyāyogastha śeṣabhoga jayākṣara /
jayaikadaṃṣṭraprāntena samuddhṛtavasuṃdhara // VamPSm_9.24 //
nṛkesarin surārātivakṣasthalavidāraṇa /
sāmprataṃ jaya viśvātman māyāvāmana keśava // VamPSm_9.25 //
nijamāyāparicchinna jagaddhātarjanārdana /
jayācintya jayānekāsvarūpaikavidha prabho // VamPSm_9.26 //
varddhasva vardhitānekavikāraprakṛte hare /
tvayyeṣā jagatāmīśe saṃsthitā dharmapaddhatiḥ // VamPSm_9.27 //
na tvāmahaṃ na ceśāno nendrādyāstridaśā hare /
jñātumīśā na munayaḥ sanakādyā na yoginaḥ // VamPSm_9.28 //
tvaṃ māyāpaṭasaṃvīto jagatyatra jagatpate /
kastvāṃ vetsyati sarveśa tvatprasādaṃ vinā naraḥ // VamPSm_9.29 //
tvamevārādhito yasya prasādasumukhaḥ prabho /
sa eva kevalaṃ devaṃ vetti tvāṃ netaro naja // VamPSm_9.30 //
tadīśvareśvareśāna vibho varddhasva bhāvana /
prabhavāyāsya viśvasya viśvātman pṛthulocana // VamPSm_9.31 //
lomaharṣaṇa uvāca
elaṃ stuto hṛṣīkeśaḥ sa tadā vāmanākṛtiḥ /
prahasya bhāvagambhīramuvācārūḍhasaṃpadam // VamPSm_9.32 //
stuto 'haṃ bhavatā pūrvamindrādyaiḥ kaśyapena ca /
mayā ca vaḥ pratijñātamindrasya bhuvanatrayam // VamPSm_9.33 //
bhṛyaścahaṃ stuto 'dityā tasyāścāpi mayāśrutam /
yathā śakrāya dāsyāmi trailokyaṃ hatakaṇṭakam // VamPSm_9.34 //
so 'haṃ tathā kariṣyāmi yathendro jagataḥ patiḥ /
bhaviṣyati sahasrākṣaḥ satyametad bravīmi vaḥ // VamPSm_9.35 //
tataḥ kṛṣṇājinaṃ brahma hṛṣīkeśāya dattavān /
yajñopavītaṃ bhagavān dadau tasya bṛhaspatiḥ // VamPSm_9.36 //
āṣāḍhamadadād daṇḍaṃ marīcirbrahmaṇaḥ sutaḥ /
kamaṇḍaluṃ vasiṣṭhaśca kauśaṃ cīramathāṅgirāḥ /
āsanaṃ caiva pulahaḥ pulastyaḥ pītavāsasī // VamPSm_9.37 //
upatasthuśca taṃ vedāḥ praṇavasvarabhūṣaṇāḥ /
śāstrāṇyaśeṣāṇi tathā sāṃkhyayogoktayaśca yāḥ // VamPSm_9.38 //
sa vāmano jaṭī daṇḍī chatrī dhṛtakamaṇḍaluḥ /
sarvadevamayo devo baleradhvaramabhyagāt // VamPSm_9.39 //
yatra yatra padaṃ viprā bhūbhāge vāmano dadau /
dadāti bhūmirvivaraṃ tatra tatrābhipīḍitā // VamPSm_9.40 //
sa vāmano jaḍagatirmṛdu gacchan saparvatām /
sābdhidvīpavatīṃ sarvāṃ cālayāmāsa bhedinīm // VamPSm_9.41 //
bṛhaspatistu śanakairmārgaṃ darśayate śubham /
tathā krīḍāvinodārthamatijāḍyagato 'bhavat // VamPSm_9.42 //
tataḥ śeṣo mahānāgo niḥsṛtyāsau rasātalāt /
sāhāyyaṃ kalpayāmāsa devadevasya cakriṇaḥ // VamPSm_9.43 //
tadadyāpi ca vikhyātamahervilamanuttamam /
tasya saṃdarśanādeva nāgebhyo na bhayaṃ bhavet // VamPSm_9.44 //

iti śrīvāmanapurāṇe saromāhātmye navamo 'dhyāyaḥ


_____________________________________________________________

lomaharṣaṇa uvāca /
saparvatavanāmurvīṃ dṛṣṭvā saṃkṣubhitāṃ baliḥ /
papracchośanasaṃ śukraṃ praṇipatya kṛtāñjaliḥ // VamPSm_10.1 //
ācārya kṣobhamāyāti sābdhibhūmidharā mahī /
kasmācca nāsurān bhāgān pratigṛhṇanti vahnayaḥ // VamPSm_10.2 //
iti pṛṣṭo 'tha balinā kāvyo vedavidāṃ varaḥ /
uvāca daityādhipatiṃ ciraṃ dhyātvā mahāmatiḥ // VamPSm_10.3 //
avatīrṇo jagadyoniḥ kaśyapasya gṛhe hariḥ /
vāmaneneha rūpeṇa paramātmā sanātanaḥ // VamPSm_10.4 //
sa nūnaṃ yajñamāyāti tava dānavapuṅgava /
tatpādanyāsavikṣobhādiyaṃ pracalitā mahī // VamPSm_10.5 //
kampante girayaśceme kṣubhitā makarālayāḥ /
neyaṃ bhūtapatiṃ bhūmiḥ samarthā voḍhumīśvaram // VamPSm_10.6 //
sadevāsuragandharvā yakṣarākṣasapannagā /
anenaiva dhṛtā bhūmirāpo 'gniḥ pavano nabhaḥ /
dhārayatyakhilān devān manuṣyāṃśca mahāsurān // VamPSm_10.7 //
iyamasya jagaddhāturmāyā kṛṣṇasya gahvarī /
dhāryadhārakabhāvena yayā saṃpīḍitaṃ jagat // VamPSm_10.8 //
tatsannidhānādasurā na bhāgārhāḥ suradviṣaḥ /
bhuñjate nāsurān bhāgānapi tena trayo 'gnayaḥ // VamPSm_10.9 //
śukrasya vacanaṃ śrutvā hṛṣṭaromābravīd baliḥ /
dhanyo 'haṃ kṛtapuṇyaśca yanme yajñapatiḥ svayam /
yajñamabhyāgato brahman mattaḥ ko 'nyo 'dhikaḥ pumān // VamPSm_10.10 //
yaṃ yoginaḥ sadodyuktāḥ paramātmānamavyayam /
draṣṭumicchanti devo 'sau mamādhvaramupeṣyati /
yanmayācārya kartavyaṃ tanmamādeṣṭumarhasi // VamPSm_10.11 //
śukra uvāca
yajñabhāgabhujo devā vedaprāmāṇyato 'sura /
tvayā tu dānavā daitya yajñabhāgabhujaḥ kṛtāḥ // VamPSm_10.12 //
ayaṃ ca devaḥ sattvasthaḥ karoti sthitipālanam /
visṛṣṭaṃ ca tathāyaṃ ca svayamatti prajāḥ prabhuḥ // VamPSm_10.13 //
bhavāṃstu vandī bhavitā nūnaṃ viṣṇuḥ sthitau sthitaḥ /
viditvaivaṃ mahābhāgā kuru yat te manogatam // VamPSm_10.14 //
tvayāsya daityādhipate kvalpake 'pi hi vastuni /
pratijñā naiva voḍhavyā vācyaṃ sāma tathāphalam // VamPSm_10.15 //
kṛtakṛtyasya devasya devārthaṃ caiva kurvataḥ /
alaṃ dadyāṃ dhanaṃ deve tvetadvācyaṃ tu yācataḥ /
kṛṣṇasya devabhūtyartha pravṛttasya mahāsura // VamPSm_10.16 //
baliruvāca
brahman kathamahaṃ brūyāmanyenāpi hi yācitaḥ /
nāstīti kimu devasya saṃsākasyāghahāriṇaḥ // VamPSm_10.17 //
vratopavāsairvividhair yaḥ prabhurgṛhyate hariḥ /
sa me vakṣyati dehīti govindaḥkimato 'dhikam // VamPSm_10.18 //
yadarthaṃ sumahārambhā damaśaucaguṇānvitaiḥ /
yajñā kriyante yajñeśaḥ sa me dehīti vakṣyati // VamPSm_10.19 //
tatsādhu sukṛtaṃ karma tapaḥ sucaritaṃ canaḥ /
yanmā dehīti viśveśaḥ svayameva vadiṣyati // VamPSm_10.20 //
nāstītyahaṃ guro vakṣye tamabhyāgatamīśvaram /
prāṇatyāgaṃ kariṣye 'haṃ na tu nāsti jane kvacit // VamPSm_10.21 //
nāstīti yanmayā noktamanyeṣāmapi yācatām /
vakṣyāmi kathamāyāte tadadya cāmare 'cyute // VamPSm_10.22 //
ślāghya eva hi vīrāṇāṃ dānāccāpatsamāgamaḥ /
na bādhākāri yaddānaṃ tadaṅgaṃ balavat smṛtam // VamPSm_10.23 //
madrājye nāsukhī kaścinna daridro na cāturaḥ /
na duḥkhito na cobdigno na śamādivivarjitaḥ // VamPSm_10.24 //
hṛṣṭastuṣṭaḥ sugandhī ca tṛptaḥ sarvasukhānvitaḥ /
janaḥ sarvo mahābhāga kimutāhaṃ sadā sukhī // VamPSm_10.25 //
etadviśiṣṭamatrāhaṃ dānabījaphalaṃ labhe /
viditaṃ muniśārdula mayaitat tvanmukhācchrutam // VamPSm_10.26 //
matprasādaparo nūnaṃ yajñenārādhito hiraḥ /
mama dānamavāpyāsau puṣṇāti yadi devatāḥ // VamPSm_10.27 //
etadbījavare dānabījaṃ patati ced gurau /
janārdane mahāpātre kiṃ na prāptaṃ tato mayā // VamPSm_10.28 //
viśiṣṭaṃ mama taddānaṃ parituṣṭāśca devatāḥ /
uvabhogācchataguṇaṃ dānaṃ sukhakaraṃ smṛtam // VamPSm_10.29 //
matprasādaparo nūnaṃ jajñenārādhito hariḥ /
tenābhyeti na saṃdeho darśanādupakārakṛt // VamPSm_10.30 //
atha kopena cābhyeti devabhāgoparodhataḥ /
māṃ nihantuṃ tato hi syād vadhaḥ ślāghyataro 'cyutāt // VamPSm_10.31 //
etajjñātvā muniśreṣṭha dānavighnākareṇa me /
naiva bhāvyaṃ jagannāthe govinde samupasthite // VamPSm_10.32 //
lomaharṣaṇa uvāca
ityevaṃ vadatastasya prāptastatra janārdanaḥ /
sarvadevamayo 'tintyo māyāvāmanarūpadhṛk // VamPSm_10.33 //
taṃ dṛṣṭvā yajñavāṭaṃ tu praviṣṭamasurāḥ prabhum /
jagmuḥ prabhāvataḥ kṣobhaṃ tejasā tasya niṣprabhāḥ // VamPSm_10.34 //
jeṣuśca munayastatra ye sametā mahādhvare /
vasiṣṭho gādhijo gargo anye ca munisattamāḥ // VamPSm_10.35 //
baliścaivākhilaṃ janma mene śaphalamātmanaḥ /
tataḥ saṃkṣobhamāpanno na kaścit kiñciduktavān // VamPSm_10.36 //
pratyekaṃ devadeveśaṃ pūjayāmāsa tejasā /
athāsurapati prahvaṃ dṛṣṭvā munivarāśca tān // VamPSm_10.37 //
devadevapatiḥ sākṣād viṣṇurvāmanarūpadhṛk /
tuṣṭāva yajñaṃ vahniṃ ca yajamānamathārcitaḥ /
yajñakarmādhikārasthān sadasyān dravyasaṃpadam // VamPSm_10.38 //
sadasyāḥ pātramakhilaṃ vāmanaṃ prati tatkṣaṇāt /
yajñavāṭasthitaṃ viprāḥ sādhu sādhvityudīrayan // VamPSm_10.39 //
sa cārghamādāya baliḥ prodbhūtapulakastadā /
pūjayāmāsa govindaṃ prāha cedaṃ mahāsuraḥ // VamPSm_10.40 //
baliruvāca
suvarṇaratnasaṃghāto gajāśvasamitistathā /
striyo vastrāṇyalaṅkārān gāvo grāmāśca puṣkalāḥ // VamPSm_10.41 //
sarve ca saralā pṛthvī bhavato vā yadīpsitam /
tad dadāsi vṛṇuṣveṣṭaṃ mamārthāḥ santi te priyāḥ // VamPSm_10.42 //
ityukto daityapatinā prītigarbhānvitaṃ vacaḥ /
prāha sasmitagambhīraṃ bhagavān vāmanākṛtiḥ // VamPSm_10.43 //
mamāgniśaraṇārthāya dehi rājan padatrayam /
suvarṇagrāmaratnādi tadarthibhyaḥ pradīyatām // VamPSm_10.44 //
baliruvāca
tribhiḥ prayojanaṃ kiṃ te padaiḥ padavatāṃ vara /
śataṃ śatasahasraṃ vā padānāṃ mārgatāṃ bhavān // VamPSm_10.45 //
śrīvāmana uvāca
etāvatā daityapate kṛtakṛtyo 'smi mārgaṇe /
anyeṣāmarthināṃ vittamicchayā dāsyate bhavān // VamPSm_10.46 //
etacchrutvā tu gaditaṃ vāmanasya mahātmanaḥ /
vācayāmāsa vai tasmai vāmanāya mahātmane // VamPSm_10.47 //
pāṇau tu patite toye vāmano 'bhūdavāmanaḥ /
sarvedevamayaṃ rūpaṃ darśayāmāsa tatkṣaṇāt // VamPSm_10.48 //
cantrasūryau tu nayane dyauḥ śiraścaraṇau kṣitiḥ /
pādāṅgulyaḥ piśācāstu hastāṅgulyaśca guhyakāḥ // VamPSm_10.49 //
viśvedevāśca jānusthā jaṅghe sādhyāḥ surottamāḥ /
yakṣā nakheṣu saṃbhūtā rekhāsvapsarasastathā // VamPSm_10.50 //
dṛṣṭirṛkṣāṇyaśeṣāṇi keśāḥ sūryāśavaḥ prabhoḥ /
tārakā romakūpāṇi romeṣu ca maharṣayaḥ // VamPSm_10.51 //
bāhavo vidiśastasya diśaḥ śrotre mahātmanaḥ /
aśvinau śravaṇe tasya nāsā vāyurmahātmanaḥ // VamPSm_10.52 //
prasāde candramā devo mano dharmaḥ samāśritaḥ /
satyamasyābhavad vāṇī jihvā devī sarasvatī // VamPSm_10.53 //
grīvāditirdevamātā vidyāstadvalayastathā /
svargadvāramabhūnmaitraṃ tvaṣṭā pūṣā ca vai bhruvau // VamPSm_10.54 //
mukhe vaiśvānaraścāsya vṛṣaṇau tu prajāpatiḥ /
hṛdayaṃ ca paraṃ brahma puṃstvaṃ vai kaśyapo muniḥ // VamPSm_10.55 //
pṛṣṭhe 'sya vasavo devā marutaḥ sarvasaṃdhiṣu /
vakṣasthale tathā rudro dhairye cāsya mahārṇavaḥ // VamPSm_10.56 //
udare cāsya gandharvā marutaśca mahābalāḥ /
lakṣmīrmedhā dhṛtiḥ kāntiḥ sarvavidyāśca vai kaṭiḥ // VamPSm_10.57 //
sarvajyotīṃṣi yānīha tapaśca paramaṃ mahat /
tasya devādhidevasya tejaḥ prodbhūtamuttamam // VamPSm_10.58 //
tanau kukṣiṣu vedāśca jānunī ca mahāmakhāḥ /
iṣṭayaḥ paśavaścāsya dvijānāṃ ceṣṭitāni ca // VamPSm_10.59 //
tasya devamayaṃ rūpaṃ dṛṣṭvā viṣṇormahātmanaḥ /
upasarpanti te daityāḥ pataṅgā iva pāvakam // VamPSm_10.60 //
cikṣurastu mahādaityaḥ pādāṅguṣṭhaṃ gṛhītavān /
dantābhyāṃ tasya vai grīvāmaṅguṣṭhenāhanaddhariḥ // VamPSm_10.61 //
pramathya sarvānasurān pādahastatalairvibhuḥ /
kṛtvā rūpaṃ mahākāyaṃ saṃjahārāśu medinīm // VamPSm_10.62 //
tasya vikramato bhūmiṃ candrādityau stanāntare /
nabho vikramamāṇasya sakthideśe sthitāvubhau // VamPSm_10.63 //
paraṃ vikramamāṇasya jānumūle prabhākarau /
viṣṇorāstāṃ sthitasyaitau devapālanakarmaṇi // VamPSm_10.64 //
jitvā lokatrayaṃ tāṃśca hatvā cāsurapuṅgavān /
purandarāya trailokyaṃ dadau viṣṇururukramaḥ // VamPSm_10.65 //
sutalaṃ nāma pātālamadhastādvasudhātalāt /
balerdattaṃ bhagavatā viṣṇunā prabhaviṣṇunā // VamPSm_10.66 //
atha daityaiśvaraṃ prāha viṣṇuḥ sarveśvareśvaraḥ /
yat tvayā salilaṃ dattaṃ gṛhītaṃ pāṇinā mayā // VamPSm_10.67 //
kalpapramāṇaṃ tasmāt te bhaviṣyatyāyuruttamam /
vaivakhate tathātīte kāle manvantare tathā // VamPSm_10.68 //
sāvarṇike tu saṃprāpte bhavānindro bhaviṣyati /
idānīṃ bhuvanaṃ sarvaṃ dattaṃ śakrāya vai purā // VamPSm_10.69 //
caturyugavyavasthā ca sādhikā hyekasaptatiḥ /
niyantavyā mayā sarve ye tasya paripanthinaḥ // VamPSm_10.70 //
tenāhaṃ parayā bhaktyā pūrvamārādhito bale /
sutalaṃ nāma pātālaṃ samāsādya vaco mama // VamPSm_10.71 //
vasāsura mamādeśaṃ yathāvatparipālayan /
tatra devasukhopete prāsādaśatasaṃkule // VamPSm_10.72 //
protphullapadmasarasi hvadasuddhasaridvare /
sugandhī pūpasaṃpanno varābharamabhūṣitaḥ // VamPSm_10.73 //
srakcandanādidigdhāṅgo nṛtyagītamanoharān /
upabhuñjan mahābhogān vividhān dānaveśvara // VamPSm_10.74 //
mamājñayā kālamimaṃ tiṣṭha strīśatasaṃvṛtaḥ /
yāvatsuraiśca vipraiśca na virodhaṃ gamiṣyasi // VamPSm_10.75 //
tāvat tvaṃ bhuṅkṣva saṃbhogān sarvakāmasamanvitān /
yadā suraiśca vipraiśca virodhaṃ tvaṃ kariṣyasi /
bandhiṣyanti tadā pāsā vāruṇā ghoradarśanāḥ // VamPSm_10.76 //
baliruvāca
tatrāsato me pātāle bhagavan bhavadājñayā /
kiṃ bhaviṣyatyupādānamupabhogopapādakam /
āpyāyito yena deva smareyaṃ tvāmahaṃ sadā // VamPSm_10.77 //
śrībhagavānuvāca
dānānyavidhidattāni śrāddhānyaśrotriyāṇi ca /
hutānyaśraddhayā yāni tāni dāsyanti te phalam // VamPSm_10.78 //
adakṣiṇāstathā yajñāḥ kriyāścāvidhinā kṛtāḥ /
phalāni tava dāsyanti adhītānyavratāni ca // VamPSm_10.79 //
udakena vinā pūjā vinā darbeṇa yā kriyā /
ājyena ca vinā homaṃ phalaṃ dāsyanti te bale // VamPSm_10.80 //
yaścedaṃ sthānamāśritya kriyāḥ kāścitkariṣyati /
na tatra cāsuro bhāgo bhaviṣyati kadācana // VamPSm_10.81 //
jyeṣṭhāśrame mahāpuṇye tathā viṣṇupade hvade /
ye ca śrāddhāni dāsyanti vrataṃ niyamameva ca // VamPSm_10.82 //
kriyā kṛtā ca yā kācid vidhināvidhināpi vā /
sarvaṃ tadakṣayaṃ tasya bhaviṣyati na saṃśayaḥ // VamPSm_10.83 //
jyeṣṭhe māsi site pakṣe ekādasyāmupoṣitaḥ /
dvādaśyāṃ vāmanaṃ dṛṣṭvā snātvā viṣṇupade hvade /
dānaṃ dattvā yathāśaktyā prāpnoti paramaṃ padam // VamPSm_10.84 //
lomaharṣaṇa uvāca
balervaramimaṃ dattvā śakrāya ca triviṣṭapam /
vyāpinā tena rūpeṇa jagāmādarśanaṃ hariḥ // VamPSm_10.85 //
śaśāsa ca yathāpūrvaṃmindrastrailokyamūrjitaḥ /
niḥśeṣaṃ ca tadā kālaṃ baliḥ pātālamāsthitaḥ // VamPSm_10.86 //
ityetat kathitaṃ tasya viṣṇormāhātmyamuttamam /
vāmanasya śṛṇvan yastu sarvapāṣaiḥ pramucyate // VamPSm_10.87 //
baliprahlādasaṃvādaṃ mantritaṃ baliśukrayoḥ /
balerviṣṇośca caritaṃ ye smariṣyanti mānavāḥ // VamPSm_10.88 //
nādhayo vyādhayasteṣāṃ na ca mohākulaṃ manaḥ /
bhaviṣyati dvijaśreṣṭhāḥ puṃsastasya kadācana // VamPSm_10.89 //
cyutarājyo nijaṃ rājyamiṣṭaprāptiṃ viyogavān /
samāpneti mahābhāgā naraḥ śrutvā kathāmimām // VamPSm_10.90 //
brāhmaṇo vedamāpnoti kṣatriyo jayate mahīm /
vaiśyo dhanasamṛddhiṃ ca śūdraḥ sukhamavāpnuyāt /
vāmanasya ca māhatmyaṃ śṛṇvan pāpaiḥ pramucyate // VamPSm_10.91 //

iti śrīvāmanapurāṇe saromāhātmye daśamo 'dhyāyaḥ


_____________________________________________________________


ṛṣaya ūcuḥ
kathameṣā samutpannā nadīnāmuttamā nadī /
sakakhatī mahābhāgā kurukṣetrapravāhinā // VamPSm_11.1 //
kathaṃ saraḥ samāsādya kṛtvā tīrthāni pārśvataḥ /
prayātā paścimāmāśāṃ dṛśyāhṛśyagatiḥ śubhā /
etad vistarato brūhi tīrthaṃvaṃśaṃ sanātanam // VamPSm_11.2 //
lomaharṣaṇa uvāca
plakṣavṛkṣāt samudbhūtā saricchreṣṭhā sanātanī /
sarvapāpakṣayakarī smaraṇādeva nityaśaḥ // VamPSm_11.3 //
saiṣā śailasahasrāṇi vidārya ca mahānadī /
praviṣṭā puṇyatoyaughā vanaṃ dvaitamiti smṛtam // VamPSm_11.4 //
tasmin palkṣe sthitāṃ dṛṣṭvā mārkaṇḍeyo mahāmuniḥ /
praṇipatya tadā mūrdhnā tuṣṭāvātha sarasvatīm // VamPSm_11.5 //
tvaṃ devi sarvalokānāṃ mātā devāraṇiḥ śubhā /
sadasad devi yatkiñcinmokṣadāyyarthavat padam // VamPSm_11.6 //
tat sarvaṃ tvayi saṃyogi yogivad devi saṃsthitam /
akṣaraṃ paramaṃ devī yatra sarvaṃ pratiṣṭhitam /
akṣaraṃ paramaṃ brahma viśvaṃ caitat kṣarātmakam // VamPSm_11.7 //
dāruṇyavasthito vahnirbhṛmau gandho yathā dhruvam /
tathā tvayi sthitaṃ brahma jagaccedamaśeṣataḥ // VamPSm_11.8 //
oṅkārākṣarasaṃsthānaṃ yat tad devi sthirāsthiram /
tatra mātrātrayaṃ sarvamasti yad devi nāsti ca // VamPSm_11.9 //
trayo lokāstrayo vedāstraividyaṃ pāvakatrayam /
trīṇi jyotīṃṣi vargāśca trayo dharmādayastathā // VamPSm_11.10 //
trayo guṇāstrayo varṇāstrayo devāstathā kramāt /
traidhātavastathāvasthāḥ pitaraścaivamādayaḥ // VamPSm_11.11 //
etanmātrātrayaṃ devi tava rūpaṃ sarasvati /
vibhinnadarśanāmādyāṃ brahmaṇo hi sanātanīm // VamPSm_11.12 //
somasaṃsthā haviḥsaṃsthā pākasaṃsthā sanātanī /
tāstvaduccāraṇād devi kriyante brahmavādibhiḥ // VamPSm_11.13 //
anirdeśyapadaṃ tvetadarddhamātrāśritaṃ param /
avikāryakṣayaṃ divyaṃ pariṇāmavivarjitam // VamPSm_11.14 //
tavaitat paramaṃ rūpaṃ yanna śakyaṃ mayoditum /
na cāsyena na vā jihvātālvoṣṭhādibhirucyate // VamPSm_11.15 //
sa viṣṇuḥ sa vṛṣo brahma candrākrajyotireva ca /
viśvāvāsaṃ viśvarūpaṃ viśvātmānamanīśvaram // VamPSm_11.16 //
sāṅkhyasiddhāntavedoktaṃ bahuśākhāsthirīkṛtam /
anādimadhyanidhanaṃ sadasacca sadeva tu // VamPSm_11.17 //
ekaṃ tvanekadhāpyekabhāvavedasamāśritam /
anākhyaṃ ṣaḍguṇākhyaṃ ca bahvākhyaṃ triguṇāśrayam // VamPSm_11.18 //
nānāśaktivibhāvajñaṃ nānāśaktivibhāvakam /
sukhāt sukhaṃ mahātsaukhyaṃ rūpaṃ tattvaguṇātmakam // VamPSm_11.19 //
evaṃ devi tvayā vyāptaṃ sakalaṃ niṣkalaṃ ca yat /
advaitāvasthitaṃ brahma yacca dvaite vyavasthitam // VamPSm_11.20 //
ye'rthā nityā ye vinaśyanti cānye ye'rthāḥ sthūlā ye tathā santi sūkṣmāḥ /
ye vā bhūmau ye 'ntarikṣenyato vā teṣāṃ devi tvatta evopalabdhiḥ // VamPSm_11.21 //
yadvā mūrtaṃ yadamūrtaṃ samastaṃ yadvā bhūteṣvekamekaṃ ca kiñcit /
yacca dvaite vyastabhūtaṃ ca lakṣyaṃ tatsaṃbaddhaṃ tvatsvarairvyañjanaiśca // VamPSm_11.22 //
evaṃ stutā tadā devī viṣṇorjihvā sarasvatī /
pratyuvāca mahātmānaṃ mārkaṇḍeya mahāsunim /
yatra tvaṃ neṣyase vipra tatra yāsyāmyatandritā // VamPSm_11.23 //
mārkaṇḍeya uvāca
ādyaṃ brahmasaraḥ puṇyaṃ tato rāmahvadaḥ smṛtaḥ /
kuruṇā ṛṣiṇā puṣṭaṃ kurukṣetraṃ tataḥ smṛtam /
tasya madhyena vai gāḍhaṃ puṇyā puṇyajalāvahā // VamPSm_11.24 //

iti śrīvāmanapurāṇe saromāhātmye ekādaśo 'dhyāyaḥ


_____________________________________________________________


lomaharṣaṇa uvāca /
ityuṣervacanaṃ śrutvā mārkaṇḍeyasya dhīmataḥ /
nadī pravāhasaṃyuktā kurukṣetraṃ viveśa ha // VamPSm_12.1 //
tatra sā rantukaṃ prāpya puṇyatoyā sarasvatī /
kurakṣetraṃ samāplāvya prayātā paścimāṃ diśam // VamPSm_12.2 //
tatra tīrthasahasrāṇi ṛṣibhiḥ sevitāni ca/ tānyahaṃ kīrtayiṣyāmi prasādāt parameṣṭhinaḥ // VamPSm_12.3 //
tīrthānāṃ smaraṇaṃ puṇyaṃ darśanaṃ pāpanāśanam /
snānaṃ muktikaraṃ proktamapi duṣṭṛtakarmaṇaḥ // VamPSm_12.4 //
ye smaranti ca tīrthāni devatāḥ prīṇayanti ca /
snānti ca śraddadhānāśca te yānti paramāṃ gatim // VamPSm_12.5 //
apavitraḥ pavitro vā sarvāvasthāṃ gato 'pi vā /
yaḥ smaret kurukṣetraṃ sa bāhyābhyantaraḥ śuciḥ // VamPSm_12.6 //
kurukṣatraṃ gamiṣyāmi kurukṣetre vasāmyaham /
ityevaṃ vācamutsṛjya sarvapāṣaiḥ pramucyate // VamPSm_12.7 //
brahmajñānaṃ gayāśrāddhaṃ gograhe maraṇaṃ tathā /
vāsaḥ puṃsāṃ kurukṣetre muktiruktā caturvidhā // VamPSm_12.8 //
sarasvatīdṛṣadvatyordevanadyoryadantaram /
taṃ devanirmitaṃ deśaṃ brahmavartaṃ pracakṣate // VamPSm_12.9 //
dūrastho 'pi kurukṣetre gacchāmi ca vasāmyaham /
evaṃ yaḥ satataṃ brūyāt so 'pi pāṣaiḥ pramucyate // VamPSm_12.10 //
tatra caiva saraḥsnāyī sarasvatyāstaṭe sthitaḥ /
tasya jñānaṃ brahmamayamutpatsyati na saṃśayaḥ // VamPSm_12.11 //
devatā ṛṣayaḥ siddhāḥ sevante kurujāṅgalam /
tasya saṃsevanānnityaṃ brahma cātmani paśyati // VamPSm_12.12 //
cañcalaṃ hi manuṣyatvaṃ prāpya ye mokṣakāṅkiṇaḥ /
sevanti niyatātmāno api duṣkṛtakāriṇaḥ // VamPSm_12.13 //
te vimuktāśca kaluṣairanekajanmasaṃbhavaiḥ /
paśyanti nirmalaṃ devaṃ hṛdayasthaṃ sanātanam // VamPSm_12.14 //
brahmavediḥ kurukṣetraṃ puṇyaṃ sānnihitaṃ saraḥ // VamPSm_12.15 //
grahanakṣatratārāṇāṃ kālena patanād bhayam /
kurukṣetre mṛtānāṃ ca patanaṃ naiva vidyate // VamPSm_12.16 //
yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ /
gandharvāpsaraso yakṣāḥ sevanti sthānakāṅkṣiṇaḥ // VamPSm_12.17 //
gatvā tu śraddhāyā yuktaḥ snātvā sthāṇumahāhvade /
manasā cintitaṃ kāmaṃ labhate nātra saṃśayaḥ // VamPSm_12.18 //
niyamaṃ ta tataḥ kṛtvā gatvā saraḥ pradakṣiṇam /
rantukaṃ ca samāsādya kṣamayitvā punaḥ punaḥ // VamPSm_12.19 //
sarasvatyāṃ naraḥ snātvā yakṣaṃ dṛṣṭvā praṇamya ca /
puṣpaṃ dhūpaṃ ca naivaidyaṃ datvā vācamudīrayet // VamPSm_12.20 //
tava prasādād yakṣendra vānāni saritaśca yāḥ /
bhramiṣyāmi ca tīrthāni avighneṃ kuru me sadā // VamPSm_12.21 //
iti śrīvāmanapurāṇe saromāhātmye dvādaśo 'dhyāyaḥ


_____________________________________________________________


ṛśaya ūcuḥ
vanāni sapta no brūhi nava nadyaśca yāḥ smṛtāḥ /
tīrthāni ca samagrāṇi tīrthasnānaphalaṃ tathā // VamPSm_13.1 //
yena yena vidhānena yasya tīrthasya yat phalam /
tat sarvaṃ vistateṇeha brūhi paurāṇikottama // VamPSm_13.2 //
lomaharṣaṇa uvāca/
śṛṇu sapta vanānīha kuruthetrasya madhyataḥ /
yeṣāṃ nāmāni puṇyāni sarvapāpaharāṇi ca // VamPSm_13.3 //
kāmyakaṃ ca vanaṃ puṇyaṃ tathāditivanaṃ mahat /
vyāsasya ca vanaṃ puṇyaṃ phalakīvanameva ca // VamPSm_13.4 //
tatra sūryavanasthānaṃ tathā madhuvanaṃ mahat /
puṇyaṃ śītavanaṃ nāma sarvakalmaṣanāśanam // VamPSm_13.5 //
vanānyetāni vai sapta nadīḥ śṛṇuta me dvijāḥ /
sarasvatī nadī puṇyā tathā vaitaraṇī nadī // VamPSm_13.6 //
āpagā ca mahāpuṇyā gaṅgā mandākinī nadī /
madhusrāvā vāsunadī kauśikī pāpanāśinī // VamPSm_13.7 //
dṛṣadvatī mahāpuṇyā tathā hiraṇvatī nadī /
varṣākālavahāḥ sarvā varjayitvā sarasvatīm // VamPSm_13.8 //
etāsāmudakaṃ puṇyaṃ prāvṛṭkāle prakīrtitam /
rajasvalatvametāsāṃ vidyate na kadācana /
tīrthasya ca prabhāveṇa puṇyā hyetāḥ saridvarāḥ // VamPSm_13.9 //
śṛṇvantu munayaḥ prītāstīrthasnānaphalaṃ sahat /
gamanaṃ smaraṇaṃ caiva sarvakalmaṣanāśanam // VamPSm_13.10 //
rantukaṃ ca naro dṛṣṭvā dvārapālaṃ mahābalam /
yakṣaṃ samabhivādyaiva tīrtayātrāṃ samācaret // VamPSm_13.11 //
tato gaccheta viprāndrā nāmnāditivanaṃ mahat /
adityā yatra gutrārthaṃ kṛtaṃ ghoraṃ mahattapaḥ // VamPSm_13.12 //
tatra snātvā ca dṛṣṭvā ca aditiṃ devamātaram /
putraṃ janayate śūraṃ sarvadoṣivivarjitam /
ādityaśatasaṃkāśaṃ vimānaṃ cādhirohati // VamPSm_13.13 //
tato gaccheta viprendrā viṣṇoḥ sthānamanuttamam /
savanaṃ nāma vikhyātaṃ yatra saṃnihito hariḥ // VamPSm_13.14 //
vimale ca naraḥ snātvā dṛṣṭvā ca vimaleśvaram /
nirmalaṃ svargamāyāti rudralokaṃ ca gacchati // VamPSm_13.15 //
hariṃ ca baladevaṃ ca ekatrāsasamanvitau /
dṛṣṭvā mokṣamavāpnoti kalikalmaṣasaṃbhavaiḥ // VamPSm_13.16 //
tataḥ pāriplavaṃ gacchet tīrthaṃ trailokyaviśrutam /
tatra snātvā ca dṛṣṭvā ca brahmāṇaṃ vedasaṃyutam // VamPSm_13.17 //
brahmavedaphalaṃ prāpya nirmalaṃ svargamāpnuyāt /
tatrāpi saṃgamaṃ prāpya kauśikyāṃ tīrthasaṃbhavam /
saṃgame ca naraḥ snātvā prāpnoti paramaṃ padam // VamPSm_13.18 //
dharaṇyāstīrthamāsādya sarvapāpavimocanam /
kṣāntiyukto naraḥ snātvā prāpnoti paramaṃ padam // VamPSm_13.19 //
dharaṇyāmaparādhāni kṛtāni puruṣeṇa vai /
sarvāṇi kṣamate tasya snātamātrasya dehinaḥ // VamPSm_13.20 //
tato dakṣāśramaṃ gatvā dṛṣṭvā dekṣeśvaraṃ śivam /
aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ // VamPSm_13.21 //
tataḥ śālūkinīṃ gatvā snātvā tīrthe dvijottamāḥ /
hariṃ hareṇa saṃyuktaṃ pūjya bhaktisamanvitaḥ /
prapnotyakṣimatāṃllokān sarvapāpavivarjitān // VamPSm_13.22 //
sarpirdadhi samāsādya nāgānāṃ tīrthamuttamam /
tatra snānaṃ naraḥ kṛtvā mukto nāgabhayād bhavet // VamPSm_13.23 //
tato gaccheta viprendrā dvārapālaṃ tu rantukam /
tatroṣya rajanīmekāṃ snātvā tīrthavare śubhe // VamPSm_13.24 //
dvitīyaṃ pūjayed yatra dvārapālaṃ prayatnataḥ /
brāhmaṇān bhojayitvā ca praṇipatya kṣamāpayet // VamPSm_13.25 //
tava prasādād yakṣendra mukto bhavati kilbiṣaiḥ /
siddhirmayābhilaṣitā tayā sārddhaṃ bhavāmyaham /
evaṃ prasādya yakṣendraṃ tataḥ pañcanadaṃ vrajet // VamPSm_13.26 //
pañcanadāśca rudreṇa kṛtā dānavabhīṣaṇāḥ /
tatra sarveṣu lokeṣu tīrthaṃ pañcanadaṃ smṛtam // VamPSm_13.27 //
koṭitīrthāni rudreṇa samāhṛtya yataḥ sthitam /
tena trailokyavikhyātaṃ koṭitīrthaṃ pracakṣate // VamPSm_13.28 //
tasmin tīrthe naraḥ snātvā dṛṣṭvā koṭīśvaraṃ haram /
pañcayajñānavāpnoti nityaṃ śraddhāsamanvitaḥ // VamPSm_13.29 //
tatraiva vāmano devaḥ sarvadevaiḥ pratiṣṭhitaḥ /
tatrāpi ca naraḥ snātvā hyagniṣṭomaphalaṃ labhet // VamPSm_13.30 //
aśvinostīrthamāsādya śraddhāvān yo jitendriyaḥ /
rūpasya bhāgī bhavati yaśasvī ca bhavennaraḥ // VamPSm_13.31 //
vārāhaṃ tīrthamākhyātaṃ viṣṇunā parikīrtitam /
tasmin snātvā śraddadhānaḥ prāpnoti paramaṃ padam // VamPSm_13.32 //
tato gaccheta viprendrāḥ somatīrthamanuttamam /
yatra somastapastaptvā vyādhimukto 'bhavat purā // VamPSm_13.33 //
tatra someśvare dṛṣṭvā snātvā tīrthavare śubhe /
rājasūyasya yajñasya phalaṃ prāpnoti mānavaḥ // VamPSm_13.34 //
vyādhibhiśca vinirmuktaḥ sarvadoṣavivarjitaḥ /
somalokamapāpnoti tatraiva ramate ciram // VamPSm_13.35 //
bhūteśvaraṃ ca tatraiva jvālāmāleśvaraṃ tathā /
tāvubhau liṅgāvabhyarcya na bhūyo janma cāpnuyāt // VamPSm_13.36 //
ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet /
kṛtaśocaṃ samāsādya tīrthasevī dvijottamaḥ // VamPSm_13.37 //
puṇḍarīkamavāpnoti kṛkaśauco bhavennaraḥ /
tato muñjavaṭaṃ nāma mahādevasya dhīmataḥ // VamPSm_13.38 //
upoṣya rajanīmekāṃ gāṇapatyamavāpnayāt /
tatraiva ca mahāgrāhī yakṣiṇī lokaviśrutā // VamPSm_13.39 //
snātvābigatvā tatraiva prasādya yakṣiṇīṃ tataḥ /
upavāsaṃ ca tatraiva mahāpātakanāśanam // VamPSm_13.40 //
kurukṣetrasya tad dvāraṃ viśrutaṃ puṇyavarddhūnam /
pradakṣiṇamupāvartya brāhmaṇān bhojayet tataḥ /
puṣkaraṃ ca tato gatvā abhyarcya pitṛdevatāḥ // VamPSm_13.41 //
jāmadagnyena rāmeṇa āhṛtaṃ tanmahātmanā /
kṛtakṛtyo bhaved rājā aśvamedhaṃ ca vindati // VamPSm_13.42 //
kanyādānaṃ ca yastatra kārtikyāṃ vai kariṣyati /
prasannā devatāstasya dāsyantyabhimataṃ pharam // VamPSm_13.43 //
kapalaśca mahāyakṣo dvārapālaḥ khayaṃ sthitaḥ /
vighnaṃ karoti pāpānāṃ durgati ca prayacchati // VamPSm_13.44 //
patnī tasya mahāyakṣī nāmnodūkhalamekhalā /
āhatya dundubhiṃ tatra bhramate nityameva hi // VamPSm_13.45 //
sā dadarśa striyaṃ caikāṃ saputrāṃ pāpadeśajām /
tāmuvāca tadā yakṣī āhatya niśi dundubhim // VamPSm_13.46 //
yugandhare dadhi prāśya uṣitvā cācyutasthale /
tadvad bhūtālaye snātvā saputrā vastumicchasi // VamPSm_13.47 //
divā mayā te kathitaṃ rātrau bhakṣyāmi niścitam /
etacchrutvā tu vacanaṃ praṇipatya ca yakṣiṇīm // VamPSm_13.48 //
uvāca dīnayā vācā prasādaṃ kuru bhāmini /
tataḥ sā yakṣiṇī tāṃ tu provāca kṛpayānvitā // VamPSm_13.49 //
yadā sūryasya grahaṇaṃ kālena bhavitā kvacit /
saṃnihatyāṃ tadā snātvā pūtā svargaṃ kamiṣyasi // VamPSm_13.50 //

iti śrīvāmanapurāṇe saromāhātmye trayodaso 'dhyāyaḥ






_____________________________________________________________


lomaharṣaṇa uvāca /
tato rāmahṛdaṃ gacchet tīrthasevī dvijottamaḥ /
yatra rāmeṇa vipreṇa tarasā dīptatejasā // VamPSm_14.1 //
kṣatramutsādya vīreṇa hradāḥ pañca niveśitāḥ /
pūrayitvā naravyāghra rudhireṇeti naḥ śrutam // VamPSm_14.2 //
pitarastarpitāstena tathaiva ca pitāmahāḥ /
tataste pitaraḥ prītā rāmamūcurdvijottamāḥ // VamPSm_14.3 //
rāma rāma mahābāho prītāḥ smastava bhārgava /
anayā pitṛbhaktyā ca vikrameṇa ca te vibho // VamPSm_14.4 //
varaṃ vṛṇīṣva bhadraṃ te kimicchasi mahāyaśaḥ /
evamuktastu pitṛbhī rāmaḥ prabhavatāḥ paraḥ // VamPSm_14.5 //
abravīt prāñjalirvākyaṃ sa pitṛn gagane sthitān /
bhavanto yadi me prītā yadya nugrāhyatā mayi // VamPSm_14.6 //
pitṛprasādādiccheyaṃ tapasāpyāyanaṃ punaḥ /
yacca poṣābhibhūtena kṣatramutsāditaṃ mayā // VamPSm_14.7 //
tataśca pāpānmucyeyaṃ yuṣmākaṃ tejasā hyaham /
hradāścaite tīrthabhūtā bhaveyurbhuvi viśrutāḥ // VamPSm_14.8 //
evamuktāḥ śubhaṃ vākyaṃ rāmasya pitarastadā /
pratyūcuḥ paramaprītā rāmaṃ harṣapuraskṛtāḥ // VamPSm_14.9 //
tapaste varddhūtāṃ putra pitṛbhaktyā viśeṣataḥ /
yacca roṣābhibhūtena kṣatramutsāditaṃ tvayā // VamPSm_14.10 //
tataśca pāpānmuktastvaṃ pātitāste kvakarmabhiḥ /
hradāśca tava tīrthatvaṃ gamīṣyanti na saṃśayaḥ // VamPSm_14.11 //
hradeṣveteṣu ye snātvā svān pitṝṃstarpayanti ca /
tebhyo dāsyanti pitaro yathābhilaṣitaṃ varam // VamPSm_14.12 //
īpsitān mānasān kāmān svargavāsaṃ ca śāśvatam /
evaṃ dattvā varān viprā rāmasya pitarastadā // VamPSm_14.13 //
āmantrya bhārgavaṃ prītāstatraivāntarhitāstadā /
evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanaḥ // VamPSm_14.14 //
snātvā hradeṣu rāmasya brahmacārī śucivrataḥ /
rāmamabhyarcya śraddhāvān vinded bahu suvarṇakam // VamPSm_14.15 //
vaṃśamūlaṃ samāsādya tīrthasevī susaṃyataḥ /
svavaṃśasiddhaye viprāḥ snātvā vai vaṃśamūlake // VamPSm_14.16 //
kāyaśodhanamāsādya tīrthaṃ trailokyaviśrutam /
śarīrasuddhimāpnoti snātastasmin na saṃśayaḥ // VamPSm_14.17 //
suddhadehaśca taṃ yāti yasmānnāvartate punaḥ /
tāvad bhramanti tīrtheṣu siddhāstīrthaparāyaṇāḥ /
yāvanna prāpnuvantīha tīrthaṃ tatkāyaśodhanam // VamPSm_14.18 //
tasmistīrthe ca saṃplāvya kāyaṃ saṃyatamānasaḥ /
paraṃ padamavāpnoti yasmānnāvartate punaḥ /
14.19 tato gaccheta viprendrāstīrthaṃ trailokyaviśrutam /
lokā yatroddhatāḥ sarve viṣṇunā prabhaviṣṇunā // VamPSm_14.20 //
lokoddhāraṃ sāmāsādya tīrthasmaraṇatatparaḥ /
snātvātīrthavare tasmin lokān paśyati śāśvatān // VamPSm_14.21 //
yatra viṣṇuḥ sthito nityaṃ śivo devaḥ sanātanaḥ /
tau devau praṇipātena prasādya muktimāpnuyāt // VamPSm_14.22 //
śrītīrthaṃ tu tato gacchet śālagrāmamanuttamam /
tatra snātasya sānnidhyaṃ sadā devī prayacchati // VamPSm_14.23 //
kapilāhradamāsādya tīrthaṃ trailokyaviśrutam /
tatra snātvār'cayitvā ca daivatāni pitṛstathā // VamPSm_14.24 //
kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ /
tatra sthitaṃ mahādevaṃ kāpilaṃ vapurāsthitam // VamPSm_14.25 //
dṛṣṭvā muktimavāpnoti ṛṣibhiḥ pūjitaṃ śivam /
sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ // VamPSm_14.26 //
arcayitvā pitṛn devānupavāsaparāyaṇaḥ /
agniṣṭomamavāpnoti sūryalokaṃ ca gacchati // VamPSm_14.27 //
sahasrakiraṇaṃ devaṃ bhānuṃ trailokyaviśrutam /
dṛṣṭvā muktimavāpnoti naro jñānasamanvitaḥ // VamPSm_14.28 //
bhavānīvanāmāsādya tīrthasevī yathākramam /
tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet // VamPSm_14.29 //
pitāmahasya pibato hyamṛtaṃ pūrvameva hi /
udgārāt surabhirjātā sā ca pātālamāśritā // VamPSm_14.30 //
tasyāḥ surabhayo jātāḥ tanayā lokamātaraḥ /
tābhistatsakalaṃ vyāptaṃ pātālaṃ sunirantaram // VamPSm_14.31 //
pitāmahasya yajato dakṣiṇārthamupāhṛtāḥ /
āhutā brahmaṇā tāśca vibhrāntā vivareṇa hi // VamPSm_14.32 //
tasmin vivaradvāre tu sthito gaṇapatiḥ svayam /
yaṃ dṛṣṭvā sakalān kāmān prāpnotisaṃyatendriyaḥ // VamPSm_14.33 //
saṃginīṃ tu samāsādya tīrthaṃ muktisamāśrayam /
devyāstīrthe naraḥ snātvā labhate rūpamuttamam // VamPSm_14.34 //
anantāṃ śriyamāpnoti putrapautrasamanvitaḥ /
bhogāṃśca vipulān bhuktvā prāpnoti paramaṃ padam // VamPSm_14.35 //
brahmāvarte naraḥ snātvā brahmajñānasamanvitaḥ /
bhavate nātra sandehaḥ prāṇān muñcati svecchayā // VamPSm_14.36 //
tato gaccheta viprendrā dvārapālaṃ tu rantukam /
tasya tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanaḥ // VamPSm_14.37 //
tatra snātvā mahāprājña upavāsaparāyaṇaḥ /
yakṣasya ca prasādena labhate kāmikaṃ phalam // VamPSm_14.38 //
tato gaccheta viprendrā brahmavartaṃ munistutam /
brahmāvarte naraḥ snātvā brahma cāpnoti niścitam // VamPSm_14.39 //
tato gaccheta viprendrāḥ sutīrthakamanuttamam /
tatra saṃnihitā nityaṃ pitaro daivataiḥ saha // VamPSm_14.40 //
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
aśvamedhamavāpnoti pitṛn prīṇāti śāśvatān // VamPSm_14.41 //
tato 'mbuvanaṃ dharmajña samāsādya yathākramam /
kāmeśvarasya tīrthaṃ tu snātvā śraddhāsamanvitaḥ // VamPSm_14.42 //
sarvavyādhivinirmukto brahmavāptirbhaved dhruvam /
mātṛtīrthaṃ ca tatraiva yatra snātasya bhaktitaḥ // VamPSm_14.43 //
prajā vivarddhate nityamanantāṃ cāpnubhācchriyam /
tataḥ śītavanaṃ gacchenniyato niyatāśanaḥ // VamPSm_14.44 //
tīrthaṃ tatra mahāviprā mahadanyatra durlabham /
punāti darśanādeva daṇḍakaṃ ca dvijottamāḥ // VamPSm_14.45 //
keśānabhyukṣya vai tasmin pūto bhavati pāpataḥ /
tatra tīrthavaraṃ cānyat svānulomāyanaṃ mahat // VamPSm_14.46 //
tatra viprā mahāprājñā vidvāṃsastīrthatatparāḥ /
svanulomāyane tīrthe viprāstrailokyaviśrute // VamPSm_14.47 //
prāṇāyāmairniharanti svalomāni dvijottamāḥ /
pūtātmānaśca te viprāḥ prayānti paramāṃ gatim // VamPSm_14.48 //
daśāśvamedhikaṃ caiva tatra tīrthaṃ suviśrutam /
tatra snātvā bhaktiyuktastadeva labhate phalam // VamPSm_14.49 //
tato gaccheta śraddhāvān mānuṣaṃ lokaviśrutam /
darśanāt tasya tīrthasya mukto bhavati kilbiṣaiḥ // VamPSm_14.50 //
purā kṛṣṇamṛgāstatra vyādhena śarapīḍitāḥ /
vigāhya tasmin sarasi mānuṣatvamupāgatāḥ // VamPSm_14.51 //
tato vyādhāśca te sarve tānapṛcchan dvijottamān /
mṛgā anena vai yātā asmābhiḥ śarapīḍitāḥ // VamPSm_14.52 //
nimagnāste saraḥ prāpya kva te yātā dvijottamāḥ /
te 'bruvaṃstatra vai pṛṣṭā vayaṃ te ca dvijottamāḥ // VamPSm_14.53 //
asya tīrthasya māhātmyān mānuṣatvamupāgatāḥ /
tasmād yūyaṃ śraddadhānāḥ snātvā tīrthe vimatsarāḥ // VamPSm_14.54 //
sarvapāpavinirmuktā bhaviṣyatha na saṃśayaḥ /
tataḥ snātāśca te sarve śuddhadehā divaṃ gatāḥ // VamPSm_14.55 //
etat tīrthasya māhātmyaṃ mānuṣasya dvijottamāḥ /
ye śṛṇvanti śraddadhānāste 'pi yānti parāṃ gatim // VamPSm_14.56 //

iti śrīvāmanapurāṇe saromāhātmye caturdaśo 'dhyāyaḥ


_____________________________________________________________


lomaharṣaṇa uvāca /
mānuṣasya tu pūrveṇa krośamātre dvijottamāḥ /
āpagā nāma vikhyātā nadī dvijaniṣevitā // VamPSm_15.1 //
śyāmākaṃ payasā siddhamājyena ca pariplutam /
ye prayacchanti viprebhyasteṣāṃ pāpaṃ na vidyate // VamPSm_15.2 //
ye tu śrāddhaṃ kariṣyanti prāpya tāmāpagāṃ nadīm /
te sarvakāmasaṃyuktā bhaviṣyanti na saṃśayaḥ // VamPSm_15.3 //
śaṃsanti sarve pitaraḥ smaranti ca pitāmahāḥ /
asmākaṃ ca kule putraḥ pautro vāpi bhaviṣyati // VamPSm_15.4 //
ya āpagāṃ nadīṃ gatvā tilaiḥ saṃtarpayiṣyati /
tena tṛptā bhaviṣyāmo yāvatkalpaśataṃ gatam // VamPSm_15.5 //
nabhasye māsi samprāpte kṛṣṇapakṣe viśeṣataḥ /
caturdaśyāṃ tu madhyāhne piṇḍado muktimāpnuyāt // VamPSm_15.6 //
tato gaccheta viprendrā brahmaṇaḥ sthanamuttamam /
brahmodumbaramityevaṃ sarvalokeṣu piśrutam // VamPSm_15.7 //
tatra brahmarṣikuṇḍeṣu snātasya dvijasattamāḥ /
saptarṣiṇāṃ prasādena saptasomaphalaṃ bhavet // VamPSm_15.8 //
bharadvājo gautamaśca jamadagniśca kaśyapaḥ /
viśvāmitro vasiṣṭhaśca atriśca bhagavānṛpiḥ // VamPSm_15.9 //
etaiḥ sametya tatkuṇḍaṃ kalpitaṃ bhuvi durlabham /
brahmaṇā sevitaṃ yasmād brahmodumbaramucyate // VamPSm_15.10 //
tasmiṃstīrthavare snāto brahmaṇo 'vyaktajanmanaḥ /
brahmalokamavāpnoti nātra kāryā vicāraṇā // VamPSm_15.11 //
devān pitṝn samuddiśya yo vipraṃ bhojayiṣyati /
pitarastasya sukhitā dāsyanti bhuvi durlabham // VamPSm_15.12 //
saptarṣīśca samuddaśya pṛtham snānaṃ samācaret /
ṛṣīṇāṃ ca prasādena saptalokādhipo bhavet // VamPSm_15.13 //
kapisthaleti vikhyātaṃ sarvapātakanāśanam /
yasmin sthitaḥ khayaṃ devo vṛddhakedārasaṃjñitaḥ // VamPSm_15.14 //
tatra snātvār'cayitvā ca rudraṃ diṇḍisamanvitam /
antardhānamavāpnoti śivaloke sa modate // VamPSm_15.15 //
yastatra tarpaṇaṃ kṛtvā pibate culakatrayam /
diṇḍidevaṃ namaskṛtya kedārasya phalaṃ labhet // VamPSm_15.16 //
yastatra kurute śrāddhaṃ śivamuddiśya mānavaḥ /
caitrasuklacaturdaśyāṃ prāpnoti paramaṃpadam // VamPSm_15.17 //
kalasyāṃ tu tato gacched yatra devī svayaṃ sthitā /
durgā kātyāyanī bhadrā nidrā māyā sanātanī // VamPSm_15.18 //
kalasyāṃ ca naraḥ snātvā dṛṣṭvā durgā taṭe sthitām /
saṃsāragahanaṃ durgaṃnistarennātra saṃśayaḥ // VamPSm_15.19 //
tato gaccheta sarakaṃ trailokyasyāpi durlabham /
kṛṣṇapakṣe caturdaśyāṃ dṛṣṭvā devaṃ maheśvaram // VamPSm_15.20 //
labhate sarvakāmāṃśca śivalokaṃ sa gacchati /
tisrāḥ koṭyastu tīrthānāṃ sarake dvijasattamāḥ // VamPSm_15.21 //
rudrakoṭistathā kūpe saromadhye vyavasthitā /
tasmin sare ca yaḥ snātvā rudrakoṭiṃ smarennaraḥ // VamPSm_15.22 //
pūjitā rudrakoṭiśca bhaviṣyati na saṃśayaḥ /
rudrāṇāṃ ca prasādena sarvadoṣavivarjitaḥ // VamPSm_15.23 //
aindrajñānena saṃyuktaḥ paraṃ padamavāpnuyāt /
iḍāspadaṃ ca tatraiva tīrthaṃ pāpabhayāpaham // VamPSm_15.24 //
asmin muktimavāpnoti darśanādeva mānavaḥ /
tatra snātvār'thayitvā ca pitṛdevagaṇānapi // VamPSm_15.25 //
na durgatimavāpnoti manasā cintitaṃ labhet /
kedāraṃ ca mahātīrthaṃ sarvakalmaṣanāśanam // VamPSm_15.26 //
tatra snātvā tu puruṣaḥ sarvadānaphalaṃ labhet /
kiṃrūpaṃ ca mahātīrthaṃ tatraiva bhuvi durlabham // VamPSm_15.27 //
sarakasya tu pūrveṇa tīrthaṃ trailokyaviśrutam /
anyajanma suvikhyātaṃ sarvapāpapraṇāśanam // VamPSm_15.28 //
nārasiṃhaṃ vapuḥ kṛtvā hatvā dānavamūrjitam /
tiryagyonau sthito viṣṇuḥ siṃheṣu ratimāpnuvan // VamPSm_15.29 //
tato devāḥ sagandharvā ārāghya varadaṃ śivam /
ūcuḥ praṇatasarvāṅgā viṣṇudehasya lambhane // VamPSm_15.30 //
tato devo mahātmāsau śārabhaṃ rūpamāsthitaḥ /
yuddhaṃ ca kārayāmāsa divyaṃ varṣasahasrakam /
yudhyamānau tu tau devau patitau saramadhyataḥ // VamPSm_15.31 //
tasmin sarastaṭe vipro devarṣirnāradaḥ sthitaḥ /
aśvatthavṛkṣamāśritya dhyānasthastau dadarśa ha // VamPSm_15.32 //
viṣṇuścaturbhujo jajñe liṅgākāraḥ śivaḥ sthitaḥ /
tau dṛṣṭvā tatra puruṣau tuṣṭāva bhaktibhāvitaḥ // VamPSm_15.33 //
namaḥ śivāya devāya viṣṇave prabhaviṣṇave /
haraye ca umābhartre sthitikālabhṛte namaḥ // VamPSm_15.34 //
harāya vahurūpāya viśvarūpāya viṣṇave /
tryambakāya susuddhāya kuṣṇāya jñānahetave // VamPSm_15.35 //
dhanyo 'haṃ sukṛtī nityaṃ yad dṛṣṭo puruṣottamau /
mamāśramamidaṃ puṇyaṃ yuvābhyāṃ vimalīkṛtam /
adyaprabhṛti trailokye anyajanmeti viśrutam // VamPSm_15.36 //
ya ihāgatya snātvā ca pitṝn saṃtarpayiṣyati /
tasya śraddhānvitasyeha jñānamaindraṃ bhaviṣyati // VamPSm_15.37 //
aśvatthasya tu yanmūlaṃ sadā tatra vasāmyaham /
aśvatthavandanaṃ kṛtvā yamaṃ raudraṃ na paśyati // VamPSm_15.38 //
tato gaccheta viprendrā nāgasya hradamuttamam /
pauṇḍarīke naraḥ snātvā puṇḍarīkaphalaṃ labhet // VamPSm_15.39 //
daśamyāṃ śuklapakṣasya caitrasya tu viśeṣataḥ /
snānaṃ japaṃ tathā śrāddhaṃ muktimārgapradāyakam // VamPSm_15.40 //
tatastriviṣṭavaṃ gacchet tīrthaṃ devanaṣevitam /
tatra vaitaraṇī puṇyā nadī pāpapramocanī // VamPSm_15.41 //
tatra snātvār'cayitvā ca śūlapāṇiṃ vṛṣadhvajam /
sarvapāpaviśuddhātmā gacchatyeva parāṃ gatim // VamPSm_15.42 //
tato gaccheta viprendrā rasāvartamanuttamam /
tatra snātvā bhaktiyuktaḥ siddhimāpnotyanuttamām // VamPSm_15.43 //
caitra śuklacaturdaśyāṃ tīrthe snātvā hyalepake /
pūjayitvā śivaṃ tatra pāpalepo na vidyate // VamPSm_15.44 //
tato gacchena viprandrāḥ phalakīvanamuttamam /
yatra devāḥ sagandharvāḥ sādhyāśca ṛṣayaḥ sthitāḥ /
tapaścaranti vipulaṃ divyaṃ varṣasahasrakam // VamPSm_15.45 //
dṛṣadvatyāṃ naraḥ snātvā tarpayitvā ca devatāḥ /
agniṣṭomātirātrābhyāṃ phalaṃ vindati māvanaḥ // VamPSm_15.46 //
somakṣaye ca saṃprāpte somasya ca dine tathā /
yaḥ śrāddhaṃ kurute martyastasya puṇyaphalaṃ śṛṇu // VamPSm_15.47 //
gayāyāṃ ca yatā śrāddha pitṛn prīṇāti nityaśaḥ /
tathā śrāddhaṃ ca kartavyaṃ phalakīvanamāśritaiḥ // VamPSm_15.48 //
manasā smarate yastu phalakīvanamuttamam /
tasyāpi pitarastṛptiṃ prayāsyanti na saṃśayaḥ // VamPSm_15.49 //
tatrāpi tīrthaṃ sumahat sarvadevairalaṅkṛtam /
tasmin snātastu puruṣo gosahasraphalaṃ labhet // VamPSm_15.50 //
pāṇikhāte naraḥ snātvā pitṛn saṃtarpya mānavaḥ /
avāpnuyād rājasūyaṃ sāṃkhyaṃ yogaṃ ca vindati // VamPSm_15.51 //
tato gaccheta sumahat tīrthaṃ miśrakamuttamam /
tatra tīrthāni muninā miśritāni mahātmanā // VamPSm_15.52 //
vyāsena muniśārdulā dadhīcyarthaṃ mahātmanā /
sarvatīrtheṣu sa snāti miśrake snāti yo naraḥ // VamPSm_15.53 //
tato vyāsavanaṃ gacchenniyato niyatāśanaḥ /
manojave naraḥ snātvā miśrake snāti yo naraḥ // VamPSm_15.54 //
manasā cintitaṃ sarvaṃ sidhyate nātra saṃśayaḥ /
gatvā madhuvaṭīṃ caiva devyāstīrthaṃ naraḥ śuciḥ // VamPSm_15.55 //
tatra snātvār'cayed devān pitṝṃśca prayato naraḥ /
sa devyā samanujñāto yathā siddhiṃ labhennaraḥ // VamPSm_15.56 //
kauśikyāḥ saṃgame yastu dṛṣadvatyāṃ narottamaḥ /
snāyīta nayatāhāraḥ sarvapāpaiḥ pramucyate // VamPSm_15.57 //
tato vyāsasthalī nāma yatra vyāsena dhīmatā /
putraśokābhibhūtena dehatyāgāya niścayaḥ // VamPSm_15.58 //
kṛto devaiśca viprendrāḥ punarutthāpitastadā /
abhigamya sthalīṃ tasya putraśokaṃ na vindati // VamPSm_15.59 //
gindattaṃ kūpamāsādya tilaprasthaṃ pradāya ca /
gaccheta paramāṃ siddhiṃ ṛṇairmuktimavāpnuyāt // VamPSm_15.60 //
yahnaṃ ca sudinaṃ caiva dve tīrthe bhuvi durlabhe /
tayoḥ snātvā viśuddhātmā sūryalokamapāpnuyāt // VamPSm_15.61 //
kṛtajapyaṃ tato gacchet triṣu lokeṣu viśrutam /
tatrābhiṣekaṃ kuvīnta gaṅgāyāṃ prayataḥ sthitaḥ // VamPSm_15.62 //
arcayitvā mahādevamaśvamedhaphalaṃ labhet /
koṭitīrthaṃ ca tatraiva dṛṣṭvā koṭīśvaraṃ prabhum // VamPSm_15.63 //
tatra svnātvā śraddadhānaḥ koṭiyajñaphalaṃ labhet /
tato vāmanakaṃ gacchet triṣu lokeṣu viśrutam // VamPSm_15.64 //
yatra vāmanarūpeṇa viṣṇunā prabhaviṣṇunā /
balerapahṛtaṃ rājyamindrāya pratipāditam // VamPSm_15.65 //
tatra viṣṇupadesnātvā arcayitvā ca vāmanam /
sarvapāpaviśuddhātmā viṣṇulokamavāpnuyāt // VamPSm_15.66 //
jyeṣṭhāśramaṃ ca tatraiva sarvapātakanāśanam /
taṃ tu dṛṣṭvā naro muktiṃ saṃprayāti na saṃśayaḥ // VamPSm_15.67 //
jyeṣṭhe māsi site pakṣe ekādaśyāmupoṣitaḥ /
dvādaśyāṃ ca naraḥ snātvā jyeṣṭhatvaṃ labhate nṛpu // VamPSm_15.68 //
tatra pratiṣṭhitā viprā viṣṇunā prabhaviṣṇunā /
dīkṣāpratiṣṭhāsaṃyuktā viṣṇuprīṇanatatparāḥ // VamPSm_15.69 //
tebhyo dattāni śrāddhāni dānāni vividhāni ca /
akṣayāṇi bhaviṣyanti yāvanmanvantarasthitiḥ // VamPSm_15.70 //
tatraiva koṭitīrthaṃ ca triṣu lokeṣu viśrutam /
tasmistīrthe naraḥ snātvā koṭiyajñaphalaṃ labhet // VamPSm_15.71 //
koṭīśvaraṃ naro dṛṣṭvā tasmitīrthe maheśvaram /
mahādevaprasādena gāṇapatyamavāpnuyāt // VamPSm_15.72 //
tatraiva sumahat tīrthaṃ sūryasya ca mahātmanaḥ /
tasmin snātvā bhaktibhuktaḥ sūryaloke mahīyate // VamPSm_15.73 //
tato gaccheta vipraindrāstīrthaṃ kalmaṣanāśanam /
kulottāraṇanāmānaṃ viṣṇunā kalpitaṃ purā // VamPSm_15.74 //
varṇānāmāśramāṇāṃ ca tāraṇāya sunirmalam /
brahmacaryātparaṃ mokṣaṃ ya icchinti sunirmalam /
te 'pi tattīrthamāsādya paśyanti paramaṃ padam // VamPSm_15.75 //
brahmacārī gṛhasthaśca vānaprastho yatistathā /
kulāni tārayet snātaḥ sapta sapta ca sapta ca // VamPSm_15.76 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ sūdrā ye tatparāyaṇāḥ /
snātā bhaktiyutāḥ sarve paśyanti paramaṃ padam // VamPSm_15.77 //
dūrastho 'pi smared yastu kurukṣetraṃ savāmanam /
so 'pi muktimavāpnoti kiṃ punarnnivasannaraḥ // VamPSm_15.78 //
iti śrīvāmanapurāṇe saromāhātmne pañcadaśo 'dhyāyaḥ


_____________________________________________________________


lomaharṣaṇa uvāca /
pavanasya hrade snātvā dṛṣṭvā devaṃ maheśvaram /
vimuktaḥ kaluṣaiḥ sarvaiḥ śaivaṃ padamavāpnuyāt // VamPSm_16.1 //
putraśokena pavano yasmillīno babhūva ha /
tataḥ sabrahmakairdevaiḥ prasādya prakaṭīkṛtaḥ // VamPSm_16.2 //
ato gaccheta amṛtaṃ sthānaṃ tacchūlapāṇinaḥ /
yatra devaiḥ sagandharvaiḥ hanumān prakaṭīkṛtaḥ // VamPSm_16.3 //
tatra tīrthe naraḥ snātvā amṛtatvamavāpnuyāt /
kulottāraṇamāsādya tīrthasevī dvijottamaḥ // VamPSm_16.4 //
kulāni tārayet sarvān mātāmahapitāmahān /
śālihotrasya rājarṣestīrthaṃ trailokyaviśrutam // VamPSm_16.5 //
tatra snātvā vimuktastu kaluṣairdaihasaṃbhavaiḥ /
śrīkuñjaṃ tu sarasvatyāṃ tīrthaṃ trailokyaviśrutam // VamPSm_16.6 //
tatra snātvā naro bhaktyā agniṣṭomaphalaṃ labhet /
tato naimiṣakuñjaṃ tu samāsādya naraḥ śuciḥ // VamPSm_16.7 //
naimiṣasya ca snānena yat puṇyaṃ tat samāpnuyāt /
tatra tīrthaṃ mahākhyātaṃ vedavatyā niṣevitam // VamPSm_16.8 //
rāvaṇena gṛhītāyāḥ keśeṣu dvijasattamāḥ /
tadvadhāya ca sā prāṇān mumuce śokakarśitā // VamPSm_16.9 //
tato jātā gṛhe rājño najakasya mahātmanaḥ /
sītā nāmeti vikhyātā rāmapatnī pativratā // VamPSm_16.10 //
sā hṛtā rāvaṇeneha vināśāyātmanaḥ svayam /
rāmeṇa rāvaṇaṃ hatvā abhiṣicya vibhiṣaṇam // VamPSm_16.11 //
samānītā gṛhaṃ sītā kīrtirātmavatā yathā /
tasyāstīrthe naraḥ snātvā kanyāyajñaphalaṃ labhet // VamPSm_16.12 //
vimuktaḥ kaluṣaiḥ sarvaiḥ prāpnoti paramaṃ padam /
tato gaccheta sumahad brahmaṇaḥ sthānamuttamama // VamPSm_16.13 //
yatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ /
brāhmaṇaśca viśuddhatmā paraṃ padamavāpnuyāt // VamPSm_16.14 //
tato gaccheta somasya tīrthaṃ trailokyadurlabham /
yatra somastapastaptvā dvijarājyamavāpnuyāt // VamPSm_16.15 //
tatra snātvār'cayitvā ca svapitṝn daivatāni ca /
nirmalaḥ svargamāyāti kārtikyāṃ candramā yathā / /
16.16 saptasārasvataṃ tīrthaṃ trailokyasyāpi durlabham /
yatra sapta sarasvatya ekībhūtā vahanti ca // VamPSm_16.17 //
suprabhā kāñcanākṣī ca viśālā mānasahradā /
sarasvatyoghanāmā ca suveṇurvimalodakā // VamPSm_16.18 //
pitāmahasya yajataḥ puṣkareṣu sthitasya ha /
abruvan ṛṣayaḥ sarve nāyaṃ yajño mahāphalaḥ // VamPSm_16.19 //
na dṛśyate saricchreṣṭhā yasmādiha sarasvatī /
tachrutvā bhagavān prītaḥ sasmārātha sarasvatīm // VamPSm_16.20 //
pitāmahena yajatā āhūtā puṣkareṣu vai /
suprabhā nāma sā devī tatra khyātā sarasvatī // VamPSm_16.21 //
tāṃ dṛṣṭvā munayaḥ prītā vegayuktāṃ sarasvatīm /
pitāmahaṃ mānayantīṃ te tu tāṃ bahu menire // VamPSm_16.22 //
evameṣā saricchreṣṭhā puṣkarasthā sarasvatī /
samānītā surukṣetre maṅkaṇena mahātmanā // VamPSm_16.23 //
naimiṣe munayaḥ sthitvā śaunakādyāstapodhanāḥ /
te pṛcchanti mahātmānaṃ paurāṇaṃ lomaharṣaṇam // VamPSm_16.24 //
kathaṃ yajñaphalo 'smākaṃ vartatāṃ satpathe bhavet /
tato 'brevīnmahābhāgāḥ praṇamya śirasā ṛtīn // VamPSm_16.25 //
sarasvatī sthitā yatra tatra yajñaphalaṃ mahat /
etacchrutvā tu manuyo nānāsvādhyāyavedinaḥ // VamPSm_16.26 //
samāgamya tataḥ sarve sasmaruste sarasvatīm /
sā tu dhyātā tatastatra ṛṣibhiḥ satrayājibhiḥ // VamPSm_16.27 //
samāgatā plāvanārthaṃ yajñe teṣāṃ mahātmanām /
naimiṣe kāñcanākṣī tu smṛtā maṅkaṇakena sā // VamPSm_16.28 //
samāgatā kurukṣetraṃ puṇyatoya sarasvatī /
gayasya yajamānasya gayeṣveva mahākratum // VamPSm_16.29 //
āhūtā ca saricchreṣṭhā gayayajñe sarasvatī /
viśālāṃ nāma tāṃ prāhurṛṣayaḥ saṃśitavratāḥ // VamPSm_16.30 //
sarit sā hi samāhūtā maṅkaṇena mahātmanā /
kurukṣetraṃ samāyātā praviṣṭā ca mahānadī // VamPSm_16.31 //
uttare kośalābhāge puṇye devarṣisevite /
uddālakena muninā tatra dhyātā sarasvatī // VamPSm_16.32 //
ājagāma saricchreṣṭhā taṃ deśaṃ munikāraṇāt /
pūjyamānā munigaṇairvalkalājinasaṃvṛtaiḥ // VamPSm_16.33 //
manohareti vikhyātā sarvapāpakṣayāvahā /
āhūtā sā kurukṣetre maṅkaṇena mahātmanā /
ṛṣeḥ saṃmānanārthāya praviṣṭā tīrthamuttamam // VamPSm_16.34 //
suveṇuriti vikhyātā kedāre yā sarasvatī /
sarvapāpākṣayā jñeyā ṛṣisiddhiniṣevitā // VamPSm_16.35 //
sāpi teneha muninā ārādhya parameśvaram /
ṛṣīṇāmupakārārthaṃ kurukṣetraṃ praveśitā // VamPSm_16.36 //
dakṣeṇa yajatā sāpi gaṅgādvāre sarasvatī /
vimalodā bhagavatī dakṣeṇa prakaṭīkṛtā // VamPSm_16.37 //
samāhūtā yayau tatra maṅkaṇena mahātmanā /
kurukṣetre tu kuruṇā yajitā ca sarasvatī // VamPSm_16.38 //
saromadhye samānītā mārkaṇḍeyena dhīmatā /
abhiṣṭūya mahābhāgāṃ puṇyatoyāṃ sarasvatīm // VamPSm_16.39 //
yatra maṅkaṇakaḥ siddhaḥ saptasārasvate sthitaḥ /
nṛtyamānaśca devena śaṅkareṇa nivāritaḥ // VamPSm_16.40 //
iti kṣīvāmanurāṇe saromāhātmye ṣoḍaśo 'dhyāyaḥ


_____________________________________________________________


ṛṣaya ūcuḥ /
kathaṃ maṅkaṇakaḥ siddhaḥ kasmājjāto mahānṛṣiḥ /
nṛtyamānastu devena kimarthaṃ sa nivāritaḥ // VamPSm_17.1 //
lomaharṣaṇa uvāca
kaśyapasya suto jajñe mānaso maṅkaṇomuniḥ /
snānaṃ kartuṃ vyavasito gṛhītvā valkalaṃ dvijaḥ // VamPSm_17.2 //
tatra gatā hyapsaraso rambhādyāḥ priyadarśanāḥ /
snāyanti rucirāḥ snigdhāstena sārdhamaninditāḥ // VamPSm_17.3 //
tato munestadā kṣobhādretaḥ skannaṃ yadambhasi /
tadretaḥ sa tu jagrāha kalaśe vai mahātapāḥ // VamPSm_17.4 //
saptadhā pravibhāgaṃ tu kalaśasthaṃ jagāma ha /
tatrarṣayaḥ spata jātā viduryān marutāṃ gaṇān /
17.5 vāyuvego vāyubalo vāyuhā vāyumaṇḍalaḥ /
vāyujvalo vāyureto vāyucakraśca vīryavān // VamPSm_17.6 //
ete hyapatyāstasyarṣerdhārayanti carācaram /
purā maṅkaṇakaḥ siddhaḥ kuśāgreṇeti me śrutam // VamPSm_17.7 //
kṣataḥ kila kare viprāstasya śākaraso 'sravat /
sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭaḥ pranuttavān // VamPSm_17.8 //
tataḥ sarvaṃ pranṛttaṃ ca sathāvaraṃ jaṅmaṃ ca yat /
pranuttaṃ ca jagad dṛṣṭvā tejasā tasya mohitam // VamPSm_17.9 //
brahmādibhiḥ suraistatra ṛṣibhiśca tapodhanaiḥ /
vijñapto vai mahādevo munerarthe dvijottamāḥ // VamPSm_17.10 //
nāya nṛtyed yathā deva tathā tvaṃ kartumarhasi /
tato devo muniṃ dṛṣṭvā harṣāviṣṭamatīva hi // VamPSm_17.11 //
suraṇāṃ hitakāmārthaṃ mahādevo 'bhyabhāṣata /
harṣasthānaṃ kimarthaṃ ca tavedaṃ munisattama /
tapasvino dharmapathe sthitasya dvijasattama // VamPSm_17.12 //
kiṃ na paśyasi me brahman karācchākarasaṃ srutam /
yaṃ dṛṣṭvāhaṃ pranutto vai harṣeṇa mahatānvitaḥ // VamPSm_17.13 //
taṃ prahasyābravīd devo muniṃ rāgema mohitam /
ahaṃ na vismayaṃ vipra gacchāmīha prapaśyatām // VamPSm_17.14 //
evamuktvā muniśreṣṭhaṃ devadevo mahādyutiḥ /
aṅgulyagreṇa viprendrāḥ svāṅguṣṭhaṃ tāḍayad bhavaḥ // VamPSm_17.15 //
tato bhasma kṣatāt tasmānnirgataṃ himasannibham /
tad dṛṣṭvā vrīḍitovipraḥ pādayoḥ patito 'bravīt // VamPSm_17.16 //
nānyaṃ devādahaṃ manye śūlapāṇermahātmanaḥ /
carācarasya jagato varastvamasi śūladhṛk // VamPSm_17.17 //
tvadāśrayāśca dṛśyante surā brahmādayo 'nagha /
pūrvastvamasi devānāṃ kartā kārayitā mahat // VamPSm_17.18 //
tvatprasādāt surāḥ sarve modante hyakulobhayāḥ /
evaṃ stutvā mahādevamṛṣiḥ sa praṇato 'bravīt // VamPSm_17.19 //
bhagavaṃstvaprasādāddhi tapo me na kṣayaṃ vrajet /
tato devaḥ prasānnātmā tamṛṣiṃ vākyamabravīt // VamPSm_17.20 //
īśvara uvāca
tapaste varddhatāṃ vipra matprasādāt sahasradhā /
āśrame ceha vatsyāmi tvayā sārddhamahaṃ sadā // VamPSm_17.21 //
saptasārasvate snātvā yo mamarciṣyate naraḥ /
na tasya durlabhaṃ kiñcidiha loke paratra ca // VamPSm_17.22 //
sārasvataṃ ca taṃ lokaṃ gamiṣyati na saṃśayaḥ /
śivasya ca prasādena pāpnoti paramaṃ padam // VamPSm_17.23 //
iti śrīvāmanapurāṇe saromāhātmye saptadaśodhyāyaḥ


_____________________________________________________________


lomaharṣaṇa uvāca /
tatastvauśanasaṃ tīrthaṃ gacchettu śraddhāyānvitāḥ /
uśanā yatra saṃsiddho grahatvaṃ ca samāptavān // VamPSm_18.1 //
tasmin snātvā vimuktastu pātakairjanmasaṃbhavaiḥ /
tato yāti paraṃ brahma yasmānnāvartate punaḥ // VamPSm_18.2 //
rahodaro nāma muniryatra mukto babhūva ha /
mahatā śirasā grastastīrthamāhātmyadarśanāt // VamPSm_18.3 //
kathaṃ rahodaro grastaḥ kathaṃ mokṣamavāptavān /
tīrthasya tasya māhātmyamicchāmaḥ śrotumādarāt // VamPSm_18.4 //
lomaharṣaṇa uvāca
purā vai daṇḍakāraṇye rāghaveṇa mahātmanā /
vasatā dvijaśārdūlā rākṣasāstatra hiṃsitāḥ // VamPSm_18.5 //
tatraikasya śiraśchinnaṃ rākṣasasya durātmanaḥ /
kṣureṇa śitadhāreṇa tat papāta mahāvane // VamPSm_18.6 //
rahodarasya tallagnaṃ jaṅghāyāṃ vai yadṛcchayā /
vane vicāratastatra asthi bhittvā viveśa ha // VamPSm_18.7 //
sa tena lagnena tadā dvijātirna śaśāka ha /
abhigantuṃ mahāprājñastīrthānyāyatanāni ca // VamPSm_18.8 //
sa pūtinā visravatā vedanārte mahāmuniḥ /
jagāma sarvatīrthāni pṛthivyāṃ yāni kāni ca // VamPSm_18.9 //
tataḥ sa kathayāmāsa ṛṣīṇāṃ bhāvitātmanām /
te 'bruvan ṛṣayo vipraṃ prayāhyaiśanasaṃ pratiḥ // VamPSm_18.10 //
teṣāṃ tadvacanaṃ śrutvā jagāma sa rahodaraḥ /
tatastvaiśanase tīrthe tasyopaspṛśatastadā // VamPSm_18.11 //
tacchiraścaraṇaṃ muktvā papātāntarjale dvijāḥ /
tataḥ sa virajo bhūtvā pūtātmā vītakalmaṣaḥ // VamPSm_18.12 //
ājagāmāśramaṃ prītaḥ kathayāmāsa cākhilam /
te śrutvā ṛṣayaḥ sarve tīrthamāhātmyamuttamam /
kapālamocanamiti nāma cakruḥ samāgatāḥ // VamPSm_18.13 //
tatrāpi sumahattīrtha viśvāmitrasya viśrutam /
brāhmaṇyaṃ labdhavān yatra viśvāmitro mahāmuniḥ // VamPSm_18.14 //
tasmistīrthavare snātvā brāhmaṇyaṃ labhate dhruvam /
brāhmaṇastu viśuddhātmā paraṃ padamavāpnuyāt // VamPSm_18.15 //
tataḥ pūthūdakaṃ gacchenniyato niyatāśanaḥ /
tatra siddhastu brahmarṣi ruṣaṅgurnāma nāmataḥ // VamPSm_18.16 //
jātismaro ruṣaṅgustu gaṅgādvāre sadā sthitaḥ /
antakālaṃ tato dṛṣṭvā putrān vacanamabravīt /
iha śreyo na pasyāmi nayadhvaṃ māṃ pṛthūdakam // VamPSm_18.17 //
vijñāya tasya tadbhāvaṃ ruṣaṅgoste tapodhanāḥ /
taṃ vai tīrthe upāninyuḥ sarasvatyāstapodhanam // VamPSm_18.18 //
sa taiḥ putraiḥ samānītaḥ sarasvatyāṃ samāplutaḥ /
smṛtvā tīrthaguṇān sarvān prāhedamṛṣisattamaḥ // VamPSm_18.19 //
sarasvatyuttare tīrthe yastyajedātmanastanum /
pṛthūdake japyaparo nūnaṃ cāmaratāṃ vrajet // VamPSm_18.20 //
tatraiva brahmayonyasti brahmaṇā yatra nirmitā /
pṛthūdakaṃ samāśritya sarasvatyāstaṭe sthitaḥ // VamPSm_18.21 //
cāturvarṇyasya sṛṣṭyarthamātmajñānaparo 'bhavat /
tasyābhidhyāyataḥ sṛṣṭiṃ brahmaṇo 'vyaktajanmanaḥ // VamPSm_18.22 //
mukhato brāhmaṇā jātā bāhubhyāṃ kṣatriyāstathā /
ūrubhyāṃ vaiśyajātīyāḥ padbhyāṃ śūdrāstato 'bhavan // VamPSm_18.23 //
cāturvarṇyaṃ tato dṛṣṭvā āśramasthaṃ tatastataḥ /
evaṃ pratiṣṭhitaṃ tīrthaṃ brahmayonīti saṃjñitam // VamPSm_18.24 //
tatra snātvā muktikāmaḥ punaryoniṃ na paśyati /
tatraiva tīrthaṃ vikhyātamavakīrṇeti nāmataḥ // VamPSm_18.25 //
yasmin tīrthe bako dālbhyo dhṛtarāṣṭramamarṣaṇam /
juhāva vāhanaiḥ sārdhaṃ tatrābudhyat tato nṛpaḥ // VamPSm_18.26 //
ṛṣaya ūcuḥ
kathaṃ pratiṣṭhitaṃ tīrthamavakīrṇena nāmataḥ /
dhṛtarāṣṭreṇa rājñā ca sa kimarthaṃ prasāditaḥ // VamPSm_18.27 //
lomaharṣaṇa uvāca
ṛṣayo naimiṣeyā ye dakṣiṇārthaṃ yayuḥ purā /
tatraiva ca bako dālbhyo dṛtarāṣṭrā mayācata // VamPSm_18.28 //
tenāpi tatra nindārthamuktaṃ paśvanṛtaṃ tu yat /
tataḥ krodhena mahatā māṃsamutkṛtya tatra ha / /
18.29 pṛthūdake mahātīrthe avakīrṇeti nāmataḥ /
juhāva dhṛtarāṣṭrasya rāṣṭraṃ narapatestataḥ // VamPSm_18.30 //
hūyamāne tadā rāṣṭre pravṛtte yajñakarmaṇi /
akṣiyata tato rāṣṭraṃ nṛpaterduṣkṛtena vai // VamPSm_18.31 //
tataḥ sa cintayāmāsa brāhmaṇasya viceṣṭitam /
purohitena saṃyukte ratnānyādāya sarvaśaḥ // VamPSm_18.32 //
prasādanārthaṃ viprasya hyavakīrṇaṃ yayau tadā /
prasāditaḥ sa rājñā ca tuṣṭaḥ provāca taṃ nṛpam // VamPSm_18.33 //
brāhmaṇā nāvamantavyāḥ puruṣeṇa vijānatā /
avajñāto brāhmaṇastu hanyāt tripuruṣaṃ kulam // VamPSm_18.34 //
evamuktvā sa nṛpatiṃ rājyena yaśasā punaḥ /
utthāpayāmāsa tatastasya rājño hite sthitaḥ // VamPSm_18.35 //
tasmiṃstīrthe tu yaḥ snāti śraddadhāno jitendriyaḥ /
sa prāpnoti naro nityaṃ manasā cintitaṃ phalam // VamPSm_18.36 //
tatra tīrthaṃ suvikhyātaṃ yāyātaṃ nāma nāmataḥ /
yasyeha yajamānasya madhu susrāva vai nadī // VamPSm_18.37 //
tasmin snāto naro bhaktyā mucyate sarvakilbiṣaiḥ /
phalaṃ prāpnoti yajñasya aśvamedhasya mānavaḥ // VamPSm_18.38 //
madhusravaṃ ca tatraiva tīrthaṃ puṇyatamaṃ dvijāḥ /
tasmin snātvā naro bhaktyā madhunātarpayet pitṝn // VamPSm_18.38 //
tatrāpi sumahattīrthaṃ vasiṣṭhodvāhasaṃjñitam /
tatra snāto bhaktiyukto vāsiṣṭhaṃ lokamāpnuyāt // VamPSm_18.39 //
tatrāpi sumahattīrthaṃ vasiṣṭhodvāhasaṃjñitam /
tatra snāto bhaktiyukto vāsiṣṭhaṃ lokamāpnuyāt // VamPSm_18.40 //
iti śrīvāmanapurāṇe saromāhātmye aṣṭādaśo 'dhyāyaḥ


_____________________________________________________________


ṛṣaya ūcuḥ /
vasiṣṭhasyāpavāho 'sau kathaṃ vai saṃbabhūva ha /
kimarthaṃ sā saricchreṣṭhā tamṛṣiṃ pratyavāhayat // VamPSm_19.1 //
lomaharṣaṇa uvāca
viśvāmitrasya rājarṣervasiṣṭhasya mahātmanaḥ /
bhṛśaṃ vairaṃ babhūveha tapaḥsparddhākṛte mahat // VamPSm_19.2 //
āśramo vai vasiṣṭhasya sthāṇutīrthe babhūva ha /
tasya paścimadigbhāge viśvāmitrasya dhīmataḥ // VamPSm_19.3 //
yatreṣṭvā bhagavān sthāṇuḥ pūjayitvā sarasvatīm /
sthāpayāmāsa deveśo liṅgākārāṃ sarasvatīm // VamPSm_19.4 //
vasiṣṭhastatra tapasā ghorarūpeṇa saṃsthitaḥ /
tasyeha tapasā hīno viśvāmitro babhūva ha // VamPSm_19.5 //
sarasvatīṃ samāhūya idaṃ vacanamabravīt /
vasiṣṭhaṃ munisārdūlaṃ svena vegena ānaya // VamPSm_19.6 //
ihāhaṃ taṃ dvijaśreṣṭhaṃ haniṣyāmi na saṃśayaḥ /
etacchratvā tu vacanaṃ vyathitā sā mahānadī // VamPSm_19.7 //
tathā tāṃ vyathitāṃ dṛṣṭvā vepamānaṃ mahānadīm /
viśvāmitro 'bravīt kruddho vasiṣṭhaṃ śīghramānaya // VamPSm_19.8 //
tato gatvā saricchreṣṭhā vasiṣṭhaṃ munisattamam /
kathayāmāsa rudatī viśvāmitrasya tad vacaḥ // VamPSm_19.9 //
tapaḥkriyāviśīrṇāṃ ca bhṛśaṃ śokasamanvitām /
uvāca sa saricchreṣṭhāṃ viśvāmitrāya māṃ vacaḥ // VamPSm_19.10 //
tasya tad vacanaṃ śrutvā kṛpāśīlasya sā satit /
cālayāmāsa taṃ stānāt pravāheṇāmbhasastadā // VamPSm_19.11 //
sa ca kūlāpahārema mitrāvaruṇayoḥ sutaḥ /
uhyamānaśca tuṣṭāva tadā devīṃ sarasvatīm // VamPSm_19.12 //
pitāmahasya sarasaḥ pravṛttāsi sarasvati /
vyāptaṃ tvayā jagat sarvaṃ tavaivāmbhobhiruttamaiḥ // VamPSm_19.13 //
tvamevākāśagā devī megheṣu sṛjase payaḥ /
sarvāstvāpastvameveti tvatto vayamadhīmahe // VamPSm_19.14 //
puṣṭirdhṛtistathā kīrtiḥ siddhiḥ kāntiḥ kṣamā tathā /
svadhā svāhā tathā vāṇī tavāyattamidaṃ jagat // VamPSm_19.15 //
tvameva sarvabhūteṣu vāṇīrūpeṇa saṃsthitā /
evaṃ sarasvatī tena stutā bhagavatī tadā // VamPSm_19.16 //
sukhenovāha taṃ vipraṃ viśvāmitraśramaṃ prati /
nyavedayattadā khinnā viśvāmitrāya taṃ munim // VamPSm_19.17 //
tamānītaṃ sarasvatyā dṛṣṭvā kopasamanvitaḥ /
athānviṣat praharaṇaṃ vasiṣṭhāntakaraṃ tadā // VamPSm_19.18 //
taṃ tu kruddhamabhiprekṣya brahmahatyābhayānnadī /
apovāha vasiṣṭhaṃ taṃ madhye caivāmbhasastadā /
ubhayoḥ kurvatī vākyaṃ vañcayitvā ca gādhijam // VamPSm_19.19 //
tato 'pavāhitaṃ dṛṣṭvā vasiṣṭhamṛṣisattamam /
abravīt krodharaktākṣo viśvāmitro mahātapāḥ // VamPSm_19.20 //
yasmānmāṃ saritāṃ śreṣṭhe vañcayitvā vinirgatā /
śoṇitaṃ vaha kalyāṇi rakṣogrāmaṇisaṃyutā // VamPSm_19.21 //
tataḥ sarasvatī śaptā viśvāmitreṇa dhīmatā /
avahacchoṇitonmiśraṃ toyaṃ saṃvatsaraṃ tadā // VamPSm_19.22 //
atharṣayaśca devāśca gandharvāpsarasastadā /
sarasvatīṃ tadā dṛṣṭvā bhabhūvurbhṛśaduḥkhitāḥ // VamPSm_19.23 //
tasmintīrthavare puṇye śoṇitaṃ samupāvahat /
tato bhūtapiśācāśca rākṣasāśca samāgatāḥ // VamPSm_19.24 //
tatasto śoṇitaṃ sarve pibantaḥ sukhamāsate /
tṛptāśca subhṛśaṃ tena sukhitā vigatajvarāḥ /
nṛtyantaśca hasantaśca yathā svargajitastathā // VamPSm_19.25 //
kasyacittvatha kālasya ṛṣayaḥ satapodhanāḥ /
tīrthayātrāṃ samājagmuḥ sarasvatyāṃ tapodhanāḥ // VamPSm_19.26 //
tāṃ dṛṣṭvā rākṣasaighoraiḥ pīyamānāṃ mahānadīm /
paritrāṇe sarasvatyāḥ paraṃ yatnaṃ pracakrire // VamPSm_19.27 //
te tu sarve mahābhāgāḥ samāgamya mahāvratāḥ /
āhūya saritāṃ śreṣṭhāmidaṃ vacanamabravan // VamPSm_19.28 //
kiṃ kāraṇaṃ saricchreṣṭhe śoṇitena hlado hyayam /
evamākulatāṃ yātaḥ śrutvā vetsyāmahe vayam // VamPSm_19.29 //
tataḥ sā sarvamācaṣṭa viśvāmitraviceṣṭitam /
tataste munayaḥ prītāḥ sarasvatyāṃ samānayan /
aruṇāṃ puṇyatoyaughāṃ sarvaduṣkṛtanāśanīm // VamPSm_19.30 //
dṛṣṭvā toyaṃ sarasvatyā rākṣasā duḥkhitā bhṛśam /
ūcustān vai munīn sarvān dainyayuktāḥ punaḥ punaḥ // VamPSm_19.31 //
vayaṃ hi kṣudhitāḥ sarve dharmahīnāśca śāśvatāḥ /
na ca naḥ kāmakāroyaṃ yad vayaṃ pāpakāriṇaḥ // VamPSm_19.32 //
yuṣmākaṃ cāprasādena duṣkṛtena ca karmaṇā /
pakṣo 'yaṃ vardhate 'smākaṃ yataḥ smo brahmarākṣasāḥ // VamPSm_19.33 //
evaṃ vaiśyāśca śūdrāśca kṣatriyāśca vikarmabhiḥ /
ye brāhmaṇān pedviṣanti te bhavantīha rākṣasāḥ // VamPSm_19.34 //
yoṣitāṃ caiva pāpānāṃ yonidoṣeṇa varddhate /
iyaṃ saṃtatirasmākaṃ gatireṣā sanātanī // VamPSm_19.35 //
śaktā bhavantaḥ sarveṣāṃ lokānāmapi tāraṇe /
teṣāṃ te munayaḥ śrutvā kṛpāśīlāḥ punaśca te // VamPSm_19.36 //
ūcuḥ parasparaṃ sarve tapyamānāśca te dvijāḥ /
kṣutakīṭāvapannaṃ ca yaccocchiṣṭāśitaṃ bhavet // VamPSm_19.37 //
keśāvapannamādhūtaṃ mārutaśvāsadvaṣitam /
ebhiḥ saṃsṛṣṭamannaṃ ca bhāgaṃ vai rakṣasāṃ bhavet // VamPSm_19.38 //
tasmājjñātvā sadā vidvān annānyetāni jarjayet /
rākṣasānāmasau bhuṅkte yo bhuṅkte annamīdṛśam // VamPSm_19.39 //
śodhayitvā tu tattīrthamṛṣayaste tapodhanāḥ /
mokṣārthaṃ rakṣasāṃ teṣāṃ saṃgamaṃ tatra kalpayan // VamPSm_19.40 //
aruṇāyāḥ sarasvatyāḥ saṃgame lokaviśrute /
trirātropoṣitaḥ snāto mucyate sarvakilbiṣaiḥ // VamPSm_19.41 //
prāpte kaliyuge ghore adharme pratyupasthite /
aruṇāsaṃgame snātvā muktimāpnoti mānavaḥ // VamPSm_19.42 //
tataste rākṣasāḥ sarve snātāḥ pāpavivarjitāḥ /
dviyāmālyambaradharāḥ svargasthitisamanvitāḥ // VamPSm_19.43 //
iti śrīvāmanapurāṇe saromāhātmye ekonaviṃśo 'dhyāyaḥ


_____________________________________________________________


lomaharṣaṇa uvāca /
samudrāstatra catvāro darviṇā āha-tāḥ purā /
pratyekaṃ tu naraḥ snāto gosahasraphalaṃ labhet // VamPSm_20.1 //
yatkiñcit kriyate tasmiṃstapastīrthe dvijottamāḥ /
paripūrṇaṃ hi tatsarvamapi duṣkṛtakarmaṇaḥ // VamPSm_20.2 //
śatasāhasrikaṃ tīrthaṃ tathaiva śatikaṃ dvijāḥ /
ubhayorhi naraḥ snāto gosahasraphalaṃ labhet // VamPSm_20.3 //
somatīrthaṃ ca tatrāpi sarasvatyāstaṭe sthitam /
yasmin snātastu puruṣo rājasūyaphalaṃ labhet // VamPSm_20.4 //
reṇukāśramamāsādya śraddadhāno jitendriyaḥ /
mātṛbhaktyā ca yatpuṇyaṃ tatphalaṃ prāpnuyānnaraḥ // VamPSm_20.5 //
ṛṇairmukto bhavennityaṃ devarṣipitṛsaṃbhavaiḥ /
kumārasyābhiṣekaṃ ca ojasaṃ nāma viśrutam // VamPSm_20.6 //
tasmin snātastu puruṣo yaśasā ca samanvitaḥ /
kumārapuramāpnoti kṛtvā śrāddhaṃ tu mānavaḥ // VamPSm_20.7 //
caitraṣaṣṭhyāṃ site pakṣe yastu śrāddhaṃ kariṣyati /
gayāśrāddhe ca yatpuṇyaṃ tatpuṇyaṃ prāpnuyānnaraḥ // VamPSm_20.8 //
saṃnihityāṃ yathā śrāddhaṃ rāhugraste divākare /
tathā śrāddhaṃ tatra kṛtaṃ nātra kāryā vicāraṇā // VamPSm_20.9 //
ojase hyakṣayaṃ śrāddhaṃ vāyunā kathitaṃ purā /
tasmāt sarvaprayatnena śrāddhaṃ tatra samācaret // VamPSm_20.10 //
yastu snānaṃ śraddadhānaścaitraṣaṣṭhyāṃ kariṣyati /
akṣayyamudakaṃ tasya pitṝṇāmupajāyate // VamPSm_20.11 //
tatra pañcavaṭaṃ nāma tīrthaṃ trailokyaviśrutam /
mahādevaḥ sthito yatra yogamūrtidharaḥ svayam // VamPSm_20.12 //
tatra snātvār'cayitvā va devadevaṃ maheśvaram /
gāṇapatyamavāpnoti daivataiḥ saha modate // VamPSm_20.13 //
kurutīrthaṃ ca vikhyātaṃ kuruṇā yatra vai tapaḥ /
taptaṃ sughoraṃ kṣetrasya karṣaṇārthaṃ dvijottamāḥ // VamPSm_20.14 //
tasya ghoreṇa tapasā tuṣṭa indrobravīd vacaḥ /
rājarṣe parituṣṭo 'smi tapasānena suvrataḥ // VamPSm_20.15 //
yajñaṃ ye ca kurukṣetre kariṣyanti śatakratoḥ /
te gamiṣyanti sukṛtāṃllokān pāpavivarjitān // VamPSm_20.16 //
avahasya tataḥ śakro jagāma tridivaṃ prabhuḥ /
āgamyāgamya caivainaṃ bhūyo bhūyo 'vahasya ca // VamPSm_20.17 //
śatakraturanirviṇṇaḥ pṛṣṭvā pṛṣṭvā jagāma ha /
yadā tu tapasogreṇa cakarṣa dehamātmanaḥ /
tataḥ śakro 'bravīt prītya brūhi yatte cikīrṣitam // VamPSm_20.18 //
kururuvāca
ye śraddadhānāstīrthe 'smin mānavā nivasanti ha /
te prāpnuvantu sadanaṃ brahmaṇaḥ paramātmanaḥ // VamPSm_20.19 //
anyatra kṛtapāpā ye pañcapātakadūṣitāḥ /
asmistīrthe narāḥ snātvā muktā yāntu parāṃ gatim // VamPSm_20.20 //
kurukṣetre puṇyatamaṃ kurutīrthaṃ dvijottamāḥ /
te dṛṣṭvā pāpamuktastu paraṃ padamavāpnuyāt // VamPSm_20.21 //
kurutīrthe naraḥ snāto mukto bhavati kilviṣaiḥ /
kuruṇā samanujñātaḥ prāpnoti paramaṃ padam // VamPSm_20.22 //
svargadvāraṃ tato gacchet śivadvāre vyavasthitam /
tatra snātvā śivadvāre prāpnoti paramaṃ padam // VamPSm_20.23 //
tato gacchedanarakaṃ tīrthaṃ trailokyaviśrutam /
yatra pūrve sthito brahma dakṣiṇe tu maheśvaraḥ // VamPSm_20.24 //
rudrapatnī paścimataḥ padmanābhottare sthitaḥ /
madhye anarakaṃ tīrthaṃ trailokyasyāpi durlabham // VamPSm_20.25 //
yasmin snātastu mucyeta pātakairupapātakaiḥ /
vaiśākhe ca yadā ṣaṣṭhī maṅgalasya dinaṃ bhavet // VamPSm_20.26 //
tadā snānaṃ tatra kṛtvā mukto bhavati pātakaiḥ /
yaḥ prayaccheta karakāṃścaturo bhakṣyasaṃyutān // VamPSm_20.27 //
kalaśaṃ ca tathā dadyādapūpaiḥ pariśobhitam /
devatāḥ prīmayet pūrvaṃ karakairannasaṃyutaiḥ // VamPSm_20.28 //
tatastu kalaśaṃ dadyāt sarvapātakanāśanam /
anenaiva vidhānena yastu snānaṃ samācaret // VamPSm_20.29 //
sa muktāḥ kaluṣaiḥ sarvaiḥ prayāti paramaṃ padam /
anyatrāpi yadā ṣaṣṭhī maṅgalena bhaviṣyati // VamPSm_20.30 //
tatrāpi muktiphaladā kriyā tasmin bhaviṣyati /
tīrthe ca sarvatīrthānāṃ yasmin snāto dvijottamāḥ // VamPSm_20.31 //
sarvadevairanujñātaḥ paraṃ padamavāpnuyāt /
kāmyakaṃ ca vanaṃ puṇyaṃ sarvapātakanāśanam // VamPSm_20.32 //
yasmin praviṣṭamātrastu mukto bhavati kilbiṣaiḥ /
yamāśritya vanaṃ puṇyaṃ savitā prakaṭaḥ sthitaḥ // VamPSm_20.33 //
pūṣā nāma dvijaśreṣṭha darśanānmuktimāpnuyāt /
ādityasya dine prāpte tasmin snātastu mānavaḥ /
viśuddhadeho bhavati manasā cintitaṃ labhet // VamPSm_20.34 //
iti śrīvāmanapurāṇe saromāhātmye viśo 'dhyāyaḥ


_____________________________________________________________


ṛṣaya ūcuḥ
kāmyakasya tu pūrveṇa kuñjaṃ devairniṣevitam /
tasya tīrthasya saṃbhūtiṃ vistareṇa bravīhi naḥ // VamPSm_21.1 //
lohamarṣaṇa uvāca
śṛṇvantu munayaḥ sarve tīrthamāhātmyamuttamam /
ṛṣīṇāṃ caritaṃ śrutvā mukto bhavati kilbiṣaiḥ // VamPSm_21.2 //
naimiṣeyāśca ṛṣayaḥ kurukṣetre samāgatāḥ /
sarasvatyāstu snānārthaṃ praveśaṃ te na lebhire // VamPSm_21.3 //
tataste kalpayāmāsustīrthaṃ yajñopavītikam /
śeṣāstu munayastatra na praveśaṃ hi lebhire // VamPSm_21.4 //
rantukasyāśramāttāvad yāvattīrthaṃ sacakrakam /
brāhmaṇaiḥ paripūrṇaṃ tu dṛṣṭvā devī sarasvatī // VamPSm_21.5 //
hitārthaṃ sarvaviprāṇāṃ kutvā kuñjāni sā nadī /
prayātā paścimaṃ mārgaṃ sarvabhūtahite sthitā // VamPSm_21.6 //
pūrvapravāhe yaḥ snāti gaṅgasnānaphalaṃ labhet /
pravāhe dakṣiṇe tasyā narmadā saritāṃ varā // VamPSm_21.7 //
paścime tu diśābhāge yamunā saṃśritā nadī /
yadā uttarato yāti sindhurbhavati sā nadī // VamPSm_21.8 //
evaṃ diśāpravāheṇa yāti puṇyā sarasvatī /
tasyāṃ snātaḥ sarvatīrthe snāto bhavati mānavaḥ // VamPSm_21.9 //
tato gacched dvijaśreṣṭhā madanasya mahātmanaḥ /
tīrthaṃ trailokyavikhyātaṃ vihāraṃ nāma nāmataḥ // VamPSm_21.10 //
yatra devāḥ samāgamya śivadarśanakāṅkṣiṇaḥ /
samāgatā na cāpaśyan devaṃ devyā samanvitam // VamPSm_21.11 //
te stuvanto mahādevaṃ nandinaṃ gaṇanāyakam /
tataḥ prasanno nandīśaḥ kathayāmāsa ceṣṭitam // VamPSm_21.12 //
bhavasya umayā sārdhaṃ vihāre krīḍitaṃ mahat /
tacchratvā devatāstatra patnīrāhūya krīḍitāḥ // VamPSm_21.13 //
teṣāṃ krīḍāvinodena tuṣṭaḥ provaca śaṅkaraḥ /
yo 'smiṃstīrthenaraḥ snātivihāre śraddhayānvitaḥ // VamPSm_21.14 //
dhanadhānyapriyairyukto bhavate nātra saṃsayaḥ /
durgātīrthaṃ tato gacched durgayā sevitaṃ mahat // VamPSm_21.15 //
yatra snātvā pitṛn pūjya na durgatimavāpḥṛyāt /
tatrāpi ca sarasvatyāḥ kūpaṃ trailokyaviśrutam // VamPSm_21.16 //
darśanānmuktimāpnoti sarvapātakavarjitaḥ /
yastatra tarpayet devān pitṝṃś ca śraddhayāntavitaḥ // VamPSm_21.17 //
akṣayyaṃ labhate sarvaṃ pitṛtīrthaṃ viśiṣyate /
mātṛhā pitṛhā yaśca brahmahā gurutalpagaḥ // VamPSm_21.18 //
snātvā śuddhimavāpnoti yatra prācī sarasvatī /
devamārgapraviṣṭā ca devamārgeṇa niḥsṛta // VamPSm_21.19 //
pracī sarasvatī puṇyā api duṣkṛtakarmaṇām /
trirātraṃ ye kariṣyanti prācīṃ prāpya sarasvatīm // VamPSm_21.20 //
na teṣāṃ duṣkutaṃ kiñcid dehamāśritya tiṣṭhati /
naranārāyaṇau devau brahmā sthāṇustathā raviḥ // VamPSm_21.21 //
pracīṃ diśaṃ niṣevante sadā devāḥ savāsavāḥ /
ye tu śrāddhaṃ kariṣyanti prācīmāśritya mānavāḥ // VamPSm_21.22 //
teṣāṃ na durlabhaṃ kiñcidiha loke paratra ca /
tasmāt prācī sadā sevyā pañcamyāṃ ca viśeṣataḥ // VamPSm_21.23 //
pañcamyāṃ sevamānastu lakṣmīvān jāyate naraḥ /
tatra tīrthamauśanaṃ trailokyasyāpi durlabham // VamPSm_21.24 //
uśanā yatra saṃsiddha ārādhya parameśvaram /
grahamadhyeṣu pūjyate tasya tīrthasya sevanāt // VamPSm_21.25 //
evaṃ śukreṇa muninā sevitaṃ tīrthamuttamam /
ye sevante śraddadhānāste yānti paramāṃ gatim // VamPSm_21.26 //
yastu śrāddhaṃ naro bhaktyā tasmiṃstīrthe kariṣyati /
pitarastāritāstena bhaviṣyanti na saṃśayaḥ // VamPSm_21.27 //
caturmukhaṃ brahmatīrthaṃ saro maryādayā sthitam /
ye sevante caturdaśyāṃ sopavāsā vasanti ca // VamPSm_21.28 //
aṣṭamyāṃ kṛṣṇapakṣasya caitre māsi dvijottamāḥ /
te paśyanti paraṃ sūkṣmaṃ yasmānnāvartate punaḥ // VamPSm_21.29 //
sthāṇutīrthaṃ tato gacchet sahasraliṅgaśobhitam /
tatra sthāṇuvaṭaṃ dṛṣṭvā mukto bhavati kilbiṣaiḥ // VamPSm_21.30 //
iti śrīvāmanapurāṇe saromāhātmye ekaviśo 'dhyāyaḥ


_____________________________________________________________

ṛṣaya ūcuḥ
sthāṇutīrthasya māhātmyaṃ vaṭasya ca mahāmune /
sānnihatyasarotpattiṃ pūraṇaṃ pāṃśunā tataḥ // VamPSm_22.1 //
liṅgānāṃ darśanāt puṇyaṃ sparśanena ca kiṃ phalam /
tathaiva saramāhātmyaṃ brūhi sarvamaśeṣataḥ // VamPSm_22.2 //
lomaharṣaṇa uvāca
śṛṇvantu munayaḥ sarve purāṇaṃ vāmanaṃ mahat /
yacchrutvā muktimāpnoti prasādād vāmanasya tu // VamPSm_22.3 //
sanatkumāramāsīnaṃ sthāṇorvaṭasamīpataḥ /
ṛṣibhirbālakhilyādyairbrahmaputrairmahātmabhiḥ // VamPSm_22.4 //
mārkaṇḍeyo munistatra vinayenābhigamya ca /
papraccha saramāhātmyaṃ pramāṇāṃ ca sthitiṃ tathā // VamPSm_22.5 //
mārkaṇḍeya uvāca
brahmaputra mahābhāga sarveśāstraviśārada /
brūhi me saramāhātmyaṃ sarvapāpakṣayāvaham // VamPSm_22.6 //
kāni tīrthāni dṛśyāni guhyāni dvijasattama /
liṅgāni hyatipuṇyāni sthāṇoryāni samīpataḥ // VamPSm_22.7 //
yeṣāṃ darśanāmātreṇa muktiṃ prāpnoti mānavaḥ /
vaṭasya darśanaṃ puṇyamutpatti kathayasva me // VamPSm_22.8 //
pradakṣiṇāyāṃ yatpuṇyaṃ tīrthasnānena yatphalam /
guhyeṣu caiva dṛṣṭeṣu yatpuṇyamabhijāyate // VamPSm_22.9 //
devadevo yatā sthāṇuḥ saromadhye vyavasthitaḥ /
kimarthaṃ pāṃśunā śakrastīrthaṃ pūritavān punaḥ // VamPSm_22.10 //
sthāṇutīrthasya māhātmyaṃ cakratīrthasya yatphalam /
sūryatīrthasya māhātmyaṃ somatīrthasya brūhi me // VamPSm_22.11 //
saṃkarasya ca kuhyāni viṣṇoḥ stānāni yāni ca /
kathayasya mahābhāga sarasvatyāḥ savistaram // VamPSm_22.12 //
brūhi devādhidevasya māhātmyaṃ deva tattvataḥ /
viriñjasya prasādena viditaṃ sarvameva ca // VamPSm_22.13 //
lomaharṣaṇa uvāca/
mārkaṇḍeyavacaḥ śrutvā brahmatmā sa mahāmuniḥ /
atibhaktyā tu tīrthasya pravaṇīkṛtamānasaḥ // VamPSm_22.14 //
paryaṅkaṃ śithilīkṛtvā namaskṛtvā maheśvaram /
kathayāmāsa tatsarvaṃ yacchrutaṃ brahmaṇaḥ purā // VamPSm_22.15 //
sanatkumāra uvāca
namaskṛtya mahādevamīśānaṃ varadaṃ śivam /
utpatti ca pravakṣyāmi tīrthānāṃ brahmabhāṣitām // VamPSm_22.16 //
pūrvamekārṇave ghore naṣṭe sthāvarajaṅgame /
bṛhadaṇḍamabhūdekaṃ prajānāṃ bījasaṃbhavam // VamPSm_22.17 //
tasminnaṇḍe sthito brahmā śayanāyopacakrame /
sahasrayugaparyantaṃ suptvā sa pratyabudhyata // VamPSm_22.18 //
suptotthitastadā brahmā śūnyaṃ lokamapaśyata /
sṛṣṭiṃ cintayatastasya rajasā mohitasya ca // VamPSm_22.19 //
rajaḥ sṛṣṭiguṇaṃ proktaṃ sattvaṃ sthitiguṇaṃ viduḥ /
upasaṃhārakāle ca tamogumaḥ pravartate // VamPSm_22.20 //
guṇātītaḥ sa bhagavān vyāpakaḥ puruṣaḥ smṛtaḥ /
tenadaṃ sakalaṃ vyāptaṃ yatkiñciñjīvasaṃjñitam // VamPSm_22.21 //
sa brahma sa ca govinda īśvaraḥ sa sanātanaḥ /
yastaṃ veda mahātmānaṃ sa sarvaṃ veda mokṣavit // VamPSm_22.22 //
kiṃ teṣāṃ sakalaistīrthairāśramairvā prayojanam /
yeṣāmanantakaṃ cittamātmanyeva vyavasthitam // VamPSm_22.23 //
ātmā nadī saṃyamapuṇyatīrthā satyodakā śīlamādhiyuktā /
tasyāṃ snātaḥ puṇyakarmā punāti na viriṇā suddhyati cāntarātmā // VamPSm_22.24 //
etatpradhānaṃ puruṣasya karma yadātmasaṃbodhasukhe praviṣṭam /
jñeyaṃ tadeva pravadanti santastatprāpya dehī vijahāti kāmān // VamPSm_22.25 //
naitādṛsaṃ brāhmaṇasyāsti vittaṃ yathaikatā samatā satyatā ca /
śīle sthitirdaṇḍavidhānavarjanamakrodhanaścoparamaḥ kriyābhyaḥ // VamPSm_22.26 //
etad brahma samāsena mayoktaṃ te dvijottama /
yajjñātvā brahma paramaṃ prāpsyasi tvaṃ na saṃśayaḥ // VamPSm_22.27 //
idānīṃ śṛṇu cotpattiṃ brahmaṇaḥ paramātmanaḥ /
imaṃ codāharantyeva ślokaṃ nārāyaṇaṃ prati // VamPSm_22.28 //
āpo nārā vai tanava ityevaṃ nāma śuśrumaḥ /
tāsu śete sa yasmācca tena nārāyaṇaḥ smṛtaḥ // VamPSm_22.29 //
vibuddhaḥ salile tasmin vijñāyāntargataṃ jagat /
aṇḍaṃ bibheda bhagavāṃstasmādomityajāyata // VamPSm_22.30 //
tato bhūrabhavat tasmād bhuva ityaparaḥ smṛtaḥ /
svaḥ śabdaśca tṛtīyo 'bhad bhūrbhuvaḥ sveti saṃjñitaḥ // VamPSm_22.31 //
tasmāttejaḥ samabhavat tatsaviturvareṇyaṃ yat /
udakaṃ śoṣayāmāsa yattejo 'ṇḍaviniḥsṛtam // VamPSm_22.32 //
tejasā śoṣitaṃ śeṣaṃ kalalatvamupāgatam /
kalalād budbudaṃ jñeyaṃ tataḥ kāṭhinyatāṃ gatam // VamPSm_22.33 //
kāṭhinyād dharaṇī jñeya bhūtānāṃ dhāriṇī iha sā /
yasmin stānesthitaṃ hyaṇḍaṃ tasmin saṃnihitaṃsaraḥ // VamPSm_22.34 //
yadādyaṃ niḥsṛtaṃ tejastasmādāditya ucyate /
aṇḍamadhye samutpanno hrahmā lokapitāmahaḥ // VamPSm_22.35 //
ulbaṃ tasyābhavanmerurjarāyuḥ parvatāḥ smṛtāḥ /
garbhodakaṃ samudrāśca tathā nadyaḥ sahasraśaḥ // VamPSm_22.36 //
nābhisthāne yadudakaṃ brahmaṇo nirmalaṃ mahat /
mahatsarastena pūrṇaṃ vimalena varāmbhasā // VamPSm_22.37 //
tasmin madhye sthāṇurūpī vṛṭavṛkṣo mahāmanaḥ /
tasmād vinirgatā varṇā brāhmaṇāḥ kṣatriyā viśaḥ // VamPSm_22.38 //
śūdrāśca tasmādutpannāḥ śuśrūṣārthaṃ dvijanmanām /
tataścintayataḥ sṛṣṭiṃ brahmaṇo 'vyaktajanmanaḥ /
manasā mānasā jātāḥ sanakādyā maharṣayaḥ // VamPSm_22.39 //
punaścintayatastasya prajākāmasya dhīmataḥ /
utpannā ṛṣayaḥ sapta te prajāpatayo 'bhavan // VamPSm_22.40 //
punaścintayatastasya rajasā mohitasya ca /
bālakhilyāḥ samutpannāstapaḥsvādhyāyatatparāḥ // VamPSm_22.41 //
te sadā snānaniratā devārcanaparāyaṇāḥ /
upavāsairvrataistīvraiḥ śoṣayanti kalevaram // VamPSm_22.42 //
vānaprasthena vidhinā agnihotrasamanvitāḥ /
tapasā parameṇeha śoṣayanti kalevaram // VamPSm_22.43 //
divyaṃ varṣasahasraṃ te kṛśā dhamanisaṃtatāḥ /
ārādhayanti deveśaṃ na ca tuṣyati śaṅkaraḥ // VamPSm_22.44 //
tataḥ kālena mahatā umayā saha śaṅkaraḥ /
ākāśamārgeṇa tadā dṛṣṭvā devī suduḥkhitāḥ // VamPSm_22.45 //
prasādya devadeveśaṃ śaṅkaraṃ prāha suvratā /
kliśyante te munigaṇā devadāruvanāśrayāḥ // VamPSm_22.46 //
teṣāṃ kleśakṣayaṃ deva vidhehi kuru me dayām /
kiṃ vedadharmaniṣṭhanāmanantaṃ deva dṛṣkṛtam // VamPSm_22.47 //
nādyāpi yena śuddhyanti śuṣkasnāyvasthisoṣitāḥ /
tacchrutvā vacanaṃ devyāḥ pinākī pātitāndhakaḥ /
provāca prahasan mūrdhni cārucandrāṃśuśobhitaḥ // VamPSm_22.48 //
śrīmahādeva uvāca
na vetsi devi tattvena dharmasya gahanā gatiḥ /
naite dharmaṃ vijānanti na ca kāmavivarjitāḥ // VamPSm_22.49 //
na ca krodhena nirmuktāḥ kevalaṃ mūḍhabuddhayaḥ /
etacchrutvābravīd devī mā maivaṃ śaṃsitavratān // VamPSm_22.50 //
deva pradarśayātmānaṃ paraṃ kautūhalaṃ hi me /
sa ityukta uvācedaṃ devīṃ devaḥ smitānanāḥ // VamPSm_22.51 //
tiṣṭha tvamatra yāsyāmi yatraite munipuṅgavāḥ /
sādhayanti tapo ghoraṃ darśayiṣyāmi ceṣṭitam // VamPSm_22.52 //
ityuktā tu tato devī śaṅkareṇa mahātmanā /
gacchasvetyāha muditā bhartaraṃ bhuvaneśvaram // VamPSm_22.53 //
yatra te munayaḥ sarve kāṣṭhaleṣṭasamāḥ sthitāḥ /
adhīyānā mahābhāgāḥ kṛtāgnisadanakriyāḥ // VamPSm_22.54 //
tān vilokya tato devo nagnaḥ sarvāṅgasundaraḥ /
vanamālākṛtāpīḍo yuvā bhikṣākapālabhṛt // VamPSm_22.55 //
āśrame paryaṭan bhikṣāṃ munīnāṃ darśanaṃ prati /
dehi bhikṣāṃ tataścoktvā hyāśramādāśramaṃ yayau // VamPSm_22.56 //
taṃ vilokyāśramagataṃ yoṣito brahmavādinām /
sakautukasvabhāvena tasya rūpema mohitāḥ // VamPSm_22.57 //
procuḥ parasparaṃ nārya ehi paśyāma bhiśrukam /
parasparamiti coktvā gṛhya mūlaphalaṃ bahu // VamPSm_22.58 //
gṛhāṇa bhikṣāmūcustāstaṃ devaṃ muniyoṣitaḥ /
sa tu bhikṣākapālaṃ taṃ prasārya bahu sādaram // VamPSm_22.59 //
dehi dehi śivaṃ vo 'stu bhavatībhyastapovane /
hasamānastu devosastatra devyā nirīkṣitaḥ /
tasmai dattvaiva tāṃ bhikṣāṃ papracchustaṃ smarāturāḥ // VamPSm_22.60 //
nārya ūcuḥ
ko 'sau nāma vratavidhistvayā tāpasa sevyate /
yatra nagnena liṅgena vanamālāvibhūṣitaḥ /
bhavān vai tāpaso hṛdyo hṛdyāḥ smo yadi manyase // VamPSm_22.61 //
ityuktastāpasībhistu provāca hasitānanaḥ /
idamīdṛg vrataṃ kiñcinna rahasyaṃ prakāśyate // VamPSm_22.62 //
śṛṇvanti bahavo yatra tatra vyākhyā na vidyate /
asya vratasya subhagā iti matvā gamiṣyatha // VamPSm_22.63 //
evamuktāstadā tena tāḥ pratyūcustadā munim /
rahasye hi gamiṣyāmo mune naḥ kaitukaṃ mahat // VamPSm_22.64 //
ityuktvā tāstadā taṃ vai jagṛhuḥ pāṇipallavaiḥ /
kācit kaṇṭhe sakandarpā bāhubhyāmaparāstathā // VamPSm_22.65 //
jānubhyāmaparā nāryaḥ keśeṣu lalitāparāḥ /
aparāstu kaṭīrandhre aparāḥ pādayorapi // VamPSm_22.66 //
kṣobhaṃ vilokya munaya āśrameṣu svayoṣitām /
hanyatāmiti saṃbhāṣya kāṣṭhapāṣāṇapāṇayaḥ // VamPSm_22.67 //
pātayanti sma devasya liṅgamuddhṛtya bhīṣaṇam /
pātite tu tato liṅge gato 'ntardhānamīśvaraḥ /
22.68 devyā sa bhagavān rudraḥ kailāsaṃ nagamāśritaḥ /
patite devadevasya liṅge naṣṭe carācare // VamPSm_22.69 //
kṣobho babhūva sumahānṛṣīṇāṃ bhāvitātmanām /
evaṃ deve tadā tatra vartati vyākulīkṛte // VamPSm_22.70 //
uvācaiko munivarastatra buddhimatāṃ varaḥ /
na vayaṃ vidmaḥ sadbhāvaṃ tāpasasya mahātmanaḥ // VamPSm_22.71 //
viriñciṃ śaraṇaṃ yāmaḥ sa hi jñāsyati ceṣṭitam /
evamuktāḥ sarva eva ṛṣayo lañjitā bhṛśam // VamPSm_22.72 //
brahmaṇaḥ sadanaṃ jagmur devaiḥ saha niṣevitam /
praṇipatyātha deveśaṃ lañjayādhomukhāḥ sthitāḥ // VamPSm_22.73 //
atha tān duḥkhitān dṛṣṭvā brahma vacanamabravīt /
aho mugdhā yadā yūyaṃ krodhena kaluṣīkṛtāḥ // VamPSm_22.74 //
na dharmasya kriyā kācijjñāyate mūḍhabuddhayaḥ /
śruyatāṃ dharmasarvasvaṃ tāpasāḥ krūraceṣṭitaḥ // VamPSm_22.75 //
viditvā yad budhaḥ kṣipraṃ dharmasya phalamāpnuyāt /
yo 'sāvātmani dehe 'smin vibhurnityovyavasthitaḥ // VamPSm_22.76 //
so 'nādiḥ sa mahāsthāṇuḥ pṛthaktve parisūcitaḥ /
maṇiryathopadhānena dhatte varṇojjvalo 'pi vai // VamPSm_22.77 //
tanmayo bhavate tadvadātmāpi manasā kṛtaḥ /
manaso bhedamāśritya karmabhiścopacīyate // VamPSm_22.78 //
tataḥ karmavaśād bhuṅkte saṃbhogān svarganārakān /
tanmanaḥ śodhayed dhīmān jñānayogādyupakramaiḥ // VamPSm_22.79 //
tasmin śuddhe hyantarātmā svayameva nirākulaḥ /
na śarīrasya saṃkleśairapi nirdahanātmakaiḥ // VamPSm_22.80 //
śuddhimāpnoti puruṣaḥ saṃśuddhaṃ yasya no manaḥ /
kriyā hi niyamārthāya pātakebhyaḥ prakīrtitāḥ // VamPSm_22.81 //
yasmādatyāvilaṃ dehaṃ na śīghraṃ śuddhyate kila /
tena lokeṣu mārgo 'yaṃ satpathasya pravartitaḥ // VamPSm_22.82 //
varṇāśramavibhāgo 'yaṃ lokādhyakṣeṇa kenacit /
nirmito mohamāhātmyaṃ cihnaṃ cottamabhāginām // VamPSm_22.83 //
bhavantaḥ krodhakāmābhyāmabhibhūtāśrame sthitāḥ /
jñānināmāśramo veśma anāśramamayoginām // VamPSm_22.84 //
kva ca nyastasamastecchā kva ca nārīmayo bhramaḥ /
kva krodhamīdṛśaṃ ghoraṃ yenātmānaṃ na jāyatha // VamPSm_22.85 //
yatkrodhano yajati yad dadāti yad vā tapastapatila yajjuhoti /
na tasya prāpnoti phalaṃ hi loke moghaṃ phalaṃ tasya hi krodhanasya // VamPSm_22.86 //
iti śrīvāmanapurāṇe saromāhātmye dvāviśo 'dhyāyaḥ


_____________________________________________________________


sanatkumāra uvāca /
brahmaṇo vacanaṃ śrutvā ṛṣayaḥ sarva eva te /
punareva ca papracchurjagataḥ śreyakāraṇam // VamPSm_23.1 //
brahmovāca/
gacchāmaḥ śaraṇaṃ devaṃ śūlapāṇiṃ trilocanam /
prasādād devadevasya bhaviṣyatha yathā purā // VamPSm_23.2 //
ityuktā brahmaṇā sārddha kailāsaṃ girimuttamam /
dadṛśuste samāsīnamumayā sahitaṃ haram // VamPSm_23.3 //
tataḥ stotuṃ samārabdho brahma lokapitāmahaḥ /
devādhidevaṃ varadaṃ trailokyasya prabhuṃ śivam // VamPSm_23.4 //
brahmovāca/
anantāya namastubhyaṃ varadāya pinākine /
mahādevāya devāya sthaṇave paramātmane // VamPSm_23.5 //
namo 'stu bhuvaneśāya tubhyaṃ tāraka sarvadā /
jñānānaṃ dāyako devastvamekaḥ puruṣottamaḥ // VamPSm_23.6 //
namaste padmagarbhāya padmeśāya namo namaḥ /
ghoraśāntisvarūpāya caṇḍakrodha namo 'stu te // VamPSm_23.7 //
namaste deva viśveśa namaste suranāyaka /
śūlapāṇe namaste 'stu namaste viśvabhāvana // VamPSm_23.8 //
evaṃ stuto mahādevo brahmaṇā ṛṣibhistadā /
uvāca mā bhairvrajata liṅgaṃ vo bhavitā punaḥ // VamPSm_23.9 //
kriyatāṃ madvayaḥ śīghraṃ yena me prītiruttamā /
bhaviṣyati pratiṣṭhāyāṃ liṅgasyātra na saṃśayaḥ // VamPSm_23.10 //
ye liṅgaṃ pūjayiṣyanti māmakaṃ bhaktimāśritāḥ /
na teṣāṃ durlabhaṃ kicid bhaviṣyati kadācana // VamPSm_23.11 //
sarveṣāmeva pāpānāṃ kṛtānāmapi jānatā /
śuddhyate liṅgapūjāyāṃ nātra kāryā vicāraṇā // VamPSm_23.12 //
yuṣmābhiḥ pātitaṃ liṅgaṃ sārayitvā mahātsaraḥ /
sāṃnihatyaṃ tu vikhyātaṃ tasmiñśīghraṃ pratiṣṭhitam // VamPSm_23.13 //
yathābhilaṣitaṃ kāmaṃ tataḥ prapsyatha brāhmaṇāḥ /
sthāṇurnāmnā hi lokeṣu pūjanīyo divaukasām // VamPSm_23.14 //
sthāṇvīsvare sthito yasmātstāṇvīśvarastataḥ smṛtaḥ /
ye smaranti sadā sthāṇuṃ te muktāḥ sarvakilbiṣaiḥ // VamPSm_23.15 //
bhaviṣyanti śuddhadehā darśanānmokṣagāminaḥ /
ityevamuktā devena ṛṣayo brahmaṇā saha // VamPSm_23.16 //
tasmād dāruvanālliṅgaṃ netuṃ samupacakramuḥ /
na taṃ cālayituṃ śaktāste devā ṛṣibhiḥ saha // VamPSm_23.17 //
śrameṇa mahatā yuktā brahmāṇaṃ śaraṇaṃ yayuḥ /
teṣāṃ śramābhitaptānāmidaṃ brahmābravīd vacaḥ // VamPSm_23.18 //
kiṃ vā śrameṇa mahatā na yūyaṃ vahanakṣamāḥ /
svecchayā pātitaṃ liṅgaṃ devadevena śūlinā // VamPSm_23.19 //
tasmāt tameva śaraṇaṃ yāsyāmaḥ sahitāḥ surāḥ /
prasannaśca mahādevaḥ svayameva nayiṣyati // VamPSm_23.20 //
ityevamuktā ṛṣayo devāśca brahmaṇā saha /
kailāsaṃ girimāsedū rudradarśanakāṅkṣiṇaḥ // VamPSm_23.21 //
na ca paśyanti taṃ devaṃ tataścintāsamanvitāḥ /
brahmāṇamūcurmunayaḥ kva sa devo maheśvaraḥ // VamPSm_23.22 //
tato brahma ciraṃ dhyātvā jñātvā devaṃ maheśvaram /
hastirupeṇa tiṣṭhantaṃ munibhirmānasaiḥ stutam // VamPSm_23.23 //
atha te ṛṣayaḥ sarve devāśca brahmaṇā saha /
gatā mahatsaraḥ puṇyaṃ yatra devaḥ svayaṃ sthitaḥ // VamPSm_23.24 //
na ca paśyanti taṃ devamanviṣyantastatastataḥ /
tataścintānvitā devā brahmaṇā sahitā sthitāḥ // VamPSm_23.25 //
pasyanti devīṃ suprītāṃ kamaṇḍaluvibhūṣitām /
prīyamāṇā tadā devī idaṃ vacanamabravīt // VamPSm_23.26 //
śrameṇa mahatā yuktā anviṣyanto maheśvaram /
pīyatāmamṛtaṃ devāstato jñāsyatha śaṅkaram /
etacchratvā tu vacanaṃ bhavānyā samudāhṛtam // VamPSm_23.27 //
sukhopaviṣṭāste devāḥ papustadamṛtaṃ śuci /
anantaraṃ sukhāsīnāḥ papracchuḥ parameśvarīm // VamPSm_23.28 //
kva sa deva ihāyāto hastirūpadharaḥ sthitaḥ /
darśitaśca tadā devyā saromadhye vyavasthitaḥ // VamPSm_23.29 //
dṛṣṭvā devaṃ harṣayuktāḥ sarve devāḥ saharṣibhiḥ /
brahmaṇamagrataḥ kṛtvā idaṃ vacanamabruvan // VamPSm_23.30 //
tvayā tyaktaṃ mahādeva liṅgaṃ trailokyavanditam /
tasya cānayane nānyaḥ samarthaḥ syānmaheśvara // VamPSm_23.31 //
ityevamukto bhagavān devo brahmādibhirharaḥ /
jagāma ṛṣibhiḥ sārddha devadāruvanāśramam // VamPSm_23.32 //
tatra gatvā mahādevo hastirūpadharo haraḥ /
kareṇa jagrāha tato līlayā parameśvaraḥ // VamPSm_23.33 //
tamādāya mahādevaḥ stūyamāno maharṣibhiḥ /
niveśayāmāsa tadā saraḥpārśve tu paścime // VamPSm_23.34 //
tato devāḥ sarva eva ṛṣayaśca tapodhanāḥ /
ātmānaṃ saphalaṃ daṣṭvā stavaṃ cakrurmaheśvare // VamPSm_23.35 //
namaste paramātman anantayone lokasākṣin parameṣṭhin bhagavan mahāviriñca mahāvibhūte mahākṣetrajña mahāpuruṣa sarvabhūtāvāsa manonivāsa ādideva mahādeva sadāśiva (5) īśāna durvijñeya durārādhya mahābhūteścara parameśvara mahāyogeśvara tryambaka mahāyogin parabrahman paramajyotiḥ brahmaviduttama oṅkāra vaṣaṭkāra svāhākāra svadhākāra paramakāraṇa sarvagata sarvadarśin sarvaśakte sarvadeva aja (10) sahasrārciḥ pṛṣārciḥ sudhāman haradhāma anantadhāma saṃvarta saṃkarṣaṇa vaḍavānala agnīṣomātmaka pavitra mahāpavitra mahāmegha mahāmāyādhara mahākāma kāmahan haṃsa paramahaṃsa mahārājika maheśvara mahākāmuka mahāhaṃsa bhavakṣayakara surasiddhārcita (15) hiraṇyavāha hiraṇyaretaḥ hiraṇyanābha hiraṇyāgrakeśa muñjakeśin sarvalokavaraprada sarvānugrahakara kamaleśaya kuśeśaya hṛdayeśaya jñānodadhe śaṃbho vibho mahāyajña mahāyājñi ka sarvayajñamaya sarvaya5hṛdaya sarvayajñasaṃstuta nirāśraya (20) samudreśaya atrisaṃbhava bhaktānukampin abhagnayoga yogadhara vāsukimahāmaṇi- vidyotitavigraha haritanayana trilocana jaṭādhara nīlakaṇṭha candrārdhadhara umāśarīrārdhahara gajacarmadhara dustarasaṃsāramahāsaṃhārakara(25) prasīda bhaktajanavatsala evaṃ stuto devagaṇaiḥ subhaktyā sabrahāmukhyaiśca pitāmahena /
tyaktvā tadā hastirūpaṃ mahātmā liṅge tadā saṃnidhānaṃ cakāra // VamPSm_23.36 //

iti śrīvāmanapurāṇe saromāhātmye trayoviṃśo 'dhyāyaḥ


_____________________________________________________________

sanatkumāra uvāca
athovāca mahādevo devān brahmapurogamān /
ṛṣīṇāṃ caiva praityakṣaṃ tīrthamāhātmyamuttamam // VamPSm_24.1 //
etat sāṃnihitaṃ proktaṃ saraḥ puṇyatamaṃ mahat /
mayopasevitaṃ yasmāt tasmānmuktipradāyakam // VamPSm_24.2 //
iha ye puruṣāḥ kecid brāhmaṇāḥ kṣatriyā viśaḥ /
liṅgasya darśanādeva paśyanti paramaṃ padam // VamPSm_24.3 //
ahanyahani tīrthāni āsamudrasarāṃsi ca /
sthāṇutīrthaṃ sameṣyanti madhyaṃ prāpte divākare // VamPSm_24.4 //
stotreṇānena ca naro yo māṃ stoṣyati bhaktitaḥ /
tasyāhaṃ sulabho nityaṃ bhaviṣyāmi na saṃśayaḥ // VamPSm_24.5 //
ityuktvā bhagavān rudro hyantardhānaṃ gataḥ prabhuḥ /
devāśca ṛṣayaḥ sarve svāni sthānāni bhehire // VamPSm_24.6 //
tato nirantaraṃ svargaṃ mānuṣairmiśritaṃ kṛtam /
sthāṇuliṅgasya māhātmya darśanātsvargamāpnuyāt // VamPSm_24.7 //
tato devāḥ sarva eva brahmāṇaṃ śaraṇaṃ yayuḥ /
tānuvāca tadā brahmā kimarthamiha cāgatāḥ // VamPSm_24.8 //
tato devāḥ sarva eva idaṃ vacanamabruvan /
mānuṣebhyo bhayaṃ tīvraṃ rakṣāsmākaṃ pitāmaha // VamPSm_24.9 //
tānuvāca tadā brahmā surāṃstridaśanāyakaḥ /
pāṃśunā pūryatāṃ śīghraṃ saraḥ śakre hitaṃ kuru // VamPSm_24.10 //
tato vavarṣa bhagavān pāṃśunā pākaśāsanaḥ /
saptāhaṃ pūrayāmāsa saro devaistadā vṛtaḥ // VamPSm_24.11 //
taṃ dṛṣṭvā pāṃśuvarṣaṃ ca devadevo maheśvaraḥ /
kareṇa dhārayāmāsa liṅgaṃ tīrthavaṭaṃ tadā // VamPSm_24.12 //
tasmāt puṇyatamaṃ tīrthamādyaṃ yatrodakaṃ sthitam /
tasmin snātaḥ sarvatīrthaiḥ snāto bhavati mānavaḥ // VamPSm_24.13 //
yastatra kurute śrāddhaṃ vaṭaliṅgasya cāntare /
tasya prītāśca pitaro dāsyanti bhuvi durlabham // VamPSm_24.14 //
pūritaṃ ta caco dṛṣṭvā ṛṣayaḥ sarva eva te /
pāṃśunā sarvagātrāṇi spṛśanti śraddhayā yutāḥ // VamPSm_24.15 //
te 'pi nirdhūtapāpāste pāṃśunā munayo gatāḥ /
pūjyamānāḥ suragaṇaiḥ prayātā brahmaṇaḥ padam // VamPSm_24.16 //
ye tu siddhā mahātmānaste liṅgaṃ pūjayanti ca /
vrajanti paramāṃ siddhiṃ punarāvṛttidurlabhām // VamPSm_24.17 //
evaṃ jñātvā tadā brahmā liṅgaṃ śailamayaṃ tadā /
ādyaliṅgaṃ tadā sthāpya tasyopari dadhāra tat // VamPSm_24.18 //
tataḥ kālena mahatā tejasā tasya rañjitam /
tasyāpi sparśanāt siddhaḥ paraṃ padamavāpnuyāt // VamPSm_24.19 //
tato devaiḥ punarbrahmā vijñapto dvijasattama /
ete yānti parāṃ siddhiṃ liṅgasya darśanānnarāḥ // VamPSm_24.20 //
tacchrutvā bhagavān brahmā devānāṃ hitakāmyayā /
uparyupari liṅgāni sapta tatra cakāra ha // VamPSm_24.21 //
tato ye miktikāmāśca siddhāḥ śamaparāyaṇāḥ /
sevya pāṃśuṃ prayatnena prayātāḥ paramaṃ padam // VamPSm_24.22 //
pāṃśavo 'pi kurukṣetre vāyunā samudīritāḥ /
mahāduṣkṛtakarmāṇaṃ prayānti paramaṃ padam // VamPSm_24.23 //
ajñānājjñānato vāpi striyo vā puruṣasya vā /
naśyate duṣkṛtaṃ sarvaṃ sthāṇutīrthaprabhāvataḥ // VamPSm_24.24 //
liṅgasya darśanānmuktiḥ sparśanācca vaṭasya ca /
tatsaṃnidhau jale snātvā prāpnotyabhimataṃ phalam // VamPSm_24.25 //
pitṛṇāṃ tarpaṇaṃ yastu jale tasmin kariṣyati /
bindo bindau tu toyasya anantaphalabhāgbhavet // VamPSm_24.26 //
yastu kṛṣṇatilaiḥ sārddha liṅgasya paścime sthitaḥ /
tarpayecchraddhayā yuktaḥ sa prīṇāti yugatrayam // VamPSm_24.27 //
yāvanmanvantaraṃ proktaṃ yāvalliṅgasya saṃsthitiḥ /
tāpatprītāśca pitaraḥ pibanti jalamuttamam // VamPSm_24.28 //
kṛte yuge sānnihatyaṃ tretāyāṃ vāyusaṃjñitam /
kalidvāparayormadhye kūpaṃ rudrahradaṃ smṛtam // VamPSm_24.29 //
caitrasya kṛṣṇapakṣe ca caturdaśyāṃ narottamaḥ /
snātvā rudrahrade tīrthe paraṃ padamavāpnuyāt // VamPSm_24.30 //
yastu vaṭe sthito rātriṃ dhyāyate parameśvaram /
sthāṇorvaṭaprasādena manasā cintitaṃ phalam // VamPSm_24.31 //

iti śrīvāmanapurāṇe saromāhātmye caturviṃśo 'dhyāyaḥ


_____________________________________________________________


sanatkumāra uvāca
sthāṇorvaṭasyottarataḥ sukratīrthaṃ prakīrtitam /
sthāṇorvaṭasya pūrveṇa somatīrthaṃ dvijottama // VamPSm_25.1 //
sthāṇorvaṭaṃ dakṣiṇato dakṣatīrthamudāhṛtam /
sthāṇorvaṭāt paścimataḥ skandatīrthaṃ pratiṣṭhitam // VamPSm_25.2 //
etāni puṇyatīrtāni madhye sthāṇuriti smṛtaḥ /
tasya darśanamātreṇa prāpnoti paramaṃ padam // VamPSm_25.3 //
aṣṭamyāṃ ca caturdaśyāṃ yastvetāni parikramet /
pade pade yajñaphalaṃ sa prāpnoti na śaṃśayaḥ // VamPSm_25.4 //
etāni munibhiḥ sādhyairādityairvasubhistadā /
marudbhirvahnibhiścaiva sevitāni prayatnataḥ // VamPSm_25.5 //
anye ye prāṇinaḥ kecit praviṣṭāḥ sthāṇumuttamam /
sarvapāpavinirmuktāḥ prayānti paramāṃ gatim // VamPSm_25.6 //
asti tatsaṃnidhau liṅgaṃ devadevasya śūlinaḥ /
umā ca liṅgarūpeṇa harapārśvaṃ na muñcati // VamPSm_25.7 //
tasya darśanamātreṇa siddhiṃ prāpnoti mānavaḥ /
vaṭasya uttare pārśve takṣakeṇa mahātmanā // VamPSm_25.8 //
pratiṣṭhitaṃ mahāliṅgaṃ sarvakāmapradāyakam /
vaṭasya pūrvadigbhāge viśvakarmakṛtaṃ mahat // VamPSm_25.9 //
liṅgaṃ pratyaṅmukhaṃ dṛṣṭvā siddhimāpnoti mānavaḥ /
tatraiva liṅgarūpeṇa sthitā devī sarasvatī // VamPSm_25.10 //
praṇamya tāṃ prayatnena buddhiṃ medhāṃ ca vindati /
vaṭapārśve sthitaṃ liṅgaṃ brahmaṇā tat pratiṣṭhitam // VamPSm_25.11 //
dṛṣṭvā vaṭeśvaraṃ devaṃ prayāti paramaṃ padam /
tataḥ sthāṇuvaṭaṃ dṛṣṭvā kṛtvā cāpi pradakṣiṇam // VamPSm_25.12 //
pradikṣiṇīkṛtā tena saptadvīpā vasuṃdharā /
sthāṇoḥ paścimadigbāge nakulīśo gaṇaḥ smṛtaḥ // VamPSm_25.13 //
tamabhyarcya prayatnena sarvapāpaiḥ pramucyate /
tasya dakṣiṇadigbhāge tīrthaṃ rudrakaraṃ smṛtam // VamPSm_25.14 //
tasmin snātaḥ sarvatīrthe snāto bhavati mānavaḥ /
tasya cottaradigbhāge rāvaṇena mahātmanā // VamPSm_25.15 //
pratiṣṭhitaṃ mahāliṅgaṃ gokarṇaṃ nāma nāmataḥ /
āṣāḍhamāse yā kṛṣṇā bhaviṣyati caturdaśī /
tasyāṃ yor'cati gokarṇaṃ tasya puṇyaphalaṃ śṛṇu // VamPSm_25.16 //
kāmato 'kāmato vāpi yat pāpaṃ tena saṃcitam /
tasmād vimucyate pāpāt pūjayitvā haraṃ śuciḥ // VamPSm_25.17 //
kaumārabrahmacaryeṇa yatpuṇyaṃ prāpyate naraiḥ /
tatpuṇyaṃ sakalaṃ tasya aṣṭamyāṃ yor'cayecchivam // VamPSm_25.18 //
yadīcchet paramaṃ rūpaṃ saubhāgyaṃ dhanasaṃpadaḥ /
kumāreśvaramāhātmyāt siddhyate nātra saṃśayaḥ / /
25.19 tasya cottaradigbāge liṅgaṃ pūjya vibhīṣaṇaḥ /
ajaraścāmaraścaiva kalpayitvā babhūva ha // VamPSm_25.20 //
āṣāḍhasya tu māsasya śuklā yā cāṣṭamī bhavet /
tasyāṃ pūjya sopavāso hyamṛtatvamavāpnuyāt // VamPSm_25.21 //
khareṇa pūjitaṃ liṅgaṃ tasmin sthāne dvijottama /
taṃ pūjayitvā yatnena sarvakāmānavāpnuyāt // VamPSm_25.22 //
dūṣaṇastriśirāścaiva tatra pūjya maheśvaram /
yathābhilaṣitān kāmānāpatustau mudānvitau // VamPSm_25.23 //
caitramāse site pakṣe yo narastatra pūjayet /
tasya tau varadau devau prayacchete 'bhivāñchitam // VamPSm_25.24 //
sthāṇorvaṭasya pūrvoṇa hastipādeśvaraḥ śivaḥ /
taṃ dṛṣṭvā mucyate pāpairanyajanmani saṃbhavaiḥ // VamPSm_25.25 //
tasya dakṣiṇato liṅgaṃ hārītasya ṛṣeḥ sthitam /
yat praṇaṇya prayatnena siddhiṃ prāpnoti mānavaḥ // VamPSm_25.26 //
tasya dakṣiṇapārśve tu vāpītasya mahātmanaḥ /
lihgaṃ trailokyavikhyātaṃ sarvapāpaharaṃ śivam // VamPSm_25.27 //
kaṅgālarūpiṇā cāpi rudreṇa sumahātmanā /
pratiṣṭhitaṃ mahāliṅgaṃ sarvapāpapraṇaśanam // VamPSm_25.28 //
bhuktidaṃ muktidaṃ proktaṃ sarvakilbiṣanāśanam /
liṅgasya darśanāccaiva agniṣṭomaphalaṃ labhet // VamPSm_25.29 //
tasya paścimadigbhāge liṅgaṃ siddhapratiṣṭhitam /
siddheśvaraṃ tu vikhyātaṃ sarvasiddhipradāyakam // VamPSm_25.30 //
tasya dakṣiṇadigbāge mṛkaṇḍena mahātmanā /
tatra pratiṣṭhitaṃ liṅgaṃ darśanāt siddhidāyakam // VamPSm_25.31 //
tasya pūrve ca digbhāge ādityena mahātmanā /
pratiṣṭhitaṃ liṅgavaraṃ sarvakilbiṣanāśanam // VamPSm_25.32 //
citrāṅgadastu gandharvo rambhā cāpsarasāṃ varā /
parasparaṃ sānurāgau sthāṇudarśanakāṅkṣiṇau // VamPSm_25.33 //
dṛṣṭvā sthāṇuṃ pūjayitvā sānurāgau parasparam /
ārādhya varadaṃ devaṃ pratiṣṭhāpya maheśvaram // VamPSm_25.34 //
citrāṅgadeśvaraṃ dṛṣṭvā tathā rambheśvaraṃ dvija /
subhago darśanīyaśca kule janma samāpnuyāt // VamPSm_25.35 //
tasya dabhiṇato liṅgaṃ vajriṇā sthāpitaṃ purā /
tasya prasādāt prāpnoti manasā cintitaṃ phalam // VamPSm_25.36 //
parāśareṇa muninā tataivārādhya śaṅkaram /
prāptaṃ kavitvaṃ paramaṃ darśanācchaṅkarasya ca // VamPSm_25.37 //
vedavyāsena muninā ārādhya parameśvaram /
sarvajñatvaṃ brahmajñānaṃ prāptaṃ devaprasādataḥ // VamPSm_25.38 //
sthāṇoḥ paścimadigbhāge vāyunā jagadāyunā /
pratiṣṭhitaṃ mahāliṅgaṃ darśanāt pāpanāśanam // VamPSm_25.39 //
tasyāpi dakṣiṇe bhāge liṅgaṃ himavateśvaram /
pratiṣṭhitaṃ puṇyakṛtāṃ darśanāt siddhikārakam // VamPSm_25.40 //
tasyāpi paścime bhāge kārtavīryeṇa sthāpitam /
liṅgaṃ pāpaharaṃ sadyo kārtanāt puṇyamāpnuyāt // VamPSm_25.41 //
tasyāpyuttaradigbhāgo supārśve sthāpitaṃ punaḥ /
ārādhya hanumāṃścāpa siddhiṃ devaprasādataḥ // VamPSm_25.42 //
tasyaiva pūrvadigbhāge viṣṇunā prabhaviṣṇunā /
ārādhya varadaṃ devaṃ cakraṃ labdhaṃ sudarśanam // VamPSm_25.43 //
tasyāpi pūrvādighbhāge mitreṇa varuṇena ca /
pratiṣṭhitau liṅgavarau sarvakāmapradāyakau // VamPSm_25.44 //
etāni munibhiḥ sādhyairādityairvasubhistathā /
sevitāni prayatnena sarvapāpaharāṇi vai // VamPSm_25.45 //
kharṇaliṅgasya paścāttu ṛṣibhistattvadarśibhiḥ /
pratiṣṭhitāni liṅgāni yeṣāṃ saṃkhyā na vidyate // VamPSm_25.46 //
tathā hyuttaratastasya yāvadoghavatī nadī /
sahasramekaṃ liṅgānāṃ devapaścimataḥ sthitam // VamPSm_25.47 //
tasyāpi pūrvadigbhāge bālakhilyairmahātmabhiḥ /
pratiṣṭhitā rudrakoṭiryāvatsaṃnihitaṃ saraḥ // VamPSm_25.48 //
dakṣiṇena tu devasya gandharvairyakṣakinnaraiḥ /
pratiṣṭhitāni liṅgāni yeṣāṃ saṃkhyā na vidyate // VamPSm_25.49 //
tisraḥ koṭyor'dhakoṭī ca liṅgānāṃ vāyurabravīt /
asaṃkhyātāḥ sahasrāṇi ye rudrāḥ sthāṇumāśritāḥ // VamPSm_25.50 //
etajjñātvā śraddadhānaḥ sthāṇuliṅgaṃ samāśrayet /
yasya prasādāt prāpnoti manasā cintitaṃ phalam // VamPSm_25.51 //
akāmo vā sakāmo vā praviṣṭaḥ sthāṇumandiram /
vimuktaḥ pātakairghoraiḥ prāpnoti paramaṃ padam // VamPSm_25.52 //
caitre māse trayodaśyāṃ divyanakṣatrayogataḥ /
śukrārkacandrasaṃyoge dine puṇyatame śubhe // VamPSm_25.53 //
pratiṣṭhitaṃ sthāṇuliṅgaṃ brahmaṇā lokadhāriṇā /
ṛṣibhirdevasaṃghaiśca pūjitaṃ śāśvatīḥ samāḥ // VamPSm_25.54 //
tasmin kāle nirāhārā mānavāḥ śraddhayānvitāḥ /
pūjayanti śivaṃ ye vai te yānti paramaṃ padam // VamPSm_25.55 //
tadārūḍhamidaṃ jñātvā ye kurvanti pradakṣiṇam /
pradakṣiṇīkṛtā taistu saptadvīpā vasuṃdharā // VamPSm_25.56 //

iti śrīvāmanapurāṇe saromāhātmye pañcaviśo 'dhyāyaḥ


_____________________________________________________________


mārkaṇḍeya uvāca
sthāṇutīrthaprabhāvaṃ tu śrotumicchāmyahaṃ mune /
kena siddhiratha prāptā sarvapāpabhayāpahā // VamPSm_26.1 //
sanatkumāra uvāca/
śṛṇu sarvamaśeṣeṇa sthāṇumāhātmyamuttamam /
yacchrutvā sarvapāpebhyo mukto bhavati mānavaḥ // VamPSm_26.2 //
ekārṇave jagatyasmin naṣṭe sthāvarajaṅgame /
viṣṇornābhisamudbhūtaṃ padmamavyaktajanmanaḥ /
tasmin brahma samudbhūtaṃ sarvalokapitāmahaḥ // VamPSm_26.3 //
tasmānmarīcirabhavanmarīceḥ kaśyapaḥ sutaḥ /
kaśyapādabhavad bhāsvāṃstamānmanurajāyata // VamPSm_26.4 //
manostu kṣuvataḥ putra utpanno mukhasaṃbhavaḥ /
pṛthivyāṃ caturantāyāṃ rājāsīd dharmarakṣitā // VamPSm_26.5 //
tasya patnī babhūvātha bhayā nāma bhayāvahā /
mṛtyoḥ sakāśādutpannā kālasya duhitā tadā // VamPSm_26.6 //
tasyāṃ samabhavad veno durātmā vedanindakaḥ /
sa dṛṣṭvā putravadanaṃ kruddho rājā vanaṃ yayau // VamPSm_26.7 //
tatra kṛtvā tapo ghoraṃ dharmeṇāvṛtya rodasī /
prāptavān brahmasadanaṃ puranāvṛttidurvabham // VamPSm_26.8 //
veno rājā samabhavat samaste kṣitimaṇḍale /
sa mātāmahadoṣeṇa tena kālātmajātmajaḥ // VamPSm_26.9 //
ghoṣayāmasa nagare durātmā vedanindakaḥ /
na dātavyaṃ na yaṣṭavyaṃ na hotavyaṃ kadācana // VamPSm_26.10 //
ahameko 'tra vai vandyaḥ pūjyo 'haṃ bhavatāṃ sadā /
mayā hi pālitā yūyaṃ nivasadhvaṃ yathāsukham // VamPSm_26.11 //
tanmatto 'nyo na devo 'sti yuṣmākaṃ yaḥ parāyaṇam /
etacchratvā tu vacanamṛṣayaḥ sarva eva te // VamPSm_26.12 //
parasparaṃ samāgamya rājānaṃ vākyamabravan /
śrutiḥ pramāṇaṃ dharmasya tato yajñaḥ pratiṣṭhitaḥ // VamPSm_26.13 //
yajñairvinā no prīyante devāḥ svarganivāsinaḥ /
aprītā na prayacchanti vṛṣṭiṃ sasyasya vṛddhaye // VamPSm_26.14 //
tasmād yajñaiśca devaiśca dhāryate sacarācaram /
etacchrutvā krodhadṛṣṭirvenaḥ prāha punaḥ punaḥ // VamPSm_26.15 //
na yaṣṭavyaṃ na dātavyamityāha krodhamūrcchitaḥ /
tataḥ krodhasamāviṣṭā ṛṣayaḥ sarva eva te // VamPSm_26.16 //
nijaghnurmantrapūtaiste kuśairvajrasamanvitaiḥ /
tatastvarājake loke tamasā saṃvṛte tadā // VamPSm_26.17 //
dasyubhiḥ pīḍyamānāstān ṛṣīṃste śaraṇaṃ yayuḥ /
tataste ṛṣayaḥ sarve mamanthustasya vai karam // VamPSm_26.18 //
savyaṃ tasmāt samuttasthau puruṣo hrasvadarśanaḥ /
tamūcurṛṣayaḥ sarve niṣīdatu bhavāniti // VamPSm_26.19 //
tasmānniṣādā utpannā venakalmaṣasaṃbhavāḥ /
tataste ṛṣayaḥ sarve manmathurdakṣiṇaṃ karam // VamPSm_26.20 //
mathyamāne kare tasmin utpannaḥ puruṣo 'paraḥ /
bṛhatsālapratīkāśo divyalakṣaṇalakṣitaḥ // VamPSm_26.21 //
dhanurbāṇāṅkitakaraścaścakradhvasamanvitaḥ /
tamutpannaṃ tadā dṛṣṭvā sarve devāḥ savāsavāḥ // VamPSm_26.22 //
abhyaṣiñcan pṛthivyāṃ taṃ rājānaṃ bhūmipālakam /
tataḥ sa rañjayāmāsa dharmeṇa pṛthivīṃ tadā // VamPSm_26.23 //
pitrāḥ'parañjitā tasya tena sā paripālitā /
tatra rājetiśabdo 'sya pṛthivyā rañjanādabhūt // VamPSm_26.24 //
sa rājyaṃ pāpya tebhyastu cintayāmāsa pārthivaḥ /
pitā mama adharmiṣṭho yajñavyucchittikārakaḥ // VamPSm_26.25 //
kathaṃ tasya kriyā kāryā paralokasukhāvahā /
ityevaṃ cintayānasya nārado 'bhyājagāma ha // VamPSm_26.26 //
tasmai sa cāsanaṃ dattvā praṇipatya ca pṛṣṭavān /
bhagavan sarvalokasya jānāsi tvaṃ śubhāśubham // VamPSm_26.27 //
pitā mama durācāro devabrāhmaṇanindakaḥ /
svakarmarahito vipra paralokamavāptavān // VamPSm_26.28 //
tato 'bravīnnāradastaṃ jñātvā divyena cakṣuṣā /
mlecchamaghye samutpannaṃ kṣayakuṣṭhasamanvitam // VamPSm_26.29 //
tacchrutvā vacanaṃ tasya nāradasya mahātmanaḥ /
cintayāmāsa dukhārtaḥ kathaṃ kāryaṃ mayā bhavet // VamPSm_26.30 //
ityevaṃ cintayānasya matirjātā mahātmanaḥ /
putraḥ sa kathyate loke yaḥ pitṝṃstrāyate bhayāt // VamPSm_26.31 //
evaṃ saṃcintya sa tadā nāradaṃ pṛṣṭavān munim /
tāraṇaṃ matpitustasya mayā kāryaṃ kathaṃ mune // VamPSm_26.32 //
nārada uvāca
gaccha tvaṃ tasya taṃ dehaṃ tīrtheṣu kuru nirmalam /
yatra sthāṇormahattīrthaṃ saraḥ saṃnihitaṃ prati // VamPSm_26.33 //
etacchratvā tu vacanaṃ nāradasya mahātmanaḥ /
sacive rājyamādhāya rājā sa tu jagāma ha // VamPSm_26.34 //
sa gatvā cottarāṃ bhūmiṃ mlecchamadhye dadarśa ha /
kuṣṭharogeṇa mahātā kṣayeṇa ca samanvitam // VamPSm_26.35 //
tataḥ śokena mahatā saṃtapto vākyamabravīt /
ha mlecchā naumi puruṣaṃ svagṛhaṃ ca nayāmyaham // VamPSm_26.36 //
tatrāhamenaṃ nirujaṃ kariṣye yadi manyatha /
tatheti sarve te mlecchāḥ puruṣaṃ taṃ dayāparam // VamPSm_26.37 //
ūcuḥ praṇatasarvāṅgā yathā jānāsi tatkuru /
tata ānīya puruṣān śivikāvāhanocitān // VamPSm_26.38 //
dattvā śulkaṃ ca dviguṇaṃ sukhena nayata dvijam /
tataḥ śrutvā tu vacanaṃ tasya rājño dayāvataḥ /
26.39 gṛhītvā śivikāṃ kṣipraṃ kurukṣetreṇa yānti te /
tatra nītvā sthāṇutīrthe avatārya ca te gatāḥ // VamPSm_26.40 //
tataḥ sa rājā madhyāhne taṃ snāpayati vai tadā /
tato vāyurantarikṣe idaṃ vacanamabravīt // VamPSm_26.41 //
mā tāta sāhasaṃ kārṣistīrtha rakṣa prayatnataḥ /
ayaṃ pāpena ghorema atīva pariveṣṭitaḥ // VamPSm_26.42 //
vedanindā mahatpāpaṃ yasyānto naiva labhyate /
so 'yaṃ snānānmahattīrthaṃ nāśayiṣyati tatkṣaṇāt // VamPSm_26.43 //
etad voyarbacaḥ śrutvāduḥkhena mahatānvitaḥ /
uvāca śokasaṃtaptastasya duḥkhena duḥkhitaḥ /
eṣa ghoreṇa pāpena atīva pariveṣṭitaḥ // VamPSm_26.44 //
prāyaścittaṃ kariṣye 'haṃ yadvadiṣyanti devatāḥ /
tatastā devatāḥ sarvā idaṃ vacanamabruvan // VamPSm_26.45 //
snātvā snātvā ca tīrtheṣu abhiṣiñcasva vāriṇā /
ojasā culukaṃ yāvat pratikūle sarasvatīm // VamPSm_26.46 //
snātvā muktimavāpnoti puruṣaḥ śraddhayānvitaḥ /
eṣa svapoṣaṇaparo devadūṣaṇatatparaḥ // VamPSm_26.47 //
brāhmaṇaiśca parityakto naiṣa śuddhyati karhicit /
tasmādenaṃ samuddiśya snātvā tīrtheṣu bhaktitaḥ // VamPSm_26.48 //
abhiṣiñcasva toyena tataḥ pūto bhaviṣyati /
ityetadvacanaṃ śrutvā kṛtvā tasyāśramaṃ tataḥ // VamPSm_26.49 //
tīrthayātrāṃ yayau rājā uddiśya janakaṃ svakam /
sa teṣu plāvanaṃ kurvastīrtheṣu ca dine dine // VamPSm_26.50 //
abhyaṣiḍhcat svapitaraṃ tīrthatoyena nityaśaḥ /
etasminneva kāle tu sārameyo jagāma ha // VamPSm_26.51 //
sthāṇormaṭhe kaulapatirdevadravyasya rakṣitā /
parigrahasya dravyasya paripālayitā sadā // VamPSm_26.52 //
priyaśca sarvasokeṣu devakāryaparāyaṇaḥ /
tasyaivaṃ vartamānasya dharmamārge sthitasya ca // VamPSm_26.53 //
kālena calitā buddhirdevadravyasya nāśene /
tenādharmeṇa yuktasya paralokagatasya ca / /
26.54 dṛṣṭvā yamo 'bravīd vākyaṃ śvayoniṃ va3ja mā ciram /
tadvākyānantaraṃ jātaḥ śva vai saugandhike vane // VamPSm_26.55 //
tataḥ kālena mahatā śvayūthaparivāritaḥ /
paribhūtaḥ saramayā duḥkhena mahatā vṛtaḥ // VamPSm_26.56 //
tyaktvā dvaitavanaṃ puṇyaṃ sānnihatyaṃ yayau saraḥ /
tasmin praviṣṭamātrastu sthāṇoreva prasādataḥ // VamPSm_26.57 //
atīva tṛṣayā yuktaḥ sarasvatyāṃ mamañja ha /
tatra saṃplutadehastu vimuktaḥ sarvākilbiṣaiḥ // VamPSm_26.58 //
āhāralobhena tadā praviveśa kuṭīrakam /
praviśantaṃ tadā dṛṣṭvā śvānaṃ bhayasamanvitaḥ // VamPSm_26.59 //
sa taṃ pasparśa śanakaiḥ sthāṇutīrthe mamañja ha /
patataḥ pūrvatīrtheṣu vipruṣaiḥ pariṣiñcataḥ // VamPSm_26.60 //
śuno 'sya gātrasaṃbhūtairabbindubhiḥ sa siñcitaḥ /
viraktadṛṣṭiśca śunaḥ kṣepeṇa ca tataḥ param // VamPSm_26.61 //
sthāṇutīrthasya māhātmyāt sa putreṇa ca tāritaḥ /
niyatastatkṣaṇāñjāto stutiṃ kartuṃ pracakrame // VamPSm_26.62 //
vena uvāca
prapadye devamīśānaṃ tvāmajaṃ candrabhūṣaṇam /
mahādevaṃ mahātmānaṃ viśvasya jagataḥ patim // VamPSm_26.63 //
namaste devadeveśa sarvaśatruniṣūdana /
deveśa baliviṣṭambhadevadaityaiśca pūjita // VamPSm_26.64 //
virūpākṣa sahasrākṣa tryakṣa yakṣeśvarapriya /
sarvataḥ pāṇipādānta sarvato 'kṣiśiromukha // VamPSm_26.65 //
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhasi /
śaṅkukarṇa mahākarma kumbhakarṇārṇavālaya // VamPSm_26.66 //
gajendrakarṇa gokarṇa pāṇikarṇa namo 'stu te /
śatajihva śatāvarta śatodara śatānana // VamPSm_26.67 //
gāyanti tvāṃ gāyatriṇo hyarcayantyarkkamarciṇaḥ /
brahmāṇaṃ tvā śatakrato udvaṃśamiva menire // VamPSm_26.68 //
mūrtau hi te mahāmūrte samudrāmbudharāstathā /
devatāḥ sarva evātra goṣṭhe gāva ivāsate // VamPSm_26.69 //
śarīre tava paśyāmi somamagniṃ jaleśvaram /
nārāyaṇaṃ tathā sūryaṃ brahmāṇaṃ ca bṛhaspatim // VamPSm_26.70 //
bhagavān kāraṇaṃ kāryaṃ kriyākāraṇameva tat /
prabhavaḥ pralayaścaiva sadasaccāpi daivatam // VamPSm_26.71 //
namo bhavāya śarvāya varadāyograrūpiṇe /
andhakāsurahantre ca paśūnāṃ pataye namaḥ // VamPSm_26.72 //
trijaṭāya triśīrṣāya triśulāsakkapāṇaye /
tryambakāya trinetrāya tripuraghra namo 'stu te // VamPSm_26.73 //
namo muṇḍāya caṇḍāya aṇḍāyotpattihetave /
ḍiṇḍimāsaktahastāya ḍiṇḍimuṇḍāya te namaḥ // VamPSm_26.74 //
namordhvakeśadaṃṣṭrāya śuṣkāya vikṛtāya ca /
dhūmralohitakṛṣṇāya nīlagrīvāya te namaḥ // VamPSm_26.75 //
namo 'stvapratirūpāya virupāya śivāya ca /
sūryamālāya sūryāya svarūpadhvajamāline // VamPSm_26.76 //
namo mānātimānāya namaḥ paṭutarāya te /
namo gaṇendranāthāya vṛṣaskandhāya dhanvine // VamPSm_26.77 //
saṃkrandanāya caṇḍāya parṇadhārapuṭāya ca /
namo hiraṇyavarṇāya namaḥ kanakavarcase // VamPSm_26.78 //
namaḥ stutāya stutyāya stutisthāya namo 'stu te /
sarvāya sarvabhakṣāya sarvabhūtaśarīriṇe // VamPSm_26.79 //
namo hotre ca hantre ca sitodagrapatākine /
namo namyāya namrāya namaḥ kaṭakaṭāya ca // VamPSm_26.80 //
namo 'stu kṛśanāśāya śayitāyotthitāya ca /
sthitāya dhāvamānāya muṇḍāya kuṭilāya ca // VamPSm_26.81 //
namo nartanaśīlāya layavāditraśāline /
nāṭyopahāralubdhāya mukhavāditraśāline // VamPSm_26.82 //
namo jyoṣṭhāya śreṣṭhāya balatibalaghātine /
kālanāśāya kālāya saṃsārakṣayarūpiṇe // VamPSm_26.83 //
himavadduhituḥ kānta bhairavāya namo 'stu te /
ugrāya ca namo nityaṃ namo 'stu daśabāhave // VamPSm_26.84 //
citibhasmapriyāyaiva kapālāsaktapāṇaye /
vibhīṣaṇāya bhīṣmāya bhīmavratadharāya ca // VamPSm_26.85 //
namo vikṛtavaktrāya namaḥ pūtogradṛṣṭaye /
pakvāmamāṃsalubdhāya tambivīṇāpriyāya ca // VamPSm_26.86 //
namo vṛṣāṅkavṛkṣāya govṛṣābhirute namaḥ /
kaṭaṅkaṭāya bhīmāya namaḥ paraparāya ca // VamPSm_26.87 //
namaḥ sarvavariṣṭhāya varāya varadāyine /
namo viraktaraktāya bhāvanāyākṣamāline // VamPSm_26.88 //
vibhedabhedabhinnāya chāyāyai tapanāya ca /
aghoraghorarūpāya ghoraghoratarāya ca // VamPSm_26.89 //
namaḥ śivāya śāntāya namaḥ śāntatamāya ca /
bahunetrakapālāya ekamūrte namo 'stu te // VamPSm_26.90 //
namaḥ kṣudrāya lubdhāya yajñabhāgapriyāya ca /
pañcālāya sitāṅgāya namo yamaniyāmine // VamPSm_26.91 //
namaścitrorughaṇṭāya ghaṇṭāghaṇṭanighaṇṭine /
sahasraśataghaṇṭāya ghaṇṭāmālavibhūṣiṇe // VamPSm_26.92 //
praṇasaṃghaṭṭagarvāya namaḥ kilikilipriye /
huṃhuṅkārāya pārāya huṃhuṅkārapriyāya ca //VamPSm_26.93 //
namaḥ samasame nityaṃ gṛhavṛkṣaniketine /
garbhamāṃsaśṛgālāya tārakāya tarāya ca // VamPSm_26.94 //
namo yajñāya yajine hutāya prahutāya ca /
yajñavāhāya havyāya tapyāya tapanāya ca // VamPSm_26.95 //
namastu payase tubhyaṃ tuṇḍānāṃ pataye namaḥ /
annadāyānnapataye namo nānānnabhojine // VamPSm_26.96 //
namaḥ sahasraśīrṣāya sahasracaraṇāya ca /
sahasrodyataśūlāya sahasrābharaṇāya ca // VamPSm_26.97 //
bālanucaragoptre ca bālalīlāvilāsine /
namo bālāya vṛddhāya kṣubdhāya kṣobhaṇāya ca // VamPSm_26.98 //
gaṅgālulitakeśāya muñjakeśāya vai namaḥ /
namaḥ ṣaṭkarmatuṣṭāya trikarmaniratāya ca // VamPSm_26.99 //
nagnaprāṇāya caṇḍāya kṛśāya sphoṭanāya ca /
dharmārthakāmamokṣāṇāṃ kathyāya kathanāya ca // VamPSm_26.100 //
sāṅkhyāya sāṅkhyamukhyāya sāṅkhyayogamukhāya ca /
namo viratharathyāya catuṣpatharathāya ca // VamPSm_26.101 //
kuṣṇājinottarīyāya vyālayajñopavītine /
vaktrasaṃdhānakeśāya harikeśa namo 'stu te /
tryambikāmbikanāthāyavyaktavyaktāya vedhase // VamPSm_26.102 //
kāmakāmadakāmaghna tṛptātṛptavicāriṇe /
namaḥ sarvada pāpaghna kalpasaṃkhyāvicāriṇe // VamPSm_26.103 //
mahāsattva mahābāho mahābala namo 'stu te /
mahāmegha mahāprakhya mahākāla mahādhyute // VamPSm_26.104 //
meghāvarta yugāvarta candrārkapataye namaḥ /
tvamannamannabhoktā ca pakvabhuk pāvanottama // VamPSm_26.105 //
jarāyujāṇḍajāścaiva svedajodbhidajāśca ye /
tvameva devadeveśa bhūtagrāmaścaturvidhaḥ // VamPSm_26.106 //
sraṣṭā carācarasyāsya pātā hantā tathaiva ca /
tvāmāhurbrahya vidvāṃso brahma brahmavidāṃ gatim // VamPSm_26.107 //
manasaḥ paramajyotistvaṃ vāyurjyotiṣāmapi /
haṃhavṛkṣe madhukaramāhustvaṃ brahmavādinaḥ // VamPSm_26.108 //
yajurmayo ṛṅmayastvāmāhuḥ sāmamayastathā /
paṭhyase stutibhirnityaṃ vedopaniṣadāṃ gaṇaiḥ // VamPSm_26.109 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāvarāśca ye /
tvameva meghasaṃghāśca vidyuto 'sanigarjitam // VamPSm_26.110 //
saṃvatsarastvamṛtavo māso māsārdhameva ca /
yugā nimeṣāḥ kāṣṭhāśca nakṣatrāṇi grahāḥ kalāḥ // VamPSm_26.111 //
vṛkṣāṇāṃ kakubho 'si tvaṃ girīṇāṃ himavān giriḥ /
vyāghro mṛgāṇāṃ patatāṃ tārkṣyo 'nantaśca bhoginām // VamPSm_26.112 //
kṣirodo 'syudadhīnāṃ ca yantrāṇāṃ dhanureva ca /
vajraṃ praharaṇānāṃ ca vratānāṃ satyameva ca // VamPSm_26.113 //
tvameva dveṣa icchā ca rāgo mohaḥ kṣamākṣame /
vyavasāyo dhṛtirlobhaḥ kāmakrodhau jayājayau // VamPSm_26.114 //
tvaṃ śarī tvaṃ gadī cāpi khaṭvāṅgī ca śarāsanī /
chettā mettā prahartāsi mantā netā sanātanaḥ // VamPSm_26.115 //
daśalakṣaṇasaṃyukto dharmor'thaḥ kāma eva ca /
samudrāḥ sarito gaṅgā parvatāśca sarāṃsi ca // VamPSm_26.116 //
latāvallyastṛṇauṣadhyaḥ paśavo mṛgapakṣiṇaḥ /
dravyakarmaguṇārambhaḥ kālapuṣpaphalapradaḥ // VamPSm_26.117 //
ādiścantaśca vedānāṃ gāyatrī praṇavastathā /
lohito harito nīlaḥ kuṣṇaḥ pītaḥ sitastathā // VamPSm_26.118 //
kadruśca kapilaścaiva kapoto mecakastathā /
savarṇaścāpyavarṇāśca kartā hartā tvameva hi // VamPSm_26.119 //
tvamindraśca yamaścaiva varuṇo dhanado 'nilaḥ /
upaplavaścitrabhānuḥ svarbhānureva ca // VamPSm_26.120 //
śikṣāhaitraṃ trisauparṇaṃ yajuṣāṃ śatarudriyam /
pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam // VamPSm_26.121 //
tinduko girijo vṛkṣe mudgaṃ cākhilajīvanam /
prāṇāḥ sattvaṃ rajaścaiva tamaśca pratipatpitiḥ // VamPSm_26.122 //
prāṇo 'pānaḥ masānaśca udāno vyāna eva ca /
unmeṣaśca nimeṣaśca kṣutaṃ jṛmbhitameva ca // VamPSm_26.123 //
lohitāntargato dṛṣṭirmahāvaktro mahodaraḥ /
śuciromā hariśmaśrurūrdhvakeśaścalācalaḥ // VamPSm_26.124 //
gītavāditranṛtyajño gītavāditrakapriyaḥ /
matsyo jālo jalaukāśca kālaḥ kelikalā kaliḥ // VamPSm_26.125 //
akālaśca vikālaśca duṣkālaḥ kāla eva ca /
mṛtyuśca mṛtyukartā ca yakṣo yakṣabhayaṅkaraḥ // VamPSm_26.126 //
saṃvartako 'ntakaścaiva saṃvartakabalāhakaḥ /
ghaṇṭo ghaṇṭī māhaghaṇṭī cirī mālī ca mātaliḥ // VamPSm_26.127 //
brahmakālayamāgnīnāṃ daṇḍī muṇḍī trimuṇḍadhṛk /
caturyugaścaturvedaścāturhetrapravartakaḥ // VamPSm_26.128 //
cāturāśramyanetā ca cāturvarṇyakarastathā /
nityamakṣapriyo dhūrto gaṇādhyakṣo gaṇādhipaḥ // VamPSm_26.129 //
raktamālyāmbaradharo giriko girikapriyaḥ /
śilpaṃ ca śilpināṃ śreṣṭhaḥ sarvaśilpapravartakaḥ // VamPSm_26.130 //
bhaganetrāṅkuśaścaṇḍaḥ pūṣṇo dantavināśanaḥ /
svāhā svadhā vaṣaṭkāro namaskāro namo namaḥ // VamPSm_26.131 //
gūḍhavrato guhyatapāstārakāstārakāmayaḥ /
dhātā vidhātā saṃdhātā pṛthivyā dharaṇo 'paraḥ // VamPSm_26.132 //
brahma tapaśca satyaṃ ca vratacarya mathārjavam /
bhūtātmā bhūtakṛd bhūtirbhūtabhavyabhavodbhavaḥ // VamPSm_26.133 //
bhūrbhuvaḥ svarṛtaṃ caiva dhruvo dānto maheśvaraḥ /
dīkṣito 'dīkṣitaḥ kānto durdānto dāntasaṃbhavaḥ // VamPSm_26.134 //
candrāvarto yugāvartaḥ saṃvartakapravartakaḥ /
binduḥ kāmo hyaṇuḥ sthūlaḥ karṇikārasrajapriyaḥ // VamPSm_26.135 //
nandīmukho bhīmamukaḥ sumuko durmukhastathā /
hiraṇyagarbhaḥ śakunirmahoragapatirvirāṭ / /
26.136 adharmahā mahādevo daṇḍadhāro gaṇotkaṭaḥ /
gonarde gopratāraśca govṛṣeśvaravāhanaḥ // VamPSm_26.137 //
trailokyagoptā govindo gomārgo mārga eva ca /
sthiraḥ śreṣṭhaśca sthāṇuśca vikrośaḥ krośa eva ca // VamPSm_26.138 //
durvāraṇo durviṣaho duḥsaho duratikramaḥ /
durddharṣo duṣprakāśaśca durdurśo durjayo jayaḥ // VamPSm_26.139 //
śaśāṅkānalaśītoṣṇaḥ kṣuttṛṣṇā ca nirāmayaḥ /
ādhayo vyādhayaścaiva vyādhihā vyādhināśanaḥ // VamPSm_26.140 //
samūhaśca samūhasya hantā devaḥ sanātanaḥ /
śikhaṇḍī puṇḍarīkākṣaḥ puṇḍarīkavanālayaḥ // VamPSm_26.141 //
tryambako daṇḍadhāraśca ugradaṃṣṭraḥ kulāntakaḥ /
viṣāpahaḥ suraśreṣṭhaḥ somapāstvaṃ marutpate /
amṛtāśī jagannāto devadeva gaṇeśvaraḥ // VamPSm_26.142 //
madhuścyutānāṃ madhupo brahmavāk tvaṃ ghṛtacyutaḥ /
sarvalokasya bhoktā tvaṃ sarvalokapitāmahaḥ // VamPSm_26.143 //
hiraṇyaretāḥ puruṣastvamekaḥ tvaṃ strī pumāṃstvaṃ hi napuṃsakaṃ ca /
bālo yuvā sthaviro devadaṃṣṭrā tvanno girirviśvakṛd viśvahartā // VamPSm_26.144 //
tvaṃ vai dhātā viśvakṛtāṃ vareṇyas tvāṃ pūjayanti praṇatāḥ sadaiva /
candrādityau cakṣuṣī te bhavān hi tvameva cāgniḥ prapitāmahaśca /
ārādhya tvāṃ sarakhatīṃ vāglabhante ahorātre nimiṣonmeṣakartā // VamPSm_26.145 //
na brahmā na ca govindaḥ paurāṇā ṛṣayo na te /
māhātmyaṃ vedituṃ śaktā yātātathyena śaṅkara // VamPSm_26.146 //
puṃsāṃ śatasahasrāṇi yatsamāvṛtya tiṣṭhati /
mahatastamasaḥ pāre goptā mantā bhavān sadā // VamPSm_26.147 //
yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ saṃyatendriyāḥ /
jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ // VamPSm_26.148 //
yā mūrtayaśca sūkṣmāste na śakyā yā nidarśitum /
tābhirmāṃ satataṃ rakṣa pitā putramivaurasam // VamPSm_26.149 //
rakṣa māṃ rakṣaṇīyo 'haṃ tavānagha namo 'stu te /
bhaktānukampī bhagavān bhaktaścāhaṃ sadā tvayi // VamPSm_26.150 //
jaṭine daṇḍine nityaṃ lambodaraśārīriṇe /
kamaṇḍaluniṣaṅgāya tasmai rudrātmane namaḥ // VamPSm_26.151 //
yasya keśeṣu jīmūtā nadyāḥ sarvāṅgasandhiṣu /
kukṣau samudraścatvārastasmai toyātmane namaḥ // VamPSm_26.152 //
saṃbhakṣya sarvabhūtāni yugānte paryupasthite /
yaḥ śete jalamadhyasthastaṃ prapadye 'mbuśāyinam // VamPSm_26.153 //
praviśya vadanaṃ rāhoryaḥ somaṃ pibate niśi /
grasatyarkaṃ ca kharbhānū rakṣitastava tejasā // VamPSm_26.154 //
ye cātra patitā garbhā rudragandhasya rakṣeṇa /
namaste 'stu khadhā khāhā prāpnuvanti tadadbhute // VamPSm_26.155 //
ye 'ṅguṣṭhamātrāḥ puruṣā dehasthāḥ sarvadehinām /
rakṣantu te hi māṃ nityaṃ te māmāpyāyayantu vai // VamPSm_26.156 //
ye nadīṣu samudreṣu parvateṣu guhāsu ca /
vṛbhamūleṣu goṣṭheṣu kāntāragahaneṣu ca // VamPSm_26.157 //
catuṣpatheṣu rathyāsu catvareṣu sabhāsu ca /
hastyaśvarathaśālāsu jīrṇodyānālayeṣu ca // VamPSm_26.158 //
ye ca pañcasu bhūteṣu diśāsu vidiśāsu ca /
candrārkayormadhyāgatā ye ca candrārkaraśmiṣu // VamPSm_26.159 //
rasātalagatā ye ca ye ca tasmāt paraṃ gatāḥ /
namastebhyo namastebhyo namastebhyaśca nityaśaḥ // VamPSm_26.160 //
yeṣāṃ na vidyate saṃkhyā pramāṇaṃ rūpameva ca /
asaṃkhyeyagaṇā rudrā namastebhyo 'stu nityaśaḥ // VamPSm_26.161 //
prasīda mama bhadraṃ te tava bhāvagatasya ca /
tvayi me hṛdayaṃ deva tvayi buddhirmatistvayi // VamPSm_26.162 //
stutvaivaṃ sa mahādevaṃ virarāma dvijottmaḥ // VamPSm_26.163 //

iti śrīvāmanapurāṇe saromāhātmye ṣaḍviṃśo 'dhyāyaḥ


_____________________________________________________________


sanatkumāra uvacā /
athainamabravīd devastrailokyādhipatirbhavaḥ /
āśvāsanakaraṃ cāsya vākyavid vākyamuttamam // VamPSm_27.1 //
aho tuṣṭo 'smi te rājan stavenānena suvrata /
bahunātra kimuktena matsamīpe vasiṣyasi // VamPSm_27.2 //
uṣitvā suciraṃ kālaṃ mama gātrodbhavaḥ punaḥ /
asuro hyandhako nāma bhaviṣyasi surāntakṛt // VamPSm_27.3 //
hiraṇyākṣagṛhe janma prāpya vṛddhiṃ gamiṣyasi /
pūrvādharmeṇa ghoreṇa vedanindākṛtena ca // VamPSm_27.4 //
sābhilāṣo jaganmāturbhaviṣyasi yadā tadā /
dehaṃ śulena hatvāhaṃ pāvayiṣyāmi samārbudam // VamPSm_27.5 //
tatrāpyakalmaṣo bhūtvā stutvā māṃ bhaktitaḥ punaḥ /
khyātogaṇādhipo bhūtvā nāmnā bhṛṅgiriṭiḥ smṛtaḥ // VamPSm_27.6 //
matsannidhāne sthitvā tvaṃ tataḥ siddhiṃ gamiṣyasi /
venaproktaṃ stavamimaṃ kīrtayed yaḥ śṛṇoti ca // VamPSm_27.7 //
nāśubhaṃ prāpnuyāt kiñcid dīrghamāyuravāpnuyāt /
yathā sarveṣu deveṣu viśiṣṭo bhagavāñśivaḥ // VamPSm_27.8 //
tathā stavo variṣṭho 'yaṃ stavānāṃ venanirmitaḥ /
yaśorājyasukhaiśvaryadhanamānāya kīrtitaḥ // VamPSm_27.9 //
śrotavyo bhaktimāsthāya vidyākāmaiśca yatnataḥ /
vyādhito duḥkhito dīnaścaurarājabhayānvitaḥ // VamPSm_27.10 //
rājakāryavimukto vā mucyate mahato bhayāt /
anenaiva tu dehena gaṇānāṃ śreṣṭhatāṃ vrajet // VamPSm_27.11 //
tejasā yaśasā caiva yukto bhavati nirmalaḥ /
na rākṣasāḥ piśācā vā na bhūtā na vināyakāḥ // VamPSm_27.12 //
vighnaṃ kuryurgṛhe tatra yatrāyaṃ paṭhyate stavaḥ /
śruṇuyād yā stavaṃ nārī anujñāṃ prāpya bhartṛtaḥ // VamPSm_27.13 //
mātṛpakṣe pituḥ pakṣe pūjyā bhavati devavat /
śruṇuyād yaḥ stavaṃ divyaṃ kīrtayed vā samāhitaḥ // VamPSm_27.14 //
tasya sarvāṇi kāryāṇa siddhiṃ gacchanti nityaśaḥ /
manasā cintitaṃ yacca yacca vācānukīrtitam // VamPSm_27.15 //
sarvaṃ saṃpadyate tasya stavanasyānukīrtanāt /
manasā karmaṇā vācā kṛtameno vinaśyati /
varaṃ varaya bhadraṃ te yattvayā manasepsitam // VamPSm_27.16 //
vena uvāca
asya liṅgasya māhātmyāt tathā liṅgasya darśanāt /
mukto 'haṃ pātakaiḥ sarvaistava darśanataḥ kila // VamPSm_27.17 //
yadi tuṣṭo 'si me deva yadi deyo varo mama /
devasvabhakṣaṇāñjātaṃ śvayonau tava sevakam // VamPSm_27.18 //
etasyāpi prasādaṃ tvaṃ kartumarhasi śaṅkara /
etasyāpi bhayānmadhye saraso 'haṃ nimañjitaḥ // VamPSm_27.19 //
devairnivāritaḥ pūrvaṃ tīrthe 'smin snānakāraṇāt /
ayaṃ kṛtopakāraśca etadarthe vṛṇomyaham // VamPSm_27.20 //
tasyaitad vacanaṃ śrutvā tuṣṭaḥ provāca śaṅkaraḥ /
eṣo 'pi pāpinirmukto bhaviṣyati na saṃśayaḥ // VamPSm_27.21 //
prasādānme mahābāho śivalokaṃ gamiṣyati /
tathā stavamimaṃ śrutvā mucyate sarvapātakaiḥ // VamPSm_27.22 //
kurukṣetrasya māhātmyaṃ saraso 'sya mahīpate /
mama liṅgasya cotpattiṃ śrutvā pāpaiḥ pramucyate // VamPSm_27.23 //
sanatkumāra uvāca
ityevamuktvā bhagavān sarvalokanamaskṛtaḥ /
paśyatāṃ sarvalokānāṃ tatraivāntaradhīyata // VamPSm_27.24 //
sa ca śvā tatkṣaṇādeva smṛtvā janma purātanam /
divyamūrtidharo bhūtvā taṃ rājānamupasthitaḥ // VamPSm_27.25 //
kṛtvā snānaṃ tato vainyaḥ pitṛdarśanalālasaḥ /
sthāṇatīrthe kuṭīṃ śūnyāṃ dṛṣṭvā śokasamanvitaḥ // VamPSm_27.26 //
dṛṣṭvā veno 'bravīd vākyaṃ harṣeṇa mahatānvitaḥ /
satputreṇa tvayā vatsa trāto 'haṃ narakārmavāt // VamPSm_27.27 //
tvayābhiṣiñcito nityaṃ tīrthasthapuline sthitaḥ /
asya sādhoḥ prasādena sthāṇordevasya darśanāt // VamPSm_27.28 //
muktāpāpaśca svarlokaṃ yāsye yatra śivaḥ sthitaḥ /
ityevamuktvā rājānaṃ pratiṣṭhāpya maheśvaram // VamPSm_27.29 //
sthāṇutīrthe yayau siddhiṃ tena putreṇa tāritaḥ /
sa ca śvā paramāṃ siddhiṃ sthāṇutīrthaprabhāvataḥ // VamPSm_27.30 //
vimuktaḥ kaluṣaiḥ sarvairjagāma bhavamandiram /
rājā pitṛṛṇairmuktaḥ paripālya vasundharām // VamPSm_27.31 //
putrānutpādya dharmeṇa kṛtvā yajñaṃ nirargalam /
dattvākāmāṃścaviprebhyo bhuktvā bhogān pṛthagvidhān // VamPSm_27.32 //
suhṛdo 'tha ṛṇairmuktvā kāmaiḥ saṃtarpya ca striyaḥ /
abhiṣicya sutaṃ rājye kurukṣetraṃ yayau nṛpaḥ // VamPSm_27.33 //
tatra taptvā tapo ghoraṃ pūjayitvā ca śaṅkaram /
ātmecchayā tanuṃ tyaktvā prayātaḥ paramaṃ padam // VamPSm_27.34 //
etatprabhāvaṃ tīrthasya sthāṇoryaḥ śṛṇuyānnaraḥ /
sarvapāpavinirmuktaḥ prayāti paramāṃ gatim // VamPSm_27.35 //

iti śrīvāmanapurāṇe saromāhātmye saptaviṃśo 'dhyāyaḥ