Narasimha-Purana
Based on the ed. by Siddheswar Jena: The Narasiṃha Purāṇam.
Delhi: Nag Publ. 1987.



Input by Peter Schreiner
(revised version, 25.2.2014)



CONTRIBUTOR'S NOTE:
This transliteration of the Narasiṃhapurāṇa was begun while the Tübingen Purāṇa Project was still operative.
I dedicate it gratefully to Heinrich von Stietencron, who let it happen.



NOTE:
For other formats and further documentation see
http://www.aoi.uzh.ch/indologie/teaching/textarchive.html



PLAIN TEXT VERSION




STRUCTURE OF REFERENCES:
NsP_nn.nn = NarasiṃhaP_adhyāya.verse

/ = daṇḍa in metric parts
| = daṇḍa in prose parts
...: = interlocutor





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








śrīlakṣmīnṛsiṃhāya namaḥ |

śrīvedavyāsāya namaḥ |

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ caiva tato jayam udīrayet // NsP_1.1 //
taptahāṭakakeśānta jvalatpāvakalocana /
vajrādhikanakhasparśa divyasiṃha namo 'stu te // NsP_1.2 //
pāntu vo narasiṃhasya nakhalāṅgūlakoṭayaḥ /
hiraṇyakaśipor vakṣaḥ- kṣetrāsṛkkardamāruṇāḥ // NsP_1.3 //
himavadvāsiṇaḥ sarve munayo vedapāragāḥ /
trikālajñā mahātmāno naimiṣāraṇyavāsinaḥ // NsP_1.4 //
ye 'rbudāraṇyaniratāḥ puṣkarāraṇyavāsinaḥ /
mahendrādriratā ye ca ye ca vindhyanivāsinaḥ // NsP_1.5 //
dharmāraṇyaratā ye ca daṇḍakāraṇyavāsinaḥ /
śrīśailaniratā ye ca kurukṣetranivāsinaḥ // NsP_1.6 //
kaumāraparvate ye ca ye ca pampānivāsinaḥ /
ete cānye ca bahavaḥ saśiṣyā munayo 'malāḥ // NsP_1.7 //
māghamāse prayāgaṃ tu snātuṃ tīrthaṃ samāgatāḥ /
tatra snātvā yathānyāyaṃ kṛtvā karma japādikam // NsP_1.8 //
natvā tu mādhavaṃ devaṃ kṛtvā ca pitṛtarpaṇam /
dṛṣṭvā tatra bharadvājaṃ puṇyatīrthanivāsinam // NsP_1.9 //
taṃ pūjayitvā vidhivat tenaiva ca supūjitāḥ /
āsaneṣu vicitreṣu vṛṣyādiṣu yathākramam // NsP_1.10 //
bharadvājena datteṣu āsīnās te tapodhanāḥ /
kṛṣṇāśritāḥ kathāḥ sarve parasparam athābruvan // NsP_1.11 //
kathānteṣu tatas teṣāṃ munīnāṃ bhāvitātmanām /
ājagāma mahātejās tatra sūto mahāmatiḥ // NsP_1.12 //
vyāsaśiṣyaḥ purāṇajño lomaharṣaṇasaṃjñakaḥ /
tān praṇamya yathānyāyaṃ sa ca taiś cābhipūjitaḥ // NsP_1.13 //
upaviṣṭo yathāyogyaṃ bharadvājamatena saḥ /
vyāsaśiṣyaṃ sukhāsīnaṃ tatas taṃ lomaharṣaṇam /
sa papraccha bharadvājo munīnām agratas tadā // NsP_1.14 //

bharadvāja uvāca:
śaunakasya mahāsattre vārāhākhyā tu saṃhitā /
tvattaḥ śrutā purā sūta etair asmābhir eva ca // NsP_1.15 //
sāṃprataṃ nārasiṃhākhyāṃ tvattaḥ paurāṇasaṃhitām /
śrotum icchāmy ahaṃ sūta śrotukāmā ime sthitāḥ // NsP_1.16 //
atas tvāṃ paripṛcchāmi praśnam etaṃ mahāmune /
ṛṣīṇām agrataḥ sūta prātar hy eṣāṃ mahātmanām // NsP_1.17 //
kuta etat samutpannaṃ kena vā paripālyate /
kasmin vā layam abhyeti jagad etac carācaram // NsP_1.18 //
kiṃ pramāṇaṃ ca vai bhūmer nṛsiṃhaḥ kena tuṣyati /
karmaṇā tu mahābhāga tan me brūhi mahāmate // NsP_1.19 //
kathaṃ ca sṛṣṭer ādiḥ syād avasānaṃ kathaṃ bhavet /
kathaṃ yugasya gaṇanā kiṃ vā syāt tu caturyugam // NsP_1.20 //
ko vā viśeṣas teṣv atra kā vāvasthā kalau yuge /
katham ārādhyate devo narasiṃho 'py amānuṣaiḥ // NsP_1.21 //
kṣetrāṇi kāni puṇyāni ke ca puṇyāḥ śiloccayāḥ /
nadyaś ca kāḥ parāḥ puṇyā nṛṇāṃ pāpaharāḥ śubhāḥ // NsP_1.22 //
devādīnāṃ kathaṃ sṛṣṭiḥ manor manvantarasya tu /
tathā vidyādharādīnāṃ sṛṣṭir ādau kathaṃ bhavet // NsP_1.23 //
yajvānaḥ ke ca rājānaḥ ke ca siddhiṃ parāṃ gatāḥ /
etat sarvaṃ mahābhāga kathayasva yathākramam // NsP_1.24 //

sūta uvāca:
vyāsaprasādāj jānāmi purāṇāni tapodhanāḥ /
taṃ praṇamya pravakṣyāmi purāṇaṃ nārasiṃhakam // NsP_1.25 //
pārāśaryaṃ paramapuruṣaṃ viśvadevaikayoniṃ vidyāvantaṃ vipulamatidaṃ vedavedāṅgavedyam /
śaśvacchāntaṃ śamitaviṣayaṃ śuddhatejo viśālam vedavyāsaṃ vigataśamalaṃ sarvadāhaṃ namāmi // NsP_1.26 //
namo bhagavate tasmai vyāsāyāmitatejase /
yasya prasādād vakṣyāmi vāsudevakathām imām // NsP_1.27 //
sunirṇīto mahān praśnas tvayā yaḥ parikīrtitaḥ /
viṣṇuprasādena vinā vaktuṃ kenāpi śakyate // NsP_1.28 //
tathāpi narasiṃhasya prasādād eva te 'dhunā /
pravakṣyāmi mahāpunyaṃ bhāradvāja śṛṇuṣva me // NsP_1.29 //
śṛṇvantu munayaḥ sarve saśiṣyās tv atra ye sthitāḥ /
purāṇaṃ narasiṃhasya pravakṣyāmi yathātathā // NsP_1.30 //
nārāyaṇād idaṃ sarvaṃ samutpannaṃ carācaram /
tenaiva pālyate sarvaṃ narasiṃhādimūrtibhiḥ // NsP_1.31 //
tathaiva līyate cānte harau jyotiḥsvarūpiṇi /
yathaiva devaḥ sṛjati tathā vakṣyāmi tac chṛṇu // NsP_1.32 //
purāṇānāṃ hi sarveṣām ayaṃ sādhāraṇaḥ smṛtaḥ /
śloko yas taṃ mune śrutvā niḥśeṣaṃ tvaṃ tataḥ śṛṇu // NsP_1.33 //
sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // NsP_1.34 //
ādisargo 'nusargaś ca vaṃśo manvantarāṇi ca /
vaṃśānucaritaṃ caiva vakṣyāmy anusamāsataḥ // NsP_1.35 //
ādisargo mahāṃs tāvat kathayiṣyāmi vai dvijāḥ /
yasmād ārabhya devānāṃ rājñāṃ caritam eva ca // NsP_1.36 //
jñāyate sarahasyaṃ ca paramātmā sanātanaḥ /
prāk sṛṣṭeḥ pralayād ūrdhvaṃ nāsīt kiṃcid dvijottama // NsP_1.37 //
brahmasaṃjñam abhūd ekaṃ jyotiṣmat sarvakāraṇam /
nityaṃ nirañjanaṃ śāntaṃ nirguṇaṃ nityanirmalam // NsP_1.38 //
ānandasāgaraṃ svacchaṃ yaṃ kāṅkṣanti mumukṣavaḥ /
sarvajñaṃ jñānarūpatvād anantam ajam avyayam // NsP_1.39 //
sargakāle tu saṃprāpte jñātvāsau jñātṛnāyakaḥ /
antarlīnaṃ vikāraṃ ca tat sraṣṭum upacakrame // NsP_1.40 //
tasmāt pradhānam udbhūtaṃ tataś cāpi mahān abhūt /
sāttviko rājasaś caiva tāmasaś ca tridhā mahān // NsP_1.41 //
vaikārikas taijasaś ca bhūtādiś caiva tāmasaḥ /
trividho 'yam ahaṃkāro mahattattvād ajāyata // NsP_1.42 //
yathā pradhānaṃ hi mahān mahatā sa tathāvṛtaḥ /
bhūtādis tu vikurvāṇaḥ śabdatanmātrakaṃ tataḥ // NsP_1.43 //
sasarja śabdatanmātrād ākāśaṃ śabdalakṣaṇam /
śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot // NsP_1.44 //
ākāśas tu vikurvāṇaḥ sparśamātraṃ sasarja ha /
balavān abhavad vāyus tasya sparśo guṇo mataḥ // NsP_1.45 //
ākāśaṃ śabdatanmātraṃ sparśamātraṃ tathāvṛṇot /
tato vāyur vikurvāṇo rūpamātraṃ sasarja ha // NsP_1.46 //
jyotir utpadyate vāyos tad rūpaguṇam ucyate /
sparśamātraṃ tu vai vāyū rūpamātraṃ samāvṛṇot // NsP_1.47 //
jyotiś cāpi vikurvāṇaṃ rasamātraṃ sasarja ha /
saṃbhavanti tato 'mbhāṃsi rasādhārāṇi tāni tu // NsP_1.48 //
rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot /
vikurvāṇāni cāmbhāṃsi gandhamātraṃ sasarjire // NsP_1.49 //
tasmāj jātā mahī ceyaṃ sarvabhūtaguṇādhikā /
saṃghāto jāyate tasmāt tasya gandhaguṇo mataḥ // NsP_1.50 //
tasmiṃs tasmiṃs tu tanmātrā tena tanmātratā smṛtā /
tanmātrāṇy aviśeṣāṇi viśeṣāḥ karmaśo 'parāḥ // NsP_1.51 //
bhūtatanmātrasargo 'yam ahaṃkārāt tu tāmasāt /
kīrtitas te samāsena bharadvāja mayā tava // NsP_1.52 //
taijasānīndriyāṇy āhur devā vaikārikā daśa /
ekādaśaṃ manaś cātra kīrtitaṃ tatra cintakaiḥ // NsP_1.53 //
buddhīndriyāṇi pañcātra pañca karmendriyāṇi ca /
tāni vakṣyāmi teṣāṃ ca karmāṇi kulapāvana // NsP_1.54 //
śravaṇe ca dṛśau jihvā nāsikā tvak ca pañcamī /
śabdādijñānasiddhyarthaṃ buddhiyuktāni pañca vai // NsP_1.55 //
pāyūpasthe hastapādau vāg bharadvāja pañcamī /
visargānandaśilpī ca gatyuktī karma tat smṛtam // NsP_1.56 //
ākāśavāyutejāṃsi salilaṃ pṛthivī tathā /
śabdādibhir guṇair vipra saṃyuktāny uttarottaraiḥ // NsP_1.57 //
nānāvīryāḥ pṛthagbhūtās tatas te saṃhatiṃ vinā /
nāśaknuvan prajāṃ sraṣṭum asamāgamya kṛtsnaśaḥ // NsP_1.58 //
sametyānyonyasaṃyogaṃ parasparasamāśrayāt /
ekasaṃghātalakṣyāś ca saṃprāpyaikyam aśeṣataḥ // NsP_1.59 //
puruṣādhiṣṭhitatvāc ca pradhānānugraheṇa ca /
mahadādyā viśeṣāntās tv aṇḍam utpādayanti te // NsP_1.60 //
tat krameṇa vivṛddhaṃ tu jalabudbudavat sthitam /
bhūtebhyo 'ṇḍaṃ mahābuddhe bṛhat tad udakeśayam // NsP_1.61 //
prākṛtaṃ brahmarūpasya viṣṇoḥ sthānam anuttamam /
tatrāvyaktasvarūpo 'sau viṣṇur viśveśvaraḥ prabhuḥ // NsP_1.62 //
brahmasvarūpam āsthāya svayam eva vyavasthitaḥ /
merur ulbam abhūt tasya jarāyuś ca mahīdharāḥ /
garbhodakaṃ samudrāś ca tasyābhūvan mahātmanaḥ // NsP_1.63 //
adridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ /
tasminn aṇḍe 'bhavat sarvaṃ sadevāsuramānuṣam // NsP_1.64 //
rajoguṇayuto devaḥ svayam eva hariḥ paraḥ /
brahmarūpaṃ samāsthāya jagatsṛṣṭau pravartate // NsP_1.65 //
sṛṣṭaṃ ca pāty anuyugaṃ yāvat kalpavikalpanā /
narasiṃhādirūpeṇa rudrarūpeṇa saṃharet // NsP_1.66 //
brāhmeṇa rūpeṇa sṛjaty ananto jagat samastaṃ paripātum icchan /
rāmādirūpaṃ sa tu gṛhya pāti bhūtvātha rudraḥ prakaroti nāśam // NsP_1.67 //

|| iti śrīnarasiṃhapurāṇe sarganirūpaṇaṃ nāma prathamo 'dhyāyaḥ || NarP 1 ||

____________________________________________________________________________


sūta uvāca:
brahmā bhūtvā jagatsṛṣṭau narasiṃhaḥ pravartate /
yathā te kathayiṣyāmi bharadvāja nibodha me // NsP_2.1 //
nārāyaṇākhyo bhagavān brahmā lokapitāmahaḥ /
utpannaḥ procyate vidvan nityo 'sāv upacārataḥ // NsP_2.2 //
nijena tasya mānena āyur varṣaśataṃ smṛtam /
tat parākhyaṃ tadardhaṃ ca parārdham abhidhīyate // NsP_2.3 //
kālasvarūpaṃ viṣṇoś ca yan mayoktaṃ tavānagha /
tena tasya nibodha tvaṃ parimāṇopapādanam // NsP_2.4 //
anyeṣāṃ caiva bhūtānaṃ carāṇām acarāś ca ye /
bhūbhūbhṛtsāgarādīnām aśeṣāṇāṃ ca sattama // NsP_2.5 //
saṃkhyājñānaṃ ca te vacmi manuṣyāṇaṃ nibodha me /
aṣṭādaśa nimeṣās tu kāṣṭhaikā parikīrtitā // NsP_2.6 //
kāṣṭhās triṃśat kalā jñeyā kalās triṃśan muhūrtakam /
triṃśatsaṃkhyair ahorātraṃ muhūrtair mānuṣaṃ smṛtam // NsP_2.7 //
ahorātrāṇi tāvanti māsapakṣadvayātmakaḥ /
taiḥ ṣaḍbhir ayanaṃ māsair dve 'yane dakṣiṇottare // NsP_2.8 //
ayanaṃ dakṣiṇaṃ rātrir devānām uttaraṃ dinam /
ayanadvitayaṃ varṣaṃ martyānām iha kīrtitam // NsP_2.9 //
nṛṇāṃ māsaḥ pitṛṇāṃ tu ahorātram udāhṛtam /
vasvādīnām ahorātram mānuṣo vatsaraḥ smṛtaḥ // NsP_2.10 //
divyair varṣasahasrais tu yugaṃ tretādisaṃjñitam /
caturyugaṃ dvādaśabhis tadvibhāgaṃ nibodha me // NsP_2.11 //
catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam /
divyābdānāṃ sahasrāṇi yugeṣv āhuḥ purāvidaḥ // NsP_2.12 //
tatpramāṇaiḥ śataiḥ saṃdhyā pūrvā tatra vidhīyate /
saṃdhyāṃśakaś ca tattulyo yugasyānantaro hi saḥ // NsP_2.13 //
saṃdhyāsaṃdhyāṃśayor madhye yaḥ kālo vartate dvija /
yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñakaḥ // NsP_2.14 //
kṛtaṃ tretā dvāparaś ca kaliś ceti caturyugam /
procyate tatsahasraṃ tu brahmaṇo divasaṃ dvija // NsP_2.15 //
brahmaṇo divase brahman manavas tu caturdaśa /
bhavanti parimāṇaṃ ca teṣāṃ kālakṛtaṃ śṛṇu // NsP_2.16 //
saptarṣayas tu śakro 'tha manus tatsūnavo 'pi ye /
ekakālaṃ hi sṛjyante saṃhriyante ca pūrvavat // NsP_2.17 //
caturyugānāṃ saṃkhyā ca sādhikā hy ekasaptatiḥ /
manvantaraṃ manoḥ kālaḥ śakrādīnām api dvija // NsP_2.18 //
aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtaḥ /
dvipañcāśat tathānyāni sahasrāṇy adhikāni tu // NsP_2.19 //
triṃśat koṭyas tu saṃpūrṇāḥ saṃkhyātāḥ saṃkhyayā dvija /
saptaṣaṣṭis tathānyāni niyutāni mahāmune // NsP_2.20 //
viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā /
manvantarasya saṃkhyeyaṃ mānuṣair vatsarair dvija // NsP_2.21 //
caturdaśaguṇo hy eṣa kālo brāhmam ahaḥ smṛtam /
viśvasyādau sumanasā sṛṣṭvā devāṃs tathā pitṛn // NsP_2.22 //
gandharvān rākṣasān yakṣān piśācān guhyakāṃs tathā /
ṛṣīn vidyādharāṃś caiva manuṣyāṃś ca paśūṃs tathā // NsP_2.23 //
pakṣiṇaḥ sthāvarāṃś caiva pipīlikabhujaṃgamān /
cāturvarṇyaṃ tathā sṛṣṭvā niyujyādhvarakarmaṇi // NsP_2.24 //
punar dinānte trailokyam upasaṃhṛtya sa prabhuḥ /
śete cānantaśayane tāvantīṃ rātrim avyayaḥ // NsP_2.25 //
tasyānte 'bhūn mahān kalpo brāhma ity abhiviśrutaḥ /
yasmin matsyāvatāro 'bhūn mathanaṃ ca mahodadheḥ // NsP_2.26 //
tadvad varāhakalpaś ca tṛtīyaḥ parikalpitaḥ /
yatra viṣṇuḥ svayaṃ prītyā vārāhaṃ vapur āśritaḥ /
uddhartuṃ vasudhāṃ devīṃ stūyamāno maharṣibhiḥ // NsP_2.27 //
sṛṣṭvā jagad vyomacarāprameyaḥ prajāś ca sṛṣṭvā sakalās tatheśaḥ /
naimittikākhye pralaye samastaṃ saṃhṛtya śete harir ādidevaḥ // NsP_2.28 //

|| iti śrinarasiṃhapurāṇe sargaracanāyāṃ dvitīyo 'dhyāyaḥ || NarP 2 ||

____________________________________________________________________________


sūta uvāca:
tatra suptasya devasya nābhau padmam abhūn mahat /
tasmin padme mahābhāga vedavedāṅgapāragaḥ // NsP_3.1 //
brahmotpannaḥ sa tenoktaḥ prajāṃ sṛja mahāmate /
evam uktvā tirobhāvaṃ gato nārāyaṇaḥ prabhuḥ // NsP_3.2 //
tathety uktvā sa taṃ devaṃ viṣṇuṃ brahmātha cintayan /
āste kiṃcij jagadbījaṃ nādhyagacchata kiṃcana // NsP_3.3 //
tāvat tasya mahān roṣo brahmaṇo 'bhūn mahātmanaḥ /
tato bālaḥ samutpannas tasyāṅke roṣasaṃbhavaḥ // NsP_3.4 //
sa rudan vāritas tena brahmaṇā vyaktamūrtinā /
nāma me dehi cetyuktas tasya rudrety asau dadau // NsP_3.5 //
tenāsau visṛjasveti prokto lokam imaṃ punaḥ /
aśaktas tatra salile mamajja tapasādṛtaḥ // NsP_3.6 //
tasmin salilamagne tu punar anyaṃ prajāpatiḥ /
brahmā sasarja bhūteśo dakṣiṇāṅguṣṭhato 'param // NsP_3.7 //
dakṣaṃ vāme tato 'ṅguṣṭhe tasya patnī vyajāyata /
sa tasyāṃ janayām_asa manuṃ svāyaṃbhuvaṃ prabhuḥ // NsP_3.8 //
tasmāt saṃbhāvitā sṛṣṭiḥ prajānāṃ brahmaṇā tadā /
ity evaṃ kathitā sṛṣṭir mayā te munisattama /
sṛjato jagatīṃ tasya kiṃ bhūyaḥ śrotum icchasi // NsP_3.9 //

bharadvāja uvāca:
saṃkṣepeṇa tadākhyātaṃ tvayā me lomaharṣaṇa /
vistareṇa punar brūhi ādisargaṃ mahāmate // NsP_3.10 //

sūta uvāca:
tathaiva kalpāvasāne niśāsuptotthitaḥ prabhuḥ /
sattvodriktas tadā brahmā śūnyaṃ lokam avaikṣata // NsP_3.11 //
nārāyaṇaḥ paro 'cintyaḥ pūrveṣām api pūrvajaḥ /
brahmasvarūpī bhagavān anādiḥ sarvasaṃbhavaḥ // NsP_3.12 //
imaṃ codāharanty atra ślokaṃ nārāyaṇaṃ prati /
brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavātmakam // NsP_3.13 //
āpo nārā iti proktā āpo vai narasūnavaḥ /
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇa smṛtaḥ // NsP_3.14 //
sṛṣṭiṃ cintayatas tasya kalpādiṣu yathā purā /
abuddhipūrvakaṃ tasya prādurbhūtaṃ tamas tadā // NsP_3.15 //
tamo moho mahāmohas tāmisro hy andhasaṃjñitaḥ /
avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ // NsP_3.16 //
pañcadhādhiṣṭhitaḥ sargo dhyāyato 'pratibodhavān /
bahir anto 'prakāśaś ca saṃvṛtātmā nagātmakaḥ /
mukhyasargaḥ sa vijñeyaḥ sargasiddhivicakṣaṇaiḥ // NsP_3.17 //
yat punar dhyāyatas tasya brahmaṇaḥ samapadyata /
tiryaksrotas tatas tasmāt tiryagyonis tataḥ smṛtaḥ // NsP_3.18 //
paśvādayas te vikhyātā utpathagrāhiṇaś ca ye /
tam apy asādhakaṃ matvā tiryagyoni caturmukhaḥ // NsP_3.19 //
ūrdhvasrotās tṛtīyas tu sāttvikaḥ samavartata /
tadā tuṣṭo 'nyasargaṃ ca cintayām_asa vai prabhuḥ // NsP_3.20 //
tataś cintayatas tasya sargavṛddhiṃ prajāpateḥ /
arvāksrotāḥ samutpannā manuṣyāḥ sādhakā matāḥ // NsP_3.21 //
te ca prakāśabahulās tamoyuktā rajodhikāḥ /
tasmāt te duḥkhabahulā bhūyo bhūyaś ca kāriṇaḥ // NsP_3.22 //
ete te kathitāḥ sargā bahavo munisattama /
prathamo mahataḥ sargas tanmātrāṇāṃ dvitīyakaḥ // NsP_3.23 //
vaikārikas tṛtīyas tu sarga aindriyakaḥ smṛtaḥ /
mukhyasargaś caturthas tu mukhyā vai sthāvarāḥ smṛtāḥ // NsP_3.24 //
tiryaksrotāś ca yaḥ proktas tiryagyoniḥ sa ucyate /
tatoūrdhvasrotasāṃ ṣaṣṭho devasargas tu sa smṛtaḥ // NsP_3.25 //
tato 'rvāksrotasāṃ sargaḥ saptamo mānuṣaḥ smṛtaḥ /
aṣṭamo 'nugrahaḥ sargaḥ sāttviko ya udāhṛtaḥ // NsP_3.26 //
navamo rudrasargas tu nava sargāḥ prajāpateḥ /
pañcaite vaikṛtāḥ sargāḥ prākṛtās te trayaḥ smṛtāḥ /
prākṛto vaikṛtaś caiva kaumāro navamaḥ smṛtaḥ // NsP_3.27 //
prākṛtā vaikṛtāś caiva jagato mūlahetavaḥ /
sṛjato brahmaṇaḥ sṛṣṭim utpannā ye mayeritā // NsP_3.28 //
taṃ taṃ vikāraṃ ca paraṃ pareśo māyām adhiṣṭhāya sṛjaty anantaḥ /
avyaktarūpī paramātmasaṃjñaḥ saṃpreryamāṇo nikhilātmavedyaḥ // NsP_3.29 //

|| iti śrīnarasiṃhapurāṇe sṛṣṭiracanāprakāro nāma tṛtīyo 'dhyāyaḥ || NarP 3 ||

____________________________________________________________________________


bharadvāja uvāca:
navadhā sṛṣṭir utpannā brahmaṇo 'vyaktajanmanaḥ /
kathaṃ sā vavṛdhe sūta etat kathaya me 'dhunā // NsP_4.1 //

sūta uvāca:
prathamaṃ brahmaṇā sṛṣṭā marīcyādaya eva ca /
marīcir atriś ca tathā aṅgirāḥ pulahaḥ kratuḥ // NsP_4.2 //
pulastyaś ca mahātejāḥ pracetā bhṛgur eva ca /
nārado daśamaś caiva vasiṣṭhaś ca mahāmatiḥ // NsP_4.3 //
sanakādayo nivṛttākhye te ca dharme niyojitāḥ /
pravṛttākhye marīcyādyā muktvaikaṃ nāradaṃ munim // NsP_4.4 //
yo 'sau prajāpatis tv anyo dakṣanāmāṅgasaṃbhavaḥ /
tasya dauhitravaṃśena jagad etac carācaram // NsP_4.5 //
devāś ca dānavāś caiva gandharvoragapakṣiṇaḥ /
sarve dakṣasya kanyāsu jātāḥ paramadhārmikāḥ // NsP_4.6 //
caturvidhāni bhūtāni hy acarāni carāṇi ca /
vṛddhiṃ gatāni tāny evam anusargodbhavāni tu // NsP_4.7 //
anusargasya kartāro marīcyādyā maharṣayaḥ /
vasiṣṭhāntā mahābhāga brahmaṇo mānasodbhavāḥ // NsP_4.8 //
sarge tu bhutāni dhiyaś ca khāni khyātāni sarvaṃ sṛjate mahātmā /
sa eva paścāc caturāsyarūpī munisvarūpī ca sṛjaty anantaḥ // NsP_4.9 //

|| iti śrīnarasiṃhapurāṇe caturtho 'dhyāyaḥ || NarP 4 ||

____________________________________________________________________________


bharadvāja uvāca:
rudrasargaṃ tu me brūhi vistareṇa mahāmate /
punaḥ sarve marīcyādyāḥ sasṛjus te kathaṃ punaḥ // NsP_5.1 //
mitrāvaruṇaputratvaṃ vasiṣṭhasya kathaṃ bhavet /
brahmaṇo manasaḥ pūrvam utpannasya mahāmate // NsP_5.2 //
rudrasṛṣṭiṃ pravakṣyāmi tatsargāś caiva sattama /
pratisargaṃ munīnāṃ tu vistarād vadataḥ śṛṇu // NsP_5.3 //
kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ /
prādurāsīt prabhor aṅke kumāro nīlalohitaḥ // NsP_5.4 //
ardhanārīnaravapuḥ pracaṇḍo 'tiśarīravān /
tejasā bhāsayan sarvā diśaś ca pradiśaś ca saḥ // NsP_5.5 //
taṃ dṛṣṭvā tejasā dīptaṃ pratyuvāca prajāpatiḥ /
vibhajātmānam adya tvaṃ mama vākyān mahāmate // NsP_5.6 //
ityukto brahmaṇā vipra rudras tena pratāpavān /
strībhāvaṃ puruṣatvaṃ ca pṛthak pṛthag athākarot // NsP_5.7 //
bibheda puruṣatvaṃ ca daśadhā caikadhā ca saḥ /
teṣāṃ nāmāni vakṣyāmi śṛṇu me dvijasattama // NsP_5.8 //
ajaikapād ahirbudhnyaḥ kapālī rudra eva ca /
haraś ca bahurūpaś ca tryambakaś cāparājitaḥ // NsP_5.9 //
vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā /
ekādaśaite kathitā rudrās tribhuvaneśvarāḥ // NsP_5.10 //
strītvaṃ caiva tathā rudro bibheda daśadhaikadhā /
umaiva bahurūpeṇa patnī saiva vyavasthitā // NsP_5.11 //
tapaḥ kṛtvā jale ghoram uttīrṇaḥ sa yadā purā /
tadā sa sṛṣṭavān devo rudras tatra pratāpavān // NsP_5.12 //
tapobalena viprendra bhūtāni vividhāni ca /
piśācān rākṣasāṃś caiva siṃhoṣṭramakarānanān // NsP_5.13 //
vetālapramukhān bhūtān anyāṃś caiva sahasraśaḥ /
vināyakānām ugrāṇāṃ triṃśatkoṭy ardham eva ca // NsP_5.14 //
anyakāryaṃ samuddiśya sṛṣṭavān skandam eva ca /
evaṃprakāro rudro 'sau mayā te kīrtitaḥ prabhuḥ // NsP_5.15 //
anusargaṃ marīcyādeḥ kathayāmi niboddha me /
devādisthāvarāntāś ca prajāḥ sṛṣṭāḥ svayaṃbhuvā // NsP_5.16 //
yadāsya ca prajāḥ sarvā na vyavardhanta dhīmataḥ /
tadā mānasaputrān sa sadṛśān ātmano 'sṛjat // NsP_5.17 //
marīcim atryaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ caiva mahāmatim // NsP_5.18 //
nava brahmāṇa ity ete purāṇe niścayaṃ gatāḥ /
agniś ca pitaraś caiva brahmaputrau tu mānasau // NsP_5.19 //
sṛṣṭikāle mahābhāgau brahman svāyaṃbhuvodgatau /
śatarūpāṃ ca sṛṣṭvā tu kanyāṃ sa manave dadau // NsP_5.20 //
tasmāc ca puruṣād devī śatarūpā vyajāyata /
priyavratottānapādau prasūtiṃ caiva kanyakām // NsP_5.21 //
dadau prasūtiṃ dakṣāya manuḥ svāyaṃbhuvaḥ sutām /
prasūtyāṃ ca tadā dakṣaś caturviṃśatikaṃ tathā // NsP_5.22 //
sasarja kanyakās tāsāṃ śṛṇu nāmāni me 'dhunā /
śraddhā lakṣmīr dhṛtis tuṣṭiḥ puṣṭir medhā tathā kriyā // NsP_5.23 //
buddhir lajjā vapuḥ śāntiḥ siddhiḥ kīrtis trayodaśī /
apatyārthaṃ prajagrāha dharmo dākṣāyaṇīḥ prabhuḥ // NsP_5.24 //
śraddhādīnāṃ tu patnīnāṃ jātāḥ kāmādayaḥ sutāḥ /
dharmasya putrapautrādyair dharmavaṃśo vivardhitaḥ // NsP_5.25 //
tābhyaḥ śiṣṭā yavīyasyas tāsāṃ nāmāni kīrtaye /
saṃbhūtiś cānasūyā ca smṛtiḥ prītiḥ kṣamāḥ tathā // NsP_5.26 //
saṃnatiś cātha satyā ca ūrjā khyātir dvijottama /
tadvat putrau mahābhāgau mātariśvātha satyavān // NsP_5.27 //
svāhātha daśamī jñeyā svadhā caikādaśī smṛtā /
etāś ca dattā dakṣeṇa ṛṣīṇāṃ bhāvitātmanām // NsP_5.28 //
marīcyādīnāṃ tu ye putrās tān ahaṃ kathayāmi te /
patnī marīceḥ saṃbhūtir jajñe sā kaśyapaṃ munim // NsP_5.29 //
smṛtiś cāṅgirasaḥ patnī prasūtā kanyakās tathā /
sinīvālī kuhūs caiva rākā cānumatis tathā // NsP_5.30 //
anasūyā tathā cātrer jajñe putrān akalmaṣān /
somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam // NsP_5.31 //
yo 'sāv agner abhīmānī brahmaṇas tanayo 'grajaḥ /
tasmāt svāhā sutāṃl lebhe trīn udāraujaso dvija // NsP_5.32 //
pāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinam /
teṣāṃ tu saṃtatāv anye catvāriṃśac ca pañca ca // NsP_5.33 //
kathayante vahnayaś caite pitā putratrayaṃ ca yat /
evam ekonapañcāśad vahnayaḥ parikīrtitāḥ // NsP_5.34 //
pitaro brahmaṇā sṛṣṭā vyākhyātā ye mayā tava /
tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā // NsP_5.35 //
prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
yathā sasarja bhūtāni tathā me śṛṇu sattama // NsP_5.36 //
manasaiva hi bhūtāni pūrvaṃ dakṣo 'sṛjan muniḥ /
devān ṛṣīṃś ca gandharvān asurān pannagāṃs tathā // NsP_5.37 //
yadāsya manasā jātā nābhyavardhanta te dvija /
tadā saṃcintya sa muniḥ sṛṣṭihetoḥ prajāpatiḥ // NsP_5.38 //
maithunenaiva dharmeṇa sisṛkṣur vividhāḥ prajāḥ /
asiknīm udvahan kanyāṃ vīraṇasya prajāpateḥ // NsP_5.39 //
ṣaṣṭiṃ dakṣo 'sṛjat kanyā vīraṇyām iti naḥ śrutam /
dadau sa daśa dharmāya kaśyapāya trayodaśa // NsP_5.40 //
saptaviṃśati somāya catasro 'riṣṭanemine /
dve caiva bahuputrāya dve caivāṅgirase tathā // NsP_5.41 //
dve kṛśāśvāya viduṣe tadapatyāni me śṛṇu /
viśvedevāṃs tu viśvā yā sādhyā sādhyān asūyata // NsP_5.42 //
marutvatyāṃ marutvanto vasos tu vasavaḥ smṛtāḥ /
bhānos tu bhānavo devā muhūrtāyāṃ muhūrtajāḥ // NsP_5.43 //
lambāyāś caiva ghoṣākhyo nāgavīthiś ca jāmijā /
pṛthivīviṣayaṃ sarvam arundhatyām ajāyata // NsP_5.44 //
saṃkalpāyāś ca saṃkalpaḥ putro jajñe mahāmate /
ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ // NsP_5.45 //
vasavo 'ṣṭau samākhyātās teṣāṃ nāmāni me śṛṇu /
āpo dhruvaś ca somaś ca dharmaś caivānilo 'nalaḥ // NsP_5.46 //
pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭau prakīrtitāḥ /
teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśā // NsP_5.47 //
sādhyāś ca bahavaḥ proktās tatputrāś ca sahasraśaḥ /
kaśyapasya tu bhāryāṃ yās tāsāṃ nāmāni me śṛṇu /
aditir ditir danuś caiva ariṣṭā surasā khasā // NsP_5.48 //
surabhir vinatā caiva tāmrā krodhavaśā irā /
kadrur muniś ca dharmajña tadapatyāni me śṛṇu // NsP_5.49 //
adityāṃ kaśyapāj jātāḥ putrā dvādaśa śobhanāḥ /
tān ahaṃ nāmato vakṣye śṛṇuṣva gadato mama // NsP_5.50 //
bhargo 'ṃśuś cāryamā caiva mitro 'tha varuṇas tathā /
savitā caiva dhātā ca vivasvāṃś ca mahāmate // NsP_5.51 //
tvaṣṭā pūṣā tathā cendro dvādaśo viṣṇur ucyate /
dityāḥ putradvayaṃ jajñe kaśyapād iti naḥ śrutaṃ // NsP_5.52 //
hiraṇyākṣo mahākāyo vārāheṇa tu yo hataḥ /
hiraṇyakaśipuś caiva narasiṃhena yo hataḥ // NsP_5.53 //
anye ca bahavo daityā danuputrāś ca dānavāḥ /
ariṣṭāyāṃ tu gandharvā jajñire kaśyapāt tathā // NsP_5.54 //
surasāyām athotpannā vidyādharagaṇā bahu /
gā vai sa janayām_asa surabhyāṃ kaśyapo muniḥ // NsP_5.55 //
vinatāyāṃ tu dvau putrau prakhyātau garuḍāruṇau /
garuḍo devadevasya viṣṇor amitatejasaḥ // NsP_5.56 //
vāhanatvam iyāt prītyā aruṇaḥ sūryasārathiḥ /
tāmrāyāṃ kaśyapāj jātāḥ ṣaṭ putrās tān nibodha me // NsP_5.57 //
aśvā uṣṭrā gardabhāś ca hastino gavayā mṛgāḥ /
krodhāyāṃ jajñire tadvad ye bhūmyāṃ duṣṭajātayaḥ // NsP_5.58 //
irā vṛkṣalatāvallī- śaṇajātīś ca jajñire /
khasā tu yakṣarakṣāṃsi munir apsarasas tathā // NsP_5.59 //
kadruputrā mahānāgā daṃdaśūkā viṣolbaṇāḥ /
saptaviṃśati yāḥ proktāḥ somapatnyo 'tha savratāḥ // NsP_5.60 //
tāsāṃ putrā mahāsattvā budhādyās tv abhavan dvija /
ariṣṭanemipatnīnām apatyānīha ṣoḍaśa // NsP_5.61 //
bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ /
pratyaṅgirassutāḥ śreṣṭhā ṛṣayaś carṣisatkṛtāḥ // NsP_5.62 //
kṛśāśvasya tu devarṣer devāś ca ṛṣayaḥ sutāḥ /
ete yugasahasrānte jāyante punar eva hi // NsP_5.63 //
ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ /
sthitau sthitasya devasya narasiṃhasya dharmataḥ // NsP_5.64 //
etā vibhūtayo vipra mayā te parikīrtitāḥ /
kathitā dakṣakanyānāṃ mayā te 'patyasaṃtatiḥ // NsP_5.65 //
śraddhāvān saṃsmared etāṃ sa susaṃtānavān bhavet // NsP_5.66 //
sargānusargau kathitau mayā te samāsataḥ sṛṣṭivivṛddhihetoḥ /
paṭhanti ye viṣṇuparāḥ sadā narā idaṃ dvijās te vimalā bhavanti // NsP_5.67 //

|| iti śrīnarasiṃhapurāṇe sṛṣṭikathane pañcamo 'dhyāyaḥ || NarP 5 ||

____________________________________________________________________________


sūta uvāca:
sṛṣṭis te kathitā viṣṇor mayāsya jagato dvija /
devadānavayakṣādyā yathotpannā mahātmanaḥ // NsP_6.1 //
yam uddiśya tvayā pṛṣṭaḥ purāham ṛṣisaṃnidhau /
mitrāvaruṇaputratvaṃ vasiṣṭhasya kathaṃ tv iti // NsP_6.2 //
tad idaṃ kathayiṣyāmi puṇyākhyānaṃ purātanam /
śṛṇuṣvaikāgramanasā bharadvāja viśeṣataḥ // NsP_6.3 //
sarvadharmārthatattvajñaḥ sarvavedavidāṃ varaḥ /
pāragaḥ sarvavidyānāṃ dakṣo nāma prajāpatiḥ // NsP_6.4 //
tena dattāḥ śubhāḥ kanyāḥ sarvāḥ kamalalocanāḥ /
sarvalakṣaṇasaṃpūrṇāḥ kaśyapāya trayodaśa // NsP_6.5 //
tāsāṃ nāmāni vakṣyāmi nibodhata mamādhunā /
aditir ditir danuḥ kālā muhūrtā siṃhikā muniḥ // NsP_6.6 //
irā krodhā ca surabhir vinatā surasā khasā /
kadrū saramā caiva yā tu devaśunī smṛtā // NsP_6.7 //
dakṣasyaitā duhitaras tāḥ prādāt kaśyapāya saḥ /
tāsāṃ jyeṣṭhā variṣṭhā ca aditir nāmato dvija // NsP_6.8 //
aditiḥ suṣuve putrān dvādaśāgnisamaprabhān /
teṣāṃ nāmāni vakṣyāmi śṛṇuṣva gadato mama // NsP_6.9 //
yair idaṃ vāsaraṃ naktaṃ vartate kramaśaḥ sadā /
bhago 'ṃśus tv aryamā caiva mitro 'tha varuṇas tathā // NsP_6.10 //
savitā caiva dhātā ca vivasvāṃś ca mahāmate /
tvaṣṭā pūṣā tathaivendro viṣṇur dvādaśamaḥ smṛtaḥ // NsP_6.11 //
ete ca dvādaśādityās tapante varṣayanti ca /
tasyāś ca madhyamaḥ putro varuṇo nāma nāmataḥ // NsP_6.12 //
lokapāla iti khyāto vāruṇyāṃ diśi śabdyate /
paścimasya samudrasya pratīcyāṃ diśi rājate // NsP_6.13 //
jātarūpamayaḥ śrīmān āste nāma śiloccayaḥ /
sarvaratnamayaiḥ śṛṅgair dhātuprasravaṇānvitaiḥ // NsP_6.14 //
saṃyukto bhāti śaileśo nānāratnamayaḥ śubhaḥ /
mahādarīguhābhiś ca siṃhaśārdūlanāditaḥ // NsP_6.15 //
nānāviviktabhūmīṣu siddhagandharvasevitaḥ /
yasmin gate dinakare tamasāpūryate jagat // NsP_6.16 //
tasya śṛṅge mahādivyā jāmbūnadamayī śubhā /
ramyā maṇimayaiḥ stambhair vihitā viśvakarmaṇā // NsP_6.17 //
purī viśvāvatī nāma samṛddhā bhogasādhanaiḥ /
tasyāṃ varuṇa ādityo dīpyamānaḥ svatejasā // NsP_6.18 //
pāti sarvān imāṃl lokān niyukto brahmaṇā svayam /
upāsyamāno gandharvais tathaivāpsarasāṃ gaṇaiḥ // NsP_6.19 //
divyagandhānuliptāṅgo divyābharaṇabhūṣitaḥ /
kadācid varuṇo yāto mitreṇa sahito vanam // NsP_6.20 //
kurukṣetre śubhe ramye sadā brahmarṣisevite /
nānāpuṣpaphalopete nānātīrthasamākule // NsP_6.21 //
āśramā yatra dṛśyante munīnām ūrdhvaretasām /
tasmiṃs tīrthe samāśritya bahupuṣpaphalodake // NsP_6.22 //
cīrakṛṣṇājinadharau carantau tapa uttamam /
tatraikasmin vanoddeśe vimalodo hradaḥ śubhaḥ // NsP_6.23 //
bahugulmalatākīrṇo nānāpakṣiniṣevitaḥ /
nānātaruvanacchanno nalinyā copaśobhitaḥ // NsP_6.24 //
pauṇḍarīka iti khyāto mīnakacchapasevitaḥ /
tatas tu mitrāvaruṇau bhrātarau vanacāriṇau /
taṃ tu deśaṃ gatau devau vicarantau yadṛcchayā // NsP_6.25 //
tābhyāṃ tatra tadā dṛṣṭā urvaśī tu varāpsarāḥ /
snāyantī sahitānyābhiḥ sakhībhiḥ sā varānanā /
gāyantī ca hasantī ca viśvastā nirjane vane // NsP_6.26 //
gaurī kamalagarbhābhā snigdhakṛṣṇaśiroruhā /
padmapatraviśālākṣī raktauṣṭhī mṛdubhāṣiṇī // NsP_6.27 //
śaṅkhakundendudhavalair dantair aviralaiḥ samaiḥ /
subhrūḥ sunāsā sumukhī sulalāṭā manasvinī // NsP_6.28 //
siṃhavatsūkṣmamadhyāṅgī pīnorujaghanastanī /
madhurālāpacaturā sumadhyā cāruhāsinī // NsP_6.29 //
raktotpalakarā tanvī supadī vinayānvitā /
pūrṇacandranibhā bālā mattadviradagāminī // NsP_6.30 //
dṛṣṭvā tasyās tu tad rūpaṃ tau devau vismayaṃ gatau /
tasyā hāsyena lāsyena smitena lalitena ca // NsP_6.31 //
mṛdunā vāyunā caiva śītānilasugandhinā /
mattabhramaragītena puṃskokilarutena ca // NsP_6.32 //
susvareṇa hi gītena urvaśyā madhureṇa ca /
īkṣito ca kaṭākṣeṇa skandatus tāv ubhāv api /
nimeḥ śāpād athotkramya svadehān munisattama // NsP_6.33 //
vasiṣṭha mitrāvaruṇātmajo 'sīty athocur āgatya hi viśvadevāḥ /
retas tribhāgaṃ kamale 'carat tad vasiṣṭha evaṃ tu pitāmahokteḥ // NsP_6.34 //
tridhā samabhavad retaḥ kamale 'tha sthale jale /
aravinde vasiṣṭhas tu jātaḥ sa munisattamaḥ /
sthale tv agastyaḥ saṃbhūto jale matsyo mahādyutiḥ // NsP_6.35 //
sa tatra jāto matimān vasiṣṭhaḥ kumbhe tv agastyaḥ salile 'tha matsyaḥ /
sthānatraye tat patitaṃ samānaṃ mitrasya yasmād varuṇasya retaḥ // NsP_6.36 //
etasminn eva kāle tu gatā sā urvasī divam /
upetya tān ṛṣīn devau gatau bhūyaḥ svam āśramam /
yamāv api tu tapyete punar ugraṃ paraṃ tapaḥ // NsP_6.37 //
tapasā prāptukāmau tau paraṃ jyotiḥ sanātanam /
tapasyantau suraśreṣṭhau brahmāgatyedam abravīt // NsP_6.38 //
mitrāvaruṇakau devau putravantau mahādyutī /
siddhir bhaviṣyati yathā yuvayor vaiṣṇavī punaḥ // NsP_6.39 //
svādhikāreṇa sthīyetām adhunā lokasākṣikau /
ity uktvāntardadhe brahmā tau sthitau svādhikārakau // NsP_6.40 //
evaṃ te kathitaṃ vipra vasiṣṭhasya mahātmanaḥ /
mitrāvaruṇaputratvam agastyasya ca dhīmataḥ // NsP_6.41 //
idaṃ puṃsīyam ākhyānaṃ vāruṇaṃ pāpanāśanam /
putrakāmās tu ye kecic *chṛṇvantīdaṃ śucivratāḥ /
acirād eva putrāṃs te labhante nātra saṃśayaḥ // NsP_6.42 //
yaś caitat paṭhate nityaṃ havyakavye dvijottamaḥ /
devāś ca pitaras tasya tṛptā yānti paraṃ sukham // NsP_6.43 //
yaś caitac chṛṇuyān nityaṃ prātar utthāya mānavaḥ /
nandate sa sukhaṃ bhūmau viṣṇulokaṃ sa gacchati // NsP_6.44 //
ity etad ākhyānam idaṃ mayeritaṃ purātanaṃ vedavidair udīritam /
paṭhiṣyate yas tu śṛṇoti sarvadā sa yāti śuddho harilokam añjasā // NsP_6.45 //

|| iti śrinarasiṃhapurāṇe puṃsavanākhyānaṃ nāma ṣaṣṭho 'dhyāyaḥ || NarP 6 ||

____________________________________________________________________________


śrībharadvāja uvāca:
mārkaṇḍeyena muninā kathaṃ mṛtyuḥ parājitaḥ /
etad ākhyāhi me sūta tvayaitat sūcitaṃ purā // NsP_7.1 //

sūta uvāca:
idaṃ tu mahad ākhyānaṃ bharadvāja śṛṇuṣva me /
śṛṇvantu ṛṣayaś ceme purāvṛttaṃ bravīmy aham // NsP_7.2 //
kurukṣetre mahāpuṇye vyāsapīṭhe varāśrame /
tatrāsīnaṃ munivaraṃ kṛṣṇadvaipāyanaṃ munim // NsP_7.3 //
kṛtasnānaṃ kṛtajapaṃ muniśiṣyaiḥ samāvṛtam /
vedavedārthatattvajñaṃ sarvaśāstraviśāradam // NsP_7.4 //
praṇipatya yathānyāyaṃ śukaḥ paramadhārmikaḥ /
imam evārtham uddiśya taṃ papraccha kṛtāñjaliḥ // NsP_7.5 //
yam uddiśya vayaṃ pṛṣṭās tvayātra munisaṃnidhau /
narasiṃhasya bhaktena kṛtatīrthanivāsinā // NsP_7.6 //

śrīśuka uvāca:
mārkaṇḍeyena muninā kathaṃ mṛtyuḥ parājitaḥ /
etad ākhyāhi me tāta śrotum icchāmi te 'dhunā // NsP_7.7 //

vyāsa uvāca:
mārkaṇḍeyena muninā yathā mṛtyuḥ parājitaḥ /
tathā te kathayiṣyāmi śṛṇu vatsa mahāmate // NsP_7.8 //
śṛṇvantu munayaś ceme kathyamānaṃ mayādhunā /
macchiṣyāś caiva śṛṇvantu mahad ākhyānam uttamam // NsP_7.9 //
bhṛgoḥ khyātyāṃ samutpanno mṛkaṇḍur nāma vai sutaḥ /
sumitrā nāma vai patnī mṛkaṇḍos tu mahātmanaḥ // NsP_7.10 //
dharmajñā dharmaniratā patiśuśrūṣaṇe ratā /
tasyāṃ tasya suto jāto mārkaṇḍeyo mahāmatiḥ // NsP_7.11 //
bhṛgupautro mahābhāgo bālatve 'pi mahāmatiḥ /
vavṛdhe vallabho bālaḥ pitrā tatra kṛtakriyaḥ // NsP_7.12 //
tasmin vai jātamātre tu āgamī kaścid abravīt /
varṣe dvādaśame pūrṇe mṛtyur asya bhaviṣyati // NsP_7.13 //
śrutvā tanmātṛpitarau duḥkhitau tau babhūvatuḥ /
vidūyamānahṛdayau taṃ nirīkṣya mahāmate // NsP_7.14 //
tathāpi tatpitā tasya yatnāt kāle kriyāṃ tataḥ /
cakāra sarvāṃ medhāvī upanīto guror gṛhe // NsP_7.15 //
vedān evābhyasann āste guruśuśrūṣaṇodyataḥ /
svīkṛtya vedaśāstrāṇi sa punar gṛham āgataḥ // NsP_7.16 //
mātāpitṛn namaskṛtya pādayor vinayānvitaḥ /
tasthau tatra gṛhe dhīmān mārkaṇḍeyo mahāmuniḥ // NsP_7.17 //
taṃ nirīkṣya mahātmānaṃ satprajñaṃ ca vicakṣaṇam /
duḥkhitau tau bhṛśaṃ tatra tanmātāpitarau śucā // NsP_7.18 //
tau dṛṣṭvā duḥkham āpannau mārkaṇḍeyo mahāmatiḥ /
uvāca vacanaṃ tatra kimarthaṃ duḥkham īdṛśam // NsP_7.19 //
sadaitat kuruṣe mātas tātena saha dhīmatā /
vaktum arhasi duḥkhasya kāraṇaṃ mama pṛcchataḥ // NsP_7.20 //
ityuktā tena putreṇa mātā tasya mahātmanaḥ /
kathayām_asa tat sarvam āgamī yad uvāca ha // NsP_7.21 //
tac chrutvāsau muniḥ prāha mātaraṃ pitaraṃ punaḥ /
pitrā sārdhaṃ tvayā mātar na kāryaṃ duḥkham aṇv api // NsP_7.22 //
apaneṣyāmi bho mṛtyuṃ tapasā nātra saṃśayaḥ /
yathā cāhaṃ cirāyuḥ syāṃ tathā kuryām ahaṃ tapaḥ // NsP_7.23 //
ity uktvā tau samāśvāsya pitarau vanam abhyagāt /
vallīvaṭaṃ nāma vanaṃ nānāṛṣiniṣevitam // NsP_7.24 //
tatrāsau munibhiḥ sārdham āsīnaṃ svapitāmaham /
bhṛguṃ dadarśa dharmajñaṃ mārkaṇḍeyo mahāmatiḥ // NsP_7.25 //
abhivādya yathānyāyaṃ munīṃś caiva sa dhārmikaḥ /
kṛtāñjalipuṭo bhūtvā tasthau tatpurato damī // NsP_7.26 //
gatāyuṣaṃ tato dṛṣṭvā pautraṃ bālaṃ mahāmatiḥ /
bhṛgur āha mahābhāgaṃ mārkaṇḍeyaṃ tadā śiśum // NsP_7.27 //
kimāgato 'si putrātra pitus te kuśalaṃ punaḥ /
mātuś ca bāndhavānāṃ ca kim āgamanakāraṇam // NsP_7.28 //
ity evam ukto bhṛguṇā mārkaṇḍeyo mahāmatiḥ /
uvāca sakalaṃ tasmai ādeśivacanaṃ tadā // NsP_7.29 //
pautrasya vacanaṃ śrutvā bhṛgus tu punar abravīt /
evaṃ sati mahābuddhe kiṃ tvaṃ karma cikīrṣasi // NsP_7.30 //

mārkaṇḍeya uvāca:
bhūtāpahāriṇaṃ mṛtyuṃ jetum icchāmi sāṃpratam /
śaraṇaṃ tvāṃ prapanno 'smi tatropāyaṃ vadasva naḥ // NsP_7.31 //

bhṛgur uvāca:
nārāyaṇam anārādhya tapasā mahatā suta /
ko jetuṃ śaknuyān mṛtyuṃ tasmāt taṃ tapasārcaya // NsP_7.32 //
tam anantam ajaṃ viṣṇum acyutaṃ puruṣottamam /
bhaktapriyaṃ suraśreṣṭhaṃ bhaktyā tvaṃ śaraṇaṃ vraja // NsP_7.33 //
tam eva śaraṇaṃ pūrvaṃ gatavān nārado muniḥ /
tapasā mahatā vatsa nārāyaṇam anāmayam // NsP_7.34 //
tatprasādān mahābhāga nārado brahmaṇaḥ sutaḥ /
jarāṃ mṛtyuṃ vijityāśu dīrghāyur vardhate sukham // NsP_7.35 //
tam ṛte puṇḍarīkākṣaṃ nārasiṃhaṃ janārdanam /
kaḥ kuryān mānavo vatsa mṛtyusattānivāraṇam // NsP_7.36 //
tam anantam ajaṃ viṣṇuṃ kṛṣṇaṃ jiṣṇuṃ śriyaḥ patim /
govindaṃ gopatiṃ devaṃ satataṃ śaraṇaṃ vraja // NsP_7.37 //
narasiṃhaṃ mahādevaṃ yadi pūjayase sadā /
vatsa jetāsi mṛtyuṃ tvaṃ satataṃ nātra saṃśayaḥ // NsP_7.38 //

vyāsa uvāca:
uktaḥ pitāmahenaivaṃ bhṛguṇā punar abravīt /
mārkaṇḍeyo mahātejā vinayāt svapitāmaham // NsP_7.39 //

mārkaṇḍeya uvāca:
ārādhyaḥ kathitas tāta viṣṇur viśveśvaraḥ prabhuḥ /
kathaṃ kutra mayā kāryam acyutārādhanaṃ guro /
yenāsau mama tuṣṭas tu mṛtyuṃ sadyo 'paneṣyati // NsP_7.40 //

bhṛgur uvāca:
tuṅgabhadreti vikhyātā yā nadī sahyaparvate /
tatra bhadravaṭe vatsa tvaṃ pratiṣṭhāpya keśavam // NsP_7.41 //
ārādhaya jagannāthaṃ gandhapuṣpādibhiḥ kramāt /
hṛdi kṛtvendriyagrāmaṃ manaḥ saṃyamya tattvataḥ // NsP_7.42 //
hṛtpuṇḍarīke deveśaṃ śaṅkhacakragadādharam /
dhyāyann ekamanā vatsa dvādaśākṣaram abhyasan // NsP_7.43 //
oṃ namo bhagavate vāsudevāya |
imaṃ mantraṃ hi japato devadevasya śārṅgiṇaḥ /
prīto bhavati viśvātmā mṛtyuṃ yenāpaneṣyati // NsP_7.44 //

vyāsa uvāca:
ityuktas taṃ praṇamyātha sa jagāma tapovanam // NsP_7.45 //
sahyapādodbhavāyās tu bhadrāyās taṭam uttamam /
nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam // NsP_7.46 //
gulmaveṇulatākīrṇaṃ nānāmunijanākulam /
tatra viṣṇuṃ pratiṣṭhāpya gandhadhūpādibhiḥ kramāt // NsP_7.47 //
pūjayām_asa deveśaṃ mārkaṇḍeyo mahāmuniḥ /
pūjayitvā hariṃ tatra tapas tepe suduṣkaram // NsP_7.48 //
nirāhāro munis tatra varṣam ekam atandritaḥ /
mātroktakāle tv āsanne dine tatra mahāmatiḥ // NsP_7.49 //
snātvā yathoktavidhinā kṛtvā viṣṇos tathārcanam /
hṛdi kṛtvendriyagrāmaṃ viśuddhenāntarātmanā // NsP_7.50 //
āsanaṃ svastikaṃ baddhvā kṛtvāsau prāṇasaṃyamam /
oṃkāroccāraṇād dhīmān hṛtpadmaṃ sa vikāsayan // NsP_7.51 //
tanmadhye ravisomāgni- maṇḍalāni yathākramam /
kalpayitvā hareḥ pīṭhaṃ tasmin deśe sanātanam // NsP_7.52 //
pītāmbaradharaṃ kṛṣṇaṃ śaṅkhacakragadādharam /
bhāvapuṣpaiḥ samabhyarcya manas tasmin niveśya ca // NsP_7.53 //
brahmarūpaṃ hariṃ dhyāyaṃs tato mantram udīrayat /
oṃ namo bhagavate vāsudevāya // NsP_7.54 //

vyāsa uvāca:
ity evaṃ dhyāyatas tasya mārkaṇḍeyasya dhīmataḥ /
manas tatraiva saṃlagnaṃ devadeve jagatpatau // NsP_7.55 //
tato yamājñayā tatra āgatā yamakiṃkarāḥ /
pāśahastās tu taṃ netuṃ viṣṇudūtais tu te hatāḥ // NsP_7.56 //
śūlaiḥ prahanyamānās tu dvijaṃ muktvā yayus tadā /
vayaṃ nivartya gacchāmo mṛtyur evāgamiṣyati // NsP_7.57 //

viṣṇudūtā ūcuḥ:
yatra naḥ svāmino nāma lokanāthasya śārṅgiṇaḥ /
ko yamas tatra mṛtyur vā kālaḥ kalayatāṃ varaḥ // NsP_7.58 //

vyāsa uvāca:
āgatya svayam evāha mṛtyuḥ pārśvaṃ mahātmanaḥ /
mārkaṇḍeyasya babhrāma viṣṇukiṃkaraśaṅkayā // NsP_7.59 //
te 'py udyamyāśu muśalān āyasān viṣṇukiṃkarāḥ /
viṣṇvājñayā haniṣyāmo mṛtyum adyeti saṃsthitāḥ // NsP_7.60 //
tato viṣṇvarpitamanā mārkaṇḍeyo mahāmatiḥ /
tuṣṭāva praṇato bhūtvā devadevaṃ janārdanam // NsP_7.61 //
viṣṇunaivoditaṃ yat tat stotraṃ karṇe mahātmanaḥ /
subhāṣitena manasā tena tuṣṭāva mādhavam // NsP_7.62 //

mārkaṇḍeya uvāca:
nārāyaṇaṃ sahasrākṣaṃ padmanābhaṃ purātanam /
praṇato 'smi hṛṣīkeśaṃ kiṃ me mṛtyuḥ kariṣyati // NsP_7.63 //
govindaṃ puṇḍarīkākṣam anantam ajam avyayam /
keśavaṃ ca prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.64 //
vāsudevaṃ jagadyoniṃ bhānuvarṇam atīndriyam /
dāmodaraṃ prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.65 //
śaṅkhacakradharaṃ devaṃ channarūpiṇam avyayam /
adhokṣajaṃ prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.66 //
vārāhaṃ vāmanaṃ viṣṇuṃ narasiṃhaṃ janārdanam /
mādhavaṃ ca prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.67 //
puruṣaṃ puṣkaraṃ puṇyaṃ kṣemabījaṃ jagatpatim /
lokanāthaṃ prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.68 //
bhūtātmānaṃ mahātmānaṃ jagadyonim ayonijam /
viśvarūpaṃ prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.69 //
sahasraśirasaṃ devaṃ vyaktāvyaktaṃ sanātanam /
mahāyogaṃ prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.70 //
ity udīritam ākarṇya stotraṃ tasya mahātmanaḥ /
apayātas tato mṛtyur viṣṇudūtaiś ca pīḍitaḥ // NsP_7.71 //
iti tena jito mṛtyur mārkaṇḍeyena dhīmatā /
prasanne puṇḍarīkākṣe nṛsiṃhe nāsti durlabham // NsP_7.72 //
mṛtyuṃjayam idaṃ puṇyaṃ mṛtyupraśamanaṃ śubham /
mārkaṇḍeyahitārthāya svayaṃ viṣṇur uvāca ha // NsP_7.73 //
ya idaṃ paṭhete bhaktyā trikālaṃ niyataḥ śuciḥ /
nākāle tasya mṛtyuḥ syān narasyācyutacetasaḥ // NsP_7.74 //
hṛtpadmamadhye puruṣaṃ purāṇaṃ nārāyaṇaṃ śāśvatam ādidevam /
saṃcintya sūryād api rājamānaṃ mṛtyuṃ sa yogī jitavāṃs tadaiva // NsP_7.75 //

|| iti śrīnarasiṃhapurāṇe mārkaṇḍeyamṛtyuṃjayo nāma saptamo 'dhyāyaḥ || NarP 7 ||

____________________________________________________________________________


śrīvyāsa uvāca:
mṛtyuś ca kiṃkarāś caiva viṣṇudūtaiḥ prapīḍitāḥ /
svarājñas te 'nu nirveśaṃ gatvā te cukruśur bhṛśam // NsP_8.1 //

mṛtyukiṃkarā ūcuḥ:
śṛṇu rājan vaco 'smākaṃ tavāgre yad bravīmahe /
tvadādeśād vayaṃ gatvā mṛtyuṃ saṃsthāpya dūrataḥ // NsP_8.2 //
brāhmaṇasya samīpaṃ ca bhṛgoḥ pautrasya sattama /
taṃ dhyāyamānaṃ kamapi devam ekāgramānasam // NsP_8.3 //
gantuṃ na śaktās tatpārśvaṃ vayaṃ sarve mahāmate /
yāvat tāvan mahākāyaiḥ puruṣair muśalair hatāḥ // NsP_8.4 //
vayaṃ nivṛttās tad vīkṣya mṛtyus tatra gataḥ punaḥ /
asmān nirbhartsya tatrāyaṃ tair narair muśalair hataḥ // NsP_8.5 //
evam atra tam ānetuṃ brāhmaṇaṃ tapasi sthitam /
aśaktā vayam evātra mṛtyunā saha vai prabho // NsP_8.6 //
tad bravīhi mahābhāga yad brahma brāhmaṇasya tu /
devaṃ kaṃ dhyāyate vipraḥ ke vā te yair hatā vayam // NsP_8.7 //

vyāsa uvāca:
ityuktaḥ kiṃkaraiḥ sarvair mṛtyunā ca mahāmate /
dhyātvā kṣaṇaṃ mahābuddhiḥ prāha vaivasvato yamaḥ // NsP_8.8 //

yama uvāca:
śṛṇvantu kiṃkarāḥ sarve mṛtyuś cānye ca me vacaḥ /
satyam etat pravakṣyāmi jñānaṃ yad yogamārgataḥ // NsP_8.9 //
bhṛgoḥ pautro mahābhāgo mārkaṇḍeyo mahāmatiḥ /
sa jñātvādyātmanaḥ kālaṃ gato mṛtyujigīṣayā // NsP_8.10 //
bhṛguṇoktena mārgeṇa sa tepe paramaṃ tapaḥ /
harim ārādhya medhāvī japan vai dvādaśākṣaram // NsP_8.11 //
ekāgreṇaiva manasā dhyāyate hṛdi keśavam /
satataṃ yogayuktas tu sa munis tatra kiṃkarāḥ // NsP_8.12 //
haridhyānamahādīkṣā- balaṃ tasya mahāmuneḥ /
nānyad vai prāptakālasya balaṃ paśyāmi kiṃkarāḥ // NsP_8.13 //
hṛdisthe puṇḍarīkākṣe satataṃ bhaktavatsale /
paśyan taṃ viṣṇubhūtaṃ nu ko hi syāt keśavāśrayam // NsP_8.14 //
te 'pi vai puruṣā viṣṇor yair yūyaṃ tāḍitā bhṛśam /
ata ūrdhvaṃ na gantavyaṃ yatra vai vaiṣṇavāḥ sthitāḥ // NsP_8.15 //
na citraṃ tāḍanaṃ tatra ahaṃ manye mahātmabhiḥ /
bhavatāṃ jīvanaṃ citraṃ yakṣair dattaṃ kṛpālubhiḥ // NsP_8.16 //
nārāyaṇaparaṃ vipraṃ kas taṃ vīkṣitum utsahet /
yuṣmābhiś ca mahāpāpair mārkaṇḍeyaṃ haripriyam /
samānetuṃ kṛto yatnaḥ samīcīnaṃ na tat kṛtam // NsP_8.17 //
narasiṃhaṃ mahādevaṃ ye narāḥ paryupāsate /
teṣāṃ pārśve na gantavyaṃ yuṣmābhir mama śāsanāt // NsP_8.18 //

śrīvyāsa uvāca:
sa evaṃ kiṃkarān uktvā mṛtyuṃ ca purataḥ sthitam /
yamo nirīkṣya ca janaṃ narakasthaṃ prapīḍitam // NsP_8.19 //
kṛpayā parayā yukto viṣṇubhaktyā viśeṣataḥ /
janasyānugrahārthāya tenoktāś ca giraḥ śṛṇu // NsP_8.20 //
narake pacyamānasya yamena paribhāṣitam /
kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ // NsP_8.21 //
udakenāpy alābhe tu dravyāṇāṃ pūjitaḥ prabhuḥ /
yo dadāti svakaṃ lokaṃ sa tvayā kiṃ na pūjitaḥ // NsP_8.22 //
narasiṃho hṛṣīkeśaḥ puṇḍarīkanibhekṣaṇaḥ /
smaraṇān muktido nṛṇāṃ sa tvayā kiṃ na pūjitaḥ // NsP_8.23 //
ity uktvā nārakān sarvān punar āha sa kiṃkarān /
vaivasvato yamaḥ sākṣād viṣṇubhaktisamanvitaḥ // NsP_8.24 //
nāradāya sa viśvātmā prāhaivaṃ viṣṇur avyayaḥ /
anyebhyo vaiṣṇavebhyaś ca siddhebhyaḥ satataṃ śrutam // NsP_8.25 //
tad vaḥ prītyā pravakṣyāmi harivākyam anuttamam /
śikṣārthaṃ kiṃkarāḥ sarve śṛṇuta praṇatā hareḥ // NsP_8.26 //
he kṛṣṇa kṛṣṇa kṛṣṇeti yo māṃ smarati nityaśaḥ /
jalaṃ bhittvā yathā padmaṃ narakād uddharāmy aham // NsP_8.27 //
puṇḍarīkākṣa deveśa narasiṃha trivikrama /
tvām ahaṃ śaraṇaṃ prāpta iti yas taṃ samuddhare // NsP_8.28 //
tvāṃ prapanno 'smi śaraṇaṃ devadeva janārdana /
iti yaḥ śaraṇaṃ prāptas taṃ kleśād uddharāmy aham // NsP_8.29 //

vyāsa uvāca:
ity udīritam ākarṇya harivākyaṃ yamena ca /
nārakāḥ kṛṣṇa kṛṣṇeti nārasiṃheti cukruśuḥ // NsP_8.30 //
yathā yathā harer nāma kīrtayanty atra nārakāḥ /
tathā tathā harer bhaktim udvahanto 'bruvann idam // NsP_8.31 //

nārakā ūcuḥ:
oṃ namo bhagavate tasmai keśavāya mahātmane /
yannāmakīrtanāt sadyo narakāgniḥ praśāmyati // NsP_8.32 //
bhaktapriyāya devāya rakṣāya haraye namaḥ /
lokanāthāya śāntāya yajñeśāyādimūrtaye // NsP_8.33 //
anantāyāprameyāya narasiṃhāya te namaḥ /
nārāyaṇāya gurave śaṅkhacakragadābhṛte // NsP_8.34 //
vedapriyāya mahate vikramāya namo namaḥ /
vārāhāyāpratarkyāya vedāṅgāya mahībhṛte // NsP_8.35 //
namo dyutimate nityaṃ brāhmaṇāya namo namaḥ /
vāmanāya bahujñāya vedavedāṅgadhāriṇe // NsP_8.36 //
balibandhanadakṣāya vedapālāya te namaḥ /
viṣṇave suranāthāya vyāpine paramātmane // NsP_8.37 //
caturbhujāya śuddhāya śuddhadravyāya te namaḥ /
jāmadagnyāya rāmāya duṣṭakṣatrāntakāriṇe // NsP_8.38 //
rāmāya rāvaṇāntāya namas tubhyaṃ mahātmane /
asmān uddhara govinda pūtigandhān namo 'stu te // NsP_8.39 //

vyāsa uvāca:
iti saṃkīrtite viṣṇau nārakair bhaktipūrvakam /
tadā sā nārakī pīḍā gatā teṣāṃ mahātmanām // NsP_8.40 //
kṛṣṇarūpadharāḥ sarve divyavastravibhūṣitāḥ /
divyagandhānuliptāṅgā divyābharaṇabhūṣitāḥ // NsP_8.41 //
tān āropya vimāneṣu divyeṣu haripūruṣāḥ /
tarjayitvā yamabhaṭān nītās te keśavālayam // NsP_8.42 //
nārakeṣu ca sarveṣu nīteṣu haripūruṣaiḥ /
viṣṇulokaṃ yamo bhūyo namaś cakre tadā harim // NsP_8.43 //
yannāmakīrtanād yātā nārakāḥ keśavālayam /
taṃ namāmi sadā devaṃ narasiṃham ahaṃ gurum // NsP_8.44 //
tasya vai narasiṃhasya viṣṇor amitatejasaḥ /
praṇāmaṃ ye 'pi kurvanti tebhyo 'pīha namo namaḥ // NsP_8.45 //
dṛṣṭvā praśāntaṃ narakāgnim ugraṃ yantrādi sarvaṃ viparītam atra /
punaḥ sa śikṣārtham athātmadūtān yamo hi vaktuṃ kṛtavān manaḥ svayam // NsP_8.46 //

|| iti śrīnarasiṃhapurāṇe yamagītā nāmāṣṭamo 'dhyāyaḥ || NarP 8 ||

____________________________________________________________________________


śrīvyāsa uvāca:
svapuruṣam abhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle /
parihara madhusūdanaprapannān prabhur aham anyanṛṇāṃ na vaiṣṇavānām // NsP_9.1 //
aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ /
hariguruvimukhān praśāsmi martyān haricaraṇapraṇatān namas karomi // NsP_9.2 //
sugatim abhilaṣāmi vāsudevād aham api bhāgavate sthitāntarātmā /
madhuvadhavaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi kṛṣṇaḥ // NsP_9.3 //
bhagavati vimukhasya nāsti siddhir viṣam amṛtaṃ bhavatīti nedam asti /
varṣaśatam apīha pacyamānaṃ vrajati na kāñcanatām ayaḥ kadācit // NsP_9.4 //
na hi śaśikaluṣacchaviḥ kadācid viramati no ravitām upaiti candraḥ /
bhagavati ca harāv ananyacetā bhṛśamalino 'pi virājate manuṣyaḥ // NsP_9.5 //
mahad api suvicārya lokatattvaṃ bhagavadupāstim ṛte na siddhir asti /
suragurusudṛḍhaprasādadau tau haricaraṇau smaratāpavargahetoḥ // NsP_9.6 //
śubham idam upalabhya mānuṣatvaṃ sukṛtaśatena vṛthendriyārthahetoḥ /
ramayati kurute na mokṣamārgaṃ dahayati candanam āśu bhasmahetoḥ // NsP_9.7 //
mukulitakarakuḍmalaiḥ surendraiḥ satatanamaskṛtapādapaṅkajo yaḥ /
avihatagataye sanātanāya jagati janiṃ harate namo 'grajāya // NsP_9.8 //
yamāṣṭakam idaṃ puṇyaṃ paṭhate yaḥ śṛṇoti vā /
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati // NsP_9.9 //
itīdam uktaṃ yamavākyam uttamaṃ mayādhunā te haribhaktivardhanam /
punaḥ pravakṣyāmi purātanīṃ kathāṃ bhṛgos tu pautreṇa ca yā purā kṛtā // NsP_9.10 //

|| iti śrīnarasiṃhapurāṇe navamo 'dhyāyaḥ || NarP 9 ||

____________________________________________________________________________


śrivyāsa uvāca:
jitvaivam ātmano mṛtyuṃ tapasā śaṃsitavrataḥ /
sa jagāma pitur gehaṃ mārkaṇḍeyo mahāmatiḥ // NsP_10.1 //
kṛtvā vivāhaṃ dharmeṇa bhṛgor vākyaviśeṣataḥ /
sa vedaśirasaṃ putram utpādya ca vidhānataḥ // NsP_10.2 //
iṣṭvā yajñais tu deveśaṃ nārāyaṇam anāmayam /
śrāddhena tu pitṛn iṣṭvā annadānena cātithīn // NsP_10.3 //
prayāgam āsādya punaḥ snātvā tīrthe garīyasi /
mārkaṇḍeyo mahātejās tepe vaṭatale tapaḥ // NsP_10.4 //
yasya prasādena purā jitavān mṛtyum ātmanaḥ /
taṃ devaṃ draṣṭum icchan yaḥ sa tepe paramaṃ tapaḥ // NsP_10.5 //
vāyubhakṣaś ciraṃ kālaṃ tapasā śoṣayaṃs tanum /
ekadā tu mahātejā mārkaṇḍeyo mahāmatiḥ // NsP_10.6 //
ārādhya mādhavaṃ devaṃ gandhapuṣpādibhiḥ śubhaiḥ /
agre vyagramanāḥ sthitvā hṛdaye tam anusmaran /
śaṅkhacakragadāpāṇiṃ tuṣṭāva garuḍadhvajam // NsP_10.7 //

mārkaṇḍeya uvāca:
naraṃ nṛsiṃhaṃ naranātham acyutaṃ pralambabāhuṃ kamalāyatekṣaṇam /
kṣitīśvarair arcitapādapaṅkajaṃ namāmi viṣṇuṃ puruṣaṃ purātanam // NsP_10.8 //
jagatpatiṃ kṣīrasamudramandiraṃ taṃ śārṅgapāṇiṃ munivṛndavanditam /
śriyaḥ patiṃ śrīdharam īśam īśvaraṃ namāmi govindam anantavarcasam // NsP_10.9 //
ajaṃ vareṇyaṃ janaduḥkhanāśanaṃ guruṃ purāṇaṃ puruṣottamaṃ prabhum /
sahasrasūryadyutimantam acyutaṃ namāmi bhaktyā harim ādyamādhavam // NsP_10.10 //
puraskṛtaṃ puṇyavatāṃ parāṃ gatiṃ kṣitīśvaraṃ lokapatim prajāpatim /
paraṃ parāṇām api kāraṇaṃ hariṃ namāmi lokatrayakarmasākṣiṇam // NsP_10.11 //
bhoge tv anantasya payodadhau suraḥ purā hi śete bhagavān anādikṛt /
kṣīrodavīcīkaṇikāmbunokṣitaṃ taṃ śrīnivāsaṃ praṇato 'smi keśavam // NsP_10.12 //
yo nārasiṃhaṃ vapur āsthito mahān suro murārir madhukaiṭabhāntakṛt /
samastalokārtiharaṃ hiraṇyakaṃ namāmi viṣṇuṃ satataṃ namāmi tam // NsP_10.13 //
anantam avyaktam atīndriyaṃ vibhuṃ sve sve hi rūpe svayam eva saṃsthitam /
yogeśvarair eva sadā namaskṛtaṃ namāmi bhaktyā satataṃ janārdanam // NsP_10.14 //
ānandam ekaṃ virajaṃ vidātmakaṃ vṛndālayaṃ yogibhir eva pūjitam /
aṇor aṇīyāṃsam avṛddhim akṣayaṃ namāmi bhaktapriyam īśvaraṃ harim // NsP_10.15 //

śrīvyāsa uvāca:
iti stotrāvasāne taṃ vāg uvācāśarīriṇī /
mārkaṇḍeyaṃ mahābhāgaṃ tīrthe 'nu tapasi sthitam // NsP_10.16 //
kimarthaṃ kliśyate brahmaṃs tvayā yo naiva dṛśyate /
mādhavaḥ sarvatīrtheṣu yāvan na snānam ācareḥ // NsP_10.17 //
ityuktaḥ sarvatīrtheṣu snātvovāca mahāmatiḥ /
kṛtvā kṛtvā sarvatīrthe snānaṃ caiva kṛtaṃ bhavet /
tad vada tvaṃ mama prītyā yo 'si so 'si namo 'stu te // NsP_10.18 //

vāg uvāca:
stotreṇānena viprendra stuhi nārāyaṇaṃ prabhum /
nānyathā sarvatīrthānāṃ phalaṃ prāpsyasi suvrata // NsP_10.19 //

mārkaṇḍeya uvāca:
tad evākhyāhi bhagavan stotraṃ tīrthaphalapradam /
yena japtena sakalaṃ tīrthasnānaphalaṃ labhet // NsP_10.20 //

vāg uvāca:
jaya jaya devadeva jaya mādhava keśava /
jaya padmapalāśākṣa jaya govinda gopate // NsP_10.21 //
jaya jaya padmanābha jaya vaikuṇṭha vāmana /
jaya padma hṛṣīkeśa jaya dāmodarācyuta // NsP_10.22 //
jaya padmeśvarānanta jaya lokaguro jaya /
jaya śaṅkhagadāpāṇe jaya bhūdharasūkara // NsP_10.23 //
jaya yajñeśa vārāha jaya bhūdhara bhūmipa /
jaya yogeśa yogajña jaya yogapravarttaka // NsP_10.24 //
jaya yogapravarttaka jaya dharmapravarttaka /
kṛtapriya jaya jaya yajñeśa yajñāṅga jaya // NsP_10.24 //
jaya vandita saddvija jaya nāradasiddhida /
jaya puṇyavatāṃ geha jaya vaidikabhājana // NsP_10.26 //
jaya jaya caturbhuja jayadeva jaya daityabhayāvaha /
jaya sarvajña sarvātman jaya śaṃkara śāśvata // NsP_10.27 //
jaya viṣṇo mahādeva jaya nityam adhokṣaja /
prasādaṃ kuru deveśa darśayādya svakāṃ tanum // NsP_10.28 //

vyāsa uvāca:
ity evaṃ kīrtite tena mārkaṇḍeyena dhīmatā /
prādur babhūva bhagavān pītavāsā janārdanaḥ // NsP_10.29 //
śaṅkhacakragadāpāṇiḥ sarvābharaṇabhūṣitaḥ /
tejasā dyotayan sarvā diśo viṣṇuḥ sanātanaḥ // NsP_10.30 //
taṃ dṛṣṭvā sahasā bhūmau ciraprārthitadarśanam /
prayātaḥ śirasā vaśyo bhaktyā sa bhṛgunandanaḥ // NsP_10.31 //
nipatyotpatya ca punaḥ punaḥ sāṅgaṃ mahāmanāḥ /
prabaddhasaṃpuṭakaro govindaṃ purataḥ stuvan // NsP_10.32 //

mārkaṇḍeya uvāca:
ḥnamo 'stu te devadeva mahācitta mahākāya mahāprājña mahādeva mahākīrte brahmendracandrarudrārcitapādayugala śrīpadmahasta saṃmarditadaityadeha || NsP_10.33 ||
ḥanantabhogaśayanārpitasarvāṅga sanakasanandanasanatkumārādyair yogibhir nāsāgranyastalocanair anavaratam abhicintitamokṣatattva |
ḥgandharvavidyādharayakṣakiṃnarakiṃpuruṣair aharaho gīyamānadivyayaśaḥ || NsP_10.34 ||
ḥnṛsiṃha nārāyaṇa padmanābha govinda govardhanaguhānivāsa yogīśvara deveśvara jaleśvara maheśvara || NsP_10.35 ||
ḥyogadhara mahāmāyādhara vidyādhara yaśodhara kīrtidhara triguṇanivāsa tritattvadhara tretāgnidhara || NsP_10.36 ||
ḥtrivedabhāk triniketa trisuparṇa tridaṇḍadhara || NsP_10.37 ||
ḥsnigdhameghābhārcitadyutivirājita pītāmbaradhara kirīṭakaṭakakeyūrahāramaṇiratnāṃśudīptividyotitasarvadiśa || NsP_10.38 ||
ḥkanakamaṇikuṇḍalamaṇḍitagaṇḍasthala madhusūdana viśvamūrte || NsP_10.39 ||
ḥlokanātha yajñeśvara yajñapriya tejomaya bhaktipriya vāsudeva duritāpahārārādhya puruṣottama namo 'stu te || NsP_10.40 ||

vyāsa uvāca:
ity udīritam ākarṇya bhagavāṃs tu janārdanaḥ /
devadevaḥ prasannātmā mārkaṇḍeyam uvāca ha // NsP_10.41 //

śrībhagavān uvāca:
tuṣṭo 'smi bhavato vatsa tapasā mahatā punaḥ /
stotrair api mahābuddhe naṣṭapāpo 'si sāṃpratam // NsP_10.42 //
varaṃ varaya viprendra varado 'haṃ tavāgrataḥ /
nātaptatapasā brahman draṣṭuṃ sādhyo 'ham añjasā // NsP_10.43 //

mārkaṇḍeya uvāca:
kṛtakṛtyo 'smi deveśa sāṃprataṃ tava darśanāt /
tvadbhaktim acalām ekāṃ mama dehi jagatpate // NsP_10.44 //
yadi prasanno bhagavan mama mādhava śrīpate /
cirāyuṣyaṃ hṛṣīkeśa yena tvāṃ ciram arcaye // NsP_10.45 //

śrībhagavān uvāca:
mṛtyus te nirjitaḥ pūrve cirāyus tvaṃ ca labdhavān /
bhaktir astv acalā te me vaiṣṇavī muktidāyinī // NsP_10.46 //
idaṃ tīrthaṃ mahābhāga tvannāmnā khyātim eṣyati /
punas tvaṃ drakṣyase māṃ vai kṣīrābdhau yogaśāyinam // NsP_10.47 //

vyāsa uvāca:
ity uktvā puṇḍarīkākṣas tatraivāntar adhīyata /
mārkaṇḍeyo 'pi dharmātmā cintayan madhusūdanam // NsP_10.48 //
arcayan devadeveśaṃ japan śuddhaṃ namann api /
vedaśāstrāṇi puṇyāni purāṇāny akhilāni ca // NsP_10.49 //
munīnāṃ bhāvayām āsa gāthāś caiva tapodhanaḥ /
itihāsāni puṇyāni pitṛtattvaṃ ca sattamaḥ // NsP_10.50 //
tataḥ kadācit puruṣottamoktaṃ vacaḥ smaran śāstravidāṃ variṣṭhaḥ /
bhraman samudraṃ sa jagāma draṣṭuṃ hariṃ sureśaṃ munir ugratejāḥ // NsP_10.51 //
śrameṇa yuktaś cirakālasaṃbhramād bhṛgoḥ sa pautro haribhaktim udvahan /
kṣīrābdhim āsādya hariṃ sureśaṃ nāgendrabhoge kṛtanidram aikṣata // NsP_10.52 //

|| iti śrīnarasiṃhapurāṇe mārkaṇḍeyacaritre daśamo 'dhyāya || NarP 10 ||

____________________________________________________________________________


vyāsa uvāca:
praṇipatya jagannāthaṃ carācaraguruṃ harim /
mārkaṇḍeyo 'bhituṣṭāva bhogaparyaṅkaśāyinam // NsP_11.1 //

mārkaṇḍeya uvāca:
prasīda bhagavan viṣṇo prasīda puruṣottama /
prasīda devadeveśa prasīda garuḍadhvaja // NsP_11.2 //
prasīda viṣṇo lakṣmīśa prasīda dharaṇīdhara /
prasīda lokanāthādya prasīda parameśvara // NsP_11.3 //
prasīda sarvadeveśa prasīda kamalekṣaṇa /
prasīda mandaradhara prasīda madhusūdana // NsP_11.4 //
prasīda subhagākānta prasīda bhuvanādhipa /
prasīdādya mahādeva prasīda mama keśava // NsP_11.5 //
jaya kṛṣṇa jayācintya jaya viṣṇo jayāvyaya /
jaya viśva jayāvyakta jaya viṣṇo namo 'stu te // NsP_11.6 //
jaya deva jayājeya jaya satya jayākṣara /
jaya kāla jayeśāna jaya sarva namo 'stu te // NsP_11.7 //
jaya yajñapate nātha jaya viśvapate vibho /
jaya bhūtapate nātha jaya sarvapate vibho // NsP_11.8 //
jaya viśvapate nātha jaya dakṣa namo 'stu te /
jaya pāpaharānanta jaya janmajarāpaha // NsP_11.9 //
jaya bhadrātibhadreśa jaya bhadra namo 'stu te /
jaya kāmada kākutstha jaya mānada mādhava // NsP_11.10 //
jaya śaṃkara deveśa jaya śrīśa namo 'stu te /
jaya kuṅkumaraktābha jaya paṅkajalocana // NsP_11.11 //
jaya candanaliptāṅga jaya rāma namo 'stu te /
jaya deva jagannātha jaya devakinandana // NsP_11.12 //
jaya sarvaguro jñeya jaya śaṃbho namo 'stu te /
jaya sundara padmābha jaya sundarivallabha /
jaya sundarasarvāṅga jaya vandya namo 'stu te // NsP_11.13 //
jaya sarvada sarveśa jaya śarmada śāśvata /
jaya kāmada bhaktānāṃ prabhaviṣṇo namo 'stu te // NsP_11.14 //
namaḥ kamalanābhāya namaḥ kamalamāline /
lokanātha namas te 'stu vīrabhadra namo 'stu te // NsP_11.15 //
namas trailokyanāthāya caturmūrte jagatpate /
namo devādhidevāya namo nārāyaṇāya te // NsP_11.16 //
namas te vāsudevāya namas te pītavāsase /
namas te narasiṃhāya namas te śārṅgadhāriṇe // NsP_11.17 //
namaḥ kṛṣṇāya rāmāya namaś cakrāyudhāya ca /
namaḥ śivāya devāya namas te bhuvaneśvara // NsP_11.18 //
namo vedāntavedyāya namo 'nantāya viṣṇave /
namas te sakalādhyakṣa namas te śrīdharāacyuta // NsP_11.19 //
lokādhyakṣa jagatpūjya paramātman namo 'stu te /
tvaṃ mātā sarvalokānāṃ tvam eva jagataḥ pitā // NsP_11.20 //
tvam ārtānāṃ suhṛn mitraṃ priyas tvaṃ prapitāmahaḥ /
tvaṃ gurus tvaṃ gatiḥ sākṣī tvaṃ patis tvaṃ parāyaṇaḥ // NsP_11.21 //
tvaṃ dhruvas tvaṃ vaṣaṭkartā tvaṃ havis tvaṃ hutāśanaḥ /
tvaṃ śivas tvaṃ vasur dhātā tvaṃ brahmā tvaṃ sureśvaraḥ // NsP_11.22 //
tvaṃ yamas tvaṃ ravir vāyus tvaṃ jalaṃ tvaṃ dhaneśvaraḥ /
tvaṃ manus tvam ahorātraṃ tvaṃ niśā tvaṃ niśākaraḥ /
tvaṃ dhṛtis tvaṃ śriyaḥ kāntis tvaṃ kṣamā tvaṃ dharādharaḥ // NsP_11.23 //
tvaṃ kartā jagatām īśas tvaṃ hantā madhusūdana /
tvam eva goptā sarvasya jagatas tvaṃ carācara // NsP_11.24 //
karaṇaṃ kāraṇaṃ kartā tvam eva parameśvaraḥ /
śaṅkhacakragadāpāṇe bho samuddhara mādhava // NsP_11.25 //
priya padmapalāśākṣa śeṣaparyaṅkaśāyinam /
tvām eva bhaktyā satataṃ namāmi puruṣottamam // NsP_11.26 //
śrīvatsāṅka jagadbījaṃ śyāmalaṃ kamalekṣaṇam /
namāmi te vapur deva kalikalmaṣanāśanam // NsP_11.27 //
lakṣmīdharam udārāṅgaṃ divyamālāvibhūṣitam /
cārupṛṣṭhaṃ mahābāhuṃ cārubhūṣaṇabhūṣitam // NsP_11.28 //
padmanābhaṃ viśālākṣaṃ padmapattranibhekṣaṇam /
dīrghatuṅgamahāghrāṇaṃ nīlajīmūtasaṃnibham // NsP_11.29 //
dīrghabāhuṃ suguptāṅgaṃ ratnahārojjvalorasam /
subhrūlalāṭamukuṭaṃ snigdhadantaṃ sulocanam // NsP_11.30 //
cārubāhuṃ sutāmrauṣṭhaṃ ratnojjvalitakuṇḍalam /
vṛttakaṇṭhaṃ supīnāṃsaṃ sarasaṃ śrīdharaṃ harim // NsP_11.31 //
sukumāram ajaṃ nityaṃ nīlakuñcitamūrdhajam /
unnatāṃsaṃ mahoraskaṃ karṇāntāyatalocanam // NsP_11.32 //
hemāravindavadanam indirāyanam īśvaram /
sarvalokavidhātāraṃ sarvapāpaharaṃ harim // NsP_11.33 //
sarvalakṣaṇasaṃpannaṃ sarvasattvamanoramam /
viṣṇum acyutam īśānam anantaṃ puruṣottamam // NsP_11.34 //
nato 'smi manasā nityaṃ nārāyaṇam anāmayam /
varadaṃ kāmadaṃ kāntam anantaṃ sūnṛtaṃ śivam // NsP_11.35 //
namāmi śirasā viṣṇo sadā tvāṃ bhaktavatsala /
asminn ekārṇave ghore vāyuskambhitacañcale // NsP_11.36 //
anantabhogaśayane sahasraphaṇaśobhite /
vicitraśayane ramye sevite mandavāyunā // NsP_11.37 //
bhujapañcarasaṃsakta- kamalālayasevitam /
iha tvāṃ manasā sarvam idānīṃ dṛṣṭavān aham // NsP_11.38 //
idānīṃ tu suduḥkhārto māyayā tava mohitaḥ /
ekodake nirālambe naṣṭasthāvarajaṅgame // NsP_11.39 //
śūnye tamasi duṣpāre duḥkhapaṅke nirāmaye /
śītātapajarāroga- śokatṛṣṇādibhiḥ sadā // NsP_11.40 //
pīḍito 'smi bhṛśaṃ tāta suciraṃ kālam acyuta /
śokamohagrahagrasto vicaran bhavasāgare // NsP_11.41 //
ihādya vidhinā prāptas tava pādābjasaṃnidhau /
ekārṇave mahāghore dustare duḥkhapīḍitaḥ // NsP_11.42 //
cirabhramapariśrāntas tvām adya śaraṇaṃ gataḥ /
prasīda sumahāmāya viṣṇo rājīvalocana // NsP_11.43 //
viśvayone viśālākṣa viśvātman viśvasaṃbhava /
ananyaśaraṇaṃ prāptam ato 'tra kulanandana // NsP_11.44 //
trāhi māṃ kṛpayā kṛṣṇa śaraṇāgatam āturam /
namas te puṇḍarīkākṣa purāṇapuruṣottama // NsP_11.45 //
añjanābha hṛṣīkeśa māyāmaya namo 'stu te /
mām uddhara mahābāho magne saṃsārasāgare // NsP_11.46 //
gahvare dustare duḥkha- kliṣṭe kleśamahāgrahaiḥ /
anāthaṃ kṛpaṇaṃ dīnaṃ patitaṃ bhavasāgare /
māṃ samuddhara govinda varadeśa namo 'stu te // NsP_11.47 //
namas trailokyanāthāya haraye bhūdharāya ca /
devadeva namas te 'stu śrīvallabha namo 'stu te // NsP_11.48 //
kṛṣṇa kṛṣṇa kṛpālus tvam agatīnāṃ gatir bhavān /
saṃsārārṇavamagnānāṃ prasīda madhusūdana // NsP_11.49 //
tvām ekam ādyaṃ puruṣaṃ purāṇaṃ jagatpatiṃ kāraṇam acyutaṃ prabhum /
janārdanaṃ janmajarārtināśanaṃ sureśvaraṃ sundaram indirāpatim // NsP_11.50 //
bṛhadbhujaṃ śyāmalakomalaṃ śubhaṃ varānanaṃ vārijapattranetram /
taraṃgabhaṅgāyatakuntalaṃ hariṃ sukāntam īśaṃ praṇato 'smi śāśvatam // NsP_11.51 //
sā jihvā yā hariṃ stauti tac cittaṃ yat tvadarpitam /
tāv eva kevalau ślāghyau yau tvatpūjākarau karau // NsP_11.52 //
janmāntarasahasreṣu yan mayā pātakaṃ kṛtam /
tan me hara tvaṃ govinda vāsudeveti kīrtanāt // NsP_11.53 //

vyāsa uvāca:
iti stutas tato viṣṇur mārkaṇḍeyena dhīmatā /
saṃtuṣṭaḥ prāha viśvātmā taṃ muniṃ garuḍadhvajaḥ // NsP_11.54 //

śrībhagavān uvāca:
prīto 'smi tapasā vipra stutyā ca bhṛgunandana /
varaṃ vṛṇīṣva bhadraṃ te prārthitaṃ dadmi te varam // NsP_11.55 //

mārkaṇḍeya uvāca:
tvatpādapadme deveśa bhaktiṃ me dehi sarvadā /
yadi tuṣṭo mamādya tvam anyad ekaṃ vṛṇomy aham // NsP_11.56 //
stotreṇānena deveśa yas tvāṃ stoṣyati nityaśaḥ /
svarlokavasatiṃ tasya dehi deva jagatpate // NsP_11.57 //
dīrghāyuṣṭvaṃ tu yad dattaṃ tvayā me tapyataḥ purā /
tat sarvaṃ saphalaṃ jātam idānīṃ tava darśanāt // NsP_11.58 //
vastum icchāmi deveśa tava pādābjam arcayan /
atraiva bhagavan nityaṃ janmamṛtyuvivarjitaḥ // NsP_11.59 //

śrībhagavān uvāca:
mayy astu te bhṛguśreṣṭha bhaktir avyabhicāriṇī /
bhaktyā muktir bhavaty eva tava kālena sattama // NsP_11.60 //
yas tv idaṃ paṭhate stotraṃ sāyaṃ prātas taveritam /
mayi bhaktiṃ dṛḍhāṃ kṛtvā mama loke sa modate // NsP_11.61 //
yatra yatra bhṛguśreṣṭha sthitas tvaṃ māṃ smariṣyasi /
tatra tatra sameṣyāmi dānto bhaktavaśo 'smi bhoḥ // NsP_11.62 //

vyāsa uvāca:
ity uktvā taṃ muniśreṣṭhaṃ mārkaṇḍeyaṃ sa mādhavaḥ /
virarāma sa sarvatra paśyan viṣṇuṃ yatas tataḥ // NsP_11.63 //
iti te kathitaṃ vipra caritaṃ tasya dhīmataḥ /
mārkaṇḍeyasya ca munes tenaivoktaṃ purā mama // NsP_11.64 //
ye viṣṇubhaktyā caritaṃ purāṇaṃ bhṛgos tu pautrasya paṭhanti nityam /
te muktapāpā narasiṃhaloke vasanti bhaktair abhipūjyamānāḥ // NsP_11.65 //

|| iti śrīnarasiṃhapurāṇe mārkaṇḍeyacaritaṃ nāma ekādaśo 'dhyāya || NarP 11 ||

____________________________________________________________________________


sūta uvāca:
śrutvemām amṛtāṃ puṇyāṃ sarvapāpapraṇāśinīm /
avitṛptaḥ sa dharmātmā śuko vyāsam abhāṣata // NsP_12.1 //

śrīśuka uvāca:
aho 'tīva tapaścaryā mārkaṇḍeyasya dhīmataḥ /
yena dṛṣṭo hariḥ sākṣād yena mṛtyuḥ parājitaḥ // NsP_12.2 //
na tṛptir asti me tāta śrutvemāṃ vaiṣṇavīṃ kathām /
puṇyāṃ pāpaharāṃ tāta tasmād anyat tu me vada // NsP_12.3 //
narāṇāṃ dṛḍhacittānām akāryaṃ neha kurvatām /
yat puṇyam ṛṣibhiḥ proktaṃ tan me vada mahāmate // NsP_12.4 //

vyāsa uvāca:
narāṇāṃ dṛḍhacittānām iha loke paratra ca /
puṇyaṃ yat syān muniśreṣṭha tan me nigadataḥ śṛṇu // NsP_12.5 //
atraivodāharantīmām itihāsaṃ purātanam /
yamyā ca saha saṃvādaṃ yamasya ca mahātmanaḥ // NsP_12.6 //
vivasvān aditeḥ putras tasya putrau suvarcasau /
jajñāte sa yamaś caiva yamī cāpi yavīyasī // NsP_12.7 //
tau tatra saṃvivardhete pitur bhavana uttame /
krīḍamānau svabhāvena svacchandagamanāv ubhau // NsP_12.8 //
yamī yamaṃ samāsādya svasā bhrātaram abravīt // NsP_12.9 //
na bhrātā bhaginīṃ yogyāṃ kāmayantīṃ ca kāmayet /
bhrātṛbhūtena kiṃ tasya svasur yo na patir bhavet // NsP_12.10 //
abhūta iva sa jñeyo na tu bhūtaḥ kathaṃcana /
anāthāṃ nātham icchantīṃ svasāraṃ yo na nāthati // NsP_12.11 //
kāṅkṣantīṃ bhrātaraṃ nāthaṃ bhartāraṃ yas tu necchati /
bhrāteti nocyate loke sa pumān munisattamaḥ // NsP_12.12 //
syād vānyatanayā tasya bharyā bhavati kiṃ tayā /
īkṣatas tu svasā bhrātuḥ kāmena paridahyate // NsP_12.13 //
yat kāryam aham icchāmi tvam eveccha tad eva hi /
anyathāhaṃ mariṣyāmi tvām icchantī vicetanā // NsP_12.14 //
kāmaduḥkham asahyaṃ nu bhrātaḥ kiṃ tvaṃ na cecchasi /
kāmāgninā bhṛśaṃ taptā pralīyāmy aṅga mā ciram // NsP_12.15 //
kāmārtāyāḥ striyāḥ kānta vaśago bhava mā ciram /
svena kāyena me kāyaṃ saṃyojayitum arhasi // NsP_12.16 //

yama uvāca:
kim idaṃ lokavidviṣṭaṃ dharmaṃ bhagini bhāṣase /
akāryam iha kaḥ kuryāt pumān bhadre sucetanaḥ // NsP_12.17 //
na te saṃyojayiṣyāmi kāyaṃ kāyena bhāmini /
na bhrātā madanārtāyāḥ svasuḥ kāmaṃ prayacchati // NsP_12.18 //
mahāpātakam ity āhuḥ svasāraṃ yo 'dhigacchati /
paśūnām eṣa dharmaḥ syāt tiryagyonivatāṃ śubhe // NsP_12.19 //

yamy uvāca:
ekasthāne yathā pūrvaṃ saṃyogo nau na duṣyati /
mātṛgarbhe tathaivāyaṃ saṃyogo nau na duṣyati // NsP_12.20 //
kiṃ bhrātar apy anāthāṃ tvaṃ mā necchasi śobhanam /
svasāraṃ nirṛtī rakṣaḥ saṃgacchati ca nityaśaḥ // NsP_12.21 //

yama uvāca:
svayaṃbhuvāpi nindyeta lokavṛttaṃ jugupsitam /
pradhānapuruṣācīrṇaṃ loko 'yam anuvartate // NsP_12.22 //
tasmād aninditaṃ dharmaṃ pradhānapuruṣaś caret /
ninditaṃ varjayed yatnād etad dharmasya lakṣaṇam // NsP_12.23 //
yad yad ācarati śreṣṭhas tat tad evetaro janaḥ /
sa yat pramāṇaṃ kurute lokas tad anuvartate // NsP_12.24 //
atipāpam ahaṃ manye subhage vacanaṃ tava /
viruddhaṃ sarvadharmeṣu lokeṣu ca viśeṣataḥ // NsP_12.25 //
matto 'nyo yo bhaved yo vai viśiṣṭo rūpaśīlataḥ /
tena sārdhaṃ pramodasva na te bhartā bhavāmy aham // NsP_12.26 //
nāhaṃ spṛśāmi tanvā te tanuṃ bhadre dṛḍhavrataḥ /
munayaḥ pāpam āhus taṃ yaḥ svasāraṃ nigṛhṇati // NsP_12.27 //

yamy uvāca:
durlabhaṃ caiva paśyāmi loke rūpam ihedṛśam /
yatra rūpaṃ vayaś caiva pṛthivyāṃ kva pratiṣṭhitam // NsP_12.28 //
na vijānāmi te cittaṃ kuta etat pratiṣṭhitam /
ātmarūpaguṇopetāṃ na kāmayasi mohitām // NsP_12.29 //
lateva pādape lagnā kāmaṃ tvaccharaṇaṃ gatā /
bāhubhyāṃ saṃpariṣvajya nivasāmi śucismitā // NsP_12.30 //

yama uvāca:
anyaṃ śrayasva suśroṇi devaṃ devy asitekṣaṇe /
yas tu te kāmamohena cetasā vibhramaṃ gataḥ /
tasya devasya devī tvaṃ bhavethā varavarṇini // NsP_12.31 //
īpsitāṃ sarvabhūtānāṃ varyāṃ śaṃsanti mānavāḥ /
subhadrāṃ cārusarvāṅgīṃ saṃskṛtāṃ paricakṣate // NsP_12.32 //
tatkṛte 'pi suvidvāṃso na kariṣyanti dūṣaṇam /
paritāpaṃ mahāprājñe na kariṣye dṛḍhavrataḥ // NsP_12.33 //
cittaṃ me nirmalaṃ bhadre viṣṇau rudre ca saṃsthitam /
ataḥ pāpaṃ nu necchāmi dharmacitto dṛḍhavrataḥ // NsP_12.34 //

vyāsa uvāca:
asakṛt procyamāno 'pi tayā caivaṃ dṛḍhavrataḥ /
kṛtavān na yamaḥ kāryaṃ tena devatvam āptavān // NsP_12.35 //
narāṇāṃ dṛḍhacittānām evaṃ pāpam akurvatām /
anantaṃ phalam ity āhus teṣāṃ svargaphalaṃ bhavet // NsP_12.36 //
etat tu yamyupākhyānaṃ pūrvavṛttaṃ sanātanam /
sarvapāpaharaṃ puṇyaṃ śrotavyam anasūyayā // NsP_12.37 //
yaś caitat paṭhate nityaṃ havyakavyeṣu brāhmaṇaḥ /
saṃtṛptāḥ pitaras tasya na viśanti yamālayam // NsP_12.38 //
yaś caitat paṭhate nityaṃ pitṝṇām anṛṇo bhavet /
vaivasvatībhyas tīvrābhyo yātanābhyaḥ pramucyate // NsP_12.39 //
putraitad ākhyānam anuttamaṃ mayā tavoditaṃ vedapadārthaniścitam /
purātanaṃ pāpaharaṃ sadā nṛṇāṃ kim anyad adyaiva vadāmi śaṃsa me // NsP_12.40 //

|| iti śrīnarasiṃhapurāṇe yamīyamasaṃvādo nāma dvādaśo 'dhyāya || NarP 12 ||

____________________________________________________________________________


śrīśuka uvāca:
vicitreyaṃ kathā tāta vaidikī me tvayeritā /
anyāḥ puṇyāś ca me brūhi kathāḥ pāpapraṇāśinīḥ // NsP_13.1 //
ahaṃ te kathayiṣyāmi purāvṛttam anuttamam /
pativratāyāḥ saṃvādaṃ kasyacid brahmacāriṇaḥ // NsP_13.2 //
kaśyapo nītimān nāma brāhmaṇo vedapāragaḥ /
sarvaśāstrārthatattvajño vyākhyāne pariniṣṭhitaḥ // NsP_13.3 //
svadharmakāryanirataḥ paradharmaparāṅmukhaḥ /
ṛtukālābhigāmī ca agnihotraparāyaṇaḥ // NsP_13.4 //
sāyaṃprātar mahābhāga hutvāgniṃ tarpayan dvijān /
atithīn āgatān gehaṃ narasiṃhaṃ ca pujayat // NsP_13.5 //
tasya patnī mahābhāgā sāvitrī nāma nāmataḥ /
pativratā mahābhāgā patyuḥ priyahite ratā // NsP_13.6 //
bhartuḥ śuśrūṣaṇenaiva dīrghakālam aninditā /
parokṣajñānam āpannā kalyāṇī guṇasaṃmatā // NsP_13.7 //
tayā saha sa dharmātmā madhyadeśe mahāmatiḥ /
nandigrāme vasan dhīmān svānuṣṭhānaparāyaṇaḥ // NsP_13.8 //
atha kauśaliko vipro yajñaśarmā mahāmatiḥ /
tasya bhāryābhavat sādhvī rohiṇī nāma nāmataḥ // NsP_13.9 //
sarvalakṣaṇasaṃpannā patiśuśrūṣaṇe ratā /
sā prasūtā sutaṃ tv ekaṃ tasmād bhartur aninditā // NsP_13.10 //
sa yāyāvaravṛttis tu putre jāte vicakṣaṇaḥ /
jātakarma tadā cakre snātvā putrasya mantrataḥ // NsP_13.11 //
dvādaśe 'hani tasyaiva devaśarmeti buddhimān /
puṇyāhaṃ vācayitvā tu nāma cakre yathāvidhi // NsP_13.12 //
upaniṣkramaṇaṃ caiva caturthe māsi yatnataḥ /
tathānnaprāśanaṃ ṣaṣṭhe māsi cakre yathāvidhi // NsP_13.13 //
saṃvatsare tataḥ pūrṇe cūḍākarma ca dharmavit /
kṛtvā garbhāṣṭame varṣe vratabandhaṃ cakāra saḥ // NsP_13.14 //
sopanīto yathānyāyaṃ pitrā vedam adhītavān /
svīkṛte tv ekavede tu pitā svarlokam āsthitaḥ // NsP_13.15 //
mātrā sahāsa duḥkhī sa pitary uparate sutaḥ /
dhairyam āsthāya medhāvī sādhubhiḥ preritaḥ punaḥ // NsP_13.16 //
pretakāryāṇi kṛtvā tu devaśarmā gataḥ sutaḥ /
gaṅgādiṣu sutīrtheṣu snānaṃ kṛtvā yathāvidhi // NsP_13.17 //
tam eva prāptavān grāmaṃ yatrāste sā pativratā /
saṃprāpya viśrutaḥ so 'tha brahmacārī mahāmate // NsP_13.18 //
bhikṣāṭanaṃ tu kṛtvāsau japan vedam atandritaḥ /
kurvann evāgnikāryaṃ tu nandigrāme ca tasthivān // NsP_13.19 //
mṛte bhartari tanmātā putre pravrajite tu sā /
duḥkhād duḥkham anuprāptā niyataṃ rakṣakaṃ vinā // NsP_13.20 //
atha snātvā tu nadyāṃ vai brahmacārī svakarpaṭam /
kṣitau prasārya śoṣārthaṃ japann āsīta vāgyataḥ // NsP_13.21 //
kāko balākā tad vastraṃ parigṛhyāśu jagmatuḥ /
tau dṛṣṭvā bhartsayām_asa devaśarmā tato dvijaḥ // NsP_13.22 //
viṣṭhām utsṛjya vastre tu jagmatus tasya bhartsanāt /
roṣeṇa vīkṣayām_asa khe yāntau pakṣiṇau tu saḥ // NsP_13.23 //
tadroṣavahninā dagdhau bhūmyāṃ nipatitau khagau /
sa dṛṣṭvā tau kṣitiṃ yātau pakṣiṇau vismayaṃ gataḥ // NsP_13.24 //
tapasā na mayā kaścit sadṛśo 'sti mahītale /
iti matvā gato bhikṣām aṭituṃ grāmam añjasā // NsP_13.25 //
aṭan brāhmaṇageheṣu brahmacārī tapaḥsmayī /
praviṣṭas tad gṛhaṃ vatsa gṛhe yatra pativratā // NsP_13.26 //
taṃ dṛṣṭvā yācyamānāpi tena bhikṣāṃ pativratā /
vāgyatā pūrvaṃ vijñāya bhartuḥ kṛtvānuśāsanam // NsP_13.27 //
kṣālayām_asa tatpādau bhūya uṣṇena vārinā /
āśvāsya svapatiṃ sā tu bhikṣāṃ dātuṃ pracakrame // NsP_13.28 //
tataḥ krodhena raktākṣo brahmacārī pativratām /
dagdhukāmas tapovīryāt punaḥ punar udaikṣata /
sāvitrī tu nirīkṣyaivaṃ hasantī sā tam abravīt // NsP_13.29 //
na kāko na balākāhaṃ tvatkrodhena tu yau mṛtau /
nadītīre 'dya kopātman bhikṣāṃ matto yadīcchasi // NsP_13.30 //
tayaivam uktaḥ sāvitryā bhikṣām ādāya so 'grataḥ /
cintayan manasā tasyāḥ śaktiṃ dūrārthavedinīm // NsP_13.31 //
etyāśrame maṭhe sthāpya bhikṣāpātraṃ prayatnataḥ /
pativratāyāṃ bhuktāyāṃ gṛhasthe nirgate patau // NsP_13.32 //
punar āgamya tadgehaṃ tām uvāca pativratām // NsP_13.33ab //

brahmacāry uvāca:
prabrūhy etan mahābhāge pṛcchato me yathārthataḥ // NsP_13.33cd //
viprakṛṣṭārthavijñānaṃ katham āśu tavābhavat /
ityuktā tena sā sādhvī sāvitrī tu pativratā // NsP_13.34 //
taṃ brahmacāriṇaṃ prāha pṛcchantaṃ gṛham etya vai /
śṛṇuṣvāvahito brahman yan māṃ tvaṃ paripṛcchasi // NsP_13.35 //
tat te 'haṃ saṃpravakṣyāmi svadharmaparibṛṃhitam /
strīṇāṃ tu patiśuśrūṣā dharma eṣa paristhitaḥ // NsP_13.36 //
tam evāhaṃ sadā kuryāṃ nānyam asmi mahāmate /
divārātram asaṃdigdhaṃ śraddhayā paritoṣaṇam // NsP_13.37 //
kurvantyā mama saṃbhūtaṃ viprakṛṣṭārthadarśanam /
anyac ca te pravakṣyāmi nibodha tvaṃ yadīcchasi // NsP_13.38 //
pitā yāyāvaraḥ śuddhas tasmād vedam adhītya vai /
mṛte pitari kṛtvā tu pretakāryam ihāgataḥ // NsP_13.39 //
utsṛjya mātaraṃ draṣṭuṃ vṛddhāṃ dīnāṃ tapasvinīm /
anāthāṃ vidhavām atra nityaṃ svodaraposakaḥ // NsP_13.40 //
yayā garbhe dhṛtaḥ pūrvaṃ pālito lālitas tathā /
tāṃ tyaktvā vipine dharmaṃ caran vipra na lajjase // NsP_13.41 //
yayā tava kṛtaṃ brahman bālye malanikṛntanam /
duḥkhitāṃ tāṃ gṛhe tyaktvā kiṃ bhaved vipine 'ṭataḥ // NsP_13.42 //
mātṛduḥkhena te vaktraṃ pūtigandham idaṃ bhavet /
pitraiva saṃskṛto yasmāt tasmāc chaktir abhūd iyam // NsP_13.43 //
pakṣī dagdhaḥ sudurbuddhe pāpātman sāṃprataṃ vṛthā /
vṛthā snānaṃ vṛthā tīrthaṃ vṛthā japtaṃ vṛthā hutam // NsP_13.44 //
sa jīvati vṛthā brahman yasya mātā suduḥkhitā /
yo rakṣet satataṃ bhaktyā mātaraṃ mātṛvatsalaḥ // NsP_13.45 //
tasyehānuṣṭhitaṃ sarvaṃ phalaṃ cāmutra ceha hi /
mātuś ca vacanaṃ brahman pālitaṃ yair narottamaiḥ // NsP_13.46 //
te mānyās te namaskāryā iha loke paratra ca /
atas tvaṃ tatra gatvādya yatra mātā vyavasthitā // NsP_13.47 //
tāṃ tvaṃ rakṣaya jīvantīṃ tadrakṣā te paraṃ tapaḥ /
krodhaṃ parityajainaṃ tvaṃ dṛṣṭādṛṣṭavighātakam // NsP_13.48 //
tayoḥ kuru vadhe śuddhiṃ pakṣiṇor ātmaśuddhaye /
yāthātathyena kathitam etat sarvaṃ mayā tava // NsP_13.49 //
brahmacārin kuruṣva tvaṃ yadīcchasi satāṃ gatim /
ity uktvā virarāmātha dvijaputraṃ pativratā // NsP_13.50 //
so 'pi tām āha bhūyo 'pi sāvitrīṃ tu kṣamāpayan /
ajñānāt kṛtapāpasya kṣamasva varavarṇini // NsP_13.51 //
mayā tavāhitaṃ yac ca kṛtaṃ krodhanirīkṣaṇam /
tat kṣamasva mahābhāge hitam uktaṃ pativrate // NsP_13.52 //
tatra gatvā mayā yāni karmāṇi tu śubhavrate /
kāryāṇi tāni me brūhi yathā me sugatir bhavet // NsP_13.53 //
tenaivaṃ uktā sāpy āha taṃ pṛcchantaṃ pativratā /
yāni kāryāṇi vakṣyāmi tvayā karmāṇi me śṛṇu // NsP_13.54 //
poṣyā mātā tvayā tatra niścayaṃ bhaikṣavṛttinā /
atra vā tatra vā brahman prāyaścittaṃ ca pakṣiṇoḥ // NsP_13.55 //
yajñaśarmasutā kanyā bhāryā tava bhaviṣyati /
tāṃ gṛhṇīṣva ca dharmeṇa gate tvayi sa dāsyati // NsP_13.56 //
putras te bhavitā tasyām ekaḥ saṃtativardhanaḥ /
yāyāvaradhanād vṛttiḥ pitṛvat te bhaviṣyati // NsP_13.57 //
punar mṛtāyāṃ bhāryāyāṃ bhavitā tvaṃ tridaṇḍakaḥ /
sa yatyāśramadharmeṇa yathoktyānuṣṭhitena ca /
narasiṃhaprasādena vaiṣṇavaṃ padam āpsyasi // NsP_13.58 //
bhāvyam etat tu kathitaṃ mayā tava hi pṛcchataḥ /
manyase nānṛtaṃ tv etat kuru sarvaṃ hi me vacaḥ // NsP_13.59 //

brāhmaṇa uvāca:
gacchāmi mātṛrakṣārtham adyaivāhaṃ pativrate /
kariṣye tvadvacaḥ sarvaṃ tatra gatvā śubhekṣaṇe // NsP_13.60 //
ity uktvā gatavān brahman devaśarmā tatas tvaran /
saṃrakṣya mātaraṃ yatnāt krodhamohavivarjitaḥ // NsP_13.61 //
kṛtvā vivāham utpādya putraṃ vaṃśakaraṃ śubham /
mṛtabhāryaś ca saṃnyasya samaloṣṭāśmakāñcanaḥ /
narasiṃhaprasādena parāṃ siddhim avāptavān // NsP_13.62 //
pativratāśaktir iyaṃ taveritā dharmaś ca mātuḥ parirakṣaṇaṃ param /
saṃsāravṛkṣaṃ ca nihatya bandhanaṃ chitvā ca viṣṇoḥ padam eti mānavaḥ // NsP_13.63 //

|| iti śrīnarasiṃhapurāṇe brahmacārisaṃvādo nāma trayodaśo 'dhyāya || NarP 13 ||

____________________________________________________________________________


vyāsa uvāca:
śṛṇu vatsa mahābuddhe śiṣyāś caitāṃ parāṃ kathām /
mayocyamānāṃ śṛṇvantu sarvapāpapraṇāśinīm // NsP_14.1 //
purā dvijavaraḥ kaścid vedaśāstraviśāradaḥ /
mṛtabhāryo gatas tīrthaṃ cakre snānaṃ yathāvidhi // NsP_14.2 //
tapaḥ sutaptaṃ vijane niḥspṛho dārakarmaṇi /
bhikṣāhāraḥ pravasito japasnānaparāyaṇaḥ // NsP_14.3 //
snātvā sa gaṅgāṃ yamunāṃ sarasvatīṃ puṇyāṃ vitastām atha gomatīṃ ca /
gayāṃ samāsādya pitṛn pitāmahān saṃtarpayan san gatavān mahendram // NsP_14.4 //
tatrāpi kuṇḍeṣu girau mahāmatiḥ snātvā nu dṛṣṭvā bhṛgunandanottamam /
kṛtvā pitṛbhyas tu tathaiva tṛptiṃ vrajan vanaṃ pāpaharaṃ praviṣṭaḥ // NsP_14.5 //
dhārāṃ patantīṃ mahatīṃ śiloccayāt saṃdhārya bhaktyā tv anu nārasiṃhe /
śirasy aśeṣāghavināśinīṃ tadā viśuddhadehaḥ sa babhūva vipraḥ // NsP_14.6 //
vindhyācale saktam anantam acyutaṃ bhaktair munīndrair api pūjitaṃ sadā /
ārādhya puṣpair girisaṃbhavair śubhais tatraiva siddhiṃ tv abhikāṅkṣya saṃsthitaḥ // NsP_14.7 //
sa nārasiṃho bahukālapūjayā tuṣṭaḥ sunidrāgatam āha bhaktam /
anāśramitvaṃ gṛhabhaṅgakāraṇaṃ hy ato gṛhāṇāśramam uttamaṃ dvija // NsP_14.8 //
anāśramīti dvija vedapāragān api tv ahaṃ nānugṛhṇāmi cātra /
tathāpi niṣṭhāṃ tava vīkṣya sattama tvayi prasannena mayety udīritam // NsP_14.9 //
tenaivam uktaḥ parameśvareṇa dvijo 'pi buddhyā pravicintya vākyam /
harer alaṅghyaṃ narasiṃhamūrter bhādhaṃ ca kṛtvā sa yatir babhūva // NsP_14.10 //
tridaṇḍavṛkṣākṣapavitrapāṇir āplutya toye tv aghahāriṇi sthitaḥ /
japan sadā mantram apāstadoṣaṃ sāvitryam īśaṃ hṛdaye smaran harim // NsP_14.11 //
yathākathaṃcit pratilabhya śākaṃ bhaikṣyābhituṣṭo vanavāsavāsī /
abhyarcya viṣṇuṃ narasiṃhamūrtiṃ dhyātvā ca nityaṃ hṛdi śuddham ādyam // NsP_14.12 //
viviktadeśe vipule kuśāsane niveśya sarvaṃ hṛdaye 'sya sarvam /
bāhyaṃ samastaṃ guṇam indriyāṇāṃ vilīya bhedaṃ bhagavaty anante // NsP_14.13 //
vijñeyam ānandam ajaṃ viśālaṃ satyātmakaṃ kṣemapadaṃ vareṇyam /
saṃcintya tasmin pravihāya dehaṃ babhūva muktaḥ paramātmarūpī // NsP_14.14 //
imāṃ kathāṃ muktiparāṃ yathoktāṃ paṭhanti ye nārasiṃhaṃ smarantaḥ /
prayāgatīrthaplavane tu yat phalaṃ tat prāpya te yānti hareḥ padaṃ mahat // NsP_14.15 //
ity etad uktaṃ tava putra pṛcchataḥ purātanaṃ puṇyatamaṃ pavitrakam /
saṃsāravṛkṣasya vināśanaṃ paraṃ punaḥ kam icchasy abhivāñchitaṃ vada // NsP_14.16 //

|| iti śrīnarasiṃhapurāṇe caturdaśo 'dhyāya || NarP 14 ||

____________________________________________________________________________


śrīśuka uvāca:
śrotum icchāmy ahaṃ tāta sāṃprataṃ munibhiḥ saha /
saṃsāravṛkṣaṃ sakalaṃ yenedaṃ parivartate // NsP_15.1 //
vaktum arhasi me tāta tvayaitat sūcitaṃ purā /
nānyo vetti mahābhāga saṃsāroccāralakṣaṇam // NsP_15.2 //

sūta uvāca:
sa putreṇaivam uktas tu śiṣyāṇāṃ madhyagena ca /
kṛṣṇadvaipāyanaḥ prāha saṃsāratarulakṣaṇam // NsP_15.3 //

vyāsa uvāca:
śṛṇvantu śiṣyāḥ sakalā vatsa tvaṃ śṛṇu bhāvitaḥ /
saṃsāravṛkṣaṃ vakṣyāmi yena cedaṃ samāvṛtam // NsP_15.4 //
avyaktamūlaprabhavas tasmād agre tathotthitaḥ /
buddhiskandhamayaś caiva indriyāṅkarakoṭaraḥ // NsP_15.5 //
mahābhūtaviśākhaś ca viśeṣaiḥ pattraśākhavān /
dharmādharmasupuṣpaś ca sukhaduḥkhaphalodayaḥ // NsP_15.6 //
ājīvyaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ /
etad brahma paraṃ caiva brahma vṛkṣasya tasya tat // NsP_15.7 //
ity evaṃ kathitaṃ vatsa saṃsāravṛkṣalakṣaṇam /
vṛkṣaṃ enaṃ samārūḍhā moham āyānti dehinaḥ // NsP_15.8 //
saṃsarantīha satataṃ sukhaduḥkhasamanvitāḥ /
prāyeṇa prākṛtā martyā brahmajñānaparāṅmukhāḥ // NsP_15.9 //
chittvainaṃ kṛtino yānti no yānti brahmajñāninaḥ /
karmakriye mahāprājña nainaṃ chindanti duṣkṛtāḥ // NsP_15.10 //
enaṃ chittvā ca bhittvā ca jñānena paramāsinā /
tato 'maratvaṃ te yānti yasmān nāvartate punaḥ // NsP_15.11 //
dehadāramayaiḥ pāśair dṛḍhaṃ baddho 'pi mucyate /
jñānam eva paraṃ puṃsāṃ śreyasām abhivāñchitam /
toṣaṇaṃ narasiṃhasya jñānahīnaḥ paśuḥ pumān // NsP_15.12 //
āhāranidrābhayamaithunāni samānam etat paśubhir narāṇām /
jñānaṃ narāṇām adhikaṃ hi loke jñānena hīnāḥ paśubhiḥ samānāḥ // NsP_15.13 //

|| iti śrīnarasiṃhapurāṇe pañcadaśo 'dhyāya || NarP 15 ||

____________________________________________________________________________


śrīśuka uvāca:
saṃsāravṛkṣam āruhya dvaṃdvapāśaśatair dṛḍhaiḥ /
badhyamānaḥ sutaiśvaryaiḥ patito yonisāgare // NsP_16.1 //
yaḥ kāmakrodhalobhais tu viṣayaiḥ paripīḍitaḥ /
baddhaḥ svakarmabhir gauṇaiḥ putradāraiṣaṇādibhiḥ // NsP_16.2 //
sa kena nistaraty āśu dustaraṃ bhavasāgaram /
pṛcchām ākhyāhi me tāta tasya muktiṃ kathaṃ bhavet // NsP_16.3 //

śrīvyāsa uvāca:
śṛṇu vatsa mahāprājña yaj jñātvā muktim āpnuyāt /
tac ca vakṣyāmi te divyaṃ nāradena śrutaṃ purā // NsP_16.4 //
narake raurave ghore dharmajñānavivarjitāḥ /
svakarmabhir mahāduḥkhaṃ prāptā yatra yamālaye // NsP_16.5 //
mahāpāpakṛtaṃ ghoraṃ saṃprāptāḥ pāpakṛjjanāḥ /
ālokya nāradaḥ śīghraṃ gatvā yatra trilocanaḥ // NsP_16.6 //
gaṅgādharaṃ mahādevaṃ śaṃkaraṃ śūlapāṇinam /
praṇamya vidhivad devaṃ nāradaḥ paripṛcchati // NsP_16.7 //

nārada uvāca:
yaḥ saṃsāre mahādvaṃdvaiḥ kāmabhogaiḥ śubhāśubhaiḥ /
śabdādiviṣayair baddhaḥ pīḍyamānaḥ ṣaḍūrmibhiḥ // NsP_16.8 //
kathaṃ nu mucyate kṣipraṃ mṛtyusaṃsārasāgarāt /
bhagavan brūhi me tattvaṃ śrotum icchāmi śaṃkara // NsP_16.9 //
tasya tad vacanaṃ śrutvā nāradasya trilocanaḥ /
uvāca tam ṛṣiṃ śaṃbhuḥ prasannavadano haraḥ // NsP_16.10 //

maheśvara uvāca:
jñānāmṛtaṃ ca guhyaṃ ca rahasyam ṛṣisattama /
vakṣyāmi śṛṇu duḥkhaghnaṃ sarvabandhabhayāpaham // NsP_16.11 //
tṛṇādi caturāsyāntaṃ bhūtagrāmaṃ caturvidham /
carācaraṃ jagat sarvaṃ prasuptaṃ yasya māyayā // NsP_16.12 //
tasya viṣṇoḥ prasādena yadi kaścit prabudhyate /
sa nistarati saṃsāraṃ devānām api dustaram // NsP_16.13 //
bhogaiśvaryamadonmattas tattvajñānaparāṅmukhaḥ /
saṃsārasumahāpaṅke jīrṇā gaur iva majjati // NsP_16.14 //
yas tv ātmānaṃ nibadhnāti karmabhiḥ kośakāravat /
tasya muktiṃ na paśyāmi janmakoṭiśatair api // NsP_16.15 //
tasmān nārada sarveśaṃ devānāṃ devam avyayam /
ārādhayet sadā saṃyag dhyāyed viṣṇuṃ samāhitaḥ // NsP_16.16 //
yas taṃ viśvam anādyantam ādyaṃ svātmani saṃsthitam /
sarvajñam amalaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.17 //
nirvikalpaṃ nirākāśaṃ niṣprapañcaṃ nirāmayam /
vāsudevam ajaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.18 //
nirañjanaṃ paraṃ śāntam acyutaṃ bhūtabhāvanam /
devagarbhaṃ vibhuṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.19 //
sarvapāpavinirmuktam aprameyam alakṣaṇam /
nirvāṇam anaghaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.20 //
amṛtaṃ paramānandaṃ sarvapāpavivarjitam /
brahmaṇyaṃ śaṃkaraṃ viṣṇuṃ sadā saṃkīrtya mucyate // NsP_16.21 //
yogeśvaraṃ purāṇākhyam aśarīraṃ guhāśayam /
amātram avyayaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.22 //
śubhāśubhavinirmuktam ūrmiṣaṭkaparaṃ vibhum /
acintyam amalaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.23 //
sarvadvaṃdvavinirmuktaṃ sarvaduḥkhavivarjitam /
apratarkyam ajaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.24 //
anāmagotram advaitaṃ caturthaṃ paramaṃ padam /
taṃ sarvahṛdgataṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.25 //
arūpaṃ satyasaṃkalpaṃ śuddham ākāśavat param /
ekāgramanasā viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.26 //
sarvātmakaṃ svabhāvastham ātmacaitanyarūpakam /
śubhram ekākṣaraṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.27 //
anirvācyam avijñeyam akṣarādim asaṃbhavam /
ekaṃ nūtnaṃ sadā viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.28 //
viśvādyaṃ viśvagoptāraṃ viśvādaṃ sarvakāmadam /
sthānatrayātigaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.29 //
sarvaduḥkhakṣayakaraṃ sarvaśāntikaraṃ harim /
sarvapāpaharaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.30 //
brahmādidevagandharvair munibhiḥ siddhacāraṇaiḥ /
yogibhiḥ sevitaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.31 //
viṣṇau pratiṣṭhitaṃ viśvaṃ viṣṇur viśve pratiṣṭhitaḥ /
viśveśvaram ajaṃ viṣṇuṃ kīrtayann eva mucyate // NsP_16.32 //
saṃsārabandhanān muktim icchan kāmam aśeṣataḥ /
bhaktyaiva varadaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.33 //
vyāsa uvāca:
nāradena purā pṛṣṭa evaṃ sa vṛṣabhadhvajaḥ /
yad uvāca tadā tasmai tan mayā kathitaṃ tava // NsP_16.34 //
tam eva satataṃ dhyāhi nirbījaṃ brahma kevalam /
avāpsyasi dhruvaṃ tāta śāśvataṃ padam avyayam // NsP_16.35 //
śrutvā suraṛṣiviṣṇoḥ prādhānyam idam īśvarāt /
sa viṣṇuṃ saṃyag ārādhya parāṃ siddhim avāptavān // NsP_16.36 //
yaś cainaṃ paṭhate caiva nṛsiṃhakṛtamānasaḥ /
śatajanmakṛtaṃ pāpam api tasya praṇaśyati // NsP_16.37 //
viṣṇoḥ stavam idaṃ puṇyaṃ mahādevena kīrtitam /
prātaḥ snātvā paṭhen nityam amṛtatvaṃ sa gacchati // NsP_16.38 //
dhyāyanti ye nityam anantam acyutaṃ hṛtpadmamadhyeṣv atha kīrtayanti ye /
upāsakānāṃ prabhum īśvaraṃ paraṃ te yānti siddhiṃ paramāṃ tu vaiṣṇavīm // NsP_16.39 //

|| iti śrīnarasiṃhapurāṇe viṣṇoḥ stavarājanirūpaṇe ṣoḍaśo 'dhyāya || NarP 16 ||

____________________________________________________________________________


śrīśuka uvāca:
kiṃ japan mucyate tāta satataṃ viṣṇutatparaḥ /
saṃsāraduḥkhāt sarveṣāṃ hitāya vada me pitaḥ // NsP_17.1 //

vyāsa uvāca:
aṣṭākṣaraṃ pravakṣyāmi mantrāṇāṃ mantram uttamam /
yaṃ japan mucyate martyo janmasaṃsārabandhanāt // NsP_17.2 //
hṛtpuṇḍarīkamadhyasthaṃ śaṅkhacakragadādharam /
ekāgramanasā dhyātvā viṣṇuṃ kuryāj japaṃ dvijaḥ // NsP_17.3 //
ekānte nirjanasthāne viṣṇvagre vā jalāntike /
japed aṣṭākṣaraṃ mantraṃ citte viṣṇuṃ nidhāya vai // NsP_17.4 //
aṣṭākṣarasya mantrasya ṛṣir nārāyaṇaḥ svayam /
chandaś ca daivī gāyatrī paramātmā ca devatā // NsP_17.5 //
śuklavarṇaṃ ca oṃkāraṃ nakāraṃ raktam ucyate /
mokāraṃ varṇataḥ kṛṣṇaṃ nākāraṃ raktam ucyate // NsP_17.6 //
rākāraṃ kuṅkumābhaṃ tu yakāraṃ pītam ucyate /
ṇākāram añjanābhaṃ tu yakāraṃ bahuvarṇakam // NsP_17.7 //
oṃ namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ /
bhaktānāṃ japatāṃ tāta svargamokṣaphalapradaḥ /
vedānāṃ praṇayenaiṣa siddho mantraḥ sanātanaḥ // NsP_17.8 //
sarvapāpaharaḥ śrīmān sarvamantreṣu cottamaḥ /
enam aṣṭākṣaraṃ mantraṃ japan nārāyaṇaṃ smaret // NsP_17.9 //
saṃdhyāvasāne satataṃ sarvapāpaiḥ pramucyate /
eṣa eva paro mantra eṣa eva paraṃ tapaḥ // NsP_17.10 //
eṣa eva paro mokṣa eṣa svarga udāhṛtaḥ /
sarvavedarahasyebhyaḥ sāra eṣa samuddhṛtaḥ // NsP_17.11 //
viṣṇunā vaiṣṇavānāṃ hi hitāya manujāṃ purā /
evaṃ jñātvā tato vipro hy aṣṭākṣaram imaṃ smaret // NsP_17.12 //
snātvā śuciḥ śucau deśe japet pāpaviśuddhaye /
jape dāne ca home ca gamane dhyānaparvasu // NsP_17.13 //
japen nārāyaṇaṃ mantraṃ karmapūrve pare tathā /
japet sahasraṃ niyutaṃ śucir bhūtvā samāhitaḥ // NsP_17.14 //
māsi māsi tu dvādaśyāṃ viṣṇubhakto dvijottamaḥ /
snātvā śucir japed yas tu namo nārāyaṇaṃ śatam // NsP_17.15 //
sa gacchet paramaṃ devaṃ nārāyaṇam anāmayam /
gandhapuṣpādibhir viṣṇum anenārādhya yo japet // NsP_17.16 //
mahāpātakayukto 'pi mucyate nātra saṃśayaḥ /
hṛdi kṛtvā hariṃ devaṃ mantram enaṃ tu yo japet // NsP_17.17 //
sarvapāpaviśuddhātmā sa gacchet paramāṃ gatim /
prathamena tu lakṣeṇa ātmaśuddhir bhaviṣyati // NsP_17.18 //
dvitīyena tu lakṣeṇa manusiddhim avāpnuyāt /
tṛtīyena tu lakṣeṇa svargalokam avāpnuyāt // NsP_17.19 //
caturthena tu lakṣeṇa hareḥ sāmipyam āpnuyāt /
pañcamena tu lakṣeṇa nirmalaṃ jñānam āpnuyāt // NsP_17.20 //
tathā ṣaṣṭhena lakṣeṇa bhaved viṣṇau sthirā matiḥ /
saptamena tu lakṣeṇa svarūpaṃ pratipadyate // NsP_17.21 //
aṣṭamena tu lakṣeṇa nirvāṇam adhigacchati /
svasvadharmasamāyuktaṃ japaṃ kuryād dvijottamaḥ // NsP_17.22 //
etat siddhikaraṃ mantram aṣṭākṣaram atandritaḥ /
duḥsvapnāsurapaiśācā uragā brahmarākṣasāḥ // NsP_17.23 //
jāpinaṃ nopasarpanti caurakṣudrādhayas tathā /
ekāgramanasāvyāgro viṣṇubhakto dṛḍhavrataḥ // NsP_17.24 //
japen nārāyaṇaṃ mantram etan mṛtyubhayāpaham /
mantrāṇāṃ paramo mantro devatānāṃ ca daivatam // NsP_17.25 //
guhyānāṃ paramaṃ guhyam oṃkārādyakṣarāṣṭakam /
āyuṣyaṃ dhanaputrāṃś ca paśūn vidyāṃ mahad yaśaḥ // NsP_17.26 //
dharmārthakāmamokṣāṃś ca labhate ca japan naraḥ /
etat satyaṃ ca dharmyaṃ ca vedaśrutinidarśanāt // NsP_17.27 //
etat siddhikaraṃ nṝṇāṃ mantrarūpaṃ na saṃśayaḥ /
ṛṣayaḥ pitaro devāḥ siddhās tv asurarākṣasāḥ // NsP_17.28 //
etad eva paraṃ japtvā parāṃ siddhim ito gatāḥ /
jñātvā yas tv ātmanaḥ kālaṃ śāstrāntaravidhānataḥ /
antakāle japann eti tad viṣṇoḥ paramaṃ padam // NsP_17.29 //
nārāyaṇāya nama ity ayam eva satyaṃ saṃsāraghoraviṣasaṃharaṇāya mantraḥ /
śṛṇvantu bhavyamatayo muditās tvarāgā uccais tarām upadiśāmy aham ūrdhvabāhuḥ // NsP_17.30 //
bhūtvordhvabāhur adyāhaṃ satyapūrvaṃ bravīmy aham /
he putra śiṣyāḥ śṛṇuta na mantro 'ṣṭākṣarāt paraḥ // NsP_17.31 //
satyaṃ satyaṃ punaḥ satyam utkṣipya bhujam ucyate /
vedāc chāstraṃ paraṃ nāsti na devaḥ keśavāt paraḥ // NsP_17.32 //
ālocya sarvaśāstrāṇi vicārya ca punaḥ punaḥ /
idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā // NsP_17.33 //
ity etat sakalaṃ proktaṃ śiṣyāṇāṃ tava puṇyadam /
kathāś ca vividhāḥ proktā mayā bhaja janārdanam // NsP_17.34 //
aṣṭākṣaram imaṃ mantraṃ sarvaduḥkhavināśanam /
japa putra mahābuddhe yadi siddhim abhīpsasi // NsP_17.35 //
idaṃ stavaṃ vyāsamukhāt tu nissṛtaṃ saṃdhyātraye ye puruṣāḥ paṭhanti /
te dhautapāṇḍurapaṭā iva rājahaṃsāḥ saṃsārasāgaram apetabhayās taranti // NsP_17.36 //

|| iti śrīnarasiṃhapurāṇe aṣṭākṣaramantramāhātmyaṃ nāma saptadaśo 'dhyāya || NarP 17 ||

____________________________________________________________________________


sūta uvāca:
iti śrutvā kathāḥ puṇyāḥ sarvapāpapraṇāśinīḥ /
nānāvidhā muniśreṣṭhāḥ kṛṣṇadvaipāyanāt punaḥ // NsP_18.1 //
śukaḥ pūrvaṃ mahābhāgo bharadvājo mahāmate /
siddhair anyaiś ca sahito nārāyaṇaparo 'bhavat // NsP_18.2 //
evaṃ te kathitā vipra mārkaṇḍeyādikāḥ kathāḥ /
mayā vicitrāḥ pāpaghnyaḥ kiṃ bhūyaḥ śrotum icchasi // NsP_18.3 //

bharadvāja uvāca:
vasvādīnāṃ tathā proktā mama sṛṣṭis tvayā purā /
aśvinor marutāṃ caiva noktotpattis tu tāṃ vada // NsP_18.4 //

sūta uvāca:
marutāṃ vistareṇoktā vaiṣṇavākhye mahāmate /
purāṇe śaktiputreṇa purotpatiś ca vāyunā // NsP_18.5 //
aśvinor devayoś caiva sṛṣṭir uktā suvistarāt /
saṃkṣepāt tava vakṣyāmi sṛṣṭim etāṃ śṛṇuṣva me // NsP_18.6 //
ḥdakṣakanyāditiḥ |
ḥaditer ādityaḥ putraḥ |
ḥtasmai tvaṣṭā duhitaraṃ saṃjñāṃ nāma kanyāṃ dattavān || NsP_18.7 ||
ḥso 'pi tvāṣṭrīṃ rūpavatīṃ manojñāṃ prāpya tayā saha reme |
ḥsā katipayāt kālāt svabhartur ādityasya tāpam asahantī pitur gṛhaṃ jagāma || NsP_18.8 ||
ḥtām avalokya sutāṃ pitovāca kiṃ putri tava bhartā savitā snehāt tvāṃ rakṣaty uta paruṣa iti || NsP_18.9 ||
ḥevaṃ pitur vacanaṃ śrutvā saṃjñā taṃ pratyuvāca |
ḥdagdhāhaṃ bhartuḥ pracaṇḍatāpād iti || NsP_18.10 ||
ḥevaṃ śrutvā tām āha pitā gaccha putri bhartur gṛham iti || NsP_18.11 ||
ḥyuvatīstrīṇāṃ bhartuḥ śuśrūṣaṇam eva dharmaḥ śreyān |
ḥaham api katipayadivasād āgatyādityasyoṣṇatāṃ jāmātur uddhariṣyāmi || NsP_18.12 ||
ḥityuktā sā ca punar bhartur gṛhaṃ prāpya katipayadivasān manuṃ yamīṃ yamaṃ cāpatyatrayam ādityāt prāsūta |
ḥpunas taduṣṇatām asahantī chāyāṃ bhartur apabhogāya svaprajñābalenotpādya tatra saṃsthāpya gatvottarakurūn adhiṣṭhāyāśvī bhūtvā vicacāra || NsP_18.13 ||
ḥādityo 'pi saṃjñeyam iti matvā tasyāṃ jāyāṃ punar apatyatrayam utpādayām_asa || NsP_18.14 ||
ḥmanuṃ śanaiścaraṃ tapatīṃ ca |
ḥsveṣv apatyeṣu pakṣapātena vartatīṃ chāyāṃ dṛṣṭvā yamaḥ svapitaram āha neyam asmanmāteti || NsP_18.15 ||
ḥpitāpi tac chrutvā bhāryāṃ prāha |
ḥsarveṣv apatyeṣu samam eva vartatām iti || NsP_18.16 ||
ḥpunar api sveṣv apatyeṣu snehāt pravartatīṃ chāyāṃ dṛṣṭvā yamo yamī ca tāṃ bahuvidham apīttham uvāca |
ḥādityasaṃnidhānāt tūṣṇīṃ babhūvataḥ || NsP_18.17 ||
ḥtataś chāyā tayoḥ śāpaṃ dattavatī |
ḥyama tvaṃ pretarājo bhava yami tvaṃ yamunā nāma nadī bhavet || NsP_18.18 ||
ḥtataḥ krodhād ādityo 'pi chāyāputrayoḥ śāpaṃ dattavān he putra śanaiścara tvaṃ graho bhava krūradṛṣṭir mandagāmī ca pāpagrahas tvaṃ ca || NsP_18.19 ||
ḥputri tapatī nāma nadī bhaveti athādityo dhyānam āsthāya saṃjñā kva sthiteti vicārayām_asa || NsP_18.20 ||
ḥsa dṛṣṭavān uttarakuruṣu dhyānacakṣuṣāśvībhūya vicarantī |
ḥsvayaṃ cāśvarūpeṇa tatra gatvā tayā saha saṃparkaṃ kṛtavān || NsP_18.21 ||
ḥtasyām evādityād aśvināv utpannau tayor atiśayavapuṣoḥ sākṣāt prajāpatir āgatya devatvaṃ yajñabhāgatvaṃ mukhyaṃ ca devānāṃ bhiṣajatvaṃ dattvā jagāma |
ḥādityaś cāśvarūpaṃ vihāya svabhāryāṃ saṃjñāṃ tvāṣṭrīṃ svarūpadhāriṇīṃ nītvā svarūpam āsthāya divaṃ jagāma || NsP_18.22 ||
ḥviśvakarmā cāgatya ādityaṃ nāmabhiḥ stutvā tadatiśayoṣṇatāṃśatām apaśātayām_asa || NsP_18.23 ||
evaṃ vaḥ kathitā viprā aśvinautpattir uttamā /
puṇyā pavitrā pāpaghnī bharadvāja mahāmate // NsP_18.24 //
ādityaputrau bhiṣajau surāṇāṃ divyena rūpeṇa virājamānau /
śrutvā tayor janma naraḥ pṛthivyāṃ bhavet surūpo divi modate ca // NsP_18.25 //

|| iti śrīnarasiṃhapurāṇe aśvinor utpattir nāma aṣṭādaśo 'dhyāya || NarP 18 ||

____________________________________________________________________________


bharadvāja uvāca:
yaiḥ stuto nāmabhis tena savitā viśvakarmaṇā /
tāny ahaṃ śrotum icchāmi vada sūta vivasvataḥ // NsP_19.1 //

sūta uvāca:
tāni me śṛṇu nāmāni yaiḥ stuto viśvakarmaṇā /
savitā tāni vakṣyāmi sarvapapaharāṇi te // NsP_19.2 //
ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān /
timironmathanaḥ śaṃbhus tvaṣṭā mārtaṇḍa āśugaḥ // NsP_19.3 //
hiraṇyagarbhaḥ kapilas tapano bhāskaro raviḥ /
agnigarbho 'diteḥ putraḥ śaṃbhus timiranāśanaḥ // NsP_19.4 //
aṃśumān aṃśumālī ca tamoghnas tejasāṃ nidhiḥ /
ātapī maṇḍalī mṛtyuḥ kapilaḥ sarvatāpanaḥ // NsP_19.5 //
harir viśvo mahātejāḥ sarvaratnaprabhākaraḥ /
aṃśumālī timirahā ṛgyajussāmabhāvitaḥ // NsP_19.6 //
prāṇāviṣkaraṇo mitraḥ supradīpo manojavaḥ /
yajñeśo gopatiḥ śrīmān bhūtajñaḥ kleśanāśanaḥ // NsP_19.7 //
amitrahā śivo haṃso nāyakaḥ priyadarśanaḥ /
śuddho virocanaḥ keśī sahasrāṃśuḥ pratardanaḥ // NsP_19.8 //
dharmaraśmiḥ pataṅgaś ca viśālo viśvasaṃstutaḥ /
durvijñeyagatiḥ śūras tejorāśir mahāyaśāḥ // NsP_19.9 //
bhrājiṣṇur jyotiṣām īśo vijiṣṇur viśvabhāvanaḥ /
prabhaviṣṇuḥ prakāśātmā jñānarāśiḥ prabhākaraḥ // NsP_19.10 //
ādityo viśvadṛg yajña- kartā netā yaśaskaraḥ /
vimalo vīryavān īśo yogajño yogabhāvanaḥ // NsP_19.11 //
amṛtātmā śivo nityo vareṇyo varadaḥ prabhuḥ /
dhanadaḥ prāṇadaḥ śreṣṭhaḥ kāmadaḥ kāmarūpadhṛk // NsP_19.12 //
taraṇiḥ śāśvataḥ śāstā śāstrajñas tapanaḥ śayaḥ /
vedagarbho vibhur vīraḥ śāntaḥ sāvitrivallabhaḥ // NsP_19.13 //
dhyeyo viśveśvaro bhartā lokanātho maheśvaraḥ /
mahendro varuṇo dhātā viṣṇur agnir divākaraḥ // NsP_19.14 //
etais tu nāmabhiḥ sūryaḥ stutas tena mahātmanā /
uvāca viśvakarmāṇaṃ prasanno bhagavān raviḥ // NsP_19.15 //
bhramim āropya mām atra maṇḍalaṃ mama śātaya /
tvadbuddhisthaṃ mayā jñātam evam auṣṇyaṃ śamaṃ vrajet // NsP_19.16 //
ityukto viśvakarmā ca tathā sa kṛtavān dvija /
śāntoṣṇaḥ savitā tasya duhitur viśvakarmaṇaḥ // NsP_19.17 //
saṃjñāyāś cābhavad vipra bhānus tvaṣṭāram abravīt /
tvayā yasmāt stuto 'haṃ vai nāmnām aṣṭaśatena ca // NsP_19.18 //
varaṃ vṛṇīṣva tasmāt tvaṃ varado 'haṃ tavānagha /
ityukto bhānunā so 'tha viśvakarmābravīd idam // NsP_19.19 //
varado yadi me deva varam etaṃ prayaccha me /
etais tu nāmabhis yas tvāṃ naraḥ stoṣyati nityaśaḥ // NsP_19.20 //
tasya pāpakṣayaṃ deva kuru bhaktasya bhāskara // NsP_19.21 //
tenaivam ukto dinakṛt tatheti tvaṣṭāram uktvā virarāma bhāskaraḥ /
saṃjñāṃ viśaṅkāṃ ravimaṇḍalasthitāṃ kṛtvā jagāmātha raviṃ prasādya // NsP_19.22 //

|| iti śrīnarasiṃhapurāṇe ekonaviṃśo 'dhyāya || NarP 19 ||

____________________________________________________________________________



sāṃprataṃ mārutotpattiṃ vakṣyāmi dvijasattama /
purā devāsure yuddhe devair indrādibhir diteḥ // NsP_20.1 //
ḥputrāḥ parābhūtā ditiś ca vinaṣṭaputrā mahendradarpaharaṃ putram icchantī kaśyapam ṛṣiṃ svapatim ārādhayām_asa || NsP_20.2 ||
ḥsa ca tapasā saṃtuṣṭo garbhādhānaṃ cakāra tasyām |
ḥpunas tām evam uktavān || NsP_20.3 ||
ḥyadi tvaṃ śuciḥ satī śaracchatam imaṃ garbhaṃ dhārayiṣyasi tataś ca mahendradarpahantā putro bhaviṣyati |
ḥity evam uktā sā ca taṃ garbhaṃ dhārayām_asa || NsP_20.4 ||
ḥindro 'pi taj jñātvā vṛddhabrāhmaṇarūpeṇāgatya ditipārśvaṃ sthitavān |
ḥkiṃcid ūnapūrṇe varṣaśate pādaśaucam akṛtvā ditiḥ śayanam āruhya nidrāṃ gatā || NsP_20.5 ||
ḥso 'pi labdhāvasaro vajrapāṇis tatkukṣiṃ praviśya vajreṇa taṃ garbhaṃ saptadhā ciccheda |
ḥso 'pi tena pracchidyamāno ruroda || NsP_20.6 ||
ḥmā rodīr iti vadann indras tān saptadhaikaikaṃ ciccheda || NsP_20.7 ||
ḥsaptadhā te sarve maruto yato jātamātrān mā rodīr ity uktavān |
ḥmahendrasya sahāyā amī maruto nāma devā babhūvuḥ || NsP_20.8 ||
evaṃ mune sṛṣṭir iyaṃ taveritā devāsurāṇāṃ naranāgarakṣasām /
viyanmukhānām api yaḥ paṭhed idaṃ śṛṇvaṃś ca bhaktyā harilokam eti saḥ // NsP_20.9 //

|| iti śrīnarasiṃhapurāṇe viṃśatitamo 'dhyāya || NarP 20 ||

____________________________________________________________________________


bharadvāja uvāca:
anusargaś ca sargaś ca tvayā citrā katheritā /
vaṃśamanvantare brūhi vaṃśānucaritaṃ ca me // NsP_21.1 //

sūta uvāca:
rājñāṃ vaṃśaḥ purāṇeṣu vistareṇa prakīrtitaḥ /
saṃkṣepāt kathayiṣyāmi vaṃśamanvantarāṇi te // NsP_21.2 //
vaṃśānucaritaṃ caiva śṛṇu vipra mahāmate /
śṛṇvantu munayaś ceme śrotum āgatya ye sthitāḥ // NsP_21.3 //
ḥādau tāvad brahmā brahmaṇo marīciḥ |
ḥmarīceḥ kaśyapaḥ kaśyapād ādityaḥ || NsP_21.4 ||
ḥādityān manuḥ |
ḥmanor ikṣvākuḥ ikṣvākor vikukṣiḥ |
ḥvikukṣer dyotaḥ dyotād veno venāt pṛthuḥ pṛthoḥ pṛthāśvaḥ || NsP_21.5 ||
ḥpṛthāśvād asaṃkhyātāśvaḥ |
ḥasaṃkhyātāśvān māndhātā || NsP_21.6 ||
ḥmāndhātuḥ purukutsaḥ purukutsād dṛṣado dṛṣadād abhiśaṃbhuḥ || NsP_21.7 ||
ḥabhiśaṃbhor dāruṇo dāruṇāt sagaraḥ || NsP_21.8 ||
ḥsagarād dharyaśvo haryaśvād dhārītaḥ || NsP_21.9 ||
ḥhārītād rohitāśvo rohitāśvād aṃśumān |
ḥaṃśumato bhagīrathaḥ || NsP_21.10 ||
ḥbhagīrathāt saudāsaḥ saudāsāc chatruṃdamaḥ || NsP_21.11 ||
ḥśatruṃdamād anaraṇyaḥ anaraṇyād dīrghabāhuḥ dīrghabāhor ajaḥ || NsP_21.12 ||
ḥajād daśarathaḥ |
ḥdaśarathād rāmaḥ rāmāl lavaḥ lavāt padmaḥ || NsP_21.13 ||
ḥpadmād anuparṇaḥ |
ḥanuparṇād vastrapāṇiḥ || NsP_21.14 ||
ḥvastrapāṇeḥ śuddhodanaḥ |
ḥśuddhodanād budhaḥ |
ḥbudhād ādityavaṃśo nivartate || NsP_21.15 ||
sūryavaṃśabhavās te prādhānyena prakīrtitāḥ /*
yair iyaṃ pṛthivī bhuktā dharmataḥ kṣatriyaiḥ purā // NsP_21.16 //*
sūryasya vaṃśaḥ kathito mayā mune samudgatā yatra nareśvarāḥ purā /
mayocyamānāñ chaśinaḥ samāhitaḥ śṛṇuṣva vaṃśe 'tha nṛpān anuttamān // NsP_21.17 //

|| iti śrīnarasiṃhapurāṇe sūryavaṃśakathanaṃ nāmaikaviṃśo 'dhyāya || NarP 21 ||

____________________________________________________________________________


sūta uvāca:
somavaṃśaṃ śṛṇuṣvātha bharadvāja mahāmune /
purāṇe vistareṇoktaṃ saṃkṣepāt kathaye 'dhunā // NsP_22.1 //
ḥādau tāvad brahmā |
ḥbrahmaṇo mānasaḥ putro marīcir marīcer dākṣāyaṇyāṃ dākṣāyiṇyāṃ kaśyapaḥ || NsP_22.2 ||
ḥkaśyapād aditer ādityaḥ |
ḥādityāt suvarṇalāyāṃ manuḥ || NsP_22.3 ||
ḥmanor surūpāyāṃ somaḥ |
ḥsomād rohiṇyāṃ budhaḥ |
ḥbudhād ilāyāṃ purūravāḥ || NsP_22.4 ||
ḥpurūravasa āyuḥ |
ḥāyo rūpavatyāṃ nahuṣaḥ || NsP_22.5 ||
ḥnahuṣāt pitṛvatyāṃ yayātiḥ |
ḥyayāteḥ śarmiṣṭhāyāṃ pūruḥ || NsP_22.6 ||
ḥpūror vaṃśadāyāṃ saṃpātiḥ |
ḥsaṃpāter bhānudattāyāṃ sārvabhaumaḥ |
ḥsārvabhaumasya vaidehyāṃ bhojaḥ || NsP_22.7 ||
ḥbhojasya liṅgāyāṃ duṣyantaḥ |
ḥduṣyantasya śakuntalāyāṃ bharataḥ || NsP_22.8 ||
ḥbharatasya nandāyām ajamīḍhaḥ |
ḥajamīḍhasya sudevyāṃ pṛśniḥ |
ḥpṛśner ugrasenāyāṃ prasaraḥ |
ḥprasarasya bahurūpāyāṃ śaṃtanuḥ |
ḥśaṃtanor yojanagandhāyāṃ vicitravīryaḥ |
ḥvicitravīryasyāmbikāyāṃ pāṇḍuḥ || NsP_22.9 ||
ḥpāṇḍoḥ kuntidevyām arjunaḥ |
ḥarjunāt subhadrāyām abhimanyuḥ || NsP_22.10 ||
ḥabhimanyor uttarāyāṃ parīkṣitaḥ |
ḥparīkṣitasya mātṛvatyāṃ janamejayaḥ |
ḥjanamejayasya puṇyavatyāṃ śatānīkaḥ || NsP_22.11 ||
ḥśatānīkasya puṣpavatyāṃ sahasrānīkaḥ |
ḥsahasrānīkasya mṛgavatyām udayanaḥ |
ḥtasya vāsavadattāyāṃ naravāhanaḥ || NsP_22.12 ||
ḥnaravāhanasyāśvamedhāyāṃ kṣemakaḥ |
ḥkṣemakāntāḥ pāṇḍavāḥ somavaṃśo nivartate || NsP_22.13 ||
ya idaṃ śṛṇuyān nityaṃ rājavaṃśam anuttamam /
sarvapāpaviśuddhātmā viṣṇulokaṃ sa gacchati // NsP_22.14 //
yaś cedaṃ paṭhate nityaṃ śrāddhe vā śrāvayet pitṝn /
vaṃśānukīrtanaṃ puṇyaṃ pitṝṇāṃ dattam akṣayam // NsP_22.15 //
rājñāṃ hi somasya mayā taveritā vaṃśānukīrtir dvija pāpanāśanī /
śṛṇuṣva viprendra mayocyamānaṃ manvantaraṃ cāpi caturdaśākhyam // NsP_22.16 //

|| iti śrīnarasiṃhapurāṇe somavaṃśānukīrtanaṃ nāma dvāviṃśo 'dhyāyaḥ || NarP 22 ||

____________________________________________________________________________


sūta uvāca:
ḥprathamaṃ tāvat svāyaṃbhuvaṃ manvantaraṃ tatsvarūpaṃ kathitam |
ḥsargādau svārociṣo nāma dvitīyo manuḥ || NsP_23.1 ||
ḥtasmin svārociṣe manvantare vipaścin nāma devendraḥ |
ḥpārāvatāḥ satuṣitā devāḥ || NsP_23.2 ||
ḥūrjastambaḥ suprāṇo danto nirṛṣabho varīyān īśvaraḥ somaḥ saptarṣayaś caivaṃ kiṃpuruṣādyāḥ svārociṣasya manoḥ putrā rājāno bhavanti || NsP_23.3 ||
ḥtṛtīya uttamo nāma manuḥ |
ḥsudhāmānaḥ satyāḥ śivāḥ pratardanā vaṃśavartinaś ca devāḥ |
ḥpañcaite dvādaśagaṇāḥ || NsP_23.4 ||
ḥteṣāṃ suśāntir indraḥ || NsP_23.5 ||
ḥvandyāḥ saptarṣayo 'bhavan |
ḥatra paraśucitrādyā manoḥ sutāḥ || NsP_23.6 ||
ḥcaturthas tāmaso nāma manuḥ |
ḥtatra manvantare surāḥ parāḥ satyā sudhiyaś ca saptaviṃśatikā gaṇāḥ || NsP_23.7 ||
ḥtatra bhṛśuṇḍī nāma devendraḥ |
ḥhiraṇyaromā devaśrīr ūrdhvabāhur devabāhuḥ sudhāmā ha parjanyo munir ity ete saptarṣayaḥ || NsP_23.8 ||
ḥjyotirdhāmā pṛthuḥ kāśyo 'gnir dhanaka ity ete tāmasasya manoḥ putrā rājānaḥ || NsP_23.9 ||
ḥpañcamo nāma raivato manuḥ |
ḥtasyāntare 'mitā niratā vaikuṇṭhāḥ sumedhasa ity ete devagaṇāś caturdaśakā gaṇāḥ |
ḥasurāntako nāma devendraḥ |
ḥsaptakādyā manoḥ sutā rājāno vai babhūvuḥ || NsP_23.10 ||
ḥśāntaḥ śāntabhayo vidvāṃs tapasvī medhāvī sutapāḥ saptarṣayo 'bhavan || NsP_23.11 ||
ḥṣaṣṭhaś cākṣuṣo nāma manuḥ |
ḥpuruśatadyumnapramukhās tasya sutā rājānaḥ |
ḥsuśāntā āpyāḥ prasūtā bhavyāḥ prathitāś ca mahānubhāvāḥ lekhādyāḥ pañcaite hy aṣṭakā gaṇās tatra devāḥ || NsP_23.12 ||
ḥteṣām indro manojavaḥ |
ḥmedhāḥ sumedhā virajā haviṣmān uttamo matimān nāmnā sahiṣṇuś caite saptarṣayaḥ || NsP_23.13 ||
ḥsaptamo vaivasvato manuḥ sāṃprataṃ vartate |
ḥtasya putrā ikṣvākuprabhṛtayaḥ kṣatriyā bhūbhujaḥ || NsP_23.14 ||
ḥādityaviśvavasurudrādyā devāḥ puraṃdaro 'tra devendraḥ || NsP_23.15 ||
ḥvaśiṣṭhaḥ kaśyapo 'trir jamadagnir gautamaviśvāmitrabharadvājāḥ saptarṣayo bhavanti || NsP_23.16 ||
ḥbhaviṣyāṇi manvantarāṇi kathyante |
ḥtad yathā ādityāt saṃjñāyāṃ jāto yo manuḥ pūrvoktaś chāyāyām utpanno manur dvitīyaḥ sa tu |
ḥpūrvajasya sāvarṇasya manvantaraṃ sāvarṇikam aṣṭamaṃ śṛṇu || NsP_23.17 ||
ḥmanuḥ sāvarṇo aṣṭamo bhavitā tatra sutapādyā devagaṇās teṣāṃ balir indro bhavitā || NsP_23.18 ||
ḥdīptimān gālavo nāma kṛpadrauṇivyāsarṣyaśṛṅgāś ca saptarṣayo bhavitāraḥ |
ḥvirājorvarīyanirmokādyāḥ sāvarṇasya manoḥ sutā rājāno bhaviṣyanti || NsP_23.19 ||
ḥnavamo dakṣasāvarṇir manur bhavitā |
ḥdhṛtiḥ kīrtir dīptiḥ ketuḥ pañcahasto nirāmayaḥ pṛthuśravādyā dakṣasāvarṇā rājāno 'sya manoḥ putrāḥ || NsP_23.20 ||
ḥmarīcigarbhāḥ sudharmāṇo haviṣmantas tatra devatāḥ |
ḥteṣāṃ indro 'dbhutaḥ || NsP_23.21 ||
ḥsavanaḥ kṛtimān havyo vasumedhātithir jyotiṣmān ity ete saptarṣayaḥ || NsP_23.22 ||
ḥdaśamo brahmasāvarṇir manur bhavitā |
ḥviruddhādayas tatra devāḥ |
ḥteṣāṃ śāntir indraḥ |
ḥhaviṣmān sukṛtiḥ satyas tapomūrtir nābhāgaḥ pratimokaḥ saptaketur ity ete saptarṣayaḥ || NsP_23.23 ||
ḥsukṣetra uttamo bhūriṣeṇādayo brahmasāvarṇiputrā rājāno bhaviṣyanti || NsP_23.24 ||
ḥekādaśe manvantare dharmasāvarṇiko manuḥ || NsP_23.25 ||
ḥsiṃhasavanādayo devagaṇāḥ |
ḥteṣāṃ divaspatir indraḥ || NsP_23.26 ||
ḥnirmohas tattvadarśī nikaṃpo nirutsāho dhṛtimān rucya ity ete saptarṣayaḥ |
ḥcitrasenavicitrādyā dharmasāvarṇiputrā bhūbhṛto bhaviṣyanti || NsP_23.27 ||
ḥrudrasāvarṇir bhavitā dvādaśo manuḥ || NsP_23.28 ||
ḥkṛtadhāmā tatrendro haritā rohitāḥ sumanasaḥ sukarmāṇaḥ sutapāś ca devāḥ || NsP_23.29 ||
ḥtapasvī cārutapās tapomūrtis taporatis tapodhṛtir jyotis tapa ity ete saptarṣayaḥ || NsP_23.30 ||
ḥdevavān devaśreṣṭhādyās tasya manoḥ sutā bhūpālā bhaviṣyanti || NsP_23.31 ||
ḥtrayodaśo rucir nāma manuḥ |
ḥsragvī bāṇaḥ sudharmā prabhṛtayo devagaṇāḥ |
ḥteṣām indra ṛṣabho nāma bhavitā || NsP_23.32 ||
ḥniścito 'gnitejā vapuṣmān dhṛṣṭo vāruṇir haviṣmān nahuṣo bhavya iti saptarṣayaḥ |
ḥsudharmā devānīkādayas tasya manoḥ putrāḥ pṛthvīśvarā bhaviṣyanti || NsP_23.33 ||
ḥbhaumaś caturdaśo manur bhavitā |
ḥsurucis tatrendraḥ |
ḥcakṣuṣmantaḥ pavitrāḥ kaniṣṭhābhā devagaṇāḥ || NsP_23.34 ||
ḥagnibāhuśuciśukramādhavaśivābhīmajitaśvāsā ity ete saptarṣayaḥ |
ḥurugaṃbhīrabrahmādyās tasya manoḥ sutāḥ rājanaḥ || NsP_23.35 ||
ḥevaṃ te caturdaśa manvantarāṇi kathitāni |
ḥrājānaś ca yair iyaṃ vasudhā pālyate || NsP_23.36 ||
manuḥ saptarṣayo devā bhūpālāś ca manoḥ sutāḥ /
manvantare bhavanty ete śakrāś caivādhikāriṇaḥ // NsP_23.37 //
caturdaśabhir etais tu gatair manvantarair dvija /
sahasrayugaparyantaḥ kālo gacchati vāsaraḥ // NsP_23.38 //
tāvatpramāṇā ca niśā tato bhavati sattama /
brahmarūpadharaḥ śete sarvātmā nṛhariḥ svayam // NsP_23.39 //
trailokyam akhilaṃ grastā bhagavān ādikṛd vibhuḥ /
svamāyām āsthito vipra sarvarūpī janārdanaḥ // NsP_23.40 //
atha prabuddho bhagavān yathā pūrvaṃ tathā punaḥ /
yugavyavasthāṃ kurute sṛṣṭiṃ ca puruṣottamaḥ // NsP_23.41 //
ete tavoktā manavo 'marāś ca putrāś ca bhūpā munayaś ca sarve /
vibhūtayas tasya sthitau sthitasya tasyaiva sarvaṃ tvam avehi vipra // NsP_23.42 //

|| iti śrīnarasiṃhapurāṇe trayoviṃśo 'dhyāya || NarP 23 ||

____________________________________________________________________________


śrīsūta uvāca:
ataḥ paraṃ pravakṣyāmi vaṃśānucaritaṃ śubham /
śṛṇvatām api pāpaghnaṃ sūryasomanṛpātmakam // NsP_24.1 //
sūryavaṃśodbhavo yo vai manuputraḥ puroditaḥ /
ikṣvākur nāma bhūpālaś caritaṃ tasya me śṛṇu // NsP_24.2 //
āsīd bhūmau mahābhāga purī divyā suśobhanā /
sarayūtīram āsādya ayodhyā nāma nāmataḥ // NsP_24.3 //
amarāvatyatiśayā triṃśadyojanajālinī /
hastyaśvarathapattyoghair drumaiḥ kalpadrumaprabhaiḥ // NsP_24.4 //
prākārāṭṭapratolībhis toraṇaiḥ kāñcanaprabhaiḥ /
virājamānā sarvatra suvibhaktacatuṣpathā // NsP_24.5 //
anekabhūmiprāsādā bahubhāṇḍasuvikrayā /
padmotpalaśubhais toyair vāpībhir upaśobhitā // NsP_24.6 //
devatāyatanair divyair vedaghoṣaiś ca śobhitā /
vīṇāveṇumṛdaṅgaiś ca śabdair utkṛṣṭakair yutā // NsP_24.7 //
śālais tālair nālikeraiḥ panasāmalajambukaiḥ /
tathaivāmrakapitthādyair aśokair upaśobhitā // NsP_24.8 //
ārāmair vividhair yuktā sarvatra phalapādapaiḥ /
mallikāmālatījāti- pāṭalānāgacampakaḥ // NsP_24.9 //
karavīraiḥ karṇikāraiḥ ketakībhir alaṃkṛtā /
kadalīlavalījāti- mātuluṅgamahāphalaiḥ /
kvacic candanagandhādyair nāraṅgaiś ca suśobhitā // NsP_24.10 //
nityotsavapramuditā gītavādyavicakṣaṇaiḥ /
naranārībhir āḍhyābhī rūpadraviṇaprekṣaṇaiḥ // NsP_24.11 //
nānājanapadākīrṇā patākādhvajaśobhitā /
devatulyaprabhāyuktair nṛpaputraiś ca saṃyutā // NsP_24.12 //
sarūpābhir varastrībhir devastrībhir ivāvṛtā /
vipraiḥ satkavibhir yuktā bṛhaspatisamaprabhaiḥ // NsP_24.13 //
vaṇigjanais tathā pauraiḥ kalpavṛkṣavarair yutā /
aśvair uccaiḥśravastulyair dantibhir diggajair iva // NsP_24.14 //
iti nānāvidhair bhāvair ayodhyendrapurīsamā /
tāṃ dṛṣṭvā nāradaḥ ślokaṃ sabhāmadhye puroktavān // NsP_24.15 //
svargaṃ vai sṛjamānasya vyarthaṃ syāt padmajanmanaḥ /
jātāyodhyādhikā svargāt kāmabhogasamanvitā // NsP_24.16 //
tām āvasad ayodhyāṃ tu svabhiṣikto mahīpatiḥ /
jitavān sarvabhūpālān dharmeṇa sa mahābalaḥ // NsP_24.17 //
māṇikyamukuṭair yuktai rājabhir maṇḍalādhipaiḥ /
namadbhir bhaktibhītibhyāṃ pādau tasya kiṇīkṛtau // NsP_24.18 //
ikṣvākur akṣatabalaḥ sarvaśāstraviśāradaḥ /
tejasendreṇa sadṛśo manoḥ sūnuḥ pratāpavan // NsP_24.19 //
dharmato nyāyataś caiva vedajñair brāhmaṇair yutaḥ /
pālayām_asa dharmātmā āsamudrāṃ mahīm imām // NsP_24.20 //
astrair jigāya sakalān saṃyuge bhūpatīn balī /
avajitya sutīkṣṇais tu tanmaṇḍalam athāharat // NsP_24.21 //
jitavān paralokāṃś ca kratubhir bhūridakṣiṇaiḥ /
dānaiś ca vividhair brahman rājekṣvākuḥ pratāpavān // NsP_24.22 //
bāhudvayena vasudhāṃ jihvāgreṇa sarasvatīm /
babhāra padmām urasā bhaktiṃ cittena mādhave // NsP_24.23 //
saṃtiṣṭhato hare rūpam upaviṣṭaṃ ca mādhavam /
śayānam apy anantaṃ tu kārayitvā paṭe 'malam // NsP_24.24 //
trikālaṃ trayam ārādhya rūpaṃ viṣṇor mahātmanaḥ /
gandhapuṣpādibhir nityaṃ reme dṛṣṭvā paṭe harim // NsP_24.25 //
kṛṣṇaṃ taṃ kṛṣṇameghābhaṃ bhujagendranivāsinam /
padmākṣaṃ pītavāsaṃ ca svapneṣv api sa dṛṣṭavān // NsP_24.26 //
cakāra meghe tadvarṇe bahumānamatiṃ nṛpaḥ /
pakṣapātaṃ ca tannāmni mṛge padme ca tādṛśe // NsP_24.27 //
divyākṛtiṃ hareḥ sākṣād draṣṭuṃ tasya mahībhṛtaḥ /
atīva tṛṣṇā saṃjātā apūrvaiva hi sattama // NsP_24.28 //
tṛṣṇāyāṃ tu prabuddhāyāṃ manasaiva hi pārthivaḥ /
cintayām_asa matimān rājyabhogam asāravat // NsP_24.29 //
veśmadārasutakṣetraṃ saṃyastaṃ yena duḥkhadam /
vairāgyajñānapūrveṇa loke 'smin nāsti tatsamaḥ // NsP_24.30 //
ity evaṃ cintayitvā tu tapasy āsaktacetanaḥ /
vasiṣṭhaṃ paripapraccha tatropāyaṃ purohitam // NsP_24.31 //
tapobalena deveśaṃ nārāyaṇam ajaṃ mune /
draṣṭum icchāmy ahaṃ tatra upāyaṃ taṃ vadasva me // NsP_24.32 //
ityuktaḥ prāha rājānāṃ tapasy āsaktamānasam /
vasiṣṭhaḥ sarvadharmajñaḥ sadā tasya hite rataḥ // NsP_24.33 //
yadīcchasi mahārāja draṣṭuṃ nārāyaṇaṃ param /
tapasā sukṛteneha ārādhaya janārdanam // NsP_24.34 //
kenāpy ataptatapasā devadevo janārdanaḥ /
draṣṭuṃ na śakyate jātu tasmāt taṃ tapasārcaya // NsP_24.35 //
pūrvadakṣiṇadigbhāge sarayūtīrage nṛpa /
gālavapramukhānāṃ ca ṛṣīṇām asti cāśramaḥ // NsP_24.36 //
pañcayojanam adhvānaṃ sthānam asmāt tu pāvanam /
nānādrumalatākīrṇaṃ nānāpuṣpasamākulam // NsP_24.37 //
svamantriṇi mahāprājñe nītimaty arjune nṛpa /
svarājyabhāraṃ vinyasya karmakāṇḍam api dvija // NsP_24.38 //
stutvārādhya gaṇādhyakṣam ito vraja vināyakam /
tapaḥsiddhyartham anvicchaṃs tasmāt tatra tapaḥ kuru // NsP_24.39 //
tāpasaṃ veṣam āsthāya śākamūlaphalāśanaḥ /
dhyāyan nārāyaṇaṃ devam imaṃ mantraṃ sadā japa // NsP_24.40 //
oṃ namo bhagavate vāsudevāya |
eṣa siddhikaro mantro dvādaśākṣarasaṃjñitaḥ /
japtvainaṃ munayaḥ siddhiṃ parāṃ prāptāḥ purātanāḥ // NsP_24.41 //
gatvā gatvā nivartante candrasūryādayo grahāḥ /
adyāpi na nivartante dvādaśākṣaracintakāḥ // NsP_24.42 //
bāhyendriyaṃ hṛdi sthāpya manaḥ sūkṣme parātmani /
nṛpa saṃjapa tan mantraṃ draṣṭavyo madhusūdanaḥ // NsP_24.43 //
iti te kathitopāyo hariprāptes tapaḥkṛtau /
pṛcchataḥ sāṃprataṃ bhūyo yadīcchasi kuruṣva tat // NsP_24.44 //
ity evam ukto muninā sa rājā rājyaṃ bhuvo mantrivare samarpya /
stutvā gaṇeśaṃ sumanobhir arcya gataḥ purāt svāt tapase dhṛtātmā // NsP_24.45 //

|| iti śrīnarasiṃhapurāṇe ikṣvākucaritraṃ caturviṃśo 'dhyāyaḥ || NarP 24 ||

____________________________________________________________________________


bharadvāja uvāca:
kathaṃ stuto gaṇādhyakṣas tena rājñā mahātmanā /
yathā tena tapas taptaṃ tan me vada mahāmate // NsP_25.1 //

sūta uvāca:
caturthīdivase rājā snātvā triṣavaṇaṃ dvija /
raktāmbaradharo bhūtvā raktagandhānulepanaḥ // NsP_25.2 //
suraktakusumair hṛdyair vināyakam athārcayat /
raktacandanatoyena snānapūrvaṃ yathāvidhi // NsP_25.3 //
vilipya raktagandhena raktapuṣpaiḥ prapūjayat /
tato 'sau dattavān dhūpam ājyayuktaṃ sacandanam /
naivedyaṃ caiva hāridraṃ guḍakhaṇḍaghṛtaplutam // NsP_25.4 //
evaṃ suvidhinā pūjya vināyakam athāstavīt // NsP_25.5ab //

ikṣvākur uvāca:
namaskṛtya mahādevaṃ stoṣye 'ham taṃ vināyakam // NsP_25.5cd //
mahāgaṇapatiṃ śūram ajitaṃ jñānavardhanam /
ekadantaṃ dvidantaṃ ca caturdantaṃ caturbhujam // NsP_25.6 //
tryakṣaṃ triśūlahastaṃ ca raktanetraṃ varapradam /
āmbikeyaṃ śūrpakarṇaṃ pracaṇḍaṃ ca vināyakam // NsP_25.7 //
āraktaṃ daṇḍinaṃ caivam vahnivaktraṃ hutapriyam /
anarcito vighnakaraḥ sarvakāryeṣu yo nṛṇām // NsP_25.8 //
taṃ namāmi gaṇādhyakṣaṃ bhīmam ugram umāsutam /
madamattaṃ virūpākṣaṃ bhaktavighnanivārakam // NsP_25.9 //
sūryakoṭipratīkāśaṃ bhinnāñjanasamaprabham /
baddhaṃ sunirmalaṃ śāntaṃ namasyāmi vināyakam // NsP_25.10 //
namo 'stu gajavaktrāya gaṇānāṃ pataye namaḥ /
merumandararūpāya namaḥ kailāsavāsine // NsP_25.11 //
virūpāya namas te 'stu namas te brahmacāriṇe /
bhaktastutāya devāya namas tubhyaṃ vināyaka // NsP_25.12 //
tvayā purāṇa pūrveṣāṃ devānāṃ kāryasiddhaye /
gajarūpaṃ samāsthāya trāsitāḥ sarvadānavāḥ // NsP_25.13 //
ṛṣīṇāṃ devatānāṃ ca nāyakatvaṃ prakāśitam /
yatas tataḥ surair agre pūjyase tvaṃ bhavātmaja // NsP_25.14 //
tvām ārādhya gaṇādhyakṣaṃ sarvajñaṃ kāmarūpiṇam /
kāryārthaṃ raktakusumai raktacandanavāribhiḥ // NsP_25.15 //
raktāmbaradharo bhūtvā caturthyām arcayej japet /
trikālaṃ ekakālaṃ vā pūjayen niyatāśanaḥ // NsP_25.16 //
rājānaṃ rājaputraṃ vā rājamantriṇam eva vā /
rājyaṃ ca sarvavighneśa vaśaṃ kuryāt sarāṣṭrakam // NsP_25.17 //
avighnaṃ tapaso mahyaṃ kuru naumi vināyaka /
mayetthaṃ saṃstuto bhaktyā pūjitaś ca viśeṣataḥ // NsP_25.18 //
yat phalaṃ sarvatīrtheṣu sarvayajñeṣu yat phalam /
tat phalaṃ pūrṇam āpnoti stutvā devaṃ vināyakam // NsP_25.19 //
viṣamaṃ na bhavet tasya na ca gacchet parābhavam /
na ca vighno bhavet tasya jāto jātismaro bhavet // NsP_25.20 //
ya idaṃ paṭhate stotraṃ ṣaḍbhir māsair varaṃ labhet /
saṃvatsareṇa siddhiṃ ca labhate nātra saṃśayaḥ // NsP_25.21 //

ḥsūta uvācaḥ
evaṃ stutvā purā rājā gaṇādhyakṣaṃ dvijottama /
tāpasaṃ veṣam āsthāya tapaś cartum gato vanam // NsP_25.22 //
utsṛjya vastraṃ nāgatvak- sadṛśaṃ bahumūlyakam /
kaṭhināṃ tu tvacaṃ vārkṣīṃ kaṭyāṃ dhatte nṛpottamaḥ // NsP_25.23 //
tathā ratnāni divyāni valayāni nirasya tu /
akṣasūtram alaṃkāraṃ phalaiḥ padmasya śobhanam // NsP_25.24 //
tathottamāṅge mukuṭaṃ ratnahāṭakaśobhitam /
tyaktvā jaṭākalāpaṃ tu taporthe bibhṛyān nṛpaḥ // NsP_25.25 //
kṛtvetthaṃ sa tapoveṣaṃ vasiṣṭhoktaṃ tapovanam /
praviśya ca tapas tepe śākamūlaphalāśanaḥ // NsP_25.26 //
grīṣme pañcāgnimadhyastho 'tapat kāle mahātapāḥ /
varṣākāle nirālambo hemante ca sarojale // NsP_25.27 //
indriyāṇi samastāni niyamya hṛdaye punaḥ /
mano viṣṇau samāveśya mantraṃ vai dvādaśākṣaram // NsP_25.28 //
japato vāyubhakṣasya tasya rājño mahātmanaḥ /
āvir babhūva bhagavān brahmā lokapitāmahaḥ // NsP_25.29 //
tam āgatam athālokya padmayoniṃ caturmukham /
praṇamya bhaktibhāvena stutyā ca paryatoṣayat // NsP_25.30 //
namo hiraṇyagarbhāya jagatsraṣṭre mahātmane /
vedaśāstrārthaviduṣe caturvaktrāya te namaḥ // NsP_25.31 //
iti stuto jagatsraṣṭā brahmā prāha nṛpottamam // NsP_25.32ab //
tapasy abhirataṃ śāntaṃ tyaktarājyaṃ mahāsukham // NsP_25.32cd //

brahmovāca:
lokaprakāśako rājan sūryas tava pitāmahaḥ // NsP_25.32ef //
munīnām api sarveṣāṃ sadā mānyo manuḥ pitā /
kṛtavantau tapaḥ pūrvaṃ tīvraṃ pitṛpitāmahau // NsP_25.33 //
kimarthaṃ rājyabhogaṃ tu tyaktvā sarvaṃ nṛpottama /
tapaḥ karoṣi ghoraṃ tvaṃ samācakṣva mahāmate // NsP_25.34 //
ityukto brahmaṇā rājā taṃ praṇamyābravīd vacaḥ /
dṛṣṭum icchaṃs tapaścaryā- balena madhusūdanam // NsP_25.35 //
karomy evaṃ tapo brahman śaṅkhacakragadādharam /
ityuktaḥ prāha rājānaṃ padmajanmā hasann iva // NsP_25.36 //
na śakyas tapasā draṣṭuṃ tvayā nārāyaṇo vibhuḥ /
mādṛśair api no dṛśyaḥ keśavaḥ kleśanāśanaḥ // NsP_25.37 //
purātanīṃ puṇyakathāṃ kathayāmi nibodha me /
niśānte pralaye lokān ninīya kamalekṣaṇaḥ // NsP_25.38 //
anantabhogaśayane yoganidrāṃ gato hariḥ /
sanandanādyair munibhiḥ stūyamāno mahāmate // NsP_25.39 //
tasya suptasya nābhau tu mahat padmam ajāyata /
tasmin padme śubhe rājan jāto 'haṃ vedavit purā // NsP_25.40 //
tato bhūtvā tv adhodṛṣṭir dṛṣṭavān kamalekṣaṇam /
anantabhogaparyaṅke bhinnāñjananibhaṃ harim // NsP_25.41 //
atasīkusumābhāsaṃ śayānaṃ pītavāsasam /
divyaratnavicitrāṅgaṃ mukuṭena virājitam // NsP_25.42 //
kundendusadṛśākāram anantaṃ ca mahāmate /
sahasraphaṇamadhyasthair maṇibhir dīptimattaram // NsP_25.43 //
kṣaṇamātraṃ tu taṃ dṛṣṭvā punas tatra na dṛṣṭavān /
duḥkhena mahatāviṣṭo babhūvāhaṃ nṛpottama // NsP_25.44 //
tato nv avātaraṃ tasmāt padmanālaṃ samāśritaḥ /
kautūhalena taṃ draṣṭuṃ nārāyaṇam anāmayam // NsP_25.45 //
tatas tv anviṣya rājendra salilānte na dṛṣṭavān /
śrīśaṃ punas tam evāhaṃ padmam āśritya cintayan // NsP_25.46 //
tad rūpaṃ vāsudevasya draṣṭuṃ tepe mahat tapaḥ /
tato mām antarikṣasthā vāg uvācāśarīriṇī // NsP_25.47 //
vṛthā kiṃ kliśyate brahman sāṃprataṃ kuru me vacaḥ /
na dṛśyo bhagavān viṣṇus tapasā mahatāpi te // NsP_25.48 //
sṛṣṭiṃ kuru tadājñapto yadi draṣṭum ihecchasi /
śuddhasphaṭikasaṃkāśa- nāgaparyaṅkaśāyinam // NsP_25.49 //
yad dṛṣṭaṃ śārṅgiṇo rūpaṃ bhinnāñjanasamaprabham /
pratibhāniyataṃ rūpaṃ vimānasthaṃ mahāmate // NsP_25.50 //
bhaja nityam anālasyas tato drakṣyasi mādhavam /
tayetthaṃ codito rājaṃs tyaktvā taptam anukṣaṇam // NsP_25.51 //
sṛṣṭavān lokabhūtānāṃ sṛṣṭiṃ sṛṣṭvā sthitasya ca /
āvir babhūva manasi viśvakarmā prajāpatiḥ // NsP_25.52 //
anantakṛṣṇayos tena dve rūpe nirmite śubhe /
vimānastho yathāpūrvaṃ mayā dṛṣṭo jale nṛpa // NsP_25.53 //
tathaiva taṃ tato bhaktyā saṃpūjyāhaṃ hariṃ sthitaḥ /
tatprasādāt tapaḥ śreṣṭhaṃ mayā jñānam anuttamam // NsP_25.54 //
labdhvā muktiṃ ca paśyāmi avikārakriyāsukham /
tad ahaṃ te pravakṣyāmi hitaṃ nṛpavareśvara // NsP_25.55 //
visṛjyaitat tapo ghoraṃ purīṃ vraja nijāṃ nṛpa /
prajānāṃ pālanaṃ dharmas tapaś caiva mahībhṛtām // NsP_25.56 //
vimānaṃ preṣayiṣyāmi siddhadvijagaṇānvitam /
tatrārādhaya deveśaṃ bāhyārthair akhilaiḥ śubhaiḥ // NsP_25.57 //
nārāyaṇam anantākhye śayānaṃ kratubhir yajan /
niṣkāmo nṛpaśārdūla prajā dharmeṇa pālaya // NsP_25.58 //
prasādād vāsudevasya muktis te bhavitā nṛpa /
ity uktvā taṃ jagāmātha brahmalokaṃ pitāmahaḥ // NsP_25.59 //
ikṣvākuś cintayann āste padmayonivaco dvija /
āvir babhūva purato vimānaṃ tan mahībhṛtaḥ // NsP_25.60 //
brahmadattaṃ dvijayutaṃ mādhavānantayoḥ śubham /
taṃ dṛṣṭvā parayā bhaktyā natvā ca puruṣottamam // NsP_25.61 //
ṛṣīn praṇamya viprāṃś ca tad ādāya yayau purīm /
paurair janaiś ca nārībhir dṛṣṭaḥ śobhāsamanvitaiḥ // NsP_25.62 //
lājā vinikṣipadbhiś ca nīto rājā svakaṃ gṛham /
svamandire viśāle tu vimānaṃ vaiṣṇavaṃ śubham // NsP_25.63 //
saṃsthāpyārādhayām_asa tair dvijair arcitaṃ harim /
mahiṣyaḥ śobhanā yās tu piṣṭvā tu haricandanam // NsP_25.64 //
mālāṃ kṛtvā sugandhāḍhyāṃ prītis tasya vavardha ha /
paurāḥ karpūraṃ śrīkhaṇḍaṃ kuṅkumādy aguruṃ tathā // NsP_25.65 //
kṛtsnaṃ viśeṣato vastraṃ mahiṣākhyaṃ ca guggulam /
puṣpāṇi viṣṇuyogyāni dadur ānīya bhūpateḥ // NsP_25.66 //
vimānasthaṃ hariṃ pūjya gandhapuṣpādibhiḥ kramāt /
trisaṃdhyaṃ parayā bhaktyā japaiḥ stotraiś ca vaiṣṇavaiḥ // NsP_25.67 //
gītaiḥ kolāhalaiḥ śabdaiḥ śaṅkhavāditranāditaiḥ /
prekṣaṇair api śāstroktaiḥ prītaiś ca niśi jāgaraiḥ // NsP_25.68 //
kārayām_asa suciram utsavaṃ paramaṃ hareḥ /
yāgaiś ca toṣayitvā taṃ sarvadevamayaṃ harim // NsP_25.69 //
niṣkāmo dānadharmaiś ca paraṃ jñānam avāptavān /
yajan yajñaṃ mahīṃ rakṣan sa kurvan keśavārcanam // NsP_25.70 //
utpādya putrān pitrarthaṃ dhyānāt tyaktvā kalevaram /
dhyāyan vai kevalaṃ brahma prāptavān vaiṣṇavaṃ padam // NsP_25.71 //
ajaṃ viśokaṃ vimalaṃ viśuddhaṃ śāntaṃ sadānandacidātmakaṃ tataḥ /
vihāya saṃsāram anantaduḥkhaṃ jagāma tad viṣṇupadaṃ hi rājā // NsP_25.72 //

|| iti śrīnarasiṃhapurāṇe ikṣvākucarite pañcaviṃśo 'dhyāyaḥ || NarP 25 ||

____________________________________________________________________________


śrīsūta uvāca:
ḥikṣvākor vikukṣināmaputraḥ |
ḥsa tu siddhe pitari maharṣibhir abhiṣikto dharmeṇa pṛthivīṃ pālayan vimānastham anantabhogaśāyinam acyutam ārādhya yāgair api devān iṣṭvā svaputraṃ rājye subāhum abhiṣicya divam āruroha |
ḥsubāhor bhrājamānād udyoto 'bhigīyate |
ḥsa tu saptadvīpāṃ pṛthvīṃ dharmeṇa pālayitvā bhaktiṃ parāṃ nārāyaṇe pitāmahavat kṛtvā kratubhir bhūridakṣiṇair yajñeśvaraṃ niṣkāmena manaseṣṭvā nityaṃ nirañjanaṃ nirvikalpaṃ paraṃ jyotir amṛtākṣaraṃ paramātmarūpaṃ dhyātvā harim anantaṃ ca param ārādhya svargalokaṃ gataḥ || NsP_26.1 ||
ḥtasya yuvanāśvo yuvanāśvasya ca māndhātā putro 'bhavat |
ḥsa cābhiṣikto maharṣibhir nisargād eva viṣṇubhakto 'nantaśayanam acyutaṃ bhaktyārādhayan yāgaiś ca vividhair iṣṭvā saptadvīpavatīṃ pṛthivīṃ paripālya divaṃ gataḥ || NsP_26.2 ||
ḥyasyaiṣa śloko gīyate |
yāvat sūrya udeti sma yāvac ca pratitiṣṭhati /
sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate // NsP_26.3 //
ḥtasya purukuśyo 'bhavad yena devā brāhmaṇāś ca yāgadānaiḥ saṃtuṣṭāḥ || NsP_26.4 ||
ḥpurukuśyād dṛṣado dṛṣadād abhiśaṃbhuḥ |
ḥabhiśaṃbhor dāruṇo dāruṇāt sagaraḥ || NsP_26.5 ||
ḥsagarād dharyaśvo haryaśvād dhārīto hārītād rohitāśvaḥ |
ḥrohitāśvād aṃśumān || NsP_26.6 ||
ḥaṃśumato bhagīrathaḥ |
ḥyena mahatā tapasā purā divo gaṅgā aśeṣakalmaṣanāśinī caturvidhapuruṣārthadāyinī bhuvam ānītā |
ḥasthiśarkarābhūtāḥ kapilamaharṣinirdagdhāś ca guravaḥ sagarākhyā gaṅgātoyasaṃspṛṣṭā divam āropitāḥ |
ḥbhagīrathāt saudāsaḥ saudāsāt satrasavaḥ || NsP_26.7 ||
ḥsatrasavād anaraṇyo 'naraṇyād dīrghabāhuḥ || NsP_26.8 ||
ḥdīrghabāhor ajo 'jād daśarathaḥ |
ḥtasya gṛhe rāvaṇavināśārthaṃ sākṣān nārāyaṇo 'vatīrṇo rāmaḥ || NsP_26.9 ||
ḥsa tu pitṛvacanād bhrātṛbhāryāsahito daṇḍakāraṇyaṃ prāpya tapaś cacāra |
ḥvane rāvaṇāpahṛtabhāryo bhrātrā saha duḥkhito 'nekakoṭivānaranāyakasugrīvasahāyo mahodadhau setuṃ nibadhya tair gatvā laṅkāṃ rāvaṇaṃ devakaṇṭakaṃ sabāndhavaṃ hatvā sītām ādāya punar ayodhyāṃ prāpya bharatābhiṣikto vibhīṣaṇāya laṅkārājyaṃ vimānaṃ vā dattvā taṃ preṣayām_asa |
ḥsa tu parameśvaro vimānastho vibhīṣaṇena nīyamāno laṅkāyām api rākṣasapuryāṃ vastum anicchan puṇyāraṇyaṃ tatra sthāpitavān || NsP_26.10 ||
ḥtan nirīkṣya tatraiva mahāhibhogaśayane bhagavān śete |
ḥso 'pi vibhīṣaṇas tatas tadvimānaṃ netum asamarthaḥ tadvacanāt svāṃ purīṃ jagāma || NsP_26.11 ||
ḥnārāyaṇasaṃnidhānān mahad vaiṣṇavaṃ kṣetram abhavad adyāpi dṛśyate |
ḥrāmāl lavo lavāt padmaḥ padmād ṛtuparṇa ṛṭuparṇād astrapāṇiḥ |
ḥastrapāṇeḥ śuddhodanaḥ śuddhodanād buddhaḥ |
ḥbuddhād vaṃśo nivartate || NsP_26.12 ||
ete mahīpā ravivaṃśajās tava prādhānyatas te kathitā mahābalāḥ /
purātanair yair vasudhā prapālitā yajñakriyābhiś ca divaukasair nṛpaiḥ // NsP_26.13 //

|| iti śrīnarasiṃhapurāṇe sūryavaṃśānucaritaṃ nāma ṣaḍviṃśo 'dhyāyaḥ || NarP 26 ||

____________________________________________________________________________


sūta uvāca:
ḥatha somavaṃśodbhavānāṃ bhūbhujāṃ saṃkṣepeṇa caritam ucyate || NsP_27.1 ||
ḥādau tāvat samastaṃ trailokyaṃ kukṣau kṛtvā ekārṇave mahāmbhasi nāgabhogaśayane || NsP_27.2 ||
ḥṛṅmayo yajurmayaḥ sāmamayo 'tharvamayo bhagavān nārāyaṇo yoganidrāṃ samārebhe |
ḥtasya suptasya nābhau mahāpadmam ajāyata |
ḥtasmin padme caturmukho brahmābhavat || NsP_27.3 ||
ḥtasya brahmaṇo mānasaḥ putro 'trir abhavat |
ḥatrer anasūyāyāṃ somaḥ |
ḥsa tu prajāpater dakṣasya trayastriṃśat kanyā rohiṇyādyā bhāryārthaṃ gṛhītvā priyāyāṃ jyeṣṭhāyāṃ viśeṣāt prasannamanāḥ rohiṇyāṃ budhaṃ putram utpādayām_asa || NsP_27.4 ||
ḥbudho 'pi sarvaśāstrajñaḥ pratiṣṭhāne pure 'vasat |
ḥilāyāṃ purūravasaṃ putram utpādayām_asa |
ḥtasyātiśayarūpānvitasya svargabhogān vihāya urvaśī bahukālaṃ bhāryā babhūva || NsP_27.5 ||
ḥpurūravasaḥ urvaśyām āyuḥ putro jajñe |
ḥsa tu rājyaṃ dharmataḥ kṛtvā divam āruroha || NsP_27.6 ||
ḥāyo rūpavatyāṃ nahuṣaḥ putro 'bhavat |
ḥyenendratvaṃ prāptam |
ḥnahuṣasyāpi pitṛmatyāṃ yayātiḥ || NsP_27.7 ||
ḥyasya vaṃśajā vṛṣṇayaḥ |
ḥyayāteḥ śarmiṣṭhāyāṃ pūrur abhavat || NsP_27.8 ||
ḥpūror vaṃśadāyāṃ saṃyātiḥ putro 'bhavat |
ḥyasya pṛthivyāṃ saṃpannāḥ sarve kāmāḥ || NsP_27.9 ||
ḥsaṃyāter bhānudattāyāṃ sārvabhaumaḥ |
ḥsa tu sarvāṃ pṛthivīṃ dharmeṇa paripālayan narasiṃhaṃ bhagavantam ārādhya yāgadānaiḥ siddhim āpa || NsP_27.10 ||
ḥtasya sārvabhaumasya vaidehyāṃ bhojaḥ |
ḥyasya vaṃśe purā devāsurasaṃgrāme viṣṇucakrahataḥ kālanemiḥ kaṃso bhūtvā vṛṣṇivaṃśajena vāsudevena ghātito nidhanaṃ gataḥ || NsP_27.11 ||
ḥtasya bhojasya kaliṅgāyāṃ duṣyantaḥ |
ḥsa tu narasiṃhaṃ bhagavantam ārādhya tatprasādān niṣkaṇṭakaṃ rājyaṃ dharmeṇa kṛtvā divaṃ prāptavān |
ḥduṣyantasya śakuntalāyāṃ bharataḥ sa tu dharmeṇa rājyaṃ kurvan kratubhir bhūridakṣiṇaiḥ sarvadevatāmayaṃ bhagavantam ārādhya nivṛttādhikāro brahmadhyānaparo vaiṣṇave pare jyotiṣi layam avāpa || NsP_27.12 ||
ḥbharatasya ānandāyām ajamīḍhaḥ |
ḥsa ca paramavaiṣṇavo narasiṃham ārādhya jātaputro dharmeṇa kṛtarājyo viṣṇupuram āruroha || NsP_27.13 ||
ḥajamīḍhasya sudevyāṃ vṛṣṇiḥ putro 'bhavat |
ḥso 'pi bahuvarṣaṃ dharmeṇa rājyaṃ kurvan duṣṭanigrahaṃ śiṣṭaparipālanaṃ saptadvīpāṃ vaśe cakre |
ḥvṛṣṇer ugrasenāyāṃ pratyañcaḥ putro babhūva || NsP_27.14 ||
ḥso 'pi dharmeṇa medinīṃ pālayan pratisaṃvatsaraṃ jyotiṣṭomaṃ cakāra |
ḥnirvāṇam api labdhavān |
ḥpratyañcasya bahurūpāyāṃ śāṃtanuḥ || NsP_27.15 ||
ḥtasya devadattasyandanārohaṇam aśakyaṃ babhūva purataḥ śakyaṃ ca || NsP_27.16 ||

|| iti śrīnarasiṃhapurāṇe somavaṃśavarṇanaṃ nāma saptaviṃśo 'dhyāyaḥ || NarP 27 ||

____________________________________________________________________________


bharadvāja uvāca:
syandanārohaṇe pūrvam aśaktiḥ śāṃtanoḥ katham /
paścāc chaktiḥ kathaṃ cāsīt tasya vai tad vadasva naḥ // NsP_28.1 //

sūta uvāca:
bharadvāja śṛṇuṣvaitat purāvṛttaṃ vadāmi te /
sarvapāpaharaṃ tad dhi caritaṃ śāṃtanor nṛṇām // NsP_28.2 //
babhūva śāṃtanur bhakto narasiṃhatanau purā /
nāradoktavidhānena pūjayām_asa mādhavam // NsP_28.3 //
narasiṃhasya devasya nirmālyaṃ tena laṅghitam /
rājñā śāṃtanunā vipra tasmāt syandanam uttamam // NsP_28.4 //
devadattaṃ tad āroḍhum aśaktas tatkṣaṇād abhūt /
kim iyaṃ me gatir bhagnā sahasā vai rathāt tataḥ // NsP_28.5 //
duḥkhaṃ cintayatas tasya saṃprāpto nāradaḥ kila /
kiṃ viṣaṇṇaḥ sthito rājann iti pṛṣṭaḥ sa śāṃtanuḥ // NsP_28.6 //
nāradaitan na jānāmi gatibhaṅgasya kāraṇam /
ityukto nārado dhyātvā jñātvā tatkāraṇaṃ tataḥ // NsP_28.7 //
śāṃtanuṃ prāha rājānaṃ vinayena yataḥ sthitaḥ /
yatra kvāpi tvayā rājan narasiṃhasya vai dhruvam // NsP_28.8 //
nirmālyo laṅghitas tasmād rathārohaṇakarmaṇi /
gatir bhagnā mahārāja śrūyatām atra kāraṇam // NsP_28.9 //
antarvedyāṃ purā rājann āsīt kaścin mahāmatiḥ /
mālākāro ravir nāmnā tena vṛndāvanaṃ kṛtam // NsP_28.10 //
vividhāni ca puṣpārthaṃ vanāni sukṛtāni vai /
mallikāmālatījāti- bakulādīni sarvaśaḥ // NsP_28.11 //
prākāram ucchritaṃ tasya svabhūmau cāpi vistṛtam /
alaṅghyam apraveśyaṃ ca kṛtvā cakre svakaṃ gṛham // NsP_28.12 //
gṛhaṃ praviśya taddvāraṃ bhaven nānyatra sattama /
evaṃ kṛtvā nu vasato mālākārasya dhīmataḥ // NsP_28.13 //
puṣpitaṃ tad vanaṃ tv āsīd gandhāmoditadiṅmukham /
bhāryayā saha puṣpāṇi samāhṛtya dine dine // NsP_28.14 //
kṛtvā mālāṃ yathānyāyaṃ narasiṃhasya nityaśaḥ /
dadau kāścid dvijebhyaś ca kāścid vikrīya poṣaṇam // NsP_28.15 //
cakre samāt prajīvī ca bhāryāder ātmanas tathā /
atha svargād upāgamya indraputro rathena vai // NsP_28.16 //
apsarogaṇasaṃyukto niśi puṣpāṇi saṃharet /
tadgandhalipsuḥ sarvāṇi vicityāhṛtya gacchati // NsP_28.17 //
dine dine hṛte puṣpe mālākāro 'py acintayat /
nānyad dvāraṃ vanasyāsyā- laṅghyaprākāram unnatam // NsP_28.18 //
samastapuṣpajātasya haraṇe niśi vai nṛṇām /
ahaṃ śaktiṃ na paśyāmi kim idaṃ nu parīkṣaye // NsP_28.19 //
iti saṃcintya medhāvī jāgrad rātrau vane sthitaḥ /
tathaivāgatya puṣpāṇi saṃgṛhītva gataḥ pumān // NsP_28.20 //
taṃ dṛṣṭvā duḥkhito 'tīva mālyajīvī vane 'bhavat /
tato nidrāṃ gataḥ svapne dṛṣṭavāṃs taṃ nṛkesarim // NsP_28.21 //
tadvākyaṃ śrutavāṃś caivaṃ nirmālyaṃ mama putraka /
ānīya kṣipyatāṃ kṣipraṃ puṣpārāmasamīpataḥ // NsP_28.22 //
indraputrasya duṣṭasya nānyad asti nivāraṇam /
iti śrutvā harer vākyaṃ narasiṃhasya dhīmataḥ // NsP_28.23 //
buddhvānīya tu nirmālyaṃ tathā cakre yathoditam /
so 'py āgatya yathāpūrvaṃ rathenālakṣitena tu // NsP_28.24 //
rathād uttīrya puṣpāṇi vicinvaṃs tadbhuvi sthitam /
nirmālyaṃ laṅghayām_asa indrasūnur aniṣṭakṛt // NsP_28.25 //
tatas tasya na śaktiḥ syad rathārohaṇakarmaṇi /
uktaḥ sārathinā caiva rathasyārohaṇe tava // NsP_28.26 //
narasiṃhasya nirmālya- laṅghane nāsti yogyatā /
gacchāmi divam evāhaṃ tvaṃ bhūmyāṃ vasa māruha // NsP_28.27 //
tenaivam ukto matimāṃs tam āha harinandanaḥ /
pāpasya nodanaṃ tv atra karmaṇā yena me bhavet // NsP_28.28 //
tad uktvā gaccha nākaṃ tvaṃ karmāsmān sārathe drutam // NsP_28.29ab //

sārathir uvāca:
rāmasattre kurukṣetre dvādaśābde tu nityaśaḥ // NsP_28.29cd //
dvijocchiṣṭāpanayanaṃ kṛtvā tvaṃ śuddhim eṣyasi /
ity uktvāsau gataḥ svargaṃ sārathir devasevitam // NsP_28.30 //
indrasūnuḥ kurukṣetraṃ prāptaḥ sārasvataṃ taṭam /
rāmasattre tathā kuryād dvijocchiṣṭasya mārjanam // NsP_28.31 //
pūrṇe dvādaśame varṣe tam ūcuḥ śaṅkitā dvijāḥ /
kas tvaṃ brūhi mahābhāga nityam ucchiṣṭamārjakaḥ // NsP_28.32 //
na bhuñjase ca naḥ sattre śaṅkā no mahatī bhavet /
ityuktaḥ kathayitvā tu yathāvṛttam anukramāt // NsP_28.33 //
jagāma tridivaṃ kṣipraṃ rathena tanayo hareḥ /
tasmāt tvam api bhūpāla brāhmaṇocchiṣṭam ādarāt // NsP_28.34 //
mārjanaṃ kuru rāmasya sattre dvādaśavārṣike /
brāhmaṇebhyaḥ paraṃ nāsti sarvapāpaharaṃ param // NsP_28.35 //
evaṃ kṛte devadatta- syandanārohaṇe gatiḥ /
bhaviṣyati mahīpāla prāyaścitte kṛte tava // NsP_28.36 //
ata ūrdhvaṃ ca nirmālyaṃ mā laṅghaya mahāmate /
narasiṃhasya devasya tathānyeṣāṃ divaukasām // NsP_28.37 //
ityuktaḥ śāṃtanus tena brāhmaṇocchiṣṭamārjanam /
kṛtavān dvādaśābdaṃ tu āruroha rathaṃ ca tam // NsP_28.38 //
evaṃ purvam aśaktiḥ syād rathārohe mahīkṣitaḥ /
paścāt tasyaiva viprendra śaktir evam ajāyata // NsP_28.39 //
evaṃ te kathito vipra doṣo nirmālyalaṅghane /
puṇyaṃ tathā dvijānāṃ tu proktam ucchiṣṭamārjane // NsP_28.40 //
bhaktyā dvijocchiṣṭam ihāpamārjayec chucir naro yaḥ susamāhitātmā /
sa pāpabandhaṃ pravihāya bhuṅkte gavāṃ pradānasya phalaṃ divi sthitaḥ // NsP_28.41 //

|| iti śrīnarasiṃhapurāṇe śāṃtanucaritaṃ nāmāṣṭaviṃśo 'dhyāyaḥ || NarP 28 ||

____________________________________________________________________________


śrīsūta uvācaḥ
ḥśaṃtanayor yojanagandhāyāṃ vicitravīryaḥ |
ḥsa tu hastināpure sthitvā prajāḥ svadharmeṇa pālayan devāṃś ca yāgaiḥ pitṛṃś ca śrāddhaiḥ saṃtarpya saṃjātaputro divam āruroha || NsP_29.1 ||
ḥvicitravīryasyāmbālikāyāṃ pāṇḍuḥ putro jajñe |
ḥso 'pi rājyaṃ dharmataḥ kṛtvā muniśāpāc charīraṃ vihāya devalokam avāpa |
ḥtasya pāṇḍoḥ kuntidevyām arjunaḥ || NsP_29.2 ||
ḥsa tu mahatā tapasā śaṃkaraṃ toṣayitvā pāśupatam astram avāpya triviṣṭapādhipateḥ śatrūn nivātakavacān dānavān hatvā khāṇḍavavanam agner yathāruci nivedya tṛptāgnito divyān varān avāpya suyodhanena hṛtarājyo dharmabhīmanakulasahadevadraupadīsahito virāṭanagare 'jñātavāsaṃ caritvā gograhe ca bhīṣmadroṇakṛpaduryodhanakarṇādīn jitvā samastagomaṇḍalaṃ nivartayitvā bhrātṛbhiḥ saha virāṭarājakṛtapūjo vāsudevasahitaḥ kurukṣetre dhārtarāṣṭrair bahubalair yuddhaṃ kurvan bhīṣmadroṇakṛpaśalyakarṇādibhir bhūriparākramaiḥ kṣatriyair nānādeśāgatair anekair api rājaputraiḥ saha duryodhanādīn dhārtarāṣṭrān hatvā svarājyaṃ prāpya dharmeṇa rājyaṃ paripālya bhrātṛbhiḥ saha mudito divam āruroha || NsP_29.3 ||
ḥarjunasya subhadrāyām abhimanyuḥ |
ḥyena bhāratayuddhe cakravyūhaṃ praviśyānekabhūbhujo nidhanaṃ prāpitāḥ || NsP_29.4 ||
ḥabhimanyor uttarāyāṃ parīkṣitaḥ |
ḥso 'py abhiṣikto vanaṃ gacchatā dharmaputreṇa rājyaṃ kṛtvā rājaputro nākaṃ saṃprāpya reme || NsP_29.5 ||
ḥparīkṣitān mātṛvatyāṃ janamejayaḥ |
ḥyena brahmahatyāvāraṇārthaṃ mahābhārataṃ vyāsaśiṣyād vaiśaṃpāyanāt sādyantaṃ śrutam || NsP_29.6 ||
ḥrājyaṃ ca dharmataḥ kṛtvā divam āruroha |
ḥjanamejayasya puṣpavatyāṃ śatānīkaḥ || NsP_29.7 ||
ḥsa tu dharmeṇa rājyaṃ kurvan saṃsāraduḥkhād viraktaḥ śaunakopadeśena kriyāyogena sakalalokanāthaṃ viṣṇum ārādhya niṣkāmo vaiṣṇavaṃ padam avāpa |
ḥtasya śatānīkasya phalavatyāṃ sahasrānīkaḥ || NsP_29.8 ||
ḥsa tu bāla evābhiṣikto narasiṃhe 'tyantaṃ bhaktimān abhavat |
ḥtasya caritam upariṣṭād bhaviṣyati || NsP_29.9 ||
ḥsahasrānīkasya mṛgavantyām udayanaḥ |
ḥso 'pi rājyaṃ kṛtvā dharmato nārāyaṇam ārādhya tatpuram avāpa || NsP_29.10 ||
ḥudayanasya vāsavadattāyāṃ naravāhanaḥ |
ḥsa tu yathānyāyaṃ rājyaṃ kṛtvā divam avāpa |
ḥnaravāhanasyāśvamedhadattāyāṃ kṣemakaḥ || NsP_29.11 ||
ḥsa ca rājyasthaḥ prajāḥ paripālya mlecchābhibhūte jagati jñānabalāt kalāpagrāmam āśritaḥ || NsP_29.12 ||
yaḥ śraddadhānaḥ paṭhate śṛṇoti vā harau ca bhaktiṃ caritaṃ mahībhṛtām /
sa saṃtatiṃ prāpya viśuddhakarmakṛd divaṃ samāsādya vasec ciraṃ sukhī // NsP_29.13 //

|| iti śrīnarasiṃhapurāṇe śaṃtanusaṃtativarṇanaṃ nāma ekonatriṃśo 'dhyāyaḥ || NarP 29 ||

____________________________________________________________________________


śrīsūta uvāca:
ataḥ paraṃ pravakṣyāmi bhūgolaṃ dvijasattamāḥ /
saṃkṣepāt parvatākīrṇaṃ nadībhiś ca samantataḥ // NsP_30.1 //
ḥjambuplakṣaśālmalakuśakrauñcaśākapuṣkarasaṃjñāḥ sapta dvīpāḥ |
ḥlakṣayojanapramāṇāj jambudvīpād uttarottaradviguṇāḥ |
ḥlavaṇekṣurasasurāsarpirdadhidugdhasvacchodakasaṃjñaiḥ parasparaṃ dviguṇaiḥ saptasamudrair valayākārais te dvīpāḥ paridhiṣṭhitāḥ || NsP_30.2 ||
ḥyo 'sau manuputraḥ priyavrato nāma sa saptadvīpādhipatir babhūva |
ḥtasya agnīdhrādayo daśa putrā babhūvuḥ || NsP_30.3 ||
ḥtrayaḥ pravrajitāḥ |
ḥśiṣṭānāṃ saptānāṃ saptadvīpāḥ pitrā dattāḥ |
ḥtatra jambudvīpādhipater agnīdhrasya nava putrāḥ jātāḥ || NsP_30.4 ||
nābhiḥ kiṃpuruṣaś caiva harivarṣa ilāvṛtaḥ /
ramyo hiraṇyayaś caiva kurur bhadraś ca ketumān // NsP_30.5 //
ḥnavavarṣāḥ vibhajya putrebhyaḥ pitrā dattā vanaṃ praviśatā |
ḥagnīdhrīyaṃ himāhvayam |
ḥyasyādhipatir nābheḥ ṛṣabhaḥ putro babhūva || NsP_30.6 ||
ḥṛṣabhād bharato bharatena cirakālaṃ dharmeṇa pālitatvād idaṃ bhārataṃ varṣam abhūt |
ḥilāvṛtasya madhye meruḥ suvarṇamayaś caturaśītisahasrāṇi yojanāni tasyocchrāyaḥ |
ḥṣoḍaśasahasram apy adhastād avagāḍhaḥ |
ḥtaddviguṇo mūrdhni vistāraḥ || NsP_30.7 ||
ḥtanmadhye brahmaṇaḥ purī |
ḥaindryām indrasya cāmarāvatī |
ḥāgneyyām agnes tejovatī |
ḥyāmyāṃ yamasya saṃyamanī |
ḥnairṛtyāṃ nirṛter bhayaṃkarī |
ḥvāruṇyāṃ varuṇasya viśvāvatī |
ḥvāyavyāṃ vāyor gandhavatī |
ḥudīcyāṃ somasya vibhāvarīti |
ḥnavavarṣānvitaṃ jambūdvīpaṃ puṇyaparvataiḥ puṇyanadībhir anvitam || NsP_30.8 ||
ḥkiṃpuruṣādīny aṣṭavarṣāṇi puṇyavatāṃ bhogasthānāni sākṣād bhāratavarṣam ekaṃ karmabhūmiś cāturvarṇyayutam || NsP_30.9 ||
tatraiva karmabhiḥ svargaṃ kṛteḥ prāpsyanti mānavāḥ /
muktiś cātraiva niṣkāmaiḥ prāpyate jñānakarmabhiḥ /
adhogatim ito vipra yānti vai pāpakāriṇaḥ // NsP_30.10 //
ḥye pāpakāriṇas tān viddhi pātālatale narake koṭisamanvitān || NsP_30.11 ||
ḥatha sapta kulaparvatāḥ kathyante |
ḥmahendro malayaḥ śuktimān ṛṣyamūkaḥ sahyaparvato vindhyaḥ pāriyātraḥ |
ḥity ete bhārate kulaparvatāḥ || NsP_30.12 ||
ḥnarmadā surasā ṛṣikulyā bhīmarathī kṛṣṇāveṇī candrabhāgā tāmraparṇī ity etāḥ sapta nadyaḥ |
ḥgaṅgā yamunā godāvarī tuṅgabhadrā kāverī sarayūr ity etā mahānadyaḥ papaghnyaḥ || NsP_30.13 ||
jambunāmnā ca vikhyātaṃ jambudvīpam idaṃ śubham /
lakṣayojanavistīrṇam idaṃ śreṣṭhaṃ tu bhāratam // NsP_30.14 //
ḥṛkṣadvīpādipuṇyā janapadāḥ |
ḥniṣkāmā ye svadharmeṇa narasiṃhaṃ yajanti te tatra nivasanti |
ḥadhikārakṣayān muktiṃ ca prāpnuvanti || NsP_30.15 ||
ḥjambvādyāḥ svādūdakāntāḥ sapta payodhayaḥ |
ḥtataḥ parā hiraṇmayī bhūmiḥ |
ḥtato lokālokaparvataḥ eṣa bhūrlokaḥ || NsP_30.16 ||
ḥasyopari antarikṣalokaḥ |
ḥkhecarāṇāṃ ramyas tadūrdhvaṃ svargalokaḥ || NsP_30.17 ||
svargasthānaṃ mahāpuṇyaṃ procyamānaṃ nibodhata /
bhārate kṛtapuṇyānāṃ devānām api cālayam // NsP_30.18 //
madhye pṛthivyām adrīndro bhāsvān merur hiraṇmayaḥ /
yojanānāṃ sahasrāṇi caturāśītim ucchritaḥ // NsP_30.19 //
praviṣṭaḥ ṣoḍaśādhastād dharaṇyāṃ dharaṇīdharaḥ /
tāvatpramāṇā pṛthivī parvatasya samantataḥ // NsP_30.20 //
tasya śṛṅgatrayaṃ mūrdhni svargo yatra pratiṣṭhitaḥ /
nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam // NsP_30.21 //
madhyamaṃ paścimaṃ pūrvaṃ meroḥ śṛṅgāṇi trīṇi vai /
madhyamaṃ sphāṭikaṃ śṛṅgaṃ vaiḍūryamaṇikāmayam // NsP_30.22 //
indranīlamayaṃ pūrvaṃ māṇikyaṃ paścimaṃ smṛtam /
yojanānāṃ sahasrāṇi niyutāni caturdaśa // NsP_30.23 //
ucchritaṃ madhyamaṃ śṛṅgaṃ svargo yatra triviṣṭapaḥ /
aprabhāntaritaṃ śṛṅgaṃ mūrdhni chatrākṛti sthitam // NsP_30.24 //
pūrvam uttaraśṛṅgāṇām antaraṃ madhyamasya ca /
triviṣṭapo nākapṛṣṭhe hy apsarāḥ santi nirvṛtāḥ // NsP_30.25 //
ānando 'tha pramodaś ca svargaśṛṅge tu madhyame /
śvetaś ca pauṣṭikaś caiva upaśobhanamanmathau // NsP_30.26 //
āhlādaḥ svargarājā vai svargaśṛṅge tu paścime /
nirmamo nirahaṃkāraḥ saubhāgyaś cātinirmalaḥ // NsP_30.27 //
svargāś caiva dvijaśreṣṭha pūrvaśṛṅge samāsthitaḥ /
ekaviṃśāni svargā vai niviṣṭā merumūrdhani // NsP_30.28 //
ahiṃsādānakartāro yajñānaṃ tapasāṃ tathā /
tat teṣu nivasanti sma janāḥ krodhavivarjitāḥ // NsP_30.29 //
jalapraveśe cānandaṃ pramodaṃ vahnisāhase /
bhṛguprapāte saukhyaṃ ca raṇaṃ caivāsya nirmalam // NsP_30.30 //
anāśake tu saṃnyāse mṛto gacchet triviṣṭapam /
ṛtuyājī nākapṛṣṭhaṃ agnihotrī ca nirvṛtim // NsP_30.31 //
taḍāgakūpakartā ca labhate pauṣṭikaṃ dvijaḥ /
suvarṇadāyī saubhāgyaṃ labhan svargaṃ tapaḥ phalam // NsP_30.32 //
śītakāle mahāvahniṃ prajvālayati yo naraḥ /
sarvasattvahitārthāya svargaṃ so 'psarasaṃ labhet // NsP_30.33 //
hiraṇyagopradāne hi nirahaṃkāram āpnuyāt /
bhūmidānena śuddhena labhate śāntikaṃ padam // NsP_30.34 //
raupyadānena svargaṃ tu nirmalaṃ labhate naraḥ /
aśvadānena puṇyāhaṃ kanyādānena maṅgalam // NsP_30.35 //
dvijebhyas tarpaṇaṃ kṛtvā dattvā vastrāṇi bhaktitaḥ /
śvetaṃ tu labhate svargaṃ yatra gatvā na śocate // NsP_30.36 //
kapilāgopradānena paramārthe mahīyate /
govṛṣasya pradānena svargaṃ manmathām āpnuyāt // NsP_30.37 //
māghamāse saritsnāyī tiladhenupradas tathā /
chatropānahadātā ca svargaṃ yāty upaśobhanam // NsP_30.38 //
devatāyatanaṃ kṛtvā dvijaśuśrūṣakas tathā /
tīrthayātrāparaś caiva svargarāje mahīyate // NsP_30.39 //
ekānnabhogī yo martyo naktabhogī ca nityaśaḥ /
upavāsī trirātrādyaiḥ śāntaḥ svargaṃ śubhaṃ labhet // NsP_30.40 //
saritsnāyī jitakrodho brahmacārī dṛḍhavrataḥ /
nirmalaṃ svargam āpnoti yathābhūtahite rataḥ /
vidyādānena medhāvī nirahaṃkāram āpnuyāt // NsP_30.41 //
yena yena hi bhāvena yad yad dānaṃ prayacchati /
tat tat svargam avāpnoti yad yad icchati mānavaḥ // NsP_30.42 //
catvāri atidānāni kanyā gaur bhūḥ sarasvatī /
narakād uddharanty ete jayavāhanadohanāt // NsP_30.43 //
yas tu sarvāṇi dānāni brāhmaṇebhyaḥ prayacchati /
saṃprāpya na nivarteta svargaṃ śāntam anāmayam // NsP_30.44 //
śṛṅge tu paścime yatra brahmā tatra sthitaḥ svayam /
pūrvaśṛṅge svayaṃ viṣṇuḥ madhye caiva śivaḥ sthitaḥ // NsP_30.45 //
ataḥ paraṃ tu viprendra svargādhvānam imaṃ śṛṇu /
vimalaṃ vipulaṃ buddham upary upari saṃsthitaḥ // NsP_30.46 //
prathame tu kumāras tu dvitīye mātaraḥ sthitaḥ /
tṛtīye siddhagandharvās turye vidyādharā dvija // NsP_30.47 //
pañcame nāgarājā ca ṣaṣṭhe tu vinatāsutaḥ /
saptame divyapitaro dharmarājas tathāṣṭame /
navame tu tathā dakṣa ādityo daśame pathi // NsP_30.48 //
bhūrlokāc chatasahasrād ūrdhvaṃ carati bhāskaraḥ /
yojanānāṃ sahasre dve viṣṭambhanasamaṃ tataḥ // NsP_30.49 //
triguṇaṃ pariṇāhena sūryabimbaṃ pramāṇataḥ /
somapuryāṃ vibhāvaryāṃ madhyāhne cāryamā yadā /
mahendrasyāmarāvatyāṃ tadā tiṣṭhati bhāskaraḥ // NsP_30.50 //
madhyāhne tv amarāvatyāṃ yadā bhavati bhāskaraḥ /
tadā saṃyamane yāmye tatrodyaṃs tu pradṛśyate // NsP_30.51 //
meruṃ pradakṣiṇaṃ kurvan bhāty eva savitā sadā /
dhruvādhāras tathottiṣṭhan vālikhilyādibhiḥ stutaḥ // NsP_30.52 //

|| iti śrīnarasiṃhapurāṇe bhūgolakathane triṃśo 'dhyāyaḥ || NarP 30 ||

____________________________________________________________________________


bharadvāja uvāca:
ko 'sau dhruvaḥ kasya sutaḥ sūryādhāro 'bhavat katham /
vicintya kathayāśu tvaṃ sūta jīva samāḥ śatam // NsP_31.1 //

sūta uvāca:
manoḥ svāyaṃbhuvasyāsīd uttānacaraṇaḥ sutaḥ /
tasya kṣitipater vipra dvau sutau saṃbabhūvatuḥ // NsP_31.2 //
surucyām uttamo jyeṣṭhaḥ sunītyāṃ tu dhruvo 'paraḥ /
madhyesabhaṃ narapater upaviṣṭasya caikadā // NsP_31.3 //
sunītyā rājasevāyai niyukto 'laṃkṛtaḥ sutaḥ /
dhruvo dhātreyikāputraiḥ samaṃ vinayatatparaḥ // NsP_31.4 //
sa gatvottānacaraṇaṃ kṣoṇīśaṃ praṇanāma ha /
dṛṣṭvottamaṃ tadutsaṅge niviṣṭaṃ janakasya vai // NsP_31.5 //
prāpya siṃhāsanasthaṃ ca nṛpatiṃ bālacāpalāt /
ārurukṣum avekṣyāmuṃ surucir dhruvam abravīt // NsP_31.6 //

surucir uvāca:
daurbhageya kim āroḍhum iccher aṅkaṃ mahīpateḥ /
bāla bāliśabuddhitvād abhāgyājāṭharodbhavaḥ // NsP_31.7 //
asmin siṃhāsane sthātuṃ sukṛtaṃ kiṃ tvayā kṛtam // NsP_31.8 //
yadi syāt sukṛtaṃ tat kiṃ durbhāgyodarago 'bhavaḥ /
anenaivānumānena budhyasva svalpapuṇyatām // NsP_31.9 //
bhūtvā rājakumāro 'pi nālaṃkuryā mamodaram /
sukukṣijaṃ amuṃ paśya tvam uttamam anuttamam // NsP_31.10 //
adhijānu dharājaner mānena paribṛṃhitam // NsP_31.11ab //

sūta uvāca:
madhyerājasabhaṃ bālas tayeti paribhartsitaḥ // NsP_31.11cd //
nipatannetrabāṣpāmbur dhairyāt kiṃcin na coktavān /
ucitaṃ nocitaṃ kiṃcin nocivān so 'pi pārthivaḥ // NsP_31.12 //
niyantrito mahiṣyāś ca tasyāḥ saubhāgyagauravāt /
visarjitasabhālokaṃ śokaṃ saṃhṛtya ceṣṭitaiḥ // NsP_31.13 //
śaiśavaiḥ sa śiśur natvā nṛpaṃ svasadanaṃ yayau /
sunītir nītinilayam avalokyātha bālakam // NsP_31.14 //
mukhalakṣmyaiva cājñāsīd dhruvaṃ rājāpamānitam /
atha dṛṣṭvā sunītiṃ tu raho 'ntaḥpuravāsinīm // NsP_31.15 //
āliṅgya dīrghaṃ niḥśvasya muktakaṇṭhaṃ ruroda ha /
sāntvayitvā sunītis taṃ vadanaṃ parimārjya ca // NsP_31.16 //
dukūlāñcalasaṃparkair vījya taṃ mṛdupāṇinā /
papraccha tanayaṃ mātā vada rodanakāraṇam // NsP_31.17 //
vidyamāne narapatau śiśo kenāpamānitaḥ // NsP_31.18ab //

dhruva uvāca:
saṃpṛcche janani tvāhaṃ saṃyak śaṃsa mamāgrataḥ // NsP_31.18cd //
bhāryātve 'pi ca sāmānye kathaṃ sā suruciḥ priyā /
kathaṃ na bhavatī mātaḥ priyā kṣitipater asi // NsP_31.19 //
katham uttamatāṃ prāpta uttamaḥ suruceḥ sutaḥ /
kumāratve 'pi sāmānye kathaṃ cāham anuttamaḥ // NsP_31.20 //
kathaṃ tvaṃ mandabhāgyāsi sukukṣiḥ suruciḥ katham /
kathaṃ nṛpāsanaṃ yogyam uttamasya kathaṃ na me // NsP_31.21 //
kathaṃ me sukṛtaṃ tuccham uttamasyottamaṃ katham /
iti śrutvā vacas tasya sunītir nītimacchiśoḥ // NsP_31.22 //
kiṃcid ucchvasya śanakaiḥ śiśuśokopaśāntaye /
svabhāvamadhurāṃ vāṇīṃ vaktuṃ samupacakrame // NsP_31.23 //

sunītir uvāca:
ayi tāta mahābuddhe viśuddhenāntarātmanā /
nivedayāmi te sarvaṃ māvamāne matiṃ kṛthāḥ // NsP_31.24 //
tayā yad uktaṃ tat sarvaṃ tathyam eva na cānyathā /
yadi sā mahiṣī rājño rājñīnām ativallabhā // NsP_31.25 //
mahāsukṛtasaṃbhārair uttamaś cottamodare /
uvāsa tasyāḥ puṇyāyā nṛpasiṃhāsanocitaḥ // NsP_31.26 //
ātapatraṃ ca candrābhaṃ śubhe cāpi hi cāmare /
bhadrāsanaṃ tathoccaṃ ca sindhurāś ca madotkaṭāḥ // NsP_31.27 //
turaṃgamāś ca turagā anādhivyādhi jīvitam /
niḥsapatnaṃ śubhaṃ rājyaṃ prāpyaṃ viṣṇuprasādataḥ // NsP_31.28 //

sūta uvāca:
ity ākarṇya sunītyās tan mātur vākyam aninditam /
saunīteyo dhruvo vācam ādade vaktum uttaram // NsP_31.29 //

dhruva uvāca:
janayitri sunīte me śṛṇu vākyam anākulam /
uttānacaraṇād anyan nāstīti me matiḥ śubhe // NsP_31.30 //
siddhārtho 'smy amba yady asti kaścid āśritakāmadhuk /
adyaiva sakalārādhyaṃ tam ārādhya jagatpatim // NsP_31.31 //
tattadāsāditaṃ viddhi padam anyair durāsadam /
ekam eva hi sāhāyyaṃ mātar me kartum arhasi // NsP_31.32 //
anujñāṃ dehi me viṣṇuṃ yathā cārādhayāmy aham // NsP_31.33ab //

sunītir uvāca:
anujñātuṃ na śaknomi tvām uttānaśayāṅgaja // NsP_31.33cd //
saptāṣṭavarṣadeśīyaḥ krīḍāyogyo 'si putraka /
tvadekatanayā tāta tvadādhāraikajīvitā // NsP_31.34 //
labdho 'si katibhiḥ kaṣṭhair iṣṭā saṃprārthya devatāḥ /
yadā yadā bahir yāsi raṃtuṃ tricaturaṃ padam /
tadā tadā mama prāṇas tāta tvām upagacchati // NsP_31.35 //

dhruva uvāca:
adya yāvat pitā mātā tvaṃ cottānapado vibhuḥ /
adyaprabhṛti me mātā pitā viṣṇur na śaṃśayaḥ // NsP_31.36 //

sunītir uvāca:
viṣṇor ārādhane nāhaṃ vāraye tvāṃ suputraka /
jihvā me śatadhā yāti yadi tvāṃ vārayāmi bhoḥ // NsP_31.37 //
ity anujñām iva prāpya jananīcaraṇāmbujau /
parikramya praṇamyātha tapase sa dhruvo yayau // NsP_31.38 //
tayāpi dhairyasūtreṇa sunītyā parigumphya ca /
tatrendīvarajā mālā dhruvasyopāyanīkṛtā // NsP_31.39 //
mātrā tanmārgarakṣārthaṃ tadā tadanugīkṛtāḥ /
parair avāryaprasarāḥ svāśīrvādāḥ paraḥśatāḥ // NsP_31.40 //
sarvatrāvatu te putra śaṅkhacakagadādharaḥ /
nārāyaṇo jagadvyāpī prabhuḥ kāruṇyavāridhiḥ // NsP_31.41 //

sūta uvāca:
svasaudhāt sa vinirgatya bālo bālaparākramaḥ /
anukūlena marutā darśitādhvāviśad vanam // NsP_31.42 //
sa mātṛdaivatobhijñaḥ kevalaṃ rājavartmani /
na veda kānanādhvānaṃ kṣaṇaṃ dadhyau nṛpātmajaḥ // NsP_31.43 //
puropavanam āsādya cintayām_asa so 'rbhakaḥ /
kiṃ karomi kva gacchāmi ko me sāhāyyado bhavet // NsP_31.44 //
evam unmīlya nayane yāvat paśyati sa dhruvaḥ /
tāvad dadarśa saptarṣīn atarkitagatīn vane // NsP_31.45 //
atha dṛṣṭvā sa saptarṣīn saptasaptatitejasaḥ /
bhāgyasūtrair ivākṛṣyopanītān pramumoda ha // NsP_31.46 //
tilakāṅkitasadbhālān kuśopagrahitāṅgulīn /
kṛṣṇājinopaviṣṭāṃś ca brahmasūtrair alaṃkṛtān // NsP_31.47 //
upagamya vinamrāṃsaḥ prabaddhakarasaṃpuṭaḥ /
dhruvo vijñāpayaṃ_cakre praṇamya lalitaṃ vacaḥ // NsP_31.48 //

dhruva uvāca:
avaita māṃ munivarāḥ sunītyudarasaṃbhavam /
uttānapādatanayaṃ dhruvaṃ nirviṇṇamānasam // NsP_31.49 //

sūta uvāca:
taṃ dṛṣṭvorjasvalaṃ bālaṃ svabhāvamadhurākṛtim /
anarghyanayane pathyaṃ mṛdugambhīrabhāṣiṇam // NsP_31.50 //
upopaveśya śiśukaṃ procus te vismitā bhṛśam /
tavādyāpi na jānīmo vatsa nirvedakāraṇam // NsP_31.51 //
anavāptābhilāṣāṇāṃ vairāgyaṃ jāyate nṛṇām /
saptadvīpapate rājñaḥ kumāras tvaṃ tathā katham // NsP_31.52 //
kim asmābhir aho kāryaṃ kas tavāsti manorathaḥ // NsP_31.53ab //

dhruva uvāca:
munayo mama yo bandhur uttamaś cottamottamaḥ // NsP_31.53cd //
pitrā pradattaṃ tasyāstu tad bhadrāsanam uttamam /
bhavatkṛtaṃ hi sāhāyyaṃ etad icchāmi suvratāḥ // NsP_31.54 //
ananyanṛpabhuktaṃ yad yad anyebhyaḥ samucchritam /
indrādiduravāpaṃ yat kathaṃ labhyeta tat padam // NsP_31.55 //
iti śrutvā vacas tasya munayo bālakasya tu /
yathārtham eva pratyūcur marīcyādyās tadā dhruvam // NsP_31.56 //

marīcir uvāca:
anāsvāditagovinda- padāmbujarajorasaḥ /
manorathapathātītaṃ sphītaṃ nākalayet phalam // NsP_31.57 //

atrir uvāca:
anarcitācyutapadaḥ padam āsādayet katham /
indrādiduravāpaṃ yan mānavaiḥ sudurāsadam // NsP_31.58 //

aṅgirā uvāca:
na hi dūre padaṃ tasya sarvāsāṃ saṃpadām iha /
kamalākāntakāntāṅghri- kamalaṃ yaḥ suśīlayet // NsP_31.59 //

pulastya uvāca:
yasya smaraṇamātreṇa mahāpātakasaṃtatiḥ /
paramāntakam āpnoti sa viṣṇuḥ sarvado dhruva // NsP_31.60 //

pulaha uvāca:
yad āhuḥ paramaṃ brahma pradhānapuruṣāt param /
yanmāyayā kṛtaṃ sarvaṃ sa viṣṇu kīrtito 'rthadaḥ // NsP_31.61 //

kratur uvāca:
yo yajñapuruṣo viṣṇur vedavedyo janārdanaḥ /
antarātmāsya jagataḥ saṃtuṣṭaḥ kiṃ na yacchati // NsP_31.62 //

vasiṣṭha uvāca:
yad bhūnartanavartinyaḥ siddhayo 'ṣṭau nṛpātmaja /
tam ārādhya hṛṣīkeśaṃ caturvargo na dūrataḥ // NsP_31.63 //

dhruva uvāca:
satyam uktaṃ dvijendrā vo viṣṇor ārādhanaṃ prati /
kathaṃ sa bhagavān ijyaḥ sa vidhiś copadiśyatām // NsP_31.64 //
prabhūtado bhaved yo vai durārādhyatamo bhavet /
bālo 'haṃ rājaputro 'haṃ duḥkhaṃ naiva mayā kṣamam // NsP_31.65 //

munaya ūcuḥ:
tiṣṭhatā gacchatā vāpi svapatā jāgratā tathā /
śayānenopaviṣṭena vedyo nārāyaṇaḥ sadā // NsP_31.66 //
putrān kalatraṃ mitrāṇi rājyaṃ svargāpavargakam /
vāsudevaṃ japan martyaḥ sarvaṃ prāpnoty asaṃśayam // NsP_31.67 //
dvādaśākṣaramantreṇa vāsudevātmakena ca /
dhyāyaṃś caturbhujaṃ viṣṇuṃ japtvā siddhiṃ na ko gataḥ // NsP_31.68 //
pitāmahena cāpy eṣa mahāmantra upāsitaḥ /
manunā rājyakāmena vaiṣṇavena nṛpātmaja // NsP_31.69 //
tvam apy etena mantreṇa vāsudevaparo bhava /
yathābhilaṣitām ṛddhiṃ kṣipraṃ prāpsyasi sattama // NsP_31.70 //

sūta uvāca:
ity uktvāntarhitāḥ sarve mahātmāno munīśvarāḥ /
vāsudevamanā bhūtvā dhruvo 'pi tapase yayau // NsP_31.71 //
dhruvaḥ sarvārthadaṃ mantraṃ japan madhuvane tapaḥ /
sa cakre yamunātīre munidiṣṭena vartmanā // NsP_31.72 //
śraddhānvitena japatā ca tapaḥprabhāvāt sākṣād ivābjanayanaṃ dadṛśe hṛdīśam /
divyākṛtiṃ sapadi tena tataḥ sa eva harṣāt punaḥ sa prajajāpa nṛpātmabhūtaḥ // NsP_31.73 //
kṣuttarṣavarṣaghanavātamahoṣṇatādi śārīraduḥkhakulam asya na kiṃcanābhūt /
magne manasy anupameyasukhāmburāśau rājñaḥ śiśur na ca viveda śarīravārtām // NsP_31.74 //
vighnāś ca tasya kila śaṅkitadevasṛṣṭā bālasya tīvratapaso viphalā babhūvuḥ /
śītātapādir iva viṣṇumayaṃ muniṃ hi prādeśikā na khalu dharṣayituṃ kṣamante // NsP_31.75 //
atha bhaktajanapriyaḥ prabhuḥ śiśunā dhyānabalena toṣitaḥ /
varadaḥ patagendravāhano harir āgāt svajanaṃ tam īkṣitum // NsP_31.76 //
maṇipiṇḍakamaulirājito vilasadratnamahāghanacchaviḥ /
sa babhāv udayādrimatsarād dhṛtabālārka ivāsitācalaḥ // NsP_31.77 //
sa rājasūnuṃ tapasi sthitaṃ taṃ dhruvaṃ dhruvasnigdhadṛg ity uvāca /
dantāṃśusaṃjñair amitapravāhaiḥ prakṣālayan reṇum ivāsya gātre // NsP_31.78 //
varaṃ varaṃ vatsa vṛṇīṣva yas te manogatas tvattapasāsmi tuṣṭaḥ /
dhyānena te cendriyanigraheṇa manonirodhena ca duṣkareṇa // NsP_31.79 //
śṛṇvan vacas tat sakalaṃ gambhīram unmīlitākṣaḥ sahasā dadarśa /
sve cintyamānaṃ tv idam eva mūrtaṃ puraḥsthitaṃ brahma caturbhujaṃ saḥ // NsP_31.80 //
dṛṣṭvā kṣaṇaṃ rājasutaḥ supūjyaṃ puras trayīśaṃ kim iha bravīmi /
kiṃ vā karomīti sasaṃbhramaḥ sa tu na cābravīt kiṃcana no cakāra // NsP_31.81 //
harṣāśrupūrṇaḥ pulakāñcitāṅgas trilokanātheti vadann athoccaiḥ /
daṇḍapraṇāmāya papāta bhūmau pravepamānabhru hareḥ puraḥ sa hi // NsP_31.82 //
daṇḍavat praṇipatyātha paritaḥ pariluṇṭhya ca /
roroda harṣeṇa ciraṃ dṛṣṭvā taṃ jagato gurum // NsP_31.83 //
nāradena sanandena sanakena ca saṃśrutam /
anyaiḥ sanatkumārādyair yogibhir yogināṃ varam // NsP_31.84 //
kāruṇyabāṣpanīrārdraṃ puṇḍarīkavilocanam /
dhruvam utthāpayāṃ_cakre cakrī dhṛtvā kareṇa tam // NsP_31.85 //
haris tu paripasparśa tadaṅgaṃ dhūlidhūsaram /
karābhyāṃ komalābhyāṃ sa pariṣvajyāha taṃ hariḥ // NsP_31.86 //
varaṃ varaya bho bāla yat te manasi vartate /
tad dadāmi na saṃdeho nādeyaṃ vidyate tava // NsP_31.87 //
tato varaṃ rājaśiśur yayāce viṣṇuṃ varaṃ te stavaśaktim eva /
taṃ mūrtivijñānanibhena devaḥ pasparśa śaṅkhena mukhe 'malena // NsP_31.88 //
atha suramunidattajñānacandreṇa samyag vimalitam iva cittaṃ pūrṇam eva dhruvasya /
tribhuvanaguruśaṅkhasparśajajñānabhānān udayati nitarāntaḥ sādhu tuṣṭāva hṛṣṭaḥ // NsP_31.89 //

dhruva uvāca:
ḥakhilamunijananivahanamitacaraṇaḥ |
ḥkharakadanakaraḥ |
ḥcapalacaritaḥ |
ḥdevārādhitapādajalaḥ |
ḥsajalajaladharaśyāmaḥ |
ḥśamitasaubhapatiśālvādhāmā |
ḥabhirāmarāmātivinayakṛtanavarasarasāpahatendriyasuraramaṇīvihitāntaḥkaraṇānandaḥ |
ḥanādinidhanaḥ |
ḥadhananijadvijamitroddharaṇadhīraḥ |
ḥavadhīritasuranāthanāthitavipakṣapakṣaḥ |
ḥṛkṣarājabilapraveśāpahatasyamantakāpamārjita nijāpavādadūritahṛtatrailokyabhāraḥ |
ḥdvārakāvāsanirataḥ |
ḥsvaritamadhuraveṇuvādanaśravaṇāmṛtaprakaṭita atīndriyajñānaḥ |
ḥyamunātaṭacaraḥ |
ḥdvijadhenubhṛṅgagaṇais tyaktanijanijāhāraḥ |
ḥsaṃsāradustarapārāvārasamuttāraṇāṅghripotaḥ |
ḥsvapratāpānalahutakālayavanaḥ |
ḥvanamālādharavaramaṇikuṇḍalālaṃkṛtaśravaṇaḥ |
ḥnānāprasiddhābhidhānaḥ |
ḥnigamavibudhamunijanavacanamanogocaraḥ |
ḥkanakapiśaṅgakauśeyavāso bhagavān bhṛgupadakaustubhavibhūṣitoraḥsthalaḥ |
ḥsvadayitākrūranijajananīgokulapālakacatur bhujaśaṅkhacakragadāpadmatulasīnavadala dāmahārakeyūrakaṭakamukuṭālaṃkṛtaḥ |
ḥsunandanādibhāgavatopāsitaviśvarūpaḥ |
ḥpurāṇapuruṣottamaḥ |
ḥuttamaślokaḥ |
ḥlokāvāso vāsudevaḥ |
ḥśrīdevakījaṭharasaṃbhūtaḥ |
ḥbhūtapativirañcinatacaraṇāravindaḥ |
ḥvṛndāvanakṛtakeligopikājanaśramāpahaḥ |
ḥsatataṃ saṃpāditasujanakāmaḥ |
ḥkundanibhaśaṅkhadharam indunibhavaktraṃ sundarasudarśanam udāratarahāsaṃ vidvajjanavanditam idaṃ ye rūpam atihṛdyam akhileśvaraṃ nato 'smi |
sthānābhikāmī tapasi sthito 'ham tvāṃ dṛṣṭavān sādhumunīndraguhyam /
kācaṃ vicinvann iva divyaratnaṃ svāmin kṛtārtho 'smi varān na yāci // NsP_31.90 //
apūrvadṛṣṭe tava pādapadme dṛṣṭvā dṛḍhaṃ nātha na hi tyajāmi /
kāmān na yāce sa hi ko 'pi mūḍho yaḥ kalpavṛkṣāt tuṣamātram icchet // NsP_31.91 //
tvāṃ mokṣabījaṃ śaraṇaṃ prapannaḥ śaknomi bhoktuṃ na bahiḥsukhāni /
ratnākare deva sati svanāthe vibhūṣaṇaṃ kācamayaṃ na yuktam // NsP_31.92 //
ato na yāce varam īśa yuṣmat pādābjabhaktiṃ satataṃ mamāstu /
imaṃ varaṃ devavara prayaccha punaḥ punas tvām idam eva yāce // NsP_31.93 //

śrīsūta uvāca:
ity ātmasaṃdarśanalabdhadivya- jñānaṃ gadantaṃ bhagavāñ jagāda // NsP_31.94 //

śrībhagavān uvāca:
ārādhya viṣṇuṃ kim anena labdhaṃ mā bhūñjane 'pīttham asādhuvādaḥ /
sthānaṃ paraṃ prāpnuhi yan mataṃ te kālena māṃ prāpsyasi śuddhabhāvaḥ // NsP_31.95 //
ādhārabhūtaḥ sakalagrahāṇāṃ kalpadrumaḥ sarvajanaiś ca vandyaḥ /
mama prasādāt tava sā ca mātā mamāntike yā ca sunītir āryā // NsP_31.96 //

śrīsūta uvāca:
taṃ sādhayitveti varair mukundaḥ svam ālayaṃ dṛśyavapur jagāma /
tyaktvā śanair divyavapuḥ svabhaktaṃ muhuḥ parāvṛttya samīkṣamāṇaḥ // NsP_31.97 //
tāvac ca sadyaḥ surasiddhasaṅghaḥ śrīviṣṇutadbhaktasamāgamaṃ tam /
dṛṣṭvātha varṣan surapuṣpavṛṣṭiṃ tuṣṭāva harṣād dhruvam avyayaṃ ca // NsP_31.98 //
śriyābhimatyā ca sunītisūnur vibhāti devair api vandyamānaḥ /
yo 'yaṃ nṛṇāṃ kīrtanadarśanābhyām āyur yaśo vardhayati śriyaṃ ca // NsP_31.99 //
itthaṃ dhruvaḥ prāpa padaṃ durāpaṃ hareḥ prasādān na ca citram etat /
tasmin prasanne dvijarājapatre na durlabhaṃ bhaktajaneṣu kiṃcit // NsP_31.100 //
sūryamaṇḍalamānāt tu dviguṇaṃ somamaṇḍalam /
pūrṇe śatasahasre dve tasmān nakṣatramaṇḍalam // NsP_31.101 //
dve lakṣe 'pi budhasyāpi sthānaṃ nakṣatramaṇḍalāt /
tāvatpramāṇabhāge tu budhasyāpy uśanā sthitaḥ // NsP_31.102 //
aṅgārako 'pi śukrasya tāvanmāne vyavasthitaḥ /
lakṣadvayaṃ tu bhaumasya sthito devapurohitaḥ // NsP_31.103 //
saurir bṛhaspateś cordhvaṃ dvilakṣe tu vyavasthitaḥ /
tasmāc chanaiścarād ūrdhvaṃ lakṣe saptarṣimaṇḍalam // NsP_31.104 //
saptarṣimaṇḍalād ūrdhvam ekaṃ lakṣaṃ dhruvaḥ sthitaḥ /
meḍhībhūtaḥ samastasya jyotiścakrasya sattama // NsP_31.105 //
svabhāvāt tapati viprendra adhaś cordhvaṃ ca raśmibhiḥ /
kālasaṃkhyāṃ trilokasya sa karoti yuge yuge // NsP_31.106 //
janas tapas tathā satyam etāṃl lokān dvijottama /
brahmaṇā muniśārdūla viṣṇubhaktivivardhitaḥ // NsP_31.107 //
ūrdhvagatair dvijaśreṣṭha raśmibhis tapate raviḥ /
adhogataiś ca bhūrlokaṃ dyotate dīrghadīdhitiḥ // NsP_31.108 //
sarvapāpaharaḥ sūryaḥ kartā tribhuvanasya ca /
chatravat pratipaśyeta maṇḍalān maṇḍalaṃ param // NsP_31.109 //
ādityamaṇḍalādhastād bhuvarlokaṃ pratiṣṭhitam /
trailokyasyeśvaratvaṃ ca viṣṇudattaṃ śatakratoḥ // NsP_31.110 //
lokapālaiḥ sa sahito lokān rakṣati dharmataḥ /
vaset svarge mahābhāga devendraḥ sa tu kīrtimān // NsP_31.111 //
tato 'dhastān mune cedaṃ pātālaṃ viddhi saprabham /
na tatra tapate sūryo na rātrir na niśākaraḥ // NsP_31.112 //
divyasvarūpam āsthāya tapanti satataṃ janāḥ /
pātālasthā dvijaśreṣṭha dīpyamanāḥ svatejasā // NsP_31.113 //
svarlokāt tu maharlokaḥ koṭimātre vyavasthitaḥ /
tato yojanamātreṇa dviguṇo maṇḍalena tu // NsP_31.114 //
janalokaḥ sthito vipra pañcamo munisevitaḥ /
tatropari tapolokaś caturbhiḥ koṭibhiḥ sthitaḥ // NsP_31.115 //
satyaloko 'ṣṭakoṭībhis tapolokoparisthitaḥ /
sarve chatrākṛtijñeyā bhuvanoparisaṃsthitāḥ // NsP_31.116 //
brahmalokād viṣṇuloko dviguṇaś ca vyavasthitaḥ /
vārāhe tasya māhātmyaṃ kathitaṃ lokacintakaiḥ // NsP_31.117 //
tataḥ paraṃ dvijaśreṣṭha sthitaḥ paramapuruṣaḥ /
brahmāṇḍāt paramaḥ sākṣān nirlepaḥ puruṣaḥ sthitaḥ // NsP_31.118 //
paśupāśair vimucyeta tapojñānasamanvitaḥ /
iti te saṃsthitiḥ proktā bhūgolasya mayānagha /
yas tu samyag imāṃ vetti sa yāti paramāṃ gatim // NsP_31.119 //
lokasya saṃsthānakaro 'prameyo viṣṇur nṛsiṃho naradevapūjitaḥ /
yuge yuge viṣṇur anādimūrtimān āsthāya viśvaṃ paripāti duṣṭahā // NsP_31.120 //
|| iti śrīnarasiṃhapurāṇe ekatriṃśo 'dhyāyaḥ || NarP 31 ||

____________________________________________________________________________


bharadvāja uvāca:
sahasrānīkasya harer avatārāṃś ca śārṅgiṇaḥ /
sāṃprataṃ śrotum icchāmi tan me vada mahāmate // NsP_32.1 //

sūta uvāca:
hanta te kathayiṣyāmi caritaṃ tasya dhīmataḥ /
sahasrānīkasya harer avatārāṃś ca me śṛṇu // NsP_32.2 //
sahasrānīko 'bhiṣikto nijarājye dvijottamaiḥ /
pālayām_asa dharmeṇa rājyaṃ sa tu nṛpātmajaḥ // NsP_32.3 //
tasya pālayato rājyaṃ rājaputrasya dhīmataḥ /
bhaktir babhūva deveśe narasiṃhe surottame // NsP_32.4 //
taṃ draṣṭum āgataḥ sākṣād viṣṇubhaktaṃ bhṛguḥ purā /
arghyapādyāsanai rājā tam abhyarcyābravīd idam // NsP_32.5 //
pāvito 'haṃ muniśreṣṭha sāṃprataṃ tava darśanāt /
tvaddarśanam apuṇyānāṃ kalāv asmin sudurlabham // NsP_32.6 //
narasiṃhaṃ pratiṣṭhāpya devadevaṃ sanātanam /
ārādhayitum icchāmi vidhānaṃ tatra me vada // NsP_32.7 //
avatārān aśeṣāṃś ca devadevasya cakriṇaḥ /
śrotum icchāmi sakalāṃs tān puṇyān api me vada // NsP_32.8 //

bhṛgur uvāca:
śṛṇu bhūpālaputra tvaṃ na hi kaścit kalau yuge /
harau bhaktiṃ karoty atra nṛsiṃhe cātibhaktimān // NsP_32.9 //
svabhāvād yasya bhaktiḥ syān narasiṃhe surottame /
tasyārayaḥ praṇaśyanti kāryasiddhiś ca jāyate // NsP_32.10 //
tvam atīva harer bhaktaḥ pāṇḍuvaṃśe 'pi sattamaḥ /
tena te nikhilaṃ vakṣye śṛṇuṣvaikāgramānasaḥ // NsP_32.11 //
yaḥ kuryāc chobhanaṃ veśma narasiṃhasya bhaktimān /
sa sarvapāpanirmukto viṣṇulokam avāpnuyāt // NsP_32.12 //
pratimāṃ lakṣaṇopetāṃ narasiṃhasya kārayet /
sa sarvapāpanirmukto viṣṇulokam avāpnuyāt // NsP_32.13 //
pratiṣṭhāṃ narasiṃhasya yaḥ karoti yathāvidhi /
niṣkāmo naraśārdūla dehabādhāt pramucyate // NsP_32.14 //
narasiṃhaṃ pratiṣṭhapya yaḥ pūjām ācaren naraḥ /
tasya kāmāḥ prasidhyanti paramaṃ padam āpnuyāt // NsP_32.15 //
brahmādayaḥ surāḥ sarve viṣṇum ārādhya te purā /
svaṃ svaṃ padam anuprāptāḥ keśavasya prasādataḥ // NsP_32.16 //
ye ye nṛpavarā rājan māndhātṛpramukhā nṛpāḥ /
te te viṣṇuṃ samārādhya svargalokam ito gatāḥ // NsP_32.17 //
yas tu pūjayate nityaṃ narasiṃhaṃ sureśvaram /
sa svargamokṣabhāgī syān nātra kāryā vicāraṇā // NsP_32.18 //
tasmād ekamanā bhūtvā yāvajjīvaṃ pratijñayā /
arcanān narasiṃhasya prāpsyase svābhivāñchitam // NsP_32.19 //
vidhivat sthāpayed yas tu kārayitvā janārdanam /
na tu nirgamanaṃ tasya viṣṇulokād bhaven nṛpa // NsP_32.20 //
naro nṛsiṃhaṃ tam anantavikramaṃ surāsurair arcitapādapaṅkajam /
saṃsthāpya bhaktyā vidhivac ca pūjayet payāti sākṣāt parameśvaraṃ harim // NsP_32.21 //

|| iti śrīnarasiṃhapurāṇe sahasrānīkacarite dvātriṃśo 'dhyāyaḥ || NarP 32 ||

____________________________________________________________________________


rājovāca:
harer arcāvidhiṃ puṇyāṃ śrotum icchāmi sattvataḥ /
tvatprasādād viśeṣeṇa bhagavan prabravīhi me // NsP_33.1 //
saṃmārjanakaro yaś ca narasiṃhasya mandire /
yat puṇyaṃ labhate tadvad upalepanakṛṇ naraḥ // NsP_33.2 //
śuddhodakena yat puṇyaṃ snāpite keśave bhavet /
kṣīrasnānena yat puṇyaṃ dadhnā ca madhunā tathā /
ghṛtasnānena yat puṇyaṃ pañcagavyena yad bhavet // NsP_33.3 //
kṣālite coṣṇatoyena pratimāyāṃ ca bhaktitaḥ /
karpūrāgurutoyena miśreṇa snāpitena ca // NsP_33.4 //
arghyadānena yat puṇyaṃ pādyācamanadānake /
mantreṇa snāpite yac ca vastradānena yad bhavet // NsP_33.5 //
śrīkhaṇḍakuṅkumābhyāṃ tu arcite kiṃ phalaṃ bhavet /
puṣpair abhyarcite yac ca yat phalaṃ dhūpadīpayoḥ // NsP_33.6 //
naivedyair yat phalaṃ proktaṃ pradakṣiṇakṛte tu yat /
namaskārakṛte yac ca phalaṃ yas stotragītayoḥ // NsP_33.7 //
tālavṛntapradānena cāmarasya ca yad bhavet /
dhvajapradāne yad viṣṇoḥ śaṅkhadānena yad bhavet // NsP_33.8 //
etac cānyac ca yat kiṃcid ajñānān na pracoditam /
tat sarvaṃ kathaya brahman bhaktasya mama keśave // NsP_33.9 //

sūta uvāca:
iti saṃprerito vipras tena rājñā bhṛgus tadā /
mārkaṇḍeyaṃ niyujyātha kathane sa gato muniḥ // NsP_33.10 //
so 'pi tasmin mudāyukto haribhaktyā viśeṣataḥ /
rājñe pravaktum ārebhe bhṛguṇā codito muniḥ // NsP_33.11 //

mārkaṇḍeya uvāca:
rājaputra śṛṇuṣvedaṃ haripūjāvidhiṃ kramāt /
viṣṇubhaktasya vakṣyāmi tavāhaṃ pāṇḍuvaṃśaja // NsP_33.12 //
narasiṃhasya nityaṃ ca yaḥ saṃmārjanam ārabhet /
sarvapāpavinirmukto viṣṇuloke sa modate // NsP_33.13 //
gomayena mṛdā toyair yaḥ karoty upalepanam /
sa cākṣayaphalaṃ prāpya viṣṇuloke mahīyate // NsP_33.14 //
atrārthe yat purāvṛttam itihāsaṃ purātanam /
yac chrutvā sarvapāpebhyo muktir bhavati sattama // NsP_33.15 //
purā yudhiṣṭhiro rājā pañcabhir bhrātṛbhir yutaḥ /
draupadyā saha rājendra kānanaṃ vicacāra ha // NsP_33.16 //
śūlakaṇṭakaniṣkrāntās tatas te pañca pāṇḍavāḥ /
nārado 'pi gato nākaṃ juṣṭvedaṃ tīrtham uttamam // NsP_33.17 //
tato yudhiṣṭhiro rājā prasthitas tīrtham uttamam /
darśanaṃ munimukhyasya tīrthadharmopadeśinaḥ // NsP_33.18 //
cintayati ca dharmātmā krodhapaiśunyavarjitaḥ /
dānavo bahuromā ca tathā sthūlaśirā nṛpa // NsP_33.19 //
pāṇḍavān gacchato vīkṣya dānavo draupadīcchayā /
kṛtvā bhūpa mune rupaṃ bahuromā gatas tadā // NsP_33.20 //
praṇidhānaṃ vidhāyātha āsīnaḥ kuśaviṣṭare /
bibhrat kamaṇḍaluṃ pārśve darbhasūcīṃ tathā kare // NsP_33.21 //
akṣamālāṃ japan mantraṃ svanāsāgraṃ nirīkṣayan /
sa dṛṣṭaḥ pāṇḍavais tatra revāyāṃ vanacāribhiḥ // NsP_33.22 //
tato yudhiṣṭhiro rājā taṃ praṇamya sahānujaḥ /
jagāda vacanaṃ dṛṣṭvā bhāgyenāsi mahāmune // NsP_33.23 //
tīrthāni rudradehāyāḥ sugopyāni nivedaya /
munīnāṃ darśanaṃ nātha śrutaṃ dharmopadeśakam // NsP_33.24 //
yāvan munim uvācedaṃ dharmaputro yudhiṣṭhiraḥ /
tāvat sthūlaśirāḥ prāpto munirūpadharo 'paraḥ // NsP_33.25 //
jalpann ity āturaṃ vākyaṃ ko nāmāsty atra rakṣakaḥ /
bhayāturaṃ naro jīvaṃ yo rakṣec charaṇāgatam // NsP_33.26 //
tasyānantaphalaṃ syād vai kiṃ punar māṃ dvijottamam /
ekato medinīdānaṃ merubhūdharadakṣiṇam // NsP_33.27 //
anyato hy ārtajīvānāṃ prāṇasaṃśayavāraṇam /
dvijaṃ dhenuṃ striyaṃ bālaṃ piḍyamānaṃ ca durjanaiḥ // NsP_33.28 //
upekṣeta naro yas tu sa ca gacchati rauravam /
atha māṃ hṛtasarvasvaṃ prāṇatyāgaparāyaṇam // NsP_33.29 //
ko rakṣati naro vīraḥ parābhūtaṃ hi dānavaiḥ /
gṛhītvā cākṣamālāṃ me tathā subhakamaṇḍalum // NsP_33.30 //
nihato 'haṃ karāghātais tathā khāṭo manoharaḥ /
gṛhītaṃ mama sarvasvaṃ dānavena durātmanā // NsP_33.31 //
ity ākarṇya vacaḥ klībaṃ pāṇḍavā jātasaṃbhramāḥ /
yānti romāñcitā bhūyo vidhāyāgniṃ ca taṃ munim // NsP_33.32 //
vimucya draupadīṃ tatra muneḥ pārśve mahātmanaḥ /
tato dūrataraṃ prāptāḥ saṃrambhāt te ca pāṇḍavāḥ // NsP_33.33 //
tato yudhiṣṭhiro 'vocat kiṃ ca no nātra dṛśyate /
kṛṣṇāsaṃrakṣaṇārthāya vraja vyāvartya cārjuna // NsP_33.34 //
tato 'rjuno viniṣkrānto bandhuvākyapraṇoditaḥ /
tato yudhiṣṭhiro rājā satyāṃ vācam akalpayat // NsP_33.35 //
nirīkṣya maṇḍalaṃ bhānos tadā sugahane vane /
mama satyāc ca sukṛtād dharmasaṃbhāṣaṇāt prabho // NsP_33.36 //
tathyaṃ śaṃsantu tridaśā mama saṃśayabhājinaḥ /
tato 'mbare 'bhavad vāṇī tadā bhūpāśarīriṇī // NsP_33.37 //
dānavo 'yaṃ mahārāja muniḥ sthūlaśirāḥ sthitaḥ /
nāsāv upadrutaḥ kena māyaiṣāsya durātmanaḥ // NsP_33.38 //
tato bhīmaḥ karāghātair naśyamānaṃ hi dānavam /
saṃrambhāt kupito 'tyarthaṃ maulideśe jaghāna tam // NsP_33.39 //
so 'pi rūpaṃ nijaṃ prāpya raudraṃ bhīmam atāḍayat /
tatra yuddhaṃ pravavṛte dāruṇaṃ bhīmadaityayoḥ // NsP_33.40 //
kaṣṭād babhañja bhīmo 'pi tasya sthūlaṃ śiro vane /
arjuno 'pi samāyāto naiva paśyati taṃ munim // NsP_33.41 //
tathā ca draupadīṃ bhūyaḥ sādhvīṃ kāntāṃ ca vallabhām /
tato vṛkṣaṃ samāruhya yāvat paśyati cārjunaḥ // NsP_33.42 //
tāvad vidhāya tāṃ skandhe śīghraṃ dhāvati dānavaḥ /
saṃhṛtā yāti duṣṭena rudatī kurarī yathā // NsP_33.43 //
kurvatī bhīmabhīmeti dharmaputreti vādinī /
tāṃ dṛṣṭvā sa yayau vīraḥ śabdair saṃnādayan diśaḥ // NsP_33.44 //
pādanyāsoruvegena prabhagnāḥ pādapā bhṛśam /
tato daityo 'pi tāṃ tanvīṃ vihāyāśu palāyitaḥ // NsP_33.45 //
tathāpi cārjuno tasya kopān muñcati nāsuram /
patito medinīpṛṣṭhe tāvad eva caturbhujaḥ // NsP_33.46 //
pīte cavāsasī bibhrat śaṅkhacakrāyudhāni ca /
tataḥ sa vismayākrānto natvā pārtho vaco 'vadat // NsP_33.47 //

arjuna uvāca:
kathaṃ kṛtaiṣā bhagavaṃs tvayā māyātra vaiṣṇavī /
mayāpy apakṛtaṃ nātha tat kṣamasva namo 'stu te // NsP_33.48 //
nūnam ajñānabhāvena karmaitad dāruṇaṃ mayā /
tat kṣantavyaṃ jagannātha caitanyaṃ mānave kutaḥ // NsP_33.49 //

caturbhuja uvāca:
nāhaṃ kṛṣṇo mahābāho bahuromāsmi dānavaḥ /
upayāto harer dehaṃ pūrvakarmaprabhāvataḥ // NsP_33.50 //

arjuna uvāca:
bahuroman purvajātiṃ karma me śaṃsa tattvataḥ /
kena karmavipākena viṣṇoḥ sārūpyam āptavān // NsP_33.51 //

caturbhuja uvāca:
śṛṇv arjuna mahābhāga sahito bhrātṛbhir mama /
caritaṃ citram atyarthaṃ śṛṇvatāṃ mudavardhanam // NsP_33.52 //
aham āsaṃ purā rājā somavaṃśasamudbhavaḥ /
jayadhvaja iti khyāto nārāyaṇaparāyaṇaḥ // NsP_33.53 //
viṣṇor devālaye nityaṃ saṃmārjanaparāyaṇaḥ /
upaleparataś caiva dīpadāne samudyataḥ // NsP_33.54 //
vītihotra iti khyāta āsīt sādhupurohitaḥ /
mama taccaritaṃ dṛṣṭvā vipro vismayam āgataḥ // NsP_33.55 //

mārkaṇḍaya uvāca:
kadācid upaviṣṭaṃ taṃ rājānaṃ viṣṇutatparam /
apṛcchad vītihotras taṃ vedavedāṅgapāragaḥ // NsP_33.56 //
rājan paramadharmajña haribhaktaparāyaṇa /
viṣṇubhaktimatāṃ puṃsāṃ śreṣṭho 'si puruṣarṣabha // NsP_33.57 //
saṃmārjanaparo nityaṃ upaleparatas tathā /
tan me vada mahābhāga tvayā kiṃ viditaṃ phalam // NsP_33.58 //
karmāṇy anyāni santy eva viṣṇoḥ priyatarāṇi vai /
tathāpi tvaṃ mahābhāga etayoḥ satatodyataḥ // NsP_33.59 //
sarvātmanā mahāpuṇyaṃ janeśa viditaṃ tava /
tad brūhi yady aguhyaṃ ca prītir mayi tavāsti cet // NsP_33.60 //

jayadhvaja uvāca:
śṛṇuṣva vipraśārdūla mamaiva caritaṃ purā // NsP_33.61 //
jātismaratvāj jānāmi śrotṝṇāṃ vismayāvaham /
pūrvajanmani viprendra raivato nāma vāḍavaḥ // NsP_33.62 //
ayājyayājako 'haṃ vai sadaiva grāmayājakaḥ /
piśuno niṣṭhuraś caiva apaṇyanāṃ ca vikrayī // NsP_33.63 //
niṣiddhakarmācaraṇāt parityaktaḥ svabandhubhiḥ /
mahāpāparato nityaṃ brahmadveṣaratas tathā // NsP_33.64 //
paradāraparadravya- lolupo jantuhiṃsakaḥ /
madyapānarato nityaṃ brahmadveṣaratas tathā // NsP_33.65 //
evaṃ paparato nityaṃ bahuśo mārgarodhakṛt /
kadācit kāmacāro 'haṃ gṛhītvā brāhmaṇastriyaḥ // NsP_33.66 //
śūnyaṃ pūjādibhir viṣṇor mandiraṃ prāptavān niśi /
svavastraprāntato brahman kiyadaṃśaḥ sa mārjitaḥ // NsP_33.67 //
pradīpaḥ sthāpitas tatra suratārthād dvijottama /
tenāpi mama duṣkarma niḥśeṣaṃ kṣayam āgatam // NsP_33.68 //
evaṃ sthitaṃ viṣṇugṛhe mayā bhogecchayā dvija /
tadaiva dīpakaṃ dṛṣṭvā āgatāḥ purapālakāḥ // NsP_33.69 //
cauryārthaṃ paradūto 'yam ity uktvā mām apātayan /
khaḍgena tīkṣṇadhāreṇa śiraś chittvā ca te gatāḥ // NsP_33.70 //
divyaṃ vimānam āruhya prabhudāsasamanvitam /
gandharvair gīyamāno 'haṃ svargalokaṃ tadā gataḥ // NsP_33.71 //

caturbhuja uvāca:
tatra sthitvā brahmakalpaṃ śataṃ sāgraṃ dvijottamāḥ /
divyabhogasamāyukto divyarūpasamanvitaḥ // NsP_33.72 //
jāto 'haṃ puṇyayogād dhi somavaṃśasamudbhavaḥ /
jayadhvaja iti khyāto rājā rājīvalocanaḥ // NsP_33.73 //
tatrāpi kālavaśato mṛtaḥ svargam avāptavān /
indralokam anuprāpya rudralokaṃ tato gataḥ // NsP_33.74 //
rudralokād brahmalokaṃ gacchatā nārado muniḥ /
dṛṣṭaś ca namito naiva garvān me hasitaś ca saḥ // NsP_33.75 //
kupitaḥ śaptavān māṃ sa rākṣaso bhava bhūpate /
iti śāpaṃ samākarṇya dattaṃ tena dvijanmanā // NsP_33.76 //
prasādito mayā bhūpa prasādaṃ kṛtavān muniḥ /
yadā revāmaṭhe rājan dharmaputrasya dhīmataḥ // NsP_33.77 //
bhāryāpahāraṃ nayataḥ śāpamokṣo bhaviṣyati /
so 'ham arjuna bhūpāla dharmaputra yudhiṣṭhira // NsP_33.78 //
viṣṇoḥ sārūpyam agamaṃ yāmi vaikuṇṭham adya vai // NsP_33.79ab //

mārkaṇḍeya uvāca:
ity uktvā garuḍārūḍho dharmaputrasya paśyataḥ // NsP_33.79cd //
gatavān viṣṇubhavanaṃ yatra viṣṇuḥ śriyā saha /
saṃmārjanopalepābhyāṃ mahimā tena varṇitaḥ // NsP_33.80 //
avaśenāpi yat karma kṛtvemāṃ śriyam āgataḥ /
bhaktimadbhiḥ praśāntaiś ca kiṃ punaḥ samyagarcanāt // NsP_33.81 //

sūta uvāca:
mārkaṇḍeyavacaḥ śrutvā pāṇḍuvaṃśasamudbhavaḥ /
sahasrānīkabhūpālo haripūjārato 'bhavat // NsP_33.82 //
tasmāc chṛṇuta viprendrā devo nārāyaṇo 'vyayaḥ /
jñānato 'jñānato vāpi pūjakānāṃ vimuktidaḥ // NsP_33.83 //
arcayadhvaṃ jagannāthaṃ bhūyo bhūyo vadāmy aham /
tartuṃ yadīcchatha dvijā dustaraṃ bhavasāgaram // NsP_33.84 //
ye 'rcayanti hariṃ bhaktāḥ praṇatārtiharaṃ harim /
te vandyās te prapūjyāś ca namasyāś ca viśeṣataḥ // NsP_33.85 //

|| iti śrīnarasimhapurāṇe sahasrānīkacarite mārkaṇḍeyenopadiṣṭasaṃmārjanopalepaphalaṃ nāma trayastriṃśo 'dhyāyaḥ || NarP 33 ||

____________________________________________________________________________


śrīsaharsānīka uvāca:
punar eva dvijaśreṣṭha mārkaṇḍeya mahāmate /
nirmālyāpanayād viṣṇor yat puṇyaṃ tad vadasva me // NsP_34.1 //

mārkaṇḍeya uvāca:
nirmālyam apanīyātha toyena snāpya keśavam /
narasiṃhākṛtiṃ rājan sarvapāpaiḥ pramucyate // NsP_34.2 //
sarvatīrthaphalaṃ prāpya yānārūḍho divaṃ vrajet /
śrīviṣṇoḥ sadanaṃ prāpya modate kālam akṣayam // NsP_34.3 //
āgaccha narasiṃheti āvāhyākṣatapuṣpakaiḥ /
etāvatāpi rājendra sarvapāpaiḥ pramucyate // NsP_34.4 //
dattvāsanam athārghyaṃ ca pādyam ācamanīyakam /
devadevasya vidhinā sarvapāpaiḥ pramucyate // NsP_34.5 //
snāpya toyena payasā narasiṃhaṃ narādhipa /
sarvapāpavinirmukto viṣṇuloke mahīyate // NsP_34.6 //
snāpya dadhnā sakṛd yas tu nirmalaḥ priyadarśanaḥ /
viṣṇulokam avāpnoti pūjyamānaḥ surottamaiḥ // NsP_34.7 //
yaḥ karoti harer arcāṃ madhunā snāpayan naraḥ /
agniloke sa moditvā punar viṣṇupure vaset // NsP_34.8 //
ghṛtena snapanaṃ yas tu snānakāle viśeṣataḥ /
narasiṃhākṛteḥ kuryāc *chaṅkhabherīnināditam // NsP_34.9 //
pāpakañcukam unmucya yathā jīrṇam ahis tvacam /
divyaṃ vimānam āsthāya viṣṇuloke mahīyate // NsP_34.10 //
pañcagavyena deveśaṃ yaḥ snāpayati bhaktitaḥ /
mantrapūrvaṃ mahārāja tasya puṇyam anantakam // NsP_34.11 //
yaś ca godhūmakaiś cūrṇair udvartyoṣṇena vāriṇā /
prakṣālya devadeveśaṃ vāruṇaṃ lokam āpnuyāt // NsP_34.12 //
pādapīṭhaṃ tu yo bhaktyā bilvapatrar nirgharṣitam /
uṣṇāmbunā ca prakṣālya sarvapāpair pramucyate // NsP_34.13 //
kuśapuṣpodakaiḥ snātvā brahmalokam avāpnuyāt /
ratnodakena sāvitraṃ kauberaṃ hemavāriṇā /
narasiṃhaṃ tu saṃsnāpya karpūrāguruvāriṇā // NsP_34.14 //
indraloke sa moditvā paścād viṣṇupure vaset /
puṇyodakena govindaṃ snāpya bhaktyā narottama // NsP_34.15 //
sāvitraṃ lokam āsādya viṣṇuloke mahīyate /
vastrābhyām arcanaṃ bhaktyā paridhāpya hariṃ hareḥ // NsP_34.16 //
somaloke ramitvā ca viṣṇuloke mahīyate /
kuṅkumāguruśrīkhaṇḍa- kardamair acyutākṛtim // NsP_34.17 //
ālipya bhaktyā rājendra kalpakoṭiṃ vased divi /
mallikāmālatījāti- ketakyaśokacampakaiḥ // NsP_34.18 //
puṃnāganāgabakulaiḥ padmair utpalajātibhiḥ /
tulasīkaravīraiś ca pālāśaiḥ sānukumbakaiḥ // NsP_34.19 //
etair anyaiś ca kusumaiḥ praśastair acyutaṃ naraḥ /
arcayed daśasuvarṇasya pratyekaṃ phalam āpnuyāt // NsP_34.20 //
mālāṃ kṛtvā yathālābham eteṣāṃ viṣṇum arcayet /
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca // NsP_34.21 //
divyāṃ vimānam āsthāya viṣṇuloke sa modate /
narasiṃhaṃ tu yo bhaktyā bilvapatrair akhaṇḍitaiḥ // NsP_34.22 //
niśchidraiḥ pūjayed yas tu tulasībhiḥ samanvitam /
sarvapāpavinirmuktaḥ sarvabhūṣaṇabhūṣitaḥ // NsP_34.23 //
kāñcanena vimānena viṣṇuloke mahīyate /
māhiṣākhyaṃ guggulaṃ ca ājyayuktaṃ saśarkaram // NsP_34.24 //
dhūpaṃ dadāti rājendra narasiṃhasya bhaktimān /
dhūpitaiḥ sarvadigbhyas tu sarvapāpavivarjitaḥ // NsP_34.25 //
apsarogaṇasaṃkīrṇa- vimānena virājate /
vāyuloke sa moditvā paścād viṣṇupuraṃ vrajet // NsP_34.26 //
ghṛtena vātha tailena dīpaṃ prajvālayen naraḥ /
viṣṇave vidhivad bhaktyā tasya puṇyaphalaṃ śṛṇu // NsP_34.27 //
vihāya pāpakalilaṃ saharādityasaprabhaḥ /
jyotiṣmatā vimānena viṣṇulokaṃ sa gacchati // NsP_34.28 //
haviḥ śālyodanaṃ divān ājyayuktaṃ saśarkaram /
nivedya narasiṃhāya yāvakaṃ pāyasaṃ tathā // NsP_34.29 //
samās tandulasaṃkhyāyā yāvatīs tāvatīr nṛpa /
viṣṇuloke mahābhogān bhuñjann āste sa vaiṣṇavaḥ // NsP_34.30 //
balinā vaiṣṇavenātha tṛptāḥ santo divaukasaḥ /
śāntiṃ tasya prayacchanti śriyam ārogyam eva ca // NsP_34.31 //
pradakṣiṇena caikena devadevasya bhaktitaḥ /
kṛtena yat phalaṃ nṝṇāṃ tac chṛṇuṣva nṛpātmaja // NsP_34.32 //
pṛthvīpradakṣiṇaphalaṃ prāpya viṣṇupure vaset /
namaskāraḥ kṛto yena bhaktyā vai mādhavasya ca // NsP_34.33 //
dharmārthakāmamokṣākhyaṃ phalaṃ tenāptam añjasā /
stotrair japaiś ca devāgre yaḥ stauti madhusūdanam // NsP_34.34 //
sarvapāpavinirmukto viṣṇuloke mahīyate /
gītavādyādikaṃ nāṭyaṃ śaṅkhatūryādiniḥsvanaiḥ // NsP_34.35 //
yaḥ kārayati vai viṣṇoḥ sa yāti mandiraṃ naraḥ /
parvakāle viśeṣeṇa kāmagaḥ kāmarūpavān // NsP_34.36 //
susaṃgītavidaiś caiva sevyamāno 'psarogaṇaiḥ /
mahārhamaṇicitreṇa vimānena virājatā // NsP_34.37 //
svargāt svargam anuprāpya viṣṇuloke mahīyate /
dhvajaṃ tu viṣṇave yas tu garuḍena samanvitam // NsP_34.38 //
dadyāt so 'pi dhvajākīrṇa- vimānena virājatā /
viṣṇulokam avāpnoti sevyamāno 'psarogaṇaiḥ // NsP_34.39 //
suvarṇābharaṇair divyair hārakeyūrakuṇḍalaiḥ /
mukuṭābharaṇādyaiś ca yo viṣṇuṃ pūjayen nṛpa // NsP_34.40 //
sarvapāpavinirmuktaḥ sarvabhūṣaṇabhūṣitaḥ /
indraloke vased dhīmān yāvad indrāś caturdaśa // NsP_34.41 //
yo gāṃ payasvinīṃ viṣṇoḥ kapilāṃ saṃprayacchati /
ārādhya tam athāgre tu yat kiṃcid dagdham uttamam // NsP_34.42 //
tad dattvā narasiṃhāya viṣṇuloke mahīyate /
pitaras tasya modante śvetadvīpe ciraṃ nṛpa // NsP_34.43 //
evaṃ yaḥ pūjayed rājan narasiṃhaṃ narottamaḥ /
tasya svargāpavargau tu bhavato nātra saṃśayaḥ // NsP_34.44 //
yatraivaṃ pūjyate viṣṇur narasiṃho narair nṛpa /
na tatra vyādhidurbhikṣa- rājacaurādikaṃ bhayam // NsP_34.45 //
narasiṃhaṃ samārādhya vidhinānena mādhavam /
nānāsvargasukhaṃ bhuktvā na bhūyaḥ stanapo bhavet // NsP_34.46 //
nityaṃ sarpis tilair homo grāme yasmin pravartate /
na bhavet tasya grāmasya bhayaṃ vā tatra kutracit // NsP_34.47 //
anāvṛṣṭir māhāmārī doṣā no dāhakā nṛpa /
narasiṃhaṃ samārādhya brāhmaṇair vedapāragaiḥ // NsP_34.48 //
kārayel lakṣahomaṃ tu grāme yatra purādhipaḥ /
kṛte tasmin mayokte tu āgacchati na tadbhayam // NsP_34.49 //
dṛṣṭopasargamaraṇaṃ prajānām ātmanaś ca hi /
samyagārādhanīyaṃ tu narasiṃhasya mandire // NsP_34.50 //
śaṃkarāyatane cāpi koṭihomaṃ narādhipa /
kārayet saṃyatair vipraiḥ sabhojanasadakṣiṇaiḥ // NsP_34.51 //
kṛte tasmin nṛpaśreṣṭha narasiṃhaprasādataḥ /
upasargādimaraṇaṃ prajānām upaśāmyati // NsP_34.52 //
duḥsvapnadarśane ghore grahapīḍāsu cātmanaḥ /
homaṃ ca bhojanaṃ caiva tasya doṣaḥ praṇaśyati // NsP_34.53 //
ayane viṣuve caiva candrasūryagrahe tathā /
narasiṃhaṃ samārādhya lakṣahomaṃ tu kārayet // NsP_34.54 //
śāntir bhavati rājendra tasya tatsthānavāsinām /
evamādiphalopetaṃ narasiṃhārcanaṃ nṛpa // NsP_34.55 //
kuru tvaṃ bhūpateḥ putra yadi vāñchasi sadgatim /
ataḥ parataraṃ nāsti svargamokṣaphalapradam // NsP_34.56 //
narendraiḥ sukaraṃ kartuṃ devadevasya pūjanam /
santy araṇye hy amūlyāni patrapuṣpāṇi śākhinām // NsP_34.57 //
toyaṃ nadītaḍāgeṣu devaḥ sādhāraṇaḥ sthitaḥ /
mano niyamayed ekaṃ vidyāsādhanakarmaṇi // NsP_34.58 //
mano niyamitaṃ yena muktis tasya kare sthitā // NsP_34.59 //

mārkaṇḍeya uvāca:
ity evam uktaṃ bhṛgucoditena mayā tavehārcanam acyutasya /
dine dine tvaṃ kuru viṣṇupūjāṃ vadasva cānyat kathayāmi kiṃ te // NsP_34.60 //

|| iti śrīnarasiṃhapurāṇe sahasrānīkacarite śrīviṣṇoḥ pūjāvidhir nāma catustriṃśo 'dhyāyaḥ || NarP 34 ||

____________________________________________________________________________


rājovāca:
aho mahat tvayā proktaṃ viṣṇvārādhanajaṃ phalam /
suptās te muniśārdūla ye viṣṇuṃ nārcayanti vai // NsP_35.1 //
tvatprasādāc chrutaṃ hy etan narasiṃhārcanakramam /
bhaktyā taṃ pūjayiṣyāmi koṭihomaphalaṃ vada // NsP_35.2 //

mārkaṇḍeya uvāca:
imam arthaṃ purā pṛṣṭaḥ śaunako guruṇā nṛpa /
yat tasmai kathayām_asa śaunakas tad vādami te // NsP_35.3 //
śaunakaṃ tu sukhāsīnaṃ paryapṛcchad bṛhaspatiḥ // NsP_35.4ab //

bṛhaspatir uvāca:
lakṣahomasya yā bhūmiḥ koṭihomasya yā śubhā // NsP_35.4cd //
tāṃ me kathaya viprendra homasya carite vidhim // NsP_35.5ab //

mārkaṇḍeya uvāca:
ityukto guruṇā so 'tha lakṣahomādikaṃ vidhim // NsP_35.5cd //
śaunako vaktum ārebhe yathāvan nṛpasattama // NsP_35.6ab //

śaunaka uvāca:
pravakṣyāmi yathāvat te śṛṇu devapurohita // NsP_35.6cd //
lakṣahomamahābhūmiṃ tadviśuddhiṃ viśeṣataḥ /
yajñakarmaṇi śastāyā bhūmer lakṣaṇam uttamam // NsP_35.7 //
susaṃskṛtāṃ samāṃ snigdhāṃ pūrvapūrvam athottamām /
ūrumātraṃ khanitvā ca śodhayet tāṃ viśeṣataḥ // NsP_35.8 //
bahiracchatayā tatra mṛdācchādya pralepayet /
pramāṇaṃ bāhumātraṃ tu sarvataḥ kuṇḍalakṣaṇam // NsP_35.9 //
caturasraṃ catuṣkoṇaṃ tulyasūtreṇa kārayet /
upari mekhalāṃ kuryāc caturasrāṃ suvistarām // NsP_35.10 //
caturaṅgulamātraṃ tu ucchritāṃ sūtrasūtritām /
brāhmaṇān vedasaṃpannān brahmakarmasamanvitān // NsP_35.11 //
āmantrayed yathānyāyaṃ yajamāno viśeṣataḥ /
brahmacaryavrataṃ kuryus trirātraṃ te dvijātayaḥ // NsP_35.12 //
ahorātram upoṣyātha gāyatrīm ayutaṃ japet /
te śuklavāsasaḥ snātā gandhasrakpuṣpadhāriṇaḥ // NsP_35.13 //
śucayaś ca nirāhārāḥ saṃtuṣṭā saṃyatendriyāḥ /
kauśam āsanam āsīnā ekāgramanasaḥ punaḥ // NsP_35.14 //
ārabheyuś ca te yatnāt tato homam atandritāḥ /
bhūmim ālikhya cābhyukṣya yatnād agniṃ nidhāpayet // NsP_35.15 //
gṛhyoktena vidhānena homaṃ tatra ca homayet /
āghārāv ājyabhāgau ca juhuyāt pūrvam eva tu // NsP_35.16 //
yavadhānyatilair miśrāṃ gāyatryā prathamāhutim /
juhuyād ekacittena svāhākārānvitāṃ budhaḥ // NsP_35.17 //
gāyatrī chandasāṃ mātā brahmayoniḥ pratiṣṭhitā /
savitā devatā tasya viśvāmitras tathā ṛṣiḥ // NsP_35.18 //
tato vyāhṛtibhiḥ paścāj juhuyāc ca tilānvitam /
yāvat prapūryate saṃkhyā lakṣaṃ vā koṭir eva vā // NsP_35.19 //
tāvad dhomaṃ tilaiḥ kuryād acyutārcanapūrvakam /
dīnānāthajanebhyas tu yajamānaḥ prayatnataḥ // NsP_35.20 //
tāvac ca bhojanaṃ dadyād yāvad dhomaṃ samācaret /
samāpte dakṣiṇāṃ dadyād ṛtvigbhyaḥ śraddhayānvitaḥ // NsP_35.21 //
yathārhatā na lobhena tataḥ śāntyudakena ca /
prokṣayed grāmamadhye tu vyādhitāṃs tu viśeṣataḥ // NsP_35.22 //
evaṃ kṛte tu homasya purasya nagarasya ca /
rāṣṭrasya ca mahābhāga rājño janapadasya ca /
sarvabādhāpraśamanī śāntir bhavati sarvadā // NsP_35.23 //

mārkaṇḍeya uvāca:
ity etac chaunakaproktaṃ kathitaṃ nṛpanandana /
lakṣahomādikavidhiṃ kāryaṃ rāṣṭre suśāntidam // NsP_35.24 //
grāme gṛhe vā purabāhyadeśe dvijair ayaṃ yatnakṛtaḥ purovidhiḥ /
tatrāpi śāntir bhavitā narāṇāṃ gavāṃ ca bhṛtyaiḥ saha bhūpateś ca // NsP_35.25 //

|| iti śrīnarasiṃhapurāṇe lakṣahomavidhir nāma pañcatriṃśo 'dhyāyaḥ || NarP 35 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
avatārān ahaṃ vakṣye devadevasya cakriṇaḥ /
tān śṛṇuṣva mahīpāla pavitrān pāpanāśanān // NsP_36.1 //
yathā matsyena rūpeṇa dattā vedāḥ svayaṃbhuve /
madhukaiṭabhau ca nidhanaṃ prāpitau ca mahātmanā // NsP_36.2 //
yathā kaurmeṇa rūpeṇa viṣṇunā mandaro dhṛtaḥ /
yathā pṛthvī dhṛtā rājan vārāheṇa mahātmanā // NsP_36.3 //
tenaiva nidhanaṃ prāpto yathā rājan mahābalaḥ /
hiraṇyākṣo mahāvīryo ditiputro mahātanuḥ // NsP_36.4 //
yathā hiraṇyakaśipus tridaśānām ariḥ purā /
narasiṃhena devena prāpito nidhanaṃ nṛpa // NsP_36.5 //
yathā baddho baliḥ pūrvaṃ vāmanena mahātmanā /
indras tribhuvanādhyakṣaḥ kṛtas tena nṛpātmaja // NsP_36.6 //
rāmeṇa bhūtvā ca yathā viṣṇunā rāvaṇo hataḥ /
sagaṇāś cādbhutā rājan rākṣasā devakaṇṭakāḥ // NsP_36.7 //
yathā paraśurāmeṇa kṣatram utsāditaṃ purā /
balabhadreṇa rāmeṇa yathā daityaḥ purā hataḥ // NsP_36.8 //
yathā kṛṣṇena kaṃsādyā hatā daityāḥ suradviṣaḥ /
kalau prāpte yathā buddho bhaven nārāyaṇaḥ prabhuḥ // NsP_36.9 //
kalkirūpaṃ samāsthāya yathā mlecchā nipātitāḥ /
samāpte tu kalau bhūyas tathā te kathayāmy aham // NsP_36.10 //
harer anantasya parākramaṃ yaḥ śṛṇoti bhūpāla samāhitātmā /
mayocyamānaṃ ca vimucya pāpaṃ prayāti viṣṇoḥ padam atyudāram // NsP_36.11 //

|| iti śrīnarasiṃhapurāṇe hareḥ prādurbhāvānukramaṇe ṣaṭtriṃśo 'dhyāyaḥ || NarP 36 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
nānātvād avatārāṇām acyutasya mahātmanaḥ /
na śakyaṃ vistarād vaktuṃ tān bravīmi samāsataḥ // NsP_37.1 //
purā kila jagatsraṣṭā bhagavān puruṣottamaḥ /
anantabhogaśayane yoganidrāṃ samāgataḥ // NsP_37.2 //
atha tasya prasuptasya devadevasya śārṅgiṇaḥ /
śrotrābhyām apatat toye svedabindudvayaṃ nṛpa // NsP_37.3 //
madhukaiṭabhanāmānau tasmāj jātau mahābalau /
mahākāyau mahāvīryau mahābalaparākramau // NsP_37.4 //
acyutasya prasuptasya mahat padmam ajāyata /
nābhimadhye nṛpaśreṣṭha tasmin brahmābhyajāyata // NsP_37.5 //
sa cokto viṣṇunā rājan prajāḥ sṛja mahāmate /
tathety uktvā jagannāthaṃ brahmāpi kamalodbhavaḥ // NsP_37.6 //
vedaśāstravaśād yāvat prajā sraṣṭuṃ samudyataḥ /
tāvat tatra samāyātau tāv ubhau madhukaiṭabhau // NsP_37.7 //
āgatya vedaśāstrārtha- vijñānaṃ brahmaṇaḥ kṣaṇāt /
apakṛtya gatau ghorau dānavau baladarpitau // NsP_37.8 //
tataḥ padmodbhavo rājan jñānahīno 'bhavat kṣaṇāt /
duḥkhitaś cintayām_asa kathaṃ srakṣyāmi vai prajāḥ // NsP_37.9 //
coditas tvaṃ sṛjasveti prajā devena tat katham /
srakṣye 'haṃ jñānahīnas tu aho kaṣṭam upasthitam // NsP_37.10 //
iti saṃcintya duḥkhārto brahmā lokapitāmahaḥ /
yatnato vedaśāstrāṇi smarann api na dṛṣṭavān // NsP_37.11 //
tato viṣaṇṇacittas tu taṃ devaṃ puruṣottamam /
ekāgramanasā samyak śāstreṇa stotum ārabhat // NsP_37.12 //

brahmovāca:
oṃ namo vedanidhaye śāstrāṇāṃ nidhaye namaḥ /
vijñānanidhaye nityaṃ karmaṇāṃ nidhaye namaḥ // NsP_37.13 //
vidyādharāya devāya vāgīśāya namo namaḥ /
acintyāya namo nityaṃ sarvajñāya namo namaḥ // NsP_37.14 //
amūrtis tvaṃ mahābāho yajñamūrtir adhokṣaja /
sāmnāṃ mūrtis tvam evādya sarvadā sarvarūpavān // NsP_37.15 //
sarvajñānamayo 'si tvaṃ hṛdi jñānamayo 'cyuta /
dehi me tvaṃ sarvajñānaṃ devadeva namo namaḥ // NsP_37.16 //

mārkaṇḍeya uvāca:
itthaṃ stutas tadā tena śaṅkhacakragadādharaḥ /
brahmāṇam āha deveśo dāsye te jñānam uttamam // NsP_37.17 //
ity uktvā tu tadā viṣṇuś cintayām_asa pārthiva /
kenāsya nītaṃ vijñānaṃ kena rūpeṇa cādadhe // NsP_37.18 //
madhukaiṭabhakṛtaṃ sarvam iti jñātvā janārdanaḥ /
mātsyaṃ rūpaṃ samāsthāya bahuyojanam āyatam /
bahuyojanavistīrṇaṃ sarvajñānamayaṃ nṛpa // NsP_37.19 //
sa praviśya jalaṃ tūrṇaṃ kṣobhayām_asa taṃ hariḥ /
praviśya ca sa pātālaṃ dṛṣṭavān madhukaiṭabhau // NsP_37.20 //
tau mohayitvā tumulaṃ taj jñānaṃ jagṛhe hariḥ /
vedaśāstrāṇi munibhiḥ saṃstuto madhusūdanaḥ // NsP_37.21 //
ānīya brahmaṇe dattvā tyaktvā tan mātsyakaṃ nṛpa /
jagaddhitāya sa punar yoganidrāvaśaṃ gataḥ // NsP_37.22 //
tataḥ prabuddhau saṃkruddhau tāv ubhau madhukaiṭabhau /
āgatya dadṛśāte tu śayānaṃ devam avyayam // NsP_37.23 //
ayaṃ sa puruṣo dhūrta āvāṃ saṃmohya māyayā /
ānīya vedaśāstrāṇi dattvā śete 'tra sādhuvat // NsP_37.24 //
ity uktvā tau mahāghorau dānavau madhukaiṭabhau /
bodhayām_asatus tūrṇaṃ śayānaṃ keśavaṃ nṛpa // NsP_37.25 //
yuddhārtham āgatāv atra tvayā saha mahāmate /
āvayor dehi saṃgrāmaṃ yudhyasvotthāya sāṃpratam // NsP_37.26 //
ityukto bhagavāṃs tābhyāṃ devadevo nṛpottama /
tatheti coktvā tau devaḥ śārṅgaṃ sajjam athākarot // NsP_37.27 //
jyāghoṣatalaghoṣeṇa śaṅkhaśabdena mādhavaḥ /
khaṃ diśaḥ pradiśaś caiva pūrayām_asa līlayā // NsP_37.28 //
tau ca rājan mahāvīryau jyāghoṣaṃ cakratus tadā /
yuyudhāte mahāghorau hariṇā madhukaiṭabhau // NsP_37.29 //
kṛṣṇaś ca yuyudhe tābhyāṃ līlayā jagataḥ patiḥ /
samaṃ yuddhaṃ abhūd evaṃ teṣām astrāṇi muñcatām // NsP_37.30 //
keśavaḥ śārṅganirmuktaiḥ śarair āśīviṣopamaiḥ /
tāni śastrāṇi sarvāṇi ciccheda tilaśas tadā // NsP_37.31 //
tau yuddhvā suciraṃ tena dānavau madhukaiṭabhau /
hatau śārṅgavinirmuktaiḥ śaraiḥ kṛṣṇena durmadau // NsP_37.32 //
tayos tu medasā rājan viṣṇunā kalpitā mahī /
medinīti tataḥ saṃjñām avāpeyaṃ vasuṃdharā // NsP_37.33 //
evaṃ kṛṣṇaprasādena vedāṃl labdhvā prajāpatiḥ /
prajāḥ sasarja bhūpāla vedadṛṣṭena karmaṇā // NsP_37.34 //
ya idaṃ śṛṇuyān nityaṃ prādurbhāvaṃ harer nṛpa /
vasitvā candrasadane vedavid brāhmaṇo bhavet // NsP_37.35 //
mātsyaṃ vapus tan mahad adritulyaṃ vidyāmayaṃ lokahitāya viṣṇuḥ /
āsthāya bhīmaṃ janalokasaṃsthaiḥ stuto 'tha yas taṃ smara bhūmipāla // NsP_37.36 //

|| iti śrīnarasiṃhapūrāṇe matsyaprādurbhāvo nāma saptatriṃśo 'dhyāyaḥ || NarP 37 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
purā devāsure yuddhe devā daityaiḥ parājitāḥ /
sarve te śaraṇaṃ jagmuḥ kṣīrābdhitanayāpatim // NsP_38.1 //
stotreṇa tuṣṭuvuḥ sarve samārādhya jagatpatim /
kṛtāñjalipuṭā rājan brahmādyā devatāgaṇāḥ // NsP_38.2 //

devā ūcuḥ:
namas te devadevāya lokanāthāya śārṅgiṇe /
namas te padmanābhāya lokanāthāya śārṅgiṇe // NsP_38.3 //
namas te padmanābhāya sarvaduḥkhāpahāriṇe /
namas te viśvarūpāya sarvadevamayāya ca // NsP_38.4 //
madhukaiṭabhanāśāya keśavāya namo namaḥ // NsP_38.5 //
daityaiḥ parājitā deva vayaṃ yuddhe balānvitaiḥ /
jayopāyaṃ hi no brūhi karuṇākara te namaḥ // NsP_38.6 //

mārkaṇḍeya uvāca:
iti stuto tadā daivair devadevo janārdanaḥ /
tān abravīd dharir devān teṣām evāgrataḥ sthitaḥ // NsP_38.7 //

śrībhagavān uvāca:
gatvā tatra surāḥ sarve saṃdhiṃ kuruta dānavaiḥ /
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā ca vāsukim // NsP_38.8 //
sarvauṣadhīḥ samānīya prakṣipyābdhau tvarānvitāḥ /
dānavaiḥ sahitā bhūtvā manthadhvaṃ kṣīrasāgaram // NsP_38.9 //
ahaṃ ca tatra sāhāyyaṃ kariṣyāmi divaukasaḥ /
bhaviṣyaty amṛtaṃ tatra tatpānād balavattarāḥ // NsP_38.10 //
bhaviṣyanti kṣaṇād devā amṛtasya prabhāvataḥ /
yūyaṃ sarve mahābhāgās tejiṣṭhā raṇavikramāḥ // NsP_38.11 //
indrādyās tu mahotsāhās tal labdhvāmṛtam uttamam /
tato hi dānavāñ jetuṃ samarthā nātra saṃśayaḥ // NsP_38.12 //
ityuktā devadevena devāḥ sarve jagatpatim /
praṇamyāgatya nilayaṃ saṃdhiṃ kṛtvātha dānavaiḥ // NsP_38.13 //
kṣīrābdher manthane sarve cakrur udyogam uttamam /
balinā coddhṛto rājan mandarākhyo mahāgiriḥ // NsP_38.14 //
kṣīrābdhau kṣepitaś caiva tenaikena nṛpottama /
sarvauṣadhīṃś ca prakṣipya devadaityaiḥ payonidhau // NsP_38.15 //
vāsukiś cāgatas tatra rājan nārāyaṇājñayā /
sarve devahitārthāya viṣṇuś ca svayam āgataḥ // NsP_38.16 //
tatra viṣṇuṃ samāsādya tataḥ sarve surāsurāḥ /
sarve te maitrabhāvena kṣīrābdhes taṭam āśritāḥ // NsP_38.17 //
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvātha vāsukim /
tato mathitum ārabdhaṃ nṛpate tarasāmṛtam // NsP_38.18 //
viṣṇunā mukhabhāge tu yojitā dānavās tadā /
devatāḥ pucchabhāge tu mathanāya niyojitāḥ // NsP_38.19 //
evaṃ ca mathanāt tatra mandaro 'dhaḥ praviśya ca /
ādhāreṇa vinā rājan taṃ dṛṣṭvā sahasā hariḥ // NsP_38.20 //
sarvalokahitārthāya kūrmarūpam ādhārayat /
ātmānaṃ saṃpraviśyātha mandarasya girer adhaḥ // NsP_38.21 //
praviśya dhṛtavān śailaṃ mandaraṃ madhusūdanaḥ /
upary ākrāntavān śailaṃ pṛthagrūpeṇa keśavaḥ // NsP_38.22 //
cakarṣa nāgarājaṃ ca devaiḥ sārdhaṃ janārdanaḥ /
surair adṛśyarūpeṇa daityamadhye janārdanaḥ /
tatas te tvarayā yuktā mamanthuḥ kṣīrasāgaram // NsP_38.23 //
yāvacchaktyā nṛpaśreṣṭha balavantaḥ surāsurāḥ /
mathyamānāt tatas tasmāt kṣīrābdher abhavan nṛpa // NsP_38.24 //
kālakūṭam iti khyātaṃ viṣam atyantaduḥsaham /
taṃ nāgā jagṛhuḥ sarve taccheṣaṃ śaṃkaro 'grahīt // NsP_38.25 //
nārāyaṇājñayā tena nīlakaṇṭhatvam āptavān /
airāvataś ca nāgendro hariś coccaiḥśravāḥ punaḥ // NsP_38.26 //
dvitīyāvartanād rājann utpannāv iti naḥ śrutam /
tṛtīyāvartanād rājann apsarāś ca suśobhanā /
caturthāt parijātaś ca utpannaḥ sa mahādrumaḥ // NsP_38.27 //
pañcamād dhi himāṃśus tu protthitaḥ kṣīrasāgarāt /
taṃ bhavaḥ śirasā dhatte nārīvat svastikaṃ nṛpa // NsP_38.28 //
nānāvidhāni divyāni ratnāny ābharaṇāni ca /
kṣīrodadher utthitāś ca gandharvāś ca sahasraśaḥ // NsP_38.29 //
etān dṛṣṭvā tathotpannān atyāścaryasamanvitān /
abhavan jātaharṣās te tatra sarve surāsurāḥ // NsP_38.30 //
devapakṣe tato meghāḥ svalpaṃ varṣanti saṃsthitāḥ /
kṛṣṇājñayā ca vāyuś ca sukhaṃ vāti surān prati // NsP_38.31 //
viṣaniḥśvāsavātena vāsukeś cāpare hatāḥ /
nistejaso 'bhavan daityā nirvīryāś ca mahāmate // NsP_38.32 //
tataḥ śrīr utthitā tasmāt kṣīrodād dhṛtapaṅkajā /
vibhrājamānā rājendra diśaḥ sarvāḥ svatejasā // NsP_38.33 //
tatas tīrthodakaiḥ snātā divyavastrair alaṃkṛtā /
divyagandhānuliptāṅgī sumanobhiḥ subhūṣaṇaih // NsP_38.34 //
devapakṣaṃ samāsādya sthitvā kṣaṇam ariṃdama /
harivakṣaḥsthalaṃ prāptā tataḥ sā kamalālayā // NsP_38.35 //
tato 'mṛtaghaṭaṃ pūrṇaṃ dugdhvā tu payaso nidheḥ /
dhanvantariḥ samuttasthau tataḥ prītāḥ surā nṛpa // NsP_38.36 //
daityāḥ śriyā parityaktā duḥkhitās te 'bhavan nṛpa /
nītvāmṛtaghaṭaṃ pūrṇaṃ te ca jagmur yathāsukham // NsP_38.37 //
tataḥ strīrūpam akarod viṣṇur devahitāya vai /
ātmānaṃ nṛpaśārdūla sarvalakṣaṇasaṃyutam // NsP_38.38 //
tato jagāma bhagavān strīrūpeṇāsurān prati /
divyarūpāṃ tu tāṃ dṛṣṭvā mohitās te suradviṣaḥ // NsP_38.39 //
sudhāpūrṇaghaṭaṃ te tu mohaiḥ saṃsthāpya sattama /
kāmena pīḍitā hy āsann asurās tatra tatkṣaṇāt // NsP_38.40 //
mohayitvā tu tān evam asurān avanīpate /
amṛtaṃ tu samādāya devebhyaḥ pradadau hariḥ // NsP_38.41 //
tat pītvā tu tato devā devadevaprasādataḥ /
balavanto mahāvīryā raṇe jagmus tato 'surān // NsP_38.42 //
jitvā raṇe 'surān devāḥ svāni rājyāni cakrire /
etat te kathitaṃ rājan prādurbhāvo harer ayam // NsP_38.43 //
kūrmākhyaḥ puṇyado nṝṇāṃ śṛṇvatāṃ paṭhatām api /
āviskṛtaṃ kaurmam anantavarcasaṃ nārāyaṇenādbhutakarmakāriṇā /
divaukasānāṃ tu hitāya kevalaṃ rūpaṃ paraṃ pāvanam eva kīrtitam // NsP_38.44 //

|| iti śrīnarasiṃhapurāṇe kūrmaprādurbhāvo nāmāṣṭatriṃśo 'dhyāyaḥ || NarP 38 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
ataḥparaṃ hareḥ puṇyaṃ prādurbhāvaṃ narādhipa /
vārāhaṃ te pravakṣyāmi samāhitamanāḥ śṛṇu // NsP_39.1 //
ābantapralaye prāpte brahmaṇas tu dinakṣaye /
trailokyam akhilaṃ vyāpya tiṣṭhanty ambhāṃsi sattama // NsP_39.2 //
trailokye 'khilasattvāni yāni rājendra tāni vai /
grastvā viṣṇus tataḥ śete tasminn ekārṇave jale // NsP_39.3 //
anantabhogaśayane sahasraphaṇaśobhite /
rātriṃ yugasahasrāntāṃ brahmarūpī jagatpatiḥ // NsP_39.4 //
diteḥ putro mahān āsīt kaśyapād iti naḥ śrutam /
hiraṇyākṣa iti khyāto mahābalaparākramaḥ // NsP_39.5 //
pātāle nivasan daityo devān uparurodha saḥ /
yajvinām apākārāya yatate sa tu bhūtale // NsP_39.6 //
atha bhūmyupari sthitvā martyā yakṣyanti devatāḥ /
tena teṣāṃ balaṃ vīryaṃ tejaś cāpi bhaviṣyati // NsP_39.7 //
iti matvā hiraṇyākṣaḥ kṛtasargaṃ tu brahmaṇā /
bhūmer yā dhāraṇāśaktis tāṃ nītvā sa mahāsuraḥ // NsP_39.8 //
viveśa toyamadhye tu rasātalatalaṃ nṛpa /
vinā śaktyā ca jagatī praviveśa rasātalam // NsP_39.9 //
nidrāvasāne sarvātmā kva sthitā medinīti vai /
saṃcintya jñātvā yogena rasātalatalaṃ gatām // NsP_39.10 //
atha vedamayaṃ rūpaṃ vārāhaṃ vapur āsthitam /
vedapādaṃ yūpadaṃṣṭraṃ ketuvaktraṃ narādhipa // NsP_39.11 //
vyūḍhoraskaṃ mahābāhu pṛthuvaktraṃ narādhipa /
agnijihvaṃ srucaṃ tuṇḍaṃ candrārkanayanaṃ mahat // NsP_39.12 //
pūrteṣṭadharmaśravaṇaṃ divyaṃ tat sāmaniḥsvanam /
prāgvaṃśakāyaṃ havirnāsaṃ kuśadarbhatanūruham // NsP_39.13 //
sarvavedamayaṃ tac ca puṇyasūktamahāsaṭam /
nakṣatratārāhāraṃ ca pralayāvartabhūṣaṇam // NsP_39.14 //
itthaṃ kṛtvā tu vārāhaṃ praviveśa vṛṣākapiḥ /
rasātalaṃ nṛpaśreṣṭha sanakādyair abhiṣṭutaḥ // NsP_39.15 //
praviśya ca hiraṇyākṣaṃ yuddhe jitvā vṛṣākapiḥ /
daṃṣṭrāgreṇa tataḥ pṛthvīm samuddhṛtya rasātalāt // NsP_39.16 //
stūyamāno 'maragaṇaiḥ sthāpayām_asa pūrvavat /
saṃsthāpya parvatān sarvān yathāsthānam akalpayat // NsP_39.17 //
vihāya rūpaṃ vārāhaṃ tīrthe koketi viśrute /
vaiṣṇavānāṃ hitārthāya kṣetraṃ tad guptam uttamam // NsP_39.18 //
brahmarūpaṃ samāsthāya punaḥ sṛṣṭiṃ cakāra saḥ /
viṣṇuḥ pāti jagat sarvam evaṃbhūto yuge yuge /
hanti cānte jagat sarvaṃ rudrarūpī janārdanaḥ // NsP_39.19 //
vedāntavedyaḥ puruṣo vṛṣākapeḥ kathām imāṃ yaś ca śṛṇoti mānavaḥ /
dṛḍhāṃ matiṃ yajñatanau viveśya vai vihāya pāpaṃ ca naro hariṃ vrajet // NsP_39.20 //

|| iti śrīnarasiṃhapurāṇe vārāhaprādurbhāvo nāma ekonacatvāriṃśo 'dhyāyaḥ || NarP 39 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
vārāhaḥ kathito hy evaṃ prādurbhāvo hares tava /
sāṃprataṃ nārasiṃhaṃ tu pravakṣyāmi nibodha me // NsP_40.1 //
diteḥ putro mahān āsīd *dhiraṇyakaśipuḥ purā /
tapas tepe nirāhāro bahuvarṣasahasrakam // NsP_40.2 //
tapatas tasya saṃtuṣṭo brahmā taṃ prāha dānavam /
varaṃ varaya daityendra yas te manasi vartate // NsP_40.3 //
ityukto brahmaṇā daityo hiraṇyakaśipuḥ purā /
uvāca natvā deveśaṃ brahmāṇaṃ vinayānvitaḥ // NsP_40.4 //

hiraṇyakaśipur uvāca:
yadi tvaṃ varadānāya pravṛtto bhagavan mama /
yad yad vṛṇomy ahaṃ brahmaṃs tat tan me dātum arhasi // NsP_40.5 //
na śuṣkeṇa na cārdreṇa na jalena na vahninā /
na kāṣṭhena na kīṭena pāṣāṇena na vāyunā // NsP_40.6 //
nāyudhena na śūlena na śailena na mānuṣaiḥ /
na surair asurair vāpi na gandharvair na rākṣasaiḥ // NsP_40.7 //
na kiṃnarair na yakṣais tu vidyādharabhujaṃgamaiḥ /
na vānarair mṛgair vāpi naiva mātṛgaṇair api // NsP_40.8 //
nābhyantare na bāhye tu nānyair maraṇahetubhiḥ /
na dine na ca naktaṃ me tvatprasādād bhaven mṛtiḥ // NsP_40.9 //
iti vai devadeveśa varaṃ tvatto vṛṇomy aham // NsP_40.10ab //

mārkaṇḍeya uvāca:
ityukto daityarājena brahmā taṃ prāha pārthiva // NsP_40.10cd //
tapasā tava tuṣṭo 'haṃ mahatā tu varān imān /
durlabhān api daityendra dadāmi paramādbhutān // NsP_40.11 //
anyeṣāṃ nedṛśaṃ dattaṃ na tair itthaṃ tapaḥ kṛtam /
tvatprārthitaṃ mayā dattaṃ sarvaṃ te cāstu daityapa // NsP_40.12 //
gaccha bhuṅkṣva mahābāho tapasām ūrjitaṃ phalam /
ity evaṃ daityarājasya hiraṇyakaśipoḥ purā // NsP_40.13 //
dattvā varān yayau brahmā brahmalokam anuttamam /
so 'pi labdhavaro daityo balavān baladarpitaḥ // NsP_40.14 //
devān siṃhān raṇe jitvā divaḥ prācyāvayad bhuvi /
divi rājyaṃ svayaṃ cakre sarvaśaktisamanvitam // NsP_40.15 //
devā api bhayāt tasya rudrāś caivarṣayo nṛpa /
vicerur avanau sarve bibhrāṇā mānuṣīṃ tanum // NsP_40.16 //
prāptatrailokyarājyo 'sau hiraṇyakaśipuḥ prajāḥ /
āhūya sarvā rājendra vākyaṃ cedam abhāṣata // NsP_40.17 //
na yaṣṭavyaṃ na hotavyaṃ na dātavyaṃ surān prati /
yuṣmābhir aham evādya trailokyādhipatiḥ prajāḥ // NsP_40.18 //
mamaiva pūjāṃ kuruta yajñadānādikarmaṇā /
tāś ca sarvās tathā cakrur daityendrasya bhayān nṛpa // NsP_40.19 //
yatraivaṃ kriyamāṇeṣu trailokyaṃ sacarācaram /
adharmayuktaṃ sakalaṃ babhūva nṛpasattama // NsP_40.20 //
svadharmalopāt sarveṣāṃ pāpe matir ajāyata /
gate kāle tu mahati devāḥ sendrā bṛhaspatim // NsP_40.21 //
nītijñaṃ sarvaśāstrajñaṃ papracchur vinayānvitāḥ /
hiraṇyakaśipor asya vināśaṃ munisattama // NsP_40.22 //
trailokyahāriṇaḥ śīghraṃ vadhopāyaṃ vadasva naḥ // NsP_40.23ab //

bṛhaspatir uvāca:
śṛṇudhvaṃ mama vākyāni svapadaprāptaye surāḥ // NsP_40.23cd //
prāyo hiraṇyakaśipuḥ kṣīṇabhāgo mahāsuraḥ /
śoko nāśayati prajñāṃ śoko nāśayati śrutam // NsP_40.24 //
śoko matiṃ nāśayati nāsti śokasamo ripuḥ /
soḍhuṃ śakyo 'gnisaṃbandhaḥ śastrasparśaś ca dāruṇaḥ // NsP_40.25 //
na tu śokabhavaṃ duḥkhaṃ saṃsoḍhuṃ nṛpa śakyate /
kālān nimittāc ca vayaṃ lakṣyāmas tatkṣayaṃ surāḥ // NsP_40.26 //
budhāś ca sarve sarvatra sthitā vakṣyanti nityaśaḥ /
acirād eva duṣṭo 'sau naśyaty eva parasparam // NsP_40.27 //
devānāṃ tu parām ṛddhiṃ svapadaprāptilakṣaṇām /
hiraṇyakaśipor nāśaṃ śakunāni vadanti me // NsP_40.28 //
yata evam ato devāḥ sarve gacchata māciram /
kṣīrodasyottaraṃ tīraṃ prasupto yatra keśavaḥ // NsP_40.29 //
yuṣmābhiḥ saṃstuto devaḥ prasanno bhavati kṣaṇāt /
sa hi prasanno daityasya vadhopāyaṃ vadiṣyati // NsP_40.30 //
ityuktās tena devās te sādhu sādhv ity athābruvan /
prītyā ca parayā yuktā gantuṃ cakrur athodyamam // NsP_40.31 //
puṇye tithau śubhe lagne puṇyaṃ svasti ca maṅgalam /
kārayitvā munivaraiḥ prasthitās te divaukasaḥ // NsP_40.32 //
nāśāya duṣṭadaityasya svabhūtyai ca nṛpottama /
te śarvam agrataḥ kṛtvā kṣīrābdher uttaraṃ taṭam // NsP_40.33 //
tatra gatvā surāḥ sarve viṣṇuṃ jiṣṇuṃ janārdanam /
astuvan vividhaiḥ stotraiḥ pūjayantaḥ pratasthire // NsP_40.34 //
bhavo 'pi bhagavān bhaktyā bhagavantaṃ janārdanam /
astuvan nāmabhiḥ puṇyair ekāgramanasā harim // NsP_40.35 //

śrīmahādeva uvāca:
viṣṇur jiṣṇur vibhur devo yajñeśo yajñapālakaḥ /
prabhaviṣṇur grasiṣṇuś ca lokātmā lokapālakaḥ // NsP_40.36 //
keśavaḥ keśihā kalpaḥ sarvakāraṇakāraṇam /
karmakṛd vāmanādhīśo vāsudevaḥ puruṣṭutaḥ // NsP_40.37 //
ādikartā varāhaś ca mādhavo madhusūdanaḥ /
nārāyaṇo naro haṃso viṣṇuseno hutāśanaḥ // NsP_40.38 //
jyotiṣmān dyutimān śrīmān āyuṣmān puruṣottamaḥ /
vaikuṇṭhaḥ puṇḍarīkākṣaḥ kṛṣṇaḥ sūryaḥ surārcitaḥ // NsP_40.39 //
narasiṃho mahābhīmo vajradaṃstro nakhāyudhaḥ /
ādidevo jagatkartā yogeśo garuḍadhvajaḥ // NsP_40.40 //
govindo gopatir goptā bhūpatir bhuvaneśvaraḥ /
padmanābho hṛṣīkeśo vibhur dāmodaro hariḥ // NsP_40.41 //
trivikramas trilokeśo brahmeśaḥ prītivardhanaḥ /
vāmano duṣṭadamano govindo gopavallabhaḥ // NsP_40.42 //
bhaktipriyo 'cyutaḥ satyaḥ satyakīrtir dhruvaḥ śuciḥ /
kāruṇyaḥ karuṇo vyāsaḥ pāpahā śāntivardhanaḥ // NsP_40.43 //
saṃnyāsī śāstratattvajño mandāragiriketanaḥ /
badarīnilayaḥ śāntas tapasvī vaidyutaprabhaḥ // NsP_40.44 //
bhūtāvāso guhāvāsaḥ śrīnivāsaḥ śriyaḥpatiḥ /
tapovāso damo vāsaḥ satyavāsaḥ sanātanaḥ // NsP_40.45 //
puruṣaḥ puṣkalaḥ puṇyaḥ puṣkarākṣo maheśvaraḥ /
pūrṇaḥ pūrtiḥ purāṇajñaḥ puṇyajñaḥ puṇyavardhanaḥ // NsP_40.46 //
śaṅkhī cakrī gadī śārṅgī lāṅgalī muśalī halī /
kirīṭī kuṇḍalī hārī mekhalī kavacī dhvajī // NsP_40.47 //
jiṣṇur jetā mahāvīraḥ śatrughnaḥ śatrutāpanaḥ /
śāntaḥ śāntikaraḥ śāstā śaṃkaraḥ śaṃtanustutaḥ // NsP_40.48 //
sārathiḥ sāttvikaḥ svāmī sāmavedapriyaḥ samaḥ /
sāvanaḥ sāhasī sattvaḥ saṃpūrṇāṃśaḥ samṛddhimān // NsP_40.49 //
svargadaḥ kāmadaḥ śrīdaḥ kīrtidaḥ kīrtināśanaḥ /
mokṣadaḥ puṇḍarīkākṣaḥ kṣīrābdhikṛtaketanaḥ // NsP_40.50 //
stutaḥ surāsurair īśaḥ prerakaḥ pāpanāśanaḥ /
tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāras tvam agnayaḥ // NsP_40.51 //
tvaṃ svāhā tvaṃ svadhā devas tvaṃ sudhā puruṣottama /
namo devādidevāya viṣṇave śāśvatāya ca // NsP_40.52 //
anantāyāprameyāya namas te garuḍadhvaja // NsP_40.53ab //

mārkaṇḍeya uvāca:
ity etair nāmabhir divyaiḥ saṃstuto madhusūdanaḥ // NsP_40.53cd //
uvāca prakaṭībhūtvā devān sarvān idaṃ vacaḥ // NsP_40.54ab //

śrībhagavān uvāca:
yuṣmābhiḥ saṃstuto devā nāmabhiḥ kevalaiḥ śubhaiḥ // NsP_40.54cd //
ata eva prasanno 'smi kim arthaṃ karavāṇi vaḥ // NsP_40.55ab //

devā ūcuḥ:
devadeva hṛṣīkeśa puṇḍarīkākṣa mādhava // NsP_40.55cd //
tvam eva jānāsi hare kiṃ tasmāt paripṛcchasi // NsP_40.56ab //

śrībhagavān uvāca:
yuṣmadāgamanaṃ sarvaṃ jānāmy asurasūdanāḥ // NsP_40.56cd //
hiraṇyakavināśārthaṃ stuto 'haṃ śaṃkareṇa tu /
puṇyanāmaśatenaiva saṃstuto 'haṃ bhavena ca // NsP_40.57 //
etena yas tu māṃ nityaṃ tvayoktena mahāmate /
tenāhaṃ pūjito nityaṃ bhavāmīha tvayā yathā // NsP_40.58 //
prīto 'haṃ gaccha deva tvaṃ kailāsaśikharaṃ śubham /
tvayā stuto haniṣyāmi hiraṇyakaśipuṃ bhava // NsP_40.59 //
gacchadhvam adhunā devāḥ kālaṃ kaṃcit pratīkṣatām /
yadāsya tanayo dhīmān prahlādo nāma vaiṣṇavaḥ // NsP_40.60 //
tasya drohaṃ yadā daityaḥ kariṣyati surāṃs tadā /
haniṣyāmi varair guptam ajeyaṃ devadānavaiḥ /
ity uktvā viṣṇunā devā natvā viṣṇuṃ yayur nṛpa // NsP_40.61 //

|| iti śrīnarasiṃhapurāṇe viṣṇor nāmastotraṃ nāma catvāriṃśo 'dhyāyaḥ || NarP 40 ||

____________________________________________________________________________


sahasrānīka uvāca:
mārkaṇḍeya mahāprājña sarvaśāstraviśārada /
prādurbhāvaṃ nṛsiṃhasya yathāvad vaktum arhasi // NsP_41.1 //
vada prahlādacaritaṃ vistareṇa mamānagha /
dhanyā vayaṃ mahāyogiṃs tvatprasādān mahāmune // NsP_41.2 //
sudhāṃ pibāmo durlabhyāṃ dhanyāḥ śrīśakathābhidhām // NsP_41.3ab //

śrīmārkaṇḍeya uvāca:
purā hiraṇyakaśipos taporthaṃ gacchato vanam // NsP_41.3cd //
digdāho bhumikampaś ca jātas tasya mahātmanaḥ /
vārito bandhubhir bhṛtyair mitraiś ca hitakāribhiḥ // NsP_41.4 //
śakunā viguṇā rājañ jātās tac ca na śobhanam /
trailokyādhipatis tvaṃ hi sarve devāḥ parājitāḥ // NsP_41.5 //
tavāsti na bhayaṃ saumya kimarthaṃ tapyate tapaḥ /
prayojanaṃ na paśyāmo vayaṃ buddhyā samanvitāḥ // NsP_41.6 //
yo bhaven nyūnakāmo hi tapascaryāṃ karoti saḥ /
evaṃ tair vāryamāṇo 'pi durmado madamohitaḥ // NsP_41.7 //
yātaḥ kailāsaśikharaṃ dvitrair mitraiḥ parīvṛtaḥ /
tasya saṃtapyamānasya tapaḥ paramaduṣkaram // NsP_41.8 //
cintā jātā mahīpāla viriñceḥ padmajanmanaḥ /
kiṃ karomi kathaṃ daityas tapaso vinivartate // NsP_41.9 //
iti cintākulasyaiva brahmaṇo 'ngasamudbhavaḥ /
praṇamya prāha bhūpāla nārado munisattamaḥ // NsP_41.10 //

nārada uvāca:
kimarthaṃ khidyate tāta nārāyaṇaparāyaṇa /
yeṣām manasi govindas te vai nārhanti śocitum // NsP_41.11 //
ahaṃ taṃ vārayiṣyāmi tapyantaṃ ditinandanam /
nārāyaṇo jagatsvāmī matiṃ me saṃpradāsyati // NsP_41.12 //

mārkaṇḍeya uvāca:
ity uktvānamya pitaraṃ vāsudevaṃ hṛdi smaran /
prayātaḥ parvatenaiva sārdhaṃ sa munipuṃgavaḥ // NsP_41.13 //
kalaviṅkau tu tau bhūtvā kailāśaṃ parvatottamam /
yatrāste ditijaśreṣṭho dvitrair mitraiḥ parīvṛtaḥ // NsP_41.14 //
kṛtasnāno munis tatra vṛkṣaśākhāsamāśritaḥ /
śṛṇvatas tasya daityasya prāha gambhīrayā girā // NsP_41.15 //
namo nārāyaṇāyeti punaḥ punar udāradhīḥ /
trivāraṃ prajapitvā vai nārado maunam āśritaḥ // NsP_41.16 //
tac chrutvā vacanaṃ tasya kalaviṅkasya sādaram /
hiraṇyakaśipur daityaḥ kruddhaś cāpaṃ samādade // NsP_41.17 //
bāṇaṃ dhanuṣi saṃdhāya yāvan muñcati tau prati /
tāvad uḍḍīya tau bhūpa gatau nāradaparvatau // NsP_41.18 //
so 'pi krodhaparītāṅgo hiraṇyakaśipus tadā /
tyaktvā tam āśramaṃ bhūyo nagaraṃ svaṃ mahīpate // NsP_41.19 //
tasyāpi bhāryā suśroṇī kayādhūr nāma nāmataḥ /
tadā rajasvalā bhūtvā snātābhūd daivayogataḥ // NsP_41.20 //
rātrāv ekāntasamaye tayā pṛṣṭaḥ sa daityarāṭ /
svāmin yadā tapaścaryāṃ kartuṃ gehād vanaṃ gataḥ // NsP_41.21 //
tadā tvayoktaṃ varṣāṇām ayutaṃ me tapas tv idam /
tat kimarthaṃ mahārāja sāṃprataṃ tyaktavān vratam // NsP_41.22 //
tathyaṃ kathaya me nātha snehāt pṛcchāmi daityapa // NsP_41.23ab //

hiraṇyakaśipur uvāca:
śṛṇu cārvaṅgi me tathyāṃ vācaṃ vratavināśinīm // NsP_41.23cd //
krodhasyātīva jananīṃ devānāṃ mudavardhanīm /
kailāsaśikhare devi mahadānandakānane // NsP_41.24 //
vyāharantau śubhāṃ vāṇīṃ namo nārāyaṇeti ca /
vāradvayaṃ trayaṃ ceti vyāhṛtaṃ vacanaṃ śubhe // NsP_41.25 //
tena me manasi krodho jāto 'tīva varānane /
kodaṇḍe śaram ādhāya yāvan muñcāmi bhāmini // NsP_41.26 //
tāvat tau pakṣiṇau bhītau gatau deśāntaraṃ tv aham /
tyaktvā vrataṃ samāyāto bhāvikāryabalena vai // NsP_41.27 //

mārkaṇḍeya uvāca:
ity ucyamāne vacane vīryadrāvo 'bhavat tadā /
ṛtukāle tu saṃprāpte jāto garbhas tadaiva hi // NsP_41.28 //
punaḥ pravardhamānasya garbhe garbhasya dhīmataḥ /
nāradasyopadeśena vaiṣṇavaḥ samajāyata // NsP_41.29 //
tad agre kathayiṣyāmi bhūpa śraddhāparo bhava /
tasya sūnur abhud bhaktaḥ prahlādo janmavaiṣṇavaḥ // NsP_41.30 //
so 'vardhatāsurakule nirmalo malināśraye /
yathā kalau harer bhaktiḥ pāśasaṃsāramocanī // NsP_41.31 //
sa vardhamāno virarāja bālaiḥ saha trayīnāthapadeṣu bhaktyā /
bālo 'lpadeho mahatīṃ mahātmā vistārayan bhāti sa viṣṇubhaktim // NsP_41.32 //
yathā caturthaṃ yugam āptadharma kāmārthamokṣaṃ kila kīrtidaṃ hi /
sa bālalīlāsu sahānyaḍimbhaiḥ prahelikākrīḍanakeṣu nityam // NsP_41.33 //
kathāprasaṅgeṣu ca kṛṣṇam eva provāca yasmāt sa hi tatsvabhāvaḥ /
itthaṃ śiśutve 'pi vicitrakārī vyavardhateśasmaraṇāmṛtāśaḥ // NsP_41.34 //
taṃ padmavaktraṃ daityendraḥ kadācit strīvṛtaḥ khalaḥ /
bālaṃ gurugṛhāyātaṃ dadarśa svāyatekṣaṇam // NsP_41.35 //
gṛhītvā tu kare putraṃ paṭṭikā yā suśobhanā /
mūrdhni cakrāṅkitā paṭṭī kṛṣṇanāmāṅkitādarāt // NsP_41.36 //
tam āhūya mudāviṣṭo lālayan prāha putrakam /
putra te jananī nityaṃ sudhīr me tvā praśaṃsati // NsP_41.37 //
atha tad vada yat kiṃcid guruveśmani śikṣitam /
vicāryānandajananaṃ samyag āyāti tad vada // NsP_41.38 //
athāha pitaraṃ harṣāt prahlādo janmavaiṣṇavaḥ /
govindaṃ trijagadvandyaṃ prabhuṃ natvā bravīmi te // NsP_41.39 //
iti śatroḥ stavaṃ śrutvā putroktaṃ strīvṛtaḥ khalaḥ /
kruddho 'pi taṃ vañcayituṃ jahāsoccaiḥ prahṛṣṭavat // NsP_41.40 //
āliṅgya tanayaṃ prāha śṛṇu bāla hitaṃ vacaḥ /
rāma govinda kṛṣṇeti viṣṇo mādhava śrīpate // NsP_41.41 //
evaṃ vadanti ye sarve te putra mama vairiṇaḥ /
śāsitās tu mayedānīṃ tvayedaṃ kva śrutaṃ vacaḥ // NsP_41.42 //
pitur vacanam ākarṇya dhīmān abhayasaṃyutaḥ /
prahlādaḥ prāha he ārya maivaṃ brūyāḥ kadācana // NsP_41.43 //
sarvaiśvaryapradaṃ mantraṃ dharmādiparivardhanam /
kṛṣṇeti yo naro brūyāt so 'bhayaṃ vindate padam // NsP_41.44 //
kṛṣṇanindāsamutthasya aghasyānto na vidyate /
rāma mādhava kṛṣṇeti smara bhaktyātmaśuddhaye // NsP_41.45 //
gurave 'pi bravīmy etad yato hitakaraṃ param /
śaraṇaṃ vraja sarveśaṃ sarvapāpakṣayaṃkaram // NsP_41.46 //
athāha prakaṭakrodhaḥ surārir bhartsayan sutam /
kenāyaṃ bālako nīto daśām etāṃ sumadhyamām // NsP_41.47 //
dhig dhig hāheti duṣputra kiṃ me kṛtam aghaṃ mahat /
yāhi yāhi durācāra pāpiṣṭha puruṣādhama /
uktveti parito vīkṣya punar āha śiśor gurum // NsP_41.48 //
buddhvā cānīyatāṃ daityaiḥ krūraiḥ krūraparākramaiḥ /
iti śrutvā tato daityās tam ānīya nyavedayan /
dhīmān ūce khalaṃ bhūpaṃ devāntaka parīkṣatām // NsP_41.49 //
līlayaiva jitaṃ deva trailokyaṃ nikhilaṃ tvayā /
asakṛn na hi roṣeṇa kiṃ kruddhasyālpake mayi // NsP_41.50 //
iti sāmavacaḥ śrutvā dvijoktaṃ prāha daityarāṭ /
viṣṇustavaṃ mama sutaṃ pāpa bālam apīpaṭhaḥ // NsP_41.51 //
uktveti tanayaṃ prāha rājā sāmnāmalaṃ sutam /
mamātmajasya kiṃ jāḍyāṃ tava caitad dvijaiḥ kṛtam // NsP_41.52 //
viṣṇupakṣair dhruvaṃ dhūrtair mūḍha nityaṃ parityaja /
tyaja dvijaprasaṅgaṃ hi dvijasaṅgo hy aśobhanaḥ // NsP_41.53 //
asmatkulocitaṃ tejo yair dvijais tu tirohitam /
yasya yat saṃgatiḥ puṃso maṇivat syāt sa tadguṇaḥ // NsP_41.54 //
svakularddhyai tato dhīmān svayūthān eva saṃśrayet /
matsutasyocitaṃ tyaktvā viṣṇupakṣīyanāśanam // NsP_41.55 //
svayam eva bhajan viṣṇuṃ manda kiṃ tvaṃ na lajjase /
viśvanāthasya me sūnur bhūtvānyaṃ nātham icchasi // NsP_41.56 //
śṛṇu vatsa jagattattvaṃ kaścin nāsti nijaḥ prabhuḥ /
yaḥ śūraḥ sa śriyaṃ bhuṅkte sa prabhuḥ sa maheśvaraḥ // NsP_41.57 //
sa devaḥ sakalādhyakṣo yathāhaṃ trijagajjayī /
tyaja jāḍyam ataḥ śauryaṃ bhajasva svakulocitam // NsP_41.58 //
anye 'pi tvāṃ haniṣyanti vadiṣyanti janās tv idam /
asuro 'yaṃ surān stauti mārjāra iva mūṣakān // NsP_41.59 //
dveṣyān śikhīva phaṇino durnimittam idaṃ dhruvam /
labdhvāpi mahad aiśvaryaṃ lāghavaṃ yānty abuddhayaḥ // NsP_41.60 //
yathāyaṃ matsutaḥ stutyaḥ stāvakān stauti nīcavat /
re mūḍha dṛṣṭvāpy aiśvasryaṃ mama brūṣe puro harim // NsP_41.61 //
asadṛśasya tu hareḥ stutir eṣā viḍambanā /
ity uktvā tanayaṃ bhūpa jātakrodho bhayānakaḥ // NsP_41.62 //
jihmaṃ nirīkṣya ca prāha tadguruṃ kampayan ruṣā /
yāhi yāhi dvijapaśo sādhu śādhi sutaṃ mama // NsP_41.63 //
prasāda ity eṣa vadan sa vipro jagāma gehaṃ khalarājasevī /
viṣṇuṃ visṛjyānvasarac ca daityaṃ kiṃ vā na kuryur bharaṇāya lubdhāḥ // NsP_41.64 //

|| iti śrīnarasiṃhapurāṇe nṛsiṃhaprādurbhāve ekacatvāriṃśo 'dhyāyaḥ || NarP 41 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
so 'py āśu nīto guruveśma daityair daityendrasūnur haribhaktibhūṣaṇaḥ /
aśeṣavidyānivahena sākaṃ kālena kaumāram avāpa yogī // NsP_42.1 //
prāyeṇa kaumāram avāpya lokaḥ puṣṇāti nāstikyam asadgatiṃ ca /
tasmin vayaḥsthasya bahirviraktir bhavaty abhūc citram aje ca bhaktiḥ // NsP_42.2 //
atha saṃpūrṇavidyaṃ taṃ kadācid ditijeśvaraḥ /
ānāyya praṇataṃ prāha prahlādaṃ viditeśvaram // NsP_42.3 //
sādhv ajñānanidher bālyān mukto 'si surasūdana /
idānīṃ bhrājase bhāsvān nīhārād iva nirgataḥ // NsP_42.4 //
bālye vayaṃ ca tvam iva dvijair jāḍyāya mohitāḥ /
vayasā vardhamānena putrakaivaṃ suśikṣitāḥ // NsP_42.5 //
tad adya tvayi dhurye 'haṃ saṃsakaṇṭakatādhuram /
vinyasya svāṃ ciradhṛtāṃ sukhī paśyan śriyaṃ tava // NsP_42.6 //
yadā yadā hi naipuṇyaṃ pitā putrasya paśyati /
tadā tadādhiṃ tyaktvā nu mahat saukhyam avāpnuyāt // NsP_42.7 //
guruś cātīva naipuṇyaṃ mamāgre 'varṇayat tava /
na citraṃ putra tac chrotuṃ kiṃ nu me vāñchataḥ śrutī // NsP_42.8 //
netrayoḥ śatrudāridryaṃ śrotrayoḥ sutasūktayaḥ /
yuddhavraṇaṃ ca gātreṣu māyināṃ ca mahotsavaḥ // NsP_42.9 //
śrutveti nikṛtiprajñaṃ daityādhipavacas tataḥ /
jagāda yogī niśśaṅkaṃ prahlādaḥ praṇato gurum // NsP_42.10 //
sūktayaḥ śrotrayoḥ satyaṃ mahārāja mahotsavaḥ /
kiṃtu tā vaiṣṇavīr vāco muktvā nānyā vicārayet // NsP_42.11 //
nītiḥ sūktiḥ kathāḥ śrāvyāḥ śrāvyaṃ kāvyaṃ ca tad vacaḥ /
yatra saṃsṛtiduḥkhaugha- kakṣāgnir gīyate hariḥ // NsP_42.12 //
acintyaḥ stūyate yatra bhaktyā bhaktepsitapradaḥ /
arthaśātreṇa kiṃ tāta yatra saṃsṛtisaṃtatiḥ // NsP_42.13 //
śāstraśrameṇa kiṃ tāta yenātmaiva vihaṃsyate /
vaiṣṇavaṃ vāṅmayaṃ tasmāc *chrāvyaṃ sevyaṃ ca sarvadā // NsP_42.14 //
mumukṣubhir bhavakleśān no cen naiva sukhī bhavet /
iti tasya vacaḥ śṛṇvan hiraṇyakaśipus tadā // NsP_42.15 //
jajvāla daityarāṭ tapta- sarpir adbhir ivādhikam /
prahlādasya giraṃ puṇyāṃ janasaṃsṛtināśinīm // NsP_42.16 //
nāmṛsyatāsuraḥ kṣudro ghūko bhānuprabhām iva /
parito vīkṣya saṃprāha kruddho daityabhaṭān idam // NsP_42.17 //
hanyatām eṣa kuṭilaḥ śastrapātaiḥ subhīṣaṇaiḥ /
utkṛttyotkṛttya marmāṇi rakṣitāstu hariḥ svayam // NsP_42.18 //
paśyatv idānīm evaiṣa harisaṃstavajaṃ phalam /
kākolakaṅkagṛdhrebhyo hy asyāṅgaṃ saṃvibhajyatām // NsP_42.19 //
athoddhṛtāstrā daiteyas tarjayantaḥ pragarjitaiḥ /
acyutasya priyaṃ bhaktaṃ taṃ jagnuḥ patinoditāḥ // NsP_42.20 //
prahlādo 'pi prabhuṃ natvā dhyānavajraṃ samādade /
akṛtrimarasam bhaktaṃ tam itthaṃ dhyānaniścalam // NsP_42.21 //
rarakṣa bhagavān viṣṇuḥ prahlādaṃ bhaktaduḥkhahṛt /
athālabdhapadāny asya gātre śastrāṇi rakṣasām // NsP_42.22 //
nīlābjaśakalānīva petuś chinnāny anekadhā /
kiṃ prākṛtāni śastrāṇi kariṣyanti haripriye // NsP_42.23 //
tāpatrayamahāstraughaḥ sarvo 'py asmād bibheti vai /
pīḍayanti janāṃs tāvad vyādhayo rākṣasā grahāḥ // NsP_42.24 //
yāvad guhāśayaṃ viṣṇuṃ sūkṣmaṃ ceto na vindati /
te tu bhagnāstraśakalaiḥ pratīpotthair itas tataḥ // NsP_42.25 //
hanyamānā nyavartanta sadyaḥ phaladadair iva /
na citraṃ vibudhānāṃ tad ajñānāṃ vismayāvaham // NsP_42.26 //
vaiṣṇavaṃ balam ālokya rājā nūnaṃ bhayaṃ dadhau /
punas tasya vadhopāyaṃ cintayan sa sudurmatiḥ // NsP_42.27 //
samādiśat samāhūya daṃdaśūkān sudurviṣān /
aśastravadhayogyo 'yam asmayo haritoṣakṛt // NsP_42.28 //
tasmād bhavadibhir acirād hanyatāṃ garalāyudhāḥ /
hiraṇyakaśipoḥ śrutvā vacanaṃ te bhujaṃgamāḥ /
tasyājñāṃ jagṛhur mūrdhnā praharṣād deśavartinaḥ // NsP_42.29 //
atha jvaladdaśanakarāladaṃṣṭriṇa sphuṭasphuraddaśanasahasrabhīṣaṇāḥ /
akarṣakā harimahisvakarṣakā haripriyaṃ drutataram āpatan ruṣā // NsP_42.30 //
garāyudhās tvacam api bhettum alpikāṃ vapuṣyajasmṛtibaladurbhidākṛteḥ /
alaṃ na te harivapuṣaṃ tu kevalaṃ vidaśya taṃ nijadaśanair vinā kṛtāḥ // NsP_42.31 //
tataḥ sravatkṣatajaviṣaṇṇamūrtayo dvidhākṛtādbhutadaśanā bhujaṃgamāḥ /
sametya te ditijapatiṃ vyajijñapan viniḥśvasatpracalaphaṇā bhujaṃgamāḥ // NsP_42.32 //
prabho mahīdhrān api bhasmaśeṣāṃs tasminn aśaktās tu tadaiva vadhyāḥ /
mahānubhāvasya tavātmajasya vadhe niyuktvā daśanair vinā kṛtāḥ // NsP_42.33 //
itthaṃ dvijihvāḥ kaṭhinaṃ nivedya yayur visṛṣṭāḥ prabhuṇākṛtārthāḥ /
vicintayantaḥ pṛthuvismayena prahlādasāmarthyanidānam eva // NsP_42.34 //

mārkaṇḍeya uvāca:
athāsureśaḥ sacivair vicārya niścitya sūnuṃ tam adaṇḍasādhyam /
āhūya sāmnā praṇataṃ jagāda vākyaṃ sadā nirmalapuṇyacittam /
prahlāda duṣṭo 'pi nijāṅgajāto na vadhya ity adya kṛpā mamābhūt // NsP_42.35 //
tatas tūrṇaṃ samāgatya daityarājapurohitāḥ /
mūḍhāḥ prāñjalayaḥ prāhur dvijāḥ śāstraviśāradāḥ // NsP_42.36 //
trailokyaṃ kampate deva bhṛśaṃ tvayy abhikāṅkṣiṇi /
prahlādas tvāṃ na jānāti kruddhaṃ svalpo mahābalam // NsP_42.37 //
tad alaṃ deva roṣeṇa dayāṃ kartuṃ tvam arhasi /
putraḥ kuputratām eti na mātāpitarau kadā // NsP_42.38 //
uktveti kuṭilaprajñaṃ daityaṃ daityapurohitāḥ /
ādāya tadanujñātaṃ prahlādaṃ dhīdhanaṃ yayuḥ // NsP_42.39 //

|| iti śrīnarasiṃhapurāṇe narasiṃhaprādurbhāve dvicatvāriṃśo 'dhyāyaḥ || NarP 42 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
atha sa gurugṛhe 'pi vartamānaḥ sakalavidacyutasaktapuṇyacetāḥ /
jaḍa iva vicacāra bāhyakṛtye satatam anantamayam jagat prapaśyan // NsP_43.1 //
sahagurukulavāsinaḥ kadācic chrutiviratā hy avadan sametya bālāḥ /
tava caritam aho vicitram etat kṣitipatiputra yato 'sy abhogalubdhaḥ /
hṛdi kim api vicintya hṛṣṭaromā bhavasi sadā ca vadāṅga yady aguhyam // NsP_43.2 //
iti gaditavataḥ sa mantriputrān avadad idaṃ nṛpa sarvavatsalatvāt /
śṛṇuta sumanasaḥ surāriputrā yad aham ananyaratir vadāmi pṛṣṭaḥ // NsP_43.3 //
dhanajanataruṇīvilāsaramyo bhavavibhavaḥ kila bhāti yas tam enam /
vimṛśata subudhair utaiṣa sevyo drutam atha vā parivarjya eva dūrāt // NsP_43.4 //
prathamam iha vicāryatāṃ yad ambā jaṭharagatair anubhūyate suduḥkham /
sukuṭilatanubhis tadagnitaptair vividhapurājananāni saṃsmaradbhiḥ // NsP_43.5 //
kārāgṛhe dasyur ivāsmi baddho jarāyuṇā viṭkṛmimūtragehe /
paśyāmi garbhe 'pi sakṛn mukunda- pādābjayor asmaraṇena kaṣṭam // NsP_43.6 //
tasmāt sukhaṃ garbhaśayasya nāsti bālye tathā yauvanavārddhake vā /
evaṃ bhavo duḥkhamayaḥ sadaiva sevyaḥ kathaṃ daityasutāḥ prabuddhaiḥ /
evaṃ bhave 'smin parimṛgyamāṇā vīkṣāmahe naiva sukhāṃśaleśam // NsP_43.7 //
yathā yathā sādhu vicārayāmas tathā tathā duḥkhataraṃ ca vidmaḥ /
tasmād bhave 'smin kila cārurūpe duḥkhākare naiva patanti santaḥ // NsP_43.8 //
patanty atho 'tattvavidaḥ sumūḍhā vahnau pataṃgā iva darśanīye /
yady asti nānyac charaṇaṃ sukhāya yuktaṃ tadaitat patanaṃ sukhābhe // NsP_43.9 //
avindatām annam aho kṛśānāṃ yuktaṃ hi piṇyākatuṣādibhakṣaṇam /
asti tv ajaṃ śrīpatipādapadma dvaṃdvārcanaprāpyam anantam ādyam // NsP_43.10 //
akleśataḥ prāpyam idaṃ visṛjya mahāsukhaṃ yo 'nyasukhāni vāñchet /
rājyaṃ karasthaṃ svam asau visṛjya bhikṣām aṭed dīnamanāḥ sumūḍhaḥ // NsP_43.11 //
tac cārcyate śrīpatipādapadma dvaṃdvaṃ na vastrair na dhanaiḥ śramair na /
ananyacittena nareṇa kiṃtu uccāryate keśava mādhaveti // NsP_43.12 //
evaṃ bhavaṃ duḥkhamayaṃ viditvā daityātmajāḥ sādhu hariṃ bhajadhvam /
evaṃ jano janmaphalaṃ labheta no ced bhavābdhau prapated adho 'dhaḥ // NsP_43.13 //
tasmād bhave 'smin hṛdi śaṅkacakra gadādharaṃ devam anantam īḍyam /
smarantu nityaṃ varadaṃ mukundaṃ sadbhaktiyogena nivṛttakāmāḥ // NsP_43.14 //
anāstikatvāt kṛpayā bhavadbhyo vadāmi guhyaṃ bhavasindhusaṃsthāḥ /
sarveṣu bhūteṣu ca mitrabhāvaṃ bhajantv ayaṃ sarvagato hi viṣṇuḥ // NsP_43.15 //

daityaputrā ūcuḥ:
prahlāda tvaṃ vayaṃ cāpi bālabhāvān mahāmate /
ṣaṇḍāmarkāt paraṃ mitraṃ guruṃ cānyaṃ na vidmahe // NsP_43.16 //
tvayaitac chikṣitaṃ kutra tathyaṃ no vada nistuṣam // NsP_43.17ab //

prahlāda uvāca:
yadā tātaḥ prayāto me taporthaṃ kānanaṃ mahat // NsP_43.17cd //
tadā cendraḥ samāgatya puraṃ tasya rurodha ha /
mṛtaṃ vijñāya daityendraṃ hiraṇyakaśipuṃ tadā // NsP_43.18 //
indro me jananīṃ gṛhya prayāto manmathāgninā /
dahyamāno mahābhāgāṃ mārge gacchati satvaram // NsP_43.19 //
tadā māṃ garbhagaṃ jñātvā nārado devadarśanaḥ /
āgatyendraṃ jagādoccair mūḍha muñca pativratām // NsP_43.20 //
asyā garbhe sthito yo 'sau sa vai bhāgavatottamaḥ /
tac chrutvā nāradavaco mātaraṃ praṇipatya me // NsP_43.21 //
viṣṇubhaktyā pramucyātha gataḥ svaṃ bhuvanaṃ hariḥ /
nāradas tāṃ samānīya āśramaṃ svaṃ śubhavrataḥ // NsP_43.22 //
mām uddiśya mahābhāgām etad vai kathitaṃ tadā /
tathā me vismṛtaṃ naiva bālābhyāsād danoḥ sutāḥ // NsP_43.23 //
viṣṇoś cānugraheṇaiva nāradasyopadeśataḥ /
ekadā guptacaryāyāṃ gato 'sau rākṣasādhipaḥ // NsP_43.24 //
śṛṇoti rātrau nagare jaya rāmeti kīrtanam /
avait putrakṛtaṃ sarvaṃ balavān dānaveśvaraḥ // NsP_43.25 //
athāhūyāha daityendraḥ krodhāndhaḥ sa purohitān /
re re kṣudradvijā yūyam atimumūrṣatāṃ gatāḥ // NsP_43.26 //
prahlādo 'yaṃ mṛṣālāpān vakty anyān pāṭhayaty api /
iti nirbhartsya tān viprān śvasan rājāviśad gṛham // NsP_43.27 //
na ca putravadhe cintāṃ jahau svavadhakāriṇīm /
āsannamaraṇo 'marṣāt kṛtyam ekaṃ vimṛśya saḥ // NsP_43.28 //
akṛtyam eva daityādīn āhūyopādiśad rahaḥ /
adya kṣapāyāṃ prahlādaṃ prasuptaṃ duṣṭam ulbaṇaiḥ // NsP_43.29 //
nāgapāśair dṛḍhaṃ baddhvā madhye nikṣipatāmbudheḥ /
tadājñāṃ śirasādāya dadṛśus tam upetya te // NsP_43.30 //
rātripriyaṃ samādhisthaṃ prabuddhaṃ suptavat sthitam /
saṃchinnarāgalobhādi- mahābandhaṃ kṣapācarāḥ // NsP_43.31 //
babandhus taṃ mahātmānaṃ phalgubhiḥ sarparajjubhiḥ /
garuḍadhvajabhaktaṃ taṃ buddhvāhibhir abuddhayaḥ // NsP_43.32 //
jalaśāyipriyaṃ nītvā jalarāśau nicikṣipuḥ /
balinas te 'calān daityā tasyopari nidhāya ca // NsP_43.33 //
śaśaṃsus taṃ priyaṃ rājñe drutaṃ tān so 'py amānayat /
prahlādaṃ cābdhimadhyasthaṃ tam aurvāgnim ivāparam // NsP_43.34 //
jvalantaṃ tejasā viṣṇor grāhā bhūribhiyātyajan /
sa cābhinnacidānanda- sindhumadhye samāhitaḥ // NsP_43.35 //
na veda baddham ātmānaṃ lavaṇāmbudhimadhyagam /
atha brahmāmṛtāmbhodhi, maye svasmin sthite munau // NsP_43.36 //
yayau kṣobhaṃ dvitīyābdhi- praveśād iva sāgaraḥ /
kleśāt kleśān ivoddhūya prahlādam atha vīcayaḥ // NsP_43.37 //
ninyus tīre 'plavāmbhodheḥ gurūktaya ivāmbudheḥ /
dhyānena viṣṇubhūtaṃ taṃ bhagavān varuṇālayaḥ // NsP_43.38 //
vinyasya tīre ratnāni gṛhītvā draṣṭum āyayau /
tāvad bhagavatādiṣṭaḥ prahṛṣṭaḥ pannagāśanaḥ // NsP_43.39 //
bandhanāhīn samabhyetya bhakṣayitvā punar yayau /
athābabhāṣe prahlādaṃ gambhīradhvanir arṇavaḥ // NsP_43.40 //
praṇamya divyarūpaḥ san samādhisthaṃ hareḥ priyam /
prahlāda bhagavadbhakta puṇyātmann arṇavo 'smy aham // NsP_43.41 //
cakṣurbhyām atha māṃ dṛṣṭvā pāvayārthinam āgatam /
ity ambudhigiraḥ śrutvā sa mahātmā hareḥ priyaḥ // NsP_43.42 //
udvīkṣya sahasā devaṃ taṃ natvāhāsurātmajaḥ /
kadāgataṃ bhagavatā tam athāmbudhir abravīt // NsP_43.43 //
yoginn ajñātavṛttas tvam aparāddhaṃ tavāsuraiḥ /
baddhas tvam ahibhir daityair mayi kṣipto 'dya vaiṣṇava // NsP_43.44 //
tatas tūrṇaṃ mayā tīre nyastas tvaṃ phaṇinaś ca tān /
idānīm eva garuḍo bhakṣayitvā gato mahān // NsP_43.45 //
mahātmann anugṛhṇīṣva tvaṃ māṃ satsaṅgam ārthinam /
gṛhāṇemāni ratnāni pūjyas tvaṃ me harir yathā // NsP_43.46 //
yady apy etair na te kṛtyaṃ ratnair dāsyāmy athāpy aham /
dīpān nivedayaty eva bhāskarasyāpi bhaktimān // NsP_43.47 //
tvam āpatsv api ghorāsu viṣṇunaiva hi rakṣitaḥ /
tvādṛśā nirmalātmāno na santi bahavo 'rkavat // NsP_43.48 //
bahunā kiṃ kṛtārtho 'smi yat tiṣṭhāmi tvayā saha /
ālapāmi kṣaṇam api nekṣe hy etat phalopamām // NsP_43.49 //
ity abdhinā stutaḥ śrīśa- māhātmyavacanaiḥ svayam /
yayau lajjāṃ praharṣaṃ ca prahlādo bhagavatpriyaḥ // NsP_43.50 //
pratigṛhya sa ratnāni vatsalaḥ prāha vāridhim /
mahātman sutarāṃ dhanyaḥ śete tvayi hi sa prabhuḥ // NsP_43.51 //
kalpānte 'pi jagat kṛtsnaṃ grasitvā sa jaganmayaḥ /
tvayy evaikārṇavībhūte śete kila mahātmani // NsP_43.52 //
locanābhyāṃ jagannāthaṃ draṣṭum icchāmi vāridhe /
tvaṃ paśyasi sadā dhanyas tatropāyaṃ prayaccha me // NsP_43.53 //
uktveti pādāvanataṃ tūrṇam utthāpya sāgaraḥ /
prahlādaṃ prāha yogīndra tvaṃ paśyasi sadā hṛdi // NsP_43.54 //
draṣṭum icchasy athākṣibhyāṃ stuhi taṃ bhaktavatsalam /
uktveti sindhuḥ prahlādam ātmanaḥ sa jale 'viśat // NsP_43.55 //
gate nadīndre sthitvaiko hariṃ rātrau sa daityajaḥ /
bhaktyāstaud iti manvānas taddarśanam asaṃbhavam // NsP_43.56 //

prahlāda uvāca:
vedāntavākyaśatamārutasaṃpravṛddha vairāgyavahniśikhayā paritāpya cittam /
saṃśodhayanti yadavekṣaṇayogyatāyai dhīrāḥ sadaiva sa kathaṃ mama gocaraḥ syāt // NsP_43.57 //
mātsaryaroṣasmaralobhamoha madādibhir vā sudṛḍhaiḥ suṣaḍbhiḥ /
uparyuparyāvaraṇaiḥ subaddham andhaṃ mano me kva hariḥ kva vāham // NsP_43.58 //
yaṃ dhātṛmukhyā vibudhā bhayeṣu śāntyarthinaḥ kṣīranidher upāntam /
gatvottamastotrakṛtaḥ kathaṃcit paśyanti taṃ draṣṭum aho mamāśā // NsP_43.59 //
ayogyam ātmānam itīśadarśane sa manyamānas tadanāptikātaraḥ /
udvegaduḥkhārṇavamagnamānasaḥ srutāśrudhāro nṛpa mūrcchito 'patat // NsP_43.60 //
atha kṣaṇāt sarvagataś caturbhujaḥ śubhākṛtir bhaktajanaikavallabhaḥ /
duḥsthaṃ tam āśliṣya sudhāmayair bhujais tatraiva bhūpāvir abhūd dayānidhiḥ // NsP_43.61 //
sa labdhasaṃjño 'tha tadaṅgasaṅgād unmīlitākṣaḥ sahasā dadarśa /
prasannavaktraṃ kamalāyatākṣaṃ sudīrghabāhuṃ yamunāsavarṇam // NsP_43.62 //
udāratejomayam aprameyaṃ gadāriśaṅkhāmbujacārucihnitam /
sthitaṃ samāliṅgya vibhuṃ sa dṛṣṭvā prakampito vismayabhītiharṣaiḥ // NsP_43.63 //
tat svapnam evātha sa manyamānaḥ svapne 'pi paśyāmi hariṃ kṛtārtham /
iti praharṣārṇavamagnacetāḥ svānandamūrchāṃ sa punaś ca bheje // NsP_43.64 //
tataḥ kṣitāv eva niviśya nāthaḥ kṛtvā tam aṅke svajanaikabandhuḥ /
śanair vidhunvan karapallavena spṛśan muhur mātṛvad āliliṅga // NsP_43.65 //
tataś cireṇa prahlādaḥ saṃmukhonmīlitekṣaṇaḥ /
āluloke jagannāthaṃ vismayāviṣṭacetasā // NsP_43.66 //
tataś cirāt taṃ saṃbhāvya dhīraḥ śrīśāṅkaśāyinam /
ātmānaṃ sahasottasthau sadyaḥ sabhayasaṃbhramaḥ // NsP_43.67 //
praṇāmāyāpatac corvyāṃ prasīdeti vadan muhuḥ /
saṃbhramāt sa bahujño 'pi nānyāṃ pūjoktim asmarat // NsP_43.68 //
tam athābhayahastena gadāśaṅkhāridhṛk prabhuḥ /
gṛhītvā sthāpayām_asa prahlādaṃ sa dayānidhiḥ // NsP_43.69 //
karābjasparśanāhlāda- galadaśruṃ savepathum /
bhūyo 'thāhlādayan svāmī taṃ jagādeti sāntvayan // NsP_43.70 //
sabhayaṃ saṃbhramaṃ vatsa madgauravakṛtaṃ tyaja /
naivaṃ priyo me bhakteṣu svādhīnapraṇayī bhava // NsP_43.71 //
nityaṃ saṃpūrṇakāmasya janmāni vividhāni me /
bhaktasarveṣṭadānāya tasmāt kiṃ te priyaṃ vada // NsP_43.72 //
atha vyajijñapad viṣṇuṃ prahlādaḥ prāñjalir naman /
salaulyam utphulladṛśā paśyann evaṃ ca tanmukham // NsP_43.73 //
nāpy ayaṃ varadānāya kālo naiṣa prasīda me /
tvaddarśanāmṛtāsvādād antarātmā na tṛpyati // NsP_43.74 //
brahmādidevair durlakṣyaṃ tvām eva paśyataḥ prabho /
tṛptiṃ neṣyati me cittaṃ kalpāyutaśatair api // NsP_43.75 //
naivam etad dhy atṛptasya tvāṃ dṛṣṭvānyad vṛṇoti kim /
tataḥ smitasudhāpūraiḥ pūrayan sa priyaṃ priyāt // NsP_43.76 //
yojayan mokṣalakṣmyaiva taṃ jagāda jagatpatiḥ /
satyaṃ maddarśanād anyad vatsa naivāsti te priyam // NsP_43.77 //
kiṃcit te dātum iṣṭaṃ me matpriyārthaṃ vṛṇīṣva tat /
prahlādo 'thābravīd dhīmān deva janmāntareṣv api // NsP_43.78 //
dāsas tavāhaṃ bhūyāsaṃ garutmān iva bhaktimān /
athāha nāthaḥ prahlādaṃ saṃkaṭaṃ khalv idaṃ kṛtam // NsP_43.79 //
ahaṃ tavātmadānecchus tvaṃ tu bhṛtyatvam icchasi /
varān anyāṃś ca varaya dhīman daityeśvarātmaja // NsP_43.80 //
prahlādo 'pi punaḥ prāha bhaktakāmapradaṃ harim /
prasīda sāstu me nātha tvadbhaktiḥ sāttvikī sthirā // NsP_43.81 //
anayātha ca tvāṃ naumi nṛtyāmi tvatparaḥ sadā /
athābhituṣṭo bhagavān priyam āha priyaṃvadam // NsP_43.82 //
vatsa yad yad abhīṣṭaṃ te tat tad astu sukhī bhava /
antarhite ca mayy atra mā khida tvaṃ mahāmate // NsP_43.83 //
tvaccittān nāpayāsyāmi kṣīrābdher iva supriyāt /
punar dvitridinais tvaṃ māṃ draṣṭā duṣṭavadhodyatam // NsP_43.84 //
apūrvāviṣkṛtākāraṃ nṛsiṃhaṃ pāpabhīṣaṇam /
uktvety ataḥ praṇamataḥ paśyataś cātilālasam // NsP_43.85 //
atuṣṭasyaiva tasyeśo māyayāntar dadhe hariḥ /
tato haṭhād adṛṣṭvā taṃ sarvato bhaktavatsalam // NsP_43.86 //
hāhety aśruplutaḥ procya vavande sa cirād iti /
śrūyamāṇe 'tha paritaḥ pratibuddhajanasvane // NsP_43.87 //
utthāyābdhitaṭād dhīmān prahlādaḥ svapuraṃ yayau // NsP_43.88 //
atha ditijasutaś ciraṃ prahṛṣṭaḥ smṛtibalataḥ paritas tam eva paśyan /
harimanujagatiṃ tv alaṃ ca paśyan gurugṛham utpulakaḥ śanair avāpa // NsP_43.89 //

|| iti śrīnarasiṃhapurāṇe narasiṃhaprādurbhāve tricatvāriṃśo 'dhyāyaḥ || NarP 43 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
athāgataṃ te prahlādaṃ dṛṣṭvā daityāḥ suvismitāḥ /
śaśaṃsur daityapataye yaiḥ kṣiptaḥ sa mahārṇave // NsP_44.1 //
svasthaṃ tam āgataṃ śrutvā daityarāḍ vismayākulaḥ /
āhūyatāṃ ca ity āha krodhān mṛtyuvaśe sthitaḥ // NsP_44.2 //
tathāsurair durānītaḥ samāsīnaṃ sa divyadṛk /
āsannamṛtyuṃ daityendraṃ dadarśātyūrjitaśriyam // NsP_44.3 //
nīlāṃśumiśramāṇikya- dyuticchannavibhūṣaṇam /
sadhūmāgnim iva vyāptam uccāsanacitisthitam // NsP_44.4 //
daṃṣṭrotkaṭair ghoratarair ghanacchavibhir udbhaṭaiḥ /
kumārgadarśibhir daityair yamadūtair ivāvṛtam // NsP_44.5 //
dūrāt praṇamya pitaraṃ prāñjalis tu vyavasthitaḥ /
athāhākaraṇakrodhaḥ sa khalo bhartsayan sutam // NsP_44.6 //
bhagavatpriyam atyuccair mṛtyum evāśrayann iva /
mūḍha re śṛṇu madvākyam etad evāntimaṃ dhruvam // NsP_44.7 //
ito na tvāṃ pravakṣyāmi śrutvā kuru yathepsitam /
uktveti drūtam ākṛṣya candrahāsāsim adbhutam // NsP_44.8 //
saṃbhramād vīkṣitaḥ sarvaiś cālayann āha taṃ punaḥ /
kva cāsti mūḍha te viṣṇuḥ sa tvām adya prarakṣatu // NsP_44.9 //
tvayoktaṃ sa hi sarvatra kasmāt stambhe na dṛśyate /
yadi paśyāmi taṃ viṣṇum adhunā stambhamadhyagam // NsP_44.10 //
tarhi tvāṃ na vadhiṣyāmi bhaviṣyasi dvidhānyathā /
prahlādo 'pi tathā dṛṣṭvā dadhyau taṃ parameśvaram // NsP_44.11 //
puroktaṃ tadvacaḥ smṛtvā praṇanāma kṛtāñjaliḥ /
tāvatprasphuṭitastambho vīkṣito daityasūnunā // NsP_44.12 //
ādarśarūpe daityasya khaḍgajo yaḥ pratiṣṭhitaḥ /
tanmadhye dṛśyate rūpaṃ bahuyojanam āyatam // NsP_44.13 //
atiraudraṃ mahākāyaṃ dānavānāṃ bhayaṃkaram /
mahānetraṃ mahāvaktraṃ mahādaṃṣṭraṃ mahābhujam // NsP_44.14 //
mahānakhaṃ mahāpādaṃ kālāgnisadṛśānanam /
karṇāntakṛtavistāra- vadanaṃ cātibhīṣaṇam // NsP_44.15 //
kṛtvetthaṃ nārasiṃhaṃ tu yayau viṣṇus trivikramaḥ /
narasiṃhaḥ stambhamadhyād nirgatya praṇanāda ca // NsP_44.16 //
ninādaśravaṇād daityā narasiṃham aveṣṭayan /
tān hatvā sakalāṃs tatra svapauruṣaparākramāt // NsP_44.17 //
babhañja ca sabhāṃ divyāṃ hiraṇyakaśipor nṛpa /
vārayām_asur abhyetya narasiṃhaṃ mahābhaṭāḥ // NsP_44.18 //
te tu rājan kṣaṇād eva narasiṃhena vai hatāḥ /
tataḥ śastrāṇi varṣanti narasiṃhe pratāpini // NsP_44.19 //
sa tu kṣaṇena bhagavān hatvā tad balam ojasā /
nanāda ca mahānādaṃ diśaḥ śabdena pūrayan // NsP_44.20 //
tān mṛtān api vijñāya punar anyān mahāsuraḥ /
aṣṭāśītisahasrāṇi hetihastān samādiśat // NsP_44.21 //
te 'py āgatya vai taṃ devaṃ rurudhuḥ sarvato diśam /
hatvā tān akhilān yuddhe yudhyamāno nanāda saḥ // NsP_44.22 //
punaḥ sabhāṃ babhañjāsau hiraṇyakaśipoḥ śubhām /
tān hatān api vijñāya krodhasaṃraktalocanaḥ // NsP_44.23 //
tato hiraṇyakaśipur niścakrāma mahābalaḥ /
uvāca ca mahīpāla dānavān baladarpitān // NsP_44.24 //
hanyatāṃ hanyatām eva gṛhyatāṃ gṛhyatām ayam /
ity evaṃ vadatas tasya pramukhe tu mahāsurān // NsP_44.25 //
yudhyamānān raṇe hatvā narasiṃho nanāda ca /
tato 'tidudruvur daityā hataśeṣā diśo diśaḥ // NsP_44.26 //
yāvad dhatā yudhyamānā daityāḥ koṭisahasraśaḥ /
narasiṃhena tāvac ca nabhobhāgaṃ gato raviḥ // NsP_44.27 //
śastrāstravarṣacaturaṃ hiraṇyakaśipuṃ javāt /
pragṛhya tu balād rājan narasiṃho mahābalaḥ // NsP_44.28 //
saṃdhyākāle gṛhadvāri sthitvorau sthāpya taṃ ripum /
vajratulyamahoraskaṃ hiraṇyakaśipuṃ ruṣā /
nakhair kisalayam iva dārayaty āha so 'suraḥ // NsP_44.29 //
yatrākhaṇḍaladantidantamusalāny ākhaṇḍitāny āhave dhārā yatra pinākapāṇiparaśor ākuṇṭhatām āgamat /
tan me tāvad uro nṛsiṃhakarajair vyādīryate sāṃprataṃ daive durjanatāṃ gate tṛṇam api prāyo 'py avajñāyate // NsP_44.30 //
evaṃ vadati daityendre dadāra narakesarī /
hṛdayaṃ daityarājasya padmapatram iva dvipaḥ // NsP_44.31 //
śakale dve tirobhūte nakharandhre mahātmane /
tataḥ kva yāto duṣṭo 'sāv iti devo 'tivismitaḥ // NsP_44.32 //
nirīkṣya sarvato rājan vṛthaitat karma me 'bhavat /
iti saṃcintya rājendra narasiṃho mahābalaḥ // NsP_44.33 //
vyadhūnayat karāv uccais tatas te śakale nṛpa /
nakharandhrān nipatite bhūmau reṇusame hareḥ // NsP_44.34 //
dṛṣṭvā vyatītasaṃroṣo jahāsa parameśvaraḥ /
puṣpavarṣaṃ ca varṣanto narasiṃhasya mūrdhani // NsP_44.35 //
devā sabrahmakāḥ sarve āgatāḥ prītisaṃyutāḥ /
āgatya pūjayām_asur narasiṃhaṃ paraṃ prabhum // NsP_44.36 //
brahmā ca daityarājānaṃ prahlādam abhiṣecayat /
dharme ratiḥ samastānāṃ janānām abhavat tadā // NsP_44.37 //
indro 'pi sarvadevais tu hariṇā sthāpito divi /
narasiṃho 'pi bhagavān sarvalokahitāya vai // NsP_44.38 //
śrīśailaśikharaṃ prāpya viśrutaḥ surapūjitaḥ /
sthito bhaktahitārthāya abhaktānāṃ kṣamāya ca // NsP_44.39 //
ity etan narasiṃhasya māhātmyaṃ yaḥ paṭhen naraḥ /
śṛṇoti vā nṛpaśreṣṭha mucyate sarvapātakaiḥ // NsP_44.40 //
naro vā yadi vā nārī śṛṇoty ākhyānam uttamam /
vaidhavyād duḥkhaśokāc ca duṣṭasaṅgāt pramucyate // NsP_44.41 //
duśśīlo 'pi durācāro duṣprajo doṣakarmakṛt /
adharmiṣṭho 'nabhogī ca śṛṇvan śuddho bhaven naraḥ // NsP_44.42 //
hariḥ sureśo naralokapūjito hitāya lokasya carācarasya /
kṛtvā virūpaṃ ca purātmamāyayā hiraṇyakaṃ duḥkhakaraṃ nakhaiś chinat // NsP_44.43 //

|| iti śrīnarasiṃhapurāṇe narasiṃhaprādurbhāvo nāma catuścatvāriṃśo 'dhyāyaḥ || NarP 44 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
śṛṇu rājan samāsena vāmanasya parākramam /
baliyāge hatā yena purā daityāḥ sahasraśaḥ // NsP_45.1 //
virocanasutaḥ pūrvaṃ mahābalaparākramaḥ /
trailokyaṃ bubhuje jitvā devān indrapurogamān // NsP_45.2 //
tataḥ kṛśatarā devā babhūvus tena khaṇḍitāḥ /
indraṃ kṛśataraṃ dṛṣṭvā naṣṭarājyaṃ nṛpottama // NsP_45.3 //
aditir devamātā yā sātapyat paramaṃ tapaḥ /
tuṣṭāva vāgbhir iṣṭābhiḥ praṇipatya janārdanam // NsP_45.4 //
tataḥ stutyābhisaṃtuṣṭo devadevo janārdanaḥ /
sthitvā tatpurato vācam uvāca madhusūdanaḥ // NsP_45.5 //
tava putro bhaviṣyāmi subhage balibandhanaḥ /
ity uktvā tāṃ gato viṣṇuḥ svagṛhaṃ sā samāyayau // NsP_45.6 //
tataḥ kālena sā garbham avāpa nṛpa kaśyapāt /
ajāyata sa viśveśo bhagavān vāmanākṛtiḥ // NsP_45.7 //
tasmiñ jāte samāgatya brahmā lokapitāmahaḥ /
jātakarmādikāḥ sarvāḥ kriyās tatra cakāra vai // NsP_45.8 //
kṛtopanayano devo brahmacārī sanātanaḥ /
aditiṃ capy anujñāpya yajñaśālāṃ baler yayau // NsP_45.9 //
gacchataḥ pādavikṣepāc cacāla sakalā mahī /
yajñabhāgān na gṛhṇanti dānavāś ca baler makhāt // NsP_45.10 //
praśāntāś cāgnayas tatra ṛtvijo mantrataś cyutāḥ /
viparītam idaṃ dṛṣṭvā śukram āha mahābalaḥ // NsP_45.11 //
na gṛhṇanti mune kasmād *dhavirbhāgaṃ mahāsurāḥ /
kasmāc ca vahnayaḥ śāntāḥ kasmād bhūś calati dvija // NsP_45.12 //
kasmāc ca mantrato bhraṣṭā ṛtvijaḥ sakalā amī /
ityukto balinā śukro dānavendraṃ vaco 'bravīt // NsP_45.13 //

śukra uvāca:
he bale śṛṇu me vākyaṃ tvayā devā nirākṛtāḥ /
teṣāṃ rājyapradānāya adityām acyuto 'sura // NsP_45.14 //
devadevo jagadyoniḥ saṃjāto vāmanākṛtiḥ /
sa tv āgacchati te yajñaṃ tadpadanyāsakampitā // NsP_45.15 //
calatīyaṃ mahī sarvā tenādyāsurabhūpate /
tatsaṃnidhānād asurā na gṛhṇanti havir makhe // NsP_45.16 //
tavāgnayo 'pi vai śāntā vāmanāgamanād dhi bhoḥ /
ṛtvijaś ca na bhāsante homamantro bale 'dhunā // NsP_45.17 //
asurāṇāṃ śriyo hanti surāṇāṃ bhūtir uttamā /
ityuktaḥ sa baliḥ prāha śukraṃ nītimatāṃ varam // NsP_45.18 //
śṛṇu brahman vaco me tvam āgate vāmane makhe /
yan mayā cādya kartavyaṃ vāmanasyāsya dhīmataḥ // NsP_45.19 //
tan me vada mahābhāga tvaṃ hi naḥ paramo guruḥ // NsP_45.20ab //

mārkaṇḍeya uvāca:
iti saṃcoditaḥ śukraḥ sa rājñā balinā nṛpa // NsP_45.20cd //
tam uvāca baliṃ vākyaṃ mamāpi śṛṇu sāṃpratam /
devānām upakārāya bhavatāṃ saṃkṣayāya ca // NsP_45.21 //
sa nūnam āyāti bale tava yajñe na śaṃśayaḥ /
āgate vāmane deve tvayā tasya mahātmanaḥ // NsP_45.22 //
pratijñā naiva kartavyā dadāmy etat taveti vai /
iti śrutvā vacas tasya balir balavatāṃ varaḥ // NsP_45.23 //
uvāca tāṃ śubhāṃ vāṇīṃ śukram ātmapurohitam /
āgate vāmane śukra yajñe me madhusūdane // NsP_45.24 //
na śakyate pratikhyātuṃ dānaṃ prati mayā guro /
anyeṣām api jantūnām ity uktaṃ te mayādhunā // NsP_45.25 //
kiṃ punar vāsudevasya āgatasya tu śārṅgiṇaḥ /
tvayā vighno na kartavyo vāmane 'trāgate dvija // NsP_45.26 //
yad yad dravyaṃ prārthayate tat tad dravyaṃ dadāmy aham /
kṛtārtho 'haṃ muniśreṣṭha yady āgacchati vāmanaḥ // NsP_45.27 //
ity evaṃ vadatas tasya yajñaśālāṃ sa vāmanaḥ /
āgatya praviveśātha praśaśaṃsa baler makham // NsP_45.28 //
taṃ dṛṣṭvā sahasā rājan rājā daityādhipo baliḥ /
upacāreṇa saṃpūjya vākyam etad uvāca ha // NsP_45.29 //
yad yat prārthayase māṃ tvaṃ devadeva dhanādikam /
tat sarvaṃ tava dāsyāmi māṃ yācasvādya vāmana // NsP_45.30 //
ityukto vāmanas tatra nṛpendra balinā tadā /
yācayām_asa deveśo bhūmer dehi padatrayam // NsP_45.31 //
mamāgniśaraṇārthāya na me 'rthe 'sti prayojanam /
ityukto vāmanenātha baliḥ prāha ca vāmanam // NsP_45.32 //
padatrayeṇa cet tṛptir mayā dattaṃ padatrayam /
evam ukte tu balinā vāmano balim abravīt // NsP_45.33 //
dīyatāṃ me kare toyaṃ yadi dattaṃ padatrayam /
ityukto devadevena tadā tatra svayaṃ baliḥ // NsP_45.34 //
sajalaṃ hemakalaśaṃ gṛhītvotthāya bhaktitaḥ /
yāvat sa vāmanakare toyaṃ dātum upasthitaḥ // NsP_45.35 //
tāvac chukraḥ kalaśago jaladhārāṃ rorodha ha /
tataś ca vāmanaḥ kruddhaḥ pavitrāgreṇa sattama // NsP_45.36 //
udake kalaśadvāri tacchukrākṣim avedhayat /
tato vyapagataḥ śukro viddhaikākṣo narottama // NsP_45.37 //
toyadhārā nipatitā vāmanasya kare punaḥ /
kare nipatite toye vāmano vavṛdhe kṣaṇāt // NsP_45.38 //
pādenaikena vikrāntā tenaiva sakalā mahī /
antarikṣaṃ dvitīyena dyaus tṛtīyena sattama // NsP_45.39 //
anekān dānavān hatvā hṛtvā tribhuvanaṃ baleḥ /
puraṃdarāya trailokyaṃ dattvā balim uvāca ha // NsP_45.40 //
yasmāt te bhaktito dattaṃ toyam adya kare mama /
tasmāt te sāṃprataṃ dattaṃ pātālatalam uttamam // NsP_45.41 //
tatra gatvā mahābhāga bhuṅkṣva tvaṃ matprasādataḥ /
vaivasvate 'ntare 'tīte punar indro bhaviṣyasi // NsP_45.42 //
praṇamya ca tato gatvā talaṃ bhogam avāptavān // NsP_45.43 //
śukro 'pi svargam āruhya prasādād vāmanasya vai /
samāgatās tribhuvanaṃ rājan devasamanvitaḥ // NsP_45.44 //
yaḥ smaret prātar utthāya vāmanasya kathām imām /
sarvapāpavinirmukto viṣṇuloke mahīyate // NsP_45.45 //
itthaṃ purā vāmanarūpam āsthito harir baler hṛtya jagattrayaṃ nṛpa /
kṛtvā prasādaṃ ca divaukasāṃ pater dattvā trilokaṃ sa yayau mahodadhim // NsP_45.46 //

|| iti śrīnarasiṃhapurāṇe vāmanaprādurbhāve pañcacatvāriṃśo 'dhyāyaḥ || NarP 45 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
ataḥ paraṃ pravakṣyāmi prādurbhāvaṃ hareḥ śubham /
jāmadagnyaṃ purā yena kṣatram utsāditaṃ śṛṇu // NsP_46.1 //
purā devagaṇair viṣṇuḥ stutaḥ kṣīrodadhau nṛpa /
ṛṣibhiś ca mahābhāgair jamadagneḥ suto 'bhavat // NsP_46.2 //
parśurāma iti khyātaḥ sarvalokeṣu sa prabhuḥ /
duṣṭānāṃ nigrahaṃ kartum avatīrṇo mahītale // NsP_46.3 //
kṛtavīryasutaḥ śrīmān kārtavīryo 'bhavat purā /
dattātreyaṃ samārādhya cakravartitvam āptavān // NsP_46.4 //
sa kadācin mahābhāgo jamadagnyāśramaṃ yayau /
jamadagnis tu taṃ dṛṣṭvā caturaṅgabalānvitam // NsP_46.5 //
uvāca madhuraṃ vākyaṃ kārtavīryaṃ nṛpottamam /
mucyatām atra te senā atithis tvaṃ samāgataḥ /
vanyādikaṃ mayā dattaṃ bhuktvā gaccha mahāmate // NsP_46.6 //
pramucya senāṃ munivākyagauravāt sthito nṛpas tatra mahānubhāvaḥ /
āmantrya rājānam alaṅghyakīrtir muniḥ sa dhenuṃ ca dudoha dogdhrīm // NsP_46.7 //
hastyaśvaśālā vividhā narāṇāṃ gṛhāṇi citrāṇi ca toraṇāni /
sāmantayogyāni śubhāni rājan samicchatāṃ yāni sukānanāni // NsP_46.8 //
gṛhaṃ variṣṭhaṃ bahubhūmikaṃ punaḥ samanvitaṃ sādhuguṇair upaskaraiḥ /
dugdhvā prakalpan munir āha pārthivaṃ gṛhaṃ kṛtaṃ te praviśeha rājan // NsP_46.9 //
ime ca mantripravarā janās te gṛheṣu divyeṣu viśantu śīghram /
hastyaśvajātyaś ca viśantu śālāṃ bhṛtyāś ca nīceṣu gṛheṣu santu // NsP_46.10 //
ityuktamātre muninā nṛpo 'sau gṛhaṃ variṣṭhaṃ praviveśa rājā /
anyeṣu cānyeṣu gṛheṣu satsu muniḥ punaḥ pārthivam ābabhāṣe // NsP_46.11 //
snānapradānārtham idaṃ mayā te prakalpitaṃ strīśatam uttamaṃ nṛpa /
snāhi tvam adyātra yathāprakāmaṃ yathā surendro divi nṛtyagītaiḥ // NsP_46.12 //
sa snātavāṃs tatra surendravan nṛpo gītyādiśabdair madhuraiś ca vādyaiḥ /
snātasya tasyāśu śubhe_2 ca vastre_2 dadau munir bhūpa vibhūṣite_2 dve // NsP_46.13 //
paridhāya vastraṃ ca kṛtottarīyaḥ kṛtakriyo viṣṇupūjāṃ cakāra /
muniś ca dugdhvānnamayaṃ mahāgiriṃ nṛpāya bhṛtyāya ca dattavān asau // NsP_46.14 //
yāvat sa rājā bubhuje sabhṛtyas tāvac ca sūryo gatavān nṛpāstam /
rātrau ca gītādivinodayuktaḥ śete sa rājā muninirmite gṛhe // NsP_46.15 //
tataḥ prabhāte vimale svapnalabdham ivābhavat /
bhūmibhāgaṃ tataḥ kaṃcid dṛṣṭvāsau cintayan nṛpaḥ // NsP_46.16 //
kim iyaṃ tapasaḥ śaktir muner asya mahātmanaḥ /
surabhyā vā mahābhāga brūhi me tvaṃ purohita // NsP_46.17 //
ityuktaḥ kārtavīryeṇa tam uvāca purohitaḥ /
muneḥ sāmarthyam apy asti siddhiś ceyaṃ hi gor nṛpa // NsP_46.18 //
tathāpi sā na hartavyā tvayā lobhān narādhipa /
yas tv etāṃ hartum icched vai tasya nāśo dhruvaṃ bhavet // NsP_46.19 //
atha mantrivaraḥ prāha brāhmaṇo brāhmaṇapriyaḥ /
rājakāryaṃ ne paśyed vai svapakṣasyaiva poṣaṇāt // NsP_46.20 //
he rājaṃs tvayi tiṣṭhanti gṛhāṇi vividhāni ca /
tathā suvarṇapātrāṇi śayanādīni ca striyaḥ // NsP_46.21 //
tāṃ dhenuṃ prāpya rājendra līyamānāni tatkṣaṇāt /
asmābhis tatra dṛṣṭāni nīyatāṃ dhenur uttamā // NsP_46.22 //
tavaiva yogyā rājendra yadīcchasi mahāmate /
gatavāham ānayiṣyāmi ājñāṃ me dehi bhūbhuja // NsP_46.23 //
ityukto mantriṇā rājā tathety āha nṛpottama /
sacivas tatra gatvātha surabhiṃ hartum ārabhat // NsP_46.24 //
vārayām_asa sacivaṃ jamadagniḥ samantataḥ /
rājayogyām imāṃ brahman dehi rājñe mahāmate // NsP_46.25 //
tvaṃ tu śākaphalāhārī kiṃ dhenvā te prayojanam /
ity uktvā tāṃ balād dhṛtvā netuṃ mantrī pracakrame // NsP_46.26 //
punaḥ sabhāryaḥ sa munir vārayām_asa taṃ nṛpam /
tato mantrī suduṣṭātmā muniṃ hatvā tu taṃ nṛpa // NsP_46.27 //
brahmahā netum ārebhe vāyumārgeṇa sā gatā /
rājā ca kṣubdhahṛdayo yayau māhiṣmatīṃ purīm // NsP_46.28 //
munipatnī suduḥkhārtā rodayantī bhṛśaṃ tadā /
trisaptakṛtvaḥ svāṃ kukṣiṃ tāḍayām_asa pārthiva // NsP_46.29 //
tac chṛṇvann āgato rāmo gṛhītaparaśus tadā /
puṣpādīni gṛhītvā tu vanān mātaram abravīt // NsP_46.30 //
alam amba prahāreṇa nimittād viditaṃ mayā /
haniṣyāmi durācāram arjunaṃ duṣṭamantriṇam // NsP_46.31 //
tvayaikaviṃśavāreṇa yasmāt kukṣiś ca tāḍitā /
triḥsaptakṛtvas tasmāt tu haniṣye bhuvi pārthivān // NsP_46.32 //
iti kṛtvā pratijñāṃ sa gṛhītvā paraśuṃ yayau /
māhiṣmatīṃ purīṃ prāpya kārtavīryam athāhvayat // NsP_46.33 //
yuddhārtham āgataḥ so 'tha anekākṣauhiṇīyutaḥ /
tayor yuddham abhūt tatra bhairavaṃ lomaharṣaṇam // NsP_46.34 //
piśitāśijanānandaṃ śastrāstraśatasaṃkulam /
tataḥ paraśurāmo 'bhūn mahābalaparākramaḥ // NsP_46.35 //
paraṃ jyotir acintyātmā viṣṇuḥ kāraṇamūrtimān /
kārtavīryabalaṃ sarvam anekaiḥ kṣatriyaiḥ saha // NsP_46.36 //
hatvā nipātya bhūmau tu paramādbhutavikramaḥ /
kārtavīryasya bāhūnāṃ vanaṃ ciccheda roṣavān /
chinne bāhuvane tasya śiraś ciccheda bhārgavaḥ // NsP_46.37 //
viṣṇuhastād vadhaṃ prāpya cakravartī sa pārthivaḥ /
divyarūpadharaḥ śrīmān divyagandhānulepanaḥ // NsP_46.38 //
divyaṃ vimānam āruhya viṣṇulokam avāptavān /
krodhāt paraśurāmo 'pi mahābalaparākramaḥ // NsP_46.39 //
triḥsaptakṛtvo bhūmyāṃ vai pārthivān nijaghāna saḥ /
kṣatriyāṇāṃ vadhāt tena bhūmer bhāro 'vatāritaḥ // NsP_46.40 //
bhūmiś ca sakalā dattā kaśyapāya mahātmane /
ity eṣa jāmadagnyākhyaḥ prādurbhāvo mayoditaḥ // NsP_46.41 //
yaś ca tac chṛṇuyād bhaktyā sarvapāpaiḥ pramucyate // NsP_46.42 //
avatīrya bhūmau harir eṣa sākṣāt triḥsaptakṛtvaḥ kṣitipān nihatya sa /
kṣātraṃ ca tejo pravibhajya rājan rāmaḥ sthito 'dyāpi girau mahendre // NsP_46.43 //

|| iti śrīnarasiṃhapurāṇe paraśurāmaprādurbhāvo nāma ṣaṭcatvāriṃśo 'dhyāyaḥ || NarP 46 ||

____________________________________________________________________________


śrīmārkaṇḍeya uvāca:
śṛṇu rājan pravakṣyāmi prādurbhāvaṃ hareḥ śubham /
nihato rāvaṇo yena sagaṇo devakaṇṭakaḥ // NsP_47.1 //
brahmaṇo mānasaḥ putraḥ pulastyo 'bhūn mahāmuniḥ /
tasya vai viśravā nāma putro 'bhūt tasya rākṣasaḥ // NsP_47.2 //
tasmāj jāto mahāvīro rāvaṇo lokarāvaṇaḥ /
tapasā mahatā yuktaḥ sa tu lokān upādravat // NsP_47.3 //
sendrā devā jitāstena gandharvāḥ kiṃnarās tathā /
yakṣāś ca dānavāś caiva tena rājan vinirjitāḥ // NsP_47.4 //
striyaś caiva surūpiṇyo hṛtās tena durātmanā /
devādīnāṃ nṛpaśreṣṭha ratnāni vividhani ca // NsP_47.5 //
raṇe kuberaṃ nijitya rāvaṇo baladarpitaḥ /
tatpurīṃ jagṛhe laṅkāṃ vimānaṃ cāpi puṣpakam // NsP_47.6 //
tasyāṃ puryāṃ daśagrīvo rakṣasām adhipo 'bhavat /
putrāś ca bahavas tasya babhūvur amitaujasaḥ // NsP_47.7 //
rākṣasāś ca tam āśritya mahābalaparākramāḥ /
anekakoṭayo rājan laṅkāyāṃ nivasanti ye // NsP_47.8 //
devān pitṝn manuṣyāṃś ca vidyādharagaṇān api /
yakṣāṃś caiva tataḥ sarve ghātayanti divāniśam // NsP_47.9 //
saṃtrastaṃ tadbhayād eva jagad āsīc carācaram /
duḥkhābhibhūtam atyarthaṃ saṃbabhūva narādhipa // NsP_47.10 //
etasminn eva kāle tu devāḥ sendrā maharṣayaḥ /
siddhā vidyādharāś caiva gandharvāḥ kiṃnarās tathā // NsP_47.11 //
guhyakā bhujagā yakṣā ye cānye svargavāsinaḥ /
brahmāṇam agrataḥ kṛtvā śaṃkaraṃ ca narādhipa // NsP_47.12 //
te yayur hatavikrāntāḥ kṣīrābdhes taṭam uttamam /
tatrārādhya hariṃ devās tasthuḥ prāñjalayas tadā // NsP_47.13 //
brahmā ca viṣṇum ārādhya gandhapuṣpādibhiḥ śubhaiḥ /
prāñjaliḥ praṇato bhūtvā vāsudevam athāstuvan // NsP_47.14 //

brahmovāca:
namaḥ kṣīrābdhivāsāya nāgaparyaṅkaśāyine /
namaḥ śrīkarasaṃspṛṣṭa- divyapādāya viṣṇave // NsP_47.15 //
namas te yoganidrāya yogāntarbhāvitāya ca /
tārkṣyāsanāya devāya govindāya namo namaḥ // NsP_47.16 //
namaḥ kṣīrābdhikallola- spṛṣṭamātrāya śārṅgiṇe /
namo 'ravindapādāya padmanābhāya viṣṇave // NsP_47.17 //
bhaktārcitasupādāya namo yogapriyāya vai /
śubhāṅgāya sunetrāya mādhavāya namo namaḥ // NsP_47.18 //
sukeśāya sunetrāya sulalāṭāya cakriṇe /
suvaktrāya sukarṇāya śrīdharāya namo namaḥ // NsP_47.19 //
suvakṣase sunābhāya padmanābhāya vai namaḥ /
subhruve cārudehāya cārudantāya śārṅgiṇe // NsP_47.20 //
cārujaṅghāya divyāya keśavāya namo namaḥ /
sunakhāya suśāntāya suvidyāya gadābhṛte // NsP_47.21 //
dharmapriyāya devāya vāmanāya namo namaḥ /
asuraghnāya cogrāya rakṣoghnāya namo namaḥ // NsP_47.22 //
devānām ārtināśāya bhīmakarmakṛte namaḥ /
namas te lokanāthāya rāvaṇāntakṛte namaḥ // NsP_47.23 //

mārkaṇḍeya uvāca:
iti stuto hṛṣīkeśas tutoṣa parameṣṭhinā /
svarūpaṃ darśayitvā tu pitāmaham uvāca ha // NsP_47.24 //
kimarthaṃ tu suraiḥ sārdham āgatas tvaṃ pitāmaha /
yat kāryaṃ brūhi me brahman yadarthaṃ saṃstutas tvayā // NsP_47.25 //
ityukto devadevena viṣṇunā prabhaviṣṇunā /
sarvadevagaṇaiḥ sārdhaṃ brahmā prāha janārdanam // NsP_47.26 //

brahmovāca:
nāśitaṃ tu jagat sarvaṃ rāvaṇena durātmanā /
sendrāḥ parājitās tena bahuśo rakṣasā vibho // NsP_47.27 //
rākṣasair bhakṣitā martyā yajñāś cāpi vidūṣitāḥ /
devakanyā hṛtās tena balāc chatasahasraśaḥ // NsP_47.28 //
tvām ṛte puṇḍarīkākṣa rāvaṇasya vadhaṃ prati /
na samarthā yato devās tvam atas tadvadhaṃ kuru // NsP_47.29 //
ityukto brahmaṇā viṣṇur brahmāṇam idam abravīt /
śṛṇuṣvāvahito brahman yad vadāmi hitaṃ vacaḥ // NsP_47.30 //
sūryavaṃśodbhavaḥ śrīmān rājāsīd bhuvi vīryavān /
nāmnā daśarathakhyātas tasya putro bhavāmy aham // NsP_47.31 //
rāvaṇasya vadhārthāya caturdhāṃśena sattama /
svāṃśair vānararūpeṇa sakalā devatāgaṇāḥ // NsP_47.32 //
vartāyantāṃ viśvakartaḥ syād evaṃ rāvaṇakṣayaḥ /
ityukto devadevena brahmā lokapitāmahaḥ // NsP_47.33 //
devāś ca te praṇamyātha merupṛṣṭhaṃ tadā yayuḥ /
svāṃśair vānararūpeṇa avateruś ca bhūtale // NsP_47.34 //
athāputro daśaratho munibhir vedapāragaiḥ /
iṣṭiṃ tu kārayām_asa putraprāptikarīṃ nṛpaḥ // NsP_47.35 //
tataḥ sauvarṇapātrasthaṃ havir ādāya pāyasam /
vahniḥ kuṇḍāt samuttasthau nūnaṃ devena noditaḥ // NsP_47.36 //
ādāya munayo mantrāc cakruḥ piṇḍadvayaṃ śubham /
datte kauśalyakaikeyyor dve piṇḍe_2 mantramantrite_2 // NsP_47.37 //
te piṇḍaprāśane kāle sumitrāyā mahāmate /
piṇḍābhyām alpam alpaṃ tu subhāginyāḥ prayacchataḥ // NsP_47.38 //
tatas tāḥ prāśayām_asū rājapatnyo yathāvidhi /
piṇḍān devakṛtān prāśya prāpur garbhān aninditān // NsP_47.39 //
evaṃ viṣṇur daśarathāj jātas tatpatniṣu triṣu /
svāṃśair lokahitāyaiva caturdhā jagatīpate // NsP_47.40 //
rāmaś ca lakṣmaṇaś caiva bharataḥ śatrughnaiva ca /
jātakarmādikaṃ prāpya saṃskāraṃ munisaṃskṛtam // NsP_47.41 //
mantrapiṇḍavaśād yogaṃ prāpya cerur yathārbhakāḥ /
rāmaś ca lakṣmaṇaś caiva saha nityaṃ viceratuḥ // NsP_47.42 //
janmādikṛtasaṃskārau pituḥ prītikarau nṛpa /
vavṛdhāte mahāvīryau śrutiśabdātilakṣaṇau // NsP_47.43 //
bharataḥ kaikayo rājan bhrātrā saha gṛhe 'vasat /
vedaśāstrāṇi bubudhe śastraśāstraṃ nṛpottama // NsP_47.44 //
etasminn eva kāle tu viśvāmitro mahātapā /
yāgena yaṣṭum ārebhe vidhinā madhusūdanam // NsP_47.45 //
sa tu vighnena yāgo 'bhūd rākṣasair bahuśaḥ purā /
netuṃ sa yāgarākṣārthaṃ saṃprāpto rāmalakṣmaṇau // NsP_47.46 //
viśvāmitro nṛpaśreṣṭha tatpitur mandiraṃ śubham /
daśarathas tu taṃ dṛṣṭvā pratyutthāya mahāmatiḥ // NsP_47.47 //
arghyapādyādividhina viśvāmitram apūjayat /
sa pūjito muniḥ prāha rājānaṃ rājasaṃmnidhau // NsP_47.48 //
śṛṇu rājan daśaratha yadartham aham āgataḥ /
tat kāryaṃ nṛpaśārdūla kathayāmi tavāgrataḥ // NsP_47.49 //
rākṣasair nāśito yāgo bahuśo me durāsadaiḥ /
yajñasya rakṣaṇārthaṃ me dehi tvaṃ rāmalakṣmaṇau // NsP_47.50 //
rājā daśarathaḥ śrutvā viśvāmitravaco nṛpa /
viṣaṇṇavadano bhūtva viśvāmitram uvāca ha // NsP_47.51 //
bālābhyāṃ mama putrābhyāṃ kiṃ te kāryaṃ bhaviṣyati /
ahaṃ tvayā sahāgatya śaktyā rakṣāmi te makham // NsP_47.52 //
rājñas tu vacanaṃ śrutvā rājānaṃ munir abravīt /
rāmo 'pi śaknute nūnaṃ sarvān nāśayituṃ nṛpa // NsP_47.53 //
rāmeṇaiva hi te śakyā na tvayā rākṣasā nṛpa /
ato me dehi rāmaṃ ca na cintāṃ kartum arhasi // NsP_47.54 //
ityukto muninā tena viśvāmitreṇa dhīmatā /
tuṣṇīṃ sthitvā kṣaṇaṃ rājā munivaryam uvāca ha // NsP_47.55 //
yad bravīmi muniśreṣṭha prasannas tvaṃ nibodha me /
rājīvalocanaṃ rāmam ahaṃ dāsye sahānujam // NsP_47.56 //
kiṃ tv asya jananī brahman adṛṣṭvainaṃ mariṣyati /
ato 'haṃ caturaṅgeṇa balena sahito mune // NsP_47.57 //
āgatya rākṣasān hanmīty evaṃ me manasi sthitam /
viśvāmitraḥ punaḥ prāha rājānam amitaujasam // NsP_47.58 //
nājño rāmo nṛpaśreṣṭha sa sarvajñaḥ samaḥ kṣamaḥ /
śeṣanārāyaṇāv etau tava putrau na saṃśayaḥ // NsP_47.59 //
duṣṭānāṃ nigrahārthāya śiṣṭānāṃ pālanāya ca /
avatīrṇau na saṃdeho gṛhe tava narādhipa // NsP_47.60 //
na mātrā na tvayā rājan śokaḥ kāryo 'tra cāṇv api /
niḥkṣepe ca mahārāja arpayiṣyāmi te sutau // NsP_47.61 //
ityukto daśarathas tena viśvāmitreṇa dhīmatā /
tacchāpabhīto manasā nīyatām ity abhāṣata // NsP_47.62 //
kṛcchrāt pitrā vinirmuktaṃ rāmam ādāya sānujam /
tataḥ siddhāśramaṃ rājan saṃpratasthe sa kauśikaḥ // NsP_47.63 //
taṃ prasthitam athālokya rājā daśarathas tadā /
anuvrajyābravīd etad vaco daśarathas tadā // NsP_47.64 //
aputro 'haṃ purā brahman bahubhiḥ kāmyakarmabhiḥ /
muniprasādād adhunā putravān asmi sattama // NsP_47.65 //
manasā tadviyogaṃ tu na śakṣyāmi viśeṣataḥ /
tvam eva jānāsi mune nītvā śīghraṃ prayaccha me // NsP_47.66 //
ity evam ukto rājānaṃ viśvāmitro 'bravīt punaḥ /
samāptayajñaś ca punar neṣye rāmaṃ ca lakṣmaṇam // NsP_47.67 //
satyapūrvaṃ tu dāsyāmi na cintāṃ kartum arhasi /
ityuktaḥ preṣayām_asa rāmaṃ lakṣmaṇasaṃyutam // NsP_47.68 //
anicchann api rājāsau muniśāpabhayān nṛpaḥ /
viśvāmitras tu tau gṛhya ayodhyāyā yayau śanaiḥ // NsP_47.69 //
sarayvās tīram āsādya gacchann eva sa kauśikaḥ /
tayoḥ prītyā sa rājendra dve vidye prathamaṃ dadau // NsP_47.70 //
valām ativalāṃ caiva samantre ca sasaṃgrahe /
kṣutpipāsāpanayane punaś caiva mahāmatiḥ // NsP_47.71 //
astragrāmam aśeṣaṃ tu śikṣayitvā tu tau tadā /
āśramāni ca divyāni munīnāṃ bhāvitātmanām // NsP_47.72 //
darśayitvā uṣitvā ca puṇyasthāneṣu sattamaḥ /
gaṅgām uttīrya śoṇasya tīram āsādya paścimam // NsP_47.73 //
munidhārmikasiddhāṃś ca paśyantau rāmalakṣmaṇau /
ṛṣibhyaś ca varān prāpya tena nītau nṛpātmajau // NsP_47.74 //
tāṭakāyā vanaṃ ghoraṃ mṛtyor mukham ivāparam /
gate tatra nṛpaśreṣṭha viśvāmitro mahātapāḥ // NsP_47.75 //
rāmam akliṣṭakarmāṇam idaṃ vacanam abravīt rāma rāma mahābāho tāṭakā nāma rākṣasī /
rāvaṇasya niyogena vasaty asmin mahāvane tayā manuṣyā bahavo muniputrā mṛgās tathā // NsP_47.77 //
nihatā bhakṣitāś caiva tasmāt tāṃ vadha sattama /
ity evamukto muninā rāmas taṃ munim abravīt // NsP_47.78 //
kathaṃ hi strīvadhaṃ kuryām aham adya mahāmune /
strīvadhe tu mahāpāpaṃ pravadanti manīṣiṇaḥ // NsP_47.79 //
iti rāmavacaḥ śrutvā viśvāmitra uvāca tam /
tasyās tu nidhanād rāma janāḥ sarve nirākulāḥ // NsP_47.80 //
bhavanti satataṃ tasmāt tasyāḥ puṇyaprado vadhaḥ /
ity evaṃ vādini munau viśvāmitre niśācarī // NsP_47.81 //
āgatā sumahāghorā tāṭakā vivṛtānanā /
muninā prerito rāmas tāṃ dṛṣṭvā vivṛtānanām // NsP_47.82 //
udyataikabhujayaṣṭim āyatīṃ śroṇilambipuruṣāntramekhalām /
tāṃ vilokya vanitāvadhe ghṛṇāṃ patriṇā saha mumoca rāghavaḥ // NsP_47.83 //
śaraṃ saṃdhāya vegena tena tasyā uraḥsthalam /
vipāṭitaṃ dvidhā rājan sā papāta mamāra ca // NsP_47.84 //
ghātayitvā tu tām evaṃ tāv ānīya munis tu tau /
prāpayām_asa taṃ tatra nānāṛṣiniṣevitam // NsP_47.85 //
nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam /
nānānirjharatoyāḍhyaṃ vindhyaśailāntarasthitam // NsP_47.86 //
śākamūlaphalopetaṃ divyaṃ siddhāśramaṃ svakam /
rakṣārthaṃ tāv ubhau sthāpya śikṣayitvā viśeṣataḥ // NsP_47.87 //
tataś cārabdhavān yāgaṃ viśvāmitro mahātapāḥ /
dīkṣāṃ praviṣṭe ca munau viśvāmitre mahātmani // NsP_47.88 //
yajñe tu vitate tatra karma kurvanti ṛtvijaḥ /
mārīcaś ca subāhuś ca bahavaś cānyarākṣasāḥ // NsP_47.89 //
āgatā yāganāśāya rāvaṇena niyojitāḥ /
tān āgatān sa vijñāya rāmaḥ kamalalocanaḥ // NsP_47.90 //
śareṇa pātayām_asa subāhuṃ dharaṇītale /
asṛkpravāhaṃ varṣantaṃ mārīcaṃ bhallakena tu // NsP_47.91 //
pratāḍya nītavān abdhiṃ yathā parṇaṃ tu vāyunā /
śeṣāṃs tu hatavān rāmo lakṣmaṇāś ca niśācarān // NsP_47.92 //
rāmeṇa rakṣitamakho viśvāmitro mahāyaśāḥ /
samāpya yāgaṃ vidhivat pūjayām_asa ṛtvijān // NsP_47.93 //
sadasyān api saṃpūjya yathārhaṃ ca hy ariṃdama /
rāmaṃ ca lakṣmaṇaṃ caiva pūjayām_asa bhaktitaḥ // NsP_47.94 //
tato devagaṇas tuṣṭo yajñabhāgena sattama /
vavarṣa puṣpavarṣaṃ tu rāmadevasya mūrdhani // NsP_47.95 //
nivārya rākṣasabhayaṃ kārayitvā tu tanmakham /
śrutvā nānākathāḥ puṇyā rāmo bhrātṛsamanvitaḥ // NsP_47.96 //
tena nīto vinītātmā ahalyā yatra tiṣṭhati /
vyabhicārān mahendreṇa bhartrā śaptā hi sā purā // NsP_47.97 //
pāṣāṇabhūtā rājendra tasya rāmasya darśanāt /
ahalyā muktaśāpā ca jagāma gautamaṃ prati // NsP_47.98 //
viśvāmitras tatas tatra cintayām_asa vai kṣaṇam /
kṛtadāro mayā neyo rāmaḥ kamalalocanaḥ // NsP_47.99 //
iti saṃcintya tau gṛhya viśvāmitro mahātapāḥ /
śiṣyaiḥ parivṛto 'nekair jagāma mithilāṃ prati // NsP_47.100 //
nānādeśād athāyātā janakasya niveśanam /
rājaputrā mahāvīryāḥ pūrvaṃ sītābhikāṅkṣiṇaḥ // NsP_47.101 //
tān dṛṣṭvā pūjayitvā tu janakaś ca yathārhataḥ /
yat sītāyāḥ samutpannaṃ dhanur māheśvaraṃ mahat // NsP_47.102 //
arcitaṃ gandhamālābhī ramyaśobhāsamanvite /
raṅge mahati vistīrṇe sthāpayām_asa tad dhanuḥ // NsP_47.103 //
uvāca ca nṛpān sarvāṃs tadoccair janako nṛpaḥ /
ākarṣaṇād idaṃ yena dhanur bhagnaṃ nṛpātmajāḥ // NsP_47.104 //
tasyeyaṃ dharmato bhāryā sītā sarvāṅgaśobhanā /
ity evaṃ śrāvite tena janakena mahātmanā // NsP_47.105 //
kramād ādāya te tat tu sajyīkartum athābhavan /
dhanuṣā tāḍitāḥ sarve kramāt tena mahīpate // NsP_47.106 //
vidhūya patitā rājan vilajjās tatra pārthivāḥ /
teṣu bhagneṣu janakas tad dhanus tryambakaṃ nṛpa // NsP_47.107 //
saṃsthāpya sthitavān vīro rāmāgamanakāṅkṣayā /
viśvāmitras tataḥ prāpto mithilādhipater gṛham // NsP_47.108 //
janako 'pi ca taṃ dṛṣṭvā viśvāmitraṃ gṛhāgatam /
rāmalakṣmaṇasaṃyuktaṃ śiṣyaiś cābhigataṃ tadā // NsP_47.109 //
taṃ pūjayitvā vidhivat prājñaṃ viprānuyāyinam /
rāmaṃ raghupatiṃ cāpi lāvaṇyādiguṇair yutam // NsP_47.110 //
śīlācāraguṇopetaṃ lakṣmaṇaṃ ca mahāmatim /
pūjayitvā yathānyāyaṃ janakaḥ prītamānasaḥ // NsP_47.111 //
hemapīṭhe sukhāsīnaṃ śiṣyaiḥ pūrvāparair vṛtam /
viśvāmitram uvācātha kiṃ kartavyaṃ mayeti saḥ // NsP_47.112 //

mārkaṇḍeya uvāca:
iti śrutvā vacas tasya muniḥ prāha mahīpatim /
eṣa rāmo mahārāja viṣṇuḥ sākṣān mahīpatiḥ // NsP_47.113 //
rakṣārthaṃ viṣṭapānāṃ tu jāto daśarathātmajaḥ /
asmai sītāṃ prayaccha tvaṃ devakanyām iva sthitām // NsP_47.114 //
asyā vivāhe rājendra dhanurbhaṅgam ūdīritam /
tad ānaya bhavadhanur arcayasva janādhipa // NsP_47.115 //
tathety uktvā ca rājā hi bhavacāpaṃ tad adbhutam /
anekabhūbhujāṃ bhaṅgi sthāpayām_asa pūrvavat // NsP_47.116 //
tato daśarathasuto viśvāmitreṇa coditaḥ /
teṣāṃ madhyāt samutthāya rāmaḥ kamalalocanaḥ // NsP_47.117 //
praṇamya viprān devāṃś ca dhanur ādāya tat tadā /
sajyaṃ kṛtvā mahābāhur jyāghoṣam akarot tadā // NsP_47.118 //
ākṛṣyamāṇaṃ tu balāt tena bhagnaṃ mahad dhanuḥ /
sītā ca mālam ādāya śubhāṃ rāmasya mūrdhani // NsP_47.119 //
kṣiptvā saṃvarayām_asa sarvakṣatriyasaṃnidhau /
tatas te kṣatriyāḥ kruddhā rāmam āsādya sarvataḥ // NsP_47.120 //
mumucuḥ śarajālāni garjayanto mahābalāḥ /
tān nirīkṣya tato rāmo dhanur ādāya vegavān // NsP_47.121 //
jyāghoṣatalaghoṣeṇa kampayām_asa tān nṛpān /
ciccheda śarajālāni teṣāṃ svāstrai rathāṃs tataḥ // NsP_47.122 //
dhanūṃṣi ca patākāś ca rāmaś ciccheda līlayā /
saṃnahya svabalaṃ sarvaṃ mithilādhipatis tataḥ // NsP_47.123 //
jāmātaraṃ raṇe rakṣan pārṣṇigrāho babhūva ha /
lakṣmaṇas ca mahāvīro vidrāvya yudhi tān nṛpān // NsP_47.124 //
hastyaśvāñ jagṛhe teṣāṃ syandanāni bahūni ca /
vāhanāni parityajya palāyanaparān nṛpān // NsP_47.125 //
tān nihantuṃ ca dhāvat sa pṛṣṭhato lakṣmaṇas tadā /
mithilādhipatis taṃ ca vārayām_asa kauśikaḥ // NsP_47.126 //
jitasenaṃ mahāvīraṃ rāmaṃ bhrātrā samanvitam /
ādāya prativeśātha janakaḥ svagṛhaṃ śubham // NsP_47.127 //
dūtaṃ ca preṣayām_asa tadā daśarathāya saḥ /
śrutvā dūtamukhāt sarvaṃ viditārthaḥ saḥ pārthivaḥ // NsP_47.128 //
sabhāryaḥ sasutaḥ śrīmān hastyaśvarathavāhanaḥ /
mithilām ājagāmāśu svabalena samanvitaḥ // NsP_47.129 //
janako 'py asya satkāraṃ kṛtvā svāṃ ca sutāṃ tataḥ /
vidhivat kṛtaśulkāṃ tāṃ dadau rāmāya pārthiva // NsP_47.130 //
aparāś ca sutās tisro rūpavatyaḥ svalaṃkṛtāḥ /
tribhyas tu lakṣmaṇādibhyaḥ svakanyā vidhivad dadau // NsP_47.131 //
evaṃ kṛtavivāho 'sau rāmaḥ kamalalocanaḥ /
bhrātṛbhir mātṛbhiḥ sārdhaṃ pitrā balavatā saha // NsP_47.132 //
dināni katicit tatra sthito vividhabhojanaiḥ /
tato 'yodhyāpurīṃ gantum utsukaṃ sasutaṃ nṛpam /
dṛṣṭvā daśarathaṃ rājā sītāyāḥ pradadau vasu // NsP_47.133 //
ratnāni divyāni bahūni dattvā rāmāya vastrāṇy atiśobhanāni /
hastyaśvadāsān api karmayogyān dāsījanāṃś ca pravarāḥ striyaś ca // NsP_47.134 //
sītāṃ suśīlāṃ bahuratnabhūṣitāṃ rathaṃ samāropya sutāṃ surūpām /
vedādighoṣair bahumaṅgalaiś ca saṃpreṣayāṃ āsa sa pārthivo balī // NsP_47.135 //
preṣayitvā sutāṃ diyāṃ natvā daśarathaṃ nṛpam /
viśvāmitraṃ namaskṛtya janakaḥ saṃnivṛttavān // NsP_47.136 //
tasya patnyo mahābhāgāḥ śikṣayitvā sutāṃ tadā /
bhartṛbhaktiṃ kuru śubhe śvaśrūṇāṃ śvaśurasya ca // NsP_47.137 //
śvaśrūṇām arpayitvā tāṃ nivṛttā viviśuḥ puram /
tatas tu rāmaṃ gacchantam ayodhyāṃ prabalānvitam // NsP_47.138 //
śrutvā paraśurāmo vai panthānaṃ saṃrurodha ha /
taṃ dṛṣṭvā rājapuruṣāḥ sarve te dīnamānasāḥ // NsP_47.139 //
āsīd daśarathaś cāpi duḥkhaśokapariplutaḥ /
sabhāryaḥ saparīvāro bhārgavasya bhayān nṛpa // NsP_47.140 //
tato 'bravīj janān sarvān rājānaṃ ca suduḥkhitam /
vasiṣṭhaś corjitatapā brahmacārī mahāmuniḥ // NsP_47.141 //

vasiṣṭha uvāca:
yuṣmābhir atra rāmārthaṃ na kāryaṃ duḥkham aṇv api // NsP_47.142 //
pitrā vā mātṛbhir vāpi anyair bhṛtyajanair api /
ayaṃ hi nṛpate rāma sākṣād viṣṇus tu te gṛhe // NsP_47.143 //
jagataḥ pālanārthāya janmaprāpto na saṃśayaḥ /
yasya saṃkīrtyaṃ nāmāpi bhavabhītiḥ praṇaśyati // NsP_47.144 //
brahma mūrtaṃ svayaṃ yatra bhayādes tatra kā kathā /
yatra saṃkīrtyate rāma- kathāmātram api prabho // NsP_47.145 //
nopasargabhayaṃ tatra nākālamaraṇaṃ nṛṇām /
ityukte bhārgavo rāmo rāmam āhāgrataḥ sthitam // NsP_47.146 //
tyaja tvaṃ rāmasaṃjñāṃ tu mayā vā saṃgaraṃ kuru /
ityukte rāghavaḥ prāha bhārgavaṃ taṃ pathi sthitam // NsP_47.147 //
rāmasaṃjñāṃ kutas tyakṣye tvayā yotsye sthiro bhava /
ity uktvā taṃ pṛthak sthitvā rāmo rājīvalocanaḥ // NsP_47.148 //
jyāghoṣam akarod vīro vīrasyaivāgratas tadā /
tataḥ paraśurāmasya dehān niṣkramya vaiṣṇavam // NsP_47.149 //
paśyatāṃ sarvabhūtānāṃ tejo rāmamukhe 'viśat /
dṛṣṭvā taṃ bhārgavo rāmaḥ prasannavadano 'bravīt // NsP_47.150 //
rāma rāma mahābāho rāmas tvaṃ nātra saṃśayaḥ /
viṣṇur eva bhavāñ jāto jñāto 'sy adya mayā vibho // NsP_47.151 //
gaccha vīra yathākāmaṃ devakāryaṃ ca vai kuru /
duṣṭānāṃ nidhanaṃ kṛtvā śiṣṭāṃś ca paripālaya // NsP_47.152 //
yāhi tvaṃ svecchayā rāma ahaṃ gacche tapovanam /
ity uktvā pūjitas tais tu munibhāvena bhārgavaḥ // NsP_47.153 //
mahendrādriṃ jagāmātha tapase dhṛtamānasaḥ /
tatas tu jātaharṣās te janā daśarathaś ca ha // NsP_47.154 //
purīm ayodhyāṃ saṃprāpya rāmeṇa saha pārthivaḥ /
divyaśobhāṃ purīṃ kṛtvā sarvato bhadraśālinīm // NsP_47.155 //
pratyutthāya tataḥ paurāḥ śaṅkhatūryādibhiḥ svanaiḥ /
viśantaṃ rāmam āgatya kṛtadāraṃ raṇe 'jitam // NsP_47.156 //
taṃ vīkṣya harṣitāḥ santo viviśus tena vai purīm /
tau dṛṣṭvā sa muniḥ prāptau rāmaṃ lakṣmaṇam antike // NsP_47.157 //
daśarathāya tatpitre mātṛbhyaś ca viśeṣataḥ /
tau samarpya muniśreṣṭhas tena rājñā ca pūjitaḥ /
viśvāmitraś ca sahasā pratigantuṃ mano dadhe // NsP_47.158 //
samarpya rāmaṃ sa muniḥ sahānujaṃ sabhāryam agre pitur ekavallabham /
punaḥ punaḥ śrāvya hasan mahāmatir jagāma siddhāśramam evam ātmanaḥ // NsP_47.159 //

|| iti śrīnarasiṃhapurāṇe rāmaprādurbhāve saptacatvāriṃśo 'dhyāyaḥ || NarP 47 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
kṛtadāro mahātejā rāmaḥ kamalalocanaḥ /
pitre sumahatīṃ prītiṃ janānām upapādayan // NsP_48.1 //
ayodhyāyāṃ sthito rāmaḥ sarvabhogasamanvitaḥ /
prītyā nandaty ayodhyāyāṃ rāme raghupatau nṛpa // NsP_48.2 //
bhrātā śatrughnasahito bharato mātulaṃ yayau /
tato daśaratho rājā prasamīkṣya suśobhanam // NsP_48.3 //
yuvānaṃ balinaṃ yogyaṃ bhūpasiddhyai sutaṃ kavim /
abhiṣicya rājyabhāraṃ rāme saṃsthāpya vaiṣṇavam // NsP_48.4 //
padaṃ prāptuṃ mahad yatnaṃ kariṣyāmīty acintayat /
saṃcintya tatparo rājā sarvadikṣu samādiśat // NsP_48.5 //
prājñān bhṛtyān mahīpālān mantrigaṇaś ca tvarānvitaḥ /
rāmābhiṣekadravyāṇi ṛṣiproktāni yāni vai // NsP_48.6 //
tāni bhṛtyāḥ samāhṛtya śīghram āgantum arhatha /
dūtāmātyāḥ samādeśāt sarvadikṣu narādhipān // NsP_48.7 //
āhūya tān samāhṛtya śīghram āgantum arhatha /
ayodhyāpuram atyarthaṃ sarvaśobhāsamanvitam // NsP_48.8 //
janāḥ kuruta sarvatra nṛtyagītādinanditam /
puravāsijanānandaṃ deśavāsimanaḥpriyam // NsP_48.9 //
rāmābhiṣekaṃ vipulaṃ śvo bhaviṣyati jānatha /
śrutvetthaṃ mantriṇaḥ prāhus taṃ nṛpaṃ praṇipatya ca // NsP_48.10 //
śobhanaṃ te mataṃ rājan yad idaṃ paribhāṣitam /
rāmābhiṣekam asmākaṃ sarveṣāṃ ca priyaṃkaram // NsP_48.11 //
ityukto daśarathas tais tān sarvān punar abravīt /
ānīyantāṃ drutaṃ sarve saṃbhārā mama śāsanāt // NsP_48.12 //
sarvataḥ sārabhūtā ca purī ceyaṃ samantataḥ /
adya śobhānvitā kāryā kartavyaṃ yāgamaṇḍalam // NsP_48.13 //
ity evamuktā rājñā te mantriṇaḥ śīghrakāriṇaḥ /
tathaiva cakrus te sarve punaḥ punar udīritāḥ // NsP_48.14 //
prāptaharṣaḥ sa rājā ca śubhaṃ dinam udīkṣayan /
kauśalyā lakṣmaṇaś caiva sumitrā nāgaro janaḥ // NsP_48.15 //
rāmābhiṣekam ākarṇya mudaṃ prāpyātiharṣitaḥ /
śvaśruśvaśurayoḥ samyak śuśrūṣaṇaparā tu sā // NsP_48.16 //
mudānvitā sitā sītā bhartur ākarṇya śobhanam /
śvobhāviny abhiṣeke tu rāmasya viditātmanaḥ // NsP_48.17 //
dāsī tu mantharānāmnī kaikeyyāḥ kubjarūpiṇī /
svāṃ svāminīṃ tu kaikeyīm idaṃ vacanam abravīt // NsP_48.18 //
śṛṇu rājñi mabhābhāge vacanaṃ mama śobhanam /
tvatpatis tu mahārājas tava nāśāya codyataḥ // NsP_48.19 //
rāmo 'sau kauśalīputraḥ śvo bhaviṣyati bhūpatiḥ /
vasuvāhanakośādi rājyaṃ ca sakalaṃ śubhe // NsP_48.20 //
bhaviṣyaty adya rāmasya bharatasya na kiṃcana /
bharato 'pi gato dūraṃ mātulasya gṛhaṃ prati // NsP_48.21 //
hā kaṣṭaṃ mandabhāgyāsi sāpatnyād duḥkhitā bhṛśam /
saivam ākarṇya kaikeyī kubjām idam athābravīt // NsP_48.22 //
paśya me dakṣatāṃ kubje adyaiva tvaṃ vicakṣaṇe /
yathā tu sakalaṃ rājyaṃ bharatasya bhaviṣyati // NsP_48.23 //
rāmasya vanavāsaś ca tathā yatnaṃ karomy aham /
ity uktvā mantharāṃ sā tu unmucya svāṅgabhūṣaṇam // NsP_48.24 //
vastraṃ puṣpāṇi conmucya sthūlavāsodharābhavat /
nirmālyapuṣpadhṛk kaṣṭā kaśmalāṅgī virūpiṇī // NsP_48.25 //
bhasmadhūlyādinirdigdhā bhasmadhūlyā tathā śrite /
bhūbhāge śāntadīpe sā saṃdhyākāle suduḥkhitā // NsP_48.26 //
lalāṭe śvetacailaṃ tu baddhvā suṣvāpa bhāminī /
mantribhiḥ saha kāryāṇi saṃmantrya sakalāni tu // NsP_48.27 //
puṇyāhaḥsvastimāṅgalyaiḥ sthāpya rāmaṃ tu maṇḍale /
ṛṣibhis tu vasiṣṭhādyaiḥ sārdhaṃ saṃbhāramaṇḍape // NsP_48.28 //
vṛddhijāgaraṇīyaiś ca sarvatas tūryanādite /
gītanṛtyasamakīrṇe śaṅkhakāhalaniḥsvanaiḥ // NsP_48.29 //
svayaṃ daśarathas tatra sthitvā pratyāgataḥ punaḥ /
kaikeyyā veśmano dvāraṃ jaradbhiḥ parirakṣitam // NsP_48.30 //
rāmābhiṣekaṃ kaikeyīṃ vaktukāmaḥ sa pārthivaḥ /
kaikeyībhavanaṃ vīkṣya sāndhakāram athābravīt // NsP_48.31 //
andhakāram idaṃ kasmād adya te mandire priye /
rāmābhiṣekaṃ harṣāya antyajā api menire // NsP_48.32 //
gṛhālaṃkaraṇaṃ kurvanty adya lokā manoharam /
tvayādya na kṛtaṃ kasmād ity uktvā ca mahīpatiḥ // NsP_48.33 //
jvālayitvā gṛhe dīpān praviveśa gṛhaṃ nṛpaḥ /
aśobhanāṅgīṃ kaikeyīṃ svapatnīṃ patitāṃ bhuvi // NsP_48.34 //
dṛṣṭvā daśarathaḥ prāha tasyāḥ priyam idaṃ tv iti /
āśliṣyotthāya tāṃ rājā śṛṇu me paramaṃ vacaḥ // NsP_48.35 //
svamātur adhikāṃ nityaṃ yas te bhaktiṃ karoti vai /
tasyābhiṣekaṃ rāmasya śvo bhaviṣyati śobhane // NsP_48.36 //
ityuktā pārthivenāpi kiṃcin novāca sā śubhā /
muñcantī dīrgham uṣṇaṃ ca roṣocchvāsaṃ muhur muhuḥ // NsP_48.37 //
tasthāv āśliṣya hastābhyāṃ pārthivaḥ prāha roṣitām /
kiṃ te kaikeyi duḥkhasya kāraṇaṃ vada śobhane // NsP_48.38 //
vastrābharaṇaratnādi yad yad icchasi śobhane /
tat tvaṃ gṛhṇīṣva niḥśaṅkaṃ bhāṇḍārāt sukhinī bhava // NsP_48.39 //
bhāṇḍāreṇa mama śubhe śvo 'rthasiddhir bhaviṣyati /
yadābhiṣekaṃ saṃprāpte rāme rājīvalocane // NsP_48.40 //
bhāṇḍāgārasya me dvāraṃ mayā muktaṃ nirargalam /
bhaviṣyati punaḥ pūrṇaṃ rāme rājyaṃ praśāsati // NsP_48.41 //
bahu mānaya rāmasya abhiṣekaṃ mahātmanaḥ /
ityuktā rājavaryeṇa kaikeyī pāpalakṣaṇā // NsP_48.42 //
kumatir nirghṛṇā duṣṭā kubjayā śikṣitābravīt /
rājānaṃ svapatiṃ vākyaṃ krūram atyantaniṣṭhuram // NsP_48.43 //
ratnādi sakalaṃ yat te tan mamaiva na saṃśayaḥ /
devāsuramahāyuddhe prītyā yan me varadvayam // NsP_48.44 //
purā dattaṃ tvayā rājaṃs tad idānīṃ prayaccha me /
ityuktaḥ pārthivaḥ prāha kaikeyīm aśubhāṃ tadā // NsP_48.45 //
adattam apy ahaṃ dāsye tava nānyasya vā śubhe /
kiṃ me pratiśrutaṃ pūrvaṃ dattam eva mayā tava // NsP_48.46 //
śubhāṅgī bhava kalyāṇi tyaja kopam anarthakam /
rāmābhiṣekajaṃ harṣaṃ bhajottiṣṭha sukhī bhava // NsP_48.47 //
ityuktā rājavaryeṇa kaikeyī kalahapriyā /
uvāca paruṣaṃ vākyaṃ rājño maraṇakāraṇam // NsP_48.48 //
varadvayaṃ pūrvadattaṃ yadi dāsyasi me vibho /
śvobhūte gacchatu vanaṃ rāmo 'yaṃ kośalātmajaḥ // NsP_48.49 //
dvādaśābdaṃ nivasatu tvadvākyād daṇḍake vane /
abhiṣekaṃ ca rājyaṃ ca bharatasya bhaviṣyati // NsP_48.50 //
ity ākarṇya sa kaikeyyā vacanaṃ ghoram apriyam /
papāta bhuvi niḥsaṃjño rājā sāpi vibhūṣitā // NsP_48.51 //
rātriśeṣaṃ nayitvā tu prabhāte sā mudāvatī /
dūtaṃ sumantram āhaivaṃ rāma ānīyatām iti // NsP_48.52 //
rāmas tu kṛtapuṇyāhaḥ kṛtasvastyayano dvijaiḥ /
yāgamaṇḍapamadhyasthaḥ śaṅkhatūryaravānvitaḥ // NsP_48.53 //
tam āsādya tato dūtaḥ praṇipatya puraḥsthitaḥ /
rāma rāma mahābāho ājñāpayati te pitā // NsP_48.54 //
drutam uttiṣṭha gaccha tvaṃ yatra tiṣṭhati te pitā /
ityuktas tena dūtena śīghram utthāya rāghavaḥ // NsP_48.55 //
anujñāpya dvijān prāptaḥ kaikeyyā bhavanaṃ prati /
praviśantaṃ gṛhaṃ rāmaṃ kaikeyī prāha nirghṛṇā // NsP_48.56 //
pitus tava mataṃ vatsa idaṃ te prabravīmy aham /
vane vasa mahābāho gatvā tvaṃ dvādaśābdakam // NsP_48.57 //
adyaiva gamyatāṃ vīra tapase dhṛtamānasaḥ /
na cintyam anyathā vatsa ādarāt kuru me vacaḥ // NsP_48.58 //
etac chrutvā pitur vākyaṃ rāmaḥ kamalalocanaḥ /
tathety ājñāṃ gṛhītvāsau namaskṛtya ca tāv ubhau // NsP_48.59 //
niṣkramya tadgṛhād rāmo dhanur ādāya veśmataḥ /
kauśalyāṃ ca namaskṛtya sumitrāṃ gantum udyataḥ // NsP_48.60 //
tac chrutvā tu tataḥ paurā duḥkhaśokapariplutāḥ /
vivyathuś cātha saumitriḥ kaikeyīṃ prati roṣitaḥ // NsP_48.61 //
tatas taṃ rāghavo dṛṣṭvā lakṣmaṇaṃ raktalocanam /
vārayām_asa dharmajño dharmavāgbhir mahāmatiḥ // NsP_48.62 //
tatas tu tatra ye vṛddhās tān praṇamya munīṃś ca saḥ /
rāmo rathaṃ khinnasūtaṃ prasthānāyāruroha vai // NsP_48.63 //
ātmīyaṃ sakalaṃ dravyaṃ brāhmaṇebhyo nṛpātmajaḥ /
śraddhayā parayā dattvā vastrāṇi vividhāni ca // NsP_48.64 //
tisraḥ śvaśrūḥ samāmantrya śvaśuraṃ ca visaṃjñitam /
muñcantam aśrudhārāṇi netrayoḥ śokajāni ca // NsP_48.65 //
paśyatī sarvataḥ sītā cāruroha tathā ratham /
ratham āruhya gacchantaṃ sītayā saha rāghavam // NsP_48.66 //
dṛṣṭvā sumitrā vacanaṃ lakṣmaṇaṃ cāha duḥkhitā /
rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām // NsP_48.67 //
ayodhyām aṭavīṃ viddhi vraja tābhyāṃ guṇākara /
mātraivamukto dharmātmā stanakṣīrārdradehayā // NsP_48.68 //
tāṃ natvā cāruyānaṃ tam āruroha sa lakṣmaṇaḥ /
gacchato lakṣmaṇo bhrātā sītā caiva pativratā // NsP_48.69 //
rāmasya pṛṣṭhato yātau purād dhīrau mahāmate /
vidhicchinnābhiṣekaṃ taṃ rāmaṃ rājīvalocanam // NsP_48.70 //
ayodhyāyā viniṣkrāntam anuyātāḥ purohitāḥ /
mantriṇaḥ pauramukhyāś ca duḥkhena mahatānvitāḥ // NsP_48.71 //
taṃ ca prāpya hi gacchantaṃ rāmam ūcur idaṃ vacaḥ /
rāma rāma mahābāho gantuṃ nārhasi śobhana // NsP_48.72 //
rājann atra nivartasva vihāyāsmān kva gacchasi /
ityukto rāghavas tais tu tān uvāca dṛḍhavrataḥ // NsP_48.73 //
gacchadhvaṃ mantriṇaḥ paurā gacchadhvaṃ ca purodhasaḥ /
pitrādeśaṃ mayā kāryam abhiyāsyāmi vai vanam // NsP_48.74 //
dvādaśābdaṃ vrataṃ caitan nītvāhaṃ daṇḍake vane /
āgacchāmi pituḥ pādaṃ mātṝṇāṃ draṣṭum añjasā // NsP_48.75 //
ity uktvā tāñ jagāmātha rāmaḥ satyaparāyaṇaḥ /
taṃ gacchantaṃ punar yātāḥ pṛṣṭhato duḥkhitā janāḥ // NsP_48.76 //
punaḥ prāha sa kākutstho gacchadhvaṃ nagarīm imām /
mātṝś ca pitaraṃ caiva śatrughnaṃ nagarīm imām // NsP_48.77 //
prajāḥ samastās tatrasthā rājyaṃ bharatam eva ca /
pālayadhvaṃ mahābhāgās tapase yāmy ahaṃ vanam // NsP_48.78 //
atha lakṣmaṇam āhedaṃ vacanaṃ rāghavas tadā /
sītām arpaya rājānaṃ janakaṃ mithileśvaram // NsP_48.79 //
pitṛmātṛvaśe tiṣṭha gaccha lakṣmaṇa yāmy aham /
ityuktaḥ prāha dharmātmā lakṣmaṇo bhrātṛvatsalaḥ // NsP_48.80 //
maivam ājñāpaya vibho mām adya karuṇākara /
gantum icchasi yatra tvam avaśyaṃ tatra yāmy aham // NsP_48.81 //
ityukto lakṣmaṇenāsau sītāṃ tām āha rāghavaḥ /
sīte gaccha mamādeśāt pitaraṃ prati śobhane // NsP_48.82 //
sumitrāyā gṛhe cāpi kauśalyāyāḥ sumadhyame /
nivartasva hi tāvat tvaṃ yāvad āgamanaṃ mama // NsP_48.83 //
ityuktā rāghavenāpi sītā prāha kṛtāñjaliḥ /
yatra gatvā vane vāsaṃ tvaṃ karoṣi mahābhuja // NsP_48.84 //
tatra gatvā tvayā sārdhaṃ vasāmy aham ariṃdama /
viyogaṃ no sahe rājaṃs tvayā satyavatā kvacit // NsP_48.85 //
atas tvāṃ prārthayiṣyāmi dayāṃ kuru mama prabho /
gantum icchasi yatra tvam avaśyaṃ tatra yāmy aham // NsP_48.86 //
nānāyānair upagatāñ janān vīkṣya sa pṛṣṭhataḥ /
yoṣitāṃ ca gaṇān rāmo vārayām_asa dharmavit // NsP_48.87 //
nivṛttya sthīyatāṃ svairam ayodhyāyāṃ janāḥ striyaḥ /
gatvāhaṃ daṇḍakāraṇyaṃ tapase dhṛtamānasaḥ // NsP_48.88 //
katipayābdād āyāsye nānyathā satyam īritam /
lakṣmaṇena saha bhrātrā vaidehyā ca svabhāryayā // NsP_48.89 //
janān nivartya rāmo 'sau jagāma ca guhāśramam /
guhas tu rāmabhakto 'sau svabhāvād eva vaiṣṇavaḥ // NsP_48.90 //
kṛtāñjalipuṭo bhūtvā kiṃ kartavyam iti sthitaḥ /
mahatā tapasaānītā guruṇā yā hi vaḥ purā // NsP_48.91 //
bhāgīrathena yā bhūmiṃ sarvapāpaharā śubhā /
nānāmunijanair juṣṭā kūrmamatsyasamākulā // NsP_48.92 //
gaṅgā tuṅgormimālāḍhyā sphaṭikābhajalāvahā /
guhopanītanāvā tu tāṃ gaṅgāṃ sa mahādyutiḥ // NsP_48.93 //
uttīrya bhagavān rāmo bharadvājāśramaṃ subham /
prayāge tu tatas tasmin snātvā tīrthe yathāvidhi // NsP_48.94 //
lakṣmaṇena saha bhrātrā rāghavaḥ sītayā saha /
bharadvājāśrame tatra viśrāntas tena pūjitaḥ // NsP_48.95 //
tataḥ prabhāte vimale tam anujñāpya rāghavaḥ /
bharadvājoktamārgeṇa citrakūṭaṃ śanair yayau // NsP_48.96 //
nānādrumalatākīrṇaṃ puṇyatīrtham anuttamam /
tāpasaṃ veṣam āsthāya jahnukanyām atītya vai // NsP_48.97 //
gate rāme sabhārye tu saha bhrātrā sasārathau /
ayodhyām avasan bhūpa naṣṭasobhāṃ suduḥkhitāḥ // NsP_48.98 //
naṣṭasaṃjño daśarathaḥ śrutvā vacanam apriyam /
rāmapravāsajananaṃ kaikeyyā mukhaniḥsṛtam // NsP_48.99 //
labdhasaṃjñaḥ kṣaṇād rājā rāma rāmeti cukruśe /
kaikeyy uvāca bhūpālaṃ bharataṃ cābhiṣecaya // NsP_48.100 //
sītālakṣmaṇasaṃyukto rāmacandro vanaṃ gataḥ /
putraśokābhisaṃtapto rājā daśarathas tadā // NsP_48.101 //
vihāya dehaṃ duḥkhena devalokaṃ gatas tadā /
tatas tasya mahāpuryyām ayodhyāyām ariṃdama // NsP_48.102 //
rurudur duḥkhaśokārtā janāḥ sarve ca yoṣitaḥ /
kauśalyā ca sumitrā ca kaikeyī kaṣṭakāriṇī // NsP_48.103 //
parivārya mṛtaṃ tatra rurudus tāḥ patiṃ tataḥ /
tataḥ purohitas tatra vasiṣṭhaḥ sarvadharmavit // NsP_48.104 //
tailadroṇyāṃ vinikṣipya mṛtaṃ rajakalevaram /
dūtaṃ vai preṣayām_asa sahamantrigaṇaiḥ sthitaḥ // NsP_48.105 //
sa gatvā yatra bharataḥ śatrughnena saha sthitaḥ /
tatra prāpya tathā vārtā saṃnivartya nṛpātmajau // NsP_48.106 //
tāv ānīya tataḥ śīghram ayodhyāṃ punar āgataḥ /
krūrāṇi dṛṣṭvā bharato nimittāni ca vai pathi // NsP_48.107 //
viparītaṃ tv ayodhyāyām iti mene sa pārthivaḥ /
niḥśobhāṃ nirgataśrīkāṃ duḥkhaśokānvitāṃ purīm // NsP_48.108 //
kaikeyyagnivinirdagdhām ayodhyāṃ praviveśa saḥ /
duḥkhānvitā janāḥ sarve tau dṛṣṭvā rurudur bhṛśam // NsP_48.109 //
hā tāta rāma hā sīte lakṣmaṇeti punaḥ punaḥ /
ruroda bharatas tatra śatrughnaś ca suduḥkhitaḥ // NsP_48.110 //
kaikeyyās tatkṣaṇāc chrutvā cukrodha bharatas tadā /
duṣṭā tvaṃ duṣṭacittā ca yayā rāmaḥ pravāsitaḥ // NsP_48.111 //
lakṣmaṇena saha bhrātrā rāghavaḥ sītayā vanam /
sāhasaṃ kiṃ kṛtaṃ duṣṭe tvayā sadyo 'lpabhāgyayā // NsP_48.112 //
udvāsya sītayā rāmaṃ lakṣmaṇena mahātmanā /
mamaiva putraṃ rājānaṃ karotv iti matis tava // NsP_48.113 //
duṣṭāyā naṣṭabhāgyāyāḥ putro 'haṃ bhāgyavarjitaḥ /
bhrātrā rāmeṇa rahito nāhaṃ rājyaṃ karomi vai // NsP_48.114 //
yatra rāmo naravyāghraḥ padmapatrāyatekṣaṇaḥ /
dharmajño sarvaśāstrajño matimān bandhuvatsalaḥ // NsP_48.115 //
sītā ca yatra vaidehī niyamavratacāriṇī /
pativratā mahābhāgā sarvalakṣaṇasaṃyutā // NsP_48.116 //
lakṣmaṇaś ca mahāvīryo guṇavān bhrātṛvatsalaḥ /
tatra yāsyāmi kaikeyi mahat pāpaṃ tvayā kṛtam // NsP_48.117 //
rāma eva mama bhrātā jyeṣṭho matimatāṃ varaḥ /
sa eva rājā duṣṭātme bhṛtyo 'haṃ tasya vai sadā // NsP_48.118 //
ity uktvā mātaraṃ tatra ruroda bhṛśaduḥkhitaḥ /
hā rājan pṛthivīpāla māṃ vihāya suduḥkhitam // NsP_48.119 //
kva gato 'sy adya vai tāta kiṃ karomīha tad vada /
bhrātā pitrā samaḥ kvāste jyeṣṭho me karunākaraḥ // NsP_48.120 //
sītā ca mātṛtulyā me kva gato lakṣmaṇaś ca ha /
ity evaṃ vilapantaṃ taṃ bharataṃ mantribhiḥ saha // NsP_48.121 //
vasiṣṭho bhagavān āha kālakarmavibhāgavit /
uttiṣṭhottiṣṭha vatsa tvaṃ na śokaṃ kartum arhasi // NsP_48.122 //
karmakālavaśād eva pitā te svargam āsthitaḥ /
tasya saṃskārakāryāṇi karmāṇi kuru śobhana // NsP_48.123 //
rāmo 'pi duṣṭanāśāya śiṣṭānāṃ pālanāya ca /
avatīrṇo jagatsvāmī svāṃśena bhuvi mādhavaḥ // NsP_48.124 //
prāyas tatrāsti rāmeṇa kartavyaṃ lakṣmaṇena ca /
yatrāsau bhagavān vīraḥ karmaṇā tena coditaḥ // NsP_48.125 //
tat kṛtvā punar āyāti rāmaḥ kamalalocanaḥ /
ityukto bharatas tena vasiṣṭhena mahātmanā // NsP_48.126 //
saṃskāraṃ lambhayām_asa vidhidṛṣṭena karmaṇā /
agnihotrāgninā dagdhvā pitur dehaṃ vidhānataḥ // NsP_48.127 //
snātvā sarayvāḥ salile kṛtvā tasyodakakriyām /
śatrughnena saha śrīmān mātṛbhir bāndhavaiḥ saha // NsP_48.128 //
tasyaurdhvadehikaṃ kṛtvā mantriṇā mantrināyakaḥ /
hastyaśvarathapattībhiḥ saha prāyān mahāmatiḥ // NsP_48.129 //
bharato rāmam anveṣṭuṃ rāmamārgeṇa sattamaḥ /
tam āyāntaṃ mahāsenaṃ rāmasyānuvirodhinam // NsP_48.130 //
matvā taṃ bharataṃ śatruṃ rāmabhakto guhas tadā /
svaṃ sainyaṃ vartulaṃ kṛtvā saṃnaddhaḥ kavacī rathī // NsP_48.131 //
mahābalaparīvāro rurodha bharataṃ pathi // NsP_48.132 //
sabhrātṛkaṃ sabhāryaṃ me rāmaṃ svāminam uttamam /
prāpayas tvaṃ vanaṃ duṣṭa sāṃprataṃ hantum icchasi // NsP_48.133 //
gamiṣyasi durātmaṃs tvaṃ senayā saha durmate /
ityukto bharatas tatra guhena nṛpanandanaḥ // NsP_48.134 //
tam uvāca vinītātmā rāmāyātha kṛtāñjaliḥ /
yathā tvaṃ rāmabhakto 'si tathāham api bhaktimān // NsP_48.135 //
proṣite mayi kaikeyyā kṛtam etan mahāmate /
rāmasyānayanārthāya vrajāmy adya mahāmate // NsP_48.136 //
satyapūrvaṃ gamiṣyāmi panthānaṃ dehi me guha /
iti viśvāsam ānīya jāhnavīṃ tena tāritaḥ // NsP_48.137 //
naukāvṛndair anekais tu snātvāsau jāhnavījale /
bharadvājāśramaṃ prāpto bharatas taṃ mahāmunim // NsP_48.138 //
praṇamya śirasā tasmai yathāvṛttam uvāca ha /
bharadvājo 'pi taṃ prāha kālena kṛtam īdṛśam // NsP_48.139 //
duḥkhaṃ na tāvat kartavyaṃ rāmārthe 'pi tvayādhunā /
vartate citrakūṭe 'sau rāmaḥ satyaparākramaḥ // NsP_48.140 //
tvayi tatra gate vāpi prāyo 'sau nāgamiṣyati /
tathāpi tatra gaccha tvaṃ yas asau vakti tat kuru // NsP_48.141 //
rāmas tu sītayā sārdhaṃ vanakhaṇḍe sthitaḥ śubhe /
lakṣmaṇas tu mahāvīryo duṣṭālokanatatparaḥ // NsP_48.142 //
ityukto bharatas tatra bhāradvājena dhīmatā /
uttīrya yamunāṃ yātaś citrakūṭaṃ mahān agam // NsP_48.143 //
sthito 'sau dṛṣṭavān dūrāt sadhūlīṃ cottarāṃ diśam /
rāmāya kathayitvāsa tadādeśāt tu lakṣmaṇaḥ // NsP_48.144 //
vṛkṣam āruhya medhāvī vīkṣamāṇaḥ prayatnataḥ /
sa tato dṛṣṭavān hṛṣṭām āyāntīṃ mahatīṃ camūm // NsP_48.145 //
hastyaśvarathasaṃyuktāṃ dṛṣṭvā rāmam athābravīt /
he bhrātas tvaṃ mahābāho sītāpārśve sthiro bhava // NsP_48.146 //
bhūpo 'sti balavān kaścid *dhastyaśvarathapattibhiḥ /
ity ākarṇya vacas tasya lakṣmaṇasya mahātmanaḥ // NsP_48.147 //
rāmas tam abravīd vīro vīraṃ satyaparākramaḥ /
prāyeṇa bharato 'smākaṃ draṣṭum āyāti lakṣmaṇa // NsP_48.148 //
ity evaṃ vadatas tasya rāmasya viditātmanaḥ /
ārāt saṃsthāpya senāṃ tāṃ bharato vinayānvitaḥ // NsP_48.149 //
brāhmaṇair mantribhiḥ sārdhaṃ rudann āgatya pādayoḥ /
rāmasya nipapātātha vaidehyā lakṣmaṇasya ca // NsP_48.150 //
mantriṇo mātṛvargaś ca snigdhabandhusuhṛjjanāḥ /
parivārya tato rāmaṃ ruruduḥ śokakātarāḥ // NsP_48.151 //
svaryātaṃ pitaraṃ jñātvā tato rāmo mahāmatiḥ /
lakṣmaṇena saha bhrātrā vaidehyātha samanvitaḥ // NsP_48.152 //
snātvā malāpahe tīrthe dattvā ca salilāñ jalim /
mātrādīn abhivādyātha rāmo duḥkhasamanvitaḥ // NsP_48.153 //
uvāca bharataṃ rājan duḥkhena mahatānvitam /
ayodhyāṃ gaccha bharata itaḥ śīghraṃ mahāmate // NsP_48.154 //
rājñā vihīnāṃ nagarīṃ anāthāṃ paripālaya /
ityukto bharato prāha rāmaṃ rājīvalocanam // NsP_48.155 //
tvām ṛte puruṣavyāghra na yāsye 'ham ito dhruvam /
yatra tvaṃ tatra yāsyāmi vaidehī lakṣmaṇo yathā // NsP_48.156 //
ity ākarṇya punaḥ prāha bharataṃ purataḥ sthitam /
nṛṇāṃ pitṛsamo jyeṣṭhaḥ svadharmam anuvartinām // NsP_48.157 //
yathā na laṅghyaṃ vacanaṃ mayā pitṛmukheritam /
tathā tvayā na laṅghyaṃ syād vacanaṃ mama sattama // NsP_48.158 //
matsamīpād ito gatvā prajās tvaṃ paripālaya /
dvādaśābdikam etan me vrataṃ pitṛmukheritam // NsP_48.159 //
tad araṇye caritvā tu āgamisyāmi te 'ntikam /
gaccha tiṣṭha mamādeśe na duḥkhaṃ kartum arhasi // NsP_48.160 //
ityukto bharataḥ prāha bāṣpaparyākulekṣaṇaḥ /
yathā pitā tathā tvaṃ me nātra karyā vicāraṇā // NsP_48.161 //
tavādeśān mayā kāryaṃ dehi tvaṃ pāduke_2 mama /
nandigrāme vasiṣye 'haṃ pāduke_2 dvādaśābdikam // NsP_48.162 //
tvadveṣam eva madveṣaṃ tvadvrataṃ me mahāvratam /
tvaṃ dvādaśābdikād ūrdhvaṃ yadi nāyāsi sattama // NsP_48.163 //
tato havir yathā cāgnau pradhakṣyāmi kalevaram /
ity evaṃ śapathaṃ kṛtvā bharato hi suduḥkhitaḥ // NsP_48.164 //
bahu pradakṣiṇaṃ kṛtvā namaskṛtya ca rāghavam /
pāduke_2 śirasā sthāpya bharataḥ prasthitaḥ śanaiḥ // NsP_48.165 //
sa kurvan bhrātur ādeśaṃ nandigrāme sthito vaśī /
tapasvī niyatāhāraḥ śākamūlaphalāśanaḥ // NsP_48.166 //
jaṭākalāpaṃ śirasā ca bibhrat tvacaś ca vārkṣīḥ kila vanyabhojī /
rāmasya vākyādarato hṛdi sthitaṃ babhāra bhūbhāram aninditātmā // NsP_48.167 //

|| iti śrīnarasiṃhapurāṇe śrīrāmaprādurbhāve aṣṭacatvāriṃśo 'dhyāyaḥ || NarP 48 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
gate 'tha bharate tasmin rāmaḥ kamalalocanaḥ /
lakṣmaṇena saha bhrātrā bhāryayā sītayā saha // NsP_49.1 //
śākamūlaphalāhāro vicacāra mahāvane /
kadācil lakṣmaṇam ṛte rāmadevaḥ pratāpavān // NsP_49.2 //
citrakūṭavanoddeśe vaidehyutsaṅgam āśritaḥ /
suṣvāpa sa muhūrtaṃ tu tataḥ kāko durātmavān // NsP_49.3 //
sītābhimukham abhyetya vidadāra stanāntaram /
vidārya vṛkṣam āruhya sthito 'sau vāyasādhamaḥ // NsP_49.4 //
tataḥ prabuddho rāmo 'sau dṛṣṭvā raktaṃ stanāntare /
śokāviṣṭāṃ tu sītāṃ tām uvāca kamalekṣaṇaḥ // NsP_49.5 //
vada stanāntare bhadre tava raktasya kāraṇam /
ityuktā sā ca taṃ prāha bhartāraṃ vinayānvitā // NsP_49.6 //
paśya rājendra vṛkṣāgre vāyasaṃ duṣṭaceṣṭitam /
anenaiva kṛtaṃ karma supte tvayi mahāmate // NsP_49.7 //
rāmo 'pi dṛṣṭavān kākaṃ tasmin krodham athākarot /
iṣīkāstraṃ samādhaya brahmāstreṇābhimantritam // NsP_49.8 //
kākam uddiśya cikṣepa so 'py adhāvad bhayānvitaḥ /
sa tv indrasya suto rājann indralokaṃ viveśa ha // NsP_49.9 //
rāmāstraṃ prajvalad dīptaṃ tasyānu praviveśa vai /
viditārthaś ca devendro devaiḥ saha samanvitaḥ // NsP_49.10 //
niṣkrāmayac ca taṃ duṣṭaṃ rāghavasyāpakāriṇam /
tato 'sau sarvadevais tu devalokād bahiḥ kṛtaḥ // NsP_49.11 //
punaḥ so 'py apatad rāmaṃ rājānaṃ śaraṇaṃ gataḥ /
pāhi rāma mahābāho ajñānād apakāriṇam // NsP_49.12 //
iti bruvantaṃ taṃ prāha rāmaḥ kamalalocanaḥ /
amoghaṃ ca mamaivāstram aṅgam ekaṃ prayaccha vai // NsP_49.13 //
tato jīvasi duṣṭa tvam apakāro mahān kṛtaḥ /
ityukto 'sau svakaṃ netram ekam astrāya dattavān // NsP_49.14 //
astraṃ tannetram ekaṃ tu bhasmīkṛtya samāyayau /
tataḥ prabhṛti kākānāṃ sarveṣām ekanetratā // NsP_49.15 //
cakṣuṣaikena paśyanti hetunā tena pārthiva /
uṣitvā tatra suciraṃ citrakūṭe sa rāghavaḥ // NsP_49.16 //
jagāma daṇḍakāraṇyaṃ nānāmuniniṣevitam /
sabhrātṛkaḥ sabhāryaś ca tāpasaṃ veṣam āsthitaḥ // NsP_49.17 //
dhanuḥparvasupāṇiśca seṣudhiś ca mahābalaḥ /
tato dadarśa tatrasthān ambubhakṣān mahāmunīn // NsP_49.18 //
aśmakuṭṭān anekāṃś ca dantolūkhalinas tathā /
pañcāgnimadhyagān anyān anyān ugratapaś carān // NsP_49.19 //
tān dṛṣṭvā praṇipatyoccai rāmas taiś cābhinanditaḥ /
tato 'khilaṃ vanaṃ dṛṣṭvā rāmaḥ sākṣāj janārdanaḥ // NsP_49.20 //
bhrātṛbhāryāsahāyaś ca saṃpratasthe mahāmatiḥ /
darśayitvā tu sītāyai vanaṃ kusumitaṃ śubham // NsP_49.21 //
nānāścaryasamāyuktaṃ śanair gacchan sa dṛṣṭavān /
kṛṣṇāṅgaṃ raktanetraṃ tu sthūlaśailasamānakam // NsP_49.22 //
śubhradaṃṣṭraṃ mahābāhuṃ saṃdhyāghanaśiroruham /
meghasvanaṃ sāparādhaṃ śaraṃ saṃdhāya rāghavaḥ // NsP_49.23 //
vivyādha rākṣasaṃ krodhāl lakṣmaṇena saha prabhuḥ /
anyair avadhyaṃ hatvā taṃ girigarte mahātanum // NsP_49.24 //
śilābhiś chādya gatavāñ śarabhaṅgāśramaṃ tataḥ /
taṃ natvā tatra viśramya tatkathātuṣṭamānasaḥ // NsP_49.25 //
tīkṣṇāśramam upāgamya dṛṣṭavāṃs taṃ mahāmunim /
tenādiṣṭena mārgeṇa gatvāgastyaṃ dadarśa ha // NsP_49.26 //
khaḍgaṃ tu vimalaṃ tasmād avāpa raghunandanaḥ /
iṣudhi cākṣayaśaraṃ cāpaṃ caiva tu vaiṣṇavam // NsP_49.27 //
tato 'gastyāśramād rāmo bhrātṛbhāryāsamanvitaḥ /
godāvaryāḥ samīpe tu pañcavaṭyām uvāsa saḥ // NsP_49.28 //
tato jaṭāyur abhyetya rāmaṃ kamalalocanam /
natvā svakulam ākhyāya sthitavān gṛdhranāyakaḥ // NsP_49.29 //
rāmo 'pi tatra taṃ dṛṣṭvā ātmavṛttaṃ viśeṣataḥ /
kathayitvā tu taṃ prāha sītāṃ rakṣa mahāmate // NsP_49.30 //
ityukto 'sau jaṭāyus tu rāmam āliṅgya sādaram /
kāryārthaṃ tu gate rāme bhrātrā saha vanāntaram // NsP_49.31 //
ahaṃ rakṣyāmi te bhāryāṃ sthīyatām atra śobhana /
ity uktvā gatavān rāmaṃ gṛdhrarājaḥ svam āśramam // NsP_49.32 //
samīpe dakṣiṇe bhāge nānāpakṣiniṣevite /
vasantaṃ rāghavaṃ tatra sītayā saha sundaram // NsP_49.33 //
manmathākārasadṛśaṃ kathayantaṃ mahākathāḥ /
kṛtvā māyāmayaṃ rūpaṃ lāvaṇyaguṇasaṃyutam // NsP_49.34 //
madanākrāntahṛdayā kadācid rāvaṇānujā /
gāyantī susvaraṃ gītaṃ śanair āgatya rākṣasī // NsP_49.35 //
dadarśa rāmam āsīnaṃ kānane sītayā saha /
atha śūrpaṇakhā ghorā māyārūpadharā śubhā // NsP_49.36 //
niḥśaṅkā duṣṭacittā sā rāghavaṃ pratyabhāṣata /
bhaja māṃ kānta kalyāṇīṃ bhajantīṃ kāminīm iha // NsP_49.37 //
bhajamānāṃ tyajed yas tu tasya doṣo mahān bhavet /
ityuktaḥ śūrpaṇakhayā rāmas tām āha pārthivaḥ // NsP_49.38 //
kalatravān ahaṃ bāle kanīyāṃsaṃ bhajasva me /
iti śrutvā tataḥ prāha rākṣasī kāmarūpiṇī // NsP_49.39 //
atīva nipuṇā cāhaṃ ratikarmaṇi rāghava /
tyaktvainām anabhijñāṃ tvaṃ sītāṃ māṃ bhaja śobhanam // NsP_49.40 //
ity ākarṇya vacaḥ prāha rāmas tāṃ dharmatatparaḥ /
parastriyaṃ na gacche 'haṃ tvam ito gaccha lakṣmaṇam // NsP_49.41 //
tasya nātra vane bhāryā tvām asau saṃgrahīṣyati /
ityuktā sā punaḥ prāha rāmaṃ rājīvalocanam // NsP_49.42 //
yathā syāl lakṣmaṇo bhartā tathā tvaṃ dehi patrakam /
tathaivam uktvā matimān rāmaḥ kamalalocanaḥ // NsP_49.43 //
chindhy asyā nāsikām iti moktavyā nātra saṃśayaḥ /
iti rāmo mahārājo likhya patraṃ pradattavān // NsP_49.44 //
sā gṛhītvā tu tatpatraṃ gatvā tasmān mudānvitā /
gatvā dattavatī tadval lakṣmaṇāya mahātmane // NsP_49.45 //
tāṃ dṛṣṭvā lakṣmaṇaḥ prāha rākṣasīṃ kāmarūpiṇīm /
na laṅghyaṃ raghavavaco mayā tiṣṭhātmakaśmale // NsP_49.46 //
tāṃ pragṛhya tataḥ khaḍgam udyamya vimalaṃ sudhīḥ /
tena tatkarṇanāsāṃ tu viccheda tilakāṇḍavat // NsP_49.47 //
chinnanāsā tataḥ sā tu ruroda bhṛśaduḥkhitā /
hā daśāsya mama bhrātaḥ sarvadevavimardaka // NsP_49.48 //
hā kaṣṭaṃ kumbhakarṇādyāyātā me cāpadā parā /
hā hā kaṣṭaṃ guṇanidhe vibhīṣaṇa mahāmate // NsP_49.49 //
ity evam ārtā rudatī sā gatvā kharadūṣaṇau /
triśirasaṃ ca sā dṛṣṭvā nivedyātmaparābhavam // NsP_49.50 //
rāmam āha janasthāne bhrātrā saha mahābalam /
jñātvā te rāghavaṃ kruddhāḥ preṣayām_asur ūrjitān // NsP_49.51 //
caturdaśasahasrāṇi rākṣasānāṃ balīyasām /
agre nijagmus tenaiva rakṣasāṃ nāyakās trayaḥ // NsP_49.52 //
rāvaṇena niyuktās te puraiva tu mahābalāḥ /
mahābalaparīvārā janasthānam upāgatāḥ // NsP_49.53 //
krodhena mahatāviṣṭā dṛṣṭvā tāṃ chinnanāsikām /
rudatīm aśrudigdhāṅgīṃ bhaginīṃ rāvaṇasya tu // NsP_49.54 //
rāmo 'pi tadbalaṃ dṛṣṭvā rākṣasānāṃ balīyasām /
saṃsthāpya lakṣmaṇaṃ tatra sītāyā rakṣaṇaṃ prati // NsP_49.55 //
gatvā tu prahitais tatra rākṣasair baladarpitaiḥ /
caturdaśasahasraṃ tu rākṣasānāṃ mahābalam // NsP_49.56 //
kṣaṇena nihataṃ tena śarair agniśikhopamaiḥ /
kharaś ca nihatas tena dūṣaṇaś ca mahābalaḥ // NsP_49.57 //
triśirāś ca mahāroṣād raṇe rāmeṇa pātitaḥ /
hatvā tān rākṣasān duṣṭān rāmaś cāśramam āviśat // NsP_49.58 //
śūrpaṇakhā ca rudatī rāvaṇāntikam āgatā /
chinnanāsāṃ ca tāṃ dṛṣṭvā rāvaṇo bhaginīṃ tadā // NsP_49.59 //
mārīcaṃ prāha durbuddhiḥ sītāharaṇakarmaṇi /
puṣpakeṇa vimānena gatvāhaṃ tvaṃ ca mātula // NsP_49.60 //
janasthānasamīpe tu sthitvā tatra mamājñayā /
sauvarṇamṛgarūpaṃ tvam āsthāya tu śanaiḥ śanaiḥ // NsP_49.61 //
gaccha tvaṃ tatra kāryārthaṃ yatra sītā vyavasthitā /
dṛṣṭvā sā mṛgapotaṃ tvāṃ sauvarṇaṃ tvayi mātula // NsP_49.62 //
spṛhāṃ kariṣyate rāmaṃ preṣayiṣyati bandhane /
tadvākyāt tatra gachantaṃ dhāvasva gahane vane // NsP_49.63 //
lakṣmaṇasyāpakarṣārthaṃ vaktavyaṃ vāgudīraṇam /
tataḥ puṣpakam āruhya māyārūpeṇa cāpy aham // NsP_49.64 //
tāṃ sītām aham āneṣye tasyām āsaktamānasaḥ /
tvam api svecchayā paścād āgamiṣyasi śobhana // NsP_49.65 //
ityukte rāvaṇenātha mārīco vākyam abravīt /
tvam eva gaccha pāpiṣṭha nāhaṃ gacchāmi tatra vai // NsP_49.66 //
puraivānena rāmeṇa vyathito 'haṃ muner makhe /
ityuktavati mārīce rāvaṇaḥ krodhamūrcchitaḥ // NsP_49.67 //
mārīcaṃ hantum ārebhe mārīco 'py āha rāvaṇam /
tava hastavadhād vīra rāmeṇa maraṇaṃ varam // NsP_49.68 //
ahaṃ gamiṣyāmi tatra yatra tvaṃ netum icchasi /
atha puṣpakam āruhya janasthānam upāgataḥ // NsP_49.69 //
mārīcas tatra sauvarṇaṃ mṛgam āsthāya cāgrataḥ /
jagāma yatra sā sītā vartate janakātmajā // NsP_49.70 //
sauvarṇaṃ mṛgapotaṃ tu dṛṣṭvā sītā yaśasvinī /
bhāvikarmavaśād rāmam uvāca patim ātmanaḥ // NsP_49.71 //
gṛhītvā dehi sauvarṇaṃ mṛgapotaṃ nṛpātmaja /
ayodhāyāṃ tu madgehe krīḍanārtham idaṃ mama // NsP_49.72 //
tayaivam ukto rāmas tu lakṣmaṇaṃ sthāpya tatra vai /
rakṣaṇārthaṃ tu sītāyā gato 'sau mṛgapṛṣṭhatah // NsP_49.73 //
rāmeṇa cānuyāto 'sau abhyadhāvad vane mṛgaḥ /
tataḥ sareṇa vivyādha rāmas taṃ mṛgapotakam // NsP_49.74 //
hā lakṣmaṇeti coktvāsau nipapāta mahītale /
mārīcaḥ parvatākāras tena naṣṭo babhūva saḥ // NsP_49.75 //
ākarṇya rudataḥ śabdaṃ sītā lakṣmaṇam abravīt /
gaccha lakṣmaṇa putra tvaṃ yatrāyaṃ śabda utthitaḥ // NsP_49.76 //
bhrātur jyeṣṭhasya tat tvaṃ vai rudataḥ śrūyate dhvaniḥ /
prāyo rāmasya saṃdehaṃ lakṣaye 'ham mahātmanaḥ // NsP_49.77 //
ityuktaḥ sa tathā prāha lakṣmaṇas tām aninditām /
na hi rāmasya saṃdeho na bhayaṃ vidyate kvacit // NsP_49.78 //
iti bruvānaṃ taṃ sītā bhāvikarmabalād bhṛtam /
lakṣmaṇaṃ prāha vaidehī viruddhavacanaṃ tadā // NsP_49.79 //
mṛte rāme tu mām icchann atas tvaṃ na gamiṣyasi /
ityuktaḥ sa vinītātmā asahann apriyaṃ vacaḥ // NsP_49.80 //
jagāma rāmam anveṣṭuṃ tadā pārthivanandanaḥ /
saṃnyāsaveṣam āsthāya rāvaṇo 'pi durātmavān // NsP_49.81 //
sa sītāpārśvam āsādya vacanaṃ cedam uktavān /
āgato bharataḥ śrīmān ayodhyāyā mahāmatiḥ // NsP_49.82 //
rāmeṇa saha saṃbhāṣya sthitavāṃs tatra kānane /
māṃ ca preṣitavān rāmo vimānam idam āruha // NsP_49.83 //
ayodhyāṃ yāti rāmas tu bharatena prasāditaḥ /
mṛgabālaṃ tu vaidehi krīḍārthaṃ te gṛhītavān // NsP_49.84 //
kleśitāsi mahāraṇye bahukālaṃ tvam īdṛśam /
saṃprāptarājyas te bhartā rāmaḥ sa rucirānanaḥ // NsP_49.85 //
lakṣmaṇaś ca vinītātmā vimānam idam āruha /
ityuktā sā tathā gatvā nītā tena mahātmanā // NsP_49.86 //
āruroha vimānaṃ tu chadmanā preritā satī /
taj jagāma tataḥ śīghraṃ vimānaṃ dakṣiṇāṃ diśam // NsP_49.87 //
tataḥ sītā suduḥkhārtā vilalāpa suduḥkhitā /
vimāne khe 'pi rodantyāś cakre sparśaṃ na rākṣasaḥ // NsP_49.88 //
rāvaṇaḥ svena rūpeṇa babhūvātha mahātanuḥ /
daśagrīvaṃ mahākāyaṃ dṛṣṭvā sītā suduḥkhitā // NsP_49.89 //
hā rāma vañcitādyāhaṃ kenāpi cchadmarūpiṇā /
rakṣasā ghorarūpeṇa trāyasveti bhayārditā // NsP_49.90 //
he lakṣmaṇa mahābāho māṃ hi duṣṭena rakṣasā /
drutam āgatya rakṣasva nīyamānām athākulām // NsP_49.91 //
evaṃ pralapamānāyāḥ sītāyās tan mahat svanam /
ākarṇya gṛdhrarājas tu jaṭāyus tatra cāgataḥ // NsP_49.92 //
tiṣṭha rāvaṇa duṣṭātman muñca muñcātra maithilīm /
ity uktvā yuyudhe tena jaṭāyus tatra vīryavān // NsP_49.93 //
pakṣābhyāṃ tāḍayām_asa jaṭāyus tasya vakṣasi /
tāḍayantaṃ tu taṃ matvā balavān iti rāvaṇaḥ // NsP_49.94 //
tuṇḍacañcuprahārais tu bhṛśaṃ tena prapīḍitaḥ /
tata utthāpya vegena candrahāsam asiṃ mahat // NsP_49.95 //
jaghāna tena duṣṭātmā jaṭāyuṃ dharmacāriṇam /
nipapāta mahīpṛṣṭhe jaṭāyuḥ kṣīṇacetanaḥ // NsP_49.96 //
uvāca ca daśagrīvaṃ duṣṭātman na tvayā hataḥ /
candrahāsasya vīryeṇa hato 'haṃ rākṣasādhama // NsP_49.97 //
nirāyudhaṃ ko hanen mūḍha sāyudhas tvām ṛte janaḥ /
sītāpaharaṇaṃ viddhi mṛtyus te duṣṭa rākṣasa // NsP_49.98 //
duṣṭa rāvaṇa rāmas tvāṃ vadhiṣyati na saṃśayaḥ /
rudatī duḥkhaśokārtā jaṭāyuṃ prāha maithilī // NsP_49.99 //
matkṛte maraṇam yasmāt tvayā prāptaṃ dvijottama /
tasmād rāmaprasādena viṣṇulokam avāpsyasi // NsP_49.100 //
yāvad rāmeṇa saṅgas te bhaviṣyati mahādvija /
tāvat tiṣṭhantu te prāṇā ity uktvā tu khagottamam // NsP_49.101 //
tatas tāny arpitāny aṅgād bhūṣaṇāni vimucya sā /
śīghraṃ nibadhya vastreṇa rāmahastaṃ gamiṣyatha // NsP_49.102 //
ity uktvā pātayām_asa bhūmau sītā suduḥkhitā /
evaṃ hṛtvā sa sītāṃ tu jaṭāyuṃ pātya bhūtale // NsP_49.103 //
puṣpakeṇa gataḥ śīghraṃ laṅkāṃ duṣṭaniśācaraḥ /
aśokavanikāmadhye sthāpayitvā sa maithilīm // NsP_49.104 //
imām atraiva rakṣadhvaṃ rākṣasyo vikṛtānanāḥ /
ity ādiśya gṛhaṃ yāto rāvaṇo rākṣaseśvaraḥ // NsP_49.105 //
laṅkānivāsinaś cocur ekāntaṃ ca parasparam /
asyāḥ puryā vināśārthaṃ sthāpiteyaṃ durātmanā // NsP_49.106 //
rākṣasībhir virūpābhī rakṣyamāṇā samantataḥ /
sītā ca duḥkhitā tatra smarantī rāmam eva sā // NsP_49.107 //
uvāsa sā suduḥkhārtā duḥkhitā rudatī bhṛśam /
yathā jñānakhale devī haṃsayānā sarasvatī // NsP_49.108 //
sugrīvabhṛtyā harayaś caturaś ca yadṛcchayā /
vastrabaddhaṃ tayotsṛṣṭaṃ gṛhītvā bhūṣaṇaṃ drutam // NsP_49.109 //
svabhartre vinivedyocuḥ sugrīvāya mahātmane /
araṇye 'bhūn mahāyuddhaṃ jaṭāyo rāvaṇasya ca // NsP_49.110 //
atha rāmaś ca taṃ hatvā mārīcaṃ māyayāgatam /
nivṛtto lakṣaṇaṃ dṛṣṭvā tena gatvā svam āśramam // NsP_49.111 //
sītām apaśyan duḥkhārtaḥ praruroda sa rāghavaḥ /
lakṣmaṇaś ca mahātejā ruroda bhṛśaduḥkhitaḥ // NsP_49.112 //
bahuprakāram asvasthaṃ rudantaṃ rāghavaṃ tadā /
bhūtale patitaṃ dhīmān utthāpyāśvāsya lakṣmaṇaḥ // NsP_49.113 //
uvāca vacanaṃ prāptaṃ tadā yat tac chṛṇuṣva me /
ativelaṃ mahārāja na śokaṃ kartum arhasi // NsP_49.114 //
uttiṣṭhottiṣṭha śīghraṃ tvaṃ sītāṃ mṛgayituṃ prabho /
ity evaṃ vadatā tena lakṣmaṇena mahātmanā // NsP_49.115 //
utthāpito narapatir duḥkhito duḥkhitena tu /
bhrātrā saha jagāmātha sītāṃ mṛgayituṃ vanam // NsP_49.116 //
vanāni sarvāṇi viśodhya rāghavo girīn samastān girisānugocarān /
tathā munīnām api cāśramān bahūṃs tṛṇādivallīgahaneṣu bhūmiṣu // NsP_49.117 //
nadītaṭe bhūvivare guhāyāṃ nirīkṣamāṇo 'pi mahānubhāvaḥ /
priyām apaśyan bhṛśaduḥkhitas tadā jaṭāyuṣaṃ vīkṣya ca ghātitaṃ nṛpaḥ // NsP_49.118 //
aho bhavān kena hatas tvam īdṛśīṃ daśām avāpto 'si mṛto 'si jīvasi /
mamādya sarvaṃ samaduḥkhitasya bhoḥ patnīviyogād iha cāgatasya vai // NsP_49.119 //
ityuktamātre vihago 'tha kṛcchrād uvāca vācaṃ madhurāṃ tadānīm /
śṛṇuṣva rājan mama vṛttam atra vadāmi dṛṣṭaṃ ca kṛtaṃ ca sadyaḥ // NsP_49.120 //
daśānanas tām apanīya māyayā sītāṃ samāropya vimānam uttamam /
jagāma khe dakṣiṇadiṅmukho 'sau sītā ca mātā vilalāpa duḥkhitā // NsP_49.121 //
ākarṇya sītāsvanam āgato 'haṃ sītāṃ vimoktuṃ svabalena rāghava /
yuddhaṃ ca tenāham atīva kṛtvā hataḥ punaḥ khaḍgabalena rakṣasā // NsP_49.122 //
vaidehivākyād iha jīvatā mayā dṛṣṭo bhavān svargam ito gamiṣye /
mā rāma śokaṃ kuru bhūmipāla jahy adya duṣṭaṃ sagaṇaṃ tu nairṛtam // NsP_49.123 //
rāmo jaṭāyuṣetyuktaḥ punas taṃ cāha śokataḥ /
svasty astu te dvijavara gatis tu paramāstu te // NsP_49.124 //
tato jaṭāyuḥ svaṃ dehaṃ vihāya gatavān divam /
vimānena tu ramyeṇa sevyamāno 'psarogaṇaiḥ // NsP_49.125 //
rāmo 'pi dagdhvā taddehaṃ snāto dattvā jalāñjalim /
bhrātrā sa gacchan duḥkhārto rākṣasīṃ pathi dṛṣṭavān // NsP_49.126 //
udvamantīṃ maholkābhāṃ vivṛtāsyāṃ bhayaṃkarīm /
kṣayaṃ nayantīṃ jantūn vai pātayitvā gato ruṣā // NsP_49.127 //
gacchan vanāntaraṃ rāmaḥ sa kabandhaṃ dadarśa ha /
virūpaṃ jaṭharamukhaṃ dīrghabāhuṃ ghanastanam // NsP_49.128 //
rundhānaṃ rāmamārgaṃ tu dṛṣṭvā taṃ dagdhavāñ śanaiḥ /
dagdho 'sau divyarūpī tu khastho rāmam abhāṣata // NsP_49.129 //
rāma rāma mahābāho tvayā mama mahāmate /
virūpaṃ nāśitaṃ vira muniśāpāc cirāgatam // NsP_49.130 //
tridivaṃ yāmi dhanyo 'smi tvatprasādān na saṃśayaḥ /
tvaṃ sītāprāptaye sakhyaṃ kuru sūryasutena bhoḥ // NsP_49.131 //
vānarendreṇa gatvā tu sugrīve svaṃ nivedya vai /
bhaviṣyati nṛpaśreṣṭha ṛṣyamūkagiriṃ vraja // NsP_49.132 //
ity ukvā tu gate tasmin rāmo lakṣmaṇasaṃyutaḥ /
siddhais tu munibhiḥ śūnyam āśramaṃ praviveśa ha // NsP_49.133 //
tatrasthāṃ tāpasīṃ dṛṣṭvā tayā saṃlāpya saṃsthitaḥ /
śabarīṃ munimukhyānāṃ sa paryāhatakalmaṣām // NsP_49.134 //
tayā saṃpūjito rāmo badarādibhir īśvaraḥ /
sāpy enaṃ pūjayitvā tu svām avasthāṃ nivedya vai // NsP_49.135 //
sītāṃ tvaṃ prāpsyasīty uktvā praviśyāgniṃ divaṃgatā /
divaṃ prasthāpya tāṃ cāpi jagāmānyatra rāghavaḥ // NsP_49.136 //
tato vinītena guṇānvitena bhrātrā sameto jagadekanāthaḥ /
priyāviyogena suduḥkhitātmā jagāma yāmyāṃ sa tu rāmadevaḥ // NsP_49.137 //

|| iti śrīnarasiṃhapurāṇe rāmaprādurbhāve ekonapañcāśo 'dhyāyaḥ || NarP 49 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
vālinā kṛtavairo 'tha durgavartī harīśvaraḥ /
sugrīvo dṛṣṭavān dūrād dṛṣṭvāha pavanātmajam // NsP_50.1 //
kasyemau sudhanuḥpāṇī cīravalkaladhāriṇau /
paśyantau sarasīṃ divyāṃ padmotpalasamāvṛtām // NsP_50.2 //
nānārūpadharāv etau tāpasaṃ veṣam āsthitau /
vālidūtāv iha prāptāv iti niścitya sūryajaḥ // NsP_50.3 //
utpapāta bhayatrastaḥ ṛṣyamūkād vanāntaram /
vānaraiḥ sahitaḥ sarvair agastyāśramam uttamam // NsP_50.4 //
tatra sthitvā sa sugrīvaḥ prāha vāyusutaṃ punaḥ /
hanūman pṛccha śīghraṃ tvaṃ gaccha tāpasaveṣadhṛk // NsP_50.5 //
kau hi kasya sutau jātau kimarthaṃ tatra saṃsthitau /
jñātvā satyaṃ mama brūhi vāyuputra mahāmate // NsP_50.6 //
ityukto hanumān gatvā pampātaṭam anuttamam /
bikṣurūpī sa taṃ prāha rāmaṃ bhrātrā samanvitam // NsP_50.7 //
ko bhavān iha saṃprāptas tathyaṃ brūhi mahāmate /
araṇye nirjane ghore kutas tvaṃ kiṃ prayojanam // NsP_50.8 //
evaṃ vadantaṃ taṃ prāha lakṣmaṇo bhrātur ājñayā /
pravakṣyāmi nibodha tvaṃ rāmavṛttāntam āditaḥ // NsP_50.9 //
rājā daśaratho nāma babhūva bhuvi viśrutaḥ /
tasya putro mahābuddhe rāmo jyeṣṭho mamāgrajaḥ // NsP_50.10 //
asyābhiṣeka ārabdhaḥ kaikeyyā tu nivāritaḥ /
pitur ājñām ayaṃ kurvan rāmo bhrātā mamāgrajaḥ // NsP_50.11 //
mayā saha viniṣkramya sītayā saha bhāryayā /
praviṣṭo daṇḍakāraṇyaṃ nānāmunisamākulam // NsP_50.12 //
janasthāne nivasato rāmasyāsya mahātmanaḥ /
bhāryā sītā tatra vane kenāpi pāpmanā hṛtā // NsP_50.13 //
sītām anveṣayan vīro rāmaḥ kamalalocanaḥ /
ihāyātas tvayā dṛṣṭa iti vṛttāntam īritam // NsP_50.14 //
śrutvā tato vacas tasya lakṣmaṇasya mahātmanaḥ /
avyañjitātmā viśvāsād *dhanūmān mārutātmajaḥ // NsP_50.15 //
tvaṃ me svāmī iti vadan rāmaṃ raghupatiṃ tadā /
āśvāsyānīya sugrīvaṃ tayoḥ sakhyam akārayat // NsP_50.16 //
śirasy āropya pādābjaṃ rāmasya viditātmanaḥ /
sugrīvo vānarendras tu uvāca madhurākṣaram // NsP_50.17 //
adyaprabhṛti rājendra tvaṃ me svāmī na saṃśayaḥ /
ahaṃ tu tava bhṛtyaś ca vānaraiḥ sahitaḥ prabho // NsP_50.18 //
tvacchatrur mama śatruḥ syād adyaprabhṛti rāghava /
mitraṃ te mama sanmitraṃ tvadduḥkhaṃ tan mamāpi ca // NsP_50.19 //
tvatprītir eva matprītir ity uktvā punar āha tam /
vālī nāma mama jyeṣṭho mahābalaparākramaḥ // NsP_50.20 //
bhāryāpahārī duṣṭātmā madanāsaktamānasaḥ /
tvām ṛte puruṣavyāghra nāsti hantādya vālinam // NsP_50.21 //
yugapat saptatālāṃs tu tarūn yo vai vadhiṣyati /
sa taṃ vadhiṣyatīty uktaṃ purāṇajñair nṛpātmaja // NsP_50.22 //
tatpriyārthaṃ hi rāmo 'pi śrīmāṃś chittvā mahātarūn /
ardhākṛṣṭena bāṇena yugapad raghunandanaḥ // NsP_50.23 //
viddhvā mahātarūn rāmaḥ sugrīvaṃ prāha pārthivam /
vālinā gaccha yudhyasva kṛtacihno raveḥ suta // NsP_50.24 //
ityuktaḥ kṛtacihno 'yaṃ yuddhaṃ cakre 'tha vālinā /
rāmo 'pi tatra gatvātha śareṇaikena vālinam // NsP_50.25 //
vivyādha vīryavān vālī papāta ca mamāra ca /
vitrastaṃ vāliputraṃ tu aṅgadaṃ vinayānvitam // NsP_50.26 //
raṇaśauṇḍaṃ yauvarājye niyuktvā rāghavas tadā /
tāṃ ca tārāṃ tathā dattvā rāmaś ca ravisūnave // NsP_50.27 //
sugrīvaṃ prāha dharmātmā rāmaḥ kamalalocanaḥ /
rājyam anveṣaya svaṃ tvaṃ kapīnāṃ punar āvraja // NsP_50.28 //
tvaṃ sītānveṣaṇe yatnaṃ kuru śīghraṃ harīśvara /
ityuktaḥ prāha sugrīvo rāmaṃ lakṣmaṇasaṃyutam // NsP_50.29 //
prāvṛṭkālo mahān prāptaḥ sāṃprataṃ raghunandana /
vānarāṇāṃ gatir nāsti vane varṣati vāsave // NsP_50.30 //
gate tasmiṃs tu rājendra prāpte śaradi nirmale /
cārān saṃpreṣayiṣyāmi vānarān dikṣu rāghava // NsP_50.31 //
ity uktvā rāmacandraṃ sa taṃ praṇamya kapīśvaraḥ /
pampāpuraṃ praviśyātha reme tārāsamanvitaḥ // NsP_50.32 //
rāmo 'pi vidhivad bhrātrā śailasānau mahāvane /
nivāsaṃ kṛtavān śaile nīlakaṇṭhe mahāmatiḥ // NsP_50.33 //
prāvṛṭkāle gate kṛcchrāt prāpte śaradi rāghavaḥ /
sītāviyogād vyathitaḥ saumitriṃ prāha lakṣmaṇam // NsP_50.34 //
ullaṅghitas tu samayaḥ sugrīveṇa tato ruṣā /
lakṣmaṇaṃ prāha kākutstho bhrātaraṃ bhrātṛvatsalaḥ // NsP_50.35 //
gaccha lakṣmaṇa duṣṭo 'sau nāgataḥ kapināyakaḥ /
gate tu varṣākāle 'haṃ āgamiṣyāmi te 'ntikam // NsP_50.36 //
anekair vānaraiḥ sārdham ity uktvāsau tadā gataḥ /
tatra gaccha tvarāyukto yatrāste kapināyakaḥ // NsP_50.37 //
taṃ duṣṭaṃ agrataḥ kṛtvā harisenāsamanvitam /
ramantaṃ tārayā sārdhaṃ śīghram ānaya māṃ prati // NsP_50.38 //
nātrāgacchati sugrīvo yady asau prāptabhūtikaḥ /
tadā tvayaivaṃ vaktavyaḥ sugrīvo 'nṛtabhāṣakaḥ // NsP_50.39 //
vālihantā śaro duṣṭa kare me 'dyāpi tiṣṭhati /
smṛtvaitad ācara kape rāmavākyaṃ hitaṃ tava // NsP_50.40 //
ityuktas tu tathety uktvā rāmaṃ natvā ca lakṣmaṇaḥ /
pampāpuraṃ jagāmātha sugrīvo yatra tiṣṭhati /
dṛṣṭvā sa tatra sugrīvaṃ kapirājaṃ babhāṣa vai // NsP_50.41 //
tārābhogaviṣaktas tvaṃ rāmakāryaparāṅmukhaḥ /
kiṃ tvayā vismṛtaṃ sarvaṃ rāmāgre samayaṃ kṛtam // NsP_50.42 //
sītām anviṣya dāsyāmi yatra kvāpīti durmate /
hatvā tu vālinaṃ rājyaṃ yena dattaṃ purā tava // NsP_50.43 //
tvām ṛte ko 'vamanyeta kapīndra pāpacetasa /
pratiśrutya ca rāmasya bhāryāhīnasya bhūpate // NsP_50.44 //
sāhāyyaṃ te karomīti devāgnijalasaṃnidhau /
ye ye ca śatravo rājaṃs te te ca mama śatravaḥ // NsP_50.45 //
mitrāṇi yāni te deva tāni mitrāṇi me sadā /
sītām anveṣituṃ rājan vānarair bahubhir vṛtaḥ // NsP_50.46 //
satyaṃ yāsyāmi te pārśvam ity uktvā ko 'nyathākarot /
tvām ṛte pāpinaṃ duṣṭaṃ rāmadevasya saṃnidhau // NsP_50.47 //
kārayitvā tu tenaivaṃ svakāryaṃ duṣṭavānara /
ṛṣīṇāṃ satyavad vākyaṃ tvayi dṛṣṭaṃ mayādhunā // NsP_50.48 //
sarvasya hi kṛtārthasya matir anyā pravartate /
vatsaḥ kṣīrakṣayaṃ dṛṣṭvā parityajati mātaram // NsP_50.49 //
janavṛttavidāṃ loke sarvajñānāṃ mahātmanām /
na taṃ paśyāmi loke 'smin kṛtaṃ pratikaroti yaḥ // NsP_50.50 //
śāstreṣu niṣkṛtir dṛṣṭā mahāpātakinām api /
kṛtaghnasya kape duṣṭa na dṛṣṭā niṣkṛtiḥ purā // NsP_50.51 //
kṛtaghnatā na kāryā te tvatkṛtaṃ samayaṃ smara /
ehy ehy āgaccha śaraṇaṃ kakutsthaṃ hitapālakam // NsP_50.52 //
yadi nāyāsi ca kape rāmavākyam idaṃ śṛṇu /
nayiṣe mṛtyusadanaṃ sugrīvaṃ vālinaṃ yathā // NsP_50.53 //
sa śaro vidyate 'smākaṃ yena vālī hataḥ kapiḥ /
lakṣmaṇenaivam ukto 'sau sugrīvaḥ kapināyakaḥ // NsP_50.54 //
nirgatya tu namaś cakre lakṣmaṇaṃ mantriṇoditaḥ /
uvāca ca mahātmānaṃ lakṣmaṇaṃ vānarādhipaḥ // NsP_50.55 //
ajñānakṛtapāpānām asmākaṃ kṣantum arhasi /
samayaḥ kṛto mayā rājñā rāmeṇāmitatejasā // NsP_50.56 //
yas tadānīṃ mahābhāga tam adyāpi na laṅghaye /
yāsyāmi nikhilair adya kapibhir nṛpanandana // NsP_50.57 //
tvayā saha mahāvīra rāmapārśvaṃ na saṃśayaḥ /
māṃ dṛṣṭvā tatra kākutstho yad vakṣyati ca māṃ prati // NsP_50.58 //
tat sarvaṃ śirasā gṛhya kariṣyāmi na saṃśayaḥ /
santi me harayaḥ śūrāḥ sītānveṣaṇakarmaṇi // NsP_50.59 //
tāny ahaṃ preṣayiṣyāmi dikṣu sarvāsu pārthiva /
ityuktaḥ kapirājena sugrīveṇa sa lakṣmaṇaḥ // NsP_50.60 //
ehi śīghraṃ gamiṣyāmo rāmapārśvam ito 'dhunā /
senā cāhūyatāṃ vīra ṛkṣāṇāṃ hariṇām api // NsP_50.61 //
yāṃ dṛṣṭvā prītim abahyeti rāghavas te mahāmate /
ityukto lakṣmaṇenātha sugrīvaḥ sa tu vīryavān // NsP_50.62 //
pārśvasthaṃ yuvarājānam aṅgadaṃ saṃjñayābravīt /
so 'pi nirgatya senānīm āha senāpatiṃ tadā // NsP_50.63 //
tenāhūtāḥ samāgatya ṛkṣavānarakoṭayaḥ /
guhāsthāś ca giristhāś ca vṛkṣasthāś caiva vānarāḥ // NsP_50.64 //
taiḥ sārdhaṃ parvatākārair vānarair bhīmavikramaiḥ /
sugrīvaḥ śīghram āgatya vavande rāghavaṃ tadā // NsP_50.65 //
lakṣmaṇo 'pi namaskṛtya rāmaṃ bhrātaram abravīt /
prasādaṃ kuru sugrīve vinīte cādhunā nṛpa // NsP_50.66 //
ityukto rāghavas tena bhrātā sugrīvam abravīt /
āgacchātra mahāvīra sugrīva kuśalaṃ tava // NsP_50.67 //
śrutvetthaṃ rāmavacanaṃ prasannaṃ ca narādhipam /
śirasy añjalim ādhāya sugrīvo rāmam abravīt // NsP_50.68 //
tadā me kuśalaṃ rājan sītādevī tava prabho /
anviṣya tu yadā dattā mayā bhavati nānyathā // NsP_50.69 //
ityukte vacane tena hanūmān mārutātmajaḥ /
natvā rāmaṃ babhāṣainaṃ sugrīvaṃ kapināyakam // NsP_50.70 //
śṛṇu sugrīva me vākyaṃ rājāyaṃ duḥkhito bhṛśam /
sītāviyogena ca sadā nāśnāti ca phalādikam // NsP_50.71 //
asya duḥkhena satataṃ lakṣmaṇo 'yaṃ suduḥkhitaḥ /
etayor atra yāvasthā tāṃ śrutvā bharato 'nujaḥ // NsP_50.72 //
duḥkhī bhavati tadduḥkhād duḥkhaṃ prāpnoti tajjanaḥ /
yata evam ato rājan sītānveṣanam ācara // NsP_50.73 //
ityukte vacane tatra vāyuputreṇa dhīmatā /
jāmbavān atitejasvī natvā rāmaṃ puraḥsthitaḥ // NsP_50.74 //
sa prāha kapirājaṃ taṃ nītimān nītimad vacaḥ /
yad uktaṃ vāyuputreṇa tat tathety avagaccha bhoḥ // NsP_50.75 //
yatra kvāpi sthitā sītā rāmabhāryā yaśasvinī /
pativratā mahābhāgā vaidehī janakātmajā // NsP_50.76 //
adyāpi vṛttasaṃpannā iti me manasi sthitam /
na hi kalyāṇacittāyāḥ sītāyāḥ kenacid bhuvi // NsP_50.77 //
parābhavo 'sti sugrīva preṣayādyaiva vānarān /
ityuktas tena sugrīvaḥ prītātmā kapināyakaḥ // NsP_50.78 //
paścimāyāṃ diśi tadā preṣayām asa tān kapīn /
anveṣṭuṃ rāmabhāryāṃ tāṃ mahābalaparākramaḥ // NsP_50.79 //
uttarasyāṃ diśi tadā niyutān vānarān asau /
preṣayām_asa dharmātmā sītānveṣaṇakarmaṇi // NsP_50.80 //
pūrvāsyāṃ diśi kapīṃś ca kapirājaḥ pratāpavān /
preṣayām_asa rāmasya subhārānveṣaṇāya vai // NsP_50.81 //
iti tān preṣayām_asa vānarān vānarādhipaḥ /
sugrīvo vāliputraṃ tam aṅgadaṃ prāha buddhimān // NsP_50.82 //
tvaṃ gaccha dakṣiṇaṃ deśaṃ sītānveṣaṇakarmaṇi /
jāmbavāṃś ca hanūmāṃś ca maindo dvivida eva ca // NsP_50.83 //
nīlādyāś caiva harayo mahābalaparākramāḥ /
anuyāsyanti gacchantaṃ tvām adya mama śāsanāt // NsP_50.84 //
acirād eva yūyaṃ tāṃ dṛṣṭvā sītāṃ yaśasvinīm /
sthānato rūpataś caiva śīlataś ca viśeṣataḥ // NsP_50.85 //
kena nītā ca kutrāste jñātvātrāgaccha putraka /
ityuktaḥ kapirājena pitṛvyeṇa mahātmanā // NsP_50.86 //
aṅgadas tūrṇam utthāya tasyājñāṃ śirasā dadhe /
ityukte dūrataḥ sthāpya vānarān atha jāmbavān // NsP_50.87 //
rāmaṃ ca lakṣmaṇaṃ caiva sugrīvaṃ mārutātmajam /
ekataḥ sthāpya tān āha nītimān nītimad vacaḥ // NsP_50.88 //
śrūyatāṃ vacanaṃ me 'dya sītānveṣaṇakarmaṇi /
śrutvā ca tad gṛhāṇa tvaṃ rocate yan nṛpātmaja // NsP_50.89 //
rāvaṇena janasthānān nīyamānā tapasvinī /
jaṭāyuṣā tu sā dṛṣṭvā śaktyā yuddhaṃ prakurvatā // NsP_50.90 //
bhūṣaṇāni ca dṛṣṭāni tayā kṣiptāni tena vai /
tāny asmābhiḥ pradṛṣṭāni sugrīvāyārpitāni ca // NsP_50.91 //
jaṭāyuvākyād rājendra satyam ity avadhāraya /
etasmāt kāraṇāt sītā nītā tenaiva rakṣasā // NsP_50.92 //
rāvaṇena mahābāho laṅkāyāṃ vartate tu sā /
tvāṃ smarantī tu tatrasthā tvadduḥkhena suduḥkhitā // NsP_50.93 //
rakṣantī yatnato vṛttaṃ tatrāpi janakātmajā /
tvaddhyānenaiva svān prāṇān dhārayantī śubhānanā // NsP_50.94 //
sthitā prāyeṇa te devī sītā duḥkhaparāyaṇā /
hitam eva ca te rājann udadher laṅghane kṣamam // NsP_50.95 //
vāyuputraṃ hanūmantaṃ tvam atrādeṣṭum arhasi /
tvaṃ cāpy arhasi sugrīva preṣituṃ mārutātmajam // NsP_50.96 //
tam ṛte sāgaraṃ gantuṃ vānarāṇāṃ na vidyate /
balaṃ kasyāpi vā vīra iti me manasi sthitam // NsP_50.97 //
kriyatāṃ madvacaḥ kṣipraṃ hitaṃ pathyaṃ ca naḥ sadā /
ukte jāmbavataivaṃ tu nītisvalpākṣarānvite // NsP_50.98 //
vākye vānararājo 'sau śīghram utthāya cāsanāt /
vāyuputrasamīpaṃ tu taṃ gatvā vākyam abravīt // NsP_50.99 //
śṛṇu madvacanaṃ vīra hanuman mārutātmaja /
ayam ikṣvākutilako rājā rāmaḥ pratāpavān // NsP_50.100 //
pitur ādeśam ādāya bhrātṛbhāryāsamanvitaḥ /
praviṣṭo daṇḍakāraṇyaṃ sākṣād dharmaparāyaṇaḥ // NsP_50.101 //
sarvātmā sarvalokeśo viṣṇur mānuṣarūpavān /
asya bhāryā hṛtā tena duṣṭenāpi durātmanā // NsP_50.102 //
tadviyogajaduḥkhārto vicinvaṃs tāṃ vane vane /
tvayā dṛṣṭo nṛpaḥ pūrvam ayaṃ vīraḥ pratāpavān // NsP_50.103 //
etena saha saṃgamya samayaṃ cāpi kāritam /
anena nihataḥ śatrur mama vālir mahābalaḥ // NsP_50.104 //
asya prasādena kape rājyaṃ prāptaṃ mayādhunā /
mayā ca tat partijñātam asya sāhāyyakarmaṇi // NsP_50.105 //
tat satyaṃ kartum icchāmi tvadbalān mārutātmaja /
uttīrya sāgaraṃ vīra dṛṣṭvā sītām aninditām // NsP_50.106 //
bhūyas tartuṃ balaṃ nāsti vānarāṇāṃ tvayā vinā /
atas tvam eva jānāsi svāmikāryaṃ mahāmate // NsP_50.107 //
balavān nītimāṃś caiva dakṣas tvaṃ dautyakarmaṇi /
tenaivam ukto hanumān sugrīveṇa mahātmanā // NsP_50.108 //
svāmino 'rthaṃ na kiṃ kuryām īdṛśaṃ kiṃ nu bhāṣase /
ityukto vāyuputreṇa rāmas taṃ purataḥ sthitam // NsP_50.109 //
prāha vākyaṃ mahābāhur bāṣpasaṃpūrṇalocanaḥ /
sītāṃ smṛtvā suduḥkhārtaḥ kālayuktam amitrajit // NsP_50.110 //
tvayi bhāraṃ samāropya samudrataraṇādikam /
sugrīvaḥ sthāpyate hy atra mayā sārdhaṃ mahāmate // NsP_50.111 //
hanūmaṃs tatra gaccha tvaṃ matprītyai kṛtaniścayaḥ /
jñātīnāṃ ca tathā prītyai sugrīvasya viśeṣataḥ // NsP_50.112 //
prāyeṇa rakṣasā nītā bhāryā me janakātmajā /
tatra gaccha mahāvīra yatra sītā vyavasthitā // NsP_50.113 //
yadi pṛcchati sādṛśyaṃ madākāram aśeṣataḥ /
ato nirīkṣya māṃ bhūyo lakṣmaṇaṃ ca mamānujam // NsP_50.114 //
jñātvā sarvāṅgagaṃ lakṣma sakalaṃ cāvayor iha /
nānyathā viśvaset sītā iti me manasi sthitam // NsP_50.115 //
ityukto rāmadevena prabhañjanasuto balī /
utthāya tatpuraḥ sthitvā kṛtāñjalir uvāca tam // NsP_50.116 //
jānāmi lakṣaṇaṃ sarvaṃ yuvayos tu viśeṣataḥ /
gacchāmi kapibhiḥ sārdhaṃ tvaṃ śokaṃ mā kuruṣva vai // NsP_50.117 //
anyac ca dehy abhijñānaṃ viśvāso yena me bhavet /
sītāyās tava devyās tu rājan rājīvalocana // NsP_50.118 //
ityukto vāyuputreṇa rāmaḥ kamalalocanaḥ /
aṅgulīyakam unmucya dattavān rāmacihnitam // NsP_50.119 //
tad gṛhītvā tadā so 'pi hanūmān mārutātmajaḥ /
rāmaṃ pradakṣiṇīkṛtya lakṣmaṇaṃ ca kapīśvaram // NsP_50.120 //
natvā tato jagāmāśu hanūmān añjanīsutaḥ /
sugrīvo 'pi ca tāñ chrutvā vānarān gantum udyatān // NsP_50.121 //
ājñeyān ājñāpayati vānarān baladarpitān /
śṛṇvantu vānarāḥ sarve śāsanaṃ mama bhāṣitam // NsP_50.122 //
vilambanaṃ na kartavyaṃ yuṣmābhiḥ parvatādiṣu /
drutaṃ gatvā tu tāṃ vīkṣya āgantavyam aninditām // NsP_50.123 //
rāmapatnīṃ mahābhāgāṃ sthāsye 'haṃ rāmasaṃnidhau /
kartanaṃ vā kariṣyāmi anyathā kaṛnanāsayoḥ // NsP_50.124 //
evaṃ tān preṣayitvā tu ājñāpūrvaṃ kapīśvaraḥ /
atha te vānarā yātāḥ paścimādiṣu dikṣu vai // NsP_50.125 //
te sānuṣu samasteṣu girīṇām api mūrdhasu /
nadītīreṣu sarveṣu munīnām āśrameṣu ca // NsP_50.126 //
kandareṣu ca sarveṣu vaneṣūpavaneṣu ca /
vṛkṣeṣu vṛkṣagulmeṣu guhāsu ca śilāsu ca // NsP_50.127 //
sahyaparvatapārśveṣu vindhyasāgarapārśvayoḥ /
himavaty api śaile ca tathā kiṃpuruṣādiṣu // NsP_50.128 //
manudeśeṣu sarveṣu saptapātālakeṣu ca /
madhyadeśeṣu sarveṣu kaśmīreṣu mahābalāḥ // NsP_50.129 //
pūrvadeśeṣu sarveṣu kāmarūpeṣu kośale /
tīrthasthāneṣu sarveṣu saptakoṅkaṇakeṣu ca // NsP_50.130 //
yatra tatraiva te sītām adṛṣṭvā punar āgatāḥ /
āgatya te namaskṛtya rāmalakṣmaṇapādayoḥ // NsP_50.131 //
sugrīvaṃ ca viśeṣeṇa nāsmābhiḥ kamalekṣaṇā /
dṛṣṭā sītā mahābhāgety uktvā tāṃs tatra tasthire // NsP_50.132 //
tatas taṃ duḥkhitaṃ prāha rāmadevaṃ kapīśvaraḥ /
sītā dakṣiṇadigbhāge sthitā draṣṭuṃ vane nṛpa // NsP_50.133 //
śakyā vānarasiṃhena vāyuputreṇa dhīmatā /
dṛṣṭvā sītām ihāyāti hanūmān nātra saṃśayaḥ // NsP_50.134 //
sthiro bhava mahābāho rāma satyam idaṃ vacaḥ /
lakṣmaṇo 'py āha śakunaṃ tatra vākyam idaṃ tadā // NsP_50.135 //
sarvathā dṛṣṭasītas tu hanumān āgamiṣyati /
ity āśvāsya sthitau tatra rāmaṃ sugrīvalakṣmaṇau // NsP_50.136 //
athāṅgadaṃ puraskṛtya ye gatā vānarottamāḥ /
yatnād anveṣanārthāya rāmapatnīṃ yaśasvinīm // NsP_50.137 //
adṛṣṭvā śramam āpannāḥ kṛcchrabhūtās tadā vane /
bhakṣaṇena vihīnās te kṣudhayā ca prapīḍitāḥ // NsP_50.138 //
bhramadbhir gahane 'raṇye kvāpi dṛṣṭā ca suprabhā /
guhānivāsinī siddhā ṛsipatnī hy aninditā // NsP_50.139 //
sā ca tān āgatān dṛṣṭvā svāśramaṃ prati vānarān /
āgatāḥ kasya yūyaṃ tu kutaḥ kiṃ nu prayojanam // NsP_50.140 //
ityukte jāmbavān āha tāṃ siddhāṃ sumahāmatiḥ /
sugrīvasya vayaṃ bhṛtyā āgatā hy atra śobhane // NsP_50.141 //
rāmabhāryārtham anaghe sītānveṣaṇakarmaṇi /
kāṃdigbhūtā nirāhārā adṛṣṭvā janakātmajām // NsP_50.142 //
ityukte jāmbavaty atra punas tān āha sā śubhā /
jānāmi rāmaṃ sītāṃ ca lakṣmaṇaṃ ca kapīśvaram // NsP_50.143 //
bhuñjīdhvam atra me dattam āhāraṃ ca kapīśvarāḥ /
rāmakāryāgatās tv atra yūyaṃ rāmasamā mama // NsP_50.144 //
ity uktvā cāmṛtaṃ teṣāṃ yogād dattvā tapasvinī /
bhojayitvā yathākāmaṃ bhūyas tān āha tāpasī // NsP_50.145 //
sītāsthānaṃ tu jānāti saṃpātir nāma pakṣirāṭ /
āsthito vai vane so 'pi mahendre parvate dvijaḥ // NsP_50.146 //
mārgeṇānena harayas tatra yūyaṃ gamiṣyatha /
sa vakti sītāṃ saṃpātir dūradarśī tu yaḥ khagaḥ // NsP_50.147 //
tenādiṣṭaṃ tu panthānaṃ punar āsādya gacchatha /
avaśyaṃ jānakīṃ sītāṃ drakṣyate pavanātmajaḥ // NsP_50.148 //
tayaivamuktāḥ kapayaḥ parāṃ prītim upāgatāḥ /
hṛṣṭās tejanam āpannās tāṃ praṇamya pratasthire // NsP_50.149 //
mahendrādriṃ gatā vīrā vānarās taddidṛkṣayā /
tatra sampātim āsīnaṃ dṛṣṭavantaḥ kapīśvarāḥ // NsP_50.150 //
tān uvācātha sampātir vānarān āgatān dvijaḥ /
ke yūyam iti saṃprāptāḥ kasya vā brūta mā ciram // NsP_50.151 //
ityukte vānarā ūcur yathāvṛttam anukramāt /
rāmadūtā vayaṃ sarve sītānveṣaṇakarmaṇi // NsP_50.152 //
preṣitāḥ kapirājena sugrīveṇa mahātmanā /
tvāṃ draṣṭum iha saṃprāptāḥ siddhāyā vacanād dvija // NsP_50.153 //
sītāsthānaṃ mahābhāga tvaṃ no vada mahāmate /
ityukto vānaraiḥ śyeno vīkṣāṃ cakre sudakṣiṇām // NsP_50.154 //
sītāṃ dṛṣṭvā sa laṅkāyām aśokākhye mahāvane /
sthiteti kathitaṃ tena jaṭāyus tu mṛtas tava // NsP_50.155 //
bhrāteti cocuḥ sa snātvā dattvā tasyodakāñjalim /
yogam āsthāya svaṃ dehaṃ visasarja mahāmatiḥ // NsP_50.156 //
tatas taṃ vānarā dagdhvā dattvā tasyodakāñjalim /
gatvā mahendraśṛṅgaṃ te tam āruhya kṣaṇaṃ sthitāḥ // NsP_50.157 //
sāgaraṃ vīkṣya te sarve parasparam athābruvan /
rāvaṇenaiva bhāryā sā nītā rāmasya niścitam // NsP_50.158 //
sampātivacanād adya saṃjñātaṃ sakalaṃ hi tat /
vānarāṇāṃ tu kaś cātra uttīrya lavaṇodadhim // NsP_50.159 //
laṅkāṃ praviṣya dṛṣṭvā tāṃ rāmapatnīṃ yaśasvinīm /
punas codadhitaraṇe śaktiṃ brūta hi śobhanāḥ // NsP_50.160 //
ityukto jāmbavvan prāha sarve śaktās tu vānarāḥ /
sāgarottaraṇe kiṃtu kāryam anyasya saṃbhavet // NsP_50.161 //
tatra dakṣo 'yam evātra hanūmān iti me matiḥ /
kālakṣepo na kartavyo māsārdham adhikaṃ gatam // NsP_50.162 //
yady adṛṣṭvā tu gacchāmo vaidehīṃ vānararṣabhāḥ /
karṇanāsādi naḥ svāṅgaṃ nikṛntati kapīśvaraḥ // NsP_50.163 //
tasmāt prārthyaḥ sa cāsmābhir vāyuputras tu me matiḥ /
ityuktās te tathety ūcur vānarā vṛddhavānaram // NsP_50.164 //
tatas te prārthayām_asur vānarāḥ pavanātmajam /
hanūmantaṃ mahāprājñaṃ dakṣaṃ kāryeṣu cādhikam // NsP_50.165 //
gaccha tvaṃ rāmabhṛtyas tvaṃ rāvaṇasya bhayāya ca /
rakṣasva vānarakulam asmākam añjanīsuta /
ityuktas tāṃs tathety āha vānarān pavanātmajaḥ // NsP_50.166 //
rāmaprayuktaś ca punaḥ svabhartṛṇā punar mahendraṃ kapibhiś ca noditaḥ /
gantuṃ pracakre matim añjanīsutaḥ samudram uttīrya niśācarālayam // NsP_50.167 //

|| iti śrīnarasiṃhapurāṇe rāmaprādurbhāve pañcāśo 'dhyāyaḥ || NarP 50 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
sa tu rāvaṇanītāyāḥ sītāyāḥ parimārgaṇam /
iyeṣa padam anveṣṭuṃ cāraṇācarite pathi // NsP_51.1 //
añjaliṃ prāṅmukhaṃ kṛtvā sagaṇāyātmayonaye /
manasāvandya rāmaṃ ca lakṣmaṇaṃ ca mahāratham // NsP_51.2 //
sāgaraṃ saritaś caiva praṇamya śirasā kapiḥ /
jñātīṃś caiva pariṣvajya kṛtvā caiva pradakṣiṇām // NsP_51.3 //
ariṣṭaṃ gaccha panthānaṃ puṇyavāyuniṣevitam /
punarāgamanāyeti vānarair abhipūjitaḥ // NsP_51.4 //
añjasā svaṃ tathā vīryam āviveśātha vīryavān /
mārgam ālokayan dūrād ūrdhvaṃ praṇihitekṣaṇaḥ // NsP_51.5 //
saṃpūrṇam iva cātmānaṃ bhāvayitvā mahābalaḥ /
utpapāta gireḥ śṛṅgān niṣpīḍya girim ambaram // NsP_51.6 //
pitur mārgeṇa yātasya vāyuputrasya dhīmataḥ /
rāmakāryaparasyāsya sāgareṇa pracoditah // NsP_51.7 //
viśrāmārthaṃ samuttasthau maināko lavaṇodadheḥ /
taṃ nirīkṣya nipīḍyātha rayāt saṃbhāṣya sādaram // NsP_51.8 //
utpataṃś ca vane vīraḥ siṃhikāsyaṃ mahākapiḥ /
āsyaprāntaṃ praviśyātha vegenāntarviniḥsṛtaḥ // NsP_51.9 //
niḥsṛtya gatavāñ śīghraṃ vāyuputraḥ pratāpavān /
laṅghayitvā tu taṃ deśaṃ sāgaraṃ pavanātmajaḥ // NsP_51.10 //
trikūṭaśikhare ramye vṛkṣāgre nipapāta ha /
tasmin sa parvataśreṣṭhe dinaṃ nītvā dinakṣaye // NsP_51.11 //
saṃdhyām upāsya hanumān rātrau laṅkām śanair niśi /
laṅkābhidhāṃ vinirjitya devatāṃ praviveśa ha // NsP_51.12 //
laṅkām anekaratnāḍhyāṃ bahvāścaryasamanvitām /
rākṣaseṣu prasupteṣu nītimān pavanātmajaḥ // NsP_51.13 //
rāvaṇasya tato veśma praviveśātha ṛddhimat /
śayānaṃ rāvaṇaṃ dṛṣṭvā talpe mahati vānaraḥ // NsP_51.14 //
nāsāpuṭair ghorakārair viśidbhir vāyumocakaiḥ /
tathaiva daśabhir vaktrair daṃṣṭropetais tu saṃyutam // NsP_51.15 //
strīsahasrais tu dṛṣṭvā taṃ nānābharaṇabhūṣitam /
tasmin sītām adṛṣṭvā tu rāvaṇasya gṛhe śubhe // NsP_51.16 //
tathā śayānāṃ svagṛhe rākṣasānāṃ ca nāyakam /
duḥkhito vāyuputras tu saṃpāter vacanaṃ smaran // NsP_51.17 //
aśokavanikāṃ prāpto nānāpuṣpasamanvitām /
juṣṭāṃ malayajātena candanena sugandhinā // NsP_51.18 //
praviśya śiṃśapāvṛkṣam āśritāṃ janakātmajām /
rāmapatnīṃ samadrākṣīd rākṣasībhir surakṣitām // NsP_51.19 //
aśokavṛkṣam āruhya puṣpitaṃ madhupallavam /
āsāṃ cakre haris tatra seyaṃ sīteti saṃsmaran // NsP_51.20 //
sītāṃ nirīkṣya vṛkṣāgre yāvad āste 'nilātmajaḥ /
strībhiḥ parivṛtas tatra rāvaṇas tāvad āgataḥ // NsP_51.21 //
āgatya sītāṃ prāhātha priye māṃ bhaja kāmukam /
bhuṣitā bhava vaidehi tyaja rāmāgataṃ manaḥ // NsP_51.22 //
ity evaṃ bhāṣamāṇaṃ tam antardhāya tṛṇaṃ tataḥ /
prāha vākyaṃ śanaiḥ sītā kampamānātha rāvaṇam // NsP_51.23 //
gaccha rāvaṇa duṣṭa tvaṃ paradāraparāyaṇa /
acirād rāmabāṇās te pibantu rudhiraṃ raṇe // NsP_51.24 //
tathetyukto bhartsitaś ca rākṣasīr āha rākṣasaḥ /
dvimāsābhyantare cainaṃ vaśīkuruta mānuṣīm // NsP_51.25 //
yadi necchati māṃ sītā tataḥ khādata mānuṣīm /
ity uktvā gatavān duṣṭo rāvaṇaḥ svaṃ niketanam // NsP_51.26 //
tato bhayena tāṃ prāhū rākṣasyo janakātmajām /
rāvaṇaṃ bhaja kalyāṇi sadhanaṃ sukhinī bhava // NsP_51.27 //
ityuktā prāha tāḥ sītā rāghavo 'laghuvikramaḥ /
nihatya rāvaṇaṃ yuddhe sagaṇaṃ māṃ nayiṣyati // NsP_51.28 //
nāham anyasya bhāryā syām ṛte rāmaṃ raghūttamam /
sa hy āgatya daśagrīvaṃ hatvā māṃ pālayiṣyati // NsP_51.29 //
ity ākarṇya vacas tasyā rākṣasyo dadṛśur bhayam /
hanyatāṃ hanyatām eṣā bhakṣyatāṃ bhakṣyatām iyam // NsP_51.30 //
tatas tās trijatā prāha svapne dṛṣṭam aninditā /
śṛṇudhvaṃ duṣṭarākṣasyo rāvaṇasya vināśanaḥ // NsP_51.31 //
rakṣobhiḥ saha sarvais tu rāvaṇasya mṛtipradaḥ /
lakṣmaṇena saha bhrātrā rāmasya vijayapradaḥ // NsP_51.32 //
svapnaḥ śubho mayā dṛṣṭaḥ sītāyās ca patipradaḥ /
trijatāvākyam ākarṇya sītāpārśvaṃ visṛjya tāḥ // NsP_51.33 //
rākṣasyas tā yayuḥ sarvāḥ sītām āhāñjanīsutaḥ /
kīrtayan rāmavṛttāntaṃ sakalaṃ pavanātmajaḥ // NsP_51.34 //
tasyāṃ viśvāsam ānīya dattvā rāmāṅgulīyakam /
saṃbhāṣya lakṣaṇaṃ sarvaṃ rāmalakṣmaṇayos tataḥ // NsP_51.35 //
mahatyā senayā yuktaḥ sugrīvaḥ kapināyakaḥ /
tena sārdham ihāgatya rāmas tava patiḥ prabhuḥ // NsP_51.36 //
lakṣmaṇaś ca mahāvīro devaras te śubhānane /
rāvaṇaṃ sagaṇaṃ hatvā tvām ito 'dāya gacchati // NsP_51.37 //
ityukte sā tu viśvastā vāyuputram athābravīt /
katham atrāgato vīra tvam uttīrya mahodadhim // NsP_51.38 //
ity ākarṇya vacas tasyāḥ punas tām āha vānaraḥ /
goṣpadavan mayottīrṇaḥ samudro 'yaṃ varānane // NsP_51.39 //
japato rāma rāmeti sāgaro goṣpadāyate /
duḥkhamagnāsi vaidehi sthirā bhava śubhānane // NsP_51.40 //
kṣipraṃ paśya hi rāmaṃ tvaṃ satyam etad bravīmi te /
ity āśvāsya satīṃ sītāṃ duḥkhitāṃ janakātmajām // NsP_51.41 //
tataś cūḍāmaṇi prāpya śrutvā kākaparābhavam /
natvā tāṃ prasthito vīro gantuṃ kṛtamatiḥ kapiḥ // NsP_51.42 //
tato vimṛśya tad bhuṅktvā kṛīḍāvanam aśeṣataḥ /
toraṇastho nanādoccai rāmo jayati vīryavān // NsP_51.43 //
anekān rākṣasān hatvā senāḥ senāpatīṃś ca saḥ /
tadā tvakṣakumāraṃ tu hatvā rāvaṇasainikam // NsP_51.44 //
sāśvaṃ sasārathiṃ hatvā indrajit taṃ gṛhītavān /
rāvaṇasya puraḥ sthitvā rāmaṃ saṃkīrtya lakṣmaṇam // NsP_51.45 //
sugrīvaṃ ca mahāvīryaṃ dagdhvā laṅkām aśeṣataḥ /
nirbhartsya rāvaṇaṃ duṣṭaṃ punaḥ saṃbhāṣya jānakīm // NsP_51.46 //
bhūyaḥ sāgaram uttīrya jñātīn āsādya vīryavān /
sītādarśanam āvedya hanūmāṃś caiva pūjitaḥ // NsP_51.47 //
vānaraiḥ sārdham āgatya hanumān madhuvanaṃ mahat /
nihatya rakṣapālāṃs tu pāyayitvā ca tanmadhu // NsP_51.48 //
sarve dadhimukhaṃ pātya harṣito haribhiḥ saha /
kham utpatya ca saṃprāpya rāmalakṣmaṇapādayoḥ // NsP_51.49 //
natvā tu hanumāṃs tatra sugrīvaṃ ca viśeṣataḥ /
āditaḥ sarvam āvedya samudrataraṇādikam // NsP_51.50 //
kathayām_asa rāmāya sītā dṛṣṭā mayeti vai /
aśokavanikāmadhye sītā devī suduḥkhitā // NsP_51.51 //
rākṣasībhiḥ parivṛtā tvāṃ smarantī ca sarvadā /
aśrupūrṇamukhī dīnā tava patnī varānanā // NsP_51.52 //
śīlavṛttasamāyuktā tatrāpi janakātmajā /
sarvatrānveṣamāṇena mayā dṛṣṭā pativratā // NsP_51.53 //
mayā saṃbhāṣitā sītā viśvastā raghunandana /
alaṃkāraś ca sumaṇis tayā te preṣitaḥ prabho // NsP_51.54 //
ity uktvā dattavāṃs tasmai cūḍāmaṇim anuttamam /
idaṃ ca vacanaṃ tubhyaṃ patnyā saṃpreṣitaṃ śṛṇu // NsP_51.55 //
citrakūṭe madaṅke tu supte tvayi mahāvrata /
vāyasābhibhavaṃ rājaṃs tat kila smartum arhasi // NsP_51.56 //
alpāparādhe rājendra tvayā balibhuji prabho /
yat kṛtaṃ tan na kartuṃ ca śakyaṃ devāsurair api // NsP_51.57 //
brahmāstraṃ tu tadotsṛṣṭaṃ rāvaṇaṃ kiṃ na jeṣyasi /
ity evamādi bahuśaḥ proktvā sītā ruroda ha /
evaṃ tu duḥkhitā sītā tāṃ moktuṃ yatnam ācara // NsP_51.58 //
ity evam ukte pavanaātmajena sītāvacas tac chubhabhūṣaṇaṃ ca /
śrutvā ca dṛṣṭvā ca ruroda rāmaḥ kapiṃ samāliṅgya śanaiḥ pratasthe // NsP_51.59 //

|| iti śrīnarasiṃhapurāṇe rāmaprādurbhāve ekapañcāso 'dhyāyaḥ || NarP 51 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
iti śrutvā priyāvārtāṃ vāyuputreṇa kīrtitām /
rāmo gatvā samudrāntaṃ vānaraiḥ saha vistṛtaiḥ // NsP_52.1 //
sāgarasya taṭe ramye tālīvanavirājite /
sugrīvo jāmbavāṃś cātha vānarair atiharṣitaiḥ // NsP_52.2 //
saṃkhyātītair vṛtaḥ śrīmān nakṣatrair iva candramāḥ /
anujena ca dhīreṇa vīkṣya tasthau saritpatim // NsP_52.3 //
rāvaṇenātha laṅkāyāṃ sa sūktau bhartsito 'nujaḥ /
vibhīṣaṇo mahābuddhiḥ śāstrajñair mantribhiḥ saha // NsP_52.4 //
narasiṃhe mahādeve śrīdhare bhaktavatsale /
evaṃ rāme 'calāṃ bhaktim āgatya vinayāt tadā // NsP_52.5 //
kṛtāñjalir uvācedaṃ rāmam akliṣṭakāriṇam /
rāma rāma mahābāho devadeva janārdana // NsP_52.6 //
vibhīṣaṇo 'smi māṃ rakṣa ahaṃ te śaraṇaṃ gataḥ /
ity uktvā nipapātātha prāñjalī rāmapādayoḥ // NsP_52.7 //
viditārtho 'tha rāmas tu tam utthāpya mahāmatim /
samudratoyais taṃ vīram abhiṣicya vibhīṣaṇam // NsP_52.8 //
laṅkārājyaṃ tavaiveti proktaḥ saṃbhāṣya tasthivān /
tato vibhīṣaṇenoktaṃ tvaṃ viṣṇur bhuvaneśvaraḥ // NsP_52.9 //
abdhir dadātu mārgaṃ te deva taṃ yācayāmahe /
ityukto vānaraiḥ sārdhaṃ śiśye tatra sa rāghavaḥ // NsP_52.10 //
supte rāme gataṃ tatra trirātram amitadyutau /
tataḥ kruddho jagannātho rāmo rājīvalocanaḥ // NsP_52.11 //
saṃśoṣaṇam apāṃ kartum astram āgneyam ādade /
tadotthāya vacaḥ prāhaḥ lakṣmaṇaś ca ruṣānvitam // NsP_52.12 //
krodhas te layakartā hi enaṃ jahi mahamate /
bhūtānāṃ rakṣaṇārthāya avatāras tvayā kṛtaḥ // NsP_52.13 //
kṣantavyaṃ devadeveśa ity uktvā dhṛtavān śaram /
tato rātritraye yāte kruddhaṃ rāmam avekṣya saḥ // NsP_52.14 //
āgneyāstrāc ca saṃtrastaḥ sāgaro 'bhyetya mūrtimān /
āha rāmaṃ mahādevaṃ rakṣa mām apakāriṇam // NsP_52.15 //
mārgo datto mayā te 'dya kuśalaḥ setukarmaṇi /
nalas ca kathito vīras tena kāraya rāghava // NsP_52.16 //
yāvadiṣṭaṃ tu vistīrṇaṃ setubandhanam uttamam /
tato nalamukhair anyair vānarair amitaujasaiḥ // NsP_52.17 //
bandhayitvā mahāsetuṃ tena gatvā sa rāghavaḥ /
suvelākhyaṃ giriṃ prāptaḥ sthito 'sau vānarair vṛtaḥ // NsP_52.18 //
harmyasthalasthitaṃ duṣṭaṃ rāvaṇaṃ vīkṣya cāṅgadaḥ /
rāmādeśād athotplutya dūtakarmasu tatparaḥ // NsP_52.19 //
prādāt pādapraharaṃ tu roṣād rāvaṇamūrdhani /
vismitaṃ taiḥ suragaṇair vīkṣitaḥ so 'tivīryavān // NsP_52.20 //
sādhayitvā pratijñāṃ tāṃ suvelaṃ punar āgataḥ /
tato vānarasenābhiḥ saṃkhyātītābhir acyutaḥ // NsP_52.21 //
rurodha rāvaṇapurīṃ laṅkāṃ tatra pratāpavān /
rāmaḥ samantād ālokya prāha lakṣmaṇam antike // NsP_52.22 //
tīrṇo 'rṇavaḥ kavaliteva kapīśvarasya senābhaṭair jhaṭiti rākṣasarājadhānī /
yat pauruṣocitam ihāṅkuritaṃ mayā tad daivasya vaśyam aparaṃ dhanuṣo 'tha vāsya // NsP_52.23 //
ḥlakṣmaṇaḥ prāha: kātarajanamanovalambinā kiṃ daivena |
yāval lalāṭaśikharaṃ bhrukuṭir na yāti yāvan na kārmukaśikhām adhirohati jyā /
tāvan niśācarapateḥ paṭim ānametu trailokyamūlavibhujeṣu bhujeṣu darpaḥ // NsP_52.24 //
ḥtadā lakṣmaṇaḥ rāmasya karṇe lagitvā pitṛvadhavairasmaraṇe atha tadbaktivīryaparīkṣaṇāya lakṣaṇavijñānāyādiśyatām aṅgadāya dūtyam |
ḥrāmaḥ sādhu iti bhaṇitvā aṅgadaṃ sabahumānam avalokya ādiśati || NsP_52.25 ||
ḥaṅgada |
pitā te yad vālī balini daśakaṇṭhe kalitavān na śaktās tad vaktuṃ vayam api mudā tena pulakaḥ /
sa eva tvaṃ vyāvartayasi tanujatvena pitṛtāṃ tataḥ kiṃ vaktavyaṃ tilakayati sṛṣṭārthapadavīm // NsP_52.26 //
ḥaṅgado maulimaṇḍalamilatkarayugalena praṇamya yad ājñāpayati devaḥ |
ḥavadhāryatām || NsP_52.27 ||
kiṃ prākāravihāratoraṇavatīṃ laṅkām ihaivānaye kiṃ vā sainyam ahaṃ drutaṃ raghupate tatraiva saṃpādaye /
atyalpaṃ kulaparvatair aviralair badhnāmi vā sāgaraṃ devādeśaya kiṃ karomi sakalaṃ dordaṇḍasādhyaṃ mama // NsP_52.28 //
ḥśrīrāmas tadvacanamātreṇaiva tadbhaktiṃ sāmarthyaṃ cāvekṣya vadati || NsP_52.29 ||
ajñānād athavādhipatyarabhasā vāsmatparokṣe hṛtā sīteyaṃ pravimucyatām iti vaco gatvā daśāsyaṃ vada /
no cel lakṣmaṇamuktamārgaṇagaṇacchedocchalacchoṇitac chatracchannadigantam antakapurīṃ putrair vṛto yāsyasi // NsP_52.30 //
ḥaṅgadaḥ || NsP_52.31 ||
ḥdeva |
saṃdhau vā vigrahe vāpi mayi dūte daśānanī /
akṣatā vā kṣatā vāpi kṣitipīṭhe luṭhiṣyati // NsP_52.32 //
tadā śrīrāmacandreṇa praśasya prahito 'ṅgadaḥ /
uktipratyukticāturyaiḥ parājityāgato ripum // NsP_52.33 //
rāghavasya balaṃ jñātvā cārais tadanujasya ca /
vānarāṇāṃ ca bhīto 'pi nirbhīr iva daśānanaḥ // NsP_52.34 //
laṅkāpurasya rakṣārtham ādideśa sa rākṣasān /
ādiśya sarvato dikṣu putrān āha daśānanaḥ // NsP_52.35 //
dhūmrākṣaṃ dhūmrapānaṃ ca rākṣasā yāta me purīm /
pāśair badhnīta tau martyau amitrāntakavīryavān /
kumbhakarṇo 'pi madbhrātā turyanādaiḥ prabodhitaḥ // NsP_52.36 //
rākṣasāś caiva saṃdiṣṭā rāvaṇena mahābalāḥ /
tasyājñāṃ śirasādāya yuyudhur vānaraiḥ saha // NsP_52.37 //
yudhyamānā yathāśaktyā koṭisaṃkhyās tu rākṣasāḥ /
vānarair nidhanaṃ prāptāḥ punar anyān yathādiśat // NsP_52.38 //
pūrvadvāre daśagrīvo rākṣasān amitaujasaḥ /
te cāpi yudhya haribhir nīlādyair nidhanaṃ gatāḥ // NsP_52.39 //
atha dakṣiṇadigbhāge rāvaṇena niyojitāḥ /
te sarve vānaravarair dāritās tu yamaṃ gatāḥ // NsP_52.40 //
paścime 'ṅgadamukhyaiś ca vānarair atigarvitaiḥ /
rākṣasāḥ parvatākārāḥ prāpitā yamasādanam // NsP_52.41 //
taduttare tu digbhāge rāvaṇena niveśitāḥ /
petus te rākṣasāḥ krūrā maindādyair vānarair hatāḥ // NsP_52.42 //
tato vānarasaṃghās tu laṅkāprākāram ucchritam /
utplutyābhyantarasthāṃś ca rākṣasān baladarpitān // NsP_52.43 //
hatvā śīghraṃ punaḥ prāptāḥ svasenām eva vānarāḥ /
evaṃ hateṣu sarveṣu rākṣaseṣu daśānanaḥ // NsP_52.44 //
rodamānāsu tatstrīṣu nirgataḥ krodhamūrcchitaḥ /
dvāre sa paścime vīro rākṣasair bahubhir vṛtaḥ // NsP_52.45 //
kvāsau rāmeti ca vadan dhanuṣpāṇiḥ pratāpavān /
rathasthaḥ śaravarṣaṃ ca visṛjan vānareṣu saḥ // NsP_52.46 //
tatas tadbāṇachinnāṅgā vānarā dudruvus tadā /
palāyamānāṃs tān dṛṣṭvā vānarān rāghavas tadā // NsP_52.47 //
kasmāt tu vānarā bhagnāḥ kim eṣāṃ bhayam āgatam /
iti rāmavacaḥ śrutvā prāha vākyaṃ vibhīṣaṇaḥ // NsP_52.48 //
śṛṇu rājan mahābāho rāvaṇo nirgato 'dhunā /
tadbāṇachinnā harayaḥ palāyante mahāmate // NsP_52.49 //
ityukto rāghavas tena dhanur udyamya roṣitaḥ /
jyāghoṣatalaghoṣābhyāṃ pūrayām_asa khaṃ diśaḥ // NsP_52.50 //
yuyudhe rāvaṇenātha rāmaḥ kamalalocanaḥ /
sugrīvo jāmbavāṃś caiva hanumān aṅgadas tathā // NsP_52.51 //
vibhīṣaṇo vānarāś ca lakṣmaṇaś cāpi vīryavān /
upetya rāvaṇīṃ senāṃ varṣantīṃ sarvasāyakān // NsP_52.52 //
hastyaśvarathasaṃyuktāṃ te nijaghnur mahābalāḥ /
rāmarāvaṇayor yuddham abhūt tatrāpi bhīṣaṇam // NsP_52.53 //
rāvaṇena visṛṣṭāni śastrāstrāṇi ca yāni vai /
tāni chittvātha śastrais tu rāghavaś ca mahābalaḥ // NsP_52.54 //
śareṇa sārathiṃ hatvā daśabhiś ca mahāhayān /
rāvaṇasya dhanus chittvā bhallenaikena rāghavaḥ // NsP_52.55 //
mukuṭaṃ pañcadaśabhiś chittvā tanmastakaṃ punaḥ /
suvarṇapuṅkhair daśabhiḥ śarair vivyādha vīryavān // NsP_52.56 //
tadā daśāsyo vyathito rāmabāṇair bhṛśaṃ tadā /
viveśa mantribhir nītaḥ svapurīṃ devamardakaḥ // NsP_52.57 //
bodhitas tūryanādais tu gajayūthakramaiḥ śanaiḥ /
punaḥ prākāram ullaṅghya kumbhakarṇo vinirgataḥ // NsP_52.58 //
uttuṅgasthūladeho 'sa bhīmadṛṣṭir mahābalaḥ /
vānarān bhakṣayan duṣṭo vicacāra kṣudhānvitaḥ // NsP_52.59 //
taṃ dṛṣṭvotpatya sugrīvaḥ śūlenorasy atāḍayat /
karṇadvayaṃ karābhyāṃ tu *cchittvā vakreṇa nāsikām // NsP_52.60 //
sarvato yudhyamānāṃś ca rakṣonāthān raṇe 'dhikān /
rāghavo ghātayitvā tu vānarendraiḥ samantataḥ // NsP_52.61 //
cakarta viśikhais tīkṣṇaiḥ kumbhakarṇasya kandharām /
vijityendrajitaṃ sākṣād garuḍenāgatena saḥ // NsP_52.62 //
rāmo lakṣmaṇasaṃyuktaḥ śuśubhe vānarair vṛtaḥ /
vyarthaṃ gate cendrajiti kumbhakarṇe nipātite // NsP_52.63 //
laṅkānāthas tataḥ kruddhaḥ putraṃ triśirasaṃ punaḥ /
atikāyamahākāyau devāntakanarāntakau // NsP_52.64 //
yūyaṃ hatvā tu putrādyā tau narau yudhi nighnata /
tān niyujya daśagrīvaḥ putrān evaṃ punar bravīt // NsP_52.65 //
mahodaramahāpāśvau sārdham etair mahābalaiḥ /
saṃgrāme 'smin ripūn hantuṃ yuvāṃ vrajatam udyatau // NsP_52.66 //
dṛṣṭvā tān āgatāṃś caiva yudhyamānān raṇe ripūn /
anayal lakṣmaṇaḥ ṣaḍbhiḥ śarais tīkṣṇair yamālayam // NsP_52.67 //
vānarāṇāṃ samūhaś ca śiṣṭāṃś ca rajanīcarān /
sugrīveṇa hataḥ kumbho rākṣaso baladarpitaḥ // NsP_52.68 //
nikumbho vāyuputreṇa nihato devakaṇṭakaḥ /
virūpākṣaṃ yudhyamānāṃ gadayā tu vibhīṣaṇaḥ // NsP_52.69 //
bhīmamaindau ca śvapatiṃ vānarendrau nijaghnatuḥ /
aṅgado jāmbavāṃś cātha harayo 'nyān niśācarān // NsP_52.70 //
yudhyamanas tu samare mahālakṣaṃ mahācalam /
jaghāna rāmo 'tha raṇe bāṇavṛṣṭikaraṃ nṛpa // NsP_52.71 //
indrajin mantralabdhaṃ tu ratham āruhya vai punaḥ /
vānareṣu ca sareṣu śaravarṣaṃ vavarṣa saḥ // NsP_52.72 //
rātrau tadbāṇabhinnaṃ tu balaṃ sarvaṃ ca rāghavam /
niśceṣṭam akhilaṃ dṛṣṭvā jāmbavat preritas tadā // NsP_52.73 //
vīryād auṣadham ānīya hanūmān mārutātmajaḥ /
bhūmyāṃ śayānam utthāpya rāmaṃ harigaṇāṃs tathā // NsP_52.74 //
tair eva vānaraiḥ sārdhaṃ jvalitolkākarair niśi /
dāhayām_asa laṅkāṃ tāṃ hastyaśvaratharakṣasām // NsP_52.75 //
varṣantaṃ śarajālāni sarvadikṣu ghano yathā /
sa bhrātrā meghanādaṃ taṃ ghātayām_asa rāghavaḥ // NsP_52.76 //
ghātiteṣv atha rakṣassu putramitrādibandhuṣu /
kāriteṣv atha vighneṣu homajapyādikarmaṇām // NsP_52.77 //
tataḥ kruddho daśagrīvo laṅkādvāre vinirgataḥ /
kvāsau rāma iti brūte mānuṣas tāpasākṛtiḥ // NsP_52.78 //
yoddhā kapibalīty uccair vyāharad rākṣasādhipaḥ /
vegavadbhir vinītaiś ca aśvaiś citrarathe sthitaḥ // NsP_52.79 //
athāyāntaṃ tu taṃ dṛṣṭvā rāmaḥ prāha daśānanam /
rāmo 'ham atra duṣṭātmann ehi rāvaṇa māṃ prati // NsP_52.80 //
ityukte lakṣmaṇaḥ prāha rāmaṃ rājīvalocanam /
anena rākṣasā yotsye tvaṃ tiṣṭheti mahābalaḥ // NsP_52.81 //
tatas tu lakṣmaṇo gatvā rurodha śaravṛṣṭibhiḥ /
viṃśadbāhuvisṛṣṭais tu śastrāstrair lakṣmaṇaṃ yudhi // NsP_52.82 //
rurodha sa daśagrīvaḥ tayor yuddham abhūn mahat /
devā vyomni vimānasthā vīkṣya tasthur mahāhavam // NsP_52.83 //
tato rāvaṇaśastrāṇi *cchittvā svais tīkṣṇasāyakaiḥ /
lakṣmaṇaḥ sārathiṃ hatvā tasyāśvān api bhallakaiḥ // NsP_52.84 //
rāvaṇasya dhanuś chittvā dhvajaṃ ca niśitaiḥ śaraiḥ /
vakṣaḥsthalaṃ mahāvīryo vivyādha paravīrahā // NsP_52.85 //
tato rathān nipatyādhaḥ kṣipraṃ rākṣasanāyakaḥ /
śaktiṃ jagrāha kupito ghaṇṭānādavinādinīm // NsP_52.86 //
agnijvālājvalajjihvāṃ maholkāsadṛśadyutim /
dṛḍhamuṣṭyā tu nikṣiptā śaktiḥ sā lakṣmaṇorasi // NsP_52.87 //
vidāryāntaḥpraviṣṭātha devās trastās tato 'mbare /
lakṣmaṇaṃ patitaṃ dṛṣṭvā rudadbhir vānareśvaraiḥ // NsP_52.88 //
duḥkhitaḥ śīghram āgamya tatpārśvaṃ prāha rāghavaḥ /
kva gato hanumān vīro mitro me pavanātmajaḥ // NsP_52.89 //
yadi jīvati me bhrātā kathaṃcit patito bhuvi /
ityukte hanumān rājan vīro vikhyātapauruṣaḥ // NsP_52.90 //
baddhvāñjaliṃ babhāṣedaṃ dehy anujñāṃ sthito 'smi bhoḥ /
rāmaḥ prāha mahāvīra viśalyakaraṇī mama // NsP_52.91 //
anujaṃ virujaṃ śīghraṃ kuru mitra mahābala /
tato vegāt samutpatya gatvā droṇagiriṃ kapiḥ // NsP_52.92 //
baddhvā ca śighram ānīya lakṣmaṇaṃ nīrujaṃ kṣaṇāt /
cakāra devadeveśāṃ paśyatāṃ rāghavasya ca // NsP_52.93 //
tataḥ kruddho jagannātho rāmaḥ kamalalocanaḥ /
rāvaṇasya balaṃ śiṣṭaṃ hastyaśvaratharākṣasam // NsP_52.94 //
hatvā kṣaṇena rāmas tu taccharīraṃ tu sāyakaiḥ /
tīkṣṇair jarjaritaṃ kṛtvā tasthivān vānarair vṛtaḥ // NsP_52.95 //
astaceṣṭo daśagrīvaḥ saṃjñāṃ prāpya śanaiḥ punaḥ /
utthāya rāvaṇaḥ kruddhaḥ siṃhanādaṃ nanāda ca // NsP_52.96 //
tannādaśravaṇair vyomni vitrasto devatāgaṇaḥ /
etasminn eva kale tu rāmaṃ prāpya mahāmuniḥ // NsP_52.97 //
rāvaṇe baddhavairas tu agastyo vai jayapradam /
ādityahṛdayaṃ nāma mantraṃ prādāj jayapradam // NsP_52.98 //
rāmo 'pi japtvā tanmantram agastyoktaṃ jayapradam /
taddattaṃ vaiṣṇavaṃ cāpam atulaṃ sadguṇaṃ dṛḍham // NsP_52.99 //
pūjayitvā tad ādāya sajyaṃ kṛtvā mahābalaḥ /
sauvarṇapuṅkhais tīkṣṇais tu śarair marmavidāraṇaiḥ // NsP_52.100 //
yuyudhe rākṣasendreṇa raghunāthaḥ pratāpavān /
tayos tu yudhyatos tatra bhīmaśaktyor mahāmate // NsP_52.101 //
parasparavisṛṣṭas tu vyomni saṃvarddhito 'nalaḥ /
samutthito nṛpaśreṣṭha rāmarāvaṇayor yudhi // NsP_52.102 //
saṃgare vartamāne tu rāmo dāśarathis tadā /
padātir yuyudhe vīro rāmo 'nuktaparākramaḥ // NsP_52.103 //
sahasrāśvayutaṃ divyaṃ rathaṃ mātalim eva ca /
preṣayām_asa devendro mahāntaṃ lokaviśrutam // NsP_52.104 //
rāmas tam ratham āruhya pūjyamānaḥ surottamaiḥ /
mātulyuktopadeśas tu rāmacandraḥ pratāpavān // NsP_52.105 //
brahmadattavaraṃ duṣṭaṃ brahmāstreṇa daśānanam /
jaghāna vairiṇaṃ krūraṃ rāmadevaḥ pratāpavān // NsP_52.106 //
rāmeṇa nihate tatra rāvaṇe sagaṇe ripau /
indrādyā devatāḥ sarvāḥ parasparam athābruvan // NsP_52.107 //
rāmo bhūtvā harir yasmād asmākaṃ vairiṇaṃ raṇe /
anyair avadhyam apy enaṃ jaghāna yudhi rāvaṇam // NsP_52.108 //
tasmāt taṃ rāmanāmānam anantam aparājitam /
pūjayāmo 'vatīryainam ity uktvā te divaukasaḥ // NsP_52.109 //
nānāvimānaiḥ śrīmadbhir avatīrya mahītale /
rudrendravasucandrādyā vidhātāraṃ sanātanam // NsP_52.110 //
viṣṇuṃ jiṣṇuṃ jaganmūrtiṃ sānujaṃ rāmam avyayam /
taṃ pūjayitvā vidhivat parivāryopatasthire // NsP_52.111 //
rāmo 'yaṃ dṛśyatāṃ devā lakṣmaṇo 'yaṃ vyavasthitaḥ /
sugrīvo raviputro 'yaṃ vāyuputro 'yam āsthitaḥ // NsP_52.112 //
aṅgadādyā ime sarve ity ūcus te divaukasaḥ /
gandhāmoditadikpālā bhramarālipadānugā // NsP_52.113 //
devastrīkaranirmuktā rāmamūrdhani śobhitā /
papāta puṣpavṛṣṭis tu lakṣmaṇasya ca mūrdhani // NsP_52.114 //
tato brahmā samāgatya haṃsayānena rāghavam /
amoghākhyena stotreṇa stutvā rāmam avocata // NsP_52.114 //

brahmovāca:
tvaṃ viṣṇur ādir bhūtānām ananto jñānadṛk prabhuḥ /
tvam eva śāśvataṃ brahma vedānte viditaṃ param // NsP_52.116 //
tvayā yad adya nihato rāvaṇo lokarāvaṇaḥ /
tadāśru sarvalokānāṃ devānāṃ karma sādhitam // NsP_52.117 //
ityukte padmayonau tu śaṃkaraḥ pritim āsthitaḥ /
praṇamya rāmaṃ tasmai taṃ bhūyo daśarathaṃ nṛpam // NsP_52.118 //
darśayitvā gato devaḥ sītā suddheti kīrtayan /
tato bāhubalaprāptaṃ vimānaṃ puṣpakaṃ śubham // NsP_52.119 //
pūtām āropya sītāṃ tām ādiṣṭaḥ pavanātmajaḥ /
tatas tu jānakīṃ devīṃ viśokāṃ bhūṣaṇānvitām // NsP_52.120 //
vanditāṃ vānarendrais tu sārdhaṃ bhrātā mahābalaḥ /
pratiṣṭhāpya mahādevaṃ setumadhye sa rāghavaḥ // NsP_52.121 //
labdhavān paramaṃ bhaktiṃ śive śaṃbhor anugrahāt /
rāmeśvara iti khyāto mahādevaḥ pinākadhṛk // NsP_52.122 //
tasya darśanamātreṇa sarvahatyāṃ vyapohati /
rāmas tīrṇapratijño 'sau bharatāsaktamānasaḥ // NsP_52.123 //
tato 'yodhyāṃ purīṃ divyāṃ gatvā tasyāṃ dvijottamaiḥ /
abhiṣikto vasiṣṭhādyair bharatena prasāditaḥ /
akarod dharmato rājyaṃ ciraṃ rāmaḥ pratāpavān // NsP_52.124 //
yajñādikaṃ karma nijaṃ ca kṛtvā paurais tu rāmo divam āruroha /
rājan mayā te kathitaṃ samāsato rāmasya bhūmyāṃ caritaṃ mahātmanaḥ /
idaṃ subhaktyā paṭhatāṃ ca śṛṇvatāṃ dadāti rāmaḥ svapadaṃ jagatpatiḥ // NsP_52.125 //

|| iti śrīnarasiṃhapurāṇe rāmaprādurbhāve dvipañcāśo 'dhyāyaḥ || NarP 52 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
ataḥ paraṃ pravakṣyāmi prādurbhāvadvayaṃ śubham /
tṛtīyasya tu rāmasya kṛṣṇasya tu samāsataḥ // NsP_53.1 //
purā hy asurabhārārtā mahī prāha nṛpottama /
āsīnaṃ devamadhye tu brahmāṇaṃ kamalāsanam // NsP_53.2 //
devāsure hatā ye tu viṣṇunā daityadānavāḥ /
te sarve kṣatriyā jātāḥ kaṃsādyāḥ kamalodbhava // NsP_53.3 //
tadbhūribhārasaṃprāptā sīdantī caturānana /
mama tadbhārahāniḥ syād yathā deva tathā kuru // NsP_53.4 //
tayaivam ukto brahmātha devaiḥ saha jagāma ha /
kṣīrodasyottaraṃ kūlaṃ viṣṇuṃ bhaktivibodhitam // NsP_53.5 //
tatra gatvā jagatsraṣṭā devaiḥ sārdhaṃ janārdanam /
narasiṃhaṃ mahādevaṃ gandhapuṣpādibhiḥ kramāt // NsP_53.6 //
abhyarcya bhaktyā govindaṃ vākpuṣpeṇa ca keśavam /
pūjayām_asa rājendra tena tuṣṭo jagatpatiḥ // NsP_53.7 //

rājovāca:
vākpuṣpeṇa kathaṃ brahman brahmāpy arcitavān harim /
tan me kathaya viprendra brahmoktaṃ stotram uttamam // NsP_53.8 //

mārkaṇḍeya uvāca:
śṛṇu rājan pravakṣyāmi stotraṃ brahmamukheritam /
sarvapāpaharaṃ puṇyaṃ viṣṇutuṣṭikaraṃ param // NsP_53.9 //
tam ārādhya jagannātham ūrdhvabāhuḥ pitāmahaḥ /
bhūtvaikāgramanā rājann idaṃ stotram udīrayat // NsP_53.10 //

brahmovāca:
namāmi devaṃ naranātham acyutaṃ nārāyaṇaṃ lokaguruṃ sanātanam /
anādim avyaktam acintyam avyayaṃ vedāntavedyaṃ puruṣottamaṃ harim // NsP_53.11 //
ānandarūpaṃ paramaṃ parāt paraṃ cidātmakaṃ jñānavatāṃ parāṃ gatim /
sarvātmakaṃ sarvagataikarūpaṃ dhyeyasvarūpaṃ praṇamāmi mādhavam // NsP_53.12 //
bhaktapriyaṃ kāntam atīvaṃ nirmalaṃ surādhipaṃ sūrijanair abhiṣṭutam /
caturbhujaṃ nīrajavarṇam īśvaraṃ rathāṅgapāṇiṃ praṇato 'smi keśavam // NsP_53.13 //
gadāsiśaṅkhābjakaraṃ śriyaḥ patiṃ sadāśivaṃ śārṅgadharaṃ raviprabham /
pītāmbaraṃ hāravirājitodaraṃ namāmi viṣṇuṃ satataṃ kirīṭinam // NsP_53.14 //
gaṇḍasthalāsaktasuraktakuṇḍalaṃ sudīpitāśeṣadiśaṃ nijatviṣā /
gandharvasiddhair upagītam ṛgdhvaniṃ janārdanaṃ bhūtapatiṃ namāmi tam // NsP_53.15 //
hatvāsurān pāti yuge yuge surān svadharmasaṃsthān bhuvi saṃsthito hariḥ /
karoti sṛṣṭiṃ jagataḥ kṣayaṃ yas taṃ vāsudevaṃ praṇato 'smi keśavam // NsP_53.16 //
yo matsyarūpeṇa rasātalasthitān vedān samāhṛtya mama pradattavān /
nihatya yuddhe madhukaiṭabhāv ubhau taṃ vedavedyaṃ praṇato 'smy ahaṃ sadā // NsP_53.17 //
devāsuraiḥ kṣīrasamudramadhyato nyasto girir yena dhṛtaḥ purā mahān /
hitāya kaurmaṃ vapur āsthito yas taṃ viṣṇum ādyaṃ praṇato 'smi bhāskaram // NsP_53.18 //
hatvā hiraṇyākṣam atīvaṃ darpitaṃ varāharūpī bhagavān sanātanaḥ /
yo bhūmim etāṃ sakalāṃ samuddharaṃs taṃ vedamūrtiṃ praṇamāmi sūkaram // NsP_53.19 //
kṛtvā nṛsiṃhaṃ vapur ātmanaḥ paraṃ hitāya lokasya sanātano hariḥ /
jaghāna yas tīkṣṇanakhair diteḥ sutaṃ taṃ nārasiṃhaṃ puruṣaṃ namāmi // NsP_53.20 //
yo vāmano 'sau bhagavān janārdano baliṃ babandha tribhir ūrjitaiḥ padaiḥ /
jagattrayaṃ kramya dadau puraṃdare tad evaṃ ādyaṃ praṇato 'smi vāmanam // NsP_53.21 //
yaḥ kārtavīryaṃ nijaghāna roṣāt triḥsaptakṛtvaḥ kṣitipātmajān api /
taṃ jāmadagnyaṃ kṣitibhāranāśakaṃ nato 'smi viṣṇuṃ puruṣottamaṃ sadā // NsP_53.22 //
setuṃ mahāntaṃ jaladhau babandha yaḥ saṃprāpya laṅkāṃ sagaṇaṃ daśānanam /
jaghāna bhṛtyai jagatāṃ sanātanaṃ taṃ rāmadevaṃ satataṃ nato 'smi // NsP_53.23 //
yathā tu vārāhanṛsiṃharūpaiḥ kṛtaṃ tvayā deva hitaṃ surāṇām /
tathādya bhūmeḥ kuru bhārahāniṃ prasīda viṣṇo bhagavan namas te // NsP_53.24 //

śrīmārkaṇḍeya uvāca:
iti stuto jagannāthaḥ śrīdharaḥ padmayoninā /
āvir babhūva bhagavān śaṅkhacakragadādharaḥ // NsP_53.25 //
uvāca ca hṛṣīkeśaḥ padmayoniṃ surān api /
stutyānayāhaṃ saṃtuṣṭaḥ pitāmaha divaukasaḥ // NsP_53.26 //
paṭhatāṃ pāpanāśāya nṛṇāṃ bhaktimatām api /
yato 'smi prakaṭībhūto durlabho 'pi hariḥ surāḥ // NsP_53.27 //
devaiḥ sendraiḥ sarudrais tu pṛthvyā ca prārthito hy aham /
padmayone vadādya tvaṃ śrutvā tat karavāṇi te // NsP_53.28 //
ityukte viṣṇunā prāha brahmā lokapitāmahaḥ /
daityānāṃ gurubhāreṇa pīḍiteyaṃ mahī bhṛśam // NsP_53.29 //
laghvīm imāṃ kārayituṃ tvayāhaṃ puruṣottama /
tenāgataḥ suraiḥ sārdhaṃ nānyad astīti kāraṇam // NsP_53.30 //
ityukto bhagavān prāha gacchadhvam amarāḥ svayam /
sthānaṃ nirāmayāḥ sarve padmayonis tu gacchatu // NsP_53.31 //
devakyāṃ vasudevāc ca avatīrya mahītale /
sitakṛṣṇe ca macchaktī kaṃsādīn ghātayiṣyataḥ // NsP_53.32 //
ity ākarṇya harer vākyaṃ hariṃ natvā yayuḥ surāḥ /
gateṣu tridivaukaḥsu devadevo janārdanaḥ // NsP_53.33 //
śiṣṭānāṃ pālanārthāya duṣṭanigrahaṇāya ca /
preṣayām_asa te śaktī sitakṛṣṇe svake nṛpa // NsP_53.34 //
tayoḥ sitā ca rohiṇyāṃ vasudevād babhūva ha /
tadvat kṛṣṇā ca devakyāṃ vasudevād babhūva ha // NsP_53.35 //
rauhiṇeyo 'tha puṇyātmā rāmanāmāśrito mahān /
devakīnandanaḥ kṛṣṇas tayoḥ karma śṛṇuṣva me // NsP_53.36 //
gokule bālakāle tu rākṣasī śakunī niśi /
rāmeṇa nihatā rājan tathā kṛṣṇena pūtanā // NsP_53.37 //
dhenukaḥ sagaṇas tāla- vane rāmeṇa ghātitaḥ /
śakaṭaś cārjunau vṛkṣau tadvat kṛṣṇena ghātitau // NsP_53.38 //
pralambo nidhanaṃ nīto daityo rāmeṇa muṣṭinā /
kāliyo damitas toye kālindyāṃ viṣapannagaḥ // NsP_53.39 //
govardhanaś ca kṛṣṇena dhṛto varṣati vāsave /
gokulaṃ rakṣatā tena ariṣṭaś ca nipātitaḥ // NsP_53.40 //
keśī ca nidhanaṃ nīto duṣṭavājī mahāsuraḥ /
akrūreṇa ca tau nītau mathurāyāṃ mahātmanā // NsP_53.41 //
dadarśa tu nimagnaś ca rāmakṛṣṇau mahāmate /
svaṃ svaṃ rūpaṃ jale tasya akrūrasya vibhūtidam // NsP_53.42 //
anayor bhāvam atulaṃ jñātvā dṛṣṭvā ca yādavāḥ /
babhūvuḥ prītamanaso hy akrūraś ca nṛpātmaja // NsP_53.43 //
durvacaś ca prajalpantaṃ kaṃsasya rajakaṃ tataḥ /
kṛṣṇo jaghāna rāmaś ca tadvastraṃ brahmaṇe dadau // NsP_53.44 //
mālākāreṇa bhaktyā tu sumanobhiḥ prapūjitau /
tatas tasya varān dattvā durlabhān rāmakeśavau // NsP_53.45 //
gacchantau rājamārge tu kubjayā pūjitau tataḥ /
tatkauṭilyam apānīya virūpaṃ kārmukaṃ tataḥ // NsP_53.46 //
babhañja kṛṣṇo balavān kaṃsasyākṛṣya tatkṣaṇāt /
rakṣapālān jaghānātha rāmas tatra khalān bahūn /
hatvā kuvalayākhyaṃ ca gajaṃ rāmajanārdanau // NsP_53.47 //
praviśya raṅgaṃ gajadantapāṇī madānuliptau vasudevaputrau /
yuddhe tu rāmo nijaghāna mallaṃ śailopamaṃ muṣṭikam avyayātmā // NsP_53.48 //
kṛṣṇo 'pi cāṇūram atiprasiddhaṃ balena vīryeṇa ca kaṃsamallakam /
yuddhvā tu tenātha ciraṃ jaghāna taṃ daityamallaṃ janasaṃsadīśaḥ // NsP_53.49 //
mṛtasya mallasya ca muṣṭikasya mitraṃ punaḥ puṣkarakaṃ sa rāmaḥ /
yuddhārtham utthāya kṛtakṣaṇaṃ taṃ muṣṭiprahāreṇa jaghāna vīraḥ // NsP_53.50 //
kṛṣṇaḥ punas tān sakalān nihatya nigṛhya kaṃsaṃ vinipātya bhūmau /
svayaṃ ca dehe vinipatya tasya hatvā tathorvyāṃ nicakarṣa kṛṣṇaḥ // NsP_53.51 //
hate tu kaṃse hariṇātikruddho bhrātāpi tasyātiruṣeṇa cotthitaḥ /
sunābhasaṃjño balavīryayukto rāmeṇa nīto yamasādanaṃ kṣaṇāt // NsP_53.52 //
tau vandya mātāpitarau suhṛṣṭau janaiḥ samastair yadubhiḥ susaṃvṛtau /
kṛtvā nṛpaṃ cograsenaṃ yadūnāṃ sabhāṃ sudharmāṃ dadatur mahendrīm // NsP_53.53 //
sarvajñabhāvāv api rāmakṛṣṇau saṃprāpya sāṃdīpanito 'stravidyām /
guroḥ kṛte pañcajanaṃ nihatya yamaṃ ca jitvā gurave sutaṃ dadau // NsP_53.54 //
nihatya rāmo magadheśvarasya balaṃ samastaṃ bahuśaḥ samāgatam /
divyāstrapūrair amarāv imāv ubhau śubhāṃ purīṃ cakratuḥ sāgarānte // NsP_53.55 //
tasyāṃ vidhāyātha janasya vāsaṃ hatvā śṛgālaṃ harir avyayātmā /
dagdhvā mahāntaṃ yavanaṃ hy upāyād varaṃ ca dattvā nṛpater jagāma // NsP_53.56 //
rāmo 'tha saṃśāntasamastavigrahaḥ saṃprāpya nandasya punaḥ sa gokulam /
vṛndāvane gopajanaiḥ subhāṣitaḥ sīreṇa rāmo yamunāṃ cakarṣa // NsP_53.57 //
saṃprāpya bhāryām atha revatīṃ ca reme tayā dvāravatīṃ sa lāṅgalī /
kṣātreṇa saṃprāpya tadā sa rukmiṇīṃ kṛṣṇo 'pi reme puruṣaḥ purāṇaḥ // NsP_53.58 //
dyūte kaliṅgarājasya dantān utpāṭya lāṅgalī /
jaghānāṣṭapadenaiva rukmiṇaṃ cānṛtānvitam // NsP_53.59 //
kṛṣṇaḥ prāgjyotiṣo daityān hayagrīvādikān bahūn /
hatvā tu narakaṃ cāpi jagrāha ca mahad dhanam // NsP_53.60 //
adityai kuṇḍale dattvā jitvendraṃ daivataiḥ saha /
gṛhītvā pārijātaṃ tu tato dvārāvatīṃ purīm // NsP_53.61 //
kurubhiś ca dhṛtaṃ sāmbaṃ rāma eko mahābalaḥ /
kurūṇāṃ bhayam utpādya mocayām_asa vīryavān // NsP_53.62 //
bāṇabāhuvanaṃ chinnaṃ kṛṣṇena yudhi dhīmatā /
rāmeṇa tadbalaṃ nītaṃ kṣayaṃ koṭiguṇaṃ kṣaṇāt // NsP_53.63 //
devāpakārī rāmeṇa nihato vānaro mahān /
tato 'rjunasya sāhāyyaṃ kurvatā kaṃsaśatruṇā // NsP_53.64 //
sarvabhūtavadhād rājan bhuvo bhāro 'varopitaḥ /
tīrthayātrā kṛtā tadvad rāmeṇa jagataḥ kṛte // NsP_53.65 //
rāmeṇa nihitā ye tu tān na saṃkhyātum utsahe /
evaṃ tau rāmakṛṣṇau tu kṛtvā duṣṭavadhaṃ nṛpa // NsP_53.66 //
avatārya bhuvo bhāraṃ jagmatuḥ svecchayā divam /
ity etau kathitau divyau prādurbhāvau mayā tava /
saṃkṣepād rāmakṛṣṇasya kālkyaṃ śṛṇu mamādhunā // NsP_53.67 //
itthaṃ hi śaktī sitakṛṣṇarūpe harer anantasya mahābalāḍhye /
kṛtvā tu bhūmer nṛpa bhārahāniṃ punaś ca viṣṇuṃ pratijagmatus te // NsP_53.68 //

|| iti śrīnarasiṃhapurāṇe kṛṣṇaprādurbhāve nāma tripañcāśo 'dhyāyaḥ || NarP 53 ||

____________________________________________________________________________


mārkaṇḍeya uvāca:
ataḥparaṃ pravakṣyāmi śṛṇu rājan samāhitaḥ /
prādurbhāvaṃ hareḥ puṇyaṃ kalkyākhyaṃ pāpanāśanam // NsP_54.1 //
kalikālena rājendra naṣṭe dharme mahītale /
vṛddhiṃ gate tathā pāpe vyādhisaṃpīḍite jane // NsP_54.2 //
devaiḥ saṃprārthito viṣṇuḥ kṣīrābdhau stutipūrvakam /
sāmbhalākhye mahāgrāme nānājanasamākule // NsP_54.3 //
nāmnā viṣṇuyaśaḥputraḥ kalkī rājā bhaviṣyati /
aśvam āruhya khaḍgena mleccchān utsādayiṣyati // NsP_54.4 //
mlecchān samastān kṣitināśabhūtān hatvā sa kalkī puruṣottamāṃśaḥ /
kṛtvā ca yāgaṃ bahukāñcanākhyaṃ saṃsthāpya dharmaṃ divam āruroha // NsP_54.5 //
daśāvatārāḥ kathitās tavaiva harer mayā pārthiva pāpahantuḥ /
imaṃ sadā yas tu nṛsiṃhabhaktaḥ śṛṇoti nityaṃ sa tu yāti viṣṇum // NsP_54.6 //

rājovāca:
tava prasādād viprendra prādurbhāvāḥ śrutā mayā /
nārāyaṇasya devasya śṛṇvatāṃ kalmaṣāpahāḥ // NsP_54.7 //
kaliṃ vistarato brūhi tvaṃ hi sarvavidāṃ vara /
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca munisattama // NsP_54.8 //
kimāhārāḥ kimācārā bhaviṣyanti kalau yuge // NsP_54.9ab //

sūta uvāca:
śṛṇudhvam ṛṣayaḥ sarve bharadvājena saṃyutāḥ // NsP_54.9cd //
sarve dharmā vinaśyanti kṛṣṇe kṛṣṇatvam āgate /
tasmāt kalir mahāghoraḥ sarvapāpasya sādhakaḥ // NsP_54.10 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā dharmaparāṅmukhāḥ /
ghore kaliyuge prāpte dvijadevaparāṅmukhāḥ // NsP_54.11 //
vyājadharmaratāḥ sarve dambhācāraparāyaṇāḥ /
asūyāniratāś caiva vṛthāhaṃkāradūṣitāḥ // NsP_54.12 //
sarvaiḥ saṃkṣipyate satyaṃ naraiḥ paṇḍitagarvitaiḥ /
aham evādhika iti sarva eva vadanti vai // NsP_54.13 //
adharmalolupāḥ sarve tathānyeṣāṃ ca nindakāḥ /
ataḥ svalpāyuṣaḥ sarve bhaviṣyanti kalau yuge // NsP_54.14 //
alpāyuṣṭvān manuṣyāṇāṃ na vidyāgrahaṇaṃ dvijāḥ /
vidyāgrahaṇaśūnyatvād adharmo vartate punaḥ // NsP_54.15 //
brāhmaṇādyās tathā varṇāḥ saṃkīryante parasparam /
kāmakrodhaparā mūḍhā vṛthā saṃtāpapīḍitāḥ // NsP_54.16 //
baddhavairā bhaviṣyanti parasparavadhepsavaḥ /
brāhmaṇāḥ kṣatriyā vaiśyāḥ sarve dharmaparāṅmukhāḥ // NsP_54.17 //
śūdratulyā bhaviṣyanti tapaḥsatyavivarjitāḥ /
uttamā nīcatāṃ yānti nīcāś cottamatāṃ tathā // NsP_54.18 //
rājāno dravyaniratās tathā lobhaparāyaṇāḥ /
dharmakañcukasaṃvītā dharmavidhvaṃsakāriṇaḥ // NsP_54.19 //
ghore kaliyuge prāpte sarvādharmasamanvite /
yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati // NsP_54.20 //
pitṝn putrā niyokṣyanti vadhvaḥ śvaśrūś ca karmasu /
patīn putrān vañcayitvā gamiṣyanti striyo 'nyataḥ // NsP_54.21 //
puruṣālpaṃ bahustrīkaṃ śvabāhulyaṃ gavāṃ kṣayaḥ dhanāni ślaghanīyāni satāṃ vṛttam apūjitam /
khaṇḍavarṣī ca parjanyaḥ panthānas taskarāvṛtāḥ sarvaḥ sarvaṃ ca jānāti vṛddhān anupasevya ca // NsP_54.22 //
na kaścid akavir nāma surāpā brahmavādinaḥ /
kiṃkarāś ca bhaviṣyanti śūdrāṇāṃ ca dvijātayaḥ // NsP_54.23 //
dviṣanti pitaraṃ putrāḥ guruṃ śiṣyā dviṣanti ca /
patiṃ ca vanitā dveṣṭi kalau ghore samāgate // NsP_54.24 //
lobhābhibhūtamanasaḥ sarve duṣkarmaśīlinaḥ /
parānnalolupā nityaṃ bhaviṣyanti dvijātayaḥ // NsP_54.25 //
parastrīniratāḥ sarve paradravyaparāyaṇāḥ /
ghore kaliyuge prāpte naraṃ dharmaparāyaṇam // NsP_54.26 //
asūyāniratāḥ sarve upahāsaṃ prakurvate /
na vratāni cariṣyanti brāhmaṇā vedanindakāḥ // NsP_54.27 //
na yakṣyanti na hoṣyanti hetuvādair vikutsitāḥ /
dvijāḥ kurvanti dambhārthaṃ pitṛyajñādikāḥ kriyāḥ // NsP_54.28 //
na pātreṣv eva dānāni kurvanti na narās tathā /
kṣīropādhinimittena goṣu prītiṃ prakurvate // NsP_54.29 //
badhnanti ca dvijān eva dhanārthaṃ rājakiṃkarāḥ /
dānayajñajapādīnāṃ vikrīṇante phalaṃ dvijāḥ // NsP_54.30 //
pratigrahaṃ prakurvanti caṇḍālāder api dvijāḥ /
kaleḥ prathamapāde 'pi vinindanti hariṃ narāḥ // NsP_54.31 //
yugānte ca harer nāma naiva kaścit smariṣyati /
śūdrastrīsaṅganiratā vidhavāsaṅgalolupāḥ // NsP_54.32 //
śūdrānnabhoganiratā bhaviṣyanti kalau dvijāḥ /
na ca dvijātiśūsrūṣāṃ na svadharmapravartanam // NsP_54.33 //
kariṣyanti tadā śūdrāḥ pravrajyāliṅgino 'dhamāḥ /
sukhāya parivītāś ca jaṭilā bhasmadhūrdharāḥ // NsP_54.34 //
śūdrā dharmān pravakṣyanti kūṭabuddhiviśāradāḥ /
ete cānye ca bahavaḥ pāṣaṇḍā viprasattamāḥ // NsP_54.35 //
brāhmaṇāḥ kṣatriyā vaiśyā bhaviṣyanti kalau yuge /
gītavādyaratā viprā vedavādaparāṅmukhāḥ // NsP_54.36 //
bhaviṣyanti kalau prāpte śūdramārgapravartinaḥ /
alpadravyā vṛthāliṅgā vṛthāhaṃkāradūṣitāḥ // NsP_54.37 //
hartāro na ca dātāro bhaviṣyanti kalau yuge /
pratigrahaparā nityaṃ dvijāḥ sanmārgaśīlinaḥ // NsP_54.38 //
ātmastutiparāḥ sarve paranindāparās tathā /
viśvāsahīnāḥ puruṣā devavedadvijātiṣu // NsP_54.39 //
asaṃśrutoktivaktāro dvijadveṣaratās tathā /
svadharmatyāginaḥ sarve kṛtaghnā bhinnavṛttayaḥ // NsP_54.40 //
yācakāḥ piśunāś caiva bhaviṣyanti kalau yuge /
parāpavādaniratā ātmastutiparāyaṇāḥ // NsP_54.41 //
parasvaharaṇopāya- cintakāḥ sarvadā janāḥ /
atyāhlādaparās tatra bhuñjānāḥ paraveśmani // NsP_54.42 //
tasminn eva dine prāyo devatārcanatatparāḥ /
tatraiva nindāniratā bhuktvā caikatra saṃsthitāḥ // NsP_54.43 //
dvijāś ca kṣatriyā vaiśyāḥ śūdrāś cānye ca jātayaḥ /
atyantakāminaś caiva saṃkīryante parasparam // NsP_54.44 //
na śiṣyo na guruḥ kaścin na putro na pitā tathā /
na bhāryā na patiś caiva bhavitā tatra saṃkare // NsP_54.45 //
śūdravṛttyaiva jīvanti dvijā narakabhoginaḥ /
anāvṛṣṭibhayaprāyā gaganāsaktadṛṣṭayaḥ // NsP_54.46 //
bhaviṣyanti janāḥ sarve tadā kṣudbhayakātarāḥ /
annopādhinimittena śiṣyān gṛhṇanti bhikṣavaḥ // NsP_54.47 //
ubhābhyām api pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ /
kurvantyo gurubhartṛṇām ājñā bhetsyanti tā hitāḥ // NsP_54.48 //
yadā yadā na yakṣyanti na hoṣyanti dvijātayaḥ /
tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ // NsP_54.49 //
sarvadharmeṣu naṣṭeṣu yāti niḥśrīkatāṃ jagat // NsP_54.50ab //

sūta uvāca:
evaṃ kaleḥ svarūpaṃ tat kathitaṃ viprasattamāḥ // NsP_54.50cd //
haribhaktiparān evaṃ na kalir bādhate dvijāḥ /
tapaḥ paraṃ kṛtayuge tretāyāṃ dhyānam eva hi // NsP_54.51 //
dvāpare yajñam evāhur dānam ekaṃ kalau yuge /
yatate daśabhir varṣais tretāyāṃ hāyanena tat // NsP_54.52 //
dvāpare tac ca māsena ahorātreṇa tat kalau /
dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan // NsP_54.53 //
yad āpnoti tad āpnoti kalau saṃkīrtya keśavam /
samastajagadādhāraṃ paramārthasvarūpiṇam // NsP_54.54 //
ghore kaliyuge prāpte viṣṇuṃ dhyāyan na sīdati /
aho 'tīva mahābhāgyāḥ sakṛd ye keśavārcakāḥ // NsP_54.55 //
ghore kaliyuge prāpte sarvakarmabahiṣkṛte /
nyūnātiriktatā na syāt kalau vedoktakarmaṇām // NsP_54.56 //
harismaraṇam evātra saṃpūrṇaphaladāyakam /
hare keśava govinda vāsudeva jaganmaya // NsP_54.57 //
janārdana jagaddhāma pītāmbaradharācyuta /
itīrayanti ye nityaṃ na hi tān bādhate kaliḥ // NsP_54.58 //
aho hariparā ye tu kalau sarvabhayaṃkare /
te sabhāgyā mahātmānas tatsaṃgatiratā api // NsP_54.59 //
harināmaparā ye ca harikīrtanatatparāḥ /
haripūjāratā ye ca te kṛtārthā na saṃśayaḥ // NsP_54.60 //
ity etad vaḥ samākhyātaṃ sarvaduḥkhanivāraṇam /
samastapuṇyaphaladaṃ kalau viṣṇoḥ prakīrtanam // NsP_54.61 //

|| ity śrīnarasiṃhapurāṇe kalilakṣaṇakīrtanaṃ catuḥpañcāśo 'dhyāyaḥ || NarP 54 ||

____________________________________________________________________________


rājovāca:
mārkaṇḍeya kathaṃ śukraḥ purā balimakhe guruḥ /
vāmanena sa viddhākṣaḥ stutvā tallabdhavān katham // NsP_55.1 //

mārkaṇḍeya uvāca:
vāmanena sa viddhākṣo bahutīrtheṣu bhārgavaḥ /
jāhnavīsalile sthitvā devam abhyarcya vāmanam // NsP_55.2 //
ūrdhvabāhuḥ sa deveśaṃ śaṅkhacakragadādharam /
hṛdi saṃcintya tuṣṭāva narasiṃhaṃ sanātanam // NsP_55.3 //

śukra uvāca:
namāmi devaṃ viśveśaṃ vāmanaṃ viṣṇurūpiṇam /
balidarpaharaṃ śāntaṃ śāśvataṃ puruṣottamam // NsP_55.4 //
dhīraṃ śūraṃ mahādevaṃ śaṅkhacakragadādharam /
viśuddhaṃ jñānasaṃpannaṃ namāmi harim acyutam // NsP_55.5 //
sarvaśaktimayaṃ devaṃ sarvagaṃ sarvabhāvanam /
anādim ajaraṃ nityaṃ namāmi garuḍadhvajam // NsP_55.6 //
surāsurair bhaktimadbhiḥ stuto nārāyaṇaḥ sadā /
pūjitaṃ ca hṛṣikeśaṃ taṃ namāmi jagadgurum // NsP_55.7 //
hṛdi saṃkalpya yadrūpaṃ dhyāyanti yatayaḥ sadā /
jyotīrūpam anaupamyaṃ narasiṃhaṃ namāmy aham // NsP_55.8 //
na jānanti paraṃ rūpaṃ brahmādyā devatāgaṇāḥ /
yasyāvatārarūpāṇi samarcanti namāmi tam // NsP_55.9 //
etat samastaṃ yenādau sṛṣṭaṃ duṣṭavadhāt punaḥ /
trātaṃ yatra jagal līnaṃ taṃ namāmi janārdanam // NsP_55.10 //
bhaktair abhyarcito yas tu nityaṃ bhaktapriyo hi yaḥ /
taṃ devam amalaṃ divyaṃ praṇamāmi jagatpatim // NsP_55.11 //
durlabhaṃ cāpi bhaktānāṃ yaḥ prayacchati toṣitaḥ /
taṃ sarvasākṣiṇaṃ viṣṇuṃ praṇamāmi sanātanam // NsP_55.12 //

śrīmārkaṇḍeya uvāca:
iti stuto jagannāthaḥ purā śukreṇa pārthiva /
prādur babhūva tasyāgre śaṅkhacakragadādharaḥ // NsP_55.13 //
uvāca śukram ekākṣaṃ devo nārāyaṇas tadā /
kimarthaṃ jāhnavītīre stuto 'haṃ tad bravīhi me // NsP_55.14 //

śukra uvāca:
devadeva mayā pūrvam aparādho mahān kṛtaḥ /
taddoṣasyāpanuttyarthaṃ stutavān asmi sāṃpratam // NsP_55.15 //

śrībhagavān uvāca:
mamāparādhān nayanaṃ naṣṭam ekaṃ tavādhunā /
saṃtuṣṭo 'smi tataḥ śukra stotreṇānena te mune // NsP_55.16 //
ity uktvā devadeveśas taṃ muniṃ prahasann iva /
pāñcajanyena taccakṣuḥ pasparśa ca janārdanaḥ // NsP_55.17 //
spṛṣṭamātre tu śaṅkhena devadevena śārṅgiṇā /
babhūva nirmalaṃ cakṣuḥ pūrvavan nṛpasattama // NsP_55.18 //
evaṃ dattvā muneś cakṣuḥ pūjitas tena mādhavaḥ /
jagāmādarśanaṃ sadyaḥ śukro 'pi svāśramaṃ yayau // NsP_55.19 //
ity etad uktaṃ muninā mahātmanā prāptaṃ purā devavaraprasādāt /
śukreṇa kiṃ te kathayāmi rājan punaś ca māṃ pṛccha manorathāntaḥ // NsP_55.20 //

|| ity śrīnarasiṃhapurāṇe śukravarapradāno nāma pañcapañcāśo 'dhyāyaḥ || NarP 55 ||

____________________________________________________________________________


rājovāca:
sāṃprataṃ devadevasya narasiṃh asya śārṅgiṇaḥ /
śrotum icchāmi sakalaṃ pratiṣṭhāyāḥ paraṃ vidhim // NsP_56.1 //

śrīmārkaṇḍeya uvāca:
pratiṣṭhāyā vidhiṃ viṣṇor devadevasya cakriṇaḥ /
pravakṣyāmi yathāśāstraṃ śṛṇu bhūpāla puṇyadam // NsP_56.2 //
kartuṃ pratiṣṭhāṃ yaś cātra viṣṇor icchati pārthiva /
sa pūrvaṃ sthiranakṣatre bhūmiśodhanam ārabhet // NsP_56.3 //
khātvā puruṣamātraṃ tu bāhudvayam athāpi vā /
pūrayec chuddhamṛdbhis tu jalāktaiḥ śarkarānvitaiḥ // NsP_56.4 //
adhiṣṭhānaṃ tato buddhvā pāṣāṇoṣṭakamṛṇmayam /
prāsādaṃ kārayet tatra vāstuvidyāvidā nṛpa // NsP_56.5 //
caturasraṃ sūtramārge catuḥkoṇaṃ samantataḥ /
śilābhittikam utkṛṣṭaṃ tadalābheṣṭikāmayam // NsP_56.6 //
tadalābhe tu mṛtkuḍyaṃ pūrvadvāraṃ suśobhanam /
jātikāṣṭhamayaiḥ stambhais tallagnaiḥ phaladānvitaiḥ // NsP_56.7 //
utpalaiḥ padmapatraiś ca pātitaiś citraśilpibhiḥ /
itthaṃ tu kārayitvā hi harer veśma suśobhanam // NsP_56.8 //
pūrvadvāraṃ nṛpaśreṣṭha sukapāṭaṃ sucitritam /
ativṛddhātibālais tu kārayen nākṛtiṃ hareḥ // NsP_56.9 //
kuṣṭhādyupahatair vāpi anyair vā dīrgharogibhiḥ /
viśvakarmoktamārgeṇa purāṇoktāṃ nṛpottama // NsP_56.10 //
kārayet pratimāṃ divyāṃ puṣṭāṅgena tu dhīmatā /
saumyānanāṃ suśravanāṃ sunāsāṃ ca sulocanām // NsP_56.11 //
nādhodṛṣṭiṃ nordhvadṛṣṭiṃ tiryagdṛṣṭiṃ na kārayet /
kārayet samadṛṣṭiṃ tu padmapatrāyatekṣaṇām // NsP_56.12 //
subhruvaṃ sulalātāṃ ca sukapolāṃ samāṃ śubhām /
bimbauṣṭhīṃ suṣṭhucibukāṃ sugrīvāṃ kārayed budhaḥ // NsP_56.13 //
upabāhukare deyaṃ dakṣiṇe cakram arkavat /
nābhisaṃlagnadivyāraṃ parito nemisaṃyutam // NsP_56.14 //
vāmapārśve ity upabhuje deyaṃ śaṅkhaṃ śaśiprabham /
pāñcajanyam iti khyātaṃ daityadarpaharaṃ śubham // NsP_56.15 //
hārārpitavarāṃ divyāṃ kaṇṭhe trivalisaṃyutām /
sustanīṃ cāruhṛdayāṃ sujaṭharāṃ samāṃ śubhām // NsP_56.16 //
kaṭilagnavāmakarāṃ padmalagnāṃ ca dakṣiṇām /
keyūrabāhukāṃ divyāṃ sunābhivalibhaṅgikām // NsP_56.17 //
sukaṭīṃ ca sujaṅghorūṃ vastramekhalabhūṣitām /
evaṃ tāṃ kārayitvā tu pratimāṃ rājasattama // NsP_56.18 //
suvarṇavastradānena tatkartṝn pūjya sattama /
pūrvapakṣe śubhe kāle pratimāṃ sthāpayed budhaḥ // NsP_56.19 //
prāsādasyāgrataḥ kṛtvā yāgamaṇḍapam uttamam /
caturdvāraṃ caturdikṣu caturbhis toraṇair yutam // NsP_56.20 //
saptadhānyāṅkurair yuktaṃ śaṅkhabherīnināditam /
pratimāṃ kṣālya vidvadbhiḥ ṣattriṃśadbhir ghaṭodakaiḥ // NsP_56.21 //
praviśya maṇḍape tasmin brāhmaṇair vedapāragaiḥ /
tatrāpi snāpayet paścāt pañcagavyaiḥ pṛthak pṛthak // NsP_56.22 //
tathoṣṇavāriṇā snāpya punaḥ śītodakena ca /
haridrākuṅkumādyais tu candanaiś copalepayet // NsP_56.23 //
puṣpamālyair alaṃkṛtya vastrair ācchādya tāṃ punaḥ /
puṇyāhaṃ tatra kṛtvā tu ṛgbhis tā prokṣya vāribhiḥ // NsP_56.24 //
snātvā tāṃ brāhmaṇair bhaktaiḥ śaṅkhabherīsvanair yuktam /
vāsayet saptarātraṃ tu trirātraṃ vā nadījale // NsP_56.25 //
hṛde tu vimale śuddhe taḍāge vāpi rakṣayet /
adhivāsya jale devam evaṃ pārthivapuṃgava // NsP_56.26 //
tata utthāpya viprais tu sthāpyālaṃkṛtya pūrvavat /
tato bherīninādais tu vedaghoṣaiś ca keśavam // NsP_56.27 //
ānīya maṇḍape śuddhe padmākāravinirmite /
kṛtvā punas tataḥ snāpya viṣṇubhaktair alaṃkriyāt // NsP_56.28 //
brāhmaṇān bhojayitvā tu vidhivat ṣoḍaśartvijaḥ /
caturbhir adhyayanaṃ kāryaṃ caturbhir pālanaṃ tathā // NsP_56.29 //
caturbhis tu caturdikṣu homaḥ kāryo vicakṣaṇaiḥ /
pūṣpākṣatānnamiśreṇa dadyād dikṣu balīn nṛpa // NsP_56.30 //
ekena dāpayet teṣām indrādyaḥ prīyantām iti /
pratyekaṃ sāyaṃ saṃdhyāyāṃ madhyarātre tathoṣasi // NsP_56.31 //
udite ca tato dadyān mātṛvipragaṇāya vā /
japan puruṣasūktaṃ tu ekatas tu punaḥ punaḥ // NsP_56.32 //
ekato manasā rājan viṣṇor mandiramadhyagaḥ /
ahorātroṣito bhūtvā yajamāno dvijaiḥ saha // NsP_56.33 //
praviśya pratimādvāraṃ śubhalagne vicakṣaṇaḥ /
devasūktaṃ dvijaiḥ sārdham upasthāpya ca tāṃ dṛḍham // NsP_56.34 //
saṃsthāpya viṣṇusūktena pavamānena vā punaḥ /
prokṣayed devadeveśam ācāryaḥ kuśavāriṇā // NsP_56.35 //
tadagre cāgnim ādhāya saṃparistīrya yatnataḥ /
juhuyāj jātakarmādi gāyatryā vaiṣṇavena tu // NsP_56.36 //
caturbhir ājyāhutibhir ekām ekāṃ kriyāṃ prati /
ācāryas tu svayaṃ kuryād astrair bandhaṃ ca kārayet // NsP_56.37 //
trātāram iti caindryāṃ tu kuryād ājyapraṇunnakam /
parodiveti yāmyāyāṃ vāruṇyāṃ niṣaveti ca // NsP_56.38 //
yā te rudreti sāumyāṃ tu huved ājyāhutīr nṛpa /
paromātreti sūktābhyāṃ sarvatrājyāhutīr nṛpa // NsP_56.39 //
hutvā japec ca vidhivad yad asyeti ca sviṣṭakṛt /
tataḥ sa dakṣiṇāṃ dadyād ṛtvigbhyaś ca yathārhataḥ // NsP_56.40 //
vastre dve kuṇḍale caiva gurave cāṅgulīyakam /
yajamānas tato dadyād vibhave sati kāñcanam // NsP_56.41 //
kalaśāṣṭasahasreṇa kalaśāṣṭaśatena vā /
ekaviṃśatinā vāpi snapanaṃ kārayed budhaḥ // NsP_56.42 //
śaṅkhadundubhinirghoṣair vedaghoṣaiś ca maṅgalaiḥ /
yavavrīhiyutaiḥ pātrair uddhṛtair ucchritāṅkuraiḥ // NsP_56.43 //
dīpayaṣṭipatākābhiś chatracāmaratoraṇaiḥ /
snapanaṃ kārayitvā tu yathāvibhavavistaram // NsP_56.44 //
tatrāpi dadyād viprebhyo yathāśaktyā tu dakṣiṇām /
evaṃ yaḥ kurute rājan pratiṣṭhāṃ devacakriṇaḥ // NsP_56.45 //
sarvapāpavinirmuktaḥ sarvabhūṣaṇabhūṣitaḥ /
vimānena vicitreṇa trissaptakulajair vṛtaḥ // NsP_56.46 //
pūjāṃ saṃprāpya mahatīm indralokādiṣu kramāt /
bāndhavāṃs teṣu saṃsthāpya viṣṇuloke mahīyate // NsP_56.47 //
tatraiva jñānam āsādya vaiṣṇavaṃ padam āpnuyāt /
pratiṣṭhāvidhir ayaṃ viṣṇor mayaivaṃ te prakīrtitaḥ // NsP_56.47 //
paṭhatāṃ śṛṇvatāṃ caiva sarvapāpapraṇāśanaḥ // NsP_56.49 //
yadā nṛsiṃhaṃ naranātha bhūmau saṃsthāpya viṣṇuṃ vidhinā hy anena /
tadā hy asau yāti hareḥ padaṃ tu yatra sthito 'yaṃ na nivartate punaḥ // NsP_56.50 //

|| iti śrīnarasiṃhapurāṇe pratiṣṭhāvidhir nāma ṣaṭpañcāśo 'dhyāyaḥ || NarP 56 ||

____________________________________________________________________________


rājovāca:
bhaktānāṃ lakṣaṇaṃ brūhi narasiṃh asya me dvija /
yeṣāṃ saṃgatimātreṇa viṣṇuloko na dūrataḥ // NsP_57.1 //

śrīmārkaṇḍeya uvāca:
viṣṇubhaktā mahotsāhā viṣṇvarcanavidhau sadā /
saṃyatā dharmasaṃpannāḥ sarvārthān sādhayanti te // NsP_57.2 //
paropakāraniratā guruśuśrūṣaṇe ratāḥ /
varṇāśramācārayutāḥ sarveṣāṃ supriyaṃvadāḥ // NsP_57.3 //
vedavedārthatattvajñā gataroṣā gataspṛhāḥ /
śāntāś ca saumyavadanā nityaṃ dharmaparāyaṇāḥ // NsP_57.4 //
hitaṃ mitaṃ ca vaktāraḥ kāle śaktyātithipriyāḥ /
dambhamāyāvinirmuktāḥ kāmakrodhavivarjitāḥ // NsP_57.5 //
īdṛgvidhā narā dhīrāḥ kṣamāvanto bahuśrutāḥ /
viṣṇukīrtanasaṃjāta- harṣā romāñcitā janāḥ // NsP_57.6 //
viṣṇvarcāpūjane yattās tatkathāyāṃ kṛtādarāḥ /
īdṛgvidhā mahātmāno viṣṇubhaktāḥ prakīrtitāḥ // NsP_57.7 //

rājovāca:
ye varṇāśramadharmasthās te bhaktāḥ keśavaṃ prati /
iti proktaṃ tvayā vidvan bhṛguvarya guro mama // NsP_57.8 //
varṇānām āśramāṇāṃ ca dharmaṃ me vaktum arhasi /
yaiḥ kṛtais tuṣyate devo narasiṃhaḥ sanātanaḥ // NsP_57.9 //

śrīmārkaṇḍeya uvāca:
atre te varṇayiṣyāmi purāvṛttam anuttamam /
munibhiḥ saha saṃvādaṃ hārītasya mahātmanaḥ // NsP_57.10 //
hārītaṃ dharmatattvajñam āsīnaṃ bahupāṭhakam /
praṇipatyābruvan sarve munayo dharmakāṅkṣiṇaḥ // NsP_57.11 //
bhagavan sarvadharmajña sarvadharmapravartaka /
varṇānām āśramāṇāṃ ca dharmaṃ prabrūhi śāśvatam // NsP_57.12 //

hārīta uvāca:
nārāyaṇaḥ purā devo jagatsraṣṭā jalopari /
suṣvāpa bhogiparyaṅke śayane tu śriyā saha // NsP_57.13 //
tasya suptasya nābhau tu divyaṃ padmam abhūt kila /
tanmadhye cābhavad brahmā vedavedāṅgabhūṣaṇaḥ // NsP_57.14 //
sa coktas tena devena brāhmaṇān mukhato 'sṛjat /
asṛjat kṣatriyān bāhvor vaiśyāṃs tu ūruto 'sṛjat // NsP_57.15 //
śūdrās tu pādataḥ sṛṣṭās teṣāṃ caivānupūrvaśaḥ /
dharmaśāstraṃ ca maryādāṃ provāca kamalodbhavaḥ // NsP_57.16 //
tadvat sarvaṃ pravakṣyāmi śṛṇuta dvijasattamāḥ /
dhanyaṃ yaśasyam āyuṣyaṃ svargamokṣaphalapradam // NsP_57.17 //
brāhmaṇyāṃ brāhmaṇenaiva cotpanno brāhmaṇaḥ smṛtaḥ /
tasya dharmaṃ pravakṣyāmi tadyogyaṃ deśam eva ca // NsP_57.18 //
kṛṣṇasāro mṛgo yatra svabhāvāt tu pravartate /
tasmin deśe vaser dharmaṃ kuru brāhmaṇapuṃgava // NsP_57.19 //
ṣaṭkarmāṇi ca yāny āhur brāhmaṇasya manīṣiṇaḥ /
tair eva satataṃ yas tu pravṛttaḥ sukham edhate // NsP_57.20 //
adhyayanādhyāpanaṃ ca yajanaṃ yājanaṃ tathā /
dānaṃ pratigrahaś ceti karmaṣaṭkam ihocyate // NsP_57.21 //
adhyāpanaṃ ca trividhaṃ dharmasyārthasya kāraṇam /
śuśrūṣākāraṇaṃ caiva trividhaṃ parikīrtitam // NsP_57.22 //
yogyān adhyāpayec chiṣyān yājyān api ca yājayet /
vidhinā pratigṛhṇaṃś ca gṛhadharmapasiddhaye // NsP_57.23 //
vedam evābhyasen nityaṃ śubhe deśe samāhitaḥ /
nityaṃ naimittakaṃ kāmyaṃ karma kuryāt prayatnataḥ // NsP_57.24 //
guruśuśrūṣaṇaṃ caiva yathānyāyam atandritaḥ /
sāyaṃ prātar upāsīta vidhināgniṃ dvijottamaḥ // NsP_57.25 //
kṛtasnānas tu kurvīta vaiśvadevaṃ dine dine /
atithiṃ cāgataṃ bhaktyā pūjayec chaktito gṛhī // NsP_57.26 //
anyān athāgatān dṛṣṭvā pūjayed avirodhataḥ /
svadāranirato nityaṃ paradāravivarjitaḥ // NsP_57.27 //
satyavādī jitakrodhaḥ svadharmanirato bhavet /
svakarmaṇi ca saṃprāpte pramādaṃ naiva kārayet // NsP_57.28 //
priyāṃ hitāṃ vaded vācaṃ paralokāvirodhinīm /
evaṃ dharmaḥ samuddiṣṭo brāhmaṇasya samāsataḥ /
dharmam evaṃ tu yaḥ kuryāt sa yāti brahmaṇaḥ padam // NsP_57.29 //
ity eṣa dharmaḥ kathitomayā vai viprasya viprā akhilāghahārī /
vadāmi rājādijanasya dharmaṃ pṛthak pṛthag bodhata vipravaryāḥ // NsP_57.30 //

|| iti śrīnarasiṃhapurāṇe brāhmaṇadharmakathanaṃ nāma saptapañcāśo 'dhyāyaḥ || NarP 57 ||

____________________________________________________________________________


hārīta uvāca:
kṣatrādīnāṃ pravakṣyāmi yathāvad anupūrvaśaḥ /
yena yena pravartante vidhinā kṣatriyādayaḥ // NsP_58.1 //
rājyasthaḥ kṣatriyaś caiva prajā dharmeṇa pālayet /
kuryād adhyayanaṃ samyag yajed yajñān yathāvidhi // NsP_58.2 //
dadyād dānaṃ dvijāgryebhyo dharmabuddhisamanvitaḥ /
svadāranirato nityaṃ paradāravivarjitaḥ // NsP_58.3 //
nītiśāstrārthakuśalaḥ saṃdhivigrahatattvavit /
devabrāhmaṇabhaktaś ca pitṛkāryaparas tathā // NsP_58.4 //
dharmeṇaiva jayaṃ kāṅkṣed adharmaṃ parivarjayet /
uttamāṃ gatim āpnoti kṣatriyo 'thaivam ācaran // NsP_58.5 //
gorakṣākṛṣivāṇijyaṃ kuryād vaiśyo yathāvidhi /
dānadharmaṃ yathāśaktyā guruśuśrūṣaṇaṃ tathā // NsP_58.6 //
lobhadambhavinirmuktaḥ satyavāg anasūyakaḥ /
svadāranirato dāntaḥ paradāravivarjitaḥ // NsP_58.7 //
dhanair viprān samarceta yajñakāle tvarānvitaḥ /
yajñādhyayanadānāni kuryān nityam atandritaḥ // NsP_58.8 //
pitṛkāryaṃ ca tatkāle narasiṃhārcanaṃ tathā /
etad vaiśyasya karmoktaṃ svadharmam anutiṣṭataḥ // NsP_58.9 //
etad āsevamānas tu sa svargī syān na saṃśayaḥ /
varṇatrayasya śuśrūṣāṃ kuryāc chūdraḥ prayatnataḥ // NsP_58.10 //
dāsavad brāhmaṇānāṃ ca viśeṣeṇa samācaret /
ayācitaṃ pradātavyaṃ kṛṣiṃ vṛttyartham ācaret // NsP_58.11 //
grahāṇāṃ māsikaṃ kāryaṃ pūjanaṃ nyāyadharmataḥ /
dhāraṇaṃ jīrṇavastrasya viprasyocchiṣṭamārjanam // NsP_58.12 //
svadāreṣu ratiṃ kuryāt paradāravivarjitaḥ /
purāṇaśravaṇaṃ viprān narasiṃhasya pūjanam // NsP_58.13 //
tathā vipranamaskāraṃ kāryaṃ śraddhāsamanvitam /
satyasaṃbhāṣaṇaṃ caiva rāgadveṣavivarjanam // NsP_58.14 //
itthaṃ kurvan sadā śūdro manovākkāyakarmabhiḥ /
sthānam aindram avāpnoti naṣṭapāpas tu puṇyabhāk // NsP_58.15 //
varṇeṣu dharmā vividhā mayoktā yathākramaṃ brāhmaṇavaryasādhitāḥ /
śṛṇudhvam atrāśramadharmam ādyaṃ mayocyamānaṃ kramaśo munīndrāḥ // NsP_58.16 //

hārīta uvāca:
upanīto māṇavako vased gurukule sadā /
guroḥ priyahitaṃ kāryaṃ karmaṇā manasā girā // NsP_58.17 //
brahmacaryam adhaḥśayyā tathā vahner upāsanam /
udakumbhaṃ guror dadyāt tathā cendhanam āharet // NsP_58.18 //
kuryād adhyayanaṃ pūrvaṃ brahmacārī yathāvidhi /
vidhiṃ hitvā prakurvāṇo na svādhyāyaphalaṃ labhet // NsP_58.19 //
yat kiṃcit kurute karma vidhiṃ hitvā nirātmakaḥ /
na tatphalam avāpnoti kurvāṇo vidhivicyutaḥ // NsP_58.20 //
tasmād evaṃ vratānīha caret svādhyāyasiddhaye /
śaucācāram aśeṣaṃ tu śikṣayed gurusaṃnidhau // NsP_58.21 //
ajinaṃ daṇḍakāṣṭhaṃ ca mekhalāṃ copavītakam /
dhārayed apramattas tu brahmacārī samāhitaḥ // NsP_58.22 //
sāyaṃ prātaś cared bhaikṣaṃ bhojanaṃ saṃyatendriyaḥ /
guroḥ kule na bhikṣeta na jñātikulabandhuṣu // NsP_58.23 //
alābhe tv anyagehānāṃ pūrvapurvaṃ ca varjayet /
ācamya prayato nityam aśnīyād gurvanujñayā // NsP_58.24 //
śayanāt pūrvam utthāya darbhamṛddantaśodhanam /
vastrādikam athānyac ca gurave pratipādayet // NsP_58.25 //
snāne kṛte gurau paścāt snānaṃ kurvīta yatnavān /
brahmacārī vratī nityaṃ na kuryād dantaśodhanam // NsP_58.26 //
chatropānaham abhyaṅgaṃ gandhamālyāni varjayet /
nṛtyagītakathālāpaṃ maithunaṃ ca viśeṣataḥ // NsP_58.27 //
varjayen madhu māṃsaṃ ca rasāsvādaṃ tathā striyaḥ /
kāmaṃ krodhaṃ ca lobhaṃ ca parivādaṃ tathā nṛṇām // NsP_58.28 //
strīṇāṃ ca prekṣaṇālambham upaghātaṃ parasya ca /
ekaḥ śayīta sarvatra na retaḥ skandayet kvacit // NsP_58.29 //
svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ /
snātvārkam arcayitvāgniṃ punar mām ity ṛcaṃ japet // NsP_58.30 //
āstiko 'har ahaḥ saṃdhyāṃ trikālaṃ saṃyatendriyaḥ /
upāsīta yathānyāyaṃ brahmacārivrate sthitaḥ // NsP_58.31 //
abhivādya guroḥ pādau saṃdhyākarmāvasānataḥ /
yathāyogaṃ prakurvīta mātāpitros tu bhaktitaḥ // NsP_58.32 //
eteṣu triṣu tuṣṭeṣu tuṣṭāḥ syuḥ sarvadevatāḥ /
tad eṣāṃ śāsane tiṣṭhed brahmacārī vimatsaraḥ // NsP_58.33 //
adhītya caturo vedān vedau vedam athāpi vā /
gurave dakṣiṇāṃ dattvā tadā svasvecchayā vaset // NsP_58.34 //
viraktaḥ pravrajed vidvān saṃraktas tu gṛhī bhavet /
sarāgo narakaṃ yāti pravrajan hi dhruvaṃ dvijaḥ // NsP_58.35 //
yasyaitāni suśuddhāni jihvopasthodaraṃ giraḥ /
saṃnyased akṛtodvāho brāhmaṇo brahmacaryavān // NsP_58.36 //
evaṃ yo vidhim āsthāya nayet kālam atandritaḥ /
tena bhūyaḥ prajāyeta brahmacārī dṛḍhavrataḥ // NsP_58.37 //
yo brahmacārī vidhim etam āsthitaś caret pṛthivyāṃ gurusevane rataḥ /
saṃprāpya vidyām api durlabhāṃ tāṃ phalaṃ hi tasyāḥ sakalaṃ hi vindati // NsP_58.38 //

hārīta uvāca:
gṛhītavedādhyayanaḥ śrutiśāstrārthatattvavit /
guror dattavaraḥ samyak samāvartanam ārabhet // NsP_58.39 //
asamānanāmagotrāṃ kanyāṃ bhrātṛyutāṃ śubhām /
sarvāvayavasaṃyuktāṃ sadvṛttām udvahet tataḥ // NsP_58.40 //
nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
vācālām atilomāṃ ca na vyaṅgāṃ bhīmadarśanām // NsP_58.41 //
narkṣavṛkṣanadīnāmnīṃ nāntaparvatanāmikām /
na pakṣiahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām // NsP_58.42 //
avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm /
tanvoṣṭhakeśadaśanāṃ mṛdvaṅgīm udvahet striyam // NsP_58.43 //
brāhmeṇa vidhinā kuryāt praśastena dvijottamaḥ /
yathāyogaṃ tathā hy evaṃ vivāhaṃ varṇadharmataḥ // NsP_58.44 //
uṣaḥkāle samutthāya kṛtaśauco dvijottamaḥ /
kuryāt snānaṃ tato vidvān dantadhāvanapūrvakam // NsP_58.45 //
mukhe paryuṣite nityaṃ yato 'pūto bhaven naraḥ /
tasmāc chuṣkam athārdraṃ vā bhakṣayed dantadhāvanam // NsP_58.46 //
khadiraṃ ca kadambaṃ ca karañjaṃ ca vaṭaṃ tathā /
apāmārgaṃ ca bilvaṃ ca arkaś codumbaras tathā // NsP_58.47 //
ete praśastāḥ kathitā dantadhāvanakarmaṇi /
dantadhāvanakāṣṭhaṃ ca vakṣyāmi tatpraśastatām // NsP_58.48 //
sarve kaṇṭakinaḥ puṇyāḥ kṣīriṇas tu yaśasvinaḥ /
aṣṭāṅgulena mānena tatpramāṇam ihocyate // NsP_58.49 //
prādeśamātram athavā tena dantān viśodhayet /
pratipaddarśaṣaṣṭhīṣu navamyāṃ caiva sattamāḥ // NsP_58.50 //
dantānāṃ kāṣṭhasaṃyogad dahaty āsaptamaṃ kulam /
alābhe dantakāṣṭhasya pratiṣiddhe ca taddine // NsP_58.51 //
apāṃ dvādaśagaṇḍūṣair mukhaśuddhir vidhīyate /
snātvā mantravad ācamya punar ācamanaṃ caret // NsP_58.52 //
mantravān prokṣya cātmānaṃ prakṣiped udakāñjalim /
ādityena saha prātar mandehā nāma rākṣasāḥ // NsP_58.53 //
yudhyanti varadānena brahmaṇo 'vyaktajanmanaḥ /
udakāñjalivikṣepo gāyatryā cābhimantritaḥ // NsP_58.54 //
tān hanti rākṣasān sarvān mandehān ravivairiṇaḥ /
tataḥ prayāti savitā brāhmaṇai rakṣito divi // NsP_58.55 //
marīcyādyair mahābhāgaiḥ sanakādyais ca yogibhiḥ /
tasmān na laṅghayet saṃdhyāṃ sāyaṃ prātar dvijaḥ sadā // NsP_58.56 //
ullaṅghayati yo mohāt sa yāti narakaṃ dhruvam /
sāyaṃ mantravad ācamya prokṣya sūryasya cāñjalim // NsP_58.57 //
dattvā pradakṣiṇaṃ kṛtvā jalaṃ spṛṣṭvā viśudhyati /
pūrvāṃ saṃdhyāṃ sanakṣatrām upakramya yathāvidhi // NsP_58.58 //
gāyatrīm abhyaset tāvad yāvad ṛkṣāṇi paśyati /
tatas tv āvasathaṃ prāpya homaṃ kuryāt svayaṃ budhaḥ // NsP_58.59 //
saṃcintya bhṛtyavargasya bharaṇārthaṃ vicakṣaṇaḥ /
tataḥ śiṣyahitārthāya svādhyāyaṃ kiṃcid ācaret // NsP_58.60 //
īśvaraṃ caiva rakṣārtham abhigacched dvijottamaḥ /
kuśapuṣpendhanādīni gatvā dūrāt samāharet // NsP_58.61 //
mādhyāhnikīṃ kriyāṃ kuryāc *chucau deśe samāhitaḥ /
vidhiṃ snānasya vakṣyāmi samāsāt pāpanāśanam // NsP_58.62 //
snātvā yena vidhānena sadyo mucyeta kilbiṣāt /
sudhīḥ snānārtham ādāya suklāṃ kuśatilaiḥ saha // NsP_58.63 //
sumanāś ca tato gacchen nadīṃ śuddhāṃ manoramām /
nadyāṃ tu vidyamānāyāṃ na snāyād alpavāriṣu // NsP_58.64 //
śucau deśe samabhyukṣya sthāpayet kuśamṛttikām /
mṛttoyena svakaṃ deham abhiprakṣālya yatnataḥ // NsP_58.65 //
snānāc charīraṃ saṃśodhya kuryād ācamanaṃ budhaḥ /
śubhe jale praviśyātha named varuṇam appatim // NsP_58.66 //
harim eva smaraṃś citte nimajjec ca bahūdake /
tataḥ snānaṃ samāsādyā apa ācamya mantrataḥ // NsP_58.67 //
prokṣayed varuṇaṃ devaṃ tair mantraiḥ pāvamānibhiḥ /
kuśāgrasthena toyena prokṣyātmānaṃ prayatnataḥ // NsP_58.68 //
ālabhen mṛttikāṃ gātre idaṃ viṣṇur iti tridhā /
tato nārāyaṇaṃ devaṃ saṃsmaran praviśej jalam // NsP_58.69 //
nimajjyāntarjale samyak triḥ paṭhed aghamarṣaṇam /
snātvā kuśatilais tadvad devarṣīn pitṛbhiḥ saha // NsP_58.70 //
tarpayitvā jalāt tasmān niṣkramya ca samāhitaḥ /
jalatīraṃ samāsādya dhaute śukle ca vāsasī // NsP_58.71 //
paridhāyottarīyaṃ ca na kuryāt keśadhūnanam /
na raktam ulbaṇaṃ vāso na nīlaṃ tat praśasyate // NsP_58.72 //
malāktaṃ tu daśāhīnaṃ varjayed ambaraṃ budhaḥ /
tataḥ prakṣālayet pādau mṛttoyena vicakṣaṇaḥ // NsP_58.73 //
triḥ pibed vīkṣitaṃ toyam āsyaṃ dviḥ parimārjayet /
pādau śirasi cābhyukṣet trir ācamya tu saṃspṛśet // NsP_58.74 //
aṅguṣṭhena pradeśinyā nāsikāṃ samupaspṛśet /
aṅguṣṭhakaniṣṭhikābhyāṃ nābhau hṛdi talena ca // NsP_58.75 //
śiraś cāṅgulibhiḥ sarvair bāhuṃ caiva tataḥ spṛśet /
anena vidhinācamya brāhmaṇaḥ śuddhamānasaḥ // NsP_58.76 //
darbhe tu darbhapāṇiḥ syāt prāṅmukhaḥ susamāhitaḥ /
prāṇāyāmāṃs tu kurvīta yathāśāstram atandritaḥ // NsP_58.77 //
japayajñaṃ tataḥ kuryād gāyatrīṃ vedamātaram /
trividho japayajñaḥ syāt tasya bhedaṃ nibodhata // NsP_58.78 //
vācikaś ca upāṃśuś ca mānasas trividhaḥ smṛtaḥ /
trayāṇāṃ japayajñānāṃ śreyaḥ syād uttarottamam // NsP_58.79 //
yad uccanīcasvaritaiḥ spaṣṭaśabdavadakṣaraiḥ /
śabdam uccārayed vācā japayajñaḥ sa vācikaḥ // NsP_58.80 //
śanair uccārayen mantram īṣad oṣṭhau pracālayet /
kiṃcin mantraṃ svayaṃ vindyād upāṃśuḥ sa japaḥ smṛtaḥ // NsP_58.81 //
dhiyā yad akṣaraśreṇyā varṇād varṇaṃ padāt padam /
śabdārthacintanaṃ dhyānaṃ tad uktaṃ mānasaṃ japaḥ // NsP_58.82 //
japena devatā nityaṃ stūyamānā prasīdati /
prasannā vipulān bhogān dadyān muktiṃ ca śāśvatīm // NsP_58.83 //
yakṣarakṣaḥ piśācāś ca grahāḥ sūryādidūṣaṇāḥ /
jāpinaṃ nopasarpanti dūrad evāpayānti te // NsP_58.84 //
ṛkṣādikaṃ parijñāya japayajñam atandritaḥ /
japed ahar ahaḥ snātvā sāvitrīṃ tanmanā dvijaḥ // NsP_58.85 //
sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām /
gāyatrīṃ yo japen nityaṃ na sa pāpair hi lipyate // NsP_58.86 //
atha puṣpāñjaliṃ dattvā bhānave cordhvabāhukaḥ /
udutyaṃ ca japen mantraṃ citraṃ taccakṣur ity api // NsP_58.87 //
pradakṣiṇam upāvṛtya namas kuryād divākaram /
svena tīrthena devādīn adbhiḥ saṃtarpayed budhaḥ // NsP_58.88 //
devān devagaṇāṃś caiva ṛṣīn ṛṣigaṇāṃs tathā /
pitṝn pitṛgaṇāṃś caiva nityaṃ saṃtarpayed budhaḥ // NsP_58.89 //
snānavastraṃ tataḥ pīḍya punar ācamanaṃ caret /
darbheṣu darbhapāṇiḥ syād brahmayajñavidhānataḥ // NsP_58.90 //
prāṅmukho brahmayajñaṃ tu kuryād buddhisamanvitaḥ /
tato 'rghaṃ bhānave dadyāt tilapuṣpajalānvitam // NsP_58.91 //
utthāya mūrdhaparyantaṃ haṃsaḥ śuciṣad ity ṛcā /
jale devaṃ namaskṛtya tato gṛhagataḥ punaḥ // NsP_58.92 //
vidhinā puruṣasūktena tatra viṣṇuṃ samarcayet /
vaiśvadevaṃ tataḥ kuryād balikarma yathāvidhi // NsP_58.93 //
godohamātram atithiṃ prativīkṣeta vai gṛhī /
adṛṣṭapūrvam atithim āgataṃ prāk samarcayet // NsP_58.94 //
āgatya ca punar dvāraṃ pratyutthānena sādhunā /
svāgatenāgnayas tuṣṭā bhavanti gṛhamedhinām // NsP_58.95 //
āsanena tu dattena prīto bhavati devarāṭ /
pādaśaucena pitaraḥ prītim āyānti tasya ca // NsP_58.96 //
annādyena ca dattena tṛpyatīha prajāpatiḥ /
tasmād atithaye kāryaṃ pūjanaṃ gṛhamedhinā // NsP_58.97 //
bhaktyā ca bhaktimān nityaṃ viṣṇum abhyarcya cintayet /
bhikṣāṃ ca bhikṣave dadyāt parivrāḍbrahmacāriṇe // NsP_58.98 //
ākalpitānnād uddhṛtya sarvavyañjanasaṃyutam /
dadyāc ca manasā nityaṃ bhikṣāṃ bhikṣoḥ prayatnataḥ // NsP_58.99 //
akṛte vaiśvadeve tu bhikṣau bhikṣārtham āgate /
avaśyam eva dātavyaṃ svargasopānakārakam // NsP_58.100 //
uddhṛtya vaiśvadevānnaṃ bhikṣāṃ dattvā visarjayet /
vaiśvadevākṛtaṃ doṣaṃ śakto bhikṣur vyapohitum // NsP_58.101 //
suvāsinīḥ kumārīś ca bhojayitvāturān api /
bālavṛddhāṃs tataḥ śeṣaṃ svayaṃ bhuñjīta vai gṛhī // NsP_58.102 //
prāṅmukhodaṅmukho vāpi maunī ca mitabhāṣaṇaḥ /
annaṃ pūrvaṃ namaskṛtya prahṛṣṭenāntarātmanā // NsP_58.103 //
pañca prāṇāhutīḥ kuryāt sa mantreṇa pṛthak pṛthak /
tataḥ svādukaraṃ cānnaṃ bhuñjīta susamāhitaḥ // NsP_58.104 //
ācamya devatām iṣṭāṃ saṃsmared udaraṃ spṛśan /
itihāsapurāṇābhyāṃ kaṃcit kālaṃ nayed budhaḥ // NsP_58.105 //
tataḥ saṃdhyām upāsīta bahir gatvā vidhānataḥ /
kṛtahomaś ca bhuñjīta rātrāv atithim arcayet // NsP_58.106 //
sāyaṃ prātar dvijātīnām aśanaṃ śruticoditam /
nāntarā bhojanaṃ kuryād agnihotrasamo vidhiḥ // NsP_58.107 //
śiṣyān adhyāpayet tadvad anadhyāyaṃ vivarjayet /
smṛtyuktān sakalān pūrvaṃ purāṇoktān api dvijaḥ // NsP_58.108 //
mahānavamyāṃ dvādaśyāṃ bharaṇyām api caiva hi /
tathākṣayyatṛtīyāyāṃ śiṣyān nādhyāpayed budhaḥ // NsP_58.109 //
māghamāse tu saptamyāṃ rathyām adhyayanaṃ tyajet /
adhyāpanam athābhyajya snānakāle vivarjayet // NsP_58.110 //
dānaṃ ca vidhinā deyaṃ gṛhasthena hitaiṣiṇā /
hiraṇyadānaṃ godānaṃ bhūmidānaṃ viśeṣataḥ // NsP_58.111 //
etāni yaḥ prayaccheta śrotriyebhyo dvijottamaḥ /
sarvapāpavinirmuktaḥ svargaloke mahīyate // NsP_58.112 //
maṅgalācārayuktaś ca śuciḥ śraddhāparo gṛhī /
śrāddhaṃ ca śraddhayā kuryāt sa yāti brahmaṇaḥ padam // NsP_58.113 //
jātāv utkarṣam āyāti narasiṃhaprasādataḥ /
sa tasmān muktim āpnoti brahmaṇā saha sattamāḥ // NsP_58.114 //
evaṃ hi viprāḥ kathito mayā vaḥ samāsataḥ śāśvatadharmarāśiḥ /
samyag gṛhasthasya sato hi dharmaṃ kurvan prayatnād dharim eti muktaḥ // NsP_58.115 //

|| iti śrīnarasiṃhapurāṇe gṛhasthadharmo nāmāṣṭapañcāśo 'dhyāyaḥ || NarP 58 ||

____________________________________________________________________________


hārīta uvāca:
ataḥ paraṃ pravakṣyāmi vānaprasthasya lakṣaṇam /
dharmam agryaṃ mahābhāgāḥ kathyamānaṃ nibodhata // NsP_59.1 //
gṛhasthaḥ putrapautrādīn dṛṣṭvā palitam ātmanaḥ /
svabhāryāṃ tanaye sthāpye svaśiṣyaiḥ praviśed vanam // NsP_59.2 //
jaṭākalāpacīrāṇi nakhagātraruhāṇi vā /
dhārayañ juhuyād agnau vaitānavidhinā sthitaḥ // NsP_59.3 //
bhṛtaparṇair mṛtsaṃbhūtair nīvārādyair atandritaḥ /
kandamūlaphalair vāpi kuryān nityakriyāṃ budhaḥ // NsP_59.4 //
trikālaṃ snānayuktas tu kuryāt tīvraṃ tapaḥ sadā /
pakṣe gate vā aśnīyān māsānte vā parākakṛt // NsP_59.5 //
catuḥkāle 'pi cāśnīyāt kāle 'py uta tathāṣṭame /
ṣaṣṭhāhnakāle hy athavā athavā vāyubhakṣakaḥ // NsP_59.6 //
gharme pañcāgnimadhyastho dhārāvarṣāsu vai nayet /
haimantike jale sthitvā nayet kālaṃ tapaś caran // NsP_59.7 //
evaṃ svakarmabhogena kṛtvā śuddhim athātmanaḥ /
agniṃ cātmani vai kṛtvā vrajed vāthottarāṃ diśam // NsP_59.8 //
ādehapātād vanago maunam āsthāya tāpasaḥ /
smarann atīndriyaṃ brahma brahmaloke mahīyate // NsP_59.9 //
tapo hi yaḥ sevati kānanastho vasen mahatsattvasamādhiyuktaḥ /
vimuktapāpo hi manaḥpraśāntaḥ prayāti viṣṇoḥ sadanaṃ dvijendraḥ // NsP_59.10 //

|| iti śrīnarasiṃhapurāṇe vānaprasthadharmo nāma ekonaṣaṣṭitamo 'dhyāyaḥ || NarP 59 ||

____________________________________________________________________________


hārīta uvāca:
ata ūrdhvaṃ pravakṣyāmi yatidharmam anuttamam /
śraddhayā yad anuṣṭhāya yatir mucyeta bandhanāt // NsP_60.1 //
evaṃ vanāśrame tiṣṭhaṃs tapasā dagdhakilbiṣaḥ /
caturtham āśramaṃ gacchet saṃnyasya vidhinā dvijaḥ // NsP_60.2 //
divyaṃ ṛṣibhyo devebhyaḥ svapitṛbhyaś ca yatnataḥ /
dattvā śrāddham ṛṣibhyaś ca manujebhyas tathātmane // NsP_60.3 //
iṣṭiṃ vaiśvānarīṃ kṛtvā prājāpatyam athāpi vā /
agniṃ svātmani saṃsthāpya mantravat pravrajet punaḥ // NsP_60.4 //
tataḥ prabhṛti putrādau sukhalobhādi varjayet /
dadyāc ca bhūmāv udakaṃ sarvabhūtābhayaṃkaram // NsP_60.5 //
tridaṇḍaṃ vaiṇavaṃ saumyaṃ satvacaṃ samaparvakam /
veṣṭitaṃ kṛṣṇagovāla- rajjvā ca caturaṅgulam // NsP_60.6 //
granthibhir vā tribhir yuktaṃ jalapūtaṃ ca dhārayet /
gṛhṇīyād dakṣiṇe haste mantreṇaiva tu mantravit // NsP_60.7 //
kaupīnāc chādanaṃ vāsaḥ kuthāṃ śītanivāriṇīm /
pāduke cāpi gṛhṇīyāt kuryān nānyasya saṃgraham // NsP_60.8 //
etāni tasya liṅgāni yateḥ proktāni dharmataḥ /
saṃgṛhya kṛtasaṃnyāso gatvā tīrtham anuttamam // NsP_60.9 //
snātvā hy ācamya vidhivaj jalayuktāṃśukena vai /
vāriṇā tarpayitvā tu mantravad bhāskaraṃ namet // NsP_60.10 //
āsīnaḥ prāṅmukho maunī prāṇāyāmatrayaṃ caret /
gāyatrīṃ ca yathāśakti japtvā dhyāyet paraṃ padam // NsP_60.11 //
sthityartham ātmano nityaṃ bhikṣāṭanam athācaret /
sāyāhnakāle viprāṇāṃ gṛhāṇi vicared yatiḥ // NsP_60.12 //
syād arthī yāvatānnena tāvad bhaikṣaṃ samācaret /
tato nivṛttya tatpātram abhyukṣyācamya saṃyamī // NsP_60.13 //
sūryādidaivatebhyo hi dattvānnaṃ prokṣya vāriṇā /
bhuñjīta parṇapuṭake pātre vā vagyato yatiḥ // NsP_60.14 //
vaṭakāśvatthapatreṣu kumbhītindukapatrayoḥ /
kovidārakarañjeṣu na bhūñjīta kadācana // NsP_60.15 //
bhuktvācamya niruddhāsur upatiṣṭheta bhāskaram /
japadhyānetihāsais tu dinaśeṣaṃ nayed yatiḥ // NsP_60.16 //
palāśāḥ sarva ucyante yatayaḥ kāṃsyabhojinaḥ /
kāṃsyasyeva tu yatpātraṃ gṛhasthasya tathaiva ca // NsP_60.17*1 //
kāṃsyabhojī yatiḥ sarvaṃ prāpnuyāt kilbiṣaṃ punaḥ /
bhuktapātre yatir nityaṃ bhakṣayen mantrapūrvakam // NsP_60.17*2 //
na duṣyet tasya tat pātraṃ yajñeṣu camasā iva /
kṛtasaṃdhyas tato rātriṃ nayed devagṛhādiṣu // NsP_60.17*3 //
hṛtpuṇḍarīkanilaye dhyāyan nārāyaṇaṃ harim /
tatpadaṃ samavāpnoti yat prāpya na nivartate // NsP_60.17*4 //

|| iti śrīnarasiṃhapurāṇe yatidharmo nāma ṣaṣṭitamo 'dhyāyaḥ || NarP 60 ||

____________________________________________________________________________


hārīta uvāca:
varṇānām āśramāṇāṃ ca kathitaṃ dharmalakṣaṇam /
yataḥ svargāpavargau tu prāpnuyus te dvijādayaḥ // NsP_61.1 //
yogaśāstrasya vakṣyāmi saṃkṣepāt sāram uttamam /
yasyābhyāsabalād yānti mokṣaṃ ceha mumukṣavaḥ // NsP_61.2 //
yogābhyāsaratasyeha naśyeyuḥ pātakāni ca /
tasmād yogaparo bhūtvā dhyāyen nityaṃ kriyāntare // NsP_61.3 //
prāṇāyāmena vacanaṃ pratyāhāreṇa cendriyam /
dhāraṇābhir vaśīkṛtya punar durdharṣaṇaṃ manaḥ // NsP_61.4 //
ekaṃ kāraṇam ānanda- bodhaṃ ca tam anāmayam /
sukṣmāt sūkṣmataraṃ dhyāyej jagadādhāram acyutam // NsP_61.5 //
ātmānam aravindasthaṃ taptacāmīkaraprabham /
rahasy ekāntam āsīta dhyāyed ātmahṛdi sthitam // NsP_61.6 //
yaḥ sarvaprāṇacittajño yaḥ sarveṣāṃ hṛdi sthitaḥ /
yaś ca sarvajanair jñeyaḥ so 'ham asmīti cintayet // NsP_61.7 //
ātmalābhasukhaṃ yāvat tāvad dhyānam udāhṛtam /
śrutismṛtyuditaṃ karma tattadūrdhvaṃ samācaret // NsP_61.8 //
yathāśvā rathahīnāś ca rathāś cāśvair vinā yathā /
evaṃ tapaś ca vidyā ca ubhāv api tapasvinaḥ // NsP_61.9 //
yathānnaṃ madhusaṃyuktaṃ madhu cānnena saṃyutam /
evaṃ tapaś ca vidyā ca saṃyukte bheṣajaṃ mahat // NsP_61.10 //
dvābhyām eva hi pakṣābhyāṃ yathā vai pakṣiṇāṃ gatiḥ /
tathaiva jñānakarmabhyāṃ prāpyate brahma śāśvatam // NsP_61.11 //
vidyātapobhyāṃ saṃpanno brāhmaṇo yogatatparaḥ /
dehadvandvaṃ vihāyāśu mukto bhavati bandhanāt // NsP_61.12 //
na devayānamārgeṇa yāvat prāptaṃ paraṃ padam /
na tāvad dehaliṅgasya vināśo vidyate kvacit // NsP_61.13 //
mayā vaḥ kathitaḥ sarvo varṇāśramavibhāgaśaḥ /
saṃkṣepeṇa dvijaśreṣṭhā dharmas teṣāṃ sanātanaḥ // NsP_61.14 //

mārkaṇḍeya uvāca:
śrutvaivam ṛṣayo dharmaṃ svargamokṣaphalapradam /
praṇamya tam ṛṣiṃ jagmur muditās te svam ālayam // NsP_61.15 //
dharmaśāstram idaṃ yas tu hārītamukhaniḥsṛtam /
śrutvā ca kurute dharmaṃ sa yāti paramāṃ gatim // NsP_61.16 //
mukhajasya tu yat karma karma yad bāhujasya tu /
ūrujasya tu yat karma pādajasya tathā nṛpa // NsP_61.17 //
svaṃ svaṃ karma prakurvāṇā viprādyā yānti sadgatim /
anyathā vartamāno hi sadyaḥ patati yāty adhaḥ // NsP_61.18 //
yasya ye 'bhihitā dharmāḥ sa tu tais taiḥ pratiṣṭhitaḥ /
tasmāt svadharmaṃ kurvīta nityam evam anāpadi // NsP_61.19 //
caturvarṇāś ca rājendra catvāraś cāpi cāśramāḥ /
svadharmaṃ ye 'nutiṣṭhanti te yānti paramāṃ gatim // NsP_61.20 //
svadharmeṇa yathā nṛṇāṃ narasiṃhaḥ pratuṣyati /
varṇadharmānusāreṇa narasiṃhaṃ tathārcayet // NsP_61.21 //
utpannavairāgyabalena yogād dhyāyet paraṃ brahma sadā kriyāvān /
satyātmakaṃ citsukharūpam ādyaṃ vihāya dehaṃ padam eti viṣṇoḥ // NsP_61.22 //

|| iti śrīnarasiṃhapurāṇe yogādhyāyo nāmaikaṣaṣṭitamo 'dhyāyaḥ || NarP 61 ||

____________________________________________________________________________


śrīmārkaṇḍeya uvāca:
varṇānām āśramāṇāṃ ca kathitaṃ lakṣaṇaṃ tava /
bhūyaḥ kathaya rājendra śuśrūṣā tatra kā nṛpa // NsP_62.1 //

sahasrānīka uvāca:
snātvā veśmani deveśam arcayed acyutaṃ tv iti /
tvayoktaṃ mama viprendra tat kathaṃ pūjanaṃ bhavet // NsP_62.2 //
yair mantrair arcyate viṣṇur yeṣu sthāneṣu vai mune /
tāni sthānāni tān mantrāṃs tvam ācakṣva mahāmune // NsP_62.3 //

śrīmārkaṇḍeya uvāca:
arcanaṃ saṃpravakṣyāmi viṣṇor amitatejasaḥ /
yat kṛtvā munayaḥ sarve paraṃ nirvāṇam āpnuyuḥ // NsP_62.4 //
agnau kriyāvatāṃ devo hṛdi devo manīṣiṇām /
pratimāsv alpabuddhīnāṃ yogināṃ hṛdaye hariḥ // NsP_62.5 //
ato 'gnau hṛdaye sūrye sthaṇḍile pratimāsu ca /
eteṣu ca hareḥ samyag arcanaṃ munibhiḥ smṛtam // NsP_62.6 //
tasya sarvamayatvāc ca sthaṇḍile pratimāsu ca /
ānuṣṭubhasya sūktasya viṣṇus tasya ca devatā // NsP_62.7 //
puruṣo yo jagadbījaṃ ṛṣir nārāyaṇaḥ smṛtaḥ /
dadyāt puruṣasūktena yaḥ puṣpāṇy apa eva ca // NsP_62.8 //
arcitaṃ syāj jagat sarvaṃ tena vai sacarācaram /
ādyayāvāhayed devam ṛcā tu puruṣottamam // NsP_62.9 //
dvitīyayāsanaṃ dadyāt pādyaṃ dadyāt tṛtīyayā /
caturthyārghyaḥ pradātavyaḥ pañcamyācamanīyakam // NsP_62.10 //
ṣaṣṭhyā snānaṃ prakurvīta saptamyā vastram eva ca /
yajñopavītam aṣṭamyā navamyā gandham eva ca // NsP_62.11 //
daśamyā puṣpadānaṃ syād ekādaśyā ca dhūpakam /
dvādaśyā ca tathā dīpaṃ trayodaśyārcanaṃ tathā // NsP_62.12 //
caturdaśyā stutiṃ kṛtvā pañcadaśyā pradakṣiṇam /
ṣoḍaśyodvāsanaṃ kuryāc *cheṣakarmāṇi pūrvavat // NsP_62.13 //
snānaṃ vastraṃ ca naivedyaṃ dadyād ācanamīyakam /
ṣaṇmāsāt siddhim āpnoti devadevaṃ samarcayan // NsP_62.14 //
saṃvatsareṇa tenaiva sāyujyam adhigachati /
haviṣāgnau jale puṣpair dhyānena hṛdaye harim // NsP_62.15 //
arcanti sūrayo nityaṃ japena ravimaṇḍale /
ādityamaṇḍale divyaṃ devadevam anāmayam /
śaṅkhacakragadāpāṇiṃ dhyātvā viṣṇum upāsate // NsP_62.16 //
dhyeyaḥ sadā savitṛmaṇḍalamadhyavartī nārāyaṇaḥ sarasijāsanasaṃniviṣṭaḥ /
keyūravān makarakuṇḍalavān kirīṭī hārī hiraṇmayavapur dhṛtaśaṅkhacakraḥ // NsP_62.17 //
etat paṭhan kevalam eva sūktaṃ dine dine bhāvitaviṣṇubuddhiḥ /
sa sarvapāpaṃ pravihāya vaiṣṇavaṃ padaṃ prayāty acyutatuṣṭikṛn naraḥ // NsP_62.18 //
patreṣu puṣpeṣu phaleṣu toyeṣv akrītalabhyeṣu sadaiva satsu /
bhaktyaikalabhye puruṣe purāṇe muktyai kimarthaṃ kriyate na yatnaḥ // NsP_62.19 //
ity evam uktaḥ puruṣasya viṣṇor arcāvidhis te 'dya mayā nṛpendra /
anena nityaṃ kuru viṣṇupūjāṃ prāptuṃ tadiṣṭaṃ yadi vaiṣṇavaṃ padam // NsP_62.20 //

|| iti śrīnarasiṃhapurāṇe viṣṇor arcāvidhir nāma dviṣaṣṭitamo 'dhyāyaḥ || NarP 62 ||

____________________________________________________________________________


sahasrānīka uvāca:
satyam uktaṃ tvayā brahman vaidikaḥ paramo vidhiḥ /
viṣṇor devātidevasya pūjanaṃ prati me 'dhunā // NsP_63.1 //
anena vidhinā brahman pūjyate madhusūdanaḥ /
vedajñair eva nānyais tu tasmāt sarvahitaṃ vada // NsP_63.2 //

śrīmārkaṇḍeya uvāca:
aṣṭākṣareṇa deveśaṃ narasiṃham anāmayam /
gandhapuṣpādibhir nityam arcayed acyutaṃ naraḥ // NsP_63.3 //
rājann aṣṭākṣaro mantraḥ sarvapāpaharaḥ paraḥ /
samastayajñaphaladaḥ sarvaśāntikaraḥ śubhaḥ // NsP_63.4 //
oṃ namo nārāyaṇāya |
gandhapuṣpādisakalam anena vai nivedayet /
anenābhyarcito devaḥ prīto bhavati tatkṣaṇāt // NsP_63.5 //
kiṃ tasya bahubhir mantraiḥ kiṃ tasya bahubhir vrataiḥ /
oṃ namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ // NsP_63.6 //
imaṃ mantraṃ japed yas tu śucir bhūtvā samāhitaḥ /
sarvapāpavinirmukto viṣṇusāyujyam āpnuyāt // NsP_63.7 //
sarvatīrthaphalaṃ hy etat sarvatīrthavaraṃ nṛpa /
harer arcanam avyagraṃ sarvayajñaphalaṃ nṛpa // NsP_63.8 //
tasmāt kuru nṛpaśreṣṭha pratimādiṣu cārcanam dānāni vipramukhebhyaḥ prayaccha vidhinā nṛpa /
evaṃ kṛte nṛpaśreṣṭha narasiṃhaprasādataḥ prāpnoti vaiṣṇavaṃ tejo yat kāṅkṣanti mumukṣavaḥ // NsP_63.9 //
purā puraṃdaro rājan strītvaṃ prāpto 'padharmataḥ /
tṛṇabindumuneḥ śāpān mukto hy aṣṭākṣarāj japāt // NsP_63.10 //

sahasrānīka uvāca:
etat kathaya bhūdeva devendrasyāghamocanam /
ko 'padharmaḥ kathaṃ strītvaṃ prāpto me vada kāraṇam // NsP_63.11 //

śrīmārkaṇḍeya uvāca:
rājendra mahad ākhyānaṃ śṛṇu kautūhalānvitam /
viṣṇubhaktiprajananaṃ śṛṇvatāṃ paṭhatām idam // NsP_63.12 //
purā puraṃdarasyaiva devarājyaṃ prakurvataḥ /
vairāgyasyāpi jananaṃ saṃbhūtaṃ bāhyavastuṣu // NsP_63.13 //
indras tadābhūd viṣamasvabhāvo rājyeṣu bhogeṣv api so 'py acintayat /
dhruvaṃ virāgīkṛtamānasānāṃ svargasya rājyaṃ na ca kiṃcid eva // NsP_63.14 //
rājyasya sāraṃ viṣayeṣu bhogo bhogasya cānte na ca kiṃcid asti /
vimṛśya caitan munayo 'py ajasraṃ mokṣādhikāraṃ paricintayanti // NsP_63.15 //
sadaiva bhogāya tapaḥpravṛttir bhogāvasāne hi tapo vinaṣṭam /
maitryādisaṃyogaparāṅmukhānāṃ vimuktibhājāṃ na tapo na bhogaḥ // NsP_63.16 //
vimṛśya caitat sa surādhinātho vimānam āruhya sakiṅkiṇīkam /
nūnaṃ harārādhanakāraṇena kailāsam abhyeti vimuktikāmaḥ // NsP_63.17 //
sa ekadā mānasam āgataḥ san saṃvīkṣya tāṃ yakṣapateś ca kāntām /
samarcayantīṃ girijāṅghriyugmaṃ dhvajām ivānaṅgamahārathasya // NsP_63.18 //
pradhānajāmbūnadaśuddhavarṇāṃ karṇāntasaṃlagnamanojñanetrām /
susūkṣmavastrāntaradṛśyagātrāṃ nīhāramadhyād iva candralekhām // NsP_63.19 //
tāṃ vīkṣya vīkṣaṇasahasrabhareṇa kāmaṃ kāmāṅgamohitamatir na yayau tadānīm /
dūrādhvagaṃ svagṛham etya susaṃcitārthas tasthau tadā surapatir viṣayābhilāṣī // NsP_63.20 //
pūrvaṃ varaṃ syāt sukule 'pi janma tato hi sarvāṅgaśarīrarūpam /
tato dhanaṃ durlabham eva paścād dhanādhipatyaṃ sukṛtena labhyam // NsP_63.21 //
svargādhipatyaṃ ca mayā pralabdhaṃ tathāpi bhogāya na cāsti bhāgyam /
yaḥ svaṃ parityajya vimuktikāmas tiṣṭhāmi me durmatir asti citte // NsP_63.22 //
mokṣo 'munā yady api mohanīyo mokṣe 'pi kiṃ kāraṇam asti rājye /
kṣetraṃ supakvaṃ parihṛtya dvāre kiṃ nāma cāraṇyakṛṣiṃ karoti // NsP_63.23 //
saṃsāraduḥkhopahatā narā ye kartuṃ samarthā na ca kiṃcid eva /
akarmiṇo bhāgyavivarjitāś ca vāñchanti te mokṣapathaṃ vimūḍhāḥ // NsP_63.24 //
etad vimṛśya bahudhā matimān pravīro rūpeṇa mohitamanā dhanadāṅganāyāḥ /
sarvādhir ākulamatiḥ parimuktadhairyaḥ sasmāra māram amarādhipacakravartī // NsP_63.25 //
samāgato 'sau parimandamandaṃ kāmo 'tikāmākulacittavṛttiḥ /
purā maheśena kṛtāṅganāśo dhairyāl layaṃ gacchati ko viśaṅkaḥ // NsP_63.26 //
ādiśyatāṃ nātha yad asti kāryaṃ ko nāma te saṃprati śatrubhūtaḥ /
śīghraṃ samādeśaya mā vilambaṃ tasyāpadaṃ saṃprati bho diśāmi // NsP_63.27 //
śrutvā tadā tasya vaco abhirāmaṃ manogataṃ tat paramaṃ tutoṣa /
niṣpannam arthaṃ sahasaiva matvā jagāda vākyaṃ sa vihasya vīraḥ // NsP_63.28 //
rudro 'pi yenārdhaśarīramātraś cakre 'py anaṅgatvam upāgatena /
soḍhuṃ samartho 'tha paro 'pi loke ko nāma te māra śarābhighātam // NsP_63.29 //
ekāgracittā girijārcane 'pi yā mohayaty eva mamātra cittam /
etām anaṅgāyatalocanākhyāṃ madaṅgasaṅgaikarasāṃ vidhehi // NsP_63.30 //
sa evam uktaḥ suravallabhena svakāryabhāvādhikagauraveṇa /
saṃdhāya bāṇaṃ kusumāyudho 'pi sasmāra māraḥ parimohanaṃ sudhīḥ // NsP_63.31 //
saṃmohitā puṣpaśareṇa bālā kāmena kāmaṃ madavihvalāṅgī /
vihāya pūjāṃ hasate sureśaṃ kaḥ kāmakodaṇḍaravaṃ saheta // NsP_63.32 //
vilolanetre ayi kāsi bāle surādhipo vākyam idaṃ jagāda /
saṃmohayantīva manāṃsi puṃsāṃ kasyeha kāntā vada puṇyabhājaḥ // NsP_63.33 //
uktāpi bālā madavihvalāṅgī romāñcasaṃsvedasakampagātrā /
kṛtākulā kāmaśilīmukhena sagadgadaṃ vākyam uvāca mandam // NsP_63.34 //
kāntā dhaneśasya ca yakṣakanyā prāptā ca gaurīcaraṇārcanāya /
prabrūhi kāryaṃ ca tavāsti nātha kas tvaṃ vades tiṣṭhasi kāmarūpaḥ // NsP_63.35 //

indra uvāca:
sā tvaṃ samāgaccha bhajasva māṃ cirān madaṅgasaṅgotsukatāṃ vrajāśu /
tvayā vinā jīvitam apy analpaṃ svargasya rājyaṃ mama niṣphalaṃ syāt // NsP_63.36 //
uktā ca saivaṃ madhuraṃ ca tena kandarpasaṃtāpitacārudehā /
vimānam āruhya calatpatākaṃ sureśakaṇṭhagrahaṇaṃ cakāra // NsP_63.37 //
jagāma śīghraṃ sa hi nākanāthaḥ sākaṃ tayā mandarakandarāsu /
adṛṣṭadevāsurasaṃcarāsu vicitraratnāṅkurabhāsurāsu // NsP_63.38 //
reme tayā sākam udāravīryaś citraṃ suraiśvaryagatādaro 'pi /
svayaṃ ca yasyā laghupuṣpaśayyāṃ cakāra cāturyanidhiḥ sakāmaḥ // NsP_63.39 //
jātaḥ kṛtārtho 'maravṛndanāthaḥ sakāmabhogeṣu sadā vidagdhaḥ /
mokṣādhikaṃ sneharasātimṛṣṭaṃ parāṅganāliṅganasaṅgasaukhyam // NsP_63.40 //
athāgatā yakṣapateḥ samīpaṃ nāryo 'nuvarjyaiva ca citrasenām /
sasaṃbhramāḥ saṃbhramakhinnagātrāḥ sagadgadaṃ procur asāhasajñāḥ // NsP_63.41 //
nūnaṃ samākarṇaya yakṣanātha vimānam āropya jagāma kaścit /
saṃvīkṣamāṇaḥ kakubho 'pi kāntāṃ vigṛhya vegād iha so 'pi taskaraḥ // NsP_63.42 //
vaco niśamyātha dhanādhinātho viṣopamaṃ jātamaṣīnibhānanaḥ /
jagāda bhūyo na ca kiṃcid eva babhūva vai vṛkṣa ivāgnidagdhaḥ // NsP_63.43 //
vijñāpitārtho varakanyakābhir yaś citrasenāsahacāriṇībhiḥ /
mohāpanodāya matiṃ dadhānaḥ sa kaṇṭhakubjo 'pi samājagāma // NsP_63.44 //
śrutvāgataṃ vīkṣya sa rājarāja unmīlitākṣo vacanaṃ jagāda /
viniḥśvasan gāḍhasakampagātraḥ svasthaṃ mano 'py āśu vidhāya dīnaḥ // NsP_63.45 //
tad yauvanaṃ yad yuvatīvinodo dhanaṃ tu caitat svajanopayogi /
taṃ jīvitaṃ yat kriyate sudharmas tad ādhipatyaṃ yadi naṣṭavigraham // NsP_63.46 //
dhiṅ me dhanaṃ jīvitam atyanalpaṃ rājyaṃ bṛhat saṃprati guhyakānām /
viśāmi cāgniṃ na ca veda kaścit parābhavo 'stīti ca ko mṛtānām // NsP_63.47 //
pārśve sthitasyāpi ca jīvito me gatā taḍāgaṃ girijārcanāya /
hṛtā ca kenāpi vayaṃ na vidmo dhruvaṃ na tasyāsti bhayaṃ ca mṛtyoḥ // NsP_63.48 //
jagāda vākyaṃ sa ca kaṇṭhakubjo mohāpanodāya vibhoḥ sa mantrī /
ākarṇyatāṃ nātha na cāsti yogyaḥ kāntāviyoge nijadehaghātaḥ // NsP_63.49 //
ekā purā rāmavadhūr hṛtā ca niśācareṇāpi mṛto na so 'pi /
anekaśaḥ santi tavātra nāryaḥ ko nāma citte kriyate viṣādaḥ // NsP_63.50 //
vimucya śokaṃ kuru vikrame matiṃ dhairyaṃ samālambaya yakṣarāja /
bhṛśaṃ na jalpanti rudanti sādhavaḥ parābhavaṃ bāhyakṛtaṃ sahante // NsP_63.51 //
kṛtaṃ hi kāryaṃ guru darśayanti sahāyavān vittapa kātaro 'si kim /
sahāyakāryaṃ kurute hi saṃprati svayaṃ hi yasyāvarajo vibhīṣaṇaḥ // NsP_63.52 //

dhanada uvāca:
vibhīṣaṇo me pratipakṣabhūto dāyādabhāvaṃ na vimuñcatīti /
dhruvaṃ prasannā na bhavanti durjanāḥ kṛtopakārā harivajraniṣṭhurāḥ // NsP_63.53 //
na copakārair na guṇair na sauhṛdaiḥ prasādam āyāti mano hi gotriṇaḥ /
uvāca vākyaṃ sa ca kaṇṭhakubjo yuktaṃ tvayoktaṃ ca dhanādhinātha // NsP_63.54 //
parasparaṃ ghnanti ca te viruddhās tathāpi loke na parābhavo 'sti /
parābhavaṃ nānyakṛtaṃ sahante noṣṇaṃ jalaṃ jvālayate tṛṇāni // NsP_63.55 //
tasmāt samāgaccha dhanādhinātha pārśvaṃ na vegena vibhīṣaṇasya /
svabāhuvīryārjitavittabhogināṃ svabandhuvargeṣu hi ko virodhaḥ // NsP_63.56 //
ityuktaḥ sa tadā tena kaṇṭhakubjena mantriṇā /
vibhīṣaṇasya sāmīpyaṃ jagāmāśu vicārayan // NsP_63.57 //
tato laṅkādhipaḥ śrutvā bāndhavaṃ pūrvajaṃ tadā /
prāptaṃ pratyājagāmāśu vinayena samanvitaḥ // NsP_63.58 //
tato vibhīṣaṇo dṛṣṭvā tadā dīnaṃ ca bāndhavam /
saṃtaptamānaso bhūpa jagādedaṃ vaco mahat // NsP_63.59 //

vibhīṣaṇa uvāca:
kathaṃ dīno 'si yakṣeśa kiṃ kaṣṭaṃ tava cetasi /
nivedayādhunāsmākaṃ niścayān mārjayāmi tat // NsP_63.60 //
tadaikāntaṃ samāsādya kathayām_asa vedanām // NsP_63.61ab //

dhanada uvāca:
gṛhītā kiṃ svayaṃ yātā nihatā kenacid dviṣā // NsP_63.61cd //
bhrātaḥ kāntāṃ na paśyāmi citrasenāṃ manoramām /
etad bandho mahat kaṣṭaṃ mama nārīsamudbhavam // NsP_63.62 //
prāṇān vai ghātayiṣyāmi anāsādya ca vallabhām // NsP_63.63ab //

vibhīṣaṇa uvāca:
ānayiṣyāmi te kāntāṃ yatra tatra sthitāṃ vibho // NsP_63.63cd //
kaḥ samartho 'dhunāsmākaṃ hartuṃ nātha tṛṇasya ca /
tato vibhīṣaṇas tatra nāḍījaṅghāṃ niśācarīm // NsP_63.64 //
bhṛśaṃ saṃjalpayām_asa nānāmāyāgarīyasīm /
dhanadasya ca yā kāntā citrasenāvidhānataḥ // NsP_63.65 //
sā ca kena hṛtā loke manase sarasi sthitā /
tāṃ ca jānīhi saṃvīkṣya devarājādiveśmasu // NsP_63.66 //
tato niśācarī bhūpa kṛtvā māyāmayaṃ vapuḥ /
jagāma tridivaṃ śīghraṃ devarājādiveśmasu // NsP_63.67 //
yayā dṛṣṭyā kṣaṇaṃ dṛṣṭo mohaṃ yāsyati copalaḥ /
yasyāḥ samaṃ dhruvaṃ rūpaṃ vidyate na carācare // NsP_63.68 //
etasminn eva kāle ca devarājo 'pi bhūpate /
saṃprāpto mandarāc chīghraṃ preritaś citrasenayā // NsP_63.69 //
grahītuṃ divyapuṣpāṇi nandanaprabhavāṇi ca /
tatra paśyan sa tāṃ tanvīṃ nijasthāne sabhāgatām // NsP_63.70 //
atīvarūpasaṃpannāṃ gītagānaparāyaṇām /
tāṃ vīkṣya devarājo 'pi sa kāmavaśago 'bhavat // NsP_63.71 //
tataḥ saṃprerayām_asa devavaidyau surādhipaḥ /
tasyāḥ pārśve samānetuṃ dhruvaṃ cāntaḥpure tadā // NsP_63.72 //
devavaidyau tadāgatya jalpataś cāgrataḥ sthitau /
āgaccha bhava tanvaṅgi devarājasamīpagā // NsP_63.73 //
ityuktā sā tadā tābhyāṃ jagāda madhurākṣaram // NsP_63.74ab //

nāḍījaṅghovāca:
devarājaḥ svayaṃ yan me pārśvaṃ cātrāgamiṣyati // NsP_63.74cd //
tasya vācyaṃ ca kartavyaṃ nānyathā sarvathā mayā /
tau tadā vāsavaṃ gatvā ūcatur vacanaṃ śubham // NsP_63.75 //

vāsava uvāca:
samādeśaya tanvaṅgi kiṃ kartavyaṃ mayādhunā /
sarvadā dāsabhūtas te yācase tad dadāmy aham // NsP_63.76 //

tanvaṅgy uvāca:
yācitaṃ yadi me nātha dāsyasīti na saṃśayaḥ /
tato 'haṃ vaśagā deva bhaviṣyāmi na saṃśayaḥ // NsP_63.77 //
adya tvaṃ darśayāsmākaṃ sarvaḥ kāntāparigrahaḥ /
mama rūpasamā rāmā kāntā te cāsti vā na vā // NsP_63.78 //
tayā cokte ca vacane sa bhūyo vāsavo 'vadat /
darśayiṣyāmi sarvaṃ te devi kāntāparigraham // NsP_63.79 //
sa sarvaṃ darśayām_asa vāsavo 'ntaḥpuraṃ tadā /
tato jagāda bhūyaḥ sa kiṃcid gūḍhaṃ mama sthitam // NsP_63.80 //
vimucyaikāṃ ca yuvatīṃ sarvaṃ te darśitaṃ mayā // NsP_63.81ab //

indra uvāca:
sā rāmā mandare cāsti avijñātā surāsuraiḥ // NsP_63.81cd //
tāṃ ca te darśayiṣyāmi nākhyeyaṃ kasyacit tvayā /
tataḥ sa devarājo 'pi tayā sārdhaṃ ca bhūpate // NsP_63.82 //
gacchann evāmbare bhūpa mandaraṃ prati bhūdharam /
tasya vai gacchamānasya vimānenārkavarcasā // NsP_63.83 //
darśanaṃ nāradasyāpi tasya jātaṃ tadāmbare /
taṃ vīkṣya nāradaṃ vīro lajjamāno 'pi vāsavaḥ // NsP_63.84 //
namaskṛtya jagādoccaiḥ kva yāsyasi mahāmune /
tataḥ kṛtāśīḥ sa munir avadat trideveśvaram // NsP_63.85 //
gacchāmi mānase snātuṃ devarāja sukhī bhava /
nāḍījaṅghe 'sti kuśalaṃ rākṣasānāṃ mahātmanām // NsP_63.86 //
vibhīṣaṇo 'pi te bhrātā sukhī tiṣṭhati sarvadā /
evam uktā ca muninā sā kṛṣṇavadanābhavat // NsP_63.87 //
vismito devarājo 'pi chalito duṣṭayānayā /
nārado 'pi gataḥ snātuṃ kailāse mānasaṃ saraḥ // NsP_63.88 //
indras tāṃ hantukāmo 'pi āgacchan mandarācalam /
yatrāśramo 'sti vai nūnaṃ tṛṇabindor mahātmanaḥ // NsP_63.89 //
kṣaṇaṃ viśramya tatraiva dhṛtvā keśeṣu rākṣasīm /
hantum icchati deveśo nāḍījaṅghāṃ niśācarīm // NsP_63.90 //
tāvat tatra samāyātas tṛṇabindur nijāśramāt /
dhṛtā krandati sā rājann indreṇāpi niśācarī // NsP_63.91 //
mā māṃ rakṣati puṇyātmā hanyamānāṃ ca sāṃpratam /
tadāgatya muniśreṣṭhas tṛṇabindur mahātapāḥ // NsP_63.92 //
jagāda purataḥ sthitvā muñcemāṃ mahilāṃ vane /
jalpaty evaṃ munau tasmin mahendreṇa niśācarī // NsP_63.93 //
vajreṇa nihatā bhūyaḥ kopayuktena cetasā /
sa cukopa muniśreṣṭhaḥ prekṣamāṇo muhur muhuḥ // NsP_63.94 //
yad eṣā yuvatī duṣṭa nihatā me tapovane /
tatas tvaṃ mama śāpena niścayāt strī bhaviṣyasi // NsP_63.95 //

indra uvāca:
eṣā nātha mahāduṣṭā rākṣasī nihatā mayā /
ahaṃ svāmī surāṇāṃ ca śāpaṃ mā dehi me 'dhunā // NsP_63.96 //

munir uvāca:
nūnaṃ tapovane 'smākaṃ duṣṭās tiṣṭhanti sādhavaḥ /
mamātra tapaso bhāvān na nighnanti parasparam // NsP_63.97 //
ityukto hi tadā cendraḥ prāptaḥ strītvaṃ na saṃśayaḥ /
jagāma tridivaṃ bhūpa hataśaktiparākramaḥ // NsP_63.98 //
nāsīno hi bhavaty eva sarvadā devasaṃsadi /
devā duḥkhaṃ samāpannā dṛṣṭvā strītvaṃ gataṃ harim // NsP_63.99 //
tato devagaṇāḥ sarve vāsavena samanvitāḥ /
jagmuś ca brahmasadanaṃ tathā dīnā śacī tadā // NsP_63.100 //
brahmā bhagnasamādhiś ca tāvat tatraiva saṃsthitāḥ /
devā ūcuś ca te sarve vāsavena samanvitāḥ // NsP_63.101 //
tṛṇabindor muneḥ śāpād yātaḥ strītvaṃ surādhipaḥ /
sa muniḥ kopavān brahman naiva gacchaty anugraham // NsP_63.102 //
svakarmaṇopayāto sau strītvaṃ strīvadhakāraṇāt // NsP_63.103 //
cakāra durnayaṃ devā devarājo 'pi durmadaḥ /
jahāra citrasenāṃ ca suguptāṃ dhanadāṅganām // NsP_63.104 //
tathā jaghāna yuvatīṃ tṛṇabindos tapovane /
tena karmavipākena strībhāvaṃ vāsavo gataḥ // NsP_63.105 //

devā ūcuḥ:
yad asau kṛtavāñ śaṃbhor durnayaṃ nātha durmatiḥ /
tat sarvaṃ sādhayiṣyāmo vayaṃ śacyā samanvitāḥ // NsP_63.106 //
kāntā dhanādhināthasya gūḍhā tiṣṭhati yā vibho /
tāṃ ca tasmai pradāsyāmaḥ sarve kṛtvā parāṃ matim // NsP_63.107 //
trayodaśyāṃ caturdaśyāṃ devarājaḥ śacīyutaḥ /
nandane cārcanaṃ kartā sarvadā yakṣarakṣasām // NsP_63.108 //
tataḥ śacī tadā gūḍhaṃ citrasenāṃ vigṛhya ca /
mumoca yakṣabhavanaṃ priyakaṣṭānuvartinīm // NsP_63.109 //
etasminn antare dūto 'kāle laṅkāṃ samāgataḥ /
dhaneśaṃ kathayām_asa citrasenāsamāgamam // NsP_63.110 //
śacyā sākaṃ samāyātā tava kāntā dhanādhipa /
sakhīṃ svām atulāṃ prāpya caritārthā babhūva sā // NsP_63.111 //
dhaneśo 'pi kṛtārtho 'bhūj jagāma nijaveśmani /
patihīnā yathā nārī nāthahīnaṃ yathā balam /
gokulaṃ kṛṣṇahīnaṃ tu tathendreṇāmarāvatī // NsP_63.113 //
japaḥ kriyā tapo dānaṃ jñānaṃ tīrthaṃ ca vai prabho /
vāsavasya samākhyāhi yataḥ strītvād vimucyate // NsP_63.114 //

brahmovāca:
nihantuṃ na muneḥ śāpaṃ samartho 'haṃ na śaṃkaraḥ /
tīrthaṃ cānyan na paśyāmi muktvaikaṃ viṣṇupūjanam // NsP_63.115 //
aṣṭākṣareṇa mantreṇa pūjanaṃ ca tathā japam /
karotu vidhivac chakraḥ strītvād yena ca mucyate // NsP_63.116 //
ekāgramanasā śakra snātvā śraddhāsamanvitaḥ /
oṃ namo narāyaṇāyeti japa tvam ātmaśuddhaye // NsP_63.117 //
lakṣadvaye kṛte jāpye strībhāvān mucyase hare /
iti śrutvā tathākārṣīd brahmoktaṃ vacanaṃ hariḥ /
strībhāvāc ca vinirmuktas tadā viṣṇoḥ prasādataḥ // NsP_63.118 //

mārkaṇḍeya uvāca:
iti te kathitaṃ sarvaṃ viṣṇumāhātmyam uttamam /
mayā bhṛguniyuktena kuru sarvam atandritaḥ // NsP_63.119 //
śṛṇvanti ye viṣṇukathām akalmaṣā vīryaṃ hi viṣṇo 'khilakāraṇasya /
te muktapāpāḥ paradāragāmino viśanti viṣṇoḥ paramaṃ padaṃ dhruvam // NsP_63.120 //

sūta uvāca:
iti sambodhitas tena mārkaṇḍeyena pārthivaḥ /
narasiṃhaṃ samārādhya prāptavān vaiṣṇavaṃ padam // NsP_63.121 //
etat te kathitaṃ sarvaṃ bharadvāja mune mayā /
sahasrānīkacaritaṃ kim anyat kathayāmi te // NsP_63.122 //
kathām imāṃ yas tu śṛṇoti mānavaḥ purātanīṃ sarvavimuktidāṃ ca /
saṃprāpya sa jñānam atīva nirmalaṃ tenaiva viṣṇuṃ pratipadyate janaḥ // NsP_63.123 //

|| iti śrīnarasiṃhapurāṇe sahasrānīkacarite 'ṣṭākṣaramantrakathanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ || NarP 63 ||

____________________________________________________________________________


śrībharadvāja uvāca:
satyaṃ kecit praśaṃsanti tapaḥ śaucaṃ tathāpare /
sāṃkhyaṃ kecit praśaṃsanti yogam anye pracakṣate // NsP_64.1 //
jñānaṃ kecit praśaṃsanti samaloṣṭāśmakāñcanāḥ /
kṣamāṃ kecit praśaṃsanti tathaiva ca dayārjavam // NsP_64.2 //
kecid dānaṃ praśaṃsanti kecid āhuḥ paraṃ śubham /
samyagjñānaṃ paraṃ kecit kecid vairāgyam uttamam // NsP_64.3 //
agniṣṭomādikarmāṇi tathā kecit paraṃ viduḥ /
ātmadhyānaṃ paraṃ kecit sāṃkhyatattvārthavedinaḥ // NsP_64.4 //
dharmārthakāmamokṣāṇāṃ caturṇām iha kevalam /
upāyaḥ padabhedena bahudhaivaṃ pracakṣyate // NsP_64.5 //
evaṃ cāvasthite loke kṛtyākṛtyavidhau narāḥ /
vyāmoham eva gacchanti vimuktāḥ pāpakarmabhiḥ // NsP_64.6 //
yad eteṣu paraṃ kṛtyam anuṣṭheyaṃ mahātmabhiḥ /
vaktum arhasi sarvajña mama sarvārthasādhakam // NsP_64.7 //

sūta uvāca:
śrūyatām idam atyantaṃ gūḍhaṃ saṃsāramocanam /
atraivodāharantīmam itihāsaṃ purātanam // NsP_64.8 //
puṇḍarīkasya saṃvādaṃ devarṣer nāradasya ca /
brāhmaṇaḥ śrutasaṃpannaḥ puṇḍarīko mahāmatiḥ // NsP_64.9 //
āśrame prathame tiṣṭhan gurūṇāṃ vaśagaḥ sadā /
jitendriyo jitakrodhaḥ saṃdhyopāsanadhiṣṭhitaḥ // NsP_64.10 //
vedavedāṅganipuṇaḥ śāstreṣu ca vicakṣaṇaḥ /
samidbhiḥ sādhuyatnena sāyaṃ prātar hutāśanam // NsP_64.11 //
dhyātvā yajñapatiṃ viṣṇuṃ samyag ārādhayan vibhum /
tapassvādhyāyanirataḥ sākṣād brahmasuto yathā // NsP_64.12 //
udakendhanapuṣpārthair asakṛt tarpayan gurūn /
mātāpitṛbhyāṃ śuśrūṣur bhikṣāhārī janapriyaḥ // NsP_64.13 //
brahmavidyām adhīyāṇaḥ prāṇāyāmaparāyaṇaḥ tasya sarvārthabhūtasya saṃsāre 'tyantaniḥspṛhā /
buddhir āsīn mahārāja saṃsārārṇavatāraṇī pitaraṃ mātaraṃ caiva bhrātṛn atha pitāmahān // NsP_64.15 //
pitṛvyān mātulāṃś caiva sakhīn saṃbandhibāndhavān /
parityajya mahodāras tṛṇānīva yathāsukham // NsP_64.16 //
vicacāra mahīm etāṃ śākamūlaphalāśanaḥ /
anityaṃ yauvanaṃ rūpam āyuṣyaṃ dravyasaṃcayam // NsP_64.17 //
iti saṃcintyamānena trailokyaṃ loṣṭhavat smṛtam /
purāṇoditamārgeṇa sarvatīrthāni vai mune // NsP_64.18 //
gamiṣyāmi yathākālam iti niścitamānasaḥ /
gaṅgāṃ ca yamunāṃ caiva gomatīm atha gaṇḍakīm // NsP_64.19 //
śatadrūṃ ca payoṣṇīṃ ca sarayūṃ ca sarasvatīm /
prayāgaṃ narmadāṃ caiva mahānadyo nadān api // NsP_64.20 //
gayāṃ ca vindhyatīrthāni himavatprabhavāṇi ca /
anyāni ca mahātejās tīrtāni sa mahāvrataḥ // NsP_64.21 //
saṃcacāra mahābāhur yathākālaṃ yathāvidhi /
kadācit prāptavān vīraḥ śālagrāmaṃ tapodhanaḥ // NsP_64.22 //
puṇḍarīko mahābhāgaḥ puṇyakarmavaśānugaḥ /
āsevyamānam ṛṣibhis tattvavidbhis tapodhanaiḥ // NsP_64.23 //
munīnām āśramaṃ ramyaṃ purāṇeṣu ca viśrutam /
bhūṣitaṃ cakranadyā ca cakrāṅkitaśilātalam // NsP_64.24 //
ramyaṃ viviktaṃ vistīrṇaṃ sadā cittaprasādakam /
kecic cakrāṅkitās tasmin prāṇinaḥ puṇyadarśanāḥ // NsP_64.25 //
vicaranti yathākāmaṃ puṇyatīrthaprasaṅginaḥ /
tasmin kṣetre mahāpuṇye śālagrāme mahāmatiḥ // NsP_64.26 //
puṇḍarīkaḥ prasannātmā tīrthāni samasevata /
snātvā devahrade tīrthe sarasvatyāṃ ca suvrataḥ // NsP_64.27 //
jātismaryāṃ cakrakuṇḍe cakranadyāsṛteṣv api /
tathānyāny api tīrthāni tasminn eva cacāra saḥ // NsP_64.28 //
tataḥ kṣetraprabhāveṇa tīrthānāṃ caiva tejasā /
manaḥ prasādam agamat tasya tasmin mahātmanaḥ // NsP_64.29 //
so 'pi tīrthe viśuddhātmā dhyānayogaparāyaṇaḥ /
tatraiva siddhim ākāṅkṣan samārādhya jagatpatim // NsP_64.30 //
śāstroktena vidhānena bhaktyā paramayā yutaḥ /
uvāsa ciram ekākī nirdvandvaḥ saṃyatendriyaḥ // NsP_64.31 //
śākamūlaphalāhāraḥ saṃtuṣṭaḥ samadarśanaḥ /
yamaiś ca niyamaiś caiva tathā cāsanabandhanaiḥ // NsP_64.32 //
prāṇāyāmaiḥ sutīkṣṇaiś ca pratyāhāraiś ca saṃtataiḥ /
dhāraṇābhis tathā dhyānaiḥ samādhibhir atandritaḥ // NsP_64.33 //
yogābhyāsaṃ tadā samyak cakre vigatakalmaṣaḥ /
ārādhya devadeveśaṃ tadgatenāntarātmanā // NsP_64.34 //
puṇḍarīko mahābhāgaḥ puruṣārthaviśāradaḥ /
prasādaṃ param ākāṅkṣan viṣṇos tadgatamānasaḥ // NsP_64.35 //
tasya tasmin nivasataḥ śālagrāme mahātmanaḥ /
puṇḍarīkasya rājendra kālo 'gacchan mahāṃs tataḥ // NsP_64.36 //
mune kadācit taṃ deśaṃ nāradaḥ paramārthavit /
jagāma sumahātejāḥ sākṣādādityasaṃnibhaḥ // NsP_64.37 //
taṃ draṣṭukāmo devarṣiḥ puṇḍarīkaṃ taponidhim /
viṣṇubhaktiparītātmā vaiṣṇavānāṃ hite rataḥ // NsP_64.38 //
sa dṛṣṭvā nāradaṃ prāptaṃ sarvatejaḥ prabhānvitam /
mahāmatiṃ mahāprājñaṃ sarvāgamaviśāradam // NsP_64.39 //
prāñjaliḥ praṇato bhūtvā prahṛṣṭenāntarātmanā /
arghaṃ dattvā yathāyogyaṃ praṇāmam akarot tataḥ // NsP_64.40 //
ko 'yam atyadbhutākāras tejasvī hṛdyaveṣadhṛk /
ātodyahastaḥ sumukho jaṭāmaṇḍalabhūṣaṇaḥ // NsP_64.41 //
vivasvān atha vā vahnir indro varuṇa eva vā /
iti saṃcintayan vipraḥ papraccha paramadyutiḥ // NsP_64.42 //

puṇḍarīka uvāca:
ko bhavān iha saṃprāptaḥ kuto vā paramadyute /
tvaddarśanaṃ hy apuṇyānāṃ prāyeṇa bhuvi durlabham // NsP_64.43 //

nārada uvāca:
nārado 'ham anuprāptas tvaddarśanakutūhalāt /
puṇḍarīka harer bhaktas tvādṛśaḥ satataṃ dvija // NsP_64.44 //
smṛtaḥ saṃbhāṣito vāpi pūjito vā dvijottama /
punāti bhagavadbhaktaś cāṇḍālo 'pi yadṛcchayā // NsP_64.45 //
dāso 'haṃ vāsudevasya devadevasya śārṅgiṇah /
ityukto nāradenāsau bhaktiparyākulātmanā // NsP_64.46 //
provāca madhuraṃ vipras taddarśanasuvismitaḥ // NsP_64.47ab //

puṇḍarīka uvāca:
dhanyo 'haṃ dehinām adya supūjyo 'haṃ surair api // NsP_64.47cd //
kṛtārthāḥ pitaro me 'dya saṃprātaṃ janmaṇaḥ phalam /
anugṛhṇīṣva devarṣe tvadbhaktasya viśeṣataḥ // NsP_64.48 //
kiṃ kiṃ karomy ahaṃ vidvan bhrāmyamāṇaḥ svakarmabhiḥ /
kartavyaṃ paramaṃ guhyam upadeṣṭuṃ tvam arhasi // NsP_64.49 //
tvaṃ gatiḥ saravalokānāṃ vaiṣṇavānāṃ viśeṣataḥ // NsP_64.50ab //

nārada uvāca:
anekānīha śāstrāṇi karmāṇi ca tathā dvija // NsP_64.50cd //
dharmamārgāś ca bahavas tathaiva prāṇinaḥ smṛtāḥ /
vailakṣaṇyaṃ ca jagatas tasmād eva dvijottama // NsP_64.51 //
avyaktāj jāyate sarvaṃ sarvātmakam idaṃ jagat /
ity evaṃ prāhur apare tatraiva layam eva ca // NsP_64.52 //
ātmāno bahavo proktā nityāḥ sarvagatās tathā /
anyair matimatāṃ śreṣṭha tattvālokanatatparaiḥ // NsP_64.53 //
evamādy anusaṃcintya yathāmati yathāśrutam /
vadanti ṛṣayaḥ sarve nānāmataviśāradāḥ // NsP_64.54 //
śṛṇuṣvāvahito brahman kathayāmi tavānagha /
paramārtham idaṃ guhyaṃ ghorasaṃsāramocanam // NsP_64.55 //
anāgatam atītaṃ ca viprakṛṣṭam atīva yat /
na gṛhṇāti nṛṇāṃ dṛṣṭir vartamānārthaniścitā // NsP_64.56 //
śṛṇuṣvāvahitaṃ tāta kathayāmi tavānagha /
yat proktaṃ brahmaṇā pūrvaṃ pṛcchato mama suvrata // NsP_64.57 //
kadācid brahmalokasthaṃ padmayoniṃ pitāmaham /
praṇipatya yathānyāyaṃ pṛṣṭavān aham avyayam // NsP_64.58 //

nārada uvāca:
kiṃ taj jñānaṃ paraṃ deva kaś ca yogaḥ paras tathā /
etan me tattvataḥ sarvaṃ tvam ācakṣva pitāmaha // NsP_64.59 //

brahmovāca:
yaḥ paraḥ prakṛteḥ proktaḥ puruṣaḥ pañcaviṃśakaḥ /
sa eva sarvabhūtānāṃ nara ity abhidhīyate // NsP_64.60 //
narāj jātāni tattvāni nārāṇīti tato viduḥ /
tāny eva cāyanaṃ tasya tena nārāyaṇaḥ smṛtaḥ // NsP_64.61 //
nārāyaṇāj jagat sarvaṃ sargakāle prajāyate /
tasminn eva punas tac ca pralaye saṃpralīyate // NsP_64.62 //
nārāyaṇaḥ paraṃ brahma tattvaṃ nārāyaṇaḥ param /
nārāyaṇaḥ paraṃ jyotir ātmā nārāyaṇaḥ paraḥ // NsP_64.63 //
parād api paraś cāsau tasmān nātiparaṃ mune /
yac ca kiṃcij jagaty asmin dṛśyate śrūyate 'pi vā // NsP_64.64 //
antar bahiś ca tat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ /
evaṃ viditvā taṃ devāḥ sākāraṃ vyāharan muhuḥ // NsP_64.65 //
namo nārāyaṇāyeti dhyātvā cānanyamānasāḥ /
kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ // NsP_64.66 //
yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ /
etaj jñānaṃ varaṃ nāto yogaś caiva paras tathā // NsP_64.67 //
parasparaviruddhārthaiḥ kim anyaiḥ śāstravistaraiḥ /
bahavo 'pi yathā mārgā viśanty evaṃ mahat puram // NsP_64.68 //
tathā jñānāni sarvāṇi praviśanti tam īśvaram /
sa hi sarvagato devaḥ sūkṣmo 'vyaktaḥ sanātanaḥ // NsP_64.69 //
jagadādir anādyantaḥ svayaṃbhūr bhūtabhāvanaḥ /
viṣṇur vibhur acintyātmā nityaḥ sadasadātmakaḥ // NsP_64.70 //
vāsudevojagadvāsaḥ purāṇaḥ kavir avyayaḥ /
yasmāt prāptaṃ sthitiṃ kṛtsnaṃ trailokyaṃ sacarācaram // NsP_64.71 //
tasmāt sa bhagavān devo viṣṇur ity abhidhīyate /
yasmād vā sarvabhūtānāṃ tattvādyānāṃ yugakṣaye // NsP_64.72 //
tasmin nivāsaḥ saṃsarge vāsudevas tatas tu saḥ /
tam āhuḥ puruṣaṃ kecit kecid īśvaram avyayam // NsP_64.73 //
vijñānamātraṃ kecic ca kecid brahma paraṃ tathā /
kecit kālam anādyantaṃ kecij jīvaṃ sanātanam // NsP_64.74 //
kecic ca paramātmānaṃ kecic caivam anāmayam /
kecit kṣetrajñam ity āhuḥ kecit ṣaḍviṃśakaṃ tathā // NsP_64.75 //
aṅguṣṭhamātraṃ kecic ca kecit padmarajoupamam /
ete cānye ca munibhiḥ saṃjñābhedāḥ pṛthagvidhāḥ // NsP_64.76 //
śāstreṣu kathitā viṣṇor lokavyāmohakārakāḥ /
ekaṃ yadi bhavec chāstraṃ jñānaṃ niḥsaṃśayaṃ bhavet // NsP_64.77 //
bahutvād iha śātrāṇāṃ jñānatattvaṃ sudurlabham /
āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ // NsP_64.78 //
idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā /
tyaktvā vyāmohakān sarvān tasmāc chāstrārthavistarān // NsP_64.79 //
ananyacetā dhyāyasva nārāyaṇam atandritaḥ /
evaṃ jnātvā tu satataṃ devadevaṃ tam avyayam // NsP_64.80 //
kṣipraṃ yāsyasi tatraiva sāyujyaṃ nātra saṃśayaḥ /
śrutvedaṃ brahmaṇā proktaṃ jñānayogaṃ sudurlabham // NsP_64.81 //
tato 'ham āsaṃ viprendra nārāyaṇaparāyaṇaḥ /
namo nārāyaṇāyeti ye vidur brahma śāśvatam // NsP_64.82 //
antakāle japantas te yānti viṣṇoḥ paraṃ padam /
tasmān nārāyaṇas tāta paramātmā sanātanaḥ // NsP_64.83 //
ananyamanasā nityaṃ dhyeyas tattvavicintakaiḥ /
nārāyaṇo jagadvyāpī paramātmā sanātanaḥ // NsP_64.84 //
jagatāṃ sṛṣṭisaṃhāra- paripālanatatparaḥ /
śravaṇāt paṭhanāc caiva nididhyāsanatatparaiḥ // NsP_64.85 //
ārādhyaḥ sarvathā brahman puruṣeṇa hitaiṣiṇā /
niḥspṛhā nityasaṃtuṣṭā jñāninaḥ saṃyatendriyāḥ // NsP_64.86 //
nirmamā nirahaṃkārā rāgadveṣavivarjitāḥ /
apakṣapatitāḥ śāntāḥ sarvasaṃkalpavarjitāḥ // NsP_64.87 //
dhyānayogaparā brahman te paśyanti jagatpatim /
tyaktatrayā mahātmāno vāsudevaṃ hariṃ gurum // NsP_64.88 //
kīrtayanti jagannāthaṃ te paśyanti jagatpatim /
tasmāt tvam api viprendra nārāyaṇaparo bhava // NsP_64.89 //
tadanyaḥ ko mahodāraḥ prārthitaṃ dātum īśvaraḥ /
helayā kīrtito yo vai svaṃ padaṃ diśati dvija // NsP_64.90 //
api kāryas tvayā caiva japaḥ svādhyāya eva ca /
tam evoddiśya deveśaṃ kuru nityam atandritaḥ // NsP_64.91 //
kiṃ tatra bahubhir mantraiḥ kiṃ tatra bahubhir vrataiḥ /
namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ // NsP_64.92 //
cīravāsā jaṭadhārī tridaṇḍī muṇḍa eva vā /
bhūṣito vā dvijaśreṣṭha na liṅgaṃ dharmakāraṇam // NsP_64.93 //
ye nṛsaṃśā durātmānaḥ pāpācāraratāḥ sadā /
te 'pi yānti paraṃ sthānaṃ narā nārāyaṇāśrayāḥ // NsP_64.94 //
janmāntarasahasreṣu yasya syād buddhir īdṛśī /
dāso 'ha.m vāsudevasya devadevasya śārṅgiṇaḥ // NsP_64.95 //
prayāti viṣṇusālokyaṃ puruṣo nātra saṃśayaḥ /
kiṃ punas tatgataprāṇaḥ puruṣa saṃyatendriyaḥ // NsP_64.96 //

sūta uvāca:
ity uktvā devadevarṣis tatraivāntaradhīyata /
paropakāraniratas trailokyasyaikabhūṣaṇaḥ // NsP_64.97 //
puṇḍarīko 'pi dharmātmā nārāyaṇaparāyaṇaḥ /
namo 'stu keśavāyeti punaḥ punar udīrayan // NsP_64.98 //
prasīdasva mahāyoginn idam uccārya sarvadā /
hṛtpuṇḍarīke govindaṃ pratiṣṭhāpya janārdanam // NsP_64.99 //
tapassiddhikare 'raṇye śālagrāme tapodhanaḥ /
uvāsa ciram ekākī puruṣārthavicakṣaṇaḥ // NsP_64.100 //
svapne 'pi keśavād anyan na paśyati mahātapāḥ /
nidrāpi tasya naivāsīt puruṣārthavirodhinī // NsP_64.101 //
tapasā brahmacaryeṇa śaucena ca viśeṣataḥ /
janmajanmāntarārūḍha- saṃskāreṇa ca sa dvijaḥ // NsP_64.102 //
prasādād devadevasya sarvalokaikasākṣiṇaḥ /
avāpa paramāṃ siddhiṃ vaiṣṇavīṃ vītakalmaṣaḥ // NsP_64.103 //
siṃhavyāghrās tathānye 'pi mṛgāḥ prāṇivihiṃsakāḥ /
virodhaṃ sahajaṃ hitvā sametās tasya saṃnidhau /
nivasanti dvijaśreṣṭha praśāntendriyavṛttayaḥ // NsP_64.104 //
tataḥ kadācid bhagavān puṇḍarīkasya dhīmataḥ /
prādur āsīj jagannāthaḥ puṇḍarīkāyatekṣaṇaḥ // NsP_64.105 //
śaṅkhacakragadāpāṇiḥ pītavāsāḥ sragujjvalaḥ /
śrīvatsavakṣāḥ śrīvāsaḥ kaustubhena vibhūṣitaḥ // NsP_64.106 //
āruhya garuḍaṃ śrīmān añjanācalasaṃnibhaḥ /
meruśṛṅgam ivāruḍhaḥ kālameghas taḍiddyutiḥ // NsP_64.107 //
rājatenātapatreṇa muktādāmavilambinā /
virājamāno deveśaś cāmaravyajanādibhiḥ // NsP_64.108 //
taṃ dṛṣṭvā devadeveśaṃ puṇḍarīkaḥ kṛtāñjaliḥ /
papāta śirasā bhūmau sādhvasāvanato dvijaḥ // NsP_64.109 //
pipann iva hṛṣīkeśaṃ nayanābhyāṃ samākulaḥ /
jagāma mahatīṃ tṛptiṃ puṇḍarīkas tadānaghaḥ // NsP_64.110 //
tam evālokayan vīraś ciraprārthitadarśanaḥ /
tatas tam āha bhagavān padmanābhas trivikramaḥ // NsP_64.111 //
prīto 'smi vatsa bhadraṃ te puṇḍarīka mahāmate /
varaṃ vṛṇīṣva dāsyāmi yat te manasi vartate // NsP_64.112 //

sūta uvāca:
etac chrutvā tu vacanaṃ devadevena bhāṣitam /
idaṃ vijñāpayam āsa puṇḍarīko mahāmatiḥ // NsP_64.113 //

puṇḍarīka uvāca:
kvāham atyantadurbuddhiḥ kva cātmahitavīkṣaṇam /
yad dhitaṃ mama deveśa tad ājñāpaya mādhava // NsP_64.114 //
evam ukto 'tha bhagavān suprītaḥ punar abravīt /
puṇḍarīkaṃ mahābhāgaṃ kṛtāñjalim upasthitam // NsP_64.115 //

śrībhagavān uvāca:
āgaccha kuśalaṃ te 'stu mayaiva saha suvrata /
madrūpadhārī nityātmā mamaiva pārṣado bhava // NsP_64.116 //

sūta uvāca:
evam uktavati prītyā śrīdhare bhaktavatsale /
devadundubhayo neduḥ puṣpavṛṣṭiḥ papāta ca // NsP_64.117 //
devāḥ sendrās tathā siddhāḥ sādhu sādhv ity athābruvan /
jaguś ca siddhagandharvāḥ kiṃnarāś ca viśeṣataḥ // NsP_64.118 //
athainaṃ samupādāya vāsudevo jagatpatiḥ /
jagāma garuḍārūḍhaḥ sarvadevanamaskṛtaḥ // NsP_64.119 //
tasmāt tvam api viprendra viṣṇubhaktisamanvitaḥ /
taccittas tadgataprāṇas tadbhaktānāṃ hite rataḥ // NsP_64.120 //
arcayitvā yathāyogaṃ bhajasva puruṣottamam /
śṛṇuṣva tatkathāḥ puṇyāḥ sarvapāpapraṇāśinīḥ // NsP_64.121 //
yenopāyena viprendra viṣṇuḥ sarveśvareśvaraḥ /
prīto bhavati viśvātmā tat kuruṣva suvistaram // NsP_64.122 //
aśvamedhasahasreṇa vājapeyaśatair api /
nāpnuvanti gatiṃ puṇyāṃ nārāyaṇaparāṅmukhāḥ // NsP_64.123 //
ajaram amaram ekaṃ dhyeyam ādyantaśūnyaṃ saguṇaviguṇam ādyaṃ sthūlam atyantasūkṣmam /
nirupamam upameyaṃ yogināṃ jñānagamyaṃ tribhuvanagurum īśaṃ tvāṃ prapanno 'smi viṣṇo // NsP_64.124 //

|| iti śrīnarasiṃhapurāṇe puṇḍarīkanāradasaṃvāde catuḥṣaṣṭitamo 'dhyāyaḥ || NarP 64 ||

____________________________________________________________________________


bhāradvāja uvāca:
tvatto hi śrotum icchāmi guhyakṣetrāṇi vai hareḥ /
nāmāni ca suguhyāni vada pāpaharāṇi ca // NsP_65.1 //

sūta uvāca:
mandarasthaṃ hariṃ devaṃ brahmā pṛcchati keśavam /
bhagavantaṃ devadevaṃ śaṅkhacakragadādharam // NsP_65.2 //

brahmovāca:
keṣu keṣu ca kṣetreṣu draṣṭavyo 'si mayā hare /
bhaktair anyaiḥ suraśreṣṭha muktikāmair viśeṣataḥ // NsP_65.3 //
yāni te guhyanāmāni kṣetrāṇi ca jagatpate /
tāny ahaṃ śrotum icchāmi tvattaḥ padmāyatekṣaṇa // NsP_65.4 //
kiṃ japan sugatiṃ yāti naro nityam atandritaḥ /
tvadbhaktānāṃ hitārthāya tan me vada sureśvara // NsP_65.5 //

śrībhagavān uvāca:
śṛṇuṣvāvahito brahman guhyanāmāni me 'dhunā /
kṣetrāṇi caiva guhyāni tava vakṣyāmi tattvataḥ // NsP_65.6 //
kokāmukhe tu vārāhaṃ mandare madhusūdanam /
anantaṃ kapiladvīpe prabhāse ravinandanam // NsP_65.7 //
mālyodapāne vaikuṇṭhaṃ mahendre tu nṛpātmajam /
ṛṣabhe tu mahāviṣṇuṃ dvārakāyāṃ tu bhūpatim // NsP_65.8 //
pāṇḍusahye tu deveśaṃ vāsurūḍhe jagatpatim /
vallīvaṭe mahāyogaṃ citrakūṭe narādhipam // NsP_65.9 //
nimiṣe pītavāsaṃ ca gavāṃ niṣkramaṇe harim /
śālagrāme tapovāsam acintyaṃ gandhamādane // NsP_65.10 //
kubjāgāre hṛṣīkeśaṃ gandhadvāre payodharam /
garuḍadhvajaṃ tu sakale govindaṃ nāma sāyake // NsP_65.11 //
vṛndāvane tu gopālaṃ mathurāyāṃ svayaṃbhuvam /
kedāre mādhavaṃ vindyād vārāṇasyāṃ tu keśavam // NsP_65.12 //
puṣkare puṣkarākṣaṃ tu dhṛṣṭadyumne jayadhvajam /
tṛṇabinduvane vīram aśokaṃ sindhusāgare // NsP_65.13 //
kaseraṭe mahābāhum amṛtaṃ taijase vane /
viśvāsayūpe viśvaīśaṃ narasiṃhaṃ mahāvane // NsP_65.14 //
halāṅgare ripuharaṃ devaśālāṃ trivikramam /
puruṣottamaṃ daśapure kubjake vāmanaṃ viduḥ // NsP_65.15 //
vidyādharaṃ vitastāyāṃ vārāhe dharaṇīdharam /
devadāruvane guhyaṃ kāveryāṃ nāgaśāyinam // NsP_65.16 //
prayāge yogamūrtiṃ ca payoṣṇyāṃ ca sudarśanam /
kumāratīrthe kaumāraṃ lohite hayaśīrṣakam // NsP_65.17 //
ujjayinyāṃ trivikramaṃ liṅgakūṭe caturbhujam /
hariharaṃ tu bhadrāyāṃ dṛṣṭvā pāpāt pramucyate // NsP_65.18 //
viśvarūpaṃ kurukṣetre maṇikuṇḍe halāyudham /
lokanātham ayodhyāyāṃ kuṇḍine kuṇḍineśvaram // NsP_65.19 //
bhāṇḍāre vāsudevaṃ tu cakratīrthe sudarśanam /
āḍhye viṣṇupadaṃ vidyāc *chūkare śūkaraṃ viduḥ // NsP_65.20 //
brahmeśaṃ mānase tīrthe daṇḍake śyāmalaṃ viduḥ /
trikūṭe nāgamokṣaṃ ca merupṛṣṭhe ca bhāskaram // NsP_65.21 //
virajaṃ puṣpabhadrāyāṃ bālaṃ keralake viduḥ /
yaśaskaraṃ vipāśāyāṃ māhiṣmatyāṃ hutāśanam // NsP_65.22 //
kṣīrābdhau padmanābhaṃ tu vimale tu sanātanam /
śivanadyāṃ śivakaraṃ gayāyāṃ ca gadādharam // NsP_65.23 //
sarvatra paramātmānaṃ yaḥ paśyati sa mucyate /
aṣṭaṣaṣṭiś ca nāmāni kathitāni mayā tava // NsP_65.24 //
kṣetrāṇi caiva guhyāni kathitāni viśeṣataḥ /
etāni mama nāmāni rahasyāni prajāpate // NsP_65.25 //
yaḥ paṭhet prātar utthāya śṛṇuyād vāpi nityaśaḥ /
gavāṃ śatasahasrasya dattasya phalam āpnuyāt // NsP_65.26 //
dine dine śucir bhūtvā nāmāny etāni yaḥ paṭhet /
duḥsvapnaṃ na bhavet tasya matprasādān na saṃśayaḥ // NsP_65.27 //
aṣṭaṣaṣṭis tu nāmāni trikālaṃ yaḥ paṭhen naraḥ /
vimuktaḥ sarvapāpebhyo mama loke sa modate // NsP_65.28 //
draṣṭavyāni yathāśaktyā kṣetrāṇy etāni mānavaiḥ /
vaiṣṇavais tu viśeṣeṇa teṣām muktiṃ dadāmy aham // NsP_65.29 //

sūta uvāca:
hariṃ samabhyarcya tadagrasaṃsthito hariṃ smaran viṣṇudine viśeṣataḥ /
imaṃ stavaṃ yaḥ paṭhate sa mānavaḥ prāpnoti viṣṇor amṛtātmakaṃ padam // NsP_65.30 //

|| iti śrīnarasiṃhapurāṇe ādye dharmārthamokṣadāyini viṣṇuvallabhe pañcaṣaṣṭitamo 'dhyāyaḥ || NarP 65 ||

____________________________________________________________________________


sūta uvāca:
uktaḥ puṇyaḥ stavo brahman harer ebhis ca nāmabhiḥ /
punar anyāni nāmāni yāni tāni nibodha me // NsP_66.1 //
gaṅgā tu prathamaṃ puṇyā yamunā gomatī punaḥ /
sarayūḥ sarasvatī ca candrabhāgā carmaṇvatī // NsP_66.2 //
kurukṣetraṃ gayā caiva puṣkarāṇi tathārbudam /
narmadā ca mahāpuṇyā tīrthāny etāni cottare // NsP_66.3 //
tāpī payoṣṇī puṇye dve tatsaṅgāt tīrtham uttamam /
tathā brahmagireś cāpi mekhalābhiḥ samanvitāḥ // NsP_66.4 //
virajaṃ ca tathā tīrthaṃ sarvapāpakṣayaṃkaram /
godāvarī mahāpuṇyā sarvatra caturānana // NsP_66.5 //
tuṅgabhadrā mahāpuṇyā yatrāhaṃ kamalodbhava /
hareṇa sārdhaṃ prītyā tu vasāmi munipūjitaḥ // NsP_66.6 //
dakṣiṇagaṅgā kṛṣṇā tu kāverī ca viśeṣataḥ /
sahye tv āmalakagrāme sthito 'haṃ kamalodbhava // NsP_66.7 //
devadevasya nāmnā tu tvayā brahman sadārcitaḥ /
tatra tīrthāny anekāni sarvapāpaharāṇi vai /
yeṣu snātvā ca pītvā ca pāpān mucyati mānavaḥ // NsP_66.8 //

sūta uvāca:
ity evaṃ kathayitvā tu tīrthāni madhusūdanaḥ /
brahmaṇe gatavān brahman brahmāpi svapuraṃ gataḥ // NsP_66.9 //

bharadvāja uvāca:
tasminn āmalakagrāme puṇyatīrthāni yāni vai /
tāni me vada dharmajña vistareṇa yathārthataḥ // NsP_66.10 //
kṣetrotpattiṃ ca māhātmyaṃ yātrāparvaṃ ca yatra tat /
tatrāsau devadeveśaḥ pūjyate brahmaṇā svayam // NsP_66.11 //

sūta uvāca:
śṛṇu vipra pravakṣyāmi puṇyaṃ pāpapraṇāśanam /
sahyāmalakatīrthasya utpattyādi mahāmune // NsP_66.12 //
purā sahyavanoddeśe tarur āmalako mahān /
āsīd brahman mahogro 'yaṃ nāmnāyaṃ cocyate budhaiḥ // NsP_66.13 //
phalāni tasya vṛkṣasya mahānti surasāni ca /
darśanīyāni divyāni durlabhāni mahāmune // NsP_66.14 //
pareṣāṃ brāhmaṇānāṃ tu pareṇa brahmaṇā purā /
sa dṛṣṭas tu mahāvṛkṣo mahāphalasamanvitaḥ // NsP_66.15 //
kim etad iti viprendra dhyānadṛṣṭiparo 'bhavat /
dhyānena dṛṣṭavāṃs tatra punar āmalakaṃ tarum // NsP_66.16 //
tasyopari tu deveśaṃ śaṅkhacakragadādharam /
utthāya ca punaḥ paśyet pratimām eva kevalām // NsP_66.17 //
tatpādaṃ bhūtale devaḥ praviveśa mahātaruḥ /
tatas tv ārādhayām_asa devadeveśam avyayam // NsP_66.18 //
gandhapuṣpādibhir nityaṃ brahmā lokapitamahaḥ /
dvādaśabhiḥ saptabhis tu saṃkhyābhiḥ pujito hariḥ // NsP_66.19 //
tasmin kṣetre muniśreṣṭha māhātmyaṃ tasya ko vadet /
śrīsahyāmalakagrāme devadeveśam avyayam // NsP_66.20 //
ārādhya tīrthe saṃprāptā dvādaśa prati caturmukham /
tasya pādatale tīrthaṃ niḥsṛtaṃ paścimāmukham // NsP_66.21 //
tac cakratīrtham abhavat puṇyaṃ pāpapraṇāśanam /
cakratirthe naraḥ snātvā sarvapāpaiḥ pramucyate // NsP_66.22 //
bahuvarṣasahasrāṇi brahmaloke mahīyate /
śaṅkhatīrthe naraḥ snātvā vājapeyaphalaṃ labhet // NsP_66.23 //
pauṣe māse tu puṣyārke tadyātrādivasaṃ mune /
brahmaṇaḥ kuṇḍikā pūrvaṃ gaṅgātoyaprapūritā // NsP_66.24 //
tasyādrau patitā brahmaṃs tatra tīrthe 'śubhaṃ haret /
nāmnā tatkuṇḍikātīrthaṃ śilāgṛhasamanvitam // NsP_66.25 //
tattīrthe manujaḥ snātvā tadānīṃ siddhim āpnuyāt /
trirātropoṣito bhūtvā yas tatra snāti mānavaḥ // NsP_66.26 //
sarvapāpavinirmukto brahmaloke mahīyate /
kuṇḍikātīrthād uttare piṇḍasthānāc ca dakṣiṇe // NsP_66.27 //
ṛṇamocanatīrthaṃ hi tīrthānāṃ guhyam uttamam /
trirātram uṣito yas tu tatra snānaṃ samācaret // NsP_66.28 //
ṛṇais tribhir asau brahman mucyate nātra saṃśayaḥ /
śrāddhaṃ kṛtvā pitṛbhyaś ca piṇḍasthāneṣu yo narah // NsP_66.29 //
pitṝn uddiśya vidhivat piṇḍān nirvāpayiṣyati /
sutṛptāḥ pitaro yānti pitṛlokaṃ na saṃśayaḥ // NsP_66.30 //
pañcarātroṣitasnāyī tīrthe vai pāpamocane /
sarvapāpakṣayaṃ prāpya viṣṇuloke sa modate // NsP_66.31 //
tatraiva mahatīṃ dhārāṃ śirasā yas tu dhārayet /
sarvakratuphalaṃ prāpya nākapṛṣṭhe mahīyate // NsP_66.32 //
dhanuḥpāte mahātīrthe bhaktyā yaḥ snānam ācaret /
āyurbhogaphalaṃ prāpya svargaloke mahīyate // NsP_66.33 //
śarabindau naraḥ snātvā śatakratupuraṃ vrajet /
vārāhatīrthe viprendra sahye yaḥ snānam ācaret // NsP_66.34 //
ahorātroṣito bhūtvā viṣṇuloke mahīyate /
ākāśagaṅgānāmnā ca sahyāgre tīrtham uttamam // NsP_66.35 //
śilātalāt tato brahman nirgatā śvetamṛttikā /
tasyāṃ bhaktyā tu yaḥ snāti naro dvijavarottamam // NsP_66.36 //
sarvakratuphalaṃ prāpya viṣṇuloke mahīyate /
brahmann amalasahyādrer yadyadtoyavinirgamaḥ // NsP_66.37 //
tatra tīrthaṃ vijānīhi snātvā pāpāt pramucyate /
sahyādriṃ gatavān nityaṃ snātvā pāpāt pramucyate // NsP_66.38 //
eteṣu tīrtheṣu naro dvijendra puṇyeṣu sahyādrisamudbhaveṣu /
dattvā supuṣpāṇi hariṃ sa bhaktyā vihāya pāpaṃ praviśet sa viṣṇum // NsP_66.39 //
sakṛt tīrthādritoyeṣu gaṅgāyāṃ tu punah punaḥ /
sarvatīrthamayī gaṅgā sarvadevamayo hariḥ // NsP_66.40 //
sarvaśāstramayī gītā sarvadharmo dayāparaḥ /
evaṃ te kathitaṃ vipra kṣetramāhātmyam uttamam // NsP_66.41 //
śrīsahyāmalakagrāme tīrthe snātvā phalāni ca /
tīrthānām api yat tīrthaṃ tat tīrthaṃ dvijasattama /
devadevasya pādasya talād bhuvi niniḥsṛtam // NsP_66.42 //
ambhoyugaṃ turagamedhasahasratulyaṃ tac cakratīrtham iti vedavido vadanti /
snānāc ca tatra manujā na punar bhavanti pādau praṇamya śirasā madhusūdanasya // NsP_66.43 //
gaṅgāprayāgagamanaimiṣapuṣkarāṇi puṇyāyutāni kurujāṅgalayāmunāni /
kālena tīrthasalilāni punanti pāpāt pādodakaṃ bhagavatas tu punāti sadyaḥ // NsP_66.44 //

|| iti śrīnarasiṃhapuraṇe tīrthapraśaṃsāyāṃ ṣaṭsaṣṭitamo 'dhyāyaḥ || NarP 66 ||

____________________________________________________________________________


sūta uvāca:
tīrthāni kathitāny evaṃ bhaumāni dvijasattama /
mānasāni hi tīrthāni phaladāni viśeṣataḥ // NsP_67.1 //
manonirmalatā tīrthaṃ rāgādibhir anākulā /
satyaṃ tīrthaṃ dayā tīrthaṃ tīrtham indriyanigrahaḥ // NsP_67.2 //
guruśuśrūṣaṇaṃ tīrthaṃ mātṛśuśrūṣaṇaṃ tathā /
svadharmācaraṇaṃ tīrthaṃ tīrtham agner upāsanam // NsP_67.3 //
etāni puṇyatīrthāni vratāni śṛṇu me 'dhunā /
ekabhuktaṃ tathā naktam upavāsaṃ ca vai mune // NsP_67.4 //
pūrṇamāsyām amāvāsyām ekabhuktaṃ samācaret /
tatraikabhuktaṃ kurvāṇaḥ puṇyāṃ gatim avāpnuyāt // NsP_67.5 //
caturthyāṃ tu caturdaśyāṃ saptamyāṃ naktam ācaret /
aṣṭamyāṃ tu trayodaśyāṃ sa prāpnoty abhivāñchitam // NsP_67.6 //
upavāso manuśreṣṭha ekādaśyāṃ vidhīyate /
narasiṃhaṃ samabhyarcya sarvapāpaiḥ pramucyate // NsP_67.7 //
hastayukte 'rkadivase sauranaktaṃ samācaret /
snātvārkamadhye viṣṇuṃ ca dhyātvā rogāt pramucyate // NsP_67.8 //
ātmano dviguṇāṃ chāyāṃ yadā saṃtiṣṭhate raviḥ /
sauranaktaṃ vijānīyān na naktaṃ niśi bhojanam // NsP_67.9 //
guruvāre trayodaśyām aparāhṇe jale tataḥ /
tarpayitvā pitṛn devān ṛṣīṃś ca tilatandulaiḥ // NsP_67.10 //
narasiṃhaṃ samabhyarcya yaḥ karoty upavāsakam /
sarvapāpavinirmukto viṣṇuloke mahīyate // NsP_67.11 //
yadāgastyodaye prāpte tadā saptasu rātriṣu /
arghyaṃ dadyāt samabhyarcya agastyāya mahāmune // NsP_67.12 //
śaṅkhe toyaṃ vinikṣipya sitapuṣpākṣatair yutam /
mantreṇānena vai dadyāc *chitapuṣpādinārcite // NsP_67.13 //
kāśapuṣpapratīkāśa agnimārutasaṃbhava /
mitrāvaruṇayoḥ putra kumbhayone namo 'stu te // NsP_67.14 //
ātāpī bhakṣito yena vātāpī ca mahāsuraḥ /
samudraḥ śoṣito yena so 'gastyaḥ prīyatāṃ mama // NsP_67.15 //
evaṃ tu dadyād yo sarvam agastye vai diśaṃ prati /
sarvapāpavinirmuktas tamas tarati dustaram // NsP_67.16 //
evaṃ te kathitaṃ sarvaṃ bharadvāja mahāmune /
purāṇaṃ nārasiṃhaṃ ca munīnāṃ saṃnidhau mayā // NsP_67.17 //
sargaś ca pratisargaś ca vaṃso manvantarāṇi ca /
vaṃśānucaritaṃ caiva sarvam eva prakīrtitam // NsP_67.18 //
brahmaṇaiva purā proktaṃ marīcyādiṣu vai mune /
tebhyaś ca bhṛguṇā proktaṃ mārkaṇḍeyāya vai tataḥ // NsP_67.19 //
mārkaṇḍeyena vai proktaṃ rājño nāgakulasya ha /
prasādān narasiṃhasya prāptaṃ vyāsena dhīmatā // NsP_67.20 //
tatprasādān mayā prāptaṃ sarvapāpapraṇāśanam /
purāṇaṃ narasiṃhasya mayā ca kathitaṃ tava // NsP_67.21 //
munīnāṃ saṃnidhau puṇyaṃ svasti te 'stu vrajāmy aham /
yaḥ śṛṇoti śucir bhūtvā purāṇaṃ hy etad uttamam // NsP_67.22 //
māghe māsi prayāge tu sa snānaphalam āpnuyāt /
yo bhaktyā śrāvayed bhaktān nityaṃ naraharer idam // NsP_67.23 //
sarvatīrthaphalaṃ prāpya viṣṇuloke mahīyate /
śrutvaivaṃ snātakaiḥ sārdhaṃ bharadvājo mahāmatiḥ // NsP_67.24 //
sūtam abhyarcya tatraiva sthitavān munayo gatāḥ /
sarvapāpaharaṃ puṇyaṃ purāṇaṃ nṛsiṃhātmakam // NsP_67.25 //
paṭhatāṃ śṛṇvatāṃ nṛṇāṃ narasiṃho prasīdati /
prasanne devadeveśe sarvapāpakṣayo bhavet // NsP_67.26 //
prakṣīṇapāpabandhās te muktiṃ yānti narā iti // NsP_67.27 //

|| iti śrīnarasiṃhapurāṇe mānasatīrthavrataṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ || NarP 67 ||

____________________________________________________________________________


sūta uvāca:
ity etat sarvam ākhyātaṃ purāṇaṃ nārasiṃhakam /
sarvapāpaharaṃ puṇyaṃ sarvaduḥkhanivāraṇam // NsP_68.1 //
samastapuṇyaphaladaṃ sarvayajñaphalapradam /
ye paṭhanty api śṛṇvanti ślokaṃ ślokārdham eva vā // NsP_68.2 //
na teṣāṃ pāpabandhas tu kadācid api jāyate /
viṣṇvarpitam idaṃ puṇyaṃ purāṇaṃ sarvakāmadam // NsP_68.3 //
bhaktyā ca vadatām etac *chṛṇvatāṃ ca phalaṃ śṛṇu /
śatajanmārjitaiḥ pāpaiḥ sadya eva vimocitāḥ // NsP_68.4 //
sahasrakulasaṃyuktāḥ prayānti paramaṃ padam /
kiṃ tīrthair gopradānair vā tapobhir vā kim adhvaraiḥ // NsP_68.5 //
ahanyahani govindaṃ tatparatvena śṛṇvatām /
yaḥ paṭhet prātar utthāya yad asya ślokaviṃśatim // NsP_68.6 //
jyotiṣṭomaphalaṃ prāpya viṣṇuloke mahīyate /
etat pavitraṃ pūjyaṃ ca na vācyam akṛtātmanām // NsP_68.7 //
dvijānāṃ viṣṇubhaktānāṃ śrāvyam etan na saṃśayaḥ /
etat purāṇaśravaṇam ihāmutra sukhapradam // NsP_68.8 //
vadatāṃ śṛṇvatāṃ sadyaḥ sarvapāpapraṇāśanam /
bahunātra kim uktena bhūyo bhūyo munīśvarāḥ // NsP_68.9 //
śraddhayāśraddhayā vāpi śrotavyam idam uttamam /
bhāradvājamukhāḥ sarve kṛtakṛtyā dvijottamāḥ // NsP_68.10 //
sūtaṃ hṛṣṭāḥ prapūjyātha sarve svasvāśramaṃ yayuḥ // NsP_68.11 //

|| iti śrīnarasiṃhapurāṇe sūtabharadvājādisaṃvāde sarvaduḥkhopaharaṃ śrīnarasiṃhapurāṇasya māhātmyaṃ samāptam || NarP 68 ||