Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2
Based on the edition by Venkatesvara Steam Press, Bombay (c. 1920)


Input by Jun TAKASHIMA
Database copyright (C) Jun TAKASHIMA 2001
% Read ``license.txt'' for terms of permission of use.
% mailto: tjun@aa.tufs.ac.jp



NOTICE:
This GRETIL version is converted from a file in UTF-8 Devanagari encoding!
Therefore, word boundaries are not marked by blanks, etc.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










vāyavīyasaṃhitā

atha śrīśivamahāpurāṇe saptamī vāyavīyasaṃhitā prārabhyate ||
śrīgaṇeśāya namaḥ ||
śrīgaurīśaṃkarābhyāṃ namaḥ ||
atha saptamī vāyavīyasaṃhitā prārabhyate ||

Chapter 1
vyāsa uvāca
namaśśivāya somāya sagaṇāya sasūnave // ŚivP_7.1,1.1ab/
pradhānapuruṣeśāya sargasthityaṃtahetave // ŚivP_7.1,1.1cd/
śaktirapratimā yasya hyaiśvaryaṃ cāpi sarvagam // ŚivP_7.1,1.2ab/
svāmitvaṃ ca vibhutvaṃ ca svabhāvaṃ saṃpracakṣate // ŚivP_7.1,1.2cd/
tamajaṃ viśvakarmāṇaṃ śāśvataṃ śivamavyayam // ŚivP_7.1,1.3ab/
mahādevaṃ mahātmānaṃ vrajāmi śaraṇaṃ śivam // ŚivP_7.1,1.3cd/
dharmakṣetre mahātīrthe gaṃgākāliṃdisaṃgame // ŚivP_7.1,1.4ab/
prayāge naimiṣāraṇye brahmalokasya vartmani // ŚivP_7.1,1.4cd/
munayaśśaṃsitātmānaḥ satyavrataparāyaṇāḥ // ŚivP_7.1,1.5ab/
mahaujaso mahābhāgā mahāsatraṃ vitenire // ŚivP_7.1,1.5cd/
tatra satraṃ samākarṇya teṣāmakliṣṭakarmaṇām // ŚivP_7.1,1.6ab/
sākṣātsatyavatīsūnorvedavyāsasya dhīmataḥ // ŚivP_7.1,1.6cd/
śiṣyo mahātmā medhāvī triṣu lokeṣu viśrutaḥ // ŚivP_7.1,1.7ab/
pañcāvayavayuktasya vākyasya guṇadoṣavit // ŚivP_7.1,1.7cd/
uttarottaravaktā ca bruvato 'pi bṛhaspateḥ // ŚivP_7.1,1.8ab/
madhuraḥ śravaṇānāṃ ca manojñapadaparvaṇām // ŚivP_7.1,1.8cd/
kathānāṃ nipuṇo vaktā kālavinnayavitkaviḥ // ŚivP_7.1,1.9ab/
ājagāma sa taṃ deśaṃ sūtaḥ paurāṇikottamaḥ // ŚivP_7.1,1.9cd/
taṃ dṛṣṭvā sūtamāyāṃtaṃ munayo hṛṣṭamānasāḥ // ŚivP_7.1,1.10ab/
tasmai sāma ca pūjāṃ ca yathāvatpratyapādayan // ŚivP_7.1,1.10cd/
pratigṛhya satāṃ pūjāṃ munibhiḥ pratipāditām // ŚivP_7.1,1.11ab/
uddiṣṭamānasaṃ bheje niyukto yuktamātmanaḥ // ŚivP_7.1,1.11cd/
tatastatsaṃgamādeva munīnāṃ bhāvitātmanām // ŚivP_7.1,1.12ab/
sotkaṃṭhamabhavaccitaṃ śrotuṃ paurāṇikīṃ kathām // ŚivP_7.1,1.12cd/
tadā tamanukūlābhirvāgbhiḥ pūjya 1 maharṣayaḥ // ŚivP_7.1,1.13ab/
atīvābhimukhaṃ kṛtvā vacanaṃ cedamabruvan // ŚivP_7.1,1.13cd/
ṛṣaya ūcuḥ
romaharṣaṇa sarvajña bhavānno bhāgyagauravāt // ŚivP_7.1,1.14ab/
saṃprāptodya mahābhāga śaivarāja mahāmate // ŚivP_7.1,1.14cd/
purāṇavidyāmakhilāṃ vyāsātpratyakṣamīyivān // ŚivP_7.1,1.15ab/
tasmādāścaryabhūtānāṃ kathānāṃ tvaṃ hi bhājanam // ŚivP_7.1,1.15cd/
ratnānāmurusārāṇāṃ ratnākara ivārṇavaḥ // ŚivP_7.1,1.16ab/
yacca bhūtaṃ yacca bhavyaṃ yaccānyadvastu vartate // ŚivP_7.1,1.16cd/
na tavāviditaṃ kiñcittriṣu lokeṣu vidyate // ŚivP_7.1,1.17ab/
tvamadṛṣṭavaśādasmaddarśanārthamihāgataḥ // ŚivP_7.1,1.17cd/
akurvankimapi śreyo na vṛthā gantumarhasi // ŚivP_7.1,1.17ef/
tasmācchrāvyataraṃ puṇyaṃ satkathājñānasaṃhitam // ŚivP_7.1,1.18ab/
vedāṃtasārasarvasvaṃ purāṇaṃ śrāvayāśu naḥ // ŚivP_7.1,1.18cd/
evamabhyarthitassūto munibhirvedavādibhiḥ // ŚivP_7.1,1.19ab/
ślakṣṇāṃ ca nyāyasaṃyuktāṃ pratyuvāca śubhāṃ giram // ŚivP_7.1,1.19cd/

502a

sūta uvāca
pūjito 'nugṛhītaśca bhavadbhiriti coditaḥ // ŚivP_7.1,1.20ab/
kasmātsamyaṅna vibrūyāṃ purāṇamṛṣipūjitam // ŚivP_7.1,1.20cd/
abhivaṃdya mahādevaṃ devīṃ skaṃdaṃ vināyakam // ŚivP_7.1,1.21ab/
naṃdinaṃ ca tathā vyāsaṃ sākṣātsatyavatīsutam // ŚivP_7.1,1.21cd/
vakṣyāmi paramaṃ puṇyaṃ purāṇaṃ vedasaṃmitam // ŚivP_7.1,1.22ab/
śivajñānārṇavaṃ sākṣādbhaktimuktiphalapradam // ŚivP_7.1,1.22cd/
śabdārthanyāyasaṃyuktai rāgamārthairvibhūṣitam // ŚivP_7.1,1.23ab/
śvetakalpaprasaṃgena vāyunā kathitaṃ purā // ŚivP_7.1,1.23cd/
vidyāsthānāni sarvāṇi purāṇānukramaṃ tathā // ŚivP_7.1,1.24ab/
tatpurāṇasya cotpattiṃ bruvato me nibodhata // ŚivP_7.1,1.24cd/
aṃgāni vedāścatvāro mīmāṃsānyāyavistaraḥ // ŚivP_7.1,1.25ab/
purāṇaṃ dharmaśāstraṃ ca vidyāścetāścaturdaśa // ŚivP_7.1,1.25cd/
āyurvedo dhanurvedo gāṃdharvaścetyanukramāt // ŚivP_7.1,1.26ab/
arthaśāstraṃ paraṃ tasmādvidyā hyaṣṭādaśa smṛtāḥ // ŚivP_7.1,1.26cd/
aṣṭādaśānāṃ vidyānāmetāsāṃ bhinnavartmanām // ŚivP_7.1,1.27ab/
ādikartā kavissākṣācchūlapāṇiriti śrutiḥ // ŚivP_7.1,1.27cd/
sa hi sarvajagannāthaḥ sisṛkṣurakhilaṃ jagat // ŚivP_7.1,1.28ab/
brahmāṇaṃ vidadhe sākṣātputramagre sanātanam // ŚivP_7.1,1.28cd/
tasmai prathamaputrāya brahmaṇe viśvayonaye // ŚivP_7.1,1.29ab/
vidyāścemā dadau pūrvaṃ viśvasṛṣṭyarthamīśvaraḥ // ŚivP_7.1,1.29cd/
pālanāya hariṃ devaṃ rakṣāśaktiṃ dadau tataḥ // ŚivP_7.1,1.30ab/
madhyamaṃ tanayaṃ viṣṇuṃ pātāraṃ brahmaṇo 'pi hi // ŚivP_7.1,1.30cd/
labdhavidyena vidhinā prajāsṛṣṭiṃ vitanvatā // ŚivP_7.1,1.31ab/
prathamaṃ sarvaśāstrāṇāṃ purāṇaṃ brahmaṇā smṛtam // ŚivP_7.1,1.31cd/
anaṃtaraṃ tu vaktrebhyo vedāstasya vinirgatāḥ // ŚivP_7.1,1.32ab/
pravṛttissarvaśāstrāṇāṃ tanmukhādabhavattataḥ // ŚivP_7.1,1.32cd/
yadāsya vistaraṃ śaktā nādhigaṃtuṃ prajā bhuvi // ŚivP_7.1,1.33ab/
tadā vidyāsamāsārthaṃ viśveśvaraniyogataḥ // ŚivP_7.1,1.33cd/
dvāparāṃteṣu viśvātmā viṣṇurviśvaṃbharaḥ prabhuḥ // ŚivP_7.1,1.34ab/
vyāsanāmnā caratyasminnavatīrya mahītale // ŚivP_7.1,1.34cd/
evaṃ vyastāśca vedāśca dvāparedvāpare dvijāḥ // ŚivP_7.1,1.35ab/
nirmitāni purāṇāni anyāni ca tataḥ param // ŚivP_7.1,1.35cd/
sa punardvāpare cāsminkṛṣṇadvaipāyanākhyayā // ŚivP_7.1,1.36ab/
araṇyāmiva havyāśī satyavatyāmajāyata // ŚivP_7.1,1.36cd/
saṃkṣipya sa punarvedāṃścaturdhā kṛtavānmuniḥ // ŚivP_7.1,1.37ab/
vyastavedatayā loke vedavyāsa iti śrutaḥ // ŚivP_7.1,1.37cd/
purāṇānāñca saṃkṣiptaṃ caturlakṣapramāṇataḥ // ŚivP_7.1,1.38ab/
adyāpi devaloke tacchatakoṭipravistaram // ŚivP_7.1,1.38cd/
yo vidyāccaturo vedān sāṃgopaṇiṣadāndvijaḥ // ŚivP_7.1,1.39ab/
na cetpurāṇaṃ saṃvidyānnaiva sa syādvicakṣaṇaḥ // ŚivP_7.1,1.39cd/
itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet // ŚivP_7.1,1.40ab/
bibhetyalpaśrutādvedo māmayaṃ pratariṣyati // ŚivP_7.1,1.40cd/
sargaśca pratisargaśca vaṃśo manvaṃtarāṇi ca // ŚivP_7.1,1.41ab/
vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // ŚivP_7.1,1.41cd/
daśadhā cāṣṭadhā caitatpurāṇamupadiśyate // ŚivP_7.1,1.42ab/
502b

bṛhatsūkṣmaprabhedena munibhistattvavittamaiḥ // ŚivP_7.1,1.42cd/
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā // ŚivP_7.1,1.43ab/
bhaviṣyaṃ nāradīyaṃ ca mārkaṃḍeyamataḥ param // ŚivP_7.1,1.43cd/
āgneyaṃ brahmavaivartaṃ laiṃgaṃ vārāhameva ca // ŚivP_7.1,1.44ab/
skāndaṃ ca vāmanaṃ caiva kaurmyaṃ mātsyaṃ ca gāruḍam // ŚivP_7.1,1.44cd/
brahmāṃḍaṃ ceti puṇyo 'yaṃ purāṇānāmanukramaḥ // ŚivP_7.1,1.45ab/
tatra śaivaṃ turīyaṃ yacchārvaṃ sarvārthasādhakam // ŚivP_7.1,1.45cd/
graṃtho lakṣapramāṇaṃ tadvyastaṃ dvādaśasaṃhitam // ŚivP_7.1,1.46ab/
nirmitaṃ tacchivenaiva tatra dharmaḥ pratiṣṭhitaḥ // ŚivP_7.1,1.46cd/
taduktenaiva dharmeṇa śaivāstraivarṇikā narāḥ // ŚivP_7.1,1.47ab/
tasmādvimukutimanvicchañcchivameva samāśrayet // ŚivP_7.1,1.47cd/
tamāśrityaiva devānāmapi muktirna cānyathā // ŚivP_7.1,1.48ab/
yadidaṃ śaivamākhyātaṃ purāṇaṃ vedasaṃmitam // ŚivP_7.1,1.49ab/
tasya bhedānsamāsena bruvato me nibodhata // ŚivP_7.1,1.49cd/
vidyeśvaraṃ tathā raudraṃ vaināyakamanuttamam // ŚivP_7.1,1.50ab/
aumaṃ mātṛpurāṇaṃ ca rudraikādaśakaṃ tathā // ŚivP_7.1,1.50cd/
kailāsaṃ śatarudraṃ ca śatarudrākhyameva ca // ŚivP_7.1,1.51ab/
sahasrakoṭirudrākhyaṃ vāyavīyaṃ tataḥparam // ŚivP_7.1,1.51cd/
dharmasaṃjñaṃ purāṇaṃ cetyevaṃ dvādaśa saṃhitāḥ // ŚivP_7.1,1.52ab/
vidyeśaṃ daśasāhasramuditaṃ graṃthasaṃkhyayā // ŚivP_7.1,1.52cd/
raudraṃ vaināyakaṃ caumaṃ mātṛkākhyaṃ tataḥ param // ŚivP_7.1,1.53ab/
pratyekamaṣṭasāhasraṃ trayodaśasahasrakam // ŚivP_7.1,1.53cd/
raudrakādaśakākhyaṃ yatkailāsaṃ ṣaṭsahasrakam // ŚivP_7.1,1.54ab/
śatarudraṃ trisāhasraṃ koṭirudraṃ tataḥ param // ŚivP_7.1,1.54cd/
sahasrairnavabhiryuktaṃ sarvārthajñānasaṃyutam // ŚivP_7.1,1.55ab/
sahasrakoṭirudrākhyamekādaśasahasrakam // ŚivP_7.1,1.55cd/
catussahasrasaṃkhyeyaṃ vāyavīyamanuttamam // ŚivP_7.1,1.56ab/
dharmasaṃjñaṃ purāṇaṃ yattaddvādaśasahasrakam // ŚivP_7.1,1.56cd/
tadevaṃ lakṣamuddiṣṭaṃ śaivaṃ śākhāvibhedataḥ // ŚivP_7.1,1.57ab/
purāṇaṃ vedasāraṃ tadbhuktimuktiphalapradam // ŚivP_7.1,1.57cd/
vyāsena tattu saṃkṣiptaṃ caturviṃśatsahasrakam // ŚivP_7.1,1.58ab/
śaivantatra purāṇaṃ vai caturthaṃ saptasaṃhitam // ŚivP_7.1,1.58cd/
vidyeśvarākhyā tatrādyā dvitīyā rudrasaṃhitā // ŚivP_7.1,1.59ab/
tṛtīyā śatarudrākhyā koṭirudrā caturthikā // ŚivP_7.1,1.59cd/
pañcamī kathitā comā ṣaṣṭhī kailāsasaṃhitā // ŚivP_7.1,1.60ab/
saptamī vāyavīyākhyā saptaivaṃ saṃhitā iha // ŚivP_7.1,1.60cd/
vidyeśvaraṃ dvisāhasraṃ raudraṃ pañcaśatāyutam // ŚivP_7.1,1.61ab/
triṃśattathā dvisāhasraṃ sārdhaikaśatamīritam // ŚivP_7.1,1.61cd/
śatarudrantathā koṭirudraṃ vyomayugādhikam // ŚivP_7.1,1.62ab/
dvisāhasraṃ ca dviśataṃ tathomaṃ bhūsahasrakam // ŚivP_7.1,1.62cd/
catvāriṃśatsāṣṭaśataṃ kailāsaṃ bhūsahasrakam // ŚivP_7.1,1.63ab/
catvāriṃśacca dviśataṃ vāyavīyamataḥ param // ŚivP_7.1,1.63cd/
catussāhasrasaṃkhyākamevaṃ saṃkhyāvibhedataḥ // ŚivP_7.1,1.64ab/
śrutamparamapuṇyantu purāṇaṃ śivasaṃjñakam // ŚivP_7.1,1.64cd/
catuḥsāhasrakaṃ yattu vāyavīyamudīritam // ŚivP_7.1,1.65ab/
tadidaṃ vartayiṣyāmi bhāgadvayasamanvitam // ŚivP_7.1,1.65cd/
nāvedaviduṣe vācyamidaṃ śāstramanuttamam // ŚivP_7.1,1.66ab/
na caivāśraddhadhānāya nāpurāṇavide tathā // ŚivP_7.1,1.66cd/
parīkṣitāya śiṣyāya dhārmikāyānasūyave // ŚivP_7.1,1.67ab/
pradeyaṃ śivabhaktāya śivadharmānusāriṇe // ŚivP_7.1,1.67cd/
purāṇasaṃhitā yasya prasādānmayi vartate // ŚivP_7.1,1.68ab/
namo bhagavate tasmai vyāsāyāmitatejase // ŚivP_7.1,1.68cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vidyāvatārakathanaṃ nāmaprathamo 'dhyāyaḥ

Chapter 2
sūta uvāca
purā kālena mahatā kalpetīte punaḥpunaḥ // ŚivP_7.1,2.1ab/
asminnupasthite kalpe pravṛtte sṛṣṭhikarmaṇi // ŚivP_7.1,2.1cd/
pratiṣṭhitāyāṃ vārtāyāṃ prabuddhāsu prajāsu ca // ŚivP_7.1,2.2ab/
munīnāṃ ṣaṭkulīyānāṃ bruvatāmitaretaram // ŚivP_7.1,2.2cd/
idaṃ paramidaṃ neti vivādassumahānabhūt // ŚivP_7.1,2.3ab/
parasya durnirūpatvānna jātastatra niścayaḥ // ŚivP_7.1,2.3cd/
te 'bhijagmurvidhātāraṃ draṣṭuṃ brahmāṇamavyayam // ŚivP_7.1,2.4ab/
yatrāste bhagavān brahmā stūyamānassurāsuraiḥ // ŚivP_7.1,2.4cd/
meruśṛṃge śubhe ramye devadānavasaṃkule // ŚivP_7.1,2.5ab/
siddhacāraṇasaṃvāde yakṣagaṃdharvasevite // ŚivP_7.1,2.5cd/
vihaṃgasaṃghasaṃghuṣṭe maṇividrumabhūṣite // ŚivP_7.1,2.6ab/
nikuṃjakaṃdaradarīgṛhānirjharaśobhite // ŚivP_7.1,2.6cd/
tatra brahmavanaṃ nāma nānāmṛgasamākulam // ŚivP_7.1,2.7ab/
daśayojanavistīrṇaṃ śatayojanamāyatam // ŚivP_7.1,2.7cd/
surasāmalapānīyapūrṇaramyasarovaram // ŚivP_7.1,2.8ab/
mattabhramarasaṃchannaramyapuṣpitapādapam // ŚivP_7.1,2.8cd/
taruṇādityasaṃkāśaṃ tatra cāru mahatpuram // ŚivP_7.1,2.9ab/
durdharṣabaladṛptānāṃ daityadānavarakṣasām // ŚivP_7.1,2.9cd/
taptajāṃbūnadamayaṃ prāṃśuprākāratoraṇam // ŚivP_7.1,2.10ab/
nirvyūhavalabhīkūṭapratolīśatamaṃḍitam // ŚivP_7.1,2.10cd/
mahārhamaṇicitrābhirlelihānamivāṃbaram // ŚivP_7.1,2.11ab/
mahābhavanakoṭībhiranekābhiralaṃkṛtam // ŚivP_7.1,2.11cd/
tasminnivasati brahmā sabhyaiḥ sārdhaṃ prajāpatiḥ // ŚivP_7.1,2.12ab/
tatra gatvā mahātmānaṃ sākṣāllokapitāmaham // ŚivP_7.1,2.12cd/
daddaśurmunayo devā devarṣigaṇasevitam // ŚivP_7.1,2.13ab/
śuddhacāmīkaraprakhyaṃ sarvābharaṇabhūṣitam // ŚivP_7.1,2.13cd/
prasannavadanaṃ saumyaṃ padmapatrāyatekṣaṇam // ŚivP_7.1,2.14ab/
divyakāṃtisamāyuktaṃ divyagaṃdhānulepanam // ŚivP_7.1,2.14cd/
divyaśuklāṃbaradharaṃ divyamālāvibhūṣitam // ŚivP_7.1,2.15ab/
surāsurendrayogīṃdravaṃdyamānapadāṃbujam // ŚivP_7.1,2.15cd/
sarvalakṣaṇayuktāṃgyā labdhacāmarahastayā // ŚivP_7.1,2.16ab/
bhrājamānaṃ sarasvatyā prabhayeva divākaram // ŚivP_7.1,2.16cd/
taṃ dṛṣṭvā munayassarve prasannavadanekṣaṇāḥ // ŚivP_7.1,2.17ab/
śirasyaṃjalimādhāya tuṣṭuvussurapuṃgavam // ŚivP_7.1,2.17cd/
munaya ūcuḥ
namastrimūrtaye tubhyaṃ sargasthityaṃtahetave // ŚivP_7.1,2.18ab/
puruṣāya purāṇāya brahmaṇe paramātmane // ŚivP_7.1,2.18cd/
namaḥ pradhānadehāya pradhānakṣobhakāriṇe // ŚivP_7.1,2.19ab/
trayoviṃśatibhedena vikṛtāyāvikāriṇe // ŚivP_7.1,2.19cd/
namo brahmāṇḍadehāya brahmāṃḍodaravartine // ŚivP_7.1,2.20ab/
tatra saṃsiddhakāryāya saṃsiddhakaraṇāya ca // ŚivP_7.1,2.20cd/
namostu sarvalokāya sarvalokavidhāyine // ŚivP_7.1,2.21ab/
sarvātmadehasaṃyoga viyogavidhihetave // ŚivP_7.1,2.21cd/
tvayaiva nikhilaṃ sṛṣṭaṃ saṃhṛtaṃ pālitaṃ jagat // ŚivP_7.1,2.22ab/
tathāpi māyayā nātha na vidmastvāṃ pitāmaha // ŚivP_7.1,2.22cd/
sūta uvāca
evaṃ brahmā mahābhāgairmaharṣibhirabhiṣṭutaḥ // ŚivP_7.1,2.23ab/
prāha gaṃbhīrayā vācā munīn prahlādayanniva // ŚivP_7.1,2.23cd/
brahmovāca
ṛṣayo he mahābhāgā mahāsattvā mahaujasaḥ // ŚivP_7.1,2.24ab/
kimarthaṃ sahitāssarve yūyamatra samāgatāḥ // ŚivP_7.1,2.24cd/
tamevaṃvādinaṃ devaṃ brahmāṇaṃ brahmavittamāḥ // ŚivP_7.1,2.25ab/
vāgbhirvinayagarbhābhissarve prāṃjalayo 'bruvan // ŚivP_7.1,2.25cd/
munaya ūcuḥ
bhagavannaṃdhakāreṇa mahatā vayamāvṛtāḥ // ŚivP_7.1,2.26ab/
khinnā vivadamānāśca na paśyāmo 'tra yatparam // ŚivP_7.1,2.26cd/
tvaṃ hi sarvajagaddhātā sarvakāraṇakāraṇam // ŚivP_7.1,2.27ab/
tvayā hyaviditaṃ nātha neha kiṃcana vidyate // ŚivP_7.1,2.27cd/
kaḥ pumān sarvasattvebhyaḥ purāṇaḥ puruṣaḥ paraḥ // ŚivP_7.1,2.28ab/
viśuddhaḥ paripūrṇaśca śāśvataḥ parameśvaraḥ // ŚivP_7.1,2.28cd/
kenaiva citrakṛtyena prathamaṃ sṛjyate jagat // ŚivP_7.1,2.29ab/
tattvaṃ vada mahāprājña svasaṃdehāpanuttaye // ŚivP_7.1,2.29cd/
evaṃ pṛṣṭastadā brahmā vismayasmeravīkṣaṇaḥ // ŚivP_7.1,2.30ab/
devānāṃ dānavānāṃ ca munīnāmapi sannidhau // ŚivP_7.1,2.30cd/
utthāya suciraṃ dhyātvā rudra ityuddharan girim // ŚivP_7.1,2.31ab/
ānaṃdaklinnasarvāṃgaḥ kṛtāṃjalirabhāṣata // ŚivP_7.1,2.31cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe muniprastāvavarṇanaṃ nāma dvitīyo 'dhyāyaḥ

Chapter 3
brahamovāca
yato vāco nivartaṃte aprāpya manasā saha // ŚivP_7.1,3.1ab/
ānaṃdaṃ yasya vai vidvānna bibheti kutaścana // ŚivP_7.1,3.1cd/
yasmātsarvamidaṃ brahmaviṣṇurudrendrapūrvakam // ŚivP_7.1,3.2ab/
saha bhūtendriyaiḥ sarvaiḥ prathamaṃ saṃprasūyate // ŚivP_7.1,3.2cd/
kāraṇānāṃ ca yo dhātā dhyātā paramakāraṇam // ŚivP_7.1,3.3ab/
na saṃprasūyate 'nyasmātkutaścana kadācana // ŚivP_7.1,3.3cd/
sarvaiśvaryeṇa saṃpanno nāmnā sarveśvaraḥ svayam // ŚivP_7.1,3.4ab/
sarvairmumukṣubhirdhyeyaśśaṃbhurākāśamadhyagaḥ // ŚivP_7.1,3.4cd/
yo 'gre māṃ vidadhe putraṃ jñānaṃ ca prahiṇoti me // ŚivP_7.1,3.5ab/
tatprasādānmayālabdhaṃ prājāpatyamidaṃ padam // ŚivP_7.1,3.5cd/
īśo vṛkṣa iva stabdho ya eko divi tiṣṭhati // ŚivP_7.1,3.6ab/
yenedamakhilaṃ pūrṇaṃ puruṣeṇa mahātmanā // ŚivP_7.1,3.6cd/
504a

eko bahūnāṃ jaṃtūnāṃ niṣkriyāṇāṃ ca sakriyaḥ // ŚivP_7.1,3.7ab/
ya eko bahudhā bījaṃ karoti sa maheśvaraḥ // ŚivP_7.1,3.7cd/
jīvairebhirimāṃllokānsarvānīśo ya īśate 1 // ŚivP_7.1,3.8ab/
ya eko bhāgavānrudro na dvitīyo 'sti kaścana // ŚivP_7.1,3.8cd/
sadā janānāṃ hṛdaye saṃniviṣṭo 'pi yaḥ paraiḥ // ŚivP_7.1,3.9ab/
alakṣyo lakṣayanviśvamadhitiṣṭhati sarvadā // ŚivP_7.1,3.9cd/
yastu kālātpramuktāni kāraṇānyakhilānyapi // ŚivP_7.1,3.10ab/
anantaśaktirevaiko bhagavānadhitiṣṭhati // ŚivP_7.1,3.10cd/
na yasya divaso rātrirna samāno na cādhikaḥ // ŚivP_7.1,3.11ab/
svabhāvikī parāśaktirnityā jñānakriye api // ŚivP_7.1,3.11cd/
yadidaṃ kṣaramavyaktaṃ yadapyamṛtamakṣaram // ŚivP_7.1,3.12ab/
tāvubhāvakṣarātmānāveko devaḥ svayaṃ haraḥ // ŚivP_7.1,3.12cd/
īśate tadabhidhyānādyojanāsattvabhāvanaḥ // ŚivP_7.1,3.13ab/
bhūyo hyasya paśorante viśvamāyā nivartate // ŚivP_7.1,3.13cd/
yasminna bhāsate vidyunna sūryo na ca candramāḥ // ŚivP_7.1,3.14ab/
yasya bhāsā vibhātīdamityeṣā śāśvatī śrutiḥ // ŚivP_7.1,3.14cd/
eko devo mahādevo vijñeyastu maheśvaraḥ // ŚivP_7.1,3.15ab/
na tasya paramaṃ kiṃcitpadaṃ samadhigamyate // ŚivP_7.1,3.15cd/
ayamādiranādyantassvabhāvādeva nirmalaḥ // ŚivP_7.1,3.16ab/
svatantraḥ paripūrṇaśca svecchādhīnaścarācaraḥ // ŚivP_7.1,3.16cd/
aprākṛtavapuḥ śrīmāṃllakṣyalakṣaṇavarjitaḥ // ŚivP_7.1,3.17ab/
ayaṃ mukto mocakaśca hyakālaḥ kālacodakaḥ // ŚivP_7.1,3.17cd/
sarvoparikṛtāvāsassarvāvāsaśca sarvavit // ŚivP_7.1,3.18ab/
ṣaḍvidhādhvamayasyāsya sarvasya jagataḥ patiḥ // ŚivP_7.1,3.18cd/
uttarottarabhūtānāmuttaraśca niruttaraḥ // ŚivP_7.1,3.19ab/
anantānantasandohamakaraṃdamadhuvrataḥ // ŚivP_7.1,3.19cd/
akhaṃḍajagadaṃḍānāṃ piṃḍīkaraṇapaṃḍitaḥ // ŚivP_7.1,3.20ab/
audāryavīryagāṃbhīryamādhuryamakarālayaḥ // ŚivP_7.1,3.20cd/
naivāsya sadṛśaṃ vastu nādhikaṃ cāpi kiṃcana // ŚivP_7.1,3.21ab/
atulaḥ sarvabhūtānāṃ rājarājaśca tiṣṭhati // ŚivP_7.1,3.21cd/
anena citrakṛtyena prathamaṃ sṛjyate jagat // ŚivP_7.1,3.22ab/
aṃtakāle punaścedaṃ tasminpralayameṣyate // ŚivP_7.1,3.22cd/
asya bhūtāni vaśyāni ayaṃ sarvaniyojakaḥ // ŚivP_7.1,3.23ab/
ayaṃ tu parayā bhaktyā dṛśyate nānyathā kvacit // ŚivP_7.1,3.23cd/
vratāni sarvadānāni tapāṃsi niyamāstathā // ŚivP_7.1,3.24ab/
kathitāni purā sadbhirbhāvārthaṃ nātra saṃśayaḥ // ŚivP_7.1,3.24cd/
hariścāhaṃ ca rudraśca tathānye ca surāsurāḥ // ŚivP_7.1,3.25ab/
tapobhirugrairadyāpi tasya darśanakāṃkṣiṇaḥ // ŚivP_7.1,3.25cd/
adṛśyaḥ patitairmūḍhairdurjanairapi kutsitaiḥ // ŚivP_7.1,3.26ab/
bhaktairantarbahiścāpi pūjyaḥ saṃbhāṣya eva ca // ŚivP_7.1,3.26cd/
tadidaṃ trividhaṃ rūpaṃ sthūlaṃ sūkṣmaṃ tataḥ param // ŚivP_7.1,3.27ab/
asmadādyamarairdṛśyaṃ sthūlaṃ sūkṣmaṃ tu yogibhiḥ // ŚivP_7.1,3.27cd/

1 śapo lugabhāva ārṣa
504b

tataḥ paraṃ tu yannityaṃ jñānamānaṃdamavyayam // ŚivP_7.1,3.28ab/
tanniṣṭhaistatparairbhaktairdṛśyaṃ tadvratamāśritaiḥ // ŚivP_7.1,3.28cd/
bahunātra kimuktena guhyādguhyataraṃ param // ŚivP_7.1,3.29ab/
śive bhaktirna sandehastayā yukto vimucyate // ŚivP_7.1,3.29cd/
prasādādeva sā bhaktiḥ prasādo bhaktisaṃbhavaḥ // ŚivP_7.1,3.30ab/
yathā cāṃkurato bījaṃ bījato vā yathāṃkuraḥ // ŚivP_7.1,3.30cd/
prasādapūrvikā eva paśossarvatra siddhayaḥ // ŚivP_7.1,3.31ab/
sa eva sādhanairante sarvairapi ca sādhyate // ŚivP_7.1,3.31cd/
prasādasādhanaṃ dharmassa ca vedena darśitaḥ // ŚivP_7.1,3.32ab/
tadabhyāsavaśātsāmyaṃ pūrvayoḥ puṇyapāpayoḥ // ŚivP_7.1,3.32cd/
sāmyātprasādasaṃparko dharmasyātiśayastataḥ // ŚivP_7.1,3.33ab/
dharmātiśayamāsādya paśoḥ pāpaparikṣayaḥ // ŚivP_7.1,3.33cd/
evaṃ prakṣīṇapāpasya bahubhirjanmabhiḥ kramāt // ŚivP_7.1,3.34ab/
sāṃbe sarveśvare bhaktirjñānapūrvā prajāyate // ŚivP_7.1,3.34cd/
bhāvānuguṇamīśasya prasādo vyatiricyate // ŚivP_7.1,3.35ab/
prasādātkarmasaṃtyāgaḥ phalato na svarūpataḥ // ŚivP_7.1,3.35cd/
tasmātkarmaphalatyāgācchivadharmānvayaḥ śubhaḥ // ŚivP_7.1,3.36ab/
sa ca gurvanapekṣaśca tadapekṣa iti dvidhā // ŚivP_7.1,3.36cd/
tatrānapekṣātsāpekṣo mukhyaḥ śataguṇādhikaḥ // ŚivP_7.1,3.37ab/
śivadharmānvayasyāsya śivajñānasamanvayaḥ // ŚivP_7.1,3.37cd/
jñanānvayavaśātpuṃsaḥ saṃsāre doṣadarśanam // ŚivP_7.1,3.38ab/
tato viṣayavairāgyaṃ vairāgyādbhāvasādhanam // ŚivP_7.1,3.38cd/
bhāvasiddhyupapannasya dhyāne niṣṭhā na karmaṇi // ŚivP_7.1,3.39ab/
jñānadhyānābhiyuktasya puṃso yogaḥ pravartate // ŚivP_7.1,3.39cd/
yogena tu parā bhaktiḥ prasādastadanaṃtaram // ŚivP_7.1,3.40ab/
prasādānmucyate jaṃturmuktaḥ śivasamo bhavet // ŚivP_7.1,3.40cd/
anugrahaprakārasya kramo 'yamavivakṣitaḥ // ŚivP_7.1,3.41ab/
yādṛśī yogyatā puṃsastasya tādṛganugrahaḥ // ŚivP_7.1,3.41cd/
garbhastho mucyate kaścijjāyamānastathāparaḥ // ŚivP_7.1,3.42ab/
bālo vā taruṇo vātha vṛddho vā mucyate paraḥ // ŚivP_7.1,3.42cd/
tiryagyonigataḥ kaścinmucyate nārako 'paraḥ // ŚivP_7.1,3.43ab/
aparastu padaṃ prāpto mucyate svapadakṣaye // ŚivP_7.1,3.43cd/
kaścitkṣīṇapado bhūtvā punarāvartya mucyate // ŚivP_7.1,3.44ab/
kaścidadhvagatastasmin sthitvāsthitvā vimucyate // ŚivP_7.1,3.44cd/
tasmānnaikaprakāreṇa narāṇāṃ muktiriṣyate // ŚivP_7.1,3.45ab/
jñānabhāvānurūpeṇa prasādenaiva nirvṛtiḥ // ŚivP_7.1,3.45cd/
tasmādasya prasādārthaṃ vāṅmanodoṣavarjitāḥ // ŚivP_7.1,3.46ab/
dhyāyaṃtaśśivamevaikaṃ sadāratanayāgnayaḥ // ŚivP_7.1,3.46cd/
tanniṣṭhāstatparāssarve tadyuktāstadupāśrayāḥ // ŚivP_7.1,3.47ab/
sarvakriyāḥ prakurvāṇāstameva manasāgatāḥ // ŚivP_7.1,3.47cd/
dīrghasūtrasamārabdhaṃ divyavarṣasahasrakam // ŚivP_7.1,3.48ab/
satrāṃte maṃtrayogena vāyustatra gamiṣyati // ŚivP_7.1,3.48cd/
sa eva bhavataḥ śreyaḥ sopāyaṃ kathayiṣyati // ŚivP_7.1,3.49ab/
505a

tato vārāṇasī puṇyā purī paramaśobhanā // ŚivP_7.1,3.49cd/
gaṃtavyā yatra viśveśo devyā saha pinākadhṛk // ŚivP_7.1,3.50ab/
sadā viharati śrīmān bhaktānugrahakāraṇāt // ŚivP_7.1,3.50cd/
tatrāścaryaṃ mahaddṛṣṭvā matsamīpaṃ gamiṣyatha // ŚivP_7.1,3.51ab/
tato vaḥ kathayiṣyāmi mokṣopāya dvijottamāḥ // ŚivP_7.1,3.51cd/
yenaikajanmanā muktiryuṣmatkaratale sthitā // ŚivP_7.1,3.52ab/
anekajanmasaṃsārabaṃdhanirmokṣakāriṇī // ŚivP_7.1,3.52cd/
etanmanomayaṃ cakraṃ mayā sṛṣṭaṃ visṛjyate // ŚivP_7.1,3.53ab/
yatrāsya śīryate nemiḥ sa deśastapasaśśubhaḥ // ŚivP_7.1,3.53cd/
ityuktvā sūryasaṃkāśaṃ cakraṃ dṛṣṭvā manomayam // ŚivP_7.1,3.54ab/
praṇipatya mahādevaṃ visasarja pitāmahaḥ // ŚivP_7.1,3.54cd/
te 'pi hṛṣṭatarā viprāḥ praṇamya jagatāṃ prabhum // ŚivP_7.1,3.55ab/
prayayustasya cakrasya yatra nemiraśīryata // ŚivP_7.1,3.55cd/
cakraṃ tadapi saṃkṣiptaṃ ślakṣṇaṃ cāruśilātale // ŚivP_7.1,3.56ab/
vimalasvādupānīye nijapāta vane kvacit // ŚivP_7.1,3.56cd/
tadvanaṃ tena vikhyātaṃ naimiṣaṃ munipūjitam // ŚivP_7.1,3.57ab/
anekayakṣagaṃdharvavidyādharasamākulam // ŚivP_7.1,3.57cd/
aṣṭādaśa samudrasya dvīpānaśnanpurūravāḥ // ŚivP_7.1,3.58ab/
vilāsavaśamurvaśyā yāto daivena coditaḥ // ŚivP_7.1,3.58cd/
akrameṇa haranmohādyajñavāṭaṃ hiraṇmayam // ŚivP_7.1,3.59ab/
munibhiryatra saṃkruddhaiḥ kuśavajrairnipātitaḥ // ŚivP_7.1,3.59cd/
viśvaṃ sisṛkṣamāṇā vai yatra viśvasṛjaḥ purā // ŚivP_7.1,3.60ab/
satramārebhire divyaṃ brahmajñā gārhapatyagāḥ // ŚivP_7.1,3.60cd/
ṛṣibhiryatra vidvadbhiḥ śabdārthanyāyakovidaiḥ // ŚivP_7.1,3.61ab/
śaktiprajñākriyāyogairvidhirāsīdanuṣṭhitaḥ // ŚivP_7.1,3.61cd/
yatra vedavido nityaṃ vedavādabahiṣkṛtān // ŚivP_7.1,3.62ab/
vādajalpabalairghnaṃti vacobhirativādinaḥ // ŚivP_7.1,3.62cd/
sphaṭikamayamahībhṛtpādajābhyaśśilābhyaḥ prasaradamṛtakalpassvacchapānīyaramyam // ŚivP_7.1,3.63ab/
atirasaphalavṛkṣaprāyamavyālasattvaṃ tapasa ucitamāsīnnaimiṣaṃ tanmunīnām // ŚivP_7.1,3.63cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe naimiṣopākhyānaṃ nāma tṛtīyo 'dhyāyaḥ

Chapter 4
sūta uvāca
tasmindeśe mahābhāgā munayaśśaṃsitavratāḥ // ŚivP_7.1,4.1ab/
arcayaṃto mahādevaṃ satramārebhire tadā // ŚivP_7.1,4.1cd/
tacca satraṃ pravavṛte sarvāścaryaṃ maharṣiṇām 1 // ŚivP_7.1,4.2ab/
viśvaṃ sisṛkṣamāṇānāṃ purā viśvasṛjāmiva // ŚivP_7.1,4.2cd/
atha kāle gate satre samāpte bhūridakṣiṇe // ŚivP_7.1,4.3ab/
pitāmahaniyogena vāyustatrāgamatsvayam // ŚivP_7.1,4.3cd/
śiṣyassvayaṃbhuvo devassarvapratyakṣadṛgvaśī // ŚivP_7.1,4.4ab/
ājñāyāṃ maruto yasya saṃsthitāssaptasaptakāḥ // ŚivP_7.1,4.4cd/

1 dīrghābhāva ārṣaḥ

505b

prerayañchaśvadaṃgāni prāṇādyābhiḥ svavṛttibhiḥ // ŚivP_7.1,4.5ab/
sarvabhūtaśarīrāṇāṃ kurute yaśca dhāraṇam // ŚivP_7.1,4.5cd/
aṇimādibhiraṣṭābhiraiśvaryaiśca samanvitaḥ // ŚivP_7.1,4.6ab/
tiryakkālādibhirmedhyairbhuvanāni bibharti yaḥ // ŚivP_7.1,4.6cd/
ākāśayonirdviguṇaḥ sparśaśabdasamanvayāt // ŚivP_7.1,4.7ab/
tejasāṃ prakṛtiśceti yamāhustattvaciṃtakāḥ // ŚivP_7.1,4.7cd/
tamāśramagataṃ dṛṣṭvā munayo dīrghasatriṇaḥ // ŚivP_7.1,4.8ab/
pitāmahavacaḥ smṛtvā praharṣamatulaṃ yayuḥ // ŚivP_7.1,4.8cd/
abhyutthāya tatassarve praṇamyāṃbarasaṃbhavam // ŚivP_7.1,4.9ab/
cāmīkaramayaṃ tasmai viṣṭaraṃ samakalpayan // ŚivP_7.1,4.9cd/
sopi tatra samāsīno munibhissamyagarcitaḥ // ŚivP_7.1,4.10ab/
pratinaṃdya ca tān sarvān papraccha kuśalaṃ tataḥ // ŚivP_7.1,4.10cd/
vāyuruvāca
atra vaḥ kuśalaṃ viprāḥ kaccidvṛtte mahākratau // ŚivP_7.1,4.11ab/
kaccidyajñahano daityā na bādheransuradviṣaḥ // ŚivP_7.1,4.11cd/
prāyaścittaṃ duriṣṭaṃ vā na kaccitsamajāyata // ŚivP_7.1,4.12ab/
stotraśastragṛhairdevān pitḥn pitryaiśca karmabhiḥ // ŚivP_7.1,4.12cd/
kaccidabhyarcya yuṣmābhirvidhirāsītsvanuṣṭhitaḥ // ŚivP_7.1,4.13ab/
nivṛtte ca mahāsatre paścātkiṃ vaścikīrṣitam // ŚivP_7.1,4.13cd/
ityuktā munayaḥ sarve vāyunā śivabhāvinā // ŚivP_7.1,4.14ab/
prahṛṣṭamanasaḥ pūtāḥ pratyūcurvinayānvitāḥ // ŚivP_7.1,4.14cd/
munaya ūcuḥ
adya naḥ kuśalaṃ sarvamadya sādhu bhavettapaḥ // ŚivP_7.1,4.15ab/
asmacchreyobhivṛddhyarthaṃ bhavānatrāgato yataḥ // ŚivP_7.1,4.15cd/
śṛṇu cedaṃ purāvṛttaṃ tamasākrāṃtamānasaiḥ // ŚivP_7.1,4.16ab/
upāsitaḥ purāsmābhirvijñānārthaṃ prajāpatiḥ // ŚivP_7.1,4.16cd/
sopyasmānanugṛhyāha śaraṇyaśśaraṇāgatān // ŚivP_7.1,4.17ab/
sarvasmādadhiko rudro viprāḥ paramakāraṇam // ŚivP_7.1,4.17cd/
tamapratarkyaṃ yāthātmyaṃ bhaktimāneva paśyati // ŚivP_7.1,4.18ab/
bhaktiścāsya prasādena prasādādeva nirvṛtiḥ // ŚivP_7.1,4.18cd/
tasmādasya prasādārthaṃ naimiṣe satrayogataḥ // ŚivP_7.1,4.19ab/
yajadhvaṃ dīrghasatreṇa rudraṃ paramakāraṇam // ŚivP_7.1,4.19cd/
tatprasādena satrāṃte vāyustatrāgamiṣyati // ŚivP_7.1,4.20ab/
tanmukhājjñānalābho vastatra śreyo bhaviṣyati // ŚivP_7.1,4.20cd/
ityādiśya vayaṃ sarve preṣitā parameṣṭhinā // ŚivP_7.1,4.21ab/
asmindeśe mahābhāga tavāgamanakāṃkṣiṇaḥ // ŚivP_7.1,4.21cd/
dīrghasatraṃ samāsīnā divyavarṣasahasrakam // ŚivP_7.1,4.22ab/
atastavāgamādanyatprārthyaṃ no nāsti kiṃcana // ŚivP_7.1,4.22cd/
ityākarṇya purāvṛttamṛṣīṇāṃ dīrghasatriṇām // ŚivP_7.1,4.23ab/
vāyuḥ prītamanā bhūtvā tatrāsīnmunisaṃvṛtaḥ // ŚivP_7.1,4.23cd/
tatastairmunibhiḥ pṛṣṭasteṣāṃ bhāvavivṛddhaye // ŚivP_7.1,4.24ab/
sargādi śārvamaiśvaryaṃ samāsāda vadadvibhuḥ // ŚivP_7.1,4.24cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vāyusamāgamo nāma caturtho 'dhyāyaḥ
506a


Chapter 5
sūta uvāca
tatra pūrvaṃ mahābhāgā naimiṣāraṇyavāsinaḥ // ŚivP_7.1,5.1ab/
praṇipatya yathānyāyaṃ papracchuḥ pavanaṃ prabhum // ŚivP_7.1,5.1cd/
naimiṣīyā ūcuḥ
bhavān kathamanuprāpto jñānamīśvaragocaram // ŚivP_7.1,5.2ab/
kathaṃ ca śivabhāvaste brahmaṇo 'vyaktajanmanaḥ // ŚivP_7.1,5.2cd/
vāyuruvāca
ekonaviṃśatiḥ kalpo vijñeyaḥ śvetalohitaḥ // ŚivP_7.1,5.3ab/
tasminkalpe caturvaktrassraṣṭukāmo 'tapattapaḥ // ŚivP_7.1,5.3cd/
tapasā tena tīvreṇa tuṣṭastasya pitā svayam // ŚivP_7.1,5.4ab/
divyaṃ kaumāramāsthāya rūpaṃ rūpavatāṃ varaḥ // ŚivP_7.1,5.4cd/
śveto nāma munirbhūtvā divyāṃ vācamudīrayan // ŚivP_7.1,5.5ab/
darśanaṃ pradadau tasmai devadevo maheśvaraḥ // ŚivP_7.1,5.5cd/
taṃ dṛṣṭvā pitaraṃ brahmā brahmaṇo 'dhipatiṃ patim // ŚivP_7.1,5.6ab/
praṇamya paramajñānaṃ gāyatryā saha labdhavān // ŚivP_7.1,5.6cd/
tatassa labdhavijñāno viśvakarmā caturmukhaḥ // ŚivP_7.1,5.7ab/
asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca // ŚivP_7.1,5.7cd/
yataśśrutvāmṛtaṃ labdhaṃ brahmaṇā parameśvarāt // ŚivP_7.1,5.8ab/
tatastadvadanādeva mayā labdhaṃ tapobalāt // ŚivP_7.1,5.8cd/
munaya ūcuḥ
kiṃ tajjñānaṃ tvayā labdhaṃ tathyāttathyaṃtaraṃ śubham // ŚivP_7.1,5.9ab/
yatra kṛtvā parāṃ niṣṭhāṃ puruṣassukhamṛcchati // ŚivP_7.1,5.9cd/
vayuruvāca
paśupāśapatijñānaṃ yallabdhaṃ tu mayā purā // ŚivP_7.1,5.10ab/
tatra niṣṭhā parā kāryā puruṣeṇa sukhārthinā // ŚivP_7.1,5.10cd/
ajñānaprabhavaṃ duḥkhaṃ jñānenaiva nivartate // ŚivP_7.1,5.11ab/
jñānaṃ vastuparicchedo vastu ca dvividhaṃ smṛtam // ŚivP_7.1,5.11cd/
ajaḍaṃ ca jaḍaṃ caiva niyaṃtṛ ca tayorapi // ŚivP_7.1,5.12ab/
paśuḥ pāśaḥ patiśceti kathyate tattrayaṃ kramāt // ŚivP_7.1,5.12cd/
akṣaraṃ ca kṣaraṃ caiva kṣarākṣaraparaṃ tathā // ŚivP_7.1,5.13ab/
tadetattritayaṃ bhūmnā kathyate tattvavedibhiḥ // ŚivP_7.1,5.13cd/
akṣaraṃ paśurityuktaḥ kṣaraṃ pāśa udāhṛtaḥ // ŚivP_7.1,5.14ab/
kṣarākṣaraparaṃ yattatpatirityabhidhīyate // ŚivP_7.1,5.14cd/
munaya ūcuḥ
kiṃ tadakṣaramityuktaṃ kiṃ ca kṣaramudāhṛtam // ŚivP_7.1,5.15ab/
tayośca paramaṃ kiṃ vā tadetad brūhi māruta // ŚivP_7.1,5.15cd/
vāyuruvāca
prakṛtiḥ kṣaramityuktaṃ puruṣo 'kṣara ucyate // ŚivP_7.1,5.16ab/
tāvimau prerayatyanyassa parā parameśvaraḥ // ŚivP_7.1,5.16cd/
munaya ūcuḥ
kaiṣā prakṛtirityuktā ka eṣa puruṣo mataḥ // ŚivP_7.1,5.17ab/
anayoḥ kena sambandhaḥ koyaṃ preraka īśvaraḥ // ŚivP_7.1,5.17cd/
vāyuruvāca
māyā prakṛtiruddiṣṭā puruṣo māyayā vṛtaḥ // ŚivP_7.1,5.18ab/
saṃbandho mūlakarmabhyāṃ śivaḥ preraka īśvaraḥ // ŚivP_7.1,5.18cd/
munaya ūcuḥ
keyaṃ māyā samā khyātā kiṃrūpo māyayā vṛtaḥ // ŚivP_7.1,5.19ab/
mūlaṃ kīdṛk kuto vāsya kiṃ śivatvaṃ kutaśśivaḥ // ŚivP_7.1,5.19cd/
vāyuruvāca
māyā māheśvarī śaktiścidrūpo māyayā vṛtaḥ // ŚivP_7.1,5.20ab/
506b

malaścicchādako naijo viśuddhiśśivatā svataḥ // ŚivP_7.1,5.20cd/
munaya ūcuḥ
āvṛṇoti kathaṃ māyā vyāpinaṃ kena hetunā // ŚivP_7.1,5.21ab/
kimarthaṃ cāvṛtiḥ puṃsaḥ kena vā vinivartate // ŚivP_7.1,5.21cd/
vāyuruvāca
āvṛtirvyapino 'pi syādvyāpi yasmātkalādyapi // ŚivP_7.1,5.22ab/
hetuḥ karmaiva bhogārthaṃ nivarteta malakṣayāt // ŚivP_7.1,5.22cd/
munaya ūcuḥ
kalādi kathyate kiṃ tatkarma vā kimudāhṛtam // ŚivP_7.1,5.23ab/
tatkimādi kimantaṃ vā kiṃ phalaṃ vā kimāśrayam // ŚivP_7.1,5.23cd/
kasya bhogena kiṃ bhogyaṃ kiṃ vā tadbhogasādhanam // ŚivP_7.1,5.24ab/
malakṣayasya ko hetuḥ kīdṛk kṣīṇamalaḥ pumān // ŚivP_7.1,5.24cd/
vāyuruvāca
kalā vidyā ca rāgaśca kālo niyatireva ca // ŚivP_7.1,5.25ab/
kalādayassamākhyātā yo bhoktā puruṣo bhavet // ŚivP_7.1,5.25cd/
puṇyapāpātmakaṃ karma sukhaduḥkhaphalaṃ tu yat // ŚivP_7.1,5.26ab/
anādimalabhogāntamajñānātmasamāśrayam // ŚivP_7.1,5.26cd/
bhogaḥ karmavināśāya bhogamavyaktamucyate // ŚivP_7.1,5.27ab/
bāhyāṃtaḥkaraṇadvāraṃ śarīraṃ bhogasādhanam // ŚivP_7.1,5.27cd/
bhāvātiśayalabdhena prasādena malakṣayaḥ // ŚivP_7.1,5.28ab/
kṣīṇe cātmamale tasmin pumāñcchivasamo bhavet // ŚivP_7.1,5.28cd/
munaya ūcuḥ
kalādipañcatattvānāṃ kiṃ karma pṛthagucyate // ŚivP_7.1,5.29ab/
bhokteti puruṣaśceti yenātmā vyapadiśyate // ŚivP_7.1,5.29cd/
kimātmakaṃ tadavyaktaṃ kenākāreṇa bhujyate // ŚivP_7.1,5.30ab/
kiṃ tasya śaraṇaṃ bhuktau śarīraṃ ca kimucyate // ŚivP_7.1,5.30cd/
vāyuruvāca
dikkriyāvyaṃjakā vidyā kālo rāgaḥ pravartakaḥ // ŚivP_7.1,5.31ab/
kālo 'vacchedakastatra niyatistu niyāmikā // ŚivP_7.1,5.31cd/
avyaktaṃ kāraṇaṃ yattattriguṇaṃ prabhavāpyayam // ŚivP_7.1,5.32ab/
pradhānaṃ prakṛtiśceti yadāhustattvaciṃtakāḥ // ŚivP_7.1,5.32cd/
kalātastadabhivyaktamanabhivyaktalakṣaṇam // ŚivP_7.1,5.33ab/
sukhaduḥkhavimohātmā bhujyate guṇavāṃstridhā // ŚivP_7.1,5.33cd/
sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ // ŚivP_7.1,5.34ab/
prakṛtau sūkṣmarūpeṇa tile tailamiva sthitāḥ // ŚivP_7.1,5.34cd/
sukhaṃ ca sukhahetuśca samāsātsāttvikaṃ smṛtam // ŚivP_7.1,5.35ab/
rājasaṃ tadviparyāsātstaṃbhamohau tu tāmasau // ŚivP_7.1,5.35cd/
sāttvikyūrdhvagatiḥ proktā tāmasī syādadhogatiḥ // ŚivP_7.1,5.36ab/
madhyamā tu gatiryā sā rājasī paripaṭhyate // ŚivP_7.1,5.36cd/
tanmātrāpañcakaṃ caiva bhūtapañcakameva ca // ŚivP_7.1,5.37ab/
jñāneṃdriyāṇi pañcaikyaṃ pañca karmendriyāṇi ca // ŚivP_7.1,5.37cd/
pradhānabuddhyahaṃkāramanāṃsi ca catuṣṭayam // ŚivP_7.1,5.38ab/
samāsādevamavyaktaṃ savikāramudāhṛtam // ŚivP_7.1,5.38cd/
tatkāraṇadaśāpannamavyaktamiti kathyate // ŚivP_7.1,5.39ab/
vyaktaṃ kāryadaśāpannaṃ śarīrādighaṭādivat // ŚivP_7.1,5.39cd/
507a

yathā ghaṭādikaṃ kāryaṃ mṛdādernātibhidyate // ŚivP_7.1,5.40ab/
śarīrādi tathā vyaktamavyaktānnātibhidyate // ŚivP_7.1,5.40cd/
tasmādavyaktamevaikyakāraṇaṃ karaṇāni ca // ŚivP_7.1,5.41ab/
śarīraṃ ca tadādhāraṃ tadbhogyaṃ cāpi netarat // ŚivP_7.1,5.41cd/
munaya ūcuḥ
buddhīndriyaśarīrebhyo vyatirekasya kasyacit // ŚivP_7.1,5.42ab/
ātmaśabdābhidheyasya vastuto 'pi kutaḥ sthitiḥ // ŚivP_7.1,5.42cd/
vāyuruvāca
buddhīndriyaśarīrebhyo vyatireko vibhordhruvam // ŚivP_7.1,5.43ab/
astyeva kaścidātmeti hetustatra sudurgamaḥ // ŚivP_7.1,5.43cd/
buddhīndriyaśarīrāṇāṃ nātmatā sadbhiriṣyate // ŚivP_7.1,5.44ab/
smṛteraniyatajñānādayāvaddehavedanāt // ŚivP_7.1,5.44cd/
ataḥ smartānubhūtānāmaśeṣajñeyagocaraḥ // ŚivP_7.1,5.45ab/
antaryāmīti vedeṣu vedāṃteṣu ca gīyate // ŚivP_7.1,5.45cd/
sarvaṃ tatra sa sarvatra vyāpya tiṣṭhati śāśvataḥ // ŚivP_7.1,5.46ab/
tathāpi kvāpi kenāpi vyaktameṣa na dṛśyate // ŚivP_7.1,5.46cd/
naivāyaṃ cakṣuṣā grāhyo nāparairindriyairapi // ŚivP_7.1,5.47ab/
manasaiva pradīptena mahānātmāvasīyate 1 // ŚivP_7.1,5.47cd/
na ca strī na pumāneṣa naiva cāpi napuṃsakaḥ // ŚivP_7.1,5.48ab/
naivordhvaṃ nāpi tiryak nādhastānna kutaścana // ŚivP_7.1,5.48cd/
aśarīraṃ śarīreṣu caleṣu sthāṇumavyayam // ŚivP_7.1,5.49ab/
sadā paśyati taṃ dhīro naraḥ pratyavamarśanāt // ŚivP_7.1,5.49cd/
kimatra bahunoktena puruṣo dehataḥ pṛthak // ŚivP_7.1,5.50ab/
apṛthagye tu paśyaṃti hyasamyakteṣu darśanam // ŚivP_7.1,5.50cd/
yaccharīramidaṃ proktaṃ puruṣasya tataḥ param // ŚivP_7.1,5.51ab/
aśuddhamavaśaṃ duḥkhamadhruvaṃ na ca vidyate // ŚivP_7.1,5.51cd/
vipadāṃ vījabhūtena puruṣastena saṃyutaḥ // ŚivP_7.1,5.52ab/
sukhī duḥkhī ca mūḍhaśca bhavati svena karmaṇā // ŚivP_7.1,5.52cd/
adbhirāplavitaṃ kṣetraṃ janayatyaṃkuraṃ yathā // ŚivP_7.1,5.53ab/
ājñānātplāvitaṃ karma dehaṃ janayate tathā // ŚivP_7.1,5.53cd/
atyaṃtamasukhāvāsāssmṛtāścaikāṃtamṛtyavaḥ // ŚivP_7.1,5.54ab/
anāgatā atītāśca tanavo 'sya sahasraśaḥ // ŚivP_7.1,5.54cd/
āgatyāgatya śīrṇeṣu śarīreṣu śarīriṇaḥ // ŚivP_7.1,5.55ab/
atyaṃtavasatiḥ kvāpi na kenāpi ca labhyate // ŚivP_7.1,5.55cd/
chāditaśca viyuktaśca śarīraireṣu lakṣyate // ŚivP_7.1,5.56ab/
caṃdrabiṃbavadākāśe taralairabhrasaṃcayaiḥ // ŚivP_7.1,5.56cd/
anekadehabhedena bhinnā vṛttirihātmanaḥ // ŚivP_7.1,5.57ab/
aṣṭāpadaparikṣepe hyakṣamudreva lakṣyate // ŚivP_7.1,5.57cd/
naivāsya bhavitā kaścinnāsau bhavati kasyacit // ŚivP_7.1,5.58ab/
pathi saṃgama evāyaṃ dāraiḥ putraiśca baṃdhubhiḥ // ŚivP_7.1,5.58cd/
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau // ŚivP_7.1,5.59ab/
sametya ca vyapeyātāṃ tadvadbhūtasamāgamaḥ // ŚivP_7.1,5.59cd/
sa paśyati śarīraṃ taccharīraṃ tanna paśyati // ŚivP_7.1,5.60ab/
tau paśyati paraḥ kaścittāvubhau taṃ na paśyataḥ // ŚivP_7.1,5.60cd/

1 niścīyate

507b

brahmādyāḥ sthāvarāṃtaśca paśavaḥ parikīrtitāḥ // ŚivP_7.1,5.61ab/
paśūnāmeva sarveṣāṃ proktametannidarśanam // ŚivP_7.1,5.61cd/
sa eṣa badhyate pāśaiḥ sukhaduḥkhāśanaḥ paśuḥ // ŚivP_7.1,5.62ab/
līlāsādhanabhūto ya īśvarasyeti sūrayaḥ // ŚivP_7.1,5.62cd/
ajño jaṃturanīśo 'yamātmanassukhaduḥkhayoḥ // ŚivP_7.1,5.63ab/
īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā // ŚivP_7.1,5.63cd/
sūta uvāca
ityākarṇyānilavaco munayaḥ prītamānasāḥ // ŚivP_7.1,5.64ab/
procuḥ praṇamya taṃ vāyuṃ śaivāgamavicakṣaṇam // ŚivP_7.1,5.64cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvajñānavarṇanaṃ nāma pañcamo 'dhyāyaḥ

Chapter 6
munaya ūcuḥ
yo 'yaṃ paśuriti prokto yaśca pāśa udāhṛtaḥ // ŚivP_7.1,6.1ab/
abhyāṃ vilakṣaṇaḥ kaścitkoyamasti tayoḥ patiḥ // ŚivP_7.1,6.1cd/
vāyuruvāca
asti kaścidaparyaṃtaramaṇīyaguṇāśrayaḥ // ŚivP_7.1,6.2ab/
patirviśvasya nirmātā paśupāśavimocanaḥ // ŚivP_7.1,6.2cd/
abhāve tasya viśvasya sṛṣṭireṣā kathaṃ bhavet // ŚivP_7.1,6.3ab/
acetanatvādajñānādanayoḥ paśupāśayoḥ // ŚivP_7.1,6.3cd/
pradhānaparamāṇvādi yāvatkiṃcidacetanam // ŚivP_7.1,6.4ab/
tatkartṛkaṃ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā // ŚivP_7.1,6.4cd/
jagacca kartṛsāpekṣaṃ kāryaṃ sāvayavaṃ yataḥ // ŚivP_7.1,6.5ab/
tasmātkāryasya kartṛtvaṃ patyurna paśupāśayoḥ // ŚivP_7.1,6.5cd/
paśorapi ca kartṛtvaṃ patyuḥ preraṇapūrvakam // ŚivP_7.1,6.6ab/
ayathākaraṇajñānamaṃdhasya gamanaṃ yathā // ŚivP_7.1,6.6cd/
ātmānaṃ ca pṛthaṅmatvā preritāraṃ tataḥ pṛthak // ŚivP_7.1,6.7ab/
asau juṣṭastatastena hyamṛtatvāya kalpate // ŚivP_7.1,6.7cd/
paśoḥ pāśasya patyuśca tattvato 'sti padaṃ param // ŚivP_7.1,6.8ab/
brahmavittadviditvaiva yonimukto bhaviṣyati // ŚivP_7.1,6.8cd/
saṃyuktametaddvitayaṃ kṣaramakṣarameva ca // ŚivP_7.1,6.9ab/
vyaktāvyaktaṃ bibhartīśo viśvaṃ viśvavimocakaḥ // ŚivP_7.1,6.9cd/
bhoktā bhogyaṃ prerayitā maṃtavyaṃ trividhaṃ smṛtam // ŚivP_7.1,6.10ab/
nātaḥ paraṃ vijānadbhirveditavyaṃ hi kiṃcanaḥ // ŚivP_7.1,6.10cd/
tileṣu vā yathā tailaṃ dadhni vā sarpirarpitam // ŚivP_7.1,6.11ab/
yathāpaḥ srotasi vyāptā yathāraṇyāṃ hutāśanaḥ // ŚivP_7.1,6.11cd/
evameva mahātmānamātmanyātmavilakṣaṇam // ŚivP_7.1,6.12ab/
satyena tapasā caiva nityayukto 'nupaśyati // ŚivP_7.1,6.12cd/
ya eko jālavānīśa īśānībhissvaśaktibhiḥ // ŚivP_7.1,6.13ab/
sarvāṃllokānimān kṛtvā eka eva sa īśate 1 // ŚivP_7.1,6.13cd/
eka eva tadā rudro na dvitīyo 'sti kaścana // ŚivP_7.1,6.14ab/
saṃsṛjya viśvabhuvanaṃ goptā te saṃcukoca yaḥ // ŚivP_7.1,6.14cd/

1 śablugabhāva ārṣa

508a

viśvataścakṣurevāyamutāyaṃ viśvatomukhaḥ // ŚivP_7.1,6.15ab/
tathaiva viśvatobāhuviśvataḥ pādasaṃyutaḥ // ŚivP_7.1,6.15cd/
dyāvābhūmī ca janayan deva eko maheśvaraḥ // ŚivP_7.1,6.16ab/
sa eva sarvadevānāṃ prabhavaścodbhavastathā // ŚivP_7.1,6.16cd/
hiraṇyagarbhaṃ devānāṃ prathamaṃ janayedayam // ŚivP_7.1,6.17ab/
viśvasmādadhiko rudro maharṣiriti hi śrutiḥ // ŚivP_7.1,6.17cd/
vedāhametaṃ puruṣaṃ mahāṃtamamṛtaṃ dhruvam // ŚivP_7.1,6.18ab/
ādityavarṇaṃ tamasaḥ parastātsaṃsthitaṃ prabhum // ŚivP_7.1,6.18cd/
asmānnāsti paraṃ kiṃcidaparaṃ paramātmanaḥ // ŚivP_7.1,6.19ab/
nāṇīyo 'sti na ca jyāyastena pūrṇamidaṃ jagat // ŚivP_7.1,6.19cd/
sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ // ŚivP_7.1,6.20ab/
sarvavyāpī ca bhagavāṃstasmātsarvagataśśivaḥ // ŚivP_7.1,6.20cd/
sarvataḥ pāṇipādo 'yaṃ sarvato 'kṣiśiromukhaḥ // ŚivP_7.1,6.21ab/
sarvataḥ śrutimāṃlloke sarvamāvṛtya tiṣṭhati // ŚivP_7.1,6.21cd/
sarvendriyaguṇābhāsassarvendriyavivarjitaḥ // ŚivP_7.1,6.22ab/
sarvasya prabhurīśānaḥ sarvasya śaraṇaṃ suhṛt // ŚivP_7.1,6.22cd/
acakṣurapi yaḥ paśyatyakarṇo 'pi śṛṇoti yaḥ // ŚivP_7.1,6.23ab/
sarvaṃ vetti na vettāsya tamāhuḥ puruṣaṃ param // ŚivP_7.1,6.23cd/
aṇoraṇīyānmahato mahīyānayamavyayaḥ // ŚivP_7.1,6.24ab/
guhāyāṃ nihitaścāpi jaṃtorasya maheśvaraḥ // ŚivP_7.1,6.24cd/
tamakratuṃ kratuprāyaṃ mahimātiśayānvitam // ŚivP_7.1,6.25ab/
dhātuḥ prasādādīśānaṃ vītaśokaḥ prapaśyati // ŚivP_7.1,6.25cd/
vedāhamenamajaraṃ purāṇaṃ sarvagaṃ vibhum // ŚivP_7.1,6.26ab/
nirodhaṃ janmano yasya vadaṃti brahmavādinaḥ // ŚivP_7.1,6.26cd/
eko 'pi trīnimāṃllokān bahudhā śaktiyogataḥ // ŚivP_7.1,6.27ab/
vidadhāti vicetyaṃte 1 viśvamādau maheśvaraḥ // ŚivP_7.1,6.27cd/
viśvadhātrītyajākhyā ca śaivī citrā kṛtiḥ parā // ŚivP_7.1,6.28ab/
tāmajāṃ lohitāṃ śuklāṃ kṛṣṇāmekāṃ tvajaḥ prajām // ŚivP_7.1,6.28cd/
janitrīmanuśete 'nyojuṣamāṇassvarūpiṇīm // ŚivP_7.1,6.29ab/
tāmevājāmajo 'nyastu bhaktabhogā jahāti ca // ŚivP_7.1,6.29cd/
dvau suparṇau ca sayujau samānaṃ vṛkṣamāsthitau // ŚivP_7.1,6.30ab/
eko 'tti pippalaṃ svādu paro 'naśnan prapaśyati // ŚivP_7.1,6.30cd/
vṛkṣesmin puruṣo magno guhyamānaśca śocati // ŚivP_7.1,6.31ab/
juṣṭamanyaṃ yadā paśyedīśaṃ paramakāraṇam // ŚivP_7.1,6.31cd/
tadāsya mahimānaṃ ca vītaśokassukhī bhavet // ŚivP_7.1,6.32ab/
chaṃdāṃsi yajñāḥ ṛtavo yadbhūtaṃ bhavyameva ca // ŚivP_7.1,6.32cd/
māyī viśvaṃ sṛjatyasminniviṣṭo māyayā paraḥ // ŚivP_7.1,6.33ab/
māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram // ŚivP_7.1,6.33cd/
tasyāstvavayavaireva vyāptaṃ sarvamidaṃ jagat // ŚivP_7.1,6.34ab/
sūkṣmātisūkṣmamīśānaṃ kalalasyāpi madhyataḥ // ŚivP_7.1,6.34cd/

1 vicetoti prayogastvārṣatvena, `vyatyayo bahulam' iti smaraṇena sādhuḥ
508b

sraṣṭāramapi viśvasya veṣṭitāraṃ ca tasya tu // ŚivP_7.1,6.35ab/
śivameveśvaraṃ jñātvā śāṃtimatyaṃtamṛcchati // ŚivP_7.1,6.35cd/
sa eva kālo goptā ca viśvasyādhipatiḥ prabhuḥ // ŚivP_7.1,6.36ab/
taṃ viśvādhipatiṃ jñātvā mṛtyupāśātpramucyate // ŚivP_7.1,6.36cd/
ghṛtātparaṃ maṃḍamiva sūkṣmaṃ jñātvā sthitaṃ prabhum // ŚivP_7.1,6.37ab/
sarvabhūteṣu gūḍhaṃ ca sarvapāpaiḥ pramucyate // ŚivP_7.1,6.37cd/
eṣa eva paro devo viśvakarmā maheśvaraḥ // ŚivP_7.1,6.38ab/
hṛdaye saṃniviṣṭaṃ taṃ jñātvaivāmṛtamaśnute // ŚivP_7.1,6.38cd/
yadā samastaṃ na divā na rātrirna sadapyasat // ŚivP_7.1,6.39ab/
kevalaśśiva evaiko yataḥ prajñā purātanī // ŚivP_7.1,6.39cd/
nainamūrdhvaṃ na tiryakca na madhyaṃ paryajigrahat // ŚivP_7.1,6.40ab/
na tasya pratimā cāsti yasya nāma mahadyaśaḥ // ŚivP_7.1,6.40cd/
ajātamimamevaike buddhā janmani bhīravaḥ // ŚivP_7.1,6.41ab/
rudrasyāsya prapadyaṃte rakṣārthaṃ dakṣiṇaṃ sukham // ŚivP_7.1,6.41cd/
dve akṣare brahmapare tvanaṃte samudāhṛte // ŚivP_7.1,6.42ab/
vidyāvidye samākhyāte nihite yatra gūḍhavat // ŚivP_7.1,6.42cd/
kṣaraṃ tvavidyā hyamṛtaṃ vidyeti parigīyate // ŚivP_7.1,6.43ab/
te ubhe īśate yastu so 'nyaḥ khalu maheśvaraḥ // ŚivP_7.1,6.43cd/
ekaikaṃ bahudhā jālaṃ vikurvannekavacca yaḥ // ŚivP_7.1,6.44ab/
sarvādhipatyaṃ kurute sṛṣṭvā sarvān pratāpavān // ŚivP_7.1,6.44cd/
diśa ūrdhvamadhastiryak bhāsayan bhrājate svayam // ŚivP_7.1,6.45ab/
yo niḥsvabhāvādapyeko vareṇyastvadhitiṣṭhati // ŚivP_7.1,6.45cd/
svabhāvavācakān sarvān vācyāṃśca pariṇāmayan // ŚivP_7.1,6.46ab/
guṇāṃśca bhogyabhoktṛtve tadviśvamadhitiṣṭhati // ŚivP_7.1,6.46cd/
te vai guhyopaṇiṣadi gūḍhaṃ brahma parātparam // ŚivP_7.1,6.47ab/
brahmayoniṃ jagatpūrvaṃ vidurdevā maharṣayaḥ // ŚivP_7.1,6.47cd/
bhāvagrāhyamanīhākhyaṃ bhāvābhāvakaraṃ śivam // ŚivP_7.1,6.48ab/
kalāsargakaraṃ devaṃ ye viduste jahustanum // ŚivP_7.1,6.48cd/
svabhāvameke manyaṃte kālameke vimohitāḥ // ŚivP_7.1,6.49ab/
devasya mahimā hyeṣa yenedaṃ bhrāmyate jagat // ŚivP_7.1,6.49cd/
yenedamāvṛtaṃ nityaṃ kālakālātmanā yataḥ // ŚivP_7.1,6.50ab/
teneritamidaṃ karma bhūtaiḥ saha vivartate // ŚivP_7.1,6.50cd/
tatkarma bhūyaśaḥ kṛtvā vinivṛtya ca bhūyaśaḥ // ŚivP_7.1,6.51ab/
tattvasya saha tattvena yogaṃ cāpi sametya vai // ŚivP_7.1,6.51cd/
aṣṭābhiśca tribhiścaivaṃ dvābhyāṃ caikena vā punaḥ // ŚivP_7.1,6.52ab/
kālenātmaguṇaiścāpi kṛtsnameva jagat svayam // ŚivP_7.1,6.52cd/
guṇairārabhya karmāṇi svabhāvādīni yojayet // ŚivP_7.1,6.53ab/
teṣāmabhāve nāśaḥ syātkṛtasyāpi ca karmaṇaḥ // ŚivP_7.1,6.53cd/
karmakṣaye punaścānyattato yāti sa tattvataḥ // ŚivP_7.1,6.54ab/
sa evādissvayaṃ yoganimittaṃ bhoktṛbhogayoḥ // ŚivP_7.1,6.54cd/
parastrikālādakalassa eva parameśvaraḥ // ŚivP_7.1,6.55ab/
sarvavit triguṇādhīśo brahmasākṣātparātparaḥ // ŚivP_7.1,6.55cd/
taṃ viśvarūpamabhavaṃ bhavamīḍyaṃ prajāpatim // ŚivP_7.1,6.56ab/
509a
devadevaṃ jagatpūjyaṃ svacittasthamupāsmahe // ŚivP_7.1,6.56cd/
kālādibhiḥ paro yasmātprapañcaḥ parivartate // ŚivP_7.1,6.57ab/
dharmāvahaṃ pāpanudaṃ bhogeśaṃ viśvadhāma ca // ŚivP_7.1,6.57cd/
tamīśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivatam // ŚivP_7.1,6.58ab/
patiṃ patīnāṃ paramaṃ parastādvidāma devaṃ bhuvaneśvareśvaram // ŚivP_7.1,6.58cd/
na tasya vidyeta kāryaṃ kāraṇaṃ ca na vidyate // ŚivP_7.1,6.59ab/
na tatsamo 'dhikaścāpi kvacijjagati dṛśyate // ŚivP_7.1,6.59cd/
parāsya vividhā śaktiḥ śrutau svābhāvikī śrutā // ŚivP_7.1,6.60ab/
jñānaṃ balaṃ kriyā caiva yābhyo viśvamidaṃ kṛtam // ŚivP_7.1,6.60cd/
tasyāsti patiḥ kaścinnaiva liṃgaṃ na ceśitā // ŚivP_7.1,6.61ab/
kāraṇaṃ kāraṇānāṃ ca sa teṣāmadhipādhipaḥ // ŚivP_7.1,6.61cd/
na cāsya janitā kaścinna ca janma kutaścana // ŚivP_7.1,6.62ab/
na janmahetavastadvanmalamāyādisaṃjñakāḥ // ŚivP_7.1,6.62cd/
sa ekassarvabhūteṣu gūḍho vyāptaśca viśvataḥ // ŚivP_7.1,6.63ab/
sarvabhūtāṃtarātmā ca dharmādhyakṣassa kathyate // ŚivP_7.1,6.63cd/
sarvabhūtādhivāsaśca sākṣī cetā ca nirguṇaḥ // ŚivP_7.1,6.64ab/
eko vaśī niṣkriyāṇāṃ bahūnāṃ vivaśātmanām // ŚivP_7.1,6.64cd/
nityānāmapyasau nityaścetanānāṃ ca cetanaḥ // ŚivP_7.1,6.65ab/
eko bahūnāṃ cākāmaḥ kāmānīśaḥ prayacchati // ŚivP_7.1,6.65cd/
sāṃkhyayogādhigamyaṃ yatkāraṇaṃ jagatāṃ patim // ŚivP_7.1,6.66ab/
jñātvā devaṃ paśuḥ pāśaissarvaireva vimucyate // ŚivP_7.1,6.66cd/
viśvakṛdviśvavitsvātmayonijñaḥ kālakṛdguṇī // ŚivP_7.1,6.67ab/
pradhānaḥ kṣetrajñapatirguṇeśaḥ pāśamocakaḥ // ŚivP_7.1,6.67cd/
brahmāṇaṃ vidadhe pūrvaṃ vedāṃścopādiśatsvayam // ŚivP_7.1,6.68ab/
yo devastamahaṃ buddhvā svātmabuddhiprasādataḥ // ŚivP_7.1,6.68cd/
mumukṣurasmātsaṃsārātprapadye śaraṇaṃ śivam // ŚivP_7.1,6.69ab/
niṣphalaṃ niṣkriyaṃ śāṃtaṃ niravadyaṃ niraṃjanam // ŚivP_7.1,6.69cd/
amṛtasya paraṃ setuṃ dagdheṃdhanamivānilam // ŚivP_7.1,6.70ab/
yadā carmavadākāśaṃ veṣṭayiṣyaṃti mānavāḥ // ŚivP_7.1,6.70cd/
tadā śivamavijñāya duḥkhasyāṃto bhaviṣyati // ŚivP_7.1,6.71ab/
tapaḥprabhāvāddevasya prasādācca maharṣayaḥ // ŚivP_7.1,6.72ab/
atyāśramocitajñānaṃ pavitraṃ pāpanāśanam // ŚivP_7.1,6.72cd/
vedāṃte paramaṃ guhyaṃ purākalpapracoditam // ŚivP_7.1,6.73ab/
brahmaṇo vadanāllabdhaṃ mayedaṃ bhāgyagauravāt // ŚivP_7.1,6.73cd/
nāpraśāṃtāya dātavyametajjñānamanuttamam // ŚivP_7.1,6.74ab/
na putrāyāśuvṛttāya nāśiṣyāya ca sarvathā // ŚivP_7.1,6.74cd/
yasya deve parābhaktiryathā deve tathā gurau // ŚivP_7.1,6.75ab/
tasyaite kathitāhyarthāḥ prakāśaṃte mahātmanaḥ // ŚivP_7.1,6.75cd/
ataśca saṃkṣepamidaṃ śṛṇudhvaṃ śivaḥ parastātprakṛteśca puṃsaḥ // ŚivP_7.1,6.76ab/
sa sargakāle ca karoti sarvaṃ saṃhārakāle punarādadāti // ŚivP_7.1,6.76cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ
509b


Chapter 7
munaya ūcuḥ
kālādutpadyate sarvaṃ kāladeva vipadyate // ŚivP_7.1,7.1ab/
na kālanirapekṣaṃ hi kvacitkiṃcana vidyate // ŚivP_7.1,7.1cd/
yadāsyāṃtargataṃ viśvaṃ śaśvatsaṃsāramaṇḍalam // ŚivP_7.1,7.2ab/
sargasaṃhṛtimudrābhyāṃ cakravatparivartate // ŚivP_7.1,7.2cd/
brahmā hariśca rudraśca tathānye ca surāsurāḥ // ŚivP_7.1,7.3ab/
yatkṛtāṃ niyatiṃ prāpya prabhavo nātivartitum // ŚivP_7.1,7.3cd/
bhūtabhavyabhaviṣyādyairvibhajya jarayan prajāḥ // ŚivP_7.1,7.4ab/
atiprabhuriti svairaṃ vartate 'tibhayaṃkaraḥ // ŚivP_7.1,7.4cd/
ka eṣa bhagavān kālaḥ kasya vā vaśavartyayam // ŚivP_7.1,7.5ab/
ka evāsya vaśe na syātkathayaitadvicakṣaṇa // ŚivP_7.1,7.5cd/
vāyuruvāca
kālakāṣṭhānimeṣādikalākalitavigraham // ŚivP_7.1,7.6ab/
kālātmeti samākhyātaṃ tejo māheśvaraṃ param // ŚivP_7.1,7.6cd/
yadalaṃghyamaśeṣasya sthāvarasya carasya ca // ŚivP_7.1,7.7ab/
niyogarūpamīśasya balaṃ viśvaniyāmakam // ŚivP_7.1,7.7cd/
tasyāṃśāṃśamayī muktiḥ kālātmani mahātmani // ŚivP_7.1,7.8ab/
tato niṣkramya saṃkrāṃtā visṛṣṭāgrerivāyasī // ŚivP_7.1,7.8cd/
tasmātkālavaśe viśvaṃ na sa viśvavaśe sthitaḥ // ŚivP_7.1,7.9ab/
śivasya tu vaśe kālo na kālasya vaśe śivaḥ // ŚivP_7.1,7.9cd/
yato 'pratihataṃ śārvaṃ tejaḥ kāle pratiṣṭhitam // ŚivP_7.1,7.10ab/
mahatī tena kālasya maryādā hi duratyayā // ŚivP_7.1,7.10cd/
kālaṃ prajñāviśeṣeṇa ko 'tivartitumarhati // ŚivP_7.1,7.11ab/
kālena tu kṛtaṃ karma na kaścidativartate // ŚivP_7.1,7.11cd/
ekacchatrāṃ mahīṃ kṛtsnāṃ ye parākramya śāsati // ŚivP_7.1,7.12ab/
te 'pi naivātivartaṃte kālavelāmivābdhayaḥ // ŚivP_7.1,7.12cd/
ye nigṛhyeṃdriyagrāmaṃ jayaṃti sakalaṃ jagat // ŚivP_7.1,7.13ab/
na jayaṃtyapi te kālaṃ kālo jayati tānapi // ŚivP_7.1,7.13cd/
āyurvedavido vaidyāstvanuṣṭhitarasāyanāḥ // ŚivP_7.1,7.14ab/
na mṛtyumativartaṃte kālo hi duratikramaḥ // ŚivP_7.1,7.14cd/
śriyā rūpeṇa śīlena balena ca kulena ca // ŚivP_7.1,7.15ab/
anyacciṃtayate jaṃtuḥ kālo 'nyatkurute balāt // ŚivP_7.1,7.15cd/
apriyaiśca priyaiścaiva hyaciṃtitagamāgamaiḥ // ŚivP_7.1,7.16ab/
saṃyojayati bhūtāni viyojayati ceśvaraḥ // ŚivP_7.1,7.16cd/
yadaiva duḥkhitaḥ kaścittadaiva sukhitaḥ paraḥ // ŚivP_7.1,7.17ab/
durvijñeyasvabhāvasya kālāsyāho vicitratā // ŚivP_7.1,7.17cd/
yo yuvā sa bhavedvṛddho yo balīyānsa durbalaḥ // ŚivP_7.1,7.18ab/
yaḥ śrīmānso 'pi niḥśrīkaḥ kālaścitragatirdvijā // ŚivP_7.1,7.18cd/
nābhijātyaṃ na vai śīlaṃ na balaṃ na ca naipuṇam // ŚivP_7.1,7.19ab/
bhavetkāryāya paryāptaṃ kālaśca hyanirodhakaḥ // ŚivP_7.1,7.19cd/
ye sanāthāśca dātāro gītavādyairupasthitāḥ // ŚivP_7.1,7.20ab/
ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ // ŚivP_7.1,7.20cd/
phalaṃtyakāle na rasāyanāni samyakprayuktānyapi cauṣadhāni // ŚivP_7.1,7.21ab/
tānyeva kālena samāhṛtāni siddhiṃ prayāṃtyāśu sukhaṃ diśaṃti // ŚivP_7.1,7.21cd/
510a

nākālato 'yaṃ mriyate jāyate vā nākālataḥ puṣṭimagryāmupaiti // ŚivP_7.1,7.22ab/
nākālataḥ sukhitaṃ duḥkhitaṃ vā nākālikaṃ vastu samasti kiṃcit // ŚivP_7.1,7.22cd/
kālena śītaḥ prativāti vātaḥkālena vṛṣṭirjaladānupaiti // ŚivP_7.1,7.23ab/
kālena coṣmā praśamaṃ prayāti kālena sarvaṃ saphalatvameti // ŚivP_7.1,7.23cd/
kālaśca sarvasya bhavasya hetuḥ kālena sasyāni bhavaṃti nityam // ŚivP_7.1,7.24ab/
kālena sasyāni layaṃ prayāṃti kālena saṃjīvati jīvalokaḥ // ŚivP_7.1,7.24cd/
itthaṃ kālātmanastattvaṃ yo vijānāti tattvataḥ // ŚivP_7.1,7.25ab/
kālātmānamatikramya kālātītaṃ sa paśyati // ŚivP_7.1,7.25cd/
na yasya kālo na ca baṃdhamuktī na yaḥ pumānna prakṛtirna viśvam // ŚivP_7.1,7.26ab/
vicitrarūpāya śivāya tasmai namaḥparasmai parameśvarāya // ŚivP_7.1,7.26cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe kālamahimavarṇanaṃ nāma saptamo 'dhyāyaḥ

Chapter 8
ṛṣaya ūcuḥ
kena mānena kālesminnāyussaṃkhyā prakalpyate // ŚivP_7.1,8.1ab/
saṃkhyārūpasya kālasya kaḥ punaḥ paramo 'vadhiḥ // ŚivP_7.1,8.1cd/
vāyuruvāca
āyuṣo 'tra nimeṣākhyamādyamānaṃ pracakṣate // ŚivP_7.1,8.2ab/
saṃkhyārūpasya kālasya śāṃttvatītakalāvadhi // ŚivP_7.1,8.2cd/
akṣipakṣmaparikṣepo nimeṣaḥ parikalpitaḥ // ŚivP_7.1,8.3ab/
tādṛśānāṃ nimeṣāṇāṃ kāṣṭhā daśa ca pañca ca // ŚivP_7.1,8.3cd/
kāṣṭhāṃstriṃśatkalā nāma kalāṃstriṃśanmuhūrtakaḥ // ŚivP_7.1,8.4ab/
muhūrtānāmapi triṃśadahorātraṃ pracakṣate // ŚivP_7.1,8.4cd/
triṃśatsaṃkhyairahorātrairmāsaḥ pakṣadvayātmakaḥ // ŚivP_7.1,8.5ab/
jñeyaṃ pitryamahorātraṃ māsaḥ kṛṣṇasitātmakaḥ // ŚivP_7.1,8.6ab/
māsaistairayanaṃ ṣaḍbhirvarṣaṃ dve cāyanaṃ matam // ŚivP_7.1,8.7ab/
laukikenaiva mānena abdo yo mānuṣaḥ smṛtaḥ // ŚivP_7.1,8.7cd/
etaddivyamahorātramiti śāstrasya niścayaḥ // ŚivP_7.1,8.8ab/
dakṣiṇaṃ cāyanaṃ rātristathodagayanaṃ dinam // ŚivP_7.1,8.8cd/
māsastriṃśadahorātrairdivyo mānuṣavatsmṛtaḥ // ŚivP_7.1,8.9ab/
saṃvatsaro 'pi devānāṃ māsairdvādaśabhistathā // ŚivP_7.1,8.9cd/
trīṇi varṣaśatānyeva ṣaṣṭivarṣayutānyapi // ŚivP_7.1,8.10ab/
divyassaṃvatsaro jñeyo mānuṣeṇa prakīrtitaḥ // ŚivP_7.1,8.10cd/
divyenaiva pramāṇena yugasaṃkhyā pravartate // ŚivP_7.1,8.11ab/
catvāri bhārate varṣe yugāni kavayo viduḥ // ŚivP_7.1,8.11cd/
pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate // ŚivP_7.1,8.12ab/
dvāparaṃ ca kaliścaiva yugānyetāni kṛtsnaśaḥ // ŚivP_7.1,8.12cd/
catvāri tu sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam // ŚivP_7.1,8.13ab/
tasya tāvacchatīsaṃdhyā saṃdhyāṃśaśca tathāvidhaḥ // ŚivP_7.1,8.13cd/
itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu // ŚivP_7.1,8.14ab/
ekāpāyena vartaṃte sahasrāṇi śatāni ca // ŚivP_7.1,8.14cd/
etaddvādaśasāhasraṃ sādhikaṃ ca caturyugam // ŚivP_7.1,8.15ab/
caturyugasahasraṃ yatsaṃkalpa iti kathyate // ŚivP_7.1,8.15cd/
caturyugaikasaptatyā manoraṃtaramucyate // ŚivP_7.1,8.16ab/
kalpe caturdaśaikasminmanūnāṃ parivṛttayaḥ // ŚivP_7.1,8.16cd/
etena kramayogena kalpamanvaṃtarāṇi ca // ŚivP_7.1,8.17ab/
saprajāni vyatītāni śataśo 'tha sahasraśaḥ // ŚivP_7.1,8.17cd/
ajñeyatvācca sarveṣāmasaṃkhyeyatayā punaḥ // ŚivP_7.1,8.18ab/
śakyo naivānupūrvyādvai teṣāṃ vaktuṃ suvistaraḥ // ŚivP_7.1,8.18cd/
kalpo nāma divā prokto brahmaṇo 'vyaktajanmanaḥ // ŚivP_7.1,8.19ab/
kalpānāṃ vai sahasraṃ ca brāhmaṃ varṣamihocyate // ŚivP_7.1,8.19cd/
varṣāṇāmaṣṭasāhasraṃ yacca tadbrahmaṇo yugam // ŚivP_7.1,8.20ab/
savanaṃ yugasāhasraṃ brahmaṇaḥ padmajanmanaḥ // ŚivP_7.1,8.20cd/
savanānāṃ sahasraṃ ca triguṇaṃ trivṛtaṃ tathā // ŚivP_7.1,8.21ab/
kalpyate sakalaḥ kālo brahmaṇaḥ parameṣṭhinaḥ // ŚivP_7.1,8.21cd/
tasya vai divase yāṃti caturdaśa puraṃdarāḥ // ŚivP_7.1,8.22ab/
śatāni māse catvāri viṃśatyā sahitāni ca // ŚivP_7.1,8.22cd/
abde pañca sahasrāṇi catvāriṃśadyutāni ca // ŚivP_7.1,8.23ab/
catvāriṃśatsahasrāṇi pañca lakṣāṇi cāyuṣi // ŚivP_7.1,8.23cd/
brahmā viṣṇordine caiko viṣṇū rudradine tathā // ŚivP_7.1,8.24ab/
īśvarasya dine rudrassadākhyasya tatheśvaraḥ // ŚivP_7.1,8.24cd/
sākṣācchivasya tatsaṃkhyastathā so 'pi sadāśivaḥ // ŚivP_7.1,8.25ab/
catvāriṃśatsahasrāṇi pañcalakṣāṇi cāyuṣi // ŚivP_7.1,8.25cd/
tasminsākṣācchivenaiṣa kālātmā sampravartate // ŚivP_7.1,8.26*1ab/
yattatsṛṣṭessamākhyātaṃ kālāntaramiha dvijāḥ // ŚivP_7.1,8.26*1cd/
etatkālāntaraṃ jñeyamaharvai pārameśvaram // ŚivP_7.1,8.26*2ab/
rātriśca tāvatī jñeyā parameśasya kṛtsnaśaḥ // ŚivP_7.1,8.26*2cd/
ahastasya tu yā sṛṣṭī rātriśca pralayaḥ smṛtaḥ // ŚivP_7.1,8.27ab/
aharna vidyate tasya na rātririti dhārayet // ŚivP_7.1,8.27cd/
eṣopacāraḥ kriyate lokānāṃ hitakāmyayā // ŚivP_7.1,8.28ab/
prajāḥ prajānāṃ patayo mūrtayaśca surāsurāḥ // ŚivP_7.1,8.28cd/
indriyāṇīndriyārthāśca mahābhūtāni pañca ca // ŚivP_7.1,8.29ab/
tanmātrāṇyatha bhūtādirbuddhiśca saha daivataḥ // ŚivP_7.1,8.29cd/
ahastiṣṭhaṃti sarvāṇi pārameśasya dhīmataḥ // ŚivP_7.1,8.30ab/
aharaṃte pralīyante rātryante viśvasaṃbhavaḥ // ŚivP_7.1,8.30cd/
yo viśvātmā karmakālasvabhāvādyarthe śaktiryasya nollaṃghanīyā // ŚivP_7.1,8.31ab/
yasyaivājñādhīnametatsamastaṃ namastasmai mahate śaṃkarāya // ŚivP_7.1,8.31cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvabhāge kālaprabhāve tridevāyurvarṇanaṃ nāmāṣṭamo 'dhyāyaḥ

Chapter 9
munaya ūcuḥ
kathaṃ jagadidaṃ kṛtsnaṃ vidhāya ca nidhāya ca // ŚivP_7.1,9.1ab/
ājñayā paramāṃ krīḍāṃ karoti parameśvaraḥ // ŚivP_7.1,9.1cd/
kiṃ tatprathamasaṃbhūtaṃ kenedamakhilaṃ tatam // ŚivP_7.1,9.2ab/
kenā vā punarevedaṃ grasyate pṛthukukṣiṇā // ŚivP_7.1,9.2cd/
vāyuruvāca
śaktiḥ prathamasambhūtā śāṃtyatītapadottarā // ŚivP_7.1,9.3ab/
tato māyā tato 'vyaktaṃ śivācchaktimataḥ prabhoḥ // ŚivP_7.1,9.3cd/
511a

śāntyatītapadaṃ śaktestataḥ śāntipadakramāt // ŚivP_7.1,9.4ab/
tato vidyāpadaṃ tasmātpratiṣṭhāpadasaṃbhavaḥ // ŚivP_7.1,9.4cd/
nivṛttipadamutpannaṃ pratiṣṭhāpadataḥ kramāt // ŚivP_7.1,9.5ab/
evamuktā samāsena sṛṣṭirīśvaracoditā // ŚivP_7.1,9.5cd/
ānulomyāttathaiteṣāṃ pratilomyena saṃhṛtiḥ // ŚivP_7.1,9.6ab/
asmātpañcapadoddiṣṭātparassraṣṭā samiṣyate // ŚivP_7.1,9.6cd/
kalābhiḥ pañcabhirvyāptaṃ tasmādviśvamidaṃ jagat // ŚivP_7.1,9.7ab/
avyaktaṃ kāraṇaṃ yattadātmanā samanuṣṭhitam // ŚivP_7.1,9.7cd/
mahadādiviśeṣāṃtaṃ sṛjatītyapi saṃmatam // ŚivP_7.1,9.8ab/
kiṃ tu tatrāpi kartṛtvaṃ nāvyaktasya na cātmanaḥ // ŚivP_7.1,9.8cd/
acetanatvātprakṛterajñatvātpuruṣasya ca // ŚivP_7.1,9.9ab/
pradhānaparamāṇvādi yāvatkiñcidacetanam // ŚivP_7.1,9.9cd/
tatkartṛkaṃ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā // ŚivP_7.1,9.10ab/
jagacca kartṛsāpekṣaṃ kāryaṃ sāvayavaṃ yataḥ // ŚivP_7.1,9.10cd/
tasmācchaktassvatantro yaḥ sarvaśaktiśca sarvavit // ŚivP_7.1,9.11ab/
anādinidhanaścāyaṃ mahadaiśvaryasaṃyutaḥ // ŚivP_7.1,9.11cd/
sa eva jagataḥ kartā mahādevo maheśvarāḥ // ŚivP_7.1,9.12ab/
pātā hartā ca sarvasya tataḥ pṛthagananvayaḥ // ŚivP_7.1,9.12cd/
pariṇāmaḥ pradhānasya pravṛttiḥ puruṣasya ca // ŚivP_7.1,9.13ab/
sarvaṃ satyavratasyaiva śāsanena pravartate // ŚivP_7.1,9.13cd/
itīyaṃ śāśvatī niṣṭhā satāṃ manasi vartate // ŚivP_7.1,9.14ab/
na cainaṃ pakṣamāśritya vartate svalpacetanaḥ // ŚivP_7.1,9.14cd/
yāvadādisamāraṃbho yāvadyaḥ pralayo mahān // ŚivP_7.1,9.15ab/
tāvadapyeti sakalaṃ brahmaṇaḥ śāradāṃ śatam // ŚivP_7.1,9.15cd/
paramityāyuṣo nāma brahmaṇo 'vyaktajanmanaḥ // ŚivP_7.1,9.16ab/
tatparākhyaṃ tadardhaṃ ca parārdhamabhidhīyate // ŚivP_7.1,9.16cd/
parārdhadvayakālāṃte pralaye samupasthite // ŚivP_7.1,9.17ab/
avyaktamātmanaḥ kāryamādāyātmani tiṣṭhati // ŚivP_7.1,9.17cd/
ātmanyavasthite 'vyakte vikāre pratisaṃhṛte // ŚivP_7.1,9.18ab/
sādharmyeṇādhitiṣṭhete pradhānapuruṣāvubhau // ŚivP_7.1,9.18cd/
tamaḥ sattvaguṇāvetau samatvena vyavasthitau // ŚivP_7.1,9.19ab/
anudriktāvanantau tāvotaprotau parasparam // ŚivP_7.1,9.19cd/
guṇasāmye tadā tasminnavibhāge tamodaye // ŚivP_7.1,9.20ab/
śāṃtavātaikanīre ca na prājñāyata kiṃcana // ŚivP_7.1,9.20cd/
aprajñāte jagatyasminneka eva maheśvaraḥ // ŚivP_7.1,9.21ab/
upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tataḥ // ŚivP_7.1,9.21cd/
prabhātāyāṃ tu śarvaryāṃ pradhānapuruṣāvubhau // ŚivP_7.1,9.22ab/
praviśya kṣobhayāmāsa māyāyogānmaheśvaraḥ // ŚivP_7.1,9.22cd/
tataḥ punaraśeṣāṇāṃ bhūtānāṃ prabhavāpyayāt // ŚivP_7.1,9.23ab/
avyaktādabhavatsṛṣṭirājñayā parameṣṭhinaḥ // ŚivP_7.1,9.23cd/
viśvottarottaravicitramanorathasya yasyaikaśaktiśakale sakalassamāptaḥ // ŚivP_7.1,9.24ab/
ātmānamadhvapatimadhvavido vadaṃti tasmai namaḥ sakalalokavilakṣaṇāya // ŚivP_7.1,9.24cd/


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvabhāge sṛṣṭipālanapralayakartṛtvavarṇanaṃ nāma navamo 'dhyāyaḥ

Chapter 10
vāyuruvāca
puruṣādhiṣṭhitātpūrvamavyaktādīśvarājñayā // ŚivP_7.1,10.1ab/
buddhyādayo viśeṣāṃtā vikārāścābhavan kramāt // ŚivP_7.1,10.1cd/
tatastebhyo vikārebhyo rudro viṣṇuḥ pitāmahaḥ // ŚivP_7.1,10.2ab/
kāraṇatvena sarveṣāṃ trayo devāḥ prajajñire // ŚivP_7.1,10.2cd/
sarvato bhuvanavyāptiśaktimavyāhatāṃ kvacit // ŚivP_7.1,10.3ab/
jñānamapratimaṃ śaśvadaiśvaryaṃ cāṇimādikam // ŚivP_7.1,10.3cd/
sṛṣṭisthitilayākhyeṣu karmasu triṣu hetutām // ŚivP_7.1,10.4ab/
prabhutvena sahaiteṣāṃ prasīdati maheśvaraḥ // ŚivP_7.1,10.4cd/
kalpāntare punasteṣāmaspardhā buddhimohinām // ŚivP_7.1,10.5ab/
sargarakṣālayācāraṃ pratyekaṃ pradadau ca saḥ // ŚivP_7.1,10.5cd/
ete parasparotpannā dhārayanti parasparam // ŚivP_7.1,10.6ab/
paraspareṇa vardhaṃte parasparamanuvratāḥ // ŚivP_7.1,10.6cd/
kvacidbrahmā kvacidviṣṇuḥ kvacidrudraḥ praśasyate // ŚivP_7.1,10.7ab/
nānena teṣāmādhikyamaiśvaryaṃ cātiricyate // ŚivP_7.1,10.7cd/
mūrkhā niṃdaṃti tānvāgbhiḥ saṃraṃbhābhiniveśinaḥ // ŚivP_7.1,10.8ab/
yātudhānā bhavaṃtyeva piśācāśca na saṃśayaḥ // ŚivP_7.1,10.8cd/
devo guṇatrayātītaścaturvyūho maheśvaraḥ // ŚivP_7.1,10.9ab/
sakalassakalādhāraśakterutpattikāraṇam // ŚivP_7.1,10.9cd/
soyamātmā trayasyāsya prakṛteḥ puruṣasya ca // ŚivP_7.1,10.10ab/
līlākṛtajagatsṛṣṭirīśvaratve vyavasthitaḥ // ŚivP_7.1,10.10cd/
yassarvasmātparo nityo niṣkalaḥ parameśvaraḥ // ŚivP_7.1,10.11ab/
sa eva ca tadādhārastadātmā tadadhiṣṭhitaḥ // ŚivP_7.1,10.11cd/
tasmānmaheśvaraścaiva prakṛtiḥ puruṣastathā // ŚivP_7.1,10.12ab/
sadāśivabhavo viṣṇurbrahmā sarvaśivātmakam // ŚivP_7.1,10.12cd/
pradhānātprathamaṃ jajñe vṛddhiḥ khyātirmatirmahān // ŚivP_7.1,10.13ab/
mahattattvasya saṃkṣobhādahaṃkārastridhā 'bhavat // ŚivP_7.1,10.13cd/
ahaṃkāraśca bhūtāni tanmātrānīṃdriyāṇi ca // ŚivP_7.1,10.14ab/
vaikārikādahaṃkārātsattvodriktāttu sāttvikaḥ // ŚivP_7.1,10.14cd/
vaikārikaḥ sa sargastu yugapatsaṃpravartate // ŚivP_7.1,10.15ab/
buddhīndriyāṇi pañcaiva pañcakarmeṃdriyāṇi ca // ŚivP_7.1,10.15cd/
ekādaśaṃ manastatra svaguṇenobhayātmakam // ŚivP_7.1,10.16ab/
tamoyuktādahaṃkārādbhūtatanmātrasaṃbhavaḥ // ŚivP_7.1,10.16cd/
bhūtānāmādibhūtatvādbhūtādiḥ kathyate tu saḥ // ŚivP_7.1,10.17ab/
bhūtādeśśabdamātraṃ syāttatra cākāśasaṃbhavaḥ // ŚivP_7.1,10.17cd/
ākāśātsparśa utpannaḥ sparśādvāyusamudbhavaḥ // ŚivP_7.1,10.18ab/
vāyo rūpaṃ tatastejastejaso rasasaṃbhavaḥ // ŚivP_7.1,10.18cd/
rasādāpassamutpannāstebhyo gandhasamudbhavaḥ // ŚivP_7.1,10.19ab/
gandhācca pṛthivī jātā bhūtebhyonyaccarācaram // ŚivP_7.1,10.19cd/
puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca // ŚivP_7.1,10.20ab/
mahadādiviśeṣāntā hyaṇḍamutpādayanti te // ŚivP_7.1,10.20cd/
512a
tatra kāryaṃ ca karaṇaṃ saṃsiddhaṃ brahmaṇo yadā // ŚivP_7.1,10.21ab/
tadaṃḍe supravṛddho 'bhūt kṣetrajño brahmasaṃjñitaḥ // ŚivP_7.1,10.21cd/
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate // ŚivP_7.1,10.22ab/
ādikartā sa bhūtānāṃ brahmāgre samavartata // ŚivP_7.1,10.22cd/
tasyeśvarasya pratimā jñānavairāgyalakṣaṇā // ŚivP_7.1,10.23ab/
dharmaiśvaryakarī buddhirbrāhmī yajñe 'bhimāninaḥ // ŚivP_7.1,10.23cd/
avyaktājjāyate tasya manasā yadyadīpsitam // ŚivP_7.1,10.24ab/
vaśī vikṛtvāttraiguṇyātsāpekṣatvātsvabhāvataḥ // ŚivP_7.1,10.24cd/
tridhā vibhajya cātmānaṃ trailokye saṃpravartate // ŚivP_7.1,10.25ab/
sṛjate grasate caiva vīkṣate ca tribhissvayam // ŚivP_7.1,10.25cd/
caturmukhastu brahmatve kālatve cāṃtakassmṛtaḥ // ŚivP_7.1,10.26ab/
sahasramūrdhā puruṣastisrovasthāssvayaṃbhuvaḥ // ŚivP_7.1,10.26cd/
sattvaṃ rajaśca brahmā ca kālatve ca tamo rajaḥ // ŚivP_7.1,10.27ab/
viṣṇutve kevalaṃ sattvaṃ guṇavṛddhistridhā vibhau // ŚivP_7.1,10.27cd/
brahmatve sṛjate lokān kālatve saṃkṣipatyapi // ŚivP_7.1,10.28ab/
puruṣatve 'tyudāsīnaḥ karma ca trividhaṃ vibhoḥ // ŚivP_7.1,10.28cd/
evaṃ tridhā vibhinnatvādbrahmā triguṇa ucyate // ŚivP_7.1,10.29ab/
caturdhā pravibhaktatvāccāturvyūhaḥ prakīrtitaḥ // ŚivP_7.1,10.29cd/
āditvādādidevo 'sāvajātatvādajaḥ smṛtaḥ // ŚivP_7.1,10.30ab/
pāti yasmātprajāḥ sarvāḥ prajāpatiriti smṛtaḥ // ŚivP_7.1,10.30cd/
hiraṇmayastu yo merustasyolbaṃ sumahātmanaḥ // ŚivP_7.1,10.31ab/
garbhodakaṃ samudrāśca jarāyuścā 'pi parvatāḥ // ŚivP_7.1,10.31cd/
tasminnaṃḍe tvime lokā aṃtarviśvamidaṃ jagat // ŚivP_7.1,10.32ab/
caṃdrādityau sanakṣatrau sagrahau saha vāyunā // ŚivP_7.1,10.32cd/
adbhirdaśaguṇābhistu bāhyatoṇḍaṃ samāvṛtam // ŚivP_7.1,10.33ab/
āpo daśaguṇenaiva tejasā bahirāvṛtāḥ // ŚivP_7.1,10.33cd/
tejo daśaguṇenaiva vāyunā bahirāvṛtam // ŚivP_7.1,10.34ab/
ākāśenāvṛto vāyuḥ khaṃ ca bhūtādināvṛtam // ŚivP_7.1,10.34cd/
bhūtādirmahatā tadvadavyaktenāvṛto mahān // ŚivP_7.1,10.35ab/
etairāvaraṇairaṇḍaṃ saptabhirbahirāvṛtam // ŚivP_7.1,10.35cd/
etadāvṛttya cānyonyamaṣṭau prakṛtayaḥ sthitāḥ // ŚivP_7.1,10.36ab/
sṛṣṭipālanavidhvaṃsakarmakartryo dvijottamāḥ // ŚivP_7.1,10.36cd/
evaṃ parasparotpannā dhārayaṃti parasparam // ŚivP_7.1,10.37ab/
ādhārādheyabhāvena vikārāstu vikāriṣu // ŚivP_7.1,10.37cd/
kūrmoṃgāni yathā pūrvaṃ prasārya viniyacchati // ŚivP_7.1,10.38ab/
vikārāṃśca tathā 'vyaktaṃ sṛṣṭvā bhūyo niyacchati // ŚivP_7.1,10.38cd/
avyaktaprabhavaṃ sarvamānulomyena jāyate // ŚivP_7.1,10.39ab/
prāpte pralayakāle tu pratilomyenulīyate // ŚivP_7.1,10.39cd/
guṇāḥ kālavaśādeva bhavaṃti viṣamāḥ samāḥ // ŚivP_7.1,10.40ab/
guṇasāmye layo jñeyo vaiṣamye sṛṣṭirucyate // ŚivP_7.1,10.40cd/
tadidaṃ brahmaṇo yoniretadaṃḍaṃ ghanaṃ mahat // ŚivP_7.1,10.41ab/
brahmaṇaḥ kṣetramuddiṣṭaṃ brahmā kṣetrajña ucyate // ŚivP_7.1,10.41cd/
itīdṛśānāmaṇḍānāṃ koṭyo jñeyāḥ sahasraśaḥ // ŚivP_7.1,10.42ab/
sarvagatvātpradhānasya tiryagūrdhvamadhaḥ sthitāḥ // ŚivP_7.1,10.42cd/
512b

tatra tatra caturvaktrā brahmāṇo harayo bhavāḥ // ŚivP_7.1,10.43ab/
sṛṣṭā pradhānena tathā labdhvā śaṃbhostu sannidhim // ŚivP_7.1,10.43cd/
maheśvaraḥ parovyaktādaṃḍamavyaktasaṃbhavam // ŚivP_7.1,10.44ab/
aṇḍājjajñe vibhurbrahmā lokāstena kṛtāstvime // ŚivP_7.1,10.44cd/
abuddhipūrvaḥ kathito mayaiṣa pradhānasargaḥ prathamaḥ pravṛtaḥ // ŚivP_7.1,10.45ab/
ātyaṃtikaśca pralayontakāle līlākṛtaḥ kevalamīśvarasya // ŚivP_7.1,10.45cd/
yattatsmṛtaṃ kāraṇamaprameyaṃ brahmā pradhānaṃ prakṛteḥ prasūtiḥ // ŚivP_7.1,10.46ab/
anādimadhyāntamanantavīryaṃ śuklaṃ suraktaṃ puruṣeṇa yuktam // ŚivP_7.1,10.46cd/
utpādakatvādrajasotirekāllokasya saṃtānavivṛddhihetūn // ŚivP_7.1,10.47ab/
aṣṭau vikārānapi cādikāle sṛṣṭvā samaśnāti tathāṃtakāle // ŚivP_7.1,10.47cd/
prakṛtyavasthāpitakāraṇānāṃ yā ca sthitiryā ca punaḥ pravṛttiḥ // ŚivP_7.1,10.48ab/
tatsarvamaprākṛtavaibhavasya saṃkalpamātreṇa maheśvarasya // ŚivP_7.1,10.48cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ brahmāṃḍasthitivarṇanaṃ nāma daśamo 'dhyāyaḥ

Chapter 11
munaya ūcuḥ
manvaṃtarāṇi sarvāṇi kalpabhedāṃśca sarvaśaḥ // ŚivP_7.1,11.1ab/
teṣvevāṃtarasargaṃ ca pratisargaṃ ca no vada // ŚivP_7.1,11.1cd/
vāyuruvāca
kālasaṃkhyāvivṛttasya parārdho brahmaṇassmṛtaḥ // ŚivP_7.1,11.2ab/
tāvāṃścaivāsya kālonyastasyāṃte pratisṛjyate // ŚivP_7.1,11.2cd/
divase divase tasya brahmaṇaḥ pūrvajanmanaḥ // ŚivP_7.1,11.3ab/
caturdaśamahābhāgā manūnāṃ parivṛttayaḥ // ŚivP_7.1,11.3cd/
anāditvādanaṃtatvādajñeyatvācca kṛtsnaśaḥ // ŚivP_7.1,11.4ab/
manvaṃtarāṇi kalpāśca na śakyā vacanātpṛthak // ŚivP_7.1,11.4cd/
ukteṣvapi ca sarveṣu śṛṇvatāṃ vo vaco mama // ŚivP_7.1,11.5ab/
kimihāsti phalaṃ tasmānna pṛthak vaktumutsahe // ŚivP_7.1,11.5cd/
ya eva khalu kalpeṣu kalpaḥ saṃprati vartate // ŚivP_7.1,11.6ab/
tatra saṃkṣipya vartaṃte sṛṣṭayaḥ pratisṛṣṭayaḥ // ŚivP_7.1,11.6cd/
yastvayaṃ vartate kalpo vārāho nāma nāmataḥ // ŚivP_7.1,11.7ab/
asminnapi dvijaśreṣṭhā manavastu caturdaśa // ŚivP_7.1,11.7cd/
svāyaṃbhuvādayassapta sapta sāvarṇikādayaḥ // ŚivP_7.1,11.8ab/
teṣu vaivasvato nāma saptamo vartate manuḥ // ŚivP_7.1,11.8cd/
manvaṃtareṣu sarveṣu sargasaṃhāravṛttayaḥ // ŚivP_7.1,11.9ab/
prāyaḥ samābhavaṃtīti tarkaḥ kāryo vijānatā // ŚivP_7.1,11.9cd/
pūrvakalpe parāvṛtte pravṛtte kālamārute // ŚivP_7.1,11.10ab/
samunmūlitamūleṣu vṛkṣeṣu ca vaneṣu ca // ŚivP_7.1,11.10cd/
jagaṃti tṛṇavaktrīṇi deve dahati pāvake // ŚivP_7.1,11.11ab/
vṛṣṭyā bhuvi niṣiktāyāṃ viveleṣvarṇaveṣu ca // ŚivP_7.1,11.11cd/
dikṣu sarvāsu magnāsu vāripūre mahīyasi // ŚivP_7.1,11.12ab/
tadadbhiścaṭulākṣepaistaraṃgabhujamaṇḍalaiḥ // ŚivP_7.1,11.12cd/
prārabdhacaṇḍanṛtyeṣu tataḥ pralayavāriṣu // ŚivP_7.1,11.13ab/
brahmā nārāyaṇo bhūtvā suṣvāpa salile sukham // ŚivP_7.1,11.13cd/
513a

imaṃ codāharanmaṃtraṃ ślokaṃ nārāyaṇaṃ prati // ŚivP_7.1,11.14ab/
taṃ śṛṇudhvaṃ muniśreṣṭhāstadarthaṃ cākṣarāśrayam // ŚivP_7.1,11.14cd/
āpo nārā iti proktā āpo vai narasūnavaḥ // ŚivP_7.1,11.15ab/
ayanaṃ tasya tā yasmāttena nārāyaṇaḥ smṛtaḥ // ŚivP_7.1,11.15cd/
śivayogamayīṃ nidrāṃ kurvantaṃ tridaśeśvaram // ŚivP_7.1,11.16ab/
baddhāṃjali puṭāssiddhā janalokanivāsinaḥ // ŚivP_7.1,11.16cd/
stotraiḥ prabodhayāmāsuḥ prabhātasamaye surāḥ // ŚivP_7.1,11.17ab/
yathā sṛṣṭyādisamaye īśvaraṃ śrutayaḥ purā // ŚivP_7.1,11.17cd/
tataḥ prabuddha utthāya śayanāttoyamadhyagāt // ŚivP_7.1,11.18ab/
udaikṣata diśaḥ sarvā yoganidrālasekṣaṇaḥ // ŚivP_7.1,11.18cd/
nāpaśyatsa tadā kiṃcitsvātmano vyatireki yat // ŚivP_7.1,11.19ab/
savismaya ivāsīnaḥ parāṃ ciṃtāmupāgamat // ŚivP_7.1,11.19cd/
kva sā bhagavatī yā tu manojñā mahatī mahī // ŚivP_7.1,11.20ab/
nānāvidhamahāśailanadīnagarakānanā // ŚivP_7.1,11.20cd/
evaṃ saṃciṃtayanbrahmā bubudhe naiva bhūsthitim // ŚivP_7.1,11.21ab/
tadā sasmāra pitaraṃ bhagavaṃtaṃ trilocanam // ŚivP_7.1,11.21cd/
smaraṇāddevadevasya bhavasyāmitatejasaḥ // ŚivP_7.1,11.22ab/
jñātavānsalile magnāṃ dharaṇīṃ dharaṇīpatiḥ // ŚivP_7.1,11.22cd/
tato bhūmessamuddhāraṃ kartukāmaḥ prajāpatiḥ // ŚivP_7.1,11.23ab/
jalakrīḍocitaṃ divyaṃ vārāhaṃ rūpamasmarat // ŚivP_7.1,11.23cd/
mahāparvatavarṣmāṇaṃ mahājaladaniḥsvanam // ŚivP_7.1,11.24ab/
nīlameghapratīkāśaṃ dīptaśabdaṃ bhayānakam // ŚivP_7.1,11.24cd/
pīnavṛttaghanaskaṃdhapīnonnatakaṭītaṭam // ŚivP_7.1,11.25ab/
hrasvavṛttorujaṃghāgraṃ sutīkṣṇapuramaṇḍalam // ŚivP_7.1,11.25cd/
padmarāgamaṇiprakhyaṃ vṛttabhīṣaṇalocanam // ŚivP_7.1,11.26ab/
vṛttadīrghamahāgātraṃ stabdhakarṇasthalojjvalam // ŚivP_7.1,11.26cd/
udīrṇocchvāsaniśvāsaghūrṇitapralayārṇavam // ŚivP_7.1,11.27ab/
visphuratsusaṭācchannakapolaskaṃdhabaṃdhuram // ŚivP_7.1,11.27cd/
maṇibhirbhūṣaṇaiścitrairmahāratnaiḥpariṣkṛtam // ŚivP_7.1,11.28ab/
virājamānaṃ vidyudbhirmeghasaṃghamivonnatam // ŚivP_7.1,11.28cd/
āsthāya vipulaṃ rūpaṃ vārāhamamitaṃ vidhiḥ // ŚivP_7.1,11.29ab/
pṛthivyuddharaṇārthāya praviveśa rasātalam // ŚivP_7.1,11.29cd/
sa tadā śuśubhe 'tīva sūkaro girisaṃnibhaḥ // ŚivP_7.1,11.30ab/
liṃgākṛtermaheśasya pādamūlaṃ gato yathā // ŚivP_7.1,11.30cd/
tatassa salile magnāṃ pṛthivīṃ pṛthivīṃdharaḥ // ŚivP_7.1,11.31ab/
uddhṛtyāliṃgya daṃṣṭrābhyāmunmamajja rasātalāt // ŚivP_7.1,11.31cd/
taṃ dṛṣṭvā munayassiddhā janalokanivāsinaḥ // ŚivP_7.1,11.32ab/
mumudurnanṛturmūrdhni tasya puṣpairavākiran // ŚivP_7.1,11.32cd/
vapurmahāvarāhasya śuśubhe puṣpasaṃvṛtam // ŚivP_7.1,11.33ab/
patadbhiriva khadyotaiḥ prāśuraṃjanaparvataḥ // ŚivP_7.1,11.33cd/
tataḥ saṃsthānamānīya varāho mahatīṃ mahīm // ŚivP_7.1,11.34ab/
svameva rūpamāsthāya sthāpayāmāsa vai vibhuḥ // ŚivP_7.1,11.34cd/
pṛthivīṃ ca samīkṛtya pṛthivyāṃ sthāpayangirīn // ŚivP_7.1,11.35ab/
513b

bhūrādyāṃścaturo lokān kalpayāmāsa pūrvavat // ŚivP_7.1,11.35cd/
iti saha mahatīṃ mahīṃ mahīdhraiḥ pralayamahājaladheradhaḥsthamadhyāt // ŚivP_7.1,11.36ab/
upari ca viniveśya viśvakarmā caramacaraṃ ca jagatsasarja bhūyaḥ // ŚivP_7.1,11.36cd/

iti śrīśivamahāpurāṇe saptamyāṃ vā-- pū-- sṛṣṭyādivarṇanaṃ nāmaikādaśo 'dhyāyaḥ

Chapter 12
vāyuruvāca
sargaṃ ciṃtayatastasya tadā vai buddhipūrvakam // ŚivP_7.1,12.1ab/
pradhyānakāle mohastu prādurbhūtastamomayaḥ // ŚivP_7.1,12.1cd/
tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ // ŚivP_7.1,12.2ab/
avidyā pañcamī caiṣā prādurbhūtā mahātmanaḥ // ŚivP_7.1,12.2cd/
pañcadhā 'vasthitaḥ sargo dhyāyatastvabhimāninaḥ // ŚivP_7.1,12.3ab/
sarvatastamasātīva bījakumbhavadāvṛtaḥ // ŚivP_7.1,12.3cd/
bahirantaścāprakāśaḥ stabdho niḥsaṃjña eva ca // ŚivP_7.1,12.4ab/
tasmātteṣāṃ vṛtā buddhirmukhāni karaṇāni ca // ŚivP_7.1,12.4cd/
tasmātte saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ // ŚivP_7.1,12.5ab/
taṃ dṛṣṭvā 'sādhakaṃ brahmā prathamaṃ sargamīdṛśam // ŚivP_7.1,12.5cd/
aprasannamanā bhūtvā dvitīyaṃ so 'bhyamanyata // ŚivP_7.1,12.6ab/
tasyābhidhāyataḥ sargaṃ tiryaksroto 'bhyavartata // ŚivP_7.1,12.6cd/
antaḥprakāśāstiryaṃca āvṛtāśca bahiḥ punaḥ // ŚivP_7.1,12.7ab/
paśvātmānastato jātā utpathagrāhiṇaśca te // ŚivP_7.1,12.7cd/
tamapyasādhakaṃ jñātvā sargamanyamamanyata // ŚivP_7.1,12.8ab/
tadordhvasrotaso vṛtto devasargastu sāttvikaḥ // ŚivP_7.1,12.8cd/
te sukhaprītibahulā bahirantaśca nāvṛtāḥ // ŚivP_7.1,12.9ab/
prakāśā bahirantaścasvabhāvādeva saṃjñitāḥ // ŚivP_7.1,12.9cd/
tato 'bhidhyāyatovyaktādarvāksrotastu sādhakaḥ // ŚivP_7.1,12.10ab/
manuṣyanāmā sañjātaḥ sargo duḥkhasamutkaṭaḥ // ŚivP_7.1,12.10cd/
prakāśābahirantaste tamodriktā rajo 'dhikāḥ // ŚivP_7.1,12.11ab/
pañcamonugrahaḥ sargaścaturdhā saṃvyavasthitaḥ // ŚivP_7.1,12.11cd/
viparyayeṇa śaktyā ca tuṣṭyāsiddhyā tathaiva ca // ŚivP_7.1,12.12ab/
te 'parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ // ŚivP_7.1,12.12cd/
khādanāścāpyaśīlāśca bhūtādyāḥ parikīrtitāḥ // ŚivP_7.1,12.13ab/
prathamo mahataḥ sargo brahmaṇaḥ parameṣṭhinaḥ // ŚivP_7.1,12.13cd/
tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate // ŚivP_7.1,12.14ab/
vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ // ŚivP_7.1,12.14cd/
ityeṣa prakṛteḥ sargaḥ sambhṛto 'buddhipūrvakaḥ // ŚivP_7.1,12.15ab/
mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ // ŚivP_7.1,12.15cd/
tiryaksrotastu yaḥ proktastiryagyoniḥ sa pañcamaḥ // ŚivP_7.1,12.16ab/
tadūrdhvasrotasaḥ ṣaṣṭho devasargastu sa smṛtaḥ // ŚivP_7.1,12.16cd/
tato 'rvāk srotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // ŚivP_7.1,12.17ab/
aṣṭamo 'nugrahaḥ sargaḥ kaumāro navamaḥ smṛtaḥ // ŚivP_7.1,12.17cd/
prākṛtāśca trayaḥ pūrve sargāste 'buddhipūrvakāḥ // ŚivP_7.1,12.18ab/
514a

buddhipūrvaṃ pravartante mukhyādyāḥ pañca vaikṛtāḥ // ŚivP_7.1,12.18cd/
agre sasarja vai brahmā mānasānātmanaḥ samān // ŚivP_7.1,12.19ab/
sanandaṃ sanakañcaiva vidvāṃsañca sanātanam // ŚivP_7.1,12.19cd/
ṛbhuṃ sanatkumārañca pūrvameva prajāpatiḥ // ŚivP_7.1,12.20ab/
sarve te yogino jñeyā vītarāgā vimatsarāḥ // ŚivP_7.1,12.20cd/
iśvarāsaktamanaso na cakruḥ sṛṣṭaye matim // ŚivP_7.1,12.21ab/
teṣu sṛṣṭyanapekṣeṣu gateṣu sanakādiṣu // ŚivP_7.1,12.21cd/
sraṣṭukāmaḥ punarbrahmā tatāpa paramaṃ tapaḥ // ŚivP_7.1,12.22ab/
tasyaivaṃ tapyamānasya na kiṃcitsamavartata // ŚivP_7.1,12.22cd/
tato dīrgheṇa kālena duḥkhātkrodho vyajāyata // ŚivP_7.1,12.23ab/
krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ // ŚivP_7.1,12.23cd/
tatastebhyo 'śrubindubhyo bhūtāḥ pretāstadābhavan // ŚivP_7.1,12.24ab/
sarvāṃstānaśrujāndṛṣṭvā brahmātmānamaniṃdata // ŚivP_7.1,12.24cd/
tasya tīvrā 'bhavanmūrchā krodhāmarṣasamudbhavā // ŚivP_7.1,12.25ab/
mūrchitastu jahau prāṇānkrodhāviṣṭaḥ prajāpatiḥ // ŚivP_7.1,12.25cd/
tataḥ prāṇeśvaro rudro bhagavānnīlalohitaḥ // ŚivP_7.1,12.26ab/
prasādamatulaṃ kartuṃ prādurāsītprabhormukhāt // ŚivP_7.1,12.26cd/
daśadhā caikadhā cakre svātmānaṃ prabhurīśvaraḥ // ŚivP_7.1,12.27ab/
te tenoktā mahātmāno daśadhā caikadhā kṛtāḥ // ŚivP_7.1,12.27cd/
yūyaṃ sṛṣṭā mayā vatsā lokānugrahakāraṇāt // ŚivP_7.1,12.28ab/
tasmātsarvasya lokasya sthāpanāya hitāya ca // ŚivP_7.1,12.28cd/
prajāsantānahetośca prayatadhvamatandritāḥ // ŚivP_7.1,12.29ab/
evamuktāśca rurudurdudruvuśca samantataḥ // ŚivP_7.1,12.29cd/
rodanāddrāvaṇāccaiva te rudrā nāmataḥ smṛtāḥ // ŚivP_7.1,12.30ab/
ye rudrāste khalu prāṇā ye prāṇāste mahātmakāḥ // ŚivP_7.1,12.30cd/
tato mṛtasya devasya brahmaṇaḥ parameṣṭhinaḥ // ŚivP_7.1,12.31ab/
ghṛṇī dadau punaḥ prāṇānbrahmaputro maheśvaraḥ // ŚivP_7.1,12.31cd/
prahṛṣṭavadano rudraḥ prāṇapratyāgamādvibhoḥ // ŚivP_7.1,12.32ab/
abhyabhāṣata viśveśo brahmāṇaṃ paramaṃ vacaḥ // ŚivP_7.1,12.32cd/
mābhairmābhairmahābhāga viriṃca jagatāṃ guro // ŚivP_7.1,12.33ab/
mayā te prāṇitāḥ prāṇāḥ sukhamuttiṣṭha suvrata // ŚivP_7.1,12.33cd/
svapnānubhūtamiva tacchrutvā vākyaṃ manoharam // ŚivP_7.1,12.34ab/
haraṃ nirīkṣya śanakairnetraiḥ phullāmbujaprabhaiḥ // ŚivP_7.1,12.34cd/
tathā pratyāgataprāṇaḥ snigdhagambhīrayā girā // ŚivP_7.1,12.35ab/
uvāca vacanaṃ brahmā tamuddiśya kṛtāñjaliḥ // ŚivP_7.1,12.35cd/
tvaṃ hi darśanamātreṇa cānandayasi me manaḥ // ŚivP_7.1,12.36ab/
ko bhavān viśvamūrtyā vā sthita ekādaśātmakaḥ // ŚivP_7.1,12.36cd/
tasya tadvacanaṃ śrutvā vyājahāra maheśvaraḥ // ŚivP_7.1,12.37ab/
spṛśan kārābhyāṃ brahmāṇaṃ susukhābhyāṃ sureśvaraḥ // ŚivP_7.1,12.37cd/
māṃ viddhi paramātmānaṃ tava putratvamāgatam // ŚivP_7.1,12.38ab/
ete caikādaśa rudrāstvāṃ surakṣitumāgatāḥ // ŚivP_7.1,12.38cd/
tasmāttīvrāmimāmmūrchāṃ vidhūya madanugrahāt // ŚivP_7.1,12.39ab/
prabuddhasva yathāpūrvaṃ prajā vai sraṣṭumarhasi // ŚivP_7.1,12.39cd/
514b

evaṃ bhagavatā prokto brahmā prītamanā hyabhūt // ŚivP_7.1,12.40ab/
nānāṣṭakena viśvātmā tuṣṭāva parameśvaram // ŚivP_7.1,12.40cd/
brahmovāca
namaste bhagavan rudra bhāskarāmitatejase // ŚivP_7.1,12.41ab/
namo bhavāya devāya rasāyāmbumayātmane // ŚivP_7.1,12.41cd/
śarvāya kṣitirūpāya nandīsurabhaye namaḥ // ŚivP_7.1,12.41ef/
īśāya vasave tubhyaṃ namassparśamayātmane // ŚivP_7.1,12.42ab/
paśūnāṃ pataye caiva pāvakāyātitejase // ŚivP_7.1,12.42cd/
bhīmāya vyomarūpāya śabdamātrāya te namaḥ // ŚivP_7.1,12.42ef/
ugrāyograsvarūpāya yajamānātmane namaḥ // ŚivP_7.1,12.43ab/
mahādevāya somāya namostvamṛtamūrtaye // ŚivP_7.1,12.43cd/
evaṃ stutvā mahādevaṃ brahmā lokapitāmahaḥ // ŚivP_7.1,12.44ab/
prārthayāmāsa viśveśaṃ girā praṇatipūrvayā // ŚivP_7.1,12.44cd/
bhagavan bhūtabhavyeśa mama putra maheśvara // ŚivP_7.1,12.45ab/
sṛṣṭihetostvamutpanno mamāṃge 'naṃganāśanaḥ // ŚivP_7.1,12.45cd/
tasmānmahati kāryesmin vyāpṛtasya jagatprabho // ŚivP_7.1,12.46ab/
sahāyaṃ kuru sarvatra sraṣṭumarhasi sa prajāḥ // ŚivP_7.1,12.46cd/
tenaiṣāṃ pāvito devo rudrastripuramardanaḥ // ŚivP_7.1,12.47ab/
bāḍhamityeva tāṃ vāṇīṃ pratijagrāha śaṃkaraḥ // ŚivP_7.1,12.47cd/
tatassa bhagavān brahmā hṛṣṭaṃ tamabhinaṃdya ca // ŚivP_7.1,12.48ab/
sraṣṭuṃ tenābhyanujñātastathānyāścāsṛjatprajāḥ // ŚivP_7.1,12.48cd/
marīcibhṛgvaṃgirasaḥ pulastyaṃ pulahaṃ kratum // ŚivP_7.1,12.49ab/
dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjanmanasaiva ca // ŚivP_7.1,12.49cd/
purastādasṛjadbrahmā dharmaṃ saṃkalpameva ca // ŚivP_7.1,12.49ef/
ityete brahmaṇaḥ putrā dvādaśādau prakīrtitāḥ // ŚivP_7.1,12.50ab/
saha rudreṇa saṃbhūtāḥ purāṇā gṛhamedhinaḥ // ŚivP_7.1,12.50cd/
teṣāṃ dvādaśa vaṃśāḥ syurdivyā devagaṇānvitāḥ // ŚivP_7.1,12.51ab/
prajāvantaḥ kriyāvanto maharṣibhiralaṃkṛtāḥ // ŚivP_7.1,12.51cd/
atha devāsurapitḥn manuṣyāṃśca catuṣṭayam // ŚivP_7.1,12.52ab/
saha rudreṇa sisṛkṣuraṃbhasyetāni vai vidhiḥ // ŚivP_7.1,12.52cd/
sa sṛṣṭyarthaṃ samādhāya brahmātmānamayūyujat // ŚivP_7.1,12.53ab/
mukhādajanayaddevān pitḥṃścaivopapakṣataḥ // ŚivP_7.1,12.53cd/
jaghanādasurān sarvān prajanādapi mānuṣān // ŚivP_7.1,12.54ab/
avaskare kṣudhāviṣṭā rākṣasāstasya jajñire // ŚivP_7.1,12.54cd/
putrāstamorajaḥprāyā balinaste niśācarāḥ // ŚivP_7.1,12.55ab/
sarpā yakṣāstathā bhūtā gaṃdharvāḥ saṃprajajñire // ŚivP_7.1,12.55cd/
vayāṃsi pakṣataḥ sṛṣṭāḥ pakṣiṇo vakṣaso 'sṛjat // ŚivP_7.1,12.56ab/
mukhatojāṃstathā pārśvāduragāṃśca vinirmame // ŚivP_7.1,12.56cd/
padbhyāṃ cāśvānsamātaṃgān śarabhān gavayān mṛgān // ŚivP_7.1,12.57ab/
uṣṭrānaśvatarāṃścaiva nyaṃkūnanyāśca jātayaḥ 1 // ŚivP_7.1,12.57cd/
auṣadhyaḥ phalamūlāni romabhyastasya jajñire // ŚivP_7.1,12.58ab/
gāyatrīṃ ca ṛcaṃ caiva trivṛtsāma rathaṃtaram // ŚivP_7.1,12.58cd/
agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt // ŚivP_7.1,12.59ab/
yajūṃṣi traiṣṭubhaṃ chaṃdaḥstomaṃ pañcadaśaṃ tathā // ŚivP_7.1,12.59cd/

1 prathamārṣo

515a

bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt // ŚivP_7.1,12.60ab/
sāmāni jagatīchaṃdaḥ stomaṃ saptadaśaṃ tathā // ŚivP_7.1,12.60cd/
vairūpyamatirātraṃ ca paścimādasṛjan mukhāt // ŚivP_7.1,12.61ab/
ekaviṃśamatharvāṇamāptoryāmāṇameva ca // ŚivP_7.1,12.61cd/
anuṣṭubhaṃ sa vairājamuttarādasṛjanmukhāt // ŚivP_7.1,12.62ab/
uccāvacāni bhūtāni gātrebhyastasya jajñire // ŚivP_7.1,12.62cd/
yakṣāḥ piśācā gaṃdharvāstathaivāpsarasāṃ gaṇāḥ // ŚivP_7.1,12.63ab/
narakinnararakṣāṃsi vayaḥpaśumṛgoragāḥ // ŚivP_7.1,12.63cd/
avyayaṃ caiva yadidaṃ sthāṇusthāvarajaṃgamam // ŚivP_7.1,12.64ab/
teṣāṃ vai yāni karmāṇi prāksṛṣṭāni prapedire // ŚivP_7.1,12.64cd/
tānyeva te prapadyaṃte sṛjyamānāḥ punaḥ punaḥ // ŚivP_7.1,12.65ab/
hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte // ŚivP_7.1,12.65cd/
tadbhāvitāḥ prapadyaṃte tasmāttattasya rocate // ŚivP_7.1,12.66ab/
mahābhūteṣu nānātvamiṃdriyārtheṣu muktiṣu // ŚivP_7.1,12.66cd/
viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhatsvayam // ŚivP_7.1,12.67ab/
nāma rūpaṃ ca bhūtānāṃ prākṛtānāṃ prapañcanam // ŚivP_7.1,12.67cd/
vedaśabdebhya evādau nirmame 'sau pitāmahaḥ // ŚivP_7.1,12.68ab/
ārṣāṇi caiva nāmāni yāśca vedeṣu vṛttayaḥ // ŚivP_7.1,12.68cd/
śarvaryaṃte prasūtānāṃ tānyevaibhyo dadāvajaḥ // ŚivP_7.1,12.69ab/
yathartāvṛtuliṃgāni nānārūpāṇi paryaye // ŚivP_7.1,12.69cd/
dṛśyaṃte tāni tānyeva tathā bhāvā yugādiṣu // ŚivP_7.1,12.70ab/
ityeṣa karaṇodbhūto lokasargassvayaṃbhuvaḥ // ŚivP_7.1,12.70cd/
mahadādyoviśeṣāṃto vikāraḥ prakṛteḥ svayam // ŚivP_7.1,12.71ab/
caṃdrasūryaprabhājuṣṭo grahanakṣatramaṃḍitaḥ // ŚivP_7.1,12.71cd/
nadībhiśca samudraiśca parvataiśca sa maṃḍitaḥ // ŚivP_7.1,12.72ab/
paraiśca vividhairamyaissphītairjanapadaistathā // ŚivP_7.1,12.72cd/
tasmin brahmavane 'vyakto brahmā carati sarvavit // ŚivP_7.1,12.73ab/
avyaktabījaprabhava īśvarānugrahe sthitaḥ // ŚivP_7.1,12.73cd/
buddhiskaṃdhamahāśākha indriyāṃtarakoṭaraḥ // ŚivP_7.1,12.74ab/
mahābhūtapramāṇaśca viśeṣāmalapallavaḥ // ŚivP_7.1,12.74cd/
dharmādharmasupuṣpāḍhyaḥ sukhaduḥkhaphalodayaḥ // ŚivP_7.1,12.75ab/
ājīvyaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ // ŚivP_7.1,12.75cd/
dyāṃ mūrdhānaṃ tasya viprā vadaṃti khaṃ vai nābhiṃ caṃdrasūryau ca netre // ŚivP_7.1,12.76ab/
diśaḥ śrotre caraṇau ca kṣitiṃ ca so 'cintyātmā sarvabhūtapraṇetā // ŚivP_7.1,12.76cd/
vaktrāttasya brahmaṇāssaṃprasūtāstadvakṣasaḥ kṣatriyāḥ pūrvabhāgāt // ŚivP_7.1,12.77ab/
vaiśyā urubhyāṃ tasya padbhyāṃ ca śūdrāḥ sarve varṇā gātrataḥ saṃprasūtāḥ // ŚivP_7.1,12.77cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe sṛṣṭivarṇanaṃ nāma dvādaśo 'dhyāyaḥ

Chapter 13
ṛṣaya ūcuḥ
bhavatā kathitā sṛṣṭirbhavasya paramātmanaḥ // ŚivP_7.1,13.1ab/
caturmukhamukhāttasya saṃśayo naḥ prajāyate // ŚivP_7.1,13.1cd/
devaśreṣṭho virūpākṣo dīptaśśūladharo haraḥ // ŚivP_7.1,13.2ab/
kālātmā bhagavān rudraḥ kapardī nīlalohitaḥ // ŚivP_7.1,13.2cd/
sabrahmakamimaṃ lokaṃ saviṣṇumapi pāvakam // ŚivP_7.1,13.3ab/
515b

yaḥ saṃharati saṃkruddho yugāṃte samupasthite // ŚivP_7.1,13.3cd/
yasya brahmā ca viṣṇuśca praṇāmaṃ kuruto bhayāt // ŚivP_7.1,13.4ab/
lokasaṃkocakasyāsya yasya tau vaśavartinau // ŚivP_7.1,13.4cd/
yo 'yaṃ devaḥ svakādaṃgādbrahmaviṣṇū purāsṛjat // ŚivP_7.1,13.5ab/
sa eva hi tayornityaṃ yogakṣemakaraḥ prabhuḥ // ŚivP_7.1,13.5cd/
sa kathaṃ bhagavān rudra ādidevaḥ purātanaḥ // ŚivP_7.1,13.6ab/
putratvamagamacchaṃbhurbrahmaṇo 'vyaktajanmanaḥ // ŚivP_7.1,13.6cd/
prajāpatiśca viṣṇuśca rudrasyaitau parasparam // ŚivP_7.1,13.7ab/
sṛṣṭau parasparasyāṃgāditi prāgapi śuśruma // ŚivP_7.1,13.7cd/
kathaṃ punaraśeṣāṇāṃ bhūtānāṃ hetubhūtayoḥ // ŚivP_7.1,13.8ab/
guṇapradhānabhāvena prādurbhāvaḥ parasparāt // ŚivP_7.1,13.8cd/
nāpṛṣṭaṃ bhavatā kiṃcinnāśrutaṃ ca kathaṃcana // ŚivP_7.1,13.9ab/
bhagavacchiṣyabhūtena bhavatā sakalaṃ smṛtam // ŚivP_7.1,13.9cd/
tattvaṃ vada yathā brahmā munīnāmavadadvibhuḥ // ŚivP_7.1,13.10ab/
vayaṃ śraddhālavastāta śrotumīśvarasadyaśaḥ // ŚivP_7.1,13.10cd/
vāyuruvāca
sthāne pṛṣṭamidaṃ viprā bhavadbhiḥ praśnakovidaiḥ // ŚivP_7.1,13.11ab/
idameva purā pṛṣṭo mama prāha pitāmahaḥ // ŚivP_7.1,13.11cd/
tadahaṃ sampravakṣyāmi yathā rudrasamudbhavaḥ // ŚivP_7.1,13.12ab/
yathā ca punarutpattirbrahmaviṣṇvoḥ parasparam // ŚivP_7.1,13.12cd/
trayaste kāraṇātmāno jatāssākṣānmaheśvarāt // ŚivP_7.1,13.13ab/
carācarasya viśvasya sargasthityaṃtahetavaḥ // ŚivP_7.1,13.13cd/
paramaiśvaryasaṃyuktāḥ parameśvarabhāvitāḥ // ŚivP_7.1,13.14ab/
tacchaktyādhiṣṭhitā nityaṃ tatkāryakaraṇakṣamāḥ // ŚivP_7.1,13.14cd/
pitrā niyamitāḥ pūrvaṃ trayopi triṣu karmasu // ŚivP_7.1,13.15ab/
brahmā sarge haristrāṇe rudraḥ saṃharaṇe tathā // ŚivP_7.1,13.15cd/
tathāpyanyonyamātsaryādanyonyātiśayāśinaḥ // ŚivP_7.1,13.16ab/
tapasā toṣayitvā svaṃ pitaraṃ parameśvaram // ŚivP_7.1,13.16cd/
labdhvā sarvātmanā tasya prasādātparameṣṭhinaḥ // ŚivP_7.1,13.17ab/
brahmanārāyaṇau pūrvaṃ rudraḥ kalpāntare 'sṛjat // ŚivP_7.1,13.17cd/
kalpāntare punarbrahmā rudraviṣṇū jaganmayaḥ // ŚivP_7.1,13.18ab/
viṣṇuśca bhagavānrudraṃ brahmāṇamasṛjatpunaḥ // ŚivP_7.1,13.18cd/
nārāyaṇaṃ punarbrahmā brahmāṇamasṛjatpunaḥ // ŚivP_7.1,13.19ab/
evaṃ kalpeṣu kalpeṣu brahmaviṣṇumaheśvarāḥ // ŚivP_7.1,13.19cd/
paraspareṇa jāyaṃte parasparahitaiṣiṇaḥ // ŚivP_7.1,13.20ab/
tattatkalpāntavṛttāntamadhikṛtya maharṣibhiḥ // ŚivP_7.1,13.20cd/
prabhāvaḥ kathyate teṣāṃ parasparasamudbhavāt // ŚivP_7.1,13.21ab/
śṛṇu teṣāṃ kathāṃ citrāṃ puṇyāṃ pāpapramocinīm // ŚivP_7.1,13.21cd/
kalpe tatpuruṣe vṛttāṃ brahmaṇaḥ parameṣṭhinaḥ // ŚivP_7.1,13.22ab/
purā nārāyaṇo nāma kalpe vai meghavāhane // ŚivP_7.1,13.22cd/
divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharām // ŚivP_7.1,13.23ab/
tasya bhāvaṃ samālakṣya viṣṇorviśvajagadguruḥ // ŚivP_7.1,13.23cd/
sarvassarvātmabhāvena pradadau śaktimavyayām // ŚivP_7.1,13.24ab/
śaktiṃ labdhvā tu sarvātmā śivātsarveśvarāttadā // ŚivP_7.1,13.24cd/
sasarja bhagāvan viṣṇurviśvaṃ viśvasṛjā saha // ŚivP_7.1,13.25ab/
516a

viṣṇostadvaibhavaṃ dṛṣṭvā sṛṣṭastena pitāmahaḥ // ŚivP_7.1,13.25cd/
īrṣyayā parayā grastaḥ prahasannidamabravīt // ŚivP_7.1,13.26ab/
gaccha viṣṇo mayā jñātaṃ tava sargasya kāraṇam // ŚivP_7.1,13.26cd/
āvayoradhikaścāsti sa rudro nātra saṃśayaḥ // ŚivP_7.1,13.26ef/
tasya devādhidevasya prasādātparameṣṭhinaḥ // ŚivP_7.1,13.27ab/
sraṣṭā tvaṃ bhagavānādyaḥ pālakaḥ paramārthataḥ // ŚivP_7.1,13.27cd/
ahaṃ ca tapasārādhya rudraṃ tridaśanāyakam // ŚivP_7.1,13.28ab/
tvayā saha jagatsarvaṃ srakṣyāmyatra na saṃśayaḥ // ŚivP_7.1,13.28cd/
evaṃ viṣṇumupālabhya bhagavānabjasambhavaḥ // ŚivP_7.1,13.29ab/
evaṃ vijñāpayāmāsa tapasā prāpya śaṃkaram // ŚivP_7.1,13.29cd/
bhagavan devadeveśa viśveśvara maheśvara // ŚivP_7.1,13.30ab/
tava vāmāṃgajo viṣṇurdakṣiṇāṃgabhavo hyaham // ŚivP_7.1,13.30cd/
mayā saha jagatsarvaṃ tathāpyasṛjadacyutaḥ // ŚivP_7.1,13.31ab/
sa matsarādupālabdhastvadāśrayabalānmayā // ŚivP_7.1,13.31cd/
madbhāvānnādhikasteti bhāvastvayi maheśvare // ŚivP_7.1,13.32ab/
tvatta eva samutpattirāvayossadṛśī yataḥ // ŚivP_7.1,13.32cd/
tasya bhaktyā yathāpūrvaṃ prasādaṃ kṛtavānasi // ŚivP_7.1,13.33ab/
tathā mamāpi tatsarvaṃ dātumarhasi śaṃkara // ŚivP_7.1,13.33cd/
iti vijñāpitastena bhagavān bhaganetrahā // ŚivP_7.1,13.34ab/
nyāyena vai dadau sarvaṃ tasyāpi sa ghṛṇānidhiḥ // ŚivP_7.1,13.34cd/
labdhvaivamīśvarādeva brahmā sarvātmatāṃ kṣaṇāt // ŚivP_7.1,13.35ab/
tvaramāṇotha saṃgamya dadarśa puruṣottamam // ŚivP_7.1,13.35cd/
kṣīrārṇavālaye śubhre vimāne sūryasaṃnibhe // ŚivP_7.1,13.36ab/
hemaratnānvite divye manasā tena nirmite // ŚivP_7.1,13.36cd/
anaṃtabhogaśayyāyāṃ śayānaṃ paṃkajekṣaṇam // ŚivP_7.1,13.37ab/
caturbhujamudārāṃgaṃ sarvābharaṇabhūṣitam // ŚivP_7.1,13.37cd/
śaṃkhacakradharaṃ saumyaṃ candrabiṃbasamānanam // ŚivP_7.1,13.38ab/
śrīvatsavakṣasaṃ devaṃ prasannamadhurasmitam // ŚivP_7.1,13.38cd/
dharāmṛdukarāṃbhojasparśaraktapadāṃbujam // ŚivP_7.1,13.39ab/
kṣīrārṇavāmṛtamiva śayānaṃ yoganidrayā // ŚivP_7.1,13.39cd/
tamasā kālarudrākhyaṃ rajasā kanakāṃḍajam // ŚivP_7.1,13.40ab/
sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram // ŚivP_7.1,13.40cd/
taṃ dṛṣṭvā puruṣaṃ brahmā pragalbhamidamabravīt // ŚivP_7.1,13.41ab/
grasāmi tvāmahaṃ viṣṇo tvamātmānaṃ yathā purā // ŚivP_7.1,13.41cd/
tasya tadvacanaṃ śrutvā pratibuddhya pitāmaham // ŚivP_7.1,13.42ab/
udaikṣata mahābāhussmitamīṣaccakāra ca // ŚivP_7.1,13.42cd/
tasminnavasare viṣṇurgrastastena mahātmanā // ŚivP_7.1,13.43ab/
sṛṣṭaśca brahmaṇā sadyo bhruvormadhyādayatnataḥ // ŚivP_7.1,13.43cd/
tasminnavasare sākṣādbhagavānindubhūṣaṇaḥ // ŚivP_7.1,13.44ab/
śaktiṃ tayorapi draṣṭumarūpo rūpamāsthitaḥ // ŚivP_7.1,13.44cd/
prasādamatulaṃ kartuṃ purā dattavarastayoḥ // ŚivP_7.1,13.45ab/
āgacchattatra yatremau brahmanārāyaṇau sthitau // ŚivP_7.1,13.45cd/
atha tuṣṭuvaturdevaṃ prītau bhītau ca kautukāt // ŚivP_7.1,13.46ab/
praṇematuśca bahuśo bahumānena dūrataḥ // ŚivP_7.1,13.46cd/
516b

bhavopi bhagavānetāvanugṛhya pinākadhṛk // ŚivP_7.1,13.47ab/
sādaraṃ paśyatoreva tayoraṃtaradhīyata // ŚivP_7.1,13.47cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe brahmaviṣṇusṛṣṭikathanaṃ nāma trayodaśo 'dhyāyaḥ

Chapter 14
vāyuruvāca
pratikalpaṃ pravakṣyāmi rudrāvirbhāvakāraṇam // ŚivP_7.1,14.1ab/
yato vicchinnasaṃtānā brahmasṛṣṭiḥ pravartate // ŚivP_7.1,14.1cd/
kalpekalpe prajāḥ sṛṣṭvā brahmā brahmāṃḍasaṃbhavaḥ // ŚivP_7.1,14.2ab/
avṛddhihetorbhūtānāṃ mumoha bhṛśaduḥkhitaḥ // ŚivP_7.1,14.2cd/
tasya duḥkhapraśāṃtyarthaṃ prajānāṃ ca vivṛddhaye // ŚivP_7.1,14.3ab/
tattatkalpeṣu kālātmā rudro rudragaṇādhipaḥ // ŚivP_7.1,14.3cd/
nirdiṣṭaḥ pamameśena maheśo nīlalohitaḥ // ŚivP_7.1,14.4ab/
putro bhūtvānugṛhṇāti brahmāṇaṃ brahmaṇonujaḥ // ŚivP_7.1,14.4cd/
sa eva bhagavānīśastejorāśiranāmayaḥ // ŚivP_7.1,14.5ab/
anādinidhanodhātā bhūtasaṃkocako vibhuḥ // ŚivP_7.1,14.5cd/
paramaiśvaryasaṃyuktaḥ parameśvarabhāvitaḥ // ŚivP_7.1,14.6ab/
tacchaktyādhiṣṭhitaśśaśvattaccihnairapi cihnitaḥ // ŚivP_7.1,14.6cd/
tannāmanāmā tadrūpastatkāryakaraṇakṣamaḥ // ŚivP_7.1,14.7ab/
tattulyavyavahāraśca tadājñāparipālakaḥ // ŚivP_7.1,14.7cd/
sahasrādityasaṃkāśaścandrāvayavabhūṣaṇaḥ // ŚivP_7.1,14.8ab/
bhujaṃgahārakeyūravalayo muṃjamekhalaḥ // ŚivP_7.1,14.8cd/
jalaṃdharaviriṃcendrakapālaśakalojjvalaḥ // ŚivP_7.1,14.9ab/
gaṅgātuṃgataraṃgārdhapiṃgalānanamūrdhajaḥ // ŚivP_7.1,14.9cd/
bhagnadaṃṣṭrāṃkurākrāntaprāntakāntadharādharaḥ // ŚivP_7.1,14.10ab/
savyaśravaṇapārśvāṃtamaṃḍalīkṛtakuṇḍalaḥ // ŚivP_7.1,14.10cd/
mahāvṛṣabhaniryāṇo mahājaladaniḥsvanaḥ // ŚivP_7.1,14.11ab/
mahānalasamaprakhyo mahābalaparākramaḥ // ŚivP_7.1,14.11cd/
evaṃ ghoramahārūpo brahmaputrīṃ maheśvaraḥ // ŚivP_7.1,14.12ab/
vijñānaṃ brahmaṇe dattvā sarge sahakaroti ca // ŚivP_7.1,14.12cd/
tasmādrudraprasādena pratikalpaṃ prajāpateḥ // ŚivP_7.1,14.13ab/
pravāharūpato nityā prajāsṛṣṭiḥ pravartate // ŚivP_7.1,14.13cd/
kadācitprārthitaḥ sraṣṭuṃ brahmaṇā nīlalohitaḥ // ŚivP_7.1,14.14ab/
svātmanā sadṛśān sarvān sasarja manasā vibhuḥ // ŚivP_7.1,14.14cd/
kapardino nirātaṃkānnīlagrīvāṃstrilocanān // ŚivP_7.1,14.15ab/
jarāmaraṇanirmuktān dīptaśūlavarāyudhān // ŚivP_7.1,14.15cd/
taistu saṃcchāditaṃ sarvaṃ caturdaśavidhaṃ jagat // ŚivP_7.1,14.16ab/
tāndṛṣṭā vividhānrudrān rudramāha pitāmahaḥ // ŚivP_7.1,14.16cd/
namaste devadeveśa māsrākṣīrīdṛśīḥ prajāḥ // ŚivP_7.1,14.17ab/
anyāḥ sṛja tvaṃ bhadraṃ te prajā mṛtyusamanvitāḥ // ŚivP_7.1,14.17cd/
ityuktaḥ prahasanprāha brahmāṇaṃ parameśvaraḥ // ŚivP_7.1,14.18ab/
nāsti me tādṛśassargassṛja tvamaśubhāḥ prajāḥ // ŚivP_7.1,14.18cd/
ye tvime manasā sṛṣṭā mahātmāno mahābalāḥ // ŚivP_7.1,14.19ab/
cariṣyaṃti mayā sārdhaṃ sarva eva hi yājñikāḥ // ŚivP_7.1,14.19cd/
ityuktvā viśvakarmāṇaṃ viśvabhūteśvaro haraḥ // ŚivP_7.1,14.20ab/
saha rudraiḥ prajāsargānnivṛttātmā vyatiṣṭhata // ŚivP_7.1,14.20cd/
tataḥ prabhṛti devo 'sau na prasūte prajāḥ śubhāḥ // ŚivP_7.1,14.21ab/
517a

ūrdhvaretāḥ sthitaḥ sthāṇuryāvadābhūtasaṃplavam // ŚivP_7.1,14.21cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe rudrāvirbhāvavarṇanaṃ nāma caturdaśo 'dhyāyaḥ

Chapter 15
vāyuruvāca
yadā punaḥ prajāḥ sṛṣṭā na vyavardhanta vedhasaḥ // ŚivP_7.1,15.1ab/
tadā maithunajāṃ sṛṣṭiṃ brahmā kartumamanyata // ŚivP_7.1,15.1cd/
na nirgataṃ purā yasmānnārīṇāṃ kulamīśvarāt // ŚivP_7.1,15.2ab/
tena maithunajāṃ sṛṣṭiṃ na śaśāka pitāmahaḥ // ŚivP_7.1,15.2cd/
tatassa vidadhe buddhimarthaniścayagāminīm // ŚivP_7.1,15.3ab/
prajānameva vṛddhyarthaṃ praṣṭavyaḥ parameśvara // ŚivP_7.1,15.3cd/
prasādena vinā tasya na vardherannimāḥ prajāḥ // ŚivP_7.1,15.4ab/
evaṃ saṃcintya viśvātmā tapaḥ kartuṃ pracakrame // ŚivP_7.1,15.4cd/
tadādyā paramā śaktiranaṃtā lokabhāvinī // ŚivP_7.1,15.5ab/
ādyā sūkṣmatarā śuddhā bhāvagamyā manoharā // ŚivP_7.1,15.5cd/
nirguṇā niṣprapañcā ca niṣkalā nirupaplavā // ŚivP_7.1,15.6ab/
niraṃtaratarā nityā nityamīśvarapārśvagā // ŚivP_7.1,15.6cd/
tayā paramayā śaktyā bhagavaṃtaṃ triyambakam // ŚivP_7.1,15.7ab/
saṃcintya hṛdaye brahmā tatāpa paramaṃ tapaḥ // ŚivP_7.1,15.7cd/
tīvreṇa tapasā tasya yuktasya parameṣṭhinaḥ // ŚivP_7.1,15.8ab/
acireṇaiva kālena pitā saṃpratutoṣa ha // ŚivP_7.1,15.8cd/
tataḥ kenacidaṃśena mūrtimāviśya kāmapi // ŚivP_7.1,15.9ab/
ardhanārīśvaro bhūtvā yayau devassvayaṃ haraḥ // ŚivP_7.1,15.9cd/
taṃ dṛṣṭvā paramaṃ devaṃ tamasaḥ paramavyayam // ŚivP_7.1,15.10ab/
advitīyamanirdeśyamadṛśyamakṛtātmabhiḥ // ŚivP_7.1,15.10cd/
sarvalokavidhātāraṃ sarvalokeśvareśvaram // ŚivP_7.1,15.11ab/
sarvalokavidhāyinyā śaktyā paramayā yutam // ŚivP_7.1,15.11cd/
apratarkyamanābhāsamameyamajaraṃ dhruvam // ŚivP_7.1,15.12ab/
acalaṃ nirguṇaṃ śāṃtamanaṃtamahimāspadam // ŚivP_7.1,15.12cd/
sarvagaṃ sarvadaṃ sarvasadasadvyaktivarjitam // ŚivP_7.1,15.13ab/
sarvopamānanirmuktaṃ śaraṇyaṃ śāśvataṃ śivam // ŚivP_7.1,15.13cd/
praṇamya daṃḍavadbrahmā samutthāya kṛtāṃjaliḥ // ŚivP_7.1,15.14ab/
śraddhāvinayasaṃpannaiḥ śrāvyaiḥ saṃskarasaṃyutaiḥ // ŚivP_7.1,15.14cd/
yathārthayuktasarvārthairvedārthaparibṛṃhitaiḥ // ŚivP_7.1,15.15ab/
tuṣṭāva devaṃ devīṃ ca sūktaiḥ sūkṣmārthagocaraiḥ // ŚivP_7.1,15.15cd/
brahmovāca
jaya deva mahādeva jayeśvara maheśvara // ŚivP_7.1,15.16ab/
jaya sarvaguṇa śreṣṭha jaya sarvasurādhipa // ŚivP_7.1,15.16cd/
jaya prakṛti kalyāṇi jaya prakṛtināyike // ŚivP_7.1,15.17ab/
jaya prakṛtidūre tvaṃ jaya prakṛtisundari // ŚivP_7.1,15.17cd/
jayāmoghamahāmāya jayāmogha manoratha // ŚivP_7.1,15.18ab/
jayāmoghamahālīla jayāmoghamahābala // ŚivP_7.1,15.18cd/
jaya viśvajaganmātarjaya viśvajaganmaye // ŚivP_7.1,15.19ab/
jaya viśvajagaddhātri jaya viśvajagatsakhi // ŚivP_7.1,15.19cd/
jaya śāśvatikaiśvarye jaya śāśvatikālaya // ŚivP_7.1,15.20ab/
jaya śāśvatikākāra jaya śāśvatikānuga // ŚivP_7.1,15.20cd/
jayātmatrayanirmātri jayātmatrayapālini // ŚivP_7.1,15.21ab/
517b

jayātmatrayasaṃhartri jayātmatrayanāyike // ŚivP_7.1,15.21cd/
jayāvalokanāyattajagatkāraṇabṛṃhaṇa // ŚivP_7.1,15.22ab/
jayopekṣākaṭākṣotthahutabhugbhuktabhautika // ŚivP_7.1,15.22cd/
jaya devādyavijñeye svātmasūkṣmadṛśojjvale // ŚivP_7.1,15.23ab/
jaya sthūlātmaśaktyeśejaya vyāptacarācare // ŚivP_7.1,15.23cd/
jaya nāmaikavinyastaviśvatattvasamuccaya // ŚivP_7.1,15.24ab/
jayāsuraśironiṣṭhaśreṣṭhānugakadaṃbaka // ŚivP_7.1,15.24cd/
jayopāśritasaṃrakṣāsaṃvidhānapaṭīyasi // ŚivP_7.1,15.25ab/
jayonmūlitasaṃsāraviṣavṛkṣāṃkurodgame // ŚivP_7.1,15.25cd/
jaya prādeśikaiśvaryavīryaśauryavijṛṃbhaṇa // ŚivP_7.1,15.26ab/
jaya viśvabahirbhūta nirastaparavaibhava // ŚivP_7.1,15.26cd/
jaya praṇītapañcārthaprayogaparamāmṛta // ŚivP_7.1,15.27ab/
jaya pañcārthavijñānasudhāstotrasvarūpiṇi // ŚivP_7.1,15.27cd/
jayati ghorasaṃsāramahārogabhiṣagvara // ŚivP_7.1,15.28ab/
jayānādimalājñānatamaḥpaṭalacaṃdrike // ŚivP_7.1,15.28cd/
jaya tripurakālāgne jaya tripurabhairavi // ŚivP_7.1,15.29ab/
jaya triguṇanirmukte jaya triguṇamardini // ŚivP_7.1,15.29cd/
jaya prathamasarvajña jaya sarvaprabodhika // ŚivP_7.1,15.30ab/
jaya pracuradivyāṃga jaya prārthitadāyini // ŚivP_7.1,15.30cd/
kva deva te paraṃ dhāma kva ca tucchaṃ ca no vacaḥ // ŚivP_7.1,15.31ab/
tathāpi bhagavan bhaktyā pralapaṃtaṃ kṣamasva mām // ŚivP_7.1,15.31cd/
vijñāpyaivaṃvidhaiḥ sūktairviśvakarmā caturmukhaḥ // ŚivP_7.1,15.32ab/
namaścakāra rudrāya radrāṇyai ca muhurmuhuḥ // ŚivP_7.1,15.32cd/
idaṃ stotravaraṃ puṇyaṃ brahmaṇā samudīritam // ŚivP_7.1,15.33ab/
ardhanārīśvaraṃ nāma śivayorharṣavardhanam // ŚivP_7.1,15.33cd/
ya idaṃ kīrtayedbhaktyā yasya kasyāpi śikṣayā // ŚivP_7.1,15.34ab/
sa tatphalamavāpnoti śivayoḥ prītikāraṇāt // ŚivP_7.1,15.34cd/
sakalabhuvanabhūtabhāvanābhyāṃ jananavināśavihīnavigrahābhyām // ŚivP_7.1,15.35ab/
naravarayuvatīvapurdharābhyāṃ satatamahaṃ praṇatosmi śaṃkarābhyām // ŚivP_7.1,15.35cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pū-- śivaśivāstutivarṇanaṃ nāma pañcadaśo 'dhyāyaḥ

Chapter 16
vāyuruvāca
atha devo mahādevo mahājaladanādayā // ŚivP_7.1,16.1ab/
vācā madhuragaṃbhīraśivadaślakṣṇavarṇayā // ŚivP_7.1,16.1cd/
arthasaṃpannapadayā rājalakṣaṇayuktayā // ŚivP_7.1,16.2ab/
aśeṣaviṣayāraṃbharakṣāvimaladakṣayā // ŚivP_7.1,16.2cd/
manoharatarodāramadhurasmitapūrvayā // ŚivP_7.1,16.3ab/
saṃbabhāṣe susaṃpīto viśvakarmāṇamīśvaraḥ // ŚivP_7.1,16.3cd/
īśvara uvāca
vatsa vatsa mahābhāga mama putra pitāmaha // ŚivP_7.1,16.4ab/
jñātameva mayā sarvaṃ tava vākyasya gauravam // ŚivP_7.1,16.4cd/
prajānāmeva bṛddhyarthaṃ tapastaptaṃ tvayādhunā // ŚivP_7.1,16.5ab/
tapasā 'nena tuṣṭosmi dadāmi ca tavepsitam // ŚivP_7.1,16.5cd/
ityuktvā paramodāraṃ svabhāvamadhuraṃ vacaḥ // ŚivP_7.1,16.6ab/
sasarja vapuṣo bhāgāddevīṃ devavaro haraḥ // ŚivP_7.1,16.6cd/
yāmāhurbrahmavidvāṃso devīṃ divyaguṇānvitām // ŚivP_7.1,16.7ab/
parasya paramāṃ śaktiṃ bhavasya paramātmanaḥ // ŚivP_7.1,16.7cd/
518a

yasyāṃ na khalu vidyaṃte janma mṛtyujarādayaḥ // ŚivP_7.1,16.8ab/
yā bhavānī bhavasyāṃgātsamāvirabhavatkila // ŚivP_7.1,16.8cd/
yasyā vāco nivartante manasā ceṃdriyaiḥ saha // ŚivP_7.1,16.9ab/
sā bharturvapuṣo bhāgājjāteva samadṛśyata // ŚivP_7.1,16.9cd/
yā sā jagadidaṃ kṛtsnaṃ mahimnā vyāpya tiṣṭhati // ŚivP_7.1,16.10ab/
śarīriṇīva sa devī vicitraṃ samalakṣyata // ŚivP_7.1,16.10cd/
sarvaṃ jagadidaṃ caiṣā saṃmohayati māyayā // ŚivP_7.1,16.11ab/
īśvarātsaiva jātābhūdajātā paramārthataḥ // ŚivP_7.1,16.11cd/
na yasyā paramo bhāvaḥ surāṇāmapi gocaraḥ // ŚivP_7.1,16.12ab/
viśvāmareśvarī caiva vibhaktā bharturaṃgataḥ // ŚivP_7.1,16.12cd/
tāṃ dṛṣṭvā parameśānīṃ sarvalokamaheśvarīm // ŚivP_7.1,16.13ab/
sarvajñāṃ sarvagāṃ sūkṣmāṃ sadasadvyaktivarjitām // ŚivP_7.1,16.13cd/
paramāṃ nikhilaṃ bhāsā bhāsayantīmidaṃ jagat // ŚivP_7.1,16.14ab/
praṇipatya mahādevīṃ prārthayāmāsa vai virāṭ // ŚivP_7.1,16.14cd/
brahmovāca
devi devena sṛṣṭo 'hamādau sarvajaganmayi // ŚivP_7.1,16.15ab/
prajāsarge niyuktaśca sṛjāmi sakalaṃ jagat // ŚivP_7.1,16.15cd/
manasā nirmitāḥ sarve devi devādayo mayā // ŚivP_7.1,16.16ab/
na vṛddhimupagacchanti sṛjyamānāḥ punaḥ punaḥ // ŚivP_7.1,16.16cd/
mithunaprabhavāmeva kṛtvā sṛṣṭimataḥ param // ŚivP_7.1,16.17ab/
saṃvardhayitumicchāmi sarvā eva mama prajāḥ // ŚivP_7.1,16.17cd/
na nirgataṃ purā tvatto nārīṇāṃ kulamavyayam // ŚivP_7.1,16.18ab/
tena nārīkulaṃ sraṣṭuṃ śaktirmama na vidyate // ŚivP_7.1,16.18cd/
sarvāsāmeva śaktīnāṃ tvattaḥ khalu samudbhavaḥ // ŚivP_7.1,16.19ab/
tasmātsarvatra sarveṣāṃ sarvaśaktipradāyinīm // ŚivP_7.1,16.19cd/
tvāmeva varadāṃ māyāṃ prārthayāmi sureśvarīm // ŚivP_7.1,16.20ab/
carācaravivṛddhyarthamaṃśenaikena sarvage // ŚivP_7.1,16.20cd/
dakṣasya mama putrasya putrī bhava bhavārdini // ŚivP_7.1,16.21ab/
evaṃ sā yācitā devī brahmaṇā brahmayoninā // ŚivP_7.1,16.21cd/
śaktimekāṃ bhruvormadhyātsasarjātmasamaprabhām // ŚivP_7.1,16.22ab/
tāmāha prahasanprekṣya devadevavaro haraḥ // ŚivP_7.1,16.22cd/
brahmāṇaṃ tapasārādhya kuru tasya yathepsitam // ŚivP_7.1,16.23ab/
tāmājñāṃ parameśasya śirasā pratigṛhya sā // ŚivP_7.1,16.23cd/
brahmaṇo vacanāddevī dakṣasya duhitābhavat // ŚivP_7.1,16.24ab/
dattvaivamatulāṃ śaktiṃ brahmaṇe brahmarūpiṇīm // ŚivP_7.1,16.24cd/
viveśa dehaṃ devasya devaścāṃtaradhīyata // ŚivP_7.1,16.25ab/
tadā prabhṛti loke 'smin striyāṃ bhogaḥ pratiṣṭhitaḥ // ŚivP_7.1,16.25cd/
prajāsṛṣṭiśca vipreṃdrā maithunena pravartate // ŚivP_7.1,16.26ab/
brahmāpi prāpa sānandaṃ santoṣaṃ munipuṃgavāḥ // ŚivP_7.1,16.26cd/
etadvassarvamākhyātaṃ devyāḥ śaktisamudbhavam // ŚivP_7.1,16.27ab/
puṇyavṛddhikaraṃ śrāvyaṃ bhūtasargānupaṃgataḥ // ŚivP_7.1,16.27cd/
ya idaṃ kīrtayennityaṃ devyāḥ śaktisamudbhavam // ŚivP_7.1,16.28ab/
puṇyaṃ sarvamavāpnoti putrāṃśca labhate śubhān // ŚivP_7.1,16.28cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devīśaktyudbhavo nāma ṣoḍaśo 'dhyāyaḥ
518b


Chapter 17
vāyuruvāca
evaṃ labdhvā parāṃ śaktimīśvarādeva śāśvatīm // ŚivP_7.1,17.1ab/
maithunaprabhavāṃ sṛṣṭiṃ kartṛkāmaḥ prajāpatiḥ // ŚivP_7.1,17.1cd/
svayamapyadbhuto nārī cārdhena puruṣo 'bhavat // ŚivP_7.1,17.2ab/
yārdhena nārī sā tasmācchatarūpā vyajāyata // ŚivP_7.1,17.2cd/
virājamasṛjadbrahmā so 'rdhana puruṣo 'bhavat // ŚivP_7.1,17.3ab/
sa vai svāyaṃbhuvaḥ pūrvaṃ puruṣo manurucyate // ŚivP_7.1,17.3cd/
sā devī śatarūpā tu tapaḥ kṛtvā suduścaram // ŚivP_7.1,17.4ab/
bhartāraṃ dīptayaśasaṃ manumevānvapadyata // ŚivP_7.1,17.4cd/
tasmāttu śatarūpā sā putradvayamasūyata // ŚivP_7.1,17.5ab/
priyavratottānapādau putrau putravatāṃ varau // ŚivP_7.1,17.5cd/
kanye dve ca mahābhāge yābhyāṃ jātāstvimāḥ prajāḥ // ŚivP_7.1,17.6ab/
ākūtirekā vijñeyā prasūtiraparā smṛtā // ŚivP_7.1,17.6cd/
svāyaṃbhuvaḥ prasūtiṃ ca dadau dakṣāya tāṃ prabhuḥ // ŚivP_7.1,17.7ab/
ruceḥ prajāpatiścaiva cākūtiṃ samapādayat // ŚivP_7.1,17.7cd/
ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham // ŚivP_7.1,17.8ab/
yajñaśca dakṣiṇā caiva yābhyāṃ saṃvartitaṃ jagat // ŚivP_7.1,17.8cd/
svāyaṃbhuvasutāyāṃ tu prasūtyāṃ lokamātaraḥ 1 // ŚivP_7.1,17.9ab/
catasro viṃśatiḥ kanyā dakṣastvajanayatprabhuḥ // ŚivP_7.1,17.9cd/
śraddhā lakṣmīrdhṛtiḥ puṣṭistuṣṭirmedhā kriyā tathā // ŚivP_7.1,17.10ab/
buddhirlajjā vapuḥ śāṃtissiddhiḥ kīrtistrayodaśī // ŚivP_7.1,17.10cd/
patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ // ŚivP_7.1,17.11ab/
tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ // ŚivP_7.1,17.11cd/
khyātiḥ satyarthasaṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā // ŚivP_7.1,17.12ab/
sannatiścānasūyā ca ūrjā svāhā svadhā tathā // ŚivP_7.1,17.12cd/
bhṛguśśarvo marīciśca aṃgirāḥ pulahaḥ kratuḥ // ŚivP_7.1,17.13ab/
pulastyo 'trirviśiṣṭhaśca pāvakaḥ pitarastathā // ŚivP_7.1,17.13cd/
khyātyādyā jagṛhuḥ kanyāmunayo munisattamāḥ // ŚivP_7.1,17.14ab/
kāmādyāstu yaśoṃtā ye te trayodaśa sūnavaḥ // ŚivP_7.1,17.14cd/
dharmasya jajñire tāstu śraddhādyāssusukhottarāḥ // ŚivP_7.1,17.15ab/
duḥkhottarāśca hiṃsāyāmadharmasya ca saṃtatau // ŚivP_7.1,17.15cd/
nikṛtyādaya utpannāḥputrāśca dharmalakṣaṇāḥ // ŚivP_7.1,17.16ab/
naiṣāṃ bhāryāśca putrā vā sarve tvaniyamāḥ smṛtāḥ // ŚivP_7.1,17.16cd/
sa eṣa tāmasassargo jajñe dharmaniyāmakaḥ // ŚivP_7.1,17.17ab/
yā sā dakṣasya duhitā rudrasya dayitā satī // ŚivP_7.1,17.17cd/
bhartṛnindāprasaṃgena tyaktvā dākṣāyiṇīṃ tanum // ŚivP_7.1,17.18ab/
dakṣaṃ ca dakṣabhāryāṃ ca viniṃdya saha bandhubhiḥ // ŚivP_7.1,17.18cd/
sā menāyāmāvirabhūtputrī himavato gireḥ // ŚivP_7.1,17.19ab/

1 prathamārṣī

519a

rudrastu tāṃ satīṃ dṛṣṭvā rudrāṃstvātmasamaprabhān // ŚivP_7.1,17.19cd/
yathāsṛjadasaṃkhyātāṃstathā kathitameva ca // ŚivP_7.1,17.20ab/
bhṛgoḥ khyātyāṃ samutpannā lakṣmīrnārāyaṇapriyā // ŚivP_7.1,17.20cd/
devau dhātṛvidhātārau manvaṃtaravidhāriṇau // ŚivP_7.1,17.21ab/
tayorvai putrapautrādyāśśataśo 'tha sahasraśaḥ // ŚivP_7.1,17.21cd/
svāyaṃbhuve 'ṃtare nītāḥ sarve te bhārgavā matāḥ // ŚivP_7.1,17.22ab/
marīcerapi saṃbhūtiḥ paurṇamāsamasūyata // ŚivP_7.1,17.22cd/
kanyācatuṣṭayaṃ caiva mahīyāṃsastadanvayāḥ // ŚivP_7.1,17.23ab/
yeṣāṃ vaṃśe samutpanno bahuputrasya kaśyapaḥ // ŚivP_7.1,17.23cd/
smṛtiścāṃgirasaḥ patnī janayāmāsa vai sutau // ŚivP_7.1,17.24ab/
āgnīdhraṃ śarabhañcaiva tathā kanyācatuṣṭayam // ŚivP_7.1,17.24cd/
tadīyāḥ putrapautrāśca yetītāste sahasraśaḥ // ŚivP_7.1,17.25ab/
prītyāṃ pulastyabhāryāyāṃ dantognirabhavatsutaḥ // ŚivP_7.1,17.25cd/
pūrvajanmani yogastyassmṛtaḥ svāyaṃbhuve 'ṃtare // ŚivP_7.1,17.25ef/
tatsaṃtatīyā bahavaḥ paulastyā iti viśrutāḥ // ŚivP_7.1,17.26ab/
kṣamā tu suṣuve putrānpulahasya prajāpateḥ // ŚivP_7.1,17.26cd/
kardamaśca suriścaiva sahiṣṇuśceti te trayaḥ // ŚivP_7.1,17.27ab/
tretāgnivarcasassarve yeṣāṃ vaṃśaḥ pratiṣṭhitaḥ // ŚivP_7.1,17.27cd/
kratoḥ kratusamānbhāryā sannatissuṣuve sutān // ŚivP_7.1,17.28ab/
naiṣāṃ bhāryāśca putrāśca sarve te hyūrdhvaretasaḥ // ŚivP_7.1,17.28cd/
ṣaṣṭistāni sahasrāṇi vālakhilyā iti smṛtāḥ // ŚivP_7.1,17.29ab/
anūroragrato yāṃti parivārya divākaram // ŚivP_7.1,17.29cd/
atrerbhāryānusūyā ca pañcātreyānasūyata // ŚivP_7.1,17.30ab/
kanyakāṃ ca śrutiṃ nāma mātā śaṃkhapadasya ca // ŚivP_7.1,17.30cd/
satyanetraśca havyaśca āpomūrtiśśanaiścaraḥ // ŚivP_7.1,17.31ab/
somaśca pañcamastvete pañcātreyāḥ prakīrtitāḥ // ŚivP_7.1,17.31cd/
teṣāṃ putrāśca pautrāśca hyātreyāṇāṃ mahātmanām // ŚivP_7.1,17.32ab/
svāyaṃbhuve 'ṃtare 'tītāḥ śataśo 'tha sahasraśaḥ // ŚivP_7.1,17.32cd/
ūrjāyāṃ tu vasiṣṭhasya putrā vai sapta jajñire // ŚivP_7.1,17.33ab/
jyāyasī ca svasā teṣāṃ puṃḍarīkā sumadhyamā // ŚivP_7.1,17.33cd/
rajo gātrordhvabāhū ca savanaścānayaśca yaḥ // ŚivP_7.1,17.34ab/
sutapāśśukra ityete sapta saptarṣayaḥ smṛtāḥ // ŚivP_7.1,17.34cd/
gotrāṇi nāmabhisteṣāṃ vāsiṣṭhānāṃ mahātmanām // ŚivP_7.1,17.35ab/
svāyaṃbhuve 'ṃtare 'tītānyarbudāni śatāni ca // ŚivP_7.1,17.35cd/
ityeṣa ṛṣisargastu sānubaṃdhaḥ prakīrtitaḥ // ŚivP_7.1,17.36ab/
samāsādvistarādvaktumaśakyo 'yamiti dvijāḥ // ŚivP_7.1,17.36cd/
yo 'sau rudrātmako bahnibrahmaṇo mānasassutaḥ // ŚivP_7.1,17.37ab/
svāhā tasya priyā lebhe putrāṃstrīnamitaujasaḥ // ŚivP_7.1,17.37cd/
pāvakaḥ pavamānaśca śucirityeṣa te trayaḥ // ŚivP_7.1,17.38ab/
nirmaṃthyaḥ pavamānassyādvaidyutaḥ pāvakassmṛtaḥ // ŚivP_7.1,17.38cd/
sūrye tapati yaścāsau śuciḥ saura udāhṛtaḥ // ŚivP_7.1,17.39ab/
havyavāhaḥ kavyavāhaḥ saharakṣā iti trayaḥ // ŚivP_7.1,17.39cd/
trayāṇāṃ kramaśaḥ putrā devapitṛsurāśca te // ŚivP_7.1,17.40ab/
519b

eteṣāṃ putrapautrāśca catvāriṃśannavaiva te // ŚivP_7.1,17.40cd/
kāmyanaimittikājasrakarmasu triṣu saṃsthitāḥ // ŚivP_7.1,17.41ab/
sarve tapasvino jñeyāḥ sarve vratabhṛtastathā // ŚivP_7.1,17.41cd/
sarve rudrātmakaścaiva sarve rudraparāyaṇāḥ // ŚivP_7.1,17.42ab/
tasmādagnimukhe yattaddhutaṃ syādeva kenacit // ŚivP_7.1,17.42cd/
tatsarvaṃ rudramuddiśya dattaṃ syānnātra saṃśayaḥ // ŚivP_7.1,17.43ab/
ityevaṃ niścayognīnāmanukrāṃto yathātatham // ŚivP_7.1,17.43cd/
nātivistarato viprāḥ pitḥnvakṣyāmyataḥ param // ŚivP_7.1,17.44ab/
yasmātṣaḍṛtavasteṣāṃ sthānaṃ sthānābhimāninām // ŚivP_7.1,17.44cd/
ṛtavaḥ pitarastasmādityeṣā vaidikī śrutiḥ // ŚivP_7.1,17.45ab/
yuṣmādṛtuṣu sarve hi jāyaṃte sthāsnujaṃgamā // ŚivP_7.1,17.45cd/
tasmādete pitara ārtavā iti ca śrutam // ŚivP_7.1,17.46ab/
evaṃ pitḥṇāmeteṣāmṛtukālābhimāninām // ŚivP_7.1,17.46cd/
ātmaiśvaryā mahātmānastiṣṭhaṃtīhābbhrasaṃgamāt // ŚivP_7.1,17.47ab/
āgniṣvāttā barhiṣadaḥ pitaro dvividhāḥ smṛtāḥ // ŚivP_7.1,17.47cd/
ayajvānaśca yajvānaḥ kramātte mṛhamedhinaḥ // ŚivP_7.1,17.48ab/
svadhāsūta pitṛbhyaśca dve kanye lokaviśrute // ŚivP_7.1,17.48cd/
menāṃ ca dharaṇīṃ caiva yābhyāṃ viśvamidaṃ dhṛtam // ŚivP_7.1,17.49ab/
agniṣvāttasutā menā dharaṇī barhiṣatsutā // ŚivP_7.1,17.49cd/
menā himavataḥ patnī mainākaṃ krauṃcameva ca // ŚivP_7.1,17.50ab/
gaurīṃ gaṃgāṃ ca suṣuve bhavāṃgāśleṣapāvanīm // ŚivP_7.1,17.50cd/
merostu dharaṇī patnī divyauṣadhisamanvitam // ŚivP_7.1,17.51ab/
maṃdaraṃ suṣuve putraṃ citrisundarakandharam // ŚivP_7.1,17.51cd/
sa eva maṃdaraḥ śrīmānmeruputrastapobalāt // ŚivP_7.1,17.52ab/
sākṣācchrīkaṃṭhanāthasya śivasyāvasathaṃ gataḥ // ŚivP_7.1,17.52cd/
sāsūtā dharaṇī bhūyastriṃśatkanyāśca viśrutāḥ // ŚivP_7.1,17.53ab/
velāṃ ca niyatiṃ caiva tṛtīyāmapi cāyatim // ŚivP_7.1,17.53cd/
āyatirniyatiścaiva patnyau dve bhṛguputrayoḥ // ŚivP_7.1,17.54ab/
svāyaṃbhuve 'ṃtare pūrvaṃ kathitaste tadanvayaḥ // ŚivP_7.1,17.54cd/
suṣuve sāgarādvelā kanyāmekāmaniṃditām // ŚivP_7.1,17.55ab/
savarṇāṃ nāma sāmudrīṃ patnīṃ prācīnabarhiṣaḥ // ŚivP_7.1,17.55cd/
sāmudrī suṣuve putrāndaśa prācīnabarhiṣaḥ // ŚivP_7.1,17.56ab/
sarve prācetasā nāma dhanurvedasya pāragāḥ // ŚivP_7.1,17.56cd/
yeṣāṃ svāyaṃbhuve dakṣaḥ putratvamagamatpurā // ŚivP_7.1,17.57ab/
triyambakasya śāpena cākṣuṣasyāṃtare manoḥ // ŚivP_7.1,17.57cd/
ityete brahmaputrāṇāṃ dharmādīnāmmahātmanām // ŚivP_7.1,17.58ab/
nātisaṃkṣepato viprā nāti vistarataḥ kramāt // ŚivP_7.1,17.58cd/
varṇitā vai mayā vaṃśā divyā devagaṇānvitāḥ // ŚivP_7.1,17.59ab/
kriyāvaṃtaḥ prajāvaṃto mahardhibhiralaṃkṛtāḥ // ŚivP_7.1,17.59cd/
prajānāṃ saṃniveśo 'yaṃ prajāpatisamudbhavaḥ // ŚivP_7.1,17.60ab/
na hi śakyaḥ prasaṃkhyātuṃ varṣakoṭiśatairapi // ŚivP_7.1,17.60cd/
rājñāmapi ca yo vaṃśo dvidhā so 'pi pravartate // ŚivP_7.1,17.61ab/
sūryavaṃśassomavaṃśa iti puṇyatamaḥ kṣitau // ŚivP_7.1,17.61cd/
520a

ikṣvākurambarīṣaśca yayātirnāhuṣādayaḥ // ŚivP_7.1,17.62ab/
puṇyaślokāḥ śrutā ye 'tra te pi tadvaṃśasaṃbhavāḥ // ŚivP_7.1,17.62cd/
anye ca rājaṛṣayo nānāvīryasamanvitā // ŚivP_7.1,17.63ab/
kiṃ taiḥ phalamanutkrāṃtairuktapūrvaiḥ purātanaiḥ // ŚivP_7.1,17.63cd/
kiṃ ceśvarakathā vṛttā yatra tatrānyakīrtanam // ŚivP_7.1,17.64ab/
na sadbhiḥ saṃmataṃ matvā notsahe bahubhāṣitum // ŚivP_7.1,17.64cd/
prasaṃgādīśvarasyaiva prabhāvadyotanādapi // ŚivP_7.1,17.65ab/
sargādayo 'pi kathitā ityatra tatpravistaraiḥ // ŚivP_7.1,17.65cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe sṛṣṭikathanaṃ nāma saptadaśo 'dhyāyaḥ

Chapter 18
ṛṣaya ūcuḥ
devī dakṣasya tanayā tyaktvā dākṣāyaṇī tanum // ŚivP_7.1,18.1ab/
kathaṃ himavataḥ putrī menāyāmabhavatpurā // ŚivP_7.1,18.1cd/
kathaṃ ca nindito rudro dakṣeṇa ca mahātmanā // ŚivP_7.1,18.2ab/
nimittamapi kiṃ tatra yena syānniṃdito bhavaḥ // ŚivP_7.1,18.2cd/
utpannaśca kathaṃ dakṣo abhiśāpādbhavasya tu // ŚivP_7.1,18.3ab/
cākṣuṣasyāṃtare pūrvaṃ manoḥ prabrūhi māruta // ŚivP_7.1,18.3cd/
vāyuruvāva
śṛṇvaṃtu kathayiṣyāmi dakṣasya laghucetasaḥ // ŚivP_7.1,18.4ab/
vṛttaṃ pāpātpramādācca viśvāmaravidūṣaṇam // ŚivP_7.1,18.4cd/
purā surāsurāḥ sarve siddhāśca paramarṣayaḥ // ŚivP_7.1,18.5ab/
kadāciddraṣṭumīśānaṃ himavacchikharaṃ yayuḥ // ŚivP_7.1,18.5cd/
tadā devaśca devī ca divyāsanagatāvubhau // ŚivP_7.1,18.6ab/
darśanaṃ dadatusteṣāṃ devādīnāṃ dvijottamāḥ // ŚivP_7.1,18.6cd/
tadānīmeva dakṣo 'pi gatastatra sahāmaraiḥ // ŚivP_7.1,18.7ab/
jāmātaraṃ haraṃ draṣṭuṃ draṣṭuṃ cātmasutāṃ satīm // ŚivP_7.1,18.7cd/
tadātmagauravāddevo devyā dakṣe samāgate // ŚivP_7.1,18.8ab/
devādibhyo viśeṣeṇa na kadācidabhūtsmṛtiḥ // ŚivP_7.1,18.8cd/
tasya tasyāḥ paraṃ bhāvamajñātuścāpi kevalam // ŚivP_7.1,18.9ab/
putrītyevaṃ vimūḍhasya tasyāṃ vairamajāyata // ŚivP_7.1,18.9cd/
tatastenaiva vaireṇa vidhinā ca pracoditaḥ // ŚivP_7.1,18.10ab/
nājuvāha bhavaṃ dakṣo dīkṣitastāmapi dviṣan // ŚivP_7.1,18.10cd/
anyāñ 1jāmātarassarvānāhūya sa yathākramam // ŚivP_7.1,18.11ab/
śataśaḥ puṣkalāmarcāñcakāra ca pṛthakpṛthak // ŚivP_7.1,18.11cd/
tathā tānsaṃgatāñchrutvā nāradasya mukhāttadā // ŚivP_7.1,18.12ab/
yayau rudrāya rudrāṇī vijñāpya bhavanaṃ pituḥ // ŚivP_7.1,18.12cd/
atha saṃnihitaṃ divyaṃ vimānaṃ viśvatomukham // ŚivP_7.1,18.13ab/
lakṣaṇāḍhyaṃ sukhārohamatimātramanoharam // ŚivP_7.1,18.13cd/
taptajāṃbūnadaprakhyaṃ citraratnapariṣkṛtam // ŚivP_7.1,18.14ab/
muktāmayavitānāgnyaṃ sragdāmasamalaṃkṛtam // ŚivP_7.1,18.14cd/
taptakaṃcananirvyūhaṃ ratnastaṃbhaśatāvṛtam // ŚivP_7.1,18.15ab/
vajrakalpitasopānaṃ vidrumastaṃbhatoraṇam // ŚivP_7.1,18.15cd/

1 prathamāntaḥ prayoga ārṣaḥ

520b

puṣpapaṭṭaparistīrṇaṃ citraratnamahāsanam // ŚivP_7.1,18.16ab/
vajrajālakiracchidramacchidramaṇikuṭṭimam // ŚivP_7.1,18.16cd/
maṇidaṃḍamanojñena mahāvṛṣabhalakṣmaṇā // ŚivP_7.1,18.17ab/
alaṃkṛtapurobhāgamabbhraśubbhreṇa ketunā // ŚivP_7.1,18.17cd/
ratnakaṃcukaguptāṃgaiścitravetrakapāṇibhiḥ // ŚivP_7.1,18.18ab/
adhiṣṭhitamahādvāramapradhṛṣyairguṇeśvaraiḥ // ŚivP_7.1,18.18cd/
mṛdaṃgatālagītādiveṇuvīṇāviśāradaiḥ // ŚivP_7.1,18.19ab/
vidagdhaveṣabhāṣaiśca bahubhiḥ strījanairvṛtam // ŚivP_7.1,18.19cd/
āruroha mahādevī saha priyasakhījanaiḥ // ŚivP_7.1,18.20ab/
cāmāravyañjanaṃ tasyā vajradaṃḍamanohare // ŚivP_7.1,18.20cd/
gṛhītvā rudrakanye dve vivījaturubhe śubhe // ŚivP_7.1,18.21ab/
tadācāmarayormadhye devyā vadanamābabhau // ŚivP_7.1,18.21cd/
anyonyaṃ yudhyatormadhye haṃsayoriva paṃkajam // ŚivP_7.1,18.22ab/
chatraṃ śaśinibhaṃ tasyāścūḍopari sumālinī // ŚivP_7.1,18.22cd/
dhṛtamuktāparikṣiptaṃ babhāra premanirbharā // ŚivP_7.1,18.23ab/
tacchatramujjvalaṃ devyā ruruce vadanopari // ŚivP_7.1,18.23cd/
uparyamṛtabhāṃḍasya maṃḍalaṃ śaśino yathā // ŚivP_7.1,18.24ab/
atha cāgre samāsīnā susmitāsyā śubhāvatī // ŚivP_7.1,18.24cd/
akṣadyūtavinodena ramayāmāsa vai satīm // ŚivP_7.1,18.25ab/
suyaśāḥ pāduke devyāśśubhe ratnapariṣkṛte // ŚivP_7.1,18.25cd/
stanayoraṃtare kṛtvā tadā devīmasevataḥ // ŚivP_7.1,18.26ab/
anyā kāṃcanacārvaṃgī dīptaṃ jagrāha darpaṇam // ŚivP_7.1,18.26cd/
aparā tālavṛntaṃ ca parā tāṃbūlapeṭikām // ŚivP_7.1,18.27ab/
kācitkrīḍāśukaṃ cāru kare 'kuruta bhāminī // ŚivP_7.1,18.27cd/
kācittu sumanojñāni puṣpāṇi surabhīṇi ca // ŚivP_7.1,18.28ab/
kācidābharaṇādhāraṃ babhāra kamalekṣaṇā // ŚivP_7.1,18.28cd/
kācicca punarālepaṃ suprasūtaṃ śubhāṃjanam // ŚivP_7.1,18.29ab/
anyāśca sadṛśāstāstā yathāsvamucitakriyāḥ // ŚivP_7.1,18.29cd/
āvṛttyā tāṃ mahādevīmasevaṃta samaṃtataḥ // ŚivP_7.1,18.30ab/
atīva śuśubhe tāsāmaṃtare parameśvarī // ŚivP_7.1,18.30cd/
tārāpariṣado madhye caṃdralekheva śāradī // ŚivP_7.1,18.31ab/
tataḥ śaṃkhasamutthasya nādasya samanaṃtaram // ŚivP_7.1,18.31cd/
prāsthāniko mahānādaḥ paṭahaḥ samatāḍyata // ŚivP_7.1,18.32ab/
tato madhuravādyāni saha tālodyataissvanaiḥ // ŚivP_7.1,18.32cd/
anāhatāni sanneduḥ kāhalānāṃ śatāni ca // ŚivP_7.1,18.33ab/
sāyudhānāṃ gaṇeśānāṃ maheśasamatejasām // ŚivP_7.1,18.33cd/
sahasrāṇi śatānyaṣṭau tadānīṃ purato yayuḥ // ŚivP_7.1,18.34ab/
teṣāṃ madhye vṛṣārūḍho gajārūḍho yathā guruḥ // ŚivP_7.1,18.34cd/
jagāma gaṇapaḥ śrīmān somanaṃdīśvarārcitaḥ // ŚivP_7.1,18.35ab/
devaduṃdubhayo nedurdivi divyasukhā ghanāḥ // ŚivP_7.1,18.35cd/
nanṛturmunayassarve mumuduḥ siddhayoginaḥ // ŚivP_7.1,18.36ab/
sasṛjuḥ puṣpavṛṣṭiṃ ca vitānopari vāridāḥ // ŚivP_7.1,18.36cd/
tadā devagaṇaiścānyaiḥ pathi sarvatra saṃgatā // ŚivP_7.1,18.37ab/
kṣaṇādiva piturgehaṃ praviveśa maheśvarī // ŚivP_7.1,18.37cd/
tāṃ dṛṣṭvā kupito dakṣaścātmanaḥ kṣayakāraṇāt // ŚivP_7.1,18.38ab/
tasyā yavīyasībhyo 'pi cakre pūjāma satkṛtām // ŚivP_7.1,18.38cd/
521a

tadā śaśimukhī devī pitaraṃ sadasi sthitam // ŚivP_7.1,18.39ab/
aṃbikā yuktamavyagramuvācākṛpaṇaṃ vacaḥ // ŚivP_7.1,18.39cd/
devyuvāca
brahmādayaḥ piśācāṃtā yasyājñāvaśavartinaḥ // ŚivP_7.1,18.40ab/
sa devassāṃprataṃ tāta vidhinā nārcitaḥ kila // ŚivP_7.1,18.40cd/
tadāstāṃ mama jyāyasyāḥ putryāḥ pūjāṃ kimīdṛśīm // ŚivP_7.1,18.41ab/
asatkṛtāmavajñāya kṛtavānasi garhitam // ŚivP_7.1,18.41cd/
evamukto 'bravīdenāṃ dakṣaḥ krodhādamarṣitaḥ // ŚivP_7.1,18.42ab/
tvattaḥ śreṣṭhā viśiṣṭāśca pūjyā bālāḥ sutā mama // ŚivP_7.1,18.42cd/
tāsāṃ tu ye ca bhartāraste me bahumatā mudā // ŚivP_7.1,18.43ab/
gunaiścāpyadhikāssarvairbhartuste tryaṃbakādapi // ŚivP_7.1,18.43cd/
stabdhātmā tāmasaśśarvastvamimaṃ samupāśritā // ŚivP_7.1,18.44ab/
tena tvāmavamanye 'haṃ pratikūlo hi me bhavaḥ // ŚivP_7.1,18.44cd/
tathoktā pitaraṃ dakṣaṃ kruddhā devī tamabravīt // ŚivP_7.1,18.45ab/
śṛṇvatāmeva sarveṣāṃ ye yajñasadasi sthitāḥ // ŚivP_7.1,18.45cd/
akasmānmama bhartāramajātāśeṣadūṣaṇam // ŚivP_7.1,18.46ab/
vācā dūṣayase dakṣa sākṣāllokamaheśvaram // ŚivP_7.1,18.46cd/
vidyācauro gurudrohī vedeśvaravidūṣakaḥ // ŚivP_7.1,18.47ab/
ta ete bahupāpmānassarve daṃḍyā iti śrutiḥ // ŚivP_7.1,18.47cd/
tasmādatyutkaṭasyāsya pāpasya sadṛśo bhṛśam // ŚivP_7.1,18.48ab/
sahasā dāruṇo daṃḍastava daivādbhaviṣyati // ŚivP_7.1,18.48cd/
tvayā na pūjito yasmāddevadevastriyaṃbakaḥ // ŚivP_7.1,18.49ab/
tasmāttava kulaṃ duṣṭaṃ naṣṭamityavadhāraya // ŚivP_7.1,18.49cd/
ityuktvā pitaraṃ ruṣṭā satī saṃtyaktasādhvasā // ŚivP_7.1,18.50ab/
tadīyāṃ ca tanuṃ tyaktvā himavaṃtaṃ yayau girim // ŚivP_7.1,18.50cd/
sa parvataparaḥ śrīmāṃllabdhapuṇyaphalodayaḥ // ŚivP_7.1,18.51ab/
tadarthameva kṛtavān suciraṃ duścaraṃ tapaḥ // ŚivP_7.1,18.51cd/
tasmāttamanugṛhṇāti bhūdhareśvaramīśvarī // ŚivP_7.1,18.52ab/
svecchayā pitaraṃ cakre svātmano yogamāyayā // ŚivP_7.1,18.52cd/
yadā gatā satī dakṣaṃ viniṃdya bhayavihvalā // ŚivP_7.1,18.53ab/
tadā tirohitā maṃtrā vihataśca tato 'dhvaraḥ // ŚivP_7.1,18.53cd/
tadupaśrutya gamanaṃ devyāstripurumardanaḥ // ŚivP_7.1,18.54ab/
dakṣāya ca ṛṣibhyaśca cukopa ca śaśāpa tān // ŚivP_7.1,18.54cd/
yasmādavamatā dakṣamatkṛte 'nāgasā satī // ŚivP_7.1,18.55ab/
pūjitāścetarāḥ sarvāḥ svasutā bhartṛbhiḥ saha // ŚivP_7.1,18.55cd/
vaivasvate 'ṃtare tasmāttava jāmātarastvamī // ŚivP_7.1,18.56ab/
utpatsyaṃte samaṃ sarve brahmayajñeṣvayonijāḥ // ŚivP_7.1,18.56cd/
bhavitā mānuṣo rājā cākṣuṣasya tvamanvaye // ŚivP_7.1,18.57ab/
prācīnabarhiṣaḥ pautraḥ putraścāpi pracetasaḥ // ŚivP_7.1,18.57cd/
ahaṃ tatrāpi te vighnamācariṣyāmi durmate // ŚivP_7.1,18.58ab/
dharmārthakāmayukteṣu karmasvapi punaḥ punaḥ // ŚivP_7.1,18.58cd/
tenaivaṃ vyāhṛto dakṣo rudreṇāmitatejasā // ŚivP_7.1,18.59ab/
svāyaṃbhuvīṃ tanuṃ tyaktvā papāta bhuvi duḥkhitaḥ // ŚivP_7.1,18.59cd/
tataḥ prācetaso dakṣo jajñe vai cākṣuṣe 'ntare // ŚivP_7.1,18.60ab/
prācīnabarhiṣaḥ pautraḥ putraścaiva pracetasām // ŚivP_7.1,18.60cd/
521b

bhṛgvādayo 'pi jātā vai manorvaivasvatasya tu // ŚivP_7.1,18.61ab/
aṃtare brahmaṇo yajñe vāruṇīṃ bibhratastanum // ŚivP_7.1,18.61cd/
tadā dakṣasya dharmārthaṃ yajñe tasya durātmanaḥ // ŚivP_7.1,18.62ab/
maheśaḥ kṛtavānvighnaṃ manā vavasvate sati // ŚivP_7.1,18.62cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe satīdehatyāgo nāmāṣṭādaśo 'dhyāyaḥ
Chapter 19
ṛṣaya ūcuḥ
kathaṃ dakṣasya dharmārthaṃ pravṛttasya durātmanaḥ // ŚivP_7.1,19.1ab/
maheśaḥ kṛtavān vighnametadicchāma veditum // ŚivP_7.1,19.1cd/
vāyuruvāca
viśvasya jagato māturapi devyāstapobalāt // ŚivP_7.1,19.2ab/
pitṛbhāvamupāgamya mudite himavadgirau // ŚivP_7.1,19.2cd/
deve 'pi tatkṛtodvāhe himavacchikharālaye // ŚivP_7.1,19.3ab/
saṃkīḍati tayā sārdhaṃ kāle bahutare gate // ŚivP_7.1,19.3cd/
vaivasvate 'ṃtare prāpte dakṣaḥ prācetasaḥ svayam // ŚivP_7.1,19.4ab/
aśvamedhena yajñena yakṣyamāṇo 'nvapadyata // ŚivP_7.1,19.4cd/
tato himavataḥ pṛṣṭhe dakṣo vai yajñamāharat // ŚivP_7.1,19.5ab/
gaṃgādvāre śubhe deśe ṛṣisiddhaniṣevite // ŚivP_7.1,19.5cd/
tasya tasminmakhedevāḥ sarve śakra purogamāḥ // ŚivP_7.1,19.6ab/
gamanāya samāgamya buddhimāpedire tadā // ŚivP_7.1,19.6cd/
ādityā vasavo rudrāssādhyāssaha marudgaṇaiḥ // ŚivP_7.1,19.7ab/
ūṣmapāḥ somapāścaiva ājyapā dhūmapāstathā // ŚivP_7.1,19.7cd/
aśvinau pitaraścaiva tathā cānye maharṣayaḥ // ŚivP_7.1,19.8ab/
viṣṇunā sahitāḥ sarve svāgatā yajñabhāginaḥ // ŚivP_7.1,19.8cd/
dṛṣṭvā devakulaṃ sarvamīśvareṇa vināgatam // ŚivP_7.1,19.9ab/
dadhīco manyunāviṣṭo dakṣamevamabhāṣata // ŚivP_7.1,19.9cd/
dadhīca uvāca
aprapūjye caiva pūjā pūjyānāṃ cāpya pūjane // ŚivP_7.1,19.10ab/
naraḥ pāpamavāpnoti mahadvai nātra saṃśayaḥ // ŚivP_7.1,19.10cd/
asatāṃ saṃmatiryatra satāmavamatistathā // ŚivP_7.1,19.11ab/
daṃḍo devakṛtastatra sadyaḥ patati dāruṇaḥ // ŚivP_7.1,19.11cd/
evamuktvā tu viprarṣiḥ punardakṣamabhāṣata // ŚivP_7.1,19.12ab/
pūjyaṃ tu paśubhartāraṃ kasmānnārcayase prabhum // ŚivP_7.1,19.12cd/
dakṣa uvāca
saṃti me bahavo rudrāḥ śūlahastāḥ kapardinaḥ // ŚivP_7.1,19.13ab/
ekādaśāvasthitā ye nānyaṃ vedmi maheśvaram // ŚivP_7.1,19.13cd/
dadhīca uvāca
kimebhiramarairanyaiḥ pūjitairadhvare phalam // ŚivP_7.1,19.14ab/
rājā cedadhvarasyāsya na rudraḥ pūjyate tvayā // ŚivP_7.1,19.14cd/
brahmaviṣṇumaheśānāṃ sraṣṭā yaḥ prabhuravyayaḥ // ŚivP_7.1,19.15ab/
brahmādayaḥ piśācāṃtā yasya kaiṃkaryavādinaḥ // ŚivP_7.1,19.15cd/
prakṛtīnāṃ paraścaiva puruṣasya ca yaḥ paraḥ // ŚivP_7.1,19.16ab/
ciṃtyate yogavidvadbhi ṛṣibhistattvadarśibhiḥ // ŚivP_7.1,19.16cd/
akṣaraṃ paramaṃ brahma hyasacca sadasacca yat // ŚivP_7.1,19.17ab/
anādimadhyanidhanamapratarkyaṃ sanātanam // ŚivP_7.1,19.17cd/
yaḥ sraṣṭā caiva saṃhartā bhartā caiva maheśvaraḥ // ŚivP_7.1,19.18ab/
522a

tasmādanyaṃ na paśyāmi śaṃkarātmānamadhvare // ŚivP_7.1,19.18cd/
dakṣa uvāca
etanmakheśasya suvarṇapātre haviḥ samastaṃ vidhimaṃtrapūtam // ŚivP_7.1,19.19ab/
viṣṇornayāmyapratimasya bhāgaṃ prabhorvibhajyāvahanīyamadya // ŚivP_7.1,19.19cd/
dadhīca uvāca
yasmānnārādhito rudrassarvadeveśvareśvaraḥ // ŚivP_7.1,19.20ab/
tasmāddakṣa tavāśeṣo yajño 'yaṃ na bhaviṣyati // ŚivP_7.1,19.20cd/
ityuktvā vacanaṃ kruddho dadhīco munisattamaḥ // ŚivP_7.1,19.21ab/
nirgamya ca tato deśājjagāma svakamāśramam // ŚivP_7.1,19.21cd/
nirgate 'pi munau tasmindevā dakṣaṃ na tatyajuḥ // ŚivP_7.1,19.22ab/
avaśyamanubhāvitvādanarthasya tu bhāvinaḥ // ŚivP_7.1,19.22cd/
etasminneva kāle tu jñātvaitatsarvamīśvarāt // ŚivP_7.1,19.23ab/
dagdhuṃ dakṣādhvaraṃ viprā devī devamacodayat // ŚivP_7.1,19.23cd/
devyā saṃcodito devo dakṣādhvarajighāṃsayā // ŚivP_7.1,19.24ab/
sasarja sahasā vīraṃ vīrabhadraṃ gaṇeśvaram // ŚivP_7.1,19.24cd/
sahasravadanaṃ devaṃ sahasrakamalekṣaṇam // ŚivP_7.1,19.25ab/
sahasramudgaradharaṃ sahasraśarapāṇikam // ŚivP_7.1,19.25cd/
śūlaṭaṃkagadāhastaṃ dīptakārmukadhāriṇam // ŚivP_7.1,19.26ab/
cakravajradharaṃ ghoraṃ caṃdrārdhakṛtaśekharam // ŚivP_7.1,19.26cd/
kuliśodyotitakaraṃ taḍijjvalitamūrdhajam // ŚivP_7.1,19.27ab/
daṃṣṭrākarālaṃ bibhrāṇaṃ mahāvaktraṃ mahodaram // ŚivP_7.1,19.27cd/
vidyujjihvaṃ pralaṃboṣṭhaṃ meghasāgaraniḥsvanam // ŚivP_7.1,19.28ab/
vasānaṃ carma vaiyāghraṃ mahadrudhiranisravam // ŚivP_7.1,19.28cd/
gaṇḍadvitayasaṃsṛṣṭamaṇḍalīkṛtakuṇḍalam // ŚivP_7.1,19.29ab/
varāmaraśiromālāvalīkalitaśekharam // ŚivP_7.1,19.29cd/
raṇannūpurakeyūramahākanakabhūṣitam // ŚivP_7.1,19.30ab/
ratnasaṃcayasaṃdīptaṃ tārahārāvṛtorasam // ŚivP_7.1,19.30cd/
mahāśarabhaśārdūlasiṃhaiḥ sadṛśavikramam // ŚivP_7.1,19.31ab/
praśastamattamātaṃgasamānagamanālasam // ŚivP_7.1,19.31cd/
śaṃkhacāmarakuṃdendumṛṇālasadṛśaprabham // ŚivP_7.1,19.32ab/
satuṣāramivādrīndraṃ sākṣājjaṃgamatāṃ gatam // ŚivP_7.1,19.32cd/
jvālāmālāparikṣiptaṃ dīptamauktikabhūṣaṇam // ŚivP_7.1,19.33ab/
tejasā caiva dīvyaṃtaṃ yugāṃta iva pāvakam // ŚivP_7.1,19.33cd/
sa jānubhyāṃ mahīṃ gatvā praṇataḥ prāṃjalistataḥ // ŚivP_7.1,19.34ab/
pārśvato devadevasya paryatiṣṭhadgaṇeśvaraḥ // ŚivP_7.1,19.34cd/
manyunā cāsṛjadbhadrāṃ bhadrakālīṃ maheśvarīm // ŚivP_7.1,19.35ab/
ātmanaḥ karmasākṣitve tena gaṃtuṃ sahaiva tu // ŚivP_7.1,19.35cd/
taṃ dṛṣṭvāvasthitaṃ vīrabhadraṃ kālāgnisannibham // ŚivP_7.1,19.36ab/
bhadrayā sahitaṃ prāha bhadramastviti śaṃkaraḥ // ŚivP_7.1,19.36cd/
sa ca vijñāpayāmāsa saha devyā maheśvaram // ŚivP_7.1,19.37ab/
ājñāpaya mahādeva kiṃ kāryaṃ karavāṇyaham // ŚivP_7.1,19.37cd/
tatastripurahā prāha haimavatyāḥ priyecchayā // ŚivP_7.1,19.38ab/
vīrabhadraṃ mahābāhuṃ vācā vipulanādayā // ŚivP_7.1,19.38cd/
devadeva uvāca
prācetasasya dakṣasya yajñaṃ sadyo vināśaya // ŚivP_7.1,19.39ab/
bhadrakālyā sahāsi tvametatkṛtyaṃ gaṇeśvara // ŚivP_7.1,19.39cd/
522b

ahamapyanayā sārdhaṃ raibhyāśramasapīpataḥ // ŚivP_7.1,19.40ab/
sthitvā vīkṣe gaṇeśāna vikramaṃ tava duḥsaham // ŚivP_7.1,19.40cd/
vṛkṣā kanakhale ye tu gaṃgādvārasamīpagāḥ // ŚivP_7.1,19.41ab/
suvarṇaśṛṃgasya girermerumaṃdarasaṃnibhāḥ // ŚivP_7.1,19.41cd/
tasminpradeśe dakṣasya yujñaḥ saṃprati vartate // ŚivP_7.1,19.42ab/
sahasā tasya yajñasya vighātaṃ kuru mā ciram // ŚivP_7.1,19.42cd/
ityukte sati devena devī himagirīndrajā // ŚivP_7.1,19.43ab/
bhadraṃ bhadraṃ ca saṃprekṣya vatsaṃ dhenurivaurasam // ŚivP_7.1,19.43cd/
āliṃgya ca samāghrāya mūrdhni ṣaḍvadanaṃ yathā // ŚivP_7.1,19.44ab/
sasmitā vacanaṃ prāha madhuraṃ madhuraṃ svayam // ŚivP_7.1,19.44cd/
devyuvāca
vatsa bhadra mahābhāga mahābalaparākrama // ŚivP_7.1,19.45ab/
matpriyārthaṃ tvamutpanno mama manyuṃ pramārjaka // ŚivP_7.1,19.45cd/
yajñeśvaramanāhūya yajñakarmarato 'bhavat // ŚivP_7.1,19.46ab/
dakṣaṃ vaireṇa taṃ tasmādbhiṃdhi yajñaṃ gaṇeśvara // ŚivP_7.1,19.46cd/
yajñalakṣmīmalakṣmīṃ tvaṃ bhadra kṛtvā mamājñayā // ŚivP_7.1,19.47ab/
yajamānaṃ ca taṃ hatvā vatsa hiṃsaya bhadrayā // ŚivP_7.1,19.47cd/
aśeṣāmiva tāmājñāṃ śivayościtrakṛtyayoḥ // ŚivP_7.1,19.48ab/
mūrdhni kṛtvā namaskṛtya bhadro gaṃtuṃ pracakrame // ŚivP_7.1,19.48cd/
athaiṣa bhagavānkruddhaḥ pretāvāsakṛtālayaḥ // ŚivP_7.1,19.49ab/
vīrabhadro mahādevo devyā manyupramārjakaḥ // ŚivP_7.1,19.49cd/
sasarja romakūpebhyo romajākhyāngaṇeśvarān // ŚivP_7.1,19.50ab/
dakṣiṇādbhujadeśāttu śatakoṭigaviśvarān // ŚivP_7.1,19.50cd/
pādāttathorudeśācca pṛṣṭhātpārśvānmukhādgalāt // ŚivP_7.1,19.51ab/
guhyādgulphācchiromadhyātkaṃṭhādāsyāttathodarāt // ŚivP_7.1,19.51cd/
tadā gaṇeśvarairbhadrairbhadratulyaparākramaiḥ // ŚivP_7.1,19.52ab/
saṃchāditamabhūtsarvaṃ sākāśavivaraṃ jagat // ŚivP_7.1,19.52cd/
sarve sahasrahastāste sahasrāyudhapāṇayaḥ // ŚivP_7.1,19.53ab/
rudrasyānucarāssarve sarve rudrasamaprabhāḥ // ŚivP_7.1,19.53cd/
śūlaśaktigadāhastāṣṭaṃkopalaśilādharāḥ // ŚivP_7.1,19.54ab/
kālāgnirudrasadṛśāstrinetrāśca jaṭādharāḥ // ŚivP_7.1,19.54cd/
nipeturbhṛśamākāśe śataśassiṃhavāhanāḥ // ŚivP_7.1,19.55ab/
vineduśca mahānādāñjaladā iva bhadrajāḥ // ŚivP_7.1,19.55cd/
tairbhadrairbhagavānmadrastathā parivṛto babhau // ŚivP_7.1,19.56ab/
kālānalaśatairyukto yathāṃte kālabhairavaḥ // ŚivP_7.1,19.56cd/
teṣāṃ madhye samāruhya vṛṣeṃdraṃ vṛṣabhadhvajaḥ // ŚivP_7.1,19.57ab/
jagāma bhagavānbhadraśśubhamabhraṃ yathā bhavaḥ // ŚivP_7.1,19.57cd/
tasminvṛṣabhamārūḍhe bhadre tu bhasitaprabhaḥ // ŚivP_7.1,19.58ab/
babhāra mauktikaṃ chatraṃ gṛhītasitacāmaraḥ // ŚivP_7.1,19.58cd/
sa tadā śuśubhe pārśve bhadrasya bhasitaprabhaḥ // ŚivP_7.1,19.59ab/
bhagavāniva śailendraḥ pārśve viśvajagadguroḥ // ŚivP_7.1,19.59cd/
so 'pi tena babhau bhadraḥ śvetacāmarapāṇinā // ŚivP_7.1,19.60ab/
bālasomena saumyena yathā śūlavarāyudhaḥ // ŚivP_7.1,19.60cd/
dadhmau śaṃkhaṃ sitaṃ bhadraṃ bhadrasya purataḥ śubham // ŚivP_7.1,19.61ab/
bhānukaṃpo mahātejā hemaratnairalaṃkṛtaḥ // ŚivP_7.1,19.61cd/
devaduṃdubhayo nedurdivyasaṃkulaniḥsvanāḥ // ŚivP_7.1,19.62ab/
523a

vavṛṣuśśataśo mūrdhni puṣpavarṣaṃ balāhakāḥ // ŚivP_7.1,19.62cd/
phullānāṃ madhugarbhāṇāṃ puṣpāṇāṃ gaṃdhabaṃdhavaḥ // ŚivP_7.1,19.63ab/
mārgānukūlasaṃvāhā vabuśca pathi mārutāḥ // ŚivP_7.1,19.63cd/
tato gaṇeśvarāḥ sarve mattā yuddhabaloddhatāḥ // ŚivP_7.1,19.64ab/
nanṛturmumudur 1nedurjahasurjagadurjaguḥ // ŚivP_7.1,19.64cd/
tadā bhadragaṇāṃtaḥstho babhau bhadraḥ sa bhadrayā // ŚivP_7.1,19.65ab/
yathā rudragaṇāṃtaḥ sthastryambakoṃbikayā saha // ŚivP_7.1,19.65cd/
tatkṣaṇādeva dakṣasya yajñavāṭaṃ raṇmayam // ŚivP_7.1,19.66ab/
praviveśa mahābāhurvīrabhadro mahānugaḥ // ŚivP_7.1,19.66cd/
tatastu dakṣapratipāditasya kratupradhānasya gaṇapradhānaḥ // ŚivP_7.1,19.67ab/
prayogabhūmiṃ praviveśa bhadro rudro yathāṃte bhuvanaṃ didhakṣuḥ // ŚivP_7.1,19.67cd/
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vīrabhadrotpattivarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ

Chapter 20
vāyuruvāca
tato viṣṇupradhānānāṃ surāṇāmamitaujasām // ŚivP_7.1,20.1ab/
dadarśa ca mahatsatraṃ citradhvajaparicchadam // ŚivP_7.1,20.1cd/
sudarbhaṛtusaṃstīrṇaṃ susamiddhahutāśanam // ŚivP_7.1,20.2ab/
kāṃcanairyajñabhāṃḍaiśca bhrājiṣṇubhiralaṃkṛtam // ŚivP_7.1,20.2cd/
ṛṣibhiryajñapaṭubhiryathāvatkarmakartṛbhiḥ // ŚivP_7.1,20.3ab/
vidhinā vedadṛṣṭena svanuṣṭhitabahukramam // ŚivP_7.1,20.3cd/
devāṃganāsahasrāḍhyamapsarogaṇasevitam // ŚivP_7.1,20.4ab/
veṇuvīṇāravairjuṣṭaṃ vedaghoṣaiśca bṛṃhitam // ŚivP_7.1,20.4cd/
dṛṣṭvā dakṣādhvare vīro vīrabhadraḥ pratāpavān // ŚivP_7.1,20.5ab/
siṃhanādaṃ tadā cakre gaṃbhīro jalado yathā // ŚivP_7.1,20.5cd/
tataḥ kilakilāśabda ākāśaṃ pūrayanniva // ŚivP_7.1,20.6ab/
gaṇeśvaraiḥ kṛto jajñe mahānnyakkṛtasāgaraḥ // ŚivP_7.1,20.6cd/
tena śabdena mahatāḥ grastā sarvedivaukasaḥ // ŚivP_7.1,20.7ab/
dudruvuḥ parito bhītāḥ srastavastravibhūṣaṇāḥ // ŚivP_7.1,20.7cd/
kiṃsvidbhagno mahāmeruḥ kiṃsvitsaṃdīryate mahī // ŚivP_7.1,20.8ab/
kimidaṃ kimidaṃ veti jajalpustridaśā bhṛśam // ŚivP_7.1,20.8cd/
mṛgendrāṇāṃ yathā nādaṃ gajeṃdrā gahane vane // ŚivP_7.1,20.9ab/
śrutvā tathāvidhaṃ kecittatyajurjīvitaṃ bhayāt // ŚivP_7.1,20.9cd/
parvatāśca vyaśīryaṃta cakampe ca vasuṃdharā // ŚivP_7.1,20.10ab/
marutaśca vyaghūrṇaṃta cukṣubhe makarālayaḥ // ŚivP_7.1,20.10cd/
agnayo naiva dīpyaṃte na ca dīpyati bhāskaraḥ // ŚivP_7.1,20.11ab/
grahāśca na prakāśaṃte nakṣatrāṇi ca tārakāḥ // ŚivP_7.1,20.11cd/
etasminneva kāle tu yajñavāṭaṃ tadujjvalam // ŚivP_7.1,20.12ab/
saṃprāpa bhagavānbhadro bhadraiśca saha bhadrayā // ŚivP_7.1,20.12cd/
taṃ dṛṣṭvā bhītabhīto 'pi dakṣo dṛḍha iva sthitaḥ // ŚivP_7.1,20.13ab/
kruddhavadvacanaṃ prāha ko bhavān kimihecchasi // ŚivP_7.1,20.13cd/
tasya tadvacanaṃ śrutvā dakṣasya ca durātmanaḥ // ŚivP_7.1,20.14ab/
vīrabhadro mahātejā meghasaṃbhīranissvanaḥ // ŚivP_7.1,20.14cd/

1 parasmaipadamārṣam

523b

smayanniva tamālokya dakṣaṃ devāśca ṛtvijaḥ // ŚivP_7.1,20.15ab/
arthagarbhamasaṃbhrāntamavocaducitaṃ vacaḥ // ŚivP_7.1,20.15cd/
vīrabhadra uvāca
vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ // ŚivP_7.1,20.16ab/
bhāgābhilipsayā prāptā bhāgo nassaṃpradīyatām // ŚivP_7.1,20.16cd/
atha cedadhvare 'smākaṃ na bhāgaḥ parikalpitaḥ // ŚivP_7.1,20.17ab/
kathyatāṃ kāraṇaṃ tatra yudhyatāṃ vā mayāmaraiḥ // ŚivP_7.1,20.17cd/
ityuktāste gaṇeṃdreṇa devā dakṣapurogamāḥ // ŚivP_7.1,20.18ab/
ūcurmantrāḥ pramāṇaṃ no na vayaṃ prabhavastviti // ŚivP_7.1,20.18cd/
mantrā ūcussurā yūyaṃ mohopahatacetasaḥ // ŚivP_7.1,20.19ab/
yena prathamabhāgārhaṃ na yajadhvaṃ maheśvaram // ŚivP_7.1,20.19cd/
maṃtroktā api te devāḥ sarve saṃmūḍhacetasaḥ // ŚivP_7.1,20.20ab/
bhadrāya na dadurbhāgaṃ tatprahāṇamabhīpsavaḥ // ŚivP_7.1,20.20cd/
yadā tathyaṃ ca pathyaṃ ca svavākyaṃ tadvṛthā 'bhavat // ŚivP_7.1,20.21ab/
tadā tato yayurmaṃdā brahmalokaṃ sanātanam // ŚivP_7.1,20.21cd/
athovāca gaṇādhyakṣo devānviṣṇupurogamān // ŚivP_7.1,20.22ab/
mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ // ŚivP_7.1,20.22cd/
yasmādasmin makhe devairitthaṃ vayamasatkṛtāḥ // ŚivP_7.1,20.23ab/
tasmādvo jīvitaissārdhamapaneṣyāmi garvitam // ŚivP_7.1,20.23cd/
ityuktvā bhagavān kruddho vyadahannetravahninā // ŚivP_7.1,20.24ab/
yakṣavāṭaṃ mahākūṭaṃ yathātisraḥ puro haraḥ // ŚivP_7.1,20.24cd/
tato gaṇeśvarāssarve parvatodagravigrahāḥ // ŚivP_7.1,20.25ab/
yūpānutpāṭya hotḥṇāṃ kaṃṭheṣvābadhya rajjubhiḥ // ŚivP_7.1,20.25cd/
yajñapātrāṇi citrāṇi bhittvā saṃcūrṇya vāriṇi // ŚivP_7.1,20.26ab/
gṛhītvā caiva yajñāṃgaṃ gaṃgāsrotasi cikṣipuḥ // ŚivP_7.1,20.26cd/
tatra divyānnapānānāṃ rāśayaḥ parvatopamāḥ // ŚivP_7.1,20.27ab/
kṣīranadyo 'mṛtasrāvāḥ susnigdhadadhikardamāḥ // ŚivP_7.1,20.27cd/
uccāvacāni māṃsāni bhakṣyāṇi surabhīṇi ca // ŚivP_7.1,20.28ab/
rasavanti ca pānāni lehyacoṣyāṇi tāni vai // ŚivP_7.1,20.28cd/
vīrāstadbhujate vaktrairviluṃpaṃti kṣipaṃti ca // ŚivP_7.1,20.29ab/
vajraiścakrairmahāśūlaiśśaktibhiḥ pāśapaṭṭiśaiḥ // ŚivP_7.1,20.29cd/
musalairasibhiṣṭaṃkairbhidhipālaiḥ paraśvadhaiḥ // ŚivP_7.1,20.30ab/
uddhatāṃstridaśānsarvāṃllokapālapurassarān // ŚivP_7.1,20.30cd/
bibhidurbalino vīrā vīrabhadrāṃgasaṃbhavāḥ // ŚivP_7.1,20.31ab/
chiṃdhi bhiṃdhi kṣipa kṣipraṃ māryatāṃ dāryatāmiti // ŚivP_7.1,20.31cd/
harasva praharasveti pāṭayotpāṭayeti ca // ŚivP_7.1,20.32ab/
saṃraṃbhaprabhavāḥ krūrāśśabdāḥ śravaṇaśaṃkavaḥ // ŚivP_7.1,20.32cd/
yatratatra gaṇeśānāṃ jajñire samarocitāḥ // ŚivP_7.1,20.33ab/
vivṛttanayanāḥ keciddaṣṭadaṃṣṭroṣṭhatālavaḥ // ŚivP_7.1,20.33cd/
āśramasthānsamākṛṣya mārayanti tapodhanāt // ŚivP_7.1,20.34ab/
sruvānapaharantaśca kṣipantogniṃ jaleṣu ca // ŚivP_7.1,20.34cd/
kalaśānapi bhindaṃtaśchiṃdaṃto maṇivedikāḥ // ŚivP_7.1,20.35ab/
gāyaṃtaśca nadantaśca hasantaśca muhurmuhuḥ // ŚivP_7.1,20.35cd/
raktāsavaṃ pibantaśca nanṛturgaṇapuṃgavāḥ // ŚivP_7.1,20.36ab/
524a

nirmathya seṃdrānamarān gaṇendrānvṛṣendranāgendramṛgendrasārāḥ // ŚivP_7.1,20.36cd/
cakrurbahūnyapratimabhāvāḥ saharṣaromāṇi viceṣṭitāni // ŚivP_7.1,20.37ab/
nandaṃti kecitpraharanti keciddhāvanti kecitpralapanti kecit // ŚivP_7.1,20.37cd/
nṛtyanti kecidvihasanti kecidvalganti kecitpramathā balena // ŚivP_7.1,20.38ab/
kecijjighṛkṣaṃti ghanānsa toyānkecidgrahītuṃ ravimutpataṃti // ŚivP_7.1,20.39ab/
kecitprasartuṃ pavanena sārdhamicchaṃti bhīmāḥ pramathā viyatsthāḥ // ŚivP_7.1,20.39cd/
ākṣipya kecicca varāyudhāni mahā bhujaṃgāniva vainateyāḥ // ŚivP_7.1,20.40ab/
bhramaṃti devānapi vidravaṃtaḥ khamaṃḍale parvatakūṭakalpāḥ // ŚivP_7.1,20.40cd/
utpāṭya cotpāṭyagṛhāṇi kecitsajālavātāyanavedikāni // ŚivP_7.1,20.41ab/
vikṣipya vikṣipya jalasya madhye kālāṃbudābhāḥ pramathā nineduḥ // ŚivP_7.1,20.41cd/
udvartitadvārakapāṭakuḍyaṃ vidhvastaśālāvalabhīgavākṣam // ŚivP_7.1,20.42ab/
aho batābhajyata yajñavāṭamanāthavadvākyamivāyathārtham // ŚivP_7.1,20.42cd/
hā nātha tāteti pituḥ suteti bhratarmamāmbeti ca mātuleti // ŚivP_7.1,20.43ab/
utpāṭyamāneṣu gṛheṣu nāryo hyānāthaśabdānbahuśaḥ pracakruḥ // ŚivP_7.1,20.43cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe yajñavidhvaṃsano nāma viṃśo 'dhyāyaḥ

Chapter 21
vāyuruvāca
tatastridaśamukhyāste viṣṇuśakrapurogamāḥ // ŚivP_7.1,21.1ab/
sarve bhayaparitrastādudruvurbhayavihvalāḥ // ŚivP_7.1,21.1cd/
nijairadūṣitairaṃgairdṛṣṭvā devānupadrutān // ŚivP_7.1,21.2ab/
daṃḍyānadaṃḍitānmatvā cukopa gaṇapuṃgavaḥ // ŚivP_7.1,21.2cd/
tatastriśūlamādāya śarvaśaktinibarhaṇam // ŚivP_7.1,21.3ab/
ūrdhvadṛṣṭirmahābāhurmukhājjvālāḥ samutsṛjan // ŚivP_7.1,21.3cd/
amarānapi dudrāva dviradāniva kesarī // ŚivP_7.1,21.4ab/
tānabhidravatastasya gamanaṃ sumanoharam // ŚivP_7.1,21.4cd/
vārāṇasyeva mattasya jagāma prekṣaṇīyatām // ŚivP_7.1,21.5ab/
tatastatkṣobhayāmāsa mahatsurabalaṃ balī // ŚivP_7.1,21.5cd/
mahāsarovaraṃ yadvanmatto vāraṇayūthapaḥ // ŚivP_7.1,21.6ab/
vikurvanbahudhāvarṇānnīlapāṃḍuralohitān // ŚivP_7.1,21.6cd/
vibhradvyāghrājinaṃ vāso hemapravaratārakam // ŚivP_7.1,21.7ab/
chindanbhindannuda 1klindandārayanpramathannapi // ŚivP_7.1,21.7cd/
vyacaraddevasaṃgheṣu bhadro 'gniriva kakṣagaḥ // ŚivP_7.1,21.8ab/
tatra tatra mahāvegāccaraṃtaṃ śūladhāriṇam // ŚivP_7.1,21.8cd/
tamekaṃ tridaśāḥ sarve sahasramiva menire // ŚivP_7.1,21.9ab/
bhadrakālī ca saṃkruddhā yuddhavṛddhamadoddhatā // ŚivP_7.1,21.9cd/
muktajvālena śūlena nirbibheda raṇe surān // ŚivP_7.1,21.10ab/
sa tayā ruruce bhadro rudrakopasamudbhavaḥ // ŚivP_7.1,21.10cd/
prabhayeva yugāṃtāgniścalayā dhūmadhūmrayā // ŚivP_7.1,21.11ab/
bhadrakālī tadāyuddhe vidrutatridaśābabhau // ŚivP_7.1,21.11cd/

1 nalopa ārṣaḥ

524b

kalpe śeṣānalajvālādagdhāviśvajagadyathā // ŚivP_7.1,21.12ab/
tadā savājinaṃ sūryaṃ rudrānrudragaṇāgraṇīḥ // ŚivP_7.1,21.12cd/
bhadro mūrdhni jaghānāśu vāmapādena līlayā // ŚivP_7.1,21.13ab/
asibhiḥ pāvakaṃ bhadraḥ paṭṭiśaistu yamaṃ yamī // ŚivP_7.1,21.13cd/
rudrāndṛḍhena śūlena mudgarairvaruṇaṃ dṛḍhaiḥ // ŚivP_7.1,21.14ab/
parighairnirṛtiṃ vāyuṃ ṭaṃkaiṣṭaṃkadharaḥ svayam // ŚivP_7.1,21.14cd/
nirbibheda raṇe vīro līlayaiva gaṇeśvaraḥ // ŚivP_7.1,21.15ab/
sarvāndevagaṇānsadyo munīñchaṃbhorvirodhinaḥ // ŚivP_7.1,21.15cd/
tato devaḥ sarasvatyā nāsikāgraṃ suśobhanam // ŚivP_7.1,21.16ab/
ciccheda karajāgreṇa devamātustathaiva ca // ŚivP_7.1,21.16cd/
ciccheda ca kuṭhāreṇa bāhudaṃḍaṃ vibhāvasoḥ // ŚivP_7.1,21.17ab/
agrato dvyaṃgulāṃ jihvāṃ māturdevyā lulāva ca // ŚivP_7.1,21.17cd/
svāhādevyāstathā devo dakṣiṇaṃ nāsikāpuṭam // ŚivP_7.1,21.18ab/
cakarta karajāgreṇa vāmaṃ ca stanacūcukam // ŚivP_7.1,21.18cd/
bhagasya vipule netre śatapatrasamaprabhe // ŚivP_7.1,21.19ab/
prasahyotpāṭayāmāsa bhadraḥ paramavegavān // ŚivP_7.1,21.19cd/
pūṣṇo daśanarekhāṃ ca dīptāṃ muktāvalīmiva // ŚivP_7.1,21.20ab/
jaghāna dhanuṣaḥ koṭyā sa tenāspaṣṭavāgabhūt // ŚivP_7.1,21.20cd/
tataścaṃdramasaṃ devaḥ pādāṃguṣṭhena līlayā // ŚivP_7.1,21.21ab/
kṣaṇaṃ kṛmivadākramya gharṣayāmāsa bhūtale // ŚivP_7.1,21.21cd/
śiraściccheda dakṣasya bhadraḥ paramakopataḥ // ŚivP_7.1,21.22ab/
krośaṃtyāmeva vairiṇyāṃ bhadrakālyai dadau ca tat // ŚivP_7.1,21.22cd/
tatprahṛṣṭā samādāya śirastālaphalopamam // ŚivP_7.1,21.23ab/
sā devī kaṃḍukakrīḍāṃ cakāra samarāṃgaṇe // ŚivP_7.1,21.23cd/
tato dakṣasya yajñastrī kuśīlā bhartṛbhiryathā // ŚivP_7.1,21.24ab/
pādābhyāṃ caiva hastābhyāṃ hanyate sma gaṇeśvaraiḥ // ŚivP_7.1,21.24cd/
ariṣṭanemine somaṃ dharmaṃ caiva prajāpatim // ŚivP_7.1,21.25ab/
bahuputraṃ cāṃgirasaṃ kṛśāśvaṃ kaśyapaṃ tathā // ŚivP_7.1,21.25cd/
gale pragṛhya balino gaṇapāḥ siṃhavikramāḥ // ŚivP_7.1,21.26ab/
bhartsayaṃto bhṛśaṃ vāgbhirnirjaghnurmūrdhni muṣṭibhiḥ // ŚivP_7.1,21.26cd/
dharṣitā bhūtavetālairdārāssutaparigrahāḥ // ŚivP_7.1,21.27ab/
yathā kaliyuge jārairbalena kulayoṣitaḥ // ŚivP_7.1,21.27cd/
tacca vidhvastakalaśaṃ bhagnayūpaṃ gatotsavam // ŚivP_7.1,21.28ab/
pradīpitamahāśālaṃ prabhinnadvāratoraṇam // ŚivP_7.1,21.28cd/
utpāṭitasurānīkaṃ hanyamānaṃ tapodhanam // ŚivP_7.1,21.29ab/
praśāntabrahmanirghoṣaṃ prakṣīṇajanasaṃcayam // ŚivP_7.1,21.29cd/
krandamānāturastrīkaṃ hatāśeṣaparicchadam // ŚivP_7.1,21.30ab/
śūnyāraṇyanibhaṃ jajñe yajñavāṭaṃ tadārditam // ŚivP_7.1,21.30cd/
śūlavegaprarugṇāśca bhinnabāhūruvakṣasaḥ // ŚivP_7.1,21.31ab/
vinikṛttottamāṃgāśca petururvyāṃ surottamāḥ // ŚivP_7.1,21.31cd/
hateṣu teṣu deveṣu patiteṣuḥ sahasraśaḥ // ŚivP_7.1,21.32ab/
praviveśa gaṇeśānaḥ kṣaṇādāhavanīyakam // ŚivP_7.1,21.32cd/
praviṣṭamatha taṃ dṛṣṭvā bhadraṃ kālāgnisaṃnibham // ŚivP_7.1,21.33ab/
dudrāva maraṇādbhīto yajño mṛgavapurdharaḥ // ŚivP_7.1,21.33cd/
sa visphārya mahaccāpaṃ dṛḍhajyāghoṣaṇabhīṣaṇam // ŚivP_7.1,21.34ab/
525a

bhadrastamabhidudrāva vikṣipanneva sāyakān // ŚivP_7.1,21.34cd/
ākarṇapūrṇamākṛṣṭaṃ dhanurambudasaṃnibham // ŚivP_7.1,21.35ab/
nādayāmāsa ca jyāṃ dyāṃ khaṃ ca bhūmiṃ ca sarvaśaḥ // ŚivP_7.1,21.35cd/
tamupaśritya sannādaṃ hato 'smītyeva vihvalam // ŚivP_7.1,21.36ab/
śaraṇārdhena vakreṇa sa vīro 'dhvarapūruṣam // ŚivP_7.1,21.36cd/
mahābhayaskhalatpādaṃ vepantaṃ vigatatviṣam // ŚivP_7.1,21.37ab/
mṛgarūpeṇa dhāvantaṃ viśiraskaṃ tadākarot // ŚivP_7.1,21.37cd/
tamīdṛśamavajñātaṃ dṛṣṭvā vai sūryasaṃbhavam // ŚivP_7.1,21.38ab/
viṣṇuḥ paramasaṃkruddho yuddhāyābhavadudyataḥ // ŚivP_7.1,21.38cd/
tamuvāha mahāvegātskandhena natasaṃdhinā // ŚivP_7.1,21.39ab/
sarveṣāṃ vayasāṃ rājā garuḍaḥ pannagāśanaḥ // ŚivP_7.1,21.39cd/
devāśca hataśiṣṭā ye devarājapurogamāḥ // ŚivP_7.1,21.40ab/
pracakrustasya sāhāyyaṃ prāṇāṃstyaktumivodyatāḥ // ŚivP_7.1,21.40cd/
viṣṇunā sahitāndevānmṛgendraḥ kroṣṭukāniva // ŚivP_7.1,21.41ab/
dṛṣṭvā jahāsa bhūtendro mṛgendra iva vivyathaḥ // ŚivP_7.1,21.41cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devadaṃḍavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ

Chapter 22
tasminnavasare vyomni samāvirabhavadrathaḥ // ŚivP_7.1,22.1ab/
sahasrasūryasaṃkāśaścārucīravṛṣadhvajaḥ // ŚivP_7.1,22.1cd/
aśvaratnadvayodāro rathacakracatuṣṭayaḥ // ŚivP_7.1,22.2ab/
sañcitānekadivyāstraśastraratnapariṣkṛtaḥ // ŚivP_7.1,22.2cd/
tasyāpi rathavaryasya syātsa eva hi sārathiḥ // ŚivP_7.1,22.3ab/
yathā ca traipure yuddhe pūrvaṃ śārvarathe sthitaḥ // ŚivP_7.1,22.3cd/
sa taṃ rathavaraṃ brahmā śāsanādeva śūlinaḥ // ŚivP_7.1,22.4ab/
haressamīpamānīya kṛtāñjalirabhāṣata // ŚivP_7.1,22.4cd/
bhagavanbhadra bhadrāṃga bhagavānindubhūṣaṇaḥ // ŚivP_7.1,22.5ab/
ājñāpayati vīrastvāṃ rathamāroḍhumavyayaḥ // ŚivP_7.1,22.5cd/
rebhyāśramasamīpasthastryaṃbako 'ṃbikayā saha // ŚivP_7.1,22.6ab/
sampaśyate mahābāho dussahaṃ te parākramam // ŚivP_7.1,22.6cd/
tasya tadvacanaṃ śrutvā sa vīro gaṇakuñjaraḥ // ŚivP_7.1,22.7ab/
āruroha rathaṃ divyamanugṛhya pitāmaham // ŚivP_7.1,22.7cd/
tathā rathavare tasminsthite brahmaṇi sārathau // ŚivP_7.1,22.8ab/
bhadrasya vavṛdhe lakṣmī rudrasyeva puradviṣaḥ // ŚivP_7.1,22.8cd/
tataḥ śaṃkhavaraṃ dīptaṃ pūrṇacaṃdrasamaprabham // ŚivP_7.1,22.9ab/
pradadhmau vadane kṛtvā bhānukaṃpo mahābalaḥ // ŚivP_7.1,22.9cd/
tasya śaṃkhasya taṃ nādaṃ bhinnasārasasannibham // ŚivP_7.1,22.10ab/
śrutvā bhayena devānāṃ jajvāla jaṭharānalaḥ // ŚivP_7.1,22.10cd/
yakṣavidyādharāhīndraiḥ siddhairyuddhadidṛkṣubhiḥ // ŚivP_7.1,22.11ab/
kṣaṇena nibaḍībhūtāḥ sākāśavivarā diśāḥ // ŚivP_7.1,22.11cd/
tataḥ śārṅgeṇa cāpāṅkātsa nārāyaṇanīradaḥ // ŚivP_7.1,22.12ab/
mahatā bāṇavarṣeṇa tutoda gaṇagovṛṣam // ŚivP_7.1,22.12cd/
taṃ dṛṣṭvā viṣṇumāyāṃtaṃ śatadhā bāṇavarṣiṇam // ŚivP_7.1,22.13ab/
sa cādade dhanurjaitraṃ bhadro bāṇasahasramuk // ŚivP_7.1,22.13cd/
samādāya ca taddivyaṃ dhanussamarabhairavam // ŚivP_7.1,22.14ab/
śanairvisphārayāmāsa meruṃ dhanuriveśvaraḥ // ŚivP_7.1,22.14cd/
tasya visphāryamāṇasya dhanuṣo 'bhūnmahāsvanaḥ // ŚivP_7.1,22.15ab/
tena svanena mahatā pṛthivīṃ samakaṃpayat // ŚivP_7.1,22.15cd/
tataḥ śaravaraṃ ghoraṃ dīptamāśīviṣopamam // ŚivP_7.1,22.16ab/
jagrāha gaṇapaḥ śrīmānsvayamugraparākramaḥ // ŚivP_7.1,22.16cd/
bāṇoddhāre bhujo hyasya tūṇīvadanasaṃgataḥ // ŚivP_7.1,22.17ab/
pratyadṛśyata valmīkaṃ vivekṣuriva pannagaḥ // ŚivP_7.1,22.17cd/
samuddhṛtaḥ kare tasya tatkṣaṇaṃ ruruce śareḥ // ŚivP_7.1,22.18ab/
mahābhujaṃgasaṃdaṣṭo yathā bālabhujaṅgamaḥ // ŚivP_7.1,22.18cd/
śareṇa ghanatīvreṇa bhadro rudraparākramaḥ // ŚivP_7.1,22.19ab/
vivyādha kupito gāḍhaṃ lalāṭe viṣṇumavyayam // ŚivP_7.1,22.19cd/
lalāṭe 'bhihito viṣṇuḥ pūrvamevāvamānitaḥ // ŚivP_7.1,22.20ab/
cukopa gaṇapeṃdrāya mṛgeṃdrāyeva govṛṣaḥ // ŚivP_7.1,22.20cd/
tatastvaśanikalpena krūrāsyena maheṣuṇā // ŚivP_7.1,22.21ab/
vivyādha gaṇarājasya bhuje bhujagasannibhe // ŚivP_7.1,22.21cd/
so 'pi tasya bhuje bhūyaḥ sūryāyutasamaprabham // ŚivP_7.1,22.22ab/
visasarja śaraṃ vegādvīrabhadro mahābalaḥ // ŚivP_7.1,22.22cd/
sa ca viṣṇuḥ punarbhadraṃ bhadro viṣṇuṃ tathā punaḥ // ŚivP_7.1,22.23ab/
sa ca taṃ sa ca taṃ viprāśśaraistāvanujaghnatuḥ // ŚivP_7.1,22.23cd/
tayoḥ parasparaṃ vegāccharānāśu vimuṃcatoḥ // ŚivP_7.1,22.24ab/
dvayossamabhavadyuddhaṃ tumulaṃ romaharṣaṇam // ŚivP_7.1,22.24cd/
taddṛṣṭvā tumulaṃ yuddhaṃ tayoreva parasparam // ŚivP_7.1,22.25ab/
hāhākāro mahānāsīdākāśe khecareritaḥ // ŚivP_7.1,22.25cd/
tatastvanalatuṃḍena śareṇādityavarcasā // ŚivP_7.1,22.26ab/
vivyādha sudṛḍhaṃ bhadro viṣṇormahati vakṣasi // ŚivP_7.1,22.26cd/
sa tu tīvraprapātena śareṇa dṛḍhamāhataḥ // ŚivP_7.1,22.27ab/
mahatīṃ rujamāsādya nipapāta vimohitaḥ // ŚivP_7.1,22.27cd/
punaḥ kṣaṇādivotthāya labdhasaṃjñastadā hariḥ // ŚivP_7.1,22.28ab/
sarvāṇyapi ca divyāstrāṇyathainaṃ pratyavāsṛjat // ŚivP_7.1,22.28cd/
sa ca viṣṇurdhanurmuktānsarvāñcharvacamūpatiḥ // ŚivP_7.1,22.29ab/
sahasā vārayāmāsa ghoraiḥ pratiśaraiḥ śarān // ŚivP_7.1,22.29cd/
tato viṣṇussvanāmāṃkaṃ bāṇamavyāhataṃ kvacit // ŚivP_7.1,22.30ab/
sasarja krodharaktā kṣastamuddiśya gaṇeśvaram // ŚivP_7.1,22.30cd/
taṃ bāṇaṃ bāṇavaryeṇa bhadro bhadrāhvayeṇa tu // ŚivP_7.1,22.30ef/
aprāptameva bhagavāñciccheda śatadhā pathi // ŚivP_7.1,22.31ab/
athaikeneṣuṇā śārṅgaṃ dvābhyāṃ pakṣau garutmataḥ // ŚivP_7.1,22.31cd/
nimeṣādeva ciccheda tadadbhutamivābhavat // ŚivP_7.1,22.32ab/
tato yogabalādviṣṇurdehāddevānsudāruṇān // ŚivP_7.1,22.32cd/
śaṃkhacakragadāhastān visasarja sahasraśaḥ // ŚivP_7.1,22.33ab/
sarvāṃstānkṣaṇamātreṇa traipurāniva śaṃkaraḥ // ŚivP_7.1,22.33cd/
nirdadāha mahābāhurnetrasṛṣṭena vahninā // ŚivP_7.1,22.34ab/
tataḥ kruddhataro viṣṇuścakramudyamya satvaraḥ // ŚivP_7.1,22.34cd/
tasminvīro samutsraṣṭuṃ tadānīmudyato 'bhavat // ŚivP_7.1,22.35ab/
taṃ dṛṣṭvā cakramudyamya purataḥ samupasthitam // ŚivP_7.1,22.35cd/
smayanniva gaṇeśāno vyaṣṭaṃbhayadayatnataḥ // ŚivP_7.1,22.36ab/
staṃbhitāṃgastu taccakraṃ ghoramapratimaṃ kvacit // ŚivP_7.1,22.36cd/
icchannapi samutsraṣṭuṃ na viṣṇurabhavatkṣamaḥ // ŚivP_7.1,22.37ab/
śvasannivaikamuddhṛtya bāhuṃ cakrasamanvitam // ŚivP_7.1,22.37cd/
atiṣṭhadalaso bhūtvā pāṣāṇa iva niścalaḥ // ŚivP_7.1,22.38ab/
viśarīro yathājīvo viśṛṅgo vā yathā vṛṣaḥ // ŚivP_7.1,22.38cd/
vidaṃṣṭraśca yathā siṃhastathā viṣṇuravasthitaḥ // ŚivP_7.1,22.39ab/
taṃ dṛṣṭvā durdaśāpannaṃ viṣṇumiṃdrādayaḥ surāḥ // ŚivP_7.1,22.39cd/
samunnaddhā gaṇendreṇa mṛgeṃdreṇeva govṛṣāḥ // ŚivP_7.1,22.39ef/
pragṛhītāyudhā yauddhuṃkruddhāḥ samupatasthire // ŚivP_7.1,22.40ab/
tāndṛṣṭvā samare bhadraḥkṣudrāniva harirmṛgān // ŚivP_7.1,22.40cd/
sākṣādrudratanurvīro varavīragaṇāvṛtaḥ // ŚivP_7.1,22.41ab/
aṭṭahāsena ghoreṇa vyaṣṭaṃ bhayadaniṃditaḥ // ŚivP_7.1,22.41cd/
tathā śatamakhasyāpi savajro dakṣiṇaḥ karaḥ // ŚivP_7.1,22.42ab/
sisṛkṣoreva udvajraścitrīkṛta ivābhavat // ŚivP_7.1,22.42cd/
anyeṣāmapi sarveṣāṃ saraktā api bāhavaḥ // ŚivP_7.1,22.43ab/
alasānāmivāraṃbhāstādṛśāḥ pratiyāṃtyuta // ŚivP_7.1,22.43cd/
evaṃ bhagavatā tena vyāhatāśeṣavaibhavāt // ŚivP_7.1,22.44ab/
amarāḥ samare tasya purataḥ sthātumakṣamāḥ // ŚivP_7.1,22.44cd/
stabdhairavayavaireva dudruvurbhayavihvalāḥ // ŚivP_7.1,22.45ab/
sthitiṃ ca cakrire yuddhe vīratejobhayākulāḥ // ŚivP_7.1,22.45cd/
vidrutāṃstridaśānvīrānvīrabhadro mahābhujaḥ // ŚivP_7.1,22.46ab/
vivyādha niśitairbāṇairmagho varṣairivācalān // ŚivP_7.1,22.46cd/
bahavastasya vīrasya bāhavaḥ parighopamāḥ // ŚivP_7.1,22.47ab/
śastraiścakāśire dīptaiḥ sāgnijvālā ivoragāḥ // ŚivP_7.1,22.47cd/
astraśastrāṇyanekānisavīro visṛjanbabhau // ŚivP_7.1,22.48ab/
visṛjansarvabhūtāni yathādau viśvasaṃbhavaḥ // ŚivP_7.1,22.48cd/
yathā raśmibhirādityaḥ pracchādayati medinīm // ŚivP_7.1,22.49ab/
tathā vīraḥ kṣaṇādeva śaraiḥ prācchādayaddiśaḥ // ŚivP_7.1,22.49cd/
khamaṃḍale gaṇendrasya śarāḥ kanakabhūṣitāḥ // ŚivP_7.1,22.50ab/
utpataṃtastaḍidrūpairupamānapadaṃ yayuḥ // ŚivP_7.1,22.50cd/
mahāṃtaste suragaṇān maṃḍūkānivaḍuṃḍubhāḥ // ŚivP_7.1,22.51ab/
prāṇairviyojayāmāsuḥ papuśca rudhirāsavam // ŚivP_7.1,22.51cd/
nikṛttabāhavaḥ kecitkecillūnavarānanāḥ // ŚivP_7.1,22.52ab/
pārśve vidāritāḥ kecinnipeturamarā bhuvi // ŚivP_7.1,22.52cd/
viśikhonmathitairgātrairbahubhiśchinnasandhibhiḥ // ŚivP_7.1,22.53ab/
vivṛttanayanāḥ kecinnipeturbhūtale mṛtāḥ // ŚivP_7.1,22.53cd/
gāṃ praveṣṭumivecchaṃtaḥ khaṃ gaṃtumiva lipsavaḥ // ŚivP_7.1,22.53ef/
alabdhātmanirodhānāṃ vyalīyaṃtaḥ parasparam // ŚivP_7.1,22.54ab/
bhūmau kecitpraviviśuḥ parvatānāṃ guhāḥ pare // ŚivP_7.1,22.54cd/
apare jagmurākāśaṃ pare ca viviśurjalam // ŚivP_7.1,22.55ab/
tathā saṃchinnasarvāṃgaissa vīrastridaśairbabhau // ŚivP_7.1,22.55cd/
parigrastaprajāvargo bhagavāniva bhairavaḥ // ŚivP_7.1,22.56ab/
dagdhatripurasaṃvyūhastripurāriryathābhavat // ŚivP_7.1,22.56cd/
evaṃ devabalaṃ sarvaṃ dīnaṃ bībhatsadarśanam // ŚivP_7.1,22.57ab/
gaṇeśvarasamutpannaṃ kṛpaṇaṃ vapurādade // ŚivP_7.1,22.57cd/
tadā tridaśavīrāṇāmasṛksalilavāhinī // ŚivP_7.1,22.58ab/
526b

prāvartata nadī ghorā prāṇināṃ bhayaśaṃsinī // ŚivP_7.1,22.58cd/
rudhireṇa pariklinnā yajñabhūmistadā babhau // ŚivP_7.1,22.59ab/
raktārdravasanā śyāmā hataśuṃbheva kaiśikī // ŚivP_7.1,22.59cd/
tasminmahati saṃvṛtte samare bhṛśadāruṇe // ŚivP_7.1,22.60ab/
bhayeneva paritrastā pracacāla vasundharā // ŚivP_7.1,22.60cd/
mahormikalilāvartaścukṣubhe ca mahodadhiḥ // ŚivP_7.1,22.61ab/
petuścolkā mahotpātāḥ śākhāśca mumucurdrumāḥ // ŚivP_7.1,22.61cd/
aprasannā diśaḥ sarvāḥ pavanaścāśivo vavau // ŚivP_7.1,22.62ab/
aho vidhiviparyāsastvaśvamedhoyamadhvaraḥ // ŚivP_7.1,22.62cd/
yajamānassvayaṃ dakṣau brahmaputraprajāpatiḥ // ŚivP_7.1,22.62ef/
dharmādayassadasyāśca rakṣitā garuḍadhvajaḥ // ŚivP_7.1,22.63ab/
bhāgāṃśca pratigṛhṇaṃti sākṣādiṃdrādayaḥ surāḥ // ŚivP_7.1,22.63cd/
tathāpi yajamānasya yajñasya ca sahartvijaḥ // ŚivP_7.1,22.64ab/
sadya eva śiraśchedassādhu saṃpadyate phalam // ŚivP_7.1,22.64cd/
tasmānnāvedanirdiṣṭaṃ na ceśvarabahiṣkṛtam // ŚivP_7.1,22.65ab/
nāsatparigṛhītaṃ ca karma kuryātkadācana // ŚivP_7.1,22. 65cd/
kṛtvāpi sumahatpuṇyamiṣṭvā yajñaśatairapi // ŚivP_7.1,22.66ab/
na tatphalamavāpnoti bhaktihīno maheśvare // ŚivP_7.1,22.66cd/
kṛtvāpi sumahatpāpaṃ bhaktyā yajati yaśśivam // ŚivP_7.1,22.67ab/
mucyate pātakaiḥ sarvairnātra kāryā vicāraṇā // ŚivP_7.1,22.67cd/
bahunātra kimuktena vṛthā dānaṃ vṛthā tapaḥ // ŚivP_7.1,22.68ab/
vṛthā yajño vṛthā homaḥ śivanindāratasya tu // ŚivP_7.1,22.68cd/
tataḥ sanārāyaṇakāssarudrāḥ salokapālāssamare suraughāḥ // ŚivP_7.1,22.69ab/
gaṇeṃdracāpacyutabāṇaviddhāḥ pradudruvurgāḍharujābhibhūtāḥ // ŚivP_7.1,22.69cd/
celuḥ kvacitkecana śīrṇakeśāḥ seduḥ kvacitkecana dīrghagātrāḥ // ŚivP_7.1,22.70ab/
petuḥ kvacitkecana bhinnavaktrā neśuḥ kvacitkecana devavīrāḥ // ŚivP_7.1,22.70cd/
kecicca tatra tridaśā vipannā visrastavastrābharaṇāstraśastrāḥ // ŚivP_7.1,22.71ab/
nipeturudbhāsitadīnamudrā madaṃ ca darpaṃ ca balaṃ ca hitvā // ŚivP_7.1,22.71cd/
sasmutpathaprasthitamapradhṛṣyo vikṣipya dakṣādhvaramakṣatāstraiḥ // ŚivP_7.1,22.72ab/
babhau gaṇeśassa gaṇeśvarāṇāṃ madhye sthitaḥ siṃha ivarṣabhāṇām // ŚivP_7.1,22.72cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrkhaṇḍe dakṣayajñavidhvaṃsavarṇanaṃ nāma dvāviṃśo 'dhyāyaḥ

Chapter 23
vāyuruvāca
iti sañchinnabhinnāṃgā devā viṣṇupurogamāḥ // ŚivP_7.1,23.1ab/
kṣaṇātkaṣṭāṃ daśāmetya tresuḥ stokāvaśeṣitā // ŚivP_7.1,23.1cd/
trastāṃstānsamare vīrān devānanyāṃśca vai gaṇāḥ // ŚivP_7.1,23.2ab/
pramathāḥ paramakruddhā vīrabhadrapraṇoditāḥ // ŚivP_7.1,23.2cd/
pragṛhya ca tathā doṣaṃ nigaḍairāyasairdṛḍhaiḥ // ŚivP_7.1,23.3ab/
babandhuḥ pāṇipādeṣu kaṃdhareṣūdareṣu ca // ŚivP_7.1,23.3cd/
tasminnavasare brahmā bhadramadrīndrajānutam // ŚivP_7.1,23.4ab/
sārathyāllabdhavātsalyaḥ prārthayan praṇato 'bravīt // ŚivP_7.1,23.4cd/
527a

alaṃ krodhena bhagavannaṣṭāścaite divaukasaḥ // ŚivP_7.1,23.5ab/
prasīda kṣamyatāṃ sarvaṃ romajaissaha suvrata // ŚivP_7.1,23.5cd/
evaṃ vijñāpitastena brahmaṇā parameṣṭhinā // ŚivP_7.1,23.6ab/
śamaṃ jagāma saṃprīto gaṇapastasya gauravāt // ŚivP_7.1,23.6cd/
devāśca labdhāvasarā devadevasya maṃtriṇaḥ // ŚivP_7.1,23.7ab/
dhārayanto 'ñjalīnmūrdhni tuṣṭuvurvividhaiḥ stavaiḥ // ŚivP_7.1,23.7cd/
devā ūcuḥ
namaḥ śivāya śāntāya yajñahantre triśūline // ŚivP_7.1,23. 8ab/
rudrabhadrāya rudrāṇāṃ pataye rudrabhūtaye // ŚivP_7.1,23.8cd/
kālāgnirudrarūpāya kālakāmāṃgahāriṇe // ŚivP_7.1,23.9ab/
devatānāṃ śirohantre dakṣasya ca durātmanaḥ // ŚivP_7.1,23.9cd/
saṃsargādasya pāpasya dakṣasyākliṣṭakarmaṇaḥ // ŚivP_7.1,23.10ab/
śāsitāḥ samare vīra tvayā vayamaninditā // ŚivP_7.1,23.10cd/
dagdhāścāmī vayaṃ sarve tvatto bhītāśca bho prabho // ŚivP_7.1,23.11ab/
tvameva gatirasmākaṃ trāhi naśśaraṇāgatān // ŚivP_7.1,23.11cd/
vāyuruvāca
tuṣṭastvevaṃ stuto devān visṛjya nigaḍātprabhuḥ // ŚivP_7.1,23.12ab/
ānayaddevadevasya samīpamamarāniha // ŚivP_7.1,23.12cd/
devopi tatra bhagavānantarikṣe sthitaḥ prabhuḥ // ŚivP_7.1,23.13ab/
sagaṇaḥ sarvagaḥ śarvassarvalokamaheśvaraḥ // ŚivP_7.1,23.13cd/
taṃ dṛṣṭvā parameśānaṃ devā viṣṇupurogamāḥ // ŚivP_7.1,23.14ab/
prītā api ca bhītāśca namaścakrurmaheśvaram // ŚivP_7.1,23.14cd/
dṛṣṭvā tānamarānbhītānpraṇatārtiharo haraḥ // ŚivP_7.1,23.15ab/
idamāha mahādevaḥ prahasan prekṣya pārvatīm // ŚivP_7.1,23.15cd/
mahādeva uvāca
mābhaiṣṭa tridaśāssarve yūyaṃ vai māmikāḥ prajāḥ // ŚivP_7.1,23.16ab/
anugrahārthameveha dhṛto daṃḍaḥ kṛpālunā // ŚivP_7.1,23.16cd/
bhavatāṃ nirjarāṇāṃ hi kṣānto 'smābhirvyatikramaḥ // ŚivP_7.1,23.17ab/
kruddheṣvasmāsu yuṣmākaṃ na sthitirna ca jīvitam // ŚivP_7.1,23.17cd/
vāyuruvāca
ityuktāstridaśāssarve śarveṇāmitatejasā // ŚivP_7.1,23.18ab/
sadyo vigatasandehā nanṛturvibudhā mudā // ŚivP_7.1,23.18cd/
prasannamanaso bhūtvānandavihvalamānasāḥ // ŚivP_7.1,23.19ab/
stutimārebhire kartuṃ śaṃkarasya divaukasaḥ // ŚivP_7.1,23.19cd/
devā ūcuḥ
tvameva devākhilalokakartā pātā ca hartā parameśvaro 'si // ŚivP_7.1,23.20ab/
kaviṣṇurudrākhyasvarūpabhedai rajastamassattvadhṛtātmamūrte // ŚivP_7.1,23.20cd/
sarvamūrte namaste 'stu viśvabhāvana pāvana // ŚivP_7.1,23.21ab/
amūrte bhaktahetorhi gṛhītākṛtisaukhyada // ŚivP_7.1,23.21cd/
caṃdro 'gado hi deveśa kṛpātastava śaṃkara // ŚivP_7.1,23.22ab/
nimajjanānmṛtaḥ prāpa sukhaṃ mihirajājaliḥ // ŚivP_7.1,23.22cd/
sīmantinī hatadhavā tava pūjanataḥ prabho // ŚivP_7.1,23.23ab/
saubhāgyamatulaṃ prāpa somavāravratātsutān // ŚivP_7.1,23.23cd/
śrīkarāya dadau devaḥ svīyaṃ padamanuttamam // ŚivP_7.1,23.24ab/
sudarśanamarakṣastvaṃ nṛpamaṃḍalabhītitaḥ // ŚivP_7.1,23.24cd/
meduraṃ tārayāmāsa sadāraṃ ca ghṛṇānidhiḥ // ŚivP_7.1,23.25ab/
śāradāṃ vidhavāṃ cakre sadhavāṃ kriyayā bhavān // ŚivP_7.1,23.25cd/
bhadrāyuṣo vipattiṃ ca vicchidya tvamadāḥ sukham // ŚivP_7.1,23.26ab/
527b

sauminī bhavabandhādvai muktā 'bhūttava sevanāt // ŚivP_7.1,23.26cd/
viṣṇuruvāca
tvaṃ śaṃbho kaharīśāśca rajassattvatamoguṇaiḥ // ŚivP_7.1,23.27ab/
kartā pātā tathā hartā janānugrahakāṃkṣayā // ŚivP_7.1,23.27cd/
sarvagarvāpahārī ca sarvatejovilāsakaḥ // ŚivP_7.1,23.28ab/
sarvavidyādigūḍhaśca sarvānugrahakārakaḥ // ŚivP_7.1,23.28cd/
tvattaḥ sarvaṃ ca tvaṃ sarvaṃ tvayi sarvaṃ girīśvara // ŚivP_7.1,23.29ab/
trāhi trāhi punastrāhi kṛpāṃ kuru mamopari // ŚivP_7.1,23.29cd/
athāsminnantare brahmā praṇipatya kṛtāṃjaliḥ // ŚivP_7.1,23.30ab/
evaṃ tvavasaraṃ prāpya vyajñāpayata śūline // ŚivP_7.1,23.30cd/
brahmovāca
jaya deva mahādeva praṇatārtivibhaṃjana // ŚivP_7.1,23.31ab/
īdṛśeṣvaparādheṣu ko 'nyastvattaḥ prasīdati // ŚivP_7.1,23.31cd/
labdhamāno bhaviṣyaṃti ye purā nihitā mṛdhe // ŚivP_7.1,23.32ab/
pratyāpattirna kasya syātprasanne parameśvare // ŚivP_7.1,23.32cd/
yadidaṃ devadevānāṃ kṛtamantuṣu dūṣaṇam // ŚivP_7.1,23.33ab/
tadidaṃ bhūṣaṇaṃ manyeta aṃgīkāragauravāt // ŚivP_7.1,23.33cd/
iti vijñāpyamānastu brahmaṇā parameṣṭhinā // ŚivP_7.1,23.34ab/
vilokya vadanaṃ devyā devadevassmayanniva // ŚivP_7.1,23.34cd/
putrabhūtasya vātsalyādbrahmaṇaḥ padmajanmanaḥ // ŚivP_7.1,23.35ab/
devādīnāṃ yathāpūrvamaṃgāni pradadau prabhuḥ // ŚivP_7.1,23.35cd/
prathamādyaiśca yā devyo daṃḍitā devamātaraḥ // ŚivP_7.1,23.36ab/
tāsāmapi yathāpūrvāṇyaṃgāni giriśo dadau // ŚivP_7.1,23.36cd/
dakṣasya bhagavāneva svayaṃ brahmā pitāmahaḥ // ŚivP_7.1,23.37ab/
tatpāpānuguṇaṃ cakre jaracchāgamukhaṃ mukham // ŚivP_7.1,23.37cd/
so 'pi saṃjñāṃ tato labdhvā sa dṛṣṭvā jīvitaḥ sudhī // ŚivP_7.1,23.38ab/
bhītaḥ kṛtāñjaliḥ śaṃbhuṃ tuṣṭāva pralapanbahu // ŚivP_7.1,23.38cd/
dakṣa uvāca
jaya deva jagannātha lokānugrahakāraka // ŚivP_7.1,23.39ab/
kṛpāṃ kuru maheśānāparādhaṃ me kṣamasva ha // ŚivP_7.1,23.39cd/
kartā bhartā ca hartā ca tvameva jagatāṃ prabho // ŚivP_7.1,23.40ab/
mayā jñātaṃ viśeṣeṇa viṣṇvādisakaleśvaraḥ // ŚivP_7.1,23.40cd/
tvayaiva vitataṃ sarvaṃ vyāptaṃ sṛṣṭaṃ na nāśitam // ŚivP_7.1,23.41ab/
na hi tvadadhikāḥ kecidīśāste 'cyutakādayaḥ // ŚivP_7.1,23.41cd/
vāyuruvāca
taṃ tathā vyākulaṃ bhītaṃ pralapaṃtaṃ kṛtāgasam // ŚivP_7.1,23.42ab/
smayannivāvadatprekṣya mā bhairiti 1 ghṛṇānidhiḥ // ŚivP_7.1,23.42cd/
tathoktvā brahmaṇastasya pituḥ priyacikīrṣayā // ŚivP_7.1,23.43ab/
gāṇapatyaṃ dadau tasmai dakṣāyākṣayamīśvaraḥ // ŚivP_7.1,23.43cd/
tato brahmādayo devā abhivaṃdya kṛta 2aṃjaliḥ // ŚivP_7.1,23.44ab/
tuṣṭuvuḥ praśrayā vācā śaṃkaraṃ girijādhipam // ŚivP_7.1,23.44cd/
brahmādaya ūcuḥ
jaya śaṃkara deveśa dīnānātha mahāprabho // ŚivP_7.1,23.45ab/

1 sijlopa ārṣaḥ
2 ekavacanamārṣam

528a

kṛpāṃ kuru maheśānāparādhaṃ no kṣamasva vai // ŚivP_7.1,23.45cd/
makhapāla makhādhīśa makhavidhvaṃsakāraka // ŚivP_7.1,23.46ab/
kṛpāṃ kuru maśānāparādhaṃ naḥ kṣamasva vai // ŚivP_7.1,23.46cd/
devadeva pareśāna bhaktaprāṇaprapoṣaka // ŚivP_7.1,23.47ab/
duṣṭadaṇḍaprada svāminkṛpāṃ kuru namo 'stu te // ŚivP_7.1,23.47cd/
tvaṃ prabho garvahartā vai duṣṭānāṃ tvāmajānatām // ŚivP_7.1,23.48ab/
rakṣako hi viśeṣeṇa satāṃ tvatsaktacetasām // ŚivP_7.1,23.48cd/
adbhutaṃ caritaṃ te hi niścitaṃ kṛpayā tava // ŚivP_7.1,23.49ab/
sarvāparādhaḥ kṣaṃtavyo vibhavo dīnavatsalāḥ // ŚivP_7.1,23.49cd/
vāyuruvāca
iti stuto mahādevo brahmādyairamaraiḥ prabhuḥ // ŚivP_7.1,23.50ab/
sa bhaktavatsalassvāmī tutoṣa karuṇodadhiḥ // ŚivP_7.1,23.50cd/
cakārānugrahaṃ teṣāṃ brahmādīnāṃ divaukasām // ŚivP_7.1,23.51ab/
dadau narāṃśca suprītyā śaṃkaro dīnavatsalaḥ // ŚivP_7.1,23.51cd/
sa ca tatastridaśāñcharaṇāgatān paramakāruṇikaḥ parameśvaraḥ // ŚivP_7.1,23.52ab/
anugatasmitalakṣaṇayā girā śamitasarvabhayaḥ samabhāṣata // ŚivP_7.1,23.52cd/
śiva uvāca
yadidamāga ihācaritaṃ surairvidhiniyogavaśādiva yantritaiḥ // ŚivP_7.1,23.53ab/
śaraṇameva gatānavalokya vastadakhilaṃ kila vismṛtameva naḥ // ŚivP_7.1,23.53cd/
tadiha yūyamapi prakṛtaṃ manasyavigaṇayya vimardamapatrapāḥ // ŚivP_7.1,23.54ab/
hariviriṃcisurendramukhāssukhaṃ vrajata devapuraṃ prati saṃprati // ŚivP_7.1,23.54cd/
iti surānabhidhāya sureśvaro nikṛtadakṣakṛtakraturakratuḥ // ŚivP_7.1,23.55ab/
sagirijānucarassaparicchadaḥ sthita ivāmbaratontaradhāddharaḥ // ŚivP_7.1,23.55cd/
atha surā api te vigatavyathāḥ kathitabhadrasubhadraparākramāḥ // ŚivP_7.1,23.56ab/
sapadi khena sukhena yathāsukhaṃ yayuranekamukhāḥ maghavanmukhāḥ // ŚivP_7.1,23.56cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe giriśānunayo nāma trayoviṃśo 'dhyāyaḥ

Chapter 24
ṛṣaya ūcuḥ
antardhānagato devyā saha sānucaro haraḥ // ŚivP_7.1,24.1ab/
kva yātaḥ kutra vāsaḥ kiṃ kṛtvā virarāma ha // ŚivP_7.1,24.1cd/
vāyuruvāca
mahīdharavaraḥ śrīmān maṃdaraścitrakaṃdaraḥ // ŚivP_7.1,24.2ab/
dayito devadevasya nivāsastapaso 'bhavat // ŚivP_7.1,24.2cd/
tapo mahatkṛtaṃ tena voḍhuṃ svaśirasā śivau // ŚivP_7.1,24.3ab/
cireṇa labdhaṃ tatpādapaṃkajasparśajaṃ sukham // ŚivP_7.1,24.3cd/
tasya śailasya saundaryaṃ sahasravadanairapi // ŚivP_7.1,24.4ab/
na śakyaṃ vistarādvaktuṃ varṣakoṭiśatairapi // ŚivP_7.1,24.4cd/
śakyamapyasya saundaryaṃ na varṇayitumutsahe // ŚivP_7.1,24.5ab/
parvatāntarasaundaryaṃ sādhāraṇavidhāraṇāt // ŚivP_7.1,24.5cd/
idantu śakyate vaktumasminparvatasundare // ŚivP_7.1,24.6ab/
ṛddhyā kayāpi saundaryamīśvarāvāsayogyatā // ŚivP_7.1,24.6cd/
ata eva hi devena devyāḥ priyacikīrṣayā // ŚivP_7.1,24.7ab/
atīva ramaṇīyoyaṃ girirantaḥpurīkṛtaḥ // ŚivP_7.1,24.7cd/
528b

mekhalābhūmayastasya vimalopalapādapāḥ // ŚivP_7.1,24.8ab/
śivayornityasānnidhyānnyakkurvaṃtyakhilaṃjagat // ŚivP_7.1,24.8cd/
pitṛbhyāṃ jagato nityaṃ snānapānopayogataḥ // ŚivP_7.1,24.9ab/
avāptapuṇyasaṃskāraḥ prasaradbhiritastataḥ // ŚivP_7.1,24.9cd/
laghuśītalasaṃsparśairacchācchairnirjharāmbubhiḥ // ŚivP_7.1,24.10ab/
adhirājyena cādrīṇāmadrīreṣo 'bhiṣicyate // ŚivP_7.1,24.10cd/
niśāsu śikharaprāntarvartinā sa śiloccayaḥ // ŚivP_7.1,24.11ab/
caṃdreṇācala sāmrājyacchatreṇeva virājate // ŚivP_7.1,24.11cd/
sa śailaścaṃcalībhūtairbālaiścāmarayoṣitām // ŚivP_7.1,24.12ab/
sarvaparvatasāmrājyacāmarairiva vījyate // ŚivP_7.1,24.12cd/
prātarabhyudite bhānau bhūdharo ratnabhūṣitaḥ // ŚivP_7.1,24.13ab/
darpaṇe dehasaubhāgyaṃ draṣṭukāma iva sthitaḥ // ŚivP_7.1,24.13cd/
kūjadvihaṃgavācālairvātoddhṛtalatābhujaiḥ // ŚivP_7.1,24.14ab/
vimuktapuṣpaiḥ satataṃ vyālambimṛdupallavaiḥ // ŚivP_7.1,24.14cd/
latāpratānajaṭilaistarubhistapasairiva // ŚivP_7.1,24.15ab/
jayāśiṣā sahābhyarcya niṣevyata ivādrirāṭ // ŚivP_7.1,24.15cd/
adhomukhairūrdhvamukhaiśśṛṃgaistiryaṅmukhaistathā // ŚivP_7.1,24.16ab/
prapatanniva pātāle bhūpṛṣṭhādutpatanniva // ŚivP_7.1,24.16cd/
parītaḥ sarvato dikṣu bhramanniva vihāyasi // ŚivP_7.1,24.17ab/
paśyanniva jagatsarvaṃ nṛtyanniva nirantaram // ŚivP_7.1,24.17cd/
guhāmukhaiḥ pratidinaṃ vyāttāsyo vipulodaraiḥ // ŚivP_7.1,24.18ab/
ajīrṇalāvaṇyatayā jṛṃbhamāṇa ivācalaḥ // ŚivP_7.1,24.18cd/
grasanniva jagatsarvaṃ pibanniva payonidhim // ŚivP_7.1,24.19ab/
vamanniva tamontasthaṃ mādyanniva khamambudaiḥ // ŚivP_7.1,24.19cd/
nivāsa bhūmayastāstā darpaṇapratimodarāḥ // ŚivP_7.1,24.20ab/
tiraskṛtātapāssnigdhāśramacchāyāmahīruhāḥ // ŚivP_7.1,24.20cd/
saritsarastaḍāgādisaṃparkaśiśirānilāḥ // ŚivP_7.1,24.21ab/
tatra tatra niṣaṇṇābhyāṃ śivābhyāṃ saphalīkṛtāḥ // ŚivP_7.1,24.21cd/
tamimaṃ sarvataḥ śreṣṭhaṃ smṛtvā sāmbastriyambakaḥ // ŚivP_7.1,24.22ab/
raibhyāśramasamīpasthaścāntardhānaṃ gato yayau // ŚivP_7.1,24.22cd/
tatrodyānamanuprāpya devyā saha maheśvaraḥ // ŚivP_7.1,24.23ab/
rarāma ramaṇīyāsu devyāntaḥpurabhūmiṣu // ŚivP_7.1,24.23cd/
tathā gateṣu kāleṣu pravṛddhāsu prajāsu ca // ŚivP_7.1,24.24ab/
daityau śuṃbhaniśuṃbhākhyau bhrātarau saṃbabhūvatuḥ // ŚivP_7.1,24.24cd/
tābhyāṃ tapo balāddattaṃ brahmaṇā parameṣṭinā // ŚivP_7.1,24.25ab/
avadhyatvaṃ jagatyasminpuruṣairakhilairapi // ŚivP_7.1,24.25cd/
ayonijā tu yā kanyā hyaṃbikāṃśasamudbhavā // ŚivP_7.1,24.26ab/
ajātapuṃsparśaratiravilaṃghyaparākramā // ŚivP_7.1,24.26cd/
tayā tu nau vadhaḥ saṃkhye tasyāṃ kāmābhibhūtayoḥ // ŚivP_7.1,24.27ab/
iti cābhyarthito brahmā tābhyāmprāha tathāstviti // ŚivP_7.1,24.27cd/
tataḥ prabhṛti śakrādīnvijitya samare surān // ŚivP_7.1,24.28ab/
niḥsvādhyāyavaṣaṭkāraṃ jagaccakraturakramāt // ŚivP_7.1,24.28cd/
tayorvadhāya deveśaṃ brahmābhyarthitavānpunaḥ // ŚivP_7.1,24.29ab/
viniṃdyāpi rahasyaṃ vāṃ krodhayitvā yathā tathā // ŚivP_7.1,24.29cd/
529a

tadvarṇakośajāṃ śaktimakāmāṃ kanyakātmikām // ŚivP_7.1,24.30ab/
niśumbhaśuṃbhayorhaṃtrīṃ surebhyo dātumarhasi // ŚivP_7.1,24.30cd/
evamabhyarthito dhātrā bhagavānnīlalohitaḥ // ŚivP_7.1,24.31ab/
kālītyāha rahasyaṃ vāṃ nindayanniva sasmitaḥ // ŚivP_7.1,24.31cd/
tataḥ kruddhā tadā devī suvarṇā varṇakāraṇāt // ŚivP_7.1,24.32ab/
smayantī cāha bhartāramasamādheyayā girā // ŚivP_7.1,24.32cd/
devyuvāca
īdṛśo mama varṇesminna ratirbhavato 'sti cet // ŚivP_7.1,24.33ab/
evāvantaṃ ciraṃ kālaṃ kathameṣā niyamyate // ŚivP_7.1,24.33cd/
aratyā vartamāno 'pi kathaṃ ca ramase mayā // ŚivP_7.1,24.34ab/
na hyaśakyaṃ jagatyasminnīśvarasya jagatprabhoḥ // ŚivP_7.1,24.34cd/
svātmārāmasya bhavato ratirna sukhasādhanam // ŚivP_7.1,24.35ab/
iti hetoḥ smaro yasmātprasabhaṃ bhasmasātkṛtaḥ // ŚivP_7.1,24.35cd/
yā ca nābhimatā bharturapi sarvāṃgasundarī // ŚivP_7.1,24.36ab/
sā vṛthaiva hi jāyeta sarvairapi guṇāntaraiḥ // ŚivP_7.1,24.36cd/
bharturbhogaikaśeṣo hi sarga evaiṣa yoṣitām // ŚivP_7.1,24.37ab/
tathāsatyanyathābhūtā nārī kutropayujyate // ŚivP_7.1,24.37cd/
tasmādvarṇamimaṃ tyaktvā tvayā rahasi ninditam // ŚivP_7.1,24.38ab/
varṇāntaraṃ bhajiṣye vā na bhajiṣyāmi vā svayam // ŚivP_7.1,24.38cd/
ityuktvotthāya śayanāddevī sācaṣṭa gadgadam // ŚivP_7.1,24.39ab/
yayāce 'numatiṃ bhartustapase kṛtaniścayā // ŚivP_7.1,24.39cd/
tathā praṇayabhaṃgena bhīto bhūtapatiḥ svayam // ŚivP_7.1,24.40ab/
pādayoḥ praṇamanneva bhavānīṃ pratyabhāṣata // ŚivP_7.1,24.40cd/
īśvara uvāca
ajānatī ca krīḍoktiṃ priye kiṃ kupitāsi me // ŚivP_7.1,24.41ab/
ratiḥ kuto vā jāyeta tvattaścedaratirmama // ŚivP_7.1,24.41cd/
mātā tvamasya jagataḥ pitāhamadhipastathā // ŚivP_7.1,24.42ab/
kathaṃ tadutpapadyeta tvatto nābhiratirmama // ŚivP_7.1,24.42cd/
āvayorabhikāmo 'pi kimasau kāmakāritaḥ // ŚivP_7.1,24.43ab/
yataḥ kāmasamutpattiḥ prāgeva jagadudbhavaḥ // ŚivP_7.1,24.43cd/
pṛthagjanānāṃ rataye kāmātmā kalpito mayā // ŚivP_7.1,24.44ab/
tataḥ kathamupālabdhaḥ kāmadāhādahaṃ tvayā // ŚivP_7.1,24.44cd/
māṃ vai tridaśasāmānyaṃ manyamāno manobhavaḥ // ŚivP_7.1,24.45ab/
manākparibhavaṃ kurvanmayā vai bhasmasātkṛtaḥ // ŚivP_7.1,24.45cd/
vihāropyāvayorasya jagatastrāṇakāraṇāt // ŚivP_7.1,24.46ab/
tatastadarthaṃ tvayyadya krīḍoktiṃ kṛtavāhanam // ŚivP_7.1,24.46cd/
sa cāyamacirādarthastavaivāviṣkariṣyate // ŚivP_7.1,24.47ab/
krodhasya janakaṃ vākyaṃ hṛdi kṛtvedamabravīt // ŚivP_7.1,24.47cd/
devyuvāca
śrutapūrvaṃ hi bhagavaṃstava cāṭu vaco mayā // ŚivP_7.1,24.48ab/
yenaivamatidhīrāhamapi prāgabhivaṃcitā // ŚivP_7.1,24.48cd/
prāṇānapyapriyā bharturnārī yā na parityajet // ŚivP_7.1,24.49ab/
kulāṃganā śubhā sadbhiḥ kutsitaiva hi gamyate // ŚivP_7.1,24.49cd/
bhūyasī ca tavāprītiragauramiti me vapuḥ // ŚivP_7.1,24.50ab/
krīḍoktirapi kālīti ghaṭate kathamanyathā // ŚivP_7.1,24.50cd/
sadbhirvigarhitaṃ tasmāttava kārṣṇyamasaṃmatam // ŚivP_7.1,24.51ab/
529b

anutsṛjya tapoyogātsthātumeveha notsahe // ŚivP_7.1,24.51cd/
śiva uvāca
sa yadyevaṃvidhatāpaste tapasā kiṃ prayojanam // ŚivP_7.1,24.52ab/
mamecchayā svecchayā vā varṇāntaravatī bhava // ŚivP_7.1,24.52cd/
devyuvāca
necchāmi bhavato varṇaṃ svayaṃ vā kartumanyathā // ŚivP_7.1,24.53ab/
brahmāṇaṃ tapasārādhya kṣipraṃ gaurī bhavāmyaham // ŚivP_7.1,24.53cd/
īśvara uvāca
matprasādātpurā brahmā brahmatvaṃ prāptavānpurā // ŚivP_7.1,24.54ab/
tamāhūya mahādevi tapasā kiṃ kariṣyasi // ŚivP_7.1,24.54cd/
devyuvāca
tvatto labdhapadā eva sarve brahmādayaḥ surāḥ // ŚivP_7.1,24.55ab/
tathāpyārādhya tapasā brahmāṇaṃ tvanniyogataḥ // ŚivP_7.1,24.55cd/
purā kila satī nāmnā dakṣasya duhitā 'bhavam // ŚivP_7.1,24.56ab/
jagatāṃ patimevaṃ tvāṃ patiṃ prāptavatī tathā // ŚivP_7.1,24.56cd/
evamadyāpi tapasā toṣayitvā dvijaṃ vidhim // ŚivP_7.1,24.57ab/
gaurī bhavitumicchāmi ko doṣaḥ kathyatāmiha // ŚivP_7.1,24.57cd/
evamukto mahādevyā vāmadevaḥ smayanniva // ŚivP_7.1,24.58ab/
na tāṃ nirbaṃdhayāmāsa devakāryacikīrṣayā // ŚivP_7.1,24.58cd/
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivamandaragirinivāsakrīḍoktavarṇanaṃ nāma caturviṃśo 'dhyāyaḥ

Chapter 25
vāyuruvāca
tataḥ pradakṣiṇīkṛtya patimambā pativratā // ŚivP_7.1,25.1ab/
niyamya ca viyogārtiṃ jagāma himavadgirim // ŚivP_7.1,25.1cd/
tapaḥkṛtavatī pūrvaṃ deśe yasminsakhījanaiḥ // ŚivP_7.1,25.2ab/
tameva deśamavṛnottapase praṇayātpunaḥ // ŚivP_7.1,25.2cd/
tataḥ svapitaraṃ dṛṣṭvā mātaraṃ ca tayorgṛhe // ŚivP_7.1,25.3ab/
praṇamya vṛttaṃ vijñāpya tābhyāṃ cānumatā satī // ŚivP_7.1,25.3cd/
punastapovanaṃ gatvā bhūṣaṇāni visṛjya ca // ŚivP_7.1,25.4ab/
snātvā tapasvino veṣaṃ kṛtvā paramapāvanam // ŚivP_7.1,25.4cd/
saṃkalpya ca mahātīvraṃ tapaḥ paramaduścaram // ŚivP_7.1,25.5ab/
sadā manasi sandhāya bhartuścaraṇapaṃkajam // ŚivP_7.1,25.5cd/
tameva kṣaṇike liṃge dhyātvā bāhyavidhānataḥ // ŚivP_7.1,25.6ab/
trisandhyamabhyarcayantī vanyaiḥ puṣpaiḥ phalādibhiḥ // ŚivP_7.1,25.6cd/
sa eva brahmaṇo mūrtimāsthāya tapasaḥ phalam // ŚivP_7.1,25.7ab/
pradāsyati mametyevaṃ nityaṃ kṛtvā 'karottapaḥ // ŚivP_7.1,25.7cd/
tathā tapaścarantīṃ tāṃ kāle bahutithe gate // ŚivP_7.1,25.8ab/
dṛṣṭaḥ kaścinmahāvyāghro duṣṭabhāvādupāgamat // ŚivP_7.1,25.8cd/
tathaivopagatasyāpi tasyātīvadurātmanaḥ // ŚivP_7.1,25.9ab/
gātraṃ citrārpitamiva stabdhaṃ tasyāssakāśataḥ // ŚivP_7.1,25.9cd/
taṃ dṛṣṭvāpi tathā vyāghraṃ duṣṭabhāvādupāgatam // ŚivP_7.1,25.10ab/
na pṛthagjanavaddevī svabhāvena vivicyate // ŚivP_7.1,25.10cd/
sa tu viṣṭabdhasarvāṃgo bubhukṣāparipīḍitaḥ // ŚivP_7.1,25.11ab/
mamāmiṣaṃ tato nānyaditi matvā nirantaram // ŚivP_7.1,25.11cd/
nirīkṣyamāṇaḥ satataṃ devīmeva tadā 'niśam // ŚivP_7.1,25.12ab/
atiṣṭhadagratastasyā upāsanamivācarat // ŚivP_7.1,25.12cd/
530a

devyāśca hṛdaye nityaṃ mamaivāyamupāsakaḥ // ŚivP_7.1,25.13ab/
trātā ca duṣṭasattvebhya iti pravavṛte kṛpā // ŚivP_7.1,25.13cd/
tasyā eva kṛpā yogātsadyonaṣṭamalatrayaḥ // ŚivP_7.1,25.14ab/
babhūva sahasā vyāghro devīṃ ca bubudhe tadā // ŚivP_7.1,25.14cd/
nyavartata bubhukṣā ca tasyāṃgastambhanaṃ tathā // ŚivP_7.1,25.15ab/
daurātmyaṃ janmasiddhaṃ ca tṛptiśca samajāyata // ŚivP_7.1,25.15cd/
tadā paramabhāvena jñātvā kārtārthyamātmanaḥ // ŚivP_7.1,25.16ab/
sadyopāsaka evaiṣa siṣeve parameśvarīm // ŚivP_7.1,25.16cd/
duṣṭānāmapi sattvānāṃ tathānyeṣāndurātmanām // ŚivP_7.1,25.17ab/
sa eva drāvako bhūtvā vicacāra tapovane // ŚivP_7.1,25.17cd/
tapaśca vavṛdhe devyāstīvraṃ tīvratarātmakam // ŚivP_7.1,25.18ab/
devāśca daityanirbandhādbrahmāṇaṃ śaraṇaṃ gatāḥ // ŚivP_7.1,25.18cd/
cakrurnivedanaṃ devāḥ svaduḥkhasyāripīḍanāt // ŚivP_7.1,25.19ab/
yathā ca dadatuḥ śumbhaniśumbhau varasammadāt // ŚivP_7.1,25.19cd/
so 'pi śrutvā vidhirduḥkhaṃ surāṇāṃ kṛpayānvitaḥ // ŚivP_7.1,25.20ab/
āsīddaityavadhāyaiva smṛtvā hetvāśrayāṃ kathām // ŚivP_7.1,25.20cd/
sāmaraḥ prārthito brahmā yayau devyāstapovanam // ŚivP_7.1,25.21ab/
saṃsmaranmanasā devaduḥkhamokṣaṃ svayatnataḥ // ŚivP_7.1,25.21cd/
dadarśa ca suraśreṣṭhaḥ śreṣṭhe tapasi niṣṭhitām // ŚivP_7.1,25.22ab/
pratiṣṭhāmiva viśvasya bhavānīṃ parameśvarīm // ŚivP_7.1,25.22cd/
nanāma cāsya jagato mātaraṃ svasya vai hareḥ // ŚivP_7.1,25.23ab/
rudrasya ca piturbhāryāmāryāmadrīśvarātmajām // ŚivP_7.1,25.23cd/
brahmāṇamāgataṃ dṛṣṭvā devī devagaṇaiḥ saha // ŚivP_7.1,25.24ab/
arghyaṃ tadarhaṃ dattvā 'smai svāgatādyairupācarat // ŚivP_7.1,25.24cd/
tāṃ ca pratyupacāroktiṃ puraskṛtyābhinaṃdya ca // ŚivP_7.1,25.25ab/
papraccha tapaso hetumajānanniva padmajaḥ // ŚivP_7.1,25.25cd/
brahmovāca
tīvreṇa tapasānena devyā kimiha sādhyate // ŚivP_7.1,25.26ab/
tapaḥphalānāṃ sarveṣāṃ tvadadhīnā hi siddhayaḥ // ŚivP_7.1,25.26cd/
yaścaiva jagatāṃ bhartā tameva parameśvaram // ŚivP_7.1,25.27ab/
bhartāramātmanā prāpya prāptañca tapasaḥ phalam // ŚivP_7.1,25.27cd/
athavā sarvamevaitatkrīḍāvilasitaṃ tava // ŚivP_7.1,25.28ab/
idantu citraṃ devasya virahaṃ sahase katham // ŚivP_7.1,25.28cd/
devyuvāca
sargādau bhavato devādutpattiḥ śrūyate yadā // ŚivP_7.1,25.29ab/
tadā prajānāṃ prathamastvaṃ me prathamajaḥ sutaḥ // ŚivP_7.1,25.29cd/
yadā punaḥ prajāvṛddhyai lalāṭādbhavato bhavaḥ // ŚivP_7.1,25.30ab/
utpanno 'bhūttadā tvaṃ me guruḥ śvaśurabhāvataḥ // ŚivP_7.1,25.30cd/
yadā bhavadgirīndraste putro mama pitā svayam // ŚivP_7.1,25.31ab/
tadā pitāmahastvaṃ me jāto lokapitāmaha // ŚivP_7.1,25.31cd/
tadīdṛśasya bhavato lokayātrāvidhāyinaḥ // ŚivP_7.1,25.32ab/
vṛttavantaḥpure bhartā kathayiṣye kathaṃ punaḥ // ŚivP_7.1,25.32cd/
kimatra bahunā dehe yaścāyaṃ mama kālimā // ŚivP_7.1,25.33ab/
tyaktvā sattvavidhānena gaurī bhavitumutsahe // ŚivP_7.1,25.33cd/
530b

brahmovāca
etāvatā kimarthena tīvraṃ devi tapaḥ kṛtam // ŚivP_7.1,25.34ab/
svecchaiva kimaparyāptā krīḍeyaṃ hi tavedṛśī // ŚivP_7.1,25.34cd/
krīḍā 'pi ca jaganmātastava lokahitāya vai // ŚivP_7.1,25.35ab/
ato mameṣṭamanayā phalaṃ kimapi sādhyatām // ŚivP_7.1,25.35cd/
niśuṃbhaśuṃbhanāmānau daityau dattavarau mayā // ŚivP_7.1,25.36ab/
dṛptau devānprabādhete tvatto labdhastayorvadhaḥ // ŚivP_7.1,25.36cd/
alaṃ vilaṃbanenātra tvaṃ kṣaṇena sthirā bhava // ŚivP_7.1,25.37ab/
śaktirvisṛjyamānā 'dya tayormṛtyurbhaviṣyati // ŚivP_7.1,25.37cd/
brāhmaṇābhyarthitā caiva devī girivarātmajā // ŚivP_7.1,25.38ab/
tvakkośaṃ sahasotsṛjya gaurī sā samajāyata // ŚivP_7.1,25.38cd/
sā tvakkośātmanotsṛṣṭā kauśikī nāma nāmataḥ // ŚivP_7.1,25.39ab/
kālī kālāmbudaprakhyā kanyakā samapadyata // ŚivP_7.1,25.39cd/
sā tu māyātmikā śaktiryoganidrā ca vaiṣṇavī // ŚivP_7.1,25.40ab/
śaṃkhacakratriśūlādisāyudhāṣṭamahābhujā // ŚivP_7.1,25.40cd/
saumyā ghorā ca miśrā ca trinetrā candraśekharā // ŚivP_7.1,25.41ab/
ajātapuṃsparśaratiradhṛṣyā cātisundarī // ŚivP_7.1,25.41cd/
dattā ca brahmaṇe devyā śaktireṣā sanātanī // ŚivP_7.1,25.42ab/
niśuṃbhasya ca śuṃbhasya nihaṃtrī daityasiṃhayoḥ // ŚivP_7.1,25.42cd/
brahmaṇāpi prahṛṣṭena tasyai paramaśaktaye // ŚivP_7.1,25.43ab/
prabalaḥ kesarī datto vāhanatve samāgataḥ // ŚivP_7.1,25.43cd/
vindhye ca vasatiṃ tasyāḥ pūjāmāsavapūrvakaiḥ // ŚivP_7.1,25.44ab/
māṃsairmatsyairapūpaiśca nirvartyāsau samādiśat // ŚivP_7.1,25.44cd/
sā caiva saṃmatā śaktirbrahmaṇo viśvakarmaṇaḥ // ŚivP_7.1,25.45ab/
praṇamya mātaraṃ gaurīṃ brahmāṇaṃ cānupūrvaśaḥ // ŚivP_7.1,25.45cd/
śaktibhiścāpi tulyābhiḥ svātmajābhiranekaśaḥ // ŚivP_7.1,25.46ab/
parītā prayayau vindhyaṃ daityendrau hantumudyatā // ŚivP_7.1,25.46cd/
nihatau ca tayā tatra samare daityapuṃgavau // ŚivP_7.1,25.47ab/
tadbāṇaiḥ kāmabāṇaiśca cchinnabhinnāṃgamānasau // ŚivP_7.1,25.47cd/
tadyuddhavistaraścātra na kṛto 'nyatra varṇanāt // ŚivP_7.1,25.48ab/
ūhanīyaṃ parasmācca prastutaṃ varṇayāmi vaḥ // ŚivP_7.1,25.48cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devīgauratvabhavanaṃ nāma pañcaviṃśo 'dhyāyaḥ

Chapter 26
vāyuruvāca
utpādya kauśikīṃ gaurī brahmaṇe pratipādya tām // ŚivP_7.1,26.1ab/
tasya pratyupakārāya pitāmahamathābravīt // ŚivP_7.1,26.1cd/
devyuvāca
dṛṣṭaḥ kimeṣa bhavatā śārdūlo madupāśrayaḥ // ŚivP_7.1,26.2ab/
anena duṣṭasattvebhyo rakṣitaṃ mattapovanam // ŚivP_7.1,26.2cd/
mayyarpitamanā eṣa bhajate māmananyadhīḥ // ŚivP_7.1,26.3ab/
asya saṃrakṣaṇādanyatpriyaṃ mama na vidyate // ŚivP_7.1,26.3cd/
bhavitavyamanenāto mamāntaḥpuracāriṇā // ŚivP_7.1,26.4ab/
gaṇeśvarapadaṃ cāsmai prītyā dāsyati śaṃkaraḥ // ŚivP_7.1,26.4cd/
enamagresaraṃ kṛtvā sakhībhirgantumutsahe // ŚivP_7.1,26.5ab/
pradīyatāmanujñā me prajānāṃ patinā 1 tvayā // ŚivP_7.1,26.5cd/

1 dhitvamārṣam

531a

ityuktaḥ prahasanbrahmā devīmmugdhāmiva smayan // ŚivP_7.1,26.6ab/
tasya tīvraiḥ purāvṛttairdaurātmyaṃ samavarṇayat 1 // ŚivP_7.1,26.6cd/
brahmovāca
paśau devi mṛgāḥ krūrāḥ kva ca te 'nugrahaḥ śubhaḥ // ŚivP_7.1,26.7ab/
āśīviṣamukhe sākṣādamṛtaṃ kiṃ niṣicyate // ŚivP_7.1,26.7cd/
vyāghramātreṇa sanneṣa duṣṭaḥ ko 'pi niśācaraḥ // ŚivP_7.1,26.8ab/
anena bhakṣitā gāvo brāhmaṇāśca tapodhanāḥ // ŚivP_7.1,26.8cd/
tarpayaṃstānyathākāmaṃ kāmarūpī caratyasau // ŚivP_7.1,26.9ab/
avaśyaṃ khalu bhoktavyaṃ phalaṃ pāpasya karmaṇaḥ // ŚivP_7.1,26.9cd/
ataḥ kiṃ kṛpayā kṛtyamīdṛśeṣu durātmasu // ŚivP_7.1,26.10ab/
anena devyāḥ kiṃ kṛtyaṃ prakṛtyā kaluṣātmanā // ŚivP_7.1,26.10cd/
devyuvāca
yaduktaṃ bhavatā sarvaṃ tathyamastvayamīdṛśaḥ // ŚivP_7.1,26.11ab/
tathāpi māṃ prapanno 'bhūnna tyājyo māmupāśritaḥ // ŚivP_7.1,26.11cd/
brahmovāca
asya bhaktimavijñāya prāgvṛttaṃ te niveditam // ŚivP_7.1,26.12ab/
bhaktiścedasya kiṃ pāpairna te bhaktaḥ praṇaśyati // ŚivP_7.1,26.12cd/
puṇyakarmāpi kiṃ kuryāttvadīyājñānapekṣayā // ŚivP_7.1,26.13ab/
ajā prajñā purāṇī ca tvameva parameśvarī // ŚivP_7.1,26.13cd/
tvadadhīnā hi sarveṣāṃ baṃdhamokṣavyavasthitiḥ // ŚivP_7.1,26.14ab/
tvadṛte paramā śaktiḥ saṃsiddhiḥ kasya karmaṇā // ŚivP_7.1,26.14cd/
tvameva vividhā śaktiḥ bhavānāmatha vā svayam // ŚivP_7.1,26.15ab/
aśaktaḥ karmakaraṇe kartā vā kiṃ kariṣyati // ŚivP_7.1,26.15cd/
viṣṇośca mama cānyeṣāṃ devadānavarakṣasām // ŚivP_7.1,26.16ab/
tattadaiśvaryasamprāptyai tavaivājñā hi kāraṇam // ŚivP_7.1,26.16cd/
atītāḥ khalvasaṃkhyātā brahmāṇo harayo bhavāḥ // ŚivP_7.1,26.17ab/
anāgatāstvasaṃkhyātāstvadājñānuvidhāyinaḥ // ŚivP_7.1,26.17cd/
tvāmanārādhya deveśi puruṣārthacatuṣṭayam // ŚivP_7.1,26.18ab/
labdhuṃ na śakyamasmābhirapi sarvaiḥ surottamaiḥ // ŚivP_7.1,26.18cd/
vyatyāso 'pi bhavetsadyo brahmatvasthāvaratvayoḥ // ŚivP_7.1,26.19ab/
sukṛtaṃ duṣkṛtaṃ cāpi tvayeva sthāpitaṃ yataḥ // ŚivP_7.1,26.19cd/
tvaṃ hi sarvajagadbhartuśśivasya paramātmanaḥ // ŚivP_7.1,26.20ab/
anādimadhyanidhanā śaktirādyā sanātanī // ŚivP_7.1,26.20cd/
samastalokayātrārthaṃ mūrtimāviśya kāmapi // ŚivP_7.1,26.21ab/
krīḍase 2 vividhairbhāvaiḥ kastvāṃ jānāti tattvataḥ // ŚivP_7.1,26.21cd/
ato duṣkṛtakarmāpi vyāghro 'yaṃ tvadanugrahāt // ŚivP_7.1,26.22ab/
prāpnotu paramāṃ siddhimatra kaḥ pratibandhakaḥ // ŚivP_7.1,26.22cd/
ityātmanaḥ paraṃ bhāvaṃ smārayitvānurūpataḥ // ŚivP_7.1,26.23ab/
brahmaṇābhyarthitā gaurī tapaso 'pi nyavartata // ŚivP_7.1,26.23cd/
tato devīmanujñāpya brahmaṇyantarhite sati // ŚivP_7.1,26.24ab/
devīṃ ca mātaraṃ dṛṣṭvā menāṃ himavatā saha // ŚivP_7.1,26.24cd/
praṇamyāśvāsya bahudhā pitarau virahāsahau // ŚivP_7.1,26.25ab/

1 parasmaipadamārṣam
2 ātmanepadamārṣam

531b

tapaḥ praṇayino devī tapovanamahīruhān // ŚivP_7.1,26.25cd/
viprayogaśucevāgre puṣpabāṣpaṃ vimuṃcataḥ // ŚivP_7.1,26.26ab/
tattucchākhāsamārūḍhavihago dīritai rutaiḥ // ŚivP_7.1,26.26cd/
vyākulaṃ bahudhā dīnaṃ vilāpamiva kurvataḥ // ŚivP_7.1,26.27ab/
sakhībhyaḥ kathayaṃtyevaṃ sattvarā bhartṛdarśane // ŚivP_7.1,26.27cd/
puraskṛtya ca taṃ vyāghraṃ snehātputramivaurasam // ŚivP_7.1,26.28ab/
dehasya prabhayā caiva dīpayantī diśo daśa // ŚivP_7.1,26.28cd/
prayayau maṃdaraṃ gaurī yatra bhartā maheśvaraḥ // ŚivP_7.1,26.29ab/
sarveṣāṃ jagatāṃ dhātā kartā pātā vināśakṛt // ŚivP_7.1,26.29cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vyāghragativarṇanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ

Chapter 27
ṛṣaya ūcuḥ
kṛtvā gauraṃ vapurdivyaṃ devī girivarātmajā // ŚivP_7.1,27.1ab/
kathaṃ dadarśa bhartāraṃ praviṣṭā manditaṃ satī // ŚivP_7.1,27.1cd/
praveśasamaye tasyā bhavanadvāragocaraiḥ // ŚivP_7.1,27.2ab/
gaṇeśaiḥ kiṃ kṛtaṃ devastāndṛṣṭvā kintadā 'karot // ŚivP_7.1,27.2cd/
vāyuruvāca
pravaktumaṃjasā 'śakyaḥ tādṛśaḥ paramo rasaḥ // ŚivP_7.1,27.3ab/
yena praṇayagarbheṇa bhāvo bhāvavatāṃ hṛtaḥ // ŚivP_7.1,27.3cd/
dvāsthaissasaṃbhramaireva devo devyāgamotsukaḥ // ŚivP_7.1,27.4ab/
śaṃkamānā praviṣṭāntastañca sā samapaśyata // ŚivP_7.1,27.4cd/
taistaiḥ praṇayabhāvaiśca bhavanāntaravartibhiḥ // ŚivP_7.1,27.5ab/
gaṇendrairvanditā vācā praṇanāma triyambakam // ŚivP_7.1,27.5cd/
praṇamya notthitā yāvattāvattāṃ parameśvaraḥ // ŚivP_7.1,27.6ab/
pragṛhya dorbhyāmāśliṣya paritaḥ parayā mudā // ŚivP_7.1,27.6cd/
svāṃke dhartuṃ pravṛtto 'pi sā paryaṃke nyaṣīdata // ŚivP_7.1,27.7ab/
paryaṃkato balāddevīṃ soṅkamāropya susmitām // ŚivP_7.1,27.7cd/
sasmito vivṛtairnetraistadvaktraṃ prapibanniva // ŚivP_7.1,27.8ab/
tayā saṃbhāṣaṇāyeśaḥ pūrvabhāṣitamabravīt // ŚivP_7.1,27.8cd/
devadeva uvāca
sā daśā ca vyatītā kiṃ tava sarvāṃgasundari // ŚivP_7.1,27.9ab/
yasyāmanunayopāyaḥ ko 'pi kopānna labhyate // ŚivP_7.1,27.9cd/
svecchayāpi na kālīti nānyavarṇavatīti ca // ŚivP_7.1,27.10ab/
tvatsvabhāvāhṛtaṃ cittaṃ subhru ciṃtāvahaṃ mama // ŚivP_7.1,27.10cd/
vismṛtaḥ paramo bhāvaḥ kathaṃ svecchāṃgayogataḥ // ŚivP_7.1,27.11ab/
na sambhavanti ye tatra cittakāluṣyahetavaḥ // ŚivP_7.1,27.11cd/
pṛthagjanavadanyonyaṃ vipriyasyāpi kāraṇam // ŚivP_7.1,27.12ab/
āvayorapi yadyasti nāstyevaitaccarācaram // ŚivP_7.1,27.12cd/
ahamagniśironiṣṭhastvaṃ somaśirasi sthitā // ŚivP_7.1,27.13ab/
agnīṣomātmakaṃ viśvamāvābhyāṃ samadhiṣṭhitam // ŚivP_7.1,27.13cd/
jagaddhitāya caratoḥ svecchādhṛtaśarīrayoḥ // ŚivP_7.1,27.14ab/
āvayorviprayoge hi syānnirālambanaṃ jagat // ŚivP_7.1,27.14cd/
asti hetvantaraṃ cātra śāstrayuktiviniścitam // ŚivP_7.1,27.15ab/
vāgarthamiva me vaitajjagatsthāvarajaṃgamam // ŚivP_7.1,27.15cd/
tvaṃ hi vāgamṛtaṃ sākṣādahamarthāmṛtaṃ param // ŚivP_7.1,27.16ab/
dvayamapyamṛtaṃ kasmādviyuktamupapadyate // ŚivP_7.1,27.16cd/
532a

vidyāpratyāyikā tvaṃ me vedyo 'haṃ pratyayāttava // ŚivP_7.1,27.17ab/
vidyāvedyātmanoreva viśleṣaḥ kathamāvayoḥ // ŚivP_7.1,27.17cd/
na karmaṇā sṛjāmīdaṃ jagatpratisṛjāmi ca // ŚivP_7.1,27.18ab/
sarvasyājñaikalabhyatvādājñātvaṃ hi garīyasī // ŚivP_7.1,27.18cd/
ājñaikasāramaiśvaryaṃ yasmātsvātaṃtryalakṣaṇam // ŚivP_7.1,27.19ab/
ājñayā viprayuktasya caiśvaryaṃ mama kīdṛśam // ŚivP_7.1,27.19cd/
na kadācidavasthānamāvayorviprayuktayoḥ // ŚivP_7.1,27.20ab/
devānāṃ kāryamuddiśya līloktiṃ kṛtavānaham // ŚivP_7.1,27.20cd/
tvayāpyaviditaṃ nāsti kathaṃ kupitavatyasi // ŚivP_7.1,27.21ab/
tatastrilokarakṣārthe kopo mayyapi te kṛtaḥ // ŚivP_7.1,27.21cd/
yadanarthāya bhūtānāṃ na tadasti khalu tvayi // ŚivP_7.1,27.22ab/
iti priyaṃvade sākṣādīśvare parameśvare // ŚivP_7.1,27.22cd/
śṛṃgārabhāvasārāṇāṃ janmabhūmirakṛtrimā // ŚivP_7.1,27.23ab/
svabhartrā lalitantathyamuktaṃ matvā smitottaram // ŚivP_7.1,27.23cd/
lajjayā na kimapyūce kauśikī varṇanātparam // ŚivP_7.1,27.24ab/
tadeva varṇayāmyadya śṛṇu devyāśca varṇanam // ŚivP_7.1,27.24cd/
devyuvāca
kiṃ devena na sā dṛṣṭā yā sṛṣṭā kauśikī mayā // ŚivP_7.1,27.25ab/
tādṛśī kanyakā loke na bhūtā na bhaviṣyati // ŚivP_7.1,27.25cd/
tasyā vīryaṃ balaṃ vindhyanilayaṃ vijayaṃ tathā // ŚivP_7.1,27.26ab/
śuṃbhasya ca niśuṃbhasya māraṇe ca raṇe tayoḥ // ŚivP_7.1,27.26cd/
pratyakṣaphaladānaṃ ca lokāya bhajate sadā // ŚivP_7.1,27.27ab/
lokānāṃ rakṣaṇaṃ śaśvadbrahmā vijñāpayiṣyati // ŚivP_7.1,27.27cd/
iti saṃbhāṣamāṇāyā devyā evājñayā tadā // ŚivP_7.1,27.28ab/
vyāghraḥ sakhyā samānīya puro 'vasthāpitastadā // ŚivP_7.1,27.28cd/
taṃ prekṣyāha punardevī devānītamupāyatam // ŚivP_7.1,27.29ab/
vyāghraṃ paśya na cānena sadṛśo madupāsakaḥ // ŚivP_7.1,27.29cd/
anena duṣṭasaṃghebhyo rakṣitaṃ mattapovanam // ŚivP_7.1,27.30ab/
atīva mama bhaktaśca viśrabdhaśca svarakṣaṇāt // ŚivP_7.1,27.30cd/
svadeśaṃ ca parityajya prasādārthaṃ samāgataḥ // ŚivP_7.1,27.31ab/
yadi prītirabhūnmattaḥ parāṃ prītiṃ karoṣi me // ŚivP_7.1,27.31cd/
nityamantaḥpuradvāri niyogānnandinaḥ svayam // ŚivP_7.1,27.32ab/
rakṣibhissaha taccihnairvartatāmayamīśvara // ŚivP_7.1,27.32cd/
vāyuruvāca
madhuraṃ praṇayodarkaṃ śrutvā devyāḥ śubhaṃ vacaḥ // ŚivP_7.1,27.33ab/
prīto 'smītyāha taṃ devassa cādṛśyata tatkṣaṇāt // ŚivP_7.1,27.33cd/
bibhradvetralatāṃ haimīṃ ratnacitraṃ ca kaṃcukam // ŚivP_7.1,27.34ab/
churikāmuragaprakhyāṃ gaṇeśo rakṣaveṣadhṛk // ŚivP_7.1,27.34cd/
yasmātsomo mahādevo nandī cānena nanditaḥ // ŚivP_7.1,27.35ab/
somanandīti vikhyātastasmādeṣa samākhyayā // ŚivP_7.1,27.35cd/
itthaṃ devyāḥ priyaṃ kṛtvā devaścardhendubhūṣaṇaḥ // ŚivP_7.1,27.36ab/
bhūṣayāmāsa tandivyairbhūṣaṇai ratnabhūṣitaiḥ // ŚivP_7.1,27.36cd/
tatassa gaurīṃ giriśo girīndrajāṃ sagauravāṃ sarvamanoharāṃ haraḥ // ŚivP_7.1,27.37ab/
paryaṃkamāropya varāṃgabhūṣaṇairvibhūṣayāmāsa śaśāṃkabhūṣaṇaḥ // ŚivP_7.1,27.37cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe saptaviṃśo 'dhyāyaḥ

Chapter 28
ṛṣaya ūcuḥ
devīṃ samādadhānena devenedaṃ kimīritam // ŚivP_7.1,28.1ab/
agniṣomātmakaṃ viśvaṃ vāgarthātmakamityapi // ŚivP_7.1,28.1cd/
ājñaikasāramaiśvaryamājñā tvamiti coditam // ŚivP_7.1,28.2ab/
tadidaṃ śrotumicchāmo yathāvadanupūrvaśaḥ // ŚivP_7.1,28.2cd/
vāyuruvāca
agnirityucyate raudrī ghorā yā taijasī tanuḥ // ŚivP_7.1,28.3ab/
somaḥ śākto 'mṛtamayaḥ śakteḥ śāntikarī tanuḥ // ŚivP_7.1,28.3cd/
amṛtaṃ yatpratiṣṭhā sā tejo vidyā kalā svayam // ŚivP_7.1,28.4ab/
bhūtasūkṣmeṣu sarveṣu ta eva rasatejasī // ŚivP_7.1,28.4cd/
dvividhā tejaso vṛttisūryātmā cānalātmikā // ŚivP_7.1,28.5ab/
tathaiva rasavṛttiśca somātmā ca jalātmikā // ŚivP_7.1,28.5cd/
vidyudādimayantejo madhurādimayo rasaḥ // ŚivP_7.1,28.6ab/
tejorasavibhedaistu dhṛtametaccarācaram // ŚivP_7.1,28.6cd/
agneramṛtaniṣpattiramṛtenāgniredhate // ŚivP_7.1,28.7ab/
ata eva hi vikrāntamagnīṣomaṃ jagaddhitam // ŚivP_7.1,28.7cd/
haviṣe sasyasampattirvṛṣṭiḥ sasyābhivṛddhaye // ŚivP_7.1,28.8ab/
vṛṣṭereva havistasmādagnīṣomadhṛtaṃ jagat // ŚivP_7.1,28.8cd/
agnirūrdhvaṃ jvalatyeṣa yāvatsaumyaṃ parāmṛtam // ŚivP_7.1,28.9ab/
yāvadagnyāspadaṃ saumyamamṛtaṃ ca sravatyadhaḥ // ŚivP_7.1,28.9cd/
ata eva hi kālāgniradhastācchaktirūrdhvataḥ // ŚivP_7.1,28.10ab/
yāvadādahanaṃ cordhvamadhaścāplāvanaṃ bhavet // ŚivP_7.1,28.10cd/
ādhāraśaktyaiva dhṛtaḥ kālāgnirayamūrdhvagaḥ // ŚivP_7.1,28.11ab/
tathaiva nimnagaḥ somaśśivaśaktipadāspadaḥ // ŚivP_7.1,28.11cd/
śivaścordhvamadhaśśaktirūrdhvaṃ śaktiradhaḥ śivaḥ // ŚivP_7.1,28.12ab/
taditthaṃ śivaśaktibhyānnāvyāptamiha kiñcana // ŚivP_7.1,28.12cd/
asakṛccāgninā dagdhaṃ jagadyadbhasmasātkṛtam // ŚivP_7.1,28.13ab/
agnervīryamidaṃ cāhustadvīryaṃ bhasma yattataḥ // ŚivP_7.1,28.13cd/
yaścetthaṃ bhasmasadbhāvaṃ jñātvā snāti ca bhasmanā // ŚivP_7.1,28.14ab/
agnirityādibhirmantrairbaddhaḥ pāśātpramucyate // ŚivP_7.1,28.14cd/
agnervīryaṃ tu yadbhasma somenāplāvitampunaḥ // ŚivP_7.1,28.15ab/
ayogayuktyā prakṛteradhikārāya kalpate // ŚivP_7.1,28.15cd/
yogayuktyā tu tadbhasma plāvyamānaṃ samantataḥ // ŚivP_7.1,28.16ab/
śāktenāmṛtavarṣeṇa cādhikārānnivartayet // ŚivP_7.1,28.16cd/
ato mṛtyuṃjayāyetthamamṛtaplāvanaṃ sadā // ŚivP_7.1,28.17ab/
śivaśaktyamṛtasparśe labdhaṃ yena kuto mṛtiḥ // ŚivP_7.1,28.17cd/
yo veda dahanaṃ guhyaṃ plāvanaṃ ca yathoditam // ŚivP_7.1,28.18ab/
agnīṣomapadaṃ hitvā na sa bhūyo 'bhijāyate // ŚivP_7.1,28.18cd/
śivāgninā tanuṃ dagdhvā śaktisaumyā mṛtena yaḥ // ŚivP_7.1,28.19ab/
plāvayedyogamārgeṇa so 'mṛtatvāya kalpate // ŚivP_7.1,28.19cd/
hṛdi kṛtvemamarthaṃ vai devena samudāhṛtam // ŚivP_7.1,28.20ab/
agnīṣomātmakaṃ viśvaṃ jagadityanurūpataḥ // ŚivP_7.1,28.20cd/
533a


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe bhasmatattvavarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ

Chapter 29
vāyuruvāca
nivedayāmi jagato vāgarthātmyaṃ kṛtaṃ yathā // ŚivP_7.1,29.1ab/
ṣaḍadhvavedanaṃ samyak samāsānna tu vistarāt // ŚivP_7.1,29.1cd/
nāsti kaścidaśabdārtho nāpi śabdo nirarthakaḥ // ŚivP_7.1,29.2ab/
tato hi samaye śabdassarvassarvārthabodhakaḥ // ŚivP_7.1,29.2cd/
prakṛteḥ pariṇāmo 'yaṃ dvidhā śabdārthabhāvanā // ŚivP_7.1,29.3ab/
tāmāhuḥ prākṛtīṃ mūrtiṃ śivayoḥ paramātmanoḥ // ŚivP_7.1,29.3cd/
śabdātmikā vibhūtiryā sā tridhā kathyate budhaiḥ // ŚivP_7.1,29.4ab/
sthūlā sūkṣmā parā ceti sthūlā yā śrutigocarā // ŚivP_7.1,29.4cd/
sūkṣmā cintāmayī proktā ciṃtayā rahitā parā // ŚivP_7.1,29.5ab/
yā śaktiḥ sā parā śaktiśśivatattvasamāśrayā // ŚivP_7.1,29.5cd/
jñānaśaktisamāyogādicchopodbalikā tathā // ŚivP_7.1,29.6ab/
sarvaśaktisamaṣṭyātmā śaktitattvasamākhyayā // ŚivP_7.1,29.6cd/
samastakāryajātasya mūlaprakṛtitāṃ gatā // ŚivP_7.1,29.7ab/
saiva kuṇḍalinī māyā śuddhādhvaparamā satī // ŚivP_7.1,29.7cd/
sā vibhāgasvarūpaiva ṣaḍadhvātmā vijṛṃbhate // ŚivP_7.1,29.8ab/
tatra śabdāstrayo 'dhvānastrayaścārthāḥ samīritāḥ // ŚivP_7.1,29.8cd/
sarveṣāmapi vai puṃsāṃ naijaśuddhyanurūpataḥ // ŚivP_7.1,29.9ab/
layabhogādhikārāssyussarvatattvavibhāgataḥ // ŚivP_7.1,29.9cd/
kalābhistāni tattvāni vyāptānyeva yathātatham // ŚivP_7.1,29.10ab/
parasyāḥ prakṛterādau pañcadhā pariṇāmataḥ // ŚivP_7.1,29.10cd/
kalāśca tā nivṛttyādyāḥ paryāptā iti niścayaḥ // ŚivP_7.1,29.11ab/
maṃtrādhvā ca padādhvā ca varṇādhvā ceti śabdataḥ // ŚivP_7.1,29.11cd/
bhuvanādhvā ca tattvādhvā kalādhvā cārthataḥ kramāt // ŚivP_7.1,29.12ab/
atrānyonyaṃ ca sarveṣāṃ vyāpyavyāpakatocyate // ŚivP_7.1,29.12cd/
maṃtrāḥ sarvaiḥ padairvyāptā vākyabhāvātpadāni ca // ŚivP_7.1,29.13ab/
varṇairvarṇasamūhaṃ hi padamāhurvipaścitaḥ // ŚivP_7.1,29.13cd/
varṇāstu bhuvanairvyāptāsteṣāṃ teṣūpalaṃbhanāt // ŚivP_7.1,29.14ab/
bhuvanānyapi tattvaughairutpattyāṃtarbahiṣkramāt // ŚivP_7.1,29.14cd/
vyāptāni kāraṇaistattvairārabdhatvādanekaśaḥ // ŚivP_7.1,29.15ab/
aṃtarādutthitānīha bhuvanāni tu kānicit // ŚivP_7.1,29.15cd/
paurāṇikāni cānyāni vijñeyāni śivāgame // ŚivP_7.1,29.16ab/
sāṃkhyayogaprasiddhāni tattvānyapi ca kānicit // ŚivP_7.1,29.16cd/
śivaśāstraprasiddhāni tatonyānyapi kṛtsnaśaḥ // ŚivP_7.1,29.17ab/
kalābhistāni tattvāni vyāptānyeva yathātatham // ŚivP_7.1,29.17cd/
parasyāḥ prakṛterādau pañcadhā pariṇāmataḥ // ŚivP_7.1,29.18ab/
kalāśca tā nivṛttyādyā vyāptāḥ pañca yathottaram // ŚivP_7.1,29.18cd/
vyāpikātaḥ parā śaktiravibhaktā ṣaḍadhvanām // ŚivP_7.1,29.19ab/
paraprakṛtibhāvasya tatsattvācchivatattvataḥ // ŚivP_7.1,29.19cd/
śaktyādi ca pṛthivyantaṃ śivatattvasamudbhavam // ŚivP_7.1,29.20ab/
vyāptamekena tenaiva mṛdā kuṃbhādikaṃ yathā // ŚivP_7.1,29.20cd/
śaivaṃ tatparamaṃ dhāma yatprāpyaṃ ṣaḍbhiradhvabhiḥ // ŚivP_7.1,29.21ab/
533b

vyāpikā 'vyāpikā śaktiḥ pañcatattvaviśodhanāt // ŚivP_7.1,29.21cd/
nivṛttyā rudraparyantaṃ sthitiraṇḍasya śodhyate // ŚivP_7.1,29.22ab/
pratiṣṭhayā tadūrdhvaṃ tu yāvadavyaktagocaram // ŚivP_7.1,29.22cd/
tadūrdhvaṃ vidyayā madhye yāvadviśveśvarāvadhi // ŚivP_7.1,29.23ab/
śāntyā tadūrdhvaṃ madhvānte viśuddhiḥ śāntyatītayā // ŚivP_7.1,29.23cd/
yāmāhuḥ paramaṃ vyoma paraprakṛtiyogataḥ // ŚivP_7.1,29.24ab/
etāni pañcatattvāni yairvyāptamakhilaṃ jagat // ŚivP_7.1,29.24cd/
tatraiva sarvamevedaṃ draṣṭavyaṃ khalu sādhakaiḥ // ŚivP_7.1,29.25ab/
adhvavyāptimavijñāya śuddhiṃ yaḥ kartumicchati // ŚivP_7.1,29.25cd/
sa vipralambhakaḥ śuddhernālamprāpayituṃ phalam // ŚivP_7.1,29.26ab/
vṛthā pariśramastasya nirayāyaiva kevalam // ŚivP_7.1,29.26cd/
śaktipātasamāyogādṛte tattvāni tattvataḥ // ŚivP_7.1,29.27ab/
tadvyāptistadvivṛddhiśca jñātumevaṃ na śakyate // ŚivP_7.1,29.27cd/
śaktirājñā parā śaivī cidrūpā marameśvarī // ŚivP_7.1,29.28ab/
śivo 'dhitiṣṭhatyakhilaṃ yayā kāraṇabhūtayā // ŚivP_7.1,29.28cd/
nātmano naiva māyaiṣā na vikāro vicārataḥ // ŚivP_7.1,29.29ab/
na baṃdho nāpi muktiśca baṃdhamuktividhāyinī // ŚivP_7.1,29.29cd/
sarvaiśvaryaparākāṣṭā śivasya vyabhicāriṇī // ŚivP_7.1,29.30ab/
samānadharmiṇī tasya taistairbhāvairviśeṣataḥ // ŚivP_7.1,29.30cd/
sa tayaiva gṛhī sāpi tenaiva gṛhiṇī sadā // ŚivP_7.1,29.31ab/
tayorapatyaṃ yatkāryaṃ paraprakṛtijaṃ jagat // ŚivP_7.1,29.31cd/
sa kartā kāraṇaṃ seti tayorbhedo vyavasthitaḥ // ŚivP_7.1,29.32ab/
eka eva śivaḥ sākṣāddvidhā 'sau samavasthitaḥ // ŚivP_7.1,29.32cd/
strīpuṃsabhāvena tayorbheda ityapi kecana // ŚivP_7.1,29.33ab/
apare tu parā śaktiḥ śivasya samavāyinī // ŚivP_7.1,29.33cd/
prabheva bhānościdrūpā bhinnaiveti vyavasthitaḥ // ŚivP_7.1,29.34ab/
tasmācchivaḥ paro hetustasyājñā parameśvarī // ŚivP_7.1,29.34cd/
tayaiva preritā śaivī mūlaprakṛtiravyayā // ŚivP_7.1,29.35ab/
mahāmāyā ca māyā ca prakṛtistriguṇeti ca // ŚivP_7.1,29.35cd/
trividhā kāryavedhena sā prasūte ṣaḍadhvanaḥ // ŚivP_7.1,29.36ab/
sa vāgarthamayaścādhvā ṣaḍvidho nikhilaṃ jagat // ŚivP_7.1,29.36cd/
asyaiva vistaraṃ prāhuḥ śāstrajātamaśeṣataḥ // ŚivP_7.1,29.37ab/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vāgarthakatattvavarṇanaṃ nāmaikonatriṃśo 'dhyāyaḥ

Chapter 30
ṛṣaya ūcuḥ
caritāni vicitrāṇi gṛhyāṇi gahanāni ca // ŚivP_7.1,30.1ab/
durvijñeyāni devaiśca mohayaṃti manāṃsi naḥ // ŚivP_7.1,30.1cd/
śivayostattvasambandhe na doṣa upalabhyate // ŚivP_7.1,30.2ab/
caritaiḥ prākṛto bhāvastayorapi vibhāvyate // ŚivP_7.1,30.2cd/
brahmādayo 'pi lokānāṃ sṛṣṭisthityantahetavaḥ // ŚivP_7.1,30.3ab/
nigrahānugrahau prāpya śivasya vaśavartinaḥ // ŚivP_7.1,30.3cd/
śivaḥ punarna kasyāpi nigrahānugrahāspadam // ŚivP_7.1,30.4ab/
ato 'nāyattamaiśvaryaṃ tasyaiveti viniścitam // ŚivP_7.1,30.4cd/
534a

yadyevamīdṛśaiśvaryaṃ tattu svātantryalakṣaṇam // ŚivP_7.1,30.5ab/
svabhāvasiddhaṃ caitasya mūrtimattāspadaṃ bhavet // ŚivP_7.1,30.5cd/
na mūrtiśca svataṃtrasya ghaṭate mūlahetunā // ŚivP_7.1,30.6ab/
mūrterapi ca kāryatvāttatsiddhiḥ syādahaitukī // ŚivP_7.1,30.6cd/
sarvatra paramo bhāvo 'paramaścānya ucyate // ŚivP_7.1,30.7ab/
paramāparamau bhāvau kathamekatra saṃgatau // ŚivP_7.1,30.7cd/
niṣphalo hi svabhāvo 'sya paramaḥ paramātmanaḥ // ŚivP_7.1,30.8ab/
sa eva sakalaḥ kasmātsvabhāvo hyaviparyayaḥ // ŚivP_7.1,30.8cd/
svabhāvo viparītaścetsvataṃtraḥ svecchayā yadi // ŚivP_7.1,30.9ab/
na karoti kimīśāno nityānityaviparyayam // ŚivP_7.1,30.9cd/
mūrtātmā sakalaḥ kaścitsa cānyo niṣphalaḥ śivaḥ // ŚivP_7.1,30.10ab/
śivenādhiṣṭhitaśceti sarvatra laghu kathyate // ŚivP_7.1,30.10cd/
mūrtyātmaiva tadā mūrtiḥ śivasyāsya bhavediti // ŚivP_7.1,30.11ab/
tasya mūrtau mūrtimatoḥ pārataṃtryaṃ hi niścitam // ŚivP_7.1,30.11cd/
anyathā nirapekṣeṇa mūrtiḥ svīkriyate katham // ŚivP_7.1,30.12ab/
mūrtisvīkaraṇaṃ tasmānmūrtau sādhyaphalepsayā // ŚivP_7.1,30.12cd/
na hi svecchāśarīratvaṃ svātaṃtryāyopapadyate // ŚivP_7.1,30.13ab/
svecchaiva tādṛśī puṃsāṃ yasmātkarmānusāriṇī // ŚivP_7.1,30.13cd/
svīkartuṃ svecchayā dehaṃ hātuṃ ca prabhavantyuta // ŚivP_7.1,30.14ab/
brahmādayaḥ piśācāṃtāḥ kiṃ te karmātivartinaḥ // ŚivP_7.1,30.14cd/
icchayā dehanirmāṇamindrajālopamaṃ viduḥ // ŚivP_7.1,30.15ab/
aṇimādiguṇaiśvaryavaśīkārānatikramāt // ŚivP_7.1,30.15cd/
viśvarūpaṃ dadhadviṣṇurdadhīcena maharṣiṇā // ŚivP_7.1,30.16ab/
yudhyatā samupālabdhastadrūpaṃ dadhatā svayam // ŚivP_7.1,30.16cd/
sarvasmādadhikasyāpi śivasya paramātmanaḥ // ŚivP_7.1,30.17ab/
śarīravattayānyātmasādharmyaṃ pratibhāti naḥ // ŚivP_7.1,30.17cd/
sarvānugrāhakaṃ prāhuśśivaṃ paramakāraṇam // ŚivP_7.1,30.18ab/
sa nirgṛhṇāti devānāṃ sarvānugrāhakaḥ katham // ŚivP_7.1,30.18cd/
ciccheda bahuśo devo brahmaṇaḥ pañcamaṃ śiraḥ // ŚivP_7.1,30.19ab/
śivanindāṃ prakurvaṃtaṃ putreti kumaterhaṭhāt // ŚivP_7.1,30.19cd/
viṣṇorapi nṛsiṃhasya rabhasā śarabhākṛtiḥ // ŚivP_7.1,30.20ab/
bibheda padbhyāmākramya hṛdayaṃ nakharaiḥ kharaiḥ // ŚivP_7.1,30.20cd/
devastrīṣu ca deveṣu dakṣasyādhvarakāraṇāt // ŚivP_7.1,30.21ab/
vīreṇa vīrabhadreṇa na hi kaścidadaṇḍitaḥ // ŚivP_7.1,30.21cd/
puratrayaṃ ca sastrīkaṃ sadaityaṃ saha bālakaiḥ // ŚivP_7.1,30.22ab/
kṣaṇenaikena devena netrāgneriṃdhanīkṛtam // ŚivP_7.1,30.22cd/
prajānāṃ ratihetuśca kāmo ratipatissvayam // ŚivP_7.1,30.23ab/
krośatāmeva devānāṃ huto netrahutāśane // ŚivP_7.1,30.23cd/
gāvaśca kaściddugdhaughaṃ sravantyo mūrdhni khecarāḥ // ŚivP_7.1,30.24ab/
saruṣā prekṣya devena tatkṣaṇe bhasmasātkṛtaḥ // ŚivP_7.1,30.24cd/
jalaṃdharāsuro dīrṇaścakrīkṛtya jalaṃ padā // ŚivP_7.1,30.25ab/
baddhvānaṃtena yo viṣṇuṃ cikṣepa śatayojanam // ŚivP_7.1,30.25cd/
tameva jalasaṃdhāyī śūlenaiva jaghāna saḥ // ŚivP_7.1,30.26ab/
taccakraṃ tapasā labdhvā labdhavīryo harissadā // ŚivP_7.1,30.26cd/
534b

jighāṃsatāṃ surārīṇāṃ kulaṃ nirghṛṇacetasām // ŚivP_7.1,30.27ab/
triśūlenāndhakasyoraḥ śikhinaivopatāpitam // ŚivP_7.1,30.27cd/
kaṇṭhātkālāṃganāṃ sṛṣṭvā dārako 'pi nipātitaḥ // ŚivP_7.1,30.28ab/
kauśikīṃ janayitvā tu gauryāstvakkośagocarām // ŚivP_7.1,30.28cd/
śuṃbhassaha niśuṃbhena prāpito maraṇaṃ raṇe // ŚivP_7.1,30.29ab/
śrutaṃ ca mahadākhyānaṃ skānde skandasamāśrayam // ŚivP_7.1,30.29cd/
vadhārthe tārakākhyasya daityendrasyendravidviṣaḥ // ŚivP_7.1,30.30ab/
brahmaṇābhyarthito devo mandarāntaḥpuraṃ gataḥ // ŚivP_7.1,30.30cd/
vihṛtya suciraṃ devyā vihārā 'tiprasaṅgataḥ // ŚivP_7.1,30.31ab/
rasāṃ rasātalaṃ nītāmiva kṛtvābhidhāṃ tataḥ // ŚivP_7.1,30.31cd/
devīṃ ca vaṃcayaṃstasyāṃ svavīryamatidurvaham // ŚivP_7.1,30.32ab/
avisṛjya visṛjyāgnau haviḥ pūtamivāmṛtam // ŚivP_7.1,30.32cd/
gaṃgādiṣvapi nikṣipya vahnidvārā tadaṃśataḥ // ŚivP_7.1,30.33ab/
tatsamāhṛtya śanakaistokaṃstokamitastataḥ // ŚivP_7.1,30.33cd/
svāhayā kṛttikārūpātsvabhartrā ramamāṇayā // ŚivP_7.1,30.34ab/
suvarṇībhūtayā nyastaṃ merau śaravaṇe kvacit // ŚivP_7.1,30.34cd/
saṃdīpayitvā kālena tasya bhāsā diśo daśa // ŚivP_7.1,30.35ab/
rañjayitvā girīnsarvānkāṃcanīkṛtya meruṇā // ŚivP_7.1,30.35cd/
tataścireṇa kālena saṃjāte tatra tejasi // ŚivP_7.1,30.36ab/
kumāre sukumārāṃge kumārāṇāṃ nidarśane // ŚivP_7.1,30.36cd/
tacchaiśavaṃ svarūpaṃ ca tasya dṛṣṭvā manoharam // ŚivP_7.1,30.37ab/
saha devasurairlokairvismite ca vimohite // ŚivP_7.1,30.37cd/
devo 'pi svayamāyātaḥ putradarśanalālasaḥ // ŚivP_7.1,30.38ab/
saha devyāṃkamāropya tato 'sya smeramānanam // ŚivP_7.1,30.38cd/
pītāmṛtamiva snehavivaśenāntarātmanā // ŚivP_7.1,30.39ab/
deveṣvapi ca paśyatsu vītarāgaistapasvibhiḥ // ŚivP_7.1,30.39cd/
svasya vakṣaḥsthale svairaṃ nartayitvā kumārakam // ŚivP_7.1,30.40ab/
anubhūya ca tatkrīḍāṃ saṃbhāvya ca parasparam // ŚivP_7.1,30.40cd/
stanyamājñāpayandevyāḥ pāyayitvāmṛtopamam // ŚivP_7.1,30.41ab/
tavāvatāro jagatāṃ hitāyetyanuśāsya ca // ŚivP_7.1,30.41cd/
svayandevaśca devī ca na tṛptimupajagmatuḥ // ŚivP_7.1,30.42ab/
tataḥ śakreṇa saṃdhāya bibhyatā tārakāsurāt // ŚivP_7.1,30.42cd/
kārayitvābhiṣekaṃ ca senāpatye divaukasām // ŚivP_7.1,30.43ab/
putramantarataḥ kṛtvā devena tripuradviṣā // ŚivP_7.1,30.43cd/
svayamaṃtarhitenaiva skandamindrādirakṣitam // ŚivP_7.1,30.44ab/
tacchaktyā krauñcabhedinyā yudhi kālāgnikalpayā // ŚivP_7.1,30.44cd/
cheditaṃ tārakasyāpi śiraśśakrabhiyā saha // ŚivP_7.1,30.45ab/
stutiṃ cakrurviśeṣeṇa haridhātṛmukhāḥ surāḥ // ŚivP_7.1,30.45cd/
tathā rakṣodhipaḥ sākṣādrāvaṇo balagarvitaḥ // ŚivP_7.1,30.46ab/
uddharansvabhujairdīrghaiḥ kailāsaṃ girimātmanaḥ // ŚivP_7.1,30.46cd/
tadāgo 'sahamānasya devadevasya śūlinaḥ // ŚivP_7.1,30.47ab/
padāṃguṣṭhaparispandānmamajja mṛdito bhuvi // ŚivP_7.1,30.47cd/
baṭoḥ kenacidarthena svāśritasya gatāyuṣaḥ // ŚivP_7.1,30.48ab/
535a

tvarayāgatya devena pādāṃtaṃ gamitontakaḥ // ŚivP_7.1,30.48cd/
svavāhanamavijñāya vṛṣendraṃ vaḍavānalaḥ // ŚivP_7.1,30.49ab/
sagalagrahamānītastato 'styekodakaṃ jagat // ŚivP_7.1,30.49cd/
alokaviditaistaistairvṛttairānandasundaraiḥ // ŚivP_7.1,30.50ab/
aṃgahārasvasenedamasakṛccālitaṃ jagat // ŚivP_7.1,30.50cd/
śānta eva sadā sarvamanugṛhṇāti cecchivaḥ // ŚivP_7.1,30.51ab/
sarvāṇi pūrayedeva kathaṃ śaktena mocayet // ŚivP_7.1,30.51cd/
anādikarma vaicitryamapi nātra niyāmakam // ŚivP_7.1,30.52ab/
kāraṇaṃ khalu karmāpi bhavedīśvarakāritam // ŚivP_7.1,30.52cd/
kimatra bahunoktena nāstikyaṃ hetukārakam // ŚivP_7.1,30.53ab/
yathā hyāśu nivarteta tathā kathaya māruta // ŚivP_7.1,30.53cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvapraśno nāma triṃśo 'dhyāyaḥ

Chapter 31
vāyuruvāca
sthane saṃśayitaṃ viprā bhavadbhirhetucoditaiḥ // ŚivP_7.1,31.1ab/
jijñāsā hi na nāstikyaṃ sādhayetsādhubuddhiṣu // ŚivP_7.1,31.1cd/
pramaṇamatra vakṣyāmi satāmmohanivartakam // ŚivP_7.1,31.2ab/
asatāṃ tvanyathābhāvaḥ prasādena vinā prabhoḥ // ŚivP_7.1,31.2cd/
śivasya paripūrṇasya parānugrahamantarā // ŚivP_7.1,31.3ab/
na kiṃcidapi kartavyamiti sādhu viniścitam // ŚivP_7.1,31.3cd/
svabhāva eva paryāptaḥ parānugrahakarmaṇi // ŚivP_7.1,31.4ab/
anyathā nissvabhavena na kimapyanugṛhyate // ŚivP_7.1,31.4cd/
paraṃ sarvamanugrāhyaṃ paśupāśātmakaṃ jagat // ŚivP_7.1,31.5ab/
parasyānugrahārthaṃ tu patyurājñāsamanvayaḥ // ŚivP_7.1,31.5cd/
patirājñāpakaḥ sarvamanugṛhṇāti sarvadā // ŚivP_7.1,31.6ab/
tadarthamarthasvīkāre parataṃtraḥ kathaṃ śivaḥ // ŚivP_7.1,31.6cd/
anugrāhyanapekṣo 'sti na hi kaścidanugrahaḥ // ŚivP_7.1,31.7ab/
ataḥ svātantryaśabdārthānanapekṣatvalakṣaṇaḥ // ŚivP_7.1,31.7cd/
etatpunaranugrāhyaṃ parataṃtraṃ tadiṣyate // ŚivP_7.1,31.8ab/
anugrahādṛte tasya bhuktimuktyorananvayāt // ŚivP_7.1,31.8cd/
mūrtātmano 'pyanugrāhyā śivājñānanivartanāt // ŚivP_7.1,31.9ab/
ajñānādhiṣṭhitaṃ śambhorna kiṃcidiha vidyate // ŚivP_7.1,31.9cd/
yenopalabhyate 'smābhissakalenāpi niṣkalaḥ // ŚivP_7.1,31.10ab/
sa mūrtyātmā śivaḥ śaivamūrtirityupacaryate // ŚivP_7.1,31.10cd/
na hyasau niṣkalaḥ sākṣācchivaḥ paramakāraṇam // ŚivP_7.1,31.11ab/
sākāreṇānubhāvena kenāpyanupalakṣitaḥ // ŚivP_7.1,31.11cd/
pramāṇagamyatāmātraṃ tatsvabhāvopapādakam // ŚivP_7.1,31.12ab/
na tāvatātropekṣādhīrupalakṣaṇamaṃtarā // ŚivP_7.1,31.12cd/
ātmopamolvaṇaṃ sākṣānmūrtireva hi kācana // ŚivP_7.1,31.13ab/
śivasya mūrtirmūrtyātmā parastasyopalakṣaṇam // ŚivP_7.1,31.13cd/
yathā kāṣṭheṣvanārūḍho na vahnirupalabhyate // ŚivP_7.1,31.14ab/
evaṃ śivo 'pi mūrtyātmanyanārūḍha iti sthitiḥ // ŚivP_7.1,31.14cd/
yathāgnimānayetyukte jvalatkāṣṭhādṛte svayam // ŚivP_7.1,31.15ab/
nāgnirānīyate tadvatpūjyo mūrtyātmanā śivaḥ // ŚivP_7.1,31.15cd/
ata eva hi pūjādau mūrtyātmaparikalpanam // ŚivP_7.1,31.16ab/
mūrtyātmani kṛtaṃ sākṣācchiva eva kṛtaṃ yataḥ // ŚivP_7.1,31.16cd/
liṃgādāvapi tatkṛtyamarcāyāṃ ca viśeṣataḥ // ŚivP_7.1,31.17ab/
tattanmūrtyātmabhāvena śivo 'smābhirupāsyate // ŚivP_7.1,31.17cd/
yathānugṛhyate so 'pi mūrtyātmā pārameṣṭhinā // ŚivP_7.1,31.18ab/
tathā mūrtyātmaniṣṭhena śivena paśavo vayam // ŚivP_7.1,31.18cd/
lokānugrahaṇāyaiva śivena parameṣṭhinā // ŚivP_7.1,31.19ab/
sadāśivādayassarve mūrtyātmano 'pyadhiṣṭhitāḥ // ŚivP_7.1,31.19cd/
ātmanāmeva bhogāya mokṣāya ca viśeṣataḥ // ŚivP_7.1,31.20ab/
tattvātattvasvarūpeṣu mūrtyātmasu śivānvayaḥ // ŚivP_7.1,31.20cd/
bhogaḥ karmavipākātmā sukhaduḥkhātmako mataḥ // ŚivP_7.1,31.21ab/
na ca karma śivo 'stīti tasya bhogaḥ kimātmakaḥ // ŚivP_7.1,31.21cd/
sarvaṃ śivo 'nugṛhṇāti na nigṛhṇāti kiṃcana // ŚivP_7.1,31.22ab/
nigṛhṇatāṃ tu ye doṣāśśive teṣāmasaṃbhavāt // ŚivP_7.1,31.22cd/
ye punarnigrahāḥ kecidbrahmādiṣu nidarśitāḥ // ŚivP_7.1,31.23ab/
te 'pi lokahitāyaiva kṛtāḥ śrīkaṇṭhamūrtinā // ŚivP_7.1,31.23cd/
brahmāṇḍasyādhipatyaṃ hi śrīkaṇṭhasya na saṃśayaḥ // ŚivP_7.1,31.24ab/
śrīkaṇṭhākhyāṃ śivo mūrtiṃ krīḍatīmadhitiṣṭhati // ŚivP_7.1,31.24cd/
sadoṣā eva devādyā nigṛhītā yathoditam // ŚivP_7.1,31.25ab/
tatastepi vipāpmānaḥ prajāścāpi gatajvarāḥ // ŚivP_7.1,31.25cd/
nigraho 'pi svarūpeṇa viduṣāṃ na jugupsitaḥ // ŚivP_7.1,31.26ab/
ata eva hi daṇḍyeṣu daṇḍo rājñāṃ praśasyate // ŚivP_7.1,31.26cd/
yatsiddhirīśvaratvena kāryavargasya kṛtsnaśaḥ // ŚivP_7.1,31.27ab/
na sa cedīśatāṃ kuryājjagataḥ kathamīśvaraḥ // ŚivP_7.1,31.27cd/
īśecchā ca vidhātṛtvaṃ vidherājñāpanaṃ param // ŚivP_7.1,31.28ab/
ājñāvaśyamidaṃ kuryānna kuryāditi śāsanam // ŚivP_7.1,31.28cd/
tacchāsanānuvartitvaṃ sādhubhāvasya lakṣaṇam // ŚivP_7.1,31.29ab/
viparītasamādhoḥ syānna sarvaṃ tattu dṛśyate // ŚivP_7.1,31.29cd/
sādhu saṃrakṣaṇīyaṃ cedvinivartyamasādhu yat // ŚivP_7.1,31.30ab/
nivartate ca sāmāderaṃte daṇḍo hi sādhanam // ŚivP_7.1,31.30cd/
hitārthalakṣaṇaṃ cedaṃ daṇḍāntamanuśāsanam // ŚivP_7.1,31.31ab/
ato yadviparītaṃ tadahitaṃ saṃpracakṣate // ŚivP_7.1,31.31cd/
hite sadā niṣaṇṇānāmīśvarasya nidarśanam // ŚivP_7.1,31.32ab/
sa kathaṃ duṣyate sadbhirasatāmeva nigrahāt // ŚivP_7.1,31.32cd/
ayuktakāriṇo loke garhaṇīyāvivekitā // ŚivP_7.1,31.33ab/
yadudvejayate lokantadayuktaṃ pracakṣate // ŚivP_7.1,31.33cd/
sarvo 'pi nigraho loke na ca vidveṣapūrvakaḥ // ŚivP_7.1,31.34ab/
na hi dveṣṭi pitā putraṃ yo nigṛhyāti śikṣayet // ŚivP_7.1,31.34cd/
mādhyasthenāpi nigrāhyānyo nigṛhṇāti mārgataḥ // ŚivP_7.1,31.35ab/
tasyāpyavaśyaṃ yatkiṃcinnairghṛṇyamanuvartate // ŚivP_7.1,31.35cd/
anyathā na hinastyeva sadoṣānapyasau parān // ŚivP_7.1,31.36ab/
hinasti cāyamapyajñānparaṃ mādhyasthyamācaran // ŚivP_7.1,31.36cd/
tasmādduḥkhātmikāṃ hiṃsāṃ kurvāṇo yaḥ sanirghṛṇaḥ // ŚivP_7.1,31.37ab/
536a

iti nirbaṃdhayaṃtyeke niyamo neti cāpare // ŚivP_7.1,31.37cd/
nidānajñasya bhiṣajo rugṇo hiṃsāṃ prayuṃjataḥ // ŚivP_7.1,31.38ab/
na kiṃcidapi nairghṛṇyaṃ ghṛṇaivātra prayojikā // ŚivP_7.1,31.38cd/
ghṛṇāpi na guṇāyaiva hiṃsreṣu pratiyogiṣu // ŚivP_7.1,31.39ab/
tādṛśeṣu ghṛṇī bhrāntyā ghṛṇāntaritanirghṛṇaḥ // ŚivP_7.1,31.39cd/
upekṣāpīha doṣāha rakṣyeṣu pratiyogiṣu // ŚivP_7.1,31.40ab/
śaktau satyāmupekṣāto rakṣyassadyo vipadyate // ŚivP_7.1,31.40cd/
sarpasyā ' 'syagatampaśyanyastu rakṣyamupekṣate // ŚivP_7.1,31.41ab/
doṣābhāsānsamutprekṣya phalataḥ so 'pi nirghṛṇaḥ // ŚivP_7.1,31.41cd/
tasmād ghṛṇā guṇāyaiva sarvatheti na saṃmatam // ŚivP_7.1,31.42ab/
saṃmataṃ prāptakāmitvaṃ sarvaṃ tvanyadasammatam // ŚivP_7.1,31.42cd/
mūrtyātmasvapi rāgādyā doṣāḥ santyeva vastutaḥ // ŚivP_7.1,31.43ab/
tathāpi teṣāmevaite na śivasya tu sarvathā // ŚivP_7.1,31.43cd/
agnāvapi samāviṣṭaṃ tāmraṃ khalu sakālikam // ŚivP_7.1,31.43ef/
iti nāgnirasau duṣyettāmrasaṃsargakāraṇāt // ŚivP_7.1,31.44ab/
nāgneraśucisaṃsargādaśucitvamapekṣate // ŚivP_7.1,31.44cd/
aśucestvagnisaṃyogācchucitvamapi jāyate // ŚivP_7.1,31.45ab/
evaṃ śodhyātmasaṃsargānna hyaśuddhaḥ śivo bhavet // ŚivP_7.1,31.45cd/
śivasaṃsargatastveṣa śodhyātmaiva hi śudhyati // ŚivP_7.1,31.46ab/
ayasyagnau samāviṣṭe dāho 'gnereva nāyasaḥ // ŚivP_7.1,31.46cd/
mūrtātmanyevamaiśvaryamīśvarasyaiva nātmanām // ŚivP_7.1,31.47ab/
na hi kāṣṭhaṃ jvalatyūrdhvamagnireva jvalatyasau // ŚivP_7.1,31.47cd/
kāṣṭhasyāṃgāratā nāgnerevamatrāpi yojyatām // ŚivP_7.1,31.48ab/
ata eva jagatyasminkāṣṭhapāṣāṇamṛtsvapi // ŚivP_7.1,31.48cd/
śivāveśavaśādeva śivatvamupacaryate // ŚivP_7.1,31.49ab/
maitryādayo guṇā gauṇāstasmātte bhinnavṛttayaḥ // ŚivP_7.1,31.49cd/
tairguṇairuparaktānāṃ doṣāya ca guṇāya ca // ŚivP_7.1,31.50ab/
yattu gauṇamagauṇaṃ ca tatsarvamanugṛhṇataḥ // ŚivP_7.1,31.50cd/
na guṇāya na doṣāya śivasya guṇavṛttayaḥ // ŚivP_7.1,31.50ef/
na cānugrahaśabdārthaṃ gauṇamāhurvipaścitaḥ // ŚivP_7.1,31.51ab/
saṃsāramocanaṃ kiṃ tu śaivamājñāmayaṃ hitam // ŚivP_7.1,31.51cd/
hitaṃ tadājñākaraṇaṃ yaddhitaṃ tadanugrahaḥ // ŚivP_7.1,31.52ab/
sarvaṃ hite niyuñjāvaḥ sarvānugrahakārakaḥ // ŚivP_7.1,31.52cd/
yastūpakāraśabdārthastamapyāhuranugraham // ŚivP_7.1,31.53ab/
tasyāpi hitarūpatvācchivaḥ sarvopakārakaḥ // ŚivP_7.1,31.53cd/
hite sadā niyuktaṃ tu sarvaṃ cidacidātmakam // ŚivP_7.1,31.54ab/
svabhāvapratibandhaṃ tatsamaṃ na labhate hitam // ŚivP_7.1,31.54cd/
yathā vikāsayatyeva raviḥ padmāni bhānubhiḥ // ŚivP_7.1,31.55ab/
samaṃ na vikasantyeva svasvabhāvānurodhataḥ // ŚivP_7.1,31.55cd/
svabhāvo 'pi hi bhāvānāṃ bhāvino 'rthasya kāraṇam // ŚivP_7.1,31.56ab/
na hi svabhāvo naśyantamarthaṃ kartṛṣu sādhayet // ŚivP_7.1,31.56cd/
suvarṇameva nāṃgāraṃ drāvayatyagnisaṃgamaḥ // ŚivP_7.1,31.57ab/
evaṃ pakvamalāneva mocayenna śivaparān // ŚivP_7.1,31.57cd/
536b

yadyathā bhavituṃ yogyaṃ tattathā na bhavetsvayam // ŚivP_7.1,31.58ab/
vinā bhāvanayā kartā svatantrassantato bhavet // ŚivP_7.1,31.58cd/
svabhāvavimalo yadvatsarvānugrāhakaśśivaḥ // ŚivP_7.1,31.59ab/
svabhāvamalināstadvadātmano jīvasaṃjñitāḥ // ŚivP_7.1,31.59cd/
anyathā saṃsarantyete niyamānna śivaḥ katham // ŚivP_7.1,31.60ab/
karmamāyānubandhosya saṃsāraḥ kathyate budhaiḥ // ŚivP_7.1,31.60cd/
anubandho 'yamasyaiva na śivasyeti hetumān // ŚivP_7.1,31.61ab/
sa heturātmanāmeva nijo nāgantuko malaḥ // ŚivP_7.1,31.61cd/
āgantukatve kasyāpi bhāvyaṃ kenāpi hetunā // ŚivP_7.1,31.62ab/
yo 'yaṃ heturasāvekastvavicitrasvabhāvataḥ // ŚivP_7.1,31.62cd/
ātmatāyāḥ samatve 'pi baddhā muktāḥ pare yataḥ // ŚivP_7.1,31.63ab/
baddheṣveva punaḥ kecillayabhogādhikārataḥ // ŚivP_7.1,31.63cd/
jñānaiśvaryādivaiṣamyaṃ bhajante sottarādharāḥ // ŚivP_7.1,31.64ab/
kecinmūrtyātmatāṃ yānti kecidāsannagocarāḥ // ŚivP_7.1,31.64cd/
mūrtyātmasu śivāḥ kecidadhvanāṃ mūrdhasu sthitāḥ // ŚivP_7.1,31.65ab/
madhye maheśvarā rudrāstvarvācīnapade sthitāḥ // ŚivP_7.1,31.65cd/
āsanne 'pi ca māyāyāḥ parasmātkāraṇāttrayam // ŚivP_7.1,31.66ab/
tatrāpyātmā sthito 'dhastādantarātmā ca madhyataḥ // ŚivP_7.1,31.66cd/
parastātparamātmeti brahmaviṣṇumaheśvarāḥ // ŚivP_7.1,31.67ab/
vartante vasavaḥ kecitparamātmapadāśrayāḥ // ŚivP_7.1,31.67cd/
antarātmapade kecitkecidātmapade tathā // ŚivP_7.1,31.68ab/
śāntyatītapade śaivāḥ śānte māheśvare tataḥ // ŚivP_7.1,31.68cd/
vidyāyāntu yathā raudrāḥ pratiṣṭhāyāṃ tu vaiṣṇavāḥ // ŚivP_7.1,31.69ab/
nivṛttau ca tathātmāno brahmā brahmāṃgayonayaḥ // ŚivP_7.1,31.69cd/
devayonyaṣṭakaṃ mukhyaṃ mānuṣyamatha madhyamam // ŚivP_7.1,31.70ab/
pakṣyādayo 'dhamāḥ pañcayonayastāścaturdaśa // ŚivP_7.1,31.70cd/
uttarādharabhāvo 'pi jñeyassaṃsāriṇo malaḥ // ŚivP_7.1,31.71ab/
yathāmabhāvo muktasya pūrvaṃ paścāttu pakvatā // ŚivP_7.1,31.71cd/
malo 'pyāmaśca pakvaśca bhavetsaṃsārakāraṇam // ŚivP_7.1,31.72ab/
āme tvadharatā puṃsāṃ pakve tūttaratā kramāt // ŚivP_7.1,31.72cd/
paśvātmānastridhābhinnā ekadvitrimalāḥ kramāt // ŚivP_7.1,31.73ab/
atrottarā ekamalā dvimalā madhyamā matāḥ // ŚivP_7.1,31.73cd/
trimalāstvadhamā jñeyā yathottaramadhiṣṭhitāḥ // ŚivP_7.1,31.73ef/
trimalānadhitiṣṭhaṃti dvimalaikamalāḥ kramāt // ŚivP_7.1,31.74ab/
itthamaupādhiko bhedo viśvasya parikalpitaḥ // ŚivP_7.1,31.74cd/
ekadvitrimalānsarvāñchiva eko 'dhitiṣṭhati // ŚivP_7.1,31.75ab/
aśivātmakamapyetacchivenādhiṣṭhitaṃ yathā // ŚivP_7.1,31.75cd/
arudrātmakamityevaṃ rudrairjagadadhiṣṭhitam // ŚivP_7.1,31.76ab/
aṇḍāntā hi mahābhūmiśśatarudrādyadhiṣṭhitā // ŚivP_7.1,31.76cd/
māyāntamantarikṣaṃ tu hyamareśādibhiḥ kramāt // ŚivP_7.1,31.77ab/
aṃguṣṭhamātraparyantaissamaṃtātsaṃtataṃ tatam // ŚivP_7.1,31.77cd/
mahāmāyāvasānā dyaurvāyvādyairbhuvanādhipaiḥ // ŚivP_7.1,31.78ab/
537a

anāśritāntairadhvāntarvartibhissamadhiṣṭhitāḥ // ŚivP_7.1,31.78cd/
te hi sākṣāddiviṣadastvantarikṣasadastathā // ŚivP_7.1,31.79ab/
pṛthivīpada ityevaṃ devā devavrataiḥ stutā // ŚivP_7.1,31.79cd/
evantribhirmalairāmaiḥ pakvaireva pṛthakpṛthak // ŚivP_7.1,31.80ab/
nidānabhūtaissaṃsārarogaḥ puṃsāṃ pravartate // ŚivP_7.1,31.80cd/
asya rogasya bhaiṣajyaṃ jñānameva na cāparam // ŚivP_7.1,31.81ab/
bhiṣagājñāpakaḥ śambhuśśivaḥ paramakāraṇam // ŚivP_7.1,31.81cd/
aduḥkhenā 'pi śakto 'sau paśūnmocayituṃ śivaḥ // ŚivP_7.1,31.82ab/
kathaṃ duḥkhaṃ karotīti nātra kāryā vicāraṇā // ŚivP_7.1,31.82cd/
duḥkhameva hi sarvo 'pi saṃsāra iti niścitam // ŚivP_7.1,31.83ab/
kathaṃ duḥkhamaduḥkhaṃ syātsvabhāvo hyaviparyayaḥ // ŚivP_7.1,31.83cd/
na hi rogī hyarogī syādbhiṣagbhaiṣajyakāraṇāt // ŚivP_7.1,31.84ab/
rogārtaṃ tu bhiṣagrogādbhaiṣajaissukhamuddharet // ŚivP_7.1,31.84cd/
evaṃ svabhāvamalinānsvabhāvādduḥkhinaḥ paśūn // ŚivP_7.1,31.85ab/
svājñauṣadhavidhānena duḥkhānmocayate śivaḥ // ŚivP_7.1,31.85cd/
na bhiṣakkāraṇaṃ roge śivaḥ saṃsārakāraṇam // ŚivP_7.1,31.86ab/
ityetadapi vaiṣamyaṃ na doṣāyāsya kalpate // ŚivP_7.1,31.86cd/
duḥkhe svabhāvasaṃsiddhe kathantatkāraṇaṃ śivaḥ // ŚivP_7.1,31.87ab/
svābhāviko malaḥ puṃsāṃ sa hi saṃsārayatyamūn // ŚivP_7.1,31.87cd/
saṃsārakāraṇaṃ yattu malaṃ māyādyacetanam // ŚivP_7.1,31.88ab/
tatsvayaṃ na pravarteta śivasānnidhyamantarā // ŚivP_7.1,31.88cd/
yathā maṇirayaskāṃtassānnidhyādupakārakaḥ // ŚivP_7.1,31.89ab/
ayasaścalatastadvacchivo 'pyasyeti sūrayaḥ // ŚivP_7.1,31.89cd/
na nivartayituṃ śakyaṃ sānnidhyaṃ sadakāraṇam // ŚivP_7.1,31.90ab/
adhiṣṭhātā tato nityamajñāto jagataśśivaḥ // ŚivP_7.1,31.90cd/
na śivena vinā kiṃcitpravṛttamiha vidyate // ŚivP_7.1,31.91ab/
tatpreritamidaṃ sarvaṃ tathāpi na sa muhyati // ŚivP_7.1,31.91cd/
śaktirājñātmikā tasya niyantrī viśvatomukhī // ŚivP_7.1,31.92ab/
tayā tatamidaṃ śaśvattathāpi sa na duṣyati // ŚivP_7.1,31.92cd/
anidaṃ prathamaṃ sarvamīśitavyaṃ sa īśvaraḥ // ŚivP_7.1,31.93ab/
īśanācca tadīyājñā tathāpi sa na duṣyati // ŚivP_7.1,31.93cd/
yo 'nyathā manyate mohātsa vinaṣyati durmatiḥ // ŚivP_7.1,31.94ab/
tacchaktivaibhavādeva tathāpi sa na duṣyati // ŚivP_7.1,31.94cd/
etasminnaṃtare vyomnaḥ śrutāḥ vāgarīriṇī // ŚivP_7.1,31.95ab/
satyamomamṛtaṃ saumyamityāvirabhavatsphuṭam // ŚivP_7.1,31.95cd/
tato hṛṣṭatarāḥ sarve vinaṣṭāśeṣasaṃśayāḥ // ŚivP_7.1,31.96ab/
munayo vismayāviṣṭāḥ preṇemuḥ pavanaṃ prabhum // ŚivP_7.1,31.96cd/
tathā vigatasandehānkṛtvāpi pavano munīn // ŚivP_7.1,31.97ab/
naite pratiṣṭhitajñānā iti matvaivamabravīt // ŚivP_7.1,31.97cd/
vāyuruvācva
parokṣamaparokṣaṃ ca dvividhaṃ jñānamiṣyate // ŚivP_7.1,31.98ab/
parokṣamasthiraṃ prāhuraparokṣaṃ tu susthiram // ŚivP_7.1,31.98cd/
hetūpadeśagamyaṃ yattatparokṣaṃ pracakṣate // ŚivP_7.1,31.99ab/
537b

aparokṣaṃ punaḥ śreṣṭhādanuṣṭhānādbhaviṣyati // ŚivP_7.1,31.99cd/
nāparokṣādṛte mokṣa iti kṛtvā viniścayam // ŚivP_7.1,31.100ab/
śreṣṭhānuṣṭhānasiddhyarthaṃ prayatadhvamatandritāḥ // ŚivP_7.1,31.100cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe jñānopadeśo nāmaikatriṃśo 'dhyāyaḥ

Chapter 32
ṛṣaya ūcuḥ
kiṃ tacchreṣṭamanuṣṭhānaṃ mokṣo yenaparokṣitaḥ // ŚivP_7.1,32.1ab/
tattasya sādhanaṃ cādya vaktumarhasi māruta // ŚivP_7.1,32.1cd/
vāyuruvāca
śaivo hi paramo dharmaḥ śreṣṭhānuṣṭhānaśabditaḥ // ŚivP_7.1,32.2ab/
yatrāparokṣo lakṣyeta sākṣānmokṣapradaḥ śivaḥ // ŚivP_7.1,32.2cd/
sa tu pañcavidho jñeyaḥ pañcabhiḥ parvabhiḥ kramāt // ŚivP_7.1,32.3ab/
kriyātapojapadhyānajñānātmabhiranuttaraiḥ // ŚivP_7.1,32.3cd/
taireva sottaraissiddho dharmastu paramo mataḥ // ŚivP_7.1,32.4ab/
parokṣamaparokṣaṃ ca jñānaṃ yatra ca mokṣadam // ŚivP_7.1,32.4cd/
paramo 'paramaścobhau dharmau hi śruticoditau // ŚivP_7.1,32.5ab/
dharmaśabdābhidheyerthe pramāṇaṃ śrutireva naḥ // ŚivP_7.1,32.5cd/
paramo yogaparyanto dharmaḥ śrutiśirogataḥ // ŚivP_7.1,32.6ab/
dharmastvaparamastadvadadhaḥ śrutimukhotthitaḥ // ŚivP_7.1,32.6cd/
apaśvātmādhikāratvādyo dharamaḥ paramo mataḥ // ŚivP_7.1,32.7ab/
sādhāraṇastato 'nyastu sarveṣāmadhikārataḥ // ŚivP_7.1,32.7cd/
sa cāyaṃ paramo dharmaḥ paradharmasya sādhanam // ŚivP_7.1,32.8ab/
dharmaśāstrādibhissamyak sāṃga evopabṛṃhitaḥ // ŚivP_7.1,32.8cd/
śaivo yaḥ paramo dharmaḥ śreṣṭhānuṣṭhānaśabditaḥ // ŚivP_7.1,32.9ab/
itihāsapurāṇābhyāṃ kathaṃcidupabṛṃhitaḥ // ŚivP_7.1,32.9cd/
śaivāgamaistu saṃpannaḥ sahāṃgopāṃvistaraḥ // ŚivP_7.1,32.10ab/
tatsaṃskārādhikāraiśca samyagevopabṛṃhitaḥ // ŚivP_7.1,32.10cd/
śaivāgamo hi dvividhaḥ śrauto 'śrautaśca saṃskṛtaḥ // ŚivP_7.1,32.11ab/
śrutisāramayaḥ śrautassvataṃtra itaro mataḥ // ŚivP_7.1,32.11cd/
svataṃtro daśadhā pūrvaṃ tathāṣṭādaśadhā punaḥ // ŚivP_7.1,32.12ab/
kāmikādisamākhyābhissiddhaḥ siddhāntasaṃjñitaḥ // ŚivP_7.1,32.12cd/
śrutisāramayo yastu śatakoṭipravistaraḥ // ŚivP_7.1,32.13ab/
paraṃ pāśupataṃ yatra vrataṃ jñānaṃ ca kathyate // ŚivP_7.1,32.13cd/
yugāvarteṣu śiṣyeta yogācāryasvarūpiṇā // ŚivP_7.1,32.14ab/
tatratatrāvatīrṇena śivenaiva pravartyate // ŚivP_7.1,32.14cd/
saṃkṣipyāsya pravaktāraścatvāraḥ paramarṣaya // ŚivP_7.1,32.15ab/
rururdadhīco 'gastyaśca upamanyurmahāyaśāḥ // ŚivP_7.1,32.15cd/
te ca pāśupatā jñeyāssaṃhitānāṃ pravartakāḥ // ŚivP_7.1,32.16ab/
tatsaṃtatīyā guravaḥ śataśo 'tha sahasraśaḥ // ŚivP_7.1,32.16cd/
tatroktaḥ paramo dharmaścaryādyātmā caturvidhaḥ // ŚivP_7.1,32.17ab/
teṣu pāśupato yogaḥ śivaṃ pratyakṣayeddṛḍham // ŚivP_7.1,32.17cd/
tasmācchreṣṭhamanuṣṭhānaṃ yogaḥ pāśupato mataḥ // ŚivP_7.1,32.18ab/
tatrāpyupāyako yukto brahmaṇā sa tu kathyate // ŚivP_7.1,32.18cd/
nāmāṣṭakamayo yogaśśivena parikalpitaḥ // ŚivP_7.1,32.19ab/
tena yogena sahasā śaivī prajñā prajāyate // ŚivP_7.1,32.19cd/
prajñayā paramaṃ jñānamacirāllabhate sthiram // ŚivP_7.1,32.20ab/
538a

prasīdati śivastasya yasya jñānaṃ pratiṣṭhitam // ŚivP_7.1,32.20cd/
prasādātparamo yogo yaḥ śivaṃ cāparokṣayet // ŚivP_7.1,32.21ab/
śivāparokṣātsaṃsārakāraṇena viyujyate // ŚivP_7.1,32.21cd/
tataḥ syānmuktasaṃsāro muktaḥ śivasamo bhavet // ŚivP_7.1,32.22ab/
brahmaprokta ityupāyaḥ sa eva pṛthagucyate // ŚivP_7.1,32.22cd/
śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ // ŚivP_7.1,32.23ab/
saṃsāravaidyaḥ sarvajñaḥ paramātmeti mukhyataḥ // ŚivP_7.1,32.23cd/
nāmāṣṭakamidaṃ mukhyaṃ śivasya pratipādakam // ŚivP_7.1,32.24ab/
ādyantu pañcakaṃ jñeyaṃ śāntyatītādyanukramāt // ŚivP_7.1,32.24cd/
saṃjñā sadāśivādīnāṃ pañcopādhiparigrahāt // ŚivP_7.1,32.25ab/
upādhivinivṛttau tu yathāsvaṃ vinivartate // ŚivP_7.1,32.25cd/
padameva hi tannityamanityāḥ padinaḥ smṛtāḥ // ŚivP_7.1,32.26ab/
padānāṃ pratikṛttau tu mucyante padino yataḥ // ŚivP_7.1,32.26cd/
parivṛttyantare bhūyastatpadaprāptirucyate // ŚivP_7.1,32.27ab/
ātmāntarābhidhānaṃ syādyadādyaṃ nāma pañcakam // ŚivP_7.1,32.27cd/
anyattu tritayaṃ nāmnāmupādānādiyogataḥ // ŚivP_7.1,32.28ab/
trividhopādhivacanācchiva evānuvartate // ŚivP_7.1,32.28cd/
anādimalasaṃśleṣaḥ prāgabhāvātsvabhāvataḥ // ŚivP_7.1,32.29ab/
atyaṃtaṃ pariśuddhātmetyato 'yaṃ śiva ucyate // ŚivP_7.1,32.29cd/
athavāśeṣakalyāṇaguṇaikadhana īśvaraḥ // ŚivP_7.1,32.30ab/
śiva ityucyate sadbhiśśivatattvārthavādibhiḥ // ŚivP_7.1,32.30cd/
trayoviṃśatitattvebhyaḥ prakṛtirhi parā matā // ŚivP_7.1,32.31ab/
prakṛtestu paraṃ prāhuḥ puruṣaṃ pañcaviṃśakam // ŚivP_7.1,32.31cd/
yaṃ vedādau svaraṃ prāhurvācyavācakabhāvataḥ // ŚivP_7.1,32.32ab/
vedaikavedyayāthātmyādvedānte ca pratiṣṭhitaḥ // ŚivP_7.1,32.32cd/
tasya prakṛtilīnasya yaḥ parassa maheśvaraḥ // ŚivP_7.1,32.33ab/
tadadhīnapravṛttitvātprakṛteḥ puruṣasya ca // ŚivP_7.1,32.33cd/
athavā triguṇaṃ tattvamupeyamidamavyayam // ŚivP_7.1,32.34ab/
māyāntu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram // ŚivP_7.1,32.34cd/
māyāvikṣobhako 'naṃto maheśvarasamanvayāt // ŚivP_7.1,32.35ab/
kālātmā paramātmādiḥ sthūlaḥ sūkṣmaḥ prakīrtitaḥ // ŚivP_7.1,32.35cd/
rudduḥkhaṃ duḥkhaheturvā tadrāvayati naḥ prabhuḥ // ŚivP_7.1,32.36ab/
rudra ityucyate sadbhiḥ śivaḥ paramakāraṇam // ŚivP_7.1,32.36cd/
tattvādibhūtaparyantaṃ śarīrādiṣvatandritaḥ // ŚivP_7.1,32.37ab/
vyāpyādhitiṣṭhati śivastato rudra itastataḥ // ŚivP_7.1,32.37cd/
jagataḥ pitṛbhūtānāṃ śivo mūrtyātmanāmapi // ŚivP_7.1,32.38ab/
pitṛbhāvena sarveṣāṃ pitāmaha udīritaḥ // ŚivP_7.1,32.38cd/
nidānajño yathā vaidyo rogasya vinivartakaḥ // ŚivP_7.1,32.39ab/
upāyairbheṣajaistadvallayabhogādhikārataḥ // ŚivP_7.1,32.39cd/
saṃsārasyeśvaro nityaṃ samūlasya nivartakaḥ // ŚivP_7.1,32.40ab/
saṃsāravaidya ityuktaḥ sarvatattvārthavedibhiḥ // ŚivP_7.1,32.40cd/
daśārthajñānasiddhyarthamindriyeṣveṣu satsvapi // ŚivP_7.1,32.41ab/
trikālabhāvino bhāvānsthūlānsūkṣmānaśeṣataḥ // ŚivP_7.1,32.41cd/
aṇavo naiva jānanti māyayaiva malāvṛtāḥ // ŚivP_7.1,32.42ab/
asatsvapi ca sarveṣu sarvārthajñānahetuṣu // ŚivP_7.1,32.42cd/
538b

yadyathāvasthitaṃ vastu tattathaiva sadāśivaḥ // ŚivP_7.1,32.43ab/
ayatnenaiva jānāti tasmātsarvajña ucyate // ŚivP_7.1,32.43cd/
sarvātmā paramairebhirguṇairnityasamanvayāt // ŚivP_7.1,32.44ab/
svasmātparātmavirahātparamātmā śivaḥ svayam // ŚivP_7.1,32.44cd/
nāmāṣṭakamidaṃ caiva labdhvācāryaprasādataḥ // ŚivP_7.1,32.45ab/
nivṛttyādikalāgranthiṃ śivādyaiḥ pañcanāmabhiḥ // ŚivP_7.1,32.45cd/
yathāsvaṃ kramaśaśchitvā śodhayitvā yathāguṇam // ŚivP_7.1,32.46ab/
guṇitaireva soddhātairaniruddhairathāpi vā // ŚivP_7.1,32.46cd/
hṛtkaṇṭhatālubhrūmadhyabrahmarandhrasamanvitām // ŚivP_7.1,32.47ab/
chittvā paryaṣṭakākāraṃ svātmānaṃ ca suṣumṇayā // ŚivP_7.1,32.47cd/
dvādaśāṃtaḥsthitasyendornītvopari śivaujasi // ŚivP_7.1,32.48ab/
saṃhṛtyaṃ vadanaṃ paścādyathāsaṃskaraṇaṃ layāt // ŚivP_7.1,32.48cd/
śāktenāmṛtavarṣeṇa saṃsiktāyāṃ tanau punaḥ // ŚivP_7.1,32.49ab/
avatārya svamātmānamamṛtātmākṛtiṃ hṛdi // ŚivP_7.1,32.49cd/
dvādaśāṃtaḥsthitasyendoḥ parastācchvetapaṃkaje // ŚivP_7.1,32.50ab/
samāsīnaṃ mahādevaṃ śaṃkarambhaktavatsalam // ŚivP_7.1,32.50cd/
ardhanārīśvaraṃ devaṃ nirmalaṃ madhurākṛtim // ŚivP_7.1,32.51ab/
śuddhasphaṭikasaṃkāśaṃ prasannaṃ śītaladyutim // ŚivP_7.1,32.51cd/
dhyātvā hi mānase devaṃ svasthacitto 'tha mānavaḥ // ŚivP_7.1,32.52ab/
śivanāmāṣṭakenaiva bhāvapuṣpaissamarcayet // ŚivP_7.1,32.52cd/
abhyarcanānte tu punaḥ prāṇānāyamya mānavaḥ // ŚivP_7.1,32.53ab/
samyakcittaṃ samādhāya śārvaṃ nāmāṣṭakaṃ japet // ŚivP_7.1,32.53cd/
nābhau cāṣṭāhutīrhutvā pūrṇāhutyā namastataḥ // ŚivP_7.1,32.54ab/
aṣṭapuṣpapradānena kṛtvābhyarcanamaṃtimam // ŚivP_7.1,32.54cd/
nivedayetsvamātmānaṃ culukodakavartmanā // ŚivP_7.1,32.55ab/
evaṃ kṛtvā cirādeva jñānaṃ pāśupataṃ śubham // ŚivP_7.1,32.55cd/
labhate tatpratiṣṭhāṃ ca vṛttaṃ cānuttamaṃ tathā // ŚivP_7.1,32.56ab/
yogaṃ ca paramaṃ labdhvā mucyate nātra saṃśayaḥ // ŚivP_7.1,32.56cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śreṣṭhānuṣṭhānavarṇanaṃ nāma dvātriṃśo 'dhyāyaḥ

Chapter 33
ṛṣaya ūcuḥ
bhagavañchrotumicchāmo vrataṃ pāśupataṃ param // ŚivP_7.1,33.1ab/
brahmādayo 'pi yatkṛtvā sarve pāśupatāḥ smṛtāḥ // ŚivP_7.1,33.1cd/
vāyuruvāca
rahasyaṃ vaḥ pravakṣyāmi sarvapāpanikṛntanam // ŚivP_7.1,33.2ab/
vrataṃ pāśupataṃ śrautamatharvaśirasi śrutam // ŚivP_7.1,33.2cd/
kālaścaitrī paurṇamāsī deśaḥ śivaparigrahaḥ // ŚivP_7.1,33.3ab/
kṣetrārāmādyaraṇyaṃ vā praśastaśśubhalakṣaṇaḥ // ŚivP_7.1,33.3cd/
tatra pūrvaṃ trayodaśyāṃ susnātaḥ sukṛtāhnikaḥ // ŚivP_7.1,33.4ab/
anujñāpya svamācāryaṃ saṃpūjya praṇipatya ca // ŚivP_7.1,33.4cd/
pūjāṃ vaiśeṣikīṃ kṛtvā śuklāṃbaradharaḥ svayam // ŚivP_7.1,33.5ab/
śuklayajñopavītī ca śuklamālyānulepanaḥ // ŚivP_7.1,33.5cd/
darbhāsane samāsīno darbhamuṣṭiṃ pragṛhya ca // ŚivP_7.1,33.6ab/
539a

prāṇāyāmatrayaṃ kṛtvā prāṅmukho vāpyudaṅmukhaḥ // ŚivP_7.1,33.6cd/
dhyātvā devaṃ ca devīṃ ca tadvijñāpanavartmanā // ŚivP_7.1,33.6ef/
vratametatkaromīti bhavetsaṃkalpya dīkṣitaḥ // ŚivP_7.1,33.7ab/
yāvaccharīrapātaṃ vā dvādaśābdamathāpi vā // ŚivP_7.1,33.7cd/
tadardhaṃ vā tadardhaṃ vā māsadvādaśakaṃ tu vā // ŚivP_7.1,33.8ab/
tadardhaṃ vā tadardhaṃ vā māsamekamathāpi vā // ŚivP_7.1,33.8cd/
dinadvādaśakaṃ vā 'tha dinaṣaṭkamathāpi vā // ŚivP_7.1,33.9ab/
tadardhaṃ dinamekaṃ vā vratasaṃkalpanāvadhi // ŚivP_7.1,33.9cd/
agnimādhāya vidhivadvirajāhomakāraṇāt // ŚivP_7.1,33.10ab/
hutvājyena samidbhiśca caruṇā ca yathākramam // ŚivP_7.1,33.10cd/
pūrṇāmāpūrya tāṃ bhūyastattvānāṃ śuddhimuddiśan // ŚivP_7.1,33.11ab/
juhuyānmūlamantreṇa taireva samidādibhiḥ // ŚivP_7.1,33.11cd/
tattvānyetāni maddehe śuddhyaṃtām 1ityanusmaran // ŚivP_7.1,33.12ab/
pañcabhūtāni tanmātrāḥ pañcakarmendriyāṇi ca // ŚivP_7.1,33.12cd/
jñānakarmavibhedena pañcakarmavibhāgaśaḥ // ŚivP_7.1,33.13ab/
tvagādidhātavassapta pañca prāṇādivāyavaḥ // ŚivP_7.1,33.13cd/
manobuddhirahaṃ khyātirguṇāḥ prakṛtipūruṣau // ŚivP_7.1,33.14ab/
rāgo vidyākale caiva niyatiḥ kāla eva ca // ŚivP_7.1,33.14cd/
māyā ca śuddhividyā ca maheśvarasadāśivau // ŚivP_7.1,33.15ab/
śaktiśca śivatattvaṃ ca tattvāni kramaśo viduḥ // ŚivP_7.1,33.15cd/
mantraistu virajairhutvā hotāsau virajā bhavet // ŚivP_7.1,33.16ab/
śivānugrahamāsādya jñānavānsa hi jāyate // ŚivP_7.1,33.16cd/
atha gomayamādāya piṇḍīkṛtyābhimaṃtrya ca // ŚivP_7.1,33.17ab/
vinyasyāgnau ca samprokṣya dine tasminhaviṣyabhuk // ŚivP_7.1,33.17cd/
prabhāte tu caturdaśyāṃ kṛtvā sarvaṃ puroditam // ŚivP_7.1,33.18ab/
dine tasminnirāhāraḥ kālaṃ śeṣaṃ samāpayet // ŚivP_7.1,33.18cd/
prātaḥ parvaṇi cāpyevaṃ kṛtvā homā vasānataḥ // ŚivP_7.1,33.19ab/
upasaṃhṛtya rudrāgniṃ gṛhṇīyādbhasma yatnataḥ // ŚivP_7.1,33.19cd/
tataśca jaṭilo muṇḍī śikhaikajaṭa eva vā // ŚivP_7.1,33.20ab/
bhūtvā snātvā tato vītalajjaścetsyāddigambaraḥ // ŚivP_7.1,33.20cd/
api kāṣāyavasanaścarmacīrāmbaro 'tha vā // ŚivP_7.1,33.21ab/
ekāmbaro valkalī vā bhaveddaṇḍī ca mekhalī // ŚivP_7.1,33.21cd/
prakṣālya caraṇau paścāddvirācamyātmanastanum // ŚivP_7.1,33.22ab/
saṃkulīkṛtya tadbhasma virajānalasaṃbhavam // ŚivP_7.1,33.22cd/
agnirityādibhirmaṃtraiḥ ṣaḍbhirātharvaṇaiḥ kramāt // ŚivP_7.1,33.23ab/
vibhṛjyāṃgāni mūrdhādicaraṇāṃtāni taisspṛśet // ŚivP_7.1,33.23cd/
tatastena krameṇaiva samuddhṛtya ca bhasmanā // ŚivP_7.1,33.24ab/
sarvāṃgoddhūlanaṃ kuryātpraṇavena śivena vā // ŚivP_7.1,33.24cd/
tatastripuṇḍraṃ racayettriyāyuṣasamāhvayam // ŚivP_7.1,33.25ab/
śivabhāvaṃ samāgamya śivayogamathācaret // ŚivP_7.1,33.25cd/
kuryātstrisandhyamapyevametatpāśupataṃ vratam // ŚivP_7.1,33.26ab/
bhuktimuktipradaṃ caitatpaśutvaṃ vinivartayet // ŚivP_7.1,33.26cd/
tatpaśutvaṃ parityajya kṛtvā pāśupataṃ vratam // ŚivP_7.1,33.27ab/
pūjanīyo mahādevo liṃgamūrtissanātanaḥ // ŚivP_7.1,33.27cd/
padmamaṣṭadalaṃ haimaṃ navaratnairalaṃkṛtam // ŚivP_7.1,33.28ab/
karṇikākeśaropetamāsanaṃ parikalpayet // ŚivP_7.1,33.28cd/
vibhave tadabhāve tu raktaṃ sitamathāpi vā // ŚivP_7.1,33.29ab/
padmaṃ tasyāpyabhāve tu kevalaṃ bhāvanāmayam // ŚivP_7.1,33.29cd/
tatpadmakarṇikāmadhye kṛtvā liṃgaṃ kanīyasam // ŚivP_7.1,33.30ab/
sphīṭikaṃ pīṭhikopetaṃ pūjayedvidhivatkramāt // ŚivP_7.1,33.30cd/
pratiṣṭhāpya vidhānena talliṃgaṃ kṛtaśodhanam // ŚivP_7.1,33.31ab/
parikalpyāsanaṃ mūrtiṃ pañcavaktraprakārataḥ // ŚivP_7.1,33.31cd/
pañcagavyādibhiḥ pūrṇairyathāvibhavasaṃbhṛtaiḥ // ŚivP_7.1,33.32ab/
snāpayetkalaśaiḥ pūrṇairaṣṭāpadasamudbhavaiḥ // ŚivP_7.1,33.32cd/
gaṃdhadravyaissakarpūraiścandanādyaissakuṃkumaiḥ // ŚivP_7.1,33.33ab/
savedikaṃ samālipya liṃgaṃ bhūṣaṇabhūṣitam // ŚivP_7.1,33.33cd/
bilvapatraiśca padmaiśca raktaiḥ śvetaistathotpalaiḥ // ŚivP_7.1,33.34ab/
nīlotpalaistathānyaiśca puṣpaistaistaissugaṃdhibhiḥ // ŚivP_7.1,33.34cd/
puṇyaiḥ praśastaiḥ patraiśca citrairdūrvākṣatādibhiḥ // ŚivP_7.1,33.35ab/
samabhyarcya yathālābhaṃ mahāpūjāvidhānataḥ // ŚivP_7.1,33.35cd/
dhūpaṃ dīpaṃ tathā cāpi naivedyaṃ ca samādiśet // ŚivP_7.1,33.36ab/
nivedayitvā vibhave kalyāṇaṃ ca samācaret // ŚivP_7.1,33.36cd/
iṣṭāni ca viśiṣṭāni nyāyenopārjitāni ca // ŚivP_7.1,33.37ab/
sarvadravyāṇi deyāni vrate tasminviśeṣataḥ // ŚivP_7.1,33.37cd/
śrīpatrotpalapadmānāṃ saṃkhyā sāhasrikī matā // ŚivP_7.1,33.38ab/
pratyekamaparā saṃkhyā śatamaṣṭottaraṃ dvijāḥ // ŚivP_7.1,33.38cd/
tatrāpi ca viśeṣeṇa na tyajedbilvapatrakam // ŚivP_7.1,33.39ab/
haimamekaṃ paraṃ prāhuḥ padmaṃ padmasahasrakāt // ŚivP_7.1,33.39cd/
nīlotpalādiṣvapyetatsamānaṃ bilbapatrakaiḥ // ŚivP_7.1,33.40ab/
puṣpāntare na niyamo yathālābhaṃ nivedayet // ŚivP_7.1,33.40cd/
aṣṭāṅgamarghyamutkṛṣṭaṃ dhūpālepau viśeṣataḥ // ŚivP_7.1,33.41ab/
candanaṃ vāmadevākhye haritālaṃ ca pauruṣe // ŚivP_7.1,33.41cd/
īśāne bhasitaṃ kecidālepanamitīdṛśām // ŚivP_7.1,33.42ab/
na dhūpamiti manyante dhūpāntaravidhānataḥ // ŚivP_7.1,33.42cd/
sitāgurumaghorākhye mukhe kṛṣṇāguruṃ punaḥ // ŚivP_7.1,33.42ef/
pauruṣe guggulaṃ savye saumye saugaṃdhikaṃ mukhe // ŚivP_7.1,33.43ab/
īśāne 'pi hyuśīrādi deyāddhūpaṃ viśeṣataḥ // ŚivP_7.1,33.43cd/
śarkarāmadhukarpūrakapilāghṛtasaṃyutam // ŚivP_7.1,33.44ab/
caṃdanāgurukāṣṭhādyaṃ sāmānyaṃ saṃpracakṣate // ŚivP_7.1,33.44cd/
karpūravartirājyāḍhyā deyā dīpāvalistataḥ // ŚivP_7.1,33.45ab/
arghyamācamanaṃ deyaṃ prativaktramataḥ param // ŚivP_7.1,33.45cd/
prathamāvaraṇe pūjyo kramāddherambaṣaṇmukhau // ŚivP_7.1,33.46ab/
brahmāṃgāni tataścaiva prathamāvaraṇercite // ŚivP_7.1,33.46cd/
dvitīyāvaraṇe pūjyā vighneśāścakravartinaḥ // ŚivP_7.1,33.47ab/
tṛtīyāvaraṇe pūjyā bhavādyā aṣṭamūrtayaḥ // ŚivP_7.1,33.47cd/
540a

mahādevādayastatra tathaikādaśamūrtayaḥ // ŚivP_7.1,33.48ab/
caturthāvaraṇe pūjyāḥ sarva eva gaṇeśvarāḥ // ŚivP_7.1,33.48cd/
bahireva tu padmasya pañcamāvaraṇe kramāt // ŚivP_7.1,33.49ab/
daśadikpatayaḥ pūjyāḥ sāstrāḥ sānucarāstathā // ŚivP_7.1,33.49cd/
brahmaṇo mānasāḥ putrāḥ sarve 'pi jyotiṣāṃ gaṇāḥ // ŚivP_7.1,33.50ab/
sarvā devyaśca devāśca sarve sarve ca khecarāḥ // ŚivP_7.1,33.50cd/
pātālavāsinaścānye sarve munigaṇā api // ŚivP_7.1,33.51ab/
yogino hi sakhāssarve pataṃgā mātarastathā // ŚivP_7.1,33.51cd/
kṣetrapālāśca sagaṇāḥ sarvaṃ caitaccarācaram // ŚivP_7.1,33.52ab/
pūjanīyaṃ śivaprītyā mattvā śaṃbhuvibhūtimat // ŚivP_7.1,33.52cd/
athāvaraṇapūjāṃte saṃpūjya parameśvaram // ŚivP_7.1,33.53ab/
sājyaṃ savyaṃ janaṃ hṛdyaṃ havirbhaktyā nivedayet // ŚivP_7.1,33.53cd/
mukhavāsādikaṃ dattvā tāmbūlaṃ sopadaṃśakam // ŚivP_7.1,33.54ab/
alaṃkṛtya ca bhūyo 'pi nānāpuṣpavibhūṣaṇaiḥ // ŚivP_7.1,33.54cd/
nīrājanāṃte vistīrya pūjāśeṣaṃ samāpayet // ŚivP_7.1,33.55ab/
caṣakaṃ sopakāraṃ ca śayanaṃ ca samarpayet // ŚivP_7.1,33.55cd/
candrasaṃkāśahāraṃ ca śayanīyaṃ samarpayet // ŚivP_7.1,33.56ab/
ādyaṃ nṛpocitaṃ hṛdyaṃ tatsarvamanurūpataḥ // ŚivP_7.1,33.56cd/
kṛtvā ca kārayitvā ca hitvā ca pratipūjanam // ŚivP_7.1,33.57ab/
stotraṃ vyapohanaṃ japtvā vidyāṃ pañcākṣarīṃ japet // ŚivP_7.1,33.57cd/
pradakṣiṇāṃ praṇāmaṃ ca kṛtvātmānaṃ samarpayet // ŚivP_7.1,33.58ab/
tataḥ purastāddevasya guruviprau ca pūjayet // ŚivP_7.1,33.58cd/
dattvārghyamaṣṭau puṣpāṇi devamudvāsya liṃgataḥ // ŚivP_7.1,33.59ab/
agneścāgniṃ susaṃyamya hyudvāsya ca tamapyuta // ŚivP_7.1,33.59cd/
pratyahaṃ ca janastvevaṃ kuryātsevāṃ puroditām // ŚivP_7.1,33.60ab/
tatastatsāmbujaṃ liṃgaṃ sarvopakaraṇānvitam // ŚivP_7.1,33.60cd/
samarpayetsvagurave sthāpayedvā śivālaye // ŚivP_7.1,33.61ab/
saṃpūjya ca gurūnviprānvratinaśca viśeṣataḥ // ŚivP_7.1,33.61cd/
bhaktāndvijāṃśca śaktaśceddīnānāthāṃśca toṣayet // ŚivP_7.1,33.62ab/
svayaṃ cānaśane śaktaḥ phalamūlāśane 'tha vā // ŚivP_7.1,33.62cd/
payovrato vā bhikṣāśī bhavedekāśanastathā // ŚivP_7.1,33.63ab/
naktaṃ yuktāśano nityaṃ bhūśayyānirataḥ śuciḥ // ŚivP_7.1,33.63cd/
bhasmaśāyī tṛṇeśāyī cīrājinadhṛto 'thavā // ŚivP_7.1,33.64ab/
brahmacaryavrato nityaṃ vratametatsamācaret // ŚivP_7.1,33.64cd/
arkavāre tathārdrāyāṃ pañcadaśyāṃ ca pakṣayoḥ // ŚivP_7.1,33.65ab/
aṣṭamyāṃ ca caturdaśyāṃ śaktastūpavasedapi // ŚivP_7.1,33.65cd/
pākhaṇḍipatitodakyāssūtakāntyajapūrvakān // ŚivP_7.1,33.66ab/
varjayetsarvayatnena manasā karmaṇā girā // ŚivP_7.1,33.66cd/
kṣamadānadayāsatyāhiṃsāśīlaḥ sadā bhavet // ŚivP_7.1,33.67ab/
saṃtuṣṭaśca praśāntaśca japadhyānaratastathā // ŚivP_7.1,33.67cd/
kuryāttriṣavaṇasnānaṃ bhasmasnānamathāpi vā // ŚivP_7.1,33.68ab/
pūjāṃ vaiśeṣikīṃ caiva manasā vacasā girā // ŚivP_7.1,33.68cd/
bahunātra kimuktena nācaredaśivaṃ vratī // ŚivP_7.1,33.69ab/
pramādāttu tathācāre nirūpya gurulāghave // ŚivP_7.1,33.69cd/
540b

ucitāṃ niṣkṛtiṃ kuryātpūjāhomajapādibhiḥ // ŚivP_7.1,33.70ab/
āsamāptervratasyaivamācarenna pramādataḥ // ŚivP_7.1,33.70cd/
godānaṃ ca vṛṣotsargaṃ kuryātpūjāṃ ca saṃpadā // ŚivP_7.1,33.71ab/
bhaktaśca śivaprītyarthaṃ sarvakāmavivarjitaḥ // ŚivP_7.1,33.71cd/
sāmānyametatkathitaṃ vratasyāsya samāsataḥ // ŚivP_7.1,33.72ab/
pratimāsaṃ viśeṣaṃ ca pravadāmi yathāśrutam // ŚivP_7.1,33.72cd/
vaiśākhe vajraliṃgaṃ tu jyeṣṭhe mārakataṃ śubham // ŚivP_7.1,33.73ab/
āṣāḍhe mauktikaṃ vidyācchrāvaṇe nīlanirmitam // ŚivP_7.1,33.73cd/
māse bhādrapade caiva padmarāgamayaṃ param // ŚivP_7.1,33.74ab/
āśvine māsi vidyādvai liṃgaṃ gomedakaṃ varam // ŚivP_7.1,33.74cd/
kārtikyāṃ vaidrumaṃ liṃgaṃ vaidūryaṃ mārgaśīrṣake // ŚivP_7.1,33.75ab/
puṣparāgamayaṃ pauṣe māghe dyumaṇijantathā // ŚivP_7.1,33.75cd/
phālguṇe candrakāntotthaṃ caitre tadvyatyayo 'thavā // ŚivP_7.1,33.76ab/
sarvamāseṣu ratnānāmalābhe haimameva vā // ŚivP_7.1,33.76cd/
haimābhāve rājataṃ vā tāmrajaṃ śailajantathā // ŚivP_7.1,33.77ab/
mṛnmayaṃ vā yathālābhaṃ jātuṣaṃ cānyadeva vā // ŚivP_7.1,33.77cd/
sarvagaṃdhamayaṃ vātha liṃgaṃ kuryādyathāruci // ŚivP_7.1,33.78ab/
vratāvasānasamaye samācaritanityakaḥ // ŚivP_7.1,33.78cd/
kṛtvā vaiśeṣikīṃ pūjāṃ hutvā caiva yathā purā // ŚivP_7.1,33.79ab/
saṃpūjya ca tathācāryaṃ vratinaśca viśeṣataḥ // ŚivP_7.1,33.79cd/
deśikenāpyanujñātaḥ prāṅmukho vāpyudaṅmukhaḥ // ŚivP_7.1,33.80ab/
darbhāsano darbhapāṇiḥ prāṇāpānau niyamya ca // ŚivP_7.1,33.80cd/
japitvā śaktito mūlaṃ dhyātvā sāmbaṃ triyambakam // ŚivP_7.1,33.81ab/
anujñāpya yathāpūrvaṃ namaskṛtya kṛtāñjaliḥ // ŚivP_7.1,33.81cd/
samutsṛjāmi bhagavanvratametattvadājñayā // ŚivP_7.1,33.82ab/
ityuktvā liṃgamūlasthāndarbhānuttaratastyajet // ŚivP_7.1,33.82cd/
tato daṇḍajaṭācīramekhalā api cotsṛjet // ŚivP_7.1,33.83ab/
punarācamya vidhivatpañcākṣaramudīrayet // ŚivP_7.1,33.83cd/
yaḥ kṛtvātyaṃtikīṃ dīkṣāmādehāntamanākulaḥ // ŚivP_7.1,33.84ab/
vratametatprakurvīta sa tu vai naiṣṭhikaḥ smṛtaḥ // ŚivP_7.1,33.84cd/
so 'tyāśramī ca vijñeyo mahāpāśupatastathā // ŚivP_7.1,33.85ab/
sa eva tapatāṃ śreṣṭha sa eva ca mahāvratī // ŚivP_7.1,33.85cd/
na tena sadṛśaḥ kaścitkṛtakṛtyo mumukṣuṣu // ŚivP_7.1,33.86ab/
yo yatirnaiṣṭhiko jātastamāhurnaiṣṭhikottamam // ŚivP_7.1,33.86cd/
yo 'nvahaṃ dvādaśāhaṃ vā vratametatsamācaret // ŚivP_7.1,33.87ab/
so 'pi naiṣṭhikatulyaḥ syāttīvravratasamanvayāt // ŚivP_7.1,33.87cd/
ghṛtākto yaścaredetadvrataṃ vrataparāyaṇaḥ // ŚivP_7.1,33.88ab/
dvitraikadivasaṃ vāpi sa ca kaścana naiṣṭhikaḥ // ŚivP_7.1,33.88cd/
kṛtyamityeva niṣkāmo yaścaredvratamuttamam // ŚivP_7.1,33.89ab/
śivārpitātmā satataṃ na tena sadṛśaḥ kvacit // ŚivP_7.1,33.89cd/
bhasmacchanno dvijo vidvānmahāpātakasaṃbhavaiḥ // ŚivP_7.1,33.90ab/
pāpaissudāruṇaissadyo mucyate nātra saṃśayaḥ // ŚivP_7.1,33.90cd/
rudrāgniryatparaṃ vīryantadbhasma parikīrtitam // ŚivP_7.1,33.91ab/
tasmātsarveṣu kāleṣu vīryavānbhasmasaṃyutaḥ // ŚivP_7.1,33.91cd/
541a

bhasmaniṣṭhasya naśyanti deṣā bhasmāgnisaṃgamāt // ŚivP_7.1,33.92ab/
bhasmasnānaviśuddhātmā bhasmaniṣṭha iti smṛtaḥ // ŚivP_7.1,33.92cd/
bhasmanā digdhasarvāṃgo bhasmadīptatripuṃḍrakaḥ // ŚivP_7.1,33.93ab/
bhasmasnāyī ca puruṣo bhasmaniṣṭha iti smṛtaḥ // ŚivP_7.1,33.93cd/
bhūtapretapiśāsāśca rogāścātīva dussahāḥ // ŚivP_7.1,33.94ab/
bhasmaniṣṭhasya sānnidhyādvidravaṃti na saṃśayaḥ // ŚivP_7.1,33.94cd/
bhāsanādbhāsitaṃ proktaṃ bhasma kalmaṣabhakṣaṇāt // ŚivP_7.1,33.95ab/
bhūtibhūtikarī caiva rakṣā rakṣākarī param // ŚivP_7.1,33.95cd/
kimanyadiha vaktavyaṃ bhasmamāhātmyakāraṇam // ŚivP_7.1,33.96ab/
vratī ca bhasmanā snātassvayaṃ devo maheśvaraḥ // ŚivP_7.1,33.96cd/
paramāstraṃ ca śaivānāṃ bhasmaitatpārameśvaram // ŚivP_7.1,33.97ab/
dhaumyāgrajasya tapasi vyāpado yannivāritāḥ // ŚivP_7.1,33.97cd/
tasmātsarvaprayatnena kṛtvā pāśupatavratam // ŚivP_7.1,33.98ab/
dhanavadbhasma saṃgṛhya bhasmasnānarato bhavet // ŚivP_7.1,33.98cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe paśupativratavidhānavarṇanaṃ nāma trayastriṃśo 'dhyāyaḥ

Chapter 34
ṛṣaya ūcuḥ
dhaumyāgrajena śuśunā kṣīrārthaṃ hi tapaḥ kṛtam // ŚivP_7.1,34.1ab/
tasmāt kṣīrārṇavo dattastasmai devena śūlinā // ŚivP_7.1,34.1cd/
sa kathaṃ śiśuko lebhe śivaśāstrapravaktṛtām // ŚivP_7.1,34.2ab/
kathaṃ vā śivasadbhāvaṃ jñātvā tapasi niṣṭhitaḥ // ŚivP_7.1,34.2cd/
kathaṃ ca labdhavijñānastapaścaraṇaparvaṇi // ŚivP_7.1,34.3ab/
rudrāgneryatparaṃ vīryaṃ labhe bhasma svarakṣakam // ŚivP_7.1,34.3cd/
vāyuruvāca
na hyeṣa śiśukaḥ kaścitprākṛtaḥ kṛtavāṃstapaḥ // ŚivP_7.1,34.4ab/
munivaryasya tanayo vyāghrapādasya dhīmataḥ // ŚivP_7.1,34.4cd/
janmāntareṇa saṃsiddhaḥ kenāpi khalu hetunā // ŚivP_7.1,34.5ab/
svapadapracyuto diṣṭyā prāpto munikumāratām // ŚivP_7.1,34.5cd/
mahādevaprasādasya bhāgyāpannasya bhāvinaḥ // ŚivP_7.1,34.6ab/
dugdhābhilāṣaprabhavadvāratāmagamattapaḥ // ŚivP_7.1,34.6cd/
ataḥ sarvagaṇeśatvaṃ kumāratvaṃ ca śāśvatam // ŚivP_7.1,34.7ab/
saha dugdhābdhinā tasmai pradadau śaṃkaraḥ svayam // ŚivP_7.1,34.7cd/
tasya jñānāgamopyasya prasādādeva śāṃkarāt // ŚivP_7.1,34.8ab/
kaumāraṃ hi paraṃ sākṣājjñānaṃ śaktimayaṃ viduḥ // ŚivP_7.1,34.8cd/
śivaśāstrapravaktṛtvamapi tasya hi tatkṛtam // ŚivP_7.1,34.9ab/
kumāro munito labdhajñānābdhiriva nandanaḥ // ŚivP_7.1,34.9cd/
dṛṣṭaṃ tu kāraṇaṃ tasya śivajñānasamanvaye // ŚivP_7.1,34.10ab/
svamātṛvacanaṃ sākṣācchokajaṃ kṣīrakāraṇāt // ŚivP_7.1,34.10cd/
kadācitkṣīramatyalpaṃ pītavānmātulāśrame // ŚivP_7.1,34.11ab/
īrṣayayā mātulasutaṃ saṃtṛptakṣīramuttamam // ŚivP_7.1,34.11cd/
pītvā sthitaṃ yathākāmaṃ dṛṣṭvā vai mātulātmajam // ŚivP_7.1,34.12ab/
upamanyurvyāghrapādiḥ prītyā provāca mātaram // ŚivP_7.1,34.12cd/
upamanyuruvāca
mātarmātarmahābhāge mama dehi tapasvini // ŚivP_7.1,34.13ab/
541b

gavyaṃ kṣīramatisvādu nālpamuṣṇaṃ pibāmyaham // ŚivP_7.1,34.13cd/
vāyuruvāca
tacchrutvā putravacanaṃ tanmātā ca tapasvinī // ŚivP_7.1,34.14ab/
vyāghrapādasya mahiṣī duḥkhamāpattadā ca sā // ŚivP_7.1,34.14cd/
upalālyātha suprītyā putramāliṃgya sādaram // ŚivP_7.1,34.15ab/
duḥkhitā vilalāpātha smṛtvā nairdhanyamātmanaḥ // ŚivP_7.1,34.15cd/
smṛtvāsmṛtvā punaḥ kṣīramupamanyussa bālakaḥ // ŚivP_7.1,34.16ab/
dehi dehīti tāmāha rudranbhūyo mahādyutiḥ // ŚivP_7.1,34.16cd/
taddhaṭhaṃ sā parijñāya dvijapatnī tapasvinī // ŚivP_7.1,34.17ab/
śāntaye taddhaṭhasyātha śubhopāyamarīracat // ŚivP_7.1,34.17cd/
uñchavṛttyārjitānbījānsvayaṃ dṛṣṭvā ca sā tadā // ŚivP_7.1,34.18ab/
bījapiṣṭamathāloḍya toyena kalabhāṣiṇī // ŚivP_7.1,34.18cd/
ehyehi mama putreti sāmapūrvaṃ tatassutam // ŚivP_7.1,34.19ab/
āliṃgyādāya duḥkhārtā pradadau kṛtrimaṃ payaḥ // ŚivP_7.1,34.19cd/
pītvā ca kṛtrimaṃ kṣīraṃ mātrāṃ dattaṃ sa bālakaḥ // ŚivP_7.1,34.20ab/
naitatkṣīramiti prāha mātaraṃ cātivihvalaḥ // ŚivP_7.1,34.20cd/
duḥkhitā sā tadā prāha saṃprekṣyāghrāya mūrdhani // ŚivP_7.1,34.21ab/
samārjya netra putrasya karābhyāṃ kamalāyate // ŚivP_7.1,34.21cd/
jananyuvāca
taṭinī ratnapūrṇāstāssvargapātālagocarāḥ // ŚivP_7.1,34.22ab/
bhāgyahīnā na paśyanti bhaktihīnāśca ye śive // ŚivP_7.1,34.22cd/
rājyaṃ svargaṃ ca mokṣaṃ ca bhojanaṃ kṣīrasaṃbhavam // ŚivP_7.1,34.23ab/
na labhante priyāṇyeṣāṃ na tuṣyati yadā śivaḥ // ŚivP_7.1,34.23cd/
bhavaprasādajaṃ sarvaṃ nānyaddevaprasādajam // ŚivP_7.1,34.24ab/
anyadeveṣu niratā duḥkhārtā vibhramanti ca // ŚivP_7.1,34.24cd/
kṣīraṃ tatra kuto 'smākaṃ vane nivasatāṃ sadā // ŚivP_7.1,34.25ab/
kva dugdhasādhanaṃ vatsa kva vayaṃ vanavāsinaḥ // ŚivP_7.1,34.25cd/
kṛtsnābhāvena dāridryānmayā te bhāgyahīnayā // ŚivP_7.1,34.26ab/
mithyādugdhamidaṃ dattampiṣṭamāloḍya vāriṇā // ŚivP_7.1,34.26cd/
tvaṃ mātulagṛhe svalpaṃ pītvā svādu payaḥ śṛtam // ŚivP_7.1,34.27ab/
jñātvā svādu tvayā pītaṃ tajjātīyamanusmaran // ŚivP_7.1,34.27cd/
dattaṃ na paya ityuktvā rudan duḥkhīkaroṣi mām // ŚivP_7.1,34.28ab/
prasādena vinā śaṃbho payastava na vidyate // ŚivP_7.1,34.28cd/
pādapaṃkajayostasya sāmbasya sagaṇasya ca // ŚivP_7.1,34.29ab/
bhaktyā samarpitaṃ yattatkāraṇaṃ sarvasampadām // ŚivP_7.1,34.29cd/
adhunā vasudosmābhirmahādevo na pūjitaḥ // ŚivP_7.1,34.30ab/
sakāmānāṃ yathākāmaṃ yathoktaphaladāyakaḥ // ŚivP_7.1,34.30cd/
dhanānyuddiśya nāsmābhiritaḥ prāgarcitaḥ śivaḥ // ŚivP_7.1,34.31ab/
ato daridrāssaṃjātā vayaṃ tasmānna te payaḥ // ŚivP_7.1,34.31cd/
pūrvajanmani yaddattaṃ śivamuddiśya vai sutaḥ // ŚivP_7.1,34.32ab/
tadeva labhyate nānyadviṣṇumuddiśya vā prabhum // ŚivP_7.1,34.32cd/
vāyuruvāca
iti mātṛvacaḥ śrutvā tathyaṃ śokādisūcakam // ŚivP_7.1,34.33ab/
bālo 'pyanutapannaṃtaḥ pragalbhamidamabravīt // ŚivP_7.1,34.33cd/
542a

upamanyuruvāca
śokenālamito mataḥ sāṃbo yadyasti śaṃkaraḥ // ŚivP_7.1,34.34ab/
tyaja śokaṃ mahābhāge sarvaṃ bhadraṃ bhaviṣyati // ŚivP_7.1,34.34cd/
śṛṇu mātarvaco medya mahādevo 'sti cetkvacit // ŚivP_7.1,34.35ab/
cirādvā hyacirādvāpi kṣīrodaṃ sādhayāmyaham // ŚivP_7.1,34.35cd/
vāyuruvāca
iti śrutvā vacastasya bālakasya mahāmateḥ // ŚivP_7.1,34.36ab/
praytuvāca tadā mātā suprasannā manasvinī // ŚivP_7.1,34.36cd/
mātovāca
śubhaṃ vicāritaṃ tāta tvayā matprītivardhanam // ŚivP_7.1,34.37ab/
vilaṃbaṃ mā kathāstvaṃ hi bhaja sāṃbaṃ sadāśivam // ŚivP_7.1,34.37cd/
sarvasmādadhiko 'styeva śivaḥ paramakāraṇam // ŚivP_7.1,34.38ab/
tatkṛtaṃ hi jagatsarvaṃ brahmādyāstasya kiṃkarāḥ // ŚivP_7.1,34.38cd/
tatprasādakṛtaiśvaryā dāsāstasya vayaṃ prabhoḥ // ŚivP_7.1,34.39ab/
taṃ vinānyaṃ na jānīmaśśaṃkaraṃ lokaśaṃkaram // ŚivP_7.1,34.39cd/
anyāndevānparityajya karmaṇā manasā girā // ŚivP_7.1,34.40ab/
tameva sāṃbaṃ sagaṇaṃ bhaja bhāvapurassaram // ŚivP_7.1,34.40cd/
tasya devādhidevasya śivasya varadāyinaḥ // ŚivP_7.1,34.41ab/
sākṣānnamaśśivāyeti maṃtro 'yaṃ vācakaḥ smṛtaḥ // ŚivP_7.1,34.41cd/
saptakoṭimahāmaṃtrāḥ sarve sapraṇavāḥ pare // ŚivP_7.1,34.42ab/
tasminneva vilīyaṃte punastasmādvinirgatāḥ // ŚivP_7.1,34.42cd/
saprasādāśca te maṃtrāḥ svādhikārādyapekṣayā // ŚivP_7.1,34.43ab/
sarvādhikārastveko 'yaṃ maṃtra eveśvarājñayā // ŚivP_7.1,34.43cd/
yathā nikṛṣṭānutkṛṣṭānsarvānapyātmanaḥ śivaḥ // ŚivP_7.1,34.44ab/
kṣamate rakṣituṃ tadvanmaṃtro 'yamapi sarvadā // ŚivP_7.1,34.44cd/
prabalaśca tathā hyeṣa maṃtro mantrāntarādapi // ŚivP_7.1,34.45ab/
sarvarakṣākṣamo 'pyeṣa nāparaḥ kaścidiṣyate // ŚivP_7.1,34.45cd/
tasmānmantrāntarāṃstyaktvā pañcākṣaraparo bhava // ŚivP_7.1,34.46ab/
tasmiñjihvāṃtaragate na kiṃcidiha durlabham // ŚivP_7.1,34.46cd/
adhorāstraṃ ca śaivānāṃ rakṣāheturanuttamam // ŚivP_7.1,34.47ab/
tacca tatprabhavaṃ matvā tatparo bhava nānyathā // ŚivP_7.1,34.47cd/
bhasmedantu mayā labdhaṃ pitureva tavottamam // ŚivP_7.1,34.48ab/
virajānalasaṃsiddhaṃ mahāvyāpannivāraṇam // ŚivP_7.1,34.48cd/
maṃtraṃ ca te mayā dattaṃ gṛhāṇa madanujñayā // ŚivP_7.1,34.49ab/
anenaivāśu japtena rakṣā tava bhaviṣyati // ŚivP_7.1,34.49cd/
vāyuruvāca
evaṃ mātrā samādiśya śivamastvityudīrya ca // ŚivP_7.1,34.50ab/
visṛṣṭastadvaco mūrdhni kurvanneva tadā muniḥ // ŚivP_7.1,34.50cd/
tāṃ praṇamyaivamuktvā ca tapaḥ kartuṃ pracakrame // ŚivP_7.1,34.51ab/
tamāha ca tadā mātā śubhaṃ kurvaṃtu te surāḥ // ŚivP_7.1,34.51cd/
anujñātastayā tatra tapastepe sa duścaram // ŚivP_7.1,34.52ab/
himavatparvataṃ prāpya vāyubhakṣaḥ samāhitaḥ // ŚivP_7.1,34.52cd/
aṣṭeṣṭakābhiḥ prasādaṃ kṛtvā liṃgaṃ ca mṛnmayam // ŚivP_7.1,34.53ab/
tatrāvāhya mahādevaṃ sāṃbaṃ sagaṇamavyayam // ŚivP_7.1,34.53cd/
542b

bhaktyā pañcākṣareṇaiva putraiḥ puṣpairvanodbhavaiḥ // ŚivP_7.1,34.54ab/
samabhyarcya ciraṃ kālaṃ cacāra paramaṃ tapaḥ // ŚivP_7.1,34.54cd/
tatastapaścarattaṃ taṃ bālamekākinaṃ kṛśam // ŚivP_7.1,34.55ab/
upamanyuṃ dvijavaraṃ śivasaṃsaktamānasam // ŚivP_7.1,34.55cd/
purā marīcinā śaptāḥ kecinmunipiśācakāḥ // ŚivP_7.1,34.56ab/
saṃpīḍya rākṣasairbhāvaistapasovighnamācaran // ŚivP_7.1,34.56cd/
sa ca taiḥ pīḍyamāno 'pi tapaḥ kurvankathañcana // ŚivP_7.1,34.57ab/
sadā namaḥ śivāyeti krośati smārtanādavat // ŚivP_7.1,34.57cd/
tannādaśravaṇādeva tapaso vighnakāriṇaḥ // ŚivP_7.1,34.58ab/
te taṃ bālaṃ samutsṛjya munayassamupācaran // ŚivP_7.1,34.58cd/
tapasā tasya viprasya copamanyormahātmanaḥ // ŚivP_7.1,34.59ab/
carācaraṃ ca munayaḥ pradīpitamabhūjjagat // ŚivP_7.1,34.59cd/
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe upamanyutapovarṇanaṃ nāma catustriṃśo 'dhyāyaḥ

Chapter 35
vāyuruvāca
atha sarve pradīptāṃgā vaikuṇṭhaṃ prayayurdrutam // ŚivP_7.1,35.1ab/
praṇamyāhuśca tatsarvaṃ haraye devasattamāḥ // ŚivP_7.1,35.1cd/
śrutvā teṣāṃ tadā vākyaṃ bhagavānpuruṣottamaḥ // ŚivP_7.1,35.2ab/
kimidantviti saṃcintya jñātvā tatkāraṇaṃ ca saḥ // ŚivP_7.1,35.2cd/
jagāma mandaraṃ tūrṇaṃ maheśvaradidṛkṣayā // ŚivP_7.1,35.3ab/
dṛṣṭvā devaṃ praṇamyaivaṃ provāca sukṛtāṃjaliḥ // ŚivP_7.1,35.3cd/
viṣṇuruvāca
bhagavanbrāhmaṇaḥ kaścidupamanyuriti śrutaḥ // ŚivP_7.1,35.4ab/
kṣīrārthamadahatsarvaṃ tapasā tannivāraya // ŚivP_7.1,35.4cd/
vāyuruvāca
iti śrutvā vaco viṣṇoḥ prāha devo maheśvaraḥ // ŚivP_7.1,35.5ab/
śiśuṃ nivārayiṣyāmi tattvaṃ gaccha svamāśramam // ŚivP_7.1,35.5cd/
tacchrutvā śaṃbhuvacanaṃ sa viṣṇurdevavallabhaḥ // ŚivP_7.1,35.6ab/
jagāmāśvāsya tānsarvānsvalokamamarādikān // ŚivP_7.1,35.6cd/
etasminnaṃtare devaḥ pinākī parameśvaraḥ // ŚivP_7.1,35.7ab/
śakrasya rūpamāsthāya gantuṃ cakre matiṃ tataḥ // ŚivP_7.1,35.7cd/
atha jagāma munestu tapovanaṃ gajavareṇa sitena sadāśivaḥ // ŚivP_7.1,35.8ab/
saha surāsurasiddhamahoragairamararājatanuṃ svayamāsthitaḥ // ŚivP_7.1,35.8cd/
sa vāraṇaścāru tadā vibhuṃ taṃ nivījya vālavyajanena divyam // ŚivP_7.1,35.9ab/
dadhāra śacyā sahitaṃ sureṃdraṃ kareṇa vāmena śitātapatram // ŚivP_7.1,35.9cd/
rarāja bhagavānsomaḥ śakrarūpī sadāśivaḥ // ŚivP_7.1,35.10ab/
tenātapatreṇa yathā candrabiṃbena mandaraḥ // ŚivP_7.1,35.10cd/
āsthāyaivaṃ hi śakrasya svarūpaṃ parameśvaraḥ // ŚivP_7.1,35.11ab/
jagāmānugrahaṃ kartumupamanyostadāśramam // ŚivP_7.1,35.11cd/
taṃ dṛṣṭvā parameśānaṃ śakrarūpadharaṃ śivam // ŚivP_7.1,35.12ab/
praṇamya śirasā prāha mahāmunivaraḥ svayam // ŚivP_7.1,35.12cd/
upamanyuruvāca
pāvitaścāśramasso 'yaṃ mama deveśvara svayam // ŚivP_7.1,35.13ab/
prāpto yattvaṃ jagannātha bhagavandevasattama // ŚivP_7.1,35.13cd/
vāyuruvāca
evamuktvā sthitaṃ prekṣya kṛtāṃjalipuṭaṃ dvijam // ŚivP_7.1,35.14ab/
543a

prāha gaṃbhīrayā vācā śakrarūpadharo haraḥ // ŚivP_7.1,35.14cd/
śakra uvāca
tuṣṭo 'smi te varaṃ brūhi tapasānena suvrata // ŚivP_7.1,35.15ab/
dadāmi cepsitānsarvāndhaumyāgraja mahāmune // ŚivP_7.1,35.15cd/
vāyuruvāca
evamuktastadā tena śakreṇa munipuṃgavaḥ // ŚivP_7.1,35.16ab/
vārayāmi śive bhaktimityuvāca kṛtāñjaliḥ // ŚivP_7.1,35.16cd/
tanniśamya hariḥ 1 prāha māṃ na jānāsi lekhapam // ŚivP_7.1,35.17ab/
trailokyādhipatiṃ śakraṃ sarvadevanamaskṛtam // ŚivP_7.1,35.17cd/
madbhakto bhava viprarṣe māmevārcaya sarvadā // ŚivP_7.1,35.18ab/
dadāmi sarvaṃ bhadraṃ te tyaja rudraṃ ca nirguṇam // ŚivP_7.1,35.18cd/
rudreṇa nirguṇenāpi kiṃ te kāryaṃ bhaviṣyati // ŚivP_7.1,35.19ab/
devapaṅktibahirbhūto yaḥ piśācatvamāgataḥ // ŚivP_7.1,35.19cd/
vāyuruvāca
tacchrutvā prāha sa munirjapanpañcākṣaraṃ manum // ŚivP_7.1,35.20ab/
manyamāno dharmavighnaṃ prāha taṃ kartumāgatam // ŚivP_7.1,35.20cd/
upamanyuruvāca
tvayaivaṃ kathitaṃ sarvaṃ bhavaniṃdāratena vai // ŚivP_7.1,35.21ab/
prasaṃgādeva devasya nirguṇatvaṃ mahātmanaḥ // ŚivP_7.1,35.21cd/
tvaṃ na jānāmi vai rudraṃ sarvadeveśvareśvaram // ŚivP_7.1,35.22ab/
brahmaviṣṇumaheśānāṃ janaka prakṛteḥ param // ŚivP_7.1,35.22cd/
sadasadvyaktamavyaktaṃ yamāhurbrahmavādinaḥ // ŚivP_7.1,35.23ab/
nityamekamanekaṃ ca varaṃ tasmādvṛṇomyaham // ŚivP_7.1,35.23cd/
hetuvādavinirmuktaṃ sāṃkhyayogārthadamparam // ŚivP_7.1,35.24ab/
upāsate yaṃ tattvajñā varaṃ tasmādvṛṇomyaham // ŚivP_7.1,35.24cd/
nāsti śaṃbhoḥ paraṃ tattvaṃ sarvakāraṇakāraṇāt // ŚivP_7.1,35.25ab/
brahmaviṣṇvādidevānāṃ sraṣṭurguṇaparādvibhoḥ // ŚivP_7.1,35.25cd/
bahunātra kimuktena mayādyānumitaṃ mahat // ŚivP_7.1,35.26ab/
bhavāṃtare kṛtaṃ pāpaṃ śrutā nindā bhavasya cet // ŚivP_7.1,35.26cd/
śrutvā niṃdāṃ bhavasyātha tatkṣaṇādeva santyajet // ŚivP_7.1,35.27ab/
svadehaṃ tannihatyāśu śivalokaṃ sa gacchati // ŚivP_7.1,35.27cd/
āstāṃ tāvanmameccheyaṃ kṣīraṃ prati surādhama // ŚivP_7.1,35.28ab/
nihatya tvāṃ śivāstreṇa tyajāmyetaṃ kalevaram // ŚivP_7.1,35.28cd/
vāyuruvāca
evamuktvopamanyustaṃ martuṃ vyavasitassvayam // ŚivP_7.1,35.29ab/
kṣīre vāñchāmapi tyaktvā nihantuṃ śakramudyataḥ // ŚivP_7.1,35.29cd/
bhasmādāya tadā ghoramaghorāstrābhimaṃtritam // ŚivP_7.1,35.30ab/
visṛjya śakramuddiśya nanāda sa munistadā // ŚivP_7.1,35.30cd/
smṛtvā śaṃbhupadadvaṃdvaṃ svadehaṃ dugdhumudyataḥ // ŚivP_7.1,35.31ab/
āgneyīṃ dhāraṇāṃ bibhradupamanyuravasthitaḥ // ŚivP_7.1,35.31cd/
evaṃ vyavasite vipre bhagavānbhaganetrahā // ŚivP_7.1,35.32ab/
vārayāmāsa saumyena dhāraṇāṃ tasya yoginaḥ // ŚivP_7.1,35.32cd/
tadvisṛṣṭamaghorāstraṃ naṃdīśvaraniyogataḥ // ŚivP_7.1,35.33ab/
jagṛhe madhyataḥ kṣiptaṃ nandī śaṃkaravallabhaḥ // ŚivP_7.1,35.33cd/

1 indraḥ

543b

svaṃ rūpameva bhagavānāsthāya parameśvaraḥ // ŚivP_7.1,35.34ab/
darśayāmāsa śiprāya bālendukṛtaśekharam // ŚivP_7.1,35.34cd/
kṣīrārṇavasahasraṃ ca pīyūṣārṇavameva vā // ŚivP_7.1,35.35ab/
dadhyāderarṇavāṃścaiva ghṛtodārṇavameva ca // ŚivP_7.1,35.35cd/
phalārṇavaṃ ca bālasya bhakṣya bhojyārṇavaṃ tathā // ŚivP_7.1,35.36ab/
apūpānāṃ giriṃ caiva darśayāmāsa sa prabhuḥ // ŚivP_7.1,35.36cd/
evaṃ sa dadṛśe devo devyā sārdhaṃ vṛṣopari // ŚivP_7.1,35.37ab/
gaṇeśvaraistriśūlādyairdivyāstrairapi saṃvṛtaḥ // ŚivP_7.1,35.37cd/
divi duṃdubhayo neduḥ puṣpavṛṣṭiḥ papāta ca // ŚivP_7.1,35.38ab/
viṣṇubrahmendrapramukhairdevaiśchannā diśo daśa // ŚivP_7.1,35.38cd/
athopamanyurānandasamudrormibhirāvṛtaḥ // ŚivP_7.1,35.39ab/
papāta daṇḍavadbhūmau bhaktinamreṇa cetasā // ŚivP_7.1,35.39cd/
etasminsamaye tatra sasmito bhagavānbhavaḥ // ŚivP_7.1,35.40ab/
ehyehīti tamāhūya mūrdhnyāghrāya dadau varān // ŚivP_7.1,35.40cd/
śiva uvāca
bhakṣyabhojyānyathākāmaṃ bāndhavairbhukṣva sarvadā // ŚivP_7.1,35.41ab/
sukhī bhava sadā duḥkhānnirmuktā bhaktimānmama // ŚivP_7.1,35.41cd/
upamanyo mahābhāga tavāmbaiṣā hi pārvatī // ŚivP_7.1,35.42ab/
mayā putrīkṛto hyadya dattaḥ kṣīrodakārṇavaḥ // ŚivP_7.1,35.42cd/
madhunaścārṇavaścaiva dadhyannārṇava eva ca // ŚivP_7.1,35.43ab/
ājyaudanārṇavaścaiva phalādyarṇava eva ca // ŚivP_7.1,35.43cd/
apūpagirayaścaiva bhakṣyabhojyārṇavastathā // ŚivP_7.1,35.44ab/
ete dattā mayā te hi tvaṃ gṛhṇīṣva mahāmune // ŚivP_7.1,35.44cd/
pitā tava mahādevo mātā vai jagadambikā // ŚivP_7.1,35.45ab/
amaratvaṃ mayā dattaṃ gāṇapatyaṃ ca śāśvatam // ŚivP_7.1,35.45cd/
varānvaraya suprītyā mano 'bhilaṣitānparān // ŚivP_7.1,35.46ab/
prasanno 'haṃ pradāsyāmi nātra kāryā vicāraṇā // ŚivP_7.1,35.46cd/
vāyuruvāca
evamuktvā mahādevaḥ karābhyāmupagṛhyatam // ŚivP_7.1,35.47ab/
mūrdhnyāghrāya sutaste 'yamiti devyai nyavedayat // ŚivP_7.1,35.47cd/
devī ca guhavatprītyā mūrdhni tasya karāmbujam // ŚivP_7.1,35.48ab/
vinyasya pradadau tasmai kumārapadamavyayam // ŚivP_7.1,35.48cd/
kṣīrābdhirapi sākāraḥ kṣīraṃ svādu kare dadhat // ŚivP_7.1,35.49ab/
upasthāya dadau piṇḍībhūtaṃ kṣīramanaśvaram // ŚivP_7.1,35.49cd/
yogaiśvaryaṃ sadā tuṣṭiṃ brahmavidyāmanaśvarām // ŚivP_7.1,35.50ab/
samṛddhiṃ paramāntasmai dadau saṃtuṣṭamānasaḥ // ŚivP_7.1,35.50cd/
atha śaṃbhuḥ prasannātmā dṛṣṭvā tasya tapomahaḥ // ŚivP_7.1,35.51ab/
punardadau varaṃ divyaṃ munaye hyupamanyave // ŚivP_7.1,35.51cd/
vrataṃ pāśupataṃ jñānaṃ vratayogaṃ ca tattvataḥ // ŚivP_7.1,35.52ab/
dadau tasmai pravaktṛtvapāṭavaṃ suciraṃ param // ŚivP_7.1,35.52cd/
so 'pi labdhvā varāndivyānkumāratvaṃ ca sarvadā // ŚivP_7.1,35.53ab/
tasmācchivācca tasyāśca śivāyā mudito 'bhavat // ŚivP_7.1,35.53cd/
tataḥ prasannacetaskaḥ supraṇamya kṛtāṃjaliḥ // ŚivP_7.1,35.54ab/
yayāce sa varaṃ vipro devadevānmaheśvarāt // ŚivP_7.1,35.54cd/
upamanyuruvāca
prasīda devadeveśa prasīda parameśvara // ŚivP_7.1,35.55ab/
svabhaktindehi paramāndivyāmavyabhicāriṇīm // ŚivP_7.1,35.55cd/
544a

śraddhāndehi mahādeva dvasambandhiṣu me sadā // ŚivP_7.1,35.56ab/
svadāsyaṃ paramaṃ snehaṃ sānnidhyaṃ caiva sarvadā // ŚivP_7.1,35.56cd/
evamuktvā prasannātmāharṣagadgadayā girā // ŚivP_7.1,35.57ab/
satuṣṭāva mahādevamupamanyurdvijottamaḥ // ŚivP_7.1,35.57cd/
upamanyuruvāca
devadeva mahādeva śaraṇāgatavatsala // ŚivP_7.1,35.58ab/
prasīda karuṇāsiṃdho sāmba śaṃkara sarvadā // ŚivP_7.1,35.58cd/
vāyuruvāca
evamukto mahādevaḥ sarveṣāṃ ca varapradaḥ // ŚivP_7.1,35.59ab/
pratyuvāca prasannātmopamanyuṃ munisattamam // ŚivP_7.1,35.59cd/
śiva uvāca
vatsopamanyo tuṣṭo 'smi sarvaṃ dattaṃ mayā hi te // ŚivP_7.1,35.60ab/
dṛḍhabhakto 'si viprarṣe mayā vijñāsito hyasi // ŚivP_7.1,35.60cd/
ajaraścāmaraścaiva bhava tvanduḥkhavarjitaḥ // ŚivP_7.1,35.61ab/
yaśasvī tejasā yukto divyajñānasamanvitaḥ // ŚivP_7.1,35.61cd/
akṣayā bāndhavāścaiva kulaṃ gotraṃ ca te sadā // ŚivP_7.1,35.62ab/
bhaviṣyati dvijaśreṣṭha mayi bhaktiśca śāśvatī // ŚivP_7.1,35.62cd/
sānnidhyaṃ cāśrame nityaṃ kariṣyāmi dvijottama // ŚivP_7.1,35.63ab/
upakaṃṭhaṃ mama tvaṃ vai sānandaṃ vihariṣyasi // ŚivP_7.1,35.63cd/
evamuktvā sa bhagavānsūryakoṭisamaprabhaḥ // ŚivP_7.1,35.64ab/
īśānassa varāndattvā tatraivāntardadhe haraḥ // ŚivP_7.1,35.64cd/
upamanyuḥ prasannātmā prāpya tasmādvarādvarān // ŚivP_7.1,35.65ab/
jagāma jananīsthānaṃ sukhaṃ prāpādhikaṃ ca saḥ // ŚivP_7.1,35.65cd/

iti śrīśivamahāpurāṇe vaiyāsikyāṃ caturviṃśatisāhasryāṃ saṃhitāyāṃ tadantargatāyāṃ saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe upamanyucaritavarṇanaṃ nāma pañcatriṃśo 'dhyāyaḥ
samāpto 'yaṃ saptamyā vāyavīyasaṃhitāyāḥ pūrvakhaṇḍaḥ ||
śrīḥ ||
544b

__________________________________________________________



śrīgaṇeśāya namaḥ ||
śrīgaurīśaṃkarābhyāṃ namaḥ ||
atha saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍaḥ prārabhyate ||

Chapter 1
oṃ
namassamastasaṃsāracakrabhramaṇahetave // ŚivP_7.2,1.1ab/
gaurīkucataṭadvandvakuṃkumāṃkitavakṣase // ŚivP_7.2,1.1cd/
sūta uvāca
uktvā bhagavato labdhaprasādādupamanyunā // ŚivP_7.2,1.2ab/
niyamādutthito vāyurmadhye prāpte divākare // ŚivP_7.2,1.2cd/
ṛṣayaścāpi te sarve naimiṣāraṇyavāsinaḥ // ŚivP_7.2,1.3ab/
athāyamarthaḥ praṣṭavya iti kṛtvā viniścayam // ŚivP_7.2,1.3cd/
kṛtvā yathā svakaṃ kṛtyaṃ pratyahaṃ te yathā purā // ŚivP_7.2,1.4ab/
bhagavaṃtamupāyāṃtaṃ samīkṣya samupāviśan // ŚivP_7.2,1.4cd/
athāsau niyamasyāṃte bhagavānambarodbhavaḥ // ŚivP_7.2,1.5ab/
madhye munisabhāyāstu bheje kḷptaṃ varāsanam // ŚivP_7.2,1.5cd/
sukhāsanopaviṣṭaśca vāyurlokanamaskṛtaḥ // ŚivP_7.2,1.6ab/
śrīmadvibhūtimīśasya hṛdi kṛtvedamabravīt // ŚivP_7.2,1.6cd/
taṃ prapadye mahādevaṃ sarvajñamaparājitam // ŚivP_7.2,1.7ab/
vibhūtissakalaṃ yasya carācaramidaṃ jagat // ŚivP_7.2,1.7cd/
ityākarṇya śubhāṃ vāṇīmṛṣayaḥ kṣīṇakalmaṣāḥ // ŚivP_7.2,1.8ab/
vibhūtivistaraṃ śrotumūcuste paramaṃ vacaḥ // ŚivP_7.2,1.8cd/
ṛṣaya ūcuḥ
uktaṃ bhagavatā vṛttamupamanyormahātmanaḥ // ŚivP_7.2,1.9ab/
kṣīrārthenāpi tapasā yatprāptaṃ parameśvarāt // ŚivP_7.2,1.9cd/
dṛṣṭo 'sau vāsudevena kṛṣṇenākliṣṭakarmaṇā // ŚivP_7.2,1.10ab/
dhaumyāgrajastatastena kṛtvā pāśupataṃ vratam // ŚivP_7.2,1.10cd/
prāptaṃ ca paramaṃ jñānamiti prāgeva śuśruma // ŚivP_7.2,1.11ab/
kathaṃ sa labdhavān kṛṣṇo jñānaṃ pāśupataṃ param // ŚivP_7.2,1.11cd/
vāyuruvāca
svecchayā hyavatīrṇopi vāsudevassanātanaḥ // ŚivP_7.2,1.12ab/
niṃdayanniva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ // ŚivP_7.2,1.12cd/
putrārthaṃ hi tapastaptuṃ gatastasya mahāmuneḥ // ŚivP_7.2,1.13ab/
āśramaṃ munibhirdṛṣṭaṃ dṛṣṭavāṃstatra vai munim // ŚivP_7.2,1.13cd/
bhasmāvadātasarvāṃgaṃ tripuṃḍrāṃkitamastakam // ŚivP_7.2,1.14ab/
rudrākṣamālābharaṇaṃ jaṭāmaṃḍalamaṃḍitam // ŚivP_7.2,1.14cd/
tacchiṣyabhūtairmunibhiśśāstrairvedamivāvṛtam // ŚivP_7.2,1.15ab/
śivadhyānarataṃ śāṃtamupamanyuṃ mahādyutim // ŚivP_7.2,1.15cd/
namaścakāra taṃ dṛṣṭvā hṛṣṭasarvatanūruhaḥ // ŚivP_7.2,1.16ab/
bahumānena kṛṣṇo 'sau triḥ kṛtvā tu pradakṣiṇām // ŚivP_7.2,1.16cd/
stutiṃ cakāra suprītyā nataskaṃdhaḥ kṛtāñjaliḥ // ŚivP_7.2,1.16ef/
tasyāvalokanādeva muneḥ kṛṣṇasya dhīmataḥ // ŚivP_7.2,1.17ab/
naṣṭamāsīnmalaṃ sarvaṃ māyājaṃ kārmameva ca // ŚivP_7.2,1.17cd/
tapaḥkṣīṇamalaṃ kṛṣṇamupamanyuryathāvidhiḥ // ŚivP_7.2,1.18ab/
bhasmanoddhūlya taṃ mantrairagnirityādibhiḥ kramāt // ŚivP_7.2,1.18cd/
atha pāśupataṃ sākṣādvrataṃ dvādaśamāsikam // ŚivP_7.2,1.19ab/
kārayitvā munistasmai pradadau jñānamuttamam // ŚivP_7.2,1.19cd/
tadāprabhṛti taṃ kṛṣṇaṃ munayaśśaṃsitavratāḥ // ŚivP_7.2,1.20ab/
divyāḥ pāśupatāḥ sarve parivṛtyopatasthire // ŚivP_7.2,1.20cd/
tato guruniyogādvai kṛṣṇaḥ paramaśaktimān // ŚivP_7.2,1.21ab/
545a

tapaścakāra putrārthaṃ sāṃbamuddiśya śaṃkaram // ŚivP_7.2,1.21cd/
tapaso tena varṣāṃte dṛṣṭo 'sau parameśvaraḥ // ŚivP_7.2,1.22ab/
śriyā paramayā yuktassāṃbaśca sagaṇaśśivaḥ // ŚivP_7.2,1.22cd/
varārthamāvirbhūtasya harasya subhagākṛteḥ // ŚivP_7.2,1.23ab/
stutiṃ cakāra natvāsau kṛṣṇaḥ samyakkṛtāṃjaliḥ // ŚivP_7.2,1.23cd/
sāṃbaṃ samagaṇavyagro labdhavānputramātmanaḥ // ŚivP_7.2,1.24ab/
tapasā tuṣṭacittena dattaṃ viṣṇośśivena vai // ŚivP_7.2,1.24cd/
yasmātsāṃbo mahādevaḥ pradadau putramātmanaḥ // ŚivP_7.2,1.25ab/
tasmājjāṃbavatīsūnuṃ sāṃbaṃ cakre sa nāmataḥ // ŚivP_7.2,1.25cd/
tadetatkathitaṃ sarvaṃ kṛṣṇasyāmitakarmaṇaḥ // ŚivP_7.2,1.26ab/
maharṣerjñānalābhaśca putralābhaśca śaṃkarāt // ŚivP_7.2,1.26cd/
ya idaṃ kīrtayennityaṃ śṛṇuyācchrāvayettathā // ŚivP_7.2,1.27ab/
sa viṣṇorjñānamāsādya tenaiva saha modate // ŚivP_7.2,1.27cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe kṛṣṇaputraprāptivarṇanaṃ nama prathamo 'dhyāyaḥ

Chapter 2
ṛṣaya ūcuḥ
kiṃ tatpāśupataṃ jñānaṃ kathaṃ paśupatiśśivaḥ // ŚivP_7.2,2.1ab/
kathaṃ dhaumyāgrajaḥ pṛṣṭaḥ kṛṣṇenākliṣṭakarmaṇā // ŚivP_7.2,2.1cd/
etatsarvaṃ samācakṣva vāyo śaṃkaravigraha // ŚivP_7.2,2.2ab/
tatsamo na hi vaktāsti trailokyeṣvaparaḥ prabhuḥ // ŚivP_7.2,2.2cd/
sūta uvāca
ityākarṇya vacasteṣāṃ maharṣīṇāṃ prabhaṃjanaḥ // ŚivP_7.2,2.3ab/
saṃsmṛtya śivamīśānaṃ pravaktumupacakrame // ŚivP_7.2,2.3cd/
vāyuruvāca
purā sākṣānmaheśena śrīkaṃṭhākhyena mandare // ŚivP_7.2,2.4ab/
devyai devena kathitaṃ jñānaṃ pāśupataṃ param // ŚivP_7.2,2.4cd/
tadeva pṛṣṭaṃ kṛṣṇena viṣṇunā viśvayoninā // ŚivP_7.2,2.5ab/
paśutvaṃ ca surādīnāṃ patitvaṃ ca śivasya ca // ŚivP_7.2,2.5cd/
yathopadiṣṭaṃ kṛṣṇāya muninā hyupamanyunā // ŚivP_7.2,2.6ab/
tathā samāsato vakṣye tacchṛṇudhvamataṃdritāḥ // ŚivP_7.2,2.6cd/
puropamanyumāsīnaṃ viṣṇuḥkṛṣṇavapurdharaḥ // ŚivP_7.2,2.7ab/
praṇipatya yathānyāyamidaṃ vacanamabravīt // ŚivP_7.2,2.7cd/
śrīkṛṣṇa uvāca
bhagavañchrotumicchāmi devyai devena bhāṣitam // ŚivP_7.2,2.8ab/
divyaṃ pāśupataṃ jñānaṃ vibhūtiṃ vāsya kṛtsnaśaḥ // ŚivP_7.2,2.8cd/
kathaṃ paśupatirdevaḥ paśavaḥ ke prakīrtitāḥ // ŚivP_7.2,2.9ab/
kaiḥ pāśaiste nibadhyaṃte vimucyaṃte ca te katham // ŚivP_7.2,2.9cd/
iti saṃcoditaḥ śrīmānupamanyurmahātmanā // ŚivP_7.2,2.10ab/
praṇamya devaṃ devīṃ ca prāha puṣṭo yathā tathā // ŚivP_7.2,2.10cd/
upamanyuruvāca
brahmādyāḥ sthāvarāṃtāśca devadevasya śūlinaḥ // ŚivP_7.2,2.11ab/
paśavaḥ parikīrtyaṃte saṃsāravaśavartinaḥ // ŚivP_7.2,2.11cd/
teṣāṃ patitvāddeveśaḥ śivaḥ paśupatiḥ smṛtaḥ // ŚivP_7.2,2.12ab/
malamāyādibhiḥ pāśaiḥ sa badhnāti paśūnpatiḥ // ŚivP_7.2,2.12cd/
sa eva mocakasteṣāṃ bhaktyā samyagupāsitaḥ // ŚivP_7.2,2.13ab/
caturviṃśatitattvāni māyākarmaguṇā amī // ŚivP_7.2,2.13cd/
viṣayā iti kathyante pāśā jīvanibandhanāḥ // ŚivP_7.2,2.14ab/
brahmādistambaparyaṃtān paśūnbaddhvā maheśvaraḥ // ŚivP_7.2,2.14cd/
545b

pāśairetaiḥ patirdevaḥ kāryaṃ kārayati svakam // ŚivP_7.2,2.15ab/
tasyājñayā maheśasya prakṛtiḥ puruṣocitām // ŚivP_7.2,2.15cd/
buddhiṃ prasūte sā buddhirahaṃkāramahaṃkṛtiḥ // ŚivP_7.2,2.16ab/
indriyāṇi daśaikaṃ ca tanmātrāpañcakaṃ tathā // ŚivP_7.2,2.16cd/
śāsanāddevadevasya śivasya śivadāyinaḥ // ŚivP_7.2,2.17ab/
tanmātrāṇyapi tasyaiva śāsanena mahīyasā // ŚivP_7.2,2.17cd/
mahābhūtānyaśeṣāṇi bhāvayaṃtyanupūrvaśaḥ // ŚivP_7.2,2.18ab/
brahmādīnāṃ tṛṇāntānāṃ dehināṃ dehasaṃgatim // ŚivP_7.2,2.18cd/
mahābhūtānyaśeṣāṇi janayaṃti śivājñayā // ŚivP_7.2,2.19ab/
adhyavasyati vai buddhirahaṃkārobhimanyate // ŚivP_7.2,2.19cd/
cittaṃ cetayate cāpi manaḥ saṃkalpayatyapi // ŚivP_7.2,2.20ab/
śrotrādīni ca gṛhṇanti śabdādīnviṣayān pṛthak // ŚivP_7.2,2.20cd/
svāneva nānyāndevasya divyenājñābalena vai // ŚivP_7.2,2.21ab/
vāgādīnyapi yānyāsaṃstāni karmendriyāṇi ca // ŚivP_7.2,2.21cd/
yathā svaṃ karma kurvanti nānyatkiṃcicchivājñayā // ŚivP_7.2,2.22ab/
śabdādayopi gṛhyaṃte kriyante vacanādayaḥ // ŚivP_7.2,2.22cd/
avilaṃghyā hi sarveṣāmājñā śaṃbhorgarīyasī // ŚivP_7.2,2.23ab/
avakāśamaśeṣāṇāṃ bhūtānāṃ saṃprayacchati // ŚivP_7.2,2.23cd/
ākāśaḥ parameśasya śāsanādeva sarvagaḥ // ŚivP_7.2,2.24ab/
prāṇādyaiśca tathā nāmabhedairaṃtarbahirjagat // ŚivP_7.2,2.24cd/
bibharti sarvaṃ śarvasya śāsanena prabhañjanaḥ // ŚivP_7.2,2.25ab/
havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi // ŚivP_7.2,2.25cd/
pākādyaṃ ca karotyagniḥ parameśvaraśāsanāt // ŚivP_7.2,2.26ab/
saṃjīvanādyaṃ sarvasya kurvatyāpastadājñayā // ŚivP_7.2,2.26cd/
viśvambharā jagannityaṃ dhatte viśveśvarājñayā // ŚivP_7.2,2.27ab/
devānpātyasurān haṃti trilokamabhirakṣati // ŚivP_7.2,2.27cd/
ājñayā tasya devendraḥ sarvairdevairalaṃghyayā // ŚivP_7.2,2.28ab/
ādhipatyamapāṃ nityaṃ kurute varuṇassadā // ŚivP_7.2,2.28cd/
pāśairbadhnāti ca yathā daṃḍyāṃstasyaiva śāsanāt // ŚivP_7.2,2.29ab/
dadāti nityaṃ yakṣendro draviṇaṃ draviṇeśvaraḥ // ŚivP_7.2,2.29cd/
puṇyānurūpaṃ bhūtebhyaḥ puruṣasyānuśāsanāt // ŚivP_7.2,2.30ab/
karoti saṃpadaḥ śaśvajjñānaṃ cāpi sumedhasām // ŚivP_7.2,2.30cd/
nigrahaṃ cāpyasādhūnāmīśānaśśivaśāsanāt // ŚivP_7.2,2.31ab/
dhatte tu dharaṇīṃ mūrdhnā śeṣaḥ śivaniyogataḥ // ŚivP_7.2,2.31cd/
yāmāhustāmasīṃ raudrīṃ mūrtimaṃtakarīṃ hareḥ // ŚivP_7.2,2.32ab/
sṛjatyaśeṣamīśasya śāsanāccaturānanaḥ // ŚivP_7.2,2.32cd/
anyābhirmūrtibhiḥ svābhiḥ pāti cāṃte nihanti ca // ŚivP_7.2,2.33ab/
viṣṇuḥ pālayate viśvaṃ kālakālasya śāsanāt // ŚivP_7.2,2.33cd/
sṛjate trasate cāpi svakābhistanubhistribhiḥ // ŚivP_7.2,2.34ab/
haratyaṃte jagatsarvaṃ harastasyaiva śāsanāt // ŚivP_7.2,2.34cd/
sṛjatyapi ca viśvātmā tridhā bhinnastu rakṣati // ŚivP_7.2,2.35ab/
kālaḥ karoti sakalaṃ kālassaṃharati prajāḥ // ŚivP_7.2,2.35cd/
kālaḥ pālayate viśvaṃ kālakālasya śāsanāt // ŚivP_7.2,2.36ab/
546a

tribhiraṃśairjagadbibhrattejobhirvṛṣṭimādiśan // ŚivP_7.2,2.36cd/
divi varṣatyasau bhānurdevadevasya śāsanāt // ŚivP_7.2,2.37ab/
puṣṇātyoṣadhijātāni bhūtānyāhlādayatyapi // ŚivP_7.2,2.37cd/
devaiśca pīyate caṃdraścandrabhūṣaṇaśāsanāt // ŚivP_7.2,2.38ab/
ādityā vasavo rudrā aśvinau marutastathā // ŚivP_7.2,2.38cd/
khecarā ṛṣayassiddhā bhogino manujā mṛgāḥ // ŚivP_7.2,2.39ab/
paśavaḥ pakṣiṇaścaiva kīṭādyāḥ sthāvarāṇi ca // ŚivP_7.2,2.39cd/
nadyassamudrā girayaḥ kānanāni sarāṃsi ca // ŚivP_7.2,2.40ab/
vedāḥ sāṃgāśca śāstrāṇi maṃtrastomamakhādayaḥ // ŚivP_7.2,2.40cd/
kālāgnyādiśivāṃtāni bhuvanāni sahādhipaiḥ // ŚivP_7.2,2.41ab/
brahmāṃḍānyapyasaṃkhyāni teṣāmāvaraṇāni ca // ŚivP_7.2,2.41cd/
vartamānānyatītāni bhaviṣyantyapi kṛtsnaśaḥ // ŚivP_7.2,2.42ab/
diśaśca vidiśaścaiva kālabhedāḥ kalādayaḥ // ŚivP_7.2,2.42cd/
yacca kiṃcijjagatyasmin dṛśyate śrūyate 'pi vā // ŚivP_7.2,2.43ab/
tatsarvaṃ śaṃkarasyājñā balena samadhiṣṭhitam // ŚivP_7.2,2.43cd/
ājñābalāttasya dharā sthiteha dharādharā vāridharāḥ samudrāḥ // ŚivP_7.2,2.44ab/
jyotirgaṇāḥ śakramukhāśca devāḥ sthiraṃ ciraṃ vā cidacidyadasti // ŚivP_7.2,2.44cd/
upamanyuruvāca
atyāścaryamidaṃ kṛṣṇa śaṃbhoramitakarmaṇaḥ // ŚivP_7.2,2.45ab/
ājñākṛtaṃ śṛṇuṣvaitacchrutaṃ śrutimukhe mayā // ŚivP_7.2,2.45cd/
purā kila surāḥ seṃdrā vivadaṃtaḥ parasparam // ŚivP_7.2,2.46ab/
asurānsamare jitvā jetāhamahamityuta // ŚivP_7.2,2.46cd/
tadā maheśvarasteṣāṃ madhyato varaveṣadhṛk // ŚivP_7.2,2.47ab/
svalakṣaṇairvihīnāṃgaḥ svayaṃ yakṣa ivābhavat // ŚivP_7.2,2.47cd/
sa tānāha surānekaṃ tṛṇamādāya bhūtale // ŚivP_7.2,2.48ab/
ya etadvikṛtaṃ kartuṃ kṣamate sa tu daityajit // ŚivP_7.2,2.48cd/
yakṣasya vacanaṃ śrutvā vajrapāṇiḥ śacīpatiḥ // ŚivP_7.2,2.49ab/
kiṃcitkruddho vihasyainaṃ tṛṇamādātumudyataḥ // ŚivP_7.2,2.49cd/
na tattṛṇamupadātuṃ manasāpi ca śakyate // ŚivP_7.2,2.50ab/
yathā tathāpi tacchettuṃ vajraṃ vajradharo 'sṛjat // ŚivP_7.2,2.50cd/
tadvajraṃ nijavajreṇa saṃsṛṣṭamiva sarvataḥ // ŚivP_7.2,2.51ab/
tṛṇenābhihataṃ tena tiryagagraṃ papāta ha // ŚivP_7.2,2.51cd/
tataścānye susaṃrabdhā lokapālā mahābalāḥ // ŚivP_7.2,2.52ab/
sasṛjustṛṇamuddiśya svāyudhāni sahasraśaḥ // ŚivP_7.2,2.52cd/
prajajjvāla mahāvahniḥ pracaṃḍaḥ pavano vavau // ŚivP_7.2,2.53ab/
pravṛddho 'pāṃpatiryadvatpralaye samupasthite // ŚivP_7.2,2.53cd/
evaṃ devaissamārabdhaṃ tṛṇamuddiśya yatnataḥ // ŚivP_7.2,2.54ab/
vyarthamāsīdaho kṛṣṇa yakṣasyātmabalena vai // ŚivP_7.2,2.54cd/
tadāha yakṣaṃ deveṃdraḥ ko bhavānityamarṣitaḥ // ŚivP_7.2,2.55ab/
tatassa paśyatāmeva teṣāmaṃtaradhādatha // ŚivP_7.2,2.55cd/
tadaṃtare haimavatī devī divyavibhūṣaṇā // ŚivP_7.2,2.56ab/
āvirāsīnnabhoraṃge śobhamānā śucismitā // ŚivP_7.2,2.56cd/
tāṃ dṛṣṭvā vismayāviṣṭā devāḥ śakrapurogamāḥ // ŚivP_7.2,2.57ab/
546b

praṇamya yakṣaṃ papracchuḥ ko 'sau yakṣo vilakṣaṇaḥ // ŚivP_7.2,2.57cd/
sā 'bravītsasmitaṃ devī sa yuṣmākamagocaraḥ // ŚivP_7.2,2.58ab/
tenedaṃ bhramyate cakraṃ saṃsārākhyaṃ carācaram // ŚivP_7.2,2.58cd/
tenādau kriyate viśvaṃ tena saṃhriyate punaḥ // ŚivP_7.2,2.59ab/
na tanniyantā kaścitsyāttena sarvaṃ niyamyate // ŚivP_7.2,2.59cd/
ityuktvā sā mahādevī tatraivāṃtaradhatta vai // ŚivP_7.2,2.60ab/
devāśca vismitāḥ sarve tāṃ praṇamya divaṃ yayuḥ // ŚivP_7.2,2.60cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe dvitīyo 'dhyāyaḥ

Chapter 3
upamanyuruvāca
śṛṇu kṛṣṇa maheśasya śivasya paramātmanaḥ // ŚivP_7.2,3.1ab/
mūrtyātmabhistataṃ kṛtsnaṃ jagadetaccarācaram // ŚivP_7.2,3.1cd/
sa śivassarvamevedaṃ svakīyābhiśca mūrtibhiḥ // ŚivP_7.2,3.2ab/
adhitiṣṭhatyameyātmā hyetatsarvamanusmṛtam // ŚivP_7.2,3.2cd/
brahmā viṣṇustathā rudro maheśānassadāśivaḥ // ŚivP_7.2,3.3ab/
mūrtayastasya vijñeyā yābhirviśvamidaṃ tatam // ŚivP_7.2,3.3cd/
athānyāścāpi tanavaḥ pañca brahmasamāhvayāḥ // ŚivP_7.2,3.4ab/
tanūbhistābhirāvyāptamiha kiṃcinna vidyate // ŚivP_7.2,3.4cd/
īśānaḥ puruṣo 'ghoro vāmaḥ sadyastathaiva ca // ŚivP_7.2,3.5ab/
brahmāṇyetāni devasya mūrtayaḥ pañca viśrutāḥ // ŚivP_7.2,3.5cd/
īśānākhyā tu yā tasya mūrtirādyā garīyasī // ŚivP_7.2,3.6ab/
bhoktāraṃ prakṛteḥ sākṣātkṣetrajñamadhitiṣṭhati // ŚivP_7.2,3.6cd/
sthāṇostatpuruṣākhyā yā mūrtirmūrtimataḥ prabhoḥ // ŚivP_7.2,3.7ab/
guṇāśrayātmakaṃ bhogyamavyaktamadhitiṣṭhati // ŚivP_7.2,3.7cd/
dharmādyaṣṭāṃgasaṃyuktaṃ buddhitattvaṃ pinākinaḥ // ŚivP_7.2,3.8ab/
adhitiṣṭhatyaghorākhyā mūrtiratyaṃtapūjitā // ŚivP_7.2,3.8cd/
vāmadevāhvayāṃ mūrtiṃ mahādevasya vedhasaḥ // ŚivP_7.2,3.9ab/
ahaṃkṛteradhiṣṭhātrīmāhurāgamavedinaḥ // ŚivP_7.2,3.9cd/
sadyo jātāhvayāṃ mūrtiṃ śambhoramitavarcasaḥ // ŚivP_7.2,3.10ab/
mānasaḥ samadhiṣṭhātrīṃ matimaṃtaḥ pracakṣate // ŚivP_7.2,3.10cd/
śrotrasya vācaḥ śabdasya vibhorvyomnastathaiva ca // ŚivP_7.2,3.11ab/
īśvarīmīśvarasyemāmīśākhyāṃ hi vidurbudhāḥ // ŚivP_7.2,3.11cd/
tvakpāṇisparśavāyūnāmīśvarīṃ mūrtimaiśvarīm // ŚivP_7.2,3.12ab/
puruṣākhyaṃ vidussarve purāṇārthaviśāradāḥ // ŚivP_7.2,3.12cd/
cakṣuṣaścaraṇasyāpi rūpasyāgnestathaiva ca // ŚivP_7.2,3.13ab/
aghorākhyāmadhiṣṭhātrīṃ mūrtimāhurmanīṣiṇaḥ // ŚivP_7.2,3.13cd/
ramanāyāśca pāyośca rasasyāpāṃ tathaiva ca // ŚivP_7.2,3.14ab/
īśvarīṃ vāmadevākhyāṃ mūrtiṃ tanniratāṃ viduḥ // ŚivP_7.2,3.14cd/
ghrāṇasya caivopasthasya gaṃdhasya ca bhuvastathā // ŚivP_7.2,3.15ab/
sadyo jātāhvayāṃ mūrtimīśvarīṃ saṃpracakṣate // ŚivP_7.2,3.15cd/
mūrtayaḥ pañca devasya vaṃdanīyāḥ prayatnataḥ // ŚivP_7.2,3.16ab/
śreyorthibhirnarairnityaṃ śreyasāmekahetavaḥ // ŚivP_7.2,3.16cd/
tasya devādidevasya mūrtyaṣṭakamayaṃ jagat // ŚivP_7.2,3.17ab/
tasminvyāpya sthitaṃ viśvaṃ sūtre maṇigaṇā iva // ŚivP_7.2,3.17cd/
śarvo bhavastathā rudra ugro bhīmaḥ paśoḥ patiḥ 1 // ŚivP_7.2,3.18ab/

1 aluksamāsa ārṣaḥ

547a

īśānaśca mahādevo mūrtayaścāṣṭa viśrutāḥ // ŚivP_7.2,3.18cd/
bhūmyaṃbhognimarudvyomakṣetrajñārkaniśākarāḥ // ŚivP_7.2,3.19ab/
adhiṣṭhitā maheśasya śarvādyairaṣṭamūrtibhiḥ // ŚivP_7.2,3.19cd/
carācarātmakaṃ viśvaṃ dhatte viśvaṃbharātmikā // ŚivP_7.2,3.20ab/
śārvīrśivāhvayā mūrtiriti śāstrasya niścayaḥ // ŚivP_7.2,3.20cd/
saṃjīvanaṃ samastasya jagatassalilātmikā // ŚivP_7.2,3.21ab/
bhāvīti gīyate mūrtibhavasya paramātmanaḥ // ŚivP_7.2,3.21cd/
bahiraṃtargatā viśvaṃ vyāpya tejomayī śubhā // ŚivP_7.2,3.22ab/
raudrī rudrāvyayā mūrtirāsthitā ghorarūpiṇī // ŚivP_7.2,3.22cd/
spaṃdayatyanilātmadaṃ bibharti spaṃdate svayam // ŚivP_7.2,3.23ab/
augrīti kathyate sadbhirmūrtirugrasya vedhasaḥ // ŚivP_7.2,3.23cd/
sarvāvakāśadā sarvavyāpikā gaganātmikā // ŚivP_7.2,3.24ab/
mūrtirbhīmasya bhīmākhyā bhūtavṛṃdasya bhedikā // ŚivP_7.2,3.24cd/
sarvātmanāmadhiṣṭhātrī sarvakṣetranivāsinī // ŚivP_7.2,3.25ab/
mūrtiḥ paśupaterjñeyā paśupāśanikṛṃtanī // ŚivP_7.2,3.25cd/
dīpayaṃtī jagatsarvaṃ divākarasamāhvayā // ŚivP_7.2,3.26ab/
īśānākhyamaheśasya mūrtirdivi visarpati // ŚivP_7.2,3.26cd/
āpyāyayati yo viśvamamṛtāṃśurniśākaraḥ // ŚivP_7.2,3.27ab/
mahādevasya sā mūrtirmahādevasamāhvayā // ŚivP_7.2,3.27cd/
ātmā tasyāṣṭamī mūrtiḥ śivasya paramātmanaḥ // ŚivP_7.2,3.28ab/
vyāpiketaramūrtīnāṃ viśvaṃ tasmācchivātmakam // ŚivP_7.2,3.28cd/
vṛkṣasya mūlasekena śākhāḥ puṣyaṃti vai yathā // ŚivP_7.2,3.29ab/
śivasya pūjayā tadvatpuṣyatyasya vapurjagat // ŚivP_7.2,3.29cd/
sarvābhayapradānaṃ ca sarvānugrahaṇaṃ tathā // ŚivP_7.2,3.30ab/
sarvopakārakaraṇaṃ śivasyārādhanaṃ viduḥ // ŚivP_7.2,3.30cd/
yatheha putrapautrādeḥ prītyā prīto bhavetpitā // ŚivP_7.2,3.31ab/
tathā sarvasya saṃprītyā prīto bhavati śaṃkaraḥ // ŚivP_7.2,3.31cd/
dehino yasya kasyāpi kriyate yadi nigrahaḥ // ŚivP_7.2,3.32ab/
aniṣṭamaṣṭamūrtestatkṛtameva na saṃśayaḥ // ŚivP_7.2,3.32cd/
aṣṭamūrtyātmanā viśvamadhiṣṭhāya sthitaṃ śivam // ŚivP_7.2,3.33ab/
bhajasva sarvabhāvena rudraḥ paramakāraṇam // ŚivP_7.2,3.33cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe tṛtīyo 'dhyāyaḥ

Chapter 4
kṛṣṇa uvāca
bhagavanparameśasya śarvasyāmitatejasaḥ // ŚivP_7.2,4.1ab/
mūrtibhirviśvamevedaṃ yathā vyāptaṃ tathā śrutam // ŚivP_7.2,4.1cd/
athaitajjñātumicchāmi yāthātmyaṃ pameśayoḥ // ŚivP_7.2,4.2ab/
strīpuṃbhāvātmakaṃ cedaṃ tābhyāṃ kathamadhiṣṭhitam // ŚivP_7.2,4.2cd/
upamanyuruvāca
śrīmadvibhūtiṃ śivayoryāthātmyaṃ ca samāsataḥ // ŚivP_7.2,4.3ab/
vakṣye tadvistarādvaktuṃ bhavenāpi na śakyate // ŚivP_7.2,4.3cd/
śaktiḥ sākṣānmahādevī mahādevaśca śaktimān // ŚivP_7.2,4.4ab/
tayorvibhūtileśo vai sarvametaccarācaram // ŚivP_7.2,4.4cd/
vastu kiṃcidacidrūpaṃ kiṃcidvastu cidātmakam // ŚivP_7.2,4.5ab/
547b

dvayaṃ śuddhamaśuddhaṃ ca paraṃ cāparameva ca // ŚivP_7.2,4.5cd/
yatsaṃsarati ciccakramaciccakrasamanvitam // ŚivP_7.2,4.6ab/
tadevāśuddhamaparamitaraṃ tu paraṃ śubham // ŚivP_7.2,4.6cd/
aparaṃ ca paraṃ caiva dvayaṃ cidacidātmakam // ŚivP_7.2,4.7ab/
śivasya ca śivāyāśca svāmyaṃ caitatsvabhāvataḥ // ŚivP_7.2,4.7cd/
śivayorvai vaśe viśvaṃ na viśvasya vaśe śivau // ŚivP_7.2,4.8ab/
īśitavyamidaṃ yasmāttasmādviśveśvarau śivau // ŚivP_7.2,4.8cd/
yathā śivastathā devī yathā devī tathā śivaḥ // ŚivP_7.2,4.9ab/
nānayoraṃtaraṃ vidyāccaṃdracandrikayoriva // ŚivP_7.2,4.9cd/
caṃdro na khalu bhātyeṣa yathā caṃdrikayā vinā // ŚivP_7.2,4.10ab/
na bhāti vidyamāno 'pi tathā śaktyā vinā śivaḥ // ŚivP_7.2,4.10cd/
prabhayā hi vināyadvadbhānureṣa na vidyate // ŚivP_7.2,4.11ab/
prabhā ca bhānunā tena sutarāṃ tadupāśrayā // ŚivP_7.2,4.11cd/
evaṃ parasparāpekṣā śaktiśaktimatoḥ sthitā // ŚivP_7.2,4.12ab/
na śivena vinā śaktirna śaktyā ca vinā śivaḥ // ŚivP_7.2,4.12cd/
śaktauyayā śivo nityaṃ bhaktau muktau ca dehinām // ŚivP_7.2,4.13ab/
ādyā saikā parā śaktiścinmayī śivasaṃśrayā // ŚivP_7.2,4.13cd/
yāmāhurakhileśasya taistairanuguṇairguṇaiḥ // ŚivP_7.2,4.14ab/
samānadharmiṇīmeva śivasya paramātmanaḥ // ŚivP_7.2,4.14cd/
saikā parā ca cidrūpā śaktiḥ prasavadharmiṇī // ŚivP_7.2,4.15ab/
vibhajya bahudhā viśvaṃ vidadhāti śivecchayā // ŚivP_7.2,4.15cd/
sā mūlaprakṛtirmāyā triguṇā ca tridhā smṛtā // ŚivP_7.2,4.16ab/
śivayā ca viparyastaṃ yayā tatamidaṃ jagat // ŚivP_7.2,4.16cd/
ekadhā ca dvidhā caiva tathā śatasahasradhā // ŚivP_7.2,4.17ab/
śaktayaḥ khalu bhidyaṃte bahudhā vyavahārataḥ // ŚivP_7.2,4.17cd/
śivecchayā parāśaktiḥ śivatattvaikatāṃ gatā // ŚivP_7.2,4.18ab/
tataḥ parisphuratyādau sarge tailaṃ tilādiva // ŚivP_7.2,4.18cd/
tataḥ kriyākhyayā śaktyā śaktau śaktimadutthayā // ŚivP_7.2,4.19ab/
tasyāṃ vikṣobhyamāṇāyāmādau nādaḥ samudbabhau // ŚivP_7.2,4.19cd/
nādādviniḥsṛto biṃdurbiṃdodevassadāśivaḥ // ŚivP_7.2,4.20ab/
tasmānmaheśvaro jātaḥ śuddhavidyā maheśvarāt // ŚivP_7.2,4.20cd/
sā vācāmīśvarī śaktirvāgīśākhyā hi śūlinaḥ // ŚivP_7.2,4.21ab/
yā sā varṇasvarūpeṇa mātṛkepi vijṛmbhate // ŚivP_7.2,4.21cd/
athānaṃtasamāveśānmāyā kālamavāsṛjat // ŚivP_7.2,4.22ab/
niyatiñca kalāṃ vidyāṃ kalātorāgapūruṣau // ŚivP_7.2,4.22cd/
māyātaḥ punarevābhūdavyaktaṃ triguṇātmakam // ŚivP_7.2,4.23ab/
triguṇācca tato vyaktādvibhaktāḥ syustrayo guṇāḥ // ŚivP_7.2,4.23cd/
sattvaṃ rajastamaśceti yairvyāptamakhilaṃ jagat // ŚivP_7.2,4.24ab/
guṇebhyaḥ kṣobhyamāṇebhyo guṇeśākhyāstrimūrtayaḥ // ŚivP_7.2,4.24cd/
abhavanmahadādīni tattvāni ca yathākramam // ŚivP_7.2,4.25ab/
tebhyassyuraṇḍapiṇḍāni tvasaṃkhyāni śivājñayā // ŚivP_7.2,4.25cd/
548a

adhiṣṭhitānyanantādyairvidyeśaiścakravartibhiḥ // ŚivP_7.2,4.25cd/
śarīrāṃtarabhedena śakterbhedāḥ prakīrtitāḥ // ŚivP_7.2,4.26ab/
nānārūpāstu vijñeyāḥ sthūlasūkṣmavibhedataḥ // ŚivP_7.2,4.26cd/
rudrasya raudrī sā śaktirviṣṇaurvai vaiṣṇavī matā // ŚivP_7.2,4.27ab/
brahmāṇī brahmaṇaḥ proktā cendrasyaiṃdrīti kathyate // ŚivP_7.2,4.27cd/
kimatra bahunoktena yadviśvamiti kīrtitam // ŚivP_7.2,4.28ab/
śakyātmanaiva tadvyāptaṃ yathā dehe 'ṃtarātmanā // ŚivP_7.2,4.28cd/
tasmācchaktimayaṃ sarvaṃ jagatsthāvarajaṃgamam // ŚivP_7.2,4.29ab/
kalā yā paramā śaktiḥ kathitā paramātmanaḥ // ŚivP_7.2,4.29cd/
evameṣā parā śaktirīśvarecchānuyāyinī // ŚivP_7.2,4.30ab/
sthiraṃ caraṃ ca yadviśvaṃ sṛjatīti viniścayaḥ // ŚivP_7.2,4.30cd/
jñānakriyā cikīrṣābhistisṛbhissvātmaśaktibhiḥ // ŚivP_7.2,4.31ab/
śaktimānīśvaraḥ śaśvadviśvaṃ vyāpyādhitiṣṭhati // ŚivP_7.2,4.31cd/
idamitthamidaṃ netthaṃ bhavedityevamātmikā // ŚivP_7.2,4.32ab/
icchāśaktirmaheśasya nityā kāryaniyāmikā // ŚivP_7.2,4.32cd/
jñānaśaktistu tatkāryaṃ karaṇaṃ kāraṇaṃ tathā // ŚivP_7.2,4.33ab/
prayojanaṃ ca tattvena buddhirūpādhyavasyati // ŚivP_7.2,4.33cd/
yathepsitaṃ kriyāśaktiryathādhyavasitaṃ jagat // ŚivP_7.2,4.34ab/
kalpayatyakhilaṃ kāryaṃ kṣaṇātsaṃkalparūpiṇī // ŚivP_7.2,4.34cd/
yathā śaktitrayotthānaṃ śaktiprasavadharmiṇī // ŚivP_7.2,4.35ab/
śaktyā paramayā nunnā prasūte sakalaṃ jagat // ŚivP_7.2,4.35cd/
evaṃ śaktisamāyogācchaktimānucyate śivaḥ // ŚivP_7.2,4.36ab/
śaktiśaktimadutthaṃ tu śāktaṃ śaivamidaṃ jagat // ŚivP_7.2,4.36cd/
yathā na jāyate putraḥ pitaraṃ mātaraṃ vinā // ŚivP_7.2,4.37ab/
tathā bhavaṃ bhavānīṃ ca vinā naitaccarācaram // ŚivP_7.2,4.37cd/
strīpuṃsaprabhavaṃ viśvaṃ strīpuṃsātmakameva ca // ŚivP_7.2,4.37ef/
strīpuṃsayorvibhūtiśca strīpuṃsābhyāmadhiṣṭhitam // ŚivP_7.2,4.38ab/
paramātmā śivaḥ proktaśśivā sā ca prakīrtitā // ŚivP_7.2,4.38cd/
śivassadāśivaḥ proktaḥ śivā sā ca manonmanī // ŚivP_7.2,4.39ab/
śivo maheśvaro jñeyaḥ śivā māyeti kathyate // ŚivP_7.2,4.39cd/
puruṣaḥ parameśānaḥ prakṛtiḥ parameśvarī // ŚivP_7.2,4.40ab/
rudro maheśvarassākṣādrudrāṇī rudravallabhā // ŚivP_7.2,4.40cd/
viṣṇurviśveśvaro devo lakṣmīrviśveśvarapriyā // ŚivP_7.2,4.41ab/
brahmā śivo yadā sraṣṭā brahmāṇī brahmaṇaḥ priyā // ŚivP_7.2,4.41cd/
bhāskaro bhagavāñchaṃbhuḥ prabhā bhagavatī śivā // ŚivP_7.2,4.42ab/
maheṃdro manmathārātiḥ śacī śailendrakanyakā // ŚivP_7.2,4.42cd/
jātavedā mahādevaḥ svāhā śarvārdhadehinī // ŚivP_7.2,4.43ab/
yamastriyaṃbako devastatpriyā girikanyakā // ŚivP_7.2,4.43cd/
nirṛtirbhagavānīśo nairṛtī naganaṃdanī // ŚivP_7.2,4.44ab/
varuṇo bhagavānrudro vāruṇī bhūdharātmajā // ŚivP_7.2,4.44cd/
bāleṃduśekharo vāyuḥ śivā śivamanoharā // ŚivP_7.2,4.45ab/
yakṣo yajñaśirohartā ṛddhirhimagirīndrajā // ŚivP_7.2,4.45cd/
548b

caṃdrārdhaśekharaścaṃdro rohiṇī rudravallabhā // ŚivP_7.2,4.46ab/
īśānaḥ parameśānastadāryā parameśvarī // ŚivP_7.2,4.46cd/
anaṃtavalayo 'naṃto hyanaṃtānaṃtavallabhā // ŚivP_7.2,4.47ab/
kālāgnirudraḥ kālāriḥ kālī kālāṃtakapriyā // ŚivP_7.2,4.47cd/
puruṣākhyo manuśśaṃbhuḥ śatarūpā śivapriyā // ŚivP_7.2,4.48ab/
dakṣassākṣānmahādevaḥ prasūtiḥ parameśvarī // ŚivP_7.2,4.48cd/
rucirbhavo bhavānī ca budhairākūtirucyate // ŚivP_7.2,4.49ab/
bhṛgurbhagākṣihā devaḥ khyātistrinayanapriyā // ŚivP_7.2,4.49cd/
marīcibhagavānrudraḥ saṃbhūtiśśarvavallabhā // ŚivP_7.2,4.50ab/
gaṃgādharo 'ṃgirā jñeyaḥ smṛtiḥ sākṣādumā smṛtā // ŚivP_7.2,4.50cd/
pulastyaḥ śaśabhṛnmauliḥ prītiḥ kāṃtā pinākinaḥ // ŚivP_7.2,4.51ab/
pulahastripuradhvaṃsī tatpriyā tu śivapriyā // ŚivP_7.2,4.51cd/
kratudhvaṃsī kratuḥ proktaḥ saṃnatirdayitā vibhoḥ // ŚivP_7.2,4.52ab/
trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ // ŚivP_7.2,4.52cd/
kaśyapaḥ kālahā devo devamātā maheśvarī // ŚivP_7.2,4.53ab/
vasiṣṭho manmathārātirdevī sākṣādaruṃdhatī // ŚivP_7.2,4.53cd/
śaṃkaraḥ puruṣāssarve striyassarvā maheśvarī // ŚivP_7.2,4.54ab/
sarve strīpuruṣāstasmāttayoreva vibhūtayaḥ // ŚivP_7.2,4.54cd/
viṣayī bhagavānīśo viṣayaḥ parameśvarī // ŚivP_7.2,4.55ab/
śrāvyaṃ sarvamumārūpaṃ śrotā śūlavarāyudhaḥ // ŚivP_7.2,4.55cd/
praṣṭavyaṃ vastujātaṃ tu dhatte śaṃkaravallabhā // ŚivP_7.2,4.56ab/
praṣṭā sa eva viśvātmā bālacandrāvataṃsakaḥ // ŚivP_7.2,4.56cd/
draṣṭavyaṃ vasturūpaṃ tu bibharti vaktavallabhā // ŚivP_7.2,4.57ab/
draṣṭā viśveśvaro devaḥ śaśikhaṃḍaśikhāmaṇiḥ // ŚivP_7.2,4.57cd/
rasajātaṃ mahādevī devo rasayitā śivaḥ // ŚivP_7.2,4.58ab/
preyajātaṃ ca girijā preyāṃścaiva garāśanaḥ // ŚivP_7.2,4.58cd/
maṃtavyavastutāṃ dhatte sadā devī maheśvarī // ŚivP_7.2,4.59ab/
maṃtā sa eva viśvātmā mahādevo maheśvaraḥ // ŚivP_7.2,4.59cd/
boddhavyavasturūpaṃ tu bibharti bhavavallabhā // ŚivP_7.2,4.60ab/
devassa eva bhagavānboddhā mugdhenduśekharaḥ // ŚivP_7.2,4.60cd/
prāṇaḥ pinākī sarveṣāṃ prāṇināṃ bhagavānprabhuḥ // ŚivP_7.2,4.61ab/
prāṇasthitistu sarveṣāmaṃbikā cāṃburūpiṇī // ŚivP_7.2,4.61cd/
bibharti kṣetratāṃ devī tripurāṃtakavallabhā // ŚivP_7.2,4.62ab/
kṣetrajñatvaṃ tadā dhatte bhagavānaṃtakāṃtakaḥ // ŚivP_7.2,4.62cd/
ahaḥ śūlāyudho devaḥ śūlapāṇipriyā niśā // ŚivP_7.2,4.63ab/
ākāśaḥ śaṃkaro devaḥ pṛthivī śaṃkarapriyā // ŚivP_7.2,4.63cd/
samudro bhagavānīśo velā śailendrakanyakā // ŚivP_7.2,4.64ab/
vṛkṣo vṛṣadhvajo devo latā viśveśvarapriyā // ŚivP_7.2,4.64cd/
puṃlliṃgamakhilaṃ dhatte bhagavānpuraśāsanaḥ // ŚivP_7.2,4.65ab/
striliṃgaṃ cākhilaṃ dhatte devī devamanoramā // ŚivP_7.2,4.65cd/
śabdajālamaśeṣaṃ tu dhatte sarvasya vallabhā // ŚivP_7.2,4.66ab/
arthasvarūpamakhilaṃ dhatte mugdhenduśekharaḥ // ŚivP_7.2,4.66cd/
yasya yasya padārthasya yā yā śaktirudāhṛtā // ŚivP_7.2,4.67ab/
sā sā viśveśvarī devī sa sa sarvo maheśvaraḥ // ŚivP_7.2,4.67cd/
549a

yatparaṃ yatpavitraṃ ca yatpuṇyaṃ yacca maṃgalam // ŚivP_7.2,4.68ab/
tattadāha mahābhāgāstayostejovijṛṃbhitam // ŚivP_7.2,4.68cd/
yathā dīpasya dīptasya śikhā dīpayate gṛham // ŚivP_7.2,4.69ab/
tathā tejastayoretadvyāpya dīpayate jagat // ŚivP_7.2,4.69cd/
tṛṇādiśivamūrtyaṃtaṃ viśvakhyātiśayakramaḥ // ŚivP_7.2,4.70ab/
sannikarṣakramavaśāttayoriti parā śrutiḥ // ŚivP_7.2,4.70cd/
sarvākārātmakāvetau sarvaśreyovidhāyinau // ŚivP_7.2,4.71ab/
pūjanīyau namaskāryau ciṃtanīyau ca sarvadā // ŚivP_7.2,4.71cd/
yathāprajñamidaṃ kṛṣṇa yāthātmyaṃ parameśayoḥ // ŚivP_7.2,4.72ab/
kathitaṃ hi mayā te 'dya na tu tāvadiyattayā // ŚivP_7.2,4.72cd/
tatkathaṃ śakyate vaktuṃ yāthātmyaṃ parameśayoḥ // ŚivP_7.2,4.73ab/
mahatāmapi sarveṣāṃ manaso 'pi bahirgatam // ŚivP_7.2,4.73cd/
aṃtargatamananyānāmīśvarārpitacetasām // ŚivP_7.2,4.74ab/
anyeṣāṃ buddhyanārūḍhamārūḍhaṃ ca yathaiva tat // ŚivP_7.2,4.74cd/
yeyamuktā vibhūtirvai prākṛtī sā parā matā // ŚivP_7.2,4.75ab/
aprākṛtāṃ parāmanyāṃ guhyāṃ guhyavido viduḥ // ŚivP_7.2,4.75cd/
yato vāco nivartaṃte manasā cendriyaissaha // ŚivP_7.2,4.76ab/
aprākṛtī parā caiṣā vibhūtiḥ pārameśvarī // ŚivP_7.2,4.76cd/
saiveha paramaṃ dhāma saiveha paramā gatiḥ // ŚivP_7.2,4.77ab/
saiveha paramā kāṣṭhā vibhūtiḥ parameṣṭhinaḥ // ŚivP_7.2,4.77cd/
tāṃ prāptuṃ prayataṃte 'tra jitaśvāsā jiteṃdriyāḥ // ŚivP_7.2,4.78ab/
garbhakārā gṛhadvāraṃ niśchidraṃ ghaṭituṃ yathā // ŚivP_7.2,4.78cd/
saṃsārāśīviṣālīḍhamṛtasaṃjīvanauṣadham // ŚivP_7.2,4.79ab/
vibhūtiṃ śivayorvidvānna bibheti kutaścana // ŚivP_7.2,4.79cd/
yaḥ parāmaparāṃ caiva vibhūtiṃ vetti tattvataḥ // ŚivP_7.2,4.80ab/
so 'paro bhūtimullaṃghya parāṃ bhūtiṃ samaśnute // ŚivP_7.2,4.80cd/
etatte kathitaṃ kṛṣṇa yāthātmyaṃ paramātmanoḥ // ŚivP_7.2,4.81ab/
rahasyamapi yogyo 'si bhargabhakto bhavāniti // ŚivP_7.2,4.81cd/
nāśiṣyebhyo 'pyaśaivebhyo nābhaktebhyaḥ kadācana // ŚivP_7.2,4.82ab/
vyāharedīśayorbhūtimiti vedānuśāsanam // ŚivP_7.2,4.82cd/
tasmāttvamatikalyāṇaparebhyaḥ kathayenna hi // ŚivP_7.2,4.83ab/
tvādṛśebhyo 'nurūpebhyaḥ kathayaitanna cānyathā // ŚivP_7.2,4.83cd/
vibhūtimetāṃ śivayoryogyebhyo yaḥ pradāpayet // ŚivP_7.2,4.84ab/
saṃsārasāgarānmuktaḥ śivasāyujyamāpnuyāt // ŚivP_7.2,4.84cd/
kīrtanādasya naśyaṃti mahāntyaḥ pāpakoṭayaḥ // ŚivP_7.2,4.85ab/
triścaturdhāsamabhyastairvinaśyaṃti tato 'dhikāḥ // ŚivP_7.2,4.85cd/
naśyaṃtyaniṣṭaripavo vardhante suhṛdastathā // ŚivP_7.2,4.86ab/
vidyā ca vardhate śaivī matissatye pravartate // ŚivP_7.2,4.86cd/
bhaktiḥ parāḥ śive sāmbe sānuge saparicchide // ŚivP_7.2,4.87ab/
yadyadiṣṭatamaṃ cānyattattadāpnotyasaṃśayam // ŚivP_7.2,4.87cd/
antaḥśuciḥ śive bhakto visrabdhaḥ kīrtayedyadi // ŚivP_7.2,4.88ab/
prabalaiḥ karmabhiḥ pūrvaiḥ phalaṃ cetpratibadhyate // ŚivP_7.2,4.88cd/
punaḥ punaḥ samabhyasyettasya nāstīha durllabham // ŚivP_7.2,4.88ef/
549b

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe gaurīśaṃkaravibhūtiyogo nāma caturtho 'dhyāyaḥ

Chapter 5
upamanyuruvāca
vigrahaṃ devadevasya viśvametaccarācaram // ŚivP_7.2,5.1ab/
tadevaṃ na vijānaṃti paśavaḥ pāśagauravāt // ŚivP_7.2,5.1cd/
tamekameva bahudhā vadaṃti yadunaṃdana // ŚivP_7.2,5.2ab/
ajānantaḥ paraṃ bhāvamavikalpaṃ maharṣayaḥ // ŚivP_7.2,5.2cd/
aparaṃ brahmarūpaṃ ca paraṃ brahmātmakaṃ tathā // ŚivP_7.2,5.3ab/
kecidāhurmahādevamanādinidhanaṃ param // ŚivP_7.2,5.3cd/
bhūteṃdriyāṃtaḥkaraṇapradhānaviṣayātmakam // ŚivP_7.2,5.4ab/
aparaṃ brahma nirdiṣṭaṃ paraṃ brahma cidātmakam // ŚivP_7.2,5.4cd/
bṛhattvādbṛhaṇatvādvā brahma cetyabhidhīyate // ŚivP_7.2,5.5ab/
ubhe te brahmaṇo rūpe brahmaṇo 'dhipateḥ prabhoḥ // ŚivP_7.2,5.5cd/
vidyā 'vidyāsvarūpīti kaiścidīśo nigadyate // ŚivP_7.2,5.5ef/
vidyāṃ tu cetanāṃ prāhustathāvidyāmacetanām // ŚivP_7.2,5.6ab/
vidyā 'vidyātmakaṃ caiva viśvaṃ viśvagurorvibhoḥ // ŚivP_7.2,5.6cd/
rūpameva na saṃdeho viśvaṃ tasya vaśe yataḥ // ŚivP_7.2,5.7ab/
bhrāṃtirvidyā parā ceti śārvaṃ rūpaṃ paraṃ viduḥ // ŚivP_7.2,5.7cd/
ayathābuddhirartheṣu bahudhā bhrāṃtirucyate // ŚivP_7.2,5.8ab/
yathārthākārasaṃvittirvidyeti parikīrtyate // ŚivP_7.2,5.8cd/
vikalparahitaṃ tattvaṃ paramityabhidhīyate // ŚivP_7.2,5.9ab/
vaiparītyādasacchabdaḥ kathyate vedavādibhiḥ // ŚivP_7.2,5.9cd/
tayoḥ patitvāttu śivaḥ sadasatpatirucyate // ŚivP_7.2,5.10ab/
kṣarākṣarātmakaṃ prāhuḥ kṣarākṣaraparaṃ pare // ŚivP_7.2,5.10cd/
kṣarassarvāṇi bhūtāni kūṭastho 'kṣara ucyate // ŚivP_7.2,5.11ab/
ubhe te parameśasya rūpe tasya vaśe yataḥ // ŚivP_7.2,5.11cd/
tayoḥ paraḥ śivaḥ śāṃtaḥ kṣarākṣarāparassmṛtaḥ // ŚivP_7.2,5.12ab/
samaṣṭivyaṣṭhirūpaṃ ca samaṣṭivyaṣṭikāraṇam // ŚivP_7.2,5.12cd/
vadaṃti munayaḥ kecicchivaṃ paramakāraṇam // ŚivP_7.2,5.13ab/
samaṣṭimāhuravyaktaṃ vyaṣṭiṃ vyaktaṃ tathaiva ca // ŚivP_7.2,5.13cd/
te rūpe parameśasya tadicchāyāḥ pravartanāt // ŚivP_7.2,5.14ab/
tayoḥ kāraṇabhāvena śivaṃ paramakāraṇam // ŚivP_7.2,5.14cd/
kāraṇārthavidaḥ prāhuḥ samaṣṭivyaṣṭikāraṇam // ŚivP_7.2,5.15ab/
jātivyaktisvarūpīti kathyate kaiścidīśvaraḥ // ŚivP_7.2,5.15cd/
yā piṃḍepyanuvarteta sā jātiriti kathyate // ŚivP_7.2,5.16ab/
vyaktirvyāvṛttirūpaṃ taṃ piṇḍajāteḥ samāśrayam // ŚivP_7.2,5.16cd/
jātayo vyaktayaścaiva tadājñāparipālitāḥ // ŚivP_7.2,5.17ab/
yatastato mahādevo jātivyaktivapuḥ smṛtaḥ // ŚivP_7.2,5.17cd/
pradhānapuruṣavyaktakālātmā kathyate śivaḥ // ŚivP_7.2,5.18ab/
pradhānaṃ prakṛtiṃ prāhuḥkṣetrajñaṃ puruṣaṃ tathā // ŚivP_7.2,5.18cd/
trayoviṃśatitattvāni vyaktamāhurmanīṣiṇaḥ // ŚivP_7.2,5.19ab/
kālaḥ kāryaprapañcasya pariṇāmaikakāraṇam // ŚivP_7.2,5.19cd/
eṣāmīśo 'dhipo dhātā pravartakanivartakaḥ // ŚivP_7.2,5.20ab/
āvirbhāvatirobhāvaheturekaḥ svarāḍajaḥ // ŚivP_7.2,5.20cd/
tasmātpradhānapuruṣavyaktakālasvarūpavān // ŚivP_7.2,5.21ab/
550a

heturnetādhipasteṣāṃ dhātā coktā maheśvaraḥ // ŚivP_7.2,5.21cd/
virāḍḍhiraṇyagarbhātmā kaiścidīśo nigadyate // ŚivP_7.2,5.22ab/
hiraṇyagarbho lokānāṃ heturviśvātmako virāṭ // ŚivP_7.2,5.22cd/
aṃtaryāmī paraśceti kathyate kavibhiśśivaḥ // ŚivP_7.2,5.23ab/
prājñastaijasaviśvātmetyapare saṃpracakṣate // ŚivP_7.2,5.23cd/
turīyamapare prāhuḥ saumyameva pare viduḥ // ŚivP_7.2,5.24ab/
mātā mānaṃ ca meyaṃ ca matiṃ cāhurathāpare // ŚivP_7.2,5.24cd/
kartā kriyā ca kāryaṃ ca karaṇaṃ kāraṇaṃ pare // ŚivP_7.2,5.25ab/
jāgratsvapnasuṣuptyātmetyapare saṃpracakṣate // ŚivP_7.2,5.25cd/
turīyamapare prāhusturyātītamitītare // ŚivP_7.2,5.26ab/
tamāhurviguṇaṃ kecidguṇavantaṃ pare viduḥ // ŚivP_7.2,5.26cd/
kecitsaṃsāriṇaṃ prāhustamasaṃsāriṇaṃ pare // ŚivP_7.2,5.27ab/
svataṃtramapare prāhurasvataṃtraṃ pare viduḥ // ŚivP_7.2,5.27cd/
ghoramityapare prāhuḥ saumyameva pare viduḥ // ŚivP_7.2,5.28ab/
rāgavaṃtaṃ pare prāhurvītarāgaṃ tathā pare // ŚivP_7.2,5.28cd/
niṣkriyaṃ ca pare prāhuḥ sakriyaṃ cetare janāḥ // ŚivP_7.2,5.29ab/
niriṃdriyaṃ pare prāhuḥ seṃdriyaṃ ca tathāpare // ŚivP_7.2,5.29cd/
dhruvamityapare prāhustamadhruvāmitīrate // ŚivP_7.2,5.30ab/
arūpaṃ kecidāhurvai rūpavaṃtaṃ pare viduḥ // ŚivP_7.2,5.30cd/
adṛśyamapare prāhurdṛśyamityapare viduḥ // ŚivP_7.2,5.31ab/
vācyamityapare prāhuravācyamiti cāpare // ŚivP_7.2,5.31cd/
śabdātmakaṃ pare prāhuśśabdātītamathāpare // ŚivP_7.2,5.31ef/
keciccintāmayaṃ prāhuścintayā rahitaṃ pare // ŚivP_7.2,5.32ab/
jñānātmakaṃ pare prāhurvijñānamiti cāpare // ŚivP_7.2,5.32cd/
kecicjñeyamiti prāhurajñeyamiti kecana // ŚivP_7.2,5.33ab/
parameke tamevāhuraparaṃ ca tathā pare // ŚivP_7.2,5.33cd/
evaṃ vikalpyamānaṃ tu yāthātmyaṃ parameṣṭhinaḥ // ŚivP_7.2,5.34ab/
nādhyavasyaṃti munayo nānāpratyayakāraṇāt // ŚivP_7.2,5.34cd/
ye punassarvabhāvena prapannāḥ parameśvaram // ŚivP_7.2,5.35ab/
te hi jānaṃtyayatnena śivaṃ paramakāraṇam // ŚivP_7.2,5.35cd/
yāvatpaśurnaiva paśyatyanīśaṃ 1 purāṇaṃ bhuvanasyeśitāram // ŚivP_7.2,5.36ab/
tāvadduḥkhe vartate baddhapāśaḥ saṃsāre 'smiñcakranemikrameṇa // ŚivP_7.2,5.36cd/
yadā 2 paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim // ŚivP_7.2,5.37ab/
tadāvidvānpuṇyapāpe vidhūya niraṃjanaḥ paramamupaiti sāmyam // ŚivP_7.2,5.37cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe paśupatitvajñānayogo nāma pañcamo 'dhyāyaḥ

1 nāstīśo yasmātso 'nīśa iti bahuvrīhiḥ parantu kliṣṭakalpanāpekṣayā yāvatpaśuśceśvaraṃ na prapaśyediti pāṭhe 'rthassugamaḥ
2 yadā paśyo vīkṣate rukmeti pāṭhe tu bhagnaprakramastasmādātmanepadamārṣamityeva samādhiḥ
550b
Chapter 6
upamanyuruvāca
naśivasyāṇavo baṃdhaḥ kāryo māyeya eva vā // ŚivP_7.2,6.1ab/
prākṛto vātha boddhā vā hyahaṃkārātmakastathā // ŚivP_7.2,6.1cd/
naivāsya mānaso baṃdho na caitto neṃdriyātmakaḥ // ŚivP_7.2,6.2ab/
na ca tanmātrabaṃdho 'pi bhūtabaṃdho na kaścana // ŚivP_7.2,6.2cd/
na ca kālaḥ kalā caiva na vidyā niyatistathā // ŚivP_7.2,6.3ab/
na rāgo na ca vidveṣaḥ śaṃbhoramitatejasaḥ // ŚivP_7.2,6.3cd/
na cāstyabhiniveśo 'sya kuśalā 'kuśalānyapi // ŚivP_7.2,6.4ab/
karmāṇi tadvipākaśca sukhaduḥkhe ca tatphale // ŚivP_7.2,6.4cd/
āśayairnāpi saṃbandhaḥ saṃskāraiḥ karmaṇāmapi // ŚivP_7.2,6.5ab/
bhogaiśca bhogasaṃskāraiḥ kālatritayagocaraiḥ // ŚivP_7.2,6.5cd/
na tasya kāraṇaṃ kartā nādiraṃtastathāṃtaram // ŚivP_7.2,6.6ab/
na karma karaṇaṃ vāpi nākāryaṃ kāryameva ca // ŚivP_7.2,6.6cd/
nāsya baṃdhurabaṃdhurvā niyaṃtā prerako 'pi vā // ŚivP_7.2,6.7ab/
na patirna gurustrātā nādhiko na samastathā // ŚivP_7.2,6.7cd/
na janmamaraṇe tasya na kāṃkṣitamakāṃkṣitam // ŚivP_7.2,6.8ab/
na vidhirna niṣedhaśca na muktirna ca bandhanam // ŚivP_7.2,6.8cd/
nāsti yadyadakalyāṇaṃ tattadasya kadācana // ŚivP_7.2,6.9ab/
kalyāṇaṃ sakalaṃ cāsti paramātmā śivo yataḥ // ŚivP_7.2,6.9cd/
sa śivassarvamevedamadhiṣṭhāya svaśaktibhiḥ // ŚivP_7.2,6.10ab/
apracyutassvato bhāvaḥ sthitaḥ sthāṇurataḥ smṛtaḥ // ŚivP_7.2,6.10cd/
śivenādhiṣṭhitaṃ yasmājjagatsthāvarajaṃgamam // ŚivP_7.2,6.11ab/
sarvarūpaḥ smṛtaśśarvastathā jñātvā na muhyati // ŚivP_7.2,6.11cd/
śarvo rudro namastasmai puruṣaḥ satparo mahān // ŚivP_7.2,6.12ab/
hiraṇyabāhurbhagavānhiraṇyapatirīśvaraḥ // ŚivP_7.2,6.12cd/
aṃbikāpatirīśānaḥ pinākī vṛṣavāhanaḥ // ŚivP_7.2,6.13ab/
eko rudraḥ paraṃ brahma puruṣaḥ kṛṣṇapiṃgalaḥ // ŚivP_7.2,6.13cd/
bālāgramātro hṛnmadhye viciṃtyo daharāṃtare // ŚivP_7.2,6.14ab/
hiraṇyakeśaḥ padmākṣo hyaruṇastāmra eva ca // ŚivP_7.2,6.14cd/
yo 'vasarpatya sau devo nīlagrīvo hiraṇmayaḥ // ŚivP_7.2,6.15ab/
saumyo ghorastathā miśraścākṣāraścāmṛto 'vyayaḥ // ŚivP_7.2,6.15cd/
sa puṃviśeṣaḥ paramo bhagavānantakāṃtakaḥ // ŚivP_7.2,6.16ab/
cetanacetanonmuktaḥ prapañcācca parātparaḥ // ŚivP_7.2,6.16cd/
śivenātiśayatvena jñānaiśvarye vilokite // ŚivP_7.2,6.17ab/
lokeśātiśayatvena sthitaṃ prāhurmanīṣiṇaḥ // ŚivP_7.2,6.17cd/
pratisargaprasūtānāṃ brahmaṇāṃ śāstravistaram // ŚivP_7.2,6.18ab/
upadeṣṭā sa evādau kālāvacchedavartinām // ŚivP_7.2,6.18cd/
kālāvacchedayuktānāṃ gurūṇāmapyasau guruḥ // ŚivP_7.2,6.19ab/
sarveṣāmeva sarveśaḥ kālāvacchedavarjitaḥ // ŚivP_7.2,6.19cd/
śuddhā svābhāvikī tasya śaktissarvātiśāyinī // ŚivP_7.2,6.20ab/
jñānamapratimaṃ nityaṃ vapuratyantanirmitam // ŚivP_7.2,6.20cd/
aiśvaryamapratidvaṃdvaṃ sukhamātyantikaṃ balam // ŚivP_7.2,6.21ab/
tejaḥprabhāvo vīryaṃ ca kṣamā kāruṇyameva ca // ŚivP_7.2,6.21cd/
paripūrṇasya sargādyairnātmano 'sti prayojanam // ŚivP_7.2,6.22ab/
parānugraha evāsya phalaṃ sarvasya karmaṇaḥ // ŚivP_7.2,6.22cd/
551a

praṇavo vācakastasya śivasya paramātmanaḥ // ŚivP_7.2,6.23ab/
śivarudrādiśabdānāṃ praṇavo hi parassmṛtaḥ // ŚivP_7.2,6.23cd/
śaṃbho praṇavavācyasya bhavanāttajjapādapi // ŚivP_7.2,6.24ab/
yā siddhissā parā prāpyā bhavatyeva na saṃśayaḥ // ŚivP_7.2,6.24cd/
tasmādekākṣaraṃ devamāhurāgamapāragāḥ // ŚivP_7.2,6.25ab/
vācyavācakayoraikyaṃ manyamānā manasvinaḥ // ŚivP_7.2,6.25cd/
asya mātrāḥ samākhyātāścatasro vedamūrdhani // ŚivP_7.2,6.26ab/
akāraścāpyukāraśca makāro nāda ityapi // ŚivP_7.2,6.26cd/
akāraṃ bahvṛcaṃ prāhurukāro yajurucyate // ŚivP_7.2,6.27ab/
makāraḥ sāmanādosya śrutirātharvaṇī smṛtāḥ // ŚivP_7.2,6.27cd/
akāraśca mahābījaṃ rajaḥ sraṣṭā caturmukhaḥ // ŚivP_7.2,6.28ab/
ukāraḥ prakṛtiryoniḥ sattvaṃ pālayitā hariḥ // ŚivP_7.2,6.28cd/
makāraḥ puruṣo bījaṃ tamaḥ saṃhārako haraḥ // ŚivP_7.2,6.29ab/
nādaḥ paraḥ pumānīśo nirguṇo niṣkriyaḥ śivaḥ // ŚivP_7.2,6.29cd/
sarvaṃ tisṛbhirevedaṃ mātrābhirnikhilaṃ tridhā // ŚivP_7.2,6.30ab/
abhidhāya śivātmānaṃ bodhayatyardhamātrayā // ŚivP_7.2,6.30cd/
yasmātparaṃ nāparamasti kiṃcidyasmānnāṇīyo na jyāyo 'sti kiṃcit // ŚivP_7.2,6.31ab/
vṛkṣa iva stabdho divi tiṣṭhatyekastenedaṃ pūrṇaṃ puruṣeṇa sarvam // ŚivP_7.2,6.31cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivatattvavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ

Chapter 7
upamanyuruvaca
śaktissvābhavikī tasya vidyā viśvavilakṣaṇā // ŚivP_7.2,7.1ab/
ekānekasya rūpeṇa bhāti bhānoriva prabhā // ŚivP_7.2,7.1cd/
anaṃtāḥ śaktayo yasyā icchājñānakriyādayaḥ // ŚivP_7.2,7.2ab/
māyādyāścābhavanvahnorvisphuliṃgā yathā tathā // ŚivP_7.2,7.2cd/
sadāśiveśvarādyā hi vidyā 'vidyeśvarādayaḥ // ŚivP_7.2,7.3ab/
abhavanpuruṣāścāsyāḥ prakṛtiśca parātparā // ŚivP_7.2,7.3cd/
mahadādiviśeṣāṃtāstvajādyāścāpi mūrtayaḥ // ŚivP_7.2,7.4ab/
yaccānyadasti tatsarvaṃ tasyāḥ kāryaṃ na saṃśayaḥ // ŚivP_7.2,7.4cd/
sā śaktissarvagā sūkṣmā prabodhānaṃdarūpiṇī // ŚivP_7.2,7.5ab/
śaktimānucyate devaśśivaśśītāṃśubhūṣaṇaḥ // ŚivP_7.2,7.5cd/
vedyaśśivaśśivā vidyā prajñā caiva śrutiḥ smṛtiḥ // ŚivP_7.2,7.6ab/
dhṛtireṣā sthitirniṣṭhā jñānecchākarmaśaktayaḥ // ŚivP_7.2,7.6cd/
ājñā caiva paraṃ brahma dve vidye ca parāpare // ŚivP_7.2,7.7ab/
śuddhavidyā śuddhakalā sarvaṃ śaktikṛtaṃ yataḥ // ŚivP_7.2,7.7cd/
māyā ca prakṛtirjīvo vikāro vikṛtistathā // ŚivP_7.2,7.8ab/
asacca sacca yatkiṃcittayā sarvamidaṃ tatam // ŚivP_7.2,7.8cd/
sā devī māyayā sarvaṃ brahmāṃḍaṃ sacarācaram // ŚivP_7.2,7.9ab/
mohayatyaprayatnena mocayatyapi līlayā // ŚivP_7.2,7.9cd/
anayā saha sarveśaḥ saptaviṃśaprakārayā // ŚivP_7.2,7.10ab/
viśvaṃ vyāpya sthitastasmānmuktiratra pravartate // ŚivP_7.2,7.10cd/
mumukṣavaḥ purā kecinmunayo brahmavādinaḥ // ŚivP_7.2,7.11ab/
saṃśayāviṣṭamanaso vismṛśaṃti yathātatham // ŚivP_7.2,7.11cd/
551b

kiṃ kāraṇaṃ kuto jātā jīvāmaḥ kena vā vayam // ŚivP_7.2,7.12ab/
kutrāsmākaṃ saṃpratiṣṭhā kena vādhiṣṭhitā vayam // ŚivP_7.2,7.12cd/
kena vartāmahe śaśvatsukheṣvanyeṣu cāniśam // ŚivP_7.2,7.13ab/
avilaṃghyā ca viśvasya vyavasthā kena vā kṛtā // ŚivP_7.2,7.13cd/
kālasya bhāvo niyatiryadṛcchā nātra yujyate // ŚivP_7.2,7.14ab/
bhūtāni yoniḥ puruṣo yogī caiṣāṃ paro 'tha vā // ŚivP_7.2,7.14cd/
acetanatvātkālādeścetanatvepi cātmanaḥ // ŚivP_7.2,7.15ab/
sukhaduḥkhāni bhūtatvādanīśatvādvicāryate // ŚivP_7.2,7.15cd/
taddhyānayogānugatāṃ prapaśyañchaktimaiśvarīm // ŚivP_7.2,7.16ab/
pāśavicchedikāṃ sākṣānnigūḍhāṃ svaguṇairbhṛśam // ŚivP_7.2,7.16cd/
tayā vicchinnapāśāste sarvakāraṇakāraṇam // ŚivP_7.2,7.17ab/
śaktimaṃtaṃ mahādevamapaśyandivyacakṣuṣā // ŚivP_7.2,7.17cd/
yaḥ kāraṇānyaśeṣāṇi kālātmasahitāni ca // ŚivP_7.2,7.18ab/
aprameyo 'nayā śaktyā sakalaṃ yo 'dhitiṣṭhati // ŚivP_7.2,7.18cd/
tataḥ prasādayogena yogena parameṇa ca // ŚivP_7.2,7.19ab/
dṛṣṭena bhaktiyogena divyaḥ gatimavāpnuyuḥ // ŚivP_7.2,7.19cd/
tasmātsaha tathā śaktyā hṛdi paśyaṃti ye śivam // ŚivP_7.2,7.20ab/
teṣāṃ śāśvatikī śāṃtirnaitareṣāmiti śrutiḥ // ŚivP_7.2,7.20cd/
na hi śaktimataśśaktyā viprayogo 'sti jātucit // ŚivP_7.2,7.21ab/
tasmācchakteḥ śaktimatastādātmyānnirvṛtirdvayoḥ // ŚivP_7.2,7.21cd/
kramo vivakṣito nūnaṃ vimuktau jñānakarmaṇoḥ // ŚivP_7.2,7.22ab/
prasāde sati sā mūrtiryasmātkaratale sthitā // ŚivP_7.2,7.22cd/
devo vā dānavo vāpi paśurvā vihago 'pi vā // ŚivP_7.2,7.23ab/
kīro vātha kṛmirvāpi mucyate tatprasādataḥ // ŚivP_7.2,7.23cd/
garbhastho jāyamāno vā bālo vā taruṇo.pi vā // ŚivP_7.2,7.24ab/
vṛddho vā mriyamāṇo vā svargastho vātha nārakī // ŚivP_7.2,7.24cd/
patito vāpi dharmātmā paṃḍito mūḍha eva vā // ŚivP_7.2,7.25ab/
prasāde tatkṣaṇādeva mucyate nātra saṃśayaḥ // ŚivP_7.2,7.25cd/
ayogyānāṃ ca kāruṇyādbhaktānāṃ parameśvaraḥ // ŚivP_7.2,7.26ab/
prasīdati na saṃdeho vigṛhya vividhānmalān // ŚivP_7.2,7.26cd/
prasadādeva sā bhaktiḥ prasādo bhaktisaṃbhavaḥ // ŚivP_7.2,7.27ab/
avasthābhedamutprekṣya vidvāṃstatra na muhyati // ŚivP_7.2,7.27cd/
prasādapūrvikā yeyaṃ bhuktimuktividhāyinī // ŚivP_7.2,7.28ab/
naiva sā śakyate prāptuṃ narairekena janmanā // ŚivP_7.2,7.28cd/
anekajanmasiddhānāṃ śrautasmārtānuvartinām // ŚivP_7.2,7.29ab/
viraktānāṃ prabuddhānāṃ prasīdati maheśvaraḥ // ŚivP_7.2,7.29cd/
prasanne sati deveśa paśau tasminpravartate // ŚivP_7.2,7.30ab/
asti nātho mametyalpā bhaktirbuddhipurassarā // ŚivP_7.2,7.30cd/
tapasā vividhaiśśaivairdharmaissaṃyujyate naraḥ // ŚivP_7.2,7.31ab/
tatra yoge tadabhyāsastato bhaktiḥ parā bhavet // ŚivP_7.2,7.31cd/
parayā ca tayā bhaktyā prasādo labhyate paraḥ // ŚivP_7.2,7.32ab/
prasādātsarvapāśebhyo muktirmuktasya nirvṛtiḥ // ŚivP_7.2,7.32cd/
552a

alpabhāvo 'pi yo martyasso 'pi janmatrayātparam // ŚivP_7.2,7.33ab/
nayoniyaṃtrapīḍāyai bhavennaivātra saṃśayaḥ // ŚivP_7.2,7.33cd/
sāṃgā 'naṃgā ca yā sevā sā bhaktiriti kathyate // ŚivP_7.2,7.34ab/
sā punarbhidyate tredhā manovākkāyasādhanaiḥ // ŚivP_7.2,7.34cd/
śivarūpādiciṃtā yā sā sevā mānasī smṛtā // ŚivP_7.2,7.35ab/
japādirvācikī sevā karmapūjādi kāyikī // ŚivP_7.2,7.35cd/
seyaṃ trisādhanā sevā śivadharmaśca kathyate // ŚivP_7.2,7.36ab/
sa tu pañcavidhaḥ proktaḥ śivena paramātmanā // ŚivP_7.2,7.36cd/
tapaḥ karma japo dhyānaṃ jñānaṃ ceti samāsataḥ // ŚivP_7.2,7.37ab/
karmaliṅgārcanādyaṃ ca tapaścāndrāyaṇādikam // ŚivP_7.2,7.37cd/
japastridhā śivābhyāsaścintā dhyānaṃ śivasya tu // ŚivP_7.2,7.38ab/
śivāgamoktaṃ yajjñānaṃ tadatra jñānamucyate // ŚivP_7.2,7.38cd/
śrīkaṃṭhena śivenoktaṃ śivāyai ca śivāgamaḥ // ŚivP_7.2,7.39ab/
śivāśritānāṃ kāruṇyācchreyasāmekasādhanam // ŚivP_7.2,7.39cd/
tasmādvivardhayedbhaktiṃ śive paramakāraṇe // ŚivP_7.2,7.40ab/
tyajecca viṣayāsaṃgaṃ śreyo 'rthī matimānnaraḥ // ŚivP_7.2,7.40cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivatattvakathanaṃ nāma saptamo 'dhyāyaḥ

Chapter 8
kṛṣṇa uvāca
bhagavañchrotumicchāmi śivena paribhāṣitam // ŚivP_7.2,8.1ab/
vedasāre śivajñānaṃ svāśritānāṃ vimuktaye // ŚivP_7.2,8.1cd/
abhaktānāmabuddhīnāmayuktānāmagocaram // ŚivP_7.2,8.2ab/
arthairdaśardhaiḥ saṃyuktaṃ gūḍhamaprājñaniṃditam // ŚivP_7.2,8.2cd/
varṇāśramakṛtairdharmairviparītaṃ kvacitsamam // ŚivP_7.2,8.3ab/
vedātṣaḍaṃgāduddhṛtya sāṃkhyādyogācca kṛtsnaśaḥ // ŚivP_7.2,8.3cd/
śatakoṭipramāṇena vistīrṇaṃ graṃthasaṃkhyayā // ŚivP_7.2,8.4ab/
kathitaṃ parameśena tatra pūjā kathaṃ prabhoḥ // ŚivP_7.2,8.4cd/
kasyādhikāraḥ pūjādau jñānayogādayaḥ katham // ŚivP_7.2,8.5ab/
tatsarvaṃ vistarādeva vaktumarhasi suvrata // ŚivP_7.2,8.5cd/
upamanyuruvāca
śaivaṃ saṃkṣipya vedoktaṃ śivena paribhāṣitam // ŚivP_7.2,8.6ab/
stutiniṃdādirahitaṃ sadyaḥ pratyayakāraṇam // ŚivP_7.2,8.6cd/
guruprasādajaṃ divyamanāyāsena muktidam // ŚivP_7.2,8.7ab/
kathayiṣye samāsena tasya śakyo na vistaraḥ // ŚivP_7.2,8.7cd/
sisṛkṣayā purāvyaktācchivaḥ sthāṇurmaheśvaraḥ // ŚivP_7.2,8.8ab/
satkāryakāraṇopetassvayamāvirabhūtprabhuḥ // ŚivP_7.2,8.8cd/
janayāmāsa ca tadā ṛṣirviśvādhikaḥ prabhuḥ // ŚivP_7.2,8.9ab/
devānāṃ prathamaṃ devaṃ brahmāṇaṃ brahmaṇaspatim // ŚivP_7.2,8.9cd/
brahmāpi pitaraṃ devaṃ jāyamānaṃ nyavaikṣata // ŚivP_7.2,8.10ab/
taṃ jāyamānaṃ janako devaḥ prāpaśyadājñayā // ŚivP_7.2,8.10cd/
dṛṣṭo rudreṇa devo 'sāvasṛjadviśvamīśvaraḥ // ŚivP_7.2,8.11ab/
varṇāśramavyavasthāṃ ca cakāra sa pṛthakpṛthak // ŚivP_7.2,8.11cd/
somaṃ sasarja yajñārthe somāddyaussamajāyata // ŚivP_7.2,8.12ab/
dharā ca vahniḥ sūryaśca yajño viṣṇuśśacīpatiḥ // ŚivP_7.2,8.12cd/
552b

te cānye ca surā rudraṃ rudrādhyāyena tuṣṭuvuḥ // ŚivP_7.2,8.13ab/
prasannavadanastasthau devānāmagrataḥ prabhuḥ // ŚivP_7.2,8.13cd/
apahṛtya svalīlārthaṃ teṣāṃ jñānaṃ maheśvaraḥ // ŚivP_7.2,8.14ab/
tamapṛcchaṃstato devāḥ ko bhavāniti mohitāḥ // ŚivP_7.2,8.14cd/
so 'bravīdbhagavānrudro hyahamekaḥ purātanaḥ // ŚivP_7.2,8.15ab/
āsaṃ prathamamevāhaṃ vartāmi 1 ca surottamāḥ // ŚivP_7.2,8.15cd/
bhaviṣyāmi ca mattonyo vyatirikto na kaścana // ŚivP_7.2,8.16ab/
ahameva jagatsarvaṃ tarpayāmi svatejasā // ŚivP_7.2,8.16cd/
matto 'dhikaḥ samo nāsti māṃ yo veda sa mucyate // ŚivP_7.2,8.17ab/
ityuktvā bhagavānrudrastatraivāṃtaradhatta sa // ŚivP_7.2,8.17cd/
apaśyaṃtastamīśānaṃ stuvaṃtaścaiva sāmabhiḥ // ŚivP_7.2,8.17ef/
vrataṃ pāśupataṃ kṛtvā tvatharvaśirasi sthitam // ŚivP_7.2,8.18ab/
bhasmasaṃchannasarvāṃgā babhūvuramarāstadā // ŚivP_7.2,8.18cd/
atha teṣāṃ prasādārthaṃ paśūnāṃ patirīśvaraḥ // ŚivP_7.2,8.19ab/
sagaṇaścomayā sārdhaṃ sānnidhyamakarotprabhuḥ // ŚivP_7.2,8.20ab/
yaṃ vinidrā jitaśvāsā yogino dagdhakilbiṣāḥ // ŚivP_7.2,8.20cd/
hṛdi paśyaṃti taṃ devaṃ dadṛśurdevapuṃgavāḥ // ŚivP_7.2,8.21ab/
yāmāhuḥ paramāṃ śaktimīśvarecchānuvartinīm // ŚivP_7.2,8.21cd/
tāmapaśyanmaheśasya vāmato vāmalocanām // ŚivP_7.2,8.22ab/
ye vinirdhūtasaṃsārāḥ prāptāḥ śaivaṃ paraṃ padam // ŚivP_7.2,8.22cd/
nityasiddhāśca ye vānyaṃ te ca dṛṣṭā gaṇeśvarāḥ // ŚivP_7.2,8.23ab/
atha taṃ tuṣṭuvurdevā devyā saha maheśvaram // ŚivP_7.2,8.23cd/
stotrairmāheśvarairdivyaiḥ śrotaiḥ paurāṇikairapi // ŚivP_7.2,8.24ab/
devo 'pi devānālokya ghṛṇayā vṛṣabhadhvajaḥ // ŚivP_7.2,8.24cd/
tuṣṭo 'smītyāha suprītassvabhāvamadhurāṃ giram // ŚivP_7.2,8.25ab/
atha suprītamanasaṃ praṇipatya vṛṣadhvajam // ŚivP_7.2,8.25cd/
arthamahattamaṃ devāḥ papracchurimamādarāt // ŚivP_7.2,8.25ef/
devā ūcuḥ
bhagavankena mārgeṇa pūjanīyo 'si bhūtale // ŚivP_7.2,8.26ab/
kasyādhikāraḥ pūjāyāṃ vaktumarhasi tattvataḥ // ŚivP_7.2,8.26cd/
tataḥ sasmitamālokya devīṃ devavaroharaḥ // ŚivP_7.2,8.27ab/
svarūpaṃ darśayāmāsa ghoraṃ sūryātmakaṃ param // ŚivP_7.2,8.27cd/
sarvaiśvaryaguṇopetaṃ sarvatejomayaṃ param // ŚivP_7.2,8.28ab/
śaktibhirmūrtibhiścāṃgairgrahairdevaiśca saṃvṛtam // ŚivP_7.2,8.28cd/
aṣṭabāhuṃ caturvaktramardhanārīkamadbhutam // ŚivP_7.2,8.29ab/
dṛṣṭvaivamadbhutākāraṃ devā viṣṇupurogamāḥ // ŚivP_7.2,8.29cd/
buddhvā divākaraṃ devaṃ devīṃ caiva niśākaram // ŚivP_7.2,8.30ab/
pañcabhūtāni śeṣāṇi tanmayaṃ ca carācaram // ŚivP_7.2,8.30cd/
evamuktvā namaścakrustasmai cārghyaṃ pradāya vai // ŚivP_7.2,831ab/
siṃdūravarṇāya sumaṇḍalāya suvarṇavarṇābharaṇāya tubhyam // ŚivP_7.2,8.32ab/
padmābhanetrāya sapaṃkajāya brahmendranārāyaṇakāraṇāya // ŚivP_7.2,8.32cd/
suratnapūrṇaṃ sasuvarṇatoyaṃ sukuṃkumādyaṃ sakuśaṃ sapuṣpam // ŚivP_7.2,8.33ab/
pradattamādāya sahemapātraṃ praśastamarghyaṃ bhagavanprasīda // ŚivP_7.2,8.33cd/
namaśśivāya śāṃtāya sagaṇāyādihetave // ŚivP_7.2,8.34ab/

1 parasmaipadamārṣam

rudrāya viṣṇave tubhyaṃ brahmaṇe sūryamūrtaye // ŚivP_7.2,8.34cd/
yaśśivaṃ maṇḍale saure saṃpūjyaiva samāhitaḥ // ŚivP_7.2,8.35ab/
prātarmadhyāhnasāyāhne pradadyādarghyamuttamam // ŚivP_7.2,8.35cd/
praṇamedvā paṭhedetāñchlokāñchrutimukhānimān // ŚivP_7.2,8.36ab/
na tasya durllabhaṃ kiṃcidbhaktaścenmucyate dṛḍham // ŚivP_7.2,8.36cd/
tasmādabhyarcayenityaṃ śivamādityarūpiṇam // ŚivP_7.2,8.37ab/
dharmakāmārthamuktyarthaṃ manasā karmaṇā girā // ŚivP_7.2,8.37cd/
atha devānsamālokya maṇḍalastho maheśvaraḥ // ŚivP_7.2,8.38ab/
sarvāgamottaraṃ dattvā śāstramaṃtaradhāddharaḥ // ŚivP_7.2,8.38cd/
tatra pūjādhikāro 'yaṃ brahmakṣatraviśāmiti // ŚivP_7.2,8.39ab/
jñātvā praṇamya deveśaṃ devā jagmuryathāgatam // ŚivP_7.2,8.39cd/
atha kālena mahatā tasmiñchāstre tirohite // ŚivP_7.2,8.40ab/
bhartāraṃ paripapraccha tadaṃkasthā maheśvarī // ŚivP_7.2,8.40cd/
tayā sa codito devo devyā candravibhūṣaṇaḥ // ŚivP_7.2,8.41ab/
avadatkaramuddhṛtya śāstraṃ sarvāgamottaram // ŚivP_7.2,8.41cd/
pravartitaṃ ca talloke niyogātparameṣṭhinaḥ // ŚivP_7.2,8.42ab/
mayāgastyena guruṇā dadhīcena maharṣiṇā // ŚivP_7.2,8.42cd/
svayamapyavatīryorvyāṃ yugāvarteṣu śūladhṛk // ŚivP_7.2,8.43ab/
svāśritānāṃ vimuktyarthaṃ kurute jñānasaṃtatim // ŚivP_7.2,8.43cd/
ṛbhussatyo bhārgavaśca hyaṃgirāḥ savitā dvijāḥ // ŚivP_7.2,8.44ab/
mṛtyuḥ śatakraturdhīmānvasiṣṭho munipuṃgavaḥ // ŚivP_7.2,8.44cd/
sārasvatastridhāmā ca trivṛto munipuṃgavaḥ // ŚivP_7.2,8.45ab/
śatatejāssvayaṃ dharmo nārāyaṇa iti śrutaḥ // ŚivP_7.2,8.45cd/
svarakṣaścāruṇirdhīmāṃstathā caiva kṛtaṃjayaḥ // ŚivP_7.2,8.46ab/
kṛtaṃjayo bharadvājo gautamaḥ kaviruttamaḥ // ŚivP_7.2,8.46cd/
vācaḥsravā munissākṣāttathā sūkṣmāyaṇiḥ śuciḥ // ŚivP_7.2,8.47ab/
tṛṇabiṃdurmuniḥ kṛṣṇaḥ śaktiḥ śākteya uttaraḥ // ŚivP_7.2,8.47cd/
jātūkarṇyo harissākṣātkṛṣṇadvaipāyano muniḥ // ŚivP_7.2,8.48ab/
vyāsāvatārāñchṛṇvaṃtu kalpayogeśvarānkramāt // ŚivP_7.2,8.48cd/
laiṃge vyāsāvatārā hi dvāparāṃ teṣu suvratāḥ // ŚivP_7.2,8.49ab/
yogācāryāvatārāśca tathā śiṣyeṣu śūlinaḥ // ŚivP_7.2,8.49cd/
tatra tatra vibhoḥ śiṣyāścatvāraḥ syurmahaujasaḥ // ŚivP_7.2,8.50ab/
śiṣyāsteṣāṃ praśiṣyāśca śataśo 'tha sahasraśaḥ // ŚivP_7.2,8.50cd/
teṣāṃ saṃbhāvanālloke śaivājñākaraṇādibhiḥ // ŚivP_7.2,8.51ab/
bhāgyavaṃto vimucyaṃte bhaktyā cātyaṃtabhāvitāḥ // ŚivP_7.2,8.51cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivatattvajñāne vyāsāvatāravarṇanaṃ nāmāṣṭamo 'dhyāyaḥ

Chapter 9
kṛṣṇa uvāca
yugāvarteṣu sarveṣu yogācāryacchalena tu // ŚivP_7.2,9.1ab/
avatārānhi śarvasya śiṣyāṃśca bhagavanvada // ŚivP_7.2,9.1cd/
upamanyuruvāca
śvetaḥ sutāro madanaḥ suhotraḥ kaṅka eva ca // ŚivP_7.2,9.2ab/
laugākṣiśca mahāmāyo jaigīṣavyastathaiva ca // ŚivP_7.2,9.2cd/
dadhivāhaśca ṛṣabho munirugro 'trireva ca // ŚivP_7.2,9.3ab/
553b

supālako gautamaśca tathā vedaśirā muniḥ // ŚivP_7.2,9.3cd/
gokarṇaśca guhāvāsī śikhaṇḍī cāparaḥ smṛtaḥ // ŚivP_7.2,9.4ab/
jaṭāmālī cāṭṭahāso dāruko lāṃgulī tathā // ŚivP_7.2,9.4cd/
mahākālaśca śūlī ca ḍaṃḍī muṇḍīśa eva ca // ŚivP_7.2,9.5ab/
saviṣṇussomaśarmā ca lakulīśvara eva ca // ŚivP_7.2,9.5cd/
ete vārāha kalpe 'sminsaptamasyāṃtaro manoḥ // ŚivP_7.2,9.6ab/
aṣṭāviṃśatisaṃkhyātā yogācāryā yugakramāt // ŚivP_7.2,9.6cd/
śiṣyāḥ pratyekameteṣāṃ catvāraśśāṃtacetasaḥ // ŚivP_7.2,9.7ab/
śvetādayaśca ruṣyāṃtāṃstānbravīmi yathākramam // ŚivP_7.2,9.7cd/
śvetaśśvetaśikhaścaiva śvetāśvaḥ śvetalohitaḥ // ŚivP_7.2,9.8ab/
dundubhiśśatarūpaśca ṛcīkaḥ ketumāṃstathā // ŚivP_7.2,9.8cd/
vikośaśca vikeśaśca vipāśaḥ pāśanāśanaḥ // ŚivP_7.2,9.9ab/
sumukho durmukhaścaiva durgamo duratikramaḥ // ŚivP_7.2,9.9cd/
sanatkumārassanakaḥ sanaṃdaśca sanātanaḥ // ŚivP_7.2,9.10ab/
sudhāmā virajāścaiva śaṃkhaścāṃḍaja eva ca // ŚivP_7.2,9.10cd/
sārasvataśca meghaśca meghavāhassuvāhakaḥ // ŚivP_7.2,9.11ab/
kapilaścāsuriḥ pañcaśikho bāṣkala eva ca // ŚivP_7.2,9.11cd/
parāśarāśca gargaśca bhārgavaścāṃgirāstathā // ŚivP_7.2,9.12ab/
balabandhurnirāmitrāḥ ketuśṛṃgastapodhanaḥ // ŚivP_7.2,9.12cd/
laṃbodaraśca laṃbaśca lambātmā laṃbakeśakaḥ // ŚivP_7.2,9.13ab/
sarvajñassamabuddhiśca sādhyasiddhistathaiva ca // ŚivP_7.2,9.13cd/
sudhāmā kaśyapaścaiva vasiṣṭho virajāstathā // ŚivP_7.2,9.14ab/
atrirugro guruśreṣṭhaḥ śravanotha śraviṣṭakaḥ // ŚivP_7.2,9.14cd/
kuṇiśca kuṇibāhuśca kuśarīraḥ kunetrakaḥ // ŚivP_7.2,9.15ab/
kāśyapo hyuśanāścaiva cyavanaśca bṛhaspatiḥ // ŚivP_7.2,9.15cd/
utathyo vāmadevaśca mahākālo mahā 'nilaḥ // ŚivP_7.2,9.16ab/
vācaḥśravāḥ suvīraśca śyāvakaśca yatīśvaraḥ // ŚivP_7.2,9.16cd/
hiraṇyanābhaḥ kauśalyo lokākṣiḥ kuthumistathā // ŚivP_7.2,9.17ab/
sumanturjaiminiścaiva kubandhaḥ kuśakandharaḥ // ŚivP_7.2,9.17cd/
plakṣo dārbhāyaṇiścaiva ketumāngautamastathā // ŚivP_7.2,9.18ab/
bhallavī madhupiṃgaśca śvetaketustathaiva ca // ŚivP_7.2,9.18cd/
uśijo bṛhadaśvaśca devalaḥ kavireva ca // ŚivP_7.2,9.19ab/
śālihotraḥ suveṣaśca yuvanāśvaḥ śaradvasuḥ // ŚivP_7.2,9.19cd/
akṣapādaḥ kaṇādaśca ulūko vatsa eva ca // ŚivP_7.2,9.20ab/
kulikaścaiva gargaśca mitrako ruṣya eva ca // ŚivP_7.2,9.20cd/
ete śiṣyā maheśasya yogācāryasvarūpiṇaḥ // ŚivP_7.2,9.21ab/
saṃkhyā ca śatameteṣāṃ saha dvādaśasaṃkhyayā // ŚivP_7.2,9.21cd/
sarve pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ // ŚivP_7.2,9.22ab/
sarvaśāstrārthatattvajñā vedavedāṃgapāragāḥ // ŚivP_7.2,9.22cd/
śivāśramaratāssarve śivajñānaparāyaṇāḥ // ŚivP_7.2,9.23ab/
sarve saṃgavinirmuktāḥ śivaikāsaktacetasaḥ // ŚivP_7.2,9.23cd/
sarvadvaṃdvasahā dhīrāḥ sarvabhūtahite ratāḥ // ŚivP_7.2,9.24ab/
ṛjavo mṛdavaḥ svasthā jitakrodhā jiteṃdriyāḥ // ŚivP_7.2,9.24cd/
rudrākṣamālābharaṇāstripuṃḍrāṃkitamastakāḥ // ŚivP_7.2,9.25ab/
śikhājaṭāssarvajaṭā ajaṭā muṃḍaśīrṣakāḥ // ŚivP_7.2,9.25cd/
phalamūlāśanaprāyāḥ prāṇāyāmaparāyaṇāḥ // ŚivP_7.2,9.26ab/
554a

śivābhimānasaṃpannāḥ śivadhyānaikatatparāḥ // ŚivP_7.2,9.26cd/
samunmathitasaṃsāraviṣavṛkṣāṃkurodgamāḥ // ŚivP_7.2,9.27ab/
prayātumeva sannaddhāḥ paraṃ śivapuraṃ prati // ŚivP_7.2,9.27cd/
sadeśikānimānmatvā nityaṃ yaśśivamarcayet // ŚivP_7.2,9.28ab/
sa yāti śivasāyujyaṃ nātra kāryā vicāraṇā // ŚivP_7.2,9.28cd/

oṃ iti śrīśivamahāpu-- saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivasya yogāvatāravarṇanaṃ nāma navamo 'dhyāyaḥ

Chapter 10
kṛṣṇa uvāca
bhagavansarvayogīṃdra gaṇeśvara munīśvara // ŚivP_7.2,10.1ab/
ṣaḍānanasamaprakhya sarvajñānanidhe guro // ŚivP_7.2,10.1cd/
prāyastvamavatīryorvyāṃ pāśavicchittaye nṛṇām // ŚivP_7.2,10.2ab/
maharṣivapurāsthāya sthito 'si parameśvara // ŚivP_7.2,10.2cd/
anyathā hi jagatyasmin devo vā dānavo 'pi vā // ŚivP_7.2,10.3ab/
tvattonyaḥ paramaṃ bhāvaṃ ko jānīyācchivātmakam // ŚivP_7.2,10.3cd/
tasmāttava mukhodgīrṇaṃ sākṣādiva pinākinaḥ // ŚivP_7.2,10.4ab/
śivajñānāmṛtaṃ pītvā na me tṛptamabhūnmanaḥ // ŚivP_7.2,10.4cd/
sākṣātsarvajagatkarturbharturaṃkaṃ samāśritā // ŚivP_7.2,10.5ab/
bhagavankinnu papraccha bhartāraṃ parameśvarī // ŚivP_7.2,10.5cd/
upamanyuruvāca
sthāne pṛṣṭaṃ tvayā kṛṣṇa tadvakṣyāmi yathātatham // ŚivP_7.2,10.6ab/
bhavabhaktasya yuktasya tava kalyāṇacetasaḥ // ŚivP_7.2,10.6cd/
mahīdharavare divye maṃdare cārukaṃdare // ŚivP_7.2,10.7ab/
devyā saha mahādevo divyo dhyānagato 'bhavat // ŚivP_7.2,10.7cd/
tadā devyāḥ priyasakhī susmitāsyā śubhāvatī // ŚivP_7.2,10.8ab/
phullānyatimanojñāni puṣpāṇi samudāharat // ŚivP_7.2,10.8cd/
tataḥ svamaṃkamāropya devīṃ devavarorahaḥ // ŚivP_7.2,10.9ab/
alaṃkṛtya ca taiḥ puṣpairāste hṛṣṭataraḥ svayam // ŚivP_7.2,10.9cd/
athāṃtaḥpuracāriṇyo devyo divyavibhūṣaṇāḥ // ŚivP_7.2,10.10ab/
aṃtaraṃgā gaṇendrāśca sarvalokamaheśvarīm // ŚivP_7.2,10.10cd/
bhartāraṃ paripūrṇaṃ ca sarvalokamaheśvaram // ŚivP_7.2,10.11ab/
cāmarāsaktahastāśca devīṃ devaṃ siṣevire // ŚivP_7.2,10.11cd/
tataḥ priyāḥ kathā vṛttā vinodāya maheśayoḥ // ŚivP_7.2,10.12ab/
trāṇāya ca nṛṇāṃ loke ye śivaṃ śaraṇaṃ gatāḥ // ŚivP_7.2,10.12cd/
tadāvasaramālokya sarvalokamaheśvarī // ŚivP_7.2,10.13ab/
bhartāraṃ paripapraccha sarvalokamaheśvaram // ŚivP_7.2,10.13cd/
devyuvāca
kena vaśyo mahādevo martyānāṃ maṃdacetasām // ŚivP_7.2,10.14ab/
ātmatattvādyaśaktānāmātmanāmakṛtātmanām // ŚivP_7.2,10.14cd/
īśvara uvāca
na karmaṇā na tapasā na japairnāsanādibhiḥ // ŚivP_7.2,10.15ab/
na jñānena na cānyena vaśyo 'haṃ śraddhayā vinā // ŚivP_7.2,10.15cd/
śraddhā mayyasti cetpuṃsāṃ yena kenāpi hetunā // ŚivP_7.2,10.16ab/
vaśyaḥ spṛśyaśca dṛśyaśca pūjyassaṃbhāṣya eva ca // ŚivP_7.2,10.16cd/
sādhyā tasmānmayi śaddhā māṃ vaśīkartumicchatā // ŚivP_7.2,10.17ab/
śraddhā hetussvadharmasya rakṣaṇaṃ varṇināmiha // ŚivP_7.2,10.17cd/
svavarṇāśramadharmeṇa vartate yastu mānavaḥ // ŚivP_7.2,10.18ab/
tasyaiva bhavati śraddhā mayi nānyasya kasyacit // ŚivP_7.2,10.18cd/
554b

āmnāyasiddhamakhilaṃ dharmamāśramiṇāmiha // ŚivP_7.2,10.19ab/
brahmaṇā kathitaṃ pūrvaṃ mamaivājñāpurassaram // ŚivP_7.2,10.19cd/
sa tu paitāmaho dharmo bahuvittakriyānvitaḥ // ŚivP_7.2,10.20ab/
nātyanta phalabhūyiṣṭhaḥ kleśāyā sasamanvitaḥ // ŚivP_7.2,10.20cd/
tena dharmeṇa mahatāṃ śraddhāṃ prāpya sudurllabhām // ŚivP_7.2,10.20ef/
varṇino ye prapadyaṃte māmananyasamāśrayāḥ // ŚivP_7.2,10.21ab/
teṣāṃ sukhena mārgeṇa dharmakāmārthamuktayaḥ // ŚivP_7.2,10.21cd/
varṇāśramasamācāro mayā bhūyaḥ prakalpitaḥ // ŚivP_7.2,10.22ab/
tasminbhaktimatāmeva madīyānāṃ tu varṇinām // ŚivP_7.2,10.22cd/
adhikāro na cānyeṣāmityājñā naiṣṭhikī mama // ŚivP_7.2,10.23ab/
tadājñaptena mārgeṇa varṇino madupāśrayāḥ // ŚivP_7.2,10.23cd/
malamāyādipāśebhyo vimuktā matprasādataḥ // ŚivP_7.2,10.24ab/
paraṃ madīyamāsādya punarāvṛttidurlabham // ŚivP_7.2,10.24cd/
paramaṃ mama sādharmyaṃ prāpya nirvṛtimāyayuḥ // ŚivP_7.2,10.24ef/
tasmāllabdhvāpyalabdhvā vā varṇadharmaṃ mayeritam // ŚivP_7.2,10.25ab/
āśritya mama bhaktaścetsvātmanātmānamuddharet // ŚivP_7.2,10.25cd/
alabdhalābha evaiṣa koṭikoṭiguṇādhikaḥ // ŚivP_7.2,10.26ab/
tasmānme mukhato labdhaṃ varṇadharmaṃ samācaret // ŚivP_7.2,10.26cd/
mamāvatārā hi śubhe yogācāryacchalena tu // ŚivP_7.2,10.27ab/
sarvāṃtareṣu santyārye saṃtatiśca sahasraśaḥ // ŚivP_7.2,10.27cd/
ayuktānāmabuddhīnāmabhaktānāṃ sureśvari // ŚivP_7.2,10.28ab/
durlabhaṃ saṃtatijñānaṃ tato yatnātsamāśrayet // ŚivP_7.2,10.28cd/
sā hānistanmahacchidraṃ sa mohassāṃdhamūkatā // ŚivP_7.2,10.29ab/
yadanyatra śramaṃ kuryānmokṣamārgabahiṣkṛtaḥ // ŚivP_7.2,10.29cd/
jñānaṃ kriyā ca caryā ca yogaśceti sureśvari // ŚivP_7.2,10.30ab/
catuṣpādaḥ samākhyāto mama dharmassanātanaḥ // ŚivP_7.2,10.30cd/
paśupāśapatijñānaṃ jñānamityabhidhīyate // ŚivP_7.2,10.31ab/
ṣaḍadhvaśuddhirvidhinā gurvadhīnā kriyocyate // ŚivP_7.2,10.31cd/
varṇāśramaprayuktasya mayaiva vihitasya ca // ŚivP_7.2,10.32ab/
mamārcanādidharmasya caryā caryeti kathyate // ŚivP_7.2,10.32cd/
maduktenaiva mārgeṇa mayyavasthitacetasaḥ // ŚivP_7.2,10.33ab/
vṛttyaṃtaranirodho yo yoga ityabhidhīyate // ŚivP_7.2,10.33cd/
aśvamedhagaṇācchreṣṭhaṃ devi cittaprasādhanam // ŚivP_7.2,10.34ab/
muktidaṃ ca tathā hyetadduṣprāpyaṃ viṣayaiṣiṇām // ŚivP_7.2,10.34cd/
vijiteṃdriyavargasya yamena niyamena ca // ŚivP_7.2,10.35ab/
pūrvapāpaharo yogo viraktasyaiva kathyate // ŚivP_7.2,10.35cd/
vairāgyājjāyate jñānaṃ jñānādyogaḥ pravartate // ŚivP_7.2,10.36ab/
yogajñaḥ patito vāpi mucyate nātra saṃśayaḥ // ŚivP_7.2,10.37ab/
dayā kāryātha satatamahiṃsā jñānasaṃgrahaḥ // ŚivP_7.2,10.37cd/
satyamasteyamāstikyaṃ śraddhā ceṃdriyanigrahaḥ // ŚivP_7.2,10.38ab/
adhyāpanaṃ cādhyayanaṃ yajanaṃ yājanaṃ tathā // ŚivP_7.2,10.38cd/
dhyānamīśvarabhāvaśca satataṃ jñānaśīlatā // ŚivP_7.2,10.39ab/
ya evaṃ vartate vipro jñānayogasya siddhaye // ŚivP_7.2,10.39cd/
acirādeva vijñānaṃ labdhvā yogaṃ ca viṃdati // ŚivP_7.2,10.40ab/
555a

dagdhvā dehamimaṃ jñānī kṣaṇājjñānāgninā priye // ŚivP_7.2,10.40cd/
prasādānmama yogajñaḥ karmabaṃdhaṃ prahāsyati // ŚivP_7.2,10.41ab/
puṇyaḥpuṇyātmakaṃ karmamuktestatpratibaṃdhakam // ŚivP_7.2,10.41cd/
tasmānniyogato yogī puṇyāpuṇyaṃ vivarjayet // ŚivP_7.2,10.41ef/
phalakāmanayā karmakaraṇātpratibadhyate // ŚivP_7.2,10.42ab/
na karmamātrakaraṇāttasmātkarmaphalaṃ tyajet // ŚivP_7.2,10.42cd/
prathamaṃ karmayajñena bahiḥ sampūjya māṃ priye // ŚivP_7.2,10.43ab/
jñānayogarato bhūtvā paścādyogaṃ samabhyaset // ŚivP_7.2,10.43cd/
vidite mama yāthātmye karmayajñena dehinaḥ // ŚivP_7.2,10.44ab/
na yajaṃti hi māṃ yuktāḥ samaloṣṭāśmakāṃcanāḥ // ŚivP_7.2,10.44cd/
nityayukto muniḥ śreṣṭho madbhaktaśca samāhitaḥ // ŚivP_7.2,10.45ab/
jñānayogarato yogī mama sāyujyamāpnuyāt // ŚivP_7.2,10.45cd/
athāviraktacittā ye varṇino madupāśritāḥ // ŚivP_7.2,10.46ab/
jñānacaryākriyāsveva te 'dhikuryustadarhakāḥ // ŚivP_7.2,10.46cd/
dvidhā matpūjanaṃ jñeyaṃ bāhyamābhyaṃtaraṃ tathā // ŚivP_7.2,10.47ab/
vāṅmanaḥkāyabhedācca tridhā madbhajanaṃ viduḥ // ŚivP_7.2,10.47cd/
tapaḥ karma japo dhyānaṃ jñānaṃ vetyanupūrvaśaḥ // ŚivP_7.2,10.48ab/
pañcadhā kathyate sadbhistadeva bhajanaṃ punaḥ // ŚivP_7.2,10.48cd/
anyātmaviditaṃ bāhyamasmadabhyarcanādikam // ŚivP_7.2,10.49ab/
tadeva tu svasaṃvedyamābhyaṃtaramudāhṛtam // ŚivP_7.2,10.49cd/
manomatpravaṇaṃ cittaṃ na manomātramucyate // ŚivP_7.2,10.50ab/
mannāmaniratā vāṇī vāṅmatā khalu netarā // ŚivP_7.2,10.50cd/
liṃgairmacchāsanādiṣṭaistripuṃḍrādibhiraṃkitaḥ // ŚivP_7.2,10.51ab/
mamopacāranirataḥ kāyaḥ kāyo na cetaraḥ // ŚivP_7.2,10.51cd/
madarcākarma vijñeyaṃ bāhye yāgādinocyate // ŚivP_7.2,10.52ab/
madarthe dehasaṃśoṣastapaḥ kṛcchrādi no matam // ŚivP_7.2,10.52cd/
japaḥ pañcākṣarābhyāsaḥ praṇavābhyāsa eva ca // ŚivP_7.2,10.53ab/
rudrādhyāyādikābhyāso na vedādhyayanādikam // ŚivP_7.2,10.53cd/
dhyānammadrūpaciṃtādyaṃ nātmādyarthasamādhayaḥ // ŚivP_7.2,10.54ab/
mamāgamārthavijñānaṃ jñānaṃ nānyārthavedanam // ŚivP_7.2,10.54cd/
bāhye vābhyaṃtare vātha yatra syānmanaso ratiḥ // ŚivP_7.2,10.55ab/
prāgvāsanāvaśāddevi tattvaniṣṭhāṃ samācaret // ŚivP_7.2,10.55cd/
bāhyādābhyaṃtaraṃ śreṣṭhaṃ bhavecchataguṇādhikam // ŚivP_7.2,10.56ab/
asaṃkaratvāddoṣāṇāṃ dṛṣṭānāmapyasambhavāt // ŚivP_7.2,10.56cd/
śaucamābhyaṃtaraṃ vidyānna bāhyaṃ śaucamucyate // ŚivP_7.2,10.57ab/
aṃtaḥ śaucavimuktātmā śucirapyaśuciryataḥ // ŚivP_7.2,10.57cd/
bāhyamābhyaṃrtaraṃ caiva bhajanaṃ bhavapūrvakam // ŚivP_7.2,10.58ab/
na bhāvarahitaṃ devi vipralaṃbhaikakāraṇam // ŚivP_7.2,10.58cd/
kṛtakṛtyasya pūtasya mama kiṃ kriyate naraiḥ // ŚivP_7.2,10.59ab/
bahirvābhyaṃtaraṃ vātha mayā bhāvo hi gṛhyate // ŚivP_7.2,10.59cd/
bhāvaikātmā kriyā devi mama dharmassanātanaḥ // ŚivP_7.2,10.60ab/
manasā karmaṇā vācā hyanapekṣya phalaṃ kvacit // ŚivP_7.2,10.60cd/
phaloddeśena deveśi laghurmama samāśrayaḥ // ŚivP_7.2,10.61ab/
phalārthī tadabhāve māṃ parityaktuṃ kṣamo yataḥ // ŚivP_7.2,10.61cd/
555b

phalārthino 'pi yasyaiva mayi cittaṃ pratiṣṭhitam // ŚivP_7.2,10.62ab/
bhāvānurūpaphaladastasyāpyahamanindite // ŚivP_7.2,10.62cd/
phalānapekṣayā yeṣāṃ mano matpravaṇaṃ bhavet // ŚivP_7.2,10.63ab/
prārthayeyuḥ phalaṃ paścādbhaktāste 'pi mama priyāḥ // ŚivP_7.2,10.63cd/
prāk saṃskāravaśādeva ye viciṃtya phalāphale // ŚivP_7.2,10.64ab/
vivaśā māṃ prapadyaṃte mama priyatamā matāḥ // ŚivP_7.2,10.64cd/
mallābhānna paro lābhasteṣāmasti yathātatham // ŚivP_7.2,10.65ab/
mamāpi lābhastallābhānnāparaḥ parameśvari // ŚivP_7.2,10.65cd/
madanugrahatasteṣāṃ bhāvo mayi samarpitaḥ // ŚivP_7.2,10.66ab/
phalaṃ paramanirvāṇaṃ prayacchati balādiva // ŚivP_7.2,10.66cd/
mahātmanāmananyānāṃ mayi saṃnyastacetasām // ŚivP_7.2,10.67ab/
aṣṭadhā lakṣaṇaṃ prāhurmama dharmādhikāriṇām // ŚivP_7.2,10.67cd/
madbhaktajanavātsalyaṃ pūjāyāṃ cānumodanam // ŚivP_7.2,10.68ab/
svayamabhyarcanaṃ caiva madarthe cāṃgaceṣṭitam // ŚivP_7.2,10.68cd/
matkathāśravaṇe bhaktiḥ svaranetrāṃgavikriyāḥ // ŚivP_7.2,10.69ab/
mamānusmaraṇaṃ nityaṃ yaśca māmupajīvati // ŚivP_7.2,10.69cd/
evamaṣṭavidhaṃ cihnaṃ yasmin mlecche 'pi vartate // ŚivP_7.2,10.70ab/
sa viprendro muniḥ śrīmānsa yatissa ca paṃḍitaḥ // ŚivP_7.2,10.70cd/
na me priyaścaturvedī madbhakto śvapaco 'pi yaḥ // ŚivP_7.2,10.71ab/
tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hyaham // ŚivP_7.2,10.71cd/
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati // ŚivP_7.2,10.72ab/
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati // ŚivP_7.2,10.72cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivabhaktivarṇanaṃ nāma daśamo 'dhyāyaḥ

Chapter 11
īśvara uvāca
atha vakṣyāmi deveśi bhaktānāmadhikāriṇām // ŚivP_7.2,11.1ab/
viduṣāṃ dvijamukhyānāṃ varṇadharmasamāsataḥ // ŚivP_7.2,11.1cd/
triḥ snānaṃ cāgnikāryaṃ ca liṃgārcanamanukramam // ŚivP_7.2,11.2ab/
dānamīśrarabhāvaśca dayā sarvatra sarvadā // ŚivP_7.2,11.2cd/
satyaṃ saṃtoṣamāstikyamahiṃsā sarvajaṃtuṣu // ŚivP_7.2,11.3ab/
hrīśraddhādhyayanaṃ yogassadādhyāpanameva ca // ŚivP_7.2,11.3cd/
vyākhyānaṃ brahmacaryaṃ ca śravaṇaṃ ca tapaḥ kṣamā // ŚivP_7.2,11.4ab/
śaucaṃ śikhopavītaṃ ca uṣṇīṣaṃ cottarīyakam // ŚivP_7.2,11.4cd/
niṣiddhāsevanaṃ caiva bhasmarudrākṣadhāraṇam // ŚivP_7.2,11.5ab/
parvaṇyabhyarcanaṃ devi caturdaśyāṃ viśeṣataḥ // ŚivP_7.2,11.5cd/
pānaṃ ca brahmakūrcasya māsi māsi yathāvidhi // ŚivP_7.2,11.6ab/
abhyarcanaṃ viśeṣeṇa tenaiva snāpya māṃ priye // ŚivP_7.2,11.6cd/
sarvakriyānna santyāgaḥ śraddhānnasya ca varjanam // ŚivP_7.2,11.7ab/
tathā paryuṣitānnasya yāvakasya viśeṣataḥ // ŚivP_7.2,11.7cd/
madyasya madyagandhasya naivedyasya ca varjanam // ŚivP_7.2,11.8ab/
sāmānyaṃ sarvavarṇānāṃ brāhmaṇānāṃ viśeṣataḥ // ŚivP_7.2,11.8cd/
kṣamā śāṃtiśca santoṣassatyamasteyameva ca // ŚivP_7.2,11.9ab/
brahmacaryaṃ mama jñānaṃ vairāgyaṃ bhasmasevanam // ŚivP_7.2,11.9cd/
556a

sarvasaṃganivṛttiśca daśaitāni viśeṣataḥ // ŚivP_7.2,11.10ab/
liṃgāni yogināṃ bhūyo divā bhikṣāśanaṃ tathā // ŚivP_7.2,11.10cd/
vānaprasthāśramasthānāṃ samānamidamiṣyate // ŚivP_7.2,11.11ab/
rātrau na bhojanaṃ kāryaṃ sarveṣāṃ brahmacāriṇām // ŚivP_7.2,11.11cd/
adhyāpanaṃ yājanaṃ ca kṣatriyasyāpratigrahaḥ // ŚivP_7.2,11.12ab/
vaiśyasya ca viśeṣeṇa mayā nātra vidhīyate // ŚivP_7.2,11.12cd/
rakṣaṇaṃ sarvavarṇānāṃ yuddhe śatruvadhastathā // ŚivP_7.2,11.13ab/
duṣṭapakṣimṛgāṇāṃ ca duṣṭānāṃ śātanaṃ nṛṇām // ŚivP_7.2,11.13cd/
aviśvāsaśca sarvatra viśvāso mama yogiṣu // ŚivP_7.2,11.14ab/
strīsaṃsargaśca kāleṣu camūrakṣaṇameva ca // ŚivP_7.2,11.14cd/
sadā saṃcāritaiścārairlokavṛttāṃtavedanam // ŚivP_7.2,11.15ab/
sadāstradhāraṇaṃ caiva bhasmakaṃcukadhāraṇam // ŚivP_7.2,11.15cd/
rājñāṃ mamāśramasthānāmeṣa dharmasya saṃgrahaḥ // ŚivP_7.2,11.16ab/
gorakṣaṇaṃ ca vāṇijyaṃ kṛṣirvaiśyasya kathyate // ŚivP_7.2,11.16cd/
śuśrūṣetaravarṇānāṃ dharmaḥ śūdrasya kathyate // ŚivP_7.2,11.17ab/
udyānakaraṇaṃ caiva mama kṣetrasamāśrayaḥ // ŚivP_7.2,11.17cd/
dharmapatnyāstu gamanaṃ gṛhasthasya vidhīyate // ŚivP_7.2,11.18ab/
brahmacaryaṃ vanasthānāṃ yatīnāṃ brahmacāriṇām // ŚivP_7.2,11.18cd/
strīṇāṃ tu bhartṛśuśrūṣā dharmo nānyassanātanaḥ // ŚivP_7.2,11.19ab/
mamārcanaṃ ca kalyāṇi niyogo bharturasti cet // ŚivP_7.2,11.19cd/
yā nārī bhartṛśuśrūṣāṃ vihāya vratatatparā // ŚivP_7.2,11.20ab/
sā nārī narakaṃ yāti nātra kāryā vicāraṇā // ŚivP_7.2,11.20cd/
atha bhartṛvihīnāyā vakṣye dharmaṃ sanātanam // ŚivP_7.2,11.21ab/
vrataṃ dānaṃ tapaḥ śaucaṃ bhūśayyānaktabhojanam // ŚivP_7.2,11.21cd/
brahmacaryaṃ sadā snānaṃ bhasmanā salilena vā // ŚivP_7.2,11.22ab/
śāṃtirmaunaṃ kṣamā nityaṃ saṃvibhāgo yathāvidhi // ŚivP_7.2,11.22cd/
aṣṭābhyāṃ ca caturdaśyāṃ paurṇamāsyāṃ viśeṣataḥ // ŚivP_7.2,11.23ab/
ekādaśyāṃ ca vidhivadupavāsomamārcanam // ŚivP_7.2,11.23cd/
iti saṃkṣepataḥ prokto mayāśramaniṣeviṇām // ŚivP_7.2,11.24ab/
brahmakṣatraviśāṃ devi yatīnāṃ brahmacāriṇām // ŚivP_7.2,11.24cd/
tathaiva vānaprasthānāṃ gṛhasthānāṃ ca sundari // ŚivP_7.2,11.25ab/
śūdrāṇāmatha nārīṇāṃ dharma eṣa sanātanaḥ // ŚivP_7.2,11.25cd/
dhyeyastvayāhaṃ deveśi sadā jāpyaḥ ṣaḍakṣaraḥ // ŚivP_7.2,11.26ab/
vedoktamakhilaṃ dharmamiti dharmārthasaṃgrahaḥ // ŚivP_7.2,11.26cd/
atha ye mānavā loke svecchayā dhṛtavigrahāḥ // ŚivP_7.2,11.27ab/
bhāvātiśayasaṃpannāḥ pūrvasaṃskārasaṃyutāḥ // ŚivP_7.2,11.27cd/
viraktā vānuraktā vā stryādīnāṃ viṣayeṣvapi // ŚivP_7.2,11.28ab/
pāpairna te viliṃpaṃte 1 padmapatramivāṃbhasā // ŚivP_7.2,11.28cd/
teṣāṃ mamātmavijñānaṃ viśuddhānāṃ vivekinām // ŚivP_7.2,11.29ab/
matprasādādviśuddhānāṃ duḥkhamāśramarakṣaṇāt // ŚivP_7.2,11.29cd/
nāsti kṛtyamakṛtyaṃ ca samādhirvā parāyaṇam // ŚivP_7.2,11.30ab/
na vidhirna niṣedhaśca teṣāṃ mama yathā tathā // ŚivP_7.2,11.30cd/

1 ātmanepadamārṣam

556b

tatheha paripūrṇasya sādhyaṃ mama na vidyate // ŚivP_7.2,11.31ab/
tathaiva kṛtakṛtyānāṃ teṣāmapi na saṃśayaḥ // ŚivP_7.2,11.31cd/
madbhaktānāṃ hitārthāya mānuṣaṃ bhāvamāśritāḥ // ŚivP_7.2,11.32ab/
rudralokātparibhraṣṭāste rudrā nātra saṃśayaḥ // ŚivP_7.2,11.32cd/
mamānuśāsanaṃ yadvadbrahmādīnāṃ pravartakam // ŚivP_7.2,11.33ab/
tathā narāṇāmanyeṣāṃ tanniyogaḥ pravartakaḥ // ŚivP_7.2,11.33cd/
mamājñādhārabhāvena sadbhāvātiśayena ca // ŚivP_7.2,11.34ab/
tadālokanamātreṇa sarvapāpakṣayo bhavet // ŚivP_7.2,11.34cd/
pratyayāśca pravartaṃte praśastaphalasūcakāḥ // ŚivP_7.2,11.35ab/
mayi bhāvavatāṃ puṃsāṃ prāgadṛṣṭārthagocarāḥ // ŚivP_7.2,11.35cd/
kaṃpasvedo 'śrupātaśca kaṇṭhe ca svaravikriyā // ŚivP_7.2,11.36ab/
ānaṃdādyupalabdhiśca bhavedākasmikī muhuḥ // ŚivP_7.2,11.36cd/
sa tairvyastaissamastairvā liṃgairavyabhicāribhiḥ // ŚivP_7.2,11.37ab/
maṃdamadhyottamairbhāvairvijñeyāste narottamāḥ // ŚivP_7.2,11.37cd/
yathāyognisamāveśānnāyo bhavati kevalam // ŚivP_7.2,11.38ab/
sa tathaiva mama sānnidhyānna te kevalamānuṣāḥ // ŚivP_7.2,11.38cd/
hastapādādisādharmyādrudrānmartyavapurdharān // ŚivP_7.2,11.39ab/
prākṛtāniva manvāno nāvajānīta paṃḍitaḥ // ŚivP_7.2,11.39cd/
avajñānaṃ kṛtaṃ teṣu narairvyāmūḍhacetanaiḥ // ŚivP_7.2,11.40ab/
āyuḥ śriyaṃ kulaṃ śīlaṃ hitvā nirayamāvahet // ŚivP_7.2,11.40cd/
brahmaviṣṇusureśānāmapi tūlāyate padam // ŚivP_7.2,11.41ab/
mattonyadanapekṣāṇāmuddhṛtānāṃ mahātmanām // ŚivP_7.2,11.41cd/
aśuddhaṃ bauddhamaiśvaryaṃ prākṛtaṃ pauruṣaṃ tathā // ŚivP_7.2,11.42ab/
guṇeśānāmatastyājyaṃ guṇātītapadaiṣiṇām // ŚivP_7.2,11.42cd/
atha kiṃ bahunoktena śreyaḥ prāptyaikasādhanam // ŚivP_7.2,11.43ab/
mayi cittasamāsaṃgo yena kenāpi hetunā // ŚivP_7.2,11.43cd/
upamanyuruvāca
itthaṃ śrīkaṇṭhanāthena śivena paramātmanā // ŚivP_7.2,11.44ab/
hitāya jagatāmukto jñānasārārthasaṃgrahaḥ // ŚivP_7.2,11.44cd/
vijñānasaṃgrahasyāsya vedaśāstrāṇi kṛtsnaśaḥ // ŚivP_7.2,11.45ab/
setihāsapurāṇāni vidyā vyākhyānavistaraḥ // ŚivP_7.2,11.45cd/
jñānaṃ jñeyamanuṣṭheyamadhikāro 'tha sādhanam // ŚivP_7.2,11.46ab/
sādhyaṃ ceti ṣaḍarthānāṃ saṃgrahatveṣa saṃgrahaḥ // ŚivP_7.2,11.46cd/
guroradhikṛtaṃ jñānaṃ jñeyaṃ pāśaḥ paśuḥ patiḥ // ŚivP_7.2,11.47ab/
liṃgārcanādyanuṣṭheyaṃ bhaktastvadhikṛto 'pi yaḥ // ŚivP_7.2,11.47cd/
sādhanaṃ śivamaṃtrādyaṃ sādhyaṃ śivasamānatā // ŚivP_7.2,11.48ab/
ṣaḍarthasaṃgrahasyāsya jñānātsarvajñatocyate // ŚivP_7.2,11.48cd/
prathamaṃ karma yajñāderbhaktyā vittānusārataḥ // ŚivP_7.2,11.49ab/
bāhyebhyarcya śivaṃ paścādaṃtaryāgarato bhavet // ŚivP_7.2,11.49cd/
ratirabhyaṃtare yasya na bāhye puṇyagauravāt // ŚivP_7.2,11.50ab/
na karma karaṇīyaṃ hi bahistasya mahātmanāḥ // ŚivP_7.2,11.50cd/
jñānāmṛtena tṛptasya bhaktyā śaivaśivātmanaḥ // ŚivP_7.2,11.51ab/
nāṃtarna ca bahiḥ kṛṣṇa kṛtyamasti kadācana // ŚivP_7.2,11.51cd/
tasmātkrameṇa saṃtyajya bāhyamābhyaṃtaraṃ tathā // ŚivP_7.2,11.52ab/
jñānena jñeyamālokyājñānaṃ cāpi parityajet // ŚivP_7.2,11.52cd/
naikāgraṃ cecchive cittaṃ kiṃ kṛtenāpi karmaṇā // ŚivP_7.2,11.53ab/
557a

ekāgrameva ceccittaṃ kiṃ kṛtenāpi karmaṇā // ŚivP_7.2,11.53cd/
tasmātkarmāṇyakṛtvā vā kṛtvā vāṃtarbahiḥkramāt // ŚivP_7.2,11.54ab/
yena kenāpyupāyena śive cittaṃ niveśayet // ŚivP_7.2,11.54cd/
śive niviṣṭacittānāṃ pratiṣṭhitadhiyāṃ satām // ŚivP_7.2,11.55ab/
paratreha ca sarvatra nirvṛtiḥ paramā bhavet // ŚivP_7.2,11.55cd/
ihonnamaḥ śivāyeti maṃtreṇānena siddhayaḥ // ŚivP_7.2,11.56ab/
sa tasmādadhigaṃtavyaḥ parāvaravibhūtaye // ŚivP_7.2,11.56cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe śivajñānavarṇanaṃ nāmaikādaśo 'dhyāyaḥ

Chapter 12
śrīkṛṣṇa uvāca
maharṣivara sarvajña sarvajñānamahodadhe // ŚivP_7.2,12.1ab/
pañcākṣarasya māhātmyaṃ śrotumicchāmi tattvataḥ // ŚivP_7.2,12.1cd/
upamanyuruvāca
pañcākṣarasya māhātmyaṃ varṣakoṭiśatairapi // ŚivP_7.2,12.2ab/
aśakyaṃ vistarādvaktuṃ tasmātsaṃkṣepataḥ śṛṇu // ŚivP_7.2,12.2cd/
vede śivāgame cāyamubhayatra ṣaḍakṣareḥ // ŚivP_7.2,12.3ab/
sarveṣāṃ śivabhaktānāmaśeṣārthasādhakaḥ // ŚivP_7.2,12.3cd/
tadalpākṣaramarthāḍhyaṃ vedasāraṃ vimuktidam // ŚivP_7.2,12.4ab/
ājñāsiddhamasaṃdigdhaṃ vākyametacchivātmakam // ŚivP_7.2,12.4cd/
nānāsiddhiyutaṃ divyaṃ lokacittānuraṃjakam // ŚivP_7.2,12.5ab/
suniścitārthaṃ gaṃbhīraṃ vākyaṃ tatpārameśvaram // ŚivP_7.2,12.5cd/
mantraṃ sukhamukoccāryamaśeṣārthaprasiddhaye // ŚivP_7.2,12.6ab/
prāhonnamaḥ śivāyeti sarvajñassarvadehinām // ŚivP_7.2,12.6cd/
tadbījaṃ sarvavidyānāṃ maṃtramādyaṃ ṣaḍakṣaram // ŚivP_7.2,12.7ab/
atisūkṣmaṃ mahārthaṃ ca jñeyaṃ tadvaṭabījavat // ŚivP_7.2,12.7cd/
devo guṇatrayātītaḥ sarvajñaḥ sarvakṛtprabhuḥ // ŚivP_7.2,12.8ab/
omityekākṣare mantre sthitaḥ sarvagataḥ śivaḥ // ŚivP_7.2,12.8cd/
iśānādyāni sūkṣmāṇi brahmāṇyekākṣarāṇi tu // ŚivP_7.2,12.9ab/
maṃtre namaśśivāyeti saṃsthitāni yathākramam // ŚivP_7.2,12.9cd/
maṃtre ṣaḍakṣare sūkṣme pañcabrahmatanuḥ śivaḥ // ŚivP_7.2,12.9ef/
vācyavācakabhāvena sthitaḥ sākṣātsvabhāvataḥ // ŚivP_7.2,12.10ab/
vācyaśśivoprameyatvānmaṃtrastadvācakassmṛtaḥ // ŚivP_7.2,12.10cd/
vācyavācakabhāvo 'yamanādisaṃsthitastayoḥ // ŚivP_7.2,12.11ab/
yathā 'nādipravṛttoyaṃ ghorasaṃsārasāgaraḥ // ŚivP_7.2,12.11cd/
śivo 'pi hi tathānādisaṃsārānmocakaḥ sthitaḥ // ŚivP_7.2,12.12ab/
vyādhīnāṃ bheṣajaṃ yadvatpratipakṣaḥ svabhāvataḥ // ŚivP_7.2,12.12cd/
tadvatsaṃsāradoṣāṇāṃ pratipakṣaḥ śivassmṛtaḥ // ŚivP_7.2,12.13ab/
asatyasmin jagannāthe tamobhūtamidaṃ bhavet // ŚivP_7.2,12.13cd/
acetanatvātprakṛterajñatvātpuraṣasya ca // ŚivP_7.2,12.14ab/
pradhānaparamāṇvādi yāvatkiṃcidacetanam // ŚivP_7.2,12.14cd/
na tatkartṛ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā // ŚivP_7.2,12.15ab/
dharmādharmopadeśaśca baṃdhamokṣau vicāraṇāt // ŚivP_7.2,12.15cd/
na sarvajñaṃ vinā puṃsāmādisargaḥ prasiddhyati // ŚivP_7.2,12.16ab/
vaidyaṃ vinā nirānaṃdāḥ kliśyaṃte rogiṇo yathā // ŚivP_7.2,12.16cd/
557b

tasmādanādiḥ sarvajñaḥ paripūrṇassadāśivaḥ // ŚivP_7.2,12.17ab/
asti nāthaḥ paritrātā puṃsāṃ saṃsārasāgarāt // ŚivP_7.2,12.17cd/
ādimadhyāṃtanirmuktassvabhāvavimalaḥ prabhuḥ // ŚivP_7.2,12.18ab/
sarvajñaḥ paripūrṇaśca śivo jñeyaśśivāgame // ŚivP_7.2,12.18cd/
tasyābhidhānamantro 'yamabhidheyaśca sa smṛtaḥ // ŚivP_7.2,12.19ab/
abhidhānābhidheyatvānmaṃtrassiddhaḥ paraśśivaḥ // ŚivP_7.2,12.19cd/
etāvattu śivajñānametāvatparamaṃ padam // ŚivP_7.2,12.20ab/
yadoṃnamaśśivāyeti śivavākyaṃ ṣaḍakṣaram // ŚivP_7.2,12.20cd/
vidhivākyamidaṃ śaivaṃ nārthavādaṃ śivātmakam // ŚivP_7.2,12.21ab/
yassarvajñassusaṃpūrṇaḥ svabhāvavimalaḥ śivaḥ // ŚivP_7.2,12.21cd/
lokānugrahakartā ca sa mṛṣārthaṃ kathaṃ vadet // ŚivP_7.2,12.22ab/
yadyathāvasthitaṃ vastu guṇadoṣaiḥ svabhāvataḥ // ŚivP_7.2,12.22cd/
yāvatphalaṃ ca tatpūrṇaṃ sarvajñastu yathā vadet // ŚivP_7.2,12.23ab/
rāgājñānādibhirdoṣairgrastatvādanṛtaṃ vadet // ŚivP_7.2,12.23cd/
te ceśvare na vidyete brūyātsa kathamanyathā // ŚivP_7.2,12.24ab/
ajñātāśeṣadoṣeṇa sarvajñeya śivena yat // ŚivP_7.2,12.24cd/
praṇītamamalaṃ vākyaṃ tatpramāṇaṃ na saṃśayaḥ // ŚivP_7.2,12.24ef/
tasmādīśvaravākyāni śraddheyāni vipaścitā // ŚivP_7.2,12.25ab/
yathārthapuṇyapāpeṣu tadaśraddho vrajatyadhaḥ // ŚivP_7.2,12.25cd/
svargāpavargasiddhyarthaṃ bhāṣitaṃ yatsuśobhanam // ŚivP_7.2,12.26ab/
vākyaṃ munivaraiḥ śāṃtaistadvijñeyaṃ subhāṣitam // ŚivP_7.2,12.26cd/
rāgadveṣānṛtakrodhakāmatṛṣṇānusāri yat // ŚivP_7.2,12.27ab/
vākyaṃ nirayahetutvāttaddurbhāṣitamucyate // ŚivP_7.2,12.27cd/
saṃskṛtenāpi kiṃ tena mṛdunā lalitena vā // ŚivP_7.2,12.28ab/
avidyārāgavākyena saṃsārakleśahetunā // ŚivP_7.2,12.28cd/
yacchrutvā jāyate śreyo rāgādīnāṃ ca saṃśayaḥ // ŚivP_7.2,12.29ab/
virūpamapi tadvākyaṃ vijñeyamiti śobhanam // ŚivP_7.2,12.29cd/
bahutvepi hi maṃtrāṇāṃ sarvajñena śivena yaḥ // ŚivP_7.2,12.30ab/
praṇīto vimalo mantro na tena sadṛśaḥ kvacit // ŚivP_7.2,12.30cd/
sāṃgāni vedaśāstrāṇi saṃsthitāni ṣaḍakṣare // ŚivP_7.2,12.31ab/
na tena sadṛśastasmānmantro 'pyastyaparaḥ kvacit // ŚivP_7.2,12.31cd/
saptakoṭimahāmantrairupamantrairanekadhā // ŚivP_7.2,12.32ab/
mantraḥ ṣaḍakṣaro bhinnassūtraṃ vṛtyātmanā yathā // ŚivP_7.2,12.32cd/
śivajñānāni yāvaṃti vidyāsthānāpi yāni ca // ŚivP_7.2,12.33ab/
ṣaḍakṣarasya sūtrasya tāni bhāṣyaṃ samāsataḥ // ŚivP_7.2,12.33cd/
kiṃ tasya bahubhirmaṃtraiśśāstrairvā bahuvistaraiḥ // ŚivP_7.2,12.34ab/
yasyonnamaḥ śivāyeti mantro 'yaṃ hṛdi saṃsthitaḥ // ŚivP_7.2,12.34cd/
tenādhītaṃ śrutaṃ tena kṛtaṃ sarvamanuṣṭhitam // ŚivP_7.2,12.35ab/
yenonnamaśśivāyeti maṃtrābhyāsaḥ sthirīkṛtaḥ // ŚivP_7.2,12.35cd/
namaskārādisaṃyuktaṃ śivāyetyakṣaratrayam // ŚivP_7.2,12.36ab/
jihvāgre vartate yasya saphalaṃ tasya jīvitam // ŚivP_7.2,12.36cd/
aṃtyajo vādhamo vāpi mūrkho vā paṃḍito 'pi vā // ŚivP_7.2,12.37ab/
pañcākṣarajape niṣṭho mucyate pāpapaṃjarāt // ŚivP_7.2,12.37cd/
ityuktaṃ parameśena devyā pṛṣṭena śūlinā // ŚivP_7.2,12.38ab/
hitāya sarvamartyānāṃ dvijānāṃ tu viśeṣataḥ // ŚivP_7.2,12.38cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pañcākṣaramāhātmyavarṇanaṃ nāma dvādaśo 'dhyāyaḥ

Chapter 13
devyuvāca
kalau kaluṣite kāle durjaye duratikrame // ŚivP_7.2,13.1ab/
apuṇyatamasācchanne loke dharmaparāṅmukhe // ŚivP_7.2,13.1cd/
kṣīṇe varṇāśramācāre saṃkaṭe samupasthite // ŚivP_7.2,13.2ab/
sarvādhikāre saṃdigdhe niścite vāpi paryaye // ŚivP_7.2,13.2cd/
tadopadeśe vihate guruśiṣyakrame gate // ŚivP_7.2,13.3ab/
kenopāyena mucyaṃte bhaktāstava maheśvara // ŚivP_7.2,13.3cd/
īśvara uvāca
āśritya paramāṃ vidyāṃ hṛdyāṃ pañcākṣarīṃ mama // ŚivP_7.2,13.4ab/
bhaktyā ca bhāvitātmāno mucyaṃte kalijā narāḥ // ŚivP_7.2,13.4cd/
manovākkāyajairdoṣairvaktuṃ smartumagocaraiḥ // ŚivP_7.2,13.5ab/
dūṣitānāṃ kṛtaghnānāṃ niṃdakānāṃ chalātmanām // ŚivP_7.2,13.5cd/
lubdhānāṃ vakramanasāmapi matpravaṇātmanām // ŚivP_7.2,13.6ab/
mama pañcākṣarī vidyā saṃsārabhayatāriṇī // ŚivP_7.2,13.6cd/
mayaivamasakṛddevi pratijñātaṃ dharātale // ŚivP_7.2,13.7ab/
patito 'pi vimucyeta madbhakto vidyayānayā // ŚivP_7.2,13.7cd/
devyuvāca
karmāyogyo bhavenmartyaḥ patito yadi sarvathā // ŚivP_7.2,13.8ab/
karmāyogena yatkarma kṛtaṃ ca narakāya hi // ŚivP_7.2,13.8cd/
tataḥ kathaṃ vimucyeta patito vidyayā 'nayā // ŚivP_7.2,13.8ef/
īśvara uvāca
tathyametattvayā proktaṃ tathā hi śṛṇu sundari // ŚivP_7.2,13.9ab/
rahasyamiti matvaitadgopitaṃ yanmayā purā // ŚivP_7.2,13.9cd/
samaṃtrakaṃ māṃ patitaḥ pūjayedyadi mohitaḥ // ŚivP_7.2,13.10ab/
nārakī syānna sandeho mama pañcākṣaraṃ vinā // ŚivP_7.2,13.10cd/
abbhakṣā vāyubhakṣāśca ye cānye vratakarśitāḥ // ŚivP_7.2,13.11ab/
teṣāmetairvratairnāsti mama lokasamāgamaḥ // ŚivP_7.2,13.11cd/
bhaktyā pañcākṣareṇaiva yo hi māṃ sakṛdarcayet // ŚivP_7.2,13.12ab/
so 'pi gacchenmama sthānaṃ mantrasyāsyaiva gauravāt // ŚivP_7.2,13.12cd/
tasmāttapāṃsi yajñāśca vratāni niyamāstathā // ŚivP_7.2,13.13ab/
pañcākṣarārcanasyaite koṭyaṃśenāpi no samaḥ // ŚivP_7.2,13.13cd/
baddho vāpyatha mukto vā pāśātpañcākṣareṇa yaḥ // ŚivP_7.2,13.14ab/
pūjayenmāṃ sa mucyeta nātra kāryā vicāraṇā // ŚivP_7.2,13.14cd/
arudro vā sarudro vā sakṛtpañcākṣareṇa yaḥ // ŚivP_7.2,13.15ab/
pūjayetpatito vāpi mūḍho vā mucyate naraḥ // ŚivP_7.2,13.15cd/
ṣaḍakṣareṇa vā devi tathā pañcākṣareṇa vā // ŚivP_7.2,13.16ab/
sa brahmāṃgena māṃ bhaktyā pūjayedyadi mucyate // ŚivP_7.2,13.16cd/
patito 'patito vāpi mantreṇānena pūjayet // ŚivP_7.2,13.17ab/
mama bhakto jitakrodho salabdho 'labdha eva vā // ŚivP_7.2,13.17cd/
alabdhālabdha eveha koṭikoṭiguṇādhikaḥ // ŚivP_7.2,13.18ab/
tasmāllabdhvaiva māṃ devi mantreṇānena pūjayet // ŚivP_7.2,13.18cd/
labdhvā saṃpūjayedyastu maitryādiguṇasaṃyutaḥ // ŚivP_7.2,13.19ab/
brahmacaryarato bhaktyā matsādṛśyamavāpnuyāt // ŚivP_7.2,13.19cd/
558b

kimatra bahunoktena bhaktāssarvedhikāriṇaḥ // ŚivP_7.2,13.20ab/
mama pañcākṣare maṃtre tasmācchreṣṭhataro hi saḥ // ŚivP_7.2,13.20cd/
pañcākṣaraprabhāveṇa lokavedamaharṣayaḥ // ŚivP_7.2,13.21ab/
tiṣṭhaṃti śāśvatā dharmā devāssarvamidaṃ jagat // ŚivP_7.2,13.21cd/
pralaye samanuprāpte naṣṭe sthāvarajaṃgame // ŚivP_7.2,13.22ab/
sarvaṃ prakṛtimāpannaṃ tatra saṃlayameṣyati // ŚivP_7.2,13.22cd/
eko 'haṃ saṃsthito devi na dvitīyo 'sti kutracit // ŚivP_7.2,13.23ab/
tadā vedāśca śāstrāṇi sarve pañcākṣare sthitāḥ // ŚivP_7.2,13.23cd/
te nāśaṃ naiva saṃprāptā macchaktyā hyanupālitāḥ // ŚivP_7.2,13.24ab/
tatassṛṣṭirabhūnmattaḥ prakṛtyātmaprabhedataḥ // ŚivP_7.2,13.24cd/
guṇamūrtyātmanāṃ caiva tatovāṃtarasaṃhṛtiḥ // ŚivP_7.2,13.25ab/
tadā nārāyaṇaśśete devo māyāmayīṃ tanum // ŚivP_7.2,13.25cd/
āsthāya bhogiparyaṃkaśayane toyamadhyagaḥ // ŚivP_7.2,13.26ab/
tannābhipaṃkajājjātaḥ pañcavaktraḥ pitāmahaḥ // ŚivP_7.2,13.26cd/
sisṛkṣamāṇo lokāṃstrīnna sakto hyasahāyavān // ŚivP_7.2,13.27ab/
munīndaśa sasarjādau mānasānamitaujasaḥ // ŚivP_7.2,13.27cd/
teṣāṃ siddhivivṛddhyarthaṃ māṃ provāca pitāmahaḥ // ŚivP_7.2,13.28ab/
matputrāṇāṃ mahādeva śaktiṃ dehi maheśvara // ŚivP_7.2,13.28cd/
ityevaṃ prārthitastena pañcavaktradharo hyaham // ŚivP_7.2,13.29ab/
pañcākṣarāṇi kramaśaḥ proktavānpadmayonaye // ŚivP_7.2,13.29cd/
sa pañcavadanaistāni gṛhṇaṃllokapitāmahaḥ // ŚivP_7.2,13.30ab/
vācyavācakabhāvena jñātavānmāṃ maheśvaram // ŚivP_7.2,13.30cd/
jñātvā prayogaṃ vividhaṃ siddhamaṃtraḥ prajāpatiḥ // ŚivP_7.2,13.31ab/
putrebhyaḥ pradadau maṃtraṃ maṃtrārthaṃ ca yathātatham // ŚivP_7.2,13.31cd/
te ca labdhvā maṃtraratnaṃ sākṣāllokapitāmahāt // ŚivP_7.2,13.32ab/
tadājñaptena mārgeṇa madārādhanakāṃkṣiṇaḥ // ŚivP_7.2,13.32cd/
merostu śikhare ramye muṃjavānnāma parvataḥ // ŚivP_7.2,13.33ab/
matpriyaḥ satataṃ śrīmānmadbhaktai rakṣitassadā // ŚivP_7.2,13.33cd/
tasyābhyāśe tapastīvraṃ lokaṃ sraṣṭuṃ samutsukāḥ // ŚivP_7.2,13.34ab/
divyaṃ varṣasahasraṃ tu vāyubhakṣāssamācaran // ŚivP_7.2,13.34cd/
teṣāṃ bhaktimahaṃ dṛṣṭvā sadyaḥ pratyakṣatāmiyām // ŚivP_7.2,13.35ab/
ṛṣiṃ chaṃdaśca kīlaṃ ca bījaśaktiṃ ca daivatam // ŚivP_7.2,13.35cd/
nyāsaṃ ṣaḍaṃgaṃ digbaṃdhaṃ viniyogamaśeṣataḥ // ŚivP_7.2,13.36ab/
proktavānahamāryāṇāṃ jagatsṛṣṭivivṛddhaye // ŚivP_7.2,13.36cd/
tataste maṃtramāhātmyādṛṣayastapasedhitāḥ // ŚivP_7.2,13.37ab/
sṛṣṭiṃ vitanvate samyaksadevāsuramānuṣīm // ŚivP_7.2,13.37cd/
asyāḥ paramavidyāyāssvarūpamadhunocyate // ŚivP_7.2,13.38ab/
ādau namaḥ prayoktavyaṃ śivāya tu tataḥ param // ŚivP_7.2,13.38cd/
saiṣā pañcākṣarī vidyā sarvaśrutiśirogatā // ŚivP_7.2,13.39ab/
sarvajātasya sarvasya bījabhūtā sanātanī // ŚivP_7.2,13.39cd/
prathamaṃ manmukhodgīrṇā sā mamaivāsti vācikā // ŚivP_7.2,13.40ab/
taptacāmīkaraprakhyā pīnonnatapayodharā // ŚivP_7.2,13.40cd/
caturbhujā trinayanā bāleṃdukṛtaśekharā // ŚivP_7.2,13.41ab/
padmotpalakarā saumyā varadābhayapāṇikā // ŚivP_7.2,13.41cd/
sarvalakṣaṇasaṃpannā sarvābharaṇabhūṣitā // ŚivP_7.2,13.42ab/
sitapadmāsanāsīnā nīlakuṃcitamūrdhajā // ŚivP_7.2,13.42cd/
559a
asyāḥ pañcavidhā varṇāḥ prasphuradraśmimaṃḍalāḥ // ŚivP_7.2,13.43ab/
pītaḥ kṛṣṇastathā dhūmraḥ svarṇābho rakta eva ca // ŚivP_7.2,13.43cd/
pṛthakprayojyā yadyete biṃdunādavibhūṣitāḥ // ŚivP_7.2,13.44ab/
ardhacandranibho biṃdurnādo dīpaśikhākṛtiḥ // ŚivP_7.2,13.44cd/
bījaṃ dvitīyaṃ bījeṣu maṃtrasyāsya varānane // ŚivP_7.2,13.45ab/
dīrghapūrvaṃ turīyasya pañcamaṃ śaktimādiśet // ŚivP_7.2,13.45cd/
vāmadevo nāma ṛṣiḥ paṃktiśchanda udāhṛtam // ŚivP_7.2,13.46ab/
devatā śiva evāhaṃ mantrasyāsya varānane // ŚivP_7.2,13.46cd/
gautamo 'trirvarārohe viśvāmitrastathāṃgirāḥ // ŚivP_7.2,13.47ab/
bharadvājaśca varṇānāṃ kramaśaścarṣayaḥ smṛtāḥ // ŚivP_7.2,13.47cd/
gāyatryanuṣṭup triṣṭup ca chaṃdāṃsi bṛhatī virāṭ // ŚivP_7.2,13.48ab/
indro rudro harirbrahmā skaṃdasteṣāṃ ca devatāḥ // ŚivP_7.2,13.48cd/
mama pañcamukhānyāhuḥ sthāne teṣāṃ varānane // ŚivP_7.2,13.49ab/
pūrvādeścordhvaparyaṃtaṃ nakārādi yathākramam // ŚivP_7.2,13.49cd/
adāttaḥ prathamo varṇaścaturthaśca dvitīyakaḥ // ŚivP_7.2,13.50ab/
pañcamaḥ svaritaścaiva tṛtīyo nihataḥ smṛtaḥ // ŚivP_7.2,13.50cd/
mūlavidyā śivaṃ śaivaṃ sūtraṃ pañcākṣaraṃ tathā // ŚivP_7.2,13.51ab/
nāmānyasya vijānīyācchaivaṃ me hṛdayaṃ mahat // ŚivP_7.2,13.51cd/
nakāraśśira ucyeta makārastu śikhocyate // ŚivP_7.2,13.52ab/
śikāraḥ kavacaṃ tadvadvakāro netramucyate // ŚivP_7.2,13.52cd/
yakāro 'straṃ namassvāhā vaṣaṭ huṃvauṣaḍityapi // ŚivP_7.2,13.53ab/
phaḍityapi ca varṇānāmante 'ṅgatvaṃ yadā tadā // ŚivP_7.2,13.53cd/
tatrāpi mūlamaṃtro 'yaṃ kiṃcidbhedasamanvayāt // ŚivP_7.2,13.54ab/
tatrāpi pañcamo varṇo dvādaśasvarabhūṣitaḥ // ŚivP_7.2,13.54cd/
tāsmādanena maṃtreṇa manovākkāyabhedataḥ // ŚivP_7.2,13.55ab/
āvayorarcanaṃ kuryājjapahomādikaṃ tathā // ŚivP_7.2,13.55cd/
yathāprajñaṃ yathākālaṃ yathāśāstraṃ yathāmati // ŚivP_7.2,13.56ab/
yathāśakti yathāsaṃpadyathāyogaṃ yathārati // ŚivP_7.2,13.56cd/
yadā kadāpi vā bhaktyā yatra kutrāpi vā kṛtā // ŚivP_7.2,13.57ab/
yena kenāpi vā devi pūjā muktiṃ nayiṣyate // ŚivP_7.2,13.57cd/
mayyāsaktena manasā yatkṛtaṃ mama sundari // ŚivP_7.2,13.58ab/
matpriyaṃ ca śivaṃ caiva krameṇāpyakrameṇa vā // ŚivP_7.2,13.58cd/
tathāpi mama bhaktā ye nātyaṃtavivaśāḥ punaḥ // ŚivP_7.2,13.59ab/
teṣāṃ sarveṣu śāstreṣu mayeva niyamaḥ kṛtaḥ // ŚivP_7.2,13.59cd/
tatrādau saṃpravakṣyāmi mantrasaṃgrahaṇaṃ śubham // ŚivP_7.2,13.60ab/
yaṃ vinā niṣphalaṃ jāpyaṃ yena vā saphalaṃ bhavet // ŚivP_7.2,13.60cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pañcākṣaramāhātmyavarṇanaṃ nāma trayodaśo 'dhyāyaḥ

Chapter 14
īśvara uvāca
ājñāhīnaṃ kriyāhīnaṃ śraddhāhīnaṃ varānane // ŚivP_7.2,14.1ab/
ājñārthaṃ dakṣiṇāhīnaṃ sadā japtaṃ ca niṣphalam // ŚivP_7.2,14.1cd/
ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ mamātmakam // ŚivP_7.2,14.2ab/
evaṃ ceddakṣiṇāyuktaṃ maṃtrasiddhirmahatphalam // ŚivP_7.2,14.2cd/
559b

upagamya guruṃ vipramācāryaṃ tattvavedinam // ŚivP_7.2,14.3ab/
jāpitaṃ sadguṇopetaṃ dhyānayogaparāyaṇam // ŚivP_7.2,14.3cd/
toṣayettaṃ prayatnena bhāvaśuddhisamanvitaḥ // ŚivP_7.2,14.4ab/
vācā ca manasā caiva kāyena draviṇena ca // ŚivP_7.2,14.4cd/
ācāryaṃ pūjayedvipraḥ sarvadātiprayatnataḥ // ŚivP_7.2,14.5ab/
hastyaśvaratharatnāni kṣetrāṇi ca gṛhāṇi ca // ŚivP_7.2,14.5cd/
bhūṣaṇāni ca vāsāṃsi dhānyāni ca dhanāni ca // ŚivP_7.2,14.6ab/
etāni gurave dadyādbhaktyā ca vibhave sati // ŚivP_7.2,14.6cd/
vittaśāṭhyaṃ na kurvīta yadīcchetsiddhimātmanaḥ // ŚivP_7.2,14.7ab/
paścānnivedya svātmānaṃ gurave saparicchadam // ŚivP_7.2,14.7cd/
evaṃ saṃpūjya vidhivadyathāśaktitvavaṃcayan // ŚivP_7.2,14.8ab/
ādadīta gurormaṃtraṃ jñānaṃ caiva krameṇa tu // ŚivP_7.2,14.8cd/
evaṃ tuṣṭo guruḥ śiṣyaṃ pūjakaṃ vatsaroṣitam // ŚivP_7.2,14.9ab/
śuśrūṣumanahaṃkāraṃ snātaṃ śucimupoṣitam // ŚivP_7.2,14.9cd/
snāpayitvā viśuddhyarthaṃ pūrṇakuṃbhaghṛtena vai // ŚivP_7.2,14.10ab/
jalena mantraśuddhena puṇyadravyayutena ca // ŚivP_7.2,14.10cd/
alaṃkṛtya suveṣaṃ ca gaṃdhasragvastrabhūṣaṇaiḥ // ŚivP_7.2,14.11ab/
puṇyāhaṃ vācayitvā ca brāhmaṇānabhipūjya ca // ŚivP_7.2,14.11cd/
samudratīre nadyāṃ ca goṣṭhe devālaye 'pi vā // ŚivP_7.2,14.12ab/
śucau deśe gṛhe vāpi kāle siddhikare tithau // ŚivP_7.2,14.12cd/
nakṣatre śubhayoge ca sarvadoṣavivarjite // ŚivP_7.2,14.13ab/
anugṛhya tato dadyājjñānaṃ mama yathāvidhi // ŚivP_7.2,14.13cd/
svareṇoccārayetsamyagekāṃte 'tiprasannadhīḥ // ŚivP_7.2,14.14ab/
uccāryoccārayitvā tamāvayormaṃtramuttamam // ŚivP_7.2,14.14cd/
śivaṃ cāstu śubhaṃ cāstu śobhano 'stu priyo 'stviti // ŚivP_7.2,14.15ab/
evaṃ dadyādgururmaṃtramājñāṃ caiva tataḥ param // ŚivP_7.2,14.15cd/
evaṃ labdhvā gurormaṃtramājñāṃ caiva samāhitaḥ // ŚivP_7.2,14.16ab/
saṃkalpya ca japennityaṃ puraścaraṇapūrvakam // ŚivP_7.2,14.16cd/
yāvajjīvaṃ japennityamaṣṭottarasahasrakam // ŚivP_7.2,14.17ab/
ananyastatparo bhūtvā sa yāti paramāṃ gatim // ŚivP_7.2,14.17cd/
japedakṣaralakṣaṃ vai caturguṇitamādarāt // ŚivP_7.2,14.18ab/
naktāśī saṃyamī yassa pauraścaraṇikaḥ smṛtaḥ // ŚivP_7.2,14.18cd/
yaḥ puraścaraṇaṃ kṛtvā nityajāpī bhavetpunaḥ // ŚivP_7.2,14.19ab/
tasya nāsti samo loke sa siddhaḥ siddhado bhavet // ŚivP_7.2,14.19cd/
snānaṃ kṛtvā śucau deśe baddhvā ruciramānasam // ŚivP_7.2,14.20ab/
tvayā māṃ hṛdi saṃciṃtya saṃciṃtya svaguruṃ tataḥ // ŚivP_7.2,14.20cd/
udaṅmukhaḥ prāṅmukho vā maunī caikāgramānasaḥ // ŚivP_7.2,14.21ab/
viśodhya pañcatattvāni dahanaplāvanādibhiḥ // ŚivP_7.2,14.21cd/
mantranyāsādikaṃ kṛtvā saphalīkṛtavigrahaḥ // ŚivP_7.2,14.22ab/
āvayorvigrahau dhyāyanprāṇāpānau niyamya ca // ŚivP_7.2,14.22cd/
vidyāsthānaṃ svakaṃ rūpamṛṣiñchando 'dhidaivatam // ŚivP_7.2,14.23ab/
bījaṃ śaktiṃ tathā vākyaṃ smṛtvā pañcākṣarīṃ japet // ŚivP_7.2,14.23cd/
uttamaṃ mānasaṃ jāpyamupāṃśuṃ caivamadhyamam // ŚivP_7.2,14.24ab/
adhamaṃ vācikaṃ prāhurāgamārthaviśāradāḥ // ŚivP_7.2,14.24cd/
560a

uttamaṃ rudradaivatyaṃ madhyamaṃ viṣṇudaivatam // ŚivP_7.2,14.25ab/
adhamaṃ brahmadaivatyamityāhuranupūrvaśaḥ // ŚivP_7.2,14.25cd/
yaduccanīcasvaritaiḥspaṣṭāspaṣṭapadākṣaraiḥ // ŚivP_7.2,14.26ab/
maṃtramuccārayedvācā vāciko 'yaṃ japassmṛtaḥ // ŚivP_7.2,14.26cd/
jihvāmātraparispaṃdādīṣaduccārito 'pi vā // ŚivP_7.2,14.27ab/
aparairaśrutaḥ kiṃcicchruto vopāṃśurucyate // ŚivP_7.2,14.27cd/
dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam // ŚivP_7.2,14.28ab/
śabdārthaciṃtanaṃ bhūyaḥ kathyate mānaso japaḥ // ŚivP_7.2,14.28cd/
vācikastveka eva syādupāṃśuḥ śatamucyate // ŚivP_7.2,14.29ab/
sāhasraṃ mānasaḥ proktaḥ sagarbhastu śatādhikaḥ // ŚivP_7.2,14.29cd/
prāṇāyāmasamāyuktassagarbho japa ucyate // ŚivP_7.2,14.30ab/
ādyaṃtayoragarbho 'pi prāṇāyāmaḥ praśasyate // ŚivP_7.2,14.30cd/
catvāriṃśatsamāvṛttīḥ prāṇānāyamya saṃsmaret // ŚivP_7.2,14.31ab/
maṃtraṃ maṃtrārthaviddhīmānaśaktaḥ śaktito japet // ŚivP_7.2,14.31cd/
pañcakaṃ trikamekaṃ vā prāṇāyāmaṃ samācaret // ŚivP_7.2,14.32ab/
agarbhaṃ vā sagarbhaṃ vā sagarbhastatra śasyate // ŚivP_7.2,14.32cd/
sagarbhādapi sāhasraṃ sadhyāno japa ucyate // ŚivP_7.2,14.33ab/
eṣu pañcavidheṣvekaḥ kartavyaḥ śaktito japaḥ // ŚivP_7.2,14.33cd/
aṅgulyā japasaṃkhyānamekamevamudāhṛtam // ŚivP_7.2,14.34ab/
rekhayāṣṭaguṇaṃ vidyātputrajīvairdaśādhikam // ŚivP_7.2,14.34cd/
śataṃ syācchaṃkhamaṇibhiḥ pravālaistu sahasrakam // ŚivP_7.2,14.35ab/
sphaṭikairdaśasāhasraṃ mauktikairlakṣamucyate // ŚivP_7.2,14.35cd/
padmākṣairdaśalakṣantu sauvarṇaiḥ koṭirucyate // ŚivP_7.2,14.36ab/
kuśagraṃthyā ca rudrākṣairanaṃtaguṇitaṃ bhavet // ŚivP_7.2,14.36cd/
triṃśadakṣaiḥ kṛtā mālā dhanadā japakarmaṇi // ŚivP_7.2,14.37ab/
saptaviṃśatisaṃkhyātairakṣaiḥ puṣṭipradā bhavet // ŚivP_7.2,14.37cd/
pañcaviṃśatisaṃkhyātaiḥ kṛtā muktiṃ prayacchati // ŚivP_7.2,14.38ab/
akṣaistu pañcadaśabhirabhicāraphalapradā // ŚivP_7.2,14.38cd/
aṃguṣṭhaṃ mokṣadaṃ vidyāttarjanīṃ śatrunāśinīm // ŚivP_7.2,14.39ab/
madhyamāṃ dhanadāṃ śāṃtiṃ karotyeṣā hyanāmikā // ŚivP_7.2,14.39cd/
aṣṭottaraśataṃ mālā tatra syāduttamottamā // ŚivP_7.2,14.40ab/
śatasaṃkhyottamā mālā pañcāśadbhistu madhyamā // ŚivP_7.2,14.40cd/
catuḥ pañcāśadakṣaistu hṛcchreṣṭhā hi prakīrtitā // ŚivP_7.2,14.41ab/
ityevaṃ mālayā kuryājjapaṃ kasmai na darśayet // ŚivP_7.2,14.41cd/
kaniṣṭhā kṣariṇī proktā japakarmaṇi śobhanā // ŚivP_7.2,14.42ab/
aṃguṣṭhena japejjapyamanyairaṃgulibhissaha // ŚivP_7.2,14.42cd/
aṃguṣṭhena vinā japyaṃ kṛtaṃ tadaphalaṃ yataḥ // ŚivP_7.2,14.43ab/
gṛhe japaṃ samaṃ vidyādgoṣṭhe śataguṇaṃ viduḥ // ŚivP_7.2,14.43cd/
puṇyāraṇye tathārāme sahasraguṇamucyate // ŚivP_7.2,14.44ab/
ayutaṃ parvate puṇye nadyāṃ lakṣamudāhṛtam // ŚivP_7.2,14.44cd/
koṭiṃ devālaye prāhuranantaṃ mama sannidhau // ŚivP_7.2,14.45ab/
sūryasyāgnerguroriṃdordīpasya ca jalasya ca // ŚivP_7.2,14.45cd/
viprāṇāṃ ca gavāṃ caiva sannidhau śasyate japaḥ // ŚivP_7.2,14.46ab/
560b

tatpūrvābhimukhaṃ vaśyaṃ dakṣiṇaṃ cābhicārikam // ŚivP_7.2,14.46cd/
paścimaṃ dhanadaṃ vidyādauttaraṃ śātidaṃ bhavet // ŚivP_7.2,14.47ab/
sūryāgnivipradevānāṃ gurūṇāmapi sannidhau // ŚivP_7.2,14.47cd/
anyeṣāṃ ca prasaktānāṃ mantraṃ na vimukho japet // ŚivP_7.2,14.48ab/
uṣṇīṣī kuṃcukī namro muktakeśo galāvṛtaḥ // ŚivP_7.2,14.48cd/
apavitrakaro 'śuddho vilapanna japetkvacit // ŚivP_7.2,14.49ab/
krodhaṃ madaṃ kṣutaṃ trīṇi niṣṭhīvanavijṛṃbhaṇe // ŚivP_7.2,14.49cd/
darśanaṃ ca śvanīcānāṃ varjayejjapakarmaṇi // ŚivP_7.2,14.50ab/
ācametsaṃbhave teṣāṃ smaredvā māṃ tvayā saha // ŚivP_7.2,14.50cd/
jyotīṃṣi ca prapaśyedvā kuryādvā prāṇasaṃyamam // ŚivP_7.2,14.51ab/
anāsanaḥ śayāne vā gacchannutthita eva vā // ŚivP_7.2,14.51cd/
rathyāyāmaśive sthāne na japettimirāntare // ŚivP_7.2,14.52ab/
prasārya na japetpādau kukkuṭāsana eva vā // ŚivP_7.2,14.52cd/
yānaśayyādhirūḍho vā ciṃtāvyākulito 'tha vā // ŚivP_7.2,14.53ab/
śaktaścetsarvamevaitadaśaktaḥ śaktito japet // ŚivP_7.2,14.53cd/
kimatra bahunoktena samāsena vacaḥ śṛṇu // ŚivP_7.2,14.54ab/
sadācāro japañchuddhaṃ dhyāyanbhadraṃ samaśnute // ŚivP_7.2,14.54cd/
ācāraḥ paramo dharma ācāraḥ paramaṃ dhanaṃ // ŚivP_7.2,14.55ab/
ācāraḥ paramā vidyā ācāraḥ paramā gatiḥ // ŚivP_7.2,14.55cd/
ācārahīnaḥ puruṣo loke bhavati niṃditaḥ // ŚivP_7.2,14.56ab/
paratra ca sukhī na syāttasmādācāravānbhavet // ŚivP_7.2,14.56cd/
yasya yadvihitaṃ karma vede śāstre ca vaidikaiḥ // ŚivP_7.2,14.57ab/
tasya tena samācāraḥ sadācāro na cetaraḥ // ŚivP_7.2,14.57cd/
sadbhirācaritatvācca sadācāraḥ sa ucyate // ŚivP_7.2,14.58ab/
sadācārasya tasyāhurāstikyaṃ mūlakāraṇam // ŚivP_7.2,14.58cd/
āstikaścetpramādādyaiḥ sadācārādavicyutaḥ // ŚivP_7.2,14.59ab/
na duṣyati naro nityaṃ tasmādāstikatāṃ vrajet // ŚivP_7.2,14.59cd/
yathehāsti sukhaṃ duḥkhaṃ sukṛtairduṣkṛtairapi // ŚivP_7.2,14.60ab/
tathā paratra cāstīti matirāstikyamucyate // ŚivP_7.2,14.60cd/
rahasyamanyadvakṣyāmi gopanīyamidaṃ priye // ŚivP_7.2,14.61ab/
na vācyaṃ yasya kasyāpi nāstikasyātha vā paśoḥ // ŚivP_7.2,14.61cd/
sadācāravihīnasya patitasyāntyajasya ca // ŚivP_7.2,14.62ab/
pañcākṣarātparaṃ nāsti paritrāṇaṃ kalau yuge // ŚivP_7.2,14.62cd/
gacchatastiṣṭhato vāpi svecchayā karma kurvataḥ // ŚivP_7.2,14.63ab/
aśucervā śucervāpi mantro 'yanna ca niṣphalaḥ // ŚivP_7.2,14.63cd/
anācāravatāṃ puṃsāmaviśuddhaṣaḍadhvanām // ŚivP_7.2,14.64ab/
anādiṣṭo 'pi guruṇā mantro 'yaṃ na ca niṣphalaḥ // ŚivP_7.2,14.64cd/
antyajasyāpi mūrkhasya mūḍhasya patitasya ca // ŚivP_7.2,14.65ab/
nirmaryādasya nīcasya maṃtro 'yaṃ na ca niṣphalaḥ // ŚivP_7.2,14.65cd/
sarvāvasthāṃ gatasyāpi mayi bhaktimataḥ param // ŚivP_7.2,14.66ab/
sidhyatyeva na saṃdeho nāparasya tu kasyacit // ŚivP_7.2,14.66cd/
na lagnatithinakṣatravārayogādayaḥ priye // ŚivP_7.2,14.67ab/
asyātyaṃtamavekṣyāḥ syurnaiṣa saptassadoditaḥ // ŚivP_7.2,14.67cd/
561a

na kadācinna kasyāpi ripureṣa mahāmanuḥ // ŚivP_7.2,14.68ab/
susiddho vāpi siddho vā sādhyo vāpi bhaviṣyati // ŚivP_7.2,14.68cd/
siddhena guruṇādiṣṭassusiddha iti kathyate // ŚivP_7.2,14.69ab/
asiddhenāpi vā dattassiddhasādhyastu kevalaḥ // ŚivP_7.2,14.69cd/
asādhitassādhito vā sidhyatvena na saṃśayaḥ // ŚivP_7.2,14.70ab/
śraddhātiśayayuktasya mayi maṃtre tathā gurau // ŚivP_7.2,14.70cd/
tasmānmaṃtrāntarāṃstyaktvā sāpāyān 1adhikārataḥ // ŚivP_7.2,14.71ab/
āśrametparamāṃ vidyāṃ sākṣātpañcākṣarīṃ budhaḥ // ŚivP_7.2,14.71cd/
maṃtrāntareṣu siddheṣu maṃtra eṣa na sidhyati // ŚivP_7.2,14.72ab/
siddhe tvasminmahāmaṃtre te ca siddhā bhavaṃtyuta // ŚivP_7.2,14.72cd/
yathā deveṣvalabdho 'smi labdheṣvapi maheśvari // ŚivP_7.2,14.73ab/
mayi labdhe tu te labdhā maṃtreṣveṣu samo vidhiḥ // ŚivP_7.2,14.73cd/
ye doṣāssarvamaṃtrāṇāṃ na te 'sminsaṃbhavaṃtyapi // ŚivP_7.2,14.74ab/
asya maṃtrasya jātyādīnanapekṣya pravartanāt // ŚivP_7.2,14.74cd/
tathāpi naiva kṣudreṣu phaleṣu prati yogiṣu // ŚivP_7.2,14.75ab/
sahasā viniyuṃjīta tasmādeṣa mahābalaḥ // ŚivP_7.2,14.75cd/
upamanyuruvāca
evaṃ sākṣānmahādevyai mahādevena śūlinā // ŚivP_7.2,14.76ab/
hitā ya jagatāmuktaḥ pañcākṣaravidhiryathā // ŚivP_7.2,14.76cd/
ya idaṃ kīrtayedbhaktyā śṛṇuyādvā samāhitaḥ // ŚivP_7.2,14.77ab/
sarvapāpavinirmuktaḥ prayāti paramāṃ gatim // ŚivP_7.2,14.77cd/

1 nāśayuktānityarthaḥ

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe pañcākṣaramahimavarṇanaṃ nāma caturdaśodhyāyaḥ


Chapter 15
śrīkṛṣṇa uvāca
bhagavānmaṃtramāhātmyaṃ bhavatā kathitaṃ prabho // ŚivP_7.2,15.1ab/
tatprayogavidhānaṃ ca sākṣācchrutisamaṃ yathā // ŚivP_7.2,15.1cd/
idānīṃ śrotumicchāmi śivasaṃskāramuttamam // ŚivP_7.2,15.2ab/
maṃtrasaṃgrahaṇe kiṃcitsūcitanna tu vismṛtam // ŚivP_7.2,15.2cd/
upamanyuruvāca
hanta te kathayiṣyāmi sarvapāpaviśodhanam // ŚivP_7.2,15.3ab/
saṃskāraṃ paramaṃ puṇyaṃ śivena patibhāṣitam // ŚivP_7.2,15.3cd/
samyak kṛtādhikāraḥ syātpūjādiṣu naro yataḥ // ŚivP_7.2,15.4ab/
saṃskāraḥ kathyate tena ṣaḍadhvapariśodhanam // ŚivP_7.2,15.4cd/
dīyate yena vijñānaṃ kṣīyate pāśabaṃdhanam // ŚivP_7.2,15.5ab/
tasmātsaṃskāra evāyaṃ dīkṣetyapi ca kathyate // ŚivP_7.2,15.5cd/
śāṃbhavī caiva śāktī ca māṃtrī caiva śivāgame // ŚivP_7.2,15.6ab/
dīkṣopadiśyate tredhā śivena paramātmanā // ŚivP_7.2,15.6cd/
gurorālokamātreṇa sparśātsaṃbhāṣaṇādapi // ŚivP_7.2,15.7ab/
sadyassaṃjñā bhavejjaṃtoḥ pāśopakṣayakāriṇī // ŚivP_7.2,15.7cd/
sā dīkṣā śāṃbhavī proktā sā punarbhidyate dvidhā // ŚivP_7.2,15.8ab/
tīvrā tīvratarā ceti pāśo pakṣayabhedataḥ // ŚivP_7.2,15.8cd/
yayā syānnirvṛtiḥ sadyassaiva tīvratarā matā // ŚivP_7.2,15.9ab/
561b

tīvrā tu jīvatotyaṃtaṃ puṃsaḥ pāpaviśodhikā // ŚivP_7.2,15.9cd/
śaktī jñānavatī dīkṣā śiṣyadehaṃ praviśya tu // ŚivP_7.2,15.10ab/
guruṇā yogamārgeṇa kriyate jñānacakṣuṣā // ŚivP_7.2,15.10cd/
māṃtrī kriyāvatī dīkṣā kuṃḍamaṃḍalapūrvikā // ŚivP_7.2,15.11ab/
maṃdamaṃdataroddeśātkartavyā guruṇā bahiḥ // ŚivP_7.2,15.11cd/
śaktipātānusāreṇa śiṣyo 'nugrahamarhati // ŚivP_7.2,15.12ab/
śaivadharmānusārasya tanmūlatvātsamāsataḥ // ŚivP_7.2,15.12cd/
yatra śaktirna patitā tatra śuddhirna jāyate // ŚivP_7.2,15.13ab/
na vidyā na śivācāro na muktirna ca siddhayaḥ // ŚivP_7.2,15.13cd/
tasmālliṃgāni saṃvīkṣya śaktipātasya bhūyasaḥ // ŚivP_7.2,15.14ab/
jñānena kriyayā vātha guruśśiṣyaṃ viśodhayet // ŚivP_7.2,15.14cd/
yo 'nyathā kurute mohātsa vinaśyati durmatiḥ // ŚivP_7.2,15.15ab/
tasmātsarvaprakāreṇa guruḥ śiṣyaṃ parīkṣayet // ŚivP_7.2,15.15cd/
lakṣaṇaṃ śaktipātasya prabodhānaṃdasaṃbhavaḥ // ŚivP_7.2,15.16ab/
sā yasmātparamā śaktiḥ prabodhānaṃdarūpiṇī // ŚivP_7.2,15.16cd/
ānaṃdabodhayorliṃgamaṃtaḥkaraṇavikriyāḥ // ŚivP_7.2,15.17ab/
yathā syātkaṃparomāṃcasvaranetrāṃgavikriyāḥ // ŚivP_7.2,15.17cd/
śiṣyopi lakṣaṇairebhiḥ kuryādguruparīkṣaṇam // ŚivP_7.2,15.18ab/
tatsaṃparkaiḥ śivārcādau saṃgatairvātha tadgataiḥ // ŚivP_7.2,15.18cd/
śiṣyastu śikṣaṇīyatvādgurorgauravakāraṇāt // ŚivP_7.2,15.19ab/
tasmātsarvaprayatnena gurorgauravamācaret // ŚivP_7.2,15.19cd/
yo gurussa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ // ŚivP_7.2,15.20ab/
gururvā śiva evātha vidyākāreṇa saṃsthitaḥ // ŚivP_7.2,15.20cd/
yathā śivastathā vidyā yathā vidyā tathā guruḥ // ŚivP_7.2,15.21ab/
śivavidyā gurūṇāṃ ca pūjayā sadṛśaṃ phalam // ŚivP_7.2,15.21cd/
sarvadevātmakaścāsau sarvamaṃtramayo guruḥ // ŚivP_7.2,15.22ab/
tasmātsarvaprayatnena yasyājñāṃ śirasā vahet // ŚivP_7.2,15.22cd/
śreyo 'rthī yadi gurvājñāṃ manasāpi na laṃghayet // ŚivP_7.2,15.23ab/
gurvājñāpālako yasmājjñānasaṃpattimaśnute // ŚivP_7.2,15.23cd/
gacchaṃstiṣṭhansvapanbhuṃjannānyatkarma samācaret // ŚivP_7.2,15.24ab/
samakṣaṃ yadi kurvīta sarvaṃ cānujñayā guroḥ // ŚivP_7.2,15.24cd/
gurorgṛhe samakṣaṃ vā na yatheṣṭāsano bhavet // ŚivP_7.2,15.25ab/
gururdevo yataḥ sākṣāttadgṛhaṃ devamandiram // ŚivP_7.2,15.25cd/
pāpināṃ ca yathā saṃgāttatpāpātpatito bhavet // ŚivP_7.2,15.26ab/
yatheha vahnisaṃparkānmalaṃ tyajati kāṃcanam // ŚivP_7.2,15.26cd/
tathaiva gurusaṃparkātpāpaṃ tyajati mānavaḥ // ŚivP_7.2,15.27ab/
yathā vahnisamīpastho ghṛtakumbho vilīyate // ŚivP_7.2,15.27cd/
tathā pāpaṃ vilīyeta hyācāryasya samīpataḥ // ŚivP_7.2,15.28ab/
yathā prajvalito vahniḥ śuṣkamārdraṃ ca nirdahet // ŚivP_7.2,15.28cd/
tathāyamapi saṃtuṣṭo guruḥ pāpaṃ kṣaṇāddahet // ŚivP_7.2,15.29ab/
manasā karmaṇā vācā guroḥ krodhaṃ na kārayet // ŚivP_7.2,15.29cd/
tasya krodhena dahyaṃte hyāyuḥśrījñānasatkriyāḥ // ŚivP_7.2,15.30ab/
tatkrodhakāriṇo ye syusteṣāṃ yajñāśca niṣphalāḥ // ŚivP_7.2,15.30cd/
562a

yamaśca niyamāścaiva nātra kāryā vicāraṇā // ŚivP_7.2,15.31ab/
gurorviruddhaṃ yadvākyaṃ na vadejjātucinnaraḥ // ŚivP_7.2,15.31cd/
vadedyadi mahāmohādrauravaṃ narakaṃ vrajet // ŚivP_7.2,15.32ab/
manasā karmaṇā vācā gurumuddiśya yatnataḥ // ŚivP_7.2,15.32cd/
śreyorthī cennaro dhīmānna mithyācāramācaret // ŚivP_7.2,15.33ab/
gurorhitaṃ priyaṃ kuryādādiṣṭo vā na vā sadā // ŚivP_7.2,15.33cd/
asamakṣaṃ samakṣaṃ vā tasya kāryaṃ samācaret // ŚivP_7.2,15.34ab/
itthamācāravānbhakto nityamudyuktamānasaḥ // ŚivP_7.2,15.34cd/
gurupriyakaraḥ śiṣyaḥ śaivadharmāṃstato 'rhati // ŚivP_7.2,15.35ab/
guruścedguṇavānprājñaḥ paramānaṃdabhāsakaḥ // ŚivP_7.2,15.35cd/
tattvavicchivasaṃsakto muktido na tu cāparaḥ // ŚivP_7.2,15.36ab/
saṃvitsaṃjananaṃ tattvaṃ paramānaṃdasaṃbhavam // ŚivP_7.2,15.36cd/
tattattvaṃ viditaṃ yena sa evānaṃdadarśakaḥ // ŚivP_7.2,15.37ab/
na punarnāmamātreṇa saṃvidārahitastu yaḥ // ŚivP_7.2,15.37cd/
anyonyaṃ tārayennaukā kiṃ śilā tārayecchilām // ŚivP_7.2,15.38ab/
etasyā nāmamātreṇa muktirvai nāmamātrikā // ŚivP_7.2,15.38cd/
yaiḥ punarviditaṃ tattvaṃ te muktā mocayantyapi // ŚivP_7.2,15.39ab/
tattvahīne kuto bodhaḥ kuto hyātmaparigrahaḥ // ŚivP_7.2,15.39cd/
parigrahavinirmuktaḥ paśurityabhidhīyate // ŚivP_7.2,15.40ab/
paśubhiḥ preritaścāpi paśutvaṃ nātivartate // ŚivP_7.2,15.40cd/
tasmāttattvavideveha mukto mocaka iṣyate // ŚivP_7.2,15.41ab/
sarvalakṣaṇasaṃyuktaḥ sarvaśāstravidapyayam // ŚivP_7.2,15.41cd/
sarvopāyavidhijño 'pi tattvahīnastu niṣphalaḥ // ŚivP_7.2,15.42ab/
yasyānubhavaparyaṃtā buddhistattve pravartate // ŚivP_7.2,15.42cd/
tasyāvalokanādyaiśca parānando 'bhijāyate // ŚivP_7.2,15.43ab/
tasmādyasyaiva saṃparkātprabodhānaṃdasaṃbhavaḥ // ŚivP_7.2,15.43cd/
guruṃ tameva vṛṇuyānnāparaṃ matimānnaraḥ // ŚivP_7.2,15.44ab/
sa śiṣyairvinayācāracaturairucito guruḥ // ŚivP_7.2,15.44cd/
yāvadvijñāyate tāvatsevanīyo mumukṣubhiḥ // ŚivP_7.2,15.45ab/
jñāte tasminsthirā bhaktiryāvattattvaṃ samāśrayet // ŚivP_7.2,15.45cd/
na tu tattvaṃ tyajejjātu nopekṣeta kathaṃcana // ŚivP_7.2,15.46ab/
yatrānaṃdaḥ prabodho vā nālpamapyupalabhyate // ŚivP_7.2,15.46cd/
vatsarādapi śiṣyeṇa so 'nyaṃ gurumupāśrayet // ŚivP_7.2,15.47ab/
gurumanyaṃ prapanne 'pi nāvamanyeta paurvikam // ŚivP_7.2,15.47cd/
gurorbhrātḥṃstathā putrānbodhakānprerakānapi // ŚivP_7.2,15.47ef/
tatrādāvupasaṃgamya brāhmaṇaṃ vedapāragam // ŚivP_7.2,15.48ab/
gurumārādhayetprājñaṃ śubhagaṃ priyadarśanam // ŚivP_7.2,15.48cd/
sarvābhayapradātāraṃ karuṇākrāṃtamānasam // ŚivP_7.2,15.49ab/
toṣayettaṃ prayatnena manasā karmaṇā girā // ŚivP_7.2,15.49cd/
tāvadārādhayecchiṣyaḥ prasannosau bhavedyathā // ŚivP_7.2,15.50ab/
tasminprasanne śiṣyasya sadyaḥ pāpakṣayo bhavet // ŚivP_7.2,15.50cd/
tasmāddhanāni ratnāni kṣetrāṇi ca gṛhāṇi ca // ŚivP_7.2,15.51ab/
bhūṣaṇāni ca vāsāṃsi yānaśayyāsanāni ca // ŚivP_7.2,15.51cd/
etāni gurave dadyādbhaktyā vittānusārataḥ // ŚivP_7.2,15.52ab/
562b

vittaśāṭhyaṃ na kurvīta yadīcchetparamāṃ gatim // ŚivP_7.2,15.52cd/
sa eva janako mātā bhartā bandhurdhanaṃ sukham // ŚivP_7.2,15.53ab/
sakhā mitraṃ ca yattasmātsarvaṃ tasmai nivedayet // ŚivP_7.2,15.53cd/
nivedya paścātsvātmānaṃ sānvayaṃ saparigraham // ŚivP_7.2,15.54ab/
samarpya sodakaṃ tasmai nityaṃ tadvaśago bhavet // ŚivP_7.2,15.54cd/
yadā śivāya svātmānaṃ dattavān deśikātmane // ŚivP_7.2,15.55ab/
tadā śaivo bhaveddehī na tato 'sti punarbhavaḥ // ŚivP_7.2,15.55cd/
guruśca svāśritaṃ śiṣyaṃ varṣamekaṃ parīkṣayet // ŚivP_7.2,15.56ab/
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ dvivarṣaṃ ca trivarṣakam // ŚivP_7.2,15.56cd/
prāṇadravyapradānādyairādeśaiśca samāsamaiḥ // ŚivP_7.2,15.57ab/
uttamāṃścādhame kṛtvā nīcānuttamakarmaṇi // ŚivP_7.2,15.57cd/
ākruṣṭāstāḍitā vāpi ye viṣādaṃ na yāntyapi // ŚivP_7.2,15.58ab/
te yogyāḥ saṃyatāḥ śuddhāḥ śivasaṃskārakarmaṇi // ŚivP_7.2,15.58cd/
ahiṃsakā dayāvaṃto nityamudyuktacetasaḥ // ŚivP_7.2,15.59ab/
amānino buddhimaṃtastyaktaspardhāḥ priyaṃvadāḥ // ŚivP_7.2,15.59cd/
ṛjavo mṛdavaḥ svacchā vinītāḥ sthiracetasaḥ // ŚivP_7.2,15.60ab/
śaucācārasamāyuktāḥ śivabhaktā dvijātayaḥ // ŚivP_7.2,15.60cd/
evaṃ vṛttasamopetā vāṅmanaḥkāyakarmabhiḥ // ŚivP_7.2,15.61ab/
śodhyā bodhyā yathānyāyamiti śāstreṣu niścayaḥ // ŚivP_7.2,15.61cd/
nādhikāraḥ svato nāryāḥ śivasaṃskārakarmaṇi // ŚivP_7.2,15.62ab/
niyogādbharturastyeva bhaktiyuktā yadīśvare // ŚivP_7.2,15.62cd/
tathaiva bhartṛhīnāyā putrāderabhyanujñayā // ŚivP_7.2,15.63ab/
adhikāro bhavatyeva kanyāyāḥ piturājñayā // ŚivP_7.2,15.63cd/
śūdrāṇāṃ martyajātīnāṃ patitānāṃ viśeṣataḥ // ŚivP_7.2,15.63ef/
tathā saṃkarajātīnāṃ nādhvaśuddhirvidhīyate // ŚivP_7.2,15.64ab/
taipyakṛtrimabhāvaścecchive paramakāraṇe // ŚivP_7.2,15.64cd/
pādodakapradānādyaiḥ kuryuḥ pāpaviśodhanam // ŚivP_7.2,15.65ab/
atrānulomajātā ye yuktā eva dvijātiṣu // ŚivP_7.2,15.65cd/
teṣāmadhvaviśuddhyādi kuryānmātṛkulocitam // ŚivP_7.2,15.66ab/
yā tu kanyā svapitrādyaiśśivadharme niyojitā // ŚivP_7.2,15.66cd/
sā bhaktāya pradātavyā nāparāya virodhine // ŚivP_7.2,15.67ab/
dattā cetpratikūlāya pramādādbodhayetpatim // ŚivP_7.2,15.67cd/
aśaktā taṃ parityajya manasā dharmamācaret // ŚivP_7.2,15.68ab/
yathā munivaraṃ tyaktvā patimatriṃ pativratā // ŚivP_7.2,15.68cd/
kṛtakṛtyā 'bhavatpūrvaṃ tapasārādhya śaṅkaram // ŚivP_7.2,15.69ab/
yathā nārāyaṇaṃ devaṃ tapasārādhya pāṃḍavān // ŚivP_7.2,15.69cd/
patīṃllabdhavatī dharme gurubhirna niyojitā // ŚivP_7.2,15.70ab/
asvātantryakṛto doṣo nehāsti paramārthataḥ // ŚivP_7.2,15.70cd/
śivadharme niyuktāyāśśivaśāsanagauravāt // ŚivP_7.2,15.71ab/
bahunātra kimuktena yo 'pi ko 'pi śivāśrayaḥ // ŚivP_7.2,15.71cd/
saṃskāryo gurvadhīnaścetsaṃskriyā na prabhidyate // ŚivP_7.2,15.72ab/
gurorālokanādeva sparśātsaṃbhāṣaṇādapi // ŚivP_7.2,15.72cd/
563a

yasya saṃjāyate prajñā tasya nāsti parājayaḥ // ŚivP_7.2,15.73ab/
manasā yastu saṃskāraḥ kriyate yogavartmanā // ŚivP_7.2,15.73cd/
sa neha kathito guhyo guruvaktraikagocaraḥ // ŚivP_7.2,15.74ab/
kriyāvānyastu saṃskāraḥ kuṃḍamaṃḍapapūrvakaḥ // ŚivP_7.2,15.74cd/
sa vakṣyate samāsena tasya śakyo na vistaraḥ // ŚivP_7.2,15.74ef/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe dīkṣāvidhāne gurumāhātmyaṃ nāma pañcadaśo 'dhyāyaḥ

Chapter 16
upamanyuruvāca
puṇye 'hani śucau deśe bahudoṣavivarjite // ŚivP_7.2,16.1ab/
deśikaḥ prathamaṃ kuryātsaṃskāraṃ samayāhvayam // ŚivP_7.2,16.1cd/
parīkṣya bhūmiṃ vidhivadgaṃdhavarṇarasādibhiḥ // ŚivP_7.2,16.2ab/
śilpiśāstroktamārgeṇa maṇḍapaṃ tatra kalpayet // ŚivP_7.2,16.2cd/
kṛtvā vediṃ ca tanmadhye kuṇḍāni parikalpayet // ŚivP_7.2,16.3ab/
aṣṭadikṣu tathā dikṣu tatraiśānyāṃ punaḥ kramāt // ŚivP_7.2,16.3cd/
pradhānakuṃḍaṃ kurvīta yadvā paścimabhāgataḥ // ŚivP_7.2,16.4ab/
pradhānamekamevātha kṛtvā śobhāṃ prakalpayet // ŚivP_7.2,16.4cd/
vitānadhvajamālābhirvividhābhiranekaśaḥ // ŚivP_7.2,16.5ab/
vedimadhye tataḥ kuryānmaṃḍalaṃ śubhalakṣaṇam // ŚivP_7.2,16.5cd/
raktahemādibhiścūrṇairīśvarāvāhanocitam // ŚivP_7.2,16.6ab/
siṃdūraśālinīvāracūrṇairevātha nirdhanaḥ // ŚivP_7.2,16.6cd/
ekahastaṃ dvihastaṃ vā sitaṃ vā raktameva vā // ŚivP_7.2,16.7ab/
ekahastasya padmasya karṇikāṣṭāṃgulā matā // ŚivP_7.2,16.7cd/
kesarāṇi tadardhāni śeṣaṃ cāṣṭadalādikam // ŚivP_7.2,16.8ab/
dvihastasya tu padmasya dviguṇaṃ karṇikādikam // ŚivP_7.2,16.8cd/
kṛtvā śobhopaśobhāḍhyamaiśānyāṃ tasya kalpayet // ŚivP_7.2,16.9ab/
ekahastaṃ tadardhaṃ vā punarvedyaḥ tu maṃḍalam // ŚivP_7.2,16.9cd/
vrīhitaṃdulasiddhārthatilapuṣpakuśāstṛte // ŚivP_7.2,16.10ab/
tatra lakṣaṇasaṃyuktaṃ śivakuṃbhaṃ prasādhayet // ŚivP_7.2,16.10cd/
sauvarṇaṃ rājataṃ vāpi tāmrajaṃ mṛnmayaṃ tu vā // ŚivP_7.2,16.11ab/
gandhapuṣpākṣatākīrṇaṃ kuśadūrvāṃkurācitam // ŚivP_7.2,16.11cd/
sitasūtrāvṛtaṃ kaṃṭhe navavastrayugāvṛtam // ŚivP_7.2,16.12ab/
śuddhāmbupūrṇamutkūrcaṃ sadravyaṃ sapidhānakam // ŚivP_7.2,16.12cd/
bhṛṅgāraṃ vardhanīṃ cāpi śaṃkhaṃ ca cakrameva vā // ŚivP_7.2,16.13ab/
vinā sūtrādikaṃ sarvaṃ padmapatramathāpi vā // ŚivP_7.2,16.13cd/
tasyāsanāraviṃdasya kalpayeduttare dale // ŚivP_7.2,16.14ab/
agrataścaṃdanāṃbhobhirastrarājasya vardhanīm // ŚivP_7.2,16.14cd/
maṇḍalasya tataḥ prācyāṃ maṃtrakuṃbhe ca pūrvavat // ŚivP_7.2,16.15ab/
kṛtvā vidhivadīśasya mahāpūjāṃ samācaret // ŚivP_7.2,16.15cd/
athārṇavasya tīre vā nadyāṃ goṣṭhe 'pi vā girau // ŚivP_7.2,16.16ab/
devāgare gṛhe vāpi deśe 'nyasminmanohare // ŚivP_7.2,16.16cd/
kṛtvā pūrvoditaṃ sarvaṃ vinā vā maṃḍapādikam // ŚivP_7.2,16.17ab/
maṃḍalaṃ pūrvavatkṛtvā sthaṃḍilaṃ ca vibhāvasoḥ // ŚivP_7.2,16.17cd/
praviśya pūjābhavanaṃ prahṛṣṭavadano guruḥ // ŚivP_7.2,16.18ab/
sarvamaṃgalasaṃyuktaḥ samācaritanaityakaḥ // ŚivP_7.2,16.18cd/
563b

mahāpūjāṃ maheśasya kṛtvā maṇḍalamadhyataḥ // ŚivP_7.2,16.19ab/
śivakuṃbhe tathā bhūyaḥ śivamāvāhya pūjayet // ŚivP_7.2,16.19cd/
paścimābhimukhaṃ dhyātvā yajñarakṣakamīśvaram // ŚivP_7.2,16.20ab/
arcayedastravardhanyāmastramīśasya dakṣiṇe // ŚivP_7.2,16.20cd/
mantrakumbhe ca vinyasya mantraṃ mantraviśāradaḥ // ŚivP_7.2,16.21ab/
kṛtvā mudrādikaṃ sarvaṃ mantrayāgaṃ samācaret // ŚivP_7.2,16.21cd/
tataśśivānale homaṃ kuryāddeśikasattamaḥ // ŚivP_7.2,16.22ab/
pradhānakuṇḍe parito juhuyuścāpare dvijāḥ // ŚivP_7.2,16.22cd/
ācāryātpādamardhaṃ vā homasteṣāṃ vidhīyate // ŚivP_7.2,16.23ab/
pradhānakuṇḍa evātha juhuyāddeśikottamaḥ // ŚivP_7.2,16.23cd/
svādhyāyamapare kuryuḥ stotraṃ maṃgalavācanam // ŚivP_7.2,16.24ab/
japaṃ ca vidhivaccānye śivabhaktiparāyaṇāḥ // ŚivP_7.2,16.24cd/
nṛtyaṃ gītaṃ ca vādyaṃ ca maṃgalānyaparāṇi ca // ŚivP_7.2,16.25ab/
pūjanaṃ ca sadasyānāṃ kṛtvā samyagvidhānataḥ // ŚivP_7.2,16.25cd/
puṇyāhaṃ kārayitvātha punaḥ saṃpūjya śaṃkaram // ŚivP_7.2,16.26ab/
prārthayeddeśiko devaṃ śiṣyānugrahakāmyayā // ŚivP_7.2,16.26cd/
prasīda devadeveśa dehamāviśya māmakam // ŚivP_7.2,16.27ab/
vimocayainaṃ viśveśa ghṛṇayā ca ghṛṇānidhe // ŚivP_7.2,16.27cd/
atha caivaṃ karomīti labdhānujñastu deśikaḥ // ŚivP_7.2,16.28ab/
ānīyopoṣitaṃ śiṣyaṃ haviṣyāśinameva vā // ŚivP_7.2,16.28cd/
ekāśanaṃ vā virataṃ snātaṃ prātaḥkṛtakriyam // ŚivP_7.2,16.29ab/
japaṃtaṃ praṇavaṃ devaṃ dhyāyaṃtaṃ kṛtamaṃgalam // ŚivP_7.2,16.29cd/
dvārasya paścimasyāgramaṇḍale dakṣiṇasya vā // ŚivP_7.2,16.30ab/
darbhāsane samāsīnaṃ vidhāyodaṅmukhaṃ śiśum // ŚivP_7.2,16.30cd/
svayaṃ prāgvadanastiṣṭhannūrdhvakāyaṃ kṛtāṃjalim // ŚivP_7.2,16.31ab/
saṃprokṣya prokṣaṇautoyairmūrdhanyastreṇa mudrayā // ŚivP_7.2,16.31cd/
puṣpakṣepeṇa saṃtāḍya badhnīyāllocanaṃ guruḥ // ŚivP_7.2,16.32ab/
dukūlārdhena vastreṇa maṃtritena navena ca // ŚivP_7.2,16.32cd/
tataḥ praveśayecchiṣyaṃ gururdvāreṇa maṃḍalam // ŚivP_7.2,16.33ab/
so 'pi teneritaḥ śaṃbhorācarettriḥ pradakṣiṇam // ŚivP_7.2,16.33cd/
tatassuvarṇasaṃmiśraṃ dattvā puṣpāṃjaliṃ prabhoḥ // ŚivP_7.2,16.34ab/
prāṅmukhaścodaṅmukho vā praṇameddaṃḍavatkṣito // ŚivP_7.2,16.34cd/
tatassaṃprokṣya mūlena śirasyastreṇa pūrvavat // ŚivP_7.2,16.35ab/
saṃtāḍya deśikastasya mocayennetrabaṃdhanam // ŚivP_7.2,16.35cd/
sa dṛṣṭvā maṃḍalaṃ bhūyaḥ praṇametsāñjaliḥ prabhum // ŚivP_7.2,16.36ab/
athāsīnaṃ śivācāryo maṃḍalasya tu dakṣiṇe // ŚivP_7.2,16.36cd/
upaveśyātmanassavye śiṣyaṃ darbhāsane guruḥ // ŚivP_7.2,16.37ab/
ārādhya ca mahādevaṃ śivahastaṃ pravinyaset // ŚivP_7.2,16.37cd/
śivatejomayaṃ pāṇiṃ śivamaṃtramudīrayet // ŚivP_7.2,16.38ab/
śivābhimānasaṃpanno nyasecchiṣyasya mastake // ŚivP_7.2,16.38cd/
sarvāṃgālaṃbanaṃ caiva kuryāttenaiva deśikaḥ // ŚivP_7.2,16.39ab/
śiṣyo 'pi praṇamedbhūmau deśikākṛtamīśvaram // ŚivP_7.2,16.39cd/
tataśśivānale devaṃ samabhyarcya yathāvidhi // ŚivP_7.2,16.40ab/
hutāhutitrayaṃ śiṣyamupaveśya yathā purā // ŚivP_7.2,16.40cd/
564a

darbhāgraiḥ saṃspṛśaṃstaṃ ca vidyayātmānamāviśet // ŚivP_7.2,16.41ab/
namaskṛtya mahādevaṃ nāḍīsaṃdhānamācaret // ŚivP_7.2,16.41cd/
śivaśāstroktamārgeṇa kṛtvā prāṇasya nirgamam // ŚivP_7.2,16.42ab/
śiṣyadehapraveśaṃ ca smṛtvā maṃtrāṃstu tarpayet // ŚivP_7.2,16.42cd/
saṃtarpaṇāya mūlasya tenaivāhutayo daśa // ŚivP_7.2,16.43ab/
deyāstisrastathāṃgānāmaṃgaireva yathākramam // ŚivP_7.2,16.43cd/
tataḥ pūrṇāhutiṃ dattvā prāyaścittāya deśikaḥ // ŚivP_7.2,16.44ab/
punardaśāhutīnkuryānmūlamaṃtreṇa maṃtravit // ŚivP_7.2,16.44cd/
punaḥ saṃpūjya deveśaṃ samyagācamya deśikaḥ // ŚivP_7.2,16.45ab/
hutvā caiva yathānyāyaṃ svajātyā vaiśyamuddharet // ŚivP_7.2,16.45cd/
tasyaivaṃ janayetkṣātramuddhāraṃ ca tataḥ punaḥ // ŚivP_7.2,16.46ab/
kṛtvā tathaiva vipratvaṃ janayedasya deśikaḥ // ŚivP_7.2,16.46cd/
rājanyaṃ caivamuddhṛtya kṛtvā vipraṃ punastayoḥ // ŚivP_7.2,16.47ab/
rudratvaṃ janayedvipre rudranāmaiva sādhayet // ŚivP_7.2,16.47cd/
prokṣaṇaṃ tāḍanaṃ kṛtvā śiśossvātmānamātmani // ŚivP_7.2,16.48ab/
śivātmakamanusmṛtya sphuraṃtaṃ visphuliṃgavat // ŚivP_7.2,16.48cd/
nāḍyā yathoktayā vāyuṃ recayenmaṃtrato guruḥ // ŚivP_7.2,16.49ab/
nirgamya praviśennāḍyā śiṣyasya hṛdayaṃ tathā // ŚivP_7.2,16.49cd/
praviśya tasya caitanyaṃ nīlabindunibhaṃ smaran // ŚivP_7.2,16.50ab/
svatejasāpāstamalaṃ jvalaṃtamanuciṃtayet // ŚivP_7.2,16.50cd/
tamādāya tayā nāḍyā maṃtrī saṃhāramudrayā // ŚivP_7.2,16.51ab/
na pūrakeṇa niveśyainamekībhāvārthamātmanaḥ // ŚivP_7.2,16.51cd/
kuṃbhakena tathā nāḍyā recakena yathā purā // ŚivP_7.2,16.52ab/
tasmādādāya śiṣyasya hṛdaye tanniveśayet // ŚivP_7.2,16.52cd/
tamālabhya śivāllabdhaṃ tasmai dattvopavītakam // ŚivP_7.2,16.53ab/
hutvā ' 'hutitrayaṃ paścāddadyātpūrṇāhutiṃ tataḥ // ŚivP_7.2,16.53cd/
devasya dakṣiṇe śiṣyamupaveśyavarāsane // ŚivP_7.2,16.54ab/
kuśapuṣpaparistīrṇe baddhāṃjalirudaṅmukham // ŚivP_7.2,16.54cd/
svastikāsanamārūḍhaṃ vidhāya prāṅmukhaḥ svayam // ŚivP_7.2,16.55ab/
varāsanasthito maṃtrairmahāmaṃgalaniḥsvanaiḥ // ŚivP_7.2,16.55cd/
samādāya ghaṭaṃ pūrṇaṃ pūrṇameva prasāditam // ŚivP_7.2,16.56ab/
dhyāyamānaḥ śivaṃ śiṣyamābhiṣiṃceta deśikaḥ // ŚivP_7.2,16.56cd/
athāpanudya snānāṃbu paridhāya sitāṃbaram // ŚivP_7.2,16.57ab/
ācāntolaṃkṛtaśśiṣyaḥ prāṃjalirmaṃḍapaṃ vrajet // ŚivP_7.2,16.57cd/
upaveśya yathāpūrvaṃ taṃ gururdarbhaviṣṭare // ŚivP_7.2,16.58ab/
saṃpūjya maṃḍalaṃ devaṃ karanyāsaṃ samācaret // ŚivP_7.2,16.58cd/
tatastu bhasmanā devaṃ dhyāyanmanasi deśikaḥ // ŚivP_7.2,16.59ab/
samālabheta pāṇibhyāṃ śiśuṃ śivamudīrayet // ŚivP_7.2,16.59cd/
atha tasya śivācāryo dahanaplāvanādikam // ŚivP_7.2,16.60ab/
sakalīkaraṇaṃ kṛtvā mātṛkānyāsavartmanā // ŚivP_7.2,16.60cd/
tataḥ śivāsanaṃ dhyātvā śiṣyamūrdhni deśikaḥ // ŚivP_7.2,16.61ab/
tatrāvāhya yathānyāyamarcayenmanasā śivam // ŚivP_7.2,16.61cd/
prārthayetprāṃjalirdevaṃ nityamatra sthito bhava // ŚivP_7.2,16.62ab/
iti vijñāpya taṃ śaṃbhostejasā bhāsuraṃ smaret // ŚivP_7.2,16.62cd/
564b

saṃpūjyātha śivaṃ śaivīmājñāṃ prāpya śivātmikām // ŚivP_7.2,16.63ab/
karṇe śiṣyasya śanakaiśśivamantramudīrayet // ŚivP_7.2,16.63cd/
sa tu baddhāṃjaliḥ śrutvā mantraṃ tadgatamānasaḥ // ŚivP_7.2,16.64ab/
śanaistaṃ vyāharecchiṣyaśivācāryasya śāsanāt // ŚivP_7.2,16.64cd/
tataḥ śāktaṃ ca saṃdiśya mantraṃ mantravicakṣaṇaḥ // ŚivP_7.2,16.65ab/
uccārayitvā ca sukhaṃ tasmai maṃgalamādiśet // ŚivP_7.2,16.65cd/
tatassamāsānmantrārthaṃ vācyavācakayogataḥ // ŚivP_7.2,16.66ab/
samadiśyeśvaraṃ rūpaṃ yogamāsanamādiśet // ŚivP_7.2,16.66cd/
atha gurvājñayā śiṣyaḥ śivāgnigurusannidhau // ŚivP_7.2,16.67ab/
bhaktyaivamabhisaṃdhāya dīkṣāvākyamudīrayet // ŚivP_7.2,16.67cd/
varaṃ prāṇaparityāgaśchedanaṃ śiraso 'pi vā // ŚivP_7.2,16.68ab/
na tvanabhyarcya bhuṃjīya bhagavantaṃ trilocanam // ŚivP_7.2,16.68cd/
sa eva dadyānniyato yāvanmohaviparyayaḥ // ŚivP_7.2,16.69ab/
tāvadārādhayeddevaṃ tanniṣṭhastatparāyaṇaḥ // ŚivP_7.2,16.69cd/
tataḥ sa samayo nāma bhaviṣyati śivāśrame // ŚivP_7.2,16.70ab/
labdhādhikāro gurvājñāpālakastadvaśo bhavet // ŚivP_7.2,16.70cd/
ataḥ paraṃ nyastakaro bhasmādāya svahastataḥ // ŚivP_7.2,16.71ab/
dadyācchiṣyāya mūlena rudrākṣaṃ cābhimaṃtritam // ŚivP_7.2,16.71cd/
pratimā vāpi devasya gūḍhadehamathāpi vā // ŚivP_7.2,16.72ab/
pūjāhomajapadhyānasādhanāni ca saṃbhave // ŚivP_7.2,16.72cd/
sopi śiṣyaḥ śivācāryāllabdhāni bahumānataḥ // ŚivP_7.2,16.73ab/
ādadītājñayā tasya deśikasya na cānyathā // ŚivP_7.2,16.73cd/
ācāryādāptamakhilaṃ śirasyādhāya bhaktitaḥ // ŚivP_7.2,16.74ab/
rakṣayetpūjayecchaṃbhuṃ maṭhe vā gṛha evavā // ŚivP_7.2,16.74cd/
ataḥ paraṃ śivācāramādiśedasya deśikaḥ // ŚivP_7.2,16.75ab/
bhaktiśraddhānusāreṇa prajñāyāścānusārataḥ // ŚivP_7.2,16.75cd/
yaduktaṃ yatsamājñātaṃ yaccaivānyatprakīrtitam // ŚivP_7.2,16.76ab/
śivācāryeṇa samaye tatsarvaṃ śirasā vahet // ŚivP_7.2,16.76cd/
śivāgamasya grahaṇaṃ vācanaṃ śravaṇaṃ tathā // ŚivP_7.2,16.77ab/
deśikadeśataḥ kuryānna svecchāto na cānyataḥ // ŚivP_7.2,16.77cd/
iti saṃkṣepataḥ proktaḥ saṃskāraḥ samayāhvayaḥ // ŚivP_7.2,16.78ab/
sākṣācchivapuraprāptau nṛṇāṃ paramasādhanam // ŚivP_7.2,16.78cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe śiṣyasaṃskāravarṇanaṃ nāma ṣoḍaśo 'dhyāyaḥ

Chapter 17
upamanyuruvāca
ataḥ paraṃ samāvekṣya guruḥ śiṣyasya yogyatām // ŚivP_7.2,17.1ab/
ṣaḍadhvaśuddhiṃ kurvīta sarvabaṃdhavimuktaye // ŚivP_7.2,17.1cd/
kalāṃ tattvaṃ ca bhuvanaṃ varṇaṃ padamataḥ param // ŚivP_7.2,17.2ab/
maṃtraśceti samāsena ṣaḍadhvā paripaṭhyate // ŚivP_7.2,17.2cd/
nivṛttyādyāḥ kalāḥ pañca kalādhvā kathyate budhaiḥ // ŚivP_7.2,17.3ab/
vyāptāḥ kalābhiritare tvadhvānaḥ pañca pañcabhiḥ // ŚivP_7.2,17.3cd/
565a

śivatattvādibhūmyaṃtaṃ tattvādhvā samudāhṛtaḥ // ŚivP_7.2,17.4ab/
ṣaḍviṃśatsaṃkhyayopetaḥ śuddhāśuddhobhayātmakaḥ // ŚivP_7.2,17.4cd/
ādhārādyunmanāṃtaśca bhuvanādhvā prakīrtitaḥ // ŚivP_7.2,17.5ab/
vinā bhedopabhedābhyāṃ ṣaṣṭisaṃkhyāsamanvitaḥ // ŚivP_7.2,17.5cd/
pañcāśadrudrarūpāstu varṇā varṇādhvasaṃjñitāḥ // ŚivP_7.2,17.6ab/
anekabhedasaṃpannaḥ padādhvā samudāhṛtaḥ // ŚivP_7.2,17.6cd/
sarvopamaṃtrairmaṃtrādhvā vyāptaḥ paramavidyayā // ŚivP_7.2,17.7ab/
yathā śivo na tattveṣu gaṇyate tattvanāyakaḥ // ŚivP_7.2,17.7cd/
maṃtrādhvani na gaṇyeta tathāsau maṃtranāyakaḥ // ŚivP_7.2,17.8ab/
kalādhvano vyāpakatvaṃ vyāpyatvaṃ cetarādhvanām // ŚivP_7.2,17.8cd/
na vetti tattvato yasya naivārhatyadhvaśodhanam // ŚivP_7.2,17.9ab/
ṣaḍvidhasyādhvano rūpaṃ na yena viditaṃ bhavet // ŚivP_7.2,17.9cd/
vyāpyavyāpakatā tena jñātumeva na śakyate // ŚivP_7.2,17.10ab/
tasmādadhvasvarūpaṃ ca vyāpyavyāpakatāṃ tathā // ŚivP_7.2,17.10cd/
yathāvadavagamyaiva kuryādadhvaviśodhanam // ŚivP_7.2,17.11ab/
kuṃḍamaṃḍalaparyaṃtaṃ tatra kṛtvā yathā purā // ŚivP_7.2,17.11cd/
dvihastamānaṃ kurvīta prācyāṃ kalaśamaṃḍalam // ŚivP_7.2,17.12ab/
tataḥ snātaśśivācāryaḥ saśiṣyaḥ kṛtanaityakaḥ // ŚivP_7.2,17.12cd/
praviśya maṃḍalaṃ śaṃbhoḥ pūjāṃ pūrvavadācaret // ŚivP_7.2,17.13ab/
tatrāḍhakāvaraissiddhaṃ taṃdulaiḥ pāyasaṃ prabhoḥ // ŚivP_7.2,17.13cd/
ardhaṃ nivedya homārthaṃ śeṣaṃ samupakalpayet // ŚivP_7.2,17.14ab/
purataḥ kalpite vātha maṃḍale varṇimaṃḍite // ŚivP_7.2,17.14cd/
sthāpayetpañcakalaśāndikṣu madhye ca deśikaḥ // ŚivP_7.2,17.15ab/
teṣu brahmāṇi mūlārṇairbindunādasamanvitaiḥ // ŚivP_7.2,17.15cd/
nama ādyairyakarāṃtaiḥ kalpayetkalpavittamaḥ // ŚivP_7.2,17.16ab/
īśānaṃ madhyame kuṃbhe puruṣaṃ purataḥ sthite // ŚivP_7.2,17.16cd/
aghoraṃ dakṣiṇe vāme vāmaṃ sadyaṃ ca paścime // ŚivP_7.2,17.17ab/
rakṣāṃ vidhāya mudrā ca baddhvā kuṃbhābhimaṃtraṇam // ŚivP_7.2,17.17cd/
kṛtvā śivānalairhomaṃ prārabhet yathā purā // ŚivP_7.2,17.18ab/
yadardhaṃ pāyasaṃ pūrvaṃ homārthaṃ parikalpitam // ŚivP_7.2,17.18cd/
hutvā śiṣyasya taccheṣaṃ bhoktuṃ samupakalpayet // ŚivP_7.2,17.19ab/
tarpaṇāṃtaṃ ca maṃtrāṇāṃ kṛtvā karma yathā purā // ŚivP_7.2,17.19cd/
hutvā pūrṇāhutiṃ teṣāṃ tataḥ kuryātpradīpanam // ŚivP_7.2,17.20ab/
oṃkārādanu huṃkāraṃ tato mūlaṃ phaḍaṃtakam // ŚivP_7.2,17.20cd/
svāhāṃtaṃ dīpane prāhuraṃgāni ca yathākramam // ŚivP_7.2,17.21ab/
teṣāmāhutayastisro deyā dīpanakarmaṇi // ŚivP_7.2,17.21cd/
maṃtrairekaikaśastaistu vicintyā dīptamūrtayaḥ // ŚivP_7.2,17.22ab/
triguṇaṃ triguṇī kṛtya dvijakanyākṛtaṃ sitam // ŚivP_7.2,17.22cd/
sūtraṃ sūtreṇa saṃmaṃtrya śikhāgre baṃdhayecchiśoḥ // ŚivP_7.2,17.23ab/
caraṇāṃguṣṭhaparyaṃtamūrdhvakāyasya tiṣṭhataḥ // ŚivP_7.2,17.23cd/
laṃbayitvā tu tatsūtraṃ suṣumṇāṃ tatra yojayet // ŚivP_7.2,17.24ab/
śāṃtayā mudrayādāya mūlamaṃtreṇa maṃtravit // ŚivP_7.2,17.24cd/
hutvāhutitrayaṃ tasyāssānnidhyamupakalpayet // ŚivP_7.2,17.25ab/
hṛdi saṃtāḍya śiṣyasya puṣpakṣepeṇa pūrvavat // ŚivP_7.2,17.25cd/
565b

caitanyaṃ samupādāya dvādaśāṃte nivedya ca // ŚivP_7.2,17.26ab/
sūtraṃ sūtreṇa saṃyojya saṃrakṣyāstreṇa varmaṇā // ŚivP_7.2,17.26cd/
avaguṃṭhyātha tatsūtraṃ śiṣyadehaṃ viciṃtayet // ŚivP_7.2,17.27ab/
mūlatrayamayaṃ pāśaṃ bhogabhogyatvalakṣaṇam // ŚivP_7.2,17.27cd/
viṣayendriyadehādijanakaṃ tasya bhāvayet // ŚivP_7.2,17.28ab/
vyomādibhūtarūpiṇyaḥ śāṃtyatītādayaḥ kalāḥ // ŚivP_7.2,17.28cd/
sūtre svanāmabhiryojyaḥ pūjyaścaiva namoyutaiḥ // ŚivP_7.2,17.29ab/
athavā bījabhūtaistatkṛtvā pūrvoditaṃ kramāt // ŚivP_7.2,17.29cd/
tato malādestattvādau vyāptiṃ samalokayet // ŚivP_7.2,17.30ab/
kalāvyāptiṃ malādau ca hutvā saṃdīpayetkalāḥ // ŚivP_7.2,17.30cd/
śiṣyaṃ śirasi saṃtāḍya sūtraṃ dehe yathākramam // ŚivP_7.2,17.31ab/
śāṃtyatītapade sūtraṃ lāñchayenmaṃtramuccaran // ŚivP_7.2,17.31cd/
evaṃ kṛtvā nivṛttyantaṃ śāṃtyatītamanukramāt // ŚivP_7.2,17.32ab/
hutvāhutitrayaṃ paścānmaṇḍale ca śivaṃ yajet // ŚivP_7.2,17.32cd/
devasya dakṣiṇe śiṣyamupaveśyottarāmukham // ŚivP_7.2,17.33ab/
sadarbhe maṇḍale dadyāddhomaśiṣṭaṃ caruṃ guruḥ // ŚivP_7.2,17.33cd/
śiṣyastadguruṇā dattaṃ satkṛtya śivapūrvakam // ŚivP_7.2,17.34ab/
bhuktvā paścāddvirācamya śivamantramudīrayet // ŚivP_7.2,17.34cd/
apare maṇḍale dadyātpañcagavyaṃ tathā guruḥ // ŚivP_7.2,17.35ab/
so 'pi tacchaktitaḥ pītvā dvirācamya śivaṃ smaret // ŚivP_7.2,17.35cd/
tṛtīye maṇḍale śiṣyamupaveśya yathā purā // ŚivP_7.2,17.36ab/
pradadyāddaṃtapavanaṃ yathāśāstroktalakṣaṇam // ŚivP_7.2,17.36cd/
agreṇa tasya mṛdunā prāṅmukho vāpyudaṅmukhaḥ // ŚivP_7.2,17.37ab/
vācaṃ niyamya cāsīnaśśiṣyo daṃtānviśodhayet // ŚivP_7.2,17.37cd/
prakṣālya daṃtapavanaṃ tyaktvācamya śivaṃ smaret // ŚivP_7.2,17.38ab/
praviśeddeśikādiṣṭaḥ prāṃjaliḥ śivamaṇḍalam // ŚivP_7.2,17.38cd/
tyaktaṃ taddantapavanaṃ dṛśyate guruṇā yadi // ŚivP_7.2,17.39ab/
prāgudakpaścime vāgre śivamanyacchivetaram // ŚivP_7.2,17.39cd/
aśastāśāmukhe tasmingurustaddoṣaśāṃtaye // ŚivP_7.2,17.40ab/
śatamardhaṃ tadardhaṃ vājuhuyānmūlamantrataḥ // ŚivP_7.2,17.40cd/
tataḥ śiṣyaṃ samālabhya japitvā karṇayoḥ śivam // ŚivP_7.2,17.41ab/
devasya dakṣiṇe bhāge taṃ śiṣyamadhivāsayet // ŚivP_7.2,17.41cd/
ahatāstaraṇāstīrṇe sa darbhaśayane śuciḥ // ŚivP_7.2,17.42ab/
maṃtrite 'ntaḥ śivaṃ dhyāyañśayīta prākchirā niśi // ŚivP_7.2,17.42cd/
śikhāyāṃ baddhasūtrasya śikhayā tacchikhāṃ guruḥ // ŚivP_7.2,17.43ab/
ābadhyāhatavastreṇa tamācchādya ca varmaṇā // ŚivP_7.2,17.43cd/
rekhātrayaṃ ca parito bhasmanā tilasarṣapaiḥ // ŚivP_7.2,17.44ab/
kṛtvāstrajaptaistadvāhye digīśānāṃ baliṃ haret // ŚivP_7.2,17.44cd/
śiṣyo 'pi parato 'naśnankṛtvaivamadhivāsanam // ŚivP_7.2,17.45ab/
prabudhyotthāya gurave svapnaṃ dṛṣṭaṃ nivedayet // ŚivP_7.2,17.45cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivadīkṣāvidhānavarṇanaṃ nāma saptadaśo 'dhyāyaḥ
566a


Chapter 18
upamanyuruvāca
tataḥ snānādikaṃ sarvaṃ samāpyācāryacoditaḥ // ŚivP_7.2,18.1ab/
gacchedbaddhāṃjalirdhyāyañchivamaṇḍalapārśvataḥ // ŚivP_7.2,18.1cd/
atha pūjāṃ vinā sarvaṃ kṛtvā pūrvadine yathā // ŚivP_7.2,18.2ab/
netrabaṃdhanaparyaṃtaṃ darśayenmaṇḍalaṃ guruḥ // ŚivP_7.2,18.2cd/
baddhanetreṇa śiṣyeṇa puṣpāvakiraṇe kṛte // ŚivP_7.2,18.3ab/
yatrāpataṃti puṣṇāṇi tasya nāmā 'sya saṃdiśet // ŚivP_7.2,18.3cd/
taṃ copanīya nirmālyamaṇḍale 'sminyathā purā // ŚivP_7.2,18.4ab/
pūjayeddevamīśānaṃ juhuyācca śivānale // ŚivP_7.2,18.4cd/
śiṣyeṇa yadi duḥsvapno dṛṣṭastaddoṣaśāṃtaye // ŚivP_7.2,18.5ab/
śatamardhaṃ tadardhaṃ vā juhuyānmūlavidyayā // ŚivP_7.2,18.5cd/
tataḥ sūtraṃ śikhābaddhaṃ laṃbayitvā yathā purā // ŚivP_7.2,18.6ab/
ādhārapūjāprabhṛti yannivṛttikalāśrayam // ŚivP_7.2,18.6cd/
vāgīśvarīpūjanāṃtaṃ kuryāddhomapurassaram // ŚivP_7.2,18.7ab/
atha praṇamya vāgīśaṃ nivṛttervyāpikāṃ satīm // ŚivP_7.2,18.7cd/
maṇḍale devamabhyarcya hutvā caivāhutitrayam // ŚivP_7.2,18.8ab/
prāpayecca śiśoḥ prāptiṃ yugapatsarvayoniṣu // ŚivP_7.2,18.8cd/
sūtradehe 'tha śiṣyasya tāḍanaprokṣaṇādikam // ŚivP_7.2,18.9ab/
kṛtvātmānaṃ samādāya dvādaśāṃte nivedya ca // ŚivP_7.2,18.9cd/
tato 'pyādāya mūlena mudrayā śāstradṛṣṭayā // ŚivP_7.2,18.10ab/
yojayenmanasācāryo yugapatsarvayoniṣu // ŚivP_7.2,18.10cd/
devānāṃ jātayaścāṣṭau tiraścāṃ pañca jātayaḥ // ŚivP_7.2,18.11ab/
jātyaikayā ca mānuṣyā yonayaśca caturdaśa // ŚivP_7.2,18.11cd/
tāsu sarvāsu yugapatpraveśāya śiśordhiyā // ŚivP_7.2,18.12ab/
vāgīśānyāṃ yathānyāyaṃ śiṣyātmānaṃ niveśayet // ŚivP_7.2,18.12cd/
garbhaniṣpattaye devaṃ saṃpūjya praṇipatya ca // ŚivP_7.2,18.13ab/
hutvā caiva yathānyāyaṃ niṣpannaṃ tadanusmaret // ŚivP_7.2,18.13cd/
niṣpannasyaivamutpattimanuvṛttiṃ ca karmaṇā // ŚivP_7.2,18.14ab/
ārjavaṃ bhoganiṣpattiḥ kuryātprītiṃ parāṃ tathā // ŚivP_7.2,18.14cd/
niṣkṛtyarthaṃ ca jātyāyurbhogasaṃskārasiddhaye // ŚivP_7.2,18.15ab/
hutvāhutitrayaṃ devaṃ prārthayeddeśikottamaḥ // ŚivP_7.2,18.15cd/
bhoktṛtvaviṣayāsaṃgamalaṃ 1 tatkāyaśodhanam // ŚivP_7.2,18.16ab/
kṛtvaivameva śiṣyasya chiṃdyātpāśatrayaṃ tataḥ // ŚivP_7.2,18.16cd/
nikṛtyā pari baddhasya pāśasyātyaṃtabhedataḥ // ŚivP_7.2,18.17ab/
kṛtvā śiṣyasya caitanyaṃ svacchaṃ manyeta kevalam // ŚivP_7.2,18.17cd/
hutvā pūrṇāhutiṃ vahnau brahmāṇaṃ pūjayettataḥ // ŚivP_7.2,18.18ab/
hutvāhutitrayaṃ tasmai śivājñāmanusaṃdiśet // ŚivP_7.2,18.18cd/
pitāmaha tvayā nāsya yātuḥ śaivaṃ paraṃ padam // ŚivP_7.2,18.19ab/
pratibandho vidhātavyaḥ śaivājñaiṣā garīyasī // ŚivP_7.2,18.19cd/
ityādiśya tamabhyarcya visṛja ca vidhānataḥ // ŚivP_7.2,18.20ab/

1 tyājayitveti śeṣaḥ

566b

samabhyarcya mahādevaṃ juhuyādāhutitrayam // ŚivP_7.2,18.20cd/
nivṛttyā śuddhamuddhṛtya śiṣyātmānaṃ yathā purā // ŚivP_7.2,18.21ab/
niveśyātmani sūtre ca vāgīśaṃ pūjayettataḥ // ŚivP_7.2,18.21cd/
hutvāhutitrayaṃ tasmai praṇamya ca visṛjya tām // ŚivP_7.2,18.22ab/
kuryānnivṛttaḥ saṃdhānaṃ pratiṣṭhāṃ kalayā saha // ŚivP_7.2,18.22cd/
saṃdhāne yugapatpūjāṃ kṛtvā hutvāhutitrayam // ŚivP_7.2,18.23ab/
śiṣyātmanaḥ pratiṣṭhāyāṃ praveśaṃ tvatha bhāvayet // ŚivP_7.2,18.23cd/
tataḥ pratiṣṭhāmāvāhya kṛtvāśeṣaṃ puroditam // ŚivP_7.2,18.24ab/
tadvyāptiṃ vyāpikāṃ tasya vāgīśānīṃ ca bhāvayet // ŚivP_7.2,18.24cd/
pūrṇedumaṃḍalaprakhyāṃ kṛtvā śeṣaṃ ca pūrvavat // ŚivP_7.2,18.25ab/
viṣṇave saṃviśedājñāṃ śivasya paramātmanaḥ // ŚivP_7.2,18.25cd/
viṣṇorvisarjanādyaṃ ca kṛtvā śeṣaṃ ca vidyayā // ŚivP_7.2,18.26ab/
pratiṣṭhāmanusaṃdhāya tasyāṃ cāpi yathā purā // ŚivP_7.2,18.26cd/
kṛtvānucintya tadvyāptiṃ vāgīśāṃ ca yathākramam // ŚivP_7.2,18.27ab/
dīptāgnau pūrṇahomāntaṃ kṛtvā śeṣaṃ ca pūrvavat // ŚivP_7.2,18.27cd/
nīlarudramupasthāpya tasmai pūjādikaṃ tathā // ŚivP_7.2,18.28ab/
kṛtvā karma śivājñāṃ ca dadyātpūrvoktavartmanā // ŚivP_7.2,18.28cd/
tapastamapi codvāsya kṛtvā tasyātha śāṃtaye // ŚivP_7.2,18.29ab/
vidyākalāṃ samādhāya tadvyāptiṃ cāvalokayet // ŚivP_7.2,18.29cd/
svātmano vyāpikāṃ tadvadvāgīśīṃ ca yathā purā // ŚivP_7.2,18.30ab/
bālārkasadṛśākārāṃ bhāsayaṃtīṃ diśo daśa // ŚivP_7.2,18.30cd/
tataḥ śeṣaṃ yathāpūrvaṃ kṛtvā devaṃ maheśvaram // ŚivP_7.2,18.31ab/
āvāhyārādhya hutvāsmai śivājñāṃ manasā diśet // ŚivP_7.2,18.31cd/
maheśvaraṃ tathotsṛjya kṛtvānyāṃ ca kalāmimām // ŚivP_7.2,18.32ab/
śāṃtyatītāṃ kalāṃ nītvā tadvyāptimavalokayet // ŚivP_7.2,18.32cd/
svātmano vyāpikāṃ tadvadvāgīśāṃ ca viciṃtayet // ŚivP_7.2,18.33ab/
nabhomaṃḍalasaṃkāśāṃ pūrṇāṃtaṃ cāpi pūrvavat // ŚivP_7.2,18.33cd/
kṛtvā śeṣavidhānena samabhyarcya sadāśivam // ŚivP_7.2,18.34ab/
tasmai samādiśedājñāṃ śaṃbhoramitakarmaṇaḥ // ŚivP_7.2,18.34cd/
tatrāpi ca yathāpūrvaṃ śivaṃ śirasi pūrvavat // ŚivP_7.2,18.35ab/
samabhyarcya ca vāgīśaṃ praṇamya ca visarjayet // ŚivP_7.2,18.35cd/
tataśśivena samprokṣya śiṣyaṃ śirasi pūrvavat // ŚivP_7.2,18.36ab/
vilayaṃ śāṃtyatītāyāḥ śaktitattve 'tha ciṃtayet // ŚivP_7.2,18.36cd/
ṣaḍadhvanaḥ pare pāre sarvādhvavyāpinī parām // ŚivP_7.2,18.37ab/
koṭisūryapratīkāśaṃ śaivīṃ śaktiñca cintayet // ŚivP_7.2,18.37cd/
tadagre śiṣyamānīya śuddhasphaṭikanirmalam // ŚivP_7.2,18.38ab/
prakṣālya kartarīṃ paścācchivaśāstroktamārgataḥ // ŚivP_7.2,18.38cd/
kuryāttasya śikhācchedaṃ saha sūtreṇa deśikaḥ // ŚivP_7.2,18.39ab/
tatastāṃ gomaye nyasya śivāgnau juhuyācchikhām // ŚivP_7.2,18.39cd/
vauṣaḍaṃtena mūlena punaḥ prakṣālya kartarīm // ŚivP_7.2,18.40ab/
haste śiṣyasya caitanyaṃ taddehe vinivartayet // ŚivP_7.2,18.40cd/
567a

tataḥ snātaṃ samācāṃtaṃ kṛtasvastyayanaṃ śiśum // ŚivP_7.2,18.41ab/
praveśya maṃḍalābhyāsaṃ praṇipatya ca daṃḍavat // ŚivP_7.2,18.41cd/
pūjāṃ kṛtvā yathānyāyaṃ kriyāvaikalyaśuddhaye // ŚivP_7.2,18.42ab/
vācakenaiva maṃtreṇa juhuyādāhutitrayam // ŚivP_7.2,18.42cd/
upāṃśūccārayogena juhuyādāhutitrayam // ŚivP_7.2,18.43ab/
punassaṃpūjya deveśaṃ mantravaikalyaśuddhaye // ŚivP_7.2,18.43cd/
mānasoccārayogena juhuyādāhutitrayam // ŚivP_7.2,18.44ab/
tatra śaṃbhuṃ samārādhya maṃḍalasthaṃ sahāṃbayā // ŚivP_7.2,18.44cd/
hutvāhutitrayaṃ paścātprārthayetprāṃjalirguruḥ // ŚivP_7.2,18.44ef/
bhagavaṃstvatprasādena śuddhirasya ṣaḍadhvanaḥ // ŚivP_7.2,18.45ab/
kṛtā tasmātparaṃ dhāma gamayainaṃ tavāvyayam // ŚivP_7.2,18.45cd/
iti vijñāpya devāya nāḍīsaṃdhānapūrvakam // ŚivP_7.2,18.46ab/
pūrṇāṃtaṃ pūrvavatkṛtvā tato bhūtāni śodhayet // ŚivP_7.2,18.46cd/
sthirāsthire tataḥ śuddhyai śītoṣṇe ca tataḥ pade // ŚivP_7.2,18.47ab/
dhyāyedvyāptyaikatākāre bhūtaśodhanakarmaṇi // ŚivP_7.2,18.47cd/
bhūtānāṃ graṃthivicchedaṃ kṛtvā tyaktvā sahādhipaiḥ // ŚivP_7.2,18.48ab/
bhūtāni sthitayogena yo japetparame śive // ŚivP_7.2,18.48cd/
viśodhyāsya tanuṃ dagdhvā plāvayitvā sudhākaṇaiḥ // ŚivP_7.2,18.49ab/
sthāpyātmānaṃ tataḥ kuryādviśuddhādhvamayaṃ vapuḥ // ŚivP_7.2,18.49cd/
tatrādau śāntyatītāṃ tu vyāpikāṃ svādhvanaḥ kalām // ŚivP_7.2,18.50ab/
śuddhāmeva śiśormūrdhni nyasecchāntimukhe tathā // ŚivP_7.2,18.50cd/
vidyāṃ galādinābhyaṃtaṃ pratiṣṭhāṃ tadadhaḥ kramāt // ŚivP_7.2,18.51ab/
jānvaṃtaṃ tadadho nyasyennivṛttiṃ cānuciṃtayet // ŚivP_7.2,18.51cd/
svabījaissūtramaṃtraṃ ca nyasyāṃ gaistaṃ śivātmakam // ŚivP_7.2,18.52ab/
buddhvā taṃ hṛdayāṃbhoje devamāvāhya pūjayet // ŚivP_7.2,18.52cd/
āśāsya nityasāṃnidhyaṃ śivasvātmyaṃ śiśau guruḥ // ŚivP_7.2,18.53ab/
śivatejomayasyāsya śiśorāpādayedguṇān // ŚivP_7.2,18.53cd/
aṇimādīnprasīdeti pradadyādāhutitrayam // ŚivP_7.2,18.54ab/
tathaiva tu guṇāneva punarasyopapādayet // ŚivP_7.2,18.54cd/
sarvajñātāṃ tathā tṛptiṃ bodhaṃ cādyantavarjitam // ŚivP_7.2,18.55ab/
aluptaśaktiṃ svātantryamanaṃtāṃ śaktimeva ca // ŚivP_7.2,18.55cd/
tato devamanujñāpya sadyādikalaśaistu tam // ŚivP_7.2,18.56ab/
abhiṣiṃceta deveśaṃ dhyāyanhṛdi yathākramam // ŚivP_7.2,18.56cd/
athopaveśya taṃ śiṣyaṃ śivamabhyarcya pūrvavat // ŚivP_7.2,18.57ab/
labdhānujñaḥ śivācchaivīṃ vidyāmasmai samādiśet // ŚivP_7.2,18.57cd/
oṃkārapūrvikāṃ tatra saṃpuṭāntu namo 'ṃtagām // ŚivP_7.2,18.58ab/
śivaśaktiyutāñcaiva śaktividyāṃ ca tādṛśīm // ŚivP_7.2,18.58cd/
ṛṣiṃ chandaśca devaṃ ca śivatāṃ śivayostathā // ŚivP_7.2,18.59ab/
pūjāṃ sāvaraṇāṃ śambhorāsanāni ca sandiśet // ŚivP_7.2,18.59cd/
punaḥ saṃpūjya deveśaṃ yanmayā samanuṣṭhitam // ŚivP_7.2,18.60ab/
sukṛtaṃ kuru tatsarvamiti vijñāpayecchivam // ŚivP_7.2,18.60cd/
sahaśiṣyo gururdevaṃ daṇḍavatkṣitimaṃḍale // ŚivP_7.2,18.61ab/
praṇamyodvāsayettasmānmaṃḍalātpāvakādapi // ŚivP_7.2,18.61cd/
567b

tataḥ sadasikāḥ sarve pūjyāḥ pūjārhakāḥ kramāt // ŚivP_7.2,18.62ab/
sevyā vittānusāreṇa sadasyāśca sahartvijaḥ // ŚivP_7.2,18.63ab/
vittaśāṭhyaṃ na kurvīta yadīcchecchivamātmanaḥ // ŚivP_7.2,18.63cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe ṣaḍadhvaśuddhyādikathanaṃ nāmāṣṭādaśo 'dhyāyaḥ

Chapter 19
upamanyuruvāca
ataḥ paraṃ pravakṣyāmi sādhakaṃ nāma nāmataḥ // ŚivP_7.2,19.1ab/
saṃskāramantramāhātmyaṃ kathane sūcitaṃ mayā // ŚivP_7.2,19.1cd/
saṃpūjya maṃḍale devaṃ sthāpya kumbhe ca pūrvavat // ŚivP_7.2,19.2ab/
hutvā śiṣyamanuṣṇīṣaṃ prāpayedbhuvi maṃḍale // ŚivP_7.2,19.2cd/
pūrvāṃtaṃ pūrvavatkṛtvā hutvāhutiśataṃ tathā // ŚivP_7.2,19.3ab/
saṃtarpya mūlamantreṇa kalaśairdeśikottamaḥ // ŚivP_7.2,19.3cd/
sandīpya ca yathāpūrvaṃ kṛtvā pūrvoditaṃ kramāt // ŚivP_7.2,19.4ab/
abhiṣicya yathāpūrvaṃ pradadyānmantramuttamam // ŚivP_7.2,19.4cd/
tatra vidyopadeśāṃtaṃ kṛtvā vistaraśaḥ kramāt // ŚivP_7.2,19.5ab/
puṣpāmbunā śiśoḥ pāṇau vidyāṃ śaivīṃ samarpayet // ŚivP_7.2,19.5cd/
tavaihikāmuṣmikayoḥ sarvasiddhiphalapradaḥ // ŚivP_7.2,19.6ab/
bhavatyeva mahāmantraḥ prasādātparameṣṭhinaḥ // ŚivP_7.2,19.6cd/
ityutvā devamabhyarcya labdhānujñaḥ śivādguruḥ // ŚivP_7.2,19.7ab/
sādhanaṃ śivayogaṃ ca sādhakāya samādiśet // ŚivP_7.2,19.7cd/
tacchrutvā gurusaṃdeśaṃ kramaśo maṃtrasādhakaḥ // ŚivP_7.2,19.8ab/
purato viniyogasya mantrasādhanamācaret // ŚivP_7.2,19.8cd/
sādhanaṃ mūlamantrasya puraścaraṇamucyate // ŚivP_7.2,19.9ab/
purataścaraṇīyatvādviniyogākhyakarmaṇaḥ // ŚivP_7.2,19.9cd/
nātyantaṃ karaṇīyantu mumukṣormantrasādhanam // ŚivP_7.2,19.10ab/
kṛtantu tadihānyatra tāsyāpi śubhadaṃ bhavet // ŚivP_7.2,19.10cd/
śubhe 'hani śubhe deśe kāle vā doṣavarjite // ŚivP_7.2,19.11ab/
śukladantanakhaḥ snātaḥ kṛtapūrvāhṇikakriyaḥ // ŚivP_7.2,19.11cd/
alaṃkṛtya yathā labdhairgaṃdhamālyavibhūṣaṇaiḥ // ŚivP_7.2,19.12ab/
soṣṇīṣaḥ sottarāsaṃgaḥ sarvaśuklasamāhitaḥ // ŚivP_7.2,19.12cd/
devālaye gṛhe 'nyasmindeśe vā sumanohare // ŚivP_7.2,19.13ab/
sukhenābhyastapūrveṇa tvāsanena kṛtāsanaḥ // ŚivP_7.2,19.13cd/
tanuṃ kṛtvātmanaḥ śaivīṃ śivaśāstroktavartmanā // ŚivP_7.2,19.14ab/
saṃpūjya devadeveśaṃ nakulīśvaramīśvaram // ŚivP_7.2,19.14cd/
nivedya pāyasaṃ tasmai samapyārādhanaṃ kramāt // ŚivP_7.2,19.15ab/
praṇipatya ca taṃ devaṃ prāptānujñaśca tanmukhāt // ŚivP_7.2,19.15cd/
koṭivāraṃ tadardhaṃ vā tadardhaṃ vā japecchivam // ŚivP_7.2,19.16ab/
lakṣaviṃśatikaṃ vāpi daśalakṣamathāpi vā // ŚivP_7.2,19.16cd/
tataśca pāyasākṣāralavaṇaikamitāśanaḥ // ŚivP_7.2,19.17ab/
ahiṃsakaḥ kṣamī śāṃto dāṃtaścaiva sadā bhavet // ŚivP_7.2,19.17cd/
alābhe pāyasasyāśnanphalamūlādikāni vā // ŚivP_7.2,19.18ab/
vihitāni śivenaiva viśiṣṭānyuttarottaram // ŚivP_7.2,19.18cd/
caruṃ bhakṣyamatho saktukaṇānyāvakameva ca // ŚivP_7.2,19.19ab/
568a

śākaṃ payo dadhi ghṛtaṃ mūlaṃ phalamathodakam // ŚivP_7.2,19.19cd/
abhimaṃtrya ca mantreṇa bhakṣyabhojyādikāni ca // ŚivP_7.2,19.20ab/
sādhane 'sminviśeṣeṇa nityaṃ bhuñjīta vāgyataḥ // ŚivP_7.2,19.20cd/
mantrāṣṭaśatapūtena jalena śucinā vratī // ŚivP_7.2,19.21ab/
snāyānnadīnadotthena prokṣayedvātha śaktitaḥ // ŚivP_7.2,19.21cd/
tarpayecca tathā nityaṃ juhuyācca śivānale // ŚivP_7.2,19.22ab/
saptabhiḥ pañcabhirdravyaistribhirvātha ghṛtena vā // ŚivP_7.2,19.22cd/
itthaṃ bhaktyā śivaṃ śaivo yaḥ sādhayati sādhakaḥ // ŚivP_7.2,19.23ab/
tasyehāmutra duṣprāpaṃ na kiṃcidapi vidyate // ŚivP_7.2,19.23cd/
athavā 'haraharmaṃtraṃ japedekāgramānasaḥ // ŚivP_7.2,19.24ab/
anaśnanneva sāhasraṃ vinā mantrasya sādhanam // ŚivP_7.2,19.24cd/
na tasya durlabhaṃ kiṃcinna tasyāstyaśubhaṃ kvacit // ŚivP_7.2,19.25ab/
iha vidyāṃ śriyaṃ saukhyaṃ labdhvā muktiṃ ca viṃdati // ŚivP_7.2,19.25cd/
sādhane viniyoge ca nitye naimittike tathā // ŚivP_7.2,19.26ab/
japejjalairbhasmanā ca snātvā mantreṇa ca kramāt // ŚivP_7.2,19.26cd/
śucirbaddhaśikhassūtrī sapavitrakarastathā // ŚivP_7.2,19.27ab/
dhṛtatripuṃḍrarudrākṣo vidyāṃ pañcākṣarīṃ japet // ŚivP_7.2,19.27cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe sādhakasaṃskāramantramāhātmyaṃ nāmaikonaviṃśo 'dhyāyaḥ

Chapter 20
upamanyuruvāca
athaivaṃ saṃskṛtaṃ śiṣyaṃ kṛtapāśupatavratam // ŚivP_7.2,20.1ab/
ācāryatve 'bhiṣiṃceta tadyogatvena cānyathā // ŚivP_7.2,20.1cd/
maṇḍalaṃ pūrvavatkṛttvā saṃpūjya parameśvaram // ŚivP_7.2,20.2ab/
sthāpayatpañcakalaśāndikṣu madhye ca pūrvavat // ŚivP_7.2,20.2cd/
nivṛttiṃ purato nyasya pratiṣṭhāṃ paścime ghaṭe // ŚivP_7.2,20.3ab/
vidyāṃ dakṣiṇataḥ śāṃtimuttare madhyataḥ parām // ŚivP_7.2,20.3cd/
kṛtvā rakṣādikaṃ tatra baddhvā mudrāṃ ca dhainavīm // ŚivP_7.2,20.4ab/
abhimaṃtrya ghaṭānhutvā pūrṇāṃtaṃ ca yathā purā // ŚivP_7.2,20.4cd/
praveśya maṃḍale śiṣyamanuṣṇīṣaṃ ca deśikaḥ // ŚivP_7.2,20.5ab/
tarpaṇādyaṃ tu maṃtrāṇāṃ kuryātpūrvāvasānakam // ŚivP_7.2,20.5cd/
tataḥ saṃpūjya deveśamanujñāpya ca pūrvavat // ŚivP_7.2,20.6ab/
abhiṣekāya taṃ śiṣyamāsanaṃ tvadhirohayet // ŚivP_7.2,20.6cd/
sakalīkṛtya taṃ paścātkalāpañcakarūpiṇam // ŚivP_7.2,20.7ab/
nyastamaṃtratanuṃ baddhvā śivaṃ śiṣyaṃ samarpayet // ŚivP_7.2,20.7cd/
tato nivṛttikuṃbhādighaṭānuddhṛtya vai kramāt // ŚivP_7.2,20.8ab/
madhyamāntācchivenaiva śiṣyaṃ tamabhiṣecayat // ŚivP_7.2,20.8cd/
śivahastaṃ samarpyātha śiśoḥ śirasi deśikaḥ // ŚivP_7.2,20.9ab/
śivabhāvasamāpannaḥ śivācāryaṃ tamādiśet // ŚivP_7.2,20.9cd/
athālaṃkṛtya taṃ devamārādhya śivamaṇḍale // ŚivP_7.2,20.10ab/
śatamaṣṭottaraṃ hutvā dadyātpūrṇāhutiṃ tataḥ // ŚivP_7.2,20.10cd/
punaḥ sampūjya deveśaṃ praṇamya bhuvi daṃḍavat // ŚivP_7.2,20.11ab/
śirasyaṃjalimādhāya śivaṃ vijñāpayedguruḥ // ŚivP_7.2,20.11cd/
bhagavaṃstvatprasādena deśiko.yaṃ mayā kṛtaḥ // ŚivP_7.2,20.12ab/
anugṛhya tvayā deva divyājñāsmai pradīyatām // ŚivP_7.2,20.12cd/
evaṃ vijñāpya śiṣyeṇa saha bhūyaḥ praṇamya ca // ŚivP_7.2,20.13ab/
568b

śivaṃ śivāgamaṃ divyaṃ pūjayecchivavadguruḥ // ŚivP_7.2,20.13cd/
punaḥ śivamanujñāpya śivajñānasya pustakam // ŚivP_7.2,20.14ab/
ubhābhyāmatha pāṇibhyāṃ dadyācchiṣyāya deśikaḥ // ŚivP_7.2,20.14cd/
sa tāmmūrdhni samādhāya vidyāṃ vidyāsanopari // ŚivP_7.2,20.15ab/
adhiropya yathānyāyamabhivaṃdya samarcayet // ŚivP_7.2,20.15cd/
atha tasmai gururdadyādrājopakaraṇānyapi // ŚivP_7.2,20.16ab/
ācāryapadavīṃ prāpto rājyaṃ cāpi yato 'rhati // ŚivP_7.2,20.16cd/
athānuśāsanaṃ kuryātpūrvairācaritaṃ yathā // ŚivP_7.2,20.17ab/
yathā ca śivaśāstroktaṃ yathā lokeṣu pūjyate // ŚivP_7.2,20.17cd/
śiṣyānparikṣya yatnena śivaśāstroktalakṣaṇaiḥ // ŚivP_7.2,20.18ab/
saṃskṛtya ca śivajñānaṃ tebhyo dadyācca deśikaḥ // ŚivP_7.2,20.18cd/
evaṃ sarvamanāyāsaṃ śaucaṃ kṣāṃtiṃ dayāṃ tathā // ŚivP_7.2,20.19ab/
aspṛhāmapyasūyāṃ ca yatnena ca vibhāvayet // ŚivP_7.2,20.19cd/
itthamādiśya taṃ śiṣyaṃ śivamudvāsya maṃḍalāt // ŚivP_7.2,20.20ab/
śivakuṃbhānalādīṃśca sadasyānapi pūjayet // ŚivP_7.2,20.20cd/
yugapadvātha saṃskārānkurvīta sagaṇo guruḥ // ŚivP_7.2,20.21ab/
tatra yatra dvayaṃ vāpi prayogasyopadiśyate // ŚivP_7.2,20.21cd/
tadādāveva kalaśānkalpayedadhvaśuddhivat // ŚivP_7.2,20.22ab/
kṛtvā samayasaṃskāramabhiṣekaṃ vinākhilam // ŚivP_7.2,20.22cd/
samabhyarcya śivaṃ bhūyaḥ kṛtvā cādhvaviśodhanam // ŚivP_7.2,20.23ab/
tasminparisamāpte tu punardevaṃ prapūjayet // ŚivP_7.2,20.23cd/
hutvā maṃtrantu saṃtarpya saṃdīpyāśāsya ceśvaram // ŚivP_7.2,20.24ab/
samarpya maṃtraṃ śiṣyasya pāṇau śeṣaṃ samāpayet // ŚivP_7.2,20.24cd/
athavā maṃtrasaṃskāramanuciṃtyākhilaṃ kramāt // ŚivP_7.2,20.25ab/
adhvaśuddhiṃ guruḥ kuryādabhiṣekāvasānikam // ŚivP_7.2,20.25cd/
tatra yaḥ śāntyatītādikalāsu vihito vidhiḥ // ŚivP_7.2,20.26ab/
sa sarvo 'pi vidhātavyastattvatrayaviśodhane // ŚivP_7.2,20.26cd/
śivavidyātmatattvākhyaṃ tattvatrayamudāhṛtam // ŚivP_7.2,20.27ab/
śaktau śivastato vidyāttasyāstvātmā samudbabhau // ŚivP_7.2,20.27cd/
śivena śāṃtyatītādhvā vyāptastadaparaḥ paraḥ // ŚivP_7.2,20.28ab/
vidyayā pariśiṣṭo 'dhvā hyātmanā nikhilaḥ kramāt // ŚivP_7.2,20.28cd/
durlabhaṃ śāṃbhavaṃ matvā maṃtramūlaṃ manīṣiṇaḥ // ŚivP_7.2,20.29ab/
śāktaṃ śaṃsīta saṃskāraṃ śivaśāstrārthapāragāḥ // ŚivP_7.2,20.29cd/
iti te sarvamākhyātaṃ saṃskārākhyasya karmaṇaḥ // ŚivP_7.2,20.30ab/
cāturvidhyamidaṃ kṛṣṇa kiṃ bhūya śrotumicchasi // ŚivP_7.2,20.30cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe viśeṣādisaṃskṛtirnāma viṃśo 'dhyāyaḥ

Chapter 21
kṛṣṇa uvāca
bhagavañchrotumicchāmi śivāśramaniṣeviṇām // ŚivP_7.2,21.1ab/
śivaśāstroditaṃ karma nityanaimittikaṃ tathā // ŚivP_7.2,21.1cd/
upamanyuruvāca
prātarutthāya śayanāddhyātvā devaṃ sahāmbayā // ŚivP_7.2,21.2ab/
vicārya kāryaṃ nirgacchedgṛhādabhyudite 'ruṇe // ŚivP_7.2,21.2cd/
abādhe vijane deśe kuryādāvaśyakaṃ tataḥ // ŚivP_7.2,21.3ab/
569a

kṛtvā śaucaṃ vidhānena daṃtadhāvanamācaret // ŚivP_7.2,21.3cd/
alābhe daṃtakāṣṭhānāmaṣṭamyādidineṣu ca // ŚivP_7.2,21.4ab/
apāṃ dvādaśagaṇḍūṣaiḥ kuryādāsyaviśodhanam // ŚivP_7.2,21.4cd/
ācamya vidhivatpaścādvāruṇaṃ snānamācaret // ŚivP_7.2,21.5ab/
nadyāṃ vā devakhāte vā hrade vātha gṛhe 'pi vā // ŚivP_7.2,21.5cd/
snānadravyāṇi tattīre sthāpayitvā bahirmalam // ŚivP_7.2,21.6ab/
vyāpohya mṛdamālipya snātvā gomayamālipet // ŚivP_7.2,21.6cd/
snātvā punaḥ punarvastraṃ tyaktvāvātha viśodhya ca // ŚivP_7.2,21.7ab/
susnāto nṛpavadbhūyaḥ śuddhaṃ vāso vasīta ca // ŚivP_7.2,21.7cd/
malasnānaṃ sugaṃdhādyaiḥ snānaṃ dantaviśodhanam // ŚivP_7.2,21.8ab/
na kuryādbrahmacārī ca tapasvī vidhavā tathā // ŚivP_7.2,21.8cd/
sopavītaśśikhāṃ baddhā praviśya ca jalāṃtaram // ŚivP_7.2,21.9ab/
avagāhya samācāṃto jale nyasyettrimaṃḍalam // ŚivP_7.2,21.9cd/
saumye magnaḥ punarmaṃtraṃ japecchaktyā śivaṃ smaret // ŚivP_7.2,21.10ab/
utthāyācamya tenaiva svātmānamabhiṣecayet // ŚivP_7.2,21.10cd/
gośṛṃgeṇa sadarbheṇa pālāśena dalena vā // ŚivP_7.2,21.11ab/
pādmena vātha pāṇibhyāṃ pañcakṛtvastrireva vā // ŚivP_7.2,21.11cd/
udyānādau gṛhe caiva vardhanyā kalaśena vā // ŚivP_7.2,21.12ab/
avagāhanakāle 'dbhirmaṃtritairabhiṣecayet // ŚivP_7.2,21.12cd/
atha cedvāruṇaṃ kartumaśaktaḥ śuddhavāsasā // ŚivP_7.2,21.13ab/
ārdreṇa śodhayeddehamāpādatalamastakam // ŚivP_7.2,21.13cd/
āgneyaṃ vātha vā māṃtraṃ kuryātsnānaṃ śivena vā // ŚivP_7.2,21.14ab/
śivaciṃtāparaṃ snānaṃ yuktasyātmīyamucyate // ŚivP_7.2,21.14cd/
svasūtroktavidhānena maṃtrācamanapūrvakam // ŚivP_7.2,21.15ab/
ācaredbrahmayajñāṃtaṃ kṛtvā devāditarpaṇam // ŚivP_7.2,21.15cd/
maṃḍalasthaṃ mahādevaṃ dhyātvābhyarcya yathāvidhi // ŚivP_7.2,21.16ab/
dadyādarghyaṃ tatastasmai śivāyādityarūpiṇe // ŚivP_7.2,21.16cd/
atha vaitatsvasūtroktaṃ kṛtvā hastau viśodhayet // ŚivP_7.2,21.17ab/
karanyāsaṃ tataḥ kṛtvā sakalīkṛtavigrahaḥ // ŚivP_7.2,21.17cd/
vāmahastagatāṃbhobhirgaṃdhasiddhārthakānvitaiḥ // ŚivP_7.2,21.18ab/
kuśapuṃjena vābhyukṣya mūlamaṃtrasamanvitaiḥ // ŚivP_7.2,21.18cd/
āpohiṣṭhādibhirmantraiḥ śeṣamāghrāya vai jalam // ŚivP_7.2,21.19ab/
vāmanāsāpuṭenaiva devaṃ saṃbhāvayetsitam // ŚivP_7.2,21.19cd/
arghamādāya dehasthaṃ savyanāsāpuṭena ca // ŚivP_7.2,21.20ab/
kṛṣṇavarṇena bāhyasthaṃ bhāvayecca śilāgatam // ŚivP_7.2,21.20cd/
tarpayedatha devebhya ṛṣibhiśca viśeṣataḥ // ŚivP_7.2,21.21ab/
bhūtebhyaśca pitṛbhyaśca dadyādarghyaṃ yathāvidhi // ŚivP_7.2,21.21cd/
raktacaṃdanatoyena hastamātreṇa maṃḍalam // ŚivP_7.2,21.22ab/
suvṛttaṃ kalpayedbhūmau raktacūrṇādyalaṃkṛtam // ŚivP_7.2,21.22cd/
tatra saṃpūjayedbhānuṃ svakīyāvaraṇaiḥ saha // ŚivP_7.2,21.23ab/
svakholkāyeti maṃtreṇa sāṃgatassukhasiddhaye // ŚivP_7.2,21.23cd/
punaśca maṃḍalaṃ kṛtvā tadaṃgaiḥ paripūjya ca // ŚivP_7.2,21.24ab/
tatra sthāpya hemapātraṃ māgadhaprasthasaṃmitam // ŚivP_7.2,21.24cd/
569b

pūrayedgaṃdhatoyena raktacaṃdanayoginā // ŚivP_7.2,21.25ab/
raktapuṣpaistilaiścaiva kuśākṣatasamanvitaiḥ // ŚivP_7.2,21.25cd/
dūrvāpāmārgagavyaiśca kevalena jalena vā // ŚivP_7.2,21.26ab/
jānubhyāṃ dharaṇīṃ gatvā natvā devaṃ ca maṃḍale // ŚivP_7.2,21.26cd/
kṛtvā śirasi tatpātraṃ dadyādarghyaṃ śivāya tat // ŚivP_7.2,21.27ab/
athavāṃjalinā toyaṃ sadarbhaṃ mūlavidyayā // ŚivP_7.2,21.27cd/
utkṣipedambarasthāya śivāyādityamūrtaye // ŚivP_7.2,21.28ab/
kṛtvā punaḥ karanyāsaṃ karaśodhanapūrvakam // ŚivP_7.2,21.28cd/
buddhveśānādisadyāṃtaṃ pañcabrahmamayaṃ śivam // ŚivP_7.2,21.29ab/
gṛhītvā bhasitaṃ mantrairvimṛjyāṅgāni saṃspṛśet // ŚivP_7.2,21.29cd/
yā dināṃtaiśśirovaktrahṛdguhyacaraṇānkramāt // ŚivP_7.2,21.30ab/
tato mūlena sarvāṃgamālabhya vasanāntaram // ŚivP_7.2,21.30cd/
paridhāya dvirācamya prokṣyaikādaśamantritaiḥ // ŚivP_7.2,21.31ab/
jalairācchādya vāso 'yaddvirācamya śivaṃ smaret // ŚivP_7.2,21.31cd/
punarnyastakaro mantrī tripuṃḍraṃ bhasmanā likhet // ŚivP_7.2,21.32ab/
avakramāya taṃ vyaktaṃ lalāṭe gandhavāriṇā // ŚivP_7.2,21.32cd/
vṛttaṃ vā caturasraṃ vā bindumardhendumeva vā // ŚivP_7.2,21.33ab/
lalāṭe yādṛśaṃ puṇḍraṃ likhitaṃ bhasmanā punaḥ // ŚivP_7.2,21.33cd/
tādṛśaṃ bhujayormūrdhni stanayoraṃtare likhet // ŚivP_7.2,21.34ab/
sarvāṃgoddhūlanaṃ caiva na samānaṃ tripuṇḍrakaiḥ // ŚivP_7.2,21.34cd/
tasmāttripuṇḍramevaikaṃ likheduddhūlanaṃ vinā // ŚivP_7.2,21.35ab/
rudrākṣāndhārayedmūrdhni kaṃṭhe śrote kare tathā // ŚivP_7.2,21.35cd/
suvarṇavarṇamacchinnaṃ śubhaṃ nānyairdhṛtaṃ śubham // ŚivP_7.2,21.36ab/
viprādīnāṃ kramācchreṣṭhaṃ pītaṃ raktamathāsitam // ŚivP_7.2,21.36cd/
tadalābhe yathālābhaṃ dhāraṇīyamadūṣitam // ŚivP_7.2,21.37ab/
tatrāpi nottaraṃ nīcairdhāryaṃ nīcamathottaraiḥ // ŚivP_7.2,21.37cd/
nāśucirdhārayedakṣaṃ sadā kāleṣu dhārayet // ŚivP_7.2,21.38ab/
itthaṃ trisaṃdhyamathavā dvisaṃdhyaṃ sakṛdeva vā // ŚivP_7.2,21.38cd/
kṛtvā snānādikaṃ śaktyā pūjayetparameśvaram // ŚivP_7.2,21.39ab/
prajāsthānaṃ samāsādya baddhvā ruciramāsanam // ŚivP_7.2,21.39cd/
dhyāyeddevaṃ ca devīṃ ca prāṅmukho vāpyudaṅmukhaḥ // ŚivP_7.2,21.40ab/
śvetādīnnakulīśāṃtāṃstacchiṣyānpraṇamedgurum // ŚivP_7.2,21.40cd/
punardevaṃ śivaṃ natvā tato nāmāṣṭakaṃ japet // ŚivP_7.2,21.41ab/
śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ // ŚivP_7.2,21.41cd/
saṃsāravaidyassarvajñaḥ paramātmeti cāṣṭakam // ŚivP_7.2,21.42ab/
athavā śivamevaikaṃ japitvaikādaśādhikam // ŚivP_7.2,21.42cd/
jihvāgre tejaso rāśiṃ dhyātvāvyādhyādiśāṃtaye // ŚivP_7.2,21.43ab/
prakṣālya caraṇau kṛtvā karau caṃdanacarcitau // ŚivP_7.2,21.43cd/
prakurvīta karanyāsaṃ karaśodhanapūrvakam // ŚivP_7.2,21.43ef/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe nityanaimittikakarmavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ

Chapter 22
upamanyuruvāca
nyāsastu trividhaḥ proktaḥ sthityutpattilayakramāt // ŚivP_7.2,22.1ab/
sthitirnyāso gṛhasthānāmutpattirbrahmacāriṇām // ŚivP_7.2,22.1cd/
570a

yatīnāṃ saṃhṛtinyāso vanasthānāṃ tathaiva ca // ŚivP_7.2,22.2ab/
sa eva bhartṛhīnāyāḥ kuṭuṃbinyāḥ sthitirbhavet // ŚivP_7.2,22.2cd/
kanyāyāḥ punarutpattiṃ vakṣye nyāsasya lakṣaṇam // ŚivP_7.2,22.3ab/
aṃguṣṭhādikaniṣṭhāṃtaṃ sthitinyāsa udāhṛtaḥ // ŚivP_7.2,22.3cd/
dakṣiṇāṃguṣṭhamārabhya vāmāṃguṣṭhāntameva ca // ŚivP_7.2,22.4ab/
utpattinyāsa ākhyāto viparītastu saṃhṛtiḥ // ŚivP_7.2,22.4cd/
sabiṃdukānnakārādīnvarṇānnyasyedanukramāt // ŚivP_7.2,22.5ab/
aṃgulīṣu śivaṃ nyasyettalayorapyanāmayoḥ // ŚivP_7.2,22.5cd/
astranyāsaṃ tataḥ kṛtvā daśadikṣvastramaṃtrataḥ // ŚivP_7.2,22.6ab/
nivṛttyādikalāḥ pañca pañcabhūtasvarūpiṇīḥ // ŚivP_7.2,22.6cd/
pañcabhūtādhipaissārdhaṃ tataccihnasamanvitāḥ // ŚivP_7.2,22.7ab/
hṛtkaṇṭatālubhrūmadhyabrahmarandhrasamāśrayāḥ // ŚivP_7.2,22.7cd/
tadtadbījena saṃgraṃthīstadtadbījeṣu bhāvayet // ŚivP_7.2,22.8ab/
tāsāṃ viśodhanārthāya vidyāṃ pañcākṣarīṃ japet // ŚivP_7.2,22.8cd/
niruddhvā prāṇavāyuṃ ca guṇasaṃkhyānusārataḥ // ŚivP_7.2,22.9ab/
bhūtagraṃthiṃ tataśchidyādastreṇaivāstramudrayā // ŚivP_7.2,22.9cd/
nāḍyā suṣumnayātmānaṃ preritaṃ prāṇavāyunā // ŚivP_7.2,22.10ab/
nirgataṃ brahmarandhreṇa yojayecchivatejasā // ŚivP_7.2,22.10cd/
viśoṣya vāyunā paścāddehaṃ kālāgninā dahet // ŚivP_7.2,22.11ab/
tataścoparibhāvena kalāssaṃhṛtya vāyunā // ŚivP_7.2,22.11cd/
dehaṃ saṃhṛtya vai dagdhaṃ kalāsspṛṣṭvā sahābdhinā // ŚivP_7.2,22.12ab/
plāvayitvāmṛtairdehaṃ yathāsthānaṃ niveśayet // ŚivP_7.2,22.12cd/
atha saṃhṛtya vai dagdhaḥ kalāsargaṃ vinaiva tu // ŚivP_7.2,22.13ab/
amṛtaplāvanaṃ kuryādbhasmībhūtasya vai tataḥ // ŚivP_7.2,22.13cd/
tato vidyāmaye tasmindehe dīpaśikhākṛtim // ŚivP_7.2,22.14ab/
śivānnirgatamātmānaṃ brahmaraṃdhreṇa yojayet // ŚivP_7.2,22.14cd/
dehasyāntaḥ praviṣṭaṃ taṃ dhyātvā hṛdayapaṃkaje // ŚivP_7.2,22.15ab/
punaścāmṛtavarṣeṇa siṃcedvidyāmayaṃ vapuḥ // ŚivP_7.2,22.15cd/
tataḥ kuryātkaranyāsaṃ karaśodhanapūrvakam // ŚivP_7.2,22.16ab/
dehanyāsaṃ tataḥ paścānmahatyā mudrayā caret // ŚivP_7.2,22.16cd/
aṃganyāsaṃ tataḥ kṛtvā śivoktena tu vartmanā // ŚivP_7.2,22.17ab/
varṇanyāsaṃ tataḥ kuryāddhastapādādisaṃdhiṣu // ŚivP_7.2,22.17cd/
ṣaḍaṃgāni tato nyasya jātiṣaṭkayutāni ca // ŚivP_7.2,22.18ab/
digbaṃdhamācaretpaścādāgneyādi yathākramam // ŚivP_7.2,22.18cd/
yadvā mūrdhādipañcāṃgaṃ nyāsameva samācaret // ŚivP_7.2,22.19ab/
tathā ṣaḍaṃganyāsaṃ ca bhūtaśuddhyādikaṃ vinā // ŚivP_7.2,22.19cd/
evaṃ samāsarūpeṇa kṛtvā dehātmaśodhanam // ŚivP_7.2,22.20ab/
śivabhāvamupāgamya pūjayetparameśvaram // ŚivP_7.2,22.20cd/
atha yasyāstyavasaro nāsti vā mativibhramaḥ // ŚivP_7.2,22.21ab/
sa vistīrṇena kalpena nyāsakarma samācaret // ŚivP_7.2,22.21cd/
tatrādyo mātṛkānyāso brahmanyāsastataḥ paraḥ // ŚivP_7.2,22.22ab/
tṛtīyaḥ praṇavanyāso haṃsanyāsastaduttaraḥ // ŚivP_7.2,22.22cd/
pañcamaḥ kathyate sadbhirnyāsaḥ pañcākṣarātmakaḥ // ŚivP_7.2,22.23ab/
570b

eteṣvekamanekaṃ vā kuryātpūjādi karmasu // ŚivP_7.2,22.23cd/
akāraṃ mūrdhni vinyasya ākāraṃ ca lalāṭake // ŚivP_7.2,22.24ab/
iṃ īṃ ca netrayostadvat uṃ ūṃ śravaṇayostathā // ŚivP_7.2,22.24cd/
ṛṃ ḥṃ kapolayoścaiva ḷṃ ḹṃ nāsāpuṭadvaye // ŚivP_7.2,22.25ab/
ememoṣṭhadvayoromauṃ daṃtapaṃktidvayoḥ kramāt // ŚivP_7.2,22.25cd/
aṃ jihvāyāmatho tālunyaḥ prayojyo yathākramam // ŚivP_7.2,22.26ab/
kavargaṃ dakṣiṇe haste nyasetpañcasu saṃdhiṣu // ŚivP_7.2,22.26cd/
cavargaṃ ca tathā vāmahastasaṃdhiṣu vinyaset // ŚivP_7.2,22.27ab/
ṭavargaṃ ca tavargaṃ ca pādayorubhayorapi // ŚivP_7.2,22.27cd/
paphau tu pārśvayoḥ pṛṣṭhe nābhau cāpi babhau tataḥ // ŚivP_7.2,22.28ab/
nyasenmakāraṃ hṛdaye tvagādiṣu yathākramam // ŚivP_7.2,22.28cd/
yakarādisakārāṃtānnyasetsaptasu dhātuṣu // ŚivP_7.2,22.29ab/
haṃkāraṃ hṛdayasyāṃtaḥ kṣakāraṃ bhrūyugāṃtare // ŚivP_7.2,22.29cd/
evaṃ varṇānpravinyasya pañcāśadrudravartmanā // ŚivP_7.2,22.30ab/
aṃgavaktrakalābhedātpañca brahmāṇi vinyaset // ŚivP_7.2,22.30cd/
karanyāsādyamapi taiḥ kṛtvā vātha na vā kramāt // ŚivP_7.2,22.31ab/
śirovadanahṛdguhyapādeṣvetāni kalpayet // ŚivP_7.2,22.31cd/
tataścordhvādivaktrāṇi paścimāṃtāni kalpayet // ŚivP_7.2,22.32ab/
īśānasya kalāḥ pañca pañcasveteṣu ca kramāt // ŚivP_7.2,22.32cd/
tataścaturṣu vaktreṣu puruṣasya kalā api // ŚivP_7.2,22.33ab/
catasraḥ praṇidhātavyāḥ pūrvādikramayogataḥ // ŚivP_7.2,22.33cd/
hṛtkaṃṭhāṃseṣu nābhau ca kukṣau pṛṣṭhe ca vakṣasi // ŚivP_7.2,22.34ab/
aghorasya kalāścāṣṭau pādayorapi hastayoḥ // ŚivP_7.2,22.34cd/
paścāttrayoḥdaśakalāḥ pāyumeḍhrorujānuṣu // ŚivP_7.2,22.35ab/
jaṃghāsphikkaṭipārśveṣu vāmadevasya bhāvayet // ŚivP_7.2,22.35cd/
ghrāṇe śirasi bāhvośca kalpayetkalpavittamaḥ // ŚivP_7.2,22.36ab/
aṣṭatriṃśatkalānyāsamevaṃ kṛtvānupūrvaśaḥ // ŚivP_7.2,22.36cd/
paścātpraṇavaviddhīmānpraṇavanyāsamācaret // ŚivP_7.2,22.37ab/
bāhudvaye kūrparayostathā ca maṇibandhayoḥ // ŚivP_7.2,22.37cd/
pārśvodarorujaṃgheṣu pādayoḥ pṛṣṭhatastathā // ŚivP_7.2,22.38ab/
itthaṃ praṇavavinyāsaṃ kṛtvā nyāsavicakṣaṇaḥ // ŚivP_7.2,22.38cd/
haṃsanyāsaṃ prakurvīta śivaśāstre yathoditam // ŚivP_7.2,22.39ab/
bījaṃ vibhajya haṃsasya netrayorghrāṇayorapi // ŚivP_7.2,22.39cd/
vibhajya bāhunetrāsyalalāṭe ghrāṇayorapi // ŚivP_7.2,22.40ab/
kakṣayoḥ skandhayoścaiva pārśvayostanayostathā // ŚivP_7.2,22.40cd/
kaṭhyoḥ pāṇyorgulphayośca yadvā pañcāṃgavartmanā // ŚivP_7.2,22.41ab/
haṃsanyāsamimaṃ kṛtvā nyasetpañcākṣarīṃ tataḥ // ŚivP_7.2,22.41cd/
yathā pūrvoktamārgeṇa śivatvaṃ yena jāyate // ŚivP_7.2,22.42ab/
nāśivaḥ śivamabhyasyennāśivaḥ śivamarcayet // ŚivP_7.2,22.42cd/
nāśivastu śivaṃ dhyāyennāśivamprāpnuyācchivam // ŚivP_7.2,22.43ab/
tasmācchaivīṃ tanuṃ kṛtvā tyaktvā ca paśubhāvanām // ŚivP_7.2,22.43cd/
śivo 'hamiti saṃcintya śaivaṃ karma samācaret // ŚivP_7.2,22.44ab/
karmayajñastapoyajño japayajñastaduttaraḥ // ŚivP_7.2,22.44cd/
dhyānayajño jñānayajñaḥ pañca yajñāḥ prakīrtitāḥ // ŚivP_7.2,22.44ef/
571a

karmayajñaratāḥ kecittapoyajñaratāḥ pare // ŚivP_7.2,22.45ab/
japayajñaratāścānye dhyānayajñaratāstathā // ŚivP_7.2,22.45cd/
jñānayajñaratāścānye viśiṣṭāścottarottaram // ŚivP_7.2,22.46ab/
kramayajño dvidhā proktaḥ kāmākāmavibhedataḥ // ŚivP_7.2,22.46cd/
kāmānkāmī tato bhuktvā kāmāsaktaḥ punarbhavet // ŚivP_7.2,22.47ab/
akāme rudrabhavane bhogānbhuktvā tataścyutaḥ // ŚivP_7.2,22.47cd/
tapoyajñarato bhūtvā jāyate nātra saṃśayaḥ // ŚivP_7.2,22.48ab/
tapasvī ca punastasminbhogān bhuktvā tataścyutaḥ // ŚivP_7.2,22.48cd/
japadhyānarato bhūtvā jāyate bhuvi mānavaḥ // ŚivP_7.2,22.49ab/
japadhyānarato martyastadvaiśiṣṭyavaśādiha // ŚivP_7.2,22.49cd/
jñānaṃ labdhvācirādeva śivasāyujyamāpnuyāt // ŚivP_7.2,22.50ab/
tasmānmukto śivājñaptaḥ karmayajño 'pi dehinām // ŚivP_7.2,22.50cd/
akāmaḥ kāmasaṃyukto bandhāyaiva bhaviṣyati // ŚivP_7.2,22.51ab/
tasmātpañcasu yajñeṣu dhyānajñānaparo bhavet // ŚivP_7.2,22.51cd/
dhyānaṃ jñānaṃ ca yasyāsti tīrṇastena bhavārṇavaḥ // ŚivP_7.2,22.52ab/
hiṃsādidoṣanirmukto viśuddhaścittasādhanaḥ // ŚivP_7.2,22.52cd/
dhyānayajñaḥ parastasmādapavargaphalapradaḥ // ŚivP_7.2,22.53ab/
bahiḥ karmakarā yadvannātīva phalabhāginaḥ // ŚivP_7.2,22.53cd/
dṛṣṭvā narendrabhavane tadvadatrāpi karmiṇaḥ // ŚivP_7.2,22.54ab/
dhyānināṃ hi vapuḥ sūkṣmaṃ bhavetpratyakṣamaiśvaram // ŚivP_7.2,22.54cd/
yatheha karmaṇāṃ sthūlaṃ mṛtkāṣṭhādyaiḥ prakalpitam // ŚivP_7.2,22.55ab/
dhyānayajñaratāstasmāddevānpāṣāṇamṛṇmayān // ŚivP_7.2,22.55cd/
nātyaṃtaṃ pratipadyaṃte śivayāthātmyavedanāt // ŚivP_7.2,22.56ab/
ātmasthaṃ yaḥ śivaṃ tyaktvā bahirabhyarcayennaraḥ // ŚivP_7.2,22.56cd/
hastasthaṃ phalamutsṛjya lihetkūrparamātmanaḥ // ŚivP_7.2,22.57ab/
jñānāddhyānaṃ bhaveddhyānājjñānaṃ bhūyaḥ pravartate // ŚivP_7.2,22.57cd/
tadubhābhyāṃ bhavenmuktistasmāddhyānarato bhavet // ŚivP_7.2,22.58ab/
dvādaśānte tathā mūrdhni lalāṭe bhrūyugāntare // ŚivP_7.2,22.58cd/
nāsāgre vā tathāsye vā kandhare hṛdaye tathā // ŚivP_7.2,22.59ab/
nābhau vā śāśvatasthāne śraddhāviddhena cetasā // ŚivP_7.2,22.59cd/
bahiryāgopacāreṇa devaṃ devīṃ ca pūjayet // ŚivP_7.2,22.60ab/
athavā pūjayennityaṃ liṃge vā kṛtakepi vā // ŚivP_7.2,22.60cd/
vahnau vā sthaṇḍile vātha bhaktyā vittānusārataḥ // ŚivP_7.2,22.61ab/
athavāṃtarbahiścaiva pūjayetparameśvaram // ŚivP_7.2,22.61cd/
aṃtaryāgarataḥ pūjāṃ bahiḥ kurvīta vā na vā // ŚivP_7.2,22.61ef/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivaśāstroktanityanaimittikakarmavarṇanaṃ nāma dvāviṃśo 'dhyāyaḥ

Chapter 23
upamanyuruvāca
vyākhyāṃ pūjāvidhānasya pravadāmi samāsataḥ // ŚivP_7.2,23.1ab/
śivaśāstre śivenaiva śivāyai kathitasya tu // ŚivP_7.2,23.1cd/
aṃgamabhyaṃtaraṃ yāgamagnikāryāvasānakam // ŚivP_7.2,23.2ab/
vidhāya vā na vā paścādbahiryāgaṃ samācaret // ŚivP_7.2,23.2cd/
tatra dravyāṇi manasā kalpayitvā viśodhya ca // ŚivP_7.2,23.3ab/
571b

dhyātvā vināyakaṃ devaṃ pūjayitvā vidhānataḥ // ŚivP_7.2,23.3cd/
dakṣiṇe cottare caiva naṃdīśaṃ suyaśaṃ tathā // ŚivP_7.2,23.4ab/
ārādhya manasā samyagāsanaṃ kalpayedbudhaḥ // ŚivP_7.2,23.4cd/
ārādhanādikairyuktassiṃhayogāsanādikam // ŚivP_7.2,23.5ab/
padmāsanaṃ vā vimalaṃ tattvatrayasamanvitam // ŚivP_7.2,23.5cd/
tasyopari śivaṃ dhyāyetsāṃbaṃ sarvamanoharam // ŚivP_7.2,23.6ab/
sarvalakṣaṇasaṃpannaṃ sarvāvayavaśobhanam // ŚivP_7.2,23.6cd/
sarvātiśayasaṃyuktaṃ sarvābharaṇabhūṣitam // ŚivP_7.2,23.7ab/
raktāsyapāṇicaraṇaṃ kuṃdacaṃdrasmitānanam // ŚivP_7.2,23.7cd/
śuddhasphaṭikasaṃkāśaṃ phullapadmatrilocanam // ŚivP_7.2,23.8ab/
caturbhujamudārāṅgaṃ cārucaṃdrakalādharam // ŚivP_7.2,23.8cd/
varadābhayahastaṃ ca mṛgaṭaṃkadharaṃ haram // ŚivP_7.2,23.9ab/
bhujaṃgahāravalayaṃ cārunīlagalāṃtaram // ŚivP_7.2,23.9cd/
sarvopamānarahitaṃ sānugaṃ saparicchadam // ŚivP_7.2,23.10ab/
tataḥ saṃciṃtayettasya vāmabhāge maheśvarīm // ŚivP_7.2,23.10cd/
praphullotpalapatrābhāṃ vistīrṇāyatalocanām // ŚivP_7.2,23.11ab/
pūrṇacaṃdrābhavadanāṃ nīlakuṃcitamūrdhajām // ŚivP_7.2,23.11cd/
nīlotpaladalaprakhyāṃ candrārdhakṛtaśekharām // ŚivP_7.2,23.12ab/
ativṛttaghanottuṃgasnigdhapīnapayodharām // ŚivP_7.2,23.12cd/
tanumadhyāṃ pṛthuśroṇīṃ pītasūkṣmavarāmbarām // ŚivP_7.2,23.13ab/
sarvābharaṇasaṃpannāṃ lalāṭatilakojjvalām // ŚivP_7.2,23.13cd/
vicitrapuṣpasaṃkīrṇakeśapāśopaśobhitām // ŚivP_7.2,23.14ab/
sarvato 'nuguṇākārāṃ kiṃcillajjānatānanām // ŚivP_7.2,23.14cd/
hemāraviṃdaṃ vilasaddadhānāṃ dakṣiṇe kare // ŚivP_7.2,23.15ab/
daṃḍavaccāparaṃ haste nyasyāsīnāṃ mahāsane // ŚivP_7.2,23.15cd/
pāśavicchedikāṃ sākṣātsaccidānaṃdarūpiṇīm // ŚivP_7.2,23.16ab/
evaṃ devaṃ ca devīṃ ca dhyātvāsanavare śubhe // ŚivP_7.2,23.16cd/
sarvopacāravadbhaktyā bhāvapuṣpaissamarcayet // ŚivP_7.2,23.17ab/
athavā parikalpyaivaṃ mūrtimanyatamāṃ vibhoḥ // ŚivP_7.2,23.17cd/
śaivīṃ sadāśivākhyāṃ vā tathā māheśvarīṃ parām // ŚivP_7.2,23.18ab/
ṣaḍviṃśakābhidhānāṃ vā śrīkaṃṭhākhyāmathāpi vā // ŚivP_7.2,23.18cd/
mantranyāsādikāṃ cāpi kṛtvā svasyāṃ tanau yathā // ŚivP_7.2,23.19ab/
asyāṃ mūrtau mūrtimaṃtaṃ śivaṃ sadasataḥ param // ŚivP_7.2,23.19cd/
dhyātvā bāhyakrameṇaiva pūjāṃ nirvartayeddhiyā // ŚivP_7.2,23.20ab/
samidājyādibhiḥ paścānnābhau homaṃ ca bhāvayet // ŚivP_7.2,23.20cd/
bhrūmadhye ca śivaṃ dhyāyecchuddhadīpaśikhākṛtim // ŚivP_7.2,23.21ab/
itthamaṃge svataṃtre vā yoge dhyānamaye śubhe // ŚivP_7.2,23.21cd/
agnikāryāvasānaṃ ca sarvatraiva samo vidhiḥ // ŚivP_7.2,23.22ab/
atha ciṃtāmayaṃ sarvaṃ samāpyārādhanakramam // ŚivP_7.2,23.22cd/
liṃge ca pūjayeddevaṃ sthaṃḍile vānale 'pi vā // ŚivP_7.2,23.23ab/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pūjāvidhānavyākhyānavarṇanaṃ nāma trayoviṃśo 'dhyāyaḥ
572a


Chapter 24
upamanyuruvāca
prokṣayenmūlamaṃtreṇa pūjāsthānaṃ viśuddhaye // ŚivP_7.2,24.1ab/
gandhacandanatoyena puṣpaṃ tatra vinikṣipet // ŚivP_7.2,24.1cd/
astreṇotsārya vai vighnānavaguṇṭhya ca varmaṇā // ŚivP_7.2,24.2ab/
astraṃ dikṣu pravinyasya kalpayedarcanābhuvam // ŚivP_7.2,24.2cd/
tatra darbhānparistīrya kṣālayetprokṣaṇādibhiḥ // ŚivP_7.2,24.3ab/
saṃśodhya sarvapātrāṇi dravyaśuddhiṃ samācaret // ŚivP_7.2,24.3cd/
prokṣaṇīmardhyapātraṃ ca pādyapātramataḥ param // ŚivP_7.2,24.4ab/
tathaivācamanīyasya pātraṃ ceti catuṣṭayam // ŚivP_7.2,24.4cd/
prakṣālya prokṣya vīkṣyātha kṣipetteṣu jalaṃ śivam // ŚivP_7.2,24.5ab/
puṇyadravyāṇi sarvāṇi yathālābhaṃ vinikṣipet // ŚivP_7.2,24.5cd/
ratnāni rajataṃ hema gandhapuṣpākṣatādayaḥ // ŚivP_7.2,24.6ab/
phalapallavadarbhāṃśca puṇyadravyāṇyanekadhā // ŚivP_7.2,24.6cd/
snānodake sugandhādi pānīye ca viśeṣataḥ // ŚivP_7.2,24.7ab/
śītalāni manojñānī kusumādīni nikṣipet // ŚivP_7.2,24.7cd/
uśīraṃ candanaṃ caiva pādye tu parikalpayet // ŚivP_7.2,24.8ab/
jātikaṃkolakarpūrabahumūlatamālakān // ŚivP_7.2,24.8cd/
kṣipedācamanīye ca cūrṇayitvā viśeṣataḥ // ŚivP_7.2,24.9ab/
elāṃ pātreṣu sarveṣu karpūraṃ candanaṃ tathā // ŚivP_7.2,24.9cd/
kuśāgrāṇyakṣatāṃścaiva yavavrīhitilānapi // ŚivP_7.2,24.10ab/
ājyasiddhārthapuṣpāṇi bhasitañcārghyapātrake // ŚivP_7.2,24.10cd/
kuśapuṣpayavavrīhibahumūlatamālakān // ŚivP_7.2,24.11ab/
prakṣipetprokṣaṇīpātre bhasitaṃ ca yathākramam // ŚivP_7.2,24.11cd/
sarvatra mantraṃ vinyasya varmaṇāveṣṭya bāhyataḥ // ŚivP_7.2,24.12ab/
paścādastreṇa saṃrakṣya dhenumudrāṃ pradarśayet // ŚivP_7.2,24.12cd/
pūjādravyāṇi sarvāṇi prokṣaṇīpātravāriṇā // ŚivP_7.2,24.13ab/
samprokṣya mūlamaṃtreṇa śodhayedvidhivattataḥ // ŚivP_7.2,24.13cd/
pātrāṇāṃ prokṣaṇīmekāmalābhe sarvakarmasu // ŚivP_7.2,24.14ab/
sādhayedarghyamadbhistatsāmānyaṃ sādhakottamaḥ // ŚivP_7.2,24.14cd/
tato vināyakaṃ devaṃ bhakṣyabhojyādibhiḥ kramāt // ŚivP_7.2,24.15ab/
pūjayitvā vidhānena dvārapārśve 'tha dakṣiṇe // ŚivP_7.2,24.15cd/
antaḥpurādhipaṃ sākṣānnandinaṃ samyagarcayet // ŚivP_7.2,24.16ab/
cāmīkarācalaprakhyaṃ sarvābharaṇabhūṣitam // ŚivP_7.2,24.16cd/
bālendumukuṭaṃ saumyaṃ trinetraṃ ca caturbhujam // ŚivP_7.2,24.17ab/
dīptaśūlamṛgīṭaṃkatigmavetradharaṃ prabhum // ŚivP_7.2,24.17cd/
candrabimbābhavadanaṃ harivaktramathāpi vā // ŚivP_7.2,24.18ab/
uttare dvārapārśvasya bhāryāṃ ca marutāṃ sutām // ŚivP_7.2,24.18cd/
suyaśāṃ suvratāmambāṃ pādamaṇḍanatatparām // ŚivP_7.2,24.19ab/
pūjayitvā praviśyāntarbhavanaṃ parameṣṭhinaḥ // ŚivP_7.2,24.19cd/
saṃpūjya liṅgaṃ tairdravyairnirmālyamapanodayet // ŚivP_7.2,24.20ab/
prakṣālya puṣpaṃ śirasi nyasettasya viśuddhaye // ŚivP_7.2,24.20cd/
puṣpahasto japecchaktyā mantraṃ mantraviśuddhaye // ŚivP_7.2,24.21ab/
aiśānyāṃ caṇdamārādhya nirmālyaṃ tasya dāpayet // ŚivP_7.2,24.21cd/
kalpayedāsanaṃ paścādādhārādi yathākramam // ŚivP_7.2,24.22ab/
ādhāraśaktiṃ kalyāṇīṃ śyāmāṃ dhyāyedadho bhuvi // ŚivP_7.2,24.22cd/
572b

tasyāḥ purastādutkaṃṭhamanaṃtaṃ kuṇḍalākṛtim // ŚivP_7.2,24.23ab/
dhavalaṃ pañcaphaṇinaṃ lelihānamivāmbaram // ŚivP_7.2,24.23cd/
tasyoparyāsanaṃ bhadraṃ kaṇṭhīravacatuṣpadam // ŚivP_7.2,24.24ab/
dharmo jñānaṃ ca vairāgyamaiśvaryañca padāni vai // ŚivP_7.2,24.24cd/
āgneyādiśvetaraktapītaśyāmāni varṇataḥ // ŚivP_7.2,24.25ab/
adharmādīni pūrvādīnyuttarāṃtānyanukramāt // ŚivP_7.2,24.25cd/
rājāvartamaṇiprakhyānnyasya gātrāṇi bhāvayet // ŚivP_7.2,24.26ab/
asyordhvacchādanaṃ padmamāsanaṃ vimalaṃ sitam // ŚivP_7.2,24.26cd/
aṣṭapatrāṇi tasyāhuraṇimādiguṇāṣṭakam // ŚivP_7.2,24.27ab/
kesarāṇi ca vāmādyā rudrāvāmādiśaktibhiḥ // ŚivP_7.2,24.27cd/
bījānyapi ca tā eva śaktayoṃtarmanonmanīḥ // ŚivP_7.2,24.28ab/
karṇikāparavairāgyaṃ nālaṃ jñānaṃ śivātmakam // ŚivP_7.2,24.28cd/
kandaśca śivadharmātmā karṇikānte trimaṇḍale // ŚivP_7.2,24.29ab/
trimaṇḍaloparyātmādi tattvatritayamāsanam // ŚivP_7.2,24.29cd/
sarvāsanopari sukhaṃ vicitrāstaraṇāstṛtam // ŚivP_7.2,24.30ab/
āsanaṃ kalpayeddivyaṃ śuddhavidyāsamujjvalam // ŚivP_7.2,24.30cd/
āvāhanaṃ sthāpanaṃ ca sannirodhaṃ nirīkṣaṇam // ŚivP_7.2,24.31ab/
namaskāraṃ ca kurvīta badhvā mudrāḥ pṛthakpṛthak // ŚivP_7.2,24.31cd/
pādyamācamanaṃ cārghyaṃ gaṃdhaṃ puṣpaṃ tataḥ param // ŚivP_7.2,24.32ab/
dhūpaṃ dīpaṃ ca tāṃbūlaṃ dattvātha svāpayecchivau // ŚivP_7.2,24.32cd/
athavā parikalpyaivamāsanaṃ mūrtimeva ca // ŚivP_7.2,24.33ab/
sakalīkṛtya mūlena brahmābhiścāparaistathā // ŚivP_7.2,24.33cd/
āvāhayettato devyā śivaṃ paramakāraṇam // ŚivP_7.2,24.34ab/
śuddhasphaṭikasaṃkāśaṃ devaṃ niścalamakṣaram // ŚivP_7.2,24.34cd/
kāraṇaṃ sarvalokānāṃ sarvalokamayaṃ param // ŚivP_7.2,24.35ab/
aṃtarbahiḥsthitaṃ vyāpya hyaṇoraṇu 1 mahattaram 2 // ŚivP_7.2,24.35cd/
bhaktānāmaprayatnena dṛśyamīśvaramavyayam // ŚivP_7.2,24.36ab/
brahmeṃdraviṣṇurudrādyairapi devairagocaram // ŚivP_7.2,24.36cd/
devasāraṃ ca vidvadbhiragocaramiti śrutam // ŚivP_7.2,24.37ab/
ādimadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām // ŚivP_7.2,24.37cd/
śivatattvamiti khyātaṃ śivārthaṃ jagati sthiram // ŚivP_7.2,24.38ab/
pañcopacāravadbhaktyā pūjayelliṃgamuttamam // ŚivP_7.2,24.38cd/
liṃgamūrtirmaheśasya śivasya paramātmanaḥ // ŚivP_7.2,24.39ab/
snānakāle prakurvīta jayaśabdādimaṃgalam // ŚivP_7.2,24.39cd/
pañcagavyaghṛtakṣīradadhimadhvādipūrvakaiḥ // ŚivP_7.2,24.40ab/
mūlaiḥ phalānāṃ sāraiśca tilasarṣapasaktubhiḥ // ŚivP_7.2,24.40cd/
bījairyavādibhiśśastaiścūrṇairmāṣādisaṃbhavaiḥ // ŚivP_7.2,24.41ab/
saṃsnāpyālipya piṣṭādyaiḥ snāpayeduṣṇavāribhiḥ // ŚivP_7.2,24.41cd/
gharṣayedvilvapatrādyairlepagaṃdhāpanuttaye // ŚivP_7.2,24.42ab/
punaḥ saṃsnāpya salilaiścakravartyupacārataḥ // ŚivP_7.2,24.42cd/

1 klībatvamārṣam
2 mahata iti kṣeṣa-

573a

sugaṃdhāmalakaṃ dadyāddharidrāṃ ca yathākramam // ŚivP_7.2,24.43ab/
tataḥ saṃśodhya salilairliṃgaṃ beramathāpi vā // ŚivP_7.2,24.43cd/
snāpayedgaṃdhatoyena kuśapuṣpodakena ca // ŚivP_7.2,24.44ab/
hiraṇyaratnatoyaiśca maṃtrasiddhairyathākramam // ŚivP_7.2,24.44cd/
asaṃbhave tu dravyāṇāṃ yathāsaṃbhavasaṃbhṛtaiḥ // ŚivP_7.2,24.45ab/
kevalairmaṃtratoyairvā snāpayecchraddhayā śivam // ŚivP_7.2,24.45cd/
kalaśenātha śaṃkhena vardhanyā pāṇinā tathā // ŚivP_7.2,24.46ab/
sakuśena sapuṣpeṇa snāpayenmaṃtrapūrvakam // ŚivP_7.2,24.46cd/
pavamānena rudreṇa nīlena tvaritena ca // ŚivP_7.2,24.47ab/
liṃgasūktādisūktaiśca śirasātharvaṇena ca // ŚivP_7.2,24.47cd/
ṛgbhiśca sāmabhiḥ śaivairbrahmabhiścāpi pañcabhiḥ // ŚivP_7.2,24.48ab/
snāpayeddevadeveśaṃ śivena praṇavena ca // ŚivP_7.2,24.48cd/
yathā devasya devyāśca kuryātsnānādikaṃ tathā // ŚivP_7.2,24.49ab/
na tu kaścidviśeṣo 'sti tatra tau sadṛśau yataḥ // ŚivP_7.2,24.49cd/
prathamaṃ devamuddiśya kṛtvā snānādikāḥ kriyāḥ // ŚivP_7.2,24.50ab/
devyaiḥ praścātprakurvīta devadevasya śāsanāt // ŚivP_7.2,24.50cd/
ardhanārīśvare pūjye paurvāparyaṃ na vidyate // ŚivP_7.2,24.51ab/
tatra tatropacārāṇāṃ liṃge vānyatra vā kvacit // ŚivP_7.2,24.51cd/
kṛtvā 'bhiṣekaṃ liṃgasya śucinā ca sugaṃdhinā // ŚivP_7.2,24.52ab/
saṃmṛjya vāsasā dadyādaṃbaraṃ copavītakam // ŚivP_7.2,24.52cd/
pādyamācamanaṃ cārghyaṃ gaṃdhaṃ puṣpaṃ ca bhūṣaṇam // ŚivP_7.2,24.53ab/
dhūpaṃ dīpaṃ ca naivedyaṃ pānīyaṃ mukhaśodhanam // ŚivP_7.2,24.53cd/
punaścācamanīyaṃ ca mukhavāsaṃ tataḥ param // ŚivP_7.2,24.54ab/
mukuṭaṃ ca śubhaṃ bhadraṃ sarvaratnairalaṃkṛtam // ŚivP_7.2,24.54cd/
bhūṣaṇāni pavitrāṇi mālyāni vividhāni ca // ŚivP_7.2,24.55ab/
vyajane cāmare chatraṃ tālavṛṃtaṃ ca darpaṇam // ŚivP_7.2,24.55cd/
dattvā nīrājanaṃ kuryātsarvamaṃgalanisvanaiḥ // ŚivP_7.2,24.56ab/
gītanṛtyādibhiścaiva jayaśabdasamanvitaḥ // ŚivP_7.2,24.56cd/
haime ca rājate tāmre pātre vā mṛnmaye śubhe // ŚivP_7.2,24.57ab/
padmakaiśśobhitaiḥ puṣpairbījairdadhyakṣatādibhiḥ // ŚivP_7.2,24.57cd/
triśūlaśaṃkhayugmābjanandyāvartaiḥ karīṣajaiḥ // ŚivP_7.2,24.58ab/
śrīvatsasvastikādarśavajrairvahnyādicihnitaiḥ // ŚivP_7.2,24.58cd/
aṣṭau pradīpānparito vidhāyaikaṃ tu madhyame // ŚivP_7.2,24.59ab/
teṣu vāmādikāścintyāḥ pūjyāśca nava śaktayaḥ // ŚivP_7.2,24.59cd/
kavacena samācchādya saṃrakṣyāstreṇa sarvataḥ // ŚivP_7.2,24.60ab/
dhenumudrāṃ ca saṃdarśya pāṇibhyāṃ pātramuddharet // ŚivP_7.2,24.60cd/
athavāropayetpātre pañcadīpānyathākramam // ŚivP_7.2,24.61ab/
vidikṣvapi ca madhye ca dīpamekamathāpi vā // ŚivP_7.2,24.61cd/
tatastatpātramuddhṛtya liṃgāderupari kramāt // ŚivP_7.2,24.62ab/
triḥ pradakṣiṇayogena bhrāmayenmūlavidyayā // ŚivP_7.2,24.62cd/
dadyādarghyaṃ tato mūrdhni bhasitaṃ ca sugaṃdhitam // ŚivP_7.2,24.63ab/
kṛtvā puṣpāṃjaliṃ paścādupahārānnivedayet // ŚivP_7.2,24.63cd/
pānīyaṃ ca tato dadyāddattvā vācamanaṃ punaḥ // ŚivP_7.2,24.64ab/
573b

pañcasaugaṃdhikopetaṃ tāmbūlaṃ ca nivedayet // ŚivP_7.2,24.64cd/
prokṣayetprokṣaṇīyāni gānanāṭyāni kārayet // ŚivP_7.2,24.65ab/
liṃgādau śivayościntāṃ kṛtvā śaktyajapecchivam // ŚivP_7.2,24.65cd/
pradakṣiṇaṃ praṇāmaṃ ca stavaṃ cātmasamarpaṇam // ŚivP_7.2,24.66ab/
vijñāpanaṃ ca kāryāṇāṃ kuryādvinayapūrvakam // ŚivP_7.2,24.66cd/
arghyaṃ puṣpāṃjaliṃ dattvā baddhvā mudrāṃ yathāvidhi // ŚivP_7.2,24.67ab/
paścātkṣamāpayeddevamudvāsyātmani ciṃtayet // ŚivP_7.2,24.67cd/
pādyādimukhavāsāṃtamarghyādyaṃ cātisaṃkaṭe // ŚivP_7.2,24.68ab/
puṣpavikṣepamātraṃ vā kuryādbhāvapurassaram // ŚivP_7.2,24.68cd/
tāvataiva paro dharmo bhāvane sukṛto bhavet // ŚivP_7.2,24.69ab/
asaṃpūjya na bhuñjīta śivamāprāṇasaṃcarāt // ŚivP_7.2,24.69cd/
yadi pāpastu bhuṃjīta svairaṃ taysa na niṣkṛtiḥ // ŚivP_7.2,24.70ab/
pramādena tu bhuṃkte cettadudgīrya prayatnataḥ // ŚivP_7.2,24.70cd/
snātvā dviguṇamabhyarcya devaṃ devīmupoṣya ca // ŚivP_7.2,24.71ab/
śivasyāyutamabhyasyedbrahmacaryapurassaram // ŚivP_7.2,24.71cd/
paredyuśśaktito dattvā suvarṇādyaṃ śivāya ca // ŚivP_7.2,24.72ab/
śivabhaktāya vā kṛtvā mahāpūjāṃ śucirbhavet // ŚivP_7.2,24.72cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śāstroktaśivapūjanavarṇanaṃ nāma caturviṃśo 'dhyāyaḥ

Chapter 25
upamanyuruvāca
anuktaṃ cātra pūjāyāḥ kamalopabhayādiva // ŚivP_7.2,25.1ab/
yattadanyatpravakṣyāmi samāsānna tu vistarāt // ŚivP_7.2,25.1cd/
havirnivedanātpūrvaṃ dīpadānādanantaram // ŚivP_7.2,25.2ab/
kuryādāvaraṇābhyarcāṃ prāpte nīrājane 'tha vā // ŚivP_7.2,25.2cd/
tatreśānādisadyāṃtaṃ rudrādyastrāṃtameva ca // ŚivP_7.2,25.3ab/
śivasya vā śivāyāśca prathamāvaraṇe japet // ŚivP_7.2,25.3cd/
aiśānyāṃ pūrvabhāge ca dakṣiṇe cottare tathā // ŚivP_7.2,25.4ab/
paścime ca tathāgneyyāmaiśānyāṃ nairṛte tathā // ŚivP_7.2,25.4cd/
vāyavyāṃ punaraiśānyāṃ caturdikṣu tataḥ param // ŚivP_7.2,25.5ab/
garbhāvaraṇamākhyātaṃ mantrasaṃghātameva vā // ŚivP_7.2,25.5cd/
hṛdayādyastraparyaṃtamathavāpi samarcayet // ŚivP_7.2,25.6ab/
tadbahiḥ pūrvataḥ śakraṃ yamaṃ dakṣiṇato yajet // ŚivP_7.2,25.6cd/
varuṇaṃ vāruṇe bhāge dhanadaṃ cottare budhaḥ // ŚivP_7.2,25.7ab/
īśamaiśe 'nalaṃ svīye nairṛte nirṛtiṃ yajet // ŚivP_7.2,25.7cd/
mārute mārutaṃ viṣṇuṃ nairṛte vidhimaiśvare // ŚivP_7.2,25.8ab/
bahiḥpadmasya vajrādyānyabjāṃtānyāyudhānyapi // ŚivP_7.2,25.8cd/
prasiddharūpāṇyāśāsu lokeśānāṃ kramādyajet // ŚivP_7.2,25.9ab/
devaṃ devīṃ ca saṃprekṣya sarvāvaraṇadevatāḥ // ŚivP_7.2,25.9cd/
baddhāṃjalipuṭā dhyeyāḥ samāsīnā yathāsukham // ŚivP_7.2,25.10ab/
sarvāvaraṇadevānāṃ svābhidhānairnamoyutaiḥ // ŚivP_7.2,25.10cd/
puṣpaiḥ saṃpūjanaṃ kuryānnatvā sarvānyathākramam // ŚivP_7.2,25.11ab/
garbhāvaraṇamevāpi yajetsvāvaraṇena vā // ŚivP_7.2,25.11cd/
yoge dhyāne jape home vāhye vābhyaṃtare 'pi vā // ŚivP_7.2,25.12ab/
haviśca ṣaḍvidhaṃ deyaṃ śuddhaṃ mudgānnameva ca // ŚivP_7.2,25.12cd/
pāyasaṃ dadhisaṃmiśraṃ gauḍaṃ ca madhunāplutam // ŚivP_7.2,25.13ab/
574a

eteṣvekamanekaṃ vā nānāvyaṃjanasaṃyutam // ŚivP_7.2,25.13cd/
guḍakhaṃḍanvitaṃ dadyānmathitaṃ dadhi cottamam // ŚivP_7.2,25.14ab/
bhakṣyāṇyapūpamukhyāni svādumaṃti phalāni ca // ŚivP_7.2,25.14cd/
raktacandanapuṣpāḍhyaṃ pānīyaṃ cātiśītalam // ŚivP_7.2,25.15ab/
mṛdu elārasāktaṃ ca khaṇḍaṃ pūgaphalasya ca // ŚivP_7.2,25.15cd/
dalāni nāgavallyāśca yuktāni khadirādibhiḥ // ŚivP_7.2,25.16ab/
gaurāṇi svarṇavarṇāni vihitāni śivāni ca // ŚivP_7.2,25.16cd/
śailameva sitaṃ cūrṇaṃ nātirūkṣaṃ na dūṣitam // ŚivP_7.2,25.16ef/
karpūraṃ cātha kaṃkolaṃ jātyādi ca navaṃ śubham // ŚivP_7.2,25.17ab/
ālepanaṃ candanaṃ syānmūlakāṣṭhaṃrajomayam // ŚivP_7.2,25.17cd/
kastūrikā kuṃkumaṃ ca raso mṛgamadātmakaḥ // ŚivP_7.2,25.18ab/
puṣpāṇi surabhīṇyeva pavitrāṇi śubhāni ca // ŚivP_7.2,25.18cd/
nirgaṃdhānyugragaṃdhāni dūṣitānyuṣitāni ca // ŚivP_7.2,25.19ab/
svayameva viśīrṇāni na deyāni śivārcane // ŚivP_7.2,25.19cd/
vāsāṃsi ca mṛdūnyeva tapanīyamayāni ca // ŚivP_7.2,25.20ab/
vidyudvalayakalpāni bhūṣaṇāni viśeṣataḥ // ŚivP_7.2,25.20cd/
sarvāṇyetāni karpūraniryāsāgurucandanaiḥ // ŚivP_7.2,25.21ab/
ādhūpitāni puṣpaughairvāsitāni samaṃtataḥ // ŚivP_7.2,25.21cd/
candanāgurukarpūrakāṣṭhaguggulucūrṇikaiḥ // ŚivP_7.2,25.22ab/
ghṛtena madhunā caiva siddho dhūpaḥ praśasyate // ŚivP_7.2,25.22cd/
kapilāsambhavenaiva ghṛtenātisugandhinā // ŚivP_7.2,25.23ab/
nityaṃ pradīpitā dīpāḥ śastāḥ karpūrasaṃyutāḥ // ŚivP_7.2,25.23cd/
pañcagavyaṃ ca madhuraṃ payo dadhi ghṛtaṃ tathā // ŚivP_7.2,25.24ab/
kapilāsambhavaṃ śambhoriṣṭaṃ snāne ca pānake // ŚivP_7.2,25.24cd/
āsanāni ca bhadrāṇi gajadaṃtamayāni ca // ŚivP_7.2,25.25ab/
suvarṇaratnayuktāni citrāṇyāstaraṇāni ca // ŚivP_7.2,25.25cd/
mṛdūpadhānayuktāni sūkṣmatūlamayāni ca // ŚivP_7.2,25.26ab/
uccāvacāni ramyāṇi śayanāni sukhāni ca // ŚivP_7.2,25.26cd/
nadyassamudragāminyā naṭādvāmbhaḥ samāhṛtam // ŚivP_7.2,25.27ab/
śītañca vastrapūtaṃ tadviśiṣṭaṃ snānapānayoḥ // ŚivP_7.2,25.27cd/
chatraṃ śaśinibhaṃ cāru muktādāmavirājitam // ŚivP_7.2,25.28ab/
navaratnacitaṃ divyaṃ hemadaṇḍamanoharam // ŚivP_7.2,25.28cd/
cāmare ca site sūkṣme cāmīkarapariṣkṛte // ŚivP_7.2,25.29ab/
rājahaṃsadvayākāre ratnadaṃḍopaśobhite // ŚivP_7.2,25.29cd/
darpaṇaṃ cāpi susnigdhaṃ divyagandhānulepanam // ŚivP_7.2,25.30ab/
samaṃtādratnasañchannaṃ sragvairaiścāpi bhūṣitam // ŚivP_7.2,25.30cd/
gambhīraninadaḥ śaṃkho haṃsakuṃdendusannibhaḥ // ŚivP_7.2,25.31ab/
āsvapṛṣṭhādideśeṣu ratnacāmīkarācitaḥ // ŚivP_7.2,25.31cd/
kāhalāni ca ramyāṇi nānānādakarāṇi ca // ŚivP_7.2,25.32ab/
suvarṇanirmitānyeva mauktikālaṃkṛtāni ca // ŚivP_7.2,25.32cd/
bherīmṛdaṃgamurajatimicchapaṭahādayaḥ // ŚivP_7.2,25.33ab/
samudrakalpasannādāḥ kalpanīyāḥ prayatnataḥ // ŚivP_7.2,25.33cd/
bhāṃḍānyapi ca ramyāṇi patrāṇyapi ca kṛtsnaśaḥ // ŚivP_7.2,25.34ab/
574b

tadādhārāṇi 1 sarvāṇi sauvarṇānyeva sādhayet // ŚivP_7.2,25.34cd/
ālayaṃ ca maheśasya śivasya paramātmanaḥ // ŚivP_7.2,25.35ab/
rājāvasathavatkalpyaṃ śilpaśāstroktalakṣaṇam // ŚivP_7.2,25.35cd/
uccaprākārasaṃbhinnaṃ bhūdharākāragopuram // ŚivP_7.2,25.36ab/
anekaratnasaṃcchannaṃ hemadvārakapāṭakam // ŚivP_7.2,25.36cd/
taptajāṃbūnadamayaṃ ratnastambhaśatāvṛtam // ŚivP_7.2,25.37ab/
muktādāmavitānāḍhyaṃ vidrumadvāratoraṇam // ŚivP_7.2,25.37cd/
cāmīkaramayairdivyairmukuṭaiḥ kumbhalakṣaṇaiḥ // ŚivP_7.2,25.38ab/
alaṃkṛtaśirobhāgamastra 2rājena cihnitam // ŚivP_7.2,25.38cd/
rājanyārhanivāsaiśca rājavīthyādiśobhitaiḥ // ŚivP_7.2,25.39ab/
procchritaprāṃśuśikharaiḥ prāsādaiśca samaṃtataḥ // ŚivP_7.2,25.39cd/
āsthānasthānavaryaiśca sthitairdikṣu vidikṣu ca // ŚivP_7.2,25.40ab/
atyantālaṃkṛtaprāṃtamaṃtarāvaraṇairiva // ŚivP_7.2,25.40cd/
uttamastrīsahasraiśca nṛtyageyaviśāradaiḥ // ŚivP_7.2,25.41ab/
veṇuvīṇāvidagdhaiśca puruṣairbahubhiryutam // ŚivP_7.2,25.41cd/
rakṣitaṃ rakṣibhirvīrairgajavājirathānvitaiḥ // ŚivP_7.2,25.42ab/
anekapuṣpavāṭībhiranekaiśca sarovaraiḥ // ŚivP_7.2,25.42cd/
dīrghikābhiranekābhirdigvidikṣu virājitam // ŚivP_7.2,25.43ab/
vedavedāṃtatattvajñaiśśivaśāstraparāyaṇaiḥ // ŚivP_7.2,25.43cd/
śivāśramaratairbhaktaiḥ śivaśāstroktalakṣaṇaiḥ // ŚivP_7.2,25.44ab/
śāṃtaiḥ smitamukhaiḥ sphītaiḥ sadācāraparāyaṇaiḥ // ŚivP_7.2,25.44cd/
śaivairmāheśvaraiścaiva śrīmadbhissevitadvijaiḥ // ŚivP_7.2,25.45ab/
evamaṃtarbahirvāthayathāśaktivinirmitaiḥ // ŚivP_7.2,25.45cd/
sthāne śilāmaye dāṃte dārave ceṣṭakāmaye // ŚivP_7.2,25.46ab/
kevalaṃ mṛnmaye vāpi puṇyāraṇye 'tha vā girau // ŚivP_7.2,25.46cd/
nadyāṃ devālaye 'nyatra deśe vātha gṛhe śubhe // ŚivP_7.2,25.47ab/
āḍhyo vātha daridro vā svakāṃ śaktimavaṃcayan // ŚivP_7.2,25.47cd/
dravyairnyāyārjitaireva bhaktyā devaṃ samarcayet // ŚivP_7.2,25.47ef/
athānyāyārjitaiścāpi bhaktyā cecchivamarcayet // ŚivP_7.2,25.48ab/
na tasya pratyavāyo 'sti bhāvavaśyo yataḥ prabhuḥ // ŚivP_7.2,25.48cd/
nyāyārjitairapi dravyairabhaktyā pūjayedyadi // ŚivP_7.2,25.49ab/
na tatphalamavāpnoti bhaktirevātra kāraṇam // ŚivP_7.2,25.49cd/
bhaktyā vittānusāreṇa śivamuddiśya yatkṛtam // ŚivP_7.2,25.50ab/
alpe mahati vā tulyaṃ phalamāḍhyadaridrayoḥ // ŚivP_7.2,25.50cd/
bhaktyā pracoditaḥ kuryādalpavittopi mānavaḥ // ŚivP_7.2,25.51ab/
mahāvibhavasāropi na kuryādbhaktivarjitaḥ // ŚivP_7.2,25.51cd/
sarvasvamapi yo dadyācchive bhaktivivarjitaḥ // ŚivP_7.2,25.52ab/
na tena phalabhāksa syādbhaktirevātra kāraṇam // ŚivP_7.2,25.52cd/
na tattapobhiratyugrairna ca sarvairmahāmakhaiḥ // ŚivP_7.2,25.53ab/
gacchecchivapuraṃ divyaṃ muktvā bhaktiṃ śivātmakam // ŚivP_7.2,25.53cd/

1 sambandhamanuvartate iti bhāṣyātkvacidghañāntasyāpi klībatāta eva śeṣaṃ rāmavadityādi saṃgacchate
2 triśūleneti bhāvaḥ

575a

guhyādguhyataraṃ kṛṣṇa sarvatra parameśvare // ŚivP_7.2,25.54ab/
śive bhaktirna saṃdehastayā bhakto vimucyate // ŚivP_7.2,25.54cd/
śivamaṃtrajapo dhyānaṃ homo yajñastapaḥśrutam // ŚivP_7.2,25.55ab/
dānamadhyayanaṃ sarve bhāvārthaṃ nātra saṃśayaḥ // ŚivP_7.2,25.55cd/
bhāvahīno narassarvaṃ kṛtvāpi na vimucyate // ŚivP_7.2,25.56ab/
bhāvayuktaḥ punassarvamakṛtvāpi vimucyate // ŚivP_7.2,25.56cd/
cāṃdrāyaṇasahasraiśca prājāpatyaśataistathā // ŚivP_7.2,25.57ab/
māsopavāsaiścānyaiśca śivabhaktasya kiṃ punaḥ // ŚivP_7.2,25.57cd/
abhaktā mānavāścāsmiṃlloke giriguhāsu ca // ŚivP_7.2,25.58ab/
tapaṃti cālpabhogārthaṃ bhakto bhāvena mucyate // ŚivP_7.2,25.58cd/
sāttvikaṃ muktidaṃ karma sattve vai yoginaḥ sthitāḥ // ŚivP_7.2,25.59ab/
rājasaṃ siddhidaṃ kuryuḥ karmiṇo rajasāvṛtāḥ // ŚivP_7.2,25.59cd/
asurā rākṣasāścaiva tamoguṇasamanvitāḥ // ŚivP_7.2,25.60ab/
aihikārthaṃ yajantīśaṃ narāścānye 'pi tādṛśāḥ // ŚivP_7.2,25.60cd/
tāmasaṃ rājasaṃ vāpi sāttvikaṃ bhāvameva ca // ŚivP_7.2,25.61ab/
āśritya bhaktyā pūjādyaṃ kurvanbhadraṃ samaśnute // ŚivP_7.2,25.61cd/
yataḥ pāpārṇavāttrātuṃ bhaktirnauriva nirmitā // ŚivP_7.2,25.62ab/
tasmādbhaktyupapannasya rajasā tamasā ca kim // ŚivP_7.2,25.62cd/
antyajo vādhamo vāpi mūrkho vā patito 'pi vā // ŚivP_7.2,25.63ab/
śivaṃ prapannaścetkṛṣṇa pūjyassarvasurāsuraiḥ // ŚivP_7.2,25.63cd/
tasmātsarvaprayatnena bhaktyaiva śivamarcayet // ŚivP_7.2,25.64ab/
abhuktānāṃ kvacidapi phalaṃ nāsti yatastataḥ // ŚivP_7.2,25.64cd/
vakṣyāmyatirahasyaṃ te śṛṇu kṛṣṇa vaco mama // ŚivP_7.2,25.65ab/
vedaiśśāstrairvedavidbhirvicārya suviniścitam // ŚivP_7.2,25.65cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivaśāstroktapūjanavarṇanaṃ nāma pañcaviṃśo 'dhyāyaḥ

Chapter 26
upamanyuruvāca
brahmaghno vā surāpo vā steyīvā gurutalpagaḥ // ŚivP_7.2,26.1ab/
mātṛhā pitṛhā vāpi vīrahā bhrūṇahāpi vā // ŚivP_7.2,26.1cd/
saṃpūjyāmantrakaṃ bhaktyā śivaṃ paramakāraṇam // ŚivP_7.2,26.2ab/
taistaiḥ pāpaiḥ pramucyeta varṣairdvādaśabhiḥ kramāt // ŚivP_7.2,26.2cd/
tasmātsarvaprayatnena patito 'pi yajecchivam // ŚivP_7.2,26.3ab/
bhaktaścennāparaḥ kaścidbhikṣāhāro jiteṃdriyaḥ // ŚivP_7.2,26.3cd/
kṛtvāpi sumahatpāpaṃ bhaktyā pañcākṣareṇa tu // ŚivP_7.2,26.4ab/
pūjayedyadi deveśaṃ tasmātpāpātpramucyate // ŚivP_7.2,26.4cd/
abbhakṣā vāyubhakṣāśca ye cānye vratakarśitāḥ // ŚivP_7.2,26.5ab/
teṣāmetairvratairnāsti śivalokasamāgamaḥ // ŚivP_7.2,26.5cd/
bhaktyā pañcākṣareṇaiva yaḥ śivaṃ sakṛdarcayet // ŚivP_7.2,26.6ab/
sopi gacchecchivasthānaṃ śivamantrasya gauravāt // ŚivP_7.2,26.6cd/
tasmāttapāṃsi yajñāṃśca sarve sarvasvadakṣiṇāḥ // ŚivP_7.2,26.7ab/
śivamūrtyarcanasyaite koṭyaṃśenāpi no samāḥ // ŚivP_7.2,26.7cd/
baddho vāpyatha mukto vā paścātpañcākṣareṇa cet // ŚivP_7.2,26.8ab/
pūjayanmucyate bhakto nātra kāryā vicāraṇā // ŚivP_7.2,26.8cd/
arudro vā sarudro vā sūktena śivamarcayet // ŚivP_7.2,26.9ab/
yaḥ sakṛtpatito vāpimūḍho vā mucyate naraḥ // ŚivP_7.2,26.9cd/
575b

ṣaḍakṣareṇa vā devaṃ sūktamantreṇa pūjayet // ŚivP_7.2,26.10ab/
śivabhakto jitakrodho hyalabdho labdha eva ca // ŚivP_7.2,26.10cd/
alabdhāllabdha evātra viśiṣṭo nātra saṃśayaḥ // ŚivP_7.2,26.11ab/
sa brahmāṃgena vā tena sahaṃsena vimucyate // ŚivP_7.2,26.11cd/
tasmānnityaṃ śivaṃ bhaktyā sūktamantreṇa pūjayet // ŚivP_7.2,26.12ab/
ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā // ŚivP_7.2,26.12cd/
ye 'rcayaṃti mahādevaṃ vijñeyāste maheśvarāḥ // ŚivP_7.2,26.13ab/
jñānenātmasahāyena nārcito bhagavāñchivaḥ // ŚivP_7.2,26.13cd/
sa ciraṃ saṃsaratyasminsaṃsāre duḥkhasāgare // ŚivP_7.2,26.14ab/
durllabhaṃ prāpya mānuṣyaṃ mūḍho nārcayate śivam // ŚivP_7.2,26.14cd/
niṣphalaṃ tasya tajjanma mokṣāya na bhavedyataḥ // ŚivP_7.2,26.15ab/
durllabhaṃ prāpya mānuṣyaṃ ye 'rcayanti pinākinam // ŚivP_7.2,26.15cd/
teṣāṃ hi saphalaṃ janma kṛtārthāste narottamāḥ // ŚivP_7.2,26.16ab/
bhavabhaktiparā ye ca bhavapraṇatacetasaḥ // ŚivP_7.2,26.16cd/
bhavasaṃsmaraṇodyuktā na te duḥkhasya bhāginaḥ // ŚivP_7.2,26.17ab/
bhavanāni manojñāni vibhramābharaṇāḥ striyaḥ // ŚivP_7.2,26.17cd/
dhanaṃ cātṛptiparyantaṃ śivapūjāvidheḥ phalam // ŚivP_7.2,26.18ab/
ye vāñchanti mahābhogānrājyaṃ ca tridaśālaye // ŚivP_7.2,26.18cd/
te vāñchanti sadākālaṃ harasya caraṇāmbujam // ŚivP_7.2,26.19ab/
saubhāgyaṃ kāntimadrūpaṃ sattvaṃ tyāgārdrabhāvatā // ŚivP_7.2,26.19cd/
śauryaṃ vai jagati khyātiśśivamarcayato bhavet // ŚivP_7.2,26.20ab/
tasmātsarvaṃ parityajya śivaikāhitamānasaḥ // ŚivP_7.2,26.20cd/
śivapūjāvidhiṃ kuryādyadīcchecchivamātmanaḥ // ŚivP_7.2,26.21ab/
tvaritaṃ jīvitaṃ yāti tvaritaṃ yāti yauvanam // ŚivP_7.2,26.21cd/
tvaritaṃ vyādhirabhyeti tasmātpūjyaḥ pinākadhṛk // ŚivP_7.2,26.22ab/
yāvannāyāti maraṇaṃ yāvannākramate jarā // ŚivP_7.2,26.22cd/
yāvannendriyavaikalyaṃ tāvatpūjaya śaṃkaram // ŚivP_7.2,26.23ab/
na śivārcanatulyo 'sti dharmo 'nyo bhuvanatraye // ŚivP_7.2,26.23cd/
iti vijñāya yatnena pūjanīyassadāśivaḥ // ŚivP_7.2,26.24ab/
dvārayāgaṃ javanikāṃ parivārabalikriyām // ŚivP_7.2,26.24cd/
nityotsavaṃ ca kurvīta prasāde yadi pūjayet // ŚivP_7.2,26.25ab/
havirnivedanādūrdhvaṃ svayaṃ cānucaro 'pi vā // ŚivP_7.2,26.25cd/
prasādaparivārebhyo baliṃ dadyādyathākramam // ŚivP_7.2,26.26ab/
nirgamya saha vāditraistadāśābhimukhaḥ sthitaḥ // ŚivP_7.2,26.26cd/
puṣpaṃ dhūpaṃ ca dīpañca dadyādannaṃ jalaiḥ saha // ŚivP_7.2,26.27ab/
tato dadyānmahāpīṭhe tiṣṭhanbalimudaṅmukhaḥ // ŚivP_7.2,26.27cd/
tato niveditaṃ deve yattadannādikaṃ purā // ŚivP_7.2,26.28ab/
tatsarvaṃ sāvaśeṣaṃ vā caṇḍāya vinivedayet // ŚivP_7.2,26.28cd/
hutvā ca vidhivatpaścātpūjāśeṣaṃ samāpayet // ŚivP_7.2,26.29ab/
kṛtvā prayogaṃ vidhivadyāvanmantraṃ japaṃ tataḥ // ŚivP_7.2,26.29cd/
nityotsavaṃ prakurvīta yathoktaṃ śivaśāsane // ŚivP_7.2,26.30ab/
576a

vipule taijase pātre raktapadmopaśobhite // ŚivP_7.2,26.30cd/
astraṃ pāśupataṃ divyaṃ tatrāvāhya samarcayet // ŚivP_7.2,26.31ab/
śivasyāropyaḥ tatpātraṃ dvijasyālaṃkṛtasya ca // ŚivP_7.2,26.31cd/
nyastāstravapuṣā tena dīptayaṣṭidharasya ca // ŚivP_7.2,26.32ab/
prāsādaparivārebhyo bahirmaṃgalaniḥsvanaiḥ // ŚivP_7.2,26.32cd/
nṛtyageyādibhiścaiva saha dīpadhvajādibhiḥ // ŚivP_7.2,26.33ab/
pradakṣiṇatrayaṃ kṛtvā na drutaṃ cāvilambitam // ŚivP_7.2,26.33cd/
mahāpīṭhaṃ samāvṛtya triḥpradakṣiṇayogataḥ // ŚivP_7.2,26.34ab/
punaḥ praviṣṭo dvārastho yajamānaḥ kṛtāñjaliḥ // ŚivP_7.2,26.34cd/
ādāyābhyaṃtaraṃ nītvā hyastramudvāsayet tataḥ // ŚivP_7.2,26.34ef/
pradakṣiṇādikaṃ kṛtvā yathāpūrvoditaṃ kramāt // ŚivP_7.2,26.35ab/
ādāya cāṣṭapuṣpāṇi pūjāmatha samāpayet // ŚivP_7.2,26.35cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe sāṃgopāṃgapūjāvidhānavarṇanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ

Chapter 27
upamanyuruvāca
athāgnikāryaṃ vakṣyāmi kuṇḍe vā sthaṃḍile 'pi vā // ŚivP_7.2,27.1ab/
vedyāṃ vā hyāyase pātre mṛnmaye vā nave śubhe // ŚivP_7.2,27.1cd/
ādhāyāgniṃ vidhānena saṃskṛtya ca tataḥ param // ŚivP_7.2,27.2ab/
tatrārādhya mahādevaṃ homakarma samācaret // ŚivP_7.2,27.2cd/
kuṇḍaṃ dvihastamānaṃ vā hastamātramathāpi vā // ŚivP_7.2,27.3ab/
vṛttaṃ vā caturasraṃ vā kuryādvediṃ ca maṇḍalam // ŚivP_7.2,27.3cd/
kuṇḍaṃ vistāravannimnaṃ tanmadhye 'ṣṭadalāmbujam // ŚivP_7.2,27.4ab/
caturaṃgulamutsedhaṃ tasya dvyaṃgulameva vā // ŚivP_7.2,27.4cd/
vitastidviguṇonnatyā nābhimantaḥ pracakṣate // ŚivP_7.2,27.5ab/
madhyaṃ ca madhyamāṃgulyā madhyamottamaparvaṇoḥ // ŚivP_7.2,27.5cd/
aṃgulaiḥ kathyate sadbhiścaturviṃśatibhiḥ karaḥ // ŚivP_7.2,27.6ab/
mekhalānāṃ trayaṃ vāpi dvayamekamathāpi vā // ŚivP_7.2,27.6cd/
yathāśobhaṃ prakurvīta ślakṣṇamiṣṭaṃ mṛdā sthiram // ŚivP_7.2,27.7ab/
aśvatthapatravadyoniṃ gajādhāravadeva vā // ŚivP_7.2,27.7cd/
mekhalāmadhyataḥ kuryātpaścime dakṣiṇe 'pi vā // ŚivP_7.2,27.8ab/
śobhanāmagnitaḥ kiṃcinnimnāmunmīlikāṃ śanaiḥ // ŚivP_7.2,27.8cd/
agreṇa kuṇḍābhimukhīṃ kiṃcidutsṛjya mekhalām // ŚivP_7.2,27.9ab/
notsedhaniyamo vedyāḥ sā mārdī vātha saikatī // ŚivP_7.2,27.9cd/
maṃḍalaṃ gośakṛttoyairmānaṃ pātrasya noditam // ŚivP_7.2,27.10ab/
kuṇḍaṃ ca mṛnmayaṃ vedimālipedgomayāṃbunā // ŚivP_7.2,27.10cd/
prakṣālya tāpayetpātraṃ prokṣayedanyadaṃbhasā // ŚivP_7.2,27.11ab/
svasūtroktaprakāreṇa kuṇḍādau villikhettataḥ // ŚivP_7.2,27.11cd/
saṃprokṣya kalpayeddarbhaiḥ puṣpairvā vahniviṣṭaram // ŚivP_7.2,27.12ab/
arcanārthaṃ ca homārthaṃ sarvadravyāṇi sādhayet // ŚivP_7.2,27.12cd/
prakṣālyakṣālanīyāni prokṣaṇyā prokṣya śodhayet // ŚivP_7.2,27.13ab/
maṇijaṃ kāṣṭhajaṃ vātha śrotriyāgārasambhavam // ŚivP_7.2,27.13cd/

1 adantatvamārṣam

576b

anyaṃ vābhyarhitaṃ vahniṃ tataḥ sādhāramānayet // ŚivP_7.2,27.14ab/
triḥ pradakṣiṇamāvṛtya kuṇḍāderupari kramāt // ŚivP_7.2,27.14cd/
vahnibījaṃ samuccārya tvādadhītāgnimāsane // ŚivP_7.2,27.15ab/
yonimārgeṇa vā tadvadātmanaḥ saṃmukhena vā // ŚivP_7.2,27.15cd/
niyogaḥ pradeśa sarvaṃ kuṃḍaṃ kuryādvicakṣaṇaḥ // ŚivP_7.2,27.16ab/
svanābhyaṃtaḥsthitaṃ vahniṃ tadraṃdhrādvisphuliṃgavad // ŚivP_7.2,27.16cd/
nirgamya pāvake bahye līnaṃ biṃbākṛti smaret // ŚivP_7.2,27.17ab/
ājyasaṃskāraparyaṃtamanvādhānapurassaram // ŚivP_7.2,27.17cd/
svasūtroktakramātkuryānmūlamantreṇa mantravit // ŚivP_7.2,27.18ab/
śivamūrtiṃ samabhyarcya tato dakṣiṇapārśvataḥ // ŚivP_7.2,27.18cd/
nyasya mantraṃ ghṛte mudrāṃ darśayeddhenusaṃjñitām // ŚivP_7.2,27.19ab/
sruksruvau taijasau grāhyau na kāṃsyāyasasaisakau // ŚivP_7.2,27.19cd/
yajñadārumayau vāpi smārtau vā śilpasammatau // ŚivP_7.2,27.20ab/
parṇe vā brahmavṛkṣāderacchidre madhya utthite // ŚivP_7.2,27.20cd/
saṃsṛjya darbhaistau vahnau saṃtāpya prokṣayetpunaḥ // ŚivP_7.2,27.21ab/
pārārṣarcyasvasūtroktakrameṇa śivapūrvakaiḥ // ŚivP_7.2,27.21cd/
juhuyādaṣṭabhirbījairagnisaṃskārasiddhaye // ŚivP_7.2,27.22ab/
bhruṃstuṃbruśruṃ krameṇaiva puṃḍraṃdramityataḥ param // ŚivP_7.2,27.22cd/
bījāni sapta saptānāṃ jihvānāmanupūrvaśaḥ // ŚivP_7.2,27.23ab/
triśikhā madhyamā jihvā bahurūpasamāhvayā // ŚivP_7.2,27.23cd/
raktāgneyī nairṛtī ca kṛṣṇānyā suprabhā matā // ŚivP_7.2,27.24ab/
atiriktā marujjihvā svanāmānuguṇaprabhā // ŚivP_7.2,27.24cd/
svabijānantaraṃ vācyā svāhāṃtañca yathākramam // ŚivP_7.2,27.25ab/
jihvāmaṃtraistu tairhutvājyaṃ jihvāstvekaikaśa kramāt // ŚivP_7.2,27.25cd/
raṃ vahnayeti svāheti madhye hutvāhutitrayam // ŚivP_7.2,27.26ab/
sarpiṣā vā samidbhirvā pariṣecanamācaret // ŚivP_7.2,27.26cd/
evaṃ kṛte śivāgniḥ syātsmarettatra śivāsanam // ŚivP_7.2,27.27ab/
tatrāvāhya yajeddevamardhanārīśvaraṃ śivam // ŚivP_7.2,27.27cd/
dīpāntaṃ pariṣicyātha samiddhomaṃ samācaret // ŚivP_7.2,27.27ef/
tāḥ pālāśyaḥ parā vāpi yājñiyā dvādaśāṃgulāḥ // ŚivP_7.2,27.28ab/
avakrā na svayaṃ śuṣkāssatvaco nirvraṇāḥ samāḥ // ŚivP_7.2,27.28cd/
daśāṃgulā vā vihitāḥ kaniṣṭhāṃgulisaṃmitāḥ // ŚivP_7.2,27.29ab/
prādeśamātrā vālābhe hotavyāḥ sakalā api // ŚivP_7.2,27.29cd/
dūrvāpatrasamākārāṃ caturaṃgulamāyatām // ŚivP_7.2,27.30ab/
dadyādājyāhutiṃ paścādannamakṣapramāṇataḥ // ŚivP_7.2,27.30cd/
lājāṃstathā sarṣapāṃśca yavāṃścaiva tilāṃstathā // ŚivP_7.2,27.31ab/
sarpiṣāktāni bhakṣyāṇi lehyacoṣyāṇi sambhave // ŚivP_7.2,27.31cd/
daśaivāhutayastatra pañca vā tritayaṃ ca vā // ŚivP_7.2,27.32ab/
hotavyāḥ śaktito dadyādekamevātha vāhutim // ŚivP_7.2,27.32cd/
śruveṇājyaṃ samityādyāsrucāśeṣātkareṇa vā // ŚivP_7.2,27.33ab/
tatra divyena hotavyaṃ tīrthenārṣeṇa vā tathā // ŚivP_7.2,27.33cd/
dravyeṇaikena vā 'lābhe juhuyācchraddhayā punaḥ // ŚivP_7.2,27.34ab/
prāyaścittāya juhuyānmaṃtrayitvāhutitrayam // ŚivP_7.2,27.34cd/
577a

tato homaviśiṣṭena ghṛtenāpūrya vai srucam // ŚivP_7.2,27.35ab/
nidhāya puṣpaṃ tasyāgre śruveṇādhomukhena tām // ŚivP_7.2,27.35cd/
sadarbhena samācchādya mūlenāṃjalinotthitaḥ // ŚivP_7.2,27.36ab/
vauṣaḍaṃtena juhuyāddhārāṃ tu yavasaṃmitām // ŚivP_7.2,27.36cd/
itthaṃ pūrṇāhutiṃ kṛtvā pariṣiṃcecca pūrvavat // ŚivP_7.2,27.37ab/
tata udvāsya deveśaṃ gopayettu hutāśanam // ŚivP_7.2,27.37cd/
tamapyudvāsya vā nābhau yajetsaṃdhāya nityaśaḥ // ŚivP_7.2,27.38ab/
athavā vahnimānīya śivaśāstroktavartmanā // ŚivP_7.2,27.38cd/
vāgīśīgarbhasaṃbhūtaṃ saṃskṛtya vidhivadyajet // ŚivP_7.2,27.39ab/
anvādhānaṃ punaḥ kṛtvā paridhīn paridhāya ca // ŚivP_7.2,27.39cd/
pātrāṇi dvandvarūpeṇa nikṣipyeṣṭvā śivaṃ tataḥ // ŚivP_7.2,27.40ab/
saṃśodhya prokṣaṇīpātraṃ prokṣyatāni tadaṃbhasā // ŚivP_7.2,27.40cd/
praṇītāpātramaiśānyāṃ vinyasyā pūritaṃ jalaiḥ // ŚivP_7.2,27.41ab/
ājyasaṃskāraparyaṃtaṃ kṛtvā saṃśodhya sraksruvau // ŚivP_7.2,27.41cd/
garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tataḥ // ŚivP_7.2,27.42ab/
kṛtvā pṛthakpṛthagghutvā jātamagniṃ vicintayet // ŚivP_7.2,27.42cd/
tripādaṃ saptahastaṃ ca catuḥśṛṃgaṃ dviśīrṣakam // ŚivP_7.2,27.43ab/
madhupiṃgaṃ trinayanaṃ sakapardenduśekharam // ŚivP_7.2,27.43cd/
raktaṃ raktāmbarālepaṃ mālyabhūṣanabhūṣitam // ŚivP_7.2,27.44ab/
sarvalakṣaṇasaṃpannaṃ sopavītaṃ trimekhalam // ŚivP_7.2,27.44cd/
śaktimantaṃ sruksruvau ca dadhānaṃ dakṣiṇe kare // ŚivP_7.2,27.45ab/
tomaraṃ tālavṛṃtaṃ ca ghṛtapātraṃ tathetaraiḥ // ŚivP_7.2,27.45cd/
jātaṃ dhyātvaivamākāraṃ jātakarma samācaret // ŚivP_7.2,27.46ab/
nālāpanayanaṃ kṛtvā tataḥ saṃśodhya sūtakam // ŚivP_7.2,27.46cd/
śivāgnirucināmāsya kṛtvāhutipurassaram // ŚivP_7.2,27.47ab/
pitrorvisarjanaṃ kṛtvā caulopanayanādikam // ŚivP_7.2,27.47cd/
aptoryāmāvasānāntaṃ kṛtvā saṃskāramasya tu // ŚivP_7.2,27.48ab/
ājyadhārādihomaṃ ca kṛtvā sviṣṭakṛtaṃ tataḥ // ŚivP_7.2,27.48cd/
ramityanena bījena pariṣiṃcettataḥ param // ŚivP_7.2,27.49ab/
brahmaviṣṇuśiveśānāṃ lokeśānāṃ tathaiva ca // ŚivP_7.2,27.49cd/
tadastrāṇāṃ ca paritaḥ kṛtvā pūjāṃ yathākramam // ŚivP_7.2,27.50ab/
dhūpadīpādisiddhyarthaṃ vahnimuddhṛtya kṛtyavit // ŚivP_7.2,27.50cd/
sādhayitvājyapūrvāṇi dravyāṇi punareva ca // ŚivP_7.2,27.51ab/
kalpayitvāsanaṃ vahnau tatrāvāhya yathāpurā // ŚivP_7.2,27.51cd/
saṃpūjya devaṃ devīṃ ca tataḥ pūrṇāṃtamācaret // ŚivP_7.2,27.52ab/
atha vā svāśramoktaṃ tu vahnikarma śivārpaṇam // ŚivP_7.2,27.52cd/
buddhvā śivāśramī kuryānna ca tatrāparo vidhiḥ // ŚivP_7.2,27.53ab/
śivāgnerbhasmasaṃgrāhyamagnihotrodbhavaṃ tu vā // ŚivP_7.2,27.53cd/
vaivāhognibhavaṃ vāpi pakvaṃ śuci sugaṃdhi ca // ŚivP_7.2,27.54ab/
kapilāyāḥ śakṛcchastaṃ gṛhītaṃ gagane patat // ŚivP_7.2,27.54cd/
na klinnaṃ nātikaṭhinaṃ na durgandhaṃ na śoṣitam // ŚivP_7.2,27.55ab/
uparyadhaḥ parityajya gṛhṇīyātpatitaṃ yadi // ŚivP_7.2,27.55cd/
piṃḍīkṛtya śivāgnyādau tatkṣipenmūlamaṃtrataḥ // ŚivP_7.2,27.56ab/
577b

apakvamatipākvaṃ ca saṃtyajya bhasitaṃ sitam // ŚivP_7.2,27.56cd/
ādāya vā samāloḍya bhasmādhāre vinikṣipet // ŚivP_7.2,27.57ab/
taijasaṃ dāravaṃ vāpi mṛnmayaṃ śailameva ca // ŚivP_7.2,27.57cd/
anyadvā śobhanaṃ śuddhaṃ bhasmādhāraṃ prakalpayet // ŚivP_7.2,27.58ab/
same deśe śubhe śuddhe dhanavadbhasma nikṣipet // ŚivP_7.2,27.58cd/
na cāyuktakare dadyānnaivāśucitale kṣipet // ŚivP_7.2,27.59ab/
na saṃspṛśecca nīcāṃgairnopekṣeta na laṃghayet // ŚivP_7.2,27.59cd/
tasmādbhasitamādāya viniyuṃjīta mantrataḥ // ŚivP_7.2,27.60ab/
kāleṣūkteṣu nānyatra nāyogyebhyaḥ pradāpayet // ŚivP_7.2,27.60cd/
bhasmasaṃgrahaṇaṃ kuryāddeve 'nudvāsite sati // ŚivP_7.2,27.61ab/
udvāsane kṛte yasmāccaṇḍabhasma prajāpate // ŚivP_7.2,27.61cd/
agnikārye kṛte paścācchivaśāstroktamārgataḥ // ŚivP_7.2,27.62ab/
svasūtroktaprakārādvā balikarma samācaret // ŚivP_7.2,27.62cd/
atha vidyāsanaṃ nyasya supralipte tu maṇdale // ŚivP_7.2,27.63ab/
vidyākośaṃ pratiṣṭhāpya yajetpuṣpādibhiḥ kramāt // ŚivP_7.2,27.63cd/
vidyāyāḥ purataḥ kṛtvā gurorapi ca maṇḍalam // ŚivP_7.2,27.64ab/
tatrāsanavaraṃ kṛtvā puṣpādyai gurumarcayet // ŚivP_7.2,27.64cd/
tatonupūjayetpūjyān bhojayecca bubhukṣitān // ŚivP_7.2,27.65ab/
tatassvayaṃ ca bhuṃjīta śuddhamannaṃ yathāsukham // ŚivP_7.2,27.65cd/
niveditaṃ ca vā deve taccheṣaṃ cātmaśuddhaye // ŚivP_7.2,27.66ab/
śraddadhāno na lobhena na caṇḍāya samarpitam // ŚivP_7.2,27.66cd/
gandhamālyādi yaccānyattatrāpyeṣa samo vidhiḥ // ŚivP_7.2,27.67ab/
na tu tatra śivosmīti buddhiṃ kuryādvicakṣaṇaḥ // ŚivP_7.2,27.67cd/
bhuktvācamya śivaṃ dhyātvā hṛdaye mūlamuccaret // ŚivP_7.2,27.68ab/
kālaśeṣaṃ nayedyogyaiḥ śivaśāstrakathādibhiḥ // ŚivP_7.2,27.68cd/
rātrau vyatīte pūrvāṃśe kṛtvā pūjāṃ manoharām // ŚivP_7.2,27.69ab/
śivayoḥ śayanaṃ tvekaṃ kalpayedatiśobhanam // ŚivP_7.2,27.69cd/
bhakṣyabhojyāṃbarālepapuṣpamālādikaṃ tathā // ŚivP_7.2,27.70ab/
manasā karmaṇā vāpi kṛtvā sarvaṃ manoharam // ŚivP_7.2,27.70cd/
tato devasya devyāśca pādamūle śucissvapet // ŚivP_7.2,27.71ab/
gṛhastho bhāryayā sārdhaṃ tadanye 'pi tu kevalāḥ // ŚivP_7.2,27.71cd/
pratyūṣasamayaṃ buddhvā mātrāmādyāmudīrayet // ŚivP_7.2,27.72ab/
praṇamya manasāṃ devaṃ sāṃbaṃ sagaṇamavyayam // ŚivP_7.2,27.72cd/
deśakālocitaṃ kṛtvā śaucādyamapi śaktitaḥ // ŚivP_7.2,27.73ab/
śaṃkhādininadairdivyairdevaṃ devīṃ ca bodhayet // ŚivP_7.2,27.73cd/
tatastatsamayonnidraiḥ puṣpairatisugaṃdhibhiḥ // ŚivP_7.2,27.74ab/
nirvartya śivayoḥ pūjāṃ prārabheta puroditam // ŚivP_7.2,27.74cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe agnikāryavarṇanaṃ nāma saptaviṃśo 'dhyāyaḥ

Chapter 28
upamanyuruvāca
ataḥ paraṃ pravakṣyāmi śivāśramaniṣeviṇām // ŚivP_7.2,28.1ab/
śivaśāstroktamārgeṇa naimittikavidhikramam // ŚivP_7.2,28.1cd/
sarveṣvapi ca māseṣu pakṣayorubhayorapi // ŚivP_7.2,28.2ab/
578a

aṣṭābhyāṃ ca caturdaśyāṃ tathā parvāṇi ca kramāt // ŚivP_7.2,28.2cd/
ayane viṣuve caiva grahaṇeṣu viśeṣataḥ // ŚivP_7.2,28.3ab/
kartavyā mahatī pūjā hyadhikā vāpi śaktitaḥ // ŚivP_7.2,28.3cd/
māsimāsi yathānyāyaṃ brahmakūrcaṃ prasādhya tu // ŚivP_7.2,28.4ab/
snāpayitvā śivaṃ tena pibeccheṣamupoṣitaḥ // ŚivP_7.2,28.4cd/
brahmahatyādidoṣāṇāmatīva mahatāmapi // ŚivP_7.2,28.5ab/
niṣkṛtirbrahmakūrcasya pānānnānyā viśiṣyate // ŚivP_7.2,28.5cd/
pauṣe puṣyanakṣatre kuryānnīrājanaṃ vibhoḥ // ŚivP_7.2,28.6ab/
māghe maghākhye nakṣatre pradadyād ghṛtakaṃbalam // ŚivP_7.2,28.6cd/
phālgune cottarānte vai prārabheta mahotsavam // ŚivP_7.2,28.7ab/
caitre citrāpaurṇamāsyāṃ dolāṃ kuryādyathāvidhi // ŚivP_7.2,28.7cd/
vaiśākhyāṃ tu viśākhāyāṃ kuryātpuṣpamahālayam // ŚivP_7.2,28.8ab/
jyeṣṭhe mūlākhyanakṣatre śītakumbhaṃ pradāpayet // ŚivP_7.2,28.8cd/
āṣāḍhe cottarāṣāḍhe pavitrāropaṇaṃ tathā // ŚivP_7.2,28.9ab/
śrāvaṇe prākṛtānyāpi maṇḍalāni prakalpayet // ŚivP_7.2,28.9cd/
śraviṣṭhākhye tu nakṣatre prauṣṭhapadyāṃ tataḥ param // ŚivP_7.2,28.10ab/
prokṣayecca jalakrīḍāṃ pūrvāṣāḍhāśraye dine // ŚivP_7.2,28.10cd/
āśvayujyāṃ tato dadyātpāyasaṃ ca navodanam // ŚivP_7.2,28.11ab/
agnikāryaṃ ca tenaiva kuryācchatabhiṣagdine // ŚivP_7.2,28.11cd/
kārtikyāṃ kṛtikāyoge dadyāddīpasahasrakam // ŚivP_7.2,28.12ab/
mārgaśīrṣe tathārdrāyāṃ ghṛtena snāpayecchivam // ŚivP_7.2,28.12cd/
aśaktasteṣu kāleṣu kuryādutsavameva vā // ŚivP_7.2,28.13ab/
āsthānaṃ vā mahāpūjāmadhikaṃ vā samarcanam // ŚivP_7.2,28.13cd/
āvṛtte 'pi ca kalyāṇe praśasteṣvapi karmasu // ŚivP_7.2,28.14ab/
daurmanasye durācāre duḥsvapne duṣṭadarśane // ŚivP_7.2,28.14cd/
utpāte vāśubhenyasminroge vā prabale 'tha vā // ŚivP_7.2,28.15ab/
snānapūjājapadhyānahomadānādikāḥ kriyaḥ // ŚivP_7.2,28.15cd/
nirmitānuguṇāḥ kāryāḥ puraścaraṇapūrvikāḥ // ŚivP_7.2,28.16ab/
śivānale ca vihate punassandhānamācaret // ŚivP_7.2,28.16cd/
ya evaṃ śarvadharmiṣṭho vartate nityamudyataḥ // ŚivP_7.2,28.17ab/
tasyaikajanmanā muktiṃ prayacchati maheśvaraḥ // ŚivP_7.2,28.17cd/
etadyathottaraṃ kuryānnityanaimittikeṣu yaḥ // ŚivP_7.2,28.18ab/
divyaṃ śrīkaṃṭhanāthasya sthānamādyaṃ sa gacchati // ŚivP_7.2,28.18cd/
tatra bhuktvā mahābhogānkalpakoṭiśatannaraḥ // ŚivP_7.2,28.19ab/
kālāṃtarecyutastasmādaumaṃ kaumārameva ca // ŚivP_7.2,28.19cd/
saṃprāpya vaiṣṇavaṃ brāhmaṃ rudralokaṃ viśeṣataḥ // ŚivP_7.2,28.20ab/
tatroṣitvā ciraṃ kālaṃ bhuktvā bhogānyathoditān // ŚivP_7.2,28.20cd/
punaścordhvaṃ gatastasmādatītya sthānapañcakam // ŚivP_7.2,28.21ab/
śrīkaṇṭhājjñānamāsādya tasmācchaivapuraṃ vrajet // ŚivP_7.2,28.21cd/
ardhacaryārataścāpi dvirāvṛttyaivameva tu // ŚivP_7.2,28.22ab/
paścājjñānaṃ samāsādya śivasāyujyamāpnuyāt // ŚivP_7.2,28.22cd/
ardhārdhacarito yastu dehī dehakṣayātparam // ŚivP_7.2,28.23ab/
aṃḍāṃtaṃ vordhvamavyaktamatītya bhuvanadvayam // ŚivP_7.2,28.23cd/
saṃprāpya pauruṣaṃ raudrasthānamadrīndrajāpateḥ // ŚivP_7.2,28.24ab/
578b

anekayugasāhasraṃ bhuktvā bhogānanekadhā // ŚivP_7.2,28.24cd/
puṇyakṣaye kṣitiṃ prāpya kule mahati jāyate // ŚivP_7.2,28.25ab/
tatrāpi pūrvasaṃskāravaśena sa mahādyutiḥ // ŚivP_7.2,28.25cd/
paśudharmānparityajya śivadharmarato bhavet // ŚivP_7.2,28.26ab/
taddharmagauravādeva dhyātvā śivapuraṃ vrajet // ŚivP_7.2,28.26cd/
bhogāṃśca vividhānbhuktvā vidyeśvarapadaṃ vrajet // ŚivP_7.2,28.27ab/
tatra vidyeśvaraissārdhaṃ bhuktvā bhogānbahūnkramāt // ŚivP_7.2,28.27cd/
aṇḍasyāṃtarbahirvātha sakṛdāvartate punaḥ // ŚivP_7.2,28.28ab/
tato labdhvā śivajñānaṃ parāṃ bhaktimavāpya ca // ŚivP_7.2,28.28cd/
śivasādharmyamāsādya na bhūyo vinivartate // ŚivP_7.2,28.29ab/
yaścātīva śive bhakto viṣayāsaktacittavat // ŚivP_7.2,28.29cd/
śivadarmānaso kurvannakurvanvāpi mucyate // ŚivP_7.2,28.30ab/
ekāvṛtto dvirāvṛttastrirāvṛtto nivartakaḥ // ŚivP_7.2,28.30cd/
na punaścakravartī syācchivadharmādhikāravān // ŚivP_7.2,28.31ab/
tasmāccchivāśrito bhūtvā yena kenāpi hetunā // ŚivP_7.2,28.31cd/
śivadharme matiṃ kuryācchreyase cetkṛtodyamaḥ // ŚivP_7.2,28.32ab/
nātra nirbaṃdhayiṣyāmo vayaṃ kecana kenacit // ŚivP_7.2,28.32cd/
nirbandhebhyo 'tivādebhyaḥ prakṛtyaitanna rocate // ŚivP_7.2,28.33ab/
rocate vā parebhyastu puṇyasaṃskāragauravāt // ŚivP_7.2,28.33cd/
saṃsārakāraṇaṃ yeṣāṃ na praroḍhumalaṃ bhavet // ŚivP_7.2,28.34ab/
prakṛtyanuguṇaṃ tasmādvimṛśyaitadaśeṣataḥ // ŚivP_7.2,28.34cd/
śivadharme 'dhikurvīta yadīcchecchivamātmanaḥ // ŚivP_7.2,28.35ab/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe nityanaimittikavidhivarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ

Chapter 29
śrīkṛṣṇa uvāca
bhagavaṃstvanmukhādeva śrutaṃ śrutisamaṃ mayā // ŚivP_7.2,29.1ab/
svāśritānāṃ śivaproktaṃ nityanaimittikaṃ tathā // ŚivP_7.2,29.1cd/
idānīṃ śrotumicchāmi śivadharmādhikāriṇām // ŚivP_7.2,29.2ab/
kāmyamapyasti cetkarma vaktumarhasi sāmpratam // ŚivP_7.2,29.2cd/
upamanyuruvāca
astyaihikaphalaṃ kiñcidāmuṣmikaphalaṃ tathā // ŚivP_7.2,29.3ab/
aihikāmuṣmikañcāpi tacca pañcavidhaṃ punaḥ // ŚivP_7.2,29.3cd/
kiṃcitkriyāmayaṃ karma kiṃcitkarma tapo mayam // ŚivP_7.2,29.4ab/
japadhyānamayaṃ kiṃcitkiṃcitsarvamayaṃ tathā // ŚivP_7.2,29.5ab/
kriyāmayaṃ tathā bhinnaṃ homadānārcanakramāt // ŚivP_7.2,29.5cd/
sarvaśaktimatāmeva nānyeṣāṃ saphalaṃ bhavet // ŚivP_7.2,29.6ab/
śaktiścājñā madeśasya śivasya paramātmanaḥ // ŚivP_7.2,29.6cd/
tasmātkāmyāni karmāṇi kuryādājñādharodvijaḥ // ŚivP_7.2,29.7ab/
atha vakṣyāmi kāmyaṃ hi cehāmutra phalapradam // ŚivP_7.2,29.7cd/
śaivairmāheśvaraiścaiva kāryamaṃtarbahiḥ kramāt // ŚivP_7.2,29.8ab/
śivo maheśvaraśceti nātyaṃtamiha bhidyate // ŚivP_7.2,29.8cd/
yathā tathā na bhidyaṃte śaivā māheśvarā api // ŚivP_7.2,29.9ab/
śivāśritā hi te śaivā jñānayajñaratā narāḥ // ŚivP_7.2,29.9cd/
māheśvarāssamākhyātā karmayajñaratā bhuvi // ŚivP_7.2,29.10ab/
579a

tasmādābhyantare kuryuḥ śaivā māheśvarā vahiḥ // ŚivP_7.2,29.10cd/
na tu prayogo bhidyeta vakṣyamāṇasya karmaṇaḥ // ŚivP_7.2,29.11ab/
parīkṣya bhūmiṃ vidhivadgaṃdhavarṇarasādibhiḥ // ŚivP_7.2,29.11cd/
manobhilaṣite tatra vitānavitatāṃbare // ŚivP_7.2,29.12ab/
supralipte mahīpṛṣṭhe darpaṇodarasaṃnibhe // ŚivP_7.2,29.12cd/
prācīmutpādayetpūrvaṃ śāstradṛṣṭena vartmanā // ŚivP_7.2,29.13ab/
ekahastaṃ dvihastaṃ vā maṇḍalaṃ parikalpayet // ŚivP_7.2,29.13cd/
ālikhedvimalaṃ padmamaṣṭapatraṃ sakarṇikam // ŚivP_7.2,29.14ab/
ratnahemādibhiścūrṇairyathāsaṃbhavasaṃbhṛtaiḥ // ŚivP_7.2,29.14cd/
pañcāvaraṇasaṃyuktaṃ bahuśobhāsamanvitam // ŚivP_7.2,29.15ab/
daleṣu siddhayaḥ kalpyāḥ kesareṣu saśaktikāḥ // ŚivP_7.2,29.15cd/
rudrā vāmādayastvaṣṭau pūrvādidalataḥ kramāt // ŚivP_7.2,29.16ab/
karṇikāyāṃ ca vairāgyaṃ bījeṣu nava śaktayaḥ // ŚivP_7.2,29.16cd/
skande śivātmako dharmo nāle jñānaṃ śivāśrayam // ŚivP_7.2,29.17ab/
karṇikopari cāgneyaṃ maṃḍalaṃ sauramaindavam // ŚivP_7.2,29.17cd/
śivavidyātmatattvākhyaṃ tattvatrayamataḥ param // ŚivP_7.2,29.18ab/
sarvāsanopari sukhaṃ vicitrakusumānvitam // ŚivP_7.2,29.18cd/
pañcāvaraṇasaṃyuktaṃ pūjayedaṃbayā saha // ŚivP_7.2,29.19ab/
śuddhasphaṭikasaṃkāśaṃ prasannaṃ śītaladyutim // ŚivP_7.2,29.19cd/
vidyudvalayasaṃkāśajaṭāmukuṭabhūṣitam // ŚivP_7.2,29.20ab/
śārdūlacarmavasanaṃ kiñcitsmitamukhāṃbujam // ŚivP_7.2,29.20cd/
raktapadmadalaprakhyapādapāṇitalādharam // ŚivP_7.2,29.21ab/
sarvalakṣaṇasaṃpannaṃ sarvābharaṇabhūṣitam // ŚivP_7.2,29.21cd/
divyāyudhavarairyuktaṃ divyagaṃdhānulepanam // ŚivP_7.2,29.22ab/
pañcavaktraṃ daśabhujaṃ candrakhaṇḍaśikhāmaṇim // ŚivP_7.2,29.22cd/
asya pūrvamukhaṃ saumyaṃ bālārkasadṛśaprabham // ŚivP_7.2,29.23ab/
trilocanāraviṃdāḍhyaṃ kṛtabāleṃduśekharam // ŚivP_7.2,29.23cd/
dakṣiṇaṃ nīlajīmūtasamānaruciraprabham // ŚivP_7.2,29.24ab/
bhrukuṭīkuṭilaṃ ghoraṃ raktavṛttekṣaṇatrayam // ŚivP_7.2,29.24cd/
daṃṣṭrākarālaṃ durdharṣaṃ sphuritādharapallavam // ŚivP_7.2,29.25ab/
uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam // ŚivP_7.2,29.25cd/
savilāsaṃ trinayanaṃ candrābharaṇaśekharam // ŚivP_7.2,29.26ab/
paścimaṃ pūrṇacandrābhaṃ locanatritayojjvalam // ŚivP_7.2,29.26cd/
candrarekhādharaṃ saumyaṃ maṃdasmitamanoharam // ŚivP_7.2,29.27ab/
pañcamaṃ sphaṭikaprakhyamiṃdurekhāsamujjvalam // ŚivP_7.2,29.27cd/
atīva saumyamutphullalocanatritayojjvalam // ŚivP_7.2,29.28ab/
dakṣiṇe śūlaparaśuvajrakhaḍgānalojjvalam // ŚivP_7.2,29.28cd/
savye ca nāganārācaghaṇṭāpāśāṃkuśojjvalam // ŚivP_7.2,29.29ab/
nivṛttyājānusaṃbaddhamānābheśca pratiṣṭhayā // ŚivP_7.2,29.29cd/
ākaṃṭhaṃ vidyayā tadvadālalāṭaṃ tu śāṃtayā // ŚivP_7.2,29.30ab/
tadūrdhvaṃ śāṃtyatītākhyakalayā parayā tathā // ŚivP_7.2,29.30cd/
pañcādhvavyāpinaṃ sākṣātkalāpañcakavigraham // ŚivP_7.2,29.31ab/
īśānamukuṭaṃ devaṃ puruṣākhyaṃ purātanam // ŚivP_7.2,29.31cd/
aghorahṛdayaṃ tadvadvāmaguhyaṃ maheśvaram // ŚivP_7.2,29.32ab/
579b

sadyapādaṃ ca tanmūrtimaṣṭatriṃśatkalāmayam // ŚivP_7.2,29.32cd/
mātṛkāmayamīśānaṃ pañcabrahmamayaṃ tathā // ŚivP_7.2,29.33ab/
oṃkārākhyamayaṃ caiva haṃsaśaktyā samanvitam // ŚivP_7.2,29.33cd/
tathecchātmikayā śaktyā samārūḍhāṃkamaṃḍalam // ŚivP_7.2,29.34ab/
jñānākhyayā dakṣiṇato vāmataśca kriyākhyayā // ŚivP_7.2,29.34cd/
tattvatrayamayaṃ sākṣādvidyāmūrtiṃ sadāśivam // ŚivP_7.2,29.35ab/
mūrtimūlena saṃkalpya sakalīkṛtya ca kramāt // ŚivP_7.2,29.35cd/
saṃpūjya ca yathānyāyamarghāntaṃ mūlavidyayā // ŚivP_7.2,29.36ab/
mūrtimantaṃ śivaṃ sākṣācchaktyā paramayā saha // ŚivP_7.2,29.36cd/
tatrāvāhya mahādevaṃ sadasadvyaktivarjitam // ŚivP_7.2,29.37ab/
pañcopakaraṇaṃ kṛtvā pūjayetparameśvaram // ŚivP_7.2,29.37cd/
brahmabhiśca ṣaḍaṅgaiśca tato mātṛkayā saha // ŚivP_7.2,29.38ab/
praṇavena śivenaiva śaktiyuktena ca kramāt // ŚivP_7.2,29.38cd/
śāṃtena vā tathānyaiśca vedamantraiśca kṛtsnaśaḥ // ŚivP_7.2,29.39ab/
pūjayetparamaṃ devaṃ kevalena śivena vā // ŚivP_7.2,29.39cd/
pādyādimukhavāsāṃtaṃ kṛtvā prasthāpanaṃ vinā // ŚivP_7.2,29.40ab/
pañcāvaraṇapūjāṃ tu hyārabheta yathākramam // ŚivP_7.2,29.40cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe kāmyakarmavarṇanaṃ nāmaikonatriṃśattamo 'dhyāyaḥ

Chapter 30
tatrādau śivayoḥ pārśve dakṣiṇe vāmataḥ kramāt // ŚivP_7.2,30.1ab/
gaṃdhādyairarcayetpūrvaṃ devau heraṃbaṣaṇmukhau // ŚivP_7.2,30.1cd/
tato brahmāṇi parita īśānādi yathākramam // ŚivP_7.2,30.2ab/
saśaktikāni sadyāṃtaṃ prathamāvaraṇe yajet // ŚivP_7.2,30.2cd/
ṣaḍaṃgānyapi tatraiva hṛdayādīnyanukramāt // ŚivP_7.2,30.3ab/
śivasya ca śivāyāśca vāhneyādi samarcayet // ŚivP_7.2,30.3cd/
tatra vāmādikānrudrānaṣṭau vāmādiśaktibhiḥ // ŚivP_7.2,30.4ab/
arcayedvā na vā paścātpūrvādiparitaḥ kramāt // ŚivP_7.2,30.4cd/
prathamāvaraṇaṃ proktaṃ mayā te yadunaṃdana // ŚivP_7.2,30.5ab/
dvitīyāvaraṇaṃ prītyā procyate śraddhayā śṛṇu // ŚivP_7.2,30.5cd/
anaṃtaṃ pūrvādikpatre tacchaktiṃ tasya vāmataḥ // ŚivP_7.2,30.6ab/
sūkṣmaṃ dakṣiṇadikpatre saha śaktyā samarcayet // ŚivP_7.2,30.6cd/
tataḥ paścimadikpatre saha śaktyā śivottamam // ŚivP_7.2,30.7ab/
tathaivottaradikpatre caikanetraṃ samarcayet // ŚivP_7.2,30.7cd/
ekarudraṃ ca tacchaktiṃ paścādīśadale 'rcayet // ŚivP_7.2,30.8ab/
trimūrtiṃ tasya śaktiṃ ca pūjayedagnidigdale // ŚivP_7.2,30.8cd/
śrīkaṇṭhaṃ nairṛte patre tacchaktiṃ tasya vāmataḥ // ŚivP_7.2,30.9ab/
tathaiva mārute patre śikhaṃḍīśaṃ samarcayet // ŚivP_7.2,30.9cd/
dvitīyāvaraṇe cejyāssarvartaścakravartinaḥ // ŚivP_7.2,30.10ab/
tṛtīyāvaraṇe pūjyāḥ śaktibhiścāṣṭamūrtayaḥ // ŚivP_7.2,30.10cd/
aṣṭasu kramaśo dikṣu pūrvādiparitaḥ kramāt // ŚivP_7.2,30.11ab/
bhavaḥ śarvastatheśāno rudraḥ paśupatistataḥ // ŚivP_7.2,30.11cd/
ugro bhīmo mahādeva ityaṣṭau mūrtayaḥ kramāt // ŚivP_7.2,30.12ab/
anaṃtaraṃ tataścaiva mahādevādayaḥ kramāt // ŚivP_7.2,30.12cd/
śaktibhissaha saṃpūjyāstatraikādaśamūrtayaḥ // ŚivP_7.2,30.12ef/
580a

mahādevaḥ śivo rudraḥ śaṃkaro nīlalohitaḥ // ŚivP_7.2,30.13ab/
īśāno vijayo bhīmo devadevo bhavodbhavaḥ // ŚivP_7.2,30.13cd/
kapardīśaśca kathyaṃte tathaikādaśaśaktayaḥ // ŚivP_7.2,30.14ab/
tatrāṣṭau prathamaṃ pūjyāḥ vāhneyādi yathākramam // ŚivP_7.2,30.14cd/
devadevaḥ pūrvapatre īśānaṃ cāgnigocare // ŚivP_7.2,30.15ab/
bhavodbhavastayormadhye kapālīśastataḥ param // ŚivP_7.2,30.15cd/
tasminnāvaraṇe bhūyo vṛṣendraṃ purato yajet // ŚivP_7.2,30.16ab/
naṃdinaṃ dakṣiṇe tasya mahākālaṃ tathottare // ŚivP_7.2,30.16cd/
śāstāraṃ vahnidikpatre mātḥrdakṣiṇadigdale // ŚivP_7.2,30.17ab/
gajāsyaṃ nairṛte patre ṣaṇmukhaṃ vāruṇe punaḥ // ŚivP_7.2,30.17cd/
jyeṣṭhāṃ vāyudale gaurīmuttare caṃḍamaiśvare // ŚivP_7.2,30.18ab/
śāstṛnandīśayormadhye munīndraṃ vṛṣabhaṃ yajet // ŚivP_7.2,30.18cd/
mahākālasyottarataḥ piṃgalaṃ tu samarcayet // ŚivP_7.2,30.19ab/
śāstṛmātṛsamūhasya madhye bhṛṃgīśvaraṃ tataḥ // ŚivP_7.2,30.19cd/
mātṛvighneśamadhye tu vīrabhadraṃ samarcayet // ŚivP_7.2,30.20ab/
skandavighneśayormadhye yajeddevīṃ sarasvatīm // ŚivP_7.2,30.20cd/
jyeṣṭhākumārayormadhye śriyaṃ śivapadārcitām // ŚivP_7.2,30.21ab/
jyeṣṭhāgaṇāmbayormadhye mahāmoṭīṃ samarcayet // ŚivP_7.2,30.21cd/
gaṇāmbācaṇḍayormadhye devīṃ durgāṃ prapūjayet // ŚivP_7.2,30.22ab/
atraivāvaraṇe bhūyaḥ śivānucarasaṃhatim // ŚivP_7.2,30.22cd/
rudraprathamabhūtākhyāṃ vividhāṃ ca saśaktikām // ŚivP_7.2,30.23ab/
śivāyāśca sakhīvargaṃ japeddhyātvā samāhitaḥ // ŚivP_7.2,30.23cd/
evaṃ tṛtīyāvaraṇe vitate pūjite sati // ŚivP_7.2,30.24ab/
caturthāvaraṇaṃ dhyātvā bahistasya samarcayet // ŚivP_7.2,30.24cd/
bhānuḥ pūrvadale pūjyo dakṣiṇe caturānanaḥ // ŚivP_7.2,30.25ab/
rudro varuṇadikpatre viṣṇuruttaradigdale // ŚivP_7.2,30.25cd/
caturṇāmapi devānāṃ pṛthagāvaraṇānyatha // ŚivP_7.2,30.26ab/
tasyāṃgāni ṣaḍevādau dīptādyābhiśca śaktibhiḥ // ŚivP_7.2,30.26cd/
dīptā sūkṣmā jayā bhadrā vibhūtirvimalā kramāt // ŚivP_7.2,30.27ab/
amoghā vidyutā caiva pūrvādi paritaḥ sthitāḥ // ŚivP_7.2,30.27cd/
dvitīyāvaraṇe pūjyāścatasro mūrtayaḥ kramāt // ŚivP_7.2,30.28ab/
pūrvādyuttaraparyaṃtāḥ śaktayaśca tataḥ param // ŚivP_7.2,30.28cd/
ādityo bhāskaro bhānū raviścetyanupūrvaśaḥ // ŚivP_7.2,30.29ab/
arko brahmā tathā rudro viṣṇuścaite vivasvataḥ // ŚivP_7.2,30.29cd/
vistārā pūrvadigbhāge sutarāṃ dakṣiṇe sthitāḥ // ŚivP_7.2,30.30ab/
bodhanī paścime bhāge āpyāyinyuttare punaḥ // ŚivP_7.2,30.30cd/
uṣāṃ prabhāṃ tathā prājñāṃ sandhyāmapi tataḥ param // ŚivP_7.2,30.31ab/
aiśānādiṣu vinyasya dvitīyāvaraṇe yajet // ŚivP_7.2,30.31cd/
somamaṃgārakaṃ caiva budhaṃ buddhimatāṃ varam // ŚivP_7.2,30.32ab/
bṛhaspatiṃ bṛhadbuddhiṃ bhārgavaṃ tejasāṃ nidhim // ŚivP_7.2,30.32cd/
śanaiścaraṃ tathā rāhuṃ ketuṃ dhūmraṃ bhayaṃkaram // ŚivP_7.2,30.33ab/
samaṃtato yajedetāṃstṛtīyāvaraṇe kramāt // ŚivP_7.2,30.33cd/
athavā dvādaśādityā dvitīyāvaraṇe yajet // ŚivP_7.2,30.34ab/
580b

tṛtīyāvaraṇe caiva rāśīndvādaśa pūjayet // ŚivP_7.2,30.34cd/
saptasapta gaṇāṃścaiva bahistasya samaṃtataḥ // ŚivP_7.2,30.35ab/
ṛṣīndevāṃśca gaṃdharvānpannagānapsarogaṇān // ŚivP_7.2,30.35cd/
grāmaṇyaśca tathā yakṣānyātudhānāṃstathā hayān // ŚivP_7.2,30.36ab/
saptacchaṃdomayāṃścaiva vālakhilyāṃśca pūjayet // ŚivP_7.2,30.36cd/
evaṃ tṛtīyāvaraṇe samabhyarcya divākaram // ŚivP_7.2,30.37ab/
brahmāṇamarcayetpaścāttribhirāvaraṇaiḥ sahaḥ // ŚivP_7.2,30.37cd/
hiraṇyagarbhaṃ pūrvasyāṃ virājaṃ dakṣiṇe tataḥ // ŚivP_7.2,30.38ab/
kālaṃ paścimadigbhāge puruṣaṃ cottare yajet // ŚivP_7.2,30.38cd/
hiraṇyagarbhaḥ prathamo brahmā kamalasannibhaḥ // ŚivP_7.2,30.39ab/
kālo jātyaṃjanaprakhyaḥ puruṣaḥ sphaṭikopamaḥ // ŚivP_7.2,30.39cd/
triguṇo rājasaścaiva tāmasaḥ sāttvikastathā // ŚivP_7.2,30.40ab/
catvāra ete kramaśaḥ prathamāvaraṇe sthitāḥ // ŚivP_7.2,30.40cd/
dvitīyāvaraṇe pūjyāḥ pūrvādiparitaḥ kramāt // ŚivP_7.2,30.41ab/
sanatkumāraḥ sanakaḥ sanaṃdaśca sanātanaḥ // ŚivP_7.2,30.41cd/
tṛtīyāvaraṇe paścādarcayecca prajāpatīn // ŚivP_7.2,30.42ab/
aṣṭau pūrvāṃśca pūrvādau trīnprākpaścādanukramāt // ŚivP_7.2,30.42cd/
dakṣo rucirbhṛguścaiva marīciśca tathāṃgirāḥ // ŚivP_7.2,30.43ab/
pulastyaḥ pulahaścaiva kraturatriśca kaśyapaḥ // ŚivP_7.2,30.43cd/
vasiṣṭhaśceti vikhyātāḥ prajānāṃ patayastvime // ŚivP_7.2,30.44ab/
teṣāṃ bhāryāśca taissārdhaṃ pūjanīyā yathākramam // ŚivP_7.2,30.44cd/
prasūtiśca tathā ' 'kūtiḥ khyātiḥ sambhūtireva ca // ŚivP_7.2,30.45ab/
dhṛtiḥ smṛtiḥ kṣamā caiva sannatiścānasūyakā // ŚivP_7.2,30.45cd/
devamātārundhatī ca sarvāḥ khalu pativratāḥ // ŚivP_7.2,30.46ab/
śivārcanarato nityaṃ śrīmatyaḥ priyadarśanāḥ // ŚivP_7.2,30.46cd/
prathamāvaraṇe vedāṃścaturo vā prapūjayet // ŚivP_7.2,30.47ab/
itihāsapurāṇāni dvitīyāvaraṇe punaḥ // ŚivP_7.2,30.47cd/
tṛtīyāvaraṇe paścāddharmaśāstrapurassarāḥ // ŚivP_7.2,30.48ab/
vaidikyo nikhilā vidyāḥ pūjyā eva samaṃtataḥ // ŚivP_7.2,30.48cd/
pūrvādipurato vedāstadanye tu yathāruci // ŚivP_7.2,30.49ab/
aṣṭadhā vā caturdhā vā kṛtvā pūjāṃ samaṃtataḥ // ŚivP_7.2,30.49cd/
evaṃ brahmāṇamabhyarcya tribhirāvaraṇairyutam // ŚivP_7.2,30.50ab/
dakṣiṇe paścime paścādrudraṃ sāvaraṇaṃ yajet // ŚivP_7.2,30.50cd/
tasya brahmaṣaḍaṃgāni prathamāvaraṇaṃ smṛtam // ŚivP_7.2,30.51ab/
dvitīyāvaraṇe caiva vidyeśvaramayaṃ tathā // ŚivP_7.2,30.51cd/
tṛtīyāvaraṇe bhedo vidyate sa tu kathyate // ŚivP_7.2,30.52ab/
catasro mūrtayastasya pūjyāḥ pūrvāditaḥ kramāt // ŚivP_7.2,30.52cd/
triguṇāssakalo devaḥ purastācchivasaṃjñakaḥ // ŚivP_7.2,30.53ab/
rājaso dakṣiṇe brahmā sṛṣṭikṛtpūjyate bhavaḥ // ŚivP_7.2,30.53cd/
tāmasaḥ paścime cāgniḥ pūjyassaṃhārako haraḥ // ŚivP_7.2,30.54ab/
sāttvikassukhakṛtsaumye viṣṇurviśvapatirmṛḍaḥ // ŚivP_7.2,30.54cd/
evaṃ paścimadigbhāge śambhoḥ ṣaḍviṃśakaṃ śivam // ŚivP_7.2,30.55ab/
samabhyarcyottare pārśve tato vaikuṃṭhamarcayet // ŚivP_7.2,30.55cd/
vāsudevaṃ puraskṛtvā prathamāvaraṇe yajet // ŚivP_7.2,30.56ab/
581a

aniruddhaṃ dakṣiṇataḥ pradyumnaṃ paścime tataḥ // ŚivP_7.2,30.56cd/
saumye saṃkarṣaṇaṃ paścādvyatyastau vā yajedimau // ŚivP_7.2,30.57ab/
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śubham // ŚivP_7.2,30.57cd/
matsyaḥ kūrmo varāhaśca narasiṃhotha vāmanaḥ // ŚivP_7.2,30.58ab/
rāmaścānyatamaḥ kṛṣṇo bhavānaśvamukhopi ca // ŚivP_7.2,30.58cd/
tṛtīyāvaraṇe cakruḥ pūrvabhāge samarcayet // ŚivP_7.2,30.59ab/
nārāyaṇākhyāṃ yāmyestraṃ kvacidavyāhataṃ yajet // ŚivP_7.2,30.59cd/
paścime pāṃcajanyaṃ ca śārṅgaṃdhanurathottare // ŚivP_7.2,30.60ab/
evaṃ tryāvaraṇaiḥ sākṣādviśvākhyāṃ paramaṃ harim // ŚivP_7.2,30.60cd/
mahāviṣṇuṃ sadāviṣṇuṃ mūrtīkṛtya samarcayet // ŚivP_7.2,30.61ab/
itthaṃ viṣṇoścaturvyūhakramānmūrticatuṣṭayam // ŚivP_7.2,30.61cd/
pūjayitvā ca tacchaktīścatasraḥ pujayetkramāt // ŚivP_7.2,30.61ef/
prabhāmāgneyadigbhāge nairṛte tu sarasvatīm // ŚivP_7.2,30.62ab/
gaṇāṃbikā ca vāyavye lakṣmīṃ raudre samarcayet // ŚivP_7.2,30.62cd/
evaṃ bhānvādimūrtīnāṃ tacchaktīnāmanaṃtaram // ŚivP_7.2,30.63ab/
pūjāṃ vidhāya lokeśāṃstatraivāvaraṇe yajet // ŚivP_7.2,30.63cd/
indramagniṃ yamaṃ caiva nirṛtiṃ varuṇaṃ tathā // ŚivP_7.2,30.64ab/
vāyuṃ somaṃ kuberaṃ ca paścādīśānamarcayet // ŚivP_7.2,30.64cd/
evaṃ caturthāvaraṇaṃ pūjayitvā vidhānataḥ // ŚivP_7.2,30.65ab/
āyudhāni maheśasya paścādbāṃhyaṃ samarcayet // ŚivP_7.2,30.65cd/
śrīmantriśūlamaiśāne vajraṃ māhendradiṅmukhe // ŚivP_7.2,30.66ab/
paraśuṃ vahnidigbhāge yāmye sāyakamarcayet // ŚivP_7.2,30.66cd/
nairṛte tu yajetkhaḍgaṃ pāśaṃ vāruṇagocare // ŚivP_7.2,30.67ab/
aṃkuśaṃ mārute bhāge pinākaṃ cottare yajet // ŚivP_7.2,30.67cd/
paścimābhimukhaṃ raudraṃ kṣetrapālaṃ samarcayet // ŚivP_7.2,30.68ab/
pañcamāvaraṇaṃ caiva sampūjyānantaraṃ bahiḥ // ŚivP_7.2,30.68cd/
sarvāvaraṇadevānāṃ bahirvā pañcame 'thavā // ŚivP_7.2,30.69ab/
pañcame mātṛbhissārdhaṃ mahokṣa purato yajet // ŚivP_7.2,30.69cd/
tataḥ samaṃtataḥ pūjyāssarvā vai devayonayaḥ // ŚivP_7.2,30.70ab/
khecarā ṛṣayassiddhā daityā yakṣāśca rākṣasāḥ // ŚivP_7.2,30.70cd/
anaṃtādyāśca nāgeṃdrā nāgaistattatkulodbhavaiḥ // ŚivP_7.2,30.71ab/
ḍākinībhūtavetālapretabhairavanāyakāḥ // ŚivP_7.2,30.71cd/
pātālavāsinaścānye nānāyonisamudbhavāḥ // ŚivP_7.2,30.72ab/
nadyassamudrā girayaḥ kānanāni sarāṃsi ca // ŚivP_7.2,30.72cd/
paśavaḥ pakṣiṇo vṛkṣāḥ kīṭādyāḥ kṣudrayonayaḥ // ŚivP_7.2,30.73ab/
narāśca vividhākārā mṛgāśca kṣudrayonayaḥ // ŚivP_7.2,30.73cd/
bhuvanānyantaraṇḍasya tato brahmāṇḍakoṭayaḥ // ŚivP_7.2,30.74ab/
bahiraṃḍānyasaṃkhyāni bhuvanāni sahādhipaiḥ // ŚivP_7.2,30.74cd/
brahmāṃḍādhārakā rudrā daśadikṣu vyavasthitāḥ // ŚivP_7.2,30.75ab/
yadgauḍa yacca māmeyaṃ yadvā śāktaṃ tataḥ param // ŚivP_7.2,30.75cd/
yatkiñcidasti śabdasya vācyaṃ cidacidātmakam // ŚivP_7.2,30.76ab/
tatsarvaṃ śivayoḥ pārśve buddhvā sāmānyato yajet // ŚivP_7.2,30.76cd/
kṛtāṃjalipuṭāḥ sarve 'ciṃtyāḥ smitamukhāstathā // ŚivP_7.2,30.77ab/
581b

prītyā saṃprekṣamāṇāśca devaṃ devīṃ ca sarvadā // ŚivP_7.2,30.77cd/
itthamāvaraṇābhyarcāṃ kṛtvāvikṣepaśāṃtaye // ŚivP_7.2,30.78ab/
punarabhyarcya deveśaṃ paktvākṣaramudīrayet // ŚivP_7.2,30.78cd/
nivedayettataḥ paścācchivayoramṛtopamam // ŚivP_7.2,30.79ab/
suvyañjanasamāyuktaṃ śuddhaṃ cāru mahācarum // ŚivP_7.2,30.79cd/
dvātriṃśadāḍhakairmukhyamadhamaṃ tvāḍhakāvaram // ŚivP_7.2,30.80ab/
sādhayitvā yathāsaṃpacchraddhayā vinivedayet // ŚivP_7.2,30.80cd/
tato nivedya pānīyaṃ tāṃbūlaṃ copadaṃśakaiḥ // ŚivP_7.2,30.81ab/
nīrājanādikaṃ kṛtvā pūjāśeṣaṃ samāpayet // ŚivP_7.2,30.81cd/
bhogopayogyadravyāṇi viśiṣṭānyeva sādhayet // ŚivP_7.2,30.82ab/
vittaśāṭhyaṃ na kurvīta bhaktimānvibhave sati // ŚivP_7.2,30.82cd/
śaṭhasyopekṣakasyāpi vyaṃgyaṃ caivānutiṣṭhataḥ // ŚivP_7.2,30.83ab/
na phalaṃtyeva karmāṇi kāmyānīti satāṃ kathā // ŚivP_7.2,30.83cd/
tasmātsamyagupekṣāṃ ca tyaktvā sarvāṃgayogataḥ // ŚivP_7.2,30.84ab/
kuryātkāmyāni karmāṇi phalasiddhiṃ yadīcchati // ŚivP_7.2,30.84cd/
itthaṃ pūjāṃ samāpyātha devaṃ devīṃ praṇamya ca // ŚivP_7.2,30.85ab/
bhaktyā manassamādhāya paścātstotramudīrayet // ŚivP_7.2,30.85cd/
tataḥ stotramupāsyānte tvaṣṭottaraśatāvarām // ŚivP_7.2,30.86ab/
japetpañcākṣarīṃ vidyāṃ sahasrottaramutsukaḥ // ŚivP_7.2,30.86cd/
vidyāpūjāṃ guroḥ pūjāṃ kṛtvā paścādyathākramam // ŚivP_7.2,30.87ab/
yathodayaṃ yathāśrāddhaṃ sadasyānapi pūjayet // ŚivP_7.2,30.87cd/
tataḥ udvāsya deveśaṃ sarvairāvaraṇaiḥ saha // ŚivP_7.2,30.88ab/
maṇḍalaṃ gurave dadyādyāgopakaraṇaissaha // ŚivP_7.2,30.88cd/
śivāśritebhyo vā dadyātsarvamevānupūrvaśaḥ // ŚivP_7.2,30.89ab/
athavā tacchivāyaiva śivakṣetre samarpayet // ŚivP_7.2,30.89cd/
śivāgnau vā yajeddevaṃ homadravyaiśca saptabhiḥ // ŚivP_7.2,30.90ab/
samabhyarcya yathānyāyaṃ sarvāvaraṇadevatāḥ // ŚivP_7.2,30.90cd/
eṣa yogeśvaro nāma triṣu lokeṣu viśrutaḥ // ŚivP_7.2,30.91ab/
na tasmādadhikaḥ kaścidyāgo 'sti bhuvane kvacit // ŚivP_7.2,30.91cd/
na tadasti jagatyasminnasadhyaṃ yadanena tu // ŚivP_7.2,30.92ab/
aihikaṃ vā phalaṃ kiṃcidāmuṣmikaphalaṃ tu vā // ŚivP_7.2,30.92cd/
idamasya phalaṃ nedamiti naiva niyamyate // ŚivP_7.2,30.93ab/
śreyorūpasya kṛtsnasya tadidaṃ śreṣṭasādhanam // ŚivP_7.2,30.93cd/
idaṃ na śakyate vaktuṃ puruṣeṇa yadarcyate // ŚivP_7.2,30.94ab/
ciṃtāmaṇerivaitasmāttattena prāpyate phalam // ŚivP_7.2,30.94cd/
tathāpi kṣudramuddiśya phalaṃ naitatprayojayet // ŚivP_7.2,30.95ab/
laghvarthī mahato yasmātsvayaṃ laghutaro bhavet // ŚivP_7.2,30.95cd/
mahadvā phalamalpaṃ vā kṛtaṃ cetkarma sidhyati // ŚivP_7.2,30.96ab/
mahādevaṃ samuddiśya kṛtaṃ karma prayujyatām // ŚivP_7.2,30.96cd/
tasmādananyalabhyeṣu śatrumṛtyuṃjayādiṣu // ŚivP_7.2,30.97ab/
phaleṣu dṛṣṭādṛṣṭeṣu kuryādetadvicakṣaṇaḥ // ŚivP_7.2,30.97cd/
mahatsvapi ca pāteṣu mahārāgabhayādiṣu // ŚivP_7.2,30.98ab/
durbhikṣādiṣu śāṃtyarthaṃ śāṃtiṃ kuryādanena tu // ŚivP_7.2,30.98cd/
bahunā kiṃ pralāpena mahāvyāpannivārakam // ŚivP_7.2,30.99ab/
ātmīyamastraṃ śaivānāmidamāha maheśvaraḥ // ŚivP_7.2,30.99cd/
582a

tasmāditaḥ paraṃ nāsti paritrāṇamihātmanaḥ // ŚivP_7.2,30.100ab/
iti matvā prayuṃjānaḥ karmedaṃ śubhamaśnute // ŚivP_7.2,30.100cd/
stotramātraṃ śucirbhūtvā yaḥ paṭhetsusamāhitaḥ // ŚivP_7.2,30.101ab/
sopyabhīṣṭatamādarthādaṣṭāṃśaphalamāpnuyāt // ŚivP_7.2,30.101cd/
arthaṃ tasyānusandhāya parvaṇyanaśanaḥ paṭhet // ŚivP_7.2,30.102ab/
aṣṭābhyāṃ vā caturdaśyāṃ phalamardhaṃ samāpnuyāt // ŚivP_7.2,30.102cd/
yastvarthamanusaṃdhāya parvādiṣu tathā vratī // ŚivP_7.2,30.103ab/
māsamekaṃ japetstotraṃ sa kṛtsnaṃ phalamāpnuyāt // ŚivP_7.2,30.103cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śaivānāṃ kāmyakavarṇanaṃ nāma triṃśo 'dhyāyaḥ

Chapter 31
upamanyuruvāca
stotraṃ vakṣyāmi te kṛṣṇa pañcāvaraṇamārgataḥ // ŚivP_7.2,31.1ab/
yogeśvaramidaṃ puṇyaṃ karma yena samāpyate // ŚivP_7.2,31.1cd/
jaya jaya jagadekanātha śaṃbho prakṛtimanohara nityacitsvabhāva // ŚivP_7.2,31.2ab/
atigatakaluṣaprapañcavācāmapi manasāṃ padavīmatītatattvam // ŚivP_7.2,31.2cd/
svabhāvanirmalābhoga jaya sundaraceṣṭita // ŚivP_7.2,31.3ab/
svātmatulyamahāśakte jaya śuddhaguṇārṇava // ŚivP_7.2,31.3cd/
anantakāṃtisaṃpanna jayāsadṛśavigraha // ŚivP_7.2,31.4ab/
atarkyamahimādhāra jayānākulamaṃgala // ŚivP_7.2,31.4cd/
niraṃjana nirādhāra jaya niṣkāraṇodaya // ŚivP_7.2,31.5ab/
nirantaraparānanda jaya nirvṛtikāraṇa // ŚivP_7.2,31.5cd/
jayātiparamaiśvarya jayātikaruṇāspada // ŚivP_7.2,31.6ab/
jaya svataṃtrasarvasva jayāsadṛśavaibhava // ŚivP_7.2,31.6cd/
jayāvṛtamahāviśva jayānāvṛta kenacit // ŚivP_7.2,31.7ab/
jayottara samastasya jayātyantaniruttara // ŚivP_7.2,31.7cd/
jayādbhuta jayākṣudra jayākṣata jayāvyaya // ŚivP_7.2,31.8ab/
jayāmeya jayāmāya jayābhāva jayāmala // ŚivP_7.2,31.8cd/
mahābhuja mahāsāra mahāguṇa mahākatha // ŚivP_7.2,31.9ab/
mahābala mahāmāya mahārasa mahāratha // ŚivP_7.2,31.9cd/
namaḥ paramadevāya namaḥ paramahetave // ŚivP_7.2,31.10ab/
namaśśivāya śāṃtāya namaśśivatarāya te // ŚivP_7.2,31.10cd/
tvadadhīnamidaṃ kṛtsnaṃ jagaddhi sasurāsuram // ŚivP_7.2,31.11ab/
atastvadvihitāmājñāṃ kṣamate ko 'tivartitum // ŚivP_7.2,31.12ab/
ayaṃ punarjano nityaṃ bhavadekasamāśrayaḥ // ŚivP_7.2,31.13ab/
bhavānato 'nugṛhyāsmai prārthitaṃ saṃprayacchatu // ŚivP_7.2,31.13cd/
jayāṃbike jaganmātarjaya sarvajaganmayi // ŚivP_7.2,31.14ab/
jayānavadhikaiśvarye jayānupamavigrahe // ŚivP_7.2,31.14cd/
jaya vāṅmanasātīte jayāciddhvāṃtabhaṃjike // ŚivP_7.2,31.15ab/
jaya janmajarāhīne jaya kālottarottare // ŚivP_7.2,31.15cd/
jayānekavidhānasthe jaya viśveśvarapriye // ŚivP_7.2,31.16ab/
jaya viśvasurārādhye jaya viśvavijṛṃbhiṇi // ŚivP_7.2,31.16cd/
jaya maṃgaladivyāṃgi jaya maṃgaladīpike // ŚivP_7.2,31.17ab/
jaya maṃgalacāritre jaya maṃgaladāyini // ŚivP_7.2,31.17cd/
namaḥ paramakalyāṇaguṇasaṃcayamūrtaye // ŚivP_7.2,31.18ab/
tvattaḥ khalu samutpannaṃ jagattvayyeva līyate // ŚivP_7.2,31.18cd/
582b

tvadvinātaḥ phalaṃ dātumīśvaropi na śaknuyāt // ŚivP_7.2,31.19ab/
janmaprabhṛti deveśi janoyaṃ tvadupāśritaḥ // ŚivP_7.2,31.19cd/
ato 'sya tava bhaktasya nirvartaya manoratham // ŚivP_7.2,31.20ab/
pañcavaktro daśabhujaḥ śuddhasphaṭikasannibhaḥ // ŚivP_7.2,31.20cd/
varṇabrahmakalādeho devassakalaniṣkalaḥ // ŚivP_7.2,31.21ab/
śivabhaktisamārūḍhaḥ śāṃtyatītassadāśivaḥ // ŚivP_7.2,31.21cd/
bhaktyā mayārcito mahyaṃ prārthitaṃ śaṃ prayacchatu // ŚivP_7.2,31.21ef/
sadāśivāṃkamārūḍhā śaktiricchā śivāhvayā // ŚivP_7.2,31.22ab/
jananī sarvalokānāṃ prayacchatu manoratham // ŚivP_7.2,31.22cd/
śivayordayitā putrau devau heraṃbaṣaṇmukhau // ŚivP_7.2,31.23ab/
śivānubhāvau sarvajñau śivajñānāmṛtāśinau // ŚivP_7.2,31.23cd/
tṛptau parasparaṃ snigdhau śivābhyāṃ nityasatkṛtau // ŚivP_7.2,31.24ab/
satkṛtau ca sadā devau brahmādyaistridaśairapi // ŚivP_7.2,31.24cd/
sarvalokaparitrāṇaṃ kartumabhyuditau sadā // ŚivP_7.2,31.25ab/
svecchāvatāraṃ kurvaṃtau svāṃśabhedairanekaśaḥ // ŚivP_7.2,31.25cd/
tāvimau śivayoḥ pārśve nityamitthaṃ mayārcitau // ŚivP_7.2,31.26ab/
tayorājñāṃ puraskṛtya prārthitaṃ me prayacchatām // ŚivP_7.2,31.26cd/
śuddhasphaṭikasaṃkāśamīśānākhyaṃ sadāśivam // ŚivP_7.2,31.27ab/
mūrdhābhimāninī mūrtiḥ śivasya paramātmanaḥ // ŚivP_7.2,31.27cd/
śivārcanarataṃ śāṃtaṃ śāṃtyatītaṃ makhāsthitam // ŚivP_7.2,31.28ab/
pañcākṣarāṃtimaṃ bījaṃ kalābhiḥ pañcabhiryutam // ŚivP_7.2,31.28cd/
prathamāvaraṇe pūrvaṃ śaktyā saha samarcitam // ŚivP_7.2,31.29ab/
pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu // ŚivP_7.2,31.29cd/
bālasūryapratīkāśaṃ puruṣākhyaṃ purātanam // ŚivP_7.2,31.30ab/
pūrvavaktrābhimānaṃ ca śivasya parameṣṭhinaḥ // ŚivP_7.2,31.30cd/
śāṃtyātmakaṃ marutsaṃsthaṃ śambhoḥ pādārcane ratam // ŚivP_7.2,31.31ab/
prathamaṃ śivabījeṣu kalāsu ca catuṣkalam // ŚivP_7.2,31.31cd/
pūrvabhāge mayā bhaktyā śaktyā saha samarcitam // ŚivP_7.2,31.32ab/
pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu // ŚivP_7.2,31.32cd/
añjanādipratīkāśamaghoraṃ ghoravigraham // ŚivP_7.2,31.33ab/
devasya dakṣiṇaṃ vaktraṃ devadevapadārcakam // ŚivP_7.2,31.33cd/
vidyāpādaṃ samārūḍhaṃ vahnimaṇḍalamadhyagam // ŚivP_7.2,31.34ab/
dvitīyaṃ śivabījeṣu kalāsvaṣṭakalānvitam // ŚivP_7.2,31.34cd/
śaṃbhordakṣiṇadigbhāge śaktyā saha samarcitam // ŚivP_7.2,31.35ab/
pavitraṃ madhyamaṃ brahma prārthitaṃ me prayacchatu // ŚivP_7.2,31.35cd/
kuṃkumakṣodasaṃkāśaṃ vāmākhyaṃ varaveṣadhṛk // ŚivP_7.2,31.36ab/
vaktramuttaramīśasya pratiṣṭhāyāṃ pratiṣṭhitam // ŚivP_7.2,31.36cd/
vārimaṃḍalamadhyasthaṃ mahādevārcane ratam // ŚivP_7.2,31.37ab/
turīyaṃ śivabījeṣu trayodaśakalānvitam // ŚivP_7.2,31.37cd/
devasyottaradigbhāge śaktyā saha samarcitam // ŚivP_7.2,31.38ab/
pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu // ŚivP_7.2,31.38cd/
śaṃkhakuṃdeṃdudhavalaṃ saṃdhyākhyaṃ saumyalakṣaṇam // ŚivP_7.2,31.39ab/
śivasya paścimaṃ vaktraṃ śivapādārcane ratam // ŚivP_7.2,31.39cd/
nivṛttipadaniṣṭhaṃ ca pṛthivyāṃ samavasthitam // ŚivP_7.2,31.40ab/
tṛtīyaṃ śivabījeṣu kalābhiścāṣṭabhiryutam // ŚivP_7.2,31.40cd/
583a

devasya paścime bhāge śaktyā saha samarcitam // ŚivP_7.2,31.41ab/
pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu // ŚivP_7.2,31.41cd/
śivasya tu śivāyāśca hṛnmūrtiśivabhāvite // ŚivP_7.2,31.42ab/
tayorājñāṃ puraskṛtya te me kāmaṃ prayacchatām // ŚivP_7.2,31.42cd/
śivasya ca śivāyāśca śikhāmūrtiśivāśrite // ŚivP_7.2,31.43ab/
satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām // ŚivP_7.2,31.43cd/
śivasya ca śivāyāśca varmaṇā śivabhāvite // ŚivP_7.2,31.44ab/
satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām // ŚivP_7.2,31.44cd/
śivasya ca śivāyāśca netramūrtiśivāśrite // ŚivP_7.2,31.45ab/
satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām // ŚivP_7.2,31.45cd/
astramūrtī ca śivayornityamarcanatatpare // ŚivP_7.2,31.46ab/
satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām // ŚivP_7.2,31.46cd/
vāmau jyeṣṭhastathā rudraḥ kālo vikaraṇastathā // ŚivP_7.2,31.47ab/
balo vikaraṇaścaiva balapramathanaḥ paraḥ // ŚivP_7.2,31.47cd/
sarvabhūtasya damanastādṛśāścāṣṭaśaktayaḥ // ŚivP_7.2,31.48ab/
prārthitaṃ me prayacchaṃtu śivayoreva śāsanāt // ŚivP_7.2,31.48cd/
athānaṃtaśca sūkṣmaśca śivaścāpyekanetrakaḥ // ŚivP_7.2,31.49ab/
eka rudrākhyamartiśca śrīkaṇṭhaśca śikhaṃḍakaḥ // ŚivP_7.2,31.49cd/
tathāṣṭau śaktayasteṣāṃ dvitīyāvaraṇe 'rcitāḥ // ŚivP_7.2,31.50ab/
te me kāmaṃ prayacchaṃtu śivayoreva śāsanāt // ŚivP_7.2,31.50cd/
bhavādyā mūrtayaścāṣṭau tāsāmapi ca śaktayaḥ // ŚivP_7.2,31.51ab/
mahādevādayaścānye tathaikādaśamūrtayaḥ // ŚivP_7.2,31.51cd/
śaktibhissahitāssarve tṛtīyāvaraṇe sthitāḥ // ŚivP_7.2,31.52ab/
satkṛtya śivayorājñāṃ diśaṃtu phalamīpsitam // ŚivP_7.2,31.52cd/
vṛkṣarājo mahātejā mahāmeghasamasvanaḥ // ŚivP_7.2,31.53ab/
merumaṃdarakailāsahimādriśikharopamaḥ // ŚivP_7.2,31.53cd/
sitābhraśikharākāraḥ kakudā pariśobhitaḥ // ŚivP_7.2,31.54ab/
mahābhogīṃdrakalpena vālena ca virājitaḥ // ŚivP_7.2,31.54cd/
raktāsyaśṛṃgacaraṇau raktaprāyavilocanaḥ // ŚivP_7.2,31.55ab/
pīvaronnatasarvāṃgassucārugamanojjvalaḥ // ŚivP_7.2,31.55cd/
praśastalakṣaṇaḥ śrīmānprajvalanmaṇibhūṣaṇaḥ // ŚivP_7.2,31.56ab/
śivapriyaḥ śivāsaktaḥ śivayordhvajavāhanaḥ // ŚivP_7.2,31.56cd/
tathā taccaraṇanyāsapāvitāparavigrahaḥ // ŚivP_7.2,31.57ab/
gorājapuruṣaḥ śrīmāñchrīmacchūlavarāyudhaḥ // ŚivP_7.2,31.57cd/
tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu // ŚivP_7.2,31.57ef/
nandīśvaro mahātejā nagendratanayātmajaḥ // ŚivP_7.2,31.58ab/
sanārāyaṇakairdevairnityamabhyarcya vaṃditaḥ // ŚivP_7.2,31.58cd/
śarvasyāṃtaḥpuradvāri sārdhaṃ parijanaiḥ sthitaḥ // ŚivP_7.2,31.59ab/
sarveśvarasamaprakhyassarvāsuravimardanaḥ // ŚivP_7.2,31.59cd/
sarveṣāṃ śivadharmāṇāmadhyakṣatve 'bhiṣecitaḥ // ŚivP_7.2,31.60ab/
śivapriyaśśivāsaktaśśrīmacchūlavarāyudhaḥ // ŚivP_7.2,31.60cd/
śivāśriteṣu saṃsaktastvanuraktaśca tairapi // ŚivP_7.2,31.61ab/
satkṛtya śivayorājñāṃ sa me kāmaṃ prayacchatu // ŚivP_7.2,31.61cd/
mahākālo mahābāhurmahādeva ivāparaḥ // ŚivP_7.2,31.62ab/
583b

mahādevāśritānāṃ 1 tu nityamevābhirakṣatu // ŚivP_7.2,31.62cd/
śivapriyaḥ śivāsaktaśśivayorarcakassadā // ŚivP_7.2,31.63ab/
satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam // ŚivP_7.2,31.63cd/
sarvaśāstrārthatattvajñaḥ śāstā viṣnoḥ parā tanuḥ // ŚivP_7.2,31.64ab/
mahāmohātmatanayo madhumāṃsāsavapriyaḥ // ŚivP_7.2,31.64cd/
tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu // ŚivP_7.2,31.64ef/
brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā // ŚivP_7.2,31.65ab/
vārāhī caiva māheṃdrī cāmuṃḍā caṃḍavikramā // ŚivP_7.2,31.65cd/
etā vai mātaraḥ sapta sarvalokasya mātaraḥ // ŚivP_7.2,31.66ab/
prārthitaṃ me prayacchaṃtu parameśvaraśāsanāt // ŚivP_7.2,31.66cd/
mattamātaṃgavadano gaṃgomāśaṃkarātmajaḥ // ŚivP_7.2,31.67ab/
ākāśadeho digbāhussomasūryāgnilocanaḥ // ŚivP_7.2,31.67cd/
airāvatādibhirdivyairdiggajairnityamarcitaḥ // ŚivP_7.2,31.68ab/
śivajñānamadodbhinnarstridaśānāmavighnakṛt // ŚivP_7.2,31.68cd/
vighnakṛccāsurādīnāṃ vighneśaḥ śivabhāvitaḥ // ŚivP_7.2,31.69ab/
satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam // ŚivP_7.2,31.69cd/
ṣaṇmukhaśśivasambhūtaḥ śaktivajradharaḥ prabhuḥ // ŚivP_7.2,31.70ab/
agneśca tanayo devo hyaparṇātanayaḥ punaḥ // ŚivP_7.2,31.70cd/
gaṃgāyāśca gaṇāṃbāyāḥ kṛttikānāṃ tathaiva ca // ŚivP_7.2,31.71ab/
viśākhena ca śākhena naigameyena cāvṛtaḥ // ŚivP_7.2,31.71cd/
iṃdrajiccaṃdrasenānīstārakāsurajittathā // ŚivP_7.2,31.72ab/
śailānāṃ merumukhyānāṃ vedhakaśca svatejasā // ŚivP_7.2,31.72cd/
taptacāmīkaraprakhyaḥ śatapatradalekṣaṇaḥ // ŚivP_7.2,31.73ab/
kumārassukumārāṇāṃ rūpodāharaṇaṃ mahat // ŚivP_7.2,31.73cd/
śivapriyaḥ śivāsaktaḥ śivapadārcakassadā // ŚivP_7.2,31.74ab/
satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam // ŚivP_7.2,31.74cd/
jyeṣṭhā variṣṭhā varadā śivayoryajaneratā // ŚivP_7.2,31.75ab/
tayorājñāṃ puraskṛtya sā me diśatu kāṃkṣitam // ŚivP_7.2,31.75cd/
trailokyavaṃditā sākṣādulkākārā gaṇāṃbikā // ŚivP_7.2,31.76ab/
jagatsṛṣṭivivṛddhyarthaṃ brahmaṇā 'bhyarthitā śivāt // ŚivP_7.2,31.76cd/
śivāyāḥ pravibhaktāyā bhruvorantaranissṛtāḥ // ŚivP_7.2,31.77ab/
dakṣāyaṇī satī menā tathā haimavatī hyumā // ŚivP_7.2,31.77cd/
kauśikyāścaiva jananī bhadrakālyāstathaiva ca // ŚivP_7.2,31.78ab/
aparṇāyāśca jananī pāṭalāyāstathaiva ca // ŚivP_7.2,31.78cd/
śivārcanaratā nityaṃ rudrāṇī rudravallabhā // ŚivP_7.2,31.79ab/
satkṛṭya śivayorājñāṃ sā me diśatu kāṃkṣitam // ŚivP_7.2,31.79cd/
caṃḍaḥ sarvagaṇeśānaḥ śaṃbhorvadanasaṃbhavaḥ // ŚivP_7.2,31.80ab/
satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam // ŚivP_7.2,31.80cd/
piṃgalo gaṇapaḥ śrīmāñchivāsaktaḥ śivapriyaḥ // ŚivP_7.2,31.81ab/
ājñayā śivayoreva sa me kāmaṃ prayacchatu // ŚivP_7.2,31.81cd/
bhṛṃgīśo nāma gaṇapaḥ śivarādhanatatparaḥ // ŚivP_7.2,31.82ab/

1 sambandhasāmānyavivakṣayā karmaṇi paṣṭhī

584a

prayacchatu sa me kāmaṃ patyurājñā puraḥsaram // ŚivP_7.2,31.82cd/
vīrabhadro mahātejā himakuṃdeṃdusannibhaḥ // ŚivP_7.2,31.83ab/
bhadrakālīpriyo nityaṃ mātḥṇāṃ cābhirakṣitā // ŚivP_7.2,31.83cd/
yajñasya ca śirohartā dakṣasya ca durātmanaḥ // ŚivP_7.2,31.84ab/
upeṃdreṃdrayamādīnāṃ devānāmaṃgatakṣakaḥ // ŚivP_7.2,31.84cd/
śivasyānucaraḥ śrīmāñchivaśāsanapālakaḥ // ŚivP_7.2,31.85ab/
śivayoḥ śāsanādeva sa me diśatu kāṃkṣitam // ŚivP_7.2,31.85cd/
sarasvatī maheśasya vāksarojasamudbhavā // ŚivP_7.2,31.86ab/
śivayoḥ pūjane saktā sa me diśatu kāṃkṣitam // ŚivP_7.2,31.86cd/
viṣṇorvakṣaḥsthitā lakṣmīḥ śivayoḥ pūjane ratā // ŚivP_7.2,31.87ab/
śivayoḥ śāsanādeva sā me diśatu kāṃkṣitam // ŚivP_7.2,31.87cd/
mahāmoṭī mahādevyāḥ pādapūjāparāyaṇā // ŚivP_7.2,31.88ab/
tasyā eva niyogena sā me diśatu kāṃkṣitam // ŚivP_7.2,31.88cd/
kauśikī siṃhamārūḍhā pārvatyāḥ paramā sutā // ŚivP_7.2,31.89ab/
viṣṇornidrāmahāmāyā mahāmahiṣamardinī // ŚivP_7.2,31.89cd/
niśaṃbhaśuṃbhasaṃhatrī madhumāṃsāsavapriyā // ŚivP_7.2,31.90ab/
satkṛtya śāsanaṃ mātussā me diśatu kāṃkṣitam // ŚivP_7.2,31.90cd/
rudrā rudrasamaprakhyāḥ prathamāḥ prathitaujasaḥ // ŚivP_7.2,31.91ab/
bhūtākhyāśca mahāvīryā mahādevasamaprabhāḥ // ŚivP_7.2,31.91cd/
nityamuktā nirupamā nirdvandvā nirupaplavāḥ // ŚivP_7.2,31.92ab/
saśaktayassānucarāssarvalokanamaskṛtāḥ // ŚivP_7.2,31.92cd/
sarveṣāmeva lokānāṃ sṛṣṭisaṃharaṇakṣamāḥ // ŚivP_7.2,31.93ab/
parasparānuraktāśca parasparamanuvratāḥ // ŚivP_7.2,31.93cd/
parasparamatisnigdhāḥ parasparanamaskṛtāḥ // ŚivP_7.2,31.94ab/
śivapriyatamā nityaṃ śivalakṣaṇalakṣitāḥ // ŚivP_7.2,31.94cd/
saumyādhārāstathā miśrāścāṃtarāladvayātmikāḥ // ŚivP_7.2,31.95ab/
virūpāśca surūpāśca nānārūpadharāstathā // ŚivP_7.2,31.95cd/
satkṛtya śivayorājñāṃ te me kāmaṃ diśaṃtu vai // ŚivP_7.2,31.96ab/
devyā priyasakhīvargo devīlakṣaṇalakṣitaḥ // ŚivP_7.2,31.96cd/
sahito rudrakanyābhiḥ śaktibhiścāpyanekaśaḥ // ŚivP_7.2,31.97ab/
tṛtīyāvaraṇe śaṃbhorbhaktyā nityaṃ samarcitaḥ // ŚivP_7.2,31.97cd/
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam // ŚivP_7.2,31.98ab/
divākaro maheśasya mūrtirdīptisumaṃḍalaḥ // ŚivP_7.2,31.98cd/
nirguṇo guṇasaṃkīrṇastathaiva guṇakevalaḥ // ŚivP_7.2,31.99ab/
avikārātmakaścādya ekassāmānyavikriyaḥ // ŚivP_7.2,31.99cd/
asādhāraṇakarmā ca sṛṣṭisthitilayakramāt // ŚivP_7.2,31.100ab/
evaṃ tridhā caturdhā ca vibhaktāḥ pañcadhā punaḥ // ŚivP_7.2,31.100cd/
caturthāvaraṇe śaṃbhoḥ pūjitaścānugaiḥ saha // ŚivP_7.2,31.101ab/
śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ // ŚivP_7.2,31.101cd/
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam // ŚivP_7.2,31.102ab/
divākaraṣaḍaṃgāni dīptādyāścāṣṭaśaktayaḥ // ŚivP_7.2,31.102cd/
ādityo bhāskaro bhānū raviścetyanupūrvaśaḥ // ŚivP_7.2,31.103ab/
arko brahmā tathā rudro viṣnuścādityamūrtayaḥ // ŚivP_7.2,31.103cd/
vistarāsutarābodhinyāpyāyinyaparāḥ punaḥ // ŚivP_7.2,31.104ab/
584b

uṣā prabhā tathā prājñā saṃdhyā cetyapi śaktayaḥ // ŚivP_7.2,31.104cd/
somādiketuparyaṃtā grahāśca śivabhāvitāḥ // ŚivP_7.2,31.105ab/
śivayorājñayānunnā maṃgalaṃ pradiśaṃtu me // ŚivP_7.2,31.105cd/
athavā dvādaśādityāstathā dvādaśa śaktayaḥ // ŚivP_7.2,31.106ab/
ṛṣayo devagaṃdharvāḥ pannagāpsarasāṃ gaṇāḥ // ŚivP_7.2,31.106cd/
grāmaṇyaśca tathā yakṣā rākṣasāścāsurāstathā // ŚivP_7.2,31.107ab/
saptasaptagaṇāścaite saptacchaṃdomayā hayāḥ // ŚivP_7.2,31.107cd/
vālakhilyā dayaścaiva sarve śivapadārcakāḥ // ŚivP_7.2,31.108ab/
satkṛtyaśivayorājñāṃ maṃgalaṃ pradiśaṃtu me // ŚivP_7.2,31.108cd/
brahmātha devadevasya mūrtirbhūmaṇḍalādhipaḥ // ŚivP_7.2,31.109ab/
catuḥṣaṣṭiguṇaiśvaryo buddhitattve pratiṣṭhitaḥ // ŚivP_7.2,31.109cd/
nirguṇo guṇasaṃkīrṇastathaiva guṇakevalaḥ // ŚivP_7.2,31.110ab/
avikārātmako devastatassādhāraṇaḥ puraḥ // ŚivP_7.2,31.110cd/
asādhāraṇakarmā ca sṛṣṭisthitilayakramāt // ŚivP_7.2,31.111ab/
bhuvaṃ tridhā caturdhā ca vibhaktaḥ pañcadhā punaḥ // ŚivP_7.2,31.111cd/
caturthāvaraṇe śaṃbho pūjitaśca sahānugaiḥ // ŚivP_7.2,31.112ab/
śivapriyaḥ śivāsaktaśśivapādārcane rataḥ // ŚivP_7.2,31.112cd/
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam // ŚivP_7.2,31.113ab/
hiraṇyagarbho lokeśo virāṭ kālaśca pūruṣaḥ // ŚivP_7.2,31.113cd/
sanatkumāraḥ sanakaḥ sanaṃdaśca sanātanaḥ // ŚivP_7.2,31.114ab/
prajānāṃ patayaścaiva dakṣādyā brahmasūnavaḥ // ŚivP_7.2,31.114cd/
ekādaśa sapatnīkā dharmassaṃkalpa eva ca // ŚivP_7.2,31.115ab/
śivārcanaratāścaite śivabhaktiparāyaṇāḥ // ŚivP_7.2,31.115cd/
śivājñāvaśagāssarve diśaṃtu mama maṃgalam // ŚivP_7.2,31.116ab/
catvāraśca tathā vedāssetihāsapurāṇakāḥ // ŚivP_7.2,31.116cd/
dharmaśāstrāṇi vidyābhirvaidikībhissamanvitāḥ // ŚivP_7.2,31.117ab/
parasparaviruddhārthāḥ śivaprakṛtipādakāḥ // ŚivP_7.2,31.117cd/
satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me // ŚivP_7.2,31.118ab/
atha rudro mahādevaḥ śaṃbhormūrtirgarīyasī // ŚivP_7.2,31.118cd/
vāhneyamaṇḍalādhīśaḥ pauruṣaiśvaryavānprabhuḥ // ŚivP_7.2,31.119ab/
śivābhimānasaṃpanno nirguṇastriguṇātmakaḥ // ŚivP_7.2,31.119cd/
kevalaṃ sāttvikaścāpi rājasaścaiva tāmasaḥ // ŚivP_7.2,31.120ab/
avikārarataḥ pūrvaṃ tatastu samavikriyaḥ // ŚivP_7.2,31.120cd/
asādhāraṇakarmā ca sṛṣṭyādikaraṇātpṛthak // ŚivP_7.2,31.121ab/
brahmaṇopi śiraśchettā janakastasya tatsutaḥ // ŚivP_7.2,31.121cd/
janakastanayaścāpi viṣṇorapi niyāmakaḥ // ŚivP_7.2,31.122ab/
bodhakaśca tayornityamanugrahakaraḥ prabhuḥ // ŚivP_7.2,31.122cd/
aṃḍasyāṃtarbahirvartī rudro lokadvayādhipaḥ // ŚivP_7.2,31.123ab/
śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ // ŚivP_7.2,31.123cd/
śivasyājñāṃ puraskṛtya sa me diśatu maṃgalam // ŚivP_7.2,31.124ab/
tasya brahma ṣaḍaṃgāni vidyeśāṃtaṃ tathāṣṭakam // ŚivP_7.2,31.124cd/
catvāro mūrtibhedāśca śivapūrvāḥ śivārcakāḥ // ŚivP_7.2,31.125ab/
śivo bhavo haraścaiva mṛḍaścaiva tathāparaḥ // ŚivP_7.2,31.125cd/
585a

śivasyājñāṃ puraskṛtya maṃgalaṃ pradiśaṃtu me // ŚivP_7.2,31.125ef/
atha viṣṇurmaheśasya śivasyaiva parā tanuḥ // ŚivP_7.2,31.126ab/
vāritattvādhipaḥ sākṣādavyaktapadasaṃsthitaḥ // ŚivP_7.2,31.126cd/
nirguṇassattvabahulastathaiva guṇakevalaḥ // ŚivP_7.2,31.127ab/
avikārābhimānī ca trisādhāraṇavikriyaḥ // ŚivP_7.2,31.127cd/
asādhāraṇakarmā ca sṛṣṭyādikaraṇātpṛthak // ŚivP_7.2,31.128ab/
dakṣiṇāṃgabhavenāpi spardhamānaḥ svayaṃbhuvā // ŚivP_7.2,31.128cd/
ādyena brahmaṇā sākṣātsṛṣṭaḥ sraṣṭā ca tasya tu // ŚivP_7.2,31.129ab/
aṃḍasyāṃtarbahirvartī viṣṇurlokadvayādhipaḥ // ŚivP_7.2,31.129cd/
asurāṃtakaraścakrī śakrasyāpi tathānujaḥ // ŚivP_7.2,31.130ab/
prādurbhūtaśca daśadhā bhṛguśāpacchalādiha // ŚivP_7.2,31.130cd/
bhūbhāranigrahārthāya svecchayāvātarakṣitau // ŚivP_7.2,31.131ab/
aprameyabalo māyī māyayā mohayañjagat // ŚivP_7.2,31.131cd/
mūrtiṃ kṛtvā mahāviṣṇuṃ sadāśiṣṇumathāpi vā // ŚivP_7.2,31.132ab/
vaiṣṇavaiḥ pūjito nityaṃ mūrtitrayamayāsane // ŚivP_7.2,31.132cd/
śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ // ŚivP_7.2,31.133ab/
śivasyājñāṃ puraskṛtya sa me diśatu maṃgalam // ŚivP_7.2,31.133cd/
vāsudevo 'niruddhaśca pradyumnaśca tataḥ paraḥ // ŚivP_7.2,31.134ab/
saṃkarṣaṇassamākhyātāścatasro mūrtayo hareḥ // ŚivP_7.2,31.134cd/
matsyaḥ kūrmo varāhaśca nārasiṃho 'tha vāmanaḥ // ŚivP_7.2,31.135ab/
rāmatrayaṃ tathā kṛṣṇo viṣṇusturagavaktrakaḥ // ŚivP_7.2,31.135cd/
cakraṃ nārāyaṇasyāstraṃ pāṃcajanyaṃ ca śārṅgakam // ŚivP_7.2,31.136ab/
satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me // ŚivP_7.2,31.136cd/
prabhā sarasvatī gaurī lakṣmīśca śivabhāvitā // ŚivP_7.2,31.137ab/
śivayoḥ śāsanādetā maṃgalaṃ pradiśaṃtu me // ŚivP_7.2,31.137cd/
indro 'gniśca yamaścaiva nirṛtirvaruṇastathā // ŚivP_7.2,31.138ab/
vāyuḥ somaḥ kuberaśca tatheśānastriśūladhṛk // ŚivP_7.2,31.138cd/
sarve śivārcanaratāḥ śivasadbhāvabhāvitāḥ // ŚivP_7.2,31.139ab/
satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me // ŚivP_7.2,31.139cd/
triśūlamatha vajraṃ ca tathā paraśusāyakau // ŚivP_7.2,31.140ab/
khaḍgapāśāṃkuśāścaiva pinākaścāyudhottamaḥ // ŚivP_7.2,31.140cd/
divyāyudhāni devasya devyāścaitāni nityaśaḥ // ŚivP_7.2,31.141ab/
satkṛtya śivayorājñāṃ rakṣāṃ kurvaṃtu me sadā // ŚivP_7.2,31.141cd/
vṛṣarūpadharo devaḥ saurabheyo mahābalaḥ // ŚivP_7.2,31.142ab/
vaḍavākhyānalaspardhāṃ pañcagomātṛbhirvṛtaḥ // ŚivP_7.2,31.142cd/
vāhanatvamanuprāptastapasā parameśayoḥ // ŚivP_7.2,31.143ab/
tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu // ŚivP_7.2,31.143cd/
naṃdā sunaṃdā surabhiḥ suśīlā sumanāstathā // ŚivP_7.2,31.144ab/
pañcagomātarastvetāśśivaloke vyavasthitāḥ // ŚivP_7.2,31.144cd/
śivabhaktiparā nityaṃ śivārcanaparāyaṇāḥ // ŚivP_7.2,31.145ab/
śivayoḥ śāsanādeva diśaṃtu mama vāṃchitam // ŚivP_7.2,31.145cd/
kṣetrapālo mahātejā nīla jīmūtasannibhaḥ // ŚivP_7.2,31.146ab/
daṃṣṭrākarālavadanaḥ sphuradraktādharojjvalaḥ // ŚivP_7.2,31.146cd/
raktordhvamūrdhajaḥ śrīmānbhrukuṭīkuṭilekṣaṇaḥ // ŚivP_7.2,31.147ab/
585b

raktavṛttatrinayanaḥ śaśipannagabhūṣaṇaḥ // ŚivP_7.2,31.147cd/
nagnastriśūlapāśāsikapālodyatapāṇikaḥ // ŚivP_7.2,31.148ab/
bhairavo bhairavaiḥ siddhairyoginībhiśca saṃvṛtaḥ // ŚivP_7.2,31.148cd/
kṣetrekṣetre samāsīnaḥ sthito yo rakṣakassatām // ŚivP_7.2,31.149ab/
śivapraṇāmaparamaḥ śivasadbhāvabhāvitaḥ // ŚivP_7.2,31.149cd/
śivaśritānviśeṣeṇa rakṣanputrānivaurasān // ŚivP_7.2,31.150ab/
satkṛtya śivayorājñāṃ sa me diśatu maṅgalam // ŚivP_7.2,31.150cd/
tālajaṅghādayastasya prathamāvaraṇercitāḥ // ŚivP_7.2,31.151ab/
satkṛtya śivayorājñāṃ catvāraḥ samavantu mām // ŚivP_7.2,31.151cd/
bhairavādyāśca ye cānye samaṃtāttasya veṣṭitāḥ // ŚivP_7.2,31.152ab/
te 'pi māmanugṛhṇaṃtu śivaśāsanagauravāt // ŚivP_7.2,31.152cd/
nāradādyāśca munayo divyā devaiśca pūjitāḥ // ŚivP_7.2,31.153ab/
sādhyā māgāśca ye devā janalokanivāsinaḥ // ŚivP_7.2,31.153cd/
vinivṛttādhikārāśca maharlokanivāsinaḥ // ŚivP_7.2,31.154ab/
saptarṣayastathānye vai vaimānikaguṇaissaha // ŚivP_7.2,31.154cd/
sarve śivārcanaratāḥ śivājñāvaśavartinaḥ // ŚivP_7.2,31.155ab/
śivayorājñayā mahyaṃ diśaṃtu mama kāṃkṣitam 1 // ŚivP_7.2,31.155cd/
gaṃdharvādyāḥ piśācāṃtāścatasro devayonayaḥ // ŚivP_7.2,31.156ab/
siddhā vidyādharādyāśca ye 'pi cānye nabhaścarāḥ // ŚivP_7.2,31.156cd/
asurā rākṣasāścaiva pātālatalavāsinaḥ // ŚivP_7.2,31.157ab/
anaṃtādyāśca nāgendrā vainateyādayo dvijāḥ // ŚivP_7.2,31.157cd/
kūṣmāṃḍāḥ pretavetālā grahā bhūtagaṇāḥ pare // ŚivP_7.2,31.158ab/
ḍākinyaścāpi yoginyaḥ śākinyaścāpi tādṛśāḥ // ŚivP_7.2,31.158cd/
kṣetrārāmagṛhādīni tīrthānyāyatanāni ca // ŚivP_7.2,31.159ab/
dvīpāḥ samudrā nadyaśca nadāścānye sarāṃsi ca // ŚivP_7.2,31.159cd/
girayaśca sumervādyāḥ kananāni samaṃtataḥ // ŚivP_7.2,31.160ab/
paśavaḥ pakṣiṇo vṛkṣāḥ kṛmikīṭādayo mṛgāḥ // ŚivP_7.2,31.160cd/
bhuvanānyapi sarvāṇi bhuvanānāmadhīśvaraḥ // ŚivP_7.2,31.161ab/
aṇḍānyāvaraṇaissārdhaṃ māsāśca daśa diggajāḥ // ŚivP_7.2,31.161cd/
varṇāḥ padāni maṃtrāśca tattvānyapi sahādhipaiḥ // ŚivP_7.2,31.162ab/
brahmāṃḍadhārakā rudrā rudrāścānye saśaktikāḥ // ŚivP_7.2,31.162cd/
yacca kiṃcijjagatyasmindṛṣṭaṃ cānumitaṃ śrutam // ŚivP_7.2,31.163ab/
sarve kāmaṃ prayacchantu śivayoreva śāsanāt // ŚivP_7.2,31.163cd/
atha vidyā parā śaivī paśupāśavimocinī // ŚivP_7.2,31.164ab/
pañcārthasaṃjñitā divyā paśuvidyābahiṣkṛtā // ŚivP_7.2,31.164cd/
śāstraṃ ca śivadharmākhyaṃ dharmākhyaṃ ca taduttaram // ŚivP_7.2,31.165ab/
śaivākhyaṃ śivadharmākhyaṃ purāṇaṃ śrutisaṃmitam // ŚivP_7.2,31.165cd/
śaivāgamāśca ye cānye kāmikādyāścaturvidhāḥ // ŚivP_7.2,31.166ab/
śivābhyāmaviśeṣeṇa satkṛtyeha samarcitāḥ // ŚivP_7.2,31.166cd/

1 sarvābhilāṣamityarthaḥ

586a

tābhyāmeva samājñātā mamābhipretasiddhaye // ŚivP_7.2,31.167ab/
karmedamanumanyaṃtāṃ saphalaṃ sādhvanuṣṭhitam // ŚivP_7.2,31.167cd/
śvetādyā nakulīśāṃtāḥ saśiṣyāścāpi deśikāḥ // ŚivP_7.2,31.168ab/
tatsaṃtatīyā guravo viśeṣādguravo mama // ŚivP_7.2,31.168cd/
śaivā māheśvarāścaiva jñānakarmaparāyaṇāḥ // ŚivP_7.2,31.169ab/
karmedamanumanyaṃtāṃ saphalaṃ sādhvanuṣṭhitam // ŚivP_7.2,31.169cd/
laukikā brāhmaṇāssarve kṣatriyāśca viśaḥ kramāt // ŚivP_7.2,31.170ab/
vedavedāṃgatattvajñāḥ sarvaśāstraviśāradāḥ // ŚivP_7.2,31.170cd/
sāṃkhyā vaiśeṣikāścaiva yaugā naiyāyikā narāḥ // ŚivP_7.2,31.171ab/
saurā brahmāstathā raudrā vaiṣṇavāścāpare narāḥ // ŚivP_7.2,31.171cd/
śiṣṭāḥ sarve viśiṣṭā ca śivaśāsanayaṃtritāḥ // ŚivP_7.2,31.172ab/
karmedamanumanyaṃtāṃ mamābhipretasādhakam // ŚivP_7.2,31.172cd/
śaivāḥ siddhāṃtamārgasthāḥ śaivāḥ pāśupatāstathā // ŚivP_7.2,31.173ab/
śaivā mahāvratadharāḥ śaivāḥ kāpālikāḥ pare // ŚivP_7.2,31.173cd/
śivājñāpālakāḥ pūjyā mamāpi śivaśāsanāt // ŚivP_7.2,31.174ab/
sarve mamānugṛhṇaṃtu śaṃsaṃtu saphalakriyām // ŚivP_7.2,31.174cd/
dakṣiṇajñānaniṣṭhāśca dakṣiṇottaramārgagāḥ // ŚivP_7.2,31.175ab/
avirodhena vartaṃtāṃ maṃtraśreyo 'rthino mama // ŚivP_7.2,31.175cd/
nāstikāśca śaṭhāścaiva kṛtaghnāścaiva tāmasāḥ // ŚivP_7.2,31.176ab/
pāṣaṃḍāścātipāpāśca vartaṃtāṃ dūrato mama // ŚivP_7.2,31.176cd/
bahubhiḥ kiṃ stutairatra ye 'pi ke 'picidāstikāḥ // ŚivP_7.2,31.177ab/
sarve māmanugṛhṇaṃtu saṃtaḥ śaṃsaṃtu maṃgalam // ŚivP_7.2,31.177cd/
namaśśivāya sāṃbāya sasutāyādihetave // ŚivP_7.2,31.178ab/
pañcāvaraṇarūpeṇa prapañcenāvṛtāya te // ŚivP_7.2,31.178cd/
ityuktvā daṃḍavadbhūmau praṇipatya śivaṃ śivām // ŚivP_7.2,31.179ab/
japetpañcākṣarīṃ vidyāmaṣṭottaraśatāvarām // ŚivP_7.2,31.179cd/
tathaiva śaktividyāṃ ca japitvā tatsamarpaṇam // ŚivP_7.2,31.180ab/
kṛtvā taṃ kṣamayitveśaṃ pūjāśeṣaṃ samāpayet // ŚivP_7.2,31.180cd/
etatpuṇyatamaṃ stotraṃ śivayorhṛdayaṃgamam // ŚivP_7.2,31.181ab/
sarvābhīṣṭapradaṃ sākṣādbhuktimuktyaikasādhanam // ŚivP_7.2,31.181cd/
ya idaṃ kīrtayennityaṃ śṛṇuyādvā samāhitaḥ // ŚivP_7.2,31.182ab/
sa vidhūyāśu pāpāni śivasāyujyamāpnuyāt // ŚivP_7.2,31.182cd/
goghnaścaiva kṛtaghnaśca vīrahā bhrūṇahāpi vā // ŚivP_7.2,31.183ab/
śaraṇāgataghātī ca mitraviśraṃbhaghātakaḥ // ŚivP_7.2,31.183cd/
duṣṭapāpasamācāro mātṛhā pitṛhāpi vā // ŚivP_7.2,31.184ab/
stavenānena japtena tattatpāpātpramucyate // ŚivP_7.2,31.184cd/
duḥsvapnādimahānarthasūcakeṣu bhayeṣu ca // ŚivP_7.2,31.185ab/
yadi saṃkīrtayedetanna tato nārthabhāgbhavet // ŚivP_7.2,31.185cd/
āyurārogyamaiśvaryaṃ yaccānyadapi vāñchitam // ŚivP_7.2,31.186ab/
stotrasyāsya jape tiṣṭhaṃstatsarvaṃ labhate naraḥ // ŚivP_7.2,31.186cd/
asaṃpūjya śivastotraṃ japātphalamudāhṛtam // ŚivP_7.2,31.187ab/
saṃpūjya ca jape tasya phalaṃ vaktuṃ na śakyate // ŚivP_7.2,31.187cd/
586b

āstāmiyaṃ phalāvāptirasminsaṃkīrtite sati // ŚivP_7.2,31.188ab/
sārdhamaṃbikayā devaḥ śrutyaivaṃ divi tiṣṭhati // ŚivP_7.2,31.188cd/
tasmānnabhasi saṃpūjya devaṃ devaṃ sahomayā // ŚivP_7.2,31.189ab/
kṛtāṃjalipuṭastiṣṭhaṃstotrametadudīrayet // ŚivP_7.2,31.189cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivamahāstotravarṇanaṃ nāmaikatriṃśo 'dhyāyaḥ

Chapter 32
upamanyuruvāca
etatte kathitaṃ kṛṣṇa karmehāmutra siddhidam // ŚivP_7.2,32.1ab/
kriyātapojapadhyānasamuccayamayaṃ param // ŚivP_7.2,32.1cd/
atha vakṣyāmi śaivānāmihaiva phaladaṃ nṛṇām // ŚivP_7.2,32.2ab/
pūjāhomajapadhyānatapodānamayaṃ mahat // ŚivP_7.2,32.2cd/
tatra saṃsādhayetpūrvaṃ mantraṃ mantrārthavittamaḥ // ŚivP_7.2,32.3ab/
dṛṣṭasiddhikaraṃ karma nānyathā phaladaṃ yataḥ // ŚivP_7.2,32.3cd/
siddhamantro 'pyadṛṣṭena prabalena tu kenacit // ŚivP_7.2,32.4ab/
pratibandhaphalaṃ karma na kuryātsahasā budhaḥ // ŚivP_7.2,32.4cd/
tasya tu pratibandhasya kartuṃ śakyeha niṣkṛtiḥ // ŚivP_7.2,32.5ab/
parīkṣya śakunādyaistadādau niṣkṛtimācaret // ŚivP_7.2,32.5cd/
yo 'nyathā kurute mohātkarmaihikaphalaṃ naraḥ // ŚivP_7.2,32.6ab/
na tena phalabhāksa syātprāpnuyāccopahāsyatām // ŚivP_7.2,32.6cd/
abisrabdho na kurvīta karma dṛṣṭaphalaṃ kvacit // ŚivP_7.2,32.7ab/
sa khalvaśraddhadhānaḥ syānnāśraddhaḥ phalamṛcchati // ŚivP_7.2,32.7cd/
nāparādhosti devasya karmaṇyapi tu niṣphale // ŚivP_7.2,32.8ab/
yathoktakāriṇāṃ puṃsāmihaiva phaladarśanāt // ŚivP_7.2,32.8cd/
sādhakaḥ siddhamaṃtraśca nirastapratibaṃdhakaḥ // ŚivP_7.2,32.9ab/
viśvastaḥ śraddhadhānaśca kurvannāpnoti tatphalam // ŚivP_7.2,32.9cd/
athavā tatphalāvāptyai brahmacaryarato bhavet // ŚivP_7.2,32.10ab/
rātrau haviṣyamaśnīyātpāyasaṃ vā phalāni vā // ŚivP_7.2,32.10cd/
hiṃsādi yanniṣiddhaṃ syānna kuryānmanasāpi tat // ŚivP_7.2,32.11ab/
sadā bhasmānuliptāṃ gassuveṣaśca śucirbhavet // ŚivP_7.2,32.11cd/
itthamācāravānbhūtvā svānukūle śubhe 'hani // ŚivP_7.2,32.12ab/
pūrvoktalakṣaṇe deśe puṣpadāmādyalaṃkṛte // ŚivP_7.2,32.12cd/
ālipya śakṛtā 1 bhūmiṃ hastamānāvarāṃ yathā // ŚivP_7.2,32.13ab/
vilikhetkamale bhadre dīpyamānaṃ svatejasā // ŚivP_7.2,32.13cd/
taptajāṃbūnadamayamaṣṭapatraṃ sakesaram // ŚivP_7.2,32.14ab/
madhye karṇikayā yuktaṃ sarvaratnairalaṃkṛtam // ŚivP_7.2,32.14cd/
svākārasadṛśenaiva nālena ca samanvitam // ŚivP_7.2,32.15ab/
tādṛśe svarṇanirmāṇe kaṃde samyagvidhānataḥ // ŚivP_7.2,32.15cd/
tatrāṇimādikaṃ sarvaṃ saṃkalpya manasā punaḥ // ŚivP_7.2,32.16ab/
ratnajaṃ vātha sauvarṇaṃ sphaṭikaṃ vā salakṣaṇam // ŚivP_7.2,32.16cd/
liṅgaṃ savedikaṃ caiva sthāpayitvā vidhānataḥ // ŚivP_7.2,32.16ef/
tatrāvāhya yajeddevaṃ sāṃbaṃ sagaṇamavyayam // ŚivP_7.2,32.17ab/
tatra māheśvarī kalpyā mūrtirmūrtimataḥ prabhoḥ // ŚivP_7.2,32.17cd/

1 goriti śeṣaḥ

587a

caturbhujā caturvaktrā sarvābharaṇabhūṣitā // ŚivP_7.2,32.18ab/
śārdūlacarmavasanā kiṃcidvihasitānanā // ŚivP_7.2,32.18cd/
varadābhayahastā ca mṛgaṭaṃkadharā tathā // ŚivP_7.2,32.19ab/
atha vāṣṭabhujā ciṃtyā ciṃtakasya yathāruci // ŚivP_7.2,32.19cd/
tadā triśūlaparaśukhaḍgavajrāṇi dakṣiṇe // ŚivP_7.2,32.20ab/
vāme pāśāṃkuśau tadvatkheṭaṃ nāgaṃ ca bibhratī // ŚivP_7.2,32.20cd/
bālārkasadṛśaprakhyā prativaktraṃ trilocanā // ŚivP_7.2,32.21ab/
tasyāḥ pūrvamukhaṃ saumyaṃ svākārasadṛśaprabham // ŚivP_7.2,32.21cd/
dakṣiṇaṃ nīlajīmūtasadṛśaṃ ghoradarśanam // ŚivP_7.2,32.22ab/
uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam // ŚivP_7.2,32.22cd/
paścimaṃ pūrṇacaṃdrābhaṃ saumyamiṃdukalādharam // ŚivP_7.2,32.23ab/
tadaṃkamaṃḍalārūḍhā śaktirmāheśvarī parā // ŚivP_7.2,32.23cd/
mahālakṣmīriti khyātā śyāmā sarvamanoharā // ŚivP_7.2,32.24ab/
mūrtiṃ kṛtvaivamākārāṃ sakalīkṛtya ca kramāt // ŚivP_7.2,32.24cd/
mūrtimaṃtamathāvāhya yajetparamakāraṇam // ŚivP_7.2,32.25ab/
snānārthe kalpayettatra pañcagavyaṃ tu kāpilam // ŚivP_7.2,32.25cd/
pañcāmṛtaṃ ca pūrṇāni bījāni ca viśeṣataḥ // ŚivP_7.2,32.26ab/
purastānmaṇḍalaṃ kṛtvā ratnacūrṇādyalaṃkṛtam // ŚivP_7.2,32.26cd/
karṇikāyāṃ pravinyasyedīśānakalaśaṃ punaḥ // ŚivP_7.2,32.27ab/
sadyādikalaśānpaścātparitastasya kalpayet // ŚivP_7.2,32.27cd/
tato vidyeśakalaśānaṣṭau pūrvādivatkramāt // ŚivP_7.2,32.28ab/
tīrthāmbupūritānkṛtvā sūtreṇāveṣṭya pūrvavat // ŚivP_7.2,32.28cd/
puṇyadravyāṇi nikṣipya samantraṃ savidhānakam // ŚivP_7.2,32.29ab/
dukūlādyena vastreṇa samācchādya samaṃtataḥ // ŚivP_7.2,32.29cd/
sarvatra maṃtraṃ vinyasya tattanmaṃtrapurassaram // ŚivP_7.2,32.30ab/
snānakāle tu saṃprāpte sarvamaṅgalanisvanaiḥ // ŚivP_7.2,32.30cd/
pañcagavyādibhiścaiva snāpayetparameśvaram // ŚivP_7.2,32.31ab/
tataḥ kuśodakādyāni svarṇaratnodakānyapi // ŚivP_7.2,32.31cd/
gaṃdhapuṣpādisiddhāni mantrasiddhāni ca kramāt // ŚivP_7.2,32.32ab/
uddhṛtyoddhṛtya mantreṇa taistaissnāpya maheśvaram // ŚivP_7.2,32.32cd/
gaṃdhaṃ puṣpādidīpāṃśca pūjākarma samācaret // ŚivP_7.2,32.33ab/
palāvaraḥ syādālepa ekādaśapalottaraḥ // ŚivP_7.2,32.33cd/
suvarṇaratnapuṣpāṇi śubhāni surabhīṇi ca // ŚivP_7.2,32.34ab/
nīlotpalādyutpalāni bilvapatrāṇyanekaśaḥ // ŚivP_7.2,32.34cd/
kamalāni ca raktāni śvetānyapi ca śaṃbhave // ŚivP_7.2,32.35ab/
kṛṣṇāgurūdbhavo dhūpaḥ sakarpūrājyaguggulaḥ // ŚivP_7.2,32.35cd/
kapilāghṛtasaṃsiddhā dīpāḥ karpūravartijāḥ // ŚivP_7.2,32.36ab/
pañcabrahmaṣaḍaṃgāni pūjyānyāvaraṇāni ca // ŚivP_7.2,32.36cd/
naivedyaḥ payasā siddhaḥ sa guḍājyo mahācaruḥ // ŚivP_7.2,32.37ab/
pāṭalotpalapadmādyaiḥ pānīyaṃ ca sugandhitam // ŚivP_7.2,32.37cd/
pañcasaugaṃdhikopetaṃ tāṃbūlaṃ ca susaṃskṛtam // ŚivP_7.2,32.38ab/
suvarṇaratnasiddhāni bhūṣaṇāni viśeṣataḥ // ŚivP_7.2,32.38cd/
587b

vāsāṃsi ca vicitrāṇi sūkṣmāṇi ca navāni ca // ŚivP_7.2,32.39ab/
darśanīyāni deyāni gānavādyādibhissaha // ŚivP_7.2,32.39cd/
japaśca mūlamaṃtrasya lakṣaḥ paramasaṃkhyayā // ŚivP_7.2,32.40ab/
ekāvarā tryuttarā ca pūjā phalavaśādiha // ŚivP_7.2,32.40cd/
daśasaṃkhyāvaro homaḥ pratidravyaṃ śatottaraḥ // ŚivP_7.2,32.41ab/
ghorarūpaśśivaściṃtyo māraṇoccāṭanādiṣu // ŚivP_7.2,32.41cd/
śivaliṃge śivāgnau ca hyanyāsu pratimāsu ca // ŚivP_7.2,32.42ab/
ciṃtyassaumyatanuśśaṃbhuḥ kārye śāṃtikapauṣṭike // ŚivP_7.2,32.42cd/
āyasau sruksruvau kāryau māraṇādiṣu karmasu // ŚivP_7.2,32.43ab/
tadanyatra tu sauvarṇau śāṃtikādyeṣu kṛtsnaśaḥ // ŚivP_7.2,32.43cd/
dūrvayā ghṛtagokṣīramiśrayā madhunā tathā // ŚivP_7.2,32.44ab/
caruṇā saghṛtenaiva kevalaṃ payasāpi vā // ŚivP_7.2,32.44cd/
juhuyānmṛtyuvijaye tilai rogopaśāṃtaye // ŚivP_7.2,32.45ab/
ghṛtena payasā caiva kamalairvātha kevalaiḥ // ŚivP_7.2,32.45cd/
samṛddhikāmo juhuyānmahādāridryaśāṃtaye // ŚivP_7.2,32.46ab/
jātīpuṣpeṇa vaśyārthī juhuyātsaghṛtena tu // ŚivP_7.2,32.46cd/
ghṛtena karavīraiśca kuryādākarṣaṇaṃ dvijaḥ // ŚivP_7.2,32.47ab/
tailenoccāṭanaṃ kuryātstaṃbhanaṃ madhunā punaḥ // ŚivP_7.2,32.47cd/
staṃbhanaṃ sarṣapeṇāpi laśunena tu pātanam // ŚivP_7.2,32.48ab/
tāḍanaṃ rudhireṇa syātkharasyoṣṭrasya cobhayoḥ // ŚivP_7.2,32.48cd/
māraṇoccāṭane kuryādrohibījaistilānvitaiḥ // ŚivP_7.2,32.49ab/
vidveṣaṇaṃ ca tailena kuryāllāṃgalakasya tu // ŚivP_7.2,32.49cd/
baṃdhanaṃ rohibījena senāstaṃbhanameva ca // ŚivP_7.2,32.50ab/
raktasarṣapasaṃmiśrairhomadravyairaśeṣataḥ // ŚivP_7.2,32.50cd/
hastayaṃtrodbhavaistailairjuhuyādābhicārike // ŚivP_7.2,32.51ab/
kaṭukītuṣasaṃyuktaiḥ kārpāsāsthibhireva ca // ŚivP_7.2,32.51cd/
sarṣapaistailasaṃmiśrairjuhuyādābhicārike // ŚivP_7.2,32.52ab/
jvaropaśāṃtidaṃ kṣīraṃ saubhāgyaphaladaṃ tathā // ŚivP_7.2,32.52cd/
sarvasiddhikaro homaḥ kṣaudrājyadadhibhiryutaiḥ // ŚivP_7.2,32.53ab/
kṣīreṇa taṃdulaiścaiva caruṇā kevalena vā // ŚivP_7.2,32.53cd/
śāṃtikaṃ pauṣṭikaṃ vāpi saptabhiḥ samidādibhiḥ // ŚivP_7.2,32.54ab/
dravyairviśeṣato home vaśyamākarṣaṇaṃ tathā // ŚivP_7.2,32.54cd/
vaśyamākarṣaṇaṃ caiva śrīpadaṃ ca viśeṣataḥ // ŚivP_7.2,32.55ab/
bilvapatraistu havanaṃ śatrorvijayadaṃ tathā // ŚivP_7.2,32.55cd/
samidhaḥ śāṃtikāryeṣu pālāśakhadirādikāḥ // ŚivP_7.2,32.56ab/
karavīrārkajāḥ kraurye kaṇṭakinyaśca vigrahe // ŚivP_7.2,32.56cd/
praśāṃtaḥ śāṃtikaṃ kuryātpauṣṭikaṃ ca viśeṣataḥ // ŚivP_7.2,32.57ab/
nirghṛṇaḥ kruddhacittastu prakuryādābhicārikam // ŚivP_7.2,32.57cd/
atīvaduravasthāyāṃ pratīkārāṃtaraṃ na cet // ŚivP_7.2,32.58ab/
ātatāyinamuddiśya prakuryādābhicārikam // ŚivP_7.2,32.58cd/
svarāṣṭrapatimuddiśya na kuryādābhicārikam // ŚivP_7.2,32.59ab/
yadyāstikassudharmiṣṭho mānyo vā yo 'pi kopi vā // ŚivP_7.2,32.59cd/
tamuddiśyāpi no kuryādātatāyinamapyuta // ŚivP_7.2,32.60ab/
manasā karmaṇā vācā yo 'pi kopi śivāśritaḥ // ŚivP_7.2,32.60cd/
588a

svarāṣṭrapatimuddiśya śivā śritamathāpi vā // ŚivP_7.2,32.61ab/
kṛtvābhicārikaṃ karma sadyo vinipatennaraḥ // ŚivP_7.2,32.61cd/
svarāṣṭrapālakaṃ tasmācchivabhaktaṃ ca kañcana // ŚivP_7.2,32.62ab/
na hiṃsyādabhicārādyairyadīcchetsukhamātmanaḥ // ŚivP_7.2,32.62cd/
anyaṃ kamapi coddiśya kṛtvā vai māraṇādikam // ŚivP_7.2,32.63ab/
paścāttāpena saṃyuktaḥ prāyaścittaṃ samācaret // ŚivP_7.2,32.63cd/
bāṇaliṃge 'pi vā kuryānnirdhano dhanavānapi // ŚivP_7.2,32.64ab/
svayaṃbhūte 'tha vā liṃge ārṣake vaidike 'pi vā // ŚivP_7.2,32.64cd/
abhāve hemaratnānāmaśaktau ca tadarjane // ŚivP_7.2,32.65ab/
manasaivācaredetaddravyairvā pratirūpakaiḥ // ŚivP_7.2,32.65cd/
kvacidaṃśe tu yaḥ śaktastvaśaktaḥ kvacidaṃśake // ŚivP_7.2,32.66ab/
so 'pi śaktyanusāreṇa kurvaṃścetphalamṛcchati // ŚivP_7.2,32.66cd/
karmaṇyanuṣṭhite 'pyasminphalaṃ yatra na dṛśyate // ŚivP_7.2,32.67ab/
dvistrirvāvartayettatra sarvathā dṛśyate phalam // ŚivP_7.2,32.67cd/
pūjopayuktaṃ yaddravyaṃ hemaratnādyanuttamam // ŚivP_7.2,32.68ab/
tatsarvaṃ gurave dadyāddakṣiṇāṃ ca tataḥ pṛthak // ŚivP_7.2,32.68cd/
sa cennecchati tatsarvaṃ śivāya vinivedayet // ŚivP_7.2,32.69ab/
athavā śivabhaktebhyo nānyebhyastu pradīyate // ŚivP_7.2,32.69cd/
yaḥ svayaṃ sādhayecchaktyā gurvādinirapekṣayā // ŚivP_7.2,32.70ab/
so 'pyevamācaredatra na gṛhṇīyātsvayaṃ punaḥ // ŚivP_7.2,32.70cd/
svayaṃ gṛhṇāti yo lobhātpūjāṃgadravyamuttamam // ŚivP_7.2,32.71ab/
kāṃkṣitaṃ na labhenmūḍho nātra kāryā vicāraṇā // ŚivP_7.2,32.71cd/
arcitaṃ yattu talliṃgaṃ gṛhṇīyādvā navā svayam // ŚivP_7.2,32.72ab/
gṛhṇīyādyadi tannityaṃ svayaṃ vānyo 'pi vārcayet // ŚivP_7.2,32.72cd/
yathoktameva karmaitadācaredyo 'napāyataḥ // ŚivP_7.2,32.73ab/
phalaṃ vyabhicarennaivamityataḥ kiṃ prarocakam // ŚivP_7.2,32.73cd/
tathāpyuddeśato vakṣye karmaṇaḥ siddhimuttamam // ŚivP_7.2,32.74ab/
api śatrubhirākrāṃto vyādhibhirvāpyanekaśaḥ // ŚivP_7.2,32.74cd/
mṛtyorāsyagataścāpi mucyate nirapāyataḥ // ŚivP_7.2,32.75ab/
pūjāyate 'tikṛpaṇo rikto vaiśravaṇāyate // ŚivP_7.2,32.75cd/
kāmāyate virūpo 'pi vṛddho 'pi taruṇāyate // ŚivP_7.2,32.76ab/
śatrurmitrāyate sadyo virodhī kiṃkarāyate // ŚivP_7.2,32.76cd/
viṣāyate yadamṛtaṃ viṣamapyamṛtāyate // ŚivP_7.2,32.77ab/
sthalāyate samudro 'pi sthalamapyarṇavāyate // ŚivP_7.2,32.77cd/
mahīdharāyate śvabhraṃ sa ca śvabhrāyate giriḥ // ŚivP_7.2,32.78ab/
padmākarāyate vahniḥ saro vaiśvānarāyate // ŚivP_7.2,32.78cd/
vanāyate yadudyānaṃ tadudyānāyate vanam // ŚivP_7.2,32.79ab/
siṃhāyate mṛgaḥ kṣudraḥ siṃhaḥ krīḍāmṛgāyate // ŚivP_7.2,32.79cd/
striyo 'bhisārikāyante lakṣmīḥ sucaritāyate // ŚivP_7.2,32.80ab/
svairapreṣyāyate vāṇī kīrtistu gaṇikāyate // ŚivP_7.2,32.80cd/
svairācārāyate medhā vajrasūcīyate manaḥ // ŚivP_7.2,32.81ab/
mahāvātāyate śaktirbalaṃ mattagajāyate // ŚivP_7.2,32.81cd/
588b

stambhāyate samudyogaiḥ śatrupakṣe sthitā kriyā // ŚivP_7.2,32.82ab/
śatrupakṣāyate 'rīṇāṃ sarva eva suhṛjjanaḥ // ŚivP_7.2,32.82cd/
śatravaḥ kuṇapāyante jīvantopi sabāṃdhavāḥ // ŚivP_7.2,32.83ab/
āpanno 'pi gatāriṣṭaḥ svayaṃ khalvamṛtāyate // ŚivP_7.2,32.83cd/
rasāya nāyate nityamapathyamapi sevitam // ŚivP_7.2,32.84ab/
aniśaṃ kriyamāṇāpi ratistvabhinavāyate // ŚivP_7.2,32.84cd/
anāgatādikaṃ sarvaṃ karasthāmalakāyate // ŚivP_7.2,32.85ab/
yādṛcchikaphalāyante siddhayo 'pyaṇimādayaḥ // ŚivP_7.2,32.85cd/
bahunātra kimuktena sarvakāmārthasiddhiṣu // ŚivP_7.2,32.86ab/
asminkarmaṇi nirvṛtte tvanavāpyaṃ na vidyate // ŚivP_7.2,32.86cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe aihikasiddhikarmavarṇanaṃ nāma dvātriṃśo 'dhyāyaḥ

Chapter 33
upamanyuruvāca
ataḥ paraṃ pravakṣyāmi kevalāmuṣmikaṃ vidhim // ŚivP_7.2,33.1ab/
naitena sadṛśaṃ kiṃcitkarmāsti bhuvanatraye // ŚivP_7.2,33.1cd/
puṇyātiśayasaṃyuktaḥ sarvairdevairanuṣṭhitaḥ // ŚivP_7.2,33.2ab/
brahmaṇā viṣṇunā caiva rudreṇa ca viśeṣataḥ // ŚivP_7.2,33.2cd/
iṃdrādilokapāraiśca sūryādyairnavabhirgrahaiḥ // ŚivP_7.2,33.3ab/
viśvāmitravasiṣṭhādyairbrahmavidbhirmaharṣibhiḥ // ŚivP_7.2,33.3cd/
śvetāgastyadadhīcādyairasmābhiśca śivāśritaiḥ // ŚivP_7.2,33.4ab/
naṃdīśvaramahākālabhṛṃgīśādyairgaṇeśvaraiḥ // ŚivP_7.2,33.4cd/
pātālavāsibhirdaityaiḥ śeṣādyaiśca mahoragaiḥ // ŚivP_7.2,33.5ab/
siddhairyakṣaiśca gaṃdharvai rakṣobhūtapiśācakaiḥ // ŚivP_7.2,33.5cd/
svaṃsvaṃ padamanuprāptaṃ sarvairayamanuṣṭhitaḥ // ŚivP_7.2,33.6ab/
anena vidhinā sarve devā devatvamāgatāḥ // ŚivP_7.2,33.6cd/
brahmā brahmatvamāpanno viṣṇurviṣṇutvamāgataḥ // ŚivP_7.2,33.7ab/
rudro rudratvamāpanna iṃdraścendratvamāgataḥ // ŚivP_7.2,33.7cd/
gaṇeśaśca gaṇeśatvamanena vidhinā gataḥ // ŚivP_7.2,33.8ab/
sitacaṃdanatoyena liṃgaṃ snāpya śivaṃ śivām // ŚivP_7.2,33.8cd/
śvetairvikasitaiḥ padmaiḥ saṃpūjya praṇipatya ca // ŚivP_7.2,33.8ef/
tatra padmāsanaṃ ramyaṃ kṛtvā lakṣaṇasaṃyutam // ŚivP_7.2,33.9ab/
vibhave sati hemādyai ratnādyairvā svaśaktitaḥ // ŚivP_7.2,33.9cd/
madhye kesarajālāsya sthāpya liṃgaṃ kanīyasam // ŚivP_7.2,33.10ab/
aṃguṣṭhapratimaṃ ramyaṃ sarvagandhamayaṃ śubham // ŚivP_7.2,33.10cd/
dakṣiṇe sthāpayitvā tu bilvapatraiḥ samarcayet // ŚivP_7.2,33.11ab/
aguruṃ dakṣiṇe pārśve paścime tu manaḥśilām // ŚivP_7.2,33.11cd/
uttare caṃdanaṃ dadyāddharitālaṃ tu pūrvataḥ // ŚivP_7.2,33.12ab/
sugandhaiḥ kusumai ramyairvicitraiścāpi pūjayet // ŚivP_7.2,33.12cd/
dhūpaṃ kṛṣṇāguruṃ dadyātsarvataśca saguggulam // ŚivP_7.2,33.13ab/
vāsāṃsi cātisūkṣmāṇi vikāśāni nivedayet // ŚivP_7.2,33.13cd/
pāyasaṃ ghṛtasaṃmiśraṃ ghṛtadīpāṃśca dāpayet // ŚivP_7.2,33.14ab/
sarvaṃ nivedya mantreṇa tato gacchetpradakṣiṇām // ŚivP_7.2,33.14cd/
praṇamya bhaktyā deveśaṃ stutvā cānte kṣamāpayet // ŚivP_7.2,33.15ab/
sarvopahārasaṃmiśraṃ tato liṃgaṃ nivedayet // ŚivP_7.2,33.15cd/
śivāya śivamantreṇa dakṣiṇāmūrtimāśritaḥ // ŚivP_7.2,33.16ab/
evaṃ yo 'rcayate nityaṃ pañcagandhamayaṃ śubham // ŚivP_7.2,33.16cd/
589a

sarvapāpavinirmuktaḥ śivaloke mahīyate // ŚivP_7.2,33.17ab/
etadvratottamaṃ guhyaṃ śivaliṃgamahāvratam // ŚivP_7.2,33.17cd/
bhaktasya te samākhyātaṃ na deyaṃ yasya kasyacit // ŚivP_7.2,33.18ab/
deyaṃ ca śivabhaktebhyaḥ śivena kathitaṃ purā // ŚivP_7.2,33.18cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe āmuṣmikakarmavidhivarṇanaṃ nāma trayastriṃśo 'dhyāyaḥ

Chapter 34
upamanyuruvāca
nityanaimittikātkāmyādyā siddhiriha kīrtitā // ŚivP_7.2,34.1ab/
sā sarvā labhyeta sadyo liṃgaberapratiṣṭhayā // ŚivP_7.2,34.1cd/
sarvo liṃgamayo lokassarvaṃ liṃge pratiṣṭhitam // ŚivP_7.2,34.2ab/
tasmātpratiṣṭhite liṃge bhavetsarvaṃ patiṣṭhitam // ŚivP_7.2,34.2cd/
brahmaṇā viṣṇunā vāpi rudreṇānyena kena vā // ŚivP_7.2,34.3ab/
liṃgapratiṣṭhāmutsṛjya kriyate svapadasthitiḥ // ŚivP_7.2,34.3cd/
kimanyadiha vaktavyaṃ pratiṣṭhāṃ prati kāraṇam // ŚivP_7.2,34.4ab/
partiṣṭhitaṃ śivenāpi liṃgaṃ vaiśveśvaraṃ yataḥ // ŚivP_7.2,34.4cd/
tasmātsarvaprayatnena paratreha ca śarmaṇe // ŚivP_7.2,34.5ab/
sthāpayetparameśasya liṃgaṃ beramathāpi vā // ŚivP_7.2,34.5cd/
śrīkṛṣṇa uvāca
kimidaṃ liṃgamākhyātaṃ kathaṃ liṃgī maheśvaraḥ // ŚivP_7.2,34.6ab/
kathaṃ ca liṃgabhāvo 'sya kasmādasmiñchivo 'rcyate // ŚivP_7.2,34.6cd/
upamanyuruvāca
avyaktaṃ liṃgamākhyātaṃ triguṇaprabhavāpyayam // ŚivP_7.2,34.7ab/
anādyanaṃtaṃ viśvasya yadupādānakāraṇam // ŚivP_7.2,34.7cd/
tadeva mūlaprakṛtirmāyā ca gaganātmikā // ŚivP_7.2,34.8ab/
tata eva samutpannaṃ jagadetaccarācaram // ŚivP_7.2,34.8cd/
aśuddhaṃ caiva śuddhaṃ yacchuddhāśuddhaṃ ca tattridhā // ŚivP_7.2,34.9ab/
tataḥ śivo maheśaśca rudro viṣṇuḥ pitāmahaḥ // ŚivP_7.2,34.9cd/
bhūtāni cendriyairjātā līyante 'tra śivājñayā // ŚivP_7.2,34.10ab/
ata eva śivo liṃgo liṃgamājñāpayedyataḥ // ŚivP_7.2,34.10cd/
yato na tadanājñātaṃ kāryāya prabhavetsvataḥ // ŚivP_7.2,34.11ab/
tato jātasya viśvasya tatraiva vilayo yataḥ // ŚivP_7.2,34.11cd/
anena liṃgatāṃ tasya bhavennānyena kenacit // ŚivP_7.2,34.12ab/
liṃgaṃ ca śivayordehastābhyāṃ yasmādadhiṣṭhitam // ŚivP_7.2,34.12cd/
atastatra śivaḥ sāmbo nityameva samarcayet // ŚivP_7.2,34.13ab/
liṃgavedī mahādevī liṃgaṃ sākṣānmaheśvaraḥ // ŚivP_7.2,34.13cd/
tayoḥ saṃpūjanādeva sa ca sā ca samarcitau // ŚivP_7.2,34.14ab/
na tayorliṃgadehatvaṃ vidyate paramārthataḥ // ŚivP_7.2,34.14cd/
yatastvetau viśuddhau tau dehastadupacārataḥ // ŚivP_7.2,34.15ab/
tadeva paramā śaktiḥ śivasya paramātmanaḥ // ŚivP_7.2,34.15cd/
śaktirājñāṃ yadādatte prasūte taccarācaram // ŚivP_7.2,34.16ab/
na tasya mahimā śakyo vaktuṃ varṣaśatairapi // ŚivP_7.2,34.16cd/
yenādau mohitau syātāṃ brahmanārāyaṇāvapi // ŚivP_7.2,34.17ab/
purā tribhuvanasyāsya pralaye samupasthite // ŚivP_7.2,34.17cd/
vāriśayyāgato viṣṇuḥ suṣvāpānākulaḥ sukham // ŚivP_7.2,34.18ab/
589b

yadṛcchayā gatastatra brahmā lokapitāmahaḥ // ŚivP_7.2,34.18cd/
dadarśa puṇḍarīkākṣaṃ svapantaṃ tamanākulam // ŚivP_7.2,34.19ab/
māyayā mohitaḥ śambhorviṣṇumāha pitāmahaḥ // ŚivP_7.2,34.19cd/
kastvaṃ vadetyamarṣeṇa prahṛtyotthāpya mādhavam // ŚivP_7.2,34.20ab/
sa tu hastaprahāreṇa tīvreṇābhihataḥ kṣaṇāt // ŚivP_7.2,34.20cd/
prabuddhotthāya śayanāddadarśa parameṣṭhinam // ŚivP_7.2,34.21ab/
tamāha cāṃtassaṃkruddhaḥ svayamakruddhavaddhariḥ // ŚivP_7.2,34.21cd/
kutastvamāgato vatsa kasmāttvaṃ vyākulo vada // ŚivP_7.2,34.22ab/
iti viṣṇuvacaḥ śrutvā prabhutvaguṇasūcakam // ŚivP_7.2,34.22cd/
rajasā baddhavairastaṃ brahmā punarabhāṣata // ŚivP_7.2,34.23ab/
vatseti māṃ kuto brūṣe guruḥ śiṣyamivātmanaḥ // ŚivP_7.2,34.23cd/
māṃ na jānāsi kiṃ nāthaṃ prapañco yasya me kṛtiḥ // ŚivP_7.2,34.24ab/
tridhātmānaṃ vibhajyedaṃ sṛṣṭvātha paripālyate // ŚivP_7.2,34.24cd/
saṃharāmi name kaścitsraṣṭā jagati vidyate // ŚivP_7.2,34.25ab/
ityukte sati so 'pyāha brahmāṇaṃ viṣṇuravyayaḥ // ŚivP_7.2,34.25cd/
ahamevādikartāsya hartā ca paripālakaḥ // ŚivP_7.2,34.26ab/
bhavānapi mamaivāṃgādavatīrṇaḥ purāvyayāt // ŚivP_7.2,34.26cd/
manniyogāttvamātmānaṃ tridhā kṛtvā jagattrayam // ŚivP_7.2,34.27ab/
sṛjasyavasi cāṃte tatpunaḥ pratisṛjasyapi // ŚivP_7.2,34.27cd/
vismṛtosi jagannāthaṃ nārāyaṇamanāmayam // ŚivP_7.2,34.28ab/
tavāpi janakaṃ sākṣānmāmevamavamanyase // ŚivP_7.2,34.28cd/
tavāparādho nāstyatra bhrāṃtosi mama māyayā // ŚivP_7.2,34.29ab/
matprasādādiyaṃ bhrāṃtirapaiṣyati tavācirāt // ŚivP_7.2,34.29cd/
śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyaham // ŚivP_7.2,34.30ab/
kartā bhartā ca hartā ca na mayāsti samo vibhuḥ // ŚivP_7.2,34.30cd/
evameva vivādobhūdbrahmaviṣṇvoḥ parasparam // ŚivP_7.2,34.31ab/
abhavacca mahāyuddhaṃ bhairavaṃ romaharṣaṇam // ŚivP_7.2,34.31cd/
muṣṭibhirnnighnatostīvraṃ rajasā baddhavairayoḥ // ŚivP_7.2,34.32ab/
tayordarpāpahārāya prabodhāya ca devayoḥ // ŚivP_7.2,34.32cd/
madhye samāvirabhavalliṃgamaiśvaramadbhutam // ŚivP_7.2,34.33ab/
jvālāmālāsahasrāḍhyamaprameyamanaupamam // ŚivP_7.2,34.33cd/
kṣayavṛddhivinirmuktamādimadhyāṃtavarjitam // ŚivP_7.2,34.34ab/
tasya jvālāsahasreṇa brahmaviṣṇū vimohitau // ŚivP_7.2,34.34cd/
visṛjya yuddhaṃ kiṃ tvetadityaciṃtayatāṃ tadā // ŚivP_7.2,34.35ab/
na tayostasya yāthātmyaṃ prabuddhamabhavadyadā // ŚivP_7.2,34.35cd/
tadā samudyatau syātāṃ tasyādyaṃtaṃ parīkṣitum // ŚivP_7.2,34.36ab/
tatra haṃsākṛtirbrahmā viśvataḥ pakṣasaṃyutaḥ // ŚivP_7.2,34.37ab/
manonilajavo bhūtvā gatastūrdhvaṃ prayatnataḥ // ŚivP_7.2,34.37cd/
nārāyaṇopi viśvātmā līlāñjanacayopamam // ŚivP_7.2,34.38ab/
vārāhamamitaṃ rūpamasthāya gatavānadhaḥ // ŚivP_7.2,34.38cd/
evaṃ varṣasahasraṃ tu tvaran viṣṇuradhogataḥ // ŚivP_7.2,34.39ab/
nāpaśyadalpamapyasya mūlaṃ liṃgasya sūkaraḥ // ŚivP_7.2,34.39cd/
tāvatkālaṃ gataścordhvaṃ tasyāṃtaṃ jñātumicchayā // ŚivP_7.2,34.40ab/
śrāṃtotyaṃtamadṛṣṭvāṃtaṃ pāpatādhaḥ pitāmahaḥ // ŚivP_7.2,34.40cd/
590a

tathaiva bhagavān viṣṇuḥ śrāṃtaḥ saṃvignalocanaḥ // ŚivP_7.2,34.41ab/
kleśena mahatā tūrṇamadhastādutthito 'bhavat // ŚivP_7.2,34.41cd/
samāgatāvathānyonyaṃ vismayasmeravīkṣaṇau // ŚivP_7.2,34.42ab/
māyayā mohitau śaṃbhoḥ kṛtyākṛtyaṃ na jagmatuḥ // ŚivP_7.2,34.42cd/
pṛṣṭhataḥ pārśvatastasya cāgrataśca sthitāvubhau // ŚivP_7.2,34.43ab/
praṇipatya kimātmedamityaciṃtayatāṃ tadā // ŚivP_7.2,34.43cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe harividhimohavarṇanaṃ nāma catustriṃśo 'dhyāyaḥ

Chapter 35
upamanyuruvāca
athāvirabhavattatra sanādaṃ śabdalakṣaṇam // ŚivP_7.2,35.1ab/
omityekākṣaraṃ brahma brahmaṇaḥ pratipādakam // ŚivP_7.2,35.1cd/
tadapyaviditaṃ tāvadbrahmaṇā viṣṇunā tathā // ŚivP_7.2,35.2ab/
rajasā tamasā cittaṃ tayoryasmāttiraskṛtam // ŚivP_7.2,35.2cd/
tadā vibhaktamabhavaccaturdhaikaṃ tadakṣaram // ŚivP_7.2,35.3ab/
a u meti trimātrābhiḥ parastāccārdhamātrayā // ŚivP_7.2,35.3cd/
tatrākāraḥ śrito bhāge jvalalliṃgasya dakṣiṇe // ŚivP_7.2,35.4ab/
ukāraścottare tadvanmakārastasya madhyataḥ // ŚivP_7.2,35.4cd/
ardhamātrātmako nādaḥ śrūyate liṃgamūrdhani // ŚivP_7.2,35.5ab/
vibhakte 'pi tadā tasminpraṇave paramākṣare // ŚivP_7.2,35.5cd/
vibhāvārthaṃ ca tau devau na kiṃcidavajagmatuḥ // ŚivP_7.2,35.6ab/
vedātmanā tadāvyaktaḥ praṇavo vikṛtiṃ gataḥ // ŚivP_7.2,35.6cd/
tatrākāro ṛgabhavadukāro yajuravyayaḥ // ŚivP_7.2,35.7ab/
makārassāma saṃjāto nādastvātharvaṇī śrutiḥ // ŚivP_7.2,35.7cd/
ṛgayaṃ sthāpayāmāsa samāsāttvarthamātmanaḥ // ŚivP_7.2,35.8ab/
rajoguṇeṣu brahmāṇaṃ mūrtiṣvādyaṃ kriyāsvapi // ŚivP_7.2,35.8cd/
sṛṣṭiṃ lokeṣu pṛthivīṃ tattveṣvātmānamavyayam // ŚivP_7.2,35.9ab/
kalādhvani nivṛttiṃ ca sadyaṃ brahmasu pañcasu // ŚivP_7.2,35.9cd/
liṃgabhāgeṣvadhobhāgaṃ bījākhyaṃ kāraṇatraye // ŚivP_7.2,35.10ab/
catuḥṣaṣṭiguṇaiśvaryaṃ bauddhaṃ yadaṇimādiṣu // ŚivP_7.2,35.10cd/
taditthamarthairdaśabhirvyāptaṃ viśvamṛcā jagat // ŚivP_7.2,35.11ab/
athopasthāpayāmāsa svārthaṃ daśavidhaṃ yajuḥ // ŚivP_7.2,35.11cd/
sattvaṃ guṇeṣu viṣṇuṃ ca mūrtiṣvādyaṃ kriyāsvapi // ŚivP_7.2,35.12ab/
sthitiṃ lokeṣvaṃtarikṣaṃ vidyāṃ tattveṣu ca triṣu // ŚivP_7.2,35.12cd/
kalādhvasu pratiṣṭhāṃ ca vāmaṃ brahmasu pañcasu // ŚivP_7.2,35.13ab/
madhyaṃ tu liṃgabhāgeṣu yoniṃ ca triṣu hetuṣu // ŚivP_7.2,35.13cd/
prākṛtaṃ ca yathaiśvaryaṃ tasmādviśvaṃ yajurmayam // ŚivP_7.2,35.14ab/
tatopasthāpayāmāsa sāmārthaṃ daśadhātmanaḥ // ŚivP_7.2,35.14cd/
tamoguṇeṣvatho rudraṃ mūrtiṣvādyaṃ kriyāsu ca // ŚivP_7.2,35.15ab/
saṃhṛtiṃ triṣu lokeṣu tattveṣu śivamuttamam // ŚivP_7.2,35.15cd/
vidyākalāsvaghoraṃ ca tathā brahmasu pañcasu // ŚivP_7.2,35.16ab/
liṃgabhāgeṣu pīṭhordhvaṃ bījinaṃ kāraṇatraye // ŚivP_7.2,35.16cd/
pauruṣaṃ ca tathaiśvaryamitthaṃ sāmnā tataṃ jagat // ŚivP_7.2,35.17ab/
athātharvāha nairguṇyamarthaṃ prathamamātmanaḥ // ŚivP_7.2,35.17cd/
tato maheśvaraṃ sākṣānmūrtiṣvapi sadāśivam // ŚivP_7.2,35.18ab/
590b

kriyāsu niṣkriyasyāpi śivasya paramātmanaḥ // ŚivP_7.2,35.18cd/
bhūtānugrahaṇaṃ caiva mucyaṃte yena jaṃtavaḥ // ŚivP_7.2,35.19ab/
lokeṣvapi yato vāco nivṛttā manasā saha // ŚivP_7.2,35.19cd/
tadūrdhvamunmanā lokātsomalokamalaukikam // ŚivP_7.2,35.20ab/
somassahomayā yatra nityaṃ nivasatīśvaraḥ // ŚivP_7.2,35.20cd/
tadūrdhvamunmanā lokādyaṃ prāpto na nivartate // ŚivP_7.2,35.21ab/
śāṃtiṃ ca śāṃtyatītāṃ ca vyāpikāṃ cai kalāsvapi // ŚivP_7.2,35.21cd/
tatpūruṣaṃ tatheśānaṃ brahma brahmasu pañcasu // ŚivP_7.2,35.22ab/
mūrdhānamapi liṃgasya nādabhāgeṣvanuttamam // ŚivP_7.2,35.22cd/
yatrāvāhya samārādhyaḥ kevalo niṣkalaḥ śivaḥ // ŚivP_7.2,35.23ab/
tatteṣvapi tadā biṃdornādācchaktestataḥ parāt // ŚivP_7.2,35.23cd/
tattvādapi paraṃ tattvamatattvaṃ paramārthataḥ // ŚivP_7.2,35.24ab/
kāraṇeṣu trayātītānmāyāvikṣobhakāraṇāt // ŚivP_7.2,35.24cd/
anaṃtācchuddhavidyāyāḥ parastācca maheśvarāt // ŚivP_7.2,35.25ab/
sarvavidyeśvarādhīśānna parācca sadāśivāt // ŚivP_7.2,35.25cd/
sarvamaṃtratanordevācchaktitrayasamanvitāt // ŚivP_7.2,35.26ab/
pañcavaktrāddaśabhujātsākṣātsakalaniṣkalāt // ŚivP_7.2,35.26cd/
tasmādapi parādbiṃdorardhedośca tataḥ parāt // ŚivP_7.2,35.27ab/
tataḥ parānniśādhīśānnādākhyācca tataḥ parāt // ŚivP_7.2,35.27cd/
tataḥ parātsuṣumneśādbrahmaraṃdhreśvarādapi // ŚivP_7.2,35.28ab/
tataḥ parasmācchakteśca parastācchivatattvataḥ // ŚivP_7.2,35.28cd/
paramaṃ kāraṇaṃ sākṣātsvayaṃ niṣkāraṇaṃ śivam // ŚivP_7.2,35.29ab/
kāraṇānāṃ ca dhātāraṃ dhyātārāṃ dhyeyamavyayam // ŚivP_7.2,35.29cd/
paramākāśamadhyasthaṃ paramātmopari sthitaṃ // ŚivP_7.2,35.30ab/
sarvaiśvaryeṇa saṃpannaṃ sarveśvaramanīśvaram // ŚivP_7.2,35.30cd/
aiśvaryāccāpi māyeyādaśuddhānmānuṣādikāt // ŚivP_7.2,35.31ab/
aparācca parāttyājyādadhiśuddhādhvagocarāt // ŚivP_7.2,35.31cd/
tatparācchuddhavidyādyādunmanāṃtātparātparāt // ŚivP_7.2,35.32ab/
paramaṃ paramaiśvaryamunmanādyamanādi ca // ŚivP_7.2,35.32cd/
apāramaparādhīnaṃ nirastātiśayaṃ sthiram // ŚivP_7.2,35.33ab/
itthamarthairdaśavidhairiyamātharvaṇī śrutiḥ // ŚivP_7.2,35.33cd/
yasmādgarīyasī tasmādviśvaṃ vyāptamatharvaṇāt // ŚivP_7.2,35.34ab/
ṛgvedaḥ punarāhedaṃ jāgradrūpaṃ mayocyate // ŚivP_7.2,35.34cd/
yenāhamātmatattvasya nityamasmyabhidhāyakaḥ // ŚivP_7.2,35.35ab/
yajurvedo 'vadattadvatsvapnāvasthā mayocyate // ŚivP_7.2,35.35cd/
bhogyātmanā pariṇatā vidyāvedyā yato mayi // ŚivP_7.2,35.36ab/
sāma cāha suṣuptyākhyamevaṃ sarvaṃ mayocyate // ŚivP_7.2,35.36cd/
mamārthena śivenedaṃ tāmasenābhidhīyate // ŚivP_7.2,35.37ab/
atharvāha turāyākhyaṃ turīyātītameva ca // ŚivP_7.2,35.37cd/
mayābhidhīyate tasmādadhvātītapadosmyaham // ŚivP_7.2,35.38ab/
adhvātmakaṃ tu tritayaṃ śivavidyātmasaṃjñitam // ŚivP_7.2,35.38cd/
tattraiguṇyaṃ trayīsādhyaṃ saṃśodhyaṃ ca padaiṣiṇā // ŚivP_7.2,35.39ab/
591a

adhvātītaṃ turīyākhyaṃ nirvāṇaṃ paramaṃ padam // ŚivP_7.2,35.39cd/
tadatītaṃ ca nairguṇyādadhvanosya viśodhakam // ŚivP_7.2,35.40ab/
dvayoḥ pramāpako nādo nadāṃtaśca madātmakaḥ // ŚivP_7.2,35.40cd/
tasmānmamārthasvātaṃtryātpradhānaḥ parameśvaraḥ // ŚivP_7.2,35.41ab/
yadasti vastu tatsarvaṃ guṇapradhānyayogataḥ // ŚivP_7.2,35.41cd/
samastaṃ vyastamapi ca praṇavārthaṃ pracakṣate // ŚivP_7.2,35.42ab/
savārthavācakaṃ tasmādekaṃ brahmaitadakṣaram // ŚivP_7.2,35.42cd/
tenomiti jagatkṛtsnaṃ kurute prathamaṃ śivaḥ // ŚivP_7.2,35.43ab/
śivo hi praṇavo hyeṣa praṇavo hi śivaḥ smṛtaḥ // ŚivP_7.2,35.43cd/
vācyavācakayorbhedo nātyaṃtaṃ vidyate yataḥ // ŚivP_7.2,35.44ab/
ciṃtayā rahito rudro vācoyanmanasā saha // ŚivP_7.2,35.44cd/
aprāpya tannivartaṃte vācyastvekākṣareṇa saḥ // ŚivP_7.2,35.45ab/
ekākṣarādakārākhyādātmā brahmābhidhīyate // ŚivP_7.2,35.45cd/
ekākṣarādukārākhyāddvidhā viṣṇurudīryate // ŚivP_7.2,35.46ab/
ekākṣarānmakārākhyācchivo rudra udāhṛtaḥ // ŚivP_7.2,35.46cd/
dakṣiṇāṃgānmaheśasya jāto brahmātmasaṃjñikaḥ // ŚivP_7.2,35.47ab/
vāmāṃgādabhavadviṣṇustato vidyeti saṃjñitaḥ // ŚivP_7.2,35.47cd/
hṛdayānnīlarudro bhūcchivasya śivasaṃjñikaḥ // ŚivP_7.2,35.48ab/
sṛṣṭeḥ pravartako brahmā sthiterviṣṇurvimohakaḥ // ŚivP_7.2,35.48cd/
saṃhārasya tathā rudrastayornityaṃ niyāmakaḥ // ŚivP_7.2,35.49ab/
tasmāttrayaste kathyaṃte jagataḥ kāraṇāni ca // ŚivP_7.2,35.50ab/
kāraṇatrayahetuśca śivaḥ paramakāraṇam // ŚivP_7.2,35.50cd/
arthametamavijñāya rajasā baddhavairayoḥ // ŚivP_7.2,35.51ab/
yuvayoḥ pratibodhāya madhye liṃgamupasthitam // ŚivP_7.2,35.51cd/
evamomiti māṃ prāhuryadihoktamatharvaṇā // ŚivP_7.2,35.52ab/
ṛco yajūṃṣi sāmāni śākhāścānyāḥ sahasraśaḥ // ŚivP_7.2,35.52cd/
vedeṣvevaṃ svayaṃ vaktrairvyaktamityavadatsvapi // ŚivP_7.2,35.53ab/
svapnānubhūtamiva tattābhyāṃ nādhyavasīyate // ŚivP_7.2,35.53cd/
tayostatra prabodhāya tamopanayanāya ca // ŚivP_7.2,35.54ab/
liṃgepi mudritaṃ sarvaṃ yathā vedairudāhṛtam // ŚivP_7.2,35.54cd/
taddṛṣṭvā mudritaṃ liṃge prasādālliṃginastadā // ŚivP_7.2,35.55ab/
praśāṃtamanasau devau prabuddhau saṃbabhūvatuḥ // ŚivP_7.2,35.55cd/
utpattiṃ vilayaṃ caiva yathātmyaṃ ca ṣaḍadhvanām // ŚivP_7.2,35.56ab/
tataḥ parataraṃ dhāma dhāmavaṃtaṃ ca pūruṣam // ŚivP_7.2,35.56cd/
niruttarataraṃ brahma niṣkalaṃ śivamīśvaram // ŚivP_7.2,35.57ab/
paśupāśamayasyāsya prapañcasya sadā patim // ŚivP_7.2,35.57cd/
akutobhayamatyaṃtamavṛddhikṣayamavyayam // ŚivP_7.2,35.58ab/
vāhyamābhyaṃtaraṃ vyāptaṃ vāhyābhyaṃtaravarjitam // ŚivP_7.2,35.58cd/
nirastātiśayaṃ śaśvadviśvalokavilakṣaṇam // ŚivP_7.2,35.59ab/
alakṣaṇamanirdeśyamavāṅmanasagocaram // ŚivP_7.2,35.59cd/
prakāśaikarasaṃ śāṃtaṃ prasannaṃ satatoditam // ŚivP_7.2,35.60ab/
sarvakalyāṇanilayaṃ śaktyā tādṛśayānvitam // ŚivP_7.2,35.60cd/
jñātvā devaṃ virūpākṣaṃ brahmanārāyaṇau tadā // ŚivP_7.2,35.61ab/
racayitvāṃjaliṃ mūrdhni bhītau tau vācamūcatuḥ // ŚivP_7.2,35.61cd/
591b

brahmovāca
ajño vāhamabhijño vā tvayādau deva nirmitaḥ // ŚivP_7.2,35.62ab/
īdṛśīṃ bhrāṃtimāpanna iti ko 'trāparādhyati // ŚivP_7.2,35.62cd/
āstāṃ mamedamajñānaṃ tvayi sannihate prabho // ŚivP_7.2,35.63ab/
nirbhayaḥ ko 'bhibhāṣeta kṛtyaṃ svasya parasya vā // ŚivP_7.2,35.63cd/
āvayordevadevasya vivādo 'pi hi śobhanaḥ // ŚivP_7.2,35.64ab/
pādapraṇāmaphalado nāthasya bhavato yataḥ // ŚivP_7.2,35.64cd/
viṣṇuruvāca
stotuṃ deva na vāgasti mahimnaḥ sadṛśī tava // ŚivP_7.2,35.65ab/
prabhoragre vidheyānāṃ tūṣṇīṃbhāvo vyatikramaḥ // ŚivP_7.2,35.65cd/
kimatra saṃghaṭetkṛtyamityevāvasarocitam // ŚivP_7.2,35.66ab/
ajānannapi yatkiṃcitpralapya tvāṃ nato 'smyaham // ŚivP_7.2,35.66cd/
kāraṇatvaṃ tvayā dattaṃ vismṛtaṃ tava māyayā // ŚivP_7.2,35.67ab/
mohito 'haṃkṛtaścāpi punarevāsmi śāsitaḥ // ŚivP_7.2,35.67cd/
vijñāpitaiḥ kiṃ bahubhirbhītosmi bhṛśamīśvara // ŚivP_7.2,35.68ab/
yato 'hamaparicchedyaṃ tvāṃ paricchettumudyataḥ // ŚivP_7.2,35.68cd/
tvāmuśaṃti mahādevaṃ bhītānāmārtināśanam // ŚivP_7.2,35.69ab/
ato vyatikramaṃ me 'dya kṣaṃtumarhasi śaṃkara // ŚivP_7.2,35.69cd/
iti vijñāpitastābhyām īśvarābhyāṃ maheśvaraḥ // ŚivP_7.2,35.70ab/
prīto 'nugṛhya tau devau smitapūrvamabhāṣata // ŚivP_7.2,35.70cd/
īśvara uvāca
vatsavatsa vidhe viṣṇo māyayā mama mohitau // ŚivP_7.2,35.71ab/
yuvāṃ prabhutve 'haṃkṛtya buddhavairo parasparam // ŚivP_7.2,35.71cd/
vivādaṃ yuddhaparyaṃtaṃ kṛtvā noparatau kila // ŚivP_7.2,35.72ab/
tataścchinnā prajāsṛṣṭirjagatkāraṇabhūtayoḥ // ŚivP_7.2,35.72cd/
ajñānamānaprabhavādvaimatyādyuvayorapi // ŚivP_7.2,35.73ab/
tannivartayituṃ yuṣmaddarpamohau mayaiva tu // ŚivP_7.2,35.73cd/
evaṃ nivāritāvadyaliṃgāvirbhāvalīlayā // ŚivP_7.2,35.74ab/
tasmādbhūyo vivādaṃ ca vrīḍāṃ cotsṛjya kṛtsnaśaḥ // ŚivP_7.2,35.74cd/
yathāsvaṃ karma kuryātāṃ bhavaṃtau vītamatsarau // ŚivP_7.2,35.75ab/
purā mamājñayā sārdhaṃ samastajñānasaṃhitāḥ // ŚivP_7.2,35.75cd/
yuvābhyāṃ hi mayā dattā kāraṇatvaprasiddhaye // ŚivP_7.2,35.76ab/
maṃtraratnaṃ ca sūtrākhyaṃ pañcākṣaramayaṃ param // ŚivP_7.2,35.76cd/
mayopadiṣṭaṃ sarvaṃ tadyuvayoradya vismṛtam // ŚivP_7.2,35.77ab/
dadāmi ca punaḥ sarvaṃ yathāpūrvaṃ mamājñayā // ŚivP_7.2,35.77cd/
yato vinā yuvāṃ tena na kṣamau sṛṣṭirakṣaṇe // ŚivP_7.2,35.78ab/
evamuktvā mahādevo nārāyaṇapitāmahau // ŚivP_7.2,35.78cd/
maṃtrarājaṃ dadau tābhyāṃ jñānasaṃhitayā saha // ŚivP_7.2,35.79ab/
tau labdhvā mahatīṃ divyāmājñāṃ māheśvarīṃ parām // ŚivP_7.2,35.79cd/
mahārthaṃ maṃtraratnaṃ ca tathaiva sakalāḥ kalāḥ // ŚivP_7.2,35.80ab/
daṃḍavatpraṇatiṃ kṛtvā devadevasya pādayoḥ // ŚivP_7.2,35.80cd/
atiṣṭhatāṃ vītabhayāvānaṃdāstimitau tadā // ŚivP_7.2,35.81ab/
etasminnaṃtare citramiṃdrajālavadaiśvaram // ŚivP_7.2,35.81cd/
liṃgaṃ kvāpi tirobhūtaṃ na tābhyāmupalabhyate // ŚivP_7.2,35.82ab/
tato vilapya hāheti sadyaḥpraṇayabhaṃgataḥ // ŚivP_7.2,35.82cd/
kimasatyamidaṃ vṛttamiti coktvā parasparam // ŚivP_7.2,35.83ab/
aciṃtyavaibhavaṃ śaṃbhorviciṃtya ca gatavyathau // ŚivP_7.2,35.83cd/
592a

abhyupetya parāṃ maitrīmāliṃgya ca parasparam // ŚivP_7.2,35.84ab/
jagadvyāpāramuddiśya jagmaturdevapuṃgavau // ŚivP_7.2,35.84cd/
tataḥ prabhṛti śakrādyāḥ sarva eva surāsurāḥ // ŚivP_7.2,35.85ab/
ṛṣayaśca narā nāgā nāryaścāpi vidhānataḥ // ŚivP_7.2,35.85cd/
liṃgapratiṣṭhā kurvaṃti liṃge taṃ pūjayaṃti ca // ŚivP_7.2,35.85ef/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe harividhimohanivāraṇaṃ nāma pañcatriṃśo 'dhyāyaḥ

Chapter 36
śrīkṛṣṇa uvāca
bhagavañchrotumicchāmi pratiṣṭhāvidhimuttamam // ŚivP_7.2,36.1ab/
liṃgasyāpi ca berasya śivena vihitaṃ yathā // ŚivP_7.2,36.1cd/
upamanyuruvāca
anātmapratikūle tu divase śuklapakṣake // ŚivP_7.2,36.2ab/
śivaśāstroktamārgeṇa kuryālliṃgaṃ pramāṇavat // ŚivP_7.2,36.2cd/
svīkṛtyātha śubhasthānaṃ bhūparīkṣāṃ vidhāya ca // ŚivP_7.2,36.3ab/
daśopacārānkurvīta lakṣaṇoddhārapūrvakān // ŚivP_7.2,36.3cd/
teṣāṃ daśopacārāṇāṃ pūrvaṃ pūjya 1 vināyakam // ŚivP_7.2,36.4ab/
sthānaśuddhyādikaṃ kṛtvāliṃgaṃ snānālayaṃ nayet // ŚivP_7.2,36.4cd/
śalākayā kāṃcanayā 2 kuṃkumādirasāktayā // ŚivP_7.2,36.5ab/
lakṣitaṃ lakṣaṇaṃ śilpaśāstreṇa vilikhettataḥ // ŚivP_7.2,36.5cd/
aṣṭamṛtsalilairvātha pañcamṛtsalilaistathā // ŚivP_7.2,36.6ab/
liṅgaṃ piṃḍikayā sārdhaṃ pañcagavyaiśca śodhayet // ŚivP_7.2,36.6cd/
savedikaṃ samabhyarcya divyādyaṃ tu jalāśayam // ŚivP_7.2,36.7ab/
nītvādhivāsayettatra liṃgaṃ piṃḍikayā saha // ŚivP_7.2,36.7cd/
adhivāsālaye śuddhe sarvaśobhāsamanvite // ŚivP_7.2,36.8ab/
satoraṇe sāvaraṇe darbhamālāsamāvṛte // ŚivP_7.2,36.8cd/
diggajāṣṭakasaṃpanne dikpālāṣṭaghaṭānvite // ŚivP_7.2,36.9ab/
aṣṭamaṃgalakairyukte kṛtadikpālakārcite // ŚivP_7.2,36.9cd/
tejasaṃ dāravaṃ vāpi kṛtvā padmāsanāṃkitam // ŚivP_7.2,36.10ab/
vinyasenmadhyatastatra vipulaṃ pīṭhakālayam // ŚivP_7.2,36.10cd/
dvārapālānsamabhyarcya bhadrādīṃścaturaḥkramāt // ŚivP_7.2,36.11ab/
samudraśca vibhadraśca sunaṃdaśca vinaṃdakaḥ // ŚivP_7.2,36.11cd/
snāpayitvā samabhyarcya liṃgaṃ vedikayā saha // ŚivP_7.2,36.12ab/
sakūrcābhyāṃ tu vastrābhyāṃ samāveṣṭyaṃ samaṃtataḥ // ŚivP_7.2,36.12cd/
prāpayya śanakaistoyaṃ pīṭhikopari śāyayet // ŚivP_7.2,36.13ab/
prākśiraskamadhaḥsūtraṃ piṃḍikāṃ cāsya paścime // ŚivP_7.2,36.13cd/
sarvamaṃgalasaṃyuktaṃ liṃgaṃ tatrādhivāsayet // ŚivP_7.2,36.14ab/
pañcarātraṃ trirātraṃ vāpyekarātramathāpi vā // ŚivP_7.2,36.14cd/
visṛjya pūjitaṃ tatra śodhayitvā ca pūrvavat // ŚivP_7.2,36.15ab/
saṃpūjyotsavamārgeṇa śayanālayamānayet // ŚivP_7.2,36.15cd/
tatrāpi śayanasthānaṃ kuryānmaṃḍalamadhyataḥ // ŚivP_7.2,36.16ab/
śuddhairjalaiḥ snāpayitvā liṃgamabhyarcayetkramāt // ŚivP_7.2,36.16cd/
aiśānyāṃ padmamālikhya śuddhalipte mahītale // ŚivP_7.2,36.17ab/

1 lyabārṣaḥ
2 ḍiḍhḍhaṇañiti ḍībabhāva ārṣaḥ

592b

śivakuṃbhaṃ śodhayitvā tatrāvāhya śivaṃ yajet // ŚivP_7.2,36.17cd/
vedīmadhye sitaṃ padmaṃ parikalpya vidhānataḥ // ŚivP_7.2,36.18ab/
tasya paścimataścāpi caṃḍikāpadmamālikhet // ŚivP_7.2,36.18cd/
kṣaumādyairvāhatairvastraiḥ puṣpairdarbhairathāpi vā // ŚivP_7.2,36.19ab/
prakalpya śayanaṃ tasminhemapuṣpaṃ vinikṣipet // ŚivP_7.2,36.19cd/
tatra liṃgaṃ samānīya sarvamaṃgalaniḥsvanaiḥ // ŚivP_7.2,36.20ab/
raktena vastrayugmena sakūrcena samaṃtataḥ // ŚivP_7.2,36.20cd/
saha piṃḍikayāveṣṭya śāyayecca yathā purā // ŚivP_7.2,36.21ab/
purastātpadmamālikhya taddaleṣu yathākramam // ŚivP_7.2,36.21cd/
vidyeśakalaśānnyasyenmadhye śaivīṃ ca vardhanīm // ŚivP_7.2,36.22ab/
parītya padmatritayaṃ juhuyurdvijasattamāḥ // ŚivP_7.2,36.22cd/
te cāṣṭamūrtayaḥ kalpyāḥ pūrvādiparitaḥ sthitāḥ // ŚivP_7.2,36.23ab/
catvāraścātha vā dikṣu svadhyetārassajāpakāḥ // ŚivP_7.2,36.23cd/
juhuyuste viraṃcyādyāścatasro mūrtayaḥ smṛtāḥ // ŚivP_7.2,36.24ab/
daiśikaḥ prathamaṃ teṣāmaiśānyāṃ paścime 'tha vā // ŚivP_7.2,36.24cd/
pradhānahomaṃ kurvīta saptadravyairyathākramam // ŚivP_7.2,36.25ab/
ācāryātpādamardhaṃ vā juhuyuścāpare dvijāḥ // ŚivP_7.2,36.25cd/
pradhānamekamevātra juhuyādatha vā guruḥ // ŚivP_7.2,36.26ab/
pūrvaṃ pūrṇāhutiṃ hutvā ghṛtenāṣṭottaraṃ śatam // ŚivP_7.2,36.26cd/
mūrdhni mūlena liṃgasya śivahastaṃ pravinyaset // ŚivP_7.2,36.27ab/
śatamardhaṃ tadardhaṃ vā kramāddravyaiśca saptabhiḥ // ŚivP_7.2,36.27cd/
hutvāhutvā spṛśelliṃgaṃ vedikāṃ ca punaḥ punaḥ // ŚivP_7.2,36.28ab/
pūrṇāhutiṃ tato hutvā kramāddadyācca dakṣiṇām // ŚivP_7.2,36.28cd/
ācāryātpādamardhaṃ vā hotḥṇāṃ sthapaterapi // ŚivP_7.2,36.29ab/
tadardhaṃ deyamanyebhyaḥ sadasyebhyaśca śaktitaḥ // ŚivP_7.2,36.29cd/
tataḥ śvabhre vṛṣaṃ haimaṃ kūrcaṃ vāpi niveśya ca // ŚivP_7.2,36.30ab/
mṛdaṃbhasā pañcagavyaiḥ punaḥ śuddhajalena ca // ŚivP_7.2,36.30cd/
śodhitāṃ caṃdanāliptāṃ śvabhre brahmaśilāṃ kṣipet // ŚivP_7.2,36.31ab/
karanyāsaṃ tataḥ kṛtvā navabhiḥ śaktināmabhiḥ // ŚivP_7.2,36.31cd/
haritālādidhātūṃśca bījagaṃdhauṣadhairapi // ŚivP_7.2,36.32ab/
śivaśāstroktavidhinā kṣipedbrahmaśilopari // ŚivP_7.2,36.32cd/
pratiliṃgaṃ tu saṃsthāpya kṣīraṃ vṛkṣasamudbhavam // ŚivP_7.2,36.33ab/
sthitaṃ buddhvā tadutsṛjya liṃgaṃ brahmaśilopari // ŚivP_7.2,36.33cd/
prāgudakpravarāṃ kiṃcitsthāpayenmūlavidyayā // ŚivP_7.2,36.34ab/
piṃḍikāṃ cātha saṃyojya śāktaṃ mūlamanusmaran // ŚivP_7.2,36.34cd/
bandhanaṃ baṃdhakadravyaiḥ kṛtvā sthānaṃ viśodhya ca // ŚivP_7.2,36.35ab/
dattvā cārghyaṃ ca puṣpāṇi kuryuryavanikāṃ punaḥ // ŚivP_7.2,36.35cd/
yathāyogyaṃ niṣekādi liṃgasya puratastadā // ŚivP_7.2,36.36ab/
ānīya śayanasthānātkalaśānvinyasetkramāt // ŚivP_7.2,36.36cd/
mahāpūjāmathārabhya saṃpūjya kalaśāndaśa // ŚivP_7.2,36.37ab/
śivamaṃtramanusmṛtya śivakuṃbhajalāṃtare // ŚivP_7.2,36.37cd/
aṃguṣṭhānāmikāyogādādāya tamudīrayet // ŚivP_7.2,36.38ab/
nyasedīśānabhāgasya madhye liṃgasya maṃtravit // ŚivP_7.2,36.38cd/
593a

śaktiṃ nyasettathā vidyāṃ vidyeśāṃśca yathākramam // ŚivP_7.2,36.39ab/
liṅgamūle śivajalaistato liṃgaṃ niṣecayet // ŚivP_7.2,36.39cd/
vardhanyāṃ piṃḍikāliṃgaṃ vidyeśakalaśaiḥ punaḥ // ŚivP_7.2,36.40ab/
abhiṣicyāsanaṃ paścādādhārādyaṃ prakalpayet // ŚivP_7.2,36.40cd/
kṛtvā pañcakalānyāsaṃ dīptaṃ liṃgamanusmaret // ŚivP_7.2,36.41ab/
āvāhayecchivau sākṣātprāñjaliḥ prāgudaṅmukhaḥ // ŚivP_7.2,36.41cd/
vṛṣādhirājamāruhya vimānaṃ vā nabhastalāt // ŚivP_7.2,36.42ab/
alaṃkṛtaṃ sahāyāṃtaṃ devyā devamanusmaran // ŚivP_7.2,36.42cd/
sarvābharaṇaśobhāḍhyaṃ sarvamaṃgalanisvanaiḥ // ŚivP_7.2,36.42ef/
brahmaviṣṇumaheśārkaśakrādyairdevadānavaiḥ // ŚivP_7.2,36.43ab/
ānaṃdaklinnasarvāṃgairvinyastāṃjalimastakaiḥ // ŚivP_7.2,36.43cd/
stuvadbhireva nṛtyadbhirnāmadbhirabhito vṛtam // ŚivP_7.2,36.44ab/
tataḥ pañcopacārāṃśca kṛtvā pūjāṃ samāpayet // ŚivP_7.2,36.44cd/
nātaḥ parataraḥ kaścidvidhiḥ pañcopacārakāt // ŚivP_7.2,36.45ab/
pratiṣṭhāṃ liṃgavatkuryātpratimāsvapi sarvataḥ // ŚivP_7.2,36.45cd/
lakṣaṇoddhārasamaye kāryaṃ nayanamocanam // ŚivP_7.2,36.46ab/
jalādhivāse śayane śāyayettāntvadhomukhīm // ŚivP_7.2,36.46cd/
kumbhodaśāyitāṃ maṃtrairhṛdi tāṃ sanniyojayet // ŚivP_7.2,36.47ab/
kṛtālayāṃ parāmāhuḥ pratiṣṭhāmakṛtālayāt // ŚivP_7.2,36.47cd/
śaktaḥ kṛtālayaḥ paścātpratiṣṭhāvidhimācaret // ŚivP_7.2,36.48ab/
aśaktaścetpratiṣṭhāpya liṃgaṃ beramathāpi vā // ŚivP_7.2,36.48cd/
śakteranuguṇaṃ paścātprakurvīta śivālayam // ŚivP_7.2,36.49ab/
gṛhārcāṃ ca punarvakṣye pratiṣṭhāvidhimuttamam // ŚivP_7.2,36.49cd/
kṛtvā kanīyasaṃberaṃ liṃgaṃ vā lakṣaṇānvitam // ŚivP_7.2,36.50ab/
ayane cottare prāpte śuklapakśe śubhe dine // ŚivP_7.2,36.50cd/
devīṃ kṛtvā śubhe deśe tatrābjaṃ pūrvavallikhet // ŚivP_7.2,36.51ab/
vikīrya patrapuṣpādyairmadhye kuṃbhaṃ nidhāya ca // ŚivP_7.2,36.51cd/
paritastasya caturaḥ kalaśān dikṣu vinyaset // ŚivP_7.2,36.52ab/
pañca brahmāṇi tadbījaisteṣu pañcasu pañcabhiḥ // ŚivP_7.2,36.52cd/
nyasya saṃpūjya mudrādi darśayitvābhirakṣya ca // ŚivP_7.2,36.53ab/
viśodhya liṃgaṃ beraṃ vā mṛttoyādyairyathā purā // ŚivP_7.2,36.53cd/
sthāpayetpuṣpasaṃchannamuttarasthe varāsane // ŚivP_7.2,36.54ab/
nidhāya puṣpaṃ śirasi prokṣayetprokṣaṇījalaiḥ // ŚivP_7.2,36.54cd/
samabhyarcya punaḥ puṣpairjayaśabdādipūrvakam // ŚivP_7.2,36.55ab/
kumbhairīśānavidyāṃtaiḥ snāpayenmūlavidyayā // ŚivP_7.2,36.55cd/
tataḥ pañcakalānyāsaṃ kṛtvā pūjāṃ ca pūrvavat // ŚivP_7.2,36.56ab/
nityamārādhayettatra devyā devaṃ trilocanam // ŚivP_7.2,36.56cd/
ekamevātha vā kuṃbhaṃ mūrtimantrasamanvitam // ŚivP_7.2,36.57ab/
nyasya padmāṃtare sarvaṃ śeṣaṃ pūrvavadācaret // ŚivP_7.2,36.57cd/
atyaṃtopahataṃ liṃgaṃ viśodhya sthāpayetpunaḥ // ŚivP_7.2,36.58ab/
saṃprokṣayedupahatamanāgupahataṃ yajet // ŚivP_7.2,36.58cd/
liṃgāni bāṇasaṃjñāni sthāpanīyāni vā na vā // ŚivP_7.2,36.59ab/
tāni pūrvaṃ śivenaiva saṃskṛtāni yatastataḥ // ŚivP_7.2,36.59cd/
śeṣāṇi sthāpanīyāni yāni dṛṣṭāni bāṇavat // ŚivP_7.2,36.60ab/
svayamudbhūtaliṃge ca divye cārṣe tathaiva ca // ŚivP_7.2,36.60cd/
593b

apīṭhe pīṭhamāveśya kṛtvā saṃprokṣaṇaṃ vidhim // ŚivP_7.2,36.61ab/
yajettatra śivaṃ teṣāṃ pratiṣṭhā na vidhīyate // ŚivP_7.2,36.61cd/
dagdhaṃ ślathaṃ kṣatāṃgaṃ ca kṣipelliṃgaṃ jalāśaye // ŚivP_7.2,36.62ab/
saṃdhānayogyaṃ saṃdhāya pratiṣṭhāvidhimācaret // ŚivP_7.2,36.62cd/
berādvā vikalālliṃgāddevapūjāpurassaram // ŚivP_7.2,36.63ab/
udvāsya hṛdi saṃdhānaṃ tyāgaṃ vā yuktamācaret // ŚivP_7.2,36.63cd/
ekāhapūjāvihatau kuryāddviguṇamarcanam // ŚivP_7.2,36.64ab/
dvirātre ca mahāpūjāṃ saṃprokṣaṇamataḥ param // ŚivP_7.2,36.64cd/
māsādūrdhvamanekāhaṃ pūjā yadi vihanyate // ŚivP_7.2,36.65ab/
pratiṣṭhā procyate kaiścitkaiścitsaṃprokṣaṇakramaḥ // ŚivP_7.2,36.65cd/
saṃprokṣaṇe tu liṃgāderdevamudvāsya pūrvavat // ŚivP_7.2,36.66ab/
aṣṭapañcakrameṇaiva snāpayitvā mṛdaṃbhasā // ŚivP_7.2,36.66cd/
gavāṃ rasaiśca saṃsnāpya darbhatoyairviśodhya ca // ŚivP_7.2,36.67ab/
prokṣayetprokṣaṇītoyairmūlenāṣṭottaraṃ śatam // ŚivP_7.2,36.67cd/
sapuṣpaṃ sakuśaṃ pāṇiṃ nyasya liṃgasya mastake // ŚivP_7.2,36.68ab/
pañcavāraṃ japenmūlamaṣṭottaraśataṃ tataḥ // ŚivP_7.2,36.68cd/
tato mūlena mūrdhādipīṭhāṃtaṃ saṃspṛśedapi // ŚivP_7.2,36.69ab/
pūjāṃ ca mahatīṃ kuryāddevamāvāhya pūrvavat // ŚivP_7.2,36.69cd/
alabdhe sthāpite liṃge śivasthāne jale 'tha vā // ŚivP_7.2,36.70ab/
vahnau ravau tathā vyomni bhagavaṃtaṃ śivaṃ yajet // ŚivP_7.2,36.70cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe ptatiṣṭhāvidhivarṇanaṃ nāma ṣaṭtriṃśo 'dhyāyaḥ

Chapter 37
śīkṛṣṇa uvāca
jñāne kriyāyāṃ caryāyāṃ sāramuddhṛtya saṃgrahāt // ŚivP_7.2,37.1ab/
uktaṃ bhagavatā sarvaṃ śrutaṃ śrutisamaṃ mayā // ŚivP_7.2,37.1cd/
idānīṃ śrotumicchāmi yogaṃ paramadurlabham // ŚivP_7.2,37.2ab/
sādhikāraṃ ca sāṃgaṃ ca savidhiṃ saprayojanam // ŚivP_7.2,37.2cd/
yadyasti maraṇaṃ pūrvaṃ yogādyanupamardataḥ // ŚivP_7.2,37.3ab/
sadyaḥ sādhayituṃ śakyaṃ yena syānnātmahā naraḥ // ŚivP_7.2,37.3cd/
tacca tatkāraṇaṃ caiva tatkālakaraṇāni ca // ŚivP_7.2,37.4ab/
tadbhedatāratamyaṃ ca vaktumarhasi tattvataḥ // ŚivP_7.2,37.4cd/
upamanyuruvāca
sthāne pṛṣṭaṃ tvayā kṛṣṇa sarvapraśnārthavedinā // ŚivP_7.2,37.5ab/
tataḥ krameṇa tatsarvaṃ vakṣye śṛṇu samāhitaḥ // ŚivP_7.2,37.5cd/
niruddhavṛttyaṃtarasyaṃ śive cittasya niścalā // ŚivP_7.2,37.6ab/
yā vṛttiḥ sa samāsena yogaḥ sa khalu pañcadhā // ŚivP_7.2,37.6cd/
maṃtrayogaḥsparśayogo bhāvayogastathāparaḥ // ŚivP_7.2,37.7ab/
abhāvayogassarvebhyo mahāyogaḥ paro mataḥ // ŚivP_7.2,37.7cd/
maṃtrābhyāsavaśenaiva maṃtravācyārthagocaraḥ // ŚivP_7.2,37.8ab/
avyākṣepā manovṛttirmaṃtrayoga udāhṛtaḥ // ŚivP_7.2,37.8cd/
prāṇāyāmamukhā saiva sparśe yogobhidhīyate // ŚivP_7.2,37.9ab/
sa maṃtrasparśanirmukto bhāvayogaḥ prakīrtitaḥ // ŚivP_7.2,37.9cd/
vilīnāvayavaṃ viśvaṃ rūpaṃ saṃbhāvyate yataḥ // ŚivP_7.2,37.10ab/
594a

abhāvayogaḥ saṃprokto 'nābhāsādvastunaḥ sataḥ // ŚivP_7.2,37.10cd/
śivasvabhāva evaikaściṃtyate nirupādhikaḥ // ŚivP_7.2,37.11ab/
yathā śaivamanovṛttirmahāyoga ihocyate // ŚivP_7.2,37.11cd/
dṛṣṭe tathānuśravike viraktaṃ viṣaye manaḥ // ŚivP_7.2,37.12ab/
yasya tasyādhikārosti yoge nānyasya kasyacit // ŚivP_7.2,37.12cd/
viṣayadvayadoṣāṇāṃ guṇānāmīśvarasya ca // ŚivP_7.2,37.13ab/
darśanādeva satataṃ viraktaṃ jāyate manaḥ // ŚivP_7.2,37.13cd/
aṣṭāṃgo vā ṣaḍaṃgo vā sarvayogaḥ samāsataḥ // ŚivP_7.2,37.14ab/
yamaśca niyamaścaiva svastikādyaṃ tathāsanam // ŚivP_7.2,37.14cd/
prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānameva ca // ŚivP_7.2,37.15ab/
samādhiriti yogāṃgānyaṣṭāvuktāni sūribhiḥ // ŚivP_7.2,37.15cd/
āsanaṃ prāṇasaṃrodhaḥ pratyāhārotha dhāraṇā // ŚivP_7.2,37.16ab/
dhyānaṃ samādhiryogasya ṣaḍaṃgāni samāsataḥ // ŚivP_7.2,37.16cd/
pṛthaglakṣaṇameteṣāṃ śivaśāstre samīritam // ŚivP_7.2,37.17ab/
śivāgameṣu cānyeṣu viśeṣātkāmikādiṣu // ŚivP_7.2,37.17cd/
yogaśāstreṣvapi tathā purāṇeṣvapi keṣu ca // ŚivP_7.2,37.18ab/
ahiṃsā satyamasteyaṃ brahmacaryāparigrahaḥ // ŚivP_7.2,37.18cd/
yama ityucyate sadbhiḥ pañcāvayavayogataḥ // ŚivP_7.2,37.18ef/
śaucaṃ tuṣṭistapaścaiva japaḥ praṇidhireva ca // ŚivP_7.2,37.19ab/
iti pañcaprabhedassyānniyamaḥ svāṃśabhedataḥ // ŚivP_7.2,37.19cd/
svastikaṃ padmamadhyeṃduṃ vīraṃ yogaṃ prasādhitam // ŚivP_7.2,37.20ab/
paryaṃkaṃ ca yatheṣṭaṃ ca proktamāsanamaṣṭadhā // ŚivP_7.2,37.20cd/
prāṇaḥ svadehajo vāyustasyāyāmo nirodhanam // ŚivP_7.2,37.21ab/
tadrocakaṃ pūrakaṃ ca kuṃbhakaṃ ca tridhocyate // ŚivP_7.2,37.21cd/
nāsikāpuṭamaṃgulyā pīḍyaikamapareṇa tu // ŚivP_7.2,37.22ab/
audaraṃ recayedvāyuṃ tathāyaṃ recakaḥ smṛtaḥ // ŚivP_7.2,37.22cd/
bāhyena marutā dehaṃ dṛtivatparipūrayet // ŚivP_7.2,37.23ab/
nāsāpuṭenāpareṇa pūraṇātpūrakaṃ matam // ŚivP_7.2,37.23cd/
na muṃcati na gṛhṇāti vāyumaṃtarbahiḥ sthitam // ŚivP_7.2,37.24ab/
saṃpūrṇaṃ kuṃbhavattiṣṭhedacalaḥ sa tu kuṃbhaka // ŚivP_7.2,37.24cd/
recakādyaṃ trayamidaṃ na drutaṃ na vilaṃbitam // ŚivP_7.2,37.25ab/
tadyataḥ kramayogena tvabhyasedyogasādhakaḥ // ŚivP_7.2,37.25cd/
recakādiṣu yobhyāso nāḍīśodhanapūrvakaḥ // ŚivP_7.2,37.26ab/
svecchotkramaṇaparyaṃtaḥ prokto yogānuśāsane // ŚivP_7.2,37.26cd/
kanyakādikramavaśātprāṇāyāmanirodhanam // ŚivP_7.2,37.27ab/
taccaturdhopadiṣṭaṃ syānmātrāguṇavibhāgataḥ // ŚivP_7.2,37.27cd/
kanyakastu caturdhā syātsa ca dvādaśamātrakaḥ // ŚivP_7.2,37.28ab/
madhyamastu dviruddhātaścaturviṃśatimātrakaḥ // ŚivP_7.2,37.28cd/
uttamastu triruddhātaḥ ṣaḍviṃśanmātrakaḥ paraḥ // ŚivP_7.2,37.29ab/
svedakaṃpādijanakaḥ prāṇāyāmastaduttaraḥ // ŚivP_7.2,37.29cd/
ānaṃdodbhavaromāṃcanetrāśrūṇāṃ vimocanam // ŚivP_7.2,37.30ab/
jalpabhramaṇamūrchādyaṃ jāyate yoginaḥ param // ŚivP_7.2,37.30cd/
jānuṃ pradakṣiṇīkṛtya na drutaṃ na vilaṃbitam // ŚivP_7.2,37.31ab/
aṃgulīsphoṭanaṃ kuryātsā mātreti prakīrtitā // ŚivP_7.2,37.31cd/
594b

mātrākrameṇa vijñeyāścodvātakramayogataḥ // ŚivP_7.2,37.32ab/
nāḍīviśuddhipūrvaṃ tu prāṇāyāmaṃ samācaret // ŚivP_7.2,37.32cd/
agarbhaśca sagarbhaśca prāṇāyāmo dvidhā smṛtaḥ // ŚivP_7.2,37.33ab/
japaṃ dhyānaṃ vināgarbhaḥ sagarbhastatsamanvayāt // ŚivP_7.2,37.33cd/
agarbhādgarbhasaṃyuktaḥ prāṇāyāmaḥśatādhikaḥ // ŚivP_7.2,37.34ab/
tasmātsagarbhaṃ kurvanti yoginaḥ prāṇasaṃyamam // ŚivP_7.2,37.34cd/
prāṇasya vijayādeva jīyaṃte deha 1vāyavaḥ // ŚivP_7.2,37.35ab/
prāṇo 'pānaḥ samānaśca hyudāno vyāna eva ca // ŚivP_7.2,37.35cd/
nāgaḥ kūrmaśca kṛkalo devadatto dhanaṃjayaḥ // ŚivP_7.2,37.36ab/
prayāṇaṃ kurute yasmāttasmātprāṇo 'bhidhīyate // ŚivP_7.2,37.36cd/
avāṅnayatyapānākhyo yadāhārādi bhujyate // ŚivP_7.2,37.37ab/
vyāno vyānaśayatyaṃgānyaśeṣāṇi vivardhayan // ŚivP_7.2,37.37cd/
udvejayati marmāṇītyudāno vāyurīritaḥ // ŚivP_7.2,37.38ab/
samaṃ nayati sarvāṃgaṃ samānastena gīyate // ŚivP_7.2,37.38cd/
udgāre nāga ākhyātaḥ kūrma unmīlane sthitaḥ // ŚivP_7.2,37.39ab/
kṛkalaḥ kṣavathau jñeyo devadatto vijṛṃbhaṇe // ŚivP_7.2,37.39cd/
na jahāti mṛtaṃ cāpi sarvavyāpī dhanaṃjayaḥ // ŚivP_7.2,37.40ab/
krameṇābhyasyamānoyaṃ prāṇāyāmapramāṇavān // ŚivP_7.2,37.40cd/
nirdahatyakhilaṃ doṣaṃ karturdehaṃ ca rakṣati // ŚivP_7.2,37.41ab/
prāṇe tu vijite samyak taccihnānyupalakṣayet // ŚivP_7.2,37.41cd/
viṇmūtraśleṣmaṇāṃ tāvadalpabhāvaḥ prajāyate // ŚivP_7.2,37.42ab/
bahubhojanasāmarthyaṃ cirāducchvāsanaṃ tathā // ŚivP_7.2,37.42cd/
laghutvaṃ śīghragāmitvamutsāhaḥ svarasauṣṭhavam // ŚivP_7.2,37.43ab/
sarvarogakṣayaścaiva balaṃ tejaḥ surūpatā // ŚivP_7.2,37.43cd/
dhṛtirmedhā yuvatvaṃ ca sthiratā ca prasannatā // ŚivP_7.2,37.44ab/
tapāṃsi pāpakṣayatā yajñadānavratādayaḥ // ŚivP_7.2,37.44cd/
prāṇāyāmasya tasyaite kalāṃ nārhanti ṣoḍaśīm // ŚivP_7.2,37.45ab/
indriyāṇi prasaktāni yathāsvaṃ viṣayeṣviha // ŚivP_7.2,37.45cd/
āhatya yannigṛhṇāti sa pratyāhāra ucyate // ŚivP_7.2,37.46ab/
namaḥpūrvāṇīṃdriyāṇi svargaṃ narakameva ca // ŚivP_7.2,37.46cd/
nigṛhītanisṛṣṭāni svargāya narakāya ca // ŚivP_7.2,37.47ab/
tasmātsukhārthī matimāñjñānavairāgyamāsthitaḥ // ŚivP_7.2,37.47cd/
iṃdriyāśvānnigṛhyāśu svātmanātmānamuddharet // ŚivP_7.2,37.48ab/
dhāraṇā nāma cittasya sthānabandhassamāsataḥ // ŚivP_7.2,37.48cd/
sthānaṃ ca śiva evaiko nānyaddoṣatrayaṃ yataḥ // ŚivP_7.2,37.49ab/
kālaṃ kaṃcāvadhīkṛtya sthāne 'vasthāpitaṃ manaḥ // ŚivP_7.2,37.49cd/
na tu pracyavate lakṣyāddhāraṇā syānna cānyathā // ŚivP_7.2,37.50ab/
manasaḥ prathamaṃ sthairyaṃ dhāraṇātaḥ prajāyate // ŚivP_7.2,37.50cd/
tasmāddhīraṃ manaḥ kuryāddhāraṇābhyāsayogataḥ // ŚivP_7.2,37.51ab/
dhyai ciṃtāyāṃ smṛto dhātuḥ śivaciṃtā muhurmuhuḥ // ŚivP_7.2,37.51cd/
avyākṣiptena manasā dhyānaṃ nāma taducyate // ŚivP_7.2,37.52ab/
dhyeyāvasthitacittasya sadṛśaḥ pratyayaśca yaḥ // ŚivP_7.2,37.52cd/

1 daśa vāyava iti pāṭhāntaram

595a
pratyayāntaranirmuktaḥ pravāho dhyānamucyate // ŚivP_7.2,37.53ab/
sarvamanyatparityajya śiva eva śivaṃkaraḥ // ŚivP_7.2,37.53cd/
paro dhyeyo 'dhideveśaḥ samāptātharvaṇī śrutiḥ // ŚivP_7.2,37.54ab/
tathā śivā parā dhyeyā sarvabhūtagatau śivau // ŚivP_7.2,37.54cd/
tau śrutau smṛtiśāstrebhyaḥ sarvagau sarvadoditau // ŚivP_7.2,37.55ab/
sarvajñau satataṃ dhyeyau nānārūpavibhedataḥ // ŚivP_7.2,37.55cd/
vimuktiḥ pratyayaḥ pūrvaḥ pratyayaścāṇimādikam // ŚivP_7.2,37.56ab/
ityetaddvividhaṃ jñeyaṃ dhyānasyāsya prayojanam // ŚivP_7.2,37.56cd/
dhyātā dhyānaṃ tathā dhyeyaṃ yacca dhyānaprayojanam // ŚivP_7.2,37.57ab/
etaccatuṣṭayaṃ jñātvā yogaṃ yuñjīta yogavit // ŚivP_7.2,37.57cd/
jñānavairāgyasaṃpannaḥ śraddadhānaḥ kṣamānvitaḥ // ŚivP_7.2,37.58ab/
nirmamaśca sadotsāhī dhyātetthaṃ puruṣaḥ smṛtaḥ // ŚivP_7.2,37.58cd/
japācchrāṃtaḥ punardhyāyeddhyānācchrāṃtaḥ punarjapet // ŚivP_7.2,37.59ab/
japadhyanābhiyuktasya kṣipraṃ yogaḥ prasiddhyati // ŚivP_7.2,37.59cd/
dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśadhāraṇam // ŚivP_7.2,37.60ab/
dhyānadvādaśakaṃ yāvatsamādhirabhidhīyate // ŚivP_7.2,37.60cd/
samādhirnnāma yogāṃgamantimaṃ parikīrtitam // ŚivP_7.2,37.61ab/
samādhinā ca sarvatra prajñālokaḥ pravartate // ŚivP_7.2,37.61cd/
yadarthamātranirbhāsaṃ stimito dadhivatsthitam // ŚivP_7.2,37.62ab/
svarūpaśūnyavadbhānaṃ samādhirabhidhīyate // ŚivP_7.2,37.62cd/
dhyeye manaḥ samāveśya paśyedapi ca susthiram // ŚivP_7.2,37.63ab/
nirvāṇānalavadyogī samādhisthaḥ pragīyate // ŚivP_7.2,37.63cd/
na śṛṇoti na cāghrāti na jalpati na paśyati // ŚivP_7.2,37.64ab/
na ca sparśaṃ vijānāti na saṃkalpayate manaḥ // ŚivP_7.2,37.64cd/
navābhimanyate kiṃcidbadhyate na ca kāṣṭavat // ŚivP_7.2,37.65ab/
evaṃ śive vilīnātmā samādhistha ihocyate // ŚivP_7.2,37.65cd/
yathā dīpo nivātasthaḥ spandate na kadācana // ŚivP_7.2,37.66ab/
tathā samādhiniṣṭho 'pi tasmānna vicaletsudhīḥ // ŚivP_7.2,37.66cd/
evamabhyasataścāraṃ yogino yogamuttamam // ŚivP_7.2,37.67ab/
tadantarāyā naśyaṃti vighnāḥ sarve śanaiḥśanaiḥ // ŚivP_7.2,37.67cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ vāyunaimiṣeyarṣisaṃvāde uttarakhaṇḍe yogagativarṇanaṃ nāma saptatriṃśo 'dhyāyaḥ

Chapter 38
upamanyuruvāca
ālasyaṃ vyādhayastīvrāḥ pramādaḥ sthānasaṃśayaḥ // ŚivP_7.2,38.1ab/
anavasthitacittatvamaśraddhā bhrāṃtidarśanam // ŚivP_7.2,38.1cd/
duḥkhāni daurmanasyaṃ ca viṣayeṣu ca lolatā // ŚivP_7.2,38.2ab/
daśaite yuñjatāṃ puṃsāmantarāyāḥ prakīrtitāḥ // ŚivP_7.2,38.2cd/
ālasyamalasattvaṃ tu yogināṃ dehacetanoḥ // ŚivP_7.2,38.3ab/
dhātuvaiṣamyajā doṣā vyādhayaḥ karmadoṣajāḥ // ŚivP_7.2,38.3cd/
pramādo nāma yogasya sādhanā nāma bhāvanā // ŚivP_7.2,38.4ab/
idaṃ vetyubhayākrāntaṃ vijñānaṃ sthānasaṃśayaḥ // ŚivP_7.2,38.4cd/
apratiṣṭhā hi manasastvanavasthitirucyate // ŚivP_7.2,38.5ab/
595b

aśraddhā bhāvarahitā vṛttirvai yogavartmani // ŚivP_7.2,38.5cd/
viparyastā matiryā sā bhrāṃtirityabhidhīyate // ŚivP_7.2,38.6ab/
duḥkhamajñānajaṃ puṃsāṃ cittasyādhyātmikaṃ viduḥ // ŚivP_7.2,38.6cd/
ādhibhautikamaṃgotthaṃ yacca duḥkhaṃ purā kṛtaiḥ // ŚivP_7.2,38.7ab/
ādhidaivikamākhyātamaśanyastraviṣādikam // ŚivP_7.2,38.7cd/
icchāvighātajaṃ mokṣaṃ daurmanasyaṃ pracakṣate // ŚivP_7.2,38.8ab/
viṣayeṣu vicitreṣu vibhramastatra lolatā // ŚivP_7.2,38.8cd/
śānteṣveteṣu vighneṣu yogāsaktasya yoginaḥ // ŚivP_7.2,38.9ab/
upasargāḥ pravartaṃte divyāste siddhisūcakāḥ // ŚivP_7.2,38.9cd/
pratibhā śravaṇaṃ vārtā darśanāsvādavedanāḥ // ŚivP_7.2,38.10ab/
upasargāḥ ṣaḍityete vyaye yogasya siddhayaḥ // ŚivP_7.2,38.10cd/
sūkṣme vyavahite 'tīte viprakṛṣṭe tvanāgate // ŚivP_7.2,38.11ab/
pratibhā kathyate yo 'rthe pratibhāso yathātatham // ŚivP_7.2,38.11cd/
śravaṇaṃ sarvaśabdānāṃ śravaṇe cāprayatnataḥ // ŚivP_7.2,38.12ab/
vārttā vārttāsu vijñānaṃ sarveṣāmeva dehinām // ŚivP_7.2,38.12cd/
darśanaṃ nāma divyānāṃ darśanaṃ cāprayatnataḥ // ŚivP_7.2,38.13ab/
tathāsvādaśca divyeṣu raseṣvāsvāda ucyate // ŚivP_7.2,38.13cd/
sparśanādhigamastadvadvedanā nāma viśrutā // ŚivP_7.2,38.14ab/
gandhādīnāṃ ca divyānāmābrahmabhuvanādhipāḥ // ŚivP_7.2,38.14cd/
saṃtiṣṭhante ca ratnāni prayacchaṃti bahūni ca // ŚivP_7.2,38.15ab/
svacchandamadhurā vāṇī vividhāsyātpravartate // ŚivP_7.2,38.15cd/
rasāyanāni sarvāṇi divyāścauṣadhayastathā // ŚivP_7.2,38.16ab/
sidhyaṃti praṇipatyainaṃ diśaṃti surayoṣitaḥ // ŚivP_7.2,38.16cd/
yogasiddhyaikadeśe 'pi dṛṣṭe mokṣe bhavenmatiḥ // ŚivP_7.2,38.17ab/
dṛṣṭametanmayā yadvattadvanmokṣo bhavediti // ŚivP_7.2,38.17cd/
kṛśatā sthūlatā bālyaṃ vārdhakyaṃ caiva yauvanam // ŚivP_7.2,38.18ab/
nānācātisvarūpaṃ ca caturṇāṃ dehadhāraṇam // ŚivP_7.2,38.18cd/
pārthivāṃśaṃ vinā nityaṃ surabhirgandhasaṃgrahaḥ // ŚivP_7.2,38.19ab/
evamaṣṭaguṇaṃ prāhuḥ paiśācaṃ pārthivaṃ padam // ŚivP_7.2,38.19cd/
jale nivasanaṃ caiva bhūmyāmevaṃ vinirgamaḥ // ŚivP_7.2,38.20ab/
icchecchaktaḥ svayaṃ pātuṃ samudramapi nāturaḥ // ŚivP_7.2,38.20cd/
yatrecchati jagatyasmiṃstatraiva jaladarśanam // ŚivP_7.2,38.21ab/
vinā kumbhādikaṃ pāṇau jalasañcayadhāraṇam // ŚivP_7.2,38.21cd/
yadvastu virasañcāpi bhoktumicchati tatkṣaṇāt // ŚivP_7.2,38.22ab/
rasādikaṃ bhaveccānyattrayāṇāṃ dehadhāraṇam // ŚivP_7.2,38.22cd/
nirvraṇatvaṃ śarīrasya pārthivaiśca samanvitam // ŚivP_7.2,38.23ab/
tadidaṃ ṣoḍaśaguṇamāpyamaiśvaryamadbhutam // ŚivP_7.2,38.23cd/
śarīrādagninirmāṇaṃ tattāpabhayavarjanam // ŚivP_7.2,38.24ab/
śaktirjagadidaṃ dagdhuṃ yadīcchedaprayatnataḥ // ŚivP_7.2,38.24cd/
sthāpanaṃ vānalasyā 'psu pāṇau pāvakadhāraṇam // ŚivP_7.2,38.25ab/
dagdhe sarge yathāpūrvaṃ mukhe cānnādipācanam // ŚivP_7.2,38.25cd/
dvābhyāṃ dehavinirmāṇamāpyaiśvaryasamanvitam // ŚivP_7.2,38.25ef/
etaccaturviṃśatidhā taijasaṃ paricakṣate // ŚivP_7.2,38.26ab/
manojavatvaṃ bhūtānāṃ kṣaṇādantaḥpraveśanam // ŚivP_7.2,38.26cd/
596a

parvatādimahābhāradhāraṇañcāprayatnataḥ // ŚivP_7.2,38.27ab/
gurutvañca laghutvañca pāṇāvaniladhāraṇam // ŚivP_7.2,38.27cd/
aṃgulyagranipātādyairbhūmerapi ca kampanam // ŚivP_7.2,38.28ab/
ekena dehaniṣpattiryuktaṃ bhogaiśca taijasaiḥ // ŚivP_7.2,38.28cd/
dvātriṃśadguṇamaiśvaryaṃ mārutaṃ kavayo viduḥ // ŚivP_7.2,38.29ab/
chāyāhīnaviniṣpattirindriyāṇāmadarśanam // ŚivP_7.2,38.29cd/
khecaratvaṃ yathākāmamindriyārthasamanvayaḥ // ŚivP_7.2,38.30ab/
ākāśalaṃghanaṃ caiva svadehe tanniveśanam // ŚivP_7.2,38.30cd/
ākāśapiṇḍīkaraṇamaśarīratvameva ca // ŚivP_7.2,38.31ab/
anilaiśvaryasaṃyuktaṃ catvāriṃśadguṇaṃ mahat // ŚivP_7.2,38.31cd/
aindramaiśvaryamākhyātamāmbaraṃ tatpracakṣate // ŚivP_7.2,38.32ab/
yathākāmopalabdhiśca yathākāmavinirgamaḥ // ŚivP_7.2,38.32cd/
sarvasyābhibhavaścaiva sarvaguhyārthadarśanam // ŚivP_7.2,38.33ab/
karmānurūpanirmāṇaṃ vaśitvaṃ priyadarśanam // ŚivP_7.2,38.33cd/
saṃsāradarśanaṃ caiva bhogairaindraissamanvitam // ŚivP_7.2,38.34ab/
etaccāṃdramasaiśvaryaṃ mānasaṃ guṇato 'dhikam // ŚivP_7.2,38.34cd/
chedanaṃ tāḍanaṃ caiva baṃdhanaṃ mocanaṃ tathā // ŚivP_7.2,38.35ab/
grahaṇaṃ sarvabhūtānāṃ saṃsāravaśavartinām // ŚivP_7.2,38.35cd/
prasādaścāpi sarveṣāṃ mṛtyukālajayastathā // ŚivP_7.2,38.36ab/
ābhimānikamaiśvaryaṃ prājāpatyaṃ pracakṣate // ŚivP_7.2,38.36cd/
etaccāndramasairbhogaiḥ ṣaṭpañcāśadguṇaṃ mahat // ŚivP_7.2,38.37ab/
sargaḥ saṃkalpamātreṇa trāṇaṃ saṃharaṇaṃ tathā // ŚivP_7.2,38.37cd/
svādhikāraśca sarveṣāṃ bhūtacittapravartanam // ŚivP_7.2,38.38ab/
asādṛśyaṃ ca sarvasya nirmāṇaṃ jagataḥ pṛthak // ŚivP_7.2,38.38cd/
śubhāśubhasya karaṇaṃ prājāpatyaiśca saṃyutam // ŚivP_7.2,38.39ab/
catuṣṣaṣṭhiguṇaṃ brāhmamaiśvaryaṃ ca pracakṣate // ŚivP_7.2,38.39cd/
bauddhādasmātparaṃ gauṇamaiśvaryaṃ prākṛtaṃ viduḥ // ŚivP_7.2,38.40ab/
vaiṣṇavaṃ tatsamākhyātaṃ tasyaiva bhuvanasthitiḥ // ŚivP_7.2,38.40cd/
brahmaṇā tatpadaṃ sarvaṃ vaktumanyairna śakyate // ŚivP_7.2,38.40ef/
tatpauruṣaṃ ca gauṇaṃ ca gaṇeśaṃ padamaiśvaram // ŚivP_7.2,38.41ab/
viṣṇunā tatpadaṃ kiṃcijjñātumanyairna śakyate // ŚivP_7.2,38.41cd/
vijñānasiddhayaścaiva sarvā evaupasargikāḥ // ŚivP_7.2,38.42ab/
niroddhavyā prayatnena varrāgyeṇa pareṇa tu // ŚivP_7.2,38.42cd/
pratibhāseṣvaśuddheṣu guṇeṣvāsaktacetasaḥ // ŚivP_7.2,38.43ab/
na sidhyetparamaiśvaryamabhayaṃ sārvakāmikam // ŚivP_7.2,38.43cd/
tasmādguṇāṃśca bhogāṃśca devāsuramahībhṛtām // ŚivP_7.2,38.44ab/
tṛṇavadyastyajettasya yogasiddhiḥ parā bhavet // ŚivP_7.2,38.44cd/
athavānugrahecchāyāṃ jagato vicarenmuniḥ // ŚivP_7.2,38.45ab/
yathākāmaṃguṇānbhogānbhuktvā muktiṃ prayāsyati // ŚivP_7.2,38.45cd/
atha prayogaṃ yogasya vakṣye śṛṇu samāhitaḥ // ŚivP_7.2,38.46ab/
śubhe kāle śubhe deśe śivakṣetrādike punaḥ // ŚivP_7.2,38.46cd/
vijane jaṃturahite niḥśabde bādhavarjite // ŚivP_7.2,38.46ef/
supralipte sthale saumye gandhadhūpādivāsite // ŚivP_7.2,38.47ab/
muktapuṣpasamākīrṇe vitānādi vicitrite // ŚivP_7.2,38.47cd/
kuśapuṣpasamittoyaphalamūlasamanvite // ŚivP_7.2,38.48ab/
nāgnyabhyāśe jalābhyāśe śuṣkaparṇacaye 'pi vā // ŚivP_7.2,38.48cd/
596b

na daṃśamaśakākīrṇe sarpaśvāpadasaṃkule // ŚivP_7.2,38.49ab/
na ca duṣṭamṛgākīrṇe na bhaye durjanāvṛte // ŚivP_7.2,38.49cd/
śmaśāne caityavalmīke jīrṇāgāre catuṣpathe // ŚivP_7.2,38.50ab/
nadīnadasamudrāṇāṃ tīre rathyāṃtare 'pi vā // ŚivP_7.2,38.50cd/
na jīrṇodyānagoṣṭhādau nāniṣṭe na ca niṃdite // ŚivP_7.2,38.51ab/
nājīrṇāmlarasodgāre na ca viṇmūtradūṣite // ŚivP_7.2,38.51cd/
nacchardyāmātisāre vā nātibhuktau śramānvite // ŚivP_7.2,38.52ab/
na cāticiṃtākulito na cātikṣutpipāsitaḥ // ŚivP_7.2,38.52cd/
nāpi svagurukarmādau prasakto yogamācaret // ŚivP_7.2,38.53ab/
yuktāhāravihāraśca yuktaceṣṭaśca karmasu // ŚivP_7.2,38.53cd/
yuktanidrāprabodhaśca sarvāyāsavivarjitaḥ // ŚivP_7.2,38.54ab/
āsanaṃ mṛdulaṃ ramyaṃ vipulaṃ susamaṃ śuci // ŚivP_7.2,38.54cd/
padmakasvastikādīnāmabhyasedāsaneṣu ca // ŚivP_7.2,38.55ab/
abhivaṃdya svagurvaṃtānabhivādyānanukramāt // ŚivP_7.2,38.55cd/
ṛjugrīvaśirovakṣā nātiṣṭhecchiṣṭalocanaḥ // ŚivP_7.2,38.56ab/
kiṃcidunnāmitaśirā daṃtairdaṃtānna saṃspṛśet // ŚivP_7.2,38.56cd/
daṃtāgrasaṃsthitā jihvāmacalāṃ sanniveśya ca // ŚivP_7.2,38.57ab/
pārṣṇibhyāṃ vṛṣaṇau rakṣaṃstathā prajananaṃ punaḥ // ŚivP_7.2,38.57cd/
ūrvorupari saṃsthāpya bāhū tiryagayatnataḥ // ŚivP_7.2,38.58ab/
dakṣiṇaṃ karapṛṣṭhaṃ tu nyasya vāmatalopari // ŚivP_7.2,38.58cd/
unnāmya śanakaiḥ pṛṣṭhamuro viṣṭabhya cāgrataḥ // ŚivP_7.2,38.59ab/
saṃprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan // ŚivP_7.2,38.59cd/
saṃbhṛtaprāṇasaṃcāraḥ pāṣāṇa iva niścalaḥ // ŚivP_7.2,38.60ab/
svadehāyatanasyāṃtarviciṃtya śivamaṃbayā // ŚivP_7.2,38.60cd/
hṛtpadmapīṭhikāmadhye dhyānayajñena pūjayet // ŚivP_7.2,38.61ab/
mūle nāsāgrato nābhau kaṃṭhe vā tāluraṃdhrayoḥ // ŚivP_7.2,38.61cd/
bhrūmadhye dvāradeśe vā lalāṭe mūrdhni vā smaret // ŚivP_7.2,38.62ab/
parikalpya yathānyāyaṃ śivayoḥ paramāsanam // ŚivP_7.2,38.62cd/
tatra sāvaraṇaṃ vāpi nirāvaraṇameva vā // ŚivP_7.2,38.63ab/
dvidaleṣoḍaśāre vā dvādaśāre yathāvidhi // ŚivP_7.2,38.63cd/
daśāre vā ṣaḍasre vā caturasre śivaṃ smaret // ŚivP_7.2,38.64ab/
bhruvoraṃtarataḥ padmaṃ dvidalaṃ taḍidujjvalam // ŚivP_7.2,38.64cd/
bhrūmadhyasthāravindasya kramādvai dakṣiṇottare // ŚivP_7.2,38.65ab/
vidyutsamānavarṇe ca parṇe varṇāvasānake // ŚivP_7.2,38.65cd/
ṣoḍaśārasya patrāṇi svarāḥ ṣoḍaśa tāni vai // ŚivP_7.2,38.66ab/
pūrvādīni kramādetatpadmaṃ kandasya mūlataḥ // ŚivP_7.2,38.66cd/
kakārādiṭakārāṃtā varṇāḥ parṇānyanukramāt // ŚivP_7.2,38.67ab/
bhānuvarṇasya padmasya dhyeyaṃ tad 1dhṛdayāntare // ŚivP_7.2,38.67cd/
gokṣīradhavalasyoktā ḍādiphāntā yathākramam // ŚivP_7.2,38.68ab/
adho dalasyāmbujasya etasya 2 ca dalāni ṣaṭ // ŚivP_7.2,38.68cd/
vidhūmāṃgāravarṇasya varṇā vādyāśca lāntimāḥ // ŚivP_7.2,38.69ab/
mūlādhārāraviṃdasya hemābhasya yathākramam // ŚivP_7.2,38.69cd/
vakārādisakārāntā varṇāḥ parṇamayāḥ sthitāḥ // ŚivP_7.2,38.69ef/
eteṣvathāraviṃdeṣu yatraivābhirataṃ manaḥ // ŚivP_7.2,38.70ab/
tatraiva devaṃ devīṃ ca ciṃtayeddhīrayā dhiyā // ŚivP_7.2,38.70cd/
aṃguṣṭhamātramamalaṃ dīpyamānaṃ samaṃtataḥ // ŚivP_7.2,38.71ab/
śuddhadīpaśikhākāraṃ svaśaktyā pūrṇamaṇḍitam // ŚivP_7.2,38.71cd/
indurekhāsamākāraṃ tārārūpamathāpi vā // ŚivP_7.2,38.72ab/
nīvāraśūkassadṛśaṃ bisasutrābhameva vā // ŚivP_7.2,38.72cd/
kadambagolakākāraṃ tuṣārakaṇikopamam // ŚivP_7.2,38.73ab/
kṣityāditattvavijayaṃ dhyātā yadyapi vāñchati // ŚivP_7.2,38.73cd/
tattattattvādhipāmeva mūrtiṃ sthūlāṃ viciṃtayet // ŚivP_7.2,38.74ab/
sadāśivāṃtā brahmādyabhavādyāścāṣṭamūrtayaḥ // ŚivP_7.2,38.74cd/
śivasya mūrtayaḥ sthūlāḥ śivaśāstre viniścitāḥ // ŚivP_7.2,38.75ab/
ghorā miśrā praśāntāśca mūrtayastā munīśvaraiḥ // ŚivP_7.2,38.75cd/
phalābhilāṣarahitaiścintyāścintāviśāradaiḥ // ŚivP_7.2,38.76ab/
ghorāścecciṃtitāḥ kuryuḥ pāparogaparikṣayam // ŚivP_7.2,38.76cd/
cireṇa miśre saumye tu na sadyo na cirādapi // ŚivP_7.2,38.77ab/
saumye muktirviśeṣeṇa śāṃtiḥ prajñā prasidhyati // ŚivP_7.2,38.77cd/
sidhyaṃti siddhayaścātra kramaśo nātra saṃśayaḥ // ŚivP_7.2,38.78ab/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe yogagatau vighnotpattivarṇanaṃ nāmāṣṭatriṃśo 'dhyāyaḥ

Chapter 39
upamanyuruvāca
śrīkaṃṭhanāthaṃ smaratāṃ sadyaḥ sarvārthasiddhayaḥ // ŚivP_7.2,39.1ab/
prasidhyaṃtīti matvaike taṃ vai dhyāyaṃti yoginaḥ // ŚivP_7.2,39.1cd/
sthityarthaṃ manasaḥ kecitsthūladhyānaṃ prakurvate // ŚivP_7.2,39.2ab/
sthūlaṃ tu niścalaṃ ceto bhavetsūkṣme tu tatsthiram // ŚivP_7.2,39.2cd/
śive tu ciṃtite sākṣātsarvāḥ sidhyanti siddhayaḥ // ŚivP_7.2,39.3ab/
mūrtyaṃtareṣu dhyāteṣu śivarūpaṃ viciṃtayet // ŚivP_7.2,39.3cd/
lakṣayenmanasaḥ sthairyaṃ tattaddhyāyetpunaḥ punaḥ // ŚivP_7.2,39.4ab/
dhyānamādau saviṣayaṃ tato nirviṣayaṃ jaguḥ // ŚivP_7.2,39.4cd/
tatra nirviṣayaṃ dhyānaṃ nāstītyeva satāṃ matam // ŚivP_7.2,39.5ab/
buddherhi santatiḥ kāciddhyānamityabhidhīyate // ŚivP_7.2,39.5cd/
tena nirviṣayā buddhiḥ kevaleha pravartate // ŚivP_7.2,39.6ab/
tasmātsaviṣayaṃ dhyānaṃ bālārkakiraṇāśrayam // ŚivP_7.2,39.6cd/
sūkṣmāśrayaṃ nirviṣayaṃ nāparaṃ paramārthataḥ // ŚivP_7.2,39.7ab/
yadvā saviṣayaṃ dhyānaṃ tatsākārasamāśrayam // ŚivP_7.2,39.7cd/
nirākārātmasaṃvittirdhyānaṃ nirviṣayaṃ matam // ŚivP_7.2,39.8ab/
nirbījaṃ ca sabījaṃ ca tadeva dhyānamucyate // ŚivP_7.2,39.8cd/
nirākāraśrayatvena sākārāśrayatastathā // ŚivP_7.2,39.9ab/
tasmātsaviṣayaṃ dhyānamādau kṛtvā sabījakam // ŚivP_7.2,39.9cd/
aṃte nirviṣayaṃ kuryānnirbījaṃ sarvasiddhaye // ŚivP_7.2,39.10ab/
prāṇāyāmena sidhyaṃti devyāḥ śāṃtyādayaḥ kramāt // ŚivP_7.2,39.10cd/
śāṃtiḥ praśāṃtirdīptiśca prasādaśca tataḥ param // ŚivP_7.2,39.11ab/
śamaḥ sarvāpadāṃ caiva śāṃtirityabhidhīyate // ŚivP_7.2,39.11cd/
597b

tamaso 'ntabahirnāśaḥ praśāntiḥ parigīyate // ŚivP_7.2,39.12ab/
bahirantaḥprakāśo yo dīptirityabhidhīyate // ŚivP_7.2,39.12cd/
svasthatā yā tu sā buddhaḥ prasādaḥ parikīrtitaḥ // ŚivP_7.2,39.13ab/
kāraṇāni ca sarvāṇi sabāhyābhyaṃtarāṇi ca // ŚivP_7.2,39.13cd/
buddheḥ prasādataḥ kṣipraṃ prasannāni bhavantyuta // ŚivP_7.2,39.14ab/
dhyātā dhyānaṃ tathā dhyeyaṃ yadvā dhyānaprayojanam // ŚivP_7.2,39.14cd/
etaccatuṣṭayaṃ jñātvā dhyātā dhyānaṃ samācaret // ŚivP_7.2,39.14ef/
jñānavairāgyasaṃpanno nityamavyagramānasaḥ // ŚivP_7.2,39.15ab/
śraddadhānaḥ prasannātmā dhyātā sadbhirudāhṛtaḥ // ŚivP_7.2,39.15cd/
dhyai ciṃtāyāṃ smṛto dhātuḥ śivaciṃtā muhurmuhuḥ // ŚivP_7.2,39.16ab/
yogābhyāsastathālpe 'pi yathā pāpaṃ vināśayet // ŚivP_7.2,39.17ab/
dhyāyataḥ kṣaṇamātraṃ vā śraddhayā parameśvaram // ŚivP_7.2,39.17cd/
avyākṣiptena manasā dhyānamityabhidhīyate // ŚivP_7.2,39.18ab/
buddhipravāharūpasya dhyānasyāsyāvalaṃbanam // ŚivP_7.2,39.19ab/
dhyeyamityucyate sadbhistacca sāṃbaḥ svayaṃ śivaḥ // ŚivP_7.2,39.19cd/
vimuktipratyayaṃ pūrṇamaiśvaryaṃ cāṇimādikam // ŚivP_7.2,39.20ab/
śivadhyānasya pūrṇasya sākṣāduktaṃ prayojanam // ŚivP_7.2,39.20cd/
yasmātsaukhyaṃ ca mokṣaṃ ca dhyānādabhayamāpnuyāt // ŚivP_7.2,39.21ab/
tasmātsarvaṃ parityajya dhyānayukto bhavennaraḥ // ŚivP_7.2,39.21cd/
nāsti dhyānaṃ vinā jñānaṃ nāsti dhyānamayoginaḥ // ŚivP_7.2,39.22ab/
dhyānaṃ jñānaṃ ca yasyāsti tīrṇastena bhavārṇavaḥ // ŚivP_7.2,39.22cd/
jñānaṃ prasannamekāgramaśeṣopādhivarjitam // ŚivP_7.2,39.23ab/
yogābhyāsena yuktasya yoginastveva sidhyati // ŚivP_7.2,39.23cd/
prakṣīṇāśeṣapāpānāṃ jñāne dhyāne bhavenmatiḥ // ŚivP_7.2,39.24ab/
pāpopahatabuddhīnāṃ tadvārtāpi sudurlabhā // ŚivP_7.2,39.24cd/
yathāvahnirmahādīptaḥ śuṣkamārdraṃ ca nirdahet // ŚivP_7.2,39.25ab/
tathā śubhāśubhaṃ karma dhyānāgnirdahate kṣaṇāt // ŚivP_7.2,39.25cd/
atyalpo 'pi yathā dīpaḥ sumahannāśayettamaḥ // ŚivP_7.2,39.26ab/
yogābhyāsastathālpo 'pi mahāpāpaṃ vināśayet // ŚivP_7.2,39.26cd/
dhyāyataḥ kṣaṇamātraṃ vā śraddhayā parameśvaram // ŚivP_7.2,39.27ab/
yadbhavetsumahacchreyastasyāṃto naiva vidyate // ŚivP_7.2,39.27cd/
nāsti dhyānasamaṃ tīrthaṃ nāsti dhyānasamaṃ tapaḥ // ŚivP_7.2,39.28ab/
nāsti dhyānasamo yajñastasmāddhyānaṃ samācaret // ŚivP_7.2,39.28cd/
tīrthāni toyapūrṇāni devānpāṣāṇamṛnmayān // ŚivP_7.2,39.29ab/
yogino na prapadyaṃte svātmapratyayakāraṇāt // ŚivP_7.2,39.29cd/
yogināṃ ca vapuḥ sūkṣmaṃ bhavetpratyakṣamaiśvaram // ŚivP_7.2,39.30ab/
yathā sthūlamayuktānāṃ mṛtkāṣṭhādyaiḥ prakalpitam // ŚivP_7.2,39.30cd/
yathehāṃtaścarā rājñaḥ priyāḥ syurna bahiścarāḥ // ŚivP_7.2,39.31ab/
tathāṃtardhyānaniratāḥ priyāśśaṃbhorna karmiṇaḥ // ŚivP_7.2,39.31cd/
bahiskarā yathā loke nātīva phalabhoginaḥ // ŚivP_7.2,39.32ab/
598a

dṛṣṭvā narendrabhavane tadvadatrāpi karmiṇaḥ // ŚivP_7.2,39.32cd/
yadyaṃtarā vipadyaṃte jñānayogārthamudyataḥ // ŚivP_7.2,39.33ab/
yogasyodyogamātreṇa rudralokaṃ gamiṣyati // ŚivP_7.2,39.33cd/
anubhūya sukhaṃ tatra sa jāto yogināṃ kule // ŚivP_7.2,39.34ab/
jñānayogaṃ punarlabdhvā saṃsāramativartate // ŚivP_7.2,39.34cd/
jijñāsurapi yogasya yāṃ gatiṃ labhate naraḥ // ŚivP_7.2,39.35ab/
na tāṃ gatimavāpnoti sarvairapi mahāmakhaiḥ // ŚivP_7.2,39.35cd/
dvijānāṃ vedaviduṣāṃ koṭiṃ saṃpūjya yatphalam // ŚivP_7.2,39.36ab/
bhikṣāmātrapradānena tatphalaṃ śivayogine // ŚivP_7.2,39.36cd/
yajñāgnihotradānena tīrthahomeṣu yatphalam // ŚivP_7.2,39.37ab/
yogināmannadānena tatsamastaṃ phalaṃ labhet // ŚivP_7.2,39.37cd/
ye cāpavādaṃ kurvaṃti vimūḍhāśśivayoginām // ŚivP_7.2,39.38ab/
śrotṛbhiste prapadyante narakeṣvāmahīkṣayāt // ŚivP_7.2,39.38cd/
sati śrotari vaktāsyādapavādasya yoginām // ŚivP_7.2,39.39ab/
tasmācchrotā ca pāpīyāndaṇḍyassumahatāṃ mataḥ // ŚivP_7.2,39.39cd/
ye punaḥ satataṃ bhaktyā bhajaṃti śavayoginaḥ // ŚivP_7.2,39.39ef/
te vidaṃti mahābhogānaṃte yogaṃ ca śāṃkaram // ŚivP_7.2,39.40ab/
bhogārthibhirnaraistasmātsaṃpūjyāḥ śivayoginaḥ // ŚivP_7.2,39.40cd/
pratiśrayānnapānādyaiḥ śayyāprāvaraṇādibhiḥ // ŚivP_7.2,39.41ab/
yogadharmaḥ sasāratvādabhedyaḥ pāpamudgaraiḥ // ŚivP_7.2,39.41cd/
vajrataṃdulavajjñeyaṃ tathā pāpena yoginaḥ // ŚivP_7.2,39.42ab/
na lipyaṃte ca tāpaughaiḥ padmapatraṃ yathāṃbhasā // ŚivP_7.2,39.42cd/
yasmindeśe vasennityaṃ śivayogarato muniḥ // ŚivP_7.2,39.43ab/
so 'pi deśo bhavetpūtaḥ sapūta iti kiṃ punaḥ // ŚivP_7.2,39.43cd/
tasmātsarvaṃ parityajya kṛtyamanyadvicakṣaṇaḥ // ŚivP_7.2,39.44ab/
sarvaduḥkhaprahāṇāya śivayogaṃ samabhyaset // ŚivP_7.2,39.44cd/
siddhayogaphalo yogī lokānāṃ hitakāmyayā // ŚivP_7.2,39.45ab/
bhogānbhuktvā yathākāmaṃ viharedvātra vartatām // ŚivP_7.2,39.45cd/
athavā kṣudramityeva matvā vaiṣayikaṃ sukham // ŚivP_7.2,39.46ab/
tyaktvā virāgayogena svecchayā karma mucyatām // ŚivP_7.2,39.46cd/
yastvāsannāṃ mṛtiṃ martyo dṛṣṭāriṣṭaṃ ca bhūyasā // ŚivP_7.2,39.47ab/
sa yogārambhanirataḥ śivakṣetraṃ samāśrayet // ŚivP_7.2,39.47cd/
sa tatra nivasanneva yadi dhīramanā naraḥ // ŚivP_7.2,39.48ab/
prāṇānvināpi rogādyaiḥ svayameva parityajet // ŚivP_7.2,39.48cd/
kṛtvāpyanaśanaṃ caiva hutvā cāṃgaṃ śivānale // ŚivP_7.2,39.49ab/
kṣiptvā vā śivatīrtheṣu svadehamavagāhanāt // ŚivP_7.2,39.49cd/
śivaśāstroktavidhivatprāṇānyastu parityajet // ŚivP_7.2,39.50ab/
sadya eva vimucyeta nātra kāryā vicāraṇā 2 // ŚivP_7.2,39.50cd/
rogādyairvātha vivaśaḥ śivakṣetraṃ samāśritaḥ // ŚivP_7.2,39.51ab/
mriyate yadi sopyevaṃ mucyate nātra saṃśayaḥ // ŚivP_7.2,39.51cd/

1 udyogaṃ kurvata ityarthaḥ
2 na cāsāvātmaghātaka iti pāṭhāntaram

598b

yathā hi maraṇaṃ śreṣṭhamuśaṃtyanaśanādibhiḥ // ŚivP_7.2,39.52ab/
śāstraviśraṃbhadhīreṇa manasā kriyate yataḥ // ŚivP_7.2,39.52cd/
śivanindārataṃ hatvā pīḍitaḥ svayameva vā // ŚivP_7.2,39.53ab/
yastyajeddustyajānprāṇānna sa bhūyaḥ prajāyate // ŚivP_7.2,39.53cd/
śivanindārataṃ haṃtumaśakto yaḥ svayaṃ mṛtaḥ // ŚivP_7.2,39.54ab/
sadya eva pramucyeta triḥ saptakulasaṃyutaḥ // ŚivP_7.2,39.54cd/
śivārthe yastyajetprāṇāñchivabhaktārthameva vā // ŚivP_7.2,39.55ab/
na tena sadṛśaḥ kaścinmuktimārgasthito naraḥ // ŚivP_7.2,39.55cd/
tasmācchīghratarā muktistasya saṃsāramaṃḍalāt // ŚivP_7.2,39.56ab/
eteṣvanyatamopāyaṃ kathamapyavalambya vā // ŚivP_7.2,39.56cd/
ṣaḍadhvaśuddhiṃ vidhivatprāpto vā mriyate yadi // ŚivP_7.2,39.57ab/
paśūnāmiva tasyeha na kuryādaurdhvadaihikam // ŚivP_7.2,39.57cd/
naivāśaucaṃ prapadyeta tatputrādiviśeṣataḥ // ŚivP_7.2,39.58ab/
śivacārārthamathavā śivavidyārthameva vā // ŚivP_7.2,39.58cd/
khanedvā bhuvi taddehaṃ dahedvā śucināgninā // ŚivP_7.2,39.58ef/
kṣipedvāpsu śivāsveva tyajedvā kāṣṭhaloṣṭavat // ŚivP_7.2,39.59ab/
athainamapi coddiśya karma cetkartumīpsitam // ŚivP_7.2,39.59cd/
kalyāṇameva kurvīta śaktyā bhaktāṃśca tarpayet // ŚivP_7.2,39.60ab/
dhanaṃ tasya bhajecchaivaḥ śaivī cetasya santatiḥ // ŚivP_7.2,39.60cd/
nāsti cettacchive dadyānnadadyātpaśusantatiḥ // ŚivP_7.2,39. 60ef/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śaivayogavarṇanaṃ nāmaikonacatvāriṃśo 'dhyāyaḥ

Chapter 40
śrīsūta uvāca
iti sa vijitamanyoryādavenopamanyoradhigatamabhidhāya jñānayogaṃ munibhyaḥ // ŚivP_7.2,40.1ab/
praṇatimupagatebhyastebhya udbhāvitātmā sapadi viyati vāyuḥ sāyamantarhito 'bhūt // ŚivP_7.2,40.1cd/
tataḥ prabhātasamaye naimiṣīyāstapodhanāḥ // ŚivP_7.2,40.2ab/
satrānte 'vabhṛthaṃ kartuṃ sarva eva samudyayuḥ // ŚivP_7.2,40.2cd/
tadā brahmasamādeśāddevī sākṣātsarasvatī // ŚivP_7.2,40.3ab/
prasannā svādusalilā prāvartata nadīśubhā // ŚivP_7.2,40.3cd/
sarasvatīṃ nadīṃ dṛṣṭvā munayo hṛṣṭamānasāḥ // ŚivP_7.2,40.4ab/
samāpya satraṃ prārabdhaṃ cakrustatrāvagāhanam // ŚivP_7.2,40.4cd/
atha saṃtarpya devādīṃstadīyaiḥ salilaiḥ śivaiḥ // ŚivP_7.2,40.5ab/
smarantaḥ pūrvavṛttāntaṃ yayurvārāṇasīṃ prati // ŚivP_7.2,40.5cd/
tadā te himavatpādātpaṃtatīṃ dakṣiṇāmukhīm // ŚivP_7.2,40.6ab/
dṛṣṭvā bhāgīrathī tatra snātvā tattīrato yayuḥ // ŚivP_7.2,40.6cd/
tato vārāṇasīṃ prāpya muditāssarva eva te // ŚivP_7.2,40.7ab/
tadottarapravāhāyāṃ gaṃgāyāmavagāhya ca // ŚivP_7.2,40.7cd/
avimukteśvaraṃ liṃgaṃ dṛṣṭvābhyarcya vidhānataḥ // ŚivP_7.2,40.8ab/
prayātumudyatāstatra dadṛśurdivi bhāsvaram // ŚivP_7.2,40.8cd/
sūryakoṭipratīkāśaṃ tejodivyaṃ mahādbhutam // ŚivP_7.2,40.9ab/
ātmaprabhāvitānena vyāptasarvadigantaram // ŚivP_7.2,40.9cd/
atha pāśupatāḥ siddhāḥ bhasmasañchannavigrahāḥ // ŚivP_7.2,40.10ab/
munayo 'bhyetya śataśo līnāḥ syustatra tejasi // ŚivP_7.2,40.10cd/
599a

tathā vilīyamāneṣu tapasviṣu mahātmasu // ŚivP_7.2,40.11ab/
sadyastirodadhe tejastadadbhutamivābhavat // ŚivP_7.2,40.11cd/
taddṛṣṭvā mahadāścaryaṃ naimiṣīyā maharṣayaḥ // ŚivP_7.2,40.12ab/
kimetadityajānanto yayurbrahmavanaṃ prati // ŚivP_7.2,40.12cd/
prāgevaiṣāṃ tu gamanātpavano lokapāvanaḥ // ŚivP_7.2,40.13ab/
darśanaṃ naimiṣīyāṇāṃ saṃvādastairmahātmanaḥ // ŚivP_7.2,40.13cd/
śaddhāṃ buddhiṃ tatasteṣāṃ sāṃbe sānucare śive // ŚivP_7.2,40.14ab/
samāptiṃ cāpi satrasya dīrghapūrvasya satriṇām // ŚivP_7.2,40.14cd/
vijñāpya jagatāṃ dhātre brahmaṇe brahmayonaye // ŚivP_7.2,40.15ab/
svakārye tadanujñāto jagāma svapuraṃ prati // ŚivP_7.2,40.15cd/
atha sthānagato brahmā tumburornāradasya ca // ŚivP_7.2,40.16ab/
paraspara spardhitayorgāne vivadamānayoḥ // ŚivP_7.2,40.16cd/
tadudbhāvitagānottharasairmādhyasthamācaran // ŚivP_7.2,40.17ab/
gandharvairapsarobhiśca sukhamāste niṣevitaḥ // ŚivP_7.2,40.17cd/
tadānavasarādeva dvāḥsthairdvāri nivāritāḥ // ŚivP_7.2,40.18ab/
munayo brahmabhavanādbahiḥ pārśvamupāviśan // ŚivP_7.2,40.18cd/
atha tumburuṇā gāne samatāṃ prāpya nāradaḥ // ŚivP_7.2,40.19ab/
sāhacaryeṣvanujñāto brahmaṇā parameṣṭhinā // ŚivP_7.2,40.19cd/
tyaktvā parasparaspardhāṃ maitrīṃ ca paramāṃ gataḥ // ŚivP_7.2,40.20ab/
saha tenāpsarobhiśca gandharvaiśca samāvṛtaḥ // ŚivP_7.2,40.20cd/
upavīṇayituṃ devaṃ nakulīśvaramīśvaram // ŚivP_7.2,40.21ab/
bhavanānniryayau dhāturjaladādaṃśumāniva // ŚivP_7.2,40.21cd/
taṃ dṛṣṭvā ṣaṭkulīyāste nāradaṃ munigovṛṣam // ŚivP_7.2,40.22ab/
praṇamyāvasaraṃ śaṃbhoḥ papracchuḥ paramādarāt // ŚivP_7.2,40.22cd/
sa cāvasara evāyamitoṃtargamyatāmiti // ŚivP_7.2,40.23ab/
vadanyayāvanyaparastvarayā parayā yutaḥ // ŚivP_7.2,40.23cd/
tato dvāri sthitā ye vai brahmaṇe tānnyavedayan // ŚivP_7.2,40.24ab/
tena te viviśurveśma piṃḍībhūyāṃḍajanmanaḥ // ŚivP_7.2,40.24cd/
praviśya dūrato devaṃ praṇamya bhuvi daṃḍavat // ŚivP_7.2,40.25ab/
samīpe tadanujñātāḥ parivṛtyopatasthire // ŚivP_7.2,40.25cd/
tāṃstatrāvasthitān pṛṣṭvā kuśalaṃ kamalāsanaḥ // ŚivP_7.2,40.26ab/
vṛttāṃtaṃ vo mayā jñātaṃ vāyurevāha no yataḥ // ŚivP_7.2,40.26cd/
bhavadbhiḥ kiṃ kṛtaṃ paścānmāruteṃtarhite sati // ŚivP_7.2,40.27ab/
ityuktavati deveśe munayo 'vabhṛthātparam // ŚivP_7.2,40.27cd/
gaṃgātīrthesya gamanaṃ yātrāṃ vārāṇasīṃ prati // ŚivP_7.2,40.28ab/
darśanaṃ tatra liṃgānāṃ sthāpitānāṃ sureśvaraiḥ // ŚivP_7.2,40.28cd/
avimukteśvarasyāpi liṃgasyābhyarcanaṃ sakṛt // ŚivP_7.2,40.29ab/
ākāśe mahatastasya tejorāśeśca darśanam // ŚivP_7.2,40.29cd/
munīnāṃ vilayaṃ tatra nirodhaṃ tejasastataḥ // ŚivP_7.2,40.30ab/
yāthātmyavedanaṃ tasya ciṃtitasyāpi cātmabhiḥ // ŚivP_7.2,40.30cd/
sarvaṃ savistaraṃ tasmai praṇamyāhurmuhurmuhuḥ // ŚivP_7.2,40.31ab/
munibhiḥ kathitaṃ śrutvā viśvakarmā caturmukhaḥ // ŚivP_7.2,40.31cd/
kaṃpayitvā śiraḥ kiṃcitprāha gaṃbhīrayā girā // ŚivP_7.2,40.32ab/
pratyāsīdati yuṣmākaṃ siddhirāmuṣmikī parā // ŚivP_7.2,40.32cd/
599b

bhavadbhirdīrghasatreṇa ciramārādhitaḥ prabhuḥ // ŚivP_7.2,40.33ab/
prasādābhimukho bhūta iti bhutārthasūcitam // ŚivP_7.2,40.33cd/
vārāṇasyāṃ tu yuṣmābhiryaddṛṣṭaṃ divi dīptimat // ŚivP_7.2,40.34ab/
talliṃgasaṃjñitaṃ sākṣāttejo māheśvaraṃ param // ŚivP_7.2,40.34cd/
tatra līnāśca munayaḥ śrautapāśupatavratāḥ // ŚivP_7.2,40.35ab/
muktā babhūvuḥ svasthāśca naiṣṭhikā dagdhakilbiṣāḥ // ŚivP_7.2,40.35cd/
prāpyānena yathā muktiracirādbhavatāmapi // ŚivP_7.2,40.36ab/
sa cāyamarthaḥ sūcyeta yuṣmaddṛṣṭena tejasā // ŚivP_7.2,40.36cd/
tatra vaḥ kāla evaiṣa daivādupanataḥ svayam // ŚivP_7.2,40.37ab/
prayāta dakṣiṇaṃ meroḥ śikharaṃ devasevitam // ŚivP_7.2,40.37cd/
sanatkumāro yatrāste mama putraḥ paro muniḥ // ŚivP_7.2,40.38ab/
pratīkṣyāgamanaṃ sākṣādbhūtanāthasya naṃdinaḥ // ŚivP_7.2,40.38cd/
purā sanatkumāropi dṛṣṭvāpi parameśvaram // ŚivP_7.2,40.39ab/
ajñānātsarvayogīndramānī vinayadūṣitaḥ // ŚivP_7.2,40.39cd/
abhyutthānādikaṃ yuktamakurvannatinirbhayaḥ // ŚivP_7.2,40.40ab/
tato 'parādhātkruddhena mahoṣṭro naṃdinā kṛtaḥ // ŚivP_7.2,40.40cd/
atha kālena mahatā tadarthe śocatā mayā // ŚivP_7.2,40.41ab/
upāsya devaṃ devīñca naṃdinaṃ cānunīya vai // ŚivP_7.2,40.41cd/
kathaṃciduṣṭratā tasya prayatnena nivāritā // ŚivP_7.2,40.42ab/
prāpito hi yathāpūrvaṃ sanatpūrvāṃ kumāratām // ŚivP_7.2,40.42cd/
tadāha ca mahādevaḥ smayanniva gaṇādhipam // ŚivP_7.2,40.43ab/
avajñāya hi māmeva tathāhaṃkṛtavānmuniḥ // ŚivP_7.2,40.43cd/
atastvameva yāthātmyaṃ mamāsmai kathayānagha // ŚivP_7.2,40.44ab/
brahmaṇaḥ pūrvajaḥ putro māṃ mūḍha iva saṃsmaran // ŚivP_7.2,40.44cd/
mayaiva śiṣyate datto mama jñānapravartakaḥ // ŚivP_7.2,40.45ab/
dharmādhyakṣābhiṣekaṃ ca tava nirvartayiṣyati // ŚivP_7.2,40.45cd/
sa evaṃ vyāhṛto bhūyassarvabhūtagaṇāgraṇīḥ // ŚivP_7.2,40.46ab/
yatparājñāpanaṃ mūrdhnā prātaḥ pratigṛhītavān // ŚivP_7.2,40.46cd/
tathā sanatkumāro 'pi merau madanuśāsanāt // ŚivP_7.2,40.47ab/
prasādārthaṃ gaṇasyāsya tapaścarati duścaram // ŚivP_7.2,40.47cd/
draṣṭavyaśceti yuṣmābhiḥ prāggaṇeśasamāgamāt // ŚivP_7.2,40.48ab/
tatprasādārthamacirānnaṃdī tatrāgamiṣyati // ŚivP_7.2,40.48cd/
iti satvaramādiśya preṣitā viśvayoginā // ŚivP_7.2,40.49ab/
kumāraśikharaṃ merordakṣiṇaṃ munayo yayuḥ // ŚivP_7.2,40.49cd/
oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe naimiṣarṣiyātrāvarṇanaṃ nāma catvāriṃśo 'dhyāyaḥ

Chapter 41
sūta uvāca
tatra skaṃdasaro nāma sarassāgarasannibham // ŚivP_7.2,41.1ab/
amṛtasvāduśiśirasvacchā gādhalaghūdakam // ŚivP_7.2,41.1cd/
samaṃtataḥ saṃghaṭitaṃ sphaṭiko palasaṃcayaiḥ // ŚivP_7.2,41.2ab/
sarvartukusumaiḥ phullaiśchāditākhiladiṅmukham // ŚivP_7.2,41.2cd/
śaivalairutpalaiḥ padmaiḥ kumudaistārakopamaiḥ // ŚivP_7.2,41.3ab/
taraṃgairabhrasaṃkāśairākāśamiva bhūmigam // ŚivP_7.2,41.3cd/
sukhāvataraṇārohaiḥ sthalairnīlaśilāmayaiḥ // ŚivP_7.2,41.4ab/
sopānamārgau ruciraiśśobhamānāṣṭadiṅmukham // ŚivP_7.2,41.4cd/
600a

tatrāvatīrṇaiśca yathā tatrottīrṇaśca bhūyasā // ŚivP_7.2,41.5ab/
snātaiḥ sitopavītaiśca śuklākaupīnavalkalaiḥ // ŚivP_7.2,41.5cd/
jaṭāśikhāyanairmuṃḍaistripuṃḍrakṛtamaṃḍanaiḥ // ŚivP_7.2,41.6ab/
virāgavivaśasmeramukhairmunikumārakaiḥ // ŚivP_7.2,41.6cd/
ghaṭaiḥ kamalinīpatrapuṭaiśca kalaśaiḥ śivaiḥ // ŚivP_7.2,41.7ab/
kamaṇḍalubhiranyaiśca tādṛśaiḥ karakādibhiḥ // ŚivP_7.2,41.7cd/
ātmārthaṃ ca parārthaṃ ca devatārthaṃ viśeṣataḥ // ŚivP_7.2,41.8ab/
ānīyamānasalilamāttapuṣpaṃ ca nityaśaḥ // ŚivP_7.2,41.8cd/
aṃtarjalaśilārūḍhairnīcānāṃ sparśaśaṃkayā // ŚivP_7.2,41.9ab/
ācāravadbhirmunibhiḥ kṛtabhasmāṃgadhūsaraiḥ // ŚivP_7.2,41.9cd/
itastato 'psu majjadbhiriṣṭaśiṣṭaiḥ śilāgataiḥ // ŚivP_7.2,41.10ab/
tilaiśca sākṣataiḥ puṣpaistyaktadarbhapavitrakaiḥ // ŚivP_7.2,41.10cd/
devādyamṛṣimadhyaṃ ca nirvartya pitṛtarpaṇam // ŚivP_7.2,41.11ab/
nivedayedabhijñebhyo nityasnānagatān dvijān // ŚivP_7.2,41.11cd/
sthānesthāne kṛtānekabalipuṣpasamīraṇaiḥ // ŚivP_7.2,41.12ab/
saurārghyapūrvaṃ kurvadbhiḥsthaṃḍalebhyarcanādikam // ŚivP_7.2,41.12cd/
kvacinnimajjadunmajjatprasrastagajayūthapam // ŚivP_7.2,41.13ab/
kvacicca tṛṣayāyātamṛgīmṛgaturaṃgamam // ŚivP_7.2,41.13cd/
kvacitpītajanottīrṇamayūravaravāraṇam // ŚivP_7.2,41.14ab/
kvacitkṛtataṭāghātavṛṣaprativṛṣojjvalam // ŚivP_7.2,41.14cd/
kvacitkāraṃḍavaravaiḥ kvacitsārasakūjitaiḥ // ŚivP_7.2,41.15ab/
kvacicca kokaninadaiḥ kvacidbhramaragītibhiḥ // ŚivP_7.2,41.15cd/
snānapānādikaraṇaiḥ svasaṃpaddrumajīvibhiḥ // ŚivP_7.2,41.16ab/
praṇayātprāṇibhistaistairbhāṣamāṇamivāsakṛt // ŚivP_7.2,41.16cd/
kūlaśākhiśikhālīnakokilākulakūjitaiḥ // ŚivP_7.2,41.17ab/
ātapopahatānsarvānnāmaṃtrayadivāniśam // ŚivP_7.2,41.17cd/
uttare tasya sarasastīre kalpataroradhaḥ // ŚivP_7.2,41.18ab/
vedyāṃ vajraśilāmayyāṃ mṛdule mṛgacarmaṇi // ŚivP_7.2,41.18cd/
sanatkumāramāsīnaṃ śaśvadbālavapurdharam // ŚivP_7.2,41.19ab/
tatkālamātroparataṃ samādheracalātmanaḥ // ŚivP_7.2,41.19cd/
upāsyamānaṃ munibhiryogīṃdrairapi pūjitam // ŚivP_7.2,41.20ab/
dadṛśurnaimiṣeyāste praṇatāścopatasthire // ŚivP_7.2,41.20cd/
yāvatpṛṣṭavate tasmai procuḥ svāgatakāraṇam // ŚivP_7.2,41.21ab/
tumulaḥ śuśruve tāvaddivi duṃdubhinisvanaḥ // ŚivP_7.2,41.21cd/
dadṛśe tatkṣaṇe tasminvimānaṃ bhānusannibham // ŚivP_7.2,41.22ab/
gaṇeśvarairasaṃkhyeyaiḥ saṃvṛtaṃ ca samaṃtataḥ // ŚivP_7.2,41.22cd/
apsarogaṇasaṃkīrṇaṃ rudrakanyābhirāvṛtam // ŚivP_7.2,41.23ab/
mṛdaṃgamurajodghuṣṭaṃ veṇuvīṇāravānvitam // ŚivP_7.2,41.23cd/
citraratnavitānāḍhyaṃ muktādāmavirājitam // ŚivP_7.2,41.24ab/
munibhissiddhagaṃdharvairyakṣacāraṇakinnaraiḥ // ŚivP_7.2,41.24cd/
nṛtyadbhiścaiva gāyadbhirvādayadbhiśca saṃvṛtam // ŚivP_7.2,41.25ab/
vīragovṛṣacihnena vidramadrumayaṣṭinā // ŚivP_7.2,41.25cd/
kṛtagopurasatkāraṃ ketunā mānyahetunā // ŚivP_7.2,41.26ab/
tasya madhye vimānasya cāmaradvitayāṃtare // ŚivP_7.2,41.26cd/
chattrasya maṇidaṃḍasya caṃdrasyeva śuceradhaḥ // ŚivP_7.2,41.27ab/
divyasiṃhāsanārūḍhaṃ devyā suyaśayā saha // ŚivP_7.2,41.27cd/
600b

śriyā ca vapuṣā caiva tribhiścāpi vilocanaiḥ // ŚivP_7.2,41.28ab/
prākārairabhikṛtyānāṃ pratyabhijñāpakaṃ prabhoḥ // ŚivP_7.2,41.28cd/
avilaṃghya jagatkarturājñāpanamivāgatam // ŚivP_7.2,41.29ab/
sarvānugrahaṇaṃ śaṃbhoḥ sākṣādiva puraḥsthitam // ŚivP_7.2,41.29cd/
śilādatanayaṃ sākṣācchrīmacchūlavarāyudham // ŚivP_7.2,41.30ab/
viśveśvaragaṇādhyakṣaṃ viśveśvaramivāparam // ŚivP_7.2,41.30cd/
viśvasyāpi vidhātḥṇāṃ nigrahānugrahakṣamam // ŚivP_7.2,41.31ab/
caturbāhumudārāṃgaṃ candrarekhāvibhūṣitam // ŚivP_7.2,41.31cd/
kaṃṭhe nāgena maulau ca śaśāṃkenāpyalaṃkṛtam // ŚivP_7.2,41.32ab/
savigrahamivaiśvaryaṃ sāmarthyamiva sakriyam // ŚivP_7.2,41.32cd/
samāptamiva nirvāṇaṃ sarvajñamiva saṃgatam // ŚivP_7.2,41.33ab/
dṛṣṭvā prahṛṣṭavadano brahmaputraḥ saharṣibhiḥ // ŚivP_7.2,41.33cd/
tasthau prāñjalirutthāya tasyātmānamivārpayan // ŚivP_7.2,41.34ab/
atha tatrāṃtare tasminvimāne cāvaniṃ gate // ŚivP_7.2,41.34cd/
praṇamya daṇḍavaddevaṃ stutvā vyajñāpayanmunīm // ŚivP_7.2,41.35ab/
ṣaṭkulīyā ime dīrghaṃ naimiṣe satramāsthitāḥ // ŚivP_7.2,41.35cd/
āgatā brahmaṇādiṣṭāḥ pūrvamevābhikāṃkṣayā // ŚivP_7.2,41.35ef/
śrutvā vākyaṃ brahmaputrasya naṃdīchittvā pāśāndṛṣṭipātena sadyaḥ // ŚivP_7.2,41.36ab/
śaivaṃ dharmaṃ caiśvaraṃ jñānayogaṃ dattvā bhūyo devapārśvaṃ jagāma // ŚivP_7.2,41.36cd/
sanatkumāreṇa ca tatsamastaṃ vyāsāya sākṣādgurave mamoktam // ŚivP_7.2,41.37ab/
vyāsena coktaṃ mahitena mahyaṃ mayā ca tadvaḥ kathitaṃ samāsāt // ŚivP_7.2,41.37cd/
nāvedavidbhyaḥ kathanīyametatpurāṇaratnaṃ puraśāsanasya // ŚivP_7.2,41.38ab/
nābhaktaśiṣyāya ca nāstikebhyo dattaṃ hi mohānnirayaṃ dadāti // ŚivP_7.2,41.38cd/
mārgeṇa sevānugatena yaistaddattaṃ gṛhītaṃ paṭhitaṃ śrutaṃ vā // ŚivP_7.2,41.39ab/
tebhyaḥ sukhaṃ dharmamukhaṃ trivargaṃ nirvāṇamaṃte niyataṃ dadāti // ŚivP_7.2,41.39cd/
parasparasyopakṛtaṃ bhavadbhirmayā ca paurāṇikamārgayogāt // ŚivP_7.2,41.40ab/
ato gamiṣye 'hamavāptakāmaḥ samastamevāstu śivaṃ sadā naḥ // ŚivP_7.2,41.40cd/
sūte kṛtāśiṣi gate munayaḥ suvṛttā yāge ca paryavasite mahati prayoge // ŚivP_7.2,41.41ab/
kāle kalau ca viṣayaiḥ kaluṣāyamāṇe vārāṇasīparisare vasatiṃ vinetuḥ // ŚivP_7.2,41.41cd/
atha ca te paśupāśamumukṣayākhilatayā kṛtapāśupatavratāḥ // ŚivP_7.2,41.42ab/
adhikṛtākhilabodhasamādhayaḥ paramanirvṛtimāpuraniṃditāḥ // ŚivP_7.2,41.42cd/
vyāsa uvāca
etacchivapurāṇaṃ hi samāptaṃ hitamādarāt // ŚivP_7.2,41.43ab/
paṭhitavyaṃ prayatnena śrotavyaṃ ca tathaiva hi // ŚivP_7.2,41.43cd/
nāstikāya na vaktavyamaśraddhāya śaṭhāya ca // ŚivP_7.2,41.44ab/
abhaktāya maheśasya tathā dharmadhvajāya ca // ŚivP_7.2,41.44cd/
etacchrutyā hyekavāraṃ bhavetpāpaṃ hi bhasmasāt // ŚivP_7.2,41.45ab/
abhakto bhaktimāpnoti bhakto bhaktisamṛddhibhāk // ŚivP_7.2,41.45cd/
punaḥ śrute ca sadbhaktirmuktissyācca śruteḥ punaḥ // ŚivP_7.2,41.46ab/
tasmātpunaḥpunaścaiva śrotavyaṃ hi mumukṣubhiḥ // ŚivP_7.2,41.46cd/
601a

pañcāvṛttiḥ prakartavyā purāṇasyāsya saddhiyā // ŚivP_7.2,41.47ab/
paraṃ phalaṃ samuddiśya tatprāpnoti na saṃśayaḥ // ŚivP_7.2,41.47cd/
purātanāśca rājāno viprā vaiśyāśca sattamāḥ // ŚivP_7.2,41.48ab/
saptakṛtvastadāvṛttyālabhanta śivadarśanam // ŚivP_7.2,41.48cd/
śroṣyatyathāpi yaścedaṃ mānavo bhaktitatparaḥ // ŚivP_7.2,41.49ab/
iha bhuktvākhilānbhogānaṃte muktiṃ labhecca saḥ // ŚivP_7.2,41.49cd/
etacchivapurāṇaṃ hi śivasyātipriyaṃ param // ŚivP_7.2,41.50ab/
bhuktimuktipradaṃ brahmasaṃmitaṃ bhaktivardhanam // ŚivP_7.2,41.50cd/
etacchivapurāṇasya vaktuḥ śrotuśca sarvadā // ŚivP_7.2,41.51ab/
sagaṇassasutassāṃbaśśaṃ karotu sa śaṃkaraḥ // ŚivP_7.2,41.51cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe vyāsopadeśaśrīśivamahāpurāṇamāhātmyavarṇanaṃ nāmaikacatvāriṃśo 'dhyāyaḥ
samāpto 'yaṃ granthaḥ
601b