Siva-Purana, Book 1 (Vidyesvara-Samhita) Based on the edition by Venkatesvara Steam Press, Bombay (c. 1920) Input by Jun TAKASHIMA Database copyright (C) Jun TAKASHIMA 2001 % Read ``license.txt'' for terms of permission of use. % mailto: tjun@aa.tufs.ac.jp NOTICE: This GRETIL version is converted from a file in UTF-8 Devanagari encoding! Therefore, word boundaries are not marked by blanks, etc. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्रीशिवमहापुराणम् अथ श्रीशिवमहापुराणं विद्येश्वरसंहिता प्रारभ्यते ॥ श्रीगणेशाय नमः ॥ श्रीगुरुभ्यो नमः ॥ श्रिसरस्वत्यै नमः ॥ अथ शिवपुरणे प्रथमा विद्येश्वरसंहिताप्रारभ्यते ॥ आद्यन्तमंगलमजातसमानभावमार्यं तमीशमजरामरमात्मदेवम् ॥ ÁivP_1,Mang_ab/ पञ्चाननं प्रबलपञ्चविनोदशीलं संभावये मनसिशंकरमम्बिकेशम् ॥ ÁivP_1,Mang_cd/ छप्तेर् 1 व्यास उवाच धर्मक्षेत्रे महाक्षेत्रे गंगाकालिन्दिसंगमे ॥ ÁivP_1,1.1ab/ प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि ॥ ÁivP_1,1.1cd/ मुनयः शंसितात्मनस्सत्यव्रतपरायणाः ॥ ÁivP_1,1.2ab/ महौजसो महाभागा महासत्रं वितेनिरे ॥ ÁivP_1,1.2cd/ तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः ॥ ÁivP_1,1.3ab/ आजगाम मुनीन्द्रष्टुं सूतः पौराणिकोत्तमः ॥ ÁivP_1,1.3cd/ तं दृष्ट्वा सूतमायांतं हर्षिता मुनयस्तदा ॥ ÁivP_1,1.4ab/ चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ॥ ÁivP_1,1.4cd/ ततो विनयसंयुक्ता प्रोचुः सांजलयश्चते ॥ ÁivP_1,1.5ab/ सुप्रसन्ना महात्मानः स्तुतिं कृत्वायथाविधि ॥ ÁivP_1,1.5cd/ रोमहर्षण सर्वज्ञ भवान् वै भाग्यगौरवात् ॥ ÁivP_1,1.6ab/ पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ॥ ÁivP_1,1.6cd/ तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ ÁivP_1,1.7ab/ रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ ÁivP_1,1.7cd/ यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते ॥ ÁivP_1,1.8ab/ न त्वया 'विदितं किंचित्त्रिषु लोकेषु विद्यते ॥ ÁivP_1,1.8cd/ त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः ॥ ÁivP_1,1.9ab/ कुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि ॥ ÁivP_1,1.9cd/ तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् ॥ ÁivP_1,1.10ab/ न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः ॥ ÁivP_1,1.10cd/ इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते ॥ ÁivP_1,1.11ab/ तद्रहस्यमपि ब्रूहि यदि ते ऽनुग्रहो भवेत् ॥ ÁivP_1,1.11cd/ प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः ॥ ÁivP_1,1.12ab/ दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः ॥ ÁivP_1,1.12cd/ परापवादनिरताः paradravyÃbhilëiïa÷ // ÁivP_1,1.13ab/ परस्त्रीसक्तमनसः परहिंसापरायणाः ॥ ÁivP_1,1.13cd/ देहात्मदृष्टया mƬhà नास्तिकाः पशुबुद्धयः ॥ ÁivP_1,1.14ab/ मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः ॥ ÁivP_1,1.14cd/ विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः ॥ ÁivP_1,1.15ab/ धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः ॥ ÁivP_1,1.15cd/ त्यक्तस्वजातिकर्माणः प्राय्हशःपरवंचकाः ॥ ÁivP_1,1.16ab/ त्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः ॥ ÁivP_1,1.16cd/ अदयाः पंडितंमन्यास्स्वाचारव्रतलोपकाः ॥ ÁivP_1,1.17ab/ कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः ॥ ÁivP_1,1.17cd/ क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः ॥ ÁivP_1,1.18ab/ असत्संगाः पापरता व्यभिचारपरायणाः ॥ ÁivP_1,1.18cd/ अशूरा अरणप्रीताः पलायनपरायणाः ॥ ÁivP_1,1.19ab/ कुचौरवृत्तयः शूद्राः कामकिंकरचेतसः ॥ ÁivP_1,1.19cd/ शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः ॥ ÁivP_1,1.20ab/ शरण्यावनहीनाश्च कामिन्यूतिमृगास्सदा ॥ ÁivP_1,1.20cd/ प्रजापालनसद्धर्मविहीना भोगतत्पराः ॥ ÁivP_1,1.21ab/ प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा ॥ ÁivP_1,1.21cd/ वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः ॥ ÁivP_1,1.22ab/ कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः ॥ ÁivP_1,1.22cd/ गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः ॥ ÁivP_1,1.23ab/ अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः ॥ ÁivP_1,1.23cd/ कामिनीजारभावेषु सुरता मलिनाशयाः ॥ ÁivP_1,1.24ab/ लोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः ॥ ÁivP_1,1.24cd/ तद्वच्छूद्राश्च ये केचिद्ब्राह्मणाचारतत्पराः ॥ ÁivP_1,1.25ab/ उज्ज्वलाकृतयो mƬhÃ÷ स्वधर्मत्यागशीलिनः ॥ ÁivP_1,1.25cd/ कर्तारस्तपसां भूयो द्विजतेजोपहारकाः ॥ ÁivP_1,1.26ab/ शिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः ॥ ÁivP_1,1.26cd/ शीलिग्रामशिलादीनां पूजकाहोमतत्पराः ॥ ÁivP_1,1.27ab/ प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः ॥ ÁivP_1,1.27cd/ धनवंतः कुकर्माणो विद्यावन्तो विवादिनः ॥ ÁivP_1,1.28ab/ आख्यायोपासना धर्मवक्तारो धर्मलोपकाः ॥ ÁivP_1,1.28cd/ सुभूपाकृतयो दंभाः सुदातारो महामदाः ॥ ÁivP_1,1.29ab/ विप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम् ॥ ÁivP_1,1.29cd/ स्वधर्मरहिता mƬÃ÷ संकराः क्रूरबुद्धयः ॥ ÁivP_1,1.30ab/ महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः ॥ ÁivP_1,1.30cd/ सुकुलीनान्निजान्मत्वा चतुर्वर्णैर्विवर्तनाः ॥ ÁivP_1,1.31ab/ सर्ववर्णभ्रष्टकरा mƬhÃssatkarmakÃriïa÷ // ÁivP_1,1.31cd/ स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः ॥ ÁivP_1,1.32ab/ श्वशुरद्रोहकारिण्यो निर्भया मलिनाशनाः ॥ ÁivP_1,1.32cd/ कुहावभावनिरताः कुशीलास्स्मरविह्वलाः ॥ ÁivP_1,1.33ab/ जारसंगरता नित्यं स्वस्वामिविमुखास्तथा ॥ ÁivP_1,1.33cd/ तनया मातृपित्रोश्च भक्तिहीना दुराशयाः ॥ ÁivP_1,1.34ab/ अविद्यापाठका नित्यं रोगग्रसितदेहकाः ॥ ÁivP_1,1.34cd/ एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम् ॥ ÁivP_1,1.35ab/ परलोकेपीह लोके कथं सूत गतिर्भवेत् ॥ ÁivP_1,1.35cd/ इति चिंताकुलं चित्तं जायते सततं हि नः ॥ ÁivP_1,1.36ab/ परोपकारसदृशो नास्ति धर्मो परः खलु ॥ ÁivP_1,1.36cd/ लघूपायेन येनैषां भवेत्सद्योघनाशनम् ॥ ÁivP_1,1.37ab/ सर्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ॥ ÁivP_1,1.37cd/ व्यास उवाच इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ॥ ÁivP_1,1.38ab/ मनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ॥ ÁivP_1,1.38cd/ इति श्रीशैवे महापुराणे विद्येश्वरसंहितायां मुनिप्रश्नवर्णनोनामप्रथमो ऽध्यायः छप्तेर् 2 सूतौवाच साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् ॥ ÁivP_1,2.1ab/ गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ ÁivP_1,2.1cd/ वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम् ॥ ÁivP_1,2.2ab/ सर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ ÁivP_1,2.2cd/ कलिकल्मषविध्वंसि यस्मिञ्च्छिवयशः परम् ॥ ÁivP_1,2.3ab/ विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ ÁivP_1,2.3cd/ तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ॥ ÁivP_1,2.4ab/ सर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम् ॥ ÁivP_1,2.4cd/ तावद्विजृंभते पापं ब्रह्महत्यापुरस्सरम् ॥ ÁivP_1,2.5ab/ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ÁivP_1,2.5cd/ तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः ॥ ÁivP_1,2.6ab/ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ÁivP_1,2.6cd/ तावत्सर्वाणि शास्त्राणि विवदंति परस्परम् ॥ ÁivP_1,2.7ab/ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ÁivP_1,2.7cd/ तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि ॥ ÁivP_1,2.8ab/ यावच्छिवपुराणं हि नो देष्यति जगत्यहो ॥ ÁivP_1,2.8cd/ तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः ॥ ÁivP_1,2.9ab/ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ÁivP_1,2.9cd/ तावत्सर्वपुराणानि प्रगर्जंति महीतले ॥ ÁivP_1,2.10ab/ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ÁivP_1,2.10cd/ तावत्सर्वाणि तीर्थानि विवदंति महीतले ॥ ÁivP_1,2.11ab/ यावछिवपुराणं हि नोदेष्यति जगत्यहो ॥ ÁivP_1,2.11cd/ तावत्सर्वाणि मंत्राणि विवदंति महीतले ॥ ÁivP_1,2.12ab/ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ ÁivP_1,2.12cd/ तावत्सर्वाणि क्षेत्राणि विवदंति महीतले ॥ ÁivP_1,2.13ab/ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ ÁivP_1,2.13cd/ तावत्सर्वाणि पीठानि विवदंति महीतले ॥ ÁivP_1,2.14ab/ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ ÁivP_1,2.14cd/ तावत्सर्वाणि दानानि विवदंति महीतले ॥ ÁivP_1,2.15ab/ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ ÁivP_1,2.15cd/ तावत्सर्वे च ते देवा विवदंति महीतले ॥ ÁivP_1,2.16ab/ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ ÁivP_1,2.16cd/ तावत्सर्वे च सिद्धान्ता विवदंति महीतले ॥ ÁivP_1,2.17ab/ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ ÁivP_1,2.17cd/ अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः ॥ ÁivP_1,2.18ab/ फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः ॥ ÁivP_1,2.18cd/ तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः ॥ ÁivP_1,2.19ab/ चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम ॥ ÁivP_1,2.19cd/ एतच्छिवपुराणं हि श्लोकं श्लोकार्धमेव च ॥ ÁivP_1,2.20ab/ यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात् ॥ ÁivP_1,2.20cd/ एतच्छिवपुराणं हि यः प्रत्यहमतंद्रितः ॥ ÁivP_1,2.21ab/ यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते ॥ ÁivP_1,2.21cd/ एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा ॥ ÁivP_1,2.22ab/ दिने दिने ऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ ÁivP_1,2.22cd/ एतच्छिवपुराणं यस्साधारणपदेच्छया ॥ ÁivP_1,2.23ab/ अन्यतः शृणुयात्सो ऽपि मत्तो मुच्येत पातकात् ॥ ÁivP_1,2.23cd/ एतच्छिवपुराणं यो नमस्कुर्याददूरतः ॥ ÁivP_1,2.24ab/ सर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ ÁivP_1,2.24cd/ एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् ॥ ÁivP_1,2.25ab/ यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ॥ ÁivP_1,2.25cd/ अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च ॥ ÁivP_1,2.26ab/ यत्फलं दुर्लभं लोके तत्फलं तस्य संभवेत् ॥ ÁivP_1,2.26cd/ एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः ॥ ÁivP_1,2.27ab/ शिवभक्तसभायां यो व्याकरोति स उत्तमः ॥ ÁivP_1,2.27cd/ प्रत्यक्षरं तु गायत्रीपुरश्चर्याफलं लभेत् ॥ ÁivP_1,2.28ab/ इह भुक्त्वाखिलान्कामानंते निर्वाणतां व्रजेत् ॥ ÁivP_1,2.28cd/ उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः ॥ ÁivP_1,2.29ab/ यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् ॥ ÁivP_1,2.29cd/ कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः ॥ ÁivP_1,2.30ab/ आत्मतुल्यधनं सूर्यग्रहणे सर्वतोमुखे ॥ ÁivP_1,2.30cd/ विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते ॥ ÁivP_1,2.31ab/ तत्फलं संभवेत्तस्य सत्यं सत्यं न संशयः ॥ ÁivP_1,2.31cd/ एतच्छिवपुराणं हि गायते योप्यहर्निशम् ॥ ÁivP_1,2.32ab/ आज्ञां तस्य प्रतीक्षेरन्दवा इन्द्रपुरोगमाः ॥ ÁivP_1,2.32cd/ एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः ॥ ÁivP_1,2.33ab/ यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत् ॥ ÁivP_1,2.33cd/ समाहितः पठेद्यस्तु तत्र श्रीरुद्रसंहिताम् ॥ ÁivP_1,2.34ab/ स ब्रह्मघ्नो ऽपि पूतात्मा त्रिभिरेव दिनैर्भवेत् ॥ ÁivP_1,2.34cd/ तां रुद्रसंहितां यस्तु भैरवप्रतिमांतिके ॥ ÁivP_1,2.35ab/ त्रिः पठेत्प्रत्यहं मौनी स कामानखिलांल्लभेत् ॥ ÁivP_1,2.35cd/ तां रुद्रसंहितां यस्तु सपठेद्वटबिल्वयोः ॥ ÁivP_1,2.36ab/ प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ॥ ÁivP_1,2.36cd/ कैलाससंहिता तत्र ततो ऽपि परमस्मृता ॥ ÁivP_1,2.37ab/ ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ॥ ÁivP_1,2.37cd/ कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः ॥ ÁivP_1,2.38ab/ कृत्स्नं तदर्धं व्यासश्च तदर्धं वेद्म्यहं द्विजाः ॥ ÁivP_1,2.38cd/ तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते ॥ ÁivP_1,2.39ab/ यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ॥ ÁivP_1,2.39cd/ न नाशयति यत्पापं सा रौद्री संहिता द्विजाः ॥ ÁivP_1,2.40ab/ तन्न पश्याम्यहं लोके मार्गमाणो ऽपि सर्वदा ॥ ÁivP_1,2.40cd/ शिवेनोपनिषत्सिंधुमन्थनोत्पादितां मुदा ॥ ÁivP_1,2.41ab/ कुमारायार्पितां तां वै सुधां पीत्वा 'मरो भवेत् ॥ ÁivP_1,2.41cd/ ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः ॥ ÁivP_1,2.42ab/ मासमात्रं संहितां तां पठित्वा मुच्यते ततः ॥ ÁivP_1,2.42cd/ दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसंभवम् ॥ ÁivP_1,2.43ab/ पापं सकृत्कीर्तनेन संहिता सा विनाशयेत् ॥ ÁivP_1,2.43cd/ शिवालये विल्ववने संहितां तां पठेत्तु यः ॥ ÁivP_1,2.44ab/ स तत्फलमवाप्नोति यद्वाचो ऽपि न गोचरे ॥ ÁivP_1,2.44cd/ संहितां तां पठन् भक्त्या यः श्राद्धे भोजयेद्द्विजान् ॥ ÁivP_1,2.45ab/ तस्य ये पितरः सर्वे यांति शंभोः परं पदम् ॥ ÁivP_1,2.45cd/ चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम् ॥ ÁivP_1,2.46ab/ बिल्वमूले शिवः साक्षात्सदेवैश्च प्रपूज्यते ॥ ÁivP_1,2.46cd/ अन्यापि संहिता तत्र सर्वकामफलप्रदा ॥ ÁivP_1,2.47ab/ उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ॥ ÁivP_1,2.47cd/ तदिदं शैवमाख्यातं पुराणं वेदसंमितम् ॥ ÁivP_1,2.48ab/ निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसंमितम् ॥ ÁivP_1,2.48cd/ विद्येशंच तथारौद्रं वैनायकमथौमिकम् ॥ ÁivP_1,2.49ab/ मात्रं रुद्रैकादशकं कैलासं शतरुद्रकम् ॥ ÁivP_1,2.49cd/ कोटिरुद्रसहस्राद्यं कोटिरुद्रं तथैव च ॥ ÁivP_1,2.50ab/ वायवीयं धर्मसंज्ञं पुराणमिति भेदतः ॥ ÁivP_1,2.50cd/ संहिता द्वादशमिता महापुण्यतरा मता ॥ ÁivP_1,2.51ab/ तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम् ॥ ÁivP_1,2.51cd/ विद्येशं दशासाहस्रं रुद्रं वैनायकं तथा ॥ ÁivP_1,2.52ab/ औमं मातृपुराणाख्यं pratyekëÂasahasrakam // ÁivP_1,2.52cd/ त्रयोदशसहस्रं हि रुद्रैकादशकं द्विजाः ॥ ÁivP_1,2.53ab/ षट्सहस्रं च कैलासं शतरुद्रं तदर्धकम् ॥ ÁivP_1,2.53cd/ कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् ॥ ÁivP_1,2.54ab/ सहस्रकोटिरुद्राख्यमुदितं ग्रंथसंख्यया ॥ ÁivP_1,2.54cd/ वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् ॥ ÁivP_1,2.55ab/ तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः ॥ ÁivP_1,2.55cd/ व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ॥ ÁivP_1,2.56ab/ शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ॥ ÁivP_1,2.56cd/ शिवे संकल्पितं पूर्वं पुराणं ग्रन्थसंख्यया ॥ ÁivP_1,2.57ab/ शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम् ॥ ÁivP_1,2.57cd/ व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु ॥ ÁivP_1,2.58ab/ चतुर्लक्षेण संक्षिप्ते कृते द्वैपायनादिभिः ॥ ÁivP_1,2.58cd/ प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् ॥ ÁivP_1,2.59ab/ श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम् ॥ ÁivP_1,2.59cd/ विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका ॥ ÁivP_1,2.60ab/ तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ ÁivP_1,2.60cd/ पञ्चमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका ॥ ÁivP_1,2.61ab/ सप्तमी वायवीयाख्या सप्तैवं संहितामताः ॥ ÁivP_1,2.61cd/ ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् ॥ ÁivP_1,2.62ab/ वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ॥ ÁivP_1,2.62cd/ एतच्छिवपुराणं हि सप्तसंहितमादरात् ॥ ÁivP_1,2.63ab/ परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ॥ ÁivP_1,2.63cd/ श्रुतिस्मृतिपुराणेतिहासागमशतानि च ॥ ÁivP_1,2.64ab/ एतच्छिवपुराणस्य नार्हंत्यल्पां कलामपि ॥ ÁivP_1,2.64cd/ शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न संगृहीतम् ॥ ÁivP_1,2.65ab/ संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां हि ॥ ÁivP_1,2.65cd/ विकैतवो धर्म इह प्रगीतो वेदांतविज्ञानमयः प्रधानः ॥ ÁivP_1,2.66ab/ अमत्सरांतर्बुधवेद्यवस्तु सत्कॢप्तमत्रैव त्रिवर्गयुक्तम् ॥ ÁivP_1,2.66cd/ शैवं पुराणतिलकं खलु सत्पुराणं वेदांतवेदविलसत्परवस्तुगीतम् ॥ ÁivP_1,2.67ab/ यो वै पठेच्च शृणुयात्परमादरेण शंभुप्रियः स हि लभेत्परमां गतिं वै ॥ ÁivP_1,2.67cd/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्विदीयो ऽध्यायः छप्तेर् 3 व्यास उवाच इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः ॥ ÁivP_1,3.1ab/ वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम् ॥ ÁivP_1,3.1cd/ इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः ॥ ÁivP_1,3.2ab/ संस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान् ॥ ÁivP_1,3.2cd/ सूत उवाच शृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम् ॥ ÁivP_1,3.3ab/ पुराणप्रवणं शैवं पुराणं वेदसारजम् ॥ ÁivP_1,3.3cd/ यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ॥ ÁivP_1,3.4ab/ वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ॥ ÁivP_1,3.5ab/ सूत उवाच शृण्वंतु ऋषयः सर्वे पुराणं वेदसारजम् ॥ ÁivP_1,3.6ab/ पुरा कालेन महता कल्पे ऽतीते पुनःपुनः ॥ ÁivP_1,3.6cd/ अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ॥ ÁivP_1,3.7ab/ मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ॥ ÁivP_1,3.7cd/ इदं परमिदं नेति विवादः सुमहानभूत् ॥ ÁivP_1,3.8ab/ ते ऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ॥ ÁivP_1,3.8cd/ वाग्भिर्विनयगर्भाभिः सर्वे प्रांजलयो ऽब्रुवन् ॥ ÁivP_1,3.9ab/ त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ ÁivP_1,3.9cd/ कः पुमान्सर्वतत्त्वेभ्यः पुराणः परतः परः ॥ ÁivP_1,3.10ab/ ब्रह्मोवाच यतो वाचो निवर्तंते अप्राप्य मनसा सह ॥ ÁivP_1,3.10cd/ यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेंद्रपूर्वकम् ॥ ÁivP_1,3.11ab/ सहभूतेंद्रियैः सर्वैः प्रथमं संप्रसूयते ॥ ÁivP_1,3.11cd/ एष देवो महादेवः सर्वज्ञो जगदीश्वरः ॥ ÁivP_1,3.12ab/ अयं तु परया भक्त्या दृश्यते ना 'न्यथा क्वचित् ॥ ÁivP_1,3.12cd/ रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः ॥ ÁivP_1,3.13ab/ भक्त्या परमया तस्य नित्यं दर्शनकांक्षिणः ॥ ÁivP_1,3.13cd/ बहुनात्र किमुक्तेन शिवे भक्त्या विमुच्यते ॥ ÁivP_1,3.14ab/ प्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः ॥ ÁivP_1,3.14cd/ यथेहांकुरतो बीजं बीजतो वा यथांकुरः ॥ ÁivP_1,3.14ef/ तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः ॥ ÁivP_1,3.15ab/ दीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् ॥ ÁivP_1,3.15cd/ अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः ॥ ÁivP_1,3.16ab/ वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं ॥ ÁivP_1,3.16cd/ मुनय ऊचुः अथ किं परमं साध्यं किंवा तत्साधनं परम् ॥ ÁivP_1,3.17ab/ साधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः ॥ ÁivP_1,3.17cd/ ब्रह्मोवाच साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् ॥ ÁivP_1,3.18ab/ साधकस्तत्प्रसादाद्यो ऽनित्यादिफलनिःस्पृहः ॥ ÁivP_1,3.18cd/ कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् ॥ ÁivP_1,3.19ab/ परमेशपदप्राप्तः सालोक्यादिक्रमात्ततः ॥ ÁivP_1,3.19cd/ तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम् ॥ ÁivP_1,3.20ab/ तत्साधनं बहुविधं साक्षादीशेन बोधितम् ॥ ÁivP_1,3.20cd/ संक्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम् ॥ ÁivP_1,3.21ab/ श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा ॥ ÁivP_1,3.21cd/ मनसा मननं तस्य महासाधनमुच्यते ॥ ÁivP_1,3.22ab/ श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः ॥ ÁivP_1,3.22cd/ इति श्रुतिप्रमाणं नः साधनेना 'मुना परम् ॥ ÁivP_1,3.23ab/ साध्यं व्रजत सर्वार्थसाधनैकपरायणाः ॥ ÁivP_1,3.23cd/ प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते ॥ ÁivP_1,3.24ab/ अप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते ॥ ÁivP_1,3.24cd/ तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद्बुधः ॥ ÁivP_1,3.25ab/ ततः संसाधयेदन्यत्कीर्तनं मननं सुधीः ॥ ÁivP_1,3.25cd/ क्रमान्मननपर्यंते साधने ऽस्मिन्सुसाधिते ॥ ÁivP_1,3.26ab/ शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः ॥ ÁivP_1,3.26cd/ सर्वांगव्याधयः पश्चात्सर्वानंदश्च लीयते ॥ ÁivP_1,3.27ab/ अभ्यासात्क्लेशमेतद्वै पश्चादाद्यंतमंगलम् ॥ ÁivP_1,3.27cd/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे तृतीयो ऽध्यायः छप्तेर् 4 मुनय ऊचुः मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम् ॥ ÁivP_1,4.1ab/ कीर्तनं वा कथं तस्य कीर्तयैतद्यथायथम् ॥ ÁivP_1,4.1cd/ ब्रह्मोवच पूजाजपेशगुणरूपविलासनाम्नां युक्तिप्रियेण मनसा परिशोधनं यत् ॥ ÁivP_1,4.2ab/ तत्संततं मननमीश्वरदृष्टिलभ्यं सर्वेषु साधनवरेष्वपि मुख्यमुख्यम् ॥ ÁivP_1,4.2cd/ गीतात्मना श्रुतिपदेन च bhëayà वा शंभुप्रतापगुणरूपविलासनाम्नाम् ॥ ÁivP_1,4.3ab/ वाचा स्फुटं तु रसवत्स्तवनं यदस्य तत्कीर्तनं भवति सा धनमत्र मध्यम् ॥ ÁivP_1,4.3cd/ येनापि केन करणेन च शब्दपुंजं यत्र क्वचिच्छिवपरं श्रवणेंद्रियेण ॥ ÁivP_1,4.4ab/ स्त्रीकेलिवद्दृढतरं प्रणिधीयते यत्तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम् ॥ ÁivP_1,4.4cd/ सत्संगमेन भवति श्रवणं पुरस्तात्संकीर्तनं पशुपतेरथ तद्दृढं स्यात् ॥ ÁivP_1,4.5ab/ सर्वोत्तमं भवति तन्मननं तदंते सर्वं हि संभवति शंकरदृष्टिपाते ॥ ÁivP_1,4.5cd/ सूत उवाच अस्मिन्साधनमाहत्म्ये पुरा वृत्तं मुनीश्वराः ॥ ÁivP_1,4.6ab/ युष्मदर्थं प्रवक्ष्यामि शृणुध्वमवधानतः ॥ ÁivP_1,4.6cd/ पुरा मम गुरुर्व्यासः पराशरमुनेः सुतः ॥ ÁivP_1,4.7ab/ तपश्चचार संभ्रांतः सरस्वत्यास्तटे शुभे ॥ ÁivP_1,4.7cd/ गच्छन्यदृछया तत्र विमानेनार्करोचिषा ॥ ÁivP_1,4.8ab/ सनत्कुमारो भगवान्ददर्श मम देशिकम् ॥ ÁivP_1,4.8cd/ dhyÃnÃrƬha÷ प्रबुद्धो ऽसौ ददर्श तमजात्मजम् ॥ ÁivP_1,4.9ab/ प्रणिपत्याह संभ्रांतः परं कौतूहलं मुनिः ॥ ÁivP_1,4.9cd/ दत्त्वार्घ्यमस्मै प्रददौ देवयोग्यं च विष्टिरम् ॥ ÁivP_1,4.10ab/ प्रसन्नः प्राह तं प्रह्वं प्रभुर्गंभीरया गिरा ॥ ÁivP_1,4.10cd/ सनत्कुमार उवाच सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः ॥ ÁivP_1,4.11ab/ स शिवोथासहायोत्र तपश्चरसि किं कृते ॥ ÁivP_1,4.11cd/ एवमुक्तः कुमारेण प्रोवाच स्वाशयं मुनिः ॥ ÁivP_1,4.12ab/ धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः ॥ ÁivP_1,4.12cd/ बहुधा स्थापिता लोके मया त्वत्कृपया तथा ॥ ÁivP_1,4.13ab/ एवं भुतस्य मेप्येवं गुरुभूतस्य सर्वतः ॥ ÁivP_1,4.13cd/ मुक्तिसाधनकं ज्ञानं नोदेति परमाद्भुतम् ॥ ÁivP_1,4.14ab/ तपश्चरामि मुक्त्यर्थं न जाने तत्र कारणम् ॥ ÁivP_1,4.14cd/ इत्थं कुमारो भगवान् व्यासेन मुनिनार्थितः ॥ ÁivP_1,4.15ab/ समर्थः प्राह विप्रेंद्रा निश्चयं मुक्तिकारणम् ॥ ÁivP_1,4.15cd/ श्रवणं कीर्तनं शंभोर्मननं च महत्तरम् ॥ ÁivP_1,4.16ab/ त्रयं साधनमुक्तं च विद्यते वेदसंमतम् ॥ ÁivP_1,4.16cd/ पुराहमथ संभ्रांतो ह्यन्यसाधनसंभ्रमः ॥ ÁivP_1,4.17ab/ अचले मंदरे शैले तपश्चरणमाचरम् ॥ ÁivP_1,4.17cd/ शिवाज्ञया ततः प्राप्तो भगवान्नन्दिकेश्वरः ॥ ÁivP_1,4.18ab/ स मे दयालुर्भगवान्सर्वसाक्षी गणेश्वरः ॥ ÁivP_1,4.18cd/ उवाच मह्यं सस्नेहं मुक्तिसाधनमुत्तमम् ॥ ÁivP_1,4.19ab/ श्रवणं कीर्तनं शंभोर्मननं वेदसंमतम् ॥ ÁivP_1,4.19cd/ त्रिकं च साधनं मुक्तौ शिवेन मम bhëitam ॥ ÁivP_1,4.20ab/ श्रवणादिं ब्रह्मन्कुरुष्वेति मुहुर्मुहुः ॥ ÁivP_1,4.20cd/ एवमुक्त्वा ततो व्यासं सानुगो विधिनंदनः ॥ ÁivP_1,4.21ab/ जगाम स्वविमानेन पदं परमशोभनम् ॥ ÁivP_1,4.21cd/ एवमुक्तं समासेन पूर्ववृत्तांतमुत्तमम् ॥ ÁivP_1,4.22ab/ ऋषय ऊचुः श्रवणादित्रयं सूत मुक्त्योपायस्त्वयेरितः ॥ ÁivP_1,4.22cd/ श्रवणादित्रिके ऽशक्तः किं कृत्वा मुच्यते जनः ॥ ÁivP_1,4.23ab/ अयत्नेनैव मुक्तिः स्यात्कर्मणा केन हेतुना ॥ ÁivP_1,4.23cd/ इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायं साध्यसाधनखण्डे चतुर्थो ऽध्यायः छप्तेर् 5 सूत उवाच श्रवणादित्रिके ऽशक्तो लिंगं बेरं च शांकरम् ॥ ÁivP_1,5.1ab/ संस्थाप्य नित्यमभ्यर्च्य तरेत्संसारसागरम् ॥ ÁivP_1,5.1cd/ अपि द्रव्यं वहेदेव यथाबलमवंचयन् ॥ ÁivP_1,5.2ab/ अर्पयेल्लिंगबेरार्थमर्चयेदपि संततम् ॥ ÁivP_1,5.2cd/ मंडपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम् ॥ ÁivP_1,5.3ab/ वस्त्रं गंधं च माल्यं च धूपं दीपं च भक्तितः ॥ ÁivP_1,5.3cd/ विविधान्नं च नैवेद्यमपूपव्यंजनैर्युतम् ॥ ÁivP_1,5.4ab/ छत्रं ध्वजं च व्यजनं चामरं चापि सांगकम् ॥ ÁivP_1,5.4cd/ राजोपचारवत्सर्वं धारयेल्लिंगबेरयोः ॥ ÁivP_1,5.5ab/ प्रदक्षिणां नमस्कारं यथाशक्ति जपं तथा ॥ ÁivP_1,5.5cd/ आवाहनादिसर्गांतं नित्यं कुर्यात्सुभक्तितः ॥ ÁivP_1,5.6ab/ इत्थमभ्यर्च्य यन्देवं लिंगेबेरे च शांकरे ॥ ÁivP_1,5.6cd/ सिद्धिमेति शिवप्रीत्या हित्वापि श्रवणादिकम् ॥ ÁivP_1,5.7ab/ लिंगबेरार्चनामात्रान्मुक्ताः पुर्वे महाजनाः ॥ ÁivP_1,5.7cd/ मनुय ऊचुः बेरमात्रे तु सर्वत्र पूज्यंते देवतागणाः ॥ ÁivP_1,5.8ab/ लिंगेबेरे च सर्वत्र कथं संपूज्यते शिवः ॥ ÁivP_1,5.8cd/ सूत उवाच अहो मुनीश्वराः पुण्यं प्रश्नमेतन्महाद्भुतम् ॥ ÁivP_1,5.9ab/ अत्र वक्ता महादेवो नान्यो ऽस्ति पुरुषः क्वचित् ॥ ÁivP_1,5.9cd/ शिवेनोक्तं प्रवक्ष्यामि क्रमाद्गुरुमुखाच्छ्रुतम् ॥ ÁivP_1,5.10ab/ शिवैको ब्रह्मरूपत्वान्निष्कलः परिकीर्तितः ॥ ÁivP_1,5.10cd/ रूपित्वात्सकलस्तद्वत्तस्मात्सकलनिष्कलः ॥ ÁivP_1,5.11ab/ निष्कलत्वान्निराकारं लिंगं तस्य समागतम् ॥ ÁivP_1,5.11cd/ सकलत्वात्तथा बेरं साकारं तस्य संगतम् ॥ ÁivP_1,5.12ab/ सकलाकलरूपत्वाद्ब्रह्मशब्दाभिधः परः ॥ ÁivP_1,5.12cd/ अपि लिंगे च बेरे च नित्यमभ्यर्च्यते जनैः ॥ ÁivP_1,5.13ab/ अब्रह्मत्वात्तदन्येषां निष्कलत्वं न हि क्वचित् ॥ ÁivP_1,5.13cd/ तस्मात्ते निष्कले लिंगे नाराध्यंते सुरेश्वराः ॥ ÁivP_1,5.14ab/ अब्रह्मत्वाच्च जीवत्वात्तथान्ये देवतागणाः ॥ ÁivP_1,5.14cd/ तूष्णीं सकलमात्रत्वादर्च्यंते बेरमात्रके ॥ ÁivP_1,5.15ab/ जीवत्वं शंकरान्येषां ब्रह्मत्वं शंकरस्य च ॥ ÁivP_1,5.15cd/ वेदांतसारसंसिद्धं प्रणवार्थे प्रकाशनात् ॥ ÁivP_1,5.16ab/ एवमेव पुरा पृष्टो मंदरे नन्दिकेश्वरः ॥ ÁivP_1,5.16cd/ सनत्कुमारमुनिना ब्रह्मपुत्रेण धीमता ॥ ÁivP_1,5.17ab/ सनत्कुमार उवाच शिवान्यदेववश्यानां सर्वेषामपि सर्वतः ॥ ÁivP_1,5.17cd/ बेरमात्रं च पूजार्थं श्रुतं दृष्टं च भूरिशः ॥ ÁivP_1,5.18ab/ शिवमात्रस्य पूजायां लिंगं बेरं च दृश्यते ॥ ÁivP_1,5.18cd/ अतस्तद्ब्रूहि कल्याण तत्त्वं मे साधुबोधनम् ॥ ÁivP_1,5.19ab/ नन्दिकेश्वर उवाच अनुत्तरमिमं प्रश्नं रहस्यं ब्रह्मलक्षणम् ॥ ÁivP_1,5.19cd/ कथयामि शिवेनोक्तं भक्तियुक्तस्य ते ऽनघ ॥ ÁivP_1,5.20ab/ शिवस्य ब्रह्मरूपत्वान्निष्कलत्वाच्च निष्कलम् ॥ ÁivP_1,5.20cd/ लिंगं तस्यैव पूजायां सर्ववेदेषु संमतम् ॥ ÁivP_1,5.21ab/ तस्यैव सकलत्वाच्च तथा सकलनिष्कलम् ॥ ÁivP_1,5.21cd/ सकलं च तथा बेरं पूजायां लोकसंमतम् ॥ ÁivP_1,5.22ab/ शिवान्येषां च जीवत्वात्सकलत्वाच्च सर्वतः ॥ ÁivP_1,5.22cd/ बेरमात्रं च पूजायां संमतं वेदनिर्णये ॥ ÁivP_1,5.23ab/ स्वाविर्भावे च देवानां सकलं रूपमेव हि ॥ ÁivP_1,5.23cd/ शिवस्य लिंगं बेरं च दर्शने दृश्यते खलु ॥ ÁivP_1,5.24ab/ सनत्कुमार उवाच उक्तं त्वया महाभाग लिंगबेरप्रचारणम् ॥ ÁivP_1,5.24cd/ शिवस्य च तदन्येषां विभज्य परमार्थतः ॥ ÁivP_1,5.25ab/ तस्मात्तदेव परमं लिंगबेरादिसंभवम् ॥ ÁivP_1,5.25cd/ श्रोतुमिच्छामि योगींद्र लिंगाविर्भावलक्षणम् ॥ ÁivP_1,5.26ab/ नन्दिकेश्वर उवाच शृणु वत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः ॥ ÁivP_1,5.26cd/ पुरा कल्पे महाकाले प्रपन्ने लोकविश्रुते ॥ ÁivP_1,5.27ab/ आयुध्येतां महात्मानौ ब्रह्मविष्णू परस्परम् ॥ ÁivP_1,5.27cd/ तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः ॥ ÁivP_1,5.28ab/ निष्कलस्तंभरूपेण स्वरूपं समदर्शयत् ॥ ÁivP_1,5.28cd/ ततः स्वलिंगचिह्नत्वात्स्तम्भतो निष्कलं शिवः ॥ ÁivP_1,5.29ab/ स्वलिंगं दर्शयामास जगतां हितकाम्यया ॥ ÁivP_1,5.29cd/ तदाप्रभृति लोकेषु निष्कलं लिंगमैश्वरम् ॥ ÁivP_1,5.30ab/ सकलं च तथा बेरं शिवस्यैव प्रकल्पितम् ॥ ÁivP_1,5.30cd/ शिवान्येषः तु देवानां बेरमात्रं प्रकल्पितम् ॥ ÁivP_1,5.31ab/ तत्तद्बेरं तु देवानां तत्तद्भोगप्रदं शुभम् ॥ ÁivP_1,5.31cd/ शिवस्य लिंगबेरत्वं भोगमोक्षप्रदं शुभम् ॥ ÁivP_1,5.31ef/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पञ्चमो ऽध्यायः छप्तेर् 6 नन्दिकेश्वर उवाच पुरा कदाचिद्योगींद्र विष्णुर्विषधरासनः ॥ ÁivP_1,6.1ab/ सुष्वाप परया भूत्या स्वानुगैरपि संवृतः ॥ ÁivP_1,6.1cd/ यदृच्छया गतस्तत्र ब्रह्मा ब्रह्मविदांवरः ॥ ÁivP_1,6.2ab/ अपृच्छत्पुंडरीकाक्षं शयनं सर्वसुन्दरम् ॥ ÁivP_1,6.2cd/ कस्त्वं पुरुषवच्छेषे दृष्ट्वा मामपि दृप्तवत् ॥ ÁivP_1,6.3ab/ उत्तिष्ठ वत्स मां पश्य तव नाथमिहागतम् ॥ ÁivP_1,6.3cd/ आगतं गुरुमाराध्यं दृष्ट्वा यो दृप्तवच्चरेत् ॥ ÁivP_1,6.4ab/ द्रोहिणस्तस्य mƬhasya प्रायश्चित्तं विधीयते ॥ ÁivP_1,6.4cd/ इति श्रुत्वा वचः क्रुद्धो बहिः शांतवदाचरत् ॥ ÁivP_1,6.5ab/ स्वस्ति ते स्वागतं वत्स तिष्ठ पीठमितो विश ॥ ÁivP_1,6.5cd/ किमु ते व्याग्रवद्वक्त्रं विभाति विषमेक्षणम् ॥ ÁivP_1,6.6ab/ ब्रह्मोवाच वत्स विष्णो महामानमागतं कालवेगतः ॥ ÁivP_1,6.6cd/ पितामहश्च जगतः पाता च तव वत्सक ॥ ÁivP_1,6.7ab/ विष्णुरुवाच मत्स्थं जगदिदं वत्स मनुषे त्वं हि चोरवत् ॥ ÁivP_1,6.7cd/ मन्नाभिकमलाज्जातः पुत्रस्त्वं bhëase वृथा ॥ ÁivP_1,6.8ab/ नन्दिकेश्वर उवाच एवं हि वदतोस्तत्र मुग्धयोरजयोस्तदा ॥ ÁivP_1,6.8cd/ अहमेव बरो न त्वमहं प्रभुरहं प्रभुः ॥ ÁivP_1,6.9ab/ परस्परं हंतुकामौ चक्रतुः समरोद्यमम् ॥ ÁivP_1,6.9cd/ युयुधाते ऽमरौ वीरौ हंसपक्षींद्रवाहनौ ॥ ÁivP_1,6.10ab/ वैरंच्या वैष्णवाश्चैवं मिथो युयुधिरे तदा ॥ ÁivP_1,6.10cd/ तावद्विमानगतयः सर्वा वै देवजातयः ॥ ÁivP_1,6.11ab/ दिदृक्षवः समाजग्मुः समरं तं महाद्भुतम् ॥ ÁivP_1,6.11cd/ क्षिपंतः पुष्पवर्षाणि पश्यंतः स्वैरमंबरे ॥ ÁivP_1,6.12ab/ सुपर्णवाहनस्तत्र क्रुद्धो वै ब्रह्मवक्षसि ॥ ÁivP_1,6.12cd/ मुमोच बाणानसहानस्त्रांश्च विविधान्बहून् ॥ ÁivP_1,6.13ab/ मुमोचा 'थ विधिः क्रुद्धो विष्णोरुरसि दुःसहान् ॥ ÁivP_1,6.13cd/ बाणाननलसंकाशानस्त्रांश्च बहुशस्तदा ॥ ÁivP_1,6.14ab/ तदाश्चर्यमिति स्पष्टं तयोः समरगोचरम् ॥ ÁivP_1,6.14cd/ समीक्ष्य दैवतगणाः शशंसुर्भृशमाकुलाः ॥ ÁivP_1,6.15ab/ ततो विष्णुः सुसंक्रुद्धः श्वसन्व्यसनकर्शितः ॥ ÁivP_1,6.15cd/ माहेश्वरास्त्रं मतिमान् संदधे ब्रह्मणोपरि ॥ ÁivP_1,6.16ab/ ततो ब्रह्मा भृशं क्रुद्धः कंपयन्विश्वमेव हि ॥ ÁivP_1,6.16cd/ अस्त्रं पाशुपतं घोरं संदधे विष्णुवक्षसि ॥ ÁivP_1,6.17ab/ ततस्तदुत्थितं व्योम्नि तपनायुतसन्निभम् ॥ ÁivP_1,6.17cd/ सहस्रमुखमत्युग्रं चंडवातभयंकरम् ॥ ÁivP_1,6.18ab/ अस्त्रद्वयमिदं तत्र ब्रह्मविष्ण्वोर्भयंकरम् ॥ ÁivP_1,6.18cd/ इत्थं बभूव समरो ब्रह्मविष्ण्वोः परस्परम् ॥ ÁivP_1,6.19ab/ ततो देवगणाः सर्वे विषण्णा भृशमाकुलाः ॥ ÁivP_1,6.19cd/ ऊचुः परस्परं तात राजक्षोभे यथा द्विजाः ॥ ÁivP_1,6.19ef/ सृष्टिः स्थितिश्च संहारस्तिरो भावोप्यनुग्रहः ॥ ÁivP_1,6.20ab/ यस्मात्प्रवर्तते तस्मै ब्रह्मणे च त्रिशूलिने ॥ ÁivP_1,6.20cd/ अशक्यमन्यैर्यदनुग्रहं विना तृणक्षयोप्यत्र यदृच्छया क्वचित् ॥ ÁivP_1,6.21ab/ इति देवाभयं कृत्वा विचिन्वंतः शिवक्षयम् ॥ ÁivP_1,6.22ab/ जग्मुः कैलासशिखरं यत्रास्ते चंद्रशेखरः ॥ ÁivP_1,6.22cd/ दृष्ट्वैवममरा हृष्टाः पदंतत्पारमेश्वरम् ॥ ÁivP_1,6.23ab/ प्रणेमुः प्रणवाकारं प्रविष्टास्तत्र सद्मनि ॥ ÁivP_1,6.23cd/ तेपि तत्र सभामध्ये मंडपे मणिविष्टरे ॥ ÁivP_1,6.24ab/ विराजमानमुमया ददृशुर्देवपुंगवम् ॥ ÁivP_1,6.24cd/ सव्योत्तरेतरपदं तदर्हितकरां बुजम् ॥ ÁivP_1,6.25ab/ स्वगणैः सर्वतो जुष्टं सर्वलक्षणलक्षितम् ॥ ÁivP_1,6.25cd/ वीज्यमानं विशोषजैः स्त्रीजनैस्तीव्रभावनैः ॥ ÁivP_1,6.26ab/ शस्यमानं सदावेदैरनुगृह्णंतमीश्वरम् ॥ ÁivP_1,6.26cd/ दृष्ट्वैवमीशममराः संतोषसलिलेक्षणाः ॥ ÁivP_1,6.27ab/ दंडवद्दूरतो वत्स नमश्चक्रुर्महागणाः ॥ ÁivP_1,6.27cd/ तानवेक्ष्य पतिर्देवान्समीपे चाह्वयद्गणैः ॥ ÁivP_1,6.28ab/ अथ संह्लादयन्देवान्देवो देवशिखामणिः ॥ ÁivP_1,6.28cd/ अवोचदर्थगंभीरं वचनं मधुमंगलम् ॥ ÁivP_1,6.28ef/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षष्ठो ऽध्यायः छप्तेर् 7 ईश्वर उवाच वत्सकाः स्वस्तिवः कच्चिद्वर्तते मम शासनात् ॥ ÁivP_1,7.1ab/ जगच्च देवतावंशः स्वस्वकर्मणि किं नवा ॥ ÁivP_1,7.1cd/ प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मयासुराः ॥ ÁivP_1,7.2ab/ भवतामभितापेन पौनरुक्त्येन bhëitam ॥ ÁivP_1,7.2cd/ इति सस्मितया माध्व्या kumÃraparibhëayà // ÁivP_1,7.3ab/ समतोषयदंबायाः स पतिस्तत्सुरव्रजम् ॥ ÁivP_1,7.3cd/ अथ युद्धांगणं गंतुं हरिधात्रोरधीश्वरः ॥ ÁivP_1,7.4ab/ आज्ञापयद्गणेशानां शतं तत्रैव संसदि ॥ ÁivP_1,7.4cd/ ततो वाद्यं बहुविधं प्रयाणाय परेशितुः ॥ ÁivP_1,7.5ab/ गणेश्वराश्च संनद्धा नानावाहनभूषणाः ॥ ÁivP_1,7.5cd/ प्रणवाकारमाद्यंतं पञ्चमंडलमंडितम् ॥ ÁivP_1,7.6ab/ आरुरोह रथं भद्रमंबिकापतिरीश्वरः ॥ ÁivP_1,7.6cd/ ससूनुगणमिंद्राद्याः सर्वेप्यनुययुः सुराः ॥ ÁivP_1,7.6ef/ चित्रध्वजव्यजनचामरपुष्पवर्षसंगतिनृत्यनिवहैरैपि वाद्यवर्गैः ॥ ÁivP_1,7. 7ab/ संमानितः पशुपतिः परया च देव्या साकं तयोः समरभूमिमगात्ससैन्यः ॥ ÁivP_1,7.7cd/ समीक्ष्यं तु तयोर्युद्धं nigƬho ऽभ्रं समास्थितः ॥ ÁivP_1,7.8ab/ समाप्तवाद्यनिर्घोषः शांतोरुगणनिःस्वनः ॥ ÁivP_1,7.8cd/ अथ ब्रह्माच्युतौ वीरौ हंतुकामौ परस्परम् ॥ ÁivP_1,7.9ab/ माहेश्वरेण चा 'स्त्रेण तथा पाशुपतेन च ॥ ÁivP_1,7.9cd/ अस्त्रज्वालैरथो दग्धं ब्रह्मविष्ण्वोर्जगत्त्रयम् ॥ ÁivP_1,7.10ab/ ईशोपि तं निरीक्ष्याथ ह्यकालप्रलयं भृशम् ॥ ÁivP_1,7.10cd/ महानलस्तंभविभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः ॥ ÁivP_1,7.11ab/ ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे ॥ ÁivP_1,7.12ab/ निपतेतुः क्षणे नैव ह्याविर्भूते महानले ॥ ÁivP_1,7.12cd/ दृष्ट्वा तदद्भुतं चित्रमस्त्रशांतिकरं शुभम् ॥ ÁivP_1,7.13ab/ किमेतदद्भुताकारमित्यूचुश्च परस्परम् ॥ ÁivP_1,7.13cd/ अतींद्रियमिदं स्तंभमग्निरूपं किमुत्थितम् ॥ ÁivP_1,7.14ab/ अस्योर्ध्वमपि चाधश्चावयोर्लक्ष्यमेव हि ॥ ÁivP_1,7.14cd/ इति व्यवसितौ वीरौ मिलितौ वीरमानिनौ ॥ ÁivP_1,7.15ab/ तत्परौ तत्परीक्षार्थं प्रतस्थाते ऽथ सत्वरम् ॥ ÁivP_1,7.15cd/ आवयोर्मिश्रयोस्तत्र कार्यमेकं न संभवेत् ॥ ÁivP_1,7.16ab/ इत्युक्त्वा सूकरतनुर्विष्णुस्तस्यादिमीयिवान् ॥ ÁivP_1,7.16cd/ तथा ब्रह्माहं सतनुस्तदंतं वीक्षितुं ययौ ॥ ÁivP_1,7.17ab/ भित्त्वा पातालनिलयं गत्वा दूरतरं हरिः ॥ ÁivP_1,7.17cd/ ना 'पि श्यात्तस्य संस्थानं स्तंभस्यानलवर्चसः ॥ ÁivP_1,7.18ab/ श्रांतः स सूकरहरीः प्राप पूर्वं रणांगणम् ॥ ÁivP_1,7.18cd/ अथ गच्छंस्तु व्योम्ना च विधिस्तात पिता तव ॥ ÁivP_1,7.19ab/ ददर्श केतकी पुष्पं किंचिद्विच्युतमद्भुतम् ॥ ÁivP_1,7.19cd/ अतिसौरभ्यमम्लानं बहुवर्षच्युतं तथा ॥ ÁivP_1,7.20ab/ अन्वीक्ष्य च तयोः कृत्यं भगवान्परमेश्वरः ॥ ÁivP_1,7.20cd/ परिहासं तु कृतवान्कंपनाच्चलितं शिरः ॥ ÁivP_1,7.21ab/ तस्मात्तावनुगृह्णातुं च्युतं केतकमुत्तमम् ॥ ÁivP_1,7.21cd/ किं त्वं पतसि पुष्पेश पुष्पराकेन वा धृतम् ॥ ÁivP_1,7.22ab/ आदिमस्याप्रमेयस्य स्तंभमध्याच्च्युतश्चिरम् ॥ ÁivP_1,7.22cd/ न संपश्यामि तस्मात्त्वं जह्याशामंतदर्शने ॥ ÁivP_1,7.23ab/ अस्यां तस्य च सेवार्थं हंसमूर्तिरिहागतः ॥ ÁivP_1,7.23cd/ इतः परं सखे मे ऽद्य त्वया कर्तव्यमीप्सितम् ॥ ÁivP_1,7.24ab/ मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ ॥ ÁivP_1,7.24cd/ स्तंभांतो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत ॥ ÁivP_1,7.25ab/ इत्युक्त्वा केतकं तत्र प्रणनाम पुनः नः ॥ ÁivP_1,7.25cd/ असत्यमपि शस्तं स्यादापदीत्यनुशासनम् ॥ ÁivP_1,7.25ef/ समीक्ष्य तत्रा 'च्युतमायतश्रमं प्रनष्टहर्षं तु ननर्त हर्षात् ॥ ÁivP_1,7.26ab/ उवाच चैनं परमार्थमच्युतं षंढात्तवादः स विधिस्ततो ऽच्युतम् ॥ ÁivP_1,7.26cd/ स्तंभाग्रमेतत्समुदीक्षितं हरे तत्रैव साक्षी ननु केतकं त्विदम् ॥ ÁivP_1,7.27ab/ ततो ऽवदत्तत्र हि केतकं मृषा तथेति तद्धातृवचस्तदंतिके ॥ ÁivP_1,7.27cd/ हरिश्च तत्सत्यमितीव चिंतयंश्चकार तस्मै विधये नमः स्वयम् ॥ ÁivP_1,7.28ab/ षोडशैरुपचारैश्च पूजयामास तं विधिम् ॥ ÁivP_1,7.28cd/ विधिं प्रहर्तुं शठमग्निलिंगतः स ईश्वरस्तत्र बभूव साकृतिः ॥ ÁivP_1,7.29ab/ समुत्थितः स्वामि विलोकनात्पुनः प्रकंपपाणिः परिगृह्य तत्पदम् ॥ ÁivP_1,7.29cd/ आद्यंतहीनवपुषि त्वयि मोहबुद्ध्या भूयाद्विमर्श इह नावति कामनोत्थः ॥ ÁivP_1,7.30ab/ स त्वं प्रसीद करुणाकर कश्मलं नौ मृष्टं क्षमस्व विहितं भवतैव केल्या ॥ ÁivP_1,7.30cd/ ईश्वर उवाच वत्सप्रसन्नो ऽस्मि हरे यतस्त्वमीशत्वमिच्छन्नपि सत्यवाक्यम् ॥ ÁivP_1,7.31ab/ ब्रूयास्ततस्ते भविता जनेषु साम्यं मया सत्कृतिरप्यलप्थाः ॥ ÁivP_1,7.31cd/ इतः परं ते पृथगात्मनश्च क्षेत्रप्रतिष्ठोत्सवपूजनं च ॥ ÁivP_1,7.32ab/ इति देवः पुरा प्रीतः सत्येन हरये परम् ॥ ÁivP_1,7.33ab/ ददौ स्वसाम्यमत्यर्थं देवसंघे च पश्यति ॥ ÁivP_1,7.33cd/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तमो ऽध्यायः छप्तेर् 8 नन्दिकेश्वर उवाच ससर्जाथ महादेवः पुरुषं कंचिदद्भुतम् ॥ ÁivP_1,8.1ab/ भैरवाख्यं भ्रुवोर्मध्याद्ब्रह्मदर्पजिघांसया ॥ ÁivP_1,8.1cd/ स वै तदा तत्र पतिं प्रणम्य शिवमंगणे ॥ ÁivP_1,8.2ab/ किं कार्यं करवाण्यत्र शीघ्रमाज्ञापय प्रभो ॥ ÁivP_1,8.2cd/ वत्सयो ऽयं विधिः साक्षाज्जगतामाद्यदैवतम् ॥ ÁivP_1,8.3ab/ नूनमर्चय खड्गं स्वं तिग्मेन जवसा परम् ॥ ÁivP_1,8.3cd/ स वै गृहीत्वैककरेण केशं तत्पञ्चमं d­ptamasatyabhëaïam // ÁivP_1,8.4ab/ छित्त्वा शिरांस्यस्य निहंतुमुद्यतः प्रकंपयन्खड्गमतिस्फुटं करैः ॥ ÁivP_1,8.4cd/ पिता तवोत्सृष्टविभूषणांबरस्रगुत्तरीयामलकेशसंहतिः ॥ ÁivP_1,8.5ab/ प्रवातरंभेव लतेव चंचलः पपात वै भैरवपादपंकजे ॥ ÁivP_1,8.5cd/ तावद्विधिं तात दिदृक्षुरच्युतः कृपालुरस्मत्पतिपादपल्लवम् ॥ ÁivP_1,8.6ab/ निषिच्य bëpairavadatk­tÃæjaliryathà शिशुः स्वं पितरं कलाक्षरम् ॥ ÁivP_1,8.6cd/ अच्युत उवाच त्वया प्रयत्नेन पुरा हि दत्तं यदस्य पञ्चाननमीशचिह्नम् ॥ ÁivP_1,8.7ab/ तस्मात्क्षमस्वाद्यमनुग्रहार्हं कुरु प्रसादं विधये ह्यमुष्मै ॥ ÁivP_1,8.7cd/ इत्यर्थितो ऽच्युतेनेशस्तुष्टः सुरगणांगणे ॥ ÁivP_1,8.8ab/ निवर्तयामास तदा भैरवं ब्रह्मदंडतः ॥ ÁivP_1,8.8cd/ अथाह देवः कितवं विधिं विगतकंधरम् ॥ ÁivP_1,8.9ab/ ब्रह्मंस्त्वमर्हणाकांक्षी शठमीशत्वमास्थितः ॥ ÁivP_1,8.9cd/ नातस्ते सत्कृतिर्लोके भूयात्स्थानोत्सवादिकम् ॥ ÁivP_1,8.10ab/ ब्रह्मोवच स्वामिन्प्रसीदाद्य महाविभूते मन्ये वरं वरद मे शिरसः प्रमोक्षम् ॥ ÁivP_1,8.10cd/ नमस्तुभ्यं भगवते बंधवे विश्वयोनये ॥ ÁivP_1,8.11ab/ सहिष्णवे सर्वदोषाणां शंभवे शैलधन्वने ॥ ÁivP_1,8.11cd/ ईश्वर उवाच अराजभयमेतद्वै जगत्सर्वं न शिष्यति ॥ ÁivP_1,8.12ab/ ततस्त्वं जहि दंडार्हं वह लोकधुरं शिशो ॥ ÁivP_1,8.12cd/ वरं ददामि ते तत्र गृहाण दुर्लभं परम् ॥ ÁivP_1,8.13ab/ वैतानिकेषु गृह्येषु यज्ञे च भवान् गुरुः ॥ ÁivP_1,8.13cd/ निष्फलस्त्वदृते यज्ञः सांगश्च सहदक्षिणः ॥ ÁivP_1,8.14ab/ अथाह देवः कितवं केतकं कूटसाक्षिणम् ॥ ÁivP_1,8.14cd/ रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रज ॥ ÁivP_1,8.15ab/ ममापि प्रेम ते पुष्पे मा भूत्पूजास्वितः परम् ॥ ÁivP_1,8.15cd/ इत्युक्ते तत्र देवेन केतकं देवजातयः ॥ ÁivP_1,8.16ab/ सर्वानि वारयामासुस्तत्पार्श्वादन्यतस्तदा ॥ ÁivP_1,8.16cd/ केतक उवाच नमस्ते नाथ मे जन्मनिष्फलं भवदाज्ञया ॥ ÁivP_1,8.17ab/ सफलं क्रियतां तात क्षम्यतां मम किल्बिषम् ॥ ÁivP_1,8.17cd/ ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः ॥ ÁivP_1,8.18ab/ तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत् ॥ ÁivP_1,8.18cd/ तथा स्तुतस्तु भगवान्केतकेन सभातले ॥ ÁivP_1,8.19ab/ न मे त्वद्धारणं योग्यं सत्यवागहमीश्वरः ॥ ÁivP_1,8.19cd/ मदीयास्त्वां धरिष्यंइ जन्म ते सफलं ततः ॥ ÁivP_1,8.20ab/ त्वं वै वितानव्याजेन ममोपरि भविष्यसि ॥ ÁivP_1,8.20cd/ इत्यनुगृह्य भगवान्केतकं विधिमाधवौ ॥ ÁivP_1,8.21ab/ विरराज सभामध्ये सर्वदेवैरभिष्टुतः ॥ ÁivP_1,8.21cd/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायामष्टमो ऽध्यायः छप्तेर् 9 नन्दिकेश्वर उवाच तत्रांतरे तौ च नाथं प्रणम्य विधिमाधवौ ॥ ÁivP_1,9.1ab/ बद्धांजलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ ॥ ÁivP_1,9.1cd/ तत्र संस्थाप्य तौ देवं सकुटुंबं वरासने ॥ ÁivP_1,9.2ab/ पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः ॥ ÁivP_1,9.2cd/ पौरुषं प्राकृतं वस्तुज्ञेयं दीर्घाल्पकालिकम् ॥ ÁivP_1,9.3ab/ हारनूपुरकेयूरकिरीटमणिकुंडलैः ॥ ÁivP_1,9.3cd/ यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्यांगुलीयकैः ॥ ÁivP_1,9.4ab/ पुष्पतांबूलकर्पूरचंदनागुरुलेपनैः ॥ ÁivP_1,9.4cd/ धूपदीपसितच्छत्रव्यजनध्वजचामरैः ॥ ÁivP_1,9.5ab/ अन्यैर्दिव्योपहारैश्च वाङ्मनोतीतवैभवैः ॥ ÁivP_1,9.5cd/ पतियोग्यैः पश्वलभ्यैस्तौ समर्चयतां पतिम् ॥ ÁivP_1,9.6ab/ यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितद्ध्वजे ॥ ÁivP_1,9.6cd/ तद्वस्त्वखिलमीशोपि पारं पर्यचिकीर्षया ॥ ÁivP_1,9.7ab/ सभ्यानां प्रददौ हृष्टः पृथक्तत्र यथाक्रमम् ॥ ÁivP_1,9.7cd/ कोलाहलो महानासीत्तत्र तद्वस्तु गृह्णताम् ॥ ÁivP_1,9.8ab/ तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शंकरः पुरा ॥ ÁivP_1,9.8cd/ प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः ॥ ÁivP_1,9.9ab/ ईश्वर उवाच तुष्टो ऽहमद्य वां वत्सौ पूजया 'स्मिन्महादिने ॥ ÁivP_1,9.9cd/ दिनमेतत्ततः पुण्यं भविष्यति महत्तरम् ॥ ÁivP_1,9.10ab/ शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया ॥ ÁivP_1,9.10cd/ एतत्काले तु यः कुर्यात्पूजां मल्लिंगबेरयोः ॥ ÁivP_1,9.11ab/ कुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान् ॥ ÁivP_1,9.11cd/ शिवरात्रावहोरात्रं निराहारो जितेंद्रियः ॥ ÁivP_1,9.12ab/ अर्चयेद्वा यथान्यायं यथाबलमवंचकः ॥ ÁivP_1,9.12cd/ यत्फलं मम पूजायां वर्षमेकं निरंतरम् ॥ ÁivP_1,9.13ab/ तत्फलं लभते सद्यः शिवरात्रौ मदर्चनात् ॥ ÁivP_1,9.13cd/ मद्धर्मवृद्धिकालो ऽयं चंद्रकाल इवांबुधेः ॥ ÁivP_1,9.14ab/ प्रतिष्ठाद्युत्सवो यत्र मामको मंगलायनः ॥ ÁivP_1,9.14cd/ यत्पुनः स्तंभरूपेण स्वाविरासमहं पुरा ॥ ÁivP_1,9.15ab/ स कालो मार्गशीर्षे तु स्यादार्द्रा ऋक्षमर्भकौ ॥ ÁivP_1,9.15cd/ आर्द्रायां मार्गशीर्षे तु यः पश्येन्मामुमासखम् ॥ ÁivP_1,9.16ab/ मद्बेरमपि वा लिंगं स गुहादपि मे प्रियः ॥ ÁivP_1,9.16cd/ अलं दर्शनमात्रेण फलं तस्मिन्दिने शुभे ॥ ÁivP_1,9.17ab/ अभ्यर्चनं चेदधिकं फलं वाचामगोचरम् ॥ ÁivP_1,9.17cd/ रणरंगतले ऽमुष्मिन्यदहं लिंगवर्ष्मणा ॥ ÁivP_1,9.18ab/ जृंभितो लिंगवत्तस्माल्लिंगस्थानमिदं भवेत् ॥ ÁivP_1,9.18cd/ अनाद्यंतमिदं स्तंभमणुमात्रं भविष्यति ॥ ÁivP_1,9.19ab/ दर्शनार्थं हि जगतां पूजनार्थं हि पुत्रको ॥ ÁivP_1,9.19cd/ भोगावहमिदं लिंगं भुक्तिं मुक्त्येकसाधनम् ॥ ÁivP_1,9.20ab/ दर्शनस्पर्शनध्यानाज्जंतूनां जन्ममोचनम् ॥ ÁivP_1,9.20cd/ अनलाचलसंकाशं यदिदं लिंगमुत्थितम् ॥ ÁivP_1,9.21ab/ अरुणाचलमित्येव तदिदं ख्यातिमेष्यति ॥ ÁivP_1,9.21cd/ अत्र तीर्थं च बहुधा भविष्यति महत्तरम् ॥ ÁivP_1,9.22ab/ मुक्तिरप्यत्र जंतूनां वासेन मरणेन च ॥ ÁivP_1,9.22cd/ स्थोत्सवादिकल्याणं जनावासं तु सर्वतः ॥ ÁivP_1,9.23ab/ अत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत् ॥ ÁivP_1,9.23cd/ मत्क्षेत्रादपि सर्वस्मात्क्षेत्रमेतन्महत्तरम् ॥ ÁivP_1,9.24ab/ अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम् ॥ ÁivP_1,9.24cd/ तस्मान्महत्तरमिदं क्षेत्रमत्यंतशोभनम् ॥ ÁivP_1,9.25ab/ सर्वकल्याणसंपूर्णं सर्वमुक्तिकरं शुभम् ॥ ÁivP_1,9.25cd/ अर्चयित्वा 'त्र मामेव लिंगे लिंगिनमीश्वरम् ॥ ÁivP_1,9.26ab/ सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च ॥ ÁivP_1,9.26cd/ सायुज्यमिति पञ्चैते क्रियादीनां फलं मतम् ॥ ÁivP_1,9.27ab/ सर्वेपि यूयं सकलं प्राप्स्यथाशु मनोरथम् ॥ ÁivP_1,9.27cd/ नन्दिकेश्वर उवाच इत्यनुगृह्य भगवान्विनीतौ विधिमाधवौ ॥ ÁivP_1,9.28ab/ यत्पूर्वं प्रहतं युद्धे तयोः सैन्यं परस्परम् ॥ ÁivP_1,9.28cd/ तदुत्थापयदत्यर्थं स्वशक्त्यामृतधारया ॥ ÁivP_1,9.29ab/ tayormìhyaæ च वैरं च व्यपनेतुमुवाच तौ ॥ ÁivP_1,9.29cd/ सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे ॥ ÁivP_1,9.30ab/ नान्यस्य कस्यचित्तस्मादन्यः सर्वोप्यनीश्वरः ॥ ÁivP_1,9.30cd/ पुरस्तात्स्तंभरूपेण पश्चाद्रूपेण चार्भकौ ॥ ÁivP_1,9.31ab/ ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा ॥ ÁivP_1,9.31cd/ द्वयं ममैव संसिद्धं न मदन्यस्य कस्यचित् ॥ ÁivP_1,9.32ab/ तस्मादीशत्वमन्येषां युवयोरपि न क्वचित् ॥ ÁivP_1,9.32cd/ तदज्ञानेन वां वृत्तमीशमानं महाद्भुतम् ॥ ÁivP_1,9.33ab/ तन्निराकर्तुमत्रैवमुत्थितो ऽहं रणक्षितौ ॥ ÁivP_1,9.33cd/ त्यजतं मानमात्मीयं मयीशे कुरुतं मतिम् ॥ ÁivP_1,9.34ab/ मत्प्रसादेन लोकेषु सर्वोप्यर्थः प्रकाशते ॥ ÁivP_1,9.34cd/ गुरूक्तिर्व्यंजकं तत्र प्रमाणं वा पुनः पुनः ॥ ÁivP_1,9.35ab/ ब्रह्मतत्त्वमिदं gƬhaæ भवत्प्रीत्या भणाम्यहम् ॥ ÁivP_1,9.35cd/ अहमेव परं ब्रह्म मत्स्वरूपं कलाकलम् ॥ ÁivP_1,9.36ab/ ब्रह्मत्वादीश्वरश्चाहं कृत्यं मेनुग्रहादिकम् ॥ ÁivP_1,9.36cd/ बृहत्त्वाद्बृंहणत्वाच्च ब्रह्माहं ब्रह्मकेशवौ ॥ ÁivP_1,9.37ab/ समत्वाद्व्यापकत्वाच्च तथैवात्माहमर्भकौ ॥ ÁivP_1,9.37cd/ अनात्मानः परे सर्वे जीवा एव न संशयः ॥ ÁivP_1,9.38ab/ अनुग्रहाद्यं सर्गांगं जगत्कृत्यं च पंकजम् ॥ ÁivP_1,9.38cd/ ईशत्वादेव मे नित्यं न मदन्यस्य कस्यचित् ॥ ÁivP_1,9.39ab/ आदौ ब्रह्मत्त्वबुद्ध्यर्थं निष्कलं लिंगमुत्थितम् ॥ ÁivP_1,9.39cd/ तस्मादज्ञातमीशत्वं व्यक्तं द्योतयितुं हि वाम् ॥ ÁivP_1,9.40ab/ सकलोहमतो जातः साक्षादीशस्तु तत्क्षणात् ॥ ÁivP_1,9.40cd/ सकलत्वमतो ज्ञेयमीशत्वं मयि सत्वरम् ॥ ÁivP_1,9.41ab/ यदिदं निष्कलं स्तंभं मम ब्रह्मत्वबोधकम् ॥ ÁivP_1,9.41cd/ लिंगलक्षणयुक्तत्वान्मम लिंगं भवेदिदम् ॥ ÁivP_1,9.42ab/ तदिदं नित्यमभ्यर्च्यं युवाभ्यामत्र पुत्रकौ ॥ ÁivP_1,9.42cd/ मदात्मकमिदं नित्यं मम सान्निध्यकारणम् ॥ ÁivP_1,9.43ab/ महत्पूज्यमिदं नित्यमभेदाल्लिंगसिंगिनोः ॥ ÁivP_1,9.43cd/ यत्रप्रतिष्ठितं येन मदीयं लिंगमीदृशम् ॥ ÁivP_1,9.44ab/ तत्र प्रतिष्ठितः सोहमप्रतिष्ठोपि वत्सकौ ॥ ÁivP_1,9.44cd/ मत्साम्यमेकलिंगस्य स्थापने फलमीरितम् ॥ ÁivP_1,9.45ab/ द्वितीये स्थापिते लिंगे मदैक्यं फलमेव हि ॥ ÁivP_1,9.45cd/ लिंगं प्राधान्यतः स्थाप्यं तथाबेरं तु गौणकम् ॥ ÁivP_1,9.46ab/ लिंगाभावेन तत्क्षेत्रं सबेरमपि सर्वतः ॥ ÁivP_1,9.46cd/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां नवमो ऽध्यायः छप्तेर् 10 ब्रह्मविष्णू ऊचतुः सर्गादिपञ्चकृत्यस्य लक्षणं ब्रूहि नौ प्रभो ॥ ÁivP_1,10.1ab/ शिव उवाच मत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम् ॥ ÁivP_1,10.1cd/ सृष्टिः स्थितिश्च संहारस्तिरोभावो ऽप्यनुग्रहः ॥ ÁivP_1,10.2ab/ पञ्चैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ ॥ ÁivP_1,10.2cd/ सर्गः संसारसंरंभस्तत्प्रतिष्ठा स्थितिर्मता ॥ ÁivP_1,10.3ab/ संहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः ॥ ÁivP_1,10.3cd/ तन्मोक्षो ऽनुग्रहस्तन्मे कृत्यमेवं हि पञ्चकम् ॥ ÁivP_1,10.4ab/ कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिंबवत् ॥ ÁivP_1,10.4cd/ सर्गादि यच्चतुष्कृत्यं संसारपरिजृंभणम् ॥ ÁivP_1,10.5ab/ पञ्चमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम् ॥ ÁivP_1,10.5cd/ तदिदं पञ्चभूतेषु दृश्यते मामकैर्जनैः ॥ ÁivP_1,10.6ab/ सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ॥ ÁivP_1,10.6cd/ तिरोभावो ऽनिले तद्वदनुग्रह इहाम्बरे ॥ ÁivP_1,10.7ab/ सृज्यते धरया सर्वमद्भिः सर्वं प्रवर्धते ॥ ÁivP_1,10.7cd/ अर्द्यते तेजसा सर्वं वायुना चापनीयते ॥ ÁivP_1,10.8ab/ व्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ॥ ÁivP_1,10.8cd/ पञ्चकृत्यमिदं बोढुं ममास्ति मुखपञ्चकम् ॥ ÁivP_1,10.9ab/ चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पञ्चमं मुखम् ॥ ÁivP_1,10.9cd/ युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ ॥ ÁivP_1,10.10ab/ सृष्टिस्थित्यभीधं भाग्यं मत्तः प्रीतादतिप्रियम् ॥ ÁivP_1,10.10cd/ तथा रुद्रमहेशाभ्यामन्यत्कृत्यद्वयं परम् ॥ ÁivP_1,10.11ab/ अनुग्रहाख्यं केनापि लब्धुं नैव हि शक्यते ॥ ÁivP_1,10.11cd/ तत्सर्वं पौर्विकं कर्म युवाभ्यां कालविस्मृतम् ॥ ÁivP_1,10.12ab/ न तद्रुद्र महेशाभ्यां विस्मृतं कर्म तादृशम् ॥ ÁivP_1,10.12cd/ रूपे वेशे च कृत्ये च वाहने चासने तथा ॥ ÁivP_1,10.13ab/ आयुधादौ च मत्साम्यमस्माभिस्तत्कृते कृतम् ॥ ÁivP_1,10.13cd/ मद्ध्यानविरहाद्वत्सौ मौढ्यं वामेवमागतम् ॥ ÁivP_1,10.14ab/ मज्ज्ञाने सति नैवं स्यान्मानं रूपे महेशवत् ॥ ÁivP_1,10.14cd/ तस्मान्मज्ज्ञानसिद्ध्यर्थं मंत्रमोंकारनामकम् ॥ ÁivP_1,10.15ab/ इतः परं प्रजपतं मामकं मानभंजनम् ॥ ÁivP_1,10.15cd/ उपादिशं निजं मंत्रमोंकारमुरुमंगलम् ॥ ÁivP_1,10.16ab/ ओंकारो मन्मुखाज्जज्ञे प्रथमं मत्प्रबोधकः ॥ ÁivP_1,10.16cd/ वाचको ऽयमहं वाच्यो मंत्रो ऽयं हि मदात्मकः ॥ ÁivP_1,10.17ab/ तदनुस्मरणं नित्यं ममानुस्मरणं भवेत् ॥ ÁivP_1,10.17cd/ अकारौत्तरात्पूर्वमुकारः पश्चिमाननात् ॥ ÁivP_1,10.18ab/ मकारो दक्षिणमुखाद्बिंदुः प्राङ्मुखतस्तथा ॥ ÁivP_1,10.18cd/ नादो मध्यमुखादेवं पञ्चधा 'सौ विजृंभितः ॥ ÁivP_1,10.19ab/ एकीभूतः पुनस्तद्वदोमित्येकाक्षरो भवेत् ॥ ÁivP_1,10.19cd/ नामरूपात्मकं सर्वं वेदभूतकुलद्वयम् ॥ ÁivP_1,10.20ab/ व्याप्तमेतेन मंत्रेण शिवशक्त्योश्च बोधकः ॥ ÁivP_1,10.20cd/ अस्मात्पञ्चाक्षरं जज्ञे बोधकं सकलस्यतत् ॥ ÁivP_1,10.21ab/ आकारादिक्रमेणैव नकारादियथाक्रमम् ॥ ÁivP_1,10.21cd/ अस्मात्पञ्चाक्षराज्जाता मातृकाः पञ्चभेदतः ॥ ÁivP_1,10.22ab/ तस्माच्छिरश्चतुर्वक्त्रात्त्रिपाद्गाय त्रिरेव हि ॥ ÁivP_1,10.22cd/ वेदः सर्वस्ततो जज्ञे ततो वै मंत्रकोटयः ॥ ÁivP_1,10.23ab/ तत्तन्मंत्रेण तत्सिद्धिः सर्वसिद्धिरितो भवेत् ॥ ÁivP_1,10.23cd/ अनेन मंत्रकंदेन भोगो मोक्षश्च सिद्ध्यति ॥ ÁivP_1,10.24ab/ सकला मंत्रराजानः साक्षाद्भोगप्रदाः शुभाः ॥ ÁivP_1,10.24cd/ नंदिकेश्वर उवाच पुनस्तयोस्तत्र तिरः पटं गुरुः प्रकल्प्य मंत्रं च समादिशत्परम् ॥ ÁivP_1,10.25ab/ निधाय तच्छीर्ष्णि करांबुजं शनैरुदङ्मुखं संस्थितयोः सहांबिकः ॥ ÁivP_1,10.25cd/ त्रिरुच्चार्याग्रहीन्मंत्रं यंत्रतंत्रोक्तिपूर्वकम् ॥ ÁivP_1,10.26ab/ शिष्यौ च तौ दक्षिणायामात्मानं च समर्पयत् ॥ ÁivP_1,10.26cd/ प्रबद्धहस्तौ किल तौ तदंतिके तमेव देवं जगतुर्जगद्गुरुम् ॥ ÁivP_1,10.27ab/ ब्रह्माच्युतावूचतुः नमो निष्कलरूपाय नमो निष्कलतेजसे ॥ ÁivP_1,10.28ab/ नमः सकलनाथाय नमस्ते सकलात्मने ॥ ÁivP_1,10.28cd/ नमः प्रणववाच्याय नमः प्रणवलिंगिने ॥ ÁivP_1,10.29ab/ नमः सृष्ट्यादिकर्त्रे च नमः पञ्चमुखायते ॥ ÁivP_1,10.29cd/ पञ्चब्रह्मस्वरूपाय पञ्च कृत्यायते नमः ॥ ÁivP_1,10.30ab/ आत्मने ब्रह्मणे तुभ्यमनंतगुणशक्तये ॥ ÁivP_1,10.30cd/ सकलाकलरूपाय शंभवे गुरवे नमः ॥ ÁivP_1,10.31ab/ इति स्तुत्वा गुरुं पद्यैर्ब्रह्मा विष्णुश् च नेमतुः ॥ ÁivP_1,10.31cd/ ईश्वर उवाच वत्सकौ सर्वतत्त्वं च कथितं दर्शितं च वाम् ॥ ÁivP_1,10.32ab/ जपतं प्रणवं मंत्रं देवीदिष्टं मदात्मकम् ॥ ÁivP_1,10.32cd/ ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् ॥ ÁivP_1,10.33ab/ आर्द्रायां च चतुर्दश्यां तज्जाप्यं त्वक्षयं भवेत् ॥ ÁivP_1,10.33cd/ सूर्यगत्या महार्द्रायामेकं कोटिगुणं भवेत् ॥ ÁivP_1,10.34ab/ मृगशीर्षांतिमो भागः पुनर्वस्वादिमस्तथा ॥ ÁivP_1,10.34cd/ आर्द्रासमः सदा ज्ञेयः पूजाहोमादितर्पणे ॥ ÁivP_1,10.35ab/ दर्शनं तु प्रभाते च प्रातःसंगवकालयोः ॥ ÁivP_1,10.35cd/ चतुर्दशी तथा ग्राह्या निशीथव्यापिनी भवेत् ॥ ÁivP_1,10.36ab/ प्रदोषव्यापिनी चैव परयुक्ता प्रशस्यते ॥ ÁivP_1,10.36cd/ लिंगं बेरं च मेतुल्यं यजतां लिंगमुत्तमम् ॥ ÁivP_1,10.37ab/ तस्माल्लिंगं परं पूज्यं बेरादपि मुमुक्षुभिः ॥ ÁivP_1,10.37cd/ लिंगमोंकारमंत्रेण बेरं पञ्चाक्षरेण तु ॥ ÁivP_1,10.38ab/ स्वयमेव हि द्रव्यैः प्रतिष्ठाप्यं परैरपि ॥ ÁivP_1,10.38cd/ पूजयेदुपचारैश्च मत्पदं सुलभं भवेत् ॥ ÁivP_1,10.39ab/ इति शास्य तथा शिष्यौ तत्रैवां 'तर्हितः शिवः ॥ ÁivP_1,10.39cd/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां दशमो ऽध्यायः छप्तेर् 11 ऋषय ऊचुः कथं लिंगं प्रतिष्ठाप्यं कथं वातस्य लक्षणम् ॥ ÁivP_1,11.1ab/ कथं वा तत्समभ्यर्च्यं देशे काले च केन हि ॥ ÁivP_1,11.1cd/ सूत उवाच युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः ॥ ÁivP_1,11.2ab/ अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा ॥ ÁivP_1,11.2cd/ यथेष्टं लिंगमारोप्यं यत्र स्यान्नित्यमर्चनम् ॥ ÁivP_1,11.3ab/ पार्थिवेन तथाप्येनं तैजसेन यथारुचि ॥ ÁivP_1,11.3cd/ कल्पलक्षणसंयुक्तं लिंगं पूजाफलं लभेत् ॥ ÁivP_1,11.4ab/ सर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम् ॥ ÁivP_1,11.4cd/ चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि ॥ ÁivP_1,11.5ab/ सलक्षणं सपीठं च स्थापयेच्छिवनिर्मितम् ॥ ÁivP_1,11.5cd/ मंडलं चतुरस्रं वा त्रिकोणमथवा तथा ॥ ÁivP_1,11.6ab/ खट्वांगवन्मध्यसूक्ष्मं लिंगपीठं महाफलं ॥ ÁivP_1,11.6cd/ प्रथमं मृच्छिलादिभ्यो लिगं लोहादिभिः कृतम् ॥ ÁivP_1,11.7ab/ येन लिंगं तेन पीठं स्थावरे हि विशिष्यते ॥ ÁivP_1,11.7cd/ लिंगं पीठं चरे त्वेकं लिंगं बाणकृतं विना ॥ ÁivP_1,11.8ab/ लिंगप्रमाणं कर्त्ःणां द्वादशांगुलमुत्तमम् ॥ ÁivP_1,11.8cd/ न्यूनं चेत्फलमल्पं स्यादधिकं नैव दूष्यते ॥ ÁivP_1,11.9ab/ कर्तुरेकांगुलन्यूनं चरेपि च तथैव हि ॥ ÁivP_1,11.9cd/ आदौ विमानं शिल्पेन कार्यं देवगणैर्युतम् ॥ ÁivP_1,11.10ab/ तत्र गर्भगृहे रम्ये दृढे दर्पणसंनिभो भूषिते ॥ ÁivP_1,11.10cd/ नवरत्नैश्च दिग्द्वारे च प्रधानकैः ॥ ÁivP_1,11.11ab/ नीलं रक्तं च वै दूर्यं श्यामं मारकतं तथा ॥ ÁivP_1,11.11cd/ मुक्ताप्रवालगोमेदवज्राणि नवरत्नकम् ॥ ÁivP_1,11.12ab/ मध्ये लिंगं महद्द्रव्यं निक्षिपेत्सहवैदिके ॥ ÁivP_1,11.12cd/ संपूज्य लिंगं सद्याद्यैः पञ्चस्थाने यथाक्रमम् ॥ ÁivP_1,11.13ab/ अग्नौ च हुत्वा बहुधा हविषास कलं च माम् ॥ ÁivP_1,11.13cd/ अभ्यर्च्य गुरुमाचार्यमर्थैः कामैश्च बांधवम् ॥ ÁivP_1,11.14ab/ दद्यादैश्वर्यमर्थिभ्यो जडमप्यजडं तथा ॥ ÁivP_1,11.14cd/ स्थावरं जंगमं जीवं सर्वं संतोष्य यत्नतः ॥ ÁivP_1,11.15ab/ सुवर्णपूरिते श्वभ्रे नवरत्नैश्च पूरिते ॥ ÁivP_1,11.15cd/ सद्यादि ब्रह्म चोच्चार्य ध्यात्वा देवं परं शुभम् ॥ ÁivP_1,11.16ab/ उदीर्य च महामंत्रमोंकारं नादघोषितम् ॥ ÁivP_1,11.16cd/ लिंगं तत्र प्रतिष्ठाप्य लिगं पीठेन योजयेत् ॥ ÁivP_1,11.17ab/ लिंगं सपीठं निक्षिप्य नित्यलेपेन बंधयेत् ॥ ÁivP_1,11.17cd/ एवं बेरं च संस्थाप्यं तत्रैव परमं शुभम् ॥ ÁivP_1,11.18ab/ पञ्चाक्षरेण बेरं तु उत्सवार्थं वहिस्तथा ॥ ÁivP_1,11.18cd/ बेरं गुरुभ्यो गृह्णीयात्साधुभिः पूजितं तु वा ॥ ÁivP_1,11.19ab/ एवं लिंगे च बेरे च पूजा शिवपदप्रदा ॥ ÁivP_1,11.19cd/ पुनश्च द्विविधं प्रोक्तं स्थावरं जंगमं तथा ॥ ÁivP_1,11.20ab/ स्थावरं लिंगमित्याहुस्तरुगुल्मादिकं तथा ॥ ÁivP_1,11.20cd/ जंगमं लिंगमित्याहुः कृमिकीटादिकं तथा ॥ ÁivP_1,11.21ab/ स्थावरस्य च शुश्रूषा जंगमस्य च तर्पणम् ॥ ÁivP_1,11.21cd/ तत्तत्सुखानुरागेण शिवपूजां विदुर्बुधाः ॥ ÁivP_1,11.22ab/ पीठमंबामयं सर्वं शिवलिंगं च चिन्मयम् ॥ ÁivP_1,11.22cd/ यथा देवीमुमामंके धृत्वा तिष्ठति शंकरः ॥ ÁivP_1,11.23ab/ तथा लिंगमिदं पीठं धृत्वा तिष्ठति संततम् ॥ ÁivP_1,11.23cd/ एवं स्थाप्य महालिंगं पूजयेदुपचारकैः ॥ ÁivP_1,11.24ab/ नित्यपूजा यथा शक्तिध्वजादिकरणं तथा ॥ ÁivP_1,11.24cd/ इति संस्थापयेल्लिंगं साक्षाच्छिवपदप्रदम् ॥ ÁivP_1,11.25ab/ अथवा चरलिंगं तु षोडशैरुपचारकैः ॥ ÁivP_1,11.25cd/ पूजयेच्च यथान्यायं क्रमाच्छिवपदप्रदम् ॥ ÁivP_1,11.26ab/ आवाहनं चासनं च अर्घ्यं पाद्यं तथैव च ॥ ÁivP_1,11.26cd/ तदंगाचमनं चैव स्नानमभ्यंगपूर्वकम् ॥ ÁivP_1,11.27ab/ वस्त्रं गंधं तथा पुष्पं धूपं दीपं निवेदनम् ॥ ÁivP_1,11.27cd/ नीराजनं च तांबूलं नमस्कारो विसर्जनम् ॥ ÁivP_1,11.28ab/ अथवा 'र्घ्यादिकं कृत्वा नैवेद्यां तं यथाविधि ॥ ÁivP_1,11.28cd/ अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम् ॥ ÁivP_1,11.29ab/ यथाशक्ति सदाकुर्यात्क्रमाच्छिवपदप्रदम् ॥ ÁivP_1,11.29cd/ अथवा मानुषे लिंगेप्यार्षे दैवे स्वयंभुवि ॥ ÁivP_1,11.30ab/ स्थापिते ऽपूर्वके लिंगे सोपचारं यथा तथा ॥ ÁivP_1,11.30cd/ पूजोपकरणे दत्ते यत्किंचित्फलमश्नुते ॥ ÁivP_1,11.31ab/ प्रदक्षिणानमस्कारैः क्रमाच्छिवपदप्रदम् ॥ ÁivP_1,11.31cd/ लिंगं दर्शनमात्रं वा नियमेन शिवप्रदम् ॥ ÁivP_1,11.32ab/ मृत्पिष्टगोशकृत्पुष्पैः करवीरेण वा फलैः ॥ ÁivP_1,11.32cd/ गुडेन नवनीतेन भस्मनान्नैर्यथारुचि ॥ ÁivP_1,11.33ab/ लिंगं यत्नेन कृत्वांते यजेत्तदनुसारतः ॥ ÁivP_1,11.33cd/ अंगुष्ठादावपि तथा पूजामिच्छंति केचन ॥ ÁivP_1,11.34ab/ लिंगकर्मणि सर्वत्र निषेधोस्ति न कर्हिचित् ॥ ÁivP_1,11.34cd/ सर्वत्र फलदाता हि प्रयासानुगुणं शिवः ॥ ÁivP_1,11.35ab/ अथवा लिंगदानं वा लिंगमौल्यमथापि वा ॥ ÁivP_1,11.35cd/ श्रद्धया शिवभक्ताय दत्तं शिवपदप्रदम् ॥ ÁivP_1,11.36ab/ अथवा प्रणवं नित्यं जपेद्दशसहस्रकम् ॥ ÁivP_1,11.36cd/ संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ ÁivP_1,11.37ab/ जपकाले मकारांतं मनःशुद्धिकरं भजेत् ॥ ÁivP_1,11.37cd/ समाधौ मानसं प्रोक्तमुपांशु सार्वकालिकम् ॥ ÁivP_1,11.38ab/ समानप्रणवं चेमं बिंदुनादयुतं विदुः ॥ ÁivP_1,11.38cd/ अथ पञ्चाक्षरं नित्यं जपेदयुतमादरात् ॥ ÁivP_1,11.39ab/ संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ ÁivP_1,11.39cd/ प्रणवेनादिसंयुक्तं ब्राह्मणानां विशिष्यते ॥ ÁivP_1,11.40ab/ दीक्षायुक्तं गुरोर्ग्राह्यं मंत्रं ह्यथ फलाप्तये ॥ ÁivP_1,11.40cd/ कुंभस्नानं मंत्रदीक्षां मातृकान्यासमेव च ॥ ÁivP_1,11.41ab/ ब्राह्मणः सत्यपूतात्मा गुरुर्ज्ञानी विशिष्यते ॥ ÁivP_1,11.41cd/ द्विजानां च नमःपूर्वमन्येषां च नमोन्तकम् ॥ ÁivP_1,11.42ab/ स्त्रीणां च क्वचिदिच्छंति नमो तं च यथाविधि ॥ ÁivP_1,11.42cd/ विप्रस्त्रीणां नमः पूर्वमिदमिच्छंति केचन ॥ ÁivP_1,11.43ab/ पञ्चकोटिजपं कृत्वा सदा शिवसमो भवेत् ॥ ÁivP_1,11.43cd/ एकद्वित्रिचतुःकोट्याब्रह्मादीनां पदं व्रजेत् ॥ ÁivP_1,11.44ab/ जपेदक्षरलक्षंवा अक्षराणां पृथक्पृथक् ॥ ÁivP_1,11.44cd/ अथवाक्षरलक्षं वा ज्ञेयं शिवपदप्रदम् ॥ ÁivP_1,11.45ab/ सहस्रं तु सहस्राणां सहस्रेण दिनेन हि ॥ ÁivP_1,11.45cd/ जपेन्मंत्रादिष्टसिद्धिर्नित्यं ब्राह्मणभोजनात् ॥ ÁivP_1,11.46ab/ अष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि ॥ ÁivP_1,11.46cd/ ब्राह्मणस्तु जपेन्नित्यं क्रमाच्छिवपदप्रदान् ॥ ÁivP_1,11.47ab/ वेदमंत्रांस्तु सूक्तानि जपेन्नियममास्थितः ॥ ÁivP_1,11.47cd/ एकं दशार्णं मंत्रं च शतोनं च तदूर्ध्वकम् ॥ ÁivP_1,11.48ab/ अयुतं च सहस्रं च शतमेकं विना भवेत् ॥ ÁivP_1,11.48cd/ वेदपारायणं चैव ज्ञेयं शिवपदप्रदम् ॥ ÁivP_1,11.49ab/ anyÃnbahutarÃnmaæträjapedak«aralak«ata÷ // ÁivP_1,11.49cd/ एकाक्षरांस्तथा maæträjapedak«arakoÂita÷ // ÁivP_1,11.50ab/ ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम् ॥ ÁivP_1,11.50cd/ एवं कुर्याद्यथाशक्ति क्रमाच्छिव पदं लभेत् ॥ ÁivP_1,11.51ab/ नित्यं रुचिकरं त्वेकं मंत्रमामरणांतिकम् ॥ ÁivP_1,11.51cd/ जपेत्सहस्रमोमिति सर्वाभीष्टं शिवाज्ञया ॥ ÁivP_1,11.52ab/ पुष्पारामादिकं वापि तथा संमार्जनादिकम् ॥ ÁivP_1,11.52cd/ शिवाय शिवकार्याथे कृत्वा शिवपदं लभेत् ॥ ÁivP_1,11.53ab/ शिवक्षेत्रे तथा वासं नित्यं कुर्याच्च भक्तितः ॥ ÁivP_1,11.53cd/ जडानामजडानां च सर्वेषां भुक्तिमुक्तिदम् ॥ ÁivP_1,11.54ab/ तस्माद्वासं शिवक्षेत्रे कुर्यदामरणं बुधः ॥ ÁivP_1,11.54cd/ लिंगाद्धस्तशतं पुण्यं क्षेत्रे मानुषके विदुः ॥ ÁivP_1,11.55ab/ सहस्रारत्निमात्रं तु पुण्यक्षेत्रे तथार्षके ॥ ÁivP_1,11.55cd/ दैवलिंगे तथा ज्ञेयं सहस्रारत्निमानतः ॥ ÁivP_1,11.56ab/ धनुष्प्रमाणसाहस्रं पुण्यं क्षेत्रे स्वयं भुवि ॥ ÁivP_1,11.56cd/ पुण्यक्षेत्रे स्थिता वापी कूपाद्यपुष्कराणि च ॥ ÁivP_1,11.57ab/ शिवगंगेति विज्ञेयं शिवस्य वचनं यथा ॥ ÁivP_1,11.57cd/ तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत् ॥ ÁivP_1,11.58ab/ शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा ॥ ÁivP_1,11.58cd/ दाहं दशाहं मास्यं वा सपिंडीकरणं तु वा ॥ ÁivP_1,11.59ab/ आब्दिकं वा शिवक्षेत्रे क्षेत्रे पिंडमथापि वा ॥ ÁivP_1,11.59cd/ सर्वपाप विनिर्मुक्तः सद्यः शिवपदं लभेत् ॥ ÁivP_1,11.60ab/ अथवा सप्तरात्रं वा वसेद्वा पञ्चरात्रकम् ॥ ÁivP_1,11.60cd/ त्रिरात्रमेकरात्रं वा क्रमाच्छिवपदं लभेत् ॥ ÁivP_1,11.61ab/ स्ववर्णानुगुणं लोके स्वाचारात्प्राप्नुते नरः ॥ ÁivP_1,11.61cd/ वर्णोद्धारेण भक्त्या च तत्फलातिशयं नरः ॥ ÁivP_1,11.62ab/ सर्वं कृतं कामनया सद्यः फलमवाप्नुयात् ॥ ÁivP_1,11.62cd/ सर्वं कृतमकामेन साक्षाच्छिवपदप्रदम् ॥ ÁivP_1,11.63ab/ प्रातर्मध्याह्नसायाह्नमहस्त्रिष्वेकतः क्रमात् ॥ ÁivP_1,11.63cd/ प्रातर्विधिकरं ज्ञेयं मध्याह्नं कामिकं तथा ॥ ÁivP_1,11.64ab/ सायाह्नं शांतिकं ज्ञेयं रात्रावपि तथैव हि ॥ ÁivP_1,11.64cd/ कालो निशीथो वै प्रोक्तोमध्ययामद्वयं निशि ॥ ÁivP_1,11.65ab/ शिवपूजा विशेषेण तत्काले ऽभीष्टसिद्धिदा ॥ ÁivP_1,11.65cd/ एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् ॥ ÁivP_1,11.66ab/ कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ॥ ÁivP_1,11.66cd/ उक्तेन केनचिद्वापि अधिकारविभेदतः ॥ ÁivP_1,11.67ab/ सद्वृत्तिः पापभीरुश्चेत्ततत्फलमवाप्नुयात् ॥ ÁivP_1,11.67cd/ ऋषय ऊचुः अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः ॥ ÁivP_1,11.68ab/ सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत् ॥ ÁivP_1,11.68cd/ सूत योगिवरश्रेष्ठ शिवक्षेत्रागमांस्तथा ॥ ÁivP_1,11.69ab/ सूत उवाच शृणुत श्रद्धया सर्वक्षेत्राणि च तदागमान् ॥ ÁivP_1,11.69cd/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायांएकदशो ऽध्यायः छप्तेर् 12 सूत उवाच शृणुध्वमृषयः प्राज्ञाः शिवक्षेत्रं विमुक्तिदम् ॥ ÁivP_1,12.1ab/ तदागमांस्ततो वक्ष्ये लोकरक्षार्थमेव हि ॥ ÁivP_1,12.1cd/ पञ्चाशत्कोटिविस्तीर्णा सशैलवनकानना ॥ ÁivP_1,12.2ab/ शिवाज्ञया हि पृथिवी लोकं धृत्वा च तिष्ठति ॥ ÁivP_1,12.2cd/ तत्र तत्र शिवक्षेत्रं तत्र तत्र निवासिनाम् ॥ ÁivP_1,12.3ab/ मोक्षार्थं कृपया देवः क्षेत्रं कल्पितवान्प्रभुः ॥ ÁivP_1,12.3cd/ परिग्रहादृषीणां च देवानां परिग्रहात् ॥ ÁivP_1,12.4ab/ स्वयंभूतान्यथान्यानि लोकरक्षार्थमेव हि ॥ ÁivP_1,12.4cd/ तीर्थे क्षेत्रे सदाकार्यं स्नानदानजपादिकम् ॥ ÁivP_1,12.5ab/ अन्यथा रोगदारिद्र्यमूकत्वाद्याप्नुयान्नरः ॥ ÁivP_1,12.5cd/ अथास्मिन्भारते वर्षे प्राप्नोति मरणं नरः ॥ ÁivP_1,12.6ab/ स्वयंभूस्थानवासेन पुनर्मानुष्यमाप्नुयात् ॥ ÁivP_1,12.6cd/ क्षेत्रे पापस्य करणं दृढं भवति भूसुराः ॥ ÁivP_1,12.7ab/ पुण्यक्षेत्रे निवासे हि पापमण्वपि नाचरेत् ॥ ÁivP_1,12.7cd/ येन केनाप्युपायेन पुण्यक्षेत्रे वसेन्नरः ॥ ÁivP_1,12.8ab/ सिंधोः शतनदीतीरे संति क्षेत्राण्यनेकशः ॥ ÁivP_1,12.8cd/ सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा ॥ ÁivP_1,12.9ab/ तत्तत्तीरे वसेत्प्राज्ञः क्रमाद्ब्रह्मपदं लभेत् ॥ ÁivP_1,12.9cd/ हिमवद्गिरिजा गंगा पुण्या शतमुखा नदी ॥ ÁivP_1,12.10ab/ तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः ॥ ÁivP_1,12.10cd/ तत्र तीरं प्रशस्तं हि मृगबृहस्पतौ ॥ ÁivP_1,12.11ab/ शोणभद्रो दशमुखः पुण्योभीष्टफलप्रदः ॥ ÁivP_1,12.11cd/ तत्र स्नानोपवासेन पदं वैनायकं लभेत् ॥ ÁivP_1,12.12ab/ चतुर्वींशमुखा पुण्या नर्मदा च महानदी ॥ ÁivP_1,12.12cd/ तस्यां स्नानेन वासेन पदं वैष्णवमाप्नुयात् ॥ ÁivP_1,12.13ab/ तमसा द्वादशमुखा रेवा दशमुखा नदी ॥ ÁivP_1,12.13cd/ गोदावरी महापुण्या ब्रह्मगोवधनाशिनी ॥ ÁivP_1,12.14ab/ एकविंशमुखा प्रोक्ता रुद्रलोकप्रदायिनी ॥ ÁivP_1,12.14cd/ कृष्णवेणी पुण्यनदी सर्वपापक्षयावहा ॥ ÁivP_1,12.15ab/ sëÂÃdaÓamukhÃproktà विष्णुलोकप्रदायिनी ॥ ÁivP_1,12.15cd/ तुंगभद्रा दशमुखा ब्रह्मलोकप्रदायिनी ॥ ÁivP_1,12.16ab/ सुवर्णमुखरी पुण्या प्रोक्ता नवमुखा तथा ॥ ÁivP_1,12.16cd/ तत्रैव सुप्रजायंते ब्रह्मलोकच्युतास्तथा ॥ ÁivP_1,12.17ab/ सरस्वती च पंपा च कन्याश्वेतनदी शुभा ॥ ÁivP_1,12.17cd/ एतासां तीरवासेन इंद्रलोकमवाप्नुयात् ॥ ÁivP_1,12.18ab/ सह्याद्रिजा महापुण्या कावेरीति महानदी ॥ ÁivP_1,12.18cd/ सप्तविंशमुखा प्रोक्ता सर्वाभीष्टं प्रदायिनी ॥ ÁivP_1,12.19ab/ तत्तीराः स्वर्गदाश्चैव ब्रह्मविष्णुपदप्रदाः ॥ ÁivP_1,12.19cd/ शिवलोकप्रदा शैवास् तथा 'भीष्टफलप्रदाः ॥ ÁivP_1,12.20ab/ नैमिषे बदरे स्नायान्मेषगे च गुरौ रवौ ॥ ÁivP_1,12.20cd/ ब्रह्मलोकप्रदं विद्यात्ततः पूजादिकं तथा ॥ ÁivP_1,12.21ab/ सिंधुनद्यां तथा स्नानं सिंहे कर्कटगे रवौ ॥ ÁivP_1,12.21cd/ केदारोदकपानं च स्नानं च ज्ञानदं विदुः ॥ ÁivP_1,12.22ab/ गोदावर्यां सिंहमासे स्नायात्सिंहबृहस्पतौ ॥ ÁivP_1,12.22cd/ शिवलोकप्रदमिति शिवेनोक्तं तथा पुरा ॥ ÁivP_1,12.23ab/ यमुनाशोणयोः स्नायाद्गुरौ कन्यागते रवौ ॥ ÁivP_1,12.23cd/ धर्मलोके दंतिलोके महाभोगप्रदं विदुः ॥ ÁivP_1,12.24ab/ कावेर्यां च तथास्नायात्तुलागे तु रवौ गुरौ ॥ ÁivP_1,12.24cd/ विष्णोर्वचनमहात्म्यात्सर्वाभीष्टप्रदं विदुः ॥ ÁivP_1,12.25ab/ वृश्चिके मासि संप्राप्ते तथार्के गुरुवृश्चिके ॥ ÁivP_1,12.25cd/ नर्मदायां नदीस्नानाद्विष्णुलोकम्वाप्नुयात् ॥ ÁivP_1,12.26ab/ सुवर्णमुखरीस्नानं चापगे च गुरौ रवौ ॥ ÁivP_1,12.26cd/ शिवलोकप्रदमिति ब्राह्मणो वचनं यथा ॥ ÁivP_1,12.27ab/ मृगमासि तथा स्नायाज्जाह्नव्यां मृगगे गुरौ ॥ ÁivP_1,12.27cd/ शिवलोकप्रदमिति ब्रह्मणो वचनं यथा ॥ ÁivP_1,12.28ab/ ब्रह्मविष्ण्वोः पदे भुक्त्वा तदंते ज्ञानमाप्नुयात् ॥ ÁivP_1,12.28cd/ गंगायां माघमासे तु तथाकुंभगते रवौ ॥ ÁivP_1,12.29ab/ श्राद्धं वा पिंडदानं वा तिलोदकमथापिवा ॥ ÁivP_1,12.29cd/ वंशद्वयपित्ःणां च कुलकोट्युद्धरं विदुः ॥ ÁivP_1,12.30ab/ कृष्णवेण्यां प्रशंसंति मीनगे च गुरौ रवौ ॥ ÁivP_1,12.30cd/ तत्तत्तीर्थे च तन्मासि स्नानमिंद्रपदप्रदम् ॥ ÁivP_1,12.31ab/ गंगां वा सह्यजां वापि समाश्रित्य वसेद्बुधः ॥ ÁivP_1,12.31cd/ तत्कालकृतपापस्य क्षयो भवति निश्चितम् ॥ ÁivP_1,12.32ab/ रुद्रलोकप्रदान्येव संति क्षेत्राण्यनेकशः ॥ ÁivP_1,12.32cd/ ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे ॥ ÁivP_1,12.33ab/ तयोस्तीरे हि संत्येव क्षेत्राणि स्वर्गदानि च ॥ ÁivP_1,12.33cd/ संति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः ॥ ÁivP_1,12.34ab/ तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत् ॥ ÁivP_1,12.34cd/ सदाचारेण सद्वृत्त्या सदा भावनयापि च ॥ ÁivP_1,12.35ab/ वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत् ॥ ÁivP_1,12.35cd/ पुण्यक्षेत्रे कृतं पुण्यं बहुधा ऋद्धिमृच्छति ॥ ÁivP_1,12.36ab/ पुण्यक्षेत्रे कृतं पापं महदण्वपि जायते ॥ ÁivP_1,12.36cd/ तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति ॥ ÁivP_1,12.37ab/ पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा ॥ ÁivP_1,12.37cd/ मानसं च तथा पापं तादृशं नाशयेद्द्विजाः ॥ ÁivP_1,12.38ab/ मानसं वज्रलेपं तु कल्पकल्पानुगं तथा ॥ ÁivP_1,12.38cd/ ध्यानादेव हि तन्नश्येन्नान्यथा नाशमृच्छति ॥ ÁivP_1,12.39ab/ वाचिकं जपजालेन कायिकं कायशोषणात् ॥ ÁivP_1,12.39cd/ दानाद्धनकृतं नश्येन्ना 'न्यथाकल्पकोटिभिः ॥ ÁivP_1,12.40ab/ क्वचित्पापेन पुण्यं च वृद्धिपूर्वेण नश्यति ॥ ÁivP_1,12.40cd/ बीजांशश्चैव वृद्ध्यंशो भोगांशः पुण्यपापयोः ॥ ÁivP_1,12.41ab/ ज्ञाननाश्यो हि बीजांशो वृद्धिरुक्तप्रकारतः ॥ ÁivP_1,12.41cd/ भोजांशो भोगनाश्यस्तु नान्यथा पुण्यकोटिभिः ॥ ÁivP_1,12.42ab/ बीजप्ररोहे नष्टे तु शेषो भोगाय कल्पते ॥ ÁivP_1,12.42cd/ देवानां पूजया चैव ब्रह्मणानां च दानतः ॥ ÁivP_1,12.43ab/ तपोधिक्याच्च कालेन भोगः सह्यो भवेन्नृणाम् ॥ ÁivP_1,12.43cd/ तस्मात्पापमकृत्वैव वस्तव्यंस्सुखमिच्छता ॥ ÁivP_1,12.43ef/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्वादशो ऽध्यायः छप्तेर् 13 ऋषय ऊचुः सदाचारं श्रावयाशु येन lokäjayedbudha÷ // ÁivP_1,13.1ab/ धर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा ॥ ÁivP_1,13.1cd/ सूत उवाच सदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः ॥ ÁivP_1,13.2ab/ वेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः ॥ ÁivP_1,13.2cd/ अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः ॥ ÁivP_1,13.3ab/ किंचिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तया ॥ ÁivP_1,13.3cd/ शूद्रब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः ॥ ÁivP_1,13.4ab/ असूयालुः परद्रोही चंडालद्विज उच्यते ॥ ÁivP_1,13.4cd/ पृथिवीपालको राजा इतरेक्षत्रिया मताः ॥ ÁivP_1,13.5ab/ धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते ॥ ÁivP_1,13.5cd/ ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र उच्यते ॥ ÁivP_1,13.6ab/ कर्षको वृषलो ज्ञेय इतरे चैव दस्यवः ॥ ÁivP_1,13.6cd/ सर्वो ह्युषःप्राचीमुखश्चिन्तयेद्देवपूर्वकान् ॥ ÁivP_1,13.7ab/ धर्मानर्थांश्च तत्क्लेशानायं च व्ययमेव च ॥ ÁivP_1,13.7cd/ आयुर्द्वेषश्च मरणं पापं भाग्यं तथैव च ॥ ÁivP_1,13.8ab/ व्याधिः पुष्टिस्तथा शक्तिः प्रातरुत्थानदिक्फलम् ॥ ÁivP_1,13.8cd/ निशांत्यायामोषा ज्ञेया यामार्धं संधिरुच्यते ॥ ÁivP_1,13.9ab/ तत्काले तु समुत्थाय विण्मूत्रे विसृजेद्द्विजः ॥ ÁivP_1,13.9cd/ गृहाद्दूरं ततो गत्वा बाह्यतः प्रवृतस्तथा ॥ ÁivP_1,13.10ab/ उदङ्मुखः समाविश्य प्रतिबंधे ऽन्यदिङ्मुखः ॥ ÁivP_1,13.10cd/ जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः ॥ ÁivP_1,13.11ab/ लिंगं पिधाय वामेन मुखमन्येन पाणिना ॥ ÁivP_1,13.11cd/ मलमुत्सृज्य चोत्थाय न पश्येच्चैव तन्मलम् ॥ ÁivP_1,13.12ab/ उद्धृतेन जलेनैव शौचं कुर्याज्जलाद्बहिः ॥ ÁivP_1,13.12cd/ अथवा देवपित्रार्षतीर्थावतरणं विना ॥ ÁivP_1,13.13ab/ सप्त वा पञ्च वा त्रीन्वा गुदं संशोधयेन्मृदा ॥ ÁivP_1,13.13cd/ लिंगे कर्कोटमात्रं तु गुदे प्रसृतिरिष्यते ॥ ÁivP_1,13.14ab/ तत उत्थाय पद्धस्तशौचं गण्डूषमष्टकम् ॥ ÁivP_1,13.14cd/ येन केन च पत्रेण këÂhena च जलाद्बहिः ॥ ÁivP_1,13.15ab/ कार्यं संत्यज्य तर्जनीं दंतधावनमीरितम् ॥ ÁivP_1,13.15cd/ जलदेवान्नमस्कृत्य मंत्रेण स्नानमाचरेत् ॥ ÁivP_1,13.16ab/ अशक्तः कंठदघ्नं वा कटिदघ्नमथापि वा ॥ ÁivP_1,13.16cd/ आजानु जलमाविश्य मंत्रस्नानं समाचरेत् ॥ ÁivP_1,13.17ab/ देवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च ॥ ÁivP_1,13.17cd/ धौतवस्त्रं समादाय पञ्चकच्छेन धारयेत् ॥ ÁivP_1,13.18ab/ उत्तरीयं च किं चैव धार्यं सर्वेषु कर्मसु ॥ ÁivP_1,13.18cd/ नद्यादितीर्थस्नाने तु स्नानवस्त्रं न शोधयेत् ॥ ÁivP_1,13.19ab/ वापीकूपगृहादौ तु स्नानादूर्ध्वं नयेद्बुधः ॥ ÁivP_1,13.19cd/ शिलादार्वादिके वापि जले वापि स्थलेपि वा ॥ ÁivP_1,13.20ab/ संशोध्य pŬayedvastraæ पित्ःणां तृप्तये द्विजाः ॥ ÁivP_1,13.20cd/ जाबालकोक्तमंत्रेण भस्मना च त्रिपुंड्रकम् ॥ ÁivP_1,13.21ab/ अन्यथा चेज्जले पात इतस्तन्नरकमृच्छति ॥ ÁivP_1,13.21cd/ आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशांतये ॥ ÁivP_1,13.22ab/ यस्येति मंत्रं पादे तु संधिप्रोक्षणमुच्यते ॥ ÁivP_1,13.22cd/ पादे मूर्ध्नि हृदि चैव मूर्ध्नि हृत्पाद एव च ॥ ÁivP_1,13.23ab/ हृत्पादमूर्ध्नि संप्रोक्ष्य मंत्रस्नानं विदुर्बुधाः ॥ ÁivP_1,13.23cd/ ईषत्स्पर्शे च दौः स्वास्थ्ये rÃjarëÂrabhaye ऽपि च ॥ ÁivP_1,13.24ab/ अत्यागतिकाले च मंत्रस्नानं समाचरेत् ॥ ÁivP_1,13.24cd/ प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः ॥ ÁivP_1,13.25ab/ अपः पीत्वा तथामध्ये पुनः प्रोक्षणमाचरेत् ॥ ÁivP_1,13.25cd/ गायत्र्या जपमंत्रांते वीरूर्ध्वं प्राग्विनिक्षिपेत् ॥ ÁivP_1,13.26ab/ मंत्रेण सह चैकं वै मध्ये ऽर्घ्यं तु रवेर्द्विजा ॥ ÁivP_1,13.26cd/ अथ जाते च सायाह्ने भुवि पश्चिमदिङ्मुखः ॥ ÁivP_1,13.27ab/ उद्धृत्य दद्यात्प्रातस्तु मध्याह्नेंगुलिभिस्तथा ॥ ÁivP_1,13.27cd/ अंगुलीनां च रंध्रेण लंबं पश्येद्दिवाकरम् ॥ ÁivP_1,13.28ab/ आत्मप्रदक्षिणं कृत्वा शुद्धाचमनमाचरेत् ॥ ÁivP_1,13.28cd/ सायं मुहूर्तादर्वाक्तु कृता संध्या वृथा भवेत् ॥ ÁivP_1,13.29ab/ अकालात्काल इत्युक्तो दिने ऽतीते यथाक्रमम् ॥ ÁivP_1,13.29cd/ दिवा 'तीते च गायत्रीं शतं नित्ये क्रमाज्जपेत् ॥ ÁivP_1,13.30ab/ आदर्शाहात्परा 'तीते गायत्रीं लक्षमभ्यसेत् ॥ ÁivP_1,13.30cd/ मासातीते तु नित्ये हि पुनश्चोपनयं चरेत् ॥ ÁivP_1,13.31ab/ ईशो गौरीगुहो विष्णुर्ब्रह्मा चेंद्रश्च वै यमः ॥ ÁivP_1,13.31cd/ एवं रूपांश्च वै देवांस्तर्पयेदर्थसिद्धये ॥ ÁivP_1,13.32ab/ ब्रह्मार्पणं ततः कृत्वा शुद्धाचमनमाचरेत् ॥ ÁivP_1,13.32cd/ तीर्थदक्षिणतः शस्ते मठे मंत्रालये बुधः ॥ ÁivP_1,13.33ab/ तत्र देवालये वापि गृहे वा नियतस्थले ॥ ÁivP_1,13.33cd/ सर्वान्देवान्नमस्कृत्य स्थिरबुद्धिः स्थिरासनः ॥ ÁivP_1,13.34ab/ प्रणवं पूर्वमभ्यस्य गायत्रीमभ्यसेत्ततः ॥ ÁivP_1,13.34cd/ जीवब्रह्मैक्यविषयं बुद्ध्वा प्रणवमभ्यसेत् ॥ ÁivP_1,13.35ab/ त्रैलोक्यसृष्टिकर्तारं स्थितिकर्तारमच्युतम् ॥ ÁivP_1,13.35cd/ संहर्तारं तथा रुद्रं स्वप्रकाशमुपास्महे ॥ ÁivP_1,13.36ab/ ज्ञानकर्मेंद्रियाणां च मनोवृत्तीर्धियस्तथा ॥ ÁivP_1,13.36cd/ भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा ॥ ÁivP_1,13.37ab/ इत्थमर्थं धियाध्यायन्ब्रह्मप्राप्नोति निश्चयः ॥ ÁivP_1,13.37cd/ केवलं वा जपेन्नित्यं ब्राह्मण्यस्य च पूर्तये ॥ ÁivP_1,13.38ab/ सहस्रमभ्यसेन्नित्यं प्रातर्ब्राह्मणपुंगवः ॥ ÁivP_1,13.38cd/ अन्येषां च यथा शक्तिम् अध्याह्ने च शतं जपेत् ॥ ÁivP_1,13.39ab/ सायं द्विदशकं ज्ञेयं ÓikhëÂakasamanvitam // ÁivP_1,13.39cd/ मूलाधारं समारभ्य द्वादशांतस्थितांस्तथा ॥ ÁivP_1,13.40ab/ विद्येशब्रह्मविष्ण्वीशजीवात्मपरमेश्वरान् ॥ ÁivP_1,13.40cd/ ब्रह्मबुद्ध्या तदैक्यं च सोहं भावनया जपेत् ॥ ÁivP_1,13.41ab/ तानेव ब्रह्मरंध्रादौ कायाद्बाह्ये च भावयेत् ॥ ÁivP_1,13.41cd/ महत्तत्त्वं समारभ्य शरीरं तु सहस्रकम् ॥ ÁivP_1,13.42ab/ एकैकस्माज्जपादेकमतिक्रम्य शनैः शनैः ॥ ÁivP_1,13.42cd/ परस्मिन्योजयेज्जीवं जपतत्त्वमुदाहृतम् ॥ ÁivP_1,13.43ab/ शतद्विदशकं देहं ÓikhëÂakasamanvitam // ÁivP_1,13.43cd/ मंत्राणां जप एवं हि जपमादिक्रमाद्विदुः ॥ ÁivP_1,13.44ab/ सहस्रं ब्राह्मदं विद्याच्छतमैंद्रप्रदं विदुः ॥ ÁivP_1,13.44cd/ इतरत्त्वात्मरक्षार्थं ब्रह्मयोनिषु जायते ॥ ÁivP_1,13.45ab/ दिवाकरमुपस्थाय नित्यमित्थं समाचरेत् ॥ ÁivP_1,13.45cd/ लक्षद्वादशयुक्तस्तु पूर्णब्राह्मण ईरितः ॥ ÁivP_1,13.46ab/ गायत्र्या लक्षहीनं तु वेदकार्येन योजयेत् ॥ ÁivP_1,13.46cd/ आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत् ॥ ÁivP_1,13.47ab/ प्रातर्द्वादशसाहस्रं प्रव्राजीप्रणवं जपेत् ॥ ÁivP_1,13.47cd/ दिने दिने त्वतिक्रांते नित्यमेवं क्रमाज्जपेत् ॥ ÁivP_1,13.48ab/ मासादौ क्रमशो ऽतीते सार्धलक्षजपेन हि ॥ ÁivP_1,13.48cd/ अत ऊर्ध्वमतिक्रांते पुनः प्रैषं समाचरेत् ॥ ÁivP_1,13.49ab/ एवं कृत्वा दोषशांतिरन्यथा रौरवं व्रजेत् ॥ ÁivP_1,13.49cd/ धर्मार्थयोस्ततो यत्नं कुर्यात्कामी न चेतरः ॥ ÁivP_1,13.50ab/ ब्राह्मणो मुक्तिकामः स्याद्ब्रह्मज्ञानं सदाभ्यसेत् ॥ ÁivP_1,13.50cd/ धर्मादर्थो ऽर्थतो भोगो भोगाद्वैराग्यसंभवः ॥ ÁivP_1,13.51ab/ धर्मार्जितार्थभोगेन वैराग्यमुपजायते ॥ ÁivP_1,13.51cd/ विपरीतार्थभोगेन राग एव प्रजायते ॥ ÁivP_1,13.52ab/ धर्मश्च द्विविधः प्रोक्तो द्रव्यदेहद्वयेन च ॥ ÁivP_1,13.52cd/ द्रव्यमिज्यादिरूपं स्यात्तीर्थस्नानादि दैहिकम् ॥ ÁivP_1,13.53ab/ धनेन धनमाप्नोति तपसा दिव्यरूपताम् ॥ ÁivP_1,13.53cd/ निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः ॥ ÁivP_1,13.54ab/ कृतादौ हि तपःश्लोघ्यं द्रव्यधर्मः कलौ युगे ॥ ÁivP_1,13.54cd/ कृतेध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा ॥ ÁivP_1,13.55ab/ द्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ ॥ ÁivP_1,13.55cd/ यादृशं पुण्यं पापं वा तादृशं फलमेव हि ॥ ÁivP_1,13.56ab/ द्रव्यदेहांगभेदेन न्यूनवृद्धिक्षयादिकम् ॥ ÁivP_1,13.56cd/ अधर्मो हिंसिकारूपो धर्मस्तु सुखरूपकः ॥ ÁivP_1,13.57ab/ अधर्माद्दुःखमाप्नोति धर्माद्वै सुखमेधते ॥ ÁivP_1,13.57cd/ विद्यादुर्वृत्तितो दुःखं सुखं विद्यात्सुवृत्तितः ॥ ÁivP_1,13.58ab/ धर्मार्जनमतः कुर्याद्भोगमोक्षप्रसिद्धये ॥ ÁivP_1,13.58cd/ सकुटुंबस्य विप्रस्य चतुर्जनयुतस्य च ॥ ÁivP_1,13.59ab/ शतवर्षस्य वृत्तिं तु दद्यात्तद्ब्रह्मलोकदम् ॥ ÁivP_1,13.59cd/ चांद्रायणसहस्रं तु ब्रह्मलोकप्रदं विदुः ॥ ÁivP_1,13.60ab/ सहस्रस्य कुटुंबस्य प्रतिष्ठां क्षत्रियश्चरेत् ॥ ÁivP_1,13.60cd/ इंद्रलोकप्रदं विद्यादयुतं ब्रह्मलोकदम् ॥ ÁivP_1,13.61ab/ यां देवतां पुरस्कृत्य दानमाचरते नरः ॥ ÁivP_1,13.61cd/ तत्तल्लोकमवाप्नोति इति वेदविदो विदुः ॥ ÁivP_1,13.62ab/ अर्थहीनः सदा कुर्यात्तपसा मार्जनं तथा ॥ ÁivP_1,13.62cd/ तीर्थाच्च तपसा प्राप्यं सुखमक्षय्यमश्नुते ॥ ÁivP_1,13.63ab/ अर्थार्जनमथो वक्ष्ये न्यायतः सुसमाहितः ॥ ÁivP_1,13.63cd/ कृतात्प्रतिग्रहाच्चैव याजनाच्च विशुद्धितः ॥ ÁivP_1,13.64ab/ अदैन्यादनतिक्लेशाद्ब्राह्मणो धनमर्जयेत् ॥ ÁivP_1,13.64cd/ क्षत्रियो बाहुवीर्येण कृषिगोरक्षणाद्विशः ॥ ÁivP_1,13.65ab/ न्यायार्जितस्य वित्तस्य दानात्सिद्धिं समश्नुते ॥ ÁivP_1,13.65cd/ ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात् ॥ ÁivP_1,13.66ab/ मोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते ॥ ÁivP_1,13.66cd/ सत्संगात्सर्वमेतद्वै नराणां जायते द्विजाः ॥ ÁivP_1,13.67ab/ धनधान्यादिकं सर्वं देयं वै गृहमेधिना ॥ ÁivP_1,13.67cd/ यद्यत्काले वस्तुजातं फलं वा धान्यमेव च ॥ ÁivP_1,13.68ab/ तत्तत्सर्वं ब्राह्मणेभ्यो देयं वै हितमिच्छता ॥ ÁivP_1,13.68cd/ जलं चैव सदा देयमन्नं क्षुद्व्याधिशांतये ॥ ÁivP_1,13.69ab/ क्षेत्रं धान्यं तथा ' 'मान्नमन्नमेवं चतुर्विधम् ॥ ÁivP_1,13.69cd/ यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते ॥ ÁivP_1,13.70ab/ तावत्कृतस्य पुण्यस्य त्वर्धं दातुर्न संशयः ॥ ÁivP_1,13.70cd/ ग्रहीताहिगृहीतस्य दानाद्वै तपसा तथा ॥ ÁivP_1,13.71ab/ पापसंशोधनं कुर्यादन्यथा रौरवं व्रजेत् ॥ ÁivP_1,13.71cd/ आत्मवित्तं त्रिधा कुर्याद्धर्मवृद्ध्यात्मभोगतः ॥ ÁivP_1,13.72ab/ नित्यं नैमित्तकं काम्यं कर्म कुर्यात्तु धर्मतः ॥ ÁivP_1,13.72cd/ वित्तस्य वर्धनं कुर्याद्वृद्ध्यंशेन हि साधकः ॥ ÁivP_1,13.73ab/ हितेन मितमे ध्येन भोगं भोगांशतश्चरेत् ॥ ÁivP_1,13.73cd/ कृष्यर्जिते दशांशं हि देयं पापस्य शुद्धये ॥ ÁivP_1,13.74ab/ शेषेण कुर्याद्धर्मादि अन्यथा रौरवं व्रजेत् ॥ ÁivP_1,13.74cd/ अथवा पापबुद्धिः स्यात्क्षयं वा सत्यमेष्यति ॥ ÁivP_1,13.75ab/ वृद्धिवाणिज्यके देयष्षडंशो हि विचक्षणैः ॥ ÁivP_1,13.75cd/ शुद्धप्रतिग्रहे देयश्चतुर्थांशो द्विजोत्तमैः ॥ ÁivP_1,13.76ab/ अकस्मादुत्थिते ऽर्थे हि देयमर्धं द्विजोत्तमैः ॥ ÁivP_1,13.76cd/ असत्प्रतिग्रहसर्वं दुर्दानं सागरे क्षिपेत् ॥ ÁivP_1,13.77ab/ आहूय दानं कर्तव्यमात्मभोगसमृद्धये ॥ ÁivP_1,13.77cd/ पृष्टं सर्वं सदा देयमात्मशक्त्यनुसारतः ॥ ÁivP_1,13.78ab/ जन्मांतरे ऋणी हि स्याददत्ते पृष्टवस्तुनि ॥ ÁivP_1,13.78cd/ परेषां च तथा दोषं न प्रशंसेद्विचक्षणः ॥ ÁivP_1,13.79ab/ विशेषेण तथाब्रह्मञ्छ्रुतं दृष्टं च नो वदेत् ॥ ÁivP_1,13.79cd/ न वदेत्सर्वजंतूनां हृदि रोषकरं बुधः ॥ ÁivP_1,13.80ab/ संध्ययोरग्निकार्यं च कुर्यादैश्वर्यसिद्धये ॥ ÁivP_1,13.80cd/ अशक्तस्त्वेककाले वा सूर्याग्नी च यथाविधि ॥ ÁivP_1,13.81ab/ तंडुलं धान्यमाज्यं वा फलं कंदं हविस्तथा ॥ ÁivP_1,13.81cd/ स्थालीपाकं तथा कुर्याद्यथान्यायं यथाविधि ॥ ÁivP_1,13.82ab/ प्रधानहोममात्रं वा हव्याभावे समाचरेत् ॥ ÁivP_1,13.82cd/ नित्यसंधानमित्युक्तं तमजस्रं विदुर्बुधाः ॥ ÁivP_1,13.83ab/ अथवा जपमात्रं वा सूर्यवंदनमेव च ॥ ÁivP_1,13.83cd/ एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि ॥ ÁivP_1,13.84ab/ ब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा ॥ ÁivP_1,13.84cd/ अग्निपूजापरा नित्यं गुरुपूजारतास्तथा ॥ ÁivP_1,13.85ab/ ब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः ॥ ÁivP_1,13.85cd/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां त्रयोदशो ऽध्यायः छप्तेर् 14 ऋषय ऊचुः अग्नियज्ञदेवयज्ञं ब्रह्मयज्ञं तथैव च ॥ ÁivP_1,14.1ab/ गुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो ॥ ÁivP_1,14.1cd/ सूत उवाच अग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते ॥ ÁivP_1,14.2ab/ ब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि ॥ ÁivP_1,14.2cd/ समिदग्रौ व्रताद्यं च विशेषयजनादिकम् ॥ ÁivP_1,14.3ab/ प्रथमाश्रमिणामेवं यावदौपासनं द्विजाः ॥ ÁivP_1,14.3cd/ आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः ॥ ÁivP_1,14.4ab/ हितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः ॥ ÁivP_1,14.4cd/ औपासनाग्निसंधानं समारभ्य सुरक्षितम् ॥ ÁivP_1,14.5ab/ कुंडे वाप्यथ भांडे वा तदजस्रं समीरितम् ॥ ÁivP_1,14.5cd/ अग्निमात्मन्यरण्यां वा राजदैववशाद्ध्रुवम् ॥ ÁivP_1,14.6ab/ अग्नित्यागभयादुक्तं समारोपितमुच्यते ॥ ÁivP_1,14.6cd/ संपत्करी तथा ज्ञेया सायमग्न्याहुतिर्द्विजाः ॥ ÁivP_1,14.7ab/ आयुष्करीति विज्ञेया प्रातः सूर्याहुतिस्तथा ॥ ÁivP_1,14.7cd/ अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्यनिवेशनात् ॥ ÁivP_1,14.8ab/ इंद्रादीन्सकलान्देवानुद्दिश्याग्नौ जुहोतियत् ॥ ÁivP_1,14.8cd/ देवयज्ञं हि तं विद्यात्स्थालीपाकादिकान्क्रतून् ॥ ÁivP_1,14.9ab/ चौलादिकं तथा ज्ञेयं लौकिकाग्नौ प्रतिष्ठितम् ॥ ÁivP_1,14.9cd/ ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत् ॥ ÁivP_1,14.10ab/ ब्रह्मयज्ञ इति प्रोक्तो वेदस्या 'ध्ययनं भवेत् ॥ ÁivP_1,14.10cd/ नित्यानंतरमासोयं ततस्तु न विधीयते ॥ ÁivP_1,14.11ab/ अनग्नौ देवयजनं शृणुत श्रद्धयादरात् ॥ ÁivP_1,14.11cd/ आदिसृष्टौ महादेवः सर्वज्ञः करुणाकरः ॥ ÁivP_1,14.12ab/ सर्वलोकोपकारार्थं वारान्कल्पितवान्प्रभुः ॥ ÁivP_1,14.12cd/ संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ ÁivP_1,14.13ab/ आदावारोग्यदं वारं स्ववारं कृतवान्प्रभुः ॥ ÁivP_1,14.13cd/ संपत्कारं स्वमायाया वरं च कृतवांस्ततः ॥ ÁivP_1,14.14ab/ जनने दुर्गतिक्रांते कुमारस्य ततः परम् ॥ ÁivP_1,14.14cd/ आलस्यदुरितक्रांत्यै वारं कल्पितवान्प्रभुः ॥ ÁivP_1,14.15ab/ रक्षकस्य तथा विष्णोर्लोकानां हितकाम्यया ॥ ÁivP_1,14.15cd/ पुष्ट्यर्थं चैव रक्षार्थं वारं कल्पितवान्प्रभुः ॥ ÁivP_1,14.16ab/ आयुष्करं ततो वारमायुषां कर्तुरेव हि ॥ ÁivP_1,14.16cd/ त्रैलोक्यसृष्टिकर्तुर्हि ब्रह्मणः परमेष्ठिनः ॥ ÁivP_1,14.17ab/ जगदायुष्यसिद्ध्यर्थं वारं कल्पितवान्प्रभुः ॥ ÁivP_1,14.17cd/ आदौ त्रैलोक्यवृद्ध्यर्थं पुण्यपापे प्रकल्पिते ॥ ÁivP_1,14.18ab/ तयोः कर्त्रोस्ततो वारमिंद्रस्य च यमस्य च ॥ ÁivP_1,14.18cd/ भोगप्रदं मृत्युहरं लोकानां च प्रकल्पितम् ॥ ÁivP_1,14.19ab/ आदित्यादीन्स्वस्वरूपान्सुखदुःखस्य सूचकान् ॥ ÁivP_1,14.19cd/ वारेशान्कल्पयित्वादौ ज्योतिश्चक्रेप्रतिष्ठितान् ॥ ÁivP_1,14.20ab/ स्वस्ववारे तु तेषां तु पूजा स्वस्वफलप्रदा ॥ ÁivP_1,14.20cd/ आरोग्यं संपदश्चैव व्याधीनां शांतिरेव च ॥ ÁivP_1,14.21ab/ पुष्टिरायुस्तथा भोगो मृतेर्हानिर्यथाक्रमम् ॥ ÁivP_1,14.21cd/ वारक्रमफलं प्राहुर्देवप्रीतिपुरःसरम् ॥ ÁivP_1,14.22ab/ अन्येषामपि देवानां पूजायाः फलदः शिवः ॥ ÁivP_1,14.22cd/ देवानां प्रीतये पूजापञ्चधैव प्रकल्पिता ॥ ÁivP_1,14.23ab/ तत्तन्मंत्रजपो होमो दानं चैव तपस्तथा ॥ ÁivP_1,14.23cd/ स्थंडिले प्रतिमायां च ह्यग्नौ ब्राह्मणविग्रहे ॥ ÁivP_1,14.24ab/ समाराधनमित्येवं षोडशैरुपचारकैः ॥ ÁivP_1,14.24cd/ उत्तरोत्तरवैशिष्ट्यात्पूर्वाभावे तथोत्तरम् ॥ ÁivP_1,14.25ab/ नेत्रयोः शिरसो रोगे तथा कुष्ठस्य शांतये ॥ ÁivP_1,14.25cd/ आदित्यं पूजयित्वा तु ब्राह्मणान्भोजयेत्ततः ॥ ÁivP_1,14.26ab/ दिनं मासं तथा वर्षं वर्षत्रयमथवापि वा ॥ ÁivP_1,14.26cd/ प्रारब्धं प्रबलं चेत्स्यान्नश्येद्रोगजरादिकम् ॥ ÁivP_1,14.27ab/ जपाद्यमिष्टदेवस्य वारादीनां फलं विदुः ॥ ÁivP_1,14.27cd/ पापशांतिर्विशेषेण ह्यादिवारे निवेदयेत् ॥ ÁivP_1,14.28ab/ आदित्यस्यैव देवानां ब्राह्मणानां विशिष्टदम् ॥ ÁivP_1,14.28cd/ सोमवारे च लक्ष्म्यादीन्संपदर्थं यजेद्बुधः ॥ ÁivP_1,14.29ab/ आज्यान्नेन तथा विप्रान्सपत्नीकांश्च भोजयेत् ॥ ÁivP_1,14.29cd/ काल्यादीन्भौम वारे तु यजेद्रोगप्रशांतये ॥ ÁivP_1,14.30ab/ mëamudgìhakÃnnena ब्रह्मणांश्चैव भोजयेत् ॥ ÁivP_1,14.30cd/ सौम्यवारे तथा विष्णुं दध्यन्नेन यजेद्बुधः ॥ ÁivP_1,14.31ab/ पुत्रमित्रकलत्रादिपुष्टिर्भवति सर्वदा ॥ ÁivP_1,14.31cd/ आयुष्कामो गुरोर्वारे देवानां पुष्टिसिद्धये ॥ ÁivP_1,14.32ab/ उपवीतेन वस्त्रेण क्षीराज्येन यजेद्बुधः ॥ ÁivP_1,14.32cd/ भोगार्थं भृगवारे तु यजेद्देवान्समाहितः ॥ ÁivP_1,14.33ab/ षड्रसोपेतमन्नं च दद्याद्ब्राह्मणतृप्तये ॥ ÁivP_1,14.33cd/ स्त्रीणां च तृप्तये तद्वद्देयं वस्त्रादिकं शुभम् ॥ ÁivP_1,14.34ab/ अपमृत्युहरे मंदे रुद्राद्रींश्च यजेद्बुधः ॥ ÁivP_1,14.34cd/ तिलहोमेन दानेन तिलान्नेन च भोजयेत् ॥ ÁivP_1,14.35ab/ इत्थं यजेच्च विबुधानारोग्यादिफलं लभेत् ॥ ÁivP_1,14.35cd/ देवानां नित्ययजने विशेषयजनेपि च ॥ ÁivP_1,14.36ab/ स्नाने दाने जपे होमे ब्राह्मणानां च तर्पणे ॥ ÁivP_1,14.36cd/ तिथिनक्षत्रयोगे च तत्तद्देवप्रपूजने ॥ ÁivP_1,14.37ab/ आदिवारादिवारेषु सर्वज्ञो जगदीश्वरः ॥ ÁivP_1,14.37cd/ ततद्रूपेण सर्वेषामारोग्यादिफलप्रदः ॥ ÁivP_1,14.38ab/ देशकालानुसारेण तथा पात्रानुसारतः ॥ ÁivP_1,14.38cd/ द्रव्यश्रद्धानुसारेण तथा लोकानुसारतः ॥ ÁivP_1,14.39ab/ तारतम्यक्रमाद्देवस्त्वारोग्यादीन्प्रयच्छति ॥ ÁivP_1,14.39cd/ शुभादावशुभांते च जन्मर्क्षेषु गृहे गृही ॥ ÁivP_1,14.40ab/ आरोग्यादिसमृद्ध्यर्थमादित्यादीन्ग्रहान्यजेत् ॥ ÁivP_1,14.40cd/ तस्माद्वै देवयजनं सर्वाभीष्टफलप्रदम् ॥ ÁivP_1,14.41ab/ समंत्रकं ब्राह्मणानामन्येषां चैव तांत्रिकम् ॥ ÁivP_1,14.41cd/ यथाशक्त्यानुरूपेण कर्तव्यं सर्वदा नरैः ॥ ÁivP_1,14.42ab/ सप्तस्वपि च वारेषु नरैः शुभफलेप्सुभिः ॥ ÁivP_1,14.42cd/ दरिद्रस्तपसा devÃnyajedìhyo धनेन हि ॥ ÁivP_1,14.43ab/ पुनश्चैवंविधं धर्मं कुरुते श्रद्धया सह ॥ ÁivP_1,14.43cd/ पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते ॥ ÁivP_1,14.44ab/ छायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसंचयम् ॥ ÁivP_1,14.44cd/ सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये ॥ ÁivP_1,14.45ab/ कालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ॥ ÁivP_1,14.45cd/ य इमं शृणुते ऽध्यायं पठते वा नरो द्विजाः ॥ ÁivP_1,14.46ab/ श्रवणस्योपकर्ता च देवयज्ञफलं लभेत् ॥ ÁivP_1,14.46cd/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां चतुर्दशो ऽध्यायः छप्तेर् 15 ऋषय ऊचुः देशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम् ॥ ÁivP_1,15.1ab/ सूत उवाच शुद्धं गृहं समफलं देवयज्ञादिकर्मसु ॥ ÁivP_1,15.1cd/ ततो दशगुणं गोष्ठं जलतीरं ततो दश ॥ ÁivP_1,15.2ab/ ततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम् ॥ ÁivP_1,15.2cd/ ततो देवालयं विद्यात्तीर्थतीरं ततो दश ॥ ÁivP_1,15.3ab/ ततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश ॥ ÁivP_1,15.3cd/ सप्तगंगानदीतीरं तस्या दशगुणं भवेत् ॥ ÁivP_1,15.4ab/ गंगा गोदावरी चैव कावेरी ताम्रपर्णिका ॥ ÁivP_1,15.4cd/ सिंधुश्च सरयू रेवा सप्तगंगाः प्रकीर्तिताः ॥ ÁivP_1,15.5ab/ ततो ऽब्धितीरं दश च पर्वताग्रे ततो दश ॥ ÁivP_1,15.5cd/ सर्वस्मादधिकं ज्ञेयं यत्र वा रोचते मनः ॥ ÁivP_1,15.6ab/ कृते पूर्णफलं ज्ञेयं यज्ञदानादिकं तथा ॥ ÁivP_1,15.6cd/ त्रेतायुगे त्रिपादं च द्वापरे ऽर्धं सदा स्मृतम् ॥ ÁivP_1,15.7ab/ कलौ पादं तु विज्ञेयं तत्पादोनं ततोर्धके ॥ ÁivP_1,15.7cd/ शुद्धात्मनः शुद्धदिनं पुण्यं समफलं विदुः ॥ ÁivP_1,15.8ab/ तस्माद्दशगुणं ज्ञेयं रविसंक्रमणे बुधाः ॥ ÁivP_1,15.8cd/ विषुवे तद्दशगुणमयने तद्दश स्मृतम् ॥ ÁivP_1,15.9ab/ तद्दश मृगसंक्रांतौ तच्चंद्रग्रहणे दश ॥ ÁivP_1,15.9cd/ ततश्च सूर्यग्रहणे पूर्णकालोत्तमे विदुः ॥ ÁivP_1,15.10ab/ जगद्रूपस्य सूर्यस्य विषयोगाच्च रोगदम् ॥ ÁivP_1,15.10cd/ अतस्तद्विषशांत्यर्थं स्नानदानजपां चरेत् ॥ ÁivP_1,15.11ab/ विषशांत्यर्थकालत्वात्स कालः पुण्यदः स्मृतः ॥ ÁivP_1,15.11cd/ जन्मर्क्षे च व्रतांते च सूर्यरागोपमं विदुः ॥ ÁivP_1,15.12ab/ महतां संगकालश्च कोट्यर्कग्रहणं विदुः ॥ ÁivP_1,15.12cd/ तपोनिष्ठा ज्ञाननिष्ठा योगिनो यतयस्तथा ॥ ÁivP_1,15.13ab/ पूजायाः पात्रमेते हि पापसंक्षयकारणम् ॥ ÁivP_1,15.13cd/ चतुर्विंशतिलक्षं वा गायत्र्या जपसंयुतः ॥ ÁivP_1,15.14ab/ ब्राह्मणस्तु भवेत्पात्रं संपूर्णफलभोगदम् ॥ ÁivP_1,15.14cd/ पतनात्त्रायत इति पात्रं शास्त्रे प्रयुज्यते ॥ ÁivP_1,15.15ab/ दातुश्च पातकात्त्राणात्पात्रमित्यभिधीयते ॥ ÁivP_1,15.15cd/ गायकं त्रायते पाताद्गायत्रीत्युच्यते हि सा ॥ ÁivP_1,15.16ab/ यथा 'र्थहिनो लोके ऽस्मिन्परस्यार्थं न यच्छति ॥ ÁivP_1,15.16cd/ अर्थवानिह यो लोके परस्यार्थं प्रयच्छति ॥ ÁivP_1,15.17ab/ स्वयं शुद्धो हि पूतात्मा नरान्सत्रातुमर्हति ॥ ÁivP_1,15.17cd/ गायत्रीजपशुद्धो हि शुद्धब्राह्मण उच्यते ॥ ÁivP_1,15.18ab/ तस्माद्दाने जपे होमे पूजायां सर्वकर्मणि ॥ ÁivP_1,15.18cd/ दानं कर्तुं तथा त्रातुं पात्रं तु ब्राह्मणोर्हति ॥ ÁivP_1,15.19ab/ अन्नस्य क्षुधितं पात्रं नारीनरमयात्मकम् ॥ ÁivP_1,15.19cd/ ब्राह्मणं श्रेष्ठमाहूय यत्काले सुसमाहितम् ॥ ÁivP_1,15.20ab/ तदर्थं शब्दमर्थं वा सद्बोधकमभीष्टदम् ॥ ÁivP_1,15.20cd/ इच्छावतः प्रदानं च संपूर्णफलदं विदुः ॥ ÁivP_1,15.21ab/ यत्प्रश्नानंतरं दत्तं तदर्थफलदं विदुः ॥ ÁivP_1,15.21cd/ यत्सेवकाय दत्तं स्यात्तत्पादफलदं विदुः ॥ ÁivP_1,15.22ab/ जातिमात्रस्य विप्रस्य दीनवृत्तेर्द्विजर्षभाः ॥ ÁivP_1,15.22cd/ दत्तमर्थं हि भोगाय भूर्लोकेदशवार्षिकम् ॥ ÁivP_1,15.23ab/ वेदयुक्तस्य विप्रस्य स्वर्गे हि दशवार्षिकम् ॥ ÁivP_1,15.23cd/ गायत्रीजपयुक्तस्य सत्ये हि दशवार्षिकम् ॥ ÁivP_1,15.24ab/ विष्णुभक्तस्य विप्रस्य दत्तं वैकुंठदं विदुः ॥ ÁivP_1,15.24cd/ शिवभक्तस्य विप्रस्य दत्तं कैलासदं विदुः ॥ ÁivP_1,15.25ab/ तत्तल्लोकोपभोगार्थं सर्वेषां दानमिष्यते ॥ ÁivP_1,15.25cd/ दशांगमन्नं विप्रस्य भानुवारे ददन्नरः ॥ ÁivP_1,15.26ab/ परजन्मनि चारोग्यं दशवर्षं समश्नुते ॥ ÁivP_1,15.26cd/ बहुमानमथाह्वानमभ्यंगं पादसेवनम् ॥ ÁivP_1,15.27ab/ वासो गंधाद्यर्चनं च घृतापूपरसोत्तरम् ॥ ÁivP_1,15.27cd/ षड्रसं व्यंजनं चैव तांबूलं दक्षिणोत्तरम् ॥ ÁivP_1,15.28ab/ नमश्चानुगमश्चैव स्वन्नदानं दशांगकम् ॥ ÁivP_1,15.28cd/ दशांगमन्नं विप्रेभ्यो दशभ्यो वै ददन्नरः ॥ ÁivP_1,15.29ab/ अर्कवारे तथा ' 'रोग्यं शतवर्षं समश्नुते ॥ ÁivP_1,15.29cd/ सोमवारादिवारेषु तत्तद्वारगुणं फलम् ॥ ÁivP_1,15.30ab/ अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि ॥ ÁivP_1,15.30cd/ सप्तस्वपि च वारेषु दशभ्यश्च दशांगकम् ॥ ÁivP_1,15.31ab/ अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते ॥ ÁivP_1,15.31cd/ एवं शतेभ्यो विप्रेभ्यो भानुवारे ददन्नरः ॥ ÁivP_1,15.32ab/ सहस्रवर्षमारोग्यं शर्वलोके समश्नुते ॥ ÁivP_1,15.32cd/ सहस्रेभ्यस्तथा दत्त्वा 'युतवर्षं समश्नुते ॥ ÁivP_1,15.33ab/ एवं सोमादिवारेषु विज्ञेयं हि विपश्चिता ॥ ÁivP_1,15.33cd/ भानुवारे सहस्राणां गायत्रीपूतचेतसाम् ॥ ÁivP_1,15.34ab/ अन्नं दत्त्वा सत्यलोके ह्यारोग्यादि समश्नुते ॥ ÁivP_1,15.34cd/ अयुतानां तथा दत्त्वा विष्णुलोके समश्नुते ॥ ÁivP_1,15.35ab/ अन्नं दत्त्वा तु लक्षाणां रुद्रलोके समश्नुते ॥ ÁivP_1,15.35cd/ बालानां ब्रह्मबुद्ध्या हि देयं विद्यार्थिभिर्नरैः ॥ ÁivP_1,15.36ab/ यूनां च विष्णुबुद्ध्या हि पुत्रकामार्थिभिर्नरैः ॥ ÁivP_1,15.36cd/ वृद्धानां रुद्रबुद्ध्या हि देयं ज्ञानार्थिभिर्नरैः ॥ ÁivP_1,15.37ab/ बालस्त्रीभारतीबुद्ध्या बुद्धिकामैर्नरोत्तमैः ॥ ÁivP_1,15.37cd/ लक्ष्मीबुद्ध्या युवस्त्रीषु भोगकामैर्नरोत्तमैः ॥ ÁivP_1,15.38ab/ वृद्धासु पार्वतीबुद्ध्या देयमात्मार्थिभिर्जनैः ॥ ÁivP_1,15.38cd/ शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम् ॥ ÁivP_1,15.39ab/ शुद्धद्रव्यमिति प्राहुस्तत्पूर्णफलदं विदुः ॥ ÁivP_1,15.39cd/ शुक्लप्रतिग्रहाद्दत्तं मध्यमं द्रव्यमुच्यते ॥ ÁivP_1,15.40ab/ कृषिवाणिज्यकोपेतमधमं द्रव्यमुच्यते ॥ ÁivP_1,15.40cd/ क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् ॥ ÁivP_1,15.41ab/ उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम् ॥ ÁivP_1,15.41cd/ स्त्रीणां धर्मार्थिनां द्रव्यं पैतृकं भर्तृकं तथा ॥ ÁivP_1,15.42ab/ गवादीनां द्वादशीनां चैत्रादिषु यथाक्रमम् ॥ ÁivP_1,15.42cd/ संभूय वा पुण्यकाले दद्यादिष्टसमृद्धये ॥ ÁivP_1,15.43ab/ गोभूतिलहिरण्याज्यवासोधान्यगुडानि च ॥ ÁivP_1,15.43cd/ रौप्यं लवणकूष्मांडे कन्याद्वादशकं तथा ॥ ÁivP_1,15.44ab/ गोदानाद्दत्तगव्येन गोमयेनोपकारिणा ॥ ÁivP_1,15.44cd/ धनधान्याद्याश्रितानां दुरितानां निवारणम् ॥ ÁivP_1,15.45ab/ जलस्नेहाद्याश्रितानां दुरितानां तु गोजलैः ॥ ÁivP_1,15.45cd/ कायिकादित्राणां तु क्षीरदध्याज्यकैस्तथा ॥ ÁivP_1,15.46ab/ तथा तेषां च पुष्टिश्च विज्ञेया हि विपश्चिता ॥ ÁivP_1,15.46cd/ भूदानं तु प्रतिष्ठार्थमिह चा 'मुत्र च द्विजाः ॥ ÁivP_1,15.47ab/ तिलदानं बलार्थं हि सदा मृत्युजयं विदुः ॥ ÁivP_1,15.47cd/ हिरण्यं जाठराग्नेस्तु वृद्धिदं वीर्यदं तथा ॥ ÁivP_1,15.48ab/ आज्यं पुष्टिकरं विद्याद्वस्त्रमायुष्करं विदुः ॥ ÁivP_1,15.48cd/ धान्यमन्नं समृद्ध्यर्थं मधुराहारदं गुडम् ॥ ÁivP_1,15.49ab/ रौप्यं रेतोभिवृद्ध्यर्थं षड्रसार्थं तु लावणम् ॥ ÁivP_1,15.49cd/ सर्वं सर्वसमृद्ध्यर्थं कूष्मांडं पुष्टिदं विदुः ॥ ÁivP_1,15.50ab/ प्राप्तिदं सर्वभोगानामिह चा 'मुत्र च द्विजाः ॥ ÁivP_1,15.50cd/ यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम् ॥ ÁivP_1,15.51ab/ पनसाम्रकपित्थानां वृक्षाणां फलमेव च ॥ ÁivP_1,15.51cd/ कदल्याद्यौषधीनां च फलं गुल्मोद्भवं तथा ॥ ÁivP_1,15.52ab/ mëÃdÅnÃæ च मुद्गानां फलं शाकादिकं तथा ॥ ÁivP_1,15.52cd/ मरीचिसर्षपाद्यानां शाकोपकरणं तथा ॥ ÁivP_1,15.53ab/ यदृतौ यत्फलं सिद्धं तद्देयं हि विपश्चिता ॥ ÁivP_1,15.53cd/ श्रोत्रादींद्रियतृप्तिश्च सदा देया विपश्चिता ॥ ÁivP_1,15.54ab/ शब्दादिदशभोगार्थं दिगादीनां च तुष्टिदा ॥ ÁivP_1,15.54cd/ वेदशास्त्रं समादाय बुद्ध्वा गुरुमुखात्स्वयम् ॥ ÁivP_1,15.55ab/ कर्मणां फलमस्तीति बुद्धिरास्तिक्यमुच्यते ॥ ÁivP_1,15.55cd/ बंधुराजभयाद्बुद्धिश्रद्धा सा च कनीयसी ॥ ÁivP_1,15.56ab/ सर्वाभावे दरिद्रस्तु वाचा वा कर्मणा यजेत् ॥ ÁivP_1,15.56cd/ वाचिकं यजनं विद्यान्मंत्रस्तोत्रजपादिकम् ॥ ÁivP_1,15.57ab/ तीर्थयात्राव्रताद्यं हि कायिकं यजनं विदुः ॥ ÁivP_1,15.57cd/ येन केनाप्युपायेन ह्यल्पं वा यदि वा बहु ॥ ÁivP_1,15.58ab/ देवतार्पणबुद्ध्या च कृतं भोगाय कल्पते ॥ ÁivP_1,15.58cd/ तपश्चर्या च दानं च कर्तव्यमुभयं सदा ॥ ÁivP_1,15.59ab/ प्रतिश्रयं प्रदातव्यं स्ववर्णगुणशोभितम् ॥ ÁivP_1,15.59cd/ देवानां तृप्तये ऽत्यर्थं सर्वभोगप्रदं बुधैः ॥ ÁivP_1,15.60ab/ इहा 'मुत्रोत्तमं जन्मसदाभोगं लभेद्बुधः ॥ ÁivP_1,15.60cd/ ईश्वरार्पणबुद्ध्या हि कृत्वा मोक्षफलं लभेत् ॥ ÁivP_1,15.60ef/ य इमं पठते ऽध्यायं यः शृणोति सदा नरः ॥ ÁivP_1,15.61ab/ तस्य वैधर्मबुद्धिश्च ज्ञानसिद्धिः प्रजायते ॥ ÁivP_1,15.61cd/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पञ्चदशोध्यायः छप्तेर् 16 ऋषय ऊचुः पार्थिवप्रतिमापूजाविधानं ब्रूहि सत्तम ॥ ÁivP_1,16.1ab/ येन पूजाविधानेन सर्वाभिष्टमवाप्यते ॥ ÁivP_1,16.1cd/ सूत उवाच सुसाधुपृष्टं युष्माभिः सदा सर्वार्थदायकम् ॥ ÁivP_1,16.2ab/ सद्यो दुःखस्य शमनं शृणुत प्रब्रवीमि वः ॥ ÁivP_1,16.2cd/ अपमृत्युहरं कालमृत्योश्चापि विनाशनम् ॥ ÁivP_1,16.3ab/ सद्यः कलत्रपुत्रादिधनधान्यप्रदं द्विजाः ॥ ÁivP_1,16.3cd/ अन्नादिभोज्यं वस्त्रादिसर्वमुत्पद्यते यतः ॥ ÁivP_1,16.4ab/ ततो मृदादिप्रतिमापूजाभीष्टप्रदा भुवि ॥ ÁivP_1,16.4cd/ पुरुषाणां च नारीणामधिकारोत्र निश्चितम् ॥ ÁivP_1,16.5ab/ नद्यां तडागे कूपे वा जलांतर्मृदमाहरेत् ॥ ÁivP_1,16.5cd/ संशोध्य गंधचूर्णेन पेषयित्वा सुमंडपे ॥ ÁivP_1,16.6ab/ हस्तेन प्रतिमां कुर्यात्क्षीरेण च सुसंस्कृताम् ॥ ÁivP_1,16.6cd/ अंगप्रत्यंगकोपेतामायुधैश्च समन्विताम् ॥ ÁivP_1,16.7ab/ पद्मासनस्थितां कृत्वा पूजयेदादरेण हि ॥ ÁivP_1,16.7cd/ विघ्नेशादित्यविष्णूनामंबायाश्च शिवस्य च ॥ ÁivP_1,16.8ab/ शिवस्यशिवलिंगं च सर्वदा पूजयेद्द्विज ॥ ÁivP_1,16.8cd/ षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये ॥ ÁivP_1,16.9ab/ पुष्पेण प्रोक्षणं कुर्यादभिषेकं समंत्रकम् ॥ ÁivP_1,16.9cd/ शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः ॥ ÁivP_1,16.10ab/ गृहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते ॥ ÁivP_1,16.10cd/ दैवे प्रस्थत्रयं योग्यं स्वयंभोः प्रस्थपञ्चकम् ॥ ÁivP_1,16.11ab/ एवं पूर्णफलं विद्यादधिकं वै द्वयं त्रयम् ॥ ÁivP_1,16.11cd/ सहस्रपूजया सत्यं सत्यलोकं लभेद्द्विजः ॥ ÁivP_1,16.12ab/ द्वादशांगुलमायामं द्विगुणं च ततो ऽधिकम् ॥ ÁivP_1,16.12cd/ प्रमाणमंगुलस्यैकं तदूर्ध्वं पञ्चकत्रयम् ॥ ÁivP_1,16.13ab/ अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः ॥ ÁivP_1,16.13cd/ तदष्टभागः प्रस्थः स्यात्तच्चतुःकुडवं मतम् ॥ ÁivP_1,16.14ab/ दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च ॥ ÁivP_1,16.14cd/ जलतैलादिगंधानां यथायोग्यं च मानतः ॥ ÁivP_1,16.15ab/ मानुषार्षस्वयंभूनां महापूजेति कथ्यते ॥ ÁivP_1,16.15cd/ अभिषेकादात्मशुद्धिर्गंधात्पुण्यमवाप्यते ॥ ÁivP_1,16.16ab/ आयुस्तृप्तिश्च नैवेद्याद्धूपादर्थमवाप्यते ॥ ÁivP_1,16.16cd/ दीपाज्ज्ञानमवाप्नोति तांबूलाद्भोगमाप्नुयात् ॥ ÁivP_1,16.17ab/ तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् ॥ ÁivP_1,16.17cd/ नमस्कारो जपश्चैव सर्वाभीष्टप्रदावुभौ ॥ ÁivP_1,16.18ab/ पूजान्ते च सदाकार्यौ भोगमोक्षार्थिभिर्नरैः ॥ ÁivP_1,16.18cd/ संपूज्य मनसा पूर्वं कुर्यात्तत्तत्सदा नरः ॥ ÁivP_1,16.19ab/ देवानां पूजया चैव तत्तल्लोकमवाप्नुयात् ॥ ÁivP_1,16.19cd/ तदवांतरलोके च यथेष्टं भोग्यमाप्यते ॥ ÁivP_1,16.20ab/ तद्विशेषान्प्रवक्ष्यामि शृणुत श्रद्धया द्विजाः ॥ ÁivP_1,16.20cd/ विघ्नेशपूजया सम्यग्भूर्लोके ऽभीष्टमाप्नुयात् ॥ ÁivP_1,16.21ab/ शुक्रवारे चतुर्थ्यां च सिते श्रावणभाद्रके ॥ ÁivP_1,16.21cd/ भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत् ॥ ÁivP_1,16.22ab/ शतं पूजासहस्रं वा तत्संख्याकदिनैर्व्रजेत् ॥ ÁivP_1,16.22cd/ देवाग्निश्रद्धया नित्यं पुत्रदं चेष्टदं नृणाम् ॥ ÁivP_1,16.23ab/ सर्वपापप्रशमनं तत्तद्दुरितनाशनम् ॥ ÁivP_1,16.23cd/ वारपूजांशिवादीनामात्मशुद्धिप्रदां विदुः ॥ ÁivP_1,16.24ab/ तीथिनक्षत्रयोगानामाधारं सार्वकामिकम् ॥ ÁivP_1,16.24cd/ तथा बृद्धिक्षयाभावात्पूर्णब्रह्मात्मकं विदुः ॥ ÁivP_1,16.25ab/ उदयादुदयं वारो ब्रह्मप्रभृति कर्मणाम् ॥ ÁivP_1,16.25cd/ तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणाम् ॥ ÁivP_1,16.26ab/ पूर्वभागः पित्ःणां तु निशि युक्तः प्रशस्यते ॥ ÁivP_1,16.26cd/ परभागस्तु देवानां दिवा युक्तः प्रशास्यते ॥ ÁivP_1,16.27ab/ उदयव्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः ॥ ÁivP_1,16.27cd/ देवकार्ये तथा ग्राह्यास्थिति ऋक्षादिकाः शुभाः ॥ ÁivP_1,16.28ab/ सम्यग्विचार्य वारादीन्कुर्यात्पूजाजपादिकम् ॥ ÁivP_1,16.28cd/ पूजार्यते ह्यनेनेति वेदेष्वर्थस्य योजना ॥ ÁivP_1,16.29ab/ पूर्णभोगफलसिद्धिश्च जायते तेन कर्मणा ॥ ÁivP_1,16.29cd/ मनोभावांस्तथा ज्ञानमिष्टभोगार्थयोजनात् ॥ ÁivP_1,16.30ab/ पूजाशब्दर्थ एवं हि विश्रुतो लोकवेदयोः ॥ ÁivP_1,16.30cd/ नित्यनैमित्तिकं कालात्सद्यः काम्ये स्वनुष्ठिते ॥ ÁivP_1,16.31ab/ नित्यं मासं च पक्षं च वर्षं चैव यथाक्रमम् ॥ ÁivP_1,16.31cd/ तत्तत्कर्मफलप्राप्तिस्तादृक्पापक्षयः क्रमात् ॥ ÁivP_1,16.32ab/ महागणपतेः पूजा चतुर्थ्यां कृष्णपक्षके ॥ ÁivP_1,16.32cd/ पक्षपापक्षयकरी पक्षभोगफलप्रदा ॥ ÁivP_1,16.33ab/ चैत्रे चतुर्थ्यां पूजा च कृता मासफलप्रदा ॥ ÁivP_1,16.33cd/ वर्षभोगप्रदा ज्ञेया कृता वै सिंहभाद्रके ॥ ÁivP_1,16.34ab/ श्रवण्यादित्यवारे च सप्तम्यां हस्तभे दिने ॥ ÁivP_1,16.34cd/ माघशुक्ले च सप्तम्यामादित्ययजनं चरेत् ॥ ÁivP_1,16.35ab/ ज्येष्ठभाद्रकसौम्ये च द्वादश्यां श्रवर्णक्षके ॥ ÁivP_1,16.35cd/ द्वादश्यां विष्णुयजनमिष्टंसंपत्करं विदुः ॥ ÁivP_1,16.36ab/ श्रावणे विष्णुयजनमिष्टारोग्यप्रदं भवेत् ॥ ÁivP_1,16.36cd/ गवादीन्द्वादशानर्थान्सांगान्दत्वा तु यत्फलम् ॥ ÁivP_1,16.37ab/ तत्फलं समवाप्नोति द्वादश्यां विष्णुतर्पणात् ॥ ÁivP_1,16.37cd/ द्वादश्यां द्वादशान्विप्रान्विष्णोर्द्वादशनामतः ॥ ÁivP_1,16.38ab/ षोडशैरुपचारैश्च यजेत्तत्प्रीतिमाप्नुयात् ॥ ÁivP_1,16.38cd/ एवं च सर्वदेवानां तत्तद्द्वादशनामकैः ॥ ÁivP_1,16.39ab/ द्वादशब्रह्मयजनं तत्तत्प्रीतिकरं भवेत् ॥ ÁivP_1,16.39cd/ कर्कटे सोमवारे च नवम्यां मृगशीर्षके ॥ ÁivP_1,16.40ab/ अंबां यजेद्भूतिकामः सर्वभोगफलप्रदाम् ॥ ÁivP_1,16.40cd/ आश्वयुक्छुक्लनवमी सर्वाभीष्टफलप्रदा ॥ ÁivP_1,16.41ab/ आदिवारे चतुर्दश्यां कृष्णपक्षे विशेषतः ॥ ÁivP_1,16.41cd/ आर्द्रायां च महार्द्रायां शिवपूजा विशिष्यते ॥ ÁivP_1,16.42ab/ माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा ॥ ÁivP_1,16.42cd/ आयुष्करी मृत्युहरा सर्वसिद्धिकरी नृणाम् ॥ ÁivP_1,16.43ab/ ज्येष्ठमासे महार्द्रायां चतुर्दशीदिनेपि च ॥ ÁivP_1,16.43cd/ मार्गशीर्षार्द्रकायां वा षोडशैरुपचारकैः ॥ ÁivP_1,16.44ab/ तत्तन्मूर्तिशिवं पूज्य तस्य वै पाददर्शनम् ॥ ÁivP_1,16.44cd/ शिवस्य यजनं ज्ञेयं भोगमोक्षप्रदं नृणाम् ॥ ÁivP_1,16.45ab/ वारादिदेवयजनं कार्तिके हि विशिष्यते ॥ ÁivP_1,16.45cd/ कार्तिके मासि संप्राप्ते सर्वान्देवान्यजेद्बुधः ॥ ÁivP_1,16.46ab/ दानेन तपसा होमैर्जपेन नियमेन च ॥ ÁivP_1,16.46cd/ षोडशैरुपचारैश्च प्रतिमा विप्रमंत्रकैः ॥ ÁivP_1,16.47ab/ ब्राह्मणानां भोजनेन निष्कामार्तिकरो भवेत् ॥ ÁivP_1,16.47cd/ कार्तिके देवयजनं सर्वभोगप्रदं भवेत् ॥ ÁivP_1,16.48ab/ व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः ॥ ÁivP_1,16.48cd/ कार्तिकादित्यवारेषु नृणामादित्यपूजनात् ॥ ÁivP_1,16.49ab/ तैलकार्पासदानात्तु भवेत्कुष्ठादिसंक्षयः ॥ ÁivP_1,16.49cd/ हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः ॥ ÁivP_1,16.50ab/ ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत् ॥ ÁivP_1,16.50cd/ दीपसर्षपदानाच्च अपस्मारक्षयो भवेत् ॥ ÁivP_1,16.51ab/ कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम् ॥ ÁivP_1,16.51cd/ महादारिद्र्यशमनं सर्वसंपत्करं भवेत् ॥ ÁivP_1,16.52ab/ गृहक्षेत्रादिदानाच्च गृहोपकरणादिना ॥ ÁivP_1,16.52cd/ कृत्तिकाभौमवारेषु स्कंदस्य यजनान्नृणाम् ॥ ÁivP_1,16.53ab/ दीपघंटादिदानाद्वै वाक्सिद्धिरचिराद्भवेत् ॥ ÁivP_1,16.53cd/ कृत्तिकासौम्यवारेषु विष्णोर्वै यजनं नृणाम् ॥ ÁivP_1,16.54ab/ दध्योदनस्य दानं च सत्संतानकरं भवेत् ॥ ÁivP_1,16.54cd/ कृतिकागुरुवारेषु ब्रह्मणो यजनाद्धनैः ॥ ÁivP_1,16.55ab/ मधुस्वर्णाज्यदानेन भोगवृद्धिर्भवेन्नृणाम् ॥ ÁivP_1,16.55cd/ कृत्तिकाशुक्रवारेषु गजकोमेडयाजनात् 1 ॥ ÁivP_1,16.56ab/ गंधपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणाम् ॥ ÁivP_1,16.56cd/ वंध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः ॥ ÁivP_1,16.57ab/ कृत्तिकाशनिवारेषु दिक्पालानां च वंदनम् ॥ ÁivP_1,16.57cd/ दिग्गजानां च नागानां सेतुपानां च पूजनम् ॥ ÁivP_1,16.58ab/ गजकोमेडो गजवक्त्रः त्र्यंबकस्य च रुद्रस्य विष्णोः पापहरस्य च ॥ ÁivP_1,16.58cd/ ज्ञानदं ब्रह्मणश्चैव धन्वंतर्यश्विनोस्तथा ॥ ÁivP_1,16.59ab/ रोगापमृत्युहरणं तत्कालव्याधिशांतिदम् ॥ ÁivP_1,16.59cd/ लवणायसतैलानां mëÃdÅnÃæ च दानतः ॥ ÁivP_1,16.60ab/ त्रिकटुफलगंधानां जलादीनां च दानतः ॥ ÁivP_1,16.60cd/ द्रवाणां कठिनानां च प्रस्थेन पलमानतः ॥ ÁivP_1,16.61ab/ स्वर्गप्राप्तिर्धनुर्मासे ह्युषःकाले च पूजनम् ॥ ÁivP_1,16.61cd/ शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये ॥ ÁivP_1,16.62ab/ शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते ॥ ÁivP_1,16.62cd/ विविधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते ॥ ÁivP_1,16.63ab/ मार्गशीर्षे ऽन्नदस्यैव सर्वमिष्टफलं भवेत् ॥ ÁivP_1,16.63cd/ पापक्षयं चेष्टसिद्धिं चारोग्यं धर्ममेव च ॥ ÁivP_1,16.64ab/ सम्यग्वेदपरिज्ञानं सदनुष्ठानमेव च ॥ ÁivP_1,16.64cd/ इहामुत्र महाभोगानंते योगं च शाश्वतम् ॥ ÁivP_1,16.65ab/ वेदांतज्ञानसिद्धिं च मार्गशीर्षान्नदो लभेत् ॥ ÁivP_1,16.65cd/ मार्गशीर्षे ह्युषःकाले दिनत्रयमथापि वा ॥ ÁivP_1,16.66ab/ यजेद्देवान्भोगकामो नाधनुर्मासिको भवेत् ॥ ÁivP_1,16.66cd/ यावत्संगवकालं तु धनुर्मासो विधीयते ॥ ÁivP_1,16.67ab/ धनुर्मासे निराहारो मासमात्रं जितेंद्रियः ॥ ÁivP_1,16.67cd/ आमध्याह्नजपेद्विप्रो गायत्रीं वेदमातरम् ॥ ÁivP_1,16.68ab/ पञ्चाक्षरादिकान्मंत्रान्पश्चादासप्तिकं जपेत् ॥ ÁivP_1,16.68cd/ ज्ञानं लब्ध्वा च देहांते विप्रो मुक्तिमवाप्नुयात् ॥ ÁivP_1,16.69ab/ अन्येषां नरनारीणां त्रिःस्नानेन जपेन च ॥ ÁivP_1,16.69cd/ सदा पञ्चाक्षरस्यैव विशुद्धं ज्ञानमाप्यते ॥ ÁivP_1,16.70ab/ इष्टमन्त्रान्सदाजप्त्वा महापापक्षयं लभेत् ॥ ÁivP_1,16.70cd/ धनुर्मासे विशेषेण महानैवेद्यमाचरेत् ॥ ÁivP_1,16.71ab/ शालितंडुलभारेण मरीचप्रस्थकेन च ॥ ÁivP_1,16.71cd/ गणनाद्द्वादशं सर्वं मध्वाज्यकुडवेन हि ॥ ÁivP_1,16.72ab/ द्रोणयुक्तेन मुद्गेन द्वादशव्यंजनेन च ॥ ÁivP_1,16.72cd/ घृतपक्वैरपूपैश्च मोदकैः शालिकादिभिः ॥ ÁivP_1,16.73ab/ द्वादशैश्च दधिक्षीरैर्द्वादशप्रस्थकेन च ॥ ÁivP_1,16.73cd/ नारिकेलफलादीनां तथा गणनया सह ॥ ÁivP_1,16.74ab/ द्वादशक्रमुकैर्युक्तं षट्त्रिंशत्पत्रकैर्युतम् ॥ ÁivP_1,16.74cd/ कर्पूरखुरचूर्णेन पञ्चसौगंधिकैर्युतम् ॥ ÁivP_1,16.75ab/ तांबूलयुक्तं तु यदा महानैवेद्यलक्षणम् ॥ ÁivP_1,16.75cd/ महानैवेद्यमेतद्वै देवतार्पणपूर्वकम् ॥ ÁivP_1,16.76ab/ वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत् ॥ ÁivP_1,16.76cd/ एवं चौदननैवेद्याद्भूमौ rëÂrapatirbhavet // ÁivP_1,16.77ab/ महानैवेद्यदानेन नरः स्वर्गमवाप्नुयात् ॥ ÁivP_1,16.77cd/ महानैवेद्यदानेन सहस्रेण द्विजर्षभाः ॥ ÁivP_1,16.78ab/ सत्यलोके च तल्लोके पूर्णमायुरवाप्नुयात् ॥ ÁivP_1,16.78cd/ सहस्राणां च त्रिंशत्या महानैवेद्यदानतः ॥ ÁivP_1,16.79ab/ तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत् ॥ ÁivP_1,16.79cd/ सहस्राणां च षट्त्रिंशज्जन्म नैवेद्यमीरितम् ॥ ÁivP_1,16.80ab/ तावन्नैवेद्यदानं तु महापूर्णं तदुच्यते ॥ ÁivP_1,16.80cd/ महापूर्णस्य नैवेद्यं जन्मनैवेद्यमिष्यते ॥ ÁivP_1,16.81ab/ जन्मनैवेद्यदानेन पुनर्जन्म न विद्यते ॥ ÁivP_1,16.81cd/ ऊर्जे मासि दिने पुण्ये जन्म नैवेद्यमाचरेत् ॥ ÁivP_1,16.82ab/ संक्रांतिपातजन्मर्क्षपौर्णमास्यादिसंयुते ॥ ÁivP_1,16.82cd/ अब्दजन्मदिने कुर्याज्जन्मनैवेद्यमुत्तमम् ॥ ÁivP_1,16.83ab/ मासांतरेषु जन्मर्क्षपूर्णयोगदिनेपि च ॥ ÁivP_1,16.83cd/ मेलनेचशनेर्वापितावत्साहस्रमाचरेत् ॥ ÁivP_1,16.84ab/ जन्मनैवेद्यदानेनजन्मार्पणफलंलभेत् ॥ ÁivP_1,16.84cd/ जन्मार्पणाच्छिवः प्रीतिःस्वसायुज्यंददातिहि ॥ ÁivP_1,16.85ab/ इदंतज्जन्मनैवेद्यंशिवस्यैवप्रदापयेत् ॥ ÁivP_1,16.85cd/ योनिलिंगस्वरूपेणशिवोजन्मानिरूपकः ॥ ÁivP_1,16.86ab/ तस्माज्जन्मनिवृत्त्यर्थंजन्म पूजा शिवस्य हि ॥ ÁivP_1,16.86cd/ बिंदुनादात्मकंसर्वंजगत्स्थावरजंगमम् ॥ ÁivP_1,16.87ab/ बिंदुःशक्तिःशिवोनादःशिवशक्त्यात्मकंजगत् ॥ ÁivP_1,16.87cd/ नादाधारमिदंबिंदुर्बिंद्वाधारमिदं जगत् ॥ ÁivP_1,16.88ab/ जगदाधारभूतौहिबिंदुनादौ व्यवस्थितौ ॥ ÁivP_1,16.88cd/ विन्दुनादयुतंसर्वंसकलीकरणंभवेत् ॥ ÁivP_1,16.89ab/ सकलीकरणाज्जन्मजगत्प्राप्नोत्यसंशयः ॥ ÁivP_1,16.89cd/ बिंदुनादात्मकंलिंगंजगत्कारणमुच्यते ॥ ÁivP_1,16.90ab/ बिंदुर्देर्वीशिवोनादःशिवलिंगंतुकथ्यते ॥ ÁivP_1,16.90cd/ तस्माज्जन्मनिवृत्त्यर्थंशिवलिंगंप्रपूजयेत् ॥ ÁivP_1,16.91ab/ मातादेवीबिंदुरूपानादरूपः शिवः पिता ॥ ÁivP_1,16.91cd/ पूजिताभ्यांपितृभ्यांतुपरमानंद एव हि ॥ ÁivP_1,16.92ab/ परमानंदलाभार्थंशिवलिंगंप्रपूजयेत् ॥ ÁivP_1,16.92cd/ सादेवीजगतांमातासशिवोजगतः पिता ॥ ÁivP_1,16.93ab/ पित्रोः शुश्रूषकेनित्यंकृपाधिक्यं हि वर्धते ॥ ÁivP_1,16.93cd/ कृपयांतर्गतैश्वर्यंपूजकस्यददातिहि ॥ ÁivP_1,16.94ab/ तस्मादंतर्गतानंदलाभार्थंमुनिपुंगवाः ॥ ÁivP_1,16.94cd/ पितृमातृस्वरूपेणशिवलिंगंप्रपूजयेत् ॥ ÁivP_1,16.95ab/ भर्गः पुरुषरूपो हि भर्गाप्रकृतिरुच्यते ॥ ÁivP_1,16.95cd/ अव्यक्तांतरधिष्ठानं गर्भः पुरुष उच्यते ॥ ÁivP_1,16.96ab/ सुव्यक्तांतरधिष्ठानंगर्भः प्रकृतिरुच्यते ॥ ÁivP_1,16.96cd/ puru«atvÃdigarbhohigarbhaväjanakoyata÷ // ÁivP_1,16.97ab/ पुरुषात्प्रकृतोयुक्तंप्रथमंजन्मकथ्यते ॥ ÁivP_1,16.97cd/ प्रकृतेर्व्यक्ततांयातंद्वितीयं जन्म कथ्यते ॥ ÁivP_1,16.98ab/ जन्मजंतुर्मृत्युजन्म पुरुषात्प्रतिपद्यते ॥ ÁivP_1,16.98cd/ अन्यतोभाव्यते ऽवश्यंमाययाजन्मकथ्यते ॥ ÁivP_1,16.99ab/ जीर्यतेजन्मकालाद्यत्तस्माज्जीव इति स्मृतः ॥ ÁivP_1,16.99cd/ जन्मतेतन्यते पाशैर्जीवशब्दार्थ एव हि ॥ ÁivP_1,16.100ab/ जन्मपाशनिवृत्त्यर्थंजन्मलिंगंप्रपूजयेत् ॥ ÁivP_1,16.100cd/ भं वृद्धिं गच्छतीत्यर्थाद्भगःप्रकृतिरुच्यते ॥ ÁivP_1,16.101ab/ प्राकृतैः शब्दमात्राद्यैः प्राकृतेंद्रियभोजनात् ॥ ÁivP_1,16.101cd/ भगस्येदं भोगमिति शब्दार्थो मुख्यतः श्रुतः ॥ ÁivP_1,16.102ab/ मुख्यो भगस्तु prak­tirbhagavächiva उच्यते ॥ ÁivP_1,16.102cd/ भगवान्भोगदाताहिना 'न्योभोगप्रदायकः ॥ ÁivP_1,16.103ab/ भगस्वामीचभगवान्भर्ग इत्युच्यतेबुधैः ॥ ÁivP_1,16.103cd/ भगेनसहितंलिंगं भगंलिंगेनसंयुतम् ॥ ÁivP_1,16.104ab/ इहामुत्रचभोगार्थंनित्यभोगार्थमेव च ॥ ÁivP_1,16.104cd/ भगवंतंमहादेवं शिवलिंगंप्रपूजयेत् ॥ ÁivP_1,16.105ab/ लोकप्रसवितासूर्यस्तच्चिह्नं प्रसवाद्भवेत् ॥ ÁivP_1,16.105cd/ लिंगेप्रसूतिकर्तारंलिंगिनंपुरुषोयजेत् ॥ ÁivP_1,16. 106ab/ लिंगार्थगमकंचिह्नंलिंगमित्यभिधीयते ॥ ÁivP_1,16.106cd/ लिंगमर्थंहिपुरुषं शिवंगमयतीत्यदः ॥ ÁivP_1,16.107ab/ शिवशक्त्योश्चचिह्नस्यमेलनंलिंगमुच्यते ॥ ÁivP_1,16.107cd/ स्वचिह्नपूजनात्प्रीतश्चिह्नकार्यं न वीयते ॥ ÁivP_1,16.108ab/ चिह्नकार्यंतुजन्मादिजन्माद्यंविनिवर्तते ॥ ÁivP_1,16.108cd/ प्राकृतैः पुरुषैश्चापिबाह्याभ्यंतरसंभवैः ॥ ÁivP_1,16.109ab/ षोडशैरुपचारैश्च शिवलिंगंप्रपूजयेत् ॥ ÁivP_1,16.109cd/ एवमादित्यवारेहिपूजाजन्मनिवर्तिका ॥ ÁivP_1,16.110ab/ आदिवारेमहालिंगंप्रणवेनैवपूजयेत् ॥ ÁivP_1,16.110cd/ आदिवारे पञ्चगव्यैरभिषेको विशिष्यते ॥ ÁivP_1,16.111ab/ गोमयंगोजलंक्षीरंदध्याज्यं पञ्चगव्यकम् ॥ ÁivP_1,16.111cd/ क्षीराद्यंचपृथक्च्चैवमधुनाचेक्षुसारकैः ॥ ÁivP_1,16.112ab/ गव्यक्षीरान्ननैवेद्यंप्रणवेनैवकारयेत् ॥ ÁivP_1,16.112cd/ प्रणवंध्वनिलिंगंतुनादलिंगंस्वयंभुवः ॥ ÁivP_1,16.113ab/ बिंदुलिंगं तु यंत्रंस्यान्मकारंतुप्रतिष्ठितम् ॥ ÁivP_1,16.113cd/ उकारंचरलिंगंस्यादकारंगुरुविग्रहम् ॥ ÁivP_1,16.114ab/ षड्लिंगपूजयानित्यंजीवन्मुक्तोनसंशयः ॥ ÁivP_1,16.114cd/ शिवस्यभक्त्यापूजा हि जन्ममुक्तिकरीनृणाम् ॥ ÁivP_1,16.115ab/ रुद्राक्षधारणात्पादमर्धं वैभूतिधारणात् ॥ ÁivP_1,16.115cd/ त्रिपादं मंत्रजाप्याच्च पूजया पूर्णभक्तिमान् ॥ ÁivP_1,16.116ab/ शिवलिंगं च भक्तं च पूज्य मोक्षं लभेन्नरः ॥ ÁivP_1,16.116cd/ य इमं पठते ऽध्यायं शृणुयाद्वा समाहितः ॥ ÁivP_1,16.117ab/ तस्यैव शिवभक्तिश्च वर्धतेसुदृढा द्विजाः ॥ ÁivP_1,16.117cd/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षोडशो ऽध्यायः छप्तेर् 17 ऋषय ऊचुः प्रणवस्यचमाहात्म्यंषड्लिंगस्यमहामुने ॥ ÁivP_1,17.1ab/ शिवभक्तस्यपूजांचक्रमशोब्रूहिनःप्रभो ॥ ÁivP_1,17.1cd/ सूत उवाच तपोधनैर्भवद्भिश्च सम्यक्प्रश्नस्त्वयं कृतः ॥ ÁivP_1,17.2ab/ अस्योत्तरंमहादेवोजानातिस्मनचापरः ॥ ÁivP_1,17.2cd/ अथापिवक्ष्येतमहंशिवस्यकृपयैवहि ॥ ÁivP_1,17.3ab/ शिवो ऽस्माकंचयुष्माकंरक्षांगृह्णातुभूरिशः ॥ ÁivP_1,17.3cd/ प्रोहिप्रकृतिजातस्यसंसारस्यमहोदधेः ॥ ÁivP_1,17.4ab/ नवं नावांतरमिति प्रणवं वै विदुर्बुधाः ॥ ÁivP_1,17.4cd/ प्रःप्रपञ्चोननास्तिवो युष्माकंप्रणवंविदुः ॥ ÁivP_1,17.5ab/ प्रकर्षेणनयेद्यस्मान्मोक्षंवः प्रणवं विदुः ॥ ÁivP_1,17.5cd/ स्वजापकानांयोगिनांस्वमंत्रपूजकस्यच ॥ ÁivP_1,17.6ab/ सर्वकर्मक्षयंकृत्वादिव्यज्ञानंतुनूतनम् ॥ ÁivP_1,17.6cd/ तमेव मायारहितं नूतनं परिचक्षते ॥ ÁivP_1,17.7ab/ प्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम् ॥ ÁivP_1,17.7cd/ नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः ॥ ÁivP_1,17.8ab/ प्रणवंद्विविधंप्रोक्तंसूक्ष्मस्थूलविभेदतः ॥ ÁivP_1,17.8cd/ सूक्ष्ममेकाक्षरं विद्यात्स्थूलं पञ्चाक्षरं विदुः ॥ ÁivP_1,17.9ab/ सूक्ष्ममव्यक्तपञ्चार्णं सुव्यक्तार्णं तथेतरत् ॥ ÁivP_1,17.9cd/ जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्यहि ॥ ÁivP_1,17.10ab/ मंत्रेणार्थानुसंधानं स्वदेहविलयावधि ॥ ÁivP_1,17.10cd/ स्वदेहेगलितेपूर्णंशिवंप्राप्नोतिनिश्चयः ॥ ÁivP_1,17.11ab/ केवलंमंत्रजापीतुयोगंप्राप्नोतिनिश्चयः ॥ ÁivP_1,17.11cd/ षट्त्रिंशत्कोटिजापीतुनिश्चयंयोगमाप्नुयात् ॥ ÁivP_1,17.12ab/ सूक्ष्मंचद्विविधंज्ञेयंह्रस्वदीर्घविभेदतः ॥ ÁivP_1,17.12cd/ अकारश्च उकारश्चमकारश्चततःपरम् ॥ ÁivP_1,17.13ab/ बिंदुनादयुतं तद्धि शब्दकालकलान्वितम् ॥ ÁivP_1,17.13cd/ दीर्घप्रणवमेवंहियोगिनामेवहृद्गतम् ॥ ÁivP_1,17.14ab/ मकारंतंत्रितत्त्वं हि ह्रस्वप्रणव उच्यते ॥ ÁivP_1,17.14cd/ शिवःशक्तिस्तयोरैक्यंमकारंतुत्रिकात्मकम् ॥ ÁivP_1,17.15ab/ ह्रस्वमेवंहिजाप्यंस्यात्सर्वपापक्षयैषिणाम् ॥ ÁivP_1,17.15cd/ भूवायुकनकार्णोद्योःशब्दाद्याश्चतथादश ॥ ÁivP_1,17.16ab/ आशान्वयेदशपुनः प्रवृत्ता इतिकथ्यते ॥ ÁivP_1,17.16cd/ ह्रस्वमेवप्रवृत्तानांनिवृत्तानांतुदीर्घकम् ॥ ÁivP_1,17.17ab/ व्याहृत्यादौचमंत्रादौकामंशब्दकलायुतम् ॥ ÁivP_1,17.17cd/ वेदादौचप्रयोज्यंस्याद्वंदनेसंध्ययोरपि ॥ ÁivP_1,17.18ab/ navakauÂijapäjaptvÃsaæÓuddha÷puru«obhavet // ÁivP_1,17.18cd/ पुनश्चनवकोट्यातुपृथिवीजयमाप्नुयात् ॥ ÁivP_1,17.19ab/ पुनश्चनवकोट्यातुह्यपांजयमवाप्नुयात् ॥ ÁivP_1,17.19cd/ पुनश्चनवकोट्यातुतेजसांजयमाप्नुयात् ॥ ÁivP_1,17.20ab/ पुनश्चनवकोट्या तु वायोर्जयमवाप्नुयात् ॥ ÁivP_1,17.20cd/ आकाशजयमाप्नोति नवकोटिजपेन वै ॥ ÁivP_1,17.20ef/ गंधादीनांक्रमेणैवनवकोटिजपेणवै ॥ ÁivP_1,17.21ab/ अहंकारस्य च पुनर्नव कोटिजपेन वै ॥ ÁivP_1,17.21cd/ सहस्रमंत्रजप्तेन नित्यशुद्धो भवेत्पुमान् ॥ ÁivP_1,17.22ab/ ततः परंस्वसिद्ध्यर्थंजपोभवतिहिद्विजाः ॥ ÁivP_1,17.22cd/ एवमष्टोत्तरशतकोटिजप्तेनवैपुनः ॥ ÁivP_1,17.23ab/ प्रणवेनप्रबुद्धस्तुशुद्धयोगमवाप्नुयात् ॥ ÁivP_1,17.23cd/ शुद्धयोगेनसंयुक्तोजीवन्मुक्तोनसंशयः ॥ ÁivP_1,17.24ab/ सदाजपन्सदाध्यायञ्छिवं प्रणवरूपिणम् ॥ ÁivP_1,17.24cd/ समाधिस्थोमहायोगीशिव एव नसंशयः ॥ ÁivP_1,17.25ab/ ऋषिच्छंदोदेवतादिन्यस्यदेहेपुनर्जपेत् ॥ ÁivP_1,17.25cd/ प्रणवं मातृकायुक्तंदेहेत्यस्य ऋषिर्भवेत् ॥ ÁivP_1,17.26ab/ दशमातृषडध्वादि सर्वंन्यासफलं लभेत् ॥ ÁivP_1,17.26cd/ प्रवृत्तानां चमिश्राणांस्थूलप्रणवमिष्यते ॥ ÁivP_1,17.27ab/ क्रियातपोजपैर्युक्तास्त्रिविधाः शिवयोगिनः ॥ ÁivP_1,17.27cd/ धनादिविभवैश्चैवकराद्यंगैर्नमादिभिः ॥ ÁivP_1,17.28ab/ क्रियया पूजयायुक्तःक्रियायोगीति कथ्यते ॥ ÁivP_1,17.28cd/ पूजायुक्तश्चमितभुग्बाह्यंद्रियजयान्वितः ॥ ÁivP_1,17.29ab/ परद्रोहादिरहितस्तपोयोगीति कथ्यते ॥ ÁivP_1,17.29cd/ एतैर्युक्तःसदाक्रुद्धःसर्वकामादिवर्जितः ॥ ÁivP_1,17.30ab/ सदाजपपरःशांतोजपयोगीति तंविदुः ॥ ÁivP_1,17.30cd/ उपचारैः षोडशभिः पूजया शिवयोगिनाम् ॥ ÁivP_1,17.31ab/ सालोक्यादिक्रमेणैवशुद्धोमुक्तिंलभेन्नरः ॥ ÁivP_1,17.31cd/ जपयोगमथोवक्ष्येगदतः शृणुतद्विजाः ॥ ÁivP_1,17.32ab/ तपःकर्तुर्जपः प्रोक्तोयज्जमन्परिमार्जते ॥ ÁivP_1,17.32cd/ शिवनामनमःपूर्वंचतुर्थ्यांपञ्चतत्त्वकम् ॥ ÁivP_1,17.33ab/ स्थूलप्रणवरूपं हि शिवपञ्चाक्षरं द्विजाः ॥ ÁivP_1,17.33cd/ पञ्चाक्षरजपेनैव सर्वसिद्धिं लभेन्नरः ॥ ÁivP_1,17.34ab/ प्रणवेनादिसंयुक्तंसदापञ्चाक्षरंजपेत् ॥ ÁivP_1,17.34cd/ गुरूपदेशंसंगम्यसुखवासेसुभूतले ॥ ÁivP_1,17.35ab/ पूर्वपक्षेसमारभ्यकृष्णभूतावधिद्विजाः ॥ ÁivP_1,17.35cd/ माघंभाद्रंविशिष्टंतुसर्वकालोत्तमोत्तमम् ॥ ÁivP_1,17.36ab/ एकवारंमिताशीतुवाग्यतोनियतेंद्रियः ॥ ÁivP_1,17.36cd/ स्वस्यराजपित्ःणांचशुश्रूषणंचनित्यशः ॥ ÁivP_1,17.37ab/ सहस्रजपमात्रेणभवेच्छुद्धो ऽन्यथा ऋणी ॥ ÁivP_1,17.37cd/ पञ्चाक्षरंपञ्चलक्षंजपेच्छिवमनुस्मरन् ॥ ÁivP_1,17.38ab/ पद्मासनस्थंशिवदंगंगाचंद्रकलान्वितम् ॥ ÁivP_1,17.38cd/ वामोरुस्थितशक्त्याचविराजंतंमहागणैः ॥ ÁivP_1,17.39ab/ मृगटंकधरंदेवंवरदाभयपाणिकम् ॥ ÁivP_1,17.39cd/ सदानुग्रहकर्तारं सदाशिवमनुस्मरन् ॥ ÁivP_1,17.40ab/ संपूज्यमनसा पूर्वंहृदिवासूर्यमंडले ॥ ÁivP_1,17.40cd/ जपेत्पञ्चाक्षरींविद्यांप्राङ्मुखः शुद्धकर्मकृत् ॥ ÁivP_1,17.41ab/ प्रातःकृष्णचतुर्दश्यां नित्यकर्मसमाप्यच ॥ ÁivP_1,17.41cd/ मनोरमेशुचौदेशेनियतः शुद्धमानसः ॥ ÁivP_1,17.42ab/ पञ्चाक्षरस्यमंत्रस्य सहस्रंद्वादशंजपेत् ॥ ÁivP_1,17.42cd/ varayeccasapatnÅkächaivÃnvaibrÃhmaïottamÃn // ÁivP_1,17.43ab/ एकंगुरुवरंशिष्टंवरयेत्सांबमूर्तिकम् ॥ ÁivP_1,17.43cd/ ईशानंचाथपुरुषमघोरंवाममेव च ॥ ÁivP_1,17.44ab/ सद्योजातं चपञ्चैवशिवभक्तान्द्विजोत्तमान् ॥ ÁivP_1,17.44cd/ पूजाद्रव्याणिसंपाद्यशिवपूजांसमारभेत् ॥ ÁivP_1,17.45ab/ शिवपूजांचविधिवत्कृत्वाहोमंसमारभेत् ॥ ÁivP_1,17.45cd/ मुखांतं च स्वसूत्रेणकृत्याहोमंसमारभेत् ॥ ÁivP_1,17.46ab/ दशैकंवाशतैकंवासहस्रैकमथापिवा ॥ ÁivP_1,17.46cd/ कापिलेनघृतेनैवजुहुयात्स्वयमेवहि ॥ ÁivP_1,17.47ab/ कारयेच्छिवभक्तैर्वाप्यष्टोत्तरशतंबुधः ॥ ÁivP_1,17.47cd/ होमान्ते दक्षिणादेयागुरोर्गोमिथुनं तथा ॥ ÁivP_1,17.48ab/ ईशानादिस्वरूपांस्तान्गुरुंसांबंविभाव्य च ॥ ÁivP_1,17.48cd/ तेषां पत्सिक्ततोयेनस्वशिरः स्नानमाचरेत् ॥ ÁivP_1,17.49ab/ षट्त्रिंशत्कोटितीर्थेषुसद्यःस्नानफलंलभेत् ॥ ÁivP_1,17.49cd/ दशांगमन्नंतेषां वैदद्याद्वैभक्तिपूर्वकम् ॥ ÁivP_1,17.50ab/ पराबुद्ध्यागुरोः पत्नीमीशानादिक्रमेण तु ॥ ÁivP_1,17.50cd/ परमान्नेनसंपूज्ययथाविभवविस्तरम् ॥ ÁivP_1,17.51ab/ रुद्राक्षवस्त्रपूर्वंचवटकापूपकैर्युतम् ॥ ÁivP_1,17.51cd/ बलिदानंततः कृत्वाभूरिभोजनमाचरेत् ॥ ÁivP_1,17.52ab/ ततः संप्रार्थ्यदेवेशंजपंतावत्समापयेत् ॥ ÁivP_1,17.52cd/ पुरश्चरणमेवंतुकृत्वामन्त्रीभवेन्नरः ॥ ÁivP_1,17.53ab/ पुनश्चपञ्च लक्षेणसर्वपापक्षयोभवेत् ॥ ÁivP_1,17.53cd/ अतलादिसमारभ्यसत्यलोकावधिक्रमात् ॥ ÁivP_1,17.54ab/ पञ्चलक्षजपात्तत्तल्लोकैश्वर्यमवाप्नुयात् ॥ ÁivP_1,17.54cd/ मध्येमृतश्चेद्भोगांतेभूमौतज्जापकोभवेत् ॥ ÁivP_1,17.55ab/ पुनश्चपञ्चलक्षेणब्रह्मसामीप्यमाप्नुयात् ॥ ÁivP_1,17.55cd/ पुनश्चपञ्चलक्षेण सारूप्यैश्वर्यमाप्नुयात् ॥ ÁivP_1,17.56ab/ आहत्यशतलक्षेणसाक्षाद्ब्रह्मसमोभवेत् ॥ ÁivP_1,17.56cd/ कार्यब्रह्मण एवं हि सायुज्यंप्रतिपद्य वै ॥ ÁivP_1,17.57ab/ यथेष्टंभोगमाप्नोतितद्ब्रह्मप्रलयावधि ॥ ÁivP_1,17.57cd/ पुनः कल्पांतरेवृत्ते ब्रह्मपुत्रः सजायते ॥ ÁivP_1,17.58ab/ पुनश्चतपसादीप्तःक्रमान्मुक्तोभविष्यति ॥ ÁivP_1,17.58cd/ पृथ्व्यादिकार्यभूतेभ्योलोकावैनिर्मिताःक्रमात् ॥ ÁivP_1,17.59ab/ पातालादि च सत्यांतंब्रह्मलोकाश्चतुर्दश ॥ ÁivP_1,17.59cd/ सत्यादूर्ध्वंक्षमांतंवैविष्णुलोकाश्चतुर्दश ॥ ÁivP_1,17.60ab/ क्षमलोकेकार्यविष्णुर्वैकुंठेवरपत्तने ॥ ÁivP_1,17.60cd/ कार्यलक्ष्म्यामहाभोगिरक्षांकृत्वा 'धितिष्ठति ॥ ÁivP_1,17.61ab/ tadÆrdhvagÃÓcÃÓucyaætÃlokëÂÃviæÓati÷ स्थिताः ॥ ÁivP_1,17.61cd/ शुचौलोकेतुकैलासेरुद्रोवैभूतहृत्स्थितः ॥ ÁivP_1,17.62ab/ षडुत्तराश्चपञ्चाशदहिंसांतास्तदूर्ध्वगाः ॥ ÁivP_1,17.62cd/ अहिंसालोकमास्थायज्ञानकैलासकेपुरे ॥ ÁivP_1,17.63ab/ कार्येश्वरस्तिरोभावंसर्वान्कृत्वाधितिष्ठति ॥ ÁivP_1,17.63cd/ तदंतेकालचक्रंहिकालातीतस्ततःपरम् ॥ ÁivP_1,17.64ab/ शिवेनाधिष्ठितस्तत्रकालश्चक्रेश्वराह्वयः ॥ ÁivP_1,17.64cd/ माहिषं धर्ममास्थायसर्वान्कालेन युंजति ॥ ÁivP_1,17.65ab/ असत्यश्चाशुचिश्चैव हिंसाचैवाथनिर्घृणा ॥ ÁivP_1,17.65cd/ असत्यादिचतुष्पादःसर्वांशः कामरूपधृक् ॥ ÁivP_1,17.66ab/ नास्तिक्यलक्ष्मीर्दुःसंगोवेदबाह्यध्वनिःसदा ॥ ÁivP_1,17.66cd/ क्रोधसंगःकृष्णवर्णोमहामहिषवेषवान् ॥ ÁivP_1,17.67ab/ तावन्महेश्वरःप्रोक्तस्तिरोधास्तावदेव हि ॥ ÁivP_1,17.67cd/ तदर्वाक्कर्मभोगो हि तदूर्ध्वंज्ञानभोगकम् ॥ ÁivP_1,17.68ab/ तदर्वाक्कर्म मायाहिज्ञानमाया तदूर्ध्वकम् ॥ ÁivP_1,17.68cd/ मा लक्ष्मीः कर्मभोगोवैयातिमायेतिकथ्यते ॥ ÁivP_1,17.69ab/ मा लक्ष्मीर्ज्ञानभोगोवैयातिमायेतिकथ्यते ॥ ÁivP_1,17.69cd/ तदूर्ध्वंनित्यभोगोहितदर्वाङ्नश्वरंविदुः ॥ ÁivP_1,17.70ab/ तदर्वाक्चतिरोधानंतदूर्ध्वंनतिरोधनम् ॥ ÁivP_1,17.70cd/ तदर्वाक्पाशबंधोहितदूर्ध्वंनहिबंधनम् ॥ ÁivP_1,17.71ab/ तदर्वाक्परिवर्तंतेकाम्यकर्मानुसारिणः ॥ ÁivP_1,17.71cd/ निष्कामकर्मभोगस्तुतदूर्ध्वंपरिकीर्तितः ॥ ÁivP_1,17.72ab/ तदर्वाक्परिवर्तंतेबिंदुपूजापरायणाः ॥ ÁivP_1,17.72cd/ तदूर्ध्वंहिव्रजंत्येवनिष्कामालिंगपूजकाः ॥ ÁivP_1,17.73ab/ तदर्वाक्परिवर्तंतंशिवान्यसुरपूजकाः ॥ ÁivP_1,17.73cd/ शिवैकनिरताये च तदूर्ध्वंसंप्रयांतिते ॥ ÁivP_1,17.74ab/ तदर्वाग्जीवकोटिःस्यात्तदूर्ध्वंपरकोटिकाः ॥ ÁivP_1,17.74cd/ सांसारिकास्तदर्वाक्च मुक्ताः खलु तदूर्ध्वगाः ॥ ÁivP_1,17.75ab/ तदर्वाक्परिवर्तंते प्राकृतद्रव्यपूजकाः ॥ ÁivP_1,17.75cd/ तदूर्ध्वंहिव्रजंत्येतेपौरुषद्रव्यपूजकाः ॥ ÁivP_1,17.76ab/ तदर्वाक्छक्तिलिंगं तु शिवलिंगं तदूर्ध्वकम् ॥ ÁivP_1,17.76cd/ तदर्वागावृतं लिंगं तदूर्ध्वं हि निरावृति ॥ ÁivP_1,17.77ab/ तदर्वाक्कल्पितं लिंगं तदूर्ध्वं वै न कल्पितम् ॥ ÁivP_1,17.77cd/ तदर्वाग्बाह्यलिंगं स्यादंतरंगं तदूर्ध्वकम् ॥ ÁivP_1,17. 78ab/ तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम् ॥ ÁivP_1,17.78cd/ तदर्वाग्बिंदुरूपं हि नादरूपं तदुत्तरम् ॥ ÁivP_1,17.79ab/ तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः ॥ ÁivP_1,17.79cd/ नमस्कारस्तदूर्ध्वंहिमदाहंकारनाशनः ॥ ÁivP_1,17.80ab/ जनिजंतिरोधानंनानिषिद्ध्यातते इति ॥ ÁivP_1,17.80cd/ ज्ञानशब्दार्थ एवं हि तिरोधाननिवारणात् ॥ ÁivP_1,17.81ab/ तदर्वाक्परिवर्तंतेह्याधिभौतिकपूजकाः ॥ ÁivP_1,17.81cd/ आध्यात्मिकार्चका एव तदूर्ध्वंसंप्रयांतिवै ॥ ÁivP_1,17.82ab/ तावद्वैवेदिभागंतन्महालोकात्मलिंगके ॥ ÁivP_1,17.82cd/ प्रकृत्याद्यष्टबंधोपिवेद्यंतेसंप्रतिष्ठतः ॥ ÁivP_1,17.83ab/ एवमेतादृशंज्ञेयंसर्वंलौकिकवैदिकम् ॥ ÁivP_1,17.83cd/ adharmamahi«ÃrƬhaækÃlacakraætaraætite // ÁivP_1,17.84ab/ सत्यादिधर्मयुक्तायेशिवपूजापराश्चये ॥ ÁivP_1,17.84cd/ तदूर्ध्वंवृषभोधर्मोब्रह्मचर्यस्वरूपधृक् ॥ ÁivP_1,17.85ab/ सत्यादिपादयुक्तस्तुशिवलोकाग्रतःस्थितः ॥ ÁivP_1,17.85cd/ क्षमाशृङ्गः शमश्रोत्रो वेदध्वनिविभूषितः ॥ ÁivP_1,17.86ab/ आस्तिक्यचक्षुर्निश्वासगुरुबुद्धिमना वृषः ॥ ÁivP_1,17.86cd/ क्रियादिवृषभा ज्ञेयाः कारणादिषु सर्वदा ॥ ÁivP_1,17.87ab/ तं क्रियावृषभं धर्मं कालातीतोधितिष्ठति ॥ ÁivP_1,17.87cd/ ब्रह्मविष्णुमहेशानां स्वस्वायुर्दिनमुच्यते ॥ ÁivP_1,17.88ab/ तदूर्ध्वं न दिनं रात्रिर्न जन्ममरणादिकम् ॥ ÁivP_1,17. 88cd/ पुनः कारणसत्यांताः कारणब्रह्मणस्तथा ॥ ÁivP_1,17.89ab/ गंधादिभ्यस्तु भूतेभ्यस्तदूर्ध्वं निर्मिताः सदा ॥ ÁivP_1,17.89cd/ सूक्ष्मगंधस्वरूपाहिस्थितालोकाश्चतुर्दश ॥ ÁivP_1,17.90ab/ पुनः कारणविष्णोर्वइस्थिता लोकाश्चतुर्दश ॥ ÁivP_1,17.90cd/ puna÷kÃraïarudrasyalokëÂÃviæÓakà मताः ॥ ÁivP_1,17.91ab/ पुनश्चकारणेशस्यषट्पञ्चाशत्तदूर्ध्वगाः ॥ ÁivP_1,17.91cd/ ततः परंब्रह्मचर्यलोकाख्यं शिवसंमतम् ॥ ÁivP_1,17.92ab/ तत्रैवज्ञानकैलासेपञ्चावरणसंयुते ॥ ÁivP_1,17.92cd/ पञ्चमंडलसंयुक्तंपञ्चब्रह्मकलान्वितम् ॥ ÁivP_1,17.93ab/ आदिशक्तिसमायुक्तमादिलिंगंतुतत्रवै ॥ ÁivP_1,17.93cd/ शिवालयमिदंप्रोक्तंशिवस्यपरमात्मनः ॥ ÁivP_1,17.94ab/ परशक्त्यासमायुक्तस्तत्रैवपरमेश्वरः ॥ ÁivP_1,17.94cd/ सृष्टिः स्थितिश्चसंहारस्तिरोभावोप्यनुग्रहः ॥ ÁivP_1,17.95ab/ पञ्चकृत्यप्रवीणो ऽसौसच्चिदानंदविग्रहः ॥ ÁivP_1,17.95cd/ ध्यानधर्मः सदायस्यसदानुग्रहतत्परः ॥ ÁivP_1,17.96ab/ समाध्यासनमासीनः स्वात्मारामोविराजते ॥ ÁivP_1,17.96cd/ तस्यसंदर्शनंसांध्यंकर्मध्यानादिभिः क्रमात् ॥ ÁivP_1,17.97ab/ नित्यादिकर्मयजनाच्छिवकर्ममतिर्भवेत् ॥ ÁivP_1,17.97cd/ क्रियादिशिवकर्मभ्यः शिवज्ञानंप्रसाधयेत् ॥ ÁivP_1,17.98ab/ तद्दर्शनगताःसर्वेमुक्ता एव नसंशयः ॥ ÁivP_1,17.98cd/ मुक्तिरात्मस्वरूपेणस्वात्मारामत्वमेवहि ॥ ÁivP_1,17.99ab/ क्रियातपोजपज्ञानध्यानधर्मेषुसुस्थितः ॥ ÁivP_1,17.99cd/ शिवस्यदर्शनंलब्धास्वात्मारामत्वमेवहि ॥ ÁivP_1,17.100ab/ यथारविःस्वकिरणादशुद्धिमपनेष्यति ॥ ÁivP_1,17.100cd/ कृपाविचक्षणःशंभुरज्ञानमपनेष्यति ॥ ÁivP_1,17.101ab/ अज्ञानविनिवृत्तौतुशिवज्ञानंप्रवर्तते ॥ ÁivP_1,17.101cd/ शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति ॥ ÁivP_1,17.102ab/ आत्मारामत्वसंसिद्धौकृतकृत्योभवेन्नरः ॥ ÁivP_1,17.102cd/ पुनश्चशतलक्षेणब्रह्मणःपदमाप्नुयात् ॥ ÁivP_1,17.103ab/ पुनश्चशतलक्षेणविष्णोःपदमवाप्नुयात् ॥ ÁivP_1,17.103cd/ पुनश्चशतलक्षेणरुद्रस्यपदमाप्नुयात् ॥ ÁivP_1,17.104ab/ पुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात् ॥ ÁivP_1,17.104cd/ पुनश्चैवंविधेनैव जपेन सुसमाहितः ॥ ÁivP_1,17.105ab/ शिवलोकादिभूतं हि कालचक्रमवाप्नुयात् ॥ ÁivP_1,17.105cd/ कालचक्रंपञ्चचक्रमेकैकेनक्रमोत्तरे ॥ ÁivP_1,17.106ab/ सृष्टिमोहौब्रह्मचक्रंभोगमोहौतुवैष्णवम् ॥ ÁivP_1,17.106cd/ कोपमोहौरौद्रचक्रंभ्रमणंचैश्वरंविदुः ॥ ÁivP_1,17.107ab/ शिवचक्रंज्ञानमोहौपञ्चचक्रंविदुर्बुधाः ॥ ÁivP_1,17.107cd/ पुनश्चदशकोट्या हि कारणब्रह्मणः पदम् ॥ ÁivP_1,17.108ab/ पुनश्च दशकोट्याहितत्पदैश्वर्यमाप्नुयात् ॥ ÁivP_1,17.108cd/ एवं क्रमेण विष्ण्वादेः पदंलब्ध्वामहौजसः ॥ ÁivP_1,17.109ab/ क्रमेणतत्पदैश्वर्यं लब्ध्वाचैवमहात्मनः ॥ ÁivP_1,17.109cd/ शतकोटिमनुं जप्त्वा पञ्चोत्तरमतंद्रितः ॥ ÁivP_1,17.110ab/ शिवलोकमवाप्नोतिपञ्चमावरणाद्बहिः ॥ ÁivP_1,17.110cd/ राजसंमंडपंतत्रनंदीसंस्थानमुत्तमम् ॥ ÁivP_1,17.111ab/ तपोरूपश्चवृषभस्तत्रैवपरिदृश्यते ॥ ÁivP_1,17.111cd/ सद्योजातस्यतत्स्थानंपञ्चमावरणंपरम् ॥ ÁivP_1,17.112ab/ वामदेवस्यचस्थानंचतुर्थावरणंपुनः ॥ ÁivP_1,17.112cd/ अघोरनिलयंपश्चात्तृतीयावरणंपरम् ॥ ÁivP_1,17.113ab/ पुरुषस्यैवसांबस्यद्वितीयावरणंशुभम् ॥ ÁivP_1,17.113cd/ ईशानस्यपरस्यैवप्रथमावरणंततः ॥ ÁivP_1,17.114ab/ ध्यानधर्मस्य च स्थानंपञ्चमंमंडपंततः ॥ ÁivP_1,17.114cd/ बलिनाथस्यसंस्थानंतत्रपूर्णामृतप्रदम् ॥ ÁivP_1,17.115ab/ चतुर्थंमंडपंपश्चाच्चंद्रशेखरमूर्तिमत् ॥ ÁivP_1,17.115cd/ सोमस्कंदस्यचस्थानंतृतीयंमंडपंपरम् ॥ ÁivP_1,17.116ab/ द्वितीयंमंडपंनृत्यमंडपंप्राहुरास्तिकाः ॥ ÁivP_1,17.116cd/ प्रथमंमूलमायायाः स्थानंतत्रैवशोभनम् ॥ ÁivP_1,17.117ab/ ततः परं गर्भगृहंलिंगस्थानं परं शुभम् ॥ ÁivP_1,17.117cd/ नन्दिसंस्थानतः पश्चान्नविदुः शिववैभवम् ॥ ÁivP_1,17.118ab/ नंदीश्वरोबहिस्तिष्ठन्पञ्चाक्षरमुपासते ॥ ÁivP_1,17.118cd/ एवं गुरुक्रमाल्लब्धं नंदीशाच्च मयापुनः ॥ ÁivP_1,17.119ab/ ततः परंस्वसंवेद्यं शिवे नैवानुभावितम् ॥ ÁivP_1,17.119cd/ शिवस्यकृपयासाक्षाच्छिवलोकस्यवैभवम् ॥ ÁivP_1,17.120ab/ विज्ञातुंशक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः ॥ ÁivP_1,17.120cd/ एवंक्रमेणमुक्ताःस्युर्ब्राह्मणावैजितेंद्रियः ॥ ÁivP_1,17.121ab/ अन्येषां च क्रमंवक्ष्ये गदतः शृणुतादरात् ॥ ÁivP_1,17.121cd/ गुरूपदेशाज्जाप्यंवैब्राह्मणानांनमो ऽंतकम् ॥ ÁivP_1,17.122ab/ पञ्चाक्षरं पञ्चलक्षमायुष्यंप्रजपेद्विधिः ॥ ÁivP_1,17.122cd/ स्त्रीत्वापनयनार्थंतुपञ्चलक्षंजपेत्पुनः ॥ ÁivP_1,17.123ab/ मंत्रेणपुरुषोभूत्वाक्रमान्मुक्तोभवेद्बुधः ॥ ÁivP_1,17.123cd/ क्षत्रियःपञ्चलक्षेणक्षत्त्रत्वमपनेष्यति ॥ ÁivP_1,17.124ab/ पुनश्चपञ्चलक्षेणक्षत्त्रियोब्राह्मणोभवेत् ॥ ÁivP_1,17.124cd/ मंत्रसिद्धिर्जपाच्चैवक्रमान्मुक्तोभवैन्नरः ॥ ÁivP_1,17.125ab/ वैश्यस्तुपञ्चलक्षेणवैश्यत्वमपनेष्यति ॥ ÁivP_1,17.125cd/ पुनश्चपञ्चलक्षेणमंत्रक्षत्त्रिय उच्यते ॥ ÁivP_1,17.126ab/ पुनश्चपञ्चलक्षेण क्षत्त्रत्वमपनेष्यति ॥ ÁivP_1,17.126cd/ पुनश्चपञ्चलक्षेणमंत्रब्राह्मण उच्यते ॥ ÁivP_1,17.127ab/ शूद्रश्चैवनमोंतेन पञ्चविंशतिलक्षतः ॥ ÁivP_1,17.127cd/ मंत्रविप्रत्वमापद्य पश्चाच्छुद्धो भवेद्द्विजः ॥ ÁivP_1,17.128ab/ नारीवाथ नरो वाथ ब्राह्मणो वान्य एव वा ॥ ÁivP_1,17.128cd/ नमोन्तं वा नमः पूर्वमातुरः सर्वमातुरः सर्वदा जपेत् ॥ ÁivP_1,17.129ab/ ततः स्त्रीणांतथैवोह्यगुरुर्निर्दर्शयेत्क्रमात् ॥ ÁivP_1,17.129cd/ साधकः पञ्चलक्षान्ते शिवप्रीत्यर्थमेव हि ॥ ÁivP_1,17.130ab/ महाभिषेक नैवेद्यं कृत्वा भक्तांश्च पूजयेत् ॥ ÁivP_1,17.130cd/ पूजया शिवभक्तस्य शिवः प्रीततरो भवेत् ॥ ÁivP_1,17.131ab/ शिवस्य शिवभक्तस्य भेदो नास्ति शिवो हि सः ॥ ÁivP_1,17.131cd/ शिवस्वरूपमंत्रस्यधारणाच्छिव एव हि ॥ ÁivP_1,17.132ab/ शिवभक्तशरीरे हि शिवेतत्परमोभवेत् ॥ ÁivP_1,17.132cd/ शिवभक्ताः क्रियाः सर्वा वेदसर्वक्रियांविदुः ॥ ÁivP_1,17.133ab/ यावद्यावच्छिवंमंत्रंयेनजप्तंभवेत्क्रमात् ॥ ÁivP_1,17.133cd/ तावद्वैशिवसान्निध्यं तस्मिन्देहे न संशयः ॥ ÁivP_1,17.134ab/ देवीलिंगंभवेद्रूपं शिवभक्तस्त्रियास्तथा ॥ ÁivP_1,17.134cd/ यावन्मंत्रंजपेद्देव्यास्तावत्सान्निध्यमस्ति हि ॥ ÁivP_1,17.135ab/ शिवंसंपूजयेद्धीमान्स्वयंवैशब्दरूपभाक् ॥ ÁivP_1,17.135cd/ स्वयंचैवशिवोभूत्वापरांशक्तिंप्रपूजयेत् ॥ ÁivP_1,17.136ab/ शक्तिंबेरंचलिंगं च ह्यालेख्यामाययायजेत् ॥ ÁivP_1,17.136cd/ शिवलिंगं शिवंमत्वास्वात्मानंशक्तिरूपकम् ॥ ÁivP_1,17.137ab/ शक्तिलिंगंचदेवींचमत्वास्वंशिवरूपकम् ॥ ÁivP_1,17.137cd/ शिवलिंगंनादरूपबिंदुरूपंतुशक्तिकम् ॥ ÁivP_1,17.138ab/ उपप्रधानभावेन अन्योन्यासक्तलिंगकम् ॥ ÁivP_1,17.138cd/ पूजयेच्च शिवंशक्तिसशिवोमूलभावनात् ॥ ÁivP_1,17.139ab/ ÓivabhaktächivamatrarÆpakächivarÆpakÃn // ÁivP_1,17.139cd/ षोडशैरुपचारैश्चपूजयेदिष्टमाप्नुयात् ॥ ÁivP_1,17.140ab/ येनशुश्रूषणाद्यैश्च शिवभक्तस्य लिंगिनः ॥ ÁivP_1,17.140cd/ Ãnaædaæjanayedvidvächiva÷prÅtataro भवेत् ॥ ÁivP_1,17.141ab/ शिवभक्तान्सपत्नीकान्पत्न्यासहसदैवतत् ॥ ÁivP_1,17.141cd/ पूजयेद्भोजनाद्यैश्चपञ्चवादशवाशतम् ॥ ÁivP_1,17.142ab/ धनेदेहेचमंत्रेचभावनायामवंचकः ॥ ÁivP_1,17.142cd/ शिवशक्तिस्वरूपेणनपुनर्जायते भुवि ॥ ÁivP_1,17.143ab/ नाभेरधो ब्रह्मभागमाकंठंविष्णुभागकम् ॥ ÁivP_1,17.143cd/ मुखंलिंगमितिप्रोक्तंशिवभक्तशरीरकम् ॥ ÁivP_1,17.144ab/ मृतान्दाहादियुक्तान्वादाहादिरहितान्मृतान् ॥ ÁivP_1,17.144cd/ उद्दिश्यपूजयेदादिपितरंशिवमेवहि ॥ ÁivP_1,17.145ab/ पूजांकृत्वादिमातुश्चशिवभक्तांश्च पूजयेत् ॥ ÁivP_1,17.145cd/ पितृलोकंसमासाद्यक्रमान्मुक्तोभवेन्मृतः ॥ ÁivP_1,17.146ab/ क्रियायुक्तदशभ्यश्चतपोयुक्तोविशिष्यते ॥ ÁivP_1,17.146cd/ तपोयुक्तशतेभ्यश्चजपयुक्तोविशिष्यते ॥ ÁivP_1,17.147ab/ जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते ॥ ÁivP_1,17.147cd/ शिवज्ञानिषुलक्षेषु ध्यानयुक्तो विशिष्यते ॥ ÁivP_1,17.148ab/ ध्यानयुक्तेषु कोटिभ्यः समाधिस्थो विशिष्यते ॥ ÁivP_1,17.148cd/ उत्तरोत्तर वै शिष्ट्यात्पूजायामुत्तरोत्तरम् ॥ ÁivP_1,17.149ab/ फलंवैशिष्ट्यरूपञ्चदुर्विज्ञेयंमनीषिभिः ॥ ÁivP_1,17.149cd/ तस्माद्वैशिवभक्तस्यमहिमानंवेत्तिकोनरः ॥ ÁivP_1,17.150ab/ शिवशक्त्योः पूजनं च शिवभक्तस्य पूजनम् ॥ ÁivP_1,17.150cd/ कुरुतेयोनरोभक्त्यासशिवः शिवमेधते ॥ ÁivP_1,17.151ab/ य इमं पठते ऽध्यायमर्थवद्वेदसंमतम् ॥ ÁivP_1,17.151cd/ शिवज्ञानीभवेद्विप्रःशिवेन सहमोदते ॥ ÁivP_1,17.152ab/ श्रावयेच्छिवभक्तांश्चविशेषज्ञो मनीश्वराः ॥ ÁivP_1,17.152cd/ शिवप्रसादशिद्धिः स्याच्छिवस्यकृपया बुधाः ॥ ÁivP_1,17.153ab/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तदशो ऽध्यायः छप्तेर् 18 ऋष्य ऊचुः बंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम ॥ ÁivP_1,18.1ab/ सूत उवाच बंधमोक्षंतथोपायंवक्ष्ये ऽहंशृणुतादरात् ॥ ÁivP_1,18.1cd/ प्रकृत्याद्यष्टबंधेनबद्धोजीवः स उच्यते ॥ ÁivP_1,18.2ab/ प्रकृत्याद्यष्टबंधेननिर्मुक्तोमुक्त उच्यते ॥ ÁivP_1,18.2cd/ प्रकृत्यादिवशीकारोमोक्ष इत्युच्यतेस्वतः ॥ ÁivP_1,18.3ab/ बद्धजीवस्तुनिर्मुक्तोमुक्तजीवः स कथ्यते ॥ ÁivP_1,18.3cd/ प्रकृत्यग्रेततोबुद्धिरहंकारोगुणात्मकः ॥ ÁivP_1,18.4ab/ पञ्चतन्मात्रमित्येतेप्रकृत्याद्यष्टकंविदुः ॥ ÁivP_1,18.4cd/ प्रकृट्याद्यष्टजोदेहोदेहजंकर्म उच्यते ॥ ÁivP_1,18.5ab/ पुनश्चकर्मजोदेहोजन्मकर्मपुनःपुनः ॥ ÁivP_1,18.5cd/ शरीरंत्रिविधंज्ञेयंस्थूलंसूक्ष्मंचकारणम् ॥ ÁivP_1,18.6ab/ स्थूलंव्यापारदंप्रोक्तंसूक्ष्ममिंद्रियभोगदम् ॥ ÁivP_1,18.6cd/ कारणंत्वात्मभोगार्थंजीवकर्मानुरूपतः ॥ ÁivP_1,18.7ab/ सुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते ॥ ÁivP_1,18.7cd/ तस्माद्धिकर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः ॥ ÁivP_1,18.8ab/ शरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा ॥ ÁivP_1,18.8cd/ चक्रभ्रमनिवृत्यर्थं cakrakartÃramŬayet // ÁivP_1,18.9ab/ प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः ॥ ÁivP_1,18.9cd/ चक्रकर्तामहेशो हि प्रकृतेः परतोयतः ॥ ÁivP_1,18.10ab/ पिबतिवाथवमतिजीवन्बालोजलंयथा ॥ ÁivP_1,18.10cd/ शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठति ॥ ÁivP_1,18.11ab/ सर्वंवशीकृतंयस्मात्तस्माच्छिव इति स्मृतः ॥ ÁivP_1,18.11cd/ शिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः ॥ ÁivP_1,18.11ef/ सर्वज्ञतातृप्तिरनादिबोधः स्वतंत्रता नित्यमलुप्तशक्तिः ॥ ÁivP_1,18.12ab/ अनंतशक्तिश्चमहेश्वरस्य यन्मानसैश्वर्यमवैति वेदः ॥ ÁivP_1,18.12cd/ अतः शिवप्रसादेन प्रकृत्यादिवशंभवेत् ॥ ÁivP_1,18.13ab/ शिवप्रसादलाभार्थं शिवमेवप्रपूजयतेत् ॥ ÁivP_1,18.13cd/ निःस्पृहस्य च पूर्णस्यतस्य पूजाकथं भवेत् ॥ ÁivP_1,18.14ab/ शिवोद्देशकृतं कर्म प्रसादजनकं भवेत् ॥ ÁivP_1,18.14cd/ लिंगेबेरेभक्तजनेशिवमुद्दिश्यपूजयेत् ॥ ÁivP_1,18.15ab/ कायेनमनसावाचाधनेनापिप्रपूजयेत् ॥ ÁivP_1,18.15cd/ पुजया तु महेशो हि प्रकृतेः परमः शिवः ॥ ÁivP_1,18.16ab/ प्रसादंकुरुतेसत्यंपूजकस्यविशेषतः ॥ ÁivP_1,18.16cd/ शिवप्रसादात्कर्माद्यंक्रमेणस्ववशंभवेत् ॥ ÁivP_1,18.17ab/ कर्मारभ्यप्रकृत्यंतंयदासर्वं वशंभवेत् ॥ ÁivP_1,18.17cd/ तदामुक्त इतिप्रोक्तःस्वात्मारामोविराजते ॥ ÁivP_1,18.18ab/ प्रसादात्परमेशस्यकर्म देहोयदावशः ॥ ÁivP_1,18.18cd/ तदावैशिवलोकेतुवासःसालोक्यमुच्यते ॥ ÁivP_1,18.19ab/ सामीप्यंयातिसांबस्यतन्मात्रेचवशंगते ॥ ÁivP_1,18.19cd/ तदातुशिवसायुज्यमायुधाद्यैः क्रियादिभिः ॥ ÁivP_1,18.20ab/ महाप्रसादलाभेचबुद्धिश्चापिवशाभवेत् ॥ ÁivP_1,18.20cd/ बुद्धिस्तुकार्यंप्रकृतेस्तत्सृष्टिरितिकथ्यते ॥ ÁivP_1,18.21ab/ पुनर्महाप्रसादेनप्रकृतिर्वशमेष्यति ॥ ÁivP_1,18.21cd/ शिवस्यमानसैश्वर्यंतदा 'यत्नंभविष्यति ॥ ÁivP_1,18.22ab/ सार्वज्ञाद्यंशिवैश्वर्यंलब्ध्वास्वात्मनि राजते ॥ ÁivP_1,18.22cd/ तत्सायुज्यमितिप्राहुर्वेदागमपरायणाः ॥ ÁivP_1,18.23ab/ एवंक्रमेणमुक्तिःस्याल्लिंगादौपूजयास्वतः ॥ ÁivP_1,18.23cd/ अतःशिवप्रसादार्थंक्रियाद्यैःपूजयेच्छिवम् ॥ ÁivP_1,18.24ab/ शिवक्रिया शिवतपः शिवमंत्रजपः सदा ॥ ÁivP_1,18.24cd/ शिवज्ञानंशिवध्यानमुत्तरोत्तरमभ्यसेत् ॥ ÁivP_1,18.25ab/ आसुप्तेरामृतेःकालंनयेद्वैशिवचिंतया ॥ ÁivP_1,18.25cd/ सद्यादिभिश्चकुसुमैरर्चयेच्छिंवमेष्यति ॥ ÁivP_1,18. 26ab/ ऋषय ऊचुः लिंगादौशिवपूजायाविधानंब्रूहिसर्वतः ॥ ÁivP_1,18.26cd/ सूत उवाच लिंगानांचक्रमंवक्ष्येयथावच्छृणुत द्विजाः ॥ ÁivP_1,18.27ab/ तदेवलिंगं प्रथमं प्रणवं सार्वकामिकम् ॥ ÁivP_1,18.27cd/ सूक्ष्मप्रणवरूपंहिसूक्ष्मरूपंतुनिष्फलम् ॥ ÁivP_1,18.28ab/ स्थूललिंगं हि सकलंतत्पञ्चाक्षरमुच्यते ॥ ÁivP_1,18.28cd/ तयोः पूजातपः प्रोक्तंसाक्षान्मोक्षप्रदे उभे ॥ ÁivP_1,18.29ab/ पौरुषप्रकृतिभूतानिलिंगानिसुबहूनिच ॥ ÁivP_1,18.29cd/ तानि विस्तरतोवक्तुं शिवो वेत्तिनचापरः ॥ ÁivP_1,18.30ab/ भूविकाराणिलिंगानिज्ञातानिप्रब्रवीमिवः ॥ ÁivP_1,18.30cd/ स्वयंभूलिंगंप्रथमंबिंदुलिंगंद्वितीयकम् ॥ ÁivP_1,18.31ab/ प्रतिष्ठितंचरंचैवगुरुलिंगंतु पञ्चमम् ॥ ÁivP_1,18.31cd/ देवर्षितपसा तुष्टः सान्निध्यार्थंतुतत्रवै ॥ ÁivP_1,18.32ab/ पृथिव्यन्तर्गतःशर्वोबीजं वै नादरूपतः ॥ ÁivP_1,18.32cd/ स्थावरांकुरवद्भूमिमुद्भिद्य व्यक्त एव सः ॥ ÁivP_1,18.33ab/ स्वयंभूतं जातमिति स्वयंभूरिति तं विदुः ॥ ÁivP_1,18.33cd/ तल्लिंगपूजया ज्ञानं स्वयमेव प्रवर्धते ॥ ÁivP_1,18.34ab/ सुवर्णरजतादौ वा पृथिव्यांस्थिंडिलेपिवा ॥ ÁivP_1,18.34cd/ स्वहस्ताल्लिखितं लिंगं शुद्धप्रणवमंत्रकम् ॥ ÁivP_1,18.35ab/ यंत्रलिंगं समालिख्य प्रतिष्ठावाहनं चरेत् ॥ ÁivP_1,18.35cd/ बिंदुनादमयंलिंगंस्थावरंजंगमंचयत् ॥ ÁivP_1,18.36ab/ भावनामयमेतद्धि शिवदृष्टं न संशयः ॥ ÁivP_1,18.36cd/ यत्र विश्वस्यते शंभुस्तत्र तस्मै फलप्रदः ॥ ÁivP_1,18.37ab/ स्वहस्ताल्लिख्यते यंत्रे स्थावरादावकृत्रिमे ॥ ÁivP_1,18.37cd/ आवाह्यपूजयेच्छंभुंषोडशैरुपचारकैः ॥ ÁivP_1,18.38ab/ स्वयमैस्वर्यमाप्नोतिज्ञानमभ्यासतोभवेत् ॥ ÁivP_1,18.38cd/ देवैश्च ऋषिभिश्चापिस्वात्मसिद्ध्यर्थमेवहि ॥ ÁivP_1,18.39ab/ समंत्रेणात्महस्तेनकृतंयच्छुद्धमंडले ॥ ÁivP_1,18.39cd/ शुद्धभावनया चैवस्थापितं लिंगमुत्तमम् ॥ ÁivP_1,18.40ab/ तल्लिंगंपौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते ॥ ÁivP_1,18.40cd/ तल्लिंगपूजयानित्यंपौरुषैश्वर्यमाप्नुयात् ॥ ÁivP_1,18.41ab/ महद्भिर्ब्राह्मणैश्चापिराजभिश्चमहाधनैः ॥ ÁivP_1,18.41cd/ शिल्पिनाकल्पितंलिंगंमंत्रेणस्थापितंचयत् ॥ ÁivP_1,18.42ab/ प्रतिष्ठितंप्राकृतंहिप्राकृतैश्वर्यभोगदम् ॥ ÁivP_1,18.42cd/ यदूर्जितंचनित्यं च तद्धि पौरुषमुच्यते ॥ ÁivP_1,18.43ab/ यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते ॥ ÁivP_1,18.43cd/ लिंगंनाभिस्तथाजिह्वानासाग्रञ्चशिखाक्रमात् ॥ ÁivP_1,18.44ab/ कट्यादिषुत्रिलोकेषु लिंगमाध्यात्मिकंचरम् ॥ ÁivP_1,18.44cd/ पर्वतंपौरुषं प्रोक्तंभूतलं प्राकृतं विदुः ॥ ÁivP_1,18.45ab/ वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः ॥ ÁivP_1,18.45cd/ षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम् ॥ ÁivP_1,18.46ab/ ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम् ॥ ÁivP_1,18.46cd/ सुस्त्रीधनादिविषयं प्राकृतं प्राहुरास्तिकाः ॥ ÁivP_1,18.47ab/ प्रथमं चरलिंगेषु रसलिंगं प्रकथ्यते ॥ ÁivP_1,18.47cd/ रसलिंगंब्राह्मणानांसर्वाभीष्टप्रदंभवेत् ॥ ÁivP_1,18.48ab/ बाणलिंगंक्षत्रियाणां महाराज्यप्रदंशुभम् ॥ ÁivP_1,18.48cd/ स्वर्णलिंगं तु वैश्यानांमहाधनपतित्वदम् ॥ ÁivP_1,18.49ab/ शिलालिंगंतुशूद्राणांमहाशुद्धिकरंशुभम् ॥ ÁivP_1,18.49cd/ स्फाटिकंबाणलिंगं च सर्वेषांसर्वकामदम् ॥ ÁivP_1,18.50ab/ स्वीयाभावे ऽन्यदीयंतुपूजायांननिषिद्ध्यते ॥ ÁivP_1,18.50cd/ स्त्रीणांतुपार्थिवंलिंगंसभत्ःणांविशेषतः ॥ ÁivP_1,18.51ab/ विधवानांप्रवृत्तानांस्फाटिकं परिकीर्तितम् ॥ ÁivP_1,18.51cd/ विधवानां निवृत्तानां रसलिंगं विशिष्यते ॥ ÁivP_1,18.52ab/ बाल्येवायौवनेवापिवार्धकेवापिसुव्रताः ॥ ÁivP_1,18.52cd/ शुद्धस्फटिकलिंगंतुस्त्रीणांतत्सर्वभोगदम् ॥ ÁivP_1,18.53ab/ प्रवृत्तानांपीठपूजासर्वाभीष्टप्रदा भुवि ॥ ÁivP_1,18.53cd/ पात्रेणैवप्रवृत्तस्तुसर्वपूजांसमाचरेत् ॥ ÁivP_1,18.54ab/ अभिषेकांतेनैवेद्यंशाल्यन्नेनसमाचरेत् ॥ ÁivP_1,18.54cd/ पूजांतेस्थापयेल्लिंगंसंपुटेषुपृथग्गृहे ॥ ÁivP_1,18.55ab/ करपूजानिवृत्तानांस्वभोज्यंतुनिवेदयेत् ॥ ÁivP_1,18.55cd/ निवृत्तानांपरंसूक्ष्मलिंगमेवविशिष्यते ॥ ÁivP_1,18.56ab/ विभूत्यभ्यर्चनं कुर्याद्विभूतिंचनिवेदयेत् ॥ ÁivP_1,18.56cd/ पूजांकृत्वाथतल्लिंगंशिरसाधारयेत्सदा ॥ ÁivP_1,18.57ab/ विभूतिस्त्रिविधाप्रोक्तालोकवेदशिवाग्निभिः ॥ ÁivP_1,18.57cd/ लोकाग्निजमथो भस्मद्रव्यशुद्ध्यर्थमावहेत् ॥ ÁivP_1,18.58ab/ मृद्दारुलोहरूपाणांधान्यानांचतथैवच ॥ ÁivP_1,18.58cd/ तिलादीनां च द्रव्याणांवस्त्रादीनांतथैव च ॥ ÁivP_1,18.59ab/ तथापर्युषितानांचभस्मनाशिद्धिरिष्यते ॥ ÁivP_1,18.59cd/ श्वादिभिर्दूषितानांचभस्मनाशुद्धिरिष्यते ॥ ÁivP_1,18.60ab/ सजलंनिर्जलंभस्म यथायोग्यं तु योजयेत् ॥ ÁivP_1,18.60cd/ वेदाग्निजंतथाभस्मतत्कर्मांतेषु धारयेत् ॥ ÁivP_1,18.61ab/ मंत्रेणक्रिययाजन्यंकर्माग्नौ भस्मरूपधृक् ॥ ÁivP_1,18.61cd/ तद्भस्मधारणात्कर्म स्वात्मन्यारोपितं भवेत् ॥ ÁivP_1,18.62ab/ अघोरेणात्मंत्रेण bilvakëÂhaæpradÃhayet // ÁivP_1,18.62cd/ शिवाग्निरितिसंप्रोक्तस्तेनदग्धंशिवाग्निजम् ॥ ÁivP_1,18.63ab/ कपिलागोमयं पूर्वं केवलं गव्यमेव वा ॥ ÁivP_1,18.63cd/ शम्यस्वत्थपलाशान्वावटारम्वधबिल्वकान् ॥ ÁivP_1,18.64ab/ शिवाग्निनादहेच्छुद्धंतद्वैभस्म शिवाग्निजम् ॥ ÁivP_1,18.64cd/ दर्भाग्नौ vÃdahetkëÂhaæÓivamaætraæsamuccaran // ÁivP_1,18.65ab/ सम्यक्संशोध्यवस्त्रेणनवकुंभेनिधापयेत् ॥ ÁivP_1,18.65cd/ दीप्त्यर्थं तत्तु संग्राह्यं मन्यते पूज्यतेपि च ॥ ÁivP_1,18.66ab/ भस्मशब्दार्थ एवं हि शिवःपूर्वंतथा 'करोत् ॥ ÁivP_1,18.66cd/ यथास्वविषयेराजासारंगृह्णातियत्करम् ॥ ÁivP_1,18.67ab/ यथामनुष्याःसस्यादीन्दग्ध्वासारंभजंतिवै ॥ ÁivP_1,18.67cd/ यथाहिजाठराग्निश्चभक्ष्यादीन्विविधान्बहून् ॥ ÁivP_1,18.68ab/ दग्ध्वासारतरंसारात्स्वदेहंपरिपुष्यति ॥ ÁivP_1,18.68cd/ तथाप्रपञ्चकर्तापिसशिवःपरमेश्वरः ॥ ÁivP_1,18.69ab/ स्वाधिष्ठेयप्रपञ्चस्यदग्ध्वासारंगृहीतवान् ॥ ÁivP_1,18.69cd/ दग्ध्वाप्रपञ्चंतद्भस्मस्वात्मन्यारोपयच्छिवः ॥ ÁivP_1,18.70ab/ उद्धूलनेनव्याजेन जगत्सारं गृहीतवान् ॥ ÁivP_1,18.70cd/ स्वरत्नंस्थापयामास स्वकीयेहिशरीरके ॥ ÁivP_1,18.71ab/ केशमाकाशसारेणवायुसारेणवैमुखम् ॥ ÁivP_1,18.71cd/ हृदयंचाग्निसारेणत्वपांसारेणवैकटिम् ॥ ÁivP_1,18.72ab/ जानुचावनिसारेणतद्वत्सर्वं तदंगकम् ॥ ÁivP_1,18.72cd/ ब्रह्मविष्ण्वोश्चरुद्राणांसारंचैवत्रिपुंड्रकम् ॥ ÁivP_1,18.73ab/ तथातिलकरूपेणललाटान्तेमहेश्वरः ॥ ÁivP_1,18.73cd/ भवृद्ध्यासर्वमेतद्धिमन्यतेस्वयमैत्यसौ ॥ ÁivP_1,18.74ab/ प्रपञ्चसारसर्वस्वमनेनैववशीकृतम् ॥ ÁivP_1,18.74cd/ तस्मादस्यवशीकर्तानास्तीतिसशिवःस्मृतः ॥ ÁivP_1,18.75ab/ यथासर्वमृगाणांचहिंसकोमृगहिंसकः ॥ ÁivP_1,18.75cd/ अस्यहिंसामृगोनास्तिततस्मात्सिंह इतीरितः ॥ ÁivP_1,18.76ab/ शं नित्यंसुखमानंदमिकारः पुरुषः स्मृतः ॥ ÁivP_1,18.76cd/ वकारः शक्तिरमृतंमेलनंशिव उच्यते ॥ ÁivP_1,18.77ab/ तस्मादेवंस्वमात्मानं शिवंकृत्वार्चयेच्छिवम् ॥ ÁivP_1,18.77cd/ तस्मादुद्धूलनंपूर्वं त्रिपुंड्रंधारयेत्परम् ॥ ÁivP_1,18.78ab/ पूजाकालेहिसजलंशुद्ध्यर्थंनिर्जलंभवेत् ॥ ÁivP_1,18.78cd/ दिवावा यदिवारात्रौनारीवाथनरोपिवा ॥ ÁivP_1,18.79ab/ पूजार्थंसजलंभस्मत्रिपुंड्रेणैवधारयेत् ॥ ÁivP_1,18.79cd/ त्रिपुंड्रंसजलंभस्मधृत्वापूजांकरोतियः ॥ ÁivP_1,18.80ab/ शिवपूजांफलंसांगंतस्यैवहिसुनिश्चितम् ॥ ÁivP_1,18.80cd/ भस्मवैशिवमंत्रेणधृत्वाह्यत्याश्रमीभवेत् ॥ ÁivP_1,18.81ab/ शिवाश्रमीतिसंप्रोक्तः शिवैकपरमोयतः ॥ ÁivP_1,18.81cd/ शिवव्रतैकनिष्ठस्यनाशौचंनचसूतकम् ॥ ÁivP_1,18.82ab/ ललाटे ऽग्रेसितंभस्मतिलकंधारयेन्मृदा ॥ ÁivP_1,18.82cd/ स्वहस्ताद्गुरुहस्ताद्वाशिवभक्तस्यलक्षणम् ॥ ÁivP_1,18.83ab/ गुणान्रुंध इति प्रोक्तोगुरुशब्दस्यविग्रहः ॥ ÁivP_1,18.83cd/ सविकारान्राजसादीन्गुणान्रुंधेव्यपोहति ॥ ÁivP_1,18.84ab/ गुणातीतः परशिवोगुरुरूपंसमाश्रितः ॥ ÁivP_1,18.84cd/ गुणत्रयंव्यपोह्याग्रेशिवंबोधयतीतिसः ॥ ÁivP_1,18.85ab/ विश्वस्तानांतुशिष्याणांगुरुरित्यभिधीयते ॥ ÁivP_1,18.85cd/ तस्माद्गुरुशरीरंतुगुरुलिंगंभवेद्बुधः ॥ ÁivP_1,18.86ab/ गुरुलिंगस्यपूजातुगुरुशुश्रूषणं भवेत् ॥ ÁivP_1,18.86cd/ श्रुतंकरोतिशुश्रूषाकायेनमनसागिरा ॥ ÁivP_1,18.87ab/ उक्तं यद्गुरुणापूर्वं शक्यंवा 'शक्यमेववा ॥ ÁivP_1,18.87cd/ करोत्येवहिपूतात्माप्राणैरपिधनैरपि ॥ ÁivP_1,18.88ab/ तस्माद्वैशासनेयोग्यः शिष्य इत्यभिधीयते ॥ ÁivP_1,18.88cd/ शरीराद्यर्थकंसर्वंगुरोर्दत्त्वासुशिष्यकः ॥ ÁivP_1,18.89ab/ अग्रपाकंनिवेद्याग्रेभुंजीयाद्गुर्वनुज्ञया ॥ ÁivP_1,18.89cd/ शिष्यःपुत्र इति प्रोक्तः सदाशिष्यत्वयोगतः ॥ ÁivP_1,18.90ab/ जिह्वालिंगान्मंत्रशुक्रंकर्णयोनौनिषिच्यवै ॥ ÁivP_1,18.90cd/ जातःपुत्रोमंत्रपुत्रःपितरंपूजयेद्गुरुम् ॥ ÁivP_1,18.91ab/ निमज्जयतिपुत्रंवैसंसारेजनकःपिता ॥ ÁivP_1,18.91cd/ संतारयतिसंसाराद्गुरुर्वैबोधकः पिता ॥ ÁivP_1,18.92ab/ उभयोरंतरंज्ञात्वापितरंगुरुमर्चयेत् ॥ ÁivP_1,18.92cd/ अंगशुश्रूषयाचापि धनाद्यैः स्वार्जितैर्गुरुम् ॥ ÁivP_1,18.93ab/ पादादिकेशपर्यंतंलिंगान्यंगानियद्गुरोः ॥ ÁivP_1,18.93cd/ धनरूपैः पादुकाद्यैः पादसंग्रणादिभिः ॥ ÁivP_1,18.94ab/ स्नानाभिषेकनैवेद्यैर्भोजनैश्चप्रपूजयेत् ॥ ÁivP_1,18.94cd/ गुरुपूजैवपूजास्याच्छिवस्यपरमात्मनः ॥ ÁivP_1,18.95ab/ गुरुशेषंतुयत्सर्वमात्मशुद्धिकरंभवेत् ॥ ÁivP_1,18.95cd/ गुरोःशेषःशिवोच्छिष्टंजलमन्नादिनिर्मितम् ॥ ÁivP_1,18.96ab/ शिष्याणांशिवभक्तानांग्राह्यंभोज्यंभवेद्द्विजाः ॥ ÁivP_1,18.96cd/ गुर्वनुज्ञाविरहितंचोरवत्सकलंभवेत् ॥ ÁivP_1,18.97ab/ गुरोरपिविशेषज्ञंयत्नाद्गृह्णीतवैगुरुम् ॥ ÁivP_1,18.97cd/ अज्ञानमोचनंसाध्यंविशेषज्ञोहिमोचकः ॥ ÁivP_1,18.98ab/ आदौचविघ्नशमनंकर्तव्यंकर्मपूर्तये ॥ ÁivP_1,18.98cd/ निर्विघ्नेनकृतंसांगंकर्मवैसफलं भवेत् ॥ ÁivP_1,18.99ab/ तस्मात्सकलकर्मादौविघ्नेशं पूजयेद् बुधः ॥ ÁivP_1,18.99cd/ सर्वबाधानिवृत्त्यर्थंसर्वान्देवान्यजेद्बुधः ॥ ÁivP_1,18.100ab/ ज्वरादिग्रंथिरोगाश्चबाधाह्याध्यात्मिकामता ॥ ÁivP_1,18.100cd/ पिशाचजंबुकादीनांवल्मीकाद्युद्भवेतथा ॥ ÁivP_1,18.101ab/ अकस्मादेवगोधादिजंतूनांपतनेपिच ॥ ÁivP_1,18.101cd/ गृहेकच्छपसर्पस्त्रीदुर्जनादर्शनेपिच ॥ ÁivP_1,18.102ab/ वृक्षनारीगवादीनांप्रसूतिविषयेपिच ॥ ÁivP_1,18.102cd/ भाविदुःखंसमायातितस्मात्तेभौतिकामता ॥ ÁivP_1,18.103ab/ अमेध्या शनिपातश्चमहामारीतथैवच ॥ ÁivP_1,18.103cd/ ज्वरमारीविषूचिश्चगोमारीचमसूरिका ॥ ÁivP_1,18.104ab/ जन्मर्क्षग्रहसंक्रांतिग्रहयोगास्वराशिके ॥ ÁivP_1,18.104cd/ दुःस्वप्नदर्शनाद्याश्चमतावैह्यधिदैविकाः ॥ ÁivP_1,18.105ab/ शवचांडालपतितस्पर्शाद्येंतर्गृहेगते ॥ ÁivP_1,18.105cd/ एतादृशेसमुत्पन्नेभाविदुःखस्यसूचके ॥ ÁivP_1,18.106ab/ शांतियज्ञंतुमतिमान्कुर्यात्तद्दोषशांतये ॥ ÁivP_1,18.106cd/ देवालये ऽथगोष्ठेवाचैत्येवापिगृहांगणे ॥ ÁivP_1,18.107ab/ प्रादेशोन्नतधिष्ण्येवैद्विहस्तेयस्वलंकृते ॥ ÁivP_1,18.107cd/ भारमात्रव्रीहिधान्यंप्रस्थाप्यपरिसृत्यच ॥ ÁivP_1,18.108ab/ मध्येविलिख्यकमलंतथादिक्षुविलिख्यवै ॥ ÁivP_1,18.108cd/ तंतुनावेष्टितंकुंभं नवगुग्गुलधूपितम् ॥ ÁivP_1,18.109ab/ मध्येस्थाप्यमहाकुंभंतथादिक्ष्वपिविन्यसेत् ॥ ÁivP_1,18.109cd/ सनालाम्रककूर्चादीन्कलशांश्च tathëÂasu ॥ ÁivP_1,18.110ab/ पूरयेन्मंत्रपूतेनपञ्चद्रव्ययुतेनहि ॥ ÁivP_1,18.110cd/ प्रक्षिपेन्नवरत्नानिनीलादीन्क्रमशस्तथा ॥ ÁivP_1,18.111ab/ कर्मज्ञंचसपत्नीकमाचार्यंवरयेद्बुधः ॥ ÁivP_1,18.111cd/ सुवर्णप्रतिमां विष्णोरिंद्रादीनांच निक्षिपेत् ॥ ÁivP_1,18.112ab/ सशिरस्केमध्यकुंभेविष्णुमाबाह्यपूजयेत् ॥ ÁivP_1,18.112cd/ प्रागादिषुयथामंत्रमिंद्रादीन्क्रमशोयजेत् ॥ ÁivP_1,18.113ab/ तत्तन्नाम्नाचतुर्थ्यांचनमोन्ते नयथाक्रमम् ॥ ÁivP_1,18.113cd/ आवाहनादिकंसर्वमाचार्येणैवकारयेत् ॥ ÁivP_1,18.114ab/ आचार्य ऋत्विजा सार्धं तन्मात्रान्प्रजपेच्छतम् ॥ ÁivP_1,18.114cd/ कुंभस्य पश्चिमे भागेजपांतेहोममाचरेत् ॥ ÁivP_1,18.115ab/ कोटिंलक्षंसहस्रंवाशतमष्टोत्तरं बुधाः ॥ ÁivP_1,18.115cd/ एकाहंवानवाहंवातथामंडलमेव वा ॥ ÁivP_1,18.116ab/ यथायोग्यंप्रकुर्वीतकालदेशानुसारतः ॥ ÁivP_1,18.116cd/ शमीहोमश्च शांत्यर्थे वृत्त्यर्थेचपलाशकम् ॥ ÁivP_1,18.117ab/ समिदन्नाज्यकैर्द्रव्यैर्नाम्नामंत्रेण वा हुनेत् ॥ ÁivP_1,18.117cd/ प्रारंभेयत्कृतंद्रव्यंतत्क्रियांतंसमाचरेत् ॥ ÁivP_1,18.118ab/ पुण्याहंवाचयित्वांते दिनेसंप्रोक्ष्ययेज्जलैः ॥ ÁivP_1,18.118cd/ ब्राह्मणान्भोजयेत्पश्चाद्यावदाहुतिसंख्यया ॥ ÁivP_1,18.119ab/ आचार्यश्चहविष्याशीत्विजश्चभवेद्बुधाः ॥ ÁivP_1,18.119cd/ आदित्यादीन्ग्रहानिष्ट्वासर्वहोमांत एवहि ॥ ÁivP_1,18.120ab/ ऋत्विभ्योदक्षिणांदद्यान्नवरत्नंयथा क्रमम् ॥ ÁivP_1,18.120cd/ दशदानंततःकुर्याद्भूरिदानंततः परम् ॥ ÁivP_1,18.121ab/ बालानामुपनीतानांगृहिणांवनिनांधनम् ॥ ÁivP_1,18.121cd/ कन्यानांचसभर्त्ःणांविधवानांततःपरम् ॥ ÁivP_1,18.122ab/ तंत्रोपकरणंसर्वमाचार्यायनिवेदयेत् ॥ ÁivP_1,18.122cd/ उत्पातानांचमारीणांदुःखस्वामीयमःस्मृतः ॥ ÁivP_1,18.123ab/ तस्माद्यमस्यप्रीत्यर्थंकालदानंप्रदापयेत् ॥ ÁivP_1,18.123cd/ शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनः ॥ ÁivP_1,18.124ab/ पाशांकुशधरं कालं कुर्यात्पुरुषरूपिणम् ॥ ÁivP_1,18.124cd/ तत्स्वर्णप्रतिमादानंकुर्याद्दक्षिणयासह ॥ ÁivP_1,18.125ab/ तिलदानंततःकुर्यात्पूर्णायुष्यप्रसिद्धये ॥ ÁivP_1,18.125cd/ आज्यावेक्षणदानंचकुर्याद्व्याधिनिवृत्तये ॥ ÁivP_1,18.126ab/ सहस्रंभोजयेद्विप्रान्दरिद्रःशतमेववा ॥ ÁivP_1,18.126cd/ वित्ताभावेदरिद्रस्तुयथाशक्तिसमाचरेत् ॥ ÁivP_1,18.127ab/ भैरवस्यमहापूजांकुर्याद्भूतादिशांतये ॥ ÁivP_1,18.127cd/ महाभिषेकंनैवेद्यंशिवस्यान्तेतुकारयेत् ॥ ÁivP_1,18.128ab/ ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः ॥ ÁivP_1,18.128cd/ एवंकृतेनयज्ञेनदोषशांतिमवाप्नुयात् ॥ ÁivP_1,18.129ab/ शांतियज्ञमिमंकुर्याद्वर्षेवर्षेतुफाल्गुने ॥ ÁivP_1,18.129cd/ दुर्दर्शनादौ सद्यो वै मासमात्रेसमाचरेत् ॥ ÁivP_1,18.130ab/ महापापादिसंप्राप्तौ कुर्याद्भैरवपूजनम् ॥ ÁivP_1,18.130cd/ महाव्याधिसमुत्पत्तौसंकल्पंपुनराचरेत् ॥ ÁivP_1,18.131ab/ सर्वभावे दरिद्रस्तु दीपदानमथाचरेत् ॥ ÁivP_1,18.131cd/ तदप्यशक्तः स्नात्वावैयत्किंचिद्दानमाचरेत् ॥ ÁivP_1,18.132ab/ divÃkaraænamaskuryÃnmantreïëÂottaraæÓatam // ÁivP_1,18.132cd/ सहस्रमयुतंलक्षंकोटिंवाकारयेद् बुधः ॥ ÁivP_1,18.133ab/ नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः ॥ ÁivP_1,18.133cd/ त्वत्स्वरूपेर्पिताबुद्धिर्नते ऽशून्ये च रोचति ॥ ÁivP_1,18.134ab/ या चास्त्यस्मदहंतेति त्वयिदृष्टे विवर्जिता ॥ ÁivP_1,18.134cd/ नम्रो ऽहंहिस्वदेहेनभोमहांस्त्वमसिप्रभो ॥ ÁivP_1,18.135ab/ नशून्योमत्स्वरूपोवैतवदासो ऽस्मिसांप्रतम् ॥ ÁivP_1,18.135cd/ यथायोग्यंस्वात्मयज्ञंनमस्कारंप्रकल्पयेत् ॥ ÁivP_1,18.136ab/ अथात्रशिवनैवेद्यंदत्त्वातांबूलमाहरेत् ॥ ÁivP_1,18.136cd/ शिवप्रदक्षिणंकुर्यात्स्वयमष्टोत्तरं शतम् ॥ ÁivP_1,18.137ab/ सहस्रमयुतंलक्षं कोटिमन्येन कारयेत् ॥ ÁivP_1,18.137cd/ शिवप्रदक्षिणात्सर्वंपातकंनश्यतिक्षणात् ॥ ÁivP_1,18.138ab/ दुःखस्यमूलंव्याधिर्हिव्याधेर्मूलंहिपातकम् ॥ ÁivP_1,18.138cd/ धर्मेणैवहिपापानामपनोदनमीरितम् ॥ ÁivP_1,18.139ab/ शिवोद्देशकृतोधर्मःक्षमःपापविनोदने ॥ ÁivP_1,18.139cd/ अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम् ॥ ÁivP_1,18.140ab/ क्रियया जपरूपंहिप्रणवंतुप्रदक्षिणम् ॥ ÁivP_1,18.140cd/ जननंमरणंद्वंद्वंमायाचक्रमितीरितम् ॥ ÁivP_1,18.141ab/ शिवस्यमायाचक्रंहिबलिपीठंतदुच्यते ॥ ÁivP_1,18.141cd/ बलिपीठंसमारभ्यप्रादक्षिण्यक्रमेणवै ॥ ÁivP_1,18.142ab/ पदेपदांतरंगत्वाबलिपीठं समाविशेत् ॥ ÁivP_1,18.142cd/ नमस्कारंततः कुर्यात्प्रदक्षिणमितीरितम् ॥ ÁivP_1,18.143ab/ निर्गमाज्जननंप्राप्तंनमस्त्वात्मसमर्पणम् ॥ ÁivP_1,18.143cd/ जननं मरणं द्वंद्वं शिवमायासमर्पितम् ॥ ÁivP_1,18.144ab/ शिवमायार्पितद्वंद्वो न पुनस्त्वात्मभाग्भवेत् ॥ ÁivP_1,18.144cd/ यावद्देहंक्रियाधीनःसजीवोबद्ध उच्यते ॥ ÁivP_1,18.145ab/ देहत्रयवशीकारेमोक्ष इत्युच्यते बुधैः ॥ ÁivP_1,18.145cd/ मायाचक्रप्रणेताहिशिवः परमकारणम् ॥ ÁivP_1,18.146ab/ शिवमायार्पितद्वंद्वंशिवस्तुपरिमार्जति ॥ ÁivP_1,18.146cd/ शिवेनकल्पितंद्वंद्वंतस्मिन्नेव समर्पयेत् ॥ ÁivP_1,18.147ab/ शिवस्यातिप्रियंविद्यात्प्रदक्षिणंनमोबुधाः ॥ ÁivP_1,18.147cd/ प्रदक्षिणनमस्काराः शिवस्यपरमात्मनः ॥ ÁivP_1,18.148ab/ षोडशैरुपचारैश्चकृतपूजाफलप्रदा ॥ ÁivP_1,18.148cd/ प्रदक्षिणा 'विनाश्यंहि पातकंनास्ति भूतले ॥ ÁivP_1,18.149ab/ तस्मात्प्रदक्षिणेनैवसर्वपापंविनाशयेत् ॥ ÁivP_1,18.149cd/ शिवपूजापरोमौनीसत्यादिगुणसंयुतः ॥ ÁivP_1,18.150ab/ क्रियातपोजपज्ञानध्यानेष्वेकैकमाचरेत् ॥ ÁivP_1,18.150cd/ ऐश्वर्यंदिव्यदेहश्चज्ञानमज्ञानसंशयः ॥ ÁivP_1,18.151ab/ शिवसान्निध्यमित्येतेक्रियादीनांफलंभवेत् ॥ ÁivP_1,18.151cd/ करणेनफलंयातितमसः परिहापनात् ॥ ÁivP_1,18.152ab/ जन्मनःपरिमार्जित्वाज्ज्ञबुद्ध्याजनितानिच ॥ ÁivP_1,18.152cd/ यथादेशं यथाकालं यथादेहं यथाधनम् ॥ ÁivP_1,18.153ab/ यथायोग्यंप्रकुर्वीत kriyÃdŤchivabhaktimÃn // ÁivP_1,18.153cd/ न्यायार्जितसुवित्तेनवसेत्प्राज्ञः शिवस्थले ॥ ÁivP_1,18.154ab/ जीवहिंसादिरहितमतिक्लेशविवर्जितम् ॥ ÁivP_1,18.154cd/ पञ्चाक्षरेणजप्तंचतोयमन्नंविदुः सुखम् ॥ ÁivP_1,18.155ab/ अथवा 'हुर्दरिद्रस्यभिक्षान्नंज्ञानदंभवेत् ॥ ÁivP_1,18.155cd/ शिवभक्तस्यभिक्षान्नंशिवभक्तिविवर्धनम् ॥ ÁivP_1,18.156ab/ शंभुसत्रमितिप्राहुर्भिक्षान्नंशिवयोगिनः ॥ ÁivP_1,18.156cd/ येनकेनाप्युपायेनयत्रकुत्रापिभूतले ॥ ÁivP_1,18.157ab/ शुद्धान्नभुक्सदामौनीरहस्यं न प्रकाशयेत् ॥ ÁivP_1,18.157cd/ प्रकाशयेत्तुभक्तानांशिवमाहात्म्यमेवहि ॥ ÁivP_1,18.158ab/ रहस्यंशिवमंत्रस्यशिवोजानातिनापरः ॥ ÁivP_1,18.158cd/ शिवभक्तोवसेन्नित्यंशिवलिंगंसमाश्रितः ॥ ÁivP_1,18.159ab/ स्थाणुलिंगाश्रयेणैवस्थाणुर्भवतिभूसुराः ॥ ÁivP_1,18.159cd/ पूजयाचरलिंगस्यक्रमान्मुक्तोभवेद्ध्रुवम् ॥ ÁivP_1,18.160ab/ सर्वमुक्तंसमासेनसाध्यसाधनमुत्तमम् ॥ ÁivP_1,18.160cd/ व्यासेनयत्पुराप्रोक्तंयच्छ्रुतंहिमयापुरा ॥ ÁivP_1,18.161ab/ भद्रमस्तुहिवो ऽस्माकं शिवभक्तिर्दृढा 'स्तुसा ॥ ÁivP_1,18.161cd/ य इमंपठते ऽध्यायं यः शृणोति नरः सदा ॥ ÁivP_1,18.162ab/ शिवज्ञानंसलभतेशिवस्यकृपयाबुधाः ॥ ÁivP_1,18.162cd/ इति श्रीशैवे महापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे शिवलिंगमहिमावर्णनं nÃmëÂÃdaÓo ऽध्यायः छप्तेर् 19 ऋषय ऊचुः सूतसूतचिरंजीवधन्यस्त्वंशिवभक्तिमान् ॥ ÁivP_1,19.1ab/ सम्यगुक्तस्त्वयालिंगमहिमासत्फलप्रदः ॥ ÁivP_1,19.1cd/ यत्रपार्थिवमाहेशलिंगस्यमहिमाधुना ॥ ÁivP_1,19.2ab/ सर्वोत्कृष्टश्चकथितोव्यासतोब्रूहितंपुनः ॥ ÁivP_1,19.2cd/ सूत उवाच शृणुध्वमृषयः सर्वे सद्भक्त्या हरतो खिलाः ॥ ÁivP_1,19.3ab/ शिवपार्थिवलिंगस्यमहिमाप्रोच्यतेमया ॥ ÁivP_1,19.3cd/ उक्तेष्वेतेषु लिंगेषु पार्थिवं लिंगमुत्तमम् ॥ ÁivP_1,19.4ab/ तस्यपूजनतोविप्राबहवः सिद्धिमागताः ॥ ÁivP_1,19.4cd/ हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा ॥ ÁivP_1,19.5ab/ संपूज्य पार्थिवंलिंगंप्रापुःसर्वेप्सितंद्विजाः ॥ ÁivP_1,19.5cd/ देवासुरमनुष्याश्चगंधर्वोरगराक्षसाः ॥ ÁivP_1,19.6ab/ अन्येपिबहवस्तंसंपूज्यसिद्धिंगताःपरम् ॥ ÁivP_1,19.6cd/ कृतेरत्नमयंलिंगंत्रेतायांहेमसंभवम् ॥ ÁivP_1,19.7ab/ द्वापरेपारदंश्रेष्ठंपार्थिवंतुकलौयुगे ॥ ÁivP_1,19.7cd/ अष्टमूर्तिषुसर्वासुमूर्तिर्वैपार्थिवीवराः ॥ ÁivP_1,19.8ab/ अनन्यपूजिताविप्रास्तपस्तस्मान्महत्फलम् ॥ ÁivP_1,19.8cd/ यथासर्वेषुदेवेषुज्येष्ठःश्रेष्ठोमहेश्वरः ॥ ÁivP_1,19.9ab/ एवंसर्वेषु लिंगेषुपार्थिवंश्रेष्टमुच्यते ॥ ÁivP_1,19.9cd/ यथानदीषुसर्वासुज्येष्ठाश्रेष्ठासुरापगा ॥ ÁivP_1,19.10ab/ तथासर्वेषुलिंगेषुपार्थिवंश्रेष्ठमुच्यते ॥ ÁivP_1,19.10cd/ यथासर्वेषुमंत्रेषुप्रणवो हि महान्स्मृतः ॥ ÁivP_1,19.11ab/ तथेदंपार्थिवंश्रेष्ठमाराध्यंपूज्यमेवहि ॥ ÁivP_1,19.11cd/ यथासर्वेषुवर्णेषुब्राह्मणःश्रेष्ठ उच्यते ॥ ÁivP_1,19.12ab/ तथासर्वेषुलिंगेषुपार्थिवं श्रेष्ठमुच्यते ॥ ÁivP_1,19.12cd/ यथापुरीषुसर्वासुकाशीश्रेष्ठतमास्मृता ॥ ÁivP_1,19.13ab/ तथासर्वेषुलिंगेषुपार्थिवंश्रेष्ठमुच्यते ॥ ÁivP_1,19.13cd/ यथाव्रतेषुसर्वेषुशिवरात्रिव्रतंपरम् ॥ ÁivP_1,19.14ab/ तथासर्वेषुलिंगेषुपार्थिवंश्रेष्थमुच्यते ॥ ÁivP_1,19.14cd/ यथादेवीषुसर्वासुशैवीशक्तिः परास्मृता ॥ ÁivP_1,19.15ab/ तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥ ÁivP_1,19.15cd/ प्रकृत्यपार्थिवंलिंगंयोन्यदेवंप्रपूजयेत् ॥ ÁivP_1,19.16ab/ वृथा भवति सा पूजा स्नानदानादिकंवृथा ॥ ÁivP_1,19.16cd/ पार्थिवाराधनंपुण्यंधन्यमायुर्विवर्धनम् ॥ ÁivP_1,19.17ab/ तुष्टिदंपुष्टिदंश्रीदंकार्यंसाधकसत्तमैः ॥ ÁivP_1,19.17cd/ यथालब्धोपचारैश्चभक्त्या श्रद्धासमन्वितः ॥ ÁivP_1,19.18ab/ पूजयेत्पार्थिवं लिंगं सर्वकामार्थसिद्धिदम् ॥ ÁivP_1,19.18cd/ यःकृत्वापार्थिवंलिंगेपूजयेच्छुभवेदिकम् ॥ ÁivP_1,19.19ab/ ihaivadhanavächrÅmÃnaæterudrobhijÃyate // ÁivP_1,19.19cd/ त्रिसंध्यंयोर्चयंल्लिंगंकृत्वाबिल्वेनपार्थिवम् ॥ ÁivP_1,19.20ab/ दशैकादशकंयावत्तस्यपुण्यफलंशृणु ॥ ÁivP_1,19.20cd/ अनेनैव स्वदेहेन रुद्रलोकेमहीयते ॥ ÁivP_1,19.21ab/ पापहं सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ॥ ÁivP_1,19.21cd/ जीवन्मुक्तः सवैज्ञानीशिव एव न संशयः ॥ ÁivP_1,19.22ab/ तस्यदर्शनमात्रेणभुक्तिर्मुक्तिश्च जायते ॥ ÁivP_1,19.22cd/ शिवं यः पूजयेन्नित्यं कृत्वालिंगं तु पार्थिवम् ॥ ÁivP_1,19.23ab/ यावज्जीवनपर्यंतं स याति शिवमन्दिरम् ॥ ÁivP_1,19.23cd/ मृडेनाप्रमितान्वर्षाञ्छिवलोकेहि तिष्ठति ॥ ÁivP_1,19.24ab/ सकामः पुनरागत्य राजेन्द्रोभारतेभवेत् ॥ ÁivP_1,19.24cd/ निष्कामः पूजयेन्नित्यं पार्थिवंलिंगमुत्तमम् ॥ ÁivP_1,19.25ab/ शिवलोके सदा तिष्ठेत्ततः सायुज्यमाप्नुयात् ॥ ÁivP_1,19.25cd/ पार्थिवं शिवलिंगं च विप्रो यदि न पूजयेत् ॥ ÁivP_1,19.26ab/ सयातिनरकंघोरंशूलप्रोतं सुदारुणम् ॥ ÁivP_1,19.26cd/ यथाकथंचिद्विधिनारम्यं लिंगं प्रकारयेत् ॥ ÁivP_1,19.27ab/ पञ्चसूत्रविधानां च पार्थिवेन विचारयेत् ॥ ÁivP_1,19.27cd/ अखण्डंतद्धिकर्तव्यंनविखण्डंप्रकारयेत् ॥ ÁivP_1,19.28ab/ द्विखण्डंतुप्रकुर्वाणोनैवपूजाफलंलभेत् ॥ ÁivP_1,19.28cd/ रत्नजं हेमजं लिंगं पारदं स्फाटिकं तथा ॥ ÁivP_1,19.29ab/ पार्थिवं पुष्परागोत्थमखंडं तु प्रकारयेत् ॥ ÁivP_1,19.29cd/ अखंडं तु चरं लिंगंद्विखंडमचरं स्मृतम् ॥ ÁivP_1,19.30ab/ खंडाखंडविचारोयं सचराचरयोः स्मृतः ॥ ÁivP_1,19.30cd/ वेदिकातुमहाविद्यालिंगंदेवो महेश्वरः ॥ ÁivP_1,19.31ab/ अतो हि स्थावरेलिंगे स्मृताश्रेष्ठादिखंडिता ॥ ÁivP_1,19.31cd/ द्विखंडंस्थावरंलिंगंकर्तव्यंहिविधानतः ॥ ÁivP_1,19.32ab/ अखंडंजंगमंप्रोक्तंशैवसिद्धान्तवेदिभिः ॥ ÁivP_1,19.32cd/ द्विखंडंतुचरांलिंगंकुर्वन्त्यज्ञानमोहिताः ॥ ÁivP_1,19.33ab/ नैवसिद्धान्तवेत्तारो मुनयः शास्त्रकोविदाः ॥ ÁivP_1,19.33cd/ अखंडंस्थावरंलिंगंद्विखंडंचरमेवच ॥ ÁivP_1,19.34ab/ yekurvantinarÃmƬhÃnapÆjÃphalabhÃgina÷ // ÁivP_1,19.34cd/ तस्माच्छास्त्रोक्तविधिना अखंडंचरसंज्ञकम् ॥ ÁivP_1,19.35ab/ द्विखंडं स्थावरं लिंगं कर्तव्यं परया मुदा ॥ ÁivP_1,19.35cd/ अखंडे तु चरे पूजासम्पूर्णफलदायिनी ॥ ÁivP_1,19.36ab/ द्विखंडे तु चरे पूजामहाहानिप्रदा स्मृता ॥ ÁivP_1,19.36cd/ अखंडे स्थावरे पूजा न कामफलदायिनी ॥ ÁivP_1,19.37ab/ प्रत्यवायकरीनित्यमित्युक्तंशास्त्रवेदिभिः ॥ ÁivP_1,19.37cd/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे पार्थिवशिवलिंगपूजनमाहात्म्यवर्णनं नामैकोनविंशो ऽध्यायः छप्तेर् 20 सूत उवाच अथ वैदिकभक्तानां पार्थिवार्चां निगद्यते ॥ ÁivP_1,20.1ab/ वैदिकेनैवमार्गेणभुक्तिमुक्तिप्रदायिनी ॥ ÁivP_1,20.1cd/ सूत्रोक्तविधिनास्नात्वासंध्यां कृत्वा यथाविधि ॥ ÁivP_1,20.2ab/ ब्रह्मयज्ञंविधायादौततस्तर्पणमाचरेत् ॥ ÁivP_1,20.2cd/ नैत्यिकं सकलंकामं विधायानंतरंपुमान् ॥ ÁivP_1,20. 3ab/ शिवस्मरणपूर्वं हि भस्मरुद्राक्षधारकः ॥ ÁivP_1,20.3cd/ वेदोक्ताविधिना सम्यक्संपूर्णफलसिद्धये ॥ ÁivP_1,20.4ab/ पूजयेत्परयाभक्त्यापार्थिवंलिंगमुत्तमम् ॥ ÁivP_1,20.4cd/ नदीतीरे तडागे च पर्वतेकानने ऽपिच ॥ ÁivP_1,20.5ab/ शिवालये शुचौ देशे पार्थिवार्चा विधीयते ॥ ÁivP_1,20.5cd/ शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः ॥ ÁivP_1,20.6ab/ शिवलिंगं प्रकल्पेत सावधानतया द्विजाः ॥ ÁivP_1,20.6cd/ विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका ॥ ÁivP_1,20.7ab/ वैश्येकृष्णा पादजाते ह्यथवा यत्र या भवेत् ॥ ÁivP_1,20.7cd/ संगृह्यमृत्तिकांलिंगनिर्माणार्थंप्रयत्नतः ॥ ÁivP_1,20.8ab/ अतीवशुभदेशेचस्थापयेत्तांमृदंशुभाम् ॥ ÁivP_1,20.8cd/ संशोध्यचजलेनापिपिंडीकृत्य शनैः शनैः ॥ ÁivP_1,20.9ab/ विधीयेतशुभंलिंगंपार्थिवंवेदमार्गतः ॥ ÁivP_1,20.9cd/ ततः संपूजयेद्भक्त्याभुक्तिमुक्तिफलाप्तये ॥ ÁivP_1,20.10ab/ तत्प्रकारमहंवच्मिशृणुध्वंसंविधानतः ॥ ÁivP_1,20.10cd/ नमः शिवायमंत्रेणार्चनंद्रव्यंचप्रोक्षयेत् ॥ ÁivP_1,20.11ab/ भूरसीतिचमंत्रेणक्षेत्रसिद्धिंप्रकारयेत् ॥ ÁivP_1,20.11cd/ आपोस्मानितिमंत्रेणजलसंस्कारमाचरेत् ॥ ÁivP_1,20.12ab/ नमस्ते रुद्रमंत्रेण फाटिकाबंधमुच्यते ॥ ÁivP_1,20.12cd/ शंभवायेतिमंत्रेणक्षेत्रशुद्धिं प्रकारयेत् ॥ ÁivP_1,20.13ab/ नमः पूर्वेण कुर्यात्पञ्चामृतस्यापि प्रोक्षणम् ॥ ÁivP_1,20.13cd/ नीलग्रीवायमंत्रेणनमःपूर्वेणभक्तिमान् ॥ ÁivP_1,20.14ab/ चरेच्छंकरलिंगस्यप्रतिष्ठापनमुत्तमम् ॥ ÁivP_1,20.14cd/ भक्तितस्तत एतत्तेरुद्रायेति च मंत्रतः ॥ ÁivP_1,20.15ab/ आसनं रमणीयं वैदद्याद्वैदिकमार्गकृत् ॥ ÁivP_1,20.15cd/ मानोमहन्तमितिचमंत्रेणावाहनंचरेत् ॥ ÁivP_1,20.16ab/ यातेरुद्रेणमंत्रेणसंचरेदुपवेशनम् ॥ ÁivP_1,20.16cd/ मंत्रेणयामिषुमिति न्यासंकुर्याच्छिवस्यच ॥ ÁivP_1,20.17ab/ अध्यवोचदिति प्रेम्णाधिवासंमनुनाचरेत् ॥ ÁivP_1,20.17cd/ मनुनासौजीव इतिदेवतान्यासमाचरेत् ॥ ÁivP_1,20.18ab/ असौयोवसर्पतीति चाचरेदपसर्पणम् ॥ ÁivP_1,20.18cd/ नमोस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत् ॥ ÁivP_1,20. 19ab/ अर्घ्यं च रुद्रगायत्र्या 'चमनं त्र्यंबकेण च ॥ ÁivP_1,20.19cd/ पयःपृथिव्यामिति च पयसास्नानमाचरेत् ॥ ÁivP_1,20.20ab/ दधिक्राव्णेतिमंत्रेणदधिस्नानं च कारयेत् ॥ ÁivP_1,20.20cd/ घृटंस्नानेखलुघृतंघृतंयावेतिमंत्रतः ॥ ÁivP_1,20. 21ab/ मधुवातामधुनक्तंमधुमान्न इति त्र्यृचा ॥ ÁivP_1,20. 21cd/ मधुखंडस्नपनंप्रोक्तमितिपञ्चामृतं स्मृतम् ॥ ÁivP_1,20.22ab/ अथवा पाद्यमंत्रेण स्नानंपञ्चामृतेन च ॥ ÁivP_1,20.22cd/ मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम् ॥ ÁivP_1,20.23ab/ नमो धृष्णवे इति वा उत्तरीयं च धापयेत् ॥ ÁivP_1,20.23cd/ या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः ॥ ÁivP_1,20.24ab/ शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम् ॥ ÁivP_1,20.24cd/ नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः ॥ ÁivP_1,20.25ab/ नमस्तक्षभ्य इति चाक्षतान्मंत्रेण चार्पयेत् ॥ ÁivP_1,20. 25cd/ नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत् ॥ ÁivP_1,20.26ab/ नमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम् ॥ ÁivP_1,20.26cd/ नमःकपर्दिनेचेति धूपं दद्याद्यथाविधि ॥ ÁivP_1,20.27ab/ दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा ॥ ÁivP_1,20.27cd/ नमोज्येष्ठायमंत्रेण दद्यान्नैवेद्यमुत्तमम् ॥ ÁivP_1,20.28ab/ मनुनात्र्यम्बकमितिपुनराचमनंस्मृतम् ॥ ÁivP_1,20.28cd/ इमा रुद्रायेति ऋचा कुर्यात्फलसमर्पणम् ॥ ÁivP_1,20.29ab/ नमो व्रज्यायेति ऋचा सकलं शंभवेर्पयेत् ॥ ÁivP_1,20.29cd/ मनो महांतमिति च मानस्तोके इति ततः ॥ ÁivP_1,20.30ab/ मंत्रेद्वयेनैकदशाक्षतै रुद्रान्प्रपूजयेत् ॥ ÁivP_1,20.30cd/ हिरण्यगर्भ इति त्र्यृचादक्षिणांहिसमर्पयेत् ॥ ÁivP_1,20.31ab/ देवस्यत्वेतिमंत्रेणह्यभिषेकंचरेद्बुधः ॥ ÁivP_1,20.31cd/ दीपमंत्रेणवाशंभोर्नीराजनविधिंचरेत् ॥ ÁivP_1,20.32ab/ पुष्पांजलिंचरेद्भक्त्या इमा रुद्रायचत्र्यृचा ॥ ÁivP_1,20.32cd/ मानोमहान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् ॥ ÁivP_1,20.33ab/ मानस्तोकेति मंत्रेण sëÂÃÇgaæpraïametsudhÅ÷ // ÁivP_1,20.33cd/ एषते इतिमंत्रेणशिवमुद्रांप्रदर्शयेत् ॥ ÁivP_1,20. 34ab/ यतोयत इत्यभयांज्ञानाख्यां त्र्यंबकेण च ॥ ÁivP_1,20.34cd/ नमःसेनेति मंत्रेणमहामुद्रांप्रदर्शयेत् ॥ ÁivP_1,20.35ab/ दर्शयेद्धेनुमुद्रांचनमोगेभ्य ऋचानया ॥ ÁivP_1,20.35cd/ पञ्चमुद्राःप्रदर्श्याथ शिवमंत्रजपं चरेत् ॥ ÁivP_1,20.36ab/ शतरुद्रियमंत्रेण जपेद्वेदविचक्षणः ॥ ÁivP_1,20.36cd/ ततः पञ्चाङ्गपाठंचकुर्याद्वेदविचक्षणः ॥ ÁivP_1,20.37ab/ देवागात्वितिमंत्रेणकुर्याच्छंभोर्विसर्जनम् ॥ ÁivP_1,20.37cd/ इत्युक्तः शिवपूजायाव्यासतोवैदिकोविधिः ॥ ÁivP_1,20.38ab/ समासतश्चशृणुतवैदिकंविधिमुत्तमम् ॥ ÁivP_1,20.38cd/ ऋचासद्योजातमितिमृदाहरणमाचरेत् ॥ ÁivP_1,20.39ab/ वामदेवाय इति च जलप्रक्षेपमाचरेत् ॥ ÁivP_1,20.39cd/ अघोरेण च मंत्रेणलिंगनिर्माणमाचरेत् ॥ ÁivP_1,20.40ab/ तत्पुरुषायमंत्रेणाह्वानं कुर्याद्यथाविधि ॥ ÁivP_1,20.40cd/ संयोजयेद्वेदिकायामीशानमनुनाहरम् ॥ ÁivP_1,20.41ab/ अन्यत्सर्वं विधानंचकुर्यात्संक्षेपतः सुधीः ॥ ÁivP_1,20.41cd/ पञ्चाक्षरेणमंत्रेणगुरुदत्तेनवातथा ॥ ÁivP_1,20.42ab/ कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः ॥ ÁivP_1,20.42cd/ भवायभवनाशायमहादेवायधीमहि ॥ ÁivP_1,20.43ab/ उग्राय उग्रनाशाय शर्वाय शशिमौलिने ॥ ÁivP_1,20.43cd/ अनेन मनुना वापि पूजयेच्छंकरंसुधीः ॥ ÁivP_1,20.44ab/ सुभक्त्या चभ्रमंत्यक्त्वाभक्त्यैवफलदः शिवः ॥ ÁivP_1,20.44cd/ इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम् ॥ ÁivP_1,20.45ab/ प्रोच्यतेन्यविधिः सम्यक्साधारणतयाद्विजः ॥ ÁivP_1,20.45cd/ पूजापार्थिवलिंगस्यसंप्रोक्ताशिवनामभिः ॥ ÁivP_1,20.46ab/ तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम् ॥ ÁivP_1,20. 46cd/ हरोमहेश्वरः शंभुःशूलपाणिः पिनाकधृक् ॥ ÁivP_1,20.47ab/ शिवः पशुपतिश्चैवमहादेव इति क्रमात् ॥ ÁivP_1,20.47cd/ मृदाहरणसंघट्टप्रतिष्ठाह्वानमेवच ॥ ÁivP_1,20.48ab/ स्नपनंपूजनंचैवक्षमस्वेतिविसर्जनम् ॥ ÁivP_1,20.48cd/ अंकारादिचतुर्थ्यंतैर्नमोन्तैर्नामभिः क्रमात् ॥ ÁivP_1,20.49ab/ कर्तव्याचक्रियासर्वाभक्त्यापरमयामुदा ॥ ÁivP_1,20.49cd/ कृत्वा न्यासविधिंसम्यक्षडङ्गकरयोस्तथा ॥ ÁivP_1,20.50ab/ षडक्षरेणमंत्रेणततोध्यानंसमाचरेत् ॥ ÁivP_1,20.50cd/ कैलासपीठासनमध्यसंस्थं भक्तैः सनंदादिभिरर्च्यमानम् ॥ ÁivP_1,20.51ab/ भक्तर्तिदावानलमप्रमेयंध्यायेदुमालिंगितविश्वभूषणम् ॥ ÁivP_1,20.51cd/ ध्यायेन्नित्यंमहेशंरजतगिरिनिभंचारुचंद्रावतंसंरत्नाकल्पोज्ज्वलांगंपरशुमृगवराभीतिहस्तंप्रसन्नम् ॥ ÁivP_1,20.52ab/ पद्मासीनंसमंतात्स्थितममरगणैर्व्याघ्रकृत्तिंवसानंविश्वाद्यंविश्वबीजंनिखिलभयहरंपञ्चवक्त्रंत्रिनेत्रम् ॥ ÁivP_1,20.52cd/ इतिध्यात्वाचसंपूज्यपार्थिवंलिंगमुत्तमम् ॥ ÁivP_1,20.53ab/ जपेत्पञ्चाक्षरंमंत्रंगुरुदत्तंयथाविधि ॥ ÁivP_1,20.53cd/ स्तुतिभिश्चैवदेवेशंस्तुवीतप्रणमन्सुधीः ॥ ÁivP_1,20.54ab/ नानाभिधाभिर्विप्रेन्द्राः पठेद्वैशतरुद्रियम् ॥ ÁivP_1,20.54cd/ ततः साक्षतपुष्पाणिगृहीत्वांजलिनामुदा ॥ ÁivP_1,20.55ab/ प्रार्थयेच्छंकरंभक्त्यामंत्रैरेभिःसुभक्तितः ॥ ÁivP_1,20.55cd/ तावकस्त्वद्गुणप्राणस्त्वच्चित्तोहंसदामृड ॥ ÁivP_1,20.56ab/ कृपानिध इतिज्ञात्वाभूतनाथप्रसीदमे ॥ ÁivP_1,20.56cd/ अज्ञानाद्यदिवाज्ञानाज्जप पूजादिकं मया ॥ ÁivP_1,20.57ab/ कृतं तदस्तुसफलंकृपयातवशंकर ॥ ÁivP_1,20.57cd/ अहंपापीमहानद्यपावनश्चभवान्महान् ॥ ÁivP_1,20.58ab/ इतिविज्ञायगौरीशयदिच्छसितथाकुरु ॥ ÁivP_1,20.58cd/ वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि ॥ ÁivP_1,20.59ab/ नज्ञातोसिमहादेवकुतोहंत्वंमहाशिव ॥ ÁivP_1,20.59cd/ यथा तथा त्वदीयोस्मि सर्वभावैर्महेश्वर ॥ ÁivP_1,20.60ab/ रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर ॥ ÁivP_1,20.60cd/ इत्येवं चाक्षतान्पुष्पानारोप्य च शिवोपरि ॥ ÁivP_1,20.61ab/ प्रणमेद्भक्तितश्शंभुं sëÂÃægaæ विधिवन्मुने ॥ ÁivP_1,20.61cd/ ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः ॥ ÁivP_1,20.62ab/ पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः ॥ ÁivP_1,20.62cd/ ततो गलरवंकृत्वा प्रणमेच्छुचिनम्रधीः ॥ ÁivP_1,20.63ab/ कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत् ॥ ÁivP_1,20.63cd/ इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः ॥ ÁivP_1,20.64ab/ भुक्तिदामुक्तिदाचैवशिवभक्तिविवर्धिनी ॥ ÁivP_1,20.64cd/ इत्यध्यायंसुचित्तेनयःपठेच्छृणुयादपि ॥ ÁivP_1,20.65ab/ सर्वपापविशुद्धात्मासर्वान्कामानवाप्नुयात् ॥ ÁivP_1,20.65cd/ आयुरायोग्यदंचैवयशस्यंस्वर्ग्यमेवच ॥ ÁivP_1,20.66ab/ पुत्रपौत्रादिसुखदमाख्यानमिदमुत्तमम् ॥ ÁivP_1,20.66cd/ इति श्रीशिवमहापुराणे प्र- विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवशिवलिंगपूजाविधिवर्णनं नाम विंशो ऽध्यायः छप्तेर् 21 ऋषय ऊचुः सूतसूतमहाभागव्यासशिष्यनमोस्तुते ॥ ÁivP_1,21. 1ab/ सम्यगुक्तंत्वयातातपार्थिवार्चाविधानकम् ॥ ÁivP_1,21.1cd/ कामनाभेदमाश्रित्यसंख्यांब्रूहिविधानतः ॥ ÁivP_1,21.2ab/ शिवपार्थिवलिंगानां कृपयादीनवत्सल ॥ ÁivP_1,21.2cd/ सूत उवाच शृणुध्वमृषयः सर्वेपार्थिवार्चाविधानकम् ॥ ÁivP_1,21.3ab/ यस्यानुष्ठानमात्रेणकृतकृत्योभवेन्नरः ॥ ÁivP_1,21.3cd/ अकृत्वा पार्थिवं लिंगं योन्यदेवंप्रपूजयेत् ॥ ÁivP_1,21.4ab/ वृथाभवतिसापूजादमदानादिकंवृथा ॥ ÁivP_1,21.4cd/ संख्यापार्थिवलिंगानांयथाकामंनिगद्यते ॥ ÁivP_1,21.5ab/ संख्यासद्योमुनिश्रेष्ठनिश्चयेनफलप्रदा ॥ ÁivP_1,21.5cd/ प्रथमावाहनंतत्रप्रतिष्ठापूजनंपृथक् ॥ ÁivP_1,21.6ab/ लिंगाकारंसमंतत्रसर्वंज्ञेयंपृथक्पृथक् ॥ ÁivP_1,21.6cd/ विद्यार्थीपुरुषःप्रीत्यासहस्रमितपार्थिवम् ॥ ÁivP_1,21.7ab/ पूजयेच्छिवलिंगंहिनिश्चयात्तत्फलप्रदम् ॥ ÁivP_1,21.7cd/ नरःपार्थिवलिंगानांधनार्थीचतदर्धकम् ॥ ÁivP_1,21.8ab/ पुत्रार्थीसार्धसाहस्रंवस्त्रार्थीशतपञ्चक्रम् ॥ ÁivP_1,21.8cd/ मोक्षार्थीकोटिगुणितंभूकामश्चसहस्रकम् ॥ ÁivP_1,21.9ab/ दयार्थीचत्रिसाहस्रंतीर्थार्थीद्विसहस्रकम् ॥ ÁivP_1,21.9cd/ सुहृत्कामीत्रिसाहस्रंवश्यार्थीशतमष्टकम् ॥ ÁivP_1,21.10ab/ mÃraïÃrthÅsaptaÓataæmohanÃrthÅÓatëÂakam // ÁivP_1,21.10cd/ उच्चाटनपरश्चैवसहस्रंचयथोक्ततः ॥ ÁivP_1,21.11ab/ स्तंभनार्थीसहस्रंतुद्वेषणार्थी तदर्धकम् ॥ ÁivP_1,21.11cd/ निगडान्मुक्तिकामस्तुसहस्रंसर्धमुत्तमम् ॥ ÁivP_1,21.12ab/ महाराजभयेपञ्चशतंज्ञेयंविचक्षणैः ॥ ÁivP_1,21.12cd/ चौरादिसंकटेज्ञेयंपार्थिवानांशतद्वयम् ॥ ÁivP_1,21.13ab/ डाकिन्यादिभयेपञ्चशतमुक्तंजपार्थिवम् ॥ ÁivP_1,21.13cd/ दारिद्र्येपञ्चसाहस्रमयुतंसर्वकामदम् ॥ ÁivP_1,21.14ab/ अथनित्यविधिंवक्ष्येशृणुध्वंमुनिसत्तमाः ॥ ÁivP_1,21.14cd/ एकंपापहरंप्रोक्तंद्विलिंगंचार्थसिद्धिदम् ॥ ÁivP_1,21.15ab/ त्रिलिंगंसर्वकामानांकारणंपरमीरितम् ॥ ÁivP_1,21.15cd/ उत्तरोत्तरमेवंस्यात्पूर्वोक्तगणानाविधि ॥ ÁivP_1,21.16ab/ मतांतरमथोवक्ष्येसंख्यायांमुनिभेदतः ॥ ÁivP_1,21.16cd/ लिंगानामयुतंकृत्वापार्थिवानांसुबुद्धिमान् ॥ ÁivP_1,21.17ab/ निर्भयोहिभवेन्नूनंमहाराजभयंहरेत् ॥ ÁivP_1,21.17cd/ कारागृहादिमुक्त्यर्थमयुतंकारयेद्बुधः ॥ ÁivP_1,21.18ab/ डाकिन्यादिभयेसप्तसहस्रंकारयेत्तथा ॥ ÁivP_1,21.18cd/ सहस्राणिपञ्चपञ्चाशदपुत्रःप्रकारयेत् ॥ ÁivP_1,21.19ab/ लिंगानामयुतेनैवकन्यकासंततिंलभेत् ॥ ÁivP_1,21.19cd/ लिंगानामयुतेनैवविष्ण्वादैश्वर्यमाप्नुयात् ॥ ÁivP_1,21.20ab/ लिंगानांप्रयुतेनैवह्यतुलांश्रियमाप्नुयात् ॥ ÁivP_1,21.20cd/ कोटिमेकांतुलिंगानां यः करोतिनरोभुवि ॥ ÁivP_1,21.21ab/ शिव एवभवेत्सोपिनात्रकार्या विचारणा ॥ ÁivP_1,21.21cd/ अर्चा पार्थिवलिंगानां कोटियज्ञफलप्रदा ॥ ÁivP_1,21.22ab/ भुक्तिदामुक्तिदानित्यंततःकामर्थिनांनृणाम् ॥ ÁivP_1,21.22cd/ विनालिंगार्चनं यस्य कालोगच्छति नित्यशः ॥ ÁivP_1,21.23ab/ महाहानिर्भवेत्तस्यदुर्वृत्तस्यदुरात्मनः ॥ ÁivP_1,21.23cd/ एकतः सर्वदानानि व्रतानि विविधानि च ॥ ÁivP_1,21.24ab/ तीर्थानिनियमायज्ञालिंगार्चाचैकतः स्मृता ॥ ÁivP_1,21.24cd/ कलौलिंगार्चनंश्रेष्ठंतथालोकेप्रदृश्यते ॥ ÁivP_1,21.25ab/ तथानास्तीति शास्त्राणामेष सिद्धान्तनिश्चयः ॥ ÁivP_1,21.25cd/ भुक्तिमुक्तिप्रदंलिंगं विविधापन्निवारणम् ॥ ÁivP_1,21.26ab/ पूजयित्वानरोनित्यं शिवसायुज्यमाप्नुयात् ॥ ÁivP_1,21.26cd/ शिवानाममयं लिंगंनित्यं पूज्यं महर्षिभिः ॥ ÁivP_1,21.27ab/ यतश्च सर्वलिंगेषु तस्मात्पूज्यंविधानतः ॥ ÁivP_1,21.27cd/ उत्तमं मध्यमं नीचं त्रिविधं लिंगमीरितम् ॥ ÁivP_1,21.28ab/ मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम् ॥ ÁivP_1,21.28cd/ चतुरंगुलमुच्छ्रायंरम्यंवेदिकयायुतम् ॥ ÁivP_1,21.29ab/ उत्तमंलिंगमाख्यातंमुनिभिःशास्त्रकोविदैः ॥ ÁivP_1,21.29cd/ तदर्धंमध्यमंप्रोक्तंतदर्धमघमंस्मृतम् ॥ ÁivP_1,21.30ab/ इत्थंत्रिविधमाख्यातमुत्तरोत्तरतःपरम् ॥ ÁivP_1,21.30cd/ अनेकलिंगंयोनित्यंभक्तिश्रद्धासमन्वितः ॥ ÁivP_1,21.31ab/ पूजयेत्सलभेत्कामान्मनसा मानसेप्सितान् ॥ ÁivP_1,21.31cd/ नलिंगाराधनादन्यत्पुण्यंवेदचतुष्टये ॥ ÁivP_1,21.32ab/ विद्यतेसर्वशास्त्राणामेष एवविनिश्चयः ॥ ÁivP_1,21.32cd/ सर्वमेतत्परित्यज्यकर्मजालमशेषतः ॥ ÁivP_1,21.33ab/ भक्त्यापरमया विद्वांल्लिंगमेकंप्रपूजयेत् ॥ ÁivP_1,21.33cd/ लिंगेर्चितेर्चितंसर्वंजगत्स्थावरजंगमम् ॥ ÁivP_1,21.34ab/ संसारांबुधिमग्नानांनान्यत्तारणसाधनम् ॥ ÁivP_1,21.34cd/ अज्ञानतिमिरांधानांविषयासक्तचेतसाम् ॥ ÁivP_1,21.35ab/ प्लवोनान्योस्तिजगतिलिंगाराधनमंतरा ॥ ÁivP_1,21.35cd/ हरिब्रह्मादयोदेवामुनयोयक्षराक्षसाः ॥ ÁivP_1,21.36ab/ गंधर्वाश्चरणास्सिद्धादैतेयादानवास्तथा ॥ ÁivP_1,21.36cd/ नागाःशेषप्रभृतयोगरुडाद्याःखगास्तथा ॥ ÁivP_1,21.37ab/ सप्रजापतयश्चान्येमनवःकिन्नरानराः ॥ ÁivP_1,21.37cd/ पूजयित्वामहाभक्त्यालिंगंसर्वार्थसिद्धिदम् ॥ ÁivP_1,21.38ab/ प्राप्ताःकामानभीष्टांश्चतांस्तान्सर्वान्हृदिस्थितान् ॥ ÁivP_1,21.38cd/ ब्राह्मणःक्षत्रियोवैश्यःशूद्रोवाप्रतिलोमजः ॥ ÁivP_1,21.39ab/ पूजयेत्सततंलिंगंतत्तन्मंत्रेणसादरम् ॥ ÁivP_1,21.39cd/ किंबहूक्तेनमुनयःस्त्रीणामपितथान्यतः ॥ ÁivP_1,21.40ab/ अधिकारोस्तिसर्वेषांशिवलिंगार्चनेद्विजाः ॥ ÁivP_1,21.40cd/ द्विजानांवैदिकेनापिमार्गेणाराधनंवरम् ॥ ÁivP_1,21.41ab/ अन्येषामपिजंतूनांवैदिकेननसंमतम् ॥ ÁivP_1,21.41cd/ वैदिकानांद्विजानांचपूजावैदिकमार्गतः ॥ ÁivP_1,21.42ab/ कर्तव्यानान्यमार्गेण ityÃhabhagavächiva÷ // ÁivP_1,21.42cd/ दधीच गौतमादीनांशापेनादग्धचेतसाम् ॥ ÁivP_1,21.43ab/ द्विजानां जायतेश्रद्धानैव वैदिककर्मणि ॥ ÁivP_1,21.43cd/ योवैदिकमनादृत्यकर्मस्मार्तमथापिवा ॥ ÁivP_1,21.44ab/ अन्यत्समाचरेन्मर्त्योनसंकल्पफलंलभेत् ॥ ÁivP_1,21.44cd/ इत्थंकृत्वार्चनंशंभोर्नैवेद्यांतंविधानतः ॥ ÁivP_1,21.45ab/ पूजयेदष्टमूर्तीश्चतत्रैवत्रिजगन्मयीः ॥ ÁivP_1,21.45cd/ क्षितिरापोनलोवायुराकाशः सूर्यसोमकौ ॥ ÁivP_1,21.46ab/ यजमान इति त्वष्टौमूर्तयःपरिकीर्तिताः ॥ ÁivP_1,21.46cd/ शर्वोभवश्च रुद्रश्च उग्रोभीम इतीश्वरः ॥ ÁivP_1,21.47ab/ महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत् ॥ ÁivP_1,21.47cd/ पूजयेत्परिवारं चततःशंभोःसुभक्तितः ॥ ÁivP_1,21.48ab/ ईशानादिक्रमात्तत्रचंदनाक्षतपत्रकैः ॥ ÁivP_1,21.48cd/ ईशानंनन्दिनंचंडंमहाकालंचभृंगिणम् ॥ ÁivP_1,21.49ab/ वृषंस्कंदंकपर्दीशंसोमंशुक्रंचतत्क्रमात् ॥ ÁivP_1,21.49cd/ अग्रतोवीरभद्रं च पृष्ठेकीर्तिमुखं तथा ॥ ÁivP_1,21.50ab/ तत एकादशान्नुद्रान्पूजयेद्विधिनाततः ॥ ÁivP_1,21.50cd/ ततःपञ्चाक्षरं जप्त्वा शतरुद्रियमेव च ॥ ÁivP_1,21.51ab/ स्तुतीर्नानाविधाः कृत्वा पञ्चांगपठनं तथा ॥ ÁivP_1,21.51cd/ ततः प्रदक्षिणां कृत्वा नत्वा लिंगं विसर्जयेत् ॥ ÁivP_1,21.52ab/ इतिप्रोक्तमशेषं च शिवपूजनमादरात् ॥ ÁivP_1,21.52cd/ रात्रावुदङ्मुखः कुर्याद्देवकार्यंसदैवहि ॥ ÁivP_1,21.53ab/ शिवार्चनं सदाप्येवंशुचिः कुर्यादुदङ्मुखः ॥ ÁivP_1,21.53cd/ न प्राचीमग्रतः शंभोर्नोदीचीं शक्तिसंहितान् ॥ ÁivP_1,21.54ab/ नप्रतीचींयतः पृष्ठमतोग्राह्यं समाश्रयेत् ॥ ÁivP_1,21.54cd/ विनाभस्मत्रिपुंड्रेण विना रुद्राक्षमालया ॥ ÁivP_1,21.55ab/ बिल्वपत्रं विना नैव पूजयेच्छंकरं बुधः ॥ ÁivP_1,21.55cd/ भस्माप्राप्तौमुनिश्रेष्ठाः प्रवृत्ते शिवपूजने ॥ ÁivP_1,21.56ab/ तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुण्ड्रकम् ॥ ÁivP_1,21.56cd/ इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवपूजनवर्णनं नामैकविंशो ऽध्यायः छप्तेर् 22 ऋष्य ऊचुः अग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः ॥ ÁivP_1,22.1ab/ ब्रूहि तन्निर्णयं बिल्वमाहात्म्यमपि सन्मुने ॥ ÁivP_1,22.1cd/ सूत उवाच शृणुध्वंमुनयःसर्वेसावधानतयाधुना ॥ ÁivP_1,22. 2ab/ सर्वंवदामिसंप्रीत्या धन्या यूयं शिवव्रताः ॥ ÁivP_1,22.2cd/ शिवभक्तः शुचिः शुद्धः सद्व्रतीदृढनिश्चयः ॥ ÁivP_1,22.3ab/ भक्षयेच्छिवनैवेद्यंत्यजेदग्राह्यभावनाम् ॥ ÁivP_1,22.3cd/ दृष्ट्वापि शिवनैवेद्ये यांति पापानि दूरतः ॥ ÁivP_1,22.4ab/ भक्तेतुशिवनैवेद्येपुण्यान्या यांतिकोटिशः ॥ ÁivP_1,22.4cd/ अलं यागसहस्रेणाप्यलं यागार्बुदैरपि ॥ ÁivP_1,22.5ab/ भक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात् ॥ ÁivP_1,22.5cd/ यद्गृहेशिवनैवेद्यप्रचारोपिप्रजायते ॥ ÁivP_1,22.6ab/ तद्गृहंपावनंसर्वमन्यपावनकारणम् ॥ ÁivP_1,22.6cd/ आगतं शिवनैवेद्यं गृहीत्वा शिरसामुदा ॥ ÁivP_1,22.7ab/ भक्षणीयंप्रयत्ने न शिवस्मरणपूर्वकम् ॥ ÁivP_1,22.7cd/ आगतं शिवनैवेद्यमन्यदा ग्राह्यमित्यपि ॥ ÁivP_1,22.8ab/ विलंबेपापसंबंधोभवत्येव हि मानवे ॥ ÁivP_1,22.8cd/ न यस्य शिवनैवेद्यग्रहणेच्छाप्रजायते ॥ ÁivP_1,22.9ab/ सपापिष्ठोगरिष्ठःस्यान्नरकंयात्यपिध्रुवम् ॥ ÁivP_1,22.9cd/ हृदये चन्द्रकान्ते च स्वर्णरूप्यादिनिर्मिते ॥ ÁivP_1,22.10ab/ शिवदीक्षावताभक्तेनेदंभक्ष्यमितीर्यते ॥ ÁivP_1,22.10cd/ शिवदीक्षान्वितोभक्तो महाप्रसादसंज्ञकम् ॥ ÁivP_1,22.11ab/ सर्वेषामपि लिंगानां नैवेद्यं भक्षयेच्छुभम् ॥ ÁivP_1,22.11cd/ अन्यदीक्षायुजांन्ःणांशिवभक्तिरतात्मनाम् ॥ ÁivP_1,22.12ab/ शृणुध्वंनिर्णयंप्रीत्याशिवनैवेद्यभक्षणे ॥ ÁivP_1,22.12cd/ शालग्रामोद्भवे लिंगे रसलिंगेतथा द्विजाः ॥ ÁivP_1,22.13ab/ pëÃïe राजतेस्वर्णेसुरसिद्धप्रतिष्ठिते ॥ ÁivP_1,22.13cd/ काश्मीरे स्फाटिकेरात्ने ज्योतिर्लिंगेषु सर्वशः ॥ ÁivP_1,22.14ab/ चान्द्रायणसमं प्रोक्तं शंभोर्नैवेद्यभक्षणम् ॥ ÁivP_1,22.14cd/ ब्रह्महापि शुचिर्भूत्वा निर्माल्यंयस्तुधारयेत् ॥ ÁivP_1,22.15ab/ भक्षयित्वाद्रुतंतस्यसर्वपापं प्रणश्यति ॥ ÁivP_1,22.15cd/ चंडाधिकारोयत्रास्तितद्भाक्तव्यंनमानवैः ॥ ÁivP_1,22.16ab/ चंडाधिकारोनोयत्रभोक्तव्यंतच्चभक्तितः ॥ ÁivP_1,22.16cd/ बाणलिंगेचलौहेचसिद्धेलिंगेस्वयंभुवि ॥ ÁivP_1,22.17ab/ प्रतिमासुचसर्वासुनचंडोधिकृतोभवेत् ॥ ÁivP_1,22.17cd/ स्नापयित्वाविधानेनयोलिंगस्नापनोदकम् ॥ ÁivP_1,22.18ab/ त्रिःपिबेत्त्रिविधंपापंतस्येहाशु विनश्यति ॥ ÁivP_1,22.18cd/ अग्राह्यंशिवनैवेद्यं पत्रंपुष्पंफलंजलम् ॥ ÁivP_1,22.19ab/ शालग्रामशिलासंगात्सर्वं याति पवित्रिताम् ॥ ÁivP_1,22.19cd/ लोंगोपरि च यद्द्रव्यंतदग्राह्यं मुनीश्वराः ॥ ÁivP_1,22.20ab/ सुपवित्रं च तज्ज्ञेयं यल्लिंगस्पर्शबाह्यतः ॥ ÁivP_1,22.20cd/ नैवेद्यनिर्णयःप्रोक्त इत्थंवोमुनिसत्तमाः ॥ ÁivP_1,22.21ab/ शृणुध्वं बिल्वमाहात्म्यं सावधानतया 'दरात् ॥ ÁivP_1,22.21cd/ महादेवस्वरूपोयं बिल्वोदेवैरपिस्तुतिः ॥ ÁivP_1,22.22ab/ यथाकथंचिदेतस्यमहिमाज्ञायतेकथम् ॥ ÁivP_1,22.22cd/ पुण्यतीर्थानियावंतिलोकेषुप्रथितान्यपि ॥ ÁivP_1,22.23ab/ तानिसर्वाणितीर्थानिबिल्वमूलेवसंतिहि ॥ ÁivP_1,22.23cd/ बिल्वमूले महादेवं लिंगरूपिणमव्ययम् ॥ ÁivP_1,22.24ab/ यः पूजयति पुण्यात्मा स शिवं प्राप्नुयाद्ध्रुवम् ॥ ÁivP_1,22.24cd/ बिल्वमूले जलैर्यस्तु मूर्धानमभिषिंचति ॥ ÁivP_1,22.25ab/ स सर्वतीर्थस्नातःस्यात्स एव भुवि पावनः ॥ ÁivP_1,22.25cd/ एतस्यबिल्वमूलस्याथालवालमनुत्तमम् ॥ ÁivP_1,22.26ab/ जलाकुलंमहादेवोदृष्ट्वातुष्टोभवत्यलम् ॥ ÁivP_1,22.26cd/ पूजयेद्विल्वमूलं यो गंधपुष्पादिभिर्नरः ॥ ÁivP_1,22.27ab/ शिवलोकमवाप्नोतिसंततिर्वर्धते सुखम् ॥ ÁivP_1,22.27cd/ बिल्वमूले दीपमालांयः कल्पयति सादरम् ॥ ÁivP_1,22.28ab/ सतत्त्वज्ञानसंपन्नोमहेशांतर्गतोभवेत् ॥ ÁivP_1,22.28cd/ बिल्वशाखां समादाय हस्तेन नवपल्लवम् ॥ ÁivP_1,22.29ab/ गृहीत्वापूजयेद्बिल्वंसचपापैः प्रमुच्यते ॥ ÁivP_1,22.29cd/ बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः ॥ ÁivP_1,22.30ab/ एकंवाकोटिगुणितंतस्यपुण्यंप्रजायते ॥ ÁivP_1,22.30cd/ बिल्वमूले क्षीरमुक्तमन्नमाज्येन संयुतम् ॥ ÁivP_1,22.31ab/ यो दद्याच्छिवभक्ताय स दरिद्रो न जायते ॥ ÁivP_1,22.31cd/ सांगोपांगमिति प्रोक्तं शिवलिंगप्रपूजनम् ॥ ÁivP_1,22.32ab/ प्रवृत्तानां निवृत्तानां भेदतो द्विविधं द्विजाः ॥ ÁivP_1,22.32cd/ प्रवृत्तानां पीठपूजां सर्वपूजां समाचरेत् ॥ ÁivP_1,22.33ab/ अभिषेकान्ते नैवेद्यं शाल्यन्नेन समाचरेत् ॥ ÁivP_1,22.34ab/ पूजान्ते स्थापयेल्लिंगं पुटे शुद्धे पृथग्गृहे ॥ ÁivP_1,22.34cd/ करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत् ॥ ÁivP_1,22.35ab/ निवृत्तानां परंसूक्ष्मं लिंगमेव विशिष्यते ॥ ÁivP_1,22.35cd/ विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ॥ ÁivP_1,22.36ab/ पूजां कृत्वा तथा लिंगंशिरसाधारयेत्सदा ॥ ÁivP_1,22.36cd/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनैवेद्यवर्णनोनामद्वाविंशो ऽध्यायः छप्तेर् 23 ऋषय ऊचुः सूतसूतमहाभागव्यासशिष्यनमोस्तुते ॥ ÁivP_1,23.1ab/ तदेवव्यासतोब्रूहिभस्ममाहात्म्यमुत्तमम् ॥ ÁivP_1,23.1cd/ तथा रुद्राक्षमाहात्म्यं नाम माहात्म्यमुत्तमम् ॥ ÁivP_1,23.2ab/ त्रितयं ब्रूहिसुप्रीत्याममानंदयचेतसम् ॥ ÁivP_1,23.2cd/ सूत उवाच साधुपृष्टंभवद्भिश्चलोकानांहितकारकम् ॥ ÁivP_1,23.3ab/ भवंतोवैमहाधन्याः पवित्राः कुलभूषणाः ॥ ÁivP_1,23.3cd/ येषांचैवशिवःसाक्षाद्दैवतंपरमंशुभम् ॥ ÁivP_1,23.4ab/ सदाशिवकथालोकेवल्लभाभवतां सदा ॥ ÁivP_1,23.4cd/ तेधन्याश्चकृतार्थाश्चसफलंदेहधारणम् ॥ ÁivP_1,23.5ab/ उद्धृतञ्चकुलंतेषांयेशिवंसमुपासते ॥ ÁivP_1,23.5cd/ मुखेयस्यशिवनामसदाशिवशिवेतिच ॥ ÁivP_1,23.6ab/ पापानिनस्पृशंत्येवखदिरांगारंकयथा ॥ ÁivP_1,23.6cd/ श्रीशिवायनमस्तुभ्यंमुखंव्याहरतेयदा ॥ ÁivP_1,23.7ab/ तन्मुखंपावनंतीर्थंसर्वपापविनाशनम् ॥ ÁivP_1,23.7cd/ तन्मुखञ्चतथायोवैपश्यतिप्रीतिमान्नरः ॥ ÁivP_1,23.8ab/ तीर्थजन्यंफलंतस्यभवतीतिसुनिश्चितम् ॥ ÁivP_1,23.8cd/ यत्रत्रयंसदातिष्ठेदेतच्छुभतरंद्विजा ॥ ÁivP_1,23.9ab/ तस्यदर्शनमात्रेणवेणीस्नानफलंलभेत् ॥ ÁivP_1,23.9cd/ शिवनामविभूतिश्चतथारुद्राक्ष एव च ॥ ÁivP_1,23.10ab/ एतत्त्रयंमहापुण्यंत्रिवेणीसदृशंस्मृतम् ॥ ÁivP_1,23.10cd/ एतत्त्रयंशरीरेचयस्यतिष्ठतिनित्यशः ॥ ÁivP_1,23.11ab/ तस्यैवदर्शनंलोकेदुर्लभंपापहारकम् ॥ ÁivP_1,23.11cd/ तद्दर्शनंयथावेणीनोभयोरंतरंमनाक् ॥ ÁivP_1,23.12ab/ एवंयोनविजानातिसपापिष्ठोनसंशयः ॥ ÁivP_1,23.12cd/ विभूतिर्यस्यनोभालेनांगेरुद्राक्षधारणम् ॥ ÁivP_1,23.13ab/ नास्ये शिवमयीवाणीतंत्यजेदधमंयथा ॥ ÁivP_1,23.13cd/ शैवंनामयथागंगाविभूतिर्यमुनामता ॥ ÁivP_1,23.14ab/ रुद्राक्षं विधिजाप्रोक्तासर्वपापाविनाशिनी ॥ ÁivP_1,23.14cd/ शरीरेचत्रयंयस्यतत्फलंचैकतःस्थितम् ॥ ÁivP_1,23.15ab/ एकतोवेणिकायाश्चस्नानजंतुफलंबुधैः ॥ ÁivP_1,23.15cd/ तदेवंतुलितंपूर्वंब्रह्मणाहितकारिणा ॥ ÁivP_1,23.16ab/ समानं चैवतज्जातंतस्माद्धार्यंसदाबुधैः ॥ ÁivP_1,23.16cd/ तद्दिनंहिसमारभ्यब्रह्मविष्ण्वादिभिःसरैः ॥ ÁivP_1,23.17ab/ धार्यते त्रितयंतच्चदर्शनात्पापहारकम् ॥ ÁivP_1,23.17cd/ ऋष्य ऊचुः ईदृशंहिफलंप्रोक्तंनामादित्रितयोद्भवम् ॥ ÁivP_1,23.18ab/ तन्माहात्म्यंविशेषेणवक्तुमर्हसिसुव्रत ॥ ÁivP_1,23.18cd/ सूत उवाच ऋषयोहिमहाप्राज्ञाः सच्छैवाज्ञानिनांमराः ॥ ÁivP_1,23.19ab/ तन्माहात्म्यंहिसद्भक्त्याशृणुतादरतोद्विजाः ॥ ÁivP_1,23.19cd/ sugƬhamapi शास्त्रेषुपुराणेश्रुतिष्वपि ॥ ÁivP_1,23.20ab/ भवत्स्नेहान्मया विप्राःप्रकाशः क्रियते ऽधुना ॥ ÁivP_1,23.20cd/ कस्तत्त्रितयमाहात्म्यंसंजानातिद्विजोत्तमाः ॥ ÁivP_1,23.21ab/ महेश्वरंविनासर्वंब्रह्माण्डेसदसत्परम् ॥ ÁivP_1,23.21cd/ वच्म्यहंनाममाहात्म्यंयथाभक्तिसमासतः ॥ ÁivP_1,23.22ab/ शृणुतप्रीतितोविप्राः सर्वपापहरंपरम् ॥ ÁivP_1,23.22cd/ शिवेतिनामदावाग्नेर्महापातकपर्वताः ॥ ÁivP_1,23.23ab/ भस्मीभवंत्यनायासात्सत्यंसत्यंनसंशयः ॥ ÁivP_1,23.23cd/ पापमूलानि दुःखानिविविधान्यपिशौनक ॥ ÁivP_1,23.24ab/ शिवनामैकनश्यानिनान्यनश्यानिसर्वथा ॥ ÁivP_1,23.24cd/ सवैदिकः सपुण्यात्मासधन्यस्सबुधोमतः ॥ ÁivP_1,23.25ab/ शिवनामजपासक्तोयोनित्यंभुविमानव ॥ ÁivP_1,23.25cd/ भवंतिविविधाधर्मास्तेषांसद्यःफलोन्मुखाः ॥ ÁivP_1,23.26ab/ येषांभवतिविश्वासःशिवनामजपेमुने ॥ ÁivP_1,23.26cd/ पातकानिविनश्यंतियावंतिशिवनामतः ॥ ÁivP_1,23.27ab/ भुवितावंतिपापानिक्रियंतेननरैर्मुने ॥ ÁivP_1,23.27cd/ ब्रह्महत्यादिपापानांराशीनप्रमितान्मुने ॥ ÁivP_1,23.28ab/ शिवनामद्रुतंप्रोक्तंनाशयत्यखिलान्नरैः ॥ ÁivP_1,23.28cd/ शिवनामतरींप्राप्यसंसाराब्धिंतरंतिये ॥ ÁivP_1,23.29ab/ संसारमूलपापानितानिनश्यंत्यसंशयम् ॥ ÁivP_1,23.29cd/ संसारमूलभूतानांपातकानांमहामुने ॥ ÁivP_1,23.30ab/ शिवनामकुठारेणविनाशोजायतेध्रुवम् ॥ ÁivP_1,23.30cd/ शिवनामामृतंपेयंपापदावानलार्दितैः ॥ ÁivP_1,23.31ab/ पापदावाग्नितप्तानांशांतिस्तेनविनानहि ॥ ÁivP_1,23.31cd/ शिवेतिनामपीयूषवर्षवर्षधारापरिप्लुताः ॥ ÁivP_1,23.32ab/ संसारदवमध्येपिनशोचंतिकदाचन ॥ ÁivP_1,23.32cd/ शिवनाम्निमहद्भक्तिर्जातायेषांमहात्मनाम् ॥ ÁivP_1,23.33ab/ तद्विधानांतुसहसामुक्तिर्भवतिसर्वथा ॥ ÁivP_1,23.33cd/ अनेकजन्मभिर्येनतपस्तप्तंमुनीश्वर ॥ ÁivP_1,23.34ab/ शिवनाम्निभवेद्भक्तिःसर्वपापापहारिणी ॥ ÁivP_1,23.34cd/ यस्या साधारणं शंभुनाम्निभक्तिरखंडिता ॥ ÁivP_1,23.35ab/ तस्यैवमोक्षः सुलभोनान्यस्येतिमतिर्मम ॥ ÁivP_1,23.35cd/ कृत्वाप्यनेकपापानिशिवनामजपादरः ॥ ÁivP_1,23.36ab/ सर्वपापविनिर्मुक्तोभवत्येवनसंशयः ॥ ÁivP_1,23.36cd/ भवंतिभस्मसाद्वृक्षादवदग्धायथावने ॥ ÁivP_1,23.37ab/ तथातावंतिदग्धानिपापानिशिवनामतः ॥ ÁivP_1,23.37cd/ योनित्यंभस्मपूतांगः शिवनामजपादरः ॥ ÁivP_1,23.38ab/ संतरत्येवसंसारंसघोरमपिशौनक ॥ ÁivP_1,23.38cd/ ब्रह्मस्वहरणंकृत्वाहत्वापिब्राह्मणान्बहून् ॥ ÁivP_1,23.39ab/ नलिप्यतेनरः पापैःशिवनामजपादरः ॥ ÁivP_1,23.39cd/ vilokyavedÃnakhilächivanÃmajapa÷param // ÁivP_1,23.40ab/ संसारतारणोपाय इतिपूर्वैर्विनिश्चितः ॥ ÁivP_1,23.40cd/ किंबहूक्त्यामुनिश्रेष्ठाः श्लोकेनैकेनवच्म्यहम् ॥ ÁivP_1,23.41ab/ शिवनाम्नोमहिमानंसर्वपापापहारिणम् ॥ ÁivP_1,23.41cd/ पापानांहरणेशंभोर्नामः शक्तिर्हिपावनी ॥ ÁivP_1,23.42ab/ शक्नोतिपातकंतावत्कर्तुंनापिनरः क्वचित् ॥ ÁivP_1,23.42cd/ शिवनामप्रभावेणलेभेसद्गतिमुत्तमाम् ॥ ÁivP_1,23.43ab/ इन्द्रद्युम्ननृपःपूर्वंमहापापः पुरामुने ॥ ÁivP_1,23.43cd/ तथाकाचिद्द्विजायोषासौमुनेबहुपापिनी ॥ ÁivP_1,23.44ab/ शिवनामप्रभावेणलेभेसद्गतिमुत्तमाम् ॥ ÁivP_1,23.44cd/ इत्युक्तंवोद्विजश्रेष्ठानाममाहात्म्यमुत्तमम् ॥ ÁivP_1,23.45ab/ शृणुध्वंभस्ममाहात्म्यंसर्वपावनपावनम् ॥ ÁivP_1,23.45cd/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडेशिवनममाहात्म्यवर्णनोनामत्रयोविंशो ऽध्यायः छप्तेर् 24 सूत उवाच द्विविधंभस्मसंप्रोक्तंसर्वमंगलदंपरम् ॥ ÁivP_1,24.1ab/ तत्प्रकारमहंवक्ष्येसावधानतयाशृणु ॥ ÁivP_1,24.1cd/ एकंज्ञेयं महाभस्मद्वितीयंस्वल्पसंज्ञकम् ॥ ÁivP_1,24.2ab/ महाभस्म इतिप्रोक्तंभस्मनानाविधंपरम् ॥ ÁivP_1,24.2cd/ तद्भस्मत्रिविधंप्रोक्तंश्रोतंस्मार्तंचलौकिकम् ॥ ÁivP_1,24.3ab/ भस्मैव स्वल्पसज्ञाहिबहुधापरिकीर्तितम् ॥ ÁivP_1,24.3cd/ श्रौतंभस्मतथास्मार्तंद्विजानामेवकीर्तितम् ॥ ÁivP_1,24.4ab/ अन्येषामपिसर्वेषामपरंभस्मलौकिकम् ॥ ÁivP_1,24.4cd/ धारणंमंत्रतः प्रोक्तंद्विजानांमुनिपुंगवैः ॥ ÁivP_1,24.5ab/ केवलंधारणंज्ञेयमन्येषांमंत्रवर्जितम् ॥ ÁivP_1,24.5cd/ आग्नेयमुच्यतेभस्मदग्धगोमयसंभवम् ॥ ÁivP_1,24.6ab/ तदापिद्रव्यमित्युक्तंत्रिपुंड्रस्यमहामुने ॥ ÁivP_1,24.6cd/ अग्निहोत्रोत्थितंभस्मसंग्राह्यंवामनीषिभिः ॥ ÁivP_1,24.7ab/ अन्ययज्ञोत्थितंवापित्रिपुण्ड्रस्यचधारणे ॥ ÁivP_1,24.7cd/ अग्निरित्यादिभिर्मंत्रैर्जाबालोपनिषद्गतेः ॥ ÁivP_1,24.8ab/ सप्तभिधूलनंकार्यंभस्मनासजलेनच ॥ ÁivP_1,24.8cd/ वर्णानामाश्रमाणांचमंत्रतोमंत्रतोपि च ॥ ÁivP_1,24.9ab/ त्रिपुंड्रोद्धूलनंप्रोक्तजाबालैरादरेणच ॥ ÁivP_1,24.9cd/ भस्मनोद्धूलनंचैवयथातिर्यक्त्रिपुंड्रकम् ॥ ÁivP_1,24.10ab/ प्रमादादपिमोक्षार्थीनत्यजेदितिविश्रुतिः ॥ ÁivP_1,24.10cd/ शिवेनविष्णुनाचैवतथातिर्यक्त्रिपुंड्रकम् ॥ ÁivP_1,24.11ab/ उमादेवीचलक्ष्मींश्चवाचान्याभिश्चनित्यशः ॥ ÁivP_1,24.11cd/ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरपिचसंस्करैः ॥ ÁivP_1,24.12ab/ अपभ्रंशैर्धृतंभस्मत्रिपुंड्रोद्धूलनात्मना ॥ ÁivP_1,24.12cd/ उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरंतिये ॥ ÁivP_1,24.13ab/ तेषांनास्तिसमाचारोवर्णाश्रमसमन्वितः ॥ ÁivP_1,24.13cd/ उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरंतिये ॥ ÁivP_1,24.14ab/ तेषांनास्तिविनिमुंक्तिस्संसाराज्जन्मकोटिभिः ॥ ÁivP_1,24.14cd/ उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरन्तिये ॥ ÁivP_1,24.15ab/ तेषांनास्तिशिवज्ञानंकल्पकोटिशतैरपि ॥ ÁivP_1,24.15cd/ उद्धूलनंत्रिपुंड्रं च श्रद्धयानाचरन्तिये ॥ ÁivP_1,24.16ab/ तेमहापातकैर्युक्ता इतिशास्त्रीयनिर्णयः ॥ ÁivP_1,24.16cd/ उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरन्ति ये ॥ ÁivP_1,24.17ab/ तेषामाचरितं सर्वंविपरीतफलाय हि ॥ ÁivP_1,24.17cd/ महापातकयुक्तानां जंतूनांशर्वविद्विषाम् ॥ ÁivP_1,24.18ab/ त्रिपुंड्रोद्धूलनद्वेषोजायतेसुदृढं मुने ॥ ÁivP_1,24.18cd/ शिवाग्निकार्यं यः कृत्वाकुर्यात्त्रियायुषात्मवित् ॥ ÁivP_1,24.19ab/ मुच्यतेसर्वपापैस्तुस्पृष्टेनभस्मनानरः ॥ ÁivP_1,24.19cd/ सितेनभस्मनाकुर्यात्त्रिसन्ध्यंयस्त्रिपुण्ड्रकम् ॥ ÁivP_1,24.20ab/ सर्वपापविनिर्मुक्तः शिवेनसहमोदते ॥ ÁivP_1,24.20cd/ सितेनभस्मना कुर्यालाटे तु त्रिपुण्ड्रकम् ॥ ÁivP_1,24.21ab/ योसावनादिभूतान्हिलोकानाप्तो मृतोभवेत् ॥ ÁivP_1,24.21cd/ अकृत्वा भस्मनास्नानं न जपेद्वैषडक्षरम् ॥ ÁivP_1,24.22ab/ त्रिपुंड्रं च रचित्वा तु विधिनाभस्मनाजपेत् ॥ ÁivP_1,24.22cd/ अदयो वाधमो वापि सर्वपापान्वितोपि वा ॥ ÁivP_1,24.23ab/ उषःपापान्वितो वापिमूर्खो वा पतितोपि वा ॥ ÁivP_1,24.23cd/ यस्मिन्देशेवसेन्नित्यंभूतिशासनसंयुतः ॥ ÁivP_1,24.24ab/ सर्वतीर्थैश्चक्रतुभिःसांनिध्यंक्रियतेसदा ॥ ÁivP_1,24.24cd/ त्रिपुंड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः ॥ ÁivP_1,24.25ab/ पापान्वितोपि शुद्धात्मा किं पुनः श्रद्धया युतः ॥ ÁivP_1,24.25cd/ यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः ॥ ÁivP_1,24.26ab/ गतो यदृच्छयाद्यापि तस्मिस्तीर्थाः समागताः ॥ ÁivP_1,24.26cd/ बहुनात्रकिमुक्तेनधार्यंभस्मसदा बुधैः ॥ ÁivP_1,24.27ab/ लिंगार्चनंसदाकार्यंजप्योमंत्रःषडक्षरः ॥ ÁivP_1,24.27cd/ ब्रह्मणाविष्णुनावापि रुद्रेणमुनिभिः सुरैः ॥ ÁivP_1,24.28ab/ bhasmadhÃraïamÃhÃtmyaænaÓakyaæparibhëitum // ÁivP_1,24.28cd/ इति वर्णाश्रमाचारोलुप्तवर्णक्रियोपि च ॥ ÁivP_1,24.29ab/ पापात्सकृत्त्रिपुंड्रस्यधारणात्सोपिमुच्यते ॥ ÁivP_1,24.29cd/ येभस्मधारिणंत्यक्त्वाकर्मकुर्वंतिमानवाः ॥ ÁivP_1,24.30ab/ तेषां नास्तिविनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥ ÁivP_1,24.30cd/ ते नाधीतंगुरोःसर्वंतेनसर्वमनुष्ठितम् ॥ ÁivP_1,24.31ab/ येनविप्रेणशिरसित्रिपुंड्रंभस्मनाकृतम् ॥ ÁivP_1,24.31cd/ ये भस्मधारिणं दृष्ट्वानराः kurvaætitìanam // ÁivP_1,24.32ab/ तेषांचंडालतोजन्मब्रह्मन्नूह्यंविपश्चिता ॥ ÁivP_1,24.32cd/ मानस्तोकेनमंत्रेणमंत्रितंभस्मधारयेत् ॥ ÁivP_1,24.33ab/ ब्राह्मणःक्षत्रियश्चैव प्रोक्तेष्वंगेषुभक्तिमान् ॥ ÁivP_1,24.33cd/ वैश्यस्त्रियंबकेनैवशूद्रःपञ्चाक्षरेणतु ॥ ÁivP_1,24.34ab/ अन्येषां विधवास्त्रीणां विधिः प्रोक्तश्चशूद्रवत् ॥ ÁivP_1,24.34cd/ पञ्चब्रह्मादिमनुभिर्गृहस्थस्यविधीयते ॥ ÁivP_1,24.35ab/ त्रियंबकेनमनुनाविधिर्वैब्रह्मचारिणः ॥ ÁivP_1,24.35cd/ अघोरेणाथमनुनाविपिनस्थविधिःस्मृतः ॥ ÁivP_1,24.36ab/ यतिस्तुप्रणवेनैव त्रिपुंड्रादीनिकारयेत् ॥ ÁivP_1,24.36cd/ अतिवर्णाश्रमीनित्यंशिवोहंभावनात्परात् ॥ ÁivP_1,24.37ab/ शिवयोगी च नियतमीशानेनापि धारयेत् ॥ ÁivP_1,24.37cd/ न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम् ॥ ÁivP_1,24.38ab/ अन्यैरपि यथाजीवैस्सदेति शिवशासनम् ॥ ÁivP_1,24.38cd/ भस्मस्नानेनयावंतः कणाः स्वाङ्गेप्रतिष्ठिताः ॥ ÁivP_1,24.39ab/ तावंति शिवलिंगानि तनौधत्तेहिधारकः ॥ ÁivP_1,24.39cd/ ब्राह्मणाः क्षत्रियावैश्याः शूद्राश्चापि च संकराः ॥ ÁivP_1,24.40ab/ स्त्रियोथविधवाबालाः प्राप्ताः पाखंडिकास्तथा ॥ ÁivP_1,24.40cd/ ब्रह्मचारीगृहीवन्यःसंन्यासीवाव्रतीतथा ॥ ÁivP_1,24.41ab/ नार्योभस्मत्रिपुंड्रांकामुक्ता एवनसंशयः ॥ ÁivP_1,24.41cd/ ज्ञानधृज्ञानतोवापिवह्निदाहसमोयथा ॥ ÁivP_1,24.42ab/ ज्ञानाज्ञानधृतंभस्मपावयेत्सकलंनरम् ॥ ÁivP_1,24.42cd/ नाश्नीयाज्जलमन्नमल्पमपिवा भस्माक्षधृत्याविना भुक्त्वावाथगृहीवनीपतियतिर्वर्णीतथासंकरः ॥ ÁivP_1,24.43ab/ एनोभुङ्नरकंप्रयातिसतदागायत्रिजापेनतद्वर्णानां तु यतेस्तु मुख्यप्रणवाजपेन मुक्तंभवेत् ॥ ÁivP_1,24.43cd/ त्रिपुंड्रं ये विनिंदंति निन्दन्तिशिवमेवते ॥ ÁivP_1,24.44ab/ धारयंतिचयेभक्त्या धारयन्ति तमेवते ॥ ÁivP_1,24.44cd/ धिग्भस्मरहितं भालंधिग्ग्राममशिवालयम् ॥ ÁivP_1,24.45ab/ धिगनीशार्चनं जन्मधिग्विद्यामशिवाश्रयाम् ॥ ÁivP_1,24.45cd/ येनिंदंतिमहेश्वरंत्रिजगतामाधारभूतंहरं ये निन्दंतित्रिपुंड्रधारणकरं दोषस्तु तद्दर्शने ॥ ÁivP_1,24.46ab/ तेवैसंकरसूकरासुरखरश्वक्रोष्टुकीटोपमाजाता एव भवंतिपापपरमास्तेनारकाः केवलम् ॥ ÁivP_1,24.46cd/ तेदृष्ट्वा शशिभास्करौनिशि दिनेस्वप्नेपिनोकेवलंपश्यंतुश्रुतिरुद्रसूक्तजपतोमुच्येततेनादृताः ॥ ÁivP_1,24.47ab/ satsaæbhëaïatobhaveddhinarakaænistÃravÃnÃsthitaæyebhasmÃdividhÃraïaæhipuru«aæniædaætimaædÃhite // ÁivP_1,24.47cd/ नतांत्रिकस्त्वधिकृतोनोर्ध्वपुंड्रधरोमुने ॥ ÁivP_1,24.48ab/ संतप्तचक्रचिह्नोत्रशिवयज्ञेबहिष्कृतः ॥ ÁivP_1,24.48cd/ तत्रैतेबहवोलोकाबृहज्जाबालचोदिताः ॥ ÁivP_1,24.49ab/ तेविचार्याःप्रयत्नेनततोभस्मरतोभवेत् ॥ ÁivP_1,24.49cd/ यच्चंदनैश्चंदनकेपिमिश्रंधार्यंहिभस्मैवत्रिपुंड्रभस्मना ॥ ÁivP_1,24.50ab/ विभूतिभालोपरिकिंचनापिधार्यंसदानोयदिसंतिबुद्धयः ॥ ÁivP_1,24.50cd/ स्त्रीभिस्त्रिपुण्ड्रमलकावधि धारणीयं भस्मद्विजादिभिरथो विधवाभिरेवम् ॥ ÁivP_1,24.51ab/ तद्वत्सदाश्रमवतां विशदाविभूतिर्धार्यापवर्गफलदासकलाघहन्त्री ॥ ÁivP_1,24.51cd/ त्रिपुण्ड्रंकुरुतेयस्तु भस्मना विधिपूर्वकम् ॥ ÁivP_1,24.52ab/ महापातकसंघातैर्मुच्यते चोपपातकैः ॥ ÁivP_1,24.52cd/ ब्रह्मचारीगृहस्थोवावानप्रस्थोथवायतिः ॥ ÁivP_1,24.53ab/ ब्रह्मक्षत्त्राश्चविट्शूद्रास्तथान्ये पतिताधमाः ॥ ÁivP_1,24.53cd/ उद्धूलनंत्रिपुंड्रं च धृत्वाशुद्धाभवंतिच ॥ ÁivP_1,24.54ab/ भस्मनोविधिना सम्यक्पापराशिंविहाय च ॥ ÁivP_1,24.54cd/ भस्मधारी विशेषेण स्त्रीगोहत्यादिपातकैः ॥ ÁivP_1,24.55ab/ वीरहत्याश्वहत्याभ्यां मुच्यतेनात्र संशयः ॥ ÁivP_1,24.55cd/ परद्रव्यापहरणं परदाराभिमर्शनम् ॥ ÁivP_1,24.56ab/ परनिन्दा परक्षेत्रहरणं parapŬanam ॥ ÁivP_1,24.56cd/ सस्यारामादिहरणं गृहदाहादिकर्म च ॥ ÁivP_1,24.57ab/ गोहिरण्यमहिष्यादितिलकम्बलवाससाम् ॥ ÁivP_1,24.57cd/ अन्नधान्यजलादीनां नीचेभ्यश्चपरिग्रहः ॥ ÁivP_1,24.58ab/ दशवेश्यामतंगीषु वृषलीषु नटीषु च ॥ ÁivP_1,24.58cd/ रजस्वलासु कन्यासु विधवासु च मैथुनम् ॥ ÁivP_1,24.59ab/ मांसचर्मरसादीनां लवणस्य च विक्रयः ॥ ÁivP_1,24.59cd/ पैशुन्यं कूटवादश्च sÃk«imithyÃbhilëiïÃm // ÁivP_1,24.60ab/ एवमादीन्यसंख्यानि पापानि विधानि च ॥ ÁivP_1,24.60cd/ सद्य एव विनश्यंति त्रिपुंड्रस्य च धारणात् ॥ ÁivP_1,24.60ef/ शिवद्रव्यापहरणंशिवनिंदाचकुत्रचित् ॥ ÁivP_1,24.61ab/ निंदाचशिवभक्तानांप्रायश्चित्तैर्नशुद्ध्यति ॥ ÁivP_1,24.61cd/ रुद्राक्षं यस्य गात्रेषु ललाटे तु त्रिपंड्रकम् ॥ ÁivP_1,24.62ab/ सचांडालोपिसंपूज्यस्सर्ववर्णोत्तमोत्तमः ॥ ÁivP_1,24.62cd/ यानितीर्थानिलोकेस्मिन्गंगाद्यास्सरितश्चयोः ॥ ÁivP_1,24.63ab/ स्नातोभवतिसर्वत्रललाटेयस्त्रिपुंड्रकम् ॥ ÁivP_1,24.63cd/ सप्तकोटि महामंत्राः पञ्चाक्षरपुरस्सराः ॥ ÁivP_1,24.64ab/ तथान्ये कोटिशो मंत्राः शैवकैवल्यहेतवः ॥ ÁivP_1,24.64cd/ अन्ये मंत्राश्च देवानां सर्वसौख्यकरामुने ॥ ÁivP_1,24.65ab/ ते सर्वे तस्य वश्याः स्युर्यो बिभर्ति त्रिपुंड्रकम् ॥ ÁivP_1,24.65cd/ सहस्रं पूर्वजातानां सहस्रं जनयिष्यताम् ॥ ÁivP_1,24.66ab/ स्ववंशजानां ज्ञातीनामुद्धरेद्यस्त्रिपुण्ड्रकृत् ॥ ÁivP_1,24.66cd/ इह भुक्त्वाखिलान्भोगान्दीर्घायुर्व्याधिवर्जितः ॥ ÁivP_1,24.67ab/ जीवितांते च मरणं सुखेनैव प्रपद्यते ॥ ÁivP_1,24.67cd/ अष्टैश्वर्यगुणोपेतंप्राप्यदिव्यवपुः शिवम् ॥ ÁivP_1,24.68ab/ दिव्यंविमानमारुह्यदिव्यत्रिदशसेवितम् ॥ ÁivP_1,24.68cd/ विद्याधराणांसर्वेषांगंधर्वाणांमहौजसाम् ॥ ÁivP_1,24.69ab/ इंद्रादिलोकपालानांलोकेषुचयथाक्रमम् ॥ ÁivP_1,24.69cd/ भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पदेषु च ॥ ÁivP_1,24.70ab/ ब्रह्मणः पदमासाद्यतत्रकन्याशतंलमेत् ॥ ÁivP_1,24.70cd/ तत्र ब्रह्मायुषोमानंभुक्त्वाभोगाननेकशः ॥ ÁivP_1,24.71ab/ विष्णोर्लोकेलभेद्भोगंयावद्ब्रह्मशतात्ययः ॥ ÁivP_1,24.71cd/ शिवलोकं ततः प्राप्य लब्ध्वेष्टं काममक्षयम् ॥ ÁivP_1,24.72ab/ शिवसायुज्यमाप्नोतिसंशयोनात्रजायते ॥ ÁivP_1,24.72cd/ सर्वोपनिषदांसारंसमालोक्यमुहुर्मुहुः ॥ ÁivP_1,24.73ab/ इदमेव हि निर्णीतं परं श्रेयस्त्रिपुंड्रकम् ॥ ÁivP_1,24.73cd/ विभूतिंनिंदतेयोवैब्राह्मणः सोन्यजातकः ॥ ÁivP_1,24.74ab/ यातिचनरकेघोरेयावद्ब्रह्मा चतुर्मुखः ॥ ÁivP_1,24.74cd/ श्राद्धेयज्ञेजपेहोमेवैश्वदेवेसुरार्चने ॥ ÁivP_1,24.75ab/ धृतत्रिपुंड्रःपूतात्मामृत्युंजयतिमानवः ॥ ÁivP_1,24.75cd/ जलस्नानं मलत्यागेभस्मस्नानंसदाशुचि ॥ ÁivP_1,24.76ab/ मंत्रस्नानंहरेत्पापंज्ञानस्नानेपरंपदम् ॥ ÁivP_1,24.76cd/ सर्वतीर्थेषुयत्पुण्यंसर्वतीर्थेषुयत्फलम् ॥ ÁivP_1,24.77ab/ तत्फलंसमवाप्नोतिभस्मस्नानकरोनरः ॥ ÁivP_1,24.77cd/ भस्मस्नानं परं तीर्थंगंगास्नानंदिनेदिने ॥ ÁivP_1,24.78ab/ भस्मरूपीशिवःसाक्षाद्भस्म त्रैलोक्यपावनम् ॥ ÁivP_1,24.78cd/ नतदूनंनतद्ध्यानंनतद्दानंजपोनसः ॥ ÁivP_1,24.79ab/ त्रिपुंड्रेणविनायेन विप्रेण यदनुष्ठितम् ॥ ÁivP_1,24.79cd/ वानप्रस्थस्यकन्यानांदीक्षाहीननृणां तथा ॥ ÁivP_1,24.80ab/ मध्याह्नात्प्राग्जलैर्युक्तंपरतोजलवर्जितम् ॥ ÁivP_1,24.80cd/ एवं त्रिपुंड्रं यः कुर्यान्नित्यंनियतमानसः ॥ ÁivP_1,24.81ab/ शिवभक्तः सविज्ञेयो भुक्तिमुक्तिं च विंदति ॥ ÁivP_1,24.81cd/ यस्यांगेनैवरुद्राक्ष एकोपिबहुपुण्यदः ॥ ÁivP_1,24.82ab/ तस्यजन्मनिरर्थंस्यात्त्रिपुंड्ररहितो यदि ॥ ÁivP_1,24.82cd/ एवंत्रिपुंड्रमाहात्म्यंसमासात्कथितंमया ॥ ÁivP_1,24.83ab/ रहस्यंसर्वजंतूनां गोपनीयमिदं त्वया ॥ ÁivP_1,24.83cd/ तिस्रोरेखाभवंत्येवस्थानेषुमुनिपुंगवाः ॥ ÁivP_1,24.84ab/ ललाटादिषुसर्वेषुयथोक्तेषुबुधैर्मुने ॥ ÁivP_1,24.84cd/ भ्रुवोर्मध्यंसमारभ्ययावदंतोभवेद्भ्रुवोः ॥ ÁivP_1,24.85ab/ तावत्प्रमाणंसंधार्यं ललाटे च त्रिपुंड्रकम् ॥ ÁivP_1,24.85cd/ मध्यमानामिकांगुल्यामध्येतुप्रतिलोमतः ॥ ÁivP_1,24.86ab/ अंगुष्ठेन कृतारेखा त्रिपुंड्राख्या भिधीयते ॥ ÁivP_1,24.86cd/ मध्येंगुलिभिरादाय तिसृभिर्भस्मयत्नतः ॥ ÁivP_1,24.87ab/ त्रिपुण्ड्रधारयेद्भक्त्याभुक्तिमुक्तिप्रदंपरम् ॥ ÁivP_1,24.87cd/ तिसृणामपि रेखानां प्रत्येकंनवदेवताः ॥ ÁivP_1,24.88ab/ सर्वत्रांगेषुतावक्ष्येसावधानतया ӭणु ॥ ÁivP_1,24.88cd/ अकारो गार्हपत्याग्निर्भूधर्मश्च रजोगुणः ॥ ÁivP_1,24.89ab/ ऋग्वेदश्च क्रियाशक्तिः प्रातःसवनमेव च ॥ ÁivP_1,24.89cd/ महदेवश्च रेखायाः प्रथमायाश्च देवता ॥ ÁivP_1,24.90ab/ विज्ञेया मुनिशार्दूलाः शिवदीक्षापरायणैः ॥ ÁivP_1,24.90cd/ उकारो दक्षिणाग्निश्च नभस्तत्त्वं यजुस्तथा ॥ ÁivP_1,24.91ab/ मध्यंदिनं च सवनमिच्छाशक्त्यंतरात्मकौ ॥ ÁivP_1,24.91cd/ महेश्वरश्च रेखाया द्वितीयायाश्च देवता ॥ ÁivP_1,24.92ab/ विज्ञेयामुनिशार्दूल शिवदीक्षापरायणैः ॥ ÁivP_1,24.92cd/ मकाराहवनीयौ च परमात्मा तमोदिवौ ॥ ÁivP_1,24.93ab/ ज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा ॥ ÁivP_1,24.93cd/ शिवश्चैव च रेखायास्तृतियायाश्च देवता ॥ ÁivP_1,24.94ab/ विज्ञेयामुनिशार्दूल शिवदीक्षापरायणौ ॥ ÁivP_1,24.94cd/ एवं नित्यं नमस्कृत्य सद्भक्त्या स्थानदेवताः ॥ ÁivP_1,24.95ab/ त्रिपुंड्रं धारयेच्छुद्धो भुक्तिंमुक्तिं च विंदति ॥ ÁivP_1,24.95cd/ इत्युक्ताःस्थानदेवाश्चसर्वांगेषुमुनिश्वर ॥ ÁivP_1,24.96ab/ तेषां संबंधिनोभक्त्यास्थानानिशृणुसांप्रतम् ॥ ÁivP_1,24.96cd/ द्वात्रिंशत्स्थानके वार्धषोडशस्थानकेपि च ॥ ÁivP_1,24.97ab/ अष्टस्थाने तथा चैव पञ्चस्थानेपि नान्यसेत् ॥ ÁivP_1,24.97cd/ उत्तमांगे ललाटे च कर्णयोर्नेत्रयोस्तथा ॥ ÁivP_1,24.98ab/ नासावक्त्रगलेष्वेवंहस्तद्वय अतःपरम् ॥ ÁivP_1,24.98cd/ कूर्परे मणिबंधेचहृदयेपार्श्वयोर्द्वयोः ॥ ÁivP_1,24.99ab/ नाभौमुष्कद्वयेचैवमूर्वोर्गुल्फेचजानुनि ॥ ÁivP_1,24.99cd/ जंघाद्वयेपदद्वन्द्वेद्वात्रिंशत्स्थानमुत्तमम् ॥ ÁivP_1,24.100ab/ अग्न्यब्भूवायुदिग्देशदिक्पालान्वसुभिः सह ॥ ÁivP_1,24.100cd/ धराध्रुवश्चसोमश्च अपश्चेवानिलोनलः ॥ ÁivP_1,24.101ab/ प्रत्यूषश्च प्रभासश्चवसवोष्टप्रकीर्तिताः ॥ ÁivP_1,24.101cd/ एतेषांनाममात्रेणत्रिपुंड्रंधारयेद्बुधाः ॥ ÁivP_1,24.102ab/ kuryÃdvëo¬aÓasthÃnetripuï¬raætusamÃhita÷ // ÁivP_1,24.102cd/ शीर्षकेचललाटेचकंठेचांसद्वयेभुजे ॥ ÁivP_1,24.103ab/ कूर्परेमणिबंधेचहृदयेनाभिपार्श्वके ॥ ÁivP_1,24.103cd/ पृष्ठेचैवंप्रतिष्ठाययजेत्तत्राश्विदैवते ॥ ÁivP_1,24.104ab/ शिवशक्तिंतथारुद्रमीशंनारदमेवच ॥ ÁivP_1,24.104cd/ वामादिनवशक्तीश्च एताः षोडशदेवताः ॥ ÁivP_1,24.105ab/ नासत्योदस्रकश्चैव अश्विनौद्वौप्रकीर्तितौ ॥ ÁivP_1,24.105cd/ अथवामूर्ध्निकेशेचकर्मयोर्वदनेतथा ॥ ÁivP_1,24.106ab/ बाहुद्वये च हृदयेनाभ्यामूरुयुगेतथा ॥ ÁivP_1,24.106cd/ जानुद्वयेचपदयोः पृष्ठभागे च षोडश ॥ ÁivP_1,24.107ab/ शिवश्चन्द्रश्च रुद्रःको विघ्नेशोविष्णुरेव वा ॥ ÁivP_1,24.107cd/ श्रीश्चैवहृदयेशम्भुस्तथानाभौप्रजापतिः ॥ ÁivP_1,24.108ab/ नागश्चनागकन्याश्च उभयोरृषिकन्यकाः ॥ ÁivP_1,24.108cd/ पादयोश्चसमुद्राश्चतीर्थाः पृष्ठे विशालतः ॥ ÁivP_1,24.109ab/ इत्येव षोडश स्थानमथोच्यते ॥ ÁivP_1,24.109cd/ गुह्यस्थानं ललाटश्च कर्णद्वयमनुत्तमम् ॥ ÁivP_1,24.110ab/ अंसयुग्मं च हृदयं नाभिरित्येवमष्टकम् ॥ ÁivP_1,24.110cd/ ब्रह्मा च ऋषयः सप्तदेवताश्चप्रकीर्तिताः ॥ ÁivP_1,24.111ab/ इत्येवं तु समुद्दिष्टं भस्मविद्भिर्मुनीश्वराः ॥ ÁivP_1,24.111cd/ अथ वा मस्तकं बाहूहृदयं नाभिरेव च ॥ ÁivP_1,24.112ab/ पञ्चस्थानान्यमून्याहुर्धारणे भस्मविज्जनाः ॥ ÁivP_1,24.112cd/ यथासंभवनं कुर्याद्देशकालाद्यपेक्षया ॥ ÁivP_1,24.113ab/ उद्धूलनेप्यशक्तिश्चेत्त्रिपुण्ड्रादीनि कारयेत् ॥ ÁivP_1,24.113cd/ त्रिनेत्रंत्रिगुणाधारंत्रिवेदजनकंशिवम् ॥ ÁivP_1,24.114ab/ स्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम् ॥ ÁivP_1,24.114cd/ ईशाभ्यांनम इत्युक्त्वापार्श्वयोश्च त्रिपुण्ड्रकम् ॥ ÁivP_1,24.115ab/ बीजाभ्यां नम इत्युक्त्वाधारयेत्तुप्रकोष्ठयोः ॥ ÁivP_1,24.115cd/ कुर्यादधः पितृभ्यां च उमेशाभ्यांतथोपरि ॥ ÁivP_1,24.116ab/ भीमायेतिततःपृष्ठेशिरसःपश्चिमेतथा ॥ ÁivP_1,24.116cd/ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां भस्मधारणवर्णनोनाम चतुर्विंशो ऽध्यायः छप्तेर् 25 सूत उवाच शैनकर्षे महाप्राज्ञशिवरूपमहापते ॥ ÁivP_1,25.1ab/ शृणुरुद्राक्षमाहात्म्यं समासात्कथयाम्यहम् ॥ ÁivP_1,25.1cd/ शिवप्रियतमोज्ञेयो रुद्राक्षः परपावनः ॥ ÁivP_1,25.2ab/ दर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरःस्मृतः ॥ ÁivP_1,25.2cd/ पुरारुद्राक्षमहिमादेव्यग्रेकथितोमुने ॥ ÁivP_1,25.3ab/ लोकोपकरणार्थायशिवेन परमात्मना ॥ ÁivP_1,25.3cd/ शिव उवाच शृणुदेविमहेशानिरुद्राक्षमहिमाशिवे ॥ ÁivP_1,25.4ab/ कथयामितवप्रीत्याभक्तानांहितकाम्यया ॥ ÁivP_1,25.4cd/ दिव्यवर्षसहस्राणि महेशानिपुनःपुरा ॥ ÁivP_1,25.5ab/ तपःप्रकुर्वतस्त्रस्तंमनः संयम्यवै मम ॥ ÁivP_1,25.5cd/ स्वतंत्रेण परेशेन लोकोपकृतिकारिणा ॥ ÁivP_1,25.6ab/ लीलयापरमेशानि चक्षुरुन्मीलितंमया ॥ ÁivP_1,25.6cd/ पुटाभ्यांचारुचक्षुर्भ्यांपतिताजलबिंदवः ॥ ÁivP_1,25.7ab/ तत्राश्रुबिन्दवोजातावृक्षारुद्राक्षसंज्ञकाः ॥ ÁivP_1,25.7cd/ स्थावरत्वमनुप्राप्यभक्तानुग्रहकारणात् ॥ ÁivP_1,25.8ab/ ते दत्ताविष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च ॥ ÁivP_1,25.8cd/ भूमौगौंडोद्भवांश्चक्रेरुद्राक्षाञ्छिववल्लभान् ॥ ÁivP_1,25.9ab/ मथुरायामयोध्यायालंकायांमलये तथा ॥ ÁivP_1,25.9cd/ सह्याद्रौचतथाकाश्यांदशेष्वन्येषुवातथा ॥ ÁivP_1,25.10ab/ parÃnasahyapÃpaughabhedanächrutinodanÃt // ÁivP_1,25.10cd/ ब्राह्मणाःक्षत्रियावैश्याःशूद्राजाताममाज्ञया ॥ ÁivP_1,25.11ab/ रुद्राक्षास्तेपृथिव्यांतुतज्जातीयाः शुभाक्षकाः ॥ ÁivP_1,25.11cd/ श्वेतरक्ताः पीतकृष्णावर्णाज्ञेयाः क्रमाद्बुधैः ॥ ÁivP_1,25.12ab/ स्वजातीयंनृभिर्धार्यं रुद्राक्षंवर्णतः क्रमात् ॥ ÁivP_1,25.12cd/ वर्णैस्तुतत्फलंधार्यंभुक्तिमुक्तिफलेप्सुभिः ॥ ÁivP_1,25.13ab/ शिवभक्तैर्विशेषेणशिवयोः प्रीतयेसदा ॥ ÁivP_1,25.13cd/ धात्रीफलप्रमाणंयच्छ्रेष्ठमेतदुदाहृतम् ॥ ÁivP_1,25.14ab/ बदरीफलमात्रंतुमध्यमंसंप्रकीर्तितम् ॥ ÁivP_1,25.14cd/ अधमंचणमात्रंस्यात्प्रक्रियैषापरोच्यते ॥ ÁivP_1,25.15ab/ शृणुपार्वतिसुप्रीत्याभक्तानांहितकाम्यया ॥ ÁivP_1,25.15cd/ बदरीफलमात्रंचयत्स्यात्किलमहेश्वरि ॥ ÁivP_1,25.16ab/ तथापिफलदंलोकेसुखसौभाग्यवर्धनम् ॥ ÁivP_1,25.16cd/ धात्रीफलसमंयत्स्यात्सर्वारिष्टविनाशनम् ॥ ÁivP_1,25.17ab/ गुंजयासदृशंयत्स्यात्सर्वार्थफलसाधनम् ॥ ÁivP_1,25.17cd/ यथायथालघुःस्याद्वैतथाधिकफलप्रदम् ॥ ÁivP_1,25.18ab/ एकैकतःफलंप्रोक्तंदशांशैरधिकंबुधैः ॥ ÁivP_1,25.18cd/ रुद्राक्षधारणंप्रोक्तंपापनाशनहेतवे ॥ ÁivP_1,25.19ab/ तस्माच्चधारणीयोवैसर्वार्थसाधनोध्रुवम् ॥ ÁivP_1,25.19cd/ यथाचदृश्यतेलोकेरुद्राक्षफलदः शुभः ॥ ÁivP_1,25.20ab/ नतथादृश्यते ऽन्याचमालिकापरमेश्वरि ॥ ÁivP_1,25.20cd/ समाःस्निग्धादृढाःस्थूलाःकंटकैःसंयुताःशुभाः ॥ ÁivP_1,25.21ab/ रुद्राक्षाःकामदादेविभुक्तिमुक्तिप्रदाः सदा ॥ ÁivP_1,25.21cd/ क्रिमिदुष्टंछिन्नभिन्नंकंटकैर्हीनमेवच ॥ ÁivP_1,25.22ab/ व्रणयुक्तमवृत्तंचरुद्राक्षान्षड्विवर्जयेत् ॥ ÁivP_1,25.22cd/ स्वयमेवकृतद्वारंरुद्राक्षंस्यदिहोत्तमम् ॥ ÁivP_1,25.23ab/ यत्तुपौरुषयत्नेनकृतंतन्मध्यमंभवेत् ॥ ÁivP_1,25.23cd/ रुद्राक्षधारणंप्राप्तंमहापातकनाशनम् ॥ ÁivP_1,25.24ab/ रुद्रसंख्याशतंधृत्वरुद्ररूपोभवेन्नरः ॥ ÁivP_1,25.24cd/ एकादशशतानीहधृत्वायत्फलमाप्यते ॥ ÁivP_1,25.25ab/ तत्फलंशक्यतेनैव वक्तुं वर्षशतैरपि ॥ ÁivP_1,25.25cd/ शतार्धेनयुतेः पञ्चशतैर्वै मुकुटं मतम् ॥ ÁivP_1,25.26ab/ रुद्राक्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः ॥ ÁivP_1,25.26cd/ त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः ॥ ÁivP_1,25.27ab/ रुद्राक्षैरुपवीतं व निर्मीयाद्भक्तितत्परः ॥ ÁivP_1,25.27cd/ शिखायांचत्रयंप्रोक्तंरुद्रक्षाणां महेश्वरि ॥ ÁivP_1,25.28ab/ कर्णयोः ष च षट्चैववामदक्षिणयोस्तथा ॥ ÁivP_1,25.28cd/ शतमेकोत्तरंकंठेबाह्वोर्वैरुद्रसंख्यया ॥ ÁivP_1,25.29ab/ कूर्परद्वारयोस्तत्रमणिबंधेतथापुनः ॥ ÁivP_1,25.29cd/ उपवीतेत्रयंधार्यंशिवभक्तिरतैर्नरैः ॥ ÁivP_1,25.30ab/ शेषानुर्वरितान्पञ्चसम्मितान्धारयेत्कटौ ॥ ÁivP_1,25.30cd/ एतत्संख्याधृतायेनरुद्राक्षाः परमेश्वरि ॥ ÁivP_1,25.31ab/ तद्रूपं तु प्रणम्यंहिस्तुत्यंसर्वैर्महेशवत् ॥ ÁivP_1,25.31cd/ एवंभूतंस्थितंध्यानेयदाकृत्वासनैर्जनम् ॥ ÁivP_1,25.32ab/ शिवेतिव्याहरंश्चैवदृष्ट्वापापैः प्रमुच्यते ॥ ÁivP_1,25.32cd/ शतादिकसहस्रस्यविधिरेषप्रकीर्तितः ॥ ÁivP_1,25.33ab/ तदभावेप्रकारोन्यः शुभः संप्रोच्यतेमया ॥ ÁivP_1,25.33cd/ शिखायामेकरुद्राक्षंशिरसात्रिंशतंवहेत् ॥ ÁivP_1,25.34ab/ पञ्चाशच्चगलेदध्याद्बाह्वोः षोडशषोडश ॥ ÁivP_1,25.34cd/ मणिबंधे द्वादशद्विस्कंधे पञ्चशतंवहेत् ॥ ÁivP_1,25.35ab/ अष्टोत्तरशतैर्माल्यमुपवीतंप्रकल्पयेत् ॥ ÁivP_1,25.35cd/ एवंसहस्ररुद्राक्षान्धारयेद्योदृढव्रतः ॥ ÁivP_1,25.36ab/ तंनमंतिसुराःसर्वेयथारुद्रस्तथैव सः ॥ ÁivP_1,25.36cd/ एकंशिखायांरुद्राक्षंचत्वारिंशत्तुमस्तके ॥ ÁivP_1,25.37ab/ द्वात्रिंशत्कण्ठदेशेतुवक्षस्यष्टोत्तरंशतम् ॥ ÁivP_1,25.37cd/ एकैकंकर्णयोः षषड्बाह्वोःषोडशषोडश ॥ ÁivP_1,25.38ab/ करयोरविमानेनद्विगुणेनमुनीश्वर ॥ ÁivP_1,25.38cd/ संख्याप्रीतिर्धृयायेनसोपिशैवजनःपरः ॥ ÁivP_1,25.39ab/ शिववत्पूजनीयोहिवंद्यस्सर्वैरभीक्ष्णशः ॥ ÁivP_1,25.39cd/ शिरसीशानमंत्रेणकर्णेतत्पुरुषेण च ॥ ÁivP_1,25.40ab/ अघोरेणगलेधार्यंतेनैवहृदयेपि च ॥ ÁivP_1,25.40cd/ अघोरबीजमंत्रेण करयोर्धारयेत्सुधीः ॥ ÁivP_1,25.41ab/ पञ्चदशाक्षग्रथितांवामदेवेनचोदरे ॥ ÁivP_1,25.41cd/ पञ्चब्रह्मभिरंगश्चत्रिमालां पञ्चसप्त च ॥ ÁivP_1,25.42ab/ अथवामूलमंत्रेण सर्वानक्षांस्तुधारयेत् ॥ ÁivP_1,25.42cd/ मद्यंमांसंतुलशुनंपलाण्डुंशिग्रुमेव च ॥ ÁivP_1,25.43ab/ श्लेष्मांतकं विड्वराहंभक्षणे वर्जयेत्ततः ॥ ÁivP_1,25.43cd/ वलक्षंरुद्राक्षंद्विजतनुभिरेवेहविहितंसुरक्तंक्षत्राणांप्रमुदितमुमेपीतमसकृत् ॥ ÁivP_1,25.44ab/ छिन्नं खंडितं भिन्नं विदीर्ण ततोवैश्यैर्धायप्रतिदिवसभावश्यकमहोतथाकृष्णंशूद्रैःश्रुतिगदितमार्गोयमगजे ॥ ÁivP_1,25.44cd/ वर्णीवनीगृहयतीर्नियमेनदध्यादेतद्रहस्यपरमोनहिजातुतिष्ठेत् ॥ ÁivP_1,25.45ab/ रुद्राक्षधारणमिदंसुकृतैश्चलभ्यंत्यक्त्वेदमेतदखिलान्नरकान्प्रयांति ॥ ÁivP_1,25.45cd/ आदावामलकात्स्वतो लघुतरा रुग्णास्ततःकंटकैःसंदष्टाःक्रिमिभिस्तनूपकरणच्छिद्रेण हीनास्तथा ॥ ÁivP_1,25.46ab/ धार्यानैव शुभेप्सुभिश्चणकवद्रुद्राक्षमप्यंततोरुद्राक्षोममलिंगमंगलमुमेसूक्ष्मंप्रशस्तंसदा ॥ ÁivP_1,25.46cd/ सर्वाश्रमाणांवर्णानांस्त्रीशूद्रणांशिवाज्ञया ॥ ÁivP_1,25.47ab/ धार्याः सदैवरुद्राक्षायतीनां प्रणवेन हि ॥ ÁivP_1,25.47cd/ दिवाबिभ्रद्रात्रिकृतैरात्रौविभ्रद्दिवाकृतैः ॥ ÁivP_1,25.48ab/ प्रातर्मध्याह्नसायाह्नेमुच्यतेसर्वपातकैः ॥ ÁivP_1,25.48cd/ ये त्रिपुण्ड्र धरालोके जटाधारिण एव ये ॥ ÁivP_1,25.49ab/ ये रुद्राक्षधरास्तेवैयमलोकंप्रयांतिन ॥ ÁivP_1,25.49cd/ रुद्राक्षमेकंशिरसाबिभर्तितथात्रिपुण्ड्रंचललाटमध्ये ॥ ÁivP_1,25.50ab/ पञ्चाक्षरंयेहिजपंतिमंत्रंपूज्याभवद्भिः खलुतेहिसाधवः ॥ ÁivP_1,25.50cd/ यस्याङ्गेनास्तिरुद्राक्षस्त्रिपुण्ड्रंभालपट्टके ॥ ÁivP_1,25.51ab/ मुखेपञ्चाक्षरंनास्तितमानययमालयम् ॥ ÁivP_1,25.51cd/ ज्ञात्वाज्ञात्वातत्प्रभावंभस्मरुद्राक्षधारिणः ॥ ÁivP_1,25.52ab/ तेपूज्याः सर्वदास्माकंनोनेतव्याः कदाचन ॥ ÁivP_1,25.52cd/ एवमाज्ञापयामासकालोपिनिजकिङ्करान् ॥ ÁivP_1,25.53ab/ तथेतिमत्त्वातेसर्वेतूष्णीमासन्सुविस्मिताः ॥ ÁivP_1,25.53cd/ अत एवमहादेविरुद्राक्षोत्यघनाशनः ॥ ÁivP_1,25.54ab/ तद्धरोमत्प्रियः शुद्धो ऽत्यघवानपिपार्वति ॥ ÁivP_1,25.54cd/ हस्तेबाहौतथामूर्ध्निरुद्राक्षंधारयेत्तुयः ॥ ÁivP_1,25.55ab/ अवध्यःसर्वभूतानांरुद्ररूपीचरेद्भुवि ॥ ÁivP_1,25.55cd/ सुरासुराणांसर्वेषां वंदनीयःसदासवै ॥ ÁivP_1,25.56ab/ पूजनीयो हि दृष्टस्यपापहाचयथाशिवः ॥ ÁivP_1,25.56cd/ ध्यानज्ञानावमुक्तोपिरुद्राक्षंधारयेत्तुयः ॥ ÁivP_1,25.57ab/ सर्वपापविनिर्मुक्तःसयातिपरमांगतिम् ॥ ÁivP_1,25.57cd/ रुद्राक्षेणजपन्मन्त्रं पुण्यंकोटि गुणं भवेत् ॥ ÁivP_1,25.58ab/ दशकोटिगुणंपुण्यंधारणाल्लभते नरः ॥ ÁivP_1,25.58cd/ यावत्कालंहिजीवस्यशरीरस्थोभवेत्सवै ॥ ÁivP_1,25.59ab/ तावत्कालंस्वल्पमृत्युर्नतंदेविबाधते ॥ ÁivP_1,25.59cd/ त्रिपुंड्रेणचसंयुक्तंरुद्राक्षाविलसांगकम् ॥ ÁivP_1,25.60ab/ मृत्युंजयंजपंतंचदृष्ट्वारुद्रफलंलभेत् ॥ ÁivP_1,25.60cd/ पञ्चदेवप्रियश्चैवसर्वदेवप्रियस्तथा ॥ ÁivP_1,25.61ab/ sarvamanträjapedbhaktorudrÃk«amÃlayÃpriye // ÁivP_1,25.61cd/ विष्ण्वादिदेवभक्ताश्चधारयेयुर्नसंशयः ॥ ÁivP_1,25.62ab/ रुद्रभक्तो विशेषेणरुद्राक्षान्धारयेत्सदा ॥ ÁivP_1,25.62cd/ रुद्राक्षाविविधाःप्रोक्तास्तेषां भेदान्वदाम्यहम् ॥ ÁivP_1,25.63ab/ शृणुपार्वति सद्भक्त्या भुक्तिमुक्तिफलप्रदान् ॥ ÁivP_1,25.63cd/ एकवक्त्रः शिवः साक्षाद्भुक्तिमुक्तिफलप्रदः ॥ ÁivP_1,25.64ab/ तस्यदर्शनमात्रेणब्रह्महत्याव्यपोहति ॥ ÁivP_1,25.64cd/ यत्रसंपूजितस्तत्रलक्ष्मीर्दूरतरा नहि ॥ ÁivP_1,25.65ab/ नश्यंत्युपद्रवाःसर्वेसर्वकामाभवंतिहि ॥ ÁivP_1,25.65cd/ द्विवक्त्रोदेवदेवेशस्सर्वकामफलप्रदः ॥ ÁivP_1,25.66ab/ विशेषतः सरुद्राक्षोगोवधंनाशयेद्द्रुतम् ॥ ÁivP_1,25.66cd/ त्रिवक्त्रोयोहिरुद्राक्षः साक्षात्साधनदस्सदा ॥ ÁivP_1,25.67ab/ तत्प्रभावाद्भवेयुर्वैविद्याः सर्वाः प्रतिष्ठिताः ॥ ÁivP_1,25.67cd/ चतुर्वक्त्रः स्वयंब्रह्मानरहत्यांव्यपोहति ॥ ÁivP_1,25.68ab/ दर्शनात्स्पर्शनात्सद्यश्चतुर्वर्गफलप्रदः ॥ ÁivP_1,25.68cd/ पञ्चवक्त्रः स्वयंरुद्रः कालाग्निर्नामतः प्रभुः ॥ ÁivP_1,25.69ab/ सर्वमुक्तिप्रदश्चैवसर्वकामफलप्रदः ॥ ÁivP_1,25.69cd/ अगम्यागमनंपापमभक्ष्यस्य च भक्षणम् ॥ ÁivP_1,25.70ab/ इत्यादि सर्वपापानि पञ्चवक्त्रोव्यपोहति ॥ ÁivP_1,25.70cd/ षड्वक्त्रःकार्तिकेयस्तुधारणाद्दक्षिणेभुजे ॥ ÁivP_1,25.71ab/ ब्रह्महत्यादिकैः पापैर्मुच्यतेनात्र संशयः ॥ ÁivP_1,25.71cd/ सप्तवक्त्रोमहेशानि ह्यनंगोनामनामतः ॥ ÁivP_1,25.72ab/ धारणात्तस्य देवेशिदरिद्रोपीश्वरोभवेत् ॥ ÁivP_1,25.72cd/ rudrÃk«aÓcëÂavaktraÓca वसुमूर्तिश्च भैरवः ॥ ÁivP_1,25.73ab/ धारणात्तस्य पूर्णायुर्मृतो भवति शूलभृत् ॥ ÁivP_1,25.73cd/ भैरवोनववक्त्रश्च कपिलश्चमुनिःस्मृतः ॥ ÁivP_1,25.74ab/ दुर्गावातदधिष्ठात्री नवरूपामहेश्वरी ॥ ÁivP_1,25.74cd/ तं धारयेद्वामहस्ते रुद्राक्षंभक्तितत्परः ॥ ÁivP_1,25.75ab/ सर्वेश्वरोभवेन्नूनंमम तुल्यो न संशयः ॥ ÁivP_1,25.75cd/ दशवक्त्रो महेशानि स्वयं देवो जनार्दनः ॥ ÁivP_1,25.76ab/ धारणात्तस्य देवेशि सर्वान्कामानवाप्नुयात् ॥ ÁivP_1,25.76cd/ एकादशमुखोयस्तुरुद्राक्षःपरमेश्वरि ॥ ÁivP_1,25.77ab/ सरुद्रोधारणात्तस्यसर्वत्रविजयीभवेत् ॥ ÁivP_1,25.77cd/ द्वादशास्यं तु रुद्राक्षं धारयेत्केशदेशके ॥ ÁivP_1,25.78ab/ आदित्याश्चैव ते सर्वेद्वादशैव स्थितास्तथा ॥ ÁivP_1,25.78cd/ त्रयोदशमुखो विश्वेदेवस्तद्धारणान्नरः ॥ ÁivP_1,25.79ab/ सर्वान्कामानवाप्नोति सौभाग्यं मंगलंलभेत् ॥ ÁivP_1,25.79cd/ चतुर्दशमुखो यो हि रुद्राक्षः परमःशिवः ॥ ÁivP_1,25.80ab/ धारयेन्मूर्ध्नि तं भक्त्यासर्वपापं प्रणश्यति ॥ ÁivP_1,25.80cd/ इतिरुद्राक्षभेदा हि प्रोक्तावैमुखभेदतः ॥ ÁivP_1,25.81ab/ tattanmaæträch­ïu प्रीत्या क्रमाच्छइल्लेश्वरात्मजे ॥ ÁivP_1,25. 81cd/ अं ह्रीनमः 1 अंनमः 2 अंक्लींनमः 3 अंह्रींनमः 4 अंह्रींनमः 5 अंह्रीं हुं नमः 6 अंहुंनमः 7 अंहुंनमः 8 अंह्रींहुंनमः 9 अंह्रींनमः नमः 10 अंह्रींहुंनमः 11 अंक्रों क्षौं रौं नमः 12 अंह्रींनमः 13 अंनम 14 भक्तिश्रद्धायुतश्चैव सर्वकामार्थसिद्धये ॥ ÁivP_1,25.82ab/ रुद्राक्षान्धारयेन्मंत्रैर्देवनालस्य वर्जितः ॥ ÁivP_1,25.82cd/ विना मंत्रेण हो धत्ते रुद्राक्षं भुविमानवः ॥ ÁivP_1,25.83ab/ स याति नरकं घोरं यावदिन्द्राश्चतुर्दश ॥ ÁivP_1,25.83cd/ रुद्राक्षमालिनंदृष्ट्वा भूतप्रेतपिशाचकाः ॥ ÁivP_1,25.84ab/ डाकिनीशाकिनी चैव ये चान्ये द्रोहकारकाः ॥ ÁivP_1,25.84cd/ कृत्रिमं चैव यत्किंचिदभिचारादिकंचयात् ॥ ÁivP_1,25.85ab/ तत्सर्वंदूरतोयातिदृष्ट्वा शंकितविग्रहम् ॥ ÁivP_1,25.85cd/ रुद्राक्षमालिनं दृष्ट्वा शिवो विष्णुः प्रसीदति ॥ ÁivP_1,25.86ab/ देवीगणपतिस्सूर्यःसुराश्चान्येपिपार्वति ॥ ÁivP_1,25.86cd/ एवंज्ञात्वातुमाहात्म्यंरुद्राक्षस्यमहेश्वरि ॥ ÁivP_1,25.87ab/ सम्यग्धार्यास्समंत्राश्चभक्त्याधर्मविवृद्धये ॥ ÁivP_1,25.87cd/ इत्युक्तंगिरिजाग्रेहिशिवेनपरमात्मना ॥ ÁivP_1,25.88ab/ भस्मरूद्राक्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥ ÁivP_1,25.88cd/ शिवस्यातिप्रियौज्ञेयौ भस्मरुद्राक्षधारिणौ ॥ ÁivP_1,25.89ab/ तद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः ॥ ÁivP_1,25.89cd/ भस्मरुद्राक्षधारी यः शिवभक्तस्स उच्यते ॥ ÁivP_1,25.90ab/ पञ्चाक्षरजपासक्तः परिपूर्णश्चसन्मुखे ॥ ÁivP_1,25.90cd/ विनाभस्मत्रिपुंड्रेणविनारुद्राक्षमालया ॥ ÁivP_1,25.91ab/ पूजितोपिमहादेवोनाभीष्टफलदायकः ॥ ÁivP_1,25.91cd/ तत्सर्वं च समाख्यातं यत्पृष्टंहिमुनीश्वर ॥ ÁivP_1,25.92ab/ भस्मरुद्राक्षमाहात्म्यं सर्वकामसमृद्धिदम् ॥ ÁivP_1,25.92cd/ एतद्यःशृणुयान्नित्यंमाहात्म्यपरमंशुभम् ॥ ÁivP_1,25.93ab/ रुद्राक्षभस्मनोर्भक्त्यासर्वान्कामानवाप्नुयात् ॥ ÁivP_1,25.93cd/ इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः ॥ ÁivP_1,25.94ab/ लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत् ॥ ÁivP_1,25.94cd/ विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः ॥ ÁivP_1,25.95ab/ सर्वसिद्धिप्रदा नित्यंमुक्तिदा शिवशासनात् ॥ ÁivP_1,25.95cd/ इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनोनाम पञ्चविंशो ऽध्यायः