Skandapurana (Adhyayas 1 - 31.14; to be continued)
Based on the edition by Rob Adriaensen, Hans T. Bakker and Harunaga Isaacson,
Groningen : Egbert Forsten 1998-
(Groningen Oriental Studies)


Input by R. Adriaensen, H.T. Bakker and H. Isaacson


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.



TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



namaḥ paramadevāya $ traiguṇyāvijitātmane &
sarvato yogarūpāya % saṃsārābhāvahetave // SkP_1.1 //
sthitisaṃrodhasargāṇāṃ $ hetave 'ntaḥprasāriṇe &
ṣaḍviṃśāya pradhānāya % mahādevāya dhīmate // SkP_1.2 //
prajāpatermahākṣetre $ gaṅgākālindisaṃgame &
prayāge parame puṇye % brahmaṇo lokavartmani // SkP_1.3 //
munayaḥ saṃśitātmānas $ tapasā kṣīṇakalmaṣāḥ &
tīrthasaṃplavanārthāya % paurṇamāsyāṃ kṛtāhnikāḥ // SkP_1.4 //
paurāṇikamapaśyanta $ sūtaṃ satyaparāyaṇam &
snātvā tasminmahātīrthe % praṇāmārthamupāgatam // SkP_1.5 //
dṛṣṭvā te sūtamāyāntam $ ṛṣayo hṛṣṭamānasāḥ &
āśāsyāsanasaṃveśaṃ % tadyogyaṃ samakalpayan // SkP_1.6 //
sa praṇamya ca tānsarvān $ sūtastānmunipuṃgavān &
pradattamāsanaṃ bheje % sarvadharmasamanvitaḥ // SkP_1.7 //
tamāsīnamapṛcchanta $ munayastapasaidhitāḥ &
brahmasattre purā sādho % naimiśāraṇyavāsinām // SkP_1.8 //
kathitaṃ bhāratākhyānaṃ $ purāṇaṃ ca paraṃ tvayā &
tena naḥ pratibhāsi tvaṃ % sākṣātsatyavatīsutaḥ // SkP_1.9 //
sarvāgamaparārthajñaḥ $ satyadharmaparāyaṇaḥ &
dvijapūjārato nityaṃ % tena pṛcchāṃ tvamarhasi // SkP_1.10 //
bhāratākhyānasadṛśaṃ $ purāṇādyadviśiṣyate &
tattvā pṛcchāma vai janma % kārttikeyasya dhīmataḥ // SkP_1.11 //
ime hi munayaḥ sarve $ tvadupāstiparāyaṇāḥ &
skandasaṃbhavaśuśrūṣā- % saṃjātautsukyamānasāḥ // SkP_1.12 //
evamuktastadā sūtaḥ $ saṃsiddhairmunipuṃgavaiḥ &
provācedaṃ munīnsarvān % vaco bhūtārthavācakam // SkP_1.13 //
śṛṇudhvaṃ munayaḥ sarve $ kārttikeyasya sambhavam &
brahmaṇyatvaṃ samāhātmyaṃ % vīryaṃ ca tridaśādhikam // SkP_1.14 //
mumukṣayā paraṃ sthānaṃ $ yāte śukamahātmani &
sutaśokābhisaṃtapto % vyāsastryambakamaikṣata // SkP_1.15 //
dṛṣṭvaiva sa maheśānaṃ $ vyāso 'bhūdvigatavyathaḥ &
vicaransa tadā lokān % muniḥ satyavatīsutaḥ // SkP_1.16 //
meruśṛṅge 'tha dadṛśe $ brahmaṇaḥ sutamagrajam &
sanatkumāraṃ varadaṃ % yogaiśvaryasamanvitam // SkP_1.17 //
vimāne ravisaṃkāśe $ tiṣṭhantamanalaprabham &
munibhiryogasaṃsiddhais % tapoyuktairmahātmabhiḥ // SkP_1.18 //
vedavedāṅgatattvajñaiḥ $ sarvadharmāgamānvitaiḥ &
sakalāvāptavidyaistu % caturvaktramivāvṛtam // SkP_1.19 //
dṛṣṭvā taṃ sumahātmānaṃ $ vyāso munimathāsthitam &
vavande parayā bhaktyā % sākṣādiva pitāmaham // SkP_1.20 //
brahmasūnuratha vyāsaṃ $ samāyātaṃ mahaujasam &
pariṣvajya paraṃ premṇā % provāca vacanaṃ śubham // SkP_1.21 //
diṣṭyā tvamasi dharmajña $ prasādātpārameśvarāt &
apetaśokaḥ samprāptaḥ % pṛcchasva pravadāmyaham // SkP_1.22 //
śrutvātha vacanaṃ sūnor $ brahmaṇo munipuṃgavaḥ &
idamāha vaco viprāś % ciraṃ yaddhṛdaye sthitam // SkP_1.23 //
kumārasya kathaṃ janma $ kārttikeyasya dhīmataḥ &
kiṃnimittaṃ kuto vāsya % icchāmyetaddhi veditum // SkP_1.24 //
kathaṃ rudrasutaścāsau $ vahnigaṅgāsutaḥ katham &
umāyāstanayaścaiva % svāhāyāśca kathaṃ punaḥ \
suparṇyāścātha mātṝṇāṃ # kṛttikānāṃ kathaṃ ca saḥ // SkP_1.25 //
kaścāsau pūrvamutpannaḥ $ kiṃtapāḥ kaśca vikramaḥ &
bhūtasaṃmohanaṃ hyetat % kathayasva yathātatham // SkP_1.26 //

sūta uvāca
evaṃ sa pṛṣṭastejasvī $ brahmaṇaḥ putrasattamaḥ &
uvāca sarvaṃ sarvajño % vyāsāyākliṣṭakāriṇe \
tacchṛṇudhvaṃ yathātattvaṃ # kīrtyamānaṃ mayānaghāḥ // SkP_1.27 //


iti skandapurāṇe prathamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 2

sanatkumāra uvāca
prapadye devamīśānaṃ $ sarvajñamaparājitam &
mahādevaṃ mahātmānaṃ % viśvasya jagataḥ patim // SkP_2.1 //
śaktirapratighā yasya $ aiśvaryaṃ caiva sarvaśaḥ &
svāmitvaṃ ca vibhutvaṃ ca % svakṛtāni pracakṣate // SkP_2.2 //
tasmai devāya somāya $ praṇamya prayataḥ śuciḥ &
purāṇākhyānajijñāsor % vakṣye skandodbhavaṃ śubham // SkP_2.3 //
dehāvatāro devasya $ rudrasya paramātmanaḥ &
prājāpatyābhiṣekaśca % haraṇaṃ śirasastathā // SkP_2.4 //
darśanaṃ ṣaṭkulīyānāṃ $ cakrasya ca visarjanam &
naimiśasyodbhavaścaiva % sattrasya ca samāpanam // SkP_2.5 //
brahmaṇaścāgamastatra $ tapasaścaraṇaṃ tathā &
śarvasya darśanaṃ caiva % devyāścaiva samudbhavaḥ // SkP_2.6 //
satyā vivādaśca tathā $ dakṣaśāpastathaiva ca &
menāyāṃ ca yathotpattir % yathā devyāḥ svayaṃvaram // SkP_2.7 //
devānāṃ varadānaṃ ca $ vasiṣṭhasya ca dhīmataḥ &
parāśarasya cotpattir % vyāsasya ca mahātmanaḥ // SkP_2.8 //
vasiṣṭhakauśikābhyāṃ ca $ vairodbhavasamāpanam &
vārāṇasyāśca śūnyatvaṃ % kṣetramāhātmyavarṇanam // SkP_2.9 //
rudrasya cātra sāṃnidhyaṃ $ nandinaścāpyanugrahaḥ &
gaṇānāṃ darśanaṃ caiva % kathanaṃ cāpyaśeṣataḥ // SkP_2.10 //
kālīvyāharaṇaṃ caiva $ tapaścaraṇameva ca &
somanandisamākhyānaṃ % varadānaṃ tathaiva ca // SkP_2.11 //
gaurītvaṃ putralambhaśca $ devyā utpattireva ca &
kauśikyā bhūtamātṛtvaṃ % siṃhāśca rathinastathā // SkP_2.12 //
gauryāśca nilayo vindhye $ vindhyasūryasamāgamaḥ &
agastyasya ca māhātmyaṃ % vadhaḥ sundanisundayoḥ // SkP_2.13 //
nisumbhasumbhaniryāṇaṃ $ mahiṣasya vadhastathā &
abhiṣekaśca kauśikyā % varadānamathāpi ca // SkP_2.14 //
andhakasya tathotpattiḥ $ pṛthivyāścaiva bandhanam &
hiraṇyākṣavadhaścaiva % hiraṇyakaśipostathā // SkP_2.15 //
balisaṃyamanaṃ caiva $ devyāḥ samaya eva ca &
devānāṃ gamanaṃ caiva % agnerdūtatvameva ca // SkP_2.16 //
devānāṃ varadānaṃ ca $ śukrasya ca visarjanam &
sutasya ca tathotpattir % devyāścāndhakadarśanam // SkP_2.17 //
śailādidaityasaṃmardo $ devyāśca śatarūpatā &
āryāvarapradānaṃ ca % śailādistava eva ca // SkP_2.18 //
devasyāgamanaṃ caiva $ vṛttasya kathanaṃ tathā &
pativratāyāścākhyānaṃ % guruśuśrūṣaṇasya ca // SkP_2.19 //
ākhyānaṃ pañcacūḍāyās $ tejasaścāpyadhṛṣyatā &
dūtasyāgamanaṃ caiva % saṃvādo 'tha visarjanam // SkP_2.20 //
andhakāsurasaṃvādo $ mandarāgamanaṃ tathā &
gaṇānāmāgamaścaiva % saṃkhyānaśravaṇaṃ tathā // SkP_2.21 //
nigrahaścāndhakasyātha $ yuddhena mahatā tathā &
śarīrārdhapradānaṃ ca % aśokasutasaṃgrahaḥ // SkP_2.22 //
bhasmasomodbhavaścaiva $ śmaśānavasatistathā &
rudrasya nīlakaṇṭhatvaṃ % tathāyatanavarṇanam // SkP_2.23 //
utpattiryakṣarājasya $ kuberasya ca dhīmataḥ &
nigraho bhujagendrāṇāṃ % śikharasya ca pātanam // SkP_2.24 //
trailokyasya saśakrasya $ vaśīkaraṇameva ca &
devasenāpradānaṃ ca % senāpatyābhiṣecanam // SkP_2.25 //
nāradasyāgamaścaiva $ tārakapreṣitasya ha &
vadhaśca tārakasyogro % yātrā bhadravaṭasya ca // SkP_2.26 //
mahiṣasya vadhaścaiva $ krauñcasya ca nibarhaṇam &
śakteruddharaṇaṃ caiva % tārakasya vadhaḥ śubhaḥ // SkP_2.27 //
devāsurabhayotpattis $ traipuraṃ yuddhameva ca &
prahlādavigrahaścaiva % kṛtaghnākhyānameva ca \
mahābhāgyaṃ brāhmaṇānāṃ # vistareṇa prakīrtyate // SkP_2.28 //
etajjñātvā yathāvaddhi $ kumārānucaro bhavet &
balavānmatisampannaḥ % putraṃ cāpnoti saṃmatam // SkP_2.29 //


iti skandapurāṇe dvitīyo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 3

sanatkumāra uvāca
śṛṇuṣvemāṃ kathāṃ divyāṃ $ sarvapāpapraṇāśanīm &
kathyamānāṃ mayā citrāṃ % bahvarthāṃ śrutisaṃmitām \
yāṃ śrutvā pāpakarmāpi # gacchecca paramāṃ gatim // SkP_3.1 //
na nāstikāśraddadhāne $ śaṭhe cāpi kathaṃcana &
imāṃ kathāmanubrūyāt % tathā cāsūyake nare // SkP_3.2 //
idaṃ putrāya śiṣyāya $ dhārmikāyānasūyave &
kathanīyaṃ mahābrahman % devabhaktāya vā bhavet \
kumārabhaktāya tathā # śraddadhānāya caiva hi // SkP_3.3 //
purā brahmā prajādhyakṣaḥ $ aṇḍe 'sminsamprasūyate &
so 'jñānātpitaraṃ brahmā % na veda tamasāvṛtaḥ // SkP_3.4 //
ahameka iti jñātvā $ sarvāṃl lokānavaikṣata &
na cāpaśyata tatrānyaṃ % tapoyogabalānvitaḥ // SkP_3.5 //
putra putreti cāpyukto $ brahmā śarveṇa dhīmatā &
praṇataḥ prāñjalirbhūtvā % tameva śaraṇaṃ gataḥ // SkP_3.6 //
sa dattvā brahmaṇe śambhuḥ $ sraṣṭṛtvaṃ jñānasaṃhitam &
vibhutvaṃ caiva lokānām % antardhe parameśvaraḥ // SkP_3.7 //
tadeṣopaniṣatproktā $ mayā vyāsa sanātanā &
yāṃ śrutvā yogino dhyānāt % prapadyante maheśvaram // SkP_3.8 //
brahmaṃ ca yo vidadhe putramagre $ jñānaṃ ca yaḥ prahiṇoti sma tasmai &
tamātmasthaṃ ye 'nupaśyanti dhīrās % teṣāṃ śāntiḥ śāśvatī netareṣām // SkP_3.9 //
sa vyāsa pitaraṃ dṛṣṭvā $ svadīptyā parayā yutam &
putrakāmaḥ prajāhetos % tapastīvraṃ cakāra ha // SkP_3.10 //
mahatā yogatapasā $ yuktasya sumahātmanaḥ &
acireṇaiva kālena % pitā sampratutoṣa ha // SkP_3.11 //
darśanaṃ cāgamattasya $ varado 'smītyuvāca ha &
sa tuṣṭāva nato bhūtvā % kṛtvā śirasi cāñjalim // SkP_3.12 //
namaḥ paramadevāya $ devānāmapi vedhase &
sraṣṭre vai lokatantrāya % brahmaṇaḥ pataye namaḥ // SkP_3.13 //
ekasmai śaktiyuktāya $ aśaktirahitāya ca &
anantāyāprameyāya % indriyāviṣayāya ca // SkP_3.14 //
vyāpine vyāptapūrvāya $ adhiṣṭhātre pracodine &
kṛtapracetanāyaiva % tattvavinyāsakāriṇe // SkP_3.15 //
pradhānacodakāyaiva $ guṇināṃ śāntidāya ca &
dṛṣṭidāya ca sarveṣāṃ % svayaṃ vai darśanāya ca // SkP_3.16 //
viṣayagrāhiṇe caiva $ niyamasya ca kāriṇe &
manasaḥ karaṇānāṃ ca % tatraiva niyamasya ca // SkP_3.17 //
bhūtānāṃ guṇakartre ca $ śaktidāya tathaiva ca &
kartre hyaṇḍasya mahyaṃ ca % acintyāyāgrajāya ca \
aprameya pitarnityaṃ # prīto no diśa śakvarīm // SkP_3.18 //
tasyaivaṃ stuvato vyāsa $ devadevo maheśvaraḥ &
tuṣṭo 'bravītsvayaṃ putraṃ % brahmāṇaṃ praṇataṃ tathā // SkP_3.19 //
yasmātte viditaṃ vatsa $ sūkṣmametanmahādyute &
tasmādbrahmeti lokeṣu % nāmnā khyātiṃ gamiṣyasi // SkP_3.20 //
yasmāccāhaṃ pitetyuktas $ tvayā buddhimatāṃ vara &
tasmātpitāmahatvaṃ te % loke khyātiṃ gamiṣyati // SkP_3.21 //
prajārthaṃ yacca te taptaṃ $ tapa ugraṃ suduścaram &
tasmātprajāpatitvaṃ te % dadāni prayatātmane // SkP_3.22 //
evamuktvā sa deveśo $ mūrtimatyo 'sṛjatstriyaḥ &
yāstāḥ prakṛtayastvaṣṭau % viśeṣāścendriyaiḥ saha \
bhāvāśca sarve te devam # upatasthuḥ svarūpiṇaḥ // SkP_3.23 //
tānuvāca tato devaḥ $ patiryuktaḥ svatejasā &
etamadyābhiṣekeṇa % sampādayata mā ciram // SkP_3.24 //
tābhiḥ svaṃ svaṃ samādāya $ bhāvaṃ divyamatarkitam &
abhiṣikto babhūveti % prajāpatiratidyutiḥ // SkP_3.25 //
tatraivaṃ yoginaḥ sūkṣmaṃ $ dṛṣṭvā divyena cakṣuṣā &
purāṇaṃ yogatattvajñā % gāyanti triguṇānvitam // SkP_3.26 //
rudraḥ sraṣṭā hi sarveṣāṃ $ bhūtānāṃ tava ca prabho &
asmābhiśca bhavānsārdhaṃ % jagataḥ sampravartakaḥ // SkP_3.27 //
sa devastoṣitaḥ samyak $ paramaiśvaryayogadhṛk &
brahmāṇamagrajaṃ putraṃ % prājāpatye 'bhyaṣecayat // SkP_3.28 //
yaḥ kṛtvā bahuvidhamārgayogayuktaṃ $ tattvākhyaṃ jagadidamādarādyuyoja &
devānāṃ paramamanantayogayuktaṃ % māyābhistribhuvanamandhamaprasādam // SkP_3.29 //
sarveṣāṃ manasi sadāvatiṣṭhamāno $ jānānaḥ śubhamaśubhaṃ ca bhūtanāthaḥ &
taṃ devaṃ pramathapatiṃ praṇamya bhaktyā % nityaṃ vai śaraṇamupaimi sūkṣmasūkṣmam // SkP_3.30 //


iti skandapurāṇe tṛtīyo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 4

sanatkumāra uvāca
prājāpatyaṃ tato labdhvā $ prajāḥ sraṣṭuṃ pracakrame &
prajāstāḥ sṛjyamānāśca % na vivardhanti tasya ha // SkP_4.1 //
sa kurvāṇastathā sṛṣṭiṃ $ śaktihīnaḥ pitāmahaḥ &
sṛṣṭyarthaṃ bhūya evātha % tapaścartuṃ pracakrame // SkP_4.2 //
sṛṣṭihetostapastasya $ jñātvā tribhuvaneśvaraḥ &
tejasā jagadāviśya % ājagāma tadantikam \
sraṣṭā tasya jagannātho # 'darśayatsvatanau jagat // SkP_4.3 //
svayamāgatya deveśo $ mahābhūtapatirharaḥ &
vyāpyeva hi jagatkṛtsnaṃ % parameṇa svatejasā \
śambhuḥ prāha varaṃ vatsa # yācasveti pitāmaham // SkP_4.4 //
taṃ brahmā lokasṛṣṭyarthaṃ $ putrastvaṃ manasābravīt &
sa jñātvā tasya saṃkalpaṃ % brahmaṇaḥ parameśvaraḥ \
mūḍho 'yamiti saṃcintya # provāca varadaḥ svayam // SkP_4.5 //
āgataṃ pitaraṃ mā tvaṃ $ yasmātputraṃ samīhase &
manmūrtistanayastasmād % bhaviṣyati mamājñayā // SkP_4.6 //
sa ca te putratāṃ yātvā $ madīyo gaṇanāyakaḥ &
rudro vigrahavānbhūtvā % mūḍha tvāṃ vinayiṣyati // SkP_4.7 //
sarvavidyādhipatyaṃ ca $ yogānāṃ caiva sarvaśaḥ &
balasyādhipatitvaṃ ca % astrāṇāṃ ca prayoktṛtā // SkP_4.8 //
mayā dattāni tasyāśu $ upasthāsyanti sarvaśaḥ &
dhanuḥ pinākaṃ śūlaṃ ca % khaḍgaṃ paraśureva ca // SkP_4.9 //
kamaṇḍalustathā daṇḍaḥ $ astraṃ pāśupataṃ tathā &
saṃvartakāśaniścaiva % cakraṃ ca pratisargikam \
evaṃ sarvarddhisampannaḥ # sutaste sa bhaviṣyati // SkP_4.10 //
evamuktvā gate tasminn $ antardhānaṃ mahātmani &
brahmā cakre tadā ceṣṭiṃ % putrakāmaḥ prajāpatiḥ // SkP_4.11 //
sa juhvañchramasaṃyuktaḥ $ pratighātasamanvitaḥ &
samidyuktena hastena % lalāṭaṃ pramamārja ha // SkP_4.12 //
samitsaṃyogajastasya $ svedabindurlalāṭajaḥ &
papāta jvalane tasmin % dviguṇaṃ tasya tejasā // SkP_4.13 //
taddhi māheśvaraṃ tejaḥ $ saṃdhitaṃ brahmaṇi srutam &
preritaṃ devadevena % nipapāta havirbhuji // SkP_4.14 //
kṣaṇe tasminmaheśena $ smṛtvā taṃ varamuttamam &
preṣito gaṇapo rudraḥ % sadya evābhavattadā // SkP_4.15 //
tacca saṃsvedajaṃ tejaḥ $ pūrvaṃ jvalanayojitam &
bhūtvā lohitamāśveva % punarnīlamabhūttadā // SkP_4.16 //
nīlalohita ityeva $ tenāsāvabhavatprabhuḥ &
tryakṣo daśabhujaḥ śrīmān % brahmāṇaṃ chādayanniva // SkP_4.17 //
śarvādyairnāmabhirbrahmā $ tanūbhiśca jalādibhiḥ &
stutvā taṃ sarvagaṃ devaṃ % nīlalohitamavyayam // SkP_4.18 //
jñātvā sarvasṛjaṃ paścān $ mahābhūtapratiṣṭhitam &
asṛjadvividhāstvanyāḥ % prajāḥ sa jagati prabhuḥ // SkP_4.19 //
so 'pi yogaṃ samāsthāya $ aiśvaryeṇa samanvitaḥ &
lokānsarvānsamāviśya % dhārayāmāsa sarvadā // SkP_4.20 //
brahmaṇo 'pi tataḥ putrā $ dakṣadharmādayaḥ śubhāḥ &
asṛjanta prajāḥ sarvā % devamānuṣasaṃkulāḥ // SkP_4.21 //
atha kālena mahatā $ kalpe 'tīte punaḥ punaḥ &
prajā dhārayato yogād % asminkalpa upasthite // SkP_4.22 //
pratiṣṭhitāyāṃ vārttāyāṃ $ pravṛtte vṛṣṭisarjane &
prajāsu ca vivṛddhāsu % prayāge yajataśca ha // SkP_4.23 //
brahmaṇaḥ ṣaṭkulīyāste $ ṛṣayaḥ saṃśitavratāḥ &
marīcayo 'trayaścaiva % vasiṣṭhāḥ kratavastathā // SkP_4.24 //
bhṛgavo 'ṅgirasaścaiva $ tapasā dagdhakilbiṣāḥ &
ūcurbrahmāṇamabhyetya % sahitāḥ karmaṇo 'ntare // SkP_4.25 //
bhagavannandhakāreṇa $ mahatā smaḥ samāvṛtāḥ &
khinnā vivadamānāśca % na ca paśyāma yatparam // SkP_4.26 //
etaṃ naḥ saṃśayaṃ deva $ ciraṃ hṛdi samāsthitam &
tvaṃ hi vettha yathātattvaṃ % kāraṇaṃ paramaṃ hi naḥ // SkP_4.27 //
kiṃ paraṃ sarvabhūtānāṃ $ balīyaścāpi sarvataḥ &
kena cādhiṣṭhitaṃ viśvaṃ % ko nityaḥ kaśca śāśvataḥ // SkP_4.28 //
kaḥ sraṣṭā sarvabhūtānāṃ $ prakṛteśca pravartakaḥ &
ko 'smānsarveṣu kāryeṣu % prayunakti mahāmanāḥ // SkP_4.29 //
kasya bhūtāni vaśyāni $ kaḥ sarvaviniyojakaḥ &
kathaṃ paśyema taṃ caiva % etannaḥ śaṃsa sarvaśaḥ // SkP_4.30 //
evamuktastato brahmā $ sarveṣāmeva saṃnidhau &
devānāṃ ca ṛṣīṇāṃ ca % gandharvoragarakṣasām // SkP_4.31 //
yakṣāṇāmasurāṇāṃ ca $ ye ca kutra pravartakāḥ &
pakṣiṇāṃ sapiśācānāṃ % ye cānye tatsamīpagāḥ \
utthāya prāñjaliḥ prāha # rudreti triḥ plutaṃ vacaḥ // SkP_4.32 //
sa cāpi tapasā śakyo $ draṣṭuṃ nānyena kenacit &
sa sraṣṭā sarvabhūtānāṃ % balavāṃstanmayaṃ jagat \
tasya vaśyāni bhūtāni # tenedaṃ dhāryate jagat // SkP_4.33 //
tataste sarvalokeśā $ namaścakrurmahātmane // SkP_4.34 //

ṛṣaya ūcuḥ
kiṃ tanmahattapo deva $ yena dṛśyeta sa prabhuḥ &
tanno vadasva deveśa % varadaṃ cābhidhatsva naḥ // SkP_4.35 //

pitāmaha uvāca
sattraṃ mahatsamāsadhvaṃ $ vāṅmanodoṣavarjitāḥ &
deśaṃ ca vaḥ pravakṣyāmi % yasmindeśe cariṣyatha // SkP_4.36 //
tato manomayaṃ cakraṃ $ sa sṛṣṭvā tānuvāca ha &
kṣiptametanmayā cakram % anuvrajata mā ciram // SkP_4.37 //
yatrāsya nemiḥ śīryeta $ sa deśastapasaḥ śubhaḥ &
tato mumoca taccakraṃ % te ca tatsamanuvrajan // SkP_4.38 //
tasya vai vrajataḥ kṣipraṃ $ yatra nemiraśīryata &
naimiśaṃ tatsmṛtaṃ nāmnā % puṇyaṃ sarvatra pūjitam // SkP_4.39 //
tatpūjitaṃ devamanuṣyasiddhai $ rakṣobhirugrairuragaiśca divyaiḥ &
yakṣaiḥ sagandharvapiśācasaṃghaiḥ % sarvāpsarobhiśca diteḥ sutaiśca // SkP_4.40 //
vipraiśca dāntaiḥ śamayogayuktais $ tīrthaiśca sarvairapi cāvanīdhraiḥ &
gandharvavidyādharacāraṇaiśca % sādhyaiśca viśvaiḥ pitṛbhiḥ stutaṃ ca // SkP_4.41 //


iti skandapurāṇe caturtho 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 5

sanatkumāra uvāca
tannaimiśaṃ samāsādya $ ṛṣayo dīptatejasaḥ &
divyaṃ sattraṃ samāsanta % mahadvarṣasahasrikam // SkP_5.1 //
ekāgramanasaḥ sarve $ nirmamā hyanahaṃkṛtāḥ &
dhyāyanto nityamīśeśaṃ % sadāratanayāgnayaḥ // SkP_5.2 //
tanniṣṭhāstatparāḥ sarve $ tadyuktāstadapāśrayāḥ &
sarvakriyāḥ prakurvāṇās % tameva manasā gatāḥ // SkP_5.3 //
teṣāṃ taṃ bhāvamālakṣya $ mātariśvā mahātapāḥ &
sarvaprāṇicaraḥ śrīmān % sarvabhūtapravartakaḥ \
dadau sa rūpī bhagavān # darśanaṃ sattriṇāṃ śubhaḥ // SkP_5.4 //
taṃ te dṛṣṭvārcayitvā ca $ mātariśvānamavyayam &
āsīnamāsane puṇye % ṛṣayaḥ saṃśitavratāḥ \
papracchurudbhavaṃ kṛtsnaṃ # jagataḥ pralayaṃ tathā // SkP_5.5 //
sthitiṃ ca kṛtsnāṃ vaṃśāṃśca $ yugamanvantarāṇi ca &
vaṃśānucaritaṃ kṛtsnaṃ % divyamānaṃ tathaiva ca // SkP_5.6 //
aṣṭānāṃ devayonīnām $ utpattiṃ pralayaṃ tathā &
pitṛsargaṃ tathāśeṣaṃ % brahmaṇo mānameva ca // SkP_5.7 //
candrādityagatiṃ sarvāṃ $ tārāgrahagatiṃ tathā &
sthitiṃ sarveśvarāṇāṃ ca % dvīpadharmamaśeṣataḥ \
varṇāśramavyavasthānaṃ # yajñānāṃ ca pravartanam // SkP_5.8 //
etatsarvamaśeṣeṇa $ kathayāmāsa sa prabhuḥ &
divyaṃ varṣasahasraṃ ca % teṣāṃ tadabhiyāttathā // SkP_5.9 //
atha divyena rūpeṇa $ sāmavāgdiṅnirīkṣaṇā &
yajurghrāṇātharvaśirāḥ % śabdajihvā śubhā satī // SkP_5.10 //
nyāyaśrotrā niruktatva- $ gṛkpādapadagāminī &
kālabāhūrvarṣakarā % divasāṅgulidhāriṇī // SkP_5.11 //
kalādibhiḥ parvabhiśca $ māsaiḥ kararuhaistathā &
kalpasādhāraṇā divyā % śikṣāvidyonnatastanī // SkP_5.12 //
chandovicitimadhyā ca $ mīmāṃsānābhireva ca &
purāṇavistīrṇakaṭir % dharmaśāstramanorathā // SkP_5.13 //
āśramorūrvarṇajānur $ yajñagulphā phalāṅguliḥ &
lokavedaśarīrā ca % romabhiśchāndasaiḥ śubhaiḥ // SkP_5.14 //
śraddhāśubhācāravastrā $ yogadharmābhibhāṣiṇī &
vedīmadhyādviniḥsṛtya % pravṛttā paramāmbhasā // SkP_5.15 //
tasyānte 'vabhṛthe plutya $ vāyunā saha saṃgatāḥ &
tāmapṛcchanta kā nveṣā % vāyuṃ devaṃ mahādhiyam // SkP_5.16 //
uvāca sa mahātejā $ ṛṣīndharmānubhāvitān &
śuddhāḥ stha tapasā sarve % mahāndharmaśca vaḥ kṛtaḥ // SkP_5.17 //
yasmādiyaṃ nadī puṇyā $ brahmalokādihāgatā &
iyaṃ sarasvatī nāma % brahmalokavibhūṣaṇā // SkP_5.18 //
prathamaṃ martyaloke 'smin $ yuṣmatsiddhyarthamāgatā &
nāsyāḥ puṇyatamā kācit % triṣu lokeṣu vidyate // SkP_5.19 //

ṛṣaya ūcuḥ
kathameṣā mahāpuṇyā $ pravṛttā brahmalokagā &
kāraṇaṃ kiṃ ca tatrāsīd % etadicchāma veditum // SkP_5.20 //

vāyuruvāca
atra vo vartayiṣyāmi $ itihāsaṃ purātanam &
brahmaṇaścaiva saṃvādaṃ % purā yajñasya caiva ha // SkP_5.21 //
yajñairiṣṭvā purā devo $ brahmā dīptena tejasā &
asṛjatsarvabhūtāni % sthāvarāṇi carāṇi ca // SkP_5.22 //
sa dṛṣṭvā dīptimāndevo $ dīptyā paramayā yutaḥ &
avekṣamāṇaḥ svāṃl lokāṃś % caturbhirmukhapaṅkajaiḥ // SkP_5.23 //
devādīnmanuṣyādīṃśca $ dṛṣṭvā dṛṣṭvā mahāmanāḥ &
amanyata na me 'nyo 'sti % samo loke na cādhikaḥ // SkP_5.24 //
yo 'hametāḥ prajāḥ sarvāḥ $ saptalokapratiṣṭhitāḥ &
devamānuṣatiryakṣu % grasāmi visṛjāmi ca // SkP_5.25 //
ahaṃ sraṣṭā hi bhūtānāṃ $ nānyaḥ kaścana vidyate &
niyantā lokakartā ca % na mayāsti samaḥ kvacit // SkP_5.26 //
tasyaivaṃ manyamānasya $ yajña āgānmahāmanāḥ &
uvāca cainaṃ dīptātmā % maivaṃ maṃsthā mahāmate \
ayaṃ hi tava saṃmoho # vināśāya bhaviṣyati // SkP_5.27 //
na yuktamīdṛśaṃ te 'dya $ sattvasthasyātmayoninaḥ &
sraṣṭā tvaṃ caiva nānyo 'sti % tathāpi na yaśaskaram // SkP_5.28 //
ahaṃ kartā hi bhūtānāṃ $ bhuvanasya tathaiva ca &
karomi na ca saṃmohaṃ % yathā tvaṃ deva katthase // SkP_5.29 //
tamuvāca tadā brahmā $ na tvaṃ dhārayitā vibho &
ahameva hi bhūtānāṃ % dhartā bhartā tathaiva ca \
mayā sṛṣṭāni bhūtāni # tvamevātra vimuhyase // SkP_5.30 //
athāgāttatra saṃvigno $ vedaḥ paramadīptimān &
uvāca caiva tau vedo % naitadevamiti prabhuḥ // SkP_5.31 //
ahaṃ śreṣṭho mahābhāgau $ na vadāmyanṛtaṃ kvacit &
śṛṇudhvaṃ mama yaḥ kartā % bhūtānāṃ yuvayośca ha // SkP_5.32 //
parameśo mahādevo $ rudraḥ sarvagataḥ prabhuḥ &
yenāhaṃ tava dattaśca % kṛtastvaṃ ca prajāpatiḥ // SkP_5.33 //
yajño 'yaṃ yatprasūtiśca $ aṇḍaṃ yatrāsti saṃsthitam &
sarvaṃ tasmātprasūtaṃ vai % nānyaḥ kartāsti naḥ kvacit // SkP_5.34 //
tamevaṃvādinaṃ devo $ brahmā vedamabhāṣata &
ahaṃ śrutīnāṃ sarvāsāṃ % netā sraṣṭā tathaiva ca // SkP_5.35 //
matprasādāddhi vedastvaṃ $ yajñaścāyaṃ na saṃśayaḥ &
mūḍhau yuvāmadharmo vā % bhavadbhyāmanyathā kṛtaḥ \
prāyaścittaṃ caradhvaṃ vaḥ # kilbiṣānmokṣyathastataḥ // SkP_5.36 //
evamukte tadā tena $ mahāñchabdo babhūva ha &
ādityamaṇḍalākāram % adṛśyata ca maṇḍalam \
mahacchabdena mahatā # upariṣṭādviyatsthitam // SkP_5.37 //
sa cāpi tasmādvibhraṣṭo $ bhūtalaṃ samupāśritaḥ &
himavatkuñjamāsādya % nānāvihaganāditam \
vyomagaśca ciraṃ bhūtvā # bhūmigaḥ sambabhūva ha // SkP_5.38 //
tato brahmā diśaḥ sarvā $ nirīkṣya mukhapaṅkajaiḥ &
caturbhirna viyatsthaṃ tam % apaśyatsa pitāmahaḥ // SkP_5.39 //
sa mukhaṃ pañcamaṃ dīptam $ asṛjanmūrdhni saṃsthitam &
tenāpaśyadviyatsthaṃ taṃ % sūryāyutasamaprabham \
ādityamaṇḍalākāraṃ # śabdavadghoradarśanam // SkP_5.40 //
taṃ dṛṣṭvā pañcamaṃ tasya $ śiro vai krodhajaṃ mahat &
saṃvartakāgnisadṛśaṃ % grasiṣyattamavardhata // SkP_5.41 //
vardhamānaṃ tadā tattu $ vaḍavāmukhasaṃnibham &
dīptimacchabdavaccaiva % devo 'sau dīptamaṇḍalaḥ // SkP_5.42 //
hastāṅguṣṭhanakhenāśu $ vāmenāvajñayaiva hi &
cakarta tanmahadghoraṃ % brahmaṇaḥ pañcamaṃ śiraḥ // SkP_5.43 //
dīptikṛttaśirāḥ so 'tha $ duḥkhenosreṇa cārditaḥ &
papāta mūḍhacetā vai % yogadharmavivarjitaḥ // SkP_5.44 //
tataḥ suptotthita iva $ saṃjñāṃ labdhvā mahātapāḥ &
maṇḍalasthaṃ mahādevam % astauṣīddīnayā girā // SkP_5.45 //

brahmovāca
namaḥ sahasranetrāya $ śatanetrāya vai namaḥ &
namo vivṛtavaktrāya % śatavaktrāya vai namaḥ // SkP_5.46 //
namaḥ sahasravaktrāya $ sarvavaktrāya vai namaḥ &
namaḥ sahasrapādāya % sarvapādāya vai namaḥ // SkP_5.47 //
sahasrapāṇaye caiva $ sarvataḥpāṇaye namaḥ &
namaḥ sarvasya sraṣṭre ca % draṣṭre sarvasya te namaḥ // SkP_5.48 //
ādityavarṇāya namaḥ $ śirasaśchedanāya ca &
sṛṣṭipralayakartre ca % sthitikartre tathā namaḥ // SkP_5.49 //
namaḥ sahasraliṅgāya $ sahasracaraṇāya ca &
saṃhāraliṅgine caiva % jalaliṅgāya vai namaḥ // SkP_5.50 //
antaścarāya sarvāya $ prakṛteḥ preraṇāya ca &
vyāpine sarvasattvānāṃ % puruṣaprerakāya ca // SkP_5.51 //
indriyārthaviśeṣāya $ tathā niyamakāriṇe &
bhūtabhavyāya śarvāya % nityaṃ sattvavadāya ca // SkP_5.52 //
tvameva sraṣṭā lokānāṃ $ mantā dātā tathā vibho &
śaraṇāgatāya dāntāya % prasādaṃ kartumarhasi // SkP_5.53 //
tasyaivaṃ stuvataḥ samyag $ bhāvena parameṇa ha &
sa tasmai devadeveśo % divyaṃ cakṣuradāttadā // SkP_5.54 //
cakṣuṣā tena sa tadā $ brahmā lokapitāmahaḥ &
vimāne sūryasaṃkāśe % tejorāśimapaśyata // SkP_5.55 //
tasya madhyāttato vācaṃ $ mahatīṃ samaśṛṇvata &
gambhīrāṃ madhurāṃ yuktām % atha sampannalakṣaṇām \
viśadāṃ putra putreti # pūrvaṃ devena coditām // SkP_5.56 //
saṃsvedātputra utpanno $ yattubhyaṃ nīlalohitaḥ &
yacca pūrvaṃ mayā proktas % tvaṃ tadā sutamārgaṇe // SkP_5.57 //
madīyo gaṇapo yaste $ manmūrtiśca bhaviṣyati &
sa prāpya paramaṃ jñānaṃ % mūḍha tvā vinayiṣyati // SkP_5.58 //
tasyeyaṃ phalaniṣpattiḥ $ śirasaśchedanaṃ tava &
mayaiva kāritā tena % nirvṛtaścādhunā bhava // SkP_5.59 //
tasya caivotpathasthasya $ yajñasya tu mahāmate &
śiraśchetsyatyasāveva % kasmiṃścitkāraṇāntare \
stavenānena tuṣṭo 'smi # kiṃ dadāni ca te 'nagha // SkP_5.60 //

vāyuruvāca
tataḥ sa bhagavānhṛṣṭaḥ $ praṇamya śubhayā girā &
uvāca prāñjalirbhūtvā % lakṣyālakṣyaṃ tamīśvaram // SkP_5.61 //
bhagavannaiva me duḥkhaṃ $ darśanātte prabādhate &
icchāmi śiraso hyasya % dhāraṇaṃ sarvadā tvayā \
nanu smareyametacca # śirasaśchedanaṃ vibho // SkP_5.62 //
bhūyaścādharmakāryebhyas $ tvayaivecche nivāraṇam &
tathā ca kṛtyamuddiśya % paśyeyaṃ tvā yathāsukham // SkP_5.63 //
vijñaptiṃ brahmaṇaḥ śrutvā $ provāca bhuvaneśvaraḥ &
sa eva sutasaṃjñaste % manmūrtirnīlalohitaḥ \
śiraśchetsyati yajñasya # bibhartsyati śiraśca te // SkP_5.64 //
ityuktvā devadeveśas $ tatraivāntaradhīyata &
gate tasminmahādeve % brahmā lokapitāmahaḥ \
sayajñaḥ sahavedaśca # svaṃ lokaṃ pratyapadyata // SkP_5.65 //

vāyuruvāca
ya imaṃ śṛṇuyānmartyo $ guhyaṃ vedārthasaṃmitam &
sa dehabhedamāsādya % sāyujyaṃ brahmaṇo vrajet // SkP_5.66 //
yaścemaṃ paṭhate nityaṃ $ brāhmaṇānāṃ samīpataḥ &
sa sarvapāpanirmukto % rudraloke mahīyate // SkP_5.67 //
nāputraśiṣyayogibhya $ idamākhyānamaiśvaram &
ākhyeyaṃ nāpi cājñāya % na śaṭhāya na mānine // SkP_5.68 //
idaṃ mahaddivyamadharmaśāsanaṃ $ paṭhetsadā brāhmaṇavaidyasaṃsadi &
kṛtāvakāśo bhavatīha mānavaḥ % śarīrabhede praviśetpitāmaham // SkP_5.69 //


iti skandapurāṇe pañcamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 6

sanatkumāra uvāca
tataḥ sa bhagavāndevaḥ $ kapardī nīlalohitaḥ &
ājñayā parameśasya % jagrāha brahmaṇaḥ śiraḥ // SkP_6.1 //
tadgṛhītvā śiro dīptaṃ $ rūpaṃ vikṛtamāsthitaḥ &
yogakrīḍāṃ samāsthāya % bhaikṣāya pracacāra ha // SkP_6.2 //
sa devaveśmani tadā $ bhikṣārthamagamaddvijāḥ &
na cāsya kaścittāṃ bhikṣām % anurūpāmadādvibhoḥ // SkP_6.3 //
abhyagātsaṃkrameṇaiva $ veśma viṣṇormahātmanaḥ &
tasyātiṣṭhata sa dvāri % bhikṣāmuccārayañchubhām // SkP_6.4 //
sa dṛṣṭvā tadupasthaṃ tu $ viṣṇurvai yogacakṣuṣā &
śirāṃ lalāṭātsambhidya % raktadhārāmapātayat \
papāta sā ca vistīrṇā # yojanārdhaśataṃ tadā // SkP_6.5 //
tayā patantyā viprendrā $ bahūnyabdāni dhārayā &
pitāmahakapālasya % nārdhamapyabhipūritam \
tamuvāca tato devaḥ # prahasya vacanaṃ śubham // SkP_6.6 //
sakṛtkanyāḥ pradīyante $ sakṛdagniśca jāyate &
sakṛdrājāno bruvate % sakṛdbhikṣā pradīyate // SkP_6.7 //
tuṣṭo 'smi tava dānena $ yuktenānena mānada &
varaṃ varaya bhadraṃ te % varado 'smi tavādya vai // SkP_6.8 //

viṣṇuruvāca
eṣa eva varaḥ ślāghyo $ yadahaṃ devatādhipam &
paśyāmi śaṃkaraṃ devam % ugraṃ śarvaṃ kapardinam // SkP_6.9 //
devaśchāyāṃ tato vīkṣya $ kapālasthe tadā rase &
sasarja puruṣaṃ dīptaṃ % viṣṇoḥ sadṛśamūrjitam // SkP_6.10 //
tamāhāthākṣayaścāsi $ ajarāmara eva ca &
yuddheṣu cāpratidvandvī % sakhā viṣṇoranuttamaḥ \
devakāryakaraḥ śrīmān # sahānena carasva ca // SkP_6.11 //
nārāsu janma yasmātte $ viṣṇudehodbhavāsu ca &
narastasmāddhi nāmnā tvaṃ % priyaścāsya bhaviṣyasi // SkP_6.12 //
vāyuruvāca
taṃ tadāśvāsya nikṣipya $ naraṃ viṣṇoḥ svayaṃ prabhuḥ &
agamadbrahmasadanaṃ % tau cāviviśaturgṛham // SkP_6.13 //
ya idaṃ narajanmeha $ śṛṇuyādvā paṭheta vā &
sa kīrtyā parayā yukto % viṣṇuloke mahīyate // SkP_6.14 //


iti skandapurāṇe ṣaṣṭho 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 7

vāyuruvāca
brahmalokaṃ samāsādya $ bhagavānsarvalokapaḥ &
bhaikṣyaṃ bhaikṣyamiti procya % dvāre samavatiṣṭhata // SkP_7.1 //
taṃ dṛṣṭvā vikṛtaṃ brahmā $ kapālakarabhūṣaṇam &
jñātvā yogena mahatā % tuṣṭāva bhuvaneśvaram // SkP_7.2 //
tasya tuṣṭastadā devo $ varado 'smītyabhāṣata &
vṛṇīṣva varamavyagro % yaste manasi vartate // SkP_7.3 //

brahmovāca
icchāmi devadeveśa $ tvayā cihnamidaṃ kṛtam &
yena cihnena loko 'yaṃ % cihnitaḥ syājjagatpate // SkP_7.4 //
tasya tadvacanaṃ śrutvā $ bhagavānvadatāṃ varaḥ &
sarvaśrutimayaṃ brahma % omiti vyājahāra ha // SkP_7.5 //
śambhorvyāhāramātreṇa $ vāgiyaṃ divyarūpiṇī &
niḥsṛtā vadanāddevī % prahvā samavatiṣṭhata // SkP_7.6 //
tāmuvāca tadā devo $ vācā saṃjīvayanniva &
yasmāttvamakṣaro bhūtvā % mama vāco viniḥsṛtā \
sarvavidyādhidevī tvaṃ # tasmāddevi bhaviṣyasi // SkP_7.7 //
yasmādbrahmasaraścedaṃ $ mukhaṃ mama samāśritā &
tasmātsarasvatītyeva % loke khyātiṃ gamiṣyasi // SkP_7.8 //
imaṃ lokaṃ varāmbhobhiḥ $ pāvayitvā ca suprabhe &
sarvāṃl lokāṃstārayitrī % punastvaṃ nātra saṃśayaḥ // SkP_7.9 //
yajñabhāgaṃ ca devāste $ dāsyanti sapitāmahāḥ &
puṇyā ca sarvasaritāṃ % bhaviṣyasi na saṃśayaḥ // SkP_7.10 //
tataḥ sā samanujñātā $ śaṃkareṇa vibhāvinī &
cakre brahmasaraḥ puṇyaṃ % brahmaloke 'tipāvanam // SkP_7.11 //
toyāmṛtasusampūrṇaṃ $ svarṇapadmopaśobhitam &
nānāpakṣigaṇākīrṇaṃ % mīnasaṃkṣobhitodakam \
tato viniḥsṛtā bhūyaḥ # semaṃ lokamapāvayat // SkP_7.12 //
taṃ gṛhītvā mahādevaḥ $ kapālamamitaujasam &
imaṃ lokamanuprāpya % deśe śreṣṭhe 'vatiṣṭhata // SkP_7.13 //
tatra tacca mahaddivyaṃ $ kapālaṃ devatādhipaḥ &
sthāpayāmāsa dīptārcir % gaṇānāmagrataḥ prabhuḥ // SkP_7.14 //
tatsthāpitamatho dṛṣṭvā $ gaṇāḥ sarve mahātmanaḥ &
anadansumahānādaṃ % nādayanto diśo daśa \
kṣubdhārṇavāśaniprakhyaṃ # nabho yena vyaśīryata // SkP_7.15 //
tena śabdena ghoreṇa $ asuro devakaṇṭakaḥ &
hālāhala iti khyātas % taṃ deśaṃ so 'bhyagacchata // SkP_7.16 //
amṛṣyamāṇaḥ krodhāndho $ durātmā yajñanāśakaḥ &
brahmadattavaraścaiva % avadhyaḥ sarvajantubhiḥ \
mahiṣaśchannarūpāṇām # asurāṇāṃ śatairvṛtaḥ // SkP_7.17 //
tamāpatantaṃ sakrodhaṃ $ mahiṣaṃ devakaṇṭakam &
samprekṣyāha gaṇādhyakṣo % gaṇānsarvānpinākinaḥ // SkP_7.18 //
daityo 'yaṃ gaṇapā duṣṭas $ trailokyasurakaṇṭakaḥ &
āyāti tvarito yūyaṃ % tasmādenaṃ nihanyatha // SkP_7.19 //
tataste gaṇapāḥ sarve $ samāyāntaṃ suradviṣam &
bhittvā śūlena saṃkruddhā % vigatāsuṃ ca cakrire // SkP_7.20 //
hate tasmiṃstadā devo $ diśaḥ sarvā avaikṣata &
tābhyaḥ piśācā vṛttāsyāḥ % piśācyaśca mahābalāḥ \
abhyagacchanta deveśaṃ # tābhyastaṃ vinivedayat // SkP_7.21 //
sa tābhirupayuktaśca $ viniyuktaśca sarvaśaḥ &
tameva cāpyathāvāsaṃ % devādiṣṭaṃ prapedire // SkP_7.22 //
bhakṣayanti sma mahiṣaṃ $ mitvā mitvā yatastu tāḥ &
kapālamātaraḥ proktās % tasmāddevena dhīmatā // SkP_7.23 //
kapālaṃ sthāpitaṃ yasmāt $ tasmindeśe pinākinā &
mahākapālaṃ tattasmāt % triṣu lokeṣu gadyate // SkP_7.24 //
sthāpitasya kapālasya $ yathoktamabhavattadā &
khyātaṃ śivataḍāgaṃ tat % sarvapāpapramocanam // SkP_7.25 //
āgatyātha tato brahmā $ devatānāṃ gaṇairvṛtaḥ &
kapardinamupāmantrya % taṃ deśaṃ so 'nvagṛhṇata // SkP_7.26 //
ardhayojanavistīrṇaṃ $ kṣetrametatsamantataḥ &
bhaviṣyati na saṃdehaḥ % siddhakṣetraṃ mahātmanaḥ // SkP_7.27 //
śmeti hi procyate pāpaṃ $ kṣayaṃ śānaṃ vidurbudhāḥ &
dhyānena niyamaiścaiva % śmaśānaṃ tena saṃjñitam \
guhyaṃ devātidevasya # paraṃ priyamanuttamam // SkP_7.28 //
evaṃ tatra naraḥ pāpaṃ $ sarvameva prahāsyati &
trirātropoṣitaścaiva % arcayitvā vṛṣadhvajam \
rājasūyāśvamedhābhyāṃ # phalaṃ yattadavāpsyati // SkP_7.29 //
yaśca prāṇānpriyāṃstatra $ parityakṣyati mānavaḥ &
sa guhyagaṇadevānāṃ % samatāṃ samavāpsyati // SkP_7.30 //

vāyuruvāca
tataḥ sa tatra saṃsthāpya $ devasyārcādvayaṃ śubham &
śūleśvaraṃ mahākāyaṃ % rudrasyāyatanaṃ śubham // SkP_7.31 //
tatrābhigamanādeva $ kṛtvā pāpasya saṃkṣayam &
rudralokamavāpnoti % sa prāhaivaṃ pitāmahaḥ // SkP_7.32 //
yatra cāpi śirastasya $ ciccheda bhuvaneśvaraḥ &
kaśmīraḥ so 'bhavannāmnā % deśaḥ puṇyatamaḥ sadā // SkP_7.33 //
tato devaḥ saha gaṇai $ rūpaṃ vikṛtamāsthitaḥ &
paśyatāṃ sarvadevānām % antardhānamagātprabhuḥ // SkP_7.34 //
gate ca devanāthe 'tha $ kapālasthānamavyayam &
sarvatīrthābhiṣekasya % phalena samayojayat // SkP_7.35 //
tadadyāpi mahaddivyaṃ $ sarastatra pradṛśyate &
mahākapālaṃ viprendrāḥ % svargāstatrākṣayāḥ smṛtāḥ // SkP_7.36 //
idaṃ śubhaṃ divyamadharmanāśanaṃ $ mahāphalaṃ sendrasurāsurārcitam &
mahākapālaṃ prakṛtopadarśanaṃ % sureśalokādivigāhane hitam // SkP_7.37 //
tapodhanaiḥ siddhagaṇaiśca saṃstutaṃ $ diviṣṭhatulyadvijarājamaṇḍale &
paṭhennaro yaḥ śṛṇuyācca sarvadā % tripiṣṭapaṃ gacchati so 'bhinanditaḥ // SkP_7.38 //


iti skandapurāṇe saptamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 8

vāyuruvāca
evameṣā bhagavatī $ brahmalokānusāriṇī &
yuṣmākaṃ dharmasiddhyarthaṃ % vedīmadhyādvyavartata // SkP_8.1 //

sanatkumāra uvāca
evaṃ teṣāṃ samāpte 'tha $ sattre varṣasahasrike &
pravṛttāyāṃ sarasvatyām % agāttatra pitāmahaḥ // SkP_8.2 //

brahmovāca
bhūyo 'nyena ha sattreṇa $ yajadhvaṃ devamīśvaram &
yadā vo bhavitā vighnaṃ % tadā niṣkalmaṣaṃ tapaḥ // SkP_8.3 //
vighnaṃ taccaiva saṃtīrya $ tapastaptvā ca bhāsvaram &
yogaṃ prāpya mahadyuktās % tato drakṣyatha śaṃkaram // SkP_8.4 //
tathetyuktvā gate tasmin $ sattrāṇyājahrire tadā &
bahūni vividhākārāṇy % abhiyuktā mahāvratāḥ // SkP_8.5 //
niḥsomāṃ pṛthivīṃ kṛtvā $ kṛtsnāmetāṃ tato dvijāḥ &
rājānaṃ somamānāyya % abhiṣektumiyeṣire // SkP_8.6 //
atha so 'pi kṛtātithyaḥ $ adṛśyena durātmanā &
svarbhānunā hṛtaḥ somas % tataste duḥkhitābhavan // SkP_8.7 //
te gatvā munayaḥ sarve $ kalāpagrāmavāsinaḥ &
purūravasamānīya % rājānaṃ te 'bhyaṣecayan // SkP_8.8 //
ūcuścainaṃ mahābhāgā $ hṛtaḥ somo hi naḥ prabho &
kenāpi tadbhavānkṣipram % ihānayatu mā ciram // SkP_8.9 //
sa evamukto mṛgayan $ natamāsādayatprabhuḥ &
uvāca sa tadā viprān % praṇamya bhayapīḍitaḥ // SkP_8.10 //
paramaṃ yatnamāsthāya $ mayā somo 'bhimārgitaḥ &
na ca taṃ vedmi kenāsau % kva vā nīta iti prabhuḥ // SkP_8.11 //
tamevaṃvādinaṃ kruddhā $ ṛṣayaḥ saṃśitavratāḥ &
ūcuḥ sarve susaṃrabdhā % ilāputraṃ mahāmatim // SkP_8.12 //
bhavānrājā kutastrātā $ kṛto 'smābhirbhayārditaiḥ &
na ca nastadbhayaṃ śakto % vināśayitumāśvapi // SkP_8.13 //
viṣayeṣvatisaktātmā $ yogāttaṃ nānupaśyasi &
tasmādvirodhamāsthāya % dvijebhyo vadhamāpsyasi // SkP_8.14 //
vayameva hi rājānam $ ānayiṣyāma durvidam &
tapasā svena rājendra % paśya no balamuttamam // SkP_8.15 //
tataste ṛṣayaḥ sarve $ tapasā dagdhakilbiṣāḥ &
astuvanvāgbhiriṣṭābhir % gāyatrīṃ vedabhāvinīm // SkP_8.16 //
stuvatāṃ tu tatasteṣāṃ $ gāyatrī vedabhāvinī &
rūpiṇī darśanaṃ prādād % uvācedaṃ ca tāndvijān // SkP_8.17 //
tuṣṭāsmi vatsāḥ kiṃ vo 'dya $ karomi varadāsmi vaḥ &
brūta tatkṛtameveha % bhaviṣyati na saṃśayaḥ // SkP_8.18 //

ṛṣaya ūcuḥ
somo no 'pahṛto devi $ kenāpi sudurātmanā &
tamānaya namaste 'stu % eṣa no vara uttamaḥ // SkP_8.19 //

sanatkumāra uvāca
sā tathoktā viniścitya $ dṛṣṭvā divyena cakṣuṣā &
śyenībhūtā jagāmāśu % svarbhānumasuraṃ prati // SkP_8.20 //
vyagrāṇāmasurāṇāṃ sā $ gṛhītvā somamāgatā &
āgamya tānṛṣīnprāha % ayaṃ somo 'bhiṣūyatām // SkP_8.21 //
te tamāsādya ṛṣayaḥ $ prāpya yajñaphalaṃ mahat &
amanyanta tapo 'smākaṃ % niṣkalmaṣamiti dvijāḥ // SkP_8.22 //
tatastatra svayaṃ brahmā $ saha devoragādibhiḥ &
āgatya tānṛṣīnprāha % tapaḥ kuruta mā ciram // SkP_8.23 //
te saha brahmaṇā gatvā $ mainākaṃ parvatottamam &
sarvairdevagaṇaiḥ sārdhaṃ % tapaśceruḥ samāhitāḥ // SkP_8.24 //
teṣāṃ kālena mahatā $ tapasā bhāvitātmanām &
yogapravṛttirabhavat % sūkṣmayuktāstatastu te // SkP_8.25 //
te yuktā brahmaṇā sārdham $ ṛṣayaḥ saha devataiḥ &
maheśvare manaḥ sthāpya % niścalopalavatsthitāḥ // SkP_8.26 //
atha teṣāṃ mahādevaḥ $ pinākī nīlalohitaḥ &
abhyagacchata taṃ deśaṃ % vimānenārkatejasā // SkP_8.27 //
tadbhāvabhāvitāñ{}jñātvā $ sadbhāvena pareṇa ha &
uvāca meghanirhrādaḥ % śatadundubhinisvanaḥ // SkP_8.28 //
bho bho sabrahmakā devāḥ $ saviṣṇuṛṣicāraṇāḥ &
divyaṃ cakṣuḥ prayacchāmi % paśyadhvaṃ māṃ yathepsitam // SkP_8.29 //

sanatkumāra uvāca
apaśyanta tataḥ sarve $ sūryāyutasamaprabham &
vimānaṃ merusaṃkāśaṃ % nānāratnavibhūṣitaṃ // SkP_8.30 //
tasya madhye 'gnikūṭaṃ ca $ sumahaddīptimāsthitam &
jvālāmālāparikṣiptam % arcibhirupaśobhitam // SkP_8.31 //
daṃṣṭrākarālavadanaṃ $ pradīptānalalocanam &
tretāgnipiṅgalajaṭaṃ % bhujagābaddhamekhalam // SkP_8.32 //
mṛṣṭakuṇḍalinaṃ caiva $ śūlāsaktamahākaram &
pinākinaṃ daṇḍahastaṃ % mudgarāśanipāṇinam // SkP_8.33 //
asipaṭṭisahastaṃ ca $ cakriṇaṃ cordhvamehanam &
akṣasūtrakaraṃ caiva % duṣprekṣyamakṛtātmabhiḥ \
candrādityagrahaiścaiva # kṛtasragupabhūṣaṇam // SkP_8.34 //
tamapaśyanta te sarve $ devā divyena cakṣuṣā &
yaṃ dṛṣṭvā na bhavenmṛtyur % martyasyāpi kadācana // SkP_8.35 //
tapasā viniyogayoginaḥ $ praṇamanto bhavamindunirmalam &
viyatīśvaradattacakṣuṣaḥ % saha devairmunayo mudānvitāḥ // SkP_8.36 //
prasamīkṣya mahāsureśakālaṃ $ manasā cāpi vicārya durvisahyam &
praṇamanti gatātmabhāvacintāḥ % saha devairjagadudbhavaṃ stuvantaḥ // SkP_8.37 //


iti skandapurāṇe aṣṭamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 9

sanatkumāra uvāca
te dṛṣṭvā devadeveśaṃ $ sarve sabrahmakāḥ surāḥ &
astuvanvāgbhiriṣṭābhiḥ % praṇamya vṛṣavāhanam // SkP_9.1 //

pitāmaha uvāca
namaḥ śivāya somāya $ bhaktānāṃ bhayahāriṇe &
namaḥ śūlāgrahastāya % kamaṇḍaludharāya ca // SkP_9.2 //
daṇḍine nīlakaṇṭhāya $ karāladaśanāya ca &
tretāgnidīptanetrāya % trinetrāya harāya ca // SkP_9.3 //
namaḥ pinākine caiva $ namo 'stvaśanidhāriṇe &
vyālayajñopavītāya % kuṇḍalābharaṇāya ca // SkP_9.4 //
namaścakradharāyaiva $ vyāghracarmadharāya ca &
kṛṣṇājinottarīyāya % sarpamekhaline tathā // SkP_9.5 //
varadātre ca rudrāya $ sarasvatīsṛje tathā &
somasūryarkṣamālāya % akṣasūtrakarāya ca // SkP_9.6 //
jvālāmālāsahasrāya $ ūrdhvaliṅgāya vai namaḥ &
namaḥ parvatavāsāya % śirohartre ca me purā // SkP_9.7 //
hālāhalavināśāya $ kapālavaradhāriṇe &
vimānavaravāhāya % janakāya mamaiva ca \
varadāya variṣṭhāya # śmaśānarataye namaḥ // SkP_9.8 //
namo narasya kartre ca $ sthitikartre namaḥ sadā &
utpattipralayānāṃ ca % kartre sarvasahāya ca // SkP_9.9 //
ṛṣidaivatanāthāya $ sarvabhūtādhipāya ca &
śivaḥ saumyaśca deveśa % bhava no bhaktavatsala // SkP_9.10 //

sanatkumāra uvāca
brahmaṇyathaivaṃ stuvati $ devadevaḥ sa lokapaḥ &
uvāca tuṣṭastāndevān % ṛṣīṃśca tapasaidhitān // SkP_9.11 //
tuṣṭo 'smyanena vaḥ samyak $ tapasā ṛṣidevatāḥ &
varaṃ brūta pradāsyāmi % suniścintya sa ucyatām // SkP_9.12 //

sanatkumāra uvāca
atha sarvānabhiprekṣya $ saṃtuṣṭāṃstapasaidhitān &
darśanenaiva viprendra % brahmā vacanamabravīt // SkP_9.13 //

brahmovāca
yadi tuṣṭo 'si deveśa $ yadi deyo varaśca naḥ &
tasmācchivaśca saumyaśca % dṛśyaścaiva bhavasva naḥ // SkP_9.14 //
sukhasaṃvyavahāryaśca $ nityaṃ tuṣṭamanāstathā &
sarvakāryeṣu ca sadā % hitaḥ pathyaśca śaṃkaraḥ // SkP_9.15 //
saha devyā sasūnuśca $ saha devagaṇairapi &
eṣa no dīyatāṃ deva % varo varasahasrada // SkP_9.16 //

sanatkumāra uvāca
evamuktaḥ sa bhagavān $ brahmaṇā devasattamaḥ &
svakaṃ tejo mahaddivyaṃ % vyasṛjatsarvayogavit // SkP_9.17 //
ardhena tejasaḥ svasya $ mukhādulkāṃ sasarja ha &
tāmāha bhava nārīti % bhagavānviśvarūpadhṛk // SkP_9.18 //
sākāśaṃ dyāṃ ca bhūmiṃ ca $ mahimnā vyāpya viṣṭhitā &
upatasthe ca deveśaṃ % dīpyamānā yathā taḍit // SkP_9.19 //
tāmāha prahasandevo $ devīṃ kamalalocanām &
brahmāṇaṃ devi varadam % ārādhaya śucismite // SkP_9.20 //
sā tatheti pratijñāya $ tapastaptuṃ pracakrame &
rudraśca tānṛṣīnāha % śṛṇudhvaṃ mama toṣaṇe \
phalaṃ phalavatāṃ śreṣṭhā # yadbravīmi tapodhanāḥ // SkP_9.21 //
amarā jarayā tyaktā $ arogā janmavarjitāḥ &
madbhaktāstapasā yuktā % ihaiva ca nivatsyatha // SkP_9.22 //
ayaṃ caivāśramaḥ śreṣṭhaḥ $ svarṇaśṛṅgo 'calottamaḥ &
puṇyaṃ pavitraṃ sthānaṃ vai % bhaviṣyati na saṃśayaḥ // SkP_9.23 //
maināke parvate śreṣṭhe $ svarṇo 'hamabhavaṃ yataḥ &
svarṇākṣīṃ cāsṛjaṃ devīṃ % svarṇākṣaṃ tena tatsmṛtam // SkP_9.24 //
svarṇākṣe ṛṣayo yūyaṃ $ ṣaṭkulīyāstapodhanāḥ &
nivatsyatha mayājñaptāḥ % svarṇākṣaṃ vai tataśca ha \
samantādyojanaṃ kṣetraṃ # pavitraṃ tanna saṃśayaḥ // SkP_9.25 //
devagandharvacaritam $ apsarogaṇasevitam &
siṃhebhaśarabhākīrṇaṃ % śārdūlarkṣamṛgākulam \
anekavihagākīrṇaṃ # latāvṛkṣakṣupākulam // SkP_9.26 //
brahmacārī niyamavāñ $ jitakrodho jitendriyaḥ &
upoṣya triguṇāṃ rātriṃ % caruṃ kṛtvā nivedya ca \
yatra tatra mṛtaḥ so 'pi # brahmaloke nivatsyati // SkP_9.27 //
yo 'pyevameva kāmātmā $ paśyettatra vṛṣadhvajam &
gosahasraphalaṃ so 'pi % matprasādādavāpsyati \
niyamena mṛtaścātra # mayā saha cariṣyati // SkP_9.28 //
yāvatsthāsyanti lokāśca $ mainākaścāpyayaṃ giriḥ &
tāvatsaha mayā devā % matprasādāccariṣyatha // SkP_9.29 //
evaṃ sa tānṛṣīnuktvā $ dṛṣṭvā saumyena cakṣuṣā &
paśyatāmeva sarveṣāṃ % tatraivāntaradhīyata // SkP_9.30 //

sanatkumāra uvāca
ya imaṃ śṛṇuyānmartyo $ dvijātīñchrāvayeta vā &
so 'pi tatphalamāsādya % carenmṛtyuvivarjitaḥ // SkP_9.31 //
jayati jaladavāhaḥ sarvabhūtāntakālaḥ $ śamadamaniyatānāṃ kleśahartā yatīnām &
jananamaraṇahartā ceṣṭatāṃ dhārmikāṇāṃ % vividhakaraṇayuktaḥ khecaraḥ pādacārī // SkP_9.32 //
madanapuravidārī netradantāvapātī $ vigatabhayaviṣādaḥ sarvabhūtapracetāḥ &
satatamabhidadhānaścekitānātmacittaḥ % karacaraṇalalāmaḥ sarvadṛgdevadevaḥ // SkP_9.33 //


iti skandapurāṇe navamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 10

sanatkumāra uvāca
sā devī tryambakaproktā $ tatāpa suciraṃ tapaḥ &
nirāhārā kadācicca % ekaparṇāśanā punaḥ \
vāyvāhārā punaścāpi # abbhakṣā bhūya eva ca // SkP_10.1 //
tāṃ tapaścaraṇe yuktāṃ $ brahmā jñātvātibhāsvarām &
uvāca brūhi tuṣṭo 'smi % devi kiṃ karavāṇi te // SkP_10.2 //
sābravīt tryambakaṃ devaṃ $ patiṃ prāpyenduvarcasam &
vicareyaṃ sukhaṃ deva % sarvāṃl lokānnamastava // SkP_10.3 //

brahmovāca
na hi yena śarīreṇa $ kriyate paramaṃ tapaḥ &
tenaiva parameśo 'sau % patiḥ śambhuravāpyate // SkP_10.4 //
tasmāddhi yogādbhavatī $ dakṣasyeha prajāpateḥ &
jāyasva duhitā bhūtvā % patiṃ rudramavāpsyasi // SkP_10.5 //
tataḥ sā tadvacaḥ śrutvā $ yogāddevī manasvinī &
dakṣasya duhitā jajñe % satī nāmātiyoginī // SkP_10.6 //
tāṃ dakṣastryambakāyaiva $ dadau bhāryāmaninditām &
brahmaṇo vacanādyasyāṃ % mānasānasṛjatsutān // SkP_10.7 //
ātmatulyabalāndīptāñ $ jarāmaraṇavarjitān &
anekāni sahasrāṇi % rudrāṇāmamitaujasām // SkP_10.8 //
tāndṛṣṭvā sṛjyamānāṃśca $ brahmā taṃ pratyaṣedhayat &
mā srākṣīrdevadeveśa % prajā mṛtyuvivarjitāḥ // SkP_10.9 //
anyāḥ sṛjasva bhadraṃ te $ prajā mṛtyusamanvitāḥ &
tena coktaṃ sthito 'smīti % sthāṇustena tataḥ smṛtaḥ // SkP_10.10 //

deva uvāca
na srakṣye mṛtyusaṃyuktāḥ $ prajā brahmankathaṃcana &
sthito 'smi vacanātte 'dya % vaktavyo nāsmi te punaḥ // SkP_10.11 //
ye tvime mānasāḥ sṛṣṭā $ mahātmāno mahābalāḥ &
cariṣyanti mayā sārdhaṃ % sarva ete hi yājñikāḥ // SkP_10.12 //

sanatkumāra uvāca
atha kāle gate vyāsa $ sa dakṣaḥ śāpakāraṇāt &
anyānāhūya jāmātṝn % sadārānarcayadgṛhe // SkP_10.13 //
satīṃ saha tryambakena $ nājuhāva ruṣānvitaḥ &
satī jñātvā tu tatsarvaṃ % gatvā pitaramabravīt // SkP_10.14 //
ahaṃ jyeṣṭhā variṣṭhā ca $ jāmātrā saha suvrata &
māṃ hitvā nārhase hyetāḥ % saha bhartṛbhirarcitum // SkP_10.15 //
krodhenātha samāviṣṭaḥ $ sa krodhopahatendriyaḥ &
nirīkṣya prābravīddakṣaś % cakṣuṣā nirdahanniva // SkP_10.16 //
māmetāḥ sati sasnehāḥ $ pūjayanti sabhartṛkāḥ &
na tvaṃ tathā pūjayase % saha bhartrā mahāvrate // SkP_10.17 //
gṛhāṃśca me sapatnīkāḥ $ praviśanti tapodhanāḥ &
śreṣṭhāṃstasmātsadā manye % tatastānarcayāmyaham // SkP_10.18 //
tasmādyatte karomyadya $ śubhaṃ vā yadi vāśubham &
pūjāṃ gṛhāṇa tāṃ putri % gaccha vā yatra rocate // SkP_10.19 //

sanatkumāra uvāca
tataḥ sā krodhadīptāsyā $ na jagrāhātikopitā &
pūjāmasaṃmatāṃ hīnām % idaṃ covāca taṃ śubhā // SkP_10.20 //
yasmādasaṃmatāmetāṃ $ pūjāṃ tvaṃ kuruṣe mayi &
ślāghyāṃ caivāpyaduṣṭāṃ ca % śreṣṭhāṃ māṃ garhase pitaḥ // SkP_10.21 //
tasmādimaṃ svakaṃ dehaṃ $ tyajāmyeṣā tavātmajā &
asatkṛtāyāḥ kiṃ me 'dya % jīvitenāśubhena ha // SkP_10.22 //

sanatkumāra uvāca
tataḥ kṛtvā namaskāraṃ $ manasā tryambakāya ha &
uvācedaṃ susaṃrabdhā % vacanaṃ vacanāraṇiḥ // SkP_10.23 //
yatrāhamupapadyeyaṃ $ punardehe svayecchayā &
evaṃ tatrāpyasaṃmūḍhā % sambhūtā dhārmikā satī \
gaccheyaṃ dharmapatnītvaṃ # tryambakasyaiva dhīmataḥ // SkP_10.24 //
tataḥ sā dhāraṇāṃ kṛtvā $ āgneyīṃ sahasā satī &
dadāha vai svakaṃ dehaṃ % svasamutthena vahninā // SkP_10.25 //
tāṃ jñātvā tryambako devīṃ $ tathābhūtāṃ mahāyaśāḥ &
uvāca dakṣaṃ saṃgamya % idaṃ vacanakovidaḥ // SkP_10.26 //
yasmātte ninditaścāhaṃ $ praśastāścetare pṛthak &
jāmātaraḥ sapatnīkās % tasmādvaivasvate 'ntare \
utpatsyante punaryajñe # tava jāmātarastvime // SkP_10.27 //
tvaṃ caiva mama śāpena $ kṣatriyo bhavitā nṛpaḥ &
pracetasāṃ sutaścaiva % kanyāyāṃ śākhināṃ punaḥ \
dharmavighnaṃ ca te tatra # kariṣye krūrakarmaṇaḥ // SkP_10.28 //

sanatkumāra uvāca
tamuvāca tadā dakṣo $ dūyatā hṛdayena vai &
mayā yadi sutā svā vai % proktā tyaktāpi vā punaḥ \
kiṃ tavātra kṛtaṃ deva # ahaṃ tasyāḥ prabhuḥ sadā // SkP_10.29 //
yasmāttvaṃ māmabhyaśapas $ tasmāttvamapi śaṃkara &
bhūrloke vatsyase nityaṃ % na svarloke kadācana // SkP_10.30 //
bhāgaṃ ca tava yajñeṣu $ dattvā sarve dvijātayaḥ &
apaḥ sprakṣyanti sarvatra % mahādeva mahādyute // SkP_10.31 //

sanatkumāra uvāca
tataḥ sa devaḥ prahasaṃs $ tamuvāca trilocanaḥ &
sarveṣāmeva lokānāṃ % mūlaṃ bhūrloka ucyate // SkP_10.32 //
tamahaṃ dhārayāmyeko $ lokānāṃ hitakāmyayā &
bhūrloke hi dhṛte lokāḥ % sarve tiṣṭhanti śāśvatāḥ \
tasmāttiṣṭhāmyahaṃ nityam # ihaiva na tavājñayā // SkP_10.33 //
bhāgāndattvā tathānyebhyo $ ditsavo me dvijātayaḥ &
apaḥ spṛśanti śuddhyarthaṃ % bhāgaṃ yacchanti me tataḥ \
dattvā spṛśanti bhūyaśca # dharmasyaivābhivṛddhaye // SkP_10.34 //
yathā hi devanirmālyaṃ $ śucayo dhārayantyuta &
aśuciṃ spraṣṭukāmāśca % tyaktvāpaḥ saṃspṛśanti ca // SkP_10.35 //
devānāmevamanyeṣāṃ $ ditsavo brāhmaṇarṣabhāḥ &
bhāgānapaḥ spṛśanti sma % tatra kā paridevanā // SkP_10.36 //
tvaṃ tu macchāpanirdagdho $ viparīto narādhamaḥ &
svasyāṃ sutāyāṃ mūḍhātmā % putramutpādayiṣyasi // SkP_10.37 //
sanatkumāra uvāca
evaṃ sa bhagavāñchaptvā $ dakṣaṃ devo jagatpatiḥ &
virarāma mahātejā % jagāma ca yathāgatam // SkP_10.38 //
candradivākaravahnisamākṣaṃ $ candranibhānanapadmadalākṣam &
govṛṣavāhamameyaguṇaughaṃ % satatamihenduvahaṃ praṇatāḥ smaḥ // SkP_10.39 //
ya imaṃ dakṣaśāpāṅkaṃ $ devyāścaivāśarīratām &
śṛṇuyādvātha viprānvā % śrāvayīta yatavrataḥ \
sarvapāpavinirmukto # rudralokamavāpnuyāt // SkP_10.40 //


iti skandapurāṇe daśamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 11

sanatkumāra uvāca
kadācitsvagṛhaṃ prāptaṃ $ kaśyapaṃ dvipadāṃ varam &
apṛcchaddhimavānpraśnaṃ % loke khyātikaraṃ nu kim // SkP_11.1 //
kenākṣayāśca lokāḥ syuḥ $ khyātiśca paramā mune &
tathaiva cārcanīyatvaṃ % satsu taṃ kathayasva me // SkP_11.2 //

kaśyapa uvāca
apatyena mahābāho $ sarvametadavāpyate &
mama khyātirapatyena % brahmaṇo ṛṣibhiśca ha // SkP_11.3 //
kiṃ na paśyasi śailendra $ yato māṃ paripṛcchasi &
vartayiṣyāmi taccāpi % yanme dṛṣṭaṃ purācala // SkP_11.4 //
vārāṇasīmahaṃ gacchann $ apaśyaṃ saṃsthitaṃ divi &
vimānaṃ svanavaddivyam % anaupamyamaninditam // SkP_11.5 //
tasyādhastādārtanādaṃ $ gartāsthāne śṛṇomyaham &
tānahaṃ tapasā jñātvā % tatraivāntarhitaḥ sthitaḥ // SkP_11.6 //
athāgāttatra śailendra $ vipro niyamavāñchuciḥ &
tīrthābhiṣekapūtātmā % pare tapasi saṃsthitaḥ // SkP_11.7 //
atha sa vrajamānastu $ vyāghreṇābhīṣito dvijaḥ &
viveśa taṃ tadā deśaṃ % sā gartā yatra bhūdhara // SkP_11.8 //
gartāyāṃ vīraṇastambe $ lambamānāṃstadā munīn &
apaśyadārto duḥkhārtān % apṛcchattāṃśca sa dvijaḥ // SkP_11.9 //
ke yūyaṃ vīraṇastambe $ lambamānā hyadhomukhāḥ &
duḥkhitāḥ kena mokṣaśca % yuṣmākaṃ bhavitānaghāḥ // SkP_11.10 //

pitara ūcuḥ
vayaṃ te 'kṛtapuṇyasya $ pitaraḥ sapitāmahāḥ &
prapitāmahāśca kliśyāmas % tava duṣṭena karmaṇā // SkP_11.11 //
narako 'yaṃ mahābhāga $ gartārūpaṃ samāsthitaḥ &
tvaṃ cāpi vīraṇastambas % tvayi lambāmahe vayam // SkP_11.12 //
yāvattvaṃ jīvase vipra $ tāvadeva vayaṃ sthitāḥ &
mṛte tvayi gamiṣyāmo % narakaṃ pāpacetasaḥ // SkP_11.13 //
yadi tvaṃ dārasaṃyogaṃ $ kṛtvāpatyaṃ guṇottaram &
utpādayasi tenāsmān % mucyema vayamekaśaḥ // SkP_11.14 //
nānyena tapasā putra $ na tīrthānāṃ phalena ca &
tatkuruṣva mahābuddhe % tārayasva pitṝnbhayāt // SkP_11.15 //
sa tatheti pratijñāya $ ārādhya ca vṛṣadhvajam &
pitṝngartātsamuddhṛtya % gaṇapānpracakāra ha // SkP_11.16 //
svayaṃ ca rudradayitaḥ $ sukeśo nāma nāmataḥ &
saṃmato balavāṃścaiva % rudrasya gaṇapo 'bhavat // SkP_11.17 //
tasmātkṛtvā tapo ghoram $ apatyaṃ guṇavattaram &
utpādayasva śailendra % tataḥ kīrtimavāpsyasi // SkP_11.18 //

sanatkumāra uvāca
sa evamukto ṛṣiṇā $ śailendro niyame sthitaḥ &
tapaścakāra vipulaṃ % yena brahmā tutoṣa ha // SkP_11.19 //
tamāgatya tadā brahmā $ varado 'smītyabhāṣata &
brūhi tuṣṭo 'smi te śaila % tapasānena suvrata // SkP_11.20 //

himavānuvāca
bhagavanputramicchāmi $ guṇaiḥ sarvairalaṃkṛtam &
etadvaraṃ prayacchasva % yadi tuṣṭo 'si naḥ prabho // SkP_11.21 //

brahmovāca
kanyā bhavitrī śailendra $ sutā te varavarṇinī &
yasyāḥ prabhāvātsarvatra % kīrtimāpsyasi puṣkalām // SkP_11.22 //
arcitaḥ sarvadevānāṃ $ tīrthakoṭīsamāvṛtaḥ &
pāvanaścaiva puṇyaśca % devānāmapi sarvataḥ \
jyeṣṭhā ca sā bhavitrī te # anye cānu tataḥ śubhe // SkP_11.23 //

sanatkumāra uvāca
evamuktvā tato brahmā $ tatraivāntaradhīyata &
so 'pi kālena śailendro % menāyāmupapādayat \
aparṇāmekaparṇāṃ ca # tathā cāpyekapāṭalām // SkP_11.24 //
nyagrodhamekaparṇā tu $ pāṭalaṃ caikapāṭalā &
āśrite dve aparṇā tu % aniketā tapo 'carat \
śataṃ varṣasahasrāṇāṃ # duścaraṃ devadānavaiḥ // SkP_11.25 //
āhāramekaparṇena $ saikaparṇā samācarat &
pāṭalena tathaikena % vidadhātyekapāṭalā // SkP_11.26 //
pūrṇe pūrṇe sahasre tu $ āhāraṃ tena cakratuḥ &
aparṇā tu nirāhārā % tāṃ mātā pratyabhāṣata \
niṣedhayantī hyu meti # mātṛsnehena duḥkhitā // SkP_11.27 //
sā tathoktā tadā mātrā $ devī duścaracāriṇī &
tenaiva nāmnā lokeṣu % vikhyātā surapūjitā // SkP_11.28 //
etattattrikumārīṇāṃ $ jagatsthāvarajaṅgamam &
etāsāṃ tapasā labdhaṃ % yāvadbhūmirdhariṣyati // SkP_11.29 //
tapaḥśarīrāstāḥ sarvās $ tisro yogabalānvitāḥ &
sarvāścaiva mahābhāgāḥ % sarvāśca sthirayauvanāḥ // SkP_11.30 //
tā lokamātaraścaiva $ brahmacāriṇya eva ca &
anugṛhṇanti lokāṃśca % tapasā svena sarvadā // SkP_11.31 //
umā tāsāṃ variṣṭhā ca $ śreṣṭhā ca varavarṇinī &
mahāyogabalopetā % mahādevamupasthitā // SkP_11.32 //
dattakaścośanā tasyāḥ $ putraḥ sa bhṛgunandanaḥ &
asitasyaikaparṇā tu % devalaṃ suṣuve sutam // SkP_11.33 //
yā tu tāsāṃ kumārīṇāṃ $ tṛtīyā hyekapāṭalā &
putraṃ śataśalākasya % jaigīṣavyamupasthitā \
tasyāpi śaṅkhalikhitau # smṛtau putrāvayonijau // SkP_11.34 //
umā tu yā mayā tubhyaṃ $ kīrtitā varavarṇinī &
atha tasyāstapoyogāt % trailokyamakhilaṃ tadā \
pradhūpitaṃ samālakṣya # brahmā vacanamabravīt // SkP_11.35 //

brahmovāca
devi kiṃ tapasā lokāṃs $ tāpayasyatiśobhane &
tvayā sṛṣṭamidaṃ viśvaṃ % mā kṛtvā tadvināśaya // SkP_11.36 //
tvaṃ hi dhārayase lokān $ imānsarvānsvatejasā &
brūhi kiṃ te jaganmātaḥ % prārthitaṃ samprasīda naḥ // SkP_11.37 //

devyuvāca
yadarthaṃ tapaso hyasya $ caraṇaṃ me pitāmaha &
jānīṣe tattvametanme % tataḥ pṛcchasi kiṃ punaḥ // SkP_11.38 //

brahmovāca
yadarthaṃ devi tapasā $ śrāmyase lokabhāvani &
sa tvāṃ svayaṃ samāgamya % ihaiva varayiṣyati // SkP_11.39 //
sarvadevapatiḥ śreṣṭhaḥ $ sarvalokeśvareśvaraḥ &
vayaṃ sadevā yasyeśe % vaśyāḥ kiṃkaravādinaḥ // SkP_11.40 //
sa devadevaḥ parameśvareśvaraḥ $ svayaṃ tavāyāsyati lokapo 'ntikam &
udārarūpo vikṛtābhirūpavān % samānarūpo na hi yasya kasyacit // SkP_11.41 //
maheśvaraḥ parvatalokavāsī $ carācareśaḥ prathamo 'prameyaḥ &
vinendunā indusamānavaktro % vibhīṣaṇaṃ rūpamihāsthito 'gram // SkP_11.42 //


iti skandapurāṇe ekādaśo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 12

sanatkumāra uvāca
tataḥ sa bhagavāndevo $ brahmā tāmāha susvaram &
devi yenaiva sṛṣṭāsi % manasā yastvayā vṛtaḥ \
sa bhartā tava deveśo # bhavitā mā tapaḥ kṛthāḥ // SkP_12.1 //
tataḥ pradakṣiṇaṃ kṛtvā $ brahmā vyāsa gireḥ sutām &
jagāmādarśanaṃ tasyāḥ % sā cāpi virarāma ha // SkP_12.2 //
sā devī yuktamityevam $ uktvā svasyāśramasya ha &
dvāri jātamaśokaṃ vai % samupāśritya saṃsthitā // SkP_12.3 //
athāgāccandratilakas $ tridaśārtiharo haraḥ &
vikṛtaṃ rūpamāsthāya % hrasvo bāhuka eva ca // SkP_12.4 //
vibhugnanāsiko bhūtvā $ kubjaḥ keśāntapiṅgalaḥ &
uvāca vikṛtāsyaśca % devi tvāṃ varayāmyaham // SkP_12.5 //
athomā yogasaṃsiddhā $ jñātvā śaṃkaramāgatam &
antarbhāvaviśuddhā sā % kriyānuṣṭhānalipsayā // SkP_12.6 //
tamuvācārghyamānāyya $ madhuparkeṇa caiva hi &
sampūjya sasukhāsīnaṃ % brāhmaṇaṃ brāhmaṇapriyā // SkP_12.7 //

devyuvāca
bhagavannasvatantrāsmi $ pitā me 'styaraṇī tathā &
tau prabhū mama dāne vai % kanyāhaṃ dvijapuṃgava // SkP_12.8 //
gatvā yācasva pitaraṃ $ mama śailendramavyayam &
sa ceddadāti māṃ vipra % tubhyaṃ tadrucitaṃ mama // SkP_12.9 //

sanatkumāra uvāca
tataḥ sa bhagavāndevas $ tathaiva vikṛtaḥ prabhuḥ &
uvāca śailarājaṃ tam % umāṃ me yaccha śailarāṭ // SkP_12.10 //
sa taṃ vikṛtarūpeṇa $ jñātvā rudramathāvyayam &
bhītaḥ śāpācca vimanā % idaṃ vacanamabravīt // SkP_12.11 //
bhagavannāvamanyāmi $ brāhmaṇānbhūmidaivatān &
manīṣitaṃ tu yatpūrvaṃ % tacchṛṇuṣva mahātapaḥ // SkP_12.12 //
svayaṃvaro me duhitur $ bhavitā viprapūjitaḥ &
varayedyaṃ svayaṃ tatra % sa bhartāsyā bhavediti // SkP_12.13 //

sanatkumāra uvāca
tacchrutvā śailavacanaṃ $ bhagavāngovṛṣadhvajaḥ &
devyāḥ samīpamāgatya % idamāha mahāmanāḥ // SkP_12.14 //
devi pitrā tavājñaptaḥ $ svayaṃvara iti śrutam &
tatra tvaṃ varayitrī yaṃ % sa te bhartā kilānaghe // SkP_12.15 //
tadāpṛcche gamiṣyāmi $ durlabhā tvaṃ varānane &
rūpavantaṃ samutsṛjya % vṛṇīthā mādṛśaṃ katham // SkP_12.16 //

sanatkumāra uvāca
tenoktā sā tadā tatra $ bhāvayantī tadīritam &
bhāvaṃ ca rudranihitaṃ % prasādaṃ manasastathā // SkP_12.17 //
samprāpyovāca deveśaṃ $ mā te bhūdbuddhiranyathā &
ahaṃ tvāṃ varayiṣyāmi % nānyadbhūtaṃ kathaṃcana // SkP_12.18 //
atha vā te 'sti saṃdeho $ mayi vipra kathaṃcana &
ihaiva tvāṃ mahābhāga % varayāmi manoratham // SkP_12.19 //

sanatkumāra uvāca
gṛhītvā stabakaṃ sā tu $ hastābhyāṃ tatra saṃsthitam &
skandhe śambhoḥ samādāya % devī prāha vṛto 'si me // SkP_12.20 //
tataḥ sa bhagavāndevas $ tathā devyā vṛtastadā &
uvāca tamaśokaṃ vai % vācā saṃjīvayanniva // SkP_12.21 //
yasmāttava supuṣpeṇa $ stabakena vṛto hyaham &
tasmāttvaṃ jarayā tyaktaḥ % amaraḥ sambhaviṣyasi // SkP_12.22 //
kāmarūpaḥ kāmapuṣpaḥ $ kāmago dayito mama &
sarvābharaṇapuṣpāḍhyaḥ % sarvavṛkṣaphalopagaḥ // SkP_12.23 //
sarvānnabhakṣadaścaiva $ amṛtasrava eva ca &
sarvagandhaśca devyāstvaṃ % bhaviṣyasi dṛḍhaṃ priyaḥ \
nirbhayaḥ sarvalokeṣu # cariṣyasi sunirvṛtaḥ // SkP_12.24 //
āśramaṃ caivamatyarthaṃ $ citrakūṭeti viśrutam &
yo 'bhiyāsyati puṇyārthī % so 'śvamedhamavāpsyati \
yatra tatra mṛtaścāpi # brahmalokaṃ gamiṣyati // SkP_12.25 //
yaścātra niyamairyuktaḥ $ prāṇānsamyakparityajet &
sa devyāstapasā yukto % mahāgaṇapatirbhavet // SkP_12.26 //

sanatkumāra uvāca
evamuktvā tadā deva $ āpṛcchya himavatsutām &
antardadhe jagatsraṣṭā % sarvabhūtapa īśvaraḥ // SkP_12.27 //
sāpi devī gate tasmin $ bhagavatyamitātmani &
tata evonmukhī sthitvā % śilāyāṃ saṃviveśa ha // SkP_12.28 //
unmukhī sā gate tasmin $ maheṣvāse prajāpatau &
niśeva candrarahitā % sā babhau vimanāstadā // SkP_12.29 //
atha śuśrāva sā śabdaṃ $ bālasyārtasya śailajā &
sarasyudakasampūrṇe % samīpe cāśramasya ha // SkP_12.30 //
sa kṛtvā bālarūpaṃ tu $ devadevaḥ svayaṃ śivaḥ &
krīḍāhetoḥ saromadhye % grāhagrasto 'bhavattadā // SkP_12.31 //
yogamāyāmathāsthāya $ prapañcodbhavakāraṇam &
tadrūpaṃ saraso madhye % kṛtvedaṃ samabhāṣata \
trātu māṃ kaścidetyeha # grāheṇa hṛtacetasam // SkP_12.32 //
dhikkaṣṭaṃ bāla evāham $ aprāptārthamanorathaḥ &
yāsyāmi nidhanaṃ vaktre % grāhasyāsya durātmanaḥ // SkP_12.33 //
śocāmi na svakaṃ dehaṃ $ grāhagrasto 'pi duḥkhitaḥ &
yathā śocāmi pitaraṃ % mātaraṃ ca tapasvinīm // SkP_12.34 //
māṃ śrutvā grāhavadane $ prāptaṃ nidhanamutsukau &
priyaputrāvekaputrau % prāṇānnūnaṃ vihāsyataḥ // SkP_12.35 //

sanatkumāra uvāca
śrutvā tu devī taṃ nādaṃ $ viprasyārtasya śobhanā &
utthāya pradrutā tatra % yatra tiṣṭhatyasau dvijaḥ // SkP_12.36 //
sāpaśyadinduvadanā $ bālakaṃ cārurūpiṇam &
grāheṇa grasyamānaṃ taṃ % vepamānamavasthitam // SkP_12.37 //
so 'pi grāhavaraḥ śrīmān $ dṛṣṭvā devīmupāgatām &
taṃ gṛhītvā drutaṃ yāto % madhyaṃ sarasa eva ha // SkP_12.38 //
sa kṛṣyamāṇastejasvī $ nādamārtaṃ tadākarot &
athāha devī duḥkhārtā % bālaṃ dṛṣṭvā mahāvratā // SkP_12.39 //
grāharāja mahāsattva $ bālakaṃ hyekaputrakam &
visṛjainaṃ mahādaṃṣṭra % kṣipraṃ bhīmaparākrama // SkP_12.40 //

grāha uvāca
yo devi divase ṣaṣṭhe $ prathamaṃ samupaiti mām &
sa āhāro mama purā % vihito lokakartṛbhiḥ // SkP_12.41 //
so 'yaṃ mama mahābhāge $ ṣaṣṭhe 'hani girīndraje &
brahmaṇā vihito nūnaṃ % nainaṃ mokṣye kathaṃcana // SkP_12.42 //

devyuvāca
yanmayā himavacchṛṅge $ caritaṃ tapa uttamam &
tena bālamimaṃ muñca % grāharāja namo 'stu te // SkP_12.43 //

grāha uvāca
mā vyayaṃ tapaso devi $ kārṣīḥ śailendranandane &
nainaṃ mocayituṃ śakto % devarājo 'pi sa svayam // SkP_12.44 //
mahyamīśena tuṣṭena $ śarveṇogreṇa śūlinā &
amaratvamavadhyatvam % akṣayaṃ balameva ca // SkP_12.45 //
svayaṃgrahaṇamokṣaśca $ jñānaṃ caivāvyayaṃ punaḥ &
dattaṃ tato bravīmi tvāṃ % nāyaṃ mokṣamavāpsyati // SkP_12.46 //
atha vā te kṛpā devi $ bhṛśaṃ bāle śubhānane &
bravīmi yatkuru tathā % tato mokṣamavāpsyati // SkP_12.47 //

devyuvāca
grāhādhipa vadasvāśu $ yatsatāmavigarhitam &
tatkṛtaṃ nātra saṃdeho % mānyā me brāhmaṇā dṛḍham // SkP_12.48 //

grāha uvāca
yatkṛtaṃ vai tapaḥ kiṃcid $ bhavatyā svalpamantaśaḥ &
tatsarvaṃ me prayacchasva % tato mokṣamavāpsyati // SkP_12.49 //

devyuvāca
janmaprabhṛti yatpuṇyaṃ $ mahāgrāha kṛtaṃ mayā &
tatte sarvaṃ mayā dattaṃ % bālaṃ muñca mamāgrataḥ // SkP_12.50 //

sanatkumāra uvāca
prajajvāla tato grāhas $ tapasā tena bṛṃhitaḥ &
āditya iva madhyāhne % durnirīkṣyastadābhavat // SkP_12.51 //
uvāca cedaṃ tuṣṭātmā $ devīṃ lokasya dhāriṇīm &
devi kiṃ kṛtametatte % aniścitya mahāvrate \
tapaso hyarjanaṃ duḥkhaṃ # tasya tyāgo na śasyate // SkP_12.52 //
gṛhāṇa tapa etacca $ bālaṃ cemaṃ śucismite &
tuṣṭo 'smi te viprabhaktyā % varaṃ tasmāddadāmi te // SkP_12.53 //
sā tvevamuktā grāheṇa $ uvācedaṃ mahāvratā &
suniścitya mahāgrāha % kṛtaṃ bālasya mokṣaṇam \
na viprebhyastapaḥ śreṣṭhaṃ # śreṣṭhā me brāhmaṇā matāḥ // SkP_12.54 //
dattvā cāhaṃ na gṛhṇāmi $ grāhendra viditaṃ hi te &
na hi kaścinnaro grāha % pradattaṃ punarāharet // SkP_12.55 //
dattametanmayā tubhyaṃ $ nādadāni hi tatpunaḥ &
tvayyeva ramatāmetad % bālaścāyaṃ vimucyatām // SkP_12.56 //
tathoktastāṃ praśasyātha $ muktvā bālaṃ namasya ca &
devīmādityasadbhāsaṃ % tatraivāntaradhīyata // SkP_12.57 //
bālo 'pi sarasastīre $ mukto grāheṇa vai tadā &
svapnalabdha ivārthaughas % tatraivāntaradhīyata // SkP_12.58 //
tapaso 'tha vyayaṃ matvā $ devī himagirīndrajā &
bhūya eva tapaḥ kartum % ārebhe yatnamāsthitā // SkP_12.59 //
kartukāmāṃ tapo bhūyo $ jñātvā tāṃ śaṃkaraḥ svayam &
provāca vacanaṃ vyāsa % mā kṛthāstapa ityuta // SkP_12.60 //
mahyametattapo devi $ tvayā dattaṃ mahāvrate &
tenaivamakṣayaṃ tubhyaṃ % bhaviṣyati sahasradhā // SkP_12.61 //
iti labdhvā varaṃ devī $ tapaso 'kṣayyamuttamam &
svayaṃvaramudīkṣantī % tasthau prītimudāyutā // SkP_12.62 //
idaṃ paṭhedyo hi naraḥ sadaiva $ bālānubhāvācaraṇaṃ hi śambhoḥ &
sa dehabhedaṃ samavāpya pūto % bhavedgaṇastasya kumāratulyaḥ // SkP_12.63 //


iti skandapurāṇe dvādaśamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 13

sanatkumāra uvāca
vistṛte himavatpṛṣṭhe $ vimānaśatasaṃkule &
abhavatsa tu kālena % śailaputryāḥ svayaṃvaraḥ // SkP_13.1 //
atha parvatarājo 'sau $ himavāndhyānakovidaḥ &
duhiturdevadevena % jñātvā tadabhimantritam // SkP_13.2 //
jānannapi mahāśailaḥ $ samācārakriyepsayā &
svayaṃvaraṃ tato devyāḥ % sarvalokeṣvaghoṣayat // SkP_13.3 //
devadānavasiddhānāṃ $ sarvalokanivāsinām &
vṛṇuyātparameśānaṃ % samakṣaṃ yena me sutā // SkP_13.4 //
tadeva sukṛtaṃ ślāghyaṃ $ mamābhyudayasaṃmatam &
iti saṃcintya śailendraḥ % kṛtvā hṛdi maheśvaram // SkP_13.5 //
ābrahmakeṣu lokeṣu $ devyāḥ śailendrasattamaḥ &
kṛtvā ratnākulaṃ deśaṃ % svayaṃvaramacīkarat // SkP_13.6 //
athaivamāghoṣitamātra eva $ svayaṃvare vyāsa mahīdhraputryāḥ &
devādayaḥ sarvajagannivāsāḥ % samāyayurdivyagṛhītaveṣāḥ // SkP_13.7 //
praphullapadmāsanasaṃniviṣṭaḥ $ siddhairvṛto yogibhiraprameyaiḥ &
vijñāpitastena mahīdhrarājñā % pitāmahastatra samājagāma // SkP_13.8 //
akṣṇāṃ sahasraṃ surarāṭ sa bibhrad $ divyāṅgahārasragudāttarūpaḥ &
airāvataṃ sarvagajendramukhyaṃ % sravanmadāsārakṛtapravāham \
āruhya sarvāmararāṭ sa vajraṃ # bibhratsamāgātpurataḥ surāṇām // SkP_13.9 //
tejaḥpratāpādhikadivyarūpaḥ $ prodbhāsayansarvadiśo vivasvān &
haimaṃ vimānaṃ sacalatpatākam % āruhya āgāttvaritaṃ javena // SkP_13.10 //
maṇipradīptojjvalakuṇḍalaśca $ vahnyarkatejaḥpratime vimāne &
samabhyagātkaśyapaviprasūnur % āditya āgādbhaganāmadhārī // SkP_13.11 //
pīnāṅgayaṣṭiḥ sukṛtāṅgahāras $ tejobalājñāsadṛśaprabhāvaḥ &
daṇḍaṃ samādāya kṛtānta āgād % āruhya bhīmaṃ mahiṣaṃ javena // SkP_13.12 //
mahāmahīdhrocchrayapīnagātraḥ $ svarṇādiratnācitacāruveṣaḥ &
samīraṇaḥ sarvajagadvibhartā % vimānamāruhya samabhyagāddhi // SkP_13.13 //
saṃtāpayansarvasurāsureśāṃs $ tejodhikastejasi saṃniviśya &
vahniḥ samabhyetya surendramadhye % jvalanpratasthau varaveṣadhārī // SkP_13.14 //
nānāmaṇiprajvalitāṅgayaṣṭir $ jagaccarandivyavimānamagryam &
āruhya sarvadraviṇādhipeśaḥ % sa rājarājastvarito 'bhyagācca // SkP_13.15 //
āpyāyayansarvasurāsureśān $ kāntyā ca veṣeṇa ca cārurūpaḥ &
jvalanmahāratnavicitrarūpaṃ % vimānamāruhya śaśī samāgāt // SkP_13.16 //
śyāmāṅgayaṣṭiḥ suvicitraveṣaḥ $ sarvasragābaddhasugandhamālī &
tārkṣyaṃ samāruhya mahīdhrakalpaṃ % gadādharo 'sau tvaritaṃ sametaḥ // SkP_13.17 //
tathāśvinau devabhiṣagvarau tu $ ekaṃ vimānaṃ tvarayābhiruhya &
manoharāvujjvalacāruveṣāv % ājagmaturdevasadaḥ suvīrau // SkP_13.18 //
śeṣaḥ sahasraṃ sphuradagnivarṇaṃ $ bibhratsphaṭānāṃ jvalanārkatejāḥ &
sārdhaṃ sa nāgairaparairmahātmā % vimānamāruhya samabhyagācca // SkP_13.19 //
diteḥ sutānāṃ ca mahāsurāṇāṃ $ vahnyarkaśakrānilatulyabhāsām &
varānurūpaṃ pravidhāya veṣaṃ % vṛndaṃ samāgātpurataḥ surāṇām // SkP_13.20 //
gandharvarājaḥ sa ca cārurūpī $ divyaṅgamo divyavimānacārī &
gandharvasaṃghaiḥ sahito 'psarobhiḥ % śakrājñayā tatra samājagāma // SkP_13.21 //
anye ca devāstridivaukaseśāḥ $ pṛthakpṛthakcārugṛhītaveṣāḥ &
ājagmurāruhya vimānapṛṣṭhaṃ % gandharvayakṣoragakiṃnarāśca // SkP_13.22 //
śacīpatistatra surendramadhye $ rājādhikārādhikalakṣyamūrtiḥ &
ājñābalaiśvaryakṛtapramoho % vṛthādhikaṃ yatnamupācakāra // SkP_13.23 //
hetustrilokasya jagatprasūter $ mātā ca teṣāṃ sasurāsurāṇām &
patnī ca śambhoḥ puruṣasya dhāmno % gītā purāṇe prakṛtiḥ parārthā \
dakṣasya kopāddhimavadgṛhaṃ sā # kāryārthamāgātparameśapatnī // SkP_13.24 //
evaṃ yatastāṃ na viduḥ sureśā $ mohastatastānpara āviveśa &
varārthamājagmurato vimūḍhā % īśena yasmādvṛḍitāḥ kṛtāste // SkP_13.25 //
tataḥ pranṛttābhirathāpsarobhir $ gandharvasaṃghaiśca sugītaśabdaiḥ &
sthitaiśca nānāvidharūpaveṣair % devāsurāditridivaukasaṃghaiḥ // SkP_13.26 //
vimānapṛṣṭhe maṇihemacitre $ sthitā calaccāmaravījitāṅgī &
sarvartupuṣpāṃ susugandhamālāṃ % pragṛhya devī prasabhaṃ pratasthe // SkP_13.27 //

sanatkumāra uvāca
mālāṃ pragṛhya devyāṃ tu $ sthitāyāṃ devasaṃsadi &
śakrādyairāgatairdevaiḥ % svayaṃvaramupāgataiḥ // SkP_13.28 //
devyā jijñāsayā śambhur $ bhūtvā pañcaśikhaḥ śiśuḥ &
utsaṅgatalasaṃsupto % babhūva sahasā vibhuḥ // SkP_13.29 //
akasmādatha taṃ devī $ śiśuṃ pañcaśikhaṃ sthitam &
jñātvā yogasamādhānāj % jahṛṣe prītisaṃyutā // SkP_13.30 //
atha sā śuddhasaṃkalpā $ kāṅkṣitaprāptasatphalā &
nirvṛteva tadā tasthau % kṛtvā hṛdi tameva tu // SkP_13.31 //
tato dṛṣṭvā śiśuṃ devā $ devyā utsaṅgavartinam &
ko 'yamatreti saṃmantrya % cukrudhurbhṛśamārditāḥ // SkP_13.32 //
vajramākārayattasya $ bāhumutkṣipya vṛtrahā &
sa bāhurutthitastasya % tathaiva samatiṣṭhata // SkP_13.33 //
stambhitaḥ śiśurūpeṇa $ devadevena śambhunā &
vajraṃ kṣeptuṃ na śaśāka % bāhuṃ cālayituṃ na ca // SkP_13.34 //
bhago nāma tato deva $ ādityaḥ kāśyapo balī &
utkṣipya muśalaṃ dīptaṃ % kṣeptumaicchadvimohitaḥ \
tasyāpi bhagavānbāhuṃ # tathaivāstambhayattadā // SkP_13.35 //
śiraḥ prakampayanviṣṇuḥ $ sakrodhastamavaikṣata &
tasyāpi śiraso devaḥ % khālityaṃ pracakāra ha // SkP_13.36 //
pūṣā dantāndaśandantaiḥ $ śarvamaikṣata mohitaḥ &
tasyāpi daśanāḥ petur % dṛṣṭamātrasya śambhunā // SkP_13.37 //
yamasya stambhito daṇḍas $ tejo vahneḥ śaśeḥ prabhā &
balaṃ vāyostathānyeṣāṃ % tasminsarvadivaukasām \
balaṃ tejaśca yogaṃ ca # tathaivāstambhayadvibhuḥ // SkP_13.38 //
atha teṣu sthiteṣvevaṃ $ manyumatsu sureṣu tu &
brahmā paramasaṃvigno % dhyānamāsthāya sādaram \
bubudhe devadeveśam # umotsaṅgasamāsthitam // SkP_13.39 //
sa buddhvā parameśānaṃ $ śīghramutthāya sādaram &
vavande caraṇau śambhor % astuvacca pitāmahaḥ \
paurāṇaiḥ sāmasaṃgītaiḥ # puṇyākhyairguhyanāmabhiḥ // SkP_13.40 //
ajastvamamaro deva $ sraṣṭā hartā vibhuḥ paraḥ &
pradhānapuruṣastattvaṃ % brahma dhyeyaṃ tadakṣayam // SkP_13.41 //
amṛtaṃ paramātmā ca $ īśvaraḥ kāraṇaṃ mahat &
brahmakṛtprakṛteḥ sraṣṭā % sarvasṛkparameśvaraḥ // SkP_13.42 //
iyaṃ ca prakṛtirdevī $ sadā te sṛṣṭikāraṇam &
patnīrūpaṃ samāsthāya % jagatkāraṇamāgatā // SkP_13.43 //
namastubhyaṃ sadeśāna $ devyāścaiva sadā namaḥ &
prasādāttava deveśa % niyogācca mayā prajāḥ // SkP_13.44 //
devādyāsta ime sṛṣṭā $ mūḍhāstvadyogamohitāḥ &
kuru prasādameteṣāṃ % yathāpūrvaṃ bhavantvime // SkP_13.45 //
tata evaṃ tadā brahmā $ vijñāpya parameśvaram &
stambhitānsarvadevāṃstān % idamāha mahādyutiḥ // SkP_13.46 //
mūḍhāḥ stha devatāḥ sarve $ nainaṃ budhyata śaṃkaram &
devadevamihāyātaṃ % mamaivotpattikāraṇam // SkP_13.47 //
ayaṃ rudro mahādevaḥ $ śarvo bhīmaḥ kapardimān &
ugra īśāna ātmā ca % ajaḥ śaṃkara eva ca // SkP_13.48 //
devadevaḥ paraṃ dhāma $ īśaḥ paśupatiḥ patiḥ &
jagatsraṣṭā jagaddhartā % jagatsaṃsthitikāraṇam // SkP_13.49 //
gacchadhvaṃ śaraṇaṃ śīghram $ evamevāmareśvarāḥ &
sārdhaṃ mayaiva deveśaṃ % paramātmānamavyayam // SkP_13.50 //
tataste stambhitāḥ sarve $ tathaiva tridivaukasaḥ &
praṇemurmanasā śarvaṃ % bhāvaśuddhena cetasā // SkP_13.51 //
atha teṣāṃ prasanno 'bhūd $ devadevo maheśvaraḥ &
yathāpūrvaṃ cakārāśu % devatānāṃ tanūstadā // SkP_13.52 //
tata evaṃ pravṛtte tu $ sarvadevanivāraṇe &
vapuścakāra deveśas % tryakṣaṃ paramamadbhutam \
tejasā yasya devāste # cakṣuraprārthayanvibhum // SkP_13.53 //
tebhyaḥ paramakaṃ cakṣuḥ $ svavapurdṛṣṭiśaktimat &
prādātparamadeveśaḥ % apaśyaṃste tadā prabhum // SkP_13.54 //
te dṛṣṭvā parameśānaṃ $ tṛtīyekṣaṇadhāriṇam &
brahmādyā nemire tūrṇaṃ % sarva eva sureśvarāḥ // SkP_13.55 //
tasya devī tadā hṛṣṭā $ samakṣaṃ tridivaukasām &
pādayoḥ sthāpayāmāsa % sragmālāmamitadyuteḥ // SkP_13.56 //
sādhu sādhviti samprocya $ devatāste punarvibhum &
saha devyā namaścakruḥ % śirobhirbhūtalāśritaiḥ // SkP_13.57 //
athāsminnantare vyāsa $ brahmā lokapitāmahaḥ &
himavantaṃ mahāśailam % idamāha mahādyutiḥ // SkP_13.58 //
ślāghyaḥ pūjyaśca vandyaśca $ sarveṣāṃ nastvamadya hi &
śarveṇa saha sambandho % yasya te 'bhūdayaṃ mahān \
kriyatāṃ cāśu udvāhaḥ # kimarthaṃ sthīyate param // SkP_13.59 //
tataḥ praṇamya himavāṃs $ taṃ devaṃ pratyabhāṣata &
tvameva kāraṇaṃ deva % yena śarvādayaṃ mama // SkP_13.60 //
prasādaḥ sahasotpanno $ hetuścāpi tvameva hi &
udvāhaṃ tu yathā yādṛk % tadvidhatsva pitāmaha // SkP_13.61 //
tata evaṃ vacaḥ śrutvā $ girirājñaḥ pitāmahaḥ &
udvāhaḥ kriyatāṃ deva % iti devamuvāca ha \
tamāha śaṃkaro devaṃ # yatheṣṭamiti lokapaḥ // SkP_13.62 //
tatkṣaṇācca tato vyāsa $ brahmaṇā kalpitaṃ puram &
udvāhārthaṃ maheśasya % nānāratnopaśobhitam // SkP_13.63 //
ratnāni maṇayaścitrā $ hema mauktikameva ca &
mūrtimanta upāgamya % alaṃcakruḥ purottamam // SkP_13.64 //
citrā mārakatī bhūmiḥ $ sauvarṇastambhaśobhitā &
bhāsvatsphaṭikabhittībhir % muktāhārapralambitā // SkP_13.65 //
tasmiñchivapure ramye $ udvāhārthaṃ vinirmite &
śuśubhe devadevasya % maheśasya mahātmanaḥ // SkP_13.66 //
somādityau samaṃ tatra $ bhāsayantau mahāmaṇī &
saurabheyaṃ manoramyaṃ % gandhamāghrāya mārutaḥ \
pravavau sukhasaṃsparśa # īśe bhaktiṃ prasādayan // SkP_13.67 //
samudrāstatra catvāraḥ $ śakrādyāśca surottamāḥ &
devanadyo mahānadyaḥ % siddhā munaya eva ca // SkP_13.68 //
gandharvāpsarasaḥ sarve $ nāgā yakṣāḥ sarākṣasāḥ &
guhyakāḥ khecarāścānye % kiṃnarā devacāraṇāḥ // SkP_13.69 //
tumbururnārado hāhā $ hūhū caiva tu sāmagāḥ &
ratnānyādāya vādyāṃśca % tatrājagmustadā puram // SkP_13.70 //
ṛṣayaḥ kṛtsnaśastatra $ vedagītāṃstapodhanāḥ &
puṇyānvaivāhikānmantrāñ % jepuḥ saṃhṛṣṭamānasāḥ // SkP_13.71 //
jagato mātaraḥ sarvā $ devakanyāśca kṛtsnaśaḥ &
gāyanti hṛṣitāḥ sarvā % udvāhe parameṣṭhinaḥ // SkP_13.72 //
ṛtavaḥ ṣaṭ samaṃ tatra $ nānāgandhasukhāvahāḥ &
udvāhaḥ śaṃkarasyeti % mūrtimanta upasthitāḥ // SkP_13.73 //
nīlajīmūtasaṃghātam $ andradhvānapraharṣitaiḥ &
kekāyamānaiḥ śikhibhir % nṛtyamānaiśca sarvaśaḥ // SkP_13.74 //
vilolapiṅgalaspaṣṭa- $ vidyullekhāvabhāsitā &
kumudāpītaśuklābhir % balākābhiśca śobhitā // SkP_13.75 //
pratyagrasaṃjātaśilīndhrakandalā $ latādrumābhyudgatacārupallavā &
śubhāmbudhārāpraṇayaprabodhitair % madālasairbhekagaṇaiśca nāditā // SkP_13.76 //
priyeṣu mānonnatamānasānāṃ $ suniścitānāmapi kāminīnām &
mayūrakekābhirutaiḥ kṣaṇena % manoharairmānavibhaṅgakartrī // SkP_13.77 //
tathā trivarṇojjvalacārumūrtinā $ śaśāṅkalekhākuṭilena sarvataḥ &
payodasaṃghātasamīpavartinā % mahendracāpena bhṛśaṃ virājitā // SkP_13.78 //
vicitrapuṣpasparśātsugandhibhir $ ghanāmbusamparkatayā suśītalaiḥ &
vikampayantī pavanairmanoharaiḥ % surāṅganānāmalakāvalīḥ śubhāḥ // SkP_13.79 //
garjatpayodasthagitendubimbā $ navāmbusekodgatacārudūrvā &
nirīkṣitā sādaramutsukābhir % niśvāsadhūmraṃ pathikāṅganābhiḥ // SkP_13.80 //
haṃsanūpuraśabdāḍhyā $ samunnatapayodharā &
caladvidyullatākāñcī % spaṣṭapadmavilocanā // SkP_13.81 //
asitajaladavṛndadh vānavitrastahaṃsā $ vimalasaliladhārāpātanamrotpalāgrā &
surabhikusumareṇukḷptasarvāṅgaśobhā % giriduhitṛvivāhe prāvṛḍāgādvibhūtyai // SkP_13.82 //
meghakañcukanirmuktā $ padmakośodgatastanī &
haṃsanūpuranirhrādā % sarvaramyadigantarā // SkP_13.83 //
vistīrṇapulinaśroṇī $ kūjatsārasamekhalā &
praphullendīvarābhoga- % vilocanamanoharā // SkP_13.84 //
pakvabimbādharapuṭā $ kundadantaprahāsinī &
navaśyāmālatāśyāma- % romarājīpariṣkṛtā // SkP_13.85 //
candrāṃśuhāravaryeṇa $ saudhoraḥsthalasarpiṇā &
prahlādayantī cetāṃsi % sarveṣāṃ tridivaukasām // SkP_13.86 //
samadālikulodgīta- $ madhurasvarabhāṣiṇī &
calatkumudasaṃghāta- % cārukuṇḍalaśobhinī // SkP_13.87 //
raktāśokāgraśākhottha- $ pallavāṅgulidhāriṇī &
tatpuṣpasaṃcayamayair % vāsobhiḥ samalaṃkṛtā // SkP_13.88 //
raktotpalāgracaraṇā $ jātīpuṣpanakhāvalī &
kadalīstambhacārūruḥ % śaśāṅkavadanā tathā // SkP_13.89 //
padmakiñjalkasampṛkta- $ pavanāgrakaraiḥ surān &
premṇā spṛśantī kānteva % śaradāgānmanoramā // SkP_13.90 //
nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā $ nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī &
nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ % tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat // SkP_13.91 //
atyarthaśītalāmbhobhiḥ $ plāvayantau gireḥ śilāḥ &
ṛtū śiśirahemantāv % ājagmaturatidyutī // SkP_13.92 //
tābhyāmṛtubhyāṃ prāptābhyāṃ $ himavānsa nagottamaḥ &
prāleyacūrṇavarṣibhyāṃ % kṣipraṃ raupya ivābabhau // SkP_13.93 //
tena prāleyavarṣeṇa $ ghanena sa himācalaḥ &
agādhena tadā reje % kṣīroda iva sāgaraḥ // SkP_13.94 //
himasthāneṣu himavān $ nāśayāmāsa pādapān &
sādhūpacārānsahasā % kṛtārtha iva durjanaḥ // SkP_13.95 //
prāleyapaṭalacchannaiḥ $ śṛṅgaiḥ sa śuśubhe nagaḥ &
chatrairiva mahābhogaiḥ % pāṇḍaraiḥ pṛthivīpatiḥ // SkP_13.96 //
pāṇḍarāṇi viśālāni $ śrīmanti subhagāni ca &
tuṅgāni cādriśṛṅgāṇi % saudhānīva cakāśire // SkP_13.97 //
tasyācalendrasya darīṣvatīva $ vicitrasāraṅgakulākulāsu &
prāleyadhārāḥ śaśipādagaurā % gokṣīradhārā iva saṃnipetuḥ // SkP_13.98 //
bahukusumarajobhirutkarāṅgā $ himakaṇasaṅgasuśītalāḥ samīrāḥ &
vavuramaragaṇeśvarāmbarāṇi % pratanutamāni śanairvikampayantaḥ // SkP_13.99 //
nirdhūtarūkṣānilaśītadoṣaḥ $ prodbhinnacūtāṅkurakarṇapūraḥ &
vasantakālaśca tamadriputrī- % sevārthamāgāddhimavantamāśu // SkP_13.100 //
tasminnṛtāvadrisutāvivāha- $ siṣevayā taṃ girimabhyupete &
prādurbabhūvuḥ kusumāvataṃsāḥ % samantataḥ pādapagulmaṣaṇḍāḥ // SkP_13.101 //
vavuḥ sugandhāḥ subhagāḥ suśītā $ vicitrapuṣpāgrarajotkarāṅgāḥ &
manobhavodrekakarāḥ surāṇāṃ % surāṅganānāṃ ca muhuḥ samīrāḥ // SkP_13.102 //
svacchāmbupūrṇāśca tathā nalinyaḥ $ padmotpalānāṃ mukulairupetāḥ &
īṣatsamudbhinnapayodharāgrā % nāryo yathā ramyatamā babhūvuḥ // SkP_13.103 //
ṛtoḥ svabhāvācca madodbhavācca $ phullāsu śākhāsu nilīnapakṣāḥ &
cetobhirāmaṃ tridaśāṅganānāṃ % puṃskokilāścātikalaṃ vineduḥ // SkP_13.104 //
nātyuṣṇaśītāni saraḥpayāṃsi $ kiñjalkacūrṇaiḥ kapilīkṛtāni &
cakrāhvayugmairupanāditāni % papuḥ prahṛṣṭāḥ suradantimukhyāḥ // SkP_13.105 //
priyaṅgūścūtataravaś $ cūtāṃścāpi priyaṅgavaḥ &
tarjayanta ivānyonyaṃ % mañjarībhiścakāśire // SkP_13.106 //
himaśukleṣu śṛṅgeṣu $ tilakāḥ kusumotkarāḥ &
śuśubhuḥ kāryamuddiśya % vṛddhā iva samāgatāḥ // SkP_13.107 //
phullāśokalatāstatra $ rejire śālasaṃśritāḥ &
kāminya iva kāntānāṃ % kaṇṭhālambitamūrtayaḥ // SkP_13.108 //
samadālikulodgīta- $ latākusumasaṃcayāḥ &
parasparaṃ hi mālatyo % bhāṣantya iva rejire // SkP_13.109 //
nīlāni nīlāmburuhaiḥ payāṃsi $ gaurāṇi gauraiśca sanāladaṇḍaiḥ &
raktaiśca raktāni bhṛśaṃ kṛtāni % mattadvirephārdhavidaṣṭapatraiḥ // SkP_13.110 //
haimāni vistīrṇajaleṣu keṣucin $ nirantaraṃ mārakatāni keṣucit &
vaidūryanālāni saraḥsu keṣucit % prajajñire padmavanāni sarvataḥ // SkP_13.111 //
vāpyastatrābhavanramyāḥ $ kamalotpalabhūṣitāḥ &
nānāvihagasaṃghuṣṭā % hemasopānapaṅktayaḥ // SkP_13.112 //
śṛṅgāṇi tasya tu gireḥ $ karṇikāraiḥ supuṣpitaiḥ &
samucchritānyaviralair % haimānīva babhurmune // SkP_13.113 //
īṣadudbhinnakusumaiḥ $ pāṭalaiścāpi pāṭalāḥ &
sambabhūvurdiśaḥ sarvāḥ % pavanākampimūrtibhiḥ // SkP_13.114 //
kṛṣṇāñjanādriśṛṅgābhā $ nīlāśokamahīruhāḥ &
girau vavṛdhire phullāḥ % spardhayeva parasparam // SkP_13.115 //
cīruvākavighuṣṭāni $ kiṃśukānāṃ vanāni ca &
parvatasya nitambeṣu % sarveṣvevābhijajñire // SkP_13.116 //
tamālagulmaistasyāsīc $ chobhā himavatastadā &
nīlajīmūtasaṃghātair % nilīnairiva sandhiṣu // SkP_13.117 //
nikāmapuṣpaiḥ suviśālaśākhaiḥ $ samucchritaiścampakapādapaiśca &
pramattapuṃskokilasampralāpair % himācalo 'tīva tadā rarāja // SkP_13.118 //
śrutvā śabdaṃ ṛtumadakalaṃ sarvataḥ kokilānāṃ $ cañcatpakṣāḥ sumadhurarutaṃ nīlakaṇṭhā vineduḥ &
teṣāṃ śabdairupacitabalaḥ puṣpacāpeṣuhastaḥ % sajjībhūtastridaśavanitā veddhumaṅgeṣvanaṅgaḥ // SkP_13.119 //
paṭusūryātapaścāpi $ prāyaḥ soṣṇajalāśayaḥ &
devīvivāhasevārthaṃ % grīṣma āgāddhimācalam // SkP_13.120 //
sa cāpi tarubhistatra $ bahubhiḥ kusumotkaraiḥ &
śobhayāmāsa śṛṅgāṇi % prāleyādreḥ samantataḥ // SkP_13.121 //
tasyāpi ca ṛtostatra $ vāyavaḥ sumanoharāḥ &
vavuḥ pāṭalavistīrṇa- % kadambārjunagandhinaḥ // SkP_13.122 //
vāpyaḥ praphullapadmaughāḥ $ kesarāruṇamūrtayaḥ &
abhavaṃstaṭasaṃghuṣṭa- % kalahaṃsakadambakāḥ // SkP_13.123 //
tathā kuravakāścāpi $ kusumāpāṇḍumūrtayaḥ &
sarveṣu jajñuḥ śṛṅgeṣu % bhramarāvalisevitāḥ // SkP_13.124 //
bakulāśca nitambeṣu $ viśāleṣu mahībhṛtaḥ &
utsasarjurmanojñāni % kusumāni samantataḥ // SkP_13.125 //
iti kusumavicitrasarvavṛkṣā $ vividhavihaṃgamanādaramyadeśāḥ &
himagiritanayāvivāhabhūtyai % ṣaḍupayayurṛtavo munipravīra // SkP_13.126 //
tata evaṃ pravṛtte tu $ sarvabhūtasamāgame &
nānāvādyaśatākīrṇe % brahmā mama pitā svayam // SkP_13.127 //
śailaputrīmalaṃkṛtya $ yogyābharaṇasampadā &
puraṃ praveśayāmāsa % svayamādāya lokadhṛk // SkP_13.128 //
tatastu punareveśaṃ $ brahmā vyajñāpayadvibhum &
havirjuhomi vahnau tu % upādhyāyapade sthitaḥ \
dadāsi mahyaṃ yadyājñāṃ # kartavyo 'yaṃ kriyāvidhiḥ // SkP_13.129 //
tamāha śaṃkaro devaṃ $ devadevo jagatpatiḥ &
yadyadiṣṭaṃ sureśāna % tatkuruṣva yathepsitam \
kartāsmi vacanaṃ sarvaṃ # brahmaṃstava jagadvibho // SkP_13.130 //
tataḥ praṇamya hṛṣṭātmā $ brahmā lokapitāmahaḥ &
hastaṃ devasya devyāśca % yogabandhe yuyoja ha // SkP_13.131 //
jvalanaṃ ca svayaṃ kṛtvā $ kṛtāñjalimupasthitaṃ &
śrutigītairmahāmantrair % mūrtimadbhirupasthitaiḥ // SkP_13.132 //
yathoktavidhinā hutvā $ sarpistadamṛtaṃ ca hi &
triśca taṃ jvalanaṃ devaṃ % kārayitvā pradakṣiṇam // SkP_13.133 //
muktvā hastasamāyogaṃ $ sahitaḥ sarvadevataiḥ &
sutaiśca mānasaiḥ sarvaiḥ % prahṛṣṭenāntarātmanā \
vṛtte udvāhakāle tu # praṇanāma vṛṣadhvajam // SkP_13.134 //
yogenaiva tayorvyāsa $ tadomāparameśayoḥ &
udvāhaḥ sa paro vṛtto % yaṃ devā na viduḥ kvacit // SkP_13.135 //
iti te sarvamākhyātaṃ $ svayaṃvaramidaṃ śubham &
udvāhaścaiva devasya % śṛṇvataḥ paramādbhutam // SkP_13.136 //


iti skandapurāṇe nāma trayodaśo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 14

sanatkumāra uvāca
atha vṛtte vivāhe tu $ bhavasyāmitatejasaḥ &
praharṣamatulaṃ gatvā % devāḥ sahapitāmahāḥ \
tuṣṭuvurvāgbhiriṣṭābhiḥ # praṇamanto maheśvaram // SkP_14.1 //
namaḥ parvataliṅgāya $ parvateśāya vai namaḥ &
namaḥ pavanavegāya % virūpāyājitāya ca // SkP_14.2 //
namaḥ kleśavināśāya $ dātre ca śubhasampadām &
namo nīlaśikhaṇḍāya % ambikāpataye namaḥ // SkP_14.3 //
namaḥ pavanarūpāya $ śatarūpāya vai namaḥ &
namo bhairavarūpāya % virūpanayanāya ca // SkP_14.4 //
namaḥ sahasranetrāya $ sahasracaraṇāya ca &
namo vedarahasyāya % vedāṅgāya namo namaḥ // SkP_14.5 //
viṣṭambhanāya śakrasya $ bāhorvedāṅkurāya ca &
carācarādhipataye % śamanāya namo namaḥ // SkP_14.6 //
salileśayaliṅgāya $ yugāntāyataliṅgine &
namaḥ kapālamālāya % kapālasragmiṇe namaḥ // SkP_14.7 //
namaḥ kapālahastāya $ daṃṣṭriṇe gadine namaḥ &
namastrailokyavāhāya % saptalokarathāya ca // SkP_14.8 //
namaḥ khaṭvāṅgahastāya $ pramathārtiharāya ca &
namo yajñaśirohartre % kṛṣṇakeśāpahāriṇe // SkP_14.9 //
bhaganetranipātāya $ pūṣṇo dantaharāya ca &
namaḥ pinākaśūlāsi- % khaḍgamudgaradhāriṇe // SkP_14.10 //
namo 'stu kālakālāya $ tṛtīyanayanāya ca &
antakāntakṛte caiva % namaḥ parvatavāsine // SkP_14.11 //
suvarṇaretase caiva $ sarpakuṇḍaladhāriṇe &
vāḍvaleryoganāśāya % yogināṃ gurave namaḥ // SkP_14.12 //
śaśāṅkādityanetrāya $ lalāṭanayanāya ca &
namaḥ śmaśānarataye % śmaśānavaradāya ca // SkP_14.13 //
namo daivatanāthāya $ tryambakāya namo namaḥ &
aśanīśatahāsāya % brahmaṇyāyājitāya ca // SkP_14.14 //
gṛhasthasādhave nityaṃ $ jaṭine brahmacāriṇe &
namo muṇḍārdhamuṇḍāya % paśūnāṃ pataye namaḥ // SkP_14.15 //
salile tapyamānāya $ yogaiśvaryapradāya ca &
namaḥ śāntāya dāntāya % pralayotpattikāriṇe // SkP_14.16 //
namo 'nugrahakartre ca $ sthitikartre namo namaḥ &
namo rudrāya vasave % ādityāyāśvine namaḥ // SkP_14.17 //
namaḥ pitre 'tha sādhyāya $ viśvedevāya vai namaḥ &
namaḥ śarvāya sarvāya % ugrāya varadāya ca // SkP_14.18 //
namo bhīmāya senānye $ paśūnāṃ pataye namaḥ &
śucaye rerihāṇāya % sadyojātāya vai namaḥ // SkP_14.19 //
mahādevāya citrāya $ namaścitrarathāya ca &
pradhānāya prameyāya % kāryāya karaṇāya ca // SkP_14.20 //
puruṣāya namaste 'stu $ puruṣecchākarāya ca &
namaḥ puruṣasaṃyoga- % pradhānaguṇakāriṇe // SkP_14.21 //
pravartakāya prakṛteḥ $ puruṣasya ca sarvaśaḥ &
kṛtākṛtasya saṃvettre % phalasaṃyogadāya ca // SkP_14.22 //
kālajñāya ca sarvatra $ namo niyamakāriṇe &
namo vaiṣamyakartre ca % guṇānāṃ vṛttidāya ca // SkP_14.23 //
namaste devadeveśa $ namaste bhūtabhāvana &
śivaḥ saumyaḥ sukho draṣṭuṃ % bhava somo hi naḥ prabho // SkP_14.24 //

sanatkumāra uvāca
evaṃ sa bhagavāndevo $ jagatpatirumāpatiḥ &
stūyamānaḥ suraiḥ sarvair % amarānidamabravīt // SkP_14.25 //
draṣṭuṃ sukhaśca saumyaśca $ devānāmasmi bho surāḥ &
varaṃ brūta yatheṣṭaṃ ca % dātāsmi vadatānaghāḥ // SkP_14.26 //
tataste praṇatāḥ sarve $ ūcuḥ sabrahmakāḥ surāḥ &
tavaiva bhagavanhaste % vara eṣo 'vatiṣṭhatām \
yadā kāryaṃ tadā nastvaṃ # dāsyase varamīpsitam // SkP_14.27 //
evamastviti tānuktvā $ visṛjya ca surānharaḥ &
lokāṃśca pramathaiḥ sārdhaṃ % viveśa bhavanaṃ tataḥ // SkP_14.28 //
yastu harotsavamadbhutametaṃ $ gāyati daivataviprasamakṣam &
so 'pratirūpagaṇeśasamāno % dehaviparyayametya sukhī syāt // SkP_14.29 //

sanatkumāra uvāca
pārāśarya stavaṃ hīdaṃ $ śṛṇuyādyaḥ paṭheta vā &
sa svargalokago devaiḥ % pūjyate 'mararāḍiva // SkP_14.30 //


iti skandapurāṇe caturdaśamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 15

sanatkumāra uvāca
praviṣṭe bhavanaṃ deve $ sūpaviṣṭe varāsane &
sa bahirmanmathaḥ krūro % devaṃ veddhumanābhavat // SkP_15.1 //
tamanācārasaṃyuktaṃ $ durātmānaṃ kulādhamam &
lokānsarvāṃstāpayānaṃ % sarveṣvakaruṇātmakam // SkP_15.2 //
ṛṣīṇāṃ vighnakartāraṃ $ niyamānāṃ vrataiḥ saha &
cakrāhvayasya rūpeṇa % ratyā saha tamāgatam // SkP_15.3 //
athātatāyinaṃ vyāsa $ veddhukāmaṃ sureśvaram &
nayanena tṛtīyena % sāvajñaṃ tamavaikṣata // SkP_15.4 //
tato 'sya netrajo vahnir $ jvālāmālāsahasravān &
saṃvṛtya ratibhartāram % adahatsaparicchadam // SkP_15.5 //
sa dahyamānaḥ karuṇam $ ārto 'krośata visvaram &
prasādayaṃśca taṃ devaṃ % papāta sa mahītale // SkP_15.6 //
āśu so 'gniparītāṅgo $ manmatho lokatāpanaḥ &
papāta bhasmasāccaiva % kṣaṇena samapadyata // SkP_15.7 //
patnī tu karuṇaṃ tasya $ vilalāpa suduḥkhitā &
devaṃ devīṃ ca duḥkhārtā % ayācatkaruṇāyatī // SkP_15.8 //
tasyāśca karuṇāṃ śrutvā $ devau tau karuṇātmakau &
ūcatustāṃ samālokya % samāśvāsya ca duḥkhitām // SkP_15.9 //
dagdha eṣa dhruvaṃ bhadre $ nāsyotpattiriheṣyate &
aśarīro 'pi te kāle % kāryaṃ sarvaṃ kariṣyati // SkP_15.10 //
yadā tu viṣṇurbhavitā $ vasudevasutaḥ śubhe &
tadā tasya suto 'yaṃ syāt % patiste sa bhaviṣyati // SkP_15.11 //

sanatkumāra uvāca
tataḥ sā taṃ varaṃ labdhvā $ kāmapatnī śubhānanā &
jagāmeṣṭaṃ tadā deśaṃ % prītiyuktā gataklamā // SkP_15.12 //

sanatkumāra uvāca
evaṃ dagdhvā sa kāmaṃ tu $ śaṃkaro mūḍhacetasam &
provāca himavatputrīṃ % bhaktyā munivarasya ha // SkP_15.13 //
vasiṣṭho nāma viprendro $ māṃ kṛtvā hṛdi tapyate &
tasyāhaṃ varadānāya % prayāsyāmi mahāvrate // SkP_15.14 //
evamuktvā sa devīṃ tu $ bhaktiprītyā tadā vibhuḥ &
jagāma tapyato 'bhyāśaṃ % vasiṣṭhasya munervibhuḥ // SkP_15.15 //
tato munivaraśreṣṭhaṃ $ variṣṭhaṃ tapatāṃ varam &
vasiṣṭhamṛṣiśārdūlaṃ % tapyamānaṃ paraṃ tapaḥ // SkP_15.16 //
pūrṇe varṣasahasre tu $ jvalamānamivānalam &
uvāca bhagavāngatvā % brūhi kiṃ te dadāni te \
dadāmi divyaṃ cakṣuste # paśya māṃ sagaṇaṃ dvija // SkP_15.17 //
dṛṣṭvā sa tu tamīśānaṃ $ praṇamya śirasā prabhum &
śirasyañjalimādhāya % tuṣṭāva hṛṣitānanaḥ // SkP_15.18 //

vasiṣṭha uvāca
namaḥ kanakaliṅgāya $ vedaliṅgāya vai namaḥ &
namaḥ sahasraliṅgāya % vahniliṅgāya vai namaḥ // SkP_15.19 //
namaḥ purāṇaliṅgāya $ śrutiliṅgāya vai namaḥ &
namaḥ pavanaliṅgāya % brahmaliṅgāya vai namaḥ // SkP_15.20 //
namastrailokyaliṅgāya $ dāhaliṅgāya vai namaḥ &
namaḥ parvataliṅgāya % sthitiliṅgāya vai namaḥ // SkP_15.21 //
namo rahasyaliṅgāya $ saptadvīpordhvaliṅgine &
namaḥ sarvārthaliṅgāya % sarvalokāṅgaliṅgine // SkP_15.22 //
namo 'stvavyaktaliṅgāya $ buddhiliṅgāya vai namaḥ &
namo 'haṃkāraliṅgāya % bhūtaliṅgāya vai namaḥ // SkP_15.23 //
nama indriyaliṅgāya $ namastanmātraliṅgine &
namaḥ puruṣaliṅgāya % bhāvaliṅgāya vai namaḥ // SkP_15.24 //
namaḥ sarvārthaliṅgāya $ tamoliṅgāya vai namaḥ &
namo rajordhvaliṅgāya % sattvaliṅgāya vai namaḥ // SkP_15.25 //
namo gaganaliṅgāya $ tejoliṅgāya vai namaḥ &
namo vāyūrdhvaliṅgāya % śabdaliṅgāya vai namaḥ // SkP_15.26 //
namo ṛkstutaliṅgāya $ yajurliṅgāya vai namaḥ &
namaste 'tharvaliṅgāya % sāmaliṅgāya vai namaḥ // SkP_15.27 //
namo yajñāṅgaliṅgāya $ yajñaliṅgāya vai namaḥ &
namaste 'nantaliṅgāya % devānugataliṅgine // SkP_15.28 //
diśa naḥ paramaṃ yogam $ apatyaṃ matsamaṃ tathā &
brahma caivākṣayaṃ deva % śamaṃ caiva paraṃ vibho \
akṣayatvaṃ ca vaṃśasya # dharme ca matimakṣayām // SkP_15.29 //

sanatkumāra uvāca
evaṃ sa bhagavānvyāsa $ vasiṣṭhenāmitātmanā &
stūyamānastutoṣātha % tuṣṭaścedaṃ tamabravīt // SkP_15.30 //

bhagavānuvāca
tuṣṭaste 'haṃ dadānyetat $ tava sarvaṃ manogatam &
yogaṃ ca paramaṃ sūkṣmam % akṣayaṃ sarvakāmikam // SkP_15.31 //
pautraṃ ca tvatsamaṃ divyaṃ $ tapoyogabalānvitam &
dadāni te ṛṣiśreṣṭha % pratibhāsyanti caiva te // SkP_15.32 //
damaḥ śamastathā kīrtis $ tuṣṭirakrodha eva ca &
nityaṃ tava bhaviṣyanti % amaratvaṃ ca sarvaśaḥ // SkP_15.33 //
avadhyatvamasahyatvam $ akṣayatvaṃ ca sarvadā &
vaṃśasya cākṣatirvipra % dharme ca ratiravyayā \
brūhi cānyānapi varān # dadāmi ṛṣisattama // SkP_15.34 //

vasiṣṭha uvāca
bhagavanviditaṃ sarvaṃ $ bhaviṣyaṃ devasattama &
na syāddhi tattathā deva % yathā vā manyase prabho // SkP_15.35 //

deva uvāca
bhaviṣyaṃ nānyathā kuryād $ iti me niścitā matiḥ &
ahaṃ kartā bhaviṣyasya % kathaṃ kuryāttadanyathā // SkP_15.36 //
tathā tannātra saṃdeho $ vihitaṃ yadyathā mayā &
tasmātte 'nugrahaṃ kartā % bhūyaḥ putrastavāvyayaḥ // SkP_15.37 //

sanatkumāra uvāca
evamuktvā tato devaḥ $ kapardī nīlalohitaḥ &
paśyatastasya viprarṣeḥ % kṣaṇādantaradhīyata // SkP_15.38 //


iti skandapurāṇe pañcadaśamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 16

vyāsa uvāca
varānsa labdhvā bhagavān $ vasiṣṭho 'smatpitāmahaḥ &
kaṃ putraṃ janayāmāsa % ātmanaḥ sadṛśadyutim // SkP_16.1 //

sanatkumāra uvāca
tenāsau varadānena $ devadevasya śūlinaḥ &
arundhatyāmajanayat % tapoyogabalānvitam \
brahmiṣṭhaṃ śaktināmānaṃ # putraṃ putraśatāgrajam // SkP_16.2 //
tasya bālyātprabhṛtyeva $ vāsiṣṭhasya mahātmanaḥ &
pareṇa cetasā bhaktir % abhavadgovṛṣadhvaje // SkP_16.3 //
sa kadācidapatyārtham $ ārādhayadumāpatim &
tasya tuṣṭo mahādevo % varado 'smītyabhāṣata // SkP_16.4 //
atha dṛṣṭvā tamīśānam $ idamāhānatānanaḥ &
kena stoṣyāmi te deva % yastvaṃ sarvajagatpatiḥ \
sarvāndhārayase lokān # ātmanā samayādvibho // SkP_16.5 //
tvameva bhoktā bhojyaṃ ca $ kartā kāryaṃ tathā kriyā &
utpādakastathotpādya % utpattiścaiva sarvaśaḥ // SkP_16.6 //
ātmānaṃ putranāmānaṃ $ mama tulyaṃ guṇairvibho &
icchāmi dattaṃ deveśa % eṣa me dīyatāṃ varaḥ // SkP_16.7 //

sanatkumāra uvāca
tamevaṃvādinaṃ devaḥ $ prahasya vadatāṃ varaḥ &
uvāca vacasā vyāsa % diśaḥ sarvā vinādayan // SkP_16.8 //
tvayāhaṃ yācitaḥ śakte $ sa ca te saṃbhaviṣyati &
tvatsamaḥ sarvavedajñas % tvadīyo munipuṃgava // SkP_16.9 //
bījātmā ca tathodbhūtaḥ $ svayamevāṅkurātmanā &
bījātmanā na bhavati % pariṇāmāntaraṃ gataḥ // SkP_16.10 //
evaṃ sa ātmanātmā vaḥ $ saṃbhūto 'patyasaṃjñitaḥ &
svenātmanā na bhavitā % pariṇāmāntaraṃ gataḥ // SkP_16.11 //

sanatkumāra uvāca
evamuktvā tu taṃ devaḥ $ prahasya ca nirīkṣya ca &
jagāma sahasā yogī % adṛśyatvamatidyutiḥ // SkP_16.12 //
tasmingate mahādeve $ śaktistava pitāmahaḥ &
vacastatpariniścintya % evamevetyamanyata // SkP_16.13 //
atha kāle 'timahati $ samatīte śubhavrate &
tapasā bhāvitaścāpi % mahatāgnisamaprabhaḥ \
adṛśyantyāṃ mahāprajña # ādadhe garbhamuttamam // SkP_16.14 //
tasyāmāpannasattvāyāṃ $ rājā kalmāṣapādṛṣim &
bhakṣayāmāsa saṃrabdho % rakṣasā hṛtacetanaḥ // SkP_16.15 //


iti skandapurāṇe ṣoḍaśo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 17

vyāsa uvāca
kasmātsa rājā tamṛṣiṃ $ cakhāda tapasānvitam &
rakṣasā sa kimarthaṃ ca % hṛtacetābhavannṛpaḥ // SkP_17.1 //

sanatkumāra uvāca
vasiṣṭhayājyo rājāsīn $ nāmnā mitrasahaḥ prabhuḥ &
sudāsaputro balavān % indracandrasamadyutiḥ // SkP_17.2 //
tamāgamyocivāñchaktiś $ cariṣye dīkṣito vratam &
tatra me niśi rājendra % sadaiva piśitāśanam // SkP_17.3 //
ihāgatasya yacchasva $ śuci sarvaguṇānvitam &
apratīkārasaṃyuktam % ekadaikānta eva ca // SkP_17.4 //
evamastviti tenokto $ jagāma sa mahāmanāḥ &
athāsyāntarhitaṃ rakṣo % nṛpaterabhavattadā \
nājñāpayattadā sūdaṃ # tasyārthe munisattama // SkP_17.5 //
gate 'tha divase tāta $ saṃsmṛtya prayatātmavān &
sūdamāhūya covāca % ārtavatsa narādhipaḥ // SkP_17.6 //

saudāsa uvāca
mayāmṛtavaso prātar $ guruputrasya dhīmataḥ &
piśitaṃ sampratijñātaṃ % bhojanaṃ niśi saṃskṛtam \
tatkuruṣva tathā kṣipraṃ # kālo no nātyagādyathā // SkP_17.7 //
sa evamuktaḥ provāca $ sūdo 'mṛtavasustadā &
rājaṃstvayā no nākhyātaṃ % prāgeva narapuṃgava \
sāmprataṃ nāsti piśitaṃ # stokamapyabhikāṅkṣitam // SkP_17.8 //
piśitasyaiva cālpatvād $ bahūnāṃ caiva tadbhujām &
amitasya pradānācca % na kiṃcidavaśiṣyate // SkP_17.9 //

rājovāca
jāne sarvopayogaṃ ca $ jāne cāduṣṭatāṃ tava &
jāne stokaṃ ca piśitaṃ % kāryaṃ cedaṃ tathāvidham \
mṛgyatāṃ piśitaṃ kṣipraṃ # labdhavyaṃ yatra manyase // SkP_17.10 //

sanatkumāra uvāca
evamukto 'mṛtavasuḥ $ prayatnaṃ mahadāsthitaḥ &
piśitaṃ mṛgayansamyaṅ % nāpyavindata karhicit // SkP_17.11 //
yadā na labdhavānmāṃsaṃ $ tadovāca narādhipam &
gatvā niśi mahārājam % idaṃ vacanamarthavat // SkP_17.12 //
rājanna piśitaṃ tvasti $ pure 'smiñchuci karhicit &
mṛgayanparikhinno 'smi % śādhi kiṃ karavāṇi te // SkP_17.13 //

sanatkumāra uvāca
sa evamuktaḥ sūdena $ tasminkāle narādhipaḥ &
novāca kiṃcittaṃ sūdaṃ % tūṣṇīmeva babhūva ha // SkP_17.14 //
tadantaramabhiprekṣya $ viśvāmitrasamīritaḥ &
rākṣaso rudhiro nāma % saṃviveśa narādhipam // SkP_17.15 //
rakṣasā sa tadāviṣṭo $ rudhireṇa durātmanā &
uvāca sūdaṃ śanakaiḥ % karṇamūle mahādyutiḥ // SkP_17.16 //
gaccha yatkiṃcidānīya $ māṃsaṃ mānuṣamantataḥ &
gārdabhaṃ vāpyathauṣṭraṃ vā % sarvaṃ saṃskartumarhasi // SkP_17.17 //
kimasau jñāsyate rātrau $ tvayā bhūyaśca saṃskṛtam &
rasavadgandhavaccaiva % kṣiprameva samācara // SkP_17.18 //

sanatkumāra uvāca
sa evamuktastenātha $ mānuṣaṃ māṃsamādade &
rājāpakāriṇo vyāsa % mṛtotsṛṣṭasya kasyacit // SkP_17.19 //
athārdharātrasamaye $ bhāskarākāravarcasam &
śatānalasamaprakhyam % apaśyanmunisattamam // SkP_17.20 //
sa tamarghyeṇa pādyena $ āsanāgryavareṇa ca &
samarcayitvā vidhivad % annamasyopapādayat // SkP_17.21 //
sa tadannaṃ samānītaṃ $ samālabhya mahātapāḥ &
cukopa kupitaścāha % pārthivaṃ pradahanniva // SkP_17.22 //

śaktiruvāca
pārthivādhama viprāṇāṃ $ bhojanaṃ rākṣasocitam &
na dīyate vidhijñena % tvaṃ tu māmavamanyase // SkP_17.23 //
yasmāttvaṃ rākṣasamidaṃ $ mahyaṃ ditsasi bhojanam &
tasmāttvaṃ karmaṇā tena % puruṣādo bhaviṣyasi // SkP_17.24 //

sanatkumāra uvāca
evamuktastu tejasvī $ rājā saṃcintya tattadā &
uvāca krodharaktākṣo % rākṣasāviṣṭacetanaḥ // SkP_17.25 //
puruṣādo bhavetyevaṃ $ māmavocadbhavānyataḥ &
tatastvāṃ bhakṣayiṣyāmi % bhrātṛbhiḥ sahitaṃ dvija // SkP_17.26 //
bhakṣayitvā viśuddhyarthaṃ $ muktaśāpastataḥ param &
cariṣyāmi tapaḥ śuddhaṃ % saṃyamyendriyasaṃhatim \
pitrā tavābhyanujñātaḥ # svarge vatsye yathepsitam // SkP_17.27 //


iti skandapurāṇe saptadaśamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 18

sanatkumāra uvāca
tataḥ sa rājā svaṃ rājyam $ utsṛjya saha bhāryayā &
vanaṃ viveśa tatrābhūt % puruṣādo mahābalaḥ // SkP_18.1 //
so 'bhakṣayata tatrāgre $ śaktimeva mahāmunim &
tato bhrātṛśataṃ tasya % vasiṣṭhasyaiva paśyataḥ // SkP_18.2 //
tataḥ putravadhaṃ ghoraṃ $ dṛṣṭvā brahmasutaḥ prabhuḥ &
notsasarja tadā krodhaṃ % vasiṣṭhaḥ kauśikaṃ prati \
putraśokena mahatā # bhṛśamevānvakīryata // SkP_18.3 //
sa baddhvā mahatīṃ kaṇṭhe $ śilāṃ brahmasutaḥ prabhuḥ &
nadyāmātmānamutsṛjya % śatadhā sādravadbhayāt \
śatadrūriti tāṃ prāhur # munayaḥ saṃśitavratāḥ // SkP_18.4 //
punaḥ pāśairdṛḍhairbaddhvā $ anyasyāmasṛjadvaśī &
tasyāṃ vipāśaḥ saṃvṛtto % vipāśā sābhavattataḥ // SkP_18.5 //
tato 'ṭavīṃ samāsādya $ nirāhāro jitendriyaḥ &
vāyubhakṣastadā tasthau % svaṃ dehaṃ paritāpayan // SkP_18.6 //
atha śuśrāva vedānāṃ $ dhvanimekasya susvaram &
adhīyānasya tatrāśu % dhyānamevānvapadyata // SkP_18.7 //
athainaṃ cārusarvāṅgī $ pīnonnatapayodharā &
upatasthe 'grataḥ patnī % śakterdīnānanekṣaṇā // SkP_18.8 //
tāmuvāca kutastvaṃ vai $ kasyaiṣa śrūyate dhvaniḥ &
sovāca dīnayā vācā % rudatī śvaśuraṃ tadā // SkP_18.9 //

adṛśyantyuvāca
yadaiva sutaduḥkhena $ nirgato 'syāśramādguro &
tadāprabhṛtyevādṛśyā % bhagavantamanuvratā // SkP_18.10 //
adhīyānasya caivāyaṃ $ dhvaniḥ putrasya te vibho &
udarasthasya te sūnor % mā duḥkhe tvaṃ manaḥ kṛthāḥ // SkP_18.11 //

sanatkumāra uvāca
idānīmasti me vatse $ jīvitāśeti so 'bravīt &
kṣāntiṃ dhṛtiṃ ca saṃsthitya % prayayāvāśramaṃ muniḥ // SkP_18.12 //
tadāśramapadaṃ gacchan $ pathi rājānamaikṣata &
vasārudhiradigdhāṅgaṃ % saudāsaṃ raktalocanam // SkP_18.13 //
abhidravantaṃ vegena $ mantrairastambhayanmuniḥ &
tato 'sya nirgataḥ kāyād % rakṣaḥ paramadāruṇaḥ // SkP_18.14 //
uvāca cainaṃ duṣṭātman $ daheyaṃ tvāṃ sabāndhavam &
dagdhena ca tvayā kiṃ me % gaccha mukto 'si durmate // SkP_18.15 //
tataḥ sa mukto dīnātmā $ rākṣasaḥ krūrakarmakṛt &
praṇamya śirasā bhīto % jagāma kuśikāntikam // SkP_18.16 //
gate niśācare rājā $ praṇamya śirasā munim &
prasādayāmāsa tadā % sa covācedamarthavat // SkP_18.17 //
na doṣastava rājendra $ rakṣasādhiṣṭhitasya vai &
kṛtāntena hatāḥ putrā % nimittaṃ tatra rākṣasaḥ // SkP_18.18 //
praśādhi rājyaṃ rājendra $ pitṛpaitāmahaṃ vibho &
brūhi kiṃ vā priyaṃ te 'dya % karomi narapuṃgava // SkP_18.19 //

rājovāca
icchāmi bhagavanputraṃ $ tvayotpāditamacyuta &
devyāmasyāṃ mahāsattvaṃ % tatkuruṣva mama priyam // SkP_18.20 //

sanatkumāra uvāca
evamastvityathoktvāsau $ tasyāṃ patnyāṃ mahāvrataḥ &
putraṃ ca śoṇakaṃ nāma % janayāmāsa nirvṛtaḥ // SkP_18.21 //
taṃ śoṇakaṃ tato rājye $ svaṃ putramabhiṣicya saḥ &
jagāma vanamevāśu % sabhāryastapasi sthitaḥ // SkP_18.22 //
vasiṣṭhasyāpi kālena $ śakteḥ putraḥ pratāpavān &
adṛśyantyāṃ samabhavat % putro nāmnā parāśaraḥ // SkP_18.23 //
vasiṣṭhaṃ tu tadā dhīmāṃs $ tātamevābhyamanyata &
tāta tāteti ca muhur % vyājahāra piturgurum // SkP_18.24 //
tataḥ kadācidvijñāya $ bhakṣitaṃ rakṣasā śucim &
pitaraṃ tapasā mantrair % īje rakṣaḥkratau tadā // SkP_18.25 //
tatra koṭīḥ sa pañcāśad $ rakṣasāṃ krūrakarmaṇām &
juhāvāgnau mahātejās % tato brahmābhyagāddrutam // SkP_18.26 //
sutamabhyetya sampūjya $ vasiṣṭhasahitaḥ prabhuḥ &
ṛṣibhirdaivataiścaiva % idamāha parāśaram // SkP_18.27 //

brahmovāca
devatāste patanti sma $ yajñairmantrapuraskṛtaiḥ &
aṣṭamaṃ sthānametaddhi % devānāmādyamīdṛśam // SkP_18.28 //

parāśara uvāca
saha devairahaṃ sarvāṃl $ lokāndhakṣyāmi pāvakaiḥ &
dagdhvānyānprathayiṣyāmi % tatra lokānna saṃśayaḥ // SkP_18.29 //

sanatkumāra uvāca
tasyaivaṃ garvitaṃ vākyaṃ $ śrutvā devaḥ pitāmahaḥ &
uvāca ślakṣṇayā vācā % sāntvayaṃstamidaṃ vacaḥ // SkP_18.30 //

pitāmaha uvāca
kṛtametanna saṃdeho $ yathā brūṣe mahāmate &
kṣantavyaṃ sarvametattu % asmatpriyacikīrṣayā // SkP_18.31 //
yaiste pitā mahābhāga $ bhakṣitaḥ saha sodaraiḥ &
ta evāgnau ca hotavyā % viśvāmitrasya paśyataḥ \
anyeṣāṃ svasti sarvatra # devānāṃ saha rākṣasaiḥ // SkP_18.32 //
tasya saṃkalpasaṃtapto $ manyumūlamudāharat &
vasiṣṭhasya mahābhāga % tvaṃ nivāraya putraka // SkP_18.33 //
devāḥ prāñjalayaḥ sarve $ praṇemuste mahāmunim &
ṛṣayaścaiva te sarve % vāgbhistuṣṭuvire tadā // SkP_18.34 //
tatasteṣāṃ mahātejā $ vacāṃsi pratyapūjayat &
viśvāmitrasya miṣata % idaṃ provāca susvaram // SkP_18.35 //
ya eṣāṃ brāhmaṇo vāpi $ kṣatriyo vā durātmavān &
rakṣasāṃ pakṣamāsthāya % pratīkāraṃ kariṣyati // SkP_18.36 //
tamapyatrāpi saṃkruddhas $ tapoyogabalānvitaḥ &
vihatya tapaso yogād % dhoṣye dīpte vibhāvasau // SkP_18.37 //

sanatkumāra uvāca
tato devāḥ sagandharvāḥ $ pitāmahapuraḥsarāḥ &
prabhāvaṃ tasya taṃ jñātvā % parāśaramapūjayan // SkP_18.38 //
huteṣu ca tatasteṣu $ rākṣaseṣu durātmasu &
saṃjahāra tataḥ sattraṃ % brahmaṇo 'numate tadā // SkP_18.39 //

sanatkumāra uvāca
ya imaṃ śrāddhakāle vā $ daive karmaṇi vā dvijān &
śrāvayīta śucirbhūtvā % na taṃ hiṃsanti rākṣasāḥ // SkP_18.40 //
parāśarasyedamadīnasambhavaṃ $ viśuddhavākkarmavidhānasambhavam &
niśāmya vipraḥ kulasiddhisambhavaṃ % na rākṣasaṃ gacchati yonisambhavam // SkP_18.41 //


iti skandapurāṇe 'ṣṭādaśamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 19

sanatkumāra uvāca
evaṃ tava pitā vyāsa $ rakṣaḥsattraṃ samāharat &
samāpayitvā ca punas % tapastepe ca bhāsvaram // SkP_19.1 //
tamāgatya vasiṣṭhastu $ tapasā bhāskaradyutim &
uvāca prītisampannam % idamarthavadavyayaḥ // SkP_19.2 //

vasiṣṭha uvāca
pitaraḥ putrakāmā vai $ tapaḥ kṛtvātiduścaram &
putramutpādayanti sma % tapojñānasamanvitam // SkP_19.3 //
ayaṃ naḥ saṃtatiṃ caiva $ jñānavāṃstapasānvitaḥ &
kariṣyati gatiṃ caiva % iti vedavido viduḥ // SkP_19.4 //
sa tvaṃ taponvitaścaiva $ jñānavānyaśasānvitaḥ &
putraḥ putravatāṃ śreṣṭho % vihīnaḥ prajayā vibho // SkP_19.5 //
tasmātpitṝṇāmānṛṇyaṃ $ gaccha vratavatāṃ vara &
sutamutpādaya kṣipram % adhikaṃ samameva vā // SkP_19.6 //

sanatkumāra uvāca
sa evamuktastejasvī $ vasiṣṭhenāmitātmanā &
mainākaṃ parvataṃ prāpya % tapastepe suduścaram // SkP_19.7 //
tasya kālena mahatā $ tapasā bhāvitasya tu &
umāpatirvaraṃ prādāt % sa ca vavre sutaṃ śubham // SkP_19.8 //
sa labdhavara āgamya $ yayāce putrakāraṇāt &
kṣetraṃ supariśuddhaṃ ca % svaputro yatra sambhavet // SkP_19.9 //
sambhramandāśarājasya $ duhitṛtvamupāgatām &
pitṛkanyāṃ tataḥ kālīm % apaśyaddivyarūpiṇīm // SkP_19.10 //
matsīgarbhasamutpannāṃ $ vasorbījāśanātpurā &
adrikāmapsaraḥśreṣṭhāṃ % brahmatejomayīṃ śubhām // SkP_19.11 //
tasyāṃ sa janayāmāsa $ varaṃ dattvā mahātapāḥ &
bhavantaṃ tapasāṃ yoniṃ % śrautasmārtapravartakam // SkP_19.12 //
tava putro 'bhavaccāpi $ śuko yogavidāṃ varaḥ &
tasya putrāśca catvāraḥ % kanyā caikā sumadhyamā // SkP_19.13 //

vyāsa uvāca
kathaṃ vairaṃ samabhavad $ viśvāmitravasiṣṭhayoḥ &
kathaṃ cāpagataṃ bhūya % etadicchāmi veditum // SkP_19.14 //

sanatkumāra uvāca
parāśare tu garbhasthe $ vipratvaṃ gādhije gate &
sarasvatyāṃ kurukṣetre % dvayorapyāśramau tayoḥ // SkP_19.15 //
tatra vairamanusmṛtya $ viśvāmitreṇa dhīmatā &
miṣatastu vasiṣṭhasya % hataṃ putraśataṃ ruṣā // SkP_19.16 //
munirapyāha tatrāsau $ viśvāmitraḥ pratāpavān &
sarasvatīmathaikānte % vasiṣṭhaṃ me mahāpage \
srotasā mahatākṣipya # snāyamānamihānaya // SkP_19.17 //
saivamuktā tu taṃ gatvā $ vasiṣṭhaṃ prāha duḥkhitā &
yaduktavāṃstu gādheyaḥ % sa covāca mahānadīm // SkP_19.18 //
evaṃ kuru mahābhāge $ māṃ nayasva yathepsitam &
mā te krūraḥ sa gādheyaḥ % śāpaṃ dadyātsudustaram // SkP_19.19 //

sanatkumāra uvāca
gādheyasya tataḥ sā tu $ juhvato 'gniṃ divākare &
madhyaṃ prāpte 'nayadvegād % vasiṣṭhaṃ srotasā śubhā // SkP_19.20 //
taṃ dṛṣṭvāpahṛtaṃ vyāsa $ srotasā munisattamam &
uvāca cchadmanā yasmād % vegenāpahṛtastvayā \
tasmāttvaṃ karmaṇānena # sāsṛktoyā bhaviṣyasi // SkP_19.21 //
viśvāmitreṇa sā śaptā $ nadī lokasukhapradā &
avahadrudhiraṃ caiva % māṃsamedastathaiva ca // SkP_19.22 //
atha tīrthaprasaṅgena $ munibhiḥ samupāgataiḥ &
anugrahaḥ kṛtastasyā % yena svacchajalābhavat // SkP_19.23 //
mahatastapasaḥ śaktyā $ kālena mahatā tadā &
vasiṣṭhasya ca tāṃ kṣāntiṃ % jñātvā sa ṛṣipuṃgavaḥ // SkP_19.24 //
viśvāmitro mahātejā $ vasiṣṭhe vairamatyajat &
evaṃ tau vairamanyonyaṃ % jahaturmunisattamau // SkP_19.25 //

sanatkumāra uvāca
ya imaṃ śṛṇuyānnityaṃ $ brāhmaṇāñchrāvayīta vā &
sa dustarāṇi durgāṇi % taratyaśrāntapauruṣaḥ // SkP_19.26 //
hrīpauruṣaudāryavihārasattvaiḥ $ samanvitaḥ sojjvalacāruveṣaḥ &
bhavecca sarvāmararājatulyas % tripiṣṭape krīḍati cecchayā svayam // SkP_19.27 //
evaṃ tadabhavadvyāsa $ viśvāmitravasiṣṭhayoḥ &
vairaṃ samāptaṃ lokānāṃ % hitārthaṃ punareva ca // SkP_19.28 //


iti skandapurāṇe ūnaviṃśatitamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 20

vyāsa uvāca
umāharau tu deveśau $ cakraturyacca saṃgatau &
tanme sarvamaśeṣeṇa % kathayasva mahāmune // SkP_20.1 //

sanatkumāra uvāca
umāharau tu saṃgamya $ parasparamaninditau &
śālaṅkasyānvaye vipraṃ % yuyujāte vareṇa ha // SkP_20.2 //
sa cāpyayonijaḥ putra $ ārādhya parameśvaram &
rudreṇa samatāṃ labdhvā % mahāgaṇapatirbabhau // SkP_20.3 //

vyāsa uvāca
kathaṃ nandī samutpannaḥ $ kathaṃ cārādhya śaṃkaram &
samānatvamagācchambhoḥ % pratīhāratvameva ca // SkP_20.4 //

sanatkumāra uvāca
abhūdṛṣiḥ sa dharmātmā $ śilādo nāma vīryavān &
tasyābhūcchilakairvṛttiḥ % śilādastena so 'bhavat // SkP_20.5 //
apaśyallambamānāṃstu $ gartāyāṃ sa pitṝndvijaḥ &
vicchinnasaṃtatīnghoraṃ % nirayaṃ vai prapetuṣaḥ // SkP_20.6 //
tairukto 'patyakāmaistu $ devaṃ lokeśamavyayam &
ārādhaya mahādevaṃ % sutārthaṃ dvijasattama // SkP_20.7 //
tasya varṣasahasreṇa $ tapyamānasya śūladhṛk &
śarvaḥ somo gaṇavṛto % varado 'smītyabhāṣata // SkP_20.8 //
taṃ dṛṣṭvā somamīśeśaṃ $ praṇataḥ pādayorvibhoḥ &
harṣagadgadayā vācā % tuṣṭāva vibudheśvaram // SkP_20.9 //
namaḥ paramadevāya $ maheśāya mahātmane &
sraṣṭre sarvasureśānāṃ % brahmaṇaḥ pataye namaḥ // SkP_20.10 //
namaḥ kāmāṅganāśāya $ yogasambhavahetave &
namaḥ parvatavāsāya % dhyānagamyāya vedhase // SkP_20.11 //
ṛṣīṇāṃ pataye nityaṃ $ devānāṃ pataye namaḥ &
vedānāṃ pataye caiva % yogināṃ pataye namaḥ // SkP_20.12 //
pradhānāya namo nityaṃ $ tattvāyāmarasaṃjñiṇe &
varadāya ca bhaktānāṃ % namaḥ sarvagatāya ca // SkP_20.13 //
tanmātrendriyabhūtānāṃ $ vikārāṇāṃ guṇaiḥ saha &
sraṣṭre ca pataye caiva % namaśca prabhaviṣṇave // SkP_20.14 //
jagataḥ pataye caiva $ jagatsraṣṭre namaḥ sadā &
prakṛteḥ pataye nityaṃ % puruṣātparagāmine // SkP_20.15 //
īśvarāya namo nityaṃ $ yogagamyāya raṃhase &
saṃsārotpattināśāya % sarvakāmapradāya ca // SkP_20.16 //
śaraṇyāya namo nityaṃ $ namo bhasmāṅgarāgiṇe &
namaste 'yograhastāya % tejasāṃ pataye namaḥ // SkP_20.17 //
sūryānilahutāśāmbu- $ candrākāśadharāya ca &
sthitāya sarvadā nityaṃ % namastrailokavedhase // SkP_20.18 //
stotavyasya kuto deva $ viśrāmastava vidyate &
yadā hetustvamevāsya % jagataḥ sthitināśayoḥ // SkP_20.19 //
aśaraṇyasya deveśa $ tvattaśca śaraṇārthinaḥ &
prasādaṃ paramālambya % varado bhava viśvakṛt // SkP_20.20 //

sanatkumāra uvāca
yaḥ stotrametadakhilaṃ paṭhate dvijanmā $ prātaḥ śucirniyamavānpurato dvijānām &
taṃ brahmarākṣasaniśācarabhūtayakṣā % hiṃsanti no dvipadapannagapūtanāśca // SkP_20.21 //
tataḥ sa bhagavāndevaḥ $ stūyamānaḥ sahomayā &
uvāca varado 'smīti % brūhi yatte manogatam // SkP_20.22 //
tamevaṃvādinaṃ devaṃ $ śilādo 'bhyarcayattadā &
uvāca cedaṃ deveśaṃ % sa vācā sajjamānayā // SkP_20.23 //
bhagavanyadi tuṣṭo 'si $ yadi deyo varaśca me &
icchāmyātmasamaṃ putraṃ % mṛtyuhīnamayonijam // SkP_20.24 //
evamuktastato devaḥ $ prīyamāṇastrilocanaḥ &
evamastviti taṃ procya % tatraivāntaradhīyata // SkP_20.25 //
gate tasminmaheṣvāse $ ṛṣiḥ paramapūjitaḥ &
svamāśramamupāgamya % ṛṣibhyo 'kathayattataḥ // SkP_20.26 //
taiḥ praśastastataścaiva $ kālena munisattama &
yiyakṣuryajñabhūmiṃ svāṃ % lāṅgalena cakarṣa tām // SkP_20.27 //
tasyāṃ tu kṛṣyamāṇāyāṃ $ sītāyāṃ tatsamutthitaḥ &
saṃvartakānalaprakhyaḥ % kumāraḥ pratyadṛśyata // SkP_20.28 //
sa taṃ dṛṣṭvā tathodbhūtaṃ $ kumāraṃ dīptatejasam &
rākṣaso 'yamiti jñātvā % bhayānnopasasāra tam // SkP_20.29 //
kumāro 'pi tathodbhūtaḥ $ pitaraṃ dīptatejasam &
upāsarpata dīnātmā % tāta tāteti cābravīt // SkP_20.30 //
sa tātetyucyamāno 'pi $ yadā taṃ nābhyanandata &
tato vāyustamākāśe % śilādaṃ prāha susvaram // SkP_20.31 //

vāyuruvāca
śālaṅkāyana putraste $ yo 'sau devena śambhunā &
ayonijaḥ purā dattaḥ % sa eṣa pratinandaya // SkP_20.32 //
yasmānnandīkaraste 'yaṃ $ sadaiva dvijasattama &
tasmānnandīti nāmnāyaṃ % bhaviṣyati sutastava // SkP_20.33 //

sanatkumāra uvāca
tataḥ sa vāyuvacanān $ nandinaṃ pariṣasvaje &
gṛhītvā cāśramaṃ svena % so 'nayattuṣṭivardhanam \
cūḍopanayanādīni # karmāṇyasya cakāra saḥ // SkP_20.34 //
kṛtvā cādhyāpayāmāsa $ vedānsāṅgānaśeṣataḥ &
āyurvedaṃ dhanurvedaṃ % gāndharvaṃ śabdalakṣaṇam // SkP_20.35 //
hastināṃ caritaṃ yacca $ naranāryośca lakṣaṇam &
śilpāni caiva sarvāṇi % nimittajñānameva ca // SkP_20.36 //
bhūtagrāmacikitsāṃ ca $ mātṝṇāṃ caritaṃ ca yat &
bhujaṃgānāṃ ca sarveṣāṃ % yacca kiṃcidviceṣṭitam \
abdairadhītavānsarvaṃ # vyāsa pañcabhireva ca // SkP_20.37 //
dakṣaḥ śuciradīnātmā $ priyavāganasūyakaḥ &
sarvalokapriyo nityaṃ % manonayananandanaḥ // SkP_20.38 //
tasyātha saptame varṣe $ ṛṣī divyau tapodhanau &
āśramaṃ samanuprāptau % śilādasya mahaujasau // SkP_20.39 //
tāvabhyarcya yathānyāyaṃ $ śilādaḥ sumahātapāḥ &
sukhāsīnau samālakṣya % āsane paramārcitau // SkP_20.40 //
mitrāvaruṇanāmānau $ tapoyogabalānvitau &
abhijñau sarvabhūtānāṃ % trailokye sacarācare // SkP_20.41 //
tābhyāmanujñātaścaiva $ niṣasāda varāsane &
upaviṣṭastataḥ prīta % iṣṭābhirvāgbhirastuvat // SkP_20.42 //
tābhyāṃ pṛṣṭaśca kaccitte $ putrastuṣṭipradaḥ śubhaḥ &
svādhyāyaniyataḥ kaccit % kacciddharmasya saṃtatiḥ // SkP_20.43 //
kaccinna vṛddhānbālo na $ gurūnvāpyavamanyate &
kaccinniyamavāṃścaiva % kaccittuṣṭipradaḥ satām // SkP_20.44 //
sa evamuktastejasvī $ śilādaḥ putravatsalaḥ &
uvāca guṇavānsamyak % kulavaṃśavivardhanaḥ // SkP_20.45 //
tamāhūya sa tuṣṭyā tu $ putraṃ nandinamacyutam &
tayoḥ pādeṣu śirasā % apātayata nandinam // SkP_20.46 //
tau tu tasyāśiṣaṃ devau $ prayuṅkto dharmanityatām &
guruśuśrūṣaṇe bhāvaṃ % lokāṃścaiva tathākṣayān // SkP_20.47 //

sanatkumāra uvāca
śilādastāmathālakṣya $ āśiṣaṃ devayostadā &
visṛjya nandinaṃ bhītaḥ % so 'pṛcchadṛṣisattamau // SkP_20.48 //

śilāda uvāca
bhagavantāvṛṣī satyau $ gatijñau sarvadehinām &
kimarthaṃ mama putrasya % dīrghamāyurubhāvapi \
prayuktavantau samyaktu # nāśiṣaṃ munisattamau // SkP_20.49 //

mitrāvaruṇāvūcatuḥ
tavaiṣa tanayastāta $ alpāyuḥ sarvasaṃmataḥ &
ato 'nyadvarṣamekaṃ vai % jīvitaṃ dhārayiṣyati // SkP_20.50 //

sanatkumāra uvāca
tataḥ sa śokasaṃtapto $ nyapatadbhuvi duḥkhitaḥ &
visṛjya ṛṣiśārdūlāv % ekākī vilalāpa ca // SkP_20.51 //
tasya śokādvilapataḥ $ svaraṃ śrutvā sutaḥ śubhaḥ &
nandyāgāttamathāpaśyat % pitaraṃ duḥkhitaṃ bhṛśam // SkP_20.52 //

nandyuvāca
kena tvaṃ tāta duḥkhena $ dūyamānaḥ prarodiṣi &
duḥkhaṃ te kuta udbhūtaṃ % jñātumicchāmyahaṃ pitaḥ // SkP_20.53 //

śilāda uvāca
putra tvaṃ kila varṣeṇa $ jīvitaṃ samprahāsyasi &
ūcatustāvṛṣītyevaṃ % tato māṃ kṛcchramāviśat // SkP_20.54 //

nandyuvāca
satyaṃ devaṛṣī tāta $ na tāvanṛtamūcatuḥ &
tathāpi tu na mṛtyurme % prabhaviṣyati mā śucaḥ // SkP_20.55 //

śilāda uvāca
kiṃ tapaḥ kiṃ parijñānaṃ $ ko yogaḥ kaḥ śramaśca te &
yena tvaṃ mṛtyumudyuktaṃ % vañcayiṣyasi kathyatām // SkP_20.56 //

nandyuvāca
na tāta tapasā mṛtyuṃ $ vañcayiṣye na vidyayā &
mahādevaprasādena % mṛtyuṃ jeṣyāmi nānyathā // SkP_20.57 //
drakṣyāmi śaṃkaraṃ devaṃ $ tato mṛtyurna me bhavet &
naṣṭe mṛtyau tvayā sārdhaṃ % ciraṃ vatsyāmi nirvṛtaḥ // SkP_20.58 //

śilāda uvāca
mayā varṣasahasreṇa $ tapastaptvā suduścaram &
mahādevaḥ purā dṛṣṭo % labdhastvaṃ me yataḥ sutaḥ // SkP_20.59 //
bhavāṃstu varṣeṇaikena $ tapasā nātibhāvitaḥ &
kathaṃ draṣṭā mahādevam % etadicchāmi veditum // SkP_20.60 //

nandyuvāca
na tāta tapasā devo $ dṛśyate na ca vidyayā &
śuddhena manasā bhaktyā % dṛśyate parameśvaraḥ // SkP_20.61 //
tvayā visṛṣṭo gatvāham $ acireṇa trilocanam &
draṣṭā tāta na saṃdeho % visṛjāśu tatastu mām // SkP_20.62 //
tiṣṭhantaṃ māṃ yamo 'bhyetya $ paśyataste 'bhisaṃmatam &
na hiṃsati tathā tasmād % itastāta vrajāmyaham // SkP_20.63 //
tiṣṭhantaṃ vā śayānaṃ vā $ dhāvantaṃ patitaṃ tathā &
na pratīkṣati vai mṛtyur % iti buddhvā śamaṃ vraja // SkP_20.64 //
avatīrya jalaṃ divyaṃ $ bhāvaṃ śuddhaṃ samāsthitaḥ &
abhyasya raudramadhyāyaṃ % tato drakṣyāmi śaṃkaram // SkP_20.65 //
japataścāpi yuktasya $ rudrabhāvārpitasya ca &
na mṛtyukālā bahavaḥ % kariṣyanti mama vyathām // SkP_20.66 //

sanatkumāra uvāca
tamevaṃvādinaṃ matvā $ bruvāṇaṃ śuddhayā girā &
vyasarjayadadīnātmā % kṛcchrātputraṃ mahātapāḥ // SkP_20.67 //
abhivandya pituḥ pādau $ śirasā sa mahāyaśāḥ &
pradakṣiṇaṃ samāvṛtya % sampratasthe 'tiniścitaḥ // SkP_20.68 //
abhivādya ṛṣīnsarvān $ sa didṛkṣurudāradhīḥ &
muniḥ sa devamagamat % praṇatārtiharaṃ haram // SkP_20.69 //


iti skandapurāṇe viṃśatitamo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 21

sanatkumāra uvāca
nirgato 'tha tato nandī $ jagāma saritāṃ varām &
bhuvanāmiti vikhyātāṃ % sarvalokasukhāvahām // SkP_21.1 //
tāṃ praviśya tato dhīmān $ ekāgro hradamāsthitaḥ &
sa jajāpa tadā rudrān % mṛtyorbhītaḥ samāhitaḥ // SkP_21.2 //
japatā tena tatraiva $ tatpareṇa tadāśiṣā &
koṭirekā yadā japtā % tadā devastutoṣa ha // SkP_21.3 //
tamāgatyāha bhagavāñ $ charva ugraḥ kapardimān &
nandiṃstuṣṭo 'smi bhadraṃ te % varaṃ vṛṇu yathepsitam // SkP_21.4 //
uvāca praṇato bhūtvā $ praṇatārtiharaṃ haram &
dvitīyāṃ japtumicchāmi % koṭiṃ bhagavatāṃ vibho \
evamastviti devo 'pi # procyāgacchadyathāgatam // SkP_21.5 //

sanatkumāra uvāca
so 'vatīrya tato bhūyaḥ $ prayatātmā tathaiva ha &
jajāpa koṭimanyāṃ tu % rudramevānucintayan // SkP_21.6 //
dvitīyāyāṃ tataḥ koṭyāṃ $ sampūrṇāyāṃ vṛṣadhvajaḥ &
abhyājagāma taṃ caiva % varado 'smītyabhāṣata // SkP_21.7 //
sa prāha bhagavankoṭiṃ $ tṛtīyāmapi kālahan &
japtumicchāmi deveśa % tvatprasādādahaṃ vibho // SkP_21.8 //
evamastviti bhūyo 'pi $ bhagavānpratyuvāca ha &
uktvā jagāma svaṃ veśma % devyā saha mahādyutiḥ // SkP_21.9 //
tatastṛtīyāṃ rudrāṇāṃ $ koṭimanyāṃ jajāpa ha &
yugāntādityasaṃkāśas % tataḥ samabhavaddvijaḥ // SkP_21.10 //
tasya koṭītraye vyāsa $ samāpte jvalanatviṣaḥ &
somaḥ saha gaṇairdevas % taṃ deśamupacakrame // SkP_21.11 //
sa taṃ kareṇa saṃgṛhya $ uddhṛtya salilācca ha &
saṃmṛjāno 'grahastena % nandinaṃ kālahābravīt // SkP_21.12 //

deva uvāca
śailāde varado 'haṃ te $ tapasānena toṣitaḥ &
sādhu japtaṃ tvayā dhīman % brūhi yatte manogatam // SkP_21.13 //

śailādiruvāca
japeyaṃ koṭimanyāṃ tu $ bhūyo 'pi tava tejasā &
varametaṃ vṛṇe deva % yadi tuṣṭo 'si me vibho // SkP_21.14 //

bhagavānuvāca
kiṃ te japtena bhūyo 'pi $ tuṣṭo 'smi tava sarvathā &
yadyattvaṃ vṛṇuṣe kāmaṃ % sarvaṃ tatpradadāni te // SkP_21.15 //
brahmatvamatha viṣṇutvam $ indratvamatha vāyutām &
ādityo bhava rudro vā % brūhi kiṃ vā dadāni te // SkP_21.16 //

sanatkumāra uvāca
sa evamukto devena $ śirasā pādayornataḥ &
tuṣṭāva purakāmāṅga- % kratuparvatanāśanam // SkP_21.17 //

nandyuvāca
namo devātidevāya $ mahādevāya vai namaḥ &
namaḥ kāmāṅganāśāya % nīlakaṇṭhāya vai namaḥ // SkP_21.18 //
namastuṣitanāśāya $ trailokyadahanāya ca &
namaḥ kālogradaṇḍāya % ugradaṇḍāya vai namaḥ // SkP_21.19 //
namo nīlaśikhaṇḍāya $ sahasraśirase namaḥ &
sahasrapāṇaye caiva % sahasracaraṇāya ca // SkP_21.20 //
sarvataḥpāṇipādāya $ sarvatokṣimukhāya ca &
sarvataḥśrutaye caiva % sarvamāvṛtya tiṣṭhate // SkP_21.21 //
namaste rukmavarṇāya $ tathaivātīndriyāya ca &
namaḥ kanakaliṅgāya % sarvaliṅgāya vai namaḥ // SkP_21.22 //
namaścandrārkavarṇāya $ yogeśāyājitāya ca &
pinākapāṇaye caiva % śūlamudgarapāṇaye // SkP_21.23 //
gadine khaḍgine caiva $ paraśvadhadharāya ca &
rathine varmiṇe caiva % maheṣvāsāya vai namaḥ // SkP_21.24 //
namastriśūlahastāya $ ugradaṇḍadharāya ca &
namo gaṇādhipataye % rudrāṇāṃ pataye namaḥ // SkP_21.25 //
namaḥ sahasranetrāya $ śatanetrāya vai namaḥ &
ādityānāṃ ca pataye % vasūnāṃ pataye namaḥ // SkP_21.26 //
namaḥ pṛthivyāḥ pataye $ ākāśapataye namaḥ &
namaḥ svarlokapataye % umāyāḥ pataye namaḥ // SkP_21.27 //
namo yogādhipataye $ sarvayogapradāya ca &
dhyānine dhyāyamānāya % dhyānibhiḥ saṃstutāya ca // SkP_21.28 //
mṛtyave kāladaṇḍāya $ yamāya ca mahātmane &
devādhipataye caiva % divyasaṃhananāya ca // SkP_21.29 //
yajñāya vasudānāya $ svargāyājanmadāya ca &
savitre sarvadevānāṃ % dharmāyānekarūpiṇe // SkP_21.30 //
amṛtāya vareṇyāya $ sarvadevastutāya ca &
brahmaṇaśca śirohartre % yajñasya ca mahātmanaḥ // SkP_21.31 //
tripuraghnāya cogrāya $ sarvāśubhaharāya ca &
umādehārdharūpāya % lalāṭanayanāya ca // SkP_21.32 //
mahiṣāndhakabhettāya $ sraṣṭre vai parameṣṭhine &
brahmaṇo gurave caiva % brahmaṇo janakāya ca // SkP_21.33 //
kumāragurave caiva $ kumāravaradāya ca &
haline muṣalaghnāya % mahāhāsāya vai namaḥ // SkP_21.34 //
mṛtyupāśograhastāya $ takṣakabrahmasūtriṇe &
savidyudghanavāhāya % tathaiva vṛṣayāyine // SkP_21.35 //
himavadvindhyavāsāya $ meruparvatavāsine &
kailāsavāsine caiva % dhaneśvarasakhāya ca // SkP_21.36 //
viṣṇordehārdhadattāya $ tasyaiva varadāya ca &
sarvabhūtāsamajñāya % sarvabhūtānukampine // SkP_21.37 //
antarbhūtādhibhūtāya $ prāṇināṃ jīvadāya ca &
manase manyamānāya % atimānāya caiva hi // SkP_21.38 //
budhyamānāya buddhāya $ draṣṭre vai cakṣuṣe namaḥ &
namaste sparśayitre ca % tathaiva sparśanāya ca // SkP_21.39 //
namaste rasayitre ca $ tathaiva rasanāya ca &
namo ghrāṇāya ghrātre ca % śrotre śrotrāya caiva hi \
hastine caiva hastāya # tathā pādāya pādine // SkP_21.40 //
namo 'stvānandakartre ca $ ānandāya ca vai namaḥ &
vāce 'tha vāgmine caiva % tanmātrāya mahātmane // SkP_21.41 //
sūkṣmāya caiva sthūlāya $ sattvāya rajase namaḥ &
namaśca tamase nityaṃ % kṣetrajñāyājitāya ca // SkP_21.42 //
viṣṇave lokatantrāya $ prajānāṃ pataye namaḥ &
manave saptaṛṣaye % tapyamānāya tāpine // SkP_21.43 //
brahmaṇyāyātha śuddhāya $ tathā durvāsase namaḥ &
śilpine śilpanāthāya % viduṣe viśvakarmaṇe // SkP_21.44 //
atraye bhṛgave caiva $ tathaivāṅgirase namaḥ &
pulahāya pulastyāya % kratudakṣānalāya ca // SkP_21.45 //
dharmāya rucaye caiva $ vasiṣṭhāya namo 'stu te &
bhūtāya bhūtanāthāya % kuṣmāṇḍapataye namaḥ // SkP_21.46 //
tiṣṭhate dravate caiva $ gāyate nṛtyate 'pi ca &
avaśyāyāpyavadhyāya % ajarāyāmarāya ca // SkP_21.47 //
akṣayāyāvyayāyaiva $ tathāpratihatāya ca &
anāveśyāya sarveṣāṃ % dṛśyāyādṛśyarūpiṇe // SkP_21.48 //
sūkṣmebhyaścāpi sūkṣmāya $ sarvagāya mahātmane &
namaste bhagavaṃstryakṣa % namaste bhagavañchiva \
namaste sarvalokeśa # namaste lokabhāvana // SkP_21.49 //
na me devādhipatyena $ brahmatvenāthavā punaḥ &
na viṣṇutvena deveśa % nāpīndratvena bhūtapa \
icchāmyahaṃ taveśāna # gaṇatvaṃ nityamavyayam // SkP_21.50 //
nityaṃ tvāṃ sagaṇaṃ sāmbaṃ $ prasannaṃ saparicchadam &
draṣṭumicchāmi deveśa % eṣa me dīyatāṃ varaḥ // SkP_21.51 //
tvaṃ no gatiḥ purā deva $ tvaṃ caivārtāyanaṃ prabhuḥ &
śaraṇaṃ ca tvamevātha % nānyaṃ paśyāmi karhicit // SkP_21.52 //
tvayā tyaktasya caivāśu $ vināśo nātra saṃśayaḥ &
anyāṃ gatiṃ na paśyāmi % yasyā ātyantikaṃ śubham // SkP_21.53 //
anuraktaṃ ca bhaktaṃ ca $ tvatparaṃ tvadapāśrayam &
pratīccha māṃ sadā deva % eṣa me dīyatāṃ varaḥ // SkP_21.54 //

sanatkumāra uvāca
ya imaṃ prātarutthāya $ paṭhedavimanā naraḥ &
sa dehabhedamāsādya % nandīśvarasamo bhavet // SkP_21.55 //
yaścemaṃ śṛṇuyānnityaṃ $ śrāvayedvā dvijātiṣu &
so 'śvamedhaphalaṃ prāpya % rudraloke mahīyate // SkP_21.56 //
śrutvā sakṛdapi hyetaṃ $ stavaṃ pāpapraṇāśanam &
yatra tatra mṛto vyāsa % na durgatimavāpnuyāt // SkP_21.57 //
yo 'dhītya nityaṃ stavametamagryaṃ $ devaṃ sadābhyarcayate yatātmā &
kiṃ tasya yajñairvividhaiśca dānais % tīrthaiḥ sutaptaiśca tathā tapobhiḥ // SkP_21.58 //


iti skandapurāṇa ekaviṃśatimo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 22

sanatkumāra uvāca
tatastu devadeveśo $ bhaktyā paramayā yutam &
aśrupūrṇekṣaṇaṃ dīnaṃ % pādayoḥ śirasā natam // SkP_22.1 //
karābhyāṃ susukhābhyāṃ tu $ saṃgṛhya paramārtihā &
utthāpya nayane somaḥ % aśrupūrṇe mamārja ha // SkP_22.2 //
uvāca cainaṃ tuṣṭātmā $ vacasāpyāyayanniva &
nirīkṣya gaṇapānsarvān % devyā saha tadā prabhuḥ // SkP_22.3 //

deva uvāca
jāne bhaktiṃ tava mayi $ jāne cārtiṃ tavānagha &
tasya sarvasya śailāde % udarkaṃ saṃniśāmaya // SkP_22.4 //
amaro jarayā tyakto $ nityaṃ duḥkhavivarjitaḥ &
akṣayaścāvyayaścaiva % sapitā sasuhṛjjanaḥ // SkP_22.5 //
mameṣṭo gaṇapaścaiva $ madvīryo matparākramaḥ &
iṣṭo mama sadā caiva % mama pārśvagataḥ sadā \
madrūpaścaiva bhavitā # mahāyogabalānvitaḥ // SkP_22.6 //
ṛddhimaccaiva te dvīpaṃ $ kṣīrodamamṛtākaram &
saṃvāsaṃ samprayacchāmi % tatra raṃsyasi sarvadā // SkP_22.7 //
kuśeśayamayīṃ mālām $ avamucyātmanastataḥ &
ābabandha mahātejā % nandine divyarūpiṇīm // SkP_22.8 //
sa tayā mālayā nandī $ babhau kaṇṭhāvasaktayā &
tryakṣo daśabhujaḥ śrīmān % dvitīya iva śaṃkaraḥ // SkP_22.9 //
tatastaṃ vai samādāya $ hastena bhagavānharaḥ &
uvāca brūhi kiṃ te 'dya % dadāni varamuttamam // SkP_22.10 //
āśramaścāyamatyarthaṃ $ tapasā tava bhāvitaḥ &
japyeśvara iti khyāto % mama guhyo bhaviṣyati // SkP_22.11 //
samantādyojanaṃ kṣetraṃ $ divyaṃ devagaṇairvṛtam &
siddhacāraṇasaṃkīrṇam % apsarogaṇasevitam \
siddhikṣetraṃ paraṃ guhyaṃ # bhaviṣyati na saṃśayaḥ // SkP_22.12 //
karmaṇā manasā vācā $ yatkiṃcitkurute naraḥ &
śubhaṃ vāpyaśubhaṃ vātra % sarvaṃ bhavitṛ tacchubham // SkP_22.13 //
jāpyaṃ mānasaṃ tulyaṃ vai $ rudrāṇāṃ tadbhaviṣyati &
yatra tatra mṛtā martyā % yāsyanti tava lokatām // SkP_22.14 //
tato jaṭāsrutaṃ vāri $ gṛhītvā hāranirmalam &
uktvā nadī bhavasveti % visasarja mahātapāḥ // SkP_22.15 //
sā tato divyatoyā ca $ puṇyā maṇijalā śubhā &
haṃsakāraṇḍavākīrṇā % cakravākopaśobhitā \
padmotpalavanopetā # prāvartata mahānadī // SkP_22.16 //
strīrūpadhāriṇī caiva $ prāñjaliḥ śirasā natā &
padmotpaladalābhākṣī % mahādevamupasthitā // SkP_22.17 //
tāmuvāca tato devo $ nadīṃ svayamupasthitām &
yasmājjaṭodakāddevi % pravṛttā tvaṃ śubhānane \
tasmājjaṭodā nāmnā tvaṃ # bhaviṣyasi saridvarā // SkP_22.18 //
tvayi snānaṃ tu yaḥ kuryāc $ chuciḥ prayatamānasaḥ &
so 'śvamedhaphalaṃ prāpya % rudraloke mahīyate // SkP_22.19 //

sanatkumāra uvāca
tato devyā mahādevo $ nandīśvaramatiprabham &
putraste 'yamiti procya % pādayostaṃ vyanāmayat // SkP_22.20 //
sā tamāghrāya śirasi $ pāṇibhyāṃ parimārjatī &
putrapremṇābhyaṣiñcattaṃ % srotobhiḥ stanajaistribhiḥ \
payasā śaṅkhagaureṇa # devī devaṃ nirīkṣatī // SkP_22.21 //
tāni srotāṃsi trīṇyasyāḥ $ srutānyoghavatī nadī &
nadīṃ trisrotasīṃ puṇyāṃ % tatastāmavadaddharaḥ // SkP_22.22 //
trisrotasaṃ nadīṃ dṛṣṭvā $ vṛṣaḥ paramaharṣitaḥ &
nanarda nādāttasmācca % saridanyā tato 'bhavat // SkP_22.23 //
yasmādvṛṣabhanādena $ pravṛttā sā mahānadī &
tasmāḍḍhitkirikāṃ tāṃ vai % uvāca vṛṣabhadhvajaḥ // SkP_22.24 //
jāmbūnadamayaṃ citraṃ $ svaṃ devaḥ paramādbhutam &
mukuṭaṃ cābabandhāsmai % kuṇḍale cāmṛtodbhave // SkP_22.25 //
taṃ tathābhyarcitaṃ vyomni $ dṛṣṭvā meghaḥ prabhākaraḥ &
devopavāhyaḥ siṣice % sanādaḥ sataḍidguṇaḥ // SkP_22.26 //
tasyābhiṣiktasya tadā $ pravṛtte srotasī bhṛśam &
yasmātsuvarṇānniḥsṛtya % nadyekā sampravartata \
svarṇodaketi nāmnā tāṃ # mahādevo 'bhyabhāṣata // SkP_22.27 //
jāmbūnadamayādyasmād $ dvitīyā mukuṭācchubhāt &
prāvartata nadī puṇyā % ūcurjambūnadīti tām // SkP_22.28 //
etatpañcanadaṃ nāma $ japyeśvarasamīpagam &
vyākhyātaṃ phalametāsāṃ % jaṭodāyāṃ mahātmanā // SkP_22.29 //
tacca pañcanadaṃ divyaṃ $ devaṃ japyeśvaraṃ ca tam &
trirātropoṣito gatvā % snātvābhyarcya ca śūlinam // SkP_22.30 //
nandīśvarasyānucaraḥ $ kṣīrodanilayo bhavet // SkP_22.31 //
yastu japyeśvare prāṇān $ parityajati dustyajān &
niyamenānyathā vāpi % sa me gaṇapatirbhavet // SkP_22.32 //
nandīśvarasamo nityaḥ $ śāśvataḥ akṣayo 'vyayaḥ &
mama pārśvādanapagaḥ % priyaḥ saṃmata eva ca // SkP_22.33 //
japyeśvaraṃ pañcanadaṃ ca tadvai $ yo mānavo 'bhyetya jahāti deham &
sa me sadā syādgaṇapo variṣṭhas % tvayā samaḥ kāntivapuśca nityam // SkP_22.34 //


iti skandapurāṇe dvāviṃśatimo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 23

sanatkumāra uvāca
bhagavāndevadeveśaḥ $ sarvabhūtapatirharaḥ &
devīmuvāca vāgīśa % umāṃ girivarātmajām // SkP_23.1 //
devi nandīśvaraṃ devam $ abhiṣekṣyāmi bhūtapam &
gaṇānāvāhayiṣyāmi % kiṃ vā tvaṃ manyase 'vyaye // SkP_23.2 //

devyuvāca
saptalokādhipatyaṃ ca $ gaṇeśānāṃ tathaiva ca &
sarvamarhati deveśa % nandī putro mamāgrajaḥ // SkP_23.3 //

sanatkumāra uvāca
tataḥ sa bhagavāndevaḥ $ suraśatruniṣūdanaḥ &
prāṅmukhaḥ sa gaṇeśānām % āhvānamakarottadā // SkP_23.4 //
tataḥ sahasraśastatra $ gaṇādhyakṣā mudā yutāḥ &
samprāptāḥ sarvalokeśās % tacchṛṇuṣva mahāmune // SkP_23.5 //
tataḥ karāladaśano $ bhṛkuṭībhūṣitānanaḥ &
śaṅkhahārāmbugauraśca % daṃṣṭrī sragmī trilocanaḥ // SkP_23.6 //
jaṭāsahasrordhvaśirā $ jvālākeśo mahāhanuḥ &
agnyaṅgārakanetraśca % bhujagābaddhamekhalaḥ // SkP_23.7 //
vidyujjihvo mahākāyas $ tathā caivordhvamehanaḥ &
sarpayajñopavītī ca % paraśvadhadharastathā // SkP_23.8 //
bhujagābaddhamauñjiśca $ bhujagaireva kaṅkaṇaiḥ &
aṭṭahāsānsṛjānaśca % aśanīpātasaṃnibhān \
diṇḍirityeva vikhyāto # gaṇapaḥ samadṛśyata // SkP_23.9 //
ātmanaḥ sadṛśānāṃ ca $ koṭībhirdaśabhirvṛtaḥ &
gaṇapānāṃ sureśānāṃ % yogināṃ dīptatejasām // SkP_23.10 //
tato 'paro mahākeśo $ mahākāyordhvamehanaḥ &
tryakṣo 'nalaśataprakhyaḥ % aśanīpātanardanaḥ // SkP_23.11 //
nṛtyangāyaṃśca citrāṇi $ kurvannāṭyānyanekaśaḥ &
jvaladaṃṣṭro mahāhāso % bṛhatskandhaḥ pinākadhṛk // SkP_23.12 //
koṭībhirdaśabhiḥ sārdhaṃ $ dviguṇābhirmahātmanām &
gaṇānāṃ citrarūpāṇāṃ % yugapatsampradṛśyata // SkP_23.13 //
siṃhāsyagajakokāsyair $ dvīpiśārdūlakānanaiḥ &
so 'ṣāḍhirnāma gaṇapo % vyāsa tatra samāgataḥ // SkP_23.14 //

sanatkumāra uvāca
athānyo vyāsa samprāpto $ yugāntādityasaprabhaḥ &
śatayojanabāhuśca % digvāsāścordhvamehanaḥ // SkP_23.15 //
atidīrgho 'timeḍhraśca $ lambabhrūḥ sthūlanāsikaḥ &
vṛttāsyaśca mahākṣaśca % bhṛkuṭīsaṃhatānanaḥ // SkP_23.16 //
pañcayojanavistīrṇo $ dīrgho vai tāvadeva ca &
daṃṣṭrāścatasro vaktreṇa % bibhracchaṅkhendupāṇḍarāḥ // SkP_23.17 //
pañcajihvordhvakarṇaśca $ pāśahasto manojavaḥ &
vṛtaḥ koṭīśatenaiva % sadṛśānāmadṛśyata // SkP_23.18 //
bhārabhūtīti vikhyāto $ mahāyogabalānvitaḥ &
gaṇapo devadevasya % samīpaṃ so 'bhyagacchata // SkP_23.19 //
tataḥ kundenduśaṅkhābhaṃ $ himarāśyambusaṃnibham &
mṛṇālasphaṭikābhaṃ ca % bhasmakakṣāvalambanam // SkP_23.20 //
gṛhītvā cāśanīhāsaṃ $ tripādaṃ cīravāsasam &
śatodaraṃ triśirasaṃ % trinetraṃ cordhvamūrdhajam // SkP_23.21 //
jvālāmālāgrakeśaṃ ca $ vyāghracarmājināmbaram &
vāyuvegaṃ mahāhāsaṃ % bhujagābaddhamekhalam // SkP_23.22 //
mahoragakṛtāpīḍaṃ $ śaṅkukarṇordhvamehanam &
bhasmapraharaṇaṃ caiva % mahādaṃṣṭraṃ mahāhanum // SkP_23.23 //
mahāgaṇapatiṃ vīraṃ $ jvara ityeva viśrutam &
koṭīśatavṛtaṃ taṃ ca % gaṇapaṃ so 'nvapaśyata // SkP_23.24 //
tato 'paraḥ saumyarūpo $ bhasmadigdhāṅga eva ca &
triśūlapāṇirdigvāsā % mahāyogabalānvitaḥ // SkP_23.25 //
bahuveṣadharaścaiva $ dhyānayogaparāyaṇaḥ &
somavarṇa iti khyātaḥ % koṭīśatavṛtaḥ prabhuḥ \
tādṛśānāṃ gaṇādhyakṣo # devenāhūta āgataḥ // SkP_23.26 //
athāparo mahākāyaḥ $ śūlapāṇirmahābalaḥ &
yugāntānalasaṃkāśaḥ % sthiraḥ sthirayaśobalaḥ // SkP_23.27 //
candramaulirmahākeśaś $ caturbāhurvilohitaḥ &
ekapādairmahākāyais % tryakṣaistaiḥ śūlapāṇibhiḥ // SkP_23.28 //
vṛtaḥ koṭīśatenaiva $ sthāṇustatrābhyavartata &
samahāpārṣado rudraḥ % sarvāsuranibarhaṇaḥ // SkP_23.29 //
tato 'paraḥ paṭṭisena $ hrasvapādodaraḥ śuciḥ &
sahasrabāhucaraṇaḥ % sahasrākṣaḥ pratāpavān // SkP_23.30 //
karāladaśanaścaiva $ kṛṣṇasarpāmbaracchadaḥ &
tryakṣaścandrakṛtāpīḍaḥ % kaṇṭhamālāvibhūṣitaḥ // SkP_23.31 //
ugrasena iti khyātaḥ $ koṭīśatavṛtaḥ sa ca &
āgātsamīpaṃ devasya % āhūtaḥ svayamīśvaraḥ // SkP_23.32 //
tato 'paraḥ samāpede $ devaṃ candrārdhadhāriṇam &
caturvaktro mahātejāś % caturviṃśekṣaṇaḥ prabhuḥ // SkP_23.33 //
sahasrabāhurjvālāsyo $ mahānetrordhvamehanaḥ &
karāladaśanaścaiva % śaṅkukarṇo mahānakhaḥ // SkP_23.34 //
asipāṇirmahātejāḥ $ śatapādaḥ śatodaraḥ &
vidyutkeśo 'tihāsaśca % tathaivobhayatogatiḥ // SkP_23.35 //
ajaikapāditi khyāto $ vṛtaḥ koṭīśatena saḥ &
kāñcanopalavṛkṣāḍhyaḥ % samegha iva parvataḥ // SkP_23.36 //

sanatkumāra uvāca
āgāttato 'paro vyāsa $ gaṇapaḥ sumahābalaḥ &
sarvatovadanaḥ śrīmān % sarvataḥpāṇipādadhṛk // SkP_23.37 //
hrasvabāhūrupādaśca $ aśaniṃ dhārayañchubham &
śatairvṛtaśca koṭīnām % aṣṭābhistvātmanaḥ samaiḥ \
nikumbha iti vikhyātaḥ # śatapādodarānanaḥ // SkP_23.38 //
āgāttato 'paraścāpi $ vidyutkeśo mahābalaḥ &
candramālādharo ghoraḥ % prahasanpravicālayan // SkP_23.39 //
daṇḍadhārī mahāvaktraḥ $ śaṅkhakundendusaprabhaḥ &
gaṇakoṭīśatavṛtaḥ % paramaṃ paratāpanaḥ // SkP_23.40 //
tato 'paraḥ sahasreṇa $ koṭīnāṃ gaṇapo vṛtaḥ &
sūryamālāsrajaṃ bibhrad % ājagāma mahātapāḥ // SkP_23.41 //
sa sūryāpyāyano nāma $ devasya paramapriyaḥ &
dhanuṣpāṇirmahātejā % viśrutaḥ samahādyutiḥ // SkP_23.42 //
tathānyaḥ sarpamālaśca $ cakrābharaṇa eva ca &
cakrāyudho mahātejā % hrasvapādakaṭīkaraḥ // SkP_23.43 //
sa nāmnā viśruto loke $ grahāpyāyana ityuta &
gaṇakoṭiśataiḥ ṣaḍbhir % vṛtaḥ samanudhāvata // SkP_23.44 //
śaṅkukarṇo 'bhyayāccaiva $ gaṇakoṭyā mahābalaḥ &
nandikaścāpi daśabhiḥ % piṅgākṣo 'ṣṭābhireva ca \
vināyakaścatuḥṣaṣṭyā # kuṣmāṇḍo nāma viśrutaḥ // SkP_23.45 //
hiraṇyavarṇaḥ ṣaḍbhiśca $ ekapādastathaiva ca &
dhūmrakeśo dvādaśabhiḥ % patākī daśabhistathā // SkP_23.46 //
sahasraghaṇṭo 'ṣṭādaśabhis $ tapaḥ pañcabhireva ca &
sahasraśīrṣaḥ ṣaḍbhiśca % bhavaḥ koṭiśatāvṛtaḥ // SkP_23.47 //
varo daśabhirabhyāgāt $ kumbhakarṇastathāṣṭabhiḥ &
viṣvaksenaḥ sahasreṇa % annadastu śatena vai // SkP_23.48 //
āveśanī tathāṣṭābhiḥ $ saptabhiśca pravartanaḥ &
mahāravaḥ sahasreṇa % koṭīnāṃ gaṇapo vṛtaḥ // SkP_23.49 //
caturmukho dvādaśabhis $ tathā bāhūpahārakaḥ &
mahākālaḥ śatenaiva % tathāgniśikharo gaṇaḥ // SkP_23.50 //
ādityamūrdhā koṭyā ca $ tathā caiva dhanāvahaḥ &
saṃnāmaśca śatenaiva % kukkuṭo 'ṣṭābhireva ca // SkP_23.51 //
kundaśca pañcadaśabhis $ tathā saṃkoṭako 'paraḥ &
amoghabhūtiḥ koṭyā ca % tathā dvau meghabhūtikau // SkP_23.52 //
ekapādo 'paraḥ ṣaṣṭyā $ tathā saptaśirā gaṇaḥ &
mahābalaśca navabhir % apasmāraśca viśrutaḥ // SkP_23.53 //
nīlo navatyā deveśaḥ $ pūrṇabhadrastathaiva ca &
nirṛtiścaiva saptatyā % koṭīnāmabhyagātsaha // SkP_23.54 //
koṭīkoṭīsahasrāṇāṃ $ śatairviṃśatibhirvṛtāḥ &
ītayastatra cājagmur % mahāyogabalānvitāḥ // SkP_23.55 //
bhūtāḥ koṭisahasreṇa $ pramathāḥ koṭibhistribhiḥ &
vīrabhadraścatuḥṣaṣṭyā % vṛṣabhaśca mahābalaḥ // SkP_23.56 //
meghaḥ saudāmanīmālo $ navatyā saṃvṛto 'bhyagāt &
prabhākaraśca viṃśatyā % viṭpatiśca mahābalaḥ // SkP_23.57 //
giriko meghanādaśca $ udaro maṇireva ca &
kāṣṭhakarṇaśca divyātmā % bilvarūpaśca viśrutaḥ // SkP_23.58 //
śatamanyustathā caiva $ pañcākṣaścaiva vīryavān &
tālaketuśca ṣaṇḍaśca % kāpālī gajanāśanaḥ // SkP_23.59 //
saṃvartakastathā caitras $ trailokyadahanastathā &
lokāntakaśca dīptātmā % hemakuṇḍala eva ca // SkP_23.60 //
mṛtyuścaiva yamaścaiva $ kālo viṣaharastathā &
śatamāyo mahāmāyaḥ % sarvatrāśaraṇastathā \
ekaśṛṅgī ca vikhyātas # tathā bhṛṅgiriṭiśca yaḥ // SkP_23.61 //
ete cānye ca gaṇapā $ guhyā ye ca mahābalāḥ &
tatrājagmurmudā yuktāḥ % sarve citrāstrayodhinaḥ // SkP_23.62 //
gāyantaśca dravantaśca $ nṛtyantaśca mahābalāḥ &
mukhāḍambaravādyāni % nādayantastathaiva ca // SkP_23.63 //
rathairnāgairhayaiścaiva $ vāyumarkaṭavāhanāḥ &
vyāghrasiṃhabiḍālaiśca % sarpaiḥ pakṣibhireva ca // SkP_23.64 //
śvāpadaiśca tathānekair $ anyaiśca vividhaiḥ śubhaiḥ &
vimāneṣu tathārūḍhā % manuṣyeṣu tathāpare // SkP_23.65 //
bherīśaṅkhamṛdaṅgaiśca $ paṇavānakagomukhaiḥ &
vāditrairvividhaiścaiva % paṭahairekapuṣkaraiḥ // SkP_23.66 //
bherījharjharasaṃnādair $ āḍambarakaḍiṇḍimaiḥ &
maḍḍukairveṇuvīṇābhir % vivṛṣaistuṇavairapi // SkP_23.67 //
darduraistālaghātaiśca $ kacchapaiḥ paṇavairapi &
vādyamānairmahāyogā % ājagmurdevasaṃsadam // SkP_23.68 //
te viśvakarmāṇamamitrasāhā $ viśveśamekākṣaramavyayaṃ ca &
sahasranetrapratimātibhāsvarāḥ % praṇemuruccairapi cābhineduḥ // SkP_23.69 //

iti skandapurāṇe trayoviṃśatimo 'dhyāyaḥ


____________________________________________________________________________


Skandapurana 24

sanatkumāra uvāca
te gaṇeśā mahāsattvāḥ $ sarve deveśvareśvarāḥ &
praṇamya devaṃ devīṃ ca % idaṃ vacanamabruvan // SkP_24.1 //
bhagavandevatārighna $ devadevāmbikāpate &
kimarthaṃ vayamāhūtā % ājñāpaya kṛtaṃ hi tat // SkP_24.2 //
kiṃ sāgarāñchoṣayāmo $ yamaṃ vā saha kiṃkaraiḥ &
hanmo mṛtyumutāmṛtyur % na bhavatvadya padmajaḥ // SkP_24.3 //
baddhvendraṃ saha devaiśca $ saviṣṇuṃ saha vāyunā &
ānayāmaḥ susaṃkruddhā % daityānvā saha dānavaiḥ // SkP_24.4 //
kasyādya vyasanaṃ ghoraṃ $ kariṣyāmastavājñayā &
kasya vādyotsavaṃ deva % sarvakāmasamṛddhimat // SkP_24.5 //
tāṃstathāvādinaḥ sarvān $ namato bhaktavatsalaḥ &
uvāca devaḥ sampūjya % gaṇāngaṇapatirbhavaḥ // SkP_24.6 //

deva uvāca
śṛṇudhvaṃ yatkṛte yūyam $ ihāhūtā jagaddhitāḥ &
śrutvā ca prayatātmānaḥ % kurudhvaṃ tadaśaṅkitāḥ // SkP_24.7 //
nandīśvaro 'yaṃ putro naḥ $ sarveṣāmīśvareśvaraḥ &
priyo 'granāyakaścaiva % senānīrvaḥ samāhitaḥ // SkP_24.8 //
tamimaṃ mama saṃdeśād $ yūyaṃ sarve 'bhisaṃmatāḥ &
senānyamabhiṣiñcadhvaṃ % mahāyogapatiṃ patim // SkP_24.9 //
adyaprabhṛti yuṣmākam $ ayaṃ nandīśvaraḥ śubhaḥ &
priyo gauravayuktaśca % senānīramaraḥ prabhuḥ // SkP_24.10 //

sanatkumāra uvāca
evamukte bhagavatā $ gaṇapāḥ sarva eva te &
evamastviti saṃmantrya % sambhārānāharaṃstataḥ // SkP_24.11 //
tasya rūpāśrayaṃ divyaṃ $ jāmbūnadamayaṃ śubham &
āsanaṃ merusaṃkāśaṃ % manoramamathāharan // SkP_24.12 //
śātakumbhamayaṃ cāpi $ cārucāmīkaraprabham &
muktādāmāvalambaṃ ca % maṇiratnāvabhāsitam // SkP_24.13 //
stambhaiśca vaiḍūryamayaiḥ $ kiṅkiṇījālasaṃvṛtam &
cāruratnakasaṃyuktaṃ % maṇḍapaṃ viśvatomukham \
kṛtvā cakruśca tanmadhye # tadāsanavaraṃ śubham // SkP_24.14 //
tasyāgrataḥ pādapīṭhaṃ $ nīlaṃ vajrāvabhāsitam &
cakruḥ pādapratiṣṭhārthaṃ % kalaśau cāsya pārśvagau \
sampūrṇau paramāmbhobhir # aravindāvṛtānanau // SkP_24.15 //
agrato 'gniṃ samādhāya $ vṛṣabhaṃ cāpi pārśvataḥ &
savatsāṃ surabhiṃ cāpi % tasya pārśve 'tha dakṣiṇe // SkP_24.16 //
chattraṃ śataśalākaṃ ca $ jāmbūnadamayaṃ śubham &
śaṅkhahārāmbugaureṇa % pṛṣṭhenābhivirājitam // SkP_24.17 //
vyajanaṃ candraśubhraṃ ca $ hemadaṇḍaṃ sucārumat &
mālāṃ kuśeśayānāṃ ca % bhramarāvalisevitām // SkP_24.18 //
āninyustatra gaṇapā $ nandyāvartāṃśca kāñcanān &
punarvasuṃ ca puṣyaṃ ca % dvau matsyau varuṇālayau // SkP_24.19 //
svastikaṃ vardhamānaṃ ca $ śrīvatsaṃ caiva kāñcanam &
kīcakā veṇavaścaiva % kanyā caivābhipūjitā // SkP_24.20 //
airāvataṃ supratīkaṃ $ gajāvetau ca pūjitau &
dhvajaṃ ca pūjitaṃ divyaṃ % śaṅkhaṃ caivenduvarcasam // SkP_24.21 //
kalaśānāṃ sahasraṃ ca $ kāñcanānāṃ suvarcasām &
rājatānāṃ sahasraṃ ca % pārthivānāṃ tathaiva ca // SkP_24.22 //
tāmrāṇāmatha divyānāṃ $ sahasramanalatviṣām &
vāsoyugaṃ vṛkṣajaṃ ca % virajaḥ sūkṣmameva ca // SkP_24.23 //
mukuṭaṃ kāñcanaṃ caiva $ sukṛtaṃ viśvakarmaṇā &
kuṇḍale cāmale divye % vajraṃ caiva varāyudham // SkP_24.24 //
paṭṭisaṃ ca mahaddivyaṃ $ śūlaṃ cāśanimeva ca &
jāmbūnadamayaṃ sūtraṃ % keyūradvayameva ca // SkP_24.25 //
hāraṃ ca maṇicitrāṅgaṃ $ rocanārucakaṃ tathā &
{}nalabhāṃ pāriyātraṃ ca % varṣaṃ kaṅkaṇimeva ca{} // SkP_24.26 //
darbhāṃśca divyāṃ samidham $ ājyaṃ dhūpamathāpi ca &
samantānninyuravyagrā % gaṇapā devasaṃmatāḥ // SkP_24.27 //
tato diśaḥ samudrāśca $ varuṇaḥ sadhaneśvaraḥ &
yamo 'gnirvasavaścaiva % candrādityau grahaiḥ saha // SkP_24.28 //
tārārūpāṇi sarvāṇi $ nakṣatrāṇi dhruvastathā &
rudrā rakṣāṃsi yakṣāśca % aśvinau daityadānavāḥ // SkP_24.29 //
gandharvāpsarasaścaiva $ nāradaḥ parvatastathā &
pṛthivī ca samudrāśca % varṣāṇi girayastathā // SkP_24.30 //
vṛkṣāśca vīrudhaścaiva $ oṣadhyaśca mahābalāḥ &
nadyaḥ sarvāḥ samājagmuḥ % paśavaścaiva sarvaśaḥ // SkP_24.31 //
lokasya mātaraścaiva $ pṛthivī svarga eva ca &
bhūtāni prakṛtiścaiva % indriyāṇi ca sarvaśaḥ // SkP_24.32 //
tīrthāni caiva sarvāṇi $ dānāni vividhāni ca &
ṛco yajūṃṣi sāmāni % atharvāṅgirasāvapi // SkP_24.33 //
yajñāśca kratavaścaiva $ iṣṭayo niyamāstathā &
chandāṃsi caiva sarvāṇi % piśācā devayonayaḥ \
brahmā ca ṛṣayaścaiva # viṣṇuḥ sānucarastathā // SkP_24.34 //
teṣvāgateṣu sarveṣu $ bhagavāngovṛṣadhvajaḥ &
sarvakāryavidhiṃ kartum % ādideśa pitāmaham // SkP_24.35 //
ekaikaṃ kalaśaṃ tatra $ sarvauṣadhisamanvitam &
kṛtvādbhiḥ pūrayitvā ca % kuśeśayamukhāvṛtam // SkP_24.36 //
jayāṃ ca vijayāṃ caiva $ siṃhīṃ vyāghrīṃ tathaiva ca &
suvarcalāṃ śaṅkhapuṣpīṃ % viṣṇukrāntāṃ punarnavām // SkP_24.37 //
kumārīṃ candrakāntāṃ ca $ mṛtasaṃjīvanīmapi &
ādityavarcasaṃ caiva % amṛtāṃ śrīniketanām // SkP_24.38 //
tathā kumudvatīṃ caiva $ prākṣipaṃsteṣvathauṣadhīḥ &
pārthiveṣu tadā vyāsa % sarveṣveva gaṇeśvarāḥ // SkP_24.39 //
sauvarṇeṣu tu sarveṣu $ tīrthāni vividhāni ca &
dānāni caiva sarvāṇi % bhagavānsaṃnyaveśayat // SkP_24.40 //
rājateṣu ca kumbheṣu $ mantrāṃśchandāṃsi caiva ha &
kratūnanyāṃśca vividhā % iṣṭīḥ kāmyāṃstathetarān // SkP_24.41 //
audumbareṣu sarveṣu $ saritaḥ sāgarāṃstathā &
tapāṃsi niyamāṃścaiva % bhagavānabhyavinyasat // SkP_24.42 //
ekaikaṃ kalaśaṃ tatra $ abhipūryābhimantrya ca &
veṣṭayitvā ca sūtreṇa % devebhyaḥ pradadau vibhuḥ // SkP_24.43 //
sa jagrāha tadā brahmā $ ekaṃ kalaśamātmanā &
viṣṇave ca dadāvekam % ekamindrāya dhīmate \
gaṇapebhyastathā cānyān # ṛṣibhyaśca pitāmahaḥ // SkP_24.44 //
tatastamāsane tasminn $ upaveśya mahāmanāḥ &
arcayitvā tato brahmā % svayamevābhyaṣiñcata // SkP_24.45 //
tato viṣṇustataḥ śakro $ ṛṣayaśca sahāmaraiḥ &
gaṇādhipāśca sarve te % abhyaṣiñcanta nandinam // SkP_24.46 //
vāsoyugaṃ ca taddivyaṃ $ gandhāndivyāṃstathaiva ca &
keyūre kuṇḍale caiva % mukuṭaṃ hārameva ca \
paṭṭisaṃ śūlavajre ca # aśanīṃ ca dadau svayam // SkP_24.47 //
chattraṃ jagrāha devendro $ vāyurvyajanameva ca &
ṛṣayastuṣṭuvuścaiva % pitāmahapurogamāḥ // SkP_24.48 //

viṣṇuruvāca
namaḥ kuṣmāṇḍarājāya $ vajrodyatakarāya ca &
śālaṅkāyanapautrāya % halamārgotthitāya ca // SkP_24.49 //
śilādasya ca putrāya $ rudrajapyakarāya ca &
rudrabhaktāya devāya % namo 'ntarjalaśāyine // SkP_24.50 //
gaṇānāṃ pataye caiva $ bhūtānāṃ pataye namaḥ &
umāputrāya devāya % paṭṭisāyudhadhāriṇe // SkP_24.51 //
namo daṃṣṭrākarālāya $ lalāṭanayanāya ca &
pramathāya vareṇyāya % īśānāyārpitāya ca // SkP_24.52 //
dvārādhyakṣāya śūrāya $ suyaśāpataye namaḥ &
namaḥ pravaramālāya % kṣīrodanilayāya ca // SkP_24.53 //
mahāgaṇādhipataye $ mahāyogeśvarāya ca &
diṇḍimuṇḍāya caṇḍāya % ekākṣararatāya ca // SkP_24.54 //
akṣayāyāmṛtāyaiva $ ajarāyāmarāya ca &
paśūnāṃ pataye caiva % jetre mṛtyostathaiva ca // SkP_24.55 //
namaḥ pavanavegāya $ sarvajñāyājitāya ca &
anekaśirase caiva % anekacaraṇāya ca // SkP_24.56 //
kirīṭine kuṇḍaline $ mahāparighabāhave &
sarvāndevāngaṇāṃścaiva % pāhi deva namo 'stu te // SkP_24.57 //

sanatkumāra uvāca
evaṃ stutvā tato devas $ tasmai vyāsa mahātmane &
prāñjaliḥ prayato bhūtvā % jayaśabdaṃ cakāra ha // SkP_24.58 //
tato gaṇā jayetyūcus $ tato devāstato 'surāḥ &
tataḥ sarvāṇi bhūtāni % brahmā śakrastathaiva ca // SkP_24.59 //
tataḥ śaṅkhāṃśca bherīṃśca $ paṭahāḍambarāṃstathā &
vaṃśāṃśca paṇavāṃścaiva % kṛkavāngoviṣāṇikān // SkP_24.60 //
diṇḍimānveṇukāṃścaiva $ mardalāṃścaiva sarvaśaḥ &
avādayanta gaṇapā % harṣayanto mudā yutāḥ // SkP_24.61 //

sanatkumāra uvāca
nandīśvarasya ya imaṃ $ stavaṃ devābhinirmitam &
paṭheta satataṃ martyaḥ % sa gacchenmama lokatām // SkP_24.62 //
namo nandīśvarāyeti $ kṛtvā yaḥ svapnamācaret &
tasya kuṣmāṇḍarājebhyo % na bhayaṃ vidyate kvacit // SkP_24.63 //
yatrāyaṃ sthāpyate nityaṃ $ stavaḥ paramapūjitaḥ &
na bhayaṃ tatra bhavati % grahebhyo vyāsa sarvadā // SkP_24.64 //
nandīśvaraṃ ye praṇamanti martyā $ nityaṃ prasannendriyaśuddhasattvāḥ &
te devadevasya sahādriputryā % iṣṭā variṣṭhāśca gaṇā bhavanti // SkP_24.65 //


iti skandapurāṇe caturviṃśatimo 'dhyāyaḥ

____________________________________________________________________________


Skandapurana 25

sanatkumāra uvāca
tatastatrāgatāndevān $ devatādhipatirbhavaḥ &
marutaḥ prāha sampūjya % kanyārthaṃ sadasatpatiḥ // SkP_25.1 //
maruto ye mahāvegā $ mahāsattvā mahaujasaḥ &
āmantrya nāmnā tānīśaḥ % saśakraḥ sapitāmahaḥ // SkP_25.2 //
yuṣmākaṃ suyaśā kanyā $ subhagā divyarūpiṇī &
dātumarhatha tāṃ subhrūṃ % snuṣāṃ mahyaṃ mahābalāḥ // SkP_25.3 //

maruta ūcuḥ
tvamasmākaṃ ca tasyāśca $ sarvasya jagatastathā &
prabhaviṣṇustrilokeśa % na tu yācitumarhasi // SkP_25.4 //
tvayaiva deyā grāhyā ca $ tvaṃ no gatiranuttamā &
mā naḥ parāniveśāna % yācanena vibhāvaya // SkP_25.5 //
pitā naḥ kaśyapaḥ śrīmān $ marīciśca pitāmahaḥ &
pitāmahapitā brahmā % tasyāpi tvaṃ pitāmahaḥ \
sa tvaṃ pitāmaho 'smākaṃ # na parānkartumarhasi // SkP_25.6 //
sa evamukto deveśo $ marudbhirdevasattamaiḥ &
suyaśāṃ marutāṃ kanyām % ānayāmāsa tatkṣaṇāt // SkP_25.7 //
svayaṃ hotāsya tatrāsīd $ brahmā lokapitāmahaḥ &
kaśyapaśca tathodgātā % atriḥ sāma svayaṃ jagau \
atharvāṅgirasau devau # brahmatvamapi cakratuḥ // SkP_25.8 //
nāradaḥ parvataścaiva $ citrasenaśca gāyanaḥ &
viśvāvasū ruciścaiva % hāhā hūhū tathaiva ca // SkP_25.9 //
tathā śāliśirā yaśca $ viśruto gaṇḍamaṇḍakaḥ &
ītiścaivendravāhaśca % yajñavāho 'tha dakṣiṇaḥ \
ete cānye ca gandharvā # jagurmadhurakaṇṭhinaḥ // SkP_25.10 //
urvaśī caiva rambhā ca $ ghṛtācī pūrvacittyapi &
tilottamā ca viśvācī % anyāścāpsarasaḥ śubhāḥ \
anṛtyanta mahābhāgā # nṛttaṃ suramanoharam // SkP_25.11 //

sanatkumāra uvāca
sa evamabhavadvyāsa $ vivāhastasya dhīmataḥ &
nandino gaṇamukhyasya % anaupamyo hyaninditaḥ // SkP_25.12 //
tataḥ sa tu kṛtodvāho $ nandī gatvā mahāmanāḥ &
pādānvavande devasya % devyā brahmaṇa eva ca \
śilādasya ca lokeśaḥ # śriyā paramayā yutaḥ // SkP_25.13 //

deva uvāca
varaṃ vṛṇīṣva putra tvaṃ $ snuṣā ceyaṃ tava priyā &
varaṃ dadāmi te vatsa % anayā sahamīpsitam // SkP_25.14 //

nandyuvāca
bhagavanyadi tuṣṭo 'si $ tvayi bhaktirdṛḍhāstu me &
sadā ca tuṣṭo bhava me % sāmbaḥ saha gaṇeśvaraiḥ // SkP_25.15 //
pitaraṃ caiva me deva $ utpādakamimaṃ prabho &
anugraheṇa yuktena % yoktumarhasi kāmada // SkP_25.16 //

deva uvāca
sadāhaṃ tava nandīśa $ sutuṣṭaḥ sagaṇeśvaraḥ &
pārvatyā sahito dhīmann % idaṃ ca śṛṇu me vacaḥ // SkP_25.17 //
sadeṣṭaśca variṣṭhaśca $ paramaiśvaryasaṃyutaḥ &
mahāyogī maheṣvāso % mahābalaparākramaḥ // SkP_25.18 //
ajayyaścaiva jetā ca $ pūjyejyaśca sadā bhava &
ahaṃ yatra bhavāṃstatra % yatra tvaṃ tatra cāpyaham // SkP_25.19 //
ayaṃ ca te pitā vipraḥ $ paramaiśvaryasaṃyutaḥ &
bhaviṣyati gaṇādhyakṣo % mahāgaṇapatirmama // SkP_25.20 //
parvataṃ cāsya vaibhrājaṃ $ kāmagaṃ sarvakāñcanam &
upetaṃ bhavanairdivyaiḥ % prayacchāmi janāvṛtam \
tenāyaṃ sarvalokeṣu # cariṣyati yathepsitam // SkP_25.21 //
sthānaṃ śrīparvate cāsya $ bhaviṣyati supūjitam &
bhṛgau tasmiṃśca yaḥ prāṇāṃs % tyakṣyate vai sudhārmikaḥ \
sa kāmacārī vaibhrāje # gaṇapo 'sya bhaviṣyati // SkP_25.22 //

sanatkumāra uvāca
tato devī mahābhāgā $ śailāderadadadvaram &
so 'bravīttvayi bhaktirme % sadaivānapagā bhavet // SkP_25.23 //
tato marutsutā caiva $ ubhābhyāmapi coditā &
varaṃ vṛṇu yatheṣṭaṃ vai % tāvidaṃ pratyuvāca ha // SkP_25.24 //
yuvayorastu bhaktirme $ tathā bhartari caiva hi &
nityaṃ cānapagā syānme % dharme ca matiruttamā \
etadicchāmi deveśau # varaṃ varasahasradau // SkP_25.25 //

sanatkumāra uvāca
tatastāvevametatte $ bhaviteti śucismite &
ūcaturmuditau devau % snuṣāṃ tāṃ varavarṇinīm // SkP_25.26 //
gaṇāścāsya tato 'bhyetya $ sarve devapriyepsayā &
varaṃ dadurmahāsattvāḥ % sa vavre kāñcanaprabhaḥ // SkP_25.27 //
yuṣmāsu mama bhaktiśca $ aiśvaryaṃ cāpi saṃmatam &
vaśyāśca yūyaṃ sarve me % priyo yuṣmākameva ca // SkP_25.28 //

gaṇā ūcuḥ
bhavānmantānumantā ca $ gatirāgatireva ca &
asmākamīśaḥ sarveṣāṃ % devānāmapi ceśvaraḥ // SkP_25.29 //
kuṣmāṇḍānāṃ variṣṭhaśca $ rudrāṇāṃ tvaṃ mahābalaḥ &
ītīnāṃ dvārapālaśca % pramathānāṃ tathaiva ca // SkP_25.30 //
mahābalo mahāyogī $ senānīstvaṃ hi no mataḥ &
tvaṃ bhūto bhūtanetā ca % nāyako 'tha vināyakaḥ // SkP_25.31 //
grahāṇāmadhipaścaiva $ ugradaṇḍadharastathā &
tvamagrayodhī śatrughnas % tvaṃ vīrastvaṃ divaspatiḥ // SkP_25.32 //
mahānubhāvastvaṃ caiva $ kṣīrodanilayaśca ha &
japyeśvaraniketaśca % japyeśvaravibhāvitaḥ // SkP_25.33 //
bhāvanaḥ sarvabhūtānāṃ $ varado varadārcitaḥ &
asmākaṃ varadaścaiva % bhava bhūteśvara prabho // SkP_25.34 //

sanatkumāra uvāca
sa evaṃ gaṇapaiḥ sarvaiḥ $ stuto nandīśvaro vibhuḥ &
uvāca praṇataḥ sarvān % brūta kiṃ karavāṇi vaḥ // SkP_25.35 //
ta evamuktā gaṇapāḥ $ sarva eva mahābalāḥ &
ūcustaṃ divyabhāvajñā % devadevasya saṃnidhau // SkP_25.36 //
tvamasmākaṃ gaṇādhyakṣaḥ $ kṛto devena śambhunā &
asmābhiścābhiṣiktastvaṃ % nāyako dharmadāyakaḥ // SkP_25.37 //
sa tvaṃ śivaśca saumyaśca $ guṇavānaguṇeṣvapi &
kṣamāśaucadamopeto % bhava naḥ priyakṛtsadā // SkP_25.38 //

sanatkumāra uvāca
evamuktastadā sarvān $ praṇamya bahumānataḥ &
śirasyañjalimādhāya % gaṇapānastuvattadā // SkP_25.39 //

nandyuvāca
namo vaḥ sarvabhūtebhyo $ namo yogibhya eva ca &
namaścāpyaniketebhyo % yogīśebhyo namastathā // SkP_25.40 //
namaḥ kāmacarebhyaśca $ nama ugrebhya eva ca &
mṛtyubhyaśca yamebhyaśca % kālebhyaśca namo namaḥ // SkP_25.41 //
namaḥ kāñcanamālebhyaḥ $ sarvadharmibhya eva ca &
namo vo vadhakebhyaśca % avadhyebhyastathaiva ca // SkP_25.42 //
namaḥ paramayogibhyo $ jaṭibhyaśca namo namaḥ &
namo vo 'dṛśyarūpebhyo % vikṛtebhyastathaiva ca // SkP_25.43 //
namo valkalavāsebhyaḥ $ kṛttivāsebhya eva ca &
namaḥ śvetāmbarasragbhyaś % citrasragbhyo namo namaḥ // SkP_25.44 //
dhāvadbhyaśca dravadbhyaśca $ prasthitebhyo namo namaḥ &
namo munibhyo gāyadbhyo % japadbhyaśca namo namaḥ // SkP_25.45 //
namaḥ śarabharūpebhyaḥ $ śatarūpebhya eva ca &
namaḥ parvatavāsebhyo % vyāghrarūpebhya eva ca // SkP_25.46 //
namo mārjārarūpebhyaḥ $ kākakokebhya eva ca &
namo daivatarūpebhyaḥ % pavanebhyastathaiva ca // SkP_25.47 //
namo 'gnibhyastathādbhyaśca $ varuṇebhyastathaiva ca &
namo dhaneśarūpebhyaḥ % sarvarūpibhya eva ca // SkP_25.48 //
namaścodaravaktrebhyaḥ $ sarvavaktrebhya eva ca &
namo vāmanarūpebhyo % vāmarūpebhya eva ca // SkP_25.49 //
devāsuramanuṣyāṇām $ āpyāyibhyo namo namaḥ &
namo vaḥ sarvabhūtānāṃ % namo vaḥ sarvataḥ śubhāḥ // SkP_25.50 //
grahebhyaśca namo vo 'stu $ mokṣebhyaśca namastathā &
śubhebhyaśca namo vo 'stu % aśubhebhyastathaiva ca \
mama saumyāḥ śivāścaiva # bhavantu gaṇanāyakāḥ // SkP_25.51 //
iti stutā gaṇapatayo mahābalāḥ $ śubhairvacobhiḥ suraśatrunāśanāḥ &
diśantu me sukhamatulaṃ sukhapradā % balaṃ ca vīryaṃ sthiratāṃ ca saṃyuge // SkP_25.52 //
tapo 'kṣayaṃ sthānamathātulāṃ gatiṃ $ yaśastathāgryaṃ bahu dharmanityatām &
diśantu sarvaṃ manasepsitaṃ ca me % sureśvarāḥ puṣṭimanuttamāṃ tathā // SkP_25.53 //

sanatkumāra uvāca
imau nandigaṇendrāṇāṃ $ stavau yo 'dhyeti nityaśaḥ &
so 'śvamedhāvabhṛthavat % sarvapāpaiḥ pramucyate // SkP_25.54 //
sandhyāyāmaparasyāṃ tu $ japanpāpaṃ divākṛtam &
pūrvasyāṃ saṃtyajedvāpi % sarvarātrikṛtaṃ japan // SkP_25.55 //

sanatkumāra uvāca
tataste gaṇapāḥ sarve $ saṃstutāstena dhīmatā &
nisṛṣṭāśca tadā jagmuḥ % praṇipatya vṛṣadhvajam // SkP_25.56 //
devāśca sarvalokāśca $ tato devaḥ svayaṃ prabhuḥ &
sṛṣṭvā nandīśvaragṛhaṃ % pradāya ca mahāmanāḥ \
īpsitaṃ saha devyā vai # jagāma sthānamavyayam // SkP_25.57 //
ya imaṃ nandino janma $ varadānaṃ tathaiva ca &
abhiṣekaṃ vivāhaṃ ca % paṭhedvā śrāvayīta vā \
brāhmaṇaḥ sa mṛto yāti # nandīśvarasalokatām // SkP_25.58 //
yo niyatastu paṭhetprayatātmā $ sarvamimaṃ praṇato bhavabhaktyā &
so 'pi gataḥ paralokavicārī % nandisamo 'nucaro hi mama syāt // SkP_25.59 //


iti skandapurāṇe pañcaviṃśatimo 'dhyāyaḥ

____________________________________________________________________________




sanatkumāra uvāca
evaṃ nandīśvaro vyāsa $ utpanno 'nucaraśca ha &
abhavaddevadevasya % senāpatye 'bhiṣecitaḥ // SkP_26.1 //

vyāsa uvāca
devyā sahātha bhagavān $ āsīnastatra kāmadaḥ &
akarotkiṃ mahādeva % etadicchāmi veditum // SkP_26.2 //

sanatkumāra uvāca
bhagavānhimavacchṛṅge $ śarvo devyāḥ priyepsayā &
gaṇeśairvividhākārair % hāsaṃ saṃjanayanmuhuḥ // SkP_26.3 //
devīṃ bālendutilako $ rāmayacca rarāma ca &
mahānubhāvaiḥ sarvajñaiḥ % kāmarūpadharaiḥ śubhaiḥ // SkP_26.4 //
atha devyāsasādaikā $ mātaraṃ parameśvarī &
āsīnāṃ kāñcane śubhre % āsane paramārcite // SkP_26.5 //
atha dṛṣṭvā satīṃ devīm $ āgatāṃ tu surūpiṇīm &
āsanena mahārheṇa % sampādayadaninditām // SkP_26.6 //
āsīnāṃ tāṃ ca sovāca $ menā himavataḥ priyā &
cirasyāgamanaṃ hyadya % tava putri śubhekṣaṇe \
daridrakrīḍanaistvaṃ hi # bhartrā krīḍasi saṃgatā // SkP_26.7 //
ye daridrā bhavanti sma $ tathaiva ca nirāśrayāḥ &
ume ta evaṃ krīḍanti % yathā tava patiḥ śubhe // SkP_26.8 //

sanatkumāra uvāca
saivamuktā tu mātrātha $ nātihṛṣṭamanābhavat &
mahatyākṣamayā yuktā % na kiṃcittāmuvāca ha // SkP_26.9 //
visṛṣṭā sā tadā mātrā $ gatvā devamuvāca ha &
bhagavandevadeveśa % neha vatsyāmi bhūdhare \
anyaṃ vṛṇu mamāvāsaṃ # bhuvaneśa mahādyute // SkP_26.10 //

deva uvāca
sadā tvamucyamānā vai $ mayā vāsārthamīśvari &
anyatra rocitavatī % nāvāsaṃ devi karhicit // SkP_26.11 //
idānīṃ svayameva tvaṃ $ vāsamanyatra śobhane &
kasmānmṛgayase devi % brūhi tanme śucismite // SkP_26.12 //

devyuvāca
gṛhaṃ gatāhaṃ deveśa $ pituradya mahātmanaḥ &
dṛṣṭvā ca me tatra mātā % vijane lokabhāvanī // SkP_26.13 //
āsanādibhirabhyarcya $ sā māmevamabhāṣata &
ume tava sadā bhartā % daridrakrīḍanaiḥ śubhe \
krīḍate na hi devānāṃ # krīḍā bhavati tādṛśī // SkP_26.14 //
yatkila tvaṃ mahādeva $ gaṇeśairvividhaiḥ śubhaiḥ &
ramase tadaniṣṭaṃ hi % mama māturvṛṣadhvaja // SkP_26.15 //

sanatkumāra uvāca
tato devaḥ prahasyāha $ devīṃ hāsayituṃ prabhuḥ &
evametanna saṃdehaḥ % kasmānmanyurabhūttava // SkP_26.16 //
kṛttivāsā hyavāsā vā $ śmaśānanilayaśca ha &
aniketo hyaraṇyeṣu % parvatānāṃ guhāsu ca \
vicarāmi gaṇairnagnair # vṛto 'mbhojavilocane // SkP_26.17 //
mā krudho devi mātustvaṃ $ tathyaṃ mātāvadattava &
na hi mātṛsamo bandhur % jantūnāmasti śobhane // SkP_26.18 //

devyuvāca
na me 'sti bandhubhiḥ kiṃcit $ kṛtyaṃ suravareśvara &
tathā kuru mahādeva % yathānyatra vasāmahe // SkP_26.19 //

sanatkumāra uvāca
sa evamukto deveśo $ devyā deveśvaraḥ prabhuḥ &
pārśvasthaṃ gaṇapaṃ prāha % nikumbhaṃ nāma viśrutam // SkP_26.20 //
gaṇeśvara nikumbha tvaṃ $ gatvā vārāṇasīṃ śubhām &
śūnyāṃ kuru mahābāho % upāyenaiva mā balāt // SkP_26.21 //
tatra rājā nivasati $ divodāsaḥ pratāpavān &
dhārmiko mama bhaktaśca % mahāyogī mahābalaḥ // SkP_26.22 //
sa tvaṃ tathā gataḥ kuryā $ yathāsmai nāparādhyase &
tasyaiva cāparādhena % śūnyāṃ vārāṇasīṃ kuru // SkP_26.23 //

sanatkumāra uvāca
sa evamuktastejasvī $ nikumbho gaṇasattamaḥ &
uvāca devaṃ praṇataḥ % prāñjalirhṛṣitānanaḥ // SkP_26.24 //
tathā kariṣye deveśa $ yathā sa hi narādhipaḥ &
bhaviṣyatyaparādhīśa % tvaṃ ca tuṣṭo bhaviṣyasi \
śūnyā vārāṇasī caiva # bhaviṣyati na saṃśayaḥ // SkP_26.25 //

sanatkumāra uvāca
evamuktvā nikumbho 'sau $ praṇamya śirasā haram &
jagāma puṇyāṃ lokeṣu % purīṃ vārāṇasīṃ prabhuḥ // SkP_26.26 //
tatrāsau darśanaṃ svapne $ nāpitāya dadau gaṇaḥ &
maṇḍūkākṣāya rūpaṃ ca % svaṃ tasyādarśayattadā // SkP_26.27 //

nikumbha uvāca
maṇḍūkākṣa nikumbho 'haṃ $ gaṇapaḥ śokanāśanaḥ &
tavānugrahakṛtprāpto % yadbravīmi kuruṣva tat // SkP_26.28 //
divodāsagṛhadvāri $ kuruṣva tvaṃ mamālayam &
sthāpayasva ca tatrārcāṃ % madrūpasadṛśīṃ śubhām // SkP_26.29 //
vittaṃ ca te pradāsyāmi $ putrānsaubhāgyameva ca &
priyatvaṃ caiva sarvatra % gatiṃ cānuttamāṃ punaḥ // SkP_26.30 //

sanatkumāra uvāca
evamukto nikumbhena $ nāpito nṛpatiṃ tadā &
gatvāvadaddivodāsam % indravaivasvatopamam // SkP_26.31 //

nāpita uvāca
svāmiṃstava gṛhadvāri $ kariṣye gaṇapālayam &
sthāpayiṣye gaṇeśaṃ ca % tanme 'nujñātumarhasi // SkP_26.32 //
tatheti so 'pyanujñātaś $ cakre tatra tadālayam &
pratyasthāpayadarcāṃ ca % yādṛśīṃ dṛṣṭavānasau // SkP_26.33 //
tasya pūjāṃ ca mahatīṃ $ prāvartayata śobhanām &
gaṇeśasya mahāsattvaḥ % sa ca tāṃ pratyagṛhṇata // SkP_26.34 //
sa tasmai karmaṇā tena $ vittaṃ yadyatsamīhitam &
paśūṃścaiva hi putrāṃśca % saubhāgyaṃ cādadatprabhuḥ // SkP_26.35 //
tasya tāṃ vṛddhimatulāṃ $ nāpitasyābhivīkṣya tu &
ārirādhayiṣurlokast % asya pūjāṃ cakāra ha // SkP_26.36 //
cakruryātrāstathā kecid $ upavāsāṃstathāpare &
homaṃ japyaṃ tathaivānye % pūjāṃ cānye varārthinaḥ \
upahārāṃstathaivānye # gītanṛttaṃ tathāpare // SkP_26.37 //
tebhyastathābhyupetebhyo $ nikumbhaḥ sa mahāyaśāḥ &
dadau sarvānabhiprāyān % ye ye teṣāmabhīpsitāḥ // SkP_26.38 //
evaṃ taṃ kāmadaṃ jñātvā $ divodāso nṛpastadā &
uvāca mahiṣīṃ vyāsa % kadācitputralipsayā // SkP_26.39 //
devi sarvānabhiprāyāñ $ janebhyo 'yaṃ prayacchati &
gaṇeśvaraṃ tvamapyenam % apatyārthaṃ prasādaya // SkP_26.40 //
saivamuktā tadā gatvā $ gaṇeśaṃ prāpya śobhanā &
uvāca bhagavandeva % anapatyāhamīśvara // SkP_26.41 //
upavāsaṃ kariṣyāmi $ tava devābhirādhane &
tāvanna bhokṣye yāvanme % varo 'dattastvayā prabho // SkP_26.42 //
jāte ca putre dāsyāmi $ śatānāṃ daśatīrdaśa &
tvāmuddiśya dvijātibhyo % godhenūnāṃ gaṇeśvara // SkP_26.43 //
tathā ghaṭasahasreṇa $ dadhnaścaiva ghṛtasya ca &
kṣīrasya pañcagavyasya % kariṣye snapanaṃ ca te // SkP_26.44 //
brāhmaṇānāṃ sahasrāṇāṃ $ śataṃ cāpi supūjitam &
purastādbhojayiṣye te % putre jāte na saṃśayaḥ // SkP_26.45 //
bahūndāsyati rājā ca $ grāmāndāsyastathaiva ca &
sadā sattraṃ ca pūjāṃ ca % kariṣyati tava prabho // SkP_26.46 //

sanatkumāra uvāca
sā tamuktvā tathā vyāsa $ tasthau niyamamāsthitā &
sopavāsā tadā pūjāṃ % mahatīṃ tasya kurvatī // SkP_26.47 //
tāṃ tathā tiṣṭhatīṃ devaḥ $ provāca sa gaṇeśvaraḥ &
uttiṣṭha nāsti te putro % mā khedaṃ tvaṃ vṛthā kṛthāḥ // SkP_26.48 //
evaṃ tena gaṇeśena $ nikumbhena mahātmanā &
asakṛtprocyamānā sā % niyamādvirarāma ha // SkP_26.49 //
tato narādhipaṃ devī $ provāca vimanā tadā &
āryaputra na me putraṃ % gaṇapo 'sau prayacchati \
bravīti nāsti te putro # mā vṛthā niyamaṃ kṛthāḥ // SkP_26.50 //

sanatkumāra uvāca
evaṃ mahiṣyā sa proktaḥ $ svayameva narādhipaḥ &
sadā saniyamastasthau % gaṇeśasyāgrato nṛpaḥ // SkP_26.51 //
tamapyuvāca nṛpatiṃ $ nikumbho niyamasthitam &
mā sthā vṛtheha nṛpate % na te putraṃ dadāmyaham // SkP_26.52 //
evamuktaḥ sa rājendro $ nikumbhena mahābalaḥ &
krodharaktekṣaṇaḥ prāha % tamutthāya gaṇeśvaram // SkP_26.53 //

rājovāca
gaṇo vā tvaṃ piśāco vā $ bhūto vā rākṣaso 'pi vā &
kṛtaghnastvaṃ na saṃdeho % na tvaṃ pūjāmihārhasi // SkP_26.54 //
mama caiva gṛhadvāri $ pauraiścaiva samarcitaḥ &
viṣaye mama vāsī ca % na ca putraṃ prayacchasi // SkP_26.55 //
pūjārho na bhavāṃstasmān $ matto daṇḍaṃ tvamarhasi &
nṛśaṃsaścāvaliptaśca % niṣṭhuro matsarānvitaḥ // SkP_26.56 //
tato 'sya bhedayāmāsa $ nilayaṃ gajayūthapaiḥ &
sthaṇḍilaṃ ca babhañjāśu % dadāhārcāṃ ca suprabhām // SkP_26.57 //
nikumbho 'pi kṛtārthaḥ sann $ ākāśe saṃsthitaḥ prabhuḥ &
uvāca taṃ divodāsaṃ % pradahanniva tejasā // SkP_26.58 //
yatheṣṭaṃ samprayacchanti $ devā varamabhīpsitam &
na datto yadyasau kopaḥ % kastatra bhavato 'bhavat // SkP_26.59 //
yasmānmamālayo bhagnas $ tvayā nirapakāriṇaḥ &
tasmādvarṣasahasraṃ te % purī śūnyā bhaviṣyati // SkP_26.60 //

sanatkumāra uvāca
sa evamuktvā rājānaṃ $ nikumbhaḥ paramātmavān &
deveśāya nivedyaivaṃ % tasthau pārśvagataḥ prabhoḥ // SkP_26.61 //
rājāpi tasya vākyena $ tathyenārthena caiva hi &
vrīḍāṃ parāṃ samāsādya % gṛhānabhyāgamattadā // SkP_26.62 //
atha sā tena śāpena $ purī vārāṇasī tadā &
śūnyā samabhavatkṣipraṃ % viśuddhā mṛgasevitā // SkP_26.63 //
tāṃ tu śūnyāṃ sa vijñāya $ devyā saha pinākadhṛk &
sagaṇo nandinā sārdham % ājagāma mahādyutiḥ // SkP_26.64 //
sa tatra mānasaṃ divyaṃ $ vimānaṃ sūryavarcasam &
anaupamyaguṇaṃ devo % manasaivābhinirmime // SkP_26.65 //
na me prabhavati prajñā $ kṛtsnaśastannirūpaṇe &
etāvacchakyate vaktum % anaupamyaguṇaṃ hi tat // SkP_26.66 //
devodyānāni ramyāṇi $ nandanādyāni yāni tu &
tebhyaḥ śreṣṭhatamaṃ śrīmad % udyānamasṛjatprabhuḥ // SkP_26.67 //
tasminvimāne girirājaputrī $ sarvarddhiyukte vacasāmagamye &
reme navendīvaraphullanetrā % devī na sasmāra vacaśca mātuḥ // SkP_26.68 //


iti skandapurāṇe ṣaḍviṃśo 'dhyāyaḥ

____________________________________________________________________________




sanatkumāra uvāca
atha tasminsukhāsīnau $ śailajāvṛṣabhadhvajau &
āsane kāñcane divye % nānāratnopaśobhite // SkP_27.1 //
athācalasutā devī $ sukhāsīnā vibhāvarī &
sarvalokapatiṃ prāha % girīndratanayā patim // SkP_27.2 //
bhagavandevatārighna $ candrāvayavabhūṣaṇa &
kathayaitanmama vibho % yattvāṃ pṛcchāmi mānada // SkP_27.3 //
kiṃ phalaṃ tava deveśa $ labhante bhaktavatsala &
bhaktā ye phalamuddiśya % kurvate tava kiṃcana // SkP_27.4 //

sanatkumāra uvāca
sa evamumayā proktaḥ $ śūlapāṇirvṛṣadhvajaḥ &
avocatsarvamavyagro % devadevaḥ śubhāśubham // SkP_27.5 //

vyāsa uvāca
kiṃ tatsa bhagavāndevaḥ $ prīyamāṇo mahātapāḥ &
praṇayātsa tadā devyā % pṛṣṭo 'kathayadavyayaḥ // SkP_27.6 //

sanatkumāra uvāca
mayāpyetatpurā vyāsa $ pṛṣṭo nandīśvaraḥ prabhuḥ &
yathoktavānmayi brahmaṃs % tathā tatkathayāmi te // SkP_27.7 //
gaṇeśānaṃ mahābhāgaṃ $ sūryāyutasamaprabham &
apṛcchamahamavyagro % nandīśvaraṃ mahādyutim // SkP_27.8 //
īśena yatpurā devyāḥ $ kathitaṃ gaṇasattama &
tanme brūhi yathātattvaṃ % paraṃ kautūhalaṃ hi me // SkP_27.9 //

nandīśvara uvāca
śrūyatāmabhidhāsyāmi $ pṛcchataste mahāmune &
devadevena pārvatyā % yatpurā kathitaṃ hitam // SkP_27.10 //

deva uvāca
śrūyatāmabhidhāsyāmi $ yanmāṃ pṛcchasi suvrate &
hitāya devi bhaktānāṃ % pṛṣṭaste kathayāmi te // SkP_27.11 //
prāsādaṃ yastu me devi $ śubhraṃ kuryādanindite &
vidadhāmyarjunaṃ tasya % gṛhaṃ śivapure 'kṣayam // SkP_27.12 //
vidhānena yathoktena $ liṅgaṃ me sthāpayecca yaḥ &
carate sa mayā sārdhaṃ % nityamaṣṭaguṇānvitaḥ // SkP_27.13 //
kāñcanaṃ tuṭimātraṃ vā $ yo dadyādbahu vā mama &
tasya haimavate śṛṅge % dadāni gṛhamuttamam // SkP_27.14 //
yo me gāstu hiraṇyaṃ vā $ dadyādavimanāḥ priye &
lokāndadānyahaṃ tasmai % sarvakāmasamanvitān // SkP_27.15 //
vṛṣabhaṃ yaḥ prayaccheta $ śvetaṃ nīlamathāpi vā &
sa kulānāmubhayatas % tārayedekaviṃśatim // SkP_27.16 //
gocarmadvayasāṃ vāpi $ yo me dadyādvasundharām &
sa me puraṃ samāsādya % gaṇeśaiḥ saha modate // SkP_27.17 //
yo me puṇyaphalaṃ dadyād $ ātmanā pūrvamārjitam &
so 'nantaphalamāpnoti % modate ca triviṣṭape // SkP_27.18 //
yo 'nuyānaṃ caturdaśyāṃ $ kṛṣṇasya kurute mama &
rathena vṛṣayuktena % mama loke sa modate // SkP_27.19 //
mahimānopacāraiśca $ yo māṃ japyaiśca pūjayet &
dadāni brahmaṇo loke % vāsaṃ tasya supūjitam // SkP_27.20 //
manasā cintayedyaśca $ pūjayeyamahaṃ haram &
aśakto nāsti ca dravyaṃ % yasya nityaṃ sumadhyame // SkP_27.21 //
sa tayā śraddhayā pūto $ vimuktaḥ sarvapātakaiḥ &
mama lokamavāpnoti % bhinne dehe na saṃśayaḥ // SkP_27.22 //
snātvā yaḥ pūrvasaṃdhyāyāṃ $ sadā māmupagacchati &
sa mitraṃ yakṣarājasya % yakṣo bhavati vīryavān // SkP_27.23 //
saṃmārjanaṃ pañcaśataṃ $ sahasramupalepanam &
gandhāśca daśasāhasrā % ānantyaṃ cārcanaṃ smṛtam // SkP_27.24 //
abhyaṅgo 'ṣṭaśataṃ caiva $ snapanaṃ triśataṃ bhavet &
gandhodakaṃ pañcaśataṃ % pañcagavyaṃ tathaiva ca // SkP_27.25 //
kṣīraṃ pañcaguṇaṃ devi $ tasmādbhūyaśca kāpilam &
tasmācca sarpiṣā snānaṃ % bhūyaḥ pañcaguṇaṃ tathā // SkP_27.26 //
kṣamāmi devi cāsyeha $ aparādhānbahūnapi &
bhasmābhiṣekamānantyaṃ % guhyaṃ caitanmamepsitam // SkP_27.27 //
agaruṃ daśasāhasraṃ $ ṣaṭsahasraṃ tu candanam &
caturdaśasahasrāṇi % dhūpaḥ kālāgaruḥ smṛtaḥ // SkP_27.28 //
akṣatāstaṇḍulayavāḥ $ śālayo dviśatāḥ smṛtāḥ &
ānantyo gugguluścaiva % sahājyena sudhūpitaḥ // SkP_27.29 //
dve sahasre palānāṃ tu $ mahiṣākṣasya yo dahet &
devi saṃvatsaraṃ pūrṇaṃ % sa me nandisamo bhavet // SkP_27.30 //
dakṣiṇāyāṃ tu yo mūrtau $ pāyasaṃ saghṛtaṃ śubhe &
nivedayedvarṣamekaṃ % sa ca nandisamo bhavet // SkP_27.31 //
caravo daśasāhasrā $ yāvakaśca caturguṇaḥ &
śeṣāśca caravaḥ sarve % yāvakārdhena saṃmitāḥ // SkP_27.32 //
ghṛtapātramasaṃkhyeyam $ iha pretya ca śāśvatam &
prīṇāti ca pitṝnsarvān % vimāne caiva modate \
chattraṃ dadyācca yaḥ so 'pi # dīpyate tejasā divi // SkP_27.33 //
ubhe pakṣe trayodaśyām $ aṣṭamyāṃ copavāsikaḥ &
upatiṣṭheta māṃ bhaktyā % sopahāramanindite \
dadānyasya svakaṃ lokaṃ # tuṣṭo 'haṃ devi śāśvatam // SkP_27.34 //
raktapītakavāsobhiḥ $ puṣpaiśca vividhairapi &
pūjito 'haṃ sadā bhaktyā % putratve kalpayāmi tam // SkP_27.35 //
ekarātraṃ ca yo martyo $ dīpaṃ dhārayati sthitaḥ &
sarvayajñaphalaṃ tasya % dadāni śriyameva ca // SkP_27.36 //
mayaiva mohitāḥ sarve $ lokāḥ sajaḍapaṇḍitāḥ &
na māṃ paśyanti rāgāndhās % tamasā bahulīkṛtāḥ // SkP_27.37 //
dhyānino nityayuktā ye $ satyadharmaparāyaṇāḥ &
ekāgramanaso dāntās % te māṃ paśyanti nityadā // SkP_27.38 //
ye me bhaktāḥ sadā caiva $ sāṃkhyayogaviśāradāḥ &
sarvaṃ paśyanti ca mayi % māṃ ca sarvatra yogataḥ // SkP_27.39 //
trīṃllokānsamatikramya $ brahmalokaṃ tathaiva ca &
gacchanti mama te lokaṃ % tamo bhittvā sudurbhidam // SkP_27.40 //
na śakyo 'smi tapoyuktair $ draṣṭuṃ munigaṇairapi &
dhyānino nityayuktāśca % devi paśyanti māṃ budhāḥ // SkP_27.41 //
yāni lokeṣu tīrthāni $ devatāyatanāni ca &
pādayostāni suśroṇi % sadā saṃnihitāni me // SkP_27.42 //
mayyarpitamanā nityaṃ $ tathā madbhāvabhāvitaḥ &
mamaiva sa prabhāvena % sarvapāpaiḥ pramucyate // SkP_27.43 //
sarvathā vartamāno 'pi $ devi yo māṃ sadā smaret &
kalmaṣeṇa na yujyeta % naraḥ kartā kadācana // SkP_27.44 //
sarvāvastho 'pi pāpātmā $ jñānaniṣṭhena cetasā &
yo 'bhyarcayati māṃ nityaṃ % sa mamātmasamo bhavet // SkP_27.45 //
ṣaḍaṅgena ca yogena $ yo māmarcayate sadā &
praviśeta sa māṃ kṣipram % atra nāsti vicāraṇā // SkP_27.46 //
yo 'pyasajjanarato viyonijaḥ $ pātakairapi samanvitaḥ sadā &
so 'pi madgatamanā madarpaṇo % yāti devi gatimapratarkitām // SkP_27.47 //


iti skandapurāṇe saptaviṃśatitamo 'dhyāyaḥ

____________________________________________________________________________



sanatkumāra uvāca
tato vyāsa punardevī $ patiṃ vratapatiṃ śubhā &
apṛcchadvratasambaddhaṃ % phalaṃ phalaśatārcitā // SkP_28.1 //
vratānāṃ phalamalpaṃ vā $ mahadvā yattrilokapa &
vrataṃ bhavati yādṛgvā % tatprabrūhi maheśvara // SkP_28.2 //

deva uvāca
mahāphalaṃ yadbhavati $ yaccāpyalpaphalaṃ śubhe &
vrataṃ yādṛkca yatproktaṃ % tacchṛṇuṣva-m-anindite // SkP_28.3 //
caturdaśyāṃ tathāṣṭamyām $ ubhayoḥ pakṣayoḥ śuciḥ &
saṃvatsaramabhuñjānaḥ % śānto dānto jitendriyaḥ // SkP_28.4 //
sattrayājiphalaṃ yacca $ satyavāgṛtugāminām &
taccaiva phalamāpnoti % yamaṃ caiva na paśyati // SkP_28.5 //
śayyāsanasthaḥ strīmadhye $ ratiraktaḥ sukhe rataḥ &
sa tapyatyā nakhāgrebhyo % nityaṃ yo māṃ samāśritaḥ // SkP_28.6 //
madbhaktastapasā yukto $ māmeva pratipadyate &
lokāstasyākṣayā devi % yadyapi syātsupāpakṛt // SkP_28.7 //
pṛthivībhājane bhuṅkte $ nityaṃ parvasu yo naraḥ &
sa trirātraphalaṃ devi % ahorātreṇa vindati // SkP_28.8 //
saṃvatsaraṃ tu yo bhuṅkte $ nityameva hyatandritaḥ &
nivedya pitṛdevebhyaḥ % pṛthivyāmekarāḍbhavet // SkP_28.9 //
navamī aṣṭamī caiva $ paurṇamāsī trayodaśī &
yo bhuṅkte devi naiteṣu % saṃyatastu naraḥ samām // SkP_28.10 //
gāṇapatyaṃ sa labhate $ niḥsapatnamanindite &
bhūtānāṃ dayitaścaiva % divyaṃ rūpaṃ bibharti ca // SkP_28.11 //
śrīvatsaṃ yaśca piṣṭena $ dadyāddhemaphalaṃ śubham &
kiretkṛṣṇatilāṃścātra % taṇḍulākṣatameva ca \
phalaiśca vividhākārair # yathālabdhai rasānvitaiḥ // SkP_28.12 //
sa vai varṣasahasrāṇi $ dviṣaṣṭiṃ divi modate &
divyarūpadharaḥ śrīmān % devataiḥ saha nityaśaḥ // SkP_28.13 //
hariberamayīṃ yo me $ dadyātpratikṛtiṃ svakām &
sarvagandharasairyuktāṃ % niryāsaiśca susaṃskṛtām // SkP_28.14 //
bhakṣyabhojyaiśca vividhaiḥ $ kṛṣṇapakṣe caturdaśīm &
pūrvadakṣiṇayoścātra % paścimottarayostathā // SkP_28.15 //
pārśveṣu haritālaṃ ca $ kṛṣṇāgarumanaḥśilām &
candanaṃ caiva dadyādvai % yathāsaṃkhyena pūjitam // SkP_28.16 //
tasya puṇyaphalaṃ devi $ śṛṇu yanmattakāśini &
sarvavyādhivinirmuktas % tathā niṣkalmaṣaśca ha // SkP_28.17 //
varṣakoṭiśatānyaṣṭau $ divi bhuktvā mahatsukham &
iha loke sukhī jāto % māmeva pratipadyate // SkP_28.18 //
ratnāvaliṃ tu yo dadyād $ brāhmaṇaḥ kṣatriyo 'tha viṭ &
śūdraḥ strī vā sa me loke % matsaukhyaṃ prāpnute param // SkP_28.19 //
siddhārthakairathārghārthe $ daive pitrye 'thavā punaḥ &
triṃśadvarṣasahasrāṇi % tarpayetsa pitṝnapi // SkP_28.20 //
ṛṣīṃśca sarvadevāṃśca $ rūpaṃ cāpnoti puṣkalam &
manvantaraṃ ca goloke % gokanyābhiḥ sa pūjyate // SkP_28.21 //
sarve devāstathā viṣṇur $ brahmā ṛṣaya eva ca &
kurvantyarghe hi sāṃnidhyaṃ % tebhyastadviddhi niḥsṛtam // SkP_28.22 //
guhyametatparaṃ devi $ yo vetti sa mahātapāḥ &
tasya prabhāvājjāyeta % dhanavānpriyadarśanaḥ \
prajñārūpaguṇairyuktaḥ # saṃvatsaraśatāyutam // SkP_28.23 //
kṣīreṇa yo māṃ satataṃ $ snāpayeta trirudyataḥ &
aparādhasahasraṃ tu % kṣame tasyāhamantaśaḥ // SkP_28.24 //
yaśca tatsnapanaṃ paśyet $ sarvapāpaiḥ pramucyate &
mānasasya ca jāpyasya % sahasrasya phalaṃ labhet // SkP_28.25 //
saṃvatsaraṃ tu yaḥ kuryāt $ kṣīreṇa snapanaṃ śuciḥ &
gāṇapatyaṃ sa labhate % vallabhatvaṃ ca nityaśaḥ // SkP_28.26 //
sarpiṣā yo mamābhyaṅgaṃ $ karotyavimanā naraḥ &
dvisāhasrasya jāpyasya % mānasasya phalaṃ labhet // SkP_28.27 //
abhigamyaśca devānāṃ $ sa bhaveta narottamaḥ &
niṣkāṇāṃ ca suvarṇasya % sahasrasya phalaṃ labhet // SkP_28.28 //
saṃmārjanaṃ ca yaḥ kuryāt $ saṃvatsaramanuvrataḥ &
vitarāmi śubhaṃ lokaṃ % nityaṃ tasya dhruvaṃ śivam \
sarvalokakṣaye tasya # na kṣayo bhavatīśvari // SkP_28.29 //
liṅgapūjāṃ tu yaḥ kuryān $ mama devi dṛḍhavrataḥ &
śataṃ varṣasahasrāṇi % divyāni divi modate // SkP_28.30 //
caturṇāṃ puṣpajātīnāṃ $ gandhamāghrāti śaṃkaraḥ &
arkasya karavīrasya % bilvasya ca bukasya ca \
suvarṇaniṣkaṃ puṣpe tu # sarvasminneva kathyate // SkP_28.31 //
sahasre tvarkapuṣpāṇāṃ $ datte yatkathyate phalam &
ekasminkaravīrasya % datte puṣpe hi tatphalam // SkP_28.32 //
karavīrasahasrasya $ bhaveddattasya yatphalam &
tadekasya tu padmasya % dattasya phalamucyate // SkP_28.33 //
padmānāṃ tu sahasrasya $ mama dattasya yatphalam &
tatphalaṃ labhate pattre % datte bilvasya śobhane // SkP_28.34 //
bilvapattrasahasre tu $ datte me yatphalaṃ smṛtam &
bukapuṣpe tadekasmin % mama datte labhetphalam // SkP_28.35 //
bukapuṣpasahasrasya $ mama dattasya yatphalam &
puṣpe datte tadekasmiṃl % labheddhuttūrakasya tu // SkP_28.36 //
nirmālyaṃ yo hi me nityaṃ $ śirasā dhārayiṣyati &
aśucirbhinnamaryādo % naraḥ pāpasamanvitaḥ // SkP_28.37 //
svairī caiva tathāyukto $ niyamaiśca bahiṣkṛtaḥ &
narake sa patedghore % tiryagyonau ca sambhavet // SkP_28.38 //
brahmacārī śucirbhūtvā $ nirmālyaṃ yastu dhārayet &
tasya pāpamahaṃ śīghraṃ % nāśayāmi mahāvrate // SkP_28.39 //
dīpamālāṃ tu yaḥ kuryāt $ kārttike māsi vai mama &
avasāne ca dīpānāṃ % brāhmaṇāṃstarpayecchuciḥ \
gāṇapatyaṃ sa labhate # dīpyate ca raviryathā // SkP_28.40 //
dadyātkṛṣṇatilāṃścaiva $ saha siddhārthakāṃśca ha &
yo me devi sadā mūrdhni % sa me nandisamo bhavet // SkP_28.41 //
ye hi siddhārthakāḥ proktās $ tathā kṛṣṇatilāśca ye &
sarve te tvanmayā devi % guhyametanmayeritam // SkP_28.42 //
citro nāma gaṇo mahyaṃ $ tena sārdhaṃ sa modate &
sarvasampralaye caiva % prāpte trailokyasaṃkṣaye \
tyaktvā sarvāṇi duḥkhāni # māmeva pratipadyate // SkP_28.43 //
na tuṣyāmyarcito 'rcāyāṃ $ tathā devi nagātmaje &
liṅge 'rcite yathātyarthaṃ % parituṣyāmi pārvati // SkP_28.44 //
sarvendriyaprasakto vā $ yukto vā sarvapātakaiḥ &
sa prayāti divaṃ devi % liṅgaṃ yo 'rcayatīha me // SkP_28.45 //
tyaktvā sarvāṇi pāpāni $ nirdvandvo dagdhakilbiṣaḥ &
madāśīrmannamaskāro % māmeva pratipadyate // SkP_28.46 //

sanatkumāra uvāca
tato bhagavatī bhūyaḥ $ patiṃ sarvajagatpatim &
apṛcchatpuṣpyamāṇāsyā % kena tvaṃ deva tuṣyasi // SkP_28.47 //
tataḥ prahasamānāsyaḥ $ sarvalokeśvareśvaraḥ &
vacaḥ provāca bhagavāṃl % lokānāṃ hitakāmyayā // SkP_28.48 //

deva uvāca
śṛṇu devi yathātattvaṃ $ yena yānti śubhāṃ gatim &
trailokye jantavaḥ sarve % madbhaktā ye śubhānane // SkP_28.49 //
yattatparataraṃ guhyaṃ $ tatsarvaṃ tvayi tiṣṭhati &
yo hi tattvena tadveda % saṃsārādvipramucyate // SkP_28.50 //
na ca prakāśayedguhyaṃ $ nāma te kīrtayennaraḥ &
sadā sarvasahetyevaṃ % prātaḥ prāñjalirutthitaḥ // SkP_28.51 //
tasmācca kīrtanātpāpaṃ $ sarvameva vinirdahet &
yaśaḥ kīrtiṃ ca samprāpya % rudraloke mahīyate // SkP_28.52 //
sarvamālyāni yo dadyāt $ sarvamūrtiṣu nityaśaḥ &
mantreṇa vidhivaccaiva % tasya puṇyaphalaṃ mahat // SkP_28.53 //

mantraḥ
sarvagāya sureśāya $ sarvadevamayāya ca &
namo bhagavate caiva % guhyāguhyāya vai sadā // SkP_28.54 //
somāya bhūtanāthāya $ bhāvanāya bhavāya ca &
sarvaguhyāya vai svāhā % devaguhyamayāya ca // SkP_28.55 //
sarvaguhyamayo mantraḥ $ svāhā somāya caiva ha &
kaṭaṃkaṭāya vai svāhā % svāhā devāya śuṣmiṇe // SkP_28.56 //
puṣpāṇyetena mantreṇa $ yo me nityaṃ nivedayet &
sahasraṃ tena jāpyasya % mānasasya kṛtaṃ bhavet // SkP_28.57 //
athāñjalimamāvāsyāṃ $ susampūrṇāṃ samāhitaḥ &
tilānāṃ caiva kṛṣṇānāṃ % sarṣapāṇāṃ ca pārvati \
arcayitvā yathānyāyaṃ # yathālābhaṃ prayacchati // SkP_28.58 //
idaṃ ca vacanaṃ brūyāt $ sūryeti ca mameti ca &
sarvapāpavinirmuktaḥ % svargalokaṃ vrajennaraḥ // SkP_28.59 //
arcayitvā ca māṃ devi $ yo me nāmāni kīrtayet &
caturdaśyāmathāṣṭamyāṃ % pakṣayorubhayorapi \
so 'pi devi prapaśyenmāṃ # viyoniṃ na sa gacchati // SkP_28.60 //
vāmadeva sudeveti $ hara gupteti vā punaḥ &
umāpate nīlakaṇṭha % śānta śrīkaṇṭha gopate // SkP_28.61 //
śarva bhīma paśupate $ śaṃkarogra bhaveti ca &
mahādeveti cāpyanyan % nāma guhyaṃ prakīrtayet \
sarvapāpaiḥ pramucyeta # divi devaiśca pūjyate // SkP_28.62 //
eteṣāmekamapi yaḥ $ kathayedvā paṭheta vā &
sa dehapaddhatiṃ bhittvā % māmeva pratipadyate \
evaṃ sarvapraṇāmena # yanmayā parikīrtitam // SkP_28.63 //
amāvāsyāṃ tu yo nityaṃ $ saghṛtaṃ gugguluṃ dahet &
kṣīreṇa caiva saṃmiśraṃ % guhyametanmama priye \
so 'cyutaṃ sthānamāpnoti # matprasādānna saṃśayaḥ // SkP_28.64 //
idaṃ ca paramaṃ guhyaṃ $ yo me devi nivedayet &
arkaparṇapuṭaṃ pūrṇaṃ % ghṛtasya madhunā saha \
nivedya vidhivadbhaktyā # sarvapāpaiḥ pramucyate // SkP_28.65 //
imāni ca mahābhāge $ yo me nāmāni kīrtayet &
śmaśānanilayo nagno % bhasmaśāyī yatavrataḥ // SkP_28.66 //
vāmadevaḥ praśāntaśca $ stabdhaśephastrilocanaḥ &
avasavyapriyaḥ savyo % bahurūpo 'ntakāntakṛt // SkP_28.67 //
purāṇaḥ puruhūtaśca $ mṛtyormṛtyurjitendriyaḥ &
anindriyo 'tīndriyaśca % sarvabhūtahṛdi sthitaḥ // SkP_28.68 //
saṃsāracakrī yogātmā $ kāpālī diṇḍireva ca &
mahādevo mahādevo % mahādeveti caiva hi // SkP_28.69 //
japedetanniyamavān $ śṛṇuyādvāpi nityaśaḥ &
sa dehabhedamāsādya % yogātmā gaṇapo bhavet // SkP_28.70 //

sanatkumāra uvāca
nāśubhāya na pāpāya $ nānṛtāya kadācana &
śrāvayedbhaktimānpuṇyaṃ % nāvratāya kadācana // SkP_28.71 //
dhanyaṃ yaśasyamāyuṣyaṃ $ śāntivṛddhikaraṃ śubham &
pūtaṃ pavitraṃ paramaṃ % maṅgalānāṃ ca maṅgalam \
śrotavyaṃ na ca sarveṇa # tathā deyaṃ na kasyacit // SkP_28.72 //


iti skandapurāṇe 'ṣṭāviṃśatitamo 'dhyāyaḥ

____________________________________________________________________________



vyāsa uvāca
evaṃ kālena samprāpya $ vārāṇasyāṃ niketanam &
jagataḥ pitarau devau % cakratuḥ kimataḥ param // SkP_29.1 //

sanatkumāra uvāca
tataḥ sa bhagavāndevo $ devīṃ himavataḥ sutām &
uvāca devi paśyāma % udyānaṃ yadi rocate // SkP_29.2 //

devyuvāca
evaṃ bhavatu deveśa $ yathāttha tvaṃ vṛṣadhvaja &
na hi me 'nyatra gantavyam % udyānātparato hara // SkP_29.3 //

sanatkumāra uvāca
saha devyā tato vyāsa $ vārāṇasyāṃ vṛṣadhvajaḥ &
devodyānadidṛkṣārthaṃ % vicacāra samantataḥ // SkP_29.4 //
pūrvasminsa diśābhāge $ devyā devaḥ pinākadhṛk &
udyānaṃ darśayāmāsa % nānākusumaśobhitam // SkP_29.5 //
campakāśokapuṃnāga- $ priyaṅgūcūtasaṃkulam &
bilvārjunakadambaiśca % nyagrodhodumbarairapi // SkP_29.6 //
gandhavadbhiśca kusumair $ jātīkesaraketakaiḥ &
ramyaiḥ surabhipuṣpaiśca % ṣaṭpadavrātasevitaiḥ \
saṃyuktaṃ sarvataḥ śrīmad # vanaṃ vaibhrājasaṃnibham // SkP_29.7 //
sa tadudyānamāsādya $ devīmāha jagatpatiḥ &
asmindeśe purā devi % tiṣṭhato mama śobhane // SkP_29.8 //
ūrdhvaṃ golokasaṃsthānāṃ $ gavāṃ vatsaiḥ svayaṃbhuvaiḥ &
pīyatīnāṃ payo vegāt % phenaṃ mūrdhni samāpatat // SkP_29.9 //
tato mayordhvaṃ dṛṣṭāstu $ gāvastāḥ somapārśvagāḥ &
tatastāḥ prekṣitāstatra % mayā gāvastadābhavan \
tejasā dahyamānāstu # naikavarṇā bhṛśārditāḥ // SkP_29.10 //
gāvaḥ pūrvamimā devi $ āsankapilavarṇajāḥ &
naikavarṇāstadābhūvan % yadā samprekṣitā mayā // SkP_29.11 //
tāsāṃ śaraṇyatāṃ yātvā $ tābhirmāmeva śailaje &
āśritaḥ soma āgatya % saha gobhirna tāstyajat // SkP_29.12 //
arditābhistadā gobhir $ brahmā māmabravīttataḥ &
prasādaṃ kuru deveśa % surabhīstejasā tava \
na naśyanti yathā sadyas # tathā sarvasurārcita // SkP_29.13 //
tato 'hamāsthito devi $ sthāne 'sminsvayameva tu &
goprekṣaka iti khyātaḥ % saṃstutaḥ sarvadevataiḥ // SkP_29.14 //
goprekṣeśvaramāgatya $ dṛṣṭvā cārcya ca mānavaḥ &
na durgatimavāpnoti % kalmaṣaiśca vimucyate // SkP_29.15 //
tatastā dahyamānāstu $ prasanne surabhīrmayi &
hrade 'sminpeturabhyetya % śāntāstā vibabhustadā \
kapilāhrada ityevaṃ # tadāprabhṛti kathyate // SkP_29.16 //
atrāpi svayamevāhaṃ $ vṛṣadhvaja iti śrutaḥ &
sāṃnidhyaṃ kṛtavāndevi % sa cāyaṃ dṛśyatāṃ sthitaḥ // SkP_29.17 //
kapilāhradatīrthe 'smin $ snātvā nānyamanā naraḥ &
vṛṣadhvajamimaṃ dṛṣṭvā % sarvayajñaphalaṃ labhet // SkP_29.18 //
salokatāṃ mṛtaścāpi $ arcayitvā tu māmiha &
labhate dehabhede tu % gaṇatvaṃ cātidurlabham // SkP_29.19 //
asminnapi pradeśe tu $ tā gāvo brahmaṇā svayam &
śāntyarthaṃ sarvalokānāṃ % sarvā dugdhāḥ payomṛtam // SkP_29.20 //
tāsāṃ kṣīreṇa saṃjātaṃ $ hradametanmanoharam &
bhadradohamiti khyātaṃ % puṇyaṃ devavanaṃ śubham // SkP_29.21 //
sarvairdevairahaṃ devi $ asmindeśe prasāditaḥ &
gacchopaśamamīśeti % upaśāntaśivastataḥ // SkP_29.22 //
sthito bhūtvāhamatrasthaḥ $ puṇyamasyāpi darśanam &
dṛṣṭvainaṃ prayato martyaḥ % svargalokamavāpnuyāt // SkP_29.23 //
atrāhaṃ brahmaṇānīya $ sthāpitaḥ parameṣṭhinā &
brahmaṇaścāpi saṃgṛhya % viṣṇunā sthāpitaḥ punaḥ // SkP_29.24 //
brahmaṇā sa tato viṣṇuḥ $ proktaḥ saṃvignacetasā &
mayānītamidaṃ liṅgaṃ % kasmātsthāpitavānasi // SkP_29.25 //
tamuvāca punarviṣṇur $ brahmāṇaṃ kupitānanam &
rudradeve mamātyantaṃ % purā bhaktirmahattarā // SkP_29.26 //
mayaiṣa sthāpitastena $ nāmnā tava bhaviṣyati &
hiraṇyagarbha ityevaṃ % tato 'trāhaṃ samāsthitaḥ \
dṛṣṭvainamapi deveśaṃ # mama lokaṃ vrajennaraḥ // SkP_29.27 //
punaścāpi tato brahmā $ mama liṅgamimaṃ śubhe &
sthāpayāmāsa vidhivad % bhaktyā paramayā yutaḥ \
svarlīneśvara ityevam # atrāhaṃ svayamāsthitaḥ // SkP_29.28 //
svasminparatare līnaḥ $ pradhāne mama kāraṇe &
tasmātsvarlīna ityevaṃ % guhyaṃ kṣetraṃ mama smṛtam // SkP_29.29 //
prāṇāniha narastyaktvā $ na punarjāyate kvacit &
ānantyā sā gatistasya % yogināṃ caiva sā smṛtā // SkP_29.30 //
asminnapi mayā deśe $ daityo devatakaṇṭakaḥ &
vyāghrarūpaṃ samāsthāya % nihato darpito balī // SkP_29.31 //
vyāghreśvarastataḥ khyāto $ nityamatrāhamāsthitaḥ &
na punardurgatiṃ yāti % dṛṣṭvainamamareśvaram // SkP_29.32 //
utpalo vidalaścaiva $ yau daityau brahmaṇā purā &
strīvadhyau darpitau sṛṣṭau % tvayaiva nihatau śubhe \
sāvajñaṃ gendukenātra # tasyedaṃ cihnamāsthitam // SkP_29.33 //
ādāvatrāhamāgatya $ āsthito gaṇapaiḥ saha &
jyeṣṭhaṃ sthānamidaṃ tasmād % etanme puṇyadarśanam // SkP_29.34 //
dṛṣṭvemaṃ mama liṅgaṃ tu $ jyeṣṭhasthānasamāśritam &
na śocati punarmartyaḥ % saṃsiddho mṛtyujanmanī // SkP_29.35 //
samantāddevataiḥ sarvair $ liṅgāni sthāpitāni ha &
dṛṣṭvā tu niyato martyo % dehabhede gaṇo bhavet // SkP_29.36 //
idānīmahamāgatya $ svayamasminvyavasthitaḥ &
na ca muktaṃ mayā yasmād % avimuktamidaṃ tataḥ \
kṣetraṃ vārāṇasī puṇyā # muktidaṃ sambhaviṣyati // SkP_29.37 //
avimukteśvaraṃ māṃ vai $ yo 'tra drakṣyati mānavaḥ &
gāṇapatyā gatistasya % yatra tatra mṛtasya ha \
prāṇāniha tu saṃnyasya # yāsyate muktimuttamām // SkP_29.38 //
pitrā te girirājena $ purā himavatā svayam &
mama priyamidaṃ sthānaṃ % jñātvā liṅgaṃ pratiṣṭhitam // SkP_29.39 //
śaileśvaramiti khyātaṃ $ dṛśyatāmidamāsthitam &
dṛṣṭvedaṃ manujo devi % na durgatimanuvrajet // SkP_29.40 //
nadī vārāṇasī ceyaṃ $ puṇyā pāpapramocanī &
kṣetrametadalaṃkṛtya % jāhnavyā saha saṃgatā // SkP_29.41 //
sthāpitaṃ saṃgame cāsmin $ brahmaṇā liṅgamuttamam &
saṃgameśvaramityevaṃ % khyātaṃ jagati dṛśyatām // SkP_29.42 //
saṃgame devanadyostu $ yaḥ snātvā manujaḥ śuciḥ &
arcayetsaṃgameśānaṃ % tasya janmabhayaṃ kutaḥ // SkP_29.43 //
idamanyanmahatkṣetraṃ $ nivāsaṃ yogināṃ param &
kṣetramadhye ca yatrāhaṃ % svayaṃ bhūtvā samāsthitaḥ \
madhyameśvara ityevaṃ # khyātaḥ sarvasurāsuraiḥ // SkP_29.44 //
siddhānāṃ sthānametaddhi $ madīyavratacāriṇām &
yogināṃ mokṣalipsūnāṃ % janmamṛtyujitātmanām \
dṛṣṭvedaṃ madhyameśānaṃ # janma prati na śocati // SkP_29.45 //
sthāpitaṃ liṅgametacca $ śukreṇa tava sūnunā &
nāmnā śukreśvaraṃ nāma % sarvasiddhāmarārcitam // SkP_29.46 //
dṛṣṭvedaṃ mānavaḥ sadyo $ muktaḥ syātsarvakilbiṣaiḥ &
mṛtaśca na punarjanma % saṃsāre tu labhennaraḥ // SkP_29.47 //
purā jambukarūpeṇa $ asurā devakaṇṭakāḥ &
brahmaṇo 'tha varaṃ labdhvā % gomāyuvadhaśaṅkitāḥ // SkP_29.48 //
nihatā himavatputri $ jambukeśastato hyaham &
abhavaṃ jagati khyātaḥ % surāsuranamaskṛtaḥ \
dṛṣṭvainamapi deveśaṃ # sarvakāmānavāpnuyāt // SkP_29.49 //
grahaiḥ śukrapurogaiśca $ etāni sthāpitāni hi &
paśya liṅgāni puṇyāni % sarvakāmapradāni tu // SkP_29.50 //
evametāni puṇyāni $ mannivāsāni pārvati &
kathitāni tava kṣetre % guhyaṃ cānyadidaṃ śṛṇu // SkP_29.51 //
krośaṃ krośaṃ caturdikṣu $ kṣetrametatprakīrtitam &
yojanaṃ viddhi cārvaṅgi % mṛtyukāle 'mṛtapradam // SkP_29.52 //
mahālayagiristhāne $ kedāre ca vyavasthitam &
gaṇatvaṃ labhate dṛṣṭvā % kṣetre 'sminmokṣa-m-āpyate // SkP_29.53 //
gāṇapatyapadāttasmād $ yataḥ sā muktiruttamā &
tato mahālayāttasmāt % kedārānmadhyamādapi \
smṛtaṃ puṇyatamaṃ kṣetram # avimuktamidaṃ śubhe // SkP_29.54 //
kedāramadhyame sthāne $ sthānaṃ caiva mahālayam &
mama puṇyāni bhūrloke % tebhyaḥ śreṣṭhatamaṃ tvidam // SkP_29.55 //
yataḥ sṛṣṭāni lokāni $ tataḥ kṣetramidaṃ śubham &
kadācinna mayā muktam % avimuktaṃ tato 'bhavat // SkP_29.56 //
avimukteśvaraṃ liṅgaṃ $ mama dṛṣṭveha mānavaḥ &
sadyaḥ pāpavinirmuktaḥ % paśupāśairvimucyate // SkP_29.57 //
śaileśaṃ saṃgameśaṃ ca $ svarlīnaṃ madhyameśvaram &
hiraṇyagarbhamīśānaṃ % goprekṣaṃ savṛṣadhvajam // SkP_29.58 //
upaśāntaśivaṃ caiva $ jyeṣṭhasthānanivāsinam &
śukreśvaraṃ ca vikhyātaṃ % vyāghreśaṃ jambukeśvaram \
dṛṣṭvā na jāyate martyaḥ # saṃsāre duḥkhasāgare // SkP_29.59 //
evamuktvā mahādevo $ diśaḥ sarvā vyalokayat &
vilokya saṃsthite paścād % devadeve maheśvare // SkP_29.60 //
akasmādabhavatsarvaṃ $ taddeśaṃ jvalitaṃ yathā &
savidyutstanitāghoṣaṃ % sūryāyutaśatoditam \
tejobhirekataḥ pūrṇaṃ # vahnibhāskarayoriva // SkP_29.61 //
tataḥ pāśupatāḥ siddhā $ bhasmābhyaṅgasitaprabhāḥ &
yogīśvarā mahātmānas % tathā vaitānikavratāḥ // SkP_29.62 //
avyaktaliṅginaścaiva $ śivayogojjvalaprabhāḥ &
bahavaḥ śataśo 'bhyetya % namaścakrurmaheśvaram // SkP_29.63 //
punarnirīkṣya deveśaṃ $ dhyānayogaṃ ca kṛtsnaśaḥ &
tasthurātmānamādhāya % līyamānā iveśvare // SkP_29.64 //
sthitānāṃ sa tathā teṣāṃ $ devadeva umāpatiḥ &
saṃcintya paramāṃ mūrtiṃ % babhūva puruṣaḥ prabhuḥ // SkP_29.65 //
ṣaḍviṃśa īśvaro 'vyaktaḥ $ sūryāyutasamaprabhaḥ &
kṛtsnaṃ jagadivaikasthaṃ % kartumanta ivāsthitaḥ // SkP_29.66 //
tasya tāṃ paramāṃ mūrtim $ āsthitasya jagatprabhoḥ &
na śaśāka vapurdraṣṭuṃ % hṛṣṭaromā girīndrajā // SkP_29.67 //
tatastatsṛṣṭamātmānaṃ $ buddhvā sā prakṛtisthitam &
prakṛtermūrtimāsthāya % yogena paramātmikā \
taṃ śaśāka vapurdraṣṭuṃ # puruṣasya parātmanaḥ // SkP_29.68 //
tataste layamādhāya $ yoginaḥ puruṣasya tu &
viviśurhṛdayaṃ sarve % dagdhasaṃsārabījinaḥ // SkP_29.69 //
anugṛhya tataḥ sarvāṃs $ tānsiddhānyatipuṃgavān &
nīlalohitamūrtisthaṃ % punaścakre vapuḥ śubham // SkP_29.70 //
taṃ dṛṣṭvā śailajā prāha $ hṛṣṭasarvatanūruhā &
stunvantī caraṇau gatvā % ka ime bhagavanniti // SkP_29.71 //
tāmuvāca suraśreṣṭhas $ tadā devīṃ girīndrajām &
madīyaṃ vratamāśritya % bhaktimadbhirdvijottamaiḥ \
yairyairyoga ihābhyastas # teṣāmekena janmanā // SkP_29.72 //
kṣetrasyāsya prabhāvena $ bhaktyā ca mama bhāvataḥ &
anugraho mayā hyevaṃ % kriyate muktidaḥ sadā // SkP_29.73 //
tasmādidaṃ mahatkṣetraṃ $ brahmādyaiḥ sevyate mama &
śrutimadbhiśca viprendraiḥ % saṃsiddhaiśca tapasvibhiḥ // SkP_29.74 //
pratimāsamathāṣṭamyāṃ $ pratimāsaṃ caturdaśīm &
ubhayoḥ pakṣayordevi % vārāṇasyāṃ mamāspade // SkP_29.75 //
śaśibhānūparāge ca $ kārttikyāṃ tu viśeṣataḥ &
sarvaparvasu puṇyeṣu % viṣuveṣvayaneṣu ca // SkP_29.76 //
pṛthivyāṃ sarvatīrthāni $ vārāṇasyāṃ tu jāhnavīm &
uttarapravahāṃ puṇyāṃ % mama maulivinirgatām // SkP_29.77 //
pituste girirājācca $ srutāṃ himavataḥ śubhām &
bhajante sarvato 'bhyetya % tāñchṛṇuṣva varānane // SkP_29.78 //
saṃnihityā kurukṣetraṃ $ sārdhaṃ tīrthaśataistathā &
puṣkaraṃ naimiśaṃ caiva % prayāgaṃ sapṛthūdakam // SkP_29.79 //
sandhyā saptaṛcaṃ caiva $ sarvānadyaḥ sarāṃsi ca &
samudrāḥ sapta caivātra % devatīrthāni kṛtsnaśaḥ \
bhāgīrathīṃ sameṣyanti # sarvaparvasu kāśigām // SkP_29.80 //
avimukteśvaraṃ māṃ ca $ kāśīsthamacalātmaje &
pṛthivyāṃ yāni puṇyāni % mahyamāyatanāni ca \
praviśanti sadābhyetya # puṇyaṃ parvasu parvasu // SkP_29.81 //
kedāre caiva yalliṅgaṃ $ yacca liṅgaṃ mahālaye &
madhyameśvarasaṃsthaṃ ca % tathā paśupatīśvaram // SkP_29.82 //
śaṅkukarṇeśvaraṃ caiva $ gokarṇe ca tathā hyubhau &
drimicaṇḍeśvaraṃ caiva % bhadreśvara tathaiva ca // SkP_29.83 //
sthāneśvaramathaikāmraṃ $ kāleśvaramajeśvaram &
bhairaveśvaramīśānaṃ % tathā kārohaṇāsthitam // SkP_29.84 //
yāni cānyāni puṇyāni $ sthānāni mama bhūtale &
tāni sarvāṇyaśeṣeṇa % kāśipuryāṃ viśanti mām // SkP_29.85 //
sarvaparvasu puṇyeṣu $ guhyaṃ caitadudāhṛtam &
teneha labhyate jantor % vipannasyāmṛtaṃ padam // SkP_29.86 //
snātasya caiva gaṅgāyāṃ $ dṛṣṭena ca mayā śubhe &
sarvayajñaphalaistulyam % iṣṭaiḥ śatasahasraśaḥ \
sadya eva-m-avāpnoti # kiṃ nvataḥ paramasti vai // SkP_29.87 //
sarvāyatanamukhyānāṃ $ divi bhūmau giriṣvapi &
nātaḥ parataraṃ devi % budhyasvāstīti kṛtsnaśaḥ // SkP_29.88 //
brahmārkavaiśvānaraśakracandrair $ jaleśavittādhipavāyubhiśca &
gandharvayakṣoragasiddhasaṃghaiḥ % sārdhaṃ sadā sevitametadagryam // SkP_29.89 //
sthānaṃ mamedaṃ himaśailaputri $ guhyaṃ sadā kṣetramidaṃ supuṇyam &
vimokṣasaṃsiddhiphalapradaṃ hi % tattvaprabuddhā yatayo vadanti // SkP_29.90 //
kṣetre 'sminnivasanti ye sukṛtino bhaktāḥ sadā māṃ narāḥ $ paśyanto 'nvahamādareṇa śucayaḥ snātāḥ sadā matparāḥ &
te martyā bhayapāpaduḥkharahitāḥ saṃśuddhakarmakriyā % bhittvā sambhavabandhajālagahanaṃ vindanti mokṣaṃ param // SkP_29.91 //
evametatsaraḥkīrṇaṃ $ nānādrumalatākulam &
jāhnavyālaṃkṛtaṃ puṇyaṃ % kṣetraṃ guhyatamaṃ mama // SkP_29.92 //
bhāgīrathīmihāsādya $ vārāṇasyāṃ mamāspade &
aśvamedhaśataṃ prāpya % brahmalokaṃ ca gacchati // SkP_29.93 //
nātaḥ puṇyatamaṃ devi $ nāto guhyatamaṃ kvacit &
nātaḥ śubhataraṃ kiṃcin % nātaḥ priyataraṃ mama // SkP_29.94 //
kṣetraṃ mamedaṃ surasiddhajuṣṭaṃ $ samprāpya martyaḥ sukṛtaprabhāvāt &
khyāto bhavetsarvasurāsurāṇāṃ % mṛtaśca yāyātparamaṃ padaṃ tam // SkP_29.95 //

sanatkumāra uvāca
udyānāni tato devaḥ $ sthānāni ca tathātmanaḥ &
ākhyāya himavatputryā % vicacāra tadā punaḥ // SkP_29.96 //
so 'paśyata tadā vipraṃ $ tapyamānaṃ paraṃ tapaḥ &
putraṃ śataśalākasya % jaigīṣavyaṃ tapodhanam // SkP_29.97 //
sa liṅgaṃ devadevasya $ pratiṣṭhāpyārcayatsadā &
bhasmaśāyī bhasmadigdho % nṛttagītairatoṣayat \
japyena vṛṣanādaiśca # tapasā bhāvitaḥ śuciḥ // SkP_29.98 //
tamevaṃ vartamānaṃ tu $ bhaktyā paramayā yutam &
bhagavānsahasābhyetya % idaṃ vacanamabravīt // SkP_29.99 //
jaigīṣavya mahābuddhe $ paśya māṃ divyacakṣuṣā &
tuṣṭo 'smi varadaścaiva % brūhi yatte manogatam // SkP_29.100 //
sa evamukto devena $ somaṃ dṛṣṭvā trilocanam &
praṇamya śirasā pādāv % avandatparayā mudā // SkP_29.101 //

jaigīṣavya uvāca
namaḥ sarvārthasiddhāya $ yogasiddhāya vai namaḥ &
namaḥ pinākahastāya % himavannilayāya ca // SkP_29.102 //
namaḥ pavanavegāya $ dhyeyāya dhyāyibhiḥ sadā &
namaḥ somāya hemne ca % hemamālādharāya ca // SkP_29.103 //
namo gaṇādhipataye $ namaḥ śāntendriyāya ca &
yogasāhāyyakartre ca % sāhasopaśamāya ca // SkP_29.104 //
namo mṛtyuharāyaiva $ namaḥ śokaharāya ca &
namaḥ siddhipradātre ca % siddhisiddhāya vai namaḥ // SkP_29.105 //
dhāriṇe sarvalokānāṃ $ sarvalokeśvarāya ca &
namo daśārdhavarṇāya % saṃsārāpanudāya ca // SkP_29.106 //
namaḥ saṃsārapārāya $ apāraparamāya ca &
svayaṃmantre ca manase % durvijñeyāya vai namaḥ // SkP_29.107 //
namaḥ kālakalājñāya $ sakalāyākalāya ca &
namastattvādhivāsāya % pretādhipataye namaḥ // SkP_29.108 //
namaḥ krodhavihīnāya $ krodhādhipataye namaḥ &
namaḥ śramāyāśramiṇe % śramāpanayanāya ca // SkP_29.109 //
namo jñānarasajñāya $ jñānine 'jñānahāriṇe &
saktāya caiva tapasi % aiśvaryaniratāya ca // SkP_29.110 //
namo jñānāya bandhāya $ ajñānavinivartine &
namaḥ sarvānubhāvāya % bhāvānugatacetase // SkP_29.111 //
namaḥ śamadamāḍhyāya $ mṛtyudūtāpahāriṇe &
namaḥ śailādināthāya % śailādigaṇapāya ca // SkP_29.112 //
namo yogarahasyāya $ yogadāya namo namaḥ &
mahyaṃ sarvātmanā kāmān % prayaccha bhagavanprabho // SkP_29.113 //

sanatkumāra uvāca
sa evaṃ stūyamānaśca $ bhaktyā paramayāpi ca &
tuṣṭastutoṣa bhūyo 'sya % idaṃ cainamuvāca ha // SkP_29.114 //

deva uvāca
ajaraścāmaraścaiva $ sarvaśokavivarjitaḥ &
mahāyogī mahāvīryo % yogaiśvaryasamanvitaḥ // SkP_29.115 //
prabhāvāccāsya guhyasya $ kṣetrasya mama śāśvatam &
yoge 'ṣṭaguṇamaiśvaryaṃ % prāpsyase paramaṃ mahat \
bhaviṣyasi dvijaśreṣṭha # yogācāryaśca viśrutaḥ // SkP_29.116 //
yaścemaṃ tvatkṛtaṃ liṅgaṃ $ niyamenārcayiṣyati &
yonayaḥ sapta gatvā tu % yogaṃ sa samavāpsyati // SkP_29.117 //
jaigīṣavyaguhāṃ cemāṃ $ prāpya yo yokṣyate dvijaḥ &
sa saptarātraṃ yuktātmā % sarvapāpaiḥ pramucyate // SkP_29.118 //
māsena pūrvāṃ jātiṃ ca $ pūrvādhītaṃ ca vetsyati &
ekarātraṃ gatiṃ śuddhāṃ % dvābhyāṃ tārayate pitṝn // SkP_29.119 //
trirātreṇa vyatītāṃśca $ parānsapta ca tārayet &
ato bhūyaśca kiṃ te 'dya % jaigīṣavya dadānyaham // SkP_29.120 //

jaigīṣavya uvāca
bhagavandevadeveśa $ yaccha yanme manogatam &
ato 'haṃ nānyadicchāmi % yogākṣayyātparaṃ hitam // SkP_29.121 //
tvayi bhaktiśca nityaṃ syāt $ some sagaṇapeśvare &
anutsekaṃ tathā kṣāntiṃ % śamaṃ damamathāpi ca // SkP_29.122 //
na cāpyabhibhavaṃ kuryān $ na ca tejovamānanām &
etānvarānahaṃ deva % sadecchāmi mahādyute // SkP_29.123 //

deva uvāca
ete tava bhaviṣyanti $ ajayyatvaṃ ca yogibhiḥ &
icchato darśanaṃ caiva % bhaviṣyati ca te mama // SkP_29.124 //

sanatkumāra uvāca
tataḥ sa bhagavāndevaḥ $ pārāśaryomayā saha &
sanandī sagaṇaścaiva % bhaktānugrahalipsayā // SkP_29.125 //
tapyato yakṣarājasya $ kṛtvā hṛdi maheśvaram &
varadānāya deveśo % jagāma puratastadā // SkP_29.126 //
atha dṛṣṭvā tripādaṃ ca $ hrasvabāhūrupādakam &
tapyamānaṃ tapo ghoraṃ % sutaṃ viśravasastadā // SkP_29.127 //
dṛṣṭvovāca tato devaḥ $ kuberaṃ dīptatejasam &
tapasā bhāvitaṃ vyāsa % tvagasthiparisaṃsthitam // SkP_29.128 //

deva uvāca
bho bho viśravasaḥ putra $ cakṣurdivyaṃ dadāni te &
somaṃ paśya mahāsattva % māṃ tvaṃ divyena cakṣuṣā // SkP_29.129 //
tataḥ sa dṛṣṭvā deveśaṃ $ sāmbaṃ nandipuraḥsaram &
praṇamya karṣitaḥ samyag % utthātuṃ na śaśāka ha // SkP_29.130 //
abalaṃ taṃ samālakṣya $ utthāne 'śaktamīśvaraḥ &
uvācottiṣṭha bhadraṃ te % balaṃ paurāṇamastu te // SkP_29.131 //
tata utthāya jānubhyāṃ $ kubero hyavatiṣṭhata &
pārśvagāṃ caiva netreṇa % devīmālokayansthitaḥ // SkP_29.132 //
iyaṃ sā parvatasutā $ sarvalokanamaskṛtā &
mātā lokatrayasyāsya % mahāyogabalānvitā // SkP_29.133 //
aho 'syāstapaso vīryam $ aho dīptiraho balam &
yā prabhoḥ sarvalokasya % patnītvaṃ prajagāma ha // SkP_29.134 //

sanatkumāra uvāca
tamevaṃbhūtamanasam $ īkṣamāṇaṃ ca pārvatīm &
bubodha devī buddhvā ca % cukopa parameśvarī // SkP_29.135 //
sā kruddhā tu kuberasya $ vāmamakṣi sudīptimat &
viśuṣkaṃ kakṣamādīptā % dadāhāgneḥ śikhā yathā // SkP_29.136 //
punaścāsya vināśāya $ kuberasya śubhānanā &
matiṃ dadhre tapoyonir % athaināmavadaddharaḥ // SkP_29.137 //
mā krudho devi yakṣasya $ bhaktasyāsya tapasvinaḥ &
yaśasvī dhārmikaścāyaṃ % bhaktastvāṃ ca viśeṣataḥ // SkP_29.138 //
kutūhalatayā hyeṣa $ tvāṃ nirīkṣitavāñchubhe &
prasādaṃ kuru bālasya % dhanadasya maheśvari // SkP_29.139 //

devyuvāca
eṣo 'sakṛnmāṃ deveśa $ vīkṣate 'vinayātprabho &
minoti na guṇāndeva % kasmānmama puraḥ sthitaḥ // SkP_29.140 //
tejasāṃ yo 'prameyānāṃ $ kuryānmohena laṅghanam &
so 'lpavīryo vinaśyeta % pataṅgo 'gnimivāgataḥ // SkP_29.141 //

sanatkumāra uvāca
tāmevaṃ krodhatāmrākṣīṃ $ kruddhāṃ samprekṣya śaṃkaraḥ &
uvāca madhuraṃ ślakṣṇaṃ % girīndratanayāṃ vacaḥ // SkP_29.142 //
bravīmi tvāṃ mahābhāge $ mā krudho jagato 'raṇi &
tvayā sṛṣṭaṃ jagatsarvaṃ % prakṛtistvaṃ sureśvari \
putraste 'yaṃ yato devi # tasmānna kroddhumarhasi // SkP_29.143 //
mātaraṃ caiva putrasya $ vīkṣamāṇasya śobhane &
na doṣo 'sti na caivāsya % tvayi ceto vimohitam // SkP_29.144 //
tasmāttvameva devyasya $ prasannasya natasya ca &
prasādaṃ kuru deveśe % kuberasya yathepsitam // SkP_29.145 //

sanatkumāra uvāca
sā tathā devadevena $ proktā girivarātmajā &
prasādamakarottasya % prasannā cedamabravīt // SkP_29.146 //

devyuvāca
kubera yatte duritaṃ $ kṣāntaṃ tatte mayānagha &
tuṣṭāsmi mā kṛthāścaiva % punastejasvilaṅghanam // SkP_29.147 //
yattvidaṃ te mayā dagdham $ īkṣamāṇasya locanam &
vāmaṃ tathaiva bhavatu % piṅgalaṃ dīptimacca ha // SkP_29.148 //
anena cāṅkito loke $ bhaviṣyasi na saṃśayaḥ &
ekākṣipiṅgalo nāmnā % khyātaḥ sarvatra pūjitaḥ // SkP_29.149 //
caritaṃ yattapaścedam $ akṣayaṃ tacca te 'vyayam &
saubhāgyamuttamaṃ caiva % matprasādādbhaviṣyati // SkP_29.150 //

sanatkumāra uvāca
evamuktvā tato devī $ virarāma śubhānanā &
bhagavānvarado 'smīti % kuberamavadattataḥ // SkP_29.151 //
athaivamukto devena $ kubero hṛṣṭamānasaḥ &
tuṣṭāva devaṃ devīṃ ca % śirasā prāñjalirnataḥ // SkP_29.152 //

kubera uvāca
namaḥ paṭṭisahastāya $ kirīṭavaradhāriṇe &
namo valayadhāriṇyai % dhāriṇyai darpaṇasya ca // SkP_29.153 //
namaḥ sarvāṅgakeśāya $ dīrghakeśyai namo namaḥ &
namo mekhaladhāriṇyai % namo mauñjīdharāya ca // SkP_29.154 //
namo nīlaśikhaṇḍinyai $ namaḥ piṅgajaṭābhṛte &
namo jñānāya tanave % bhūtādhipataye namaḥ // SkP_29.155 //
namastārābhidhāriṇyai $ siṃhoraskāya vai namaḥ &
namo ratnāgryadhāriṇyai % namaścandrārdhamaulaye // SkP_29.156 //
namaḥ prakṛtaye caiva $ namo 'stu puruṣāya ca &
namo 'stu buddhaye caiva % ahaṃkārāya vai namaḥ // SkP_29.157 //
namo 'stu rataye caiva $ sukhāya ca namo namaḥ &
namaḥ kīrtyai karmaṇe ca % ārambhāya samāptaye // SkP_29.158 //
namo yajñāya mantrāya $ dakṣiṇāyai ṛce namaḥ &
namaḥ sāmne 'tha yajuṣe % chandase ceṣṭaye namaḥ // SkP_29.159 //
namo 'gnaye ca vedyai ca $ svāhāyai haviṣe namaḥ &
namo lakṣmyai śriyai caiva % namo dharmāya vedhase // SkP_29.160 //
icchāyai rataye caiva $ namaḥ sampadvirāgiṇe &
namaḥ siddhyai tathā puṣṭyai % tuṣṭyai kṣāntyai namo namaḥ // SkP_29.161 //
namaḥ svadhāyai kavyāya $ havyāya ca namo namaḥ &
namo vedyāya vidyāyai % namaḥ śarvāya bhaktaye // SkP_29.162 //
pralayotpattaye caiva $ sthityai saṃsāraṇāya ca &
mokṣāya muktaye caiva % namaḥ kālāya mṛtyave // SkP_29.163 //
namaste bhagavandeva $ saha devyā jagatpate &
diśa no bhūtabhavyeśa % yanme manasi saṃsthitam // SkP_29.164 //

sanatkumāra uvāca
ya imaṃ paṭhate nityaṃ $ stavaṃ prātaḥ samutthitaḥ &
japaṃśca vipro vaiśyo vā % śūdraḥ kṣatriya eva vā // SkP_29.165 //
tasya tuṣṭo dhaneśastu $ prayacchati mahaddhanam &
somaśca bhagavāṃstuṣṭo % gatimiṣṭāṃ prayacchati // SkP_29.166 //

sanatkumāra uvāca
evaṃ sa saṃstutastena $ kubereṇa jagatpatiḥ &
uvāca varado 'smīti % brūhi viśravasaḥ suta // SkP_29.167 //

kubera uvāca
tvattaḥ prasādaḥ satataṃ $ bhaktiśca tvayi śāśvatī &
bhagavaṃstvāṃ ca paśyeyaṃ % vara eṣo 'stu me vibho // SkP_29.168 //
evamastviti tatsarvaṃ $ pradāya bhagavāñchivaḥ &
ātmanā saha sakhyaṃ ca % dadāvātyantikaṃ tadā // SkP_29.169 //

deva uvāca
gṛhāṇa cemāṃ śibikāṃ $ narayuktāmasaṅginīm &
lokānyatheṣṭaṃ lokeśa % yāmāruhya cariṣyasi // SkP_29.170 //
imāṃ caivāśaniṃ divyām $ apratīghātalakṣaṇām &
gṛhāṇāyudhametatte % bhaviṣyatyariduḥsaham // SkP_29.171 //
astraṃ ca te prayacchāmi $ tava nāmnā bhaviṣyati &
kauberamiti vikhyātaṃ % mohanaṃ sarvadehinām // SkP_29.172 //

sanatkumāra uvāca
tataḥ sa devastuṣṭātmā $ mālāṃ svayamaninditām &
ābabaddhāsya śirasi % bhāskarākāravarcasam // SkP_29.173 //
kuśeśayānāṃ phullānāṃ $ sragdāmaṃ ca manoramam &
ābabaddhāsya kaṇṭhe vai % prīyamāṇa umāpatiḥ // SkP_29.174 //
prakāmaṃ darśanaṃ cāsya $ dattvā caiva dhaneśatām &
jagāma bhagavānsomas % tato 'nyaṃ deśamīpsitam // SkP_29.175 //

sanatkumāra uvāca
ya imaṃ tu kuberasya $ varadānamaśeṣataḥ &
śṛṇuyācchrāvayedvāpi % nityaṃ viprānsamāhitaḥ // SkP_29.176 //
dhanavānrūpasampannaḥ $ putrapautrasamanvitaḥ &
kulajñānabalopeto % jāyate sa mṛto naraḥ // SkP_29.177 //
atha devī mahābhāgā $ sahitā śambhunā tadā &
saṃcintya pañcacūḍāstu % tapantyo 'psarasaḥ śubhāḥ // SkP_29.178 //
kṛśāṅgyo bhaktimatyaśca $ tapasā dagdhakilbiṣāḥ &
kāruṇyāhṛtacetaskā % devaṃ vacanamabravīt // SkP_29.179 //
etāsāṃ tapyamānānāṃ $ yoṣitāṃ varamuttamam &
dadānīpsitamīśāna % tanme 'nujñātumarhasi \
tasyā vijñaptimākarṇya # bhagavānidamabravīt // SkP_29.180 //
evaṃ kuru mahābhāge $ bhaktānugrahamīpsitam &
vaidikyo 'psaraso hyetāḥ % pañcacūḍā iti smṛtāḥ \
tvāṃ kṛtvā hṛdi tapyante # vara ābhyaḥ pradīyatām // SkP_29.181 //
tataḥ sā devadevena $ tathā samanucoditā &
pañcacūḍāḥ samāgamya % vaca etaduvāca ha // SkP_29.182 //
tuṣṭāsmyapsarasaḥ sākṣāt $ paśyadhvaṃ māṃ śucismitāḥ &
dadāni vo varāniṣṭāny % evo hṛdayasaṃsthitāḥ // SkP_29.183 //

sanatkumāra uvāca
tā evamuktāḥ pārvatyā $ vaidikyo 'psarasaḥ śubhāḥ &
devīṃ dṛṣṭvā praṇamyaiva % śirasā pādayornatāḥ // SkP_29.184 //
aśrupūrṇekṣaṇā dīnāḥ $ saṃstabhyātmānamātmanā &
śirasyañjalimādhāya % tuṣṭuvuḥ sahitāḥ samam // SkP_29.185 //
namaḥ siddhyai namastuṣṭyai $ kriyāyai buddhaye namaḥ &
namaḥ kīrtyai namaḥ satyai % ulkajāyai tatheṣṭaye // SkP_29.186 //
namaḥ pṛthivyai kalyāṇyai $ śriyai lakṣmyai namo namaḥ &
namaḥ sudhāyai svāhāyai % svadhāyai ditaye namaḥ // SkP_29.187 //
namo 'stu taḍite caiva $ saudāmanyai namo namaḥ &
sāvitryai cātha gāyatryai % vedamātre namo namaḥ // SkP_29.188 //
namaḥ parvatakanyāyai $ mataye smṛtaye namaḥ &
namaḥ parvatavāsinyai % rudrāṇyai ca namo namaḥ // SkP_29.189 //
namaḥ prakṛtaye caiva $ jyotsnāyai ṛddhaye namaḥ &
śobhāyai dīptaye caiva % bhāskaragraharaśmaye // SkP_29.190 //
gatyāyai gataye caiva $ indrāṇyai muktaye namaḥ &
niyatyai sarite caiva % gaṅgāyai sūtaye namaḥ // SkP_29.191 //
hetaye prītaye caiva $ namaḥ karaṇavṛttaye &
namaḥ saṃnataye caiva % irāyai vṛttaye namaḥ // SkP_29.192 //
vāruṇyai ca śaraṇyāyai $ gauryai kālyai namo namaḥ &
kauśikyai ca namaste 'stu % kātyāyanyai namo namaḥ // SkP_29.193 //
namaḥ saṃnataye caiva $ mahimne ca namo namaḥ &
aṇimāyai namaste 'stu % laghimāyai namo namaḥ // SkP_29.194 //
pūjāyai te namaste 'stu $ śitibāhve ca sṛptaye &
saṃjñāyai ca namaste 'stu % gire 'tha smṛtaye namaḥ // SkP_29.195 //
namaste 'stu sarasvatyai $ jihvāyai dṛṣṭaye namaḥ &
namo mahiṣaghātinyai % tathā sumbhanisumbhayoḥ // SkP_29.196 //
namaḥ siṃharathinyai ca $ śūlinyai ca namo namaḥ &
namo mudgaradhāriṇyai % kavacinyai namo namaḥ // SkP_29.197 //
namastūṇīradhāriṇyai $ dhāriṇyai jagato namaḥ &
namo dhanurdharāyai ca % khaḍginyai ca namo namaḥ // SkP_29.198 //
namaḥ piñcchadhvajinyai ca $ dhāriṇyai paṭṭisasya ca &
namo 'stu bhūtamātre ca % skandasya ca namo namaḥ // SkP_29.199 //
viśākhaśākhayoścaiva $ naigameṣasya caiva hi &
jātyai sarvarasānāṃ ca % devatāyai vanasya ca // SkP_29.200 //
āryāyai ca namo nityaṃ $ śikhaṇḍinyai namo namaḥ &
namo nīlaśikhaṇḍinyai % dīrghaveṇyai namo namaḥ // SkP_29.201 //
namo 'stu tanumadhyāyai $ devatāyai dhanasya ca &
namo dhṛtyai namaścityai % kīrtaye ca namo namaḥ // SkP_29.202 //
strīṇāṃ saubhāgyadāyinyai $ dhāriṇyai ca namo namaḥ &
rākānumataye caiva % sinīvālyai namo namaḥ // SkP_29.203 //
namaḥ kriyāyai śraddhāyai $ medhāyai ca namo namaḥ &
namo 'stu dhāraṇāyai ca % ūhāyai ca namo namaḥ // SkP_29.204 //
apohāyai namaste 'stu $ vaṣaṭprakṛtaye namaḥ &
namaḥ samādhaye caiva % spṛhāyai vittaye namaḥ // SkP_29.205 //
vedanāyai namaste 'stu $ bṛhadukṣyai namo namaḥ &
namaḥ prabhāyai śuddhāyai % śuddhaye śucaye namaḥ // SkP_29.206 //
namastryambakabhāryāyai $ vidyāyai ca namo namaḥ &
dīkṣāyai dakṣiṇāyai ca % jvālāyai ca namo namaḥ // SkP_29.207 //
indriyāṇāṃ pravṛttyai ca $ nivṛttyai caiva karmaṇām &
śrutaye sarvavedānāṃ % bhavānyai ca namo namaḥ // SkP_29.208 //
durgāyai durgatāriṇyai $ dhāriṇyai sarvadehinām &
namaste sarvadevatyai % namaste lokabhāvani // SkP_29.209 //
namaḥ śāntyai namaḥ kāntyai $ namaḥ patnyai harasya ca &
namo 'stvadityai dānavyai % vinatāyai namo namaḥ // SkP_29.210 //
namaḥ śivāyai kartryai ca $ prabhāvāyai namo namaḥ &
mṛkaṇḍvai mārdabāhvai ca % tathā surataye namaḥ // SkP_29.211 //
vinatāyai tathā lakṣmyai $ surasāyai namo namaḥ &
namaste śitikaṇṭhinyai % namaste sarvataḥ sadā \
diśa naḥ sumanāḥ sarvaṃ # yatkiṃciddhṛdaye sthitam // SkP_29.212 //

sanatkumāra uvāca
ya idaṃ paṭhate nityaṃ $ naraḥ strī vā samāhitaḥ &
sa rātriṣu kṛtaṃ pāpaṃ % tyajetsarvamaśeṣataḥ // SkP_29.213 //
śayāno japate yaśca $ prayato vyāsa nityaśaḥ &
divākṛtaṃ sa jahyāttu % mṛtaśca sugatiṃ vrajet // SkP_29.214 //
yaścaitacchṛṇuyānnityaṃ $ dvijānvā śrāvayetsadā &
sa dehabhedamāsādya % pañcacūḍāpriyo bhavet // SkP_29.215 //
yaścainaṃ prajahanprāṇāñ $ japenmartyaḥ sudustyajān &
vimāne sūryasaṃkāśe % apsarogaṇasevite \
sarvapāpavinirmukto # ramedvarṣāyutaṃ samam // SkP_29.216 //
yaśca bhaktyā paramayā $ tithau niyamavānnaraḥ &
devīmabhyarcya japate % sarvapāpaiḥ pramucyate // SkP_29.217 //
japanāddehatapanād $ dehe bhinne ca bhaktimān &
sa bhūtvānucaro devyāḥ % puṇye loke mahīyate // SkP_29.218 //

sanatkumāra uvāca
tābhirevaṃ stutā devī $ sthitā devasya saṃnidhau &
uvāca harṣamāṇāsyā % pañcacūḍāstadā vacaḥ // SkP_29.219 //
śṛṇutāpsarasaḥ sarvās $ tapaso 'sya mahatphalam &
yaccāpi parayā bhaktyā % māṃ prapannāḥ stha śobhanāḥ // SkP_29.220 //
ajarāśca viśokāśca $ nityaṃ muditamānasāḥ &
priyāśca sarvalokasya % bhaviṣyatha mamājñayā // SkP_29.221 //
brūta yaccāpi kiṃcidvo $ hṛdi sthitamaśaṅkitāḥ &
sarvaṃ dāsyāmi tadvo 'haṃ % mā cirāya taducyatām // SkP_29.222 //

pañcacūḍā ūcuḥ
devi puṃsāṃ striyaḥ sarvāḥ $ kāryārthaṃ viditaṃ ca te &
arthinaste ca nastāvad % yāvatkāryaṃ samāpyate \
samāpte caiva tatkārye # parā iva bhavanti naḥ // SkP_29.223 //
taddevi yadi tuṣṭāsi $ yadi deyo varaśca naḥ &
sarvastrīṇāṃ mahādevi % bhavantu puruṣā vaśāḥ // SkP_29.224 //

devyuvāca
adyaprabhṛti lokeṣu $ sarvastrīṇāṃ narāḥ sadā &
sarve vaśyā bhaviṣyanti % sarvakāryakarāśca ha // SkP_29.225 //
ādau paścācca sarvābhyo $ hiraṇyaṃ paśavaḥ striyaḥ &
sarvabhogāṃśca dāsyantu % vaśagāḥ sarvathāpi ca // SkP_29.226 //
vyalīkānyapi kurvantyo $ bahūni vividhāni ca &
priyā eva bhaviṣyanti % pāpaṃ na ca bhavetsadā // SkP_29.227 //
mātaraṃ pitaraṃ bhrātṝn $ suhṛdo 'tha sutānapi &
akāryāṇi kariṣyantu % strīṇāṃ vaśyatvamāgatāḥ // SkP_29.228 //
paśyanto 'pi vyalīkāni $ doṣānvaikṛtyameva ca &
naiva drakṣyanti te puṃso % madvarānmohitendriyāḥ // SkP_29.229 //

sanatkumāra uvāca
tataḥ sā devadevasya $ patnī himavataḥ sutā &
mālyadāmaṃ gṛhītvā tu % bhrāmayantī śubhānanā \
bhava nārya iti prāha # hasantī priyamavyayā // SkP_29.230 //
bhrāmyatastasya dāmnastu $ yānyaśīryanta bhūtale &
kusumānyabhavaṃstāni % nāryaḥ kamalalocanāḥ // SkP_29.231 //
tā uvācāmarā yūyaṃ $ jarākṣayavivarjitāḥ &
jaganmohakarā yūyaṃ % puṃsāṃ hṛdayabandhanāḥ // SkP_29.232 //
dṛṣṭisparśavilāseṣu $ āviśya jagati striyaḥ &
saṃmohayiṣyatha narān % strīvaśāṃśca kariṣyatha \
narāḥ sarve ca yuṣmāsu # bhaviṣyanti sadā ratāḥ // SkP_29.233 //
vṛttiḥ śubhā bhavitrī ca $ sarvāsāṃ mama tejasā &
puṃsāṃ strībhogasiddhyarthaṃ % strīṇāṃ ratyarthameva ca // SkP_29.234 //
kriyāḥ śubhāṅgasaṃskārā $ divyā ye mānuṣāśca ha &
bahurūpāśca tā bhūtvā % viviśuḥ sarvadāṅganāḥ // SkP_29.235 //

sanatkumāra uvāca
evaṃ devī tadā vyāsa $ sṛṣṭvā tā vai visṛjya ca &
uvācāpsaraso brūta % kiṃ vo bhūyaḥ karomyaham // SkP_29.236 //
tāstuṣṭamanasaścāpi $ ūcurvyāsa bhavemahi &
devānāṃ mānuṣāṇāṃ ca % avadhyāścaiva rakṣasām \
tā uvāca tato devī # evaṃ loke bhaviṣyatu // SkP_29.237 //
tataḥ sa sahito devyā $ sanandī parameśvaraḥ &
gaṇaiḥ sarvaiśca sahito % gṛhānsvānāviśatprabhuḥ // SkP_29.238 //
bhaganayananipātī daityadarpāpahārī $ purakamalahimaughaḥ kāmayajñendhanāgniḥ &
jaladavṛṣabhayāyī sarvaduḥkhāntakārī % samaravṛṣabhaketuścandramaulirjagāma // SkP_29.239 //
iti skandapurāṇe ūnatriṃśo 'dhyāyaḥ

____________________________________________________________________________



vyāsa uvāca
bhagavanpiṅgalaḥ kena $ gaṇatvaṃ samupāgataḥ &
annadatvaṃ ca samprāpto % vārāṇasyāṃ mahādyutiḥ // SkP_30.1 //
kṣetrapālaḥ kathaṃ jātaḥ $ priyatvaṃ ca kathaṃ gataḥ &
etadicchāmi kathitaṃ % śrotuṃ brahmasuta tvayā // SkP_30.2 //

sanatkumāra uvāca
śṛṇu vyāsa yathā lebhe $ gaṇeśatvaṃ sa piṅgalaḥ &
annadatvaṃ ca lokānāṃ % sthānaṃ vārāṇasīṃ ca hi // SkP_30.3 //
pūrṇabhadrasutaḥ śrīmān $ āsīdyakṣaḥ pratāpavān &
harikeśa iti khyāto % brahmaṇyo dhārmikaśca ha // SkP_30.4 //
tasya janmaprabhṛtyeva $ śarve bhaktiranuttamā &
tadāśīstannamaskāras % tanniṣṭhastatparāyaṇaḥ // SkP_30.5 //
āsīnaśca śayānaśca $ gacchaṃstiṣṭhannanuvrajan &
bhuñjāno 'tha pibanvāpi % rudramevānucintayat // SkP_30.6 //
tamevaṃ yuktamanasaṃ $ pūrṇabhadraḥ pitābravīt &
na tvā putramahaṃ manye % durjāto yastvamanyathā // SkP_30.7 //
na hi yakṣakulīnānām $ etadvṛttaṃ bhavatyuta &
guhyakā vata yūyaṃ vai % svabhāvātkrūracetasaḥ \
kravyādāścaiva kiṃbhakṣā # hiṃsāśīlāśca putraka // SkP_30.8 //
maivaṃ kārṣīrna no vṛttir $ evaṃ dṛṣṭā mahātmanām &
svayambhuvā yathā sṛṣṭā % saiva vṛttiḥ praśasyate // SkP_30.9 //

harikeśa uvāca
duṣṭā caivāpraśastā ca $ garhitā sādhubhiḥ sadā &
vṛttiḥ svayambhuvā sṛṣṭā % tyaktavyā yadi no bhavet \
āśramāntarajaṃ karma # na kuryurgṛhiṇastataḥ // SkP_30.10 //
hitvā manuṣyabhāvaṃ ca $ karmabhirvividhaiśca ha &
devatvaṃ no vimārgeyur % mānuṣyāṃ jātimeva ca // SkP_30.11 //
atha cedvihitaṃ teṣāṃ $ karma tatprāptisaṃśritam &
mamāpi vihitaṃ paśya % karmaitannātra saṃśayaḥ // SkP_30.12 //

sanatkumāra uvāca
sa evamuktaḥ putreṇa $ pūrṇabhadraḥ pratāpavān &
uvāca niṣkrama kṣipraṃ % gaccha tvaṃ yatra rocate // SkP_30.13 //
tataḥ sa nirgatastyaktvā $ gṛhasambandhibāndhavān &
vārāṇasīṃ samāsādya % tapastepe suduścaram // SkP_30.14 //
sthāṇubhūto hyanimiṣaḥ $ śuṣkakāṣṭhopalopamaḥ &
saṃniyamyendriyagrāmam % avātiṣṭhata niścalaḥ // SkP_30.15 //
atha tasyaivamaniśaṃ $ tatparasya tadāśiṣaḥ &
sahasramekaṃ varṣāṇāṃ % divyamabhyativartata // SkP_30.16 //
valmīkena samākrānto $ bhakṣyamāṇaḥ pipīlikaiḥ &
vajrasūcīmukhairvyāsa % vidhyamānastathaiva ca // SkP_30.17 //
nirmāṃsarudhiratvakca $ kundaśaṅkhendusaprabhaḥ &
asthiśeṣo 'bhavatsarvo % devaścainamamanyata // SkP_30.18 //
etasminnantare devī $ vyajñāpayata śaṃkaram &
udyānaṃ punarevedaṃ % draṣṭumicchāmi sarvada // SkP_30.19 //
kṣetrasya caiva māhātmyaṃ $ śrotuṃ kautūhalaṃ hi me &
yataśca priyametatte % yaccāsya phalamuttamam // SkP_30.20 //
iti vijñāpito devaḥ $ pārvatyā bhuvaneśvaraḥ &
sarvaṃ pṛṣṭaṃ yathānyāyam % ākhyātumupacakrame // SkP_30.21 //
nirjagāma ca deveśaḥ $ pārvatyā saha śaṃkaraḥ &
udyānaṃ darśayāmāsa % devyā devaḥ pinākadhṛk // SkP_30.22 //
praphullanānāvidhagulmaśobhitaṃ $ latāpratānāvanataṃ manoharam &
virūḍhapuṣpaiḥ paritaḥ priyaṅgubhiḥ % supuṣpitaiḥ kaṇṭakitaiśca ketakaiḥ // SkP_30.23 //
tamālagulmairnicitaṃ sugandhibhir $ nikāmapuṣpairbakulaiśca sarvaśaḥ &
aśokapuṃnāgavanaiḥ supuṣpitair % dvirephamālākulapuṣpasaṃcayaiḥ // SkP_30.24 //
kvacitpraphullāmbujareṇurūṣitair $ vihaṃgamaiścārukalapraṇādibhiḥ &
vināditaṃ sārasahaṃsanādibhiḥ % pramattadātyūharutaiśca valgubhiḥ // SkP_30.25 //
kvacicca cakrāhvarutopanāditaṃ $ kvacicca kādambakadambakāyutam &
kvacicca kāraṇḍavanādanāditaṃ % kvacicca mattālikulākulīkṛtam // SkP_30.26 //
madākulābhirbhramarāṅganābhir $ niṣevitaṃ cārusugandhipuṣpam &
kvacitsupuṣpaiḥ sahakāravṛkṣair % latopagūḍhaistilakaiśca gūḍham // SkP_30.27 //
pragītavidyādharasiddhacāraṇaṃ $ pranṛttanityānugatāpsarogaṇam &
prahṛṣṭanānāvidhapakṣisevitaṃ % pramattahārītakulopanāditam // SkP_30.28 //
mṛgendranādākulasannamānasaiḥ $ kvacitkvacidbaddhakadambakaṃ mṛgaiḥ &
praphullanānāvidhacārupaṅkajaiḥ % sarastaḍāgairupaśobhitaṃ kvacit // SkP_30.29 //
niviḍaniculanīlaṃ nīlakaṇṭhābhirāmaṃ $ madamuditavihaṃgavrātanādābhirāmam &
kusumitataruśākhālīnamattadvirephaṃ % navakisalayaśobhāśobhitaprāntaśākham // SkP_30.30 //
kvacicca dantikṣatacāruvīrut- $ kvacillatāliṅgitacāruvṛkṣam &
kvacidvilāsālasagāminībhir % niṣevitaṃ kiṃpuruṣāṅganābhiḥ // SkP_30.31 //
pārāvatadhvaninikūjitacāruśṛṅgair $ abhraṃkaṣaiḥ sitamanoharacārurūpaiḥ &
ākīrṇapuṣpanikarapraviviktahāsair % vibhrājitaṃ tridaśadevakulairanekaiḥ // SkP_30.32 //
phullotpalāgarusahasravitānayuktais $ toyāśayaiḥ samanuśobhitadevamārgam &
mārgāntarāgalitapuṣpavicitrabhakti % sambaddhagulmaviṭapairvihagairupetam // SkP_30.33 //
tuṅgāgrairnīlapuṣpastabakabharanataprāntaśākhairaśokair $ mattālivrātagītaśrutisukhajananairbhāsitāntaṃ manojñaiḥ &
rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ % chāyāsuptaprabuddhasthitahariṇakulāluptadarbhāṅkurāgram // SkP_30.34 //
haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ $ toyānāṃ tīrajātapravikacakadalīvāṭanṛtyanmayūram &
māyūraiḥ pakṣacandraiḥ kvacidapi patitai rañjitakṣmāpradeśaṃ % deśe deśe nilīnapramuditavilasanmattahārītavṛndam // SkP_30.35 //
sāraṅgaiḥ kvacidupasevitapradeśaṃ $ saṃchannaṃ kusumacayaiḥ kvacidvicitraiḥ &
hṛṣṭābhiḥ kvacidapi kiṃnarāṅganābhiḥ % kṣīvābhiḥ sumadhuragītavṛkṣaṣaṇḍam // SkP_30.36 //
saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpair $ āvāsaiḥ parivṛtapādapaṃ munīnām &
ā mūlātphalanicitaiḥ kvacidviśālair % uttuṅgaiḥ panasamahīruhairupetam // SkP_30.37 //
phullātimuktakalatāgṛhalīnasiddhaṃ $ siddhāṅganākanakanūpurarāvaramyam &
ramyapriyaṅgutarumañjarisaktabhṛṅgaṃ % bhṛṅgāvalīśabalitāmrakadambapuṣpam // SkP_30.38 //
puṣpotkarānilavighūrṇitapādapāgram $ agre surebhavinipātitavaṃśagulmam &
gulmāntaraprasṛtabhītamṛgīsamūham % ūhāvatāṃ tanubhṛtāmapavargadātṛ // SkP_30.39 //
candrāṃśujāladhavalaistilakairmanojñaiḥ $ sindūrakuṅkumakusumbhanibhairaśokaiḥ &
cāmīkarapratisamairatha karṇikāraiḥ % puṣpotkarairupacitaṃ suviśālaśākhaiḥ // SkP_30.40 //
kvacidañjanacūrṇābhaiḥ $ kvacidvidrumasaṃnibhaiḥ &
kvacitkāñcanasaṃkāśaiḥ % puṣpairācitabhūtalam // SkP_30.41 //
puṃnāgeṣu dvijaśatavirutaṃ $ raktāśokastabakabharanatam &
ramyopāntaṃ klamaharapavanaṃ % phullābjeṣu bhramaravilasitam // SkP_30.42 //
sakalabhuvanabhartā lokanāthastadānīṃ $ tuhinaśikhariputryā sārdhamiṣṭairgaṇeśaiḥ &
vividhataruviśālaṃ mattahṛṣṭānyapuṣṭam % upavanamatiramyaṃ darśayāmāsa devyāḥ // SkP_30.43 //

devyuvāca
udyānaṃ darśitaṃ deva $ śobhayā parayā yutam &
kṣetrasya tu guṇānsarvān % punarvaktumihārhasi // SkP_30.44 //
asya kṣetrasya māhātmyam $ avimuktasya tattadā &
śrutvāpi na hi me tṛptir % ato bhūyo vadasva me // SkP_30.45 //

deva uvāca
idaṃ guhyatamaṃ kṣetraṃ $ sadā vārāṇasī mama &
sarveṣāmeva jantūnāṃ % heturmokṣasya sarvadā // SkP_30.46 //
asminsiddhāḥ sadā devi $ madīyaṃ vratamāśritāḥ &
nānāliṅgadharā nityaṃ % mama lokābhikāṅkṣiṇaḥ \
abhyasyanti paraṃ yogaṃ # yuktātmāno jitendriyāḥ // SkP_30.47 //
nānāvṛkṣasamākīrṇe $ nānāvihagasevite &
kamalotpalapuṣpāḍhyaiḥ % sarobhiḥ samalaṃkṛte // SkP_30.48 //
apsarogaṇagandharvaiḥ $ sadā saṃsevite śubhe &
rocate me sadāvāso % yena kāryeṇa tacchṛṇu // SkP_30.49 //
manmanā mama bhaktaśca $ mayi sarvārpitakriyaḥ &
yathā mokṣamihāpnoti % anyatra na tathā kvacit // SkP_30.50 //
etanmama puraṃ divyaṃ $ guhyādguhyataraṃ mahat &
brahmādayo vijānanti % ye ca siddhā mumukṣavaḥ \
ataḥ priyamidaṃ kṣetram # asmācceha ratirmama // SkP_30.51 //
vimuktaṃ na mayā yasmān $ mokṣyate vā kadācana &
mama kṣetramidaṃ tasmād % avimuktamiti smṛtam // SkP_30.52 //
naimiśe 'tha kurukṣetre $ gaṅgādvāre 'tha puṣkare &
snānātsaṃsevanādvāpi % na mokṣaḥ prāpyate yataḥ \
iha samprāpyate yena # tata etadviśiṣyate // SkP_30.53 //
prayāge vā bhavenmokṣa $ iha vā matparigrahāt &
prayāgādapi tīrthāgryād % idameva mahatsmṛtam // SkP_30.54 //
jaigīṣavyaḥ parāṃ siddhiṃ $ yo gataḥ sa mahātapāḥ &
asya kṣetrasya māhātmyād % bhaktyā ca mama bhāvataḥ // SkP_30.55 //
jaigīṣavyaguhā śreṣṭhā $ yogināṃ sthānamiṣyate &
dhyāyatastatra māṃ nityaṃ % yogāgnirdīpyate bhṛśam \
kaivalyaṃ paramaṃ yāti # devānāmapi durlabham // SkP_30.56 //
avyaktaliṅgairmunibhiḥ $ sarvasiddhāntavedibhiḥ &
iha samprāpyate mokṣo % durlabho 'nyatra karhicit // SkP_30.57 //
tebhyaścāhaṃ prayacchāmi $ yogaiśvaryamanuttamam &
ātmanaścaiva sāyujyam % īpsitaṃ sthānameva ca // SkP_30.58 //
kuberaḥ sa mahāyakṣas $ tathā sarvārpitakriyaḥ &
kṣetrasaṃsevanāddevi % gaṇeśatvamavāpa ha // SkP_30.59 //
saṃvarto bhavitā yaśca $ so 'pi bhaktyā mamaiva tu &
ihaivārādhya māṃ devi % siddhiṃ yāsyatyanuttamām // SkP_30.60 //
parāśarasuto yogī $ ṛṣirvyāso mahātapāḥ &
dharmavaktā bhaviṣyaśca % vedasaṃsthāpravartakaḥ \
raṃsyate so 'pi padmākṣi # kṣetre 'sminmunipuṃgavaḥ // SkP_30.61 //
brahmā devarṣibhiḥ sārdhaṃ $ viṣṇurvāyurdivākaraḥ &
devarājastathā śakro % ye 'pi cānye divaukasaḥ \
upāsate mahātmānaḥ # sarve māmiha suvrate // SkP_30.62 //
anye ca yoginaḥ siddhāś $ channarūpā mahāvrate &
ananyamanaso bhūtvā % māmihopāsate sadā // SkP_30.63 //
alarkaśca purīmetāṃ $ matprasādādavāpsyati &
sa caināṃ pūrvavatkṛtvā % caturvarṇasamākulām // SkP_30.64 //
sphītāṃ janapadākīrṇāṃ $ bhuktvā ca suciraṃ nṛpaḥ &
mayi sarvārpitaprāṇo % māmeva pratipatsyate // SkP_30.65 //
tataḥ prabhṛti cārvaṅgi $ ye 'pi kṣetranivāsinaḥ &
gṛhiṇo liṅgino vāpi % madbhaktā matparāyaṇāḥ \
matprasādādgamiṣyanti # mokṣaṃ paramadurgamam // SkP_30.66 //
viṣayāsaktacitto 'pi $ tyaktadharmaratirnaraḥ &
iha kṣetre mṛtaḥ so 'pi % saṃsāraṃ na punarviśet // SkP_30.67 //
ye punarnirmamā dhīrāḥ $ sattvasthā vijitendriyāḥ &
vratinaśca nirārambhāḥ % sarvato mayi bhāvitāḥ // SkP_30.68 //
dehabhedaṃ samāsādya $ dhīmantaḥ saṅgavarjitāḥ &
gatā eva paraṃ mokṣaṃ % prasādānmama suvrate // SkP_30.69 //
janmāntarasahasreṣu $ yuñjanyogī yamāpnuyāt &
tamihaiva paraṃ mokṣaṃ % maraṇādadhigacchati // SkP_30.70 //
etatsaṃkṣepato devi $ kṣetrasyāsya mahatphalam &
avimuktasya kathitaṃ % mayā te guhyamuttamam // SkP_30.71 //
ataḥ parataraṃ nāsti $ kṣetraṃ guhyamitīśvari &
etadbudhyanti yogajñā % ye ca yogīśvarā bhuvi // SkP_30.72 //
etadeva paraṃ jñānam $ etadeva paraṃ śivam &
etadeva paraṃ brahma % etadeva paraṃ padam // SkP_30.73 //
vārāṇasīti bhuvanatrayasārabhūtā $ ramyā purī mama sadā girirājaputri &
atrāgatā vividhaduṣkṛtakāriṇo 'pi % pāpakṣayādvirajasaḥ pratibhānti martyāḥ // SkP_30.74 //
etatsmṛtaṃ priyatamaṃ mama devi nityaṃ $ kṣetraṃ vicitratarugulmanikāmapuṣpam &
asminmṛtāstanubhṛtaḥ padamāpnuvanti % mokṣākhyamenasi ratāpi na saṃśayo 'tra // SkP_30.75 //


iti skandapurāṇe triṃśattamo 'dhyāyaḥ

____________________________________________________________________________



sanatkumāra uvāca
etasminnantare devo $ devīṃ prāha girīndrajām &
prayāma dātuṃ yakṣāya % varaṃ bhaktāya bhāvini // SkP_31.1 //
bhakto mama varārohe $ tapasā hatakilbiṣaḥ &
arho varamasau labdham % asmatto bhuvaneśvari // SkP_31.2 //
evamuktvā tato devaḥ $ saha devyā jagatpatiḥ &
jagāma yakṣo yatrāste % kṛśo dhamanisaṃtataḥ // SkP_31.3 //
taṃ dṛṣṭvā praṇataṃ bhaktyā $ harikeśaṃ vṛṣadhvajaḥ &
divyaṃ cakṣuradāttasmai % yenāpaśyatsa śaṃkaram // SkP_31.4 //

sanatkumāra uvāca
atha yakṣastadā vyāsa $ śanairunmīlya locane &
apaśyatsagaṇaṃ devaṃ % vṛṣaṃ caiva-m-upāśritam // SkP_31.5 //

deva uvāca
balaṃ dadāni te pūrvaṃ $ traikālyaṃ darśanaṃ tathā &
sāvarṇyaṃ ca śarīrasya % paśya māṃ vigatajvaraḥ // SkP_31.6 //

sanatkumāra uvāca
tataḥ sa labdhvā tu varaṃ $ śarīreṇākṣatena ca &
pādayoḥ praṇatastasthau % kṛtvā śirasi cāñjalim // SkP_31.7 //
uvāca sa tadā yakṣo $ varado 'smīti coditaḥ &
bhagavanbhaktimagryāṃ tu % tvayyananyāṃ vidhatsva me // SkP_31.8 //
annadatvaṃ ca lokānāṃ $ gāṇapatyaṃ tathākṣayam &
avimukte ca te sthāne % paśyeyaṃ sarvadā yathā \
etadicchāmi deveśa # dattaṃ varamanuttamam // SkP_31.9 //

deva uvāca
jarāmaraṇasaṃtyaktaḥ $ sarvaśokavivarjitaḥ &
bhaviṣyasi gaṇādhyakṣo % varadaḥ sarvapūjitaḥ // SkP_31.10 //
ajayyaścāpi sarveṣāṃ $ yogaiśvaryasamanvitaḥ &
annadaścāpi lokebhyaḥ % kṣetrapālo bhaviṣyasi // SkP_31.11 //
mahābalo mahāsattvo $ brahmaṇyo 'tha mama priyaḥ &
tryakṣaśca daṇḍapāṇiśca % mahāyogī tathaiva ca // SkP_31.12 //
udbhramaḥ sambhramaścaiva $ gaṇau te paricārakau &
tavājñayā kariṣyete % lokasyodbhramasambhramau // SkP_31.13 //

sanatkumāra uvāca
evaṃ sa bhagavānvyāsa $ yakṣaṃ kṛtvā gaṇeśvaram &
jagāma dhāma deveśaḥ % saha tena sureśvaraḥ // SkP_31.14 //