Skandapurana (Adhyayas 1 - 31.14; to be continued)
Based on the edition by Rob Adriaensen, Hans T. Bakker and Harunaga Isaacson,
Groningen : Egbert Forsten 1998-
(Groningen Oriental Studies)


Input by R. Adriaensen, H.T. Bakker and H. Isaacson


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.



PLAIN TEXT VERSION





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







namaḥ paramadevāya traiguṇyāvijitātmane /
sarvato yogarūpāya saṃsārābhāvahetave // SkP_1.1 //
sthitisaṃrodhasargāṇāṃ hetave 'ntaḥprasāriṇe /
ṣaḍviṃśāya pradhānāya mahādevāya dhīmate // SkP_1.2 //
prajāpatermahākṣetre gaṅgākālindisaṃgame /
prayāge parame puṇye brahmaṇo lokavartmani // SkP_1.3 //
munayaḥ saṃśitātmānas tapasā kṣīṇakalmaṣāḥ /
tīrthasaṃplavanārthāya paurṇamāsyāṃ kṛtāhnikāḥ // SkP_1.4 //
paurāṇikamapaśyanta sūtaṃ satyaparāyaṇam /
snātvā tasminmahātīrthe praṇāmārthamupāgatam // SkP_1.5 //
dṛṣṭvā te sūtamāyāntam ṛṣayo hṛṣṭamānasāḥ /
āśāsyāsanasaṃveśaṃ tadyogyaṃ samakalpayan // SkP_1.6 //
sa praṇamya ca tānsarvān sūtastānmunipuṃgavān /
pradattamāsanaṃ bheje sarvadharmasamanvitaḥ // SkP_1.7 //
tamāsīnamapṛcchanta munayastapasaidhitāḥ /
brahmasattre purā sādho naimiśāraṇyavāsinām // SkP_1.8 //
kathitaṃ bhāratākhyānaṃ purāṇaṃ ca paraṃ tvayā /
tena naḥ pratibhāsi tvaṃ sākṣātsatyavatīsutaḥ // SkP_1.9 //
sarvāgamaparārthajñaḥ satyadharmaparāyaṇaḥ /
dvijapūjārato nityaṃ tena pṛcchāṃ tvamarhasi // SkP_1.10 //
bhāratākhyānasadṛśaṃ purāṇādyadviśiṣyate /
tattvā pṛcchāma vai janma kārttikeyasya dhīmataḥ // SkP_1.11 //
ime hi munayaḥ sarve tvadupāstiparāyaṇāḥ /
skandasaṃbhavaśuśrūṣā- saṃjātautsukyamānasāḥ // SkP_1.12 //
evamuktastadā sūtaḥ saṃsiddhairmunipuṃgavaiḥ /
provācedaṃ munīnsarvān vaco bhūtārthavācakam // SkP_1.13 //
śṛṇudhvaṃ munayaḥ sarve kārttikeyasya sambhavam /
brahmaṇyatvaṃ samāhātmyaṃ vīryaṃ ca tridaśādhikam // SkP_1.14 //
mumukṣayā paraṃ sthānaṃ yāte śukamahātmani /
sutaśokābhisaṃtapto vyāsastryambakamaikṣata // SkP_1.15 //
dṛṣṭvaiva sa maheśānaṃ vyāso 'bhūdvigatavyathaḥ /
vicaransa tadā lokān muniḥ satyavatīsutaḥ // SkP_1.16 //
meruśṛṅge 'tha dadṛśe brahmaṇaḥ sutamagrajam /
sanatkumāraṃ varadaṃ yogaiśvaryasamanvitam // SkP_1.17 //
vimāne ravisaṃkāśe tiṣṭhantamanalaprabham /
munibhiryogasaṃsiddhais tapoyuktairmahātmabhiḥ // SkP_1.18 //
vedavedāṅgatattvajñaiḥ sarvadharmāgamānvitaiḥ /
sakalāvāptavidyaistu caturvaktramivāvṛtam // SkP_1.19 //
dṛṣṭvā taṃ sumahātmānaṃ vyāso munimathāsthitam /
vavande parayā bhaktyā sākṣādiva pitāmaham // SkP_1.20 //
brahmasūnuratha vyāsaṃ samāyātaṃ mahaujasam /
pariṣvajya paraṃ premṇā provāca vacanaṃ śubham // SkP_1.21 //
diṣṭyā tvamasi dharmajña prasādātpārameśvarāt /
apetaśokaḥ samprāptaḥ pṛcchasva pravadāmyaham // SkP_1.22 //
śrutvātha vacanaṃ sūnor brahmaṇo munipuṃgavaḥ /
idamāha vaco viprāś ciraṃ yaddhṛdaye sthitam // SkP_1.23 //
kumārasya kathaṃ janma kārttikeyasya dhīmataḥ /
kiṃnimittaṃ kuto vāsya icchāmyetaddhi veditum // SkP_1.24 //
kathaṃ rudrasutaścāsau vahnigaṅgāsutaḥ katham /
umāyāstanayaścaiva svāhāyāśca kathaṃ punaḥ /
suparṇyāścātha mātṝṇāṃ kṛttikānāṃ kathaṃ ca saḥ // SkP_1.25 //
kaścāsau pūrvamutpannaḥ kiṃtapāḥ kaśca vikramaḥ /
bhūtasaṃmohanaṃ hyetat kathayasva yathātatham // SkP_1.26 //

sūta uvāca
evaṃ sa pṛṣṭastejasvī brahmaṇaḥ putrasattamaḥ /
uvāca sarvaṃ sarvajño vyāsāyākliṣṭakāriṇe /
tacchṛṇudhvaṃ yathātattvaṃ kīrtyamānaṃ mayānaghāḥ // SkP_1.27 //


iti skandapurāṇe prathamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 2

sanatkumāra uvāca
prapadye devamīśānaṃ sarvajñamaparājitam /
mahādevaṃ mahātmānaṃ viśvasya jagataḥ patim // SkP_2.1 //
śaktirapratighā yasya aiśvaryaṃ caiva sarvaśaḥ /
svāmitvaṃ ca vibhutvaṃ ca svakṛtāni pracakṣate // SkP_2.2 //
tasmai devāya somāya praṇamya prayataḥ śuciḥ /
purāṇākhyānajijñāsor vakṣye skandodbhavaṃ śubham // SkP_2.3 //
dehāvatāro devasya rudrasya paramātmanaḥ /
prājāpatyābhiṣekaśca haraṇaṃ śirasastathā // SkP_2.4 //
darśanaṃ ṣaṭkulīyānāṃ cakrasya ca visarjanam /
naimiśasyodbhavaścaiva sattrasya ca samāpanam // SkP_2.5 //
brahmaṇaścāgamastatra tapasaścaraṇaṃ tathā /
śarvasya darśanaṃ caiva devyāścaiva samudbhavaḥ // SkP_2.6 //
satyā vivādaśca tathā dakṣaśāpastathaiva ca /
menāyāṃ ca yathotpattir yathā devyāḥ svayaṃvaram // SkP_2.7 //
devānāṃ varadānaṃ ca vasiṣṭhasya ca dhīmataḥ /
parāśarasya cotpattir vyāsasya ca mahātmanaḥ // SkP_2.8 //
vasiṣṭhakauśikābhyāṃ ca vairodbhavasamāpanam /
vārāṇasyāśca śūnyatvaṃ kṣetramāhātmyavarṇanam // SkP_2.9 //
rudrasya cātra sāṃnidhyaṃ nandinaścāpyanugrahaḥ /
gaṇānāṃ darśanaṃ caiva kathanaṃ cāpyaśeṣataḥ // SkP_2.10 //
kālīvyāharaṇaṃ caiva tapaścaraṇameva ca /
somanandisamākhyānaṃ varadānaṃ tathaiva ca // SkP_2.11 //
gaurītvaṃ putralambhaśca devyā utpattireva ca /
kauśikyā bhūtamātṛtvaṃ siṃhāśca rathinastathā // SkP_2.12 //
gauryāśca nilayo vindhye vindhyasūryasamāgamaḥ /
agastyasya ca māhātmyaṃ vadhaḥ sundanisundayoḥ // SkP_2.13 //
nisumbhasumbhaniryāṇaṃ mahiṣasya vadhastathā /
abhiṣekaśca kauśikyā varadānamathāpi ca // SkP_2.14 //
andhakasya tathotpattiḥ pṛthivyāścaiva bandhanam /
hiraṇyākṣavadhaścaiva hiraṇyakaśipostathā // SkP_2.15 //
balisaṃyamanaṃ caiva devyāḥ samaya eva ca /
devānāṃ gamanaṃ caiva agnerdūtatvameva ca // SkP_2.16 //
devānāṃ varadānaṃ ca śukrasya ca visarjanam /
sutasya ca tathotpattir devyāścāndhakadarśanam // SkP_2.17 //
śailādidaityasaṃmardo devyāśca śatarūpatā /
āryāvarapradānaṃ ca śailādistava eva ca // SkP_2.18 //
devasyāgamanaṃ caiva vṛttasya kathanaṃ tathā /
pativratāyāścākhyānaṃ guruśuśrūṣaṇasya ca // SkP_2.19 //
ākhyānaṃ pañcacūḍāyās tejasaścāpyadhṛṣyatā /
dūtasyāgamanaṃ caiva saṃvādo 'tha visarjanam // SkP_2.20 //
andhakāsurasaṃvādo mandarāgamanaṃ tathā /
gaṇānāmāgamaścaiva saṃkhyānaśravaṇaṃ tathā // SkP_2.21 //
nigrahaścāndhakasyātha yuddhena mahatā tathā /
śarīrārdhapradānaṃ ca aśokasutasaṃgrahaḥ // SkP_2.22 //
bhasmasomodbhavaścaiva śmaśānavasatistathā /
rudrasya nīlakaṇṭhatvaṃ tathāyatanavarṇanam // SkP_2.23 //
utpattiryakṣarājasya kuberasya ca dhīmataḥ /
nigraho bhujagendrāṇāṃ śikharasya ca pātanam // SkP_2.24 //
trailokyasya saśakrasya vaśīkaraṇameva ca /
devasenāpradānaṃ ca senāpatyābhiṣecanam // SkP_2.25 //
nāradasyāgamaścaiva tārakapreṣitasya ha /
vadhaśca tārakasyogro yātrā bhadravaṭasya ca // SkP_2.26 //
mahiṣasya vadhaścaiva krauñcasya ca nibarhaṇam /
śakteruddharaṇaṃ caiva tārakasya vadhaḥ śubhaḥ // SkP_2.27 //
devāsurabhayotpattis traipuraṃ yuddhameva ca /
prahlādavigrahaścaiva kṛtaghnākhyānameva ca /
mahābhāgyaṃ brāhmaṇānāṃ vistareṇa prakīrtyate // SkP_2.28 //
etajjñātvā yathāvaddhi kumārānucaro bhavet /
balavānmatisampannaḥ putraṃ cāpnoti saṃmatam // SkP_2.29 //


iti skandapurāṇe dvitīyo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 3

sanatkumāra uvāca
śṛṇuṣvemāṃ kathāṃ divyāṃ sarvapāpapraṇāśanīm /
kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisaṃmitām /
yāṃ śrutvā pāpakarmāpi gacchecca paramāṃ gatim // SkP_3.1 //
na nāstikāśraddadhāne śaṭhe cāpi kathaṃcana /
imāṃ kathāmanubrūyāt tathā cāsūyake nare // SkP_3.2 //
idaṃ putrāya śiṣyāya dhārmikāyānasūyave /
kathanīyaṃ mahābrahman devabhaktāya vā bhavet /
kumārabhaktāya tathā śraddadhānāya caiva hi // SkP_3.3 //
purā brahmā prajādhyakṣaḥ aṇḍe 'sminsamprasūyate /
so 'jñānātpitaraṃ brahmā na veda tamasāvṛtaḥ // SkP_3.4 //
ahameka iti jñātvā sarvāṃl lokānavaikṣata /
na cāpaśyata tatrānyaṃ tapoyogabalānvitaḥ // SkP_3.5 //
putra putreti cāpyukto brahmā śarveṇa dhīmatā /
praṇataḥ prāñjalirbhūtvā tameva śaraṇaṃ gataḥ // SkP_3.6 //
sa dattvā brahmaṇe śambhuḥ sraṣṭṛtvaṃ jñānasaṃhitam /
vibhutvaṃ caiva lokānām antardhe parameśvaraḥ // SkP_3.7 //
tadeṣopaniṣatproktā mayā vyāsa sanātanā /
yāṃ śrutvā yogino dhyānāt prapadyante maheśvaram // SkP_3.8 //
brahmaṃ ca yo vidadhe putramagre jñānaṃ ca yaḥ prahiṇoti sma tasmai /
tamātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām // SkP_3.9 //
sa vyāsa pitaraṃ dṛṣṭvā svadīptyā parayā yutam /
putrakāmaḥ prajāhetos tapastīvraṃ cakāra ha // SkP_3.10 //
mahatā yogatapasā yuktasya sumahātmanaḥ /
acireṇaiva kālena pitā sampratutoṣa ha // SkP_3.11 //
darśanaṃ cāgamattasya varado 'smītyuvāca ha /
sa tuṣṭāva nato bhūtvā kṛtvā śirasi cāñjalim // SkP_3.12 //
namaḥ paramadevāya devānāmapi vedhase /
sraṣṭre vai lokatantrāya brahmaṇaḥ pataye namaḥ // SkP_3.13 //
ekasmai śaktiyuktāya aśaktirahitāya ca /
anantāyāprameyāya indriyāviṣayāya ca // SkP_3.14 //
vyāpine vyāptapūrvāya adhiṣṭhātre pracodine /
kṛtapracetanāyaiva tattvavinyāsakāriṇe // SkP_3.15 //
pradhānacodakāyaiva guṇināṃ śāntidāya ca /
dṛṣṭidāya ca sarveṣāṃ svayaṃ vai darśanāya ca // SkP_3.16 //
viṣayagrāhiṇe caiva niyamasya ca kāriṇe /
manasaḥ karaṇānāṃ ca tatraiva niyamasya ca // SkP_3.17 //
bhūtānāṃ guṇakartre ca śaktidāya tathaiva ca /
kartre hyaṇḍasya mahyaṃ ca acintyāyāgrajāya ca /
aprameya pitarnityaṃ prīto no diśa śakvarīm // SkP_3.18 //
tasyaivaṃ stuvato vyāsa devadevo maheśvaraḥ /
tuṣṭo 'bravītsvayaṃ putraṃ brahmāṇaṃ praṇataṃ tathā // SkP_3.19 //
yasmātte viditaṃ vatsa sūkṣmametanmahādyute /
tasmādbrahmeti lokeṣu nāmnā khyātiṃ gamiṣyasi // SkP_3.20 //
yasmāccāhaṃ pitetyuktas tvayā buddhimatāṃ vara /
tasmātpitāmahatvaṃ te loke khyātiṃ gamiṣyati // SkP_3.21 //
prajārthaṃ yacca te taptaṃ tapa ugraṃ suduścaram /
tasmātprajāpatitvaṃ te dadāni prayatātmane // SkP_3.22 //
evamuktvā sa deveśo mūrtimatyo 'sṛjatstriyaḥ /
yāstāḥ prakṛtayastvaṣṭau viśeṣāścendriyaiḥ saha /
bhāvāśca sarve te devam upatasthuḥ svarūpiṇaḥ // SkP_3.23 //
tānuvāca tato devaḥ patiryuktaḥ svatejasā /
etamadyābhiṣekeṇa sampādayata mā ciram // SkP_3.24 //
tābhiḥ svaṃ svaṃ samādāya bhāvaṃ divyamatarkitam /
abhiṣikto babhūveti prajāpatiratidyutiḥ // SkP_3.25 //
tatraivaṃ yoginaḥ sūkṣmaṃ dṛṣṭvā divyena cakṣuṣā /
purāṇaṃ yogatattvajñā gāyanti triguṇānvitam // SkP_3.26 //
rudraḥ sraṣṭā hi sarveṣāṃ bhūtānāṃ tava ca prabho /
asmābhiśca bhavānsārdhaṃ jagataḥ sampravartakaḥ // SkP_3.27 //
sa devastoṣitaḥ samyak paramaiśvaryayogadhṛk /
brahmāṇamagrajaṃ putraṃ prājāpatye 'bhyaṣecayat // SkP_3.28 //
yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagadidamādarādyuyoja /
devānāṃ paramamanantayogayuktaṃ māyābhistribhuvanamandhamaprasādam // SkP_3.29 //
sarveṣāṃ manasi sadāvatiṣṭhamāno jānānaḥ śubhamaśubhaṃ ca bhūtanāthaḥ /
taṃ devaṃ pramathapatiṃ praṇamya bhaktyā nityaṃ vai śaraṇamupaimi sūkṣmasūkṣmam // SkP_3.30 //


iti skandapurāṇe tṛtīyo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 4

sanatkumāra uvāca
prājāpatyaṃ tato labdhvā prajāḥ sraṣṭuṃ pracakrame /
prajāstāḥ sṛjyamānāśca na vivardhanti tasya ha // SkP_4.1 //
sa kurvāṇastathā sṛṣṭiṃ śaktihīnaḥ pitāmahaḥ /
sṛṣṭyarthaṃ bhūya evātha tapaścartuṃ pracakrame // SkP_4.2 //
sṛṣṭihetostapastasya jñātvā tribhuvaneśvaraḥ /
tejasā jagadāviśya ājagāma tadantikam /
sraṣṭā tasya jagannātho 'darśayatsvatanau jagat // SkP_4.3 //
svayamāgatya deveśo mahābhūtapatirharaḥ /
vyāpyeva hi jagatkṛtsnaṃ parameṇa svatejasā /
śambhuḥ prāha varaṃ vatsa yācasveti pitāmaham // SkP_4.4 //
taṃ brahmā lokasṛṣṭyarthaṃ putrastvaṃ manasābravīt /
sa jñātvā tasya saṃkalpaṃ brahmaṇaḥ parameśvaraḥ /
mūḍho 'yamiti saṃcintya provāca varadaḥ svayam // SkP_4.5 //
āgataṃ pitaraṃ mā tvaṃ yasmātputraṃ samīhase /
manmūrtistanayastasmād bhaviṣyati mamājñayā // SkP_4.6 //
sa ca te putratāṃ yātvā madīyo gaṇanāyakaḥ /
rudro vigrahavānbhūtvā mūḍha tvāṃ vinayiṣyati // SkP_4.7 //
sarvavidyādhipatyaṃ ca yogānāṃ caiva sarvaśaḥ /
balasyādhipatitvaṃ ca astrāṇāṃ ca prayoktṛtā // SkP_4.8 //
mayā dattāni tasyāśu upasthāsyanti sarvaśaḥ /
dhanuḥ pinākaṃ śūlaṃ ca khaḍgaṃ paraśureva ca // SkP_4.9 //
kamaṇḍalustathā daṇḍaḥ astraṃ pāśupataṃ tathā /
saṃvartakāśaniścaiva cakraṃ ca pratisargikam /
evaṃ sarvarddhisampannaḥ sutaste sa bhaviṣyati // SkP_4.10 //
evamuktvā gate tasminn antardhānaṃ mahātmani /
brahmā cakre tadā ceṣṭiṃ putrakāmaḥ prajāpatiḥ // SkP_4.11 //
sa juhvañchramasaṃyuktaḥ pratighātasamanvitaḥ /
samidyuktena hastena lalāṭaṃ pramamārja ha // SkP_4.12 //
samitsaṃyogajastasya svedabindurlalāṭajaḥ /
papāta jvalane tasmin dviguṇaṃ tasya tejasā // SkP_4.13 //
taddhi māheśvaraṃ tejaḥ saṃdhitaṃ brahmaṇi srutam /
preritaṃ devadevena nipapāta havirbhuji // SkP_4.14 //
kṣaṇe tasminmaheśena smṛtvā taṃ varamuttamam /
preṣito gaṇapo rudraḥ sadya evābhavattadā // SkP_4.15 //
tacca saṃsvedajaṃ tejaḥ pūrvaṃ jvalanayojitam /
bhūtvā lohitamāśveva punarnīlamabhūttadā // SkP_4.16 //
nīlalohita ityeva tenāsāvabhavatprabhuḥ /
tryakṣo daśabhujaḥ śrīmān brahmāṇaṃ chādayanniva // SkP_4.17 //
śarvādyairnāmabhirbrahmā tanūbhiśca jalādibhiḥ /
stutvā taṃ sarvagaṃ devaṃ nīlalohitamavyayam // SkP_4.18 //
jñātvā sarvasṛjaṃ paścān mahābhūtapratiṣṭhitam /
asṛjadvividhāstvanyāḥ prajāḥ sa jagati prabhuḥ // SkP_4.19 //
so 'pi yogaṃ samāsthāya aiśvaryeṇa samanvitaḥ /
lokānsarvānsamāviśya dhārayāmāsa sarvadā // SkP_4.20 //
brahmaṇo 'pi tataḥ putrā dakṣadharmādayaḥ śubhāḥ /
asṛjanta prajāḥ sarvā devamānuṣasaṃkulāḥ // SkP_4.21 //
atha kālena mahatā kalpe 'tīte punaḥ punaḥ /
prajā dhārayato yogād asminkalpa upasthite // SkP_4.22 //
pratiṣṭhitāyāṃ vārttāyāṃ pravṛtte vṛṣṭisarjane /
prajāsu ca vivṛddhāsu prayāge yajataśca ha // SkP_4.23 //
brahmaṇaḥ ṣaṭkulīyāste ṛṣayaḥ saṃśitavratāḥ /
marīcayo 'trayaścaiva vasiṣṭhāḥ kratavastathā // SkP_4.24 //
bhṛgavo 'ṅgirasaścaiva tapasā dagdhakilbiṣāḥ /
ūcurbrahmāṇamabhyetya sahitāḥ karmaṇo 'ntare // SkP_4.25 //
bhagavannandhakāreṇa mahatā smaḥ samāvṛtāḥ /
khinnā vivadamānāśca na ca paśyāma yatparam // SkP_4.26 //
etaṃ naḥ saṃśayaṃ deva ciraṃ hṛdi samāsthitam /
tvaṃ hi vettha yathātattvaṃ kāraṇaṃ paramaṃ hi naḥ // SkP_4.27 //
kiṃ paraṃ sarvabhūtānāṃ balīyaścāpi sarvataḥ /
kena cādhiṣṭhitaṃ viśvaṃ ko nityaḥ kaśca śāśvataḥ // SkP_4.28 //
kaḥ sraṣṭā sarvabhūtānāṃ prakṛteśca pravartakaḥ /
ko 'smānsarveṣu kāryeṣu prayunakti mahāmanāḥ // SkP_4.29 //
kasya bhūtāni vaśyāni kaḥ sarvaviniyojakaḥ /
kathaṃ paśyema taṃ caiva etannaḥ śaṃsa sarvaśaḥ // SkP_4.30 //
evamuktastato brahmā sarveṣāmeva saṃnidhau /
devānāṃ ca ṛṣīṇāṃ ca gandharvoragarakṣasām // SkP_4.31 //
yakṣāṇāmasurāṇāṃ ca ye ca kutra pravartakāḥ /
pakṣiṇāṃ sapiśācānāṃ ye cānye tatsamīpagāḥ /
utthāya prāñjaliḥ prāha rudreti triḥ plutaṃ vacaḥ // SkP_4.32 //
sa cāpi tapasā śakyo draṣṭuṃ nānyena kenacit /
sa sraṣṭā sarvabhūtānāṃ balavāṃstanmayaṃ jagat /
tasya vaśyāni bhūtāni tenedaṃ dhāryate jagat // SkP_4.33 //
tataste sarvalokeśā namaścakrurmahātmane // SkP_4.34 //

ṛṣaya ūcuḥ
kiṃ tanmahattapo deva yena dṛśyeta sa prabhuḥ /
tanno vadasva deveśa varadaṃ cābhidhatsva naḥ // SkP_4.35 //

pitāmaha uvāca
sattraṃ mahatsamāsadhvaṃ vāṅmanodoṣavarjitāḥ /
deśaṃ ca vaḥ pravakṣyāmi yasmindeśe cariṣyatha // SkP_4.36 //
tato manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha /
kṣiptametanmayā cakram anuvrajata mā ciram // SkP_4.37 //
yatrāsya nemiḥ śīryeta sa deśastapasaḥ śubhaḥ /
tato mumoca taccakraṃ te ca tatsamanuvrajan // SkP_4.38 //
tasya vai vrajataḥ kṣipraṃ yatra nemiraśīryata /
naimiśaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam // SkP_4.39 //
tatpūjitaṃ devamanuṣyasiddhai rakṣobhirugrairuragaiśca divyaiḥ /
yakṣaiḥ sagandharvapiśācasaṃghaiḥ sarvāpsarobhiśca diteḥ sutaiśca // SkP_4.40 //
vipraiśca dāntaiḥ śamayogayuktais tīrthaiśca sarvairapi cāvanīdhraiḥ /
gandharvavidyādharacāraṇaiśca sādhyaiśca viśvaiḥ pitṛbhiḥ stutaṃ ca // SkP_4.41 //


iti skandapurāṇe caturtho 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 5

sanatkumāra uvāca
tannaimiśaṃ samāsādya ṛṣayo dīptatejasaḥ /
divyaṃ sattraṃ samāsanta mahadvarṣasahasrikam // SkP_5.1 //
ekāgramanasaḥ sarve nirmamā hyanahaṃkṛtāḥ /
dhyāyanto nityamīśeśaṃ sadāratanayāgnayaḥ // SkP_5.2 //
tanniṣṭhāstatparāḥ sarve tadyuktāstadapāśrayāḥ /
sarvakriyāḥ prakurvāṇās tameva manasā gatāḥ // SkP_5.3 //
teṣāṃ taṃ bhāvamālakṣya mātariśvā mahātapāḥ /
sarvaprāṇicaraḥ śrīmān sarvabhūtapravartakaḥ /
dadau sa rūpī bhagavān darśanaṃ sattriṇāṃ śubhaḥ // SkP_5.4 //
taṃ te dṛṣṭvārcayitvā ca mātariśvānamavyayam /
āsīnamāsane puṇye ṛṣayaḥ saṃśitavratāḥ /
papracchurudbhavaṃ kṛtsnaṃ jagataḥ pralayaṃ tathā // SkP_5.5 //
sthitiṃ ca kṛtsnāṃ vaṃśāṃśca yugamanvantarāṇi ca /
vaṃśānucaritaṃ kṛtsnaṃ divyamānaṃ tathaiva ca // SkP_5.6 //
aṣṭānāṃ devayonīnām utpattiṃ pralayaṃ tathā /
pitṛsargaṃ tathāśeṣaṃ brahmaṇo mānameva ca // SkP_5.7 //
candrādityagatiṃ sarvāṃ tārāgrahagatiṃ tathā /
sthitiṃ sarveśvarāṇāṃ ca dvīpadharmamaśeṣataḥ /
varṇāśramavyavasthānaṃ yajñānāṃ ca pravartanam // SkP_5.8 //
etatsarvamaśeṣeṇa kathayāmāsa sa prabhuḥ /
divyaṃ varṣasahasraṃ ca teṣāṃ tadabhiyāttathā // SkP_5.9 //
atha divyena rūpeṇa sāmavāgdiṅnirīkṣaṇā /
yajurghrāṇātharvaśirāḥ śabdajihvā śubhā satī // SkP_5.10 //
nyāyaśrotrā niruktatva- gṛkpādapadagāminī /
kālabāhūrvarṣakarā divasāṅgulidhāriṇī // SkP_5.11 //
kalādibhiḥ parvabhiśca māsaiḥ kararuhaistathā /
kalpasādhāraṇā divyā śikṣāvidyonnatastanī // SkP_5.12 //
chandovicitimadhyā ca mīmāṃsānābhireva ca /
purāṇavistīrṇakaṭir dharmaśāstramanorathā // SkP_5.13 //
āśramorūrvarṇajānur yajñagulphā phalāṅguliḥ /
lokavedaśarīrā ca romabhiśchāndasaiḥ śubhaiḥ // SkP_5.14 //
śraddhāśubhācāravastrā yogadharmābhibhāṣiṇī /
vedīmadhyādviniḥsṛtya pravṛttā paramāmbhasā // SkP_5.15 //
tasyānte 'vabhṛthe plutya vāyunā saha saṃgatāḥ /
tāmapṛcchanta kā nveṣā vāyuṃ devaṃ mahādhiyam // SkP_5.16 //
uvāca sa mahātejā ṛṣīndharmānubhāvitān /
śuddhāḥ stha tapasā sarve mahāndharmaśca vaḥ kṛtaḥ // SkP_5.17 //
yasmādiyaṃ nadī puṇyā brahmalokādihāgatā /
iyaṃ sarasvatī nāma brahmalokavibhūṣaṇā // SkP_5.18 //
prathamaṃ martyaloke 'smin yuṣmatsiddhyarthamāgatā /
nāsyāḥ puṇyatamā kācit triṣu lokeṣu vidyate // SkP_5.19 //

ṛṣaya ūcuḥ
kathameṣā mahāpuṇyā pravṛttā brahmalokagā /
kāraṇaṃ kiṃ ca tatrāsīd etadicchāma veditum // SkP_5.20 //

vāyuruvāca
atra vo vartayiṣyāmi itihāsaṃ purātanam /
brahmaṇaścaiva saṃvādaṃ purā yajñasya caiva ha // SkP_5.21 //
yajñairiṣṭvā purā devo brahmā dīptena tejasā /
asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca // SkP_5.22 //
sa dṛṣṭvā dīptimāndevo dīptyā paramayā yutaḥ /
avekṣamāṇaḥ svāṃl lokāṃś caturbhirmukhapaṅkajaiḥ // SkP_5.23 //
devādīnmanuṣyādīṃśca dṛṣṭvā dṛṣṭvā mahāmanāḥ /
amanyata na me 'nyo 'sti samo loke na cādhikaḥ // SkP_5.24 //
yo 'hametāḥ prajāḥ sarvāḥ saptalokapratiṣṭhitāḥ /
devamānuṣatiryakṣu grasāmi visṛjāmi ca // SkP_5.25 //
ahaṃ sraṣṭā hi bhūtānāṃ nānyaḥ kaścana vidyate /
niyantā lokakartā ca na mayāsti samaḥ kvacit // SkP_5.26 //
tasyaivaṃ manyamānasya yajña āgānmahāmanāḥ /
uvāca cainaṃ dīptātmā maivaṃ maṃsthā mahāmate /
ayaṃ hi tava saṃmoho vināśāya bhaviṣyati // SkP_5.27 //
na yuktamīdṛśaṃ te 'dya sattvasthasyātmayoninaḥ /
sraṣṭā tvaṃ caiva nānyo 'sti tathāpi na yaśaskaram // SkP_5.28 //
ahaṃ kartā hi bhūtānāṃ bhuvanasya tathaiva ca /
karomi na ca saṃmohaṃ yathā tvaṃ deva katthase // SkP_5.29 //
tamuvāca tadā brahmā na tvaṃ dhārayitā vibho /
ahameva hi bhūtānāṃ dhartā bhartā tathaiva ca /
mayā sṛṣṭāni bhūtāni tvamevātra vimuhyase // SkP_5.30 //
athāgāttatra saṃvigno vedaḥ paramadīptimān /
uvāca caiva tau vedo naitadevamiti prabhuḥ // SkP_5.31 //
ahaṃ śreṣṭho mahābhāgau na vadāmyanṛtaṃ kvacit /
śṛṇudhvaṃ mama yaḥ kartā bhūtānāṃ yuvayośca ha // SkP_5.32 //
parameśo mahādevo rudraḥ sarvagataḥ prabhuḥ /
yenāhaṃ tava dattaśca kṛtastvaṃ ca prajāpatiḥ // SkP_5.33 //
yajño 'yaṃ yatprasūtiśca aṇḍaṃ yatrāsti saṃsthitam /
sarvaṃ tasmātprasūtaṃ vai nānyaḥ kartāsti naḥ kvacit // SkP_5.34 //
tamevaṃvādinaṃ devo brahmā vedamabhāṣata /
ahaṃ śrutīnāṃ sarvāsāṃ netā sraṣṭā tathaiva ca // SkP_5.35 //
matprasādāddhi vedastvaṃ yajñaścāyaṃ na saṃśayaḥ /
mūḍhau yuvāmadharmo vā bhavadbhyāmanyathā kṛtaḥ /
prāyaścittaṃ caradhvaṃ vaḥ kilbiṣānmokṣyathastataḥ // SkP_5.36 //
evamukte tadā tena mahāñchabdo babhūva ha /
ādityamaṇḍalākāram adṛśyata ca maṇḍalam /
mahacchabdena mahatā upariṣṭādviyatsthitam // SkP_5.37 //
sa cāpi tasmādvibhraṣṭo bhūtalaṃ samupāśritaḥ /
himavatkuñjamāsādya nānāvihaganāditam /
vyomagaśca ciraṃ bhūtvā bhūmigaḥ sambabhūva ha // SkP_5.38 //
tato brahmā diśaḥ sarvā nirīkṣya mukhapaṅkajaiḥ /
caturbhirna viyatsthaṃ tam apaśyatsa pitāmahaḥ // SkP_5.39 //
sa mukhaṃ pañcamaṃ dīptam asṛjanmūrdhni saṃsthitam /
tenāpaśyadviyatsthaṃ taṃ sūryāyutasamaprabham /
ādityamaṇḍalākāraṃ śabdavadghoradarśanam // SkP_5.40 //
taṃ dṛṣṭvā pañcamaṃ tasya śiro vai krodhajaṃ mahat /
saṃvartakāgnisadṛśaṃ grasiṣyattamavardhata // SkP_5.41 //
vardhamānaṃ tadā tattu vaḍavāmukhasaṃnibham /
dīptimacchabdavaccaiva devo 'sau dīptamaṇḍalaḥ // SkP_5.42 //
hastāṅguṣṭhanakhenāśu vāmenāvajñayaiva hi /
cakarta tanmahadghoraṃ brahmaṇaḥ pañcamaṃ śiraḥ // SkP_5.43 //
dīptikṛttaśirāḥ so 'tha duḥkhenosreṇa cārditaḥ /
papāta mūḍhacetā vai yogadharmavivarjitaḥ // SkP_5.44 //
tataḥ suptotthita iva saṃjñāṃ labdhvā mahātapāḥ /
maṇḍalasthaṃ mahādevam astauṣīddīnayā girā // SkP_5.45 //

brahmovāca
namaḥ sahasranetrāya śatanetrāya vai namaḥ /
namo vivṛtavaktrāya śatavaktrāya vai namaḥ // SkP_5.46 //
namaḥ sahasravaktrāya sarvavaktrāya vai namaḥ /
namaḥ sahasrapādāya sarvapādāya vai namaḥ // SkP_5.47 //
sahasrapāṇaye caiva sarvataḥpāṇaye namaḥ /
namaḥ sarvasya sraṣṭre ca draṣṭre sarvasya te namaḥ // SkP_5.48 //
ādityavarṇāya namaḥ śirasaśchedanāya ca /
sṛṣṭipralayakartre ca sthitikartre tathā namaḥ // SkP_5.49 //
namaḥ sahasraliṅgāya sahasracaraṇāya ca /
saṃhāraliṅgine caiva jalaliṅgāya vai namaḥ // SkP_5.50 //
antaścarāya sarvāya prakṛteḥ preraṇāya ca /
vyāpine sarvasattvānāṃ puruṣaprerakāya ca // SkP_5.51 //
indriyārthaviśeṣāya tathā niyamakāriṇe /
bhūtabhavyāya śarvāya nityaṃ sattvavadāya ca // SkP_5.52 //
tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho /
śaraṇāgatāya dāntāya prasādaṃ kartumarhasi // SkP_5.53 //
tasyaivaṃ stuvataḥ samyag bhāvena parameṇa ha /
sa tasmai devadeveśo divyaṃ cakṣuradāttadā // SkP_5.54 //
cakṣuṣā tena sa tadā brahmā lokapitāmahaḥ /
vimāne sūryasaṃkāśe tejorāśimapaśyata // SkP_5.55 //
tasya madhyāttato vācaṃ mahatīṃ samaśṛṇvata /
gambhīrāṃ madhurāṃ yuktām atha sampannalakṣaṇām /
viśadāṃ putra putreti pūrvaṃ devena coditām // SkP_5.56 //
saṃsvedātputra utpanno yattubhyaṃ nīlalohitaḥ /
yacca pūrvaṃ mayā proktas tvaṃ tadā sutamārgaṇe // SkP_5.57 //
madīyo gaṇapo yaste manmūrtiśca bhaviṣyati /
sa prāpya paramaṃ jñānaṃ mūḍha tvā vinayiṣyati // SkP_5.58 //
tasyeyaṃ phalaniṣpattiḥ śirasaśchedanaṃ tava /
mayaiva kāritā tena nirvṛtaścādhunā bhava // SkP_5.59 //
tasya caivotpathasthasya yajñasya tu mahāmate /
śiraśchetsyatyasāveva kasmiṃścitkāraṇāntare /
stavenānena tuṣṭo 'smi kiṃ dadāni ca te 'nagha // SkP_5.60 //

vāyuruvāca
tataḥ sa bhagavānhṛṣṭaḥ praṇamya śubhayā girā /
uvāca prāñjalirbhūtvā lakṣyālakṣyaṃ tamīśvaram // SkP_5.61 //
bhagavannaiva me duḥkhaṃ darśanātte prabādhate /
icchāmi śiraso hyasya dhāraṇaṃ sarvadā tvayā /
nanu smareyametacca śirasaśchedanaṃ vibho // SkP_5.62 //
bhūyaścādharmakāryebhyas tvayaivecche nivāraṇam /
tathā ca kṛtyamuddiśya paśyeyaṃ tvā yathāsukham // SkP_5.63 //
vijñaptiṃ brahmaṇaḥ śrutvā provāca bhuvaneśvaraḥ /
sa eva sutasaṃjñaste manmūrtirnīlalohitaḥ /
śiraśchetsyati yajñasya bibhartsyati śiraśca te // SkP_5.64 //
ityuktvā devadeveśas tatraivāntaradhīyata /
gate tasminmahādeve brahmā lokapitāmahaḥ /
sayajñaḥ sahavedaśca svaṃ lokaṃ pratyapadyata // SkP_5.65 //

vāyuruvāca
ya imaṃ śṛṇuyānmartyo guhyaṃ vedārthasaṃmitam /
sa dehabhedamāsādya sāyujyaṃ brahmaṇo vrajet // SkP_5.66 //
yaścemaṃ paṭhate nityaṃ brāhmaṇānāṃ samīpataḥ /
sa sarvapāpanirmukto rudraloke mahīyate // SkP_5.67 //
nāputraśiṣyayogibhya idamākhyānamaiśvaram /
ākhyeyaṃ nāpi cājñāya na śaṭhāya na mānine // SkP_5.68 //
idaṃ mahaddivyamadharmaśāsanaṃ paṭhetsadā brāhmaṇavaidyasaṃsadi /
kṛtāvakāśo bhavatīha mānavaḥ śarīrabhede praviśetpitāmaham // SkP_5.69 //


iti skandapurāṇe pañcamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 6

sanatkumāra uvāca
tataḥ sa bhagavāndevaḥ kapardī nīlalohitaḥ /
ājñayā parameśasya jagrāha brahmaṇaḥ śiraḥ // SkP_6.1 //
tadgṛhītvā śiro dīptaṃ rūpaṃ vikṛtamāsthitaḥ /
yogakrīḍāṃ samāsthāya bhaikṣāya pracacāra ha // SkP_6.2 //
sa devaveśmani tadā bhikṣārthamagamaddvijāḥ /
na cāsya kaścittāṃ bhikṣām anurūpāmadādvibhoḥ // SkP_6.3 //
abhyagātsaṃkrameṇaiva veśma viṣṇormahātmanaḥ /
tasyātiṣṭhata sa dvāri bhikṣāmuccārayañchubhām // SkP_6.4 //
sa dṛṣṭvā tadupasthaṃ tu viṣṇurvai yogacakṣuṣā /
śirāṃ lalāṭātsambhidya raktadhārāmapātayat /
papāta sā ca vistīrṇā yojanārdhaśataṃ tadā // SkP_6.5 //
tayā patantyā viprendrā bahūnyabdāni dhārayā /
pitāmahakapālasya nārdhamapyabhipūritam /
tamuvāca tato devaḥ prahasya vacanaṃ śubham // SkP_6.6 //
sakṛtkanyāḥ pradīyante sakṛdagniśca jāyate /
sakṛdrājāno bruvate sakṛdbhikṣā pradīyate // SkP_6.7 //
tuṣṭo 'smi tava dānena yuktenānena mānada /
varaṃ varaya bhadraṃ te varado 'smi tavādya vai // SkP_6.8 //

viṣṇuruvāca
eṣa eva varaḥ ślāghyo yadahaṃ devatādhipam /
paśyāmi śaṃkaraṃ devam ugraṃ śarvaṃ kapardinam // SkP_6.9 //
devaśchāyāṃ tato vīkṣya kapālasthe tadā rase /
sasarja puruṣaṃ dīptaṃ viṣṇoḥ sadṛśamūrjitam // SkP_6.10 //
tamāhāthākṣayaścāsi ajarāmara eva ca /
yuddheṣu cāpratidvandvī sakhā viṣṇoranuttamaḥ /
devakāryakaraḥ śrīmān sahānena carasva ca // SkP_6.11 //
nārāsu janma yasmātte viṣṇudehodbhavāsu ca /
narastasmāddhi nāmnā tvaṃ priyaścāsya bhaviṣyasi // SkP_6.12 //
vāyuruvāca
taṃ tadāśvāsya nikṣipya naraṃ viṣṇoḥ svayaṃ prabhuḥ /
agamadbrahmasadanaṃ tau cāviviśaturgṛham // SkP_6.13 //
ya idaṃ narajanmeha śṛṇuyādvā paṭheta vā /
sa kīrtyā parayā yukto viṣṇuloke mahīyate // SkP_6.14 //


iti skandapurāṇe ṣaṣṭho 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 7

vāyuruvāca
brahmalokaṃ samāsādya bhagavānsarvalokapaḥ /
bhaikṣyaṃ bhaikṣyamiti procya dvāre samavatiṣṭhata // SkP_7.1 //
taṃ dṛṣṭvā vikṛtaṃ brahmā kapālakarabhūṣaṇam /
jñātvā yogena mahatā tuṣṭāva bhuvaneśvaram // SkP_7.2 //
tasya tuṣṭastadā devo varado 'smītyabhāṣata /
vṛṇīṣva varamavyagro yaste manasi vartate // SkP_7.3 //

brahmovāca
icchāmi devadeveśa tvayā cihnamidaṃ kṛtam /
yena cihnena loko 'yaṃ cihnitaḥ syājjagatpate // SkP_7.4 //
tasya tadvacanaṃ śrutvā bhagavānvadatāṃ varaḥ /
sarvaśrutimayaṃ brahma omiti vyājahāra ha // SkP_7.5 //
śambhorvyāhāramātreṇa vāgiyaṃ divyarūpiṇī /
niḥsṛtā vadanāddevī prahvā samavatiṣṭhata // SkP_7.6 //
tāmuvāca tadā devo vācā saṃjīvayanniva /
yasmāttvamakṣaro bhūtvā mama vāco viniḥsṛtā /
sarvavidyādhidevī tvaṃ tasmāddevi bhaviṣyasi // SkP_7.7 //
yasmādbrahmasaraścedaṃ mukhaṃ mama samāśritā /
tasmātsarasvatītyeva loke khyātiṃ gamiṣyasi // SkP_7.8 //
imaṃ lokaṃ varāmbhobhiḥ pāvayitvā ca suprabhe /
sarvāṃl lokāṃstārayitrī punastvaṃ nātra saṃśayaḥ // SkP_7.9 //
yajñabhāgaṃ ca devāste dāsyanti sapitāmahāḥ /
puṇyā ca sarvasaritāṃ bhaviṣyasi na saṃśayaḥ // SkP_7.10 //
tataḥ sā samanujñātā śaṃkareṇa vibhāvinī /
cakre brahmasaraḥ puṇyaṃ brahmaloke 'tipāvanam // SkP_7.11 //
toyāmṛtasusampūrṇaṃ svarṇapadmopaśobhitam /
nānāpakṣigaṇākīrṇaṃ mīnasaṃkṣobhitodakam /
tato viniḥsṛtā bhūyaḥ semaṃ lokamapāvayat // SkP_7.12 //
taṃ gṛhītvā mahādevaḥ kapālamamitaujasam /
imaṃ lokamanuprāpya deśe śreṣṭhe 'vatiṣṭhata // SkP_7.13 //
tatra tacca mahaddivyaṃ kapālaṃ devatādhipaḥ /
sthāpayāmāsa dīptārcir gaṇānāmagrataḥ prabhuḥ // SkP_7.14 //
tatsthāpitamatho dṛṣṭvā gaṇāḥ sarve mahātmanaḥ /
anadansumahānādaṃ nādayanto diśo daśa /
kṣubdhārṇavāśaniprakhyaṃ nabho yena vyaśīryata // SkP_7.15 //
tena śabdena ghoreṇa asuro devakaṇṭakaḥ /
hālāhala iti khyātas taṃ deśaṃ so 'bhyagacchata // SkP_7.16 //
amṛṣyamāṇaḥ krodhāndho durātmā yajñanāśakaḥ /
brahmadattavaraścaiva avadhyaḥ sarvajantubhiḥ /
mahiṣaśchannarūpāṇām asurāṇāṃ śatairvṛtaḥ // SkP_7.17 //
tamāpatantaṃ sakrodhaṃ mahiṣaṃ devakaṇṭakam /
samprekṣyāha gaṇādhyakṣo gaṇānsarvānpinākinaḥ // SkP_7.18 //
daityo 'yaṃ gaṇapā duṣṭas trailokyasurakaṇṭakaḥ /
āyāti tvarito yūyaṃ tasmādenaṃ nihanyatha // SkP_7.19 //
tataste gaṇapāḥ sarve samāyāntaṃ suradviṣam /
bhittvā śūlena saṃkruddhā vigatāsuṃ ca cakrire // SkP_7.20 //
hate tasmiṃstadā devo diśaḥ sarvā avaikṣata /
tābhyaḥ piśācā vṛttāsyāḥ piśācyaśca mahābalāḥ /
abhyagacchanta deveśaṃ tābhyastaṃ vinivedayat // SkP_7.21 //
sa tābhirupayuktaśca viniyuktaśca sarvaśaḥ /
tameva cāpyathāvāsaṃ devādiṣṭaṃ prapedire // SkP_7.22 //
bhakṣayanti sma mahiṣaṃ mitvā mitvā yatastu tāḥ /
kapālamātaraḥ proktās tasmāddevena dhīmatā // SkP_7.23 //
kapālaṃ sthāpitaṃ yasmāt tasmindeśe pinākinā /
mahākapālaṃ tattasmāt triṣu lokeṣu gadyate // SkP_7.24 //
sthāpitasya kapālasya yathoktamabhavattadā /
khyātaṃ śivataḍāgaṃ tat sarvapāpapramocanam // SkP_7.25 //
āgatyātha tato brahmā devatānāṃ gaṇairvṛtaḥ /
kapardinamupāmantrya taṃ deśaṃ so 'nvagṛhṇata // SkP_7.26 //
ardhayojanavistīrṇaṃ kṣetrametatsamantataḥ /
bhaviṣyati na saṃdehaḥ siddhakṣetraṃ mahātmanaḥ // SkP_7.27 //
śmeti hi procyate pāpaṃ kṣayaṃ śānaṃ vidurbudhāḥ /
dhyānena niyamaiścaiva śmaśānaṃ tena saṃjñitam /
guhyaṃ devātidevasya paraṃ priyamanuttamam // SkP_7.28 //
evaṃ tatra naraḥ pāpaṃ sarvameva prahāsyati /
trirātropoṣitaścaiva arcayitvā vṛṣadhvajam /
rājasūyāśvamedhābhyāṃ phalaṃ yattadavāpsyati // SkP_7.29 //
yaśca prāṇānpriyāṃstatra parityakṣyati mānavaḥ /
sa guhyagaṇadevānāṃ samatāṃ samavāpsyati // SkP_7.30 //

vāyuruvāca
tataḥ sa tatra saṃsthāpya devasyārcādvayaṃ śubham /
śūleśvaraṃ mahākāyaṃ rudrasyāyatanaṃ śubham // SkP_7.31 //
tatrābhigamanādeva kṛtvā pāpasya saṃkṣayam /
rudralokamavāpnoti sa prāhaivaṃ pitāmahaḥ // SkP_7.32 //
yatra cāpi śirastasya ciccheda bhuvaneśvaraḥ /
kaśmīraḥ so 'bhavannāmnā deśaḥ puṇyatamaḥ sadā // SkP_7.33 //
tato devaḥ saha gaṇai rūpaṃ vikṛtamāsthitaḥ /
paśyatāṃ sarvadevānām antardhānamagātprabhuḥ // SkP_7.34 //
gate ca devanāthe 'tha kapālasthānamavyayam /
sarvatīrthābhiṣekasya phalena samayojayat // SkP_7.35 //
tadadyāpi mahaddivyaṃ sarastatra pradṛśyate /
mahākapālaṃ viprendrāḥ svargāstatrākṣayāḥ smṛtāḥ // SkP_7.36 //
idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam /
mahākapālaṃ prakṛtopadarśanaṃ sureśalokādivigāhane hitam // SkP_7.37 //
tapodhanaiḥ siddhagaṇaiśca saṃstutaṃ diviṣṭhatulyadvijarājamaṇḍale /
paṭhennaro yaḥ śṛṇuyācca sarvadā tripiṣṭapaṃ gacchati so 'bhinanditaḥ // SkP_7.38 //


iti skandapurāṇe saptamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 8

vāyuruvāca
evameṣā bhagavatī brahmalokānusāriṇī /
yuṣmākaṃ dharmasiddhyarthaṃ vedīmadhyādvyavartata // SkP_8.1 //

sanatkumāra uvāca
evaṃ teṣāṃ samāpte 'tha sattre varṣasahasrike /
pravṛttāyāṃ sarasvatyām agāttatra pitāmahaḥ // SkP_8.2 //

brahmovāca
bhūyo 'nyena ha sattreṇa yajadhvaṃ devamīśvaram /
yadā vo bhavitā vighnaṃ tadā niṣkalmaṣaṃ tapaḥ // SkP_8.3 //
vighnaṃ taccaiva saṃtīrya tapastaptvā ca bhāsvaram /
yogaṃ prāpya mahadyuktās tato drakṣyatha śaṃkaram // SkP_8.4 //
tathetyuktvā gate tasmin sattrāṇyājahrire tadā /
bahūni vividhākārāṇy abhiyuktā mahāvratāḥ // SkP_8.5 //
niḥsomāṃ pṛthivīṃ kṛtvā kṛtsnāmetāṃ tato dvijāḥ /
rājānaṃ somamānāyya abhiṣektumiyeṣire // SkP_8.6 //
atha so 'pi kṛtātithyaḥ adṛśyena durātmanā /
svarbhānunā hṛtaḥ somas tataste duḥkhitābhavan // SkP_8.7 //
te gatvā munayaḥ sarve kalāpagrāmavāsinaḥ /
purūravasamānīya rājānaṃ te 'bhyaṣecayan // SkP_8.8 //
ūcuścainaṃ mahābhāgā hṛtaḥ somo hi naḥ prabho /
kenāpi tadbhavānkṣipram ihānayatu mā ciram // SkP_8.9 //
sa evamukto mṛgayan natamāsādayatprabhuḥ /
uvāca sa tadā viprān praṇamya bhayapīḍitaḥ // SkP_8.10 //
paramaṃ yatnamāsthāya mayā somo 'bhimārgitaḥ /
na ca taṃ vedmi kenāsau kva vā nīta iti prabhuḥ // SkP_8.11 //
tamevaṃvādinaṃ kruddhā ṛṣayaḥ saṃśitavratāḥ /
ūcuḥ sarve susaṃrabdhā ilāputraṃ mahāmatim // SkP_8.12 //
bhavānrājā kutastrātā kṛto 'smābhirbhayārditaiḥ /
na ca nastadbhayaṃ śakto vināśayitumāśvapi // SkP_8.13 //
viṣayeṣvatisaktātmā yogāttaṃ nānupaśyasi /
tasmādvirodhamāsthāya dvijebhyo vadhamāpsyasi // SkP_8.14 //
vayameva hi rājānam ānayiṣyāma durvidam /
tapasā svena rājendra paśya no balamuttamam // SkP_8.15 //
tataste ṛṣayaḥ sarve tapasā dagdhakilbiṣāḥ /
astuvanvāgbhiriṣṭābhir gāyatrīṃ vedabhāvinīm // SkP_8.16 //
stuvatāṃ tu tatasteṣāṃ gāyatrī vedabhāvinī /
rūpiṇī darśanaṃ prādād uvācedaṃ ca tāndvijān // SkP_8.17 //
tuṣṭāsmi vatsāḥ kiṃ vo 'dya karomi varadāsmi vaḥ /
brūta tatkṛtameveha bhaviṣyati na saṃśayaḥ // SkP_8.18 //

ṛṣaya ūcuḥ
somo no 'pahṛto devi kenāpi sudurātmanā /
tamānaya namaste 'stu eṣa no vara uttamaḥ // SkP_8.19 //

sanatkumāra uvāca
sā tathoktā viniścitya dṛṣṭvā divyena cakṣuṣā /
śyenībhūtā jagāmāśu svarbhānumasuraṃ prati // SkP_8.20 //
vyagrāṇāmasurāṇāṃ sā gṛhītvā somamāgatā /
āgamya tānṛṣīnprāha ayaṃ somo 'bhiṣūyatām // SkP_8.21 //
te tamāsādya ṛṣayaḥ prāpya yajñaphalaṃ mahat /
amanyanta tapo 'smākaṃ niṣkalmaṣamiti dvijāḥ // SkP_8.22 //
tatastatra svayaṃ brahmā saha devoragādibhiḥ /
āgatya tānṛṣīnprāha tapaḥ kuruta mā ciram // SkP_8.23 //
te saha brahmaṇā gatvā mainākaṃ parvatottamam /
sarvairdevagaṇaiḥ sārdhaṃ tapaśceruḥ samāhitāḥ // SkP_8.24 //
teṣāṃ kālena mahatā tapasā bhāvitātmanām /
yogapravṛttirabhavat sūkṣmayuktāstatastu te // SkP_8.25 //
te yuktā brahmaṇā sārdham ṛṣayaḥ saha devataiḥ /
maheśvare manaḥ sthāpya niścalopalavatsthitāḥ // SkP_8.26 //
atha teṣāṃ mahādevaḥ pinākī nīlalohitaḥ /
abhyagacchata taṃ deśaṃ vimānenārkatejasā // SkP_8.27 //
tadbhāvabhāvitāñ{}jñātvā sadbhāvena pareṇa ha /
uvāca meghanirhrādaḥ śatadundubhinisvanaḥ // SkP_8.28 //
bho bho sabrahmakā devāḥ saviṣṇuṛṣicāraṇāḥ /
divyaṃ cakṣuḥ prayacchāmi paśyadhvaṃ māṃ yathepsitam // SkP_8.29 //

sanatkumāra uvāca
apaśyanta tataḥ sarve sūryāyutasamaprabham /
vimānaṃ merusaṃkāśaṃ nānāratnavibhūṣitaṃ // SkP_8.30 //
tasya madhye 'gnikūṭaṃ ca sumahaddīptimāsthitam /
jvālāmālāparikṣiptam arcibhirupaśobhitam // SkP_8.31 //
daṃṣṭrākarālavadanaṃ pradīptānalalocanam /
tretāgnipiṅgalajaṭaṃ bhujagābaddhamekhalam // SkP_8.32 //
mṛṣṭakuṇḍalinaṃ caiva śūlāsaktamahākaram /
pinākinaṃ daṇḍahastaṃ mudgarāśanipāṇinam // SkP_8.33 //
asipaṭṭisahastaṃ ca cakriṇaṃ cordhvamehanam /
akṣasūtrakaraṃ caiva duṣprekṣyamakṛtātmabhiḥ /
candrādityagrahaiścaiva kṛtasragupabhūṣaṇam // SkP_8.34 //
tamapaśyanta te sarve devā divyena cakṣuṣā /
yaṃ dṛṣṭvā na bhavenmṛtyur martyasyāpi kadācana // SkP_8.35 //
tapasā viniyogayoginaḥ praṇamanto bhavamindunirmalam /
viyatīśvaradattacakṣuṣaḥ saha devairmunayo mudānvitāḥ // SkP_8.36 //
prasamīkṣya mahāsureśakālaṃ manasā cāpi vicārya durvisahyam /
praṇamanti gatātmabhāvacintāḥ saha devairjagadudbhavaṃ stuvantaḥ // SkP_8.37 //


iti skandapurāṇe aṣṭamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 9

sanatkumāra uvāca
te dṛṣṭvā devadeveśaṃ sarve sabrahmakāḥ surāḥ /
astuvanvāgbhiriṣṭābhiḥ praṇamya vṛṣavāhanam // SkP_9.1 //

pitāmaha uvāca
namaḥ śivāya somāya bhaktānāṃ bhayahāriṇe /
namaḥ śūlāgrahastāya kamaṇḍaludharāya ca // SkP_9.2 //
daṇḍine nīlakaṇṭhāya karāladaśanāya ca /
tretāgnidīptanetrāya trinetrāya harāya ca // SkP_9.3 //
namaḥ pinākine caiva namo 'stvaśanidhāriṇe /
vyālayajñopavītāya kuṇḍalābharaṇāya ca // SkP_9.4 //
namaścakradharāyaiva vyāghracarmadharāya ca /
kṛṣṇājinottarīyāya sarpamekhaline tathā // SkP_9.5 //
varadātre ca rudrāya sarasvatīsṛje tathā /
somasūryarkṣamālāya akṣasūtrakarāya ca // SkP_9.6 //
jvālāmālāsahasrāya ūrdhvaliṅgāya vai namaḥ /
namaḥ parvatavāsāya śirohartre ca me purā // SkP_9.7 //
hālāhalavināśāya kapālavaradhāriṇe /
vimānavaravāhāya janakāya mamaiva ca /
varadāya variṣṭhāya śmaśānarataye namaḥ // SkP_9.8 //
namo narasya kartre ca sthitikartre namaḥ sadā /
utpattipralayānāṃ ca kartre sarvasahāya ca // SkP_9.9 //
ṛṣidaivatanāthāya sarvabhūtādhipāya ca /
śivaḥ saumyaśca deveśa bhava no bhaktavatsala // SkP_9.10 //

sanatkumāra uvāca
brahmaṇyathaivaṃ stuvati devadevaḥ sa lokapaḥ /
uvāca tuṣṭastāndevān ṛṣīṃśca tapasaidhitān // SkP_9.11 //
tuṣṭo 'smyanena vaḥ samyak tapasā ṛṣidevatāḥ /
varaṃ brūta pradāsyāmi suniścintya sa ucyatām // SkP_9.12 //

sanatkumāra uvāca
atha sarvānabhiprekṣya saṃtuṣṭāṃstapasaidhitān /
darśanenaiva viprendra brahmā vacanamabravīt // SkP_9.13 //

brahmovāca
yadi tuṣṭo 'si deveśa yadi deyo varaśca naḥ /
tasmācchivaśca saumyaśca dṛśyaścaiva bhavasva naḥ // SkP_9.14 //
sukhasaṃvyavahāryaśca nityaṃ tuṣṭamanāstathā /
sarvakāryeṣu ca sadā hitaḥ pathyaśca śaṃkaraḥ // SkP_9.15 //
saha devyā sasūnuśca saha devagaṇairapi /
eṣa no dīyatāṃ deva varo varasahasrada // SkP_9.16 //

sanatkumāra uvāca
evamuktaḥ sa bhagavān brahmaṇā devasattamaḥ /
svakaṃ tejo mahaddivyaṃ vyasṛjatsarvayogavit // SkP_9.17 //
ardhena tejasaḥ svasya mukhādulkāṃ sasarja ha /
tāmāha bhava nārīti bhagavānviśvarūpadhṛk // SkP_9.18 //
sākāśaṃ dyāṃ ca bhūmiṃ ca mahimnā vyāpya viṣṭhitā /
upatasthe ca deveśaṃ dīpyamānā yathā taḍit // SkP_9.19 //
tāmāha prahasandevo devīṃ kamalalocanām /
brahmāṇaṃ devi varadam ārādhaya śucismite // SkP_9.20 //
sā tatheti pratijñāya tapastaptuṃ pracakrame /
rudraśca tānṛṣīnāha śṛṇudhvaṃ mama toṣaṇe /
phalaṃ phalavatāṃ śreṣṭhā yadbravīmi tapodhanāḥ // SkP_9.21 //
amarā jarayā tyaktā arogā janmavarjitāḥ /
madbhaktāstapasā yuktā ihaiva ca nivatsyatha // SkP_9.22 //
ayaṃ caivāśramaḥ śreṣṭhaḥ svarṇaśṛṅgo 'calottamaḥ /
puṇyaṃ pavitraṃ sthānaṃ vai bhaviṣyati na saṃśayaḥ // SkP_9.23 //
maināke parvate śreṣṭhe svarṇo 'hamabhavaṃ yataḥ /
svarṇākṣīṃ cāsṛjaṃ devīṃ svarṇākṣaṃ tena tatsmṛtam // SkP_9.24 //
svarṇākṣe ṛṣayo yūyaṃ ṣaṭkulīyāstapodhanāḥ /
nivatsyatha mayājñaptāḥ svarṇākṣaṃ vai tataśca ha /
samantādyojanaṃ kṣetraṃ pavitraṃ tanna saṃśayaḥ // SkP_9.25 //
devagandharvacaritam apsarogaṇasevitam /
siṃhebhaśarabhākīrṇaṃ śārdūlarkṣamṛgākulam /
anekavihagākīrṇaṃ latāvṛkṣakṣupākulam // SkP_9.26 //
brahmacārī niyamavāñ jitakrodho jitendriyaḥ /
upoṣya triguṇāṃ rātriṃ caruṃ kṛtvā nivedya ca /
yatra tatra mṛtaḥ so 'pi brahmaloke nivatsyati // SkP_9.27 //
yo 'pyevameva kāmātmā paśyettatra vṛṣadhvajam /
gosahasraphalaṃ so 'pi matprasādādavāpsyati /
niyamena mṛtaścātra mayā saha cariṣyati // SkP_9.28 //
yāvatsthāsyanti lokāśca mainākaścāpyayaṃ giriḥ /
tāvatsaha mayā devā matprasādāccariṣyatha // SkP_9.29 //
evaṃ sa tānṛṣīnuktvā dṛṣṭvā saumyena cakṣuṣā /
paśyatāmeva sarveṣāṃ tatraivāntaradhīyata // SkP_9.30 //

sanatkumāra uvāca
ya imaṃ śṛṇuyānmartyo dvijātīñchrāvayeta vā /
so 'pi tatphalamāsādya carenmṛtyuvivarjitaḥ // SkP_9.31 //
jayati jaladavāhaḥ sarvabhūtāntakālaḥ śamadamaniyatānāṃ kleśahartā yatīnām /
jananamaraṇahartā ceṣṭatāṃ dhārmikāṇāṃ vividhakaraṇayuktaḥ khecaraḥ pādacārī // SkP_9.32 //
madanapuravidārī netradantāvapātī vigatabhayaviṣādaḥ sarvabhūtapracetāḥ /
satatamabhidadhānaścekitānātmacittaḥ karacaraṇalalāmaḥ sarvadṛgdevadevaḥ // SkP_9.33 //


iti skandapurāṇe navamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 10

sanatkumāra uvāca
sā devī tryambakaproktā tatāpa suciraṃ tapaḥ /
nirāhārā kadācicca ekaparṇāśanā punaḥ /
vāyvāhārā punaścāpi abbhakṣā bhūya eva ca // SkP_10.1 //
tāṃ tapaścaraṇe yuktāṃ brahmā jñātvātibhāsvarām /
uvāca brūhi tuṣṭo 'smi devi kiṃ karavāṇi te // SkP_10.2 //
sābravīt tryambakaṃ devaṃ patiṃ prāpyenduvarcasam /
vicareyaṃ sukhaṃ deva sarvāṃl lokānnamastava // SkP_10.3 //

brahmovāca
na hi yena śarīreṇa kriyate paramaṃ tapaḥ /
tenaiva parameśo 'sau patiḥ śambhuravāpyate // SkP_10.4 //
tasmāddhi yogādbhavatī dakṣasyeha prajāpateḥ /
jāyasva duhitā bhūtvā patiṃ rudramavāpsyasi // SkP_10.5 //
tataḥ sā tadvacaḥ śrutvā yogāddevī manasvinī /
dakṣasya duhitā jajñe satī nāmātiyoginī // SkP_10.6 //
tāṃ dakṣastryambakāyaiva dadau bhāryāmaninditām /
brahmaṇo vacanādyasyāṃ mānasānasṛjatsutān // SkP_10.7 //
ātmatulyabalāndīptāñ jarāmaraṇavarjitān /
anekāni sahasrāṇi rudrāṇāmamitaujasām // SkP_10.8 //
tāndṛṣṭvā sṛjyamānāṃśca brahmā taṃ pratyaṣedhayat /
mā srākṣīrdevadeveśa prajā mṛtyuvivarjitāḥ // SkP_10.9 //
anyāḥ sṛjasva bhadraṃ te prajā mṛtyusamanvitāḥ /
tena coktaṃ sthito 'smīti sthāṇustena tataḥ smṛtaḥ // SkP_10.10 //

deva uvāca
na srakṣye mṛtyusaṃyuktāḥ prajā brahmankathaṃcana /
sthito 'smi vacanātte 'dya vaktavyo nāsmi te punaḥ // SkP_10.11 //
ye tvime mānasāḥ sṛṣṭā mahātmāno mahābalāḥ /
cariṣyanti mayā sārdhaṃ sarva ete hi yājñikāḥ // SkP_10.12 //

sanatkumāra uvāca
atha kāle gate vyāsa sa dakṣaḥ śāpakāraṇāt /
anyānāhūya jāmātṝn sadārānarcayadgṛhe // SkP_10.13 //
satīṃ saha tryambakena nājuhāva ruṣānvitaḥ /
satī jñātvā tu tatsarvaṃ gatvā pitaramabravīt // SkP_10.14 //
ahaṃ jyeṣṭhā variṣṭhā ca jāmātrā saha suvrata /
māṃ hitvā nārhase hyetāḥ saha bhartṛbhirarcitum // SkP_10.15 //
krodhenātha samāviṣṭaḥ sa krodhopahatendriyaḥ /
nirīkṣya prābravīddakṣaś cakṣuṣā nirdahanniva // SkP_10.16 //
māmetāḥ sati sasnehāḥ pūjayanti sabhartṛkāḥ /
na tvaṃ tathā pūjayase saha bhartrā mahāvrate // SkP_10.17 //
gṛhāṃśca me sapatnīkāḥ praviśanti tapodhanāḥ /
śreṣṭhāṃstasmātsadā manye tatastānarcayāmyaham // SkP_10.18 //
tasmādyatte karomyadya śubhaṃ vā yadi vāśubham /
pūjāṃ gṛhāṇa tāṃ putri gaccha vā yatra rocate // SkP_10.19 //

sanatkumāra uvāca
tataḥ sā krodhadīptāsyā na jagrāhātikopitā /
pūjāmasaṃmatāṃ hīnām idaṃ covāca taṃ śubhā // SkP_10.20 //
yasmādasaṃmatāmetāṃ pūjāṃ tvaṃ kuruṣe mayi /
ślāghyāṃ caivāpyaduṣṭāṃ ca śreṣṭhāṃ māṃ garhase pitaḥ // SkP_10.21 //
tasmādimaṃ svakaṃ dehaṃ tyajāmyeṣā tavātmajā /
asatkṛtāyāḥ kiṃ me 'dya jīvitenāśubhena ha // SkP_10.22 //

sanatkumāra uvāca
tataḥ kṛtvā namaskāraṃ manasā tryambakāya ha /
uvācedaṃ susaṃrabdhā vacanaṃ vacanāraṇiḥ // SkP_10.23 //
yatrāhamupapadyeyaṃ punardehe svayecchayā /
evaṃ tatrāpyasaṃmūḍhā sambhūtā dhārmikā satī /
gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ // SkP_10.24 //
tataḥ sā dhāraṇāṃ kṛtvā āgneyīṃ sahasā satī /
dadāha vai svakaṃ dehaṃ svasamutthena vahninā // SkP_10.25 //
tāṃ jñātvā tryambako devīṃ tathābhūtāṃ mahāyaśāḥ /
uvāca dakṣaṃ saṃgamya idaṃ vacanakovidaḥ // SkP_10.26 //
yasmātte ninditaścāhaṃ praśastāścetare pṛthak /
jāmātaraḥ sapatnīkās tasmādvaivasvate 'ntare /
utpatsyante punaryajñe tava jāmātarastvime // SkP_10.27 //
tvaṃ caiva mama śāpena kṣatriyo bhavitā nṛpaḥ /
pracetasāṃ sutaścaiva kanyāyāṃ śākhināṃ punaḥ /
dharmavighnaṃ ca te tatra kariṣye krūrakarmaṇaḥ // SkP_10.28 //

sanatkumāra uvāca
tamuvāca tadā dakṣo dūyatā hṛdayena vai /
mayā yadi sutā svā vai proktā tyaktāpi vā punaḥ /
kiṃ tavātra kṛtaṃ deva ahaṃ tasyāḥ prabhuḥ sadā // SkP_10.29 //
yasmāttvaṃ māmabhyaśapas tasmāttvamapi śaṃkara /
bhūrloke vatsyase nityaṃ na svarloke kadācana // SkP_10.30 //
bhāgaṃ ca tava yajñeṣu dattvā sarve dvijātayaḥ /
apaḥ sprakṣyanti sarvatra mahādeva mahādyute // SkP_10.31 //

sanatkumāra uvāca
tataḥ sa devaḥ prahasaṃs tamuvāca trilocanaḥ /
sarveṣāmeva lokānāṃ mūlaṃ bhūrloka ucyate // SkP_10.32 //
tamahaṃ dhārayāmyeko lokānāṃ hitakāmyayā /
bhūrloke hi dhṛte lokāḥ sarve tiṣṭhanti śāśvatāḥ /
tasmāttiṣṭhāmyahaṃ nityam ihaiva na tavājñayā // SkP_10.33 //
bhāgāndattvā tathānyebhyo ditsavo me dvijātayaḥ /
apaḥ spṛśanti śuddhyarthaṃ bhāgaṃ yacchanti me tataḥ /
dattvā spṛśanti bhūyaśca dharmasyaivābhivṛddhaye // SkP_10.34 //
yathā hi devanirmālyaṃ śucayo dhārayantyuta /
aśuciṃ spraṣṭukāmāśca tyaktvāpaḥ saṃspṛśanti ca // SkP_10.35 //
devānāmevamanyeṣāṃ ditsavo brāhmaṇarṣabhāḥ /
bhāgānapaḥ spṛśanti sma tatra kā paridevanā // SkP_10.36 //
tvaṃ tu macchāpanirdagdho viparīto narādhamaḥ /
svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi // SkP_10.37 //
sanatkumāra uvāca
evaṃ sa bhagavāñchaptvā dakṣaṃ devo jagatpatiḥ /
virarāma mahātejā jagāma ca yathāgatam // SkP_10.38 //
candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam /
govṛṣavāhamameyaguṇaughaṃ satatamihenduvahaṃ praṇatāḥ smaḥ // SkP_10.39 //
ya imaṃ dakṣaśāpāṅkaṃ devyāścaivāśarīratām /
śṛṇuyādvātha viprānvā śrāvayīta yatavrataḥ /
sarvapāpavinirmukto rudralokamavāpnuyāt // SkP_10.40 //


iti skandapurāṇe daśamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 11

sanatkumāra uvāca
kadācitsvagṛhaṃ prāptaṃ kaśyapaṃ dvipadāṃ varam /
apṛcchaddhimavānpraśnaṃ loke khyātikaraṃ nu kim // SkP_11.1 //
kenākṣayāśca lokāḥ syuḥ khyātiśca paramā mune /
tathaiva cārcanīyatvaṃ satsu taṃ kathayasva me // SkP_11.2 //

kaśyapa uvāca
apatyena mahābāho sarvametadavāpyate /
mama khyātirapatyena brahmaṇo ṛṣibhiśca ha // SkP_11.3 //
kiṃ na paśyasi śailendra yato māṃ paripṛcchasi /
vartayiṣyāmi taccāpi yanme dṛṣṭaṃ purācala // SkP_11.4 //
vārāṇasīmahaṃ gacchann apaśyaṃ saṃsthitaṃ divi /
vimānaṃ svanavaddivyam anaupamyamaninditam // SkP_11.5 //
tasyādhastādārtanādaṃ gartāsthāne śṛṇomyaham /
tānahaṃ tapasā jñātvā tatraivāntarhitaḥ sthitaḥ // SkP_11.6 //
athāgāttatra śailendra vipro niyamavāñchuciḥ /
tīrthābhiṣekapūtātmā pare tapasi saṃsthitaḥ // SkP_11.7 //
atha sa vrajamānastu vyāghreṇābhīṣito dvijaḥ /
viveśa taṃ tadā deśaṃ sā gartā yatra bhūdhara // SkP_11.8 //
gartāyāṃ vīraṇastambe lambamānāṃstadā munīn /
apaśyadārto duḥkhārtān apṛcchattāṃśca sa dvijaḥ // SkP_11.9 //
ke yūyaṃ vīraṇastambe lambamānā hyadhomukhāḥ /
duḥkhitāḥ kena mokṣaśca yuṣmākaṃ bhavitānaghāḥ // SkP_11.10 //

pitara ūcuḥ
vayaṃ te 'kṛtapuṇyasya pitaraḥ sapitāmahāḥ /
prapitāmahāśca kliśyāmas tava duṣṭena karmaṇā // SkP_11.11 //
narako 'yaṃ mahābhāga gartārūpaṃ samāsthitaḥ /
tvaṃ cāpi vīraṇastambas tvayi lambāmahe vayam // SkP_11.12 //
yāvattvaṃ jīvase vipra tāvadeva vayaṃ sthitāḥ /
mṛte tvayi gamiṣyāmo narakaṃ pāpacetasaḥ // SkP_11.13 //
yadi tvaṃ dārasaṃyogaṃ kṛtvāpatyaṃ guṇottaram /
utpādayasi tenāsmān mucyema vayamekaśaḥ // SkP_11.14 //
nānyena tapasā putra na tīrthānāṃ phalena ca /
tatkuruṣva mahābuddhe tārayasva pitṝnbhayāt // SkP_11.15 //
sa tatheti pratijñāya ārādhya ca vṛṣadhvajam /
pitṝngartātsamuddhṛtya gaṇapānpracakāra ha // SkP_11.16 //
svayaṃ ca rudradayitaḥ sukeśo nāma nāmataḥ /
saṃmato balavāṃścaiva rudrasya gaṇapo 'bhavat // SkP_11.17 //
tasmātkṛtvā tapo ghoram apatyaṃ guṇavattaram /
utpādayasva śailendra tataḥ kīrtimavāpsyasi // SkP_11.18 //

sanatkumāra uvāca
sa evamukto ṛṣiṇā śailendro niyame sthitaḥ /
tapaścakāra vipulaṃ yena brahmā tutoṣa ha // SkP_11.19 //
tamāgatya tadā brahmā varado 'smītyabhāṣata /
brūhi tuṣṭo 'smi te śaila tapasānena suvrata // SkP_11.20 //

himavānuvāca
bhagavanputramicchāmi guṇaiḥ sarvairalaṃkṛtam /
etadvaraṃ prayacchasva yadi tuṣṭo 'si naḥ prabho // SkP_11.21 //

brahmovāca
kanyā bhavitrī śailendra sutā te varavarṇinī /
yasyāḥ prabhāvātsarvatra kīrtimāpsyasi puṣkalām // SkP_11.22 //
arcitaḥ sarvadevānāṃ tīrthakoṭīsamāvṛtaḥ /
pāvanaścaiva puṇyaśca devānāmapi sarvataḥ /
jyeṣṭhā ca sā bhavitrī te anye cānu tataḥ śubhe // SkP_11.23 //

sanatkumāra uvāca
evamuktvā tato brahmā tatraivāntaradhīyata /
so 'pi kālena śailendro menāyāmupapādayat /
aparṇāmekaparṇāṃ ca tathā cāpyekapāṭalām // SkP_11.24 //
nyagrodhamekaparṇā tu pāṭalaṃ caikapāṭalā /
āśrite dve aparṇā tu aniketā tapo 'carat /
śataṃ varṣasahasrāṇāṃ duścaraṃ devadānavaiḥ // SkP_11.25 //
āhāramekaparṇena saikaparṇā samācarat /
pāṭalena tathaikena vidadhātyekapāṭalā // SkP_11.26 //
pūrṇe pūrṇe sahasre tu āhāraṃ tena cakratuḥ /
aparṇā tu nirāhārā tāṃ mātā pratyabhāṣata /
niṣedhayantī hyu meti mātṛsnehena duḥkhitā // SkP_11.27 //
sā tathoktā tadā mātrā devī duścaracāriṇī /
tenaiva nāmnā lokeṣu vikhyātā surapūjitā // SkP_11.28 //
etattattrikumārīṇāṃ jagatsthāvarajaṅgamam /
etāsāṃ tapasā labdhaṃ yāvadbhūmirdhariṣyati // SkP_11.29 //
tapaḥśarīrāstāḥ sarvās tisro yogabalānvitāḥ /
sarvāścaiva mahābhāgāḥ sarvāśca sthirayauvanāḥ // SkP_11.30 //
tā lokamātaraścaiva brahmacāriṇya eva ca /
anugṛhṇanti lokāṃśca tapasā svena sarvadā // SkP_11.31 //
umā tāsāṃ variṣṭhā ca śreṣṭhā ca varavarṇinī /
mahāyogabalopetā mahādevamupasthitā // SkP_11.32 //
dattakaścośanā tasyāḥ putraḥ sa bhṛgunandanaḥ /
asitasyaikaparṇā tu devalaṃ suṣuve sutam // SkP_11.33 //
yā tu tāsāṃ kumārīṇāṃ tṛtīyā hyekapāṭalā /
putraṃ śataśalākasya jaigīṣavyamupasthitā /
tasyāpi śaṅkhalikhitau smṛtau putrāvayonijau // SkP_11.34 //
umā tu yā mayā tubhyaṃ kīrtitā varavarṇinī /
atha tasyāstapoyogāt trailokyamakhilaṃ tadā /
pradhūpitaṃ samālakṣya brahmā vacanamabravīt // SkP_11.35 //

brahmovāca
devi kiṃ tapasā lokāṃs tāpayasyatiśobhane /
tvayā sṛṣṭamidaṃ viśvaṃ mā kṛtvā tadvināśaya // SkP_11.36 //
tvaṃ hi dhārayase lokān imānsarvānsvatejasā /
brūhi kiṃ te jaganmātaḥ prārthitaṃ samprasīda naḥ // SkP_11.37 //

devyuvāca
yadarthaṃ tapaso hyasya caraṇaṃ me pitāmaha /
jānīṣe tattvametanme tataḥ pṛcchasi kiṃ punaḥ // SkP_11.38 //

brahmovāca
yadarthaṃ devi tapasā śrāmyase lokabhāvani /
sa tvāṃ svayaṃ samāgamya ihaiva varayiṣyati // SkP_11.39 //
sarvadevapatiḥ śreṣṭhaḥ sarvalokeśvareśvaraḥ /
vayaṃ sadevā yasyeśe vaśyāḥ kiṃkaravādinaḥ // SkP_11.40 //
sa devadevaḥ parameśvareśvaraḥ svayaṃ tavāyāsyati lokapo 'ntikam /
udārarūpo vikṛtābhirūpavān samānarūpo na hi yasya kasyacit // SkP_11.41 //
maheśvaraḥ parvatalokavāsī carācareśaḥ prathamo 'prameyaḥ /
vinendunā indusamānavaktro vibhīṣaṇaṃ rūpamihāsthito 'gram // SkP_11.42 //


iti skandapurāṇe ekādaśo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 12

sanatkumāra uvāca
tataḥ sa bhagavāndevo brahmā tāmāha susvaram /
devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ /
sa bhartā tava deveśo bhavitā mā tapaḥ kṛthāḥ // SkP_12.1 //
tataḥ pradakṣiṇaṃ kṛtvā brahmā vyāsa gireḥ sutām /
jagāmādarśanaṃ tasyāḥ sā cāpi virarāma ha // SkP_12.2 //
sā devī yuktamityevam uktvā svasyāśramasya ha /
dvāri jātamaśokaṃ vai samupāśritya saṃsthitā // SkP_12.3 //
athāgāccandratilakas tridaśārtiharo haraḥ /
vikṛtaṃ rūpamāsthāya hrasvo bāhuka eva ca // SkP_12.4 //
vibhugnanāsiko bhūtvā kubjaḥ keśāntapiṅgalaḥ /
uvāca vikṛtāsyaśca devi tvāṃ varayāmyaham // SkP_12.5 //
athomā yogasaṃsiddhā jñātvā śaṃkaramāgatam /
antarbhāvaviśuddhā sā kriyānuṣṭhānalipsayā // SkP_12.6 //
tamuvācārghyamānāyya madhuparkeṇa caiva hi /
sampūjya sasukhāsīnaṃ brāhmaṇaṃ brāhmaṇapriyā // SkP_12.7 //

devyuvāca
bhagavannasvatantrāsmi pitā me 'styaraṇī tathā /
tau prabhū mama dāne vai kanyāhaṃ dvijapuṃgava // SkP_12.8 //
gatvā yācasva pitaraṃ mama śailendramavyayam /
sa ceddadāti māṃ vipra tubhyaṃ tadrucitaṃ mama // SkP_12.9 //

sanatkumāra uvāca
tataḥ sa bhagavāndevas tathaiva vikṛtaḥ prabhuḥ /
uvāca śailarājaṃ tam umāṃ me yaccha śailarāṭ // SkP_12.10 //
sa taṃ vikṛtarūpeṇa jñātvā rudramathāvyayam /
bhītaḥ śāpācca vimanā idaṃ vacanamabravīt // SkP_12.11 //
bhagavannāvamanyāmi brāhmaṇānbhūmidaivatān /
manīṣitaṃ tu yatpūrvaṃ tacchṛṇuṣva mahātapaḥ // SkP_12.12 //
svayaṃvaro me duhitur bhavitā viprapūjitaḥ /
varayedyaṃ svayaṃ tatra sa bhartāsyā bhavediti // SkP_12.13 //

sanatkumāra uvāca
tacchrutvā śailavacanaṃ bhagavāngovṛṣadhvajaḥ /
devyāḥ samīpamāgatya idamāha mahāmanāḥ // SkP_12.14 //
devi pitrā tavājñaptaḥ svayaṃvara iti śrutam /
tatra tvaṃ varayitrī yaṃ sa te bhartā kilānaghe // SkP_12.15 //
tadāpṛcche gamiṣyāmi durlabhā tvaṃ varānane /
rūpavantaṃ samutsṛjya vṛṇīthā mādṛśaṃ katham // SkP_12.16 //

sanatkumāra uvāca
tenoktā sā tadā tatra bhāvayantī tadīritam /
bhāvaṃ ca rudranihitaṃ prasādaṃ manasastathā // SkP_12.17 //
samprāpyovāca deveśaṃ mā te bhūdbuddhiranyathā /
ahaṃ tvāṃ varayiṣyāmi nānyadbhūtaṃ kathaṃcana // SkP_12.18 //
atha vā te 'sti saṃdeho mayi vipra kathaṃcana /
ihaiva tvāṃ mahābhāga varayāmi manoratham // SkP_12.19 //

sanatkumāra uvāca
gṛhītvā stabakaṃ sā tu hastābhyāṃ tatra saṃsthitam /
skandhe śambhoḥ samādāya devī prāha vṛto 'si me // SkP_12.20 //
tataḥ sa bhagavāndevas tathā devyā vṛtastadā /
uvāca tamaśokaṃ vai vācā saṃjīvayanniva // SkP_12.21 //
yasmāttava supuṣpeṇa stabakena vṛto hyaham /
tasmāttvaṃ jarayā tyaktaḥ amaraḥ sambhaviṣyasi // SkP_12.22 //
kāmarūpaḥ kāmapuṣpaḥ kāmago dayito mama /
sarvābharaṇapuṣpāḍhyaḥ sarvavṛkṣaphalopagaḥ // SkP_12.23 //
sarvānnabhakṣadaścaiva amṛtasrava eva ca /
sarvagandhaśca devyāstvaṃ bhaviṣyasi dṛḍhaṃ priyaḥ /
nirbhayaḥ sarvalokeṣu cariṣyasi sunirvṛtaḥ // SkP_12.24 //
āśramaṃ caivamatyarthaṃ citrakūṭeti viśrutam /
yo 'bhiyāsyati puṇyārthī so 'śvamedhamavāpsyati /
yatra tatra mṛtaścāpi brahmalokaṃ gamiṣyati // SkP_12.25 //
yaścātra niyamairyuktaḥ prāṇānsamyakparityajet /
sa devyāstapasā yukto mahāgaṇapatirbhavet // SkP_12.26 //

sanatkumāra uvāca
evamuktvā tadā deva āpṛcchya himavatsutām /
antardadhe jagatsraṣṭā sarvabhūtapa īśvaraḥ // SkP_12.27 //
sāpi devī gate tasmin bhagavatyamitātmani /
tata evonmukhī sthitvā śilāyāṃ saṃviveśa ha // SkP_12.28 //
unmukhī sā gate tasmin maheṣvāse prajāpatau /
niśeva candrarahitā sā babhau vimanāstadā // SkP_12.29 //
atha śuśrāva sā śabdaṃ bālasyārtasya śailajā /
sarasyudakasampūrṇe samīpe cāśramasya ha // SkP_12.30 //
sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ /
krīḍāhetoḥ saromadhye grāhagrasto 'bhavattadā // SkP_12.31 //
yogamāyāmathāsthāya prapañcodbhavakāraṇam /
tadrūpaṃ saraso madhye kṛtvedaṃ samabhāṣata /
trātu māṃ kaścidetyeha grāheṇa hṛtacetasam // SkP_12.32 //
dhikkaṣṭaṃ bāla evāham aprāptārthamanorathaḥ /
yāsyāmi nidhanaṃ vaktre grāhasyāsya durātmanaḥ // SkP_12.33 //
śocāmi na svakaṃ dehaṃ grāhagrasto 'pi duḥkhitaḥ /
yathā śocāmi pitaraṃ mātaraṃ ca tapasvinīm // SkP_12.34 //
māṃ śrutvā grāhavadane prāptaṃ nidhanamutsukau /
priyaputrāvekaputrau prāṇānnūnaṃ vihāsyataḥ // SkP_12.35 //

sanatkumāra uvāca
śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā /
utthāya pradrutā tatra yatra tiṣṭhatyasau dvijaḥ // SkP_12.36 //
sāpaśyadinduvadanā bālakaṃ cārurūpiṇam /
grāheṇa grasyamānaṃ taṃ vepamānamavasthitam // SkP_12.37 //
so 'pi grāhavaraḥ śrīmān dṛṣṭvā devīmupāgatām /
taṃ gṛhītvā drutaṃ yāto madhyaṃ sarasa eva ha // SkP_12.38 //
sa kṛṣyamāṇastejasvī nādamārtaṃ tadākarot /
athāha devī duḥkhārtā bālaṃ dṛṣṭvā mahāvratā // SkP_12.39 //
grāharāja mahāsattva bālakaṃ hyekaputrakam /
visṛjainaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama // SkP_12.40 //

grāha uvāca
yo devi divase ṣaṣṭhe prathamaṃ samupaiti mām /
sa āhāro mama purā vihito lokakartṛbhiḥ // SkP_12.41 //
so 'yaṃ mama mahābhāge ṣaṣṭhe 'hani girīndraje /
brahmaṇā vihito nūnaṃ nainaṃ mokṣye kathaṃcana // SkP_12.42 //

devyuvāca
yanmayā himavacchṛṅge caritaṃ tapa uttamam /
tena bālamimaṃ muñca grāharāja namo 'stu te // SkP_12.43 //

grāha uvāca
mā vyayaṃ tapaso devi kārṣīḥ śailendranandane /
nainaṃ mocayituṃ śakto devarājo 'pi sa svayam // SkP_12.44 //
mahyamīśena tuṣṭena śarveṇogreṇa śūlinā /
amaratvamavadhyatvam akṣayaṃ balameva ca // SkP_12.45 //
svayaṃgrahaṇamokṣaśca jñānaṃ caivāvyayaṃ punaḥ /
dattaṃ tato bravīmi tvāṃ nāyaṃ mokṣamavāpsyati // SkP_12.46 //
atha vā te kṛpā devi bhṛśaṃ bāle śubhānane /
bravīmi yatkuru tathā tato mokṣamavāpsyati // SkP_12.47 //

devyuvāca
grāhādhipa vadasvāśu yatsatāmavigarhitam /
tatkṛtaṃ nātra saṃdeho mānyā me brāhmaṇā dṛḍham // SkP_12.48 //

grāha uvāca
yatkṛtaṃ vai tapaḥ kiṃcid bhavatyā svalpamantaśaḥ /
tatsarvaṃ me prayacchasva tato mokṣamavāpsyati // SkP_12.49 //

devyuvāca
janmaprabhṛti yatpuṇyaṃ mahāgrāha kṛtaṃ mayā /
tatte sarvaṃ mayā dattaṃ bālaṃ muñca mamāgrataḥ // SkP_12.50 //

sanatkumāra uvāca
prajajvāla tato grāhas tapasā tena bṛṃhitaḥ /
āditya iva madhyāhne durnirīkṣyastadābhavat // SkP_12.51 //
uvāca cedaṃ tuṣṭātmā devīṃ lokasya dhāriṇīm /
devi kiṃ kṛtametatte aniścitya mahāvrate /
tapaso hyarjanaṃ duḥkhaṃ tasya tyāgo na śasyate // SkP_12.52 //
gṛhāṇa tapa etacca bālaṃ cemaṃ śucismite /
tuṣṭo 'smi te viprabhaktyā varaṃ tasmāddadāmi te // SkP_12.53 //
sā tvevamuktā grāheṇa uvācedaṃ mahāvratā /
suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam /
na viprebhyastapaḥ śreṣṭhaṃ śreṣṭhā me brāhmaṇā matāḥ // SkP_12.54 //
dattvā cāhaṃ na gṛhṇāmi grāhendra viditaṃ hi te /
na hi kaścinnaro grāha pradattaṃ punarāharet // SkP_12.55 //
dattametanmayā tubhyaṃ nādadāni hi tatpunaḥ /
tvayyeva ramatāmetad bālaścāyaṃ vimucyatām // SkP_12.56 //
tathoktastāṃ praśasyātha muktvā bālaṃ namasya ca /
devīmādityasadbhāsaṃ tatraivāntaradhīyata // SkP_12.57 //
bālo 'pi sarasastīre mukto grāheṇa vai tadā /
svapnalabdha ivārthaughas tatraivāntaradhīyata // SkP_12.58 //
tapaso 'tha vyayaṃ matvā devī himagirīndrajā /
bhūya eva tapaḥ kartum ārebhe yatnamāsthitā // SkP_12.59 //
kartukāmāṃ tapo bhūyo jñātvā tāṃ śaṃkaraḥ svayam /
provāca vacanaṃ vyāsa mā kṛthāstapa ityuta // SkP_12.60 //
mahyametattapo devi tvayā dattaṃ mahāvrate /
tenaivamakṣayaṃ tubhyaṃ bhaviṣyati sahasradhā // SkP_12.61 //
iti labdhvā varaṃ devī tapaso 'kṣayyamuttamam /
svayaṃvaramudīkṣantī tasthau prītimudāyutā // SkP_12.62 //
idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ /
sa dehabhedaṃ samavāpya pūto bhavedgaṇastasya kumāratulyaḥ // SkP_12.63 //


iti skandapurāṇe dvādaśamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 13

sanatkumāra uvāca
vistṛte himavatpṛṣṭhe vimānaśatasaṃkule /
abhavatsa tu kālena śailaputryāḥ svayaṃvaraḥ // SkP_13.1 //
atha parvatarājo 'sau himavāndhyānakovidaḥ /
duhiturdevadevena jñātvā tadabhimantritam // SkP_13.2 //
jānannapi mahāśailaḥ samācārakriyepsayā /
svayaṃvaraṃ tato devyāḥ sarvalokeṣvaghoṣayat // SkP_13.3 //
devadānavasiddhānāṃ sarvalokanivāsinām /
vṛṇuyātparameśānaṃ samakṣaṃ yena me sutā // SkP_13.4 //
tadeva sukṛtaṃ ślāghyaṃ mamābhyudayasaṃmatam /
iti saṃcintya śailendraḥ kṛtvā hṛdi maheśvaram // SkP_13.5 //
ābrahmakeṣu lokeṣu devyāḥ śailendrasattamaḥ /
kṛtvā ratnākulaṃ deśaṃ svayaṃvaramacīkarat // SkP_13.6 //
athaivamāghoṣitamātra eva svayaṃvare vyāsa mahīdhraputryāḥ /
devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ // SkP_13.7 //
praphullapadmāsanasaṃniviṣṭaḥ siddhairvṛto yogibhiraprameyaiḥ /
vijñāpitastena mahīdhrarājñā pitāmahastatra samājagāma // SkP_13.8 //
akṣṇāṃ sahasraṃ surarāṭ sa bibhrad divyāṅgahārasragudāttarūpaḥ /
airāvataṃ sarvagajendramukhyaṃ sravanmadāsārakṛtapravāham /
āruhya sarvāmararāṭ sa vajraṃ bibhratsamāgātpurataḥ surāṇām // SkP_13.9 //
tejaḥpratāpādhikadivyarūpaḥ prodbhāsayansarvadiśo vivasvān /
haimaṃ vimānaṃ sacalatpatākam āruhya āgāttvaritaṃ javena // SkP_13.10 //
maṇipradīptojjvalakuṇḍalaśca vahnyarkatejaḥpratime vimāne /
samabhyagātkaśyapaviprasūnur āditya āgādbhaganāmadhārī // SkP_13.11 //
pīnāṅgayaṣṭiḥ sukṛtāṅgahāras tejobalājñāsadṛśaprabhāvaḥ /
daṇḍaṃ samādāya kṛtānta āgād āruhya bhīmaṃ mahiṣaṃ javena // SkP_13.12 //
mahāmahīdhrocchrayapīnagātraḥ svarṇādiratnācitacāruveṣaḥ /
samīraṇaḥ sarvajagadvibhartā vimānamāruhya samabhyagāddhi // SkP_13.13 //
saṃtāpayansarvasurāsureśāṃs tejodhikastejasi saṃniviśya /
vahniḥ samabhyetya surendramadhye jvalanpratasthau varaveṣadhārī // SkP_13.14 //
nānāmaṇiprajvalitāṅgayaṣṭir jagaccarandivyavimānamagryam /
āruhya sarvadraviṇādhipeśaḥ sa rājarājastvarito 'bhyagācca // SkP_13.15 //
āpyāyayansarvasurāsureśān kāntyā ca veṣeṇa ca cārurūpaḥ /
jvalanmahāratnavicitrarūpaṃ vimānamāruhya śaśī samāgāt // SkP_13.16 //
śyāmāṅgayaṣṭiḥ suvicitraveṣaḥ sarvasragābaddhasugandhamālī /
tārkṣyaṃ samāruhya mahīdhrakalpaṃ gadādharo 'sau tvaritaṃ sametaḥ // SkP_13.17 //
tathāśvinau devabhiṣagvarau tu ekaṃ vimānaṃ tvarayābhiruhya /
manoharāvujjvalacāruveṣāv ājagmaturdevasadaḥ suvīrau // SkP_13.18 //
śeṣaḥ sahasraṃ sphuradagnivarṇaṃ bibhratsphaṭānāṃ jvalanārkatejāḥ /
sārdhaṃ sa nāgairaparairmahātmā vimānamāruhya samabhyagācca // SkP_13.19 //
diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām /
varānurūpaṃ pravidhāya veṣaṃ vṛndaṃ samāgātpurataḥ surāṇām // SkP_13.20 //
gandharvarājaḥ sa ca cārurūpī divyaṅgamo divyavimānacārī /
gandharvasaṃghaiḥ sahito 'psarobhiḥ śakrājñayā tatra samājagāma // SkP_13.21 //
anye ca devāstridivaukaseśāḥ pṛthakpṛthakcārugṛhītaveṣāḥ /
ājagmurāruhya vimānapṛṣṭhaṃ gandharvayakṣoragakiṃnarāśca // SkP_13.22 //
śacīpatistatra surendramadhye rājādhikārādhikalakṣyamūrtiḥ /
ājñābalaiśvaryakṛtapramoho vṛthādhikaṃ yatnamupācakāra // SkP_13.23 //
hetustrilokasya jagatprasūter mātā ca teṣāṃ sasurāsurāṇām /
patnī ca śambhoḥ puruṣasya dhāmno gītā purāṇe prakṛtiḥ parārthā /
dakṣasya kopāddhimavadgṛhaṃ sā kāryārthamāgātparameśapatnī // SkP_13.24 //
evaṃ yatastāṃ na viduḥ sureśā mohastatastānpara āviveśa /
varārthamājagmurato vimūḍhā īśena yasmādvṛḍitāḥ kṛtāste // SkP_13.25 //
tataḥ pranṛttābhirathāpsarobhir gandharvasaṃghaiśca sugītaśabdaiḥ /
sthitaiśca nānāvidharūpaveṣair devāsurāditridivaukasaṃghaiḥ // SkP_13.26 //
vimānapṛṣṭhe maṇihemacitre sthitā calaccāmaravījitāṅgī /
sarvartupuṣpāṃ susugandhamālāṃ pragṛhya devī prasabhaṃ pratasthe // SkP_13.27 //

sanatkumāra uvāca
mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi /
śakrādyairāgatairdevaiḥ svayaṃvaramupāgataiḥ // SkP_13.28 //
devyā jijñāsayā śambhur bhūtvā pañcaśikhaḥ śiśuḥ /
utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ // SkP_13.29 //
akasmādatha taṃ devī śiśuṃ pañcaśikhaṃ sthitam /
jñātvā yogasamādhānāj jahṛṣe prītisaṃyutā // SkP_13.30 //
atha sā śuddhasaṃkalpā kāṅkṣitaprāptasatphalā /
nirvṛteva tadā tasthau kṛtvā hṛdi tameva tu // SkP_13.31 //
tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam /
ko 'yamatreti saṃmantrya cukrudhurbhṛśamārditāḥ // SkP_13.32 //
vajramākārayattasya bāhumutkṣipya vṛtrahā /
sa bāhurutthitastasya tathaiva samatiṣṭhata // SkP_13.33 //
stambhitaḥ śiśurūpeṇa devadevena śambhunā /
vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ na ca // SkP_13.34 //
bhago nāma tato deva ādityaḥ kāśyapo balī /
utkṣipya muśalaṃ dīptaṃ kṣeptumaicchadvimohitaḥ /
tasyāpi bhagavānbāhuṃ tathaivāstambhayattadā // SkP_13.35 //
śiraḥ prakampayanviṣṇuḥ sakrodhastamavaikṣata /
tasyāpi śiraso devaḥ khālityaṃ pracakāra ha // SkP_13.36 //
pūṣā dantāndaśandantaiḥ śarvamaikṣata mohitaḥ /
tasyāpi daśanāḥ petur dṛṣṭamātrasya śambhunā // SkP_13.37 //
yamasya stambhito daṇḍas tejo vahneḥ śaśeḥ prabhā /
balaṃ vāyostathānyeṣāṃ tasminsarvadivaukasām /
balaṃ tejaśca yogaṃ ca tathaivāstambhayadvibhuḥ // SkP_13.38 //
atha teṣu sthiteṣvevaṃ manyumatsu sureṣu tu /
brahmā paramasaṃvigno dhyānamāsthāya sādaram /
bubudhe devadeveśam umotsaṅgasamāsthitam // SkP_13.39 //
sa buddhvā parameśānaṃ śīghramutthāya sādaram /
vavande caraṇau śambhor astuvacca pitāmahaḥ /
paurāṇaiḥ sāmasaṃgītaiḥ puṇyākhyairguhyanāmabhiḥ // SkP_13.40 //
ajastvamamaro deva sraṣṭā hartā vibhuḥ paraḥ /
pradhānapuruṣastattvaṃ brahma dhyeyaṃ tadakṣayam // SkP_13.41 //
amṛtaṃ paramātmā ca īśvaraḥ kāraṇaṃ mahat /
brahmakṛtprakṛteḥ sraṣṭā sarvasṛkparameśvaraḥ // SkP_13.42 //
iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇam /
patnīrūpaṃ samāsthāya jagatkāraṇamāgatā // SkP_13.43 //
namastubhyaṃ sadeśāna devyāścaiva sadā namaḥ /
prasādāttava deveśa niyogācca mayā prajāḥ // SkP_13.44 //
devādyāsta ime sṛṣṭā mūḍhāstvadyogamohitāḥ /
kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime // SkP_13.45 //
tata evaṃ tadā brahmā vijñāpya parameśvaram /
stambhitānsarvadevāṃstān idamāha mahādyutiḥ // SkP_13.46 //
mūḍhāḥ stha devatāḥ sarve nainaṃ budhyata śaṃkaram /
devadevamihāyātaṃ mamaivotpattikāraṇam // SkP_13.47 //
ayaṃ rudro mahādevaḥ śarvo bhīmaḥ kapardimān /
ugra īśāna ātmā ca ajaḥ śaṃkara eva ca // SkP_13.48 //
devadevaḥ paraṃ dhāma īśaḥ paśupatiḥ patiḥ /
jagatsraṣṭā jagaddhartā jagatsaṃsthitikāraṇam // SkP_13.49 //
gacchadhvaṃ śaraṇaṃ śīghram evamevāmareśvarāḥ /
sārdhaṃ mayaiva deveśaṃ paramātmānamavyayam // SkP_13.50 //
tataste stambhitāḥ sarve tathaiva tridivaukasaḥ /
praṇemurmanasā śarvaṃ bhāvaśuddhena cetasā // SkP_13.51 //
atha teṣāṃ prasanno 'bhūd devadevo maheśvaraḥ /
yathāpūrvaṃ cakārāśu devatānāṃ tanūstadā // SkP_13.52 //
tata evaṃ pravṛtte tu sarvadevanivāraṇe /
vapuścakāra deveśas tryakṣaṃ paramamadbhutam /
tejasā yasya devāste cakṣuraprārthayanvibhum // SkP_13.53 //
tebhyaḥ paramakaṃ cakṣuḥ svavapurdṛṣṭiśaktimat /
prādātparamadeveśaḥ apaśyaṃste tadā prabhum // SkP_13.54 //
te dṛṣṭvā parameśānaṃ tṛtīyekṣaṇadhāriṇam /
brahmādyā nemire tūrṇaṃ sarva eva sureśvarāḥ // SkP_13.55 //
tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām /
pādayoḥ sthāpayāmāsa sragmālāmamitadyuteḥ // SkP_13.56 //
sādhu sādhviti samprocya devatāste punarvibhum /
saha devyā namaścakruḥ śirobhirbhūtalāśritaiḥ // SkP_13.57 //
athāsminnantare vyāsa brahmā lokapitāmahaḥ /
himavantaṃ mahāśailam idamāha mahādyutiḥ // SkP_13.58 //
ślāghyaḥ pūjyaśca vandyaśca sarveṣāṃ nastvamadya hi /
śarveṇa saha sambandho yasya te 'bhūdayaṃ mahān /
kriyatāṃ cāśu udvāhaḥ kimarthaṃ sthīyate param // SkP_13.59 //
tataḥ praṇamya himavāṃs taṃ devaṃ pratyabhāṣata /
tvameva kāraṇaṃ deva yena śarvādayaṃ mama // SkP_13.60 //
prasādaḥ sahasotpanno hetuścāpi tvameva hi /
udvāhaṃ tu yathā yādṛk tadvidhatsva pitāmaha // SkP_13.61 //
tata evaṃ vacaḥ śrutvā girirājñaḥ pitāmahaḥ /
udvāhaḥ kriyatāṃ deva iti devamuvāca ha /
tamāha śaṃkaro devaṃ yatheṣṭamiti lokapaḥ // SkP_13.62 //
tatkṣaṇācca tato vyāsa brahmaṇā kalpitaṃ puram /
udvāhārthaṃ maheśasya nānāratnopaśobhitam // SkP_13.63 //
ratnāni maṇayaścitrā hema mauktikameva ca /
mūrtimanta upāgamya alaṃcakruḥ purottamam // SkP_13.64 //
citrā mārakatī bhūmiḥ sauvarṇastambhaśobhitā /
bhāsvatsphaṭikabhittībhir muktāhārapralambitā // SkP_13.65 //
tasmiñchivapure ramye udvāhārthaṃ vinirmite /
śuśubhe devadevasya maheśasya mahātmanaḥ // SkP_13.66 //
somādityau samaṃ tatra bhāsayantau mahāmaṇī /
saurabheyaṃ manoramyaṃ gandhamāghrāya mārutaḥ /
pravavau sukhasaṃsparśa īśe bhaktiṃ prasādayan // SkP_13.67 //
samudrāstatra catvāraḥ śakrādyāśca surottamāḥ /
devanadyo mahānadyaḥ siddhā munaya eva ca // SkP_13.68 //
gandharvāpsarasaḥ sarve nāgā yakṣāḥ sarākṣasāḥ /
guhyakāḥ khecarāścānye kiṃnarā devacāraṇāḥ // SkP_13.69 //
tumbururnārado hāhā hūhū caiva tu sāmagāḥ /
ratnānyādāya vādyāṃśca tatrājagmustadā puram // SkP_13.70 //
ṛṣayaḥ kṛtsnaśastatra vedagītāṃstapodhanāḥ /
puṇyānvaivāhikānmantrāñ jepuḥ saṃhṛṣṭamānasāḥ // SkP_13.71 //
jagato mātaraḥ sarvā devakanyāśca kṛtsnaśaḥ /
gāyanti hṛṣitāḥ sarvā udvāhe parameṣṭhinaḥ // SkP_13.72 //
ṛtavaḥ ṣaṭ samaṃ tatra nānāgandhasukhāvahāḥ /
udvāhaḥ śaṃkarasyeti mūrtimanta upasthitāḥ // SkP_13.73 //
nīlajīmūtasaṃghātam andradhvānapraharṣitaiḥ /
kekāyamānaiḥ śikhibhir nṛtyamānaiśca sarvaśaḥ // SkP_13.74 //
vilolapiṅgalaspaṣṭa- vidyullekhāvabhāsitā /
kumudāpītaśuklābhir balākābhiśca śobhitā // SkP_13.75 //
pratyagrasaṃjātaśilīndhrakandalā latādrumābhyudgatacārupallavā /
śubhāmbudhārāpraṇayaprabodhitair madālasairbhekagaṇaiśca nāditā // SkP_13.76 //
priyeṣu mānonnatamānasānāṃ suniścitānāmapi kāminīnām /
mayūrakekābhirutaiḥ kṣaṇena manoharairmānavibhaṅgakartrī // SkP_13.77 //
tathā trivarṇojjvalacārumūrtinā śaśāṅkalekhākuṭilena sarvataḥ /
payodasaṃghātasamīpavartinā mahendracāpena bhṛśaṃ virājitā // SkP_13.78 //
vicitrapuṣpasparśātsugandhibhir ghanāmbusamparkatayā suśītalaiḥ /
vikampayantī pavanairmanoharaiḥ surāṅganānāmalakāvalīḥ śubhāḥ // SkP_13.79 //
garjatpayodasthagitendubimbā navāmbusekodgatacārudūrvā /
nirīkṣitā sādaramutsukābhir niśvāsadhūmraṃ pathikāṅganābhiḥ // SkP_13.80 //
haṃsanūpuraśabdāḍhyā samunnatapayodharā /
caladvidyullatākāñcī spaṣṭapadmavilocanā // SkP_13.81 //
asitajaladavṛndadh vānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā /
surabhikusumareṇukḷptasarvāṅgaśobhā giriduhitṛvivāhe prāvṛḍāgādvibhūtyai // SkP_13.82 //
meghakañcukanirmuktā padmakośodgatastanī /
haṃsanūpuranirhrādā sarvaramyadigantarā // SkP_13.83 //
vistīrṇapulinaśroṇī kūjatsārasamekhalā /
praphullendīvarābhoga- vilocanamanoharā // SkP_13.84 //
pakvabimbādharapuṭā kundadantaprahāsinī /
navaśyāmālatāśyāma- romarājīpariṣkṛtā // SkP_13.85 //
candrāṃśuhāravaryeṇa saudhoraḥsthalasarpiṇā /
prahlādayantī cetāṃsi sarveṣāṃ tridivaukasām // SkP_13.86 //
samadālikulodgīta- madhurasvarabhāṣiṇī /
calatkumudasaṃghāta- cārukuṇḍalaśobhinī // SkP_13.87 //
raktāśokāgraśākhottha- pallavāṅgulidhāriṇī /
tatpuṣpasaṃcayamayair vāsobhiḥ samalaṃkṛtā // SkP_13.88 //
raktotpalāgracaraṇā jātīpuṣpanakhāvalī /
kadalīstambhacārūruḥ śaśāṅkavadanā tathā // SkP_13.89 //
padmakiñjalkasampṛkta- pavanāgrakaraiḥ surān /
premṇā spṛśantī kānteva śaradāgānmanoramā // SkP_13.90 //
nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī /
nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat // SkP_13.91 //
atyarthaśītalāmbhobhiḥ plāvayantau gireḥ śilāḥ /
ṛtū śiśirahemantāv ājagmaturatidyutī // SkP_13.92 //
tābhyāmṛtubhyāṃ prāptābhyāṃ himavānsa nagottamaḥ /
prāleyacūrṇavarṣibhyāṃ kṣipraṃ raupya ivābabhau // SkP_13.93 //
tena prāleyavarṣeṇa ghanena sa himācalaḥ /
agādhena tadā reje kṣīroda iva sāgaraḥ // SkP_13.94 //
himasthāneṣu himavān nāśayāmāsa pādapān /
sādhūpacārānsahasā kṛtārtha iva durjanaḥ // SkP_13.95 //
prāleyapaṭalacchannaiḥ śṛṅgaiḥ sa śuśubhe nagaḥ /
chatrairiva mahābhogaiḥ pāṇḍaraiḥ pṛthivīpatiḥ // SkP_13.96 //
pāṇḍarāṇi viśālāni śrīmanti subhagāni ca /
tuṅgāni cādriśṛṅgāṇi saudhānīva cakāśire // SkP_13.97 //
tasyācalendrasya darīṣvatīva vicitrasāraṅgakulākulāsu /
prāleyadhārāḥ śaśipādagaurā gokṣīradhārā iva saṃnipetuḥ // SkP_13.98 //
bahukusumarajobhirutkarāṅgā himakaṇasaṅgasuśītalāḥ samīrāḥ /
vavuramaragaṇeśvarāmbarāṇi pratanutamāni śanairvikampayantaḥ // SkP_13.99 //
nirdhūtarūkṣānilaśītadoṣaḥ prodbhinnacūtāṅkurakarṇapūraḥ /
vasantakālaśca tamadriputrī- sevārthamāgāddhimavantamāśu // SkP_13.100 //
tasminnṛtāvadrisutāvivāha- siṣevayā taṃ girimabhyupete /
prādurbabhūvuḥ kusumāvataṃsāḥ samantataḥ pādapagulmaṣaṇḍāḥ // SkP_13.101 //
vavuḥ sugandhāḥ subhagāḥ suśītā vicitrapuṣpāgrarajotkarāṅgāḥ /
manobhavodrekakarāḥ surāṇāṃ surāṅganānāṃ ca muhuḥ samīrāḥ // SkP_13.102 //
svacchāmbupūrṇāśca tathā nalinyaḥ padmotpalānāṃ mukulairupetāḥ /
īṣatsamudbhinnapayodharāgrā nāryo yathā ramyatamā babhūvuḥ // SkP_13.103 //
ṛtoḥ svabhāvācca madodbhavācca phullāsu śākhāsu nilīnapakṣāḥ /
cetobhirāmaṃ tridaśāṅganānāṃ puṃskokilāścātikalaṃ vineduḥ // SkP_13.104 //
nātyuṣṇaśītāni saraḥpayāṃsi kiñjalkacūrṇaiḥ kapilīkṛtāni /
cakrāhvayugmairupanāditāni papuḥ prahṛṣṭāḥ suradantimukhyāḥ // SkP_13.105 //
priyaṅgūścūtataravaś cūtāṃścāpi priyaṅgavaḥ /
tarjayanta ivānyonyaṃ mañjarībhiścakāśire // SkP_13.106 //
himaśukleṣu śṛṅgeṣu tilakāḥ kusumotkarāḥ /
śuśubhuḥ kāryamuddiśya vṛddhā iva samāgatāḥ // SkP_13.107 //
phullāśokalatāstatra rejire śālasaṃśritāḥ /
kāminya iva kāntānāṃ kaṇṭhālambitamūrtayaḥ // SkP_13.108 //
samadālikulodgīta- latākusumasaṃcayāḥ /
parasparaṃ hi mālatyo bhāṣantya iva rejire // SkP_13.109 //
nīlāni nīlāmburuhaiḥ payāṃsi gaurāṇi gauraiśca sanāladaṇḍaiḥ /
raktaiśca raktāni bhṛśaṃ kṛtāni mattadvirephārdhavidaṣṭapatraiḥ // SkP_13.110 //
haimāni vistīrṇajaleṣu keṣucin nirantaraṃ mārakatāni keṣucit /
vaidūryanālāni saraḥsu keṣucit prajajñire padmavanāni sarvataḥ // SkP_13.111 //
vāpyastatrābhavanramyāḥ kamalotpalabhūṣitāḥ /
nānāvihagasaṃghuṣṭā hemasopānapaṅktayaḥ // SkP_13.112 //
śṛṅgāṇi tasya tu gireḥ karṇikāraiḥ supuṣpitaiḥ /
samucchritānyaviralair haimānīva babhurmune // SkP_13.113 //
īṣadudbhinnakusumaiḥ pāṭalaiścāpi pāṭalāḥ /
sambabhūvurdiśaḥ sarvāḥ pavanākampimūrtibhiḥ // SkP_13.114 //
kṛṣṇāñjanādriśṛṅgābhā nīlāśokamahīruhāḥ /
girau vavṛdhire phullāḥ spardhayeva parasparam // SkP_13.115 //
cīruvākavighuṣṭāni kiṃśukānāṃ vanāni ca /
parvatasya nitambeṣu sarveṣvevābhijajñire // SkP_13.116 //
tamālagulmaistasyāsīc chobhā himavatastadā /
nīlajīmūtasaṃghātair nilīnairiva sandhiṣu // SkP_13.117 //
nikāmapuṣpaiḥ suviśālaśākhaiḥ samucchritaiścampakapādapaiśca /
pramattapuṃskokilasampralāpair himācalo 'tīva tadā rarāja // SkP_13.118 //
śrutvā śabdaṃ ṛtumadakalaṃ sarvataḥ kokilānāṃ cañcatpakṣāḥ sumadhurarutaṃ nīlakaṇṭhā vineduḥ /
teṣāṃ śabdairupacitabalaḥ puṣpacāpeṣuhastaḥ sajjībhūtastridaśavanitā veddhumaṅgeṣvanaṅgaḥ // SkP_13.119 //
paṭusūryātapaścāpi prāyaḥ soṣṇajalāśayaḥ /
devīvivāhasevārthaṃ grīṣma āgāddhimācalam // SkP_13.120 //
sa cāpi tarubhistatra bahubhiḥ kusumotkaraiḥ /
śobhayāmāsa śṛṅgāṇi prāleyādreḥ samantataḥ // SkP_13.121 //
tasyāpi ca ṛtostatra vāyavaḥ sumanoharāḥ /
vavuḥ pāṭalavistīrṇa- kadambārjunagandhinaḥ // SkP_13.122 //
vāpyaḥ praphullapadmaughāḥ kesarāruṇamūrtayaḥ /
abhavaṃstaṭasaṃghuṣṭa- kalahaṃsakadambakāḥ // SkP_13.123 //
tathā kuravakāścāpi kusumāpāṇḍumūrtayaḥ /
sarveṣu jajñuḥ śṛṅgeṣu bhramarāvalisevitāḥ // SkP_13.124 //
bakulāśca nitambeṣu viśāleṣu mahībhṛtaḥ /
utsasarjurmanojñāni kusumāni samantataḥ // SkP_13.125 //
iti kusumavicitrasarvavṛkṣā vividhavihaṃgamanādaramyadeśāḥ /
himagiritanayāvivāhabhūtyai ṣaḍupayayurṛtavo munipravīra // SkP_13.126 //
tata evaṃ pravṛtte tu sarvabhūtasamāgame /
nānāvādyaśatākīrṇe brahmā mama pitā svayam // SkP_13.127 //
śailaputrīmalaṃkṛtya yogyābharaṇasampadā /
puraṃ praveśayāmāsa svayamādāya lokadhṛk // SkP_13.128 //
tatastu punareveśaṃ brahmā vyajñāpayadvibhum /
havirjuhomi vahnau tu upādhyāyapade sthitaḥ /
dadāsi mahyaṃ yadyājñāṃ kartavyo 'yaṃ kriyāvidhiḥ // SkP_13.129 //
tamāha śaṃkaro devaṃ devadevo jagatpatiḥ /
yadyadiṣṭaṃ sureśāna tatkuruṣva yathepsitam /
kartāsmi vacanaṃ sarvaṃ brahmaṃstava jagadvibho // SkP_13.130 //
tataḥ praṇamya hṛṣṭātmā brahmā lokapitāmahaḥ /
hastaṃ devasya devyāśca yogabandhe yuyoja ha // SkP_13.131 //
jvalanaṃ ca svayaṃ kṛtvā kṛtāñjalimupasthitaṃ /
śrutigītairmahāmantrair mūrtimadbhirupasthitaiḥ // SkP_13.132 //
yathoktavidhinā hutvā sarpistadamṛtaṃ ca hi /
triśca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam // SkP_13.133 //
muktvā hastasamāyogaṃ sahitaḥ sarvadevataiḥ /
sutaiśca mānasaiḥ sarvaiḥ prahṛṣṭenāntarātmanā /
vṛtte udvāhakāle tu praṇanāma vṛṣadhvajam // SkP_13.134 //
yogenaiva tayorvyāsa tadomāparameśayoḥ /
udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit // SkP_13.135 //
iti te sarvamākhyātaṃ svayaṃvaramidaṃ śubham /
udvāhaścaiva devasya śṛṇvataḥ paramādbhutam // SkP_13.136 //


iti skandapurāṇe nāma trayodaśo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 14

sanatkumāra uvāca
atha vṛtte vivāhe tu bhavasyāmitatejasaḥ /
praharṣamatulaṃ gatvā devāḥ sahapitāmahāḥ /
tuṣṭuvurvāgbhiriṣṭābhiḥ praṇamanto maheśvaram // SkP_14.1 //
namaḥ parvataliṅgāya parvateśāya vai namaḥ /
namaḥ pavanavegāya virūpāyājitāya ca // SkP_14.2 //
namaḥ kleśavināśāya dātre ca śubhasampadām /
namo nīlaśikhaṇḍāya ambikāpataye namaḥ // SkP_14.3 //
namaḥ pavanarūpāya śatarūpāya vai namaḥ /
namo bhairavarūpāya virūpanayanāya ca // SkP_14.4 //
namaḥ sahasranetrāya sahasracaraṇāya ca /
namo vedarahasyāya vedāṅgāya namo namaḥ // SkP_14.5 //
viṣṭambhanāya śakrasya bāhorvedāṅkurāya ca /
carācarādhipataye śamanāya namo namaḥ // SkP_14.6 //
salileśayaliṅgāya yugāntāyataliṅgine /
namaḥ kapālamālāya kapālasragmiṇe namaḥ // SkP_14.7 //
namaḥ kapālahastāya daṃṣṭriṇe gadine namaḥ /
namastrailokyavāhāya saptalokarathāya ca // SkP_14.8 //
namaḥ khaṭvāṅgahastāya pramathārtiharāya ca /
namo yajñaśirohartre kṛṣṇakeśāpahāriṇe // SkP_14.9 //
bhaganetranipātāya pūṣṇo dantaharāya ca /
namaḥ pinākaśūlāsi- khaḍgamudgaradhāriṇe // SkP_14.10 //
namo 'stu kālakālāya tṛtīyanayanāya ca /
antakāntakṛte caiva namaḥ parvatavāsine // SkP_14.11 //
suvarṇaretase caiva sarpakuṇḍaladhāriṇe /
vāḍvaleryoganāśāya yogināṃ gurave namaḥ // SkP_14.12 //
śaśāṅkādityanetrāya lalāṭanayanāya ca /
namaḥ śmaśānarataye śmaśānavaradāya ca // SkP_14.13 //
namo daivatanāthāya tryambakāya namo namaḥ /
aśanīśatahāsāya brahmaṇyāyājitāya ca // SkP_14.14 //
gṛhasthasādhave nityaṃ jaṭine brahmacāriṇe /
namo muṇḍārdhamuṇḍāya paśūnāṃ pataye namaḥ // SkP_14.15 //
salile tapyamānāya yogaiśvaryapradāya ca /
namaḥ śāntāya dāntāya pralayotpattikāriṇe // SkP_14.16 //
namo 'nugrahakartre ca sthitikartre namo namaḥ /
namo rudrāya vasave ādityāyāśvine namaḥ // SkP_14.17 //
namaḥ pitre 'tha sādhyāya viśvedevāya vai namaḥ /
namaḥ śarvāya sarvāya ugrāya varadāya ca // SkP_14.18 //
namo bhīmāya senānye paśūnāṃ pataye namaḥ /
śucaye rerihāṇāya sadyojātāya vai namaḥ // SkP_14.19 //
mahādevāya citrāya namaścitrarathāya ca /
pradhānāya prameyāya kāryāya karaṇāya ca // SkP_14.20 //
puruṣāya namaste 'stu puruṣecchākarāya ca /
namaḥ puruṣasaṃyoga- pradhānaguṇakāriṇe // SkP_14.21 //
pravartakāya prakṛteḥ puruṣasya ca sarvaśaḥ /
kṛtākṛtasya saṃvettre phalasaṃyogadāya ca // SkP_14.22 //
kālajñāya ca sarvatra namo niyamakāriṇe /
namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca // SkP_14.23 //
namaste devadeveśa namaste bhūtabhāvana /
śivaḥ saumyaḥ sukho draṣṭuṃ bhava somo hi naḥ prabho // SkP_14.24 //

sanatkumāra uvāca
evaṃ sa bhagavāndevo jagatpatirumāpatiḥ /
stūyamānaḥ suraiḥ sarvair amarānidamabravīt // SkP_14.25 //
draṣṭuṃ sukhaśca saumyaśca devānāmasmi bho surāḥ /
varaṃ brūta yatheṣṭaṃ ca dātāsmi vadatānaghāḥ // SkP_14.26 //
tataste praṇatāḥ sarve ūcuḥ sabrahmakāḥ surāḥ /
tavaiva bhagavanhaste vara eṣo 'vatiṣṭhatām /
yadā kāryaṃ tadā nastvaṃ dāsyase varamīpsitam // SkP_14.27 //
evamastviti tānuktvā visṛjya ca surānharaḥ /
lokāṃśca pramathaiḥ sārdhaṃ viveśa bhavanaṃ tataḥ // SkP_14.28 //
yastu harotsavamadbhutametaṃ gāyati daivataviprasamakṣam /
so 'pratirūpagaṇeśasamāno dehaviparyayametya sukhī syāt // SkP_14.29 //

sanatkumāra uvāca
pārāśarya stavaṃ hīdaṃ śṛṇuyādyaḥ paṭheta vā /
sa svargalokago devaiḥ pūjyate 'mararāḍiva // SkP_14.30 //


iti skandapurāṇe caturdaśamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 15

sanatkumāra uvāca
praviṣṭe bhavanaṃ deve sūpaviṣṭe varāsane /
sa bahirmanmathaḥ krūro devaṃ veddhumanābhavat // SkP_15.1 //
tamanācārasaṃyuktaṃ durātmānaṃ kulādhamam /
lokānsarvāṃstāpayānaṃ sarveṣvakaruṇātmakam // SkP_15.2 //
ṛṣīṇāṃ vighnakartāraṃ niyamānāṃ vrataiḥ saha /
cakrāhvayasya rūpeṇa ratyā saha tamāgatam // SkP_15.3 //
athātatāyinaṃ vyāsa veddhukāmaṃ sureśvaram /
nayanena tṛtīyena sāvajñaṃ tamavaikṣata // SkP_15.4 //
tato 'sya netrajo vahnir jvālāmālāsahasravān /
saṃvṛtya ratibhartāram adahatsaparicchadam // SkP_15.5 //
sa dahyamānaḥ karuṇam ārto 'krośata visvaram /
prasādayaṃśca taṃ devaṃ papāta sa mahītale // SkP_15.6 //
āśu so 'gniparītāṅgo manmatho lokatāpanaḥ /
papāta bhasmasāccaiva kṣaṇena samapadyata // SkP_15.7 //
patnī tu karuṇaṃ tasya vilalāpa suduḥkhitā /
devaṃ devīṃ ca duḥkhārtā ayācatkaruṇāyatī // SkP_15.8 //
tasyāśca karuṇāṃ śrutvā devau tau karuṇātmakau /
ūcatustāṃ samālokya samāśvāsya ca duḥkhitām // SkP_15.9 //
dagdha eṣa dhruvaṃ bhadre nāsyotpattiriheṣyate /
aśarīro 'pi te kāle kāryaṃ sarvaṃ kariṣyati // SkP_15.10 //
yadā tu viṣṇurbhavitā vasudevasutaḥ śubhe /
tadā tasya suto 'yaṃ syāt patiste sa bhaviṣyati // SkP_15.11 //

sanatkumāra uvāca
tataḥ sā taṃ varaṃ labdhvā kāmapatnī śubhānanā /
jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā // SkP_15.12 //

sanatkumāra uvāca
evaṃ dagdhvā sa kāmaṃ tu śaṃkaro mūḍhacetasam /
provāca himavatputrīṃ bhaktyā munivarasya ha // SkP_15.13 //
vasiṣṭho nāma viprendro māṃ kṛtvā hṛdi tapyate /
tasyāhaṃ varadānāya prayāsyāmi mahāvrate // SkP_15.14 //
evamuktvā sa devīṃ tu bhaktiprītyā tadā vibhuḥ /
jagāma tapyato 'bhyāśaṃ vasiṣṭhasya munervibhuḥ // SkP_15.15 //
tato munivaraśreṣṭhaṃ variṣṭhaṃ tapatāṃ varam /
vasiṣṭhamṛṣiśārdūlaṃ tapyamānaṃ paraṃ tapaḥ // SkP_15.16 //
pūrṇe varṣasahasre tu jvalamānamivānalam /
uvāca bhagavāngatvā brūhi kiṃ te dadāni te /
dadāmi divyaṃ cakṣuste paśya māṃ sagaṇaṃ dvija // SkP_15.17 //
dṛṣṭvā sa tu tamīśānaṃ praṇamya śirasā prabhum /
śirasyañjalimādhāya tuṣṭāva hṛṣitānanaḥ // SkP_15.18 //

vasiṣṭha uvāca
namaḥ kanakaliṅgāya vedaliṅgāya vai namaḥ /
namaḥ sahasraliṅgāya vahniliṅgāya vai namaḥ // SkP_15.19 //
namaḥ purāṇaliṅgāya śrutiliṅgāya vai namaḥ /
namaḥ pavanaliṅgāya brahmaliṅgāya vai namaḥ // SkP_15.20 //
namastrailokyaliṅgāya dāhaliṅgāya vai namaḥ /
namaḥ parvataliṅgāya sthitiliṅgāya vai namaḥ // SkP_15.21 //
namo rahasyaliṅgāya saptadvīpordhvaliṅgine /
namaḥ sarvārthaliṅgāya sarvalokāṅgaliṅgine // SkP_15.22 //
namo 'stvavyaktaliṅgāya buddhiliṅgāya vai namaḥ /
namo 'haṃkāraliṅgāya bhūtaliṅgāya vai namaḥ // SkP_15.23 //
nama indriyaliṅgāya namastanmātraliṅgine /
namaḥ puruṣaliṅgāya bhāvaliṅgāya vai namaḥ // SkP_15.24 //
namaḥ sarvārthaliṅgāya tamoliṅgāya vai namaḥ /
namo rajordhvaliṅgāya sattvaliṅgāya vai namaḥ // SkP_15.25 //
namo gaganaliṅgāya tejoliṅgāya vai namaḥ /
namo vāyūrdhvaliṅgāya śabdaliṅgāya vai namaḥ // SkP_15.26 //
namo ṛkstutaliṅgāya yajurliṅgāya vai namaḥ /
namaste 'tharvaliṅgāya sāmaliṅgāya vai namaḥ // SkP_15.27 //
namo yajñāṅgaliṅgāya yajñaliṅgāya vai namaḥ /
namaste 'nantaliṅgāya devānugataliṅgine // SkP_15.28 //
diśa naḥ paramaṃ yogam apatyaṃ matsamaṃ tathā /
brahma caivākṣayaṃ deva śamaṃ caiva paraṃ vibho /
akṣayatvaṃ ca vaṃśasya dharme ca matimakṣayām // SkP_15.29 //

sanatkumāra uvāca
evaṃ sa bhagavānvyāsa vasiṣṭhenāmitātmanā /
stūyamānastutoṣātha tuṣṭaścedaṃ tamabravīt // SkP_15.30 //

bhagavānuvāca
tuṣṭaste 'haṃ dadānyetat tava sarvaṃ manogatam /
yogaṃ ca paramaṃ sūkṣmam akṣayaṃ sarvakāmikam // SkP_15.31 //
pautraṃ ca tvatsamaṃ divyaṃ tapoyogabalānvitam /
dadāni te ṛṣiśreṣṭha pratibhāsyanti caiva te // SkP_15.32 //
damaḥ śamastathā kīrtis tuṣṭirakrodha eva ca /
nityaṃ tava bhaviṣyanti amaratvaṃ ca sarvaśaḥ // SkP_15.33 //
avadhyatvamasahyatvam akṣayatvaṃ ca sarvadā /
vaṃśasya cākṣatirvipra dharme ca ratiravyayā /
brūhi cānyānapi varān dadāmi ṛṣisattama // SkP_15.34 //

vasiṣṭha uvāca
bhagavanviditaṃ sarvaṃ bhaviṣyaṃ devasattama /
na syāddhi tattathā deva yathā vā manyase prabho // SkP_15.35 //

deva uvāca
bhaviṣyaṃ nānyathā kuryād iti me niścitā matiḥ /
ahaṃ kartā bhaviṣyasya kathaṃ kuryāttadanyathā // SkP_15.36 //
tathā tannātra saṃdeho vihitaṃ yadyathā mayā /
tasmātte 'nugrahaṃ kartā bhūyaḥ putrastavāvyayaḥ // SkP_15.37 //

sanatkumāra uvāca
evamuktvā tato devaḥ kapardī nīlalohitaḥ /
paśyatastasya viprarṣeḥ kṣaṇādantaradhīyata // SkP_15.38 //


iti skandapurāṇe pañcadaśamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 16

vyāsa uvāca
varānsa labdhvā bhagavān vasiṣṭho 'smatpitāmahaḥ /
kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim // SkP_16.1 //

sanatkumāra uvāca
tenāsau varadānena devadevasya śūlinaḥ /
arundhatyāmajanayat tapoyogabalānvitam /
brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam // SkP_16.2 //
tasya bālyātprabhṛtyeva vāsiṣṭhasya mahātmanaḥ /
pareṇa cetasā bhaktir abhavadgovṛṣadhvaje // SkP_16.3 //
sa kadācidapatyārtham ārādhayadumāpatim /
tasya tuṣṭo mahādevo varado 'smītyabhāṣata // SkP_16.4 //
atha dṛṣṭvā tamīśānam idamāhānatānanaḥ /
kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ /
sarvāndhārayase lokān ātmanā samayādvibho // SkP_16.5 //
tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā /
utpādakastathotpādya utpattiścaiva sarvaśaḥ // SkP_16.6 //
ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho /
icchāmi dattaṃ deveśa eṣa me dīyatāṃ varaḥ // SkP_16.7 //

sanatkumāra uvāca
tamevaṃvādinaṃ devaḥ prahasya vadatāṃ varaḥ /
uvāca vacasā vyāsa diśaḥ sarvā vinādayan // SkP_16.8 //
tvayāhaṃ yācitaḥ śakte sa ca te saṃbhaviṣyati /
tvatsamaḥ sarvavedajñas tvadīyo munipuṃgava // SkP_16.9 //
bījātmā ca tathodbhūtaḥ svayamevāṅkurātmanā /
bījātmanā na bhavati pariṇāmāntaraṃ gataḥ // SkP_16.10 //
evaṃ sa ātmanātmā vaḥ saṃbhūto 'patyasaṃjñitaḥ /
svenātmanā na bhavitā pariṇāmāntaraṃ gataḥ // SkP_16.11 //

sanatkumāra uvāca
evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca /
jagāma sahasā yogī adṛśyatvamatidyutiḥ // SkP_16.12 //
tasmingate mahādeve śaktistava pitāmahaḥ /
vacastatpariniścintya evamevetyamanyata // SkP_16.13 //
atha kāle 'timahati samatīte śubhavrate /
tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ /
adṛśyantyāṃ mahāprajña ādadhe garbhamuttamam // SkP_16.14 //
tasyāmāpannasattvāyāṃ rājā kalmāṣapādṛṣim /
bhakṣayāmāsa saṃrabdho rakṣasā hṛtacetanaḥ // SkP_16.15 //


iti skandapurāṇe ṣoḍaśo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 17

vyāsa uvāca
kasmātsa rājā tamṛṣiṃ cakhāda tapasānvitam /
rakṣasā sa kimarthaṃ ca hṛtacetābhavannṛpaḥ // SkP_17.1 //

sanatkumāra uvāca
vasiṣṭhayājyo rājāsīn nāmnā mitrasahaḥ prabhuḥ /
sudāsaputro balavān indracandrasamadyutiḥ // SkP_17.2 //
tamāgamyocivāñchaktiś cariṣye dīkṣito vratam /
tatra me niśi rājendra sadaiva piśitāśanam // SkP_17.3 //
ihāgatasya yacchasva śuci sarvaguṇānvitam /
apratīkārasaṃyuktam ekadaikānta eva ca // SkP_17.4 //
evamastviti tenokto jagāma sa mahāmanāḥ /
athāsyāntarhitaṃ rakṣo nṛpaterabhavattadā /
nājñāpayattadā sūdaṃ tasyārthe munisattama // SkP_17.5 //
gate 'tha divase tāta saṃsmṛtya prayatātmavān /
sūdamāhūya covāca ārtavatsa narādhipaḥ // SkP_17.6 //

saudāsa uvāca
mayāmṛtavaso prātar guruputrasya dhīmataḥ /
piśitaṃ sampratijñātaṃ bhojanaṃ niśi saṃskṛtam /
tatkuruṣva tathā kṣipraṃ kālo no nātyagādyathā // SkP_17.7 //
sa evamuktaḥ provāca sūdo 'mṛtavasustadā /
rājaṃstvayā no nākhyātaṃ prāgeva narapuṃgava /
sāmprataṃ nāsti piśitaṃ stokamapyabhikāṅkṣitam // SkP_17.8 //
piśitasyaiva cālpatvād bahūnāṃ caiva tadbhujām /
amitasya pradānācca na kiṃcidavaśiṣyate // SkP_17.9 //

rājovāca
jāne sarvopayogaṃ ca jāne cāduṣṭatāṃ tava /
jāne stokaṃ ca piśitaṃ kāryaṃ cedaṃ tathāvidham /
mṛgyatāṃ piśitaṃ kṣipraṃ labdhavyaṃ yatra manyase // SkP_17.10 //

sanatkumāra uvāca
evamukto 'mṛtavasuḥ prayatnaṃ mahadāsthitaḥ /
piśitaṃ mṛgayansamyaṅ nāpyavindata karhicit // SkP_17.11 //
yadā na labdhavānmāṃsaṃ tadovāca narādhipam /
gatvā niśi mahārājam idaṃ vacanamarthavat // SkP_17.12 //
rājanna piśitaṃ tvasti pure 'smiñchuci karhicit /
mṛgayanparikhinno 'smi śādhi kiṃ karavāṇi te // SkP_17.13 //

sanatkumāra uvāca
sa evamuktaḥ sūdena tasminkāle narādhipaḥ /
novāca kiṃcittaṃ sūdaṃ tūṣṇīmeva babhūva ha // SkP_17.14 //
tadantaramabhiprekṣya viśvāmitrasamīritaḥ /
rākṣaso rudhiro nāma saṃviveśa narādhipam // SkP_17.15 //
rakṣasā sa tadāviṣṭo rudhireṇa durātmanā /
uvāca sūdaṃ śanakaiḥ karṇamūle mahādyutiḥ // SkP_17.16 //
gaccha yatkiṃcidānīya māṃsaṃ mānuṣamantataḥ /
gārdabhaṃ vāpyathauṣṭraṃ vā sarvaṃ saṃskartumarhasi // SkP_17.17 //
kimasau jñāsyate rātrau tvayā bhūyaśca saṃskṛtam /
rasavadgandhavaccaiva kṣiprameva samācara // SkP_17.18 //

sanatkumāra uvāca
sa evamuktastenātha mānuṣaṃ māṃsamādade /
rājāpakāriṇo vyāsa mṛtotsṛṣṭasya kasyacit // SkP_17.19 //
athārdharātrasamaye bhāskarākāravarcasam /
śatānalasamaprakhyam apaśyanmunisattamam // SkP_17.20 //
sa tamarghyeṇa pādyena āsanāgryavareṇa ca /
samarcayitvā vidhivad annamasyopapādayat // SkP_17.21 //
sa tadannaṃ samānītaṃ samālabhya mahātapāḥ /
cukopa kupitaścāha pārthivaṃ pradahanniva // SkP_17.22 //

śaktiruvāca
pārthivādhama viprāṇāṃ bhojanaṃ rākṣasocitam /
na dīyate vidhijñena tvaṃ tu māmavamanyase // SkP_17.23 //
yasmāttvaṃ rākṣasamidaṃ mahyaṃ ditsasi bhojanam /
tasmāttvaṃ karmaṇā tena puruṣādo bhaviṣyasi // SkP_17.24 //

sanatkumāra uvāca
evamuktastu tejasvī rājā saṃcintya tattadā /
uvāca krodharaktākṣo rākṣasāviṣṭacetanaḥ // SkP_17.25 //
puruṣādo bhavetyevaṃ māmavocadbhavānyataḥ /
tatastvāṃ bhakṣayiṣyāmi bhrātṛbhiḥ sahitaṃ dvija // SkP_17.26 //
bhakṣayitvā viśuddhyarthaṃ muktaśāpastataḥ param /
cariṣyāmi tapaḥ śuddhaṃ saṃyamyendriyasaṃhatim /
pitrā tavābhyanujñātaḥ svarge vatsye yathepsitam // SkP_17.27 //


iti skandapurāṇe saptadaśamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 18

sanatkumāra uvāca
tataḥ sa rājā svaṃ rājyam utsṛjya saha bhāryayā /
vanaṃ viveśa tatrābhūt puruṣādo mahābalaḥ // SkP_18.1 //
so 'bhakṣayata tatrāgre śaktimeva mahāmunim /
tato bhrātṛśataṃ tasya vasiṣṭhasyaiva paśyataḥ // SkP_18.2 //
tataḥ putravadhaṃ ghoraṃ dṛṣṭvā brahmasutaḥ prabhuḥ /
notsasarja tadā krodhaṃ vasiṣṭhaḥ kauśikaṃ prati /
putraśokena mahatā bhṛśamevānvakīryata // SkP_18.3 //
sa baddhvā mahatīṃ kaṇṭhe śilāṃ brahmasutaḥ prabhuḥ /
nadyāmātmānamutsṛjya śatadhā sādravadbhayāt /
śatadrūriti tāṃ prāhur munayaḥ saṃśitavratāḥ // SkP_18.4 //
punaḥ pāśairdṛḍhairbaddhvā anyasyāmasṛjadvaśī /
tasyāṃ vipāśaḥ saṃvṛtto vipāśā sābhavattataḥ // SkP_18.5 //
tato 'ṭavīṃ samāsādya nirāhāro jitendriyaḥ /
vāyubhakṣastadā tasthau svaṃ dehaṃ paritāpayan // SkP_18.6 //
atha śuśrāva vedānāṃ dhvanimekasya susvaram /
adhīyānasya tatrāśu dhyānamevānvapadyata // SkP_18.7 //
athainaṃ cārusarvāṅgī pīnonnatapayodharā /
upatasthe 'grataḥ patnī śakterdīnānanekṣaṇā // SkP_18.8 //
tāmuvāca kutastvaṃ vai kasyaiṣa śrūyate dhvaniḥ /
sovāca dīnayā vācā rudatī śvaśuraṃ tadā // SkP_18.9 //

adṛśyantyuvāca
yadaiva sutaduḥkhena nirgato 'syāśramādguro /
tadāprabhṛtyevādṛśyā bhagavantamanuvratā // SkP_18.10 //
adhīyānasya caivāyaṃ dhvaniḥ putrasya te vibho /
udarasthasya te sūnor mā duḥkhe tvaṃ manaḥ kṛthāḥ // SkP_18.11 //

sanatkumāra uvāca
idānīmasti me vatse jīvitāśeti so 'bravīt /
kṣāntiṃ dhṛtiṃ ca saṃsthitya prayayāvāśramaṃ muniḥ // SkP_18.12 //
tadāśramapadaṃ gacchan pathi rājānamaikṣata /
vasārudhiradigdhāṅgaṃ saudāsaṃ raktalocanam // SkP_18.13 //
abhidravantaṃ vegena mantrairastambhayanmuniḥ /
tato 'sya nirgataḥ kāyād rakṣaḥ paramadāruṇaḥ // SkP_18.14 //
uvāca cainaṃ duṣṭātman daheyaṃ tvāṃ sabāndhavam /
dagdhena ca tvayā kiṃ me gaccha mukto 'si durmate // SkP_18.15 //
tataḥ sa mukto dīnātmā rākṣasaḥ krūrakarmakṛt /
praṇamya śirasā bhīto jagāma kuśikāntikam // SkP_18.16 //
gate niśācare rājā praṇamya śirasā munim /
prasādayāmāsa tadā sa covācedamarthavat // SkP_18.17 //
na doṣastava rājendra rakṣasādhiṣṭhitasya vai /
kṛtāntena hatāḥ putrā nimittaṃ tatra rākṣasaḥ // SkP_18.18 //
praśādhi rājyaṃ rājendra pitṛpaitāmahaṃ vibho /
brūhi kiṃ vā priyaṃ te 'dya karomi narapuṃgava // SkP_18.19 //

rājovāca
icchāmi bhagavanputraṃ tvayotpāditamacyuta /
devyāmasyāṃ mahāsattvaṃ tatkuruṣva mama priyam // SkP_18.20 //

sanatkumāra uvāca
evamastvityathoktvāsau tasyāṃ patnyāṃ mahāvrataḥ /
putraṃ ca śoṇakaṃ nāma janayāmāsa nirvṛtaḥ // SkP_18.21 //
taṃ śoṇakaṃ tato rājye svaṃ putramabhiṣicya saḥ /
jagāma vanamevāśu sabhāryastapasi sthitaḥ // SkP_18.22 //
vasiṣṭhasyāpi kālena śakteḥ putraḥ pratāpavān /
adṛśyantyāṃ samabhavat putro nāmnā parāśaraḥ // SkP_18.23 //
vasiṣṭhaṃ tu tadā dhīmāṃs tātamevābhyamanyata /
tāta tāteti ca muhur vyājahāra piturgurum // SkP_18.24 //
tataḥ kadācidvijñāya bhakṣitaṃ rakṣasā śucim /
pitaraṃ tapasā mantrair īje rakṣaḥkratau tadā // SkP_18.25 //
tatra koṭīḥ sa pañcāśad rakṣasāṃ krūrakarmaṇām /
juhāvāgnau mahātejās tato brahmābhyagāddrutam // SkP_18.26 //
sutamabhyetya sampūjya vasiṣṭhasahitaḥ prabhuḥ /
ṛṣibhirdaivataiścaiva idamāha parāśaram // SkP_18.27 //

brahmovāca
devatāste patanti sma yajñairmantrapuraskṛtaiḥ /
aṣṭamaṃ sthānametaddhi devānāmādyamīdṛśam // SkP_18.28 //

parāśara uvāca
saha devairahaṃ sarvāṃl lokāndhakṣyāmi pāvakaiḥ /
dagdhvānyānprathayiṣyāmi tatra lokānna saṃśayaḥ // SkP_18.29 //

sanatkumāra uvāca
tasyaivaṃ garvitaṃ vākyaṃ śrutvā devaḥ pitāmahaḥ /
uvāca ślakṣṇayā vācā sāntvayaṃstamidaṃ vacaḥ // SkP_18.30 //

pitāmaha uvāca
kṛtametanna saṃdeho yathā brūṣe mahāmate /
kṣantavyaṃ sarvametattu asmatpriyacikīrṣayā // SkP_18.31 //
yaiste pitā mahābhāga bhakṣitaḥ saha sodaraiḥ /
ta evāgnau ca hotavyā viśvāmitrasya paśyataḥ /
anyeṣāṃ svasti sarvatra devānāṃ saha rākṣasaiḥ // SkP_18.32 //
tasya saṃkalpasaṃtapto manyumūlamudāharat /
vasiṣṭhasya mahābhāga tvaṃ nivāraya putraka // SkP_18.33 //
devāḥ prāñjalayaḥ sarve praṇemuste mahāmunim /
ṛṣayaścaiva te sarve vāgbhistuṣṭuvire tadā // SkP_18.34 //
tatasteṣāṃ mahātejā vacāṃsi pratyapūjayat /
viśvāmitrasya miṣata idaṃ provāca susvaram // SkP_18.35 //
ya eṣāṃ brāhmaṇo vāpi kṣatriyo vā durātmavān /
rakṣasāṃ pakṣamāsthāya pratīkāraṃ kariṣyati // SkP_18.36 //
tamapyatrāpi saṃkruddhas tapoyogabalānvitaḥ /
vihatya tapaso yogād dhoṣye dīpte vibhāvasau // SkP_18.37 //

sanatkumāra uvāca
tato devāḥ sagandharvāḥ pitāmahapuraḥsarāḥ /
prabhāvaṃ tasya taṃ jñātvā parāśaramapūjayan // SkP_18.38 //
huteṣu ca tatasteṣu rākṣaseṣu durātmasu /
saṃjahāra tataḥ sattraṃ brahmaṇo 'numate tadā // SkP_18.39 //

sanatkumāra uvāca
ya imaṃ śrāddhakāle vā daive karmaṇi vā dvijān /
śrāvayīta śucirbhūtvā na taṃ hiṃsanti rākṣasāḥ // SkP_18.40 //
parāśarasyedamadīnasambhavaṃ viśuddhavākkarmavidhānasambhavam /
niśāmya vipraḥ kulasiddhisambhavaṃ na rākṣasaṃ gacchati yonisambhavam // SkP_18.41 //


iti skandapurāṇe 'ṣṭādaśamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 19

sanatkumāra uvāca
evaṃ tava pitā vyāsa rakṣaḥsattraṃ samāharat /
samāpayitvā ca punas tapastepe ca bhāsvaram // SkP_19.1 //
tamāgatya vasiṣṭhastu tapasā bhāskaradyutim /
uvāca prītisampannam idamarthavadavyayaḥ // SkP_19.2 //

vasiṣṭha uvāca
pitaraḥ putrakāmā vai tapaḥ kṛtvātiduścaram /
putramutpādayanti sma tapojñānasamanvitam // SkP_19.3 //
ayaṃ naḥ saṃtatiṃ caiva jñānavāṃstapasānvitaḥ /
kariṣyati gatiṃ caiva iti vedavido viduḥ // SkP_19.4 //
sa tvaṃ taponvitaścaiva jñānavānyaśasānvitaḥ /
putraḥ putravatāṃ śreṣṭho vihīnaḥ prajayā vibho // SkP_19.5 //
tasmātpitṝṇāmānṛṇyaṃ gaccha vratavatāṃ vara /
sutamutpādaya kṣipram adhikaṃ samameva vā // SkP_19.6 //

sanatkumāra uvāca
sa evamuktastejasvī vasiṣṭhenāmitātmanā /
mainākaṃ parvataṃ prāpya tapastepe suduścaram // SkP_19.7 //
tasya kālena mahatā tapasā bhāvitasya tu /
umāpatirvaraṃ prādāt sa ca vavre sutaṃ śubham // SkP_19.8 //
sa labdhavara āgamya yayāce putrakāraṇāt /
kṣetraṃ supariśuddhaṃ ca svaputro yatra sambhavet // SkP_19.9 //
sambhramandāśarājasya duhitṛtvamupāgatām /
pitṛkanyāṃ tataḥ kālīm apaśyaddivyarūpiṇīm // SkP_19.10 //
matsīgarbhasamutpannāṃ vasorbījāśanātpurā /
adrikāmapsaraḥśreṣṭhāṃ brahmatejomayīṃ śubhām // SkP_19.11 //
tasyāṃ sa janayāmāsa varaṃ dattvā mahātapāḥ /
bhavantaṃ tapasāṃ yoniṃ śrautasmārtapravartakam // SkP_19.12 //
tava putro 'bhavaccāpi śuko yogavidāṃ varaḥ /
tasya putrāśca catvāraḥ kanyā caikā sumadhyamā // SkP_19.13 //

vyāsa uvāca
kathaṃ vairaṃ samabhavad viśvāmitravasiṣṭhayoḥ /
kathaṃ cāpagataṃ bhūya etadicchāmi veditum // SkP_19.14 //

sanatkumāra uvāca
parāśare tu garbhasthe vipratvaṃ gādhije gate /
sarasvatyāṃ kurukṣetre dvayorapyāśramau tayoḥ // SkP_19.15 //
tatra vairamanusmṛtya viśvāmitreṇa dhīmatā /
miṣatastu vasiṣṭhasya hataṃ putraśataṃ ruṣā // SkP_19.16 //
munirapyāha tatrāsau viśvāmitraḥ pratāpavān /
sarasvatīmathaikānte vasiṣṭhaṃ me mahāpage /
srotasā mahatākṣipya snāyamānamihānaya // SkP_19.17 //
saivamuktā tu taṃ gatvā vasiṣṭhaṃ prāha duḥkhitā /
yaduktavāṃstu gādheyaḥ sa covāca mahānadīm // SkP_19.18 //
evaṃ kuru mahābhāge māṃ nayasva yathepsitam /
mā te krūraḥ sa gādheyaḥ śāpaṃ dadyātsudustaram // SkP_19.19 //

sanatkumāra uvāca
gādheyasya tataḥ sā tu juhvato 'gniṃ divākare /
madhyaṃ prāpte 'nayadvegād vasiṣṭhaṃ srotasā śubhā // SkP_19.20 //
taṃ dṛṣṭvāpahṛtaṃ vyāsa srotasā munisattamam /
uvāca cchadmanā yasmād vegenāpahṛtastvayā /
tasmāttvaṃ karmaṇānena sāsṛktoyā bhaviṣyasi // SkP_19.21 //
viśvāmitreṇa sā śaptā nadī lokasukhapradā /
avahadrudhiraṃ caiva māṃsamedastathaiva ca // SkP_19.22 //
atha tīrthaprasaṅgena munibhiḥ samupāgataiḥ /
anugrahaḥ kṛtastasyā yena svacchajalābhavat // SkP_19.23 //
mahatastapasaḥ śaktyā kālena mahatā tadā /
vasiṣṭhasya ca tāṃ kṣāntiṃ jñātvā sa ṛṣipuṃgavaḥ // SkP_19.24 //
viśvāmitro mahātejā vasiṣṭhe vairamatyajat /
evaṃ tau vairamanyonyaṃ jahaturmunisattamau // SkP_19.25 //

sanatkumāra uvāca
ya imaṃ śṛṇuyānnityaṃ brāhmaṇāñchrāvayīta vā /
sa dustarāṇi durgāṇi taratyaśrāntapauruṣaḥ // SkP_19.26 //
hrīpauruṣaudāryavihārasattvaiḥ samanvitaḥ sojjvalacāruveṣaḥ /
bhavecca sarvāmararājatulyas tripiṣṭape krīḍati cecchayā svayam // SkP_19.27 //
evaṃ tadabhavadvyāsa viśvāmitravasiṣṭhayoḥ /
vairaṃ samāptaṃ lokānāṃ hitārthaṃ punareva ca // SkP_19.28 //


iti skandapurāṇe ūnaviṃśatitamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 20

vyāsa uvāca
umāharau tu deveśau cakraturyacca saṃgatau /
tanme sarvamaśeṣeṇa kathayasva mahāmune // SkP_20.1 //

sanatkumāra uvāca
umāharau tu saṃgamya parasparamaninditau /
śālaṅkasyānvaye vipraṃ yuyujāte vareṇa ha // SkP_20.2 //
sa cāpyayonijaḥ putra ārādhya parameśvaram /
rudreṇa samatāṃ labdhvā mahāgaṇapatirbabhau // SkP_20.3 //

vyāsa uvāca
kathaṃ nandī samutpannaḥ kathaṃ cārādhya śaṃkaram /
samānatvamagācchambhoḥ pratīhāratvameva ca // SkP_20.4 //

sanatkumāra uvāca
abhūdṛṣiḥ sa dharmātmā śilādo nāma vīryavān /
tasyābhūcchilakairvṛttiḥ śilādastena so 'bhavat // SkP_20.5 //
apaśyallambamānāṃstu gartāyāṃ sa pitṝndvijaḥ /
vicchinnasaṃtatīnghoraṃ nirayaṃ vai prapetuṣaḥ // SkP_20.6 //
tairukto 'patyakāmaistu devaṃ lokeśamavyayam /
ārādhaya mahādevaṃ sutārthaṃ dvijasattama // SkP_20.7 //
tasya varṣasahasreṇa tapyamānasya śūladhṛk /
śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata // SkP_20.8 //
taṃ dṛṣṭvā somamīśeśaṃ praṇataḥ pādayorvibhoḥ /
harṣagadgadayā vācā tuṣṭāva vibudheśvaram // SkP_20.9 //
namaḥ paramadevāya maheśāya mahātmane /
sraṣṭre sarvasureśānāṃ brahmaṇaḥ pataye namaḥ // SkP_20.10 //
namaḥ kāmāṅganāśāya yogasambhavahetave /
namaḥ parvatavāsāya dhyānagamyāya vedhase // SkP_20.11 //
ṛṣīṇāṃ pataye nityaṃ devānāṃ pataye namaḥ /
vedānāṃ pataye caiva yogināṃ pataye namaḥ // SkP_20.12 //
pradhānāya namo nityaṃ tattvāyāmarasaṃjñiṇe /
varadāya ca bhaktānāṃ namaḥ sarvagatāya ca // SkP_20.13 //
tanmātrendriyabhūtānāṃ vikārāṇāṃ guṇaiḥ saha /
sraṣṭre ca pataye caiva namaśca prabhaviṣṇave // SkP_20.14 //
jagataḥ pataye caiva jagatsraṣṭre namaḥ sadā /
prakṛteḥ pataye nityaṃ puruṣātparagāmine // SkP_20.15 //
īśvarāya namo nityaṃ yogagamyāya raṃhase /
saṃsārotpattināśāya sarvakāmapradāya ca // SkP_20.16 //
śaraṇyāya namo nityaṃ namo bhasmāṅgarāgiṇe /
namaste 'yograhastāya tejasāṃ pataye namaḥ // SkP_20.17 //
sūryānilahutāśāmbu- candrākāśadharāya ca /
sthitāya sarvadā nityaṃ namastrailokavedhase // SkP_20.18 //
stotavyasya kuto deva viśrāmastava vidyate /
yadā hetustvamevāsya jagataḥ sthitināśayoḥ // SkP_20.19 //
aśaraṇyasya deveśa tvattaśca śaraṇārthinaḥ /
prasādaṃ paramālambya varado bhava viśvakṛt // SkP_20.20 //

sanatkumāra uvāca
yaḥ stotrametadakhilaṃ paṭhate dvijanmā prātaḥ śucirniyamavānpurato dvijānām /
taṃ brahmarākṣasaniśācarabhūtayakṣā hiṃsanti no dvipadapannagapūtanāśca // SkP_20.21 //
tataḥ sa bhagavāndevaḥ stūyamānaḥ sahomayā /
uvāca varado 'smīti brūhi yatte manogatam // SkP_20.22 //
tamevaṃvādinaṃ devaṃ śilādo 'bhyarcayattadā /
uvāca cedaṃ deveśaṃ sa vācā sajjamānayā // SkP_20.23 //
bhagavanyadi tuṣṭo 'si yadi deyo varaśca me /
icchāmyātmasamaṃ putraṃ mṛtyuhīnamayonijam // SkP_20.24 //
evamuktastato devaḥ prīyamāṇastrilocanaḥ /
evamastviti taṃ procya tatraivāntaradhīyata // SkP_20.25 //
gate tasminmaheṣvāse ṛṣiḥ paramapūjitaḥ /
svamāśramamupāgamya ṛṣibhyo 'kathayattataḥ // SkP_20.26 //
taiḥ praśastastataścaiva kālena munisattama /
yiyakṣuryajñabhūmiṃ svāṃ lāṅgalena cakarṣa tām // SkP_20.27 //
tasyāṃ tu kṛṣyamāṇāyāṃ sītāyāṃ tatsamutthitaḥ /
saṃvartakānalaprakhyaḥ kumāraḥ pratyadṛśyata // SkP_20.28 //
sa taṃ dṛṣṭvā tathodbhūtaṃ kumāraṃ dīptatejasam /
rākṣaso 'yamiti jñātvā bhayānnopasasāra tam // SkP_20.29 //
kumāro 'pi tathodbhūtaḥ pitaraṃ dīptatejasam /
upāsarpata dīnātmā tāta tāteti cābravīt // SkP_20.30 //
sa tātetyucyamāno 'pi yadā taṃ nābhyanandata /
tato vāyustamākāśe śilādaṃ prāha susvaram // SkP_20.31 //

vāyuruvāca
śālaṅkāyana putraste yo 'sau devena śambhunā /
ayonijaḥ purā dattaḥ sa eṣa pratinandaya // SkP_20.32 //
yasmānnandīkaraste 'yaṃ sadaiva dvijasattama /
tasmānnandīti nāmnāyaṃ bhaviṣyati sutastava // SkP_20.33 //

sanatkumāra uvāca
tataḥ sa vāyuvacanān nandinaṃ pariṣasvaje /
gṛhītvā cāśramaṃ svena so 'nayattuṣṭivardhanam /
cūḍopanayanādīni karmāṇyasya cakāra saḥ // SkP_20.34 //
kṛtvā cādhyāpayāmāsa vedānsāṅgānaśeṣataḥ /
āyurvedaṃ dhanurvedaṃ gāndharvaṃ śabdalakṣaṇam // SkP_20.35 //
hastināṃ caritaṃ yacca naranāryośca lakṣaṇam /
śilpāni caiva sarvāṇi nimittajñānameva ca // SkP_20.36 //
bhūtagrāmacikitsāṃ ca mātṝṇāṃ caritaṃ ca yat /
bhujaṃgānāṃ ca sarveṣāṃ yacca kiṃcidviceṣṭitam /
abdairadhītavānsarvaṃ vyāsa pañcabhireva ca // SkP_20.37 //
dakṣaḥ śuciradīnātmā priyavāganasūyakaḥ /
sarvalokapriyo nityaṃ manonayananandanaḥ // SkP_20.38 //
tasyātha saptame varṣe ṛṣī divyau tapodhanau /
āśramaṃ samanuprāptau śilādasya mahaujasau // SkP_20.39 //
tāvabhyarcya yathānyāyaṃ śilādaḥ sumahātapāḥ /
sukhāsīnau samālakṣya āsane paramārcitau // SkP_20.40 //
mitrāvaruṇanāmānau tapoyogabalānvitau /
abhijñau sarvabhūtānāṃ trailokye sacarācare // SkP_20.41 //
tābhyāmanujñātaścaiva niṣasāda varāsane /
upaviṣṭastataḥ prīta iṣṭābhirvāgbhirastuvat // SkP_20.42 //
tābhyāṃ pṛṣṭaśca kaccitte putrastuṣṭipradaḥ śubhaḥ /
svādhyāyaniyataḥ kaccit kacciddharmasya saṃtatiḥ // SkP_20.43 //
kaccinna vṛddhānbālo na gurūnvāpyavamanyate /
kaccinniyamavāṃścaiva kaccittuṣṭipradaḥ satām // SkP_20.44 //
sa evamuktastejasvī śilādaḥ putravatsalaḥ /
uvāca guṇavānsamyak kulavaṃśavivardhanaḥ // SkP_20.45 //
tamāhūya sa tuṣṭyā tu putraṃ nandinamacyutam /
tayoḥ pādeṣu śirasā apātayata nandinam // SkP_20.46 //
tau tu tasyāśiṣaṃ devau prayuṅkto dharmanityatām /
guruśuśrūṣaṇe bhāvaṃ lokāṃścaiva tathākṣayān // SkP_20.47 //

sanatkumāra uvāca
śilādastāmathālakṣya āśiṣaṃ devayostadā /
visṛjya nandinaṃ bhītaḥ so 'pṛcchadṛṣisattamau // SkP_20.48 //

śilāda uvāca
bhagavantāvṛṣī satyau gatijñau sarvadehinām /
kimarthaṃ mama putrasya dīrghamāyurubhāvapi /
prayuktavantau samyaktu nāśiṣaṃ munisattamau // SkP_20.49 //

mitrāvaruṇāvūcatuḥ
tavaiṣa tanayastāta alpāyuḥ sarvasaṃmataḥ /
ato 'nyadvarṣamekaṃ vai jīvitaṃ dhārayiṣyati // SkP_20.50 //

sanatkumāra uvāca
tataḥ sa śokasaṃtapto nyapatadbhuvi duḥkhitaḥ /
visṛjya ṛṣiśārdūlāv ekākī vilalāpa ca // SkP_20.51 //
tasya śokādvilapataḥ svaraṃ śrutvā sutaḥ śubhaḥ /
nandyāgāttamathāpaśyat pitaraṃ duḥkhitaṃ bhṛśam // SkP_20.52 //

nandyuvāca
kena tvaṃ tāta duḥkhena dūyamānaḥ prarodiṣi /
duḥkhaṃ te kuta udbhūtaṃ jñātumicchāmyahaṃ pitaḥ // SkP_20.53 //

śilāda uvāca
putra tvaṃ kila varṣeṇa jīvitaṃ samprahāsyasi /
ūcatustāvṛṣītyevaṃ tato māṃ kṛcchramāviśat // SkP_20.54 //

nandyuvāca
satyaṃ devaṛṣī tāta na tāvanṛtamūcatuḥ /
tathāpi tu na mṛtyurme prabhaviṣyati mā śucaḥ // SkP_20.55 //

śilāda uvāca
kiṃ tapaḥ kiṃ parijñānaṃ ko yogaḥ kaḥ śramaśca te /
yena tvaṃ mṛtyumudyuktaṃ vañcayiṣyasi kathyatām // SkP_20.56 //

nandyuvāca
na tāta tapasā mṛtyuṃ vañcayiṣye na vidyayā /
mahādevaprasādena mṛtyuṃ jeṣyāmi nānyathā // SkP_20.57 //
drakṣyāmi śaṃkaraṃ devaṃ tato mṛtyurna me bhavet /
naṣṭe mṛtyau tvayā sārdhaṃ ciraṃ vatsyāmi nirvṛtaḥ // SkP_20.58 //

śilāda uvāca
mayā varṣasahasreṇa tapastaptvā suduścaram /
mahādevaḥ purā dṛṣṭo labdhastvaṃ me yataḥ sutaḥ // SkP_20.59 //
bhavāṃstu varṣeṇaikena tapasā nātibhāvitaḥ /
kathaṃ draṣṭā mahādevam etadicchāmi veditum // SkP_20.60 //

nandyuvāca
na tāta tapasā devo dṛśyate na ca vidyayā /
śuddhena manasā bhaktyā dṛśyate parameśvaraḥ // SkP_20.61 //
tvayā visṛṣṭo gatvāham acireṇa trilocanam /
draṣṭā tāta na saṃdeho visṛjāśu tatastu mām // SkP_20.62 //
tiṣṭhantaṃ māṃ yamo 'bhyetya paśyataste 'bhisaṃmatam /
na hiṃsati tathā tasmād itastāta vrajāmyaham // SkP_20.63 //
tiṣṭhantaṃ vā śayānaṃ vā dhāvantaṃ patitaṃ tathā /
na pratīkṣati vai mṛtyur iti buddhvā śamaṃ vraja // SkP_20.64 //
avatīrya jalaṃ divyaṃ bhāvaṃ śuddhaṃ samāsthitaḥ /
abhyasya raudramadhyāyaṃ tato drakṣyāmi śaṃkaram // SkP_20.65 //
japataścāpi yuktasya rudrabhāvārpitasya ca /
na mṛtyukālā bahavaḥ kariṣyanti mama vyathām // SkP_20.66 //

sanatkumāra uvāca
tamevaṃvādinaṃ matvā bruvāṇaṃ śuddhayā girā /
vyasarjayadadīnātmā kṛcchrātputraṃ mahātapāḥ // SkP_20.67 //
abhivandya pituḥ pādau śirasā sa mahāyaśāḥ /
pradakṣiṇaṃ samāvṛtya sampratasthe 'tiniścitaḥ // SkP_20.68 //
abhivādya ṛṣīnsarvān sa didṛkṣurudāradhīḥ /
muniḥ sa devamagamat praṇatārtiharaṃ haram // SkP_20.69 //


iti skandapurāṇe viṃśatitamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 21

sanatkumāra uvāca
nirgato 'tha tato nandī jagāma saritāṃ varām /
bhuvanāmiti vikhyātāṃ sarvalokasukhāvahām // SkP_21.1 //
tāṃ praviśya tato dhīmān ekāgro hradamāsthitaḥ /
sa jajāpa tadā rudrān mṛtyorbhītaḥ samāhitaḥ // SkP_21.2 //
japatā tena tatraiva tatpareṇa tadāśiṣā /
koṭirekā yadā japtā tadā devastutoṣa ha // SkP_21.3 //
tamāgatyāha bhagavāñ charva ugraḥ kapardimān /
nandiṃstuṣṭo 'smi bhadraṃ te varaṃ vṛṇu yathepsitam // SkP_21.4 //
uvāca praṇato bhūtvā praṇatārtiharaṃ haram /
dvitīyāṃ japtumicchāmi koṭiṃ bhagavatāṃ vibho /
evamastviti devo 'pi procyāgacchadyathāgatam // SkP_21.5 //

sanatkumāra uvāca
so 'vatīrya tato bhūyaḥ prayatātmā tathaiva ha /
jajāpa koṭimanyāṃ tu rudramevānucintayan // SkP_21.6 //
dvitīyāyāṃ tataḥ koṭyāṃ sampūrṇāyāṃ vṛṣadhvajaḥ /
abhyājagāma taṃ caiva varado 'smītyabhāṣata // SkP_21.7 //
sa prāha bhagavankoṭiṃ tṛtīyāmapi kālahan /
japtumicchāmi deveśa tvatprasādādahaṃ vibho // SkP_21.8 //
evamastviti bhūyo 'pi bhagavānpratyuvāca ha /
uktvā jagāma svaṃ veśma devyā saha mahādyutiḥ // SkP_21.9 //
tatastṛtīyāṃ rudrāṇāṃ koṭimanyāṃ jajāpa ha /
yugāntādityasaṃkāśas tataḥ samabhavaddvijaḥ // SkP_21.10 //
tasya koṭītraye vyāsa samāpte jvalanatviṣaḥ /
somaḥ saha gaṇairdevas taṃ deśamupacakrame // SkP_21.11 //
sa taṃ kareṇa saṃgṛhya uddhṛtya salilācca ha /
saṃmṛjāno 'grahastena nandinaṃ kālahābravīt // SkP_21.12 //

deva uvāca
śailāde varado 'haṃ te tapasānena toṣitaḥ /
sādhu japtaṃ tvayā dhīman brūhi yatte manogatam // SkP_21.13 //

śailādiruvāca
japeyaṃ koṭimanyāṃ tu bhūyo 'pi tava tejasā /
varametaṃ vṛṇe deva yadi tuṣṭo 'si me vibho // SkP_21.14 //

bhagavānuvāca
kiṃ te japtena bhūyo 'pi tuṣṭo 'smi tava sarvathā /
yadyattvaṃ vṛṇuṣe kāmaṃ sarvaṃ tatpradadāni te // SkP_21.15 //
brahmatvamatha viṣṇutvam indratvamatha vāyutām /
ādityo bhava rudro vā brūhi kiṃ vā dadāni te // SkP_21.16 //

sanatkumāra uvāca
sa evamukto devena śirasā pādayornataḥ /
tuṣṭāva purakāmāṅga- kratuparvatanāśanam // SkP_21.17 //

nandyuvāca
namo devātidevāya mahādevāya vai namaḥ /
namaḥ kāmāṅganāśāya nīlakaṇṭhāya vai namaḥ // SkP_21.18 //
namastuṣitanāśāya trailokyadahanāya ca /
namaḥ kālogradaṇḍāya ugradaṇḍāya vai namaḥ // SkP_21.19 //
namo nīlaśikhaṇḍāya sahasraśirase namaḥ /
sahasrapāṇaye caiva sahasracaraṇāya ca // SkP_21.20 //
sarvataḥpāṇipādāya sarvatokṣimukhāya ca /
sarvataḥśrutaye caiva sarvamāvṛtya tiṣṭhate // SkP_21.21 //
namaste rukmavarṇāya tathaivātīndriyāya ca /
namaḥ kanakaliṅgāya sarvaliṅgāya vai namaḥ // SkP_21.22 //
namaścandrārkavarṇāya yogeśāyājitāya ca /
pinākapāṇaye caiva śūlamudgarapāṇaye // SkP_21.23 //
gadine khaḍgine caiva paraśvadhadharāya ca /
rathine varmiṇe caiva maheṣvāsāya vai namaḥ // SkP_21.24 //
namastriśūlahastāya ugradaṇḍadharāya ca /
namo gaṇādhipataye rudrāṇāṃ pataye namaḥ // SkP_21.25 //
namaḥ sahasranetrāya śatanetrāya vai namaḥ /
ādityānāṃ ca pataye vasūnāṃ pataye namaḥ // SkP_21.26 //
namaḥ pṛthivyāḥ pataye ākāśapataye namaḥ /
namaḥ svarlokapataye umāyāḥ pataye namaḥ // SkP_21.27 //
namo yogādhipataye sarvayogapradāya ca /
dhyānine dhyāyamānāya dhyānibhiḥ saṃstutāya ca // SkP_21.28 //
mṛtyave kāladaṇḍāya yamāya ca mahātmane /
devādhipataye caiva divyasaṃhananāya ca // SkP_21.29 //
yajñāya vasudānāya svargāyājanmadāya ca /
savitre sarvadevānāṃ dharmāyānekarūpiṇe // SkP_21.30 //
amṛtāya vareṇyāya sarvadevastutāya ca /
brahmaṇaśca śirohartre yajñasya ca mahātmanaḥ // SkP_21.31 //
tripuraghnāya cogrāya sarvāśubhaharāya ca /
umādehārdharūpāya lalāṭanayanāya ca // SkP_21.32 //
mahiṣāndhakabhettāya sraṣṭre vai parameṣṭhine /
brahmaṇo gurave caiva brahmaṇo janakāya ca // SkP_21.33 //
kumāragurave caiva kumāravaradāya ca /
haline muṣalaghnāya mahāhāsāya vai namaḥ // SkP_21.34 //
mṛtyupāśograhastāya takṣakabrahmasūtriṇe /
savidyudghanavāhāya tathaiva vṛṣayāyine // SkP_21.35 //
himavadvindhyavāsāya meruparvatavāsine /
kailāsavāsine caiva dhaneśvarasakhāya ca // SkP_21.36 //
viṣṇordehārdhadattāya tasyaiva varadāya ca /
sarvabhūtāsamajñāya sarvabhūtānukampine // SkP_21.37 //
antarbhūtādhibhūtāya prāṇināṃ jīvadāya ca /
manase manyamānāya atimānāya caiva hi // SkP_21.38 //
budhyamānāya buddhāya draṣṭre vai cakṣuṣe namaḥ /
namaste sparśayitre ca tathaiva sparśanāya ca // SkP_21.39 //
namaste rasayitre ca tathaiva rasanāya ca /
namo ghrāṇāya ghrātre ca śrotre śrotrāya caiva hi /
hastine caiva hastāya tathā pādāya pādine // SkP_21.40 //
namo 'stvānandakartre ca ānandāya ca vai namaḥ /
vāce 'tha vāgmine caiva tanmātrāya mahātmane // SkP_21.41 //
sūkṣmāya caiva sthūlāya sattvāya rajase namaḥ /
namaśca tamase nityaṃ kṣetrajñāyājitāya ca // SkP_21.42 //
viṣṇave lokatantrāya prajānāṃ pataye namaḥ /
manave saptaṛṣaye tapyamānāya tāpine // SkP_21.43 //
brahmaṇyāyātha śuddhāya tathā durvāsase namaḥ /
śilpine śilpanāthāya viduṣe viśvakarmaṇe // SkP_21.44 //
atraye bhṛgave caiva tathaivāṅgirase namaḥ /
pulahāya pulastyāya kratudakṣānalāya ca // SkP_21.45 //
dharmāya rucaye caiva vasiṣṭhāya namo 'stu te /
bhūtāya bhūtanāthāya kuṣmāṇḍapataye namaḥ // SkP_21.46 //
tiṣṭhate dravate caiva gāyate nṛtyate 'pi ca /
avaśyāyāpyavadhyāya ajarāyāmarāya ca // SkP_21.47 //
akṣayāyāvyayāyaiva tathāpratihatāya ca /
anāveśyāya sarveṣāṃ dṛśyāyādṛśyarūpiṇe // SkP_21.48 //
sūkṣmebhyaścāpi sūkṣmāya sarvagāya mahātmane /
namaste bhagavaṃstryakṣa namaste bhagavañchiva /
namaste sarvalokeśa namaste lokabhāvana // SkP_21.49 //
na me devādhipatyena brahmatvenāthavā punaḥ /
na viṣṇutvena deveśa nāpīndratvena bhūtapa /
icchāmyahaṃ taveśāna gaṇatvaṃ nityamavyayam // SkP_21.50 //
nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam /
draṣṭumicchāmi deveśa eṣa me dīyatāṃ varaḥ // SkP_21.51 //
tvaṃ no gatiḥ purā deva tvaṃ caivārtāyanaṃ prabhuḥ /
śaraṇaṃ ca tvamevātha nānyaṃ paśyāmi karhicit // SkP_21.52 //
tvayā tyaktasya caivāśu vināśo nātra saṃśayaḥ /
anyāṃ gatiṃ na paśyāmi yasyā ātyantikaṃ śubham // SkP_21.53 //
anuraktaṃ ca bhaktaṃ ca tvatparaṃ tvadapāśrayam /
pratīccha māṃ sadā deva eṣa me dīyatāṃ varaḥ // SkP_21.54 //

sanatkumāra uvāca
ya imaṃ prātarutthāya paṭhedavimanā naraḥ /
sa dehabhedamāsādya nandīśvarasamo bhavet // SkP_21.55 //
yaścemaṃ śṛṇuyānnityaṃ śrāvayedvā dvijātiṣu /
so 'śvamedhaphalaṃ prāpya rudraloke mahīyate // SkP_21.56 //
śrutvā sakṛdapi hyetaṃ stavaṃ pāpapraṇāśanam /
yatra tatra mṛto vyāsa na durgatimavāpnuyāt // SkP_21.57 //
yo 'dhītya nityaṃ stavametamagryaṃ devaṃ sadābhyarcayate yatātmā /
kiṃ tasya yajñairvividhaiśca dānais tīrthaiḥ sutaptaiśca tathā tapobhiḥ // SkP_21.58 //


iti skandapurāṇa ekaviṃśatimo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 22

sanatkumāra uvāca
tatastu devadeveśo bhaktyā paramayā yutam /
aśrupūrṇekṣaṇaṃ dīnaṃ pādayoḥ śirasā natam // SkP_22.1 //
karābhyāṃ susukhābhyāṃ tu saṃgṛhya paramārtihā /
utthāpya nayane somaḥ aśrupūrṇe mamārja ha // SkP_22.2 //
uvāca cainaṃ tuṣṭātmā vacasāpyāyayanniva /
nirīkṣya gaṇapānsarvān devyā saha tadā prabhuḥ // SkP_22.3 //

deva uvāca
jāne bhaktiṃ tava mayi jāne cārtiṃ tavānagha /
tasya sarvasya śailāde udarkaṃ saṃniśāmaya // SkP_22.4 //
amaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ /
akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ // SkP_22.5 //
mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ /
iṣṭo mama sadā caiva mama pārśvagataḥ sadā /
madrūpaścaiva bhavitā mahāyogabalānvitaḥ // SkP_22.6 //
ṛddhimaccaiva te dvīpaṃ kṣīrodamamṛtākaram /
saṃvāsaṃ samprayacchāmi tatra raṃsyasi sarvadā // SkP_22.7 //
kuśeśayamayīṃ mālām avamucyātmanastataḥ /
ābabandha mahātejā nandine divyarūpiṇīm // SkP_22.8 //
sa tayā mālayā nandī babhau kaṇṭhāvasaktayā /
tryakṣo daśabhujaḥ śrīmān dvitīya iva śaṃkaraḥ // SkP_22.9 //
tatastaṃ vai samādāya hastena bhagavānharaḥ /
uvāca brūhi kiṃ te 'dya dadāni varamuttamam // SkP_22.10 //
āśramaścāyamatyarthaṃ tapasā tava bhāvitaḥ /
japyeśvara iti khyāto mama guhyo bhaviṣyati // SkP_22.11 //
samantādyojanaṃ kṣetraṃ divyaṃ devagaṇairvṛtam /
siddhacāraṇasaṃkīrṇam apsarogaṇasevitam /
siddhikṣetraṃ paraṃ guhyaṃ bhaviṣyati na saṃśayaḥ // SkP_22.12 //
karmaṇā manasā vācā yatkiṃcitkurute naraḥ /
śubhaṃ vāpyaśubhaṃ vātra sarvaṃ bhavitṛ tacchubham // SkP_22.13 //
jāpyaṃ mānasaṃ tulyaṃ vai rudrāṇāṃ tadbhaviṣyati /
yatra tatra mṛtā martyā yāsyanti tava lokatām // SkP_22.14 //
tato jaṭāsrutaṃ vāri gṛhītvā hāranirmalam /
uktvā nadī bhavasveti visasarja mahātapāḥ // SkP_22.15 //
sā tato divyatoyā ca puṇyā maṇijalā śubhā /
haṃsakāraṇḍavākīrṇā cakravākopaśobhitā /
padmotpalavanopetā prāvartata mahānadī // SkP_22.16 //
strīrūpadhāriṇī caiva prāñjaliḥ śirasā natā /
padmotpaladalābhākṣī mahādevamupasthitā // SkP_22.17 //
tāmuvāca tato devo nadīṃ svayamupasthitām /
yasmājjaṭodakāddevi pravṛttā tvaṃ śubhānane /
tasmājjaṭodā nāmnā tvaṃ bhaviṣyasi saridvarā // SkP_22.18 //
tvayi snānaṃ tu yaḥ kuryāc chuciḥ prayatamānasaḥ /
so 'śvamedhaphalaṃ prāpya rudraloke mahīyate // SkP_22.19 //

sanatkumāra uvāca
tato devyā mahādevo nandīśvaramatiprabham /
putraste 'yamiti procya pādayostaṃ vyanāmayat // SkP_22.20 //
sā tamāghrāya śirasi pāṇibhyāṃ parimārjatī /
putrapremṇābhyaṣiñcattaṃ srotobhiḥ stanajaistribhiḥ /
payasā śaṅkhagaureṇa devī devaṃ nirīkṣatī // SkP_22.21 //
tāni srotāṃsi trīṇyasyāḥ srutānyoghavatī nadī /
nadīṃ trisrotasīṃ puṇyāṃ tatastāmavadaddharaḥ // SkP_22.22 //
trisrotasaṃ nadīṃ dṛṣṭvā vṛṣaḥ paramaharṣitaḥ /
nanarda nādāttasmācca saridanyā tato 'bhavat // SkP_22.23 //
yasmādvṛṣabhanādena pravṛttā sā mahānadī /
tasmāḍḍhitkirikāṃ tāṃ vai uvāca vṛṣabhadhvajaḥ // SkP_22.24 //
jāmbūnadamayaṃ citraṃ svaṃ devaḥ paramādbhutam /
mukuṭaṃ cābabandhāsmai kuṇḍale cāmṛtodbhave // SkP_22.25 //
taṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaḥ prabhākaraḥ /
devopavāhyaḥ siṣice sanādaḥ sataḍidguṇaḥ // SkP_22.26 //
tasyābhiṣiktasya tadā pravṛtte srotasī bhṛśam /
yasmātsuvarṇānniḥsṛtya nadyekā sampravartata /
svarṇodaketi nāmnā tāṃ mahādevo 'bhyabhāṣata // SkP_22.27 //
jāmbūnadamayādyasmād dvitīyā mukuṭācchubhāt /
prāvartata nadī puṇyā ūcurjambūnadīti tām // SkP_22.28 //
etatpañcanadaṃ nāma japyeśvarasamīpagam /
vyākhyātaṃ phalametāsāṃ jaṭodāyāṃ mahātmanā // SkP_22.29 //
tacca pañcanadaṃ divyaṃ devaṃ japyeśvaraṃ ca tam /
trirātropoṣito gatvā snātvābhyarcya ca śūlinam // SkP_22.30 //
nandīśvarasyānucaraḥ kṣīrodanilayo bhavet // SkP_22.31 //
yastu japyeśvare prāṇān parityajati dustyajān /
niyamenānyathā vāpi sa me gaṇapatirbhavet // SkP_22.32 //
nandīśvarasamo nityaḥ śāśvataḥ akṣayo 'vyayaḥ /
mama pārśvādanapagaḥ priyaḥ saṃmata eva ca // SkP_22.33 //
japyeśvaraṃ pañcanadaṃ ca tadvai yo mānavo 'bhyetya jahāti deham /
sa me sadā syādgaṇapo variṣṭhas tvayā samaḥ kāntivapuśca nityam // SkP_22.34 //


iti skandapurāṇe dvāviṃśatimo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 23

sanatkumāra uvāca
bhagavāndevadeveśaḥ sarvabhūtapatirharaḥ /
devīmuvāca vāgīśa umāṃ girivarātmajām // SkP_23.1 //
devi nandīśvaraṃ devam abhiṣekṣyāmi bhūtapam /
gaṇānāvāhayiṣyāmi kiṃ vā tvaṃ manyase 'vyaye // SkP_23.2 //

devyuvāca
saptalokādhipatyaṃ ca gaṇeśānāṃ tathaiva ca /
sarvamarhati deveśa nandī putro mamāgrajaḥ // SkP_23.3 //

sanatkumāra uvāca
tataḥ sa bhagavāndevaḥ suraśatruniṣūdanaḥ /
prāṅmukhaḥ sa gaṇeśānām āhvānamakarottadā // SkP_23.4 //
tataḥ sahasraśastatra gaṇādhyakṣā mudā yutāḥ /
samprāptāḥ sarvalokeśās tacchṛṇuṣva mahāmune // SkP_23.5 //
tataḥ karāladaśano bhṛkuṭībhūṣitānanaḥ /
śaṅkhahārāmbugauraśca daṃṣṭrī sragmī trilocanaḥ // SkP_23.6 //
jaṭāsahasrordhvaśirā jvālākeśo mahāhanuḥ /
agnyaṅgārakanetraśca bhujagābaddhamekhalaḥ // SkP_23.7 //
vidyujjihvo mahākāyas tathā caivordhvamehanaḥ /
sarpayajñopavītī ca paraśvadhadharastathā // SkP_23.8 //
bhujagābaddhamauñjiśca bhujagaireva kaṅkaṇaiḥ /
aṭṭahāsānsṛjānaśca aśanīpātasaṃnibhān /
diṇḍirityeva vikhyāto gaṇapaḥ samadṛśyata // SkP_23.9 //
ātmanaḥ sadṛśānāṃ ca koṭībhirdaśabhirvṛtaḥ /
gaṇapānāṃ sureśānāṃ yogināṃ dīptatejasām // SkP_23.10 //
tato 'paro mahākeśo mahākāyordhvamehanaḥ /
tryakṣo 'nalaśataprakhyaḥ aśanīpātanardanaḥ // SkP_23.11 //
nṛtyangāyaṃśca citrāṇi kurvannāṭyānyanekaśaḥ /
jvaladaṃṣṭro mahāhāso bṛhatskandhaḥ pinākadhṛk // SkP_23.12 //
koṭībhirdaśabhiḥ sārdhaṃ dviguṇābhirmahātmanām /
gaṇānāṃ citrarūpāṇāṃ yugapatsampradṛśyata // SkP_23.13 //
siṃhāsyagajakokāsyair dvīpiśārdūlakānanaiḥ /
so 'ṣāḍhirnāma gaṇapo vyāsa tatra samāgataḥ // SkP_23.14 //

sanatkumāra uvāca
athānyo vyāsa samprāpto yugāntādityasaprabhaḥ /
śatayojanabāhuśca digvāsāścordhvamehanaḥ // SkP_23.15 //
atidīrgho 'timeḍhraśca lambabhrūḥ sthūlanāsikaḥ /
vṛttāsyaśca mahākṣaśca bhṛkuṭīsaṃhatānanaḥ // SkP_23.16 //
pañcayojanavistīrṇo dīrgho vai tāvadeva ca /
daṃṣṭrāścatasro vaktreṇa bibhracchaṅkhendupāṇḍarāḥ // SkP_23.17 //
pañcajihvordhvakarṇaśca pāśahasto manojavaḥ /
vṛtaḥ koṭīśatenaiva sadṛśānāmadṛśyata // SkP_23.18 //
bhārabhūtīti vikhyāto mahāyogabalānvitaḥ /
gaṇapo devadevasya samīpaṃ so 'bhyagacchata // SkP_23.19 //
tataḥ kundenduśaṅkhābhaṃ himarāśyambusaṃnibham /
mṛṇālasphaṭikābhaṃ ca bhasmakakṣāvalambanam // SkP_23.20 //
gṛhītvā cāśanīhāsaṃ tripādaṃ cīravāsasam /
śatodaraṃ triśirasaṃ trinetraṃ cordhvamūrdhajam // SkP_23.21 //
jvālāmālāgrakeśaṃ ca vyāghracarmājināmbaram /
vāyuvegaṃ mahāhāsaṃ bhujagābaddhamekhalam // SkP_23.22 //
mahoragakṛtāpīḍaṃ śaṅkukarṇordhvamehanam /
bhasmapraharaṇaṃ caiva mahādaṃṣṭraṃ mahāhanum // SkP_23.23 //
mahāgaṇapatiṃ vīraṃ jvara ityeva viśrutam /
koṭīśatavṛtaṃ taṃ ca gaṇapaṃ so 'nvapaśyata // SkP_23.24 //
tato 'paraḥ saumyarūpo bhasmadigdhāṅga eva ca /
triśūlapāṇirdigvāsā mahāyogabalānvitaḥ // SkP_23.25 //
bahuveṣadharaścaiva dhyānayogaparāyaṇaḥ /
somavarṇa iti khyātaḥ koṭīśatavṛtaḥ prabhuḥ /
tādṛśānāṃ gaṇādhyakṣo devenāhūta āgataḥ // SkP_23.26 //
athāparo mahākāyaḥ śūlapāṇirmahābalaḥ /
yugāntānalasaṃkāśaḥ sthiraḥ sthirayaśobalaḥ // SkP_23.27 //
candramaulirmahākeśaś caturbāhurvilohitaḥ /
ekapādairmahākāyais tryakṣaistaiḥ śūlapāṇibhiḥ // SkP_23.28 //
vṛtaḥ koṭīśatenaiva sthāṇustatrābhyavartata /
samahāpārṣado rudraḥ sarvāsuranibarhaṇaḥ // SkP_23.29 //
tato 'paraḥ paṭṭisena hrasvapādodaraḥ śuciḥ /
sahasrabāhucaraṇaḥ sahasrākṣaḥ pratāpavān // SkP_23.30 //
karāladaśanaścaiva kṛṣṇasarpāmbaracchadaḥ /
tryakṣaścandrakṛtāpīḍaḥ kaṇṭhamālāvibhūṣitaḥ // SkP_23.31 //
ugrasena iti khyātaḥ koṭīśatavṛtaḥ sa ca /
āgātsamīpaṃ devasya āhūtaḥ svayamīśvaraḥ // SkP_23.32 //
tato 'paraḥ samāpede devaṃ candrārdhadhāriṇam /
caturvaktro mahātejāś caturviṃśekṣaṇaḥ prabhuḥ // SkP_23.33 //
sahasrabāhurjvālāsyo mahānetrordhvamehanaḥ /
karāladaśanaścaiva śaṅkukarṇo mahānakhaḥ // SkP_23.34 //
asipāṇirmahātejāḥ śatapādaḥ śatodaraḥ /
vidyutkeśo 'tihāsaśca tathaivobhayatogatiḥ // SkP_23.35 //
ajaikapāditi khyāto vṛtaḥ koṭīśatena saḥ /
kāñcanopalavṛkṣāḍhyaḥ samegha iva parvataḥ // SkP_23.36 //

sanatkumāra uvāca
āgāttato 'paro vyāsa gaṇapaḥ sumahābalaḥ /
sarvatovadanaḥ śrīmān sarvataḥpāṇipādadhṛk // SkP_23.37 //
hrasvabāhūrupādaśca aśaniṃ dhārayañchubham /
śatairvṛtaśca koṭīnām aṣṭābhistvātmanaḥ samaiḥ /
nikumbha iti vikhyātaḥ śatapādodarānanaḥ // SkP_23.38 //
āgāttato 'paraścāpi vidyutkeśo mahābalaḥ /
candramālādharo ghoraḥ prahasanpravicālayan // SkP_23.39 //
daṇḍadhārī mahāvaktraḥ śaṅkhakundendusaprabhaḥ /
gaṇakoṭīśatavṛtaḥ paramaṃ paratāpanaḥ // SkP_23.40 //
tato 'paraḥ sahasreṇa koṭīnāṃ gaṇapo vṛtaḥ /
sūryamālāsrajaṃ bibhrad ājagāma mahātapāḥ // SkP_23.41 //
sa sūryāpyāyano nāma devasya paramapriyaḥ /
dhanuṣpāṇirmahātejā viśrutaḥ samahādyutiḥ // SkP_23.42 //
tathānyaḥ sarpamālaśca cakrābharaṇa eva ca /
cakrāyudho mahātejā hrasvapādakaṭīkaraḥ // SkP_23.43 //
sa nāmnā viśruto loke grahāpyāyana ityuta /
gaṇakoṭiśataiḥ ṣaḍbhir vṛtaḥ samanudhāvata // SkP_23.44 //
śaṅkukarṇo 'bhyayāccaiva gaṇakoṭyā mahābalaḥ /
nandikaścāpi daśabhiḥ piṅgākṣo 'ṣṭābhireva ca /
vināyakaścatuḥṣaṣṭyā kuṣmāṇḍo nāma viśrutaḥ // SkP_23.45 //
hiraṇyavarṇaḥ ṣaḍbhiśca ekapādastathaiva ca /
dhūmrakeśo dvādaśabhiḥ patākī daśabhistathā // SkP_23.46 //
sahasraghaṇṭo 'ṣṭādaśabhis tapaḥ pañcabhireva ca /
sahasraśīrṣaḥ ṣaḍbhiśca bhavaḥ koṭiśatāvṛtaḥ // SkP_23.47 //
varo daśabhirabhyāgāt kumbhakarṇastathāṣṭabhiḥ /
viṣvaksenaḥ sahasreṇa annadastu śatena vai // SkP_23.48 //
āveśanī tathāṣṭābhiḥ saptabhiśca pravartanaḥ /
mahāravaḥ sahasreṇa koṭīnāṃ gaṇapo vṛtaḥ // SkP_23.49 //
caturmukho dvādaśabhis tathā bāhūpahārakaḥ /
mahākālaḥ śatenaiva tathāgniśikharo gaṇaḥ // SkP_23.50 //
ādityamūrdhā koṭyā ca tathā caiva dhanāvahaḥ /
saṃnāmaśca śatenaiva kukkuṭo 'ṣṭābhireva ca // SkP_23.51 //
kundaśca pañcadaśabhis tathā saṃkoṭako 'paraḥ /
amoghabhūtiḥ koṭyā ca tathā dvau meghabhūtikau // SkP_23.52 //
ekapādo 'paraḥ ṣaṣṭyā tathā saptaśirā gaṇaḥ /
mahābalaśca navabhir apasmāraśca viśrutaḥ // SkP_23.53 //
nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca /
nirṛtiścaiva saptatyā koṭīnāmabhyagātsaha // SkP_23.54 //
koṭīkoṭīsahasrāṇāṃ śatairviṃśatibhirvṛtāḥ /
ītayastatra cājagmur mahāyogabalānvitāḥ // SkP_23.55 //
bhūtāḥ koṭisahasreṇa pramathāḥ koṭibhistribhiḥ /
vīrabhadraścatuḥṣaṣṭyā vṛṣabhaśca mahābalaḥ // SkP_23.56 //
meghaḥ saudāmanīmālo navatyā saṃvṛto 'bhyagāt /
prabhākaraśca viṃśatyā viṭpatiśca mahābalaḥ // SkP_23.57 //
giriko meghanādaśca udaro maṇireva ca /
kāṣṭhakarṇaśca divyātmā bilvarūpaśca viśrutaḥ // SkP_23.58 //
śatamanyustathā caiva pañcākṣaścaiva vīryavān /
tālaketuśca ṣaṇḍaśca kāpālī gajanāśanaḥ // SkP_23.59 //
saṃvartakastathā caitras trailokyadahanastathā /
lokāntakaśca dīptātmā hemakuṇḍala eva ca // SkP_23.60 //
mṛtyuścaiva yamaścaiva kālo viṣaharastathā /
śatamāyo mahāmāyaḥ sarvatrāśaraṇastathā /
ekaśṛṅgī ca vikhyātas tathā bhṛṅgiriṭiśca yaḥ // SkP_23.61 //
ete cānye ca gaṇapā guhyā ye ca mahābalāḥ /
tatrājagmurmudā yuktāḥ sarve citrāstrayodhinaḥ // SkP_23.62 //
gāyantaśca dravantaśca nṛtyantaśca mahābalāḥ /
mukhāḍambaravādyāni nādayantastathaiva ca // SkP_23.63 //
rathairnāgairhayaiścaiva vāyumarkaṭavāhanāḥ /
vyāghrasiṃhabiḍālaiśca sarpaiḥ pakṣibhireva ca // SkP_23.64 //
śvāpadaiśca tathānekair anyaiśca vividhaiḥ śubhaiḥ /
vimāneṣu tathārūḍhā manuṣyeṣu tathāpare // SkP_23.65 //
bherīśaṅkhamṛdaṅgaiśca paṇavānakagomukhaiḥ /
vāditrairvividhaiścaiva paṭahairekapuṣkaraiḥ // SkP_23.66 //
bherījharjharasaṃnādair āḍambarakaḍiṇḍimaiḥ /
maḍḍukairveṇuvīṇābhir vivṛṣaistuṇavairapi // SkP_23.67 //
darduraistālaghātaiśca kacchapaiḥ paṇavairapi /
vādyamānairmahāyogā ājagmurdevasaṃsadam // SkP_23.68 //
te viśvakarmāṇamamitrasāhā viśveśamekākṣaramavyayaṃ ca /
sahasranetrapratimātibhāsvarāḥ praṇemuruccairapi cābhineduḥ // SkP_23.69 //

iti skandapurāṇe trayoviṃśatimo 'dhyāyaḥ


____________________________________________________________________________


Skandapurana 24

sanatkumāra uvāca
te gaṇeśā mahāsattvāḥ sarve deveśvareśvarāḥ /
praṇamya devaṃ devīṃ ca idaṃ vacanamabruvan // SkP_24.1 //
bhagavandevatārighna devadevāmbikāpate /
kimarthaṃ vayamāhūtā ājñāpaya kṛtaṃ hi tat // SkP_24.2 //
kiṃ sāgarāñchoṣayāmo yamaṃ vā saha kiṃkaraiḥ /
hanmo mṛtyumutāmṛtyur na bhavatvadya padmajaḥ // SkP_24.3 //
baddhvendraṃ saha devaiśca saviṣṇuṃ saha vāyunā /
ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ // SkP_24.4 //
kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
kasya vādyotsavaṃ deva sarvakāmasamṛddhimat // SkP_24.5 //
tāṃstathāvādinaḥ sarvān namato bhaktavatsalaḥ /
uvāca devaḥ sampūjya gaṇāngaṇapatirbhavaḥ // SkP_24.6 //

deva uvāca
śṛṇudhvaṃ yatkṛte yūyam ihāhūtā jagaddhitāḥ /
śrutvā ca prayatātmānaḥ kurudhvaṃ tadaśaṅkitāḥ // SkP_24.7 //
nandīśvaro 'yaṃ putro naḥ sarveṣāmīśvareśvaraḥ /
priyo 'granāyakaścaiva senānīrvaḥ samāhitaḥ // SkP_24.8 //
tamimaṃ mama saṃdeśād yūyaṃ sarve 'bhisaṃmatāḥ /
senānyamabhiṣiñcadhvaṃ mahāyogapatiṃ patim // SkP_24.9 //
adyaprabhṛti yuṣmākam ayaṃ nandīśvaraḥ śubhaḥ /
priyo gauravayuktaśca senānīramaraḥ prabhuḥ // SkP_24.10 //

sanatkumāra uvāca
evamukte bhagavatā gaṇapāḥ sarva eva te /
evamastviti saṃmantrya sambhārānāharaṃstataḥ // SkP_24.11 //
tasya rūpāśrayaṃ divyaṃ jāmbūnadamayaṃ śubham /
āsanaṃ merusaṃkāśaṃ manoramamathāharan // SkP_24.12 //
śātakumbhamayaṃ cāpi cārucāmīkaraprabham /
muktādāmāvalambaṃ ca maṇiratnāvabhāsitam // SkP_24.13 //
stambhaiśca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam /
cāruratnakasaṃyuktaṃ maṇḍapaṃ viśvatomukham /
kṛtvā cakruśca tanmadhye tadāsanavaraṃ śubham // SkP_24.14 //
tasyāgrataḥ pādapīṭhaṃ nīlaṃ vajrāvabhāsitam /
cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau /
sampūrṇau paramāmbhobhir aravindāvṛtānanau // SkP_24.15 //
agrato 'gniṃ samādhāya vṛṣabhaṃ cāpi pārśvataḥ /
savatsāṃ surabhiṃ cāpi tasya pārśve 'tha dakṣiṇe // SkP_24.16 //
chattraṃ śataśalākaṃ ca jāmbūnadamayaṃ śubham /
śaṅkhahārāmbugaureṇa pṛṣṭhenābhivirājitam // SkP_24.17 //
vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucārumat /
mālāṃ kuśeśayānāṃ ca bhramarāvalisevitām // SkP_24.18 //
āninyustatra gaṇapā nandyāvartāṃśca kāñcanān /
punarvasuṃ ca puṣyaṃ ca dvau matsyau varuṇālayau // SkP_24.19 //
svastikaṃ vardhamānaṃ ca śrīvatsaṃ caiva kāñcanam /
kīcakā veṇavaścaiva kanyā caivābhipūjitā // SkP_24.20 //
airāvataṃ supratīkaṃ gajāvetau ca pūjitau /
dhvajaṃ ca pūjitaṃ divyaṃ śaṅkhaṃ caivenduvarcasam // SkP_24.21 //
kalaśānāṃ sahasraṃ ca kāñcanānāṃ suvarcasām /
rājatānāṃ sahasraṃ ca pārthivānāṃ tathaiva ca // SkP_24.22 //
tāmrāṇāmatha divyānāṃ sahasramanalatviṣām /
vāsoyugaṃ vṛkṣajaṃ ca virajaḥ sūkṣmameva ca // SkP_24.23 //
mukuṭaṃ kāñcanaṃ caiva sukṛtaṃ viśvakarmaṇā /
kuṇḍale cāmale divye vajraṃ caiva varāyudham // SkP_24.24 //
paṭṭisaṃ ca mahaddivyaṃ śūlaṃ cāśanimeva ca /
jāmbūnadamayaṃ sūtraṃ keyūradvayameva ca // SkP_24.25 //
hāraṃ ca maṇicitrāṅgaṃ rocanārucakaṃ tathā /
{}nalabhāṃ pāriyātraṃ ca varṣaṃ kaṅkaṇimeva ca{} // SkP_24.26 //
darbhāṃśca divyāṃ samidham ājyaṃ dhūpamathāpi ca /
samantānninyuravyagrā gaṇapā devasaṃmatāḥ // SkP_24.27 //
tato diśaḥ samudrāśca varuṇaḥ sadhaneśvaraḥ /
yamo 'gnirvasavaścaiva candrādityau grahaiḥ saha // SkP_24.28 //
tārārūpāṇi sarvāṇi nakṣatrāṇi dhruvastathā /
rudrā rakṣāṃsi yakṣāśca aśvinau daityadānavāḥ // SkP_24.29 //
gandharvāpsarasaścaiva nāradaḥ parvatastathā /
pṛthivī ca samudrāśca varṣāṇi girayastathā // SkP_24.30 //
vṛkṣāśca vīrudhaścaiva oṣadhyaśca mahābalāḥ /
nadyaḥ sarvāḥ samājagmuḥ paśavaścaiva sarvaśaḥ // SkP_24.31 //
lokasya mātaraścaiva pṛthivī svarga eva ca /
bhūtāni prakṛtiścaiva indriyāṇi ca sarvaśaḥ // SkP_24.32 //
tīrthāni caiva sarvāṇi dānāni vividhāni ca /
ṛco yajūṃṣi sāmāni atharvāṅgirasāvapi // SkP_24.33 //
yajñāśca kratavaścaiva iṣṭayo niyamāstathā /
chandāṃsi caiva sarvāṇi piśācā devayonayaḥ /
brahmā ca ṛṣayaścaiva viṣṇuḥ sānucarastathā // SkP_24.34 //
teṣvāgateṣu sarveṣu bhagavāngovṛṣadhvajaḥ /
sarvakāryavidhiṃ kartum ādideśa pitāmaham // SkP_24.35 //
ekaikaṃ kalaśaṃ tatra sarvauṣadhisamanvitam /
kṛtvādbhiḥ pūrayitvā ca kuśeśayamukhāvṛtam // SkP_24.36 //
jayāṃ ca vijayāṃ caiva siṃhīṃ vyāghrīṃ tathaiva ca /
suvarcalāṃ śaṅkhapuṣpīṃ viṣṇukrāntāṃ punarnavām // SkP_24.37 //
kumārīṃ candrakāntāṃ ca mṛtasaṃjīvanīmapi /
ādityavarcasaṃ caiva amṛtāṃ śrīniketanām // SkP_24.38 //
tathā kumudvatīṃ caiva prākṣipaṃsteṣvathauṣadhīḥ /
pārthiveṣu tadā vyāsa sarveṣveva gaṇeśvarāḥ // SkP_24.39 //
sauvarṇeṣu tu sarveṣu tīrthāni vividhāni ca /
dānāni caiva sarvāṇi bhagavānsaṃnyaveśayat // SkP_24.40 //
rājateṣu ca kumbheṣu mantrāṃśchandāṃsi caiva ha /
kratūnanyāṃśca vividhā iṣṭīḥ kāmyāṃstathetarān // SkP_24.41 //
audumbareṣu sarveṣu saritaḥ sāgarāṃstathā /
tapāṃsi niyamāṃścaiva bhagavānabhyavinyasat // SkP_24.42 //
ekaikaṃ kalaśaṃ tatra abhipūryābhimantrya ca /
veṣṭayitvā ca sūtreṇa devebhyaḥ pradadau vibhuḥ // SkP_24.43 //
sa jagrāha tadā brahmā ekaṃ kalaśamātmanā /
viṣṇave ca dadāvekam ekamindrāya dhīmate /
gaṇapebhyastathā cānyān ṛṣibhyaśca pitāmahaḥ // SkP_24.44 //
tatastamāsane tasminn upaveśya mahāmanāḥ /
arcayitvā tato brahmā svayamevābhyaṣiñcata // SkP_24.45 //
tato viṣṇustataḥ śakro ṛṣayaśca sahāmaraiḥ /
gaṇādhipāśca sarve te abhyaṣiñcanta nandinam // SkP_24.46 //
vāsoyugaṃ ca taddivyaṃ gandhāndivyāṃstathaiva ca /
keyūre kuṇḍale caiva mukuṭaṃ hārameva ca /
paṭṭisaṃ śūlavajre ca aśanīṃ ca dadau svayam // SkP_24.47 //
chattraṃ jagrāha devendro vāyurvyajanameva ca /
ṛṣayastuṣṭuvuścaiva pitāmahapurogamāḥ // SkP_24.48 //

viṣṇuruvāca
namaḥ kuṣmāṇḍarājāya vajrodyatakarāya ca /
śālaṅkāyanapautrāya halamārgotthitāya ca // SkP_24.49 //
śilādasya ca putrāya rudrajapyakarāya ca /
rudrabhaktāya devāya namo 'ntarjalaśāyine // SkP_24.50 //
gaṇānāṃ pataye caiva bhūtānāṃ pataye namaḥ /
umāputrāya devāya paṭṭisāyudhadhāriṇe // SkP_24.51 //
namo daṃṣṭrākarālāya lalāṭanayanāya ca /
pramathāya vareṇyāya īśānāyārpitāya ca // SkP_24.52 //
dvārādhyakṣāya śūrāya suyaśāpataye namaḥ /
namaḥ pravaramālāya kṣīrodanilayāya ca // SkP_24.53 //
mahāgaṇādhipataye mahāyogeśvarāya ca /
diṇḍimuṇḍāya caṇḍāya ekākṣararatāya ca // SkP_24.54 //
akṣayāyāmṛtāyaiva ajarāyāmarāya ca /
paśūnāṃ pataye caiva jetre mṛtyostathaiva ca // SkP_24.55 //
namaḥ pavanavegāya sarvajñāyājitāya ca /
anekaśirase caiva anekacaraṇāya ca // SkP_24.56 //
kirīṭine kuṇḍaline mahāparighabāhave /
sarvāndevāngaṇāṃścaiva pāhi deva namo 'stu te // SkP_24.57 //

sanatkumāra uvāca
evaṃ stutvā tato devas tasmai vyāsa mahātmane /
prāñjaliḥ prayato bhūtvā jayaśabdaṃ cakāra ha // SkP_24.58 //
tato gaṇā jayetyūcus tato devāstato 'surāḥ /
tataḥ sarvāṇi bhūtāni brahmā śakrastathaiva ca // SkP_24.59 //
tataḥ śaṅkhāṃśca bherīṃśca paṭahāḍambarāṃstathā /
vaṃśāṃśca paṇavāṃścaiva kṛkavāngoviṣāṇikān // SkP_24.60 //
diṇḍimānveṇukāṃścaiva mardalāṃścaiva sarvaśaḥ /
avādayanta gaṇapā harṣayanto mudā yutāḥ // SkP_24.61 //

sanatkumāra uvāca
nandīśvarasya ya imaṃ stavaṃ devābhinirmitam /
paṭheta satataṃ martyaḥ sa gacchenmama lokatām // SkP_24.62 //
namo nandīśvarāyeti kṛtvā yaḥ svapnamācaret /
tasya kuṣmāṇḍarājebhyo na bhayaṃ vidyate kvacit // SkP_24.63 //
yatrāyaṃ sthāpyate nityaṃ stavaḥ paramapūjitaḥ /
na bhayaṃ tatra bhavati grahebhyo vyāsa sarvadā // SkP_24.64 //
nandīśvaraṃ ye praṇamanti martyā nityaṃ prasannendriyaśuddhasattvāḥ /
te devadevasya sahādriputryā iṣṭā variṣṭhāśca gaṇā bhavanti // SkP_24.65 //


iti skandapurāṇe caturviṃśatimo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 25

sanatkumāra uvāca
tatastatrāgatāndevān devatādhipatirbhavaḥ /
marutaḥ prāha sampūjya kanyārthaṃ sadasatpatiḥ // SkP_25.1 //
maruto ye mahāvegā mahāsattvā mahaujasaḥ /
āmantrya nāmnā tānīśaḥ saśakraḥ sapitāmahaḥ // SkP_25.2 //
yuṣmākaṃ suyaśā kanyā subhagā divyarūpiṇī /
dātumarhatha tāṃ subhrūṃ snuṣāṃ mahyaṃ mahābalāḥ // SkP_25.3 //

maruta ūcuḥ
tvamasmākaṃ ca tasyāśca sarvasya jagatastathā /
prabhaviṣṇustrilokeśa na tu yācitumarhasi // SkP_25.4 //
tvayaiva deyā grāhyā ca tvaṃ no gatiranuttamā /
mā naḥ parāniveśāna yācanena vibhāvaya // SkP_25.5 //
pitā naḥ kaśyapaḥ śrīmān marīciśca pitāmahaḥ /
pitāmahapitā brahmā tasyāpi tvaṃ pitāmahaḥ /
sa tvaṃ pitāmaho 'smākaṃ na parānkartumarhasi // SkP_25.6 //
sa evamukto deveśo marudbhirdevasattamaiḥ /
suyaśāṃ marutāṃ kanyām ānayāmāsa tatkṣaṇāt // SkP_25.7 //
svayaṃ hotāsya tatrāsīd brahmā lokapitāmahaḥ /
kaśyapaśca tathodgātā atriḥ sāma svayaṃ jagau /
atharvāṅgirasau devau brahmatvamapi cakratuḥ // SkP_25.8 //
nāradaḥ parvataścaiva citrasenaśca gāyanaḥ /
viśvāvasū ruciścaiva hāhā hūhū tathaiva ca // SkP_25.9 //
tathā śāliśirā yaśca viśruto gaṇḍamaṇḍakaḥ /
ītiścaivendravāhaśca yajñavāho 'tha dakṣiṇaḥ /
ete cānye ca gandharvā jagurmadhurakaṇṭhinaḥ // SkP_25.10 //
urvaśī caiva rambhā ca ghṛtācī pūrvacittyapi /
tilottamā ca viśvācī anyāścāpsarasaḥ śubhāḥ /
anṛtyanta mahābhāgā nṛttaṃ suramanoharam // SkP_25.11 //

sanatkumāra uvāca
sa evamabhavadvyāsa vivāhastasya dhīmataḥ /
nandino gaṇamukhyasya anaupamyo hyaninditaḥ // SkP_25.12 //
tataḥ sa tu kṛtodvāho nandī gatvā mahāmanāḥ /
pādānvavande devasya devyā brahmaṇa eva ca /
śilādasya ca lokeśaḥ śriyā paramayā yutaḥ // SkP_25.13 //

deva uvāca
varaṃ vṛṇīṣva putra tvaṃ snuṣā ceyaṃ tava priyā /
varaṃ dadāmi te vatsa anayā sahamīpsitam // SkP_25.14 //

nandyuvāca
bhagavanyadi tuṣṭo 'si tvayi bhaktirdṛḍhāstu me /
sadā ca tuṣṭo bhava me sāmbaḥ saha gaṇeśvaraiḥ // SkP_25.15 //
pitaraṃ caiva me deva utpādakamimaṃ prabho /
anugraheṇa yuktena yoktumarhasi kāmada // SkP_25.16 //

deva uvāca
sadāhaṃ tava nandīśa sutuṣṭaḥ sagaṇeśvaraḥ /
pārvatyā sahito dhīmann idaṃ ca śṛṇu me vacaḥ // SkP_25.17 //
sadeṣṭaśca variṣṭhaśca paramaiśvaryasaṃyutaḥ /
mahāyogī maheṣvāso mahābalaparākramaḥ // SkP_25.18 //
ajayyaścaiva jetā ca pūjyejyaśca sadā bhava /
ahaṃ yatra bhavāṃstatra yatra tvaṃ tatra cāpyaham // SkP_25.19 //
ayaṃ ca te pitā vipraḥ paramaiśvaryasaṃyutaḥ /
bhaviṣyati gaṇādhyakṣo mahāgaṇapatirmama // SkP_25.20 //
parvataṃ cāsya vaibhrājaṃ kāmagaṃ sarvakāñcanam /
upetaṃ bhavanairdivyaiḥ prayacchāmi janāvṛtam /
tenāyaṃ sarvalokeṣu cariṣyati yathepsitam // SkP_25.21 //
sthānaṃ śrīparvate cāsya bhaviṣyati supūjitam /
bhṛgau tasmiṃśca yaḥ prāṇāṃs tyakṣyate vai sudhārmikaḥ /
sa kāmacārī vaibhrāje gaṇapo 'sya bhaviṣyati // SkP_25.22 //

sanatkumāra uvāca
tato devī mahābhāgā śailāderadadadvaram /
so 'bravīttvayi bhaktirme sadaivānapagā bhavet // SkP_25.23 //
tato marutsutā caiva ubhābhyāmapi coditā /
varaṃ vṛṇu yatheṣṭaṃ vai tāvidaṃ pratyuvāca ha // SkP_25.24 //
yuvayorastu bhaktirme tathā bhartari caiva hi /
nityaṃ cānapagā syānme dharme ca matiruttamā /
etadicchāmi deveśau varaṃ varasahasradau // SkP_25.25 //

sanatkumāra uvāca
tatastāvevametatte bhaviteti śucismite /
ūcaturmuditau devau snuṣāṃ tāṃ varavarṇinīm // SkP_25.26 //
gaṇāścāsya tato 'bhyetya sarve devapriyepsayā /
varaṃ dadurmahāsattvāḥ sa vavre kāñcanaprabhaḥ // SkP_25.27 //
yuṣmāsu mama bhaktiśca aiśvaryaṃ cāpi saṃmatam /
vaśyāśca yūyaṃ sarve me priyo yuṣmākameva ca // SkP_25.28 //

gaṇā ūcuḥ
bhavānmantānumantā ca gatirāgatireva ca /
asmākamīśaḥ sarveṣāṃ devānāmapi ceśvaraḥ // SkP_25.29 //
kuṣmāṇḍānāṃ variṣṭhaśca rudrāṇāṃ tvaṃ mahābalaḥ /
ītīnāṃ dvārapālaśca pramathānāṃ tathaiva ca // SkP_25.30 //
mahābalo mahāyogī senānīstvaṃ hi no mataḥ /
tvaṃ bhūto bhūtanetā ca nāyako 'tha vināyakaḥ // SkP_25.31 //
grahāṇāmadhipaścaiva ugradaṇḍadharastathā /
tvamagrayodhī śatrughnas tvaṃ vīrastvaṃ divaspatiḥ // SkP_25.32 //
mahānubhāvastvaṃ caiva kṣīrodanilayaśca ha /
japyeśvaraniketaśca japyeśvaravibhāvitaḥ // SkP_25.33 //
bhāvanaḥ sarvabhūtānāṃ varado varadārcitaḥ /
asmākaṃ varadaścaiva bhava bhūteśvara prabho // SkP_25.34 //

sanatkumāra uvāca
sa evaṃ gaṇapaiḥ sarvaiḥ stuto nandīśvaro vibhuḥ /
uvāca praṇataḥ sarvān brūta kiṃ karavāṇi vaḥ // SkP_25.35 //
ta evamuktā gaṇapāḥ sarva eva mahābalāḥ /
ūcustaṃ divyabhāvajñā devadevasya saṃnidhau // SkP_25.36 //
tvamasmākaṃ gaṇādhyakṣaḥ kṛto devena śambhunā /
asmābhiścābhiṣiktastvaṃ nāyako dharmadāyakaḥ // SkP_25.37 //
sa tvaṃ śivaśca saumyaśca guṇavānaguṇeṣvapi /
kṣamāśaucadamopeto bhava naḥ priyakṛtsadā // SkP_25.38 //

sanatkumāra uvāca
evamuktastadā sarvān praṇamya bahumānataḥ /
śirasyañjalimādhāya gaṇapānastuvattadā // SkP_25.39 //

nandyuvāca
namo vaḥ sarvabhūtebhyo namo yogibhya eva ca /
namaścāpyaniketebhyo yogīśebhyo namastathā // SkP_25.40 //
namaḥ kāmacarebhyaśca nama ugrebhya eva ca /
mṛtyubhyaśca yamebhyaśca kālebhyaśca namo namaḥ // SkP_25.41 //
namaḥ kāñcanamālebhyaḥ sarvadharmibhya eva ca /
namo vo vadhakebhyaśca avadhyebhyastathaiva ca // SkP_25.42 //
namaḥ paramayogibhyo jaṭibhyaśca namo namaḥ /
namo vo 'dṛśyarūpebhyo vikṛtebhyastathaiva ca // SkP_25.43 //
namo valkalavāsebhyaḥ kṛttivāsebhya eva ca /
namaḥ śvetāmbarasragbhyaś citrasragbhyo namo namaḥ // SkP_25.44 //
dhāvadbhyaśca dravadbhyaśca prasthitebhyo namo namaḥ /
namo munibhyo gāyadbhyo japadbhyaśca namo namaḥ // SkP_25.45 //
namaḥ śarabharūpebhyaḥ śatarūpebhya eva ca /
namaḥ parvatavāsebhyo vyāghrarūpebhya eva ca // SkP_25.46 //
namo mārjārarūpebhyaḥ kākakokebhya eva ca /
namo daivatarūpebhyaḥ pavanebhyastathaiva ca // SkP_25.47 //
namo 'gnibhyastathādbhyaśca varuṇebhyastathaiva ca /
namo dhaneśarūpebhyaḥ sarvarūpibhya eva ca // SkP_25.48 //
namaścodaravaktrebhyaḥ sarvavaktrebhya eva ca /
namo vāmanarūpebhyo vāmarūpebhya eva ca // SkP_25.49 //
devāsuramanuṣyāṇām āpyāyibhyo namo namaḥ /
namo vaḥ sarvabhūtānāṃ namo vaḥ sarvataḥ śubhāḥ // SkP_25.50 //
grahebhyaśca namo vo 'stu mokṣebhyaśca namastathā /
śubhebhyaśca namo vo 'stu aśubhebhyastathaiva ca /
mama saumyāḥ śivāścaiva bhavantu gaṇanāyakāḥ // SkP_25.51 //
iti stutā gaṇapatayo mahābalāḥ śubhairvacobhiḥ suraśatrunāśanāḥ /
diśantu me sukhamatulaṃ sukhapradā balaṃ ca vīryaṃ sthiratāṃ ca saṃyuge // SkP_25.52 //
tapo 'kṣayaṃ sthānamathātulāṃ gatiṃ yaśastathāgryaṃ bahu dharmanityatām /
diśantu sarvaṃ manasepsitaṃ ca me sureśvarāḥ puṣṭimanuttamāṃ tathā // SkP_25.53 //

sanatkumāra uvāca
imau nandigaṇendrāṇāṃ stavau yo 'dhyeti nityaśaḥ /
so 'śvamedhāvabhṛthavat sarvapāpaiḥ pramucyate // SkP_25.54 //
sandhyāyāmaparasyāṃ tu japanpāpaṃ divākṛtam /
pūrvasyāṃ saṃtyajedvāpi sarvarātrikṛtaṃ japan // SkP_25.55 //

sanatkumāra uvāca
tataste gaṇapāḥ sarve saṃstutāstena dhīmatā /
nisṛṣṭāśca tadā jagmuḥ praṇipatya vṛṣadhvajam // SkP_25.56 //
devāśca sarvalokāśca tato devaḥ svayaṃ prabhuḥ /
sṛṣṭvā nandīśvaragṛhaṃ pradāya ca mahāmanāḥ /
īpsitaṃ saha devyā vai jagāma sthānamavyayam // SkP_25.57 //
ya imaṃ nandino janma varadānaṃ tathaiva ca /
abhiṣekaṃ vivāhaṃ ca paṭhedvā śrāvayīta vā /
brāhmaṇaḥ sa mṛto yāti nandīśvarasalokatām // SkP_25.58 //
yo niyatastu paṭhetprayatātmā sarvamimaṃ praṇato bhavabhaktyā /
so 'pi gataḥ paralokavicārī nandisamo 'nucaro hi mama syāt // SkP_25.59 //


iti skandapurāṇe pañcaviṃśatimo 'dhyāyaḥ

____________________________________________________________________________




sanatkumāra uvāca
evaṃ nandīśvaro vyāsa utpanno 'nucaraśca ha /
abhavaddevadevasya senāpatye 'bhiṣecitaḥ // SkP_26.1 //

vyāsa uvāca
devyā sahātha bhagavān āsīnastatra kāmadaḥ /
akarotkiṃ mahādeva etadicchāmi veditum // SkP_26.2 //

sanatkumāra uvāca
bhagavānhimavacchṛṅge śarvo devyāḥ priyepsayā /
gaṇeśairvividhākārair hāsaṃ saṃjanayanmuhuḥ // SkP_26.3 //
devīṃ bālendutilako rāmayacca rarāma ca /
mahānubhāvaiḥ sarvajñaiḥ kāmarūpadharaiḥ śubhaiḥ // SkP_26.4 //
atha devyāsasādaikā mātaraṃ parameśvarī /
āsīnāṃ kāñcane śubhre āsane paramārcite // SkP_26.5 //
atha dṛṣṭvā satīṃ devīm āgatāṃ tu surūpiṇīm /
āsanena mahārheṇa sampādayadaninditām // SkP_26.6 //
āsīnāṃ tāṃ ca sovāca menā himavataḥ priyā /
cirasyāgamanaṃ hyadya tava putri śubhekṣaṇe /
daridrakrīḍanaistvaṃ hi bhartrā krīḍasi saṃgatā // SkP_26.7 //
ye daridrā bhavanti sma tathaiva ca nirāśrayāḥ /
ume ta evaṃ krīḍanti yathā tava patiḥ śubhe // SkP_26.8 //

sanatkumāra uvāca
saivamuktā tu mātrātha nātihṛṣṭamanābhavat /
mahatyākṣamayā yuktā na kiṃcittāmuvāca ha // SkP_26.9 //
visṛṣṭā sā tadā mātrā gatvā devamuvāca ha /
bhagavandevadeveśa neha vatsyāmi bhūdhare /
anyaṃ vṛṇu mamāvāsaṃ bhuvaneśa mahādyute // SkP_26.10 //

deva uvāca
sadā tvamucyamānā vai mayā vāsārthamīśvari /
anyatra rocitavatī nāvāsaṃ devi karhicit // SkP_26.11 //
idānīṃ svayameva tvaṃ vāsamanyatra śobhane /
kasmānmṛgayase devi brūhi tanme śucismite // SkP_26.12 //

devyuvāca
gṛhaṃ gatāhaṃ deveśa pituradya mahātmanaḥ /
dṛṣṭvā ca me tatra mātā vijane lokabhāvanī // SkP_26.13 //
āsanādibhirabhyarcya sā māmevamabhāṣata /
ume tava sadā bhartā daridrakrīḍanaiḥ śubhe /
krīḍate na hi devānāṃ krīḍā bhavati tādṛśī // SkP_26.14 //
yatkila tvaṃ mahādeva gaṇeśairvividhaiḥ śubhaiḥ /
ramase tadaniṣṭaṃ hi mama māturvṛṣadhvaja // SkP_26.15 //

sanatkumāra uvāca
tato devaḥ prahasyāha devīṃ hāsayituṃ prabhuḥ /
evametanna saṃdehaḥ kasmānmanyurabhūttava // SkP_26.16 //
kṛttivāsā hyavāsā vā śmaśānanilayaśca ha /
aniketo hyaraṇyeṣu parvatānāṃ guhāsu ca /
vicarāmi gaṇairnagnair vṛto 'mbhojavilocane // SkP_26.17 //
mā krudho devi mātustvaṃ tathyaṃ mātāvadattava /
na hi mātṛsamo bandhur jantūnāmasti śobhane // SkP_26.18 //

devyuvāca
na me 'sti bandhubhiḥ kiṃcit kṛtyaṃ suravareśvara /
tathā kuru mahādeva yathānyatra vasāmahe // SkP_26.19 //

sanatkumāra uvāca
sa evamukto deveśo devyā deveśvaraḥ prabhuḥ /
pārśvasthaṃ gaṇapaṃ prāha nikumbhaṃ nāma viśrutam // SkP_26.20 //
gaṇeśvara nikumbha tvaṃ gatvā vārāṇasīṃ śubhām /
śūnyāṃ kuru mahābāho upāyenaiva mā balāt // SkP_26.21 //
tatra rājā nivasati divodāsaḥ pratāpavān /
dhārmiko mama bhaktaśca mahāyogī mahābalaḥ // SkP_26.22 //
sa tvaṃ tathā gataḥ kuryā yathāsmai nāparādhyase /
tasyaiva cāparādhena śūnyāṃ vārāṇasīṃ kuru // SkP_26.23 //

sanatkumāra uvāca
sa evamuktastejasvī nikumbho gaṇasattamaḥ /
uvāca devaṃ praṇataḥ prāñjalirhṛṣitānanaḥ // SkP_26.24 //
tathā kariṣye deveśa yathā sa hi narādhipaḥ /
bhaviṣyatyaparādhīśa tvaṃ ca tuṣṭo bhaviṣyasi /
śūnyā vārāṇasī caiva bhaviṣyati na saṃśayaḥ // SkP_26.25 //

sanatkumāra uvāca
evamuktvā nikumbho 'sau praṇamya śirasā haram /
jagāma puṇyāṃ lokeṣu purīṃ vārāṇasīṃ prabhuḥ // SkP_26.26 //
tatrāsau darśanaṃ svapne nāpitāya dadau gaṇaḥ /
maṇḍūkākṣāya rūpaṃ ca svaṃ tasyādarśayattadā // SkP_26.27 //

nikumbha uvāca
maṇḍūkākṣa nikumbho 'haṃ gaṇapaḥ śokanāśanaḥ /
tavānugrahakṛtprāpto yadbravīmi kuruṣva tat // SkP_26.28 //
divodāsagṛhadvāri kuruṣva tvaṃ mamālayam /
sthāpayasva ca tatrārcāṃ madrūpasadṛśīṃ śubhām // SkP_26.29 //
vittaṃ ca te pradāsyāmi putrānsaubhāgyameva ca /
priyatvaṃ caiva sarvatra gatiṃ cānuttamāṃ punaḥ // SkP_26.30 //

sanatkumāra uvāca
evamukto nikumbhena nāpito nṛpatiṃ tadā /
gatvāvadaddivodāsam indravaivasvatopamam // SkP_26.31 //

nāpita uvāca
svāmiṃstava gṛhadvāri kariṣye gaṇapālayam /
sthāpayiṣye gaṇeśaṃ ca tanme 'nujñātumarhasi // SkP_26.32 //
tatheti so 'pyanujñātaś cakre tatra tadālayam /
pratyasthāpayadarcāṃ ca yādṛśīṃ dṛṣṭavānasau // SkP_26.33 //
tasya pūjāṃ ca mahatīṃ prāvartayata śobhanām /
gaṇeśasya mahāsattvaḥ sa ca tāṃ pratyagṛhṇata // SkP_26.34 //
sa tasmai karmaṇā tena vittaṃ yadyatsamīhitam /
paśūṃścaiva hi putrāṃśca saubhāgyaṃ cādadatprabhuḥ // SkP_26.35 //
tasya tāṃ vṛddhimatulāṃ nāpitasyābhivīkṣya tu /
ārirādhayiṣurlokast asya pūjāṃ cakāra ha // SkP_26.36 //
cakruryātrāstathā kecid upavāsāṃstathāpare /
homaṃ japyaṃ tathaivānye pūjāṃ cānye varārthinaḥ /
upahārāṃstathaivānye gītanṛttaṃ tathāpare // SkP_26.37 //
tebhyastathābhyupetebhyo nikumbhaḥ sa mahāyaśāḥ /
dadau sarvānabhiprāyān ye ye teṣāmabhīpsitāḥ // SkP_26.38 //
evaṃ taṃ kāmadaṃ jñātvā divodāso nṛpastadā /
uvāca mahiṣīṃ vyāsa kadācitputralipsayā // SkP_26.39 //
devi sarvānabhiprāyāñ janebhyo 'yaṃ prayacchati /
gaṇeśvaraṃ tvamapyenam apatyārthaṃ prasādaya // SkP_26.40 //
saivamuktā tadā gatvā gaṇeśaṃ prāpya śobhanā /
uvāca bhagavandeva anapatyāhamīśvara // SkP_26.41 //
upavāsaṃ kariṣyāmi tava devābhirādhane /
tāvanna bhokṣye yāvanme varo 'dattastvayā prabho // SkP_26.42 //
jāte ca putre dāsyāmi śatānāṃ daśatīrdaśa /
tvāmuddiśya dvijātibhyo godhenūnāṃ gaṇeśvara // SkP_26.43 //
tathā ghaṭasahasreṇa dadhnaścaiva ghṛtasya ca /
kṣīrasya pañcagavyasya kariṣye snapanaṃ ca te // SkP_26.44 //
brāhmaṇānāṃ sahasrāṇāṃ śataṃ cāpi supūjitam /
purastādbhojayiṣye te putre jāte na saṃśayaḥ // SkP_26.45 //
bahūndāsyati rājā ca grāmāndāsyastathaiva ca /
sadā sattraṃ ca pūjāṃ ca kariṣyati tava prabho // SkP_26.46 //

sanatkumāra uvāca
sā tamuktvā tathā vyāsa tasthau niyamamāsthitā /
sopavāsā tadā pūjāṃ mahatīṃ tasya kurvatī // SkP_26.47 //
tāṃ tathā tiṣṭhatīṃ devaḥ provāca sa gaṇeśvaraḥ /
uttiṣṭha nāsti te putro mā khedaṃ tvaṃ vṛthā kṛthāḥ // SkP_26.48 //
evaṃ tena gaṇeśena nikumbhena mahātmanā /
asakṛtprocyamānā sā niyamādvirarāma ha // SkP_26.49 //
tato narādhipaṃ devī provāca vimanā tadā /
āryaputra na me putraṃ gaṇapo 'sau prayacchati /
bravīti nāsti te putro mā vṛthā niyamaṃ kṛthāḥ // SkP_26.50 //

sanatkumāra uvāca
evaṃ mahiṣyā sa proktaḥ svayameva narādhipaḥ /
sadā saniyamastasthau gaṇeśasyāgrato nṛpaḥ // SkP_26.51 //
tamapyuvāca nṛpatiṃ nikumbho niyamasthitam /
mā sthā vṛtheha nṛpate na te putraṃ dadāmyaham // SkP_26.52 //
evamuktaḥ sa rājendro nikumbhena mahābalaḥ /
krodharaktekṣaṇaḥ prāha tamutthāya gaṇeśvaram // SkP_26.53 //

rājovāca
gaṇo vā tvaṃ piśāco vā bhūto vā rākṣaso 'pi vā /
kṛtaghnastvaṃ na saṃdeho na tvaṃ pūjāmihārhasi // SkP_26.54 //
mama caiva gṛhadvāri pauraiścaiva samarcitaḥ /
viṣaye mama vāsī ca na ca putraṃ prayacchasi // SkP_26.55 //
pūjārho na bhavāṃstasmān matto daṇḍaṃ tvamarhasi /
nṛśaṃsaścāvaliptaśca niṣṭhuro matsarānvitaḥ // SkP_26.56 //
tato 'sya bhedayāmāsa nilayaṃ gajayūthapaiḥ /
sthaṇḍilaṃ ca babhañjāśu dadāhārcāṃ ca suprabhām // SkP_26.57 //
nikumbho 'pi kṛtārthaḥ sann ākāśe saṃsthitaḥ prabhuḥ /
uvāca taṃ divodāsaṃ pradahanniva tejasā // SkP_26.58 //
yatheṣṭaṃ samprayacchanti devā varamabhīpsitam /
na datto yadyasau kopaḥ kastatra bhavato 'bhavat // SkP_26.59 //
yasmānmamālayo bhagnas tvayā nirapakāriṇaḥ /
tasmādvarṣasahasraṃ te purī śūnyā bhaviṣyati // SkP_26.60 //

sanatkumāra uvāca
sa evamuktvā rājānaṃ nikumbhaḥ paramātmavān /
deveśāya nivedyaivaṃ tasthau pārśvagataḥ prabhoḥ // SkP_26.61 //
rājāpi tasya vākyena tathyenārthena caiva hi /
vrīḍāṃ parāṃ samāsādya gṛhānabhyāgamattadā // SkP_26.62 //
atha sā tena śāpena purī vārāṇasī tadā /
śūnyā samabhavatkṣipraṃ viśuddhā mṛgasevitā // SkP_26.63 //
tāṃ tu śūnyāṃ sa vijñāya devyā saha pinākadhṛk /
sagaṇo nandinā sārdham ājagāma mahādyutiḥ // SkP_26.64 //
sa tatra mānasaṃ divyaṃ vimānaṃ sūryavarcasam /
anaupamyaguṇaṃ devo manasaivābhinirmime // SkP_26.65 //
na me prabhavati prajñā kṛtsnaśastannirūpaṇe /
etāvacchakyate vaktum anaupamyaguṇaṃ hi tat // SkP_26.66 //
devodyānāni ramyāṇi nandanādyāni yāni tu /
tebhyaḥ śreṣṭhatamaṃ śrīmad udyānamasṛjatprabhuḥ // SkP_26.67 //
tasminvimāne girirājaputrī sarvarddhiyukte vacasāmagamye /
reme navendīvaraphullanetrā devī na sasmāra vacaśca mātuḥ // SkP_26.68 //


iti skandapurāṇe ṣaḍviṃśo 'dhyāyaḥ

____________________________________________________________________________




sanatkumāra uvāca
atha tasminsukhāsīnau śailajāvṛṣabhadhvajau /
āsane kāñcane divye nānāratnopaśobhite // SkP_27.1 //
athācalasutā devī sukhāsīnā vibhāvarī /
sarvalokapatiṃ prāha girīndratanayā patim // SkP_27.2 //
bhagavandevatārighna candrāvayavabhūṣaṇa /
kathayaitanmama vibho yattvāṃ pṛcchāmi mānada // SkP_27.3 //
kiṃ phalaṃ tava deveśa labhante bhaktavatsala /
bhaktā ye phalamuddiśya kurvate tava kiṃcana // SkP_27.4 //

sanatkumāra uvāca
sa evamumayā proktaḥ śūlapāṇirvṛṣadhvajaḥ /
avocatsarvamavyagro devadevaḥ śubhāśubham // SkP_27.5 //

vyāsa uvāca
kiṃ tatsa bhagavāndevaḥ prīyamāṇo mahātapāḥ /
praṇayātsa tadā devyā pṛṣṭo 'kathayadavyayaḥ // SkP_27.6 //

sanatkumāra uvāca
mayāpyetatpurā vyāsa pṛṣṭo nandīśvaraḥ prabhuḥ /
yathoktavānmayi brahmaṃs tathā tatkathayāmi te // SkP_27.7 //
gaṇeśānaṃ mahābhāgaṃ sūryāyutasamaprabham /
apṛcchamahamavyagro nandīśvaraṃ mahādyutim // SkP_27.8 //
īśena yatpurā devyāḥ kathitaṃ gaṇasattama /
tanme brūhi yathātattvaṃ paraṃ kautūhalaṃ hi me // SkP_27.9 //

nandīśvara uvāca
śrūyatāmabhidhāsyāmi pṛcchataste mahāmune /
devadevena pārvatyā yatpurā kathitaṃ hitam // SkP_27.10 //

deva uvāca
śrūyatāmabhidhāsyāmi yanmāṃ pṛcchasi suvrate /
hitāya devi bhaktānāṃ pṛṣṭaste kathayāmi te // SkP_27.11 //
prāsādaṃ yastu me devi śubhraṃ kuryādanindite /
vidadhāmyarjunaṃ tasya gṛhaṃ śivapure 'kṣayam // SkP_27.12 //
vidhānena yathoktena liṅgaṃ me sthāpayecca yaḥ /
carate sa mayā sārdhaṃ nityamaṣṭaguṇānvitaḥ // SkP_27.13 //
kāñcanaṃ tuṭimātraṃ vā yo dadyādbahu vā mama /
tasya haimavate śṛṅge dadāni gṛhamuttamam // SkP_27.14 //
yo me gāstu hiraṇyaṃ vā dadyādavimanāḥ priye /
lokāndadānyahaṃ tasmai sarvakāmasamanvitān // SkP_27.15 //
vṛṣabhaṃ yaḥ prayaccheta śvetaṃ nīlamathāpi vā /
sa kulānāmubhayatas tārayedekaviṃśatim // SkP_27.16 //
gocarmadvayasāṃ vāpi yo me dadyādvasundharām /
sa me puraṃ samāsādya gaṇeśaiḥ saha modate // SkP_27.17 //
yo me puṇyaphalaṃ dadyād ātmanā pūrvamārjitam /
so 'nantaphalamāpnoti modate ca triviṣṭape // SkP_27.18 //
yo 'nuyānaṃ caturdaśyāṃ kṛṣṇasya kurute mama /
rathena vṛṣayuktena mama loke sa modate // SkP_27.19 //
mahimānopacāraiśca yo māṃ japyaiśca pūjayet /
dadāni brahmaṇo loke vāsaṃ tasya supūjitam // SkP_27.20 //
manasā cintayedyaśca pūjayeyamahaṃ haram /
aśakto nāsti ca dravyaṃ yasya nityaṃ sumadhyame // SkP_27.21 //
sa tayā śraddhayā pūto vimuktaḥ sarvapātakaiḥ /
mama lokamavāpnoti bhinne dehe na saṃśayaḥ // SkP_27.22 //
snātvā yaḥ pūrvasaṃdhyāyāṃ sadā māmupagacchati /
sa mitraṃ yakṣarājasya yakṣo bhavati vīryavān // SkP_27.23 //
saṃmārjanaṃ pañcaśataṃ sahasramupalepanam /
gandhāśca daśasāhasrā ānantyaṃ cārcanaṃ smṛtam // SkP_27.24 //
abhyaṅgo 'ṣṭaśataṃ caiva snapanaṃ triśataṃ bhavet /
gandhodakaṃ pañcaśataṃ pañcagavyaṃ tathaiva ca // SkP_27.25 //
kṣīraṃ pañcaguṇaṃ devi tasmādbhūyaśca kāpilam /
tasmācca sarpiṣā snānaṃ bhūyaḥ pañcaguṇaṃ tathā // SkP_27.26 //
kṣamāmi devi cāsyeha aparādhānbahūnapi /
bhasmābhiṣekamānantyaṃ guhyaṃ caitanmamepsitam // SkP_27.27 //
agaruṃ daśasāhasraṃ ṣaṭsahasraṃ tu candanam /
caturdaśasahasrāṇi dhūpaḥ kālāgaruḥ smṛtaḥ // SkP_27.28 //
akṣatāstaṇḍulayavāḥ śālayo dviśatāḥ smṛtāḥ /
ānantyo gugguluścaiva sahājyena sudhūpitaḥ // SkP_27.29 //
dve sahasre palānāṃ tu mahiṣākṣasya yo dahet /
devi saṃvatsaraṃ pūrṇaṃ sa me nandisamo bhavet // SkP_27.30 //
dakṣiṇāyāṃ tu yo mūrtau pāyasaṃ saghṛtaṃ śubhe /
nivedayedvarṣamekaṃ sa ca nandisamo bhavet // SkP_27.31 //
caravo daśasāhasrā yāvakaśca caturguṇaḥ /
śeṣāśca caravaḥ sarve yāvakārdhena saṃmitāḥ // SkP_27.32 //
ghṛtapātramasaṃkhyeyam iha pretya ca śāśvatam /
prīṇāti ca pitṝnsarvān vimāne caiva modate /
chattraṃ dadyācca yaḥ so 'pi dīpyate tejasā divi // SkP_27.33 //
ubhe pakṣe trayodaśyām aṣṭamyāṃ copavāsikaḥ /
upatiṣṭheta māṃ bhaktyā sopahāramanindite /
dadānyasya svakaṃ lokaṃ tuṣṭo 'haṃ devi śāśvatam // SkP_27.34 //
raktapītakavāsobhiḥ puṣpaiśca vividhairapi /
pūjito 'haṃ sadā bhaktyā putratve kalpayāmi tam // SkP_27.35 //
ekarātraṃ ca yo martyo dīpaṃ dhārayati sthitaḥ /
sarvayajñaphalaṃ tasya dadāni śriyameva ca // SkP_27.36 //
mayaiva mohitāḥ sarve lokāḥ sajaḍapaṇḍitāḥ /
na māṃ paśyanti rāgāndhās tamasā bahulīkṛtāḥ // SkP_27.37 //
dhyānino nityayuktā ye satyadharmaparāyaṇāḥ /
ekāgramanaso dāntās te māṃ paśyanti nityadā // SkP_27.38 //
ye me bhaktāḥ sadā caiva sāṃkhyayogaviśāradāḥ /
sarvaṃ paśyanti ca mayi māṃ ca sarvatra yogataḥ // SkP_27.39 //
trīṃllokānsamatikramya brahmalokaṃ tathaiva ca /
gacchanti mama te lokaṃ tamo bhittvā sudurbhidam // SkP_27.40 //
na śakyo 'smi tapoyuktair draṣṭuṃ munigaṇairapi /
dhyānino nityayuktāśca devi paśyanti māṃ budhāḥ // SkP_27.41 //
yāni lokeṣu tīrthāni devatāyatanāni ca /
pādayostāni suśroṇi sadā saṃnihitāni me // SkP_27.42 //
mayyarpitamanā nityaṃ tathā madbhāvabhāvitaḥ /
mamaiva sa prabhāvena sarvapāpaiḥ pramucyate // SkP_27.43 //
sarvathā vartamāno 'pi devi yo māṃ sadā smaret /
kalmaṣeṇa na yujyeta naraḥ kartā kadācana // SkP_27.44 //
sarvāvastho 'pi pāpātmā jñānaniṣṭhena cetasā /
yo 'bhyarcayati māṃ nityaṃ sa mamātmasamo bhavet // SkP_27.45 //
ṣaḍaṅgena ca yogena yo māmarcayate sadā /
praviśeta sa māṃ kṣipram atra nāsti vicāraṇā // SkP_27.46 //
yo 'pyasajjanarato viyonijaḥ pātakairapi samanvitaḥ sadā /
so 'pi madgatamanā madarpaṇo yāti devi gatimapratarkitām // SkP_27.47 //


iti skandapurāṇe saptaviṃśatitamo 'dhyāyaḥ

____________________________________________________________________________



sanatkumāra uvāca
tato vyāsa punardevī patiṃ vratapatiṃ śubhā /
apṛcchadvratasambaddhaṃ phalaṃ phalaśatārcitā // SkP_28.1 //
vratānāṃ phalamalpaṃ vā mahadvā yattrilokapa /
vrataṃ bhavati yādṛgvā tatprabrūhi maheśvara // SkP_28.2 //

deva uvāca
mahāphalaṃ yadbhavati yaccāpyalpaphalaṃ śubhe /
vrataṃ yādṛkca yatproktaṃ tacchṛṇuṣva-m-anindite // SkP_28.3 //
caturdaśyāṃ tathāṣṭamyām ubhayoḥ pakṣayoḥ śuciḥ /
saṃvatsaramabhuñjānaḥ śānto dānto jitendriyaḥ // SkP_28.4 //
sattrayājiphalaṃ yacca satyavāgṛtugāminām /
taccaiva phalamāpnoti yamaṃ caiva na paśyati // SkP_28.5 //
śayyāsanasthaḥ strīmadhye ratiraktaḥ sukhe rataḥ /
sa tapyatyā nakhāgrebhyo nityaṃ yo māṃ samāśritaḥ // SkP_28.6 //
madbhaktastapasā yukto māmeva pratipadyate /
lokāstasyākṣayā devi yadyapi syātsupāpakṛt // SkP_28.7 //
pṛthivībhājane bhuṅkte nityaṃ parvasu yo naraḥ /
sa trirātraphalaṃ devi ahorātreṇa vindati // SkP_28.8 //
saṃvatsaraṃ tu yo bhuṅkte nityameva hyatandritaḥ /
nivedya pitṛdevebhyaḥ pṛthivyāmekarāḍbhavet // SkP_28.9 //
navamī aṣṭamī caiva paurṇamāsī trayodaśī /
yo bhuṅkte devi naiteṣu saṃyatastu naraḥ samām // SkP_28.10 //
gāṇapatyaṃ sa labhate niḥsapatnamanindite /
bhūtānāṃ dayitaścaiva divyaṃ rūpaṃ bibharti ca // SkP_28.11 //
śrīvatsaṃ yaśca piṣṭena dadyāddhemaphalaṃ śubham /
kiretkṛṣṇatilāṃścātra taṇḍulākṣatameva ca /
phalaiśca vividhākārair yathālabdhai rasānvitaiḥ // SkP_28.12 //
sa vai varṣasahasrāṇi dviṣaṣṭiṃ divi modate /
divyarūpadharaḥ śrīmān devataiḥ saha nityaśaḥ // SkP_28.13 //
hariberamayīṃ yo me dadyātpratikṛtiṃ svakām /
sarvagandharasairyuktāṃ niryāsaiśca susaṃskṛtām // SkP_28.14 //
bhakṣyabhojyaiśca vividhaiḥ kṛṣṇapakṣe caturdaśīm /
pūrvadakṣiṇayoścātra paścimottarayostathā // SkP_28.15 //
pārśveṣu haritālaṃ ca kṛṣṇāgarumanaḥśilām /
candanaṃ caiva dadyādvai yathāsaṃkhyena pūjitam // SkP_28.16 //
tasya puṇyaphalaṃ devi śṛṇu yanmattakāśini /
sarvavyādhivinirmuktas tathā niṣkalmaṣaśca ha // SkP_28.17 //
varṣakoṭiśatānyaṣṭau divi bhuktvā mahatsukham /
iha loke sukhī jāto māmeva pratipadyate // SkP_28.18 //
ratnāvaliṃ tu yo dadyād brāhmaṇaḥ kṣatriyo 'tha viṭ /
śūdraḥ strī vā sa me loke matsaukhyaṃ prāpnute param // SkP_28.19 //
siddhārthakairathārghārthe daive pitrye 'thavā punaḥ /
triṃśadvarṣasahasrāṇi tarpayetsa pitṝnapi // SkP_28.20 //
ṛṣīṃśca sarvadevāṃśca rūpaṃ cāpnoti puṣkalam /
manvantaraṃ ca goloke gokanyābhiḥ sa pūjyate // SkP_28.21 //
sarve devāstathā viṣṇur brahmā ṛṣaya eva ca /
kurvantyarghe hi sāṃnidhyaṃ tebhyastadviddhi niḥsṛtam // SkP_28.22 //
guhyametatparaṃ devi yo vetti sa mahātapāḥ /
tasya prabhāvājjāyeta dhanavānpriyadarśanaḥ /
prajñārūpaguṇairyuktaḥ saṃvatsaraśatāyutam // SkP_28.23 //
kṣīreṇa yo māṃ satataṃ snāpayeta trirudyataḥ /
aparādhasahasraṃ tu kṣame tasyāhamantaśaḥ // SkP_28.24 //
yaśca tatsnapanaṃ paśyet sarvapāpaiḥ pramucyate /
mānasasya ca jāpyasya sahasrasya phalaṃ labhet // SkP_28.25 //
saṃvatsaraṃ tu yaḥ kuryāt kṣīreṇa snapanaṃ śuciḥ /
gāṇapatyaṃ sa labhate vallabhatvaṃ ca nityaśaḥ // SkP_28.26 //
sarpiṣā yo mamābhyaṅgaṃ karotyavimanā naraḥ /
dvisāhasrasya jāpyasya mānasasya phalaṃ labhet // SkP_28.27 //
abhigamyaśca devānāṃ sa bhaveta narottamaḥ /
niṣkāṇāṃ ca suvarṇasya sahasrasya phalaṃ labhet // SkP_28.28 //
saṃmārjanaṃ ca yaḥ kuryāt saṃvatsaramanuvrataḥ /
vitarāmi śubhaṃ lokaṃ nityaṃ tasya dhruvaṃ śivam /
sarvalokakṣaye tasya na kṣayo bhavatīśvari // SkP_28.29 //
liṅgapūjāṃ tu yaḥ kuryān mama devi dṛḍhavrataḥ /
śataṃ varṣasahasrāṇi divyāni divi modate // SkP_28.30 //
caturṇāṃ puṣpajātīnāṃ gandhamāghrāti śaṃkaraḥ /
arkasya karavīrasya bilvasya ca bukasya ca /
suvarṇaniṣkaṃ puṣpe tu sarvasminneva kathyate // SkP_28.31 //
sahasre tvarkapuṣpāṇāṃ datte yatkathyate phalam /
ekasminkaravīrasya datte puṣpe hi tatphalam // SkP_28.32 //
karavīrasahasrasya bhaveddattasya yatphalam /
tadekasya tu padmasya dattasya phalamucyate // SkP_28.33 //
padmānāṃ tu sahasrasya mama dattasya yatphalam /
tatphalaṃ labhate pattre datte bilvasya śobhane // SkP_28.34 //
bilvapattrasahasre tu datte me yatphalaṃ smṛtam /
bukapuṣpe tadekasmin mama datte labhetphalam // SkP_28.35 //
bukapuṣpasahasrasya mama dattasya yatphalam /
puṣpe datte tadekasmiṃl labheddhuttūrakasya tu // SkP_28.36 //
nirmālyaṃ yo hi me nityaṃ śirasā dhārayiṣyati /
aśucirbhinnamaryādo naraḥ pāpasamanvitaḥ // SkP_28.37 //
svairī caiva tathāyukto niyamaiśca bahiṣkṛtaḥ /
narake sa patedghore tiryagyonau ca sambhavet // SkP_28.38 //
brahmacārī śucirbhūtvā nirmālyaṃ yastu dhārayet /
tasya pāpamahaṃ śīghraṃ nāśayāmi mahāvrate // SkP_28.39 //
dīpamālāṃ tu yaḥ kuryāt kārttike māsi vai mama /
avasāne ca dīpānāṃ brāhmaṇāṃstarpayecchuciḥ /
gāṇapatyaṃ sa labhate dīpyate ca raviryathā // SkP_28.40 //
dadyātkṛṣṇatilāṃścaiva saha siddhārthakāṃśca ha /
yo me devi sadā mūrdhni sa me nandisamo bhavet // SkP_28.41 //
ye hi siddhārthakāḥ proktās tathā kṛṣṇatilāśca ye /
sarve te tvanmayā devi guhyametanmayeritam // SkP_28.42 //
citro nāma gaṇo mahyaṃ tena sārdhaṃ sa modate /
sarvasampralaye caiva prāpte trailokyasaṃkṣaye /
tyaktvā sarvāṇi duḥkhāni māmeva pratipadyate // SkP_28.43 //
na tuṣyāmyarcito 'rcāyāṃ tathā devi nagātmaje /
liṅge 'rcite yathātyarthaṃ parituṣyāmi pārvati // SkP_28.44 //
sarvendriyaprasakto vā yukto vā sarvapātakaiḥ /
sa prayāti divaṃ devi liṅgaṃ yo 'rcayatīha me // SkP_28.45 //
tyaktvā sarvāṇi pāpāni nirdvandvo dagdhakilbiṣaḥ /
madāśīrmannamaskāro māmeva pratipadyate // SkP_28.46 //

sanatkumāra uvāca
tato bhagavatī bhūyaḥ patiṃ sarvajagatpatim /
apṛcchatpuṣpyamāṇāsyā kena tvaṃ deva tuṣyasi // SkP_28.47 //
tataḥ prahasamānāsyaḥ sarvalokeśvareśvaraḥ /
vacaḥ provāca bhagavāṃl lokānāṃ hitakāmyayā // SkP_28.48 //

deva uvāca
śṛṇu devi yathātattvaṃ yena yānti śubhāṃ gatim /
trailokye jantavaḥ sarve madbhaktā ye śubhānane // SkP_28.49 //
yattatparataraṃ guhyaṃ tatsarvaṃ tvayi tiṣṭhati /
yo hi tattvena tadveda saṃsārādvipramucyate // SkP_28.50 //
na ca prakāśayedguhyaṃ nāma te kīrtayennaraḥ /
sadā sarvasahetyevaṃ prātaḥ prāñjalirutthitaḥ // SkP_28.51 //
tasmācca kīrtanātpāpaṃ sarvameva vinirdahet /
yaśaḥ kīrtiṃ ca samprāpya rudraloke mahīyate // SkP_28.52 //
sarvamālyāni yo dadyāt sarvamūrtiṣu nityaśaḥ /
mantreṇa vidhivaccaiva tasya puṇyaphalaṃ mahat // SkP_28.53 //

mantraḥ
sarvagāya sureśāya sarvadevamayāya ca /
namo bhagavate caiva guhyāguhyāya vai sadā // SkP_28.54 //
somāya bhūtanāthāya bhāvanāya bhavāya ca /
sarvaguhyāya vai svāhā devaguhyamayāya ca // SkP_28.55 //
sarvaguhyamayo mantraḥ svāhā somāya caiva ha /
kaṭaṃkaṭāya vai svāhā svāhā devāya śuṣmiṇe // SkP_28.56 //
puṣpāṇyetena mantreṇa yo me nityaṃ nivedayet /
sahasraṃ tena jāpyasya mānasasya kṛtaṃ bhavet // SkP_28.57 //
athāñjalimamāvāsyāṃ susampūrṇāṃ samāhitaḥ /
tilānāṃ caiva kṛṣṇānāṃ sarṣapāṇāṃ ca pārvati /
arcayitvā yathānyāyaṃ yathālābhaṃ prayacchati // SkP_28.58 //
idaṃ ca vacanaṃ brūyāt sūryeti ca mameti ca /
sarvapāpavinirmuktaḥ svargalokaṃ vrajennaraḥ // SkP_28.59 //
arcayitvā ca māṃ devi yo me nāmāni kīrtayet /
caturdaśyāmathāṣṭamyāṃ pakṣayorubhayorapi /
so 'pi devi prapaśyenmāṃ viyoniṃ na sa gacchati // SkP_28.60 //
vāmadeva sudeveti hara gupteti vā punaḥ /
umāpate nīlakaṇṭha śānta śrīkaṇṭha gopate // SkP_28.61 //
śarva bhīma paśupate śaṃkarogra bhaveti ca /
mahādeveti cāpyanyan nāma guhyaṃ prakīrtayet /
sarvapāpaiḥ pramucyeta divi devaiśca pūjyate // SkP_28.62 //
eteṣāmekamapi yaḥ kathayedvā paṭheta vā /
sa dehapaddhatiṃ bhittvā māmeva pratipadyate /
evaṃ sarvapraṇāmena yanmayā parikīrtitam // SkP_28.63 //
amāvāsyāṃ tu yo nityaṃ saghṛtaṃ gugguluṃ dahet /
kṣīreṇa caiva saṃmiśraṃ guhyametanmama priye /
so 'cyutaṃ sthānamāpnoti matprasādānna saṃśayaḥ // SkP_28.64 //
idaṃ ca paramaṃ guhyaṃ yo me devi nivedayet /
arkaparṇapuṭaṃ pūrṇaṃ ghṛtasya madhunā saha /
nivedya vidhivadbhaktyā sarvapāpaiḥ pramucyate // SkP_28.65 //
imāni ca mahābhāge yo me nāmāni kīrtayet /
śmaśānanilayo nagno bhasmaśāyī yatavrataḥ // SkP_28.66 //
vāmadevaḥ praśāntaśca stabdhaśephastrilocanaḥ /
avasavyapriyaḥ savyo bahurūpo 'ntakāntakṛt // SkP_28.67 //
purāṇaḥ puruhūtaśca mṛtyormṛtyurjitendriyaḥ /
anindriyo 'tīndriyaśca sarvabhūtahṛdi sthitaḥ // SkP_28.68 //
saṃsāracakrī yogātmā kāpālī diṇḍireva ca /
mahādevo mahādevo mahādeveti caiva hi // SkP_28.69 //
japedetanniyamavān śṛṇuyādvāpi nityaśaḥ /
sa dehabhedamāsādya yogātmā gaṇapo bhavet // SkP_28.70 //

sanatkumāra uvāca
nāśubhāya na pāpāya nānṛtāya kadācana /
śrāvayedbhaktimānpuṇyaṃ nāvratāya kadācana // SkP_28.71 //
dhanyaṃ yaśasyamāyuṣyaṃ śāntivṛddhikaraṃ śubham /
pūtaṃ pavitraṃ paramaṃ maṅgalānāṃ ca maṅgalam /
śrotavyaṃ na ca sarveṇa tathā deyaṃ na kasyacit // SkP_28.72 //


iti skandapurāṇe 'ṣṭāviṃśatitamo 'dhyāyaḥ

____________________________________________________________________________



vyāsa uvāca
evaṃ kālena samprāpya vārāṇasyāṃ niketanam /
jagataḥ pitarau devau cakratuḥ kimataḥ param // SkP_29.1 //

sanatkumāra uvāca
tataḥ sa bhagavāndevo devīṃ himavataḥ sutām /
uvāca devi paśyāma udyānaṃ yadi rocate // SkP_29.2 //

devyuvāca
evaṃ bhavatu deveśa yathāttha tvaṃ vṛṣadhvaja /
na hi me 'nyatra gantavyam udyānātparato hara // SkP_29.3 //

sanatkumāra uvāca
saha devyā tato vyāsa vārāṇasyāṃ vṛṣadhvajaḥ /
devodyānadidṛkṣārthaṃ vicacāra samantataḥ // SkP_29.4 //
pūrvasminsa diśābhāge devyā devaḥ pinākadhṛk /
udyānaṃ darśayāmāsa nānākusumaśobhitam // SkP_29.5 //
campakāśokapuṃnāga- priyaṅgūcūtasaṃkulam /
bilvārjunakadambaiśca nyagrodhodumbarairapi // SkP_29.6 //
gandhavadbhiśca kusumair jātīkesaraketakaiḥ /
ramyaiḥ surabhipuṣpaiśca ṣaṭpadavrātasevitaiḥ /
saṃyuktaṃ sarvataḥ śrīmad vanaṃ vaibhrājasaṃnibham // SkP_29.7 //
sa tadudyānamāsādya devīmāha jagatpatiḥ /
asmindeśe purā devi tiṣṭhato mama śobhane // SkP_29.8 //
ūrdhvaṃ golokasaṃsthānāṃ gavāṃ vatsaiḥ svayaṃbhuvaiḥ /
pīyatīnāṃ payo vegāt phenaṃ mūrdhni samāpatat // SkP_29.9 //
tato mayordhvaṃ dṛṣṭāstu gāvastāḥ somapārśvagāḥ /
tatastāḥ prekṣitāstatra mayā gāvastadābhavan /
tejasā dahyamānāstu naikavarṇā bhṛśārditāḥ // SkP_29.10 //
gāvaḥ pūrvamimā devi āsankapilavarṇajāḥ /
naikavarṇāstadābhūvan yadā samprekṣitā mayā // SkP_29.11 //
tāsāṃ śaraṇyatāṃ yātvā tābhirmāmeva śailaje /
āśritaḥ soma āgatya saha gobhirna tāstyajat // SkP_29.12 //
arditābhistadā gobhir brahmā māmabravīttataḥ /
prasādaṃ kuru deveśa surabhīstejasā tava /
na naśyanti yathā sadyas tathā sarvasurārcita // SkP_29.13 //
tato 'hamāsthito devi sthāne 'sminsvayameva tu /
goprekṣaka iti khyātaḥ saṃstutaḥ sarvadevataiḥ // SkP_29.14 //
goprekṣeśvaramāgatya dṛṣṭvā cārcya ca mānavaḥ /
na durgatimavāpnoti kalmaṣaiśca vimucyate // SkP_29.15 //
tatastā dahyamānāstu prasanne surabhīrmayi /
hrade 'sminpeturabhyetya śāntāstā vibabhustadā /
kapilāhrada ityevaṃ tadāprabhṛti kathyate // SkP_29.16 //
atrāpi svayamevāhaṃ vṛṣadhvaja iti śrutaḥ /
sāṃnidhyaṃ kṛtavāndevi sa cāyaṃ dṛśyatāṃ sthitaḥ // SkP_29.17 //
kapilāhradatīrthe 'smin snātvā nānyamanā naraḥ /
vṛṣadhvajamimaṃ dṛṣṭvā sarvayajñaphalaṃ labhet // SkP_29.18 //
salokatāṃ mṛtaścāpi arcayitvā tu māmiha /
labhate dehabhede tu gaṇatvaṃ cātidurlabham // SkP_29.19 //
asminnapi pradeśe tu tā gāvo brahmaṇā svayam /
śāntyarthaṃ sarvalokānāṃ sarvā dugdhāḥ payomṛtam // SkP_29.20 //
tāsāṃ kṣīreṇa saṃjātaṃ hradametanmanoharam /
bhadradohamiti khyātaṃ puṇyaṃ devavanaṃ śubham // SkP_29.21 //
sarvairdevairahaṃ devi asmindeśe prasāditaḥ /
gacchopaśamamīśeti upaśāntaśivastataḥ // SkP_29.22 //
sthito bhūtvāhamatrasthaḥ puṇyamasyāpi darśanam /
dṛṣṭvainaṃ prayato martyaḥ svargalokamavāpnuyāt // SkP_29.23 //
atrāhaṃ brahmaṇānīya sthāpitaḥ parameṣṭhinā /
brahmaṇaścāpi saṃgṛhya viṣṇunā sthāpitaḥ punaḥ // SkP_29.24 //
brahmaṇā sa tato viṣṇuḥ proktaḥ saṃvignacetasā /
mayānītamidaṃ liṅgaṃ kasmātsthāpitavānasi // SkP_29.25 //
tamuvāca punarviṣṇur brahmāṇaṃ kupitānanam /
rudradeve mamātyantaṃ purā bhaktirmahattarā // SkP_29.26 //
mayaiṣa sthāpitastena nāmnā tava bhaviṣyati /
hiraṇyagarbha ityevaṃ tato 'trāhaṃ samāsthitaḥ /
dṛṣṭvainamapi deveśaṃ mama lokaṃ vrajennaraḥ // SkP_29.27 //
punaścāpi tato brahmā mama liṅgamimaṃ śubhe /
sthāpayāmāsa vidhivad bhaktyā paramayā yutaḥ /
svarlīneśvara ityevam atrāhaṃ svayamāsthitaḥ // SkP_29.28 //
svasminparatare līnaḥ pradhāne mama kāraṇe /
tasmātsvarlīna ityevaṃ guhyaṃ kṣetraṃ mama smṛtam // SkP_29.29 //
prāṇāniha narastyaktvā na punarjāyate kvacit /
ānantyā sā gatistasya yogināṃ caiva sā smṛtā // SkP_29.30 //
asminnapi mayā deśe daityo devatakaṇṭakaḥ /
vyāghrarūpaṃ samāsthāya nihato darpito balī // SkP_29.31 //
vyāghreśvarastataḥ khyāto nityamatrāhamāsthitaḥ /
na punardurgatiṃ yāti dṛṣṭvainamamareśvaram // SkP_29.32 //
utpalo vidalaścaiva yau daityau brahmaṇā purā /
strīvadhyau darpitau sṛṣṭau tvayaiva nihatau śubhe /
sāvajñaṃ gendukenātra tasyedaṃ cihnamāsthitam // SkP_29.33 //
ādāvatrāhamāgatya āsthito gaṇapaiḥ saha /
jyeṣṭhaṃ sthānamidaṃ tasmād etanme puṇyadarśanam // SkP_29.34 //
dṛṣṭvemaṃ mama liṅgaṃ tu jyeṣṭhasthānasamāśritam /
na śocati punarmartyaḥ saṃsiddho mṛtyujanmanī // SkP_29.35 //
samantāddevataiḥ sarvair liṅgāni sthāpitāni ha /
dṛṣṭvā tu niyato martyo dehabhede gaṇo bhavet // SkP_29.36 //
idānīmahamāgatya svayamasminvyavasthitaḥ /
na ca muktaṃ mayā yasmād avimuktamidaṃ tataḥ /
kṣetraṃ vārāṇasī puṇyā muktidaṃ sambhaviṣyati // SkP_29.37 //
avimukteśvaraṃ māṃ vai yo 'tra drakṣyati mānavaḥ /
gāṇapatyā gatistasya yatra tatra mṛtasya ha /
prāṇāniha tu saṃnyasya yāsyate muktimuttamām // SkP_29.38 //
pitrā te girirājena purā himavatā svayam /
mama priyamidaṃ sthānaṃ jñātvā liṅgaṃ pratiṣṭhitam // SkP_29.39 //
śaileśvaramiti khyātaṃ dṛśyatāmidamāsthitam /
dṛṣṭvedaṃ manujo devi na durgatimanuvrajet // SkP_29.40 //
nadī vārāṇasī ceyaṃ puṇyā pāpapramocanī /
kṣetrametadalaṃkṛtya jāhnavyā saha saṃgatā // SkP_29.41 //
sthāpitaṃ saṃgame cāsmin brahmaṇā liṅgamuttamam /
saṃgameśvaramityevaṃ khyātaṃ jagati dṛśyatām // SkP_29.42 //
saṃgame devanadyostu yaḥ snātvā manujaḥ śuciḥ /
arcayetsaṃgameśānaṃ tasya janmabhayaṃ kutaḥ // SkP_29.43 //
idamanyanmahatkṣetraṃ nivāsaṃ yogināṃ param /
kṣetramadhye ca yatrāhaṃ svayaṃ bhūtvā samāsthitaḥ /
madhyameśvara ityevaṃ khyātaḥ sarvasurāsuraiḥ // SkP_29.44 //
siddhānāṃ sthānametaddhi madīyavratacāriṇām /
yogināṃ mokṣalipsūnāṃ janmamṛtyujitātmanām /
dṛṣṭvedaṃ madhyameśānaṃ janma prati na śocati // SkP_29.45 //
sthāpitaṃ liṅgametacca śukreṇa tava sūnunā /
nāmnā śukreśvaraṃ nāma sarvasiddhāmarārcitam // SkP_29.46 //
dṛṣṭvedaṃ mānavaḥ sadyo muktaḥ syātsarvakilbiṣaiḥ /
mṛtaśca na punarjanma saṃsāre tu labhennaraḥ // SkP_29.47 //
purā jambukarūpeṇa asurā devakaṇṭakāḥ /
brahmaṇo 'tha varaṃ labdhvā gomāyuvadhaśaṅkitāḥ // SkP_29.48 //
nihatā himavatputri jambukeśastato hyaham /
abhavaṃ jagati khyātaḥ surāsuranamaskṛtaḥ /
dṛṣṭvainamapi deveśaṃ sarvakāmānavāpnuyāt // SkP_29.49 //
grahaiḥ śukrapurogaiśca etāni sthāpitāni hi /
paśya liṅgāni puṇyāni sarvakāmapradāni tu // SkP_29.50 //
evametāni puṇyāni mannivāsāni pārvati /
kathitāni tava kṣetre guhyaṃ cānyadidaṃ śṛṇu // SkP_29.51 //
krośaṃ krośaṃ caturdikṣu kṣetrametatprakīrtitam /
yojanaṃ viddhi cārvaṅgi mṛtyukāle 'mṛtapradam // SkP_29.52 //
mahālayagiristhāne kedāre ca vyavasthitam /
gaṇatvaṃ labhate dṛṣṭvā kṣetre 'sminmokṣa-m-āpyate // SkP_29.53 //
gāṇapatyapadāttasmād yataḥ sā muktiruttamā /
tato mahālayāttasmāt kedārānmadhyamādapi /
smṛtaṃ puṇyatamaṃ kṣetram avimuktamidaṃ śubhe // SkP_29.54 //
kedāramadhyame sthāne sthānaṃ caiva mahālayam /
mama puṇyāni bhūrloke tebhyaḥ śreṣṭhatamaṃ tvidam // SkP_29.55 //
yataḥ sṛṣṭāni lokāni tataḥ kṣetramidaṃ śubham /
kadācinna mayā muktam avimuktaṃ tato 'bhavat // SkP_29.56 //
avimukteśvaraṃ liṅgaṃ mama dṛṣṭveha mānavaḥ /
sadyaḥ pāpavinirmuktaḥ paśupāśairvimucyate // SkP_29.57 //
śaileśaṃ saṃgameśaṃ ca svarlīnaṃ madhyameśvaram /
hiraṇyagarbhamīśānaṃ goprekṣaṃ savṛṣadhvajam // SkP_29.58 //
upaśāntaśivaṃ caiva jyeṣṭhasthānanivāsinam /
śukreśvaraṃ ca vikhyātaṃ vyāghreśaṃ jambukeśvaram /
dṛṣṭvā na jāyate martyaḥ saṃsāre duḥkhasāgare // SkP_29.59 //
evamuktvā mahādevo diśaḥ sarvā vyalokayat /
vilokya saṃsthite paścād devadeve maheśvare // SkP_29.60 //
akasmādabhavatsarvaṃ taddeśaṃ jvalitaṃ yathā /
savidyutstanitāghoṣaṃ sūryāyutaśatoditam /
tejobhirekataḥ pūrṇaṃ vahnibhāskarayoriva // SkP_29.61 //
tataḥ pāśupatāḥ siddhā bhasmābhyaṅgasitaprabhāḥ /
yogīśvarā mahātmānas tathā vaitānikavratāḥ // SkP_29.62 //
avyaktaliṅginaścaiva śivayogojjvalaprabhāḥ /
bahavaḥ śataśo 'bhyetya namaścakrurmaheśvaram // SkP_29.63 //
punarnirīkṣya deveśaṃ dhyānayogaṃ ca kṛtsnaśaḥ /
tasthurātmānamādhāya līyamānā iveśvare // SkP_29.64 //
sthitānāṃ sa tathā teṣāṃ devadeva umāpatiḥ /
saṃcintya paramāṃ mūrtiṃ babhūva puruṣaḥ prabhuḥ // SkP_29.65 //
ṣaḍviṃśa īśvaro 'vyaktaḥ sūryāyutasamaprabhaḥ /
kṛtsnaṃ jagadivaikasthaṃ kartumanta ivāsthitaḥ // SkP_29.66 //
tasya tāṃ paramāṃ mūrtim āsthitasya jagatprabhoḥ /
na śaśāka vapurdraṣṭuṃ hṛṣṭaromā girīndrajā // SkP_29.67 //
tatastatsṛṣṭamātmānaṃ buddhvā sā prakṛtisthitam /
prakṛtermūrtimāsthāya yogena paramātmikā /
taṃ śaśāka vapurdraṣṭuṃ puruṣasya parātmanaḥ // SkP_29.68 //
tataste layamādhāya yoginaḥ puruṣasya tu /
viviśurhṛdayaṃ sarve dagdhasaṃsārabījinaḥ // SkP_29.69 //
anugṛhya tataḥ sarvāṃs tānsiddhānyatipuṃgavān /
nīlalohitamūrtisthaṃ punaścakre vapuḥ śubham // SkP_29.70 //
taṃ dṛṣṭvā śailajā prāha hṛṣṭasarvatanūruhā /
stunvantī caraṇau gatvā ka ime bhagavanniti // SkP_29.71 //
tāmuvāca suraśreṣṭhas tadā devīṃ girīndrajām /
madīyaṃ vratamāśritya bhaktimadbhirdvijottamaiḥ /
yairyairyoga ihābhyastas teṣāmekena janmanā // SkP_29.72 //
kṣetrasyāsya prabhāvena bhaktyā ca mama bhāvataḥ /
anugraho mayā hyevaṃ kriyate muktidaḥ sadā // SkP_29.73 //
tasmādidaṃ mahatkṣetraṃ brahmādyaiḥ sevyate mama /
śrutimadbhiśca viprendraiḥ saṃsiddhaiśca tapasvibhiḥ // SkP_29.74 //
pratimāsamathāṣṭamyāṃ pratimāsaṃ caturdaśīm /
ubhayoḥ pakṣayordevi vārāṇasyāṃ mamāspade // SkP_29.75 //
śaśibhānūparāge ca kārttikyāṃ tu viśeṣataḥ /
sarvaparvasu puṇyeṣu viṣuveṣvayaneṣu ca // SkP_29.76 //
pṛthivyāṃ sarvatīrthāni vārāṇasyāṃ tu jāhnavīm /
uttarapravahāṃ puṇyāṃ mama maulivinirgatām // SkP_29.77 //
pituste girirājācca srutāṃ himavataḥ śubhām /
bhajante sarvato 'bhyetya tāñchṛṇuṣva varānane // SkP_29.78 //
saṃnihityā kurukṣetraṃ sārdhaṃ tīrthaśataistathā /
puṣkaraṃ naimiśaṃ caiva prayāgaṃ sapṛthūdakam // SkP_29.79 //
sandhyā saptaṛcaṃ caiva sarvānadyaḥ sarāṃsi ca /
samudrāḥ sapta caivātra devatīrthāni kṛtsnaśaḥ /
bhāgīrathīṃ sameṣyanti sarvaparvasu kāśigām // SkP_29.80 //
avimukteśvaraṃ māṃ ca kāśīsthamacalātmaje /
pṛthivyāṃ yāni puṇyāni mahyamāyatanāni ca /
praviśanti sadābhyetya puṇyaṃ parvasu parvasu // SkP_29.81 //
kedāre caiva yalliṅgaṃ yacca liṅgaṃ mahālaye /
madhyameśvarasaṃsthaṃ ca tathā paśupatīśvaram // SkP_29.82 //
śaṅkukarṇeśvaraṃ caiva gokarṇe ca tathā hyubhau /
drimicaṇḍeśvaraṃ caiva bhadreśvara tathaiva ca // SkP_29.83 //
sthāneśvaramathaikāmraṃ kāleśvaramajeśvaram /
bhairaveśvaramīśānaṃ tathā kārohaṇāsthitam // SkP_29.84 //
yāni cānyāni puṇyāni sthānāni mama bhūtale /
tāni sarvāṇyaśeṣeṇa kāśipuryāṃ viśanti mām // SkP_29.85 //
sarvaparvasu puṇyeṣu guhyaṃ caitadudāhṛtam /
teneha labhyate jantor vipannasyāmṛtaṃ padam // SkP_29.86 //
snātasya caiva gaṅgāyāṃ dṛṣṭena ca mayā śubhe /
sarvayajñaphalaistulyam iṣṭaiḥ śatasahasraśaḥ /
sadya eva-m-avāpnoti kiṃ nvataḥ paramasti vai // SkP_29.87 //
sarvāyatanamukhyānāṃ divi bhūmau giriṣvapi /
nātaḥ parataraṃ devi budhyasvāstīti kṛtsnaśaḥ // SkP_29.88 //
brahmārkavaiśvānaraśakracandrair jaleśavittādhipavāyubhiśca /
gandharvayakṣoragasiddhasaṃghaiḥ sārdhaṃ sadā sevitametadagryam // SkP_29.89 //
sthānaṃ mamedaṃ himaśailaputri guhyaṃ sadā kṣetramidaṃ supuṇyam /
vimokṣasaṃsiddhiphalapradaṃ hi tattvaprabuddhā yatayo vadanti // SkP_29.90 //
kṣetre 'sminnivasanti ye sukṛtino bhaktāḥ sadā māṃ narāḥ paśyanto 'nvahamādareṇa śucayaḥ snātāḥ sadā matparāḥ /
te martyā bhayapāpaduḥkharahitāḥ saṃśuddhakarmakriyā bhittvā sambhavabandhajālagahanaṃ vindanti mokṣaṃ param // SkP_29.91 //
evametatsaraḥkīrṇaṃ nānādrumalatākulam /
jāhnavyālaṃkṛtaṃ puṇyaṃ kṣetraṃ guhyatamaṃ mama // SkP_29.92 //
bhāgīrathīmihāsādya vārāṇasyāṃ mamāspade /
aśvamedhaśataṃ prāpya brahmalokaṃ ca gacchati // SkP_29.93 //
nātaḥ puṇyatamaṃ devi nāto guhyatamaṃ kvacit /
nātaḥ śubhataraṃ kiṃcin nātaḥ priyataraṃ mama // SkP_29.94 //
kṣetraṃ mamedaṃ surasiddhajuṣṭaṃ samprāpya martyaḥ sukṛtaprabhāvāt /
khyāto bhavetsarvasurāsurāṇāṃ mṛtaśca yāyātparamaṃ padaṃ tam // SkP_29.95 //

sanatkumāra uvāca
udyānāni tato devaḥ sthānāni ca tathātmanaḥ /
ākhyāya himavatputryā vicacāra tadā punaḥ // SkP_29.96 //
so 'paśyata tadā vipraṃ tapyamānaṃ paraṃ tapaḥ /
putraṃ śataśalākasya jaigīṣavyaṃ tapodhanam // SkP_29.97 //
sa liṅgaṃ devadevasya pratiṣṭhāpyārcayatsadā /
bhasmaśāyī bhasmadigdho nṛttagītairatoṣayat /
japyena vṛṣanādaiśca tapasā bhāvitaḥ śuciḥ // SkP_29.98 //
tamevaṃ vartamānaṃ tu bhaktyā paramayā yutam /
bhagavānsahasābhyetya idaṃ vacanamabravīt // SkP_29.99 //
jaigīṣavya mahābuddhe paśya māṃ divyacakṣuṣā /
tuṣṭo 'smi varadaścaiva brūhi yatte manogatam // SkP_29.100 //
sa evamukto devena somaṃ dṛṣṭvā trilocanam /
praṇamya śirasā pādāv avandatparayā mudā // SkP_29.101 //

jaigīṣavya uvāca
namaḥ sarvārthasiddhāya yogasiddhāya vai namaḥ /
namaḥ pinākahastāya himavannilayāya ca // SkP_29.102 //
namaḥ pavanavegāya dhyeyāya dhyāyibhiḥ sadā /
namaḥ somāya hemne ca hemamālādharāya ca // SkP_29.103 //
namo gaṇādhipataye namaḥ śāntendriyāya ca /
yogasāhāyyakartre ca sāhasopaśamāya ca // SkP_29.104 //
namo mṛtyuharāyaiva namaḥ śokaharāya ca /
namaḥ siddhipradātre ca siddhisiddhāya vai namaḥ // SkP_29.105 //
dhāriṇe sarvalokānāṃ sarvalokeśvarāya ca /
namo daśārdhavarṇāya saṃsārāpanudāya ca // SkP_29.106 //
namaḥ saṃsārapārāya apāraparamāya ca /
svayaṃmantre ca manase durvijñeyāya vai namaḥ // SkP_29.107 //
namaḥ kālakalājñāya sakalāyākalāya ca /
namastattvādhivāsāya pretādhipataye namaḥ // SkP_29.108 //
namaḥ krodhavihīnāya krodhādhipataye namaḥ /
namaḥ śramāyāśramiṇe śramāpanayanāya ca // SkP_29.109 //
namo jñānarasajñāya jñānine 'jñānahāriṇe /
saktāya caiva tapasi aiśvaryaniratāya ca // SkP_29.110 //
namo jñānāya bandhāya ajñānavinivartine /
namaḥ sarvānubhāvāya bhāvānugatacetase // SkP_29.111 //
namaḥ śamadamāḍhyāya mṛtyudūtāpahāriṇe /
namaḥ śailādināthāya śailādigaṇapāya ca // SkP_29.112 //
namo yogarahasyāya yogadāya namo namaḥ /
mahyaṃ sarvātmanā kāmān prayaccha bhagavanprabho // SkP_29.113 //

sanatkumāra uvāca
sa evaṃ stūyamānaśca bhaktyā paramayāpi ca /
tuṣṭastutoṣa bhūyo 'sya idaṃ cainamuvāca ha // SkP_29.114 //

deva uvāca
ajaraścāmaraścaiva sarvaśokavivarjitaḥ /
mahāyogī mahāvīryo yogaiśvaryasamanvitaḥ // SkP_29.115 //
prabhāvāccāsya guhyasya kṣetrasya mama śāśvatam /
yoge 'ṣṭaguṇamaiśvaryaṃ prāpsyase paramaṃ mahat /
bhaviṣyasi dvijaśreṣṭha yogācāryaśca viśrutaḥ // SkP_29.116 //
yaścemaṃ tvatkṛtaṃ liṅgaṃ niyamenārcayiṣyati /
yonayaḥ sapta gatvā tu yogaṃ sa samavāpsyati // SkP_29.117 //
jaigīṣavyaguhāṃ cemāṃ prāpya yo yokṣyate dvijaḥ /
sa saptarātraṃ yuktātmā sarvapāpaiḥ pramucyate // SkP_29.118 //
māsena pūrvāṃ jātiṃ ca pūrvādhītaṃ ca vetsyati /
ekarātraṃ gatiṃ śuddhāṃ dvābhyāṃ tārayate pitṝn // SkP_29.119 //
trirātreṇa vyatītāṃśca parānsapta ca tārayet /
ato bhūyaśca kiṃ te 'dya jaigīṣavya dadānyaham // SkP_29.120 //

jaigīṣavya uvāca
bhagavandevadeveśa yaccha yanme manogatam /
ato 'haṃ nānyadicchāmi yogākṣayyātparaṃ hitam // SkP_29.121 //
tvayi bhaktiśca nityaṃ syāt some sagaṇapeśvare /
anutsekaṃ tathā kṣāntiṃ śamaṃ damamathāpi ca // SkP_29.122 //
na cāpyabhibhavaṃ kuryān na ca tejovamānanām /
etānvarānahaṃ deva sadecchāmi mahādyute // SkP_29.123 //

deva uvāca
ete tava bhaviṣyanti ajayyatvaṃ ca yogibhiḥ /
icchato darśanaṃ caiva bhaviṣyati ca te mama // SkP_29.124 //

sanatkumāra uvāca
tataḥ sa bhagavāndevaḥ pārāśaryomayā saha /
sanandī sagaṇaścaiva bhaktānugrahalipsayā // SkP_29.125 //
tapyato yakṣarājasya kṛtvā hṛdi maheśvaram /
varadānāya deveśo jagāma puratastadā // SkP_29.126 //
atha dṛṣṭvā tripādaṃ ca hrasvabāhūrupādakam /
tapyamānaṃ tapo ghoraṃ sutaṃ viśravasastadā // SkP_29.127 //
dṛṣṭvovāca tato devaḥ kuberaṃ dīptatejasam /
tapasā bhāvitaṃ vyāsa tvagasthiparisaṃsthitam // SkP_29.128 //

deva uvāca
bho bho viśravasaḥ putra cakṣurdivyaṃ dadāni te /
somaṃ paśya mahāsattva māṃ tvaṃ divyena cakṣuṣā // SkP_29.129 //
tataḥ sa dṛṣṭvā deveśaṃ sāmbaṃ nandipuraḥsaram /
praṇamya karṣitaḥ samyag utthātuṃ na śaśāka ha // SkP_29.130 //
abalaṃ taṃ samālakṣya utthāne 'śaktamīśvaraḥ /
uvācottiṣṭha bhadraṃ te balaṃ paurāṇamastu te // SkP_29.131 //
tata utthāya jānubhyāṃ kubero hyavatiṣṭhata /
pārśvagāṃ caiva netreṇa devīmālokayansthitaḥ // SkP_29.132 //
iyaṃ sā parvatasutā sarvalokanamaskṛtā /
mātā lokatrayasyāsya mahāyogabalānvitā // SkP_29.133 //
aho 'syāstapaso vīryam aho dīptiraho balam /
yā prabhoḥ sarvalokasya patnītvaṃ prajagāma ha // SkP_29.134 //

sanatkumāra uvāca
tamevaṃbhūtamanasam īkṣamāṇaṃ ca pārvatīm /
bubodha devī buddhvā ca cukopa parameśvarī // SkP_29.135 //
sā kruddhā tu kuberasya vāmamakṣi sudīptimat /
viśuṣkaṃ kakṣamādīptā dadāhāgneḥ śikhā yathā // SkP_29.136 //
punaścāsya vināśāya kuberasya śubhānanā /
matiṃ dadhre tapoyonir athaināmavadaddharaḥ // SkP_29.137 //
mā krudho devi yakṣasya bhaktasyāsya tapasvinaḥ /
yaśasvī dhārmikaścāyaṃ bhaktastvāṃ ca viśeṣataḥ // SkP_29.138 //
kutūhalatayā hyeṣa tvāṃ nirīkṣitavāñchubhe /
prasādaṃ kuru bālasya dhanadasya maheśvari // SkP_29.139 //

devyuvāca
eṣo 'sakṛnmāṃ deveśa vīkṣate 'vinayātprabho /
minoti na guṇāndeva kasmānmama puraḥ sthitaḥ // SkP_29.140 //
tejasāṃ yo 'prameyānāṃ kuryānmohena laṅghanam /
so 'lpavīryo vinaśyeta pataṅgo 'gnimivāgataḥ // SkP_29.141 //

sanatkumāra uvāca
tāmevaṃ krodhatāmrākṣīṃ kruddhāṃ samprekṣya śaṃkaraḥ /
uvāca madhuraṃ ślakṣṇaṃ girīndratanayāṃ vacaḥ // SkP_29.142 //
bravīmi tvāṃ mahābhāge mā krudho jagato 'raṇi /
tvayā sṛṣṭaṃ jagatsarvaṃ prakṛtistvaṃ sureśvari /
putraste 'yaṃ yato devi tasmānna kroddhumarhasi // SkP_29.143 //
mātaraṃ caiva putrasya vīkṣamāṇasya śobhane /
na doṣo 'sti na caivāsya tvayi ceto vimohitam // SkP_29.144 //
tasmāttvameva devyasya prasannasya natasya ca /
prasādaṃ kuru deveśe kuberasya yathepsitam // SkP_29.145 //

sanatkumāra uvāca
sā tathā devadevena proktā girivarātmajā /
prasādamakarottasya prasannā cedamabravīt // SkP_29.146 //

devyuvāca
kubera yatte duritaṃ kṣāntaṃ tatte mayānagha /
tuṣṭāsmi mā kṛthāścaiva punastejasvilaṅghanam // SkP_29.147 //
yattvidaṃ te mayā dagdham īkṣamāṇasya locanam /
vāmaṃ tathaiva bhavatu piṅgalaṃ dīptimacca ha // SkP_29.148 //
anena cāṅkito loke bhaviṣyasi na saṃśayaḥ /
ekākṣipiṅgalo nāmnā khyātaḥ sarvatra pūjitaḥ // SkP_29.149 //
caritaṃ yattapaścedam akṣayaṃ tacca te 'vyayam /
saubhāgyamuttamaṃ caiva matprasādādbhaviṣyati // SkP_29.150 //

sanatkumāra uvāca
evamuktvā tato devī virarāma śubhānanā /
bhagavānvarado 'smīti kuberamavadattataḥ // SkP_29.151 //
athaivamukto devena kubero hṛṣṭamānasaḥ /
tuṣṭāva devaṃ devīṃ ca śirasā prāñjalirnataḥ // SkP_29.152 //

kubera uvāca
namaḥ paṭṭisahastāya kirīṭavaradhāriṇe /
namo valayadhāriṇyai dhāriṇyai darpaṇasya ca // SkP_29.153 //
namaḥ sarvāṅgakeśāya dīrghakeśyai namo namaḥ /
namo mekhaladhāriṇyai namo mauñjīdharāya ca // SkP_29.154 //
namo nīlaśikhaṇḍinyai namaḥ piṅgajaṭābhṛte /
namo jñānāya tanave bhūtādhipataye namaḥ // SkP_29.155 //
namastārābhidhāriṇyai siṃhoraskāya vai namaḥ /
namo ratnāgryadhāriṇyai namaścandrārdhamaulaye // SkP_29.156 //
namaḥ prakṛtaye caiva namo 'stu puruṣāya ca /
namo 'stu buddhaye caiva ahaṃkārāya vai namaḥ // SkP_29.157 //
namo 'stu rataye caiva sukhāya ca namo namaḥ /
namaḥ kīrtyai karmaṇe ca ārambhāya samāptaye // SkP_29.158 //
namo yajñāya mantrāya dakṣiṇāyai ṛce namaḥ /
namaḥ sāmne 'tha yajuṣe chandase ceṣṭaye namaḥ // SkP_29.159 //
namo 'gnaye ca vedyai ca svāhāyai haviṣe namaḥ /
namo lakṣmyai śriyai caiva namo dharmāya vedhase // SkP_29.160 //
icchāyai rataye caiva namaḥ sampadvirāgiṇe /
namaḥ siddhyai tathā puṣṭyai tuṣṭyai kṣāntyai namo namaḥ // SkP_29.161 //
namaḥ svadhāyai kavyāya havyāya ca namo namaḥ /
namo vedyāya vidyāyai namaḥ śarvāya bhaktaye // SkP_29.162 //
pralayotpattaye caiva sthityai saṃsāraṇāya ca /
mokṣāya muktaye caiva namaḥ kālāya mṛtyave // SkP_29.163 //
namaste bhagavandeva saha devyā jagatpate /
diśa no bhūtabhavyeśa yanme manasi saṃsthitam // SkP_29.164 //

sanatkumāra uvāca
ya imaṃ paṭhate nityaṃ stavaṃ prātaḥ samutthitaḥ /
japaṃśca vipro vaiśyo vā śūdraḥ kṣatriya eva vā // SkP_29.165 //
tasya tuṣṭo dhaneśastu prayacchati mahaddhanam /
somaśca bhagavāṃstuṣṭo gatimiṣṭāṃ prayacchati // SkP_29.166 //

sanatkumāra uvāca
evaṃ sa saṃstutastena kubereṇa jagatpatiḥ /
uvāca varado 'smīti brūhi viśravasaḥ suta // SkP_29.167 //

kubera uvāca
tvattaḥ prasādaḥ satataṃ bhaktiśca tvayi śāśvatī /
bhagavaṃstvāṃ ca paśyeyaṃ vara eṣo 'stu me vibho // SkP_29.168 //
evamastviti tatsarvaṃ pradāya bhagavāñchivaḥ /
ātmanā saha sakhyaṃ ca dadāvātyantikaṃ tadā // SkP_29.169 //

deva uvāca
gṛhāṇa cemāṃ śibikāṃ narayuktāmasaṅginīm /
lokānyatheṣṭaṃ lokeśa yāmāruhya cariṣyasi // SkP_29.170 //
imāṃ caivāśaniṃ divyām apratīghātalakṣaṇām /
gṛhāṇāyudhametatte bhaviṣyatyariduḥsaham // SkP_29.171 //
astraṃ ca te prayacchāmi tava nāmnā bhaviṣyati /
kauberamiti vikhyātaṃ mohanaṃ sarvadehinām // SkP_29.172 //

sanatkumāra uvāca
tataḥ sa devastuṣṭātmā mālāṃ svayamaninditām /
ābabaddhāsya śirasi bhāskarākāravarcasam // SkP_29.173 //
kuśeśayānāṃ phullānāṃ sragdāmaṃ ca manoramam /
ābabaddhāsya kaṇṭhe vai prīyamāṇa umāpatiḥ // SkP_29.174 //
prakāmaṃ darśanaṃ cāsya dattvā caiva dhaneśatām /
jagāma bhagavānsomas tato 'nyaṃ deśamīpsitam // SkP_29.175 //

sanatkumāra uvāca
ya imaṃ tu kuberasya varadānamaśeṣataḥ /
śṛṇuyācchrāvayedvāpi nityaṃ viprānsamāhitaḥ // SkP_29.176 //
dhanavānrūpasampannaḥ putrapautrasamanvitaḥ /
kulajñānabalopeto jāyate sa mṛto naraḥ // SkP_29.177 //
atha devī mahābhāgā sahitā śambhunā tadā /
saṃcintya pañcacūḍāstu tapantyo 'psarasaḥ śubhāḥ // SkP_29.178 //
kṛśāṅgyo bhaktimatyaśca tapasā dagdhakilbiṣāḥ /
kāruṇyāhṛtacetaskā devaṃ vacanamabravīt // SkP_29.179 //
etāsāṃ tapyamānānāṃ yoṣitāṃ varamuttamam /
dadānīpsitamīśāna tanme 'nujñātumarhasi /
tasyā vijñaptimākarṇya bhagavānidamabravīt // SkP_29.180 //
evaṃ kuru mahābhāge bhaktānugrahamīpsitam /
vaidikyo 'psaraso hyetāḥ pañcacūḍā iti smṛtāḥ /
tvāṃ kṛtvā hṛdi tapyante vara ābhyaḥ pradīyatām // SkP_29.181 //
tataḥ sā devadevena tathā samanucoditā /
pañcacūḍāḥ samāgamya vaca etaduvāca ha // SkP_29.182 //
tuṣṭāsmyapsarasaḥ sākṣāt paśyadhvaṃ māṃ śucismitāḥ /
dadāni vo varāniṣṭāny evo hṛdayasaṃsthitāḥ // SkP_29.183 //

sanatkumāra uvāca
tā evamuktāḥ pārvatyā vaidikyo 'psarasaḥ śubhāḥ /
devīṃ dṛṣṭvā praṇamyaiva śirasā pādayornatāḥ // SkP_29.184 //
aśrupūrṇekṣaṇā dīnāḥ saṃstabhyātmānamātmanā /
śirasyañjalimādhāya tuṣṭuvuḥ sahitāḥ samam // SkP_29.185 //
namaḥ siddhyai namastuṣṭyai kriyāyai buddhaye namaḥ /
namaḥ kīrtyai namaḥ satyai ulkajāyai tatheṣṭaye // SkP_29.186 //
namaḥ pṛthivyai kalyāṇyai śriyai lakṣmyai namo namaḥ /
namaḥ sudhāyai svāhāyai svadhāyai ditaye namaḥ // SkP_29.187 //
namo 'stu taḍite caiva saudāmanyai namo namaḥ /
sāvitryai cātha gāyatryai vedamātre namo namaḥ // SkP_29.188 //
namaḥ parvatakanyāyai mataye smṛtaye namaḥ /
namaḥ parvatavāsinyai rudrāṇyai ca namo namaḥ // SkP_29.189 //
namaḥ prakṛtaye caiva jyotsnāyai ṛddhaye namaḥ /
śobhāyai dīptaye caiva bhāskaragraharaśmaye // SkP_29.190 //
gatyāyai gataye caiva indrāṇyai muktaye namaḥ /
niyatyai sarite caiva gaṅgāyai sūtaye namaḥ // SkP_29.191 //
hetaye prītaye caiva namaḥ karaṇavṛttaye /
namaḥ saṃnataye caiva irāyai vṛttaye namaḥ // SkP_29.192 //
vāruṇyai ca śaraṇyāyai gauryai kālyai namo namaḥ /
kauśikyai ca namaste 'stu kātyāyanyai namo namaḥ // SkP_29.193 //
namaḥ saṃnataye caiva mahimne ca namo namaḥ /
aṇimāyai namaste 'stu laghimāyai namo namaḥ // SkP_29.194 //
pūjāyai te namaste 'stu śitibāhve ca sṛptaye /
saṃjñāyai ca namaste 'stu gire 'tha smṛtaye namaḥ // SkP_29.195 //
namaste 'stu sarasvatyai jihvāyai dṛṣṭaye namaḥ /
namo mahiṣaghātinyai tathā sumbhanisumbhayoḥ // SkP_29.196 //
namaḥ siṃharathinyai ca śūlinyai ca namo namaḥ /
namo mudgaradhāriṇyai kavacinyai namo namaḥ // SkP_29.197 //
namastūṇīradhāriṇyai dhāriṇyai jagato namaḥ /
namo dhanurdharāyai ca khaḍginyai ca namo namaḥ // SkP_29.198 //
namaḥ piñcchadhvajinyai ca dhāriṇyai paṭṭisasya ca /
namo 'stu bhūtamātre ca skandasya ca namo namaḥ // SkP_29.199 //
viśākhaśākhayoścaiva naigameṣasya caiva hi /
jātyai sarvarasānāṃ ca devatāyai vanasya ca // SkP_29.200 //
āryāyai ca namo nityaṃ śikhaṇḍinyai namo namaḥ /
namo nīlaśikhaṇḍinyai dīrghaveṇyai namo namaḥ // SkP_29.201 //
namo 'stu tanumadhyāyai devatāyai dhanasya ca /
namo dhṛtyai namaścityai kīrtaye ca namo namaḥ // SkP_29.202 //
strīṇāṃ saubhāgyadāyinyai dhāriṇyai ca namo namaḥ /
rākānumataye caiva sinīvālyai namo namaḥ // SkP_29.203 //
namaḥ kriyāyai śraddhāyai medhāyai ca namo namaḥ /
namo 'stu dhāraṇāyai ca ūhāyai ca namo namaḥ // SkP_29.204 //
apohāyai namaste 'stu vaṣaṭprakṛtaye namaḥ /
namaḥ samādhaye caiva spṛhāyai vittaye namaḥ // SkP_29.205 //
vedanāyai namaste 'stu bṛhadukṣyai namo namaḥ /
namaḥ prabhāyai śuddhāyai śuddhaye śucaye namaḥ // SkP_29.206 //
namastryambakabhāryāyai vidyāyai ca namo namaḥ /
dīkṣāyai dakṣiṇāyai ca jvālāyai ca namo namaḥ // SkP_29.207 //
indriyāṇāṃ pravṛttyai ca nivṛttyai caiva karmaṇām /
śrutaye sarvavedānāṃ bhavānyai ca namo namaḥ // SkP_29.208 //
durgāyai durgatāriṇyai dhāriṇyai sarvadehinām /
namaste sarvadevatyai namaste lokabhāvani // SkP_29.209 //
namaḥ śāntyai namaḥ kāntyai namaḥ patnyai harasya ca /
namo 'stvadityai dānavyai vinatāyai namo namaḥ // SkP_29.210 //
namaḥ śivāyai kartryai ca prabhāvāyai namo namaḥ /
mṛkaṇḍvai mārdabāhvai ca tathā surataye namaḥ // SkP_29.211 //
vinatāyai tathā lakṣmyai surasāyai namo namaḥ /
namaste śitikaṇṭhinyai namaste sarvataḥ sadā /
diśa naḥ sumanāḥ sarvaṃ yatkiṃciddhṛdaye sthitam // SkP_29.212 //

sanatkumāra uvāca
ya idaṃ paṭhate nityaṃ naraḥ strī vā samāhitaḥ /
sa rātriṣu kṛtaṃ pāpaṃ tyajetsarvamaśeṣataḥ // SkP_29.213 //
śayāno japate yaśca prayato vyāsa nityaśaḥ /
divākṛtaṃ sa jahyāttu mṛtaśca sugatiṃ vrajet // SkP_29.214 //
yaścaitacchṛṇuyānnityaṃ dvijānvā śrāvayetsadā /
sa dehabhedamāsādya pañcacūḍāpriyo bhavet // SkP_29.215 //
yaścainaṃ prajahanprāṇāñ japenmartyaḥ sudustyajān /
vimāne sūryasaṃkāśe apsarogaṇasevite /
sarvapāpavinirmukto ramedvarṣāyutaṃ samam // SkP_29.216 //
yaśca bhaktyā paramayā tithau niyamavānnaraḥ /
devīmabhyarcya japate sarvapāpaiḥ pramucyate // SkP_29.217 //
japanāddehatapanād dehe bhinne ca bhaktimān /
sa bhūtvānucaro devyāḥ puṇye loke mahīyate // SkP_29.218 //

sanatkumāra uvāca
tābhirevaṃ stutā devī sthitā devasya saṃnidhau /
uvāca harṣamāṇāsyā pañcacūḍāstadā vacaḥ // SkP_29.219 //
śṛṇutāpsarasaḥ sarvās tapaso 'sya mahatphalam /
yaccāpi parayā bhaktyā māṃ prapannāḥ stha śobhanāḥ // SkP_29.220 //
ajarāśca viśokāśca nityaṃ muditamānasāḥ /
priyāśca sarvalokasya bhaviṣyatha mamājñayā // SkP_29.221 //
brūta yaccāpi kiṃcidvo hṛdi sthitamaśaṅkitāḥ /
sarvaṃ dāsyāmi tadvo 'haṃ mā cirāya taducyatām // SkP_29.222 //

pañcacūḍā ūcuḥ
devi puṃsāṃ striyaḥ sarvāḥ kāryārthaṃ viditaṃ ca te /
arthinaste ca nastāvad yāvatkāryaṃ samāpyate /
samāpte caiva tatkārye parā iva bhavanti naḥ // SkP_29.223 //
taddevi yadi tuṣṭāsi yadi deyo varaśca naḥ /
sarvastrīṇāṃ mahādevi bhavantu puruṣā vaśāḥ // SkP_29.224 //

devyuvāca
adyaprabhṛti lokeṣu sarvastrīṇāṃ narāḥ sadā /
sarve vaśyā bhaviṣyanti sarvakāryakarāśca ha // SkP_29.225 //
ādau paścācca sarvābhyo hiraṇyaṃ paśavaḥ striyaḥ /
sarvabhogāṃśca dāsyantu vaśagāḥ sarvathāpi ca // SkP_29.226 //
vyalīkānyapi kurvantyo bahūni vividhāni ca /
priyā eva bhaviṣyanti pāpaṃ na ca bhavetsadā // SkP_29.227 //
mātaraṃ pitaraṃ bhrātṝn suhṛdo 'tha sutānapi /
akāryāṇi kariṣyantu strīṇāṃ vaśyatvamāgatāḥ // SkP_29.228 //
paśyanto 'pi vyalīkāni doṣānvaikṛtyameva ca /
naiva drakṣyanti te puṃso madvarānmohitendriyāḥ // SkP_29.229 //

sanatkumāra uvāca
tataḥ sā devadevasya patnī himavataḥ sutā /
mālyadāmaṃ gṛhītvā tu bhrāmayantī śubhānanā /
bhava nārya iti prāha hasantī priyamavyayā // SkP_29.230 //
bhrāmyatastasya dāmnastu yānyaśīryanta bhūtale /
kusumānyabhavaṃstāni nāryaḥ kamalalocanāḥ // SkP_29.231 //
tā uvācāmarā yūyaṃ jarākṣayavivarjitāḥ /
jaganmohakarā yūyaṃ puṃsāṃ hṛdayabandhanāḥ // SkP_29.232 //
dṛṣṭisparśavilāseṣu āviśya jagati striyaḥ /
saṃmohayiṣyatha narān strīvaśāṃśca kariṣyatha /
narāḥ sarve ca yuṣmāsu bhaviṣyanti sadā ratāḥ // SkP_29.233 //
vṛttiḥ śubhā bhavitrī ca sarvāsāṃ mama tejasā /
puṃsāṃ strībhogasiddhyarthaṃ strīṇāṃ ratyarthameva ca // SkP_29.234 //
kriyāḥ śubhāṅgasaṃskārā divyā ye mānuṣāśca ha /
bahurūpāśca tā bhūtvā viviśuḥ sarvadāṅganāḥ // SkP_29.235 //

sanatkumāra uvāca
evaṃ devī tadā vyāsa sṛṣṭvā tā vai visṛjya ca /
uvācāpsaraso brūta kiṃ vo bhūyaḥ karomyaham // SkP_29.236 //
tāstuṣṭamanasaścāpi ūcurvyāsa bhavemahi /
devānāṃ mānuṣāṇāṃ ca avadhyāścaiva rakṣasām /
tā uvāca tato devī evaṃ loke bhaviṣyatu // SkP_29.237 //
tataḥ sa sahito devyā sanandī parameśvaraḥ /
gaṇaiḥ sarvaiśca sahito gṛhānsvānāviśatprabhuḥ // SkP_29.238 //
bhaganayananipātī daityadarpāpahārī purakamalahimaughaḥ kāmayajñendhanāgniḥ /
jaladavṛṣabhayāyī sarvaduḥkhāntakārī samaravṛṣabhaketuścandramaulirjagāma // SkP_29.239 //
iti skandapurāṇe ūnatriṃśo 'dhyāyaḥ

____________________________________________________________________________



vyāsa uvāca
bhagavanpiṅgalaḥ kena gaṇatvaṃ samupāgataḥ /
annadatvaṃ ca samprāpto vārāṇasyāṃ mahādyutiḥ // SkP_30.1 //
kṣetrapālaḥ kathaṃ jātaḥ priyatvaṃ ca kathaṃ gataḥ /
etadicchāmi kathitaṃ śrotuṃ brahmasuta tvayā // SkP_30.2 //

sanatkumāra uvāca
śṛṇu vyāsa yathā lebhe gaṇeśatvaṃ sa piṅgalaḥ /
annadatvaṃ ca lokānāṃ sthānaṃ vārāṇasīṃ ca hi // SkP_30.3 //
pūrṇabhadrasutaḥ śrīmān āsīdyakṣaḥ pratāpavān /
harikeśa iti khyāto brahmaṇyo dhārmikaśca ha // SkP_30.4 //
tasya janmaprabhṛtyeva śarve bhaktiranuttamā /
tadāśīstannamaskāras tanniṣṭhastatparāyaṇaḥ // SkP_30.5 //
āsīnaśca śayānaśca gacchaṃstiṣṭhannanuvrajan /
bhuñjāno 'tha pibanvāpi rudramevānucintayat // SkP_30.6 //
tamevaṃ yuktamanasaṃ pūrṇabhadraḥ pitābravīt /
na tvā putramahaṃ manye durjāto yastvamanyathā // SkP_30.7 //
na hi yakṣakulīnānām etadvṛttaṃ bhavatyuta /
guhyakā vata yūyaṃ vai svabhāvātkrūracetasaḥ /
kravyādāścaiva kiṃbhakṣā hiṃsāśīlāśca putraka // SkP_30.8 //
maivaṃ kārṣīrna no vṛttir evaṃ dṛṣṭā mahātmanām /
svayambhuvā yathā sṛṣṭā saiva vṛttiḥ praśasyate // SkP_30.9 //

harikeśa uvāca
duṣṭā caivāpraśastā ca garhitā sādhubhiḥ sadā /
vṛttiḥ svayambhuvā sṛṣṭā tyaktavyā yadi no bhavet /
āśramāntarajaṃ karma na kuryurgṛhiṇastataḥ // SkP_30.10 //
hitvā manuṣyabhāvaṃ ca karmabhirvividhaiśca ha /
devatvaṃ no vimārgeyur mānuṣyāṃ jātimeva ca // SkP_30.11 //
atha cedvihitaṃ teṣāṃ karma tatprāptisaṃśritam /
mamāpi vihitaṃ paśya karmaitannātra saṃśayaḥ // SkP_30.12 //

sanatkumāra uvāca
sa evamuktaḥ putreṇa pūrṇabhadraḥ pratāpavān /
uvāca niṣkrama kṣipraṃ gaccha tvaṃ yatra rocate // SkP_30.13 //
tataḥ sa nirgatastyaktvā gṛhasambandhibāndhavān /
vārāṇasīṃ samāsādya tapastepe suduścaram // SkP_30.14 //
sthāṇubhūto hyanimiṣaḥ śuṣkakāṣṭhopalopamaḥ /
saṃniyamyendriyagrāmam avātiṣṭhata niścalaḥ // SkP_30.15 //
atha tasyaivamaniśaṃ tatparasya tadāśiṣaḥ /
sahasramekaṃ varṣāṇāṃ divyamabhyativartata // SkP_30.16 //
valmīkena samākrānto bhakṣyamāṇaḥ pipīlikaiḥ /
vajrasūcīmukhairvyāsa vidhyamānastathaiva ca // SkP_30.17 //
nirmāṃsarudhiratvakca kundaśaṅkhendusaprabhaḥ /
asthiśeṣo 'bhavatsarvo devaścainamamanyata // SkP_30.18 //
etasminnantare devī vyajñāpayata śaṃkaram /
udyānaṃ punarevedaṃ draṣṭumicchāmi sarvada // SkP_30.19 //
kṣetrasya caiva māhātmyaṃ śrotuṃ kautūhalaṃ hi me /
yataśca priyametatte yaccāsya phalamuttamam // SkP_30.20 //
iti vijñāpito devaḥ pārvatyā bhuvaneśvaraḥ /
sarvaṃ pṛṣṭaṃ yathānyāyam ākhyātumupacakrame // SkP_30.21 //
nirjagāma ca deveśaḥ pārvatyā saha śaṃkaraḥ /
udyānaṃ darśayāmāsa devyā devaḥ pinākadhṛk // SkP_30.22 //
praphullanānāvidhagulmaśobhitaṃ latāpratānāvanataṃ manoharam /
virūḍhapuṣpaiḥ paritaḥ priyaṅgubhiḥ supuṣpitaiḥ kaṇṭakitaiśca ketakaiḥ // SkP_30.23 //
tamālagulmairnicitaṃ sugandhibhir nikāmapuṣpairbakulaiśca sarvaśaḥ /
aśokapuṃnāgavanaiḥ supuṣpitair dvirephamālākulapuṣpasaṃcayaiḥ // SkP_30.24 //
kvacitpraphullāmbujareṇurūṣitair vihaṃgamaiścārukalapraṇādibhiḥ /
vināditaṃ sārasahaṃsanādibhiḥ pramattadātyūharutaiśca valgubhiḥ // SkP_30.25 //
kvacicca cakrāhvarutopanāditaṃ kvacicca kādambakadambakāyutam /
kvacicca kāraṇḍavanādanāditaṃ kvacicca mattālikulākulīkṛtam // SkP_30.26 //
madākulābhirbhramarāṅganābhir niṣevitaṃ cārusugandhipuṣpam /
kvacitsupuṣpaiḥ sahakāravṛkṣair latopagūḍhaistilakaiśca gūḍham // SkP_30.27 //
pragītavidyādharasiddhacāraṇaṃ pranṛttanityānugatāpsarogaṇam /
prahṛṣṭanānāvidhapakṣisevitaṃ pramattahārītakulopanāditam // SkP_30.28 //
mṛgendranādākulasannamānasaiḥ kvacitkvacidbaddhakadambakaṃ mṛgaiḥ /
praphullanānāvidhacārupaṅkajaiḥ sarastaḍāgairupaśobhitaṃ kvacit // SkP_30.29 //
niviḍaniculanīlaṃ nīlakaṇṭhābhirāmaṃ madamuditavihaṃgavrātanādābhirāmam /
kusumitataruśākhālīnamattadvirephaṃ navakisalayaśobhāśobhitaprāntaśākham // SkP_30.30 //
kvacicca dantikṣatacāruvīrut- kvacillatāliṅgitacāruvṛkṣam /
kvacidvilāsālasagāminībhir niṣevitaṃ kiṃpuruṣāṅganābhiḥ // SkP_30.31 //
pārāvatadhvaninikūjitacāruśṛṅgair abhraṃkaṣaiḥ sitamanoharacārurūpaiḥ /
ākīrṇapuṣpanikarapraviviktahāsair vibhrājitaṃ tridaśadevakulairanekaiḥ // SkP_30.32 //
phullotpalāgarusahasravitānayuktais toyāśayaiḥ samanuśobhitadevamārgam /
mārgāntarāgalitapuṣpavicitrabhakti sambaddhagulmaviṭapairvihagairupetam // SkP_30.33 //
tuṅgāgrairnīlapuṣpastabakabharanataprāntaśākhairaśokair mattālivrātagītaśrutisukhajananairbhāsitāntaṃ manojñaiḥ /
rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadarbhāṅkurāgram // SkP_30.34 //
haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapravikacakadalīvāṭanṛtyanmayūram /
māyūraiḥ pakṣacandraiḥ kvacidapi patitai rañjitakṣmāpradeśaṃ deśe deśe nilīnapramuditavilasanmattahārītavṛndam // SkP_30.35 //
sāraṅgaiḥ kvacidupasevitapradeśaṃ saṃchannaṃ kusumacayaiḥ kvacidvicitraiḥ /
hṛṣṭābhiḥ kvacidapi kiṃnarāṅganābhiḥ kṣīvābhiḥ sumadhuragītavṛkṣaṣaṇḍam // SkP_30.36 //
saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpair āvāsaiḥ parivṛtapādapaṃ munīnām /
ā mūlātphalanicitaiḥ kvacidviśālair uttuṅgaiḥ panasamahīruhairupetam // SkP_30.37 //
phullātimuktakalatāgṛhalīnasiddhaṃ siddhāṅganākanakanūpurarāvaramyam /
ramyapriyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīśabalitāmrakadambapuṣpam // SkP_30.38 //
puṣpotkarānilavighūrṇitapādapāgram agre surebhavinipātitavaṃśagulmam /
gulmāntaraprasṛtabhītamṛgīsamūham ūhāvatāṃ tanubhṛtāmapavargadātṛ // SkP_30.39 //
candrāṃśujāladhavalaistilakairmanojñaiḥ sindūrakuṅkumakusumbhanibhairaśokaiḥ /
cāmīkarapratisamairatha karṇikāraiḥ puṣpotkarairupacitaṃ suviśālaśākhaiḥ // SkP_30.40 //
kvacidañjanacūrṇābhaiḥ kvacidvidrumasaṃnibhaiḥ /
kvacitkāñcanasaṃkāśaiḥ puṣpairācitabhūtalam // SkP_30.41 //
puṃnāgeṣu dvijaśatavirutaṃ raktāśokastabakabharanatam /
ramyopāntaṃ klamaharapavanaṃ phullābjeṣu bhramaravilasitam // SkP_30.42 //
sakalabhuvanabhartā lokanāthastadānīṃ tuhinaśikhariputryā sārdhamiṣṭairgaṇeśaiḥ /
vividhataruviśālaṃ mattahṛṣṭānyapuṣṭam upavanamatiramyaṃ darśayāmāsa devyāḥ // SkP_30.43 //

devyuvāca
udyānaṃ darśitaṃ deva śobhayā parayā yutam /
kṣetrasya tu guṇānsarvān punarvaktumihārhasi // SkP_30.44 //
asya kṣetrasya māhātmyam avimuktasya tattadā /
śrutvāpi na hi me tṛptir ato bhūyo vadasva me // SkP_30.45 //

deva uvāca
idaṃ guhyatamaṃ kṣetraṃ sadā vārāṇasī mama /
sarveṣāmeva jantūnāṃ heturmokṣasya sarvadā // SkP_30.46 //
asminsiddhāḥ sadā devi madīyaṃ vratamāśritāḥ /
nānāliṅgadharā nityaṃ mama lokābhikāṅkṣiṇaḥ /
abhyasyanti paraṃ yogaṃ yuktātmāno jitendriyāḥ // SkP_30.47 //
nānāvṛkṣasamākīrṇe nānāvihagasevite /
kamalotpalapuṣpāḍhyaiḥ sarobhiḥ samalaṃkṛte // SkP_30.48 //
apsarogaṇagandharvaiḥ sadā saṃsevite śubhe /
rocate me sadāvāso yena kāryeṇa tacchṛṇu // SkP_30.49 //
manmanā mama bhaktaśca mayi sarvārpitakriyaḥ /
yathā mokṣamihāpnoti anyatra na tathā kvacit // SkP_30.50 //
etanmama puraṃ divyaṃ guhyādguhyataraṃ mahat /
brahmādayo vijānanti ye ca siddhā mumukṣavaḥ /
ataḥ priyamidaṃ kṣetram asmācceha ratirmama // SkP_30.51 //
vimuktaṃ na mayā yasmān mokṣyate vā kadācana /
mama kṣetramidaṃ tasmād avimuktamiti smṛtam // SkP_30.52 //
naimiśe 'tha kurukṣetre gaṅgādvāre 'tha puṣkare /
snānātsaṃsevanādvāpi na mokṣaḥ prāpyate yataḥ /
iha samprāpyate yena tata etadviśiṣyate // SkP_30.53 //
prayāge vā bhavenmokṣa iha vā matparigrahāt /
prayāgādapi tīrthāgryād idameva mahatsmṛtam // SkP_30.54 //
jaigīṣavyaḥ parāṃ siddhiṃ yo gataḥ sa mahātapāḥ /
asya kṣetrasya māhātmyād bhaktyā ca mama bhāvataḥ // SkP_30.55 //
jaigīṣavyaguhā śreṣṭhā yogināṃ sthānamiṣyate /
dhyāyatastatra māṃ nityaṃ yogāgnirdīpyate bhṛśam /
kaivalyaṃ paramaṃ yāti devānāmapi durlabham // SkP_30.56 //
avyaktaliṅgairmunibhiḥ sarvasiddhāntavedibhiḥ /
iha samprāpyate mokṣo durlabho 'nyatra karhicit // SkP_30.57 //
tebhyaścāhaṃ prayacchāmi yogaiśvaryamanuttamam /
ātmanaścaiva sāyujyam īpsitaṃ sthānameva ca // SkP_30.58 //
kuberaḥ sa mahāyakṣas tathā sarvārpitakriyaḥ /
kṣetrasaṃsevanāddevi gaṇeśatvamavāpa ha // SkP_30.59 //
saṃvarto bhavitā yaśca so 'pi bhaktyā mamaiva tu /
ihaivārādhya māṃ devi siddhiṃ yāsyatyanuttamām // SkP_30.60 //
parāśarasuto yogī ṛṣirvyāso mahātapāḥ /
dharmavaktā bhaviṣyaśca vedasaṃsthāpravartakaḥ /
raṃsyate so 'pi padmākṣi kṣetre 'sminmunipuṃgavaḥ // SkP_30.61 //
brahmā devarṣibhiḥ sārdhaṃ viṣṇurvāyurdivākaraḥ /
devarājastathā śakro ye 'pi cānye divaukasaḥ /
upāsate mahātmānaḥ sarve māmiha suvrate // SkP_30.62 //
anye ca yoginaḥ siddhāś channarūpā mahāvrate /
ananyamanaso bhūtvā māmihopāsate sadā // SkP_30.63 //
alarkaśca purīmetāṃ matprasādādavāpsyati /
sa caināṃ pūrvavatkṛtvā caturvarṇasamākulām // SkP_30.64 //
sphītāṃ janapadākīrṇāṃ bhuktvā ca suciraṃ nṛpaḥ /
mayi sarvārpitaprāṇo māmeva pratipatsyate // SkP_30.65 //
tataḥ prabhṛti cārvaṅgi ye 'pi kṣetranivāsinaḥ /
gṛhiṇo liṅgino vāpi madbhaktā matparāyaṇāḥ /
matprasādādgamiṣyanti mokṣaṃ paramadurgamam // SkP_30.66 //
viṣayāsaktacitto 'pi tyaktadharmaratirnaraḥ /
iha kṣetre mṛtaḥ so 'pi saṃsāraṃ na punarviśet // SkP_30.67 //
ye punarnirmamā dhīrāḥ sattvasthā vijitendriyāḥ /
vratinaśca nirārambhāḥ sarvato mayi bhāvitāḥ // SkP_30.68 //
dehabhedaṃ samāsādya dhīmantaḥ saṅgavarjitāḥ /
gatā eva paraṃ mokṣaṃ prasādānmama suvrate // SkP_30.69 //
janmāntarasahasreṣu yuñjanyogī yamāpnuyāt /
tamihaiva paraṃ mokṣaṃ maraṇādadhigacchati // SkP_30.70 //
etatsaṃkṣepato devi kṣetrasyāsya mahatphalam /
avimuktasya kathitaṃ mayā te guhyamuttamam // SkP_30.71 //
ataḥ parataraṃ nāsti kṣetraṃ guhyamitīśvari /
etadbudhyanti yogajñā ye ca yogīśvarā bhuvi // SkP_30.72 //
etadeva paraṃ jñānam etadeva paraṃ śivam /
etadeva paraṃ brahma etadeva paraṃ padam // SkP_30.73 //
vārāṇasīti bhuvanatrayasārabhūtā ramyā purī mama sadā girirājaputri /
atrāgatā vividhaduṣkṛtakāriṇo 'pi pāpakṣayādvirajasaḥ pratibhānti martyāḥ // SkP_30.74 //
etatsmṛtaṃ priyatamaṃ mama devi nityaṃ kṣetraṃ vicitratarugulmanikāmapuṣpam /
asminmṛtāstanubhṛtaḥ padamāpnuvanti mokṣākhyamenasi ratāpi na saṃśayo 'tra // SkP_30.75 //


iti skandapurāṇe triṃśattamo 'dhyāyaḥ

____________________________________________________________________________



sanatkumāra uvāca
etasminnantare devo devīṃ prāha girīndrajām /
prayāma dātuṃ yakṣāya varaṃ bhaktāya bhāvini // SkP_31.1 //
bhakto mama varārohe tapasā hatakilbiṣaḥ /
arho varamasau labdham asmatto bhuvaneśvari // SkP_31.2 //
evamuktvā tato devaḥ saha devyā jagatpatiḥ /
jagāma yakṣo yatrāste kṛśo dhamanisaṃtataḥ // SkP_31.3 //
taṃ dṛṣṭvā praṇataṃ bhaktyā harikeśaṃ vṛṣadhvajaḥ /
divyaṃ cakṣuradāttasmai yenāpaśyatsa śaṃkaram // SkP_31.4 //

sanatkumāra uvāca
atha yakṣastadā vyāsa śanairunmīlya locane /
apaśyatsagaṇaṃ devaṃ vṛṣaṃ caiva-m-upāśritam // SkP_31.5 //

deva uvāca
balaṃ dadāni te pūrvaṃ traikālyaṃ darśanaṃ tathā /
sāvarṇyaṃ ca śarīrasya paśya māṃ vigatajvaraḥ // SkP_31.6 //

sanatkumāra uvāca
tataḥ sa labdhvā tu varaṃ śarīreṇākṣatena ca /
pādayoḥ praṇatastasthau kṛtvā śirasi cāñjalim // SkP_31.7 //
uvāca sa tadā yakṣo varado 'smīti coditaḥ /
bhagavanbhaktimagryāṃ tu tvayyananyāṃ vidhatsva me // SkP_31.8 //
annadatvaṃ ca lokānāṃ gāṇapatyaṃ tathākṣayam /
avimukte ca te sthāne paśyeyaṃ sarvadā yathā /
etadicchāmi deveśa dattaṃ varamanuttamam // SkP_31.9 //

deva uvāca
jarāmaraṇasaṃtyaktaḥ sarvaśokavivarjitaḥ /
bhaviṣyasi gaṇādhyakṣo varadaḥ sarvapūjitaḥ // SkP_31.10 //
ajayyaścāpi sarveṣāṃ yogaiśvaryasamanvitaḥ /
annadaścāpi lokebhyaḥ kṣetrapālo bhaviṣyasi // SkP_31.11 //
mahābalo mahāsattvo brahmaṇyo 'tha mama priyaḥ /
tryakṣaśca daṇḍapāṇiśca mahāyogī tathaiva ca // SkP_31.12 //
udbhramaḥ sambhramaścaiva gaṇau te paricārakau /
tavājñayā kariṣyete lokasyodbhramasambhramau // SkP_31.13 //

sanatkumāra uvāca
evaṃ sa bhagavānvyāsa yakṣaṃ kṛtvā gaṇeśvaram /
jagāma dhāma deveśaḥ saha tena sureśvaraḥ // SkP_31.14 //