Siva-Purana, Book 1 (Vidyesvara-Samhita)
Based on the edition by Venkatesvara Steam Press, Bombay (c. 1920)


Input by Jun TAKASHIMA
Database copyright (C) Jun TAKASHIMA 2001
% Read ``license.txt'' for terms of permission of use.
% mailto: tjun@aa.tufs.ac.jp




NOTICE:
This GRETIL version is converted from a file in UTF-8 Devanagari encoding!
Therefore, word boundaries are not marked by blanks, etc.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










śrīśivamahāpurāṇam

atha śrīśivamahāpurāṇaṃ vidyeśvarasaṃhitā prārabhyate ||


śrīgaṇeśāya namaḥ ||
śrīgurubhyo namaḥ ||
śrisarasvatyai namaḥ ||
atha śivapuraṇe prathamā vidyeśvarasaṃhitāprārabhyate ||

ādyantamaṃgalamajātasamānabhāvamāryaṃ tamīśamajarāmaramātmadevam // ŚivP_1,Mang_ab/
pañcānanaṃ prabalapañcavinodaśīlaṃ saṃbhāvaye manasiśaṃkaramambikeśam // ŚivP_1,Mang_cd/

Chapter 1
vyāsa uvāca
dharmakṣetre mahākṣetre gaṃgākālindisaṃgame // ŚivP_1,1.1ab/
prayāge parame puṇye brahmalokasya vartmani // ŚivP_1,1.1cd/
munayaḥ śaṃsitātmanassatyavrataparāyaṇāḥ // ŚivP_1,1.2ab/
mahaujaso mahābhāgā mahāsatraṃ vitenire // ŚivP_1,1.2cd/
tatra satraṃ samākarṇya vyāsaśiṣyo mahāmuniḥ // ŚivP_1,1.3ab/
ājagāma munīndraṣṭuṃ sūtaḥ paurāṇikottamaḥ // ŚivP_1,1.3cd/
taṃ dṛṣṭvā sūtamāyāṃtaṃ harṣitā munayastadā // ŚivP_1,1.4ab/
cetasā suprasannena pūjāṃ cakruryathāvidhi // ŚivP_1,1.4cd/
tato vinayasaṃyuktā procuḥ sāṃjalayaścate // ŚivP_1,1.5ab/
suprasannā mahātmānaḥ stutiṃ kṛtvāyathāvidhi // ŚivP_1,1.5cd/
romaharṣaṇa sarvajña bhavān vai bhāgyagauravāt // ŚivP_1,1.6ab/
purāṇavidyāmakhilāṃ vyāsātpratyarthamīyivān // ŚivP_1,1.6cd/
tasmādāścaryabhūtānāṃ kathānāṃ tvaṃ hi bhājanam // ŚivP_1,1.7ab/
ratnānāmurusārāṇāṃ ratnākara ivārṇavaḥ // ŚivP_1,1.7cd/
yacca bhūtaṃ ca bhavyaṃ ca yaccānyadvastu vartate // ŚivP_1,1.8ab/
na tvayā 'viditaṃ kiṃcittriṣu lokeṣu vidyate // ŚivP_1,1.8cd/
tvaṃ maddiṣṭavaśādasya darśanārthamihāgataḥ // ŚivP_1,1.9ab/
kurvankimapi naḥ śreyo na vṛthā gaṃtumarhasi // ŚivP_1,1.9cd/
tattvaṃ śrutaṃ sma naḥ sarvaṃ pūrvameva śubhāśubham // ŚivP_1,1.10ab/
na tṛptimadhigacchāmaḥ śravaṇecchā muhurmuhuḥ // ŚivP_1,1.10cd/
idānīmekamevāsti śrotavyaṃ sūta sanmate // ŚivP_1,1.11ab/
tadrahasyamapi brūhi yadi te 'nugraho bhavet // ŚivP_1,1.11cd/
prāpte kaliyuge ghore narāḥ puṇyavivarjitāḥ // ŚivP_1,1.12ab/
durācāraratāḥ sarve satyavārtāparāṅmukhāḥ // ŚivP_1,1.12cd/
parāpavādaniratāḥ paradravyābhilāṣiṇaḥ // ŚivP_1,1.13ab/
parastrīsaktamanasaḥ parahiṃsāparāyaṇāḥ // ŚivP_1,1.13cd/
dehātmadṛṣṭayā mūḍhā nāstikāḥ paśubuddhayaḥ // ŚivP_1,1.14ab/
mātṛpitṛkṛtadveṣāḥ strīdevāḥ kāmakiṃkarāḥ // ŚivP_1,1.14cd/
viprā lobhagrahagrastā vedavikrayajīvinaḥ // ŚivP_1,1.15ab/
dhanārjanārthamabhyastavidyā madavimohitāḥ // ŚivP_1,1.15cd/
tyaktasvajātikarmāṇaḥ prāyhaśaḥparavaṃcakāḥ // ŚivP_1,1.16ab/
trikālasaṃdhyayā hīnā brahmabodhavivarjitāḥ // ŚivP_1,1.16cd/
adayāḥ paṃḍitaṃmanyāssvācāravratalopakāḥ // ŚivP_1,1.17ab/
kṛṣyudyamaratāḥ krūrasvabhāvā malināśayāḥ // ŚivP_1,1.17cd/
kṣatriyāśca tathā sarve svadharmatyāgaśīlinaḥ // ŚivP_1,1.18ab/
asatsaṃgāḥ pāparatā vyabhicāraparāyaṇāḥ // ŚivP_1,1.18cd/
aśūrā araṇaprītāḥ palāyanaparāyaṇāḥ // ŚivP_1,1.19ab/
kucauravṛttayaḥ śūdrāḥ kāmakiṃkaracetasaḥ // ŚivP_1,1.19cd/
śastrāstravidyayā hīnā dhenuviprāvanojjhitāḥ // ŚivP_1,1.20ab/
śaraṇyāvanahīnāśca kāminyūtimṛgāssadā // ŚivP_1,1.20cd/
prajāpālanasaddharmavihīnā bhogatatparāḥ // ŚivP_1,1.21ab/
prajāsaṃhārakā duṣṭā jīvahiṃsākarā mudā // ŚivP_1,1.21cd/
vaiśyāḥ saṃskārahīnāste svadharmatyāgaśīlinaḥ // ŚivP_1,1.22ab/
kupathāḥ svārjanaratāstulākarmakuvṛttayaḥ // ŚivP_1,1.22cd/
gurudevadvijātīnāṃ bhaktihīnāḥ kubuddhayaḥ // ŚivP_1,1.23ab/
abhojitadvijāḥ prāyaḥ kṛpaṇā baddhamuṣṭayaḥ // ŚivP_1,1.23cd/
kāminījārabhāveṣu suratā malināśayāḥ // ŚivP_1,1.24ab/
lobhamohavicetaskāḥ pūrtādisuvṛṣojjhitāḥ // ŚivP_1,1.24cd/
tadvacchūdrāśca ye kecidbrāhmaṇācāratatparāḥ // ŚivP_1,1.25ab/
ujjvalākṛtayo mūḍhāḥ svadharmatyāgaśīlinaḥ // ŚivP_1,1.25cd/
kartārastapasāṃ bhūyo dvijatejopahārakāḥ // ŚivP_1,1.26ab/
śiśvalpamṛtyukārāśca maṃtroccāraparāyaṇāḥ // ŚivP_1,1.26cd/
śīligrāmaśilādīnāṃ pūjakāhomatatparāḥ // ŚivP_1,1.27ab/
pratikūlavicārāśca kuṭilā dvijadūṣakāḥ // ŚivP_1,1.27cd/
dhanavaṃtaḥ kukarmāṇo vidyāvanto vivādinaḥ // ŚivP_1,1.28ab/
ākhyāyopāsanā dharmavaktāro dharmalopakāḥ // ŚivP_1,1.28cd/
subhūpākṛtayo daṃbhāḥ sudātāro mahāmadāḥ // ŚivP_1,1.29ab/
viprādīnsevakānmatvā manyamānā nijaṃ prabhum // ŚivP_1,1.29cd/
svadharmarahitā mūḍāḥ saṃkarāḥ krūrabuddhayaḥ // ŚivP_1,1.30ab/
mahābhimānino nityaṃ caturvarṇavilopakāḥ // ŚivP_1,1.30cd/
sukulīnānnijānmatvā caturvarṇairvivartanāḥ // ŚivP_1,1.31ab/
sarvavarṇabhraṣṭakarā mūḍhāssatkarmakāriṇaḥ // ŚivP_1,1.31cd/
striyaśca prāyaśo bhraṣṭā bhartravajñānakārikāḥ // ŚivP_1,1.32ab/
śvaśuradrohakāriṇyo nirbhayā malināśanāḥ // ŚivP_1,1.32cd/
kuhāvabhāvaniratāḥ kuśīlāssmaravihvalāḥ // ŚivP_1,1.33ab/
jārasaṃgaratā nityaṃ svasvāmivimukhāstathā // ŚivP_1,1.33cd/
tanayā mātṛpitrośca bhaktihīnā durāśayāḥ // ŚivP_1,1.34ab/
avidyāpāṭhakā nityaṃ rogagrasitadehakāḥ // ŚivP_1,1.34cd/
eteṣāṃ naṣṭabuddhīnāṃ svadharmatyāgaśīlinām // ŚivP_1,1.35ab/
paralokepīha loke kathaṃ sūta gatirbhavet // ŚivP_1,1.35cd/
iti ciṃtākulaṃ cittaṃ jāyate satataṃ hi naḥ // ŚivP_1,1.36ab/
paropakārasadṛśo nāsti dharmo paraḥ khalu // ŚivP_1,1.36cd/
laghūpāyena yenaiṣāṃ bhavetsadyoghanāśanam // ŚivP_1,1.37ab/
sarvasiddhāntavittvaṃ hi kṛpayā tadvadādhunā // ŚivP_1,1.37cd/
vyāsa uvāca
ityākarṇya vacasteṣāṃ munīnāṃ bhāvitātmanām // ŚivP_1,1.38ab/
manasā śaṃkaraṃ smṛtvā sūtaḥ provāca tānmunīn // ŚivP_1,1.38cd/

iti śrīśaive mahāpurāṇe vidyeśvarasaṃhitāyāṃ munipraśnavarṇanonāmaprathamo 'dhyāyaḥ

Chapter 2
sūtauvāca
sādhupṛṣṭaṃ sādhavo vastrailokyahitakārakam // ŚivP_1,2.1ab/
guruṃ smṛtvā bhavatsnehādvakṣye tacchṛṇutādarāt // ŚivP_1,2.1cd/
vedāṃtasārasarvasvaṃ purāṇaṃ śaivamuttamam // ŚivP_1,2.2ab/
sarvāghaughoddhārakaraṃ paratra paramārthadam // ŚivP_1,2.2cd/
kalikalmaṣavidhvaṃsi yasmiñcchivayaśaḥ param // ŚivP_1,2.3ab/
vijṛmbhate sadā viprāścaturvargaphalapradam // ŚivP_1,2.3cd/
tasyādhyayanamātreṇa purāṇasya dvijottamāḥ // ŚivP_1,2.4ab/
sarvottamasya śaivasya te yāsyaṃti susadgatim // ŚivP_1,2.4cd/
tāvadvijṛṃbhate pāpaṃ brahmahatyāpurassaram // ŚivP_1,2.5ab/
yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.5cd/
tāvatkalimahotpātāḥ saṃcariṣyaṃti nirbhayāḥ // ŚivP_1,2.6ab/
yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.6cd/
tāvatsarvāṇi śāstrāṇi vivadaṃti parasparam // ŚivP_1,2.7ab/
yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.7cd/
tāvatsvarūpaṃ durbodhaṃ śivasya mahatāmapi // ŚivP_1,2.8ab/
yāvacchivapurāṇaṃ hi no deṣyati jagatyaho // ŚivP_1,2.8cd/
tāvadyamabhaṭāḥ krūrāḥ saṃcariṣyaṃti nirbhayāḥ // ŚivP_1,2.9ab/
yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.9cd/
tāvatsarvapurāṇāni pragarjaṃti mahītale // ŚivP_1,2.10ab/
yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.10cd/
tāvatsarvāṇi tīrthāni vivadaṃti mahītale // ŚivP_1,2.11ab/
yāvachivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.11cd/
tāvatsarvāṇi maṃtrāṇi vivadaṃti mahītale // ŚivP_1,2.12ab/
yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.12cd/
tāvatsarvāṇi kṣetrāṇi vivadaṃti mahītale // ŚivP_1,2.13ab/
yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.13cd/
tāvatsarvāṇi pīṭhāni vivadaṃti mahītale // ŚivP_1,2.14ab/
yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.14cd/
tāvatsarvāṇi dānāni vivadaṃti mahītale // ŚivP_1,2.15ab/
yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.15cd/
tāvatsarve ca te devā vivadaṃti mahītale // ŚivP_1,2.16ab/
yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.16cd/
tāvatsarve ca siddhāntā vivadaṃti mahītale // ŚivP_1,2.17ab/
yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.17cd/
asya śaivapurāṇasya kīrtanaśravaṇāddvijāḥ // ŚivP_1,2.18ab/
phalaṃ vaktuṃ na śaknomi kārtsnyena munisattamāḥ // ŚivP_1,2.18cd/
tathāpi tasya māhātmyaṃ vakṣye kiṃcittu vonaghāḥ // ŚivP_1,2.19ab/
cittamādhāya śṛṇuta vyāsenoktaṃ purā mama // ŚivP_1,2.19cd/
etacchivapurāṇaṃ hi ślokaṃ ślokārdhameva ca // ŚivP_1,2.20ab/
yaḥ paṭhedbhaktisaṃyuktassa pāpānmucyate kṣaṇāt // ŚivP_1,2.20cd/
etacchivapurāṇaṃ hi yaḥ pratyahamataṃdritaḥ // ŚivP_1,2.21ab/
yathāśakti paṭhedbhaktyā sa jīvanmukta ucyate // ŚivP_1,2.21cd/
etacchivapurāṇaṃ hi yo bhaktyārcayate sadā // ŚivP_1,2.22ab/
dine dine 'śvamedhasya phalaṃ prāpnotyasaṃśayam // ŚivP_1,2.22cd/
etacchivapurāṇaṃ yassādhāraṇapadecchayā // ŚivP_1,2.23ab/
anyataḥ śṛṇuyātso 'pi matto mucyeta pātakāt // ŚivP_1,2.23cd/
etacchivapurāṇaṃ yo namaskuryādadūrataḥ // ŚivP_1,2.24ab/
sarvadevārcanaphalaṃ sa prāpnoti na saṃśayaḥ // ŚivP_1,2.24cd/
etacchivapurāṇaṃ vai likhitvā pustakaṃ svayam // ŚivP_1,2.25ab/
yo dadyācchivabhaktebhyastasya puṇyaphalaṃ śṛṇu // ŚivP_1,2.25cd/
adhīteṣu ca śāstreṣu vedeṣu vyākṛteṣu ca // ŚivP_1,2.26ab/
yatphalaṃ durlabhaṃ loke tatphalaṃ tasya saṃbhavet // ŚivP_1,2.26cd/
etacchivapurāṇaṃ hi caturdaśyāmupoṣitaḥ // ŚivP_1,2.27ab/
śivabhaktasabhāyāṃ yo vyākaroti sa uttamaḥ // ŚivP_1,2.27cd/
pratyakṣaraṃ tu gāyatrīpuraścaryāphalaṃ labhet // ŚivP_1,2.28ab/
iha bhuktvākhilānkāmānaṃte nirvāṇatāṃ vrajet // ŚivP_1,2.28cd/
upoṣitaścaturdaśyāṃ rātrau jāgaraṇānvitaḥ // ŚivP_1,2.29ab/
yaḥ paṭhecchṛṇuyādvāpi tasya puṇyaṃ vadāmyaham // ŚivP_1,2.29cd/
kurukṣetrādinikhilapuṇyatīrtheṣvanekaśaḥ // ŚivP_1,2.30ab/
ātmatulyadhanaṃ sūryagrahaṇe sarvatomukhe // ŚivP_1,2.30cd/
viprebhyo vyāsamukhyebhyo dattvāyatphalamaśnute // ŚivP_1,2.31ab/
tatphalaṃ saṃbhavettasya satyaṃ satyaṃ na saṃśayaḥ // ŚivP_1,2.31cd/
etacchivapurāṇaṃ hi gāyate yopyaharniśam // ŚivP_1,2.32ab/
ājñāṃ tasya pratīkṣerandavā indrapurogamāḥ // ŚivP_1,2.32cd/
etacchivapurāṇaṃ yaḥ paṭhañchṛṇvanhi nityaśaḥ // ŚivP_1,2.33ab/
yadyatkaroti satkarma tatkoṭiguṇitaṃ bhavet // ŚivP_1,2.33cd/
samāhitaḥ paṭhedyastu tatra śrīrudrasaṃhitām // ŚivP_1,2.34ab/
sa brahmaghno 'pi pūtātmā tribhireva dinairbhavet // ŚivP_1,2.34cd/
tāṃ rudrasaṃhitāṃ yastu bhairavapratimāṃtike // ŚivP_1,2.35ab/
triḥ paṭhetpratyahaṃ maunī sa kāmānakhilāṃllabhet // ŚivP_1,2.35cd/
tāṃ rudrasaṃhitāṃ yastu sapaṭhedvaṭabilvayoḥ // ŚivP_1,2.36ab/
pradakṣiṇāṃ prakurvāṇo brahmahatyā nivartate // ŚivP_1,2.36cd/
kailāsasaṃhitā tatra tato 'pi paramasmṛtā // ŚivP_1,2.37ab/
brahmasvarūpiṇī sākṣātpraṇavārthaprakāśikā // ŚivP_1,2.37cd/
kailāsasaṃhitāyāstu māhātmyaṃ vetti śaṃkaraḥ // ŚivP_1,2.38ab/
kṛtsnaṃ tadardhaṃ vyāsaśca tadardhaṃ vedmyahaṃ dvijāḥ // ŚivP_1,2.38cd/
tatra kiṃcitpravakṣyāmi kṛtsnaṃ vaktuṃ na śakyate // ŚivP_1,2.39ab/
yajjñātvā tatkṣaṇāllokaścittaśuddhimavāpnuyāt // ŚivP_1,2.39cd/
na nāśayati yatpāpaṃ sā raudrī saṃhitā dvijāḥ // ŚivP_1,2.40ab/
tanna paśyāmyahaṃ loke mārgamāṇo 'pi sarvadā // ŚivP_1,2.40cd/
śivenopaniṣatsiṃdhumanthanotpāditāṃ mudā // ŚivP_1,2.41ab/
kumārāyārpitāṃ tāṃ vai sudhāṃ pītvā 'maro bhavet // ŚivP_1,2.41cd/
brahmahatyādipāpānāṃ niṣkṛtiṃ kartumudyataḥ // ŚivP_1,2.42ab/
māsamātraṃ saṃhitāṃ tāṃ paṭhitvā mucyate tataḥ // ŚivP_1,2.42cd/
duṣpratigrahadurbhojyadurālāpādisaṃbhavam // ŚivP_1,2.43ab/
pāpaṃ sakṛtkīrtanena saṃhitā sā vināśayet // ŚivP_1,2.43cd/
śivālaye vilvavane saṃhitāṃ tāṃ paṭhettu yaḥ // ŚivP_1,2.44ab/
sa tatphalamavāpnoti yadvāco 'pi na gocare // ŚivP_1,2.44cd/
saṃhitāṃ tāṃ paṭhan bhaktyā yaḥ śrāddhe bhojayeddvijān // ŚivP_1,2.45ab/
tasya ye pitaraḥ sarve yāṃti śaṃbhoḥ paraṃ padam // ŚivP_1,2.45cd/
caturdaśyāṃ nirāhāro yaḥ paṭhetsaṃhitāṃ ca tām // ŚivP_1,2.46ab/
bilvamūle śivaḥ sākṣātsadevaiśca prapūjyate // ŚivP_1,2.46cd/
anyāpi saṃhitā tatra sarvakāmaphalapradā // ŚivP_1,2.47ab/
ubhe viśiṣṭe vijñeye līlāvijñānapūrite // ŚivP_1,2.47cd/
tadidaṃ śaivamākhyātaṃ purāṇaṃ vedasaṃmitam // ŚivP_1,2.48ab/
nirmitaṃ tacchivenaiva prathamaṃ brahmasaṃmitam // ŚivP_1,2.48cd/
vidyeśaṃca tathāraudraṃ vaināyakamathaumikam // ŚivP_1,2.49ab/
mātraṃ rudraikādaśakaṃ kailāsaṃ śatarudrakam // ŚivP_1,2.49cd/
koṭirudrasahasrādyaṃ koṭirudraṃ tathaiva ca // ŚivP_1,2.50ab/
vāyavīyaṃ dharmasaṃjñaṃ purāṇamiti bhedataḥ // ŚivP_1,2.50cd/
saṃhitā dvādaśamitā mahāpuṇyatarā matā // ŚivP_1,2.51ab/
tāsāṃ saṃkhyāṃ bruve viprāḥ śṛṇutādaratokhilam // ŚivP_1,2.51cd/
vidyeśaṃ daśāsāhasraṃ rudraṃ vaināyakaṃ tathā // ŚivP_1,2.52ab/
aumaṃ mātṛpurāṇākhyaṃ pratyekāṣṭasahasrakam // ŚivP_1,2.52cd/
trayodaśasahasraṃ hi rudraikādaśakaṃ dvijāḥ // ŚivP_1,2.53ab/
ṣaṭsahasraṃ ca kailāsaṃ śatarudraṃ tadardhakam // ŚivP_1,2.53cd/
koṭirudraṃ triguṇitamekādaśasahasrakam // ŚivP_1,2.54ab/
sahasrakoṭirudrākhyamuditaṃ graṃthasaṃkhyayā // ŚivP_1,2.54cd/
vāyavīyaṃ khābdhiśataṃ gharmaṃ ravisahasrakam // ŚivP_1,2.55ab/
tadevaṃ lakṣasaṃkhyākaṃ śaivasaṃkhyāvibhedataḥ // ŚivP_1,2.55cd/
vyāsena tattu saṃkṣiptaṃ caturviṃśatsahasrakam // ŚivP_1,2.56ab/
śaivaṃ tatra caturthaṃ vai purāṇaṃ saptasaṃhitam // ŚivP_1,2.56cd/
śive saṃkalpitaṃ pūrvaṃ purāṇaṃ granthasaṃkhyayā // ŚivP_1,2.57ab/
śatakoṭipramāṇaṃ hi purā sṛṣṭau suvismṛtam // ŚivP_1,2.57cd/
vyasteṣṭādaśadhā caiva purāṇe dvāparādiṣu // ŚivP_1,2.58ab/
caturlakṣeṇa saṃkṣipte kṛte dvaipāyanādibhiḥ // ŚivP_1,2.58cd/
proktaṃ śivapurāṇaṃ hi caturviṃśatsahasrakam // ŚivP_1,2.59ab/
ślokānāṃ saṃkhyayā saptasaṃhitaṃ brahmasaṃmitam // ŚivP_1,2.59cd/
vidyeśvarākhyā tatrādyā raudrī jñeyā dvitīyikā // ŚivP_1,2.60ab/
tṛtīyā śatarudrākhyā koṭirudrā caturthikā // ŚivP_1,2.60cd/
pañcamī caiva maumākhyā ṣaṣṭhī kailāsasaṃjñikā // ŚivP_1,2.61ab/
saptamī vāyavīyākhyā saptaivaṃ saṃhitāmatāḥ // ŚivP_1,2.61cd/
sasaptasaṃhitaṃ divyaṃ purāṇaṃ śivasaṃjñakam // ŚivP_1,2.62ab/
varīvarti brahmatulyaṃ sarvopari gatipradam // ŚivP_1,2.62cd/
etacchivapurāṇaṃ hi saptasaṃhitamādarāt // ŚivP_1,2.63ab/
paripūrṇaṃ paṭhedyastu sa jīvanmukta ucyate // ŚivP_1,2.63cd/
śrutismṛtipurāṇetihāsāgamaśatāni ca // ŚivP_1,2.64ab/
etacchivapurāṇasya nārhaṃtyalpāṃ kalāmapi // ŚivP_1,2.64cd/
śaivaṃ purāṇamamalaṃ śivakīrtitaṃ tadvyāsena śaivapravaṇena na saṃgṛhītam // ŚivP_1,2.65ab/
saṃkṣepataḥ sakalajīvaguṇopakāre tāpatrayaghnamatulaṃ śivadaṃ satāṃ hi // ŚivP_1,2.65cd/
vikaitavo dharma iha pragīto vedāṃtavijñānamayaḥ pradhānaḥ // ŚivP_1,2.66ab/
amatsarāṃtarbudhavedyavastu satkḷptamatraiva trivargayuktam // ŚivP_1,2.66cd/
śaivaṃ purāṇatilakaṃ khalu satpurāṇaṃ vedāṃtavedavilasatparavastugītam // ŚivP_1,2.67ab/
yo vai paṭhecca śṛṇuyātparamādareṇa śaṃbhupriyaḥ sa hi labhetparamāṃ gatiṃ vai // ŚivP_1,2.67cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ dvidīyo 'dhyāyaḥ

Chapter 3
vyāsa uvāca
ityākarṇya vacaḥ sautaṃ procuste paramarṣayaḥ // ŚivP_1,3.1ab/
vedāṃtasārasarvasvaṃ purāṇaṃ śrāvayādbhutam // ŚivP_1,3.1cd/
iti śrutvā munīnāṃ sa vacanaṃ supraharṣitaḥ // ŚivP_1,3.2ab/
saṃsmarañchaṃkaraṃ sūtaḥ provāca munisattamān // ŚivP_1,3.2cd/
sūta uvāca
śṛṇvaṃtu ṛṣayaḥ sarve smṛtvā śivamanāmayam // ŚivP_1,3.3ab/
purāṇapravaṇaṃ śaivaṃ purāṇaṃ vedasārajam // ŚivP_1,3.3cd/
yatra gītaṃ trikaṃ prītyā bhaktijñānavirāgakam // ŚivP_1,3.4ab/
vedāṃtavedyaṃ sadvastu viśeṣeṇa pravarṇitam // ŚivP_1,3.5ab/
sūta uvāca
śṛṇvaṃtu ṛṣayaḥ sarve purāṇaṃ vedasārajam // ŚivP_1,3.6ab/
purā kālena mahatā kalpe 'tīte punaḥpunaḥ // ŚivP_1,3.6cd/
asminnupasthite kalpe pravṛtte sṛṣṭikarmaṇi // ŚivP_1,3.7ab/
munīnāṃ ṣaṭkulīnānāṃ bruvatāmitaretaram // ŚivP_1,3.7cd/
idaṃ paramidaṃ neti vivādaḥ sumahānabhūt // ŚivP_1,3.8ab/
te 'bhijagmurvidhātāraṃ brahmāṇaṃ praṣṭumavyayam // ŚivP_1,3.8cd/
vāgbhirvinayagarbhābhiḥ sarve prāṃjalayo 'bruvan // ŚivP_1,3.9ab/
tvaṃ hi sarvajagaddhātā sarvakāraṇakāraṇam // ŚivP_1,3.9cd/
kaḥ pumānsarvatattvebhyaḥ purāṇaḥ parataḥ paraḥ // ŚivP_1,3.10ab/
brahmovāca
yato vāco nivartaṃte aprāpya manasā saha // ŚivP_1,3.10cd/
yasmātsarvamidaṃ brahmaviṣṇurudreṃdrapūrvakam // ŚivP_1,3.11ab/
sahabhūteṃdriyaiḥ sarvaiḥ prathamaṃ saṃprasūyate // ŚivP_1,3.11cd/
eṣa devo mahādevaḥ sarvajño jagadīśvaraḥ // ŚivP_1,3.12ab/
ayaṃ tu parayā bhaktyā dṛśyate nā 'nyathā kvacit // ŚivP_1,3.12cd/
rudro harirharaścaiva tathānye ca sureśvarāḥ // ŚivP_1,3.13ab/
bhaktyā paramayā tasya nityaṃ darśanakāṃkṣiṇaḥ // ŚivP_1,3.13cd/
bahunātra kimuktena śive bhaktyā vimucyate // ŚivP_1,3.14ab/
prasādāddevatābhaktiḥ prasādo bhaktisaṃbhavaḥ // ŚivP_1,3.14cd/
yathehāṃkurato bījaṃ bījato vā yathāṃkuraḥ // ŚivP_1,3.14ef/
tasmādīśaprasādārthaṃ yūyaṃ gatvā bhuvaṃ dvijāḥ // ŚivP_1,3.15ab/
dīrghasatraṃ samākṛdhvaṃ yūyaṃ varṣasahasrakam // ŚivP_1,3.15cd/
amuṣyaivādhvareśasya śivasyaiva prasādataḥ // ŚivP_1,3.16ab/
vedoktavidyāsāraṃ tu jñāyate sādhyasādhanaṃ // ŚivP_1,3.16cd/
munaya ūcuḥ
atha kiṃ paramaṃ sādhyaṃ kiṃvā tatsādhanaṃ param // ŚivP_1,3.17ab/
sādhakaḥ kīdṛśastatra tadidaṃ brūhi tattvataḥ // ŚivP_1,3.17cd/
brahmovāca
sādhyaṃ śivapadaprāptiḥ sādhanaṃ tasya sevanam // ŚivP_1,3.18ab/
sādhakastatprasādādyo 'nityādiphalaniḥspṛhaḥ // ŚivP_1,3.18cd/
karma kṛtvā tu vedoktaṃ tadarpitamahāphalam // ŚivP_1,3.19ab/
parameśapadaprāptaḥ sālokyādikramāttataḥ // ŚivP_1,3.19cd/
tattadbhaktyanusāreṇa sarveṣāṃ paramaṃ phalam // ŚivP_1,3.20ab/
tatsādhanaṃ bahuvidhaṃ sākṣādīśena bodhitam // ŚivP_1,3.20cd/
saṃkṣipya tatra vaḥ sāraṃ sādhanaṃ prabravīmyaham // ŚivP_1,3.21ab/
śrotreṇa śravaṇaṃ tasya vacasā kīrtanaṃ tathā // ŚivP_1,3.21cd/
manasā mananaṃ tasya mahāsādhanamucyate // ŚivP_1,3.22ab/
śrotavyaḥ kīrtitavyaśca mantavyaśca maheśvaraḥ // ŚivP_1,3.22cd/
iti śrutipramāṇaṃ naḥ sādhanenā 'munā param // ŚivP_1,3.23ab/
sādhyaṃ vrajata sarvārthasādhanaikaparāyaṇāḥ // ŚivP_1,3.23cd/
pratyakṣaṃ cakṣuṣā dṛṣṭvā tatra lokaḥ pravartate // ŚivP_1,3.24ab/
apratyakṣaṃ hi sarvatra jñātvā śrotreṇa ceṣṭate // ŚivP_1,3.24cd/
tasmācchravaṇamevādau śrutvā gurumukhādbudhaḥ // ŚivP_1,3.25ab/
tataḥ saṃsādhayedanyatkīrtanaṃ mananaṃ sudhīḥ // ŚivP_1,3.25cd/
kramānmananaparyaṃte sādhane 'sminsusādhite // ŚivP_1,3.26ab/
śivayogo bhavettena sālokyādikramācchanaiḥ // ŚivP_1,3.26cd/
sarvāṃgavyādhayaḥ paścātsarvānaṃdaśca līyate // ŚivP_1,3.27ab/
abhyāsātkleśametadvai paścādādyaṃtamaṃgalam // ŚivP_1,3.27cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe tṛtīyo 'dhyāyaḥ

Chapter 4
munaya ūcuḥ
mananaṃ kīdṛśaṃ brahmañchravaṇaṃ cāpi kīdṛśam // ŚivP_1,4.1ab/
kīrtanaṃ vā kathaṃ tasya kīrtayaitadyathāyatham // ŚivP_1,4.1cd/
brahmovaca
pūjājapeśaguṇarūpavilāsanāmnāṃ yuktipriyeṇa manasā pariśodhanaṃ yat // ŚivP_1,4.2ab/
tatsaṃtataṃ mananamīśvaradṛṣṭilabhyaṃ sarveṣu sādhanavareṣvapi mukhyamukhyam // ŚivP_1,4.2cd/
gītātmanā śrutipadena ca bhāṣayā vā śaṃbhupratāpaguṇarūpavilāsanāmnām // ŚivP_1,4.3ab/
vācā sphuṭaṃ tu rasavatstavanaṃ yadasya tatkīrtanaṃ bhavati sā dhanamatra madhyam // ŚivP_1,4.3cd/
yenāpi kena karaṇena ca śabdapuṃjaṃ yatra kvacicchivaparaṃ śravaṇeṃdriyeṇa // ŚivP_1,4.4ab/
strīkelivaddṛḍhataraṃ praṇidhīyate yattadvai budhāḥ śravaṇamatra jagatprasiddham // ŚivP_1,4.4cd/
satsaṃgamena bhavati śravaṇaṃ purastātsaṃkīrtanaṃ paśupateratha taddṛḍhaṃ syāt // ŚivP_1,4.5ab/
sarvottamaṃ bhavati tanmananaṃ tadaṃte sarvaṃ hi saṃbhavati śaṃkaradṛṣṭipāte // ŚivP_1,4.5cd/
sūta uvāca
asminsādhanamāhatmye purā vṛttaṃ munīśvarāḥ // ŚivP_1,4.6ab/
yuṣmadarthaṃ pravakṣyāmi śṛṇudhvamavadhānataḥ // ŚivP_1,4.6cd/
purā mama gururvyāsaḥ parāśaramuneḥ sutaḥ // ŚivP_1,4.7ab/
tapaścacāra saṃbhrāṃtaḥ sarasvatyāstaṭe śubhe // ŚivP_1,4.7cd/
gacchanyadṛchayā tatra vimānenārkarociṣā // ŚivP_1,4.8ab/
sanatkumāro bhagavāndadarśa mama deśikam // ŚivP_1,4.8cd/
dhyānārūḍhaḥ prabuddho 'sau dadarśa tamajātmajam // ŚivP_1,4.9ab/
praṇipatyāha saṃbhrāṃtaḥ paraṃ kautūhalaṃ muniḥ // ŚivP_1,4.9cd/
dattvārghyamasmai pradadau devayogyaṃ ca viṣṭiram // ŚivP_1,4.10ab/
prasannaḥ prāha taṃ prahvaṃ prabhurgaṃbhīrayā girā // ŚivP_1,4.10cd/
sanatkumāra uvāca
satyaṃ vastu mune dadhyāḥ sākṣātkaraṇagocaraḥ // ŚivP_1,4.11ab/
sa śivothāsahāyotra tapaścarasi kiṃ kṛte // ŚivP_1,4.11cd/
evamuktaḥ kumāreṇa provāca svāśayaṃ muniḥ // ŚivP_1,4.12ab/
dharmārthakāmamokṣāśca vedamārge kṛtādarāḥ // ŚivP_1,4.12cd/
bahudhā sthāpitā loke mayā tvatkṛpayā tathā // ŚivP_1,4.13ab/
evaṃ bhutasya mepyevaṃ gurubhūtasya sarvataḥ // ŚivP_1,4.13cd/
muktisādhanakaṃ jñānaṃ nodeti paramādbhutam // ŚivP_1,4.14ab/
tapaścarāmi muktyarthaṃ na jāne tatra kāraṇam // ŚivP_1,4.14cd/
itthaṃ kumāro bhagavān vyāsena muninārthitaḥ // ŚivP_1,4.15ab/
samarthaḥ prāha vipreṃdrā niścayaṃ muktikāraṇam // ŚivP_1,4.15cd/
śravaṇaṃ kīrtanaṃ śaṃbhormananaṃ ca mahattaram // ŚivP_1,4.16ab/
trayaṃ sādhanamuktaṃ ca vidyate vedasaṃmatam // ŚivP_1,4.16cd/
purāhamatha saṃbhrāṃto hyanyasādhanasaṃbhramaḥ // ŚivP_1,4.17ab/
acale maṃdare śaile tapaścaraṇamācaram // ŚivP_1,4.17cd/
śivājñayā tataḥ prāpto bhagavānnandikeśvaraḥ // ŚivP_1,4.18ab/
sa me dayālurbhagavānsarvasākṣī gaṇeśvaraḥ // ŚivP_1,4.18cd/
uvāca mahyaṃ sasnehaṃ muktisādhanamuttamam // ŚivP_1,4.19ab/
śravaṇaṃ kīrtanaṃ śaṃbhormananaṃ vedasaṃmatam // ŚivP_1,4.19cd/
trikaṃ ca sādhanaṃ muktau śivena mama bhāṣitam // ŚivP_1,4.20ab/
śravaṇādiṃ brahmankuruṣveti muhurmuhuḥ // ŚivP_1,4.20cd/
evamuktvā tato vyāsaṃ sānugo vidhinaṃdanaḥ // ŚivP_1,4.21ab/
jagāma svavimānena padaṃ paramaśobhanam // ŚivP_1,4.21cd/
evamuktaṃ samāsena pūrvavṛttāṃtamuttamam // ŚivP_1,4.22ab/
ṛṣaya ūcuḥ
śravaṇāditrayaṃ sūta muktyopāyastvayeritaḥ // ŚivP_1,4.22cd/
śravaṇāditrike 'śaktaḥ kiṃ kṛtvā mucyate janaḥ // ŚivP_1,4.23ab/
ayatnenaiva muktiḥ syātkarmaṇā kena hetunā // ŚivP_1,4.23cd/

iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyaṃ sādhyasādhanakhaṇḍe caturtho 'dhyāyaḥ

Chapter 5
sūta uvāca
śravaṇāditrike 'śakto liṃgaṃ beraṃ ca śāṃkaram // ŚivP_1,5.1ab/
saṃsthāpya nityamabhyarcya taretsaṃsārasāgaram // ŚivP_1,5.1cd/
api dravyaṃ vahedeva yathābalamavaṃcayan // ŚivP_1,5.2ab/
arpayelliṃgaberārthamarcayedapi saṃtatam // ŚivP_1,5.2cd/
maṃḍapaṃ gopuraṃ tīrthaṃ maṭhaṃ kṣetraṃ tathotsavam // ŚivP_1,5.3ab/
vastraṃ gaṃdhaṃ ca mālyaṃ ca dhūpaṃ dīpaṃ ca bhaktitaḥ // ŚivP_1,5.3cd/
vividhānnaṃ ca naivedyamapūpavyaṃjanairyutam // ŚivP_1,5.4ab/
chatraṃ dhvajaṃ ca vyajanaṃ cāmaraṃ cāpi sāṃgakam // ŚivP_1,5.4cd/
rājopacāravatsarvaṃ dhārayelliṃgaberayoḥ // ŚivP_1,5.5ab/
pradakṣiṇāṃ namaskāraṃ yathāśakti japaṃ tathā // ŚivP_1,5.5cd/
āvāhanādisargāṃtaṃ nityaṃ kuryātsubhaktitaḥ // ŚivP_1,5.6ab/
itthamabhyarcya yandevaṃ liṃgebere ca śāṃkare // ŚivP_1,5.6cd/
siddhimeti śivaprītyā hitvāpi śravaṇādikam // ŚivP_1,5.7ab/
liṃgaberārcanāmātrānmuktāḥ purve mahājanāḥ // ŚivP_1,5.7cd/
manuya ūcuḥ
beramātre tu sarvatra pūjyaṃte devatāgaṇāḥ // ŚivP_1,5.8ab/
liṃgebere ca sarvatra kathaṃ saṃpūjyate śivaḥ // ŚivP_1,5.8cd/
sūta uvāca
aho munīśvarāḥ puṇyaṃ praśnametanmahādbhutam // ŚivP_1,5.9ab/
atra vaktā mahādevo nānyo 'sti puruṣaḥ kvacit // ŚivP_1,5.9cd/
śivenoktaṃ pravakṣyāmi kramādgurumukhācchrutam // ŚivP_1,5.10ab/
śivaiko brahmarūpatvānniṣkalaḥ parikīrtitaḥ // ŚivP_1,5.10cd/
rūpitvātsakalastadvattasmātsakalaniṣkalaḥ // ŚivP_1,5.11ab/
niṣkalatvānnirākāraṃ liṃgaṃ tasya samāgatam // ŚivP_1,5.11cd/
sakalatvāttathā beraṃ sākāraṃ tasya saṃgatam // ŚivP_1,5.12ab/
sakalākalarūpatvādbrahmaśabdābhidhaḥ paraḥ // ŚivP_1,5.12cd/
api liṃge ca bere ca nityamabhyarcyate janaiḥ // ŚivP_1,5.13ab/
abrahmatvāttadanyeṣāṃ niṣkalatvaṃ na hi kvacit // ŚivP_1,5.13cd/
tasmātte niṣkale liṃge nārādhyaṃte sureśvarāḥ // ŚivP_1,5.14ab/
abrahmatvācca jīvatvāttathānye devatāgaṇāḥ // ŚivP_1,5.14cd/
tūṣṇīṃ sakalamātratvādarcyaṃte beramātrake // ŚivP_1,5.15ab/
jīvatvaṃ śaṃkarānyeṣāṃ brahmatvaṃ śaṃkarasya ca // ŚivP_1,5.15cd/
vedāṃtasārasaṃsiddhaṃ praṇavārthe prakāśanāt // ŚivP_1,5.16ab/
evameva purā pṛṣṭo maṃdare nandikeśvaraḥ // ŚivP_1,5.16cd/
sanatkumāramuninā brahmaputreṇa dhīmatā // ŚivP_1,5.17ab/
sanatkumāra uvāca
śivānyadevavaśyānāṃ sarveṣāmapi sarvataḥ // ŚivP_1,5.17cd/
beramātraṃ ca pūjārthaṃ śrutaṃ dṛṣṭaṃ ca bhūriśaḥ // ŚivP_1,5.18ab/
śivamātrasya pūjāyāṃ liṃgaṃ beraṃ ca dṛśyate // ŚivP_1,5.18cd/
atastadbrūhi kalyāṇa tattvaṃ me sādhubodhanam // ŚivP_1,5.19ab/
nandikeśvara uvāca
anuttaramimaṃ praśnaṃ rahasyaṃ brahmalakṣaṇam // ŚivP_1,5.19cd/
kathayāmi śivenoktaṃ bhaktiyuktasya te 'nagha // ŚivP_1,5.20ab/
śivasya brahmarūpatvānniṣkalatvācca niṣkalam // ŚivP_1,5.20cd/
liṃgaṃ tasyaiva pūjāyāṃ sarvavedeṣu saṃmatam // ŚivP_1,5.21ab/
tasyaiva sakalatvācca tathā sakalaniṣkalam // ŚivP_1,5.21cd/
sakalaṃ ca tathā beraṃ pūjāyāṃ lokasaṃmatam // ŚivP_1,5.22ab/
śivānyeṣāṃ ca jīvatvātsakalatvācca sarvataḥ // ŚivP_1,5.22cd/
beramātraṃ ca pūjāyāṃ saṃmataṃ vedanirṇaye // ŚivP_1,5.23ab/
svāvirbhāve ca devānāṃ sakalaṃ rūpameva hi // ŚivP_1,5.23cd/
śivasya liṃgaṃ beraṃ ca darśane dṛśyate khalu // ŚivP_1,5.24ab/
sanatkumāra uvāca
uktaṃ tvayā mahābhāga liṃgaberapracāraṇam // ŚivP_1,5.24cd/
śivasya ca tadanyeṣāṃ vibhajya paramārthataḥ // ŚivP_1,5.25ab/
tasmāttadeva paramaṃ liṃgaberādisaṃbhavam // ŚivP_1,5.25cd/
śrotumicchāmi yogīṃdra liṃgāvirbhāvalakṣaṇam // ŚivP_1,5.26ab/
nandikeśvara uvāca
śṛṇu vatsa bhavatprītyā vakṣyāmi paramārthataḥ // ŚivP_1,5.26cd/
purā kalpe mahākāle prapanne lokaviśrute // ŚivP_1,5.27ab/
āyudhyetāṃ mahātmānau brahmaviṣṇū parasparam // ŚivP_1,5.27cd/
tayormānaṃ nirākartuṃ tanmadhye parameśvaraḥ // ŚivP_1,5.28ab/
niṣkalastaṃbharūpeṇa svarūpaṃ samadarśayat // ŚivP_1,5.28cd/
tataḥ svaliṃgacihnatvātstambhato niṣkalaṃ śivaḥ // ŚivP_1,5.29ab/
svaliṃgaṃ darśayāmāsa jagatāṃ hitakāmyayā // ŚivP_1,5.29cd/
tadāprabhṛti lokeṣu niṣkalaṃ liṃgamaiśvaram // ŚivP_1,5.30ab/
sakalaṃ ca tathā beraṃ śivasyaiva prakalpitam // ŚivP_1,5.30cd/
śivānyeṣaḥ tu devānāṃ beramātraṃ prakalpitam // ŚivP_1,5.31ab/
tattadberaṃ tu devānāṃ tattadbhogapradaṃ śubham // ŚivP_1,5.31cd/
śivasya liṃgaberatvaṃ bhogamokṣapradaṃ śubham // ŚivP_1,5.31ef/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ pañcamo 'dhyāyaḥ

Chapter 6
nandikeśvara uvāca
purā kadācidyogīṃdra viṣṇurviṣadharāsanaḥ // ŚivP_1,6.1ab/
suṣvāpa parayā bhūtyā svānugairapi saṃvṛtaḥ // ŚivP_1,6.1cd/
yadṛcchayā gatastatra brahmā brahmavidāṃvaraḥ // ŚivP_1,6.2ab/
apṛcchatpuṃḍarīkākṣaṃ śayanaṃ sarvasundaram // ŚivP_1,6.2cd/
kastvaṃ puruṣavaccheṣe dṛṣṭvā māmapi dṛptavat // ŚivP_1,6.3ab/
uttiṣṭha vatsa māṃ paśya tava nāthamihāgatam // ŚivP_1,6.3cd/
āgataṃ gurumārādhyaṃ dṛṣṭvā yo dṛptavaccaret // ŚivP_1,6.4ab/
drohiṇastasya mūḍhasya prāyaścittaṃ vidhīyate // ŚivP_1,6.4cd/
iti śrutvā vacaḥ kruddho bahiḥ śāṃtavadācarat // ŚivP_1,6.5ab/
svasti te svāgataṃ vatsa tiṣṭha pīṭhamito viśa // ŚivP_1,6.5cd/
kimu te vyāgravadvaktraṃ vibhāti viṣamekṣaṇam // ŚivP_1,6.6ab/
brahmovāca
vatsa viṣṇo mahāmānamāgataṃ kālavegataḥ // ŚivP_1,6.6cd/
pitāmahaśca jagataḥ pātā ca tava vatsaka // ŚivP_1,6.7ab/
viṣṇuruvāca
matsthaṃ jagadidaṃ vatsa manuṣe tvaṃ hi coravat // ŚivP_1,6.7cd/
mannābhikamalājjātaḥ putrastvaṃ bhāṣase vṛthā // ŚivP_1,6.8ab/
nandikeśvara uvāca
evaṃ hi vadatostatra mugdhayorajayostadā // ŚivP_1,6.8cd/
ahameva baro na tvamahaṃ prabhurahaṃ prabhuḥ // ŚivP_1,6.9ab/
parasparaṃ haṃtukāmau cakratuḥ samarodyamam // ŚivP_1,6.9cd/
yuyudhāte 'marau vīrau haṃsapakṣīṃdravāhanau // ŚivP_1,6.10ab/
vairaṃcyā vaiṣṇavāścaivaṃ mitho yuyudhire tadā // ŚivP_1,6.10cd/
tāvadvimānagatayaḥ sarvā vai devajātayaḥ // ŚivP_1,6.11ab/
didṛkṣavaḥ samājagmuḥ samaraṃ taṃ mahādbhutam // ŚivP_1,6.11cd/
kṣipaṃtaḥ puṣpavarṣāṇi paśyaṃtaḥ svairamaṃbare // ŚivP_1,6.12ab/
suparṇavāhanastatra kruddho vai brahmavakṣasi // ŚivP_1,6.12cd/
mumoca bāṇānasahānastrāṃśca vividhānbahūn // ŚivP_1,6.13ab/
mumocā 'tha vidhiḥ kruddho viṣṇorurasi duḥsahān // ŚivP_1,6.13cd/
bāṇānanalasaṃkāśānastrāṃśca bahuśastadā // ŚivP_1,6.14ab/
tadāścaryamiti spaṣṭaṃ tayoḥ samaragocaram // ŚivP_1,6.14cd/
samīkṣya daivatagaṇāḥ śaśaṃsurbhṛśamākulāḥ // ŚivP_1,6.15ab/
tato viṣṇuḥ susaṃkruddhaḥ śvasanvyasanakarśitaḥ // ŚivP_1,6.15cd/
māheśvarāstraṃ matimān saṃdadhe brahmaṇopari // ŚivP_1,6.16ab/
tato brahmā bhṛśaṃ kruddhaḥ kaṃpayanviśvameva hi // ŚivP_1,6.16cd/
astraṃ pāśupataṃ ghoraṃ saṃdadhe viṣṇuvakṣasi // ŚivP_1,6.17ab/
tatastadutthitaṃ vyomni tapanāyutasannibham // ŚivP_1,6.17cd/
sahasramukhamatyugraṃ caṃḍavātabhayaṃkaram // ŚivP_1,6.18ab/
astradvayamidaṃ tatra brahmaviṣṇvorbhayaṃkaram // ŚivP_1,6.18cd/
itthaṃ babhūva samaro brahmaviṣṇvoḥ parasparam // ŚivP_1,6.19ab/
tato devagaṇāḥ sarve viṣaṇṇā bhṛśamākulāḥ // ŚivP_1,6.19cd/
ūcuḥ parasparaṃ tāta rājakṣobhe yathā dvijāḥ // ŚivP_1,6.19ef/
sṛṣṭiḥ sthitiśca saṃhārastiro bhāvopyanugrahaḥ // ŚivP_1,6.20ab/
yasmātpravartate tasmai brahmaṇe ca triśūline // ŚivP_1,6.20cd/
aśakyamanyairyadanugrahaṃ vinā tṛṇakṣayopyatra yadṛcchayā kvacit // ŚivP_1,6.21ab/
iti devābhayaṃ kṛtvā vicinvaṃtaḥ śivakṣayam // ŚivP_1,6.22ab/
jagmuḥ kailāsaśikharaṃ yatrāste caṃdraśekharaḥ // ŚivP_1,6.22cd/
dṛṣṭvaivamamarā hṛṣṭāḥ padaṃtatpārameśvaram // ŚivP_1,6.23ab/
praṇemuḥ praṇavākāraṃ praviṣṭāstatra sadmani // ŚivP_1,6.23cd/
tepi tatra sabhāmadhye maṃḍape maṇiviṣṭare // ŚivP_1,6.24ab/
virājamānamumayā dadṛśurdevapuṃgavam // ŚivP_1,6.24cd/
savyottaretarapadaṃ tadarhitakarāṃ bujam // ŚivP_1,6.25ab/
svagaṇaiḥ sarvato juṣṭaṃ sarvalakṣaṇalakṣitam // ŚivP_1,6.25cd/
vījyamānaṃ viśoṣajaiḥ strījanaistīvrabhāvanaiḥ // ŚivP_1,6.26ab/
śasyamānaṃ sadāvedairanugṛhṇaṃtamīśvaram // ŚivP_1,6.26cd/
dṛṣṭvaivamīśamamarāḥ saṃtoṣasalilekṣaṇāḥ // ŚivP_1,6.27ab/
daṃḍavaddūrato vatsa namaścakrurmahāgaṇāḥ // ŚivP_1,6.27cd/
tānavekṣya patirdevānsamīpe cāhvayadgaṇaiḥ // ŚivP_1,6.28ab/
atha saṃhlādayandevāndevo devaśikhāmaṇiḥ // ŚivP_1,6.28cd/
avocadarthagaṃbhīraṃ vacanaṃ madhumaṃgalam // ŚivP_1,6.28ef/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ ṣaṣṭho 'dhyāyaḥ

Chapter 7
īśvara uvāca
vatsakāḥ svastivaḥ kaccidvartate mama śāsanāt // ŚivP_1,7.1ab/
jagacca devatāvaṃśaḥ svasvakarmaṇi kiṃ navā // ŚivP_1,7.1cd/
prāgeva viditaṃ yuddhaṃ brahmaviṣṇvormayāsurāḥ // ŚivP_1,7.2ab/
bhavatāmabhitāpena paunaruktyena bhāṣitam // ŚivP_1,7.2cd/
iti sasmitayā mādhvyā kumāraparibhāṣayā // ŚivP_1,7.3ab/
samatoṣayadaṃbāyāḥ sa patistatsuravrajam // ŚivP_1,7.3cd/
atha yuddhāṃgaṇaṃ gaṃtuṃ haridhātroradhīśvaraḥ // ŚivP_1,7.4ab/
ājñāpayadgaṇeśānāṃ śataṃ tatraiva saṃsadi // ŚivP_1,7.4cd/
tato vādyaṃ bahuvidhaṃ prayāṇāya pareśituḥ // ŚivP_1,7.5ab/
gaṇeśvarāśca saṃnaddhā nānāvāhanabhūṣaṇāḥ // ŚivP_1,7.5cd/
praṇavākāramādyaṃtaṃ pañcamaṃḍalamaṃḍitam // ŚivP_1,7.6ab/
āruroha rathaṃ bhadramaṃbikāpatirīśvaraḥ // ŚivP_1,7.6cd/
sasūnugaṇamiṃdrādyāḥ sarvepyanuyayuḥ surāḥ // ŚivP_1,7.6ef/
citradhvajavyajanacāmarapuṣpavarṣasaṃgatinṛtyanivahairaipi vādyavargaiḥ // ŚivP_1,7. 7ab/
saṃmānitaḥ paśupatiḥ parayā ca devyā sākaṃ tayoḥ samarabhūmimagātsasainyaḥ // ŚivP_1,7.7cd/
samīkṣyaṃ tu tayoryuddhaṃ nigūḍho 'bhraṃ samāsthitaḥ // ŚivP_1,7.8ab/
samāptavādyanirghoṣaḥ śāṃtorugaṇaniḥsvanaḥ // ŚivP_1,7.8cd/
atha brahmācyutau vīrau haṃtukāmau parasparam // ŚivP_1,7.9ab/
māheśvareṇa cā 'streṇa tathā pāśupatena ca // ŚivP_1,7.9cd/
astrajvālairatho dagdhaṃ brahmaviṣṇvorjagattrayam // ŚivP_1,7.10ab/
īśopi taṃ nirīkṣyātha hyakālapralayaṃ bhṛśam // ŚivP_1,7.10cd/
mahānalastaṃbhavibhīṣaṇākṛtirbabhūva tanmadhyatale sa niṣkalaḥ // ŚivP_1,7.11ab/
te astre cāpi sajvāle lokasaṃharaṇakṣame // ŚivP_1,7.12ab/
nipatetuḥ kṣaṇe naiva hyāvirbhūte mahānale // ŚivP_1,7.12cd/
dṛṣṭvā tadadbhutaṃ citramastraśāṃtikaraṃ śubham // ŚivP_1,7.13ab/
kimetadadbhutākāramityūcuśca parasparam // ŚivP_1,7.13cd/
atīṃdriyamidaṃ staṃbhamagnirūpaṃ kimutthitam // ŚivP_1,7.14ab/
asyordhvamapi cādhaścāvayorlakṣyameva hi // ŚivP_1,7.14cd/
iti vyavasitau vīrau militau vīramāninau // ŚivP_1,7.15ab/
tatparau tatparīkṣārthaṃ pratasthāte 'tha satvaram // ŚivP_1,7.15cd/
āvayormiśrayostatra kāryamekaṃ na saṃbhavet // ŚivP_1,7.16ab/
ityuktvā sūkaratanurviṣṇustasyādimīyivān // ŚivP_1,7.16cd/
tathā brahmāhaṃ satanustadaṃtaṃ vīkṣituṃ yayau // ŚivP_1,7.17ab/
bhittvā pātālanilayaṃ gatvā dūrataraṃ hariḥ // ŚivP_1,7.17cd/
nā 'pi śyāttasya saṃsthānaṃ staṃbhasyānalavarcasaḥ // ŚivP_1,7.18ab/
śrāṃtaḥ sa sūkaraharīḥ prāpa pūrvaṃ raṇāṃgaṇam // ŚivP_1,7.18cd/
atha gacchaṃstu vyomnā ca vidhistāta pitā tava // ŚivP_1,7.19ab/
dadarśa ketakī puṣpaṃ kiṃcidvicyutamadbhutam // ŚivP_1,7.19cd/
atisaurabhyamamlānaṃ bahuvarṣacyutaṃ tathā // ŚivP_1,7.20ab/
anvīkṣya ca tayoḥ kṛtyaṃ bhagavānparameśvaraḥ // ŚivP_1,7.20cd/
parihāsaṃ tu kṛtavānkaṃpanāccalitaṃ śiraḥ // ŚivP_1,7.21ab/
tasmāttāvanugṛhṇātuṃ cyutaṃ ketakamuttamam // ŚivP_1,7.21cd/
kiṃ tvaṃ patasi puṣpeśa puṣparāṭ kena vā dhṛtam // ŚivP_1,7.22ab/
ādimasyāprameyasya staṃbhamadhyāccyutaściram // ŚivP_1,7.22cd/
na saṃpaśyāmi tasmāttvaṃ jahyāśāmaṃtadarśane // ŚivP_1,7.23ab/
asyāṃ tasya ca sevārthaṃ haṃsamūrtirihāgataḥ // ŚivP_1,7.23cd/
itaḥ paraṃ sakhe me 'dya tvayā kartavyamīpsitam // ŚivP_1,7.24ab/
mayā saha tvayā vācyametadviṣṇośca sannidhau // ŚivP_1,7.24cd/
staṃbhāṃto vīkṣito dhātrā tatra sākṣyahamacyuta // ŚivP_1,7.25ab/
ityuktvā ketakaṃ tatra praṇanāma punaḥ naḥ // ŚivP_1,7.25cd/
asatyamapi śastaṃ syādāpadītyanuśāsanam // ŚivP_1,7.25ef/
samīkṣya tatrā 'cyutamāyataśramaṃ pranaṣṭaharṣaṃ tu nanarta harṣāt // ŚivP_1,7.26ab/
uvāca cainaṃ paramārthamacyutaṃ ṣaṃḍhāttavādaḥ sa vidhistato 'cyutam // ŚivP_1,7.26cd/
staṃbhāgrametatsamudīkṣitaṃ hare tatraiva sākṣī nanu ketakaṃ tvidam // ŚivP_1,7.27ab/
tato 'vadattatra hi ketakaṃ mṛṣā tatheti taddhātṛvacastadaṃtike // ŚivP_1,7.27cd/
hariśca tatsatyamitīva ciṃtayaṃścakāra tasmai vidhaye namaḥ svayam // ŚivP_1,7.28ab/
ṣoḍaśairupacāraiśca pūjayāmāsa taṃ vidhim // ŚivP_1,7.28cd/
vidhiṃ prahartuṃ śaṭhamagniliṃgataḥ sa īśvarastatra babhūva sākṛtiḥ // ŚivP_1,7.29ab/
samutthitaḥ svāmi vilokanātpunaḥ prakaṃpapāṇiḥ parigṛhya tatpadam // ŚivP_1,7.29cd/
ādyaṃtahīnavapuṣi tvayi mohabuddhyā bhūyādvimarśa iha nāvati kāmanotthaḥ // ŚivP_1,7.30ab/
sa tvaṃ prasīda karuṇākara kaśmalaṃ nau mṛṣṭaṃ kṣamasva vihitaṃ bhavataiva kelyā // ŚivP_1,7.30cd/
īśvara uvāca
vatsaprasanno 'smi hare yatastvamīśatvamicchannapi satyavākyam // ŚivP_1,7.31ab/
brūyāstataste bhavitā janeṣu sāmyaṃ mayā satkṛtirapyalapthāḥ // ŚivP_1,7.31cd/
itaḥ paraṃ te pṛthagātmanaśca kṣetrapratiṣṭhotsavapūjanaṃ ca // ŚivP_1,7.32ab/
iti devaḥ purā prītaḥ satyena haraye param // ŚivP_1,7.33ab/
dadau svasāmyamatyarthaṃ devasaṃghe ca paśyati // ŚivP_1,7.33cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ saptamo 'dhyāyaḥ

Chapter 8
nandikeśvara uvāca
sasarjātha mahādevaḥ puruṣaṃ kaṃcidadbhutam // ŚivP_1,8.1ab/
bhairavākhyaṃ bhruvormadhyādbrahmadarpajighāṃsayā // ŚivP_1,8.1cd/
sa vai tadā tatra patiṃ praṇamya śivamaṃgaṇe // ŚivP_1,8.2ab/
kiṃ kāryaṃ karavāṇyatra śīghramājñāpaya prabho // ŚivP_1,8.2cd/
vatsayo 'yaṃ vidhiḥ sākṣājjagatāmādyadaivatam // ŚivP_1,8.3ab/
nūnamarcaya khaḍgaṃ svaṃ tigmena javasā param // ŚivP_1,8.3cd/
sa vai gṛhītvaikakareṇa keśaṃ tatpañcamaṃ dṛptamasatyabhāṣaṇam // ŚivP_1,8.4ab/
chittvā śirāṃsyasya nihaṃtumudyataḥ prakaṃpayankhaḍgamatisphuṭaṃ karaiḥ // ŚivP_1,8.4cd/
pitā tavotsṛṣṭavibhūṣaṇāṃbarasraguttarīyāmalakeśasaṃhatiḥ // ŚivP_1,8.5ab/
pravātaraṃbheva lateva caṃcalaḥ papāta vai bhairavapādapaṃkaje // ŚivP_1,8.5cd/
tāvadvidhiṃ tāta didṛkṣuracyutaḥ kṛpālurasmatpatipādapallavam // ŚivP_1,8.6ab/
niṣicya bāṣpairavadatkṛtāṃjaliryathā śiśuḥ svaṃ pitaraṃ kalākṣaram // ŚivP_1,8.6cd/
acyuta uvāca
tvayā prayatnena purā hi dattaṃ yadasya pañcānanamīśacihnam // ŚivP_1,8.7ab/
tasmātkṣamasvādyamanugrahārhaṃ kuru prasādaṃ vidhaye hyamuṣmai // ŚivP_1,8.7cd/
ityarthito 'cyuteneśastuṣṭaḥ suragaṇāṃgaṇe // ŚivP_1,8.8ab/
nivartayāmāsa tadā bhairavaṃ brahmadaṃḍataḥ // ŚivP_1,8.8cd/
athāha devaḥ kitavaṃ vidhiṃ vigatakaṃdharam // ŚivP_1,8.9ab/
brahmaṃstvamarhaṇākāṃkṣī śaṭhamīśatvamāsthitaḥ // ŚivP_1,8.9cd/
nātaste satkṛtirloke bhūyātsthānotsavādikam // ŚivP_1,8.10ab/
brahmovaca
svāminprasīdādya mahāvibhūte manye varaṃ varada me śirasaḥ pramokṣam // ŚivP_1,8.10cd/
namastubhyaṃ bhagavate baṃdhave viśvayonaye // ŚivP_1,8.11ab/
sahiṣṇave sarvadoṣāṇāṃ śaṃbhave śailadhanvane // ŚivP_1,8.11cd/
īśvara uvāca
arājabhayametadvai jagatsarvaṃ na śiṣyati // ŚivP_1,8.12ab/
tatastvaṃ jahi daṃḍārhaṃ vaha lokadhuraṃ śiśo // ŚivP_1,8.12cd/
varaṃ dadāmi te tatra gṛhāṇa durlabhaṃ param // ŚivP_1,8.13ab/
vaitānikeṣu gṛhyeṣu yajñe ca bhavān guruḥ // ŚivP_1,8.13cd/
niṣphalastvadṛte yajñaḥ sāṃgaśca sahadakṣiṇaḥ // ŚivP_1,8.14ab/
athāha devaḥ kitavaṃ ketakaṃ kūṭasākṣiṇam // ŚivP_1,8.14cd/
re re ketaka duṣṭastvaṃ śaṭha dūramito vraja // ŚivP_1,8.15ab/
mamāpi prema te puṣpe mā bhūtpūjāsvitaḥ param // ŚivP_1,8.15cd/
ityukte tatra devena ketakaṃ devajātayaḥ // ŚivP_1,8.16ab/
sarvāni vārayāmāsustatpārśvādanyatastadā // ŚivP_1,8.16cd/
ketaka uvāca
namaste nātha me janmaniṣphalaṃ bhavadājñayā // ŚivP_1,8.17ab/
saphalaṃ kriyatāṃ tāta kṣamyatāṃ mama kilbiṣam // ŚivP_1,8.17cd/
jñānājñānakṛtaṃ pāpaṃ nāśayatyeva te smṛtiḥ // ŚivP_1,8.18ab/
tādṛśe tvayi dṛṣṭe me mithyādoṣaḥ kuto bhavet // ŚivP_1,8.18cd/
tathā stutastu bhagavānketakena sabhātale // ŚivP_1,8.19ab/
na me tvaddhāraṇaṃ yogyaṃ satyavāgahamīśvaraḥ // ŚivP_1,8.19cd/
madīyāstvāṃ dhariṣyaṃi janma te saphalaṃ tataḥ // ŚivP_1,8.20ab/
tvaṃ vai vitānavyājena mamopari bhaviṣyasi // ŚivP_1,8.20cd/
ityanugṛhya bhagavānketakaṃ vidhimādhavau // ŚivP_1,8.21ab/
virarāja sabhāmadhye sarvadevairabhiṣṭutaḥ // ŚivP_1,8.21cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāmaṣṭamo 'dhyāyaḥ

Chapter 9
nandikeśvara uvāca
tatrāṃtare tau ca nāthaṃ praṇamya vidhimādhavau // ŚivP_1,9.1ab/
baddhāṃjalipuṭau tūṣṇīṃ tasthaturdakṣavāmagau // ŚivP_1,9.1cd/
tatra saṃsthāpya tau devaṃ sakuṭuṃbaṃ varāsane // ŚivP_1,9.2ab/
pūjayāmāsatuḥ pūjyaṃ puṇyaiḥ puruṣavastubhiḥ // ŚivP_1,9.2cd/
pauruṣaṃ prākṛtaṃ vastujñeyaṃ dīrghālpakālikam // ŚivP_1,9.3ab/
hāranūpurakeyūrakirīṭamaṇikuṃḍalaiḥ // ŚivP_1,9.3cd/
yajñasūtrottarīyasrakkṣaumamālyāṃgulīyakaiḥ // ŚivP_1,9.4ab/
puṣpatāṃbūlakarpūracaṃdanāgurulepanaiḥ // ŚivP_1,9.4cd/
dhūpadīpasitacchatravyajanadhvajacāmaraiḥ // ŚivP_1,9.5ab/
anyairdivyopahāraiśca vāṅmanotītavaibhavaiḥ // ŚivP_1,9.5cd/
patiyogyaiḥ paśvalabhyaistau samarcayatāṃ patim // ŚivP_1,9.6ab/
yadyacchreṣṭhatamaṃ vastu patiyogyaṃ hitaddhvaje // ŚivP_1,9.6cd/
tadvastvakhilamīśopi pāraṃ paryacikīrṣayā // ŚivP_1,9.7ab/
sabhyānāṃ pradadau hṛṣṭaḥ pṛthaktatra yathākramam // ŚivP_1,9.7cd/
kolāhalo mahānāsīttatra tadvastu gṛhṇatām // ŚivP_1,9.8ab/
tatraiva brahmaviṣṇubhyāṃ cārcitaḥ śaṃkaraḥ purā // ŚivP_1,9.8cd/
prasannaḥ prāha tau namrau sasmitaṃ bhaktivardhanaḥ // ŚivP_1,9.9ab/
īśvara uvāca
tuṣṭo 'hamadya vāṃ vatsau pūjayā 'sminmahādine // ŚivP_1,9.9cd/
dinametattataḥ puṇyaṃ bhaviṣyati mahattaram // ŚivP_1,9.10ab/
śivarātririti khyātā tithireṣā mama priyā // ŚivP_1,9.10cd/
etatkāle tu yaḥ kuryātpūjāṃ malliṃgaberayoḥ // ŚivP_1,9.11ab/
kuryāttu jagataḥ kṛtyaṃ sthitisargādikaṃ pumān // ŚivP_1,9.11cd/
śivarātrāvahorātraṃ nirāhāro jiteṃdriyaḥ // ŚivP_1,9.12ab/
arcayedvā yathānyāyaṃ yathābalamavaṃcakaḥ // ŚivP_1,9.12cd/
yatphalaṃ mama pūjāyāṃ varṣamekaṃ niraṃtaram // ŚivP_1,9.13ab/
tatphalaṃ labhate sadyaḥ śivarātrau madarcanāt // ŚivP_1,9.13cd/
maddharmavṛddhikālo 'yaṃ caṃdrakāla ivāṃbudheḥ // ŚivP_1,9.14ab/
pratiṣṭhādyutsavo yatra māmako maṃgalāyanaḥ // ŚivP_1,9.14cd/
yatpunaḥ staṃbharūpeṇa svāvirāsamahaṃ purā // ŚivP_1,9.15ab/
sa kālo mārgaśīrṣe tu syādārdrā ṛkṣamarbhakau // ŚivP_1,9.15cd/
ārdrāyāṃ mārgaśīrṣe tu yaḥ paśyenmāmumāsakham // ŚivP_1,9.16ab/
madberamapi vā liṃgaṃ sa guhādapi me priyaḥ // ŚivP_1,9.16cd/
alaṃ darśanamātreṇa phalaṃ tasmindine śubhe // ŚivP_1,9.17ab/
abhyarcanaṃ cedadhikaṃ phalaṃ vācāmagocaram // ŚivP_1,9.17cd/
raṇaraṃgatale 'muṣminyadahaṃ liṃgavarṣmaṇā // ŚivP_1,9.18ab/
jṛṃbhito liṃgavattasmālliṃgasthānamidaṃ bhavet // ŚivP_1,9.18cd/
anādyaṃtamidaṃ staṃbhamaṇumātraṃ bhaviṣyati // ŚivP_1,9.19ab/
darśanārthaṃ hi jagatāṃ pūjanārthaṃ hi putrako // ŚivP_1,9.19cd/
bhogāvahamidaṃ liṃgaṃ bhuktiṃ muktyekasādhanam // ŚivP_1,9.20ab/
darśanasparśanadhyānājjaṃtūnāṃ janmamocanam // ŚivP_1,9.20cd/
analācalasaṃkāśaṃ yadidaṃ liṃgamutthitam // ŚivP_1,9.21ab/
aruṇācalamityeva tadidaṃ khyātimeṣyati // ŚivP_1,9.21cd/
atra tīrthaṃ ca bahudhā bhaviṣyati mahattaram // ŚivP_1,9.22ab/
muktirapyatra jaṃtūnāṃ vāsena maraṇena ca // ŚivP_1,9.22cd/
sthotsavādikalyāṇaṃ janāvāsaṃ tu sarvataḥ // ŚivP_1,9.23ab/
atra dattaṃ hutaṃ japtaṃ sarvaṃ koṭiguṇaṃ bhavet // ŚivP_1,9.23cd/
matkṣetrādapi sarvasmātkṣetrametanmahattaram // ŚivP_1,9.24ab/
atra saṃsmṛtimātreṇa muktirbhavati dehinām // ŚivP_1,9.24cd/
tasmānmahattaramidaṃ kṣetramatyaṃtaśobhanam // ŚivP_1,9.25ab/
sarvakalyāṇasaṃpūrṇaṃ sarvamuktikaraṃ śubham // ŚivP_1,9.25cd/
arcayitvā 'tra māmeva liṃge liṃginamīśvaram // ŚivP_1,9.26ab/
sālokyaṃ caiva sāmīpyaṃ sārūpyaṃ sārṣṭireva ca // ŚivP_1,9.26cd/
sāyujyamiti pañcaite kriyādīnāṃ phalaṃ matam // ŚivP_1,9.27ab/
sarvepi yūyaṃ sakalaṃ prāpsyathāśu manoratham // ŚivP_1,9.27cd/
nandikeśvara uvāca
ityanugṛhya bhagavānvinītau vidhimādhavau // ŚivP_1,9.28ab/
yatpūrvaṃ prahataṃ yuddhe tayoḥ sainyaṃ parasparam // ŚivP_1,9.28cd/
tadutthāpayadatyarthaṃ svaśaktyāmṛtadhārayā // ŚivP_1,9.29ab/
tayormāḍhyaṃ ca vairaṃ ca vyapanetumuvāca tau // ŚivP_1,9.29cd/
sakalaṃ niṣkalaṃ ceti svarūpadvayamasti me // ŚivP_1,9.30ab/
nānyasya kasyacittasmādanyaḥ sarvopyanīśvaraḥ // ŚivP_1,9.30cd/
purastātstaṃbharūpeṇa paścādrūpeṇa cārbhakau // ŚivP_1,9.31ab/
brahmatvaṃ niṣkalaṃ proktamīśatvaṃ sakalaṃ tathā // ŚivP_1,9.31cd/
dvayaṃ mamaiva saṃsiddhaṃ na madanyasya kasyacit // ŚivP_1,9.32ab/
tasmādīśatvamanyeṣāṃ yuvayorapi na kvacit // ŚivP_1,9.32cd/
tadajñānena vāṃ vṛttamīśamānaṃ mahādbhutam // ŚivP_1,9.33ab/
tannirākartumatraivamutthito 'haṃ raṇakṣitau // ŚivP_1,9.33cd/
tyajataṃ mānamātmīyaṃ mayīśe kurutaṃ matim // ŚivP_1,9.34ab/
matprasādena lokeṣu sarvopyarthaḥ prakāśate // ŚivP_1,9.34cd/
gurūktirvyaṃjakaṃ tatra pramāṇaṃ vā punaḥ punaḥ // ŚivP_1,9.35ab/
brahmatattvamidaṃ gūḍhaṃ bhavatprītyā bhaṇāmyaham // ŚivP_1,9.35cd/
ahameva paraṃ brahma matsvarūpaṃ kalākalam // ŚivP_1,9.36ab/
brahmatvādīśvaraścāhaṃ kṛtyaṃ menugrahādikam // ŚivP_1,9.36cd/
bṛhattvādbṛṃhaṇatvācca brahmāhaṃ brahmakeśavau // ŚivP_1,9.37ab/
samatvādvyāpakatvācca tathaivātmāhamarbhakau // ŚivP_1,9.37cd/
anātmānaḥ pare sarve jīvā eva na saṃśayaḥ // ŚivP_1,9.38ab/
anugrahādyaṃ sargāṃgaṃ jagatkṛtyaṃ ca paṃkajam // ŚivP_1,9.38cd/
īśatvādeva me nityaṃ na madanyasya kasyacit // ŚivP_1,9.39ab/
ādau brahmattvabuddhyarthaṃ niṣkalaṃ liṃgamutthitam // ŚivP_1,9.39cd/
tasmādajñātamīśatvaṃ vyaktaṃ dyotayituṃ hi vām // ŚivP_1,9.40ab/
sakalohamato jātaḥ sākṣādīśastu tatkṣaṇāt // ŚivP_1,9.40cd/
sakalatvamato jñeyamīśatvaṃ mayi satvaram // ŚivP_1,9.41ab/
yadidaṃ niṣkalaṃ staṃbhaṃ mama brahmatvabodhakam // ŚivP_1,9.41cd/
liṃgalakṣaṇayuktatvānmama liṃgaṃ bhavedidam // ŚivP_1,9.42ab/
tadidaṃ nityamabhyarcyaṃ yuvābhyāmatra putrakau // ŚivP_1,9.42cd/
madātmakamidaṃ nityaṃ mama sānnidhyakāraṇam // ŚivP_1,9.43ab/
mahatpūjyamidaṃ nityamabhedālliṃgasiṃginoḥ // ŚivP_1,9.43cd/
yatrapratiṣṭhitaṃ yena madīyaṃ liṃgamīdṛśam // ŚivP_1,9.44ab/
tatra pratiṣṭhitaḥ sohamapratiṣṭhopi vatsakau // ŚivP_1,9.44cd/
matsāmyamekaliṃgasya sthāpane phalamīritam // ŚivP_1,9.45ab/
dvitīye sthāpite liṃge madaikyaṃ phalameva hi // ŚivP_1,9.45cd/
liṃgaṃ prādhānyataḥ sthāpyaṃ tathāberaṃ tu gauṇakam // ŚivP_1,9.46ab/
liṃgābhāvena tatkṣetraṃ saberamapi sarvataḥ // ŚivP_1,9.46cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ navamo 'dhyāyaḥ

Chapter 10
brahmaviṣṇū ūcatuḥ
sargādipañcakṛtyasya lakṣaṇaṃ brūhi nau prabho // ŚivP_1,10.1ab/
śiva uvāca
matkṛtyabodhanaṃ guhyaṃ kṛpayā prabravīmi vām // ŚivP_1,10.1cd/
sṛṣṭiḥ sthitiśca saṃhārastirobhāvo 'pyanugrahaḥ // ŚivP_1,10.2ab/
pañcaiva me jagatkṛtyaṃ nityasiddhamajācyutau // ŚivP_1,10.2cd/
sargaḥ saṃsārasaṃraṃbhastatpratiṣṭhā sthitirmatā // ŚivP_1,10.3ab/
saṃhāro mardanaṃ tasya tirobhāvastadutkramaḥ // ŚivP_1,10.3cd/
tanmokṣo 'nugrahastanme kṛtyamevaṃ hi pañcakam // ŚivP_1,10.4ab/
kṛtyametadvahatyanyastūṣṇīṃ gopurabiṃbavat // ŚivP_1,10.4cd/
sargādi yaccatuṣkṛtyaṃ saṃsāraparijṛṃbhaṇam // ŚivP_1,10.5ab/
pañcamaṃ muktiheturvai nityaṃ mayi ca susthiram // ŚivP_1,10.5cd/
tadidaṃ pañcabhūteṣu dṛśyate māmakairjanaiḥ // ŚivP_1,10.6ab/
sṛṣṭirbhūmau sthitistoye saṃhāraḥ pāvake tathā // ŚivP_1,10.6cd/
tirobhāvo 'nile tadvadanugraha ihāmbare // ŚivP_1,10.7ab/
sṛjyate dharayā sarvamadbhiḥ sarvaṃ pravardhate // ŚivP_1,10.7cd/
ardyate tejasā sarvaṃ vāyunā cāpanīyate // ŚivP_1,10.8ab/
vyomnānugṛhyate sarvaṃ jñeyamevaṃ hi sūribhiḥ // ŚivP_1,10.8cd/
pañcakṛtyamidaṃ boḍhuṃ mamāsti mukhapañcakam // ŚivP_1,10.9ab/
caturdikṣu caturvaktraṃ tanmadhye pañcamaṃ mukham // ŚivP_1,10.9cd/
yuvābhyāṃ tapasā labdhametatkṛtyadvayaṃ sutau // ŚivP_1,10.10ab/
sṛṣṭisthityabhīdhaṃ bhāgyaṃ mattaḥ prītādatipriyam // ŚivP_1,10.10cd/
tathā rudramaheśābhyāmanyatkṛtyadvayaṃ param // ŚivP_1,10.11ab/
anugrahākhyaṃ kenāpi labdhuṃ naiva hi śakyate // ŚivP_1,10.11cd/
tatsarvaṃ paurvikaṃ karma yuvābhyāṃ kālavismṛtam // ŚivP_1,10.12ab/
na tadrudra maheśābhyāṃ vismṛtaṃ karma tādṛśam // ŚivP_1,10.12cd/
rūpe veśe ca kṛtye ca vāhane cāsane tathā // ŚivP_1,10.13ab/
āyudhādau ca matsāmyamasmābhistatkṛte kṛtam // ŚivP_1,10.13cd/
maddhyānavirahādvatsau mauḍhyaṃ vāmevamāgatam // ŚivP_1,10.14ab/
majjñāne sati naivaṃ syānmānaṃ rūpe maheśavat // ŚivP_1,10.14cd/
tasmānmajjñānasiddhyarthaṃ maṃtramoṃkāranāmakam // ŚivP_1,10.15ab/
itaḥ paraṃ prajapataṃ māmakaṃ mānabhaṃjanam // ŚivP_1,10.15cd/
upādiśaṃ nijaṃ maṃtramoṃkāramurumaṃgalam // ŚivP_1,10.16ab/
oṃkāro manmukhājjajñe prathamaṃ matprabodhakaḥ // ŚivP_1,10.16cd/
vācako 'yamahaṃ vācyo maṃtro 'yaṃ hi madātmakaḥ // ŚivP_1,10.17ab/
tadanusmaraṇaṃ nityaṃ mamānusmaraṇaṃ bhavet // ŚivP_1,10.17cd/
akārauttarātpūrvamukāraḥ paścimānanāt // ŚivP_1,10.18ab/
makāro dakṣiṇamukhādbiṃduḥ prāṅmukhatastathā // ŚivP_1,10.18cd/
nādo madhyamukhādevaṃ pañcadhā 'sau vijṛṃbhitaḥ // ŚivP_1,10.19ab/
ekībhūtaḥ punastadvadomityekākṣaro bhavet // ŚivP_1,10.19cd/
nāmarūpātmakaṃ sarvaṃ vedabhūtakuladvayam // ŚivP_1,10.20ab/
vyāptametena maṃtreṇa śivaśaktyośca bodhakaḥ // ŚivP_1,10.20cd/
asmātpañcākṣaraṃ jajñe bodhakaṃ sakalasyatat // ŚivP_1,10.21ab/
ākārādikrameṇaiva nakārādiyathākramam // ŚivP_1,10.21cd/
asmātpañcākṣarājjātā mātṛkāḥ pañcabhedataḥ // ŚivP_1,10.22ab/
tasmācchiraścaturvaktrāttripādgāya trireva hi // ŚivP_1,10.22cd/
vedaḥ sarvastato jajñe tato vai maṃtrakoṭayaḥ // ŚivP_1,10.23ab/
tattanmaṃtreṇa tatsiddhiḥ sarvasiddhirito bhavet // ŚivP_1,10.23cd/
anena maṃtrakaṃdena bhogo mokṣaśca siddhyati // ŚivP_1,10.24ab/
sakalā maṃtrarājānaḥ sākṣādbhogapradāḥ śubhāḥ // ŚivP_1,10.24cd/
naṃdikeśvara uvāca
punastayostatra tiraḥ paṭaṃ guruḥ prakalpya maṃtraṃ ca samādiśatparam // ŚivP_1,10.25ab/
nidhāya tacchīrṣṇi karāṃbujaṃ śanairudaṅmukhaṃ saṃsthitayoḥ sahāṃbikaḥ // ŚivP_1,10.25cd/
triruccāryāgrahīnmaṃtraṃ yaṃtrataṃtroktipūrvakam // ŚivP_1,10.26ab/
śiṣyau ca tau dakṣiṇāyāmātmānaṃ ca samarpayat // ŚivP_1,10.26cd/
prabaddhahastau kila tau tadaṃtike tameva devaṃ jagaturjagadgurum // ŚivP_1,10.27ab/
brahmācyutāvūcatuḥ
namo niṣkalarūpāya namo niṣkalatejase // ŚivP_1,10.28ab/
namaḥ sakalanāthāya namaste sakalātmane // ŚivP_1,10.28cd/
namaḥ
praṇavavācyāya namaḥ praṇavaliṃgine // ŚivP_1,10.29ab/
namaḥ sṛṣṭyādikartre ca namaḥ pañcamukhāyate // ŚivP_1,10.29cd/
pañcabrahmasvarūpāya pañca kṛtyāyate namaḥ // ŚivP_1,10.30ab/
ātmane brahmaṇe tubhyamanaṃtaguṇaśaktaye // ŚivP_1,10.30cd/
sakalākalarūpāya śaṃbhave gurave namaḥ // ŚivP_1,10.31ab/
iti stutvā guruṃ padyairbrahmā viṣṇuś ca nematuḥ // ŚivP_1,10.31cd/
īśvara uvāca
vatsakau sarvatattvaṃ ca kathitaṃ darśitaṃ ca vām // ŚivP_1,10.32ab/
japataṃ praṇavaṃ maṃtraṃ devīdiṣṭaṃ madātmakam // ŚivP_1,10.32cd/
jñānaṃ ca susthiraṃ bhāgyaṃ sarvaṃ bhavati śāśvatam // ŚivP_1,10.33ab/
ārdrāyāṃ ca caturdaśyāṃ tajjāpyaṃ tvakṣayaṃ bhavet // ŚivP_1,10.33cd/
sūryagatyā mahārdrāyāmekaṃ koṭiguṇaṃ bhavet // ŚivP_1,10.34ab/
mṛgaśīrṣāṃtimo bhāgaḥ punarvasvādimastathā // ŚivP_1,10.34cd/
ārdrāsamaḥ sadā jñeyaḥ pūjāhomāditarpaṇe // ŚivP_1,10.35ab/
darśanaṃ tu prabhāte ca prātaḥsaṃgavakālayoḥ // ŚivP_1,10.35cd/
caturdaśī tathā grāhyā niśīthavyāpinī bhavet // ŚivP_1,10.36ab/
pradoṣavyāpinī caiva parayuktā praśasyate // ŚivP_1,10.36cd/
liṃgaṃ beraṃ ca metulyaṃ yajatāṃ liṃgamuttamam // ŚivP_1,10.37ab/
tasmālliṃgaṃ paraṃ pūjyaṃ berādapi mumukṣubhiḥ // ŚivP_1,10.37cd/
liṃgamoṃkāramaṃtreṇa beraṃ pañcākṣareṇa tu // ŚivP_1,10.38ab/
svayameva hi dravyaiḥ pratiṣṭhāpyaṃ parairapi // ŚivP_1,10.38cd/
pūjayedupacāraiśca matpadaṃ sulabhaṃ bhavet // ŚivP_1,10.39ab/
iti śāsya tathā śiṣyau tatraivāṃ 'tarhitaḥ śivaḥ // ŚivP_1,10.39cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ daśamo 'dhyāyaḥ

Chapter 11
ṛṣaya ūcuḥ
kathaṃ liṃgaṃ pratiṣṭhāpyaṃ kathaṃ vātasya lakṣaṇam // ŚivP_1,11.1ab/
kathaṃ vā tatsamabhyarcyaṃ deśe kāle ca kena hi // ŚivP_1,11.1cd/
sūta uvāca
yuṣmadarthaṃ pravakṣyāmi buddhyatāmavadhānataḥ // ŚivP_1,11.2ab/
anukūle śubhe kāle puṇye tīrthe taṭe tathā // ŚivP_1,11.2cd/
yatheṣṭaṃ liṃgamāropyaṃ yatra syānnityamarcanam // ŚivP_1,11.3ab/
pārthivena tathāpyenaṃ taijasena yathāruci // ŚivP_1,11.3cd/
kalpalakṣaṇasaṃyuktaṃ liṃgaṃ pūjāphalaṃ labhet // ŚivP_1,11.4ab/
sarvalakṣaṇasaṃyuktaṃ sadyaḥ pūjāphalapradam // ŚivP_1,11.4cd/
care viśiṣyate sūkṣmaṃ sthāvare sthūlameva hi // ŚivP_1,11.5ab/
salakṣaṇaṃ sapīṭhaṃ ca sthāpayecchivanirmitam // ŚivP_1,11.5cd/
maṃḍalaṃ caturasraṃ vā trikoṇamathavā tathā // ŚivP_1,11.6ab/
khaṭvāṃgavanmadhyasūkṣmaṃ liṃgapīṭhaṃ mahāphalaṃ // ŚivP_1,11.6cd/
prathamaṃ mṛcchilādibhyo ligaṃ lohādibhiḥ kṛtam // ŚivP_1,11.7ab/
yena liṃgaṃ tena pīṭhaṃ sthāvare hi viśiṣyate // ŚivP_1,11.7cd/
liṃgaṃ pīṭhaṃ care tvekaṃ liṃgaṃ bāṇakṛtaṃ vinā // ŚivP_1,11.8ab/
liṃgapramāṇaṃ kartḥṇāṃ dvādaśāṃgulamuttamam // ŚivP_1,11.8cd/
nyūnaṃ cetphalamalpaṃ syādadhikaṃ naiva dūṣyate // ŚivP_1,11.9ab/
karturekāṃgulanyūnaṃ carepi ca tathaiva hi // ŚivP_1,11.9cd/
ādau vimānaṃ śilpena kāryaṃ devagaṇairyutam // ŚivP_1,11.10ab/
tatra garbhagṛhe ramye dṛḍhe darpaṇasaṃnibho bhūṣite // ŚivP_1,11.10cd/
navaratnaiśca digdvāre ca pradhānakaiḥ // ŚivP_1,11.11ab/
nīlaṃ raktaṃ ca vai dūryaṃ śyāmaṃ mārakataṃ tathā // ŚivP_1,11.11cd/
muktāpravālagomedavajrāṇi navaratnakam // ŚivP_1,11.12ab/
madhye liṃgaṃ mahaddravyaṃ nikṣipetsahavaidike // ŚivP_1,11.12cd/
saṃpūjya liṃgaṃ sadyādyaiḥ pañcasthāne yathākramam // ŚivP_1,11.13ab/
agnau ca hutvā bahudhā haviṣāsa kalaṃ ca mām // ŚivP_1,11.13cd/
abhyarcya gurumācāryamarthaiḥ kāmaiśca bāṃdhavam // ŚivP_1,11.14ab/
dadyādaiśvaryamarthibhyo jaḍamapyajaḍaṃ tathā // ŚivP_1,11.14cd/
sthāvaraṃ jaṃgamaṃ jīvaṃ sarvaṃ saṃtoṣya yatnataḥ // ŚivP_1,11.15ab/
suvarṇapūrite śvabhre navaratnaiśca pūrite // ŚivP_1,11.15cd/
sadyādi brahma coccārya dhyātvā devaṃ paraṃ śubham // ŚivP_1,11.16ab/
udīrya ca mahāmaṃtramoṃkāraṃ nādaghoṣitam // ŚivP_1,11.16cd/
liṃgaṃ tatra pratiṣṭhāpya ligaṃ pīṭhena yojayet // ŚivP_1,11.17ab/
liṃgaṃ sapīṭhaṃ nikṣipya nityalepena baṃdhayet // ŚivP_1,11.17cd/
evaṃ beraṃ ca saṃsthāpyaṃ tatraiva paramaṃ śubham // ŚivP_1,11.18ab/
pañcākṣareṇa beraṃ tu utsavārthaṃ vahistathā // ŚivP_1,11.18cd/
beraṃ gurubhyo gṛhṇīyātsādhubhiḥ pūjitaṃ tu vā // ŚivP_1,11.19ab/
evaṃ liṃge ca bere ca pūjā śivapadapradā // ŚivP_1,11.19cd/
punaśca dvividhaṃ proktaṃ sthāvaraṃ jaṃgamaṃ tathā // ŚivP_1,11.20ab/
sthāvaraṃ liṃgamityāhustarugulmādikaṃ tathā // ŚivP_1,11.20cd/
jaṃgamaṃ liṃgamityāhuḥ kṛmikīṭādikaṃ tathā // ŚivP_1,11.21ab/
sthāvarasya ca śuśrūṣā jaṃgamasya ca tarpaṇam // ŚivP_1,11.21cd/
tattatsukhānurāgeṇa śivapūjāṃ vidurbudhāḥ // ŚivP_1,11.22ab/
pīṭhamaṃbāmayaṃ sarvaṃ śivaliṃgaṃ ca cinmayam // ŚivP_1,11.22cd/
yathā devīmumāmaṃke dhṛtvā tiṣṭhati śaṃkaraḥ // ŚivP_1,11.23ab/
tathā liṃgamidaṃ pīṭhaṃ dhṛtvā tiṣṭhati saṃtatam // ŚivP_1,11.23cd/
evaṃ sthāpya mahāliṃgaṃ pūjayedupacārakaiḥ // ŚivP_1,11.24ab/
nityapūjā yathā śaktidhvajādikaraṇaṃ tathā // ŚivP_1,11.24cd/
iti saṃsthāpayelliṃgaṃ sākṣācchivapadapradam // ŚivP_1,11.25ab/
athavā caraliṃgaṃ tu ṣoḍaśairupacārakaiḥ // ŚivP_1,11.25cd/
pūjayecca yathānyāyaṃ kramācchivapadapradam // ŚivP_1,11.26ab/
āvāhanaṃ cāsanaṃ ca arghyaṃ pādyaṃ tathaiva ca // ŚivP_1,11.26cd/
tadaṃgācamanaṃ caiva snānamabhyaṃgapūrvakam // ŚivP_1,11.27ab/
vastraṃ gaṃdhaṃ tathā puṣpaṃ dhūpaṃ dīpaṃ nivedanam // ŚivP_1,11.27cd/
nīrājanaṃ ca tāṃbūlaṃ namaskāro visarjanam // ŚivP_1,11.28ab/
athavā 'rghyādikaṃ kṛtvā naivedyāṃ taṃ yathāvidhi // ŚivP_1,11.28cd/
athābhiṣekaṃ naivedyaṃ namaskāraṃ ca tarpaṇam // ŚivP_1,11.29ab/
yathāśakti sadākuryātkramācchivapadapradam // ŚivP_1,11.29cd/
athavā mānuṣe liṃgepyārṣe daive svayaṃbhuvi // ŚivP_1,11.30ab/
sthāpite 'pūrvake liṃge sopacāraṃ yathā tathā // ŚivP_1,11.30cd/
pūjopakaraṇe datte yatkiṃcitphalamaśnute // ŚivP_1,11.31ab/
pradakṣiṇānamaskāraiḥ kramācchivapadapradam // ŚivP_1,11.31cd/
liṃgaṃ darśanamātraṃ vā niyamena śivapradam // ŚivP_1,11.32ab/
mṛtpiṣṭagośakṛtpuṣpaiḥ karavīreṇa vā phalaiḥ // ŚivP_1,11.32cd/
guḍena navanītena bhasmanānnairyathāruci // ŚivP_1,11.33ab/
liṃgaṃ yatnena kṛtvāṃte yajettadanusārataḥ // ŚivP_1,11.33cd/
aṃguṣṭhādāvapi tathā pūjāmicchaṃti kecana // ŚivP_1,11.34ab/
liṃgakarmaṇi sarvatra niṣedhosti na karhicit // ŚivP_1,11.34cd/
sarvatra phaladātā hi prayāsānuguṇaṃ śivaḥ // ŚivP_1,11.35ab/
athavā liṃgadānaṃ vā liṃgamaulyamathāpi vā // ŚivP_1,11.35cd/
śraddhayā śivabhaktāya dattaṃ śivapadapradam // ŚivP_1,11.36ab/
athavā praṇavaṃ nityaṃ japeddaśasahasrakam // ŚivP_1,11.36cd/
saṃdhyayośca sahasraṃ vā jñeyaṃ śivapadapradam // ŚivP_1,11.37ab/
japakāle makārāṃtaṃ manaḥśuddhikaraṃ bhajet // ŚivP_1,11.37cd/
samādhau mānasaṃ proktamupāṃśu sārvakālikam // ŚivP_1,11.38ab/
samānapraṇavaṃ cemaṃ biṃdunādayutaṃ viduḥ // ŚivP_1,11.38cd/
atha pañcākṣaraṃ nityaṃ japedayutamādarāt // ŚivP_1,11.39ab/
saṃdhyayośca sahasraṃ vā jñeyaṃ śivapadapradam // ŚivP_1,11.39cd/
praṇavenādisaṃyuktaṃ brāhmaṇānāṃ viśiṣyate // ŚivP_1,11.40ab/
dīkṣāyuktaṃ gurorgrāhyaṃ maṃtraṃ hyatha phalāptaye // ŚivP_1,11.40cd/
kuṃbhasnānaṃ maṃtradīkṣāṃ mātṛkānyāsameva ca // ŚivP_1,11.41ab/
brāhmaṇaḥ satyapūtātmā gururjñānī viśiṣyate // ŚivP_1,11.41cd/
dvijānāṃ ca namaḥpūrvamanyeṣāṃ ca namontakam // ŚivP_1,11.42ab/
strīṇāṃ ca kvacidicchaṃti namo taṃ ca yathāvidhi // ŚivP_1,11.42cd/
viprastrīṇāṃ namaḥ pūrvamidamicchaṃti kecana // ŚivP_1,11.43ab/
pañcakoṭijapaṃ kṛtvā sadā śivasamo bhavet // ŚivP_1,11.43cd/
ekadvitricatuḥkoṭyābrahmādīnāṃ padaṃ vrajet // ŚivP_1,11.44ab/
japedakṣaralakṣaṃvā akṣarāṇāṃ pṛthakpṛthak // ŚivP_1,11.44cd/
athavākṣaralakṣaṃ vā jñeyaṃ śivapadapradam // ŚivP_1,11.45ab/
sahasraṃ tu sahasrāṇāṃ sahasreṇa dinena hi // ŚivP_1,11.45cd/
japenmaṃtrādiṣṭasiddhirnityaṃ brāhmaṇabhojanāt // ŚivP_1,11.46ab/
aṣṭottarasahasraṃ vai gāyatrīṃ prātareva hi // ŚivP_1,11.46cd/
brāhmaṇastu japennityaṃ kramācchivapadapradān // ŚivP_1,11.47ab/
vedamaṃtrāṃstu sūktāni japenniyamamāsthitaḥ // ŚivP_1,11.47cd/
ekaṃ daśārṇaṃ maṃtraṃ ca śatonaṃ ca tadūrdhvakam // ŚivP_1,11.48ab/
ayutaṃ ca sahasraṃ ca śatamekaṃ vinā bhavet // ŚivP_1,11.48cd/
vedapārāyaṇaṃ caiva jñeyaṃ śivapadapradam // ŚivP_1,11.49ab/
anyānbahutarānmaṃtrāñjapedakṣaralakṣataḥ // ŚivP_1,11.49cd/
ekākṣarāṃstathā maṃtrāñjapedakṣarakoṭitaḥ // ŚivP_1,11.50ab/
tataḥ paraṃ japeccaiva sahasraṃ bhaktipūrvakam // ŚivP_1,11.50cd/
evaṃ kuryādyathāśakti kramācchiva padaṃ labhet // ŚivP_1,11.51ab/
nityaṃ rucikaraṃ tvekaṃ maṃtramāmaraṇāṃtikam // ŚivP_1,11.51cd/
japetsahasramomiti sarvābhīṣṭaṃ śivājñayā // ŚivP_1,11.52ab/
puṣpārāmādikaṃ vāpi tathā saṃmārjanādikam // ŚivP_1,11.52cd/
śivāya śivakāryāthe kṛtvā śivapadaṃ labhet // ŚivP_1,11.53ab/
śivakṣetre tathā vāsaṃ nityaṃ kuryācca bhaktitaḥ // ŚivP_1,11.53cd/
jaḍānāmajaḍānāṃ ca sarveṣāṃ bhuktimuktidam // ŚivP_1,11.54ab/
tasmādvāsaṃ śivakṣetre kuryadāmaraṇaṃ budhaḥ // ŚivP_1,11.54cd/
liṃgāddhastaśataṃ puṇyaṃ kṣetre mānuṣake viduḥ // ŚivP_1,11.55ab/
sahasrāratnimātraṃ tu puṇyakṣetre tathārṣake // ŚivP_1,11.55cd/
daivaliṃge tathā jñeyaṃ sahasrāratnimānataḥ // ŚivP_1,11.56ab/
dhanuṣpramāṇasāhasraṃ puṇyaṃ kṣetre svayaṃ bhuvi // ŚivP_1,11.56cd/
puṇyakṣetre sthitā vāpī kūpādyapuṣkarāṇi ca // ŚivP_1,11.57ab/
śivagaṃgeti vijñeyaṃ śivasya vacanaṃ yathā // ŚivP_1,11.57cd/
tatra snātvā tathā dattvā japitvā hi śivaṃ vrajet // ŚivP_1,11.58ab/
śivakṣetraṃ samāśritya vasedāmaraṇaṃ tathā // ŚivP_1,11.58cd/
dāhaṃ daśāhaṃ māsyaṃ vā sapiṃḍīkaraṇaṃ tu vā // ŚivP_1,11.59ab/
ābdikaṃ vā śivakṣetre kṣetre piṃḍamathāpi vā // ŚivP_1,11.59cd/
sarvapāpa vinirmuktaḥ sadyaḥ śivapadaṃ labhet // ŚivP_1,11.60ab/
athavā saptarātraṃ vā vasedvā pañcarātrakam // ŚivP_1,11.60cd/
trirātramekarātraṃ vā kramācchivapadaṃ labhet // ŚivP_1,11.61ab/
svavarṇānuguṇaṃ loke svācārātprāpnute naraḥ // ŚivP_1,11.61cd/
varṇoddhāreṇa bhaktyā ca tatphalātiśayaṃ naraḥ // ŚivP_1,11.62ab/
sarvaṃ kṛtaṃ kāmanayā sadyaḥ phalamavāpnuyāt // ŚivP_1,11.62cd/
sarvaṃ kṛtamakāmena sākṣācchivapadapradam // ŚivP_1,11.63ab/
prātarmadhyāhnasāyāhnamahastriṣvekataḥ kramāt // ŚivP_1,11.63cd/
prātarvidhikaraṃ jñeyaṃ madhyāhnaṃ kāmikaṃ tathā // ŚivP_1,11.64ab/
sāyāhnaṃ śāṃtikaṃ jñeyaṃ rātrāvapi tathaiva hi // ŚivP_1,11.64cd/
kālo niśītho vai proktomadhyayāmadvayaṃ niśi // ŚivP_1,11.65ab/
śivapūjā viśeṣeṇa tatkāle 'bhīṣṭasiddhidā // ŚivP_1,11.65cd/
evaṃ jñātvā naraḥ kurvanyathoktaphalabhāgbhavet // ŚivP_1,11.66ab/
kalau yuge viśeṣeṇa phalasiddhistu karmaṇā // ŚivP_1,11.66cd/
uktena kenacidvāpi adhikāravibhedataḥ // ŚivP_1,11.67ab/
sadvṛttiḥ pāpabhīruścettatatphalamavāpnuyāt // ŚivP_1,11.67cd/
ṛṣaya ūcuḥ
atha kṣetrāṇi puṇyāni samāsātkathayasva naḥ // ŚivP_1,11.68ab/
sarvāḥ striyaśca puruṣā yānyāśritya padaṃ labhet // ŚivP_1,11.68cd/
sūta yogivaraśreṣṭha śivakṣetrāgamāṃstathā // ŚivP_1,11.69ab/
sūta uvāca
śṛṇuta śraddhayā sarvakṣetrāṇi ca tadāgamān // ŚivP_1,11.69cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃekadaśo 'dhyāyaḥ

Chapter 12
sūta uvāca
śṛṇudhvamṛṣayaḥ prājñāḥ śivakṣetraṃ vimuktidam // ŚivP_1,12.1ab/
tadāgamāṃstato vakṣye lokarakṣārthameva hi // ŚivP_1,12.1cd/
pañcāśatkoṭivistīrṇā saśailavanakānanā // ŚivP_1,12.2ab/
śivājñayā hi pṛthivī lokaṃ dhṛtvā ca tiṣṭhati // ŚivP_1,12.2cd/
tatra tatra śivakṣetraṃ tatra tatra nivāsinām // ŚivP_1,12.3ab/
mokṣārthaṃ kṛpayā devaḥ kṣetraṃ kalpitavānprabhuḥ // ŚivP_1,12.3cd/
parigrahādṛṣīṇāṃ ca devānāṃ parigrahāt // ŚivP_1,12.4ab/
svayaṃbhūtānyathānyāni lokarakṣārthameva hi // ŚivP_1,12.4cd/
tīrthe kṣetre sadākāryaṃ snānadānajapādikam // ŚivP_1,12.5ab/
anyathā rogadāridryamūkatvādyāpnuyānnaraḥ // ŚivP_1,12.5cd/
athāsminbhārate varṣe prāpnoti maraṇaṃ naraḥ // ŚivP_1,12.6ab/
svayaṃbhūsthānavāsena punarmānuṣyamāpnuyāt // ŚivP_1,12.6cd/
kṣetre pāpasya karaṇaṃ dṛḍhaṃ bhavati bhūsurāḥ // ŚivP_1,12.7ab/
puṇyakṣetre nivāse hi pāpamaṇvapi nācaret // ŚivP_1,12.7cd/
yena kenāpyupāyena puṇyakṣetre vasennaraḥ // ŚivP_1,12.8ab/
siṃdhoḥ śatanadītīre saṃti kṣetrāṇyanekaśaḥ // ŚivP_1,12.8cd/
sarasvatī nadī puṇyā proktā ṣaṣṭimukhā tathā // ŚivP_1,12.9ab/
tattattīre vasetprājñaḥ kramādbrahmapadaṃ labhet // ŚivP_1,12.9cd/
himavadgirijā gaṃgā puṇyā śatamukhā nadī // ŚivP_1,12.10ab/
tattīre caiva kāśyādipuṇyakṣetrāṇyanekaśaḥ // ŚivP_1,12.10cd/
tatra tīraṃ praśastaṃ hi mṛgabṛhaspatau // ŚivP_1,12.11ab/
śoṇabhadro daśamukhaḥ puṇyobhīṣṭaphalapradaḥ // ŚivP_1,12.11cd/
tatra snānopavāsena padaṃ vaināyakaṃ labhet // ŚivP_1,12.12ab/
caturvīṃśamukhā puṇyā narmadā ca mahānadī // ŚivP_1,12.12cd/
tasyāṃ snānena vāsena padaṃ vaiṣṇavamāpnuyāt // ŚivP_1,12.13ab/
tamasā dvādaśamukhā revā daśamukhā nadī // ŚivP_1,12.13cd/
godāvarī mahāpuṇyā brahmagovadhanāśinī // ŚivP_1,12.14ab/
ekaviṃśamukhā proktā rudralokapradāyinī // ŚivP_1,12.14cd/
kṛṣṇaveṇī puṇyanadī sarvapāpakṣayāvahā // ŚivP_1,12.15ab/
sāṣṭādaśamukhāproktā viṣṇulokapradāyinī // ŚivP_1,12.15cd/
tuṃgabhadrā daśamukhā brahmalokapradāyinī // ŚivP_1,12.16ab/
suvarṇamukharī puṇyā proktā navamukhā tathā // ŚivP_1,12.16cd/
tatraiva suprajāyaṃte brahmalokacyutāstathā // ŚivP_1,12.17ab/
sarasvatī ca paṃpā ca kanyāśvetanadī śubhā // ŚivP_1,12.17cd/
etāsāṃ tīravāsena iṃdralokamavāpnuyāt // ŚivP_1,12.18ab/
sahyādrijā mahāpuṇyā kāverīti mahānadī // ŚivP_1,12.18cd/
saptaviṃśamukhā proktā sarvābhīṣṭaṃ pradāyinī // ŚivP_1,12.19ab/
tattīrāḥ svargadāścaiva brahmaviṣṇupadapradāḥ // ŚivP_1,12.19cd/
śivalokapradā śaivās tathā 'bhīṣṭaphalapradāḥ // ŚivP_1,12.20ab/
naimiṣe badare snāyānmeṣage ca gurau ravau // ŚivP_1,12.20cd/
brahmalokapradaṃ vidyāttataḥ pūjādikaṃ tathā // ŚivP_1,12.21ab/
siṃdhunadyāṃ tathā snānaṃ siṃhe karkaṭage ravau // ŚivP_1,12.21cd/
kedārodakapānaṃ ca snānaṃ ca jñānadaṃ viduḥ // ŚivP_1,12.22ab/
godāvaryāṃ siṃhamāse snāyātsiṃhabṛhaspatau // ŚivP_1,12.22cd/
śivalokapradamiti śivenoktaṃ tathā purā // ŚivP_1,12.23ab/
yamunāśoṇayoḥ snāyādgurau kanyāgate ravau // ŚivP_1,12.23cd/
dharmaloke daṃtiloke mahābhogapradaṃ viduḥ // ŚivP_1,12.24ab/
kāveryāṃ ca tathāsnāyāttulāge tu ravau gurau // ŚivP_1,12.24cd/
viṣṇorvacanamahātmyātsarvābhīṣṭapradaṃ viduḥ // ŚivP_1,12.25ab/
vṛścike māsi saṃprāpte tathārke guruvṛścike // ŚivP_1,12.25cd/
narmadāyāṃ nadīsnānādviṣṇulokamvāpnuyāt // ŚivP_1,12.26ab/
suvarṇamukharīsnānaṃ cāpage ca gurau ravau // ŚivP_1,12.26cd/
śivalokapradamiti brāhmaṇo vacanaṃ yathā // ŚivP_1,12.27ab/
mṛgamāsi tathā snāyājjāhnavyāṃ mṛgage gurau // ŚivP_1,12.27cd/
śivalokapradamiti brahmaṇo vacanaṃ yathā // ŚivP_1,12.28ab/
brahmaviṣṇvoḥ pade bhuktvā tadaṃte jñānamāpnuyāt // ŚivP_1,12.28cd/
gaṃgāyāṃ māghamāse tu tathākuṃbhagate ravau // ŚivP_1,12.29ab/
śrāddhaṃ vā piṃḍadānaṃ vā tilodakamathāpivā // ŚivP_1,12.29cd/
vaṃśadvayapitḥṇāṃ ca kulakoṭyuddharaṃ viduḥ // ŚivP_1,12.30ab/
kṛṣṇaveṇyāṃ praśaṃsaṃti mīnage ca gurau ravau // ŚivP_1,12.30cd/
tattattīrthe ca tanmāsi snānamiṃdrapadapradam // ŚivP_1,12.31ab/
gaṃgāṃ vā sahyajāṃ vāpi samāśritya vasedbudhaḥ // ŚivP_1,12.31cd/
tatkālakṛtapāpasya kṣayo bhavati niścitam // ŚivP_1,12.32ab/
rudralokapradānyeva saṃti kṣetrāṇyanekaśaḥ // ŚivP_1,12.32cd/
tāmraparṇī vegavatī brahmalokaphalaprade // ŚivP_1,12.33ab/
tayostīre hi saṃtyeva kṣetrāṇi svargadāni ca // ŚivP_1,12.33cd/
saṃti kṣetrāṇi tanmadhye puṇyadāni ca bhūriśaḥ // ŚivP_1,12.34ab/
tatra tatra vasanprājñastādṛśaṃ ca phalaṃ labhet // ŚivP_1,12.34cd/
sadācāreṇa sadvṛttyā sadā bhāvanayāpi ca // ŚivP_1,12.35ab/
vaseddayāluḥ prājño vai nānyathā tatphalaṃ labhet // ŚivP_1,12.35cd/
puṇyakṣetre kṛtaṃ puṇyaṃ bahudhā ṛddhimṛcchati // ŚivP_1,12.36ab/
puṇyakṣetre kṛtaṃ pāpaṃ mahadaṇvapi jāyate // ŚivP_1,12.36cd/
tatkālaṃ jīvanārthaścetpuṇyena kṣayameṣyati // ŚivP_1,12.37ab/
puṇyamaiśvaryadaṃ prāhuḥ kāyikaṃ vācikaṃ tathā // ŚivP_1,12.37cd/
mānasaṃ ca tathā pāpaṃ tādṛśaṃ nāśayeddvijāḥ // ŚivP_1,12.38ab/
mānasaṃ vajralepaṃ tu kalpakalpānugaṃ tathā // ŚivP_1,12.38cd/
dhyānādeva hi tannaśyennānyathā nāśamṛcchati // ŚivP_1,12.39ab/
vācikaṃ japajālena kāyikaṃ kāyaśoṣaṇāt // ŚivP_1,12.39cd/
dānāddhanakṛtaṃ naśyennā 'nyathākalpakoṭibhiḥ // ŚivP_1,12.40ab/
kvacitpāpena puṇyaṃ ca vṛddhipūrveṇa naśyati // ŚivP_1,12.40cd/
bījāṃśaścaiva vṛddhyaṃśo bhogāṃśaḥ puṇyapāpayoḥ // ŚivP_1,12.41ab/
jñānanāśyo hi bījāṃśo vṛddhiruktaprakārataḥ // ŚivP_1,12.41cd/
bhojāṃśo bhoganāśyastu nānyathā puṇyakoṭibhiḥ // ŚivP_1,12.42ab/
bījaprarohe naṣṭe tu śeṣo bhogāya kalpate // ŚivP_1,12.42cd/
devānāṃ pūjayā caiva brahmaṇānāṃ ca dānataḥ // ŚivP_1,12.43ab/
tapodhikyācca kālena bhogaḥ sahyo bhavennṛṇām // ŚivP_1,12.43cd/
tasmātpāpamakṛtvaiva vastavyaṃssukhamicchatā // ŚivP_1,12.43ef/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ dvādaśo 'dhyāyaḥ

Chapter 13
ṛṣaya ūcuḥ
sadācāraṃ śrāvayāśu yena lokāñjayedbudhaḥ // ŚivP_1,13.1ab/
dharmādharmamayānbrūhi svarganārakadāṃstathā // ŚivP_1,13.1cd/
sūta uvāca
sadācārayuto vidvānbrāhmaṇo nāma nāmataḥ // ŚivP_1,13.2ab/
vedācārayuto vipro hyetairekaikavāndvijaḥ // ŚivP_1,13.2cd/
alpācārolpavedaśca kṣatriyo rājasevakaḥ // ŚivP_1,13.3ab/
kiṃcidācāravānvaiśyaḥ kṛṣivāṇijyakṛttayā // ŚivP_1,13.3cd/
śūdrabrāhmaṇa ityuktaḥ svayameva hi karṣakaḥ // ŚivP_1,13.4ab/
asūyāluḥ paradrohī caṃḍāladvija ucyate // ŚivP_1,13.4cd/
pṛthivīpālako rājā itarekṣatriyā matāḥ // ŚivP_1,13.5ab/
dhānyādikrayavānvaiśya itaro vaṇigucyate // ŚivP_1,13.5cd/
brahmakṣatriyavaiśyānāṃ śuśrūṣuḥ śūdra ucyate // ŚivP_1,13.6ab/
karṣako vṛṣalo jñeya itare caiva dasyavaḥ // ŚivP_1,13.6cd/
sarvo hyuṣaḥprācīmukhaścintayeddevapūrvakān // ŚivP_1,13.7ab/
dharmānarthāṃśca tatkleśānāyaṃ ca vyayameva ca // ŚivP_1,13.7cd/
āyurdveṣaśca maraṇaṃ pāpaṃ bhāgyaṃ tathaiva ca // ŚivP_1,13.8ab/
vyādhiḥ puṣṭistathā śaktiḥ prātarutthānadikphalam // ŚivP_1,13.8cd/
niśāṃtyāyāmoṣā jñeyā yāmārdhaṃ saṃdhirucyate // ŚivP_1,13.9ab/
tatkāle tu samutthāya viṇmūtre visṛjeddvijaḥ // ŚivP_1,13.9cd/
gṛhāddūraṃ tato gatvā bāhyataḥ pravṛtastathā // ŚivP_1,13.10ab/
udaṅmukhaḥ samāviśya pratibaṃdhe 'nyadiṅmukhaḥ // ŚivP_1,13.10cd/
jalāgnibrāhmaṇādīnāṃ devānāṃ nābhimukhyataḥ // ŚivP_1,13.11ab/
liṃgaṃ pidhāya vāmena mukhamanyena pāṇinā // ŚivP_1,13.11cd/
malamutsṛjya cotthāya na paśyeccaiva tanmalam // ŚivP_1,13.12ab/
uddhṛtena jalenaiva śaucaṃ kuryājjalādbahiḥ // ŚivP_1,13.12cd/
athavā devapitrārṣatīrthāvataraṇaṃ vinā // ŚivP_1,13.13ab/
sapta vā pañca vā trīnvā gudaṃ saṃśodhayenmṛdā // ŚivP_1,13.13cd/
liṃge karkoṭamātraṃ tu gude prasṛtiriṣyate // ŚivP_1,13.14ab/
tata utthāya paddhastaśaucaṃ gaṇḍūṣamaṣṭakam // ŚivP_1,13.14cd/
yena kena ca patreṇa kāṣṭhena ca jalādbahiḥ // ŚivP_1,13.15ab/
kāryaṃ saṃtyajya tarjanīṃ daṃtadhāvanamīritam // ŚivP_1,13.15cd/
jaladevānnamaskṛtya maṃtreṇa snānamācaret // ŚivP_1,13.16ab/
aśaktaḥ kaṃṭhadaghnaṃ vā kaṭidaghnamathāpi vā // ŚivP_1,13.16cd/
ājānu jalamāviśya maṃtrasnānaṃ samācaret // ŚivP_1,13.17ab/
devādīṃstarpayedvidvāṃstatra tīrthajalena ca // ŚivP_1,13.17cd/
dhautavastraṃ samādāya pañcakacchena dhārayet // ŚivP_1,13.18ab/
uttarīyaṃ ca kiṃ caiva dhāryaṃ sarveṣu karmasu // ŚivP_1,13.18cd/
nadyāditīrthasnāne tu snānavastraṃ na śodhayet // ŚivP_1,13.19ab/
vāpīkūpagṛhādau tu snānādūrdhvaṃ nayedbudhaḥ // ŚivP_1,13.19cd/
śilādārvādike vāpi jale vāpi sthalepi vā // ŚivP_1,13.20ab/
saṃśodhya pīḍayedvastraṃ pitḥṇāṃ tṛptaye dvijāḥ // ŚivP_1,13.20cd/
jābālakoktamaṃtreṇa bhasmanā ca tripuṃḍrakam // ŚivP_1,13.21ab/
anyathā cejjale pāta itastannarakamṛcchati // ŚivP_1,13.21cd/
āpohiṣṭheti śirasi prokṣayetpāpaśāṃtaye // ŚivP_1,13.22ab/
yasyeti maṃtraṃ pāde tu saṃdhiprokṣaṇamucyate // ŚivP_1,13.22cd/
pāde mūrdhni hṛdi caiva mūrdhni hṛtpāda eva ca // ŚivP_1,13.23ab/
hṛtpādamūrdhni saṃprokṣya maṃtrasnānaṃ vidurbudhāḥ // ŚivP_1,13.23cd/
īṣatsparśe ca dauḥ svāsthye rājarāṣṭrabhaye 'pi ca // ŚivP_1,13.24ab/
atyāgatikāle ca maṃtrasnānaṃ samācaret // ŚivP_1,13.24cd/
prātaḥ sūryānuvākena sāyamagnyanuvākataḥ // ŚivP_1,13.25ab/
apaḥ pītvā tathāmadhye punaḥ prokṣaṇamācaret // ŚivP_1,13.25cd/
gāyatryā japamaṃtrāṃte vīrūrdhvaṃ prāgvinikṣipet // ŚivP_1,13.26ab/
maṃtreṇa saha caikaṃ vai madhye 'rghyaṃ tu raverdvijā // ŚivP_1,13.26cd/
atha jāte ca sāyāhne bhuvi paścimadiṅmukhaḥ // ŚivP_1,13.27ab/
uddhṛtya dadyātprātastu madhyāhneṃgulibhistathā // ŚivP_1,13.27cd/
aṃgulīnāṃ ca raṃdhreṇa laṃbaṃ paśyeddivākaram // ŚivP_1,13.28ab/
ātmapradakṣiṇaṃ kṛtvā śuddhācamanamācaret // ŚivP_1,13.28cd/
sāyaṃ muhūrtādarvāktu kṛtā saṃdhyā vṛthā bhavet // ŚivP_1,13.29ab/
akālātkāla ityukto dine 'tīte yathākramam // ŚivP_1,13.29cd/
divā 'tīte ca gāyatrīṃ śataṃ nitye kramājjapet // ŚivP_1,13.30ab/
ādarśāhātparā 'tīte gāyatrīṃ lakṣamabhyaset // ŚivP_1,13.30cd/
māsātīte tu nitye hi punaścopanayaṃ caret // ŚivP_1,13.31ab/
īśo gaurīguho viṣṇurbrahmā ceṃdraśca vai yamaḥ // ŚivP_1,13.31cd/
evaṃ rūpāṃśca vai devāṃstarpayedarthasiddhaye // ŚivP_1,13.32ab/
brahmārpaṇaṃ tataḥ kṛtvā śuddhācamanamācaret // ŚivP_1,13.32cd/
tīrthadakṣiṇataḥ śaste maṭhe maṃtrālaye budhaḥ // ŚivP_1,13.33ab/
tatra devālaye vāpi gṛhe vā niyatasthale // ŚivP_1,13.33cd/
sarvāndevānnamaskṛtya sthirabuddhiḥ sthirāsanaḥ // ŚivP_1,13.34ab/
praṇavaṃ pūrvamabhyasya gāyatrīmabhyasettataḥ // ŚivP_1,13.34cd/
jīvabrahmaikyaviṣayaṃ buddhvā praṇavamabhyaset // ŚivP_1,13.35ab/
trailokyasṛṣṭikartāraṃ sthitikartāramacyutam // ŚivP_1,13.35cd/
saṃhartāraṃ tathā rudraṃ svaprakāśamupāsmahe // ŚivP_1,13.36ab/
jñānakarmeṃdriyāṇāṃ ca manovṛttīrdhiyastathā // ŚivP_1,13.36cd/
bhogamokṣaprade dharme jñāne ca prerayetsadā // ŚivP_1,13.37ab/
itthamarthaṃ dhiyādhyāyanbrahmaprāpnoti niścayaḥ // ŚivP_1,13.37cd/
kevalaṃ vā japennityaṃ brāhmaṇyasya ca pūrtaye // ŚivP_1,13.38ab/
sahasramabhyasennityaṃ prātarbrāhmaṇapuṃgavaḥ // ŚivP_1,13.38cd/
anyeṣāṃ ca yathā śaktim adhyāhne ca śataṃ japet // ŚivP_1,13.39ab/
sāyaṃ dvidaśakaṃ jñeyaṃ śikhāṣṭakasamanvitam // ŚivP_1,13.39cd/
mūlādhāraṃ samārabhya dvādaśāṃtasthitāṃstathā // ŚivP_1,13.40ab/
vidyeśabrahmaviṣṇvīśajīvātmaparameśvarān // ŚivP_1,13.40cd/
brahmabuddhyā tadaikyaṃ ca sohaṃ bhāvanayā japet // ŚivP_1,13.41ab/
tāneva brahmaraṃdhrādau kāyādbāhye ca bhāvayet // ŚivP_1,13.41cd/
mahattattvaṃ samārabhya śarīraṃ tu sahasrakam // ŚivP_1,13.42ab/
ekaikasmājjapādekamatikramya śanaiḥ śanaiḥ // ŚivP_1,13.42cd/
parasminyojayejjīvaṃ japatattvamudāhṛtam // ŚivP_1,13.43ab/
śatadvidaśakaṃ dehaṃ śikhāṣṭakasamanvitam // ŚivP_1,13.43cd/
maṃtrāṇāṃ japa evaṃ hi japamādikramādviduḥ // ŚivP_1,13.44ab/
sahasraṃ brāhmadaṃ vidyācchatamaiṃdrapradaṃ viduḥ // ŚivP_1,13.44cd/
itarattvātmarakṣārthaṃ brahmayoniṣu jāyate // ŚivP_1,13.45ab/
divākaramupasthāya nityamitthaṃ samācaret // ŚivP_1,13.45cd/
lakṣadvādaśayuktastu pūrṇabrāhmaṇa īritaḥ // ŚivP_1,13.46ab/
gāyatryā lakṣahīnaṃ tu vedakāryena yojayet // ŚivP_1,13.46cd/
āsaptatestu niyamaṃ paścātpravrājanaṃ caret // ŚivP_1,13.47ab/
prātardvādaśasāhasraṃ pravrājīpraṇavaṃ japet // ŚivP_1,13.47cd/
dine dine tvatikrāṃte nityamevaṃ kramājjapet // ŚivP_1,13.48ab/
māsādau kramaśo 'tīte sārdhalakṣajapena hi // ŚivP_1,13.48cd/
ata ūrdhvamatikrāṃte punaḥ praiṣaṃ samācaret // ŚivP_1,13.49ab/
evaṃ kṛtvā doṣaśāṃtiranyathā rauravaṃ vrajet // ŚivP_1,13.49cd/
dharmārthayostato yatnaṃ kuryātkāmī na cetaraḥ // ŚivP_1,13.50ab/
brāhmaṇo muktikāmaḥ syādbrahmajñānaṃ sadābhyaset // ŚivP_1,13.50cd/
dharmādartho 'rthato bhogo bhogādvairāgyasaṃbhavaḥ // ŚivP_1,13.51ab/
dharmārjitārthabhogena vairāgyamupajāyate // ŚivP_1,13.51cd/
viparītārthabhogena rāga eva prajāyate // ŚivP_1,13.52ab/
dharmaśca dvividhaḥ prokto dravyadehadvayena ca // ŚivP_1,13.52cd/
dravyamijyādirūpaṃ syāttīrthasnānādi daihikam // ŚivP_1,13.53ab/
dhanena dhanamāpnoti tapasā divyarūpatām // ŚivP_1,13.53cd/
niṣkāmaḥ śuddhimāpnoti śuddhyā jñānaṃ na saṃśayaḥ // ŚivP_1,13.54ab/
kṛtādau hi tapaḥśloghyaṃ dravyadharmaḥ kalau yuge // ŚivP_1,13.54cd/
kṛtedhyānājjñānasiddhistretāyāṃ tapasā tathā // ŚivP_1,13.55ab/
dvāpare yajanājjñānaṃ pratimāpūjayā kalau // ŚivP_1,13.55cd/
yādṛśaṃ puṇyaṃ pāpaṃ vā tādṛśaṃ phalameva hi // ŚivP_1,13.56ab/
dravyadehāṃgabhedena nyūnavṛddhikṣayādikam // ŚivP_1,13.56cd/
adharmo hiṃsikārūpo dharmastu sukharūpakaḥ // ŚivP_1,13.57ab/
adharmādduḥkhamāpnoti dharmādvai sukhamedhate // ŚivP_1,13.57cd/
vidyādurvṛttito duḥkhaṃ sukhaṃ vidyātsuvṛttitaḥ // ŚivP_1,13.58ab/
dharmārjanamataḥ kuryādbhogamokṣaprasiddhaye // ŚivP_1,13.58cd/
sakuṭuṃbasya viprasya caturjanayutasya ca // ŚivP_1,13.59ab/
śatavarṣasya vṛttiṃ tu dadyāttadbrahmalokadam // ŚivP_1,13.59cd/
cāṃdrāyaṇasahasraṃ tu brahmalokapradaṃ viduḥ // ŚivP_1,13.60ab/
sahasrasya kuṭuṃbasya pratiṣṭhāṃ kṣatriyaścaret // ŚivP_1,13.60cd/
iṃdralokapradaṃ vidyādayutaṃ brahmalokadam // ŚivP_1,13.61ab/
yāṃ devatāṃ puraskṛtya dānamācarate naraḥ // ŚivP_1,13.61cd/
tattallokamavāpnoti iti vedavido viduḥ // ŚivP_1,13.62ab/
arthahīnaḥ sadā kuryāttapasā mārjanaṃ tathā // ŚivP_1,13.62cd/
tīrthācca tapasā prāpyaṃ sukhamakṣayyamaśnute // ŚivP_1,13.63ab/
arthārjanamatho vakṣye nyāyataḥ susamāhitaḥ // ŚivP_1,13.63cd/
kṛtātpratigrahāccaiva yājanācca viśuddhitaḥ // ŚivP_1,13.64ab/
adainyādanatikleśādbrāhmaṇo dhanamarjayet // ŚivP_1,13.64cd/
kṣatriyo bāhuvīryeṇa kṛṣigorakṣaṇādviśaḥ // ŚivP_1,13.65ab/
nyāyārjitasya vittasya dānātsiddhiṃ samaśnute // ŚivP_1,13.65cd/
jñānasiddhyā mokṣasiddhiḥ sarveṣāṃ gurvanugrahāt // ŚivP_1,13.66ab/
mokṣātsvarūpasiddhiḥ syātparānandaṃ samaśnute // ŚivP_1,13.66cd/
satsaṃgātsarvametadvai narāṇāṃ jāyate dvijāḥ // ŚivP_1,13.67ab/
dhanadhānyādikaṃ sarvaṃ deyaṃ vai gṛhamedhinā // ŚivP_1,13.67cd/
yadyatkāle vastujātaṃ phalaṃ vā dhānyameva ca // ŚivP_1,13.68ab/
tattatsarvaṃ brāhmaṇebhyo deyaṃ vai hitamicchatā // ŚivP_1,13.68cd/
jalaṃ caiva sadā deyamannaṃ kṣudvyādhiśāṃtaye // ŚivP_1,13.69ab/
kṣetraṃ dhānyaṃ tathā ' 'mānnamannamevaṃ caturvidham // ŚivP_1,13.69cd/
yāvatkālaṃ yadannaṃ vai bhuktvā śravaṇamedhate // ŚivP_1,13.70ab/
tāvatkṛtasya puṇyasya tvardhaṃ dāturna saṃśayaḥ // ŚivP_1,13.70cd/
grahītāhigṛhītasya dānādvai tapasā tathā // ŚivP_1,13.71ab/
pāpasaṃśodhanaṃ kuryādanyathā rauravaṃ vrajet // ŚivP_1,13.71cd/
ātmavittaṃ tridhā kuryāddharmavṛddhyātmabhogataḥ // ŚivP_1,13.72ab/
nityaṃ naimittakaṃ kāmyaṃ karma kuryāttu dharmataḥ // ŚivP_1,13.72cd/
vittasya vardhanaṃ kuryādvṛddhyaṃśena hi sādhakaḥ // ŚivP_1,13.73ab/
hitena mitame dhyena bhogaṃ bhogāṃśataścaret // ŚivP_1,13.73cd/
kṛṣyarjite daśāṃśaṃ hi deyaṃ pāpasya śuddhaye // ŚivP_1,13.74ab/
śeṣeṇa kuryāddharmādi anyathā rauravaṃ vrajet // ŚivP_1,13.74cd/
athavā pāpabuddhiḥ syātkṣayaṃ vā satyameṣyati // ŚivP_1,13.75ab/
vṛddhivāṇijyake deyaṣṣaḍaṃśo hi vicakṣaṇaiḥ // ŚivP_1,13.75cd/
śuddhapratigrahe deyaścaturthāṃśo dvijottamaiḥ // ŚivP_1,13.76ab/
akasmādutthite 'rthe hi deyamardhaṃ dvijottamaiḥ // ŚivP_1,13.76cd/
asatpratigrahasarvaṃ durdānaṃ sāgare kṣipet // ŚivP_1,13.77ab/
āhūya dānaṃ kartavyamātmabhogasamṛddhaye // ŚivP_1,13.77cd/
pṛṣṭaṃ sarvaṃ sadā deyamātmaśaktyanusārataḥ // ŚivP_1,13.78ab/
janmāṃtare ṛṇī hi syādadatte pṛṣṭavastuni // ŚivP_1,13.78cd/
pareṣāṃ ca tathā doṣaṃ na praśaṃsedvicakṣaṇaḥ // ŚivP_1,13.79ab/
viśeṣeṇa tathābrahmañchrutaṃ dṛṣṭaṃ ca no vadet // ŚivP_1,13.79cd/
na vadetsarvajaṃtūnāṃ hṛdi roṣakaraṃ budhaḥ // ŚivP_1,13.80ab/
saṃdhyayoragnikāryaṃ ca kuryādaiśvaryasiddhaye // ŚivP_1,13.80cd/
aśaktastvekakāle vā sūryāgnī ca yathāvidhi // ŚivP_1,13.81ab/
taṃḍulaṃ dhānyamājyaṃ vā phalaṃ kaṃdaṃ havistathā // ŚivP_1,13.81cd/
sthālīpākaṃ tathā kuryādyathānyāyaṃ yathāvidhi // ŚivP_1,13.82ab/
pradhānahomamātraṃ vā havyābhāve samācaret // ŚivP_1,13.82cd/
nityasaṃdhānamityuktaṃ tamajasraṃ vidurbudhāḥ // ŚivP_1,13.83ab/
athavā japamātraṃ vā sūryavaṃdanameva ca // ŚivP_1,13.83cd/
evamātmārthinaḥ kuryurarthārthī ca yathāvidhi // ŚivP_1,13.84ab/
brahmayajñaratā nityaṃ devapūjāratāstathā // ŚivP_1,13.84cd/
agnipūjāparā nityaṃ gurupūjāratāstathā // ŚivP_1,13.85ab/
brāhmaṇānāṃ tṛptikarāḥ sarve svargasya bhāginaḥ // ŚivP_1,13.85cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ trayodaśo 'dhyāyaḥ

Chapter 14
ṛṣaya ūcuḥ
agniyajñadevayajñaṃ brahmayajñaṃ tathaiva ca // ŚivP_1,14.1ab/
gurupūjāṃ brahmatṛptiṃ krameṇa brūhi naḥ prabho // ŚivP_1,14.1cd/
sūta uvāca
agnau juhoti yaddravyamagniyajñaḥ sa ucyate // ŚivP_1,14.2ab/
brahmacaryāśramasthānāṃ samidādhānameva hi // ŚivP_1,14.2cd/
samidagrau vratādyaṃ ca viśeṣayajanādikam // ŚivP_1,14.3ab/
prathamāśramiṇāmevaṃ yāvadaupāsanaṃ dvijāḥ // ŚivP_1,14.3cd/
ātmanyāropitāgnīnāṃ vanināṃ yatināṃ dvijāḥ // ŚivP_1,14.4ab/
hitaṃ ca mitamedhyānnaṃ svakāle bhojanaṃ hutiḥ // ŚivP_1,14.4cd/
aupāsanāgnisaṃdhānaṃ samārabhya surakṣitam // ŚivP_1,14.5ab/
kuṃḍe vāpyatha bhāṃḍe vā tadajasraṃ samīritam // ŚivP_1,14.5cd/
agnimātmanyaraṇyāṃ vā rājadaivavaśāddhruvam // ŚivP_1,14.6ab/
agnityāgabhayāduktaṃ samāropitamucyate // ŚivP_1,14.6cd/
saṃpatkarī tathā jñeyā sāyamagnyāhutirdvijāḥ // ŚivP_1,14.7ab/
āyuṣkarīti vijñeyā prātaḥ sūryāhutistathā // ŚivP_1,14.7cd/
agniyajño hyayaṃ prokto divā sūryaniveśanāt // ŚivP_1,14.8ab/
iṃdrādīnsakalāndevānuddiśyāgnau juhotiyat // ŚivP_1,14.8cd/
devayajñaṃ hi taṃ vidyātsthālīpākādikānkratūn // ŚivP_1,14.9ab/
caulādikaṃ tathā jñeyaṃ laukikāgnau pratiṣṭhitam // ŚivP_1,14.9cd/
brahmayajñaṃ dvijaḥ kuryāddevānāṃ tṛptaye sakṛt // ŚivP_1,14.10ab/
brahmayajña iti prokto vedasyā 'dhyayanaṃ bhavet // ŚivP_1,14.10cd/
nityānaṃtaramāsoyaṃ tatastu na vidhīyate // ŚivP_1,14.11ab/
anagnau devayajanaṃ śṛṇuta śraddhayādarāt // ŚivP_1,14.11cd/
ādisṛṣṭau mahādevaḥ sarvajñaḥ karuṇākaraḥ // ŚivP_1,14.12ab/
sarvalokopakārārthaṃ vārānkalpitavānprabhuḥ // ŚivP_1,14.12cd/
saṃsāravaidyaḥ sarvajñaḥ sarvabheṣajabheṣajam // ŚivP_1,14.13ab/
ādāvārogyadaṃ vāraṃ svavāraṃ kṛtavānprabhuḥ // ŚivP_1,14.13cd/
saṃpatkāraṃ svamāyāyā varaṃ ca kṛtavāṃstataḥ // ŚivP_1,14.14ab/
janane durgatikrāṃte kumārasya tataḥ param // ŚivP_1,14.14cd/
ālasyaduritakrāṃtyai vāraṃ kalpitavānprabhuḥ // ŚivP_1,14.15ab/
rakṣakasya tathā viṣṇorlokānāṃ hitakāmyayā // ŚivP_1,14.15cd/
puṣṭyarthaṃ caiva rakṣārthaṃ vāraṃ kalpitavānprabhuḥ // ŚivP_1,14.16ab/
āyuṣkaraṃ tato vāramāyuṣāṃ kartureva hi // ŚivP_1,14.16cd/
trailokyasṛṣṭikarturhi brahmaṇaḥ parameṣṭhinaḥ // ŚivP_1,14.17ab/
jagadāyuṣyasiddhyarthaṃ vāraṃ kalpitavānprabhuḥ // ŚivP_1,14.17cd/
ādau trailokyavṛddhyarthaṃ puṇyapāpe prakalpite // ŚivP_1,14.18ab/
tayoḥ kartrostato vāramiṃdrasya ca yamasya ca // ŚivP_1,14.18cd/
bhogapradaṃ mṛtyuharaṃ lokānāṃ ca prakalpitam // ŚivP_1,14.19ab/
ādityādīnsvasvarūpānsukhaduḥkhasya sūcakān // ŚivP_1,14.19cd/
vāreśānkalpayitvādau jyotiścakrepratiṣṭhitān // ŚivP_1,14.20ab/
svasvavāre tu teṣāṃ tu pūjā svasvaphalapradā // ŚivP_1,14.20cd/
ārogyaṃ saṃpadaścaiva vyādhīnāṃ śāṃtireva ca // ŚivP_1,14.21ab/
puṣṭirāyustathā bhogo mṛterhāniryathākramam // ŚivP_1,14.21cd/
vārakramaphalaṃ prāhurdevaprītipuraḥsaram // ŚivP_1,14.22ab/
anyeṣāmapi devānāṃ pūjāyāḥ phaladaḥ śivaḥ // ŚivP_1,14.22cd/
devānāṃ prītaye pūjāpañcadhaiva prakalpitā // ŚivP_1,14.23ab/
tattanmaṃtrajapo homo dānaṃ caiva tapastathā // ŚivP_1,14.23cd/
sthaṃḍile pratimāyāṃ ca hyagnau brāhmaṇavigrahe // ŚivP_1,14.24ab/
samārādhanamityevaṃ ṣoḍaśairupacārakaiḥ // ŚivP_1,14.24cd/
uttarottaravaiśiṣṭyātpūrvābhāve tathottaram // ŚivP_1,14.25ab/
netrayoḥ śiraso roge tathā kuṣṭhasya śāṃtaye // ŚivP_1,14.25cd/
ādityaṃ pūjayitvā tu brāhmaṇānbhojayettataḥ // ŚivP_1,14.26ab/
dinaṃ māsaṃ tathā varṣaṃ varṣatrayamathavāpi vā // ŚivP_1,14.26cd/
prārabdhaṃ prabalaṃ cetsyānnaśyedrogajarādikam // ŚivP_1,14.27ab/
japādyamiṣṭadevasya vārādīnāṃ phalaṃ viduḥ // ŚivP_1,14.27cd/
pāpaśāṃtirviśeṣeṇa hyādivāre nivedayet // ŚivP_1,14.28ab/
ādityasyaiva devānāṃ brāhmaṇānāṃ viśiṣṭadam // ŚivP_1,14.28cd/
somavāre ca lakṣmyādīnsaṃpadarthaṃ yajedbudhaḥ // ŚivP_1,14.29ab/
ājyānnena tathā viprānsapatnīkāṃśca bhojayet // ŚivP_1,14.29cd/
kālyādīnbhauma vāre tu yajedrogapraśāṃtaye // ŚivP_1,14.30ab/
māṣamudgāḍhakānnena brahmaṇāṃścaiva bhojayet // ŚivP_1,14.30cd/
saumyavāre tathā viṣṇuṃ dadhyannena yajedbudhaḥ // ŚivP_1,14.31ab/
putramitrakalatrādipuṣṭirbhavati sarvadā // ŚivP_1,14.31cd/
āyuṣkāmo gurorvāre devānāṃ puṣṭisiddhaye // ŚivP_1,14.32ab/
upavītena vastreṇa kṣīrājyena yajedbudhaḥ // ŚivP_1,14.32cd/
bhogārthaṃ bhṛgavāre tu yajeddevānsamāhitaḥ // ŚivP_1,14.33ab/
ṣaḍrasopetamannaṃ ca dadyādbrāhmaṇatṛptaye // ŚivP_1,14.33cd/
strīṇāṃ ca tṛptaye tadvaddeyaṃ vastrādikaṃ śubham // ŚivP_1,14.34ab/
apamṛtyuhare maṃde rudrādrīṃśca yajedbudhaḥ // ŚivP_1,14.34cd/
tilahomena dānena tilānnena ca bhojayet // ŚivP_1,14.35ab/
itthaṃ yajecca vibudhānārogyādiphalaṃ labhet // ŚivP_1,14.35cd/
devānāṃ nityayajane viśeṣayajanepi ca // ŚivP_1,14.36ab/
snāne dāne jape home brāhmaṇānāṃ ca tarpaṇe // ŚivP_1,14.36cd/
tithinakṣatrayoge ca tattaddevaprapūjane // ŚivP_1,14.37ab/
ādivārādivāreṣu sarvajño jagadīśvaraḥ // ŚivP_1,14.37cd/
tatadrūpeṇa sarveṣāmārogyādiphalapradaḥ // ŚivP_1,14.38ab/
deśakālānusāreṇa tathā pātrānusārataḥ // ŚivP_1,14.38cd/
dravyaśraddhānusāreṇa tathā lokānusārataḥ // ŚivP_1,14.39ab/
tāratamyakramāddevastvārogyādīnprayacchati // ŚivP_1,14.39cd/
śubhādāvaśubhāṃte ca janmarkṣeṣu gṛhe gṛhī // ŚivP_1,14.40ab/
ārogyādisamṛddhyarthamādityādīngrahānyajet // ŚivP_1,14.40cd/
tasmādvai devayajanaṃ sarvābhīṣṭaphalapradam // ŚivP_1,14.41ab/
samaṃtrakaṃ brāhmaṇānāmanyeṣāṃ caiva tāṃtrikam // ŚivP_1,14.41cd/
yathāśaktyānurūpeṇa kartavyaṃ sarvadā naraiḥ // ŚivP_1,14.42ab/
saptasvapi ca vāreṣu naraiḥ śubhaphalepsubhiḥ // ŚivP_1,14.42cd/
daridrastapasā devānyajedāḍhyo dhanena hi // ŚivP_1,14.43ab/
punaścaivaṃvidhaṃ dharmaṃ kurute śraddhayā saha // ŚivP_1,14.43cd/
punaśca bhogānvividhānbhuktvā bhūmau prajāyate // ŚivP_1,14.44ab/
chāyāṃ jalāśayaṃ brahmapratiṣṭhāṃ dharmasaṃcayam // ŚivP_1,14.44cd/
sarvaṃ ca vittavānkuryātsadā bhogaprasiddhaye // ŚivP_1,14.45ab/
kālācca puṇyapākena jñānasiddhiḥ prajāyate // ŚivP_1,14.45cd/
ya imaṃ śṛṇute 'dhyāyaṃ paṭhate vā naro dvijāḥ // ŚivP_1,14.46ab/
śravaṇasyopakartā ca devayajñaphalaṃ labhet // ŚivP_1,14.46cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ caturdaśo 'dhyāyaḥ

Chapter 15
ṛṣaya ūcuḥ
deśādīnkramaśo brūhi sūta sarvārthavittam // ŚivP_1,15.1ab/
sūta uvāca
śuddhaṃ gṛhaṃ samaphalaṃ devayajñādikarmasu // ŚivP_1,15.1cd/
tato daśaguṇaṃ goṣṭhaṃ jalatīraṃ tato daśa // ŚivP_1,15.2ab/
tato daśaguṇaṃ bilvatulasyaśvatthamūlakam // ŚivP_1,15.2cd/
tato devālayaṃ vidyāttīrthatīraṃ tato daśa // ŚivP_1,15.3ab/
tato daśaguṇaṃ nadyāstīrthanadyāstato daśa // ŚivP_1,15.3cd/
saptagaṃgānadītīraṃ tasyā daśaguṇaṃ bhavet // ŚivP_1,15.4ab/
gaṃgā godāvarī caiva kāverī tāmraparṇikā // ŚivP_1,15.4cd/
siṃdhuśca sarayū revā saptagaṃgāḥ prakīrtitāḥ // ŚivP_1,15.5ab/
tato 'bdhitīraṃ daśa ca parvatāgre tato daśa // ŚivP_1,15.5cd/
sarvasmādadhikaṃ jñeyaṃ yatra vā rocate manaḥ // ŚivP_1,15.6ab/
kṛte pūrṇaphalaṃ jñeyaṃ yajñadānādikaṃ tathā // ŚivP_1,15.6cd/
tretāyuge tripādaṃ ca dvāpare 'rdhaṃ sadā smṛtam // ŚivP_1,15.7ab/
kalau pādaṃ tu vijñeyaṃ tatpādonaṃ tatordhake // ŚivP_1,15.7cd/
śuddhātmanaḥ śuddhadinaṃ puṇyaṃ samaphalaṃ viduḥ // ŚivP_1,15.8ab/
tasmāddaśaguṇaṃ jñeyaṃ ravisaṃkramaṇe budhāḥ // ŚivP_1,15.8cd/
viṣuve taddaśaguṇamayane taddaśa smṛtam // ŚivP_1,15.9ab/
taddaśa mṛgasaṃkrāṃtau taccaṃdragrahaṇe daśa // ŚivP_1,15.9cd/
tataśca sūryagrahaṇe pūrṇakālottame viduḥ // ŚivP_1,15.10ab/
jagadrūpasya sūryasya viṣayogācca rogadam // ŚivP_1,15.10cd/
atastadviṣaśāṃtyarthaṃ snānadānajapāṃ caret // ŚivP_1,15.11ab/
viṣaśāṃtyarthakālatvātsa kālaḥ puṇyadaḥ smṛtaḥ // ŚivP_1,15.11cd/
janmarkṣe ca vratāṃte ca sūryarāgopamaṃ viduḥ // ŚivP_1,15.12ab/
mahatāṃ saṃgakālaśca koṭyarkagrahaṇaṃ viduḥ // ŚivP_1,15.12cd/
taponiṣṭhā jñānaniṣṭhā yogino yatayastathā // ŚivP_1,15.13ab/
pūjāyāḥ pātramete hi pāpasaṃkṣayakāraṇam // ŚivP_1,15.13cd/
caturviṃśatilakṣaṃ vā gāyatryā japasaṃyutaḥ // ŚivP_1,15.14ab/
brāhmaṇastu bhavetpātraṃ saṃpūrṇaphalabhogadam // ŚivP_1,15.14cd/
patanāttrāyata iti pātraṃ śāstre prayujyate // ŚivP_1,15.15ab/
dātuśca pātakāttrāṇātpātramityabhidhīyate // ŚivP_1,15.15cd/
gāyakaṃ trāyate pātādgāyatrītyucyate hi sā // ŚivP_1,15.16ab/
yathā 'rthahino loke 'sminparasyārthaṃ na yacchati // ŚivP_1,15.16cd/
arthavāniha yo loke parasyārthaṃ prayacchati // ŚivP_1,15.17ab/
svayaṃ śuddho hi pūtātmā narānsatrātumarhati // ŚivP_1,15.17cd/
gāyatrījapaśuddho hi śuddhabrāhmaṇa ucyate // ŚivP_1,15.18ab/
tasmāddāne jape home pūjāyāṃ sarvakarmaṇi // ŚivP_1,15.18cd/
dānaṃ kartuṃ tathā trātuṃ pātraṃ tu brāhmaṇorhati // ŚivP_1,15.19ab/
annasya kṣudhitaṃ pātraṃ nārīnaramayātmakam // ŚivP_1,15.19cd/
brāhmaṇaṃ śreṣṭhamāhūya yatkāle susamāhitam // ŚivP_1,15.20ab/
tadarthaṃ śabdamarthaṃ vā sadbodhakamabhīṣṭadam // ŚivP_1,15.20cd/
icchāvataḥ pradānaṃ ca saṃpūrṇaphaladaṃ viduḥ // ŚivP_1,15.21ab/
yatpraśnānaṃtaraṃ dattaṃ tadarthaphaladaṃ viduḥ // ŚivP_1,15.21cd/
yatsevakāya dattaṃ syāttatpādaphaladaṃ viduḥ // ŚivP_1,15.22ab/
jātimātrasya viprasya dīnavṛtterdvijarṣabhāḥ // ŚivP_1,15.22cd/
dattamarthaṃ hi bhogāya bhūrlokedaśavārṣikam // ŚivP_1,15.23ab/
vedayuktasya viprasya svarge hi daśavārṣikam // ŚivP_1,15.23cd/
gāyatrījapayuktasya satye hi daśavārṣikam // ŚivP_1,15.24ab/
viṣṇubhaktasya viprasya dattaṃ vaikuṃṭhadaṃ viduḥ // ŚivP_1,15.24cd/
śivabhaktasya viprasya dattaṃ kailāsadaṃ viduḥ // ŚivP_1,15.25ab/
tattallokopabhogārthaṃ sarveṣāṃ dānamiṣyate // ŚivP_1,15.25cd/
daśāṃgamannaṃ viprasya bhānuvāre dadannaraḥ // ŚivP_1,15.26ab/
parajanmani cārogyaṃ daśavarṣaṃ samaśnute // ŚivP_1,15.26cd/
bahumānamathāhvānamabhyaṃgaṃ pādasevanam // ŚivP_1,15.27ab/
vāso gaṃdhādyarcanaṃ ca ghṛtāpūparasottaram // ŚivP_1,15.27cd/
ṣaḍrasaṃ vyaṃjanaṃ caiva tāṃbūlaṃ dakṣiṇottaram // ŚivP_1,15.28ab/
namaścānugamaścaiva svannadānaṃ daśāṃgakam // ŚivP_1,15.28cd/
daśāṃgamannaṃ viprebhyo daśabhyo vai dadannaraḥ // ŚivP_1,15.29ab/
arkavāre tathā ' 'rogyaṃ śatavarṣaṃ samaśnute // ŚivP_1,15.29cd/
somavārādivāreṣu tattadvāraguṇaṃ phalam // ŚivP_1,15.30ab/
annadānasya vijñeyaṃ bhūrloke parajanmani // ŚivP_1,15.30cd/
saptasvapi ca vāreṣu daśabhyaśca daśāṃgakam // ŚivP_1,15.31ab/
annaṃ dattvā śataṃ varṣamārogyādikamaśnute // ŚivP_1,15.31cd/
evaṃ śatebhyo viprebhyo bhānuvāre dadannaraḥ // ŚivP_1,15.32ab/
sahasravarṣamārogyaṃ śarvaloke samaśnute // ŚivP_1,15.32cd/
sahasrebhyastathā dattvā 'yutavarṣaṃ samaśnute // ŚivP_1,15.33ab/
evaṃ somādivāreṣu vijñeyaṃ hi vipaścitā // ŚivP_1,15.33cd/
bhānuvāre sahasrāṇāṃ gāyatrīpūtacetasām // ŚivP_1,15.34ab/
annaṃ dattvā satyaloke hyārogyādi samaśnute // ŚivP_1,15.34cd/
ayutānāṃ tathā dattvā viṣṇuloke samaśnute // ŚivP_1,15.35ab/
annaṃ dattvā tu lakṣāṇāṃ rudraloke samaśnute // ŚivP_1,15.35cd/
bālānāṃ brahmabuddhyā hi deyaṃ vidyārthibhirnaraiḥ // ŚivP_1,15.36ab/
yūnāṃ ca viṣṇubuddhyā hi putrakāmārthibhirnaraiḥ // ŚivP_1,15.36cd/
vṛddhānāṃ rudrabuddhyā hi deyaṃ jñānārthibhirnaraiḥ // ŚivP_1,15.37ab/
bālastrībhāratībuddhyā buddhikāmairnarottamaiḥ // ŚivP_1,15.37cd/
lakṣmībuddhyā yuvastrīṣu bhogakāmairnarottamaiḥ // ŚivP_1,15.38ab/
vṛddhāsu pārvatībuddhyā deyamātmārthibhirjanaiḥ // ŚivP_1,15.38cd/
śilavṛttyoñchavṛttyā ca gurudakṣiṇayārjitam // ŚivP_1,15.39ab/
śuddhadravyamiti prāhustatpūrṇaphaladaṃ viduḥ // ŚivP_1,15.39cd/
śuklapratigrahāddattaṃ madhyamaṃ dravyamucyate // ŚivP_1,15.40ab/
kṛṣivāṇijyakopetamadhamaṃ dravyamucyate // ŚivP_1,15.40cd/
kṣatriyāṇāṃ viśāṃ caiva śauryavāṇijyakārjitam // ŚivP_1,15.41ab/
uttamaṃ dravyamityāhuḥ śūdrāṇāṃ bhṛtakārjitam // ŚivP_1,15.41cd/
strīṇāṃ dharmārthināṃ dravyaṃ paitṛkaṃ bhartṛkaṃ tathā // ŚivP_1,15.42ab/
gavādīnāṃ dvādaśīnāṃ caitrādiṣu yathākramam // ŚivP_1,15.42cd/
saṃbhūya vā puṇyakāle dadyādiṣṭasamṛddhaye // ŚivP_1,15.43ab/
gobhūtilahiraṇyājyavāsodhānyaguḍāni ca // ŚivP_1,15.43cd/
raupyaṃ lavaṇakūṣmāṃḍe kanyādvādaśakaṃ tathā // ŚivP_1,15.44ab/
godānāddattagavyena gomayenopakāriṇā // ŚivP_1,15.44cd/
dhanadhānyādyāśritānāṃ duritānāṃ nivāraṇam // ŚivP_1,15.45ab/
jalasnehādyāśritānāṃ duritānāṃ tu gojalaiḥ // ŚivP_1,15.45cd/
kāyikāditrāṇāṃ tu kṣīradadhyājyakaistathā // ŚivP_1,15.46ab/
tathā teṣāṃ ca puṣṭiśca vijñeyā hi vipaścitā // ŚivP_1,15.46cd/
bhūdānaṃ tu pratiṣṭhārthamiha cā 'mutra ca dvijāḥ // ŚivP_1,15.47ab/
tiladānaṃ balārthaṃ hi sadā mṛtyujayaṃ viduḥ // ŚivP_1,15.47cd/
hiraṇyaṃ jāṭharāgnestu vṛddhidaṃ vīryadaṃ tathā // ŚivP_1,15.48ab/
ājyaṃ puṣṭikaraṃ vidyādvastramāyuṣkaraṃ viduḥ // ŚivP_1,15.48cd/
dhānyamannaṃ samṛddhyarthaṃ madhurāhāradaṃ guḍam // ŚivP_1,15.49ab/
raupyaṃ retobhivṛddhyarthaṃ ṣaḍrasārthaṃ tu lāvaṇam // ŚivP_1,15.49cd/
sarvaṃ sarvasamṛddhyarthaṃ kūṣmāṃḍaṃ puṣṭidaṃ viduḥ // ŚivP_1,15.50ab/
prāptidaṃ sarvabhogānāmiha cā 'mutra ca dvijāḥ // ŚivP_1,15.50cd/
yāvajjīvanamuktaṃ hi kanyādānaṃ tu bhogadam // ŚivP_1,15.51ab/
panasāmrakapitthānāṃ vṛkṣāṇāṃ phalameva ca // ŚivP_1,15.51cd/
kadalyādyauṣadhīnāṃ ca phalaṃ gulmodbhavaṃ tathā // ŚivP_1,15.52ab/
māṣādīnāṃ ca mudgānāṃ phalaṃ śākādikaṃ tathā // ŚivP_1,15.52cd/
marīcisarṣapādyānāṃ śākopakaraṇaṃ tathā // ŚivP_1,15.53ab/
yadṛtau yatphalaṃ siddhaṃ taddeyaṃ hi vipaścitā // ŚivP_1,15.53cd/
śrotrādīṃdriyatṛptiśca sadā deyā vipaścitā // ŚivP_1,15.54ab/
śabdādidaśabhogārthaṃ digādīnāṃ ca tuṣṭidā // ŚivP_1,15.54cd/
vedaśāstraṃ samādāya buddhvā gurumukhātsvayam // ŚivP_1,15.55ab/
karmaṇāṃ phalamastīti buddhirāstikyamucyate // ŚivP_1,15.55cd/
baṃdhurājabhayādbuddhiśraddhā sā ca kanīyasī // ŚivP_1,15.56ab/
sarvābhāve daridrastu vācā vā karmaṇā yajet // ŚivP_1,15.56cd/
vācikaṃ yajanaṃ vidyānmaṃtrastotrajapādikam // ŚivP_1,15.57ab/
tīrthayātrāvratādyaṃ hi kāyikaṃ yajanaṃ viduḥ // ŚivP_1,15.57cd/
yena kenāpyupāyena hyalpaṃ vā yadi vā bahu // ŚivP_1,15.58ab/
devatārpaṇabuddhyā ca kṛtaṃ bhogāya kalpate // ŚivP_1,15.58cd/
tapaścaryā ca dānaṃ ca kartavyamubhayaṃ sadā // ŚivP_1,15.59ab/
pratiśrayaṃ pradātavyaṃ svavarṇaguṇaśobhitam // ŚivP_1,15.59cd/
devānāṃ tṛptaye 'tyarthaṃ sarvabhogapradaṃ budhaiḥ // ŚivP_1,15.60ab/
ihā 'mutrottamaṃ janmasadābhogaṃ labhedbudhaḥ // ŚivP_1,15.60cd/
īśvarārpaṇabuddhyā hi kṛtvā mokṣaphalaṃ labhet // ŚivP_1,15.60ef/
ya imaṃ paṭhate 'dhyāyaṃ yaḥ śṛṇoti sadā naraḥ // ŚivP_1,15.61ab/
tasya vaidharmabuddhiśca jñānasiddhiḥ prajāyate // ŚivP_1,15.61cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ pañcadaśodhyāyaḥ

Chapter 16
ṛṣaya ūcuḥ
pārthivapratimāpūjāvidhānaṃ brūhi sattama // ŚivP_1,16.1ab/
yena pūjāvidhānena sarvābhiṣṭamavāpyate // ŚivP_1,16.1cd/
sūta uvāca
susādhupṛṣṭaṃ yuṣmābhiḥ sadā sarvārthadāyakam // ŚivP_1,16.2ab/
sadyo duḥkhasya śamanaṃ śṛṇuta prabravīmi vaḥ // ŚivP_1,16.2cd/
apamṛtyuharaṃ kālamṛtyoścāpi vināśanam // ŚivP_1,16.3ab/
sadyaḥ kalatraputrādidhanadhānyapradaṃ dvijāḥ // ŚivP_1,16.3cd/
annādibhojyaṃ vastrādisarvamutpadyate yataḥ // ŚivP_1,16.4ab/
tato mṛdādipratimāpūjābhīṣṭapradā bhuvi // ŚivP_1,16.4cd/
puruṣāṇāṃ ca nārīṇāmadhikārotra niścitam // ŚivP_1,16.5ab/
nadyāṃ taḍāge kūpe vā jalāṃtarmṛdamāharet // ŚivP_1,16.5cd/
saṃśodhya gaṃdhacūrṇena peṣayitvā sumaṃḍape // ŚivP_1,16.6ab/
hastena pratimāṃ kuryātkṣīreṇa ca susaṃskṛtām // ŚivP_1,16.6cd/
aṃgapratyaṃgakopetāmāyudhaiśca samanvitām // ŚivP_1,16.7ab/
padmāsanasthitāṃ kṛtvā pūjayedādareṇa hi // ŚivP_1,16.7cd/
vighneśādityaviṣṇūnāmaṃbāyāśca śivasya ca // ŚivP_1,16.8ab/
śivasyaśivaliṃgaṃ ca sarvadā pūjayeddvija // ŚivP_1,16.8cd/
ṣoḍaśairupacāraiśca kuryāttatphalasiddhaye // ŚivP_1,16.9ab/
puṣpeṇa prokṣaṇaṃ kuryādabhiṣekaṃ samaṃtrakam // ŚivP_1,16.9cd/
śālyannenaiva naivedyaṃ sarvaṃ kuḍavamānataḥ // ŚivP_1,16.10ab/
gṛhe tu kuḍavaṃ jñeyaṃ mānuṣe prasthamiṣyate // ŚivP_1,16.10cd/
daive prasthatrayaṃ yogyaṃ svayaṃbhoḥ prasthapañcakam // ŚivP_1,16.11ab/
evaṃ pūrṇaphalaṃ vidyādadhikaṃ vai dvayaṃ trayam // ŚivP_1,16.11cd/
sahasrapūjayā satyaṃ satyalokaṃ labheddvijaḥ // ŚivP_1,16.12ab/
dvādaśāṃgulamāyāmaṃ dviguṇaṃ ca tato 'dhikam // ŚivP_1,16.12cd/
pramāṇamaṃgulasyaikaṃ tadūrdhvaṃ pañcakatrayam // ŚivP_1,16.13ab/
ayodārukṛtaṃ pātraṃ śivamityucyate budhaiḥ // ŚivP_1,16.13cd/
tadaṣṭabhāgaḥ prasthaḥ syāttaccatuḥkuḍavaṃ matam // ŚivP_1,16.14ab/
daśaprasthaṃ śataprasthaṃ sahasraprasthameva ca // ŚivP_1,16.14cd/
jalatailādigaṃdhānāṃ yathāyogyaṃ ca mānataḥ // ŚivP_1,16.15ab/
mānuṣārṣasvayaṃbhūnāṃ mahāpūjeti kathyate // ŚivP_1,16.15cd/
abhiṣekādātmaśuddhirgaṃdhātpuṇyamavāpyate // ŚivP_1,16.16ab/
āyustṛptiśca naivedyāddhūpādarthamavāpyate // ŚivP_1,16.16cd/
dīpājjñānamavāpnoti tāṃbūlādbhogamāpnuyāt // ŚivP_1,16.17ab/
tasmātsnānādikaṃ ṣaṭkaṃ prayatnena prasādhayet // ŚivP_1,16.17cd/
namaskāro japaścaiva sarvābhīṣṭapradāvubhau // ŚivP_1,16.18ab/
pūjānte ca sadākāryau bhogamokṣārthibhirnaraiḥ // ŚivP_1,16.18cd/
saṃpūjya manasā pūrvaṃ kuryāttattatsadā naraḥ // ŚivP_1,16.19ab/
devānāṃ pūjayā caiva tattallokamavāpnuyāt // ŚivP_1,16.19cd/
tadavāṃtaraloke ca yatheṣṭaṃ bhogyamāpyate // ŚivP_1,16.20ab/
tadviśeṣānpravakṣyāmi śṛṇuta śraddhayā dvijāḥ // ŚivP_1,16.20cd/
vighneśapūjayā samyagbhūrloke 'bhīṣṭamāpnuyāt // ŚivP_1,16.21ab/
śukravāre caturthyāṃ ca site śrāvaṇabhādrake // ŚivP_1,16.21cd/
bhiṣagṛkṣe dhanurmāse vighneśaṃ vidhivadyajet // ŚivP_1,16.22ab/
śataṃ pūjāsahasraṃ vā tatsaṃkhyākadinairvrajet // ŚivP_1,16.22cd/
devāgniśraddhayā nityaṃ putradaṃ ceṣṭadaṃ nṛṇām // ŚivP_1,16.23ab/
sarvapāpapraśamanaṃ tattadduritanāśanam // ŚivP_1,16.23cd/
vārapūjāṃśivādīnāmātmaśuddhipradāṃ viduḥ // ŚivP_1,16.24ab/
tīthinakṣatrayogānāmādhāraṃ sārvakāmikam // ŚivP_1,16.24cd/
tathā bṛddhikṣayābhāvātpūrṇabrahmātmakaṃ viduḥ // ŚivP_1,16.25ab/
udayādudayaṃ vāro brahmaprabhṛti karmaṇām // ŚivP_1,16.25cd/
tithyādau devapūjā hi pūrṇabhogapradā nṛṇām // ŚivP_1,16.26ab/
pūrvabhāgaḥ pitḥṇāṃ tu niśi yuktaḥ praśasyate // ŚivP_1,16.26cd/
parabhāgastu devānāṃ divā yuktaḥ praśāsyate // ŚivP_1,16.27ab/
udayavyāpinī grāhyā madhyāhne yadi sā tithiḥ // ŚivP_1,16.27cd/
devakārye tathā grāhyāsthiti ṛkṣādikāḥ śubhāḥ // ŚivP_1,16.28ab/
samyagvicārya vārādīnkuryātpūjājapādikam // ŚivP_1,16.28cd/
pūjāryate hyaneneti vedeṣvarthasya yojanā // ŚivP_1,16.29ab/
pūrṇabhogaphalasiddhiśca jāyate tena karmaṇā // ŚivP_1,16.29cd/
manobhāvāṃstathā jñānamiṣṭabhogārthayojanāt // ŚivP_1,16.30ab/
pūjāśabdartha evaṃ hi viśruto lokavedayoḥ // ŚivP_1,16.30cd/
nityanaimittikaṃ kālātsadyaḥ kāmye svanuṣṭhite // ŚivP_1,16.31ab/
nityaṃ māsaṃ ca pakṣaṃ ca varṣaṃ caiva yathākramam // ŚivP_1,16.31cd/
tattatkarmaphalaprāptistādṛkpāpakṣayaḥ kramāt // ŚivP_1,16.32ab/
mahāgaṇapateḥ pūjā caturthyāṃ kṛṣṇapakṣake // ŚivP_1,16.32cd/
pakṣapāpakṣayakarī pakṣabhogaphalapradā // ŚivP_1,16.33ab/
caitre caturthyāṃ pūjā ca kṛtā māsaphalapradā // ŚivP_1,16.33cd/
varṣabhogapradā jñeyā kṛtā vai siṃhabhādrake // ŚivP_1,16.34ab/
śravaṇyādityavāre ca saptamyāṃ hastabhe dine // ŚivP_1,16.34cd/
māghaśukle ca saptamyāmādityayajanaṃ caret // ŚivP_1,16.35ab/
jyeṣṭhabhādrakasaumye ca dvādaśyāṃ śravarṇakṣake // ŚivP_1,16.35cd/
dvādaśyāṃ viṣṇuyajanamiṣṭaṃsaṃpatkaraṃ viduḥ // ŚivP_1,16.36ab/
śrāvaṇe viṣṇuyajanamiṣṭārogyapradaṃ bhavet // ŚivP_1,16.36cd/
gavādīndvādaśānarthānsāṃgāndatvā tu yatphalam // ŚivP_1,16.37ab/
tatphalaṃ samavāpnoti dvādaśyāṃ viṣṇutarpaṇāt // ŚivP_1,16.37cd/
dvādaśyāṃ dvādaśānviprānviṣṇordvādaśanāmataḥ // ŚivP_1,16.38ab/
ṣoḍaśairupacāraiśca yajettatprītimāpnuyāt // ŚivP_1,16.38cd/
evaṃ ca sarvadevānāṃ tattaddvādaśanāmakaiḥ // ŚivP_1,16.39ab/
dvādaśabrahmayajanaṃ tattatprītikaraṃ bhavet // ŚivP_1,16.39cd/
karkaṭe somavāre ca navamyāṃ mṛgaśīrṣake // ŚivP_1,16.40ab/
aṃbāṃ yajedbhūtikāmaḥ sarvabhogaphalapradām // ŚivP_1,16.40cd/
āśvayukchuklanavamī sarvābhīṣṭaphalapradā // ŚivP_1,16.41ab/
ādivāre caturdaśyāṃ kṛṣṇapakṣe viśeṣataḥ // ŚivP_1,16.41cd/
ārdrāyāṃ ca mahārdrāyāṃ śivapūjā viśiṣyate // ŚivP_1,16.42ab/
māghakṛṣṇacaturdaśyāṃ sarvābhīṣṭaphalapradā // ŚivP_1,16.42cd/
āyuṣkarī mṛtyuharā sarvasiddhikarī nṛṇām // ŚivP_1,16.43ab/
jyeṣṭhamāse mahārdrāyāṃ caturdaśīdinepi ca // ŚivP_1,16.43cd/
mārgaśīrṣārdrakāyāṃ vā ṣoḍaśairupacārakaiḥ // ŚivP_1,16.44ab/
tattanmūrtiśivaṃ pūjya tasya vai pādadarśanam // ŚivP_1,16.44cd/
śivasya yajanaṃ jñeyaṃ bhogamokṣapradaṃ nṛṇām // ŚivP_1,16.45ab/
vārādidevayajanaṃ kārtike hi viśiṣyate // ŚivP_1,16.45cd/
kārtike māsi saṃprāpte sarvāndevānyajedbudhaḥ // ŚivP_1,16.46ab/
dānena tapasā homairjapena niyamena ca // ŚivP_1,16.46cd/
ṣoḍaśairupacāraiśca pratimā vipramaṃtrakaiḥ // ŚivP_1,16.47ab/
brāhmaṇānāṃ bhojanena niṣkāmārtikaro bhavet // ŚivP_1,16.47cd/
kārtike devayajanaṃ sarvabhogapradaṃ bhavet // ŚivP_1,16.48ab/
vyādhīnāṃ haraṇaṃ caiva bhavedbhūtagrahakṣayaḥ // ŚivP_1,16.48cd/
kārtikādityavāreṣu nṛṇāmādityapūjanāt // ŚivP_1,16.49ab/
tailakārpāsadānāttu bhavetkuṣṭhādisaṃkṣayaḥ // ŚivP_1,16.49cd/
harītakīmarīcīnāṃ vastrakṣīrādidānataḥ // ŚivP_1,16.50ab/
brahmapratiṣṭhayā caiva kṣayarogakṣayo bhavet // ŚivP_1,16.50cd/
dīpasarṣapadānācca apasmārakṣayo bhavet // ŚivP_1,16.51ab/
kṛttikāsomavāreṣu śivasya yajanaṃ nṛṇām // ŚivP_1,16.51cd/
mahādāridryaśamanaṃ sarvasaṃpatkaraṃ bhavet // ŚivP_1,16.52ab/
gṛhakṣetrādidānācca gṛhopakaraṇādinā // ŚivP_1,16.52cd/
kṛttikābhaumavāreṣu skaṃdasya yajanānnṛṇām // ŚivP_1,16.53ab/
dīpaghaṃṭādidānādvai vāksiddhiracirādbhavet // ŚivP_1,16.53cd/
kṛttikāsaumyavāreṣu viṣṇorvai yajanaṃ nṛṇām // ŚivP_1,16.54ab/
dadhyodanasya dānaṃ ca satsaṃtānakaraṃ bhavet // ŚivP_1,16.54cd/
kṛtikāguruvāreṣu brahmaṇo yajanāddhanaiḥ // ŚivP_1,16.55ab/
madhusvarṇājyadānena bhogavṛddhirbhavennṛṇām // ŚivP_1,16.55cd/
kṛttikāśukravāreṣu gajakomeḍayājanāt 1 // ŚivP_1,16.56ab/
gaṃdhapuṣpānnadānena bhogyavṛddhirbhavennṛṇām // ŚivP_1,16.56cd/
vaṃdhyā suputraṃ labhate svarṇaraupyādidānataḥ // ŚivP_1,16.57ab/
kṛttikāśanivāreṣu dikpālānāṃ ca vaṃdanam // ŚivP_1,16.57cd/
diggajānāṃ ca nāgānāṃ setupānāṃ ca pūjanam // ŚivP_1,16.58ab/
gajakomeḍo gajavaktraḥ
tryaṃbakasya ca rudrasya viṣṇoḥ pāpaharasya ca // ŚivP_1,16.58cd/
jñānadaṃ brahmaṇaścaiva dhanvaṃtaryaśvinostathā // ŚivP_1,16.59ab/
rogāpamṛtyuharaṇaṃ tatkālavyādhiśāṃtidam // ŚivP_1,16.59cd/
lavaṇāyasatailānāṃ māṣādīnāṃ ca dānataḥ // ŚivP_1,16.60ab/
trikaṭuphalagaṃdhānāṃ jalādīnāṃ ca dānataḥ // ŚivP_1,16.60cd/
dravāṇāṃ kaṭhinānāṃ ca prasthena palamānataḥ // ŚivP_1,16.61ab/
svargaprāptirdhanurmāse hyuṣaḥkāle ca pūjanam // ŚivP_1,16.61cd/
śivādīnāṃ ca sarveṣāṃ kramādvai sarvasiddhaye // ŚivP_1,16.62ab/
śālyannasya haviṣyasya naivedyaṃ śastamucyate // ŚivP_1,16.62cd/
vividhānnasya naivedyaṃ dhanurmāse viśiṣyate // ŚivP_1,16.63ab/
mārgaśīrṣe 'nnadasyaiva sarvamiṣṭaphalaṃ bhavet // ŚivP_1,16.63cd/
pāpakṣayaṃ ceṣṭasiddhiṃ cārogyaṃ dharmameva ca // ŚivP_1,16.64ab/
samyagvedaparijñānaṃ sadanuṣṭhānameva ca // ŚivP_1,16.64cd/
ihāmutra mahābhogānaṃte yogaṃ ca śāśvatam // ŚivP_1,16.65ab/
vedāṃtajñānasiddhiṃ ca mārgaśīrṣānnado labhet // ŚivP_1,16.65cd/
mārgaśīrṣe hyuṣaḥkāle dinatrayamathāpi vā // ŚivP_1,16.66ab/
yajeddevānbhogakāmo nādhanurmāsiko bhavet // ŚivP_1,16.66cd/
yāvatsaṃgavakālaṃ tu dhanurmāso vidhīyate // ŚivP_1,16.67ab/
dhanurmāse nirāhāro māsamātraṃ jiteṃdriyaḥ // ŚivP_1,16.67cd/
āmadhyāhnajapedvipro gāyatrīṃ vedamātaram // ŚivP_1,16.68ab/
pañcākṣarādikānmaṃtrānpaścādāsaptikaṃ japet // ŚivP_1,16.68cd/
jñānaṃ labdhvā ca dehāṃte vipro muktimavāpnuyāt // ŚivP_1,16.69ab/
anyeṣāṃ naranārīṇāṃ triḥsnānena japena ca // ŚivP_1,16.69cd/
sadā pañcākṣarasyaiva viśuddhaṃ jñānamāpyate // ŚivP_1,16.70ab/
iṣṭamantrānsadājaptvā mahāpāpakṣayaṃ labhet // ŚivP_1,16.70cd/
dhanurmāse viśeṣeṇa mahānaivedyamācaret // ŚivP_1,16.71ab/
śālitaṃḍulabhāreṇa marīcaprasthakena ca // ŚivP_1,16.71cd/
gaṇanāddvādaśaṃ sarvaṃ madhvājyakuḍavena hi // ŚivP_1,16.72ab/
droṇayuktena mudgena dvādaśavyaṃjanena ca // ŚivP_1,16.72cd/
ghṛtapakvairapūpaiśca modakaiḥ śālikādibhiḥ // ŚivP_1,16.73ab/
dvādaśaiśca dadhikṣīrairdvādaśaprasthakena ca // ŚivP_1,16.73cd/
nārikelaphalādīnāṃ tathā gaṇanayā saha // ŚivP_1,16.74ab/
dvādaśakramukairyuktaṃ ṣaṭtriṃśatpatrakairyutam // ŚivP_1,16.74cd/
karpūrakhuracūrṇena pañcasaugaṃdhikairyutam // ŚivP_1,16.75ab/
tāṃbūlayuktaṃ tu yadā mahānaivedyalakṣaṇam // ŚivP_1,16.75cd/
mahānaivedyametadvai devatārpaṇapūrvakam // ŚivP_1,16.76ab/
varṇānukramapūrveṇa tadbhaktebhyaḥ pradāpayet // ŚivP_1,16.76cd/
evaṃ caudananaivedyādbhūmau rāṣṭrapatirbhavet // ŚivP_1,16.77ab/
mahānaivedyadānena naraḥ svargamavāpnuyāt // ŚivP_1,16.77cd/
mahānaivedyadānena sahasreṇa dvijarṣabhāḥ // ŚivP_1,16.78ab/
satyaloke ca talloke pūrṇamāyuravāpnuyāt // ŚivP_1,16.78cd/
sahasrāṇāṃ ca triṃśatyā mahānaivedyadānataḥ // ŚivP_1,16.79ab/
tadūrdhvalokamāpyaiva na punarjanmabhāgbhavet // ŚivP_1,16.79cd/
sahasrāṇāṃ ca ṣaṭtriṃśajjanma naivedyamīritam // ŚivP_1,16.80ab/
tāvannaivedyadānaṃ tu mahāpūrṇaṃ taducyate // ŚivP_1,16.80cd/
mahāpūrṇasya naivedyaṃ janmanaivedyamiṣyate // ŚivP_1,16.81ab/
janmanaivedyadānena punarjanma na vidyate // ŚivP_1,16.81cd/
ūrje māsi dine puṇye janma naivedyamācaret // ŚivP_1,16.82ab/
saṃkrāṃtipātajanmarkṣapaurṇamāsyādisaṃyute // ŚivP_1,16.82cd/
abdajanmadine kuryājjanmanaivedyamuttamam // ŚivP_1,16.83ab/
māsāṃtareṣu janmarkṣapūrṇayogadinepi ca // ŚivP_1,16.83cd/
melanecaśanervāpitāvatsāhasramācaret // ŚivP_1,16.84ab/
janmanaivedyadānenajanmārpaṇaphalaṃlabhet // ŚivP_1,16.84cd/
janmārpaṇācchivaḥ prītiḥsvasāyujyaṃdadātihi // ŚivP_1,16.85ab/
idaṃtajjanmanaivedyaṃśivasyaivapradāpayet // ŚivP_1,16.85cd/
yoniliṃgasvarūpeṇaśivojanmānirūpakaḥ // ŚivP_1,16.86ab/
tasmājjanmanivṛttyarthaṃjanma pūjā śivasya hi // ŚivP_1,16.86cd/
biṃdunādātmakaṃsarvaṃjagatsthāvarajaṃgamam // ŚivP_1,16.87ab/
biṃduḥśaktiḥśivonādaḥśivaśaktyātmakaṃjagat // ŚivP_1,16.87cd/
nādādhāramidaṃbiṃdurbiṃdvādhāramidaṃ jagat // ŚivP_1,16.88ab/
jagadādhārabhūtauhibiṃdunādau vyavasthitau // ŚivP_1,16.88cd/
vindunādayutaṃsarvaṃsakalīkaraṇaṃbhavet // ŚivP_1,16.89ab/
sakalīkaraṇājjanmajagatprāpnotyasaṃśayaḥ // ŚivP_1,16.89cd/
biṃdunādātmakaṃliṃgaṃjagatkāraṇamucyate // ŚivP_1,16.90ab/
biṃdurdervīśivonādaḥśivaliṃgaṃtukathyate // ŚivP_1,16.90cd/
tasmājjanmanivṛttyarthaṃśivaliṃgaṃprapūjayet // ŚivP_1,16.91ab/
mātādevībiṃdurūpānādarūpaḥ śivaḥ pitā // ŚivP_1,16.91cd/
pūjitābhyāṃpitṛbhyāṃtuparamānaṃda eva hi // ŚivP_1,16.92ab/
paramānaṃdalābhārthaṃśivaliṃgaṃprapūjayet // ŚivP_1,16.92cd/
sādevījagatāṃmātāsaśivojagataḥ pitā // ŚivP_1,16.93ab/
pitroḥ śuśrūṣakenityaṃkṛpādhikyaṃ hi vardhate // ŚivP_1,16.93cd/
kṛpayāṃtargataiśvaryaṃpūjakasyadadātihi // ŚivP_1,16.94ab/
tasmādaṃtargatānaṃdalābhārthaṃmunipuṃgavāḥ // ŚivP_1,16.94cd/
pitṛmātṛsvarūpeṇaśivaliṃgaṃprapūjayet // ŚivP_1,16.95ab/
bhargaḥ puruṣarūpo hi bhargāprakṛtirucyate // ŚivP_1,16.95cd/
avyaktāṃtaradhiṣṭhānaṃ garbhaḥ puruṣa ucyate // ŚivP_1,16.96ab/
suvyaktāṃtaradhiṣṭhānaṃgarbhaḥ prakṛtirucyate // ŚivP_1,16.96cd/
puruṣatvādigarbhohigarbhavāñjanakoyataḥ // ŚivP_1,16.97ab/
puruṣātprakṛtoyuktaṃprathamaṃjanmakathyate // ŚivP_1,16.97cd/
prakṛtervyaktatāṃyātaṃdvitīyaṃ janma kathyate // ŚivP_1,16.98ab/
janmajaṃturmṛtyujanma puruṣātpratipadyate // ŚivP_1,16.98cd/
anyatobhāvyate 'vaśyaṃmāyayājanmakathyate // ŚivP_1,16.99ab/
jīryatejanmakālādyattasmājjīva iti smṛtaḥ // ŚivP_1,16.99cd/
janmatetanyate pāśairjīvaśabdārtha eva hi // ŚivP_1,16.100ab/
janmapāśanivṛttyarthaṃjanmaliṃgaṃprapūjayet // ŚivP_1,16.100cd/
bhaṃ vṛddhiṃ gacchatītyarthādbhagaḥprakṛtirucyate // ŚivP_1,16.101ab/
prākṛtaiḥ śabdamātrādyaiḥ prākṛteṃdriyabhojanāt // ŚivP_1,16.101cd/
bhagasyedaṃ bhogamiti śabdārtho mukhyataḥ śrutaḥ // ŚivP_1,16.102ab/
mukhyo bhagastu prakṛtirbhagavāñchiva ucyate // ŚivP_1,16.102cd/
bhagavānbhogadātāhinā 'nyobhogapradāyakaḥ // ŚivP_1,16.103ab/
bhagasvāmīcabhagavānbharga ityucyatebudhaiḥ // ŚivP_1,16.103cd/
bhagenasahitaṃliṃgaṃ bhagaṃliṃgenasaṃyutam // ŚivP_1,16.104ab/
ihāmutracabhogārthaṃnityabhogārthameva ca // ŚivP_1,16.104cd/
bhagavaṃtaṃmahādevaṃ śivaliṃgaṃprapūjayet // ŚivP_1,16.105ab/
lokaprasavitāsūryastaccihnaṃ prasavādbhavet // ŚivP_1,16.105cd/
liṃgeprasūtikartāraṃliṃginaṃpuruṣoyajet // ŚivP_1,16. 106ab/
liṃgārthagamakaṃcihnaṃliṃgamityabhidhīyate // ŚivP_1,16.106cd/
liṃgamarthaṃhipuruṣaṃ śivaṃgamayatītyadaḥ // ŚivP_1,16.107ab/
śivaśaktyoścacihnasyamelanaṃliṃgamucyate // ŚivP_1,16.107cd/
svacihnapūjanātprītaścihnakāryaṃ na vīyate // ŚivP_1,16.108ab/
cihnakāryaṃtujanmādijanmādyaṃvinivartate // ŚivP_1,16.108cd/
prākṛtaiḥ puruṣaiścāpibāhyābhyaṃtarasaṃbhavaiḥ // ŚivP_1,16.109ab/
ṣoḍaśairupacāraiśca śivaliṃgaṃprapūjayet // ŚivP_1,16.109cd/
evamādityavārehipūjājanmanivartikā // ŚivP_1,16.110ab/
ādivāremahāliṃgaṃpraṇavenaivapūjayet // ŚivP_1,16.110cd/
ādivāre pañcagavyairabhiṣeko viśiṣyate // ŚivP_1,16.111ab/
gomayaṃgojalaṃkṣīraṃdadhyājyaṃ pañcagavyakam // ŚivP_1,16.111cd/
kṣīrādyaṃcapṛthakccaivamadhunācekṣusārakaiḥ // ŚivP_1,16.112ab/
gavyakṣīrānnanaivedyaṃpraṇavenaivakārayet // ŚivP_1,16.112cd/
praṇavaṃdhvaniliṃgaṃtunādaliṃgaṃsvayaṃbhuvaḥ // ŚivP_1,16.113ab/
biṃduliṃgaṃ tu yaṃtraṃsyānmakāraṃtupratiṣṭhitam // ŚivP_1,16.113cd/
ukāraṃcaraliṃgaṃsyādakāraṃguruvigraham // ŚivP_1,16.114ab/
ṣaḍliṃgapūjayānityaṃjīvanmuktonasaṃśayaḥ // ŚivP_1,16.114cd/
śivasyabhaktyāpūjā hi janmamuktikarīnṛṇām // ŚivP_1,16.115ab/
rudrākṣadhāraṇātpādamardhaṃ vaibhūtidhāraṇāt // ŚivP_1,16.115cd/
tripādaṃ maṃtrajāpyācca pūjayā pūrṇabhaktimān // ŚivP_1,16.116ab/
śivaliṃgaṃ ca bhaktaṃ ca pūjya mokṣaṃ labhennaraḥ // ŚivP_1,16.116cd/
ya imaṃ paṭhate 'dhyāyaṃ śṛṇuyādvā samāhitaḥ // ŚivP_1,16.117ab/
tasyaiva śivabhaktiśca vardhatesudṛḍhā dvijāḥ // ŚivP_1,16.117cd/
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ ṣoḍaśo 'dhyāyaḥ

Chapter 17
ṛṣaya ūcuḥ
praṇavasyacamāhātmyaṃṣaḍliṃgasyamahāmune // ŚivP_1,17.1ab/
śivabhaktasyapūjāṃcakramaśobrūhinaḥprabho // ŚivP_1,17.1cd/
sūta uvāca
tapodhanairbhavadbhiśca samyakpraśnastvayaṃ kṛtaḥ // ŚivP_1,17.2ab/
asyottaraṃmahādevojānātismanacāparaḥ // ŚivP_1,17.2cd/
athāpivakṣyetamahaṃśivasyakṛpayaivahi // ŚivP_1,17.3ab/
śivo 'smākaṃcayuṣmākaṃrakṣāṃgṛhṇātubhūriśaḥ // ŚivP_1,17.3cd/
prohiprakṛtijātasyasaṃsārasyamahodadheḥ // ŚivP_1,17.4ab/
navaṃ nāvāṃtaramiti praṇavaṃ vai vidurbudhāḥ // ŚivP_1,17.4cd/
praḥprapañconanāstivo yuṣmākaṃpraṇavaṃviduḥ // ŚivP_1,17.5ab/
prakarṣeṇanayedyasmānmokṣaṃvaḥ praṇavaṃ viduḥ // ŚivP_1,17.5cd/
svajāpakānāṃyogināṃsvamaṃtrapūjakasyaca // ŚivP_1,17.6ab/
sarvakarmakṣayaṃkṛtvādivyajñānaṃtunūtanam // ŚivP_1,17.6cd/
tameva māyārahitaṃ nūtanaṃ paricakṣate // ŚivP_1,17.7ab/
prakarṣeṇa mahātmānaṃ navaṃ śuddhasvarūpakam // ŚivP_1,17.7cd/
nūtanaṃ vai karotīti praṇavaṃ taṃ vidurbudhāḥ // ŚivP_1,17.8ab/
praṇavaṃdvividhaṃproktaṃsūkṣmasthūlavibhedataḥ // ŚivP_1,17.8cd/
sūkṣmamekākṣaraṃ vidyātsthūlaṃ pañcākṣaraṃ viduḥ // ŚivP_1,17.9ab/
sūkṣmamavyaktapañcārṇaṃ suvyaktārṇaṃ tathetarat // ŚivP_1,17.9cd/
jīvanmuktasya sūkṣmaṃ hi sarvasāraṃ hi tasyahi // ŚivP_1,17.10ab/
maṃtreṇārthānusaṃdhānaṃ svadehavilayāvadhi // ŚivP_1,17.10cd/
svadehegalitepūrṇaṃśivaṃprāpnotiniścayaḥ // ŚivP_1,17.11ab/
kevalaṃmaṃtrajāpītuyogaṃprāpnotiniścayaḥ // ŚivP_1,17.11cd/
ṣaṭtriṃśatkoṭijāpītuniścayaṃyogamāpnuyāt // ŚivP_1,17.12ab/
sūkṣmaṃcadvividhaṃjñeyaṃhrasvadīrghavibhedataḥ // ŚivP_1,17.12cd/
akāraśca ukāraścamakāraścatataḥparam // ŚivP_1,17.13ab/
biṃdunādayutaṃ taddhi śabdakālakalānvitam // ŚivP_1,17.13cd/
dīrghapraṇavamevaṃhiyogināmevahṛdgatam // ŚivP_1,17.14ab/
makāraṃtaṃtritattvaṃ hi hrasvapraṇava ucyate // ŚivP_1,17.14cd/
śivaḥśaktistayoraikyaṃmakāraṃtutrikātmakam // ŚivP_1,17.15ab/
hrasvamevaṃhijāpyaṃsyātsarvapāpakṣayaiṣiṇām // ŚivP_1,17.15cd/
bhūvāyukanakārṇodyoḥśabdādyāścatathādaśa // ŚivP_1,17.16ab/
āśānvayedaśapunaḥ pravṛttā itikathyate // ŚivP_1,17.16cd/
hrasvamevapravṛttānāṃnivṛttānāṃtudīrghakam // ŚivP_1,17.17ab/
vyāhṛtyādaucamaṃtrādaukāmaṃśabdakalāyutam // ŚivP_1,17.17cd/
vedādaucaprayojyaṃsyādvaṃdanesaṃdhyayorapi // ŚivP_1,17.18ab/
navakauṭijapāñjaptvāsaṃśuddhaḥpuruṣobhavet // ŚivP_1,17.18cd/
punaścanavakoṭyātupṛthivījayamāpnuyāt // ŚivP_1,17.19ab/
punaścanavakoṭyātuhyapāṃjayamavāpnuyāt // ŚivP_1,17.19cd/
punaścanavakoṭyātutejasāṃjayamāpnuyāt // ŚivP_1,17.20ab/
punaścanavakoṭyā tu vāyorjayamavāpnuyāt // ŚivP_1,17.20cd/
ākāśajayamāpnoti navakoṭijapena vai // ŚivP_1,17.20ef/
gaṃdhādīnāṃkrameṇaivanavakoṭijapeṇavai // ŚivP_1,17.21ab/
ahaṃkārasya ca punarnava koṭijapena vai // ŚivP_1,17.21cd/
sahasramaṃtrajaptena nityaśuddho bhavetpumān // ŚivP_1,17.22ab/
tataḥ paraṃsvasiddhyarthaṃjapobhavatihidvijāḥ // ŚivP_1,17.22cd/
evamaṣṭottaraśatakoṭijaptenavaipunaḥ // ŚivP_1,17.23ab/
praṇavenaprabuddhastuśuddhayogamavāpnuyāt // ŚivP_1,17.23cd/
śuddhayogenasaṃyuktojīvanmuktonasaṃśayaḥ // ŚivP_1,17.24ab/
sadājapansadādhyāyañchivaṃ praṇavarūpiṇam // ŚivP_1,17.24cd/
samādhisthomahāyogīśiva eva nasaṃśayaḥ // ŚivP_1,17.25ab/
ṛṣicchaṃdodevatādinyasyadehepunarjapet // ŚivP_1,17.25cd/
praṇavaṃ mātṛkāyuktaṃdehetyasya ṛṣirbhavet // ŚivP_1,17.26ab/
daśamātṛṣaḍadhvādi sarvaṃnyāsaphalaṃ labhet // ŚivP_1,17.26cd/
pravṛttānāṃ camiśrāṇāṃsthūlapraṇavamiṣyate // ŚivP_1,17.27ab/
kriyātapojapairyuktāstrividhāḥ śivayoginaḥ // ŚivP_1,17.27cd/
dhanādivibhavaiścaivakarādyaṃgairnamādibhiḥ // ŚivP_1,17.28ab/
kriyayā pūjayāyuktaḥkriyāyogīti kathyate // ŚivP_1,17.28cd/
pūjāyuktaścamitabhugbāhyaṃdriyajayānvitaḥ // ŚivP_1,17.29ab/
paradrohādirahitastapoyogīti kathyate // ŚivP_1,17.29cd/
etairyuktaḥsadākruddhaḥsarvakāmādivarjitaḥ // ŚivP_1,17.30ab/
sadājapaparaḥśāṃtojapayogīti taṃviduḥ // ŚivP_1,17.30cd/
upacāraiḥ ṣoḍaśabhiḥ pūjayā śivayoginām // ŚivP_1,17.31ab/
sālokyādikrameṇaivaśuddhomuktiṃlabhennaraḥ // ŚivP_1,17.31cd/
japayogamathovakṣyegadataḥ śṛṇutadvijāḥ // ŚivP_1,17.32ab/
tapaḥkarturjapaḥ proktoyajjamanparimārjate // ŚivP_1,17.32cd/
śivanāmanamaḥpūrvaṃcaturthyāṃpañcatattvakam // ŚivP_1,17.33ab/
sthūlapraṇavarūpaṃ hi śivapañcākṣaraṃ dvijāḥ // ŚivP_1,17.33cd/
pañcākṣarajapenaiva sarvasiddhiṃ labhennaraḥ // ŚivP_1,17.34ab/
praṇavenādisaṃyuktaṃsadāpañcākṣaraṃjapet // ŚivP_1,17.34cd/
gurūpadeśaṃsaṃgamyasukhavāsesubhūtale // ŚivP_1,17.35ab/
pūrvapakṣesamārabhyakṛṣṇabhūtāvadhidvijāḥ // ŚivP_1,17.35cd/
māghaṃbhādraṃviśiṣṭaṃtusarvakālottamottamam // ŚivP_1,17.36ab/
ekavāraṃmitāśītuvāgyatoniyateṃdriyaḥ // ŚivP_1,17.36cd/
svasyarājapitḥṇāṃcaśuśrūṣaṇaṃcanityaśaḥ // ŚivP_1,17.37ab/
sahasrajapamātreṇabhavecchuddho 'nyathā ṛṇī // ŚivP_1,17.37cd/
pañcākṣaraṃpañcalakṣaṃjapecchivamanusmaran // ŚivP_1,17.38ab/
padmāsanasthaṃśivadaṃgaṃgācaṃdrakalānvitam // ŚivP_1,17.38cd/
vāmorusthitaśaktyācavirājaṃtaṃmahāgaṇaiḥ // ŚivP_1,17.39ab/
mṛgaṭaṃkadharaṃdevaṃvaradābhayapāṇikam // ŚivP_1,17.39cd/
sadānugrahakartāraṃ sadāśivamanusmaran // ŚivP_1,17.40ab/
saṃpūjyamanasā pūrvaṃhṛdivāsūryamaṃḍale // ŚivP_1,17.40cd/
japetpañcākṣarīṃvidyāṃprāṅmukhaḥ śuddhakarmakṛt // ŚivP_1,17.41ab/
prātaḥkṛṣṇacaturdaśyāṃ nityakarmasamāpyaca // ŚivP_1,17.41cd/
manorameśucaudeśeniyataḥ śuddhamānasaḥ // ŚivP_1,17.42ab/
pañcākṣarasyamaṃtrasya sahasraṃdvādaśaṃjapet // ŚivP_1,17.42cd/
varayeccasapatnīkāñchaivānvaibrāhmaṇottamān // ŚivP_1,17.43ab/
ekaṃguruvaraṃśiṣṭaṃvarayetsāṃbamūrtikam // ŚivP_1,17.43cd/
īśānaṃcāthapuruṣamaghoraṃvāmameva ca // ŚivP_1,17.44ab/
sadyojātaṃ capañcaivaśivabhaktāndvijottamān // ŚivP_1,17.44cd/
pūjādravyāṇisaṃpādyaśivapūjāṃsamārabhet // ŚivP_1,17.45ab/
śivapūjāṃcavidhivatkṛtvāhomaṃsamārabhet // ŚivP_1,17.45cd/
mukhāṃtaṃ ca svasūtreṇakṛtyāhomaṃsamārabhet // ŚivP_1,17.46ab/
daśaikaṃvāśataikaṃvāsahasraikamathāpivā // ŚivP_1,17.46cd/
kāpilenaghṛtenaivajuhuyātsvayamevahi // ŚivP_1,17.47ab/
kārayecchivabhaktairvāpyaṣṭottaraśataṃbudhaḥ // ŚivP_1,17.47cd/
homānte dakṣiṇādeyāgurorgomithunaṃ tathā // ŚivP_1,17.48ab/
īśānādisvarūpāṃstānguruṃsāṃbaṃvibhāvya ca // ŚivP_1,17.48cd/
teṣāṃ patsiktatoyenasvaśiraḥ snānamācaret // ŚivP_1,17.49ab/
ṣaṭtriṃśatkoṭitīrtheṣusadyaḥsnānaphalaṃlabhet // ŚivP_1,17.49cd/
daśāṃgamannaṃteṣāṃ vaidadyādvaibhaktipūrvakam // ŚivP_1,17.50ab/
parābuddhyāguroḥ patnīmīśānādikrameṇa tu // ŚivP_1,17.50cd/
paramānnenasaṃpūjyayathāvibhavavistaram // ŚivP_1,17.51ab/
rudrākṣavastrapūrvaṃcavaṭakāpūpakairyutam // ŚivP_1,17.51cd/
balidānaṃtataḥ kṛtvābhūribhojanamācaret // ŚivP_1,17.52ab/
tataḥ saṃprārthyadeveśaṃjapaṃtāvatsamāpayet // ŚivP_1,17.52cd/
puraścaraṇamevaṃtukṛtvāmantrībhavennaraḥ // ŚivP_1,17.53ab/
punaścapañca lakṣeṇasarvapāpakṣayobhavet // ŚivP_1,17.53cd/
atalādisamārabhyasatyalokāvadhikramāt // ŚivP_1,17.54ab/
pañcalakṣajapāttattallokaiśvaryamavāpnuyāt // ŚivP_1,17.54cd/
madhyemṛtaścedbhogāṃtebhūmautajjāpakobhavet // ŚivP_1,17.55ab/
punaścapañcalakṣeṇabrahmasāmīpyamāpnuyāt // ŚivP_1,17.55cd/
punaścapañcalakṣeṇa sārūpyaiśvaryamāpnuyāt // ŚivP_1,17.56ab/
āhatyaśatalakṣeṇasākṣādbrahmasamobhavet // ŚivP_1,17.56cd/
kāryabrahmaṇa evaṃ hi sāyujyaṃpratipadya vai // ŚivP_1,17.57ab/
yatheṣṭaṃbhogamāpnotitadbrahmapralayāvadhi // ŚivP_1,17.57cd/
punaḥ kalpāṃtarevṛtte brahmaputraḥ sajāyate // ŚivP_1,17.58ab/
punaścatapasādīptaḥkramānmuktobhaviṣyati // ŚivP_1,17.58cd/
pṛthvyādikāryabhūtebhyolokāvainirmitāḥkramāt // ŚivP_1,17.59ab/
pātālādi ca satyāṃtaṃbrahmalokāścaturdaśa // ŚivP_1,17.59cd/
satyādūrdhvaṃkṣamāṃtaṃvaiviṣṇulokāścaturdaśa // ŚivP_1,17.60ab/
kṣamalokekāryaviṣṇurvaikuṃṭhevarapattane // ŚivP_1,17.60cd/
kāryalakṣmyāmahābhogirakṣāṃkṛtvā 'dhitiṣṭhati // ŚivP_1,17.61ab/
tadūrdhvagāścāśucyaṃtālokāṣṭāviṃśatiḥ sthitāḥ // ŚivP_1,17.61cd/
śucauloketukailāserudrovaibhūtahṛtsthitaḥ // ŚivP_1,17.62ab/
ṣaḍuttarāścapañcāśadahiṃsāṃtāstadūrdhvagāḥ // ŚivP_1,17.62cd/
ahiṃsālokamāsthāyajñānakailāsakepure // ŚivP_1,17.63ab/
kāryeśvarastirobhāvaṃsarvānkṛtvādhitiṣṭhati // ŚivP_1,17.63cd/
tadaṃtekālacakraṃhikālātītastataḥparam // ŚivP_1,17.64ab/
śivenādhiṣṭhitastatrakālaścakreśvarāhvayaḥ // ŚivP_1,17.64cd/
māhiṣaṃ dharmamāsthāyasarvānkālena yuṃjati // ŚivP_1,17.65ab/
asatyaścāśuciścaiva hiṃsācaivāthanirghṛṇā // ŚivP_1,17.65cd/
asatyādicatuṣpādaḥsarvāṃśaḥ kāmarūpadhṛk // ŚivP_1,17.66ab/
nāstikyalakṣmīrduḥsaṃgovedabāhyadhvaniḥsadā // ŚivP_1,17.66cd/
krodhasaṃgaḥkṛṣṇavarṇomahāmahiṣaveṣavān // ŚivP_1,17.67ab/
tāvanmaheśvaraḥproktastirodhāstāvadeva hi // ŚivP_1,17.67cd/
tadarvākkarmabhogo hi tadūrdhvaṃjñānabhogakam // ŚivP_1,17.68ab/
tadarvākkarma māyāhijñānamāyā tadūrdhvakam // ŚivP_1,17.68cd/
mā lakṣmīḥ karmabhogovaiyātimāyetikathyate // ŚivP_1,17.69ab/
mā lakṣmīrjñānabhogovaiyātimāyetikathyate // ŚivP_1,17.69cd/
tadūrdhvaṃnityabhogohitadarvāṅnaśvaraṃviduḥ // ŚivP_1,17.70ab/
tadarvākcatirodhānaṃtadūrdhvaṃnatirodhanam // ŚivP_1,17.70cd/
tadarvākpāśabaṃdhohitadūrdhvaṃnahibaṃdhanam // ŚivP_1,17.71ab/
tadarvākparivartaṃtekāmyakarmānusāriṇaḥ // ŚivP_1,17.71cd/
niṣkāmakarmabhogastutadūrdhvaṃparikīrtitaḥ // ŚivP_1,17.72ab/
tadarvākparivartaṃtebiṃdupūjāparāyaṇāḥ // ŚivP_1,17.72cd/
tadūrdhvaṃhivrajaṃtyevaniṣkāmāliṃgapūjakāḥ // ŚivP_1,17.73ab/
tadarvākparivartaṃtaṃśivānyasurapūjakāḥ // ŚivP_1,17.73cd/
śivaikaniratāye ca tadūrdhvaṃsaṃprayāṃtite // ŚivP_1,17.74ab/
tadarvāgjīvakoṭiḥsyāttadūrdhvaṃparakoṭikāḥ // ŚivP_1,17.74cd/
sāṃsārikāstadarvākca muktāḥ khalu tadūrdhvagāḥ // ŚivP_1,17.75ab/
tadarvākparivartaṃte prākṛtadravyapūjakāḥ // ŚivP_1,17.75cd/
tadūrdhvaṃhivrajaṃtyetepauruṣadravyapūjakāḥ // ŚivP_1,17.76ab/
tadarvākchaktiliṃgaṃ tu śivaliṃgaṃ tadūrdhvakam // ŚivP_1,17.76cd/
tadarvāgāvṛtaṃ liṃgaṃ tadūrdhvaṃ hi nirāvṛti // ŚivP_1,17.77ab/
tadarvākkalpitaṃ liṃgaṃ tadūrdhvaṃ vai na kalpitam // ŚivP_1,17.77cd/
tadarvāgbāhyaliṃgaṃ syādaṃtaraṃgaṃ tadūrdhvakam // ŚivP_1,17. 78ab/
tadarvākchaktilokā hi śataṃ vai dvādaśādhikam // ŚivP_1,17.78cd/
tadarvāgbiṃdurūpaṃ hi nādarūpaṃ taduttaram // ŚivP_1,17.79ab/
tadarvākkarmalokastu tadūrdhvaṃ jñānalokakaḥ // ŚivP_1,17.79cd/
namaskārastadūrdhvaṃhimadāhaṃkāranāśanaḥ // ŚivP_1,17.80ab/
janijaṃtirodhānaṃnāniṣiddhyātate iti // ŚivP_1,17.80cd/
jñānaśabdārtha evaṃ hi tirodhānanivāraṇāt // ŚivP_1,17.81ab/
tadarvākparivartaṃtehyādhibhautikapūjakāḥ // ŚivP_1,17.81cd/
ādhyātmikārcakā eva tadūrdhvaṃsaṃprayāṃtivai // ŚivP_1,17.82ab/
tāvadvaivedibhāgaṃtanmahālokātmaliṃgake // ŚivP_1,17.82cd/
prakṛtyādyaṣṭabaṃdhopivedyaṃtesaṃpratiṣṭhataḥ // ŚivP_1,17.83ab/
evametādṛśaṃjñeyaṃsarvaṃlaukikavaidikam // ŚivP_1,17.83cd/
adharmamahiṣārūḍhaṃkālacakraṃtaraṃtite // ŚivP_1,17.84ab/
satyādidharmayuktāyeśivapūjāparāścaye // ŚivP_1,17.84cd/
tadūrdhvaṃvṛṣabhodharmobrahmacaryasvarūpadhṛk // ŚivP_1,17.85ab/
satyādipādayuktastuśivalokāgrataḥsthitaḥ // ŚivP_1,17.85cd/
kṣamāśṛṅgaḥ śamaśrotro vedadhvanivibhūṣitaḥ // ŚivP_1,17.86ab/
āstikyacakṣurniśvāsagurubuddhimanā vṛṣaḥ // ŚivP_1,17.86cd/
kriyādivṛṣabhā jñeyāḥ kāraṇādiṣu sarvadā // ŚivP_1,17.87ab/
taṃ kriyāvṛṣabhaṃ dharmaṃ kālātītodhitiṣṭhati // ŚivP_1,17.87cd/
brahmaviṣṇumaheśānāṃ svasvāyurdinamucyate // ŚivP_1,17.88ab/
tadūrdhvaṃ na dinaṃ rātrirna janmamaraṇādikam // ŚivP_1,17. 88cd/
punaḥ kāraṇasatyāṃtāḥ kāraṇabrahmaṇastathā // ŚivP_1,17.89ab/
gaṃdhādibhyastu bhūtebhyastadūrdhvaṃ nirmitāḥ sadā // ŚivP_1,17.89cd/
sūkṣmagaṃdhasvarūpāhisthitālokāścaturdaśa // ŚivP_1,17.90ab/
punaḥ kāraṇaviṣṇorvaisthitā lokāścaturdaśa // ŚivP_1,17.90cd/
punaḥkāraṇarudrasyalokāṣṭāviṃśakā matāḥ // ŚivP_1,17.91ab/
punaścakāraṇeśasyaṣaṭpañcāśattadūrdhvagāḥ // ŚivP_1,17.91cd/
tataḥ paraṃbrahmacaryalokākhyaṃ śivasaṃmatam // ŚivP_1,17.92ab/
tatraivajñānakailāsepañcāvaraṇasaṃyute // ŚivP_1,17.92cd/
pañcamaṃḍalasaṃyuktaṃpañcabrahmakalānvitam // ŚivP_1,17.93ab/
ādiśaktisamāyuktamādiliṃgaṃtutatravai // ŚivP_1,17.93cd/
śivālayamidaṃproktaṃśivasyaparamātmanaḥ // ŚivP_1,17.94ab/
paraśaktyāsamāyuktastatraivaparameśvaraḥ // ŚivP_1,17.94cd/
sṛṣṭiḥ sthitiścasaṃhārastirobhāvopyanugrahaḥ // ŚivP_1,17.95ab/
pañcakṛtyapravīṇo 'sausaccidānaṃdavigrahaḥ // ŚivP_1,17.95cd/
dhyānadharmaḥ sadāyasyasadānugrahatatparaḥ // ŚivP_1,17.96ab/
samādhyāsanamāsīnaḥ svātmārāmovirājate // ŚivP_1,17.96cd/
tasyasaṃdarśanaṃsāṃdhyaṃkarmadhyānādibhiḥ kramāt // ŚivP_1,17.97ab/
nityādikarmayajanācchivakarmamatirbhavet // ŚivP_1,17.97cd/
kriyādiśivakarmabhyaḥ śivajñānaṃprasādhayet // ŚivP_1,17.98ab/
taddarśanagatāḥsarvemuktā eva nasaṃśayaḥ // ŚivP_1,17.98cd/
muktirātmasvarūpeṇasvātmārāmatvamevahi // ŚivP_1,17.99ab/
kriyātapojapajñānadhyānadharmeṣususthitaḥ // ŚivP_1,17.99cd/
śivasyadarśanaṃlabdhāsvātmārāmatvamevahi // ŚivP_1,17.100ab/
yathāraviḥsvakiraṇādaśuddhimapaneṣyati // ŚivP_1,17.100cd/
kṛpāvicakṣaṇaḥśaṃbhurajñānamapaneṣyati // ŚivP_1,17.101ab/
ajñānavinivṛttautuśivajñānaṃpravartate // ŚivP_1,17.101cd/
śivajñānātsvasvarūpamātmārāmatvameṣyati // ŚivP_1,17.102ab/
ātmārāmatvasaṃsiddhaukṛtakṛtyobhavennaraḥ // ŚivP_1,17.102cd/
punaścaśatalakṣeṇabrahmaṇaḥpadamāpnuyāt // ŚivP_1,17.103ab/
punaścaśatalakṣeṇaviṣṇoḥpadamavāpnuyāt // ŚivP_1,17.103cd/
punaścaśatalakṣeṇarudrasyapadamāpnuyāt // ŚivP_1,17.104ab/
punaśca śatalakṣeṇa aiśvaryaṃ padamāpnuyāt // ŚivP_1,17.104cd/
punaścaivaṃvidhenaiva japena susamāhitaḥ // ŚivP_1,17.105ab/
śivalokādibhūtaṃ hi kālacakramavāpnuyāt // ŚivP_1,17.105cd/
kālacakraṃpañcacakramekaikenakramottare // ŚivP_1,17.106ab/
sṛṣṭimohaubrahmacakraṃbhogamohautuvaiṣṇavam // ŚivP_1,17.106cd/
kopamohauraudracakraṃbhramaṇaṃcaiśvaraṃviduḥ // ŚivP_1,17.107ab/
śivacakraṃjñānamohaupañcacakraṃvidurbudhāḥ // ŚivP_1,17.107cd/
punaścadaśakoṭyā hi kāraṇabrahmaṇaḥ padam // ŚivP_1,17.108ab/
punaśca daśakoṭyāhitatpadaiśvaryamāpnuyāt // ŚivP_1,17.108cd/
evaṃ krameṇa viṣṇvādeḥ padaṃlabdhvāmahaujasaḥ // ŚivP_1,17.109ab/
krameṇatatpadaiśvaryaṃ labdhvācaivamahātmanaḥ // ŚivP_1,17.109cd/
śatakoṭimanuṃ japtvā pañcottaramataṃdritaḥ // ŚivP_1,17.110ab/
śivalokamavāpnotipañcamāvaraṇādbahiḥ // ŚivP_1,17.110cd/
rājasaṃmaṃḍapaṃtatranaṃdīsaṃsthānamuttamam // ŚivP_1,17.111ab/
taporūpaścavṛṣabhastatraivaparidṛśyate // ŚivP_1,17.111cd/
sadyojātasyatatsthānaṃpañcamāvaraṇaṃparam // ŚivP_1,17.112ab/
vāmadevasyacasthānaṃcaturthāvaraṇaṃpunaḥ // ŚivP_1,17.112cd/
aghoranilayaṃpaścāttṛtīyāvaraṇaṃparam // ŚivP_1,17.113ab/
puruṣasyaivasāṃbasyadvitīyāvaraṇaṃśubham // ŚivP_1,17.113cd/
īśānasyaparasyaivaprathamāvaraṇaṃtataḥ // ŚivP_1,17.114ab/
dhyānadharmasya ca sthānaṃpañcamaṃmaṃḍapaṃtataḥ // ŚivP_1,17.114cd/
balināthasyasaṃsthānaṃtatrapūrṇāmṛtapradam // ŚivP_1,17.115ab/
caturthaṃmaṃḍapaṃpaścāccaṃdraśekharamūrtimat // ŚivP_1,17.115cd/
somaskaṃdasyacasthānaṃtṛtīyaṃmaṃḍapaṃparam // ŚivP_1,17.116ab/
dvitīyaṃmaṃḍapaṃnṛtyamaṃḍapaṃprāhurāstikāḥ // ŚivP_1,17.116cd/
prathamaṃmūlamāyāyāḥ sthānaṃtatraivaśobhanam // ŚivP_1,17.117ab/
tataḥ paraṃ garbhagṛhaṃliṃgasthānaṃ paraṃ śubham // ŚivP_1,17.117cd/
nandisaṃsthānataḥ paścānnaviduḥ śivavaibhavam // ŚivP_1,17.118ab/
naṃdīśvarobahistiṣṭhanpañcākṣaramupāsate // ŚivP_1,17.118cd/
evaṃ gurukramāllabdhaṃ naṃdīśācca mayāpunaḥ // ŚivP_1,17.119ab/
tataḥ paraṃsvasaṃvedyaṃ śive naivānubhāvitam // ŚivP_1,17.119cd/
śivasyakṛpayāsākṣācchivalokasyavaibhavam // ŚivP_1,17.120ab/
vijñātuṃśakyate sarvairnānyathetyāhurāstikāḥ // ŚivP_1,17.120cd/
evaṃkrameṇamuktāḥsyurbrāhmaṇāvaijiteṃdriyaḥ // ŚivP_1,17.121ab/
anyeṣāṃ ca kramaṃvakṣye gadataḥ śṛṇutādarāt // ŚivP_1,17.121cd/
gurūpadeśājjāpyaṃvaibrāhmaṇānāṃnamo 'ṃtakam // ŚivP_1,17.122ab/
pañcākṣaraṃ pañcalakṣamāyuṣyaṃprajapedvidhiḥ // ŚivP_1,17.122cd/
strītvāpanayanārthaṃtupañcalakṣaṃjapetpunaḥ // ŚivP_1,17.123ab/
maṃtreṇapuruṣobhūtvākramānmuktobhavedbudhaḥ // ŚivP_1,17.123cd/
kṣatriyaḥpañcalakṣeṇakṣattratvamapaneṣyati // ŚivP_1,17.124ab/
punaścapañcalakṣeṇakṣattriyobrāhmaṇobhavet // ŚivP_1,17.124cd/
maṃtrasiddhirjapāccaivakramānmuktobhavainnaraḥ // ŚivP_1,17.125ab/
vaiśyastupañcalakṣeṇavaiśyatvamapaneṣyati // ŚivP_1,17.125cd/
punaścapañcalakṣeṇamaṃtrakṣattriya ucyate // ŚivP_1,17.126ab/
punaścapañcalakṣeṇa kṣattratvamapaneṣyati // ŚivP_1,17.126cd/
punaścapañcalakṣeṇamaṃtrabrāhmaṇa ucyate // ŚivP_1,17.127ab/
śūdraścaivanamoṃtena pañcaviṃśatilakṣataḥ // ŚivP_1,17.127cd/
maṃtravipratvamāpadya paścācchuddho bhaveddvijaḥ // ŚivP_1,17.128ab/
nārīvātha naro vātha brāhmaṇo vānya eva vā // ŚivP_1,17.128cd/
namontaṃ vā namaḥ pūrvamāturaḥ sarvamāturaḥ sarvadā japet // ŚivP_1,17.129ab/
tataḥ strīṇāṃtathaivohyagururnirdarśayetkramāt // ŚivP_1,17.129cd/
sādhakaḥ pañcalakṣānte śivaprītyarthameva hi // ŚivP_1,17.130ab/
mahābhiṣeka naivedyaṃ kṛtvā bhaktāṃśca pūjayet // ŚivP_1,17.130cd/
pūjayā śivabhaktasya śivaḥ prītataro bhavet // ŚivP_1,17.131ab/
śivasya śivabhaktasya bhedo nāsti śivo hi saḥ // ŚivP_1,17.131cd/
śivasvarūpamaṃtrasyadhāraṇācchiva eva hi // ŚivP_1,17.132ab/
śivabhaktaśarīre hi śivetatparamobhavet // ŚivP_1,17.132cd/
śivabhaktāḥ kriyāḥ sarvā vedasarvakriyāṃviduḥ // ŚivP_1,17.133ab/
yāvadyāvacchivaṃmaṃtraṃyenajaptaṃbhavetkramāt // ŚivP_1,17.133cd/
tāvadvaiśivasānnidhyaṃ tasmindehe na saṃśayaḥ // ŚivP_1,17.134ab/
devīliṃgaṃbhavedrūpaṃ śivabhaktastriyāstathā // ŚivP_1,17.134cd/
yāvanmaṃtraṃjapeddevyāstāvatsānnidhyamasti hi // ŚivP_1,17.135ab/
śivaṃsaṃpūjayeddhīmānsvayaṃvaiśabdarūpabhāk // ŚivP_1,17.135cd/
svayaṃcaivaśivobhūtvāparāṃśaktiṃprapūjayet // ŚivP_1,17.136ab/
śaktiṃberaṃcaliṃgaṃ ca hyālekhyāmāyayāyajet // ŚivP_1,17.136cd/
śivaliṃgaṃ śivaṃmatvāsvātmānaṃśaktirūpakam // ŚivP_1,17.137ab/
śaktiliṃgaṃcadevīṃcamatvāsvaṃśivarūpakam // ŚivP_1,17.137cd/
śivaliṃgaṃnādarūpabiṃdurūpaṃtuśaktikam // ŚivP_1,17.138ab/
upapradhānabhāvena anyonyāsaktaliṃgakam // ŚivP_1,17.138cd/
pūjayecca śivaṃśaktisaśivomūlabhāvanāt // ŚivP_1,17.139ab/
śivabhaktāñchivamatrarūpakāñchivarūpakān // ŚivP_1,17.139cd/
ṣoḍaśairupacāraiścapūjayediṣṭamāpnuyāt // ŚivP_1,17.140ab/
yenaśuśrūṣaṇādyaiśca śivabhaktasya liṃginaḥ // ŚivP_1,17.140cd/
ānaṃdaṃjanayedvidvāñchivaḥprītataro bhavet // ŚivP_1,17.141ab/
śivabhaktānsapatnīkānpatnyāsahasadaivatat // ŚivP_1,17.141cd/
pūjayedbhojanādyaiścapañcavādaśavāśatam // ŚivP_1,17.142ab/
dhanedehecamaṃtrecabhāvanāyāmavaṃcakaḥ // ŚivP_1,17.142cd/
śivaśaktisvarūpeṇanapunarjāyate bhuvi // ŚivP_1,17.143ab/
nābheradho brahmabhāgamākaṃṭhaṃviṣṇubhāgakam // ŚivP_1,17.143cd/
mukhaṃliṃgamitiproktaṃśivabhaktaśarīrakam // ŚivP_1,17.144ab/
mṛtāndāhādiyuktānvādāhādirahitānmṛtān // ŚivP_1,17.144cd/
uddiśyapūjayedādipitaraṃśivamevahi // ŚivP_1,17.145ab/
pūjāṃkṛtvādimātuścaśivabhaktāṃśca pūjayet // ŚivP_1,17.145cd/
pitṛlokaṃsamāsādyakramānmuktobhavenmṛtaḥ // ŚivP_1,17.146ab/
kriyāyuktadaśabhyaścatapoyuktoviśiṣyate // ŚivP_1,17.146cd/
tapoyuktaśatebhyaścajapayuktoviśiṣyate // ŚivP_1,17.147ab/
japayuktasahasrebhyaḥ śivajñānī viśiṣyate // ŚivP_1,17.147cd/
śivajñāniṣulakṣeṣu dhyānayukto viśiṣyate // ŚivP_1,17.148ab/
dhyānayukteṣu koṭibhyaḥ samādhistho viśiṣyate // ŚivP_1,17.148cd/
uttarottara vai śiṣṭyātpūjāyāmuttarottaram // ŚivP_1,17.149ab/
phalaṃvaiśiṣṭyarūpañcadurvijñeyaṃmanīṣibhiḥ // ŚivP_1,17.149cd/
tasmādvaiśivabhaktasyamahimānaṃvettikonaraḥ // ŚivP_1,17.150ab/
śivaśaktyoḥ pūjanaṃ ca śivabhaktasya pūjanam // ŚivP_1,17.150cd/
kuruteyonarobhaktyāsaśivaḥ śivamedhate // ŚivP_1,17.151ab/
ya imaṃ paṭhate 'dhyāyamarthavadvedasaṃmatam // ŚivP_1,17.151cd/
śivajñānībhavedvipraḥśivena sahamodate // ŚivP_1,17.152ab/
śrāvayecchivabhaktāṃścaviśeṣajño manīśvarāḥ // ŚivP_1,17.152cd/
śivaprasādaśiddhiḥ syācchivasyakṛpayā budhāḥ // ŚivP_1,17.153ab/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ saptadaśo 'dhyāyaḥ

Chapter 18
ṛṣya ūcuḥ
baṃdhamokṣasvarūpaṃ hi brūhi sarvārthavittama // ŚivP_1,18.1ab/
sūta uvāca
baṃdhamokṣaṃtathopāyaṃvakṣye 'haṃśṛṇutādarāt // ŚivP_1,18.1cd/
prakṛtyādyaṣṭabaṃdhenabaddhojīvaḥ sa ucyate // ŚivP_1,18.2ab/
prakṛtyādyaṣṭabaṃdhenanirmuktomukta ucyate // ŚivP_1,18.2cd/
prakṛtyādivaśīkāromokṣa ityucyatesvataḥ // ŚivP_1,18.3ab/
baddhajīvastunirmuktomuktajīvaḥ sa kathyate // ŚivP_1,18.3cd/
prakṛtyagretatobuddhirahaṃkāroguṇātmakaḥ // ŚivP_1,18.4ab/
pañcatanmātramityeteprakṛtyādyaṣṭakaṃviduḥ // ŚivP_1,18.4cd/
prakṛṭyādyaṣṭajodehodehajaṃkarma ucyate // ŚivP_1,18.5ab/
punaścakarmajodehojanmakarmapunaḥpunaḥ // ŚivP_1,18.5cd/
śarīraṃtrividhaṃjñeyaṃsthūlaṃsūkṣmaṃcakāraṇam // ŚivP_1,18.6ab/
sthūlaṃvyāpāradaṃproktaṃsūkṣmamiṃdriyabhogadam // ŚivP_1,18.6cd/
kāraṇaṃtvātmabhogārthaṃjīvakarmānurūpataḥ // ŚivP_1,18.7ab/
sukhaṃ duḥkhaṃ puṇyapāpaiḥ karmabhiḥ phalamaśnute // ŚivP_1,18.7cd/
tasmāddhikarmarajjvā hi baddho jīvaḥ punaḥ punaḥ // ŚivP_1,18.8ab/
śarīratrayakarmabhyāṃ cakravadbhrāmyate sadā // ŚivP_1,18.8cd/
cakrabhramanivṛtyarthaṃ cakrakartāramīḍayet // ŚivP_1,18.9ab/
prakṛtyādi mahācakraṃ prakṛteḥ parataḥ śivaḥ // ŚivP_1,18.9cd/
cakrakartāmaheśo hi prakṛteḥ paratoyataḥ // ŚivP_1,18.10ab/
pibativāthavamatijīvanbālojalaṃyathā // ŚivP_1,18.10cd/
śivastathā prakṛtyādi vaśīkṛtyādhitiṣṭhati // ŚivP_1,18.11ab/
sarvaṃvaśīkṛtaṃyasmāttasmācchiva iti smṛtaḥ // ŚivP_1,18.11cd/
śiva eva hi sarvajñaḥ paripūrṇaśca niḥspṛhaḥ // ŚivP_1,18.11ef/
sarvajñatātṛptiranādibodhaḥ svataṃtratā nityamaluptaśaktiḥ // ŚivP_1,18.12ab/
anaṃtaśaktiścamaheśvarasya yanmānasaiśvaryamavaiti vedaḥ // ŚivP_1,18.12cd/
ataḥ śivaprasādena prakṛtyādivaśaṃbhavet // ŚivP_1,18.13ab/
śivaprasādalābhārthaṃ śivamevaprapūjayatet // ŚivP_1,18.13cd/
niḥspṛhasya ca pūrṇasyatasya pūjākathaṃ bhavet // ŚivP_1,18.14ab/
śivoddeśakṛtaṃ karma prasādajanakaṃ bhavet // ŚivP_1,18.14cd/
liṃgeberebhaktajaneśivamuddiśyapūjayet // ŚivP_1,18.15ab/
kāyenamanasāvācādhanenāpiprapūjayet // ŚivP_1,18.15cd/
pujayā tu maheśo hi prakṛteḥ paramaḥ śivaḥ // ŚivP_1,18.16ab/
prasādaṃkurutesatyaṃpūjakasyaviśeṣataḥ // ŚivP_1,18.16cd/
śivaprasādātkarmādyaṃkrameṇasvavaśaṃbhavet // ŚivP_1,18.17ab/
karmārabhyaprakṛtyaṃtaṃyadāsarvaṃ vaśaṃbhavet // ŚivP_1,18.17cd/
tadāmukta itiproktaḥsvātmārāmovirājate // ŚivP_1,18.18ab/
prasādātparameśasyakarma dehoyadāvaśaḥ // ŚivP_1,18.18cd/
tadāvaiśivaloketuvāsaḥsālokyamucyate // ŚivP_1,18.19ab/
sāmīpyaṃyātisāṃbasyatanmātrecavaśaṃgate // ŚivP_1,18.19cd/
tadātuśivasāyujyamāyudhādyaiḥ kriyādibhiḥ // ŚivP_1,18.20ab/
mahāprasādalābhecabuddhiścāpivaśābhavet // ŚivP_1,18.20cd/
buddhistukāryaṃprakṛtestatsṛṣṭiritikathyate // ŚivP_1,18.21ab/
punarmahāprasādenaprakṛtirvaśameṣyati // ŚivP_1,18.21cd/
śivasyamānasaiśvaryaṃtadā 'yatnaṃbhaviṣyati // ŚivP_1,18.22ab/
sārvajñādyaṃśivaiśvaryaṃlabdhvāsvātmani rājate // ŚivP_1,18.22cd/
tatsāyujyamitiprāhurvedāgamaparāyaṇāḥ // ŚivP_1,18.23ab/
evaṃkrameṇamuktiḥsyālliṃgādaupūjayāsvataḥ // ŚivP_1,18.23cd/
ataḥśivaprasādārthaṃkriyādyaiḥpūjayecchivam // ŚivP_1,18.24ab/
śivakriyā śivatapaḥ śivamaṃtrajapaḥ sadā // ŚivP_1,18.24cd/
śivajñānaṃśivadhyānamuttarottaramabhyaset // ŚivP_1,18.25ab/
āsupterāmṛteḥkālaṃnayedvaiśivaciṃtayā // ŚivP_1,18.25cd/
sadyādibhiścakusumairarcayecchiṃvameṣyati // ŚivP_1,18. 26ab/
ṛṣaya ūcuḥ
liṃgādauśivapūjāyāvidhānaṃbrūhisarvataḥ // ŚivP_1,18.26cd/
sūta uvāca
liṃgānāṃcakramaṃvakṣyeyathāvacchṛṇuta dvijāḥ // ŚivP_1,18.27ab/
tadevaliṃgaṃ prathamaṃ praṇavaṃ sārvakāmikam // ŚivP_1,18.27cd/
sūkṣmapraṇavarūpaṃhisūkṣmarūpaṃtuniṣphalam // ŚivP_1,18.28ab/
sthūlaliṃgaṃ hi sakalaṃtatpañcākṣaramucyate // ŚivP_1,18.28cd/
tayoḥ pūjātapaḥ proktaṃsākṣānmokṣaprade ubhe // ŚivP_1,18.29ab/
pauruṣaprakṛtibhūtāniliṃgānisubahūnica // ŚivP_1,18.29cd/
tāni vistaratovaktuṃ śivo vettinacāparaḥ // ŚivP_1,18.30ab/
bhūvikārāṇiliṃgānijñātāniprabravīmivaḥ // ŚivP_1,18.30cd/
svayaṃbhūliṃgaṃprathamaṃbiṃduliṃgaṃdvitīyakam // ŚivP_1,18.31ab/
pratiṣṭhitaṃcaraṃcaivaguruliṃgaṃtu pañcamam // ŚivP_1,18.31cd/
devarṣitapasā tuṣṭaḥ sānnidhyārthaṃtutatravai // ŚivP_1,18.32ab/
pṛthivyantargataḥśarvobījaṃ vai nādarūpataḥ // ŚivP_1,18.32cd/
sthāvarāṃkuravadbhūmimudbhidya vyakta eva saḥ // ŚivP_1,18.33ab/
svayaṃbhūtaṃ jātamiti svayaṃbhūriti taṃ viduḥ // ŚivP_1,18.33cd/
talliṃgapūjayā jñānaṃ svayameva pravardhate // ŚivP_1,18.34ab/
suvarṇarajatādau vā pṛthivyāṃsthiṃḍilepivā // ŚivP_1,18.34cd/
svahastāllikhitaṃ liṃgaṃ śuddhapraṇavamaṃtrakam // ŚivP_1,18.35ab/
yaṃtraliṃgaṃ samālikhya pratiṣṭhāvāhanaṃ caret // ŚivP_1,18.35cd/
biṃdunādamayaṃliṃgaṃsthāvaraṃjaṃgamaṃcayat // ŚivP_1,18.36ab/
bhāvanāmayametaddhi śivadṛṣṭaṃ na saṃśayaḥ // ŚivP_1,18.36cd/
yatra viśvasyate śaṃbhustatra tasmai phalapradaḥ // ŚivP_1,18.37ab/
svahastāllikhyate yaṃtre sthāvarādāvakṛtrime // ŚivP_1,18.37cd/
āvāhyapūjayecchaṃbhuṃṣoḍaśairupacārakaiḥ // ŚivP_1,18.38ab/
svayamaisvaryamāpnotijñānamabhyāsatobhavet // ŚivP_1,18.38cd/
devaiśca ṛṣibhiścāpisvātmasiddhyarthamevahi // ŚivP_1,18.39ab/
samaṃtreṇātmahastenakṛtaṃyacchuddhamaṃḍale // ŚivP_1,18.39cd/
śuddhabhāvanayā caivasthāpitaṃ liṃgamuttamam // ŚivP_1,18.40ab/
talliṃgaṃpauruṣaṃ prāhustatpratiṣṭhitamucyate // ŚivP_1,18.40cd/
talliṃgapūjayānityaṃpauruṣaiśvaryamāpnuyāt // ŚivP_1,18.41ab/
mahadbhirbrāhmaṇaiścāpirājabhiścamahādhanaiḥ // ŚivP_1,18.41cd/
śilpinākalpitaṃliṃgaṃmaṃtreṇasthāpitaṃcayat // ŚivP_1,18.42ab/
pratiṣṭhitaṃprākṛtaṃhiprākṛtaiśvaryabhogadam // ŚivP_1,18.42cd/
yadūrjitaṃcanityaṃ ca taddhi pauruṣamucyate // ŚivP_1,18.43ab/
yaddurbalamanityaṃ ca taddhi prākṛtamucyate // ŚivP_1,18.43cd/
liṃgaṃnābhistathājihvānāsāgrañcaśikhākramāt // ŚivP_1,18.44ab/
kaṭyādiṣutrilokeṣu liṃgamādhyātmikaṃcaram // ŚivP_1,18.44cd/
parvataṃpauruṣaṃ proktaṃbhūtalaṃ prākṛtaṃ viduḥ // ŚivP_1,18.45ab/
vṛkṣādi pauruṣaṃ jñeyaṃ gulmādi prākṛtaṃ viduḥ // ŚivP_1,18.45cd/
ṣāṣṭikaṃ prākṛtaṃ jñeyaṃ śāligodhūmapauruṣam // ŚivP_1,18.46ab/
aiśvaryaṃ pauruṣaṃ vidyādaṇimādyaṣṭasiddhidam // ŚivP_1,18.46cd/
sustrīdhanādiviṣayaṃ prākṛtaṃ prāhurāstikāḥ // ŚivP_1,18.47ab/
prathamaṃ caraliṃgeṣu rasaliṃgaṃ prakathyate // ŚivP_1,18.47cd/
rasaliṃgaṃbrāhmaṇānāṃsarvābhīṣṭapradaṃbhavet // ŚivP_1,18.48ab/
bāṇaliṃgaṃkṣatriyāṇāṃ mahārājyapradaṃśubham // ŚivP_1,18.48cd/
svarṇaliṃgaṃ tu vaiśyānāṃmahādhanapatitvadam // ŚivP_1,18.49ab/
śilāliṃgaṃtuśūdrāṇāṃmahāśuddhikaraṃśubham // ŚivP_1,18.49cd/
sphāṭikaṃbāṇaliṃgaṃ ca sarveṣāṃsarvakāmadam // ŚivP_1,18.50ab/
svīyābhāve 'nyadīyaṃtupūjāyāṃnaniṣiddhyate // ŚivP_1,18.50cd/
strīṇāṃtupārthivaṃliṃgaṃsabhatḥṇāṃviśeṣataḥ // ŚivP_1,18.51ab/
vidhavānāṃpravṛttānāṃsphāṭikaṃ parikīrtitam // ŚivP_1,18.51cd/
vidhavānāṃ nivṛttānāṃ rasaliṃgaṃ viśiṣyate // ŚivP_1,18.52ab/
bālyevāyauvanevāpivārdhakevāpisuvratāḥ // ŚivP_1,18.52cd/
śuddhasphaṭikaliṃgaṃtustrīṇāṃtatsarvabhogadam // ŚivP_1,18.53ab/
pravṛttānāṃpīṭhapūjāsarvābhīṣṭapradā bhuvi // ŚivP_1,18.53cd/
pātreṇaivapravṛttastusarvapūjāṃsamācaret // ŚivP_1,18.54ab/
abhiṣekāṃtenaivedyaṃśālyannenasamācaret // ŚivP_1,18.54cd/
pūjāṃtesthāpayelliṃgaṃsaṃpuṭeṣupṛthaggṛhe // ŚivP_1,18.55ab/
karapūjānivṛttānāṃsvabhojyaṃtunivedayet // ŚivP_1,18.55cd/
nivṛttānāṃparaṃsūkṣmaliṃgamevaviśiṣyate // ŚivP_1,18.56ab/
vibhūtyabhyarcanaṃ kuryādvibhūtiṃcanivedayet // ŚivP_1,18.56cd/
pūjāṃkṛtvāthatalliṃgaṃśirasādhārayetsadā // ŚivP_1,18.57ab/
vibhūtistrividhāproktālokavedaśivāgnibhiḥ // ŚivP_1,18.57cd/
lokāgnijamatho bhasmadravyaśuddhyarthamāvahet // ŚivP_1,18.58ab/
mṛddāruloharūpāṇāṃdhānyānāṃcatathaivaca // ŚivP_1,18.58cd/
tilādīnāṃ ca dravyāṇāṃvastrādīnāṃtathaiva ca // ŚivP_1,18.59ab/
tathāparyuṣitānāṃcabhasmanāśiddhiriṣyate // ŚivP_1,18.59cd/
śvādibhirdūṣitānāṃcabhasmanāśuddhiriṣyate // ŚivP_1,18.60ab/
sajalaṃnirjalaṃbhasma yathāyogyaṃ tu yojayet // ŚivP_1,18.60cd/
vedāgnijaṃtathābhasmatatkarmāṃteṣu dhārayet // ŚivP_1,18.61ab/
maṃtreṇakriyayājanyaṃkarmāgnau bhasmarūpadhṛk // ŚivP_1,18.61cd/
tadbhasmadhāraṇātkarma svātmanyāropitaṃ bhavet // ŚivP_1,18.62ab/
aghoreṇātmaṃtreṇa bilvakāṣṭhaṃpradāhayet // ŚivP_1,18.62cd/
śivāgniritisaṃproktastenadagdhaṃśivāgnijam // ŚivP_1,18.63ab/
kapilāgomayaṃ pūrvaṃ kevalaṃ gavyameva vā // ŚivP_1,18.63cd/
śamyasvatthapalāśānvāvaṭāramvadhabilvakān // ŚivP_1,18.64ab/
śivāgninādahecchuddhaṃtadvaibhasma śivāgnijam // ŚivP_1,18.64cd/
darbhāgnau vādahetkāṣṭhaṃśivamaṃtraṃsamuccaran // ŚivP_1,18.65ab/
samyaksaṃśodhyavastreṇanavakuṃbhenidhāpayet // ŚivP_1,18.65cd/
dīptyarthaṃ tattu saṃgrāhyaṃ manyate pūjyatepi ca // ŚivP_1,18.66ab/
bhasmaśabdārtha evaṃ hi śivaḥpūrvaṃtathā 'karot // ŚivP_1,18.66cd/
yathāsvaviṣayerājāsāraṃgṛhṇātiyatkaram // ŚivP_1,18.67ab/
yathāmanuṣyāḥsasyādīndagdhvāsāraṃbhajaṃtivai // ŚivP_1,18.67cd/
yathāhijāṭharāgniścabhakṣyādīnvividhānbahūn // ŚivP_1,18.68ab/
dagdhvāsārataraṃsārātsvadehaṃparipuṣyati // ŚivP_1,18.68cd/
tathāprapañcakartāpisaśivaḥparameśvaraḥ // ŚivP_1,18.69ab/
svādhiṣṭheyaprapañcasyadagdhvāsāraṃgṛhītavān // ŚivP_1,18.69cd/
dagdhvāprapañcaṃtadbhasmasvātmanyāropayacchivaḥ // ŚivP_1,18.70ab/
uddhūlanenavyājena jagatsāraṃ gṛhītavān // ŚivP_1,18.70cd/
svaratnaṃsthāpayāmāsa svakīyehiśarīrake // ŚivP_1,18.71ab/
keśamākāśasāreṇavāyusāreṇavaimukham // ŚivP_1,18.71cd/
hṛdayaṃcāgnisāreṇatvapāṃsāreṇavaikaṭim // ŚivP_1,18.72ab/
jānucāvanisāreṇatadvatsarvaṃ tadaṃgakam // ŚivP_1,18.72cd/
brahmaviṣṇvoścarudrāṇāṃsāraṃcaivatripuṃḍrakam // ŚivP_1,18.73ab/
tathātilakarūpeṇalalāṭāntemaheśvaraḥ // ŚivP_1,18.73cd/
bhavṛddhyāsarvametaddhimanyatesvayamaityasau // ŚivP_1,18.74ab/
prapañcasārasarvasvamanenaivavaśīkṛtam // ŚivP_1,18.74cd/
tasmādasyavaśīkartānāstītisaśivaḥsmṛtaḥ // ŚivP_1,18.75ab/
yathāsarvamṛgāṇāṃcahiṃsakomṛgahiṃsakaḥ // ŚivP_1,18.75cd/
asyahiṃsāmṛgonāstitatasmātsiṃha itīritaḥ // ŚivP_1,18.76ab/
śaṃ nityaṃsukhamānaṃdamikāraḥ puruṣaḥ smṛtaḥ // ŚivP_1,18.76cd/
vakāraḥ śaktiramṛtaṃmelanaṃśiva ucyate // ŚivP_1,18.77ab/
tasmādevaṃsvamātmānaṃ śivaṃkṛtvārcayecchivam // ŚivP_1,18.77cd/
tasmāduddhūlanaṃpūrvaṃ tripuṃḍraṃdhārayetparam // ŚivP_1,18.78ab/
pūjākālehisajalaṃśuddhyarthaṃnirjalaṃbhavet // ŚivP_1,18.78cd/
divāvā yadivārātraunārīvāthanaropivā // ŚivP_1,18.79ab/
pūjārthaṃsajalaṃbhasmatripuṃḍreṇaivadhārayet // ŚivP_1,18.79cd/
tripuṃḍraṃsajalaṃbhasmadhṛtvāpūjāṃkarotiyaḥ // ŚivP_1,18.80ab/
śivapūjāṃphalaṃsāṃgaṃtasyaivahisuniścitam // ŚivP_1,18.80cd/
bhasmavaiśivamaṃtreṇadhṛtvāhyatyāśramībhavet // ŚivP_1,18.81ab/
śivāśramītisaṃproktaḥ śivaikaparamoyataḥ // ŚivP_1,18.81cd/
śivavrataikaniṣṭhasyanāśaucaṃnacasūtakam // ŚivP_1,18.82ab/
lalāṭe 'gresitaṃbhasmatilakaṃdhārayenmṛdā // ŚivP_1,18.82cd/
svahastādguruhastādvāśivabhaktasyalakṣaṇam // ŚivP_1,18.83ab/
guṇānruṃdha iti proktoguruśabdasyavigrahaḥ // ŚivP_1,18.83cd/
savikārānrājasādīnguṇānruṃdhevyapohati // ŚivP_1,18.84ab/
guṇātītaḥ paraśivogururūpaṃsamāśritaḥ // ŚivP_1,18.84cd/
guṇatrayaṃvyapohyāgreśivaṃbodhayatītisaḥ // ŚivP_1,18.85ab/
viśvastānāṃtuśiṣyāṇāṃgururityabhidhīyate // ŚivP_1,18.85cd/
tasmādguruśarīraṃtuguruliṃgaṃbhavedbudhaḥ // ŚivP_1,18.86ab/
guruliṃgasyapūjātuguruśuśrūṣaṇaṃ bhavet // ŚivP_1,18.86cd/
śrutaṃkarotiśuśrūṣākāyenamanasāgirā // ŚivP_1,18.87ab/
uktaṃ yadguruṇāpūrvaṃ śakyaṃvā 'śakyamevavā // ŚivP_1,18.87cd/
karotyevahipūtātmāprāṇairapidhanairapi // ŚivP_1,18.88ab/
tasmādvaiśāsaneyogyaḥ śiṣya ityabhidhīyate // ŚivP_1,18.88cd/
śarīrādyarthakaṃsarvaṃgurordattvāsuśiṣyakaḥ // ŚivP_1,18.89ab/
agrapākaṃnivedyāgrebhuṃjīyādgurvanujñayā // ŚivP_1,18.89cd/
śiṣyaḥputra iti proktaḥ sadāśiṣyatvayogataḥ // ŚivP_1,18.90ab/
jihvāliṃgānmaṃtraśukraṃkarṇayonauniṣicyavai // ŚivP_1,18.90cd/
jātaḥputromaṃtraputraḥpitaraṃpūjayedgurum // ŚivP_1,18.91ab/
nimajjayatiputraṃvaisaṃsārejanakaḥpitā // ŚivP_1,18.91cd/
saṃtārayatisaṃsārādgururvaibodhakaḥ pitā // ŚivP_1,18.92ab/
ubhayoraṃtaraṃjñātvāpitaraṃgurumarcayet // ŚivP_1,18.92cd/
aṃgaśuśrūṣayācāpi dhanādyaiḥ svārjitairgurum // ŚivP_1,18.93ab/
pādādikeśaparyaṃtaṃliṃgānyaṃgāniyadguroḥ // ŚivP_1,18.93cd/
dhanarūpaiḥ pādukādyaiḥ pādasaṃgraṇādibhiḥ // ŚivP_1,18.94ab/
snānābhiṣekanaivedyairbhojanaiścaprapūjayet // ŚivP_1,18.94cd/
gurupūjaivapūjāsyācchivasyaparamātmanaḥ // ŚivP_1,18.95ab/
guruśeṣaṃtuyatsarvamātmaśuddhikaraṃbhavet // ŚivP_1,18.95cd/
guroḥśeṣaḥśivocchiṣṭaṃjalamannādinirmitam // ŚivP_1,18.96ab/
śiṣyāṇāṃśivabhaktānāṃgrāhyaṃbhojyaṃbhaveddvijāḥ // ŚivP_1,18.96cd/
gurvanujñāvirahitaṃcoravatsakalaṃbhavet // ŚivP_1,18.97ab/
gurorapiviśeṣajñaṃyatnādgṛhṇītavaigurum // ŚivP_1,18.97cd/
ajñānamocanaṃsādhyaṃviśeṣajñohimocakaḥ // ŚivP_1,18.98ab/
ādaucavighnaśamanaṃkartavyaṃkarmapūrtaye // ŚivP_1,18.98cd/
nirvighnenakṛtaṃsāṃgaṃkarmavaisaphalaṃ bhavet // ŚivP_1,18.99ab/
tasmātsakalakarmādauvighneśaṃ pūjayed budhaḥ // ŚivP_1,18.99cd/
sarvabādhānivṛttyarthaṃsarvāndevānyajedbudhaḥ // ŚivP_1,18.100ab/
jvarādigraṃthirogāścabādhāhyādhyātmikāmatā // ŚivP_1,18.100cd/
piśācajaṃbukādīnāṃvalmīkādyudbhavetathā // ŚivP_1,18.101ab/
akasmādevagodhādijaṃtūnāṃpatanepica // ŚivP_1,18.101cd/
gṛhekacchapasarpastrīdurjanādarśanepica // ŚivP_1,18.102ab/
vṛkṣanārīgavādīnāṃprasūtiviṣayepica // ŚivP_1,18.102cd/
bhāviduḥkhaṃsamāyātitasmāttebhautikāmatā // ŚivP_1,18.103ab/
amedhyā śanipātaścamahāmārītathaivaca // ŚivP_1,18.103cd/
jvaramārīviṣūciścagomārīcamasūrikā // ŚivP_1,18.104ab/
janmarkṣagrahasaṃkrāṃtigrahayogāsvarāśike // ŚivP_1,18.104cd/
duḥsvapnadarśanādyāścamatāvaihyadhidaivikāḥ // ŚivP_1,18.105ab/
śavacāṃḍālapatitasparśādyeṃtargṛhegate // ŚivP_1,18.105cd/
etādṛśesamutpannebhāviduḥkhasyasūcake // ŚivP_1,18.106ab/
śāṃtiyajñaṃtumatimānkuryāttaddoṣaśāṃtaye // ŚivP_1,18.106cd/
devālaye 'thagoṣṭhevācaityevāpigṛhāṃgaṇe // ŚivP_1,18.107ab/
prādeśonnatadhiṣṇyevaidvihasteyasvalaṃkṛte // ŚivP_1,18.107cd/
bhāramātravrīhidhānyaṃprasthāpyaparisṛtyaca // ŚivP_1,18.108ab/
madhyevilikhyakamalaṃtathādikṣuvilikhyavai // ŚivP_1,18.108cd/
taṃtunāveṣṭitaṃkuṃbhaṃ navagugguladhūpitam // ŚivP_1,18.109ab/
madhyesthāpyamahākuṃbhaṃtathādikṣvapivinyaset // ŚivP_1,18.109cd/
sanālāmrakakūrcādīnkalaśāṃśca tathāṣṭasu // ŚivP_1,18.110ab/
pūrayenmaṃtrapūtenapañcadravyayutenahi // ŚivP_1,18.110cd/
prakṣipennavaratnāninīlādīnkramaśastathā // ŚivP_1,18.111ab/
karmajñaṃcasapatnīkamācāryaṃvarayedbudhaḥ // ŚivP_1,18.111cd/
suvarṇapratimāṃ viṣṇoriṃdrādīnāṃca nikṣipet // ŚivP_1,18.112ab/
saśiraskemadhyakuṃbheviṣṇumābāhyapūjayet // ŚivP_1,18.112cd/
prāgādiṣuyathāmaṃtramiṃdrādīnkramaśoyajet // ŚivP_1,18.113ab/
tattannāmnācaturthyāṃcanamonte nayathākramam // ŚivP_1,18.113cd/
āvāhanādikaṃsarvamācāryeṇaivakārayet // ŚivP_1,18.114ab/
ācārya ṛtvijā sārdhaṃ tanmātrānprajapecchatam // ŚivP_1,18.114cd/
kuṃbhasya paścime bhāgejapāṃtehomamācaret // ŚivP_1,18.115ab/
koṭiṃlakṣaṃsahasraṃvāśatamaṣṭottaraṃ budhāḥ // ŚivP_1,18.115cd/
ekāhaṃvānavāhaṃvātathāmaṃḍalameva vā // ŚivP_1,18.116ab/
yathāyogyaṃprakurvītakāladeśānusārataḥ // ŚivP_1,18.116cd/
śamīhomaśca śāṃtyarthe vṛttyarthecapalāśakam // ŚivP_1,18.117ab/
samidannājyakairdravyairnāmnāmaṃtreṇa vā hunet // ŚivP_1,18.117cd/
prāraṃbheyatkṛtaṃdravyaṃtatkriyāṃtaṃsamācaret // ŚivP_1,18.118ab/
puṇyāhaṃvācayitvāṃte dinesaṃprokṣyayejjalaiḥ // ŚivP_1,18.118cd/
brāhmaṇānbhojayetpaścādyāvadāhutisaṃkhyayā // ŚivP_1,18.119ab/
ācāryaścahaviṣyāśītvijaścabhavedbudhāḥ // ŚivP_1,18.119cd/
ādityādīngrahāniṣṭvāsarvahomāṃta evahi // ŚivP_1,18.120ab/
ṛtvibhyodakṣiṇāṃdadyānnavaratnaṃyathā kramam // ŚivP_1,18.120cd/
daśadānaṃtataḥkuryādbhūridānaṃtataḥ param // ŚivP_1,18.121ab/
bālānāmupanītānāṃgṛhiṇāṃvanināṃdhanam // ŚivP_1,18.121cd/
kanyānāṃcasabhartḥṇāṃvidhavānāṃtataḥparam // ŚivP_1,18.122ab/
taṃtropakaraṇaṃsarvamācāryāyanivedayet // ŚivP_1,18.122cd/
utpātānāṃcamārīṇāṃduḥkhasvāmīyamaḥsmṛtaḥ // ŚivP_1,18.123ab/
tasmādyamasyaprītyarthaṃkāladānaṃpradāpayet // ŚivP_1,18.123cd/
śataniṣkeṇa vā kuryāddaśaniṣkeṇa vā punaḥ // ŚivP_1,18.124ab/
pāśāṃkuśadharaṃ kālaṃ kuryātpuruṣarūpiṇam // ŚivP_1,18.124cd/
tatsvarṇapratimādānaṃkuryāddakṣiṇayāsaha // ŚivP_1,18.125ab/
tiladānaṃtataḥkuryātpūrṇāyuṣyaprasiddhaye // ŚivP_1,18.125cd/
ājyāvekṣaṇadānaṃcakuryādvyādhinivṛttaye // ŚivP_1,18.126ab/
sahasraṃbhojayedviprāndaridraḥśatamevavā // ŚivP_1,18.126cd/
vittābhāvedaridrastuyathāśaktisamācaret // ŚivP_1,18.127ab/
bhairavasyamahāpūjāṃkuryādbhūtādiśāṃtaye // ŚivP_1,18.127cd/
mahābhiṣekaṃnaivedyaṃśivasyāntetukārayet // ŚivP_1,18.128ab/
brāhmaṇānbhojayetpaścādbhūribhojanarūpataḥ // ŚivP_1,18.128cd/
evaṃkṛtenayajñenadoṣaśāṃtimavāpnuyāt // ŚivP_1,18.129ab/
śāṃtiyajñamimaṃkuryādvarṣevarṣetuphālgune // ŚivP_1,18.129cd/
durdarśanādau sadyo vai māsamātresamācaret // ŚivP_1,18.130ab/
mahāpāpādisaṃprāptau kuryādbhairavapūjanam // ŚivP_1,18.130cd/
mahāvyādhisamutpattausaṃkalpaṃpunarācaret // ŚivP_1,18.131ab/
sarvabhāve daridrastu dīpadānamathācaret // ŚivP_1,18.131cd/
tadapyaśaktaḥ snātvāvaiyatkiṃciddānamācaret // ŚivP_1,18.132ab/
divākaraṃnamaskuryānmantreṇāṣṭottaraṃśatam // ŚivP_1,18.132cd/
sahasramayutaṃlakṣaṃkoṭiṃvākārayed budhaḥ // ŚivP_1,18.133ab/
namaskārātmayajñena tuṣṭāḥ syuḥ sarvadevatāḥ // ŚivP_1,18.133cd/
tvatsvarūperpitābuddhirnate 'śūnye ca rocati // ŚivP_1,18.134ab/
yā cāstyasmadahaṃteti tvayidṛṣṭe vivarjitā // ŚivP_1,18.134cd/
namro 'haṃhisvadehenabhomahāṃstvamasiprabho // ŚivP_1,18.135ab/
naśūnyomatsvarūpovaitavadāso 'smisāṃpratam // ŚivP_1,18.135cd/
yathāyogyaṃsvātmayajñaṃnamaskāraṃprakalpayet // ŚivP_1,18.136ab/
athātraśivanaivedyaṃdattvātāṃbūlamāharet // ŚivP_1,18.136cd/
śivapradakṣiṇaṃkuryātsvayamaṣṭottaraṃ śatam // ŚivP_1,18.137ab/
sahasramayutaṃlakṣaṃ koṭimanyena kārayet // ŚivP_1,18.137cd/
śivapradakṣiṇātsarvaṃpātakaṃnaśyatikṣaṇāt // ŚivP_1,18.138ab/
duḥkhasyamūlaṃvyādhirhivyādhermūlaṃhipātakam // ŚivP_1,18.138cd/
dharmeṇaivahipāpānāmapanodanamīritam // ŚivP_1,18.139ab/
śivoddeśakṛtodharmaḥkṣamaḥpāpavinodane // ŚivP_1,18.139cd/
adhyakṣaṃ śivadharmeṣu pradakṣiṇamitīritam // ŚivP_1,18.140ab/
kriyayā japarūpaṃhipraṇavaṃtupradakṣiṇam // ŚivP_1,18.140cd/
jananaṃmaraṇaṃdvaṃdvaṃmāyācakramitīritam // ŚivP_1,18.141ab/
śivasyamāyācakraṃhibalipīṭhaṃtaducyate // ŚivP_1,18.141cd/
balipīṭhaṃsamārabhyaprādakṣiṇyakrameṇavai // ŚivP_1,18.142ab/
padepadāṃtaraṃgatvābalipīṭhaṃ samāviśet // ŚivP_1,18.142cd/
namaskāraṃtataḥ kuryātpradakṣiṇamitīritam // ŚivP_1,18.143ab/
nirgamājjananaṃprāptaṃnamastvātmasamarpaṇam // ŚivP_1,18.143cd/
jananaṃ maraṇaṃ dvaṃdvaṃ śivamāyāsamarpitam // ŚivP_1,18.144ab/
śivamāyārpitadvaṃdvo na punastvātmabhāgbhavet // ŚivP_1,18.144cd/
yāvaddehaṃkriyādhīnaḥsajīvobaddha ucyate // ŚivP_1,18.145ab/
dehatrayavaśīkāremokṣa ityucyate budhaiḥ // ŚivP_1,18.145cd/
māyācakrapraṇetāhiśivaḥ paramakāraṇam // ŚivP_1,18.146ab/
śivamāyārpitadvaṃdvaṃśivastuparimārjati // ŚivP_1,18.146cd/
śivenakalpitaṃdvaṃdvaṃtasminneva samarpayet // ŚivP_1,18.147ab/
śivasyātipriyaṃvidyātpradakṣiṇaṃnamobudhāḥ // ŚivP_1,18.147cd/
pradakṣiṇanamaskārāḥ śivasyaparamātmanaḥ // ŚivP_1,18.148ab/
ṣoḍaśairupacāraiścakṛtapūjāphalapradā // ŚivP_1,18.148cd/
pradakṣiṇā 'vināśyaṃhi pātakaṃnāsti bhūtale // ŚivP_1,18.149ab/
tasmātpradakṣiṇenaivasarvapāpaṃvināśayet // ŚivP_1,18.149cd/
śivapūjāparomaunīsatyādiguṇasaṃyutaḥ // ŚivP_1,18.150ab/
kriyātapojapajñānadhyāneṣvekaikamācaret // ŚivP_1,18.150cd/
aiśvaryaṃdivyadehaścajñānamajñānasaṃśayaḥ // ŚivP_1,18.151ab/
śivasānnidhyamityetekriyādīnāṃphalaṃbhavet // ŚivP_1,18.151cd/
karaṇenaphalaṃyātitamasaḥ parihāpanāt // ŚivP_1,18.152ab/
janmanaḥparimārjitvājjñabuddhyājanitānica // ŚivP_1,18.152cd/
yathādeśaṃ yathākālaṃ yathādehaṃ yathādhanam // ŚivP_1,18.153ab/
yathāyogyaṃprakurvīta kriyādīñchivabhaktimān // ŚivP_1,18.153cd/
nyāyārjitasuvittenavasetprājñaḥ śivasthale // ŚivP_1,18.154ab/
jīvahiṃsādirahitamatikleśavivarjitam // ŚivP_1,18.154cd/
pañcākṣareṇajaptaṃcatoyamannaṃviduḥ sukham // ŚivP_1,18.155ab/
athavā 'hurdaridrasyabhikṣānnaṃjñānadaṃbhavet // ŚivP_1,18.155cd/
śivabhaktasyabhikṣānnaṃśivabhaktivivardhanam // ŚivP_1,18.156ab/
śaṃbhusatramitiprāhurbhikṣānnaṃśivayoginaḥ // ŚivP_1,18.156cd/
yenakenāpyupāyenayatrakutrāpibhūtale // ŚivP_1,18.157ab/
śuddhānnabhuksadāmaunīrahasyaṃ na prakāśayet // ŚivP_1,18.157cd/
prakāśayettubhaktānāṃśivamāhātmyamevahi // ŚivP_1,18.158ab/
rahasyaṃśivamaṃtrasyaśivojānātināparaḥ // ŚivP_1,18.158cd/
śivabhaktovasennityaṃśivaliṃgaṃsamāśritaḥ // ŚivP_1,18.159ab/
sthāṇuliṃgāśrayeṇaivasthāṇurbhavatibhūsurāḥ // ŚivP_1,18.159cd/
pūjayācaraliṃgasyakramānmuktobhaveddhruvam // ŚivP_1,18.160ab/
sarvamuktaṃsamāsenasādhyasādhanamuttamam // ŚivP_1,18.160cd/
vyāsenayatpurāproktaṃyacchrutaṃhimayāpurā // ŚivP_1,18.161ab/
bhadramastuhivo 'smākaṃ śivabhaktirdṛḍhā 'stusā // ŚivP_1,18.161cd/
ya imaṃpaṭhate 'dhyāyaṃ yaḥ śṛṇoti naraḥ sadā // ŚivP_1,18.162ab/
śivajñānaṃsalabhateśivasyakṛpayābudhāḥ // ŚivP_1,18.162cd/

iti śrīśaive mahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍe śivaliṃgamahimāvarṇanaṃ nāmāṣṭādaśo 'dhyāyaḥ
Chapter 19
ṛṣaya ūcuḥ
sūtasūtaciraṃjīvadhanyastvaṃśivabhaktimān // ŚivP_1,19.1ab/
samyaguktastvayāliṃgamahimāsatphalapradaḥ // ŚivP_1,19.1cd/
yatrapārthivamāheśaliṃgasyamahimādhunā // ŚivP_1,19.2ab/
sarvotkṛṣṭaścakathitovyāsatobrūhitaṃpunaḥ // ŚivP_1,19.2cd/
sūta uvāca
śṛṇudhvamṛṣayaḥ sarve sadbhaktyā harato khilāḥ // ŚivP_1,19.3ab/
śivapārthivaliṃgasyamahimāprocyatemayā // ŚivP_1,19.3cd/
ukteṣveteṣu liṃgeṣu pārthivaṃ liṃgamuttamam // ŚivP_1,19.4ab/
tasyapūjanatoviprābahavaḥ siddhimāgatāḥ // ŚivP_1,19.4cd/
harirbrahmā ca ṛṣayaḥ saprajāpatayastathā // ŚivP_1,19.5ab/
saṃpūjya pārthivaṃliṃgaṃprāpuḥsarvepsitaṃdvijāḥ // ŚivP_1,19.5cd/
devāsuramanuṣyāścagaṃdharvoragarākṣasāḥ // ŚivP_1,19.6ab/
anyepibahavastaṃsaṃpūjyasiddhiṃgatāḥparam // ŚivP_1,19.6cd/
kṛteratnamayaṃliṃgaṃtretāyāṃhemasaṃbhavam // ŚivP_1,19.7ab/
dvāparepāradaṃśreṣṭhaṃpārthivaṃtukalauyuge // ŚivP_1,19.7cd/
aṣṭamūrtiṣusarvāsumūrtirvaipārthivīvarāḥ // ŚivP_1,19.8ab/
ananyapūjitāviprāstapastasmānmahatphalam // ŚivP_1,19.8cd/
yathāsarveṣudeveṣujyeṣṭhaḥśreṣṭhomaheśvaraḥ // ŚivP_1,19.9ab/
evaṃsarveṣu liṃgeṣupārthivaṃśreṣṭamucyate // ŚivP_1,19.9cd/
yathānadīṣusarvāsujyeṣṭhāśreṣṭhāsurāpagā // ŚivP_1,19.10ab/
tathāsarveṣuliṃgeṣupārthivaṃśreṣṭhamucyate // ŚivP_1,19.10cd/
yathāsarveṣumaṃtreṣupraṇavo hi mahānsmṛtaḥ // ŚivP_1,19.11ab/
tathedaṃpārthivaṃśreṣṭhamārādhyaṃpūjyamevahi // ŚivP_1,19.11cd/
yathāsarveṣuvarṇeṣubrāhmaṇaḥśreṣṭha ucyate // ŚivP_1,19.12ab/
tathāsarveṣuliṃgeṣupārthivaṃ śreṣṭhamucyate // ŚivP_1,19.12cd/
yathāpurīṣusarvāsukāśīśreṣṭhatamāsmṛtā // ŚivP_1,19.13ab/
tathāsarveṣuliṃgeṣupārthivaṃśreṣṭhamucyate // ŚivP_1,19.13cd/
yathāvrateṣusarveṣuśivarātrivrataṃparam // ŚivP_1,19.14ab/
tathāsarveṣuliṃgeṣupārthivaṃśreṣthamucyate // ŚivP_1,19.14cd/
yathādevīṣusarvāsuśaivīśaktiḥ parāsmṛtā // ŚivP_1,19.15ab/
tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate // ŚivP_1,19.15cd/
prakṛtyapārthivaṃliṃgaṃyonyadevaṃprapūjayet // ŚivP_1,19.16ab/
vṛthā bhavati sā pūjā snānadānādikaṃvṛthā // ŚivP_1,19.16cd/
pārthivārādhanaṃpuṇyaṃdhanyamāyurvivardhanam // ŚivP_1,19.17ab/
tuṣṭidaṃpuṣṭidaṃśrīdaṃkāryaṃsādhakasattamaiḥ // ŚivP_1,19.17cd/
yathālabdhopacāraiścabhaktyā śraddhāsamanvitaḥ // ŚivP_1,19.18ab/
pūjayetpārthivaṃ liṃgaṃ sarvakāmārthasiddhidam // ŚivP_1,19.18cd/
yaḥkṛtvāpārthivaṃliṃgepūjayecchubhavedikam // ŚivP_1,19.19ab/
ihaivadhanavāñchrīmānaṃterudrobhijāyate // ŚivP_1,19.19cd/
trisaṃdhyaṃyorcayaṃlliṃgaṃkṛtvābilvenapārthivam // ŚivP_1,19.20ab/
daśaikādaśakaṃyāvattasyapuṇyaphalaṃśṛṇu // ŚivP_1,19.20cd/
anenaiva svadehena rudralokemahīyate // ŚivP_1,19.21ab/
pāpahaṃ sarvamartyānāṃ darśanātsparśanādapi // ŚivP_1,19.21cd/
jīvanmuktaḥ savaijñānīśiva eva na saṃśayaḥ // ŚivP_1,19.22ab/
tasyadarśanamātreṇabhuktirmuktiśca jāyate // ŚivP_1,19.22cd/
śivaṃ yaḥ pūjayennityaṃ kṛtvāliṃgaṃ tu pārthivam // ŚivP_1,19.23ab/
yāvajjīvanaparyaṃtaṃ sa yāti śivamandiram // ŚivP_1,19.23cd/
mṛḍenāpramitānvarṣāñchivalokehi tiṣṭhati // ŚivP_1,19.24ab/
sakāmaḥ punarāgatya rājendrobhāratebhavet // ŚivP_1,19.24cd/
niṣkāmaḥ pūjayennityaṃ pārthivaṃliṃgamuttamam // ŚivP_1,19.25ab/
śivaloke sadā tiṣṭhettataḥ sāyujyamāpnuyāt // ŚivP_1,19.25cd/
pārthivaṃ śivaliṃgaṃ ca vipro yadi na pūjayet // ŚivP_1,19.26ab/
sayātinarakaṃghoraṃśūlaprotaṃ sudāruṇam // ŚivP_1,19.26cd/
yathākathaṃcidvidhināramyaṃ liṃgaṃ prakārayet // ŚivP_1,19.27ab/
pañcasūtravidhānāṃ ca pārthivena vicārayet // ŚivP_1,19.27cd/
akhaṇḍaṃtaddhikartavyaṃnavikhaṇḍaṃprakārayet // ŚivP_1,19.28ab/
dvikhaṇḍaṃtuprakurvāṇonaivapūjāphalaṃlabhet // ŚivP_1,19.28cd/
ratnajaṃ hemajaṃ liṃgaṃ pāradaṃ sphāṭikaṃ tathā // ŚivP_1,19.29ab/
pārthivaṃ puṣparāgotthamakhaṃḍaṃ tu prakārayet // ŚivP_1,19.29cd/
akhaṃḍaṃ tu caraṃ liṃgaṃdvikhaṃḍamacaraṃ smṛtam // ŚivP_1,19.30ab/
khaṃḍākhaṃḍavicāroyaṃ sacarācarayoḥ smṛtaḥ // ŚivP_1,19.30cd/
vedikātumahāvidyāliṃgaṃdevo maheśvaraḥ // ŚivP_1,19.31ab/
ato hi sthāvareliṃge smṛtāśreṣṭhādikhaṃḍitā // ŚivP_1,19.31cd/
dvikhaṃḍaṃsthāvaraṃliṃgaṃkartavyaṃhividhānataḥ // ŚivP_1,19.32ab/
akhaṃḍaṃjaṃgamaṃproktaṃśaivasiddhāntavedibhiḥ // ŚivP_1,19.32cd/
dvikhaṃḍaṃtucarāṃliṃgaṃkurvantyajñānamohitāḥ // ŚivP_1,19.33ab/
naivasiddhāntavettāro munayaḥ śāstrakovidāḥ // ŚivP_1,19.33cd/
akhaṃḍaṃsthāvaraṃliṃgaṃdvikhaṃḍaṃcaramevaca // ŚivP_1,19.34ab/
yekurvantinarāmūḍhānapūjāphalabhāginaḥ // ŚivP_1,19.34cd/
tasmācchāstroktavidhinā akhaṃḍaṃcarasaṃjñakam // ŚivP_1,19.35ab/
dvikhaṃḍaṃ sthāvaraṃ liṃgaṃ kartavyaṃ parayā mudā // ŚivP_1,19.35cd/
akhaṃḍe tu care pūjāsampūrṇaphaladāyinī // ŚivP_1,19.36ab/
dvikhaṃḍe tu care pūjāmahāhānipradā smṛtā // ŚivP_1,19.36cd/
akhaṃḍe sthāvare pūjā na kāmaphaladāyinī // ŚivP_1,19.37ab/
pratyavāyakarīnityamityuktaṃśāstravedibhiḥ // ŚivP_1,19.37cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍe pārthivaśivaliṃgapūjanamāhātmyavarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ

Chapter 20
sūta uvāca
atha vaidikabhaktānāṃ pārthivārcāṃ nigadyate // ŚivP_1,20.1ab/
vaidikenaivamārgeṇabhuktimuktipradāyinī // ŚivP_1,20.1cd/
sūtroktavidhināsnātvāsaṃdhyāṃ kṛtvā yathāvidhi // ŚivP_1,20.2ab/
brahmayajñaṃvidhāyādautatastarpaṇamācaret // ŚivP_1,20.2cd/
naityikaṃ sakalaṃkāmaṃ vidhāyānaṃtaraṃpumān // ŚivP_1,20. 3ab/
śivasmaraṇapūrvaṃ hi bhasmarudrākṣadhārakaḥ // ŚivP_1,20.3cd/
vedoktāvidhinā samyaksaṃpūrṇaphalasiddhaye // ŚivP_1,20.4ab/
pūjayetparayābhaktyāpārthivaṃliṃgamuttamam // ŚivP_1,20.4cd/
nadītīre taḍāge ca parvatekānane 'pica // ŚivP_1,20.5ab/
śivālaye śucau deśe pārthivārcā vidhīyate // ŚivP_1,20.5cd/
śuddhapradeśasaṃbhūtāṃ mṛdamāhṛtya yatnataḥ // ŚivP_1,20.6ab/
śivaliṃgaṃ prakalpeta sāvadhānatayā dvijāḥ // ŚivP_1,20.6cd/
vipre gaurā smṛtā śoṇā bāhuje pītavarṇakā // ŚivP_1,20.7ab/
vaiśyekṛṣṇā pādajāte hyathavā yatra yā bhavet // ŚivP_1,20.7cd/
saṃgṛhyamṛttikāṃliṃganirmāṇārthaṃprayatnataḥ // ŚivP_1,20.8ab/
atīvaśubhadeśecasthāpayettāṃmṛdaṃśubhām // ŚivP_1,20.8cd/
saṃśodhyacajalenāpipiṃḍīkṛtya śanaiḥ śanaiḥ // ŚivP_1,20.9ab/
vidhīyetaśubhaṃliṃgaṃpārthivaṃvedamārgataḥ // ŚivP_1,20.9cd/
tataḥ saṃpūjayedbhaktyābhuktimuktiphalāptaye // ŚivP_1,20.10ab/
tatprakāramahaṃvacmiśṛṇudhvaṃsaṃvidhānataḥ // ŚivP_1,20.10cd/
namaḥ śivāyamaṃtreṇārcanaṃdravyaṃcaprokṣayet // ŚivP_1,20.11ab/
bhūrasīticamaṃtreṇakṣetrasiddhiṃprakārayet // ŚivP_1,20.11cd/
āposmānitimaṃtreṇajalasaṃskāramācaret // ŚivP_1,20.12ab/
namaste rudramaṃtreṇa phāṭikābaṃdhamucyate // ŚivP_1,20.12cd/
śaṃbhavāyetimaṃtreṇakṣetraśuddhiṃ prakārayet // ŚivP_1,20.13ab/
namaḥ pūrveṇa kuryātpañcāmṛtasyāpi prokṣaṇam // ŚivP_1,20.13cd/
nīlagrīvāyamaṃtreṇanamaḥpūrveṇabhaktimān // ŚivP_1,20.14ab/
carecchaṃkaraliṃgasyapratiṣṭhāpanamuttamam // ŚivP_1,20.14cd/
bhaktitastata etatterudrāyeti ca maṃtrataḥ // ŚivP_1,20.15ab/
āsanaṃ ramaṇīyaṃ vaidadyādvaidikamārgakṛt // ŚivP_1,20.15cd/
mānomahantamiticamaṃtreṇāvāhanaṃcaret // ŚivP_1,20.16ab/
yāterudreṇamaṃtreṇasaṃcaredupaveśanam // ŚivP_1,20.16cd/
maṃtreṇayāmiṣumiti nyāsaṃkuryācchivasyaca // ŚivP_1,20.17ab/
adhyavocaditi premṇādhivāsaṃmanunācaret // ŚivP_1,20.17cd/
manunāsaujīva itidevatānyāsamācaret // ŚivP_1,20.18ab/
asauyovasarpatīti cācaredapasarpaṇam // ŚivP_1,20.18cd/
namostu nīlagrīvāyeti pādyaṃ manunāharet // ŚivP_1,20. 19ab/
arghyaṃ ca rudragāyatryā 'camanaṃ tryaṃbakeṇa ca // ŚivP_1,20.19cd/
payaḥpṛthivyāmiti ca payasāsnānamācaret // ŚivP_1,20.20ab/
dadhikrāvṇetimaṃtreṇadadhisnānaṃ ca kārayet // ŚivP_1,20.20cd/
ghṛṭaṃsnānekhalughṛtaṃghṛtaṃyāvetimaṃtrataḥ // ŚivP_1,20. 21ab/
madhuvātāmadhunaktaṃmadhumānna iti tryṛcā // ŚivP_1,20. 21cd/
madhukhaṃḍasnapanaṃproktamitipañcāmṛtaṃ smṛtam // ŚivP_1,20.22ab/
athavā pādyamaṃtreṇa snānaṃpañcāmṛtena ca // ŚivP_1,20.22cd/
mānastoke iti premṇā maṃtreṇa kaṭibaṃdhanam // ŚivP_1,20.23ab/
namo dhṛṣṇave iti vā uttarīyaṃ ca dhāpayet // ŚivP_1,20.23cd/
yā te hetiriti premṇā ṛkcatuṣkeṇa vaidikaḥ // ŚivP_1,20.24ab/
śivāya vidhinā bhaktaścaredvastrasamarpaṇam // ŚivP_1,20.24cd/
namaḥ śvabhya iti premṇā gaṃdhaṃ dadyādṛcā sudhīḥ // ŚivP_1,20.25ab/
namastakṣabhya iti cākṣatānmaṃtreṇa cārpayet // ŚivP_1,20. 25cd/
namaḥ pāryāya iti vā puṣpa maṃtreṇa cārpayet // ŚivP_1,20.26ab/
namaḥ parṇyāya iti vā bilbapatrasamarpaṇam // ŚivP_1,20.26cd/
namaḥkapardineceti dhūpaṃ dadyādyathāvidhi // ŚivP_1,20.27ab/
dīpaṃ dadyādyathoktaṃ tu nama āśava ityṛcā // ŚivP_1,20.27cd/
namojyeṣṭhāyamaṃtreṇa dadyānnaivedyamuttamam // ŚivP_1,20.28ab/
manunātryambakamitipunarācamanaṃsmṛtam // ŚivP_1,20.28cd/
imā rudrāyeti ṛcā kuryātphalasamarpaṇam // ŚivP_1,20.29ab/
namo vrajyāyeti ṛcā sakalaṃ śaṃbhaverpayet // ŚivP_1,20.29cd/
mano mahāṃtamiti ca mānastoke iti tataḥ // ŚivP_1,20.30ab/
maṃtredvayenaikadaśākṣatai rudrānprapūjayet // ŚivP_1,20.30cd/
hiraṇyagarbha iti tryṛcādakṣiṇāṃhisamarpayet // ŚivP_1,20.31ab/
devasyatvetimaṃtreṇahyabhiṣekaṃcaredbudhaḥ // ŚivP_1,20.31cd/
dīpamaṃtreṇavāśaṃbhornīrājanavidhiṃcaret // ŚivP_1,20.32ab/
puṣpāṃjaliṃcaredbhaktyā imā rudrāyacatryṛcā // ŚivP_1,20.32cd/
mānomahāntamiti ca caretprājñaḥ pradakṣiṇām // ŚivP_1,20.33ab/
mānastoketi maṃtreṇa sāṣṭāṅgaṃpraṇametsudhīḥ // ŚivP_1,20.33cd/
eṣate itimaṃtreṇaśivamudrāṃpradarśayet // ŚivP_1,20. 34ab/
yatoyata ityabhayāṃjñānākhyāṃ tryaṃbakeṇa ca // ŚivP_1,20.34cd/
namaḥseneti maṃtreṇamahāmudrāṃpradarśayet // ŚivP_1,20.35ab/
darśayeddhenumudrāṃcanamogebhya ṛcānayā // ŚivP_1,20.35cd/
pañcamudrāḥpradarśyātha śivamaṃtrajapaṃ caret // ŚivP_1,20.36ab/
śatarudriyamaṃtreṇa japedvedavicakṣaṇaḥ // ŚivP_1,20.36cd/
tataḥ pañcāṅgapāṭhaṃcakuryādvedavicakṣaṇaḥ // ŚivP_1,20.37ab/
devāgātvitimaṃtreṇakuryācchaṃbhorvisarjanam // ŚivP_1,20.37cd/
ityuktaḥ śivapūjāyāvyāsatovaidikovidhiḥ // ŚivP_1,20.38ab/
samāsataścaśṛṇutavaidikaṃvidhimuttamam // ŚivP_1,20.38cd/
ṛcāsadyojātamitimṛdāharaṇamācaret // ŚivP_1,20.39ab/
vāmadevāya iti ca jalaprakṣepamācaret // ŚivP_1,20.39cd/
aghoreṇa ca maṃtreṇaliṃganirmāṇamācaret // ŚivP_1,20.40ab/
tatpuruṣāyamaṃtreṇāhvānaṃ kuryādyathāvidhi // ŚivP_1,20.40cd/
saṃyojayedvedikāyāmīśānamanunāharam // ŚivP_1,20.41ab/
anyatsarvaṃ vidhānaṃcakuryātsaṃkṣepataḥ sudhīḥ // ŚivP_1,20.41cd/
pañcākṣareṇamaṃtreṇagurudattenavātathā // ŚivP_1,20.42ab/
kuryātpūjāṃ ṣoḍaśopacāreṇa vidhivatsudhīḥ // ŚivP_1,20.42cd/
bhavāyabhavanāśāyamahādevāyadhīmahi // ŚivP_1,20.43ab/
ugrāya ugranāśāya śarvāya śaśimauline // ŚivP_1,20.43cd/
anena manunā vāpi pūjayecchaṃkaraṃsudhīḥ // ŚivP_1,20.44ab/
subhaktyā cabhramaṃtyaktvābhaktyaivaphaladaḥ śivaḥ // ŚivP_1,20.44cd/
ityapi proktamādṛtya vaidikakramapūjanam // ŚivP_1,20.45ab/
procyatenyavidhiḥ samyaksādhāraṇatayādvijaḥ // ŚivP_1,20.45cd/
pūjāpārthivaliṃgasyasaṃproktāśivanāmabhiḥ // ŚivP_1,20.46ab/
tāṃ śṛṇudhvaṃ muniśreṣṭhāḥ sarvakāmapradāyinīm // ŚivP_1,20. 46cd/
haromaheśvaraḥ śaṃbhuḥśūlapāṇiḥ pinākadhṛk // ŚivP_1,20.47ab/
śivaḥ paśupatiścaivamahādeva iti kramāt // ŚivP_1,20.47cd/
mṛdāharaṇasaṃghaṭṭapratiṣṭhāhvānamevaca // ŚivP_1,20.48ab/
snapanaṃpūjanaṃcaivakṣamasvetivisarjanam // ŚivP_1,20.48cd/
aṃkārādicaturthyaṃtairnamontairnāmabhiḥ kramāt // ŚivP_1,20.49ab/
kartavyācakriyāsarvābhaktyāparamayāmudā // ŚivP_1,20.49cd/
kṛtvā nyāsavidhiṃsamyakṣaḍaṅgakarayostathā // ŚivP_1,20.50ab/
ṣaḍakṣareṇamaṃtreṇatatodhyānaṃsamācaret // ŚivP_1,20.50cd/
kailāsapīṭhāsanamadhyasaṃsthaṃ bhaktaiḥ sanaṃdādibhirarcyamānam // ŚivP_1,20.51ab/
bhaktartidāvānalamaprameyaṃdhyāyedumāliṃgitaviśvabhūṣaṇam // ŚivP_1,20.51cd/
dhyāyennityaṃmaheśaṃrajatagirinibhaṃcārucaṃdrāvataṃsaṃratnākalpojjvalāṃgaṃparaśumṛgavarābhītihastaṃprasannam // ŚivP_1,20.52ab/
padmāsīnaṃsamaṃtātsthitamamaragaṇairvyāghrakṛttiṃvasānaṃviśvādyaṃviśvabījaṃnikhilabhayaharaṃpañcavaktraṃtrinetram // ŚivP_1,20.52cd/
itidhyātvācasaṃpūjyapārthivaṃliṃgamuttamam // ŚivP_1,20.53ab/
japetpañcākṣaraṃmaṃtraṃgurudattaṃyathāvidhi // ŚivP_1,20.53cd/
stutibhiścaivadeveśaṃstuvītapraṇamansudhīḥ // ŚivP_1,20.54ab/
nānābhidhābhirviprendrāḥ paṭhedvaiśatarudriyam // ŚivP_1,20.54cd/
tataḥ sākṣatapuṣpāṇigṛhītvāṃjalināmudā // ŚivP_1,20.55ab/
prārthayecchaṃkaraṃbhaktyāmaṃtrairebhiḥsubhaktitaḥ // ŚivP_1,20.55cd/
tāvakastvadguṇaprāṇastvaccittohaṃsadāmṛḍa // ŚivP_1,20.56ab/
kṛpānidha itijñātvābhūtanāthaprasīdame // ŚivP_1,20.56cd/
ajñānādyadivājñānājjapa pūjādikaṃ mayā // ŚivP_1,20.57ab/
kṛtaṃ tadastusaphalaṃkṛpayātavaśaṃkara // ŚivP_1,20.57cd/
ahaṃpāpīmahānadyapāvanaścabhavānmahān // ŚivP_1,20.58ab/
itivijñāyagaurīśayadicchasitathākuru // ŚivP_1,20.58cd/
vedaiḥ purāṇaiḥ siddhāntairṛṣibhirvividhairapi // ŚivP_1,20.59ab/
najñātosimahādevakutohaṃtvaṃmahāśiva // ŚivP_1,20.59cd/
yathā tathā tvadīyosmi sarvabhāvairmaheśvara // ŚivP_1,20.60ab/
rakṣaṇīyastvayāhaṃ vai prasīda parameśvara // ŚivP_1,20.60cd/
ityevaṃ cākṣatānpuṣpānāropya ca śivopari // ŚivP_1,20.61ab/
praṇamedbhaktitaśśaṃbhuṃ sāṣṭāṃgaṃ vidhivanmune // ŚivP_1,20.61cd/
tataḥ pradakṣiṇāṃ kuryādyathoktavidhinā sudhīḥ // ŚivP_1,20.62ab/
punaḥ stuvīta deveśaṃ stutibhiḥ śraddhayānvitaḥ // ŚivP_1,20.62cd/
tato galaravaṃkṛtvā praṇamecchucinamradhīḥ // ŚivP_1,20.63ab/
kuryādvijñaptimādṛtya visarjanamathācaret // ŚivP_1,20.63cd/
ityuktā muniśārdūlāḥ pārthivārcā vidhānataḥ // ŚivP_1,20.64ab/
bhuktidāmuktidācaivaśivabhaktivivardhinī // ŚivP_1,20.64cd/
ityadhyāyaṃsucittenayaḥpaṭhecchṛṇuyādapi // ŚivP_1,20.65ab/
sarvapāpaviśuddhātmāsarvānkāmānavāpnuyāt // ŚivP_1,20.65cd/
āyurāyogyadaṃcaivayaśasyaṃsvargyamevaca // ŚivP_1,20.66ab/
putrapautrādisukhadamākhyānamidamuttamam // ŚivP_1,20.66cd/

iti śrīśivamahāpurāṇe pra- vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe pārthivaśivaliṃgapūjāvidhivarṇanaṃ nāma viṃśo 'dhyāyaḥ

Chapter 21
ṛṣaya ūcuḥ
sūtasūtamahābhāgavyāsaśiṣyanamostute // ŚivP_1,21. 1ab/
samyaguktaṃtvayātātapārthivārcāvidhānakam // ŚivP_1,21.1cd/
kāmanābhedamāśrityasaṃkhyāṃbrūhividhānataḥ // ŚivP_1,21.2ab/
śivapārthivaliṃgānāṃ kṛpayādīnavatsala // ŚivP_1,21.2cd/
sūta uvāca
śṛṇudhvamṛṣayaḥ sarvepārthivārcāvidhānakam // ŚivP_1,21.3ab/
yasyānuṣṭhānamātreṇakṛtakṛtyobhavennaraḥ // ŚivP_1,21.3cd/
akṛtvā pārthivaṃ liṃgaṃ yonyadevaṃprapūjayet // ŚivP_1,21.4ab/
vṛthābhavatisāpūjādamadānādikaṃvṛthā // ŚivP_1,21.4cd/
saṃkhyāpārthivaliṃgānāṃyathākāmaṃnigadyate // ŚivP_1,21.5ab/
saṃkhyāsadyomuniśreṣṭhaniścayenaphalapradā // ŚivP_1,21.5cd/
prathamāvāhanaṃtatrapratiṣṭhāpūjanaṃpṛthak // ŚivP_1,21.6ab/
liṃgākāraṃsamaṃtatrasarvaṃjñeyaṃpṛthakpṛthak // ŚivP_1,21.6cd/
vidyārthīpuruṣaḥprītyāsahasramitapārthivam // ŚivP_1,21.7ab/
pūjayecchivaliṃgaṃhiniścayāttatphalapradam // ŚivP_1,21.7cd/
naraḥpārthivaliṃgānāṃdhanārthīcatadardhakam // ŚivP_1,21.8ab/
putrārthīsārdhasāhasraṃvastrārthīśatapañcakram // ŚivP_1,21.8cd/
mokṣārthīkoṭiguṇitaṃbhūkāmaścasahasrakam // ŚivP_1,21.9ab/
dayārthīcatrisāhasraṃtīrthārthīdvisahasrakam // ŚivP_1,21.9cd/
suhṛtkāmītrisāhasraṃvaśyārthīśatamaṣṭakam // ŚivP_1,21.10ab/
māraṇārthīsaptaśataṃmohanārthīśatāṣṭakam // ŚivP_1,21.10cd/
uccāṭanaparaścaivasahasraṃcayathoktataḥ // ŚivP_1,21.11ab/
staṃbhanārthīsahasraṃtudveṣaṇārthī tadardhakam // ŚivP_1,21.11cd/
nigaḍānmuktikāmastusahasraṃsardhamuttamam // ŚivP_1,21.12ab/
mahārājabhayepañcaśataṃjñeyaṃvicakṣaṇaiḥ // ŚivP_1,21.12cd/
caurādisaṃkaṭejñeyaṃpārthivānāṃśatadvayam // ŚivP_1,21.13ab/
ḍākinyādibhayepañcaśatamuktaṃjapārthivam // ŚivP_1,21.13cd/
dāridryepañcasāhasramayutaṃsarvakāmadam // ŚivP_1,21.14ab/
athanityavidhiṃvakṣyeśṛṇudhvaṃmunisattamāḥ // ŚivP_1,21.14cd/
ekaṃpāpaharaṃproktaṃdviliṃgaṃcārthasiddhidam // ŚivP_1,21.15ab/
triliṃgaṃsarvakāmānāṃkāraṇaṃparamīritam // ŚivP_1,21.15cd/
uttarottaramevaṃsyātpūrvoktagaṇānāvidhi // ŚivP_1,21.16ab/
matāṃtaramathovakṣyesaṃkhyāyāṃmunibhedataḥ // ŚivP_1,21.16cd/
liṃgānāmayutaṃkṛtvāpārthivānāṃsubuddhimān // ŚivP_1,21.17ab/
nirbhayohibhavennūnaṃmahārājabhayaṃharet // ŚivP_1,21.17cd/
kārāgṛhādimuktyarthamayutaṃkārayedbudhaḥ // ŚivP_1,21.18ab/
ḍākinyādibhayesaptasahasraṃkārayettathā // ŚivP_1,21.18cd/
sahasrāṇipañcapañcāśadaputraḥprakārayet // ŚivP_1,21.19ab/
liṃgānāmayutenaivakanyakāsaṃtatiṃlabhet // ŚivP_1,21.19cd/
liṃgānāmayutenaivaviṣṇvādaiśvaryamāpnuyāt // ŚivP_1,21.20ab/
liṃgānāṃprayutenaivahyatulāṃśriyamāpnuyāt // ŚivP_1,21.20cd/
koṭimekāṃtuliṃgānāṃ yaḥ karotinarobhuvi // ŚivP_1,21.21ab/
śiva evabhavetsopinātrakāryā vicāraṇā // ŚivP_1,21.21cd/
arcā pārthivaliṃgānāṃ koṭiyajñaphalapradā // ŚivP_1,21.22ab/
bhuktidāmuktidānityaṃtataḥkāmarthināṃnṛṇām // ŚivP_1,21.22cd/
vināliṃgārcanaṃ yasya kālogacchati nityaśaḥ // ŚivP_1,21.23ab/
mahāhānirbhavettasyadurvṛttasyadurātmanaḥ // ŚivP_1,21.23cd/
ekataḥ sarvadānāni vratāni vividhāni ca // ŚivP_1,21.24ab/
tīrthāniniyamāyajñāliṃgārcācaikataḥ smṛtā // ŚivP_1,21.24cd/
kalauliṃgārcanaṃśreṣṭhaṃtathālokepradṛśyate // ŚivP_1,21.25ab/
tathānāstīti śāstrāṇāmeṣa siddhāntaniścayaḥ // ŚivP_1,21.25cd/
bhuktimuktipradaṃliṃgaṃ vividhāpannivāraṇam // ŚivP_1,21.26ab/
pūjayitvānaronityaṃ śivasāyujyamāpnuyāt // ŚivP_1,21.26cd/
śivānāmamayaṃ liṃgaṃnityaṃ pūjyaṃ maharṣibhiḥ // ŚivP_1,21.27ab/
yataśca sarvaliṃgeṣu tasmātpūjyaṃvidhānataḥ // ŚivP_1,21.27cd/
uttamaṃ madhyamaṃ nīcaṃ trividhaṃ liṃgamīritam // ŚivP_1,21.28ab/
mānato muniśārdūlāstacchṛṇudhvaṃ vadāmyaham // ŚivP_1,21.28cd/
caturaṃgulamucchrāyaṃramyaṃvedikayāyutam // ŚivP_1,21.29ab/
uttamaṃliṃgamākhyātaṃmunibhiḥśāstrakovidaiḥ // ŚivP_1,21.29cd/
tadardhaṃmadhyamaṃproktaṃtadardhamaghamaṃsmṛtam // ŚivP_1,21.30ab/
itthaṃtrividhamākhyātamuttarottarataḥparam // ŚivP_1,21.30cd/
anekaliṃgaṃyonityaṃbhaktiśraddhāsamanvitaḥ // ŚivP_1,21.31ab/
pūjayetsalabhetkāmānmanasā mānasepsitān // ŚivP_1,21.31cd/
naliṃgārādhanādanyatpuṇyaṃvedacatuṣṭaye // ŚivP_1,21.32ab/
vidyatesarvaśāstrāṇāmeṣa evaviniścayaḥ // ŚivP_1,21.32cd/
sarvametatparityajyakarmajālamaśeṣataḥ // ŚivP_1,21.33ab/
bhaktyāparamayā vidvāṃlliṃgamekaṃprapūjayet // ŚivP_1,21.33cd/
liṃgercitercitaṃsarvaṃjagatsthāvarajaṃgamam // ŚivP_1,21.34ab/
saṃsārāṃbudhimagnānāṃnānyattāraṇasādhanam // ŚivP_1,21.34cd/
ajñānatimirāṃdhānāṃviṣayāsaktacetasām // ŚivP_1,21.35ab/
plavonānyostijagatiliṃgārādhanamaṃtarā // ŚivP_1,21.35cd/
haribrahmādayodevāmunayoyakṣarākṣasāḥ // ŚivP_1,21.36ab/
gaṃdharvāścaraṇāssiddhādaiteyādānavāstathā // ŚivP_1,21.36cd/
nāgāḥśeṣaprabhṛtayogaruḍādyāḥkhagāstathā // ŚivP_1,21.37ab/
saprajāpatayaścānyemanavaḥkinnarānarāḥ // ŚivP_1,21.37cd/
pūjayitvāmahābhaktyāliṃgaṃsarvārthasiddhidam // ŚivP_1,21.38ab/
prāptāḥkāmānabhīṣṭāṃścatāṃstānsarvānhṛdisthitān // ŚivP_1,21.38cd/
brāhmaṇaḥkṣatriyovaiśyaḥśūdrovāpratilomajaḥ // ŚivP_1,21.39ab/
pūjayetsatataṃliṃgaṃtattanmaṃtreṇasādaram // ŚivP_1,21.39cd/
kiṃbahūktenamunayaḥstrīṇāmapitathānyataḥ // ŚivP_1,21.40ab/
adhikārostisarveṣāṃśivaliṃgārcanedvijāḥ // ŚivP_1,21.40cd/
dvijānāṃvaidikenāpimārgeṇārādhanaṃvaram // ŚivP_1,21.41ab/
anyeṣāmapijaṃtūnāṃvaidikenanasaṃmatam // ŚivP_1,21.41cd/
vaidikānāṃdvijānāṃcapūjāvaidikamārgataḥ // ŚivP_1,21.42ab/
kartavyānānyamārgeṇa ityāhabhagavāñchivaḥ // ŚivP_1,21.42cd/
dadhīca gautamādīnāṃśāpenādagdhacetasām // ŚivP_1,21.43ab/
dvijānāṃ jāyateśraddhānaiva vaidikakarmaṇi // ŚivP_1,21.43cd/
yovaidikamanādṛtyakarmasmārtamathāpivā // ŚivP_1,21.44ab/
anyatsamācarenmartyonasaṃkalpaphalaṃlabhet // ŚivP_1,21.44cd/
itthaṃkṛtvārcanaṃśaṃbhornaivedyāṃtaṃvidhānataḥ // ŚivP_1,21.45ab/
pūjayedaṣṭamūrtīścatatraivatrijaganmayīḥ // ŚivP_1,21.45cd/
kṣitirāponalovāyurākāśaḥ sūryasomakau // ŚivP_1,21.46ab/
yajamāna iti tvaṣṭaumūrtayaḥparikīrtitāḥ // ŚivP_1,21.46cd/
śarvobhavaśca rudraśca ugrobhīma itīśvaraḥ // ŚivP_1,21.47ab/
mahādevaḥ paśupatiretānmūrtibhirarcayet // ŚivP_1,21.47cd/
pūjayetparivāraṃ catataḥśaṃbhoḥsubhaktitaḥ // ŚivP_1,21.48ab/
īśānādikramāttatracaṃdanākṣatapatrakaiḥ // ŚivP_1,21.48cd/
īśānaṃnandinaṃcaṃḍaṃmahākālaṃcabhṛṃgiṇam // ŚivP_1,21.49ab/
vṛṣaṃskaṃdaṃkapardīśaṃsomaṃśukraṃcatatkramāt // ŚivP_1,21.49cd/
agratovīrabhadraṃ ca pṛṣṭhekīrtimukhaṃ tathā // ŚivP_1,21.50ab/
tata ekādaśānnudrānpūjayedvidhinātataḥ // ŚivP_1,21.50cd/
tataḥpañcākṣaraṃ japtvā śatarudriyameva ca // ŚivP_1,21.51ab/
stutīrnānāvidhāḥ kṛtvā pañcāṃgapaṭhanaṃ tathā // ŚivP_1,21.51cd/
tataḥ pradakṣiṇāṃ kṛtvā natvā liṃgaṃ visarjayet // ŚivP_1,21.52ab/
itiproktamaśeṣaṃ ca śivapūjanamādarāt // ŚivP_1,21.52cd/
rātrāvudaṅmukhaḥ kuryāddevakāryaṃsadaivahi // ŚivP_1,21.53ab/
śivārcanaṃ sadāpyevaṃśuciḥ kuryādudaṅmukhaḥ // ŚivP_1,21.53cd/
na prācīmagrataḥ śaṃbhornodīcīṃ śaktisaṃhitān // ŚivP_1,21.54ab/
napratīcīṃyataḥ pṛṣṭhamatogrāhyaṃ samāśrayet // ŚivP_1,21.54cd/
vinābhasmatripuṃḍreṇa vinā rudrākṣamālayā // ŚivP_1,21.55ab/
bilvapatraṃ vinā naiva pūjayecchaṃkaraṃ budhaḥ // ŚivP_1,21.55cd/
bhasmāprāptaumuniśreṣṭhāḥ pravṛtte śivapūjane // ŚivP_1,21.56ab/
tasmānmṛdāpi kartavyaṃ lalāṭe ca tripuṇḍrakam // ŚivP_1,21.56cd/

iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe pārthivapūjanavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ

Chapter 22
ṛṣya ūcuḥ
agrāhyaṃ śivanaivedyamiti pūrvaṃ śrutaṃ vacaḥ // ŚivP_1,22.1ab/
brūhi tannirṇayaṃ bilvamāhātmyamapi sanmune // ŚivP_1,22.1cd/
sūta uvāca
śṛṇudhvaṃmunayaḥsarvesāvadhānatayādhunā // ŚivP_1,22. 2ab/
sarvaṃvadāmisaṃprītyā dhanyā yūyaṃ śivavratāḥ // ŚivP_1,22.2cd/
śivabhaktaḥ śuciḥ śuddhaḥ sadvratīdṛḍhaniścayaḥ // ŚivP_1,22.3ab/
bhakṣayecchivanaivedyaṃtyajedagrāhyabhāvanām // ŚivP_1,22.3cd/
dṛṣṭvāpi śivanaivedye yāṃti pāpāni dūrataḥ // ŚivP_1,22.4ab/
bhaktetuśivanaivedyepuṇyānyā yāṃtikoṭiśaḥ // ŚivP_1,22.4cd/
alaṃ yāgasahasreṇāpyalaṃ yāgārbudairapi // ŚivP_1,22.5ab/
bhakṣite śivanaivedye śivasāyujyamāpnuyāt // ŚivP_1,22.5cd/
yadgṛheśivanaivedyapracāropiprajāyate // ŚivP_1,22.6ab/
tadgṛhaṃpāvanaṃsarvamanyapāvanakāraṇam // ŚivP_1,22.6cd/
āgataṃ śivanaivedyaṃ gṛhītvā śirasāmudā // ŚivP_1,22.7ab/
bhakṣaṇīyaṃprayatne na śivasmaraṇapūrvakam // ŚivP_1,22.7cd/
āgataṃ śivanaivedyamanyadā grāhyamityapi // ŚivP_1,22.8ab/
vilaṃbepāpasaṃbaṃdhobhavatyeva hi mānave // ŚivP_1,22.8cd/
na yasya śivanaivedyagrahaṇecchāprajāyate // ŚivP_1,22.9ab/
sapāpiṣṭhogariṣṭhaḥsyānnarakaṃyātyapidhruvam // ŚivP_1,22.9cd/
hṛdaye candrakānte ca svarṇarūpyādinirmite // ŚivP_1,22.10ab/
śivadīkṣāvatābhaktenedaṃbhakṣyamitīryate // ŚivP_1,22.10cd/
śivadīkṣānvitobhakto mahāprasādasaṃjñakam // ŚivP_1,22.11ab/
sarveṣāmapi liṃgānāṃ naivedyaṃ bhakṣayecchubham // ŚivP_1,22.11cd/
anyadīkṣāyujāṃnḥṇāṃśivabhaktiratātmanām // ŚivP_1,22.12ab/
śṛṇudhvaṃnirṇayaṃprītyāśivanaivedyabhakṣaṇe // ŚivP_1,22.12cd/
śālagrāmodbhave liṃge rasaliṃgetathā dvijāḥ // ŚivP_1,22.13ab/
pāṣāṇe rājatesvarṇesurasiddhapratiṣṭhite // ŚivP_1,22.13cd/
kāśmīre sphāṭikerātne jyotirliṃgeṣu sarvaśaḥ // ŚivP_1,22.14ab/
cāndrāyaṇasamaṃ proktaṃ śaṃbhornaivedyabhakṣaṇam // ŚivP_1,22.14cd/
brahmahāpi śucirbhūtvā nirmālyaṃyastudhārayet // ŚivP_1,22.15ab/
bhakṣayitvādrutaṃtasyasarvapāpaṃ praṇaśyati // ŚivP_1,22.15cd/
caṃḍādhikāroyatrāstitadbhāktavyaṃnamānavaiḥ // ŚivP_1,22.16ab/
caṃḍādhikāronoyatrabhoktavyaṃtaccabhaktitaḥ // ŚivP_1,22.16cd/
bāṇaliṃgecalauhecasiddheliṃgesvayaṃbhuvi // ŚivP_1,22.17ab/
pratimāsucasarvāsunacaṃḍodhikṛtobhavet // ŚivP_1,22.17cd/
snāpayitvāvidhānenayoliṃgasnāpanodakam // ŚivP_1,22.18ab/
triḥpibettrividhaṃpāpaṃtasyehāśu vinaśyati // ŚivP_1,22.18cd/
agrāhyaṃśivanaivedyaṃ patraṃpuṣpaṃphalaṃjalam // ŚivP_1,22.19ab/
śālagrāmaśilāsaṃgātsarvaṃ yāti pavitritām // ŚivP_1,22.19cd/
loṃgopari ca yaddravyaṃtadagrāhyaṃ munīśvarāḥ // ŚivP_1,22.20ab/
supavitraṃ ca tajjñeyaṃ yalliṃgasparśabāhyataḥ // ŚivP_1,22.20cd/
naivedyanirṇayaḥprokta itthaṃvomunisattamāḥ // ŚivP_1,22.21ab/
śṛṇudhvaṃ bilvamāhātmyaṃ sāvadhānatayā 'darāt // ŚivP_1,22.21cd/
mahādevasvarūpoyaṃ bilvodevairapistutiḥ // ŚivP_1,22.22ab/
yathākathaṃcidetasyamahimājñāyatekatham // ŚivP_1,22.22cd/
puṇyatīrthāniyāvaṃtilokeṣuprathitānyapi // ŚivP_1,22.23ab/
tānisarvāṇitīrthānibilvamūlevasaṃtihi // ŚivP_1,22.23cd/
bilvamūle mahādevaṃ liṃgarūpiṇamavyayam // ŚivP_1,22.24ab/
yaḥ pūjayati puṇyātmā sa śivaṃ prāpnuyāddhruvam // ŚivP_1,22.24cd/
bilvamūle jalairyastu mūrdhānamabhiṣiṃcati // ŚivP_1,22.25ab/
sa sarvatīrthasnātaḥsyātsa eva bhuvi pāvanaḥ // ŚivP_1,22.25cd/
etasyabilvamūlasyāthālavālamanuttamam // ŚivP_1,22.26ab/
jalākulaṃmahādevodṛṣṭvātuṣṭobhavatyalam // ŚivP_1,22.26cd/
pūjayedvilvamūlaṃ yo gaṃdhapuṣpādibhirnaraḥ // ŚivP_1,22.27ab/
śivalokamavāpnotisaṃtatirvardhate sukham // ŚivP_1,22.27cd/
bilvamūle dīpamālāṃyaḥ kalpayati sādaram // ŚivP_1,22.28ab/
satattvajñānasaṃpannomaheśāṃtargatobhavet // ŚivP_1,22.28cd/
bilvaśākhāṃ samādāya hastena navapallavam // ŚivP_1,22.29ab/
gṛhītvāpūjayedbilvaṃsacapāpaiḥ pramucyate // ŚivP_1,22.29cd/
bilvamūle śivarataṃ bhojayedyastu bhaktitaḥ // ŚivP_1,22.30ab/
ekaṃvākoṭiguṇitaṃtasyapuṇyaṃprajāyate // ŚivP_1,22.30cd/
bilvamūle kṣīramuktamannamājyena saṃyutam // ŚivP_1,22.31ab/
yo dadyācchivabhaktāya sa daridro na jāyate // ŚivP_1,22.31cd/
sāṃgopāṃgamiti proktaṃ śivaliṃgaprapūjanam // ŚivP_1,22.32ab/
pravṛttānāṃ nivṛttānāṃ bhedato dvividhaṃ dvijāḥ // ŚivP_1,22.32cd/
pravṛttānāṃ pīṭhapūjāṃ sarvapūjāṃ samācaret // ŚivP_1,22.33ab/
abhiṣekānte naivedyaṃ śālyannena samācaret // ŚivP_1,22.34ab/
pūjānte sthāpayelliṃgaṃ puṭe śuddhe pṛthaggṛhe // ŚivP_1,22.34cd/
karapūjānivṛttānāṃ svabhojyaṃ tu nivedayet // ŚivP_1,22.35ab/
nivṛttānāṃ paraṃsūkṣmaṃ liṃgameva viśiṣyate // ŚivP_1,22.35cd/
vibhūtyabhyarcanaṃ kuryādvibhūtiṃ ca nivedayet // ŚivP_1,22.36ab/
pūjāṃ kṛtvā tathā liṃgaṃśirasādhārayetsadā // ŚivP_1,22.36cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe śivanaivedyavarṇanonāmadvāviṃśo 'dhyāyaḥ

Chapter 23
ṛṣaya ūcuḥ
sūtasūtamahābhāgavyāsaśiṣyanamostute // ŚivP_1,23.1ab/
tadevavyāsatobrūhibhasmamāhātmyamuttamam // ŚivP_1,23.1cd/
tathā rudrākṣamāhātmyaṃ nāma māhātmyamuttamam // ŚivP_1,23.2ab/
tritayaṃ brūhisuprītyāmamānaṃdayacetasam // ŚivP_1,23.2cd/
sūta uvāca
sādhupṛṣṭaṃbhavadbhiścalokānāṃhitakārakam // ŚivP_1,23.3ab/
bhavaṃtovaimahādhanyāḥ pavitrāḥ kulabhūṣaṇāḥ // ŚivP_1,23.3cd/
yeṣāṃcaivaśivaḥsākṣāddaivataṃparamaṃśubham // ŚivP_1,23.4ab/
sadāśivakathālokevallabhābhavatāṃ sadā // ŚivP_1,23.4cd/
tedhanyāścakṛtārthāścasaphalaṃdehadhāraṇam // ŚivP_1,23.5ab/
uddhṛtañcakulaṃteṣāṃyeśivaṃsamupāsate // ŚivP_1,23.5cd/
mukheyasyaśivanāmasadāśivaśivetica // ŚivP_1,23.6ab/
pāpāninaspṛśaṃtyevakhadirāṃgāraṃkayathā // ŚivP_1,23.6cd/
śrīśivāyanamastubhyaṃmukhaṃvyāharateyadā // ŚivP_1,23.7ab/
tanmukhaṃpāvanaṃtīrthaṃsarvapāpavināśanam // ŚivP_1,23.7cd/
tanmukhañcatathāyovaipaśyatiprītimānnaraḥ // ŚivP_1,23.8ab/
tīrthajanyaṃphalaṃtasyabhavatītisuniścitam // ŚivP_1,23.8cd/
yatratrayaṃsadātiṣṭhedetacchubhataraṃdvijā // ŚivP_1,23.9ab/
tasyadarśanamātreṇaveṇīsnānaphalaṃlabhet // ŚivP_1,23.9cd/
śivanāmavibhūtiścatathārudrākṣa eva ca // ŚivP_1,23.10ab/
etattrayaṃmahāpuṇyaṃtriveṇīsadṛśaṃsmṛtam // ŚivP_1,23.10cd/
etattrayaṃśarīrecayasyatiṣṭhatinityaśaḥ // ŚivP_1,23.11ab/
tasyaivadarśanaṃlokedurlabhaṃpāpahārakam // ŚivP_1,23.11cd/
taddarśanaṃyathāveṇīnobhayoraṃtaraṃmanāk // ŚivP_1,23.12ab/
evaṃyonavijānātisapāpiṣṭhonasaṃśayaḥ // ŚivP_1,23.12cd/
vibhūtiryasyanobhālenāṃgerudrākṣadhāraṇam // ŚivP_1,23.13ab/
nāsye śivamayīvāṇītaṃtyajedadhamaṃyathā // ŚivP_1,23.13cd/
śaivaṃnāmayathāgaṃgāvibhūtiryamunāmatā // ŚivP_1,23.14ab/
rudrākṣaṃ vidhijāproktāsarvapāpāvināśinī // ŚivP_1,23.14cd/
śarīrecatrayaṃyasyatatphalaṃcaikataḥsthitam // ŚivP_1,23.15ab/
ekatoveṇikāyāścasnānajaṃtuphalaṃbudhaiḥ // ŚivP_1,23.15cd/
tadevaṃtulitaṃpūrvaṃbrahmaṇāhitakāriṇā // ŚivP_1,23.16ab/
samānaṃ caivatajjātaṃtasmāddhāryaṃsadābudhaiḥ // ŚivP_1,23.16cd/
taddinaṃhisamārabhyabrahmaviṣṇvādibhiḥsaraiḥ // ŚivP_1,23.17ab/
dhāryate tritayaṃtaccadarśanātpāpahārakam // ŚivP_1,23.17cd/
ṛṣya ūcuḥ
īdṛśaṃhiphalaṃproktaṃnāmāditritayodbhavam // ŚivP_1,23.18ab/
tanmāhātmyaṃviśeṣeṇavaktumarhasisuvrata // ŚivP_1,23.18cd/
sūta uvāca
ṛṣayohimahāprājñāḥ sacchaivājñānināṃmarāḥ // ŚivP_1,23.19ab/
tanmāhātmyaṃhisadbhaktyāśṛṇutādaratodvijāḥ // ŚivP_1,23.19cd/
sugūḍhamapi śāstreṣupurāṇeśrutiṣvapi // ŚivP_1,23.20ab/
bhavatsnehānmayā viprāḥprakāśaḥ kriyate 'dhunā // ŚivP_1,23.20cd/
kastattritayamāhātmyaṃsaṃjānātidvijottamāḥ // ŚivP_1,23.21ab/
maheśvaraṃvināsarvaṃbrahmāṇḍesadasatparam // ŚivP_1,23.21cd/
vacmyahaṃnāmamāhātmyaṃyathābhaktisamāsataḥ // ŚivP_1,23.22ab/
śṛṇutaprītitoviprāḥ sarvapāpaharaṃparam // ŚivP_1,23.22cd/
śivetināmadāvāgnermahāpātakaparvatāḥ // ŚivP_1,23.23ab/
bhasmībhavaṃtyanāyāsātsatyaṃsatyaṃnasaṃśayaḥ // ŚivP_1,23.23cd/
pāpamūlāni duḥkhānivividhānyapiśaunaka // ŚivP_1,23.24ab/
śivanāmaikanaśyāninānyanaśyānisarvathā // ŚivP_1,23.24cd/
savaidikaḥ sapuṇyātmāsadhanyassabudhomataḥ // ŚivP_1,23.25ab/
śivanāmajapāsaktoyonityaṃbhuvimānava // ŚivP_1,23.25cd/
bhavaṃtivividhādharmāsteṣāṃsadyaḥphalonmukhāḥ // ŚivP_1,23.26ab/
yeṣāṃbhavativiśvāsaḥśivanāmajapemune // ŚivP_1,23.26cd/
pātakānivinaśyaṃtiyāvaṃtiśivanāmataḥ // ŚivP_1,23.27ab/
bhuvitāvaṃtipāpānikriyaṃtenanarairmune // ŚivP_1,23.27cd/
brahmahatyādipāpānāṃrāśīnapramitānmune // ŚivP_1,23.28ab/
śivanāmadrutaṃproktaṃnāśayatyakhilānnaraiḥ // ŚivP_1,23.28cd/
śivanāmatarīṃprāpyasaṃsārābdhiṃtaraṃtiye // ŚivP_1,23.29ab/
saṃsāramūlapāpānitāninaśyaṃtyasaṃśayam // ŚivP_1,23.29cd/
saṃsāramūlabhūtānāṃpātakānāṃmahāmune // ŚivP_1,23.30ab/
śivanāmakuṭhāreṇavināśojāyatedhruvam // ŚivP_1,23.30cd/
śivanāmāmṛtaṃpeyaṃpāpadāvānalārditaiḥ // ŚivP_1,23.31ab/
pāpadāvāgnitaptānāṃśāṃtistenavinānahi // ŚivP_1,23.31cd/
śivetināmapīyūṣavarṣavarṣadhārāpariplutāḥ // ŚivP_1,23.32ab/
saṃsāradavamadhyepinaśocaṃtikadācana // ŚivP_1,23.32cd/
śivanāmnimahadbhaktirjātāyeṣāṃmahātmanām // ŚivP_1,23.33ab/
tadvidhānāṃtusahasāmuktirbhavatisarvathā // ŚivP_1,23.33cd/
anekajanmabhiryenatapastaptaṃmunīśvara // ŚivP_1,23.34ab/
śivanāmnibhavedbhaktiḥsarvapāpāpahāriṇī // ŚivP_1,23.34cd/
yasyā sādhāraṇaṃ śaṃbhunāmnibhaktirakhaṃḍitā // ŚivP_1,23.35ab/
tasyaivamokṣaḥ sulabhonānyasyetimatirmama // ŚivP_1,23.35cd/
kṛtvāpyanekapāpāniśivanāmajapādaraḥ // ŚivP_1,23.36ab/
sarvapāpavinirmuktobhavatyevanasaṃśayaḥ // ŚivP_1,23.36cd/
bhavaṃtibhasmasādvṛkṣādavadagdhāyathāvane // ŚivP_1,23.37ab/
tathātāvaṃtidagdhānipāpāniśivanāmataḥ // ŚivP_1,23.37cd/
yonityaṃbhasmapūtāṃgaḥ śivanāmajapādaraḥ // ŚivP_1,23.38ab/
saṃtaratyevasaṃsāraṃsaghoramapiśaunaka // ŚivP_1,23.38cd/
brahmasvaharaṇaṃkṛtvāhatvāpibrāhmaṇānbahūn // ŚivP_1,23.39ab/
nalipyatenaraḥ pāpaiḥśivanāmajapādaraḥ // ŚivP_1,23.39cd/
vilokyavedānakhilāñchivanāmajapaḥparam // ŚivP_1,23.40ab/
saṃsāratāraṇopāya itipūrvairviniścitaḥ // ŚivP_1,23.40cd/
kiṃbahūktyāmuniśreṣṭhāḥ ślokenaikenavacmyaham // ŚivP_1,23.41ab/
śivanāmnomahimānaṃsarvapāpāpahāriṇam // ŚivP_1,23.41cd/
pāpānāṃharaṇeśaṃbhornāmaḥ śaktirhipāvanī // ŚivP_1,23.42ab/
śaknotipātakaṃtāvatkartuṃnāpinaraḥ kvacit // ŚivP_1,23.42cd/
śivanāmaprabhāveṇalebhesadgatimuttamām // ŚivP_1,23.43ab/
indradyumnanṛpaḥpūrvaṃmahāpāpaḥ purāmune // ŚivP_1,23.43cd/
tathākāciddvijāyoṣāsaumunebahupāpinī // ŚivP_1,23.44ab/
śivanāmaprabhāveṇalebhesadgatimuttamām // ŚivP_1,23.44cd/
ityuktaṃvodvijaśreṣṭhānāmamāhātmyamuttamam // ŚivP_1,23.45ab/
śṛṇudhvaṃbhasmamāhātmyaṃsarvapāvanapāvanam // ŚivP_1,23.45cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍeśivanamamāhātmyavarṇanonāmatrayoviṃśo 'dhyāyaḥ

Chapter 24
sūta uvāca
dvividhaṃbhasmasaṃproktaṃsarvamaṃgaladaṃparam // ŚivP_1,24.1ab/
tatprakāramahaṃvakṣyesāvadhānatayāśṛṇu // ŚivP_1,24.1cd/
ekaṃjñeyaṃ mahābhasmadvitīyaṃsvalpasaṃjñakam // ŚivP_1,24.2ab/
mahābhasma itiproktaṃbhasmanānāvidhaṃparam // ŚivP_1,24.2cd/
tadbhasmatrividhaṃproktaṃśrotaṃsmārtaṃcalaukikam // ŚivP_1,24.3ab/
bhasmaiva svalpasajñāhibahudhāparikīrtitam // ŚivP_1,24.3cd/
śrautaṃbhasmatathāsmārtaṃdvijānāmevakīrtitam // ŚivP_1,24.4ab/
anyeṣāmapisarveṣāmaparaṃbhasmalaukikam // ŚivP_1,24.4cd/
dhāraṇaṃmaṃtrataḥ proktaṃdvijānāṃmunipuṃgavaiḥ // ŚivP_1,24.5ab/
kevalaṃdhāraṇaṃjñeyamanyeṣāṃmaṃtravarjitam // ŚivP_1,24.5cd/
āgneyamucyatebhasmadagdhagomayasaṃbhavam // ŚivP_1,24.6ab/
tadāpidravyamityuktaṃtripuṃḍrasyamahāmune // ŚivP_1,24.6cd/
agnihotrotthitaṃbhasmasaṃgrāhyaṃvāmanīṣibhiḥ // ŚivP_1,24.7ab/
anyayajñotthitaṃvāpitripuṇḍrasyacadhāraṇe // ŚivP_1,24.7cd/
agnirityādibhirmaṃtrairjābālopaniṣadgateḥ // ŚivP_1,24.8ab/
saptabhidhūlanaṃkāryaṃbhasmanāsajalenaca // ŚivP_1,24.8cd/
varṇānāmāśramāṇāṃcamaṃtratomaṃtratopi ca // ŚivP_1,24.9ab/
tripuṃḍroddhūlanaṃproktajābālairādareṇaca // ŚivP_1,24.9cd/
bhasmanoddhūlanaṃcaivayathātiryaktripuṃḍrakam // ŚivP_1,24.10ab/
pramādādapimokṣārthīnatyajeditiviśrutiḥ // ŚivP_1,24.10cd/
śivenaviṣṇunācaivatathātiryaktripuṃḍrakam // ŚivP_1,24.11ab/
umādevīcalakṣmīṃścavācānyābhiścanityaśaḥ // ŚivP_1,24.11cd/
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdrairapicasaṃskaraiḥ // ŚivP_1,24.12ab/
apabhraṃśairdhṛtaṃbhasmatripuṃḍroddhūlanātmanā // ŚivP_1,24.12cd/
uddhūlanaṃtripuṃḍraṃcaśraddhayānācaraṃtiye // ŚivP_1,24.13ab/
teṣāṃnāstisamācārovarṇāśramasamanvitaḥ // ŚivP_1,24.13cd/
uddhūlanaṃtripuṃḍraṃcaśraddhayānācaraṃtiye // ŚivP_1,24.14ab/
teṣāṃnāstivinimuṃktissaṃsārājjanmakoṭibhiḥ // ŚivP_1,24.14cd/
uddhūlanaṃtripuṃḍraṃcaśraddhayānācarantiye // ŚivP_1,24.15ab/
teṣāṃnāstiśivajñānaṃkalpakoṭiśatairapi // ŚivP_1,24.15cd/
uddhūlanaṃtripuṃḍraṃ ca śraddhayānācarantiye // ŚivP_1,24.16ab/
temahāpātakairyuktā itiśāstrīyanirṇayaḥ // ŚivP_1,24.16cd/
uddhūlanaṃtripuṃḍraṃcaśraddhayānācaranti ye // ŚivP_1,24.17ab/
teṣāmācaritaṃ sarvaṃviparītaphalāya hi // ŚivP_1,24.17cd/
mahāpātakayuktānāṃ jaṃtūnāṃśarvavidviṣām // ŚivP_1,24.18ab/
tripuṃḍroddhūlanadveṣojāyatesudṛḍhaṃ mune // ŚivP_1,24.18cd/
śivāgnikāryaṃ yaḥ kṛtvākuryāttriyāyuṣātmavit // ŚivP_1,24.19ab/
mucyatesarvapāpaistuspṛṣṭenabhasmanānaraḥ // ŚivP_1,24.19cd/
sitenabhasmanākuryāttrisandhyaṃyastripuṇḍrakam // ŚivP_1,24.20ab/
sarvapāpavinirmuktaḥ śivenasahamodate // ŚivP_1,24.20cd/
sitenabhasmanā kuryālāṭe tu tripuṇḍrakam // ŚivP_1,24.21ab/
yosāvanādibhūtānhilokānāpto mṛtobhavet // ŚivP_1,24.21cd/
akṛtvā bhasmanāsnānaṃ na japedvaiṣaḍakṣaram // ŚivP_1,24.22ab/
tripuṃḍraṃ ca racitvā tu vidhinābhasmanājapet // ŚivP_1,24.22cd/
adayo vādhamo vāpi sarvapāpānvitopi vā // ŚivP_1,24.23ab/
uṣaḥpāpānvito vāpimūrkho vā patitopi vā // ŚivP_1,24.23cd/
yasmindeśevasennityaṃbhūtiśāsanasaṃyutaḥ // ŚivP_1,24.24ab/
sarvatīrthaiścakratubhiḥsāṃnidhyaṃkriyatesadā // ŚivP_1,24.24cd/
tripuṃḍrasahito jīvaḥ pūjyaḥ sarvaiḥ surāsuraiḥ // ŚivP_1,24.25ab/
pāpānvitopi śuddhātmā kiṃ punaḥ śraddhayā yutaḥ // ŚivP_1,24.25cd/
yasmindeśe śivajñānī bhūtiśāsanasaṃyutaḥ // ŚivP_1,24.26ab/
gato yadṛcchayādyāpi tasmistīrthāḥ samāgatāḥ // ŚivP_1,24.26cd/
bahunātrakimuktenadhāryaṃbhasmasadā budhaiḥ // ŚivP_1,24.27ab/
liṃgārcanaṃsadākāryaṃjapyomaṃtraḥṣaḍakṣaraḥ // ŚivP_1,24.27cd/
brahmaṇāviṣṇunāvāpi rudreṇamunibhiḥ suraiḥ // ŚivP_1,24.28ab/
bhasmadhāraṇamāhātmyaṃnaśakyaṃparibhāṣitum // ŚivP_1,24.28cd/
iti varṇāśramācāroluptavarṇakriyopi ca // ŚivP_1,24.29ab/
pāpātsakṛttripuṃḍrasyadhāraṇātsopimucyate // ŚivP_1,24.29cd/
yebhasmadhāriṇaṃtyaktvākarmakurvaṃtimānavāḥ // ŚivP_1,24.30ab/
teṣāṃ nāstivinirmokṣaḥ saṃsārājjanmakoṭibhiḥ // ŚivP_1,24.30cd/
te nādhītaṃguroḥsarvaṃtenasarvamanuṣṭhitam // ŚivP_1,24.31ab/
yenavipreṇaśirasitripuṃḍraṃbhasmanākṛtam // ŚivP_1,24.31cd/
ye bhasmadhāriṇaṃ dṛṣṭvānarāḥ kurvaṃtitāḍanam // ŚivP_1,24.32ab/
teṣāṃcaṃḍālatojanmabrahmannūhyaṃvipaścitā // ŚivP_1,24.32cd/
mānastokenamaṃtreṇamaṃtritaṃbhasmadhārayet // ŚivP_1,24.33ab/
brāhmaṇaḥkṣatriyaścaiva prokteṣvaṃgeṣubhaktimān // ŚivP_1,24.33cd/
vaiśyastriyaṃbakenaivaśūdraḥpañcākṣareṇatu // ŚivP_1,24.34ab/
anyeṣāṃ vidhavāstrīṇāṃ vidhiḥ proktaścaśūdravat // ŚivP_1,24.34cd/
pañcabrahmādimanubhirgṛhasthasyavidhīyate // ŚivP_1,24.35ab/
triyaṃbakenamanunāvidhirvaibrahmacāriṇaḥ // ŚivP_1,24.35cd/
aghoreṇāthamanunāvipinasthavidhiḥsmṛtaḥ // ŚivP_1,24.36ab/
yatistupraṇavenaiva tripuṃḍrādīnikārayet // ŚivP_1,24.36cd/
ativarṇāśramīnityaṃśivohaṃbhāvanātparāt // ŚivP_1,24.37ab/
śivayogī ca niyatamīśānenāpi dhārayet // ŚivP_1,24.37cd/
na tyājyaṃ sarvavarṇaiśca bhasmadhāraṇamuttamam // ŚivP_1,24.38ab/
anyairapi yathājīvaissadeti śivaśāsanam // ŚivP_1,24.38cd/
bhasmasnānenayāvaṃtaḥ kaṇāḥ svāṅgepratiṣṭhitāḥ // ŚivP_1,24.39ab/
tāvaṃti śivaliṃgāni tanaudhattehidhārakaḥ // ŚivP_1,24.39cd/
brāhmaṇāḥ kṣatriyāvaiśyāḥ śūdrāścāpi ca saṃkarāḥ // ŚivP_1,24.40ab/
striyothavidhavābālāḥ prāptāḥ pākhaṃḍikāstathā // ŚivP_1,24.40cd/
brahmacārīgṛhīvanyaḥsaṃnyāsīvāvratītathā // ŚivP_1,24.41ab/
nāryobhasmatripuṃḍrāṃkāmuktā evanasaṃśayaḥ // ŚivP_1,24.41cd/
jñānadhṛjñānatovāpivahnidāhasamoyathā // ŚivP_1,24.42ab/
jñānājñānadhṛtaṃbhasmapāvayetsakalaṃnaram // ŚivP_1,24.42cd/
nāśnīyājjalamannamalpamapivā bhasmākṣadhṛtyāvinā bhuktvāvāthagṛhīvanīpatiyatirvarṇītathāsaṃkaraḥ // ŚivP_1,24.43ab/
enobhuṅnarakaṃprayātisatadāgāyatrijāpenatadvarṇānāṃ tu yatestu mukhyapraṇavājapena muktaṃbhavet // ŚivP_1,24.43cd/
tripuṃḍraṃ ye viniṃdaṃti nindantiśivamevate // ŚivP_1,24.44ab/
dhārayaṃticayebhaktyā dhārayanti tamevate // ŚivP_1,24.44cd/
dhigbhasmarahitaṃ bhālaṃdhiggrāmamaśivālayam // ŚivP_1,24.45ab/
dhiganīśārcanaṃ janmadhigvidyāmaśivāśrayām // ŚivP_1,24.45cd/
yeniṃdaṃtimaheśvaraṃtrijagatāmādhārabhūtaṃharaṃ ye nindaṃtitripuṃḍradhāraṇakaraṃ doṣastu taddarśane // ŚivP_1,24.46ab/
tevaisaṃkarasūkarāsurakharaśvakroṣṭukīṭopamājātā eva bhavaṃtipāpaparamāstenārakāḥ kevalam // ŚivP_1,24.46cd/
tedṛṣṭvā śaśibhāskarauniśi dinesvapnepinokevalaṃpaśyaṃtuśrutirudrasūktajapatomucyetatenādṛtāḥ // ŚivP_1,24.47ab/
satsaṃbhāṣaṇatobhaveddhinarakaṃnistāravānāsthitaṃyebhasmādividhāraṇaṃhipuruṣaṃniṃdaṃtimaṃdāhite // ŚivP_1,24.47cd/
natāṃtrikastvadhikṛtonordhvapuṃḍradharomune // ŚivP_1,24.48ab/
saṃtaptacakracihnotraśivayajñebahiṣkṛtaḥ // ŚivP_1,24.48cd/
tatraitebahavolokābṛhajjābālacoditāḥ // ŚivP_1,24.49ab/
tevicāryāḥprayatnenatatobhasmaratobhavet // ŚivP_1,24.49cd/
yaccaṃdanaiścaṃdanakepimiśraṃdhāryaṃhibhasmaivatripuṃḍrabhasmanā // ŚivP_1,24.50ab/
vibhūtibhāloparikiṃcanāpidhāryaṃsadānoyadisaṃtibuddhayaḥ // ŚivP_1,24.50cd/
strībhistripuṇḍramalakāvadhi dhāraṇīyaṃ bhasmadvijādibhiratho vidhavābhirevam // ŚivP_1,24.51ab/
tadvatsadāśramavatāṃ viśadāvibhūtirdhāryāpavargaphaladāsakalāghahantrī // ŚivP_1,24.51cd/
tripuṇḍraṃkuruteyastu bhasmanā vidhipūrvakam // ŚivP_1,24.52ab/
mahāpātakasaṃghātairmucyate copapātakaiḥ // ŚivP_1,24.52cd/
brahmacārīgṛhasthovāvānaprasthothavāyatiḥ // ŚivP_1,24.53ab/
brahmakṣattrāścaviṭśūdrāstathānye patitādhamāḥ // ŚivP_1,24.53cd/
uddhūlanaṃtripuṃḍraṃ ca dhṛtvāśuddhābhavaṃtica // ŚivP_1,24.54ab/
bhasmanovidhinā samyakpāparāśiṃvihāya ca // ŚivP_1,24.54cd/
bhasmadhārī viśeṣeṇa strīgohatyādipātakaiḥ // ŚivP_1,24.55ab/
vīrahatyāśvahatyābhyāṃ mucyatenātra saṃśayaḥ // ŚivP_1,24.55cd/
paradravyāpaharaṇaṃ paradārābhimarśanam // ŚivP_1,24.56ab/
paranindā parakṣetraharaṇaṃ parapīḍanam // ŚivP_1,24.56cd/
sasyārāmādiharaṇaṃ gṛhadāhādikarma ca // ŚivP_1,24.57ab/
gohiraṇyamahiṣyāditilakambalavāsasām // ŚivP_1,24.57cd/
annadhānyajalādīnāṃ nīcebhyaścaparigrahaḥ // ŚivP_1,24.58ab/
daśaveśyāmataṃgīṣu vṛṣalīṣu naṭīṣu ca // ŚivP_1,24.58cd/
rajasvalāsu kanyāsu vidhavāsu ca maithunam // ŚivP_1,24.59ab/
māṃsacarmarasādīnāṃ lavaṇasya ca vikrayaḥ // ŚivP_1,24.59cd/
paiśunyaṃ kūṭavādaśca sākṣimithyābhilāṣiṇām // ŚivP_1,24.60ab/
evamādīnyasaṃkhyāni pāpāni vidhāni ca // ŚivP_1,24.60cd/
sadya eva vinaśyaṃti tripuṃḍrasya ca dhāraṇāt // ŚivP_1,24.60ef/
śivadravyāpaharaṇaṃśivaniṃdācakutracit // ŚivP_1,24.61ab/
niṃdācaśivabhaktānāṃprāyaścittairnaśuddhyati // ŚivP_1,24.61cd/
rudrākṣaṃ yasya gātreṣu lalāṭe tu tripaṃḍrakam // ŚivP_1,24.62ab/
sacāṃḍālopisaṃpūjyassarvavarṇottamottamaḥ // ŚivP_1,24.62cd/
yānitīrthānilokesmingaṃgādyāssaritaścayoḥ // ŚivP_1,24.63ab/
snātobhavatisarvatralalāṭeyastripuṃḍrakam // ŚivP_1,24.63cd/
saptakoṭi mahāmaṃtrāḥ pañcākṣarapurassarāḥ // ŚivP_1,24.64ab/
tathānye koṭiśo maṃtrāḥ śaivakaivalyahetavaḥ // ŚivP_1,24.64cd/
anye maṃtrāśca devānāṃ sarvasaukhyakarāmune // ŚivP_1,24.65ab/
te sarve tasya vaśyāḥ syuryo bibharti tripuṃḍrakam // ŚivP_1,24.65cd/
sahasraṃ pūrvajātānāṃ sahasraṃ janayiṣyatām // ŚivP_1,24.66ab/
svavaṃśajānāṃ jñātīnāmuddharedyastripuṇḍrakṛt // ŚivP_1,24.66cd/
iha bhuktvākhilānbhogāndīrghāyurvyādhivarjitaḥ // ŚivP_1,24.67ab/
jīvitāṃte ca maraṇaṃ sukhenaiva prapadyate // ŚivP_1,24.67cd/
aṣṭaiśvaryaguṇopetaṃprāpyadivyavapuḥ śivam // ŚivP_1,24.68ab/
divyaṃvimānamāruhyadivyatridaśasevitam // ŚivP_1,24.68cd/
vidyādharāṇāṃsarveṣāṃgaṃdharvāṇāṃmahaujasām // ŚivP_1,24.69ab/
iṃdrādilokapālānāṃlokeṣucayathākramam // ŚivP_1,24.69cd/
bhuktvā bhogānsuvipulānprajeśānāṃ padeṣu ca // ŚivP_1,24.70ab/
brahmaṇaḥ padamāsādyatatrakanyāśataṃlamet // ŚivP_1,24.70cd/
tatra brahmāyuṣomānaṃbhuktvābhogānanekaśaḥ // ŚivP_1,24.71ab/
viṣṇorlokelabhedbhogaṃyāvadbrahmaśatātyayaḥ // ŚivP_1,24.71cd/
śivalokaṃ tataḥ prāpya labdhveṣṭaṃ kāmamakṣayam // ŚivP_1,24.72ab/
śivasāyujyamāpnotisaṃśayonātrajāyate // ŚivP_1,24.72cd/
sarvopaniṣadāṃsāraṃsamālokyamuhurmuhuḥ // ŚivP_1,24.73ab/
idameva hi nirṇītaṃ paraṃ śreyastripuṃḍrakam // ŚivP_1,24.73cd/
vibhūtiṃniṃdateyovaibrāhmaṇaḥ sonyajātakaḥ // ŚivP_1,24.74ab/
yāticanarakeghoreyāvadbrahmā caturmukhaḥ // ŚivP_1,24.74cd/
śrāddheyajñejapehomevaiśvadevesurārcane // ŚivP_1,24.75ab/
dhṛtatripuṃḍraḥpūtātmāmṛtyuṃjayatimānavaḥ // ŚivP_1,24.75cd/
jalasnānaṃ malatyāgebhasmasnānaṃsadāśuci // ŚivP_1,24.76ab/
maṃtrasnānaṃharetpāpaṃjñānasnāneparaṃpadam // ŚivP_1,24.76cd/
sarvatīrtheṣuyatpuṇyaṃsarvatīrtheṣuyatphalam // ŚivP_1,24.77ab/
tatphalaṃsamavāpnotibhasmasnānakaronaraḥ // ŚivP_1,24.77cd/
bhasmasnānaṃ paraṃ tīrthaṃgaṃgāsnānaṃdinedine // ŚivP_1,24.78ab/
bhasmarūpīśivaḥsākṣādbhasma trailokyapāvanam // ŚivP_1,24.78cd/
natadūnaṃnataddhyānaṃnataddānaṃjaponasaḥ // ŚivP_1,24.79ab/
tripuṃḍreṇavināyena vipreṇa yadanuṣṭhitam // ŚivP_1,24.79cd/
vānaprasthasyakanyānāṃdīkṣāhīnanṛṇāṃ tathā // ŚivP_1,24.80ab/
madhyāhnātprāgjalairyuktaṃparatojalavarjitam // ŚivP_1,24.80cd/
evaṃ tripuṃḍraṃ yaḥ kuryānnityaṃniyatamānasaḥ // ŚivP_1,24.81ab/
śivabhaktaḥ savijñeyo bhuktimuktiṃ ca viṃdati // ŚivP_1,24.81cd/
yasyāṃgenaivarudrākṣa ekopibahupuṇyadaḥ // ŚivP_1,24.82ab/
tasyajanmanirarthaṃsyāttripuṃḍrarahito yadi // ŚivP_1,24.82cd/
evaṃtripuṃḍramāhātmyaṃsamāsātkathitaṃmayā // ŚivP_1,24.83ab/
rahasyaṃsarvajaṃtūnāṃ gopanīyamidaṃ tvayā // ŚivP_1,24.83cd/
tisrorekhābhavaṃtyevasthāneṣumunipuṃgavāḥ // ŚivP_1,24.84ab/
lalāṭādiṣusarveṣuyathokteṣubudhairmune // ŚivP_1,24.84cd/
bhruvormadhyaṃsamārabhyayāvadaṃtobhavedbhruvoḥ // ŚivP_1,24.85ab/
tāvatpramāṇaṃsaṃdhāryaṃ lalāṭe ca tripuṃḍrakam // ŚivP_1,24.85cd/
madhyamānāmikāṃgulyāmadhyetupratilomataḥ // ŚivP_1,24.86ab/
aṃguṣṭhena kṛtārekhā tripuṃḍrākhyā bhidhīyate // ŚivP_1,24.86cd/
madhyeṃgulibhirādāya tisṛbhirbhasmayatnataḥ // ŚivP_1,24.87ab/
tripuṇḍradhārayedbhaktyābhuktimuktipradaṃparam // ŚivP_1,24.87cd/
tisṛṇāmapi rekhānāṃ pratyekaṃnavadevatāḥ // ŚivP_1,24.88ab/
sarvatrāṃgeṣutāvakṣyesāvadhānatayā śṛṇu // ŚivP_1,24.88cd/
akāro gārhapatyāgnirbhūdharmaśca rajoguṇaḥ // ŚivP_1,24.89ab/
ṛgvedaśca kriyāśaktiḥ prātaḥsavanameva ca // ŚivP_1,24.89cd/
mahadevaśca rekhāyāḥ prathamāyāśca devatā // ŚivP_1,24.90ab/
vijñeyā muniśārdūlāḥ śivadīkṣāparāyaṇaiḥ // ŚivP_1,24.90cd/
ukāro dakṣiṇāgniśca nabhastattvaṃ yajustathā // ŚivP_1,24.91ab/
madhyaṃdinaṃ ca savanamicchāśaktyaṃtarātmakau // ŚivP_1,24.91cd/
maheśvaraśca rekhāyā dvitīyāyāśca devatā // ŚivP_1,24.92ab/
vijñeyāmuniśārdūla śivadīkṣāparāyaṇaiḥ // ŚivP_1,24.92cd/
makārāhavanīyau ca paramātmā tamodivau // ŚivP_1,24.93ab/
jñānaśaktiḥ sāmavedastṛtīyaṃ savanaṃ tathā // ŚivP_1,24.93cd/
śivaścaiva ca rekhāyāstṛtiyāyāśca devatā // ŚivP_1,24.94ab/
vijñeyāmuniśārdūla śivadīkṣāparāyaṇau // ŚivP_1,24.94cd/
evaṃ nityaṃ namaskṛtya sadbhaktyā sthānadevatāḥ // ŚivP_1,24.95ab/
tripuṃḍraṃ dhārayecchuddho bhuktiṃmuktiṃ ca viṃdati // ŚivP_1,24.95cd/
ityuktāḥsthānadevāścasarvāṃgeṣumuniśvara // ŚivP_1,24.96ab/
teṣāṃ saṃbaṃdhinobhaktyāsthānāniśṛṇusāṃpratam // ŚivP_1,24.96cd/
dvātriṃśatsthānake vārdhaṣoḍaśasthānakepi ca // ŚivP_1,24.97ab/
aṣṭasthāne tathā caiva pañcasthānepi nānyaset // ŚivP_1,24.97cd/
uttamāṃge lalāṭe ca karṇayornetrayostathā // ŚivP_1,24.98ab/
nāsāvaktragaleṣvevaṃhastadvaya ataḥparam // ŚivP_1,24.98cd/
kūrpare maṇibaṃdhecahṛdayepārśvayordvayoḥ // ŚivP_1,24.99ab/
nābhaumuṣkadvayecaivamūrvorgulphecajānuni // ŚivP_1,24.99cd/
jaṃghādvayepadadvandvedvātriṃśatsthānamuttamam // ŚivP_1,24.100ab/
agnyabbhūvāyudigdeśadikpālānvasubhiḥ saha // ŚivP_1,24.100cd/
dharādhruvaścasomaśca apaścevānilonalaḥ // ŚivP_1,24.101ab/
pratyūṣaśca prabhāsaścavasavoṣṭaprakīrtitāḥ // ŚivP_1,24.101cd/
eteṣāṃnāmamātreṇatripuṃḍraṃdhārayedbudhāḥ // ŚivP_1,24.102ab/
kuryādvāṣoḍaśasthānetripuṇḍraṃtusamāhitaḥ // ŚivP_1,24.102cd/
śīrṣakecalalāṭecakaṃṭhecāṃsadvayebhuje // ŚivP_1,24.103ab/
kūrparemaṇibaṃdhecahṛdayenābhipārśvake // ŚivP_1,24.103cd/
pṛṣṭhecaivaṃpratiṣṭhāyayajettatrāśvidaivate // ŚivP_1,24.104ab/
śivaśaktiṃtathārudramīśaṃnāradamevaca // ŚivP_1,24.104cd/
vāmādinavaśaktīśca etāḥ ṣoḍaśadevatāḥ // ŚivP_1,24.105ab/
nāsatyodasrakaścaiva aśvinaudvauprakīrtitau // ŚivP_1,24.105cd/
athavāmūrdhnikeśecakarmayorvadanetathā // ŚivP_1,24.106ab/
bāhudvaye ca hṛdayenābhyāmūruyugetathā // ŚivP_1,24.106cd/
jānudvayecapadayoḥ pṛṣṭhabhāge ca ṣoḍaśa // ŚivP_1,24.107ab/
śivaścandraśca rudraḥko vighneśoviṣṇureva vā // ŚivP_1,24.107cd/
śrīścaivahṛdayeśambhustathānābhauprajāpatiḥ // ŚivP_1,24.108ab/
nāgaścanāgakanyāśca ubhayorṛṣikanyakāḥ // ŚivP_1,24.108cd/
pādayoścasamudrāścatīrthāḥ pṛṣṭhe viśālataḥ // ŚivP_1,24.109ab/
ityeva ṣoḍaśa sthānamathocyate // ŚivP_1,24.109cd/
guhyasthānaṃ lalāṭaśca karṇadvayamanuttamam // ŚivP_1,24.110ab/
aṃsayugmaṃ ca hṛdayaṃ nābhirityevamaṣṭakam // ŚivP_1,24.110cd/
brahmā ca ṛṣayaḥ saptadevatāścaprakīrtitāḥ // ŚivP_1,24.111ab/
ityevaṃ tu samuddiṣṭaṃ bhasmavidbhirmunīśvarāḥ // ŚivP_1,24.111cd/
atha vā mastakaṃ bāhūhṛdayaṃ nābhireva ca // ŚivP_1,24.112ab/
pañcasthānānyamūnyāhurdhāraṇe bhasmavijjanāḥ // ŚivP_1,24.112cd/
yathāsaṃbhavanaṃ kuryāddeśakālādyapekṣayā // ŚivP_1,24.113ab/
uddhūlanepyaśaktiścettripuṇḍrādīni kārayet // ŚivP_1,24.113cd/
trinetraṃtriguṇādhāraṃtrivedajanakaṃśivam // ŚivP_1,24.114ab/
smarannamaḥ śivāyeti lalāṭe tu tripuṇḍrakam // ŚivP_1,24.114cd/
īśābhyāṃnama ityuktvāpārśvayośca tripuṇḍrakam // ŚivP_1,24.115ab/
bījābhyāṃ nama ityuktvādhārayettuprakoṣṭhayoḥ // ŚivP_1,24.115cd/
kuryādadhaḥ pitṛbhyāṃ ca umeśābhyāṃtathopari // ŚivP_1,24.116ab/
bhīmāyetitataḥpṛṣṭheśirasaḥpaścimetathā // ŚivP_1,24.116cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ bhasmadhāraṇavarṇanonāma caturviṃśo 'dhyāyaḥ

Chapter 25
sūta uvāca
śainakarṣe mahāprājñaśivarūpamahāpate // ŚivP_1,25.1ab/
śṛṇurudrākṣamāhātmyaṃ samāsātkathayāmyaham // ŚivP_1,25.1cd/
śivapriyatamojñeyo rudrākṣaḥ parapāvanaḥ // ŚivP_1,25.2ab/
darśanātsparśanājjāpyātsarvapāpaharaḥsmṛtaḥ // ŚivP_1,25.2cd/
purārudrākṣamahimādevyagrekathitomune // ŚivP_1,25.3ab/
lokopakaraṇārthāyaśivena paramātmanā // ŚivP_1,25.3cd/
śiva uvāca
śṛṇudevimaheśānirudrākṣamahimāśive // ŚivP_1,25.4ab/
kathayāmitavaprītyābhaktānāṃhitakāmyayā // ŚivP_1,25.4cd/
divyavarṣasahasrāṇi maheśānipunaḥpurā // ŚivP_1,25.5ab/
tapaḥprakurvatastrastaṃmanaḥ saṃyamyavai mama // ŚivP_1,25.5cd/
svataṃtreṇa pareśena lokopakṛtikāriṇā // ŚivP_1,25.6ab/
līlayāparameśāni cakṣurunmīlitaṃmayā // ŚivP_1,25.6cd/
puṭābhyāṃcārucakṣurbhyāṃpatitājalabiṃdavaḥ // ŚivP_1,25.7ab/
tatrāśrubindavojātāvṛkṣārudrākṣasaṃjñakāḥ // ŚivP_1,25.7cd/
sthāvaratvamanuprāpyabhaktānugrahakāraṇāt // ŚivP_1,25.8ab/
te dattāviṣṇubhaktebhyaścaturvarṇebhya eva ca // ŚivP_1,25.8cd/
bhūmaugauṃḍodbhavāṃścakrerudrākṣāñchivavallabhān // ŚivP_1,25.9ab/
mathurāyāmayodhyāyālaṃkāyāṃmalaye tathā // ŚivP_1,25.9cd/
sahyādraucatathākāśyāṃdaśeṣvanyeṣuvātathā // ŚivP_1,25.10ab/
parānasahyapāpaughabhedanāñchrutinodanāt // ŚivP_1,25.10cd/
brāhmaṇāḥkṣatriyāvaiśyāḥśūdrājātāmamājñayā // ŚivP_1,25.11ab/
rudrākṣāstepṛthivyāṃtutajjātīyāḥ śubhākṣakāḥ // ŚivP_1,25.11cd/
śvetaraktāḥ pītakṛṣṇāvarṇājñeyāḥ kramādbudhaiḥ // ŚivP_1,25.12ab/
svajātīyaṃnṛbhirdhāryaṃ rudrākṣaṃvarṇataḥ kramāt // ŚivP_1,25.12cd/
varṇaistutatphalaṃdhāryaṃbhuktimuktiphalepsubhiḥ // ŚivP_1,25.13ab/
śivabhaktairviśeṣeṇaśivayoḥ prītayesadā // ŚivP_1,25.13cd/
dhātrīphalapramāṇaṃyacchreṣṭhametadudāhṛtam // ŚivP_1,25.14ab/
badarīphalamātraṃtumadhyamaṃsaṃprakīrtitam // ŚivP_1,25.14cd/
adhamaṃcaṇamātraṃsyātprakriyaiṣāparocyate // ŚivP_1,25.15ab/
śṛṇupārvatisuprītyābhaktānāṃhitakāmyayā // ŚivP_1,25.15cd/
badarīphalamātraṃcayatsyātkilamaheśvari // ŚivP_1,25.16ab/
tathāpiphaladaṃlokesukhasaubhāgyavardhanam // ŚivP_1,25.16cd/
dhātrīphalasamaṃyatsyātsarvāriṣṭavināśanam // ŚivP_1,25.17ab/
guṃjayāsadṛśaṃyatsyātsarvārthaphalasādhanam // ŚivP_1,25.17cd/
yathāyathālaghuḥsyādvaitathādhikaphalapradam // ŚivP_1,25.18ab/
ekaikataḥphalaṃproktaṃdaśāṃśairadhikaṃbudhaiḥ // ŚivP_1,25.18cd/
rudrākṣadhāraṇaṃproktaṃpāpanāśanahetave // ŚivP_1,25.19ab/
tasmāccadhāraṇīyovaisarvārthasādhanodhruvam // ŚivP_1,25.19cd/
yathācadṛśyatelokerudrākṣaphaladaḥ śubhaḥ // ŚivP_1,25.20ab/
natathādṛśyate 'nyācamālikāparameśvari // ŚivP_1,25.20cd/
samāḥsnigdhādṛḍhāḥsthūlāḥkaṃṭakaiḥsaṃyutāḥśubhāḥ // ŚivP_1,25.21ab/
rudrākṣāḥkāmadādevibhuktimuktipradāḥ sadā // ŚivP_1,25.21cd/
krimiduṣṭaṃchinnabhinnaṃkaṃṭakairhīnamevaca // ŚivP_1,25.22ab/
vraṇayuktamavṛttaṃcarudrākṣānṣaḍvivarjayet // ŚivP_1,25.22cd/
svayamevakṛtadvāraṃrudrākṣaṃsyadihottamam // ŚivP_1,25.23ab/
yattupauruṣayatnenakṛtaṃtanmadhyamaṃbhavet // ŚivP_1,25.23cd/
rudrākṣadhāraṇaṃprāptaṃmahāpātakanāśanam // ŚivP_1,25.24ab/
rudrasaṃkhyāśataṃdhṛtvarudrarūpobhavennaraḥ // ŚivP_1,25.24cd/
ekādaśaśatānīhadhṛtvāyatphalamāpyate // ŚivP_1,25.25ab/
tatphalaṃśakyatenaiva vaktuṃ varṣaśatairapi // ŚivP_1,25.25cd/
śatārdhenayuteḥ pañcaśatairvai mukuṭaṃ matam // ŚivP_1,25.26ab/
rudrākṣairviracetsamyagbhaktimānpuruṣo varaḥ // ŚivP_1,25.26cd/
tribhiḥ śataiḥ ṣaṣṭiyuktaistrirāvṛttyā tathā punaḥ // ŚivP_1,25.27ab/
rudrākṣairupavītaṃ va nirmīyādbhaktitatparaḥ // ŚivP_1,25.27cd/
śikhāyāṃcatrayaṃproktaṃrudrakṣāṇāṃ maheśvari // ŚivP_1,25.28ab/
karṇayoḥ ṣaṭ ca ṣaṭcaivavāmadakṣiṇayostathā // ŚivP_1,25.28cd/
śatamekottaraṃkaṃṭhebāhvorvairudrasaṃkhyayā // ŚivP_1,25.29ab/
kūrparadvārayostatramaṇibaṃdhetathāpunaḥ // ŚivP_1,25.29cd/
upavītetrayaṃdhāryaṃśivabhaktiratairnaraiḥ // ŚivP_1,25.30ab/
śeṣānurvaritānpañcasammitāndhārayetkaṭau // ŚivP_1,25.30cd/
etatsaṃkhyādhṛtāyenarudrākṣāḥ parameśvari // ŚivP_1,25.31ab/
tadrūpaṃ tu praṇamyaṃhistutyaṃsarvairmaheśavat // ŚivP_1,25.31cd/
evaṃbhūtaṃsthitaṃdhyāneyadākṛtvāsanairjanam // ŚivP_1,25.32ab/
śivetivyāharaṃścaivadṛṣṭvāpāpaiḥ pramucyate // ŚivP_1,25.32cd/
śatādikasahasrasyavidhireṣaprakīrtitaḥ // ŚivP_1,25.33ab/
tadabhāveprakāronyaḥ śubhaḥ saṃprocyatemayā // ŚivP_1,25.33cd/
śikhāyāmekarudrākṣaṃśirasātriṃśataṃvahet // ŚivP_1,25.34ab/
pañcāśaccagaledadhyādbāhvoḥ ṣoḍaśaṣoḍaśa // ŚivP_1,25.34cd/
maṇibaṃdhe dvādaśadviskaṃdhe pañcaśataṃvahet // ŚivP_1,25.35ab/
aṣṭottaraśatairmālyamupavītaṃprakalpayet // ŚivP_1,25.35cd/
evaṃsahasrarudrākṣāndhārayedyodṛḍhavrataḥ // ŚivP_1,25.36ab/
taṃnamaṃtisurāḥsarveyathārudrastathaiva saḥ // ŚivP_1,25.36cd/
ekaṃśikhāyāṃrudrākṣaṃcatvāriṃśattumastake // ŚivP_1,25.37ab/
dvātriṃśatkaṇṭhadeśetuvakṣasyaṣṭottaraṃśatam // ŚivP_1,25.37cd/
ekaikaṃkarṇayoḥ ṣaṭṣaḍbāhvoḥṣoḍaśaṣoḍaśa // ŚivP_1,25.38ab/
karayoravimānenadviguṇenamunīśvara // ŚivP_1,25.38cd/
saṃkhyāprītirdhṛyāyenasopiśaivajanaḥparaḥ // ŚivP_1,25.39ab/
śivavatpūjanīyohivaṃdyassarvairabhīkṣṇaśaḥ // ŚivP_1,25.39cd/
śirasīśānamaṃtreṇakarṇetatpuruṣeṇa ca // ŚivP_1,25.40ab/
aghoreṇagaledhāryaṃtenaivahṛdayepi ca // ŚivP_1,25.40cd/
aghorabījamaṃtreṇa karayordhārayetsudhīḥ // ŚivP_1,25.41ab/
pañcadaśākṣagrathitāṃvāmadevenacodare // ŚivP_1,25.41cd/
pañcabrahmabhiraṃgaścatrimālāṃ pañcasapta ca // ŚivP_1,25.42ab/
athavāmūlamaṃtreṇa sarvānakṣāṃstudhārayet // ŚivP_1,25.42cd/
madyaṃmāṃsaṃtulaśunaṃpalāṇḍuṃśigrumeva ca // ŚivP_1,25.43ab/
śleṣmāṃtakaṃ viḍvarāhaṃbhakṣaṇe varjayettataḥ // ŚivP_1,25.43cd/
valakṣaṃrudrākṣaṃdvijatanubhirevehavihitaṃsuraktaṃkṣatrāṇāṃpramuditamumepītamasakṛt // ŚivP_1,25.44ab/

chinnaṃ khaṃḍitaṃ bhinnaṃ vidīrṇa

tatovaiśyairdhāyapratidivasabhāvaśyakamahotathākṛṣṇaṃśūdraiḥśrutigaditamārgoyamagaje // ŚivP_1,25.44cd/
varṇīvanīgṛhayatīrniyamenadadhyādetadrahasyaparamonahijātutiṣṭhet // ŚivP_1,25.45ab/
rudrākṣadhāraṇamidaṃsukṛtaiścalabhyaṃtyaktvedametadakhilānnarakānprayāṃti // ŚivP_1,25.45cd/
ādāvāmalakātsvato laghutarā rugṇāstataḥkaṃṭakaiḥsaṃdaṣṭāḥkrimibhistanūpakaraṇacchidreṇa hīnāstathā // ŚivP_1,25.46ab/
dhāryānaiva śubhepsubhiścaṇakavadrudrākṣamapyaṃtatorudrākṣomamaliṃgamaṃgalamumesūkṣmaṃpraśastaṃsadā // ŚivP_1,25.46cd/
sarvāśramāṇāṃvarṇānāṃstrīśūdraṇāṃśivājñayā // ŚivP_1,25.47ab/
dhāryāḥ sadaivarudrākṣāyatīnāṃ praṇavena hi // ŚivP_1,25.47cd/
divābibhradrātrikṛtairātrauvibhraddivākṛtaiḥ // ŚivP_1,25.48ab/
prātarmadhyāhnasāyāhnemucyatesarvapātakaiḥ // ŚivP_1,25.48cd/
ye tripuṇḍra dharāloke jaṭādhāriṇa eva ye // ŚivP_1,25.49ab/
ye rudrākṣadharāstevaiyamalokaṃprayāṃtina // ŚivP_1,25.49cd/
rudrākṣamekaṃśirasābibhartitathātripuṇḍraṃcalalāṭamadhye // ŚivP_1,25.50ab/
pañcākṣaraṃyehijapaṃtimaṃtraṃpūjyābhavadbhiḥ khalutehisādhavaḥ // ŚivP_1,25.50cd/
yasyāṅgenāstirudrākṣastripuṇḍraṃbhālapaṭṭake // ŚivP_1,25.51ab/
mukhepañcākṣaraṃnāstitamānayayamālayam // ŚivP_1,25.51cd/
jñātvājñātvātatprabhāvaṃbhasmarudrākṣadhāriṇaḥ // ŚivP_1,25.52ab/
tepūjyāḥ sarvadāsmākaṃnonetavyāḥ kadācana // ŚivP_1,25.52cd/
evamājñāpayāmāsakālopinijakiṅkarān // ŚivP_1,25.53ab/
tathetimattvātesarvetūṣṇīmāsansuvismitāḥ // ŚivP_1,25.53cd/
ata evamahādevirudrākṣotyaghanāśanaḥ // ŚivP_1,25.54ab/
taddharomatpriyaḥ śuddho 'tyaghavānapipārvati // ŚivP_1,25.54cd/
hastebāhautathāmūrdhnirudrākṣaṃdhārayettuyaḥ // ŚivP_1,25.55ab/
avadhyaḥsarvabhūtānāṃrudrarūpīcaredbhuvi // ŚivP_1,25.55cd/
surāsurāṇāṃsarveṣāṃ vaṃdanīyaḥsadāsavai // ŚivP_1,25.56ab/
pūjanīyo hi dṛṣṭasyapāpahācayathāśivaḥ // ŚivP_1,25.56cd/
dhyānajñānāvamuktopirudrākṣaṃdhārayettuyaḥ // ŚivP_1,25.57ab/
sarvapāpavinirmuktaḥsayātiparamāṃgatim // ŚivP_1,25.57cd/
rudrākṣeṇajapanmantraṃ puṇyaṃkoṭi guṇaṃ bhavet // ŚivP_1,25.58ab/
daśakoṭiguṇaṃpuṇyaṃdhāraṇāllabhate naraḥ // ŚivP_1,25.58cd/
yāvatkālaṃhijīvasyaśarīrasthobhavetsavai // ŚivP_1,25.59ab/
tāvatkālaṃsvalpamṛtyurnataṃdevibādhate // ŚivP_1,25.59cd/
tripuṃḍreṇacasaṃyuktaṃrudrākṣāvilasāṃgakam // ŚivP_1,25.60ab/
mṛtyuṃjayaṃjapaṃtaṃcadṛṣṭvārudraphalaṃlabhet // ŚivP_1,25.60cd/
pañcadevapriyaścaivasarvadevapriyastathā // ŚivP_1,25.61ab/
sarvamantrāñjapedbhaktorudrākṣamālayāpriye // ŚivP_1,25.61cd/
viṣṇvādidevabhaktāścadhārayeyurnasaṃśayaḥ // ŚivP_1,25.62ab/
rudrabhakto viśeṣeṇarudrākṣāndhārayetsadā // ŚivP_1,25.62cd/
rudrākṣāvividhāḥproktāsteṣāṃ bhedānvadāmyaham // ŚivP_1,25.63ab/
śṛṇupārvati sadbhaktyā bhuktimuktiphalapradān // ŚivP_1,25.63cd/
ekavaktraḥ śivaḥ sākṣādbhuktimuktiphalapradaḥ // ŚivP_1,25.64ab/
tasyadarśanamātreṇabrahmahatyāvyapohati // ŚivP_1,25.64cd/
yatrasaṃpūjitastatralakṣmīrdūratarā nahi // ŚivP_1,25.65ab/
naśyaṃtyupadravāḥsarvesarvakāmābhavaṃtihi // ŚivP_1,25.65cd/
dvivaktrodevadeveśassarvakāmaphalapradaḥ // ŚivP_1,25.66ab/
viśeṣataḥ sarudrākṣogovadhaṃnāśayeddrutam // ŚivP_1,25.66cd/
trivaktroyohirudrākṣaḥ sākṣātsādhanadassadā // ŚivP_1,25.67ab/
tatprabhāvādbhaveyurvaividyāḥ sarvāḥ pratiṣṭhitāḥ // ŚivP_1,25.67cd/
caturvaktraḥ svayaṃbrahmānarahatyāṃvyapohati // ŚivP_1,25.68ab/
darśanātsparśanātsadyaścaturvargaphalapradaḥ // ŚivP_1,25.68cd/
pañcavaktraḥ svayaṃrudraḥ kālāgnirnāmataḥ prabhuḥ // ŚivP_1,25.69ab/
sarvamuktipradaścaivasarvakāmaphalapradaḥ // ŚivP_1,25.69cd/
agamyāgamanaṃpāpamabhakṣyasya ca bhakṣaṇam // ŚivP_1,25.70ab/
ityādi sarvapāpāni pañcavaktrovyapohati // ŚivP_1,25.70cd/
ṣaḍvaktraḥkārtikeyastudhāraṇāddakṣiṇebhuje // ŚivP_1,25.71ab/
brahmahatyādikaiḥ pāpairmucyatenātra saṃśayaḥ // ŚivP_1,25.71cd/
saptavaktromaheśāni hyanaṃgonāmanāmataḥ // ŚivP_1,25.72ab/
dhāraṇāttasya deveśidaridropīśvarobhavet // ŚivP_1,25.72cd/
rudrākṣaścāṣṭavaktraśca vasumūrtiśca bhairavaḥ // ŚivP_1,25.73ab/
dhāraṇāttasya pūrṇāyurmṛto bhavati śūlabhṛt // ŚivP_1,25.73cd/
bhairavonavavaktraśca kapilaścamuniḥsmṛtaḥ // ŚivP_1,25.74ab/
durgāvātadadhiṣṭhātrī navarūpāmaheśvarī // ŚivP_1,25.74cd/
taṃ dhārayedvāmahaste rudrākṣaṃbhaktitatparaḥ // ŚivP_1,25.75ab/
sarveśvarobhavennūnaṃmama tulyo na saṃśayaḥ // ŚivP_1,25.75cd/
daśavaktro maheśāni svayaṃ devo janārdanaḥ // ŚivP_1,25.76ab/
dhāraṇāttasya deveśi sarvānkāmānavāpnuyāt // ŚivP_1,25.76cd/
ekādaśamukhoyasturudrākṣaḥparameśvari // ŚivP_1,25.77ab/
sarudrodhāraṇāttasyasarvatravijayībhavet // ŚivP_1,25.77cd/
dvādaśāsyaṃ tu rudrākṣaṃ dhārayetkeśadeśake // ŚivP_1,25.78ab/
ādityāścaiva te sarvedvādaśaiva sthitāstathā // ŚivP_1,25.78cd/
trayodaśamukho viśvedevastaddhāraṇānnaraḥ // ŚivP_1,25.79ab/
sarvānkāmānavāpnoti saubhāgyaṃ maṃgalaṃlabhet // ŚivP_1,25.79cd/
caturdaśamukho yo hi rudrākṣaḥ paramaḥśivaḥ // ŚivP_1,25.80ab/
dhārayenmūrdhni taṃ bhaktyāsarvapāpaṃ praṇaśyati // ŚivP_1,25.80cd/
itirudrākṣabhedā hi proktāvaimukhabhedataḥ // ŚivP_1,25.81ab/
tattanmaṃtrāñchṛṇu prītyā kramācchailleśvarātmaje // ŚivP_1,25. 81cd/
aṃ hrīnamaḥ 1 aṃnamaḥ 2 aṃklīṃnamaḥ 3 aṃhrīṃnamaḥ 4 aṃhrīṃnamaḥ 5 aṃhrīṃ huṃ namaḥ 6 aṃhuṃnamaḥ 7 aṃhuṃnamaḥ 8 aṃhrīṃhuṃnamaḥ 9 aṃhrīṃnamaḥ namaḥ 10 aṃhrīṃhuṃnamaḥ 11 aṃkroṃ kṣauṃ rauṃ namaḥ 12 aṃhrīṃnamaḥ 13 aṃnama 14
bhaktiśraddhāyutaścaiva sarvakāmārthasiddhaye // ŚivP_1,25.82ab/
rudrākṣāndhārayenmaṃtrairdevanālasya varjitaḥ // ŚivP_1,25.82cd/
vinā maṃtreṇa ho dhatte rudrākṣaṃ bhuvimānavaḥ // ŚivP_1,25.83ab/
sa yāti narakaṃ ghoraṃ yāvadindrāścaturdaśa // ŚivP_1,25.83cd/
rudrākṣamālinaṃdṛṣṭvā bhūtapretapiśācakāḥ // ŚivP_1,25.84ab/
ḍākinīśākinī caiva ye cānye drohakārakāḥ // ŚivP_1,25.84cd/
kṛtrimaṃ caiva yatkiṃcidabhicārādikaṃcayāt // ŚivP_1,25.85ab/
tatsarvaṃdūratoyātidṛṣṭvā śaṃkitavigraham // ŚivP_1,25.85cd/
rudrākṣamālinaṃ dṛṣṭvā śivo viṣṇuḥ prasīdati // ŚivP_1,25.86ab/
devīgaṇapatissūryaḥsurāścānyepipārvati // ŚivP_1,25.86cd/
evaṃjñātvātumāhātmyaṃrudrākṣasyamaheśvari // ŚivP_1,25.87ab/
samyagdhāryāssamaṃtrāścabhaktyādharmavivṛddhaye // ŚivP_1,25.87cd/
ityuktaṃgirijāgrehiśivenaparamātmanā // ŚivP_1,25.88ab/
bhasmarūdrākṣamāhātmyaṃ bhuktimuktiphalapradam // ŚivP_1,25.88cd/
śivasyātipriyaujñeyau bhasmarudrākṣadhāriṇau // ŚivP_1,25.89ab/
taddhāraṇaprabhāvaddhi bhuktirmuktirna saṃśayaḥ // ŚivP_1,25.89cd/
bhasmarudrākṣadhārī yaḥ śivabhaktassa ucyate // ŚivP_1,25.90ab/
pañcākṣarajapāsaktaḥ paripūrṇaścasanmukhe // ŚivP_1,25.90cd/
vinābhasmatripuṃḍreṇavinārudrākṣamālayā // ŚivP_1,25.91ab/
pūjitopimahādevonābhīṣṭaphaladāyakaḥ // ŚivP_1,25.91cd/
tatsarvaṃ ca samākhyātaṃ yatpṛṣṭaṃhimunīśvara // ŚivP_1,25.92ab/
bhasmarudrākṣamāhātmyaṃ sarvakāmasamṛddhidam // ŚivP_1,25.92cd/
etadyaḥśṛṇuyānnityaṃmāhātmyaparamaṃśubham // ŚivP_1,25.93ab/
rudrākṣabhasmanorbhaktyāsarvānkāmānavāpnuyāt // ŚivP_1,25.93cd/
iha sarvasukhaṃ bhuktvā putrapautrādisaṃyutaḥ // ŚivP_1,25.94ab/
labhetparatra sanmokṣaṃ śivasyātipriyo bhavet // ŚivP_1,25.94cd/
vidyeśvarasaṃhiteyaṃ kathitā vo munīśvarāḥ // ŚivP_1,25.95ab/
sarvasiddhipradā nityaṃmuktidā śivaśāsanāt // ŚivP_1,25.95cd/

iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe rudrākṣamahātmyavarṇanonāma pañcaviṃśo 'dhyāyaḥ