Skandapurana (Adhyayas 1 - 31.14; to be continued)
Based on the edition by Rob Adriaensen, Hans T. Bakker and Harunaga Isaacson,
Groningen : Egbert Forsten 1998-
(Groningen Oriental Studies)


Input by R. Adriaensen, H.T. Bakker and H. Isaacson


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








akarotkiṃ mahādeva SkP_26.2c
akasmādatha taṃ devī SkP_13.30a
akasmādabhavatsarvaṃ SkP_29.61a
akāryāṇi kariṣyantu SkP_29.228c
akṣatāstaṇḍulayavāḥ SkP_27.29a
akṣayatvaṃ ca vaṃśasya SkP_15.29e
akṣayatvaṃ ca sarvadā SkP_15.34b
akṣayaścāvyayaścaiva SkP_22.5c
akṣayaṃ tacca te 'vyayam SkP_29.150b
akṣayaṃ balameva ca SkP_12.45d
akṣayaṃ sarvakāmikam SkP_15.31d
akṣayāyāmṛtāyaiva SkP_24.55a
akṣayāyāvyayāyaiva SkP_21.48a
akṣasūtrakaraṃ caiva SkP_8.34c
akṣasūtrakarāya ca SkP_9.6d
akṣṇāṃ sahasraṃ surarāṭ sa bibhrad SkP_13.9a
agamadbrahmasadanaṃ SkP_6.13c
agaruṃ daśasāhasraṃ SkP_27.28a
agastyasya ca māhātmyaṃ SkP_2.13c
agāttatra pitāmahaḥ SkP_8.2d
agādhena tadā reje SkP_13.94c
agnerdūtatvameva ca SkP_2.16d
agnyaṅgārakanetraśca SkP_23.7c
agrato 'gniṃ samādhāya SkP_24.16a
agre surebhavinipātitavaṃśagulmam SkP_30.39b
acintyāyāgrajāya ca SkP_3.18d
acireṇa trilocanam SkP_20.62b
acireṇaiva kālena SkP_3.11c
ajayyatvaṃ ca yogibhiḥ SkP_29.124b
ajayyaścāpi sarveṣāṃ SkP_31.11a
ajayyaścaiva jetā ca SkP_25.19a
ajaraścāmaraścaiva SkP_29.115a
ajarāmara eva ca SkP_6.11b
ajarāyāmarāya ca SkP_21.47d
ajarāyāmarāya ca SkP_24.55b
ajarāśca viśokāśca SkP_29.221a
ajastvamamaro deva SkP_13.41a
ajaḥ śaṃkara eva ca SkP_13.48d
ajaikapāditi khyāto SkP_23.36a
ajñānavinivartine SkP_29.111b
aṭṭahāsānsṛjānaśca SkP_23.9c
aṇimāyai namaste 'stu SkP_29.194c
aṇḍaṃ yatrāsti saṃsthitam SkP_5.34b
aṇḍe 'sminsamprasūyate SkP_3.4b
ataḥ parataraṃ nāsti SkP_30.72a
ataḥ priyamidaṃ kṣetram SkP_30.51e
atidīrgho 'timeḍhraśca SkP_23.16a
atimānāya caiva hi SkP_21.38d
ato 'nyadvarṣamekaṃ vai SkP_20.50c
ato bhūyaśca kiṃ te 'dya SkP_29.120c
ato bhūyo vadasva me SkP_30.45d
ato 'haṃ nānyadicchāmi SkP_29.121c
atyarthaśītalāmbhobhiḥ SkP_13.92a
atra nāsti vicāraṇā SkP_27.46d
atraye bhṛgave caiva SkP_21.45a
atra vo vartayiṣyāmi SkP_5.21a
atrāgatā vividhaduṣkṛtakāriṇo 'pi SkP_30.74c
atrāpi svayamevāhaṃ SkP_29.17a
atrāhaṃ brahmaṇānīya SkP_29.24a
atrāhaṃ svayamāsthitaḥ SkP_29.28f
atriḥ sāma svayaṃ jagau SkP_25.8d
atha kāle gate vyāsa SkP_10.13a
atha kāle 'timahati SkP_16.14a
atha kālena mahatā SkP_4.22a
atha cedvihitaṃ teṣāṃ SkP_30.12a
atha tasminsukhāsīnau SkP_27.1a
atha tasyāstapoyogāt SkP_11.35c
atha tasyaivamaniśaṃ SkP_30.16a
atha tīrthaprasaṅgena SkP_19.23a
atha teṣāṃ prasanno 'bhūd SkP_13.52a
atha teṣāṃ mahādevaḥ SkP_8.27a
atha teṣu sthiteṣvevaṃ SkP_13.39a
atha divyena rūpeṇa SkP_5.10a
atha dṛṣṭvā tamīśānam SkP_16.5a
atha dṛṣṭvā tripādaṃ ca SkP_29.127a
atha dṛṣṭvā satīṃ devīm SkP_26.6a
atha devī mahābhāgā SkP_29.178a
atha devyāsasādaikā SkP_26.5a
atha parvatarājo 'sau SkP_13.2a
atha yakṣastadā vyāsa SkP_31.5a
atharvāṅgirasāvapi SkP_24.33d
atharvāṅgirasau devau SkP_25.8e
atha vā te kṛpā devi SkP_12.47a
atha vā te 'sti saṃdeho SkP_12.19a
atha vṛtte vivāhe tu SkP_14.1a
atha śuśrāva vedānāṃ SkP_18.7a
atha śuśrāva sā śabdaṃ SkP_12.30a
atha sampannalakṣaṇām SkP_5.56d
atha sarvānabhiprekṣya SkP_9.13a
atha sa vrajamānastu SkP_11.8a
atha sā tena śāpena SkP_26.63a
atha sā śuddhasaṃkalpā SkP_13.31a
atha so 'pi kṛtātithyaḥ SkP_8.7a
athāgāccandratilakas SkP_12.4a
athāgāttatra śailendra SkP_11.7a
athāgāttatra saṃvigno SkP_5.31a
athācalasutā devī SkP_27.2a
athāñjalimamāvāsyāṃ SkP_28.58a
athātatāyinaṃ vyāsa SkP_15.4a
athānyo vyāsa samprāpto SkP_23.15a
athāparo mahākāyaḥ SkP_23.27a
athārdharātrasamaye SkP_17.20a
athāsminnantare vyāsa SkP_13.58a
athāsyāntarhitaṃ rakṣo SkP_17.5c
athāha devī duḥkhārtā SkP_12.39c
athainaṃ cārusarvāṅgī SkP_18.8a
athaināmavadaddharaḥ SkP_29.137d
athaivamāghoṣitamātra eva SkP_13.7a
athaivamukto devena SkP_29.152a
athomā yogasaṃsiddhā SkP_12.6a
adahatsaparicchadam SkP_15.5d
adṛśyata ca maṇḍalam SkP_5.37d
adṛśyatvamatidyutiḥ SkP_16.12d
adṛśyantyāṃ mahāprajña SkP_16.14e
adṛśyantyāṃ samabhavat SkP_18.23c
adṛśyena durātmanā SkP_8.7b
adyaprabhṛti yuṣmākam SkP_24.10a
adyaprabhṛti lokeṣu SkP_29.225a
adrikāmapsaraḥśreṣṭhāṃ SkP_19.11c
adhikaṃ samameva vā SkP_19.6d
adhiṣṭhātre pracodine SkP_3.15b
adhīyānasya caivāyaṃ SkP_18.11a
adhīyānasya tatrāśu SkP_18.7c
anadansumahānādaṃ SkP_7.15c
anantāyāprameyāya SkP_3.14c
ananyamanaso bhūtvā SkP_30.63c
anapatyāhamīśvara SkP_26.41d
anayā sahamīpsitam SkP_25.14d
anāveśyāya sarveṣāṃ SkP_21.48c
aniketā tapo 'carat SkP_11.25d
aniketo hyaraṇyeṣu SkP_26.17c
anindriyo 'tīndriyaśca SkP_28.68c
aniścitya mahāvrate SkP_12.52d
anugṛhṇanti lokāṃśca SkP_11.31c
anugṛhya tataḥ sarvāṃs SkP_29.70a
anugrahaḥ kṛtastasyā SkP_19.23c
anugraheṇa yuktena SkP_25.16c
anugraho mayā hyevaṃ SkP_29.73c
anutsekaṃ tathā kṣāntiṃ SkP_29.122c
anuraktaṃ ca bhaktaṃ ca SkP_21.54a
anurūpāmadādvibhoḥ SkP_6.3d
anuvrajata mā ciram SkP_4.37d
anṛtyanta mahābhāgā SkP_25.11e
anekacaraṇāya ca SkP_24.56d
anekavihagākīrṇaṃ SkP_9.26e
anekaśirase caiva SkP_24.56c
anekāni sahasrāṇi SkP_10.8c
anena cāṅkito loke SkP_29.149a
anaupamyaguṇaṃ devo SkP_26.65c
anaupamyaguṇaṃ hi tat SkP_26.66d
anaupamyamaninditam SkP_11.5d
anaupamyo hyaninditaḥ SkP_25.12d
antakāntakṛte caiva SkP_14.11c
antardadhe jagatsraṣṭā SkP_12.27c
antardhānamagātprabhuḥ SkP_7.34d
antardhānaṃ mahātmani SkP_4.11b
antardhe parameśvaraḥ SkP_3.7d
antarbhāvaviśuddhā sā SkP_12.6c
antarbhūtādhibhūtāya SkP_21.38a
antaścarāya sarvāya SkP_5.51a
andradhvānapraharṣitaiḥ SkP_13.74b
andhakasya tathotpattiḥ SkP_2.15a
andhakāsurasaṃvādo SkP_2.21a
annadatvaṃ ca lokānāṃ SkP_30.3c
annadatvaṃ ca lokānāṃ SkP_31.9a
annadatvaṃ ca samprāpto SkP_30.1c
annadaścāpi lokebhyaḥ SkP_31.11c
annadastu śatena vai SkP_23.48d
annamasyopapādayat SkP_17.21d
anyatra na tathā kvacit SkP_30.50d
anyatra rocitavatī SkP_26.11c
anyasyāmasṛjadvaśī SkP_18.5b
anyaṃ vṛṇu mamāvāsaṃ SkP_26.10e
anyānāhūya jāmātṝn SkP_10.13c
anyāścāpsarasaḥ śubhāḥ SkP_25.11d
anyāṃ gatiṃ na paśyāmi SkP_21.53c
anyāḥ sṛjasva bhadraṃ te SkP_10.10a
anye ca devāstridivaukaseśāḥ SkP_13.22a
anye ca yoginaḥ siddhāś SkP_30.63a
anye cānu tataḥ śubhe SkP_11.23f
anyeṣāṃ svasti sarvatra SkP_18.32e
anyaiśca vividhaiḥ śubhaiḥ SkP_23.65b
apatyaṃ guṇavattaram SkP_11.18b
apatyaṃ matsamaṃ tathā SkP_15.29b
apatyārthaṃ prasādaya SkP_26.40d
apatyena mahābāho SkP_11.3a
aparādhasahasraṃ tu SkP_28.24c
aparādhānbahūnapi SkP_27.27b
aparṇā tu nirāhārā SkP_11.27c
aparṇāmekaparṇāṃ ca SkP_11.24e
apaśyatsagaṇaṃ devaṃ SkP_31.5c
apaśyatsa pitāmahaḥ SkP_5.39d
apaśyadārto duḥkhārtān SkP_11.9c
apaśyaddivyarūpiṇīm SkP_19.10d
apaśyanta tataḥ sarve SkP_8.30a
apaśyanmunisattamam SkP_17.20d
apaśyallambamānāṃstu SkP_20.6a
apaśyaṃ saṃsthitaṃ divi SkP_11.5b
apaśyaṃste tadā prabhum SkP_13.54d
apasmāraśca viśrutaḥ SkP_23.53d
apaḥ spṛśanti śuddhyarthaṃ SkP_10.34c
apaḥ sprakṣyanti sarvatra SkP_10.31c
apātayata nandinam SkP_20.46d
apāraparamāya ca SkP_29.107b
apṛcchattāṃśca sa dvijaḥ SkP_11.9d
apṛcchatpuṣpyamāṇāsyā SkP_28.47c
apṛcchaddhimavānpraśnaṃ SkP_11.1c
apṛcchadvratasambaddhaṃ SkP_28.1c
apṛcchamahamavyagro SkP_27.8c
apetaśokaḥ samprāptaḥ SkP_1.22c
apohāyai namaste 'stu SkP_29.205a
apratīkārasaṃyuktam SkP_17.4c
apratīghātalakṣaṇām SkP_29.171b
aprameya pitarnityaṃ SkP_3.18e
aprāptārthamanorathaḥ SkP_12.33b
apsarogaṇagandharvaiḥ SkP_30.49a
apsarogaṇasevitam SkP_9.26b
apsarogaṇasevitam SkP_22.12d
apsarogaṇasevite SkP_29.216d
abalaṃ taṃ samālakṣya SkP_29.131a
abdairadhītavānsarvaṃ SkP_20.37e
abbhakṣā bhūya eva ca SkP_10.1f
abhavatsa tu kālena SkP_13.1c
abhavadgovṛṣadhvaje SkP_16.3d
abhavaddevadevasya SkP_26.1c
abhavaṃ jagati khyātaḥ SkP_29.49c
abhavaṃstaṭasaṃghuṣṭa- SkP_13.123c
abhigamyaśca devānāṃ SkP_28.28a
abhijñau sarvabhūtānāṃ SkP_20.41c
abhidravantaṃ vegena SkP_18.14a
abhipūryābhimantrya ca SkP_24.43b
abhiyuktā mahāvratāḥ SkP_8.5d
abhivandya pituḥ pādau SkP_20.68a
abhivādya ṛṣīnsarvān SkP_20.69a
abhiṣikto babhūveti SkP_3.25c
abhiṣekaśca kauśikyā SkP_2.14c
abhiṣekaṃ vivāhaṃ ca SkP_25.58c
abhiṣektumiyeṣire SkP_8.6d
abhiṣekṣyāmi bhūtapam SkP_23.2b
abhūdṛṣiḥ sa dharmātmā SkP_20.5a
abhyagacchata taṃ deśaṃ SkP_8.27c
abhyagacchanta deveśaṃ SkP_7.21e
abhyagātsaṃkrameṇaiva SkP_6.4a
abhyaṅgo 'ṣṭaśataṃ caiva SkP_27.25a
abhyaṣiñcanta nandinam SkP_24.46d
abhyasyanti paraṃ yogaṃ SkP_30.47e
abhyasya raudramadhyāyaṃ SkP_20.65c
abhyājagāma taṃ caiva SkP_21.7c
abhraṃkaṣaiḥ sitamanoharacārurūpaiḥ SkP_30.32b
amanyata na me 'nyo 'sti SkP_5.24c
amanyanta tapo 'smākaṃ SkP_8.22c
amaratvamavadhyatvam SkP_12.45c
amaratvaṃ ca sarvaśaḥ SkP_15.33d
amaraḥ sambhaviṣyasi SkP_12.22d
amarā jarayā tyaktā SkP_9.22a
amarānidamabravīt SkP_14.25d
amaro jarayā tyakto SkP_22.5a
amāvāsyāṃ tu yo nityaṃ SkP_28.64a
amitasya pradānācca SkP_17.9c
amṛtasrava eva ca SkP_12.24b
amṛtaṃ paramātmā ca SkP_13.42a
amṛtāya vareṇyāya SkP_21.31a
amṛtāṃ śrīniketanām SkP_24.38d
amṛṣyamāṇaḥ krodhāndho SkP_7.17a
amoghabhūtiḥ koṭyā ca SkP_23.52c
ambikāpataye namaḥ SkP_14.3d
ayaṃ ca te pitā vipraḥ SkP_25.20a
ayaṃ caivāśramaḥ śreṣṭhaḥ SkP_9.23a
ayaṃ nandīśvaraḥ śubhaḥ SkP_24.10b
ayaṃ naḥ saṃtatiṃ caiva SkP_19.4a
ayaṃ rudro mahādevaḥ SkP_13.48a
ayaṃ somo 'bhiṣūyatām SkP_8.21d
ayaṃ hi tava saṃmoho SkP_5.27e
ayācatkaruṇāyatī SkP_15.8d
ayonijaḥ purā dattaḥ SkP_20.32c
aravindāvṛtānanau SkP_24.15f
arundhatyāmajanayat SkP_16.2c
arogā janmavarjitāḥ SkP_9.22b
arkaparṇapuṭaṃ pūrṇaṃ SkP_28.65c
arkasya karavīrasya SkP_28.31c
arcayitvā ca māṃ devi SkP_28.60a
arcayitvā tato brahmā SkP_24.45c
arcayitvā tu māmiha SkP_29.19b
arcayitvā yathānyāyaṃ SkP_28.58e
arcayitvā vṛṣadhvajam SkP_7.29d
arcayetsaṃgameśānaṃ SkP_29.43c
arcitaḥ sarvadevānāṃ SkP_11.23a
arcibhirupaśobhitam SkP_8.31d
arthinaste ca nastāvad SkP_29.223c
arditābhistadā gobhir SkP_29.13a
ardhayojanavistīrṇaṃ SkP_7.27a
ardhena tejasaḥ svasya SkP_9.18a
arho varamasau labdham SkP_31.2c
alarkaśca purīmetāṃ SkP_30.64a
alaṃcakruḥ purottamam SkP_13.64d
alpāyuḥ sarvasaṃmataḥ SkP_20.50b
avatīrya jalaṃ divyaṃ SkP_20.65a
avadhyatvamasahyatvam SkP_15.34a
avadhyaḥ sarvajantubhiḥ SkP_7.17d
avadhyāścaiva rakṣasām SkP_29.237d
avadhyebhyastathaiva ca SkP_25.42d
avandatparayā mudā SkP_29.101d
avamucyātmanastataḥ SkP_22.8b
avaśyāyāpyavadhyāya SkP_21.47c
avasavyapriyaḥ savyo SkP_28.67c
avasāne ca dīpānāṃ SkP_28.40c
avahadrudhiraṃ caiva SkP_19.22c
avātiṣṭhata niścalaḥ SkP_30.15d
avādayanta gaṇapā SkP_24.61c
avimuktamiti smṛtam SkP_30.52d
avimuktamidaṃ tataḥ SkP_29.37d
avimuktamidaṃ śubhe SkP_29.54f
avimuktasya kathitaṃ SkP_30.71c
avimuktasya tattadā SkP_30.45b
avimuktaṃ tato 'bhavat SkP_29.56d
avimukte ca te sthāne SkP_31.9c
avimukteśvaraṃ māṃ ca SkP_29.81a
avimukteśvaraṃ māṃ vai SkP_29.38a
avimukteśvaraṃ liṅgaṃ SkP_29.57a
avekṣamāṇaḥ svāṃl lokāṃś SkP_5.23c
avocatsarvamavyagro SkP_27.5c
avyaktaliṅginaścaiva SkP_29.63a
avyaktaliṅgairmunibhiḥ SkP_30.57a
aśaktirahitāya ca SkP_3.14b
aśakto nāsti ca dravyaṃ SkP_27.21c
aśaniṃ dhārayañchubham SkP_23.38b
aśanīpātanardanaḥ SkP_23.11d
aśanīpātasaṃnibhān SkP_23.9d
aśanīśatahāsāya SkP_14.14c
aśanīṃ ca dadau svayam SkP_24.47f
aśaraṇyasya deveśa SkP_20.20a
aśarīro 'pi te kāle SkP_15.10c
aśucirbhinnamaryādo SkP_28.37c
aśuciṃ spraṣṭukāmāśca SkP_10.35c
aśubhebhyastathaiva ca SkP_25.51d
aśokapuṃnāgavanaiḥ supuṣpitair SkP_30.24c
aśokasutasaṃgrahaḥ SkP_2.22d
aśrupūrṇekṣaṇaṃ dīnaṃ SkP_22.1c
aśrupūrṇekṣaṇā dīnāḥ SkP_29.185a
aśrupūrṇe mamārja ha SkP_22.2d
aśvamedhaśataṃ prāpya SkP_29.93c
aśvinau daityadānavāḥ SkP_24.29d
aṣṭamaṃ sthānametaddhi SkP_18.28c
aṣṭamyāṃ copavāsikaḥ SkP_27.34b
aṣṭānāṃ devayonīnām SkP_5.7a
aṣṭābhistvātmanaḥ samaiḥ SkP_23.38d
asakṛtprocyamānā sā SkP_26.49c
asatkṛtāyāḥ kiṃ me 'dya SkP_10.22c
asitajaladavṛndadh vānavitrastahaṃsā SkP_13.82a
asitasyaikaparṇā tu SkP_11.33c
asipaṭṭisahastaṃ ca SkP_8.34a
asipāṇirmahātejāḥ SkP_23.35a
asurāṇāṃ śatairvṛtaḥ SkP_7.17f
asurā devakaṇṭakāḥ SkP_29.48b
asuro devakaṇṭakaḥ SkP_7.16b
asṛjatsarvabhūtāni SkP_5.22c
asṛjadvividhāstvanyāḥ SkP_4.19c
asṛjanta prajāḥ sarvā SkP_4.21c
asṛjanmūrdhni saṃsthitam SkP_5.40b
astuvacca pitāmahaḥ SkP_13.40d
astuvanvāgbhiriṣṭābhir SkP_8.16c
astuvanvāgbhiriṣṭābhiḥ SkP_9.1c
astauṣīddīnayā girā SkP_5.45d
astraṃ ca te prayacchāmi SkP_29.172a
astraṃ pāśupataṃ tathā SkP_4.10b
astrāṇāṃ ca prayoktṛtā SkP_4.8d
asthiśeṣo 'bhavatsarvo SkP_30.18c
asmatto bhuvaneśvari SkP_31.2d
asmatpriyacikīrṣayā SkP_18.31d
asmākamīśaḥ sarveṣāṃ SkP_25.29c
asmākaṃ varadaścaiva SkP_25.34c
asmācceha ratirmama SkP_30.51f
asmābhiśca bhavānsārdhaṃ SkP_3.27c
asmābhiścābhiṣiktastvaṃ SkP_25.37c
asminkalpa upasthite SkP_4.22d
asmindeśe purā devi SkP_29.8c
asmindeśe prasāditaḥ SkP_29.22b
asminnapi pradeśe tu SkP_29.20a
asminnapi mayā deśe SkP_29.31a
asminmṛtāstanubhṛtaḥ padamāpnuvanti SkP_30.75c
asminsiddhāḥ sadā devi SkP_30.47a
asya kṣetrasya māhātmyam SkP_30.45a
asya kṣetrasya māhātmyād SkP_30.55c
asya pūjāṃ cakāra ha SkP_26.36d
ahameka iti jñātvā SkP_3.5a
ahameva hi bhūtānāṃ SkP_5.30c
ahaṃ kartā bhaviṣyasya SkP_15.36c
ahaṃ kartā hi bhūtānāṃ SkP_5.29a
ahaṃkārāya vai namaḥ SkP_29.157d
ahaṃ jyeṣṭhā variṣṭhā ca SkP_10.15a
ahaṃ tasyāḥ prabhuḥ sadā SkP_10.29f
ahaṃ tvāṃ varayiṣyāmi SkP_12.18c
ahaṃ yatra bhavāṃstatra SkP_25.19c
ahaṃ śrutīnāṃ sarvāsāṃ SkP_5.35c
ahaṃ śreṣṭho mahābhāgau SkP_5.32a
ahaṃ sraṣṭā hi bhūtānāṃ SkP_5.26a
aho dīptiraho balam SkP_29.134b
ahorātreṇa vindati SkP_28.8d
aho 'syāstapaso vīryam SkP_29.134a
ākāśapataye namaḥ SkP_21.27b
ākāśe saṃsthitaḥ prabhuḥ SkP_26.58b
ākīrṇapuṣpanikarapraviviktahāsair SkP_30.32c
ākhyātumupacakrame SkP_30.21d
ākhyānaṃ pañcacūḍāyās SkP_2.20a
ākhyāya himavatputryā SkP_29.96c
ākhyeyaṃ nāpi cājñāya SkP_5.68c
āgataṃ pitaraṃ mā tvaṃ SkP_4.6a
āgatāṃ tu surūpiṇīm SkP_26.6b
āgatya tānṛṣīnprāha SkP_8.23c
āgatyātha tato brahmā SkP_7.26a
āgamya tānṛṣīnprāha SkP_8.21c
āgāttato 'paraścāpi SkP_23.39a
āgāttato 'paro vyāsa SkP_23.37a
āgātsamīpaṃ devasya SkP_23.32c
āgneyīṃ sahasā satī SkP_10.25b
ājagāma tadantikam SkP_4.3d
ājagāma mahātapāḥ SkP_23.41d
ājagāma mahādyutiḥ SkP_26.64d
ājagmaturatidyutī SkP_13.92d
ājagmaturdevasadaḥ suvīrau SkP_13.18d
ājagmurāruhya vimānapṛṣṭhaṃ SkP_13.22c
ājagmurdevasaṃsadam SkP_23.68d
ājñayā parameśasya SkP_6.1c
ājñāpaya kṛtaṃ hi tat SkP_24.2d
ājñābalaiśvaryakṛtapramoho SkP_13.23c
ājyaṃ dhūpamathāpi ca SkP_24.27b
āḍambarakaḍiṇḍimaiḥ SkP_23.67b
ātmatulyabalāndīptāñ SkP_10.8a
ātmanaścaiva sāyujyam SkP_30.58c
ātmanaḥ sadṛśadyutim SkP_16.1d
ātmanaḥ sadṛśānāṃ ca SkP_23.10a
ātmanā pūrvamārjitam SkP_27.18b
ātmanā samayādvibho SkP_16.5f
ātmanā saha sakhyaṃ ca SkP_29.169c
ātmānaṃ putranāmānaṃ SkP_16.7a
ādadhe garbhamuttamam SkP_16.14f
ādāvatrāhamāgatya SkP_29.34a
āditya āgādbhaganāmadhārī SkP_13.11d
āditya iva madhyāhne SkP_12.51c
ādityamaṇḍalākāram SkP_5.37c
ādityamaṇḍalākāraṃ SkP_5.40e
ādityamūrdhā koṭyā ca SkP_23.51a
ādityavarcasaṃ caiva SkP_24.38c
ādityavarṇāya namaḥ SkP_5.49a
ādityaḥ kāśyapo balī SkP_13.35b
ādityānāṃ ca pataye SkP_21.26c
ādityāyāśvine namaḥ SkP_14.17d
ādityo bhava rudro vā SkP_21.16c
ādideśa pitāmaham SkP_24.35d
ādau paścācca sarvābhyo SkP_29.226a
ānantyaṃ cārcanaṃ smṛtam SkP_27.24d
ānantyā sā gatistasya SkP_29.30c
ānantyo gugguluścaiva SkP_27.29c
ānandāya ca vai namaḥ SkP_21.41b
ānayāmaḥ susaṃkruddhā SkP_24.4c
ānayāmāsa tatkṣaṇāt SkP_25.7d
ānayiṣyāma durvidam SkP_8.15b
āninyustatra gaṇapā SkP_24.19a
āpṛcchya himavatsutām SkP_12.27b
āpyāyayansarvasurāsureśān SkP_13.16a
āpyāyibhyo namo namaḥ SkP_25.50b
ābabaddhāsya kaṇṭhe vai SkP_29.174c
ābabaddhāsya śirasi SkP_29.173c
ābabandha mahātejā SkP_22.8c
ābrahmakeṣu lokeṣu SkP_13.6a
āmantrya nāmnā tānīśaḥ SkP_25.2c
ā mūlātphalanicitaiḥ kvacidviśālair SkP_30.37c
āyāti tvarito yūyaṃ SkP_7.19c
āyurvedaṃ dhanurvedaṃ SkP_20.35c
ārambhāya samāptaye SkP_29.158d
ārādhayadumāpatim SkP_16.4b
ārādhaya mahādevaṃ SkP_20.7c
ārādhaya śucismite SkP_9.20d
ārādhya ca vṛṣadhvajam SkP_11.16b
ārādhya parameśvaram SkP_20.3b
ārirādhayiṣurlokast SkP_26.36c
āruhya āgāttvaritaṃ javena SkP_13.10d
āruhya bhīmaṃ mahiṣaṃ javena SkP_13.12d
āruhya sarvadraviṇādhipeśaḥ SkP_13.15c
āruhya sarvāmararāṭ sa vajraṃ SkP_13.9e
ārebhe yatnamāsthitā SkP_12.59d
ārtavatsa narādhipaḥ SkP_17.6d
ārto 'krośata visvaram SkP_15.6b
āryaputra na me putraṃ SkP_26.50c
āryāyai ca namo nityaṃ SkP_29.201a
āryāvarapradānaṃ ca SkP_2.18c
āvāsaiḥ parivṛtapādapaṃ munīnām SkP_30.37b
āviśya jagati striyaḥ SkP_29.233b
āveśanī tathāṣṭābhiḥ SkP_23.49a
āśāsyāsanasaṃveśaṃ SkP_1.6c
āśiṣaṃ devayostadā SkP_20.48b
āśu so 'gniparītāṅgo SkP_15.7a
āśramaścāyamatyarthaṃ SkP_22.11a
āśramaṃ caivamatyarthaṃ SkP_12.25a
āśramaṃ samanuprāptau SkP_20.39c
āśramāntarajaṃ karma SkP_30.10e
āśramorūrvarṇajānur SkP_5.14a
āśritaḥ soma āgatya SkP_29.12c
āśrite dve aparṇā tu SkP_11.25c
āsanaṃ merusaṃkāśaṃ SkP_24.12c
āsanāgryavareṇa ca SkP_17.21b
āsanādibhirabhyarcya SkP_26.14a
āsane kāñcane divye SkP_27.1c
āsanena mahārheṇa SkP_26.6c
āsane paramārcite SkP_26.5d
āsane paramārcitau SkP_20.40d
āsankapilavarṇajāḥ SkP_29.11b
āsīdyakṣaḥ pratāpavān SkP_30.4b
āsīnamāsane puṇye SkP_5.5c
āsīnaśca śayānaśca SkP_30.6a
āsīnastatra kāmadaḥ SkP_26.2b
āsīnāṃ kāñcane śubhre SkP_26.5c
āsīnāṃ tāṃ ca sovāca SkP_26.7a
āsthitasya jagatprabhoḥ SkP_29.67b
āsthito gaṇapaiḥ saha SkP_29.34b
āhāramekaparṇena SkP_11.26a
āhāraṃ tena cakratuḥ SkP_11.27b
āhūtaḥ svayamīśvaraḥ SkP_23.32d
āhvānamakarottadā SkP_23.4d
icchato darśanaṃ caiva SkP_29.124c
icchāmi dattaṃ deveśa SkP_16.7c
icchāmi devadeveśa SkP_7.4a
icchāmi bhagavanputraṃ SkP_18.20a
icchāmi śiraso hyasya SkP_5.62c
icchāmyahaṃ taveśāna SkP_21.50e
icchāmyātmasamaṃ putraṃ SkP_20.24c
icchāmyetaddhi veditum SkP_1.24d
icchāyai rataye caiva SkP_29.161a
itastāta vrajāmyaham SkP_20.63d
iti kusumavicitrasarvavṛkṣā SkP_13.126a
iti te sarvamākhyātaṃ SkP_13.136a
iti devamuvāca ha SkP_13.62d
iti buddhvā śamaṃ vraja SkP_20.64d
iti me niścitā matiḥ SkP_15.36b
iti labdhvā varaṃ devī SkP_12.62a
iti vijñāpito devaḥ SkP_30.21a
iti vedavido viduḥ SkP_19.4d
iti saṃcintya śailendraḥ SkP_13.5c
iti stutā gaṇapatayo mahābalāḥ SkP_25.52a
itihāsaṃ purātanam SkP_5.21b
ityuktvā devadeveśas SkP_5.65a
idamanyanmahatkṣetraṃ SkP_29.44a
idamarthavadavyayaḥ SkP_19.2d
idamākhyānamaiśvaram SkP_5.68b
idamāha parāśaram SkP_18.27d
idamāha mahādyutiḥ SkP_13.46d
idamāha mahādyutiḥ SkP_13.58d
idamāha mahāmanāḥ SkP_12.14d
idamāha vaco viprāś SkP_1.23c
idamāhānatānanaḥ SkP_16.5b
idameva mahatsmṛtam SkP_30.54d
idaṃ guhyatamaṃ kṣetraṃ SkP_30.46a
idaṃ ca paramaṃ guhyaṃ SkP_28.65a
idaṃ ca vacanaṃ brūyāt SkP_28.59a
idaṃ ca śṛṇu me vacaḥ SkP_25.17d
idaṃ cainamuvāca ha SkP_29.114d
idaṃ covāca taṃ śubhā SkP_10.20d
idaṃ paṭhedyo hi naraḥ sadaiva SkP_12.63a
idaṃ putrāya śiṣyāya SkP_3.3a
idaṃ provāca susvaram SkP_18.35d
idaṃ mahaddivyamadharmaśāsanaṃ SkP_5.69a
idaṃ vacanakovidaḥ SkP_10.26d
idaṃ vacanamabravīt SkP_12.11d
idaṃ vacanamabravīt SkP_29.99d
idaṃ vacanamabruvan SkP_24.1d
idaṃ vacanamarthavat SkP_17.12d
idaṃ śubhaṃ divyamadharmanāśanaṃ SkP_7.37a
idānīmasti me vatse SkP_18.12a
idānīmahamāgatya SkP_29.37a
idānīṃ svayameva tvaṃ SkP_26.12a
indracandrasamadyutiḥ SkP_17.2d
indratvamatha vāyutām SkP_21.16b
indravaivasvatopamam SkP_26.31d
indrāṇyai muktaye namaḥ SkP_29.191b
indriyāṇāṃ pravṛttyai ca SkP_29.208a
indriyāṇi ca sarvaśaḥ SkP_24.32d
indriyārthaviśeṣāya SkP_5.52a
indriyāviṣayāya ca SkP_3.14d
imaṃ lokamanuprāpya SkP_7.13c
imaṃ lokaṃ varāmbhobhiḥ SkP_7.9a
imāni ca mahābhāge SkP_28.66a
imānsarvānsvatejasā SkP_11.37b
imāṃ kathāmanubrūyāt SkP_3.2c
imāṃ caivāśaniṃ divyām SkP_29.171a
ime hi munayaḥ sarve SkP_1.12a
imau nandigaṇendrāṇāṃ SkP_25.54a
iyaṃ ca prakṛtirdevī SkP_13.43a
iyaṃ sarasvatī nāma SkP_5.18c
iyaṃ sā parvatasutā SkP_29.133a
irāyai vṛttaye namaḥ SkP_29.192d
ilāputraṃ mahāmatim SkP_8.12d
iṣṭayo niyamāstathā SkP_24.34b
iṣṭābhirvāgbhirastuvat SkP_20.42d
iṣṭā variṣṭhāśca gaṇā bhavanti SkP_24.65d
iṣṭīḥ kāmyāṃstathetarān SkP_24.41d
iṣṭaiḥ śatasahasraśaḥ SkP_29.87d
iṣṭo mama sadā caiva SkP_22.6c
iha kṣetre mṛtaḥ so 'pi SkP_30.67c
iha pretya ca śāśvatam SkP_27.33b
iha loke sukhī jāto SkP_28.18c
iha vā matparigrahāt SkP_30.54b
iha samprāpyate mokṣo SkP_30.57c
iha samprāpyate yena SkP_30.53e
ihāgatasya yacchasva SkP_17.4a
ihānayatu mā ciram SkP_8.9d
ihāhūtā jagaddhitāḥ SkP_24.7b
ihaiva ca nivatsyatha SkP_9.22d
ihaiva tvāṃ mahābhāga SkP_12.19c
ihaiva na tavājñayā SkP_10.33f
ihaiva varayiṣyati SkP_11.39d
ihaivārādhya māṃ devi SkP_30.60c
īkṣamāṇasya locanam SkP_29.148b
īkṣamāṇaṃ ca pārvatīm SkP_29.135b
īje rakṣaḥkratau tadā SkP_18.25d
ītayastatra cājagmur SkP_23.55c
ītiścaivendravāhaśca SkP_25.10c
ītīnāṃ dvārapālaśca SkP_25.30c
īpsitaṃ saha devyā vai SkP_25.57e
īpsitaṃ sthānameva ca SkP_30.58d
īśaḥ paśupatiḥ patiḥ SkP_13.49b
īśānāyārpitāya ca SkP_24.52d
īśena yatpurā devyāḥ SkP_27.9a
īśena yasmādvṛḍitāḥ kṛtāste SkP_13.25d
īśe bhaktiṃ prasādayan SkP_13.67f
īśvaraḥ kāraṇaṃ mahat SkP_13.42b
īśvarāya namo nityaṃ SkP_20.16a
īṣatsamudbhinnapayodharāgrā SkP_13.103c
īṣadudbhinnakusumaiḥ SkP_13.114a
uktvā jagāma svaṃ veśma SkP_21.9c
uktvā nadī bhavasveti SkP_22.15c
uktvā svasyāśramasya ha SkP_12.3b
ugra īśāna ātmā ca SkP_13.48c
ugradaṇḍadharastathā SkP_25.32b
ugradaṇḍadharāya ca SkP_21.25b
ugradaṇḍāya vai namaḥ SkP_21.19d
ugrasena iti khyātaḥ SkP_23.32a
ugraṃ śarvaṃ kapardinam SkP_6.9d
ugrāya varadāya ca SkP_14.18d
utkṣipya muśalaṃ dīptaṃ SkP_13.35c
uttarapravahāṃ puṇyāṃ SkP_29.77c
uttiṣṭha nāsti te putro SkP_26.48c
uttuṅgaiḥ panasamahīruhairupetam SkP_30.37d
utthātuṃ na śaśāka ha SkP_29.130d
utthāne 'śaktamīśvaraḥ SkP_29.131b
utthāpya nayane somaḥ SkP_22.2c
utthāya pradrutā tatra SkP_12.36c
utthāya prāñjaliḥ prāha SkP_4.32e
utpattipralayānāṃ ca SkP_9.9c
utpattiryakṣarājasya SkP_2.24a
utpattiścaiva sarvaśaḥ SkP_16.6d
utpattiṃ pralayaṃ tathā SkP_5.7b
utpatsyante punaryajñe SkP_10.27e
utpanno 'nucaraśca ha SkP_26.1b
utpalo vidalaścaiva SkP_29.33a
utpādakamimaṃ prabho SkP_25.16b
utpādakastathotpādya SkP_16.6c
utpādayasi tenāsmān SkP_11.14c
utpādayasva śailendra SkP_11.18c
utsaṅgatalasaṃsupto SkP_13.29c
utsasarjurmanojñāni SkP_13.125c
utsṛjya saha bhāryayā SkP_18.1b
udarasthasya te sūnor SkP_18.11c
udaro maṇireva ca SkP_23.58b
udarkaṃ saṃniśāmaya SkP_22.4d
udārarūpo vikṛtābhirūpavān SkP_11.41c
uddhṛtya salilācca ha SkP_21.12b
udbhramaḥ sambhramaścaiva SkP_31.13a
udyānamasṛjatprabhuḥ SkP_26.67d
udyānaṃ darśayāmāsa SkP_29.5c
udyānaṃ darśayāmāsa SkP_30.22c
udyānaṃ darśitaṃ deva SkP_30.44a
udyānaṃ punarevedaṃ SkP_30.19c
udyānaṃ yadi rocate SkP_29.2d
udyānātparato hara SkP_29.3d
udyānāni tato devaḥ SkP_29.96a
udvāhaścaiva devasya SkP_13.136c
udvāhaṃ tu yathā yādṛk SkP_13.61c
udvāhaḥ kriyatāṃ deva SkP_13.62c
udvāhaḥ śaṃkarasyeti SkP_13.73c
udvāhaḥ sa paro vṛtto SkP_13.135c
udvāhārthaṃ maheśasya SkP_13.63c
udvāhārthaṃ vinirmite SkP_13.66b
udvāhe parameṣṭhinaḥ SkP_13.72d
unmukhī sā gate tasmin SkP_12.29a
upatasthuḥ svarūpiṇaḥ SkP_3.23f
upatasthe 'grataḥ patnī SkP_18.8c
upatasthe ca deveśaṃ SkP_9.19c
upatiṣṭheta māṃ bhaktyā SkP_27.34c
upariṣṭādviyatsthitam SkP_5.37f
upavanamatiramyaṃ darśayāmāsa devyāḥ SkP_30.43d
upavāsaṃ kariṣyāmi SkP_26.42a
upavāsāṃstathāpare SkP_26.37b
upaviṣṭastataḥ prīta SkP_20.42c
upaveśya mahāmanāḥ SkP_24.45b
upaśāntaśivastataḥ SkP_29.22d
upaśāntaśivaṃ caiva SkP_29.59a
upasthāsyanti sarvaśaḥ SkP_4.9b
upahārāṃstathaivānye SkP_26.37e
upādhyāyapade sthitaḥ SkP_13.129d
upāyenaiva mā balāt SkP_26.21d
upāsate mahātmānaḥ SkP_30.62e
upāsarpata dīnātmā SkP_20.30c
upetaṃ bhavanairdivyaiḥ SkP_25.21c
upoṣya triguṇāṃ rātriṃ SkP_9.27c
ubhayoḥ pakṣayordevi SkP_29.75c
ubhayoḥ pakṣayoḥ śuciḥ SkP_28.4b
ubhābhyāmapi coditā SkP_25.24b
ubhe pakṣe trayodaśyām SkP_27.34a
umā tāsāṃ variṣṭhā ca SkP_11.32a
umā tu yā mayā tubhyaṃ SkP_11.35a
umādehārdharūpāya SkP_21.32c
umāpatirvaraṃ prādāt SkP_19.8c
umāpate nīlakaṇṭha SkP_28.61c
umāputrāya devāya SkP_24.51c
umāyāstanayaścaiva SkP_1.25c
umāyāḥ pataye namaḥ SkP_21.27d
umāharau tu deveśau SkP_20.1a
umāharau tu saṃgamya SkP_20.2a
umāṃ girivarātmajām SkP_23.1d
umāṃ me yaccha śailarāṭ SkP_12.10d
ume ta evaṃ krīḍanti SkP_26.8c
ume tava sadā bhartā SkP_26.14c
umotsaṅgasamāsthitam SkP_13.39f
urvaśī caiva rambhā ca SkP_25.11a
ulkajāyai tatheṣṭaye SkP_29.186d
uvāca krodharaktākṣo SkP_17.25c
uvāca guṇavānsamyak SkP_20.45c
uvāca cedaṃ tuṣṭātmā SkP_12.52a
uvāca cedaṃ deveśaṃ SkP_20.23c
uvāca cainaṃ tuṣṭātmā SkP_22.3a
uvāca cainaṃ dīptātmā SkP_5.27c
uvāca cainaṃ duṣṭātman SkP_18.15a
uvāca caiva tau vedo SkP_5.31c
uvāca cchadmanā yasmād SkP_19.21c
uvāca tamaśokaṃ vai SkP_12.21c
uvāca taṃ divodāsaṃ SkP_26.58c
uvāca tuṣṭastāndevān SkP_9.11c
uvāca dakṣaṃ saṃgamya SkP_10.26c
uvāca devaṃ praṇataḥ SkP_26.24c
uvāca devaḥ sampūjya SkP_24.6c
uvāca devi paśyāma SkP_29.2c
uvāca niṣkrama kṣipraṃ SkP_30.13c
uvāca praṇataḥ sarvān SkP_25.35c
uvāca praṇato bhūtvā SkP_21.5a
uvāca prāñjalirbhūtvā SkP_5.61c
uvāca prītisampannam SkP_19.2c
uvāca brūhi kiṃ te 'dya SkP_22.10c
uvāca brūhi tuṣṭo 'smi SkP_10.2c
uvāca bhagavandeva SkP_26.41c
uvāca bhagavāngatvā SkP_15.17c
uvāca madhuraṃ ślakṣṇaṃ SkP_29.142c
uvāca mahiṣīṃ vyāsa SkP_26.39c
uvāca meghanirhrādaḥ SkP_8.28c
uvāca vacasā vyāsa SkP_16.8c
uvāca varado 'smīti SkP_20.22c
uvāca varado 'smīti SkP_29.167c
uvāca vikṛtāsyaśca SkP_12.5c
uvāca vṛṣabhadhvajaḥ SkP_22.24d
uvāca śailarājaṃ tam SkP_12.10c
uvāca ślakṣṇayā vācā SkP_18.30c
uvāca sa tadā yakṣo SkP_31.8a
uvāca sa tadā viprān SkP_8.10c
uvāca sa mahātejā SkP_5.17a
uvāca sarvaṃ sarvajño SkP_1.27c
uvāca sūdaṃ śanakaiḥ SkP_17.16c
uvāca harṣamāṇāsyā SkP_29.219c
uvācāpsaraso brūta SkP_29.236c
uvācedaṃ ca tāndvijān SkP_8.17d
uvācedaṃ mahāvratā SkP_12.54b
uvācedaṃ susaṃrabdhā SkP_10.23c
uvācottiṣṭha bhadraṃ te SkP_29.131c
ūcaturmuditau devau SkP_25.26c
ūcatustāvṛṣītyevaṃ SkP_20.54c
ūcatustāṃ samālokya SkP_15.9c
ūcurjambūnadīti tām SkP_22.28d
ūcurbrahmāṇamabhyetya SkP_4.25c
ūcurvyāsa bhavemahi SkP_29.237b
ūcuścainaṃ mahābhāgā SkP_8.9a
ūcustaṃ divyabhāvajñā SkP_25.36c
ūcuḥ sabrahmakāḥ surāḥ SkP_14.27b
ūcuḥ sarve susaṃrabdhā SkP_8.12c
ūrdhvaliṅgāya vai namaḥ SkP_9.7b
ūrdhvaṃ golokasaṃsthānāṃ SkP_29.9a
ūhāyai ca namo namaḥ SkP_29.204d
ūhāvatāṃ tanubhṛtāmapavargadātṛ SkP_30.39d
ṛco yajūṃṣi sāmāni SkP_24.33c
ṛtavaḥ ṣaṭ samaṃ tatra SkP_13.73a
ṛtū śiśirahemantāv SkP_13.92c
ṛtoḥ svabhāvācca madodbhavācca SkP_13.104a
ṛddhimaccaiva te dvīpaṃ SkP_22.7a
ṛṣayaśca sahāmaraiḥ SkP_24.46b
ṛṣayaścaiva te sarve SkP_18.34c
ṛṣayastuṣṭuvuścaiva SkP_24.48c
ṛṣayaḥ kṛtsnaśastatra SkP_13.71a
ṛṣayaḥ saha devataiḥ SkP_8.26b
ṛṣayaḥ saṃśitavratāḥ SkP_4.24b
ṛṣayaḥ saṃśitavratāḥ SkP_5.5d
ṛṣayaḥ saṃśitavratāḥ SkP_8.12b
ṛṣayo dīptatejasaḥ SkP_5.1b
ṛṣayo hṛṣṭamānasāḥ SkP_1.6b
ṛṣidaivatanāthāya SkP_9.10a
ṛṣibhirdaivataiścaiva SkP_18.27c
ṛṣibhyaśca pitāmahaḥ SkP_24.44f
ṛṣibhyo 'kathayattataḥ SkP_20.26d
ṛṣirvyāso mahātapāḥ SkP_30.61b
ṛṣiḥ paramapūjitaḥ SkP_20.26b
ṛṣīṇāṃ pataye nityaṃ SkP_20.12a
ṛṣīṇāṃ vighnakartāraṃ SkP_15.3a
ṛṣī divyau tapodhanau SkP_20.39b
ṛṣīndharmānubhāvitān SkP_5.17b
ṛṣīṃśca tapasaidhitān SkP_9.11d
ṛṣīṃśca sarvadevāṃśca SkP_28.21a
ekadaikānta eva ca SkP_17.4d
ekaparṇāśanā punaḥ SkP_10.1d
ekapādastathaiva ca SkP_23.46b
ekapādairmahākāyais SkP_23.28c
ekapādo 'paraḥ ṣaṣṭyā SkP_23.53a
ekamindrāya dhīmate SkP_24.44d
ekarātraṃ gatiṃ śuddhāṃ SkP_29.119c
ekarātraṃ ca yo martyo SkP_27.36a
ekaśṛṅgī ca vikhyātas SkP_23.61e
ekasminkaravīrasya SkP_28.32c
ekasmai śaktiyuktāya SkP_3.14a
ekaṃ kalaśamātmanā SkP_24.44b
ekaṃ vimānaṃ tvarayābhiruhya SkP_13.18b
ekākī vilalāpa ca SkP_20.51d
ekākṣararatāya ca SkP_24.54d
ekākṣipiṅgalo nāmnā SkP_29.149c
ekāgramanasaḥ sarve SkP_5.2a
ekāgramanaso dāntās SkP_27.38c
ekāgro hradamāsthitaḥ SkP_21.2b
ekaikaṃ kalaśaṃ tatra SkP_24.36a
ekaikaṃ kalaśaṃ tatra SkP_24.43a
etajjñātvā yathāvaddhi SkP_2.29a
etattattrikumārīṇāṃ SkP_11.29a
etatpañcanadaṃ nāma SkP_22.29a
etatsarvamaśeṣeṇa SkP_5.9a
etatsaṃkṣepato devi SkP_30.71a
etatsmṛtaṃ priyatamaṃ mama devi nityaṃ SkP_30.75a
etadicchāma veditum SkP_5.20d
etadicchāmi kathitaṃ SkP_30.2c
etadicchāmi deveśa SkP_31.9e
etadicchāmi deveśau SkP_25.25e
etadicchāmi veditum SkP_19.14d
etadicchāmi veditum SkP_20.60d
etadicchāmi veditum SkP_26.2d
etadeva paraṃ jñānam SkP_30.73a
etadeva paraṃ padam SkP_30.73d
etadeva paraṃ brahma SkP_30.73c
etadeva paraṃ śivam SkP_30.73b
etadbudhyanti yogajñā SkP_30.72c
etadvaraṃ prayacchasva SkP_11.21c
etadvṛttaṃ bhavatyuta SkP_30.8b
etannaḥ śaṃsa sarvaśaḥ SkP_4.30d
etanmama puraṃ divyaṃ SkP_30.51a
etanme puṇyadarśanam SkP_29.34d
etamadyābhiṣekeṇa SkP_3.24c
etasminnantare devī SkP_30.19a
etasminnantare devo SkP_31.1a
etaṃ naḥ saṃśayaṃ deva SkP_4.27a
etāni sthāpitāni hi SkP_29.50b
etānvarānahaṃ deva SkP_29.123c
etāvacchakyate vaktum SkP_26.66c
etāsāṃ tapasā labdhaṃ SkP_11.29c
etāsāṃ tapyamānānāṃ SkP_29.180a
ete cānye ca gaṇapā SkP_23.62a
ete cānye ca gandharvā SkP_25.10e
ete tava bhaviṣyanti SkP_29.124a
eteṣāmekamapi yaḥ SkP_28.63a
evamastviti tatsarvaṃ SkP_29.169a
evamastviti taṃ procya SkP_20.25c
evamastviti tānuktvā SkP_14.28a
evamastviti tenokto SkP_17.5a
evamastviti devo 'pi SkP_21.5e
evamastviti bhūyo 'pi SkP_21.9a
evamastviti saṃmantrya SkP_24.11c
evamastvityathoktvāsau SkP_18.21a
evamuktastato devaḥ SkP_20.25a
evamuktastato brahmā SkP_4.31a
evamuktastadā sarvān SkP_25.39a
evamuktastadā sūtaḥ SkP_1.13a
evamuktastu tejasvī SkP_17.25a
evamuktaḥ sa bhagavān SkP_9.17a
evamuktaḥ sa rājendro SkP_26.53a
evamukte tadā tena SkP_5.37a
evamukte bhagavatā SkP_24.11a
evamukto nikumbhena SkP_26.31a
evamukto 'mṛtavasuḥ SkP_17.11a
evamuktvā gate tasminn SkP_4.11a
evamuktvā tato devaḥ SkP_15.38a
evamuktvā tato devaḥ SkP_31.3a
evamuktvā tato devī SkP_29.151a
evamuktvā tato brahmā SkP_11.24a
evamuktvā tadā deva SkP_12.27a
evamuktvā tu taṃ devaḥ SkP_16.12a
evamuktvā nikumbho 'sau SkP_26.26a
evamuktvā mahādevo SkP_29.60a
evamuktvā sa devīṃ tu SkP_15.15a
evamuktvā sa deveśo SkP_3.23a
evametatsaraḥkīrṇaṃ SkP_29.92a
evametanna saṃdehaḥ SkP_26.16c
evametāni puṇyāni SkP_29.51a
evamevāmareśvarāḥ SkP_13.50b
evamevetyamanyata SkP_16.13d
evameṣā bhagavatī SkP_8.1a
evaṃ kālena samprāpya SkP_29.1a
evaṃ kuru mahābhāge SkP_19.19a
evaṃ kuru mahābhāge SkP_29.181a
evaṃ tatra naraḥ pāpaṃ SkP_7.29a
evaṃ tatrāpyasaṃmūḍhā SkP_10.24c
evaṃ tadabhavadvyāsa SkP_19.28a
evaṃ tava pitā vyāsa SkP_19.1a
evaṃ taṃ kāmadaṃ jñātvā SkP_26.39a
evaṃ tena gaṇeśena SkP_26.49a
evaṃ teṣāṃ samāpte 'tha SkP_8.2a
evaṃ tau vairamanyonyaṃ SkP_19.25c
evaṃ dagdhvā sa kāmaṃ tu SkP_15.13a
evaṃ dṛṣṭā mahātmanām SkP_30.9b
evaṃ devī tadā vyāsa SkP_29.236a
evaṃ nandīśvaro vyāsa SkP_26.1a
evaṃ bhavatu deveśa SkP_29.3a
evaṃ mahiṣyā sa proktaḥ SkP_26.51a
evaṃ yatastāṃ na viduḥ sureśā SkP_13.25a
evaṃ loke bhaviṣyatu SkP_29.237f
evaṃ sa ātmanātmā vaḥ SkP_16.11a
evaṃ sa tānṛṣīnuktvā SkP_9.30a
evaṃ sa pṛṣṭastejasvī SkP_1.27a
evaṃ sa bhagavāñchaptvā SkP_10.38a
evaṃ sa bhagavāndevo SkP_14.25a
evaṃ sa bhagavānvyāsa SkP_15.30a
evaṃ sa bhagavānvyāsa SkP_31.14a
evaṃ sarvapraṇāmena SkP_28.63e
evaṃ sarvarddhisampannaḥ SkP_4.10e
evaṃ sa saṃstutastena SkP_29.167a
evaṃ stutvā tato devas SkP_24.58a
evo hṛdayasaṃsthitāḥ SkP_29.183d
eṣa eva varaḥ ślāghyo SkP_6.9a
eṣa no dīyatāṃ deva SkP_9.16c
eṣa no vara uttamaḥ SkP_8.19d
eṣa me dīyatāṃ varaḥ SkP_16.7d
eṣa me dīyatāṃ varaḥ SkP_21.51d
eṣa me dīyatāṃ varaḥ SkP_21.54d
eṣo 'sakṛnmāṃ deveśa SkP_29.140a
{}nalabhāṃ pāriyātraṃ ca SkP_24.26c
airāvataṃ sarvagajendramukhyaṃ SkP_13.9c
airāvataṃ supratīkaṃ SkP_24.21a
aiśvaryaniratāya ca SkP_29.110d
aiśvaryaṃ cāpi saṃmatam SkP_25.28b
aiśvaryaṃ caiva sarvaśaḥ SkP_2.2b
aiśvaryeṇa samanvitaḥ SkP_4.20b
omiti vyājahāra ha SkP_7.5d
oṣadhyaśca mahābalāḥ SkP_24.31b
audumbareṣu sarveṣu SkP_24.42a
ka ime bhagavanniti SkP_29.71d
kaccittuṣṭipradaḥ satām SkP_20.44d
kacciddharmasya saṃtatiḥ SkP_20.43d
kaccinna vṛddhānbālo na SkP_20.44a
kaccinniyamavāṃścaiva SkP_20.44c
kacchapaiḥ paṇavairapi SkP_23.68b
kaṭaṃkaṭāya vai svāhā SkP_28.56c
kaṇṭhamālāvibhūṣitaḥ SkP_23.31d
kaṇṭhālambitamūrtayaḥ SkP_13.108d
kathanaṃ cāpyaśeṣataḥ SkP_2.10d
kathanīyaṃ mahābrahman SkP_3.3c
kathameṣā mahāpuṇyā SkP_5.20a
kathayasva mahāmune SkP_20.1d
kathayasva yathātatham SkP_1.26d
kathayāmāsa sa prabhuḥ SkP_5.9b
kathayedvā paṭheta vā SkP_28.63b
kathayaitanmama vibho SkP_27.3c
kathaṃ kuryāttadanyathā SkP_15.36d
kathaṃ cāpagataṃ bhūya SkP_19.14c
kathaṃ cārādhya śaṃkaram SkP_20.4b
kathaṃ draṣṭā mahādevam SkP_20.60c
kathaṃ nandī samutpannaḥ SkP_20.4a
kathaṃ paśyema taṃ caiva SkP_4.30c
kathaṃ rudrasutaścāsau SkP_1.25a
kathaṃ vairaṃ samabhavad SkP_19.14a
kathitaṃ gaṇasattama SkP_27.9b
kathitaṃ bhāratākhyānaṃ SkP_1.9a
kathitāni tava kṣetre SkP_29.51c
kathyamānāṃ mayā citrāṃ SkP_3.1c
kadambārjunagandhinaḥ SkP_13.122d
kadalīstambhacārūruḥ SkP_13.89c
kadācitputralipsayā SkP_26.39d
kadācitsvagṛhaṃ prāptaṃ SkP_11.1a
kadācinna mayā muktam SkP_29.56c
kanyā caikā sumadhyamā SkP_19.13d
kanyā caivābhipūjitā SkP_24.20d
kanyā bhavitrī śailendra SkP_11.22a
kanyāyāṃ śākhināṃ punaḥ SkP_10.28d
kanyārthaṃ sadasatpatiḥ SkP_25.1d
kanyāhaṃ dvijapuṃgava SkP_12.8d
kapardinamupāmantrya SkP_7.26c
kapardī nīlalohitaḥ SkP_6.1b
kapardī nīlalohitaḥ SkP_15.38b
kapālakarabhūṣaṇam SkP_7.2b
kapālamamitaujasam SkP_7.13b
kapālamātaraḥ proktās SkP_7.23c
kapālavaradhāriṇe SkP_9.8b
kapālasthānamavyayam SkP_7.35b
kapālasthe tadā rase SkP_6.10b
kapālasragmiṇe namaḥ SkP_14.7d
kapālaṃ devatādhipaḥ SkP_7.14b
kapālaṃ sthāpitaṃ yasmāt SkP_7.24a
kapilāhrada ityevaṃ SkP_29.16e
kapilāhradatīrthe 'smin SkP_29.18a
kamaṇḍaludharāya ca SkP_9.2d
kamaṇḍalustathā daṇḍaḥ SkP_4.10a
kamalotpalapuṣpāḍhyaiḥ SkP_30.48c
kamalotpalabhūṣitāḥ SkP_13.112b
karacaraṇalalāmaḥ sarvadṛgdevadevaḥ SkP_9.33d
karavīrasahasrasya SkP_28.33a
karābhyāṃ susukhābhyāṃ tu SkP_22.2a
karāladaśanaścaiva SkP_23.31a
karāladaśanaścaiva SkP_23.34c
karāladaśanāya ca SkP_9.3b
kariṣyati gatiṃ caiva SkP_19.4c
kariṣyati tava prabho SkP_26.46d
kariṣyanti mama vyathām SkP_20.66d
kariṣyāmastavājñayā SkP_24.5b
kariṣye krūrakarmaṇaḥ SkP_10.28f
kariṣye gaṇapālayam SkP_26.32b
kariṣye snapanaṃ ca te SkP_26.44d
karotyavimanā naraḥ SkP_28.27b
karomi na ca saṃmohaṃ SkP_5.29c
karomi narapuṃgava SkP_18.19d
karomi varadāsmi vaḥ SkP_8.18b
karṇamūle mahādyutiḥ SkP_17.16d
karṇikāraiḥ supuṣpitaiḥ SkP_13.113b
kartavyo 'yaṃ kriyāvidhiḥ SkP_13.129f
kartā kāryaṃ tathā kriyā SkP_16.6b
kartāsmi vacanaṃ sarvaṃ SkP_13.130e
kartukāmāṃ tapo bhūyo SkP_12.60a
kartumanta ivāsthitaḥ SkP_29.66d
kartre sarvasahāya ca SkP_9.9d
kartre hyaṇḍasya mahyaṃ ca SkP_3.18c
karmaṇā manasā vācā SkP_22.13a
karma tatprāptisaṃśritam SkP_30.12b
karmabhirvividhaiśca ha SkP_30.11b
karmāṇyasya cakāra saḥ SkP_20.34f
karmaitannātra saṃśayaḥ SkP_30.12d
kalaśānāṃ sahasraṃ ca SkP_24.22a
kalaśau cāsya pārśvagau SkP_24.15d
kalahaṃsakadambakāḥ SkP_13.123d
kalādibhiḥ parvabhiśca SkP_5.12a
kalāpagrāmavāsinaḥ SkP_8.8b
kalpasādhāraṇā divyā SkP_5.12c
kalpe 'tīte punaḥ punaḥ SkP_4.22b
kalmaṣeṇa na yujyeta SkP_27.44c
kalmaṣaiśca vimucyate SkP_29.15d
kavacinyai namo namaḥ SkP_29.197d
kaścāsau pūrvamutpannaḥ SkP_1.26a
kaśmīraḥ so 'bhavannāmnā SkP_7.33c
kaśyapaśca tathodgātā SkP_25.8c
kaśyapaṃ dvipadāṃ varam SkP_11.1b
kastatra bhavato 'bhavat SkP_26.59d
kasmātsa rājā tamṛṣiṃ SkP_17.1a
kasmātsthāpitavānasi SkP_29.25d
kasmānmanyurabhūttava SkP_26.16d
kasmānmama puraḥ sthitaḥ SkP_29.140d
kasmānmṛgayase devi SkP_26.12c
kasmiṃścitkāraṇāntare SkP_5.60d
kasya bhūtāni vaśyāni SkP_4.30a
kasya vādyotsavaṃ deva SkP_24.5c
kasyādya vyasanaṃ ghoraṃ SkP_24.5a
kasyaiṣa śrūyate dhvaniḥ SkP_18.9b
kaṃ putraṃ janayāmāsa SkP_16.1c
kaḥ sarvaviniyojakaḥ SkP_4.30b
kaḥ sraṣṭā sarvabhūtānāṃ SkP_4.29a
kākakokebhya eva ca SkP_25.47b
kāṅkṣitaprāptasatphalā SkP_13.31b
kāñcanaṃ tuṭimātraṃ vā SkP_27.14a
kāñcanānāṃ suvarcasām SkP_24.22b
kāñcanopalavṛkṣāḍhyaḥ SkP_23.36c
kātyāyanyai namo namaḥ SkP_29.193d
kāntyā ca veṣeṇa ca cārurūpaḥ SkP_13.16b
kāpālī gajanāśanaḥ SkP_23.59d
kāpālī diṇḍireva ca SkP_28.69b
kāmagaṃ sarvakāñcanam SkP_25.21b
kāmago dayito mama SkP_12.23b
kāmapatnī śubhānanā SkP_15.12b
kāmarūpadharaiḥ śubhaiḥ SkP_26.4d
kāmarūpaḥ kāmapuṣpaḥ SkP_12.23a
kāminya iva kāntānāṃ SkP_13.108c
kāraṇaṃ kiṃ ca tatrāsīd SkP_5.20c
kāraṇaṃ paramaṃ hi naḥ SkP_4.27d
kārayitvā pradakṣiṇam SkP_13.133d
kāruṇyāhṛtacetaskā SkP_29.179c
kārttike māsi vai mama SkP_28.40b
kārttikeyasya dhīmataḥ SkP_1.11d
kārttikeyasya dhīmataḥ SkP_1.24b
kārttikeyasya sambhavam SkP_1.14b
kārttikyāṃ tu viśeṣataḥ SkP_29.76b
kāryaṃ cedaṃ tathāvidham SkP_17.10d
kāryaṃ sarvaṃ kariṣyati SkP_15.10d
kāryāya karaṇāya ca SkP_14.20d
kāryārthamāgātparameśapatnī SkP_13.24f
kāryārthaṃ viditaṃ ca te SkP_29.223b
kārṣīḥ śailendranandane SkP_12.44b
kālajñāya ca sarvatra SkP_14.23a
kālabāhūrvarṣakarā SkP_5.11c
kālīvyāharaṇaṃ caiva SkP_2.11a
kālena mahatā tadā SkP_19.24b
kālena munisattama SkP_20.27b
kālebhyaśca namo namaḥ SkP_25.41d
kāleśvaramajeśvaram SkP_29.84b
kālo no nātyagādyathā SkP_17.7f
kālo viṣaharastathā SkP_23.61b
kāśipuryāṃ viśanti mām SkP_29.85d
kāśīsthamacalātmaje SkP_29.81b
kāṣṭhakarṇaśca divyātmā SkP_23.58c
kiṅkiṇījālasaṃvṛtam SkP_24.14b
kiñjalkacūrṇaiḥ kapilīkṛtāni SkP_13.105b
kimarthaṃ mama putrasya SkP_20.49c
kimarthaṃ vayamāhūtā SkP_24.2c
kimarthaṃ sthīyate param SkP_13.59f
kimasau jñāsyate rātrau SkP_17.18a
kirīṭavaradhāriṇe SkP_29.153b
kirīṭine kuṇḍaline SkP_24.57a
kiretkṛṣṇatilāṃścātra SkP_28.12c
kilbiṣānmokṣyathastataḥ SkP_5.36f
kiṃ tatsa bhagavāndevaḥ SkP_27.6a
kiṃ tanmahattapo deva SkP_4.35a
kiṃ tapaḥ kiṃ parijñānaṃ SkP_20.56a
kiṃtapāḥ kaśca vikramaḥ SkP_1.26b
kiṃ tavātra kṛtaṃ deva SkP_10.29e
kiṃ tasya yajñairvividhaiśca dānais SkP_21.58c
kiṃ te japtena bhūyo 'pi SkP_21.15a
kiṃ dadāni ca te 'nagha SkP_5.60f
kiṃ na paśyasi śailendra SkP_11.4a
kiṃnarā devacāraṇāḥ SkP_13.69d
kiṃnimittaṃ kuto vāsya SkP_1.24c
kiṃ nvataḥ paramasti vai SkP_29.87f
kiṃ paraṃ sarvabhūtānāṃ SkP_4.28a
kiṃ phalaṃ tava deveśa SkP_27.4a
kiṃ vā tvaṃ manyase 'vyaye SkP_23.2d
kiṃ vo bhūyaḥ karomyaham SkP_29.236d
kiṃśukānāṃ vanāni ca SkP_13.116b
kiṃ sāgarāñchoṣayāmo SkP_24.3a
kīcakā veṇavaścaiva SkP_24.20c
kīrtaye ca namo namaḥ SkP_29.202d
kīrtitā varavarṇinī SkP_11.35b
kīrtimāpsyasi puṣkalām SkP_11.22d
kīrtyamānaṃ mayānaghāḥ SkP_1.27f
kukkuṭo 'ṣṭābhireva ca SkP_23.51d
kuṇḍalābharaṇāya ca SkP_9.4d
kuṇḍale cāmale divye SkP_24.24c
kuṇḍale cāmṛtodbhave SkP_22.25d
kutūhalatayā hyeṣa SkP_29.139a
kundadantaprahāsinī SkP_13.85b
kundaśaṅkhendusaprabhaḥ SkP_30.18b
kundaśca pañcadaśabhis SkP_23.52a
kuberamavadattataḥ SkP_29.151d
kubera yatte duritaṃ SkP_29.147a
kuberasya ca dhīmataḥ SkP_2.24b
kuberasya yathepsitam SkP_29.145d
kuberasya śubhānanā SkP_29.137b
kuberaṃ dīptatejasam SkP_29.128b
kuberaḥ sa mahāyakṣas SkP_30.59a
kubereṇa jagatpatiḥ SkP_29.167b
kubero hṛṣṭamānasaḥ SkP_29.152b
kubero hyavatiṣṭhata SkP_29.132b
kubjaḥ keśāntapiṅgalaḥ SkP_12.5b
kumāragurave caiva SkP_21.34a
kumārabhaktāya tathā SkP_3.3e
kumāravaradāya ca SkP_21.34b
kumārasya kathaṃ janma SkP_1.24a
kumāraṃ dīptatejasam SkP_20.29b
kumāraḥ pratyadṛśyata SkP_20.28d
kumārānucaro bhavet SkP_2.29b
kumārīṃ candrakāntāṃ ca SkP_24.38a
kumāro 'pi tathodbhūtaḥ SkP_20.30a
kumudāpītaśuklābhir SkP_13.75c
kumbhakarṇastathāṣṭabhiḥ SkP_23.48b
kurudhvaṃ tadaśaṅkitāḥ SkP_24.7d
kuru prasādameteṣāṃ SkP_13.45c
kuruṣva tvaṃ mamālayam SkP_26.29b
kuryānmohena laṅghanam SkP_29.141b
kurvate tava kiṃcana SkP_27.4d
kurvantyarghe hi sāṃnidhyaṃ SkP_28.22c
kurvannāṭyānyanekaśaḥ SkP_23.12b
kulajñānabalopeto SkP_29.177c
kulavaṃśavivardhanaḥ SkP_20.45d
kuśeśayamayīṃ mālām SkP_22.8a
kuśeśayamukhāvṛtam SkP_24.36d
kuśeśayānāṃ phullānāṃ SkP_29.174a
kuṣmāṇḍapataye namaḥ SkP_21.46d
kuṣmāṇḍānāṃ variṣṭhaśca SkP_25.30a
kuṣmāṇḍo nāma viśrutaḥ SkP_23.45f
kusumāni samantataḥ SkP_13.125d
kusumānyabhavaṃstāni SkP_29.231c
kusumāpāṇḍumūrtayaḥ SkP_13.124b
kusumitataruśākhālīnamattadvirephaṃ SkP_30.30c
kūjatsārasamekhalā SkP_13.84b
kṛkavāngoviṣāṇikān SkP_24.60d
kṛcchrātputraṃ mahātapāḥ SkP_20.67d
kṛtaghnastvaṃ na saṃdeho SkP_26.54c
kṛtaghnākhyānameva ca SkP_2.28d
kṛtapracetanāyaiva SkP_3.15c
kṛtametanna saṃdeho SkP_18.31a
kṛtastvaṃ ca prajāpatiḥ SkP_5.33d
kṛtasragupabhūṣaṇam SkP_8.34f
kṛtaṃ bālasya mokṣaṇam SkP_12.54d
kṛtākṛtasya saṃvettre SkP_14.22c
kṛtāñjalimupasthitaṃ SkP_13.132b
kṛtāntena hatāḥ putrā SkP_18.18c
kṛtārtha iva durjanaḥ SkP_13.95d
kṛtāvakāśo bhavatīha mānavaḥ SkP_5.69c
kṛto devena śambhunā SkP_25.37b
kṛto 'smābhirbhayārditaiḥ SkP_8.13b
kṛttikānāṃ kathaṃ ca saḥ SkP_1.25f
kṛttivāsā hyavāsā vā SkP_26.17a
kṛttivāsebhya eva ca SkP_25.44b
kṛtyaṃ suravareśvara SkP_26.19b
kṛtvā cakruśca tanmadhye SkP_24.14e
kṛtvā cādhyāpayāmāsa SkP_20.35a
kṛtvādbhiḥ pūrayitvā ca SkP_24.36c
kṛtvāpatyaṃ guṇottaram SkP_11.14b
kṛtvā pāpasya saṃkṣayam SkP_7.32b
kṛtvā yaḥ svapnamācaret SkP_24.63b
kṛtvā ratnākulaṃ deśaṃ SkP_13.6c
kṛtvā śirasi cāñjalim SkP_3.12d
kṛtvā śirasi cāñjalim SkP_31.7d
kṛtvā hṛdi tameva tu SkP_13.31d
kṛtvā hṛdi maheśvaram SkP_13.5d
kṛtvā hṛdi maheśvaram SkP_29.126b
kṛtvedaṃ samabhāṣata SkP_12.32d
kṛtsnaśastannirūpaṇe SkP_26.66b
kṛtsnaṃ jagadivaikasthaṃ SkP_29.66c
kṛtsnāmetāṃ tato dvijāḥ SkP_8.6b
kṛśāṅgyo bhaktimatyaśca SkP_29.179a
kṛśo dhamanisaṃtataḥ SkP_31.3d
kṛṣṇakeśāpahāriṇe SkP_14.9d
kṛṣṇapakṣe caturdaśīm SkP_28.15b
kṛṣṇasarpāmbaracchadaḥ SkP_23.31b
kṛṣṇasya kurute mama SkP_27.19b
kṛṣṇāgarumanaḥśilām SkP_28.16b
kṛṣṇājinottarīyāya SkP_9.5c
kṛṣṇāñjanādriśṛṅgābhā SkP_13.115a
kekāyamānaiḥ śikhibhir SkP_13.74c
kedāramadhyame sthāne SkP_29.55a
kedārānmadhyamādapi SkP_29.54d
kedāre ca vyavasthitam SkP_29.53b
kedāre caiva yalliṅgaṃ SkP_29.82a
kena cādhiṣṭhitaṃ viśvaṃ SkP_4.28c
kena tvaṃ tāta duḥkhena SkP_20.53a
kena tvaṃ deva tuṣyasi SkP_28.47d
kena stoṣyāmi te deva SkP_16.5c
kenākṣayāśca lokāḥ syuḥ SkP_11.2a
kenāpi tadbhavānkṣipram SkP_8.9c
kenāpi sudurātmanā SkP_8.19b
ke yūyaṃ vīraṇastambe SkP_11.10a
keyūradvayameva ca SkP_24.25d
keyūre kuṇḍale caiva SkP_24.47c
kesarāruṇamūrtayaḥ SkP_13.123b
kailāsavāsine caiva SkP_21.36c
kaivalyaṃ paramaṃ yāti SkP_30.56e
koṭimanyāṃ jajāpa ha SkP_21.10b
koṭirekā yadā japtā SkP_21.3c
koṭiṃ bhagavatāṃ vibho SkP_21.5d
koṭīkoṭīsahasrāṇāṃ SkP_23.55a
koṭīnāmabhyagātsaha SkP_23.54d
koṭīnāṃ gaṇapo vṛtaḥ SkP_23.41b
koṭīnāṃ gaṇapo vṛtaḥ SkP_23.49d
koṭībhirdaśabhirvṛtaḥ SkP_23.10b
koṭībhirdaśabhiḥ sārdhaṃ SkP_23.13a
koṭīśatavṛtaṃ taṃ ca SkP_23.24c
koṭīśatavṛtaḥ prabhuḥ SkP_23.26d
koṭīśatavṛtaḥ sa ca SkP_23.32b
ko nityaḥ kaśca śāśvataḥ SkP_4.28d
ko 'yamatreti saṃmantrya SkP_13.32c
ko yogaḥ kaḥ śramaśca te SkP_20.56b
ko 'smānsarveṣu kāryeṣu SkP_4.29c
kauberamiti vikhyātaṃ SkP_29.172c
kauśikyā bhūtamātṛtvaṃ SkP_2.12c
kauśikyai ca namaste 'stu SkP_29.193c
kratudakṣānalāya ca SkP_21.45d
kratuparvatanāśanam SkP_21.17d
kratūnanyāṃśca vividhā SkP_24.41c
kravyādāścaiva kiṃbhakṣā SkP_30.8e
kriyatāṃ cāśu udvāhaḥ SkP_13.59e
kriyate paramaṃ tapaḥ SkP_10.4b
kriyate muktidaḥ sadā SkP_29.73d
kriyānuṣṭhānalipsayā SkP_12.6d
kriyāyai buddhaye namaḥ SkP_29.186b
kriyāḥ śubhāṅgasaṃskārā SkP_29.235a
krīḍate na hi devānāṃ SkP_26.14e
krīḍā bhavati tādṛśī SkP_26.14f
krīḍāhetoḥ saromadhye SkP_12.31c
kruddhāṃ samprekṣya śaṃkaraḥ SkP_29.142b
krodharaktekṣaṇaḥ prāha SkP_26.53c
krodhādhipataye namaḥ SkP_29.109b
krodhenātha samāviṣṭaḥ SkP_10.16a
krośaṃ krośaṃ caturdikṣu SkP_29.52a
krauñcasya ca nibarhaṇam SkP_2.27b
kvacicca kādambakadambakāyutam SkP_30.26b
kvacicca kāraṇḍavanādanāditaṃ SkP_30.26c
kvacicca cakrāhvarutopanāditaṃ SkP_30.26a
kvacicca dantikṣatacāruvīrut- SkP_30.31a
kvacicca mattālikulākulīkṛtam SkP_30.26d
kvacitkāñcanasaṃkāśaiḥ SkP_30.41c
kvacitkvacidbaddhakadambakaṃ mṛgaiḥ SkP_30.29b
kvacitpraphullāmbujareṇurūṣitair SkP_30.25a
kvacitsupuṣpaiḥ sahakāravṛkṣair SkP_30.27c
kvacidañjanacūrṇābhaiḥ SkP_30.41a
kvacidvidrumasaṃnibhaiḥ SkP_30.41b
kvacidvilāsālasagāminībhir SkP_30.31c
kvacillatāliṅgitacāruvṛkṣam SkP_30.31b
kva vā nīta iti prabhuḥ SkP_8.11d
kṣaṇādantaradhīyata SkP_15.38d
kṣaṇe tasminmaheśena SkP_4.15a
kṣaṇena samapadyata SkP_15.7d
kṣatriyo bhavitā nṛpaḥ SkP_10.28b
kṣatriyo vā durātmavān SkP_18.36b
kṣantavyaṃ sarvametattu SkP_18.31c
kṣamāmi devi cāsyeha SkP_27.27a
kṣamāśaucadamopeto SkP_25.38c
kṣame tasyāhamantaśaḥ SkP_28.24d
kṣayaṃ śānaṃ vidurbudhāḥ SkP_7.28b
kṣāntaṃ tatte mayānagha SkP_29.147b
kṣāntiṃ dhṛtiṃ ca saṃsthitya SkP_18.12c
kṣiptametanmayā cakram SkP_4.37c
kṣiprameva samācara SkP_17.18d
kṣipraṃ bhīmaparākrama SkP_12.40d
kṣipraṃ raupya ivābabhau SkP_13.93d
kṣīrasya pañcagavyasya SkP_26.44c
kṣīraṃ pañcaguṇaṃ devi SkP_27.26a
kṣīreṇa caiva saṃmiśraṃ SkP_28.64c
kṣīreṇa yo māṃ satataṃ SkP_28.24a
kṣīreṇa snapanaṃ śuciḥ SkP_28.26b
kṣīroda iva sāgaraḥ SkP_13.94d
kṣīrodanilayaśca ha SkP_25.33b
kṣīrodanilayāya ca SkP_24.53d
kṣīrodanilayo bhavet SkP_22.31b
kṣīrodamamṛtākaram SkP_22.7b
kṣīvābhiḥ sumadhuragītavṛkṣaṣaṇḍam SkP_30.36d
kṣubdhārṇavāśaniprakhyaṃ SkP_7.15e
kṣetrajñāyājitāya ca SkP_21.42d
kṣetrapālaḥ kathaṃ jātaḥ SkP_30.2a
kṣetrapālo bhaviṣyasi SkP_31.11d
kṣetramadhye ca yatrāhaṃ SkP_29.44c
kṣetramāhātmyavarṇanam SkP_2.9d
kṣetrametatprakīrtitam SkP_29.52b
kṣetrametatsamantataḥ SkP_7.27b
kṣetrametadalaṃkṛtya SkP_29.41c
kṣetrasaṃsevanāddevi SkP_30.59c
kṣetrasya caiva māhātmyaṃ SkP_30.20a
kṣetrasya tu guṇānsarvān SkP_30.44c
kṣetrasya mama śāśvatam SkP_29.116b
kṣetrasyāsya prabhāvena SkP_29.73a
kṣetrasyāsya mahatphalam SkP_30.71b
kṣetraṃ guhyatamaṃ mama SkP_29.92d
kṣetraṃ guhyamitīśvari SkP_30.72b
kṣetraṃ mamedaṃ surasiddhajuṣṭaṃ SkP_29.95a
kṣetraṃ vārāṇasī puṇyā SkP_29.37e
kṣetraṃ vicitratarugulmanikāmapuṣpam SkP_30.75b
kṣetraṃ supariśuddhaṃ ca SkP_19.9c
kṣetre 'sminnivasanti ye sukṛtino bhaktāḥ sadā māṃ narāḥ SkP_29.91a
kṣetre 'sminmunipuṃgavaḥ SkP_30.61f
kṣetre 'sminmokṣa-m-āpyate SkP_29.53d
kṣeptumaicchadvimohitaḥ SkP_13.35d
khaḍgamudgaradhāriṇe SkP_14.10d
khaḍgaṃ paraśureva ca SkP_4.9d
khaḍginyai ca namo namaḥ SkP_29.198d
khālityaṃ pracakāra ha SkP_13.36d
khinnā vivadamānāśca SkP_4.26c
khyātaṃ jagati dṛśyatām SkP_29.42d
khyātaṃ śivataḍāgaṃ tat SkP_7.25c
khyātaḥ sarvatra pūjitaḥ SkP_29.149d
khyātaḥ sarvasurāsuraiḥ SkP_29.44f
khyātiśca paramā mune SkP_11.2b
khyāto bhavetsarvasurāsurāṇāṃ SkP_29.95c
gaṅgākālindisaṃgame SkP_1.3b
gaṅgādvāre 'tha puṣkare SkP_30.53b
gaṅgāyai sūtaye namaḥ SkP_29.191d
gaccha tvaṃ yatra rocate SkP_30.13d
gacchadhvaṃ śaraṇaṃ śīghram SkP_13.50a
gacchanti mama te lokaṃ SkP_27.40c
gaccha mukto 'si durmate SkP_18.15d
gaccha yatkiṃcidānīya SkP_17.17a
gaccha vā yatra rocate SkP_10.19d
gaccha vratavatāṃ vara SkP_19.6b
gacchaṃstiṣṭhannanuvrajan SkP_30.6b
gacchecca paramāṃ gatim SkP_3.1f
gaccheyaṃ dharmapatnītvaṃ SkP_10.24e
gacchopaśamamīśeti SkP_29.22c
gajāvetau ca pūjitau SkP_24.21b
gaṇakoṭiśataiḥ ṣaḍbhir SkP_23.44c
gaṇakoṭīśatavṛtaḥ SkP_23.40c
gaṇakoṭyā mahābalaḥ SkP_23.45b
gaṇatvaṃ cātidurlabham SkP_29.19d
gaṇatvaṃ nityamavyayam SkP_21.50f
gaṇatvaṃ labhate dṛṣṭvā SkP_29.53c
gaṇatvaṃ samupāgataḥ SkP_30.1b
gaṇapaṃ so 'nvapaśyata SkP_23.24d
gaṇapaḥ śokanāśanaḥ SkP_26.28b
gaṇapaḥ samadṛśyata SkP_23.9f
gaṇapaḥ sumahābalaḥ SkP_23.37b
gaṇapā devasaṃmatāḥ SkP_24.27d
gaṇapānastuvattadā SkP_25.39d
gaṇapānāṃ sureśānāṃ SkP_23.10c
gaṇapānpracakāra ha SkP_11.16d
gaṇapāḥ sarva eva te SkP_24.11b
gaṇapebhyastathā cānyān SkP_24.44e
gaṇapo devadevasya SkP_23.19c
gaṇapo 'sau prayacchati SkP_26.50d
gaṇapo 'sya bhaviṣyati SkP_25.22f
gaṇādhipāśca sarve te SkP_24.46c
gaṇādhyakṣā mudā yutāḥ SkP_23.5b
gaṇānāmagrataḥ prabhuḥ SkP_7.14d
gaṇānāmāgamaścaiva SkP_2.21c
gaṇānāvāhayiṣyāmi SkP_23.2c
gaṇānāṃ citrarūpāṇāṃ SkP_23.13c
gaṇānāṃ darśanaṃ caiva SkP_2.10c
gaṇānāṃ pataye caiva SkP_24.51a
gaṇāngaṇapatirbhavaḥ SkP_24.6d
gaṇānsarvānpinākinaḥ SkP_7.18d
gaṇāścāsya tato 'bhyetya SkP_25.27a
gaṇāḥ sarve mahātmanaḥ SkP_7.15b
gaṇeśatvamavāpa ha SkP_30.59d
gaṇeśatvaṃ sa piṅgalaḥ SkP_30.3b
gaṇeśasya mahāsattvaḥ SkP_26.34c
gaṇeśasyāgrato nṛpaḥ SkP_26.51d
gaṇeśaṃ prāpya śobhanā SkP_26.41b
gaṇeśānaṃ mahābhāgaṃ SkP_27.8a
gaṇeśānāṃ tathaiva ca SkP_23.3b
gaṇeśairvividhākārair SkP_26.3c
gaṇeśairvividhaiḥ śubhaiḥ SkP_26.15b
gaṇeśaiḥ saha modate SkP_27.17d
gaṇeśvara nikumbha tvaṃ SkP_26.21a
gaṇeśvaraṃ tvamapyenam SkP_26.40c
gaṇaiḥ sarvaiśca sahito SkP_29.238c
gaṇo vā tvaṃ piśāco vā SkP_26.54a
gaṇau te paricārakau SkP_31.13b
gatā eva paraṃ mokṣaṃ SkP_30.69c
gatijñau sarvadehinām SkP_20.49b
gatimiṣṭāṃ prayacchati SkP_29.166d
gatirāgatireva ca SkP_25.29b
gatiṃ cānuttamāṃ punaḥ SkP_26.30d
gate ca devanāthe 'tha SkP_7.35a
gate tasminmahādeve SkP_5.65c
gate tasminmaheṣvāse SkP_20.26a
gate 'tha divase tāta SkP_17.6a
gate niśācare rājā SkP_18.17a
gatyāyai gataye caiva SkP_29.191a
gatvā devamuvāca ha SkP_26.10b
gatvā niśi mahārājam SkP_17.12c
gatvā pitaramabravīt SkP_10.14d
gatvā yācasva pitaraṃ SkP_12.9a
gatvāvadaddivodāsam SkP_26.31c
gatvā vārāṇasīṃ śubhām SkP_26.21b
gadādharo 'sau tvaritaṃ sametaḥ SkP_13.17d
gadine khaḍgine caiva SkP_21.24a
gandhamāghrāti śaṃkaraḥ SkP_28.31b
gandhamāghrāya mārutaḥ SkP_13.67d
gandharvayakṣoragakiṃnarāśca SkP_13.22d
gandharvayakṣoragasiddhasaṃghaiḥ SkP_29.89c
gandharvarājaḥ sa ca cārurūpī SkP_13.21a
gandharvavidyādharacāraṇaiśca SkP_4.41c
gandharvasaṃghaiśca sugītaśabdaiḥ SkP_13.26b
gandharvasaṃghaiḥ sahito 'psarobhiḥ SkP_13.21c
gandharvāpsarasaścaiva SkP_24.30a
gandharvāpsarasaḥ sarve SkP_13.69a
gandharvoragarakṣasām SkP_4.31d
gandhavadbhiśca kusumair SkP_29.7a
gandhāndivyāṃstathaiva ca SkP_24.47b
gandhāśca daśasāhasrā SkP_27.24c
gandhodakaṃ pañcaśataṃ SkP_27.25c
gambhīrāṃ madhurāṃ yuktām SkP_5.56c
garjatpayodasthagitendubimbā SkP_13.80a
gartāyāṃ vīraṇastambe SkP_11.9a
gartāyāṃ sa pitṝndvijaḥ SkP_20.6b
gartārūpaṃ samāsthitaḥ SkP_11.12b
gartāsthāne śṛṇomyaham SkP_11.6b
garhitā sādhubhiḥ sadā SkP_30.10b
gavāṃ vatsaiḥ svayaṃbhuvaiḥ SkP_29.9b
gāṇapatyapadāttasmād SkP_29.54a
gāṇapatyaṃ tathākṣayam SkP_31.9b
gāṇapatyaṃ sa labhate SkP_28.11a
gāṇapatyaṃ sa labhate SkP_28.26c
gāṇapatyaṃ sa labhate SkP_28.40e
gāṇapatyā gatistasya SkP_29.38c
gādheyasya tataḥ sā tu SkP_19.20a
gāndharvaṃ śabdalakṣaṇam SkP_20.35d
gāyati daivataviprasamakṣam SkP_14.29b
gāyate nṛtyate 'pi ca SkP_21.47b
gāyatrī vedabhāvinī SkP_8.17b
gāyatrīṃ vedabhāvinīm SkP_8.16d
gāyantaśca dravantaśca SkP_23.63a
gāyanti triguṇānvitam SkP_3.26d
gāyanti hṛṣitāḥ sarvā SkP_13.72c
gārdabhaṃ vāpyathauṣṭraṃ vā SkP_17.17c
gāvastāḥ somapārśvagāḥ SkP_29.10b
gāvaḥ pūrvamimā devi SkP_29.11a
giriko meghanādaśca SkP_23.58a
giriduhitṛvivāhe prāvṛḍāgādvibhūtyai SkP_13.82d
girirājñaḥ pitāmahaḥ SkP_13.62b
girīndratanayā patim SkP_27.2d
girīndratanayāṃ vacaḥ SkP_29.142d
gire 'tha smṛtaye namaḥ SkP_29.195d
girau vavṛdhire phullāḥ SkP_13.115c
gītanṛttaṃ tathāpare SkP_26.37f
gītā purāṇe prakṛtiḥ parārthā SkP_13.24d
guṇavānaguṇeṣvapi SkP_25.38b
guṇānāṃ vṛttidāya ca SkP_14.23d
guṇināṃ śāntidāya ca SkP_3.16b
guṇaiḥ sarvairalaṃkṛtam SkP_11.21b
guruputrasya dhīmataḥ SkP_17.7b
guruśuśrūṣaṇasya ca SkP_2.19d
guruśuśrūṣaṇe bhāvaṃ SkP_20.47c
gurūnvāpyavamanyate SkP_20.44b
gulmāntaraprasṛtabhītamṛgīsamūham SkP_30.39c
guhyakā vata yūyaṃ vai SkP_30.8c
guhyakāḥ khecarāścānye SkP_13.69c
guhyametatparaṃ devi SkP_28.23a
guhyametanmama priye SkP_28.64d
guhyametanmayeritam SkP_28.42d
guhyaṃ kṣetraṃ mama smṛtam SkP_29.29d
guhyaṃ cānyadidaṃ śṛṇu SkP_29.51d
guhyaṃ caitadudāhṛtam SkP_29.86b
guhyaṃ caitanmamepsitam SkP_27.27d
guhyaṃ devātidevasya SkP_7.28e
guhyaṃ vedārthasaṃmitam SkP_5.66b
guhyaṃ sadā kṣetramidaṃ supuṇyam SkP_29.90b
guhyāguhyāya vai sadā SkP_28.54d
guhyādguhyataraṃ mahat SkP_30.51b
guhyā ye ca mahābalāḥ SkP_23.62b
gṛkpādapadagāminī SkP_5.11b
gṛhasambandhibāndhavān SkP_30.14b
gṛhasthasādhave nityaṃ SkP_14.15a
gṛhaṃ gatāhaṃ deveśa SkP_26.13a
gṛhaṃ śivapure 'kṣayam SkP_27.12d
gṛhāṇa cemāṃ śibikāṃ SkP_29.170a
gṛhāṇa tapa etacca SkP_12.53a
gṛhāṇāyudhametatte SkP_29.171c
gṛhānabhyāgamattadā SkP_26.62d
gṛhānsvānāviśatprabhuḥ SkP_29.238d
gṛhāṃśca me sapatnīkāḥ SkP_10.18a
gṛhiṇo liṅgino vāpi SkP_30.66c
gṛhītvā cāśanīhāsaṃ SkP_23.21a
gṛhītvā cāśramaṃ svena SkP_20.34c
gṛhītvā somamāgatā SkP_8.21b
gṛhītvā stabakaṃ sā tu SkP_12.20a
gṛhītvā hāranirmalam SkP_22.15b
gokanyābhiḥ sa pūjyate SkP_28.21d
gokarṇe ca tathā hyubhau SkP_29.83b
gokṣīradhārā iva saṃnipetuḥ SkP_13.98d
gocarmadvayasāṃ vāpi SkP_27.17a
godhenūnāṃ gaṇeśvara SkP_26.43d
goprekṣaka iti khyātaḥ SkP_29.14c
goprekṣaṃ savṛṣadhvajam SkP_29.58d
goprekṣeśvaramāgatya SkP_29.15a
gomāyuvadhaśaṅkitāḥ SkP_29.48d
govṛṣavāhamameyaguṇaughaṃ SkP_10.39c
gosahasraphalaṃ so 'pi SkP_9.28c
gaurāṇi gauraiśca sanāladaṇḍaiḥ SkP_13.110b
gaurītvaṃ putralambhaśca SkP_2.12a
gauryāśca nilayo vindhye SkP_2.13a
gauryai kālyai namo namaḥ SkP_29.193b
grasāmi visṛjāmi ca SkP_5.25d
grasiṣyattamavardhata SkP_5.41d
grahāṇāmadhipaścaiva SkP_25.32a
grahāpyāyana ityuta SkP_23.44b
grahebhyaśca namo vo 'stu SkP_25.51a
grahebhyo vyāsa sarvadā SkP_24.64d
grahaiḥ śukrapurogaiśca SkP_29.50a
grāmāndāsyastathaiva ca SkP_26.46b
grāhagrasto 'pi duḥkhitaḥ SkP_12.34b
grāhagrasto 'bhavattadā SkP_12.31d
grāharāja namo 'stu te SkP_12.43d
grāharāja mahāsattva SkP_12.40a
grāhasyāsya durātmanaḥ SkP_12.33d
grāhādhipa vadasvāśu SkP_12.48a
grāheṇa grasyamānaṃ taṃ SkP_12.37c
grāheṇa hṛtacetasam SkP_12.32f
grāhendra viditaṃ hi te SkP_12.55b
grīṣma āgāddhimācalam SkP_13.120d
ghanāmbusamparkatayā suśītalaiḥ SkP_13.79b
ghanena sa himācalaḥ SkP_13.94b
ghṛtapātramasaṃkhyeyam SkP_27.33a
ghṛtasya madhunā saha SkP_28.65d
ghṛtācī pūrvacittyapi SkP_25.11b
cakarta tanmahadghoraṃ SkP_5.43c
cakraturyacca saṃgatau SkP_20.1b
cakratuḥ kimataḥ param SkP_29.1d
cakravākopaśobhitā SkP_22.16d
cakrasya ca visarjanam SkP_2.5b
cakraṃ ca pratisargikam SkP_4.10d
cakrābharaṇa eva ca SkP_23.43b
cakrāyudho mahātejā SkP_23.43c
cakrāhvayasya rūpeṇa SkP_15.3c
cakrāhvayugmairupanāditāni SkP_13.105c
cakriṇaṃ cordhvamehanam SkP_8.34b
cakruryātrāstathā kecid SkP_26.37a
cakruḥ pādapratiṣṭhārthaṃ SkP_24.15c
cakre tatra tadālayam SkP_26.33b
cakre brahmasaraḥ puṇyaṃ SkP_7.11c
cakṣuraprārthayanvibhum SkP_13.53f
cakṣurdivyaṃ dadāni te SkP_29.129b
cakṣuṣā tena sa tadā SkP_5.55a
cakṣuṣā nirdahanniva SkP_10.16d
cakhāda tapasānvitam SkP_17.1b
cañcatpakṣāḥ sumadhurarutaṃ nīlakaṇṭhā vineduḥ SkP_13.119b
caturṇāṃ puṣpajātīnāṃ SkP_28.31a
caturdaśasahasrāṇi SkP_27.28c
caturdaśyāmathāṣṭamyāṃ SkP_28.60c
caturdaśyāṃ tathāṣṭamyām SkP_28.4a
caturbāhurvilohitaḥ SkP_23.28b
caturbhirna viyatsthaṃ tam SkP_5.39c
caturbhirmukhapaṅkajaiḥ SkP_5.23d
caturmukho dvādaśabhis SkP_23.50a
caturvaktramivāvṛtam SkP_1.19d
caturvaktro mahātejāś SkP_23.33c
caturvarṇasamākulām SkP_30.64d
caturviṃśekṣaṇaḥ prabhuḥ SkP_23.33d
candanaṃ caiva dadyādvai SkP_28.16c
candradivākaravahnisamākṣaṃ SkP_10.39a
candranibhānanapadmadalākṣam SkP_10.39b
candramālādharo ghoraḥ SkP_23.39c
candramaulirmahākeśaś SkP_23.28a
candrākāśadharāya ca SkP_20.18b
candrādityagatiṃ sarvāṃ SkP_5.8a
candrādityagrahaiścaiva SkP_8.34e
candrādityau grahaiḥ saha SkP_24.28d
candrāvayavabhūṣaṇa SkP_27.3b
candrāṃśujāladhavalaistilakairmanojñaiḥ SkP_30.40a
candrāṃśuhāravaryeṇa SkP_13.86a
campakāśokapuṃnāga- SkP_29.6a
caraṇaṃ me pitāmaha SkP_11.38b
carate sa mayā sārdhaṃ SkP_27.13c
caravo daśasāhasrā SkP_27.32a
carācarādhipataye SkP_14.6c
carācareśaḥ prathamo 'prameyaḥ SkP_11.42b
caritaṃ tapa uttamam SkP_12.43b
caritaṃ yattapaścedam SkP_29.150a
cariṣyati yathepsitam SkP_25.21f
cariṣyanti mayā sārdhaṃ SkP_10.12c
cariṣyasi sunirvṛtaḥ SkP_12.24f
cariṣyāmi tapaḥ śuddhaṃ SkP_17.27c
cariṣye dīkṣito vratam SkP_17.3b
caruṃ kṛtvā nivedya ca SkP_9.27d
carenmṛtyuvivarjitaḥ SkP_9.31d
calatkumudasaṃghāta- SkP_13.87c
caladvidyullatākāñcī SkP_13.81c
cāmīkarapratisamairatha karṇikāraiḥ SkP_30.40c
cārukuṇḍalaśobhinī SkP_13.87d
cārucāmīkaraprabham SkP_24.13b
cāruratnakasaṃyuktaṃ SkP_24.14c
ciccheda bhuvaneśvaraḥ SkP_7.33b
citrakūṭeti viśrutam SkP_12.25b
citrasenaśca gāyanaḥ SkP_25.9b
citrasragbhyo namo namaḥ SkP_25.44d
citrā mārakatī bhūmiḥ SkP_13.65a
citro nāma gaṇo mahyaṃ SkP_28.43a
cirasyāgamanaṃ hyadya SkP_26.7c
ciraṃ yaddhṛdaye sthitam SkP_1.23d
ciraṃ vatsyāmi nirvṛtaḥ SkP_20.58d
ciraṃ hṛdi samāsthitam SkP_4.27b
cihnitaḥ syājjagatpate SkP_7.4d
cīruvākavighuṣṭāni SkP_13.116a
cukopa kupitaścāha SkP_17.22c
cukopa parameśvarī SkP_29.135d
cukrudhurbhṛśamārditāḥ SkP_13.32d
cūḍopanayanādīni SkP_20.34e
cūtāṃścāpi priyaṅgavaḥ SkP_13.106b
cetobhirāmaṃ tridaśāṅganānāṃ SkP_13.104c
chattraṃ jagrāha devendro SkP_24.48a
chattraṃ dadyācca yaḥ so 'pi SkP_27.33e
chattraṃ śataśalākaṃ ca SkP_24.17a
chatrairiva mahābhogaiḥ SkP_13.96c
chandase ceṣṭaye namaḥ SkP_29.159d
chandāṃsi caiva sarvāṇi SkP_24.34c
chandovicitimadhyā ca SkP_5.13a
channarūpā mahāvrate SkP_30.63b
charva ugraḥ kapardimān SkP_21.4b
chāyāsuptaprabuddhasthitahariṇakulāluptadarbhāṅkurāgram SkP_30.34d
chuciḥ prayatamānasaḥ SkP_22.19b
chobhā himavatastadā SkP_13.117b
jagaccarandivyavimānamagryam SkP_13.15b
jagataḥ pataye caiva SkP_20.15a
jagataḥ pitarau devau SkP_29.1c
jagataḥ pralayaṃ tathā SkP_5.5f
jagataḥ sampravartakaḥ SkP_3.27d
jagataḥ sthitināśayoḥ SkP_20.19d
jagato mātaraḥ sarvā SkP_13.72a
jagatkāraṇamāgatā SkP_13.43d
jagatpatirumāpatiḥ SkP_14.25b
jagatsaṃsthitikāraṇam SkP_13.49d
jagatsthāvarajaṅgamam SkP_11.29b
jagatsraṣṭā jagaddhartā SkP_13.49c
jagatsraṣṭre namaḥ sadā SkP_20.15b
jaganmohakarā yūyaṃ SkP_29.232c
jagāma kuśikāntikam SkP_18.16d
jagāma ca yathāgatam SkP_10.38d
jagāma tapyato 'bhyāśaṃ SkP_15.15c
jagāma dhāma deveśaḥ SkP_31.14c
jagāma puṇyāṃ lokeṣu SkP_26.26c
jagāma puratastadā SkP_29.126d
jagāma bhagavānsomas SkP_29.175c
jagāma yakṣo yatrāste SkP_31.3c
jagāma vanamevāśu SkP_18.22c
jagāma sa mahāmanāḥ SkP_17.5b
jagāma saritāṃ varām SkP_21.1b
jagāma sahasā yogī SkP_16.12c
jagāma sthānamavyayam SkP_25.57f
jagāmādarśanaṃ tasyāḥ SkP_12.2c
jagāmeṣṭaṃ tadā deśaṃ SkP_15.12c
jagurmadhurakaṇṭhinaḥ SkP_25.10f
jagrāha brahmaṇaḥ śiraḥ SkP_6.1d
jajāpa koṭimanyāṃ tu SkP_21.6c
jaṭāsahasrordhvaśirā SkP_23.7a
jaṭine brahmacāriṇe SkP_14.15b
jaṭibhyaśca namo namaḥ SkP_25.43b
jaṭodāyāṃ mahātmanā SkP_22.29d
janakāya mamaiva ca SkP_9.8d
jananamaraṇahartā ceṣṭatāṃ dhārmikāṇāṃ SkP_9.32c
janayāmāsa nirvṛtaḥ SkP_18.21d
janebhyo 'yaṃ prayacchati SkP_26.40b
jantūnāmasti śobhane SkP_26.18d
janma prati na śocati SkP_29.45f
janmaprabhṛti yatpuṇyaṃ SkP_12.50a
janmamṛtyujitātmanām SkP_29.45d
janmāntarasahasreṣu SkP_30.70a
japataścāpi yuktasya SkP_20.66a
japatā tena tatraiva SkP_21.3a
japadbhyaśca namo namaḥ SkP_25.45d
japanāddehatapanād SkP_29.218a
japanpāpaṃ divākṛtam SkP_25.55b
japaṃśca vipro vaiśyo vā SkP_29.165c
japedetanniyamavān SkP_28.70a
japenmartyaḥ sudustyajān SkP_29.216b
japeyaṃ koṭimanyāṃ tu SkP_21.14a
japtumicchāmi deveśa SkP_21.8c
japyena vṛṣanādaiśca SkP_29.98e
japyeśvara iti khyāto SkP_22.11c
japyeśvaraniketaśca SkP_25.33c
japyeśvaravibhāvitaḥ SkP_25.33d
japyeśvarasamīpagam SkP_22.29b
japyeśvaraṃ pañcanadaṃ ca tadvai SkP_22.34a
jambukeśastato hyaham SkP_29.49b
jayati jaladavāhaḥ sarvabhūtāntakālaḥ SkP_9.32a
jayaśabdaṃ cakāra ha SkP_24.58d
jayāṃ ca vijayāṃ caiva SkP_24.37a
jarākṣayavivarjitāḥ SkP_29.232b
jarāmaraṇavarjitān SkP_10.8b
jarāmaraṇasaṃtyaktaḥ SkP_31.10a
jaladavṛṣabhayāyī sarvaduḥkhāntakārī SkP_29.239c
jalaliṅgāya vai namaḥ SkP_5.50d
jaleśavittādhipavāyubhiśca SkP_29.89b
jahaturmunisattamau SkP_19.25d
jahṛṣe prītisaṃyutā SkP_13.30d
jātīkesaraketakaiḥ SkP_29.7b
jātīpuṣpanakhāvalī SkP_13.89b
jāte ca putre dāsyāmi SkP_26.43a
jātyai sarvarasānāṃ ca SkP_29.200c
jānannapi mahāśailaḥ SkP_13.3a
jānānaḥ śubhamaśubhaṃ ca bhūtanāthaḥ SkP_3.30b
jānīṣe tattvametanme SkP_11.38c
jāne cāduṣṭatāṃ tava SkP_17.10b
jāne cārtiṃ tavānagha SkP_22.4b
jāne bhaktiṃ tava mayi SkP_22.4a
jāne sarvopayogaṃ ca SkP_17.10a
jāne stokaṃ ca piśitaṃ SkP_17.10c
jāpyaṃ mānasaṃ tulyaṃ vai SkP_22.14a
jāmātaraḥ sapatnīkās SkP_10.27c
jāmātrā saha suvrata SkP_10.15b
jāmbūnadamayaṃ citraṃ SkP_22.25a
jāmbūnadamayaṃ śubham SkP_24.12b
jāmbūnadamayaṃ śubham SkP_24.17b
jāmbūnadamayaṃ sūtraṃ SkP_24.25c
jāmbūnadamayādyasmād SkP_22.28a
jāyate sa mṛto naraḥ SkP_29.177d
jāyasva duhitā bhūtvā SkP_10.5c
jāhnavyālaṃkṛtaṃ puṇyaṃ SkP_29.92c
jāhnavyā saha saṃgatā SkP_29.41d
jitakrodho jitendriyaḥ SkP_9.27b
jihvāyai dṛṣṭaye namaḥ SkP_29.196b
jīvitaṃ dhārayiṣyati SkP_20.50d
jīvitaṃ samprahāsyasi SkP_20.54b
jīvitāśeti so 'bravīt SkP_18.12b
jīvitenāśubhena ha SkP_10.22d
juhāvāgnau mahātejās SkP_18.26c
juhvato 'gniṃ divākare SkP_19.20b
jetre mṛtyostathaiva ca SkP_24.55d
jepuḥ saṃhṛṣṭamānasāḥ SkP_13.71d
jaigīṣavyaguhā śreṣṭhā SkP_30.56a
jaigīṣavyaguhāṃ cemāṃ SkP_29.118a
jaigīṣavya dadānyaham SkP_29.120d
jaigīṣavya mahābuddhe SkP_29.100a
jaigīṣavyamupasthitā SkP_11.34d
jaigīṣavyaṃ tapodhanam SkP_29.97d
jaigīṣavyaḥ parāṃ siddhiṃ SkP_30.55a
jñātumicchāmyahaṃ pitaḥ SkP_20.53d
jñātvā tadabhimantritam SkP_13.2d
jñātvā tāṃ śaṃkaraḥ svayam SkP_12.60b
jñātvā tribhuvaneśvaraḥ SkP_4.3b
jñātvā yogasamādhānāj SkP_13.30c
jñātvā yogena mahatā SkP_7.2c
jñātvā rudramathāvyayam SkP_12.11b
jñātvā liṅgaṃ pratiṣṭhitam SkP_29.39d
jñātvā śaṃkaramāgatam SkP_12.6b
jñātvā sa ṛṣipuṃgavaḥ SkP_19.24d
jñātvā sarvasṛjaṃ paścān SkP_4.19a
jñānaniṣṭhena cetasā SkP_27.45b
jñānavānyaśasānvitaḥ SkP_19.5b
jñānavāṃstapasānvitaḥ SkP_19.4b
jñānaṃ ca yaḥ prahiṇoti sma tasmai SkP_3.9b
jñānaṃ caivāvyayaṃ punaḥ SkP_12.46b
jñānine 'jñānahāriṇe SkP_29.110b
jyeṣṭhasthānanivāsinam SkP_29.59b
jyeṣṭhasthānasamāśritam SkP_29.35b
jyeṣṭhaṃ sthānamidaṃ tasmād SkP_29.34c
jyeṣṭhā ca sā bhavitrī te SkP_11.23e
jyotsnāyai ṛddhaye namaḥ SkP_29.190b
jvara ityeva viśrutam SkP_23.24b
jvaladaṃṣṭro mahāhāso SkP_23.12c
jvalanaṃ ca svayaṃ kṛtvā SkP_13.132a
jvalanpratasthau varaveṣadhārī SkP_13.14d
jvalanmahāratnavicitrarūpaṃ SkP_13.16c
jvalamānamivānalam SkP_15.17b
jvālākeśo mahāhanuḥ SkP_23.7b
jvālāmālāgrakeśaṃ ca SkP_23.22a
jvālāmālāparikṣiptam SkP_8.31c
jvālāmālāsahasravān SkP_15.5b
jvālāmālāsahasrāya SkP_9.7a
jvālāyai ca namo namaḥ SkP_29.207d
ta evamuktā gaṇapāḥ SkP_25.36a
ta evāgnau ca hotavyā SkP_18.32c
takṣakabrahmasūtriṇe SkP_21.35b
tacca pañcanadaṃ divyaṃ SkP_22.30a
tacca saṃsvedajaṃ tejaḥ SkP_4.16a
taccaiva phalamāpnoti SkP_28.5c
tacchṛṇudhvaṃ yathātattvaṃ SkP_1.27e
tacchṛṇuṣva-m-anindite SkP_28.3d
tacchṛṇuṣva mahātapaḥ SkP_12.12d
tacchṛṇuṣva mahāmune SkP_23.5d
tacchrutvā śailavacanaṃ SkP_12.14a
taṇḍulākṣatameva ca SkP_28.12d
tata utthāya jānubhyāṃ SkP_29.132a
tata etadviśiṣyate SkP_30.53f
tata evaṃ tadā brahmā SkP_13.46a
tata evaṃ pravṛtte tu SkP_13.53a
tata evaṃ pravṛtte tu SkP_13.127a
tata evaṃ vacaḥ śrutvā SkP_13.62a
tata evonmukhī sthitvā SkP_12.28c
tatastatra svayaṃ brahmā SkP_8.23a
tatastatrāgatāndevān SkP_25.1a
tatastatsṛṣṭamātmānaṃ SkP_29.68a
tatastamāsane tasminn SkP_24.45a
tatastaṃ vai samādāya SkP_22.10a
tatastā dahyamānāstu SkP_29.16a
tatastānarcayāmyaham SkP_10.18d
tatastāmavadaddharaḥ SkP_22.22d
tatastāvevametatte SkP_25.26a
tatastāḥ prekṣitāstatra SkP_29.10c
tatastu devadeveśo SkP_22.1a
tatastu punareveśaṃ SkP_13.129a
tatastṛtīyāṃ rudrāṇāṃ SkP_21.10a
tataste ṛṣayaḥ sarve SkP_8.16a
tataste gaṇapāḥ sarve SkP_7.20a
tataste gaṇapāḥ sarve SkP_25.56a
tataste duḥkhitābhavan SkP_8.7d
tataste praṇatāḥ sarve SkP_14.27a
tataste layamādhāya SkP_29.69a
tatasteṣāṃ mahātejā SkP_18.35a
tataste sarvalokeśā SkP_4.34a
tataste stambhitāḥ sarve SkP_13.51a
tatastvāṃ bhakṣayiṣyāmi SkP_17.26c
tataḥ kadācidvijñāya SkP_18.25a
tataḥ karāladaśano SkP_23.6a
tataḥ kīrtimavāpsyasi SkP_11.18d
tataḥ kundenduśaṅkhābhaṃ SkP_23.20a
tataḥ kṛtvā namaskāraṃ SkP_10.23a
tataḥ kṣetramidaṃ śubham SkP_29.56b
tataḥ pāśupatāḥ siddhā SkP_29.62a
tataḥ putravadhaṃ ghoraṃ SkP_18.3a
tataḥ pṛcchasi kiṃ punaḥ SkP_11.38d
tataḥ praṇamya himavāṃs SkP_13.60a
tataḥ praṇamya hṛṣṭātmā SkP_13.131a
tataḥ pradakṣiṇaṃ kṛtvā SkP_12.2a
tataḥ pranṛttābhirathāpsarobhir SkP_13.26a
tataḥ prabhṛti cārvaṅgi SkP_30.66a
tataḥ prahasamānāsyaḥ SkP_28.48a
tataḥ śaṅkhāṃśca bherīṃśca SkP_24.60a
tataḥ sa tatra saṃsthāpya SkP_7.31a
tataḥ sa tu kṛtodvāho SkP_25.13a
tataḥ sa dṛṣṭvā deveśaṃ SkP_29.130a
tataḥ sa devastuṣṭātmā SkP_29.173a
tataḥ sa devaḥ prahasaṃs SkP_10.32a
tataḥ sa nirgatastyaktvā SkP_30.14a
tataḥ sa bhagavāndevas SkP_12.10a
tataḥ sa bhagavāndevas SkP_12.21a
tataḥ sa bhagavāndevaḥ SkP_6.1a
tataḥ sa bhagavāndevaḥ SkP_20.22a
tataḥ sa bhagavāndevaḥ SkP_23.4a
tataḥ sa bhagavāndevaḥ SkP_29.125a
tataḥ sa bhagavāndevo SkP_12.1a
tataḥ sa bhagavāndevo SkP_29.2a
tataḥ sa bhagavānhṛṣṭaḥ SkP_5.61a
tataḥ samabhavaddvijaḥ SkP_21.10d
tataḥ sa mukto dīnātmā SkP_18.16a
tataḥ sa rājā svaṃ rājyam SkP_18.1a
tataḥ sarvāṇi bhūtāni SkP_24.59c
tataḥ sa labdhvā tu varaṃ SkP_31.7a
tataḥ sa vāyuvacanān SkP_20.34a
tataḥ sa śokasaṃtapto SkP_20.51a
tataḥ sa sahito devyā SkP_29.238a
tataḥ sahasraśastatra SkP_23.5a
tataḥ sā krodhadīptāsyā SkP_10.20a
tataḥ sā tadvacaḥ śrutvā SkP_10.6a
tataḥ sā taṃ varaṃ labdhvā SkP_15.12a
tataḥ sā devadevasya SkP_29.230a
tataḥ sā devadevena SkP_29.182a
tataḥ sā dhāraṇāṃ kṛtvā SkP_10.25a
tataḥ sā samanujñātā SkP_7.11a
tataḥ suptotthita iva SkP_5.45a
tatāpa suciraṃ tapaḥ SkP_10.1b
tato gaṇā jayetyūcus SkP_24.59a
tato jaṭāsrutaṃ vāri SkP_22.15a
tato 'ṭavīṃ samāsādya SkP_18.6a
tato 'trāhaṃ samāsthitaḥ SkP_29.27d
tato diśaḥ samudrāśca SkP_24.28a
tato dṛṣṭvā śiśuṃ devā SkP_13.32a
tato devaḥ prahasyāha SkP_26.16a
tato devaḥ saha gaṇai SkP_7.34a
tato devaḥ svayaṃ prabhuḥ SkP_25.57b
tato devāstato 'surāḥ SkP_24.59b
tato devāḥ sagandharvāḥ SkP_18.38a
tato devī mahābhāgā SkP_25.23a
tato devyā mahādevo SkP_22.20a
tato drakṣyatha śaṃkaram SkP_8.4d
tato drakṣyāmi śaṃkaram SkP_20.65d
tato narādhipaṃ devī SkP_26.50a
tato 'nyaṃ deśamīpsitam SkP_29.175d
tato 'paraḥ paṭṭisena SkP_23.30a
tato 'paraḥ samāpede SkP_23.33a
tato 'paraḥ sahasreṇa SkP_23.41a
tato 'paraḥ saumyarūpo SkP_23.25a
tato 'paro mahākeśo SkP_23.11a
tato brahmā diśaḥ sarvā SkP_5.39a
tato brahmābhyagāddrutam SkP_18.26d
tato bhagavatī bhūyaḥ SkP_28.47a
tato bhrātṛśataṃ tasya SkP_18.2c
tato manomayaṃ cakraṃ SkP_4.37a
tato mayordhvaṃ dṛṣṭāstu SkP_29.10a
tato marutsutā caiva SkP_25.24a
tato mahālayāttasmāt SkP_29.54c
tato māṃ kṛcchramāviśat SkP_20.54d
tato munivaraśreṣṭhaṃ SkP_15.16a
tato mumoca taccakraṃ SkP_4.38c
tato mṛtyurna me bhavet SkP_20.58b
tato mokṣamavāpsyati SkP_12.47d
tato mokṣamavāpsyati SkP_12.49d
tato vāyustamākāśe SkP_20.31c
tato viniḥsṛtā bhūyaḥ SkP_7.12e
tato viṣṇustataḥ śakro SkP_24.46a
tato vyāsa punardevī SkP_28.1a
tato 'sya nirgataḥ kāyād SkP_18.14c
tato 'sya netrajo vahnir SkP_15.5a
tato 'sya bhedayāmāsa SkP_26.57a
tato 'hamāsthito devi SkP_29.14a
tatkuruṣva tathā kṣipraṃ SkP_17.7e
tatkuruṣva mama priyam SkP_18.20d
tatkuruṣva mahābuddhe SkP_11.15c
tatkuruṣva yathepsitam SkP_13.130d
tatkṛtaṃ nātra saṃdeho SkP_12.48c
tatkṣaṇācca tato vyāsa SkP_13.63a
tatte sarvaṃ mayā dattaṃ SkP_12.50c
tattvaprabuddhā yatayo vadanti SkP_29.90d
tattvavinyāsakāriṇe SkP_3.15d
tattvākhyaṃ jagadidamādarādyuyoja SkP_3.29b
tattvā pṛcchāma vai janma SkP_1.11c
tattvāyāmarasaṃjñiṇe SkP_20.13b
tatparasya tadāśiṣaḥ SkP_30.16b
tatpareṇa tadāśiṣā SkP_21.3b
tatpuṣpasaṃcayamayair SkP_13.88c
tatpūjitaṃ devamanuṣyasiddhai SkP_4.40a
tatprabrūhi maheśvara SkP_28.2d
tatphalaṃ labhate pattre SkP_28.34c
tatra kā paridevanā SkP_10.36d
tatra koṭīḥ sa pañcāśad SkP_18.26a
tatra tacca mahaddivyaṃ SkP_7.14a
tatra tvaṃ varayitrī yaṃ SkP_12.15c
tatra me niśi rājendra SkP_17.3c
tatra raṃsyasi sarvadā SkP_22.7d
tatra rājā nivasati SkP_26.22a
tatra lokānna saṃśayaḥ SkP_18.29d
tatra vairamanusmṛtya SkP_19.16a
tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat SkP_13.91d
tatrājagmurmudā yuktāḥ SkP_23.62c
tatrājagmustadā puram SkP_13.70d
tatrābhigamanādeva SkP_7.32a
tatrāsau darśanaṃ svapne SkP_26.27a
tatraiva niyamasya ca SkP_3.17d
tatraivaṃ yoginaḥ sūkṣmaṃ SkP_3.26a
tatraivāntaradhīyata SkP_5.65b
tatraivāntaradhīyata SkP_9.30d
tatraivāntaradhīyata SkP_11.24b
tatraivāntaradhīyata SkP_12.57d
tatraivāntaradhīyata SkP_12.58d
tatraivāntaradhīyata SkP_20.25d
tatraivāntarhitaḥ sthitaḥ SkP_11.6d
tatsarvaṃ tvayi tiṣṭhati SkP_28.50b
tatsarvaṃ me prayacchasva SkP_12.49c
tatsthāpitamatho dṛṣṭvā SkP_7.15a
tathā kariṣye deveśa SkP_26.25a
tathā kārohaṇāsthitam SkP_29.84d
tathā kumudvatīṃ caiva SkP_24.39a
tathā kuravakāścāpi SkP_13.124a
tathā kuru mahādeva SkP_26.19c
tathā kṛṣṇatilāśca ye SkP_28.42b
tathāgniśikharo gaṇaḥ SkP_23.50d
tathā ghaṭasahasreṇa SkP_26.44a
tathā ca kṛtyamuddiśya SkP_5.63c
tathā cāpyekapāṭalām SkP_11.24f
tathā cāsūyake nare SkP_3.2d
tathā caiva dhanāvahaḥ SkP_23.51b
tathā caivordhvamehanaḥ SkP_23.8b
tathā tatkathayāmi te SkP_27.7d
tathā tannātra saṃdeho SkP_15.37a
tathā trivarṇojjvalacārumūrtinā SkP_13.78a
tathā durvāsase namaḥ SkP_21.44b
tathā deyaṃ na kasyacit SkP_28.72f
tathā devi nagātmaje SkP_28.44b
tathā devyā vṛtastadā SkP_12.21b
tathā dvau meghabhūtikau SkP_23.52d
tathā niyamakāriṇe SkP_5.52b
tathā niṣkalmaṣaśca ha SkP_28.17d
tathānyaḥ sarpamālaśca SkP_23.43a
tathā paśupatīśvaram SkP_29.82d
tathā pādāya pādine SkP_21.40f
tathāpi tu na mṛtyurme SkP_20.55c
tathāpi na yaśaskaram SkP_5.28d
tathāpratihatāya ca SkP_21.48b
tathā bāhūpahārakaḥ SkP_23.50b
tathā bhartari caiva hi SkP_25.25b
tathābhūtāṃ mahāyaśāḥ SkP_10.26b
tathā bhṛṅgiriṭiśca yaḥ SkP_23.61f
tathā madbhāvabhāvitaḥ SkP_27.43b
tathāyatanavarṇanam SkP_2.23d
tathā vaitānikavratāḥ SkP_29.62d
tathā śāliśirā yaśca SkP_25.10a
tathāśvinau devabhiṣagvarau tu SkP_13.18a
tathā saptaśirā gaṇaḥ SkP_23.53b
tathā samanucoditā SkP_29.182b
tathā sarvasurārcita SkP_29.13f
tathā sarvārpitakriyaḥ SkP_30.59b
tathā saṃkoṭako 'paraḥ SkP_23.52b
tathā sumbhanisumbhayoḥ SkP_29.196d
tathā surataye namaḥ SkP_29.211d
tatheti so 'pyanujñātaś SkP_26.33a
tathetyuktvā gate tasmin SkP_8.5a
tathaiva ca nirāśrayāḥ SkP_26.8b
tathaiva cārcanīyatvaṃ SkP_11.2c
tathaiva tridivaukasaḥ SkP_13.51b
tathaiva rasanāya ca SkP_21.40b
tathaiva vikṛtaḥ prabhuḥ SkP_12.10b
tathaiva vṛṣayāyine SkP_21.35d
tathaiva samatiṣṭhata SkP_13.33d
tathaiva sparśanāya ca SkP_21.39d
tathaivāṅgirase namaḥ SkP_21.45b
tathaivātīndriyāya ca SkP_21.22b
tathaivāstambhayattadā SkP_13.35f
tathaivāstambhayadvibhuḥ SkP_13.38f
tathaivobhayatogatiḥ SkP_23.35d
tathoktastāṃ praśasyātha SkP_12.57a
tathyaṃ mātāvadattava SkP_26.18b
tathyenārthena caiva hi SkP_26.62b
tadadyāpi mahaddivyaṃ SkP_7.36a
tadantaramabhiprekṣya SkP_17.15a
tadā tasya suto 'yaṃ syāt SkP_15.11c
tadā devastutoṣa ha SkP_21.3d
tadā devīṃ girīndrajām SkP_29.72b
tadā niṣkalmaṣaṃ tapaḥ SkP_8.3d
tadāpṛcche gamiṣyāmi SkP_12.16a
tadāprabhṛti kathyate SkP_29.16f
tadāprabhṛtyevādṛśyā SkP_18.10c
tadāśīstannamaskāras SkP_30.5c
tadāśramapadaṃ gacchan SkP_18.13a
tadāsanavaraṃ śubham SkP_24.14f
tadekasya tu padmasya SkP_28.33c
tadeva sukṛtaṃ ślāghyaṃ SkP_13.5a
tadeṣopaniṣatproktā SkP_3.8a
tadomāparameśayoḥ SkP_13.135b
tadovāca narādhipam SkP_17.12b
tadgṛhītvā śiro dīptaṃ SkP_6.2a
taddevi yadi tuṣṭāsi SkP_29.224a
taddeśaṃ jvalitaṃ yathā SkP_29.61b
taddhi māheśvaraṃ tejaḥ SkP_4.14a
tadbhāvabhāvitāñ{}jñātvā SkP_8.28a
tadyuktāstadapāśrayāḥ SkP_5.3b
tadyogyaṃ samakalpayan SkP_1.6d
tadrūpaṃ saraso madhye SkP_12.32c
tadvidhatsva pitāmaha SkP_13.61d
tanūbhiśca jalādibhiḥ SkP_4.18b
tanniṣṭhastatparāyaṇaḥ SkP_30.5d
tanniṣṭhāstatparāḥ sarve SkP_5.3a
tannaimiśaṃ samāsādya SkP_5.1a
tanno vadasva deveśa SkP_4.35c
tanmātrāya mahātmane SkP_21.41d
tanmātrendriyabhūtānāṃ SkP_20.14a
tanme 'nujñātumarhasi SkP_26.32d
tanme 'nujñātumarhasi SkP_29.180d
tanme brūhi yathātattvaṃ SkP_27.9c
tanme sarvamaśeṣeṇa SkP_20.1c
tapa ugraṃ suduścaram SkP_3.22b
tapantyo 'psarasaḥ śubhāḥ SkP_29.178d
tapaścakāra vipulaṃ SkP_11.19c
tapaścaraṇameva ca SkP_2.11b
tapaścartuṃ pracakrame SkP_4.2d
tapaśceruḥ samāhitāḥ SkP_8.24d
tapasaścaraṇaṃ tathā SkP_2.6b
tapasā ṛṣidevatāḥ SkP_9.12b
tapasā kṣīṇakalmaṣāḥ SkP_1.4b
tapasā tava bhāvitaḥ SkP_22.11b
tapasā tena bṛṃhitaḥ SkP_12.51b
tapasā dagdhakilbiṣāḥ SkP_4.25b
tapasā dagdhakilbiṣāḥ SkP_8.16b
tapasā dagdhakilbiṣāḥ SkP_29.179b
tapasā nātibhāvitaḥ SkP_20.60b
tapasānena toṣitaḥ SkP_21.13b
tapasānena suvrata SkP_11.20d
tapasā bhāvitaścāpi SkP_16.14c
tapasā bhāvitasya tu SkP_19.8b
tapasā bhāvitaṃ vyāsa SkP_29.128c
tapasā bhāvitaḥ śuciḥ SkP_29.98f
tapasā bhāvitātmanām SkP_8.25b
tapasā bhāskaradyutim SkP_19.2b
tapasā viniyogayoginaḥ SkP_8.36a
tapasā svena rājendra SkP_8.15c
tapasā svena sarvadā SkP_11.31d
tapasā hatakilbiṣaḥ SkP_31.2b
tapaso 'kṣayyamuttamam SkP_12.62b
tapaso 'tha vyayaṃ matvā SkP_12.59a
tapaso 'sya mahatphalam SkP_29.220b
tapaso hyarjanaṃ duḥkhaṃ SkP_12.52e
tapastaptuṃ pracakrame SkP_9.21b
tapastaptvā ca bhāsvaram SkP_8.4b
tapastaptvā suduścaram SkP_20.59b
tapastīvraṃ cakāra ha SkP_3.10d
tapastepe ca bhāsvaram SkP_19.1d
tapastepe suduścaram SkP_19.7d
tapastepe suduścaram SkP_30.14d
tapaḥ kuruta mā ciram SkP_8.23d
tapaḥ kṛtvātiduścaram SkP_19.3b
tapaḥ pañcabhireva ca SkP_23.47b
tapaḥśarīrāstāḥ sarvās SkP_11.30a
tapāṃsi niyamāṃścaiva SkP_24.42c
tapo 'kṣayaṃ sthānamathātulāṃ gatiṃ SkP_25.53a
tapojñānasamanvitam SkP_19.3d
tapodhanaiḥ siddhagaṇaiśca saṃstutaṃ SkP_7.38a
tapoyuktairmahātmabhiḥ SkP_1.18d
tapoyogabalānvitam SkP_15.32b
tapoyogabalānvitam SkP_16.2d
tapoyogabalānvitaḥ SkP_3.5d
tapoyogabalānvitaḥ SkP_18.37b
tapoyogabalānvitau SkP_20.41b
tapyato yakṣarājasya SkP_29.126a
tapyamānasya śūladhṛk SkP_20.8b
tapyamānaṃ tapo ghoraṃ SkP_29.127c
tapyamānaṃ paraṃ tapaḥ SkP_15.16d
tapyamānaṃ paraṃ tapaḥ SkP_29.97b
tapyamānāya tāpine SkP_21.43d
tamanācārasaṃyuktaṃ SkP_15.2a
tamapaśyanta te sarve SkP_8.35a
tamapyatrāpi saṃkruddhas SkP_18.37a
tamapyuvāca nṛpatiṃ SkP_26.52a
tamasā bahulīkṛtāḥ SkP_27.37d
tamahaṃ dhārayāmyeko SkP_10.33a
tamāgatya tadā brahmā SkP_11.20a
tamāgatya vasiṣṭhastu SkP_19.2a
tamāgatyāha bhagavāñ SkP_21.4a
tamāgamyocivāñchaktiś SkP_17.3a
tamātmasthaṃ ye 'nupaśyanti dhīrās SkP_3.9c
tamānaya namaste 'stu SkP_8.19c
tamāpatantaṃ sakrodhaṃ SkP_7.18a
tamālagulmairnicitaṃ sugandhibhir SkP_30.24a
tamālagulmaistasyāsīc SkP_13.117a
tamāsīnamapṛcchanta SkP_1.8a
tamāha śaṃkaro devaṃ SkP_13.62e
tamāha śaṃkaro devaṃ SkP_13.130a
tamāhāthākṣayaścāsi SkP_6.11a
tamāhūya sa tuṣṭyā tu SkP_20.46a
tamimaṃ mama saṃdeśād SkP_24.9a
tamihaiva paraṃ mokṣaṃ SkP_30.70c
tamutthāya gaṇeśvaram SkP_26.53d
tamuvāca tato devaḥ SkP_6.6e
tamuvāca tadā dakṣo SkP_10.29a
tamuvāca tadā brahmā SkP_5.30a
tamuvāca trilocanaḥ SkP_10.32b
tamuvāca punarviṣṇur SkP_29.26a
tamuvācārghyamānāyya SkP_12.7a
tameva cāpyathāvāsaṃ SkP_7.22c
tameva manasā gatāḥ SkP_5.3d
tameva śaraṇaṃ gataḥ SkP_3.6d
tamevaṃbhūtamanasam SkP_29.135a
tamevaṃ yuktamanasaṃ SkP_30.7a
tamevaṃ vartamānaṃ tu SkP_29.99a
tamevaṃvādinaṃ kruddhā SkP_8.12a
tamevaṃvādinaṃ devaṃ SkP_20.23a
tamevaṃvādinaṃ devaḥ SkP_16.8a
tamevaṃvādinaṃ devo SkP_5.35a
tamevaṃvādinaṃ matvā SkP_20.67a
tamo bhittvā sudurbhidam SkP_27.40d
tamoliṅgāya vai namaḥ SkP_15.25b
tayā patantyā viprendrā SkP_6.6a
tayoḥ pādeṣu śirasā SkP_20.46c
taratyaśrāntapauruṣaḥ SkP_19.26d
tarjayanta ivānyonyaṃ SkP_13.106c
tarpayetsa pitṝnapi SkP_28.20d
tava jāmātarastvime SkP_10.27f
tava duṣṭena karmaṇā SkP_11.11d
tava devābhirādhane SkP_26.42b
tava nāmnā bhaviṣyati SkP_29.172b
tava putri śubhekṣaṇe SkP_26.7d
tava putro 'bhavaccāpi SkP_19.13a
tava sarvaṃ manogatam SkP_15.31b
tavājñayā kariṣyete SkP_31.13c
tavānugrahakṛtprāpto SkP_26.28c
tavaiva bhagavanhaste SkP_14.27c
tavaiṣa tanayastāta SkP_20.50a
tasthurātmānamādhāya SkP_29.64c
tasthau niyamamāsthitā SkP_26.47b
tasthau pārśvagataḥ prabhoḥ SkP_26.61d
tasthau prītimudāyutā SkP_12.62d
tasmācca kīrtanātpāpaṃ SkP_28.52a
tasmācca sarpiṣā snānaṃ SkP_27.26c
tasmācchivaśca saumyaśca SkP_9.14c
tasmājjaṭodā nāmnā tvaṃ SkP_22.18e
tasmāḍḍhitkirikāṃ tāṃ vai SkP_22.24c
tasmātkṛtvā tapo ghoram SkP_11.18a
tasmāttiṣṭhāmyahaṃ nityam SkP_10.33e
tasmātte 'nugrahaṃ kartā SkP_15.37c
tasmāttvamapi śaṃkara SkP_10.30b
tasmāttvameva devyasya SkP_29.145a
tasmāttvaṃ karmaṇā tena SkP_17.24c
tasmāttvaṃ karmaṇānena SkP_19.21e
tasmāttvaṃ jarayā tyaktaḥ SkP_12.22c
tasmātpitāmahatvaṃ te SkP_3.21c
tasmātpitṝṇāmānṛṇyaṃ SkP_19.6a
tasmātprajāpatitvaṃ te SkP_3.22c
tasmātsarasvatītyeva SkP_7.8c
tasmātsvarlīna ityevaṃ SkP_29.29c
tasmādidaṃ mahatkṣetraṃ SkP_29.74a
tasmādimaṃ svakaṃ dehaṃ SkP_10.22a
tasmādenaṃ nihanyatha SkP_7.19d
tasmāddevi bhaviṣyasi SkP_7.7f
tasmāddevena dhīmatā SkP_7.23d
tasmāddhi yogādbhavatī SkP_10.5a
tasmādbrahmeti lokeṣu SkP_3.20c
tasmādbhūyaśca kāpilam SkP_27.26b
tasmādyatte karomyadya SkP_10.19a
tasmādvarṣasahasraṃ te SkP_26.60c
tasmādvirodhamāsthāya SkP_8.14c
tasmādvaivasvate 'ntare SkP_10.27d
tasmānna kroddhumarhasi SkP_29.143f
tasmānnandīti nāmnāyaṃ SkP_20.33c
tasmiñchivapure ramye SkP_13.66a
tasminkāle narādhipaḥ SkP_17.14b
tasmingate mahādeve SkP_16.13a
tasmindeśe pinākinā SkP_7.24b
tasminnṛtāvadrisutāvivāha- SkP_13.101a
tasminvimāne girirājaputrī SkP_26.68a
tasminsarvadivaukasām SkP_13.38d
tasmai devāya somāya SkP_2.3a
tasmai vyāsa mahātmane SkP_24.58b
tasya kālena mahatā SkP_19.8a
tasya kuṣmāṇḍarājebhyo SkP_24.63c
tasya koṭītraye vyāsa SkP_21.11a
tasya caivotpathasthasya SkP_5.60a
tasya janmaprabhṛtyeva SkP_30.5a
tasya janmabhayaṃ kutaḥ SkP_29.43d
tasya tadvacanaṃ śrutvā SkP_7.5a
tasya tāṃ paramāṃ mūrtim SkP_29.67a
tasya tāṃ vṛddhimatulāṃ SkP_26.36a
tasya tuṣṭastadā devo SkP_7.3a
tasya tuṣṭo dhaneśastu SkP_29.166a
tasya tuṣṭo mahādevo SkP_16.4c
tasya tyāgo na śasyate SkP_12.52f
tasya devī tadā hṛṣṭā SkP_13.56a
tasya pāpamahaṃ śīghraṃ SkP_28.39c
tasya pārśve 'tha dakṣiṇe SkP_24.16d
tasya puṇyaphalaṃ devi SkP_28.17a
tasya puṇyaphalaṃ mahat SkP_28.53d
tasya putrāśca catvāraḥ SkP_19.13c
tasya pūjāṃ ca mahatīṃ SkP_26.34a
tasya prabhāvājjāyeta SkP_28.23c
tasya bālyātprabhṛtyeva SkP_16.3a
tasya madhyāttato vācaṃ SkP_5.56a
tasya madhye 'gnikūṭaṃ ca SkP_8.31a
tasya rūpāśrayaṃ divyaṃ SkP_24.12a
tasya varṣasahasreṇa SkP_20.8a
tasya vaśyāni bhūtāni SkP_4.33e
tasya vai vrajataḥ kṣipraṃ SkP_4.39a
tasya śokādvilapataḥ SkP_20.52a
tasya sarvasya śailāde SkP_22.4c
tasya saṃkalpasaṃtapto SkP_18.33a
tasya haimavate śṛṅge SkP_27.14c
tasyāgrataḥ pādapīṭhaṃ SkP_24.15a
tasyācalendrasya darīṣvatīva SkP_13.98a
tasyātiṣṭhata sa dvāri SkP_6.4c
tasyātha saptame varṣe SkP_20.39a
tasyādhastādārtanādaṃ SkP_11.6a
tasyānte 'vabhṛthe plutya SkP_5.16a
tasyāpi ca ṛtostatra SkP_13.122a
tasyāpi tvaṃ pitāmahaḥ SkP_25.6d
tasyāpi daśanāḥ petur SkP_13.37c
tasyāpi bhagavānbāhuṃ SkP_13.35e
tasyāpi śaṅkhalikhitau SkP_11.34e
tasyāpi śiraso devaḥ SkP_13.36c
tasyābhiṣiktasya tadā SkP_22.27a
tasyābhūcchilakairvṛttiḥ SkP_20.5c
tasyāmāpannasattvāyāṃ SkP_16.15a
tasyārthe munisattama SkP_17.5f
tasyā vijñaptimākarṇya SkP_29.180e
tasyāśca karuṇāṃ śrutvā SkP_15.9a
tasyāhaṃ varadānāya SkP_15.14c
tasyāṃ tu kṛṣyamāṇāyāṃ SkP_20.28a
tasyāṃ patnyāṃ mahāvrataḥ SkP_18.21b
tasyāṃ vipāśaḥ saṃvṛtto SkP_18.5c
tasyāṃ sa janayāmāsa SkP_19.12a
tasyedaṃ cihnamāsthitam SkP_29.33f
tasyeyaṃ phalaniṣpattiḥ SkP_5.59a
tasyaiva cāparādhena SkP_26.23c
tasyaiva varadāya ca SkP_21.37b
tasyaivaṃ garvitaṃ vākyaṃ SkP_18.30a
tasyaivaṃ manyamānasya SkP_5.27a
tasyaivaṃ stuvataḥ samyag SkP_5.54a
tasyaivaṃ stuvato vyāsa SkP_3.19a
taṃ gṛhītvā drutaṃ yāto SkP_12.38c
taṃ gṛhītvā mahādevaḥ SkP_7.13a
taṃ tathābhyarcitaṃ vyomni SkP_22.26a
taṃ tadāśvāsya nikṣipya SkP_6.13a
taṃ te dṛṣṭvārcayitvā ca SkP_5.5a
taṃ dṛṣṭvā pañcamaṃ tasya SkP_5.41a
taṃ dṛṣṭvāpahṛtaṃ vyāsa SkP_19.21a
taṃ dṛṣṭvā praṇataṃ bhaktyā SkP_31.4a
taṃ dṛṣṭvā vikṛtaṃ brahmā SkP_7.2a
taṃ dṛṣṭvā śailajā prāha SkP_29.71a
taṃ dṛṣṭvā somamīśeśaṃ SkP_20.9a
taṃ devaṃ pratyabhāṣata SkP_13.60b
taṃ devaṃ pramathapatiṃ praṇamya bhaktyā SkP_3.30c
taṃ deśamupacakrame SkP_21.11d
taṃ deśaṃ so 'nvagṛhṇata SkP_7.26d
taṃ deśaṃ so 'bhyagacchata SkP_7.16d
taṃ brahmarākṣasaniśācarabhūtayakṣā SkP_20.21c
taṃ brahmā lokasṛṣṭyarthaṃ SkP_4.5a
taṃ śaśāka vapurdraṣṭuṃ SkP_29.68e
taṃ śoṇakaṃ tato rājye SkP_18.22a
tā uvāca tato devī SkP_29.237e
tā uvācāmarā yūyaṃ SkP_29.232a
tā evamuktāḥ pārvatyā SkP_29.184a
tā gāvo brahmaṇā svayam SkP_29.20b
tāñchṛṇuṣva varānane SkP_29.78d
tāta tāteti ca muhur SkP_18.24c
tāta tāteti cābravīt SkP_20.30d
tātamevābhyamanyata SkP_18.24b
tādṛśānāṃ gaṇādhyakṣo SkP_23.26e
tānahaṃ tapasā jñātvā SkP_11.6c
tāni sarvāṇyaśeṣeṇa SkP_29.85c
tāni srotāṃsi trīṇyasyāḥ SkP_22.22a
tānuvāca tato devaḥ SkP_3.24a
tāndṛṣṭvā sṛjyamānāṃśca SkP_10.9a
tānsiddhānyatipuṃgavān SkP_29.70b
tāpayasyatiśobhane SkP_11.36b
tābhirevaṃ stutā devī SkP_29.219a
tābhirmāmeva śailaje SkP_29.12b
tābhiḥ svaṃ svaṃ samādāya SkP_3.25a
tābhyastaṃ vinivedayat SkP_7.21f
tābhyaḥ piśācā vṛttāsyāḥ SkP_7.21c
tābhyāmanujñātaścaiva SkP_20.42a
tābhyāmṛtubhyāṃ prāptābhyāṃ SkP_13.93a
tābhyāṃ pṛṣṭaśca kaccitte SkP_20.43a
tāmapṛcchanta kā nveṣā SkP_5.16c
tāmāha prahasandevo SkP_9.20a
tāmāha bhava nārīti SkP_9.18c
tāmuvāca kutastvaṃ vai SkP_18.9a
tāmuvāca tato devo SkP_22.18a
tāmuvāca tadā devo SkP_7.7a
tāmuvāca suraśreṣṭhas SkP_29.72a
tāmevaṃ krodhatāmrākṣīṃ SkP_29.142a
tāmrāṇāmatha divyānāṃ SkP_24.23a
tārakapreṣitasya ha SkP_2.26b
tārakasya vadhaḥ śubhaḥ SkP_2.27d
tārayasva pitṝnbhayāt SkP_11.15d
tārayedekaviṃśatim SkP_27.16d
tārāgrahagatiṃ tathā SkP_5.8b
tārārūpāṇi sarvāṇi SkP_24.29a
tārkṣyaṃ samāruhya mahīdhrakalpaṃ SkP_13.17c
tālaketuśca ṣaṇḍaśca SkP_23.59c
tā lokamātaraścaiva SkP_11.31a
tāvatsaha mayā devā SkP_9.29c
tāvadeva vayaṃ sthitāḥ SkP_11.13b
tāvanna bhokṣye yāvanme SkP_26.42c
tāvabhyarcya yathānyāyaṃ SkP_20.40a
tāvidaṃ pratyuvāca ha SkP_25.24d
tāsāṃ kṣīreṇa saṃjātaṃ SkP_29.21a
tāsāṃ śaraṇyatāṃ yātvā SkP_29.12a
tāstuṣṭamanasaścāpi SkP_29.237a
tāṃ jñātvā tryambako devīṃ SkP_10.26a
tāṃ tathā tiṣṭhatīṃ devaḥ SkP_26.48a
tāṃ tapaścaraṇe yuktāṃ SkP_10.2a
tāṃ tu śūnyāṃ sa vijñāya SkP_26.64a
tāṃ dakṣastryambakāyaiva SkP_10.7a
tāṃ praviśya tato dhīmān SkP_21.2a
tāṃ mātā pratyabhāṣata SkP_11.27d
tāṃstathāvādinaḥ sarvān SkP_24.6a
tithau niyamavānnaraḥ SkP_29.217b
tiryagyonau ca sambhavet SkP_28.38d
tilakāḥ kusumotkarāḥ SkP_13.107b
tilānāṃ caiva kṛṣṇānāṃ SkP_28.58c
tilottamā ca viśvācī SkP_25.11c
tiṣṭhate dravate caiva SkP_21.47a
tiṣṭhato mama śobhane SkP_29.8d
tiṣṭhantamanalaprabham SkP_1.18b
tiṣṭhantaṃ māṃ yamo 'bhyetya SkP_20.63a
tiṣṭhantaṃ vā śayānaṃ vā SkP_20.64a
tisro yogabalānvitāḥ SkP_11.30b
tīrthakoṭīsamāvṛtaḥ SkP_11.23b
tīrthasaṃplavanārthāya SkP_1.4c
tīrthāni caiva sarvāṇi SkP_24.33a
tīrthāni vividhāni ca SkP_24.40b
tīrthābhiṣekapūtātmā SkP_11.7c
tīrthaiśca sarvairapi cāvanīdhraiḥ SkP_4.41b
tīrthaiḥ sutaptaiśca tathā tapobhiḥ SkP_21.58d
tuṅgāgrairnīlapuṣpastabakabharanataprāntaśākhairaśokair SkP_30.34a
tuṅgāni cādriśṛṅgāṇi SkP_13.97c
tubhyaṃ tadrucitaṃ mama SkP_12.9d
tumbururnārado hāhā SkP_13.70a
tuṣṭaścedaṃ tamabravīt SkP_15.30d
tuṣṭastutoṣa bhūyo 'sya SkP_29.114c
tuṣṭaste 'haṃ dadānyetat SkP_15.31a
tuṣṭāva devaṃ devīṃ ca SkP_29.152c
tuṣṭāva purakāmāṅga- SkP_21.17c
tuṣṭāva bhuvaneśvaram SkP_7.2d
tuṣṭāva vibudheśvaram SkP_20.9d
tuṣṭāva hṛṣitānanaḥ SkP_15.18d
tuṣṭāsmi mā kṛthāścaiva SkP_29.147c
tuṣṭāsmi vatsāḥ kiṃ vo 'dya SkP_8.18a
tuṣṭāsmyapsarasaḥ sākṣāt SkP_29.183a
tuṣṭirakrodha eva ca SkP_15.33b
tuṣṭuvurvāgbhiriṣṭābhiḥ SkP_14.1e
tuṣṭuvuḥ sahitāḥ samam SkP_29.185d
tuṣṭo 'bravītsvayaṃ putraṃ SkP_3.19c
tuṣṭo 'smi tava dānena SkP_6.8a
tuṣṭo 'smi tava sarvathā SkP_21.15b
tuṣṭo 'smi te viprabhaktyā SkP_12.53c
tuṣṭo 'smi varadaścaiva SkP_29.100c
tuṣṭo 'smyanena vaḥ samyak SkP_9.12a
tuṣṭo 'haṃ devi śāśvatam SkP_27.34f
tuṣṭyai kṣāntyai namo namaḥ SkP_29.161d
tuhinaśikhariputryā sārdhamiṣṭairgaṇeśaiḥ SkP_30.43b
tūṣṇīmeva babhūva ha SkP_17.14d
tṛtīyanayanāya ca SkP_14.11b
tṛtīyāmapi kālahan SkP_21.8b
tṛtīyā hyekapāṭalā SkP_11.34b
tṛtīyekṣaṇadhāriṇam SkP_13.55b
te gaṇeśā mahāsattvāḥ SkP_24.1a
te gatvā munayaḥ sarve SkP_8.8a
te ca tatsamanuvrajan SkP_4.38d
tejasaścāpyadhṛṣyatā SkP_2.20b
tejasā jagadāviśya SkP_4.3c
tejasā dahyamānāstu SkP_29.10e
tejasā yasya devāste SkP_13.53e
tejasāṃ pataye namaḥ SkP_20.17d
tejasāṃ yo 'prameyānāṃ SkP_29.141a
tejaḥpratāpādhikadivyarūpaḥ SkP_13.10a
tejodhikastejasi saṃniviśya SkP_13.14b
tejobalājñāsadṛśaprabhāvaḥ SkP_13.12b
tejobhirekataḥ pūrṇaṃ SkP_29.61e
tejorāśimapaśyata SkP_5.55d
tejoliṅgāya vai namaḥ SkP_15.26b
tejo vahneḥ śaśeḥ prabhā SkP_13.38b
te tamāsādya ṛṣayaḥ SkP_8.22a
te dṛṣṭvā devadeveśaṃ SkP_9.1a
te dṛṣṭvā parameśānaṃ SkP_13.55a
te devadevasya sahādriputryā SkP_24.65c
tena coktaṃ sthito 'smīti SkP_10.10c
tena naḥ pratibhāsi tvaṃ SkP_1.9c
tena pṛcchāṃ tvamarhasi SkP_1.10d
tena prāleyavarṣeṇa SkP_13.94a
tena bālamimaṃ muñca SkP_12.43c
tena śabdena ghoreṇa SkP_7.16a
tena sārdhaṃ sa modate SkP_28.43b
tenāpaśyadviyatsthaṃ taṃ SkP_5.40c
tenāyaṃ sarvalokeṣu SkP_25.21e
tenāsāvabhavatprabhuḥ SkP_4.17b
tenāsau varadānena SkP_16.2a
tenedaṃ dhāryate jagat SkP_4.33f
teneha labhyate jantor SkP_29.86c
tenaiva nāmnā lokeṣu SkP_11.28c
tenaiva parameśo 'sau SkP_10.4c
tenaivamakṣayaṃ tubhyaṃ SkP_12.61c
tenoktā sā tadā tatra SkP_12.17a
tebhyaścāhaṃ prayacchāmi SkP_30.58a
tebhyastathābhyupetebhyo SkP_26.38a
tebhyastadviddhi niḥsṛtam SkP_28.22d
tebhyaḥ paramakaṃ cakṣuḥ SkP_13.54a
tebhyaḥ śreṣṭhatamaṃ tvidam SkP_29.55d
tebhyaḥ śreṣṭhatamaṃ śrīmad SkP_26.67c
te martyā bhayapāpaduḥkharahitāḥ saṃśuddhakarmakriyā SkP_29.91c
te māṃ paśyanti nityadā SkP_27.38d
te yuktā brahmaṇā sārdham SkP_8.26a
te viśvakarmāṇamamitrasāhā SkP_23.69a
teṣāmekena janmanā SkP_29.72f
teṣāṃ kālena mahatā SkP_8.25a
teṣāṃ tadabhiyāttathā SkP_5.9d
teṣāṃ taṃ bhāvamālakṣya SkP_5.4a
teṣāṃ śabdairupacitabalaḥ puṣpacāpeṣuhastaḥ SkP_13.119c
teṣāṃ śāntiḥ śāśvatī netareṣām SkP_3.9d
teṣvāgateṣu sarveṣu SkP_24.35a
te saha brahmaṇā gatvā SkP_8.24a
tairukto 'patyakāmaistu SkP_20.7a
taiḥ praśastastataścaiva SkP_20.27a
toyānāṃ tīrajātapravikacakadalīvāṭanṛtyanmayūram SkP_30.35b
toyāmṛtasusampūrṇaṃ SkP_7.12a
toyāśayaiḥ samanuśobhitadevamārgam SkP_30.33b
tau cāviviśaturgṛham SkP_6.13d
tau tu tasyāśiṣaṃ devau SkP_20.47a
tau prabhū mama dāne vai SkP_12.8c
tyaktadharmaratirnaraḥ SkP_30.67b
tyaktavyā yadi no bhavet SkP_30.10d
tyaktvāpaḥ saṃspṛśanti ca SkP_10.35d
tyaktvā sarvāṇi duḥkhāni SkP_28.43e
tyaktvā sarvāṇi pāpāni SkP_28.46a
tyakṣyate vai sudhārmikaḥ SkP_25.22d
tyajāmyeṣā tavātmajā SkP_10.22b
tyajetsarvamaśeṣataḥ SkP_29.213d
trātu māṃ kaścidetyeha SkP_12.32e
tridaśārtiharo haraḥ SkP_12.4b
trinetraṃ cordhvamūrdhajam SkP_23.21d
trinetrāya harāya ca SkP_9.3d
tripādaṃ cīravāsasam SkP_23.21b
tripiṣṭapaṃ gacchati so 'bhinanditaḥ SkP_7.38d
tripiṣṭape krīḍati cecchayā svayam SkP_19.27d
tripuraghnāya cogrāya SkP_21.32a
trirātreṇa vyatītāṃśca SkP_29.120a
trirātropoṣitaścaiva SkP_7.29c
trirātropoṣito gatvā SkP_22.30c
triśūlapāṇirdigvāsā SkP_23.25c
triśca taṃ jvalanaṃ devaṃ SkP_13.133c
triṣu lokeṣu gadyate SkP_7.24d
triṣu lokeṣu vidyate SkP_5.19d
trisrotasaṃ nadīṃ dṛṣṭvā SkP_22.23a
triṃśadvarṣasahasrāṇi SkP_28.20c
trīṃllokānsamatikramya SkP_27.40a
tretāgnidīptanetrāya SkP_9.3c
tretāgnipiṅgalajaṭaṃ SkP_8.32c
traikālyaṃ darśanaṃ tathā SkP_31.6b
traiguṇyāvijitātmane SkP_1.1b
traipuraṃ yuddhameva ca SkP_2.28b
trailokyadahanastathā SkP_23.60b
trailokyadahanāya ca SkP_21.19b
trailokyamakhilaṃ tadā SkP_11.35d
trailokyasurakaṇṭakaḥ SkP_7.19b
trailokyasya saśakrasya SkP_2.25a
trailokye jantavaḥ sarve SkP_28.49c
trailokye sacarācare SkP_20.41d
tryakṣaśca daṇḍapāṇiśca SkP_31.12c
tryakṣaścandrakṛtāpīḍaḥ SkP_23.31c
tryakṣaṃ paramamadbhutam SkP_13.53d
tryakṣaistaiḥ śūlapāṇibhiḥ SkP_23.28d
tryakṣo daśabhujaḥ śrīmān SkP_4.17c
tryakṣo daśabhujaḥ śrīmān SkP_22.9c
tryakṣo 'nalaśataprakhyaḥ SkP_23.11c
tryambakasyaiva dhīmataḥ SkP_10.24f
tryambakāya namo namaḥ SkP_14.14b
tvagasthiparisaṃsthitam SkP_29.128d
tvattaśca śaraṇārthinaḥ SkP_20.20b
tvattaḥ prasādaḥ satataṃ SkP_29.168a
tvatparaṃ tvadapāśrayam SkP_21.54b
tvatprasādādahaṃ vibho SkP_21.8d
tvatsamaḥ sarvavedajñas SkP_16.9c
tvadīyo munipuṃgava SkP_16.9d
tvadupāstiparāyaṇāḥ SkP_1.12b
tvamagrayodhī śatrughnas SkP_25.32c
tvamasmākaṃ gaṇādhyakṣaḥ SkP_25.37a
tvamasmākaṃ ca tasyāśca SkP_25.4a
tvameva kāraṇaṃ deva SkP_13.60c
tvameva bhoktā bhojyaṃ ca SkP_16.6a
tvameva sraṣṭā lokānāṃ SkP_5.53a
tvamevātra vimuhyase SkP_5.30f
tvayā cihnamidaṃ kṛtam SkP_7.4b
tvayā tyaktasya caivāśu SkP_21.53a
tvayā dattaṃ mahāvrate SkP_12.61b
tvayā nirapakāriṇaḥ SkP_26.60b
tvayā buddhimatāṃ vara SkP_3.21b
tvayā bhūyaśca saṃskṛtam SkP_17.18b
tvayā visṛṣṭo gatvāham SkP_20.62a
tvayā samaḥ kāntivapuśca nityam SkP_22.34d
tvayā sṛṣṭamidaṃ viśvaṃ SkP_11.36c
tvayā sṛṣṭaṃ jagatsarvaṃ SkP_29.143c
tvayāhaṃ yācitaḥ śakte SkP_16.9a
tvayi ceto vimohitam SkP_29.144d
tvayi bhaktirdṛḍhāstu me SkP_25.15b
tvayi bhaktiśca nityaṃ syāt SkP_29.122a
tvayi lambāmahe vayam SkP_11.12d
tvayi snānaṃ tu yaḥ kuryāc SkP_22.19a
tvayaiva deyā grāhyā ca SkP_25.5a
tvayaiva nihatau śubhe SkP_29.33d
tvayaivecche nivāraṇam SkP_5.63b
tvayotpāditamacyuta SkP_18.20b
tvayyananyāṃ vidhatsva me SkP_31.8d
tvayyeva ramatāmetad SkP_12.56c
tvaṃ ca tuṣṭo bhaviṣyasi SkP_26.25d
tvaṃ cāpi vīraṇastambas SkP_11.12c
tvaṃ caiva mama śāpena SkP_10.28a
tvaṃ caivārtāyanaṃ prabhuḥ SkP_21.52b
tvaṃ tadā sutamārgaṇe SkP_5.57d
tvaṃ tu macchāpanirdagdho SkP_10.37a
tvaṃ tu māmavamanyase SkP_17.23d
tvaṃ nivāraya putraka SkP_18.33d
tvaṃ no gatiranuttamā SkP_25.5b
tvaṃ no gatiḥ purā deva SkP_21.52a
tvaṃ bhūto bhūtanetā ca SkP_25.31c
tvaṃ vīrastvaṃ divaspatiḥ SkP_25.32d
tvaṃ hi dhārayase lokān SkP_11.37a
tvaṃ hi vettha yathātattvaṃ SkP_4.27c
tvāmuddiśya dvijātibhyo SkP_26.43c
tvāṃ kṛtvā hṛdi tapyante SkP_29.181e
tvāṃ nirīkṣitavāñchubhe SkP_29.139b
dakṣadharmādayaḥ śubhāḥ SkP_4.21b
dakṣaśāpastathaiva ca SkP_2.7b
dakṣasya kopāddhimavadgṛhaṃ sā SkP_13.24e
dakṣasya duhitā jajñe SkP_10.6c
dakṣasyeha prajāpateḥ SkP_10.5b
dakṣaṃ devo jagatpatiḥ SkP_10.38b
dakṣaḥ śuciradīnātmā SkP_20.38a
dakṣiṇāyāṃ tu yo mūrtau SkP_27.31a
dakṣiṇāyai ṛce namaḥ SkP_29.159b
dagdha eṣa dhruvaṃ bhadre SkP_15.10a
dagdhasaṃsārabījinaḥ SkP_29.69d
dagdhena ca tvayā kiṃ me SkP_18.15c
dagdhvānyānprathayiṣyāmi SkP_18.29c
daṇḍadhārī mahāvaktraḥ SkP_23.40a
daṇḍaṃ samādāya kṛtānta āgād SkP_13.12c
daṇḍine nīlakaṇṭhāya SkP_9.3a
dattakaścośanā tasyāḥ SkP_11.33a
dattametanmayā tubhyaṃ SkP_12.56a
dattasya phalamucyate SkP_28.33d
dattaṃ tato bravīmi tvāṃ SkP_12.46c
dattaṃ varamanuttamam SkP_31.9f
datte puṣpe hi tatphalam SkP_28.32d
datte bilvasya śobhane SkP_28.34d
datte me yatphalaṃ smṛtam SkP_28.35b
datte yatkathyate phalam SkP_28.32b
dattvā cāhaṃ na gṛhṇāmi SkP_12.55a
dattvā caiva dhaneśatām SkP_29.175b
dattvā sarve dvijātayaḥ SkP_10.31b
dattvā spṛśanti bhūyaśca SkP_10.34e
dadāni gṛhamuttamam SkP_27.14d
dadāni te ṛṣiśreṣṭha SkP_15.32c
dadāni prayatātmane SkP_3.22d
dadāni brahmaṇo loke SkP_27.20c
dadāni varamuttamam SkP_22.10d
dadāni vo varāniṣṭāny SkP_29.183c
dadāni śriyameva ca SkP_27.36d
dadānīpsitamīśāna SkP_29.180c
dadānyasya svakaṃ lokaṃ SkP_27.34e
dadāmi ṛṣisattama SkP_15.34f
dadāmi divyaṃ cakṣuste SkP_15.17e
dadāvātyantikaṃ tadā SkP_29.169d
dadāsi mahyaṃ yadyājñāṃ SkP_13.129e
dadāha vai svakaṃ dehaṃ SkP_10.25c
dadāhāgneḥ śikhā yathā SkP_29.136d
dadāhārcāṃ ca suprabhām SkP_26.57d
dadau bhāryāmaninditām SkP_10.7b
dadau sa rūpī bhagavān SkP_5.4e
dadau sarvānabhiprāyān SkP_26.38c
dadyātkṛṣṇatilāṃścaiva SkP_28.41a
dadyātpratikṛtiṃ svakām SkP_28.14b
dadyādavimanāḥ priye SkP_27.15b
dadyāddhemaphalaṃ śubham SkP_28.12b
dadhnaścaiva ghṛtasya ca SkP_26.44b
damaḥ śamastathā kīrtis SkP_15.33a
daridrakrīḍanaistvaṃ hi SkP_26.7e
daridrakrīḍanaiḥ śubhe SkP_26.14d
darduraistālaghātaiśca SkP_23.68a
darbhāṃśca divyāṃ samidham SkP_24.27a
darśanaṃ cāgamattasya SkP_3.12a
darśanaṃ ṣaṭkulīyānāṃ SkP_2.5a
darśanaṃ sattriṇāṃ śubhaḥ SkP_5.4f
darśanātte prabādhate SkP_5.62b
darśanenaiva viprendra SkP_9.13c
'darśayatsvatanau jagat SkP_4.3f
daheyaṃ tvāṃ sabāndhavam SkP_18.15b
daṃṣṭrākarālavadanaṃ SkP_8.32a
daṃṣṭrāścatasro vaktreṇa SkP_23.17c
daṃṣṭriṇe gadine namaḥ SkP_14.8b
daṃṣṭrī sragmī trilocanaḥ SkP_23.6d
dātāsmi vadatānaghāḥ SkP_14.26d
dātumarhatha tāṃ subhrūṃ SkP_25.3c
dātre ca śubhasampadām SkP_14.3b
dānāni caiva sarvāṇi SkP_24.40c
dānāni vividhāni ca SkP_24.33b
dāsyanti sapitāmahāḥ SkP_7.10b
dāsyase varamīpsitam SkP_14.27f
dāhaliṅgāya vai namaḥ SkP_15.21b
digvāsāścordhvamehanaḥ SkP_23.15d
diṇḍimānveṇukāṃścaiva SkP_24.61a
diṇḍimuṇḍāya caṇḍāya SkP_24.54c
diṇḍirityeva vikhyāto SkP_23.9e
diteḥ sutānāṃ ca mahāsurāṇāṃ SkP_13.20a
ditsavo brāhmaṇarṣabhāḥ SkP_10.36b
ditsavo me dvijātayaḥ SkP_10.34b
divasāṅgulidhāriṇī SkP_5.11d
divākṛtaṃ sa jahyāttu SkP_29.214c
divi devaiśca pūjyate SkP_28.62f
divi bhuktvā mahatsukham SkP_28.18b
divi bhūmau giriṣvapi SkP_29.88b
diviṣṭhatulyadvijarājamaṇḍale SkP_7.38b
divodāsagṛhadvāri SkP_26.29a
divodāsaḥ pratāpavān SkP_26.22b
divodāso nṛpastadā SkP_26.39b
divyaṅgamo divyavimānacārī SkP_13.21b
divyamabhyativartata SkP_30.16d
divyamānaṃ tathaiva ca SkP_5.6d
divyarūpadharaḥ śrīmān SkP_28.13c
divyasaṃhananāya ca SkP_21.29d
divyaṃ cakṣuradāttadā SkP_5.54d
divyaṃ cakṣuradāttasmai SkP_31.4c
divyaṃ cakṣuḥ prayacchāmi SkP_8.29c
divyaṃ devagaṇairvṛtam SkP_22.12b
divyaṃ rūpaṃ bibharti ca SkP_28.11d
divyaṃ varṣasahasraṃ ca SkP_5.9c
divyaṃ sattraṃ samāsanta SkP_5.1c
divyāṅgahārasragudāttarūpaḥ SkP_13.9b
divyāni divi modate SkP_28.30d
divyā ye mānuṣāśca ha SkP_29.235b
diśa naḥ paramaṃ yogam SkP_15.29a
diśa naḥ sumanāḥ sarvaṃ SkP_29.212e
diśa no bhūtabhavyeśa SkP_29.164c
diśantu me sukhamatulaṃ sukhapradā SkP_25.52c
diśantu sarvaṃ manasepsitaṃ ca me SkP_25.53c
diśaḥ sarvā avaikṣata SkP_7.21b
diśaḥ sarvā vinādayan SkP_16.8d
diśaḥ sarvā vyalokayat SkP_29.60b
diṣṭyā tvamasi dharmajña SkP_1.22a
dīkṣāyai dakṣiṇāyai ca SkP_29.207c
dīpamālāṃ tu yaḥ kuryāt SkP_28.40a
dīpaṃ dhārayati sthitaḥ SkP_27.36b
dīptikṛttaśirāḥ so 'tha SkP_5.44a
dīptimacchabdavaccaiva SkP_5.42c
dīptyā paramayā yutaḥ SkP_5.23b
dīpyate ca raviryathā SkP_28.40f
dīpyate tejasā divi SkP_27.33f
dīpyamānā yathā taḍit SkP_9.19d
dīrghakeśyai namo namaḥ SkP_29.154b
dīrghamāyurubhāvapi SkP_20.49d
dīrghaveṇyai namo namaḥ SkP_29.201d
dīrgho vai tāvadeva ca SkP_23.17b
durātmānaṃ kulādhamam SkP_15.2b
durātmā yajñanāśakaḥ SkP_7.17b
durgāyai durgatāriṇyai SkP_29.209a
durjāto yastvamanyathā SkP_30.7d
durnirīkṣyastadābhavat SkP_12.51d
durlabhā tvaṃ varānane SkP_12.16b
durlabho 'nyatra karhicit SkP_30.57d
durvijñeyāya vai namaḥ SkP_29.107d
duścaraṃ devadānavaiḥ SkP_11.25f
duṣṭā caivāpraśastā ca SkP_30.10a
duṣprekṣyamakṛtātmabhiḥ SkP_8.34d
duhiturdevadevena SkP_13.2c
duhitṛtvamupāgatām SkP_19.10b
duḥkhaṃ te kuta udbhūtaṃ SkP_20.53c
duḥkhitāḥ kena mokṣaśca SkP_11.10c
duḥkhenosreṇa cārditaḥ SkP_5.44b
dūtasyāgamanaṃ caiva SkP_2.20c
dūyatā hṛdayena vai SkP_10.29b
dūyamānaḥ prarodiṣi SkP_20.53b
dṛśyatāmidamāsthitam SkP_29.40b
dṛśyate na ca vidyayā SkP_20.61b
dṛśyate parameśvaraḥ SkP_20.61d
dṛśyaścaiva bhavasva naḥ SkP_9.14d
dṛśyāyādṛśyarūpiṇe SkP_21.48d
dṛṣṭamātrasya śambhunā SkP_13.37d
dṛṣṭidāya ca sarveṣāṃ SkP_3.16c
dṛṣṭisparśavilāseṣu SkP_29.233a
dṛṣṭena ca mayā śubhe SkP_29.87b
dṛṣṭvā ca me tatra mātā SkP_26.13c
dṛṣṭvā cārcya ca mānavaḥ SkP_29.15b
dṛṣṭvā taṃ sumahātmānaṃ SkP_1.20a
dṛṣṭvā tu niyato martyo SkP_29.36c
dṛṣṭvā te sūtamāyāntam SkP_1.6a
dṛṣṭvā divyena cakṣuṣā SkP_3.26b
dṛṣṭvā divyena cakṣuṣā SkP_8.20b
dṛṣṭvā dṛṣṭvā mahāmanāḥ SkP_5.24b
dṛṣṭvā devīmupāgatām SkP_12.38b
dṛṣṭvā na jāyate martyaḥ SkP_29.59e
dṛṣṭvā brahmasutaḥ prabhuḥ SkP_18.3b
dṛṣṭvā meghaḥ prabhākaraḥ SkP_22.26b
dṛṣṭvā sa tu tamīśānaṃ SkP_15.18a
dṛṣṭvā saumyena cakṣuṣā SkP_9.30b
dṛṣṭvedaṃ madhyameśānaṃ SkP_29.45e
dṛṣṭvedaṃ manujo devi SkP_29.40c
dṛṣṭvedaṃ mānavaḥ sadyo SkP_29.47a
dṛṣṭvemaṃ mama liṅgaṃ tu SkP_29.35a
dṛṣṭvainamapi deveśaṃ SkP_29.27e
dṛṣṭvainamapi deveśaṃ SkP_29.49e
dṛṣṭvainamamareśvaram SkP_29.32d
dṛṣṭvainaṃ prayato martyaḥ SkP_29.23c
dṛṣṭvaiva sa maheśānaṃ SkP_1.16a
dṛṣṭvovāca tato devaḥ SkP_29.128a
devakanyāśca kṛtsnaśaḥ SkP_13.72b
devakāryakaraḥ śrīmān SkP_6.11e
devagandharvacaritam SkP_9.26a
devaguhyamayāya ca SkP_28.55d
devatādhipatirbhavaḥ SkP_25.1b
devatānāṃ gaṇairvṛtaḥ SkP_7.26b
devatānāṃ tanūstadā SkP_13.52d
devatāyatanāni ca SkP_27.42b
devatāyai dhanasya ca SkP_29.202b
devatāyai vanasya ca SkP_29.200d
devatāste patanti sma SkP_18.28a
devatāste punarvibhum SkP_13.57b
devatīrthāni kṛtsnaśaḥ SkP_29.80d
devataiḥ saha nityaśaḥ SkP_28.13d
devatvaṃ no vimārgeyur SkP_30.11c
devadānavasiddhānāṃ SkP_13.4a
devadeva umāpatiḥ SkP_29.65b
devadevamihāyātaṃ SkP_13.47c
devadevasya śūlinaḥ SkP_16.2b
devadevasya saṃnidhau SkP_25.36d
devadevaḥ paraṃ dhāma SkP_13.49a
devadevaḥ śubhāśubham SkP_27.5d
devadevaḥ sa lokapaḥ SkP_9.11b
devadevaḥ svayaṃ śivaḥ SkP_12.31b
devadevāmbikāpate SkP_24.2b
devadevena pārvatyā SkP_27.10c
devadevena śambhunā SkP_13.34b
devadeve maheśvare SkP_29.60d
devadevo jagatpatiḥ SkP_13.130b
devadevo maheśvaraḥ SkP_3.19b
devadevo maheśvaraḥ SkP_13.52b
devanadyo mahānadyaḥ SkP_13.68c
devabhaktāya vā bhavet SkP_3.3d
devamānuṣatiryakṣu SkP_5.25c
devamānuṣasaṃkulāḥ SkP_4.21d
devarājastathā śakro SkP_30.62c
devarājo 'pi sa svayam SkP_12.44d
devalaṃ suṣuve sutam SkP_11.33d
devaścainamamanyata SkP_30.18d
devaśchāyāṃ tato vīkṣya SkP_6.10a
devasenāpradānaṃ ca SkP_2.25c
devasya paramapriyaḥ SkP_23.42b
devasyāgamanaṃ caiva SkP_2.19a
devasyārcādvayaṃ śubham SkP_7.31b
devaṃ candrārdhadhāriṇam SkP_23.33b
devaṃ japyeśvaraṃ ca tam SkP_22.30b
devaṃ devīṃ ca duḥkhārtā SkP_15.8c
devaṃ lokeśamavyayam SkP_20.7b
devaṃ vacanamabravīt SkP_29.179d
devaṃ veddhumanābhavat SkP_15.1d
devaṃ sadābhyarcayate yatātmā SkP_21.58b
devādayaḥ sarvajagannivāsāḥ SkP_13.7c
devā divyena cakṣuṣā SkP_8.35b
devādiṣṭaṃ prapedire SkP_7.22d
devādīnmanuṣyādīṃśca SkP_5.24a
devādyāsta ime sṛṣṭā SkP_13.45a
devādhipataye caiva SkP_21.29c
devānāmapi ceśvaraḥ SkP_25.29d
devānāmapi durlabham SkP_30.56f
devānāmapi vedhase SkP_3.13b
devānāmapi sarvataḥ SkP_11.23d
devānāmasmi bho surāḥ SkP_14.26b
devānāmādyamīdṛśam SkP_18.28d
devānāmevamanyeṣāṃ SkP_10.36a
devānāṃ gamanaṃ caiva SkP_2.16c
devānāṃ ca ṛṣīṇāṃ ca SkP_4.31c
devānāṃ pataye namaḥ SkP_20.12b
devānāṃ paramamanantayogayuktaṃ SkP_3.29c
devānāṃ mānuṣāṇāṃ ca SkP_29.237c
devānāṃ varadānaṃ ca SkP_2.8a
devānāṃ varadānaṃ ca SkP_2.17a
devānāṃ saha rākṣasaiḥ SkP_18.32f
devānugataliṅgine SkP_15.28d
devā varamabhīpsitam SkP_26.59b
devāśca sarvalokāśca SkP_25.57a
devāsurabhayotpattis SkP_2.28a
devāsuramanuṣyāṇām SkP_25.50a
devāsurāditridivaukasaṃghaiḥ SkP_13.26d
devāḥ prāñjalayaḥ sarve SkP_18.34a
devāḥ sahapitāmahāḥ SkP_14.1d
devi kiṃ karavāṇi te SkP_10.2d
devi kiṃ kṛtametatte SkP_12.52c
devi kiṃ tapasā lokāṃs SkP_11.36a
devi tvāṃ varayāmyaham SkP_12.5d
devi nandīśvaraṃ devam SkP_23.2a
devi paśyanti māṃ budhāḥ SkP_27.41d
devi pitrā tavājñaptaḥ SkP_12.15a
devi puṃsāṃ striyaḥ sarvāḥ SkP_29.223a
devi yenaiva sṛṣṭāsi SkP_12.1c
devi yo māṃ sadā smaret SkP_27.44b
devi sarvānabhiprāyāñ SkP_26.40a
devi saṃvatsaraṃ pūrṇaṃ SkP_27.30c
devī duścaracāriṇī SkP_11.28b
devī devaṃ nirīkṣatī SkP_22.21f
devī na sasmāra vacaśca mātuḥ SkP_26.68d
devī prāha vṛto 'si me SkP_12.20d
devīmabhyarcya japate SkP_29.217c
devīmādityasadbhāsaṃ SkP_12.57c
devīmālokayansthitaḥ SkP_29.132d
devīmāha jagatpatiḥ SkP_29.8b
devīmuvāca vāgīśa SkP_23.1c
devīvivāhasevārthaṃ SkP_13.120c
devī himagirīndrajā SkP_12.59b
devīṃ kamalalocanām SkP_9.20b
devīṃ dṛṣṭvā praṇamyaiva SkP_29.184c
devīṃ prāha girīndrajām SkP_31.1b
devīṃ bālendutilako SkP_26.4a
devīṃ lokasya dhāriṇīm SkP_12.52b
devīṃ hāsayituṃ prabhuḥ SkP_26.16b
devīṃ himavataḥ sutām SkP_29.2b
devenāhūta āgataḥ SkP_23.26f
devebhyaḥ pradadau vibhuḥ SkP_24.43d
deveśāya nivedyaivaṃ SkP_26.61c
devodyānadidṛkṣārthaṃ SkP_29.4c
devodyānāni ramyāṇi SkP_26.67a
devopavāhyaḥ siṣice SkP_22.26c
devo 'sau dīptamaṇḍalaḥ SkP_5.42d
devau tau karuṇātmakau SkP_15.9b
devyā utpattireva ca SkP_2.12b
devyā utsaṅgavartinam SkP_13.32b
devyā jijñāsayā śambhur SkP_13.29a
devyā devaḥ pinākadhṛk SkP_29.5b
devyā devaḥ pinākadhṛk SkP_30.22d
devyā deveśvaraḥ prabhuḥ SkP_26.20b
devyā brahmaṇa eva ca SkP_25.13d
devyāmasyāṃ mahāsattvaṃ SkP_18.20c
devyāśca śatarūpatā SkP_2.18b
devyāścāndhakadarśanam SkP_2.17d
devyāścaiva sadā namaḥ SkP_13.44b
devyāścaiva samudbhavaḥ SkP_2.6d
devyāścaivāśarīratām SkP_10.40b
devyā saha tadā prabhuḥ SkP_22.3d
devyā saha pinākadhṛk SkP_26.64b
devyā saha mahādyutiḥ SkP_21.9d
devyā sahātha bhagavān SkP_26.2a
devyāḥ śailendrasattamaḥ SkP_13.6b
devyāḥ samaya eva ca SkP_2.16b
devyāḥ samīpamāgatya SkP_12.14c
deśaṃ ca vaḥ pravakṣyāmi SkP_4.36c
deśaḥ puṇyatamaḥ sadā SkP_7.33d
deśe deśe nilīnapramuditavilasanmattahārītavṛndam SkP_30.35d
deśe śreṣṭhe 'vatiṣṭhata SkP_7.13d
dehabhedaṃ samāsādya SkP_30.69a
dehabhede gaṇo bhavet SkP_29.36d
dehaviparyayametya sukhī syāt SkP_14.29d
dehāvatāro devasya SkP_2.4a
dehe bhinne ca bhaktimān SkP_29.218b
daityānvā saha dānavaiḥ SkP_24.4d
daityo devatakaṇṭakaḥ SkP_29.31b
daityo 'yaṃ gaṇapā duṣṭas SkP_7.19a
daive karmaṇi vā dvijān SkP_18.40b
daive pitrye 'thavā punaḥ SkP_28.20b
doṣānvaikṛtyameva ca SkP_29.229b
drakṣyāmi śaṃkaraṃ devaṃ SkP_20.58a
draṣṭā tāta na saṃdeho SkP_20.62c
draṣṭumicchāmi deveśa SkP_21.51c
draṣṭumicchāmi sarvada SkP_30.19d
draṣṭuṃ nānyena kenacit SkP_4.33b
draṣṭuṃ munigaṇairapi SkP_27.41b
draṣṭuṃ sukhaśca saumyaśca SkP_14.26a
draṣṭre vai cakṣuṣe namaḥ SkP_21.39b
draṣṭre sarvasya te namaḥ SkP_5.48d
drimicaṇḍeśvaraṃ caiva SkP_29.83c
dvayorapyāśramau tayoḥ SkP_19.15d
dvābhyāṃ tārayate pitṝn SkP_29.119d
dvārādhyakṣāya śūrāya SkP_24.53a
dvāri jātamaśokaṃ vai SkP_12.3c
dvāre samavatiṣṭhata SkP_7.1d
dviguṇaṃ tasya tejasā SkP_4.13d
dviguṇābhirmahātmanām SkP_23.13b
dvijapūjārato nityaṃ SkP_1.10c
dvijātīñchrāvayeta vā SkP_9.31b
dvijānvā śrāvayetsadā SkP_29.215b
dvijebhyo vadhamāpsyasi SkP_8.14d
dvitīya iva śaṃkaraḥ SkP_22.9d
dvitīyā mukuṭācchubhāt SkP_22.28b
dvitīyāyāṃ tataḥ koṭyāṃ SkP_21.7a
dvitīyāṃ japtumicchāmi SkP_21.5c
dvirephamālākulapuṣpasaṃcayaiḥ SkP_30.24d
dviṣaṣṭiṃ divi modate SkP_28.13b
dvisāhasrasya jāpyasya SkP_28.27c
dvīpadharmamaśeṣataḥ SkP_5.8d
dvīpiśārdūlakānanaiḥ SkP_23.14b
dve sahasre palānāṃ tu SkP_27.30a
dvau matsyau varuṇālayau SkP_24.19d
dhanadasya maheśvari SkP_29.139d
dhanavānpriyadarśanaḥ SkP_28.23d
dhanavānrūpasampannaḥ SkP_29.177a
dhanuṣpāṇirmahātejā SkP_23.42c
dhanuḥ pinākaṃ śūlaṃ ca SkP_4.9c
dhaneśvarasakhāya ca SkP_21.36d
dhanyaṃ yaśasyamāyuṣyaṃ SkP_28.72a
dhartā bhartā tathaiva ca SkP_5.30d
dharmavaktā bhaviṣyaśca SkP_30.61c
dharmavighnaṃ ca te tatra SkP_10.28e
dharmaśāstramanorathā SkP_5.13d
dharmasyaivābhivṛddhaye SkP_10.34f
dharmāya rucaye caiva SkP_21.46a
dharmāyānekarūpiṇe SkP_21.30d
dharme ca matimakṣayām SkP_15.29f
dharme ca matiruttamā SkP_25.25d
dharme ca ratiravyayā SkP_15.34d
dhāraṇaṃ sarvadā tvayā SkP_5.62d
dhārayāmāsa sarvadā SkP_4.20d
dhāriṇe sarvalokānāṃ SkP_29.106a
dhāriṇyai ca namo namaḥ SkP_29.203b
dhāriṇyai jagato namaḥ SkP_29.198b
dhāriṇyai darpaṇasya ca SkP_29.153d
dhāriṇyai paṭṭisasya ca SkP_29.199b
dhāriṇyai sarvadehinām SkP_29.209b
dhārmikāyānasūyave SkP_3.3b
dhārmiko mama bhaktaśca SkP_26.22c
dhāvadbhyaśca dravadbhyaśca SkP_25.45a
dhāvantaṃ patitaṃ tathā SkP_20.64b
dhikkaṣṭaṃ bāla evāham SkP_12.33a
dhīmantaḥ saṅgavarjitāḥ SkP_30.69b
dhūpaḥ kālāgaruḥ smṛtaḥ SkP_27.28d
dhūmrakeśo dvādaśabhiḥ SkP_23.46c
dhoṣye dīpte vibhāvasau SkP_18.37d
dhyānagamyāya vedhase SkP_20.11d
dhyānamāsthāya sādaram SkP_13.39d
dhyānamevānvapadyata SkP_18.7d
dhyānayogaparāyaṇaḥ SkP_23.26b
dhyānayogaṃ ca kṛtsnaśaḥ SkP_29.64b
dhyānine dhyāyamānāya SkP_21.28c
dhyānino nityayuktā ye SkP_27.38a
dhyānino nityayuktāśca SkP_27.41c
dhyānibhiḥ saṃstutāya ca SkP_21.28d
dhyānena niyamaiścaiva SkP_7.28c
dhyāyatastatra māṃ nityaṃ SkP_30.56c
dhyāyanto nityamīśeśaṃ SkP_5.2c
dhyeyāya dhyāyibhiḥ sadā SkP_29.103b
dhvajaṃ ca pūjitaṃ divyaṃ SkP_24.21c
dhvanimekasya susvaram SkP_18.7b
dhvaniḥ putrasya te vibho SkP_18.11b
na kiṃcittāmuvāca ha SkP_26.9d
na kiṃcidavaśiṣyate SkP_17.9d
na kuryurgṛhiṇastataḥ SkP_30.10f
nakṣatrāṇi dhruvastathā SkP_24.29b
na kṣayo bhavatīśvari SkP_28.29f
na ca taṃ vedmi kenāsau SkP_8.11c
na ca tejovamānanām SkP_29.123b
na ca nastadbhayaṃ śakto SkP_8.13c
na ca paśyāma yatparam SkP_4.26d
na ca putraṃ prayacchasi SkP_26.55d
na ca prakāśayedguhyaṃ SkP_28.51a
na ca muktaṃ mayā yasmād SkP_29.37c
na cāpaśyata tatrānyaṃ SkP_3.5c
na cāpyabhibhavaṃ kuryān SkP_29.123a
na cāsya kaścittāṃ bhikṣām SkP_6.3c
na jagrāhātikopitā SkP_10.20b
natamāsādayatprabhuḥ SkP_8.10b
na taṃ hiṃsanti rākṣasāḥ SkP_18.40d
na tāta tapasā devo SkP_20.61a
na tāta tapasā mṛtyuṃ SkP_20.57a
na tāvanṛtamūcatuḥ SkP_20.55b
na tīrthānāṃ phalena ca SkP_11.15b
na tu yācitumarhasi SkP_25.4d
na tuṣyāmyarcito 'rcāyāṃ SkP_28.44a
na te putraṃ dadāmyaham SkP_26.52d
na tvaṃ tathā pūjayase SkP_10.17c
na tvaṃ dhārayitā vibho SkP_5.30b
na tvaṃ pūjāmihārhasi SkP_26.54d
na tvā putramahaṃ manye SkP_30.7c
na datto yadyasau kopaḥ SkP_26.59c
na dīyate vidhijñena SkP_17.23c
nadī lokasukhapradā SkP_19.22b
nadī vārāṇasī ceyaṃ SkP_29.41a
nadīṃ trisrotasīṃ puṇyāṃ SkP_22.22c
nadīṃ svayamupasthitām SkP_22.18b
na durgatimanuvrajet SkP_29.40d
na durgatimavāpnuyāt SkP_21.57d
na durgatimavāpnoti SkP_29.15c
na doṣastava rājendra SkP_18.18a
na doṣo 'sti na caivāsya SkP_29.144c
nadyaḥ sarvāḥ samājagmuḥ SkP_24.31c
nadyāmātmānamutsṛjya SkP_18.4c
nadyekā sampravartata SkP_22.27d
nanarda nādāttasmācca SkP_22.23c
na naśyanti yathā sadyas SkP_29.13e
na nāstikāśraddadhāne SkP_3.2a
nanu smareyametacca SkP_5.62e
nandanādyāni yāni tu SkP_26.67b
nandikaścāpi daśabhiḥ SkP_23.45c
nandinaścāpyanugrahaḥ SkP_2.10b
nandinaṃ kālahābravīt SkP_21.12d
nandinaṃ pariṣasvaje SkP_20.34b
nandine divyarūpiṇīm SkP_22.8d
nandino gaṇamukhyasya SkP_25.12c
nandisamo 'nucaro hi mama syāt SkP_25.59d
nandiṃstuṣṭo 'smi bhadraṃ te SkP_21.4c
nandī gatvā mahāmanāḥ SkP_25.13b
nandī putro mamāgrajaḥ SkP_23.3d
nandīśvaramatiprabham SkP_22.20b
nandīśvarasamo nityaḥ SkP_22.33a
nandīśvarasamo bhavet SkP_21.55d
nandīśvarasalokatām SkP_25.58f
nandīśvarasya ya imaṃ SkP_24.62a
nandīśvarasyānucaraḥ SkP_22.31a
nandīśvaraṃ mahādyutim SkP_27.8d
nandīśvaraṃ ye praṇamanti martyā SkP_24.65a
nandīśvaro 'yaṃ putro naḥ SkP_24.8a
nandyāgāttamathāpaśyat SkP_20.52c
nandyāvartāṃśca kāñcanān SkP_24.19b
na parānkartumarhasi SkP_25.6f
na punarjāyate kvacit SkP_29.30b
na punardurgatiṃ yāti SkP_29.32c
na pratīkṣati vai mṛtyur SkP_20.64c
na bhayaṃ tatra bhavati SkP_24.64c
na bhayaṃ vidyate kvacit SkP_24.63d
na bhavatvadya padmajaḥ SkP_24.3d
nabho yena vyaśīryata SkP_7.15f
nama indriyaliṅgāya SkP_15.24a
nama ugrebhya eva ca SkP_25.41b
namato bhaktavatsalaḥ SkP_24.6b
na mayāsti samaḥ kvacit SkP_5.26d
namaścakradharāyaiva SkP_9.5a
namaścakrurmahātmane SkP_4.34b
namaścakrurmaheśvaram SkP_29.63d
namaśca tamase nityaṃ SkP_21.42c
namaścandrārkavarṇāya SkP_21.23a
namaścandrārdhamaulaye SkP_29.156d
namaśca prabhaviṣṇave SkP_20.14d
namaścāpyaniketebhyo SkP_25.40c
namaścitrarathāya ca SkP_14.20b
namaścodaravaktrebhyaḥ SkP_25.49a
namastattvādhivāsāya SkP_29.108c
namastanmātraliṅgine SkP_15.24b
namastārābhidhāriṇyai SkP_29.156a
namastubhyaṃ sadeśāna SkP_13.44a
namastuṣitanāśāya SkP_21.19a
namastūṇīradhāriṇyai SkP_29.198a
namaste 'tharvaliṅgāya SkP_15.27c
namaste devadeveśa SkP_14.24a
namaste 'nantaliṅgāya SkP_15.28c
namaste bhagavañchiva SkP_21.49d
namaste bhagavandeva SkP_29.164a
namaste bhagavaṃstryakṣa SkP_21.49c
namaste bhūtabhāvana SkP_14.24b
namaste 'yograhastāya SkP_20.17c
namaste rasayitre ca SkP_21.40a
namaste rukmavarṇāya SkP_21.22a
namaste lokabhāvana SkP_21.49f
namaste lokabhāvani SkP_29.209d
namaste śitikaṇṭhinyai SkP_29.212c
namaste sarvataḥ sadā SkP_29.212d
namaste sarvadevatyai SkP_29.209c
namaste sarvalokeśa SkP_21.49e
namaste 'stu sarasvatyai SkP_29.196a
namaste sparśayitre ca SkP_21.39c
namastriśūlahastāya SkP_21.25a
namastrailokavedhase SkP_20.18d
namastrailokyaliṅgāya SkP_15.21a
namastrailokyavāhāya SkP_14.8c
namastryambakabhāryāyai SkP_29.207a
namaḥ kanakaliṅgāya SkP_15.19a
namaḥ kanakaliṅgāya SkP_21.22c
namaḥ kapālamālāya SkP_14.7c
namaḥ kapālahastāya SkP_14.8a
namaḥ karaṇavṛttaye SkP_29.192b
namaḥ kāñcanamālebhyaḥ SkP_25.42a
namaḥ kāmacarebhyaśca SkP_25.41a
namaḥ kāmāṅganāśāya SkP_20.11a
namaḥ kāmāṅganāśāya SkP_21.18c
namaḥ kālakalājñāya SkP_29.108a
namaḥ kālāya mṛtyave SkP_29.163d
namaḥ kālogradaṇḍāya SkP_21.19c
namaḥ kīrtyai karmaṇe ca SkP_29.158c
namaḥ kīrtyai namaḥ satyai SkP_29.186c
namaḥ kuṣmāṇḍarājāya SkP_24.49a
namaḥ kriyāyai śraddhāyai SkP_29.204a
namaḥ krodhavihīnāya SkP_29.109a
namaḥ kleśavināśāya SkP_14.3a
namaḥ khaṭvāṅgahastāya SkP_14.9a
namaḥ paṭṭisahastāya SkP_29.153a
namaḥ patnyai harasya ca SkP_29.210b
namaḥ paramadevāya SkP_1.1a
namaḥ paramadevāya SkP_3.13a
namaḥ paramadevāya SkP_20.10a
namaḥ paramayogibhyo SkP_25.43a
namaḥ parvatakanyāyai SkP_29.189a
namaḥ parvataliṅgāya SkP_14.2a
namaḥ parvataliṅgāya SkP_15.21c
namaḥ parvatavāsāya SkP_9.7c
namaḥ parvatavāsāya SkP_20.11c
namaḥ parvatavāsine SkP_14.11d
namaḥ parvatavāsinyai SkP_29.189c
namaḥ parvatavāsebhyo SkP_25.46c
namaḥ pavanarūpāya SkP_14.4a
namaḥ pavanaliṅgāya SkP_15.20c
namaḥ pavanavegāya SkP_14.2c
namaḥ pavanavegāya SkP_24.56a
namaḥ pavanavegāya SkP_29.103a
namaḥ piṅgajaṭābhṛte SkP_29.155b
namaḥ piñcchadhvajinyai ca SkP_29.199a
namaḥ pitre 'tha sādhyāya SkP_14.18a
namaḥ pinākaśūlāsi- SkP_14.10c
namaḥ pinākahastāya SkP_29.102c
namaḥ pinākine caiva SkP_9.4a
namaḥ purāṇaliṅgāya SkP_15.20a
namaḥ puruṣaliṅgāya SkP_15.24c
namaḥ puruṣasaṃyoga- SkP_14.21c
namaḥ pṛthivyāḥ pataye SkP_21.27a
namaḥ pṛthivyai kalyāṇyai SkP_29.187a
namaḥ prakṛtaye caiva SkP_29.157a
namaḥ prakṛtaye caiva SkP_29.190a
namaḥ prabhāyai śuddhāyai SkP_29.206c
namaḥ pravaramālāya SkP_24.53c
namaḥ śamadamāḍhyāya SkP_29.112a
namaḥ śarabharūpebhyaḥ SkP_25.46a
namaḥ śarvāya bhaktaye SkP_29.162d
namaḥ śarvāya sarvāya SkP_14.18c
namaḥ śāntāya dāntāya SkP_14.16c
namaḥ śāntendriyāya ca SkP_29.104b
namaḥ śāntyai namaḥ kāntyai SkP_29.210a
namaḥ śivāya somāya SkP_9.2a
namaḥ śivāyai kartryai ca SkP_29.211a
namaḥ śūlāgrahastāya SkP_9.2c
namaḥ śailādināthāya SkP_29.112c
namaḥ śokaharāya ca SkP_29.105b
namaḥ śmaśānarataye SkP_14.13c
namaḥ śramāyāśramiṇe SkP_29.109c
namaḥ śvetāmbarasragbhyaś SkP_25.44c
namaḥ samādhaye caiva SkP_29.205c
namaḥ sampadvirāgiṇe SkP_29.161b
namaḥ sarvagatāya ca SkP_20.13d
namaḥ sarvasya sraṣṭre ca SkP_5.48c
namaḥ sarvāṅgakeśāya SkP_29.154a
namaḥ sarvānubhāvāya SkP_29.111c
namaḥ sarvārthaliṅgāya SkP_15.22c
namaḥ sarvārthaliṅgāya SkP_15.25a
namaḥ sarvārthasiddhāya SkP_29.102a
namaḥ sahasranetrāya SkP_5.46a
namaḥ sahasranetrāya SkP_14.5a
namaḥ sahasranetrāya SkP_21.26a
namaḥ sahasrapādāya SkP_5.47c
namaḥ sahasraliṅgāya SkP_5.50a
namaḥ sahasraliṅgāya SkP_15.19c
namaḥ sahasravaktrāya SkP_5.47a
namaḥ saṃnataye caiva SkP_29.192c
namaḥ saṃnataye caiva SkP_29.194a
namaḥ saṃsārapārāya SkP_29.107a
namaḥ sāmne 'tha yajuṣe SkP_29.159c
namaḥ siddhipradātre ca SkP_29.105c
namaḥ siddhyai tathā puṣṭyai SkP_29.161c
namaḥ siddhyai namastuṣṭyai SkP_29.186a
namaḥ siṃharathinyai ca SkP_29.197a
namaḥ sudhāyai svāhāyai SkP_29.187c
namaḥ somāya hemne ca SkP_29.103c
namaḥ svadhāyai kavyāya SkP_29.162a
namaḥ svarlokapataye SkP_21.27c
na māṃ paśyanti rāgāndhās SkP_27.37c
na mṛtyukālā bahavaḥ SkP_20.66c
na me devādhipatyena SkP_21.50a
na me prabhavati prajñā SkP_26.66a
na me 'sti bandhubhiḥ kiṃcit SkP_26.19a
namo ṛkstutaliṅgāya SkP_15.27a
na mokṣaḥ prāpyate yataḥ SkP_30.53d
namo gaganaliṅgāya SkP_15.26a
namo gaṇādhipataye SkP_21.25c
namo gaṇādhipataye SkP_29.104a
namo 'gnaye ca vedyai ca SkP_29.160a
namo 'gnibhyastathādbhyaśca SkP_25.48a
namo ghrāṇāya ghrātre ca SkP_21.40c
namo jñānarasajñāya SkP_29.110a
namo jñānāya tanave SkP_29.155c
namo jñānāya bandhāya SkP_29.111a
namo daśārdhavarṇāya SkP_29.106c
namo daṃṣṭrākarālāya SkP_24.52a
namo devātidevāya SkP_21.18a
namo daivatanāthāya SkP_14.14a
namo daivatarūpebhyaḥ SkP_25.47c
namo dhanurdharāyai ca SkP_29.198c
namo dhaneśarūpebhyaḥ SkP_25.48c
namo dharmāya vedhase SkP_29.160d
namo dhṛtyai namaścityai SkP_29.202c
namo nandīśvarāyeti SkP_24.63a
namo narasya kartre ca SkP_9.9a
namo niyamakāriṇe SkP_14.23b
namo nīlaśikhaṇḍāya SkP_14.3c
namo nīlaśikhaṇḍāya SkP_21.20a
namo nīlaśikhaṇḍinyai SkP_29.155a
namo nīlaśikhaṇḍinyai SkP_29.201c
namo 'nugrahakartre ca SkP_14.17a
namo 'ntarjalaśāyine SkP_24.50d
namo bhagavate caiva SkP_28.54c
namo bhasmāṅgarāgiṇe SkP_20.17b
namo bhīmāya senānye SkP_14.19a
namo bhairavarūpāya SkP_14.4c
namo mahiṣaghātinyai SkP_29.196c
namo mārjārarūpebhyaḥ SkP_25.47a
namo muṇḍārdhamuṇḍāya SkP_14.15c
namo mudgaradhāriṇyai SkP_29.197c
namo munibhyo gāyadbhyo SkP_25.45c
namo mṛtyuharāyaiva SkP_29.105a
namo mekhaladhāriṇyai SkP_29.154c
namo mauñjīdharāya ca SkP_29.154d
namo yajñaśirohartre SkP_14.9c
namo yajñāṅgaliṅgāya SkP_15.28a
namo yajñāya mantrāya SkP_29.159a
namo yogarahasyāya SkP_29.113a
namo yogādhipataye SkP_21.28a
namo yogibhya eva ca SkP_25.40b
namo rajordhvaliṅgāya SkP_15.25c
namo ratnāgryadhāriṇyai SkP_29.156c
namo rahasyaliṅgāya SkP_15.22a
namo rudrāya vasave SkP_14.17c
namo lakṣmyai śriyai caiva SkP_29.160c
namo valayadhāriṇyai SkP_29.153c
namo valkalavāsebhyaḥ SkP_25.44a
namo vaḥ sarvataḥ śubhāḥ SkP_25.50d
namo vaḥ sarvabhūtānāṃ SkP_25.50c
namo vaḥ sarvabhūtebhyo SkP_25.40a
namo vāmanarūpebhyo SkP_25.49c
namo vāyūrdhvaliṅgāya SkP_15.26c
namo vivṛtavaktrāya SkP_5.46c
namo vedarahasyāya SkP_14.5c
namo vedyāya vidyāyai SkP_29.162c
namo vaiṣamyakartre ca SkP_14.23c
namo vo 'dṛśyarūpebhyo SkP_25.43c
namo vo vadhakebhyaśca SkP_25.42c
namo 'stu kālakālāya SkP_14.11a
namo 'stu taḍite caiva SkP_29.188a
namo 'stu tanumadhyāyai SkP_29.202a
namo 'stu dhāraṇāyai ca SkP_29.204c
namo 'stu puruṣāya ca SkP_29.157b
namo 'stu buddhaye caiva SkP_29.157c
namo 'stu bhūtamātre ca SkP_29.199c
namo 'stu rataye caiva SkP_29.158a
namo 'stvadityai dānavyai SkP_29.210c
namo 'stvavyaktaliṅgāya SkP_15.23a
namo 'stvaśanidhāriṇe SkP_9.4b
namo 'stvānandakartre ca SkP_21.41a
namo 'haṃkāraliṅgāya SkP_15.23c
nayanena tṛtīyena SkP_15.4c
na yuktamīdṛśaṃ te 'dya SkP_5.28a
narakaṃ pāpacetasaḥ SkP_11.13d
narake sa patedghore SkP_28.38c
narako 'yaṃ mahābhāga SkP_11.12a
naranāryośca lakṣaṇam SkP_20.36b
narayuktāmasaṅginīm SkP_29.170b
narastasmāddhi nāmnā tvaṃ SkP_6.12c
naraṃ viṣṇoḥ svayaṃ prabhuḥ SkP_6.13b
naraḥ kartā kadācana SkP_27.44d
naraḥ pāpasamanvitaḥ SkP_28.37d
naraḥ strī vā samāhitaḥ SkP_29.213b
na rākṣasaṃ gacchati yonisambhavam SkP_18.41d
narāḥ sarve ca yuṣmāsu SkP_29.233e
navakisalayaśobhāśobhitaprāntaśākham SkP_30.30d
navatyā saṃvṛto 'bhyagāt SkP_23.57b
na vadāmyanṛtaṃ kvacit SkP_5.32b
navamī aṣṭamī caiva SkP_28.10a
navaśyāmālatāśyāma- SkP_13.85c
navāmbusekodgatacārudūrvā SkP_13.80b
na viprebhyastapaḥ śreṣṭhaṃ SkP_12.54e
na vivardhanti tasya ha SkP_4.1d
na viṣṇutvena deveśa SkP_21.50c
na veda tamasāvṛtaḥ SkP_3.4d
na śakyo 'smi tapoyuktair SkP_27.41a
na śaṭhāya na mānine SkP_5.68d
na śaśāka vapurdraṣṭuṃ SkP_29.67c
na śocati punarmartyaḥ SkP_29.35c
naṣṭe mṛtyau tvayā sārdhaṃ SkP_20.58c
na syāddhi tattathā deva SkP_15.35c
na srakṣye mṛtyusaṃyuktāḥ SkP_10.11a
na svarloke kadācana SkP_10.30d
na hi kaścinnaro grāha SkP_12.55c
na hi mātṛsamo bandhur SkP_26.18c
na hi me 'nyatra gantavyam SkP_29.3c
na hi yakṣakulīnānām SkP_30.8a
na hi yena śarīreṇa SkP_10.4a
na hiṃsati tathā tasmād SkP_20.63c
nāgā yakṣāḥ sarākṣasāḥ SkP_13.69b
nājuhāva ruṣānvitaḥ SkP_10.14b
nājñāpayattadā sūdaṃ SkP_17.5e
nātaḥ parataraṃ devi SkP_29.88c
nātaḥ puṇyatamaṃ devi SkP_29.94a
nātaḥ priyataraṃ mama SkP_29.94d
nātaḥ śubhataraṃ kiṃcin SkP_29.94c
nātihṛṣṭamanābhavat SkP_26.9b
nāto guhyatamaṃ kvacit SkP_29.94b
nātyuṣṇaśītāni saraḥpayāṃsi SkP_13.105a
nādadāni hi tatpunaḥ SkP_12.56b
nādamārtaṃ tadākarot SkP_12.39b
nādayantastathaiva ca SkP_23.63d
nādayanto diśo daśa SkP_7.15d
nānākusumaśobhitam SkP_29.5d
nānāgandhasukhāvahāḥ SkP_13.73b
nānādrumalatākulam SkP_29.92b
nānāpakṣigaṇākīrṇaṃ SkP_7.12c
nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ SkP_13.91c
nānāmaṇiprajvalitāṅgayaṣṭir SkP_13.15a
nānāratnavibhūṣitaṃ SkP_8.30d
nānāratnopaśobhitam SkP_13.63d
nānāratnopaśobhite SkP_27.1d
nānāliṅgadharā nityaṃ SkP_30.47c
nānāvādyaśatākīrṇe SkP_13.127c
nānāvihaganāditam SkP_5.38d
nānāvihagasaṃghuṣṭā SkP_13.112c
nānāvihagasevite SkP_30.48b
nānāvṛkṣasamākīrṇe SkP_30.48a
nānṛtāya kadācana SkP_28.71b
nānyadbhūtaṃ kathaṃcana SkP_12.18d
nānyaṃ paśyāmi karhicit SkP_21.52d
nānyaḥ kartāsti naḥ kvacit SkP_5.34d
nānyaḥ kaścana vidyate SkP_5.26b
nānyena tapasā putra SkP_11.15a
nāpitasyābhivīkṣya tu SkP_26.36b
nāpitāya dadau gaṇaḥ SkP_26.27b
nāpito nṛpatiṃ tadā SkP_26.31b
nāpīndratvena bhūtapa SkP_21.50d
nāputraśiṣyayogibhya SkP_5.68a
nāpyavindata karhicit SkP_17.11d
nāma guhyaṃ prakīrtayet SkP_28.62d
nāma te kīrtayennaraḥ SkP_28.51b
nāmnā khyātiṃ gamiṣyasi SkP_3.20d
nāmnā tava bhaviṣyati SkP_29.27b
nāmnā mitrasahaḥ prabhuḥ SkP_17.2b
nāmnā śukreśvaraṃ nāma SkP_29.46c
nāyako 'tha vināyakaḥ SkP_25.31d
nāyako dharmadāyakaḥ SkP_25.37d
nāyaṃ mokṣamavāpsyati SkP_12.46d
nāradasyāgamaścaiva SkP_2.26a
nāradaḥ parvataścaiva SkP_25.9a
nāradaḥ parvatastathā SkP_24.30b
nārāsu janma yasmātte SkP_6.12a
nārdhamapyabhipūritam SkP_6.6d
nāryaḥ kamalalocanāḥ SkP_29.231d
nāryo yathā ramyatamā babhūvuḥ SkP_13.103d
nāvāsaṃ devi karhicit SkP_26.11d
nāvratāya kadācana SkP_28.71d
nāśayāmāsa pādapān SkP_13.95b
nāśayāmi mahāvrate SkP_28.39d
nāśiṣaṃ munisattamau SkP_20.49f
nāśubhāya na pāpāya SkP_28.71a
nāsyāḥ puṇyatamā kācit SkP_5.19c
nāsyotpattiriheṣyate SkP_15.10b
nikāmapuṣpairbakulaiśca sarvaśaḥ SkP_30.24b
nikāmapuṣpaiḥ suviśālaśākhaiḥ SkP_13.118a
nikumbha iti vikhyātaḥ SkP_23.38e
nikumbhaṃ nāma viśrutam SkP_26.20d
nikumbhaḥ paramātmavān SkP_26.61b
nikumbhaḥ sa mahāyaśāḥ SkP_26.38b
nikumbhena mahātmanā SkP_26.49b
nikumbhena mahābalaḥ SkP_26.53b
nikumbho gaṇasattamaḥ SkP_26.24b
nikumbho niyamasthitam SkP_26.52b
nikumbho 'pi kṛtārthaḥ sann SkP_26.58a
nigrahaścāndhakasyātha SkP_2.22a
nigraho bhujagendrāṇāṃ SkP_2.24c
nityamatrāhamāsthitaḥ SkP_29.32b
nityamaṣṭaguṇānvitaḥ SkP_27.13d
nityameva hyatandritaḥ SkP_28.9b
nityaṃ cānapagā syānme SkP_25.25c
nityaṃ tava bhaviṣyanti SkP_15.33c
nityaṃ tasya dhruvaṃ śivam SkP_28.29d
nityaṃ tuṣṭamanāstathā SkP_9.15b
nityaṃ tvāṃ sagaṇaṃ sāmbaṃ SkP_21.51a
nityaṃ duḥkhavivarjitaḥ SkP_22.5b
nityaṃ parvasu yo naraḥ SkP_28.8b
nityaṃ prasannendriyaśuddhasattvāḥ SkP_24.65b
nityaṃ muditamānasāḥ SkP_29.221b
nityaṃ yo māṃ samāśritaḥ SkP_28.6d
nityaṃ viprānsamāhitaḥ SkP_29.176d
nityaṃ vai śaraṇamupaimi sūkṣmasūkṣmam SkP_3.30d
nityaṃ sattvavadāya ca SkP_5.52d
nipapāta havirbhuji SkP_4.14d
nimittajñānameva ca SkP_20.36d
nimittaṃ tatra rākṣasaḥ SkP_18.18d
niyatyai sarite caiva SkP_29.191c
niyantā lokakartā ca SkP_5.26c
niyamasya ca kāriṇe SkP_3.17b
niyamādvirarāma ha SkP_26.49d
niyamānāṃ vrataiḥ saha SkP_15.3b
niyamena mṛtaścātra SkP_9.28e
niyamenānyathā vāpi SkP_22.32c
niyamenārcayiṣyati SkP_29.117b
niyamaiśca bahiṣkṛtaḥ SkP_28.38b
niyogācca mayā prajāḥ SkP_13.44d
nirantaraṃ mārakatāni keṣucit SkP_13.111b
nirayaṃ vai prapetuṣaḥ SkP_20.6d
nirāhārā kadācicca SkP_10.1c
nirāhāro jitendriyaḥ SkP_18.6b
nirīkṣitā sādaramutsukābhir SkP_13.80c
nirīkṣya gaṇapānsarvān SkP_22.3c
nirīkṣya prābravīddakṣaś SkP_10.16c
nirīkṣya mukhapaṅkajaiḥ SkP_5.39b
nirṛtiścaiva saptatyā SkP_23.54c
nirgato 'tha tato nandī SkP_21.1a
nirgato 'syāśramādguro SkP_18.10b
nirjagāma ca deveśaḥ SkP_30.22a
nirdvandvo dagdhakilbiṣaḥ SkP_28.46b
nirdhūtarūkṣānilaśītadoṣaḥ SkP_13.100a
nirbhayaḥ sarvalokeṣu SkP_12.24e
nirmamā hyanahaṃkṛtāḥ SkP_5.2b
nirmālyaṃ yastu dhārayet SkP_28.39b
nirmālyaṃ yo hi me nityaṃ SkP_28.37a
nirmāṃsarudhiratvakca SkP_30.18a
nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā SkP_13.91a
niryāsaiśca susaṃskṛtām SkP_28.14d
nirvṛtaścādhunā bhava SkP_5.59d
nirvṛteva tadā tasthau SkP_13.31c
nilayaṃ gajayūthapaiḥ SkP_26.57b
nilīnairiva sandhiṣu SkP_13.117d
nivatsyatha mayājñaptāḥ SkP_9.25c
nivāsaṃ yogināṃ param SkP_29.44b
niviḍaniculanīlaṃ nīlakaṇṭhābhirāmaṃ SkP_30.30a
nivṛttyai caiva karmaṇām SkP_29.208b
nivedayedvarṣamekaṃ SkP_27.31c
nivedya pitṛdevebhyaḥ SkP_28.9c
nivedya vidhivadbhaktyā SkP_28.65e
niśāmya vipraḥ kulasiddhisambhavaṃ SkP_18.41c
niśeva candrarahitā SkP_12.29c
niścalopalavatsthitāḥ SkP_8.26d
niśvāsadhūmraṃ pathikāṅganābhiḥ SkP_13.80d
niṣasāda varāsane SkP_20.42b
niṣedhayantī hyu meti SkP_11.27e
niṣevitaṃ kiṃpuruṣāṅganābhiḥ SkP_30.31d
niṣevitaṃ cārusugandhipuṣpam SkP_30.27b
niṣkalmaṣamiti dvijāḥ SkP_8.22d
niṣkāṇāṃ ca suvarṇasya SkP_28.28c
niṣṭhuro matsarānvitaḥ SkP_26.56d
nisumbhasumbhaniryāṇaṃ SkP_2.14a
nisṛṣṭāśca tadā jagmuḥ SkP_25.56c
nihatā himavatputri SkP_29.49a
nihato darpito balī SkP_29.31d
niḥsapatnamanindite SkP_28.11b
niḥsṛtā vadanāddevī SkP_7.6c
niḥsomāṃ pṛthivīṃ kṛtvā SkP_8.6a
nīlakaṇṭhāya vai namaḥ SkP_21.18d
nīlajīmūtasaṃghātam SkP_13.74a
nīlajīmūtasaṃghātair SkP_13.117c
nīlalohita ityeva SkP_4.17a
nīlalohitamavyayam SkP_4.18d
nīlalohitamūrtisthaṃ SkP_29.70c
nīlaṃ vajrāvabhāsitam SkP_24.15b
nīlāni nīlāmburuhaiḥ payāṃsi SkP_13.110a
nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī SkP_13.91b
nīlāśokamahīruhāḥ SkP_13.115b
nīlo navatyā deveśaḥ SkP_23.54a
nṛttagītairatoṣayat SkP_29.98d
nṛttaṃ suramanoharam SkP_25.11f
nṛtyangāyaṃśca citrāṇi SkP_23.12a
nṛtyantaśca mahābalāḥ SkP_23.63b
nṛtyamānaiśca sarvaśaḥ SkP_13.74d
nṛpaterabhavattadā SkP_17.5d
nṛśaṃsaścāvaliptaśca SkP_26.56c
netā sraṣṭā tathaiva ca SkP_5.35d
neha vatsyāmi bhūdhare SkP_26.10d
naikavarṇā bhṛśārditāḥ SkP_29.10f
naikavarṇāstadābhūvan SkP_29.11c
naigameṣasya caiva hi SkP_29.200b
naitadevamiti prabhuḥ SkP_5.31d
nainaṃ budhyata śaṃkaram SkP_13.47b
nainaṃ mokṣye kathaṃcana SkP_12.42d
nainaṃ mocayituṃ śakto SkP_12.44c
naimiśasyodbhavaścaiva SkP_2.5c
naimiśaṃ tatsmṛtaṃ nāmnā SkP_4.39c
naimiśāraṇyavāsinām SkP_1.8d
naimiśe 'tha kurukṣetre SkP_30.53a
naiva drakṣyanti te puṃso SkP_29.229c
notsasarja tadā krodhaṃ SkP_18.3c
novāca kiṃcittaṃ sūdaṃ SkP_17.14c
nyagrodhamekaparṇā tu SkP_11.25a
nyagrodhodumbarairapi SkP_29.6d
nyapatadbhuvi duḥkhitaḥ SkP_20.51b
nyāyaśrotrā niruktatva- SkP_5.11a
pakvabimbādharapuṭā SkP_13.85a
pakṣayorubhayorapi SkP_28.60d
pakṣiṇāṃ sapiśācānāṃ SkP_4.32c
pañcagavyaṃ tathaiva ca SkP_27.25d
pañcacūḍā iti smṛtāḥ SkP_29.181d
pañcacūḍāpriyo bhavet SkP_29.215d
pañcacūḍāstadā vacaḥ SkP_29.219d
pañcacūḍāḥ samāgamya SkP_29.182c
pañcajihvordhvakarṇaśca SkP_23.18a
pañcayojanavistīrṇo SkP_23.17a
pañcākṣaścaiva vīryavān SkP_23.59b
paṭahāḍambarāṃstathā SkP_24.60b
paṭahairekapuṣkaraiḥ SkP_23.66d
paṭusūryātapaścāpi SkP_13.120a
paṭṭisaṃ ca mahaddivyaṃ SkP_24.25a
paṭṭisaṃ śūlavajre ca SkP_24.47e
paṭṭisāyudhadhāriṇe SkP_24.51d
paṭheta satataṃ martyaḥ SkP_24.62c
paṭhetsadā brāhmaṇavaidyasaṃsadi SkP_5.69b
paṭhedavimanā naraḥ SkP_21.55b
paṭhedvā śrāvayīta vā SkP_25.58d
paṭhennaro yaḥ śṛṇuyācca sarvadā SkP_7.38c
paṇavānakagomukhaiḥ SkP_23.66b
pataṅgo 'gnimivāgataḥ SkP_29.141d
patākī daśabhistathā SkP_23.46d
patiryuktaḥ svatejasā SkP_3.24b
pativratāyāścākhyānaṃ SkP_2.19c
patiste sa bhaviṣyati SkP_15.11d
patiṃ prāpyenduvarcasam SkP_10.3b
patiṃ rudramavāpsyasi SkP_10.5d
patiṃ vratapatiṃ śubhā SkP_28.1b
patiṃ sarvajagatpatim SkP_28.47b
patiḥ śambhuravāpyate SkP_10.4d
patnī ca śambhoḥ puruṣasya dhāmno SkP_13.24c
patnī tu karuṇaṃ tasya SkP_15.8a
patnītvaṃ prajagāma ha SkP_29.134d
patnīrūpaṃ samāsthāya SkP_13.43c
patnī himavataḥ sutā SkP_29.230b
pathi rājānamaikṣata SkP_18.13b
padmakiñjalkasampṛkta- SkP_13.90a
padmakośodgatastanī SkP_13.83b
padmānāṃ tu sahasrasya SkP_28.34a
padmotpaladalābhākṣī SkP_22.17c
padmotpalavanopetā SkP_22.16e
padmotpalānāṃ mukulairupetāḥ SkP_13.103b
papāta jvalane tasmin SkP_4.13c
papāta bhasmasāccaiva SkP_15.7c
papāta mūḍhacetā vai SkP_5.44c
papāta sa mahītale SkP_15.6d
papāta sā ca vistīrṇā SkP_6.5e
papuḥ prahṛṣṭāḥ suradantimukhyāḥ SkP_13.105d
papracchurudbhavaṃ kṛtsnaṃ SkP_5.5e
payasā śaṅkhagaureṇa SkP_22.21e
payodasaṃghātasamīpavartinā SkP_13.78c
paramaṃ paratāpanaḥ SkP_23.40d
paramaṃ yatnamāsthāya SkP_8.11a
paramātmānamavyayam SkP_13.50d
parameṇa svatejasā SkP_4.4d
parameśo mahādevo SkP_5.33a
paramaiśvaryayogadhṛk SkP_3.28b
paramaiśvaryasaṃyutaḥ SkP_25.18b
paramaiśvaryasaṃyutaḥ SkP_25.20b
paraśvadhadharastathā SkP_23.8d
paraśvadhadharāya ca SkP_21.24b
parasparamaninditau SkP_20.2b
parasparaṃ hi mālatyo SkP_13.109c
paraṃ kautūhalaṃ hi me SkP_27.9d
paraṃ priyamanuttamam SkP_7.28f
parā iva bhavanti naḥ SkP_29.223f
parānsapta ca tārayet SkP_29.120b
parāśaramapūjayan SkP_18.38d
parāśarasuto yogī SkP_30.61a
parāśarasya cotpattir SkP_2.8c
parāśarasyedamadīnasambhavaṃ SkP_18.41a
parāśare tu garbhasthe SkP_19.15a
pariṇāmāntaraṃ gataḥ SkP_16.10d
pariṇāmāntaraṃ gataḥ SkP_16.11d
parituṣyāmi pārvati SkP_28.44d
parityakṣyati mānavaḥ SkP_7.30b
parityajati dustyajān SkP_22.32b
pariṣvajya paraṃ premṇā SkP_1.21c
pareṇa cetasā bhaktir SkP_16.3c
pare tapasi saṃsthitaḥ SkP_11.7d
parvatasya nitambeṣu SkP_13.116c
parvataṃ cāsya vaibhrājaṃ SkP_25.21a
parvatānāṃ guhāsu ca SkP_26.17d
parvateśāya vai namaḥ SkP_14.2b
pallavāṅgulidhāriṇī SkP_13.88b
pavanākampimūrtibhiḥ SkP_13.114d
pavanāgrakaraiḥ surān SkP_13.90b
pavanebhyastathaiva ca SkP_25.47d
pavitraṃ tanna saṃśayaḥ SkP_9.25f
paśavaścaiva sarvaśaḥ SkP_24.31d
paśupāśairvimucyate SkP_29.57d
paśūnāṃ pataye caiva SkP_24.55c
paśūnāṃ pataye namaḥ SkP_14.15d
paśūnāṃ pataye namaḥ SkP_14.19b
paśūṃścaiva hi putrāṃśca SkP_26.35c
paścimottarayostathā SkP_28.15d
paśyatastasya viprarṣeḥ SkP_15.38c
paśyataste 'bhisaṃmatam SkP_20.63b
paśyatāmeva sarveṣāṃ SkP_9.30c
paśyatāṃ sarvadevānām SkP_7.34c
paśyadhvaṃ māṃ yathepsitam SkP_8.29d
paśyadhvaṃ māṃ śucismitāḥ SkP_29.183b
paśya no balamuttamam SkP_8.15d
paśyanto 'nvahamādareṇa śucayaḥ snātāḥ sadā matparāḥ SkP_29.91b
paśyanto 'pi vyalīkāni SkP_29.229a
paśya māṃ divyacakṣuṣā SkP_29.100b
paśya māṃ vigatajvaraḥ SkP_31.6d
paśya māṃ sagaṇaṃ dvija SkP_15.17f
paśya liṅgāni puṇyāni SkP_29.50c
paśyāmi śaṃkaraṃ devam SkP_6.9c
paśyettatra vṛṣadhvajam SkP_9.28b
paśyeyaṃ tvā yathāsukham SkP_5.63d
paśyeyaṃ sarvadā yathā SkP_31.9d
pāṭalaṃ caikapāṭalā SkP_11.25b
pāṭalena tathaikena SkP_11.26c
pāṭalaiścāpi pāṭalāḥ SkP_13.114b
pāṇibhyāṃ parimārjatī SkP_22.21b
pāṇḍarāṇi viśālāni SkP_13.97a
pāṇḍaraiḥ pṛthivīpatiḥ SkP_13.96d
pātakairapi samanvitaḥ sadā SkP_27.47b
pādayostaṃ vyanāmayat SkP_22.20d
pādayostāni suśroṇi SkP_27.42c
pādayoḥ praṇatastasthau SkP_31.7c
pādayoḥ śirasā natam SkP_22.1d
pādayoḥ sthāpayāmāsa SkP_13.56c
pādānvavande devasya SkP_25.13c
pāpakṣayādvirajasaḥ pratibhānti martyāḥ SkP_30.74d
pāpaṃ na ca bhavetsadā SkP_29.227d
pāyasaṃ saghṛtaṃ śubhe SkP_27.31b
pārāvatadhvaninikūjitacāruśṛṅgair SkP_30.32a
pārāśarya stavaṃ hīdaṃ SkP_14.30a
pārāśaryomayā saha SkP_29.125b
pārthivaṃ pradahanniva SkP_17.22d
pārthivādhama viprāṇāṃ SkP_17.23a
pārthivānāṃ tathaiva ca SkP_24.22d
pārthiveṣu tadā vyāsa SkP_24.39c
pārvatyā bhuvaneśvaraḥ SkP_30.21b
pārvatyā saha śaṃkaraḥ SkP_30.22b
pārvatyā sahito dhīmann SkP_25.17c
pārśvagāṃ caiva netreṇa SkP_29.132c
pārśvasthaṃ gaṇapaṃ prāha SkP_26.20c
pārśveṣu haritālaṃ ca SkP_28.16a
pāvanaścaiva puṇyaśca SkP_11.23c
pāvayitvā ca suprabhe SkP_7.9b
pāśahasto manojavaḥ SkP_23.18b
pāhi deva namo 'stu te SkP_24.57d
piṅgalaṃ dīptimacca ha SkP_29.148d
piṅgākṣo 'ṣṭābhireva ca SkP_23.45d
pitaraṃ caiva me deva SkP_25.16a
pitaraṃ tapasā mantrair SkP_18.25c
pitaraṃ dīptatejasam SkP_20.30b
pitaraṃ duḥkhitaṃ bhṛśam SkP_20.52d
pitaraḥ putrakāmā vai SkP_19.3a
pitaraḥ sapitāmahāḥ SkP_11.11b
pitā naḥ kaśyapaḥ śrīmān SkP_25.6a
pitāmahakapālasya SkP_6.6c
pitāmahapitā brahmā SkP_25.6c
pitāmahapuraḥsarāḥ SkP_18.38b
pitāmahapurogamāḥ SkP_24.48d
pitāmahastatra samājagāma SkP_13.8d
pitā me 'styaraṇī tathā SkP_12.8b
pitā sampratutoṣa ha SkP_3.11d
pituradya mahātmanaḥ SkP_26.13b
pituste girirājācca SkP_29.78a
pitṛkanyāṃ tataḥ kālīm SkP_19.10c
pitṝngartātsamuddhṛtya SkP_11.16c
pitṛpaitāmahaṃ vibho SkP_18.19b
pitṛsargaṃ tathāśeṣaṃ SkP_5.7c
pitrā tavābhyanujñātaḥ SkP_17.27e
pitrā te girirājena SkP_29.39a
pinākapāṇaye caiva SkP_21.23c
pinākinaṃ daṇḍahastaṃ SkP_8.33c
pinākī nīlalohitaḥ SkP_8.27b
piśācā devayonayaḥ SkP_24.34d
piśācyaśca mahābalāḥ SkP_7.21d
piśitasyaiva cālpatvād SkP_17.9a
piśitaṃ mṛgayansamyaṅ SkP_17.11c
piśitaṃ sampratijñātaṃ SkP_17.7c
pīnāṅgayaṣṭiḥ sukṛtāṅgahāras SkP_13.12a
pīnonnatapayodharā SkP_18.8b
pīyatīnāṃ payo vegāt SkP_29.9c
puṇyamasyāpi darśanam SkP_29.23b
puṇyaṃ devavanaṃ śubham SkP_29.21d
puṇyaṃ parvasu parvasu SkP_29.81f
puṇyaṃ pavitraṃ sthānaṃ vai SkP_9.23c
puṇyaṃ sarvatra pūjitam SkP_4.39d
puṇyākhyairguhyanāmabhiḥ SkP_13.40f
puṇyā ca sarvasaritāṃ SkP_7.10c
puṇyānvaivāhikānmantrāñ SkP_13.71c
puṇyā pāpapramocanī SkP_29.41b
puṇyā maṇijalā śubhā SkP_22.16b
puṇye loke mahīyate SkP_29.218d
putrakāmaḥ prajāpatiḥ SkP_4.11d
putrakāmaḥ prajāhetos SkP_3.10c
putra tvaṃ kila varṣeṇa SkP_20.54a
putratve kalpayāmi tam SkP_27.35d
putra putreti cāpyukto SkP_3.6a
putrapautrasamanvitaḥ SkP_29.177b
putrapremṇābhyaṣiñcattaṃ SkP_22.21c
putramutpādayanti sma SkP_19.3c
putramutpādayiṣyasi SkP_10.37d
putraśokena mahatā SkP_18.3e
putrastuṣṭipradaḥ śubhaḥ SkP_20.43b
putraste 'yamiti procya SkP_22.20c
putraste 'yaṃ yato devi SkP_29.143e
putrastvaṃ manasābravīt SkP_4.5b
putraṃ ca śoṇakaṃ nāma SkP_18.21c
putraṃ cāpnoti saṃmatam SkP_2.29d
putraṃ nandinamacyutam SkP_20.46b
putraṃ putraśatāgrajam SkP_16.2f
putraṃ śataśalākasya SkP_11.34c
putraṃ śataśalākasya SkP_29.97c
putraḥ putravatāṃ śreṣṭho SkP_19.5c
putraḥ sa bhṛgunandanaḥ SkP_11.33b
putrānsaubhāgyameva ca SkP_26.30b
putre jāte na saṃśayaḥ SkP_26.45d
putro nāmnā parāśaraḥ SkP_18.23d
punardehe svayecchayā SkP_10.24b
punarnirīkṣya deveśaṃ SkP_29.64a
punarnīlamabhūttadā SkP_4.16d
punarvaktumihārhasi SkP_30.44d
punarvasuṃ ca puṣyaṃ ca SkP_24.19c
punaścakre vapuḥ śubham SkP_29.70d
punaścāpi tato brahmā SkP_29.28a
punaścāsya vināśāya SkP_29.137a
punastejasvilaṅghanam SkP_29.147d
punastvaṃ nātra saṃśayaḥ SkP_7.9d
punaḥ pāśairdṛḍhairbaddhvā SkP_18.5a
purakamalahimaughaḥ kāmayajñendhanāgniḥ SkP_29.239b
purastādbhojayiṣye te SkP_26.45c
puraṃ praveśayāmāsa SkP_13.128c
purā jambukarūpeṇa SkP_29.48a
purāṇavistīrṇakaṭir SkP_5.13c
purāṇaṃ ca paraṃ tvayā SkP_1.9b
purāṇaṃ yogatattvajñā SkP_3.26c
purāṇaḥ puruhūtaśca SkP_28.68a
purāṇākhyānajijñāsor SkP_2.3c
purāṇādyadviśiṣyate SkP_1.11b
purā brahmā prajādhyakṣaḥ SkP_3.4a
purā bhaktirmahattarā SkP_29.26d
purā yajñasya caiva ha SkP_5.21d
purā himavatā svayam SkP_29.39b
purī vārāṇasī tadā SkP_26.63b
purī śūnyā bhaviṣyati SkP_26.60d
purīṃ vārāṇasīṃ prabhuḥ SkP_26.26d
puruṣaprerakāya ca SkP_5.51d
puruṣasya ca sarvaśaḥ SkP_14.22b
puruṣasya parātmanaḥ SkP_29.68f
puruṣātparagāmine SkP_20.15d
puruṣādo bhaviṣyasi SkP_17.24d
puruṣādo bhavetyevaṃ SkP_17.26a
puruṣādo mahābalaḥ SkP_18.1d
puruṣāya namaste 'stu SkP_14.21a
puruṣecchākarāya ca SkP_14.21b
purūravasamānīya SkP_8.8c
pure 'smiñchuci karhicit SkP_17.13b
pulahāya pulastyāya SkP_21.45c
puṣkaraṃ naimiśaṃ caiva SkP_29.79c
puṣpāṇyetena mantreṇa SkP_28.57a
puṣpe datte tadekasmiṃl SkP_28.36c
puṣpairācitabhūtalam SkP_30.41d
puṣpaiśca vividhairapi SkP_27.35b
puṣpotkarānilavighūrṇitapādapāgram SkP_30.39a
puṣpotkarairupacitaṃ suviśālaśākhaiḥ SkP_30.40d
puṃnāgeṣu dvijaśatavirutaṃ SkP_30.42a
puṃsāṃ strībhogasiddhyarthaṃ SkP_29.234c
puṃsāṃ hṛdayabandhanāḥ SkP_29.232d
puṃskokilāścātikalaṃ vineduḥ SkP_13.104d
pūjayanti sabhartṛkāḥ SkP_10.17b
pūjayeyamahaṃ haram SkP_27.21b
pūjāmasaṃmatāṃ hīnām SkP_10.20c
pūjāyai te namaste 'stu SkP_29.195a
pūjārho na bhavāṃstasmān SkP_26.56a
pūjāṃ gṛhāṇa tāṃ putri SkP_10.19c
pūjāṃ cānye varārthinaḥ SkP_26.37d
pūjāṃ tvaṃ kuruṣe mayi SkP_10.21b
pūjito 'haṃ sadā bhaktyā SkP_27.35c
pūjyate 'mararāḍiva SkP_14.30d
pūjyejyaśca sadā bhava SkP_25.19b
pūtaṃ pavitraṃ paramaṃ SkP_28.72c
pūrṇabhadrasutaḥ śrīmān SkP_30.4a
pūrṇabhadrastathaiva ca SkP_23.54b
pūrṇabhadraḥ pitābravīt SkP_30.7b
pūrṇabhadraḥ pratāpavān SkP_30.13b
pūrṇe pūrṇe sahasre tu SkP_11.27a
pūrṇe varṣasahasre tu SkP_15.17a
pūrvadakṣiṇayoścātra SkP_28.15c
pūrvasminsa diśābhāge SkP_29.5a
pūrvasyāṃ saṃtyajedvāpi SkP_25.55c
pūrvaṃ jvalanayojitam SkP_4.16b
pūrvaṃ devena coditām SkP_5.56f
pūrvādhītaṃ ca vetsyati SkP_29.119b
pūṣā dantāndaśandantaiḥ SkP_13.37a
pūṣṇo dantaharāya ca SkP_14.10b
pṛcchataste mahāmune SkP_27.10b
pṛcchasva pravadāmyaham SkP_1.22d
pṛthakpṛthakcārugṛhītaveṣāḥ SkP_13.22b
pṛthivī ca samudrāśca SkP_24.30c
pṛthivībhājane bhuṅkte SkP_28.8a
pṛthivī svarga eva ca SkP_24.32b
pṛthivyāmekarāḍbhavet SkP_28.9d
pṛthivyāścaiva bandhanam SkP_2.15b
pṛthivyāṃ yāni puṇyāni SkP_29.81c
pṛthivyāṃ sarvatīrthāni SkP_29.77a
pṛṣṭaste kathayāmi te SkP_27.11d
pṛṣṭo 'kathayadavyayaḥ SkP_27.6d
pṛṣṭo nandīśvaraḥ prabhuḥ SkP_27.7b
pṛṣṭhenābhivirājitam SkP_24.17d
pautraṃ ca tvatsamaṃ divyaṃ SkP_15.32a
paurāṇikamapaśyanta SkP_1.5a
paurāṇaiḥ sāmasaṃgītaiḥ SkP_13.40e
pauraiścaiva samarcitaḥ SkP_26.55b
paurṇamāsī trayodaśī SkP_28.10b
paurṇamāsyāṃ kṛtāhnikāḥ SkP_1.4d
prakāmaṃ darśanaṃ cāsya SkP_29.175a
prakṛtistvaṃ sureśvari SkP_29.143d
prakṛtermūrtimāsthāya SkP_29.68c
prakṛteśca pravartakaḥ SkP_4.29b
prakṛteḥ pataye nityaṃ SkP_20.15c
prakṛteḥ preraṇāya ca SkP_5.51b
pragītavidyādharasiddhacāraṇaṃ SkP_30.28a
pragṛhya devī prasabhaṃ pratasthe SkP_13.27d
pracetasāṃ sutaścaiva SkP_10.28c
prajajñire padmavanāni sarvataḥ SkP_13.111d
prajajvāla tato grāhas SkP_12.51a
prajā dhārayato yogād SkP_4.22c
prajānāṃ pataye namaḥ SkP_21.43b
prajāpatiratidyutiḥ SkP_3.25d
prajāpatermahākṣetre SkP_1.3a
prajā brahmankathaṃcana SkP_10.11b
prajā mṛtyuvivarjitāḥ SkP_10.9d
prajā mṛtyusamanvitāḥ SkP_10.10b
prajārthaṃ yacca te taptaṃ SkP_3.22a
prajāsu ca vivṛddhāsu SkP_4.23c
prajāstāḥ sṛjyamānāśca SkP_4.1c
prajāḥ sa jagati prabhuḥ SkP_4.19d
prajāḥ sraṣṭuṃ pracakrame SkP_4.1b
prajñārūpaguṇairyuktaḥ SkP_28.23e
praṇataḥ pādayorvibhoḥ SkP_20.9b
praṇataḥ prāñjalirbhūtvā SkP_3.6c
praṇatārtiharaṃ haram SkP_20.69d
praṇatārtiharaṃ haram SkP_21.5b
praṇanāma vṛṣadhvajam SkP_13.134f
praṇamanti gatātmabhāvacintāḥ SkP_8.37c
praṇamanto bhavamindunirmalam SkP_8.36b
praṇamanto maheśvaram SkP_14.1f
praṇamya karṣitaḥ samyag SkP_29.130c
praṇamya devaṃ devīṃ ca SkP_24.1c
praṇamya prayataḥ śuciḥ SkP_2.3b
praṇamya bahumānataḥ SkP_25.39b
praṇamya bhayapīḍitaḥ SkP_8.10d
praṇamya vṛṣavāhanam SkP_9.1d
praṇamya śirasā pādāv SkP_29.101c
praṇamya śirasā prabhum SkP_15.18b
praṇamya śirasā bhīto SkP_18.16c
praṇamya śirasā munim SkP_18.17b
praṇamya śirasā haram SkP_26.26b
praṇamya śubhayā girā SkP_5.61b
praṇayātsa tadā devyā SkP_27.6c
praṇāmārthamupāgatam SkP_1.5d
praṇipatya vṛṣadhvajam SkP_25.56d
praṇemuruccairapi cābhineduḥ SkP_23.69d
praṇemurmanasā śarvaṃ SkP_13.51c
praṇemuste mahāmunim SkP_18.34b
pratanutamāni śanairvikampayantaḥ SkP_13.99d
pratighātasamanvitaḥ SkP_4.12b
pratibhāsyanti caiva te SkP_15.32d
pratimāsamathāṣṭamyāṃ SkP_29.75a
pratimāsaṃ caturdaśīm SkP_29.75b
pratiṣṭhāpyārcayatsadā SkP_29.98b
pratiṣṭhitāyāṃ vārttāyāṃ SkP_4.23a
pratīkāraṃ kariṣyati SkP_18.36d
pratīccha māṃ sadā deva SkP_21.54c
pratīhāratvameva ca SkP_20.4d
pratyagrasaṃjātaśilīndhrakandalā SkP_13.76a
pratyasthāpayadarcāṃ ca SkP_26.33c
prathamaṃ martyaloke 'smin SkP_5.19a
prathamaṃ samupaiti mām SkP_12.41b
pradakṣiṇaṃ samāvṛtya SkP_20.68c
pradattamāsanaṃ bheje SkP_1.7c
pradattaṃ punarāharet SkP_12.55d
pradahanniva tejasā SkP_26.58d
pradāya ca mahāmanāḥ SkP_25.57d
pradāya bhagavāñchivaḥ SkP_29.169b
pradīptānalalocanam SkP_8.32b
pradhānaguṇakāriṇe SkP_14.21d
pradhānacodakāyaiva SkP_3.16a
pradhānapuruṣastattvaṃ SkP_13.41c
pradhānāya namo nityaṃ SkP_20.13a
pradhānāya prameyāya SkP_14.20c
pradhāne mama kāraṇe SkP_29.29b
pradhūpitaṃ samālakṣya SkP_11.35e
pranṛttanityānugatāpsarogaṇam SkP_30.28b
prapañcodbhavakāraṇam SkP_12.32b
prapadyante maheśvaram SkP_3.8d
prapadye devamīśānaṃ SkP_2.1a
prapitāmahāśca kliśyāmas SkP_11.11c
praphullanānāvidhagulmaśobhitaṃ SkP_30.23a
praphullanānāvidhacārupaṅkajaiḥ SkP_30.29c
praphullapadmāsanasaṃniviṣṭaḥ SkP_13.8a
praphullendīvarābhoga- SkP_13.84c
prabhaviṣṇustrilokeśa SkP_25.4c
prabhaviṣyati mā śucaḥ SkP_20.55d
prabhākaraśca viṃśatyā SkP_23.57c
prabhāvaṃ tasya taṃ jñātvā SkP_18.38c
prabhāvāccāsya guhyasya SkP_29.116a
prabhāvāyai namo namaḥ SkP_29.211b
pramattadātyūharutaiśca valgubhiḥ SkP_30.25d
pramattapuṃskokilasampralāpair SkP_13.118c
pramattahārītakulopanāditam SkP_30.28d
pramathānāṃ tathaiva ca SkP_25.30d
pramathāya vareṇyāya SkP_24.52c
pramathārtiharāya ca SkP_14.9b
pramathāḥ koṭibhistribhiḥ SkP_23.56b
prayacchati mahaddhanam SkP_29.166b
prayaccha bhagavanprabho SkP_29.113d
prayacchāmi janāvṛtam SkP_25.21d
prayatātmā tathaiva ha SkP_21.6b
prayato vyāsa nityaśaḥ SkP_29.214b
prayatnaṃ mahadāsthitaḥ SkP_17.11b
prayayāvāśramaṃ muniḥ SkP_18.12d
prayāgaṃ sapṛthūdakam SkP_29.79d
prayāgādapi tīrthāgryād SkP_30.54c
prayāge parame puṇye SkP_1.3c
prayāge yajataśca ha SkP_4.23d
prayāge vā bhavenmokṣa SkP_30.54a
prayāma dātuṃ yakṣāya SkP_31.1c
prayāsyāmi mahāvrate SkP_15.14d
prayuktavantau samyaktu SkP_20.49e
prayuṅkto dharmanityatām SkP_20.47b
prayunakti mahāmanāḥ SkP_4.29d
pralayotpattaye caiva SkP_29.163a
pralayotpattikāriṇe SkP_14.16d
pravartakāya prakṛteḥ SkP_14.22a
pravavau sukhasaṃsparśa SkP_13.67e
praviśanti tapodhanāḥ SkP_10.18b
praviśanti sadābhyetya SkP_29.81e
praviśeta sa māṃ kṣipram SkP_27.46c
praviṣṭe bhavanaṃ deve SkP_15.1a
pravṛttā tvaṃ śubhānane SkP_22.18d
pravṛttā paramāmbhasā SkP_5.15d
pravṛttā brahmalokagā SkP_5.20b
pravṛttāyāṃ sarasvatyām SkP_8.2c
pravṛttā sā mahānadī SkP_22.24b
pravṛtte vṛṣṭisarjane SkP_4.23b
pravṛtte srotasī bhṛśam SkP_22.27b
praśastāścetare pṛthak SkP_10.27b
praśādhi rājyaṃ rājendra SkP_18.19a
prasannasya natasya ca SkP_29.145b
prasannaṃ saparicchadam SkP_21.51b
prasannā cedamabravīt SkP_29.146d
prasanne surabhīrmayi SkP_29.16b
prasamīkṣya mahāsureśakālaṃ SkP_8.37a
prasādamakarottasya SkP_29.146c
prasādayaṃśca taṃ devaṃ SkP_15.6c
prasādayāmāsa tadā SkP_18.17c
prasādaṃ kartumarhasi SkP_5.53d
prasādaṃ kuru deveśa SkP_29.13c
prasādaṃ kuru deveśe SkP_29.145c
prasādaṃ kuru bālasya SkP_29.139c
prasādaṃ paramālambya SkP_20.20c
prasādaṃ manasastathā SkP_12.17d
prasādaḥ sahasotpanno SkP_13.61a
prasādāttava deveśa SkP_13.44c
prasādātpārameśvarāt SkP_1.22b
prasādānmama suvrate SkP_30.69d
prasthitebhyo namo namaḥ SkP_25.45b
praharṣamatulaṃ gatvā SkP_14.1c
prahasanpravicālayan SkP_23.39d
prahasya ca nirīkṣya ca SkP_16.12b
prahasya vacanaṃ śubham SkP_6.6f
prahasya vadatāṃ varaḥ SkP_16.8b
prahṛṣṭanānāvidhapakṣisevitaṃ SkP_30.28c
prahṛṣṭenāntarātmanā SkP_13.134d
prahlādayantī cetāṃsi SkP_13.86c
prahlādavigrahaścaiva SkP_2.28c
prahvā samavatiṣṭhata SkP_7.6d
prākṣipaṃsteṣvathauṣadhīḥ SkP_24.39b
prāgeva narapuṃgava SkP_17.8d
prāṅmukhaḥ sa gaṇeśānām SkP_23.4c
prājāpatyaṃ tato labdhvā SkP_4.1a
prājāpatyābhiṣekaśca SkP_2.4c
prājāpatye 'bhyaṣecayat SkP_3.28d
prāñjalirhṛṣitānanaḥ SkP_26.24d
prāñjaliḥ prayato bhūtvā SkP_24.58c
prāñjaliḥ śirasā natā SkP_22.17b
prāṇāniha tu saṃnyasya SkP_29.38e
prāṇāniha narastyaktvā SkP_29.30a
prāṇānnūnaṃ vihāsyataḥ SkP_12.35d
prāṇānsamyakparityajet SkP_12.26b
prāṇināṃ jīvadāya ca SkP_21.38b
prātaḥ prāñjalirutthitaḥ SkP_28.51d
prātaḥ śucirniyamavānpurato dvijānām SkP_20.21b
prādātparamadeveśaḥ SkP_13.54c
prādurbabhūvuḥ kusumāvataṃsāḥ SkP_13.101c
prāptaṃ nidhanamutsukau SkP_12.35b
prāpte trailokyasaṃkṣaye SkP_28.43d
prāpya yajñaphalaṃ mahat SkP_8.22b
prāpya yo yokṣyate dvijaḥ SkP_29.118b
prāpsyase paramaṃ mahat SkP_29.116d
prāyaścittaṃ caradhvaṃ vaḥ SkP_5.36e
prāyaḥ soṣṇajalāśayaḥ SkP_13.120b
prārthitaṃ samprasīda naḥ SkP_11.37d
prāleyacūrṇavarṣibhyāṃ SkP_13.93c
prāleyadhārāḥ śaśipādagaurā SkP_13.98c
prāleyapaṭalacchannaiḥ SkP_13.96a
prāleyādreḥ samantataḥ SkP_13.121d
prāvartata nadī puṇyā SkP_22.28c
prāvartata mahānadī SkP_22.16f
prāvartayata śobhanām SkP_26.34b
prāsādaṃ yastu me devi SkP_27.12a
priyaṅgūcūtasaṃkulam SkP_29.6b
priyaṅgūścūtataravaś SkP_13.106a
priyatvaṃ ca kathaṃ gataḥ SkP_30.2b
priyatvaṃ caiva sarvatra SkP_26.30c
priyaputrāvekaputrau SkP_12.35c
priyavāganasūyakaḥ SkP_20.38b
priyaścāsya bhaviṣyasi SkP_6.12d
priyaḥ saṃmata eva ca SkP_22.33d
priyā eva bhaviṣyanti SkP_29.227c
priyāśca sarvalokasya SkP_29.221c
priyeṣu mānonnatamānasānāṃ SkP_13.77a
priyo gauravayuktaśca SkP_24.10c
priyo 'granāyakaścaiva SkP_24.8c
priyo yuṣmākameva ca SkP_25.28d
prīṇāti ca pitṝnsarvān SkP_27.33c
prītiyuktā gataklamā SkP_15.12d
prīto no diśa śakvarīm SkP_3.18f
prīyamāṇa umāpatiḥ SkP_29.174d
prīyamāṇastrilocanaḥ SkP_20.25b
prīyamāṇo mahātapāḥ SkP_27.6b
pretādhipataye namaḥ SkP_29.108d
premṇā spṛśantī kānteva SkP_13.90c
preritaṃ devadevena SkP_4.14c
preṣito gaṇapo rudraḥ SkP_4.15c
proktaḥ saṃvignacetasā SkP_29.25b
proktā girivarātmajā SkP_29.146b
proktā tyaktāpi vā punaḥ SkP_10.29d
procyāgacchadyathāgatam SkP_21.5f
prodbhāsayansarvadiśo vivasvān SkP_13.10b
prodbhinnacūtāṅkurakarṇapūraḥ SkP_13.100b
provāca bhuvaneśvaraḥ SkP_5.64b
provāca vacanaṃ vyāsa SkP_12.60c
provāca vacanaṃ śubham SkP_1.21d
provāca varadaḥ svayam SkP_4.5f
provāca vimanā tadā SkP_26.50b
provāca sa gaṇeśvaraḥ SkP_26.48b
provāca himavatputrīṃ SkP_15.13c
provācedaṃ munīnsarvān SkP_1.13c
plāvayantau gireḥ śilāḥ SkP_13.92b
phalasaṃyogadāya ca SkP_14.22d
phalaṃ phalavatāṃ śreṣṭhā SkP_9.21e
phalaṃ phalaśatārcitā SkP_28.1d
phalaṃ yattadavāpsyati SkP_7.29f
phalena samayojayat SkP_7.35d
phalaiśca vividhākārair SkP_28.12e
phullātimuktakalatāgṛhalīnasiddhaṃ SkP_30.38a
phullābjeṣu bhramaravilasitam SkP_30.42d
phullāśokalatāstatra SkP_13.108a
phullāsu śākhāsu nilīnapakṣāḥ SkP_13.104b
phullotpalāgarusahasravitānayuktais SkP_30.33a
phenaṃ mūrdhni samāpatat SkP_29.9d
bakulāśca nitambeṣu SkP_13.125a
baddhvendraṃ saha devaiśca SkP_24.4a
babhūva puruṣaḥ prabhuḥ SkP_29.65d
babhūva sahasā vibhuḥ SkP_13.29d
babhau kaṇṭhāvasaktayā SkP_22.9b
balavānmatisampannaḥ SkP_2.29c
balavāṃstanmayaṃ jagat SkP_4.33d
balasyādhipatitvaṃ ca SkP_4.8c
balaṃ ca vīryaṃ sthiratāṃ ca saṃyuge SkP_25.52d
balaṃ tejaśca yogaṃ ca SkP_13.38e
balaṃ dadāni te pūrvaṃ SkP_31.6a
balaṃ paurāṇamastu te SkP_29.131d
balaṃ vāyostathānyeṣāṃ SkP_13.38c
balākābhiśca śobhitā SkP_13.75d
balisaṃyamanaṃ caiva SkP_2.16a
balīyaścāpi sarvataḥ SkP_4.28b
bahavaḥ śataśo 'bhyetya SkP_29.63c
bahukusumarajobhirutkarāṅgā SkP_13.99a
bahubhiḥ kusumotkaraiḥ SkP_13.121b
bahurūpāśca tā bhūtvā SkP_29.235c
bahurūpo 'ntakāntakṛt SkP_28.67d
bahuveṣadharaścaiva SkP_23.26a
bahūnāṃ caiva tadbhujām SkP_17.9b
bahūni vividhākārāṇy SkP_8.5c
bahūni vividhāni ca SkP_29.227b
bahūndāsyati rājā ca SkP_26.46a
bahūnyabdāni dhārayā SkP_6.6b
bahvarthāṃ śrutisaṃmitām SkP_3.1d
bālakaṃ cārurūpiṇam SkP_12.37b
bālakaṃ hyekaputrakam SkP_12.40b
bālaścāyaṃ vimucyatām SkP_12.56d
bālasyārtasya śailajā SkP_12.30b
bālaṃ cemaṃ śucismite SkP_12.53b
bālaṃ dṛṣṭvā mahāvratā SkP_12.39d
bālaṃ muñca mamāgrataḥ SkP_12.50d
bālānubhāvācaraṇaṃ hi śambhoḥ SkP_12.63b
bālo 'pi sarasastīre SkP_12.58a
bāhumutkṣipya vṛtrahā SkP_13.33b
bāhuṃ cālayituṃ na ca SkP_13.34d
bāhorvedāṅkurāya ca SkP_14.6b
bibhartsyati śiraśca te SkP_5.64f
bibhracchaṅkhendupāṇḍarāḥ SkP_23.17d
bibhratsamāgātpurataḥ surāṇām SkP_13.9f
bibhratsphaṭānāṃ jvalanārkatejāḥ SkP_13.19b
bilvapattrasahasre tu SkP_28.35a
bilvarūpaśca viśrutaḥ SkP_23.58d
bilvasya ca bukasya ca SkP_28.31d
bilvārjunakadambaiśca SkP_29.6c
bījātmanā na bhavati SkP_16.10c
bījātmā ca tathodbhūtaḥ SkP_16.10a
bukapuṣpasahasrasya SkP_28.36a
bukapuṣpe tadekasmin SkP_28.35c
buddhiliṅgāya vai namaḥ SkP_15.23b
buddhvā sā prakṛtisthitam SkP_29.68b
budhyamānāya buddhāya SkP_21.39a
budhyasvāstīti kṛtsnaśaḥ SkP_29.88d
bubudhe devadeveśam SkP_13.39e
bubodha devī buddhvā ca SkP_29.135c
bṛhatskandhaḥ pinākadhṛk SkP_23.12d
bṛhadukṣyai namo namaḥ SkP_29.206b
bravīti nāsti te putro SkP_26.50e
bravīmi tvāṃ mahābhāge SkP_29.143a
bravīmi yatkuru tathā SkP_12.47c
brahmakṛtprakṛteḥ sraṣṭā SkP_13.42c
brahmacāriṇya eva ca SkP_11.31b
brahmacārī niyamavāñ SkP_9.27a
brahmacārī śucirbhūtvā SkP_28.39a
brahma caivākṣayaṃ deva SkP_15.29c
brahmaṇaśca śirohartre SkP_21.31c
brahmaṇaścāgamastatra SkP_2.6a
brahmaṇaścāpi saṃgṛhya SkP_29.24c
brahmaṇaścaiva saṃvādaṃ SkP_5.21c
brahmaṇaḥ pañcamaṃ śiraḥ SkP_5.43d
brahmaṇaḥ pataye namaḥ SkP_3.13d
brahmaṇaḥ pataye namaḥ SkP_20.10d
brahmaṇaḥ parameśvaraḥ SkP_4.5d
brahmaṇaḥ putrasattamaḥ SkP_1.27b
brahmaṇaḥ ṣaṭkulīyāste SkP_4.24a
brahmaṇaḥ sutamagrajam SkP_1.17b
brahmaṇā kalpitaṃ puram SkP_13.63b
brahmaṇā devasattamaḥ SkP_9.17b
brahmaṇā liṅgamuttamam SkP_29.42b
brahmaṇā vihito nūnaṃ SkP_12.42c
brahmaṇā sa tato viṣṇuḥ SkP_29.25a
brahmaṇo ṛṣibhiśca ha SkP_11.3d
brahmaṇo gurave caiva SkP_21.33c
brahmaṇo janakāya ca SkP_21.33d
brahmaṇo 'tha varaṃ labdhvā SkP_29.48c
brahmaṇo 'numate tadā SkP_18.39d
brahmaṇo 'pi tataḥ putrā SkP_4.21a
brahmaṇo mānameva ca SkP_5.7d
brahmaṇo munipuṃgavaḥ SkP_1.23b
brahmaṇo lokavartmani SkP_1.3d
brahmaṇo vacanādyasyāṃ SkP_10.7c
brahmaṇyatvaṃ samāhātmyaṃ SkP_1.14c
brahmaṇyathaivaṃ stuvati SkP_9.11a
brahmaṇyāyājitāya ca SkP_14.14d
brahmaṇyāyātha śuddhāya SkP_21.44a
brahmaṇyo 'tha mama priyaḥ SkP_31.12b
brahmaṇyo dhārmikaśca ha SkP_30.4d
brahmatejomayīṃ śubhām SkP_19.11d
brahmatvamatha viṣṇutvam SkP_21.16a
brahmatvamapi cakratuḥ SkP_25.8f
brahmatvenāthavā punaḥ SkP_21.50b
brahmadattavaraścaiva SkP_7.17c
brahma dhyeyaṃ tadakṣayam SkP_13.41d
brahmaliṅgāya vai namaḥ SkP_15.20d
brahmalokavibhūṣaṇā SkP_5.18d
brahmalokaṃ gamiṣyati SkP_12.25f
brahmalokaṃ ca gacchati SkP_29.93d
brahmalokaṃ tathaiva ca SkP_27.40b
brahmalokaṃ samāsādya SkP_7.1a
brahmalokādihāgatā SkP_5.18b
brahmalokānusāriṇī SkP_8.1b
brahmaloke 'tipāvanam SkP_7.11d
brahmaloke nivatsyati SkP_9.27f
brahmasattre purā sādho SkP_1.8c
brahmasūnuratha vyāsaṃ SkP_1.21a
brahmaṃ ca yo vidadhe putramagre SkP_3.9a
brahmaṃstava jagadvibho SkP_13.130f
brahmā ṛṣaya eva ca SkP_28.22b
brahmā ca ṛṣayaścaiva SkP_24.34e
brahmā cakre tadā ceṣṭiṃ SkP_4.11c
brahmā jñātvātibhāsvarām SkP_10.2b
brahmāṇamagrajaṃ putraṃ SkP_3.28c
brahmāṇaṃ kupitānanam SkP_29.26b
brahmāṇaṃ chādayanniva SkP_4.17d
brahmāṇaṃ devi varadam SkP_9.20c
brahmāṇaṃ praṇataṃ tathā SkP_3.19d
brahmā taṃ pratyaṣedhayat SkP_10.9b
brahmā tāmāha susvaram SkP_12.1b
brahmādayo vijānanti SkP_30.51c
brahmā dīptena tejasā SkP_5.22b
brahmā devarṣibhiḥ sārdhaṃ SkP_30.62a
brahmādyā nemire tūrṇaṃ SkP_13.55c
brahmādyaiḥ sevyate mama SkP_29.74b
brahmā paramasaṃvigno SkP_13.39c
brahmā mama pitā svayam SkP_13.127d
brahmā māmabravīttataḥ SkP_29.13b
brahmārkavaiśvānaraśakracandrair SkP_29.89a
brahmā lokapitāmahaḥ SkP_5.55b
brahmā lokapitāmahaḥ SkP_5.65d
brahmā lokapitāmahaḥ SkP_13.58b
brahmā lokapitāmahaḥ SkP_13.131b
brahmā lokapitāmahaḥ SkP_25.8b
brahmā vacanamabravīt SkP_9.13d
brahmā vacanamabravīt SkP_11.35f
brahmā vedamabhāṣata SkP_5.35b
brahmā vyajñāpayadvibhum SkP_13.129b
brahmā vyāsa gireḥ sutām SkP_12.2b
brahmā śakrastathaiva ca SkP_24.59d
brahmā śarveṇa dhīmatā SkP_3.6b
brahmiṣṭhaṃ śaktināmānaṃ SkP_16.2e
brāhmaṇaṃ brāhmaṇapriyā SkP_12.7d
brāhmaṇaḥ kṣatriyo 'tha viṭ SkP_28.19b
brāhmaṇaḥ sa mṛto yāti SkP_25.58e
brāhmaṇāñchrāvayīta vā SkP_19.26b
brāhmaṇānāṃ samīpataḥ SkP_5.67b
brāhmaṇānāṃ sahasrāṇāṃ SkP_26.45a
brāhmaṇānbhūmidaivatān SkP_12.12b
brāhmaṇāṃstarpayecchuciḥ SkP_28.40d
bruvāṇaṃ śuddhayā girā SkP_20.67b
brūta kiṃ karavāṇi vaḥ SkP_25.35d
brūta tatkṛtameveha SkP_8.18c
brūta yaccāpi kiṃcidvo SkP_29.222a
brūhi kiṃ te jaganmātaḥ SkP_11.37c
brūhi kiṃ te dadāni te SkP_15.17d
brūhi kiṃ vā dadāni te SkP_21.16d
brūhi kiṃ vā priyaṃ te 'dya SkP_18.19c
brūhi cānyānapi varān SkP_15.34e
brūhi tanme śucismite SkP_26.12d
brūhi tuṣṭo 'smi te śaila SkP_11.20c
brūhi yatte manogatam SkP_20.22d
brūhi yatte manogatam SkP_21.13d
brūhi yatte manogatam SkP_29.100d
brūhi viśravasaḥ suta SkP_29.167d
bhaktastvāṃ ca viśeṣataḥ SkP_29.138d
bhaktasyāsya tapasvinaḥ SkP_29.138b
bhaktānāṃ bhayahāriṇe SkP_9.2b
bhaktānugrahamīpsitam SkP_29.181b
bhaktānugrahalipsayā SkP_29.125d
bhaktā ye phalamuddiśya SkP_27.4c
bhaktiprītyā tadā vibhuḥ SkP_15.15b
bhaktimadbhirdvijottamaiḥ SkP_29.72d
bhaktiśca tvayi śāśvatī SkP_29.168b
bhakto mama varārohe SkP_31.2a
bhaktyā ca mama bhāvataḥ SkP_29.73b
bhaktyā ca mama bhāvataḥ SkP_30.55d
bhaktyā paramayāpi ca SkP_29.114b
bhaktyā paramayā yutam SkP_22.1b
bhaktyā paramayā yutam SkP_29.99b
bhaktyā paramayā yutaḥ SkP_29.28d
bhaktyā munivarasya ha SkP_15.13d
bhakṣayanti sma mahiṣaṃ SkP_7.23a
bhakṣayāmāsa saṃrabdho SkP_16.15c
bhakṣayitvā viśuddhyarthaṃ SkP_17.27a
bhakṣitaṃ rakṣasā śucim SkP_18.25b
bhakṣitaḥ saha sodaraiḥ SkP_18.32b
bhakṣyabhojyaiśca vividhaiḥ SkP_28.15a
bhakṣyamāṇaḥ pipīlikaiḥ SkP_30.17b
bhaganayananipātī daityadarpāpahārī SkP_29.239a
bhaganetranipātāya SkP_14.10a
bhagavatyamitātmani SkP_12.28b
bhagavantamanuvratā SkP_18.10d
bhagavantāvṛṣī satyau SkP_20.49a
bhagavandevatārighna SkP_24.2a
bhagavandevatārighna SkP_27.3a
bhagavandevadeveśa SkP_26.10c
bhagavandevadeveśa SkP_29.121a
bhagavannandhakāreṇa SkP_4.26a
bhagavannasvatantrāsmi SkP_12.8a
bhagavannāvamanyāmi SkP_12.12a
bhagavannaiva me duḥkhaṃ SkP_5.62a
bhagavanpiṅgalaḥ kena SkP_30.1a
bhagavanputramicchāmi SkP_11.21a
bhagavanbhaktimagryāṃ tu SkP_31.8c
bhagavanyadi tuṣṭo 'si SkP_20.24a
bhagavanyadi tuṣṭo 'si SkP_25.15a
bhagavanviditaṃ sarvaṃ SkP_15.35a
bhagavaṃstvāṃ ca paśyeyaṃ SkP_29.168c
bhagavānabhyavinyasat SkP_24.42d
bhagavānidamabravīt SkP_29.180f
bhagavāngovṛṣadhvajaḥ SkP_12.14b
bhagavāngovṛṣadhvajaḥ SkP_24.35b
bhagavāndevadeveśaḥ SkP_23.1a
bhagavānpratyuvāca ha SkP_21.9b
bhagavānvadatāṃ varaḥ SkP_7.5b
bhagavānvarado 'smīti SkP_29.151c
bhagavānviśvarūpadhṛk SkP_9.18d
bhagavānsarvalokapaḥ SkP_7.1b
bhagavānsahasābhyetya SkP_29.99c
bhagavānsaṃnyaveśayat SkP_24.40d
bhagavānhimavacchṛṅge SkP_26.3a
bhago nāma tato deva SkP_13.35a
bhajante sarvato 'bhyetya SkP_29.78c
bhadradohamiti khyātaṃ SkP_29.21c
bhadreśvara tathaiva ca SkP_29.83d
bhayānnopasasāra tam SkP_20.29d
bhartrā krīḍasi saṃgatā SkP_26.7f
bhavatyā svalpamantaśaḥ SkP_12.49b
bhavadbhyāmanyathā kṛtaḥ SkP_5.36d
bhava naḥ priyakṛtsadā SkP_25.38d
bhava nārya iti prāha SkP_29.230e
bhava no bhaktavatsala SkP_9.10d
bhavantaṃ tapasāṃ yoniṃ SkP_19.12c
bhavantu gaṇanāyakāḥ SkP_25.51f
bhavantu puruṣā vaśāḥ SkP_29.224d
bhava bhūteśvara prabho SkP_25.34d
bhava somo hi naḥ prabho SkP_14.24d
bhavasyāmitatejasaḥ SkP_14.1b
bhavaḥ koṭiśatāvṛtaḥ SkP_23.47d
bhavānmantānumantā ca SkP_25.29a
bhavānyai ca namo namaḥ SkP_29.208d
bhavānrājā kutastrātā SkP_8.13a
bhavāṃstu varṣeṇaikena SkP_20.60a
bhavitā mā tapaḥ kṛthāḥ SkP_12.1f
bhavitā viprapūjitaḥ SkP_12.13b
bhaviteti śucismite SkP_25.26b
bhaviṣyati gaṇādhyakṣo SkP_25.20c
bhaviṣyati ca te mama SkP_29.124d
bhaviṣyati na saṃdehaḥ SkP_7.27c
bhaviṣyati na saṃśayaḥ SkP_8.18d
bhaviṣyati na saṃśayaḥ SkP_9.23d
bhaviṣyati na saṃśayaḥ SkP_22.12f
bhaviṣyati na saṃśayaḥ SkP_26.25f
bhaviṣyati mamājñayā SkP_4.6d
bhaviṣyati sahasradhā SkP_12.61d
bhaviṣyati sutastava SkP_20.33d
bhaviṣyati supūjitam SkP_25.22b
bhaviṣyatyaparādhīśa SkP_26.25c
bhaviṣyatyariduḥsaham SkP_29.171d
bhaviṣyatha mamājñayā SkP_29.221d
bhaviṣyanti sadā ratāḥ SkP_29.233f
bhaviṣyasi gaṇādhyakṣo SkP_31.10c
bhaviṣyasi dṛḍhaṃ priyaḥ SkP_12.24d
bhaviṣyasi dvijaśreṣṭha SkP_29.116e
bhaviṣyasi na saṃśayaḥ SkP_7.10d
bhaviṣyasi na saṃśayaḥ SkP_29.149b
bhaviṣyasi saridvarā SkP_22.18f
bhaviṣyaṃ devasattama SkP_15.35b
bhaviṣyaṃ nānyathā kuryād SkP_15.36a
bhavecca sarvāmararājatulyas SkP_19.27c
bhavedgaṇastasya kumāratulyaḥ SkP_12.63d
bhaveddattasya yatphalam SkP_28.33b
bhasmakakṣāvalambanam SkP_23.20d
bhasmadigdhāṅga eva ca SkP_23.25b
bhasmapraharaṇaṃ caiva SkP_23.23c
bhasmaśāyī bhasmadigdho SkP_29.98c
bhasmaśāyī yatavrataḥ SkP_28.66d
bhasmasomodbhavaścaiva SkP_2.23a
bhasmābhiṣekamānantyaṃ SkP_27.27c
bhasmābhyaṅgasitaprabhāḥ SkP_29.62b
bhāgaṃ ca tava yajñeṣu SkP_10.31a
bhāgaṃ yacchanti me tataḥ SkP_10.34d
bhāgānapaḥ spṛśanti sma SkP_10.36c
bhāgāndattvā tathānyebhyo SkP_10.34a
bhāgīrathīmihāsādya SkP_29.93a
bhāgīrathīṃ sameṣyanti SkP_29.80e
bhāratākhyānasadṛśaṃ SkP_1.11a
bhārabhūtīti vikhyāto SkP_23.19a
bhāvanaḥ sarvabhūtānāṃ SkP_25.34a
bhāvanāya bhavāya ca SkP_28.55b
bhāvayantī tadīritam SkP_12.17b
bhāvaliṅgāya vai namaḥ SkP_15.24d
bhāvaśuddhena cetasā SkP_13.51d
bhāvaṃ ca rudranihitaṃ SkP_12.17c
bhāvaṃ divyamatarkitam SkP_3.25b
bhāvaṃ śuddhaṃ samāsthitaḥ SkP_20.65b
bhāvānugatacetase SkP_29.111d
bhāvāśca sarve te devam SkP_3.23e
bhāvena parameṇa ha SkP_5.54b
bhāṣantya iva rejire SkP_13.109d
bhāsayantau mahāmaṇī SkP_13.67b
bhāskaragraharaśmaye SkP_29.190d
bhāskarākāravarcasam SkP_17.20b
bhāskarākāravarcasam SkP_29.173d
bhāsvatsphaṭikabhittībhir SkP_13.65c
bhikṣāmuccārayañchubhām SkP_6.4d
bhikṣārthamagamaddvijāḥ SkP_6.3b
bhittvā śūlena saṃkruddhā SkP_7.20c
bhittvā sambhavabandhajālagahanaṃ vindanti mokṣaṃ param SkP_29.91d
bhinne dehe na saṃśayaḥ SkP_27.22d
bhītaḥ śāpācca vimanā SkP_12.11c
bhuktvā ca suciraṃ nṛpaḥ SkP_30.65b
bhujagābaddhamekhalam SkP_8.32d
bhujagābaddhamekhalam SkP_23.22d
bhujagābaddhamekhalaḥ SkP_23.7d
bhujagābaddhamauñjiśca SkP_23.9a
bhujagaireva kaṅkaṇaiḥ SkP_23.9b
bhujaṃgānāṃ ca sarveṣāṃ SkP_20.37c
bhuñjāno 'tha pibanvāpi SkP_30.6c
bhuvanasya tathaiva ca SkP_5.29b
bhuvanāmiti vikhyātāṃ SkP_21.1c
bhuvaneśa mahādyute SkP_26.10f
bhūtagrāmacikitsāṃ ca SkP_20.37a
bhūtabhavyāya śarvāya SkP_5.52c
bhūtalaṃ samupāśritaḥ SkP_5.38b
bhūtaliṅgāya vai namaḥ SkP_15.23d
bhūtasaṃmohanaṃ hyetat SkP_1.26c
bhūtādhipataye namaḥ SkP_29.155d
bhūtānāṃ guṇakartre ca SkP_3.18a
bhūtānāṃ tava ca prabho SkP_3.27b
bhūtānāṃ dayitaścaiva SkP_28.11c
bhūtānāṃ pataye namaḥ SkP_24.51b
bhūtānāṃ yuvayośca ha SkP_5.32d
bhūtāni prakṛtiścaiva SkP_24.32c
bhūtāya bhūtanāthāya SkP_21.46c
bhūtāḥ koṭisahasreṇa SkP_23.56a
bhūto vā rākṣaso 'pi vā SkP_26.54b
bhūtvā pañcaśikhaḥ śiśuḥ SkP_13.29b
bhūtvā lohitamāśveva SkP_4.16c
bhūmigaḥ sambabhūva ha SkP_5.38f
bhūya eva tapaḥ kartum SkP_12.59c
bhūyaścādharmakāryebhyas SkP_5.63a
bhūyaḥ pañcaguṇaṃ tathā SkP_27.26d
bhūyaḥ putrastavāvyayaḥ SkP_15.37d
bhūyo 'nyena ha sattreṇa SkP_8.3a
bhūyo 'pi tava tejasā SkP_21.14b
bhūrloke vatsyase nityaṃ SkP_10.30c
bhūrloke hi dhṛte lokāḥ SkP_10.33c
bhṛkuṭībhūṣitānanaḥ SkP_23.6b
bhṛkuṭīsaṃhatānanaḥ SkP_23.16d
bhṛgavo 'ṅgirasaścaiva SkP_4.25a
bhṛgau tasmiṃśca yaḥ prāṇāṃs SkP_25.22c
bhṛṅgāvalīśabalitāmrakadambapuṣpam SkP_30.38d
bhṛśamevānvakīryata SkP_18.3f
bhṛśaṃ bāle śubhānane SkP_12.47b
bherījharjharasaṃnādair SkP_23.67a
bherīśaṅkhamṛdaṅgaiśca SkP_23.66a
bhaikṣāya pracacāra ha SkP_6.2d
bhaikṣyaṃ bhaikṣyamiti procya SkP_7.1c
bhairaveśvaramīśānaṃ SkP_29.84c
bhojanaṃ niśi saṃskṛtam SkP_17.7d
bhojanaṃ rākṣasocitam SkP_17.23b
bho bho viśravasaḥ putra SkP_29.129a
bho bho sabrahmakā devāḥ SkP_8.29a
bhramarāvalisevitām SkP_24.18d
bhramarāvalisevitāḥ SkP_13.124d
bhrātṛbhiḥ sahitaṃ dvija SkP_17.26d
bhrāmayantī śubhānanā SkP_29.230d
bhrāmyatastasya dāmnastu SkP_29.231a
maṅgalānāṃ ca maṅgalam SkP_28.72d
mañjarībhiścakāśire SkP_13.106d
maḍḍukairveṇuvīṇābhir SkP_23.67c
maṇipradīptojjvalakuṇḍalaśca SkP_13.11a
maṇiratnāvabhāsitam SkP_24.13d
maṇḍapaṃ viśvatomukham SkP_24.14d
maṇḍalasthaṃ mahādevam SkP_5.45c
maṇḍūkākṣa nikumbho 'haṃ SkP_26.28a
maṇḍūkākṣāya rūpaṃ ca SkP_26.27c
mataye smṛtaye namaḥ SkP_29.189b
matiṃ dadhre tapoyonir SkP_29.137c
mattadvirephārdhavidaṣṭapatraiḥ SkP_13.110d
mattālivrātagītaśrutisukhajananairbhāsitāntaṃ manojñaiḥ SkP_30.34b
matto daṇḍaṃ tvamarhasi SkP_26.56b
matprasādāccariṣyatha SkP_9.29d
matprasādādavāpsyati SkP_9.28d
matprasādādavāpsyati SkP_30.64b
matprasādādgamiṣyanti SkP_30.66e
matprasādāddhi vedastvaṃ SkP_5.36a
matprasādādbhaviṣyati SkP_29.150d
matprasādānna saṃśayaḥ SkP_28.64f
matsīgarbhasamutpannāṃ SkP_19.11a
matsaukhyaṃ prāpnute param SkP_28.19d
madanapuravidārī netradantāvapātī SkP_9.33a
madamuditavihaṃgavrātanādābhirāmam SkP_30.30b
madākulābhirbhramarāṅganābhir SkP_30.27a
madālasairbhekagaṇaiśca nāditā SkP_13.76d
madāśīrmannamaskāro SkP_28.46c
madīyavratacāriṇām SkP_29.45b
madīyaṃ vratamāśritāḥ SkP_30.47b
madīyaṃ vratamāśritya SkP_29.72c
madīyo gaṇanāyakaḥ SkP_4.7b
madīyo gaṇapo yaste SkP_5.58a
madbhaktastapasā yukto SkP_28.7a
madbhaktā matparāyaṇāḥ SkP_30.66d
madbhaktā ye śubhānane SkP_28.49d
madbhaktāstapasā yuktā SkP_9.22c
madrūpaścaiva bhavitā SkP_22.6e
madrūpasadṛśīṃ śubhām SkP_26.29d
madvarānmohitendriyāḥ SkP_29.229d
madvīryo matparākramaḥ SkP_22.6b
madhuparkeṇa caiva hi SkP_12.7b
madhurasvarabhāṣiṇī SkP_13.87b
madhyameśvara ityevaṃ SkP_29.44e
madhyameśvarasaṃsthaṃ ca SkP_29.82c
madhyaṃ prāpte 'nayadvegād SkP_19.20c
madhyaṃ sarasa eva ha SkP_12.38d
manave saptaṛṣaye SkP_21.43c
manasaḥ karaṇānāṃ ca SkP_3.17c
manasā cāpi vicārya durvisahyam SkP_8.37b
manasā cintayedyaśca SkP_27.21a
manasā tryambakāya ha SkP_10.23b
manasā yastvayā vṛtaḥ SkP_12.1d
manase manyamānāya SkP_21.38c
manasaivābhinirmime SkP_26.65d
manīṣitaṃ tu yatpūrvaṃ SkP_12.12c
manuṣyeṣu tathāpare SkP_23.65d
manonayananandanaḥ SkP_20.38d
manobhavodrekakarāḥ surāṇāṃ SkP_13.102c
manoramamathāharan SkP_24.12d
manoharāvujjvalacāruveṣāv SkP_13.18c
manoharairmānavibhaṅgakartrī SkP_13.77d
mantā dātā tathā vibho SkP_5.53b
mantrāṃśchandāṃsi caiva ha SkP_24.41b
mantreṇa vidhivaccaiva SkP_28.53c
mantrairastambhayanmuniḥ SkP_18.14b
mandarāgamanaṃ tathā SkP_2.21b
mannivāsāni pārvati SkP_29.51b
manmatho lokatāpanaḥ SkP_15.7b
manmanā mama bhaktaśca SkP_30.50a
manmūrtirnīlalohitaḥ SkP_5.64d
manmūrtiśca bhaviṣyati SkP_5.58b
manmūrtistanayastasmād SkP_4.6c
manyumatsu sureṣu tu SkP_13.39b
manyumūlamudāharat SkP_18.33b
manvantaraṃ ca goloke SkP_28.21c
mama kṣetramidaṃ tasmād SkP_30.52c
mama khyātirapatyena SkP_11.3c
mama guhyo bhaviṣyati SkP_22.11d
mama caiva gṛhadvāri SkP_26.55a
mama tulyaṃ guṇairvibho SkP_16.7b
mama dattasya yatphalam SkP_28.34b
mama dattasya yatphalam SkP_28.36b
mama datte labhetphalam SkP_28.35d
mama dṛṣṭveha mānavaḥ SkP_29.57b
mama devi dṛḍhavrataḥ SkP_28.30b
mama pārśvagataḥ sadā SkP_22.6d
mama pārśvādanapagaḥ SkP_22.33c
mama puṇyāni bhūrloke SkP_29.55c
mama priyamidaṃ sthānaṃ SkP_29.39c
mama māturvṛṣadhvaja SkP_26.15d
mama maulivinirgatām SkP_29.77d
mama liṅgamimaṃ śubhe SkP_29.28b
mama lokamavāpnoti SkP_27.22c
mama lokaṃ vrajennaraḥ SkP_29.27f
mama lokābhikāṅkṣiṇaḥ SkP_30.47d
mama loke sa modate SkP_27.19d
mama vāco viniḥsṛtā SkP_7.7d
mama śailendramavyayam SkP_12.9b
mama saumyāḥ śivāścaiva SkP_25.51e
mamāpi vihitaṃ paśya SkP_30.12c
mamābhyudayasaṃmatam SkP_13.5b
mameṣṭo gaṇapaścaiva SkP_22.6a
mamaiva sa prabhāvena SkP_27.43c
mamaivotpattikāraṇam SkP_13.47d
mayā gāvastadābhavan SkP_29.10d
mayā te guhyamuttamam SkP_30.71d
mayā dattāni tasyāśu SkP_4.9a
mayānītamidaṃ liṅgaṃ SkP_29.25c
mayāpyetatpurā vyāsa SkP_27.7a
mayāmṛtavaso prātar SkP_17.7a
mayā yadi sutā svā vai SkP_10.29c
mayā varṣasahasreṇa SkP_20.59a
mayā vāsārthamīśvari SkP_26.11b
mayā vyāsa sanātanā SkP_3.8b
mayā saha cariṣyati SkP_9.28f
mayā sṛṣṭāni bhūtāni SkP_5.30e
mayā somo 'bhimārgitaḥ SkP_8.11b
mayi vipra kathaṃcana SkP_12.19b
mayi sarvārpitakriyaḥ SkP_30.50b
mayi sarvārpitaprāṇo SkP_30.65c
mayūrakekābhirutaiḥ kṣaṇena SkP_13.77c
mayaiva kāritā tena SkP_5.59c
mayaiva mohitāḥ sarve SkP_27.37a
mayaiṣa sthāpitastena SkP_29.27a
mayyarpitamanā nityaṃ SkP_27.43a
maraṇādadhigacchati SkP_30.70d
marīcayo 'trayaścaiva SkP_4.24c
marīciśca pitāmahaḥ SkP_25.6b
marutaḥ prāha sampūjya SkP_25.1c
maruto ye mahāvegā SkP_25.2a
marudbhirdevasattamaiḥ SkP_25.7b
martyasyāpi kadācana SkP_8.35d
mardalāṃścaiva sarvaśaḥ SkP_24.61b
mahacchabdena mahatā SkP_5.37e
mahatastapasaḥ śaktyā SkP_19.24a
mahatāgnisamaprabhaḥ SkP_16.14d
mahatā yogatapasā SkP_3.11a
mahatā smaḥ samāvṛtāḥ SkP_4.26b
mahatīṃ tasya kurvatī SkP_26.47d
mahatīṃ samaśṛṇvata SkP_5.56b
mahatyākṣamayā yuktā SkP_26.9c
mahadvarṣasahasrikam SkP_5.1d
mahadvā yattrilokapa SkP_28.2b
mahākapālaṃ tattasmāt SkP_7.24c
mahākapālaṃ prakṛtopadarśanaṃ SkP_7.37c
mahākapālaṃ viprendrāḥ SkP_7.36c
mahākāyordhvamehanaḥ SkP_23.11b
mahākālaḥ śatenaiva SkP_23.50c
mahāgaṇapatirbabhau SkP_20.3d
mahāgaṇapatirbhavet SkP_12.26d
mahāgaṇapatirmama SkP_25.20d
mahāgaṇapatiṃ vīraṃ SkP_23.24a
mahāgaṇādhipataye SkP_24.54a
mahāgrāha kṛtaṃ mayā SkP_12.50b
mahāñchabdo babhūva ha SkP_5.37b
mahātmāno mahābalāḥ SkP_10.12b
mahādaṃṣṭraṃ mahāhanum SkP_23.23d
mahādevaprasādena SkP_20.57c
mahādeva mahādyute SkP_10.31d
mahādevamupasthitā SkP_11.32d
mahādevamupasthitā SkP_22.17d
mahādevaṃ mahātmānaṃ SkP_2.1c
mahādevaḥ purā dṛṣṭo SkP_20.59c
mahādevāya citrāya SkP_14.20a
mahādevāya dhīmate SkP_1.2d
mahādevāya vai namaḥ SkP_21.18b
mahādeveti cāpyanyan SkP_28.62c
mahādeveti caiva hi SkP_28.69d
mahādevo 'bhyabhāṣata SkP_22.27f
mahādevo mahādevo SkP_28.69c
mahānubhāvastvaṃ caiva SkP_25.33a
mahānubhāvaiḥ sarvajñaiḥ SkP_26.4c
mahānetrordhvamehanaḥ SkP_23.34b
mahāndharmaśca vaḥ kṛtaḥ SkP_5.17d
mahāparighabāhave SkP_24.57b
mahāphalaṃ yadbhavati SkP_28.3a
mahāphalaṃ sendrasurāsurārcitam SkP_7.37b
mahābalaparākramaḥ SkP_25.18d
mahābalaśca navabhir SkP_23.53c
mahābalo mahāyogī SkP_25.31a
mahābalo mahāsattvo SkP_31.12a
mahābhāgyaṃ brāhmaṇānāṃ SkP_2.28e
mahābhūtapatirharaḥ SkP_4.4b
mahābhūtapratiṣṭhitam SkP_4.19b
mahāmahīdhrocchrayapīnagātraḥ SkP_13.13a
mahāyogapatiṃ patim SkP_24.9d
mahāyogabalānvitaḥ SkP_22.6f
mahāyogabalānvitaḥ SkP_23.19b
mahāyogabalānvitaḥ SkP_23.25d
mahāyogabalānvitā SkP_29.133d
mahāyogabalānvitāḥ SkP_23.55d
mahāyogabalopetā SkP_11.32c
mahāyogī tathaiva ca SkP_31.12d
mahāyogī mahābalaḥ SkP_26.22d
mahāyogī mahāvīryo SkP_29.115c
mahāyogī maheṣvāso SkP_25.18c
mahāyogeśvarāya ca SkP_24.54b
mahāravaḥ sahasreṇa SkP_23.49c
mahālayagiristhāne SkP_29.53a
mahāsattvā mahaujasaḥ SkP_25.2b
mahāhāsāya vai namaḥ SkP_21.34d
mahimānopacāraiśca SkP_27.20a
mahimnā vyāpya viṣṭhitā SkP_9.19b
mahimne ca namo namaḥ SkP_29.194b
mahiṣaśchannarūpāṇām SkP_7.17e
mahiṣasya vadhaścaiva SkP_2.27a
mahiṣasya vadhastathā SkP_2.14b
mahiṣaṃ devakaṇṭakam SkP_7.18b
mahiṣākṣasya yo dahet SkP_27.30b
mahiṣāndhakabhettāya SkP_21.33a
mahendracāpena bhṛśaṃ virājitā SkP_13.78d
maheśasya mahātmanaḥ SkP_13.66d
maheśāya mahātmane SkP_20.10b
maheśvaraḥ parvatalokavāsī SkP_11.42a
maheśvare manaḥ sthāpya SkP_8.26c
maheṣvāsāya vai namaḥ SkP_21.24d
maheṣvāse prajāpatau SkP_12.29b
mahoragakṛtāpīḍaṃ SkP_23.23a
mahyamāyatanāni ca SkP_29.81d
mahyamīśena tuṣṭena SkP_12.45a
mahyametattapo devi SkP_12.61a
mahyaṃ ditsasi bhojanam SkP_17.24b
mahyaṃ sarvātmanā kāmān SkP_29.113c
mā kṛtvā tadvināśaya SkP_11.36d
mā kṛthāstapa ityuta SkP_12.60d
mā krudho jagato 'raṇi SkP_29.143b
mā krudho devi mātustvaṃ SkP_26.18a
mā krudho devi yakṣasya SkP_29.138a
mā khedaṃ tvaṃ vṛthā kṛthāḥ SkP_26.48d
mā cirāya taducyatām SkP_29.222d
mātaraṃ ca tapasvinīm SkP_12.34d
mātaraṃ caiva putrasya SkP_29.144a
mātaraṃ parameśvarī SkP_26.5b
mātaraṃ pitaraṃ bhrātṝn SkP_29.228a
mātariśvānamavyayam SkP_5.5b
mātariśvā mahātapāḥ SkP_5.4b
mātā ca teṣāṃ sasurāsurāṇām SkP_13.24b
mātā lokatrayasyāsya SkP_29.133c
mātṝṇāṃ caritaṃ ca yat SkP_20.37b
mātṛsnehena duḥkhitā SkP_11.27f
mā te krūraḥ sa gādheyaḥ SkP_19.19c
mā te bhūdbuddhiranyathā SkP_12.18b
mā duḥkhe tvaṃ manaḥ kṛthāḥ SkP_18.11d
mānasasya kṛtaṃ bhavet SkP_28.57d
mānasasya ca jāpyasya SkP_28.25c
mānasasya phalaṃ labhet SkP_28.27d
mānasānasṛjatsutān SkP_10.7d
mā naḥ parāniveśāna SkP_25.5c
mānuṣaṃ māṃsamādade SkP_17.19b
mānuṣyāṃ jātimeva ca SkP_30.11d
mānyā me brāhmaṇā dṛḍham SkP_12.48d
māmavocadbhavānyataḥ SkP_17.26b
māmihopāsate sadā SkP_30.63d
māmetāḥ sati sasnehāḥ SkP_10.17a
māmeva pratipatsyate SkP_30.65d
māmeva pratipadyate SkP_28.7b
māmeva pratipadyate SkP_28.18d
māmeva pratipadyate SkP_28.43f
māmeva pratipadyate SkP_28.46d
māmeva pratipadyate SkP_28.63d
māyābhistribhuvanamandhamaprasādam SkP_3.29d
māyūraiḥ pakṣacandraiḥ kvacidapi patitai rañjitakṣmāpradeśaṃ SkP_30.35c
mārgāntarāgalitapuṣpavicitrabhakti SkP_30.33c
mālāṃ kuśeśayānāṃ ca SkP_24.18c
mālāṃ pragṛhya devyāṃ tu SkP_13.28a
mālāṃ svayamaninditām SkP_29.173b
mālyadāmaṃ gṛhītvā tu SkP_29.230c
mā vṛthā niyamaṃ kṛthāḥ SkP_26.50f
mā vyayaṃ tapaso devi SkP_12.44a
māsena pūrvāṃ jātiṃ ca SkP_29.119a
māsaiḥ kararuhaistathā SkP_5.12b
mā sthā vṛtheha nṛpate SkP_26.52c
mā srākṣīrdevadeveśa SkP_10.9c
māṃ kṛtvā hṛdi tapyate SkP_15.14b
māṃ ca sarvatra yogataḥ SkP_27.39d
māṃ tvaṃ divyena cakṣuṣā SkP_29.129d
māṃ nayasva yathepsitam SkP_19.19b
māṃ prapannāḥ stha śobhanāḥ SkP_29.220d
māṃ śrutvā grāhavadane SkP_12.35a
māṃsamedastathaiva ca SkP_19.22d
māṃsaṃ mānuṣamantataḥ SkP_17.17b
māṃ hitvā nārhase hyetāḥ SkP_10.15c
mitrāvaruṇanāmānau SkP_20.41a
mitvā mitvā yatastu tāḥ SkP_7.23b
minoti na guṇāndeva SkP_29.140c
miṣatastu vasiṣṭhasya SkP_19.16c
mīnasaṃkṣobhitodakam SkP_7.12d
mīmāṃsānābhireva ca SkP_5.13b
mukuṭaṃ kāñcanaṃ caiva SkP_24.24a
mukuṭaṃ cābabandhāsmai SkP_22.25c
mukuṭaṃ hārameva ca SkP_24.47d
muktaśāpastataḥ param SkP_17.27b
muktaḥ syātsarvakilbiṣaiḥ SkP_29.47b
muktādāmāvalambaṃ ca SkP_24.13c
muktāhārapralambitā SkP_13.65d
muktidaṃ sambhaviṣyati SkP_29.37f
mukto grāheṇa vai tadā SkP_12.58b
muktvā bālaṃ namasya ca SkP_12.57b
muktvā hastasamāyogaṃ SkP_13.134a
mukhaṃ mama samāśritā SkP_7.8b
mukhāḍambaravādyāni SkP_23.63c
mukhādulkāṃ sasarja ha SkP_9.18b
mucyema vayamekaśaḥ SkP_11.14d
mudgarāśanipāṇinam SkP_8.33d
munayastapasaidhitāḥ SkP_1.8b
munayaḥ saṃśitavratāḥ SkP_18.4f
munayaḥ saṃśitātmānas SkP_1.4a
munibhiryogasaṃsiddhais SkP_1.18c
munibhiḥ samupāgataiḥ SkP_19.23b
munirapyāha tatrāsau SkP_19.17a
muniḥ satyavatīsutaḥ SkP_1.16d
muniḥ sa devamagamat SkP_20.69c
mumukṣayā paraṃ sthānaṃ SkP_1.15a
mūḍha tvā vinayiṣyati SkP_5.58d
mūḍha tvāṃ vinayiṣyati SkP_4.7d
mūḍhāstvadyogamohitāḥ SkP_13.45b
mūḍhāḥ stha devatāḥ sarve SkP_13.47a
mūḍho 'yamiti saṃcintya SkP_4.5e
mūḍhau yuvāmadharmo vā SkP_5.36c
mūrtimatyo 'sṛjatstriyaḥ SkP_3.23b
mūrtimadbhirupasthitaiḥ SkP_13.132d
mūrtimanta upasthitāḥ SkP_13.73d
mūrtimanta upāgamya SkP_13.64c
mūlaṃ bhūrloka ucyate SkP_10.32d
mṛkaṇḍvai mārdabāhvai ca SkP_29.211c
mṛgayanparikhinno 'smi SkP_17.13c
mṛgendranādākulasannamānasaiḥ SkP_30.29a
mṛgyatāṃ piśitaṃ kṣipraṃ SkP_17.10e
mṛṇālasphaṭikābhaṃ ca SkP_23.20c
mṛtaśca na punarjanma SkP_29.47c
mṛtaśca yāyātparamaṃ padaṃ tam SkP_29.95d
mṛtaśca sugatiṃ vrajet SkP_29.214d
mṛtasaṃjīvanīmapi SkP_24.38b
mṛte tvayi gamiṣyāmo SkP_11.13c
mṛtotsṛṣṭasya kasyacit SkP_17.19d
mṛtyave kāladaṇḍāya SkP_21.29a
mṛtyukāle 'mṛtapradam SkP_29.52d
mṛtyudūtāpahāriṇe SkP_29.112b
mṛtyupāśograhastāya SkP_21.35a
mṛtyubhyaśca yamebhyaśca SkP_25.41c
mṛtyuścaiva yamaścaiva SkP_23.61a
mṛtyuhīnamayonijam SkP_20.24d
mṛtyuṃ jeṣyāmi nānyathā SkP_20.57d
mṛtyorbhītaḥ samāhitaḥ SkP_21.2d
mṛtyormṛtyurjitendriyaḥ SkP_28.68b
mṛṣṭakuṇḍalinaṃ caiva SkP_8.33a
meghakañcukanirmuktā SkP_13.83a
meghaḥ saudāmanīmālo SkP_23.57a
medhāyai ca namo namaḥ SkP_29.204b
menāyāmupapādayat SkP_11.24d
menāyāṃ ca yathotpattir SkP_2.7c
menā himavataḥ priyā SkP_26.7b
meruparvatavāsine SkP_21.36b
meruśṛṅge 'tha dadṛśe SkP_1.17a
mainākaścāpyayaṃ giriḥ SkP_9.29b
mainākaṃ parvataṃ prāpya SkP_19.7c
mainākaṃ parvatottamam SkP_8.24b
maināke parvate śreṣṭhe SkP_9.24a
maivaṃ kārṣīrna no vṛttir SkP_30.9a
maivaṃ maṃsthā mahāmate SkP_5.27d
mokṣaṃ paramadurgamam SkP_30.66f
mokṣākhyamenasi ratāpi na saṃśayo 'tra SkP_30.75d
mokṣāya muktaye caiva SkP_29.163c
mokṣebhyaśca namastathā SkP_25.51b
mokṣyate vā kadācana SkP_30.52b
modate ca triviṣṭape SkP_27.18d
mohanaṃ sarvadehinām SkP_29.172d
mohastatastānpara āviveśa SkP_13.25b
ya idaṃ narajanmeha SkP_6.14a
ya idaṃ paṭhate nityaṃ SkP_29.213a
ya imaṃ tu kuberasya SkP_29.176a
ya imaṃ dakṣaśāpāṅkaṃ SkP_10.40a
ya imaṃ nandino janma SkP_25.58a
ya imaṃ paṭhate nityaṃ SkP_29.165a
ya imaṃ prātarutthāya SkP_21.55a
ya imaṃ śṛṇuyānnityaṃ SkP_19.26a
ya imaṃ śṛṇuyānmartyo SkP_5.66a
ya imaṃ śṛṇuyānmartyo SkP_9.31a
ya imaṃ śrāddhakāle vā SkP_18.40a
ya eṣāṃ brāhmaṇo vāpi SkP_18.36a
yakṣaṃ kṛtvā gaṇeśvaram SkP_31.14b
yakṣāṇāmasurāṇāṃ ca SkP_4.32a
yakṣaiḥ sagandharvapiśācasaṃghaiḥ SkP_4.40c
yakṣo bhavati vīryavān SkP_27.23d
yacca kiṃcidviceṣṭitam SkP_20.37d
yacca pūrvaṃ mayā proktas SkP_5.57c
yacca liṅgaṃ mahālaye SkP_29.82b
yaccāpi parayā bhaktyā SkP_29.220c
yaccāpyalpaphalaṃ śubhe SkP_28.3b
yaccāsya phalamuttamam SkP_30.20d
yaccha yanme manogatam SkP_29.121b
yajadhvaṃ devamīśvaram SkP_8.3b
yajurghrāṇātharvaśirāḥ SkP_5.10c
yajurliṅgāya vai namaḥ SkP_15.27b
yajña āgānmahāmanāḥ SkP_5.27b
yajñagulphā phalāṅguliḥ SkP_5.14b
yajñabhāgaṃ ca devāste SkP_7.10a
yajñaliṅgāya vai namaḥ SkP_15.28b
yajñavāho 'tha dakṣiṇaḥ SkP_25.10d
yajñaścāyaṃ na saṃśayaḥ SkP_5.36b
yajñasya ca mahātmanaḥ SkP_21.31d
yajñasya tu mahāmate SkP_5.60b
yajñānāṃ ca pravartanam SkP_5.8f
yajñāya vasudānāya SkP_21.30a
yajñāśca kratavaścaiva SkP_24.34a
yajñairiṣṭvā purā devo SkP_5.22a
yajñairmantrapuraskṛtaiḥ SkP_18.28b
yajño 'yaṃ yatprasūtiśca SkP_5.34a
yataśca priyametatte SkP_30.20c
yataḥ sā muktiruttamā SkP_29.54b
yataḥ sṛṣṭāni lokāni SkP_29.56a
yato māṃ paripṛcchasi SkP_11.4b
yatkila tvaṃ mahādeva SkP_26.15a
yatkiṃcitkurute naraḥ SkP_22.13b
yatkiṃciddhṛdaye sthitam SkP_29.212f
yatkṛtaṃ vai tapaḥ kiṃcid SkP_12.49a
yattatparataraṃ guhyaṃ SkP_28.50a
yattubhyaṃ nīlalohitaḥ SkP_5.57b
yattvāṃ pṛcchāmi mānada SkP_27.3d
yattvidaṃ te mayā dagdham SkP_29.148a
yatpurā kathitaṃ hitam SkP_27.10d
yatra cāpi śirastasya SkP_7.33a
yatra tatra mṛtaścāpi SkP_12.25e
yatra tatra mṛtasya ha SkP_29.38d
yatra tatra mṛtaḥ so 'pi SkP_9.27e
yatra tatra mṛtā martyā SkP_22.14c
yatra tatra mṛto vyāsa SkP_21.57c
yatra tiṣṭhatyasau dvijaḥ SkP_12.36d
yatra tvaṃ tatra cāpyaham SkP_25.19d
yatra nemiraśīryata SkP_4.39b
yatrāyaṃ sthāpyate nityaṃ SkP_24.64a
yatrāsya nemiḥ śīryeta SkP_4.38a
yatrāhamupapadyeyaṃ SkP_10.24a
yatsatāmavigarhitam SkP_12.48b
yathā tava patiḥ śubhe SkP_26.8d
yathāttha tvaṃ vṛṣadhvaja SkP_29.3b
yathā tvaṃ deva katthase SkP_5.29d
yathā devyāḥ svayaṃvaram SkP_2.7d
yathānyatra vasāmahe SkP_26.19d
yathāpūrvaṃ cakārāśu SkP_13.52c
yathāpūrvaṃ bhavantvime SkP_13.45d
yathā brūṣe mahāmate SkP_18.31b
yathā mokṣamihāpnoti SkP_30.50c
yathālabdhai rasānvitaiḥ SkP_28.12f
yathālābhaṃ prayacchati SkP_28.58f
yathā vā manyase prabho SkP_15.35d
yathā śocāmi pitaraṃ SkP_12.34c
yathā sa hi narādhipaḥ SkP_26.25b
yathāsaṃkhyena pūjitam SkP_28.16d
yathāsmai nāparādhyase SkP_26.23b
yathā hi devanirmālyaṃ SkP_10.35a
yatheṣṭamiti lokapaḥ SkP_13.62f
yatheṣṭaṃ samprayacchanti SkP_26.59a
yathoktamabhavattadā SkP_7.25b
yathoktavānmayi brahmaṃs SkP_27.7c
yathoktavidhinā hutvā SkP_13.133a
yadarthaṃ tapaso hyasya SkP_11.38a
yadarthaṃ devi tapasā SkP_11.39a
yadahaṃ devatādhipam SkP_6.9b
yadā kāryaṃ tadā nastvaṃ SkP_14.27e
yadā taṃ nābhyanandata SkP_20.31b
yadā tu viṣṇurbhavitā SkP_15.11a
yadā na labdhavānmāṃsaṃ SkP_17.12a
yadā vo bhavitā vighnaṃ SkP_8.3c
yadā samprekṣitā mayā SkP_29.11d
yadā hetustvamevāsya SkP_20.19c
yadi tuṣṭo 'si deveśa SkP_9.14a
yadi tuṣṭo 'si naḥ prabho SkP_11.21d
yadi tuṣṭo 'si me vibho SkP_21.14d
yadi tvaṃ dārasaṃyogaṃ SkP_11.14a
yadi deyo varaśca naḥ SkP_9.14b
yadi deyo varaśca naḥ SkP_29.224b
yadi deyo varaśca me SkP_20.24b
yaduktavāṃstu gādheyaḥ SkP_19.18c
yadaiva sutaduḥkhena SkP_18.10a
yadbravīmi kuruṣva tat SkP_26.28d
yadbravīmi tapodhanāḥ SkP_9.21f
yadyattvaṃ vṛṇuṣe kāmaṃ SkP_21.15c
yadyadiṣṭaṃ sureśāna SkP_13.130c
yadyapi syātsupāpakṛt SkP_28.7d
yanmayā parikīrtitam SkP_28.63f
yanmayā himavacchṛṅge SkP_12.43a
yanmāṃ pṛcchasi suvrate SkP_27.11b
yanme dṛṣṭaṃ purācala SkP_11.4d
yanme manasi saṃsthitam SkP_29.164d
yamasya stambhito daṇḍas SkP_13.38a
yamaṃ caiva na paśyati SkP_28.5d
yamaṃ vā saha kiṃkaraiḥ SkP_24.3b
yamāya ca mahātmane SkP_21.29b
yamo 'gnirvasavaścaiva SkP_24.28c
yayāce putrakāraṇāt SkP_19.9b
yaśastathāgryaṃ bahu dharmanityatām SkP_25.53b
yaśasvī dhārmikaścāyaṃ SkP_29.138c
yaśaḥ kīrtiṃ ca samprāpya SkP_28.52c
yaśca tatsnapanaṃ paśyet SkP_28.25a
yaśca prāṇānpriyāṃstatra SkP_7.30a
yaśca bhaktyā paramayā SkP_29.217a
yaścātra niyamairyuktaḥ SkP_12.26a
yaścemaṃ tvatkṛtaṃ liṅgaṃ SkP_29.117a
yaścemaṃ paṭhate nityaṃ SkP_5.67a
yaścemaṃ śṛṇuyānnityaṃ SkP_21.56a
yaścaitacchṛṇuyānnityaṃ SkP_29.215a
yaścainaṃ prajahanprāṇāñ SkP_29.216a
yastu japyeśvare prāṇān SkP_22.32a
yastu harotsavamadbhutametaṃ SkP_14.29a
yaste manasi vartate SkP_7.3d
yastvaṃ sarvajagatpatiḥ SkP_16.5d
yasmāccāhaṃ pitetyuktas SkP_3.21a
yasmājjaṭodakāddevi SkP_22.18c
yasmāttava supuṣpeṇa SkP_12.22a
yasmātte ninditaścāhaṃ SkP_10.27a
yasmātte viditaṃ vatsa SkP_3.20a
yasmāttvamakṣaro bhūtvā SkP_7.7c
yasmāttvaṃ māmabhyaśapas SkP_10.30a
yasmāttvaṃ rākṣasamidaṃ SkP_17.24a
yasmātputraṃ samīhase SkP_4.6b
yasmātsuvarṇānniḥsṛtya SkP_22.27c
yasmādasaṃmatāmetāṃ SkP_10.21a
yasmādiyaṃ nadī puṇyā SkP_5.18a
yasmādbrahmasaraścedaṃ SkP_7.8a
yasmādvṛṣabhanādena SkP_22.24a
yasmānnandīkaraste 'yaṃ SkP_20.33a
yasmānmamālayo bhagnas SkP_26.60a
yasmindeśe cariṣyatha SkP_4.36d
yasya te 'bhūdayaṃ mahān SkP_13.59d
yasya nityaṃ sumadhyame SkP_27.21d
yasyā ātyantikaṃ śubham SkP_21.53d
yasyāḥ prabhāvātsarvatra SkP_11.22c
yaṃ dṛṣṭvā na bhavenmṛtyur SkP_8.35c
yaṃ devā na viduḥ kvacit SkP_13.135d
yaḥ kṛtvā bahuvidhamārgayogayuktaṃ SkP_3.29a
yaḥ stotrametadakhilaṃ paṭhate dvijanmā SkP_20.21a
yaḥ snātvā manujaḥ śuciḥ SkP_29.43b
yācanena vibhāvaya SkP_25.5d
yācasveti pitāmaham SkP_4.4f
yāti devi gatimapratarkitām SkP_27.47d
yā tu tāsāṃ kumārīṇāṃ SkP_11.34a
yāte śukamahātmani SkP_1.15b
yātrā bhadravaṭasya ca SkP_2.26d
yādṛśīṃ dṛṣṭavānasau SkP_26.33d
yāni cānyāni puṇyāni SkP_29.85a
yāni lokeṣu tīrthāni SkP_27.42a
yānyaśīryanta bhūtale SkP_29.231b
yā prabhoḥ sarvalokasya SkP_29.134c
yāmāruhya cariṣyasi SkP_29.170d
yāvakaśca caturguṇaḥ SkP_27.32b
yāvakārdhena saṃmitāḥ SkP_27.32d
yāvatkāryaṃ samāpyate SkP_29.223d
yāvattvaṃ jīvase vipra SkP_11.13a
yāvatsthāsyanti lokāśca SkP_9.29a
yāvadbhūmirdhariṣyati SkP_11.29d
yāstāḥ prakṛtayastvaṣṭau SkP_3.23c
yāsyate muktimuttamām SkP_29.38f
yāsyanti tava lokatām SkP_22.14d
yāsyāmi nidhanaṃ vaktre SkP_12.33c
yāṃ śrutvā pāpakarmāpi SkP_3.1e
yāṃ śrutvā yogino dhyānāt SkP_3.8c
yiyakṣuryajñabhūmiṃ svāṃ SkP_20.27c
yuktasya sumahātmanaḥ SkP_3.11b
yuktātmāno jitendriyāḥ SkP_30.47f
yuktenānena mānada SkP_6.8b
yukto vā sarvapātakaiḥ SkP_28.45b
yugapatsampradṛśyata SkP_23.13d
yugamanvantarāṇi ca SkP_5.6b
yugāntādityasaprabhaḥ SkP_23.15b
yugāntādityasaṃkāśas SkP_21.10c
yugāntānalasaṃkāśaḥ SkP_23.27c
yugāntāyataliṅgine SkP_14.7b
yuñjanyogī yamāpnuyāt SkP_30.70b
yuddhena mahatā tathā SkP_2.22b
yuddheṣu cāpratidvandvī SkP_6.11c
yuyujāte vareṇa ha SkP_20.2d
yuvayorastu bhaktirme SkP_25.25a
yuṣmatsiddhyarthamāgatā SkP_5.19b
yuṣmākaṃ dharmasiddhyarthaṃ SkP_8.1c
yuṣmākaṃ bhavitānaghāḥ SkP_11.10d
yuṣmākaṃ suyaśā kanyā SkP_25.3a
yuṣmāsu mama bhaktiśca SkP_25.28a
yūyaṃ sarve 'bhisaṃmatāḥ SkP_24.9b
ye ca kutra pravartakāḥ SkP_4.32b
ye ca yogīśvarā bhuvi SkP_30.72d
ye ca siddhā mumukṣavaḥ SkP_30.51d
ye cānye tatsamīpagāḥ SkP_4.32d
ye tvime mānasāḥ sṛṣṭā SkP_10.12a
ye daridrā bhavanti sma SkP_26.8a
yena kāryeṇa tacchṛṇu SkP_30.49d
yena cihnena loko 'yaṃ SkP_7.4c
yena tvaṃ mṛtyumudyuktaṃ SkP_20.56c
yena dṛśyeta sa prabhuḥ SkP_4.35b
yena brahmā tutoṣa ha SkP_11.19d
yena yānti śubhāṃ gatim SkP_28.49b
yena śarvādayaṃ mama SkP_13.60d
yena svacchajalābhavat SkP_19.23d
yenāpaśyatsa śaṃkaram SkP_31.4d
yenāhaṃ tava dattaśca SkP_5.33c
ye 'pi kṣetranivāsinaḥ SkP_30.66b
ye 'pi cānye divaukasaḥ SkP_30.62d
ye punarnirmamā dhīrāḥ SkP_30.68a
ye me bhaktāḥ sadā caiva SkP_27.39a
ye ye teṣāmabhīpsitāḥ SkP_26.38d
ye hi siddhārthakāḥ proktās SkP_28.42a
yairyairyoga ihābhyastas SkP_29.72e
yaiste pitā mahābhāga SkP_18.32a
yoktumarhasi kāmada SkP_25.16d
yogakrīḍāṃ samāsthāya SkP_6.2c
yogagamyāya raṃhase SkP_20.16b
yo gataḥ sa mahātapāḥ SkP_30.55b
yogadāya namo namaḥ SkP_29.113b
yogadharmavivarjitaḥ SkP_5.44d
yogadharmābhibhāṣiṇī SkP_5.15b
yogapravṛttirabhavat SkP_8.25c
yogabandhe yuyoja ha SkP_13.131d
yogamāyāmathāsthāya SkP_12.32a
yogasambhavahetave SkP_20.11b
yogasāhāyyakartre ca SkP_29.104c
yogasiddhāya vai namaḥ SkP_29.102b
yogaṃ ca paramaṃ sūkṣmam SkP_15.31c
yogaṃ prāpya mahadyuktās SkP_8.4c
yogaṃ sa samavāpsyati SkP_29.117d
yogākṣayyātparaṃ hitam SkP_29.121d
yogāgnirdīpyate bhṛśam SkP_30.56d
yogācāryaśca viśrutaḥ SkP_29.116f
yogāttaṃ nānupaśyasi SkP_8.14b
yogātmā gaṇapo bhavet SkP_28.70d
yogāddevī manasvinī SkP_10.6b
yogānāṃ caiva sarvaśaḥ SkP_4.8b
yoginaḥ puruṣasya tu SkP_29.69b
yogināṃ gurave namaḥ SkP_14.12d
yogināṃ caiva sā smṛtā SkP_29.30d
yogināṃ dīptatejasām SkP_23.10d
yogināṃ pataye namaḥ SkP_20.12d
yogināṃ mokṣalipsūnāṃ SkP_29.45c
yogināṃ sthānamiṣyate SkP_30.56b
yogīśebhyo namastathā SkP_25.40d
yogīśvarā mahātmānas SkP_29.62c
yogena paramātmikā SkP_29.68d
yogenaiva tayorvyāsa SkP_13.135a
yogeśāyājitāya ca SkP_21.23b
yoge 'ṣṭaguṇamaiśvaryaṃ SkP_29.116c
yogaiśvaryapradāya ca SkP_14.16b
yogaiśvaryamanuttamam SkP_30.58b
yogaiśvaryasamanvitam SkP_1.17d
yogaiśvaryasamanvitaḥ SkP_29.115d
yogaiśvaryasamanvitaḥ SkP_31.11b
yogyābharaṇasampadā SkP_13.128b
yojanaṃ viddhi cārvaṅgi SkP_29.52c
yojanārdhaśataṃ tadā SkP_6.5f
yo 'tra drakṣyati mānavaḥ SkP_29.38b
yo dadyādbahu vā mama SkP_27.14b
yo devi divase ṣaṣṭhe SkP_12.41a
yo 'dhītya nityaṃ stavametamagryaṃ SkP_21.58a
yonayaḥ sapta gatvā tu SkP_29.117c
yo niyatastu paṭhetprayatātmā SkP_25.59a
yo 'nuyānaṃ caturdaśyāṃ SkP_27.19a
yo 'pyasajjanarato viyonijaḥ SkP_27.47a
yo 'pyevameva kāmātmā SkP_9.28a
yo 'bhiyāsyati puṇyārthī SkP_12.25c
yo bhuṅkte devi naiteṣu SkP_28.10c
yo 'bhyarcayati māṃ nityaṃ SkP_27.45c
yo mānavo 'bhyetya jahāti deham SkP_22.34b
yo māmarcayate sadā SkP_27.46b
yo māṃ japyaiśca pūjayet SkP_27.20b
yo me gāstu hiraṇyaṃ vā SkP_27.15a
yo me dadyādvasundharām SkP_27.17b
yo me devi nivedayet SkP_28.65b
yo me devi sadā mūrdhni SkP_28.41c
yo me nāmāni kīrtayet SkP_28.60b
yo me nāmāni kīrtayet SkP_28.66b
yo me nityaṃ nivedayet SkP_28.57b
yo me puṇyaphalaṃ dadyād SkP_27.18a
yo vetti sa mahātapāḥ SkP_28.23b
yoṣitāṃ varamuttamam SkP_29.180b
yo 'sau devena śambhunā SkP_20.32b
yo 'hametāḥ prajāḥ sarvāḥ SkP_5.25a
yo hi tattvena tadveda SkP_28.50c
yau daityau brahmaṇā purā SkP_29.33b
raktadhārāmapātayat SkP_6.5d
raktapītakavāsobhiḥ SkP_27.35a
raktāśokastabakabharanatam SkP_30.42b
raktāśokāgraśākhottha- SkP_13.88a
raktaiśca raktāni bhṛśaṃ kṛtāni SkP_13.110c
raktotpalāgracaraṇā SkP_13.89a
rakṣasādhiṣṭhitasya vai SkP_18.18b
rakṣasā sa kimarthaṃ ca SkP_17.1c
rakṣasā sa tadāviṣṭo SkP_17.16a
rakṣasā hṛtacetanaḥ SkP_16.15d
rakṣasāṃ krūrakarmaṇām SkP_18.26b
rakṣasāṃ pakṣamāsthāya SkP_18.36c
rakṣaḥ paramadāruṇaḥ SkP_18.14d
rakṣaḥsattraṃ samāharat SkP_19.1b
rakṣobhirugrairuragaiśca divyaiḥ SkP_4.40b
ratiraktaḥ sukhe rataḥ SkP_28.6b
ratnāni maṇayaścitrā SkP_13.64a
ratnānyādāya vādyāṃśca SkP_13.70c
ratnāvaliṃ tu yo dadyād SkP_28.19a
ratyā saha tamāgatam SkP_15.3d
rathine varmiṇe caiva SkP_21.24c
rathena vṛṣayuktena SkP_27.19c
rathairnāgairhayaiścaiva SkP_23.64a
ramase tadaniṣṭaṃ hi SkP_26.15c
ramedvarṣāyutaṃ samam SkP_29.216f
ramyapriyaṅgutarumañjarisaktabhṛṅgaṃ SkP_30.38c
ramyā purī mama sadā girirājaputri SkP_30.74b
ramyaiḥ surabhipuṣpaiśca SkP_29.7c
ramyopāntaṃ klamaharapavanaṃ SkP_30.42c
rasavadgandhavaccaiva SkP_17.18c
raṃsyate so 'pi padmākṣi SkP_30.61e
rākānumataye caiva SkP_29.203c
rākṣasaḥ krūrakarmakṛt SkP_18.16b
rākṣasāviṣṭacetanaḥ SkP_17.25d
rākṣaseṣu durātmasu SkP_18.39b
rākṣaso 'yamiti jñātvā SkP_20.29c
rākṣaso rudhiro nāma SkP_17.15c
rājatānāṃ sahasraṃ ca SkP_24.22c
rājateṣu ca kumbheṣu SkP_24.41a
rājanna piśitaṃ tvasti SkP_17.13a
rājasūyāśvamedhābhyāṃ SkP_7.29e
rājaṃstvayā no nākhyātaṃ SkP_17.8c
rājā kalmāṣapādṛṣim SkP_16.15b
rājādhikārādhikalakṣyamūrtiḥ SkP_13.23b
rājānaṃ te 'bhyaṣecayan SkP_8.8d
rājānaṃ somamānāyya SkP_8.6c
rājāpakāriṇo vyāsa SkP_17.19c
rājāpi tasya vākyena SkP_26.62a
rājā saṃcintya tattadā SkP_17.25b
rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ SkP_30.34c
rāmayacca rarāma ca SkP_26.4b
rudatī śvaśuraṃ tadā SkP_18.9d
rudrajapyakarāya ca SkP_24.50b
rudradeve mamātyantaṃ SkP_29.26c
rudrabhaktāya devāya SkP_24.50c
rudrabhāvārpitasya ca SkP_20.66b
rudramevānucintayat SkP_30.6d
rudramevānucintayan SkP_21.6d
rudralokamavāpnuyāt SkP_10.40f
rudralokamavāpnoti SkP_7.32c
rudraloke mahīyate SkP_5.67d
rudraloke mahīyate SkP_21.56d
rudraloke mahīyate SkP_22.19d
rudraloke mahīyate SkP_28.52d
rudraśca tānṛṣīnāha SkP_9.21c
rudrasya gaṇapo 'bhavat SkP_11.17d
rudrasya cātra sāṃnidhyaṃ SkP_2.10a
rudrasya nīlakaṇṭhatvaṃ SkP_2.23c
rudrasya paramātmanaḥ SkP_2.4b
rudrasyāyatanaṃ śubham SkP_7.31d
rudraḥ sarvagataḥ prabhuḥ SkP_5.33b
rudraḥ sraṣṭā hi sarveṣāṃ SkP_3.27a
rudrāṇāmamitaujasām SkP_10.8d
rudrāṇāṃ tadbhaviṣyati SkP_22.14b
rudrāṇāṃ tvaṃ mahābalaḥ SkP_25.30b
rudrāṇāṃ pataye namaḥ SkP_21.25d
rudrāṇyai ca namo namaḥ SkP_29.189d
rudrā rakṣāṃsi yakṣāśca SkP_24.29c
rudreṇa samatāṃ labdhvā SkP_20.3c
rudreti triḥ plutaṃ vacaḥ SkP_4.32f
rudro vigrahavānbhūtvā SkP_4.7c
rudhireṇa durātmanā SkP_17.16b
rūpavantaṃ samutsṛjya SkP_12.16c
rūpaṃ cāpnoti puṣkalam SkP_28.21b
rūpaṃ vikṛtamāsthitaḥ SkP_6.2b
rūpaṃ vikṛtamāsthitaḥ SkP_7.34b
rūpiṇī darśanaṃ prādād SkP_8.17c
rejire śālasaṃśritāḥ SkP_13.108b
reme navendīvaraphullanetrā SkP_26.68c
rocate me sadāvāso SkP_30.49c
rocanārucakaṃ tathā SkP_24.26b
romabhiśchāndasaiḥ śubhaiḥ SkP_5.14d
romarājīpariṣkṛtā SkP_13.85d
lakṣyālakṣyaṃ tamīśvaram SkP_5.61d
laghimāyai namo namaḥ SkP_29.194d
latākusumasaṃcayāḥ SkP_13.109b
latādrumābhyudgatacārupallavā SkP_13.76b
latāpratānāvanataṃ manoharam SkP_30.23b
latāvṛkṣakṣupākulam SkP_9.26f
latopagūḍhaistilakaiśca gūḍham SkP_30.27d
labdhavyaṃ yatra manyase SkP_17.10f
labdhastvaṃ me yataḥ sutaḥ SkP_20.59d
labhate dehabhede tu SkP_29.19c
labhante bhaktavatsala SkP_27.4b
labheddhuttūrakasya tu SkP_28.36d
lambabhrūḥ sthūlanāsikaḥ SkP_23.16b
lambamānā hyadhomukhāḥ SkP_11.10b
lambamānāṃstadā munīn SkP_11.9b
lalāṭanayanāya ca SkP_14.13b
lalāṭanayanāya ca SkP_21.32d
lalāṭanayanāya ca SkP_24.52b
lalāṭaṃ pramamārja ha SkP_4.12d
lāṅgalena cakarṣa tām SkP_20.27d
liṅgapūjāṃ tu yaḥ kuryān SkP_28.30a
liṅgaṃ me sthāpayecca yaḥ SkP_27.13b
liṅgaṃ yo 'rcayatīha me SkP_28.45d
liṅgāni sthāpitāni ha SkP_29.36b
liṅge 'rcite yathātyarthaṃ SkP_28.44c
līyamānā iveśvare SkP_29.64d
lokavedaśarīrā ca SkP_5.14c
lokasya mātaraścaiva SkP_24.32a
lokasyodbhramasambhramau SkP_31.13d
lokānāṃ hitakāmyayā SkP_10.33b
lokānāṃ hitakāmyayā SkP_28.48d
lokāntakaśca dīptātmā SkP_23.60c
lokāndadānyahaṃ tasmai SkP_27.15c
lokāndhakṣyāmi pāvakaiḥ SkP_18.29b
lokānyatheṣṭaṃ lokeśa SkP_29.170c
lokānsarvānsamāviśya SkP_4.20c
lokānsarvāṃstāpayānaṃ SkP_15.2c
lokāstasyākṣayā devi SkP_28.7c
lokāṃśca pramathaiḥ sārdhaṃ SkP_14.28c
lokāṃścaiva tathākṣayān SkP_20.47d
lokāḥ sajaḍapaṇḍitāḥ SkP_27.37b
loke khyātikaraṃ nu kim SkP_11.1d
loke khyātiṃ gamiṣyati SkP_3.21d
loke khyātiṃ gamiṣyasi SkP_7.8d
vaktavyo nāsmi te punaḥ SkP_10.11d
vakṣye skandodbhavaṃ śubham SkP_2.3d
vaca etaduvāca ha SkP_29.182d
vacanaṃ vacanāraṇiḥ SkP_10.23d
vacasāpyāyayanniva SkP_22.3b
vacastatpariniścintya SkP_16.13c
vacaḥ provāca bhagavāṃl SkP_28.48c
vacāṃsi pratyapūjayat SkP_18.35b
vaco bhūtārthavācakam SkP_1.13d
vajramākārayattasya SkP_13.33a
vajrasūcīmukhairvyāsa SkP_30.17c
vajraṃ kṣeptuṃ na śaśāka SkP_13.34c
vajraṃ caiva varāyudham SkP_24.24d
vajrodyatakarāya ca SkP_24.49b
vañcayiṣyasi kathyatām SkP_20.56d
vañcayiṣye na vidyayā SkP_20.57b
vaḍavāmukhasaṃnibham SkP_5.42b
vadhaśca tārakasyogro SkP_2.26c
vadhaḥ sundanisundayoḥ SkP_2.13d
vanaṃ viveśa tatrābhūt SkP_18.1c
vanaṃ vaibhrājasaṃnibham SkP_29.7f
vapuścakāra deveśas SkP_13.53c
vayameva hi rājānam SkP_8.15a
vayaṃ te 'kṛtapuṇyasya SkP_11.11a
vayaṃ sadevā yasyeśe SkP_11.40c
vara ābhyaḥ pradīyatām SkP_29.181f
vara eṣo 'vatiṣṭhatām SkP_14.27d
vara eṣo 'stu me vibho SkP_29.168d
varadaṃ cābhidhatsva naḥ SkP_4.35d
varadaḥ sarvapūjitaḥ SkP_31.10d
varadātre ca rudrāya SkP_9.6a
varadānamathāpi ca SkP_2.14d
varadānamaśeṣataḥ SkP_29.176b
varadānaṃ tathaiva ca SkP_2.11d
varadānaṃ tathaiva ca SkP_25.58b
varadānāya deveśo SkP_29.126c
varadāya ca bhaktānāṃ SkP_20.13c
varadāya variṣṭhāya SkP_9.8e
varado bhava viśvakṛt SkP_20.20d
varado varadārcitaḥ SkP_25.34b
varado 'smi tavādya vai SkP_6.8d
varado 'smīti coditaḥ SkP_31.8b
varado 'smītyabhāṣata SkP_7.3b
varado 'smītyabhāṣata SkP_11.20b
varado 'smītyabhāṣata SkP_16.4d
varado 'smītyabhāṣata SkP_20.8d
varado 'smītyabhāṣata SkP_21.7d
varado 'smītyuvāca ha SkP_3.12b
varametaṃ vṛṇe deva SkP_21.14c
varayāmi manoratham SkP_12.19d
varayedyaṃ svayaṃ tatra SkP_12.13c
varaṃ tasmāddadāmi te SkP_12.53d
varaṃ dattvā mahātapāḥ SkP_19.12b
varaṃ dadāmi te vatsa SkP_25.14c
varaṃ dadurmahāsattvāḥ SkP_25.27c
varaṃ brūta pradāsyāmi SkP_9.12c
varaṃ brūta yatheṣṭaṃ ca SkP_14.26c
varaṃ bhaktāya bhāvini SkP_31.1d
varaṃ varaya bhadraṃ te SkP_6.8c
varaṃ varasahasradau SkP_25.25f
varaṃ vṛṇīṣva putra tvaṃ SkP_25.14a
varaṃ vṛṇu yathepsitam SkP_21.4d
varaṃ vṛṇu yatheṣṭaṃ vai SkP_25.24c
varānurūpaṃ pravidhāya veṣaṃ SkP_13.20c
varānsa labdhvā bhagavān SkP_16.1a
varārthamājagmurato vimūḍhā SkP_13.25c
variṣṭhaṃ tapatāṃ varam SkP_15.16b
varuṇaḥ sadhaneśvaraḥ SkP_24.28b
varuṇebhyastathaiva ca SkP_25.48b
varo 'dattastvayā prabho SkP_26.42d
varo daśabhirabhyāgāt SkP_23.48a
varo varasahasrada SkP_9.16d
varṇāśramavyavasthānaṃ SkP_5.8e
vartayiṣyāmi taccāpi SkP_11.4c
vardhamānaṃ tadā tattu SkP_5.42a
varṣakoṭiśatānyaṣṭau SkP_28.18a
varṣaṃ kaṅkaṇimeva ca{} SkP_24.26d
varṣāṇi girayastathā SkP_24.30d
valmīkena samākrānto SkP_30.17a
vallabhatvaṃ ca nityaśaḥ SkP_28.26d
vavande caraṇau śambhor SkP_13.40c
vavande parayā bhaktyā SkP_1.20c
vavuramaragaṇeśvarāmbarāṇi SkP_13.99c
vavuḥ pāṭalavistīrṇa- SkP_13.122c
vavuḥ sugandhāḥ subhagāḥ suśītā SkP_13.102a
vaśagāḥ sarvathāpi ca SkP_29.226d
vaśīkaraṇameva ca SkP_2.25b
vaśyāśca yūyaṃ sarve me SkP_25.28c
vaśyāḥ kiṃkaravādinaḥ SkP_11.40d
vaṣaṭprakṛtaye namaḥ SkP_29.205b
vasantakālaśca tamadriputrī- SkP_13.100c
vasārudhiradigdhāṅgaṃ SkP_18.13c
vasiṣṭhakauśikābhyāṃ ca SkP_2.9a
vasiṣṭhamṛṣiśārdūlaṃ SkP_15.16c
vasiṣṭhayājyo rājāsīn SkP_17.2a
vasiṣṭhasahitaḥ prabhuḥ SkP_18.27b
vasiṣṭhasya ca tāṃ kṣāntiṃ SkP_19.24c
vasiṣṭhasya ca dhīmataḥ SkP_2.8b
vasiṣṭhasya mahābhāga SkP_18.33c
vasiṣṭhasya munervibhuḥ SkP_15.15d
vasiṣṭhasyāpi kālena SkP_18.23a
vasiṣṭhasyaiva paśyataḥ SkP_18.2d
vasiṣṭhaṃ tu tadā dhīmāṃs SkP_18.24a
vasiṣṭhaṃ prāha duḥkhitā SkP_19.18b
vasiṣṭhaṃ me mahāpage SkP_19.17d
vasiṣṭhaṃ srotasā śubhā SkP_19.20d
vasiṣṭhaḥ kauśikaṃ prati SkP_18.3d
vasiṣṭhāya namo 'stu te SkP_21.46b
vasiṣṭhāḥ kratavastathā SkP_4.24d
vasiṣṭhenāmitātmanā SkP_15.30b
vasiṣṭhenāmitātmanā SkP_19.7b
vasiṣṭhe vairamatyajat SkP_19.25b
vasiṣṭho nāma viprendro SkP_15.14a
vasiṣṭho 'smatpitāmahaḥ SkP_16.1b
vasudevasutaḥ śubhe SkP_15.11b
vasūnāṃ pataye namaḥ SkP_21.26d
vasorbījāśanātpurā SkP_19.11b
vahnigaṅgāsutaḥ katham SkP_1.25b
vahnibhāskarayoriva SkP_29.61f
vahniliṅgāya vai namaḥ SkP_15.19d
vahniḥ samabhyetya surendramadhye SkP_13.14c
vahnyarkatejaḥpratime vimāne SkP_13.11b
vahnyarkaśakrānilatulyabhāsām SkP_13.20b
vaṃśasya cākṣatirvipra SkP_15.34c
vaṃśānucaritaṃ kṛtsnaṃ SkP_5.6c
vaṃśāṃśca paṇavāṃścaiva SkP_24.60c
vāgiyaṃ divyarūpiṇī SkP_7.6b
vāgbhistuṣṭuvire tadā SkP_18.34d
vāṅmanodoṣavarjitāḥ SkP_4.36b
vācā saṃjīvayanniva SkP_7.7b
vācā saṃjīvayanniva SkP_12.21d
vāce 'tha vāgmine caiva SkP_21.41c
vāḍvaleryoganāśāya SkP_14.12c
vāditrairvividhaiścaiva SkP_23.66c
vādyamānairmahāyogā SkP_23.68c
vāpyastatrābhavanramyāḥ SkP_13.112a
vāpyaḥ praphullapadmaughāḥ SkP_13.123a
vāmadeva sudeveti SkP_28.61a
vāmadevaḥ praśāntaśca SkP_28.67a
vāmamakṣi sudīptimat SkP_29.136b
vāmarūpebhya eva ca SkP_25.49d
vāmaṃ tathaiva bhavatu SkP_29.148c
vāmenāvajñayaiva hi SkP_5.43b
vāyavaḥ sumanoharāḥ SkP_13.122b
vāyunā saha saṃgatāḥ SkP_5.16b
vāyubhakṣastadā tasthau SkP_18.6c
vāyumarkaṭavāhanāḥ SkP_23.64b
vāyurvyajanameva ca SkP_24.48b
vāyuvegaṃ mahāhāsaṃ SkP_23.22c
vāyuṃ devaṃ mahādhiyam SkP_5.16d
vāyvāhārā punaścāpi SkP_10.1e
vārāṇasīti bhuvanatrayasārabhūtā SkP_30.74a
vārāṇasīmahaṃ gacchann SkP_11.5a
vārāṇasīṃ samāsādya SkP_30.14c
vārāṇasyāśca śūnyatvaṃ SkP_2.9c
vārāṇasyāṃ tu jāhnavīm SkP_29.77b
vārāṇasyāṃ niketanam SkP_29.1b
vārāṇasyāṃ mamāspade SkP_29.75d
vārāṇasyāṃ mamāspade SkP_29.93b
vārāṇasyāṃ mahādyutiḥ SkP_30.1d
vārāṇasyāṃ vṛṣadhvajaḥ SkP_29.4b
vāruṇyai ca śaraṇyāyai SkP_29.193a
vāsamanyatra śobhane SkP_26.12b
vāsaṃ tasya supūjitam SkP_27.20d
vāsiṣṭhasya mahātmanaḥ SkP_16.3b
vāsobhiḥ samalaṃkṛtā SkP_13.88d
vāsoyugaṃ ca taddivyaṃ SkP_24.47a
vāsoyugaṃ vṛkṣajaṃ ca SkP_24.23c
vikampayantī pavanairmanoharaiḥ SkP_13.79c
vikārāṇāṃ guṇaiḥ saha SkP_20.14b
vikṛtaṃ rūpamāsthāya SkP_12.4c
vikṛtebhyastathaiva ca SkP_25.43d
vikhyātā surapūjitā SkP_11.28d
vigatabhayaviṣādaḥ sarvabhūtapracetāḥ SkP_9.33b
vigatāsuṃ ca cakrire SkP_7.20d
vighnaṃ taccaiva saṃtīrya SkP_8.4a
vicacāra tadā punaḥ SkP_29.96d
vicacāra samantataḥ SkP_29.4d
vicaransa tadā lokān SkP_1.16c
vicarāmi gaṇairnagnair SkP_26.17e
vicareyaṃ sukhaṃ deva SkP_10.3c
vicitrapuṣpasparśātsugandhibhir SkP_13.79a
vicitrapuṣpāgrarajotkarāṅgāḥ SkP_13.102b
vicitrasāraṅgakulākulāsu SkP_13.98b
vicchinnasaṃtatīnghoraṃ SkP_20.6c
vijane lokabhāvanī SkP_26.13d
vijñaptiṃ brahmaṇaḥ śrutvā SkP_5.64a
vijñāpitastena mahīdhrarājñā SkP_13.8c
vijñāpya parameśvaram SkP_13.46b
viṭpatiśca mahābalaḥ SkP_23.57d
vitarāmi śubhaṃ lokaṃ SkP_28.29c
vittaṃ ca te pradāsyāmi SkP_26.30a
vittaṃ yadyatsamīhitam SkP_26.35b
vidadhātyekapāṭalā SkP_11.26d
vidadhāmyarjunaṃ tasya SkP_27.12c
viduṣe viśvakarmaṇe SkP_21.44d
vidyāyai ca namo namaḥ SkP_29.207b
vidyujjihvo mahākāyas SkP_23.8a
vidyutkeśo 'tihāsaśca SkP_23.35c
vidyutkeśo mahābalaḥ SkP_23.39b
vidyullekhāvabhāsitā SkP_13.75b
vidhānena yathoktena SkP_27.13a
vidhyamānastathaiva ca SkP_30.17d
vinatāyai tathā lakṣmyai SkP_29.212a
vinatāyai namo namaḥ SkP_29.210d
vināditaṃ sārasahaṃsanādibhiḥ SkP_30.25c
vināyakaścatuḥṣaṣṭyā SkP_23.45e
vināśayitumāśvapi SkP_8.13d
vināśāya bhaviṣyati SkP_5.27f
vināśo nātra saṃśayaḥ SkP_21.53b
viniyuktaśca sarvaśaḥ SkP_7.22b
vinendunā indusamānavaktro SkP_11.42c
vindhyasūryasamāgamaḥ SkP_2.13b
vipannasyāmṛtaṃ padam SkP_29.86d
viparīto narādhamaḥ SkP_10.37b
vipāśā sābhavattataḥ SkP_18.5d
vipratvaṃ gādhije gate SkP_19.15b
viprasyārtasya śobhanā SkP_12.36b
vipraiśca dāntaiḥ śamayogayuktais SkP_4.41a
vipro niyamavāñchuciḥ SkP_11.7b
vibhīṣaṇaṃ rūpamihāsthito 'gram SkP_11.42d
vibhugnanāsiko bhūtvā SkP_12.5a
vibhutvaṃ caiva lokānām SkP_3.7c
vibhrājitaṃ tridaśadevakulairanekaiḥ SkP_30.32d
vimalasaliladhārāpātanamrotpalāgrā SkP_13.82b
vimānapṛṣṭhe maṇihemacitre SkP_13.27a
vimānamāruhya śaśī samāgāt SkP_13.16d
vimānamāruhya samabhyagācca SkP_13.19d
vimānamāruhya samabhyagāddhi SkP_13.13d
vimānavaravāhāya SkP_9.8c
vimānaśatasaṃkule SkP_13.1b
vimānaṃ merusaṃkāśaṃ SkP_8.30c
vimānaṃ sūryavarcasam SkP_26.65b
vimānaṃ svanavaddivyam SkP_11.5c
vimāne caiva modate SkP_27.33d
vimānenārkatejasā SkP_8.27d
vimāne ravisaṃkāśe SkP_1.18a
vimāneṣu tathārūḍhā SkP_23.65c
vimāne sūryasaṃkāśe SkP_5.55c
vimāne sūryasaṃkāśe SkP_29.216c
vimuktaṃ na mayā yasmān SkP_30.52a
vimuktaḥ sarvapātakaiḥ SkP_27.22b
vimokṣasaṃsiddhiphalapradaṃ hi SkP_29.90c
viyatīśvaradattacakṣuṣaḥ SkP_8.36c
viyoniṃ na sa gacchati SkP_28.60f
virajaḥ sūkṣmameva ca SkP_24.23d
virarāma mahātejā SkP_10.38c
virarāma śubhānanā SkP_29.151b
virūḍhapuṣpaiḥ paritaḥ priyaṅgubhiḥ SkP_30.23c
virūpanayanāya ca SkP_14.4d
virūpāyājitāya ca SkP_14.2d
vilalāpa suduḥkhitā SkP_15.8b
vilokya saṃsthite paścād SkP_29.60c
vilocanamanoharā SkP_13.84d
vilolapiṅgalaspaṣṭa- SkP_13.75a
vivāhastasya dhīmataḥ SkP_25.12b
vividhakaraṇayuktaḥ khecaraḥ pādacārī SkP_9.32d
vividhataruviśālaṃ mattahṛṣṭānyapuṣṭam SkP_30.43c
vividhavihaṃgamanādaramyadeśāḥ SkP_13.126b
viviśurhṛdayaṃ sarve SkP_29.69c
viviśuḥ sarvadāṅganāḥ SkP_29.235d
vivṛṣaistuṇavairapi SkP_23.67d
viveśa taṃ tadā deśaṃ SkP_11.8c
viveśa bhavanaṃ tataḥ SkP_14.28d
viśadāṃ putra putreti SkP_5.56e
viśākhaśākhayoścaiva SkP_29.200a
viśāleṣu mahībhṛtaḥ SkP_13.125b
viśuddhavākkarmavidhānasambhavam SkP_18.41b
viśuddhā mṛgasevitā SkP_26.63d
viśuṣkaṃ kakṣamādīptā SkP_29.136c
viśeṣāścendriyaiḥ saha SkP_3.23d
viśrāmastava vidyate SkP_20.19b
viśrutaḥ samahādyutiḥ SkP_23.42d
viśruto gaṇḍamaṇḍakaḥ SkP_25.10b
viśvasya jagataḥ patim SkP_2.1d
viśvāmitravasiṣṭhayoḥ SkP_19.14b
viśvāmitravasiṣṭhayoḥ SkP_19.28b
viśvāmitrasamīritaḥ SkP_17.15b
viśvāmitrasya paśyataḥ SkP_18.32d
viśvāmitrasya miṣata SkP_18.35c
viśvāmitraḥ pratāpavān SkP_19.17b
viśvāmitreṇa dhīmatā SkP_19.16b
viśvāmitreṇa sā śaptā SkP_19.22a
viśvāmitro mahātejā SkP_19.25a
viśvāvasū ruciścaiva SkP_25.9c
viśvedevāya vai namaḥ SkP_14.18b
viśveśamekākṣaramavyayaṃ ca SkP_23.69b
viṣayagrāhiṇe caiva SkP_3.17a
viṣayāsaktacitto 'pi SkP_30.67a
viṣaye mama vāsī ca SkP_26.55c
viṣayeṣvatisaktātmā SkP_8.14a
viṣuveṣvayaneṣu ca SkP_29.76d
viṣṭambhanāya śakrasya SkP_14.6a
viṣṇave ca dadāvekam SkP_24.44c
viṣṇave lokatantrāya SkP_21.43a
viṣṇukrāntāṃ punarnavām SkP_24.37d
viṣṇudehodbhavāsu ca SkP_6.12b
viṣṇunā sthāpitaḥ punaḥ SkP_29.24d
viṣṇurvāyurdivākaraḥ SkP_30.62b
viṣṇurvai yogacakṣuṣā SkP_6.5b
viṣṇuloke mahīyate SkP_6.14d
viṣṇuḥ sānucarastathā SkP_24.34f
viṣṇordehārdhadattāya SkP_21.37a
viṣṇoḥ sadṛśamūrjitam SkP_6.10d
viṣvaksenaḥ sahasreṇa SkP_23.48c
visasarja mahātapāḥ SkP_22.15d
visṛjāśu tatastu mām SkP_20.62d
visṛjainaṃ mahādaṃṣṭra SkP_12.40c
visṛjya ṛṣiśārdūlāv SkP_20.51c
visṛjya ca surānharaḥ SkP_14.28b
visṛjya nandinaṃ bhītaḥ SkP_20.48c
visṛṣṭā sā tadā mātrā SkP_26.10a
vistareṇa prakīrtyate SkP_2.28f
vistīrṇapulinaśroṇī SkP_13.84a
vistṛte himavatpṛṣṭhe SkP_13.1a
vihatya tapaso yogād SkP_18.37c
vihaṃgamaiścārukalapraṇādibhiḥ SkP_30.25b
vihitaṃ yadyathā mayā SkP_15.37b
vihito lokakartṛbhiḥ SkP_12.41d
vihīnaḥ prajayā vibho SkP_19.5d
vīkṣate 'vinayātprabho SkP_29.140b
vīkṣamāṇasya śobhane SkP_29.144b
vīrabhadraścatuḥṣaṣṭyā SkP_23.56c
vīryaṃ ca tridaśādhikam SkP_1.14d
vṛkṣāśca vīrudhaścaiva SkP_24.31a
vṛṇīthā mādṛśaṃ katham SkP_12.16d
vṛṇīṣva varamavyagro SkP_7.3c
vṛṇuyātparameśānaṃ SkP_13.4c
vṛtaḥ koṭīśatena saḥ SkP_23.36b
vṛtaḥ koṭīśatenaiva SkP_23.18c
vṛtaḥ koṭīśatenaiva SkP_23.29a
vṛtaḥ samanudhāvata SkP_23.44d
vṛto 'mbhojavilocane SkP_26.17f
vṛttasya kathanaṃ tathā SkP_2.19b
vṛttāsyaśca mahākṣaśca SkP_23.16c
vṛttiḥ śubhā bhavitrī ca SkP_29.234a
vṛttiḥ svayambhuvā sṛṣṭā SkP_30.10c
vṛtte udvāhakāle tu SkP_13.134e
vṛthādhikaṃ yatnamupācakāra SkP_13.23d
vṛddhā iva samāgatāḥ SkP_13.107d
vṛndaṃ samāgātpurataḥ surāṇām SkP_13.20d
vṛṣadhvaja iti śrutaḥ SkP_29.17b
vṛṣadhvajamimaṃ dṛṣṭvā SkP_29.18c
vṛṣabhaśca mahābalaḥ SkP_23.56d
vṛṣabhaṃ cāpi pārśvataḥ SkP_24.16b
vṛṣabhaṃ yaḥ prayaccheta SkP_27.16a
vṛṣaṃ caiva-m-upāśritam SkP_31.5d
vṛṣaḥ paramaharṣitaḥ SkP_22.23b
vegenāpahṛtastvayā SkP_19.21d
vedagītāṃstapodhanāḥ SkP_13.71b
vedanāyai namaste 'stu SkP_29.206a
vedamātre namo namaḥ SkP_29.188d
vedaliṅgāya vai namaḥ SkP_15.19b
vedavedāṅgatattvajñaiḥ SkP_1.19a
vedasaṃsthāpravartakaḥ SkP_30.61d
vedaḥ paramadīptimān SkP_5.31b
vedāṅgāya namo namaḥ SkP_14.5d
vedānāṃ pataye caiva SkP_20.12c
vedānsāṅgānaśeṣataḥ SkP_20.35b
vedīmadhyādviniḥsṛtya SkP_5.15c
vedīmadhyādvyavartata SkP_8.1d
veddhukāmaṃ sureśvaram SkP_15.4b
vepamānamavasthitam SkP_12.37d
veśma viṣṇormahātmanaḥ SkP_6.4b
veṣṭayitvā ca sūtreṇa SkP_24.43c
vaidikyo 'psarasaḥ śubhāḥ SkP_29.184b
vaidikyo 'psaraso hyetāḥ SkP_29.181c
vaidūryanālāni saraḥsu keṣucit SkP_13.111c
vairaṃ samāptaṃ lokānāṃ SkP_19.28c
vairodbhavasamāpanam SkP_2.9b
vyagrāṇāmasurāṇāṃ sā SkP_8.21a
vyajanaṃ candraśubhraṃ ca SkP_24.18a
vyajñāpayata śaṃkaram SkP_30.19b
vyalīkānyapi kurvantyo SkP_29.227a
vyasarjayadadīnātmā SkP_20.67c
vyasṛjatsarvayogavit SkP_9.17d
vyākhyātaṃ phalametāsāṃ SkP_22.29c
vyāghracarmadharāya ca SkP_9.5b
vyāghracarmājināmbaram SkP_23.22b
vyāghrarūpaṃ samāsthāya SkP_29.31c
vyāghrarūpebhya eva ca SkP_25.46d
vyāghrasiṃhabiḍālaiśca SkP_23.64c
vyāghreṇābhīṣito dvijaḥ SkP_11.8b
vyāghreśaṃ jambukeśvaram SkP_29.59d
vyāghreśvarastataḥ khyāto SkP_29.32a
vyājahāra piturgurum SkP_18.24d
vyāpine vyāptapūrvāya SkP_3.15a
vyāpine sarvasattvānāṃ SkP_5.51c
vyāpyeva hi jagatkṛtsnaṃ SkP_4.4c
vyālayajñopavītāya SkP_9.4c
vyāsa tatra samāgataḥ SkP_23.14d
vyāsa pañcabhireva ca SkP_20.37f
vyāsastryambakamaikṣata SkP_1.15d
vyāsasya ca mahātmanaḥ SkP_2.8d
vyāsāyākliṣṭakāriṇe SkP_1.27d
vyāso 'bhūdvigatavyathaḥ SkP_1.16b
vyāso munimathāsthitam SkP_1.20b
vyomagaśca ciraṃ bhūtvā SkP_5.38e
vrataṃ bhavati yādṛgvā SkP_28.2c
vrataṃ yādṛkca yatproktaṃ SkP_28.3c
vratānāṃ phalamalpaṃ vā SkP_28.2a
vratinaśca nirārambhāḥ SkP_30.68c
vrīḍāṃ parāṃ samāsādya SkP_26.62c
śaktidāya tathaiva ca SkP_3.18b
śaktimeva mahāmunim SkP_18.2b
śaktirapratighā yasya SkP_2.2a
śaktistava pitāmahaḥ SkP_16.13b
śaktihīnaḥ pitāmahaḥ SkP_4.2b
śakteruddharaṇaṃ caiva SkP_2.27c
śakterdīnānanekṣaṇā SkP_18.8d
śakteḥ putraḥ pratāpavān SkP_18.23b
śakrājñayā tatra samājagāma SkP_13.21d
śakrādyāśca surottamāḥ SkP_13.68b
śakrādyairāgatairdevaiḥ SkP_13.28c
śaṅkukarṇeśvaraṃ caiva SkP_29.83a
śaṅkukarṇo 'bhyayāccaiva SkP_23.45a
śaṅkukarṇo mahānakhaḥ SkP_23.34d
śaṅkukarṇordhvamehanam SkP_23.23b
śaṅkhakundendusaprabhaḥ SkP_23.40b
śaṅkhahārāmbugauraśca SkP_23.6c
śaṅkhahārāmbugaureṇa SkP_24.17c
śaṅkhaṃ caivenduvarcasam SkP_24.21d
śacīpatistatra surendramadhye SkP_13.23a
śaṭhe cāpi kathaṃcana SkP_3.2b
śatadundubhinisvanaḥ SkP_8.28d
śatadrūriti tāṃ prāhur SkP_18.4e
śatadhā sādravadbhayāt SkP_18.4d
śatanetrāya vai namaḥ SkP_5.46b
śatanetrāya vai namaḥ SkP_21.26b
śatapādaḥ śatodaraḥ SkP_23.35b
śatapādodarānanaḥ SkP_23.38f
śatamanyustathā caiva SkP_23.59a
śatamāyo mahāmāyaḥ SkP_23.61c
śatayojanabāhuśca SkP_23.15c
śatarūpāya vai namaḥ SkP_14.4b
śatarūpebhya eva ca SkP_25.46b
śatavaktrāya vai namaḥ SkP_5.46d
śataṃ cāpi supūjitam SkP_26.45b
śataṃ varṣasahasrāṇāṃ SkP_11.25e
śataṃ varṣasahasrāṇi SkP_28.30c
śatānalasamaprakhyam SkP_17.20c
śatānāṃ daśatīrdaśa SkP_26.43b
śatairviṃśatibhirvṛtāḥ SkP_23.55b
śatairvṛtaśca koṭīnām SkP_23.38c
śatodaraṃ triśirasaṃ SkP_23.21c
śanairunmīlya locane SkP_31.5b
śabdajihvā śubhā satī SkP_5.10d
śabdaliṅgāya vai namaḥ SkP_15.26d
śabdavadghoradarśanam SkP_5.40f
śamadamaniyatānāṃ kleśahartā yatīnām SkP_9.32b
śamanāya namo namaḥ SkP_14.6d
śamaṃ caiva paraṃ vibho SkP_15.29d
śamaṃ damamathāpi ca SkP_29.122d
śambhuḥ prāha varaṃ vatsa SkP_4.4e
śambhorvyāhāramātreṇa SkP_7.6a
śayāno japate yaśca SkP_29.214a
śayyāsanasthaḥ strīmadhye SkP_28.6a
śaraṇaṃ ca tvamevātha SkP_21.52c
śaraṇāgatāya dāntāya SkP_5.53c
śaraṇyāya namo nityaṃ SkP_20.17a
śaradāgānmanoramā SkP_13.90d
śarīrabhede praviśetpitāmaham SkP_5.69d
śarīrārdhapradānaṃ ca SkP_2.22c
śarīreṇākṣatena ca SkP_31.7b
śarva bhīma paśupate SkP_28.62a
śarvamaikṣata mohitaḥ SkP_13.37b
śarvasya darśanaṃ caiva SkP_2.6c
śarvaḥ somo gaṇavṛto SkP_20.8c
śarvādyairnāmabhirbrahmā SkP_4.18a
śarveṇa saha sambandho SkP_13.59c
śarveṇogreṇa śūlinā SkP_12.45b
śarve bhaktiranuttamā SkP_30.5b
śarvo devyāḥ priyepsayā SkP_26.3b
śarvo bhīmaḥ kapardimān SkP_13.48b
śaśāṅkalekhākuṭilena sarvataḥ SkP_13.78b
śaśāṅkavadanā tathā SkP_13.89d
śaśāṅkādityanetrāya SkP_14.13a
śaśibhānūparāge ca SkP_29.76a
śaṃkareṇa vibhāvinī SkP_7.11b
śaṃkarogra bhaveti ca SkP_28.62b
śaṃkaro mūḍhacetasam SkP_15.13b
śātakumbhamayaṃ cāpi SkP_24.13a
śādhi kiṃ karavāṇi te SkP_17.13d
śānta śrīkaṇṭha gopate SkP_28.61d
śāntāstā vibabhustadā SkP_29.16d
śāntivṛddhikaraṃ śubham SkP_28.72b
śānto dānto jitendriyaḥ SkP_28.4d
śāntyarthaṃ sarvalokānāṃ SkP_29.20c
śāpaṃ dadyātsudustaram SkP_19.19d
śārdūlarkṣamṛgākulam SkP_9.26d
śālaṅkasyānvaye vipraṃ SkP_20.2c
śālaṅkāyana putraste SkP_20.32a
śālaṅkāyanapautrāya SkP_24.49c
śālayo dviśatāḥ smṛtāḥ SkP_27.29b
śāśvataḥ akṣayo 'vyayaḥ SkP_22.33b
śikṣāvidyonnatastanī SkP_5.12d
śikhaṇḍinyai namo namaḥ SkP_29.201b
śikharasya ca pātanam SkP_2.24d
śitibāhve ca sṛptaye SkP_29.195b
śiraśchetsyati yajñasya SkP_5.64e
śiraśchetsyatyasāveva SkP_5.60c
śirasaśchedanaṃ tava SkP_5.59b
śirasaśchedanaṃ vibho SkP_5.62f
śirasaśchedanāya ca SkP_5.49b
śirasā dhārayiṣyati SkP_28.37b
śirasā pādayornataḥ SkP_21.17b
śirasā pādayornatāḥ SkP_29.184d
śirasā prāñjalirnataḥ SkP_29.152d
śirasā sa mahāyaśāḥ SkP_20.68b
śirasyañjalimādhāya SkP_15.18c
śirasyañjalimādhāya SkP_25.39c
śirasyañjalimādhāya SkP_29.185c
śiraḥ prakampayanviṣṇuḥ SkP_13.36a
śirāṃ lalāṭātsambhidya SkP_6.5c
śirobhirbhūtalāśritaiḥ SkP_13.57d
śiro vai krodhajaṃ mahat SkP_5.41b
śirohartre ca me purā SkP_9.7d
śilādastāmathālakṣya SkP_20.48a
śilādastena so 'bhavat SkP_20.5d
śilādasya ca putrāya SkP_24.50a
śilādasya ca lokeśaḥ SkP_25.13e
śilādasya mahaujasau SkP_20.39d
śilādaṃ prāha susvaram SkP_20.31d
śilādaḥ putravatsalaḥ SkP_20.45b
śilādaḥ sumahātapāḥ SkP_20.40b
śilādo nāma vīryavān SkP_20.5b
śilādo 'bhyarcayattadā SkP_20.23b
śilāyāṃ saṃviveśa ha SkP_12.28d
śilāṃ brahmasutaḥ prabhuḥ SkP_18.4b
śilpāni caiva sarvāṇi SkP_20.36c
śilpine śilpanāthāya SkP_21.44c
śivayogojjvalaprabhāḥ SkP_29.63b
śivaḥ saumyaśca deveśa SkP_9.10c
śivaḥ saumyaḥ sukho draṣṭuṃ SkP_14.24c
śiśuṃ pañcaśikhaṃ sthitam SkP_13.30b
śīghramutthāya sādaram SkP_13.40b
śuko yogavidāṃ varaḥ SkP_19.13b
śukrasya ca visarjanam SkP_2.17b
śukreṇa tava sūnunā SkP_29.46b
śukreśvaraṃ ca vikhyātaṃ SkP_29.59c
śucaye rerihāṇāya SkP_14.19c
śucayo dhārayantyuta SkP_10.35b
śuci sarvaguṇānvitam SkP_17.4b
śuddhaye śucaye namaḥ SkP_29.206d
śuddhāḥ stha tapasā sarve SkP_5.17c
śuddhena manasā bhaktyā SkP_20.61c
śubhaṃ vāpyaśubhaṃ vātra SkP_22.13c
śubhaṃ vā yadi vāśubham SkP_10.19b
śubhāmbudhārāpraṇayaprabodhitair SkP_13.76c
śubhebhyaśca namo vo 'stu SkP_25.51c
śubhairvacobhiḥ suraśatrunāśanāḥ SkP_25.52b
śubhraṃ kuryādanindite SkP_27.12b
śuśubhuḥ kāryamuddiśya SkP_13.107c
śuśubhe devadevasya SkP_13.66c
śuṣkakāṣṭhopalopamaḥ SkP_30.15b
śūdraḥ kṣatriya eva vā SkP_29.165d
śūdraḥ strī vā sa me loke SkP_28.19c
śūnyā vārāṇasī caiva SkP_26.25e
śūnyā samabhavatkṣipraṃ SkP_26.63c
śūnyāṃ kuru mahābāho SkP_26.21c
śūnyāṃ vārāṇasīṃ kuru SkP_26.23d
śūlapāṇirmahābalaḥ SkP_23.27b
śūlapāṇirvṛṣadhvajaḥ SkP_27.5b
śūlamudgarapāṇaye SkP_21.23d
śūlaṃ cāśanimeva ca SkP_24.25b
śūlāsaktamahākaram SkP_8.33b
śūlinyai ca namo namaḥ SkP_29.197b
śūleśvaraṃ mahākāyaṃ SkP_7.31c
śṛṅgāṇi tasya tu gireḥ SkP_13.113a
śṛṅgaiḥ sa śuśubhe nagaḥ SkP_13.96b
śṛṇutāpsarasaḥ sarvās SkP_29.220a
śṛṇu devi yathātattvaṃ SkP_28.49a
śṛṇudhvaṃ mama toṣaṇe SkP_9.21d
śṛṇudhvaṃ mama yaḥ kartā SkP_5.32c
śṛṇudhvaṃ munayaḥ sarve SkP_1.14a
śṛṇudhvaṃ yatkṛte yūyam SkP_24.7a
śṛṇu yanmattakāśini SkP_28.17b
śṛṇuyācchrāvayedvāpi SkP_29.176c
śṛṇuyādyaḥ paṭheta vā SkP_14.30b
śṛṇuyādvātha viprānvā SkP_10.40c
śṛṇuyādvā paṭheta vā SkP_6.14b
śṛṇuyādvāpi nityaśaḥ SkP_28.70b
śṛṇu vyāsa yathā lebhe SkP_30.3a
śṛṇuṣvemāṃ kathāṃ divyāṃ SkP_3.1a
śṛṇvataḥ paramādbhutam SkP_13.136d
śeṣaḥ sahasraṃ sphuradagnivarṇaṃ SkP_13.19a
śeṣāśca caravaḥ sarve SkP_27.32c
śailajāvṛṣabhadhvajau SkP_27.1b
śailaputrīmalaṃkṛtya SkP_13.128a
śailaputryāḥ svayaṃvaraḥ SkP_13.1d
śailādigaṇapāya ca SkP_29.112d
śailādidaityasaṃmardo SkP_2.18a
śailādistava eva ca SkP_2.18d
śailāderadadadvaram SkP_25.23b
śailāde varado 'haṃ te SkP_21.13a
śailendro niyame sthitaḥ SkP_11.19b
śaileśaṃ saṃgameśaṃ ca SkP_29.58a
śaileśvaramiti khyātaṃ SkP_29.40a
śocāmi na svakaṃ dehaṃ SkP_12.34a
śobhayā parayā yutam SkP_30.44b
śobhayāmāsa śṛṅgāṇi SkP_13.121c
śobhāyai dīptaye caiva SkP_29.190c
śmaśānanilayaśca ha SkP_26.17b
śmaśānanilayo nagno SkP_28.66c
śmaśānarataye namaḥ SkP_9.8f
śmaśānavaradāya ca SkP_14.13d
śmaśānavasatistathā SkP_2.23b
śmaśānaṃ tena saṃjñitam SkP_7.28d
śmeti hi procyate pāpaṃ SkP_7.28a
śyāmāṅgayaṣṭiḥ suvicitraveṣaḥ SkP_13.17a
śyenībhūtā jagāmāśu SkP_8.20c
śraddadhānāya caiva hi SkP_3.3f
śraddhāśubhācāravastrā SkP_5.15a
śramāpanayanāya ca SkP_29.109d
śrāmyase lokabhāvani SkP_11.39b
śrāvayīta yatavrataḥ SkP_10.40d
śrāvayīta śucirbhūtvā SkP_18.40c
śrāvayedbhaktimānpuṇyaṃ SkP_28.71c
śrāvayedvā dvijātiṣu SkP_21.56b
śriyā paramayā yutaḥ SkP_25.13f
śriyai lakṣmyai namo namaḥ SkP_29.187b
śrīmanti subhagāni ca SkP_13.97b
śrīvatsaṃ caiva kāñcanam SkP_24.20b
śrīvatsaṃ yaśca piṣṭena SkP_28.12a
śrutaye sarvavedānāṃ SkP_29.208c
śrutigītairmahāmantrair SkP_13.132c
śrutimadbhiśca viprendraiḥ SkP_29.74c
śrutiliṅgāya vai namaḥ SkP_15.20b
śrutvā ca prayatātmānaḥ SkP_24.7c
śrutvā tu devī taṃ nādaṃ SkP_12.36a
śrutvātha vacanaṃ sūnor SkP_1.23a
śrutvā devaḥ pitāmahaḥ SkP_18.30b
śrutvāpi na hi me tṛptir SkP_30.45c
śrutvā śabdaṃ ṛtumadakalaṃ sarvataḥ kokilānāṃ SkP_13.119a
śrutvā sakṛdapi hyetaṃ SkP_21.57a
śrūyatāmabhidhāsyāmi SkP_27.10a
śrūyatāmabhidhāsyāmi SkP_27.11a
śreṣṭhā ca varavarṇinī SkP_11.32b
śreṣṭhā me brāhmaṇā matāḥ SkP_12.54f
śreṣṭhāṃ māṃ garhase pitaḥ SkP_10.21d
śreṣṭhāṃstasmātsadā manye SkP_10.18c
śrotavyaṃ na ca sarveṇa SkP_28.72e
śrotuṃ kautūhalaṃ hi me SkP_30.20b
śrotuṃ brahmasuta tvayā SkP_30.2d
śrotre śrotrāya caiva hi SkP_21.40d
śrautasmārtapravartakam SkP_19.12d
ślāghyaḥ pūjyaśca vandyaśca SkP_13.59a
ślāghyāṃ caivāpyaduṣṭāṃ ca SkP_10.21c
śvāpadaiśca tathānekair SkP_23.65a
śvetaṃ nīlamathāpi vā SkP_27.16b
ṣaṭkulīyāstapodhanāḥ SkP_9.25b
ṣaṭpadavrātasevitaiḥ SkP_29.7d
ṣaṭsahasraṃ tu candanam SkP_27.28b
ṣaḍaṅgena ca yogena SkP_27.46a
ṣaḍupayayurṛtavo munipravīra SkP_13.126d
ṣaḍviṃśa īśvaro 'vyaktaḥ SkP_29.66a
ṣaḍviṃśāya pradhānāya SkP_1.2c
ṣaṣṭhe 'hani girīndraje SkP_12.42b
sa āhāro mama purā SkP_12.41c
sa evamabhavadvyāsa SkP_25.12a
sa evamuktastejasvī SkP_19.7a
sa evamuktastejasvī SkP_20.45a
sa evamuktastejasvī SkP_26.24a
sa evamuktastenātha SkP_17.19a
sa evamuktaḥ putreṇa SkP_30.13a
sa evamuktaḥ provāca SkP_17.8a
sa evamuktaḥ sūdena SkP_17.14a
sa evamukto ṛṣiṇā SkP_11.19a
sa evamukto devena SkP_21.17a
sa evamukto devena SkP_29.101a
sa evamukto deveśo SkP_25.7a
sa evamukto deveśo SkP_26.20a
sa evamukto mṛgayan SkP_8.10a
sa evamuktvā rājānaṃ SkP_26.61a
sa evamumayā proktaḥ SkP_27.5a
sa eva sutasaṃjñaste SkP_5.64c
sa evaṃ gaṇapaiḥ sarvaiḥ SkP_25.35a
sa evaṃ stūyamānaśca SkP_29.114a
sa eṣa pratinandaya SkP_20.32d
sa kadācidapatyārtham SkP_16.4a
sakalabhuvanabhartā lokanāthastadānīṃ SkP_30.43a
sakalāyākalāya ca SkP_29.108b
sakalāvāptavidyaistu SkP_1.19c
sa kāmacārī vaibhrāje SkP_25.22e
sa kīrtyā parayā yukto SkP_6.14c
sa kurvāṇastathā sṛṣṭiṃ SkP_4.2a
sa kulānāmubhayatas SkP_27.16c
sakṛtkanyāḥ pradīyante SkP_6.7a
sa kṛtvā bālarūpaṃ tu SkP_12.31a
sakṛdagniśca jāyate SkP_6.7b
sakṛdbhikṣā pradīyate SkP_6.7d
sakṛdrājāno bruvate SkP_6.7c
sa kṛṣyamāṇastejasvī SkP_12.39a
saktāya caiva tapasi SkP_29.110c
sakrodhastamavaikṣata SkP_13.36b
sa krodhopahatendriyaḥ SkP_10.16b
sakhā viṣṇoranuttamaḥ SkP_6.11d
sa gacchenmama lokatām SkP_24.62d
sagaṇo nandinā sārdham SkP_26.64c
sa guhyagaṇadevānāṃ SkP_7.30c
saghṛtaṃ gugguluṃ dahet SkP_28.64b
sa ca tāṃ pratyagṛhṇata SkP_26.34d
sa ca te putratāṃ yātvā SkP_4.7a
sa ca te saṃbhaviṣyati SkP_16.9b
sa ca nandisamo bhavet SkP_27.31d
sa ca vavre sutaṃ śubham SkP_19.8d
sa cāpi tapasā śakyo SkP_4.33a
sa cāpi tarubhistatra SkP_13.121a
sa cāpi tasmādvibhraṣṭo SkP_5.38a
sa cāpyayonijaḥ putra SkP_20.3a
sa cāyaṃ dṛśyatāṃ sthitaḥ SkP_29.17d
sa ceddadāti māṃ vipra SkP_12.9c
sa caināṃ pūrvavatkṛtvā SkP_30.64c
sa covāca mahānadīm SkP_19.18d
sa covācedamarthavat SkP_18.17d
sa jagrāha tadā brahmā SkP_24.44a
sa jajāpa tadā rudrān SkP_21.2c
sa juhvañchramasaṃyuktaḥ SkP_4.12a
sajjībhūtastridaśavanitā veddhumaṅgeṣvanaṅgaḥ SkP_13.119d
sa jñātvā tasya saṃkalpaṃ SkP_4.5c
satatamabhidadhānaścekitānātmacittaḥ SkP_9.33c
satatamihenduvahaṃ praṇatāḥ smaḥ SkP_10.39d
sa tatra mānasaṃ divyaṃ SkP_26.65a
sa tatheti pratijñāya SkP_11.16a
sa tadannaṃ samānītaṃ SkP_17.22a
sa tadudyānamāsādya SkP_29.8a
sa tapyatyā nakhāgrebhyo SkP_28.6c
sa tamarghyeṇa pādyena SkP_17.21a
sa tayā mālayā nandī SkP_22.9a
sa tayā śraddhayā pūto SkP_27.22a
sa tasmai karmaṇā tena SkP_26.35a
sa tasmai devadeveśo SkP_5.54c
sa taṃ kareṇa saṃgṛhya SkP_21.12a
sa taṃ dṛṣṭvā tathodbhūtaṃ SkP_20.29a
sa taṃ vikṛtarūpeṇa SkP_12.11a
sa tātetyucyamāno 'pi SkP_20.31a
sa tābhirupayuktaśca SkP_7.22a
satī jñātvā tu tatsarvaṃ SkP_10.14c
satī nāmātiyoginī SkP_10.6d
satīṃ saha tryambakena SkP_10.14a
sa tuṣṭāva nato bhūtvā SkP_3.12c
sa te bhartā kilānaghe SkP_12.15d
sattrayājiphalaṃ yacca SkP_28.5a
sattrasya ca samāpanam SkP_2.5d
sattraṃ mahatsamāsadhvaṃ SkP_4.36a
sattrāṇyājahrire tadā SkP_8.5b
sattre varṣasahasrike SkP_8.2b
sattvaliṅgāya vai namaḥ SkP_15.25d
sattvasthasyātmayoninaḥ SkP_5.28b
sattvasthā vijitendriyāḥ SkP_30.68b
sattvāya rajase namaḥ SkP_21.42b
satyadharmaparāyaṇaḥ SkP_1.10b
satyadharmaparāyaṇāḥ SkP_27.38b
satyavāgṛtugāminām SkP_28.5b
satyaṃ devaṛṣī tāta SkP_20.55a
satyā vivādaśca tathā SkP_2.7a
sa trirātraphalaṃ devi SkP_28.8c
sa tvaṃ tathā gataḥ kuryā SkP_26.23a
sa tvaṃ taponvitaścaiva SkP_19.5a
sa tvaṃ pitāmaho 'smākaṃ SkP_25.6e
sa tvaṃ śivaśca saumyaśca SkP_25.38a
sa tvāṃ svayaṃ samāgamya SkP_11.39c
satsu taṃ kathayasva me SkP_11.2d
sa dakṣaḥ śāpakāraṇāt SkP_10.13b
sa dattvā brahmaṇe śambhuḥ SkP_3.7a
sa dahyamānaḥ karuṇam SkP_15.6a
sadā ca tuṣṭo bhava me SkP_25.15c
sadā te sṛṣṭikāraṇam SkP_13.43b
sadā tvamucyamānā vai SkP_26.11a
sadā māmupagacchati SkP_27.23b
sadāratanayāgnayaḥ SkP_5.2d
sadārānarcayadgṛhe SkP_10.13d
sadā vārāṇasī mama SkP_30.46b
sadā sattraṃ ca pūjāṃ ca SkP_26.46c
sadā saniyamastasthau SkP_26.51c
sadā sarvasahetyevaṃ SkP_28.51c
sadā saṃnihitāni me SkP_27.42d
sadā saṃsevite śubhe SkP_30.49b
sadāhaṃ tava nandīśa SkP_25.17a
sa didṛkṣurudāradhīḥ SkP_20.69b
sa dustarāṇi durgāṇi SkP_19.26c
sadṛśānāmadṛśyata SkP_23.18d
sa dṛṣṭvā tadupasthaṃ tu SkP_6.5a
sa dṛṣṭvā dīptimāndevo SkP_5.23a
sadecchāmi mahādyute SkP_29.123d
sa devadevaḥ parameśvareśvaraḥ SkP_11.41a
sa devaveśmani tadā SkP_6.3a
sa devastoṣitaḥ samyak SkP_3.28a
sa devyāstapasā yukto SkP_12.26c
sa deśastapasaḥ śubhaḥ SkP_4.38b
sadeṣṭaśca variṣṭhaśca SkP_25.18a
sa dehapaddhatiṃ bhittvā SkP_28.63c
sa dehabhedamāsādya SkP_5.66c
sa dehabhedamāsādya SkP_21.55c
sa dehabhedamāsādya SkP_28.70c
sa dehabhedamāsādya SkP_29.215c
sa dehabhedaṃ samavāpya pūto SkP_12.63c
sadaiva dvijasattama SkP_20.33b
sadaiva piśitāśanam SkP_17.3d
sadaivānapagā bhavet SkP_25.23d
sadbhāvena pareṇa ha SkP_8.28b
sadya eva-m-avāpnoti SkP_29.87e
sadya evābhavattadā SkP_4.15d
sadyaḥ pāpavinirmuktaḥ SkP_29.57c
sadyojātāya vai namaḥ SkP_14.19d
sanatkumāraṃ varadaṃ SkP_1.17c
sanandī parameśvaraḥ SkP_29.238b
sanandī sagaṇaścaiva SkP_29.125c
sanādaḥ sataḍidguṇaḥ SkP_22.26d
sa nāmnā viśruto loke SkP_23.44a
sandhyāyāmaparasyāṃ tu SkP_25.55a
sandhyā saptaṛcaṃ caiva SkP_29.80a
sapitā sasuhṛjjanaḥ SkP_22.5d
saptadvīpordhvaliṅgine SkP_15.22b
saptabhiśca pravartanaḥ SkP_23.49b
saptalokapratiṣṭhitāḥ SkP_5.25b
saptalokarathāya ca SkP_14.8d
saptalokādhipatyaṃ ca SkP_23.3a
sa praṇamya ca tānsarvān SkP_1.7a
sa prayāti divaṃ devi SkP_28.45c
sa prāpya paramaṃ jñānaṃ SkP_5.58c
sa prāha bhagavankoṭiṃ SkP_21.8a
sa prāhaivaṃ pitāmahaḥ SkP_7.32d
sa baddhvā mahatīṃ kaṇṭhe SkP_18.4a
sa bahirmanmathaḥ krūro SkP_15.1c
sa bāhurutthitastasya SkP_13.33c
sa buddhvā parameśānaṃ SkP_13.40a
sa bhartā tava deveśo SkP_12.1e
sa bhartāsyā bhavediti SkP_12.13d
sa bhaveta narottamaḥ SkP_28.28b
sabhāryastapasi sthitaḥ SkP_18.22d
sa bhūtvānucaro devyāḥ SkP_29.218c
samakṣaṃ tridivaukasām SkP_13.56b
samakṣaṃ yena me sutā SkP_13.4d
samatāṃ samavāpsyati SkP_7.30d
samatīte śubhavrate SkP_16.14b
samadālikulodgīta- SkP_13.87a
samadālikulodgīta- SkP_13.109a
samantataḥ pādapagulmaṣaṇḍāḥ SkP_13.101d
samantāddevataiḥ sarvair SkP_29.36a
samantādyojanaṃ kṣetraṃ SkP_9.25e
samantādyojanaṃ kṣetraṃ SkP_22.12a
samantānninyuravyagrā SkP_24.27c
samanvitaḥ sojjvalacāruveṣaḥ SkP_19.27b
samabhyagātkaśyapaviprasūnur SkP_13.11c
sa mamātmasamo bhavet SkP_27.45d
samaravṛṣabhaketuścandramaulirjagāma SkP_29.239d
samarcayitvā vidhivad SkP_17.21c
samahāpārṣado rudraḥ SkP_23.29c
samācārakriyepsayā SkP_13.3b
samānatvamagācchambhoḥ SkP_20.4c
samānarūpo na hi yasya kasyacit SkP_11.41d
samāpayitvā ca punas SkP_19.1c
samāpte caiva tatkārye SkP_29.223e
samāpte jvalanatviṣaḥ SkP_21.11b
samāyayurdivyagṛhītaveṣāḥ SkP_13.7d
samāyātaṃ mahaujasam SkP_1.21b
samāyāntaṃ suradviṣam SkP_7.20b
samālabhya mahātapāḥ SkP_17.22b
samāśvāsya ca duḥkhitām SkP_15.9d
sa mitraṃ yakṣarājasya SkP_27.23c
samitsaṃyogajastasya SkP_4.13a
samidyuktena hastena SkP_4.12c
samīpaṃ so 'bhyagacchata SkP_23.19d
samīpe cāśramasya ha SkP_12.30d
samīraṇaḥ sarvajagadvibhartā SkP_13.13c
sa mukhaṃ pañcamaṃ dīptam SkP_5.40a
samucchritānyaviralair SkP_13.113c
samucchritaiścampakapādapaiśca SkP_13.118b
samudrāstatra catvāraḥ SkP_13.68a
samudrāḥ sapta caivātra SkP_29.80c
samunnatapayodharā SkP_13.81b
samupāśritya saṃsthitā SkP_12.3d
sa me gaṇapatirbhavet SkP_22.32d
samegha iva parvataḥ SkP_23.36d
sa me nandisamo bhavet SkP_27.30d
sa me nandisamo bhavet SkP_28.41d
sa me puraṃ samāsādya SkP_27.17c
sa me sadā syādgaṇapo variṣṭhas SkP_22.34c
samo loke na cādhikaḥ SkP_5.24d
sampādayata mā ciram SkP_3.24d
sampādayadaninditām SkP_26.6d
sampūjya sasukhāsīnaṃ SkP_12.7c
sampūrṇāyāṃ vṛṣadhvajaḥ SkP_21.7b
sampūrṇau paramāmbhobhir SkP_24.15e
sampratasthe 'tiniścitaḥ SkP_20.68d
samprāptāḥ sarvalokeśās SkP_23.5c
samprāpya martyaḥ sukṛtaprabhāvāt SkP_29.95b
samprāpyovāca deveśaṃ SkP_12.18a
samprekṣyāha gaṇādhyakṣo SkP_7.18c
sambaddhagulmaviṭapairvihagairupetam SkP_30.33d
sambabhūvurdiśaḥ sarvāḥ SkP_13.114c
sambhārānāharaṃstataḥ SkP_24.11d
sambhūtā dhārmikā satī SkP_10.24d
sambhramandāśarājasya SkP_19.10a
sayajñaḥ sahavedaśca SkP_5.65e
sarastaḍāgairupaśobhitaṃ kvacit SkP_30.29d
sarastatra pradṛśyate SkP_7.36b
sarasyudakasampūrṇe SkP_12.30c
sarasvatīmathaikānte SkP_19.17c
sarasvatīsṛje tathā SkP_9.6b
sarasvatyāṃ kurukṣetre SkP_19.15c
sa rājarājastvarito 'bhyagācca SkP_13.15d
sa rātriṣu kṛtaṃ pāpaṃ SkP_29.213c
saritaḥ sāgarāṃstathā SkP_24.42b
saridanyā tato 'bhavat SkP_22.23d
sarobhiḥ samalaṃkṛte SkP_30.48d
sarpakuṇḍaladhāriṇe SkP_14.12b
sarpamekhaline tathā SkP_9.5d
sarpayajñopavītī ca SkP_23.8c
sarpiṣā yo mamābhyaṅgaṃ SkP_28.27a
sarpistadamṛtaṃ ca hi SkP_13.133b
sarpaiḥ pakṣibhireva ca SkP_23.64d
sarva ete hi yājñikāḥ SkP_10.12d
sarva eva mahābalāḥ SkP_25.36b
sarva eva sureśvarāḥ SkP_13.55d
sarvakāmapradāni tu SkP_29.50d
sarvakāmapradāya ca SkP_20.16d
sarvakāmasamanvitān SkP_27.15d
sarvakāmasamṛddhimat SkP_24.5d
sarvakāmānavāpnuyāt SkP_29.49f
sarvakāryakarāśca ha SkP_29.225d
sarvakāryavidhiṃ kartum SkP_24.35c
sarvakāryeṣu ca sadā SkP_9.15c
sarvakriyāḥ prakurvāṇās SkP_5.3c
sarvagandharasairyuktāṃ SkP_28.14c
sarvagandhaśca devyāstvaṃ SkP_12.24c
sarvagāya mahātmane SkP_21.49b
sarvagāya sureśāya SkP_28.54a
sarvaguhyamayo mantraḥ SkP_28.56a
sarvaguhyāya vai svāhā SkP_28.55c
sarvajñamaparājitam SkP_2.1b
sarvajñāyājitāya ca SkP_24.56b
sarvataḥpāṇaye namaḥ SkP_5.48b
sarvataḥpāṇipādadhṛk SkP_23.37d
sarvataḥpāṇipādāya SkP_21.21a
sarvataḥśrutaye caiva SkP_21.21c
sarvatīrthābhiṣekasya SkP_7.35c
sarvatokṣimukhāya ca SkP_21.21b
sarvato mayi bhāvitāḥ SkP_30.68d
sarvato yogarūpāya SkP_1.1c
sarvatovadanaḥ śrīmān SkP_23.37c
sarvatrāśaraṇastathā SkP_23.61d
sarvathā vartamāno 'pi SkP_27.44a
sarvadevanivāraṇe SkP_13.53b
sarvadevapatiḥ śreṣṭhaḥ SkP_11.40a
sarvadevamayāya ca SkP_28.54b
sarvadevastutāya ca SkP_21.31b
sarvadharmasamanvitaḥ SkP_1.7d
sarvadharmāgamānvitaiḥ SkP_1.19b
sarvadharmibhya eva ca SkP_25.42b
sarvaparvasu kāśigām SkP_29.80f
sarvaparvasu puṇyeṣu SkP_29.76c
sarvaparvasu puṇyeṣu SkP_29.86a
sarvapādāya vai namaḥ SkP_5.47d
sarvapāpapraṇāśanīm SkP_3.1b
sarvapāpapramocanam SkP_7.25d
sarvapāpavinirmuktaḥ SkP_28.59c
sarvapāpavinirmukto SkP_10.40e
sarvapāpavinirmukto SkP_29.216e
sarvapāpaiḥ pramucyate SkP_25.54d
sarvapāpaiḥ pramucyate SkP_27.43d
sarvapāpaiḥ pramucyate SkP_28.25b
sarvapāpaiḥ pramucyate SkP_28.65f
sarvapāpaiḥ pramucyate SkP_29.118d
sarvapāpaiḥ pramucyate SkP_29.217d
sarvapāpaiḥ pramucyeta SkP_28.62e
sarvaprāṇicaraḥ śrīmān SkP_5.4c
sarvabhūtapa īśvaraḥ SkP_12.27d
sarvabhūtapatirharaḥ SkP_23.1b
sarvabhūtapravartakaḥ SkP_5.4d
sarvabhūtasamāgame SkP_13.127b
sarvabhūtahṛdi sthitaḥ SkP_28.68d
sarvabhūtādhipāya ca SkP_9.10b
sarvabhūtānukampine SkP_21.37d
sarvabhūtāsamajñāya SkP_21.37c
sarvabhogāṃśca dāsyantu SkP_29.226c
sarvamarhati deveśa SkP_23.3c
sarvamālyāni yo dadyāt SkP_28.53a
sarvamāvṛtya tiṣṭhate SkP_21.21d
sarvamimaṃ praṇato bhavabhaktyā SkP_25.59b
sarvamūrtiṣu nityaśaḥ SkP_28.53b
sarvametadavāpyate SkP_11.3b
sarvameva prahāsyati SkP_7.29b
sarvameva vinirdahet SkP_28.52b
sarvayajñaphalaṃ tasya SkP_27.36c
sarvayajñaphalaṃ labhet SkP_29.18d
sarvayajñaphalaistulyam SkP_29.87c
sarvayogapradāya ca SkP_21.28b
sarvaramyadigantarā SkP_13.83d
sarvarātrikṛtaṃ japan SkP_25.55d
sarvarūpibhya eva ca SkP_25.48d
sarvartupuṣpāṃ susugandhamālāṃ SkP_13.27c
sarvarddhiyukte vacasāmagamye SkP_26.68b
sarvaliṅgāya vai namaḥ SkP_21.22d
sarvalokakṣaye tasya SkP_28.29e
sarvalokanamaskṛtā SkP_29.133b
sarvalokanivāsinām SkP_13.4b
sarvalokapatiṃ prāha SkP_27.2c
sarvalokapriyo nityaṃ SkP_20.38c
sarvalokasukhāvahām SkP_21.1d
sarvalokāṅgaliṅgine SkP_15.22d
sarvalokeśvarāya ca SkP_29.106b
sarvalokeśvareśvaraḥ SkP_11.40b
sarvalokeśvareśvaraḥ SkP_28.48b
sarvalokeṣvaghoṣayat SkP_13.3d
sarvavaktrāya vai namaḥ SkP_5.47b
sarvavaktrebhya eva ca SkP_25.49b
sarvavidyādhidevī tvaṃ SkP_7.7e
sarvavidyādhipatyaṃ ca SkP_4.8a
sarvavṛkṣaphalopagaḥ SkP_12.23d
sarvavyādhivinirmuktas SkP_28.17c
sarvaśokavivarjitaḥ SkP_29.115b
sarvaśokavivarjitaḥ SkP_31.10b
sarvaśrutimayaṃ brahma SkP_7.5c
sarvasampralaye caiva SkP_28.43c
sarvasiddhāntavedibhiḥ SkP_30.57b
sarvasiddhāmarārcitam SkP_29.46d
sarvasṛkparameśvaraḥ SkP_13.42d
sarvastrīṇāṃ narāḥ sadā SkP_29.225b
sarvastrīṇāṃ mahādevi SkP_29.224c
sarvasminneva kathyate SkP_28.31f
sarvasya jagatastathā SkP_25.4b
sarvasragābaddhasugandhamālī SkP_13.17b
sarvaṃ tatpradadāni te SkP_21.15d
sarvaṃ tasmātprasūtaṃ vai SkP_5.34c
sarvaṃ dāsyāmi tadvo 'haṃ SkP_29.222c
sarvaṃ paśyanti ca mayi SkP_27.39c
sarvaṃ pṛṣṭaṃ yathānyāyam SkP_30.21c
sarvaṃ bhavitṛ tacchubham SkP_22.13d
sarvaṃ saṃskartumarhasi SkP_17.17d
sarvāgamaparārthajñaḥ SkP_1.10a
sarvā dugdhāḥ payomṛtam SkP_29.20d
sarvānadyaḥ sarāṃsi ca SkP_29.80b
sarvāndevāngaṇāṃścaiva SkP_24.57c
sarvāndhārayase lokān SkP_16.5e
sarvānnabhakṣadaścaiva SkP_12.24a
sarvāpsarobhiśca diteḥ sutaiśca SkP_4.40d
sarvābharaṇapuṣpāḍhyaḥ SkP_12.23c
sarvāyatanamukhyānāṃ SkP_29.88a
sarvāvastho 'pi pāpātmā SkP_27.45a
sarvāśubhaharāya ca SkP_21.32b
sarvāśca sthirayauvanāḥ SkP_11.30d
sarvāścaiva mahābhāgāḥ SkP_11.30c
sarvāsāṃ mama tejasā SkP_29.234b
sarvāsuranibarhaṇaḥ SkP_23.29d
sarvāṃl lokānavaikṣata SkP_3.5b
sarvāṃl lokānnamastava SkP_10.3d
sarvāṃl lokāṃstārayitrī SkP_7.9c
sarve citrāstrayodhinaḥ SkP_23.62d
sarve tiṣṭhanti śāśvatāḥ SkP_10.33d
sarve te tvanmayā devi SkP_28.42c
sarve devapriyepsayā SkP_25.27b
sarve devāstathā viṣṇur SkP_28.22a
sarve deveśvareśvarāḥ SkP_24.1b
sarvendriyaprasakto vā SkP_28.45a
sarve māmiha suvrate SkP_30.62f
sarve vaśyā bhaviṣyanti SkP_29.225c
sarveṣāmīśvareśvaraḥ SkP_24.8b
sarveṣāmeva jantūnāṃ SkP_30.46c
sarveṣāmeva lokānāṃ SkP_10.32c
sarveṣāmeva saṃnidhau SkP_4.31b
sarveṣāṃ tridivaukasām SkP_13.86d
sarveṣāṃ nastvamadya hi SkP_13.59b
sarveṣāṃ manasi sadāvatiṣṭhamāno SkP_3.30a
sarveṣu jajñuḥ śṛṅgeṣu SkP_13.124c
sarveṣvakaruṇātmakam SkP_15.2d
sarveṣveva gaṇeśvarāḥ SkP_24.39d
sarveṣvevābhijajñire SkP_13.116d
sarve sabrahmakāḥ surāḥ SkP_9.1b
sarvairdevagaṇaiḥ sārdhaṃ SkP_8.24c
sarvairdevairahaṃ devi SkP_29.22a
sarvauṣadhisamanvitam SkP_24.36b
sarṣapāṇāṃ ca pārvati SkP_28.58d
sa labdhavara āgamya SkP_19.9a
sa liṅgaṃ devadevasya SkP_29.98a
salile tapyamānāya SkP_14.16a
salileśayaliṅgāya SkP_14.7a
salokatāṃ mṛtaścāpi SkP_29.19a
savatsāṃ surabhiṃ cāpi SkP_24.16c
sa vavre kāñcanaprabhaḥ SkP_25.27d
sa vācā sajjamānayā SkP_20.23d
savitre sarvadevānāṃ SkP_21.30c
savidyutstanitāghoṣaṃ SkP_29.61c
savidyudghanavāhāya SkP_21.35c
saviṣṇuṛṣicāraṇāḥ SkP_8.29b
saviṣṇuṃ saha vāyunā SkP_24.4b
sa vai varṣasahasrāṇi SkP_28.13a
sa vyāsa pitaraṃ dṛṣṭvā SkP_3.10a
saśakraḥ sapitāmahaḥ SkP_25.2d
sa saptarātraṃ yuktātmā SkP_29.118c
sasarja puruṣaṃ dīptaṃ SkP_6.10c
sa sarvapāpanirmukto SkP_5.67c
sa sūryāpyāyano nāma SkP_23.42a
sa sṛṣṭvā tānuvāca ha SkP_4.37b
sa sraṣṭā sarvabhūtānāṃ SkP_4.33c
sa svargalokago devaiḥ SkP_14.30c
saha gobhirna tāstyajat SkP_29.12d
saha tena sureśvaraḥ SkP_31.14d
saha devagaṇairapi SkP_9.16b
saha devairahaṃ sarvāṃl SkP_18.29a
saha devairjagadudbhavaṃ stuvantaḥ SkP_8.37d
saha devairmunayo mudānvitāḥ SkP_8.36d
saha devoragādibhiḥ SkP_8.23b
saha devyā jagatpatiḥ SkP_31.3b
saha devyā jagatpate SkP_29.164b
saha devyā tato vyāsa SkP_29.4a
saha devyā namaścakruḥ SkP_13.57c
saha devyā sasūnuśca SkP_9.16a
saha bhartṛbhirarcitum SkP_10.15d
saha bhartrā mahāvrate SkP_10.17d
saha siddhārthakāṃśca ha SkP_28.41b
sahasraghaṇṭo 'ṣṭādaśabhis SkP_23.47a
sahasracaraṇāya ca SkP_5.50b
sahasracaraṇāya ca SkP_14.5b
sahasracaraṇāya ca SkP_21.20d
sahasranetrapratimātibhāsvarāḥ SkP_23.69c
sahasrapāṇaye caiva SkP_5.48a
sahasrapāṇaye caiva SkP_21.20c
sahasrabāhucaraṇaḥ SkP_23.30c
sahasrabāhurjvālāsyo SkP_23.34a
sahasramanalatviṣām SkP_24.23b
sahasramupalepanam SkP_27.24b
sahasramekaṃ varṣāṇāṃ SkP_30.16c
sahasraśirase namaḥ SkP_21.20b
sahasraśīrṣaḥ ṣaḍbhiśca SkP_23.47c
sahasrasya phalaṃ labhet SkP_28.25d
sahasrasya phalaṃ labhet SkP_28.28d
sahasraṃ tena jāpyasya SkP_28.57c
sahasrākṣaḥ pratāpavān SkP_23.30d
sahasre tvarkapuṣpāṇāṃ SkP_28.32a
sahājyena sudhūpitaḥ SkP_27.29d
sahānena carasva ca SkP_6.11f
sahitaḥ sarvadevataiḥ SkP_13.134b
sahitā śambhunā tadā SkP_29.178b
sahitāḥ karmaṇo 'ntare SkP_4.25d
saṃkhyānaśravaṇaṃ tathā SkP_2.21d
saṃgame devanadyostu SkP_29.43a
saṃgameśvaramityevaṃ SkP_29.42c
saṃgṛhya paramārtihā SkP_22.2b
saṃcintya pañcacūḍāstu SkP_29.178c
saṃcintya paramāṃ mūrtiṃ SkP_29.65c
saṃchannaṃ kusumacayaiḥ kvacidvicitraiḥ SkP_30.36b
saṃjahāra tataḥ sattraṃ SkP_18.39c
saṃjātautsukyamānasāḥ SkP_1.12d
saṃjñāyai ca namaste 'stu SkP_29.195c
saṃjñāṃ labdhvā mahātapāḥ SkP_5.45b
saṃtāpayansarvasurāsureśāṃs SkP_13.14a
saṃtuṣṭāṃstapasaidhitān SkP_9.13b
saṃdhitaṃ brahmaṇi srutam SkP_4.14b
saṃnāmaśca śatenaiva SkP_23.51c
saṃniyamyendriyagrāmam SkP_30.15c
saṃnihityā kurukṣetraṃ SkP_29.79a
saṃbhūto 'patyasaṃjñitaḥ SkP_16.11b
saṃmato balavāṃścaiva SkP_11.17c
saṃmārjanaṃ ca yaḥ kuryāt SkP_28.29a
saṃmārjanaṃ pañcaśataṃ SkP_27.24a
saṃmṛjāno 'grahastena SkP_21.12c
saṃmohayiṣyatha narān SkP_29.233c
saṃyatastu naraḥ samām SkP_28.10d
saṃyamyendriyasaṃhatim SkP_17.27d
saṃyuktaṃ sarvataḥ śrīmad SkP_29.7e
saṃvatsaramanuvrataḥ SkP_28.29b
saṃvatsaramabhuñjānaḥ SkP_28.4c
saṃvatsaraśatāyutam SkP_28.23f
saṃvatsaraṃ tu yaḥ kuryāt SkP_28.26a
saṃvatsaraṃ tu yo bhuṅkte SkP_28.9a
saṃvartakastathā caitras SkP_23.60a
saṃvartakāgnisadṛśaṃ SkP_5.41c
saṃvartakānalaprakhyaḥ SkP_20.28c
saṃvartakāśaniścaiva SkP_4.10c
saṃvarto bhavitā yaśca SkP_30.60a
saṃvādo 'tha visarjanam SkP_2.20d
saṃvāsaṃ samprayacchāmi SkP_22.7c
saṃviveśa narādhipam SkP_17.15d
saṃvṛtya ratibhartāram SkP_15.5c
saṃsāracakrī yogātmā SkP_28.69a
saṃsāraṃ na punarviśet SkP_30.67d
saṃsārādvipramucyate SkP_28.50d
saṃsārāpanudāya ca SkP_29.106d
saṃsārābhāvahetave SkP_1.1d
saṃsāre tu labhennaraḥ SkP_29.47d
saṃsāre duḥkhasāgare SkP_29.59f
saṃsārotpattināśāya SkP_20.16c
saṃsiddhairmunipuṃgavaiḥ SkP_1.13b
saṃsiddhaiśca tapasvibhiḥ SkP_29.74d
saṃsiddho mṛtyujanmanī SkP_29.35d
saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpair SkP_30.37a
saṃstabhyātmānamātmanā SkP_29.185b
saṃstutaḥ sarvadevataiḥ SkP_29.14d
saṃstutāstena dhīmatā SkP_25.56b
saṃsmṛtya prayatātmavān SkP_17.6b
saṃsvedātputra utpanno SkP_5.57a
saṃhāraliṅgine caiva SkP_5.50c
sākāśaṃ dyāṃ ca bhūmiṃ ca SkP_9.19a
sā kruddhā tu kuberasya SkP_29.136a
sākṣātsatyavatīsutaḥ SkP_1.9d
sākṣādiva pitāmaham SkP_1.20d
sā gartā yatra bhūdhara SkP_11.8d
sā cāpi virarāma ha SkP_12.2d
sā tato divyatoyā ca SkP_22.16a
sā tathā devadevena SkP_29.146a
sā tatheti pratijñāya SkP_9.21a
sā tathoktā tadā mātrā SkP_11.28a
sā tathoktā viniścitya SkP_8.20a
sā tamāghrāya śirasi SkP_22.21a
sā tamuktvā tathā vyāsa SkP_26.47a
sā tvevamuktā grāheṇa SkP_12.54a
sā devī tryambakaproktā SkP_10.1a
sā devī yuktamityevam SkP_12.3a
sādhu japtaṃ tvayā dhīman SkP_21.13c
sādhu sādhviti samprocya SkP_13.57a
sādhūpacārānsahasā SkP_13.95c
sādhyaiśca viśvaiḥ pitṛbhiḥ stutaṃ ca SkP_4.41d
sāntvayaṃstamidaṃ vacaḥ SkP_18.30d
sāpaśyadinduvadanā SkP_12.37a
sāpi devī gate tasmin SkP_12.28a
sā babhau vimanāstadā SkP_12.29d
sābravīt tryambakaṃ devaṃ SkP_10.3a
sāmaliṅgāya vai namaḥ SkP_15.27d
sāmavāgdiṅnirīkṣaṇā SkP_5.10b
sā māmevamabhāṣata SkP_26.14b
sāmprataṃ nāsti piśitaṃ SkP_17.8e
sāmbaṃ nandipuraḥsaram SkP_29.130b
sāmbaḥ saha gaṇeśvaraiḥ SkP_25.15d
sāyujyaṃ brahmaṇo vrajet SkP_5.66d
sāraṅgaiḥ kvacidupasevitapradeśaṃ SkP_30.36a
sārdhaṃ tīrthaśataistathā SkP_29.79b
sārdhaṃ mayaiva deveśaṃ SkP_13.50c
sārdhaṃ sadā sevitametadagryam SkP_29.89d
sārdhaṃ sa nāgairaparairmahātmā SkP_13.19c
sāvajñaṃ gendukenātra SkP_29.33e
sāvajñaṃ tamavaikṣata SkP_15.4d
sāvarṇyaṃ ca śarīrasya SkP_31.6c
sāvitryai cātha gāyatryai SkP_29.188c
sāsṛktoyā bhaviṣyasi SkP_19.21f
sāhasopaśamāya ca SkP_29.104d
sāṃkhyayogaviśāradāḥ SkP_27.39b
sāṃnidhyaṃ kṛtavāndevi SkP_29.17c
siddhakṣetraṃ mahātmanaḥ SkP_7.27d
siddhacāraṇasaṃkīrṇam SkP_22.12c
siddhāṅganākanakanūpurarāvaramyam SkP_30.38b
siddhānāṃ sthānametaddhi SkP_29.45a
siddhā munaya eva ca SkP_13.68d
siddhārthakairathārghārthe SkP_28.20a
siddhikṣetraṃ paraṃ guhyaṃ SkP_22.12e
siddhisiddhāya vai namaḥ SkP_29.105d
siddhiṃ yāsyatyanuttamām SkP_30.60d
siddhairvṛto yogibhiraprameyaiḥ SkP_13.8b
sinīvālyai namo namaḥ SkP_29.203d
sindūrakuṅkumakusumbhanibhairaśokaiḥ SkP_30.40b
siṣevayā taṃ girimabhyupete SkP_13.101b
siṃhāśca rathinastathā SkP_2.12d
siṃhāsyagajakokāsyair SkP_23.14a
siṃhīṃ vyāghrīṃ tathaiva ca SkP_24.37b
siṃhebhaśarabhākīrṇaṃ SkP_9.26c
siṃhoraskāya vai namaḥ SkP_29.156b
sītāyāṃ tatsamutthitaḥ SkP_20.28b
sukṛtaṃ viśvakarmaṇā SkP_24.24b
sukeśo nāma nāmataḥ SkP_11.17b
sukhasaṃvyavahāryaśca SkP_9.15a
sukhāya ca namo namaḥ SkP_29.158b
sukhāsīnā vibhāvarī SkP_27.2b
sukhāsīnau samālakṣya SkP_20.40c
sutamabhyetya sampūjya SkP_18.27a
sutamutpādaya kṣipram SkP_19.6c
sutaśokābhisaṃtapto SkP_1.15c
sutaste sa bhaviṣyati SkP_4.10f
sutasya ca tathotpattir SkP_2.17c
sutaṃ viśravasastadā SkP_29.127d
sutā te varavarṇinī SkP_11.22b
sutārthaṃ dvijasattama SkP_20.7d
sutuṣṭaḥ sagaṇeśvaraḥ SkP_25.17b
sutaiśca mānasaiḥ sarvaiḥ SkP_13.134c
sudāsaputro balavān SkP_17.2c
suniścitānāmapi kāminīnām SkP_13.77b
suniścitya mahāgrāha SkP_12.54c
suniścintya sa ucyatām SkP_9.12d
suparṇyāścātha mātṝṇāṃ SkP_1.25e
supuṣpitaiḥ kaṇṭakitaiśca ketakaiḥ SkP_30.23d
subhagā divyarūpiṇī SkP_25.3b
sumahaddīptimāsthitam SkP_8.31b
suyaśāpataye namaḥ SkP_24.53b
suyaśāṃ marutāṃ kanyām SkP_25.7c
surabhikusumareṇukḷptasarvāṅgaśobhā SkP_13.82c
surabhīstejasā tava SkP_29.13d
suraśatruniṣūdanaḥ SkP_23.4b
surasāyai namo namaḥ SkP_29.212b
surāṅganānāmalakāvalīḥ śubhāḥ SkP_13.79d
surāṅganānāṃ ca muhuḥ samīrāḥ SkP_13.102d
surāsuranamaskṛtaḥ SkP_29.49d
sureśalokādivigāhane hitam SkP_7.37d
sureśvarāḥ puṣṭimanuttamāṃ tathā SkP_25.53d
suvarcalāṃ śaṅkhapuṣpīṃ SkP_24.37c
suvarṇaniṣkaṃ puṣpe tu SkP_28.31e
suvarṇaretase caiva SkP_14.12a
susampūrṇāṃ samāhitaḥ SkP_28.58b
suhṛdo 'tha sutānapi SkP_29.228b
sūkṣmametanmahādyute SkP_3.20b
sūkṣmayuktāstatastu te SkP_8.25d
sūkṣmāya caiva sthūlāya SkP_21.42a
sūkṣmebhyaścāpi sūkṣmāya SkP_21.49a
sūtastānmunipuṃgavān SkP_1.7b
sūtaṃ satyaparāyaṇam SkP_1.5b
sūdamāhūya covāca SkP_17.6c
sūdo 'mṛtavasustadā SkP_17.8b
sūpaviṣṭe varāsane SkP_15.1b
sūryamālāsrajaṃ bibhrad SkP_23.41c
sūryānilahutāśāmbu- SkP_20.18a
sūryāyutaśatoditam SkP_29.61d
sūryāyutasamaprabham SkP_5.40d
sūryāyutasamaprabham SkP_8.30b
sūryāyutasamaprabham SkP_27.8b
sūryāyutasamaprabhaḥ SkP_29.66b
sūryeti ca mameti ca SkP_28.59b
sṛṣṭipralayakartre ca SkP_5.49c
sṛṣṭihetostapastasya SkP_4.3a
sṛṣṭyarthaṃ bhūya evātha SkP_4.2c
sṛṣṭvā tā vai visṛjya ca SkP_29.236b
sṛṣṭvā nandīśvaragṛhaṃ SkP_25.57c
senānīramaraḥ prabhuḥ SkP_24.10d
senānīrvaḥ samāhitaḥ SkP_24.8d
senānīstvaṃ hi no mataḥ SkP_25.31b
senānyamabhiṣiñcadhvaṃ SkP_24.9c
senāpatyābhiṣecanam SkP_2.25d
senāpatye 'bhiṣecitaḥ SkP_26.1d
semaṃ lokamapāvayat SkP_7.12f
sevārthamāgāddhimavantamāśu SkP_13.100d
saikaparṇā samācarat SkP_11.26b
saivamuktā tadā gatvā SkP_26.41a
saivamuktā tu taṃ gatvā SkP_19.18a
saivamuktā tu mātrātha SkP_26.9a
saiva vṛttiḥ praśasyate SkP_30.9d
so 'cyutaṃ sthānamāpnoti SkP_28.64e
so 'jñānātpitaraṃ brahmā SkP_3.4c
so 'nantaphalamāpnoti SkP_27.18c
so 'nayattuṣṭivardhanam SkP_20.34d
sopavāsā tadā pūjāṃ SkP_26.47c
so 'paśyata tadā vipraṃ SkP_29.97a
sopahāramanindite SkP_27.34d
so 'pi kālena śailendro SkP_11.24c
so 'pi gataḥ paralokavicārī SkP_25.59c
so 'pi grāhavaraḥ śrīmān SkP_12.38a
so 'pi tatphalamāsādya SkP_9.31c
so 'pi devi prapaśyenmāṃ SkP_28.60e
so 'pi bhaktyā mamaiva tu SkP_30.60b
so 'pi madgatamanā madarpaṇo SkP_27.47c
so 'pi yogaṃ samāsthāya SkP_4.20a
so 'pṛcchadṛṣisattamau SkP_20.48d
so 'pratirūpagaṇeśasamāno SkP_14.29c
so 'bravīttvayi bhaktirme SkP_25.23c
so 'bhakṣayata tatrāgre SkP_18.2a
somanandisamākhyānaṃ SkP_2.11c
somavarṇa iti khyātaḥ SkP_23.26c
somaśca bhagavāṃstuṣṭo SkP_29.166c
somasūryarkṣamālāya SkP_9.6c
somaṃ dṛṣṭvā trilocanam SkP_29.101b
somaṃ paśya mahāsattva SkP_29.129c
somaḥ saha gaṇairdevas SkP_21.11c
somādityau samaṃ tatra SkP_13.67a
somāya bhūtanāthāya SkP_28.55a
some sagaṇapeśvare SkP_29.122b
somo no 'pahṛto devi SkP_8.19a
so 'yaṃ mama mahābhāge SkP_12.42a
so 'lpavīryo vinaśyeta SkP_29.141c
so 'vatīrya tato bhūyaḥ SkP_21.6a
sovāca dīnayā vācā SkP_18.9c
so 'śvamedhaphalaṃ prāpya SkP_21.56c
so 'śvamedhaphalaṃ prāpya SkP_22.19c
so 'śvamedhamavāpsyati SkP_12.25d
so 'śvamedhāvabhṛthavat SkP_25.54c
so 'ṣāḍhirnāma gaṇapo SkP_23.14c
saudāmanyai namo namaḥ SkP_29.188b
saudāsaṃ raktalocanam SkP_18.13d
saudhānīva cakāśire SkP_13.97d
saudhoraḥsthalasarpiṇā SkP_13.86b
saubhāgyamuttamaṃ caiva SkP_29.150c
saubhāgyaṃ cādadatprabhuḥ SkP_26.35d
saurabheyaṃ manoramyaṃ SkP_13.67c
sauvarṇastambhaśobhitā SkP_13.65b
sauvarṇeṣu tu sarveṣu SkP_24.40a
skandasaṃbhavaśuśrūṣā- SkP_1.12c
skandasya ca namo namaḥ SkP_29.199d
skandhe śambhoḥ samādāya SkP_12.20c
stabakena vṛto hyaham SkP_12.22b
stabdhaśephastrilocanaḥ SkP_28.67b
stambhitaḥ śiśurūpeṇa SkP_13.34a
stambhitānsarvadevāṃstān SkP_13.46c
stambhaiśca vaiḍūryamayaiḥ SkP_24.14a
stavaṃ devābhinirmitam SkP_24.62b
stavaṃ pāpapraṇāśanam SkP_21.57b
stavaṃ prātaḥ samutthitaḥ SkP_29.165b
stavaḥ paramapūjitaḥ SkP_24.64b
stavenānena tuṣṭo 'smi SkP_5.60e
stavau yo 'dhyeti nityaśaḥ SkP_25.54b
stuto nandīśvaro vibhuḥ SkP_25.35b
stutvā taṃ sarvagaṃ devaṃ SkP_4.18c
stunvantī caraṇau gatvā SkP_29.71c
stuvatāṃ tu tatasteṣāṃ SkP_8.17a
stūyamānastutoṣātha SkP_15.30c
stūyamānaḥ sahomayā SkP_20.22b
stūyamānaḥ suraiḥ sarvair SkP_14.25c
stokamapyabhikāṅkṣitam SkP_17.8f
stotavyasya kuto deva SkP_20.19a
strīṇāṃ ratyarthameva ca SkP_29.234d
strīṇāṃ vaśyatvamāgatāḥ SkP_29.228d
strīṇāṃ saubhāgyadāyinyai SkP_29.203a
strīrūpadhāriṇī caiva SkP_22.17a
strīvadhyau darpitau sṛṣṭau SkP_29.33c
strīvaśāṃśca kariṣyatha SkP_29.233d
sthaṇḍilaṃ ca babhañjāśu SkP_26.57c
sthāṇubhūto hyanimiṣaḥ SkP_30.15a
sthāṇustatrābhyavartata SkP_23.29b
sthāṇustena tataḥ smṛtaḥ SkP_10.10d
sthānaṃ caiva mahālayam SkP_29.55b
sthānaṃ mamedaṃ himaśailaputri SkP_29.90a
sthānaṃ vārāṇasīṃ ca hi SkP_30.3d
sthānaṃ śrīparvate cāsya SkP_25.22a
sthānāni ca tathātmanaḥ SkP_29.96b
sthānāni mama bhūtale SkP_29.85b
sthāneśvaramathaikāmraṃ SkP_29.84a
sthāne 'sminsvayameva tu SkP_29.14b
sthāpayasva ca tatrārcāṃ SkP_26.29c
sthāpayāmāsa dīptārcir SkP_7.14c
sthāpayāmāsa vidhivad SkP_29.28c
sthāpayiṣye gaṇeśaṃ ca SkP_26.32c
sthāpitasya kapālasya SkP_7.25a
sthāpitaṃ liṅgametacca SkP_29.46a
sthāpitaṃ saṃgame cāsmin SkP_29.42a
sthāpitaḥ parameṣṭhinā SkP_29.24b
sthāvarāṇi carāṇi ca SkP_5.22d
sthitā calaccāmaravījitāṅgī SkP_13.27b
sthitā devasya saṃnidhau SkP_29.219b
sthitānāṃ sa tathā teṣāṃ SkP_29.65a
sthitāya sarvadā nityaṃ SkP_20.18c
sthitāyāṃ devasaṃsadi SkP_13.28b
sthitikartre tathā namaḥ SkP_5.49d
sthitikartre namaḥ sadā SkP_9.9b
sthitikartre namo namaḥ SkP_14.17b
sthitiliṅgāya vai namaḥ SkP_15.21d
sthitisaṃrodhasargāṇāṃ SkP_1.2a
sthitiṃ ca kṛtsnāṃ vaṃśāṃśca SkP_5.6a
sthitiṃ sarveśvarāṇāṃ ca SkP_5.8c
sthitaiśca nānāvidharūpaveṣair SkP_13.26c
sthito bhūtvāhamatrasthaḥ SkP_29.23a
sthito 'smi vacanātte 'dya SkP_10.11c
sthityai saṃsāraṇāya ca SkP_29.163b
sthiraḥ sthirayaśobalaḥ SkP_23.27d
snapanaṃ triśataṃ bhavet SkP_27.25b
snātasya caiva gaṅgāyāṃ SkP_29.87a
snātvā tasminmahātīrthe SkP_1.5c
snātvā nānyamanā naraḥ SkP_29.18b
snātvābhyarcya ca śūlinam SkP_22.30d
snātvā yaḥ pūrvasaṃdhyāyāṃ SkP_27.23a
snānātsaṃsevanādvāpi SkP_30.53c
snāpayeta trirudyataḥ SkP_28.24b
snāyamānamihānaya SkP_19.17f
snuṣā ceyaṃ tava priyā SkP_25.14b
snuṣāṃ tāṃ varavarṇinīm SkP_25.26d
snuṣāṃ mahyaṃ mahābalāḥ SkP_25.3d
spardhayeva parasparam SkP_13.115d
spaṣṭapadmavilocanā SkP_13.81d
spṛhāyai vittaye namaḥ SkP_29.205d
sphītāṃ janapadākīrṇāṃ SkP_30.65a
smṛtaṃ puṇyatamaṃ kṣetram SkP_29.54e
smṛtau putrāvayonijau SkP_11.34f
smṛtvā taṃ varamuttamam SkP_4.15b
sragdāmaṃ ca manoramam SkP_29.174b
sragmālāmamitadyuteḥ SkP_13.56d
sravanmadāsārakṛtapravāham SkP_13.9d
sraṣṭā tasya jagannātho SkP_4.3e
sraṣṭā tvaṃ caiva nānyo 'sti SkP_5.28c
sraṣṭā hartā vibhuḥ paraḥ SkP_13.41b
sraṣṭṛtvaṃ jñānasaṃhitam SkP_3.7b
sraṣṭre ca pataye caiva SkP_20.14c
sraṣṭre vai parameṣṭhine SkP_21.33b
sraṣṭre vai lokatantrāya SkP_3.13c
sraṣṭre sarvasureśānāṃ SkP_20.10c
srutānyoghavatī nadī SkP_22.22b
srutāṃ himavataḥ śubhām SkP_29.78b
srotasā mahatākṣipya SkP_19.17e
srotasā munisattamam SkP_19.21b
srotobhiḥ stanajaistribhiḥ SkP_22.21d
svakaṃ tejo mahaddivyaṃ SkP_9.17c
svakṛtāni pracakṣate SkP_2.2d
svacchāmbupūrṇāśca tathā nalinyaḥ SkP_13.103a
svadīptyā parayā yutam SkP_3.10b
svadhāyai ditaye namaḥ SkP_29.187d
svaputro yatra sambhavet SkP_19.9d
svapnalabdha ivārthaughas SkP_12.58c
svabhāvātkrūracetasaḥ SkP_30.8d
svamāśramamupāgamya SkP_20.26c
svayamasminvyavasthitaḥ SkP_29.37b
svayamāgatya deveśo SkP_4.4a
svayamādāya lokadhṛk SkP_13.128d
svayameva narādhipaḥ SkP_26.51b
svayamevāṅkurātmanā SkP_16.10b
svayamevābhyaṣiñcata SkP_24.45d
svayambhuvā yathā sṛṣṭā SkP_30.9c
svayaṃgrahaṇamokṣaśca SkP_12.46a
svayaṃ ca rudradayitaḥ SkP_11.17a
svayaṃ tavāyāsyati lokapo 'ntikam SkP_11.41b
svayaṃ bhūtvā samāsthitaḥ SkP_29.44d
svayaṃmantre ca manase SkP_29.107c
svayaṃvara iti śrutam SkP_12.15b
svayaṃvaramacīkarat SkP_13.6d
svayaṃvaramidaṃ śubham SkP_13.136b
svayaṃvaramudīkṣantī SkP_12.62c
svayaṃvaramupāgataiḥ SkP_13.28d
svayaṃvaraṃ tato devyāḥ SkP_13.3c
svayaṃvare vyāsa mahīdhraputryāḥ SkP_13.7b
svayaṃvaro me duhitur SkP_12.13a
svayaṃ vai darśanāya ca SkP_3.16d
svayaṃ hotāsya tatrāsīd SkP_25.8a
svaraṃ śrutvā sutaḥ śubhaḥ SkP_20.52b
svargalokamavāpnuyāt SkP_29.23d
svargalokaṃ vrajennaraḥ SkP_28.59d
svargāyājanmadāya ca SkP_21.30b
svargāstatrākṣayāḥ smṛtāḥ SkP_7.36d
svarge vatsye yathepsitam SkP_17.27f
svarṇapadmopaśobhitam SkP_7.12b
svarṇaśṛṅgo 'calottamaḥ SkP_9.23b
svarṇākṣaṃ tena tatsmṛtam SkP_9.24d
svarṇākṣaṃ vai tataśca ha SkP_9.25d
svarṇākṣīṃ cāsṛjaṃ devīṃ SkP_9.24c
svarṇākṣe ṛṣayo yūyaṃ SkP_9.25a
svarṇādiratnācitacāruveṣaḥ SkP_13.13b
svarṇodaketi nāmnā tāṃ SkP_22.27e
svarṇo 'hamabhavaṃ yataḥ SkP_9.24b
svarbhānunā hṛtaḥ somas SkP_8.7c
svarbhānumasuraṃ prati SkP_8.20d
svarlīnaṃ madhyameśvaram SkP_29.58b
svarlīneśvara ityevam SkP_29.28e
svavapurdṛṣṭiśaktimat SkP_13.54b
svasamutthena vahninā SkP_10.25d
svastikaṃ vardhamānaṃ ca SkP_24.20a
svasminparatare līnaḥ SkP_29.29a
svasyāṃ sutāyāṃ mūḍhātmā SkP_10.37c
svaṃ tasyādarśayattadā SkP_26.27d
svaṃ devaḥ paramādbhutam SkP_22.25b
svaṃ dehaṃ paritāpayan SkP_18.6d
svaṃ putramabhiṣicya saḥ SkP_18.22b
svaṃ lokaṃ pratyapadyata SkP_5.65f
svādhyāyaniyataḥ kaccit SkP_20.43c
svāmitvaṃ ca vibhutvaṃ ca SkP_2.2c
svāmiṃstava gṛhadvāri SkP_26.32a
svāhā devāya śuṣmiṇe SkP_28.56d
svāhāyāśca kathaṃ punaḥ SkP_1.25d
svāhāyai haviṣe namaḥ SkP_29.160b
svāhā somāya caiva ha SkP_28.56b
svedabindurlalāṭajaḥ SkP_4.13b
svenātmanā na bhavitā SkP_16.11c
svairī caiva tathāyukto SkP_28.38a
hataṃ putraśataṃ ruṣā SkP_19.16d
hate tasmiṃstadā devo SkP_7.21a
hanmo mṛtyumutāmṛtyur SkP_24.3c
hara gupteti vā punaḥ SkP_28.61b
haraṇaṃ śirasastathā SkP_2.4d
harikeśa iti khyāto SkP_30.4c
harikeśaṃ vṛṣadhvajaḥ SkP_31.4b
hariberamayīṃ yo me SkP_28.14a
harṣagadgadayā vācā SkP_20.9c
harṣayanto mudā yutāḥ SkP_24.61d
halamārgotthitāya ca SkP_24.49d
haline muṣalaghnāya SkP_21.34c
havirjuhomi vahnau tu SkP_13.129c
havyāya ca namo namaḥ SkP_29.162b
hasantī priyamavyayā SkP_29.230f
hastaṃ devasya devyāśca SkP_13.131c
hastāṅguṣṭhanakhenāśu SkP_5.43a
hastābhyāṃ tatra saṃsthitam SkP_12.20b
hastināṃ caritaṃ yacca SkP_20.36a
hastine caiva hastāya SkP_21.40e
hastena bhagavānharaḥ SkP_22.10b
haṃsakāraṇḍavākīrṇā SkP_22.16c
haṃsanūpuranirhrādā SkP_13.83c
haṃsanūpuraśabdāḍhyā SkP_13.81a
haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ SkP_30.35a
hāraṃ ca maṇicitrāṅgaṃ SkP_24.26a
hālāhala iti khyātas SkP_7.16c
hālāhalavināśāya SkP_9.8a
hāsaṃ saṃjanayanmuhuḥ SkP_26.3d
hāhā hūhū tathaiva ca SkP_25.9d
hitaḥ pathyaśca śaṃkaraḥ SkP_9.15d
hitāya devi bhaktānāṃ SkP_27.11c
hitārthaṃ punareva ca SkP_19.28d
hitvā manuṣyabhāvaṃ ca SkP_30.11a
himakaṇasaṅgasuśītalāḥ samīrāḥ SkP_13.99b
himagiritanayāvivāhabhūtyai SkP_13.126c
himarāśyambusaṃnibham SkP_23.20b
himavatkuñjamāsādya SkP_5.38c
himavadvindhyavāsāya SkP_21.36a
himavantaṃ mahāśailam SkP_13.58c
himavannilayāya ca SkP_29.102d
himavāndhyānakovidaḥ SkP_13.2b
himavānsa nagottamaḥ SkP_13.93b
himaśukleṣu śṛṅgeṣu SkP_13.107a
himasthāneṣu himavān SkP_13.95a
himācalo 'tīva tadā rarāja SkP_13.118d
hiraṇyakaśipostathā SkP_2.15d
hiraṇyagarbha ityevaṃ SkP_29.27c
hiraṇyagarbhamīśānaṃ SkP_29.58c
hiraṇyavarṇaḥ ṣaḍbhiśca SkP_23.46a
hiraṇyaṃ paśavaḥ striyaḥ SkP_29.226b
hiraṇyākṣavadhaścaiva SkP_2.15c
hiṃsanti no dvipadapannagapūtanāśca SkP_20.21d
hiṃsāśīlāśca putraka SkP_30.8f
huteṣu ca tatasteṣu SkP_18.39a
hūhū caiva tu sāmagāḥ SkP_13.70b
hṛtacetābhavannṛpaḥ SkP_17.1d
hṛtaḥ somo hi naḥ prabho SkP_8.9b
hṛdi sthitamaśaṅkitāḥ SkP_29.222b
hṛṣṭaromā girīndrajā SkP_29.67d
hṛṣṭasarvatanūruhā SkP_29.71b
hṛṣṭābhiḥ kvacidapi kiṃnarāṅganābhiḥ SkP_30.36c
hetaye prītaye caiva SkP_29.192a
hetave 'ntaḥprasāriṇe SkP_1.2b
heturmokṣasya sarvadā SkP_30.46d
hetuścāpi tvameva hi SkP_13.61b
hetustrilokasya jagatprasūter SkP_13.24a
hemakuṇḍala eva ca SkP_23.60d
hemadaṇḍaṃ sucārumat SkP_24.18b
hemamālādharāya ca SkP_29.103d
hema mauktikameva ca SkP_13.64b
hemasopānapaṅktayaḥ SkP_13.112d
haimaṃ vimānaṃ sacalatpatākam SkP_13.10c
haimāni vistīrṇajaleṣu keṣucin SkP_13.111a
haimānīva babhurmune SkP_13.113d
homaṃ japyaṃ tathaivānye SkP_26.37c
hradametanmanoharam SkP_29.21b
hrade 'sminpeturabhyetya SkP_29.16c
hrasvapādakaṭīkaraḥ SkP_23.43d
hrasvapādodaraḥ śuciḥ SkP_23.30b
hrasvabāhūrupādakam SkP_29.127b
hrasvabāhūrupādaśca SkP_23.38a
hrasvo bāhuka eva ca SkP_12.4d
hrīpauruṣaudāryavihārasattvaiḥ SkP_19.27a