Skandapurana (Adhyayas 1 - 31.14; to be continued) Based on the edition by Rob Adriaensen, Hans T. Bakker and Harunaga Isaacson, Groningen : Egbert Forsten 1998- (Groningen Oriental Studies) Input by R. Adriaensen, H.T. Bakker and H. Isaacson The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकरोत्किं महादेव SkP_26.2c अकस्मादथ तं देवी SkP_13.30a अकस्मादभवत्सर्वं SkP_29.61a अकार्याणि करिष्यन्तु SkP_29.228c अक्षतास्तण्डुलयवाः SkP_27.29a अक्षयत्वं च वंशस्य SkP_15.29e अक्षयत्वं च सर्वदा SkP_15.34b अक्षयश्चाव्ययश्चैव SkP_22.5c अक्षयं तच्च ते ऽव्ययम् SkP_29.150b अक्षयं बलमेव च SkP_12.45d अक्षयं सर्वकामिकम् SkP_15.31d अक्षयायामृतायैव SkP_24.55a अक्षयायाव्ययायैव SkP_21.48a अक्षसूत्रकरं चैव SkP_8.34c अक्षसूत्रकराय च SkP_9.6d अक्ष्णां सहस्रं सुरराट् स बिभ्रद् SkP_13.9a अगमद्ब्रह्मसदनं SkP_6.13c अगरुं दशसाहस्रं SkP_27.28a अगस्त्यस्य च माहात्म्यं SkP_2.13c अगात्तत्र पितामहः SkP_8.2d अगाधेन तदा रेजे SkP_13.94c अग्नेर्दूतत्वमेव च SkP_2.16d अग्न्यङ्गारकनेत्रश्च SkP_23.7c अग्रतो ऽग्निं समाधाय SkP_24.16a अग्रे सुरेभविनिपातितवंशगुल्मम् SkP_30.39b अचिन्त्यायाग्रजाय च SkP_3.18d अचिरेण त्रिलोचनम् SkP_20.62b अचिरेणैव कालेन SkP_3.11c अजय्यत्वं च योगिभिः SkP_29.124b अजय्यश्चापि सर्वेषां SkP_31.11a अजय्यश्चैव जेता च SkP_25.19a अजरश्चामरश्चैव SkP_29.115a अजरामर एव च SkP_6.11b अजरायामराय च SkP_21.47d अजरायामराय च SkP_24.55b अजराश्च विशोकाश्च SkP_29.221a अजस्त्वममरो देव SkP_13.41a अजः शंकर एव च SkP_13.48d अजैकपादिति ख्यातो SkP_23.36a अज्ञानविनिवर्तिने SkP_29.111b अट्टहासान्सृजानश्च SkP_23.9c अणिमायै नमस्ते ऽस्तु SkP_29.194c अण्डं यत्रास्ति संस्थितम् SkP_5.34b अण्डे ऽस्मिन्सम्प्रसूयते SkP_3.4b अतः परतरं नास्ति SkP_30.72a अतः प्रियमिदं क्षेत्रम् SkP_30.51e अतिदीर्घो ऽतिमेढ्रश्च SkP_23.16a अतिमानाय चैव हि SkP_21.38d अतो ऽन्यद्वर्षमेकं वै SkP_20.50c अतो भूयश्च किं ते ऽद्य SkP_29.120c अतो भूयो वदस्व मे SkP_30.45d अतो ऽहं नान्यदिच्छामि SkP_29.121c अत्यर्थशीतलाम्भोभिः SkP_13.92a अत्र नास्ति विचारणा SkP_27.46d अत्रये भृगवे चैव SkP_21.45a अत्र वो वर्तयिष्यामि SkP_5.21a अत्रागता विविधदुष्कृतकारिणो ऽपि SkP_30.74c अत्रापि स्वयमेवाहं SkP_29.17a अत्राहं ब्रह्मणानीय SkP_29.24a अत्राहं स्वयमास्थितः SkP_29.28f अत्रिः साम स्वयं जगौ SkP_25.8d अथ काले गते व्यास SkP_10.13a अथ काले ऽतिमहति SkP_16.14a अथ कालेन महता SkP_4.22a अथ चेद्विहितं तेषां SkP_30.12a अथ तस्मिन्सुखासीनौ SkP_27.1a अथ तस्यास्तपोयोगात् SkP_11.35c अथ तस्यैवमनिशं SkP_30.16a अथ तीर्थप्रसङ्गेन SkP_19.23a अथ तेषां प्रसन्नो ऽभूद् SkP_13.52a अथ तेषां महादेवः SkP_8.27a अथ तेषु स्थितेष्वेवं SkP_13.39a अथ दिव्येन रूपेण SkP_5.10a अथ दृष्ट्वा तमीशानम् SkP_16.5a अथ दृष्ट्वा त्रिपादं च SkP_29.127a अथ दृष्ट्वा सतीं देवीम् SkP_26.6a अथ देवी महाभागा SkP_29.178a अथ देव्याससादैका SkP_26.5a अथ पर्वतराजो ऽसौ SkP_13.2a अथ यक्षस्तदा व्यास SkP_31.5a अथर्वाङ्गिरसावपि SkP_24.33d अथर्वाङ्गिरसौ देवौ SkP_25.8e अथ वा ते कृपा देवि SkP_12.47a अथ वा ते ऽस्ति संदेहो SkP_12.19a अथ वृत्ते विवाहे तु SkP_14.1a अथ शुश्राव वेदानां SkP_18.7a अथ शुश्राव सा शब्दं SkP_12.30a अथ सम्पन्नलक्षणाम् SkP_5.56d अथ सर्वानभिप्रेक्ष्य SkP_9.13a अथ स व्रजमानस्तु SkP_11.8a अथ सा तेन शापेन SkP_26.63a अथ सा शुद्धसंकल्पा SkP_13.31a अथ सो ऽपि कृतातिथ्यः SkP_8.7a अथागाच्चन्द्रतिलकस् SkP_12.4a अथागात्तत्र शैलेन्द्र SkP_11.7a अथागात्तत्र संविग्नो SkP_5.31a अथाचलसुता देवी SkP_27.2a अथाञ्जलिममावास्यां SkP_28.58a अथाततायिनं व्यास SkP_15.4a अथान्यो व्यास सम्प्राप्तो SkP_23.15a अथापरो महाकायः SkP_23.27a अथार्धरात्रसमये SkP_17.20a अथास्मिन्नन्तरे व्यास SkP_13.58a अथास्यान्तर्हितं रक्षो SkP_17.5c अथाह देवी दुःखार्ता SkP_12.39c अथैनं चारुसर्वाङ्गी SkP_18.8a अथैनामवदद्धरः SkP_29.137d अथैवमाघोषितमात्र एव SkP_13.7a अथैवमुक्तो देवेन SkP_29.152a अथोमा योगसंसिद्धा SkP_12.6a अदहत्सपरिच्छदम् SkP_15.5d अदृश्यत च मण्डलम् SkP_5.37d अदृश्यत्वमतिद्युतिः SkP_16.12d अदृश्यन्त्यां महाप्रज्ञ SkP_16.14e अदृश्यन्त्यां समभवत् SkP_18.23c अदृश्येन दुरात्मना SkP_8.7b अद्यप्रभृति युष्माकम् SkP_24.10a अद्यप्रभृति लोकेषु SkP_29.225a अद्रिकामप्सरःश्रेष्ठां SkP_19.11c अधिकं सममेव वा SkP_19.6d अधिष्ठात्रे प्रचोदिने SkP_3.15b अधीयानस्य चैवायं SkP_18.11a अधीयानस्य तत्राशु SkP_18.7c अनदन्सुमहानादं SkP_7.15c अनन्तायाप्रमेयाय SkP_3.14c अनन्यमनसो भूत्वा SkP_30.63c अनपत्याहमीश्वर SkP_26.41d अनया सहमीप्सितम् SkP_25.14d अनावेश्याय सर्वेषां SkP_21.48c अनिकेता तपो ऽचरत् SkP_11.25d अनिकेतो ह्यरण्येषु SkP_26.17c अनिन्द्रियो ऽतीन्द्रियश्च SkP_28.68c अनिश्चित्य महाव्रते SkP_12.52d अनुगृह्णन्ति लोकांश्च SkP_11.31c अनुगृह्य ततः सर्वांस् SkP_29.70a अनुग्रहः कृतस्तस्या SkP_19.23c अनुग्रहेण युक्तेन SkP_25.16c अनुग्रहो मया ह्येवं SkP_29.73c अनुत्सेकं तथा क्षान्तिं SkP_29.122c अनुरक्तं च भक्तं च SkP_21.54a अनुरूपामदाद्विभोः SkP_6.3d अनुव्रजत मा चिरम् SkP_4.37d अनृत्यन्त महाभागा SkP_25.11e अनेकचरणाय च SkP_24.56d अनेकविहगाकीर्णं SkP_9.26e अनेकशिरसे चैव SkP_24.56c अनेकानि सहस्राणि SkP_10.8c अनेन चाङ्कितो लोके SkP_29.149a अनौपम्यगुणं देवो SkP_26.65c अनौपम्यगुणं हि तत् SkP_26.66d अनौपम्यमनिन्दितम् SkP_11.5d अनौपम्यो ह्यनिन्दितः SkP_25.12d अन्तकान्तकृते चैव SkP_14.11c अन्तर्दधे जगत्स्रष्टा SkP_12.27c अन्तर्धानमगात्प्रभुः SkP_7.34d अन्तर्धानं महात्मनि SkP_4.11b अन्तर्धे परमेश्वरः SkP_3.7d अन्तर्भावविशुद्धा सा SkP_12.6c अन्तर्भूताधिभूताय SkP_21.38a अन्तश्चराय सर्वाय SkP_5.51a अन्द्रध्वानप्रहर्षितैः SkP_13.74b अन्धकस्य तथोत्पत्तिः SkP_2.15a अन्धकासुरसंवादो SkP_2.21a अन्नदत्वं च लोकानां SkP_30.3c अन्नदत्वं च लोकानां SkP_31.9a अन्नदत्वं च सम्प्राप्तो SkP_30.1c अन्नदश्चापि लोकेभ्यः SkP_31.11c अन्नदस्तु शतेन वै SkP_23.48d अन्नमस्योपपादयत् SkP_17.21d अन्यत्र न तथा क्वचित् SkP_30.50d अन्यत्र रोचितवती SkP_26.11c अन्यस्यामसृजद्वशी SkP_18.5b अन्यं वृणु ममावासं SkP_26.10e अन्यानाहूय जामातॄन् SkP_10.13c अन्याश्चाप्सरसः शुभाः SkP_25.11d अन्यां गतिं न पश्यामि SkP_21.53c अन्याः सृजस्व भद्रं ते SkP_10.10a अन्ये च देवास्त्रिदिवौकसेशाः SkP_13.22a अन्ये च योगिनः सिद्धाश् SkP_30.63a अन्ये चानु ततः शुभे SkP_11.23f अन्येषां स्वस्ति सर्वत्र SkP_18.32e अन्यैश्च विविधैः शुभैः SkP_23.65b अपत्यं गुणवत्तरम् SkP_11.18b अपत्यं मत्समं तथा SkP_15.29b अपत्यार्थं प्रसादय SkP_26.40d अपत्येन महाबाहो SkP_11.3a अपराधसहस्रं तु SkP_28.24c अपराधान्बहूनपि SkP_27.27b अपर्णा तु निराहारा SkP_11.27c अपर्णामेकपर्णां च SkP_11.24e अपश्यत्सगणं देवं SkP_31.5c अपश्यत्स पितामहः SkP_5.39d अपश्यदार्तो दुःखार्तान् SkP_11.9c अपश्यद्दिव्यरूपिणीम् SkP_19.10d अपश्यन्त ततः सर्वे SkP_8.30a अपश्यन्मुनिसत्तमम् SkP_17.20d अपश्यल्लम्बमानांस्तु SkP_20.6a अपश्यं संस्थितं दिवि SkP_11.5b अपश्यंस्ते तदा प्रभुम् SkP_13.54d अपस्मारश्च विश्रुतः SkP_23.53d अपः स्पृशन्ति शुद्ध्यर्थं SkP_10.34c अपः स्प्रक्ष्यन्ति सर्वत्र SkP_10.31c अपातयत नन्दिनम् SkP_20.46d अपारपरमाय च SkP_29.107b अपृच्छत्तांश्च स द्विजः SkP_11.9d अपृच्छत्पुष्प्यमाणास्या SkP_28.47c अपृच्छद्धिमवान्प्रश्नं SkP_11.1c अपृच्छद्व्रतसम्बद्धं SkP_28.1c अपृच्छमहमव्यग्रो SkP_27.8c अपेतशोकः सम्प्राप्तः SkP_1.22c अपोहायै नमस्ते ऽस्तु SkP_29.205a अप्रतीकारसंयुक्तम् SkP_17.4c अप्रतीघातलक्षणाम् SkP_29.171b अप्रमेय पितर्नित्यं SkP_3.18e अप्राप्तार्थमनोरथः SkP_12.33b अप्सरोगणगन्धर्वैः SkP_30.49a अप्सरोगणसेवितम् SkP_9.26b अप्सरोगणसेवितम् SkP_22.12d अप्सरोगणसेविते SkP_29.216d अबलं तं समालक्ष्य SkP_29.131a अब्दैरधीतवान्सर्वं SkP_20.37e अब्भक्षा भूय एव च SkP_10.1f अभवत्स तु कालेन SkP_13.1c अभवद्गोवृषध्वजे SkP_16.3d अभवद्देवदेवस्य SkP_26.1c अभवं जगति ख्यातः SkP_29.49c अभवंस्तटसंघुष्ट- SkP_13.123c अभिगम्यश्च देवानां SkP_28.28a अभिज्ञौ सर्वभूतानां SkP_20.41c अभिद्रवन्तं वेगेन SkP_18.14a अभिपूर्याभिमन्त्र्य च SkP_24.43b अभियुक्ता महाव्रताः SkP_8.5d अभिवन्द्य पितुः पादौ SkP_20.68a अभिवाद्य ऋषीन्सर्वान् SkP_20.69a अभिषिक्तो बभूवेति SkP_3.25c अभिषेकश्च कौशिक्या SkP_2.14c अभिषेकं विवाहं च SkP_25.58c अभिषेक्तुमियेषिरे SkP_8.6d अभिषेक्ष्यामि भूतपम् SkP_23.2b अभूदृषिः स धर्मात्मा SkP_20.5a अभ्यगच्छत तं देशं SkP_8.27c अभ्यगच्छन्त देवेशं SkP_7.21e अभ्यगात्संक्रमेणैव SkP_6.4a अभ्यङ्गो ऽष्टशतं चैव SkP_27.25a अभ्यषिञ्चन्त नन्दिनम् SkP_24.46d अभ्यस्यन्ति परं योगं SkP_30.47e अभ्यस्य रौद्रमध्यायं SkP_20.65c अभ्याजगाम तं चैव SkP_21.7c अभ्रंकषैः सितमनोहरचारुरूपैः SkP_30.32b अमन्यत न मे ऽन्यो ऽस्ति SkP_5.24c अमन्यन्त तपो ऽस्माकं SkP_8.22c अमरत्वमवध्यत्वम् SkP_12.45c अमरत्वं च सर्वशः SkP_15.33d अमरः सम्भविष्यसि SkP_12.22d अमरा जरया त्यक्ता SkP_9.22a अमरानिदमब्रवीत् SkP_14.25d अमरो जरया त्यक्तो SkP_22.5a अमावास्यां तु यो नित्यं SkP_28.64a अमितस्य प्रदानाच्च SkP_17.9c अमृतस्रव एव च SkP_12.24b अमृतं परमात्मा च SkP_13.42a अमृताय वरेण्याय SkP_21.31a अमृतां श्रीनिकेतनाम् SkP_24.38d अमृष्यमाणः क्रोधान्धो SkP_7.17a अमोघभूतिः कोट्या च SkP_23.52c अम्बिकापतये नमः SkP_14.3d अयं च ते पिता विप्रः SkP_25.20a अयं चैवाश्रमः श्रेष्ठः SkP_9.23a अयं नन्दीश्वरः शुभः SkP_24.10b अयं नः संततिं चैव SkP_19.4a अयं रुद्रो महादेवः SkP_13.48a अयं सोमो ऽभिषूयताम् SkP_8.21d अयं हि तव संमोहो SkP_5.27e अयाचत्करुणायती SkP_15.8d अयोनिजः पुरा दत्तः SkP_20.32c अरविन्दावृताननौ SkP_24.15f अरुन्धत्यामजनयत् SkP_16.2c अरोगा जन्मवर्जिताः SkP_9.22b अर्कपर्णपुटं पूर्णं SkP_28.65c अर्कस्य करवीरस्य SkP_28.31c अर्चयित्वा च मां देवि SkP_28.60a अर्चयित्वा ततो ब्रह्मा SkP_24.45c अर्चयित्वा तु मामिह SkP_29.19b अर्चयित्वा यथान्यायं SkP_28.58e अर्चयित्वा वृषध्वजम् SkP_7.29d अर्चयेत्संगमेशानं SkP_29.43c अर्चितः सर्वदेवानां SkP_11.23a अर्चिभिरुपशोभितम् SkP_8.31d अर्थिनस्ते च नस्तावद् SkP_29.223c अर्दिताभिस्तदा गोभिर् SkP_29.13a अर्धयोजनविस्तीर्णं SkP_7.27a अर्धेन तेजसः स्वस्य SkP_9.18a अर्हो वरमसौ लब्धम् SkP_31.2c अलर्कश्च पुरीमेतां SkP_30.64a अलंचक्रुः पुरोत्तमम् SkP_13.64d अल्पायुः सर्वसंमतः SkP_20.50b अवतीर्य जलं दिव्यं SkP_20.65a अवध्यत्वमसह्यत्वम् SkP_15.34a अवध्यः सर्वजन्तुभिः SkP_7.17d अवध्याश्चैव रक्षसाम् SkP_29.237d अवध्येभ्यस्तथैव च SkP_25.42d अवन्दत्परया मुदा SkP_29.101d अवमुच्यात्मनस्ततः SkP_22.8b अवश्यायाप्यवध्याय SkP_21.47c अवसव्यप्रियः सव्यो SkP_28.67c अवसाने च दीपानां SkP_28.40c अवहद्रुधिरं चैव SkP_19.22c अवातिष्ठत निश्चलः SkP_30.15d अवादयन्त गणपा SkP_24.61c अविमुक्तमिति स्मृतम् SkP_30.52d अविमुक्तमिदं ततः SkP_29.37d अविमुक्तमिदं शुभे SkP_29.54f अविमुक्तस्य कथितं SkP_30.71c अविमुक्तस्य तत्तदा SkP_30.45b अविमुक्तं ततो ऽभवत् SkP_29.56d अविमुक्ते च ते स्थाने SkP_31.9c अविमुक्तेश्वरं मां च SkP_29.81a अविमुक्तेश्वरं मां वै SkP_29.38a अविमुक्तेश्वरं लिङ्गं SkP_29.57a अवेक्षमाणः स्वांल् लोकांश् SkP_5.23c अवोचत्सर्वमव्यग्रो SkP_27.5c अव्यक्तलिङ्गिनश्चैव SkP_29.63a अव्यक्तलिङ्गैर्मुनिभिः SkP_30.57a अशक्तिरहिताय च SkP_3.14b अशक्तो नास्ति च द्रव्यं SkP_27.21c अशनिं धारयञ्छुभम् SkP_23.38b अशनीपातनर्दनः SkP_23.11d अशनीपातसंनिभान् SkP_23.9d अशनीशतहासाय SkP_14.14c अशनीं च ददौ स्वयम् SkP_24.47f अशरण्यस्य देवेश SkP_20.20a अशरीरो ऽपि ते काले SkP_15.10c अशुचिर्भिन्नमर्यादो SkP_28.37c अशुचिं स्प्रष्टुकामाश्च SkP_10.35c अशुभेभ्यस्तथैव च SkP_25.51d अशोकपुंनागवनैः सुपुष्पितैर् SkP_30.24c अशोकसुतसंग्रहः SkP_2.22d अश्रुपूर्णेक्षणं दीनं SkP_22.1c अश्रुपूर्णेक्षणा दीनाः SkP_29.185a अश्रुपूर्णे ममार्ज ह SkP_22.2d अश्वमेधशतं प्राप्य SkP_29.93c अश्विनौ दैत्यदानवाः SkP_24.29d अष्टमं स्थानमेतद्धि SkP_18.28c अष्टम्यां चोपवासिकः SkP_27.34b अष्टानां देवयोनीनाम् SkP_5.7a अष्टाभिस्त्वात्मनः समैः SkP_23.38d असकृत्प्रोच्यमाना सा SkP_26.49c असत्कृतायाः किं मे ऽद्य SkP_10.22c असितजलदवृन्दध् वानवित्रस्तहंसा SkP_13.82a असितस्यैकपर्णा तु SkP_11.33c असिपट्टिसहस्तं च SkP_8.34a असिपाणिर्महातेजाः SkP_23.35a असुराणां शतैर्वृतः SkP_7.17f असुरा देवकण्टकाः SkP_29.48b असुरो देवकण्टकः SkP_7.16b असृजत्सर्वभूतानि SkP_5.22c असृजद्विविधास्त्वन्याः SkP_4.19c असृजन्त प्रजाः सर्वा SkP_4.21c असृजन्मूर्ध्नि संस्थितम् SkP_5.40b अस्तुवच्च पितामहः SkP_13.40d अस्तुवन्वाग्भिरिष्टाभिर् SkP_8.16c अस्तुवन्वाग्भिरिष्टाभिः SkP_9.1c अस्तौषीद्दीनया गिरा SkP_5.45d अस्त्रं च ते प्रयच्छामि SkP_29.172a अस्त्रं पाशुपतं तथा SkP_4.10b अस्त्राणां च प्रयोक्तृता SkP_4.8d अस्थिशेषो ऽभवत्सर्वो SkP_30.18c अस्मत्तो भुवनेश्वरि SkP_31.2d अस्मत्प्रियचिकीर्षया SkP_18.31d अस्माकमीशः सर्वेषां SkP_25.29c अस्माकं वरदश्चैव SkP_25.34c अस्माच्चेह रतिर्मम SkP_30.51f अस्माभिश्च भवान्सार्धं SkP_3.27c अस्माभिश्चाभिषिक्तस्त्वं SkP_25.37c अस्मिन्कल्प उपस्थिते SkP_4.22d अस्मिन्देशे पुरा देवि SkP_29.8c अस्मिन्देशे प्रसादितः SkP_29.22b अस्मिन्नपि प्रदेशे तु SkP_29.20a अस्मिन्नपि मया देशे SkP_29.31a अस्मिन्मृतास्तनुभृतः पदमाप्नुवन्ति SkP_30.75c अस्मिन्सिद्धाः सदा देवि SkP_30.47a अस्य क्षेत्रस्य माहात्म्यम् SkP_30.45a अस्य क्षेत्रस्य माहात्म्याद् SkP_30.55c अस्य पूजां चकार ह SkP_26.36d अहमेक इति ज्ञात्वा SkP_3.5a अहमेव हि भूतानां SkP_5.30c अहं कर्ता भविष्यस्य SkP_15.36c अहं कर्ता हि भूतानां SkP_5.29a अहंकाराय वै नमः SkP_29.157d अहं ज्येष्ठा वरिष्ठा च SkP_10.15a अहं तस्याः प्रभुः सदा SkP_10.29f अहं त्वां वरयिष्यामि SkP_12.18c अहं यत्र भवांस्तत्र SkP_25.19c अहं श्रुतीनां सर्वासां SkP_5.35c अहं श्रेष्ठो महाभागौ SkP_5.32a अहं स्रष्टा हि भूतानां SkP_5.26a अहो दीप्तिरहो बलम् SkP_29.134b अहोरात्रेण विन्दति SkP_28.8d अहो ऽस्यास्तपसो वीर्यम् SkP_29.134a आकाशपतये नमः SkP_21.27b आकाशे संस्थितः प्रभुः SkP_26.58b आकीर्णपुष्पनिकरप्रविविक्तहासैर् SkP_30.32c आख्यातुमुपचक्रमे SkP_30.21d आख्यानं पञ्चचूडायास् SkP_2.20a आख्याय हिमवत्पुत्र्या SkP_29.96c आख्येयं नापि चाज्ञाय SkP_5.68c आगतं पितरं मा त्वं SkP_4.6a आगतां तु सुरूपिणीम् SkP_26.6b आगत्य तानृषीन्प्राह SkP_8.23c आगत्याथ ततो ब्रह्मा SkP_7.26a आगम्य तानृषीन्प्राह SkP_8.21c आगात्ततो ऽपरश्चापि SkP_23.39a आगात्ततो ऽपरो व्यास SkP_23.37a आगात्समीपं देवस्य SkP_23.32c आग्नेयीं सहसा सती SkP_10.25b आजगाम तदन्तिकम् SkP_4.3d आजगाम महातपाः SkP_23.41d आजगाम महाद्युतिः SkP_26.64d आजग्मतुरतिद्युती SkP_13.92d आजग्मतुर्देवसदः सुवीरौ SkP_13.18d आजग्मुरारुह्य विमानपृष्ठं SkP_13.22c आजग्मुर्देवसंसदम् SkP_23.68d आज्ञया परमेशस्य SkP_6.1c आज्ञापय कृतं हि तत् SkP_24.2d आज्ञाबलैश्वर्यकृतप्रमोहो SkP_13.23c आज्यं धूपमथापि च SkP_24.27b आडम्बरकडिण्डिमैः SkP_23.67b आत्मतुल्यबलान्दीप्त्ठSkP_10.8a आत्मनश्चैव सायुज्यम् SkP_30.58c आत्मनः सदृशद्युतिम् SkP_16.1d आत्मनः सदृशानां च SkP_23.10a आत्मना पूर्वमार्जितम् SkP_27.18b आत्मना समयाद्विभो SkP_16.5f आत्मना सह सख्यं च SkP_29.169c आत्मानं पुत्रनामानं SkP_16.7a आदधे गर्भमुत्तमम् SkP_16.14f आदावत्राहमागत्य SkP_29.34a आदित्य आगाद्भगनामधारी SkP_13.11d आदित्य इव मध्याह्ने SkP_12.51c आदित्यमण्डलाकारम् SkP_5.37c आदित्यमण्डलाकारं SkP_5.40e आदित्यमूर्धा कोट्या च SkP_23.51a आदित्यवर्चसं चैव SkP_24.38c आदित्यवर्णाय नमः SkP_5.49a आदित्यः काश्यपो बली SkP_13.35b आदित्यानां च पतये SkP_21.26c आदित्यायाश्विने नमः SkP_14.17d आदित्यो भव रुद्रो वा SkP_21.16c आदिदेश पितामहम् SkP_24.35d आदौ पश्चाच्च सर्वाभ्यो SkP_29.226a आनन्त्यं चार्चनं स्मृतम् SkP_27.24d आनन्त्या सा गतिस्तस्य SkP_29.30c आनन्त्यो गुग्गुलुश्चैव SkP_27.29c आनन्दाय च वै नमः SkP_21.41b आनयामः सुसंक्रुद्धा SkP_24.4c आनयामास तत्क्षणात् SkP_25.7d आनयिष्याम दुर्विदम् SkP_8.15b आनिन्युस्तत्र गणपा SkP_24.19a आपृच्छ्य हिमवत्सुताम् SkP_12.27b आप्याययन्सर्वसुरासुरेशान् SkP_13.16a आप्यायिभ्यो नमो नमः SkP_25.50b आबबद्धास्य कण्ठे वै SkP_29.174c आबबद्धास्य शिरसि SkP_29.173c आबबन्ध महातेजा SkP_22.8c आब्रह्मकेषु लोकेषु SkP_13.6a आमन्त्र्य नाम्ना तानीशः SkP_25.2c आ मूलात्फलनिचितैः क्वचिद्विशालैर् SkP_30.37c आयाति त्वरितो यूयं SkP_7.19c आयुर्वेदं धनुर्वेदं SkP_20.35c आरम्भाय समाप्तये SkP_29.158d आराधयदुमापतिम् SkP_16.4b आराधय महादेवं SkP_20.7c आराधय शुचिस्मिते SkP_9.20d आराध्य च वृषध्वजम् SkP_11.16b आराध्य परमेश्वरम् SkP_20.3b आरिराधयिषुर्लोकस्त् SkP_26.36c आरुह्य आगात्त्वरितं जवेन SkP_13.10d आरुह्य भीमं महिषं जवेन SkP_13.12d आरुह्य सर्वद्रविणाधिपेशः SkP_13.15c आरुह्य सर्वामरराट् स वज्रं SkP_13.9e आरेभे यत्नमास्थिता SkP_12.59d आर्तवत्स नराधिपः SkP_17.6d आर्तो ऽक्रोशत विस्वरम् SkP_15.6b आर्यपुत्र न मे पुत्रं SkP_26.50c आर्यायै च नमो नित्यं SkP_29.201a आर्यावरप्रदानं च SkP_2.18c आवासैः परिवृतपादपं मुनीनाम् SkP_30.37b आविश्य जगति स्त्रियः SkP_29.233b आवेशनी तथाष्टाभिः SkP_23.49a आशास्यासनसंवेशं SkP_1.6c आशिषं देवयोस्तदा SkP_20.48b आशु सो ऽग्निपरीताङ्गो SkP_15.7a आश्रमश्चायमत्यर्थं SkP_22.11a आश्रमं चैवमत्यर्थं SkP_12.25a आश्रमं समनुप्राप्तौ SkP_20.39c आश्रमान्तरजं कर्म SkP_30.10e आश्रमोरूर्वर्णजानुर् SkP_5.14a आश्रितः सोम आगत्य SkP_29.12c आश्रिते द्वे अपर्णा तु SkP_11.25c आसनं मेरुसंकाशं SkP_24.12c आसनाग्र्यवरेण च SkP_17.21b आसनादिभिरभ्यर्च्य SkP_26.14a आसने काञ्चने दिव्ये SkP_27.1c आसनेन महार्हेण SkP_26.6c आसने परमार्चिते SkP_26.5d आसने परमार्चितौ SkP_20.40d आसन्कपिलवर्णजाः SkP_29.11b आसीद्यक्षः प्रतापवान् SkP_30.4b आसीनमासने पुण्ये SkP_5.5c आसीनश्च शयानश्च SkP_30.6a आसीनस्तत्र कामदः SkP_26.2b आसीनां काञ्चने शुभ्रे SkP_26.5c आसीनां तां च सोवाच SkP_26.7a आस्थितस्य जगत्प्रभोः SkP_29.67b आस्थितो गणपैः सह SkP_29.34b आहारमेकपर्णेन SkP_11.26a आहारं तेन चक्रतुः SkP_11.27b आहूतः स्वयमीश्वरः SkP_23.32d आह्वानमकरोत्तदा SkP_23.4d इच्छतो दर्शनं चैव SkP_29.124c इच्छामि दत्तं देवेश SkP_16.7c इच्छामि देवदेवेश SkP_7.4a इच्छामि भगवन्पुत्रं SkP_18.20a इच्छामि शिरसो ह्यस्य SkP_5.62c इच्छाम्यहं तवेशान SkP_21.50e इच्छाम्यात्मसमं पुत्रं SkP_20.24c इच्छाम्येतद्धि वेदितुम् SkP_1.24d इच्छायै रतये चैव SkP_29.161a इतस्तात व्रजाम्यहम् SkP_20.63d इति कुसुमविचित्रसर्ववृक्षा SkP_13.126a इति ते सर्वमाख्यातं SkP_13.136a इति देवमुवाच ह SkP_13.62d इति बुद्ध्वा शमं व्रज SkP_20.64d इति मे निश्चिता मतिः SkP_15.36b इति लब्ध्वा वरं देवी SkP_12.62a इति विज्ञापितो देवः SkP_30.21a इति वेदविदो विदुः SkP_19.4d इति संचिन्त्य शैलेन्द्रः SkP_13.5c इति स्तुता गणपतयो महाबलाः SkP_25.52a इतिहासं पुरातनम् SkP_5.21b इत्युक्त्वा देवदेवेशस् SkP_5.65a इदमन्यन्महत्क्षेत्रं SkP_29.44a इदमर्थवदव्ययः SkP_19.2d इदमाख्यानमैश्वरम् SkP_5.68b इदमाह पराशरम् SkP_18.27d इदमाह महाद्युतिः SkP_13.46d इदमाह महाद्युतिः SkP_13.58d इदमाह महामनाः SkP_12.14d इदमाह वचो विप्राश् SkP_1.23c इदमाहानताननः SkP_16.5b इदमेव महत्स्मृतम् SkP_30.54d इदं गुह्यतमं क्षेत्रं SkP_30.46a इदं च परमं गुह्यं SkP_28.65a इदं च वचनं ब्रूयात् SkP_28.59a इदं च शृणु मे वचः SkP_25.17d इदं चैनमुवाच ह SkP_29.114d इदं चोवाच तं शुभा SkP_10.20d इदं पठेद्यो हि नरः सदैव SkP_12.63a इदं पुत्राय शिष्याय SkP_3.3a इदं प्रोवाच सुस्वरम् SkP_18.35d इदं महद्दिव्यमधर्मशासनं SkP_5.69a इदं वचनकोविदः SkP_10.26d इदं वचनमब्रवीत् SkP_12.11d इदं वचनमब्रवीत् SkP_29.99d इदं वचनमब्रुवन् SkP_24.1d इदं वचनमर्थवत् SkP_17.12d इदं शुभं दिव्यमधर्मनाशनं SkP_7.37a इदानीमस्ति मे वत्से SkP_18.12a इदानीमहमागत्य SkP_29.37a इदानीं स्वयमेव त्वं SkP_26.12a इन्द्रचन्द्रसमद्युतिः SkP_17.2d इन्द्रत्वमथ वायुताम् SkP_21.16b इन्द्रवैवस्वतोपमम् SkP_26.31d इन्द्राण्यै मुक्तये नमः SkP_29.191b इन्द्रियाणां प्रवृत्त्यै च SkP_29.208a इन्द्रियाणि च सर्वशः SkP_24.32d इन्द्रियार्थविशेषाय SkP_5.52a इन्द्रियाविषयाय च SkP_3.14d इमं लोकमनुप्राप्य SkP_7.13c इमं लोकं वराम्भोभिः SkP_7.9a इमानि च महाभागे SkP_28.66a इमान्सर्वान्स्वतेजसा SkP_11.37b इमां कथामनुब्रूयात् SkP_3.2c इमां चैवाशनिं दिव्याम् SkP_29.171a इमे हि मुनयः सर्वे SkP_1.12a इमौ नन्दिगणेन्द्राणां SkP_25.54a इयं च प्रकृतिर्देवी SkP_13.43a इयं सरस्वती नाम SkP_5.18c इयं सा पर्वतसुता SkP_29.133a इरायै वृत्तये नमः SkP_29.192d इलापुत्रं महामतिम् SkP_8.12d इष्टयो नियमास्तथा SkP_24.34b इष्टाभिर्वाग्भिरस्तुवत् SkP_20.42d इष्टा वरिष्ठाश्च गणा भवन्ति SkP_24.65d इष्टीः काम्यांस्तथेतरान् SkP_24.41d इष्टैः शतसहस्रशः SkP_29.87d इष्टो मम सदा चैव SkP_22.6c इह क्षेत्रे मृतः सो ऽपि SkP_30.67c इह प्रेत्य च शाश्वतम् SkP_27.33b इह लोके सुखी जातो SkP_28.18c इह वा मत्परिग्रहात् SkP_30.54b इह सम्प्राप्यते मोक्षो SkP_30.57c इह सम्प्राप्यते येन SkP_30.53e इहागतस्य यच्छस्व SkP_17.4a इहानयतु मा चिरम् SkP_8.9d इहाहूता जगद्धिताः SkP_24.7b इहैव च निवत्स्यथ SkP_9.22d इहैव त्वां महाभाग SkP_12.19c इहैव न तवाज्ञया SkP_10.33f इहैव वरयिष्यति SkP_11.39d इहैवाराध्य मां देवि SkP_30.60c ईक्षमाणस्य लोचनम् SkP_29.148b ईक्षमाणं च पार्वतीम् SkP_29.135b ईजे रक्षःक्रतौ तदा SkP_18.25d ईतयस्तत्र चाजग्मुर् SkP_23.55c ईतिश्चैवेन्द्रवाहश्च SkP_25.10c ईतीनां द्वारपालश्च SkP_25.30c ईप्सितं सह देव्या वै SkP_25.57e ईप्सितं स्थानमेव च SkP_30.58d ईशः पशुपतिः पतिः SkP_13.49b ईशानायार्पिताय च SkP_24.52d ईशेन यत्पुरा देव्याः SkP_27.9a ईशेन यस्माद्वृडिताः कृतास्ते SkP_13.25d ईशे भक्तिं प्रसादयन् SkP_13.67f ईश्वरः कारणं महत् SkP_13.42b ईश्वराय नमो नित्यं SkP_20.16a ईषत्समुद्भिन्नपयोधराग्रा SkP_13.103c ईषदुद्भिन्नकुसुमैः SkP_13.114a उक्त्वा जगाम स्वं वेश्म SkP_21.9c उक्त्वा नदी भवस्वेति SkP_22.15c उक्त्वा स्वस्याश्रमस्य ह SkP_12.3b उग्र ईशान आत्मा च SkP_13.48c उग्रदण्डधरस्तथा SkP_25.32b उग्रदण्डधराय च SkP_21.25b उग्रदण्डाय वै नमः SkP_21.19d उग्रसेन इति ख्यातः SkP_23.32a उग्रं शर्वं कपर्दिनम् SkP_6.9d उग्राय वरदाय च SkP_14.18d उत्क्षिप्य मुशलं दीप्तं SkP_13.35c उत्तरप्रवहां पुण्यां SkP_29.77c उत्तिष्ठ नास्ति ते पुत्रो SkP_26.48c उत्तुङ्गैः पनसमहीरुहैरुपेतम् SkP_30.37d उत्थातुं न शशाक ह SkP_29.130d उत्थाने ऽशक्तमीश्वरः SkP_29.131b उत्थाप्य नयने सोमः SkP_22.2c उत्थाय प्रद्रुता तत्र SkP_12.36c उत्थाय प्राञ्जलिः प्राह SkP_4.32e उत्पत्तिप्रलयानां च SkP_9.9c उत्पत्तिर्यक्षराजस्य SkP_2.24a उत्पत्तिश्चैव सर्वशः SkP_16.6d उत्पत्तिं प्रलयं तथा SkP_5.7b उत्पत्स्यन्ते पुनर्यज्ञे SkP_10.27e उत्पन्नो ऽनुचरश्च ह SkP_26.1b उत्पलो विदलश्चैव SkP_29.33a उत्पादकमिमं प्रभो SkP_25.16b उत्पादकस्तथोत्पाद्य SkP_16.6c उत्पादयसि तेनास्मान् SkP_11.14c उत्पादयस्व शैलेन्द्र SkP_11.18c उत्सङ्गतलसंसुप्तो SkP_13.29c उत्ससर्जुर्मनोज्ञानि SkP_13.125c उत्सृज्य सह भार्यया SkP_18.1b उदरस्थस्य ते सूनोर् SkP_18.11c उदरो मणिरेव च SkP_23.58b उदर्कं संनिशामय SkP_22.4d उदाररूपो विकृताभिरूपवान् SkP_11.41c उद्धृत्य सलिलाच्च ह SkP_21.12b उद्भ्रमः सम्भ्रमश्चैव SkP_31.13a उद्यानमसृजत्प्रभुः SkP_26.67d उद्यानं दर्शयामास SkP_29.5c उद्यानं दर्शयामास SkP_30.22c उद्यानं दर्शितं देव SkP_30.44a उद्यानं पुनरेवेदं SkP_30.19c उद्यानं यदि रोचते SkP_29.2d उद्यानात्परतो हर SkP_29.3d उद्यानानि ततो देवः SkP_29.96a उद्वाहश्चैव देवस्य SkP_13.136c उद्वाहं तु यथा यादृक् SkP_13.61c उद्वाहः क्रियतां देव SkP_13.62c उद्वाहः शंकरस्येति SkP_13.73c उद्वाहः स परो वृत्तो SkP_13.135c उद्वाहार्थं महेशस्य SkP_13.63c उद्वाहार्थं विनिर्मिते SkP_13.66b उद्वाहे परमेष्ठिनः SkP_13.72d उन्मुखी सा गते तस्मिन् SkP_12.29a उपतस्थुः स्वरूपिणः SkP_3.23f उपतस्थे ऽग्रतः पत्नी SkP_18.8c उपतस्थे च देवेशं SkP_9.19c उपतिष्ठेत मां भक्त्या SkP_27.34c उपरिष्टाद्वियत्स्थितम् SkP_5.37f उपवनमतिरम्यं दर्शयामास देव्याः SkP_30.43d उपवासं करिष्यामि SkP_26.42a उपवासांस्तथापरे SkP_26.37b उपविष्टस्ततः प्रीत SkP_20.42c उपवेश्य महामनाः SkP_24.45b उपशान्तशिवस्ततः SkP_29.22d उपशान्तशिवं चैव SkP_29.59a उपस्थास्यन्ति सर्वशः SkP_4.9b उपहारांस्तथैवान्ये SkP_26.37e उपाध्यायपदे स्थितः SkP_13.129d उपायेनैव मा बलात् SkP_26.21d उपासते महात्मानः SkP_30.62e उपासर्पत दीनात्मा SkP_20.30c उपेतं भवनैर्दिव्यैः SkP_25.21c उपोष्य त्रिगुणां रात्रिं SkP_9.27c उभयोः पक्षयोर्देवि SkP_29.75c उभयोः पक्षयोः शुचिः SkP_28.4b उभाभ्यामपि चोदिता SkP_25.24b उभे पक्षे त्रयोदश्याम् SkP_27.34a उमा तासां वरिष्ठा च SkP_11.32a उमा तु या मया तुभ्यं SkP_11.35a उमादेहार्धरूपाय SkP_21.32c उमापतिर्वरं प्रादात् SkP_19.8c उमापते नीलकण्ठ SkP_28.61c उमापुत्राय देवाय SkP_24.51c उमायास्तनयश्चैव SkP_1.25c उमायाः पतये नमः SkP_21.27d उमाहरौ तु देवेशौ SkP_20.1a उमाहरौ तु संगम्य SkP_20.2a उमां गिरिवरात्मजाम् SkP_23.1d उमां मे यच्छ शैलराट् SkP_12.10d उमे त एवं क्रीडन्ति SkP_26.8c उमे तव सदा भर्ता SkP_26.14c उमोत्सङ्गसमास्थितम् SkP_13.39f उर्वशी चैव रम्भा च SkP_25.11a उल्कजायै तथेष्टये SkP_29.186d उवाच क्रोधरक्ताक्षो SkP_17.25c उवाच गुणवान्सम्यक् SkP_20.45c उवाच चेदं तुष्टात्मा SkP_12.52a उवाच चेदं देवेशं SkP_20.23c उवाच चैनं तुष्टात्मा SkP_22.3a उवाच चैनं दीप्तात्मा SkP_5.27c उवाच चैनं दुष्टात्मन् SkP_18.15a उवाच चैव तौ वेदो SkP_5.31c उवाच च्छद्मना यस्माद् SkP_19.21c उवाच तमशोकं वै SkP_12.21c उवाच तं दिवोदासं SkP_26.58c उवाच तुष्टस्तान्देवान् SkP_9.11c उवाच दक्षं संगम्य SkP_10.26c उवाच देवं प्रणतः SkP_26.24c उवाच देवः सम्पूज्य SkP_24.6c उवाच देवि पश्याम SkP_29.2c उवाच निष्क्रम क्षिप्रं SkP_30.13c उवाच प्रणतः सर्वान् SkP_25.35c उवाच प्रणतो भूत्वा SkP_21.5a उवाच प्राञ्जलिर्भूत्वा SkP_5.61c उवाच प्रीतिसम्पन्नम् SkP_19.2c उवाच ब्रूहि किं ते ऽद्य SkP_22.10c उवाच ब्रूहि तुष्टो ऽस्मि SkP_10.2c उवाच भगवन्देव SkP_26.41c उवाच भगवान्गत्वा SkP_15.17c उवाच मधुरं श्लक्ष्णं SkP_29.142c उवाच महिषीं व्यास SkP_26.39c उवाच मेघनिर्ह्रादः SkP_8.28c उवाच वचसा व्यास SkP_16.8c उवाच वरदो ऽस्मीति SkP_20.22c उवाच वरदो ऽस्मीति SkP_29.167c उवाच विकृतास्यश्च SkP_12.5c उवाच वृषभध्वजः SkP_22.24d उवाच शैलराजं तम् SkP_12.10c उवाच श्लक्ष्णया वाचा SkP_18.30c उवाच स तदा यक्षो SkP_31.8a उवाच स तदा विप्रान् SkP_8.10c उवाच स महातेजा SkP_5.17a उवाच सर्वं सर्वज्ञो SkP_1.27c उवाच सूदं शनकैः SkP_17.16c उवाच हर्षमाणास्या SkP_29.219c उवाचाप्सरसो ब्रूत SkP_29.236c उवाचेदं च तान्द्विजान् SkP_8.17d उवाचेदं महाव्रता SkP_12.54b उवाचेदं सुसंरब्धा SkP_10.23c उवाचोत्तिष्ठ भद्रं ते SkP_29.131c ऊचतुर्मुदितौ देवौ SkP_25.26c ऊचतुस्तावृषीत्येवं SkP_20.54c ऊचतुस्तां समालोक्य SkP_15.9c ऊचुर्जम्बूनदीति ताम् SkP_22.28d ऊचुर्ब्रह्माणमभ्येत्य SkP_4.25c ऊचुर्व्यास भवेमहि SkP_29.237b ऊचुश्चैनं महाभागा SkP_8.9a ऊचुस्तं दिव्यभावज्ञा SkP_25.36c ऊचुः सब्रह्मकाः सुराः SkP_14.27b ऊचुः सर्वे सुसंरब्धा SkP_8.12c ऊर्ध्वलिङ्गाय वै नमः SkP_9.7b ऊर्ध्वं गोलोकसंस्थानां SkP_29.9a ऊहायै च नमो नमः SkP_29.204d ऊहावतां तनुभृतामपवर्गदातृ SkP_30.39d ऋचो यजूंषि सामानि SkP_24.33c ऋतवः षट् समं तत्र SkP_13.73a ऋतू शिशिरहेमन्ताव् SkP_13.92c ऋतोः स्वभावाच्च मदोद्भवाच्च SkP_13.104a ऋद्धिमच्चैव ते द्वीपं SkP_22.7a ऋषयश्च सहामरैः SkP_24.46b ऋषयश्चैव ते सर्वे SkP_18.34c ऋषयस्तुष्टुवुश्चैव SkP_24.48c ऋषयः कृत्स्नशस्तत्र SkP_13.71a ऋषयः सह देवतैः SkP_8.26b ऋषयः संशितव्रताः SkP_4.24b ऋषयः संशितव्रताः SkP_5.5d ऋषयः संशितव्रताः SkP_8.12b ऋषयो दीप्ततेजसः SkP_5.1b ऋषयो हृष्टमानसाः SkP_1.6b ऋषिदैवतनाथाय SkP_9.10a ऋषिभिर्दैवतैश्चैव SkP_18.27c ऋषिभ्यश्च पितामहः SkP_24.44f ऋषिभ्यो ऽकथयत्ततः SkP_20.26d ऋषिर्व्यासो महातपाः SkP_30.61b ऋषिः परमपूजितः SkP_20.26b ऋषीणां पतये नित्यं SkP_20.12a ऋषीणां विघ्नकर्तारं SkP_15.3a ऋषी दिव्यौ तपोधनौ SkP_20.39b ऋषीन्धर्मानुभावितान् SkP_5.17b ऋषींश्च तपसैधितान् SkP_9.11d ऋषींश्च सर्वदेवांश्च SkP_28.21a एकदैकान्त एव च SkP_17.4d एकपर्णाशना पुनः SkP_10.1d एकपादस्तथैव च SkP_23.46b एकपादैर्महाकायैस् SkP_23.28c एकपादो ऽपरः षष्ट्या SkP_23.53a एकमिन्द्राय धीमते SkP_24.44d एकरात्रं गतिं शुद्धां SkP_29.119c एकरात्रं च यो मर्त्यो SkP_27.36a एकशृङ्गी च विख्यातस् SkP_23.61e एकस्मिन्करवीरस्य SkP_28.32c एकस्मै शक्तियुक्ताय SkP_3.14a एकं कलशमात्मना SkP_24.44b एकं विमानं त्वरयाभिरुह्य SkP_13.18b एकाकी विललाप च SkP_20.51d एकाक्षररताय च SkP_24.54d एकाक्षिपिङ्गलो नाम्ना SkP_29.149c एकाग्रमनसः सर्वे SkP_5.2a एकाग्रमनसो दान्तास् SkP_27.38c एकाग्रो ह्रदमास्थितः SkP_21.2b एकैकं कलशं तत्र SkP_24.36a एकैकं कलशं तत्र SkP_24.43a एतज्ज्ञात्वा यथावद्धि SkP_2.29a एतत्तत्त्रिकुमारीणां SkP_11.29a एतत्पञ्चनदं नाम SkP_22.29a एतत्सर्वमशेषेण SkP_5.9a एतत्संक्षेपतो देवि SkP_30.71a एतत्स्मृतं प्रियतमं मम देवि नित्यं SkP_30.75a एतदिच्छाम वेदितुम् SkP_5.20d एतदिच्छामि कथितं SkP_30.2c एतदिच्छामि देवेश SkP_31.9e एतदिच्छामि देवेशौ SkP_25.25e एतदिच्छामि वेदितुम् SkP_19.14d एतदिच्छामि वेदितुम् SkP_20.60d एतदिच्छामि वेदितुम् SkP_26.2d एतदेव परं ज्ञानम् SkP_30.73a एतदेव परं पदम् SkP_30.73d एतदेव परं ब्रह्म SkP_30.73c एतदेव परं शिवम् SkP_30.73b एतद्बुध्यन्ति योगज्ञा SkP_30.72c एतद्वरं प्रयच्छस्व SkP_11.21c एतद्वृत्तं भवत्युत SkP_30.8b एतन्नः शंस सर्वशः SkP_4.30d एतन्मम पुरं दिव्यं SkP_30.51a एतन्मे पुण्यदर्शनम् SkP_29.34d एतमद्याभिषेकेण SkP_3.24c एतस्मिन्नन्तरे देवी SkP_30.19a एतस्मिन्नन्तरे देवो SkP_31.1a एतं नः संशयं देव SkP_4.27a एतानि स्थापितानि हि SkP_29.50b एतान्वरानहं देव SkP_29.123c एतावच्छक्यते वक्तुम् SkP_26.66c एतासां तपसा लब्धं SkP_11.29c एतासां तप्यमानानां SkP_29.180a एते चान्ये च गणपा SkP_23.62a एते चान्ये च गन्धर्वा SkP_25.10e एते तव भविष्यन्ति SkP_29.124a एतेषामेकमपि यः SkP_28.63a एवमस्त्विति तत्सर्वं SkP_29.169a एवमस्त्विति तं प्रोच्य SkP_20.25c एवमस्त्विति तानुक्त्वा SkP_14.28a एवमस्त्विति तेनोक्तो SkP_17.5a एवमस्त्विति देवो ऽपि SkP_21.5e एवमस्त्विति भूयो ऽपि SkP_21.9a एवमस्त्विति संमन्त्र्य SkP_24.11c एवमस्त्वित्यथोक्त्वासौ SkP_18.21a एवमुक्तस्ततो देवः SkP_20.25a एवमुक्तस्ततो ब्रह्मा SkP_4.31a एवमुक्तस्तदा सर्वान् SkP_25.39a एवमुक्तस्तदा सूतः SkP_1.13a एवमुक्तस्तु तेजस्वी SkP_17.25a एवमुक्तः स भगवान् SkP_9.17a एवमुक्तः स राजेन्द्रो SkP_26.53a एवमुक्ते तदा तेन SkP_5.37a एवमुक्ते भगवता SkP_24.11a एवमुक्तो निकुम्भेन SkP_26.31a एवमुक्तो ऽमृतवसुः SkP_17.11a एवमुक्त्वा गते तस्मिन्न् SkP_4.11a एवमुक्त्वा ततो देवः SkP_15.38a एवमुक्त्वा ततो देवः SkP_31.3a एवमुक्त्वा ततो देवी SkP_29.151a एवमुक्त्वा ततो ब्रह्मा SkP_11.24a एवमुक्त्वा तदा देव SkP_12.27a एवमुक्त्वा तु तं देवः SkP_16.12a एवमुक्त्वा निकुम्भो ऽसौ SkP_26.26a एवमुक्त्वा महादेवो SkP_29.60a एवमुक्त्वा स देवीं तु SkP_15.15a एवमुक्त्वा स देवेशो SkP_3.23a एवमेतत्सरःकीर्णं SkP_29.92a एवमेतन्न संदेहः SkP_26.16c एवमेतानि पुण्यानि SkP_29.51a एवमेवामरेश्वराः SkP_13.50b एवमेवेत्यमन्यत SkP_16.13d एवमेषा भगवती SkP_8.1a एवं कालेन सम्प्राप्य SkP_29.1a एवं कुरु महाभागे SkP_19.19a एवं कुरु महाभागे SkP_29.181a एवं तत्र नरः पापं SkP_7.29a एवं तत्राप्यसंमूढा SkP_10.24c एवं तदभवद्व्यास SkP_19.28a एवं तव पिता व्यास SkP_19.1a एवं तं कामदं ज्ञात्वा SkP_26.39a एवं तेन गणेशेन SkP_26.49a एवं तेषां समाप्ते ऽथ SkP_8.2a एवं तौ वैरमन्योन्यं SkP_19.25c एवं दग्ध्वा स कामं तु SkP_15.13a एवं दृष्टा महात्मनाम् SkP_30.9b एवं देवी तदा व्यास SkP_29.236a एवं नन्दीश्वरो व्यास SkP_26.1a एवं भवतु देवेश SkP_29.3a एवं महिष्या स प्रोक्तः SkP_26.51a एवं यतस्तां न विदुः सुरेशा SkP_13.25a एवं लोके भविष्यतु SkP_29.237f एवं स आत्मनात्मा वः SkP_16.11a एवं स तानृषीनुक्त्वा SkP_9.30a एवं स पृष्टस्तेजस्वी SkP_1.27a एवं स भगवाञ्छप्त्वा SkP_10.38a एवं स भगवान्देवो SkP_14.25a एवं स भगवान्व्यास SkP_15.30a एवं स भगवान्व्यास SkP_31.14a एवं सर्वप्रणामेन SkP_28.63e एवं सर्वर्द्धिसम्पन्नः SkP_4.10e एवं स संस्तुतस्तेन SkP_29.167a एवं स्तुत्वा ततो देवस् SkP_24.58a एवो हृदयसंस्थिताः SkP_29.183d एष एव वरः श्लाघ्यो SkP_6.9a एष नो दीयतां देव SkP_9.16c एष नो वर उत्तमः SkP_8.19d एष मे दीयतां वरः SkP_16.7d एष मे दीयतां वरः SkP_21.51d एष मे दीयतां वरः SkP_21.54d एषो ऽसकृन्मां देवेश SkP_29.140a {}नलभां पारियात्रं च SkP_24.26c ऐरावतं सर्वगजेन्द्रमुख्यं SkP_13.9c ऐरावतं सुप्रतीकं SkP_24.21a ऐश्वर्यनिरताय च SkP_29.110d ऐश्वर्यं चापि संमतम् SkP_25.28b ऐश्वर्यं चैव सर्वशः SkP_2.2b ऐश्वर्येण समन्वितः SkP_4.20b ओमिति व्याजहार ह SkP_7.5d ओषध्यश्च महाबलाः SkP_24.31b औदुम्बरेषु सर्वेषु SkP_24.42a क इमे भगवन्निति SkP_29.71d कच्चित्तुष्टिप्रदः सताम् SkP_20.44d कच्चिद्धर्मस्य संततिः SkP_20.43d कच्चिन्न वृद्धान्बालो न SkP_20.44a कच्चिन्नियमवांश्चैव SkP_20.44c कच्छपैः पणवैरपि SkP_23.68b कटंकटाय वै स्वाहा SkP_28.56c कण्ठमालाविभूषितः SkP_23.31d कण्ठालम्बितमूर्तयः SkP_13.108d कथनं चाप्यशेषतः SkP_2.10d कथनीयं महाब्रह्मन् SkP_3.3c कथमेषा महापुण्या SkP_5.20a कथयस्व महामुने SkP_20.1d कथयस्व यथातथम् SkP_1.26d कथयामास स प्रभुः SkP_5.9b कथयेद्वा पठेत वा SkP_28.63b कथयैतन्मम विभो SkP_27.3c कथं कुर्यात्तदन्यथा SkP_15.36d कथं चापगतं भूय SkP_19.14c कथं चाराध्य शंकरम् SkP_20.4b कथं द्रष्टा महादेवम् SkP_20.60c कथं नन्दी समुत्पन्नः SkP_20.4a कथं पश्येम तं चैव SkP_4.30c कथं रुद्रसुतश्चासौ SkP_1.25a कथं वैरं समभवद् SkP_19.14a कथितं गणसत्तम SkP_27.9b कथितं भारताख्यानं SkP_1.9a कथितानि तव क्षेत्रे SkP_29.51c कथ्यमानां मया चित्रां SkP_3.1c कदम्बार्जुनगन्धिनः SkP_13.122d कदलीस्तम्भचारूरुः SkP_13.89c कदाचित्पुत्रलिप्सया SkP_26.39d कदाचित्स्वगृहं प्राप्तं SkP_11.1a कदाचिन्न मया मुक्तम् SkP_29.56c कन्या चैका सुमध्यमा SkP_19.13d कन्या चैवाभिपूजिता SkP_24.20d कन्या भवित्री शैलेन्द्र SkP_11.22a कन्यायां शाखिनां पुनः SkP_10.28d कन्यार्थं सदसत्पतिः SkP_25.1d कन्याहं द्विजपुंगव SkP_12.8d कपर्दिनमुपामन्त्र्य SkP_7.26c कपर्दी नीललोहितः SkP_6.1b कपर्दी नीललोहितः SkP_15.38b कपालकरभूषणम् SkP_7.2b कपालममितौजसम् SkP_7.13b कपालमातरः प्रोक्तास् SkP_7.23c कपालवरधारिणे SkP_9.8b कपालस्थानमव्ययम् SkP_7.35b कपालस्थे तदा रसे SkP_6.10b कपालस्रग्मिणे नमः SkP_14.7d कपालं देवताधिपः SkP_7.14b कपालं स्थापितं यस्मात् SkP_7.24a कपिलाह्रद इत्येवं SkP_29.16e कपिलाह्रदतीर्थे ऽस्मिन् SkP_29.18a कमण्डलुधराय च SkP_9.2d कमण्डलुस्तथा दण्डः SkP_4.10a कमलोत्पलपुष्पाढ्यैः SkP_30.48c कमलोत्पलभूषिताः SkP_13.112b करचरणललामः सर्वदृग्देवदेवः SkP_9.33d करवीरसहस्रस्य SkP_28.33a कराभ्यां सुसुखाभ्यां तु SkP_22.2a करालदशनश्चैव SkP_23.31a करालदशनश्चैव SkP_23.34c करालदशनाय च SkP_9.3b करिष्यति गतिं चैव SkP_19.4c करिष्यति तव प्रभो SkP_26.46d करिष्यन्ति मम व्यथाम् SkP_20.66d करिष्यामस्तवाज्ञया SkP_24.5b करिष्ये क्रूरकर्मणः SkP_10.28f करिष्ये गणपालयम् SkP_26.32b करिष्ये स्नपनं च ते SkP_26.44d करोत्यविमना नरः SkP_28.27b करोमि न च संमोहं SkP_5.29c करोमि नरपुंगव SkP_18.19d करोमि वरदास्मि वः SkP_8.18b कर्णमूले महाद्युतिः SkP_17.16d कर्णिकारैः सुपुष्पितैः SkP_13.113b कर्तव्यो ऽयं क्रियाविधिः SkP_13.129f कर्ता कार्यं तथा क्रिया SkP_16.6b कर्तास्मि वचनं सर्वं SkP_13.130e कर्तुकामां तपो भूयो SkP_12.60a कर्तुमन्त इवास्थितः SkP_29.66d कर्त्रे सर्वसहाय च SkP_9.9d कर्त्रे ह्यण्डस्य मह्यं च SkP_3.18c कर्मणा मनसा वाचा SkP_22.13a कर्म तत्प्राप्तिसंश्रितम् SkP_30.12b कर्मभिर्विविधैश्च ह SkP_30.11b कर्माण्यस्य चकार सः SkP_20.34f कर्मैतन्नात्र संशयः SkP_30.12d कलशानां सहस्रं च SkP_24.22a कलशौ चास्य पार्श्वगौ SkP_24.15d कलहंसकदम्बकाः SkP_13.123d कलादिभिः पर्वभिश्च SkP_5.12a कलापग्रामवासिनः SkP_8.8b कल्पसाधारणा दिव्या SkP_5.12c कल्पे ऽतीते पुनः पुनः SkP_4.22b कल्मषेण न युज्येत SkP_27.44c कल्मषैश्च विमुच्यते SkP_29.15d कवचिन्यै नमो नमः SkP_29.197d कश्चासौ पूर्वमुत्पन्नः SkP_1.26a कश्मीरः सो ऽभवन्नाम्ना SkP_7.33c कश्यपश्च तथोद्गाता SkP_25.8c कश्यपं द्विपदां वरम् SkP_11.1b कस्तत्र भवतो ऽभवत् SkP_26.59d कस्मात्स राजा तमृषिं SkP_17.1a कस्मात्स्थापितवानसि SkP_29.25d कस्मान्मन्युरभूत्तव SkP_26.16d कस्मान्मम पुरः स्थितः SkP_29.140d कस्मान्मृगयसे देवि SkP_26.12c कस्मिंश्चित्कारणान्तरे SkP_5.60d कस्य भूतानि वश्यानि SkP_4.30a कस्य वाद्योत्सवं देव SkP_24.5c कस्याद्य व्यसनं घोरं SkP_24.5a कस्यैष श्रूयते ध्वनिः SkP_18.9b कं पुत्रं जनयामास SkP_16.1c कः सर्वविनियोजकः SkP_4.30b कः स्रष्टा सर्वभूतानां SkP_4.29a काककोकेभ्य एव च SkP_25.47b काङ्क्षितप्राप्तसत्फला SkP_13.31b काञ्चनं तुटिमात्रं वा SkP_27.14a काञ्चनानां सुवर्चसाम् SkP_24.22b काञ्चनोपलवृक्षाढ्यः SkP_23.36c कात्यायन्यै नमो नमः SkP_29.193d कान्त्या च वेषेण च चारुरूपः SkP_13.16b कापाली गजनाशनः SkP_23.59d कापाली दिण्डिरेव च SkP_28.69b कामगं सर्वकाञ्चनम् SkP_25.21b कामगो दयितो मम SkP_12.23b कामपत्नी शुभानना SkP_15.12b कामरूपधरैः शुभैः SkP_26.4d कामरूपः कामपुष्पः SkP_12.23a कामिन्य इव कान्तानां SkP_13.108c कारणं किं च तत्रासीद् SkP_5.20c कारणं परमं हि नः SkP_4.27d कारयित्वा प्रदक्षिणम् SkP_13.133d कारुण्याहृतचेतस्का SkP_29.179c कार्त्तिके मासि वै मम SkP_28.40b कार्त्तिकेयस्य धीमतः SkP_1.11d कार्त्तिकेयस्य धीमतः SkP_1.24b कार्त्तिकेयस्य सम्भवम् SkP_1.14b कार्त्तिक्यां तु विशेषतः SkP_29.76b कार्यं चेदं तथाविधम् SkP_17.10d कार्यं सर्वं करिष्यति SkP_15.10d कार्याय करणाय च SkP_14.20d कार्यार्थमागात्परमेशपत्नी SkP_13.24f कार्यार्थं विदितं च ते SkP_29.223b कार्षीः शैलेन्द्रनन्दने SkP_12.44b कालज्ञाय च सर्वत्र SkP_14.23a कालबाहूर्वर्षकरा SkP_5.11c कालीव्याहरणं चैव SkP_2.11a कालेन महता तदा SkP_19.24b कालेन मुनिसत्तम SkP_20.27b कालेभ्यश्च नमो नमः SkP_25.41d कालेश्वरमजेश्वरम् SkP_29.84b कालो नो नात्यगाद्यथा SkP_17.7f कालो विषहरस्तथा SkP_23.61b काशिपुर्यां विशन्ति माम् SkP_29.85d काशीस्थमचलात्मजे SkP_29.81b काष्ठकर्णश्च दिव्यात्मा SkP_23.58c किङ्किणीजालसंवृतम् SkP_24.14b किञ्जल्कचूर्णैः कपिलीकृतानि SkP_13.105b किमर्थं मम पुत्रस्य SkP_20.49c किमर्थं वयमाहूता SkP_24.2c किमर्थं स्थीयते परम् SkP_13.59f किमसौ ज्ञास्यते रात्रौ SkP_17.18a किरीटवरधारिणे SkP_29.153b किरीटिने कुण्डलिने SkP_24.57a किरेत्कृष्णतिलांश्चात्र SkP_28.12c किल्बिषान्मोक्ष्यथस्ततः SkP_5.36f किं तत्स भगवान्देवः SkP_27.6a किं तन्महत्तपो देव SkP_4.35a किं तपः किं परिज्ञानं SkP_20.56a किंतपाः कश्च विक्रमः SkP_1.26b किं तवात्र कृतं देव SkP_10.29e किं तस्य यज्ञैर्विविधैश्च दानैस् SkP_21.58c किं ते जप्तेन भूयो ऽपि SkP_21.15a किं ददानि च ते ऽनघ SkP_5.60f किं न पश्यसि शैलेन्द्र SkP_11.4a किंनरा देवचारणाः SkP_13.69d किंनिमित्तं कुतो वास्य SkP_1.24c किं न्वतः परमस्ति वै SkP_29.87f किं परं सर्वभूतानां SkP_4.28a किं फलं तव देवेश SkP_27.4a किं वा त्वं मन्यसे ऽव्यये SkP_23.2d किं वो भूयः करोम्यहम् SkP_29.236d किंशुकानां वनानि च SkP_13.116b किं सागराञ्छोषयामो SkP_24.3a कीचका वेणवश्चैव SkP_24.20c कीर्तये च नमो नमः SkP_29.202d कीर्तिता वरवर्णिनी SkP_11.35b कीर्तिमाप्स्यसि पुष्कलाम् SkP_11.22d कीर्त्यमानं मयानघाः SkP_1.27f कुक्कुटो ऽष्टाभिरेव च SkP_23.51d कुण्डलाभरणाय च SkP_9.4d कुण्डले चामले दिव्ये SkP_24.24c कुण्डले चामृतोद्भवे SkP_22.25d कुतूहलतया ह्येष SkP_29.139a कुन्ददन्तप्रहासिनी SkP_13.85b कुन्दशङ्खेन्दुसप्रभः SkP_30.18b कुन्दश्च पञ्चदशभिस् SkP_23.52a कुबेरमवदत्ततः SkP_29.151d कुबेर यत्ते दुरितं SkP_29.147a कुबेरस्य च धीमतः SkP_2.24b कुबेरस्य यथेप्सितम् SkP_29.145d कुबेरस्य शुभानना SkP_29.137b कुबेरं दीप्ततेजसम् SkP_29.128b कुबेरः स महायक्षस् SkP_30.59a कुबेरेण जगत्पतिः SkP_29.167b कुबेरो हृष्टमानसः SkP_29.152b कुबेरो ह्यवतिष्ठत SkP_29.132b कुब्जः केशान्तपिङ्गलः SkP_12.5b कुमारगुरवे चैव SkP_21.34a कुमारभक्ताय तथा SkP_3.3e कुमारवरदाय च SkP_21.34b कुमारस्य कथं जन्म SkP_1.24a कुमारं दीप्ततेजसम् SkP_20.29b कुमारः प्रत्यदृश्यत SkP_20.28d कुमारानुचरो भवेत् SkP_2.29b कुमारीं चन्द्रकान्तां च SkP_24.38a कुमारो ऽपि तथोद्भूतः SkP_20.30a कुमुदापीतशुक्लाभिर् SkP_13.75c कुम्भकर्णस्तथाष्टभिः SkP_23.48b कुरुध्वं तदशङ्किताः SkP_24.7d कुरु प्रसादमेतेषां SkP_13.45c कुरुष्व त्वं ममालयम् SkP_26.29b कुर्यान्मोहेन लङ्घनम् SkP_29.141b कुर्वते तव किंचन SkP_27.4d कुर्वन्त्यर्घे हि सांनिध्यं SkP_28.22c कुर्वन्नाट्यान्यनेकशः SkP_23.12b कुलज्ञानबलोपेतो SkP_29.177c कुलवंशविवर्धनः SkP_20.45d कुशेशयमयीं मालाम् SkP_22.8a कुशेशयमुखावृतम् SkP_24.36d कुशेशयानां फुल्लानां SkP_29.174a कुष्माण्डपतये नमः SkP_21.46d कुष्माण्डानां वरिष्ठश्च SkP_25.30a कुष्माण्डो नाम विश्रुतः SkP_23.45f कुसुमानि समन्ततः SkP_13.125d कुसुमान्यभवंस्तानि SkP_29.231c कुसुमापाण्डुमूर्तयः SkP_13.124b कुसुमिततरुशाखालीनमत्तद्विरेफं SkP_30.30c कूजत्सारसमेखला SkP_13.84b कृकवान्गोविषाणिकान् SkP_24.60d कृच्छ्रात्पुत्रं महातपाः SkP_20.67d कृतघ्नस्त्वं न संदेहो SkP_26.54c कृतघ्नाख्यानमेव च SkP_2.28d कृतप्रचेतनायैव SkP_3.15c कृतमेतन्न संदेहो SkP_18.31a कृतस्त्वं च प्रजापतिः SkP_5.33d कृतस्रगुपभूषणम् SkP_8.34f कृतं बालस्य मोक्षणम् SkP_12.54d कृताकृतस्य संवेत्त्रे SkP_14.22c कृताञ्जलिमुपस्थितं SkP_13.132b कृतान्तेन हताः पुत्रा SkP_18.18c कृतार्थ इव दुर्जनः SkP_13.95d कृतावकाशो भवतीह मानवः SkP_5.69c कृतो देवेन शम्भुना SkP_25.37b कृतो ऽस्माभिर्भयार्दितैः SkP_8.13b कृत्तिकानां कथं च सः SkP_1.25f कृत्तिवासा ह्यवासा वा SkP_26.17a कृत्तिवासेभ्य एव च SkP_25.44b कृत्यं सुरवरेश्वर SkP_26.19b कृत्वा चक्रुश्च तन्मध्ये SkP_24.14e कृत्वा चाध्यापयामास SkP_20.35a कृत्वाद्भिः पूरयित्वा च SkP_24.36c कृत्वापत्यं गुणोत्तरम् SkP_11.14b कृत्वा पापस्य संक्षयम् SkP_7.32b कृत्वा यः स्वप्नमाचरेत् SkP_24.63b कृत्वा रत्नाकुलं देशं SkP_13.6c कृत्वा शिरसि चाञ्जलिम् SkP_3.12d कृत्वा शिरसि चाञ्जलिम् SkP_31.7d कृत्वा हृदि तमेव तु SkP_13.31d कृत्वा हृदि महेश्वरम् SkP_13.5d कृत्वा हृदि महेश्वरम् SkP_29.126b कृत्वेदं समभाषत SkP_12.32d कृत्स्नशस्तन्निरूपणे SkP_26.66b कृत्स्नं जगदिवैकस्थं SkP_29.66c कृत्स्नामेतां ततो द्विजाः SkP_8.6b कृशाङ्ग्यो भक्तिमत्यश्च SkP_29.179a कृशो धमनिसंततः SkP_31.3d कृष्णकेशापहारिणे SkP_14.9d कृष्णपक्षे चतुर्दशीम् SkP_28.15b कृष्णसर्पाम्बरच्छदः SkP_23.31b कृष्णस्य कुरुते मम SkP_27.19b कृष्णागरुमनःशिलाम् SkP_28.16b कृष्णाजिनोत्तरीयाय SkP_9.5c कृष्णाञ्जनाद्रिशृङ्गाभा SkP_13.115a केकायमानैः शिखिभिर् SkP_13.74c केदारमध्यमे स्थाने SkP_29.55a केदारान्मध्यमादपि SkP_29.54d केदारे च व्यवस्थितम् SkP_29.53b केदारे चैव यल्लिङ्गं SkP_29.82a केन चाधिष्ठितं विश्वं SkP_4.28c केन त्वं तात दुःखेन SkP_20.53a केन त्वं देव तुष्यसि SkP_28.47d केन स्तोष्यामि ते देव SkP_16.5c केनाक्षयाश्च लोकाः स्युः SkP_11.2a केनापि तद्भवान्क्षिप्रम् SkP_8.9c केनापि सुदुरात्मना SkP_8.19b के यूयं वीरणस्तम्बे SkP_11.10a केयूरद्वयमेव च SkP_24.25d केयूरे कुण्डले चैव SkP_24.47c केसरारुणमूर्तयः SkP_13.123b कैलासवासिने चैव SkP_21.36c कैवल्यं परमं याति SkP_30.56e कोटिमन्यां जजाप ह SkP_21.10b कोटिरेका यदा जप्ता SkP_21.3c कोटिं भगवतां विभो SkP_21.5d कोटीकोटीसहस्राणां SkP_23.55a कोटीनामभ्यगात्सह SkP_23.54d कोटीनां गणपो वृतः SkP_23.41b कोटीनां गणपो वृतः SkP_23.49d कोटीभिर्दशभिर्वृतः SkP_23.10b कोटीभिर्दशभिः सार्धं SkP_23.13a कोटीशतवृतं तं च SkP_23.24c कोटीशतवृतः प्रभुः SkP_23.26d कोटीशतवृतः स च SkP_23.32b को नित्यः कश्च शाश्वतः SkP_4.28d को ऽयमत्रेति संमन्त्र्य SkP_13.32c को योगः कः श्रमश्च ते SkP_20.56b को ऽस्मान्सर्वेषु कार्येषु SkP_4.29c कौबेरमिति विख्यातं SkP_29.172c कौशिक्या भूतमातृत्वं SkP_2.12c कौशिक्यै च नमस्ते ऽस्तु SkP_29.193c क्रतुदक्षानलाय च SkP_21.45d क्रतुपर्वतनाशनम् SkP_21.17d क्रतूनन्यांश्च विविधा SkP_24.41c क्रव्यादाश्चैव किंभक्षा SkP_30.8e क्रियतां चाशु उद्वाहः SkP_13.59e क्रियते परमं तपः SkP_10.4b क्रियते मुक्तिदः सदा SkP_29.73d क्रियानुष्ठानलिप्सया SkP_12.6d क्रियायै बुद्धये नमः SkP_29.186b क्रियाः शुभाङ्गसंस्कारा SkP_29.235a क्रीडते न हि देवानां SkP_26.14e क्रीडा भवति तादृशी SkP_26.14f क्रीडाहेतोः सरोमध्ये SkP_12.31c क्रुद्धां सम्प्रेक्ष्य शंकरः SkP_29.142b क्रोधरक्तेक्षणः प्राह SkP_26.53c क्रोधाधिपतये नमः SkP_29.109b क्रोधेनाथ समाविष्टः SkP_10.16a क्रोशं क्रोशं चतुर्दिक्षु SkP_29.52a क्रौञ्चस्य च निबर्हणम् SkP_2.27b क्वचिच्च कादम्बकदम्बकायुतम् SkP_30.26b क्वचिच्च कारण्डवनादनादितं SkP_30.26c क्वचिच्च चक्राह्वरुतोपनादितं SkP_30.26a क्वचिच्च दन्तिक्षतचारुवीरुत्- SkP_30.31a क्वचिच्च मत्तालिकुलाकुलीकृतम् SkP_30.26d क्वचित्काञ्चनसंकाशैः SkP_30.41c क्वचित्क्वचिद्बद्धकदम्बकं मृगैः SkP_30.29b क्वचित्प्रफुल्लाम्बुजरेणुरूषितैर् SkP_30.25a क्वचित्सुपुष्पैः सहकारवृक्षैर् SkP_30.27c क्वचिदञ्जनचूर्णाभैः SkP_30.41a क्वचिद्विद्रुमसंनिभैः SkP_30.41b क्वचिद्विलासालसगामिनीभिर् SkP_30.31c क्वचिल्लतालिङ्गितचारुवृक्षम् SkP_30.31b क्व वा नीत इति प्रभुः SkP_8.11d क्षणादन्तरधीयत SkP_15.38d क्षणे तस्मिन्महेशेन SkP_4.15a क्षणेन समपद्यत SkP_15.7d क्षत्रियो भविता नृपः SkP_10.28b क्षत्रियो वा दुरात्मवान् SkP_18.36b क्षन्तव्यं सर्वमेतत्तु SkP_18.31c क्षमामि देवि चास्येह SkP_27.27a क्षमाशौचदमोपेतो SkP_25.38c क्षमे तस्याहमन्तशः SkP_28.24d क्षयं शानं विदुर्बुधाः SkP_7.28b क्षान्तं तत्ते मयानघ SkP_29.147b क्षान्तिं धृतिं च संस्थित्य SkP_18.12c क्षिप्तमेतन्मया चक्रम् SkP_4.37c क्षिप्रमेव समाचर SkP_17.18d क्षिप्रं भीमपराक्रम SkP_12.40d क्षिप्रं रौप्य इवाबभौ SkP_13.93d क्षीरस्य पञ्चगव्यस्य SkP_26.44c क्षीरं पञ्चगुणं देवि SkP_27.26a क्षीरेण चैव संमिश्रं SkP_28.64c क्षीरेण यो मां सततं SkP_28.24a क्षीरेण स्नपनं शुचिः SkP_28.26b क्षीरोद इव सागरः SkP_13.94d क्षीरोदनिलयश्च ह SkP_25.33b क्षीरोदनिलयाय च SkP_24.53d क्षीरोदनिलयो भवेत् SkP_22.31b क्षीरोदममृताकरम् SkP_22.7b क्षीवाभिः सुमधुरगीतवृक्षषण्डम् SkP_30.36d क्षुब्धार्णवाशनिप्रख्यं SkP_7.15e क्षेत्रज्ञायाजिताय च SkP_21.42d क्षेत्रपालः कथं जातः SkP_30.2a क्षेत्रपालो भविष्यसि SkP_31.11d क्षेत्रमध्ये च यत्राहं SkP_29.44c क्षेत्रमाहात्म्यवर्णनम् SkP_2.9d क्षेत्रमेतत्प्रकीर्तितम् SkP_29.52b क्षेत्रमेतत्समन्ततः SkP_7.27b क्षेत्रमेतदलंकृत्य SkP_29.41c क्षेत्रसंसेवनाद्देवि SkP_30.59c क्षेत्रस्य चैव माहात्म्यं SkP_30.20a क्षेत्रस्य तु गुणान्सर्वान् SkP_30.44c क्षेत्रस्य मम शाश्वतम् SkP_29.116b क्षेत्रस्यास्य प्रभावेन SkP_29.73a क्षेत्रस्यास्य महत्फलम् SkP_30.71b क्षेत्रं गुह्यतमं मम SkP_29.92d क्षेत्रं गुह्यमितीश्वरि SkP_30.72b क्षेत्रं ममेदं सुरसिद्धजुष्टं SkP_29.95a क्षेत्रं वाराणसी पुण्या SkP_29.37e क्षेत्रं विचित्रतरुगुल्मनिकामपुष्पम् SkP_30.75b क्षेत्रं सुपरिशुद्धं च SkP_19.9c क्षेत्रे ऽस्मिन्निवसन्ति ये सुकृतिनो भक्ताः सदा मां नराः SkP_29.91a क्षेत्रे ऽस्मिन्मुनिपुंगवः SkP_30.61f क्षेत्रे ऽस्मिन्मोक्ष-m-आप्यते SkP_29.53d क्षेप्तुमैच्छद्विमोहितः SkP_13.35d खड्गमुद्गरधारिणे SkP_14.10d खड्गं परशुरेव च SkP_4.9d खड्गिन्यै च नमो नमः SkP_29.198d खालित्यं प्रचकार ह SkP_13.36d खिन्ना विवदमानाश्च SkP_4.26c ख्यातं जगति दृश्यताम् SkP_29.42d ख्यातं शिवतडागं तत् SkP_7.25c ख्यातः सर्वत्र पूजितः SkP_29.149d ख्यातः सर्वसुरासुरैः SkP_29.44f ख्यातिश्च परमा मुने SkP_11.2b ख्यातो भवेत्सर्वसुरासुराणां SkP_29.95c गङ्गाकालिन्दिसंगमे SkP_1.3b गङ्गाद्वारे ऽथ पुष्करे SkP_30.53b गङ्गायै सूतये नमः SkP_29.191d गच्छ त्वं यत्र रोचते SkP_30.13d गच्छध्वं शरणं शीघ्रम् SkP_13.50a गच्छन्ति मम ते लोकं SkP_27.40c गच्छ मुक्तो ऽसि दुर्मते SkP_18.15d गच्छ यत्किंचिदानीय SkP_17.17a गच्छ वा यत्र रोचते SkP_10.19d गच्छ व्रतवतां वर SkP_19.6b गच्छंस्तिष्ठन्ननुव्रजन् SkP_30.6b गच्छेच्च परमां गतिम् SkP_3.1f गच्छेयं धर्मपत्नीत्वं SkP_10.24e गच्छोपशममीशेति SkP_29.22c गजावेतौ च पूजितौ SkP_24.21b गणकोटिशतैः षड्भिर् SkP_23.44c गणकोटीशतवृतः SkP_23.40c गणकोट्या महाबलः SkP_23.45b गणत्वं चातिदुर्लभम् SkP_29.19d गणत्वं नित्यमव्ययम् SkP_21.50f गणत्वं लभते दृष्ट्वा SkP_29.53c गणत्वं समुपागतः SkP_30.1b गणपं सो ऽन्वपश्यत SkP_23.24d गणपः शोकनाशनः SkP_26.28b गणपः समदृश्यत SkP_23.9f गणपः सुमहाबलः SkP_23.37b गणपा देवसंमताः SkP_24.27d गणपानस्तुवत्तदा SkP_25.39d गणपानां सुरेशानां SkP_23.10c गणपान्प्रचकार ह SkP_11.16d गणपाः सर्व एव ते SkP_24.11b गणपेभ्यस्तथा चान्यान् SkP_24.44e गणपो देवदेवस्य SkP_23.19c गणपो ऽसौ प्रयच्छति SkP_26.50d गणपो ऽस्य भविष्यति SkP_25.22f गणाधिपाश्च सर्वे ते SkP_24.46c गणाध्यक्षा मुदा युताः SkP_23.5b गणानामग्रतः प्रभुः SkP_7.14d गणानामागमश्चैव SkP_2.21c गणानावाहयिष्यामि SkP_23.2c गणानां चित्ररूपाणां SkP_23.13c गणानां दर्शनं चैव SkP_2.10c गणानां पतये चैव SkP_24.51a गणान्गणपतिर्भवः SkP_24.6d गणान्सर्वान्पिनाकिनः SkP_7.18d गणाश्चास्य ततो ऽभ्येत्य SkP_25.27a गणाः सर्वे महात्मनः SkP_7.15b गणेशत्वमवाप ह SkP_30.59d गणेशत्वं स पिङ्गलः SkP_30.3b गणेशस्य महासत्त्वः SkP_26.34c गणेशस्याग्रतो नृपः SkP_26.51d गणेशं प्राप्य शोभना SkP_26.41b गणेशानं महाभागं SkP_27.8a गणेशानां तथैव च SkP_23.3b गणेशैर्विविधाकारैर् SkP_26.3c गणेशैर्विविधैः शुभैः SkP_26.15b गणेशैः सह मोदते SkP_27.17d गणेश्वर निकुम्भ त्वं SkP_26.21a गणेश्वरं त्वमप्येनम् SkP_26.40c गणैः सर्वैश्च सहितो SkP_29.238c गणो वा त्वं पिशाचो वा SkP_26.54a गणौ ते परिचारकौ SkP_31.13b गता एव परं मोक्षं SkP_30.69c गतिज्ञौ सर्वदेहिनाम् SkP_20.49b गतिमिष्टां प्रयच्छति SkP_29.166d गतिरागतिरेव च SkP_25.29b गतिं चानुत्तमां पुनः SkP_26.30d गते च देवनाथे ऽथ SkP_7.35a गते तस्मिन्महादेवे SkP_5.65c गते तस्मिन्महेष्वासे SkP_20.26a गते ऽथ दिवसे तात SkP_17.6a गते निशाचरे राजा SkP_18.17a गत्यायै गतये चैव SkP_29.191a गत्वा देवमुवाच ह SkP_26.10b गत्वा निशि महाराजम् SkP_17.12c गत्वा पितरमब्रवीत् SkP_10.14d गत्वा याचस्व पितरं SkP_12.9a गत्वावदद्दिवोदासम् SkP_26.31c गत्वा वाराणसीं शुभाम् SkP_26.21b गदाधरो ऽसौ त्वरितं समेतः SkP_13.17d गदिने खड्गिने चैव SkP_21.24a गन्धमाघ्राति शंकरः SkP_28.31b गन्धमाघ्राय मारुतः SkP_13.67d गन्धर्वयक्षोरगकिंनराश्च SkP_13.22d गन्धर्वयक्षोरगसिद्धसंघैः SkP_29.89c गन्धर्वराजः स च चारुरूपी SkP_13.21a गन्धर्वविद्याधरचारणैश्च SkP_4.41c गन्धर्वसंघैश्च सुगीतशब्दैः SkP_13.26b गन्धर्वसंघैः सहितो ऽप्सरोभिः SkP_13.21c गन्धर्वाप्सरसश्चैव SkP_24.30a गन्धर्वाप्सरसः सर्वे SkP_13.69a गन्धर्वोरगरक्षसाम् SkP_4.31d गन्धवद्भिश्च कुसुमैर् SkP_29.7a गन्धान्दिव्यांस्तथैव च SkP_24.47b गन्धाश्च दशसाहस्रा SkP_27.24c गन्धोदकं पञ्चशतं SkP_27.25c गम्भीरां मधुरां युक्ताम् SkP_5.56c गर्जत्पयोदस्थगितेन्दुबिम्बा SkP_13.80a गर्तायां वीरणस्तम्बे SkP_11.9a गर्तायां स पितॄन्द्विजः SkP_20.6b गर्तारूपं समास्थितः SkP_11.12b गर्तास्थाने शृणोम्यहम् SkP_11.6b गर्हिता साधुभिः सदा SkP_30.10b गवां वत्सैः स्वयंभुवैः SkP_29.9b गाणपत्यपदात्तस्माद् SkP_29.54a गाणपत्यं तथाक्षयम् SkP_31.9b गाणपत्यं स लभते SkP_28.11a गाणपत्यं स लभते SkP_28.26c गाणपत्यं स लभते SkP_28.40e गाणपत्या गतिस्तस्य SkP_29.38c गाधेयस्य ततः सा तु SkP_19.20a गान्धर्वं शब्दलक्षणम् SkP_20.35d गायति दैवतविप्रसमक्षम् SkP_14.29b गायते नृत्यते ऽपि च SkP_21.47b गायत्री वेदभाविनी SkP_8.17b गायत्रीं वेदभाविनीम् SkP_8.16d गायन्तश्च द्रवन्तश्च SkP_23.63a गायन्ति त्रिगुणान्वितम् SkP_3.26d गायन्ति हृषिताः सर्वा SkP_13.72c गार्दभं वाप्यथौष्ट्रं वा SkP_17.17c गावस्ताः सोमपार्श्वगाः SkP_29.10b गावः पूर्वमिमा देवि SkP_29.11a गिरिको मेघनादश्च SkP_23.58a गिरिदुहितृविवाहे प्रावृडागाद्विभूत्यै SkP_13.82d गिरिराज्ञः पितामहः SkP_13.62b गिरीन्द्रतनया पतिम् SkP_27.2d गिरीन्द्रतनयां वचः SkP_29.142d गिरे ऽथ स्मृतये नमः SkP_29.195d गिरौ ववृधिरे फुल्लाः SkP_13.115c गीतनृत्तं तथापरे SkP_26.37f गीता पुराणे प्रकृतिः परार्था SkP_13.24d गुणवानगुणेष्वपि SkP_25.38b गुणानां वृत्तिदाय च SkP_14.23d गुणिनां शान्तिदाय च SkP_3.16b गुणैः सर्वैरलंकृतम् SkP_11.21b गुरुपुत्रस्य धीमतः SkP_17.7b गुरुशुश्रूषणस्य च SkP_2.19d गुरुशुश्रूषणे भावं SkP_20.47c गुरून्वाप्यवमन्यते SkP_20.44b गुल्मान्तरप्रसृतभीतमृगीसमूहम् SkP_30.39c गुह्यका वत यूयं वै SkP_30.8c गुह्यकाः खेचराश्चान्ये SkP_13.69c गुह्यमेतत्परं देवि SkP_28.23a गुह्यमेतन्मम प्रिये SkP_28.64d गुह्यमेतन्मयेरितम् SkP_28.42d गुह्यं क्षेत्रं मम स्मृतम् SkP_29.29d गुह्यं चान्यदिदं शृणु SkP_29.51d गुह्यं चैतदुदाहृतम् SkP_29.86b गुह्यं चैतन्ममेप्सितम् SkP_27.27d गुह्यं देवातिदेवस्य SkP_7.28e गुह्यं वेदार्थसंमितम् SkP_5.66b गुह्यं सदा क्षेत्रमिदं सुपुण्यम् SkP_29.90b गुह्यागुह्याय वै सदा SkP_28.54d गुह्याद्गुह्यतरं महत् SkP_30.51b गुह्या ये च महाबलाः SkP_23.62b गृक्पादपदगामिनी SkP_5.11b गृहसम्बन्धिबान्धवान् SkP_30.14b गृहस्थसाधवे नित्यं SkP_14.15a गृहं गताहं देवेश SkP_26.13a गृहं शिवपुरे ऽक्षयम् SkP_27.12d गृहाण चेमां शिबिकां SkP_29.170a गृहाण तप एतच्च SkP_12.53a गृहाणायुधमेतत्ते SkP_29.171c गृहानभ्यागमत्तदा SkP_26.62d गृहान्स्वानाविशत्प्रभुः SkP_29.238d गृहांश्च मे सपत्नीकाः SkP_10.18a गृहिणो लिङ्गिनो वापि SkP_30.66c गृहीत्वा चाशनीहासं SkP_23.21a गृहीत्वा चाश्रमं स्वेन SkP_20.34c गृहीत्वा सोममागता SkP_8.21b गृहीत्वा स्तबकं सा तु SkP_12.20a गृहीत्वा हारनिर्मलम् SkP_22.15b गोकन्याभिः स पूज्यते SkP_28.21d गोकर्णे च तथा ह्युभौ SkP_29.83b गोक्षीरधारा इव संनिपेतुः SkP_13.98d गोचर्मद्वयसां वापि SkP_27.17a गोधेनूनां गणेश्वर SkP_26.43d गोप्रेक्षक इति ख्यातः SkP_29.14c गोप्रेक्षं सवृषध्वजम् SkP_29.58d गोप्रेक्षेश्वरमागत्य SkP_29.15a गोमायुवधशङ्किताः SkP_29.48d गोवृषवाहममेयगुणौघं SkP_10.39c गोसहस्रफलं सो ऽपि SkP_9.28c गौराणि गौरैश्च सनालदण्डैः SkP_13.110b गौरीत्वं पुत्रलम्भश्च SkP_2.12a गौर्याश्च निलयो विन्ध्ये SkP_2.13a गौर्यै काल्यै नमो नमः SkP_29.193b ग्रसामि विसृजामि च SkP_5.25d ग्रसिष्यत्तमवर्धत SkP_5.41d ग्रहाणामधिपश्चैव SkP_25.32a ग्रहाप्यायन इत्युत SkP_23.44b ग्रहेभ्यश्च नमो वो ऽस्तु SkP_25.51a ग्रहेभ्यो व्यास सर्वदा SkP_24.64d ग्रहैः शुक्रपुरोगैश्च SkP_29.50a ग्रामान्दास्यस्तथैव च SkP_26.46b ग्राहग्रस्तो ऽपि दुःखितः SkP_12.34b ग्राहग्रस्तो ऽभवत्तदा SkP_12.31d ग्राहराज नमो ऽस्तु ते SkP_12.43d ग्राहराज महासत्त्व SkP_12.40a ग्राहस्यास्य दुरात्मनः SkP_12.33d ग्राहाधिप वदस्वाशु SkP_12.48a ग्राहेण ग्रस्यमानं तं SkP_12.37c ग्राहेण हृतचेतसम् SkP_12.32f ग्राहेन्द्र विदितं हि ते SkP_12.55b ग्रीष्म आगाद्धिमाचलम् SkP_13.120d घनाम्बुसम्पर्कतया सुशीतलैः SkP_13.79b घनेन स हिमाचलः SkP_13.94b घृतपात्रमसंख्येयम् SkP_27.33a घृतस्य मधुना सह SkP_28.65d घृताची पूर्वचित्त्यपि SkP_25.11b चकर्त तन्महद्घोरं SkP_5.43c चक्रतुर्यच्च संगतौ SkP_20.1b चक्रतुः किमतः परम् SkP_29.1d चक्रवाकोपशोभिता SkP_22.16d चक्रस्य च विसर्जनम् SkP_2.5b चक्रं च प्रतिसर्गिकम् SkP_4.10d चक्राभरण एव च SkP_23.43b चक्रायुधो महातेजा SkP_23.43c चक्राह्वयस्य रूपेण SkP_15.3c चक्राह्वयुग्मैरुपनादितानि SkP_13.105c चक्रिणं चोर्ध्वमेहनम् SkP_8.34b चक्रुर्यात्रास्तथा केचिद् SkP_26.37a चक्रुः पादप्रतिष्ठार्थं SkP_24.15c चक्रे तत्र तदालयम् SkP_26.33b चक्रे ब्रह्मसरः पुण्यं SkP_7.11c चक्षुरप्रार्थयन्विभुम् SkP_13.53f चक्षुर्दिव्यं ददानि ते SkP_29.129b चक्षुषा तेन स तदा SkP_5.55a चक्षुषा निर्दहन्निव SkP_10.16d चखाद तपसान्वितम् SkP_17.1b चञ्चत्पक्षाः सुमधुररुतं नीलकण्ठा विनेदुः SkP_13.119b चतुर्णां पुष्पजातीनां SkP_28.31a चतुर्दशसहस्राणि SkP_27.28c चतुर्दश्यामथाष्टम्यां SkP_28.60c चतुर्दश्यां तथाष्टम्याम् SkP_28.4a चतुर्बाहुर्विलोहितः SkP_23.28b चतुर्भिर्न वियत्स्थं तम् SkP_5.39c चतुर्भिर्मुखपङ्कजैः SkP_5.23d चतुर्मुखो द्वादशभिस् SkP_23.50a चतुर्वक्त्रमिवावृतम् SkP_1.19d चतुर्वक्त्रो महातेजाश् SkP_23.33c चतुर्वर्णसमाकुलाम् SkP_30.64d चतुर्विंशेक्षणः प्रभुः SkP_23.33d चन्दनं चैव दद्याद्वै SkP_28.16c चन्द्रदिवाकरवह्निसमाक्षं SkP_10.39a चन्द्रनिभाननपद्मदलाक्षम् SkP_10.39b चन्द्रमालाधरो घोरः SkP_23.39c चन्द्रमौलिर्महाकेशश् SkP_23.28a चन्द्राकाशधराय च SkP_20.18b चन्द्रादित्यगतिं सर्वां SkP_5.8a चन्द्रादित्यग्रहैश्चैव SkP_8.34e चन्द्रादित्यौ ग्रहैः सह SkP_24.28d चन्द्रावयवभूषण SkP_27.3b चन्द्रांशुजालधवलैस्तिलकैर्मनोज्ञैः SkP_30.40a चन्द्रांशुहारवर्येण SkP_13.86a चम्पकाशोकपुंनाग- SkP_29.6a चरणं मे पितामह SkP_11.38b चरते स मया सार्धं SkP_27.13c चरवो दशसाहस्रा SkP_27.32a चराचराधिपतये SkP_14.6c चराचरेशः प्रथमो ऽप्रमेयः SkP_11.42b चरितं तप उत्तमम् SkP_12.43b चरितं यत्तपश्चेदम् SkP_29.150a चरिष्यति यथेप्सितम् SkP_25.21f चरिष्यन्ति मया सार्धं SkP_10.12c चरिष्यसि सुनिर्वृतः SkP_12.24f चरिष्यामि तपः शुद्धं SkP_17.27c चरिष्ये दीक्षितो व्रतम् SkP_17.3b चरुं कृत्वा निवेद्य च SkP_9.27d चरेन्मृत्युविवर्जितः SkP_9.31d चलत्कुमुदसंघात- SkP_13.87c चलद्विद्युल्लताकाञ्ची SkP_13.81c चामीकरप्रतिसमैरथ कर्णिकारैः SkP_30.40c चारुकुण्डलशोभिनी SkP_13.87d चारुचामीकरप्रभम् SkP_24.13b चारुरत्नकसंयुक्तं SkP_24.14c चिच्छेद भुवनेश्वरः SkP_7.33b चित्रकूटेति विश्रुतम् SkP_12.25b चित्रसेनश्च गायनः SkP_25.9b चित्रस्रग्भ्यो नमो नमः SkP_25.44d चित्रा मारकती भूमिः SkP_13.65a चित्रो नाम गणो मह्यं SkP_28.43a चिरस्यागमनं ह्यद्य SkP_26.7c चिरं यद्धृदये स्थितम् SkP_1.23d चिरं वत्स्यामि निर्वृतः SkP_20.58d चिरं हृदि समास्थितम् SkP_4.27b चिह्नितः स्याज्जगत्पते SkP_7.4d चीरुवाकविघुष्टानि SkP_13.116a चुकोप कुपितश्चाह SkP_17.22c चुकोप परमेश्वरी SkP_29.135d चुक्रुधुर्भृशमार्दिताः SkP_13.32d चूडोपनयनादीनि SkP_20.34e चूतांश्चापि प्रियङ्गवः SkP_13.106b चेतोभिरामं त्रिदशाङ्गनानां SkP_13.104c छत्त्रं जग्राह देवेन्द्रो SkP_24.48a छत्त्रं दद्याच्च यः सो ऽपि SkP_27.33e छत्त्रं शतशलाकं च SkP_24.17a छत्रैरिव महाभोगैः SkP_13.96c छन्दसे चेष्टये नमः SkP_29.159d छन्दांसि चैव सर्वाणि SkP_24.34c छन्दोविचितिमध्या च SkP_5.13a छन्नरूपा महाव्रते SkP_30.63b छर्व उग्रः कपर्दिमान् SkP_21.4b छायासुप्तप्रबुद्धस्थितहरिणकुलालुप्तदर्भाङ्कुराग्रम् SkP_30.34d छुचिः प्रयतमानसः SkP_22.19b छोभा हिमवतस्तदा SkP_13.117b जगच्चरन्दिव्यविमानमग्र्यम् SkP_13.15b जगतः पतये चैव SkP_20.15a जगतः पितरौ देवौ SkP_29.1c जगतः प्रलयं तथा SkP_5.5f जगतः सम्प्रवर्तकः SkP_3.27d जगतः स्थितिनाशयोः SkP_20.19d जगतो मातरः सर्वा SkP_13.72a जगत्कारणमागता SkP_13.43d जगत्पतिरुमापतिः SkP_14.25b जगत्संस्थितिकारणम् SkP_13.49d जगत्स्थावरजङ्गमम् SkP_11.29b जगत्स्रष्टा जगद्धर्ता SkP_13.49c जगत्स्रष्ट्रे नमः सदा SkP_20.15b जगन्मोहकरा यूयं SkP_29.232c जगाम कुशिकान्तिकम् SkP_18.16d जगाम च यथागतम् SkP_10.38d जगाम तप्यतो ऽभ्याशं SkP_15.15c जगाम धाम देवेशः SkP_31.14c जगाम पुण्यां लोकेषु SkP_26.26c जगाम पुरतस्तदा SkP_29.126d जगाम भगवान्सोमस् SkP_29.175c जगाम यक्षो यत्रास्ते SkP_31.3c जगाम वनमेवाशु SkP_18.22c जगाम स महामनाः SkP_17.5b जगाम सरितां वराम् SkP_21.1b जगाम सहसा योगी SkP_16.12c जगाम स्थानमव्ययम् SkP_25.57f जगामादर्शनं तस्याः SkP_12.2c जगामेष्टं तदा देशं SkP_15.12c जगुर्मधुरकण्ठिनः SkP_25.10f जग्राह ब्रह्मणः शिरः SkP_6.1d जजाप कोटिमन्यां तु SkP_21.6c जटासहस्रोर्ध्वशिरा SkP_23.7a जटिने ब्रह्मचारिणे SkP_14.15b जटिभ्यश्च नमो नमः SkP_25.43b जटोदायां महात्मना SkP_22.29d जनकाय ममैव च SkP_9.8d जननमरणहर्ता चेष्टतां धार्मिकाणां SkP_9.32c जनयामास निर्वृतः SkP_18.21d जनेभ्यो ऽयं प्रयच्छति SkP_26.40b जन्तूनामस्ति शोभने SkP_26.18d जन्म प्रति न शोचति SkP_29.45f जन्मप्रभृति यत्पुण्यं SkP_12.50a जन्ममृत्युजितात्मनाम् SkP_29.45d जन्मान्तरसहस्रेषु SkP_30.70a जपतश्चापि युक्तस्य SkP_20.66a जपता तेन तत्रैव SkP_21.3a जपद्भ्यश्च नमो नमः SkP_25.45d जपनाद्देहतपनाद् SkP_29.218a जपन्पापं दिवाकृतम् SkP_25.55b जपंश्च विप्रो वैश्यो वा SkP_29.165c जपेदेतन्नियमवान् SkP_28.70a जपेन्मर्त्यः सुदुस्त्यजान् SkP_29.216b जपेयं कोटिमन्यां तु SkP_21.14a जप्तुमिच्छामि देवेश SkP_21.8c जप्येन वृषनादैश्च SkP_29.98e जप्येश्वर इति ख्यातो SkP_22.11c जप्येश्वरनिकेतश्च SkP_25.33c जप्येश्वरविभावितः SkP_25.33d जप्येश्वरसमीपगम् SkP_22.29b जप्येश्वरं पञ्चनदं च तद्वै SkP_22.34a जम्बुकेशस्ततो ह्यहम् SkP_29.49b जयति जलदवाहः सर्वभूतान्तकालः SkP_9.32a जयशब्दं चकार ह SkP_24.58d जयां च विजयां चैव SkP_24.37a जराक्षयविवर्जिताः SkP_29.232b जरामरणवर्जितान् SkP_10.8b जरामरणसंत्यक्तः SkP_31.10a जलदवृषभयायी सर्वदुःखान्तकारी SkP_29.239c जललिङ्गाय वै नमः SkP_5.50d जलेशवित्ताधिपवायुभिश्च SkP_29.89b जहतुर्मुनिसत्तमौ SkP_19.25d जहृषे प्रीतिसंयुता SkP_13.30d जातीकेसरकेतकैः SkP_29.7b जातीपुष्पनखावली SkP_13.89b जाते च पुत्रे दास्यामि SkP_26.43a जात्यै सर्वरसानां च SkP_29.200c जानन्नपि महाशैलः SkP_13.3a जानानः शुभमशुभं च भूतनाथः SkP_3.30b जानीषे तत्त्वमेतन्मे SkP_11.38c जाने चादुष्टतां तव SkP_17.10b जाने चार्तिं तवानघ SkP_22.4b जाने भक्तिं तव मयि SkP_22.4a जाने सर्वोपयोगं च SkP_17.10a जाने स्तोकं च पिशितं SkP_17.10c जाप्यं मानसं तुल्यं वै SkP_22.14a जामातरः सपत्नीकास् SkP_10.27c जामात्रा सह सुव्रत SkP_10.15b जाम्बूनदमयं चित्रं SkP_22.25a जाम्बूनदमयं शुभम् SkP_24.12b जाम्बूनदमयं शुभम् SkP_24.17b जाम्बूनदमयं सूत्रं SkP_24.25c जाम्बूनदमयाद्यस्माद् SkP_22.28a जायते स मृतो नरः SkP_29.177d जायस्व दुहिता भूत्वा SkP_10.5c जाह्नव्यालंकृतं पुण्यं SkP_29.92c जाह्नव्या सह संगता SkP_29.41d जितक्रोधो जितेन्द्रियः SkP_9.27b जिह्वायै दृष्टये नमः SkP_29.196b जीवितं धारयिष्यति SkP_20.50d जीवितं सम्प्रहास्यसि SkP_20.54b जीविताशेति सो ऽब्रवीत् SkP_18.12b जीवितेनाशुभेन ह SkP_10.22d जुहावाग्नौ महातेजास् SkP_18.26c जुह्वतो ऽग्निं दिवाकरे SkP_19.20b जेत्रे मृत्योस्तथैव च SkP_24.55d जेपुः संहृष्टमानसाः SkP_13.71d जैगीषव्यगुहा श्रेष्ठा SkP_30.56a जैगीषव्यगुहां चेमां SkP_29.118a जैगीषव्य ददान्यहम् SkP_29.120d जैगीषव्य महाबुद्धे SkP_29.100a जैगीषव्यमुपस्थिता SkP_11.34d जैगीषव्यं तपोधनम् SkP_29.97d जैगीषव्यः परां सिद्धिं SkP_30.55a ज्ञातुमिच्छाम्यहं पितः SkP_20.53d ज्ञात्वा तदभिमन्त्रितम् SkP_13.2d ज्ञात्वा तां शंकरः स्वयम् SkP_12.60b ज्ञात्वा त्रिभुवनेश्वरः SkP_4.3b ज्ञात्वा योगसमाधानाज् SkP_13.30c ज्ञात्वा योगेन महता SkP_7.2c ज्ञात्वा रुद्रमथाव्ययम् SkP_12.11b ज्ञात्वा लिङ्गं प्रतिष्ठितम् SkP_29.39d ज्ञात्वा शंकरमागतम् SkP_12.6b ज्ञात्वा स ऋषिपुंगवः SkP_19.24d ज्ञात्वा सर्वसृजं पश्चान् SkP_4.19a ज्ञाननिष्ठेन चेतसा SkP_27.45b ज्ञानवान्यशसान्वितः SkP_19.5b ज्ञानवांस्तपसान्वितः SkP_19.4b ज्ञानं च यः प्रहिणोति स्म तस्मै SkP_3.9b ज्ञानं चैवाव्ययं पुनः SkP_12.46b ज्ञानिने ऽज्ञानहारिणे SkP_29.110b ज्येष्ठस्थाननिवासिनम् SkP_29.59b ज्येष्ठस्थानसमाश्रितम् SkP_29.35b ज्येष्ठं स्थानमिदं तस्माद् SkP_29.34c ज्येष्ठा च सा भवित्री ते SkP_11.23e ज्योत्स्नायै ऋद्धये नमः SkP_29.190b ज्वर इत्येव विश्रुतम् SkP_23.24b ज्वलदंष्ट्रो महाहासो SkP_23.12c ज्वलनं च स्वयं कृत्वा SkP_13.132a ज्वलन्प्रतस्थौ वरवेषधारी SkP_13.14d ज्वलन्महारत्नविचित्ररूपं SkP_13.16c ज्वलमानमिवानलम् SkP_15.17b ज्वालाकेशो महाहनुः SkP_23.7b ज्वालामालाग्रकेशं च SkP_23.22a ज्वालामालापरिक्षिप्तम् SkP_8.31c ज्वालामालासहस्रवान् SkP_15.5b ज्वालामालासहस्राय SkP_9.7a ज्वालायै च नमो नमः SkP_29.207d त एवमुक्ता गणपाः SkP_25.36a त एवाग्नौ च होतव्या SkP_18.32c तक्षकब्रह्मसूत्रिणे SkP_21.35b तच्च पञ्चनदं दिव्यं SkP_22.30a तच्च संस्वेदजं तेजः SkP_4.16a तच्चैव फलमाप्नोति SkP_28.5c तच्छृणुध्वं यथातत्त्वं SkP_1.27e तच्छृणुष्व-m-अनिन्दिते SkP_28.3d तच्छृणुष्व महातपः SkP_12.12d तच्छृणुष्व महामुने SkP_23.5d तच्छ्रुत्वा शैलवचनं SkP_12.14a तण्डुलाक्षतमेव च SkP_28.12d तत उत्थाय जानुभ्यां SkP_29.132a तत एतद्विशिष्यते SkP_30.53f तत एवं तदा ब्रह्मा SkP_13.46a तत एवं प्रवृत्ते तु SkP_13.53a तत एवं प्रवृत्ते तु SkP_13.127a तत एवं वचः श्रुत्वा SkP_13.62a तत एवोन्मुखी स्थित्वा SkP_12.28c ततस्तत्र स्वयं ब्रह्मा SkP_8.23a ततस्तत्रागतान्देवान् SkP_25.1a ततस्तत्सृष्टमात्मानं SkP_29.68a ततस्तमासने तस्मिन्न् SkP_24.45a ततस्तं वै समादाय SkP_22.10a ततस्ता दह्यमानास्तु SkP_29.16a ततस्तानर्चयाम्यहम् SkP_10.18d ततस्तामवदद्धरः SkP_22.22d ततस्तावेवमेतत्ते SkP_25.26a ततस्ताः प्रेक्षितास्तत्र SkP_29.10c ततस्तु देवदेवेशो SkP_22.1a ततस्तु पुनरेवेशं SkP_13.129a ततस्तृतीयां रुद्राणां SkP_21.10a ततस्ते ऋषयः सर्वे SkP_8.16a ततस्ते गणपाः सर्वे SkP_7.20a ततस्ते गणपाः सर्वे SkP_25.56a ततस्ते दुःखिताभवन् SkP_8.7d ततस्ते प्रणताः सर्वे SkP_14.27a ततस्ते लयमाधाय SkP_29.69a ततस्तेषां महातेजा SkP_18.35a ततस्ते सर्वलोकेशा SkP_4.34a ततस्ते स्तम्भिताः सर्वे SkP_13.51a ततस्त्वां भक्षयिष्यामि SkP_17.26c ततः कदाचिद्विज्ञाय SkP_18.25a ततः करालदशनो SkP_23.6a ततः कीर्तिमवाप्स्यसि SkP_11.18d ततः कुन्देन्दुशङ्खाभं SkP_23.20a ततः कृत्वा नमस्कारं SkP_10.23a ततः क्षेत्रमिदं शुभम् SkP_29.56b ततः पाशुपताः सिद्धा SkP_29.62a ततः पुत्रवधं घोरं SkP_18.3a ततः पृच्छसि किं पुनः SkP_11.38d ततः प्रणम्य हिमवांस् SkP_13.60a ततः प्रणम्य हृष्टात्मा SkP_13.131a ततः प्रदक्षिणं कृत्वा SkP_12.2a ततः प्रनृत्ताभिरथाप्सरोभिर् SkP_13.26a ततः प्रभृति चार्वङ्गि SkP_30.66a ततः प्रहसमानास्यः SkP_28.48a ततः शङ्खांश्च भेरींश्च SkP_24.60a ततः स तत्र संस्थाप्य SkP_7.31a ततः स तु कृतोद्वाहो SkP_25.13a ततः स दृष्ट्वा देवेशं SkP_29.130a ततः स देवस्तुष्टात्मा SkP_29.173a ततः स देवः प्रहसंस् SkP_10.32a ततः स निर्गतस्त्यक्त्वा SkP_30.14a ततः स भगवान्देवस् SkP_12.10a ततः स भगवान्देवस् SkP_12.21a ततः स भगवान्देवः SkP_6.1a ततः स भगवान्देवः SkP_20.22a ततः स भगवान्देवः SkP_23.4a ततः स भगवान्देवः SkP_29.125a ततः स भगवान्देवो SkP_12.1a ततः स भगवान्देवो SkP_29.2a ततः स भगवान्हृष्टः SkP_5.61a ततः समभवद्द्विजः SkP_21.10d ततः स मुक्तो दीनात्मा SkP_18.16a ततः स राजा स्वं राज्यम् SkP_18.1a ततः सर्वाणि भूतानि SkP_24.59c ततः स लब्ध्वा तु वरं SkP_31.7a ततः स वायुवचनान् SkP_20.34a ततः स शोकसंतप्तो SkP_20.51a ततः स सहितो देव्या SkP_29.238a ततः सहस्रशस्तत्र SkP_23.5a ततः सा क्रोधदीप्तास्या SkP_10.20a ततः सा तद्वचः श्रुत्वा SkP_10.6a ततः सा तं वरं लब्ध्वा SkP_15.12a ततः सा देवदेवस्य SkP_29.230a ततः सा देवदेवेन SkP_29.182a ततः सा धारणां कृत्वा SkP_10.25a ततः सा समनुज्ञाता SkP_7.11a ततः सुप्तोत्थित इव SkP_5.45a तताप सुचिरं तपः SkP_10.1b ततो गणा जयेत्यूचुस् SkP_24.59a ततो जटास्रुतं वारि SkP_22.15a ततो ऽटवीं समासाद्य SkP_18.6a ततो ऽत्राहं समास्थितः SkP_29.27d ततो दिशः समुद्राश्च SkP_24.28a ततो दृष्ट्वा शिशुं देवा SkP_13.32a ततो देवः प्रहस्याह SkP_26.16a ततो देवः सह गणइ SkP_7.34a ततो देवः स्वयं प्रभुः SkP_25.57b ततो देवास्ततो ऽसुराः SkP_24.59b ततो देवाः सगन्धर्वाः SkP_18.38a ततो देवी महाभागा SkP_25.23a ततो देव्या महादेवो SkP_22.20a ततो द्रक्ष्यथ शंकरम् SkP_8.4d ततो द्रक्ष्यामि शंकरम् SkP_20.65d ततो नराधिपं देवी SkP_26.50a ततो ऽन्यं देशमीप्सितम् SkP_29.175d ततो ऽपरः पट्टिसेन SkP_23.30a ततो ऽपरः समापेदे SkP_23.33a ततो ऽपरः सहस्रेण SkP_23.41a ततो ऽपरः सौम्यरूपो SkP_23.25a ततो ऽपरो महाकेशो SkP_23.11a ततो ब्रह्मा दिशः सर्वा SkP_5.39a ततो ब्रह्माभ्यगाद्द्रुतम् SkP_18.26d ततो भगवती भूयः SkP_28.47a ततो भ्रातृशतं तस्य SkP_18.2c ततो मनोमयं चक्रं SkP_4.37a ततो मयोर्ध्वं दृष्टास्तु SkP_29.10a ततो मरुत्सुता चैव SkP_25.24a ततो महालयात्तस्मात् SkP_29.54c ततो मां कृच्छ्रमाविशत् SkP_20.54d ततो मुनिवरश्रेष्ठं SkP_15.16a ततो मुमोच तच्चक्रं SkP_4.38c ततो मृत्युर्न मे भवेत् SkP_20.58b ततो मोक्षमवाप्स्यति SkP_12.47d ततो मोक्षमवाप्स्यति SkP_12.49d ततो वायुस्तमाकाशे SkP_20.31c ततो विनिःसृता भूयः SkP_7.12e ततो विष्णुस्ततः शक्रो SkP_24.46a ततो व्यास पुनर्देवी SkP_28.1a ततो ऽस्य निर्गतः कायाद् SkP_18.14c ततो ऽस्य नेत्रजो वह्निर् SkP_15.5a ततो ऽस्य भेदयामास SkP_26.57a ततो ऽहमास्थितो देवि SkP_29.14a तत्कुरुष्व तथा क्षिप्रं SkP_17.7e तत्कुरुष्व मम प्रियम् SkP_18.20d तत्कुरुष्व महाबुद्धे SkP_11.15c तत्कुरुष्व यथेप्सितम् SkP_13.130d तत्कृतं नात्र संदेहो SkP_12.48c तत्क्षणाच्च ततो व्यास SkP_13.63a तत्ते सर्वं मया दत्तं SkP_12.50c तत्त्वप्रबुद्धा यतयो वदन्ति SkP_29.90d तत्त्वविन्यासकारिणे SkP_3.15d तत्त्वाख्यं जगदिदमादराद्युयोज SkP_3.29b तत्त्वा पृच्छाम वै जन्म SkP_1.11c तत्त्वायामरसंज्ञिणे SkP_20.13b तत्परस्य तदाशिषः SkP_30.16b तत्परेण तदाशिषा SkP_21.3b तत्पुष्पसंचयमयैर् SkP_13.88c तत्पूजितं देवमनुष्यसिद्धै SkP_4.40a तत्प्रब्रूहि महेश्वर SkP_28.2d तत्फलं लभते पत्त्रे SkP_28.34c तत्र का परिदेवना SkP_10.36d तत्र कोटीः स पञ्चाशद् SkP_18.26a तत्र तच्च महद्दिव्यं SkP_7.14a तत्र त्वं वरयित्री यं SkP_12.15c तत्र मे निशि राजेन्द्र SkP_17.3c तत्र रंस्यसि सर्वदा SkP_22.7d तत्र राजा निवसति SkP_26.22a तत्र लोकान्न संशयः SkP_18.29d तत्र वैरमनुस्मृत्य SkP_19.16a तत्रागात्कलहंसनूपुररवा देव्या विवाहे शरत् SkP_13.91d तत्राजग्मुर्मुदा युक्ताः SkP_23.62c तत्राजग्मुस्तदा पुरम् SkP_13.70d तत्राभिगमनादेव SkP_7.32a तत्रासौ दर्शनं स्वप्ने SkP_26.27a तत्रैव नियमस्य च SkP_3.17d तत्रैवं योगिनः सूक्ष्मं SkP_3.26a तत्रैवान्तरधीयत SkP_5.65b तत्रैवान्तरधीयत SkP_9.30d तत्रैवान्तरधीयत SkP_11.24b तत्रैवान्तरधीयत SkP_12.57d तत्रैवान्तरधीयत SkP_12.58d तत्रैवान्तरधीयत SkP_20.25d तत्रैवान्तर्हितः स्थितः SkP_11.6d तत्सर्वं त्वयि तिष्ठति SkP_28.50b तत्सर्वं मे प्रयच्छस्व SkP_12.49c तत्स्थापितमथो दृष्ट्वा SkP_7.15a तथा करिष्ये देवेश SkP_26.25a तथा कारोहणास्थितम् SkP_29.84d तथा कुमुद्वतीं चैव SkP_24.39a तथा कुरवकाश्चापि SkP_13.124a तथा कुरु महादेव SkP_26.19c तथा कृष्णतिलाश्च ये SkP_28.42b तथाग्निशिखरो गणः SkP_23.50d तथा घटसहस्रेण SkP_26.44a तथा च कृत्यमुद्दिश्य SkP_5.63c तथा चाप्येकपाटलाम् SkP_11.24f तथा चासूयके नरे SkP_3.2d तथा चैव धनावहः SkP_23.51b तथा चैवोर्ध्वमेहनः SkP_23.8b तथा तत्कथयामि ते SkP_27.7d तथा तन्नात्र संदेहो SkP_15.37a तथा त्रिवर्णोज्ज्वलचारुमूर्तिना SkP_13.78a तथा दुर्वाससे नमः SkP_21.44b तथा देयं न कस्यचित् SkP_28.72f तथा देवि नगात्मजे SkP_28.44b तथा देव्या वृतस्तदा SkP_12.21b तथा द्वौ मेघभूतिकौ SkP_23.52d तथा नियमकारिणे SkP_5.52b तथा निष्कल्मषश्च ह SkP_28.17d तथान्यः सर्पमालश्च SkP_23.43a तथा पशुपतीश्वरम् SkP_29.82d तथा पादाय पादिने SkP_21.40f तथापि तु न मृत्युर्मे SkP_20.55c तथापि न यशस्करम् SkP_5.28d तथाप्रतिहताय च SkP_21.48b तथा बाहूपहारकः SkP_23.50b तथा भर्तरि चैव हि SkP_25.25b तथाभूतां महायशाः SkP_10.26b तथा भृङ्गिरिटिश्च यः SkP_23.61f तथा मद्भावभावितः SkP_27.43b तथायतनवर्णनम् SkP_2.23d तथा वैतानिकव्रताः SkP_29.62d तथा शालिशिरा यश्च SkP_25.10a तथाश्विनौ देवभिषग्वरौ तु SkP_13.18a तथा सप्तशिरा गणः SkP_23.53b तथा समनुचोदिता SkP_29.182b तथा सर्वसुरार्चित SkP_29.13f तथा सर्वार्पितक्रियः SkP_30.59b तथा संकोटको ऽपरः SkP_23.52b तथा सुम्भनिसुम्भयोः SkP_29.196d तथा सुरतये नमः SkP_29.211d तथेति सो ऽप्यनुज्ञातश् SkP_26.33a तथेत्युक्त्वा गते तस्मिन् SkP_8.5a तथैव च निराश्रयाः SkP_26.8b तथैव चार्चनीयत्वं SkP_11.2c तथैव त्रिदिवौकसः SkP_13.51b तथैव रसनाय च SkP_21.40b तथैव विकृतः प्रभुः SkP_12.10b तथैव वृषयायिने SkP_21.35d तथैव समतिष्ठत SkP_13.33d तथैव स्पर्शनाय च SkP_21.39d तथैवाङ्गिरसे नमः SkP_21.45b तथैवातीन्द्रियाय च SkP_21.22b तथैवास्तम्भयत्तदा SkP_13.35f तथैवास्तम्भयद्विभुः SkP_13.38f तथैवोभयतोगतिः SkP_23.35d तथोक्तस्तां प्रशस्याथ SkP_12.57a तथ्यं मातावदत्तव SkP_26.18b तथ्येनार्थेन चैव हि SkP_26.62b तदद्यापि महद्दिव्यं SkP_7.36a तदन्तरमभिप्रेक्ष्य SkP_17.15a तदा तस्य सुतो ऽयं स्यात् SkP_15.11c तदा देवस्तुतोष ह SkP_21.3d तदा देवीं गिरीन्द्रजाम् SkP_29.72b तदा निष्कल्मषं तपः SkP_8.3d तदापृच्छे गमिष्यामि SkP_12.16a तदाप्रभृति कथ्यते SkP_29.16f तदाप्रभृत्येवादृश्या SkP_18.10c तदाशीस्तन्नमस्कारस् SkP_30.5c तदाश्रमपदं गच्छन् SkP_18.13a तदासनवरं शुभम् SkP_24.14f तदेकस्य तु पद्मस्य SkP_28.33c तदेव सुकृतं श्लाघ्यं SkP_13.5a तदेषोपनिषत्प्रोक्ता SkP_3.8a तदोमापरमेशयोः SkP_13.135b तदोवाच नराधिपम् SkP_17.12b तद्गृहीत्वा शिरो दीप्तं SkP_6.2a तद्देवि यदि तुष्टासि SkP_29.224a तद्देशं ज्वलितं यथा SkP_29.61b तद्धि माहेश्वरं तेजः SkP_4.14a तद्भावभाविताञ्{}ज्ञात्वा SkP_8.28a तद्युक्तास्तदपाश्रयाः SkP_5.3b तद्योग्यं समकल्पयन् SkP_1.6d तद्रूपं सरसो मध्ये SkP_12.32c तद्विधत्स्व पितामह SkP_13.61d तनूभिश्च जलादिभिः SkP_4.18b तन्निष्ठस्तत्परायणः SkP_30.5d तन्निष्ठास्तत्पराः सर्वे SkP_5.3a तन्नैमिशं समासाद्य SkP_5.1a तन्नो वदस्व देवेश SkP_4.35c तन्मात्राय महात्मने SkP_21.41d तन्मात्रेन्द्रियभूतानां SkP_20.14a तन्मे ऽनुज्ञातुमर्हसि SkP_26.32d तन्मे ऽनुज्ञातुमर्हसि SkP_29.180d तन्मे ब्रूहि यथातत्त्वं SkP_27.9c तन्मे सर्वमशेषेण SkP_20.1c तप उग्रं सुदुश्चरम् SkP_3.22b तपन्त्यो ऽप्सरसः शुभाः SkP_29.178d तपश्चकार विपुलं SkP_11.19c तपश्चरणमेव च SkP_2.11b तपश्चर्तुं प्रचक्रमे SkP_4.2d तपश्चेरुः समाहिताः SkP_8.24d तपसश्चरणं तथा SkP_2.6b तपसा ऋषिदेवताः SkP_9.12b तपसा क्षीणकल्मषाः SkP_1.4b तपसा तव भावितः SkP_22.11b तपसा तेन बृंहितः SkP_12.51b तपसा दग्धकिल्बिषाः SkP_4.25b तपसा दग्धकिल्बिषाः SkP_8.16b तपसा दग्धकिल्बिषाः SkP_29.179b तपसा नातिभावितः SkP_20.60b तपसानेन तोषितः SkP_21.13b तपसानेन सुव्रत SkP_11.20d तपसा भावितश्चापि SkP_16.14c तपसा भावितस्य तु SkP_19.8b तपसा भावितं व्यास SkP_29.128c तपसा भावितः शुचिः SkP_29.98f तपसा भावितात्मनाम् SkP_8.25b तपसा भास्करद्युतिम् SkP_19.2b तपसा विनियोगयोगिनः SkP_8.36a तपसा स्वेन राजेन्द्र SkP_8.15c तपसा स्वेन सर्वदा SkP_11.31d तपसा हतकिल्बिषः SkP_31.2b तपसो ऽक्षय्यमुत्तमम् SkP_12.62b तपसो ऽथ व्ययं मत्वा SkP_12.59a तपसो ऽस्य महत्फलम् SkP_29.220b तपसो ह्यर्जनं दुःखं SkP_12.52e तपस्तप्तुं प्रचक्रमे SkP_9.21b तपस्तप्त्वा च भास्वरम् SkP_8.4b तपस्तप्त्वा सुदुश्चरम् SkP_20.59b तपस्तीव्रं चकार ह SkP_3.10d तपस्तेपे च भास्वरम् SkP_19.1d तपस्तेपे सुदुश्चरम् SkP_19.7d तपस्तेपे सुदुश्चरम् SkP_30.14d तपः कुरुत मा चिरम् SkP_8.23d तपः कृत्वातिदुश्चरम् SkP_19.3b तपः पञ्चभिरेव च SkP_23.47b तपःशरीरास्ताः सर्वास् SkP_11.30a तपांसि नियमांश्चैव SkP_24.42c तपो ऽक्षयं स्थानमथातुलां गतिं SkP_25.53a तपोज्ञानसमन्वितम् SkP_19.3d तपोधनैः सिद्धगणैश्च संस्तुतं SkP_7.38a तपोयुक्तैर्महात्मभिः SkP_1.18d तपोयोगबलान्वितम् SkP_15.32b तपोयोगबलान्वितम् SkP_16.2d तपोयोगबलान्वितः SkP_3.5d तपोयोगबलान्वितः SkP_18.37b तपोयोगबलान्वितौ SkP_20.41b तप्यतो यक्षराजस्य SkP_29.126a तप्यमानस्य शूलधृक् SkP_20.8b तप्यमानं तपो घोरं SkP_29.127c तप्यमानं परं तपः SkP_15.16d तप्यमानं परं तपः SkP_29.97b तप्यमानाय तापिने SkP_21.43d तमनाचारसंयुक्तं SkP_15.2a तमपश्यन्त ते सर्वे SkP_8.35a तमप्यत्रापि संक्रुद्धस् SkP_18.37a तमप्युवाच नृपतिं SkP_26.52a तमसा बहुलीकृताः SkP_27.37d तमहं धारयाम्येको SkP_10.33a तमागत्य तदा ब्रह्मा SkP_11.20a तमागत्य वसिष्ठस्तु SkP_19.2a तमागत्याह भगव्ठSkP_21.4a तमागम्योचिवाञ्छक्तिश् SkP_17.3a तमात्मस्थं ये ऽनुपश्यन्ति धीरास् SkP_3.9c तमानय नमस्ते ऽस्तु SkP_8.19c तमापतन्तं सक्रोधं SkP_7.18a तमालगुल्मैर्निचितं सुगन्धिभिर् SkP_30.24a तमालगुल्मैस्तस्यासीच् SkP_13.117a तमासीनमपृच्छन्त SkP_1.8a तमाह शंकरो देवं SkP_13.62e तमाह शंकरो देवं SkP_13.130a तमाहाथाक्षयश्चासि SkP_6.11a तमाहूय स तुष्ट्या तु SkP_20.46a तमिमं मम संदेशाद् SkP_24.9a तमिहैव परं मोक्षं SkP_30.70c तमुत्थाय गणेश्वरम् SkP_26.53d तमुवाच ततो देवः SkP_6.6e तमुवाच तदा दक्षो SkP_10.29a तमुवाच तदा ब्रह्मा SkP_5.30a तमुवाच त्रिलोचनः SkP_10.32b तमुवाच पुनर्विष्णुर् SkP_29.26a तमुवाचार्घ्यमानाय्य SkP_12.7a तमेव चाप्यथावासं SkP_7.22c तमेव मनसा गताः SkP_5.3d तमेव शरणं गतः SkP_3.6d तमेवंभूतमनसम् SkP_29.135a तमेवं युक्तमनसं SkP_30.7a तमेवं वर्तमानं तु SkP_29.99a तमेवंवादिनं क्रुद्धा SkP_8.12a तमेवंवादिनं देवं SkP_20.23a तमेवंवादिनं देवः SkP_16.8a तमेवंवादिनं देवो SkP_5.35a तमेवंवादिनं मत्वा SkP_20.67a तमो भित्त्वा सुदुर्भिदम् SkP_27.40d तमोलिङ्गाय वै नमः SkP_15.25b तया पतन्त्या विप्रेन्द्रा SkP_6.6a तयोः पादेषु शिरसा SkP_20.46c तरत्यश्रान्तपौरुषः SkP_19.26d तर्जयन्त इवान्योन्यं SkP_13.106c तर्पयेत्स पितॄनपि SkP_28.20d तव जामातरस्त्विमे SkP_10.27f तव दुष्टेन कर्मणा SkP_11.11d तव देवाभिराधने SkP_26.42b तव नाम्ना भविष्यति SkP_29.172b तव पुत्रि शुभेक्षणे SkP_26.7d तव पुत्रो ऽभवच्चापि SkP_19.13a तव सर्वं मनोगतम् SkP_15.31b तवाज्ञया करिष्येते SkP_31.13c तवानुग्रहकृत्प्राप्तो SkP_26.28c तवैव भगवन्हस्ते SkP_14.27c तवैष तनयस्तात SkP_20.50a तस्थुरात्मानमाधाय SkP_29.64c तस्थौ नियममास्थिता SkP_26.47b तस्थौ पार्श्वगतः प्रभोः SkP_26.61d तस्थौ प्रीतिमुदायुता SkP_12.62d तस्माच्च कीर्तनात्पापं SkP_28.52a तस्माच्च सर्पिषा स्नानं SkP_27.26c तस्माच्छिवश्च सौम्यश्च SkP_9.14c तस्माज्जटोदा नाम्ना त्वं SkP_22.18e तस्माड्ढित्किरिकां तां वै SkP_22.24c तस्मात्कृत्वा तपो घोरम् SkP_11.18a तस्मात्तिष्ठाम्यहं नित्यम् SkP_10.33e तस्मात्ते ऽनुग्रहं कर्ता SkP_15.37c तस्मात्त्वमपि शंकर SkP_10.30b तस्मात्त्वमेव देव्यस्य SkP_29.145a तस्मात्त्वं कर्मणा तेन SkP_17.24c तस्मात्त्वं कर्मणानेन SkP_19.21e तस्मात्त्वं जरया त्यक्तः SkP_12.22c तस्मात्पितामहत्वं ते SkP_3.21c तस्मात्पितॄणामानृण्यं SkP_19.6a तस्मात्प्रजापतित्वं ते SkP_3.22c तस्मात्सरस्वतीत्येव SkP_7.8c तस्मात्स्वर्लीन इत्येवं SkP_29.29c तस्मादिदं महत्क्षेत्रं SkP_29.74a तस्मादिमं स्वकं देहं SkP_10.22a तस्मादेनं निहन्यथ SkP_7.19d तस्माद्देवि भविष्यसि SkP_7.7f तस्माद्देवेन धीमता SkP_7.23d तस्माद्धि योगाद्भवती SkP_10.5a तस्माद्ब्रह्मेति लोकेषु SkP_3.20c तस्माद्भूयश्च कापिलम् SkP_27.26b तस्माद्यत्ते करोम्यद्य SkP_10.19a तस्माद्वर्षसहस्रं ते SkP_26.60c तस्माद्विरोधमास्थाय SkP_8.14c तस्माद्वैवस्वते ऽन्तरे SkP_10.27d तस्मान्न क्रोद्धुमर्हसि SkP_29.143f तस्मान्नन्दीति नाम्नायं SkP_20.33c तस्मिञ्छिवपुरे रम्ये SkP_13.66a तस्मिन्काले नराधिपः SkP_17.14b तस्मिन्गते महादेवे SkP_16.13a तस्मिन्देशे पिनाकिना SkP_7.24b तस्मिन्नृतावद्रिसुताविवाह- SkP_13.101a तस्मिन्विमाने गिरिराजपुत्री SkP_26.68a तस्मिन्सर्वदिवौकसाम् SkP_13.38d तस्मै देवाय सोमाय SkP_2.3a तस्मै व्यास महात्मने SkP_24.58b तस्य कालेन महता SkP_19.8a तस्य कुष्माण्डराजेभ्यो SkP_24.63c तस्य कोटीत्रये व्यास SkP_21.11a तस्य चैवोत्पथस्थस्य SkP_5.60a तस्य जन्मप्रभृत्येव SkP_30.5a तस्य जन्मभयं कुतः SkP_29.43d तस्य तद्वचनं श्रुत्वा SkP_7.5a तस्य तां परमां मूर्तिम् SkP_29.67a तस्य तां वृद्धिमतुलां SkP_26.36a तस्य तुष्टस्तदा देवो SkP_7.3a तस्य तुष्टो धनेशस्तु SkP_29.166a तस्य तुष्टो महादेवो SkP_16.4c तस्य त्यागो न शस्यते SkP_12.52f तस्य देवी तदा हृष्टा SkP_13.56a तस्य पापमहं शीघ्रं SkP_28.39c तस्य पार्श्वे ऽथ दक्षिणे SkP_24.16d तस्य पुण्यफलं देवि SkP_28.17a तस्य पुण्यफलं महत् SkP_28.53d तस्य पुत्राश्च चत्वारः SkP_19.13c तस्य पूजां च महतीं SkP_26.34a तस्य प्रभावाज्जायेत SkP_28.23c तस्य बाल्यात्प्रभृत्येव SkP_16.3a तस्य मध्यात्ततो वाचं SkP_5.56a तस्य मध्ये ऽग्निकूटं च SkP_8.31a तस्य रूपाश्रयं दिव्यं SkP_24.12a तस्य वर्षसहस्रेण SkP_20.8a तस्य वश्यानि भूतानि SkP_4.33e तस्य वै व्रजतः क्षिप्रं SkP_4.39a तस्य शोकाद्विलपतः SkP_20.52a तस्य सर्वस्य शैलादे SkP_22.4c तस्य संकल्पसंतप्तो SkP_18.33a तस्य हैमवते शृङ्गे SkP_27.14c तस्याग्रतः पादपीठं SkP_24.15a तस्याचलेन्द्रस्य दरीष्वतीव SkP_13.98a तस्यातिष्ठत स द्वारि SkP_6.4c तस्याथ सप्तमे वर्षे SkP_20.39a तस्याधस्तादार्तनादं SkP_11.6a तस्यान्ते ऽवभृथे प्लुत्य SkP_5.16a तस्यापि च ऋतोस्तत्र SkP_13.122a तस्यापि त्वं पितामहः SkP_25.6d तस्यापि दशनाः पेतुर् SkP_13.37c तस्यापि भगवान्बाहुं SkP_13.35e तस्यापि शङ्खलिखितौ SkP_11.34e तस्यापि शिरसो देवः SkP_13.36c तस्याभिषिक्तस्य तदा SkP_22.27a तस्याभूच्छिलकैर्वृत्तिः SkP_20.5c तस्यामापन्नसत्त्वायां SkP_16.15a तस्यार्थे मुनिसत्तम SkP_17.5f तस्या विज्ञप्तिमाकर्ण्य SkP_29.180e तस्याश्च करुणां श्रुत्वा SkP_15.9a तस्याहं वरदानाय SkP_15.14c तस्यां तु कृष्यमाणायां SkP_20.28a तस्यां पत्न्यां महाव्रतः SkP_18.21b तस्यां विपाशः संवृत्तो SkP_18.5c तस्यां स जनयामास SkP_19.12a तस्येदं चिह्नमास्थितम् SkP_29.33f तस्येयं फलनिष्पत्तिः SkP_5.59a तस्यैव चापराधेन SkP_26.23c तस्यैव वरदाय च SkP_21.37b तस्यैवं गर्वितं वाक्यं SkP_18.30a तस्यैवं मन्यमानस्य SkP_5.27a तस्यैवं स्तुवतः सम्यग् SkP_5.54a तस्यैवं स्तुवतो व्यास SkP_3.19a तं गृहीत्वा द्रुतं यातो SkP_12.38c तं गृहीत्वा महादेवः SkP_7.13a तं तथाभ्यर्चितं व्योम्नि SkP_22.26a तं तदाश्वास्य निक्षिप्य SkP_6.13a तं ते दृष्ट्वार्चयित्वा च SkP_5.5a तं दृष्ट्वा पञ्चमं तस्य SkP_5.41a तं दृष्ट्वापहृतं व्यास SkP_19.21a तं दृष्ट्वा प्रणतं भक्त्या SkP_31.4a तं दृष्ट्वा विकृतं ब्रह्मा SkP_7.2a तं दृष्ट्वा शैलजा प्राह SkP_29.71a तं दृष्ट्वा सोममीशेशं SkP_20.9a तं देवं प्रत्यभाषत SkP_13.60b तं देवं प्रमथपतिं प्रणम्य भक्त्या SkP_3.30c तं देशमुपचक्रमे SkP_21.11d तं देशं सो ऽन्वगृह्णत SkP_7.26d तं देशं सो ऽभ्यगच्छत SkP_7.16d तं ब्रह्मराक्षसनिशाचरभूतयक्षा SkP_20.21c तं ब्रह्मा लोकसृष्ट्यर्थं SkP_4.5a तं शशाक वपुर्द्रष्टुं SkP_29.68e तं शोणकं ततो राज्ये SkP_18.22a ता उवाच ततो देवी SkP_29.237e ता उवाचामरा यूयं SkP_29.232a ता एवमुक्ताः पार्वत्या SkP_29.184a ता गावो ब्रह्मणा स्वयम् SkP_29.20b ताञ्छृणुष्व वरानने SkP_29.78d तात तातेति च मुहुर् SkP_18.24c तात तातेति चाब्रवीत् SkP_20.30d तातमेवाभ्यमन्यत SkP_18.24b तादृशानां गणाध्यक्षो SkP_23.26e तानहं तपसा ज्ञात्वा SkP_11.6c तानि सर्वाण्यशेषेण SkP_29.85c तानि स्रोतांसि त्रीण्यस्याः SkP_22.22a तानुवाच ततो देवः SkP_3.24a तान्दृष्ट्वा सृज्यमानांश्च SkP_10.9a तान्सिद्धान्यतिपुंगवान् SkP_29.70b तापयस्यतिशोभने SkP_11.36b ताभिरेवं स्तुता देवी SkP_29.219a ताभिर्मामेव शैलजे SkP_29.12b ताभिः स्वं स्वं समादाय SkP_3.25a ताभ्यस्तं विनिवेदयत् SkP_7.21f ताभ्यः पिशाचा वृत्तास्याः SkP_7.21c ताभ्यामनुज्ञातश्चैव SkP_20.42a ताभ्यामृतुभ्यां प्राप्ताभ्यां SkP_13.93a ताभ्यां पृष्टश्च कच्चित्ते SkP_20.43a तामपृच्छन्त का न्वेषा SkP_5.16c तामाह प्रहसन्देवो SkP_9.20a तामाह भव नारीति SkP_9.18c तामुवाच कुतस्त्वं वै SkP_18.9a तामुवाच ततो देवो SkP_22.18a तामुवाच तदा देवो SkP_7.7a तामुवाच सुरश्रेष्ठस् SkP_29.72a तामेवं क्रोधताम्राक्षीं SkP_29.142a ताम्राणामथ दिव्यानां SkP_24.23a तारकप्रेषितस्य ह SkP_2.26b तारकस्य वधः शुभः SkP_2.27d तारयस्व पितॄन्भयात् SkP_11.15d तारयेदेकविंशतिम् SkP_27.16d ताराग्रहगतिं तथा SkP_5.8b तारारूपाणि सर्वाणि SkP_24.29a तार्क्ष्यं समारुह्य महीध्रकल्पं SkP_13.17c तालकेतुश्च षण्डश्च SkP_23.59c ता लोकमातरश्चैव SkP_11.31a तावत्सह मया देवा SkP_9.29c तावदेव वयं स्थिताः SkP_11.13b तावन्न भोक्ष्ये यावन्मे SkP_26.42c तावभ्यर्च्य यथान्यायं SkP_20.40a ताविदं प्रत्युवाच ह SkP_25.24d तासां क्षीरेण संजातं SkP_29.21a तासां शरण्यतां यात्वा SkP_29.12a तास्तुष्टमनसश्चापि SkP_29.237a तां ज्ञात्वा त्र्यम्बको देवीं SkP_10.26a तां तथा तिष्ठतीं देवः SkP_26.48a तां तपश्चरणे युक्तां SkP_10.2a तां तु शून्यां स विज्ञाय SkP_26.64a तां दक्षस्त्र्यम्बकायैव SkP_10.7a तां प्रविश्य ततो धीमान् SkP_21.2a तां माता प्रत्यभाषत SkP_11.27d तांस्तथावादिनः सर्वान् SkP_24.6a तिथौ नियमवान्नरः SkP_29.217b तिर्यग्योनौ च सम्भवेत् SkP_28.38d तिलकाः कुसुमोत्कराः SkP_13.107b तिलानां चैव कृष्णानां SkP_28.58c तिलोत्तमा च विश्वाची SkP_25.11c तिष्ठते द्रवते चैव SkP_21.47a तिष्ठतो मम शोभने SkP_29.8d तिष्ठन्तमनलप्रभम् SkP_1.18b तिष्ठन्तं मां यमो ऽभ्येत्य SkP_20.63a तिष्ठन्तं वा शयानं वा SkP_20.64a तिस्रो योगबलान्विताः SkP_11.30b तीर्थकोटीसमावृतः SkP_11.23b तीर्थसंप्लवनार्थाय SkP_1.4c तीर्थानि चैव सर्वाणि SkP_24.33a तीर्थानि विविधानि च SkP_24.40b तीर्थाभिषेकपूतात्मा SkP_11.7c तीर्थैश्च सर्वैरपि चावनीध्रैः SkP_4.41b तीर्थैः सुतप्तैश्च तथा तपोभिः SkP_21.58d तुङ्गाग्रैर्नीलपुष्पस्तबकभरनतप्रान्तशाखैरशोकैर् SkP_30.34a तुङ्गानि चाद्रिशृङ्गाणि SkP_13.97c तुभ्यं तद्रुचितं मम SkP_12.9d तुम्बुरुर्नारदो हाहा SkP_13.70a तुष्टश्चेदं तमब्रवीत् SkP_15.30d तुष्टस्तुतोष भूयो ऽस्य SkP_29.114c तुष्टस्ते ऽहं ददान्येतत् SkP_15.31a तुष्टाव देवं देवीं च SkP_29.152c तुष्टाव पुरकामाङ्ग- SkP_21.17c तुष्टाव भुवनेश्वरम् SkP_7.2d तुष्टाव विबुधेश्वरम् SkP_20.9d तुष्टाव हृषिताननः SkP_15.18d तुष्टास्मि मा कृथाश्चैव SkP_29.147c तुष्टास्मि वत्साः किं वो ऽद्य SkP_8.18a तुष्टास्म्यप्सरसः साक्षात् SkP_29.183a तुष्टिरक्रोध एव च SkP_15.33b तुष्टुवुर्वाग्भिरिष्टाभिः SkP_14.1e तुष्टुवुः सहिताः समम् SkP_29.185d तुष्टो ऽब्रवीत्स्वयं पुत्रं SkP_3.19c तुष्टो ऽस्मि तव दानेन SkP_6.8a तुष्टो ऽस्मि तव सर्वथा SkP_21.15b तुष्टो ऽस्मि ते विप्रभक्त्या SkP_12.53c तुष्टो ऽस्मि वरदश्चैव SkP_29.100c तुष्टो ऽस्म्यनेन वः सम्यक् SkP_9.12a तुष्टो ऽहं देवि शाश्वतम् SkP_27.34f तुष्ट्यै क्षान्त्यै नमो नमः SkP_29.161d तुहिनशिखरिपुत्र्या सार्धमिष्टैर्गणेशैः SkP_30.43b तूष्णीमेव बभूव ह SkP_17.14d तृतीयनयनाय च SkP_14.11b तृतीयामपि कालहन् SkP_21.8b तृतीया ह्येकपाटला SkP_11.34b तृतीयेक्षणधारिणम् SkP_13.55b ते गणेशा महासत्त्वाः SkP_24.1a ते गत्वा मुनयः सर्वे SkP_8.8a ते च तत्समनुव्रजन् SkP_4.38d तेजसश्चाप्यधृष्यता SkP_2.20b तेजसा जगदाविश्य SkP_4.3c तेजसा दह्यमानास्तु SkP_29.10e तेजसा यस्य देवास्ते SkP_13.53e तेजसां पतये नमः SkP_20.17d तेजसां यो ऽप्रमेयानां SkP_29.141a तेजःप्रतापाधिकदिव्यरूपः SkP_13.10a तेजोधिकस्तेजसि संनिविश्य SkP_13.14b तेजोबलाज्ञासदृशप्रभावः SkP_13.12b तेजोभिरेकतः पूर्णं SkP_29.61e तेजोराशिमपश्यत SkP_5.55d तेजोलिङ्गाय वै नमः SkP_15.26b तेजो वह्नेः शशेः प्रभा SkP_13.38b ते तमासाद्य ऋषयः SkP_8.22a ते दृष्ट्वा देवदेवेशं SkP_9.1a ते दृष्ट्वा परमेशानं SkP_13.55a ते देवदेवस्य सहाद्रिपुत्र्या SkP_24.65c तेन चोक्तं स्थितो ऽस्मीति SkP_10.10c तेन नः प्रतिभासि त्वं SkP_1.9c तेन पृच्छां त्वमर्हसि SkP_1.10d तेन प्रालेयवर्षेण SkP_13.94a तेन बालमिमं मुञ्च SkP_12.43c तेन शब्देन घोरेण SkP_7.16a तेन सार्धं स मोदते SkP_28.43b तेनापश्यद्वियत्स्थं तं SkP_5.40c तेनायं सर्वलोकेषु SkP_25.21e तेनासावभवत्प्रभुः SkP_4.17b तेनासौ वरदानेन SkP_16.2a तेनेदं धार्यते जगत् SkP_4.33f तेनेह लभ्यते जन्तोर् SkP_29.86c तेनैव नाम्ना लोकेषु SkP_11.28c तेनैव परमेशो ऽसौ SkP_10.4c तेनैवमक्षयं तुभ्यं SkP_12.61c तेनोक्ता सा तदा तत्र SkP_12.17a तेभ्यश्चाहं प्रयच्छामि SkP_30.58a तेभ्यस्तथाभ्युपेतेभ्यो SkP_26.38a तेभ्यस्तद्विद्धि निःसृतम् SkP_28.22d तेभ्यः परमकं चक्षुः SkP_13.54a तेभ्यः श्रेष्ठतमं त्विदम् SkP_29.55d तेभ्यः श्रेष्ठतमं श्रीमद् SkP_26.67c ते मर्त्या भयपापदुःखरहिताः संशुद्धकर्मक्रिया SkP_29.91c ते मां पश्यन्ति नित्यदा SkP_27.38d ते युक्ता ब्रह्मणा सार्धम् SkP_8.26a ते विश्वकर्माणममित्रसाहा SkP_23.69a तेषामेकेन जन्मना SkP_29.72f तेषां कालेन महता SkP_8.25a तेषां तदभियात्तथा SkP_5.9d तेषां तं भावमालक्ष्य SkP_5.4a तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः SkP_13.119c तेषां शान्तिः शाश्वती नेतरेषाम् SkP_3.9d तेष्वागतेषु सर्वेषु SkP_24.35a ते सह ब्रह्मणा गत्वा SkP_8.24a तैरुक्तो ऽपत्यकामैस्तु SkP_20.7a तैः प्रशस्तस्ततश्चैव SkP_20.27a तोयानां तीरजातप्रविकचकदलीवाटनृत्यन्मयूरम् SkP_30.35b तोयामृतसुसम्पूर्णं SkP_7.12a तोयाशयैः समनुशोभितदेवमार्गम् SkP_30.33b तौ चाविविशतुर्गृहम् SkP_6.13d तौ तु तस्याशिषं देवौ SkP_20.47a तौ प्रभू मम दाने वै SkP_12.8c त्यक्तधर्मरतिर्नरः SkP_30.67b त्यक्तव्या यदि नो भवेत् SkP_30.10d त्यक्त्वापः संस्पृशन्ति च SkP_10.35d त्यक्त्वा सर्वाणि दुःखानि SkP_28.43e त्यक्त्वा सर्वाणि पापानि SkP_28.46a त्यक्ष्यते वै सुधार्मिकः SkP_25.22d त्यजाम्येषा तवात्मजा SkP_10.22b त्यजेत्सर्वमशेषतः SkP_29.213d त्रातु मां कश्चिदेत्येह SkP_12.32e त्रिदशार्तिहरो हरः SkP_12.4b त्रिनेत्रं चोर्ध्वमूर्धजम् SkP_23.21d त्रिनेत्राय हराय च SkP_9.3d त्रिपादं चीरवाससम् SkP_23.21b त्रिपिष्टपं गच्छति सो ऽभिनन्दितः SkP_7.38d त्रिपिष्टपे क्रीडति चेच्छया स्वयम् SkP_19.27d त्रिपुरघ्नाय चोग्राय SkP_21.32a त्रिरात्रेण व्यतीतांश्च SkP_29.120a त्रिरात्रोपोषितश्चैव SkP_7.29c त्रिरात्रोपोषितो गत्वा SkP_22.30c त्रिशूलपाणिर्दिग्वासा SkP_23.25c त्रिश्च तं ज्वलनं देवं SkP_13.133c त्रिषु लोकेषु गद्यते SkP_7.24d त्रिषु लोकेषु विद्यते SkP_5.19d त्रिस्रोतसं नदीं दृष्ट्वा SkP_22.23a त्रिंशद्वर्षसहस्राणि SkP_28.20c त्रींल्लोकान्समतिक्रम्य SkP_27.40a त्रेताग्निदीप्तनेत्राय SkP_9.3c त्रेताग्निपिङ्गलजटं SkP_8.32c त्रैकाल्यं दर्शनं तथा SkP_31.6b त्रैगुण्याविजितात्मने SkP_1.1b त्रैपुरं युद्धमेव च SkP_2.28b त्रैलोक्यदहनस्तथा SkP_23.60b त्रैलोक्यदहनाय च SkP_21.19b त्रैलोक्यमखिलं तदा SkP_11.35d त्रैलोक्यसुरकण्टकः SkP_7.19b त्रैलोक्यस्य सशक्रस्य SkP_2.25a त्रैलोक्ये जन्तवः सर्वे SkP_28.49c त्रैलोक्ये सचराचरे SkP_20.41d त्र्यक्षश्च दण्डपाणिश्च SkP_31.12c त्र्यक्षश्चन्द्रकृतापीडः SkP_23.31c त्र्यक्षं परममद्भुतम् SkP_13.53d त्र्यक्षैस्तैः शूलपाणिभिः SkP_23.28d त्र्यक्षो दशभुजः श्रीमान् SkP_4.17c त्र्यक्षो दशभुजः श्रीमान् SkP_22.9c त्र्यक्षो ऽनलशतप्रख्यः SkP_23.11c त्र्यम्बकस्यैव धीमतः SkP_10.24f त्र्यम्बकाय नमो नमः SkP_14.14b त्वगस्थिपरिसंस्थितम् SkP_29.128d त्वत्तश्च शरणार्थिनः SkP_20.20b त्वत्तः प्रसादः सततं SkP_29.168a त्वत्परं त्वदपाश्रयम् SkP_21.54b त्वत्प्रसादादहं विभो SkP_21.8d त्वत्समः सर्ववेदज्ञस् SkP_16.9c त्वदीयो मुनिपुंगव SkP_16.9d त्वदुपास्तिपरायणाः SkP_1.12b त्वमग्रयोधी शत्रुघ्नस् SkP_25.32c त्वमस्माकं गणाध्यक्षः SkP_25.37a त्वमस्माकं च तस्याश्च SkP_25.4a त्वमेव कारणं देव SkP_13.60c त्वमेव भोक्ता भोज्यं च SkP_16.6a त्वमेव स्रष्टा लोकानां SkP_5.53a त्वमेवात्र विमुह्यसे SkP_5.30f त्वया चिह्नमिदं कृतम् SkP_7.4b त्वया त्यक्तस्य चैवाशु SkP_21.53a त्वया दत्तं महाव्रते SkP_12.61b त्वया निरपकारिणः SkP_26.60b त्वया बुद्धिमतां वर SkP_3.21b त्वया भूयश्च संस्कृतम् SkP_17.18b त्वया विसृष्टो गत्वाहम् SkP_20.62a त्वया समः कान्तिवपुश्च नित्यम् SkP_22.34d त्वया सृष्टमिदं विश्वं SkP_11.36c त्वया सृष्टं जगत्सर्वं SkP_29.143c त्वयाहं याचितः शक्ते SkP_16.9a त्वयि चेतो विमोहितम् SkP_29.144d त्वयि भक्तिर्दृढास्तु मे SkP_25.15b त्वयि भक्तिश्च नित्यं स्यात् SkP_29.122a त्वयि लम्बामहे वयम् SkP_11.12d त्वयि स्नानं तु यः कुर्याच् SkP_22.19a त्वयैव देया ग्राह्या च SkP_25.5a त्वयैव निहतौ शुभे SkP_29.33d त्वयैवेच्छे निवारणम् SkP_5.63b त्वयोत्पादितमच्युत SkP_18.20b त्वय्यनन्यां विधत्स्व मे SkP_31.8d त्वय्येव रमतामेतद् SkP_12.56c त्वं च तुष्टो भविष्यसि SkP_26.25d त्वं चापि वीरणस्तम्बस् SkP_11.12c त्वं चैव मम शापेन SkP_10.28a त्वं चैवार्तायनं प्रभुः SkP_21.52b त्वं तदा सुतमार्गणे SkP_5.57d त्वं तु मच्छापनिर्दग्धो SkP_10.37a त्वं तु मामवमन्यसे SkP_17.23d त्वं निवारय पुत्रक SkP_18.33d त्वं नो गतिरनुत्तमा SkP_25.5b त्वं नो गतिः पुरा देव SkP_21.52a त्वं भूतो भूतनेता च SkP_25.31c त्वं वीरस्त्वं दिवस्पतिः SkP_25.32d त्वं हि धारयसे लोकान् SkP_11.37a त्वं हि वेत्थ यथातत्त्वं SkP_4.27c त्वामुद्दिश्य द्विजातिभ्यो SkP_26.43c त्वां कृत्वा हृदि तप्यन्ते SkP_29.181e त्वां निरीक्षितवाञ्छुभे SkP_29.139b दक्षधर्मादयः शुभाः SkP_4.21b दक्षशापस्तथैव च SkP_2.7b दक्षस्य कोपाद्धिमवद्गृहं सा SkP_13.24e दक्षस्य दुहिता जज्ञे SkP_10.6c दक्षस्येह प्रजापतेः SkP_10.5b दक्षं देवो जगत्पतिः SkP_10.38b दक्षः शुचिरदीनात्मा SkP_20.38a दक्षिणायां तु यो मूर्तौ SkP_27.31a दक्षिणायै ऋचे नमः SkP_29.159b दग्ध एष ध्रुवं भद्रे SkP_15.10a दग्धसंसारबीजिनः SkP_29.69d दग्धेन च त्वया किं मे SkP_18.15c दग्ध्वान्यान्प्रथयिष्यामि SkP_18.29c दण्डधारी महावक्त्रः SkP_23.40a दण्डं समादाय कृतान्त आगाद् SkP_13.12c दण्डिने नीलकण्ठाय SkP_9.3a दत्तकश्चोशना तस्याः SkP_11.33a दत्तमेतन्मया तुभ्यं SkP_12.56a दत्तस्य फलमुच्यते SkP_28.33d दत्तं ततो ब्रवीमि त्वां SkP_12.46c दत्तं वरमनुत्तमम् SkP_31.9f दत्ते पुष्पे हि तत्फलम् SkP_28.32d दत्ते बिल्वस्य शोभने SkP_28.34d दत्ते मे यत्फलं स्मृतम् SkP_28.35b दत्ते यत्कथ्यते फलम् SkP_28.32b दत्त्वा चाहं न गृह्णामि SkP_12.55a दत्त्वा चैव धनेशताम् SkP_29.175b दत्त्वा सर्वे द्विजातयः SkP_10.31b दत्त्वा स्पृशन्ति भूयश्च SkP_10.34e ददानि गृहमुत्तमम् SkP_27.14d ददानि ते ऋषिश्रेष्ठ SkP_15.32c ददानि प्रयतात्मने SkP_3.22d ददानि ब्रह्मणो लोके SkP_27.20c ददानि वरमुत्तमम् SkP_22.10d ददानि वो वरानिष्टान्य् SkP_29.183c ददानि श्रियमेव च SkP_27.36d ददानीप्सितमीशान SkP_29.180c ददान्यस्य स्वकं लोकं SkP_27.34e ददामि ऋषिसत्तम SkP_15.34f ददामि दिव्यं चक्षुस्ते SkP_15.17e ददावात्यन्तिकं तदा SkP_29.169d ददासि मह्यं यद्याज्ञां SkP_13.129e ददाह वै स्वकं देहं SkP_10.25c ददाहाग्नेः शिखा यथा SkP_29.136d ददाहार्चां च सुप्रभाम् SkP_26.57d ददौ भार्यामनिन्दिताम् SkP_10.7b ददौ स रूपी भगवान् SkP_5.4e ददौ सर्वानभिप्रायान् SkP_26.38c दद्यात्कृष्णतिलांश्चैव SkP_28.41a दद्यात्प्रतिकृतिं स्वकाम् SkP_28.14b दद्यादविमनाः प्रिये SkP_27.15b दद्याद्धेमफलं शुभम् SkP_28.12b दध्नश्चैव घृतस्य च SkP_26.44b दमः शमस्तथा कीर्तिस् SkP_15.33a दरिद्रक्रीडनैस्त्वं हि SkP_26.7e दरिद्रक्रीडनैः शुभे SkP_26.14d दर्दुरैस्तालघातैश्च SkP_23.68a दर्भांश्च दिव्यां समिधम् SkP_24.27a दर्शनं चागमत्तस्य SkP_3.12a दर्शनं षट्कुलीयानां SkP_2.5a दर्शनं सत्त्रिणां शुभः SkP_5.4f दर्शनात्ते प्रबाधते SkP_5.62b दर्शनेनैव विप्रेन्द्र SkP_9.13c 'दर्शयत्स्वतनौ जगत् SkP_4.3f दहेयं त्वां सबान्धवम् SkP_18.15b दंष्ट्राकरालवदनं SkP_8.32a दंष्ट्राश्चतस्रो वक्त्रेण SkP_23.17c दंष्ट्रिणे गदिने नमः SkP_14.8b दंष्ट्री स्रग्मी त्रिलोचनः SkP_23.6d दातास्मि वदतानघाः SkP_14.26d दातुमर्हथ तां सुभ्रूं SkP_25.3c दात्रे च शुभसम्पदाम् SkP_14.3b दानानि चैव सर्वाणि SkP_24.40c दानानि विविधानि च SkP_24.33b दास्यन्ति सपितामहाः SkP_7.10b दास्यसे वरमीप्सितम् SkP_14.27f दाहलिङ्गाय वै नमः SkP_15.21b दिग्वासाश्चोर्ध्वमेहनः SkP_23.15d दिण्डिमान्वेणुकांश्चैव SkP_24.61a दिण्डिमुण्डाय चण्डाय SkP_24.54c दिण्डिरित्येव विख्यातो SkP_23.9e दितेः सुतानां च महासुराणां SkP_13.20a दित्सवो ब्राह्मणर्षभाः SkP_10.36b दित्सवो मे द्विजातयः SkP_10.34b दिवसाङ्गुलिधारिणी SkP_5.11d दिवाकृतं स जह्यात्तु SkP_29.214c दिवि देवैश्च पूज्यते SkP_28.62f दिवि भुक्त्वा महत्सुखम् SkP_28.18b दिवि भूमौ गिरिष्वपि SkP_29.88b दिविष्ठतुल्यद्विजराजमण्डले SkP_7.38b दिवोदासगृहद्वारि SkP_26.29a दिवोदासः प्रतापवान् SkP_26.22b दिवोदासो नृपस्तदा SkP_26.39b दिव्यङ्गमो दिव्यविमानचारी SkP_13.21b दिव्यमभ्यतिवर्तत SkP_30.16d दिव्यमानं तथैव च SkP_5.6d दिव्यरूपधरः श्रीमान् SkP_28.13c दिव्यसंहननाय च SkP_21.29d दिव्यं चक्षुरदात्तदा SkP_5.54d दिव्यं चक्षुरदात्तस्मै SkP_31.4c दिव्यं चक्षुः प्रयच्छामि SkP_8.29c दिव्यं देवगणैर्वृतम् SkP_22.12b दिव्यं रूपं बिभर्ति च SkP_28.11d दिव्यं वर्षसहस्रं च SkP_5.9c दिव्यं सत्त्रं समासन्त SkP_5.1c दिव्याङ्गहारस्रगुदात्तरूपः SkP_13.9b दिव्यानि दिवि मोदते SkP_28.30d दिव्या ये मानुषाश्च ह SkP_29.235b दिश नः परमं योगम् SkP_15.29a दिश नः सुमनाः सर्वं SkP_29.212e दिश नो भूतभव्येश SkP_29.164c दिशन्तु मे सुखमतुलं सुखप्रदा SkP_25.52c दिशन्तु सर्वं मनसेप्सितं च मे SkP_25.53c दिशः सर्वा अवैक्षत SkP_7.21b दिशः सर्वा विनादयन् SkP_16.8d दिशः सर्वा व्यलोकयत् SkP_29.60b दिष्ट्या त्वमसि धर्मज्ञ SkP_1.22a दीक्षायै दक्षिणायै च SkP_29.207c दीपमालां तु यः कुर्यात् SkP_28.40a दीपं धारयति स्थितः SkP_27.36b दीप्तिकृत्तशिराः सो ऽथ SkP_5.44a दीप्तिमच्छब्दवच्चैव SkP_5.42c दीप्त्या परमया युतः SkP_5.23b दीप्यते च रविर्यथा SkP_28.40f दीप्यते तेजसा दिवि SkP_27.33f दीप्यमाना यथा तडित् SkP_9.19d दीर्घकेश्यै नमो नमः SkP_29.154b दीर्घमायुरुभावपि SkP_20.49d दीर्घवेण्यै नमो नमः SkP_29.201d दीर्घो वै तावदेव च SkP_23.17b दुरात्मानं कुलाधमम् SkP_15.2b दुरात्मा यज्ञनाशकः SkP_7.17b दुर्गायै दुर्गतारिण्यै SkP_29.209a दुर्जातो यस्त्वमन्यथा SkP_30.7d दुर्निरीक्ष्यस्तदाभवत् SkP_12.51d दुर्लभा त्वं वरानने SkP_12.16b दुर्लभो ऽन्यत्र कर्हिचित् SkP_30.57d दुर्विज्ञेयाय वै नमः SkP_29.107d दुश्चरं देवदानवैः SkP_11.25f दुष्टा चैवाप्रशस्ता च SkP_30.10a दुष्प्रेक्ष्यमकृतात्मभिः SkP_8.34d दुहितुर्देवदेवेन SkP_13.2c दुहितृत्वमुपागताम् SkP_19.10b दुःखं ते कुत उद्भूतं SkP_20.53c दुःखिताः केन मोक्षश्च SkP_11.10c दुःखेनोस्रेण चार्दितः SkP_5.44b दूतस्यागमनं चैव SkP_2.20c दूयता हृदयेन वै SkP_10.29b दूयमानः प्ररोदिषि SkP_20.53b दृश्यतामिदमास्थितम् SkP_29.40b दृश्यते न च विद्यया SkP_20.61b दृश्यते परमेश्वरः SkP_20.61d दृश्यश्चैव भवस्व नः SkP_9.14d दृश्यायादृश्यरूपिणे SkP_21.48d दृष्टमात्रस्य शम्भुना SkP_13.37d दृष्टिदाय च सर्वेषां SkP_3.16c दृष्टिस्पर्शविलासेषु SkP_29.233a दृष्टेन च मया शुभे SkP_29.87b दृष्ट्वा च मे तत्र माता SkP_26.13c दृष्ट्वा चार्च्य च मानवः SkP_29.15b दृष्ट्वा तं सुमहात्मानं SkP_1.20a दृष्ट्वा तु नियतो मर्त्यो SkP_29.36c दृष्ट्वा ते सूतमायान्तम् SkP_1.6a दृष्ट्वा दिव्येन चक्षुषा SkP_3.26b दृष्ट्वा दिव्येन चक्षुषा SkP_8.20b दृष्ट्वा दृष्ट्वा महामनाः SkP_5.24b दृष्ट्वा देवीमुपागताम् SkP_12.38b दृष्ट्वा न जायते मर्त्यः SkP_29.59e दृष्ट्वा ब्रह्मसुतः प्रभुः SkP_18.3b दृष्ट्वा मेघः प्रभाकरः SkP_22.26b दृष्ट्वा स तु तमीशानं SkP_15.18a दृष्ट्वा सौम्येन चक्षुषा SkP_9.30b दृष्ट्वेदं मध्यमेशानं SkP_29.45e दृष्ट्वेदं मनुजो देवि SkP_29.40c दृष्ट्वेदं मानवः सद्यो SkP_29.47a दृष्ट्वेमं मम लिङ्गं तु SkP_29.35a दृष्ट्वैनमपि देवेशं SkP_29.27e दृष्ट्वैनमपि देवेशं SkP_29.49e दृष्ट्वैनममरेश्वरम् SkP_29.32d दृष्ट्वैनं प्रयतो मर्त्यः SkP_29.23c दृष्ट्वैव स महेशानं SkP_1.16a दृष्ट्वोवाच ततो देवः SkP_29.128a देवकन्याश्च कृत्स्नशः SkP_13.72b देवकार्यकरः श्रीमान् SkP_6.11e देवगन्धर्वचरितम् SkP_9.26a देवगुह्यमयाय च SkP_28.55d देवताधिपतिर्भवः SkP_25.1b देवतानां गणैर्वृतः SkP_7.26b देवतानां तनूस्तदा SkP_13.52d देवतायतनानि च SkP_27.42b देवतायै धनस्य च SkP_29.202b देवतायै वनस्य च SkP_29.200d देवतास्ते पतन्ति स्म SkP_18.28a देवतास्ते पुनर्विभुम् SkP_13.57b देवतीर्थानि कृत्स्नशः SkP_29.80d देवतैः सह नित्यशः SkP_28.13d देवत्वं नो विमार्गेयुर् SkP_30.11c देवदानवसिद्धानां SkP_13.4a देवदेव उमापतिः SkP_29.65b देवदेवमिहायातं SkP_13.47c देवदेवस्य शूलिनः SkP_16.2b देवदेवस्य संनिधौ SkP_25.36d देवदेवः परं धाम SkP_13.49a देवदेवः शुभाशुभम् SkP_27.5d देवदेवः स लोकपः SkP_9.11b देवदेवः स्वयं शिवः SkP_12.31b देवदेवाम्बिकापते SkP_24.2b देवदेवेन पार्वत्या SkP_27.10c देवदेवेन शम्भुना SkP_13.34b देवदेवे महेश्वरे SkP_29.60d देवदेवो जगत्पतिः SkP_13.130b देवदेवो महेश्वरः SkP_3.19b देवदेवो महेश्वरः SkP_13.52b देवनद्यो महानद्यः SkP_13.68c देवभक्ताय वा भवेत् SkP_3.3d देवमानुषतिर्यक्षु SkP_5.25c देवमानुषसंकुलाः SkP_4.21d देवराजस्तथा शक्रो SkP_30.62c देवराजो ऽपि स स्वयम् SkP_12.44d देवलं सुषुवे सुतम् SkP_11.33d देवश्चैनममन्यत SkP_30.18d देवश्छायां ततो वीक्ष्य SkP_6.10a देवसेनाप्रदानं च SkP_2.25c देवस्य परमप्रियः SkP_23.42b देवस्यागमनं चैव SkP_2.19a देवस्यार्चाद्वयं शुभम् SkP_7.31b देवं चन्द्रार्धधारिणम् SkP_23.33b देवं जप्येश्वरं च तम् SkP_22.30b देवं देवीं च दुःखार्ता SkP_15.8c देवं लोकेशमव्ययम् SkP_20.7b देवं वचनमब्रवीत् SkP_29.179d देवं वेद्धुमनाभवत् SkP_15.1d देवं सदाभ्यर्चयते यतात्मा SkP_21.58b देवादयः सर्वजगन्निवासाः SkP_13.7c देवा दिव्येन चक्षुषा SkP_8.35b देवादिष्टं प्रपेदिरे SkP_7.22d देवादीन्मनुष्यादींश्च SkP_5.24a देवाद्यास्त इमे सृष्टा SkP_13.45a देवाधिपतये चैव SkP_21.29c देवानामपि चेश्वरः SkP_25.29d देवानामपि दुर्लभम् SkP_30.56f देवानामपि वेधसे SkP_3.13b देवानामपि सर्वतः SkP_11.23d देवानामस्मि भो सुराः SkP_14.26b देवानामाद्यमीदृशम् SkP_18.28d देवानामेवमन्येषां SkP_10.36a देवानां गमनं चैव SkP_2.16c देवानां च ऋषीणां च SkP_4.31c देवानां पतये नमः SkP_20.12b देवानां परममनन्तयोगयुक्तं SkP_3.29c देवानां मानुषाणां च SkP_29.237c देवानां वरदानं च SkP_2.8a देवानां वरदानं च SkP_2.17a देवानां सह राक्षसैः SkP_18.32f देवानुगतलिङ्गिने SkP_15.28d देवा वरमभीप्सितम् SkP_26.59b देवाश्च सर्वलोकाश्च SkP_25.57a देवासुरभयोत्पत्तिस् SkP_2.28a देवासुरमनुष्याणाम् SkP_25.50a देवासुरादित्रिदिवौकसंघैः SkP_13.26d देवाः प्राञ्जलयः सर्वे SkP_18.34a देवाः सहपितामहाः SkP_14.1d देवि किं करवाणि ते SkP_10.2d देवि किं कृतमेतत्ते SkP_12.52c देवि किं तपसा लोकांस् SkP_11.36a देवि त्वां वरयाम्यहम् SkP_12.5d देवि नन्दीश्वरं देवम् SkP_23.2a देवि पश्यन्ति मां बुधाः SkP_27.41d देवि पित्रा तवाज्ञप्तः SkP_12.15a देवि पुंसां स्त्रियः सर्वाः SkP_29.223a देवि येनैव सृष्टासि SkP_12.1c देवि यो मां सदा स्मरेत् SkP_27.44b देवि सर्वानभिप्राय्ठSkP_26.40a देवि संवत्सरं पूर्णं SkP_27.30c देवी दुश्चरचारिणी SkP_11.28b देवी देवं निरीक्षती SkP_22.21f देवी न सस्मार वचश्च मातुः SkP_26.68d देवी प्राह वृतो ऽसि मे SkP_12.20d देवीमभ्यर्च्य जपते SkP_29.217c देवीमादित्यसद्भासं SkP_12.57c देवीमालोकयन्स्थितः SkP_29.132d देवीमाह जगत्पतिः SkP_29.8b देवीमुवाच वागीश SkP_23.1c देवीविवाहसेवार्थं SkP_13.120c देवी हिमगिरीन्द्रजा SkP_12.59b देवीं कमललोचनाम् SkP_9.20b देवीं दृष्ट्वा प्रणम्यैव SkP_29.184c देवीं प्राह गिरीन्द्रजाम् SkP_31.1b देवीं बालेन्दुतिलको SkP_26.4a देवीं लोकस्य धारिणीम् SkP_12.52b देवीं हासयितुं प्रभुः SkP_26.16b देवीं हिमवतः सुताम् SkP_29.2b देवेनाहूत आगतः SkP_23.26f देवेभ्यः प्रददौ विभुः SkP_24.43d देवेशाय निवेद्यैवं SkP_26.61c देवोद्यानदिदृक्षार्थं SkP_29.4c देवोद्यानानि रम्याणि SkP_26.67a देवोपवाह्यः सिषिचे SkP_22.26c देवो ऽसौ दीप्तमण्डलः SkP_5.42d देवौ तौ करुणात्मकौ SkP_15.9b देव्या उत्पत्तिरेव च SkP_2.12b देव्या उत्सङ्गवर्तिनम् SkP_13.32b देव्या जिज्ञासया शम्भुर् SkP_13.29a देव्या देवः पिनाकधृक् SkP_29.5b देव्या देवः पिनाकधृक् SkP_30.22d देव्या देवेश्वरः प्रभुः SkP_26.20b देव्या ब्रह्मण एव च SkP_25.13d देव्यामस्यां महासत्त्वं SkP_18.20c देव्याश्च शतरूपता SkP_2.18b देव्याश्चान्धकदर्शनम् SkP_2.17d देव्याश्चैव सदा नमः SkP_13.44b देव्याश्चैव समुद्भवः SkP_2.6d देव्याश्चैवाशरीरताम् SkP_10.40b देव्या सह तदा प्रभुः SkP_22.3d देव्या सह पिनाकधृक् SkP_26.64b देव्या सह महाद्युतिः SkP_21.9d देव्या सहाथ भगवान् SkP_26.2a देव्याः शैलेन्द्रसत्तमः SkP_13.6b देव्याः समय एव च SkP_2.16b देव्याः समीपमागत्य SkP_12.14c देशं च वः प्रवक्ष्यामि SkP_4.36c देशः पुण्यतमः सदा SkP_7.33d देशे देशे निलीनप्रमुदितविलसन्मत्तहारीतवृन्दम् SkP_30.35d देशे श्रेष्ठे ऽवतिष्ठत SkP_7.13d देहभेदं समासाद्य SkP_30.69a देहभेदे गणो भवेत् SkP_29.36d देहविपर्ययमेत्य सुखी स्यात् SkP_14.29d देहावतारो देवस्य SkP_2.4a देहे भिन्ने च भक्तिमान् SkP_29.218b दैत्यान्वा सह दानवैः SkP_24.4d दैत्यो देवतकण्टकः SkP_29.31b दैत्यो ऽयं गणपा दुष्टस् SkP_7.19a दैवे कर्मणि वा द्विजान् SkP_18.40b दैवे पित्र्ये ऽथवा पुनः SkP_28.20b दोषान्वैकृत्यमेव च SkP_29.229b द्रक्ष्यामि शंकरं देवं SkP_20.58a द्रष्टा तात न संदेहो SkP_20.62c द्रष्टुमिच्छामि देवेश SkP_21.51c द्रष्टुमिच्छामि सर्वद SkP_30.19d द्रष्टुं नान्येन केनचित् SkP_4.33b द्रष्टुं मुनिगणैरपि SkP_27.41b द्रष्टुं सुखश्च सौम्यश्च SkP_14.26a द्रष्ट्रे वै चक्षुषे नमः SkP_21.39b द्रष्ट्रे सर्वस्य ते नमः SkP_5.48d द्रिमिचण्डेश्वरं चैव SkP_29.83c द्वयोरप्याश्रमौ तयोः SkP_19.15d द्वाभ्यां तारयते पितॄन् SkP_29.119d द्वाराध्यक्षाय शूराय SkP_24.53a द्वारि जातमशोकं वै SkP_12.3c द्वारे समवतिष्ठत SkP_7.1d द्विगुणं तस्य तेजसा SkP_4.13d द्विगुणाभिर्महात्मनाम् SkP_23.13b द्विजपूजारतो नित्यं SkP_1.10c द्विजातीञ्छ्रावयेत वा SkP_9.31b द्विजान्वा श्रावयेत्सदा SkP_29.215b द्विजेभ्यो वधमाप्स्यसि SkP_8.14d द्वितीय इव शंकरः SkP_22.9d द्वितीया मुकुटाच्छुभात् SkP_22.28b द्वितीयायां ततः कोट्यां SkP_21.7a द्वितीयां जप्तुमिच्छामि SkP_21.5c द्विरेफमालाकुलपुष्पसंचयैः SkP_30.24d द्विषष्टिं दिवि मोदते SkP_28.13b द्विसाहस्रस्य जाप्यस्य SkP_28.27c द्वीपधर्ममशेषतः SkP_5.8d द्वीपिशार्दूलकाननैः SkP_23.14b द्वे सहस्रे पलानां तु SkP_27.30a द्वौ मत्स्यौ वरुणालयौ SkP_24.19d धनदस्य महेश्वरि SkP_29.139d धनवान्प्रियदर्शनः SkP_28.23d धनवान्रूपसम्पन्नः SkP_29.177a धनुष्पाणिर्महातेजा SkP_23.42c धनुः पिनाकं शूलं च SkP_4.9c धनेश्वरसखाय च SkP_21.36d धन्यं यशस्यमायुष्यं SkP_28.72a धर्ता भर्ता तथैव च SkP_5.30d धर्मवक्ता भविष्यश्च SkP_30.61c धर्मविघ्नं च ते तत्र SkP_10.28e धर्मशास्त्रमनोरथा SkP_5.13d धर्मस्यैवाभिवृद्धये SkP_10.34f धर्माय रुचये चैव SkP_21.46a धर्मायानेकरूपिणे SkP_21.30d धर्मे च मतिमक्षयाम् SkP_15.29f धर्मे च मतिरुत्तमा SkP_25.25d धर्मे च रतिरव्यया SkP_15.34d धारणं सर्वदा त्वया SkP_5.62d धारयामास सर्वदा SkP_4.20d धारिणे सर्वलोकानां SkP_29.106a धारिण्यै च नमो नमः SkP_29.203b धारिण्यै जगतो नमः SkP_29.198b धारिण्यै दर्पणस्य च SkP_29.153d धारिण्यै पट्टिसस्य च SkP_29.199b धारिण्यै सर्वदेहिनाम् SkP_29.209b धार्मिकायानसूयवे SkP_3.3b धार्मिको मम भक्तश्च SkP_26.22c धावद्भ्यश्च द्रवद्भ्यश्च SkP_25.45a धावन्तं पतितं तथा SkP_20.64b धिक्कष्टं बाल एवाहम् SkP_12.33a धीमन्तः सङ्गवर्जिताः SkP_30.69b धूपः कालागरुः स्मृतः SkP_27.28d धूम्रकेशो द्वादशभिः SkP_23.46c धोष्ये दीप्ते विभावसौ SkP_18.37d ध्यानगम्याय वेधसे SkP_20.11d ध्यानमास्थाय सादरम् SkP_13.39d ध्यानमेवान्वपद्यत SkP_18.7d ध्यानयोगपरायणः SkP_23.26b ध्यानयोगं च कृत्स्नशः SkP_29.64b ध्यानिने ध्यायमानाय SkP_21.28c ध्यानिनो नित्ययुक्ता ये SkP_27.38a ध्यानिनो नित्ययुक्ताश्च SkP_27.41c ध्यानिभिः संस्तुताय च SkP_21.28d ध्यानेन नियमैश्चैव SkP_7.28c ध्यायतस्तत्र मां नित्यं SkP_30.56c ध्यायन्तो नित्यमीशेशं SkP_5.2c ध्येयाय ध्यायिभिः सदा SkP_29.103b ध्वजं च पूजितं दिव्यं SkP_24.21c ध्वनिमेकस्य सुस्वरम् SkP_18.7b ध्वनिः पुत्रस्य ते विभो SkP_18.11b न किंचित्तामुवाच ह SkP_26.9d न किंचिदवशिष्यते SkP_17.9d न कुर्युर्गृहिणस्ततः SkP_30.10f नक्षत्राणि ध्रुवस्तथा SkP_24.29b न क्षयो भवतीश्वरि SkP_28.29f न च तं वेद्मि केनासौ SkP_8.11c न च तेजोवमाननाम् SkP_29.123b न च नस्तद्भयं शक्तो SkP_8.13c न च पश्याम यत्परम् SkP_4.26d न च पुत्रं प्रयच्छसि SkP_26.55d न च प्रकाशयेद्गुह्यं SkP_28.51a न च मुक्तं मया यस्माद् SkP_29.37c न चापश्यत तत्रान्यं SkP_3.5c न चाप्यभिभवं कुर्यान् SkP_29.123a न चास्य कश्चित्तां भिक्षाम् SkP_6.3c न जग्राहातिकोपिता SkP_10.20b नतमासादयत्प्रभुः SkP_8.10b न तं हिंसन्ति राक्षसाः SkP_18.40d न तात तपसा देवो SkP_20.61a न तात तपसा मृत्युं SkP_20.57a न तावनृतमूचतुः SkP_20.55b न तीर्थानां फलेन च SkP_11.15b न तु याचितुमर्हसि SkP_25.4d न तुष्याम्यर्चितो ऽर्चायां SkP_28.44a न ते पुत्रं ददाम्यहम् SkP_26.52d न त्वं तथा पूजयसे SkP_10.17c न त्वं धारयिता विभो SkP_5.30b न त्वं पूजामिहार्हसि SkP_26.54d न त्वा पुत्रमहं मन्ये SkP_30.7c न दत्तो यद्यसौ कोपः SkP_26.59c न दीयते विधिज्ञेन SkP_17.23c नदी लोकसुखप्रदा SkP_19.22b नदी वाराणसी चेयं SkP_29.41a नदीं त्रिस्रोतसीं पुण्यां SkP_22.22c नदीं स्वयमुपस्थिताम् SkP_22.18b न दुर्गतिमनुव्रजेत् SkP_29.40d न दुर्गतिमवाप्नुयात् SkP_21.57d न दुर्गतिमवाप्नोति SkP_29.15c न दोषस्तव राजेन्द्र SkP_18.18a न दोषो ऽस्ति न चैवास्य SkP_29.144c नद्यः सर्वाः समाजग्मुः SkP_24.31c नद्यामात्मानमुत्सृज्य SkP_18.4c नद्येका सम्प्रवर्तत SkP_22.27d ननर्द नादात्तस्माच्च SkP_22.23c न नश्यन्ति यथा सद्यस् SkP_29.13e न नास्तिकाश्रद्दधाने SkP_3.2a ननु स्मरेयमेतच्च SkP_5.62e नन्दनाद्यानि यानि तु SkP_26.67b नन्दिकश्चापि दशभिः SkP_23.45c नन्दिनश्चाप्यनुग्रहः SkP_2.10b नन्दिनं कालहाब्रवीत् SkP_21.12d नन्दिनं परिषस्वजे SkP_20.34b नन्दिने दिव्यरूपिणीम् SkP_22.8d नन्दिनो गणमुख्यस्य SkP_25.12c नन्दिसमो ऽनुचरो हि मम स्यात् SkP_25.59d नन्दिंस्तुष्टो ऽस्मि भद्रं ते SkP_21.4c नन्दी गत्वा महामनाः SkP_25.13b नन्दी पुत्रो ममाग्रजः SkP_23.3d नन्दीश्वरमतिप्रभम् SkP_22.20b नन्दीश्वरसमो नित्यः SkP_22.33a नन्दीश्वरसमो भवेत् SkP_21.55d नन्दीश्वरसलोकताम् SkP_25.58f नन्दीश्वरस्य य इमं SkP_24.62a नन्दीश्वरस्यानुचरः SkP_22.31a नन्दीश्वरं महाद्युतिम् SkP_27.8d नन्दीश्वरं ये प्रणमन्ति मर्त्या SkP_24.65a नन्दीश्वरो ऽयं पुत्रो नः SkP_24.8a नन्द्यागात्तमथापश्यत् SkP_20.52c नन्द्यावर्तांश्च काञ्चनान् SkP_24.19b न परान्कर्तुमर्हसि SkP_25.6f न पुनर्जायते क्वचित् SkP_29.30b न पुनर्दुर्गतिं याति SkP_29.32c न प्रतीक्षति वै मृत्युर् SkP_20.64c न भयं तत्र भवति SkP_24.64c न भयं विद्यते क्वचित् SkP_24.63d न भवत्वद्य पद्मजः SkP_24.3d नभो येन व्यशीर्यत SkP_7.15f नम इन्द्रियलिङ्गाय SkP_15.24a नम उग्रेभ्य एव च SkP_25.41b नमतो भक्तवत्सलः SkP_24.6b न मयास्ति समः क्वचित् SkP_5.26d नमश्चक्रधरायैव SkP_9.5a नमश्चक्रुर्महात्मने SkP_4.34b नमश्चक्रुर्महेश्वरम् SkP_29.63d नमश्च तमसे नित्यं SkP_21.42c नमश्चन्द्रार्कवर्णाय SkP_21.23a नमश्चन्द्रार्धमौलये SkP_29.156d नमश्च प्रभविष्णवे SkP_20.14d नमश्चाप्यनिकेतेभ्यो SkP_25.40c नमश्चित्ररथाय च SkP_14.20b नमश्चोदरवक्त्रेभ्यः SkP_25.49a नमस्तत्त्वाधिवासाय SkP_29.108c नमस्तन्मात्रलिङ्गिने SkP_15.24b नमस्ताराभिधारिण्यै SkP_29.156a नमस्तुभ्यं सदेशान SkP_13.44a नमस्तुषितनाशाय SkP_21.19a नमस्तूणीरधारिण्यै SkP_29.198a नमस्ते ऽथर्वलिङ्गाय SkP_15.27c नमस्ते देवदेवेश SkP_14.24a नमस्ते ऽनन्तलिङ्गाय SkP_15.28c नमस्ते भगवञ्छिव SkP_21.49d नमस्ते भगवन्देव SkP_29.164a नमस्ते भगवंस्त्र्यक्ष SkP_21.49c नमस्ते भूतभावन SkP_14.24b नमस्ते ऽयोग्रहस्ताय SkP_20.17c नमस्ते रसयित्रे च SkP_21.40a नमस्ते रुक्मवर्णाय SkP_21.22a नमस्ते लोकभावन SkP_21.49f नमस्ते लोकभावनि SkP_29.209d नमस्ते शितिकण्ठिन्यै SkP_29.212c नमस्ते सर्वतः सदा SkP_29.212d नमस्ते सर्वदेवत्यै SkP_29.209c नमस्ते सर्वलोकेश SkP_21.49e नमस्ते ऽस्तु सरस्वत्यै SkP_29.196a नमस्ते स्पर्शयित्रे च SkP_21.39c नमस्त्रिशूलहस्ताय SkP_21.25a नमस्त्रैलोकवेधसे SkP_20.18d नमस्त्रैलोक्यलिङ्गाय SkP_15.21a नमस्त्रैलोक्यवाहाय SkP_14.8c नमस्त्र्यम्बकभार्यायै SkP_29.207a नमः कनकलिङ्गाय SkP_15.19a नमः कनकलिङ्गाय SkP_21.22c नमः कपालमालाय SkP_14.7c नमः कपालहस्ताय SkP_14.8a नमः करणवृत्तये SkP_29.192b नमः काञ्चनमालेभ्यः SkP_25.42a नमः कामचरेभ्यश्च SkP_25.41a नमः कामाङ्गनाशाय SkP_20.11a नमः कामाङ्गनाशाय SkP_21.18c नमः कालकलाज्ञाय SkP_29.108a नमः कालाय मृत्यवे SkP_29.163d नमः कालोग्रदण्डाय SkP_21.19c नमः कीर्त्यै कर्मणे च SkP_29.158c नमः कीर्त्यै नमः सत्यै SkP_29.186c नमः कुष्माण्डराजाय SkP_24.49a नमः क्रियायै श्रद्धायै SkP_29.204a नमः क्रोधविहीनाय SkP_29.109a नमः क्लेशविनाशाय SkP_14.3a नमः खट्वाङ्गहस्ताय SkP_14.9a नमः पट्टिसहस्ताय SkP_29.153a नमः पत्न्यै हरस्य च SkP_29.210b नमः परमदेवाय SkP_1.1a नमः परमदेवाय SkP_3.13a नमः परमदेवाय SkP_20.10a नमः परमयोगिभ्यो SkP_25.43a नमः पर्वतकन्यायै SkP_29.189a नमः पर्वतलिङ्गाय SkP_14.2a नमः पर्वतलिङ्गाय SkP_15.21c नमः पर्वतवासाय SkP_9.7c नमः पर्वतवासाय SkP_20.11c नमः पर्वतवासिने SkP_14.11d नमः पर्वतवासिन्यै SkP_29.189c नमः पर्वतवासेभ्यो SkP_25.46c नमः पवनरूपाय SkP_14.4a नमः पवनलिङ्गाय SkP_15.20c नमः पवनवेगाय SkP_14.2c नमः पवनवेगाय SkP_24.56a नमः पवनवेगाय SkP_29.103a नमः पिङ्गजटाभृते SkP_29.155b नमः पिञ्च्छध्वजिन्यै च SkP_29.199a नमः पित्रे ऽथ साध्याय SkP_14.18a नमः पिनाकशूलासि- SkP_14.10c नमः पिनाकहस्ताय SkP_29.102c नमः पिनाकिने चैव SkP_9.4a नमः पुराणलिङ्गाय SkP_15.20a नमः पुरुषलिङ्गाय SkP_15.24c नमः पुरुषसंयोग- SkP_14.21c नमः पृथिव्याः पतये SkP_21.27a नमः पृथिव्यै कल्याण्यै SkP_29.187a नमः प्रकृतये चैव SkP_29.157a नमः प्रकृतये चैव SkP_29.190a नमः प्रभायै शुद्धायै SkP_29.206c नमः प्रवरमालाय SkP_24.53c नमः शमदमाढ्याय SkP_29.112a नमः शरभरूपेभ्यः SkP_25.46a नमः शर्वाय भक्तये SkP_29.162d नमः शर्वाय सर्वाय SkP_14.18c नमः शान्ताय दान्ताय SkP_14.16c नमः शान्तेन्द्रियाय च SkP_29.104b नमः शान्त्यै नमः कान्त्यै SkP_29.210a नमः शिवाय सोमाय SkP_9.2a नमः शिवायै कर्त्र्यै च SkP_29.211a नमः शूलाग्रहस्ताय SkP_9.2c नमः शैलादिनाथाय SkP_29.112c नमः शोकहराय च SkP_29.105b नमः श्मशानरतये SkP_14.13c नमः श्रमायाश्रमिणे SkP_29.109c नमः श्वेताम्बरस्रग्भ्यश् SkP_25.44c नमः समाधये चैव SkP_29.205c नमः सम्पद्विरागिणे SkP_29.161b नमः सर्वगताय च SkP_20.13d नमः सर्वस्य स्रष्ट्रे च SkP_5.48c नमः सर्वाङ्गकेशाय SkP_29.154a नमः सर्वानुभावाय SkP_29.111c नमः सर्वार्थलिङ्गाय SkP_15.22c नमः सर्वार्थलिङ्गाय SkP_15.25a नमः सर्वार्थसिद्धाय SkP_29.102a नमः सहस्रनेत्राय SkP_5.46a नमः सहस्रनेत्राय SkP_14.5a नमः सहस्रनेत्राय SkP_21.26a नमः सहस्रपादाय SkP_5.47c नमः सहस्रलिङ्गाय SkP_5.50a नमः सहस्रलिङ्गाय SkP_15.19c नमः सहस्रवक्त्राय SkP_5.47a नमः संनतये चैव SkP_29.192c नमः संनतये चैव SkP_29.194a नमः संसारपाराय SkP_29.107a नमः साम्ने ऽथ यजुषे SkP_29.159c नमः सिद्धिप्रदात्रे च SkP_29.105c नमः सिद्ध्यै तथा पुष्ट्यै SkP_29.161c नमः सिद्ध्यै नमस्तुष्ट्यै SkP_29.186a नमः सिंहरथिन्यै च SkP_29.197a नमः सुधायै स्वाहायै SkP_29.187c नमः सोमाय हेम्ने च SkP_29.103c नमः स्वधायै कव्याय SkP_29.162a नमः स्वर्लोकपतये SkP_21.27c न मां पश्यन्ति रागान्धास् SkP_27.37c न मृत्युकाला बहवः SkP_20.66c न मे देवाधिपत्येन SkP_21.50a न मे प्रभवति प्रज्ञा SkP_26.66a न मे ऽस्ति बन्धुभिः किंचित् SkP_26.19a नमो ऋक्स्तुतलिङ्गाय SkP_15.27a न मोक्षः प्राप्यते यतः SkP_30.53d नमो गगनलिङ्गाय SkP_15.26a नमो गणाधिपतये SkP_21.25c नमो गणाधिपतये SkP_29.104a नमो ऽग्नये च वेद्यै च SkP_29.160a नमो ऽग्निभ्यस्तथाद्भ्यश्च SkP_25.48a नमो घ्राणाय घ्रात्रे च SkP_21.40c नमो ज्ञानरसज्ञाय SkP_29.110a नमो ज्ञानाय तनवे SkP_29.155c नमो ज्ञानाय बन्धाय SkP_29.111a नमो दशार्धवर्णाय SkP_29.106c नमो दंष्ट्राकरालाय SkP_24.52a नमो देवातिदेवाय SkP_21.18a नमो दैवतनाथाय SkP_14.14a नमो दैवतरूपेभ्यः SkP_25.47c नमो धनुर्धरायै च SkP_29.198c नमो धनेशरूपेभ्यः SkP_25.48c नमो धर्माय वेधसे SkP_29.160d नमो धृत्यै नमश्चित्यै SkP_29.202c नमो नन्दीश्वरायेति SkP_24.63a नमो नरस्य कर्त्रे च SkP_9.9a नमो नियमकारिणे SkP_14.23b नमो नीलशिखण्डाय SkP_14.3c नमो नीलशिखण्डाय SkP_21.20a नमो नीलशिखण्डिन्यै SkP_29.155a नमो नीलशिखण्डिन्यै SkP_29.201c नमो ऽनुग्रहकर्त्रे च SkP_14.17a नमो ऽन्तर्जलशायिने SkP_24.50d नमो भगवते चैव SkP_28.54c नमो भस्माङ्गरागिणे SkP_20.17b नमो भीमाय सेनान्ये SkP_14.19a नमो भैरवरूपाय SkP_14.4c नमो महिषघातिन्यै SkP_29.196c नमो मार्जाररूपेभ्यः SkP_25.47a नमो मुण्डार्धमुण्डाय SkP_14.15c नमो मुद्गरधारिण्यै SkP_29.197c नमो मुनिभ्यो गायद्भ्यो SkP_25.45c नमो मृत्युहरायैव SkP_29.105a नमो मेखलधारिण्यै SkP_29.154c नमो मौञ्जीधराय च SkP_29.154d नमो यज्ञशिरोहर्त्रे SkP_14.9c नमो यज्ञाङ्गलिङ्गाय SkP_15.28a नमो यज्ञाय मन्त्राय SkP_29.159a नमो योगरहस्याय SkP_29.113a नमो योगाधिपतये SkP_21.28a नमो योगिभ्य एव च SkP_25.40b नमो रजोर्ध्वलिङ्गाय SkP_15.25c नमो रत्नाग्र्यधारिण्यै SkP_29.156c नमो रहस्यलिङ्गाय SkP_15.22a नमो रुद्राय वसवे SkP_14.17c नमो लक्ष्म्यै श्रियै चैव SkP_29.160c नमो वलयधारिण्यै SkP_29.153c नमो वल्कलवासेभ्यः SkP_25.44a नमो वः सर्वतः शुभाः SkP_25.50d नमो वः सर्वभूतानां SkP_25.50c नमो वः सर्वभूतेभ्यो SkP_25.40a नमो वामनरूपेभ्यो SkP_25.49c नमो वायूर्ध्वलिङ्गाय SkP_15.26c नमो विवृतवक्त्राय SkP_5.46c नमो वेदरहस्याय SkP_14.5c नमो वेद्याय विद्यायै SkP_29.162c नमो वैषम्यकर्त्रे च SkP_14.23c नमो वो ऽदृश्यरूपेभ्यो SkP_25.43c नमो वो वधकेभ्यश्च SkP_25.42c नमो ऽस्तु कालकालाय SkP_14.11a नमो ऽस्तु तडिते चैव SkP_29.188a नमो ऽस्तु तनुमध्यायै SkP_29.202a नमो ऽस्तु धारणायै च SkP_29.204c नमो ऽस्तु पुरुषाय च SkP_29.157b नमो ऽस्तु बुद्धये चैव SkP_29.157c नमो ऽस्तु भूतमात्रे च SkP_29.199c नमो ऽस्तु रतये चैव SkP_29.158a नमो ऽस्त्वदित्यै दानव्यै SkP_29.210c नमो ऽस्त्वव्यक्तलिङ्गाय SkP_15.23a नमो ऽस्त्वशनिधारिणे SkP_9.4b नमो ऽस्त्वानन्दकर्त्रे च SkP_21.41a नमो ऽहंकारलिङ्गाय SkP_15.23c नयनेन तृतीयेन SkP_15.4c न युक्तमीदृशं ते ऽद्य SkP_5.28a नरकं पापचेतसः SkP_11.13d नरके स पतेद्घोरे SkP_28.38c नरको ऽयं महाभाग SkP_11.12a नरनार्योश्च लक्षणम् SkP_20.36b नरयुक्तामसङ्गिनीम् SkP_29.170b नरस्तस्माद्धि नाम्ना त्वं SkP_6.12c नरं विष्णोः स्वयं प्रभुः SkP_6.13b नरः कर्ता कदाचन SkP_27.44d नरः पापसमन्वितः SkP_28.37d नरः स्त्री वा समाहितः SkP_29.213b न राक्षसं गच्छति योनिसम्भवम् SkP_18.41d नराः सर्वे च युष्मासु SkP_29.233e नवकिसलयशोभाशोभितप्रान्तशाखम् SkP_30.30d नवत्या संवृतो ऽभ्यगात् SkP_23.57b न वदाम्यनृतं क्वचित् SkP_5.32b नवमी अष्टमी चैव SkP_28.10a नवश्यामालताश्याम- SkP_13.85c नवाम्बुसेकोद्गतचारुदूर्वा SkP_13.80b न विप्रेभ्यस्तपः श्रेष्ठं SkP_12.54e न विवर्धन्ति तस्य ह SkP_4.1d न विष्णुत्वेन देवेश SkP_21.50c न वेद तमसावृतः SkP_3.4d न शक्यो ऽस्मि तपोयुक्तैर् SkP_27.41a न शठाय न मानिने SkP_5.68d न शशाक वपुर्द्रष्टुं SkP_29.67c न शोचति पुनर्मर्त्यः SkP_29.35c नष्टे मृत्यौ त्वया सार्धं SkP_20.58c न स्याद्धि तत्तथा देव SkP_15.35c न स्रक्ष्ये मृत्युसंयुक्ताः SkP_10.11a न स्वर्लोके कदाचन SkP_10.30d न हि कश्चिन्नरो ग्राह SkP_12.55c न हि मातृसमो बन्धुर् SkP_26.18c न हि मे ऽन्यत्र गन्तव्यम् SkP_29.3c न हि यक्षकुलीनानाम् SkP_30.8a न हि येन शरीरेण SkP_10.4a न हिंसति तथा तस्माद् SkP_20.63c नागा यक्षाः सराक्षसाः SkP_13.69b नाजुहाव रुषान्वितः SkP_10.14b नाज्ञापयत्तदा सूदं SkP_17.5e नातः परतरं देवि SkP_29.88c नातः पुण्यतमं देवि SkP_29.94a नातः प्रियतरं मम SkP_29.94d नातः शुभतरं किंचिन् SkP_29.94c नातिहृष्टमनाभवत् SkP_26.9b नातो गुह्यतमं क्वचित् SkP_29.94b नात्युष्णशीतानि सरःपयांसि SkP_13.105a नाददानि हि तत्पुनः SkP_12.56b नादमार्तं तदाकरोत् SkP_12.39b नादयन्तस्तथैव च SkP_23.63d नादयन्तो दिशो दश SkP_7.15d नानाकुसुमशोभितम् SkP_29.5d नानागन्धसुखावहाः SkP_13.73b नानाद्रुमलताकुलम् SkP_29.92b नानापक्षिगणाकीर्णं SkP_7.12c नानापुष्परजःसुगन्धिपवनप्रह्लादनी चेतसां SkP_13.91c नानामणिप्रज्वलिताङ्गयष्टिर् SkP_13.15a नानारत्नविभूषितं SkP_8.30d नानारत्नोपशोभितम् SkP_13.63d नानारत्नोपशोभिते SkP_27.1d नानालिङ्गधरा नित्यं SkP_30.47c नानावाद्यशताकीर्णे SkP_13.127c नानाविहगनादितम् SkP_5.38d नानाविहगसंघुष्टा SkP_13.112c नानाविहगसेविते SkP_30.48b नानावृक्षसमाकीर्णे SkP_30.48a नानृताय कदाचन SkP_28.71b नान्यद्भूतं कथंचन SkP_12.18d नान्यं पश्यामि कर्हिचित् SkP_21.52d नान्यः कर्तास्ति नः क्वचित् SkP_5.34d नान्यः कश्चन विद्यते SkP_5.26b नान्येन तपसा पुत्र SkP_11.15a नापितस्याभिवीक्ष्य तु SkP_26.36b नापिताय ददौ गणः SkP_26.27b नापितो नृपतिं तदा SkP_26.31b नापीन्द्रत्वेन भूतप SkP_21.50d नापुत्रशिष्ययोगिभ्य SkP_5.68a नाप्यविन्दत कर्हिचित् SkP_17.11d नाम गुह्यं प्रकीर्तयेत् SkP_28.62d नाम ते कीर्तयेन्नरः SkP_28.51b नाम्ना ख्यातिं गमिष्यसि SkP_3.20d नाम्ना तव भविष्यति SkP_29.27b नाम्ना मित्रसहः प्रभुः SkP_17.2b नाम्ना शुक्रेश्वरं नाम SkP_29.46c नायको ऽथ विनायकः SkP_25.31d नायको धर्मदायकः SkP_25.37d नायं मोक्षमवाप्स्यति SkP_12.46d नारदस्यागमश्चैव SkP_2.26a नारदः पर्वतश्चैव SkP_25.9a नारदः पर्वतस्तथा SkP_24.30b नारासु जन्म यस्मात्ते SkP_6.12a नार्धमप्यभिपूरितम् SkP_6.6d नार्यः कमललोचनाः SkP_29.231d नार्यो यथा रम्यतमा बभूवुः SkP_13.103d नावासं देवि कर्हिचित् SkP_26.11d नाव्रताय कदाचन SkP_28.71d नाशयामास पादपान् SkP_13.95b नाशयामि महाव्रते SkP_28.39d नाशिषं मुनिसत्तमौ SkP_20.49f नाशुभाय न पापाय SkP_28.71a नास्याः पुण्यतमा काचित् SkP_5.19c नास्योत्पत्तिरिहेष्यते SkP_15.10b निकामपुष्पैर्बकुलैश्च सर्वशः SkP_30.24b निकामपुष्पैः सुविशालशाखैः SkP_13.118a निकुम्भ इति विख्यातः SkP_23.38e निकुम्भं नाम विश्रुतम् SkP_26.20d निकुम्भः परमात्मवान् SkP_26.61b निकुम्भः स महायशाः SkP_26.38b निकुम्भेन महात्मना SkP_26.49b निकुम्भेन महाबलः SkP_26.53b निकुम्भो गणसत्तमः SkP_26.24b निकुम्भो नियमस्थितम् SkP_26.52b निकुम्भो ऽपि कृतार्थः सन्न् SkP_26.58a निग्रहश्चान्धकस्याथ SkP_2.22a निग्रहो भुजगेन्द्राणां SkP_2.24c नित्यमत्राहमास्थितः SkP_29.32b नित्यमष्टगुणान्वितः SkP_27.13d नित्यमेव ह्यतन्द्रितः SkP_28.9b नित्यं चानपगा स्यान्मे SkP_25.25c नित्यं तव भविष्यन्ति SkP_15.33c नित्यं तस्य ध्रुवं शिवम् SkP_28.29d नित्यं तुष्टमनास्तथा SkP_9.15b नित्यं त्वां सगणं साम्बं SkP_21.51a नित्यं दुःखविवर्जितः SkP_22.5b नित्यं पर्वसु यो नरः SkP_28.8b नित्यं प्रसन्नेन्द्रियशुद्धसत्त्वाः SkP_24.65b नित्यं मुदितमानसाः SkP_29.221b नित्यं यो मां समाश्रितः SkP_28.6d नित्यं विप्रान्समाहितः SkP_29.176d नित्यं वै शरणमुपैमि सूक्ष्मसूक्ष्मम् SkP_3.30d नित्यं सत्त्ववदाय च SkP_5.52d निपपात हविर्भुजि SkP_4.14d निमित्तज्ञानमेव च SkP_20.36d निमित्तं तत्र राक्षसः SkP_18.18d नियत्यै सरिते चैव SkP_29.191c नियन्ता लोककर्ता च SkP_5.26c नियमस्य च कारिणे SkP_3.17b नियमाद्विरराम ह SkP_26.49d नियमानां व्रतैः सह SkP_15.3b नियमेन मृतश्चात्र SkP_9.28e नियमेनान्यथा वापि SkP_22.32c नियमेनार्चयिष्यति SkP_29.117b नियमैश्च बहिष्कृतः SkP_28.38b नियोगाच्च मया प्रजाः SkP_13.44d निरन्तरं मारकतानि केषुचित् SkP_13.111b निरयं वै प्रपेतुषः SkP_20.6d निराहारा कदाचिच्च SkP_10.1c निराहारो जितेन्द्रियः SkP_18.6b निरीक्षिता सादरमुत्सुकाभिर् SkP_13.80c निरीक्ष्य गणपान्सर्वान् SkP_22.3c निरीक्ष्य प्राब्रवीद्दक्षश् SkP_10.16c निरीक्ष्य मुखपङ्कजैः SkP_5.39b निरृतिश्चैव सप्तत्या SkP_23.54c निर्गतो ऽथ ततो नन्दी SkP_21.1a निर्गतो ऽस्याश्रमाद्गुरो SkP_18.10b निर्जगाम च देवेशः SkP_30.22a निर्द्वन्द्वो दग्धकिल्बिषः SkP_28.46b निर्धूतरूक्षानिलशीतदोषः SkP_13.100a निर्भयः सर्वलोकेषु SkP_12.24e निर्ममा ह्यनहंकृताः SkP_5.2b निर्माल्यं यस्तु धारयेत् SkP_28.39b निर्माल्यं यो हि मे नित्यं SkP_28.37a निर्मांसरुधिरत्वक्च SkP_30.18a निर्मुक्तासितमेघकञ्चुकपुटा पूर्णेन्दुबिम्बानना SkP_13.91a निर्यासैश्च सुसंस्कृताम् SkP_28.14d निर्वृतश्चाधुना भव SkP_5.59d निर्वृतेव तदा तस्थौ SkP_13.31c निलयं गजयूथपैः SkP_26.57b निलीनैरिव सन्धिषु SkP_13.117d निवत्स्यथ मयाज्ञप्ताः SkP_9.25c निवासं योगिनां परम् SkP_29.44b निविडनिचुलनीलं नीलकण्ठाभिरामं SkP_30.30a निवृत्त्यै चैव कर्मणाम् SkP_29.208b निवेदयेद्वर्षमेकं SkP_27.31c निवेद्य पितृदेवेभ्यः SkP_28.9c निवेद्य विधिवद्भक्त्या SkP_28.65e निशाम्य विप्रः कुलसिद्धिसम्भवं SkP_18.41c निशेव चन्द्ररहिता SkP_12.29c निश्चलोपलवत्स्थिताः SkP_8.26d निश्वासधूम्रं पथिकाङ्गनाभिः SkP_13.80d निषसाद वरासने SkP_20.42b निषेधयन्ती ह्यु मेति SkP_11.27e निषेवितं किंपुरुषाङ्गनाभिः SkP_30.31d निषेवितं चारुसुगन्धिपुष्पम् SkP_30.27b निष्कल्मषमिति द्विजाः SkP_8.22d निष्काणां च सुवर्णस्य SkP_28.28c निष्ठुरो मत्सरान्वितः SkP_26.56d निसुम्भसुम्भनिर्याणं SkP_2.14a निसृष्टाश्च तदा जग्मुः SkP_25.56c निहता हिमवत्पुत्रि SkP_29.49a निहतो दर्पितो बली SkP_29.31d निःसपत्नमनिन्दिते SkP_28.11b निःसृता वदनाद्देवी SkP_7.6c निःसोमां पृथिवीं कृत्वा SkP_8.6a नीलकण्ठाय वै नमः SkP_21.18d नीलजीमूतसंघातम् SkP_13.74a नीलजीमूतसंघातैर् SkP_13.117c नीललोहित इत्येव SkP_4.17a नीललोहितमव्ययम् SkP_4.18d नीललोहितमूर्तिस्थं SkP_29.70c नीलं वज्रावभासितम् SkP_24.15b नीलानि नीलाम्बुरुहैः पयांसि SkP_13.110a नीलाम्भोजविलोचनारविन्दमुकुलप्रोद्भिन्नचारुस्तनी SkP_13.91b नीलाशोकमहीरुहाः SkP_13.115b नीलो नवत्या देवेशः SkP_23.54a नृत्तगीतैरतोषयत् SkP_29.98d नृत्तं सुरमनोहरम् SkP_25.11f नृत्यन्गायंश्च चित्राणि SkP_23.12a नृत्यन्तश्च महाबलाः SkP_23.63b नृत्यमानैश्च सर्वशः SkP_13.74d नृपतेरभवत्तदा SkP_17.5d नृशंसश्चावलिप्तश्च SkP_26.56c नेता स्रष्टा तथैव च SkP_5.35d नेह वत्स्यामि भूधरे SkP_26.10d नैकवर्णा भृशार्दिताः SkP_29.10f नैकवर्णास्तदाभूवन् SkP_29.11c नैगमेषस्य चैव हि SkP_29.200b नैतदेवमिति प्रभुः SkP_5.31d नैनं बुध्यत शंकरम् SkP_13.47b नैनं मोक्ष्ये कथंचन SkP_12.42d नैनं मोचयितुं शक्तो SkP_12.44c नैमिशस्योद्भवश्चैव SkP_2.5c नैमिशं तत्स्मृतं नाम्ना SkP_4.39c नैमिशारण्यवासिनाम् SkP_1.8d नैमिशे ऽथ कुरुक्षेत्रे SkP_30.53a नैव द्रक्ष्यन्ति ते पुंसो SkP_29.229c नोत्ससर्ज तदा क्रोधं SkP_18.3c नोवाच किंचित्तं सूदं SkP_17.14c न्यग्रोधमेकपर्णा तु SkP_11.25a न्यग्रोधोदुम्बरैरपि SkP_29.6d न्यपतद्भुवि दुःखितः SkP_20.51b न्यायश्रोत्रा निरुक्तत्व- SkP_5.11a पक्वबिम्बाधरपुटा SkP_13.85a पक्षयोरुभयोरपि SkP_28.60d पक्षिणां सपिशाचानां SkP_4.32c पञ्चगव्यं तथैव च SkP_27.25d पञ्चचूडा इति स्मृताः SkP_29.181d पञ्चचूडाप्रियो भवेत् SkP_29.215d पञ्चचूडास्तदा वचः SkP_29.219d पञ्चचूडाः समागम्य SkP_29.182c पञ्चजिह्वोर्ध्वकर्णश्च SkP_23.18a पञ्चयोजनविस्तीर्णो SkP_23.17a पञ्चाक्षश्चैव वीर्यवान् SkP_23.59b पटहाडम्बरांस्तथा SkP_24.60b पटहैरेकपुष्करैः SkP_23.66d पटुसूर्यातपश्चापि SkP_13.120a पट्टिसं च महद्दिव्यं SkP_24.25a पट्टिसं शूलवज्रे च SkP_24.47e पट्टिसायुधधारिणे SkP_24.51d पठेत सततं मर्त्यः SkP_24.62c पठेत्सदा ब्राह्मणवैद्यसंसदि SkP_5.69b पठेदविमना नरः SkP_21.55b पठेद्वा श्रावयीत वा SkP_25.58d पठेन्नरो यः शृणुयाच्च सर्वदा SkP_7.38c पणवानकगोमुखैः SkP_23.66b पतङ्गो ऽग्निमिवागतः SkP_29.141d पताकी दशभिस्तथा SkP_23.46d पतिर्युक्तः स्वतेजसा SkP_3.24b पतिव्रतायाश्चाख्यानं SkP_2.19c पतिस्ते स भविष्यति SkP_15.11d पतिं प्राप्येन्दुवर्चसम् SkP_10.3b पतिं रुद्रमवाप्स्यसि SkP_10.5d पतिं व्रतपतिं शुभा SkP_28.1b पतिं सर्वजगत्पतिम् SkP_28.47b पतिः शम्भुरवाप्यते SkP_10.4d पत्नी च शम्भोः पुरुषस्य धाम्नो SkP_13.24c पत्नी तु करुणं तस्य SkP_15.8a पत्नीत्वं प्रजगाम ह SkP_29.134d पत्नीरूपं समास्थाय SkP_13.43c पत्नी हिमवतः सुता SkP_29.230b पथि राजानमैक्षत SkP_18.13b पद्मकिञ्जल्कसम्पृक्त- SkP_13.90a पद्मकोशोद्गतस्तनी SkP_13.83b पद्मानां तु सहस्रस्य SkP_28.34a पद्मोत्पलदलाभाक्षी SkP_22.17c पद्मोत्पलवनोपेता SkP_22.16e पद्मोत्पलानां मुकुलैरुपेताः SkP_13.103b पपात ज्वलने तस्मिन् SkP_4.13c पपात भस्मसाच्चैव SkP_15.7c पपात मूढचेता वै SkP_5.44c पपात स महीतले SkP_15.6d पपात सा च विस्तीर्णा SkP_6.5e पपुः प्रहृष्टाः सुरदन्तिमुख्याः SkP_13.105d पप्रच्छुरुद्भवं कृत्स्नं SkP_5.5e पयसा शङ्खगौरेण SkP_22.21e पयोदसंघातसमीपवर्तिना SkP_13.78c परमं परतापनः SkP_23.40d परमं यत्नमास्थाय SkP_8.11a परमात्मानमव्ययम् SkP_13.50d परमेण स्वतेजसा SkP_4.4d परमेशो महादेवो SkP_5.33a परमैश्वर्ययोगधृक् SkP_3.28b परमैश्वर्यसंयुतः SkP_25.18b परमैश्वर्यसंयुतः SkP_25.20b परश्वधधरस्तथा SkP_23.8d परश्वधधराय च SkP_21.24b परस्परमनिन्दितौ SkP_20.2b परस्परं हि मालत्यो SkP_13.109c परं कौतूहलं हि मे SkP_27.9d परं प्रियमनुत्तमम् SkP_7.28f परा इव भवन्ति नः SkP_29.223f परान्सप्त च तारयेत् SkP_29.120b पराशरमपूजयन् SkP_18.38d पराशरसुतो योगी SkP_30.61a पराशरस्य चोत्पत्तिर् SkP_2.8c पराशरस्येदमदीनसम्भवं SkP_18.41a पराशरे तु गर्भस्थे SkP_19.15a परिणामान्तरं गतः SkP_16.10d परिणामान्तरं गतः SkP_16.11d परितुष्यामि पार्वति SkP_28.44d परित्यक्ष्यति मानवः SkP_7.30b परित्यजति दुस्त्यजान् SkP_22.32b परिष्वज्य परं प्रेम्णा SkP_1.21c परेण चेतसा भक्तिर् SkP_16.3c परे तपसि संस्थितः SkP_11.7d पर्वतस्य नितम्बेषु SkP_13.116c पर्वतं चास्य वैभ्राजं SkP_25.21a पर्वतानां गुहासु च SkP_26.17d पर्वतेशाय वै नमः SkP_14.2b पल्लवाङ्गुलिधारिणी SkP_13.88b पवनाकम्पिमूर्तिभिः SkP_13.114d पवनाग्रकरैः सुरान् SkP_13.90b पवनेभ्यस्तथैव च SkP_25.47d पवित्रं तन्न संशयः SkP_9.25f पशवश्चैव सर्वशः SkP_24.31d पशुपाशैर्विमुच्यते SkP_29.57d पशूनां पतये चैव SkP_24.55c पशूनां पतये नमः SkP_14.15d पशूनां पतये नमः SkP_14.19b पशूंश्चैव हि पुत्रांश्च SkP_26.35c पश्चिमोत्तरयोस्तथा SkP_28.15d पश्यतस्तस्य विप्रर्षेः SkP_15.38c पश्यतस्ते ऽभिसंमतम् SkP_20.63b पश्यतामेव सर्वेषां SkP_9.30c पश्यतां सर्वदेवानाम् SkP_7.34c पश्यध्वं मां यथेप्सितम् SkP_8.29d पश्यध्वं मां शुचिस्मिताः SkP_29.183b पश्य नो बलमुत्तमम् SkP_8.15d पश्यन्तो ऽन्वहमादरेण शुचयः स्नाताः सदा मत्पराः SkP_29.91b पश्यन्तो ऽपि व्यलीकानि SkP_29.229a पश्य मां दिव्यचक्षुषा SkP_29.100b पश्य मां विगतज्वरः SkP_31.6d पश्य मां सगणं द्विज SkP_15.17f पश्य लिङ्गानि पुण्यानि SkP_29.50c पश्यामि शंकरं देवम् SkP_6.9c पश्येत्तत्र वृषध्वजम् SkP_9.28b पश्येयं त्वा यथासुखम् SkP_5.63d पश्येयं सर्वदा यथा SkP_31.9d पाटलं चैकपाटला SkP_11.25b पाटलेन तथैकेन SkP_11.26c पाटलैश्चापि पाटलाः SkP_13.114b पाणिभ्यां परिमार्जती SkP_22.21b पाण्डराणि विशालानि SkP_13.97a पाण्डरैः पृथिवीपतिः SkP_13.96d पातकैरपि समन्वितः सदा SkP_27.47b पादयोस्तं व्यनामयत् SkP_22.20d पादयोस्तानि सुश्रोणि SkP_27.42c पादयोः प्रणतस्तस्थौ SkP_31.7c पादयोः शिरसा नतम् SkP_22.1d पादयोः स्थापयामास SkP_13.56c पादान्ववन्दे देवस्य SkP_25.13c पापक्षयाद्विरजसः प्रतिभान्ति मर्त्याः SkP_30.74d पापं न च भवेत्सदा SkP_29.227d पायसं सघृतं शुभे SkP_27.31b पारावतध्वनिनिकूजितचारुशृङ्गैर् SkP_30.32a पाराशर्य स्तवं हीदं SkP_14.30a पाराशर्योमया सह SkP_29.125b पार्थिवं प्रदहन्निव SkP_17.22d पार्थिवाधम विप्राणां SkP_17.23a पार्थिवानां तथैव च SkP_24.22d पार्थिवेषु तदा व्यास SkP_24.39c पार्वत्या भुवनेश्वरः SkP_30.21b पार्वत्या सह शंकरः SkP_30.22b पार्वत्या सहितो धीमन्न् SkP_25.17c पार्श्वगां चैव नेत्रेण SkP_29.132c पार्श्वस्थं गणपं प्राह SkP_26.20c पार्श्वेषु हरितालं च SkP_28.16a पावनश्चैव पुण्यश्च SkP_11.23c पावयित्वा च सुप्रभे SkP_7.9b पाशहस्तो मनोजवः SkP_23.18b पाहि देव नमो ऽस्तु ते SkP_24.57d पिङ्गलं दीप्तिमच्च ह SkP_29.148d पिङ्गाक्षो ऽष्टाभिरेव च SkP_23.45d पितरं चैव मे देव SkP_25.16a पितरं तपसा मन्त्रैर् SkP_18.25c पितरं दीप्ततेजसम् SkP_20.30b पितरं दुःखितं भृशम् SkP_20.52d पितरः पुत्रकामा वै SkP_19.3a पितरः सपितामहाः SkP_11.11b पिता नः कश्यपः श्रीमान् SkP_25.6a पितामहकपालस्य SkP_6.6c पितामहपिता ब्रह्मा SkP_25.6c पितामहपुरःसराः SkP_18.38b पितामहपुरोगमाः SkP_24.48d पितामहस्तत्र समाजगाम SkP_13.8d पिता मे ऽस्त्यरणी तथा SkP_12.8b पिता सम्प्रतुतोष ह SkP_3.11d पितुरद्य महात्मनः SkP_26.13b पितुस्ते गिरिराजाच्च SkP_29.78a पितृकन्यां ततः कालीम् SkP_19.10c पितॄन्गर्तात्समुद्धृत्य SkP_11.16c पितृपैतामहं विभो SkP_18.19b पितृसर्गं तथाशेषं SkP_5.7c पित्रा तवाभ्यनुज्ञातः SkP_17.27e पित्रा ते गिरिराजेन SkP_29.39a पिनाकपाणये चैव SkP_21.23c पिनाकिनं दण्डहस्तं SkP_8.33c पिनाकी नीललोहितः SkP_8.27b पिशाचा देवयोनयः SkP_24.34d पिशाच्यश्च महाबलाः SkP_7.21d पिशितस्यैव चाल्पत्वाद् SkP_17.9a पिशितं मृगयन्सम्यङ् SkP_17.11c पिशितं सम्प्रतिज्ञातं SkP_17.7c पीनाङ्गयष्टिः सुकृताङ्गहारस् SkP_13.12a पीनोन्नतपयोधरा SkP_18.8b पीयतीनां पयो वेगात् SkP_29.9c पुण्यमस्यापि दर्शनम् SkP_29.23b पुण्यं देववनं शुभम् SkP_29.21d पुण्यं पर्वसु पर्वसु SkP_29.81f पुण्यं पवित्रं स्थानं वै SkP_9.23c पुण्यं सर्वत्र पूजितम् SkP_4.39d पुण्याख्यैर्गुह्यनामभिः SkP_13.40f पुण्या च सर्वसरितां SkP_7.10c पुण्यान्वैवाहिकान्मन्त्र्ठSkP_13.71c पुण्या पापप्रमोचनी SkP_29.41b पुण्या मणिजला शुभा SkP_22.16b पुण्ये लोके महीयते SkP_29.218d पुत्रकामः प्रजापतिः SkP_4.11d पुत्रकामः प्रजाहेतोस् SkP_3.10c पुत्र त्वं किल वर्षेण SkP_20.54a पुत्रत्वे कल्पयामि तम् SkP_27.35d पुत्र पुत्रेति चाप्युक्तो SkP_3.6a पुत्रपौत्रसमन्वितः SkP_29.177b पुत्रप्रेम्णाभ्यषिञ्चत्तं SkP_22.21c पुत्रमुत्पादयन्ति स्म SkP_19.3c पुत्रमुत्पादयिष्यसि SkP_10.37d पुत्रशोकेन महता SkP_18.3e पुत्रस्तुष्टिप्रदः शुभः SkP_20.43b पुत्रस्ते ऽयमिति प्रोच्य SkP_22.20c पुत्रस्ते ऽयं यतो देवि SkP_29.143e पुत्रस्त्वं मनसाब्रवीत् SkP_4.5b पुत्रं च शोणकं नाम SkP_18.21c पुत्रं चाप्नोति संमतम् SkP_2.29d पुत्रं नन्दिनमच्युतम् SkP_20.46b पुत्रं पुत्रशताग्रजम् SkP_16.2f पुत्रं शतशलाकस्य SkP_11.34c पुत्रं शतशलाकस्य SkP_29.97c पुत्रः पुत्रवतां श्रेष्ठो SkP_19.5c पुत्रः स भृगुनन्दनः SkP_11.33b पुत्रान्सौभाग्यमेव च SkP_26.30b पुत्रे जाते न संशयः SkP_26.45d पुत्रो नाम्ना पराशरः SkP_18.23d पुनर्देहे स्वयेच्छया SkP_10.24b पुनर्निरीक्ष्य देवेशं SkP_29.64a पुनर्नीलमभूत्तदा SkP_4.16d पुनर्वक्तुमिहार्हसि SkP_30.44d पुनर्वसुं च पुष्यं च SkP_24.19c पुनश्चक्रे वपुः शुभम् SkP_29.70d पुनश्चापि ततो ब्रह्मा SkP_29.28a पुनश्चास्य विनाशाय SkP_29.137a पुनस्तेजस्विलङ्घनम् SkP_29.147d पुनस्त्वं नात्र संशयः SkP_7.9d पुनः पाशैर्दृढैर्बद्ध्वा SkP_18.5a पुरकमलहिमौघः कामयज्ञेन्धनाग्निः SkP_29.239b पुरस्ताद्भोजयिष्ये ते SkP_26.45c पुरं प्रवेशयामास SkP_13.128c पुरा जम्बुकरूपेण SkP_29.48a पुराणविस्तीर्णकटिर् SkP_5.13c पुराणं च परं त्वया SkP_1.9b पुराणं योगतत्त्वज्ञा SkP_3.26c पुराणः पुरुहूतश्च SkP_28.68a पुराणाख्यानजिज्ञासोर् SkP_2.3c पुराणाद्यद्विशिष्यते SkP_1.11b पुरा ब्रह्मा प्रजाध्यक्षः SkP_3.4a पुरा भक्तिर्महत्तरा SkP_29.26d पुरा यज्ञस्य चैव ह SkP_5.21d पुरा हिमवता स्वयम् SkP_29.39b पुरी वाराणसी तदा SkP_26.63b पुरी शून्या भविष्यति SkP_26.60d पुरीं वाराणसीं प्रभुः SkP_26.26d पुरुषप्रेरकाय च SkP_5.51d पुरुषस्य च सर्वशः SkP_14.22b पुरुषस्य परात्मनः SkP_29.68f पुरुषात्परगामिने SkP_20.15d पुरुषादो भविष्यसि SkP_17.24d पुरुषादो भवेत्येवं SkP_17.26a पुरुषादो महाबलः SkP_18.1d पुरुषाय नमस्ते ऽस्तु SkP_14.21a पुरुषेच्छाकराय च SkP_14.21b पुरूरवसमानीय SkP_8.8c पुरे ऽस्मिञ्छुचि कर्हिचित् SkP_17.13b पुलहाय पुलस्त्याय SkP_21.45c पुष्करं नैमिशं चैव SkP_29.79c पुष्पाण्येतेन मन्त्रेण SkP_28.57a पुष्पे दत्ते तदेकस्मिंल् SkP_28.36c पुष्पैराचितभूतलम् SkP_30.41d पुष्पैश्च विविधैरपि SkP_27.35b पुष्पोत्करानिलविघूर्णितपादपाग्रम् SkP_30.39a पुष्पोत्करैरुपचितं सुविशालशाखैः SkP_30.40d पुंनागेषु द्विजशतविरुतं SkP_30.42a पुंसां स्त्रीभोगसिद्ध्यर्थं SkP_29.234c पुंसां हृदयबन्धनाः SkP_29.232d पुंस्कोकिलाश्चातिकलं विनेदुः SkP_13.104d पूजयन्ति सभर्तृकाः SkP_10.17b पूजयेयमहं हरम् SkP_27.21b पूजामसंमतां हीनाम् SkP_10.20c पूजायै ते नमस्ते ऽस्तु SkP_29.195a पूजार्हो न भवांस्तस्मान् SkP_26.56a पूजां गृहाण तां पुत्रि SkP_10.19c पूजां चान्ये वरार्थिनः SkP_26.37d पूजां त्वं कुरुषे मयि SkP_10.21b पूजितो ऽहं सदा भक्त्या SkP_27.35c पूज्यते ऽमरराडिव SkP_14.30d पूज्येज्यश्च सदा भव SkP_25.19b पूतं पवित्रं परमं SkP_28.72c पूर्णभद्रसुतः श्रीमान् SkP_30.4a पूर्णभद्रस्तथैव च SkP_23.54b पूर्णभद्रः पिताब्रवीत् SkP_30.7b पूर्णभद्रः प्रतापवान् SkP_30.13b पूर्णे पूर्णे सहस्रे तु SkP_11.27a पूर्णे वर्षसहस्रे तु SkP_15.17a पूर्वदक्षिणयोश्चात्र SkP_28.15c पूर्वस्मिन्स दिशाभागे SkP_29.5a पूर्वस्यां संत्यजेद्वापि SkP_25.55c पूर्वं ज्वलनयोजितम् SkP_4.16b पूर्वं देवेन चोदिताम् SkP_5.56f पूर्वाधीतं च वेत्स्यति SkP_29.119b पूषा दन्तान्दशन्दन्तैः SkP_13.37a पूष्णो दन्तहराय च SkP_14.10b पृच्छतस्ते महामुने SkP_27.10b पृच्छस्व प्रवदाम्यहम् SkP_1.22d पृथक्पृथक्चारुगृहीतवेषाः SkP_13.22b पृथिवी च समुद्राश्च SkP_24.30c पृथिवीभाजने भुङ्क्ते SkP_28.8a पृथिवी स्वर्ग एव च SkP_24.32b पृथिव्यामेकराड्भवेत् SkP_28.9d पृथिव्याश्चैव बन्धनम् SkP_2.15b पृथिव्यां यानि पुण्यानि SkP_29.81c पृथिव्यां सर्वतीर्थानि SkP_29.77a पृष्टस्ते कथयामि ते SkP_27.11d पृष्टो ऽकथयदव्ययः SkP_27.6d पृष्टो नन्दीश्वरः प्रभुः SkP_27.7b पृष्ठेनाभिविराजितम् SkP_24.17d पौत्रं च त्वत्समं दिव्यं SkP_15.32a पौराणिकमपश्यन्त SkP_1.5a पौराणैः सामसंगीतैः SkP_13.40e पौरैश्चैव समर्चितः SkP_26.55b पौर्णमासी त्रयोदशी SkP_28.10b पौर्णमास्यां कृताह्निकाः SkP_1.4d प्रकामं दर्शनं चास्य SkP_29.175a प्रकृतिस्त्वं सुरेश्वरि SkP_29.143d प्रकृतेर्मूर्तिमास्थाय SkP_29.68c प्रकृतेश्च प्रवर्तकः SkP_4.29b प्रकृतेः पतये नित्यं SkP_20.15c प्रकृतेः प्रेरणाय च SkP_5.51b प्रगीतविद्याधरसिद्धचारणं SkP_30.28a प्रगृह्य देवी प्रसभं प्रतस्थे SkP_13.27d प्रचेतसां सुतश्चैव SkP_10.28c प्रजज्ञिरे पद्मवनानि सर्वतः SkP_13.111d प्रजज्वाल ततो ग्राहस् SkP_12.51a प्रजा धारयतो योगाद् SkP_4.22c प्रजानां पतये नमः SkP_21.43b प्रजापतिरतिद्युतिः SkP_3.25d प्रजापतेर्महाक्षेत्रे SkP_1.3a प्रजा ब्रह्मन्कथंचन SkP_10.11b प्रजा मृत्युविवर्जिताः SkP_10.9d प्रजा मृत्युसमन्विताः SkP_10.10b प्रजार्थं यच्च ते तप्तं SkP_3.22a प्रजासु च विवृद्धासु SkP_4.23c प्रजास्ताः सृज्यमानाश्च SkP_4.1c प्रजाः स जगति प्रभुः SkP_4.19d प्रजाः स्रष्टुं प्रचक्रमे SkP_4.1b प्रज्ञारूपगुणैर्युक्तः SkP_28.23e प्रणतः पादयोर्विभोः SkP_20.9b प्रणतः प्राञ्जलिर्भूत्वा SkP_3.6c प्रणतार्तिहरं हरम् SkP_20.69d प्रणतार्तिहरं हरम् SkP_21.5b प्रणनाम वृषध्वजम् SkP_13.134f प्रणमन्ति गतात्मभावचिन्ताः SkP_8.37c प्रणमन्तो भवमिन्दुनिर्मलम् SkP_8.36b प्रणमन्तो महेश्वरम् SkP_14.1f प्रणम्य कर्षितः सम्यग् SkP_29.130c प्रणम्य देवं देवीं च SkP_24.1c प्रणम्य प्रयतः शुचिः SkP_2.3b प्रणम्य बहुमानतः SkP_25.39b प्रणम्य भयपीडितः SkP_8.10d प्रणम्य वृषवाहनम् SkP_9.1d प्रणम्य शिरसा पादाव् SkP_29.101c प्रणम्य शिरसा प्रभुम् SkP_15.18b प्रणम्य शिरसा भीतो SkP_18.16c प्रणम्य शिरसा मुनिम् SkP_18.17b प्रणम्य शिरसा हरम् SkP_26.26b प्रणम्य शुभया गिरा SkP_5.61b प्रणयात्स तदा देव्या SkP_27.6c प्रणामार्थमुपागतम् SkP_1.5d प्रणिपत्य वृषध्वजम् SkP_25.56d प्रणेमुरुच्चैरपि चाभिनेदुः SkP_23.69d प्रणेमुर्मनसा शर्वं SkP_13.51c प्रणेमुस्ते महामुनिम् SkP_18.34b प्रतनुतमानि शनैर्विकम्पयन्तः SkP_13.99d प्रतिघातसमन्वितः SkP_4.12b प्रतिभास्यन्ति चैव ते SkP_15.32d प्रतिमासमथाष्टम्यां SkP_29.75a प्रतिमासं चतुर्दशीम् SkP_29.75b प्रतिष्ठाप्यार्चयत्सदा SkP_29.98b प्रतिष्ठितायां वार्त्तायां SkP_4.23a प्रतीकारं करिष्यति SkP_18.36d प्रतीच्छ मां सदा देव SkP_21.54c प्रतीहारत्वमेव च SkP_20.4d प्रत्यग्रसंजातशिलीन्ध्रकन्दला SkP_13.76a प्रत्यस्थापयदर्चां च SkP_26.33c प्रथमं मर्त्यलोके ऽस्मिन् SkP_5.19a प्रथमं समुपैति माम् SkP_12.41b प्रदक्षिणं समावृत्य SkP_20.68c प्रदत्तमासनं भेजे SkP_1.7c प्रदत्तं पुनराहरेत् SkP_12.55d प्रदहन्निव तेजसा SkP_26.58d प्रदाय च महामनाः SkP_25.57d प्रदाय भगवाञ्छिवः SkP_29.169b प्रदीप्तानललोचनम् SkP_8.32b प्रधानगुणकारिणे SkP_14.21d प्रधानचोदकायैव SkP_3.16a प्रधानपुरुषस्तत्त्वं SkP_13.41c प्रधानाय नमो नित्यं SkP_20.13a प्रधानाय प्रमेयाय SkP_14.20c प्रधाने मम कारणे SkP_29.29b प्रधूपितं समालक्ष्य SkP_11.35e प्रनृत्तनित्यानुगताप्सरोगणम् SkP_30.28b प्रपञ्चोद्भवकारणम् SkP_12.32b प्रपद्यन्ते महेश्वरम् SkP_3.8d प्रपद्ये देवमीशानं SkP_2.1a प्रपितामहाश्च क्लिश्यामस् SkP_11.11c प्रफुल्लनानाविधगुल्मशोभितं SkP_30.23a प्रफुल्लनानाविधचारुपङ्कजैः SkP_30.29c प्रफुल्लपद्मासनसंनिविष्टः SkP_13.8a प्रफुल्लेन्दीवराभोग- SkP_13.84c प्रभविष्णुस्त्रिलोकेश SkP_25.4c प्रभविष्यति मा शुचः SkP_20.55d प्रभाकरश्च विंशत्या SkP_23.57c प्रभावं तस्य तं ज्ञात्वा SkP_18.38c प्रभावाच्चास्य गुह्यस्य SkP_29.116a प्रभावायै नमो नमः SkP_29.211b प्रमत्तदात्यूहरुतैश्च वल्गुभिः SkP_30.25d प्रमत्तपुंस्कोकिलसम्प्रलापैर् SkP_13.118c प्रमत्तहारीतकुलोपनादितम् SkP_30.28d प्रमथानां तथैव च SkP_25.30d प्रमथाय वरेण्याय SkP_24.52c प्रमथार्तिहराय च SkP_14.9b प्रमथाः कोटिभिस्त्रिभिः SkP_23.56b प्रयच्छति महद्धनम् SkP_29.166b प्रयच्छ भगवन्प्रभो SkP_29.113d प्रयच्छामि जनावृतम् SkP_25.21d प्रयतात्मा तथैव ह SkP_21.6b प्रयतो व्यास नित्यशः SkP_29.214b प्रयत्नं महदास्थितः SkP_17.11b प्रययावाश्रमं मुनिः SkP_18.12d प्रयागं सपृथूदकम् SkP_29.79d प्रयागादपि तीर्थाग्र्याद् SkP_30.54c प्रयागे परमे पुण्ये SkP_1.3c प्रयागे यजतश्च ह SkP_4.23d प्रयागे वा भवेन्मोक्ष SkP_30.54a प्रयाम दातुं यक्षाय SkP_31.1c प्रयास्यामि महाव्रते SkP_15.14d प्रयुक्तवन्तौ सम्यक्तु SkP_20.49e प्रयुङ्क्तो धर्मनित्यताम् SkP_20.47b प्रयुनक्ति महामनाः SkP_4.29d प्रलयोत्पत्तये चैव SkP_29.163a प्रलयोत्पत्तिकारिणे SkP_14.16d प्रवर्तकाय प्रकृतेः SkP_14.22a प्रववौ सुखसंस्पर्श SkP_13.67e प्रविशन्ति तपोधनाः SkP_10.18b प्रविशन्ति सदाभ्येत्य SkP_29.81e प्रविशेत स मां क्षिप्रम् SkP_27.46c प्रविष्टे भवनं देवे SkP_15.1a प्रवृत्ता त्वं शुभानने SkP_22.18d प्रवृत्ता परमाम्भसा SkP_5.15d प्रवृत्ता ब्रह्मलोकगा SkP_5.20b प्रवृत्तायां सरस्वत्याम् SkP_8.2c प्रवृत्ता सा महानदी SkP_22.24b प्रवृत्ते वृष्टिसर्जने SkP_4.23b प्रवृत्ते स्रोतसी भृशम् SkP_22.27b प्रशस्ताश्चेतरे पृथक् SkP_10.27b प्रशाधि राज्यं राजेन्द्र SkP_18.19a प्रसन्नस्य नतस्य च SkP_29.145b प्रसन्नं सपरिच्छदम् SkP_21.51b प्रसन्ना चेदमब्रवीत् SkP_29.146d प्रसन्ने सुरभीर्मयि SkP_29.16b प्रसमीक्ष्य महासुरेशकालं SkP_8.37a प्रसादमकरोत्तस्य SkP_29.146c प्रसादयंश्च तं देवं SkP_15.6c प्रसादयामास तदा SkP_18.17c प्रसादं कर्तुमर्हसि SkP_5.53d प्रसादं कुरु देवेश SkP_29.13c प्रसादं कुरु देवेशे SkP_29.145c प्रसादं कुरु बालस्य SkP_29.139c प्रसादं परमालम्ब्य SkP_20.20c प्रसादं मनसस्तथा SkP_12.17d प्रसादः सहसोत्पन्नो SkP_13.61a प्रसादात्तव देवेश SkP_13.44c प्रसादात्पारमेश्वरात् SkP_1.22b प्रसादान्मम सुव्रते SkP_30.69d प्रस्थितेभ्यो नमो नमः SkP_25.45b प्रहर्षमतुलं गत्वा SkP_14.1c प्रहसन्प्रविचालयन् SkP_23.39d प्रहस्य च निरीक्ष्य च SkP_16.12b प्रहस्य वचनं शुभम् SkP_6.6f प्रहस्य वदतां वरः SkP_16.8b प्रहृष्टनानाविधपक्षिसेवितं SkP_30.28c प्रहृष्टेनान्तरात्मना SkP_13.134d प्रह्लादयन्ती चेतांसि SkP_13.86c प्रह्लादविग्रहश्चैव SkP_2.28c प्रह्वा समवतिष्ठत SkP_7.6d प्राक्षिपंस्तेष्वथौषधीः SkP_24.39b प्रागेव नरपुंगव SkP_17.8d प्राङ्मुखः स गणेशानाम् SkP_23.4c प्राजापत्यं ततो लब्ध्वा SkP_4.1a प्राजापत्याभिषेकश्च SkP_2.4c प्राजापत्ये ऽभ्यषेचयत् SkP_3.28d प्राञ्जलिर्हृषिताननः SkP_26.24d प्राञ्जलिः प्रयतो भूत्वा SkP_24.58c प्राञ्जलिः शिरसा नता SkP_22.17b प्राणानिह तु संन्यस्य SkP_29.38e प्राणानिह नरस्त्यक्त्वा SkP_29.30a प्राणान्नूनं विहास्यतः SkP_12.35d प्राणान्सम्यक्परित्यजेत् SkP_12.26b प्राणिनां जीवदाय च SkP_21.38b प्रातः प्राञ्जलिरुत्थितः SkP_28.51d प्रातः शुचिर्नियमवान्पुरतो द्विजानाम् SkP_20.21b प्रादात्परमदेवेशः SkP_13.54c प्रादुर्बभूवुः कुसुमावतंसाः SkP_13.101c प्राप्तं निधनमुत्सुकौ SkP_12.35b प्राप्ते त्रैलोक्यसंक्षये SkP_28.43d प्राप्य यज्ञफलं महत् SkP_8.22b प्राप्य यो योक्ष्यते द्विजः SkP_29.118b प्राप्स्यसे परमं महत् SkP_29.116d प्रायश्चित्तं चरध्वं वः SkP_5.36e प्रायः सोष्णजलाशयः SkP_13.120b प्रार्थितं सम्प्रसीद नः SkP_11.37d प्रालेयचूर्णवर्षिभ्यां SkP_13.93c प्रालेयधाराः शशिपादगौरा SkP_13.98c प्रालेयपटलच्छन्नैः SkP_13.96a प्रालेयाद्रेः समन्ततः SkP_13.121d प्रावर्तत नदी पुण्या SkP_22.28c प्रावर्तत महानदी SkP_22.16f प्रावर्तयत शोभनाम् SkP_26.34b प्रासादं yastu me devi SkP_27.12a priyaïgåcåtasaükulam SkP_29.6b priyaïgå÷cåtatarava÷ SkP_13.106a प्रियत्वं च कथं गतः SkP_30.2b प्रियत्वं चैव सर्वत्र SkP_26.30c प्रियपुत्रावेकपुत्रौ SkP_12.35c प्रियवागनसूयकः SkP_20.38b प्रियश्चास्य भविष्यसि SkP_6.12d प्रियः संमत एव च SkP_22.33d प्रिया एव भविष्यन्ति SkP_29.227c प्रियाश्च सर्वलोकस्य SkP_29.221c प्रियेषु मानोन्नतमानसानां SkP_13.77a प्रियो गौरवयुक्तश्च SkP_24.10c प्रियो ऽग्रनायकश्चैव SkP_24.8c प्रियो युष्माकमेव च SkP_25.28d प्रीणाति च पितॄन्सर्वान् SkP_27.33c प्रीतियुक्ता गतक्लमा SkP_15.12d प्रीतो नो दिश शक्वरीम् SkP_3.18f प्रीयमाण उमापतिः SkP_29.174d प्रीयमाणस्त्रिलोचनः SkP_20.25b प्रीयमाणो महातपाः SkP_27.6b प्रेताधिपतये नमः SkP_29.108d प्रेम्णा स्पृशन्ती कान्तेव SkP_13.90c प्रेरितं देवदेवेन SkP_4.14c प्रेषितो गणपो रुद्रः SkP_4.15c प्रोक्तः संविग्नचेतसा SkP_29.25b प्रोक्ता गिरिवरात्मजा SkP_29.146b प्रोक्ता त्यक्तापि वा पुनः SkP_10.29d प्रोच्यागच्छद्यथागतम् SkP_21.5f प्रोद्भासयन्सर्वदिशो विवस्वान् SkP_13.10b प्रोद्भिन्नचूताङ्कुरकर्णपूरः SkP_13.100b प्रोवाच भुवनेश्वरः SkP_5.64b प्रोवाच वचनं व्यास SkP_12.60c प्रोवाच वचनं शुभम् SkP_1.21d प्रोवाच वरदः स्वयम् SkP_4.5f प्रोवाच विमना तदा SkP_26.50b प्रोवाच स गणेश्वरः SkP_26.48b प्रोवाच हिमवत्पुत्रीं SkP_15.13c प्रोवाचेदं मुनीन्सर्वान् SkP_1.13c प्लावयन्तौ गिरेः शिलाः SkP_13.92b फलसंयोगदाय च SkP_14.22d फलं फलवतां श्रेष्ठा SkP_9.21e फलं फलशतार्चिता SkP_28.1d फलं यत्तदवाप्स्यति SkP_7.29f फलेन समयोजयत् SkP_7.35d फलैश्च विविधाकारैर् SkP_28.12e फुल्लातिमुक्तकलतागृहलीनसिद्धं SkP_30.38a फुल्लाब्जेषु भ्रमरविलसितम् SkP_30.42d फुल्लाशोकलतास्तत्र SkP_13.108a फुल्लासु शाखासु निलीनपक्षाः SkP_13.104b फुल्लोत्पलागरुसहस्रवितानयुक्तैस् SkP_30.33a फेनं मूर्ध्नि समापतत् SkP_29.9d बकुलाश्च नितम्बेषु SkP_13.125a बद्ध्वेन्द्रं सह देवैश्च SkP_24.4a बभूव पुरुषः प्रभुः SkP_29.65d बभूव सहसा विभुः SkP_13.29d बभौ कण्ठावसक्तया SkP_22.9b बलवान्मतिसम्पन्नः SkP_2.29c बलवांस्तन्मयं जगत् SkP_4.33d बलस्याधिपतित्वं च SkP_4.8c बलं च वीर्यं स्थिरतां च संयुगे SkP_25.52d बलं तेजश्च योगं च SkP_13.38e बलं ददानि ते पूर्वं SkP_31.6a बलं पौराणमस्तु ते SkP_29.131d बलं वायोस्तथान्येषां SkP_13.38c बलाकाभिश्च शोभिता SkP_13.75d बलिसंयमनं चैव SkP_2.16a बलीयश्चापि सर्वतः SkP_4.28b बहवः शतशो ऽभ्येत्य SkP_29.63c बहुकुसुमरजोभिरुत्कराङ्गा SkP_13.99a बहुभिः कुसुमोत्करैः SkP_13.121b बहुरूपाश्च ता भूत्वा SkP_29.235c बहुरूपो ऽन्तकान्तकृत् SkP_28.67d बहुवेषधरश्चैव SkP_23.26a बहूनां चैव तद्भुजाम् SkP_17.9b बहूनि विविधाकाराण्य् SkP_8.5c बहूनि विविधानि च SkP_29.227b बहून्दास्यति राजा च SkP_26.46a बहून्यब्दानि धारया SkP_6.6b बह्वर्थां श्रुतिसंमिताम् SkP_3.1d बालकं चारुरूपिणम् SkP_12.37b बालकं ह्येकपुत्रकम् SkP_12.40b बालश्चायं विमुच्यताम् SkP_12.56d बालस्यार्तस्य शैलजा SkP_12.30b बालं चेमं शुचिस्मिते SkP_12.53b बालं दृष्ट्वा महाव्रता SkP_12.39d बालं मुञ्च ममाग्रतः SkP_12.50d बालानुभावाचरणं हि शम्भोः SkP_12.63b बालो ऽपि सरसस्तीरे SkP_12.58a बाहुमुत्क्षिप्य वृत्रहा SkP_13.33b बाहुं चालयितुं न च SkP_13.34d बाहोर्वेदाङ्कुराय च SkP_14.6b बिभर्त्स्यति शिरश्च ते SkP_5.64f बिभ्रच्छङ्खेन्दुपाण्डराः SkP_23.17d बिभ्रत्समागात्पुरतः सुराणाम् SkP_13.9f बिभ्रत्स्फटानां ज्वलनार्कतेजाः SkP_13.19b बिल्वपत्त्रसहस्रे तु SkP_28.35a बिल्वरूपश्च विश्रुतः SkP_23.58d बिल्वस्य च बुकस्य च SkP_28.31d बिल्वार्जुनकदम्बैश्च SkP_29.6c बीजात्मना न भवति SkP_16.10c बीजात्मा च तथोद्भूतः SkP_16.10a बुकपुष्पसहस्रस्य SkP_28.36a बुकपुष्पे तदेकस्मिन् SkP_28.35c बुद्धिलिङ्गाय वै नमः SkP_15.23b बुद्ध्वा सा प्रकृतिस्थितम् SkP_29.68b बुध्यमानाय बुद्धाय SkP_21.39a बुध्यस्वास्तीति कृत्स्नशः SkP_29.88d बुबुधे देवदेवेशम् SkP_13.39e बुबोध देवी बुद्ध्वा च SkP_29.135c बृहत्स्कन्धः पिनाकधृक् SkP_23.12d बृहदुक्ष्यै नमो नमः SkP_29.206b ब्रवीति नास्ति ते पुत्रो SkP_26.50e ब्रवीमि त्वां महाभागे SkP_29.143a ब्रवीमि यत्कुरु तथा SkP_12.47c ब्रह्मकृत्प्रकृतेः स्रष्टा SkP_13.42c ब्रह्मचारिण्य एव च SkP_11.31b ब्रह्मचारी नियमव्ठSkP_9.27a ब्रह्मचारी शुचिर्भूत्वा SkP_28.39a ब्रह्म चैवाक्षयं देव SkP_15.29c ब्रह्मणश्च शिरोहर्त्रे SkP_21.31c ब्रह्मणश्चागमस्तत्र SkP_2.6a ब्रह्मणश्चापि संगृह्य SkP_29.24c ब्रह्मणश्चैव संवादं SkP_5.21c ब्रह्मणः पञ्चमं शिरः SkP_5.43d ब्रह्मणः पतये नमः SkP_3.13d ब्रह्मणः पतये नमः SkP_20.10d ब्रह्मणः परमेश्वरः SkP_4.5d ब्रह्मणः पुत्रसत्तमः SkP_1.27b ब्रह्मणः षट्कुलीयास्ते SkP_4.24a ब्रह्मणः सुतमग्रजम् SkP_1.17b ब्रह्मणा कल्पितं पुरम् SkP_13.63b ब्रह्मणा देवसत्तमः SkP_9.17b ब्रह्मणा लिङ्गमुत्तमम् SkP_29.42b ब्रह्मणा विहितो नूनं SkP_12.42c ब्रह्मणा स ततो विष्णुः SkP_29.25a ब्रह्मणो ऋषिभिश्च ह SkP_11.3d ब्रह्मणो गुरवे चैव SkP_21.33c ब्रह्मणो जनकाय च SkP_21.33d ब्रह्मणो ऽथ वरं लब्ध्वा SkP_29.48c ब्रह्मणो ऽनुमते तदा SkP_18.39d ब्रह्मणो ऽपि ततः पुत्रा SkP_4.21a ब्रह्मणो मानमेव च SkP_5.7d ब्रह्मणो मुनिपुंगवः SkP_1.23b ब्रह्मणो लोकवर्त्मनि SkP_1.3d ब्रह्मणो वचनाद्यस्यां SkP_10.7c ब्रह्मण्यत्वं समाहात्म्यं SkP_1.14c ब्रह्मण्यथैवं स्तुवति SkP_9.11a ब्रह्मण्यायाजिताय च SkP_14.14d ब्रह्मण्यायाथ शुद्धाय SkP_21.44a ब्रह्मण्यो ऽथ मम प्रियः SkP_31.12b ब्रह्मण्यो धार्मिकश्च ह SkP_30.4d ब्रह्मतेजोमयीं शुभाम् SkP_19.11d ब्रह्मत्वमथ विष्णुत्वम् SkP_21.16a ब्रह्मत्वमपि चक्रतुः SkP_25.8f ब्रह्मत्वेनाथवा पुनः SkP_21.50b ब्रह्मदत्तवरश्चैव SkP_7.17c ब्रह्म ध्येयं तदक्षयम् SkP_13.41d ब्रह्मलिङ्गाय वै नमः SkP_15.20d ब्रह्मलोकविभूषणा SkP_5.18d ब्रह्मलोकं गमिष्यति SkP_12.25f ब्रह्मलोकं च गच्छति SkP_29.93d ब्रह्मलोकं तथैव च SkP_27.40b ब्रह्मलोकं समासाद्य SkP_7.1a ब्रह्मलोकादिहागता SkP_5.18b ब्रह्मलोकानुसारिणी SkP_8.1b ब्रह्मलोके ऽतिपावनम् SkP_7.11d ब्रह्मलोके निवत्स्यति SkP_9.27f ब्रह्मसत्त्रे पुरा साधो SkP_1.8c ब्रह्मसूनुरथ व्यासं SkP_1.21a ब्रह्मं च यो विदधे पुत्रमग्रे SkP_3.9a ब्रह्मंस्तव जगद्विभो SkP_13.130f ब्रह्मा ऋषय एव च SkP_28.22b ब्रह्मा च ऋषयश्चैव SkP_24.34e ब्रह्मा चक्रे तदा चेष्टिं SkP_4.11c ब्रह्मा ज्ञात्वातिभास्वराम् SkP_10.2b ब्रह्माणमग्रजं पुत्रं SkP_3.28c ब्रह्माणं कुपिताननम् SkP_29.26b ब्रह्माणं छादयन्निव SkP_4.17d ब्रह्माणं देवि वरदम् SkP_9.20c ब्रह्माणं प्रणतं तथा SkP_3.19d ब्रह्मा तं प्रत्यषेधयत् SkP_10.9b ब्रह्मा तामाह सुस्वरम् SkP_12.1b ब्रह्मादयो विजानन्ति SkP_30.51c ब्रह्मा दीप्तेन तेजसा SkP_5.22b ब्रह्मा देवर्षिभिः सार्धं SkP_30.62a ब्रह्माद्या नेमिरे तूर्णं SkP_13.55c ब्रह्माद्यैः सेव्यते मम SkP_29.74b ब्रह्मा परमसंविग्नो SkP_13.39c ब्रह्मा मम पिता स्वयम् SkP_13.127d ब्रह्मा मामब्रवीत्ततः SkP_29.13b ब्रह्मार्कवैश्वानरशक्रचन्द्रैर् SkP_29.89a ब्रह्मा लोकपितामहः SkP_5.55b ब्रह्मा लोकपितामहः SkP_5.65d ब्रह्मा लोकपितामहः SkP_13.58b ब्रह्मा लोकपितामहः SkP_13.131b ब्रह्मा लोकपितामहः SkP_25.8b ब्रह्मा वचनमब्रवीत् SkP_9.13d ब्रह्मा वचनमब्रवीत् SkP_11.35f ब्रह्मा वेदमभाषत SkP_5.35b ब्रह्मा व्यज्ञापयद्विभुम् SkP_13.129b ब्रह्मा व्यास गिरेः सुताम् SkP_12.2b ब्रह्मा शक्रस्तथैव च SkP_24.59d ब्रह्मा शर्वेण धीमता SkP_3.6b ब्रह्मिष्ठं शक्तिनामानं SkP_16.2e ब्राह्मणं ब्राह्मणप्रिया SkP_12.7d ब्राह्मणः क्षत्रियो ऽथ विट् SkP_28.19b ब्राह्मणः स मृतो याति SkP_25.58e ब्राह्मणाञ्छ्रावयीत वा SkP_19.26b ब्राह्मणानां समीपतः SkP_5.67b ब्राह्मणानां सहस्राणां SkP_26.45a ब्राह्मणान्भूमिदैवतान् SkP_12.12b ब्राह्मणांस्तर्पयेच्छुचिः SkP_28.40d ब्रुवाणं शुद्धया गिरा SkP_20.67b ब्रूत किं करवाणि वः SkP_25.35d ब्रूत तत्कृतमेवेह SkP_8.18c ब्रूत यच्चापि किंचिद्वो SkP_29.222a ब्रूहि किं ते जगन्मातः SkP_11.37c ब्रूहि किं ते ददानि ते SkP_15.17d ब्रूहि किं वा ददानि ते SkP_21.16d ब्रूहि किं वा प्रियं ते ऽद्य SkP_18.19c ब्रूहि चान्यानपि वरान् SkP_15.34e ब्रूहि तन्मे शुचिस्मिते SkP_26.12d ब्रूहि तुष्टो ऽस्मि ते शैल SkP_11.20c ब्रूहि यत्ते मनोगतम् SkP_20.22d ब्रूहि यत्ते मनोगतम् SkP_21.13d ब्रूहि यत्ते मनोगतम् SkP_29.100d ब्रूहि विश्रवसः सुत SkP_29.167d भक्तस्त्वां च विशेषतः SkP_29.138d भक्तस्यास्य तपस्विनः SkP_29.138b भक्तानां भयहारिणे SkP_9.2b भक्तानुग्रहमीप्सितम् SkP_29.181b भक्तानुग्रहलिप्सया SkP_29.125d भक्ता ये फलमुद्दिश्य SkP_27.4c भक्तिप्रीत्या तदा विभुः SkP_15.15b भक्तिमद्भिर्द्विजोत्तमैः SkP_29.72d भक्तिश्च त्वयि शाश्वती SkP_29.168b भक्तो मम वरारोहे SkP_31.2a भक्त्या च मम भावतः SkP_29.73b भक्त्या च मम भावतः SkP_30.55d भक्त्या परमयापि च SkP_29.114b भक्त्या परमया युतम् SkP_22.1b भक्त्या परमया युतम् SkP_29.99b भक्त्या परमया युतः SkP_29.28d भक्त्या मुनिवरस्य ह SkP_15.13d भक्षयन्ति स्म महिषं SkP_7.23a भक्षयामास संरब्धो SkP_16.15c भक्षयित्वा विशुद्ध्यर्थं SkP_17.27a भक्षितं रक्षसा शुचिम् SkP_18.25b भक्षितः सह सोदरैः SkP_18.32b भक्ष्यभोज्यैश्च विविधैः SkP_28.15a भक्ष्यमाणः पिपीलिकैः SkP_30.17b भगनयननिपाती दैत्यदर्पापहारी SkP_29.239a भगनेत्रनिपाताय SkP_14.10a भगवत्यमितात्मनि SkP_12.28b भगवन्तमनुव्रता SkP_18.10d भगवन्तावृषी सत्यौ SkP_20.49a भगवन्देवतारिघ्न SkP_24.2a भगवन्देवतारिघ्न SkP_27.3a भगवन्देवदेवेश SkP_26.10c भगवन्देवदेवेश SkP_29.121a भगवन्नन्धकारेण SkP_4.26a भगवन्नस्वतन्त्रास्मि SkP_12.8a भगवन्नावमन्यामि SkP_12.12a भगवन्नैव मे दुःखं SkP_5.62a भगवन्पिङ्गलः केन SkP_30.1a भगवन्पुत्रमिच्छामि SkP_11.21a भगवन्भक्तिमग्र्यां तु SkP_31.8c भगवन्यदि तुष्टो ऽसि SkP_20.24a भगवन्यदि तुष्टो ऽसि SkP_25.15a भगवन्विदितं सर्वं SkP_15.35a भगवंस्त्वां च पश्येयं SkP_29.168c भगवानभ्यविन्यसत् SkP_24.42d भगवानिदमब्रवीत् SkP_29.180f भगवान्गोवृषध्वजः SkP_12.14b भगवान्गोवृषध्वजः SkP_24.35b भगवान्देवदेवेशः SkP_23.1a भगवान्प्रत्युवाच ह SkP_21.9b भगवान्वदतां वरः SkP_7.5b भगवान्वरदो ऽस्मीति SkP_29.151c भगवान्विश्वरूपधृक् SkP_9.18d भगवान्सर्वलोकपः SkP_7.1b भगवान्सहसाभ्येत्य SkP_29.99c भगवान्संन्यवेशयत् SkP_24.40d भगवान्हिमवच्छृङ्गे SkP_26.3a भगो नाम ततो देव SkP_13.35a भजन्ते सर्वतो ऽभ्येत्य SkP_29.78c भद्रदोहमिति ख्यातं SkP_29.21c भद्रेश्वर तथैव च SkP_29.83d भयान्नोपससार तम् SkP_20.29d भर्त्रा क्रीडसि संगता SkP_26.7f भवत्या स्वल्पमन्तशः SkP_12.49b भवद्भ्यामन्यथा कृतः SkP_5.36d भव नः प्रियकृत्सदा SkP_25.38d भव नार्य इति प्राह SkP_29.230e भव नो भक्तवत्सल SkP_9.10d भवन्तं तपसां योनिं SkP_19.12c भवन्तु गणनायकाः SkP_25.51f भवन्तु पुरुषा वशाः SkP_29.224d भव भूतेश्वर प्रभो SkP_25.34d भव सोमो हि नः प्रभो SkP_14.24d भवस्यामिततेजसः SkP_14.1b भवः कोटिशतावृतः SkP_23.47d भवान्मन्तानुमन्ता च SkP_25.29a भवान्यै च नमो नमः SkP_29.208d भवान्राजा कुतस्त्राता SkP_8.13a भवांस्तु वर्षेणैकेन SkP_20.60a भविता मा तपः कृथाः SkP_12.1f भविता विप्रपूजितः SkP_12.13b भवितेति शुचिस्मिते SkP_25.26b भविष्यति गणाध्यक्षो SkP_25.20c भविष्यति च ते मम SkP_29.124d भविष्यति न संदेहः SkP_7.27c भविष्यति न संशयः SkP_8.18d भविष्यति न संशयः SkP_9.23d भविष्यति न संशयः SkP_22.12f भविष्यति न संशयः SkP_26.25f भविष्यति ममाज्ञया SkP_4.6d भविष्यति सहस्रधा SkP_12.61d भविष्यति सुतस्तव SkP_20.33d भविष्यति सुपूजितम् SkP_25.22b भविष्यत्यपराधीश SkP_26.25c भविष्यत्यरिदुःसहम् SkP_29.171d भविष्यथ ममाज्ञया SkP_29.221d भविष्यन्ति सदा रताः SkP_29.233f भविष्यसि गणाध्यक्षो SkP_31.10c भविष्यसि दृढं प्रियः SkP_12.24d भविष्यसि द्विजश्रेष्ठ SkP_29.116e भविष्यसि न संशयः SkP_7.10d भविष्यसि न संशयः SkP_29.149b भविष्यसि सरिद्वरा SkP_22.18f भविष्यं देवसत्तम SkP_15.35b भविष्यं नान्यथा कुर्याद् SkP_15.36a भवेच्च सर्वामरराजतुल्यस् SkP_19.27c भवेद्गणस्तस्य कुमारतुल्यः SkP_12.63d भवेद्दत्तस्य यत्फलम् SkP_28.33b भस्मकक्षावलम्बनम् SkP_23.20d भस्मदिग्धाङ्ग एव च SkP_23.25b भस्मप्रहरणं चैव SkP_23.23c भस्मशायी भस्मदिग्धो SkP_29.98c भस्मशायी यतव्रतः SkP_28.66d भस्मसोमोद्भवश्चैव SkP_2.23a भस्माभिषेकमानन्त्यं SkP_27.27c भस्माभ्यङ्गसितप्रभाः SkP_29.62b भागं च तव यज्ञेषु SkP_10.31a भागं यच्छन्ति मे ततः SkP_10.34d भागानपः स्पृशन्ति स्म SkP_10.36c भागान्दत्त्वा तथान्येभ्यो SkP_10.34a भागीरथीमिहासाद्य SkP_29.93a भागीरथीं समेष्यन्ति SkP_29.80e भारताख्यानसदृशं SkP_1.11a भारभूतीति विख्यातो SkP_23.19a भावनः सर्वभूतानां SkP_25.34a भावनाय भवाय च SkP_28.55b भावयन्ती तदीरितम् SkP_12.17b भावलिङ्गाय वै नमः SkP_15.24d भावशुद्धेन चेतसा SkP_13.51d भावं च रुद्रनिहितं SkP_12.17c भावं दिव्यमतर्कितम् SkP_3.25b भावं शुद्धं समास्थितः SkP_20.65b भावानुगतचेतसे SkP_29.111d भावाश्च सर्वे ते देवम् SkP_3.23e भावेन परमेण ह SkP_5.54b भाषन्त्य इव रेजिरे SkP_13.109d भासयन्तौ महामणी SkP_13.67b भास्करग्रहरश्मये SkP_29.190d भास्कराकारवर्चसम् SkP_17.20b भास्कराकारवर्चसम् SkP_29.173d भास्वत्स्फटिकभित्तीभिर् SkP_13.65c भिक्षामुच्चारयञ्छुभाम् SkP_6.4d भिक्षार्थमगमद्द्विजाः SkP_6.3b भित्त्वा शूलेन संक्रुद्धा SkP_7.20c भित्त्वा सम्भवबन्धजालगहनं विन्दन्ति मोक्षं परम् SkP_29.91d भिन्ने देहे न संशयः SkP_27.22d भीतः शापाच्च विमना SkP_12.11c भुक्त्वा च सुचिरं नृपः SkP_30.65b भुजगाबद्धमेखलम् SkP_8.32d भुजगाबद्धमेखलम् SkP_23.22d भुजगाबद्धमेखलः SkP_23.7d भुजगाबद्धमौञ्जिश्च SkP_23.9a भुजगैरेव कङ्कणैः SkP_23.9b भुजंगानां च सर्वेषां SkP_20.37c भुञ्जानो ऽथ पिबन्वापि SkP_30.6c भुवनस्य तथैव च SkP_5.29b भुवनामिति विख्यातां SkP_21.1c भुवनेश महाद्युते SkP_26.10f भूतग्रामचिकित्सां च SkP_20.37a भूतभव्याय शर्वाय SkP_5.52c भूतलं समुपाश्रितः SkP_5.38b भूतलिङ्गाय वै नमः SkP_15.23d भूतसंमोहनं ह्येतत् SkP_1.26c भूताधिपतये नमः SkP_29.155d भूतानां गुणकर्त्रे च SkP_3.18a भूतानां तव च प्रभो SkP_3.27b भूतानां दयितश्चैव SkP_28.11c भूतानां पतये नमः SkP_24.51b भूतानां युवयोश्च ह SkP_5.32d भूतानि प्रकृतिश्चैव SkP_24.32c भूताय भूतनाथाय SkP_21.46c भूताः कोटिसहस्रेण SkP_23.56a भूतो वा राक्षसो ऽपि वा SkP_26.54b भूत्वा पञ्चशिखः शिशुः SkP_13.29b भूत्वा लोहितमाश्वेव SkP_4.16c भूमिगः सम्बभूव ह SkP_5.38f भूय एव तपः कर्तुम् SkP_12.59c भूयश्चाधर्मकार्येभ्यस् SkP_5.63a भूयः पञ्चगुणं तथा SkP_27.26d भूयः पुत्रस्तवाव्ययः SkP_15.37d भूयो ऽन्येन ह सत्त्रेण SkP_8.3a भूयो ऽपि तव तेजसा SkP_21.14b भूर्लोके वत्स्यसे नित्यं SkP_10.30c भूर्लोके हि धृते लोकाः SkP_10.33c भृकुटीभूषिताननः SkP_23.6b भृकुटीसंहताननः SkP_23.16d भृगवो ऽङ्गिरसश्चैव SkP_4.25a भृगौ तस्मिंश्च यः प्राणांस् SkP_25.22c भृङ्गावलीशबलिताम्रकदम्बपुष्पम् SkP_30.38d भृशमेवान्वकीर्यत SkP_18.3f भृशं बाले शुभानने SkP_12.47b भेरीझर्झरसंनादैर् SkP_23.67a भेरीशङ्खमृदङ्गैश्च SkP_23.66a भैक्षाय प्रचचार ह SkP_6.2d भैक्ष्यं भैक्ष्यमिति प्रोच्य SkP_7.1c भैरवेश्वरमीशानं SkP_29.84c भोजनं निशि संस्कृतम् SkP_17.7d भोजनं राक्षसोचितम् SkP_17.23b भो भो विश्रवसः पुत्र SkP_29.129a भो भो सब्रह्मका देवाः SkP_8.29a भ्रमरावलिसेविताम् SkP_24.18d भ्रमरावलिसेविताः SkP_13.124d भ्रातृभिः सहितं द्विज SkP_17.26d भ्रामयन्ती शुभानना SkP_29.230d भ्राम्यतस्तस्य दाम्नस्तु SkP_29.231a मङ्गलानां च मङ्गलम् SkP_28.72d मञ्जरीभिश्चकाशिरे SkP_13.106d मड्डुकैर्वेणुवीणाभिर् SkP_23.67c मणिप्रदीप्तोज्ज्वलकुण्डलश्च SkP_13.11a मणिरत्नावभासितम् SkP_24.13d मण्डपं विश्वतोमुखम् SkP_24.14d मण्डलस्थं महादेवम् SkP_5.45c मण्डूकाक्ष निकुम्भो ऽहं SkP_26.28a मण्डूकाक्षाय रूपं च SkP_26.27c मतये स्मृतये नमः SkP_29.189b मतिं दध्रे तपोयोनिर् SkP_29.137c मत्तद्विरेफार्धविदष्टपत्रैः SkP_13.110d मत्तालिव्रातगीतश्रुतिसुखजननैर्भासितान्तं मनोज्ञैः SkP_30.34b मत्तो दण्डं त्वमर्हसि SkP_26.56b मत्प्रसादाच्चरिष्यथ SkP_9.29d मत्प्रसादादवाप्स्यति SkP_9.28d मत्प्रसादादवाप्स्यति SkP_30.64b मत्प्रसादाद्गमिष्यन्ति SkP_30.66e मत्प्रसादाद्धि वेदस्त्वं SkP_5.36a मत्प्रसादाद्भविष्यति SkP_29.150d मत्प्रसादान्न संशयः SkP_28.64f मत्सीगर्भसमुत्पन्नां SkP_19.11a मत्सौख्यं प्राप्नुते परम् SkP_28.19d मदनपुरविदारी नेत्रदन्तावपाती SkP_9.33a मदमुदितविहंगव्रातनादाभिरामम् SkP_30.30b मदाकुलाभिर्भ्रमराङ्गनाभिर् SkP_30.27a मदालसैर्भेकगणैश्च नादिता SkP_13.76d मदाशीर्मन्नमस्कारो SkP_28.46c मदीयव्रतचारिणाम् SkP_29.45b मदीयं व्रतमाश्रिताः SkP_30.47b मदीयं व्रतमाश्रित्य SkP_29.72c मदीयो गणनायकः SkP_4.7b मदीयो गणपो यस्ते SkP_5.58a मद्भक्तस्तपसा युक्तो SkP_28.7a मद्भक्ता मत्परायणाः SkP_30.66d मद्भक्ता ये शुभानने SkP_28.49d मद्भक्तास्तपसा युक्ता SkP_9.22c मद्रूपश्चैव भविता SkP_22.6e मद्रूपसदृशीं शुभाम् SkP_26.29d मद्वरान्मोहितेन्द्रियाः SkP_29.229d मद्वीर्यो मत्पराक्रमः SkP_22.6b मधुपर्केण चैव हि SkP_12.7b मधुरस्वरभाषिणी SkP_13.87b मध्यमेश्वर इत्येवं SkP_29.44e मध्यमेश्वरसंस्थं च SkP_29.82c मध्यं प्राप्ते ऽनयद्वेगाद् SkP_19.20c मध्यं सरस एव ह SkP_12.38d मनवे सप्तऋषये SkP_21.43c मनसः करणानां च SkP_3.17c मनसा चापि विचार्य दुर्विसह्यम् SkP_8.37b मनसा चिन्तयेद्यश्च SkP_27.21a मनसा त्र्यम्बकाय ह SkP_10.23b मनसा यस्त्वया वृतः SkP_12.1d मनसे मन्यमानाय SkP_21.38c मनसैवाभिनिर्मिमे SkP_26.65d मनीषितं तु यत्पूर्वं SkP_12.12c मनुष्येषु तथापरे SkP_23.65d मनोनयननन्दनः SkP_20.38d मनोभवोद्रेककराः सुराणां SkP_13.102c मनोरममथाहरन् SkP_24.12d मनोहरावुज्ज्वलचारुवेषाव् SkP_13.18c मनोहरैर्मानविभङ्गकर्त्री SkP_13.77d मन्ता दाता तथा विभो SkP_5.53b मन्त्रांश्छन्दांसि चैव ह SkP_24.41b मन्त्रेण विधिवच्चैव SkP_28.53c मन्त्रैरस्तम्भयन्मुनिः SkP_18.14b मन्दरागमनं तथा SkP_2.21b मन्निवासानि पार्वति SkP_29.51b मन्मथो लोकतापनः SkP_15.7b मन्मना मम भक्तश्च SkP_30.50a मन्मूर्तिर्नीललोहितः SkP_5.64d मन्मूर्तिश्च भविष्यति SkP_5.58b मन्मूर्तिस्तनयस्तस्माद् SkP_4.6c मन्युमत्सु सुरेषु तु SkP_13.39b मन्युमूलमुदाहरत् SkP_18.33b मन्वन्तरं च गोलोके SkP_28.21c मम क्षेत्रमिदं तस्माद् SkP_30.52c मम ख्यातिरपत्येन SkP_11.3c मम गुह्यो भविष्यति SkP_22.11d मम चैव गृहद्वारि SkP_26.55a मम तुल्यं गुणैर्विभो SkP_16.7b मम दत्तस्य यत्फलम् SkP_28.34b मम दत्तस्य यत्फलम् SkP_28.36b मम दत्ते लभेत्फलम् SkP_28.35d मम दृष्ट्वेह मानवः SkP_29.57b मम देवि दृढव्रतः SkP_28.30b मम पार्श्वगतः सदा SkP_22.6d मम पार्श्वादनपगः SkP_22.33c मम पुण्यानि भूर्लोके SkP_29.55c मम प्रियमिदं स्थानं SkP_29.39c मम मातुर्वृषध्वज SkP_26.15d मम मौलिविनिर्गताम् SkP_29.77d मम लिङ्गमिमं शुभे SkP_29.28b मम लोकमवाप्नोति SkP_27.22c मम लोकं व्रजेन्नरः SkP_29.27f मम लोकाभिकाङ्क्षिणः SkP_30.47d मम लोके स मोदते SkP_27.19d मम वाचो विनिःसृता SkP_7.7d मम शैलेन्द्रमव्ययम् SkP_12.9b मम सौम्याः शिवाश्चैव SkP_25.51e ममापि विहितं पश्य SkP_30.12c ममाभ्युदयसंमतम् SkP_13.5b ममेष्टो गणपश्चैव SkP_22.6a ममैव स प्रभावेन SkP_27.43c ममैवोत्पत्तिकारणम् SkP_13.47d मया गावस्तदाभवन् SkP_29.10d मया ते गुह्यमुत्तमम् SkP_30.71d मया दत्तानि तस्याशु SkP_4.9a मयानीतमिदं लिङ्गं SkP_29.25c मयाप्येतत्पुरा व्यास SkP_27.7a मयामृतवसो प्रातर् SkP_17.7a मया यदि सुता स्वा वै SkP_10.29c मया वर्षसहस्रेण SkP_20.59a मया वासार्थमीश्वरि SkP_26.11b मया व्यास सनातना SkP_3.8b मया सह चरिष्यति SkP_9.28f मया सृष्टानि भूतानि SkP_5.30e मया सोमो ऽभिमार्गितः SkP_8.11b मयि विप्र कथंचन SkP_12.19b मयि सर्वार्पितक्रियः SkP_30.50b मयि सर्वार्पितप्राणो SkP_30.65c मयूरकेकाभिरुतैः क्षणेन SkP_13.77c मयैव कारिता तेन SkP_5.59c मयैव मोहिताः सर्वे SkP_27.37a मयैष स्थापितस्तेन SkP_29.27a मय्यर्पितमना नित्यं SkP_27.43a मरणादधिगच्छति SkP_30.70d मरीचयो ऽत्रयश्चैव SkP_4.24c मरीचिश्च पितामहः SkP_25.6b मरुतः प्राह सम्पूज्य SkP_25.1c मरुतो ये महावेगा SkP_25.2a मरुद्भिर्देवसत्तमैः SkP_25.7b मर्त्यस्यापि कदाचन SkP_8.35d मर्दलांश्चैव सर्वशः SkP_24.61b महच्छब्देन महता SkP_5.37e महतस्तपसः शक्त्या SkP_19.24a महताग्निसमप्रभः SkP_16.14d महता योगतपसा SkP_3.11a महता स्मः समावृताः SkP_4.26b महतीं तस्य कुर्वती SkP_26.47d महतीं समशृण्वत SkP_5.56b महत्याक्षमया युक्ता SkP_26.9c महद्वर्षसहस्रिकम् SkP_5.1d महद्वा यत्त्रिलोकप SkP_28.2b महाकपालं तत्तस्मात् SkP_7.24c महाकपालं प्रकृतोपदर्शनं SkP_7.37c महाकपालं विप्रेन्द्राः SkP_7.36c महाकायोर्ध्वमेहनः SkP_23.11b महाकालः शतेनैव SkP_23.50c महागणपतिर्बभौ SkP_20.3d महागणपतिर्भवेत् SkP_12.26d महागणपतिर्मम SkP_25.20d महागणपतिं वीरं SkP_23.24a महागणाधिपतये SkP_24.54a महाग्राह कृतं मया SkP_12.50b महाञ्छब्दो बभूव ह SkP_5.37b महात्मानो महाबलाः SkP_10.12b महादंष्ट्रं महाहनुम् SkP_23.23d महादेवप्रसादेन SkP_20.57c महादेव महाद्युते SkP_10.31d महादेवमुपस्थिता SkP_11.32d महादेवमुपस्थिता SkP_22.17d महादेवं महात्मानं SkP_2.1c महादेवः पुरा दृष्टो SkP_20.59c महादेवाय चित्राय SkP_14.20a महादेवाय धीमते SkP_1.2d महादेवाय वै नमः SkP_21.18b महादेवेति चाप्यन्यन् SkP_28.62c महादेवेति चैव हि SkP_28.69d महादेवो ऽभ्यभाषत SkP_22.27f महादेवो महादेवो SkP_28.69c महानुभावस्त्वं चैव SkP_25.33a महानुभावैः सर्वज्ञैः SkP_26.4c महानेत्रोर्ध्वमेहनः SkP_23.34b महान्धर्मश्च वः कृतः SkP_5.17d महापरिघबाहवे SkP_24.57b महाफलं यद्भवति SkP_28.3a महाफलं सेन्द्रसुरासुरार्चितम् SkP_7.37b महाबलपराक्रमः SkP_25.18d महाबलश्च नवभिर् SkP_23.53c महाबलो महायोगी SkP_25.31a महाबलो महासत्त्वो SkP_31.12a महाभाग्यं ब्राह्मणानां SkP_2.28e महाभूतपतिर्हरः SkP_4.4b महाभूतप्रतिष्ठितम् SkP_4.19b महामहीध्रोच्छ्रयपीनगात्रः SkP_13.13a महायोगपतिं पतिम् SkP_24.9d महायोगबलान्वितः SkP_22.6f महायोगबलान्वितः SkP_23.19b महायोगबलान्वितः SkP_23.25d महायोगबलान्विता SkP_29.133d महायोगबलान्विताः SkP_23.55d महायोगबलोपेता SkP_11.32c महायोगी तथैव च SkP_31.12d महायोगी महाबलः SkP_26.22d महायोगी महावीर्यो SkP_29.115c महायोगी महेष्वासो SkP_25.18c महायोगेश्वराय च SkP_24.54b महारवः सहस्रेण SkP_23.49c महालयगिरिस्थाने SkP_29.53a महासत्त्वा महौजसः SkP_25.2b महाहासाय वै नमः SkP_21.34d महिमानोपचारैश्च SkP_27.20a महिम्ना व्याप्य विष्ठिता SkP_9.19b महिम्ने च नमो नमः SkP_29.194b महिषश्छन्नरूपाणाम् SkP_7.17e महिषस्य वधश्चैव SkP_2.27a महिषस्य वधस्तथा SkP_2.14b महिषं देवकण्टकम् SkP_7.18b महिषाक्षस्य यो दहेत् SkP_27.30b महिषान्धकभेत्ताय SkP_21.33a महेन्द्रचापेन भृशं विराजिता SkP_13.78d महेशस्य महात्मनः SkP_13.66d महेशाय महात्मने SkP_20.10b महेश्वरः पर्वतलोकवासी SkP_11.42a महेश्वरे मनः स्थाप्य SkP_8.26c महेष्वासाय वै नमः SkP_21.24d महेष्वासे प्रजापतौ SkP_12.29b महोरगकृतापीडं SkP_23.23a मह्यमायतनानि च SkP_29.81d मह्यमीशेन तुष्टेन SkP_12.45a मह्यमेतत्तपो देवि SkP_12.61a मह्यं दित्ससि भोजनम् SkP_17.24b मह्यं सर्वात्मना कामान् SkP_29.113c मा कृत्वा तद्विनाशय SkP_11.36d मा कृथास्तप इत्युत SkP_12.60d मा क्रुधो जगतो ऽरणि SkP_29.143b मा क्रुधो देवि मातुस्त्वं SkP_26.18a मा क्रुधो देवि यक्षस्य SkP_29.138a मा खेदं त्वं वृथा कृथाः SkP_26.48d मा चिराय तदुच्यताम् SkP_29.222d मातरं च तपस्विनीम् SkP_12.34d मातरं चैव पुत्रस्य SkP_29.144a मातरं परमेश्वरी SkP_26.5b मातरं पितरं भ्रातॄन् SkP_29.228a मातरिश्वानमव्ययम् SkP_5.5b मातरिश्वा महातपाः SkP_5.4b माता च तेषां ससुरासुराणाम् SkP_13.24b माता लोकत्रयस्यास्य SkP_29.133c मातॄणां चरितं च यत् SkP_20.37b मातृस्नेहेन दुःखिता SkP_11.27f मा ते क्रूरः स गाधेयः SkP_19.19c मा ते भूद्बुद्धिरन्यथा SkP_12.18b मा दुःखे त्वं मनः कृथाः SkP_18.11d मानसस्य कृतं भवेत् SkP_28.57d मानसस्य च जाप्यस्य SkP_28.25c मानसस्य फलं लभेत् SkP_28.27d मानसानसृजत्सुतान् SkP_10.7d मा नः परानिवेशान SkP_25.5c मानुषं मांसमाददे SkP_17.19b मानुष्यां जातिमेव च SkP_30.11d मान्या मे ब्राह्मणा दृढम् SkP_12.48d मामवोचद्भवान्यतः SkP_17.26b मामिहोपासते सदा SkP_30.63d मामेताः सति सस्नेहाः SkP_10.17a मामेव प्रतिपत्स्यते SkP_30.65d मामेव प्रतिपद्यते SkP_28.7b मामेव प्रतिपद्यते SkP_28.18d मामेव प्रतिपद्यते SkP_28.43f मामेव प्रतिपद्यते SkP_28.46d मामेव प्रतिपद्यते SkP_28.63d मायाभिस्त्रिभुवनमन्धमप्रसादम् SkP_3.29d मायूरैः पक्षचन्द्रैः क्वचिदपि पतितै रञ्जितक्ष्माप्रदेशं SkP_30.35c मार्गान्तरागलितपुष्पविचित्रभक्ति SkP_30.33c मालां कुशेशयानां च SkP_24.18c मालां प्रगृह्य देव्यां तु SkP_13.28a मालां स्वयमनिन्दिताम् SkP_29.173b माल्यदामं गृहीत्वा तु SkP_29.230c मा वृथा नियमं कृथाः SkP_26.50f मा व्ययं तपसो देवि SkP_12.44a मासेन पूर्वां जातिं च SkP_29.119a मासैः कररुहैस्तथा SkP_5.12b मा स्था वृथेह नृपते SkP_26.52c मा स्राक्षीर्देवदेवेश SkP_10.9c मां कृत्वा हृदि तप्यते SkP_15.14b मां च सर्वत्र योगतः SkP_27.39d मां त्वं दिव्येन चक्षुषा SkP_29.129d मां नयस्व यथेप्सितम् SkP_19.19b मां प्रपन्नाः स्थ शोभनाः SkP_29.220d मां श्रुत्वा ग्राहवदने SkP_12.35a मांसमेदस्तथैव च SkP_19.22d मांसं मानुषमन्ततः SkP_17.17b मां हित्वा नार्हसे ह्येताः SkP_10.15c मित्रावरुणनामानौ SkP_20.41a मित्वा मित्वा यतस्तु ताः SkP_7.23b मिनोति न गुणान्देव SkP_29.140c मिषतस्तु वसिष्ठस्य SkP_19.16c मीनसंक्षोभितोदकम् SkP_7.12d मीमांसानाभिरेव च SkP_5.13b मुकुटं काञ्चनं चैव SkP_24.24a मुकुटं चाबबन्धास्मै SkP_22.25c मुकुटं हारमेव च SkP_24.47d मुक्तशापस्ततः परम् SkP_17.27b मुक्तः स्यात्सर्वकिल्बिषैः SkP_29.47b मुक्तादामावलम्बं च SkP_24.13c मुक्ताहारप्रलम्बिता SkP_13.65d मुक्तिदं सम्भविष्यति SkP_29.37f मुक्तो ग्राहेण वै तदा SkP_12.58b मुक्त्वा बालं नमस्य च SkP_12.57b मुक्त्वा हस्तसमायोगं SkP_13.134a मुखं मम समाश्रिता SkP_7.8b मुखाडम्बरवाद्यानि SkP_23.63c मुखादुल्कां ससर्ज ह SkP_9.18b मुच्येम वयमेकशः SkP_11.14d मुद्गराशनिपाणिनम् SkP_8.33d मुनयस्तपसैधिताः SkP_1.8b मुनयः संशितव्रताः SkP_18.4f मुनयः संशितात्मानस् SkP_1.4a मुनिभिर्योगसंसिद्धैस् SkP_1.18c मुनिभिः समुपागतैः SkP_19.23b मुनिरप्याह तत्रासौ SkP_19.17a मुनिः सत्यवतीसुतः SkP_1.16d मुनिः स देवमगमत् SkP_20.69c मुमुक्षया परं स्थानं SkP_1.15a मूढ त्वा विनयिष्यति SkP_5.58d मूढ त्वां विनयिष्यति SkP_4.7d मूढास्त्वद्योगमोहिताः SkP_13.45b मूढाः स्थ देवताः सर्वे SkP_13.47a मूढो ऽयमिति संचिन्त्य SkP_4.5e मूढौ युवामधर्मो वा SkP_5.36c मूर्तिमत्यो ऽसृजत्स्त्रियः SkP_3.23b मूर्तिमद्भिरुपस्थितैः SkP_13.132d मूर्तिमन्त उपस्थिताः SkP_13.73d मूर्तिमन्त उपागम्य SkP_13.64c मूलं भूर्लोक उच्यते SkP_10.32d मृकण्ड्वै मार्दबाह्वै च SkP_29.211c मृगयन्परिखिन्नो ऽस्मि SkP_17.13c मृगेन्द्रनादाकुलसन्नमानसैः SkP_30.29a मृग्यतां पिशितं क्षिप्रं SkP_17.10e मृणालस्फटिकाभं च SkP_23.20c मृतश्च न पुनर्जन्म SkP_29.47c मृतश्च यायात्परमं पदं तम् SkP_29.95d मृतश्च सुगतिं व्रजेत् SkP_29.214d मृतसंजीवनीमपि SkP_24.38b मृते त्वयि गमिष्यामो SkP_11.13c मृतोत्सृष्टस्य कस्यचित् SkP_17.19d मृत्यवे कालदण्डाय SkP_21.29a मृत्युकाले ऽमृतप्रदम् SkP_29.52d मृत्युदूतापहारिणे SkP_29.112b मृत्युपाशोग्रहस्ताय SkP_21.35a मृत्युभ्यश्च यमेभ्यश्च SkP_25.41c मृत्युश्चैव यमश्चैव SkP_23.61a मृत्युहीनमयोनिजम् SkP_20.24d मृत्युं जेष्यामि नान्यथा SkP_20.57d मृत्योर्भीतः समाहितः SkP_21.2d मृत्योर्मृत्युर्जितेन्द्रियः SkP_28.68b मृष्टकुण्डलिनं चैव SkP_8.33a मेघकञ्चुकनिर्मुक्ता SkP_13.83a मेघः सौदामनीमालो SkP_23.57a मेधायै च नमो नमः SkP_29.204b मेनायामुपपादयत् SkP_11.24d मेनायां च यथोत्पत्तिर् SkP_2.7c मेना हिमवतः प्रिया SkP_26.7b मेरुपर्वतवासिने SkP_21.36b मेरुशृङ्गे ऽथ ददृशे SkP_1.17a मैनाकश्चाप्ययं गिरिः SkP_9.29b मैनाकं पर्वतं प्राप्य SkP_19.7c मैनाकं पर्वतोत्तमम् SkP_8.24b मैनाके पर्वते श्रेष्ठे SkP_9.24a मैवं कार्षीर्न नो वृत्तिर् SkP_30.9a मैवं मंस्था महामते SkP_5.27d मोक्षं परमदुर्गमम् SkP_30.66f मोक्षाख्यमेनसि रतापि न संशयो ऽत्र SkP_30.75d मोक्षाय मुक्तये चैव SkP_29.163c मोक्षेभ्यश्च नमस्तथा SkP_25.51b मोक्ष्यते वा कदाचन SkP_30.52b मोदते च त्रिविष्टपे SkP_27.18d मोहनं सर्वदेहिनाम् SkP_29.172d मोहस्ततस्तान्पर आविवेश SkP_13.25b य इदं नरजन्मेह SkP_6.14a य इदं पठते नित्यं SkP_29.213a य इमं तु कुबेरस्य SkP_29.176a य इमं दक्षशापाङ्कं SkP_10.40a य इमं नन्दिनो जन्म SkP_25.58a य इमं पठते नित्यं SkP_29.165a य इमं प्रातरुत्थाय SkP_21.55a य इमं शृणुयान्नित्यं SkP_19.26a य इमं शृणुयान्मर्त्यो SkP_5.66a य इमं शृणुयान्मर्त्यो SkP_9.31a य इमं श्राद्धकाले वा SkP_18.40a य एषां ब्राह्मणो वापि SkP_18.36a यक्षं कृत्वा गणेश्वरम् SkP_31.14b यक्षाणामसुराणां च SkP_4.32a यक्षैः सगन्धर्वपिशाचसंघैः SkP_4.40c यक्षो भवति वीर्यवान् SkP_27.23d यच्च किंचिद्विचेष्टितम् SkP_20.37d यच्च पूर्वं मया प्रोक्तस् SkP_5.57c यच्च लिङ्गं महालये SkP_29.82b यच्चापि परया भक्त्या SkP_29.220c यच्चाप्यल्पफलं शुभे SkP_28.3b यच्चास्य फलमुत्तमम् SkP_30.20d यच्छ यन्मे मनोगतम् SkP_29.121b यजध्वं देवमीश्वरम् SkP_8.3b यजुर्घ्राणाथर्वशिराः SkP_5.10c यजुर्लिङ्गाय वै नमः SkP_15.27b यज्ञ आगान्महामनाः SkP_5.27b यज्ञगुल्फा फलाङ्गुलिः SkP_5.14b यज्ञभागं च देवास्ते SkP_7.10a यज्ञलिङ्गाय वै नमः SkP_15.28b यज्ञवाहो ऽथ दक्षिणः SkP_25.10d यज्ञश्चायं न संशयः SkP_5.36b यज्ञस्य च महात्मनः SkP_21.31d यज्ञस्य तु महामते SkP_5.60b यज्ञानां च प्रवर्तनम् SkP_5.8f यज्ञाय वसुदानाय SkP_21.30a यज्ञाश्च क्रतवश्चैव SkP_24.34a यज्ञैरिष्ट्वा पुरा देवो SkP_5.22a यज्ञैर्मन्त्रपुरस्कृतैः SkP_18.28b यज्ञो ऽयं यत्प्रसूतिश्च SkP_5.34a यतश्च प्रियमेतत्ते SkP_30.20c यतः सा मुक्तिरुत्तमा SkP_29.54b यतः सृष्टानि लोकानि SkP_29.56a यतो मां परिपृच्छसि SkP_11.4b यत्किल त्वं महादेव SkP_26.15a यत्किंचित्कुरुते नरः SkP_22.13b यत्किंचिद्धृदये स्थितम् SkP_29.212f यत्कृतं वै तपः किंचिद् SkP_12.49a यत्तत्परतरं गुह्यं SkP_28.50a यत्तुभ्यं नीललोहितः SkP_5.57b यत्त्वां पृच्छामि मानद SkP_27.3d यत्त्विदं ते मया दग्धम् SkP_29.148a यत्पुरा कथितं हितम् SkP_27.10d यत्र चापि शिरस्तस्य SkP_7.33a यत्र तत्र मृतश्चापि SkP_12.25e यत्र तत्र मृतस्य ह SkP_29.38d यत्र तत्र मृतः सो ऽपि SkP_9.27e यत्र तत्र मृता मर्त्या SkP_22.14c यत्र तत्र मृतो व्यास SkP_21.57c यत्र तिष्ठत्यसौ द्विजः SkP_12.36d यत्र त्वं तत्र चाप्यहम् SkP_25.19d यत्र नेमिरशीर्यत SkP_4.39b यत्रायं स्थाप्यते नित्यं SkP_24.64a यत्रास्य नेमिः शीर्येत SkP_4.38a यत्राहमुपपद्येयं SkP_10.24a यत्सतामविगर्हितम् SkP_12.48b यथा तव पतिः शुभे SkP_26.8d यथात्थ त्वं वृषध्वज SkP_29.3b यथा त्वं देव कत्थसे SkP_5.29d यथा देव्याः स्वयंवरम् SkP_2.7d यथान्यत्र वसामहे SkP_26.19d यथापूर्वं चकाराशु SkP_13.52c यथापूर्वं भवन्त्विमे SkP_13.45d यथा ब्रूषे महामते SkP_18.31b यथा मोक्षमिहाप्नोति SkP_30.50c यथालब्धै रसान्वितैः SkP_28.12f यथालाभं प्रयच्छति SkP_28.58f यथा वा मन्यसे प्रभो SkP_15.35d यथा शोचामि पितरं SkP_12.34c यथा स हि नराधिपः SkP_26.25b यथासंख्येन पूजितम् SkP_28.16d यथास्मै नापराध्यसे SkP_26.23b यथा हि देवनिर्माल्यं SkP_10.35a यथेष्टमिति लोकपः SkP_13.62f यथेष्टं सम्प्रयच्छन्ति SkP_26.59a यथोक्तमभवत्तदा SkP_7.25b यथोक्तवान्मयि ब्रह्मंस् SkP_27.7c यथोक्तविधिना हुत्वा SkP_13.133a यदर्थं तपसो ह्यस्य SkP_11.38a यदर्थं देवि तपसा SkP_11.39a यदहं देवताधिपम् SkP_6.9b यदा कार्यं तदा नस्त्वं SkP_14.27e यदा तं नाभ्यनन्दत SkP_20.31b यदा तु विष्णुर्भविता SkP_15.11a यदा न लब्धवान्मांसं SkP_17.12a यदा वो भविता विघ्नं SkP_8.3c यदा सम्प्रेक्षिता मया SkP_29.11d यदा हेतुस्त्वमेवास्य SkP_20.19c यदि तुष्टो ऽसि देवेश SkP_9.14a यदि तुष्टो ऽसि नः प्रभो SkP_11.21d यदि तुष्टो ऽसि मे विभो SkP_21.14d यदि त्वं दारसंयोगं SkP_11.14a यदि देयो वरश्च नः SkP_9.14b यदि देयो वरश्च नः SkP_29.224b यदि देयो वरश्च मे SkP_20.24b यदुक्तवांस्तु गाधेयः SkP_19.18c यदैव सुतदुःखेन SkP_18.10a यद्ब्रवीमि कुरुष्व तत् SkP_26.28d यद्ब्रवीमि तपोधनाः SkP_9.21f यद्यत्त्वं वृणुषे कामं SkP_21.15c यद्यदिष्टं सुरेशान SkP_13.130c यद्यपि स्यात्सुपापकृत् SkP_28.7d यन्मया परिकीर्तितम् SkP_28.63f यन्मया हिमवच्छृङ्गे SkP_12.43a यन्मां पृच्छसि सुव्रते SkP_27.11b यन्मे दृष्टं पुराचल SkP_11.4d यन्मे मनसि संस्थितम् SkP_29.164d यमस्य स्तम्भितो दण्डस् SkP_13.38a यमं चैव न पश्यति SkP_28.5d यमं वा सह किंकरैः SkP_24.3b यमाय च महात्मने SkP_21.29b यमो ऽग्निर्वसवश्चैव SkP_24.28c ययाचे पुत्रकारणात् SkP_19.9b यशस्तथाग्र्यं बहु धर्मनित्यताम् SkP_25.53b यशस्वी धार्मिकश्चायं SkP_29.138c यशः कीर्तिं च सम्प्राप्य SkP_28.52c यश्च तत्स्नपनं पश्येत् SkP_28.25a यश्च प्राणान्प्रियांस्तत्र SkP_7.30a यश्च भक्त्या परमया SkP_29.217a यश्चात्र नियमैर्युक्तः SkP_12.26a यश्चेमं त्वत्कृतं लिङ्गं SkP_29.117a यश्चेमं पठते नित्यं SkP_5.67a यश्चेमं शृणुयान्नित्यं SkP_21.56a यश्चैतच्छृणुयान्नित्यं SkP_29.215a यश्चैनं प्रजहन्प्रांठSkP_29.216a यस्तु जप्येश्वरे प्राणान् SkP_22.32a यस्तु हरोत्सवमद्भुतमेतं SkP_14.29a यस्ते मनसि वर्तते SkP_7.3d यस्त्वं सर्वजगत्पतिः SkP_16.5d यस्माच्चाहं पितेत्युक्तस् SkP_3.21a यस्माज्जटोदकाद्देवि SkP_22.18c यस्मात्तव सुपुष्पेण SkP_12.22a यस्मात्ते निन्दितश्चाहं SkP_10.27a यस्मात्ते विदितं वत्स SkP_3.20a यस्मात्त्वमक्षरो भूत्वा SkP_7.7c यस्मात्त्वं मामभ्यशपस् SkP_10.30a यस्मात्त्वं राक्षसमिदं SkP_17.24a यस्मात्पुत्रं समीहसे SkP_4.6b यस्मात्सुवर्णान्निःसृत्य SkP_22.27c यस्मादसंमतामेतां SkP_10.21a यस्मादियं नदी पुण्या SkP_5.18a यस्माद्ब्रह्मसरश्चेदं SkP_7.8a यस्माद्वृषभनादेन SkP_22.24a यस्मान्नन्दीकरस्ते ऽयं SkP_20.33a यस्मान्ममालयो भग्नस् SkP_26.60a यस्मिन्देशे चरिष्यथ SkP_4.36d यस्य ते ऽभूदयं महान् SkP_13.59d यस्य नित्यं सुमध्यमे SkP_27.21d यस्या आत्यन्तिकं शुभम् SkP_21.53d यस्याः प्रभावात्सर्वत्र SkP_11.22c यं दृष्ट्वा न भवेन्मृत्युर् SkP_8.35c यं देवा न विदुः क्वचित् SkP_13.135d यः कृत्वा बहुविधमार्गयोगयुक्तं SkP_3.29a यः स्तोत्रमेतदखिलं पठते द्विजन्मा SkP_20.21a यः स्नात्वा मनुजः शुचिः SkP_29.43b याचनेन विभावय SkP_25.5d याचस्वेति पितामहम् SkP_4.4f याति देवि गतिमप्रतर्किताम् SkP_27.47d या तु तासां कुमारीणां SkP_11.34a याते शुकमहात्मनि SkP_1.15b यात्रा भद्रवटस्य च SkP_2.26d यादृशीं दृष्टवानसौ SkP_26.33d यानि चान्यानि पुण्यानि SkP_29.85a यानि लोकेषु तीर्थानि SkP_27.42a यान्यशीर्यन्त भूतले SkP_29.231b या प्रभोः सर्वलोकस्य SkP_29.134c यामारुह्य चरिष्यसि SkP_29.170d यावकश्च चतुर्गुणः SkP_27.32b यावकार्धेन संमिताः SkP_27.32d यावत्कार्यं समाप्यते SkP_29.223d यावत्त्वं जीवसे विप्र SkP_11.13a यावत्स्थास्यन्ति लोकाश्च SkP_9.29a यावद्भूमिर्धरिष्यति SkP_11.29d यास्ताः प्रकृतयस्त्वष्टौ SkP_3.23c यास्यते मुक्तिमुत्तमाम् SkP_29.38f यास्यन्ति तव लोकताम् SkP_22.14d यास्यामि निधनं वक्त्रे SkP_12.33c यां श्रुत्वा पापकर्मापि SkP_3.1e यां श्रुत्वा योगिनो ध्यानात् SkP_3.8c यियक्षुर्यज्ञभूमिं स्वां SkP_20.27c युक्तस्य सुमहात्मनः SkP_3.11b युक्तात्मानो जितेन्द्रियाः SkP_30.47f युक्तेनानेन मानद SkP_6.8b युक्तो वा सर्वपातकैः SkP_28.45b युगपत्सम्प्रदृश्यत SkP_23.13d युगमन्वन्तराणि च SkP_5.6b युगान्तादित्यसप्रभः SkP_23.15b युगान्तादित्यसंकाशस् SkP_21.10c युगान्तानलसंकाशः SkP_23.27c युगान्तायतलिङ्गिने SkP_14.7b युञ्जन्योगी यमाप्नुयात् SkP_30.70b युद्धेन महता तथा SkP_2.22b युद्धेषु चाप्रतिद्वन्द्वी SkP_6.11c युयुजाते वरेण ह SkP_20.2d युवयोरस्तु भक्तिर्मे SkP_25.25a युष्मत्सिद्ध्यर्थमागता SkP_5.19b युष्माकं धर्मसिद्ध्यर्थं SkP_8.1c युष्माकं भवितानघाः SkP_11.10d युष्माकं सुयशा कन्या SkP_25.3a युष्मासु मम भक्तिश्च SkP_25.28a यूयं सर्वे ऽभिसंमताः SkP_24.9b ये च कुत्र प्रवर्तकाः SkP_4.32b ये च योगीश्वरा भुवि SkP_30.72d ये च सिद्धा मुमुक्षवः SkP_30.51d ये चान्ये तत्समीपगाः SkP_4.32d ये त्विमे मानसाः सृष्टा SkP_10.12a ये दरिद्रा भवन्ति स्म SkP_26.8a येन कार्येण तच्छृणु SkP_30.49d येन चिह्नेन लोको ऽयं SkP_7.4c येन त्वं मृत्युमुद्युक्तं SkP_20.56c येन दृश्येत स प्रभुः SkP_4.35b येन ब्रह्मा तुतोष ह SkP_11.19d येन यान्ति शुभां गतिम् SkP_28.49b येन शर्वादयं मम SkP_13.60d येन स्वच्छजलाभवत् SkP_19.23d येनापश्यत्स शंकरम् SkP_31.4d येनाहं तव दत्तश्च SkP_5.33c ये ऽपि क्षेत्रनिवासिनः SkP_30.66b ये ऽपि चान्ये दिवौकसः SkP_30.62d ये पुनर्निर्ममा धीराः SkP_30.68a ये मे भक्ताः सदा चैव SkP_27.39a ये ये तेषामभीप्सिताः SkP_26.38d ये हि सिद्धार्थकाः प्रोक्तास् SkP_28.42a यैर्यैर्योग इहाभ्यस्तस् SkP_29.72e यैस्ते पिता महाभाग SkP_18.32a योक्तुमर्हसि कामद SkP_25.16d योगक्रीडां समास्थाय SkP_6.2c योगगम्याय रंहसे SkP_20.16b यो गतः स महातपाः SkP_30.55b योगदाय नमो नमः SkP_29.113b योगधर्मविवर्जितः SkP_5.44d योगधर्माभिभाषिणी SkP_5.15b योगप्रवृत्तिरभवत् SkP_8.25c योगबन्धे युयोज ह SkP_13.131d योगमायामथास्थाय SkP_12.32a योगसम्भवहेतवे SkP_20.11b योगसाहाय्यकर्त्रे च SkP_29.104c योगसिद्धाय वै नमः SkP_29.102b योगं च परमं सूक्ष्मम् SkP_15.31c योगं प्राप्य महद्युक्तास् SkP_8.4c योगं स समवाप्स्यति SkP_29.117d योगाक्षय्यात्परं हितम् SkP_29.121d योगाग्निर्दीप्यते भृशम् SkP_30.56d योगाचार्यश्च विश्रुतः SkP_29.116f योगात्तं नानुपश्यसि SkP_8.14b योगात्मा गणपो भवेत् SkP_28.70d योगाद्देवी मनस्विनी SkP_10.6b योगानां चैव सर्वशः SkP_4.8b योगिनः पुरुषस्य तु SkP_29.69b योगिनां गुरवे नमः SkP_14.12d योगिनां चैव सा स्मृता SkP_29.30d योगिनां दीप्ततेजसाम् SkP_23.10d योगिनां पतये नमः SkP_20.12d योगिनां मोक्षलिप्सूनां SkP_29.45c योगिनां स्थानमिष्यते SkP_30.56b योगीशेभ्यो नमस्तथा SkP_25.40d योगीश्वरा महात्मानस् SkP_29.62c योगेन परमात्मिका SkP_29.68d योगेनैव तयोर्व्यास SkP_13.135a योगेशायाजिताय च SkP_21.23b योगे ऽष्टगुणमैश्वर्यं SkP_29.116c योगैश्वर्यप्रदाय च SkP_14.16b योगैश्वर्यमनुत्तमम् SkP_30.58b योगैश्वर्यसमन्वितम् SkP_1.17d योगैश्वर्यसमन्वितः SkP_29.115d योगैश्वर्यसमन्वितः SkP_31.11b योग्याभरणसम्पदा SkP_13.128b योजनं विद्धि चार्वङ्गि SkP_29.52c योजनार्धशतं तदा SkP_6.5f यो ऽत्र द्रक्ष्यति मानवः SkP_29.38b यो दद्याद्बहु वा मम SkP_27.14b यो देवि दिवसे षष्ठे SkP_12.41a यो ऽधीत्य नित्यं स्तवमेतमग्र्यं SkP_21.58a योनयः सप्त गत्वा तु SkP_29.117c यो नियतस्तु पठेत्प्रयतात्मा SkP_25.59a यो ऽनुयानं चतुर्दश्यां SkP_27.19a यो ऽप्यसज्जनरतो वियोनिजः SkP_27.47a यो ऽप्येवमेव कामात्मा SkP_9.28a यो ऽभियास्यति पुण्यार्थी SkP_12.25c यो भुङ्क्ते देवि नैतेषु SkP_28.10c यो ऽभ्यर्चयति मां नित्यं SkP_27.45c यो मानवो ऽभ्येत्य जहाति देहम् SkP_22.34b यो मामर्चयते सदा SkP_27.46b यो मां जप्यैश्च पूजयेत् SkP_27.20b यो मे गास्तु हिरण्यं वा SkP_27.15a यो मे दद्याद्वसुन्धराम् SkP_27.17b यो मे देवि निवेदयेत् SkP_28.65b यो मे देवि सदा मूर्ध्नि SkP_28.41c यो मे नामानि कीर्तयेत् SkP_28.60b यो मे नामानि कीर्तयेत् SkP_28.66b यो मे नित्यं निवेदयेत् SkP_28.57b यो मे पुण्यफलं दद्याद् SkP_27.18a यो वेत्ति स महातपाः SkP_28.23b योषितां वरमुत्तमम् SkP_29.180b यो ऽसौ देवेन शम्भुना SkP_20.32b यो ऽहमेताः प्रजाः सर्वाः SkP_5.25a यो हि तत्त्वेन तद्वेद SkP_28.50c यौ दैत्यौ ब्रह्मणा पुरा SkP_29.33b रक्तधारामपातयत् SkP_6.5d रक्तपीतकवासोभिः SkP_27.35a रक्ताशोकस्तबकभरनतम् SkP_30.42b रक्ताशोकाग्रशाखोत्थ- SkP_13.88a रक्तैश्च रक्तानि भृशं कृतानि SkP_13.110c रक्तोत्पलाग्रचरणा SkP_13.89a रक्षसाधिष्ठितस्य वै SkP_18.18b रक्षसा स किमर्थं च SkP_17.1c रक्षसा स तदाविष्टो SkP_17.16a रक्षसा हृतचेतनः SkP_16.15d रक्षसां क्रूरकर्मणाम् SkP_18.26b रक्षसां पक्षमास्थाय SkP_18.36c रक्षः परमदारुणः SkP_18.14d रक्षःसत्त्रं समाहरत् SkP_19.1b रक्षोभिरुग्रैरुरगैश्च दिव्यैः SkP_4.40b रतिरक्तः सुखे रतः SkP_28.6b रत्नानि मणयश्चित्रा SkP_13.64a रत्नान्यादाय वाद्यांश्च SkP_13.70c रत्नावलिं तु यो दद्याद् SkP_28.19a रत्या सह तमागतम् SkP_15.3d रथिने वर्मिणे चैव SkP_21.24c रथेन वृषयुक्तेन SkP_27.19c रथैर्नागैर्हयैश्चैव SkP_23.64a रमसे तदनिष्टं हि SkP_26.15c रमेद्वर्षायुतं समम् SkP_29.216f रम्यप्रियङ्गुतरुमञ्जरिसक्तभृङ्गं SkP_30.38c रम्या पुरी मम सदा गिरिराजपुत्रि SkP_30.74b रम्यैः सुरभिपुष्पैश्च SkP_29.7c रम्योपान्तं क्लमहरपवनं SkP_30.42c रसवद्गन्धवच्चैव SkP_17.18c रंस्यते सो ऽपि पद्माक्षि SkP_30.61e राकानुमतये चैव SkP_29.203c राक्षसः क्रूरकर्मकृत् SkP_18.16b राक्षसाविष्टचेतनः SkP_17.25d राक्षसेषु दुरात्मसु SkP_18.39b राक्षसो ऽयमिति ज्ञात्वा SkP_20.29c राक्षसो रुधिरो नाम SkP_17.15c राजतानां सहस्रं च SkP_24.22c राजतेषु च कुम्भेषु SkP_24.41a राजन्न पिशितं त्वस्ति SkP_17.13a राजसूयाश्वमेधाभ्यां SkP_7.29e राजंस्त्वया नो नाख्यातं SkP_17.8c राजा कल्माषपादृषिम् SkP_16.15b राजाधिकाराधिकलक्ष्यमूर्तिः SkP_13.23b राजानं ते ऽभ्यषेचयन् SkP_8.8d राजानं सोममानाय्य SkP_8.6c राजापकारिणो व्यास SkP_17.19c राजापि तस्य वाक्येन SkP_26.62a राजा संचिन्त्य तत्तदा SkP_17.25b रात्रौ चन्द्रस्य भासा कुसुमिततिलकैरेकतां सम्प्रयातं SkP_30.34c रामयच्च रराम च SkP_26.4b रुदती श्वशुरं तदा SkP_18.9d रुद्रजप्यकराय च SkP_24.50b रुद्रदेवे ममात्यन्तं SkP_29.26c रुद्रभक्ताय देवाय SkP_24.50c रुद्रभावार्पितस्य च SkP_20.66b रुद्रमेवानुचिन्तयत् SkP_30.6d रुद्रमेवानुचिन्तयन् SkP_21.6d रुद्रलोकमवाप्नुयात् SkP_10.40f रुद्रलोकमवाप्नोति SkP_7.32c रुद्रलोके महीयते SkP_5.67d रुद्रलोके महीयते SkP_21.56d रुद्रलोके महीयते SkP_22.19d रुद्रलोके महीयते SkP_28.52d रुद्रश्च तानृषीनाह SkP_9.21c रुद्रस्य गणपो ऽभवत् SkP_11.17d रुद्रस्य चात्र सांनिध्यं SkP_2.10a रुद्रस्य नीलकण्ठत्वं SkP_2.23c रुद्रस्य परमात्मनः SkP_2.4b रुद्रस्यायतनं शुभम् SkP_7.31d रुद्रः सर्वगतः प्रभुः SkP_5.33b रुद्रः स्रष्टा हि सर्वेषां SkP_3.27a रुद्राणाममितौजसाम् SkP_10.8d रुद्राणां तद्भविष्यति SkP_22.14b रुद्राणां त्वं महाबलः SkP_25.30b रुद्राणां पतये नमः SkP_21.25d रुद्राण्यै च नमो नमः SkP_29.189d रुद्रा रक्षांसि यक्षाश्च SkP_24.29c रुद्रेण समतां लब्ध्वा SkP_20.3c रुद्रेति त्रिः प्लुतं वचः SkP_4.32f रुद्रो विग्रहवान्भूत्वा SkP_4.7c रुधिरेण दुरात्मना SkP_17.16b रूपवन्तं समुत्सृज्य SkP_12.16c रूपं चाप्नोति पुष्कलम् SkP_28.21b रूपं विकृतमास्थितः SkP_6.2b रूपं विकृतमास्थितः SkP_7.34b रूपिणी दर्शनं प्रादाद् SkP_8.17c रेजिरे शालसंश्रिताः SkP_13.108b रेमे नवेन्दीवरफुल्लनेत्रा SkP_26.68c रोचते मे सदावासो SkP_30.49c रोचनारुचकं तथा SkP_24.26b रोमभिश्छान्दसैः शुभैः SkP_5.14d रोमराजीपरिष्कृता SkP_13.85d लक्ष्यालक्ष्यं तमीश्वरम् SkP_5.61d लघिमायै नमो नमः SkP_29.194d लताकुसुमसंचयाः SkP_13.109b लताद्रुमाभ्युद्गतचारुपल्लवा SkP_13.76b लताप्रतानावनतं मनोहरम् SkP_30.23b लतावृक्षक्षुपाकुलम् SkP_9.26f लतोपगूढैस्तिलकैश्च गूढम् SkP_30.27d लब्धव्यं यत्र मन्यसे SkP_17.10f लब्धस्त्वं मे यतः सुतः SkP_20.59d लभते देहभेदे तु SkP_29.19c लभन्ते भक्तवत्सल SkP_27.4b लभेद्धुत्तूरकस्य तु SkP_28.36d लम्बभ्रूः स्थूलनासिकः SkP_23.16b लम्बमाना ह्यधोमुखाः SkP_11.10b लम्बमानांस्तदा मुनीन् SkP_11.9b ललाटनयनाय च SkP_14.13b ललाटनयनाय च SkP_21.32d ललाटनयनाय च SkP_24.52b ललाटं प्रममार्ज ह SkP_4.12d लाङ्गलेन चकर्ष ताम् SkP_20.27d लिङ्गपूजां तु यः कुर्यान् SkP_28.30a लिङ्गं मे स्थापयेच्च यः SkP_27.13b लिङ्गं यो ऽर्चयतीह मे SkP_28.45d लिङ्गानि स्थापितानि ह SkP_29.36b लिङ्गे ऽर्चिते यथात्यर्थं SkP_28.44c लीयमाना इवेश्वरे SkP_29.64d लोकवेदशरीरा च SkP_5.14c लोकस्य मातरश्चैव SkP_24.32a लोकस्योद्भ्रमसम्भ्रमौ SkP_31.13d लोकानां हितकाम्यया SkP_10.33b लोकानां हितकाम्यया SkP_28.48d लोकान्तकश्च दीप्तात्मा SkP_23.60c लोकान्ददान्यहं तस्मै SkP_27.15c लोकान्धक्ष्यामि पावकैः SkP_18.29b लोकान्यथेष्टं लोकेश SkP_29.170c लोकान्सर्वान्समाविश्य SkP_4.20c लोकान्सर्वांस्तापयानं SkP_15.2c लोकास्तस्याक्षया देवि SkP_28.7c लोकांश्च प्रमथैः सार्धं SkP_14.28c लोकांश्चैव तथाक्षयान् SkP_20.47d लोकाः सजडपण्डिताः SkP_27.37b लोके ख्यातिकरं नु किम् SkP_11.1d लोके ख्यातिं गमिष्यति SkP_3.21d लोके ख्यातिं गमिष्यसि SkP_7.8d वक्तव्यो नास्मि ते पुनः SkP_10.11d वक्ष्ये स्कन्दोद्भवं शुभम् SkP_2.3d वच एतदुवाच ह SkP_29.182d वचनं वचनारणिः SkP_10.23d वचसाप्याययन्निव SkP_22.3b वचस्तत्परिनिश्चिन्त्य SkP_16.13c वचः प्रोवाच भगवांल् SkP_28.48c वचांसि प्रत्यपूजयत् SkP_18.35b वचो भूतार्थवाचकम् SkP_1.13d वज्रमाकारयत्तस्य SkP_13.33a वज्रसूचीमुखैर्व्यास SkP_30.17c वज्रं क्षेप्तुं न शशाक SkP_13.34c वज्रं चैव वरायुधम् SkP_24.24d वज्रोद्यतकराय च SkP_24.49b वञ्चयिष्यसि कथ्यताम् SkP_20.56d वञ्चयिष्ये न विद्यया SkP_20.57b वडवामुखसंनिभम् SkP_5.42b वधश्च तारकस्योग्रो SkP_2.26c वधः सुन्दनिसुन्दयोः SkP_2.13d वनं विवेश तत्राभूत् SkP_18.1c वनं वैभ्राजसंनिभम् SkP_29.7f वपुश्चकार देवेशस् SkP_13.53c वयमेव हि राजानम् SkP_8.15a वयं ते ऽकृतपुण्यस्य SkP_11.11a वयं सदेवा यस्येशे SkP_11.40c वर आभ्यः प्रदीयताम् SkP_29.181f वर एषो ऽवतिष्ठताम् SkP_14.27d वर एषो ऽस्तु मे विभो SkP_29.168d वरदं चाभिधत्स्व नः SkP_4.35d वरदः सर्वपूजितः SkP_31.10d वरदात्रे च रुद्राय SkP_9.6a वरदानमथापि च SkP_2.14d वरदानमशेषतः SkP_29.176b वरदानं तथैव च SkP_2.11d वरदानं तथैव च SkP_25.58b वरदानाय देवेशो SkP_29.126c वरदाय च भक्तानां SkP_20.13c वरदाय वरिष्ठाय SkP_9.8e वरदो भव विश्वकृत् SkP_20.20d वरदो वरदार्चितः SkP_25.34b वरदो ऽस्मि तवाद्य वै SkP_6.8d वरदो ऽस्मीति चोदितः SkP_31.8b वरदो ऽस्मीत्यभाषत SkP_7.3b वरदो ऽस्मीत्यभाषत SkP_11.20b वरदो ऽस्मीत्यभाषत SkP_16.4d वरदो ऽस्मीत्यभाषत SkP_20.8d वरदो ऽस्मीत्यभाषत SkP_21.7d वरदो ऽस्मीत्युवाच ह SkP_3.12b वरमेतं वृणे देव SkP_21.14c वरयामि मनोरथम् SkP_12.19d वरयेद्यं स्वयं तत्र SkP_12.13c वरं तस्माद्ददामि ते SkP_12.53d वरं दत्त्वा महातपाः SkP_19.12b वरं ददामि ते वत्स SkP_25.14c वरं ददुर्महासत्त्वाः SkP_25.27c वरं ब्रूत प्रदास्यामि SkP_9.12c वरं ब्रूत यथेष्टं च SkP_14.26c वरं भक्ताय भाविनि SkP_31.1d वरं वरय भद्रं ते SkP_6.8c वरं वरसहस्रदौ SkP_25.25f वरं वृणीष्व पुत्र त्वं SkP_25.14a वरं वृणु यथेप्सितम् SkP_21.4d वरं वृणु यथेष्टं वै SkP_25.24c वरानुरूपं प्रविधाय वेषं SkP_13.20c वरान्स लब्ध्वा भगवान् SkP_16.1a वरार्थमाजग्मुरतो विमूढा SkP_13.25c वरिष्ठं तपतां वरम् SkP_15.16b वरुणः सधनेश्वरः SkP_24.28b वरुणेभ्यस्तथैव च SkP_25.48b वरो ऽदत्तस्त्वया प्रभो SkP_26.42d वरो दशभिरभ्यागात् SkP_23.48a वरो वरसहस्रद SkP_9.16d वर्णाश्रमव्यवस्थानं SkP_5.8e वर्तयिष्यामि तच्चापि SkP_11.4c वर्धमानं तदा तत्तु SkP_5.42a वर्षकोटिशतान्यष्टौ SkP_28.18a वर्षं कङ्कणिमेव च{} SkP_24.26d वर्षाणि गिरयस्तथा SkP_24.30d वल्मीकेन समाक्रान्तो SkP_30.17a वल्लभत्वं च नित्यशः SkP_28.26d ववन्दे चरणौ शम्भोर् SkP_13.40c ववन्दे परया भक्त्या SkP_1.20c ववुरमरगणेश्वराम्बराणि SkP_13.99c ववुः पाटलविस्तीर्ण- SkP_13.122c ववुः सुगन्धाः सुभगाः सुशीता SkP_13.102a वशगाः सर्वथापि च SkP_29.226d वशीकरणमेव च SkP_2.25b वश्याश्च यूयं सर्वे मे SkP_25.28c वश्याः किंकरवादिनः SkP_11.40d वषट्प्रकृतये नमः SkP_29.205b वसन्तकालश्च तमद्रिपुत्री- SkP_13.100c वसारुधिरदिग्धाङ्गं SkP_18.13c वसिष्ठकौशिकाभ्यां च SkP_2.9a वसिष्ठमृषिशार्दूलं SkP_15.16c वसिष्ठयाज्यो राजासीन् SkP_17.2a वसिष्ठसहितः प्रभुः SkP_18.27b वसिष्ठस्य च तां क्षान्तिं SkP_19.24c वसिष्ठस्य च धीमतः SkP_2.8b वसिष्ठस्य महाभाग SkP_18.33c वसिष्ठस्य मुनेर्विभुः SkP_15.15d वसिष्ठस्यापि कालेन SkP_18.23a वसिष्ठस्यैव पश्यतः SkP_18.2d वसिष्ठं तु तदा धीमांस् SkP_18.24a वसिष्ठं प्राह दुःखिता SkP_19.18b वसिष्ठं मे महापगे SkP_19.17d वसिष्ठं स्रोतसा शुभा SkP_19.20d वसिष्ठः कौशिकं प्रति SkP_18.3d वसिष्ठाय नमो ऽस्तु ते SkP_21.46b वसिष्ठाः क्रतवस्तथा SkP_4.24d वसिष्ठेनामितात्मना SkP_15.30b वसिष्ठेनामितात्मना SkP_19.7b वसिष्ठे वैरमत्यजत् SkP_19.25b वसिष्ठो नाम विप्रेन्द्रो SkP_15.14a वसिष्ठो ऽस्मत्पितामहः SkP_16.1b वसुदेवसुतः शुभे SkP_15.11b वसूनां पतये नमः SkP_21.26d वसोर्बीजाशनात्पुरा SkP_19.11b वह्निगङ्गासुतः कथम् SkP_1.25b वह्निभास्करयोरिव SkP_29.61f वह्निलिङ्गाय वै नमः SkP_15.19d वह्निः समभ्येत्य सुरेन्द्रमध्ये SkP_13.14c वह्न्यर्कतेजःप्रतिमे विमाने SkP_13.11b वह्न्यर्कशक्रानिलतुल्यभासाम् SkP_13.20b वंशस्य चाक्षतिर्विप्र SkP_15.34c वंशानुचरितं कृत्स्नं SkP_5.6c वंशांश्च पणवांश्चैव SkP_24.60c वागियं दिव्यरूपिणी SkP_7.6b वाग्भिस्तुष्टुविरे तदा SkP_18.34d वाङ्मनोदोषवर्जिताः SkP_4.36b वाचा संजीवयन्निव SkP_7.7b वाचा संजीवयन्निव SkP_12.21d वाचे ऽथ वाग्मिने चैव SkP_21.41c वाड्वलेर्योगनाशाय SkP_14.12c वादित्रैर्विविधैश्चैव SkP_23.66c वाद्यमानैर्महायोगा SkP_23.68c वाप्यस्तत्राभवन्रम्याः SkP_13.112a वाप्यः प्रफुल्लपद्मौघाः SkP_13.123a वामदेव सुदेवेति SkP_28.61a वामदेवः प्रशान्तश्च SkP_28.67a वाममक्षि सुदीप्तिमत् SkP_29.136b वामरूपेभ्य एव च SkP_25.49d वामं तथैव भवतु SkP_29.148c वामेनावज्ञयैव हि SkP_5.43b वायवः सुमनोहराः SkP_13.122b वायुना सह संगताः SkP_5.16b वायुभक्षस्तदा तस्थौ SkP_18.6c वायुमर्कटवाहनाः SkP_23.64b वायुर्व्यजनमेव च SkP_24.48b वायुवेगं महाहासं SkP_23.22c वायुं देवं महाधियम् SkP_5.16d वाय्वाहारा पुनश्चापि SkP_10.1e वाराणसीति भुवनत्रयसारभूता SkP_30.74a वाराणसीमहं गच्छन्न् SkP_11.5a वाराणसीं समासाद्य SkP_30.14c वाराणस्याश्च शून्यत्वं SkP_2.9c वाराणस्यां तु जाह्नवीम् SkP_29.77b वाराणस्यां निकेतनम् SkP_29.1b वाराणस्यां ममास्पदे SkP_29.75d वाराणस्यां ममास्पदे SkP_29.93b वाराणस्यां महाद्युतिः SkP_30.1d वाराणस्यां वृषध्वजः SkP_29.4b वारुण्यै च शरण्यायै SkP_29.193a वासमन्यत्र शोभने SkP_26.12b वासं तस्य सुपूजितम् SkP_27.20d वासिष्ठस्य महात्मनः SkP_16.3b वासोभिः समलंकृता SkP_13.88d वासोयुगं च तद्दिव्यं SkP_24.47a वासोयुगं वृक्षजं च SkP_24.23c विकम्पयन्ती पवनैर्मनोहरैः SkP_13.79c विकाराणां गुणैः सह SkP_20.14b विकृतं रूपमास्थाय SkP_12.4c विकृतेभ्यस्तथैव च SkP_25.43d विख्याता सुरपूजिता SkP_11.28d विगतभयविषादः सर्वभूतप्रचेताः SkP_9.33b विगतासुं च चक्रिरे SkP_7.20d विघ्नं तच्चैव संतीर्य SkP_8.4a विचचार तदा पुनः SkP_29.96d विचचार समन्ततः SkP_29.4d विचरन्स तदा लोकान् SkP_1.16c विचरामि गणैर्नग्नैर् SkP_26.17e विचरेयं सुखं देव SkP_10.3c विचित्रपुष्पस्पर्शात्सुगन्धिभिर् SkP_13.79a विचित्रपुष्पाग्ररजोत्कराङ्गाः SkP_13.102b विचित्रसारङ्गकुलाकुलासु SkP_13.98b विच्छिन्नसंततीन्घोरं SkP_20.6c विजने लोकभावनी SkP_26.13d विज्ञप्तिं ब्रह्मणः श्रुत्वा SkP_5.64a विज्ञापितस्तेन महीध्रराज्ञा SkP_13.8c विज्ञाप्य परमेश्वरम् SkP_13.46b विट्पतिश्च महाबलः SkP_23.57d वितरामि शुभं लोकं SkP_28.29c वित्तं च ते प्रदास्यामि SkP_26.30a वित्तं यद्यत्समीहितम् SkP_26.35b विदधात्येकपाटला SkP_11.26d विदधाम्यर्जुनं तस्य SkP_27.12c विदुषे विश्वकर्मणे SkP_21.44d विद्यायै च नमो नमः SkP_29.207b विद्युज्जिह्वो महाकायस् SkP_23.8a विद्युत्केशो ऽतिहासश्च SkP_23.35c विद्युत्केशो महाबलः SkP_23.39b विद्युल्लेखावभासिता SkP_13.75b विधानेन यथोक्तेन SkP_27.13a विध्यमानस्तथैव च SkP_30.17d विनतायै तथा लक्ष्म्यै SkP_29.212a विनतायै नमो नमः SkP_29.210d विनादितं सारसहंसनादिभिः SkP_30.25c विनायकश्चतुःषष्ट्या SkP_23.45e विनाशयितुमाश्वपि SkP_8.13d विनाशाय भविष्यति SkP_5.27f विनाशो नात्र संशयः SkP_21.53b विनियुक्तश्च सर्वशः SkP_7.22b विनेन्दुना इन्दुसमानवक्त्रो SkP_11.42c विन्ध्यसूर्यसमागमः SkP_2.13b विपन्नस्यामृतं पदम् SkP_29.86d विपरीतो नराधमः SkP_10.37b विपाशा साभवत्ततः SkP_18.5d विप्रत्वं गाधिजे गते SkP_19.15b विप्रस्यार्तस्य शोभना SkP_12.36b विप्रैश्च दान्तैः शमयोगयुक्तैस् SkP_4.41a विप्रो नियमवाञ्छुचिः SkP_11.7b विभीषणं रूपमिहास्थितो ऽग्रम् SkP_11.42d विभुग्ननासिको भूत्वा SkP_12.5a विभुत्वं चैव लोकानाम् SkP_3.7c विभ्राजितं त्रिदशदेवकुलैरनेकैः SkP_30.32d विमलसलिलधारापातनम्रोत्पलाग्रा SkP_13.82b विमानपृष्ठे मणिहेमचित्रे SkP_13.27a विमानमारुह्य शशी समागात् SkP_13.16d विमानमारुह्य समभ्यगाच्च SkP_13.19d विमानमारुह्य समभ्यगाद्धि SkP_13.13d विमानवरवाहाय SkP_9.8c विमानशतसंकुले SkP_13.1b विमानं मेरुसंकाशं SkP_8.30c विमानं सूर्यवर्चसम् SkP_26.65b विमानं स्वनवद्दिव्यम् SkP_11.5c विमाने चैव मोदते SkP_27.33d विमानेनार्कतेजसा SkP_8.27d विमाने रविसंकाशे SkP_1.18a विमानेषु तथारूढा SkP_23.65c विमाने सूर्यसंकाशे SkP_5.55c विमाने सूर्यसंकाशे SkP_29.216c विमुक्तं न मया यस्मान् SkP_30.52a विमुक्तः सर्वपातकैः SkP_27.22b विमोक्षसंसिद्धिफलप्रदं हि SkP_29.90c वियतीश्वरदत्तचक्षुषः SkP_8.36c वियोनिं न स गच्छति SkP_28.60f विरजः सूक्ष्ममेव च SkP_24.23d विरराम महातेजा SkP_10.38c विरराम शुभानना SkP_29.151b विरूढपुष्पैः परितः प्रियङ्गुभिः SkP_30.23c विरूपनयनाय च SkP_14.4d विरूपायाजिताय च SkP_14.2d विललाप सुदुःखिता SkP_15.8b विलोक्य संस्थिते पश्चाद् SkP_29.60c विलोचनमनोहरा SkP_13.84d विलोलपिङ्गलस्पष्ट- SkP_13.75a विवाहस्तस्य धीमतः SkP_25.12b विविधकरणयुक्तः खेचरः पादचारी SkP_9.32d विविधतरुविशालं मत्तहृष्टान्यपुष्टम् SkP_30.43c विविधविहंगमनादरम्यदेशाः SkP_13.126b विविशुर्हृदयं सर्वे SkP_29.69c विविशुः सर्वदाङ्गनाः SkP_29.235d विवृषैस्तुणवैरपि SkP_23.67d विवेश तं तदा देशं SkP_11.8c विवेश भवनं ततः SkP_14.28d विशदां पुत्र पुत्रेति SkP_5.56e विशाखशाखयोश्चैव SkP_29.200a विशालेषु महीभृतः SkP_13.125b विशुद्धवाक्कर्मविधानसम्भवम् SkP_18.41b विशुद्धा मृगसेविता SkP_26.63d विशुष्कं कक्षमादीप्ता SkP_29.136c विशेषाश्चेन्द्रियैः सह SkP_3.23d विश्रामस्तव विद्यते SkP_20.19b विश्रुतः समहाद्युतिः SkP_23.42d विश्रुतो गण्डमण्डकः SkP_25.10b विश्वस्य जगतः पतिम् SkP_2.1d विश्वामित्रवसिष्ठयोः SkP_19.14b विश्वामित्रवसिष्ठयोः SkP_19.28b विश्वामित्रसमीरितः SkP_17.15b विश्वामित्रस्य पश्यतः SkP_18.32d विश्वामित्रस्य मिषत SkP_18.35c विश्वामित्रः प्रतापवान् SkP_19.17b विश्वामित्रेण धीमता SkP_19.16b विश्वामित्रेण सा शप्ता SkP_19.22a विश्वामित्रो महातेजा SkP_19.25a विश्वावसू रुचिश्चैव SkP_25.9c विश्वेदेवाय वै नमः SkP_14.18b विश्वेशमेकाक्षरमव्ययं च SkP_23.69b विषयग्राहिणे चैव SkP_3.17a विषयासक्तचित्तो ऽपि SkP_30.67a विषये मम वासी च SkP_26.55c विषयेष्वतिसक्तात्मा SkP_8.14a विषुवेष्वयनेषु च SkP_29.76d विष्टम्भनाय शक्रस्य SkP_14.6a विष्णवे च ददावेकम् SkP_24.44c विष्णवे लोकतन्त्राय SkP_21.43a विष्णुक्रान्तां पुनर्नवाम् SkP_24.37d विष्णुदेहोद्भवासु च SkP_6.12b विष्णुना स्थापितः पुनः SkP_29.24d विष्णुर्वायुर्दिवाकरः SkP_30.62b विष्णुर्वै योगचक्षुषा SkP_6.5b विष्णुलोके महीयते SkP_6.14d विष्णुः सानुचरस्तथा SkP_24.34f विष्णोर्देहार्धदत्ताय SkP_21.37a विष्णोः सदृशमूर्जितम् SkP_6.10d विष्वक्सेनः सहस्रेण SkP_23.48c विससर्ज महातपाः SkP_22.15d विसृजाशु ततस्तु माम् SkP_20.62d विसृजैनं महादंष्ट्र SkP_12.40c विसृज्य ऋषिशार्दूलाव् SkP_20.51c विसृज्य च सुरान्हरः SkP_14.28b विसृज्य नन्दिनं भीतः SkP_20.48c विसृष्टा सा तदा मात्रा SkP_26.10a विस्तरेण प्रकीर्त्यते SkP_2.28f विस्तीर्णपुलिनश्रोणी SkP_13.84a विस्तृते हिमवत्पृष्ठे SkP_13.1a विहत्य तपसो योगाद् SkP_18.37c विहंगमैश्चारुकलप्रणादिभिः SkP_30.25b विहितं यद्यथा मया SkP_15.37b विहितो लोककर्तृभिः SkP_12.41d विहीनः प्रजया विभो SkP_19.5d वीक्षते ऽविनयात्प्रभो SkP_29.140b वीक्षमाणस्य शोभने SkP_29.144b वीरभद्रश्चतुःषष्ट्या SkP_23.56c वीर्यं च त्रिदशाधिकम् SkP_1.14d वृक्षाश्च वीरुधश्चैव SkP_24.31a वृणीथा मादृशं कथम् SkP_12.16d वृणीष्व वरमव्यग्रो SkP_7.3c वृणुयात्परमेशानं SkP_13.4c वृतः कोटीशतेन सः SkP_23.36b वृतः कोटीशतेनैव SkP_23.18c वृतः कोटीशतेनैव SkP_23.29a वृतः समनुधावत SkP_23.44d वृतो ऽम्भोजविलोचने SkP_26.17f वृत्तस्य कथनं तथा SkP_2.19b वृत्तास्यश्च महाक्षश्च SkP_23.16c वृत्तिः शुभा भवित्री च SkP_29.234a वृत्तिः स्वयम्भुवा सृष्टा SkP_30.10c वृत्ते उद्वाहकाले तु SkP_13.134e वृथाधिकं यत्नमुपाचकार SkP_13.23d वृद्धा इव समागताः SkP_13.107d वृन्दं समागात्पुरतः सुराणाम् SkP_13.20d वृषध्वज इति श्रुतः SkP_29.17b वृषध्वजमिमं दृष्ट्वा SkP_29.18c वृषभश्च महाबलः SkP_23.56d वृषभं चापि पार्श्वतः SkP_24.16b वृषभं यः प्रयच्छेत SkP_27.16a वृषं चैव-m-उपाश्रितम् SkP_31.5d वृषः परमहर्षितः SkP_22.23b वेगेनापहृतस्त्वया SkP_19.21d वेदगीतांस्तपोधनाः SkP_13.71b वेदनायै नमस्ते ऽस्तु SkP_29.206a वेदमात्रे नमो नमः SkP_29.188d वेदलिङ्गाय वै नमः SkP_15.19b वेदवेदाङ्गतत्त्वज्ञैः SkP_1.19a वेदसंस्थाप्रवर्तकः SkP_30.61d वेदः परमदीप्तिमान् SkP_5.31b वेदाङ्गाय नमो नमः SkP_14.5d वेदानां पतये चैव SkP_20.12c वेदान्साङ्गानशेषतः SkP_20.35b वेदीमध्याद्विनिःसृत्य SkP_5.15c वेदीमध्याद्व्यवर्तत SkP_8.1d वेद्धुकामं सुरेश्वरम् SkP_15.4b वेपमानमवस्थितम् SkP_12.37d वेश्म विष्णोर्महात्मनः SkP_6.4b वेष्टयित्वा च सूत्रेण SkP_24.43c वैदिक्यो ऽप्सरसः शुभाः SkP_29.184b वैदिक्यो ऽप्सरसो ह्येताः SkP_29.181c वैदूर्यनालानि सरःसु केषुचित् SkP_13.111c वैरं समाप्तं लोकानां SkP_19.28c वैरोद्भवसमापनम् SkP_2.9b व्यग्राणामसुराणां सा SkP_8.21a व्यजनं चन्द्रशुभ्रं च SkP_24.18a व्यज्ञापयत शंकरम् SkP_30.19b व्यलीकान्यपि कुर्वन्त्यो SkP_29.227a व्यसर्जयददीनात्मा SkP_20.67c व्यसृजत्सर्वयोगवित् SkP_9.17d व्याख्यातं फलमेतासां SkP_22.29c व्याघ्रचर्मधराय च SkP_9.5b व्याघ्रचर्माजिनाम्बरम् SkP_23.22b व्याघ्ररूपं समास्थाय SkP_29.31c व्याघ्ररूपेभ्य एव च SkP_25.46d व्याघ्रसिंहबिडालैश्च SkP_23.64c व्याघ्रेणाभीषितो द्विजः SkP_11.8b व्याघ्रेशं जम्बुकेश्वरम् SkP_29.59d व्याघ्रेश्वरस्ततः ख्यातो SkP_29.32a व्याजहार पितुर्गुरुम् SkP_18.24d व्यापिने व्याप्तपूर्वाय SkP_3.15a व्यापिने सर्वसत्त्वानां SkP_5.51c व्याप्येव हि जगत्कृत्स्नं SkP_4.4c व्यालयज्ञोपवीताय SkP_9.4c व्यास तत्र समागतः SkP_23.14d व्यास पञ्चभिरेव च SkP_20.37f व्यासस्त्र्यम्बकमैक्षत SkP_1.15d व्यासस्य च महात्मनः SkP_2.8d व्यासायाक्लिष्टकारिणे SkP_1.27d व्यासो ऽभूद्विगतव्यथः SkP_1.16b व्यासो मुनिमथास्थितम् SkP_1.20b व्योमगश्च चिरं भूत्वा SkP_5.38e व्रतं भवति यादृग्वा SkP_28.2c व्रतं यादृक्च यत्प्रोक्तं SkP_28.3c व्रतानां फलमल्पं वा SkP_28.2a व्रतिनश्च निरारम्भाः SkP_30.68c व्रीडां परां समासाद्य SkP_26.62c शक्तिदाय तथैव च SkP_3.18b शक्तिमेव महामुनिम् SkP_18.2b शक्तिरप्रतिघा यस्य SkP_2.2a शक्तिस्तव पितामहः SkP_16.13b शक्तिहीनः पितामहः SkP_4.2b शक्तेरुद्धरणं चैव SkP_2.27c शक्तेर्दीनाननेक्षणा SkP_18.8d शक्तेः पुत्रः प्रतापवान् SkP_18.23b शक्राज्ञया तत्र समाजगाम SkP_13.21d शक्राद्याश्च सुरोत्तमाः SkP_13.68b शक्राद्यैरागतैर्देवैः SkP_13.28c शङ्कुकर्णेश्वरं चैव SkP_29.83a शङ्कुकर्णो ऽभ्ययाच्चैव SkP_23.45a शङ्कुकर्णो महानखः SkP_23.34d शङ्कुकर्णोर्ध्वमेहनम् SkP_23.23b शङ्खकुन्देन्दुसप्रभः SkP_23.40b शङ्खहाराम्बुगौरश्च SkP_23.6c शङ्खहाराम्बुगौरेण SkP_24.17c शङ्खं चैवेन्दुवर्चसम् SkP_24.21d शचीपतिस्तत्र सुरेन्द्रमध्ये SkP_13.23a शठे चापि कथंचन SkP_3.2b शतदुन्दुभिनिस्वनः SkP_8.28d शतद्रूरिति तां प्राहुर् SkP_18.4e शतधा साद्रवद्भयात् SkP_18.4d शतनेत्राय वै नमः SkP_5.46b शतनेत्राय वै नमः SkP_21.26b शतपादः शतोदरः SkP_23.35b शतपादोदराननः SkP_23.38f शतमन्युस्तथा चैव SkP_23.59a शतमायो महामायः SkP_23.61c शतयोजनबाहुश्च SkP_23.15c शतरूपाय वै नमः SkP_14.4b शतरूपेभ्य एव च SkP_25.46b शतवक्त्राय वै नमः SkP_5.46d शतं चापि सुपूजितम् SkP_26.45b शतं वर्षसहस्राणां SkP_11.25e शतं वर्षसहस्राणि SkP_28.30c शतानलसमप्रख्यम् SkP_17.20c शतानां दशतीर्दश SkP_26.43b शतैर्विंशतिभिर्वृताः SkP_23.55b शतैर्वृतश्च कोटीनाम् SkP_23.38c शतोदरं त्रिशिरसं SkP_23.21c शनैरुन्मील्य लोचने SkP_31.5b शब्दजिह्वा शुभा सती SkP_5.10d शब्दलिङ्गाय वै नमः SkP_15.26d शब्दवद्घोरदर्शनम् SkP_5.40f शमदमनियतानां क्लेशहर्ता यतीनाम् SkP_9.32b शमनाय नमो नमः SkP_14.6d शमं चैव परं विभो SkP_15.29d शमं दममथापि च SkP_29.122d शम्भुः प्राह वरं वत्स SkP_4.4e शम्भोर्व्याहारमात्रेण SkP_7.6a शयानो जपते यश्च SkP_29.214a शय्यासनस्थः स्त्रीमध्ये SkP_28.6a शरणं च त्वमेवाथ SkP_21.52c शरणागताय दान्ताय SkP_5.53c शरण्याय नमो नित्यं SkP_20.17a शरदागान्मनोरमा SkP_13.90d शरीरभेदे प्रविशेत्पितामहम् SkP_5.69d शरीरार्धप्रदानं च SkP_2.22c शरीरेणाक्षतेन च SkP_31.7b शर्व भीम पशुपते SkP_28.62a शर्वमैक्षत मोहितः SkP_13.37b शर्वस्य दर्शनं चैव SkP_2.6c शर्वः सोमो गणवृतो SkP_20.8c शर्वाद्यैर्नामभिर्ब्रह्मा SkP_4.18a शर्वेण सह सम्बन्धो SkP_13.59c शर्वेणोग्रेण शूलिना SkP_12.45b शर्वे भक्तिरनुत्तमा SkP_30.5b शर्वो देव्याः प्रियेप्सया SkP_26.3b शर्वो भीमः कपर्दिमान् SkP_13.48b शशाङ्कलेखाकुटिलेन सर्वतः SkP_13.78b शशाङ्कवदना तथा SkP_13.89d शशाङ्कादित्यनेत्राय SkP_14.13a शशिभानूपरागे च SkP_29.76a शंकरेण विभाविनी SkP_7.11b शंकरोग्र भवेति च SkP_28.62b शंकरो मूढचेतसम् SkP_15.13b शातकुम्भमयं चापि SkP_24.13a शाधि किं करवाणि ते SkP_17.13d शान्त श्रीकण्ठ गोपते SkP_28.61d शान्तास्ता विबभुस्तदा SkP_29.16d शान्तिवृद्धिकरं शुभम् SkP_28.72b शान्तो दान्तो जितेन्द्रियः SkP_28.4d शान्त्यर्थं सर्वलोकानां SkP_29.20c शापं दद्यात्सुदुस्तरम् SkP_19.19d शार्दूलर्क्षमृगाकुलम् SkP_9.26d शालङ्कस्यान्वये विप्रं SkP_20.2c शालङ्कायन पुत्रस्ते SkP_20.32a शालङ्कायनपौत्राय SkP_24.49c शालयो द्विशताः स्मृताः SkP_27.29b शाश्वतः अक्षयो ऽव्ययः SkP_22.33b शिक्षाविद्योन्नतस्तनी SkP_5.12d शिखण्डिन्यै नमो नमः SkP_29.201b शिखरस्य च पातनम् SkP_2.24d शितिबाह्वे च सृप्तये SkP_29.195b शिरश्छेत्स्यति यज्ञस्य SkP_5.64e शिरश्छेत्स्यत्यसावेव SkP_5.60c शिरसश्छेदनं तव SkP_5.59b शिरसश्छेदनं विभो SkP_5.62f शिरसश्छेदनाय च SkP_5.49b शिरसा धारयिष्यति SkP_28.37b शिरसा पादयोर्नतः SkP_21.17b शिरसा पादयोर्नताः SkP_29.184d शिरसा प्राञ्जलिर्नतः SkP_29.152d शिरसा स महायशाः SkP_20.68b शिरस्यञ्जलिमाधाय SkP_15.18c शिरस्यञ्जलिमाधाय SkP_25.39c शिरस्यञ्जलिमाधाय SkP_29.185c शिरः प्रकम्पयन्विष्णुः SkP_13.36a शिरां ललाटात्सम्भिद्य SkP_6.5c शिरोभिर्भूतलाश्रितैः SkP_13.57d शिरो वै क्रोधजं महत् SkP_5.41b शिरोहर्त्रे च मे पुरा SkP_9.7d शिलादस्तामथालक्ष्य SkP_20.48a शिलादस्तेन सो ऽभवत् SkP_20.5d शिलादस्य च पुत्राय SkP_24.50a शिलादस्य च लोकेशः SkP_25.13e शिलादस्य महौजसौ SkP_20.39d शिलादं प्राह सुस्वरम् SkP_20.31d शिलादः पुत्रवत्सलः SkP_20.45b शिलादः सुमहातपाः SkP_20.40b शिलादो नाम वीर्यवान् SkP_20.5b शिलादो ऽभ्यर्चयत्तदा SkP_20.23b शिलायां संविवेश ह SkP_12.28d शिलां ब्रह्मसुतः प्रभुः SkP_18.4b शिल्पानि चैव सर्वाणि SkP_20.36c शिल्पिने शिल्पनाथाय SkP_21.44c शिवयोगोज्ज्वलप्रभाः SkP_29.63b शिवः सौम्यश्च देवेश SkP_9.10c शिवः सौम्यः सुखो द्रष्टुं SkP_14.24c शिशुं पञ्चशिखं स्थितम् SkP_13.30b शीघ्रमुत्थाय सादरम् SkP_13.40b शुको योगविदां वरः SkP_19.13b शुक्रस्य च विसर्जनम् SkP_2.17b शुक्रेण तव सूनुना SkP_29.46b शुक्रेश्वरं च विख्यातं SkP_29.59c शुचये रेरिहाणाय SkP_14.19c शुचयो धारयन्त्युत SkP_10.35b शुचि सर्वगुणान्वितम् SkP_17.4b शुद्धये शुचये नमः SkP_29.206d शुद्धाः स्थ तपसा सर्वे SkP_5.17c शुद्धेन मनसा भक्त्या SkP_20.61c शुभं वाप्यशुभं वात्र SkP_22.13c शुभं वा यदि वाशुभम् SkP_10.19b शुभाम्बुधाराप्रणयप्रबोधितैर् SkP_13.76c शुभेभ्यश्च नमो वो ऽस्तु SkP_25.51c शुभैर्वचोभिः सुरशत्रुनाशनाः SkP_25.52b शुभ्रं कुर्यादनिन्दिते SkP_27.12b शुशुभुः कार्यमुद्दिश्य SkP_13.107c शुशुभे देवदेवस्य SkP_13.66c शुष्ककाष्ठोपलोपमः SkP_30.15b शूद्रः क्षत्रिय एव वा SkP_29.165d शूद्रः स्त्री वा स मे लोके SkP_28.19c शून्या वाराणसी चैव SkP_26.25e शून्या समभवत्क्षिप्रं SkP_26.63c शून्यां कुरु महाबाहो SkP_26.21c शून्यां वाराणसीं कुरु SkP_26.23d शूलपाणिर्महाबलः SkP_23.27b शूलपाणिर्वृषध्वजः SkP_27.5b शूलमुद्गरपाणये SkP_21.23d शूलं चाशनिमेव च SkP_24.25b शूलासक्तमहाकरम् SkP_8.33b शूलिन्यै च नमो नमः SkP_29.197b शूलेश्वरं महाकायं SkP_7.31c शृङ्गाणि तस्य तु गिरेः SkP_13.113a शृङ्गैः स शुशुभे नगः SkP_13.96b शृणुताप्सरसः सर्वास् SkP_29.220a शृणु देवि यथातत्त्वं SkP_28.49a शृणुध्वं मम तोषणे SkP_9.21d शृणुध्वं मम यः कर्ता SkP_5.32c शृणुध्वं मुनयः सर्वे SkP_1.14a शृणुध्वं यत्कृते यूयम् SkP_24.7a शृणु यन्मत्तकाशिनि SkP_28.17b शृणुयाच्छ्रावयेद्वापि SkP_29.176c शृणुयाद्यः पठेत वा SkP_14.30b शृणुयाद्वाथ विप्रान्वा SkP_10.40c शृणुयाद्वा पठेत वा SkP_6.14b शृणुयाद्वापि नित्यशः SkP_28.70b शृणु व्यास यथा लेभे SkP_30.3a शृणुष्वेमां कथां दिव्यां SkP_3.1a शृण्वतः परमाद्भुतम् SkP_13.136d शेषः सहस्रं स्फुरदग्निवर्णं SkP_13.19a शेषाश्च चरवः सर्वे SkP_27.32c शैलजावृषभध्वजौ SkP_27.1b शैलपुत्रीमलंकृत्य SkP_13.128a शैलपुत्र्याः स्वयंवरः SkP_13.1d शैलादिगणपाय च SkP_29.112d शैलादिदैत्यसंमर्दो SkP_2.18a शैलादिस्तव एव च SkP_2.18d शैलादेरददद्वरम् SkP_25.23b शैलादे वरदो ऽहं ते SkP_21.13a शैलेन्द्रो नियमे स्थितः SkP_11.19b शैलेशं संगमेशं च SkP_29.58a शैलेश्वरमिति ख्यातं SkP_29.40a शोचामि न स्वकं देहं SkP_12.34a शोभया परया युतम् SkP_30.44b शोभयामास शृङ्गाणि SkP_13.121c शोभायै दीप्तये चैव SkP_29.190c श्मशाननिलयश्च ह SkP_26.17b श्मशाननिलयो नग्नो SkP_28.66c श्मशानरतये नमः SkP_9.8f श्मशानवरदाय च SkP_14.13d श्मशानवसतिस्तथा SkP_2.23b श्मशानं तेन संज्ञितम् SkP_7.28d श्मेति हि प्रोच्यते पापं SkP_7.28a श्यामाङ्गयष्टिः सुविचित्रवेषः SkP_13.17a श्येनीभूता जगामाशु SkP_8.20c श्रद्दधानाय चैव हि SkP_3.3f श्रद्धाशुभाचारवस्त्रा SkP_5.15a श्रमापनयनाय च SkP_29.109d श्राम्यसे लोकभावनि SkP_11.39b श्रावयीत यतव्रतः SkP_10.40d श्रावयीत शुचिर्भूत्वा SkP_18.40c श्रावयेद्भक्तिमान्पुण्यं SkP_28.71c श्रावयेद्वा द्विजातिषु SkP_21.56b श्रिया परमया युतः SkP_25.13f श्रियै लक्ष्म्यै नमो नमः SkP_29.187b श्रीमन्ति सुभगानि च SkP_13.97b श्रीवत्सं चैव काञ्चनम् SkP_24.20b श्रीवत्सं यश्च पिष्टेन SkP_28.12a श्रुतये सर्ववेदानां SkP_29.208c श्रुतिगीतैर्महामन्त्रैर् SkP_13.132c श्रुतिमद्भिश्च विप्रेन्द्रैः SkP_29.74c श्रुतिलिङ्गाय वै नमः SkP_15.20b श्रुत्वा च प्रयतात्मानः SkP_24.7c श्रुत्वा तु देवी तं नादं SkP_12.36a श्रुत्वाथ वचनं सूनोर् SkP_1.23a श्रुत्वा देवः पितामहः SkP_18.30b श्रुत्वापि न हि मे तृप्तिर् SkP_30.45c श्रुत्वा शब्दं ऋतुमदकलं सर्वतः कोकिलानां SkP_13.119a श्रुत्वा सकृदपि ह्येतं SkP_21.57a श्रूयतामभिधास्यामि SkP_27.10a श्रूयतामभिधास्यामि SkP_27.11a श्रेष्ठा च वरवर्णिनी SkP_11.32b श्रेष्ठा मे ब्राह्मणा मताः SkP_12.54f श्रेष्ठां मां गर्हसे पितः SkP_10.21d श्रेष्ठांस्तस्मात्सदा मन्ये SkP_10.18c श्रोतव्यं न च सर्वेण SkP_28.72e श्रोतुं कौतूहलं हि मे SkP_30.20b श्रोतुं ब्रह्मसुत त्वया SkP_30.2d श्रोत्रे श्रोत्राय चैव हि SkP_21.40d श्रौतस्मार्तप्रवर्तकम् SkP_19.12d श्लाघ्यः पूज्यश्च वन्द्यश्च SkP_13.59a श्लाघ्यां चैवाप्यदुष्टां च SkP_10.21c श्वापदैश्च तथानेकैर् SkP_23.65a श्वेतं नीलमथापि वा SkP_27.16b षट्कुलीयास्तपोधनाः SkP_9.25b षट्पदव्रातसेवितैः SkP_29.7d षट्सहस्रं तु चन्दनम् SkP_27.28b षडङ्गेन च योगेन SkP_27.46a षडुपययुरृतवो मुनिप्रवीर SkP_13.126d षड्विंश ईश्वरो ऽव्यक्तः SkP_29.66a षड्विंशाय प्रधानाय SkP_1.2c षष्ठे ऽहनि गिरीन्द्रजे SkP_12.42b स आहारो मम पुरा SkP_12.41c स एवमभवद्व्यास SkP_25.12a स एवमुक्तस्तेजस्वी SkP_19.7a स एवमुक्तस्तेजस्वी SkP_20.45a स एवमुक्तस्तेजस्वी SkP_26.24a स एवमुक्तस्तेनाथ SkP_17.19a स एवमुक्तः पुत्रेण SkP_30.13a स एवमुक्तः प्रोवाच SkP_17.8a स एवमुक्तः सूदेन SkP_17.14a स एवमुक्तो ऋषिणा SkP_11.19a स एवमुक्तो देवेन SkP_21.17a स एवमुक्तो देवेन SkP_29.101a स एवमुक्तो देवेशो SkP_25.7a स एवमुक्तो देवेशो SkP_26.20a स एवमुक्तो मृगयन् SkP_8.10a स एवमुक्त्वा राजानं SkP_26.61a स एवमुमया प्रोक्तः SkP_27.5a स एव सुतसंज्ञस्ते SkP_5.64c स एवं गणपैः सर्वैः SkP_25.35a स एवं स्तूयमानश्च SkP_29.114a स एष प्रतिनन्दय SkP_20.32d स कदाचिदपत्यार्थम् SkP_16.4a सकलभुवनभर्ता लोकनाथस्तदानीं SkP_30.43a सकलायाकलाय च SkP_29.108b सकलावाप्तविद्यैस्तु SkP_1.19c स कामचारी वैभ्राजे SkP_25.22e स कीर्त्या परया युक्तो SkP_6.14c स कुर्वाणस्तथा सृष्टिं SkP_4.2a स कुलानामुभयतस् SkP_27.16c सकृत्कन्याः प्रदीयन्ते SkP_6.7a स कृत्वा बालरूपं तु SkP_12.31a सकृदग्निश्च जायते SkP_6.7b सकृद्भिक्षा प्रदीयते SkP_6.7d सकृद्राजानो ब्रुवते SkP_6.7c स कृष्यमाणस्तेजस्वी SkP_12.39a सक्ताय चैव तपसि SkP_29.110c सक्रोधस्तमवैक्षत SkP_13.36b स क्रोधोपहतेन्द्रियः SkP_10.16b सखा विष्णोरनुत्तमः SkP_6.11d स गच्छेन्मम लोकताम् SkP_24.62d सगणो नन्दिना सार्धम् SkP_26.64c स गुह्यगणदेवानां SkP_7.30c सघृतं गुग्गुलुं दहेत् SkP_28.64b स च तां प्रत्यगृह्णत SkP_26.34d स च ते पुत्रतां यात्वा SkP_4.7a स च ते संभविष्यति SkP_16.9b स च नन्दिसमो भवेत् SkP_27.31d स च वव्रे सुतं शुभम् SkP_19.8d स चापि तपसा शक्यो SkP_4.33a स चापि तरुभिस्तत्र SkP_13.121a स चापि तस्माद्विभ्रष्टो SkP_5.38a स चाप्ययोनिजः पुत्र SkP_20.3a स चायं दृश्यतां स्थितः SkP_29.17d स चेद्ददाति मां विप्र SkP_12.9c स चैनां पूर्ववत्कृत्वा SkP_30.64c स चोवाच महानदीम् SkP_19.18d स चोवाचेदमर्थवत् SkP_18.17d स जग्राह तदा ब्रह्मा SkP_24.44a स जजाप तदा रुद्रान् SkP_21.2c स जुह्वञ्छ्रमसंयुक्तः SkP_4.12a सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः SkP_13.119d स ज्ञात्वा तस्य संकल्पं SkP_4.5c सततमभिदधानश्चेकितानात्मचित्तः SkP_9.33c सततमिहेन्दुवहं प्रणताः स्मः SkP_10.39d स तत्र मानसं दिव्यं SkP_26.65a स तथेति प्रतिज्ञाय SkP_11.16a स तदन्नं समानीतं SkP_17.22a स तदुद्यानमासाद्य SkP_29.8a स तप्यत्या नखाग्रेभ्यो SkP_28.6c स तमर्घ्येण पाद्येन SkP_17.21a स तया मालया नन्दी SkP_22.9a स तया श्रद्धया पूतो SkP_27.22a स तस्मै कर्मणा तेन SkP_26.35a स तस्मै देवदेवेशो SkP_5.54c स तं करेण संगृह्य SkP_21.12a स तं दृष्ट्वा तथोद्भूतं SkP_20.29a स तं विकृतरूपेण SkP_12.11a स तातेत्युच्यमानो ऽपि SkP_20.31a स ताभिरुपयुक्तश्च SkP_7.22a सती ज्ञात्वा तु तत्सर्वं SkP_10.14c सती नामातियोगिनी SkP_10.6d सतीं सह त्र्यम्बकेन SkP_10.14a स तुष्टाव नतो भूत्वा SkP_3.12c स ते भर्ता किलानघे SkP_12.15d सत्त्रयाजिफलं यच्च SkP_28.5a सत्त्रस्य च समापनम् SkP_2.5d सत्त्रं महत्समासध्वं SkP_4.36a सत्त्राण्याजह्रिरे तदा SkP_8.5b सत्त्रे वर्षसहस्रिके SkP_8.2b सत्त्वलिङ्गाय वै नमः SkP_15.25d सत्त्वस्थस्यात्मयोनिनः SkP_5.28b सत्त्वस्था विजितेन्द्रियाः SkP_30.68b सत्त्वाय रजसे नमः SkP_21.42b सत्यधर्मपरायणः SkP_1.10b सत्यधर्मपरायणाः SkP_27.38b सत्यवागृतुगामिनाम् SkP_28.5b सत्यं देवऋषी तात SkP_20.55a सत्या विवादश्च तथा SkP_2.7a स त्रिरात्रफलं देवि SkP_28.8c स त्वं तथा गतः कुर्या SkP_26.23a स त्वं तपोन्वितश्चैव SkP_19.5a स त्वं पितामहो ऽस्माकं SkP_25.6e स त्वं शिवश्च सौम्यश्च SkP_25.38a स त्वां स्वयं समागम्य SkP_11.39c सत्सु तं कथयस्व मे SkP_11.2d स दक्षः शापकारणात् SkP_10.13b स दत्त्वा ब्रह्मणे शम्भुः SkP_3.7a स दह्यमानः करुणम् SkP_15.6a सदा च तुष्टो भव मे SkP_25.15c सदा ते सृष्टिकारणम् SkP_13.43b सदा त्वमुच्यमाना वै SkP_26.11a सदा मामुपगच्छति SkP_27.23b सदारतनयाग्नयः SkP_5.2d सदारानर्चयद्गृहे SkP_10.13d सदा वाराणसी मम SkP_30.46b सदा सत्त्रं च पूजां च SkP_26.46c सदा सनियमस्तस्थौ SkP_26.51c सदा सर्वसहेत्येवं SkP_28.51c सदा संनिहितानि मे SkP_27.42d सदा संसेविते शुभे SkP_30.49b सदाहं तव नन्दीश SkP_25.17a स दिदृक्षुरुदारधीः SkP_20.69b स दुस्तराणि दुर्गाणि SkP_19.26c सदृशानामदृश्यत SkP_23.18d स दृष्ट्वा तदुपस्थं तु SkP_6.5a स दृष्ट्वा दीप्तिमान्देवो SkP_5.23a सदेच्छामि महाद्युते SkP_29.123d स देवदेवः परमेश्वरेश्वरः SkP_11.41a स देववेश्मनि तदा SkP_6.3a स देवस्तोषितः सम्यक् SkP_3.28a स देव्यास्तपसा युक्तो SkP_12.26c स देशस्तपसः शुभः SkP_4.38b सदेष्टश्च वरिष्ठश्च SkP_25.18a स देहपद्धतिं भित्त्वा SkP_28.63c स देहभेदमासाद्य SkP_5.66c स देहभेदमासाद्य SkP_21.55c स देहभेदमासाद्य SkP_28.70c स देहभेदमासाद्य SkP_29.215c स देहभेदं समवाप्य पूतो SkP_12.63c सदैव द्विजसत्तम SkP_20.33b सदैव पिशिताशनम् SkP_17.3d सदैवानपगा भवेत् SkP_25.23d सद्भावेन परेण ह SkP_8.28b सद्य एव-m-अवाप्नोति SkP_29.87e सद्य एवाभवत्तदा SkP_4.15d सद्यः पापविनिर्मुक्तः SkP_29.57c सद्योजाताय वै नमः SkP_14.19d सनत्कुमारं वरदं SkP_1.17c सनन्दी परमेश्वरः SkP_29.238b सनन्दी सगणश्चैव SkP_29.125c सनादः सतडिद्गुणः SkP_22.26d स नाम्ना विश्रुतो लोके SkP_23.44a सन्ध्यायामपरस्यां तु SkP_25.55a सन्ध्या सप्तऋचं चैव SkP_29.80a सपिता ससुहृज्जनः SkP_22.5d सप्तद्वीपोर्ध्वलिङ्गिने SkP_15.22b सप्तभिश्च प्रवर्तनः SkP_23.49b सप्तलोकप्रतिष्ठिताः SkP_5.25b सप्तलोकरथाय च SkP_14.8d सप्तलोकाधिपत्यं च SkP_23.3a स प्रणम्य च तान्सर्वान् SkP_1.7a स प्रयाति दिवं देवि SkP_28.45c स प्राप्य परमं ज्ञानं SkP_5.58c स प्राह भगवन्कोटिं SkP_21.8a स प्राहैवं पितामहः SkP_7.32d स बद्ध्वा महतीं कण्ठे SkP_18.4a स बहिर्मन्मथः क्रूरो SkP_15.1c स बाहुरुत्थितस्तस्य SkP_13.33c स बुद्ध्वा परमेशानं SkP_13.40a स भर्ता तव देवेशो SkP_12.1e स भर्तास्या भवेदिति SkP_12.13d स भवेत नरोत्तमः SkP_28.28b सभार्यस्तपसि स्थितः SkP_18.22d स भूत्वानुचरो देव्याः SkP_29.218c समक्षं त्रिदिवौकसाम् SkP_13.56b समक्षं येन मे सुता SkP_13.4d समतां समवाप्स्यति SkP_7.30d समतीते शुभव्रते SkP_16.14b समदालिकुलोद्गीत- SkP_13.87a समदालिकुलोद्गीत- SkP_13.109a समन्ततः पादपगुल्मषण्डाः SkP_13.101d समन्ताद्देवतैः सर्वैर् SkP_29.36a समन्ताद्योजनं क्षेत्रं SkP_9.25e समन्ताद्योजनं क्षेत्रं SkP_22.12a समन्तान्निन्युरव्यग्रा SkP_24.27c समन्वितः सोज्ज्वलचारुवेषः SkP_19.27b समभ्यगात्कश्यपविप्रसूनुर् SkP_13.11c स ममात्मसमो भवेत् SkP_27.45d समरवृषभकेतुश्चन्द्रमौलिर्जगाम SkP_29.239d समर्चयित्वा विधिवद् SkP_17.21c समहापार्षदो रुद्रः SkP_23.29c समाचारक्रियेप्सया SkP_13.3b समानत्वमगाच्छम्भोः SkP_20.4c समानरूपो न हि यस्य कस्यचित् SkP_11.41d समापयित्वा च पुनस् SkP_19.1c समाप्ते चैव तत्कार्ये SkP_29.223e समाप्ते ज्वलनत्विषः SkP_21.11b समाययुर्दिव्यगृहीतवेषाः SkP_13.7d समायातं महौजसम् SkP_1.21b समायान्तं सुरद्विषम् SkP_7.20b समालभ्य महातपाः SkP_17.22b समाश्वास्य च दुःखिताम् SkP_15.9d स मित्रं यक्षराजस्य SkP_27.23c समित्संयोगजस्तस्य SkP_4.13a समिद्युक्तेन हस्तेन SkP_4.12c समीपं सो ऽभ्यगच्छत SkP_23.19d समीपे चाश्रमस्य ह SkP_12.30d समीरणः सर्वजगद्विभर्ता SkP_13.13c स मुखं पञ्चमं दीप्तम् SkP_5.40a समुच्छ्रितान्यविरलैर् SkP_13.113c समुच्छ्रितैश्चम्पकपादपैश्च SkP_13.118b समुद्रास्तत्र चत्वारः SkP_13.68a समुद्राः सप्त चैवात्र SkP_29.80c समुन्नतपयोधरा SkP_13.81b समुपाश्रित्य संस्थिता SkP_12.3d स मे गणपतिर्भवेत् SkP_22.32d समेघ इव पर्वतः SkP_23.36d स मे नन्दिसमो भवेत् SkP_27.30d स मे नन्दिसमो भवेत् SkP_28.41d स मे पुरं समासाद्य SkP_27.17c स मे सदा स्याद्गणपो वरिष्ठस् SkP_22.34c समो लोके न चाधिकः SkP_5.24d सम्पादयत मा चिरम् SkP_3.24d सम्पादयदनिन्दिताम् SkP_26.6d सम्पूज्य ससुखासीनं SkP_12.7c सम्पूर्णायां वृषध्वजः SkP_21.7b सम्पूर्णौ परमाम्भोभिर् SkP_24.15e सम्प्रतस्थे ऽतिनिश्चितः SkP_20.68d सम्प्राप्ताः सर्वलोकेशास् SkP_23.5c सम्प्राप्य मर्त्यः सुकृतप्रभावात् SkP_29.95b सम्प्राप्योवाच देवेशं SkP_12.18a सम्प्रेक्ष्याह गणाध्यक्षो SkP_7.18c सम्बद्धगुल्मविटपैर्विहगैरुपेतम् SkP_30.33d सम्बभूवुर्दिशः सर्वाः SkP_13.114c सम्भारानाहरंस्ततः SkP_24.11d सम्भूता धार्मिका सती SkP_10.24d सम्भ्रमन्दाशराजस्य SkP_19.10a सयज्ञः सहवेदश्च SkP_5.65e सरस्तडागैरुपशोभितं क्वचित् SkP_30.29d सरस्तत्र प्रदृश्यते SkP_7.36b सरस्युदकसम्पूर्णे SkP_12.30c सरस्वतीमथैकान्ते SkP_19.17c सरस्वतीसृजे तथा SkP_9.6b सरस्वत्यां कुरुक्षेत्रे SkP_19.15c स राजराजस्त्वरितो ऽभ्यगाच्च SkP_13.15d स रात्रिषु कृतं पापं SkP_29.213c सरितः सागरांस्तथा SkP_24.42b सरिदन्या ततो ऽभवत् SkP_22.23d सरोभिः समलंकृते SkP_30.48d सर्पकुण्डलधारिणे SkP_14.12b सर्पमेखलिने तथा SkP_9.5d सर्पयज्ञोपवीती च SkP_23.8c सर्पिषा यो ममाभ्यङ्गं SkP_28.27a सर्पिस्तदमृतं च हि SkP_13.133b सर्पैः पक्षिभिरेव च SkP_23.64d सर्व एते हि याज्ञिकाः SkP_10.12d सर्व एव महाबलाः SkP_25.36b सर्व एव सुरेश्वराः SkP_13.55d सर्वकामप्रदानि तु SkP_29.50d सर्वकामप्रदाय च SkP_20.16d सर्वकामसमन्वितान् SkP_27.15d सर्वकामसमृद्धिमत् SkP_24.5d सर्वकामानवाप्नुयात् SkP_29.49f सर्वकार्यकराश्च ह SkP_29.225d सर्वकार्यविधिं कर्तुम् SkP_24.35c सर्वकार्येषु च सदा SkP_9.15c सर्वक्रियाः प्रकुर्वाणास् SkP_5.3c सर्वगन्धरसैर्युक्तां SkP_28.14c सर्वगन्धश्च देव्यास्त्वं SkP_12.24c सर्वगाय महात्मने SkP_21.49b सर्वगाय सुरेशाय SkP_28.54a सर्वगुह्यमयो मन्त्रः SkP_28.56a सर्वगुह्याय वै स्वाहा SkP_28.55c सर्वज्ञमपराजितम् SkP_2.1b सर्वज्ञायाजिताय च SkP_24.56b सर्वतःपाणये नमः SkP_5.48b सर्वतःपाणिपादधृक् SkP_23.37d सर्वतःपाणिपादाय SkP_21.21a सर्वतःश्रुतये चैव SkP_21.21c सर्वतीर्थाभिषेकस्य SkP_7.35c सर्वतोक्षिमुखाय च SkP_21.21b सर्वतो मयि भाविताः SkP_30.68d सर्वतो योगरूपाय SkP_1.1c सर्वतोवदनः श्रीमान् SkP_23.37c सर्वत्राशरणस्तथा SkP_23.61d सर्वथा वर्तमानो ऽपि SkP_27.44a सर्वदेवनिवारणे SkP_13.53b सर्वदेवपतिः श्रेष्ठः SkP_11.40a सर्वदेवमयाय च SkP_28.54b सर्वदेवस्तुताय च SkP_21.31b सर्वधर्मसमन्वितः SkP_1.7d सर्वधर्मागमान्वितैः SkP_1.19b सर्वधर्मिभ्य एव च SkP_25.42b सर्वपर्वसु काशिगाम् SkP_29.80f सर्वपर्वसु पुण्येषु SkP_29.76c सर्वपर्वसु पुण्येषु SkP_29.86a सर्वपादाय वै नमः SkP_5.47d सर्वपापप्रणाशनीम् SkP_3.1b सर्वपापप्रमोचनम् SkP_7.25d सर्वपापविनिर्मुक्तः SkP_28.59c सर्वपापविनिर्मुक्तो SkP_10.40e सर्वपापविनिर्मुक्तो SkP_29.216e सर्वपापैः प्रमुच्यते SkP_25.54d सर्वपापैः प्रमुच्यते SkP_27.43d सर्वपापैः प्रमुच्यते SkP_28.25b सर्वपापैः प्रमुच्यते SkP_28.65f सर्वपापैः प्रमुच्यते SkP_29.118d सर्वपापैः प्रमुच्यते SkP_29.217d सर्वपापैः प्रमुच्येत SkP_28.62e सर्वप्राणिचरः श्रीमान् SkP_5.4c सर्वभूतप ईश्वरः SkP_12.27d सर्वभूतपतिर्हरः SkP_23.1b सर्वभूतप्रवर्तकः SkP_5.4d सर्वभूतसमागमे SkP_13.127b सर्वभूतहृदि स्थितः SkP_28.68d सर्वभूताधिपाय च SkP_9.10b सर्वभूतानुकम्पिने SkP_21.37d सर्वभूतासमज्ञाय SkP_21.37c सर्वभोगांश्च दास्यन्तु SkP_29.226c सर्वमर्हति देवेश SkP_23.3c सर्वमाल्यानि यो दद्यात् SkP_28.53a सर्वमावृत्य तिष्ठते SkP_21.21d सर्वमिमं प्रणतो भवभक्त्या SkP_25.59b सर्वमूर्तिषु नित्यशः SkP_28.53b सर्वमेतदवाप्यते SkP_11.3b सर्वमेव प्रहास्यति SkP_7.29b सर्वमेव विनिर्दहेत् SkP_28.52b सर्वयज्ञफलं तस्य SkP_27.36c सर्वयज्ञफलं लभेत् SkP_29.18d सर्वयज्ञफलैस्तुल्यम् SkP_29.87c सर्वयोगप्रदाय च SkP_21.28b सर्वरम्यदिगन्तरा SkP_13.83d सर्वरात्रिकृतं जपन् SkP_25.55d सर्वरूपिभ्य एव च SkP_25.48d सर्वर्तुपुष्पां सुसुगन्धमालां SkP_13.27c सर्वर्द्धियुक्ते वचसामगम्ये SkP_26.68b सर्वलिङ्गाय वै नमः SkP_21.22d सर्वलोकक्षये तस्य SkP_28.29e सर्वलोकनमस्कृता SkP_29.133b सर्वलोकनिवासिनाम् SkP_13.4b सर्वलोकपतिं प्राह SkP_27.2c सर्वलोकप्रियो नित्यं SkP_20.38c सर्वलोकसुखावहाम् SkP_21.1d सर्वलोकाङ्गलिङ्गिने SkP_15.22d सर्वलोकेश्वराय च SkP_29.106b सर्वलोकेश्वरेश्वरः SkP_11.40b सर्वलोकेश्वरेश्वरः SkP_28.48b सर्वलोकेष्वघोषयत् SkP_13.3d सर्ववक्त्राय वै नमः SkP_5.47b सर्ववक्त्रेभ्य एव च SkP_25.49b सर्वविद्याधिदेवी त्वं SkP_7.7e सर्वविद्याधिपत्यं च SkP_4.8a सर्ववृक्षफलोपगः SkP_12.23d सर्वव्याधिविनिर्मुक्तस् SkP_28.17c सर्वशोकविवर्जितः SkP_29.115b सर्वशोकविवर्जितः SkP_31.10b सर्वश्रुतिमयं ब्रह्म SkP_7.5c सर्वसम्प्रलये चैव SkP_28.43c सर्वसिद्धान्तवेदिभिः SkP_30.57b सर्वसिद्धामरार्चितम् SkP_29.46d सर्वसृक्परमेश्वरः SkP_13.42d सर्वस्त्रीणां नराः सदा SkP_29.225b सर्वस्त्रीणां महादेवि SkP_29.224c सर्वस्मिन्नेव कथ्यते SkP_28.31f सर्वस्य जगतस्तथा SkP_25.4b सर्वस्रगाबद्धसुगन्धमाली SkP_13.17b सर्वं तत्प्रददानि ते SkP_21.15d सर्वं तस्मात्प्रसूतं वै SkP_5.34c सर्वं दास्यामि तद्वो ऽहं SkP_29.222c सर्वं पश्यन्ति च मयि SkP_27.39c सर्वं पृष्टं यथान्यायम् SkP_30.21c सर्वं भवितृ तच्छुभम् SkP_22.13d सर्वं संस्कर्तुमर्हसि SkP_17.17d सर्वागमपरार्थज्ञः SkP_1.10a सर्वा दुग्धाः पयोमृतम् SkP_29.20d सर्वानद्यः सरांसि च SkP_29.80b सर्वान्देवान्गणांश्चैव SkP_24.57c सर्वान्धारयसे लोकान् SkP_16.5e सर्वान्नभक्षदश्चैव SkP_12.24a सर्वाप्सरोभिश्च दितेः सुतैश्च SkP_4.40d सर्वाभरणपुष्पाढ्यः SkP_12.23c सर्वायतनमुख्यानां SkP_29.88a सर्वावस्थो ऽपि पापात्मा SkP_27.45a सर्वाशुभहराय च SkP_21.32b सर्वाश्च स्थिरयौवनाः SkP_11.30d सर्वाश्चैव महाभागाः SkP_11.30c सर्वासां मम तेजसा SkP_29.234b सर्वासुरनिबर्हणः SkP_23.29d सर्वांल् लोकानवैक्षत SkP_3.5b सर्वांल् लोकान्नमस्तव SkP_10.3d सर्वांल् लोकांस्तारयित्री SkP_7.9c सर्वे चित्रास्त्रयोधिनः SkP_23.62d सर्वे तिष्ठन्ति शाश्वताः SkP_10.33d सर्वे ते त्वन्मया देवि SkP_28.42c सर्वे देवप्रियेप्सया SkP_25.27b सर्वे देवास्तथा विष्णुर् SkP_28.22a सर्वे देवेश्वरेश्वराः SkP_24.1b सर्वेन्द्रियप्रसक्तो वा SkP_28.45a सर्वे मामिह सुव्रते SkP_30.62f सर्वे वश्या भविष्यन्ति SkP_29.225c सर्वेषामीश्वरेश्वरः SkP_24.8b सर्वेषामेव जन्तूनां SkP_30.46c सर्वेषामेव लोकानां SkP_10.32c सर्वेषामेव संनिधौ SkP_4.31b सर्वेषां त्रिदिवौकसाम् SkP_13.86d सर्वेषां नस्त्वमद्य हि SkP_13.59b सर्वेषां मनसि सदावतिष्ठमानो SkP_3.30a सर्वेषु जज्ञुः शृङ्गेषु SkP_13.124c सर्वेष्वकरुणात्मकम् SkP_15.2d सर्वेष्वेव गणेश्वराः SkP_24.39d सर्वेष्वेवाभिजज्ञिरे SkP_13.116d सर्वे सब्रह्मकाः सुराः SkP_9.1b सर्वैर्देवगणैः सार्धं SkP_8.24c सर्वैर्देवैरहं देवि SkP_29.22a सर्वौषधिसमन्वितम् SkP_24.36b सर्षपाणां च पार्वति SkP_28.58d स लब्धवर आगम्य SkP_19.9a स लिङ्गं देवदेवस्य SkP_29.98a सलिले तप्यमानाय SkP_14.16a सलिलेशयलिङ्गाय SkP_14.7a सलोकतां मृतश्चापि SkP_29.19a सवत्सां सुरभिं चापि SkP_24.16c स वव्रे काञ्चनप्रभः SkP_25.27d स वाचा सज्जमानया SkP_20.23d सवित्रे सर्वदेवानां SkP_21.30c सविद्युत्स्तनिताघोषं SkP_29.61c सविद्युद्घनवाहाय SkP_21.35c सविष्णुऋषिचारणाः SkP_8.29b सविष्णुं सह वायुना SkP_24.4b स वै वर्षसहस्राणि SkP_28.13a स व्यास पितरं दृष्ट्वा SkP_3.10a सशक्रः सपितामहः SkP_25.2d स सप्तरात्रं युक्तात्मा SkP_29.118c ससर्ज पुरुषं दीप्तं SkP_6.10c स सर्वपापनिर्मुक्तो SkP_5.67c स सूर्याप्यायनो नाम SkP_23.42a स सृष्ट्वा तानुवाच ह SkP_4.37b स स्रष्टा सर्वभूतानां SkP_4.33c स स्वर्गलोकगो देवैः SkP_14.30c सह गोभिर्न तास्त्यजत् SkP_29.12d सह तेन सुरेश्वरः SkP_31.14d सह देवगणैरपि SkP_9.16b सह देवैरहं सर्वांल् SkP_18.29a सह देवैर्जगदुद्भवं स्तुवन्तः SkP_8.37d सह देवैर्मुनयो मुदान्विताः SkP_8.36d सह देवोरगादिभिः SkP_8.23b सह देव्या जगत्पतिः SkP_31.3b सह देव्या जगत्पते SkP_29.164b सह देव्या ततो व्यास SkP_29.4a सह देव्या नमश्चक्रुः SkP_13.57c सह देव्या ससूनुश्च SkP_9.16a सह भर्तृभिरर्चितुम् SkP_10.15d सह भर्त्रा महाव्रते SkP_10.17d सह सिद्धार्थकांश्च ह SkP_28.41b सहस्रघण्टो ऽष्टादशभिस् SkP_23.47a सहस्रचरणाय च SkP_5.50b सहस्रचरणाय च SkP_14.5b सहस्रचरणाय च SkP_21.20d सहस्रनेत्रप्रतिमातिभास्वराः SkP_23.69c सहस्रपाणये चैव SkP_5.48a सहस्रपाणये चैव SkP_21.20c सहस्रबाहुचरणः SkP_23.30c सहस्रबाहुर्ज्वालास्यो SkP_23.34a सहस्रमनलत्विषाम् SkP_24.23b सहस्रमुपलेपनम् SkP_27.24b सहस्रमेकं वर्षाणां SkP_30.16c सहस्रशिरसे नमः SkP_21.20b सहस्रशीर्षः षड्भिश्च SkP_23.47c सहस्रस्य फलं लभेत् SkP_28.25d सहस्रस्य फलं लभेत् SkP_28.28d सहस्रं तेन जाप्यस्य SkP_28.57c सहस्राक्षः प्रतापवान् SkP_23.30d सहस्रे त्वर्कपुष्पाणां SkP_28.32a सहाज्येन सुधूपितः SkP_27.29d सहानेन चरस्व च SkP_6.11f सहितः सर्वदेवतैः SkP_13.134b सहिता शम्भुना तदा SkP_29.178b सहिताः कर्मणो ऽन्तरे SkP_4.25d संख्यानश्रवणं तथा SkP_2.21d संगमे देवनद्योस्तु SkP_29.43a संगमेश्वरमित्येवं SkP_29.42c संगृह्य परमार्तिहा SkP_22.2b संचिन्त्य पञ्चचूडास्तु SkP_29.178c संचिन्त्य परमां मूर्तिं SkP_29.65c संछन्नं कुसुमचयैः क्वचिद्विचित्रैः SkP_30.36b संजहार ततः सत्त्रं SkP_18.39c संजातौत्सुक्यमानसाः SkP_1.12d संज्ञायै च नमस्ते ऽस्तु SkP_29.195c संज्ञां लब्ध्वा महातपाः SkP_5.45b संतापयन्सर्वसुरासुरेशांस् SkP_13.14a संतुष्टांस्तपसैधितान् SkP_9.13b संधितं ब्रह्मणि स्रुतम् SkP_4.14b संनामश्च शतेनैव SkP_23.51c संनियम्येन्द्रियग्रामम् SkP_30.15c संनिहित्या कुरुक्षेत्रं SkP_29.79a संभूतो ऽपत्यसंज्ञितः SkP_16.11b संमतो बलवांश्चैव SkP_11.17c संमार्जनं च यः कुर्यात् SkP_28.29a संमार्जनं पञ्चशतं SkP_27.24a संमृजानो ऽग्रहस्तेन SkP_21.12c संमोहयिष्यथ नरान् SkP_29.233c संयतस्तु नरः समाम् SkP_28.10d संयम्येन्द्रियसंहतिम् SkP_17.27d संयुक्तं सर्वतः श्रीमद् SkP_29.7e संवत्सरमनुव्रतः SkP_28.29b संवत्सरमभुञ्जानः SkP_28.4c संवत्सरशतायुतम् SkP_28.23f संवत्सरं तु यः कुर्यात् SkP_28.26a संवत्सरं तु यो भुङ्क्ते SkP_28.9a संवर्तकस्तथा चैत्रस् SkP_23.60a संवर्तकाग्निसदृशं SkP_5.41c संवर्तकानलप्रख्यः SkP_20.28c संवर्तकाशनिश्चैव SkP_4.10c संवर्तो भविता यश्च SkP_30.60a संवादो ऽथ विसर्जनम् SkP_2.20d संवासं सम्प्रयच्छामि SkP_22.7c संविवेश नराधिपम् SkP_17.15d संवृत्य रतिभर्तारम् SkP_15.5c संसारचक्री योगात्मा SkP_28.69a संसारं न पुनर्विशेत् SkP_30.67d संसाराद्विप्रमुच्यते SkP_28.50d संसारापनुदाय च SkP_29.106d संसाराभावहेतवे SkP_1.1d संसारे तु लभेन्नरः SkP_29.47d संसारे दुःखसागरे SkP_29.59f संसारोत्पत्तिनाशाय SkP_20.16c संसिद्धैर्मुनिपुंगवैः SkP_1.13b संसिद्धैश्च तपस्विभिः SkP_29.74d संसिद्धो मृत्युजन्मनी SkP_29.35d संसृष्टैः क्वचिदुपलिप्तकीर्णपुष्पैर् SkP_30.37a संस्तभ्यात्मानमात्मना SkP_29.185b संस्तुतः सर्वदेवतैः SkP_29.14d संस्तुतास्तेन धीमता SkP_25.56b संस्मृत्य प्रयतात्मवान् SkP_17.6b संस्वेदात्पुत्र उत्पन्नो SkP_5.57a संहारलिङ्गिने चैव SkP_5.50c साकाशं द्यां च भूमिं च SkP_9.19a सा क्रुद्धा तु कुबेरस्य SkP_29.136a साक्षात्सत्यवतीसुतः SkP_1.9d साक्षादिव पितामहम् SkP_1.20d सा गर्ता यत्र भूधर SkP_11.8d सा चापि विरराम ह SkP_12.2d सा ततो दिव्यतोया च SkP_22.16a सा तथा देवदेवेन SkP_29.146a सा तथेति प्रतिज्ञाय SkP_9.21a सा तथोक्ता तदा मात्रा SkP_11.28a सा तथोक्ता विनिश्चित्य SkP_8.20a सा तमाघ्राय शिरसि SkP_22.21a सा तमुक्त्वा तथा व्यास SkP_26.47a सा त्वेवमुक्ता ग्राहेण SkP_12.54a सा देवी त्र्यम्बकप्रोक्ता SkP_10.1a सा देवी युक्तमित्येवम् SkP_12.3a साधु जप्तं त्वया धीमन् SkP_21.13c साधु साध्विति सम्प्रोच्य SkP_13.57a साधूपचारान्सहसा SkP_13.95c साध्यैश्च विश्वैः पितृभिः स्तुतं च SkP_4.41d सान्त्वयंस्तमिदं वचः SkP_18.30d सापश्यदिन्दुवदना SkP_12.37a सापि देवी गते तस्मिन् SkP_12.28a सा बभौ विमनास्तदा SkP_12.29d साब्रवीत् त्र्यम्बकं देवं SkP_10.3a सामलिङ्गाय वै नमः SkP_15.27d सामवाग्दिङ्निरीक्षणा SkP_5.10b सा मामेवमभाषत SkP_26.14b साम्प्रतं नास्ति पिशितं SkP_17.8e साम्बं नन्दिपुरःसरम् SkP_29.130b साम्बः सह गणेश्वरैः SkP_25.15d सायुज्यं ब्रह्मणो व्रजेत् SkP_5.66d सारङ्गैः क्वचिदुपसेवितप्रदेशं SkP_30.36a सार्धं तीर्थशतैस्तथा SkP_29.79b सार्धं मयैव देवेशं SkP_13.50c सार्धं सदा सेवितमेतदग्र्यम् SkP_29.89d सार्धं स नागैरपरैर्महात्मा SkP_13.19c सावज्ञं गेन्दुकेनात्र SkP_29.33e सावज्ञं तमवैक्षत SkP_15.4d सावर्ण्यं च शरीरस्य SkP_31.6c सावित्र्यै चाथ गायत्र्यै SkP_29.188c सासृक्तोया भविष्यसि SkP_19.21f साहसोपशमाय च SkP_29.104d सांख्ययोगविशारदाः SkP_27.39b सांनिध्यं कृतवान्देवि SkP_29.17c सिद्धक्षेत्रं महात्मनः SkP_7.27d सिद्धचारणसंकीर्णम् SkP_22.12c सिद्धाङ्गनाकनकनूपुररावरम्यम् SkP_30.38b सिद्धानां स्थानमेतद्धि SkP_29.45a सिद्धा मुनय एव च SkP_13.68d सिद्धार्थकैरथार्घार्थे SkP_28.20a सिद्धिक्षेत्रं परं गुह्यं SkP_22.12e सिद्धिसिद्धाय वै नमः SkP_29.105d सिद्धिं यास्यत्यनुत्तमाम् SkP_30.60d सिद्धैर्वृतो योगिभिरप्रमेयैः SkP_13.8b सिनीवाल्यै नमो नमः SkP_29.203d सिन्दूरकुङ्कुमकुसुम्भनिभैरशोकैः SkP_30.40b सिषेवया तं गिरिमभ्युपेते SkP_13.101b सिंहाश्च रथिनस्तथा SkP_2.12d सिंहास्यगजकोकास्यैर् SkP_23.14a सिंहीं व्याघ्रीं तथैव च SkP_24.37b सिंहेभशरभाकीर्णं SkP_9.26c सिंहोरस्काय वै नमः SkP_29.156b सीतायां तत्समुत्थितः SkP_20.28b सुकृतं विश्वकर्मणा SkP_24.24b सुकेशो नाम नामतः SkP_11.17b सुखसंव्यवहार्यश्च SkP_9.15a सुखाय च नमो नमः SkP_29.158b सुखासीना विभावरी SkP_27.2b सुखासीनौ समालक्ष्य SkP_20.40c सुतमभ्येत्य सम्पूज्य SkP_18.27a सुतमुत्पादय क्षिप्रम् SkP_19.6c सुतशोकाभिसंतप्तो SkP_1.15c सुतस्ते स भविष्यति SkP_4.10f सुतस्य च तथोत्पत्तिर् SkP_2.17c सुतं विश्रवसस्तदा SkP_29.127d सुता ते वरवर्णिनी SkP_11.22b सुतार्थं द्विजसत्तम SkP_20.7d सुतुष्टः सगणेश्वरः SkP_25.17b सुतैश्च मानसैः सर्वैः SkP_13.134c सुदासपुत्रो बलवान् SkP_17.2c सुनिश्चितानामपि कामिनीनाम् SkP_13.77b सुनिश्चित्य महाग्राह SkP_12.54c सुनिश्चिन्त्य स उच्यताम् SkP_9.12d सुपर्ण्याश्चाथ मातॄणां SkP_1.25e सुपुष्पितैः कण्टकितैश्च केतकैः SkP_30.23d सुभगा दिव्यरूपिणी SkP_25.3b सुमहद्दीप्तिमास्थितम् SkP_8.31b सुयशापतये नमः SkP_24.53b सुयशां मरुतां कन्याम् SkP_25.7c सुरभिकुसुमरेणुकॢप्तसर्वाङ्गशोभा SkP_13.82c सुरभीस्तेजसा तव SkP_29.13d सुरशत्रुनिषूदनः SkP_23.4b सुरसायै नमो नमः SkP_29.212b सुराङ्गनानामलकावलीः शुभाः SkP_13.79d सुराङ्गनानां च मुहुः समीराः SkP_13.102d सुरासुरनमस्कृतः SkP_29.49d सुरेशलोकादिविगाहने हितम् SkP_7.37d सुरेश्वराः पुष्टिमनुत्तमां तथा SkP_25.53d सुवर्चलां शङ्खपुष्पीं SkP_24.37c सुवर्णनिष्कं पुष्पे तु SkP_28.31e सुवर्णरेतसे चैव SkP_14.12a सुसम्पूर्णां समाहितः SkP_28.58b सुहृदो ऽथ सुतानपि SkP_29.228b सूक्ष्ममेतन्महाद्युते SkP_3.20b सूक्ष्मयुक्तास्ततस्तु ते SkP_8.25d सूक्ष्माय चैव स्थूलाय SkP_21.42a सूक्ष्मेभ्यश्चापि सूक्ष्माय SkP_21.49a सूतस्तान्मुनिपुंगवान् SkP_1.7b सूतं सत्यपरायणम् SkP_1.5b सूदमाहूय चोवाच SkP_17.6c सूदो ऽमृतवसुस्तदा SkP_17.8b सूपविष्टे वरासने SkP_15.1b सूर्यमालास्रजं बिभ्रद् SkP_23.41c सूर्यानिलहुताशाम्बु- SkP_20.18a सूर्यायुतशतोदितम् SkP_29.61d सूर्यायुतसमप्रभम् SkP_5.40d सूर्यायुतसमप्रभम् SkP_8.30b सूर्यायुतसमप्रभम् SkP_27.8b सूर्यायुतसमप्रभः SkP_29.66b सूर्येति च ममेति च SkP_28.59b सृष्टिप्रलयकर्त्रे च SkP_5.49c सृष्टिहेतोस्तपस्तस्य SkP_4.3a सृष्ट्यर्थं भूय एवाथ SkP_4.2c सृष्ट्वा ता वै विसृज्य च SkP_29.236b सृष्ट्वा नन्दीश्वरगृहं SkP_25.57c सेनानीरमरः प्रभुः SkP_24.10d सेनानीर्वः समाहितः SkP_24.8d सेनानीस्त्वं हि नो मतः SkP_25.31b सेनान्यमभिषिञ्चध्वं SkP_24.9c सेनापत्याभिषेचनम् SkP_2.25d सेनापत्ये ऽभिषेचितः SkP_26.1d सेमं लोकमपावयत् SkP_7.12f सेवार्थमागाद्धिमवन्तमाशु SkP_13.100d सैकपर्णा समाचरत् SkP_11.26b सैवमुक्ता तदा गत्वा SkP_26.41a सैवमुक्ता तु तं गत्वा SkP_19.18a सैवमुक्ता तु मात्राथ SkP_26.9a सैव वृत्तिः प्रशस्यते SkP_30.9d सो ऽच्युतं स्थानमाप्नोति SkP_28.64e सो ऽज्ञानात्पितरं ब्रह्मा SkP_3.4c सो ऽनन्तफलमाप्नोति SkP_27.18c सो ऽनयत्तुष्टिवर्धनम् SkP_20.34d सोपवासा तदा पूजां SkP_26.47c सो ऽपश्यत तदा विप्रं SkP_29.97a सोपहारमनिन्दिते SkP_27.34d सो ऽपि कालेन शैलेन्द्रो SkP_11.24c सो ऽपि गतः परलोकविचारी SkP_25.59c सो ऽपि ग्राहवरः श्रीमान् SkP_12.38a सो ऽपि तत्फलमासाद्य SkP_9.31c सो ऽपि देवि प्रपश्येन्मां SkP_28.60e सो ऽपि भक्त्या ममैव तु SkP_30.60b सो ऽपि मद्गतमना मदर्पणो SkP_27.47c सो ऽपि योगं समास्थाय SkP_4.20a सो ऽपृच्छदृषिसत्तमौ SkP_20.48d सो ऽप्रतिरूपगणेशसमानो SkP_14.29c सो ऽब्रवीत्त्वयि भक्तिर्मे SkP_25.23c सो ऽभक्षयत तत्राग्रे SkP_18.2a सोमनन्दिसमाख्यानं SkP_2.11c सोमवर्ण इति ख्यातः SkP_23.26c सोमश्च भगवांस्तुष्टो SkP_29.166c सोमसूर्यर्क्षमालाय SkP_9.6c सोमं दृष्ट्वा त्रिलोचनम् SkP_29.101b सोमं पश्य महासत्त्व SkP_29.129c सोमः सह गणैर्देवस् SkP_21.11c सोमादित्यौ समं तत्र SkP_13.67a सोमाय भूतनाथाय SkP_28.55a सोमे सगणपेश्वरे SkP_29.122b सोमो नो ऽपहृतो देवि SkP_8.19a सो ऽयं मम महाभागे SkP_12.42a सो ऽल्पवीर्यो विनश्येत SkP_29.141c सो ऽवतीर्य ततो भूयः SkP_21.6a सोवाच दीनया वाचा SkP_18.9c सो ऽश्वमेधफलं प्राप्य SkP_21.56c सो ऽश्वमेधफलं प्राप्य SkP_22.19c सो ऽश्वमेधमवाप्स्यति SkP_12.25d सो ऽश्वमेधावभृथवत् SkP_25.54c सो ऽषाढिर्नाम गणपो SkP_23.14c सौदामन्यै नमो नमः SkP_29.188b सौदासं रक्तलोचनम् SkP_18.13d सौधानीव चकाशिरे SkP_13.97d सौधोरःस्थलसर्पिणा SkP_13.86b सौभाग्यमुत्तमं चैव SkP_29.150c सौभाग्यं चाददत्प्रभुः SkP_26.35d सौरभेयं मनोरम्यं SkP_13.67c सौवर्णस्तम्भशोभिता SkP_13.65b सौवर्णेषु तु सर्वेषु SkP_24.40a स्कन्दसंभवशुश्रूषा- SkP_1.12c स्कन्दस्य च नमो नमः SkP_29.199d स्कन्धे शम्भोः समादाय SkP_12.20c स्तबकेन वृतो ह्यहम् SkP_12.22b स्तब्धशेफस्त्रिलोचनः SkP_28.67b स्तम्भितः शिशुरूपेण SkP_13.34a स्तम्भितान्सर्वदेवांस्तान् SkP_13.46c स्तम्भैश्च वैडूर्यमयैः SkP_24.14a स्तवं देवाभिनिर्मितम् SkP_24.62b स्तवं पापप्रणाशनम् SkP_21.57b स्तवं प्रातः समुत्थितः SkP_29.165b स्तवः परमपूजितः SkP_24.64b स्तवेनानेन तुष्टो ऽस्मि SkP_5.60e स्तवौ यो ऽध्येति नित्यशः SkP_25.54b स्तुतो नन्दीश्वरो विभुः SkP_25.35b स्तुत्वा तं सर्वगं देवं SkP_4.18c स्तुन्वन्ती चरणौ गत्वा SkP_29.71c स्तुवतां तु ततस्तेषां SkP_8.17a स्तूयमानस्तुतोषाथ SkP_15.30c स्तूयमानः सहोमया SkP_20.22b स्तूयमानः सुरैः सर्वैर् SkP_14.25c स्तोकमप्यभिकाङ्क्षितम् SkP_17.8f स्तोतव्यस्य कुतो देव SkP_20.19a स्त्रीणां रत्यर्थमेव च SkP_29.234d स्त्रीणां वश्यत्वमागताः SkP_29.228d स्त्रीणां सौभाग्यदायिन्यै SkP_29.203a स्त्रीरूपधारिणी चैव SkP_22.17a स्त्रीवध्यौ दर्पितौ सृष्टौ SkP_29.33c स्त्रीवशांश्च करिष्यथ SkP_29.233d स्थण्डिलं च बभञ्जाशु SkP_26.57c स्थाणुभूतो ह्यनिमिषः SkP_30.15a स्थाणुस्तत्राभ्यवर्तत SkP_23.29b स्थाणुस्तेन ततः स्मृतः SkP_10.10d स्थानं चैव महालयम् SkP_29.55b स्थानं ममेदं हिमशैलपुत्रि SkP_29.90a स्थानं वाराणसीं च हि SkP_30.3d स्थानं श्रीपर्वते चास्य SkP_25.22a स्थानानि च तथात्मनः SkP_29.96b स्थानानि मम भूतले SkP_29.85b स्थानेश्वरमथैकाम्रं SkP_29.84a स्थाने ऽस्मिन्स्वयमेव तु SkP_29.14b स्थापयस्व च तत्रार्चां SkP_26.29c स्थापयामास दीप्तार्चिर् SkP_7.14c स्थापयामास विधिवद् SkP_29.28c स्थापयिष्ये गणेशं च SkP_26.32c स्थापितस्य कपालस्य SkP_7.25a स्थापितं लिङ्गमेतच्च SkP_29.46a स्थापितं संगमे चास्मिन् SkP_29.42a स्थापितः परमेष्ठिना SkP_29.24b स्थावराणि चराणि च SkP_5.22d स्थिता चलच्चामरवीजिताङ्गी SkP_13.27b स्थिता देवस्य संनिधौ SkP_29.219b स्थितानां स तथा तेषां SkP_29.65a स्थिताय सर्वदा नित्यं SkP_20.18c स्थितायां देवसंसदि SkP_13.28b स्थितिकर्त्रे तथा नमः SkP_5.49d स्थितिकर्त्रे नमः सदा SkP_9.9b स्थितिकर्त्रे नमो नमः SkP_14.17b स्थितिलिङ्गाय वै नमः SkP_15.21d स्थितिसंरोधसर्गाणां SkP_1.2a स्थितिं च कृत्स्नां वंशांश्च SkP_5.6a स्थितिं सर्वेश्वराणां च SkP_5.8c स्थितैश्च नानाविधरूपवेषैर् SkP_13.26c स्थितो भूत्वाहमत्रस्थः SkP_29.23a स्थितो ऽस्मि वचनात्ते ऽद्य SkP_10.11c स्थित्यै संसारणाय च SkP_29.163b स्थिरः स्थिरयशोबलः SkP_23.27d स्नपनं त्रिशतं भवेत् SkP_27.25b स्नातस्य चैव गङ्गायां SkP_29.87a स्नात्वा तस्मिन्महातीर्थे SkP_1.5c स्नात्वा नान्यमना नरः SkP_29.18b स्नात्वाभ्यर्च्य च शूलिनम् SkP_22.30d स्नात्वा यः पूर्वसंध्यायां SkP_27.23a स्नानात्संसेवनाद्वापि SkP_30.53c स्नापयेत त्रिरुद्यतः SkP_28.24b स्नायमानमिहानय SkP_19.17f स्नुषा चेयं तव प्रिया SkP_25.14b स्नुषां तां वरवर्णिनीम् SkP_25.26d स्नुषां मह्यं महाबलाः SkP_25.3d स्पर्धयेव परस्परम् SkP_13.115d स्पष्टपद्मविलोचना SkP_13.81d स्पृहायै वित्तये नमः SkP_29.205d स्फीतां जनपदाकीर्णां SkP_30.65a स्मृतं पुण्यतमं क्षेत्रम् SkP_29.54e स्मृतौ पुत्रावयोनिजौ SkP_11.34f स्मृत्वा तं वरमुत्तमम् SkP_4.15b स्रग्दामं च मनोरमम् SkP_29.174b स्रग्मालाममितद्युतेः SkP_13.56d स्रवन्मदासारकृतप्रवाहम् SkP_13.9d स्रष्टा तस्य जगन्नाथो SkP_4.3e स्रष्टा त्वं चैव नान्यो ऽस्ति SkP_5.28c स्रष्टा हर्ता विभुः परः SkP_13.41b स्रष्टृत्वं ज्ञानसंहितम् SkP_3.7b स्रष्ट्रे च पतये चैव SkP_20.14c स्रष्ट्रे वै परमेष्ठिने SkP_21.33b स्रष्ट्रे वै लोकतन्त्राय SkP_3.13c स्रष्ट्रे सर्वसुरेशानां SkP_20.10c स्रुतान्योघवती नदी SkP_22.22b स्रुतां हिमवतः शुभाम् SkP_29.78b स्रोतसा महताक्षिप्य SkP_19.17e स्रोतसा मुनिसत्तमम् SkP_19.21b स्रोतोभिः स्तनजैस्त्रिभिः SkP_22.21d स्वकं तेजो महद्दिव्यं SkP_9.17c स्वकृतानि प्रचक्षते SkP_2.2d स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः SkP_13.103a स्वदीप्त्या परया युतम् SkP_3.10b स्वधायै दितये नमः SkP_29.187d स्वपुत्रो यत्र सम्भवेत् SkP_19.9d स्वप्नलब्ध इवार्थौघस् SkP_12.58c स्वभावात्क्रूरचेतसः SkP_30.8d स्वमाश्रममुपागम्य SkP_20.26c स्वयमस्मिन्व्यवस्थितः SkP_29.37b स्वयमागत्य देवेशो SkP_4.4a स्वयमादाय लोकधृक् SkP_13.128d स्वयमेव नराधिपः SkP_26.51b स्वयमेवाङ्कुरात्मना SkP_16.10b स्वयमेवाभ्यषिञ्चत SkP_24.45d स्वयम्भुवा यथा सृष्टा SkP_30.9c स्वयंग्रहणमोक्षश्च SkP_12.46a स्वयं च रुद्रदयितः SkP_11.17a स्वयं तवायास्यति लोकपो ऽन्तिकम् SkP_11.41b स्वयं भूत्वा समास्थितः SkP_29.44d स्वयंमन्त्रे च मनसे SkP_29.107c स्वयंवर इति श्रुतम् SkP_12.15b स्वयंवरमचीकरत् SkP_13.6d स्वयंवरमिदं शुभम् SkP_13.136b स्वयंवरमुदीक्षन्ती SkP_12.62c स्वयंवरमुपागतैः SkP_13.28d स्वयंवरं ततो देव्याः SkP_13.3c स्वयंवरे व्यास महीध्रपुत्र्याः SkP_13.7b स्वयंवरो मे दुहितुर् SkP_12.13a स्वयं वै दर्शनाय च SkP_3.16d स्वयं होतास्य तत्रासीद् SkP_25.8a स्वरं श्रुत्वा सुतः शुभः SkP_20.52b स्वर्गलोकमवाप्नुयात् SkP_29.23d स्वर्गलोकं व्रजेन्नरः SkP_28.59d स्वर्गायाजन्मदाय च SkP_21.30b स्वर्गास्तत्राक्षयाः स्मृताः SkP_7.36d स्वर्गे वत्स्ये यथेप्सितम् SkP_17.27f स्वर्णपद्मोपशोभितम् SkP_7.12b स्वर्णशृङ्गो ऽचलोत्तमः SkP_9.23b स्वर्णाक्षं तेन तत्स्मृतम् SkP_9.24d स्वर्णाक्षं वै ततश्च ह SkP_9.25d स्वर्णाक्षीं चासृजं देवीं SkP_9.24c स्वर्णाक्षे ऋषयो यूयं SkP_9.25a स्वर्णादिरत्नाचितचारुवेषः SkP_13.13b स्वर्णोदकेति नाम्ना तां SkP_22.27e स्वर्णो ऽहमभवं यतः SkP_9.24b स्वर्भानुना हृतः सोमस् SkP_8.7c स्वर्भानुमसुरं प्रति SkP_8.20d स्वर्लीनं मध्यमेश्वरम् SkP_29.58b स्वर्लीनेश्वर इत्येवम् SkP_29.28e स्ववपुर्दृष्टिशक्तिमत् SkP_13.54b स्वसमुत्थेन वह्निना SkP_10.25d स्वस्तिकं वर्धमानं च SkP_24.20a स्वस्मिन्परतरे लीनः SkP_29.29a स्वस्यां सुतायां मूढात्मा SkP_10.37c स्वं तस्यादर्शयत्तदा SkP_26.27d स्वं देवः परमाद्भुतम् SkP_22.25b स्वं देहं परितापयन् SkP_18.6d स्वं पुत्रमभिषिच्य सः SkP_18.22b स्वं लोकं प्रत्यपद्यत SkP_5.65f स्वाध्यायनियतः कच्चित् SkP_20.43c स्वामित्वं च विभुत्वं च SkP_2.2c स्वामिंस्तव गृहद्वारि SkP_26.32a स्वाहा देवाय शुष्मिणे SkP_28.56d स्वाहायाश्च कथं पुनः SkP_1.25d स्वाहायै हविषे नमः SkP_29.160b स्वाहा सोमाय चैव ह SkP_28.56b स्वेदबिन्दुर्ललाटजः SkP_4.13b स्वेनात्मना न भविता SkP_16.11c स्वैरी चैव तथायुक्तो SkP_28.38a हतं पुत्रशतं रुषा SkP_19.16d हते तस्मिंस्तदा देवो SkP_7.21a हन्मो मृत्युमुतामृत्युर् SkP_24.3c हर गुप्तेति वा पुनः SkP_28.61b हरणं शिरसस्तथा SkP_2.4d हरिकेश इति ख्यातो SkP_30.4c हरिकेशं वृषध्वजः SkP_31.4b हरिबेरमयीं यो मे SkP_28.14a हर्षगद्गदया वाचा SkP_20.9c हर्षयन्तो मुदा युताः SkP_24.61d हलमार्गोत्थिताय च SkP_24.49d हलिने मुषलघ्नाय SkP_21.34c हविर्जुहोमि वह्नौ तु SkP_13.129c हव्याय च नमो नमः SkP_29.162b हसन्ती प्रियमव्यया SkP_29.230f हस्तं देवस्य देव्याश्च SkP_13.131c हस्ताङ्गुष्ठनखेनाशु SkP_5.43a हस्ताभ्यां तत्र संस्थितम् SkP_12.20b हस्तिनां चरितं यच्च SkP_20.36a हस्तिने चैव हस्ताय SkP_21.40e हस्तेन भगवान्हरः SkP_22.10b हंसकारण्डवाकीर्णा SkP_22.16c हंसनूपुरनिर्ह्रादा SkP_13.83c हंसनूपुरशब्दाढ्या SkP_13.81a हंसानां पक्षवातप्रचलितकमलस्वच्छविस्तीर्णतोयं SkP_30.35a हारं च मणिचित्राङ्गं SkP_24.26a हालाहल इति ख्यातस् SkP_7.16c हालाहलविनाशाय SkP_9.8a हासं संजनयन्मुहुः SkP_26.3d हाहा हूहू तथैव च SkP_25.9d हितः पथ्यश्च शंकरः SkP_9.15d हिताय देवि भक्तानां SkP_27.11c हितार्थं पुनरेव च SkP_19.28d हित्वा मनुष्यभावं च SkP_30.11a हिमकणसङ्गसुशीतलाः समीराः SkP_13.99b हिमगिरितनयाविवाहभूत्यै SkP_13.126c हिमराश्यम्बुसंनिभम् SkP_23.20b हिमवत्कुञ्जमासाद्य SkP_5.38c हिमवद्विन्ध्यवासाय SkP_21.36a हिमवन्तं महाशैलम् SkP_13.58c हिमवन्निलयाय च SkP_29.102d हिमवान्ध्यानकोविदः SkP_13.2b हिमवान्स नगोत्तमः SkP_13.93b हिमशुक्लेषु शृङ्गेषु SkP_13.107a हिमस्थानेषु हिमवान् SkP_13.95a हिमाचलो ऽतीव तदा रराज SkP_13.118d हिरण्यकशिपोस्तथा SkP_2.15d हिरण्यगर्भ इत्येवं SkP_29.27c हिरण्यगर्भमीशानं SkP_29.58c हिरण्यवर्णः षड्भिश्च SkP_23.46a हिरण्यं पशवः स्त्रियः SkP_29.226b हिरण्याक्षवधश्चैव SkP_2.15c हिंसन्ति नो द्विपदपन्नगपूतनाश्च SkP_20.21d हिंसाशीलाश्च पुत्रक SkP_30.8f हुतेषु च ततस्तेषु SkP_18.39a हूहू चैव तु सामगाः SkP_13.70b हृतचेताभवन्नृपः SkP_17.1d हृतः सोमो हि नः प्रभो SkP_8.9b हृदि स्थितमशङ्किताः SkP_29.222b हृष्टरोमा गिरीन्द्रजा SkP_29.67d हृष्टसर्वतनूरुहा SkP_29.71b हृष्टाभिः क्वचिदपि किंनराङ्गनाभिः SkP_30.36c हेतये प्रीतये चैव SkP_29.192a हेतवे ऽन्तःप्रसारिणे SkP_1.2b हेतुर्मोक्षस्य सर्वदा SkP_30.46d हेतुश्चापि त्वमेव हि SkP_13.61b हेतुस्त्रिलोकस्य जगत्प्रसूतेर् SkP_13.24a हेमकुण्डल एव च SkP_23.60d हेमदण्डं सुचारुमत् SkP_24.18b हेममालाधराय च SkP_29.103d हेम मौक्तिकमेव च SkP_13.64b हेमसोपानपङ्क्तयः SkP_13.112d हैमं विमानं सचलत्पताकम् SkP_13.10c हैमानि विस्तीर्णजलेषु केषुचिन् SkP_13.111a हैमानीव बभुर्मुने SkP_13.113d होमं जप्यं तथैवान्ये SkP_26.37c ह्रदमेतन्मनोहरम् SkP_29.21b ह्रदे ऽस्मिन्पेतुरभ्येत्य SkP_29.16c ह्रस्वपादकटीकरः SkP_23.43d ह्रस्वपादोदरः शुचिः SkP_23.30b ह्रस्वबाहूरुपादकम् SkP_29.127b ह्रस्वबाहूरुपादश्च SkP_23.38a ह्रस्वो बाहुक एव च SkP_12.4d ह्रीपौरुषौदार्यविहारसत्त्वैः SkP_19.27a