Narasimha-Purana
Based on the ed. by Siddheswar Jena: The Narasiṃha Purāṇam.
Delhi: Nag Publ. 1987.



Input by Peter Schreiner
(revised version, 25.2.2014)



CONTRIBUTOR'S NOTE:
This transliteration of the Narasiṃhapurāṇa was begun while the Tübingen Purāṇa Project was still operative.
I dedicate it gratefully to Heinrich von Stietencron, who let it happen.



NOTE:
For other formats and further documentation see
http://www.aoi.uzh.ch/indologie/teaching/textarchive.html



PADA INDEX





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akarod dharmato rājyaṃ NsP_52.124e
akarmiṇo bhāgyavivarjitāś ca NsP_63.24c
akarṣakā harimahisvakarṣakā NsP_42.30c
akāryam iha kaḥ kuryāt NsP_12.17c
akāryaṃ neha kurvatām NsP_12.4b
akṛte vaiśvadeve tu NsP_58.100a
akṛtyam eva daityādīn NsP_43.29a
akṛtrimarasam bhaktaṃ NsP_42.21c
akrītalabhyeṣu sadaiva satsu NsP_62.19b
akrūraś ca nṛpātmaja NsP_53.43d
akrūrasya vibhūtidam NsP_53.42d
akrūreṇa ca tau nītau NsP_53.41c
akleśataḥ prāpyam idaṃ visṛjya NsP_43.11a
akṣatā vā kṣatā vāpi NsP_52.32c
akṣamālāṃ japan mantraṃ NsP_33.22a
akṣarādim asaṃbhavam NsP_16.28b
akṣasūtram alaṃkāraṃ NsP_25.24c
agatīnāṃ gatir bhavān NsP_11.49b
agastyasya ca dhīmataḥ NsP_6.41d
agastyāya mahāmune NsP_67.12d
agastyāśramam uttamam NsP_50.4d
agastye vai diśaṃ prati NsP_67.16b
agastyoktaṃ jayapradam NsP_52.99b
agastyo vai jayapradam NsP_52.98b
agnigarbho 'diteḥ putraḥ NsP_19.4c
agnijihvaṃ srucaṃ tuṇḍaṃ NsP_39.12c
agnijvālājvalajjihvāṃ NsP_52.87a
agnimārutasaṃbhava NsP_67.14b
agniloke sa moditvā NsP_34.8c
agniś ca pitaraś caiva NsP_5.19c
agniṣṭomādikarmāṇi NsP_64.4a
agnihotraparāyaṇaḥ NsP_13.4d
agnihotrasamo vidhiḥ NsP_58.107d
agnihotrāgninā dagdhvā NsP_48.127c
agnihotrī ca nirvṛtim NsP_30.31d
agniṃ cātmani vai kṛtvā NsP_59.8c
agniṃ svātmani saṃsthāpya NsP_60.4c
agnau kriyāvatāṃ devo NsP_62.5a
agre nijagmus tenaiva NsP_49.52c
agre vyagramanāḥ sthitvā NsP_10.7c
aghasyānto na vidyate NsP_41.45b
aṅgadas tūrṇam utthāya NsP_50.87a
aṅgadaṃ prāha buddhimān NsP_50.82d
aṅgadaṃ vinayānvitam NsP_50.26d
aṅgadaṃ saṃjñayābravīt NsP_50.63b
aṅgadādyā ime sarve NsP_52.113a
aṅgado jāmbavāṃś cātha NsP_52.70c
aṅgam ekaṃ prayaccha vai NsP_49.13d
aṅgārako 'pi śukrasya NsP_31.103a
aṅgirāḥ pulahaḥ kratuḥ NsP_4.2d
aṅgulīyakam unmucya NsP_50.119c
aṅguṣṭhakaniṣṭhikābhyāṃ NsP_58.75c
aṅguṣṭhamātraṃ kecic ca NsP_64.76a
aṅguṣṭhena pradeśinyā NsP_58.75a
acarāni carāṇi ca NsP_4.7b
acintyam amalaṃ viṣṇuṃ NsP_16.23c
acintyaṃ gandhamādane NsP_65.10d
acintyaḥ stūyate yatra NsP_42.13a
acintyāya namo nityaṃ NsP_37.14c
acirād eva duṣṭo 'sau NsP_40.27c
acirād eva putrāṃs te NsP_6.42e
acirād eva yūyaṃ tāṃ NsP_50.85a
acirād rāmabāṇās te NsP_51.24c
acyutasya prasuptasya NsP_37.5a
acyutasya priyaṃ bhaktaṃ NsP_42.20c
acyutasya mahātmanaḥ NsP_37.1b
acyutaṃ puruṣottamam NsP_7.33b
acyutaṃ bhūtabhāvanam NsP_16.19b
acyutārādhanaṃ guro NsP_7.40d
acyutārcanapūrvakam NsP_35.20b
ajaram amaram ekaṃ dhyeyam ādyantaśūnyaṃ NsP_64.124a
ajaṃ vareṇyaṃ janaduḥkhanāśanaṃ NsP_10.10a
ajaṃ viśokaṃ vimalaṃ viśuddhaṃ NsP_25.72a
ajāyata sa viśveśo NsP_45.7c
ajitaṃ jñānavardhanam NsP_25.6b
ajinaṃ daṇḍakāṣṭhaṃ ca NsP_58.22a
ajeyaṃ devadānavaiḥ NsP_40.61d
ajaikapād ahirbudhnyaḥ NsP_5.9a
ajñānakṛtapāpānām NsP_50.56a
ajñānāt kṛtapāpasya NsP_13.51c
ajñānād athavādhipatyarabhasā vāsmatparokṣe hṛtā NsP_52.30a
ajñānād apakāriṇam NsP_49.12d
ajñānān na pracoditam NsP_33.9b
ajñānāṃ vismayāvaham NsP_42.26d
añjanācalasaṃnibhaḥ NsP_64.107b
añjanābha hṛṣīkeśa NsP_11.46a
añjaliṃ prāṅmukhaṃ kṛtvā NsP_51.2a
añjasā svaṃ tathā vīryam NsP_51.5a
aṭan brāhmaṇageheṣu NsP_13.26a
aṭituṃ grāmam añjasā NsP_13.25d
aṇor aṇīyāṃsam avṛddhim akṣayaṃ NsP_10.15c
ata ūrdhvaṃ ca nirmālyaṃ NsP_28.37a
ata ūrdhvaṃ na gantavyaṃ NsP_8.15c
ata ūrdhvaṃ pravakṣyāmi NsP_60.1a
ata eva prasanno 'smi NsP_40.55aba
atarkitagatīn vane NsP_31.45d
atasīkusumābhāsaṃ NsP_25.42a
atas tvam eva jānāsi NsP_50.107c
atas tvaṃ tatra gatvādya NsP_13.47c
atas tvaṃ na gamiṣyasi NsP_49.80b
atas tvāṃ paripṛcchāmi NsP_1.17a
atas tvāṃ prārthayiṣyāmi NsP_48.86a
ataḥ parataraṃ nāsti NsP_34.56c
ataḥ paraṃ tu viprendra NsP_30.46a
ataḥ paraṃ pravakṣyāmi NsP_24.1a
ataḥ paraṃ pravakṣyāmi NsP_30.1a
ataḥ paraṃ pravakṣyāmi NsP_46.1a
ataḥ paraṃ pravakṣyāmi NsP_53.1a
ataḥparaṃ pravakṣyāmi NsP_54.1a
ataḥ paraṃ pravakṣyāmi NsP_59.1a
ataḥparaṃ hareḥ puṇyaṃ NsP_39.1a
ataḥ pāpaṃ nu necchāmi NsP_12.34c
ataḥ svalpāyuṣaḥ sarve NsP_54.14c
atikāyamahākāyau NsP_52.64c
atithis tvaṃ samāgataḥ NsP_46.6d
atithiṃ cāgataṃ bhaktyā NsP_57.26c
atithīn āgatān gehaṃ NsP_13.5c
atipāpam ahaṃ manye NsP_12.25a
atimumūrṣatāṃ gatāḥ NsP_43.26d
atiraudraṃ mahākāyaṃ NsP_44.14a
ativṛddhātibālais tu NsP_56.9c
ativelaṃ mahārāja NsP_49.114c
atīva tṛṣṇā saṃjātā NsP_24.28c
atīva nipuṇā cāhaṃ NsP_49.40a
atīvarūpasaṃpannāṃ NsP_63.71a
atulaṃ sadguṇaṃ dṛḍham NsP_52.99d
atuṣṭasyaiva tasyeśo NsP_43.86a
ato gṛhāṇāśramam uttamaṃ dvija NsP_14.8d
ato 'gnau hṛdaye sūrye NsP_62.6a
ato 'tra kulanandana NsP_11.44d
ato na yāce varam īśa yuṣmat NsP_31.93a
ato nirīkṣya māṃ bhūyo NsP_50.114c
ato me dehi rāmaṃ ca NsP_47.54c
ato 'haṃ caturaṅgeṇa NsP_47.57c
atyantakāminaś caiva NsP_54.44c
atyalpaṃ kulaparvatair aviralair badhnāmi vā sāgaraṃ NsP_52.28c
atyāścaryasamanvitān NsP_38.30b
atyāhlādaparās tatra NsP_54.42c
atra vā tatra vā brahman NsP_13.55c
atrārthe yat purāvṛttam NsP_33.15a
atre te varṇayiṣyāmi NsP_57.10a
atraiva bhagavan nityaṃ NsP_11.59c
atraivodāharantīmam NsP_64.8c
atraivodāharantīmām NsP_12.6a
atha kauśaliko vipro NsP_13.9a
atha kṣaṇāt sarvagataś caturbhujaḥ NsP_43.61a
atha jvaladdaśanakarāladaṃṣṭriṇa NsP_42.30a
atha tad vada yat kiṃcid NsP_41.38a
atha tasya prasuptasya NsP_37.3a
atha te vānarā yātāḥ NsP_50.125c
atha dakṣiṇadigbhāge NsP_52.40a
atha ditijasutaś ciraṃ prahṛṣṭaḥ NsP_43.89a
atha dṛṣṭvā sa saptarṣīn NsP_31.46a
atha dṛṣṭvā sunītiṃ tu NsP_31.15c
atha puṣpakam āruhya NsP_49.69c
atha puṣpāñjaliṃ dattvā NsP_58.87a
atha prabuddho bhagavān NsP_23.41a
atha brahmāmṛtāmbhodhi, NsP_43.36c
atha bhaktajanapriyaḥ prabhuḥ NsP_31.76a
atha bhūmyupari sthitvā NsP_39.7a
atha mantrivaraḥ prāha NsP_46.20a
atha māṃ hṛtasarvasvaṃ NsP_33.29c
atha rāmaś ca taṃ hatvā NsP_49.111a
atha lakṣmaṇam āhedaṃ NsP_48.79a
athavā vāyubhakṣakaḥ NsP_59.6d
atha vedamayaṃ rūpaṃ NsP_39.11a
atha vyajijñapad viṣṇuṃ NsP_43.73a
atha śūrpaṇakhā ghorā NsP_49.36c
atha sa gurugṛhe 'pi vartamānaḥ NsP_43.1a
atha saṃpūrṇavidyaṃ taṃ NsP_42.3a
atha suramunidattajñānacandreṇa samyag NsP_31.89a
atha snātvā tu nadyāṃ vai NsP_13.21a
atha svargād upāgamya NsP_28.16c
athāgataṃ te prahlādaṃ NsP_44.1a
athāgatā yakṣapateḥ samīpaṃ NsP_63.41a
athāṅgadaṃ puraskṛtya NsP_50.137a
athāputro daśaratho NsP_47.35a
athābabhāṣe prahlādaṃ NsP_43.40c
athābhituṣṭo bhagavān NsP_43.82c
athāyāntaṃ tu taṃ dṛṣṭvā NsP_52.80a
athālabdhapadāny asya NsP_42.22c
athāsureśaḥ sacivair vicārya NsP_42.35a
athāha nāthaḥ prahlādaṃ NsP_43.79c
athāha pitaraṃ harṣāt NsP_41.39a
athāha prakaṭakrodhaḥ NsP_41.47a
athāhākaraṇakrodhaḥ NsP_44.6c
athāhūyāha daityendraḥ NsP_43.26a
athainaṃ samupādāya NsP_64.119a
athocur āgatya hi viśvadevāḥ NsP_6.34b
athoddhṛtāstrā daiteyas NsP_42.20a
adattam apy ahaṃ dāsye NsP_48.46a
aditir ditir danuś caiva NsP_5.48e
aditir ditir danuḥ kālā NsP_6.6c
aditir devamātā yā NsP_45.4a
aditir nāmato dvija NsP_6.8d
aditiṃ capy anujñāpya NsP_45.9c
aditiḥ suṣuve putrān NsP_6.9a
adityām acyuto 'sura NsP_45.14d
adityāṃ kaśyapāj jātāḥ NsP_5.50a
adityai kuṇḍale dattvā NsP_53.61a
adṛṣṭadevāsurasaṃcarāsu NsP_63.38c
adṛṣṭapūrvam atithim NsP_58.94c
adṛṣṭvā janakātmajām NsP_50.142d
adṛṣṭvā punar āgatāḥ NsP_50.131b
adṛṣṭvā śramam āpannāḥ NsP_50.138a
adṛṣṭvainaṃ mariṣyati NsP_47.57b
adbhiḥ saṃtarpayed budhaḥ NsP_58.88d
adya kṣapāyāṃ prahlādaṃ NsP_43.29c
adya te mandire priye NsP_48.32b
adya tvaṃ darśayāsmākaṃ NsP_63.78a
adyaprabhṛti me mātā NsP_31.36c
adyaprabhṛti rāghava NsP_50.19b
adyaprabhṛti rājendra NsP_50.18a
adya yāvat pitā mātā NsP_31.36a
adya lokā manoharam NsP_48.33b
adya śobhānvitā kāryā NsP_48.13c
adyāpi na nivartante NsP_24.42c
adyāpi vṛttasaṃpannā NsP_50.77a
adyaiva gamyatāṃ vīra NsP_48.58a
adyaiva tvaṃ vicakṣaṇe NsP_48.23b
adyaiva sakalārādhyaṃ NsP_31.31c
adyaivāhaṃ pativrate NsP_13.60b
adridvīpasamudrāś ca NsP_1.64a
adharmayuktaṃ sakalaṃ NsP_40.20c
adharmalolupāḥ sarve NsP_54.14a
adharmaṃ parivarjayet NsP_58.5b
adharmiṣṭho 'nabhogī ca NsP_44.42c
adharmo vartate punaḥ NsP_54.15d
adhaś cordhvaṃ ca raśmibhiḥ NsP_31.106b
adhijānu dharājaner NsP_31.11aba
adhivāsya jale devam NsP_56.26c
adhiṣṭhānaṃ tato buddhvā NsP_56.5a
adhītya caturo vedān NsP_58.34a
adhunā lokasākṣikau NsP_6.40b
adhunā stambhamadhyagam NsP_44.10d
adhokṣajaṃ prapanno 'smi NsP_7.66c
adhogatim ito vipra NsP_30.10e
adhogataiś ca bhūrlokaṃ NsP_31.108c
adhyayanādhyāpanaṃ ca NsP_57.21a
adhyāpanam athābhyajya NsP_58.110c
adhyāpanaṃ ca trividhaṃ NsP_57.22a
anadhyāyaṃ vivarjayet NsP_58.108b
anantakṛṣṇayos tena NsP_25.53a
anantabhogaparyaṅke NsP_25.41c
anantabhogaśayane NsP_11.37a
anantabhogaśayane NsP_25.39a
anantabhogaśayane NsP_37.2c
anantabhogaśayane NsP_39.4a
anantam ajam avyayam NsP_1.39d
anantam ajam avyayam NsP_7.64b
anantam aparājitam NsP_52.109b
anantam avyaktam atīndriyaṃ vibhuṃ NsP_10.14a
anantaṃ kapiladvīpe NsP_65.7c
anantaṃ ca mahāmate NsP_25.43b
anantaṃ puruṣottamam NsP_11.34d
anantaṃ phalam ity āhus NsP_12.36c
anantaṃ sūnṛtaṃ śivam NsP_11.35d
anantāyāprameyāya NsP_8.34a
anantāyāprameyāya NsP_40.53aba
ananto jñānadṛk prabhuḥ NsP_52.116b
ananyacittena nareṇa kiṃtu NsP_43.12c
ananyacetā dhyāyasva NsP_64.80a
ananyanṛpabhuktaṃ yad NsP_31.55a
ananyamanasā nityaṃ NsP_64.84a
ananyaśaraṇaṃ prāptam NsP_11.44c
anayal lakṣmaṇaḥ ṣaḍbhiḥ NsP_52.67c
anayātha ca tvāṃ naumi NsP_43.82a
anayor bhāvam atulaṃ NsP_53.43a
anarghyanayane pathyaṃ NsP_31.50c
anarcitācyutapadaḥ NsP_31.58a
anarcito vighnakaraḥ NsP_25.8c
anavāptābhilāṣāṇāṃ NsP_31.52a
anasūyā tathā cātrer NsP_5.31a
anāgatam atītaṃ ca NsP_64.56a
anāthaṃ kṛpaṇaṃ dīnaṃ NsP_11.47c
anāthāṃ nātham icchantīṃ NsP_12.11c
anāthāṃ paripālaya NsP_48.155b
anāthāṃ vidhavām atra NsP_13.40c
anādim ajaraṃ nityaṃ NsP_55.6c
anādim avyaktam acintyam avyayaṃ NsP_53.11c
anādiḥ sarvasaṃbhavaḥ NsP_3.12d
anādhivyādhi jīvitam NsP_31.28b
anāmagotram advaitaṃ NsP_16.25a
anāvṛṣṭibhayaprāyā NsP_54.46c
anāvṛṣṭir māhāmārī NsP_34.48a
anāśake tu saṃnyāse NsP_30.31a
anāśramitvaṃ gṛhabhaṅgakāraṇaṃ hy NsP_14.8c
anāśramīti dvija vedapāragān NsP_14.9a
anāsādya ca vallabhām NsP_63.63abb
anāstikatvāt kṛpayā bhavadbhyo NsP_43.15a
anāsvāditagovinda- NsP_31.57a
anicchann api rājāsau NsP_47.69a
anityaṃ yauvanaṃ rūpam NsP_64.17c
anirvācyam avijñeyam NsP_16.28a
anukūlena marutā NsP_31.42c
anugṛhṇīṣva devarṣe NsP_64.48c
anujaṃ virujaṃ śīghraṃ NsP_52.92a
anujena ca dhīreṇa NsP_52.3c
anujñātuṃ na śaknomi NsP_31.33cda
anujñāpya dvijān prāptaḥ NsP_48.56a
anujñāṃ dehi me viṣṇuṃ NsP_31.33aba
anumeyā vicakṣaṇaiḥ NsP_54.49d
anuyātāḥ purohitāḥ NsP_48.71b
anuyāsyanti gacchantaṃ NsP_50.84c
anuvrajyābravīd etad NsP_47.64c
anuṣṭheyaṃ mahātmabhiḥ NsP_64.7b
anusargaś ca sargaś ca NsP_21.1a
anusargasya kartāro NsP_4.8a
anusargaṃ marīcyādeḥ NsP_5.16a
anusargodbhavāni tu NsP_4.7d
anekakoṭayo rājan NsP_47.8c
anekabhūbhujāṃ bhaṅgi NsP_47.116c
anekabhūmiprāsādā NsP_24.6a
anekaśaḥ santi tavātra nāryaḥ NsP_63.50c
anekākṣauhiṇīyutaḥ NsP_46.34b
anekānīha śāstrāṇi NsP_64.50cda
anekān dānavān hatvā NsP_45.40a
anekān rākṣasān hatvā NsP_51.44a
anekair vānaraiḥ sārdham NsP_50.37a
anekaiḥ kṣatriyaiḥ saha NsP_46.36d
anena nityaṃ kuru viṣṇupūjāṃ NsP_62.20c
anena nihataḥ śatrur NsP_50.104c
anena rākṣasā yotsye NsP_52.81c
anena vidhinācamya NsP_58.76c
anena vidhinā brahman NsP_63.2a
anena vai nivedayet NsP_63.5b
anenābhyarcito devaḥ NsP_63.5c
anenārādhya yo japet NsP_17.16d
anenaiva kṛtaṃ karma NsP_49.7c
anenaivānumānena NsP_31.9c
antakāle japantas te NsP_64.83a
antakāle japann eti NsP_17.29e
antaraṃ madhyamasya ca NsP_30.25b
antarātmā na tṛpyati NsP_43.74d
antarātmāsya jagataḥ NsP_31.62c
antarikṣaṃ dvitīyena NsP_45.39c
antardhāya tṛṇaṃ tataḥ NsP_51.23b
antar bahiś ca tat sarvaṃ NsP_64.65a
antarlīnaṃ vikāraṃ ca NsP_1.40c
antarvedyāṃ purā rājann NsP_28.10a
antarhite ca mayy atra NsP_43.83c
antyajā api menire NsP_48.32d
andhakāram idaṃ kasmād NsP_48.32a
andhaṃ mano me kva hariḥ kva vāham NsP_43.58d
annadānena cātithīn NsP_10.3d
annaṃ pūrvaṃ namaskṛtya NsP_58.103c
annādyena ca dattena NsP_58.97a
annopādhinimittena NsP_54.47c
anyakāryaṃ samuddiśya NsP_5.15a
anyac ca te pravakṣyāmi NsP_13.38c
anyac ca dehy abhijñānaṃ NsP_50.118a
anyato hy ārtajīvānāṃ NsP_33.28a
anyathā kaṛnanāsayoḥ NsP_50.124d
anyathā vartamāno hi NsP_61.18c
anyathāhaṃ mariṣyāmi NsP_12.14c
anyad ekaṃ vṛṇomy aham NsP_11.56d
anyaṃ śrayasva suśroṇi NsP_12.31a
anyān athāgatān dṛṣṭvā NsP_57.27a
anyāni ca mahātejās NsP_64.21c
anyān ugratapaś carān NsP_49.19d
anyāṃś caiva sahasraśaḥ NsP_5.14b
anyāḥ puṇyāś ca me brūhi NsP_13.1c
anye ca bahavo daityā NsP_5.54a
anye 'pi tvāṃ haniṣyanti NsP_41.59a
anyebhyo vaiṣṇavebhyaś ca NsP_8.25c
anyeṣām api jantūnām NsP_45.25c
anyeṣāṃ caiva bhūtānaṃ NsP_2.5a
anyeṣāṃ nedṛśaṃ dattaṃ NsP_40.12a
anyeṣu cānyeṣu gṛheṣu satsu NsP_46.11c
anyair avadhyam apy enaṃ NsP_52.108c
anyair avadhyaṃ hatvā taṃ NsP_49.24c
anyair bhṛtyajanair api NsP_47.143b
anyair matimatāṃ śreṣṭha NsP_64.53c
anyair vā dīrgharogibhiḥ NsP_56.10b
anyaiḥ sanatkumārādyair NsP_31.84c
anviṣya tu yadā dattā NsP_50.69c
anveṣṭuṃ rāmabhāryāṃ tāṃ NsP_50.79c
apa ācamya mantrataḥ NsP_58.67d
apakāro mahān kṛtaḥ NsP_49.14b
apakṛtya gatau ghorau NsP_37.8c
apakṣapatitāḥ śāntāḥ NsP_64.87c
apaṇyanāṃ ca vikrayī NsP_33.63d
apatyānīha ṣoḍaśa NsP_5.61d
apatyārthaṃ prajagrāha NsP_5.24c
apaneṣyāmi bho mṛtyuṃ NsP_7.23a
apayātas tato mṛtyur NsP_7.71c
aparāddhaṃ tavāsuraiḥ NsP_43.44b
aparādho mahān kṛtaḥ NsP_55.15b
aparāś ca sutās tisro NsP_47.131a
aparāhṇe jale tataḥ NsP_67.10b
apāmārgaṃ ca bilvaṃ ca NsP_58.47c
apāṃ dvādaśagaṇḍūṣair NsP_58.52a
api kāryas tvayā caiva NsP_64.91a
api tasya praṇaśyati NsP_16.37d
api tv ahaṃ nānugṛhṇāmi cātra NsP_14.9b
aputro 'haṃ purā brahman NsP_47.65a
apūrvadṛṣṭe tava pādapadme NsP_31.91a
apūrvāviṣkṛtākāraṃ NsP_43.85a
apūrvaiva hi sattama NsP_24.28d
apṛcchad vītihotras taṃ NsP_33.56c
apratarkyam ajaṃ viṣṇuṃ NsP_16.24c
aprabhāntaritaṃ śṛṅgaṃ NsP_30.24c
aprameyam alakṣaṇam NsP_16.20b
apsarāś ca suśobhanā NsP_38.27d
apsarāḥ santi nirvṛtāḥ NsP_30.25d
apsarogaṇasaṃkīrṇa- NsP_34.26a
apsarogaṇasaṃyukto NsP_28.17a
abuddhipūrvakaṃ tasya NsP_3.15c
abdhir dadātu mārgaṃ te NsP_52.10a
abhaktānāṃ kṣamāya ca NsP_44.39d
abhavan jātaharṣās te NsP_38.30c
abhāgyājāṭharodbhavaḥ NsP_31.7d
abhigacched dvijottamaḥ NsP_58.61b
abhiprakṣālya yatnataḥ NsP_58.65d
abhiyāsyāmi vai vanam NsP_48.74d
abhivādya guroḥ pādau NsP_58.32a
abhivādya yathānyāyaṃ NsP_7.26a
abhiṣikto vasiṣṭhādyair NsP_52.124c
abhiṣicya rājyabhāraṃ NsP_48.4c
abhiṣicya vibhīṣaṇam NsP_52.8d
abhiṣekaṃ ca rājyaṃ ca NsP_48.50c
abhiṣekaṃ mahātmanaḥ NsP_48.42b
abhūta iva sa jñeyo NsP_12.11a
abhūt tatrāpi bhīṣaṇam NsP_52.53d
abhyadhāvad vane mṛgaḥ NsP_49.74b
abhyarcya bhaktyā govindaṃ NsP_53.7a
abhyarcya viṣṇuṃ narasiṃhamūrtiṃ NsP_14.12c
abhyukṣyācamya saṃyamī NsP_60.13d
amarāvatyatiśayā NsP_24.4a
amātram avyayaṃ viṣṇuṃ NsP_16.22c
amitrahā śivo haṃso NsP_19.8a
amitrāntakavīryavān NsP_52.36d
amūrtis tvaṃ mahābāho NsP_37.15a
amṛtatvaṃ sa gacchati NsP_16.38d
amṛtasya prabhāvataḥ NsP_38.11b
amṛtaṃ tu samādāya NsP_38.41c
amṛtaṃ taijase vane NsP_65.14b
amṛtaṃ paramānandaṃ NsP_16.21a
amṛtātmā śivo nityo NsP_19.12a
amoghaṃ ca mamaivāstram NsP_49.13c
amoghākhyena stotreṇa NsP_52.114c
ambubhakṣān mahāmunīn NsP_49.18d
ambhoyugaṃ turagamedhasahasratulyaṃ NsP_66.43a
ayanadvitayaṃ varṣaṃ NsP_2.9c
ayanaṃ tasya tāḥ pūrvaṃ NsP_3.14c
ayanaṃ dakṣiṇaṃ rātrir NsP_2.9a
ayane viṣuve caiva NsP_34.54a
ayam ikṣvākutilako NsP_50.100c
ayaṃ vīraḥ pratāpavān NsP_50.103d
ayaṃ sa puruṣo dhūrta NsP_37.24a
ayaṃ sādhāraṇaḥ smṛtaḥ NsP_1.33b
ayaṃ hi nṛpate rāma NsP_47.143c
ayācitaṃ pradātavyaṃ NsP_58.11c
ayājyayājako 'haṃ vai NsP_33.63a
ayi tāta mahābuddhe NsP_31.24a
ayutaṃ me tapas tv idam NsP_41.22b
ayogyam ātmānam itīśadarśane NsP_43.60a
ayodhāyāṃ tu madgehe NsP_49.72c
ayodhyā nāma nāmataḥ NsP_24.3d
ayodhyāpuram atyarthaṃ NsP_48.8c
ayodhyām aṭavīṃ viddhi NsP_48.68a
ayodhyām avasan bhūpa NsP_48.98c
ayodhyāyām ariṃdama NsP_48.102d
ayodhyāyā mahāmatiḥ NsP_49.82d
ayodhyāyā yayau śanaiḥ NsP_47.69d
ayodhyāyā viniṣkrāntam NsP_48.71a
ayodhyāyāṃ janāḥ striyaḥ NsP_48.88b
ayodhyāyāṃ sthito rāmaḥ NsP_48.2a
ayodhyāṃ gaccha bharata NsP_48.154c
ayodhyāṃ punar āgataḥ NsP_48.107b
ayodhyāṃ prabalānvitam NsP_47.138d
ayodhyāṃ praviveśa saḥ NsP_48.109b
ayodhyāṃ yāti rāmas tu NsP_49.84a
ayodhyendrapurīsamā NsP_24.15b
araṇye nirjane ghore NsP_50.8c
araṇye 'bhūn mahāyuddhaṃ NsP_49.110c
aravinde vasiṣṭhas tu NsP_6.35c
ariṣṭanemipatnīnām NsP_5.61c
ariṣṭaś ca nipātitaḥ NsP_53.40d
ariṣṭaṃ gaccha panthānaṃ NsP_51.4a
ariṣṭāyāṃ tu gandharvā NsP_5.54c
ariṣṭā surasā khasā NsP_5.48f
aruṇaḥ sūryasārathiḥ NsP_5.57b
arundhatyām ajāyata NsP_5.44d
arūpaṃ satyasaṃkalpaṃ NsP_16.26a
arkaś codumbaras tathā NsP_58.47d
arghaṃ dattvā yathāyogyaṃ NsP_64.40c
arghyadānena yat puṇyaṃ NsP_33.5a
arghyapādyādividhina NsP_47.48a
arghyapādyāsanai rājā NsP_32.5c
arghyaṃ dadyāt samabhyarcya NsP_67.12c
arcanaṃ munibhiḥ smṛtam NsP_62.6d
arcanaṃ saṃpravakṣyāmi NsP_62.4a
arcanān narasiṃhasya NsP_32.19c
arcanti sūrayo nityaṃ NsP_62.16a
arcayadhvaṃ jagannāthaṃ NsP_33.84a
arcayan devadeveśaṃ NsP_10.49a
arcayasva janādhipa NsP_47.115d
arcayitvā yathāyogaṃ NsP_64.121a
arcayed acyutaṃ tv iti NsP_62.2b
arcayed acyutaṃ naraḥ NsP_63.3d
arcayed daśasuvarṇasya NsP_34.20c
arcāvidhis te 'dya mayā nṛpendra NsP_62.20b
arcitaṃ gandhamālābhī NsP_47.103a
arcitaṃ syāj jagat sarvaṃ NsP_62.9a
arcite kiṃ phalaṃ bhavet NsP_33.6b
arjunaṃ duṣṭamantriṇam NsP_46.31d
arjuno 'pi samāyāto NsP_33.41c
arthaśātreṇa kiṃ tāta NsP_42.13c
ardhanārīnaravapuḥ NsP_5.5a
ardhākṛṣṭena bāṇena NsP_50.23c
arpayiṣyāmi te sutau NsP_47.61d
arvāksrotāḥ samutpannā NsP_3.21c
alaṅghyam apraveśyaṃ ca NsP_28.12c
alam amba prahāreṇa NsP_46.31a
alaṃkāraś ca sumaṇis NsP_51.54c
alaṃ na te harivapuṣaṃ tu kevalaṃ NsP_42.31c
alābhe tv anyagehānāṃ NsP_58.24a
alābhe dantakāṣṭhasya NsP_58.51c
alpadravyā vṛthāliṅgā NsP_54.37c
alpāparādhe rājendra NsP_51.57a
alpāyuṣṭvān manuṣyāṇāṃ NsP_54.15a
avajitya sutīkṣṇais tu NsP_24.21c
avatāras tvayā kṛtaḥ NsP_52.13d
avatārān aśeṣāṃś ca NsP_32.8a
avatārān ahaṃ vakṣye NsP_36.1a
avatārāṃś ca me śṛṇu NsP_32.2d
avatārāṃś ca śārṅgiṇaḥ NsP_32.1b
avatārya bhuvo bhāraṃ NsP_53.67a
avatīrṇo jagatsvāmī NsP_48.124c
avatīrṇo mahītale NsP_46.3d
avatīrṇau na saṃdeho NsP_47.60c
avatīrya bhūmau harir eṣa sākṣāt NsP_46.43a
avatīrya mahītale NsP_52.110b
avatīrya mahītale NsP_53.32b
avateruś ca bhūtale NsP_47.34d
avadat trideveśvaram NsP_63.85d
avadad idaṃ nṛpa sarvavatsalatvāt NsP_43.3b
avalokyātha bālakam NsP_31.14d
avaśenāpi yat karma NsP_33.81a
avaśyam eva dātavyaṃ NsP_58.100c
avaśyaṃ jānakīṃ sītāṃ NsP_50.148c
avaśyaṃ tatra yāmy aham NsP_48.81d
avaśyaṃ tatra yāmy aham NsP_48.86d
avasānaṃ kathaṃ bhavet NsP_1.20b
avāpa nṛpa kaśyapāt NsP_45.7b
avāpa paramāṃ siddhiṃ NsP_64.103c
avāpa raghunandanaḥ NsP_49.27b
avāpeyaṃ vasuṃdharā NsP_37.33d
avāpsyasi dhruvaṃ tāta NsP_16.35c
avikārakriyāsukham NsP_25.55b
avighnaṃ tapaso mahyaṃ NsP_25.18a
avijñātā surāsuraiḥ NsP_63.81cdb
avitṛptaḥ sa dharmātmā NsP_12.1c
avidyā pañcaparvaiṣā NsP_3.16c
avindatām annam aho kṛśānāṃ NsP_43.10a
avihatagataye sanātanāya NsP_9.8c
avaita māṃ munivarāḥ NsP_31.49a
avait putrakṛtaṃ sarvaṃ NsP_43.25c
avyaktamūlaprabhavas NsP_15.5a
avyaktarūpī paramātmasaṃjñaḥ NsP_3.29c
avyaktāj jāyate sarvaṃ NsP_64.52a
avyaṅgāṅgīṃ saumyanāmnīṃ NsP_58.43a
avyañjitātmā viśvāsād NsP_50.15c
aśaktas tatkṣaṇād abhūt NsP_28.5b
aśaktas tatra salile NsP_3.6c
aśaktā vayam evātra NsP_8.6c
aśaktiḥ śāṃtanoḥ katham NsP_28.1b
aśanaṃ śruticoditam NsP_58.107b
aśarīraṃ guhāśayam NsP_16.22b
aśastravadhayogyo 'yam NsP_42.28c
aśeṣavidyānivahena sākaṃ NsP_42.1c
aśeṣāṇāṃ ca sattama NsP_2.5d
aśokavanikāmadhye NsP_49.104c
aśokavanikāmadhye NsP_51.51c
aśokavanikāṃ prāpto NsP_51.18a
aśokavṛkṣam āruhya NsP_51.20a
aśokaṃ sindhusāgare NsP_65.13d
aśokākhye mahāvane NsP_50.155b
aśokair upaśobhitā NsP_24.8d
aśobhanāṅgīṃ kaikeyīṃ NsP_48.34c
aśnīyād gurvanujñayā NsP_58.24d
aśmakuṭṭān anekāṃś ca NsP_49.19a
aśrupūrṇamukhī dīnā NsP_51.52c
aśvadānena puṇyāhaṃ NsP_30.35c
aśvam āruhya khaḍgena NsP_54.4c
aśvamedhasahasreṇa NsP_64.123a
aśvā uṣṭrā gardabhāś ca NsP_5.58a
aśvinor devayoś caiva NsP_18.6a
aśvinor marutāṃ caiva NsP_18.4c
aśvinautpattir uttamā NsP_18.24b
aśvair uccaiḥśravastulyair NsP_24.14c
aśvaiś citrarathe sthitaḥ NsP_52.79d
aṣṭamena tu lakṣeṇa NsP_17.22a
aṣṭamo 'nugrahaḥ sargaḥ NsP_3.26c
aṣṭamyāṃ tu trayodaśyāṃ NsP_67.6c
aṣṭaṣaṣṭiś ca nāmāni NsP_65.24c
aṣṭaṣaṣṭis tu nāmāni NsP_65.28a
aṣṭākṣaram atandritaḥ NsP_17.23b
aṣṭākṣaram imaṃ mantraṃ NsP_17.35a
aṣṭākṣaram imaṃ smaret NsP_17.12d
aṣṭākṣarasya mantrasya NsP_17.5a
aṣṭākṣaraṃ pravakṣyāmi NsP_17.2a
aṣṭākṣareṇa deveśaṃ NsP_63.3a
aṣṭākṣareṇa mantreṇa NsP_63.116a
aṣṭāṅgulena mānena NsP_58.49c
aṣṭādaśa nimeṣās tu NsP_2.6c
aṣṭāśītisahasrāṇi NsP_44.21c
aṣṭau śatasahasrāṇi NsP_2.19a
asakṛt tarpayan gurūn NsP_64.13b
asakṛt procyamāno 'pi NsP_12.35a
asakṛn na hi roṣeṇa NsP_41.50c
asadṛśasya tu hareḥ NsP_41.62a
asamāgamya kṛtsnaśaḥ NsP_1.58d
asamānanāmagotrāṃ NsP_58.40a
asahann apriyaṃ vacaḥ NsP_49.80d
asaṃśrutoktivaktāro NsP_54.40a
asiknīm udvahan kanyāṃ NsP_5.39c
asuraghnāya cogrāya NsP_47.22c
asurāṇāṃ śriyo hanti NsP_45.18a
asurān avanīpate NsP_38.41b
asurān pannagāṃs tathā NsP_5.37d
asurās tatra tatkṣaṇāt NsP_38.40d
asuro 'yaṃ surān stauti NsP_41.59c
asūyāniratāś caiva NsP_54.12c
asūyāniratāḥ sarve NsP_54.27a
asṛkpravāhaṃ varṣantaṃ NsP_47.91c
asṛjat kṣatriyān bāhvor NsP_57.15c
astaceṣṭo daśagrīvaḥ NsP_52.96a
asti tv ajaṃ śrīpatipādapadma NsP_43.10c
astuvan nāmabhiḥ puṇyair NsP_40.35c
astuvan vividhaiḥ stotraiḥ NsP_40.34c
astragrāmam aśeṣaṃ tu NsP_47.72a
astram āgneyam ādade NsP_52.12b
astraṃ tannetram ekaṃ tu NsP_49.15a
astrair jigāya sakalān NsP_24.21a
astrair bandhaṃ ca kārayet NsP_56.37d
asmatkulocitaṃ tejo NsP_41.54a
asmayo haritoṣakṛt NsP_42.28d
asmākam añjanīsuta NsP_50.166d
asmākaṃ kṣantum arhasi NsP_50.56b
asmākaṃ vairiṇaṃ raṇe NsP_52.108b
asmān uddhara govinda NsP_8.39c
asmān nirbhartsya tatrāyaṃ NsP_8.5c
asmābhis tatra dṛṣṭāni NsP_46.22c
asminn ekārṇave ghore NsP_11.36c
asmin siṃhāsane sthātuṃ NsP_31.8a
asmai sītāṃ prayaccha tvaṃ NsP_47.114c
asya duḥkhena satataṃ NsP_50.72a
asya prasādena kape NsP_50.105a
asya bhāryā hṛtā tena NsP_50.102c
asya sāhāyyakarmaṇi NsP_50.105d
asyā garbhe sthito yo 'sau NsP_43.21a
asyāṅgaṃ saṃvibhajyatām NsP_42.19d
asyābhiṣeka ārabdhaḥ NsP_50.11a
asyā vivāhe rājendra NsP_47.115a
asyāḥ puryā vināśārthaṃ NsP_49.106c
ahanyahani govindaṃ NsP_68.6a
aham adya mahāmune NsP_47.79b
aham api bhāgavate sthitāntarātmā NsP_9.3b
aham amaragaṇārcitena dhātrā NsP_9.2a
aham āsaṃ purā rājā NsP_33.53a
aham evādhika iti NsP_54.13c
ahalyā muktaśāpā ca NsP_47.98c
ahalyā yatra tiṣṭhati NsP_47.97b
ahaṃkārāt tu tāmasāt NsP_1.52b
ahaṃ gacche tapovanam NsP_47.153b
ahaṃ gamiṣyāmi tatra NsP_49.69a
ahaṃ ca tatra sāhāyyaṃ NsP_38.10a
ahaṃ tavātmadānecchus NsP_43.80a
ahaṃ taṃ vārayiṣyāmi NsP_41.12a
ahaṃ tu tava bhṛtyaś ca NsP_50.18c
ahaṃ te kathayiṣyāmi NsP_13.2a
ahaṃ te śaraṇaṃ gataḥ NsP_52.7b
ahaṃ tvayā sahāgatya NsP_47.52c
ahaṃ dāsye sahānujam NsP_47.56d
ahaṃ manye mahātmabhiḥ NsP_8.16b
ahaṃ rakṣyāmi te bhāryāṃ NsP_49.32a
ahaṃ śaktiṃ na paśyāmi NsP_28.19c
ahaṃ svāmī surāṇāṃ ca NsP_63.96c
ahiṃsādānakartāro NsP_30.29a
aho kaṣṭam upasthitam NsP_37.10d
aho 'tīva tapaścaryā NsP_12.2a
aho 'tīva mahābhāgyāḥ NsP_54.55c
aho bhavān kena hatas tvam īdṛśīṃ NsP_49.119a
aho mahat tvayā proktaṃ NsP_35.1a
ahorātram udāhṛtam NsP_2.10b
ahorātram upoṣyātha NsP_35.13a
ahorātrāṇi tāvanti NsP_2.8a
ahorātreṇa tat kalau NsP_54.53b
ahorātroṣito bhūtvā NsP_56.33c
ahorātroṣito bhūtvā NsP_66.35a
aho hariparā ye tu NsP_54.59a
aṃśumān aṃśumālī ca NsP_19.5a
aṃśumālī timirahā NsP_19.6c
ākarṇya gṛdhrarājas tu NsP_49.92c
ākarṇyatāṃ nātha na cāsti yogyaḥ NsP_63.49c
ākarṇya rudataḥ śabdaṃ NsP_49.76a
ākarṇya sītāsvanam āgato 'haṃ NsP_49.122a
ākarṣaṇād idaṃ yena NsP_47.104c
ākalpitānnād uddhṛtya NsP_58.99a
ākāśagaṅgānāmnā ca NsP_66.35c
ākāśavāyutejāṃsi NsP_1.57a
ākāśas tu vikurvāṇaḥ NsP_1.45a
ākāśaṃ śabdatanmātraṃ NsP_1.46a
ākāśaṃ śabdalakṣaṇam NsP_1.44b
ākṛṣyamāṇaṃ tu balāt NsP_47.119a
āgaccha kuśalaṃ te 'stu NsP_64.116a
āgacchati na tadbhayam NsP_34.49d
āgaccha narasiṃheti NsP_34.4a
āgacchan mandarācalam NsP_63.89b
āgaccha bhava tanvaṅgi NsP_63.73c
āgacchātra mahāvīra NsP_50.67c
āgacchāmi pituḥ pādaṃ NsP_48.75c
āgatas tvaṃ pitāmaha NsP_47.25b
āgatasya tu śārṅgiṇaḥ NsP_45.26b
āgataṃ prāk samarcayet NsP_58.94d
āgatā yamakiṃkarāḥ NsP_7.56b
āgatā yāganāśāya NsP_47.90a
āgatā sumahāghorā NsP_47.82a
āgatā hy atra śobhane NsP_50.141d
āgatāḥ kasya yūyaṃ tu NsP_50.140c
āgatāḥ purapālakāḥ NsP_33.69d
āgatāḥ prītisaṃyutāḥ NsP_44.36b
āgate vāmane deve NsP_45.22c
āgate vāmane makhe NsP_45.19b
āgate vāmane śukra NsP_45.24c
āgato bharataḥ śrīmān NsP_49.82c
āgatya ca punar dvāraṃ NsP_58.95a
āgatya te namaskṛtya NsP_50.131c
āgatya dadṛśāte tu NsP_37.23c
āgatya pūjayām_asur NsP_44.36c
āgatya praviveśātha NsP_45.28c
āgatya rākṣasān hanmīty NsP_47.58a
āgatya vinayāt tadā NsP_52.5d
āgatya vedaśāstrārtha- NsP_37.8a
āgatya sītāṃ prāhātha NsP_51.22a
āgatya svayam evāha NsP_7.59a
āgatyendraṃ jagādoccair NsP_43.20c
āgantavyam aninditām NsP_50.123d
āgamiṣyasi śobhana NsP_49.65d
āgamiṣyāmi te 'ntikam NsP_50.36d
āgamisyāmi te 'ntikam NsP_48.160b
āgamī kaścid abravīt NsP_7.13b
āgamī yad uvāca ha NsP_7.21d
āgneyāstrāc ca saṃtrastaḥ NsP_52.15a
āghārāv ājyabhāgau ca NsP_35.16c
ācamya devatām iṣṭāṃ NsP_58.105a
ācamya prayato nityam NsP_58.24c
ācāryas tu svayaṃ kuryād NsP_56.37c
ācāryaḥ kuśavāriṇā NsP_56.35d
ājagāma mahātejās NsP_1.12c
ājīvyaḥ sarvabhūtānāṃ NsP_15.7a
ājñāpayati te pitā NsP_48.54d
ājñāpūrvaṃ kapīśvaraḥ NsP_50.125b
ājñā bhetsyanti tā hitāḥ NsP_54.48d
ājñāṃ me dehi bhūbhuja NsP_46.23d
ājñeyān ājñāpayati NsP_50.122a
ājyayuktaṃ sacandanam NsP_25.4d
ājyayuktaṃ saśarkaram NsP_34.24d
ājyayuktaṃ saśarkaram NsP_34.29b
āḍhye viṣṇupadaṃ vidyāc NsP_65.20c
ātapatraṃ ca candrābhaṃ NsP_31.27a
ātapī maṇḍalī mṛtyuḥ NsP_19.5c
ātāpī bhakṣito yena NsP_67.15a
ātodyahastaḥ sumukho NsP_64.41c
ātmacaitanyarūpakam NsP_16.27b
ātmadhyānaṃ paraṃ kecit NsP_64.4c
ātmanaḥ sa jale 'viśat NsP_43.55d
ātmano dviguṇāṃ chāyāṃ NsP_67.9a
ātmarūpaguṇopetāṃ NsP_12.29c
ātmalābhasukhaṃ yāvat NsP_61.8a
ātmavṛttaṃ viśeṣataḥ NsP_49.30b
ātmaśuddhir bhaviṣyati NsP_17.18d
ātmastutiparāyaṇāḥ NsP_54.41d
ātmastutiparāḥ sarve NsP_54.39a
ātmānam aravindasthaṃ NsP_61.6a
ātmānaṃ nṛpaśārdūla NsP_38.38c
ātmānaṃ sahasottasthau NsP_43.67c
ātmānaṃ saṃpraviśyātha NsP_38.21c
ātmā nārāyaṇaḥ paraḥ NsP_64.63d
ātmāno bahavo proktā NsP_64.53a
ātmīyaṃ sakalaṃ dravyaṃ NsP_48.64a
ādade vaktum uttaram NsP_31.29d
ādarāt kuru me vacaḥ NsP_48.58d
ādarśarūpe daityasya NsP_44.13a
ādāya tadanujñātaṃ NsP_42.39c
ādāya prativeśātha NsP_47.127c
ādāya munayo mantrāc NsP_47.37a
ādikartā varāhaś ca NsP_40.38a
āditaḥ sarvam āvedya NsP_51.50c
ādityaputrau bhiṣajau surāṇāṃ NsP_18.25a
ādityamaṇḍalādhastād NsP_31.110a
ādityamaṇḍale divyaṃ NsP_62.16c
ādityahṛdayaṃ nāma NsP_52.98c
ādityaḥ savitā sūryaḥ NsP_19.3a
ādityena saha prātar NsP_58.53c
ādityo daśame pathi NsP_30.48f
ādityo viśvadṛg yajña- NsP_19.11a
ādidevo jagatkartā NsP_40.40c
ādideśa sa rākṣasān NsP_52.35b
ādiśyatāṃ nātha yad asti kāryaṃ NsP_63.27a
ādiśya sarvato dikṣu NsP_52.35c
ādiṣṭaḥ pavanātmajaḥ NsP_52.120b
ādisargaṃ mahāmate NsP_3.10d
ādisargo 'nusargaś ca NsP_1.35a
ādisargo mahāṃs tāvat NsP_1.36a
ādeśivacanaṃ tadā NsP_7.29d
ādehapātād vanago NsP_59.9a
ādyayāvāhayed devam NsP_62.9c
ādyaṃ svātmani saṃsthitam NsP_16.17b
ādhārabhūtaḥ sakalagrahāṇāṃ NsP_31.96a
ādhāreṇa vinā rājan NsP_38.20c
ānandam ekaṃ virajaṃ vidātmakaṃ NsP_10.15a
ānandarūpaṃ paramaṃ parāt paraṃ NsP_53.12a
ānandasāgaraṃ svacchaṃ NsP_1.39a
ānando 'tha pramodaś ca NsP_30.26a
ānayiṣyāmi te kāntāṃ NsP_63.63cda
ānāyya praṇataṃ prāha NsP_42.3c
ānīya kṣipyatāṃ kṣipraṃ NsP_28.22c
ānīyantāṃ drutaṃ sarve NsP_48.12c
ānīya brahmaṇe dattvā NsP_37.22a
ānīya maṇḍape śuddhe NsP_56.28a
ānīya vedaśāstrāṇi NsP_37.24c
ānuṣṭubhasya sūktasya NsP_62.7c
āpo dhruvaś ca somaś ca NsP_5.46c
āpo nārā iti proktā NsP_3.14a
āpo vai narasūnavaḥ NsP_3.14b
āplutya toye tv aghahāriṇi sthitaḥ NsP_14.11b
ābantapralaye prāpte NsP_39.2a
āmantrayed yathānyāyaṃ NsP_35.12a
āmantrya rājānam alaṅghyakīrtir NsP_46.7c
āmbikeyaṃ śūrpakarṇaṃ NsP_25.7c
āyasān viṣṇukiṃkarāḥ NsP_7.60b
āyāntīṃ mahatīṃ camūm NsP_48.145d
āyurbhogaphalaṃ prāpya NsP_66.33c
āyur yaśo vardhayati śriyaṃ ca NsP_31.99d
āyur varṣaśataṃ smṛtam NsP_2.3b
āyuṣmān puruṣottamaḥ NsP_40.39b
āyuṣyaṃ dravyasaṃcayam NsP_64.17d
āyuṣyaṃ dhanaputrāṃś ca NsP_17.26c
āraktaṃ daṇḍinaṃ caivam NsP_25.8a
ārabheyuś ca te yatnāt NsP_35.15a
ārāt saṃsthāpya senāṃ tāṃ NsP_48.149c
ārādhaya jagannāthaṃ NsP_7.42a
ārādhaya janārdanam NsP_24.34d
ārādhayitum icchāmi NsP_32.7c
ārādhayet sadā saṃyag NsP_16.16c
ārādhya tam athāgre tu NsP_34.42c
ārādhya tīrthe saṃprāptā NsP_66.21a
ārādhya devadeveśaṃ NsP_64.34c
ārādhya puṣpair girisaṃbhavair śubhais NsP_14.7c
ārādhya mādhavaṃ devaṃ NsP_10.7a
ārādhya viṣṇuṃ kim anena labdhaṃ NsP_31.95a
ārādhyaḥ kathitas tāta NsP_7.40a
ārādhyaḥ sarvathā brahman NsP_64.86a
ārāmair vividhair yuktā NsP_24.9a
ārurukṣum avekṣyāmuṃ NsP_31.6c
āruroha rathaṃ ca tam NsP_28.38d
āruroha vimānaṃ tu NsP_49.87a
āruroha sa lakṣmaṇaḥ NsP_48.69b
āruhya garuḍaṃ śrīmān NsP_64.107a
ālapāmi kṣaṇam api NsP_43.49c
ālabhen mṛttikāṃ gātre NsP_58.69a
āliṅgya tanayaṃ prāha NsP_41.41a
āliṅgya dīrghaṃ niḥśvasya NsP_31.16a
ālipya bhaktyā rājendra NsP_34.18a
āluloke jagannāthaṃ NsP_43.66c
ālokya nāradaḥ śīghraṃ NsP_16.6c
ālocya sarvaśāstrāṇi NsP_17.33a
āloḍya sarvaśāstrāṇi NsP_64.78c
āvayor dehi saṃgrāmaṃ NsP_37.26c
āvāhyākṣatapuṣpakaiḥ NsP_34.4b
āvāṃ saṃmohya māyayā NsP_37.24b
āvir babhūva purato NsP_25.60c
āvir babhūva bhagavān NsP_25.29c
āvir babhūva bhagavān NsP_53.25c
āvir babhūva manasi NsP_25.52c
āviveśātha vīryavān NsP_51.5b
āviskṛtaṃ kaurmam anantavarcasaṃ NsP_38.44c
āśramaṃ praviveśa ha NsP_49.133d
āśramaṃ svaṃ śubhavrataḥ NsP_43.22d
āśramāni ca divyāni NsP_47.72c
āśramā yatra dṛśyante NsP_6.22a
āśrame prathame tiṣṭhan NsP_64.10a
āśritāṃ janakātmajām NsP_51.19b
āśliṣyotthāya tāṃ rājā NsP_48.35c
āśvāsya svapatiṃ sā tu NsP_13.28c
āśvāsyānīya sugrīvaṃ NsP_50.16c
āsanaṃ svastikaṃ baddhvā NsP_7.51a
āsanena tu dattena NsP_58.96a
āsaneṣu vicitreṣu NsP_1.10c
āsannamaraṇo 'marṣāt NsP_43.28c
āsannamṛtyuṃ daityendraṃ NsP_44.3c
āsamudrāṃ mahīm imām NsP_24.20d
āsāṃ cakre haris tatra NsP_51.20c
āsīt kaścin mahāmatiḥ NsP_28.10b
āsīt sādhupurohitaḥ NsP_33.55b
āsīd daśarathaś cāpi NsP_47.140a
āsīd brahman mahogro 'yaṃ NsP_66.13c
āsīd bhūmau mahābhāga NsP_24.3a
āsīnaṃ devamadhye tu NsP_53.2c
āsīnaṃ bahupāṭhakam NsP_57.11b
āsīnaṃ svapitāmaham NsP_7.25b
āsīnaḥ kuśaviṣṭare NsP_33.21b
āsīnaḥ prāṅmukho maunī NsP_60.11a
āsīnās te tapodhanāḥ NsP_1.11b
āsevyamānam ṛṣibhis NsP_64.23c
āstiko 'har ahaḥ saṃdhyāṃ NsP_58.31a
āste kiṃcij jagadbījaṃ NsP_3.3c
āste nāma śiloccayaḥ NsP_6.14b
āsthāya tu śanaiḥ śanaiḥ NsP_49.61d
āsthāya bhīmaṃ janalokasaṃsthaiḥ NsP_37.36c
āsthāya viśvaṃ paripāti duṣṭahā NsP_31.120d
āsthito vai vane so 'pi NsP_50.146c
āsyaprāntaṃ praviśyātha NsP_51.9c
āsyaṃ dviḥ parimārjayet NsP_58.74b
āha rāmaṃ mahādevaṃ NsP_52.15c
āha senāpatiṃ tadā NsP_50.63d
āhāranidrābhayamaithunāni NsP_15.13a
āhāraṃ ca kapīśvarāḥ NsP_50.144b
āhūya tān samāhṛtya NsP_48.8a
āhūyatāṃ ca ity āha NsP_44.2c
āhūya sarvā rājendra NsP_40.17c
āhūya sāmnā praṇataṃ jagāda NsP_42.35c
āhūyopādiśad rahaḥ NsP_43.29b
āhlādaḥ svargarājā vai NsP_30.27a
ikṣvākur akṣatabalaḥ NsP_24.19a
ikṣvākur nāma bhūpālaś NsP_24.2c
ikṣvākuś cintayann āste NsP_25.60a
icchan kāmam aśeṣataḥ NsP_16.33b
iccher aṅkaṃ mahīpateḥ NsP_31.7b
itaḥ śīghraṃ mahāmate NsP_48.154d
iti kṛtvā pratijñāṃ sa NsP_46.33a
iti gaditavataḥ sa mantriputrān NsP_43.3a
iti cintākulasyaiva NsP_41.10a
iti jñātvā janārdanaḥ NsP_37.19b
iti tasya vacaḥ śṛṇvan NsP_42.15c
iti tān preṣayām_asa NsP_50.82a
iti te kathitaṃ vipra NsP_11.64a
iti te kathitaṃ sarvaṃ NsP_63.119a
iti te kathitopāyo NsP_24.44a
iti tena jito mṛtyur NsP_7.72a
iti te saṃsthitiḥ proktā NsP_31.119c
iti devo 'tivismitaḥ NsP_44.32d
iti nānāvidhair bhāvair NsP_24.15a
iti nirbhartsya tān viprān NsP_43.27c
iti niścitamānasaḥ NsP_64.19b
iti niścitya sūryajaḥ NsP_50.3d
iti pṛṣṭaḥ sa śāṃtanuḥ NsP_28.6d
iti praharṣārṇavamagnacetāḥ NsP_43.64c
iti proktaṃ tvayā vidvan NsP_57.8c
iti bruvantaṃ taṃ prāha NsP_49.13a
iti bruvānaṃ taṃ sītā NsP_49.79a
iti matvā gato bhikṣām NsP_13.25c
iti matvā hiraṇyākṣaḥ NsP_39.8a
iti mene sa pārthivaḥ NsP_48.108b
iti me manasi sthitam NsP_50.77b
iti me manasi sthitam NsP_50.97d
iti me manasi sthitam NsP_50.115d
iti yas taṃ samuddhare NsP_8.28d
iti yaḥ śaraṇaṃ prāptas NsP_8.29c
iti rāmavacaḥ śrutvā NsP_47.80a
iti rāmavacaḥ śrutvā NsP_52.48c
iti rāmo mahārājo NsP_49.44c
iti viśvāsam ānīya NsP_48.137c
iti vṛttāntam īritam NsP_50.14d
iti vai devadeveśa NsP_40.10aba
iti śatroḥ stavaṃ śrutvā NsP_41.40a
iti śāpaṃ samākarṇya NsP_33.76c
iti śrutvā kathāḥ puṇyāḥ NsP_18.1a
iti śrutvā tataḥ prāha NsP_49.39c
iti śrutvā tato daityās NsP_41.49c
iti śrutvā tathākārṣīd NsP_63.118c
iti śrutvā priyāvārtāṃ NsP_52.1a
iti śrutvā vacas tasya NsP_31.22c
iti śrutvā vacas tasya NsP_31.56a
iti śrutvā vacas tasya NsP_45.23c
iti śrutvā vacas tasya NsP_47.113a
iti śrutvā harer vākyaṃ NsP_28.23c
iti sambodhitas tena NsP_63.121a
iti saṃkīrtite viṣṇau NsP_8.40a
iti saṃcintayan vipraḥ NsP_64.42c
iti saṃcintya tau gṛhya NsP_47.100a
iti saṃcintya duḥkhārto NsP_37.11a
iti saṃcintyamānena NsP_64.18a
iti saṃcintya medhāvī NsP_28.20a
iti saṃcintya rājendra NsP_44.33c
iti saṃcoditaḥ śukraḥ NsP_45.20cda
iti saṃprerito vipras NsP_33.10a
iti sāmavacaḥ śrutvā NsP_41.51a
iti stutas tato viṣṇur NsP_11.54a
iti stuto jagatsraṣṭā NsP_25.32aba
iti stuto jagannāthaḥ NsP_53.25a
iti stuto jagannāthaḥ NsP_55.13a
iti stuto tadā daivair NsP_38.7a
iti stuto hṛṣīkeśas NsP_47.24a
iti stotrāvasāne taṃ NsP_10.16a
itihāsapurāṇābhyāṃ NsP_58.105c
itihāsaṃ purātanam NsP_12.6b
itihāsaṃ purātanam NsP_33.15b
itihāsaṃ purātanam NsP_64.8d
itihāsāni puṇyāni NsP_10.50c
itīdam uktaṃ yamavākyam uttamaṃ NsP_9.10a
itīrayanti ye nityaṃ NsP_54.58c
ito na tvāṃ pravakṣyāmi NsP_44.8a
ito vraja vināyakam NsP_24.39b
itthaṃ kurvan sadā śūdro NsP_58.15a
itthaṃ kṛtvā tu vārāhaṃ NsP_39.15a
itthaṃ tu kārayitvā hi NsP_56.8c
itthaṃ dvijihvāḥ kaṭhinaṃ nivedya NsP_42.34a
itthaṃ dhruvaḥ prāpa padaṃ durāpaṃ NsP_31.100a
itthaṃ purā vāmanarūpam āsthito NsP_45.46a
itthaṃ śiśutve 'pi vicitrakārī NsP_41.34c
itthaṃ stutas tadā tena NsP_37.17a
itthaṃ hi śaktī sitakṛṣṇarūpe NsP_53.68a
ity anujñām iva prāpya NsP_31.38a
ity abdhinā stutaḥ śrīśa- NsP_43.50a
ity ambudhigiraḥ śrutvā NsP_43.42c
ity ākarṇya punaḥ prāha NsP_48.157a
ity ākarṇya vacas tasya NsP_48.147c
ity ākarṇya vacas tasyā NsP_51.30a
ity ākarṇya vacas tasyāḥ NsP_51.39a
ity ākarṇya vacaḥ klībaṃ NsP_33.32a
ity ākarṇya vacaḥ prāha NsP_49.41a
ity ākarṇya sa kaikeyyā NsP_48.51a
ity ākarṇya sunītyās tan NsP_31.29a
ity ākarṇya harer vākyaṃ NsP_53.33a
ity ātmasaṃdarśanalabdhadivya- NsP_31.94a
ity ādiśya gṛhaṃ yāto NsP_49.105c
ity āśvāsya satīṃ sītāṃ NsP_51.41c
ity āśvāsya sthitau tatra NsP_50.136c
ityuktamātre muninā nṛpo 'sau NsP_46.11a
ityuktamātre vihago 'tha kṛcchrād NsP_49.120a
ityuktavati mārīce NsP_49.67c
ityuktas taṃ praṇamyātha NsP_7.45a
ityuktas tāṃs tathety āha NsP_50.166e
ityuktas tu tathety uktvā NsP_50.41a
ityuktas tena dūtena NsP_48.55c
ityuktas tena sugrīvaḥ NsP_50.78c
ity uktaṃ te mayādhunā NsP_45.25d
ityuktaḥ kathayitvā tu NsP_28.33c
ityuktaḥ kapirājena NsP_50.60c
ityuktaḥ kapirājena NsP_50.86c
ityuktaḥ kārtavīryeṇa NsP_46.18a
ityuktaḥ kiṃkaraiḥ sarvair NsP_8.8a
ityuktaḥ kṛtacihno 'yaṃ NsP_50.25a
ityuktaḥ pārthivaḥ prāha NsP_48.45c
ityuktaḥ prāha dharmātmā NsP_48.80c
ityuktaḥ prāha rājānaṃ NsP_25.36c
ityuktaḥ prāha rājānāṃ NsP_24.33a
ityuktaḥ prāha sugrīvo NsP_50.29c
ityuktaḥ preṣayām_asa NsP_47.68c
ityuktaḥ śāṃtanus tena NsP_28.38a
ityuktaḥ śūrpaṇakhayā NsP_49.38c
ityuktaḥ sa tathā prāha NsP_49.78a
ityuktaḥ sa tadā tena NsP_63.57a
ityuktaḥ sa baliḥ prāha NsP_45.18c
ityuktaḥ sarvatīrtheṣu NsP_10.18a
ityuktaḥ sa vinītātmā NsP_49.80c
ityuktā tena putreṇa NsP_7.21a
ityuktā tena sā sādhvī NsP_13.34c
ityuktā devadevena NsP_38.13a
ityuktā pārthivenāpi NsP_48.37a
ityuktā prāha tāḥ sītā NsP_51.28a
ityuktā rāghavenāpi NsP_48.84a
ityuktā rājavaryeṇa NsP_48.42c
ityuktā rājavaryeṇa NsP_48.48a
ityuktā sā ca taṃ prāha NsP_49.6c
ityuktā sā tathā gatvā NsP_49.86c
ityuktā sā tadā tābhyāṃ NsP_63.74aba
ityuktā sā punaḥ prāha NsP_49.42c
ityuktās te tathety ūcur NsP_50.164c
ityuktās tena devās te NsP_40.31a
ityukte jāmbavaty atra NsP_50.143a
ityukte jāmbavān āha NsP_50.141a
ityukte dūrataḥ sthāpya NsP_50.87c
ityukte padmayonau tu NsP_52.118a
ityukte bhārgavo rāmo NsP_47.146c
ityukte rāghavaḥ prāha NsP_47.147c
ityukte rāvaṇenātha NsP_49.66a
ityukte lakṣmaṇaḥ prāha NsP_52.81a
ityukte vacane tatra NsP_50.74a
ityukte vacane tena NsP_50.70a
ityukte vānarā ūcur NsP_50.152a
ityukte viṣṇunā prāha NsP_53.29a
ityukte sā tu viśvastā NsP_51.38a
ityukte hanumān rājan NsP_52.90c
ityukto guruṇā so 'tha NsP_35.5cda
ityukto jāmbavvan prāha NsP_50.161a
ityukto daśarathas tena NsP_47.62a
ityukto daśarathas tais NsP_48.12a
ityukto devadevena NsP_45.34c
ityukto devadevena NsP_47.26a
ityukto devadevena NsP_47.33c
ityukto daityarājena NsP_40.10cda
ityukto nāradenāsau NsP_64.46c
ityukto nārado dhyātvā NsP_28.7c
ityukto balinā śukro NsP_45.13c
ityukto brahmaṇā daityo NsP_40.4a
ityukto brahmaṇā rājā NsP_25.35a
ityukto brahmaṇā vipra NsP_5.7a
ityukto brahmaṇā viṣṇur NsP_47.30a
ityukto bhagavān prāha NsP_53.31a
ityukto bhagavāṃs tābhyāṃ NsP_37.27a
ityukto bharatas tatra NsP_48.134c
ityukto bharatas tatra NsP_48.143a
ityukto bharatas tena NsP_48.126c
ityukto bharataḥ prāha NsP_48.161a
ityukto bharato prāha NsP_48.155c
ityukto bhānunā so 'tha NsP_19.19c
ityukto mantriṇā rājā NsP_46.24a
ityukto muninā tena NsP_47.55a
ityukto rāghavas tena NsP_50.67a
ityukto rāghavas tena NsP_52.50a
ityukto rāghavas tais tu NsP_48.73c
ityukto rāmadevena NsP_50.116a
ityukto lakṣmaṇenātha NsP_50.62c
ityukto lakṣmaṇenāsau NsP_48.82a
ityukto vānaraiḥ śyeno NsP_50.154c
ityukto vānaraiḥ sārdhaṃ NsP_52.10c
ityukto vāmanas tatra NsP_45.31a
ityukto vāmanenātha NsP_45.32c
ityukto vāyuputreṇa NsP_50.109c
ityukto vāyuputreṇa NsP_50.119a
ityukto viśvakarmā ca NsP_19.17a
ityukto 'sau jaṭāyus tu NsP_49.31a
ityukto 'sau svakaṃ netram NsP_49.14c
ityukto hanumān gatvā NsP_50.7a
ityukto hi tadā cendraḥ NsP_63.98a
ity uktvā ko 'nyathākarot NsP_50.47b
ity uktvā gatavān duṣṭo NsP_51.26c
ity uktvā gatavān brahman NsP_13.61a
ity uktvā gatavān rāmaṃ NsP_49.32c
ity uktvā garuḍārūḍho NsP_33.79cda
ity uktvā ca mahīpatiḥ NsP_48.33d
ity uktvā cāmṛtaṃ teṣāṃ NsP_50.145a
ity uktvā tanayaṃ bhūpa NsP_41.62c
ity uktvā taṃ jagāmātha NsP_25.59c
ity uktvā taṃ pṛthak sthitvā NsP_47.148c
ity uktvā taṃ muniśreṣṭhaṃ NsP_11.63a
ity uktvā tāñ jagāmātha NsP_48.76a
ity uktvā tāṃ gato viṣṇuḥ NsP_45.6c
ity uktvā tāṃ balād dhṛtvā NsP_46.26c
ity uktvā tu khagottamam NsP_49.101d
ity uktvā tu tadā viṣṇuś NsP_37.18a
ity uktvā te divaukasaḥ NsP_52.109d
ity uktvā tau mahāghorau NsP_37.25a
ity uktvā tau samāśvāsya NsP_7.24a
ity uktvā dattavāṃs tasmai NsP_51.55a
ity uktvā devadevarṣis NsP_64.97a
ity uktvā devadeveśas NsP_55.17a
ity uktvā dhṛtavān śaram NsP_52.14b
ity uktvānamya pitaraṃ NsP_41.13a
ity uktvā nārakān sarvān NsP_8.24a
ity uktvā nipapātātha NsP_52.7c
ity uktvāntardadhe brahmā NsP_6.40c
ity uktvāntarhitāḥ sarve NsP_31.71a
ity uktvā pātayām_asa NsP_49.103a
ity uktvā puṇḍarīkākṣas NsP_10.48a
ity uktvā punar āha tam NsP_50.20b
ity uktvā pūjitas tais tu NsP_47.153c
ity uktvā mantharāṃ sā tu NsP_48.24c
ity uktvā mātaraṃ tatra NsP_48.119a
ity uktvā mām apātayan NsP_33.70b
ity uktvā yuyudhe tena NsP_49.93c
ity uktvā rāmacandraṃ sa NsP_50.32a
ity uktvā virarāmātha NsP_13.50c
ity uktvā viṣṇunā devā NsP_40.61e
ity uktvāsau gataḥ svargaṃ NsP_28.30c
ity uktvāsau tadā gataḥ NsP_50.37b
ity ukvā tu gate tasmin NsP_49.133a
ity ucyamāne vacane NsP_41.28a
ity udīritam ākarṇya NsP_7.71a
ity udīritam ākarṇya NsP_8.30a
ity udīritam ākarṇya NsP_10.41a
ity ūcus te divaukasaḥ NsP_52.113b
ity etac chaunakaproktaṃ NsP_35.24a
ity etat sakalaṃ proktaṃ NsP_17.34a
ity etat sarvam ākhyātaṃ NsP_68.1a
ity etad ākhyānam idaṃ mayeritaṃ NsP_6.45a
ity etad uktaṃ tava putra pṛcchataḥ NsP_14.16a
ity etad uktaṃ muninā mahātmanā NsP_55.20a
ity etad vaḥ samākhyātaṃ NsP_54.61a
ity etan narasiṃhasya NsP_44.40a
ity etair nāmabhir divyaiḥ NsP_40.53cda
ity etau kathitau divyau NsP_53.67c
ity evamādi bahuśaḥ NsP_51.58c
ity evam ārtā rudatī NsP_49.50a
ity evam uktaṃ bhṛgucoditena NsP_34.60a
ity evam uktaḥ puruṣasya viṣṇor NsP_62.20a
ity evamuktā rājñā te NsP_48.14a
ity evam ukte pavanaātmajena NsP_51.59a
ity evam ukto bhṛguṇā NsP_7.29a
ity evamukto muninā NsP_47.78c
ity evam ukto muninā sa rājā NsP_24.45a
ity evam ukto rājānaṃ NsP_47.67a
ity evaṃ kathayitvā tu NsP_66.9a
ity evaṃ kathitaṃ vatsa NsP_15.8a
ity evaṃ kathitā sṛṣṭir NsP_3.9c
ity evaṃ kīrtite tena NsP_10.29a
ity evaṃ cintayitvā tu NsP_24.31a
ity evaṃ daityarājasya NsP_40.13c
ity evaṃ dhyāyatas tasya NsP_7.55a
ity evaṃ prāhur apare NsP_64.52c
ity evaṃ bhāṣamāṇaṃ tam NsP_51.23a
ity evaṃ vadatas tasya NsP_44.25c
ity evaṃ vadatas tasya NsP_45.28a
ity evaṃ vadatas tasya NsP_48.149a
ity evaṃ vadatā tena NsP_49.115c
ity evaṃ vādini munau NsP_47.81c
ity evaṃ vilapantaṃ taṃ NsP_48.121c
ity evaṃ śapathaṃ kṛtvā NsP_48.164c
ity evaṃ śrāvite tena NsP_47.105c
ity eṣa jāmadagnyākhyaḥ NsP_46.41c
ity eṣa dharmaḥ kathitomayā vai NsP_57.30a
idam uccārya sarvadā NsP_64.99b
idam ekaṃ suniṣpannaṃ NsP_17.33c
idam ekaṃ suniṣpannaṃ NsP_64.79a
idaṃ ca vacanaṃ tubhyaṃ NsP_51.55c
idaṃ tīrthaṃ mahābhāga NsP_10.47a
idaṃ tu mahad ākhyānaṃ NsP_7.2a
idaṃ te prabravīmy aham NsP_48.57b
idaṃ dvijās te vimalā bhavanti NsP_5.67d
idaṃ puṃsīyam ākhyānaṃ NsP_6.42a
idaṃ vacanam abravīt NsP_48.18d
idaṃ vijñāpayam āsa NsP_64.113c
idaṃ viṣṇur iti tridhā NsP_58.69b
idaṃ śreṣṭhaṃ tu bhāratam NsP_30.14d
idaṃ subhaktyā paṭhatāṃ ca śṛṇvatāṃ NsP_52.125e
idaṃ stavaṃ vyāsamukhāt tu nissṛtaṃ NsP_17.36a
idaṃ stotram udīrayat NsP_53.10d
idānīm eva garuḍo NsP_43.45c
idānīṃ tava darśanāt NsP_11.58d
idānīṃ tu suduḥkhārto NsP_11.39a
idānīṃ dṛṣṭavān aham NsP_11.38d
idānīṃ bhrājase bhāsvān NsP_42.4c
indirāyanam īśvaram NsP_11.33b
indrajit taṃ gṛhītavān NsP_51.45b
indrajin mantralabdhaṃ tu NsP_52.72a
indranīlamayaṃ pūrvaṃ NsP_30.23a
indraputrasya duṣṭasya NsP_28.23a
indraputro rathena vai NsP_28.16d
indralokam anuprāpya NsP_33.74c
indralokaṃ viveśa ha NsP_49.9d
indralokādiṣu kramāt NsP_56.47b
indraloke vased dhīmān NsP_34.41c
indraloke sa moditvā NsP_34.15a
indrasūnur aniṣṭakṛt NsP_28.25d
indrasūnuḥ kurukṣetraṃ NsP_28.31a
indras tadābhūd viṣamasvabhāvo NsP_63.14a
indras tāṃ hantukāmo 'pi NsP_63.89a
indras tribhuvanādhyakṣaḥ NsP_36.6c
indraṃ kṛśataraṃ dṛṣṭvā NsP_45.3c
indrādiduravāpaṃ yat NsP_31.55c
indrādiduravāpaṃ yan NsP_31.58c
indrādyaḥ prīyantām iti NsP_56.31b
indrādyā devatāḥ sarvāḥ NsP_52.107c
indrādyās tu mahotsāhās NsP_38.12a
indriyāṅkarakoṭaraḥ NsP_15.5d
indriyāṇi samastāni NsP_25.28a
indreṇāpi niśācarī NsP_63.91d
indro 'pi sarvadevais tu NsP_44.38a
indro me jananīṃ gṛhya NsP_43.19a
indro varuṇa eva vā NsP_64.42b
imam arthaṃ purā pṛṣṭaḥ NsP_35.3a
imam evārtham uddiśya NsP_7.5c
imaṃ codāharanty atra NsP_3.13a
imaṃ mantraṃ japed yas tu NsP_63.7a
imaṃ mantraṃ sadā japa NsP_24.40d
imaṃ mantraṃ hi japato NsP_7.44a
imaṃ varaṃ devavara prayaccha NsP_31.93c
imaṃ sadā yas tu nṛsiṃhabhaktaḥ NsP_54.6c
imaṃ stavaṃ yaḥ paṭhate sa mānavaḥ NsP_65.30c
imām atraiva rakṣadhvaṃ NsP_49.105a
imāṃ kathāṃ muktiparāṃ yathoktāṃ NsP_14.15a
ime ca mantripravarā janās te NsP_46.10a
iyeṣa padam anveṣṭuṃ NsP_51.1c
irā krodhā ca surabhir NsP_6.7a
irā vṛkṣalatāvallī- NsP_5.59a
iṣīkāstraṃ samādhaya NsP_49.8c
iṣudhi cākṣayaśaraṃ NsP_49.27c
iṣṭā saṃprārthya devatāḥ NsP_31.35b
iṣṭiṃ tu kārayām_asa NsP_47.35c
iṣṭiṃ vaiśvānarīṃ kṛtvā NsP_60.4a
iṣṭvā yajñais tu deveśaṃ NsP_10.3a
iha tvāṃ manasā sarvam NsP_11.38c
iha loke paratra ca NsP_12.5b
iha loke paratra ca NsP_13.47b
ihādya vidhinā prāptas NsP_11.42a
ihāmutra sukhapradam NsP_68.8d
ihāyātas tvayā dṛṣṭa NsP_50.14c
īkṣatas tu svasā bhrātuḥ NsP_12.13c
īkṣito ca kaṭākṣeṇa NsP_6.33c
īdṛgvidhā narā dhīrāḥ NsP_57.6a
īdṛgvidhā mahātmāno NsP_57.7c
īdṛśaṃ kiṃ nu bhāṣase NsP_50.109b
īpsitāṃ sarvabhūtānāṃ NsP_12.32a
īśvaraṃ caiva rakṣārtham NsP_58.61a
īṣad oṣṭhau pracālayet NsP_58.81b
uktaḥ pitāmahenaivaṃ NsP_7.39a
uktaḥ puṇyaḥ stavo brahman NsP_66.1a
uktaḥ sārathinā caiva NsP_28.26c
uktā ca saivaṃ madhuraṃ ca tena NsP_63.37a
uktāpi bālā madavihvalāṅgī NsP_63.34a
uktipratyukticāturyaiḥ NsP_52.33c
ukte jāmbavataivaṃ tu NsP_50.98c
uktvā tāṃs tatra tasthire NsP_50.132d
uktveti kuṭilaprajñaṃ NsP_42.39a
uktveti tanayaṃ prāha NsP_41.52a
uktveti drūtam ākṛṣya NsP_44.8c
uktveti parito vīkṣya NsP_41.48e
uktveti pādāvanataṃ NsP_43.54a
uktveti sindhuḥ prahlādam NsP_43.55c
uktvety ataḥ praṇamataḥ NsP_43.85c
ucitaṃ nocitaṃ kiṃcin NsP_31.12c
uccāryate keśava mādhaveti NsP_43.12d
uccāsanacitisthitam NsP_44.4d
uccais tarām upadiśāmy aham ūrdhvabāhuḥ NsP_17.30d
ucchritaṃ madhyamaṃ śṛṅgaṃ NsP_30.24a
ucchritāṃ sūtrasūtritām NsP_35.11b
ujjayinyāṃ trivikramaṃ NsP_65.18a
utkṛttyotkṛttya marmāṇi NsP_42.18c
utkṣipya bhujam ucyate NsP_17.32b
uttamaś cottamottamaḥ NsP_31.53cdb
uttamaś cottamodare NsP_31.26b
uttamasya kathaṃ na me NsP_31.21d
uttamasyottamaṃ katham NsP_31.22b
uttamaḥ suruceḥ sutaḥ NsP_31.20b
uttamā nīcatāṃ yānti NsP_54.18c
uttamāṃ gatim āpnoti NsP_58.5c
uttarasyāṃ diśi tadā NsP_50.80a
uttānacaraṇaḥ sutaḥ NsP_31.2b
uttānacaraṇād anyan NsP_31.30c
uttānapādatanayaṃ NsP_31.49c
uttiṣṭhottiṣṭha vatsa tvaṃ NsP_48.122c
uttiṣṭhottiṣṭha śīghraṃ tvaṃ NsP_49.115a
uttīrṇaḥ sa yadā purā NsP_5.12b
uttīrya bhagavān rāmo NsP_48.94a
uttīrya yamunāṃ yātaś NsP_48.143c
uttīrya lavaṇodadhim NsP_50.159d
uttīrya sāgaraṃ vīra NsP_50.106c
uttuṅgasthūladeho 'sa NsP_52.59a
utthāpito narapatir NsP_49.116a
utthāpyāśvāsya lakṣmaṇaḥ NsP_49.113d
utthāya ca punaḥ paśyet NsP_66.17c
utthāya tatpuraḥ sthitvā NsP_50.116c
utthāya mūrdhaparyantaṃ NsP_58.92a
utthāya rāvaṇaḥ kruddhaḥ NsP_52.96c
utthāyābdhitaṭād dhīmān NsP_43.88a
utpataṃś ca vane vīraḥ NsP_51.9a
utpattyādi mahāmune NsP_66.12d
utpathagrāhiṇaś ca ye NsP_3.19b
utpannavairāgyabalena yogād NsP_61.22a
utpannasya mahāmate NsP_5.2d
utpannaḥ procyate vidvan NsP_2.2c
utpannaḥ sa mahādrumaḥ NsP_38.27f
utpannā ye mayeritā NsP_3.28d
utpannāv iti naḥ śrutam NsP_38.27b
utpapāta gireḥ śṛṅgān NsP_51.6c
utpapāta bhayatrastaḥ NsP_50.4a
utpalaiḥ padmapatraiś ca NsP_56.8a
utpādya ca vidhānataḥ NsP_10.2d
utpādya putrān pitrarthaṃ NsP_25.71a
utplutyābhyantarasthāṃś ca NsP_52.43c
utsavaṃ paramaṃ hareḥ NsP_25.69b
utsukaṃ sasutaṃ nṛpam NsP_47.133d
utsṛjya mātaraṃ draṣṭuṃ NsP_13.40a
utsṛjya vastraṃ nāgatvak- NsP_25.23a
udakāñjalivikṣepo NsP_58.54c
udakumbhaṃ guror dadyāt NsP_58.18c
udake kalaśadvāri NsP_45.37a
udakenāpy alābhe tu NsP_8.22a
udakendhanapuṣpārthair NsP_64.13a
udadher laṅghane kṣamam NsP_50.95d
udayati nitarāntaḥ sādhu tuṣṭāva hṛṣṭaḥ NsP_31.89d
udāratejomayam aprameyaṃ NsP_43.63a
udite ca tato dadyān NsP_56.32a
udutyaṃ ca japen mantraṃ NsP_58.87c
uddhartuṃ vasudhāṃ devīṃ NsP_2.27e
uddhṛtair ucchritāṅkuraiḥ NsP_56.43d
uddhṛtya vaiśvadevānnaṃ NsP_58.101a
udyataikabhujayaṣṭim āyatīṃ NsP_47.83a
udyamya vimalaṃ sudhīḥ NsP_49.47b
udvamantīṃ maholkābhāṃ NsP_49.127a
udvartyoṣṇena vāriṇā NsP_34.12b
udvahanto 'bruvann idam NsP_8.31d
udvāsya sītayā rāmaṃ NsP_48.113a
udvīkṣya sahasā devaṃ NsP_43.43a
udvegaduḥkhārṇavamagnamānasaḥ NsP_43.60c
unnatāṃsaṃ mahoraskaṃ NsP_11.32c
unmīlitākṣaḥ sahasā dadarśa NsP_31.80b
unmīlitākṣaḥ sahasā dadarśa NsP_43.62b
unmīlitākṣo vacanaṃ jagāda NsP_63.45b
unmucya svāṅgabhūṣaṇam NsP_48.24d
upakramya yathāvidhi NsP_58.58d
upagamya vinamrāṃsaḥ NsP_31.48a
upaghātaṃ parasya ca NsP_58.29b
upacāreṇa saṃpūjya NsP_45.29c
upatiṣṭheta bhāskaram NsP_60.16b
upadeṣṭuṃ tvam arhasi NsP_64.49d
upaniṣkramaṇaṃ caiva NsP_13.13a
upanīto guror gṛhe NsP_7.15d
upanīto māṇavako NsP_58.17a
upabāhukare deyaṃ NsP_56.14a
upayāto harer dehaṃ NsP_33.50c
upari mekhalāṃ kuryāc NsP_35.10c
upary ākrāntavān śailaṃ NsP_38.22c
upary upari saṃsthitaḥ NsP_30.46d
uparyuparyāvaraṇaiḥ subaddham NsP_43.58c
upalepanakṛṇ naraḥ NsP_33.2d
upaleparataś caiva NsP_33.54c
upaleparatas tathā NsP_33.58b
upavāsaṃ ca vai mune NsP_67.4d
upavāsī trirātrādyaiḥ NsP_30.40c
upavāso manuśreṣṭha NsP_67.7a
upaviṣṭasya caikadā NsP_31.3d
upaviṣṭaṃ ca mādhavam NsP_24.24b
upaviṣṭo yathāyogyaṃ NsP_1.14a
upaśobhanamanmathau NsP_30.26d
upasargādimaraṇaṃ NsP_34.52c
upasaṃhṛtya sa prabhuḥ NsP_2.25b
upasthāpya ca tāṃ dṛḍham NsP_56.34d
upahāsaṃ prakurvate NsP_54.27b
upāyaṃ taṃ vadasva me NsP_24.32d
upāyaḥ padabhedena NsP_64.5c
upāsakānāṃ prabhum īśvaraṃ paraṃ NsP_16.39c
upāsīta yathānyāyaṃ NsP_58.31c
upāsyamāno gandharvais NsP_6.19c
upāṃśuḥ sa japaḥ smṛtaḥ NsP_58.81d
upekṣeta naro yas tu NsP_33.29a
upetya tān ṛṣīn devau NsP_6.37c
upetya rāvaṇīṃ senāṃ NsP_52.52c
upopaveśya śiśukaṃ NsP_31.51a
ubhābhyām api pāṇibhyāṃ NsP_54.48a
ubhāv api tapasvinaḥ NsP_61.9d
umaiva bahurūpeṇa NsP_5.11c
uragā brahmarākṣasāḥ NsP_17.23d
urvaśī tu varāpsarāḥ NsP_6.26b
urvaśyā madhureṇa ca NsP_6.33b
ullaṅghayati yo mohāt NsP_58.57a
ullaṅghitas tu samayaḥ NsP_50.35a
uvāca kamalekṣaṇaḥ NsP_49.5d
uvāca ca daśagrīvaṃ NsP_49.97a
uvāca ca nṛpān sarvāṃs NsP_47.104a
uvāca ca mahātmānaṃ NsP_50.55c
uvāca ca mahīpāla NsP_44.24c
uvāca ca hṛṣīkeśaḥ NsP_53.26a
uvāca tam ṛṣiṃ śaṃbhuḥ NsP_16.10c
uvāca tāṃ śubhāṃ vāṇīṃ NsP_45.24a
uvāca natvā deveśaṃ NsP_40.4c
uvāca patim ātmanaḥ NsP_49.71d
uvāca paruṣaṃ vākyaṃ NsP_48.48c
uvāca prakaṭībhūtvā NsP_40.54aba
uvāca bharataṃ rājan NsP_48.154a
uvāca madhuraṃ vākyaṃ NsP_46.6a
uvāca madhurākṣaram NsP_50.17d
uvāca madhusūdanaḥ NsP_45.5d
uvāca vacanaṃ tatra NsP_7.19c
uvāca vacanaṃ prāptaṃ NsP_49.114a
uvāca vākyaṃ sa ca kaṇṭhakubjo NsP_63.54c
uvāca vācaṃ madhurāṃ tadānīm NsP_49.120b
uvāca viśvakarmāṇaṃ NsP_19.15c
uvāca śukram ekākṣaṃ NsP_55.14a
uvāca sakalaṃ tasmai NsP_7.29c
uvāsa ciram ekākī NsP_64.31c
uvāsa ciram ekākī NsP_64.100c
uvāsa tasyāḥ puṇyāyā NsP_31.26c
uvāsa sā suduḥkhārtā NsP_49.108a
uṣaḥkāle samutthāya NsP_58.45a
uṣitvā tatra suciraṃ NsP_49.16c
uṣṇāmbunā ca prakṣālya NsP_34.13c
ūcatur vacanaṃ śubham NsP_63.75d
ūrujasya tu yat karma NsP_61.17c
ūrumātraṃ khanitvā ca NsP_35.8c
ūrjā khyātir dvijottama NsP_5.27b
ūrdhvagatair dvijaśreṣṭha NsP_31.108a
ūrdhvabāhuḥ pitāmahaḥ NsP_53.10b
ūrdhvabāhuḥ sa deveśaṃ NsP_55.3a
ūrdhvasrotās tṛtīyas tu NsP_3.20a
ūrdhvaṃ carati bhāskaraḥ NsP_30.49b
ūrdhvaṃ praṇihitekṣaṇaḥ NsP_51.5d
ūrmiṣaṭkaparaṃ vibhum NsP_16.23b
ṛkṣavānarakoṭayaḥ NsP_50.64b
ṛkṣāṇāṃ hariṇām api NsP_50.61d
ṛkṣādikaṃ parijñāya NsP_58.85a
ṛgbhis tā prokṣya vāribhiḥ NsP_56.24d
ṛgyajussāmabhāvitaḥ NsP_19.6d
ṛcā tu puruṣottamam NsP_62.9d
ṛṇamocanatīrthaṃ hi NsP_66.28a
ṛṇais tribhir asau brahman NsP_66.29a
ṛtukālābhigāmī ca NsP_13.4c
ṛtukāle tu saṃprāpte NsP_41.28c
ṛtuyājī nākapṛṣṭhaṃ NsP_30.31c
ṛte rāmaṃ raghūttamam NsP_51.29b
ṛtvigbhyaś ca yathārhataḥ NsP_56.40d
ṛtvigbhyaḥ śraddhayānvitaḥ NsP_35.21d
ṛtvijaś ca na bhāsante NsP_45.17c
ṛtvijaḥ sakalā amī NsP_45.13b
ṛtvijo mantrataś cyutāḥ NsP_45.11b
ṛṣabhe tu mahāviṣṇuṃ NsP_65.8c
ṛṣayaś carṣisatkṛtāḥ NsP_5.62d
ṛṣayaḥ pitaro devāḥ NsP_17.28c
ṛṣiproktāni yāni vai NsP_48.6d
ṛṣibhiś ca mahābhāgair NsP_46.2c
ṛṣibhis tu vasiṣṭhādyaiḥ NsP_48.28c
ṛṣibhyaś ca varān prāpya NsP_47.74c
ṛṣir nārāyaṇaḥ smṛtaḥ NsP_62.8b
ṛṣir nārāyaṇaḥ svayam NsP_17.5b
ṛṣīṇām agrataḥ sūta NsP_1.17c
ṛṣīṇām asti cāśramaḥ NsP_24.36d
ṛṣīṇāṃ devatānāṃ ca NsP_25.14a
ṛṣīṇāṃ bhāvitātmanām NsP_5.28d
ṛṣīṇāṃ satyavad vākyaṃ NsP_50.48c
ṛṣīn ṛṣigaṇāṃs tathā NsP_58.89b
ṛṣīn praṇamya viprāṃś ca NsP_25.62a
ṛṣīn vidyādharāṃś caiva NsP_2.23c
ṛṣīṃś ca tilatandulaiḥ NsP_67.10d
ṛṣyamūkagiriṃ vraja NsP_49.132d
ṛṣyamūkād vanāntaram NsP_50.4b
ṛsipatnī hy aninditā NsP_50.139d
ekakālaṃ hi sṛjyante NsP_2.17c
ekatas tu punaḥ punaḥ NsP_56.32d
ekataḥ sthāpya tān āha NsP_50.88c
ekato manasā rājan NsP_56.33a
ekato medinīdānaṃ NsP_33.27c
ekadantaṃ dvidantaṃ ca NsP_25.6c
ekadā guptacaryāyāṃ NsP_43.24c
ekadā tu mahātejā NsP_10.6c
ekabhuktaṃ tathā naktam NsP_67.4c
ekabhuktaṃ samācaret NsP_67.5b
ekam astrāya dattavān NsP_49.14d
ekam eva hi sāhāyyaṃ NsP_31.32c
ekaviṃśatinā vāpi NsP_56.42c
ekaviṃśāni svargā vai NsP_30.28c
ekasaṃghātalakṣyāś ca NsP_1.59c
ekasthāne yathā pūrvaṃ NsP_12.20a
ekaṃ kāraṇam ānanda- NsP_61.5a
ekaṃ nūtnaṃ sadā viṣṇuṃ NsP_16.28c
ekaṃ yadi bhavec chāstraṃ NsP_64.77c
ekaṃ lakṣaṃ dhruvaḥ sthitaḥ NsP_31.105b
ekaḥ śayīta sarvatra NsP_58.29c
ekaḥ saṃtativardhanaḥ NsP_13.57b
ekāgracittā girijārcane 'pi NsP_63.30a
ekāgramanasaḥ punaḥ NsP_35.14d
ekāgramanasā dhyātvā NsP_17.3c
ekāgramanasā viṣṇuṃ NsP_16.26c
ekāgramanasāvyāgro NsP_17.24c
ekāgramanasā śakra NsP_63.117a
ekāgramanasā samyak NsP_37.12c
ekāgramanasā harim NsP_40.35d
ekāgreṇaiva manasā NsP_8.12a
ekādaśaṃ manaś cātra NsP_1.53c
ekādaśaite kathitā NsP_5.10c
ekādaśyā ca dhūpakam NsP_62.12b
ekādaśyāṃ vidhīyate NsP_67.7b
ekāntaṃ ca parasparam NsP_49.106b
ekānte nirjanasthāne NsP_17.4a
ekānnabhogī yo martyo NsP_30.40a
ekā purā rāmavadhūr hṛtā ca NsP_63.50a
ekām ekāṃ kriyāṃ prati NsP_56.37b
ekārṇave mahāghore NsP_11.42c
ekena dāpayet teṣām NsP_56.31a
ekodake nirālambe NsP_11.39c
etac cānyac ca yat kiṃcid NsP_33.9a
etac chrutvā tu vacanaṃ NsP_64.113a
etac chrutvā pitur vākyaṃ NsP_48.59a
etaj jñānaṃ varaṃ nāto NsP_64.67c
etat kathaya bhūdeva NsP_63.11a
etat kathaya me 'dhunā NsP_4.1d
etat tu yamyupākhyānaṃ NsP_12.37a
etat te kathitaṃ rājan NsP_38.43c
etat te kathitaṃ sarvaṃ NsP_63.122a
etat paṭhan kevalam eva sūktaṃ NsP_62.18a
etat pavitraṃ pūjyaṃ ca NsP_68.7c
etat purāṇaśravaṇam NsP_68.8c
etat satyaṃ ca dharmyaṃ ca NsP_17.27c
etat samastaṃ yenādau NsP_55.10a
etat sarvaṃ mayā tava NsP_13.49d
etat sarvaṃ mahābhāga NsP_1.24c
etat siddhikaraṃ nṝṇāṃ NsP_17.28a
etat siddhikaraṃ mantram NsP_17.23a
etad ākhyāhi me tāta NsP_7.7c
etad ākhyāhi me sūta NsP_7.1c
etad āsevamānas tu NsP_58.10a
etad icchāmi suvratāḥ NsP_31.54d
etad eva paraṃ japtvā NsP_17.29a
etad evāntimaṃ dhruvam NsP_44.7d
etad dharmasya lakṣaṇam NsP_12.23d
etad bandho mahat kaṣṭaṃ NsP_63.62c
etad brahma paraṃ caiva NsP_15.7c
etad vimṛśya bahudhā matimān pravīro NsP_63.25a
etad vai kathitaṃ tadā NsP_43.23b
etad vaiśyasya karmoktaṃ NsP_58.9c
etan mṛtyubhayāpaham NsP_17.25b
etan me tattvataḥ sarvaṃ NsP_64.59c
etayor atra yāvasthā NsP_50.72c
etayoḥ satatodyataḥ NsP_33.59d
etasmāt kāraṇāt sītā NsP_50.92c
etasminn antare dūto NsP_63.110a
etasminn eva kale tu NsP_52.97c
etasminn eva kāle ca NsP_63.69a
etasminn eva kāle tu NsP_6.37a
etasminn eva kāle tu NsP_47.11a
etasminn eva kāle tu NsP_47.45a
etāni tasya liṅgāni NsP_60.9a
etāni puṇyatīrthāni NsP_67.4a
etāni mama nāmāni NsP_65.25c
etāni yaḥ prayaccheta NsP_58.112a
etān dṛṣṭvā tathotpannān NsP_38.30a
etām anaṅgāyatalocanākhyāṃ NsP_63.30c
etāvatāpi rājendra NsP_34.4c
etā vibhūtayo vipra NsP_5.65a
etāś ca dattā dakṣeṇa NsP_5.28c
etāṃl lokān dvijottama NsP_31.107b
ete kaśyapadāyādāḥ NsP_5.64a
ete ca dvādaśādityās NsP_6.12a
ete cānye ca bahavaḥ NsP_1.7c
ete cānye ca bahavaḥ NsP_54.35c
ete cānye ca munibhiḥ NsP_64.76c
ete tavoktā manavo 'marāś ca NsP_23.42a
ete te kathitāḥ sargā NsP_3.23a
etena yas tu māṃ nityaṃ NsP_40.58a
etena saha saṃgamya NsP_50.104a
ete praśastāḥ kathitā NsP_58.48a
ete mahīpā ravivaṃśajās tava NsP_26.13a
ete yugasahasrānte NsP_5.63c
eteṣāṃ viṣṇum arcayet NsP_34.21b
eteṣu ca hareḥ samyag NsP_62.6c
eteṣu tīrtheṣu naro dvijendra NsP_66.39a
eteṣu triṣu tuṣṭeṣu NsP_58.33a
etair anyaiś ca kusumaiḥ NsP_34.20a
etair asmābhir eva ca NsP_1.15d
etais tu nāmabhis yas tvāṃ NsP_19.20c
etais tu nāmabhiḥ sūryaḥ NsP_19.15a
etyāśrame maṭhe sthāpya NsP_13.32a
enam aṣṭākṣaraṃ mantraṃ NsP_17.9c
enaṃ chittvā ca bhittvā ca NsP_15.11a
enaṃ jahi mahamate NsP_52.13b
evam atra tam ānetuṃ NsP_8.6a
evamādiphalopetaṃ NsP_34.55c
evamādy anusaṃcintya NsP_64.54a
evam uktavati prītyā NsP_64.117a
evam uktā ca muninā NsP_63.87c
evam ukte tu balinā NsP_45.33c
evam ukto 'tha bhagavān NsP_64.115a
evam uktvā tirobhāvaṃ NsP_3.2c
evam unmīlya nayane NsP_31.45a
evam ekonapañcāśad NsP_5.34c
evam auṣṇyaṃ śamaṃ vrajet NsP_19.16d
evaṃ kaleḥ svarūpaṃ tat NsP_54.50cda
evaṃ kṛtavivāho 'sau NsP_47.132a
evaṃ kṛte tu homasya NsP_35.23a
evaṃ kṛte devadatta- NsP_28.36a
evaṃ kṛte nṛpaśreṣṭha narasiṃhaprasādataḥ NsP_63.9c
evaṃ kṛtvā nu vasato NsP_28.13c
evaṃ kṛṣṇaprasādena NsP_37.34a
evaṃ ca mathanāt tatra NsP_38.20a
evaṃ cāvasthite loke NsP_64.6a
evaṃ jano janmaphalaṃ labheta NsP_43.13c
evaṃ jñātvā tato vipro hy NsP_17.12c
evaṃ jnātvā tu satataṃ NsP_64.80c
evaṃ tapaś ca vidyā ca NsP_61.9c
evaṃ tapaś ca vidyā ca NsP_61.10c
evaṃ tān preṣayitvā tu NsP_50.125a
evaṃ tāṃ kārayitvā tu NsP_56.18c
evaṃ tu dadyād yo sarvam NsP_67.16a
evaṃ tu duḥkhitā sītā NsP_51.58e
evaṃ te kathitaṃ vipra NsP_6.41a
evaṃ te kathitaṃ vipra NsP_66.41c
evaṃ te kathitaṃ sarvaṃ NsP_67.17a
evaṃ te kathitā vipra NsP_18.3a
evaṃ te kathito vipra NsP_28.40a
evaṃ tair vāryamāṇo 'pi NsP_41.7c
evaṃ tau rāmakṛṣṇau tu NsP_53.66c
evaṃ dattvā muneś cakṣuḥ NsP_55.19a
evaṃ dharmaḥ samuddiṣṭo NsP_57.29c
evaṃ paparato nityaṃ NsP_33.66a
evaṃ pāpam akurvatām NsP_12.36b
evaṃ pārthivapuṃgava NsP_56.26d
evaṃ purvam aśaktiḥ syād NsP_28.39a
evaṃprakāro rudro 'sau NsP_5.15c
evaṃ pralapamānāyāḥ NsP_49.92a
evaṃ bhavaṃ duḥkhamayaṃ viditvā NsP_43.13a
evaṃ bhave 'smin parimṛgyamāṇā NsP_43.7e
evaṃ bhavo duḥkhamayaḥ sadaiva NsP_43.7c
evaṃbhūto yuge yuge NsP_39.19d
evaṃ mune sṛṣṭir iyaṃ taveritā NsP_20.9a
evaṃ me manasi sthitam NsP_47.58b
evaṃ yaḥ kurute rājan NsP_56.45c
evaṃ yaḥ pūjayed rājan NsP_34.44a
evaṃ yo vidhim āsthāya NsP_58.37a
evaṃ rāme 'calāṃ bhaktim NsP_52.5c
evaṃ vadati daityendre NsP_44.31a
evaṃ vadantaṃ taṃ prāha NsP_50.9a
evaṃ vadanti ye sarve NsP_41.42a
evaṃ vanāśrame tiṣṭhaṃs NsP_60.2a
evaṃ vaḥ kathitā viprā NsP_18.24a
evaṃ viditvā taṃ devāḥ NsP_64.65c
evaṃ viṣṇur daśarathāj NsP_47.40a
evaṃ sati mahābuddhe NsP_7.30c
evaṃ sa vṛṣabhadhvajaḥ NsP_16.34b
evaṃ suvidhinā pūjya NsP_25.5aba
evaṃ stutvā purā rājā NsP_25.22a
evaṃ sthitaṃ viṣṇugṛhe NsP_33.69a
evaṃ svakarmabhogena NsP_59.8a
evaṃ hateṣu sarveṣu NsP_52.44c
evaṃ hi viprāḥ kathito mayā vaḥ NsP_58.115a
evaṃ hṛtvā sa sītāṃ tu NsP_49.103c
eṣa eva paraṃ tapaḥ NsP_17.10d
eṣa eva paro mantra NsP_17.10c
eṣa eva paro mokṣa NsP_17.11a
eṣa rāmo mahārāja NsP_47.113c
eṣa siddhikaro mantro NsP_24.41a
eṣa svarga udāhṛtaḥ NsP_17.11b
eṣā nātha mahāduṣṭā NsP_63.96a
ehi rāvaṇa māṃ prati NsP_52.80d
ehi śīghraṃ gamiṣyāmo NsP_50.61a
ehy ehy āgaccha śaraṇaṃ NsP_50.52c
airāvataś ca nāgendro NsP_38.26c
oṃkārādyakṣarāṣṭakam NsP_17.26b
oṃkāroccāraṇād dhīmān NsP_7.51c
oṃ namo narāyaṇāyeti NsP_63.117c
oṃ namo nārāyaṇāyeti NsP_17.8a
oṃ namo nārāyaṇāyeti NsP_63.6c
oṃ namo bhagavate tasmai NsP_8.32a
oṃ namo bhagavate vāsudevāya NsP_7.54c
oṃ namo vedanidhaye NsP_37.13a
kakutsthaṃ hitapālakam NsP_50.52d
kakṣāgnir gīyate hariḥ NsP_42.12d
kaṭilagnavāmakarāṃ NsP_56.17a
kaṭyāṃ dhatte nṛpottamaḥ NsP_25.23d
kaṭhināṃ tu tvacaṃ vārkṣīṃ NsP_25.23c
kaṇṭhakubjena mantriṇā NsP_63.57b
kaṇṭhe trivalisaṃyutām NsP_56.16b
katipayābdād āyāsye NsP_48.89a
kathane sa gato muniḥ NsP_33.10d
katham atrāgato vīra NsP_51.38c
katham ārādhyate devo NsP_1.21c
katham āśu tavābhavat NsP_13.34b
katham uttamatāṃ prāpta NsP_31.20a
kathayantaṃ mahākathāḥ NsP_49.34b
kathayante vahnayaś caite NsP_5.34a
kathayasva yathākramam NsP_1.24d
kathayāmi tavāgrataḥ NsP_47.49d
kathayāmi tavānagha NsP_64.55b
kathayāmi tavānagha NsP_64.57b
kathayāmi niboddha me NsP_5.16b
kathayāmi nibodha me NsP_25.38b
kathayām_asa tat sarvam NsP_7.21c
kathayām_asa rāmāya NsP_51.51a
kathayām_asa vedanām NsP_63.61abb
kathayitvā tu taṃ prāha NsP_49.30c
kathayiṣyāmi vai dvijāḥ NsP_1.36b
kathaṃ kutra mayā kāryam NsP_7.40c
kathaṃ kṛtaiṣā bhagavaṃs NsP_33.48a
kathaṃ ca sṛṣṭer ādiḥ syād NsP_1.20a
kathaṃ cāham anuttamaḥ NsP_31.20d
kathaṃcit patito bhuvi NsP_52.90b
kathaṃ tvaṃ mandabhāgyāsi NsP_31.21a
kathaṃ dīno 'si yakṣeśa NsP_63.60a
kathaṃ na bhavatī mātaḥ NsP_31.19c
kathaṃ nu mucyate kṣipraṃ NsP_16.9a
kathaṃ nṛpāsanaṃ yogyam NsP_31.21c
kathaṃ mṛtyuḥ parājitaḥ NsP_7.1b
kathaṃ mṛtyuḥ parājitaḥ NsP_7.7b
kathaṃ me sukṛtaṃ tuccham NsP_31.22a
kathaṃ yugasya gaṇanā NsP_1.20c
kathaṃ labhyeta tat padam NsP_31.55d
kathaṃ sa bhagavān ijyaḥ NsP_31.64c
kathaṃ sā vavṛdhe sūta NsP_4.1c
kathaṃ sā suruciḥ priyā NsP_31.19b
kathaṃ stuto gaṇādhyakṣas NsP_25.1a
kathaṃ srakṣyāmi vai prajāḥ NsP_37.9d
kathaṃ hi strīvadhaṃ kuryām NsP_47.79a
kathānteṣu tatas teṣāṃ NsP_1.12a
kathāprasaṅgeṣu ca kṛṣṇam eva NsP_41.34a
kathāmātram api prabho NsP_47.145d
kathām imāṃ yaś ca śṛṇoti mānavaḥ NsP_39.20b
kathām imāṃ yas tu śṛṇoti mānavaḥ NsP_63.123a
kathāś ca vividhāḥ proktā NsP_17.34c
kathāḥ pāpapraṇāśinīḥ NsP_13.1d
kathitaṃ dharmalakṣaṇam NsP_61.1b
kathitaṃ nṛpanandana NsP_35.24b
kathitaṃ lakṣaṇaṃ tava NsP_62.1b
kathitaṃ lokacintakaiḥ NsP_31.117d
kathitaṃ viprasattamāḥ NsP_54.50cdb
kathitā dakṣakanyānāṃ NsP_5.65c
kathitāni mayā tava NsP_65.24d
kathitāni viśeṣataḥ NsP_65.25b
kathyamānaṃ nibodhata NsP_59.1d
kathyamānaṃ mayādhunā NsP_7.9b
kadalīlavalījāti- NsP_24.10c
kadāgataṃ bhagavatā NsP_43.43c
kadācit kāmacāro 'haṃ NsP_33.66c
kadācit prāptavān vīraḥ NsP_64.22c
kadācit strīvṛtaḥ khalaḥ NsP_41.35b
kadācid api jāyate NsP_68.3b
kadācid upaviṣṭaṃ taṃ NsP_33.56a
kadācid ditijeśvaraḥ NsP_42.3b
kadācid brahmalokasthaṃ NsP_64.58a
kadācid rāvaṇānujā NsP_49.35b
kadācid varuṇo yāto NsP_6.20c
kadācil lakṣmaṇam ṛte NsP_49.2c
kadruputrā mahānāgā NsP_5.60a
kadrur muniś ca dharmajña NsP_5.49c
kadrū saramā caiva yā NsP_6.7c
kanīyāṃsaṃ bhajasva me NsP_49.39b
kandamūlaphalair vāpi NsP_59.4c
kandareṣu ca sarveṣu NsP_50.127a
kandarpasaṃtāpitacārudehā NsP_63.37b
kanyā gaur bhūḥ sarasvatī NsP_30.43b
kanyādānena maṅgalam NsP_30.35d
kanyāṃ bhrātṛyutāṃ śubhām NsP_58.40b
kanyāṃ sa manave dadau NsP_5.20d
kapardī raivatas tathā NsP_5.10b
kapālī rudra eva ca NsP_5.9b
kapibhir nṛpanandana NsP_50.57d
kapirājaṃ babhāṣa vai NsP_50.41f
kapirājaḥ pratāpavān NsP_50.81b
kapilaḥ sarvatāpanaḥ NsP_19.5d
kapilāgopradānena NsP_30.37a
kapilāṃ saṃprayacchati NsP_34.42b
kapiṃ samāliṅgya śanaiḥ pratasthe NsP_51.59d
kapīnāṃ punar āvraja NsP_50.28d
kapīndra pāpacetasa NsP_50.44b
kamalaṃ yaḥ suśīlayet NsP_31.59d
kamalākāntakāntāṅghri- NsP_31.59c
kamalālayasevitam NsP_11.38b
kamale 'tha sthale jale NsP_6.35b
kampamānātha rāvaṇam NsP_51.23d
kampayām_asa tān nṛpān NsP_47.122b
kayādhūr nāma nāmataḥ NsP_41.20b
karañjaṃ ca vaṭaṃ tathā NsP_58.47b
karaṇaṃ kāraṇaṃ kartā NsP_11.25a
karavīraiḥ karṇikāraiḥ NsP_24.10a
karābjasparśanāhlāda- NsP_43.70a
karābhyāṃ komalābhyāṃ sa NsP_31.86c
kariṣyati surāṃs tadā NsP_40.61b
kariṣyanti tadā śūdrāḥ NsP_54.34a
kariṣyanti haripriye NsP_42.23d
kariṣyāmi divaukasaḥ NsP_38.10b
kariṣyāmi na saṃśayaḥ NsP_50.59b
kariṣyāmīty acintayat NsP_48.5b
kariṣye tvadvacaḥ sarvaṃ NsP_13.60c
karuṇākara te namaḥ NsP_38.6d
kare nipatite toye NsP_45.38c
kare me 'dyāpi tiṣṭhati NsP_50.40b
karoti sṛṣṭiṃ jagataḥ kṣayaṃ yas NsP_53.16c
karotu vidhivac chakraḥ NsP_63.116c
karotv iti matis tava NsP_48.113d
karomy evaṃ tapo brahman NsP_25.36a
karṇadvayaṃ karābhyāṃ tu NsP_52.60c
karṇanāsādi naḥ svāṅgaṃ NsP_50.163c
karṇāntakṛtavistāra- NsP_44.15c
karṇāntasaṃlagnamanojñanetrām NsP_63.19b
karṇāntāyatalocanam NsP_11.32d
kartanaṃ vā kariṣyāmi NsP_50.124c
kartavyaṃ paramaṃ guhyam NsP_64.49c
kartavyaṃ yāgamaṇḍalam NsP_48.13d
kartavyaṃ lakṣmaṇena ca NsP_48.125b
kartā tribhuvanasya ca NsP_31.109b
kartā netā yaśaskaraḥ NsP_19.11b
kartuṃ gehād vanaṃ gataḥ NsP_41.21d
kartuṃ pratiṣṭhāṃ yaś cātra NsP_56.3a
kartuṃ samarthā na ca kiṃcid eva NsP_63.24b
kardamair acyutākṛtim NsP_34.17d
karpūrāgurutoyena NsP_33.4c
karpūrāguruvāriṇā NsP_34.14f
karmakāṇḍam api dvija NsP_24.38d
karmakālavaśād eva NsP_48.123a
karma kuryāt prayatnataḥ NsP_57.24d
karma kurvanti ṛtvijaḥ NsP_47.89b
karmakṛd vāmanādhīśo NsP_40.37c
karmakriye mahāprājña NsP_15.10c
karmaṇā tu mahābhāga NsP_1.19c
karmaṇā tena coditaḥ NsP_48.125d
karmaṇā manasā girā NsP_58.17d
karmaṇā yena me bhavet NsP_28.28d
karmaṇāṃ nidhaye namaḥ NsP_37.13d
karmapūrve pare tathā NsP_17.14b
karmabhiḥ kośakāravat NsP_16.15b
karma me śaṃsa tattvataḥ NsP_33.51b
karma yad bāhujasya tu NsP_61.17b
karmaṣaṭkam ihocyate NsP_57.21d
karmāṇi kuru śobhana NsP_48.123d
karmāṇi kulapāvana NsP_1.54d
karmāṇi ca tathā dvija NsP_64.50cdb
karmāṇi tu śubhavrate NsP_13.53b
karmāṇy anyāni santy eva NsP_33.59a
karmāsmān sārathe drutam NsP_28.29abb
karmaitad dāruṇaṃ mayā NsP_33.49b
kalatravān ahaṃ bāle NsP_49.39a
kalaviṅkasya sādaram NsP_41.17b
kalaviṅkau tu tau bhūtvā NsP_41.14a
kalaśāṣṭaśatena vā NsP_56.42b
kalaśāṣṭasahasreṇa NsP_56.42a
kalāv asmin sudurlabham NsP_32.6d
kalās triṃśan muhūrtakam NsP_2.7b
kalikalmaṣanāśanam NsP_11.27d
kalikālena rājendra NsP_54.2a
kaliś ceti caturyugam NsP_2.15b
kaliṃ vistarato brūhi NsP_54.8a
kaleḥ prathamapāde 'pi NsP_54.31c
kalau ghore samāgate NsP_54.24d
kalau prāpte yathā buddho NsP_36.9c
kalau viṣṇoḥ prakīrtanam NsP_54.61d
kalau vedoktakarmaṇām NsP_54.56d
kalau sarvabhayaṃkare NsP_54.59b
kalau saṃkīrtya keśavam NsP_54.54b
kalkirūpaṃ samāsthāya NsP_36.10a
kalkī rājā bhaviṣyati NsP_54.4b
kalkyākhyaṃ pāpanāśanam NsP_54.1d
kalpakoṭiśatāni ca NsP_34.21d
kalpakoṭisahasrāṇi NsP_34.21c
kalpakoṭiṃ vased divi NsP_34.18b
kalpadrumaḥ sarvajanaiś ca vandyaḥ NsP_31.96b
kalpayitvā hareḥ pīṭhaṃ NsP_7.52c
kalpavṛkṣavarair yutā NsP_24.14b
kalpādāv ātmanas tulyaṃ NsP_5.4a
kalpādiṣu yathā purā NsP_3.15b
kalpānte 'pi jagat kṛtsnaṃ NsP_43.52a
kalpāyutaśatair api NsP_43.75d
kalyāṇī guṇasaṃmatā NsP_13.7d
kaś ca yogaḥ paras tathā NsP_64.59b
kaścid āśritakāmadhuk NsP_31.31b
kaścin nāsti nijaḥ prabhuḥ NsP_41.57b
kaśmalāṅgī virūpiṇī NsP_48.25d
kaśmīreṣu mahābalāḥ NsP_50.129d
kaśyapasya tu bhāryāṃ yās NsP_5.48c
kaśyapād iti naḥ śrutam NsP_39.5b
kaśyapād iti naḥ śrutaṃ NsP_5.52d
kaśyapāya trayodaśa NsP_5.40d
kaśyapāya trayodaśa NsP_6.5d
kaśyapāya mahātmane NsP_46.41b
kaśyapo nītimān nāma NsP_13.3a
kaṣṭād babhañja bhīmo 'pi NsP_33.41a
kaseraṭe mahābāhum NsP_65.14a
kas tavāsti manorathaḥ NsP_31.53abb
kas taṃ vīkṣitum utsahet NsP_8.17b
kas tvaṃ brūhi mahābhāga NsP_28.32c
kas tvaṃ vades tiṣṭhasi kāmarūpaḥ NsP_63.35d
kasmāc ca mantrato bhraṣṭā NsP_45.13a
kasmāc ca vahnayaḥ śāntāḥ NsP_45.12c
kasmāt tu vānarā bhagnāḥ NsP_52.48a
kasmāt stambhe na dṛśyate NsP_44.10b
kasmād bhūś calati dvija NsP_45.12d
kasmin vā layam abhyeti NsP_1.18c
kasyacid brahmacāriṇaḥ NsP_13.2d
kasya vā brūta mā ciram NsP_50.151d
kasyemau sudhanuḥpāṇī NsP_50.2a
kasyeha kāntā vada puṇyabhājaḥ NsP_63.33d
kaṃcit kālaṃ nayed budhaḥ NsP_58.105d
kaṃsasya rajakaṃ tataḥ NsP_53.44b
kaṃsasyākṛṣya tatkṣaṇāt NsP_53.47b
kaṃsādīn ghātayiṣyataḥ NsP_53.32d
kaṃsādyāḥ kamalodbhava NsP_53.3d
kaḥ kāmakodaṇḍaravaṃ saheta NsP_63.32d
kaḥ kuryān mānavo vatsa NsP_7.36c
kaḥ samartho 'dhunāsmākaṃ NsP_63.64a
kākam uddiśya cikṣepa NsP_49.9a
kāko balākā tad vastraṃ NsP_13.22a
kākolakaṅkagṛdhrebhyo hy NsP_42.19c
kāṅkṣantīṃ bhrātaraṃ nāthaṃ NsP_12.12a
kācaṃ vicinvann iva divyaratnaṃ NsP_31.90c
kāñcanena vimānena NsP_34.24a
kānanaṃ vicacāra ha NsP_33.16d
kānane sītayā saha NsP_49.36b
kāntā te cāsti vā na vā NsP_63.78d
kāntā dhanādhināthasya NsP_63.107a
kāntā dhaneśasya ca yakṣakanyā NsP_63.35a
kāntāviyoge nijadehaghātaḥ NsP_63.49d
kāmakrodhaparā mūḍhā NsP_54.16c
kāmakrodhavivarjitāḥ NsP_57.5d
kāmagaḥ kāmarūpavān NsP_34.36d
kāmadaḥ kāmarūpadhṛk NsP_19.12d
kāmaduḥkham asahyaṃ nu NsP_12.15a
kāmabhogasamanvitā NsP_24.16d
kāmabhogaiḥ śubhāśubhaiḥ NsP_16.8b
kāmayantīṃ ca kāmayet NsP_12.10b
kāmarūpeṣu kośale NsP_50.130b
kāmaṃ krodhaṃ ca lobhaṃ ca NsP_58.28c
kāmaṃ tvaccharaṇaṃ gatā NsP_12.30b
kāmāgninā bhṛśaṃ taptā NsP_12.15c
kāmāṅgamohitamatir na yayau tadānīm NsP_63.20b
kāmān na yāce sa hi ko 'pi mūḍho NsP_31.91c
kāmārtāyāḥ striyāḥ kānta NsP_12.16a
kāmārthamokṣaṃ kila kīrtidaṃ hi NsP_41.33b
kāmena kāmaṃ madavihvalāṅgī NsP_63.32b
kāmena paridahyate NsP_12.13d
kāmena pīḍitā hy āsann NsP_38.40c
kāmo 'tikāmākulacittavṛttiḥ NsP_63.26b
kāyaṃ kāyena bhāmini NsP_12.18b
kāraṇaṃ mama pṛcchataḥ NsP_7.20d
kāraṇaṃ vada śobhane NsP_48.38d
kārayām_asa suciram NsP_25.69a
kārayitvā janārdanam NsP_32.20b
kārayitvā tu tanmakham NsP_47.96b
kārayitvā tu tenaivaṃ NsP_50.48a
kārayitvā paṭe 'malam NsP_24.24d
kārayitvā munivaraiḥ NsP_40.32c
kārayet pratimāṃ divyāṃ NsP_56.11a
kārayet samadṛṣṭiṃ tu NsP_56.12c
kārayet saṃyatair vipraiḥ NsP_34.51c
kārayen nākṛtiṃ hareḥ NsP_56.9d
kārayel lakṣahomaṃ tu NsP_34.49a
kārāgṛhe dasyur ivāsmi baddho NsP_43.6a
kāriteṣv atha vighneṣu NsP_52.77c
kāruṇyabāṣpanīrārdraṃ NsP_31.85a
kāruṇyaḥ karuṇo vyāsaḥ NsP_40.43c
kārtavīryabalaṃ sarvam NsP_46.36c
kārtavīryam athāhvayat NsP_46.33d
kārtavīryasya bāhūnāṃ NsP_46.37c
kārtavīryaṃ nṛpottamam NsP_46.6b
kārtavīryo 'bhavat purā NsP_46.4b
kāryam anyasya saṃbhavet NsP_50.161d
kāryasiddhiś ca jāyate NsP_32.10d
kāryaṃ rāṣṭre suśāntidam NsP_35.24d
kāryaṃ śraddhāsamanvitam NsP_58.14b
kāryāṇi tāni me brūhi NsP_13.53c
kāryārthaṃ tu gate rāme NsP_49.31c
kāryārthaṃ raktakusumai NsP_25.15c
kālakarmavibhāgavit NsP_48.122b
kālakūṭam iti khyātaṃ NsP_38.25a
kālakṣepo na kartavyo NsP_50.162c
kālameghas taḍiddyutiḥ NsP_64.107d
kālayuktam amitrajit NsP_50.110d
kālasaṃkhyāṃ trilokasya NsP_31.106c
kālasvarūpaṃ viṣṇoś ca NsP_2.4a
kālaṃ kaṃcit pratīkṣatām NsP_40.60b
kālaḥ kalayatāṃ varaḥ NsP_7.58d
kālāgnisadṛśānanam NsP_44.15b
kālān nimittāc ca vayaṃ NsP_40.26c
kālindyāṃ viṣapannagaḥ NsP_53.39d
kāliyo damitas toye NsP_53.39c
kālena kṛtam īdṛśam NsP_48.139d
kālena kaumāram avāpa yogī NsP_42.1d
kālena tīrthasalilāni punanti pāpāt NsP_66.44c
kālena māṃ prāpsyasi śuddhabhāvaḥ NsP_31.95d
kāle 'py uta tathāṣṭame NsP_59.6b
'kāle laṅkāṃ samāgataḥ NsP_63.110b
kāle śaktyātithipriyāḥ NsP_57.5b
kālo gacchati vāsaraḥ NsP_23.38d
kālo 'gacchan mahāṃs tataḥ NsP_64.36d
kālo naiṣa prasīda me NsP_43.74b
kālo brāhmam ahaḥ smṛtam NsP_2.22b
kālo 'yam adhikaṃ vinā NsP_2.21b
kālkyaṃ śṛṇu mamādhunā NsP_53.67f
kā vāvasthā kalau yuge NsP_1.21b
kāverī ca viśeṣataḥ NsP_66.7b
kāveryāṃ nāgaśāyinam NsP_65.16d
kāśapuṣpapratīkāśa NsP_67.14a
kāścid vikrīya poṣaṇam NsP_28.15d
kāṣṭhās triṃśat kalā jñeyā NsP_2.7a
kāṣṭhaikā parikīrtitā NsP_2.6d
kāṃdigbhūtā nirāhārā NsP_50.142c
kāṃsyabhojī yatiḥ sarvaṃ NsP_60.17*2a
kāṃsyasyeva tu yatpātraṃ NsP_60.17*1c
kim anyat kathayāmi te NsP_63.122d
kim anyad adyaiva vadāmi śaṃsa me NsP_12.40d
kim anyaiḥ śāstravistaraiḥ NsP_64.68b
kim arthaṃ karavāṇi vaḥ NsP_40.55abb
kimarthaṃ kliśyate brahmaṃs NsP_10.17a
kimarthaṃ khidyate tāta NsP_41.11a
kimarthaṃ jāhnavītīre NsP_55.14c
kimarthaṃ tatra saṃsthitau NsP_50.6b
kimarthaṃ tapyate tapaḥ NsP_41.6b
kimarthaṃ tu suraiḥ sārdham NsP_47.25a
kimarthaṃ duḥkham īdṛśam NsP_7.19d
kimarthaṃ rājyabhogaṃ tu NsP_25.34a
kim asmābhir aho kāryaṃ NsP_31.53aba
kimāgato 'si putrātra NsP_7.28a
kim āgamanakāraṇam NsP_7.28d
kimāhārāḥ kimācārā NsP_54.9aba
kim idaṃ nu parīkṣaye NsP_28.19d
kim idaṃ lokavidviṣṭaṃ NsP_12.17a
kim iyaṃ tapasaḥ śaktir NsP_46.17a
kim iyaṃ me gatir bhagnā NsP_28.5c
kim etad iti viprendra NsP_66.16a
kim eṣāṃ bhayam āgatam NsP_52.48b
kiyadaṃśaḥ sa mārjitaḥ NsP_33.67d
kirīṭī kuṇḍalī hārī NsP_40.47c
kiṃkarāś ca bhaviṣyanti NsP_54.23c
kiṃ karomi kathaṃ daityas NsP_41.9c
kiṃ karomi kva gacchāmi NsP_31.44c
kiṃ karomīha tad vada NsP_48.120b
kiṃ kartavyam iti sthitaḥ NsP_48.91b
kiṃ kartavyaṃ mayādhunā NsP_63.76b
kiṃ kartavyaṃ mayeti saḥ NsP_47.112d
kiṃ kaṣṭaṃ tava cetasi NsP_63.60b
kiṃ kiṃ karomy ahaṃ vidvan NsP_64.49a
kiṃ kruddhasyālpake mayi NsP_41.50d
kiṃ ca no nātra dṛśyate NsP_33.34b
kiṃcit te dātum iṣṭaṃ me NsP_43.78a
kiṃcid ucchvasya śanakaiḥ NsP_31.23a
kiṃcid gūḍhaṃ mama sthitam NsP_63.80d
kiṃcin novāca sā śubhā NsP_48.37b
kiṃcin mantraṃ svayaṃ vindyād NsP_58.81c
kiṃ japan mucyate tāta NsP_17.1a
kiṃ japan sugatiṃ yāti NsP_65.5a
kiṃ taj jñānaṃ paraṃ deva NsP_64.59a
kiṃ tatra bahubhir mantraiḥ NsP_64.92a
kiṃ tatra bahubhir vrataiḥ NsP_64.92b
kiṃ tapobhiḥ kim adhvaraiḥ NsP_64.66d
kiṃ tasmāt paripṛcchasi NsP_40.56abb
kiṃ tasya dānaiḥ kiṃ tīrthaiḥ NsP_64.66c
kiṃ tasya bahubhir mantraiḥ NsP_63.6a
kiṃ tasya bahubhir vrataiḥ NsP_63.6b
kiṃ tīrthair gopradānair vā NsP_68.5c
kiṃtu tā vaiṣṇavīr vāco NsP_42.11c
kiṃ te kāryaṃ bhaviṣyati NsP_47.52b
kiṃ te kaikeyi duḥkhasya NsP_48.38c
kiṃ tvayā nārcito devaḥ NsP_8.21c
kiṃ tvayā vismṛtaṃ sarvaṃ NsP_50.42c
kiṃ tv asya jananī brahman NsP_47.57a
kiṃ tvaṃ karma cikīrṣasi NsP_7.30d
kiṃ dhenvā te prayojanam NsP_46.26b
kiṃnarāś ca viśeṣataḥ NsP_64.118d
kiṃ nāma cāraṇyakṛṣiṃ karoti NsP_63.23d
kiṃ nu me vāñchataḥ śrutī NsP_42.8d
kiṃ punar māṃ dvijottamam NsP_33.27b
kiṃ punar vāsudevasya NsP_45.26a
kiṃ punas tatgataprāṇaḥ NsP_64.96c
kiṃ punaḥ samyagarcanāt NsP_33.81d
kiṃ pramāṇaṃ ca vai bhūmer NsP_1.19a
kiṃ prākāravihāratoraṇavatīṃ laṅkām ihaivānaye NsP_52.28a
kiṃ prākṛtāni śastrāṇi NsP_42.23c
kiṃ bhaved vipine 'ṭataḥ NsP_13.42d
kiṃ bhūyaḥ śrotum icchasi NsP_3.9f
kiṃ bhūyaḥ śrotum icchasi NsP_18.3d
kiṃ bhrātar apy anāthāṃ NsP_12.21a
kiṃ me kṛtam aghaṃ mahat NsP_41.48b
kiṃ me pratiśrutaṃ pūrvaṃ NsP_48.46c
kiṃ me mṛtyuḥ kariṣyati NsP_7.63d
kiṃ me mṛtyuḥ kariṣyati NsP_7.64d
kiṃ me mṛtyuḥ kariṣyati NsP_7.65d
kiṃ me mṛtyuḥ kariṣyati NsP_7.66d
kiṃ me mṛtyuḥ kariṣyati NsP_7.67d
kiṃ me mṛtyuḥ kariṣyati NsP_7.68d
kiṃ me mṛtyuḥ kariṣyati NsP_7.69d
kiṃ me mṛtyuḥ kariṣyati NsP_7.70d
kiṃ vā karomīti sasaṃbhramaḥ sa tu NsP_31.81c
kiṃ vā na kuryur bharaṇāya lubdhāḥ NsP_41.64d
kiṃ vā sainyam ahaṃ drutaṃ raghupate tatraiva saṃpādaye NsP_52.28b
kiṃ vā syāt tu caturyugam NsP_1.20d
kiṃ viṣaṇṇaḥ sthito rājann NsP_28.6c
kīrtayanti jagannāthaṃ NsP_64.89a
kīrtayanty atra nārakāḥ NsP_8.31b
kīrtayann eva mucyate NsP_16.32d
kīrtayan rāmavṛttāntaṃ NsP_51.34c
kīrtitas te samāsena NsP_1.52c
kīrtitaṃ tatra cintakaiḥ NsP_1.53d
kīrtitāḥ sthāṇujaṅgamāḥ NsP_5.64b
kīrtidaḥ kīrtināśanaḥ NsP_40.50b
kuṅkumāguruśrīkhaṇḍa- NsP_34.17c
kuṅkumādy aguruṃ tathā NsP_25.65d
kuṇḍikātīrthād uttare NsP_66.27c
kuṇḍine kuṇḍineśvaram NsP_65.19d
kuta etat pratiṣṭhitam NsP_12.29b
kuta etat samutpannaṃ NsP_1.18a
kutas tvaṃ kiṃ prayojanam NsP_50.8d
kutaḥ kiṃ nu prayojanam NsP_50.140d
kuto vā paramadyute NsP_64.43b
kuthāṃ śītanivāriṇīm NsP_60.8b
kundendusadṛśākāram NsP_25.43a
kupitaḥ śaptavān māṃ sa NsP_33.76a
kubjake vāmanaṃ viduḥ NsP_65.15d
kubjayā pūjitau tataḥ NsP_53.46b
kubjayā śikṣitābravīt NsP_48.43b
kubjāgāre hṛṣīkeśaṃ NsP_65.11a
kubjām idam athābravīt NsP_48.22d
kumatir nirghṛṇā duṣṭā NsP_48.43a
kumāratīrthe kaumāraṃ NsP_65.17c
kumāratve 'pi sāmānye NsP_31.20c
kumāras tvaṃ tathā katham NsP_31.52d
kumāro nīlalohitaḥ NsP_5.4d
kumārgadarśibhir daityair NsP_44.5c
kumbhakarṇasya kandharām NsP_52.62b
kumbhakarṇe nipātite NsP_52.63d
kumbhakarṇo 'pi madbhrātā NsP_52.36e
kumbhakarṇo vinirgataḥ NsP_52.58d
kumbhayone namo 'stu te NsP_67.14d
kumbhītindukapatrayoḥ NsP_60.15b
kumbhe tv agastyaḥ salile 'tha matsyaḥ NsP_6.36b
kurukṣetranivāsinaḥ NsP_1.6d
kurukṣetraṃ gayā caiva NsP_66.3a
kurukṣetre mahāpuṇye NsP_7.3a
kurukṣetre śubhe ramye NsP_6.21a
kuru tvaṃ bhūpateḥ putra NsP_34.56a
kuru nityam atandritaḥ NsP_64.91d
kuru naumi vināyaka NsP_25.18b
kuru brāhmaṇapuṃgava NsP_57.19d
kuru bhaktasya bhāskara NsP_19.21b
kurubhiś ca dhṛtaṃ sāmbaṃ NsP_53.62a
kuru mitra mahābala NsP_52.92b
kurur bhadraś ca ketumān NsP_30.5d
kuru śīghraṃ harīśvara NsP_50.29b
kuru sarvam atandritaḥ NsP_63.119d
kuru sarvaṃ hi me vacaḥ NsP_13.59d
kuru sūryasutena bhoḥ NsP_49.131d
kurūṇāṃ bhayam utpādya NsP_53.62c
kuryāc chūdraḥ prayatnataḥ NsP_58.10d
kuryāt tīvraṃ tapaḥ sadā NsP_59.5b
kuryāt snānaṃ tato vidvān NsP_58.45c
kuryād adhyayanaṃ pūrvaṃ NsP_58.19a
kuryād adhyayanaṃ samyag NsP_58.2c
kuryād ācamanaṃ budhaḥ NsP_58.66b
kuryād ājyapraṇunnakam NsP_56.38b
kuryād buddhisamanvitaḥ NsP_58.91b
kuryād vaiśyo yathāvidhi NsP_58.6b
kuryān nānyasya saṃgraham NsP_60.8d
kuryān nityakriyāṃ budhaḥ NsP_59.4d
kuryān nityam atandritaḥ NsP_58.8d
kurvatā kaṃsaśatruṇā NsP_53.64d
kurvatī bhīmabhīmeti NsP_33.44a
kurvanti na narās tathā NsP_54.29b
kurvantyā mama saṃbhūtaṃ NsP_13.38a
kurvantyo gurubhartṛṇām NsP_54.48c
kurvann evāgnikāryaṃ tu NsP_13.19c
kurvan prayatnād dharim eti muktaḥ NsP_58.115d
kurvāṇo vidhivicyutaḥ NsP_58.20d
kuśadarbhatanūruham NsP_39.13d
kuśapuṣpendhanādīni NsP_58.61c
kuśapuṣpodakaiḥ snātvā NsP_34.14a
kuśalaḥ setukarmaṇi NsP_52.16b
kuśāgrasthena toyena NsP_58.68c
kuśopagrahitāṅgulīn NsP_31.47b
kuṣṭhādyupahatair vāpi NsP_56.10a
kūṭabuddhiviśāradāḥ NsP_54.35b
kūrmamatsyasamākulā NsP_48.92d
kūrmarūpam ādhārayat NsP_38.21b
kūrmākhyaḥ puṇyado nṝṇāṃ NsP_38.44a
kṛīḍāvanam aśeṣataḥ NsP_51.43b
kṛcchrabhūtās tadā vane NsP_50.138b
kṛcchrāt pitrā vinirmuktaṃ NsP_47.63a
kṛtakṛtyā dvijottamāḥ NsP_68.10d
kṛtakṛtyo 'smi deveśa NsP_10.44a
kṛtakriyo viṣṇupūjāṃ cakāra NsP_46.14b
kṛtaghnatā na kāryā te NsP_50.52a
kṛtaghnasya kape duṣṭa NsP_50.51c
kṛtaghnā bhinnavṛttayaḥ NsP_54.40d
kṛtacihno raveḥ suta NsP_50.24d
kṛtatīrthanivāsinā NsP_7.6d
kṛtatretādisaṃjñakaḥ NsP_2.14d
kṛtadāraṃ raṇe 'jitam NsP_47.156d
kṛtadāro mayā neyo NsP_47.99c
kṛtadāro mahātejā NsP_48.1a
kṛtapriya jaya jaya NsP_10.24c
kṛtam etan mahāmate NsP_48.136b
kṛtavantau tapaḥ pūrvaṃ NsP_25.33c
kṛtavān dvādaśābdaṃ tu NsP_28.38c
kṛtavān na yamaḥ kāryaṃ NsP_12.35c
kṛtavīryasutaḥ śrīmān NsP_46.4a
kṛtaśauco dvijottamaḥ NsP_58.45b
kṛtasargaṃ tu brahmaṇā NsP_39.8b
kṛtasaṃdhyas tato rātriṃ NsP_60.17*3c
kṛtas tena nṛpātmaja NsP_36.6d
kṛtasnānas tu kurvīta NsP_57.26a
kṛtasnānaṃ kṛtajapaṃ NsP_7.4a
kṛtasnāno munis tatra NsP_41.15a
kṛtasvastyayano dvijaiḥ NsP_48.53b
kṛtahomaś ca bhuñjīta NsP_58.106c
kṛtaṃ krodhanirīkṣaṇam NsP_13.52b
kṛtaṃ tretā dvāparaś ca NsP_2.15a
kṛtaṃ tvayā deva hitaṃ surāṇām NsP_53.24b
kṛtaṃ pratikaroti yaḥ NsP_50.50d
kṛtaṃ hi kāryaṃ guru darśayanti NsP_63.52a
kṛtākulā kāmaśilīmukhena NsP_63.34c
kṛtāñjalipuṭā rājan NsP_38.2c
kṛtāñjalipuṭo bhūtvā NsP_7.26c
kṛtāñjalipuṭo bhūtvā NsP_48.91a
kṛtāñjalim upasthitam NsP_64.115d
kṛtāñjalir uvāca tam NsP_50.116d
kṛtāñjalir uvācedaṃ NsP_52.6a
kṛtādiṣu yathākramam NsP_2.12b
kṛtārthāḥ pitaro me 'dya NsP_64.48a
kṛtārtho 'haṃ muniśreṣṭha NsP_45.27c
kṛte tasmin nṛpaśreṣṭha NsP_34.52a
kṛte tasmin mayokte tu NsP_34.49c
kṛtena yat phalaṃ nṝṇāṃ NsP_34.32c
kṛteḥ prāpsyanti mānavāḥ NsP_30.10b
kṛtopakārā harivajraniṣṭhurāḥ NsP_63.53d
kṛtopanayano devo NsP_45.9a
kṛtyam ekaṃ vimṛśya saḥ NsP_43.28d
kṛtyākṛtyavidhau narāḥ NsP_64.6b
kṛtvā karma japādikam NsP_1.8d
kṛtvā kṛtvā sarvatīrthe NsP_10.18c
kṛtvā garbhāṣṭame varṣe NsP_13.14c
kṛtvā cakre svakaṃ gṛham NsP_28.12d
kṛtvā ca pitṛtarpaṇam NsP_1.9b
kṛtvā ca yāgaṃ bahukāñcanākhyaṃ NsP_54.5c
kṛtvā caiva pradakṣiṇām NsP_51.3d
kṛtvā jagāmātha raviṃ prasādya NsP_19.22d
kṛtvā tam aṅke svajanaikabandhuḥ NsP_43.65b
kṛtvā tasyodakakriyām NsP_48.128b
kṛtvā tu bhūmer nṛpa bhārahāniṃ NsP_53.68c
kṛtvā tvaṃ śuddhim eṣyasi NsP_28.30b
kṛtvā duṣṭavadhaṃ nṛpa NsP_53.66d
kṛtvā nṛpaṃ cograsenaṃ yadūnāṃ NsP_53.53c
kṛtvā nṛsiṃhaṃ vapur ātmanaḥ paraṃ NsP_53.20a
kṛtvā pitṛbhyas tu tathaiva tṛptiṃ NsP_14.5c
kṛtvā punas tataḥ snāpya NsP_56.28c
kṛtvā prasādaṃ ca divaukasāṃ pater NsP_45.46c
kṛtvā bhūpa mune rupaṃ NsP_33.20c
kṛtvā māyāmayaṃ rūpaṃ NsP_49.34c
kṛtvā māyāmayaṃ vapuḥ NsP_63.67b
kṛtvā mālāṃ yathānyāyaṃ NsP_28.15a
kṛtvā virūpaṃ ca purātmamāyayā NsP_44.43c
kṛtvā vivāham utpādya NsP_13.62a
kṛtvā vivāhaṃ dharmeṇa NsP_10.2a
kṛtvā viṣṇos tathārcanam NsP_7.50b
kṛtvā śuddhim athātmanaḥ NsP_59.8b
kṛtvāsau prāṇasaṃyamam NsP_7.51b
kṛtvā svāṃ ca sutāṃ tataḥ NsP_47.130b
kṛtvetthaṃ nārasiṃhaṃ tu NsP_44.16a
kṛtvetthaṃ sa tapoveṣaṃ NsP_25.26a
kṛtvemāṃ śriyam āgataḥ NsP_33.81b
kṛtsnaṃ viśeṣato vastraṃ NsP_25.66a
kṛpayā parayā yukto NsP_8.20a
kṛśāśvasya tu devarṣer NsP_5.63a
kṛṣiṃ vṛttyartham ācaret NsP_58.11d
kṛṣṇa kṛṣṇa kṛpālus tvam NsP_11.49a
kṛṣṇadvaipāyanaṃ munim NsP_7.3d
kṛṣṇadvaipāyanaḥ prāha NsP_15.3c
kṛṣṇadvaipāyanāt punaḥ NsP_18.1d
kṛṣṇanāmāṅkitādarāt NsP_41.36d
kṛṣṇanindāsamutthasya NsP_41.45a
kṛṣṇarūpadharāḥ sarve NsP_8.41a
kṛṣṇaś ca yuyudhe tābhyāṃ NsP_37.30a
kṛṣṇasāro mṛgo yatra NsP_57.19a
kṛṣṇasya tu samāsataḥ NsP_53.1d
kṛṣṇaṃ jiṣṇuṃ śriyaḥ patim NsP_7.37b
kṛṣṇaṃ taṃ kṛṣṇameghābhaṃ NsP_24.26a
kṛṣṇaḥ punas tān sakalān nihatya NsP_53.51a
kṛṣṇaḥ prāgjyotiṣo daityān NsP_53.60a
kṛṣṇaḥ sūryaḥ surārcitaḥ NsP_40.39d
kṛṣṇāṅgaṃ raktanetraṃ tu NsP_49.22c
kṛṣṇājinopaviṣṭāṃś ca NsP_31.47c
kṛṣṇājñayā ca vāyuś ca NsP_38.31c
kṛṣṇāśritāḥ kathāḥ sarve NsP_1.11c
kṛṣṇāsaṃrakṣaṇārthāya NsP_33.34c
kṛṣṇe kṛṣṇatvam āgate NsP_54.10b
kṛṣṇeti yo naro brūyāt NsP_41.44c
kṛṣṇena yudhi dhīmatā NsP_53.63b
kṛṣṇo jaghāna rāmaś ca NsP_53.44c
kṛṣṇo 'pi cāṇūram atiprasiddhaṃ NsP_53.49a
kṛṣṇo 'pi reme puruṣaḥ purāṇaḥ NsP_53.58d
ke ca puṇyāḥ śiloccayāḥ NsP_1.22b
ke ca siddhiṃ parāṃ gatāḥ NsP_1.24b
kecic cakrāṅkitās tasmin NsP_64.25c
kecic ca paramātmānaṃ NsP_64.75a
kecic caivam anāmayam NsP_64.75b
kecij jīvaṃ sanātanam NsP_64.74d
kecit kālam anādyantaṃ NsP_64.74c
kecit kṣetrajñam ity āhuḥ NsP_64.75c
kecit padmarajoupamam NsP_64.76b
kecit ṣaḍviṃśakaṃ tathā NsP_64.75d
kecid āhuḥ paraṃ śubham NsP_64.3b
kecid īśvaram avyayam NsP_64.73d
kecid dānaṃ praśaṃsanti NsP_64.3a
kecid brahma paraṃ tathā NsP_64.74b
kecid vairāgyam uttamam NsP_64.3d
ketakībhir alaṃkṛtā NsP_24.10b
ketakyaśokacampakaiḥ NsP_34.18d
ketuvaktraṃ narādhipa NsP_39.11d
kedāre mādhavaṃ vindyād NsP_65.12c
kena karmavipākena NsP_33.51c
kena nītā ca kutrāste NsP_50.86a
kena rūpeṇa cādadhe NsP_37.18d
kena vā paripālyate NsP_1.18b
kenāpi cchadmarūpiṇā NsP_49.90b
kenāpi pāpmanā hṛtā NsP_50.13d
kenāpy ataptatapasā NsP_24.35a
kenāyaṃ bālako nīto NsP_41.47c
kenāsya nītaṃ vijñānaṃ NsP_37.18c
ke yūyam iti saṃprāptāḥ NsP_50.151c
keyūrabāhukāṃ divyāṃ NsP_56.17c
keyūravān makarakuṇḍalavān kirīṭī NsP_62.17c
kevalaṃ rājavartmani NsP_31.43b
ke vā te yair hatā vayam NsP_8.7d
keśavasya prasādataḥ NsP_32.16d
keśavaṃ ca prapanno 'smi NsP_7.64c
keśavaḥ keśihā kalpaḥ NsP_40.37a
keśavaḥ kleśanāśanaḥ NsP_8.21d
keśavaḥ kleśanāśanaḥ NsP_25.37d
keśavaḥ śārṅganirmuktaiḥ NsP_37.31a
keśavāya namo namaḥ NsP_38.5b
keśavāya namo namaḥ NsP_47.21b
keśavāya mahātmane NsP_8.32b
keśī ca nidhanaṃ nīto NsP_53.41a
keṣu keṣu ca kṣetreṣu NsP_65.3a
kaikeyī kalahapriyā NsP_48.48b
kaikeyī kaṣṭakāriṇī NsP_48.103d
kaikeyī pāpalakṣaṇā NsP_48.42d
kaikeyī prāha nirghṛṇā NsP_48.56d
kaikeyībhavanaṃ vīkṣya NsP_48.31c
kaikeyīm aśubhāṃ tadā NsP_48.45d
kaikeyīṃ prati roṣitaḥ NsP_48.61d
kaikeyyagnivinirdagdhām NsP_48.109a
kaikeyyā tu nivāritaḥ NsP_50.11b
kaikeyyā bhavanaṃ prati NsP_48.56b
kaikeyyā mukhaniḥsṛtam NsP_48.99d
kaikeyyā veśmano dvāraṃ NsP_48.30c
kaikeyyās tatkṣaṇāc chrutvā NsP_48.111a
kaikeyyāḥ kubjarūpiṇī NsP_48.18b
kaikeyy uvāca bhūpālaṃ NsP_48.100c
kailāśaṃ parvatottamam NsP_41.14b
kailāsam abhyeti vimuktikāmaḥ NsP_63.17d
kailāsaśikharaṃ śubham NsP_40.59b
kailāsaśikhare devi NsP_41.24c
kailāse mānasaṃ saraḥ NsP_63.88d
kokāmukhe tu vārāhaṃ NsP_65.7a
ko jetuṃ śaknuyān mṛtyuṃ NsP_7.32c
koṭimātre vyavasthitaḥ NsP_31.114b
koṭisaṃkhyās tu rākṣasāḥ NsP_52.38b
koṭihomaphalaṃ vada NsP_35.2d
koṭihomasya yā śubhā NsP_35.4cdb
koṭihomaṃ narādhipa NsP_34.51b
kodaṇḍe śaram ādhāya NsP_41.26c
ko nāma citte kriyate viṣādaḥ NsP_63.50d
ko nāma te māra śarābhighātam NsP_63.29d
ko nāma te saṃprati śatrubhūtaḥ NsP_63.27b
ko nāmāsty atra rakṣakaḥ NsP_33.26b
ko 'padharmaḥ kathaṃ strītvaṃ NsP_63.11c
kopayuktena cetasā NsP_63.94b
kopān muñcati nāsuram NsP_33.46b
ko bhavān iha saṃprāptas NsP_50.8a
ko bhavān iha saṃprāptaḥ NsP_64.43a
ko me sāhāyyado bhavet NsP_31.44d
ko 'yam atyadbhutākāras NsP_64.41a
ko yamas tatra mṛtyur vā NsP_7.58c
ko rakṣati naro vīraḥ NsP_33.30a
ko vā viśeṣas teṣv atra NsP_1.21a
kovidārakarañjeṣu NsP_60.15c
ko 'sau dhruvaḥ kasya sutaḥ NsP_31.1a
ko hi syāt keśavāśrayam NsP_8.14d
kautūhalena taṃ draṣṭuṃ NsP_25.45c
kaupīnāc chādanaṃ vāsaḥ NsP_60.8a
kauberaṃ hemavāriṇā NsP_34.14d
kaumāraparvate ye ca NsP_1.7a
kaumāro navamaḥ smṛtaḥ NsP_3.27f
kauśam āsanam āsīnā NsP_35.14c
kauśalyā ca sumitrā ca NsP_48.103c
kauśalyāyāḥ sumadhyame NsP_48.83b
kauśalyā lakṣmaṇaś caiva NsP_48.15c
kauśalyāṃ ca namaskṛtya NsP_48.60c
kaustubhena vibhūṣitaḥ NsP_64.106d
kau hi kasya sutau jātau NsP_50.6a
kratubhir bhūridakṣiṇaiḥ NsP_24.22b
kramāt tena mahīpate NsP_47.106d
kramād ādāya te tat tu NsP_47.106a
kriyatāṃ madvacaḥ kṣipraṃ NsP_50.98a
kriyās tatra cakāra vai NsP_45.8d
krīḍanārtham idaṃ mama NsP_49.72d
krīḍamānau svabhāvena NsP_12.8c
krīḍāyogyo 'si putraka NsP_31.34b
krīḍārthaṃ te gṛhītavān NsP_49.84d
kruddhaś cāpaṃ samādade NsP_41.17d
kruddhaṃ rāmam avekṣya saḥ NsP_52.14d
kruddhaṃ svalpo mahābalam NsP_42.37d
kruddho daityabhaṭān idam NsP_42.17d
kruddho 'pi taṃ vañcayituṃ NsP_41.40c
krūram atyantaniṣṭhuram NsP_48.43d
krūrāṇi dṛṣṭvā bharato NsP_48.107c
krūraiḥ krūraparākramaiḥ NsP_41.49b
krodhapaiśunyavarjitaḥ NsP_33.19b
krodhamohavivarjitaḥ NsP_13.61d
krodhasaṃraktalocanaḥ NsP_44.23d
krodhas te layakartā hi NsP_52.13a
krodhasyātīva jananīṃ NsP_41.24a
krodhaṃ parityajainaṃ tvaṃ NsP_13.48c
krodhāt paraśurāmo 'pi NsP_46.39c
krodhāndhaḥ sa purohitān NsP_43.26b
krodhān mṛtyuvaśe sthitaḥ NsP_44.2d
krodhāyāṃ jajñire tadvad NsP_5.58c
krodhena mahatāviṣṭā NsP_49.54a
kliṣṭe kleśamahāgrahaiḥ NsP_11.47b
kleśāt kleśān ivoddhūya NsP_43.37c
kleśitāsi mahāraṇye NsP_49.85a
kva gato lakṣmaṇaś ca ha NsP_48.121b
kva gato 'sy adya vai tāta NsP_48.120a
kva gato hanumān vīro NsP_52.89c
kva cātmahitavīkṣaṇam NsP_64.114b
kva cāsti mūḍha te viṣṇuḥ NsP_44.9c
kvacic candanagandhādyair NsP_24.10e
kva yāsyasi mahāmune NsP_63.85b
kva sthitā medinīti vai NsP_39.10b
kvāpi dṛṣṭā ca suprabhā NsP_50.139b
kvāsau rāma iti brūte NsP_52.78c
kvāsau rāmeti ca vadan NsP_52.46a
kvāham atyantadurbuddhiḥ NsP_64.114a
kṣaṇamātraṃ tu taṃ dṛṣṭvā NsP_25.44a
kṣaṇaṃ dadhyau nṛpātmajaḥ NsP_31.43d
kṣaṇaṃ viśramya tatraiva NsP_63.90a
kṣaṇena nihataṃ tena NsP_49.57a
kṣatram utsāditaṃ purā NsP_36.8b
kṣatram utsāditaṃ śṛṇu NsP_46.1d
kṣatrādīnāṃ pravakṣyāmi NsP_58.1a
kṣatriyāṇāṃ vadhāt tena NsP_46.40c
kṣatriyo 'thaivam ācaran NsP_58.5d
kṣantavyaṃ devadeveśa NsP_52.14a
kṣamasva varavarṇini NsP_13.51d
kṣamāvanto bahuśrutāḥ NsP_57.6b
kṣamāṃ kecit praśaṃsanti NsP_64.2c
kṣayaṃ koṭiguṇaṃ kṣaṇāt NsP_53.63d
kṣayaṃ nayantīṃ jantūn vai NsP_49.127c
kṣātraṃ ca tejo pravibhajya rājan NsP_46.43c
kṣātreṇa saṃprāpya tadā sa rukmiṇīṃ NsP_53.58c
kṣālayām_asa tatpādau NsP_13.28a
kṣālite coṣṇatoyena NsP_33.4a
kṣitipatiputra yato 'sy abhogalubdhaḥ NsP_43.2d
kṣitipīṭhe luṭhiṣyati NsP_52.32d
kṣitīśvaraṃ lokapatim prajāpatim NsP_10.11b
kṣitīśvarair arcitapādapaṅkajaṃ NsP_10.8c
kṣitau prasārya śoṣārthaṃ NsP_13.21c
kṣiptvā saṃvarayām_asa NsP_47.120a
kṣipraṃ paśya hi rāmaṃ tvaṃ NsP_51.41a
kṣipraṃ prāpsyasi sattama NsP_31.70d
kṣipraṃ yāsyasi tatraiva NsP_64.81a
kṣipraṃ rākṣasanāyakaḥ NsP_52.86b
kṣīṇabhāgo mahāsuraḥ NsP_40.24b
kṣīrasnānena yat puṇyaṃ NsP_33.3c
kṣīrābdhikṛtaketanaḥ NsP_40.50d
kṣīrābdhitanayāpatim NsP_38.1d
kṣīrābdhim āsādya hariṃ sureśaṃ NsP_10.52c
kṣīrābdher abhavan nṛpa NsP_38.24d
kṣīrābdher iva supriyāt NsP_43.84b
kṣīrābdher uttaraṃ taṭam NsP_40.33d
kṣīrābdher manthane sarve NsP_38.14a
kṣīrābdhes taṭam āśritāḥ NsP_38.17d
kṣīrābdhes taṭam uttamam NsP_47.13b
kṣīrābdhau kṣepitaś caiva NsP_38.15a
kṣīrābdhau padmanābhaṃ tu NsP_65.23a
kṣīrābdhau yogaśāyinam NsP_10.47d
kṣīrābdhau stutipūrvakam NsP_54.3b
kṣīriṇas tu yaśasvinaḥ NsP_58.49b
kṣīrodadher utthitāś ca NsP_38.29c
kṣīrodavīcīkaṇikāmbunokṣitaṃ NsP_10.12c
kṣīrodasyottaraṃ kūlaṃ NsP_53.5c
kṣīrodasyottaraṃ tīraṃ NsP_40.29c
kṣīrodād dhṛtapaṅkajā NsP_38.33b
kṣīropādhinimittena NsP_54.29c
kṣuttarṣavarṣaghanavātamahoṣṇatādi NsP_31.74a
kṣutpipāsāpanayane NsP_47.71c
kṣudhayā ca prapīḍitāḥ NsP_50.138d
kṣetramāhātmyam uttamam NsP_66.41d
kṣetraṃ tad guptam uttamam NsP_39.18d
kṣetraṃ supakvaṃ parihṛtya dvāre NsP_63.23c
kṣetrāṇi kāni puṇyāni NsP_1.22a
kṣetrāṇi ca jagatpate NsP_65.4b
kṣetrāṇi caiva guhyāni NsP_65.6c
kṣetrāṇi caiva guhyāni NsP_65.25a
kṣetrāṇy etāni mānavaiḥ NsP_65.29b
kṣetrāsṛkkardamāruṇāḥ NsP_1.3d
kṣetrotpattiṃ ca māhātmyaṃ NsP_66.11a
kṣemabījaṃ jagatpatim NsP_7.68b
kṣoṇīśaṃ praṇanāma ha NsP_31.5b
kṣobhayām_asa taṃ hariḥ NsP_37.20b
khagaḥ pūṣā gabhastimān NsP_19.3b
khaḍgajo yaḥ pratiṣṭhitaḥ NsP_44.13b
khaḍgaṃ tu vimalaṃ tasmād NsP_49.27a
khaḍgena tīkṣṇadhāreṇa NsP_33.70c
khaṇḍavarṣī ca parjanyaḥ panthānas taskarāvṛtāḥ NsP_54.22c
khadiraṃ ca kadambaṃ ca NsP_58.47a
kham utpatya ca saṃprāpya NsP_51.49c
kharaś ca nihatas tena NsP_49.57c
khasā tu yakṣarakṣāṃsi NsP_5.59c
khastho rāmam abhāṣata NsP_49.129d
khaṃ diśaḥ pradiśaś caiva NsP_37.28c
khātvā puruṣamātraṃ tu NsP_56.4a
khe yāntau pakṣiṇau tu saḥ NsP_13.23d
khyātāni sarvaṃ sṛjate mahātmā NsP_4.9b
gaganāsaktadṛṣṭayaḥ NsP_54.46d
gaṅgā tuṅgormimālāḍhyā NsP_48.93a
gaṅgā tu prathamaṃ puṇyā NsP_66.2a
gaṅgātoyaprapūritā NsP_66.24d
gaṅgādiṣu sutīrtheṣu NsP_13.17c
gaṅgādharaṃ mahādevaṃ NsP_16.7a
gaṅgāprayāgagamanaimiṣapuṣkarāṇi NsP_66.44a
gaṅgām uttīrya śoṇasya NsP_47.73c
gaṅgāyāṃ tu punah punaḥ NsP_66.40b
gaṅgāṃ ca yamunāṃ caiva NsP_64.19c
gacchataḥ pādavikṣepāc NsP_45.10a
gacchatā nārado muniḥ NsP_33.75b
gaccha tāpasaveṣadhṛk NsP_50.5d
gaccha tiṣṭha mamādeśe NsP_48.160c
gacchato lakṣmaṇo bhrātā NsP_48.69c
gaccha tvaṃ tatra kāryārthaṃ NsP_49.62a
gaccha tvaṃ rāmabhṛtyas tvaṃ NsP_50.166a
gacchadhvam adhunā devāḥ NsP_40.60a
gacchadhvam amarāḥ svayam NsP_53.31b
gacchadhvaṃ ca purodhasaḥ NsP_48.74b
gacchadhvaṃ nagarīm imām NsP_48.77b
gacchadhvaṃ mantriṇaḥ paurā NsP_48.74a
gacchantau rājamārge tu NsP_53.46a
gacchann eva sa kauśikaḥ NsP_47.70b
gacchann evāmbare bhūpa NsP_63.83a
gacchan vanāntaraṃ rāmaḥ NsP_49.128a
gaccha bhuṅkṣva mahābāho NsP_40.13a
gaccha rāvaṇa duṣṭa tvaṃ NsP_51.24a
gaccha lakṣmaṇa duṣṭo 'sau NsP_50.36a
gaccha lakṣmaṇa putra tvaṃ NsP_49.76c
gaccha lakṣmaṇa yāmy aham NsP_48.80b
gaccha vīra yathākāmaṃ NsP_47.152a
gacchāmi kapibhiḥ sārdhaṃ NsP_50.117c
gacchāmi divam evāhaṃ NsP_28.27c
gacchāmi mātṛrakṣārtham NsP_13.60a
gacchāmi mānase snātuṃ NsP_63.86a
gajayūthakramaiḥ śanaiḥ NsP_52.58b
gajarūpaṃ samāsthāya NsP_25.13c
gajaṃ rāmajanārdanau NsP_53.47f
gaṇādhyakṣaṃ dvijottama NsP_25.22b
gaṇānāṃ pataye namaḥ NsP_25.11b
gaṇḍasthalāsaktasuraktakuṇḍalaṃ NsP_53.15a
gataroṣā gataspṛhāḥ NsP_57.4b
gatavān nārado muniḥ NsP_7.34b
gatavān viṣṇubhavanaṃ NsP_33.80a
gatavāham ānayiṣyāmi NsP_46.23c
gataḥ purāt svāt tapase dhṛtātmā NsP_24.45d
gataḥ svaṃ bhuvanaṃ hariḥ NsP_43.22b
gatā taḍāgaṃ girijārcanāya NsP_63.48b
gatā teṣāṃ mahātmanām NsP_8.40d
gatāyuṣaṃ tato dṛṣṭvā NsP_7.27a
gatā sā urvasī divam NsP_6.37b
gatibhaṅgasya kāraṇam NsP_28.7b
gatir bhagnā mahārāja NsP_28.9c
gatis tu paramāstu te NsP_49.124d
gate kāle tu mahati NsP_40.21c
gate tatra nṛpaśreṣṭha NsP_47.75c
gate tasmiṃs tu rājendra NsP_50.31a
gate tu varṣākāle 'haṃ NsP_50.36c
gate tvayi sa dāsyati NsP_13.56d
gate 'tha bharate tasmin NsP_49.1a
gate nadīndre sthitvaiko NsP_43.56a
gate rāme sabhārye tu NsP_48.98a
gateṣu tridivaukaḥsu NsP_53.33c
gatair manvantarair dvija NsP_23.38b
gato nārāyaṇaḥ prabhuḥ NsP_3.2d
gato mṛtyujigīṣayā NsP_8.10d
gato 'sau mṛgapṛṣṭhatah NsP_49.73d
gato 'sau rākṣasādhipaḥ NsP_43.24d
gatau deśāntaraṃ tv aham NsP_41.27b
gatau nāradaparvatau NsP_41.18d
gatau bhūyaḥ svam āśramam NsP_6.37d
gatyuktī karma tat smṛtam NsP_1.56d
gatvā gatvā nivartante NsP_24.42a
gatvāgastyaṃ dadarśa ha NsP_49.26d
gatvā tatra surāḥ sarve NsP_38.8a
gatvā tasmān mudānvitā NsP_49.45b
gatvā tasyāṃ dvijottamaiḥ NsP_52.124b
gatvā tīrtham anuttamam NsP_60.9d
gatvā tu prahitais tatra NsP_49.56a
gatvā te cukruśur bhṛśam NsP_8.1d
gatvā tvaṃ dvādaśābdakam NsP_48.57d
gatvā dattavatī tadval NsP_49.45c
gatvā dūrāt samāharet NsP_58.61d
gatvā droṇagiriṃ kapiḥ NsP_52.92d
gatvā mahendraśṛṅgaṃ te NsP_50.157c
gatvā yatra trilocanaḥ NsP_16.6d
gatvāhaṃ tvaṃ ca mātula NsP_49.60d
gatvāhaṃ daṇḍakāraṇyaṃ NsP_48.88c
gatvottamastotrakṛtaḥ kathaṃcit NsP_43.59c
gadayā tu vibhīṣaṇaḥ NsP_52.69d
gadādharaṃ devam anantam īḍyam NsP_43.14b
gadāriśaṅkhāmbujacārucihnitam NsP_43.63b
gadāśaṅkhāridhṛk prabhuḥ NsP_43.69b
gadāsiśaṅkhābjakaraṃ śriyaḥ patiṃ NsP_53.14a
gantum icchasi yatra tvam NsP_48.81c
gantum icchasi yatra tvam NsP_48.86c
gantuṃ kṛtamatiḥ kapiḥ NsP_51.42d
gantuṃ cakrur athodyamam NsP_40.31d
gantuṃ na śaktās tatpārśvaṃ NsP_8.4a
gantuṃ nārhasi śobhana NsP_48.72d
gantuṃ pracakre matim añjanīsutaḥ NsP_50.167c
gandhadvāre payodharam NsP_65.11b
gandhadhūpādibhiḥ kramāt NsP_7.47d
gandhapuṣpādibhir nityam NsP_63.3c
gandhapuṣpādibhir nityaṃ NsP_24.25c
gandhapuṣpādibhir nityaṃ NsP_66.19a
gandhapuṣpādibhir viṣṇum NsP_17.16c
gandhapuṣpādibhiḥ kramāt NsP_7.42b
gandhapuṣpādibhiḥ kramāt NsP_25.67b
gandhapuṣpādibhiḥ kramāt NsP_53.6d
gandhapuṣpādibhiḥ śubhaiḥ NsP_10.7b
gandhapuṣpādibhiḥ śubhaiḥ NsP_47.14b
gandhapuṣpādisakalam NsP_63.5a
gandhamātraṃ sasarjire NsP_1.49d
gandhamālyāni varjayet NsP_58.27b
gandharvasiddhair upagītam ṛgdhvaniṃ NsP_53.15c
gandharvān rākṣasān yakṣān NsP_2.23a
gandharvāś ca sahasraśaḥ NsP_38.29d
gandharvāḥ kiṃnarās tathā NsP_47.4b
gandharvāḥ kiṃnarās tathā NsP_47.11d
gandharvair gīyamāno 'haṃ NsP_33.71c
gandharvoragapakṣiṇaḥ NsP_4.6b
gandhasrakpuṣpadhāriṇaḥ NsP_35.13d
gandhāmoditadikpālā NsP_52.113c
gandhāmoditadiṅmukham NsP_28.14b
gamane dhyānaparvasu NsP_17.13d
gamiṣyanti striyo 'nyataḥ NsP_54.21d
gamiṣyasi durātmaṃs tvaṃ NsP_48.134a
gamiṣyāmi yathākālam NsP_64.19a
gambhīradhvanir arṇavaḥ NsP_43.40d
gayāyāṃ ca gadādharam NsP_65.23d
gayāṃ ca vindhyatīrthāni NsP_64.21a
gayāṃ samāsādya pitṛn pitāmahān NsP_14.4c
garāyudhās tvacam api bhettum alpikāṃ NsP_42.31a
garuḍadhvajabhaktaṃ taṃ NsP_43.32c
garuḍadhvajaṃ tu sakale NsP_65.11c
garuḍena samanvitam NsP_34.38d
garuḍenāgatena saḥ NsP_52.62d
garuḍo devadevasya NsP_5.56c
garutmān iva bhaktimān NsP_43.79b
garjayanto mahābalāḥ NsP_47.121b
garbhe garbhasya dhīmataḥ NsP_41.29b
garbhodakaṃ samudrāś ca NsP_1.63e
garvān me hasitaś ca saḥ NsP_33.75d
galadaśruṃ savepathum NsP_43.70b
gavāṃ ca bhṛtyaiḥ saha bhūpateś ca NsP_35.25d
gavāṃ niṣkramaṇe harim NsP_65.10b
gavāṃ pradānasya phalaṃ divi sthitaḥ NsP_28.41d
gavāṃ śatasahasrasya NsP_65.26c
gahvare dustare duḥkha- NsP_11.47a
gātre śastrāṇi rakṣasām NsP_42.22d
gāthāś caiva tapodhanaḥ NsP_10.50b
gāyatrī chandasāṃ mātā NsP_35.18a
gāyatrīm abhyaset tāvad NsP_58.59a
gāyatrīm ayutaṃ japet NsP_35.13b
gāyatrīṃ ca yathāśakti NsP_60.11c
gāyatrīṃ yo japen nityaṃ NsP_58.86c
gāyatrīṃ vedamātaram NsP_58.78b
gāyatryā cābhimantritaḥ NsP_58.54d
gāyatryā prathamāhutim NsP_35.17b
gāyatryā vaiṣṇavena tu NsP_56.36d
gāyantī ca hasantī ca NsP_6.26e
gāyantī susvaraṃ gītaṃ NsP_49.35c
gālavapramukhānāṃ ca NsP_24.36c
gā vai sa janayām_asa NsP_5.55c
girigarte mahātanum NsP_49.24d
girīṇām api mūrdhasu NsP_50.126b
girīn samastān girisānugocarān NsP_49.117b
gītagānaparāyaṇām NsP_63.71b
gītanṛtyasamakīrṇe NsP_48.29c
gītavādyaratā viprā NsP_54.36c
gītavādyavicakṣaṇaiḥ NsP_24.11b
gītavādyādikaṃ nāṭyaṃ NsP_34.35c
gītaiḥ kolāhalaiḥ śabdaiḥ NsP_25.68a
gītyādiśabdair madhuraiś ca vādyaiḥ NsP_46.13b
guḍakhaṇḍaghṛtaplutam NsP_25.4f
guṇavān bhrātṛvatsalaḥ NsP_48.117b
gurave cāṅgulīyakam NsP_56.41b
gurave dakṣiṇāṃ dattvā NsP_58.34c
gurave 'pi bravīmy etad NsP_41.46a
gurave pratipādayet NsP_58.25d
gurugṛham utpulakaḥ śanair avāpa NsP_43.89d
guruṇā yā hi vaḥ purā NsP_48.91d
guruvāre trayodaśyām NsP_67.10a
guruveśmani śikṣitam NsP_41.38b
guruśuśrūṣaṇaṃ caiva NsP_57.25a
guruśuśrūṣaṇaṃ tathā NsP_58.6d
guruśuśrūṣaṇaṃ tīrthaṃ NsP_67.3a
guruśuśrūṣaṇe ratāḥ NsP_57.3b
guruśuśrūṣaṇodyataḥ NsP_7.16b
guruś cātīva naipuṇyaṃ NsP_42.8a
guruṃ cānyaṃ na vidmahe NsP_43.16d
guruṃ purāṇaṃ puruṣottamaṃ prabhum NsP_10.10b
guruṃ śiṣyā dviṣanti ca NsP_54.24b
gurūktaya ivāmbudheḥ NsP_43.38b
gurūṇāṃ vaśagaḥ sadā NsP_64.10b
guror dattavaraḥ samyak NsP_58.39c
guroḥ kule na bhikṣeta NsP_58.23c
guroḥ kṛte pañcajanaṃ nihatya NsP_53.54c
guroḥ priyahitaṃ kāryaṃ NsP_58.17c
gulmaveṇulatākīrṇaṃ NsP_7.47a
guhas tu rāmabhakto 'sau NsP_48.90c
guhānivāsinī siddhā NsP_50.139c
guhāsu ca śilāsu ca NsP_50.127d
guhāsthāś ca giristhāś ca NsP_50.64c
guhena nṛpanandanaḥ NsP_48.134d
guhopanītanāvā tu NsP_48.93c
guhyakā bhujagā yakṣā NsP_47.12a
guhyakṣetrāṇi vai hareḥ NsP_65.1b
guhyanāmāni me 'dhunā NsP_65.6b
guhyānāṃ paramaṃ guhyam NsP_17.26a
gūḍhaṃ saṃsāramocanam NsP_64.8b
gūḍhā tiṣṭhati yā vibho NsP_63.107b
gṛdhrarājaḥ svam āśramam NsP_49.32d
gṛhadharmapasiddhaye NsP_57.23d
gṛhasthasya tathaiva ca NsP_60.17*1d
gṛhasthaḥ putrapautrādīn NsP_59.2a
gṛhasthena hitaiṣiṇā NsP_58.111b
gṛhasthe nirgate patau NsP_13.32d
gṛhaṃ kṛtaṃ te praviśeha rājan NsP_46.9d
gṛhaṃ praviśya taddvāraṃ NsP_28.13a
gṛhaṃ variṣṭhaṃ praviveśa rājā NsP_46.11b
gṛhaṃ variṣṭhaṃ bahubhūmikaṃ punaḥ NsP_46.9a
gṛhāṇi citrāṇi ca toraṇāni NsP_46.8b
gṛhāṇi vicared yatiḥ NsP_60.12d
gṛhāṇi vividhāni ca NsP_46.21b
gṛhāṇemāni ratnāni NsP_43.46c
gṛhālaṃkaraṇaṃ kurvanty NsP_48.33a
gṛhītaparaśus tadā NsP_46.30b
gṛhītavedādhyayanaḥ NsP_58.39a
gṛhītaṃ mama sarvasvaṃ NsP_33.31c
gṛhītā kiṃ svayaṃ yātā NsP_63.61cda
gṛhītvā cākṣamālāṃ me NsP_33.30c
gṛhītvā tu kare putraṃ NsP_41.36a
gṛhītvā dehi sauvarṇaṃ NsP_49.72a
gṛhītvā draṣṭum āyayau NsP_43.39b
gṛhītvā paraśuṃ yayau NsP_46.33b
gṛhītvā pārijātaṃ tu NsP_53.61c
gṛhītvā brāhmaṇastriyaḥ NsP_33.66d
gṛhītvā bhūṣaṇaṃ drutam NsP_49.109d
gṛhītvā sthāpayām_asa NsP_43.69c
gṛhītvotthāya bhaktitaḥ NsP_45.35b
gṛhe tava narādhipa NsP_47.60d
gṛhe yatra pativratā NsP_13.26d
gṛheṣu divyeṣu viśantu śīghram NsP_46.10b
gṛhṇīyād dakṣiṇe haste NsP_60.7c
gṛhyatāṃ gṛhyatām ayam NsP_44.25b
gṛhyoktena vidhānena NsP_35.16a
gokulaṃ kṛṣṇahīnaṃ tu NsP_63.113e
gokulaṃ rakṣatā tena NsP_53.40c
gokule bālakāle tu NsP_53.37a
godāvarī mahāpuṇyā NsP_66.5c
godāvaryāḥ samīpe tu NsP_49.28c
godohamātram atithiṃ NsP_58.94a
gomatīm atha gaṇḍakīm NsP_64.19d
gomayena mṛdā toyair NsP_33.14a
gorakṣākṛṣivāṇijyaṃ NsP_58.6a
govardhanaś ca kṛṣṇena NsP_53.40a
govindaṃ gopatiṃ devaṃ NsP_7.37c
govindaṃ trijagadvandyaṃ NsP_41.39c
govindaṃ nāma sāyake NsP_65.11d
govindaṃ puṇḍarīkākṣam NsP_7.64a
govindaṃ purataḥ stuvan NsP_10.32d
govindāya namo namaḥ NsP_47.16d
govindo gopatir goptā NsP_40.41a
govindo gopavallabhaḥ NsP_40.42d
govṛṣasya pradānena NsP_30.37c
goṣu prītiṃ prakurvate NsP_54.29d
goṣpadavan mayottīrṇaḥ NsP_51.39c
gaurī kamalagarbhābhā NsP_6.27a
granthibhir vā tribhir yuktaṃ NsP_60.7a
grasitvā sa jaganmayaḥ NsP_43.52b
grastvā viṣṇus tataḥ śete NsP_39.3c
grahapīḍāsu cātmanaḥ NsP_34.53b
grahāṇāṃ māsikaṃ kāryaṃ NsP_58.12a
grahāḥ sūryādidūṣaṇāḥ NsP_58.84b
grahītuṃ divyapuṣpāṇi NsP_63.70a
grāme gṛhe vā purabāhyadeśe NsP_35.25a
grāme yatra purādhipaḥ NsP_34.49b
grāme yasmin pravartate NsP_34.47b
grāhā bhūribhiyātyajan NsP_43.35b
grīṣme pañcāgnimadhyastho NsP_25.27a
ghaṇṭānādavinādinīm NsP_52.86d
ghanacchavibhir udbhaṭaiḥ NsP_44.5b
gharme pañcāgnimadhyastho NsP_59.7a
ghātayanti divāniśam NsP_47.9d
ghātayām_asa rāghavaḥ NsP_52.76d
ghātayitvā tu tām evaṃ NsP_47.85a
ghātiteṣv atha rakṣassu NsP_52.77a
ghūko bhānuprabhām iva NsP_42.17b
ghṛtasnānena yat puṇyaṃ NsP_33.3e
ghṛtena vātha tailena NsP_34.27a
ghṛtena snapanaṃ yas tu NsP_34.9a
ghorasaṃsāramocanam NsP_64.55d
ghore kaliyuge prāpte NsP_54.11c
ghore kaliyuge prāpte NsP_54.20a
ghore kaliyuge prāpte NsP_54.26c
ghore kaliyuge prāpte NsP_54.55a
ghore kaliyuge prāpte NsP_54.56a
cakarta viśikhais tīkṣṇaiḥ NsP_52.62a
cakarṣa nāgarājaṃ ca NsP_38.23a
cakāra cāturyanidhiḥ sakāmaḥ NsP_63.39d
cakāra durnayaṃ devā NsP_63.104a
cakāra devadeveśāṃ NsP_52.93c
cakāra meghe tadvarṇe NsP_24.27a
cakāra sarvāṃ medhāvī NsP_7.15c
cakratirthe naraḥ snātvā NsP_66.22c
cakratīrthe sudarśanam NsP_65.20b
cakranadyāsṛteṣv api NsP_64.28b
cakravartitvam āptavān NsP_46.4d
cakravartī sa pārthivaḥ NsP_46.38b
cakrāṅkitaśilātalam NsP_64.24d
cakrī dhṛtvā kareṇa tam NsP_31.85d
cakrur udyogam uttamam NsP_38.14b
cakruḥ piṇḍadvayaṃ śubham NsP_47.37b
cakre 'py anaṅgatvam upāgatena NsP_63.29b
cakre vigatakalmaṣaḥ NsP_64.34b
cakre samāt prajīvī ca NsP_28.16a
cakre snānaṃ yathāvidhi NsP_14.2d
cakre sparśaṃ na rākṣasaḥ NsP_49.88d
cakṣurbhyām atha māṃ dṛṣṭvā NsP_43.42a
cakṣuṣaikena paśyanti NsP_49.16a
cacāla sakalā mahī NsP_45.10b
caṇḍālāder api dvijāḥ NsP_54.31b
catasro 'riṣṭanemine NsP_5.41b
catasro vidyutaḥ smṛtāḥ NsP_5.62b
caturaṅgabalānvitam NsP_46.5d
caturaṅgulamātraṃ tu NsP_35.11a
caturaś ca yadṛcchayā NsP_49.109b
caturasraṃ catuṣkoṇaṃ NsP_35.10a
caturasraṃ sūtramārge NsP_56.6a
caturasrāṃ suvistarām NsP_35.10d
caturāśītim ucchritaḥ NsP_30.19d
caturṇām iha kevalam NsP_64.5b
caturtham āśramaṃ gacchet NsP_60.2c
caturthaṃ paramaṃ padam NsP_16.25b
caturthāt parijātaś ca NsP_38.27e
caturthīdivase rājā NsP_25.2a
caturthena tu lakṣeṇa NsP_17.20a
caturthe māsi yatnataḥ NsP_13.13b
caturthyām arcayej japet NsP_25.16b
caturthyārghyaḥ pradātavyaḥ NsP_62.10c
caturthyāṃ tu caturdaśyāṃ NsP_67.6a
caturdantaṃ caturbhujam NsP_25.6d
caturdaśaguṇo hy eṣa NsP_2.22a
caturdaśabhir etais tu NsP_23.38a
caturdaśasahasraṃ tu NsP_49.56c
caturdaśasahasrāṇi NsP_49.52a
caturdaśyā stutiṃ kṛtvā NsP_62.13a
caturdvāraṃ caturdikṣu NsP_56.20c
caturdhā jagatīpate NsP_47.40d
caturdhāṃśena sattama NsP_47.32b
caturbhir adhyayanaṃ kāryaṃ NsP_56.29c
caturbhir ājyāhutibhir NsP_56.37a
caturbhir pālanaṃ tathā NsP_56.29d
caturbhis tu caturdikṣu NsP_56.30a
caturbhis toraṇair yutam NsP_56.20d
caturbhiḥ koṭibhiḥ sthitaḥ NsP_31.115d
caturbhujaṃ nīrajavarṇam īśvaraṃ NsP_53.13c
caturbhujāya śuddhāya NsP_8.38a
caturmūrte jagatpate NsP_11.16b
caturyugaṃ dvādaśabhis NsP_2.11c
caturyugānāṃ saṃkhyā ca NsP_2.18a
caturvaktrāya te namaḥ NsP_25.31d
caturvargo na dūrataḥ NsP_31.63d
caturvarṇāś ca rājendra NsP_61.20a
caturvidhāni bhūtāni hy NsP_4.7a
caturviṃśatikaṃ tathā NsP_5.22d
catuḥkāle 'pi cāśnīyāt NsP_59.6a
catuḥkoṇaṃ samantataḥ NsP_56.6b
catvāraś cāpi cāśramāḥ NsP_61.20b
catvāri atidānāni NsP_30.43a
catvāri trīṇi dve caikaṃ NsP_2.12a
catvāriṃśac ca pañca ca NsP_5.33d
candanena sugandhinā NsP_51.18d
candanaiś copalepayet NsP_56.23d
candrabhāgā carmaṇvatī NsP_66.2d
candrasūryagrahe tathā NsP_34.54b
candrasūryādayo grahāḥ NsP_24.42b
candrahāsam asiṃ mahat NsP_49.95d
candrahāsasya vīryeṇa NsP_49.97c
candrahāsāsim adbhutam NsP_44.8d
candrārkanayanaṃ mahat NsP_39.12d
carantau tapa uttamam NsP_6.23b
caran vipra na lajjase NsP_13.41d
carācaraguruṃ harim NsP_11.1b
carācaraṃ jagat sarvaṃ NsP_16.12c
carāṇām acarāś ca ye NsP_2.5b
caritaṃ citram atyarthaṃ NsP_33.52c
caritaṃ tasya dhīmataḥ NsP_11.64b
caritaṃ tasya dhīmataḥ NsP_32.2b
caritaṃ tasya me śṛṇu NsP_24.2d
caritaṃ śāṃtanor nṛṇām NsP_28.2d
caritārthā babhūva sā NsP_63.111d
caret pṛthivyāṃ gurusevane rataḥ NsP_58.38b
caret svādhyāyasiddhaye NsP_58.21b
calatīyaṃ mahī sarvā NsP_45.16a
cāṇḍālo 'pi yadṛcchayā NsP_64.45d
cāturvarṇyaṃ tathā sṛṣṭvā NsP_2.24c
cāpaṃ caiva tu vaiṣṇavam NsP_49.27d
cāmaravyajanādibhiḥ NsP_64.108d
cāmarasya ca yad bhavet NsP_33.8b
cāraṇācarite pathi NsP_51.1d
cārān saṃpreṣayiṣyāmi NsP_50.31c
cārujaṅghāya divyāya NsP_47.21a
cārudantāya śārṅgiṇe NsP_47.20d
cārupṛṣṭhaṃ mahābāhuṃ NsP_11.28c
cārubāhuṃ sutāmrauṣṭhaṃ NsP_11.31a
cārubhūṣaṇabhūṣitam NsP_11.28d
cāruroha tathā ratham NsP_48.66b
cārais tadanujasya ca NsP_52.34b
cālayann āha taṃ punaḥ NsP_44.9b
ciccheda tilaśas tadā NsP_37.31d
ciccheda śarajālāni NsP_47.122c
cittaṃ me nirmalaṃ bhadre NsP_12.34a
citte viṣṇuṃ nidhāya vai NsP_17.4d
citrakūṭavanoddeśe NsP_49.3a
citrakūṭaṃ mahān agam NsP_48.143d
citrakūṭaṃ śanair yayau NsP_48.96d
citrakūṭe narādhipam NsP_65.9d
citrakūṭe madaṅke tu NsP_51.56a
citrakūṭe sa rāghavaḥ NsP_49.16d
citrasenāvidhānataḥ NsP_63.65d
citrasenāsamāgamam NsP_63.110d
citrasenāṃ manoramām NsP_63.62b
citrasenāṃ vigṛhya ca NsP_63.109b
citraṃ taccakṣur ity api NsP_58.87d
citraṃ suraiśvaryagatādaro 'pi NsP_63.39b
cidātmakaṃ jñānavatāṃ parāṃ gatim NsP_53.12b
cintakāḥ sarvadā janāḥ NsP_54.42b
cintayati ca dharmātmā NsP_33.19a
cintayan madhusūdanam NsP_10.48d
cintayan manasā tasyāḥ NsP_13.31c
cintayan sa sudurmatiḥ NsP_42.27d
cintayām_asa pārthiva NsP_37.18b
cintayām_asa matimān NsP_24.29c
cintayām_asa vai kṣaṇam NsP_47.99b
cintayām_asa vai prabhuḥ NsP_3.20d
cintayām_asa so 'rbhakaḥ NsP_31.44b
cintā jātā mahīpāla NsP_41.9a
ciraprārthitadarśanam NsP_10.31b
ciraprārthitadarśanaḥ NsP_64.111b
cirabhramapariśrāntas NsP_11.43a
ciraṃ rāmaḥ pratāpavān NsP_52.124f
cirāyuṣyaṃ hṛṣīkeśa NsP_10.45c
cirāyus tvaṃ ca labdhavān NsP_10.46b
cīrakṛṣṇājinadharau NsP_6.23a
cīravalkaladhāriṇau NsP_50.2b
cīravāsā jaṭadhārī NsP_64.93a
cukrodha bharatas tadā NsP_48.111b
cūḍākarma ca dharmavit NsP_13.14b
cūḍāmaṇim anuttamam NsP_51.55b
cetasā vibhramaṃ gataḥ NsP_12.31d
caitanyaṃ mānave kutaḥ NsP_33.49d
cotpanno brāhmaṇaḥ smṛtaḥ NsP_57.18b
coditas tvaṃ sṛjasveti NsP_37.10a
caurakṣudrādhayas tathā NsP_17.24b
cauryārthaṃ paradūto 'yam NsP_33.70a
chatracāmaratoraṇaiḥ NsP_56.44b
chatracchannadigantam antakapurīṃ putrair vṛto yāsyasi NsP_52.30d
chatravat pratipaśyeta NsP_31.109c
chatropānahadātā ca NsP_30.38c
chatropānaham abhyaṅgaṃ NsP_58.27a
chadmanā preritā satī NsP_49.87b
chandaś ca daivī gāyatrī NsP_17.5c
channarūpiṇam avyayam NsP_7.66b
chalito duṣṭayānayā NsP_63.88b
chittvā tanmastakaṃ punaḥ NsP_52.56b
chittvā vakreṇa nāsikām NsP_52.60d
chittvā svais tīkṣṇasāyakaiḥ NsP_52.84b
chittvainaṃ kṛtino yānti NsP_15.10a
chitvā ca viṣṇoḥ padam eti mānavaḥ NsP_13.63d
chindhy asyā nāsikām iti NsP_49.44a
chinnanāsā tataḥ sā tu NsP_49.48a
chinnanāsāṃ ca tāṃ dṛṣṭvā NsP_49.59c
chinne bāhuvane tasya NsP_46.37e
chucir naro yaḥ susamāhitātmā NsP_28.41b
chrutiviratā hy avadan sametya bālāḥ NsP_43.2b
jagatas tvaṃ carācara NsP_11.24d
jagataḥ pālanārthāya NsP_47.144a
jagataḥ prabhavātmakam NsP_3.13d
jagatāṃ sṛṣṭisaṃhāra- NsP_64.85a
jagati janiṃ harate namo 'grajāya NsP_9.8d
jagato mūlahetavaḥ NsP_3.28b
jagattrayaṃ kramya dadau puraṃdare NsP_53.21c
jagatpatiṃ kāraṇam acyutaṃ prabhum NsP_11.50b
jagatpatiṃ kṣīrasamudramandiraṃ NsP_10.9a
jagat samastaṃ paripātum icchan NsP_1.67b
jagatsṛṣṭau pravartate NsP_1.65d
jagatsraṣṭā jalopari NsP_57.13b
jagatsraṣṭre mahātmane NsP_25.31b
jagadādir anādyantaḥ NsP_64.70a
jagadādhāram acyutam NsP_61.5d
jagad āsīc carācaram NsP_47.10b
jagad etac carācaram NsP_1.18d
jagad etac carācaram NsP_4.5d
jagaddhitāya sa punar NsP_37.22c
jagadyonim ayonijam NsP_7.69b
jagāda purataḥ sthitvā NsP_63.93a
jagāda bhūyo na ca kiṃcid eva NsP_63.43c
jagāda madhurākṣaram NsP_63.74abb
jagāda yogī niśśaṅkaṃ NsP_42.10c
jagāda vacanaṃ dṛṣṭvā NsP_33.23c
jagāda vākyaṃ sa ca kaṇṭhakubjo NsP_63.49a
jagāda vākyaṃ sa vihasya vīraḥ NsP_63.28d
jagādedaṃ vaco mahat NsP_63.59d
jagāma khe dakṣiṇadiṅmukho 'sau NsP_49.121c
jagāma garuḍārūḍhaḥ NsP_64.119c
jagāma gehaṃ khalarājasevī NsP_41.64b
jagāma gautamaṃ prati NsP_47.98d
jagāma ca guhāśramam NsP_48.90b
jagāma tad viṣṇupadaṃ hi rājā NsP_25.72d
jagāma tridivaṃ kṣipraṃ NsP_28.34a
jagāma tridivaṃ bhūpa NsP_63.98c
jagāma tridivaṃ śīghraṃ NsP_63.67c
jagāma daṇḍakāraṇyaṃ NsP_49.17a
jagāma nijaveśmani NsP_63.113b
jagāma mahatīṃ tṛptiṃ NsP_64.110c
jagāma mithilāṃ prati NsP_47.100d
jagāma yatra sā sītā NsP_49.70c
jagāma yāmyāṃ sa tu rāmadevaḥ NsP_49.137d
jagāma rāmam anveṣṭuṃ NsP_49.81a
jagāma śīghraṃ sa hi nākanāthaḥ NsP_63.38a
jagāma siddhāśramam evam ātmanaḥ NsP_47.159d
jagāma sumahātejāḥ NsP_64.37c
jagāmādarśanaṃ sadyaḥ NsP_55.19c
jagāmānyatra rāghavaḥ NsP_49.136d
jagāmāśu vicārayan NsP_63.57d
jaguś ca siddhagandharvāḥ NsP_64.118c
jagmatus tasya bhartsanāt NsP_13.23b
jagmatuḥ svecchayā divam NsP_53.67b
jagmuś ca brahmasadanaṃ NsP_63.100c
jagrāha ca mahad dhanam NsP_53.60d
jaghāna tena duṣṭātmā NsP_49.96a
jaghāna bhṛtyai jagatāṃ sanātanaṃ NsP_53.23c
jaghāna yas tīkṣṇanakhair diteḥ sutaṃ NsP_53.20c
jaghāna yudhi rāvaṇam NsP_52.108d
jaghāna rāmo 'tha raṇe NsP_52.71c
jaghāna vairiṇaṃ krūraṃ NsP_52.106c
jaghānāṣṭapadenaiva NsP_53.59c
jajñāte sa yamaś caiva NsP_12.7c
jajñire kaśyapāt tathā NsP_5.54d
jajñe putrān akalmaṣān NsP_5.31b
jajñe sā kaśyapaṃ munim NsP_5.29d
jajvāla daityarāṭ tapta- NsP_42.16a
jaṭākalāpacīrāṇi NsP_59.3a
jaṭākalāpaṃ śirasā ca bibhrat NsP_48.167a
jaṭāmaṇḍalabhūṣaṇaḥ NsP_64.41d
jaṭāyuvākyād rājendra NsP_50.92a
jaṭāyuṣaṃ vīkṣya ca ghātitaṃ nṛpaḥ NsP_49.118d
jaṭāyuṣā tu sā dṛṣṭvā NsP_50.90c
jaṭāyus tatra cāgataḥ NsP_49.92d
jaṭāyus tatra vīryavān NsP_49.93d
jaṭāyus tasya vakṣasi NsP_49.94b
jaṭāyus tu mṛtas tava NsP_50.155d
jaṭāyuṃ dharmacāriṇam NsP_49.96b
jaṭāyuṃ pātya bhūtale NsP_49.103d
jaṭāyuṃ prāha maithilī NsP_49.99d
jaṭāyuḥ kṣīṇacetanaḥ NsP_49.96d
jaṭāyo rāvaṇasya ca NsP_49.110d
jaṭilā bhasmadhūrdharāḥ NsP_54.34d
jaṭharagatair anubhūyate suduḥkham NsP_43.5b
jaḍa iva vicacāra bāhyakṛtye NsP_43.1c
janakaś ca yathārhataḥ NsP_47.102b
janakasya niveśanam NsP_47.101b
janakaṃ mithileśvaram NsP_48.79d
janakaḥ prītamānasaḥ NsP_47.111d
janakaḥ saṃnivṛttavān NsP_47.136d
janakaḥ svagṛhaṃ śubham NsP_47.127d
janakena mahātmanā NsP_47.105d
janako 'pi ca taṃ dṛṣṭvā NsP_47.109a
janako 'py asya satkāraṃ NsP_47.130a
jananīcaraṇāmbujau NsP_31.38b
janayitri sunīte me NsP_31.30a
janalokaḥ sthito vipra NsP_31.115a
janavṛttavidāṃ loke NsP_50.50a
janasaṃsṛtināśinīm NsP_42.16d
janas tapas tathā satyam NsP_31.107a
janasthānam upāgataḥ NsP_49.69d
janasthānam upāgatāḥ NsP_49.53d
janasthānasamīpe tu NsP_49.61a
janasthāne nivasato NsP_50.13a
janasyānugrahārthāya NsP_8.20c
janā daśarathaś ca ha NsP_47.154d
janānām abhavat tadā NsP_44.37d
janānām upapādayan NsP_48.1d
janān nivartya rāmo 'sau NsP_48.90a
janān vīkṣya sa pṛṣṭhataḥ NsP_48.87b
janārdana jagaddhāma NsP_54.58a
janārdanaṃ janmajarārtināśanaṃ NsP_11.50c
janārdanaṃ bhūtapatiṃ namāmi tam NsP_53.15d
janāḥ kuruta sarvatra NsP_48.9a
janāḥ krodhavivarjitāḥ NsP_30.29d
janāḥ sarve ca yoṣitaḥ NsP_48.103b
janāḥ sarve nirākulāḥ NsP_47.80d
janeśa viditaṃ tava NsP_33.60b
janaiḥ samastair yadubhiḥ susaṃvṛtau NsP_53.53b
janmakoṭiśatair api NsP_16.15d
janmajanmāntarārūḍha- NsP_64.102c
janmaprāpto na saṃśayaḥ NsP_47.144b
janmamṛtyuvivarjitaḥ NsP_11.59d
janmasaṃsārabandhanāt NsP_17.2d
janmādikṛtasaṃskārau NsP_47.43a
janmāni vividhāni me NsP_43.72b
janmāntarasahasreṣu NsP_11.53a
janmāntarasahasreṣu NsP_64.95a
japato rāma rāmeti NsP_51.40a
japato vāyubhakṣasya NsP_25.29a
japa tvam ātmaśuddhaye NsP_63.117d
japadhyānetihāsais tu NsP_60.16c
japan nārāyaṇaṃ smaret NsP_17.9d
japann āsīta vāgyataḥ NsP_13.21d
japan puruṣasūktaṃ tu NsP_56.32c
japan madhuvane tapaḥ NsP_31.72b
japan vedam atandritaḥ NsP_13.19b
japan vai dvādaśākṣaram NsP_8.11d
japan śuddhaṃ namann api NsP_10.49b
japan sadā mantram apāstadoṣaṃ NsP_14.11c
japa putra mahābuddhe NsP_17.35c
japayajñam atandritaḥ NsP_58.85b
japayajñaṃ tataḥ kuryād NsP_58.78a
japayajñaḥ sa vācikaḥ NsP_58.80d
japasnānaparāyaṇaḥ NsP_14.3d
japaṃ kuryād dvijottamaḥ NsP_17.22d
japaḥ kriyā tapo dānaṃ NsP_63.114a
japaḥ svādhyāya eva ca NsP_64.91b
japet pāpaviśuddhaye NsP_17.13b
japet sahasraṃ niyutaṃ NsP_17.14c
japed aṣṭākṣaraṃ mantraṃ NsP_17.4c
japed ahar ahaḥ snātvā NsP_58.85c
jape dāne ca home ca NsP_17.13c
japena devatā nityaṃ NsP_58.83a
japena ravimaṇḍale NsP_62.16b
japen nārāyaṇaṃ mantram NsP_17.25a
japen nārāyaṇaṃ mantraṃ NsP_17.14a
japaiḥ stotraiś ca vaiṣṇavaiḥ NsP_25.67d
japtvā dhyāyet paraṃ padam NsP_60.11d
japtvā siddhiṃ na ko gataḥ NsP_31.68d
japtvainaṃ munayaḥ siddhiṃ NsP_24.41c
jamadagnis tu taṃ dṛṣṭvā NsP_46.5c
jamadagniḥ samantataḥ NsP_46.25b
jamadagneḥ suto 'bhavat NsP_46.2d
jamadagnyāśramaṃ yayau NsP_46.5b
jambudvīpam idaṃ śubham NsP_30.14b
jambunāmnā ca vikhyātaṃ NsP_30.14a
jaya kāmada kākutstha NsP_11.10c
jaya kāmada bhaktānāṃ NsP_11.14c
jaya kāla jayeśāna NsP_11.7c
jaya kuṅkumaraktābha NsP_11.11c
jaya kṛṣṇa jayācintya NsP_11.6a
jaya govinda gopate NsP_10.21d
jaya candanaliptāṅga NsP_11.12a
jaya janmajarāpaha NsP_11.9d
jaya jaya caturbhuja jayadeva NsP_10.27a
jaya jaya devadeva NsP_10.21a
jaya jaya padmanābha NsP_10.22a
jaya dakṣa namo 'stu te NsP_11.9b
jaya dāmodarācyuta NsP_10.22d
jaya devakinandana NsP_11.12d
jaya deva jagannātha NsP_11.12c
jaya deva jayājeya NsP_11.7a
jaya daityabhayāvaha NsP_10.27b
jaya dharmapravarttaka NsP_10.24b
jayadhvaja iti khyāto NsP_33.53c
jayadhvaja iti khyāto NsP_33.73c
jaya nāradasiddhida NsP_10.26b
jaya nityam adhokṣaja NsP_10.28b
jaya paṅkajalocana NsP_11.11d
jaya padmapalāśākṣa NsP_10.21c
jaya padma hṛṣīkeśa NsP_10.22c
jaya padmeśvarānanta NsP_10.23a
jaya pāpaharānanta NsP_11.9c
jaya puṇyavatāṃ geha NsP_10.26c
jaya bhadra namo 'stu te NsP_11.10b
jaya bhadrātibhadreśa NsP_11.10a
jaya bhūtapate nātha NsP_11.8c
jaya bhūdhara bhūmipa NsP_10.24b
jaya bhūdharasūkara NsP_10.23d
jaya mādhava keśava NsP_10.21b
jaya mānada mādhava NsP_11.10d
jaya yajñapate nātha NsP_11.8a
jaya yajñeśa vārāha NsP_10.24a
jaya yogapravarttaka NsP_10.24d
jaya yogapravarttaka NsP_10.24a
jaya yogeśa yogajña NsP_10.24c
jaya rāma namo 'stu te NsP_11.12b
jaya rāmeti kīrtanam NsP_43.25b
jaya lokaguro jaya NsP_10.23b
jaya vandita saddvija NsP_10.26a
jaya vandya namo 'stu te NsP_11.13f
jayavāhanadohanāt NsP_30.43d
jaya viśva jayāvyakta NsP_11.6c
jaya viśvapate nātha NsP_11.9a
jaya viśvapate vibho NsP_11.8b
jaya viṣṇo jayāvyaya NsP_11.6b
jaya viṣṇo namo 'stu te NsP_11.6d
jaya viṣṇo mahādeva NsP_10.28a
jaya vaikuṇṭha vāmana NsP_10.22b
jaya vaidikabhājana NsP_10.26d
jaya śaṅkhagadāpāṇe NsP_10.23c
jaya śarmada śāśvata NsP_11.14b
jaya śaṃkara deveśa NsP_11.11a
jaya śaṃkara śāśvata NsP_10.27d
jaya śaṃbho namo 'stu te NsP_11.13b
jaya śrīśa namo 'stu te NsP_11.11b
jaya satya jayākṣara NsP_11.7b
jaya sarvaguro jñeya NsP_11.13a
jaya sarvajña sarvātman NsP_10.27c
jaya sarvada sarveśa NsP_11.14a
jaya sarva namo 'stu te NsP_11.7d
jaya sarvapate vibho NsP_11.8d
jaya sundara padmābha NsP_11.13c
jaya sundarasarvāṅga NsP_11.13e
jaya sundarivallabha NsP_11.13d
jayopāyaṃ hi no brūhi NsP_38.6c
jaradbhiḥ parirakṣitam NsP_48.30d
jarāyuṇā viṭkṛmimūtragehe NsP_43.6b
jarāyuś ca mahīdharāḥ NsP_1.63d
jarāṃ mṛtyuṃ vijityāśu NsP_7.35c
jalatīraṃ samāsādya NsP_58.71c
jaladhārāṃ rorodha ha NsP_45.36b
jalapūtaṃ ca dhārayet NsP_60.7b
jalapraveśe cānandaṃ NsP_30.30a
jalabudbudavat sthitam NsP_1.61b
jalayuktāṃśukena vai NsP_60.10b
jalarāśau nicikṣipuḥ NsP_43.33b
jalaśāyipriyaṃ nītvā NsP_43.33a
jalaṃ bhittvā yathā padmaṃ NsP_8.27c
jalaṃ spṛṣṭvā viśudhyati NsP_58.58b
jalāktaiḥ śarkarānvitaiḥ NsP_56.4d
jale devaṃ namaskṛtya NsP_58.92c
jale matsyo mahādyutiḥ NsP_6.35f
jalpataś cāgrataḥ sthitau NsP_63.73b
jalpaty evaṃ munau tasmin NsP_63.93c
jalpann ity āturaṃ vākyaṃ NsP_33.26a
jahāra citrasenāṃ ca NsP_63.104c
jahāsa parameśvaraḥ NsP_44.35b
jahāsoccaiḥ prahṛṣṭavat NsP_41.40d
jahau svavadhakāriṇīm NsP_43.28b
jahnukanyām atītya vai NsP_48.97d
jahy adya duṣṭaṃ sagaṇaṃ tu nairṛtam NsP_49.123d
jāgrad rātrau vane sthitaḥ NsP_28.20b
jātakarma tadā cakre NsP_13.11c
jātakarmādikaṃ prāpya NsP_47.41c
jātakarmādikāḥ sarvāḥ NsP_45.8c
jātakrodho bhayānakaḥ NsP_41.62d
jātarūpamayaḥ śrīmān NsP_6.14a
jātas tatpatniṣu triṣu NsP_47.40b
jātas tasya mahātmanaḥ NsP_41.4b
jātaḥ kṛtārtho 'maravṛndanāthaḥ NsP_63.40a
jātaḥ sa munisattamaḥ NsP_6.35d
jātāyodhyādhikā svargāt NsP_24.16c
jātāv utkarṣam āyāti NsP_58.114a
jātās tac ca na śobhanam NsP_41.5b
jātāḥ kāmādayaḥ sutāḥ NsP_5.25b
jātāḥ paramadhārmikāḥ NsP_4.6d
jātikāṣṭhamayaiḥ stambhais NsP_56.7c
jātismaratvāj jānāmi NsP_33.62a
jātismaryāṃ cakrakuṇḍe NsP_64.28a
jāto garbhas tadaiva hi NsP_41.28d
jāto jātismaro bhavet NsP_25.20d
jāto 'tīva varānane NsP_41.26b
jāto daśarathātmajaḥ NsP_47.114b
jāto 'haṃ puṇyayogād dhi NsP_33.73a
jāto 'haṃ vedavit purā NsP_25.40d
jānāmi rāmaṃ sītāṃ ca NsP_50.143c
jānāmi lakṣaṇaṃ sarvaṃ NsP_50.117a
jānāmy asurasūdanāḥ NsP_40.56cdb
jāpinaṃ nopasarpanti NsP_17.24a
jāpinaṃ nopasarpanti NsP_58.84c
jāmadagnyaṃ purā yena NsP_46.1c
jāmadagnyāya rāmāya NsP_8.38c
jāmātaraṃ raṇe rakṣan NsP_47.124a
jāmbavat preritas tadā NsP_52.73d
jāmbavān atitejasvī NsP_50.74c
jāmbavāṃś ca hanūmāṃś ca NsP_50.83c
jāmbūnadamayī śubhā NsP_6.17b
jāyante punar eva hi NsP_5.63d
jāhnavīsalile sthitvā NsP_55.2c
jāhnavīṃ tena tāritaḥ NsP_48.137d
jitavān paralokāṃś ca NsP_24.22a
jitavān mṛtyum ātmanaḥ NsP_10.5b
jitavān sarvabhūpālān NsP_24.17c
jitasenaṃ mahāvīraṃ NsP_47.127a
jitendriyo jitakrodhaḥ NsP_64.10c
jitvā raṇe 'surān devāḥ NsP_38.43a
jitvendraṃ daivataiḥ saha NsP_53.61b
jitvaivam ātmano mṛtyuṃ NsP_10.1a
jiṣṇur jetā mahāvīraḥ NsP_40.48a
jihmaṃ nirīkṣya ca prāha NsP_41.63a
jihvāgreṇa sarasvatīm NsP_24.23b
jihvā me śatadhā yāti NsP_31.37c
jihvopasthodaraṃ giraḥ NsP_58.36b
jīrṇā gaur iva majjati NsP_16.14d
juṣṭāṃ malayajātena NsP_51.18c
juṣṭvedaṃ tīrtham uttamam NsP_33.17d
juhuyāc ca tilānvitam NsP_35.19b
juhuyāj jātakarmādi NsP_56.36c
juhuyāt pūrvam eva tu NsP_35.16d
juhuyād ekacittena NsP_35.17c
jetum icchāmi sāṃpratam NsP_7.31b
jñātīn āsādya vīryavān NsP_51.47b
jñātīnāṃ ca tathā prītyai NsP_50.112c
jñātīṃś caiva pariṣvajya NsP_51.3c
jñāto 'sy adya mayā vibho NsP_47.151d
jñātvā tatkāraṇaṃ tataḥ NsP_28.7d
jñātvā te rāghavaṃ kruddhāḥ NsP_49.51c
jñātvātrāgaccha putraka NsP_50.86b
jñātvā dṛṣṭvā ca yādavāḥ NsP_53.43b
jñātvā yas tv ātmanaḥ kālaṃ NsP_17.29c
jñātvā satyaṃ mama brūhi NsP_50.6c
jñātvā sarvāṅgagaṃ lakṣma NsP_50.115a
jñātvāsau jñātṛnāyakaḥ NsP_1.40b
jñānatattvaṃ sudurlabham NsP_64.78b
jñānato 'jñānato vāpi NsP_33.83c
jñānam eva paraṃ puṃsāṃ NsP_15.12c
jñānayogaṃ sudurlabham NsP_64.81d
jñānarāśiḥ prabhākaraḥ NsP_19.10d
jñānahīnaḥ paśuḥ pumān NsP_15.12f
jñānahīno 'bhavat kṣaṇāt NsP_37.9b
jñānaṃ kecit praśaṃsanti NsP_64.2a
jñānaṃ gadantaṃ bhagavāñ jagāda NsP_31.94b
jñānaṃ tīrthaṃ ca vai prabho NsP_63.114b
jñānaṃ narāṇām adhikaṃ hi loke NsP_15.13c
jñānaṃ niḥsaṃśayaṃ bhavet NsP_64.77d
jñānaṃ yad yogamārgataḥ NsP_8.9d
jñānāmṛtaṃ ca guhyaṃ ca NsP_16.11a
jñāninaḥ saṃyatendriyāḥ NsP_64.86d
jñānena paramāsinā NsP_15.11b
jñānena hīnāḥ paśubhiḥ samānāḥ NsP_15.13d
jñāyate sarahasyaṃ ca NsP_1.37a
jyāghoṣatalaghoṣābhyāṃ NsP_52.50c
jyāghoṣatalaghoṣeṇa NsP_37.28a
jyāghoṣatalaghoṣeṇa NsP_47.122a
jyāghoṣam akarot tadā NsP_47.118d
jyāghoṣam akarod vīro NsP_47.149a
jyāghoṣaṃ cakratus tadā NsP_37.29b
jyeṣṭho matimatāṃ varaḥ NsP_48.118b
jyeṣṭho me karunākaraḥ NsP_48.120d
jyotir utpadyate vāyos NsP_1.47a
jyotiścakrasya sattama NsP_31.105d
jyotiś cāpi vikurvāṇaṃ NsP_1.48a
jyotiṣṭomaphalaṃ prāpya NsP_68.7a
jyotiṣmatā vimānena NsP_34.28c
jyotiṣmat sarvakāraṇam NsP_1.38b
jyotiṣmān dyutimān śrīmān NsP_40.39a
jyotīrūpam anaupamyaṃ NsP_55.8c
jvalatpāvakalocana NsP_1.2b
jvalantaṃ tejasā viṣṇor NsP_43.35a
jvalitolkākarair niśi NsP_52.75b
jvālayitvā gṛhe dīpān NsP_48.34a
ṇākāram añjanābhaṃ tu NsP_17.7c
tac cakratīrtham abhavat NsP_66.22a
tac cakratīrtham iti vedavido vadanti NsP_66.43b
tac ca vakṣyāmi te divyaṃ NsP_16.4c
tac cārcyate śrīpatipādapadma NsP_43.12a
taccittas tadgataprāṇas NsP_64.120c
tac cittaṃ yat tvadarpitam NsP_11.52b
taccharīraṃ tu sāyakaiḥ NsP_52.95b
tacchāpabhīto manasā NsP_47.62c
tacchukrākṣim avedhayat NsP_45.37b
tac chṛṇuṣva nṛpātmaja NsP_34.32d
tac chṛṇvann āgato rāmo NsP_46.30a
taccheṣaṃ śaṃkaro 'grahīt NsP_38.25d
tac chrutvā tu tataḥ paurā NsP_48.61a
tac chrutvā nāradavaco NsP_43.21c
tac chrutvā vacanaṃ tasya NsP_41.17a
tac chrutvāsau muniḥ prāha NsP_7.22a
taj jagāma tataḥ śīghraṃ NsP_49.87c
taj jñānaṃ jagṛhe hariḥ NsP_37.21b
taḍāgakūpakartā ca NsP_30.32a
taḍāge vāpi rakṣayet NsP_56.26b
tata utthāpya viprais tu NsP_56.27a
tata utthāpya vegena NsP_49.95c
tataś ca vāmanaḥ kruddhaḥ NsP_45.36c
tataś cāpi mahān abhūt NsP_1.41b
tataś cārabdhavān yāgaṃ NsP_47.88a
tataś cintayatas tasya NsP_3.21a
tataś cirāt taṃ saṃbhāvya NsP_43.67a
tataś cireṇa prahlādaḥ NsP_43.66a
tataś cūḍāmaṇi prāpya NsP_51.42a
tatas tadbāṇachinnāṅgā NsP_52.47a
tatas tam āha bhagavān NsP_64.111c
tatas tasya na śaktiḥ syad NsP_28.26a
tatas tasya mahāpuryyām NsP_48.102c
tatas tasya varān dattvā NsP_53.45c
tatas taṃ duḥkhitaṃ prāha NsP_50.133a
tatas taṃ rāghavo dṛṣṭvā NsP_48.62a
tatas taṃ lomaharṣaṇam NsP_1.14d
tatas taṃ vānarā dagdhvā NsP_50.157a
tatas tāny arpitāny aṅgād NsP_49.102a
tatas tās trijatā prāha NsP_51.31a
tatas tāḥ prāśayām_asū NsP_47.39a
tatas tīrthodakaiḥ snātā NsP_38.34a
tatas tu jātaharṣās te NsP_47.154c
tatas tu jānakīṃ devīṃ NsP_52.120c
tatas tu tatra ye vṛddhās NsP_48.63a
tatas tu mitrāvaruṇau NsP_6.25c
tatas tu rāmaṃ gacchantam NsP_47.138c
tatas tu lakṣmaṇo gatvā NsP_52.82a
tatas tūrṇaṃ mayā tīre NsP_43.45a
tatas tūrṇaṃ samāgatya NsP_42.36a
tatas te kṣatriyāḥ kruddhā NsP_47.120c
tatas te tvarayā yuktā NsP_38.23e
tatas te pañca pāṇḍavāḥ NsP_33.17b
tatas te prārthayām_asur NsP_50.165a
tatas te śakale nṛpa NsP_44.34b
tatas te saṃhatiṃ vinā NsP_1.58b
tatas tv anviṣya rājendra NsP_25.46a
tatas tvaṃ mama śāpena NsP_63.95c
tatas tv ārādhayām_asa NsP_66.18c
tatas tv āvasathaṃ prāpya NsP_58.59c
tataḥ kadācit puruṣottamoktaṃ NsP_10.51a
tataḥ kadācid bhagavān NsP_64.105a
tataḥ kāko durātmavān NsP_49.3d
tataḥ kālena sā garbham NsP_45.7a
tataḥ kiṃ vaktavyaṃ tilakayati sṛṣṭārthapadavīm NsP_52.26d
tataḥ kṛtāśīḥ sa munir NsP_63.85c
tataḥ kṛśatarā devā NsP_45.3a
tataḥ kruddho jagannātho NsP_52.11c
tataḥ kruddho jagannātho NsP_52.94a
tataḥ kruddho daśagrīvo NsP_52.78a
tataḥ krodhena raktākṣo NsP_13.29a
tataḥ kva yāto duṣṭo 'sāv NsP_44.32c
tataḥ kṣitāv eva niviśya nāthaḥ NsP_43.65a
tataḥ kṣetraprabhāveṇa NsP_64.29a
tataḥ khādata mānuṣīm NsP_51.26b
tataḥ padmodbhavo rājan NsP_37.9a
tataḥ paraśurāmasya NsP_47.149c
tataḥ paraśurāmo 'bhūn NsP_46.35c
tataḥ paraṃ dvijaśreṣṭha NsP_31.118a
tataḥ purohitas tatra NsP_48.104c
tataḥ puṣpakam āruhya NsP_49.64c
tataḥ prakṣālayet pādau NsP_58.73c
tataḥ prabuddho rāmo 'sau NsP_49.5a
tataḥ prabuddhau saṃkruddhau NsP_37.23a
tataḥ prabhāte vimale NsP_46.16a
tataḥ prabhāte vimale NsP_48.96a
tataḥ prabhṛti kākānāṃ NsP_49.15c
tataḥ prabhṛti putrādau NsP_60.5a
tataḥ prayāti savitā NsP_58.55c
tataḥ prītāḥ surā nṛpa NsP_38.36d
tataḥ śacī tadā gūḍhaṃ NsP_63.109a
tataḥ śastrāṇi varṣanti NsP_44.19c
tataḥ śāntyudakena ca NsP_35.22b
tataḥ śiṣyahitārthāya NsP_58.60c
tataḥ śrīr utthitā tasmāt NsP_38.33a
tataḥ sa dakṣiṇāṃ dadyād NsP_56.40c
tataḥ sa devarājo 'pi NsP_63.82c
tataḥ sareṇa vivyādha NsP_49.74c
tataḥ sarve surāsurāḥ NsP_38.17b
tataḥ sa vismayākrānto NsP_33.47c
tataḥ saṃdhyām upāsīta NsP_58.106a
tataḥ saṃprerayām_asa NsP_63.72a
tataḥ sā kamalālayā NsP_38.35d
tataḥ siddhāśramaṃ rājan NsP_47.63c
tataḥ sītā suduḥkhārtā NsP_49.88a
tataḥ sauvarṇapātrasthaṃ NsP_47.36a
tataḥ stutyābhisaṃtuṣṭo NsP_45.5a
tataḥ strīrūpam akarod NsP_38.38a
tataḥ snānaṃ samāsādyā NsP_58.67c
tataḥ smitasudhāpūraiḥ NsP_43.76c
tataḥ sravatkṣatajaviṣaṇṇamūrtayo NsP_42.32a
tataḥ svādukaraṃ cānnaṃ NsP_58.104c
tatoūrdhvasrotasāṃ ṣaṣṭho NsP_3.25c
tato 'khilaṃ vanaṃ dṛṣṭvā NsP_49.20c
tato 'gastyāśramād rāmo NsP_49.28a
tato gṛhagataḥ punaḥ NsP_58.92d
tato jagāda bhūyaḥ sa NsP_63.80c
tato jagāma bhagavān NsP_38.39a
tato jaṭāyur abhyetya NsP_49.29a
tato jaṭāyuḥ svaṃ dehaṃ NsP_49.125a
tato jayam udīrayet NsP_1.1d
tato jīvasi duṣṭa tvam NsP_49.14a
tato 'tidudruvur daityā NsP_44.26c
tato dadarśa tatrasthān NsP_49.18c
tato daśarathasuto NsP_47.117a
tato daśaratho rājā NsP_48.3c
tato dūrataraṃ prāptāḥ NsP_33.33c
tato devagaṇas tuṣṭo NsP_47.95a
tato devagaṇāḥ sarve NsP_63.100a
tato daityo 'pi tāṃ tanvīṃ NsP_33.45c
tato drakṣyasi mādhavam NsP_25.51b
tato dvārāvatīṃ purīm NsP_53.61d
tato dhanaṃ durlabham eva paścād NsP_63.21c
tato 'dhastān mune cedaṃ NsP_31.112a
tato nalamukhair anyair NsP_52.17c
tato nārāyaṇaṃ devaṃ NsP_58.69c
tato nidrāṃ gataḥ svapne NsP_28.21c
tato nivṛttya tatpātram NsP_60.13c
tato niśācarī bhūpa NsP_63.67a
tato nv avātaraṃ tasmāt NsP_25.45a
tato bālaḥ samutpannas NsP_3.4c
tato bāhubalaprāptaṃ NsP_52.119c
tato 'bravīj janān sarvān NsP_47.141a
tato brahmā samāgatya NsP_52.114a
tato bhayena tāṃ prāhū NsP_51.27a
tato bhavati sattama NsP_23.39b
tato bhīmaḥ karāghātair NsP_33.39a
tato bhūtvā tv adhodṛṣṭir NsP_25.41a
tato bherīninādais tu NsP_56.27c
tato mathitum ārabdhaṃ NsP_38.18c
tato mantram udīrayat NsP_7.54b
tato mantrī suduṣṭātmā NsP_46.27c
tato 'maratvaṃ te yānti NsP_15.11c
tato mām antarikṣasthā NsP_25.47c
tato 'mṛtaghaṭaṃ pūrṇaṃ NsP_38.36a
tato 'mbare 'bhavad vāṇī NsP_33.37c
tato yamājñayā tatra NsP_7.56a
tato yudhiṣṭhiro rājā NsP_33.18a
tato yudhiṣṭhiro rājā NsP_33.23a
tato yudhiṣṭhiro rājā NsP_33.35c
tato yudhiṣṭhiro 'vocat NsP_33.34a
tato yojanamātreṇa NsP_31.114c
tato 'yodhyāpurīṃ gantum NsP_47.133c
tato 'yodhyāṃ purīṃ divyāṃ NsP_52.124a
tato rathān nipatyādhaḥ NsP_52.86a
tato rātritraye yāte NsP_52.14c
tato rāmo mahāmatiḥ NsP_48.152b
tato rāvaṇaśastrāṇi NsP_52.84a
tato 'rghaṃ bhānave dadyāt NsP_58.91c
tato 'rjunasya sāhāyyaṃ NsP_53.64c
tato 'rjuno viniṣkrānto NsP_33.35a
tato 'rvāksrotasāṃ sargaḥ NsP_3.26a
tato laṅkādhipaḥ śrutvā NsP_63.58a
tato varaṃ rājaśiśur yayāce NsP_31.88a
tato vānarasaṃghās tu NsP_52.43a
tato vānarasenābhiḥ NsP_52.21c
tato vāyur vikurvāṇo NsP_1.46c
tato vinītena guṇānvitena NsP_49.137a
tato vibhīṣaṇas tatra NsP_63.64c
tato vibhīṣaṇenoktaṃ NsP_52.9c
tato vibhīṣaṇo dṛṣṭvā NsP_63.59a
tato vimṛśya tad bhuṅktvā NsP_51.43a
tato viṣaṇṇacittas tu NsP_37.12a
tato viṣṇvarpitamanā NsP_7.61a
tato vṛkṣaṃ samāruhya NsP_33.42c
tato vegāt samutpatya NsP_52.92c
tato vyapagataḥ śukro NsP_45.37c
tato vyāhṛtibhiḥ paścāj NsP_35.19a
tato 'sau dattavān dhūpam NsP_25.4c
tato 'sau sarvadevais tu NsP_49.11c
tato haṭhād adṛṣṭvā taṃ NsP_43.86c
tato 'ham āsaṃ viprendra NsP_64.82a
tato havir yathā cāgnau NsP_48.164a
tato 'haṃ vaśagā deva NsP_63.77c
tato hi dānavāñ jetuṃ NsP_38.12c
tato hiraṇyakaśipur NsP_44.24a
tato hi sarvāṅgaśarīrarūpam NsP_63.21b
tato homam atandritāḥ NsP_35.15b
tat kathaṃ pūjanaṃ bhavet NsP_62.2d
tatkathātuṣṭamānasaḥ NsP_49.25d
tatkathāyāṃ kṛtādarāḥ NsP_57.7b
tatkartṝn pūjya sattama NsP_56.19b
tat kāryaṃ nṛpaśārdūla NsP_47.49c
tat kimarthaṃ mahārāja NsP_41.22c
tat kila smartum arhasi NsP_51.56d
tat kuruṣva suvistaram NsP_64.122d
tatkṛte 'pi suvidvāṃso NsP_12.33a
tat kṛtvā punar āyāti NsP_48.126a
tatkauṭilyam apānīya NsP_53.46c
tat krameṇa vivṛddhaṃ tu NsP_1.61a
tat kṣantavyaṃ jagannātha NsP_33.49c
tat kṣamasva namo 'stu te NsP_33.48d
tat kṣamasva mahābhāge NsP_13.52c
tat tat svargam avāpnoti NsP_30.42c
tat tathety avagaccha bhoḥ NsP_50.75d
tat tad astu sukhī bhava NsP_43.83b
tattadāsāditaṃ viddhi NsP_31.32a
tattadūrdhvaṃ samācaret NsP_61.8d
tat tad evetaro janaḥ NsP_12.24b
tat tad dravyaṃ dadāmy aham NsP_45.27b
tat tan me dātum arhasi NsP_40.5d
tat tīrthaṃ dvijasattama NsP_66.42d
tattīrthe manujaḥ snātvā NsP_66.26a
tat teṣu nivasanti sma NsP_30.29c
tat te 'haṃ saṃpravakṣyāmi NsP_13.36a
tattvajñānaparāṅmukhaḥ NsP_16.14b
tattvavidbhis tapodhanaiḥ NsP_64.23d
tat tvaṃ gṛhṇīṣva niḥśaṅkaṃ NsP_48.39c
tattvaṃ nārāyaṇaḥ param NsP_64.63b
tattvādyānāṃ yugakṣaye NsP_64.72d
tattvālokanatatparaiḥ NsP_64.53d
tatpadaṃ samavāpnoti NsP_60.17*4c
tatparatvena śṛṇvatām NsP_68.6b
tat parākhyaṃ tadardhaṃ ca NsP_2.3c
tatpādaṃ bhūtale devaḥ NsP_66.18a
tatpānād balavattarāḥ NsP_38.10d
tatpārśvaṃ prāha rāghavaḥ NsP_52.89b
tatpitur mandiraṃ śubham NsP_47.47b
tat pītvā tu tato devā NsP_38.42a
tatputrāś ca sahasraśaḥ NsP_5.48b
tatpurīṃ jagṛhe laṅkāṃ NsP_47.6c
tatpramāṇam ihocyate NsP_58.49d
tatpramāṇaiḥ śataiḥ saṃdhyā NsP_2.13a
tatprasādāt tapaḥ śreṣṭhaṃ NsP_25.54c
tatprasādān mayā prāptaṃ NsP_67.21a
tatprasādān mahābhāga NsP_7.35a
tat prāpya te yānti hareḥ padaṃ mahat NsP_14.15d
tatpriyārthaṃ hi rāmo 'pi NsP_50.23a
tat phalaṃ pūrṇam āpnoti NsP_25.19c
tatra gaccha tvarāyukto NsP_50.37c
tatra gaccha mahāvīra NsP_50.113c
tatra gatvā jagatsraṣṭā NsP_53.6a
tatra gatvā tvayā sārdhaṃ NsP_48.85a
tatra gatvā mayā yāni NsP_13.53a
tatra gatvā mahābhāga NsP_45.42a
tatra gatvā śubhekṣaṇe NsP_13.60d
tatra gatvā surāḥ sarve NsP_40.34a
tatra tatra sameṣyāmi NsP_11.62c
tatra tīrthaṃ vijānīhi NsP_66.38a
tatra tīrthāny anekāni NsP_66.8c
tatra tīrthe 'śubhaṃ haret NsP_66.25b
tatra dakṣo 'yam evātra NsP_50.162a
tatra paśyan sa tāṃ tanvīṃ NsP_63.70c
tatra prāpya tathā vārtā NsP_48.106c
tatra bhadravaṭe vatsa NsP_7.41c
tatra yāsyāmi kaikeyi NsP_48.117c
tatra yuddhaṃ pravavṛte NsP_33.40c
tatra yūyaṃ gamiṣyatha NsP_50.147b
tatra vākyam idaṃ tadā NsP_50.135d
tatra viṣṇuṃ pratiṣṭhāpya NsP_7.47c
tatra viṣṇuṃ samarcayet NsP_58.93b
tatra viṣṇuṃ samāsādya NsP_38.17a
tatra sampātim āsīnaṃ NsP_50.150c
tatra sarve surāsurāḥ NsP_38.30d
tatra suptasya devasya NsP_3.1a
tatra sūto mahāmatiḥ NsP_1.12d
tatrasthāṃ tāpasīṃ dṛṣṭvā NsP_49.134a
tatra sthitvā brahmakalpaṃ NsP_33.72a
tatra sthitvā sa sugrīvaḥ NsP_50.5a
tatra snātvā yathānyāyaṃ NsP_1.8c
tatra snānaṃ samācaret NsP_66.28d
tatrāpi kālavaśato NsP_33.74a
tatrāpi kuṇḍeṣu girau mahāmatiḥ NsP_14.5a
tatrāpi janakātmajā NsP_50.94b
tatrāpi janakātmajā NsP_51.53b
tatrāpi dadyād viprebhyo NsP_56.45a
tatrāpi śāntir bhavitā narāṇāṃ NsP_35.25c
tatrāpi snāpayet paścāt NsP_56.22c
tatrārādhaya deveśaṃ NsP_25.57c
tatrārādhya hariṃ devās NsP_47.13c
tatrāvyaktasvarūpo 'sau NsP_1.62c
tatrāsīnaṃ munivaraṃ NsP_7.3c
tatrāsau devadeveśaḥ NsP_66.11c
tatrāsau munibhiḥ sārdham NsP_7.25a
tatrendīvarajā mālā NsP_31.39c
tatraikabhuktaṃ kurvāṇaḥ NsP_67.5c
tatraikasmin vanoddeśe NsP_6.23c
tatraiva karmabhiḥ svargaṃ NsP_30.10a
tatraiva jñānam āsādya NsP_56.47a
tatraiva nindāniratā NsP_54.43c
tatraiva bhūpāvir abhūd dayānidhiḥ NsP_43.61d
tatraiva mahatīṃ dhārāṃ NsP_66.32a
tatraiva layam eva ca NsP_64.52d
tatraiva siddhim ākāṅkṣan NsP_64.30c
tatraiva siddhiṃ tv abhikāṅkṣya saṃsthitaḥ NsP_14.7d
tatraivāntar adhīyata NsP_10.48b
tatraivāntaradhīyata NsP_64.97b
tatrodyaṃs tu pradṛśyate NsP_30.51d
tatropari tapolokaś NsP_31.115c
tatropāyaṃ purohitam NsP_24.31d
tatropāyaṃ prayaccha me NsP_43.53d
tatropāyaṃ vadasva naḥ NsP_7.31d
tatsaṅgāt tīrtham uttamam NsP_66.4b
tat satyaṃ kartum icchāmi NsP_50.106a
tatsargāś caiva sattama NsP_5.3b
tat sarvaṃ kathaya brahman NsP_33.9c
tat sarvaṃ tava dāsyāmi NsP_45.30c
tat sarvaṃ śirasā gṛhya NsP_50.59a
tat sarvaṃ saphalaṃ jātam NsP_11.58c
tat sarvaṃ sādhayiṣyāmo NsP_63.106c
tatsaṃgatiratā api NsP_54.59d
tatsaṃnidhānād asurā NsP_45.16c
tat sraṣṭum upacakrame NsP_1.40d
tat svapnam evātha sa manyamānaḥ NsP_43.64a
tathā kiṃpuruṣādiṣu NsP_50.128d
tathā kuryām ahaṃ tapaḥ NsP_7.23d
tathā kṛṣṇena pūtanā NsP_53.37d
tathā kecit paraṃ viduḥ NsP_64.4b
tathākṣayyatṛtīyāyāṃ NsP_58.109c
tathā khāṭo manoharaḥ NsP_33.31b
tathā cakre yathoditam NsP_28.24b
tathā ca draupadīṃ bhūyaḥ NsP_33.42a
tathā cāsanabandhanaiḥ NsP_64.32d
tathā cendhanam āharet NsP_58.18d
tathā jaghāna yuvatīṃ NsP_63.105a
tathā jñānāni sarvāṇi NsP_64.69a
tathā tathā duḥkhataraṃ ca vidmaḥ NsP_43.8b
tathā tathā harer bhaktim NsP_8.31c
tathā te kathayāmy aham NsP_36.10d
tathā te kathayiṣyāmi NsP_7.8c
tathā tvayā na laṅghyaṃ syād NsP_48.158c
tathā tvaṃ dehi patrakam NsP_49.43b
tathā dīnā śacī tadā NsP_63.100d
tathādya bhūmeḥ kuru bhārahāniṃ NsP_53.24c
tathānnaprāśanaṃ ṣaṣṭhe NsP_13.13c
tathānyāny api tīrthāni NsP_64.28c
tathānyeṣāṃ ca nindakāḥ NsP_54.14b
tathānyeṣāṃ divaukasām NsP_28.37d
tathāpi cārjuno tasya NsP_33.46a
tathāpi tatpitā tasya NsP_7.15a
tathāpi tatra gaccha tvaṃ NsP_48.141c
tathāpi tvaṃ mahābhāga NsP_33.59c
tathāpi narasiṃhasya NsP_1.29a
tathāpi niṣṭhāṃ tava vīkṣya sattama NsP_14.9c
tathāpi bhogāya na cāsti bhāgyam NsP_63.22b
tathāpi loke na parābhavo 'sti NsP_63.55b
tathāpi sā na hartavyā NsP_46.19a
tathā brahmagireś cāpi NsP_66.4c
tathā munīnām api cāśramān bahūṃs NsP_49.117c
tathā me vismṛtaṃ naiva NsP_43.23c
tathā me śṛṇu sattama NsP_5.36d
tathā yatnaṃ karomy aham NsP_48.24b
tathā ratnāni divyāni NsP_25.24a
tathā lobhaparāyaṇāḥ NsP_54.19b
tathā vakṣyāmi tac chṛṇu NsP_1.32d
tathā vahner upāsanam NsP_58.18b
tathā vidyādharādīnāṃ NsP_1.23c
tathā vipranamaskāraṃ NsP_58.14a
tathā śayānāṃ svagṛhe NsP_51.17a
tathā ṣaṣṭhena lakṣeṇa NsP_17.21a
tathā sa kṛtavān dvija NsP_19.17b
tathā subhakamaṇḍalum NsP_33.30d
tathāsurair durānītaḥ NsP_44.3a
tathā suvarṇapātrāṇi NsP_46.21c
tathā sthūlaśirā nṛpa NsP_33.19d
tathāham api bhaktimān NsP_48.135d
tatheti coktvā tau devaḥ NsP_37.27c
tathety ājñāṃ gṛhītvāsau NsP_48.59c
tathety āha nṛpottama NsP_46.24b
tathetyukto bhartsitaś ca NsP_51.25a
tathety uktvā ca rājā hi NsP_47.116a
tathety uktvā jagannāthaṃ NsP_37.6c
tathety uktvā sa taṃ devaṃ NsP_3.3a
tathendreṇāmarāvatī NsP_63.113f
tathaiva kalpāvasāne NsP_3.11a
tathaiva cakrus te sarve NsP_48.14c
tathaiva ca dayārjavam NsP_64.2d
tathaiva jñānakarmabhyāṃ NsP_61.11c
tathaiva taṃ tato bhaktyā NsP_25.54a
tathaiva daśabhir vaktrair NsP_51.15c
tathaiva prāṇinaḥ smṛtāḥ NsP_64.51b
tathaivam uktvā matimān NsP_49.43c
tathaiva līyate cānte NsP_1.32a
tathaivāgatya puṣpāṇi NsP_28.20c
tathaivāpsarasāṃ gaṇaiḥ NsP_6.19d
tathaivāmrakapitthādyair NsP_24.8c
tathottamāṅge mukuṭaṃ NsP_25.25a
tathoṣṇavāriṇā snāpya NsP_56.23a
tathyam eva na cānyathā NsP_31.25b
tathyaṃ kathaya me nātha NsP_41.23aba
tathyaṃ no vada nistuṣam NsP_43.17abb
tathyaṃ brūhi mahāmate NsP_50.8b
tathyaṃ śaṃsantu tridaśā NsP_33.37a
tad agre kathayiṣyāmi NsP_41.30a
tadagre cāgnim ādhāya NsP_56.36a
tadaṅgaṃ dhūlidhūsaram NsP_31.86b
tad adya tvayi dhurye 'haṃ NsP_42.6a
tadanyaḥ ko mahodāraḥ NsP_64.90a
tadapatyāni me śṛṇu NsP_5.42b
tadapatyāni me śṛṇu NsP_5.49d
tad araṇye caritvā tu NsP_48.160a
tad alaṃ deva roṣeṇa NsP_42.38a
tadalābhe tu mṛtkuḍyaṃ NsP_56.7a
tadalābheṣṭikāmayam NsP_56.6d
tad ahaṃ te pravakṣyāmi NsP_25.55c
tadā kṣudbhayakātarāḥ NsP_54.47b
tadāgatya muniśreṣṭhas NsP_63.92c
tadā cendraḥ samāgatya NsP_43.18a
tad ājñāpaya mādhava NsP_64.114d
tadājñāṃ śirasādāya NsP_43.30c
tadā tatra svayaṃ baliḥ NsP_45.34d
tadā tadanugīkṛtāḥ NsP_31.40b
tadā tadā kaler vṛddhir NsP_54.49c
tadā tadādhiṃ tyaktvā nu NsP_42.7c
tadā tadā mama prāṇas NsP_31.35e
tadā tiṣṭhati bhāskaraḥ NsP_30.50f
tadā tuṣṭo 'nyasargaṃ ca NsP_3.20c
tadā tvakṣakumāraṃ tu NsP_51.44c
tadā tvayaivaṃ vaktavyaḥ NsP_50.39c
tadā tvayoktaṃ varṣāṇām NsP_41.22a
tadā daśarathāya saḥ NsP_47.128b
tadā daśāsyo vyathito NsP_52.57a
tad ādāya yayau purīm NsP_25.62b
tadā dīnaṃ ca bāndhavam NsP_63.59b
tadādeśāt tu lakṣmaṇaḥ NsP_48.144d
tad ādhipatyaṃ yadi naṣṭavigraham NsP_63.46d
tad ānaya bhavadhanur NsP_47.115c
tadānīṃ siddhim āpnuyāt NsP_66.26b
tadā pārthivanandanaḥ NsP_49.81b
tadā bhūpāśarīriṇī NsP_33.37d
tadā mānasaputrān sa NsP_5.17c
tadā māṃ garbhagaṃ jñātvā NsP_43.20a
tadā me kuśalaṃ rājan NsP_50.69a
tadā yat tac chṛṇuṣva me NsP_49.114b
tadā rajasvalā bhūtvā NsP_41.20c
tadā viṣṇoḥ prasādataḥ NsP_63.118f
tadā śrīrāmacandreṇa NsP_52.33a
tadāśru sarvalokānāṃ NsP_52.117c
tadā saptasu rātriṣu NsP_67.12b
tadā sa sṛṣṭavān devo NsP_5.12c
tadā saṃcintya sa muniḥ NsP_5.38c
tadā saṃyamane yāmye NsP_30.51c
tadā sā nārakī pīḍā NsP_8.40c
tadā sugahane vane NsP_33.36b
tadā svasvecchayā vaset NsP_58.34d
tadā hy asau yāti hareḥ padaṃ tu NsP_56.50c
tad idaṃ kathayiṣyāmi NsP_6.3a
tad idānīṃ prayaccha me NsP_48.45b
tad uktaṃ mānasaṃ japaḥ NsP_58.82d
tad uktvā gaccha nākaṃ tvaṃ NsP_28.29aba
taduttare tu digbhāge NsP_52.42a
tad evaṃ ādyaṃ praṇato 'smi vāmanam NsP_53.21d
tad evākhyāhi bhagavan NsP_10.20a
tad eṣāṃ śāsane tiṣṭhed NsP_58.33c
tadaikāntaṃ samāsādya NsP_63.61aba
tadaiva dīpakaṃ dṛṣṭvā NsP_33.69c
tadoccair janako nṛpaḥ NsP_47.104b
tadotthāya vacaḥ prāhaḥ NsP_52.12c
tadgatenāntarātmanā NsP_64.34d
tadgandhalipsuḥ sarvāṇi NsP_28.17c
tadguruṃ kampayan ruṣā NsP_41.63b
tad gṛhītvā tadā so 'pi NsP_50.120a
taddattaṃ vaiṣṇavaṃ cāpam NsP_52.99c
tad dattvā narasiṃhāya NsP_34.43a
tad dadāmi na saṃdeho NsP_31.87c
taddarśanam asaṃbhavam NsP_43.56d
taddarśanasuvismitaḥ NsP_64.47abb
taddoṣasyāpanuttyarthaṃ NsP_55.15c
tad dhanus tryambakaṃ nṛpa NsP_47.107d
tadpadanyāsakampitā NsP_45.15d
tadbāṇachinnā harayaḥ NsP_52.49c
tad bravīhi mahābhāga NsP_8.7a
tad brūhi yady aguhyaṃ ca NsP_33.60c
tadbhaktānāṃ hite rataḥ NsP_64.120d
tad bhadrāsanam uttamam NsP_31.54b
tadbhūribhārasaṃprāptā NsP_53.4a
tadyātrādivasaṃ mune NsP_66.24b
tadyogyaṃ deśam eva ca NsP_57.18d
tad yauvanaṃ yad yuvatīvinodo NsP_63.46a
tadrakṣā te paraṃ tapaḥ NsP_13.48b
tad rūpaguṇam ucyate NsP_1.47b
tad rūpaṃ vāsudevasya NsP_25.47a
tadroṣavahninā dagdhau NsP_13.24a
tadvat kṛṣṇā ca devakyāṃ NsP_53.35c
tadvat kṛṣṇena ghātitau NsP_53.38d
tadvat putrau mahābhāgau NsP_5.27c
tadvat sarvaṃ pravakṣyāmi NsP_57.17a
tad vada tvaṃ mama prītyā NsP_10.18e
tadvad varāhakalpaś ca NsP_2.27a
tadvastraṃ brahmaṇe dadau NsP_53.44d
tad vaḥ prītyā pravakṣyāmi NsP_8.26a
tadvākyaṃ śrutavāṃś caivaṃ NsP_28.22a
tadvākyāt tatra gachantaṃ NsP_49.63c
tadvibhāgaṃ nibodha me NsP_2.11d
tadviyogajaduḥkhārto NsP_50.103a
tadviśuddhiṃ viśeṣataḥ NsP_35.7b
tad viṣṇoḥ paramaṃ padam NsP_17.29f
tanuṃ bhadre dṛḍhavrataḥ NsP_12.27b
tannādaśravaṇair vyomni NsP_52.97a
tanmaṇḍalam athāharat NsP_24.21d
tanmadhye cābhavad brahmā NsP_57.14c
tanmadhye dṛśyate rūpaṃ NsP_44.13c
tanmadhye ravisomāgni- NsP_7.52a
tan mamaiva na saṃśayaḥ NsP_48.44b
tan mayā kathitaṃ tava NsP_16.34d
tanmātāpitarau śucā NsP_7.18d
tanmātrāṇāṃ dvitīyakaḥ NsP_3.23d
tanmātrāṇy aviśeṣāṇi NsP_1.51c
tan me kathaya viprendra NsP_53.8c
tan me tāvad uro nṛsiṃhakarajair vyādīryate sāṃprataṃ NsP_44.30c
tan me nigadataḥ śṛṇu NsP_12.5d
tan me brūhi mahāmate NsP_1.19d
tan me vada mahābhāga NsP_33.58c
tan me vada mahābhāga NsP_45.20aba
tan me vada mahāmate NsP_12.4d
tan me vada mahāmate NsP_25.1d
tan me vada mahāmate NsP_32.1d
tan me vada sureśvara NsP_65.5d
tan me hara tvaṃ govinda NsP_11.53c
tanvoṣṭhakeśadaśanāṃ NsP_58.43c
tapatas tasya saṃtuṣṭo NsP_40.3a
'tapat kāle mahātapāḥ NsP_25.27b
tapano bhāskaro raviḥ NsP_19.4b
tapanti satataṃ janāḥ NsP_31.113b
tapante varṣayanti ca NsP_6.12b
tapaś cartum gato vanam NsP_25.22d
tapaś caiva mahībhṛtām NsP_25.56d
tapasā tava tuṣṭo 'haṃ NsP_40.11a
tapasā dagdhakilbiṣaḥ NsP_60.2b
tapasā na mayā kaścit NsP_13.25a
tapasā nātra saṃśayaḥ NsP_7.23b
tapasā prāptukāmau tau NsP_6.38a
tapasā brahmacaryeṇa NsP_64.102a
tapasā mahatāpi te NsP_25.48d
tapasā mahatā punaḥ NsP_10.42b
tapasā mahatā yuktaḥ NsP_47.3c
tapasā mahatā vatsa NsP_7.34c
tapasā mahatā suta NsP_7.32b
tapasām ūrjitaṃ phalam NsP_40.13b
tapasā śaṃsitavrataḥ NsP_10.1b
tapasā śoṣayaṃs tanum NsP_10.6b
tapasā sukṛteneha NsP_24.34c
tapase dhṛtamānasaḥ NsP_47.154b
tapase dhṛtamānasaḥ NsP_48.58b
tapase dhṛtamānasaḥ NsP_48.88d
tapase yāmy ahaṃ vanam NsP_48.78d
tapase sa dhruvo yayau NsP_31.38d
tapaso vinivartate NsP_41.9d
tapascaryāṃ karoti saḥ NsP_41.7b
tapas tepe nirāhāro NsP_40.2c
tapas tepe suduṣkaram NsP_7.48d
tapasyantau suraśreṣṭhau NsP_6.38c
tapasy abhirataṃ śāntaṃ NsP_25.32cda
tapasy āsaktacetanaḥ NsP_24.31b
tapasy āsaktamānasam NsP_24.33b
tapasvī niyatāhāraḥ NsP_48.166c
tapasvī vaidyutaprabhaḥ NsP_40.44d
tapassiddhikare 'raṇye NsP_64.100a
tapassvādhyāyanirataḥ NsP_64.12c
tapaḥ karoṣi ghoraṃ tvaṃ NsP_25.34c
tapaḥ kṛtvā jale ghoram NsP_5.12a
tapaḥ paramaduṣkaram NsP_41.8d
tapaḥ paraṃ kṛtayuge NsP_54.51c
tapaḥ śaucaṃ tathāpare NsP_64.1b
tapaḥsatyavivarjitāḥ NsP_54.18b
tapaḥsiddhyartham anvicchaṃs NsP_24.39c
tapaḥ sutaptaṃ vijane NsP_14.3a
tapojñānasamanvitaḥ NsP_31.119b
tapobalena deveśaṃ NsP_24.32a
tapobalena viprendra NsP_5.13a
tapobhir vā kim adhvaraiḥ NsP_68.5d
taporthaṃ kānanaṃ mahat NsP_43.17cdb
taporthaṃ gacchato vanam NsP_41.3cdb
taporthe bibhṛyān nṛpaḥ NsP_25.25d
tapolokoparisthitaḥ NsP_31.116b
tapovāso damo vāsaḥ NsP_40.45c
tapo hi yaḥ sevati kānanastho NsP_59.10a
taptacāmīkaraprabham NsP_61.6b
taptahāṭakakeśānta NsP_1.2a
tapyantaṃ ditinandanam NsP_41.12b
tam athābhayahastena NsP_43.69a
tam athāmbudhir abravīt NsP_43.43d
tam adyāpi na laṅghaye NsP_50.57b
tam anantam ajaṃ viṣṇum NsP_7.33a
tam anantam ajaṃ viṣṇuṃ NsP_7.37a
tam anujñāpya rāghavaḥ NsP_48.96b
tam apy asādhakaṃ matvā NsP_3.19c
tam abhyarcyābravīd idam NsP_32.5d
tamasāpūryate jagat NsP_6.16d
tamas tarati dustaram NsP_67.16d
tam āgatam athālokya NsP_25.30a
tam ānīya nyavedayan NsP_41.49d
tam āyāntaṃ mahāsenaṃ NsP_48.130c
tam ārādhya jagatpatim NsP_31.31d
tam ārādhya jagannātham NsP_53.10a
tam ārādhya hṛṣīkeśaṃ NsP_31.63c
tam āruhya kṣaṇaṃ sthitāḥ NsP_50.157d
tam āsādya tato dūtaḥ NsP_48.54a
tam āha harinandanaḥ NsP_28.28b
tam āhuḥ puruṣaṃ kecit NsP_64.73c
tam āhūya mudāviṣṭo NsP_41.37a
tam itthaṃ dhyānaniścalam NsP_42.21d
tam utthāpya mahāmatim NsP_52.8b
tam uvāca purohitaḥ NsP_46.18b
tam uvāca baliṃ vākyaṃ NsP_45.21a
tam uvāca vinītātmā NsP_48.135a
tam ūcuḥ śaṅkitā dvijāḥ NsP_28.32b
tam ṛte puṇḍarīkākṣaṃ NsP_7.36a
tam ṛte sāgaraṃ gantuṃ NsP_50.97a
tam eva prāptavān grāmaṃ NsP_13.18a
tam eva śaraṇaṃ pūrvaṃ NsP_7.34a
tam eva satataṃ dhyāhi NsP_16.35a
tam evālokayan vīraś NsP_64.111a
tam evāhaṃ sadā kuryāṃ NsP_13.37a
tam evoddiśya deveśaṃ NsP_64.91c
tamoghnas tejasāṃ nidhiḥ NsP_19.5b
tamo moho mahāmohas NsP_3.16a
tamoyuktā rajodhikāḥ NsP_3.22b
tam aurvāgnim ivāparam NsP_43.34d
tayā kṣiptāni tena vai NsP_50.91b
tayā caivaṃ dṛḍhavrataḥ NsP_12.35b
tayā cokte ca vacane NsP_63.79a
tayā te preṣitaḥ prabho NsP_51.54d
tayāpi dhairyasūtreṇa NsP_31.39a
tayā pṛṣṭaḥ sa daityarāṭ NsP_41.21b
tayā manuṣyā bahavo muniputrā mṛgās tathā NsP_47.77d
tayā yad uktaṃ tat sarvaṃ NsP_31.25a
tayā saha sa dharmātmā NsP_13.8a
tayā saṃpūjito rāmo NsP_49.135a
tayā saṃlāpya saṃsthitaḥ NsP_49.134b
tayā sārdhaṃ ca bhūpate NsP_63.82d
tayeti paribhartsitaḥ NsP_31.11cdb
tayetthaṃ codito rājaṃs NsP_25.51c
tayaivam uktaḥ sāvitryā NsP_13.31a
tayaivamuktāḥ kapayaḥ NsP_50.149a
tayaivam ukto brahmātha NsP_53.5a
tayaivam ukto rāmas tu NsP_49.73a
tayor yuddham abhūt tatra NsP_46.34c
tayor yuddham abhūn mahat NsP_52.83b
tayos tu medasā rājan NsP_37.33a
tayos tu yudhyatos tatra NsP_52.101c
tayoḥ karma śṛṇuṣva me NsP_53.36d
tayoḥ kuru vadhe śuddhiṃ NsP_13.49a
tayoḥ prītyā sa rājendra NsP_47.70c
tayoḥ sakhyam akārayat NsP_50.16d
tayoḥ sitā ca rohiṇyāṃ NsP_53.35a
taraṇiḥ śāśvataḥ śāstā NsP_19.13a
taraṃgabhaṅgāyatakuntalaṃ hariṃ NsP_11.51c
tarur āmalako mahān NsP_66.13b
tarūn yo vai vadhiṣyati NsP_50.22b
tarjayantaḥ pragarjitaiḥ NsP_42.20b
tarjayitvā yamabhaṭān NsP_8.42c
tartuṃ yadīcchatha dvijā NsP_33.84c
tarpayitvā jalāt tasmān NsP_58.71a
tarpayitvā pitṛn devān NsP_67.10c
tarhi tvāṃ na vadhiṣyāmi NsP_44.11a
talaṃ bhogam avāptavān NsP_45.43b
talād bhuvi niniḥsṛtam NsP_66.42f
talpe mahati vānaraḥ NsP_51.14d
tallagnaiḥ phaladānvitaiḥ NsP_56.7d
tal labdhvāmṛtam uttamam NsP_38.12b
tava kāntā dhanādhipa NsP_63.111b
tava kālena sattama NsP_11.60d
tava caritam aho vicitram etat NsP_43.2c
tava caitad dvijaiḥ kṛtam NsP_41.52d
tava nānyasya vā śubhe NsP_48.46b
tava nāśāya codyataḥ NsP_48.19d
tava patnī varānanā NsP_51.52d
tava pādābjam arcayan NsP_11.59b
tava pādābjasaṃnidhau NsP_11.42b
tava putro bhaviṣyāmi NsP_45.6a
tava putrau na saṃśayaḥ NsP_47.59d
tava prasādād viprendra NsP_54.7a
tava yajñe na śaṃśayaḥ NsP_45.22b
tava raktasya kāraṇam NsP_49.6b
tava vakṣyāmi tattvataḥ NsP_65.6d
tava hastavadhād vīra NsP_49.68c
tavāgnayo 'pi vai śāntā NsP_45.17a
tavāgre yad bravīmahe NsP_8.2b
tavādeśān mayā kāryaṃ NsP_48.162a
tavādyāpi na jānīmo NsP_31.51c
tavāsti na bhayaṃ saumya NsP_41.6a
tavāhaṃ pāṇḍuvaṃśaja NsP_33.12d
tavaiva yogyā rājendra NsP_46.23a
tavoditaṃ vedapadārthaniścitam NsP_12.40b
tasthāv āśliṣya hastābhyāṃ NsP_48.38a
tasthivān vānarair vṛtaḥ NsP_52.95d
tasthuḥ prāñjalayas tadā NsP_47.13d
tasthau tatpurato damī NsP_7.26d
tasthau tatra gṛhe dhīmān NsP_7.17c
tasthau tadā surapatir viṣayābhilāṣī NsP_63.20d
tasmāc ca puruṣād devī NsP_5.21a
tasmāc chaktir abhūd iyam NsP_13.43d
tasmāc chanaiścarād ūrdhvaṃ NsP_31.104c
tasmāc chāstrārthavistarān NsP_64.79d
tasmāc chuṣkam athārdraṃ vā NsP_58.46c
tasmāc chṛṇuta viprendrā NsP_33.83a
tasmāj jātā mahī ceyaṃ NsP_1.50a
tasmāj jāto mahāvīro NsP_47.3a
tasmāj jātau mahābalau NsP_37.4b
tasmāt kalir mahāghoraḥ NsP_54.10c
tasmāt kiṃ te priyaṃ vada NsP_43.72d
tasmāt kuru nṛpaśreṣṭha pratimādiṣu cārcanam NsP_63.9a
tasmāt tatra tapaḥ kuru NsP_24.39d
tasmāt taṃ tapasārcaya NsP_7.32d
tasmāt taṃ tapasārcaya NsP_24.35d
tasmāt taṃ rāmanāmānam NsP_52.109a
tasmāt tāṃ vadha sattama NsP_47.78b
tasmāt te duḥkhabahulā NsP_3.22c
tasmāt te sāṃprataṃ dattaṃ NsP_45.41c
tasmāt tvam api bhūpāla NsP_28.34c
tasmāt tvam api viprendra NsP_64.89c
tasmāt tvam api viprendra NsP_64.120a
tasmāt pradhānam udbhūtaṃ NsP_1.41a
tasmāt prārthyaḥ sa cāsmābhir NsP_50.164a
tasmāt sa bhagavān devo NsP_64.72a
tasmāt samāgaccha dhanādhinātha NsP_63.56a
tasmāt sarvahitaṃ vada NsP_63.2d
tasmāt saṃbhāvitā sṛṣṭiḥ NsP_3.9a
tasmāt sukhaṃ garbhaśayasya nāsti NsP_43.7a
tasmāt syandanam uttamam NsP_28.4d
tasmāt svadharmaṃ kurvīta NsP_61.19c
tasmāt svāhā sutāṃl lebhe NsP_5.32c
tasmād agre tathotthitaḥ NsP_15.5b
tasmād atithaye kāryaṃ NsP_58.97c
tasmād aninditaṃ dharmaṃ NsP_12.23a
tasmād anyat tu me vada NsP_12.3d
tasmād ekamanā bhūtvā NsP_32.19a
tasmād eva dvijottama NsP_64.51d
tasmād evaṃ vratānīha NsP_58.21a
tasmād bhartur aninditā NsP_13.10d
tasmād bhavadibhir acirād NsP_42.29a
tasmād bhave 'smin kila cārurūpe NsP_43.8c
tasmād bhave 'smin hṛdi śaṅkacakra NsP_43.14a
tasmād yogaparo bhūtvā NsP_61.3c
tasmād rāmaprasādena NsP_49.100c
tasmād vedam adhītya vai NsP_13.39b
tasmān nakṣatramaṇḍalam NsP_31.101d
tasmān na laṅghayet saṃdhyāṃ NsP_58.56c
tasmān nātiparaṃ mune NsP_64.64b
tasmān nārada sarveśaṃ NsP_16.16a
tasmān nārāyaṇas tāta NsP_64.83c
tasmiñ jāte samāgatya NsP_45.8a
tasmin krodham athākarot NsP_49.8b
tasmin kṣetre mahāpuṇye NsP_64.26c
tasmin kṣetre muniśreṣṭha NsP_66.20a
tasmin deśe vaser dharmaṃ NsP_57.19c
tasmin deśe sanātanam NsP_7.52d
tasminn aṇḍe 'bhavat sarvaṃ NsP_1.64c
tasminn aśaktās tu tadaiva vadhyāḥ NsP_42.33b
tasminn āmalakagrāme NsP_66.10a
tasmin nivāsaḥ saṃsarge NsP_64.73a
tasminn ekārṇave jale NsP_39.3d
tasminn eva cacāra saḥ NsP_64.28d
tasminn eva dine prāyo NsP_54.43a
tasminn eva punas tac ca NsP_64.62c
tasmin padme mahābhāga NsP_3.1c
tasmin padme śubhe rājan NsP_25.40c
tasmin prasanne dvijarājapatre NsP_31.100c
tasmin brahmābhyajāyata NsP_37.5d
tasmin vayaḥsthasya bahirviraktir NsP_42.2c
tasmin vai jātamātre tu NsP_7.13a
tasmin sa parvataśreṣṭhe NsP_51.11c
tasmin salilamagne tu NsP_3.7a
tasmin sītām adṛṣṭvā tu NsP_51.16c
tasmiṃs tasmiṃs tu tanmātrā NsP_1.51a
tasmiṃs tīrthe samāśritya NsP_6.22c
tasya kāmāḥ prasidhyanti NsP_32.15c
tasya kṣitipater vipra NsP_31.2c
tasya gandhaguṇo mataḥ NsP_1.50d
tasya jātaṃ tadāmbare NsP_63.84b
tasya tatsthānavāsinām NsP_34.55b
tasya tad vacanaṃ śrutvā NsP_16.10a
tasya tasmin nivasataḥ NsP_64.36a
tasya tasmin mahātmanaḥ NsP_64.29d
tasya darśanamātreṇa NsP_52.123a
tasya devasya devī tvaṃ NsP_12.31e
tasya doṣaḥ praṇaśyati NsP_34.53d
tasya doṣo mahān bhavet NsP_49.38b
tasya dauhitravaṃśena NsP_4.5c
tasya drohaṃ yadā daityaḥ NsP_40.61a
tasya dharmaṃ pravakṣyāmi NsP_57.18c
tasya nātra vane bhāryā NsP_49.42a
tasya nāśo dhruvaṃ bhavet NsP_46.19d
tasya patnī mahābhāgā NsP_13.6a
tasya patnī vyajāyata NsP_3.8b
tasya patnyo mahābhāgāḥ NsP_47.137a
tasya pādatale tīrthaṃ NsP_66.21c
tasya pāpakṣayaṃ deva NsP_19.21a
tasya pālayato rājyaṃ NsP_32.4a
tasya puṇyaphalaṃ śṛṇu NsP_34.27d
tasya puṇyam anantakam NsP_34.11d
tasya putro bhavāmy aham NsP_47.31d
tasya putro mahābuddhe NsP_50.10c
tasya putrau suvarcasau NsP_12.7b
tasya bhāryābhavat sādhvī NsP_13.9c
tasya bhedaṃ nibodhata NsP_58.78d
tasya muktiṃ kathaṃ bhavet NsP_16.3d
tasya muktiṃ na paśyāmi NsP_16.15c
tasya rājño mahātmanaḥ NsP_25.29b
tasya rāmasya darśanāt NsP_47.98b
tasya rudrety asau dadau NsP_3.5d
tasya vācyaṃ ca kartavyaṃ NsP_63.75a
tasya viṣṇoḥ prasādena NsP_16.13a
tasya vai gacchamānasya NsP_63.83c
tasya vai tad vadasva naḥ NsP_28.1d
tasya vai narasiṃhasya NsP_8.45a
tasya vai viśravā nāma NsP_47.2c
tasya śṛṅgatrayaṃ mūrdhni NsP_30.21a
tasya śṛṅge mahādivyā NsP_6.17a
tasya sarvamayatvāc ca NsP_62.7a
tasya sarvārthabhūtasya saṃsāre 'tyantaniḥspṛhā NsP_64.15b
tasya saṃtapyamānasya NsP_41.8c
tasya saṃskārakāryāṇi NsP_48.123c
tasya suptasya nābhau tu NsP_25.40a
tasya suptasya nābhau tu NsP_57.14a
tasya sūnur abhud bhaktaḥ NsP_41.30c
tasya sthūlaṃ śiro vane NsP_33.41b
tasya sparśo guṇo mataḥ NsP_1.45d
tasya svargāpavargau tu NsP_34.44c
tasyāṅke roṣasaṃbhavaḥ NsP_3.4d
tasyājñāṃ jagṛhur mūrdhnā NsP_42.29e
tasyājñāṃ śirasā dadhe NsP_50.87b
tasyājñāṃ śirasādāya NsP_52.37c
tasyādrau patitā brahmaṃs NsP_66.25a
tasyānantaphalaṃ syād vai NsP_33.27a
tasyānu praviveśa vai NsP_49.10b
tasyānte 'bhūn mahān kalpo NsP_2.26a
tasyāpadaṃ saṃprati bho diśāmi NsP_63.27d
tasyāpi bhāryā suśroṇī NsP_41.20a
tasyābhiṣekaṃ rāmasya NsP_48.36c
tasyābhūvan mahātmanaḥ NsP_1.63f
tasyām āsaktamānasaḥ NsP_49.65b
tasyārayaḥ praṇaśyanti NsP_32.10c
tasyāś ca madhyamaḥ putro NsP_6.12c
tasyāśvān api bhallakaiḥ NsP_52.84d
tasyās tu nidhanād rāma NsP_47.80c
tasyā hāsyena lāsyena NsP_6.31c
tasyāṃ tasya suto jāto NsP_7.11c
tasyāṃ puryāṃ daśagrīvo NsP_47.7a
tasyāṃ bhaktyā tu yaḥ snāti NsP_66.36c
tasyāṃ varuṇa ādityo NsP_6.18c
tasyāṃ vidhāyātha janasya vāsaṃ NsP_53.56a
tasyāṃ viśvāsam ānīya NsP_51.35a
tasyāḥ pārśve samānetuṃ NsP_63.72c
tasyāḥ puṇyaprado vadhaḥ NsP_47.81b
tasyāḥ priyam idaṃ tv iti NsP_48.35b
tasyāḥ saubhāgyagauravāt NsP_31.13b
tasyeyaṃ dharmato bhāryā NsP_47.105a
tasyehānuṣṭhitaṃ sarvaṃ NsP_13.46a
tasyaiva sarvaṃ tvam avehi vipra NsP_23.42d
tasyopari tu deveśaṃ NsP_66.17a
tasyopari nidhāya ca NsP_43.33d
tasyaurdhvadehikaṃ kṛtvā NsP_48.129a
taṃ kleśād uddharāmy aham NsP_8.29d
taṃ gacchantaṃ punar yātāḥ NsP_48.76c
taṃ gatvā vākyam abravīt NsP_50.99d
taṃ ca prāpya hi gacchantaṃ NsP_48.72a
taṃ jagāda jagatpatiḥ NsP_43.77b
taṃ jagādeti sāntvayan NsP_43.70d
taṃ jagnuḥ patinoditāḥ NsP_42.20d
taṃ jāmadagnyaṃ kṣitibhāranāśakaṃ NsP_53.22c
taṃ jīvitaṃ yat kriyate sudharmas NsP_63.46c
taṃ taṃ vikāraṃ ca paraṃ pareśo NsP_3.29a
taṃ tu deśaṃ gatau devau NsP_6.25e
taṃ duṣṭaṃ agrataḥ kṛtvā NsP_50.38a
taṃ dṛṣṭvā tejasā dīptaṃ NsP_5.6a
taṃ dṛṣṭvā duḥkhito 'tīva NsP_28.21a
taṃ dṛṣṭvā devadeveśaṃ NsP_64.109a
taṃ dṛṣṭvā parayā bhaktyā NsP_25.61c
taṃ dṛṣṭvā yācyamānāpi NsP_13.27a
taṃ dṛṣṭvā rājapuruṣāḥ NsP_47.139c
taṃ dṛṣṭvā sahasā bhūmau NsP_10.31a
taṃ dṛṣṭvā sahasā rājan NsP_45.29a
taṃ dṛṣṭvā sahasā hariḥ NsP_38.20d
taṃ dṛṣṭvotpatya sugrīvaḥ NsP_52.60a
taṃ dṛṣṭvorjasvalaṃ bālaṃ NsP_31.50a
taṃ devam amalaṃ divyaṃ NsP_55.11c
taṃ devaṃ draṣṭum icchan yaḥ NsP_10.5c
taṃ devaṃ puruṣottamam NsP_37.12b
taṃ daityamallaṃ janasaṃsadīśaḥ NsP_53.49d
taṃ draṣṭukāmo devarṣiḥ NsP_64.38a
taṃ draṣṭum āgataḥ sākṣād NsP_32.5a
taṃ dhyāyamānaṃ kamapi NsP_8.3c
taṃ natvā tatra viśramya NsP_49.25c
taṃ natvāhāsurātmajaḥ NsP_43.43b
taṃ namāmi gaṇādhyakṣaṃ NsP_25.9a
taṃ namāmi jagadgurum NsP_55.7d
taṃ namāmi janārdanam NsP_55.10d
taṃ namāmi sadā devaṃ NsP_8.44c
taṃ nāgā jagṛhuḥ sarve NsP_38.25c
taṃ nārasiṃhaṃ puruṣaṃ namāmi NsP_53.20d
taṃ nirīkṣya nipīḍyātha NsP_51.8c
taṃ nirīkṣya mahātmānaṃ NsP_7.18a
taṃ nirīkṣya mahāmate NsP_7.14d
taṃ nṛpaṃ praṇipatya ca NsP_48.10d
taṃ padmavaktraṃ daityendraḥ NsP_41.35a
taṃ papraccha kṛtāñjaliḥ NsP_7.5d
taṃ pūjayitvā vidhivat NsP_1.10a
taṃ pūjayitvā vidhivat NsP_47.110a
taṃ pūjayitvā vidhivat NsP_52.111c
taṃ pṛcchantaṃ pativratā NsP_13.54b
taṃ praṇamya kapīśvaraḥ NsP_50.32b
taṃ praṇamya pravakṣyāmi NsP_1.25c
taṃ praṇamya sahānujaḥ NsP_33.23b
taṃ praṇamyābravīd vacaḥ NsP_25.35b
taṃ prasthitam athālokya NsP_47.64a
taṃ brahmacāriṇaṃ prāha NsP_13.35a
taṃ bhavaḥ śirasā dhatte NsP_38.28c
taṃ muniṃ garuḍadhvajaḥ NsP_11.54d
taṃ muniṃ prahasann iva NsP_55.17b
taṃ mūrtivijñānanibhena devaḥ NsP_31.88c
taṃ rāmadevaṃ satataṃ nato 'smi NsP_53.23d
taṃ vāsudevaṃ praṇato 'smi keśavam NsP_53.16d
taṃ viṣṇum ādyaṃ praṇato 'smi bhāskaram NsP_53.18d
taṃ vīkṣya nāradaṃ vīro NsP_63.84c
taṃ vīkṣya harṣitāḥ santo NsP_47.157a
taṃ vedamūrtiṃ praṇamāmi sūkaram NsP_53.19d
taṃ vedavedyaṃ praṇato 'smy ahaṃ sadā NsP_53.17d
taṃ śārṅgapāṇiṃ munivṛndavanditam NsP_10.9b
taṃ śrīnivāsaṃ praṇato 'smi keśavam NsP_10.12d
taṃ sarvasākṣiṇaṃ viṣṇuṃ NsP_55.12c
taṃ sarvahṛdgataṃ viṣṇuṃ NsP_16.25c
taṃ sādhayitveti varair mukundaḥ NsP_31.97a
tāṭakāyā vanaṃ ghoraṃ NsP_47.75a
tāṭakā vivṛtānanā NsP_47.82b
tāḍayantaṃ tu taṃ matvā NsP_49.94c
tāḍayām_asa pārthiva NsP_46.29d
tāta tvām upagacchati NsP_31.35f
tātena saha dhīmatā NsP_7.20b
tān abravīd dharir devān NsP_38.7c
tān ahaṃ kathayāmi te NsP_5.29b
tān ahaṃ nāmato vakṣye NsP_5.50c
tān āgatān sa vijñāya NsP_47.90c
tān āropya vimāneṣu NsP_8.42a
tāni chittvātha śastrais tu NsP_52.54c
tāni bhṛtyāḥ samāhṛtya NsP_48.7a
tāni mitrāṇi me sadā NsP_50.46b
tāni me vada dharmajña NsP_66.10c
tāni me śṛṇu nāmāni NsP_19.2a
tāni vakṣyāmi teṣāṃ ca NsP_1.54c
tāni śastrāṇi sarvāṇi NsP_37.31c
tāni sthānāni tān mantrāṃs NsP_62.3c
tān uvāca dṛḍhavrataḥ NsP_48.73d
tān uvācātha sampātir NsP_50.151a
tān dṛṣṭvā pūjayitvā tu NsP_47.102a
tān dṛṣṭvā praṇipatyoccai NsP_49.20a
tān na saṃkhyātum utsahe NsP_53.66b
tān niyujya daśagrīvaḥ NsP_52.65c
tān nirīkṣya tato rāmo NsP_47.121c
tān nihantuṃ ca dhāvat sa NsP_47.126a
tān puṇyān api me vada NsP_32.8d
tān praṇamya munīṃś ca saḥ NsP_48.63b
tān praṇamya yathānyāyaṃ NsP_1.13c
tān bravīmi samāsataḥ NsP_37.1d
tān mṛtān api vijñāya NsP_44.21a
tāny asmābhiḥ pradṛṣṭāni NsP_50.91c
tāny ahaṃ preṣayiṣyāmi NsP_50.60a
tāny ahaṃ śrotum icchāmi NsP_19.1c
tāny ahaṃ śrotum icchāmi NsP_65.4c
tāny eva cāyanaṃ tasya NsP_64.61c
tān śṛṇuṣva mahīpāla NsP_36.1c
tān sarvān punar abravīt NsP_48.12b
tān hatān api vijñāya NsP_44.23c
tān hatvā sakalāṃs tatra NsP_44.17c
tān hanti rākṣasān sarvān NsP_58.55a
tāpatrayamahāstraughaḥ NsP_42.24a
tāpasaṃ veṣam āsthāya NsP_24.40a
tāpasaṃ veṣam āsthāya NsP_25.22c
tāpasaṃ veṣam āsthāya NsP_48.97c
tāpasaṃ veṣam āsthitaḥ NsP_49.17d
tāpasaṃ veṣam āsthitau NsP_50.3b
tāpī payoṣṇī puṇye dve NsP_66.4a
tābhyaḥ śiṣṭā yavīyasyas NsP_5.26a
tābhyāṃ tatra tadā dṛṣṭā NsP_6.26a
tāmasaś ca tridhā mahān NsP_1.41d
tām āvasad ayodhyāṃ tu NsP_24.17a
tāmisro hy andhasaṃjñitaḥ NsP_3.16b
tām uvāca pativratām NsP_13.33abb
tāmrā krodhavaśā irā NsP_5.49b
tāmrāyāṃ kaśyapāj jātāḥ NsP_5.57c
tārābhogaviṣaktas tvaṃ NsP_50.42a
tārkṣyāsanāya devāya NsP_47.16c
tālavṛntapradānena NsP_33.8a
tālīvanavirājite NsP_52.2b
tāvac ca bhojanaṃ dadyād NsP_35.21a
tāvac ca sadyaḥ surasiddhasaṅghaḥ NsP_31.98a
tāvac ca sūryo gatavān nṛpāstam NsP_46.15b
tāvac chukraḥ kalaśago NsP_45.36a
tāvat tatra samāyātas NsP_63.91a
tāvat tatra samāyātau NsP_37.7c
tāvat tatraiva saṃsthitāḥ NsP_63.101b
tāvat tasya mahān roṣo NsP_3.4a
tāvat tiṣṭhantu te prāṇā NsP_49.101c
tāvat tau pakṣiṇau bhītau NsP_41.27a
tāvatpramāṇabhāge tu NsP_31.102c
tāvatpramāṇā ca niśā NsP_23.39a
tāvatpramāṇā pṛthivī NsP_30.20c
tāvatprasphuṭitastambho NsP_44.12c
tāvat sthūlaśirāḥ prāpto NsP_33.25c
tāvad uḍḍīya tau bhūpa NsP_41.18c
tāvad eva caturbhujaḥ NsP_33.46d
tāvad dadarśa saptarṣīn NsP_31.45c
tāvad dhomaṃ tilaiḥ kuryād NsP_35.20a
tāvad dhyānam udāhṛtam NsP_61.8b
tāvad bhagavatādiṣṭaḥ NsP_43.39c
tāvad bhaikṣaṃ samācaret NsP_60.13b
tāvad vidhāya tāṃ skandhe NsP_33.43a
tāvantīṃ rātrim avyayaḥ NsP_2.25d
tāvan niśācarapateḥ paṭim ānametu NsP_52.24c
tāvanmāne vyavasthitaḥ NsP_31.103b
tāv ānīya tataḥ śīghram NsP_48.107a
tāv ānīya munis tu tau NsP_47.85b
tāv ubhau madhukaiṭabhau NsP_37.7d
tāv ubhau madhukaiṭabhau NsP_37.23b
tāv eva kevalau ślāghyau NsP_11.52c
tāś ca sarvās tathā cakrur NsP_40.19c
tāsāṃ jyeṣṭhā variṣṭhā ca NsP_6.8c
tāsāṃ nāmāni kīrtaye NsP_5.26b
tāsāṃ nāmāni me śṛṇu NsP_5.48d
tāsāṃ nāmāni vakṣyāmi NsP_6.6a
tāsāṃ putrā mahāsattvā NsP_5.61a
tāṃ gaṅgāṃ sa mahādyutiḥ NsP_48.93d
tāṃ gṛhṇīṣva ca dharmeṇa NsP_13.56c
tāṃ ca jānīhi saṃvīkṣya NsP_63.66c
tāṃ ca tasmai pradāsyāmaḥ NsP_63.107c
tāṃ ca tārāṃ tathā dattvā NsP_50.27c
tāṃ ca te darśayiṣyāmi NsP_63.82a
tāṃ tyaktvā vipine dharmaṃ NsP_13.41c
tāṃ tvaṃ rakṣaya jīvantīṃ NsP_13.48a
tāṃ dṛṣṭvā nāradaḥ ślokaṃ NsP_24.15c
tāṃ dṛṣṭvā lakṣmaṇaḥ prāha NsP_49.46a
tāṃ dṛṣṭvā vivṛtānanām NsP_47.82d
tāṃ dṛṣṭvā sa yayau vīraḥ NsP_33.44c
tāṃ dhenuṃ prāpya rājendra NsP_46.22a
tāṃ natvā cāruyānaṃ tam NsP_48.69a
tāṃ nītvā sa mahāsuraḥ NsP_39.8d
tāṃ pragṛhya tataḥ khaḍgam NsP_49.47a
tāṃ praṇamya pratasthire NsP_50.149d
tāṃ me kathaya viprendra NsP_35.5aba
tāṃ moktuṃ yatnam ācara NsP_51.58f
tāṃ vilokya vanitāvadhe ghṛṇāṃ NsP_47.83c
tāṃ vīkṣya devarājo 'pi NsP_63.71c
tāṃ vīkṣya vīkṣaṇasahasrabhareṇa kāmaṃ NsP_63.20a
tāṃ śrutvā bharato 'nujaḥ NsP_50.72d
tāṃ siddhāṃ sumahāmatiḥ NsP_50.141b
tāṃ sītām aham āneṣye NsP_49.65a
tāḥ prādāt kaśyapāya saḥ NsP_6.8b
timironmathanaḥ śaṃbhus NsP_19.3c
tiryaksrotas tatas tasmāt NsP_3.18c
tiryaksrotāś ca yaḥ proktas NsP_3.25a
tiryagdṛṣṭiṃ na kārayet NsP_56.12b
tiryagyoni caturmukhaḥ NsP_3.19d
tiryagyonivatāṃ śubhe NsP_12.19d
tiryagyonis tataḥ smṛtaḥ NsP_3.18d
tiryagyoniḥ sa ucyate NsP_3.25b
tilakāṅkitasadbhālān NsP_31.47a
tiladhenupradas tathā NsP_30.38b
tilapuṣpajalānvitam NsP_58.91d
tiṣṭhatā gacchatā vāpi NsP_31.66a
tiṣṭhanty ambhāṃsi sattama NsP_39.2d
tiṣṭha rāvaṇa duṣṭātman NsP_49.93a
tiṣṭhāmi me durmatir asti citte NsP_63.22d
tisraḥ śvaśrūḥ samāmantrya NsP_48.65a
tīkṣṇāśramam upāgamya NsP_49.26a
tīkṣṇair jarjaritaṃ kṛtvā NsP_52.95c
tīram āsādya paścimam NsP_47.73d
tīrṇo 'rṇavaḥ kavaliteva kapīśvarasya NsP_52.23a
tīrtāni sa mahāvrataḥ NsP_64.21d
tīrthadharmopadeśinaḥ NsP_33.18d
tīrtham agner upāsanam NsP_67.3d
tīrtham indriyanigrahaḥ NsP_67.2d
tīrthayātrā kṛtā tadvad NsP_53.65c
tīrthayātrāparaś caiva NsP_30.39c
tīrthasthāneṣu sarveṣu NsP_50.130c
tīrthasnānaphalaṃ labhet NsP_10.20d
tīrthaṃ cānyan na paśyāmi NsP_63.115c
tīrthānām api yat tīrthaṃ NsP_66.42c
tīrthānāṃ guhyam uttamam NsP_66.28b
tīrthānāṃ caiva tejasā NsP_64.29b
tīrthāni kathitāny evaṃ NsP_67.1a
tīrthāni madhusūdanaḥ NsP_66.9b
tīrthāni rudradehāyāḥ NsP_33.24a
tīrthāni samasevata NsP_64.27b
tīrthāny etāni cottare NsP_66.3d
tīrthe koketi viśrute NsP_39.18b
tīrthe 'nu tapasi sthitam NsP_10.16d
tīrthe vai pāpamocane NsP_66.31b
tīrthe snātvā phalāni ca NsP_66.42b
tīvraṃ pitṛpitāmahau NsP_25.33d
tuṅgabhadrā mahāpuṇyā NsP_66.6a
tuṅgabhadreti vikhyātā NsP_7.41a
tuṇḍacañcuprahārais tu NsP_49.95a
tutoṣa parameṣṭhinā NsP_47.24b
tu devaśunī smṛtā NsP_6.7d
turaṃgamāś ca turagā NsP_31.28a
turyanādaiḥ prabodhitaḥ NsP_52.36f
turye vidyādharā dvija NsP_30.47d
tulasīkaravīraiś ca NsP_34.19c
tulasībhiḥ samanvitam NsP_34.23b
tulyasūtreṇa kārayet NsP_35.10b
tuṣṭaḥ sunidrāgatam āha bhaktam NsP_14.8b
tuṣṭāva garuḍadhvajam NsP_10.7f
tuṣṭāva praṇato bhūtvā NsP_7.61c
tuṣṭāva vāgbhir iṣṭābhiḥ NsP_45.4c
tuṣṭāva harṣād dhruvam avyayaṃ ca NsP_31.98d
tuṣṭāḥ syuḥ sarvadevatāḥ NsP_58.33b
tuṣṭo 'smi bhavato vatsa NsP_10.42a
tuṣṇīṃ sthitvā kṣaṇaṃ rājā NsP_47.55c
tūrṇam utthāpya sāgaraḥ NsP_43.54b
tṛṇabindumuneḥ śāpān NsP_63.10c
tṛṇabindur nijāśramāt NsP_63.91b
tṛṇabindur mahātapāḥ NsP_63.92d
tṛṇabinduvane vīram NsP_65.13c
tṛṇabindor mahātmanaḥ NsP_63.89d
tṛṇabindor muneḥ śāpād NsP_63.102a
tṛṇabindos tapovane NsP_63.105b
tṛṇādi caturāsyāntaṃ NsP_16.12a
tṛṇādivallīgahaneṣu bhūmiṣu NsP_49.117d
tṛṇānīva yathāsukham NsP_64.16d
tṛtīyasya tu rāmasya NsP_53.1c
tṛtīyaḥ parikalpitaḥ NsP_2.27b
tṛtīyāvartanād rājann NsP_38.27c
tṛtīyena tu lakṣeṇa NsP_17.19c
tṛtīye siddhagandharvās NsP_30.47c
tṛptā yānti paraṃ sukham NsP_6.43d
tṛptāḥ santo divaukasaḥ NsP_34.31b
tṛptiṃ neṣyati me cittaṃ NsP_43.75c
tṛpyatīha prajāpatiḥ NsP_58.97b
tṛṣṇāyāṃ tu prabuddhāyāṃ NsP_24.29a
te kṛtārthā na saṃśayaḥ NsP_54.60d
te ca jagmur yathāsukham NsP_38.37d
te ca dharme niyojitāḥ NsP_4.4b
te ca prakāśabahulās NsP_3.22a
te cāpi yudhya haribhir NsP_52.39c
tejaś cāpi bhaviṣyati NsP_39.7d
tejasā dyotayan sarvā NsP_10.30c
tejasā bhāsayan sarvā NsP_5.5c
tejasendreṇa sadṛśo NsP_24.19c
tejasvī hṛdyaveṣadhṛk NsP_64.41b
tejiṣṭhā raṇavikramāḥ NsP_38.11d
tejo rāmamukhe 'viśat NsP_47.150b
tejorāśir mahāyaśāḥ NsP_19.9d
te tu bhagnāstraśakalaiḥ NsP_42.25c
te tu rājan kṣaṇād eva NsP_44.19a
te te ca mama śatravaḥ NsP_50.45d
te te viṣṇuṃ samārādhya NsP_32.17c
te dhautapāṇḍurapaṭā iva rājahaṃsāḥ NsP_17.36c
tena karmavipākena NsP_63.105c
tena kāraya rāghava NsP_52.16d
tena gatvā sa rāghavaḥ NsP_52.18b
tena gatvā svam āśramam NsP_49.111d
tena tatkarṇanāsāṃ tu NsP_49.47c
tena tanmātratā smṛtā NsP_1.51b
tena tasya nibodha tvaṃ NsP_2.4c
tena tasyā uraḥsthalam NsP_47.84b
tena tuṣṭāva mādhavam NsP_7.62d
tena tuṣṭo jagatpatiḥ NsP_53.7d
tena te nikhilaṃ vakṣye NsP_32.11c
tena teṣāṃ balaṃ vīryaṃ NsP_39.7c
tena dattāḥ śubhāḥ kanyāḥ NsP_6.5a
tena dantān viśodhayet NsP_58.50b
tena devatvam āptavān NsP_12.35d
tena naṣṭo babhūva saḥ NsP_49.75d
tena nārāyaṇa smṛtaḥ NsP_3.14d
tena nārāyaṇaḥ smṛtaḥ NsP_64.61d
tena nīto vinītātmā NsP_47.97a
tena nītau nṛpātmajau NsP_47.74d
tena bhagnaṃ mahad dhanuḥ NsP_47.119b
tena bhikṣāṃ pativratā NsP_13.27b
tena bhūyaḥ prajāyeta NsP_58.37c
tena me manasi krodho NsP_41.26a
tena rājan vinirjitāḥ NsP_47.4d
tena rājñā ca pūjitaḥ NsP_47.158d
tena rājñā bhṛgus tadā NsP_33.10b
tena rājñā mahātmanā NsP_25.1b
tena vṛndāvanaṃ kṛtam NsP_28.10d
tena vai sacarācaram NsP_62.9b
tena sārdham ihāgatya NsP_51.36c
tena sārdhaṃ pramodasva NsP_12.26c
tenāgataḥ suraiḥ sārdhaṃ NsP_53.30c
tenādiṣṭaṃ tu panthānaṃ NsP_50.148a
tenādiṣṭena mārgeṇa NsP_49.26c
tenādyāsurabhūpate NsP_45.16b
tenāpi mama duṣkarma NsP_33.68c
tenāsau visṛjasveti NsP_3.6a
tenāhaṃ pūjito nityaṃ NsP_40.58c
tenāhūtāḥ samāgatya NsP_50.64a
te nijaghnur mahābalāḥ NsP_52.53b
tenaikena nṛpottama NsP_38.15b
tenaiva ca supūjitāḥ NsP_1.10b
tenaiva nidhanaṃ prāpto NsP_36.4a
tenaiva pālyate sarvaṃ NsP_1.31c
tenaivam uktaḥ parameśvareṇa NsP_14.10a
tenaivam ukto dinakṛt tatheti NsP_19.22a
tenaivam ukto matimāṃs NsP_28.28a
tenaivam ukto hanumān NsP_50.108c
tenaiva viṣṇuṃ pratipadyate janaḥ NsP_63.123d
tenaiva sakalā mahī NsP_45.39b
tenaivaṃ uktā sāpy āha NsP_13.54a
tenaivoktaṃ purā mama NsP_11.64d
tenoktāś ca giraḥ śṛṇu NsP_8.20d
te paśyanti jagatpatim NsP_64.88b
te paśyanti jagatpatim NsP_64.89b
te piṇḍaprāśane kāle NsP_47.38a
te 'pi yānti paraṃ sthānaṃ NsP_64.94c
te 'pi vai puruṣā viṣṇor NsP_8.15a
te putra mama vairiṇaḥ NsP_41.42b
tepe vaṭatale tapaḥ NsP_10.4d
te 'py āgatya vai taṃ devaṃ NsP_44.22a
te 'py udyamyāśu muśalān NsP_7.60a
te bhaktāḥ keśavaṃ prati NsP_57.8b
tebhyaś ca bhṛguṇā proktaṃ NsP_67.19c
tebhyaḥ svadhā sute jajñe NsP_5.35c
tebhyo 'pīha namo namaḥ NsP_8.45d
te mānyās te namaskāryā NsP_13.47a
te muktapāpā narasiṃhaloke NsP_11.65c
te muktapāpāḥ paradāragāmino NsP_63.120c
te yayur hatavikrāntāḥ NsP_47.13a
te yānti paramāṃ gatim NsP_61.20d
te yānti siddhiṃ paramāṃ tu vaiṣṇavīm NsP_16.39d
te vandyās te prapūjyāś ca NsP_33.85c
te vai nārhanti śocitum NsP_41.11d
te śarvam agrataḥ kṛtvā NsP_40.33c
te śuklavāsasaḥ snātā NsP_35.13c
teṣām astrāṇi muñcatām NsP_37.30d
teṣām evāgrataḥ sthitaḥ NsP_38.7d
teṣām muktiṃ dadāmy aham NsP_65.29d
teṣāṃ kālakṛtaṃ śṛṇu NsP_2.16d
teṣāṃ caivānupūrvaśaḥ NsP_57.16b
teṣāṃ tu saṃtatāv anye NsP_5.33c
teṣāṃ nāmāni me śṛṇu NsP_5.46b
teṣāṃ nāmāni vakṣyāmi NsP_5.8c
teṣāṃ nāmāni vakṣyāmi NsP_6.9c
teṣāṃ pārśve na gantavyaṃ NsP_8.18c
teṣāṃ putrāś ca pautrāś ca NsP_5.47c
teṣāṃ madhyāt samutthāya NsP_47.117c
teṣāṃ rājyapradānāya NsP_45.14c
teṣāṃ svargaphalaṃ bhavet NsP_12.36d
teṣāṃ svāstrai rathāṃs tataḥ NsP_47.122d
teṣu bhagneṣu janakas NsP_47.107c
te sabhāgyā mahātmānas NsP_54.59c
te sarve kṣatriyā jātāḥ NsP_53.3c
te sarve vānaravarair NsP_52.40c
te sānuṣu samasteṣu NsP_50.126a
taijasānīndriyāṇy āhur NsP_1.53a
tair eva vānaraiḥ sārdhaṃ NsP_52.75a
tair eva satataṃ yas tu NsP_57.20c
tair dvijair arcitaṃ harim NsP_25.64b
tair narair muśalair hataḥ NsP_8.5d
tair mantraiḥ pāvamānibhiḥ NsP_58.68b
tailadroṇyāṃ vinikṣipya NsP_48.105a
taiḥ ṣaḍbhir ayanaṃ māsair NsP_2.8c
taiḥ sārdhaṃ parvatākārair NsP_50.65a
toyadhārā nipatitā NsP_45.38a
toyam adya kare mama NsP_45.41b
toyaṃ dātum upasthitaḥ NsP_45.35d
toyaṃ nadītaḍāgeṣu NsP_34.58a
toyena snāpya keśavam NsP_34.2b
toraṇastho nanādoccai NsP_51.43c
toraṇaiḥ kāñcanaprabhaiḥ NsP_24.5b
toṣaṇaṃ narasiṃhasya NsP_15.12e
tau ca rājan mahāvīryau NsP_37.29a
tau tatra saṃvivardhete NsP_12.8a
tau tadā vāsavaṃ gatvā NsP_63.75c
tau dṛṣṭvā duḥkham āpannau NsP_7.19a
tau dṛṣṭvā bhartsayām_asa NsP_13.22c
tau dṛṣṭvā rurudur bhṛśam NsP_48.109d
tau dṛṣṭvā sa muniḥ prāptau NsP_47.157c
tau devau vismayaṃ gatau NsP_6.31b
tau narau yudhi nighnata NsP_52.65b
tau mohayitvā tumulaṃ NsP_37.21a
tau yuddhvā suciraṃ tena NsP_37.32a
tau vandya mātāpitarau suhṛṣṭau NsP_53.53a
tau samarpya muniśreṣṭhas NsP_47.158c
tau sthitau svādhikārakau NsP_6.40d
tyaktatrayā mahātmāno NsP_64.88c
tyaktarājyaṃ mahāsukham NsP_25.32cdb
tyaktvā jaṭākalāpaṃ tu NsP_25.25c
tyaktvā tan mātsyakaṃ nṛpa NsP_37.22b
tyaktvā taptam anukṣaṇam NsP_25.51d
tyaktvā tam āśramaṃ bhūyo NsP_41.19c
tyaktvā vyāmohakān sarvān NsP_64.79c
tyaktvā vrataṃ samāyāto NsP_41.27c
tyaktvā śanair divyavapuḥ svabhaktaṃ NsP_31.97c
tyaktvā sarvaṃ nṛpottama NsP_25.34b
tyaktvainām anabhijñāṃ tvaṃ NsP_49.40c
tyaja kopam anarthakam NsP_48.47b
tyaja jāḍyam ataḥ śauryaṃ NsP_41.58c
tyaja tvaṃ rāmasaṃjñāṃ tu NsP_47.147a
tyaja dvijaprasaṅgaṃ hi NsP_41.53c
tyaja rāmāgataṃ manaḥ NsP_51.22d
trayāṇāṃ japayajñānāṃ NsP_58.79c
trayodaśyārcanaṃ tathā NsP_62.12d
trayodaśyāṃ caturdaśyāṃ NsP_63.108a
trātaṃ yatra jagal līnaṃ NsP_55.10c
trātāram iti caindryāṃ tu NsP_56.38a
trāyasveti bhayārditā NsP_49.90d
trāsitāḥ sarvadānavāḥ NsP_25.13d
trāhi māṃ kṛpayā kṛṣṇa NsP_11.45a
trikālajñā mahātmāno NsP_1.4c
trikālaṃ ekakālaṃ vā NsP_25.16c
trikālaṃ trayam ārādhya NsP_24.25a
trikālaṃ niyataḥ śuciḥ NsP_7.74b
trikālaṃ yaḥ paṭhen naraḥ NsP_65.28b
trikālaṃ saṃyatendriyaḥ NsP_58.31b
trikālaṃ snānayuktas tu NsP_59.5a
trikūṭaśikhare ramye NsP_51.11a
trikūṭe nāgamokṣaṃ ca NsP_65.21c
triguṇaṃ pariṇāhena NsP_30.50a
trijatāvākyam ākarṇya NsP_51.33c
tridaṇḍavṛkṣākṣapavitrapāṇir NsP_14.11a
tridaṇḍaṃ vaiṇavaṃ saumyaṃ NsP_60.6a
tridaṇḍī muṇḍa eva vā NsP_64.93b
tridaśānām ariḥ purā NsP_36.5b
tridivaṃ yāmi dhanyo 'smi NsP_49.131a
tridhā samabhavad retaḥ NsP_6.35a
tribhuvanagurum īśaṃ tvāṃ prapanno 'smi viṣṇo NsP_64.124d
tribhuvanaguruśaṅkhasparśajajñānabhānān NsP_31.89c
tribhyas tu lakṣmaṇādibhyaḥ NsP_47.131c
trir ācamya tu saṃspṛśet NsP_58.74d
trirātram amitadyutau NsP_52.11b
trirātram uṣito yas tu NsP_66.28c
trirātraṃ te dvijātayaḥ NsP_35.12d
trirātraṃ vā nadījale NsP_56.25d
trirātropoṣito bhūtvā NsP_66.26c
trilokanātheti vadann athoccaiḥ NsP_31.82b
trivāraṃ prajapitvā vai NsP_41.16c
trivikramas trilokeśo NsP_40.42a
trividhaṃ parikīrtitam NsP_57.22d
trividho japayajñaḥ syāt NsP_58.78c
trividho 'yam ahaṃkāro NsP_1.42c
triviṣṭapo nākapṛṣṭhe hy NsP_30.25c
triśirasaṃ ca sā dṛṣṭvā NsP_49.50c
triśirāś ca mahāroṣād NsP_49.58a
trisaptakṛtvaḥ svāṃ kukṣiṃ NsP_46.29c
trisaṃdhyaṃ parayā bhaktyā NsP_25.67c
trissaptakulajair vṛtaḥ NsP_56.46d
triṃśatkoṭy ardham eva ca NsP_5.14d
triṃśat koṭyas tu saṃpūrṇāḥ NsP_2.20a
triṃśatsaṃkhyair ahorātraṃ NsP_2.7c
triṃśadyojanajālinī NsP_24.4b
triḥ paṭhed aghamarṣaṇam NsP_58.70b
triḥ pibed vīkṣitaṃ toyam NsP_58.74a
triḥsaptakṛtvas tasmāt tu NsP_46.32c
triḥsaptakṛtvaḥ kṣitipātmajān api NsP_53.22b
triḥsaptakṛtvaḥ kṣitipān nihatya sa NsP_46.43b
triḥsaptakṛtvo bhūmyāṃ vai NsP_46.40a
trīn udāraujaso dvija NsP_5.32d
tretāyāṃ dvāpare 'rcayan NsP_54.53d
tretāyāṃ dhyānam eva hi NsP_54.51d
tretāyāṃ hāyanena tat NsP_54.52d
trailokyam akhilaṃ grastā NsP_23.40a
trailokyam akhilaṃ vyāpya NsP_39.2c
trailokyamūlavibhujeṣu bhujeṣu darpaḥ NsP_52.24d
trailokyasyeśvaratvaṃ ca NsP_31.110c
trailokyasyaikabhūṣaṇaḥ NsP_64.97d
trailokyahāriṇaḥ śīghraṃ NsP_40.23aba
trailokyaṃ kampate deva NsP_42.37a
trailokyaṃ nikhilaṃ tvayā NsP_41.50b
trailokyaṃ bubhuje jitvā NsP_45.2c
trailokyaṃ loṣṭhavat smṛtam NsP_64.18b
trailokyaṃ sacarācaram NsP_40.20b
trailokyaṃ sacarācaram NsP_64.71d
trailokyādhipatis tvaṃ hi NsP_41.5c
trailokyādhipatiḥ prajāḥ NsP_40.18d
trailokye 'khilasattvāni NsP_39.3a
tryakṣaṃ triśūlahastaṃ ca NsP_25.7a
tryambakaś cāparājitaḥ NsP_5.9d
tvacaś ca vārkṣīḥ kila vanyabhojī NsP_48.167b
tvaccittān nāpayāsyāmi NsP_43.84a
tvacchatrur mama śatruḥ syād NsP_50.19a
tv aṇḍam utpādayanti te NsP_1.60d
tvatkṛtaṃ samayaṃ smara NsP_50.52b
tvatkrodhena tu yau mṛtau NsP_13.30b
tvattaḥ padmāyatekṣaṇa NsP_65.4d
tvattaḥ paurāṇasaṃhitām NsP_1.16b
tvattaḥ śrutā purā sūta NsP_1.15c
tvatto hi śrotum icchāmi NsP_65.1a
tvatpatis tu mahārājas NsP_48.19c
tvatpādapadme deveśa NsP_11.56a
tvatprasādāc chrutaṃ hy etan NsP_35.2a
tvatprasādād bhaven mṛtiḥ NsP_40.9d
tvatprasādād viśeṣeṇa NsP_33.1c
tvatprasādān na saṃśayaḥ NsP_49.131b
tvatprasādān mahāmune NsP_41.2d
tvatprārthitaṃ mayā dattaṃ NsP_40.12c
tvatprītir eva matprītir NsP_50.20a
tvadādeśād vayaṃ gatvā NsP_8.2c
tvadādhāraikajīvitā NsP_31.34d
tvadekatanayā tāta NsP_31.34c
tvaddarśanakutūhalāt NsP_64.44b
tvaddarśanam apuṇyānāṃ NsP_32.6c
tvaddarśanaṃ hy apuṇyānāṃ NsP_64.43c
tvaddarśanāmṛtāsvādād NsP_43.74c
tvadduḥkhaṃ tan mamāpi ca NsP_50.19d
tvadduḥkhena suduḥkhitā NsP_50.93d
tvaddhyānenaiva svān prāṇān NsP_50.94c
tvadbalān mārutātmaja NsP_50.106b
tvadbuddhisthaṃ mayā jñātam NsP_19.16c
tvadbhaktasya viśeṣataḥ NsP_64.48d
tvadbhaktānāṃ hitārthāya NsP_65.5c
tvadbhaktim acalām ekāṃ NsP_10.44c
tvadbhaktiḥ sāttvikī sthirā NsP_43.81d
tvadvākyād daṇḍake vane NsP_48.50b
tvadveṣam eva madveṣaṃ NsP_48.163a
tvadvrataṃ me mahāvratam NsP_48.163b
tvannāmnā khyātim eṣyati NsP_10.47b
tvam atas tadvadhaṃ kuru NsP_47.29d
tvam atīva harer bhaktaḥ NsP_32.11a
tvam atrādeṣṭum arhasi NsP_50.96b
tvam api svecchayā paścād NsP_49.65c
tvam apy etena mantreṇa NsP_31.70a
tvam ācakṣva pitāmaha NsP_64.59d
tvam ācakṣva mahāmune NsP_62.3d
tvam āpatsv api ghorāsu NsP_43.48a
tvam ārtānāṃ suhṛn mitraṃ NsP_11.21a
tvam ito gaccha lakṣmaṇam NsP_49.41d
tvam uttamam anuttamam NsP_31.10d
tvam uttīrya mahodadhim NsP_51.38d
tvam eva gaccha pāpiṣṭha NsP_49.66c
tvam eva goptā sarvasya NsP_11.24c
tvam eva jagataḥ pitā NsP_11.20d
tvam eva jānāsi mune NsP_47.66c
tvam eva jānāsi hare NsP_40.56aba
tvam eva parameśvaraḥ NsP_11.25b
tvam eva śāśvataṃ brahma NsP_52.116c
tvam eveccha tad eva hi NsP_12.14b
tvam oṃkāras tvam agnayaḥ NsP_40.51d
tvayā karmāṇi me śṛṇu NsP_13.54d
tvayā kiṃ viditaṃ phalam NsP_33.58d
tvayā citrā katheritā NsP_21.1b
tvayā tasya mahātmanaḥ NsP_45.22d
tvayātra munisaṃnidhau NsP_7.6b
tvayā dṛṣṭo nṛpaḥ pūrvam NsP_50.103c
tvayā devā nirākṛtāḥ NsP_45.14b
tvayādya na kṛtaṃ kasmād NsP_48.33c
tvayā nārāyaṇo vibhuḥ NsP_25.37b
tvayā purāṇa pūrveṣāṃ NsP_25.13a
tvayā prāptaṃ dvijottama NsP_49.100b
tvayā balibhuji prabho NsP_51.57b
tvayā brahman sadārcitaḥ NsP_66.8b
tvayā mama mahāmate NsP_49.130b
tvayā māyātra vaiṣṇavī NsP_33.48b
tvayā me tapyataḥ purā NsP_11.58b
tvayā me lomaharṣaṇa NsP_3.10b
tvayā yad adya nihato NsP_52.117a
tvayā yasmāt stuto 'haṃ vai NsP_19.18c
tvayā yaḥ parikīrtitaḥ NsP_1.28b
tvayā yotsye sthiro bhava NsP_47.148b
tvayā yo naiva dṛśyate NsP_10.17b
tvayā lobhān narādhipa NsP_46.19b
tvayā vighno na kartavyo NsP_45.26c
tvayā vinā jīvitam apy analpaṃ NsP_63.36c
tvayā satyavatā kvacit NsP_48.85d
tvayā sadyo 'lpabhāgyayā NsP_48.112d
tvayā saha mahāmate NsP_37.26b
tvayā saha mahāvīra NsP_50.58a
tvayā stuto haniṣyāmi NsP_40.59c
tvayāhaṃ puruṣottama NsP_53.30b
tvayi tatra gate vāpi NsP_48.141a
tvayi dṛṣṭaṃ mayādhunā NsP_50.48d
tvayi prasannena mayety udīritam NsP_14.9d
tvayi bhāraṃ samāropya NsP_50.111a
tvayedaṃ kva śrutaṃ vacaḥ NsP_41.42d
tvayaikaviṃśavāreṇa NsP_46.32a
tvayaitac chikṣitaṃ kutra NsP_43.17aba
tvayaitat sūcitaṃ purā NsP_7.1d
tvayaitat sūcitaṃ purā NsP_15.2b
tvayoktaṃ mama viprendra NsP_62.2c
tvayoktaṃ sa hi sarvatra NsP_44.10a
tvayoktena mahāmate NsP_40.58b
tvayy evaikārṇavībhūte NsP_43.52c
tvaṣṭā pūṣā tathā cendro NsP_5.52a
tvaṣṭā pūṣā tathaivendro NsP_6.11c
tvaṣṭā mārtaṇḍa āśugaḥ NsP_19.3d
tvaṣṭāram uktvā virarāma bhāskaraḥ NsP_19.22b
tvaṃ karoṣi mahābhuja NsP_48.84d
tvaṃ kartā jagatām īśas NsP_11.24a
tvaṃ kṣamā tvaṃ dharādharaḥ NsP_11.23f
tvaṃ gaccha dakṣiṇaṃ deśaṃ NsP_50.83a
tvaṃ gatiḥ saravalokānāṃ NsP_64.50aba
tvaṃ gurus tvaṃ gatiḥ sākṣī NsP_11.21c
tvaṃ cāpy arhasi sugrīva NsP_50.96c
tvaṃ cottānapado vibhuḥ NsP_31.36b
tvaṃ jalaṃ tvaṃ dhaneśvaraḥ NsP_11.23b
tvaṃ tiṣṭheti mahābalaḥ NsP_52.81d
tvaṃ tu bhṛtyatvam icchasi NsP_43.80b
tvaṃ tu śākaphalāhārī NsP_46.26a
tvaṃ dvādaśābdikād ūrdhvaṃ NsP_48.163c
tvaṃ dhṛtis tvaṃ śriyaḥ kāntis NsP_11.23e
tvaṃ dhruvas tvaṃ vaṣaṭkartā NsP_11.22a
tvaṃ niśā tvaṃ niśākaraḥ NsP_11.23d
tvaṃ no vada mahāmate NsP_50.154b
tvaṃ patis tvaṃ parāyaṇaḥ NsP_11.21d
tvaṃ paśyasi sadā dhanyas NsP_43.53c
tvaṃ paśyasi sadā hṛdi NsP_43.54d
tvaṃ pratiṣṭhāpya keśavam NsP_7.41d
tvaṃ brahmā tvaṃ sureśvaraḥ NsP_11.22d
tvaṃ bhūmyāṃ vasa māruha NsP_28.27d
tvaṃ manus tvam ahorātraṃ NsP_11.23c
tvaṃ mātā sarvalokānāṃ NsP_11.20c
tvaṃ mā necchasi śobhanam NsP_12.21b
tvaṃ māṃ satsaṅgam ārthinam NsP_43.46b
tvaṃ me svāmī iti vadan NsP_50.16a
tvaṃ me svāmī na saṃśayaḥ NsP_50.18b
tvaṃ yajñas tvaṃ vaṣaṭkāras NsP_40.51c
tvaṃ yamas tvaṃ ravir vāyus NsP_11.23a
tvaṃ viṣṇur ādir bhūtānām NsP_52.116a
tvaṃ viṣṇur bhuvaneśvaraḥ NsP_52.9d
tvaṃ śivas tvaṃ vasur dhātā NsP_11.22c
tvaṃ śokaṃ mā kuruṣva vai NsP_50.117d
tvaṃ sītānveṣaṇe yatnaṃ NsP_50.29a
tvaṃ sītāprāptaye sakhyaṃ NsP_49.131c
tvaṃ sudhā puruṣottama NsP_40.52b
tvaṃ svāhā tvaṃ svadhā devas NsP_40.52a
tvaṃ hantā madhusūdana NsP_11.24b
tvaṃ havis tvaṃ hutāśanaḥ NsP_11.22b
tvaṃ hi naḥ paramo guruḥ NsP_45.20abb
tvaṃ hi sarvavidāṃ vara NsP_54.8b
tvādṛśaḥ satataṃ dvija NsP_64.44d
tvādṛśā nirmalātmāno NsP_43.48c
tvām adya mama śāsanāt NsP_50.84d
tvām adya śaraṇaṃ gataḥ NsP_11.43b
tvām asau saṃgrahīṣyati NsP_49.42b
tvām ahaṃ śaraṇaṃ prāpta NsP_8.28c
tvām ārādhya gaṇādhyakṣaṃ NsP_25.15a
tvām icchantī vicetanā NsP_12.14d
tvām ito 'dāya gacchati NsP_51.37d
tvām uttānaśayāṅgaja NsP_31.33cdb
tvām ṛte ko 'vamanyeta NsP_50.44a
tvām ṛte pāpinaṃ duṣṭaṃ NsP_50.47c
tvām ṛte puṇḍarīkākṣa NsP_47.29a
tvām ṛte puruṣavyāghra NsP_48.156a
tvām ṛte puruṣavyāghra NsP_50.21c
tvām ekam ādyaṃ puruṣaṃ purāṇaṃ NsP_11.50a
tvām eva paśyataḥ prabho NsP_43.75b
tvām eva bhaktyā satataṃ NsP_11.26c
tvāṃ dṛṣṭavān sādhumunīndraguhyam NsP_31.90b
tvāṃ dṛṣṭvānyad vṛṇoti kim NsP_43.76b
tvāṃ draṣṭum iha saṃprāptāḥ NsP_50.153c
tvāṃ prapanno 'smi śaraṇaṃ NsP_8.29a
tvāṃ mokṣabījaṃ śaraṇaṃ prapannaḥ NsP_31.92a
tvāṃ smarantī ca sarvadā NsP_51.52b
tvāṃ smarantī tu tatrasthā NsP_50.93c
dakṣanāmāṅgasaṃbhavaḥ NsP_4.5b
dakṣas tvaṃ dautyakarmaṇi NsP_50.108b
dakṣasyaitā duhitaras NsP_6.8a
dakṣaṃ kāryeṣu cādhikam NsP_50.165d
dakṣaṃ vāme tato 'ṅguṣṭhe NsP_3.8a
dakṣiṇagaṅgā kṛṣṇā tu NsP_66.7a
dakṣiṇāṅguṣṭhato 'param NsP_3.7d
dakṣiṇe cakram arkavat NsP_56.14b
dakṣo nāma prajāpatiḥ NsP_6.4d
dagdhukāmas tapovīryāt NsP_13.29c
dagdho 'sau divyarūpī tu NsP_49.129c
dagdhvā mahāntaṃ yavanaṃ hy upāyād NsP_53.56c
dagdhvā laṅkām aśeṣataḥ NsP_51.46b
daṇḍakāraṇyavāsinaḥ NsP_1.6b
daṇḍake śyāmalaṃ viduḥ NsP_65.21b
daṇḍapraṇāmāya papāta bhūmau NsP_31.82c
daṇḍavat praṇipatyātha NsP_31.83a
dattam eva mayā tava NsP_48.46d
dattavān rāmacihnitam NsP_50.119d
dattasya phalam āpnuyāt NsP_65.26d
dattaṃ tena dvijanmanā NsP_33.76d
dattātreyaṃ ca yoginam NsP_5.31d
dattātreyaṃ samārādhya NsP_46.4c
dattā vedāḥ svayaṃbhuve NsP_36.2b
datte kauśalyakaikeyyor NsP_47.37c
dattvā ca salilāñ jalim NsP_48.153b
dattvā tasyodakāñjalim NsP_50.156b
dattvā tasyodakāñjalim NsP_50.157b
dattvā trilokaṃ sa yayau mahodadhim NsP_45.46d
dattvānnaṃ prokṣya vāriṇā NsP_60.14b
dattvā pradakṣiṇaṃ kṛtvā NsP_58.58a
dattvā balim uvāca ha NsP_45.40d
dattvā rāmāṅgulīyakam NsP_51.35b
dattvā varān yayau brahmā NsP_40.14a
dattvā vastrāṇi bhaktitaḥ NsP_30.36b
dattvā śete 'tra sādhuvat NsP_37.24d
dattvā śrāddham ṛṣibhyaś ca NsP_60.3c
dattvāsanam athārghyaṃ ca NsP_34.5a
dattvā supuṣpāṇi hariṃ sa bhaktyā NsP_66.39c
dadarśa tu nimagnaś ca NsP_53.42a
dadarśa rāmam āsīnaṃ NsP_49.36a
dadarśa svāyatekṣaṇam NsP_41.35d
dadarśātyūrjitaśriyam NsP_44.3d
dadāti rāmaḥ svapadaṃ jagatpatiḥ NsP_52.125f
dadāmi paramādbhutān NsP_40.11d
dadāmy etat taveti vai NsP_45.23b
dadāra narakesarī NsP_44.31b
dadur ānīya bhūpateḥ NsP_25.66d
dadṛśus tam upetya te NsP_43.30d
dadau kāścid dvijebhyaś ca NsP_28.15c
dadau prasūtiṃ dakṣāya NsP_5.22a
dadau munir bhūpa vibhūṣite_2 dve NsP_46.13d
dadau rāmāya pārthiva NsP_47.130d
dadau sa daśa dharmāya NsP_5.40c
dadyāc ca bhūmāv udakaṃ NsP_60.5c
dadyāc ca manasā nityaṃ NsP_58.99c
dadyāt puruṣasūktena NsP_62.8c
dadyāt so 'pi dhvajākīrṇa- NsP_34.39a
dadyād ācanamīyakam NsP_62.14b
dadyād dānaṃ dvijāgryebhyo NsP_58.3a
dadyād dikṣu balīn nṛpa NsP_56.30d
dadyān muktiṃ ca śāśvatīm NsP_58.83d
dadhnā ca madhunā tathā NsP_33.3d
dadhyau taṃ parameśvaram NsP_44.11d
danuputrāś ca dānavāḥ NsP_5.54b
dantadhāvanakarmaṇi NsP_58.48b
dantadhāvanakāṣṭhaṃ ca NsP_58.48c
dantadhāvanapūrvakam NsP_58.45d
dantānāṃ kāṣṭhasaṃyogad NsP_58.51a
dantān utpāṭya lāṅgalī NsP_53.59b
dantāṃśusaṃjñair amitapravāhaiḥ NsP_31.78c
dantibhir diggajair iva NsP_24.14d
dantair aviralaiḥ samaiḥ NsP_6.28b
dantolūkhalinas tathā NsP_49.19b
dambhamāyāvinirmuktāḥ NsP_57.5c
dambhācāraparāyaṇāḥ NsP_54.12b
dayāṃ kartuṃ tvam arhasi NsP_42.38b
dayāṃ kuru mama prabho NsP_48.86b
darbhamṛddantaśodhanam NsP_58.25b
darbhasūcīṃ tathā kare NsP_33.21d
darbhe tu darbhapāṇiḥ syāt NsP_58.77a
darbheṣu darbhapāṇiḥ syād NsP_58.90c
darśanaṃ nāradasyāpi NsP_63.84a
darśanaṃ munimukhyasya NsP_33.18c
darśanīyāni divyāni NsP_66.14c
darśayādya svakāṃ tanum NsP_10.28d
darśayitvā uṣitvā ca NsP_47.73a
darśayitvā gato devaḥ NsP_52.119a
darśayitvā tu sītāyai NsP_49.21c
darśayiṣyāmi sarvaṃ te NsP_63.79c
darśitādhvāviśad vanam NsP_31.42d
daśagrīvaṃ mahākāyaṃ NsP_49.89c
daśadhā caikadhā ca saḥ NsP_5.8b
daśabhiś ca mahāhayān NsP_52.55b
daśamyā puṣpadānaṃ syād NsP_62.12a
daśarathas tu taṃ dṛṣṭvā NsP_47.47c
daśarathāya tatpitre NsP_47.158a
daśānanas tām apanīya māyayā NsP_49.121a
daśām avāpto 'si mṛto 'si jīvasi NsP_49.119b
daśām etāṃ sumadhyamām NsP_41.47d
daśāvatārāḥ kathitās tavaiva NsP_54.6a
dahaty āsaptamaṃ kulam NsP_58.51b
dahayati candanam āśu bhasmahetoḥ NsP_9.7d
dahyamāno mahābhāgāṃ NsP_43.19c
daṃdaśūkān sudurviṣān NsP_42.28b
daṃdaśūkā viṣolbaṇāḥ NsP_5.60b
daṃṣṭrāgreṇa tataḥ pṛthvīm NsP_39.16c
daṃṣṭrotkaṭair ghoratarair NsP_44.5a
daṃṣṭropetais tu saṃyutam NsP_51.15d
dānadharmaṃ yathāśaktyā NsP_58.6c
dānam ekaṃ kalau yuge NsP_54.52b
dānayajñajapādīnāṃ NsP_54.30c
dānavānāṃ bhayaṃkaram NsP_44.14b
dānavān baladarpitān NsP_44.24d
dānavāś ca baler makhāt NsP_45.10d
dānavena durātmanā NsP_33.31d
dānavendraṃ vaco 'bravīt NsP_45.13d
dānavaiḥ sahitā bhūtvā NsP_38.9c
dānavo draupadīcchayā NsP_33.20b
dānavo bahuromā ca NsP_33.19c
dānavo 'yaṃ mahārāja NsP_33.38a
dānavau baladarpitau NsP_37.8d
dānavau madhukaiṭabhau NsP_37.25b
dānavau madhukaiṭabhau NsP_37.32b
dānaṃ ca vidhinā deyaṃ NsP_58.111a
dānaṃ pratigrahaś ceti NsP_57.21c
dānaṃ prati mayā guro NsP_45.25b
dānāni vipramukhebhyaḥ prayaccha vidhinā nṛpa NsP_63.9b
dānaiś ca vividhair brahman NsP_24.22c
dānto bhaktavaśo 'smi bhoḥ NsP_11.62d
dāmodaraṃ prapanno 'smi NsP_7.65c
dāyādabhāvaṃ na vimuñcatīti NsP_63.53b
dārayaty āha so 'suraḥ NsP_44.29f
dāritās tu yamaṃ gatāḥ NsP_52.40d
dāruṇaṃ bhīmadaityayoḥ NsP_33.40d
dāsavad brāhmaṇānāṃ ca NsP_58.11a
dāsas tavāhaṃ bhūyāsaṃ NsP_43.79a
dāsījanāṃś ca pravarāḥ striyaś ca NsP_47.134d
dāsī tu mantharānāmnī NsP_48.18a
dāso 'ha.m vāsudevasya NsP_64.95c
dāso 'haṃ vāsudevasya NsP_64.46a
dāsyasīti na saṃśayaḥ NsP_63.77b
dāsye te jñānam uttamam NsP_37.17d
dāhayām_asa laṅkāṃ tāṃ NsP_52.75c
dikṣu sarvāsu pārthiva NsP_50.60b
digdāho bhumikampaś ca NsP_41.4a
ditiputro mahātanuḥ NsP_36.4d
diteḥ putro mahān āsīt NsP_39.5a
diteḥ putro mahān āsīd NsP_40.2a
dityāḥ putradvayaṃ jajñe NsP_5.52c
dinaśeṣaṃ nayed yatiḥ NsP_60.16d
dinaṃ nītvā dinakṣaye NsP_51.11d
dināni katicit tatra NsP_47.133a
dine tatra mahāmatiḥ NsP_7.49d
dine dine tvaṃ kuru viṣṇupūjāṃ NsP_34.60c
dine dine bhāvitaviṣṇubuddhiḥ NsP_62.18b
dine dine śucir bhūtvā NsP_65.27a
dine dine hṛte puṣpe NsP_28.18a
divaṃ prasthāpya tāṃ cāpi NsP_49.136c
divaṃ samāsādya vasec ciraṃ sukhī NsP_29.13d
divaḥ prācyāvayad bhuvi NsP_40.15b
divārātram asaṃdigdhaṃ NsP_13.37c
divi rājyaṃ svayaṃ cakre NsP_40.15c
divaukasānāṃ tu hitāya kevalaṃ NsP_38.44e
divyagandhānuliptāṅgā NsP_8.41c
divyagandhānuliptāṅgī NsP_38.34c
divyagandhānuliptāṅgo NsP_6.20a
divyagandhānulepanaḥ NsP_46.38d
divyapādāya viṣṇave NsP_47.15d
divyabhogasamāyukto NsP_33.72c
divyamālāvibhūṣitam NsP_11.28b
divyayā saṃkhyayā smṛtaḥ NsP_2.19b
divyaratnavicitrāṅgaṃ NsP_25.42c
divyarūpadharaḥ śrīmān NsP_46.38c
divyarūpasamanvitaḥ NsP_33.72d
divyarūpāṃ tu tāṃ dṛṣṭvā NsP_38.39c
divyavastravibhūṣitāḥ NsP_8.41b
divyavastrair alaṃkṛtā NsP_38.34b
divyaśobhāṃ purīṃ kṛtvā NsP_47.155c
divyasiṃha namo 'stu te NsP_1.2d
divyasvarūpam āsthāya NsP_31.113a
divyaṃ ṛṣibhyo devebhyaḥ NsP_60.3a
divyaṃ tat sāmaniḥsvanam NsP_39.13b
divyaṃ padmam abhūt kila NsP_57.14b
divyaṃ vimānam āruhya NsP_33.71a
divyaṃ vimānam āruhya NsP_46.39a
divyaṃ vimānam āsthāya NsP_34.10c
divyaṃ siddhāśramaṃ svakam NsP_47.87b
divyākṛtiṃ sapadi tena tataḥ sa eva NsP_31.73c
divyākṛtiṃ hareḥ sākṣād NsP_24.28a
divyābdānāṃ sahasrāṇi NsP_2.12c
divyābharaṇabhūṣitaḥ NsP_6.20b
divyābharaṇabhūṣitāḥ NsP_8.41d
divyāstrapūrair amarāv imāv ubhau NsP_53.55c
divyāṃ vimānam āsthāya NsP_34.22a
divyena rūpeṇa virājamānau NsP_18.25b
divyeṣu haripūruṣāḥ NsP_8.42b
divyair varṣasahasrais tu NsP_2.11a
diśaś ca pradiśaś ca saḥ NsP_5.5d
diśaḥ śabdena pūrayan NsP_44.20d
diśaḥ sarvāḥ svatejasā NsP_38.33d
diśo viṣṇuḥ sanātanaḥ NsP_10.30d
dīkṣāṃ praviṣṭe ca munau NsP_47.88c
dīnānāthajanebhyas tu NsP_35.20c
dīpadāne samudyataḥ NsP_33.54d
dīpayaṣṭipatākābhiś NsP_56.44a
dīpaṃ prajvālayen naraḥ NsP_34.27b
dīpān nivedayaty eva NsP_43.47c
dīpyamanāḥ svatejasā NsP_31.113d
dīpyamānaḥ svatejasā NsP_6.18d
dīyatāṃ me kare toyaṃ NsP_45.34a
dīrghakālam aninditā NsP_13.7b
dīrghatuṅgamahāghrāṇaṃ NsP_11.29c
dīrghabāhuṃ ghanastanam NsP_49.128d
dīrghabāhuṃ suguptāṅgaṃ NsP_11.30a
dīrghāyur vardhate sukham NsP_7.35d
dīrghāyuṣṭvaṃ tu yad dattaṃ NsP_11.58a
dukūlāñcalasaṃparkair NsP_31.17a
dugdhvā tu payaso nidheḥ NsP_38.36b
dugdhvā prakalpan munir āha pārthivaṃ NsP_46.9c
durārādhyatamo bhavet NsP_31.65b
durgavartī harīśvaraḥ NsP_50.1b
durnayaṃ nātha durmatiḥ NsP_63.106b
durnimittam idaṃ dhruvam NsP_41.60b
durbhāgyodarago 'bhavaḥ NsP_31.9b
durmado madamohitaḥ NsP_41.7d
durlabhaṃ cāpi bhaktānāṃ NsP_55.12a
durlabhaṃ caiva paśyāmi NsP_12.28a
durlabhān api daityendra NsP_40.11c
durlabhāni mahāmune NsP_66.14d
durlabhān rāmakeśavau NsP_53.45d
durlabho 'pi hariḥ surāḥ NsP_53.27d
durvacaś ca prajalpantaṃ NsP_53.44a
durvijñeyagatiḥ śūras NsP_19.9c
duśśīlo 'pi durācāro NsP_44.42a
duṣṭakṣatrāntakāriṇe NsP_8.38d
duṣṭanigrahaṇāya ca NsP_53.34b
duṣṭa rāvaṇa rāmas tvāṃ NsP_49.99a
duṣṭavājī mahāsuraḥ NsP_53.41b
duṣṭasaṅgāt pramucyate NsP_44.41d
duṣṭātman na tvayā hataḥ NsP_49.97b
duṣṭā tvaṃ duṣṭacittā ca NsP_48.111c
duṣṭānāṃ nigrahaṃ kartum NsP_46.3c
duṣṭānāṃ nigrahārthāya NsP_47.60a
duṣṭānāṃ nidhanaṃ kṛtvā NsP_47.152c
duṣṭāyā naṣṭabhāgyāyāḥ NsP_48.114a
duṣṭālokanatatparaḥ NsP_48.142d
duṣṭās tiṣṭhanti sādhavaḥ NsP_63.97b
duṣṭenāpi durātmanā NsP_50.102d
duṣprajo doṣakarmakṛt NsP_44.42b
dustaraṃ bhavasāgaram NsP_16.3b
dustaraṃ bhavasāgaram NsP_33.84d
dustare duḥkhapīḍitaḥ NsP_11.42d
duhitur viśvakarmaṇaḥ NsP_19.17d
duḥkhapaṅke nirāmaye NsP_11.40b
duḥkhamagnāsi vaidehi NsP_51.40c
duḥkhaśokapariplutaḥ NsP_47.140b
duḥkhaśokapariplutāḥ NsP_48.61b
duḥkhaśokānvitāṃ purīm NsP_48.108d
duḥkhaṃ cintayatas tasya NsP_28.6a
duḥkhaṃ na tāvat kartavyaṃ NsP_48.140a
duḥkhaṃ naiva mayā kṣamam NsP_31.65d
duḥkhaṃ prāpnoti tajjanaḥ NsP_50.73b
duḥkhākare naiva patanti santaḥ NsP_43.8d
duḥkhād duḥkham anuprāptā NsP_13.20c
duḥkhānvitā janāḥ sarve NsP_48.109c
duḥkhābhibhūtam atyarthaṃ NsP_47.10c
duḥkhitaś cintayām_asa NsP_37.9c
duḥkhitaḥ śīghram āgamya NsP_52.89a
duḥkhitā rudatī bhṛśam NsP_49.108b
duḥkhitās te 'bhavan nṛpa NsP_38.37b
duḥkhitāṃ janakātmajām NsP_51.41d
duḥkhitāṃ tāṃ gṛhe tyaktvā NsP_13.42c
duḥkhito duḥkhitena tu NsP_49.116b
duḥkhito vāyuputras tu NsP_51.17c
duḥkhitau tau babhūvatuḥ NsP_7.14b
duḥkhitau tau bhṛśaṃ tatra NsP_7.18c
duḥkhī bhavati tadduḥkhād NsP_50.73a
duḥkhena mahatānvitam NsP_48.154b
duḥkhena mahatānvitāḥ NsP_48.71d
duḥkhena mahatāviṣṭo NsP_25.44c
duḥsthaṃ tam āśliṣya sudhāmayair bhujais NsP_43.61c
duḥsvapnadarśane ghore NsP_34.53a
duḥsvapnaṃ na bhavet tasya NsP_65.27c
duḥsvapnāsurapaiśācā NsP_17.23c
dūtakarmasu tatparaḥ NsP_52.19d
dūtaṃ ca preṣayām_asa NsP_47.128a
dūtaṃ vai preṣayām_asa NsP_48.105c
dūtaṃ sumantram āhaivaṃ NsP_48.52c
dūtāmātyāḥ samādeśāt NsP_48.7c
dūradarśī tu yaḥ khagaḥ NsP_50.147d
dūrad evāpayānti te NsP_58.84d
dūrāt praṇamya pitaraṃ NsP_44.6a
dūrādhvagaṃ svagṛham etya susaṃcitārthas NsP_63.20c
dūṣaṇaś ca mahābalaḥ NsP_49.57d
dṛḍhamuṣṭyā tu nikṣiptā NsP_52.87c
dṛḍhaṃ baddho 'pi mucyate NsP_15.12b
dṛḍhāṃ matiṃ yajñatanau viveśya vai NsP_39.20c
dṛśyate śrūyate 'pi vā NsP_64.64d
dṛṣṭavantaḥ kapīśvarāḥ NsP_50.150d
dṛṣṭavān kamalekṣaṇam NsP_25.41b
dṛṣṭavān madhukaiṭabhau NsP_37.20d
dṛṣṭavāṃs taṃ nṛkesarim NsP_28.21d
dṛṣṭavāṃs taṃ mahāmunim NsP_49.26b
dṛṣṭaś ca namito naiva NsP_33.75c
dṛṣṭaḥ śobhāsamanvitaiḥ NsP_25.62d
dṛṣṭādṛṣṭavighātakam NsP_13.48d
dṛṣṭā sītā mahābhāgety NsP_50.132c
dṛṣṭum icchaṃs tapaścaryā- NsP_25.35c
dṛṣṭopasargamaraṇaṃ NsP_34.50a
dṛṣṭo bhavān svargam ito gamiṣye NsP_49.123b
dṛṣṭvā kṣaṇaṃ rājasutaḥ supūjyaṃ NsP_31.81a
dṛṣṭvā tatra bharadvājaṃ NsP_1.9c
dṛṣṭvā tasyās tu tad rūpaṃ NsP_6.31a
dṛṣṭvā taṃ jagato gurum NsP_31.83d
dṛṣṭvā taṃ dagdhavāñ śanaiḥ NsP_49.129b
dṛṣṭvā taṃ bhārgavo rāmaḥ NsP_47.150c
dṛṣṭvā tān āgatāṃś caiva NsP_52.67a
dṛṣṭvā tāṃ chinnanāsikām NsP_49.54b
dṛṣṭvātha varṣan surapuṣpavṛṣṭiṃ NsP_31.98c
dṛṣṭvā daśarathaṃ rājā NsP_47.133e
dṛṣṭvā daśarathaḥ prāha NsP_48.35a
dṛṣṭvā dṛḍhaṃ nātha na hi tyajāmi NsP_31.91b
dṛṣṭvā daityāḥ suvismitāḥ NsP_44.1b
dṛṣṭvā palitam ātmanaḥ NsP_59.2b
dṛṣṭvā pāpāt pramucyate NsP_65.18d
dṛṣṭvā praśāntaṃ narakāgnim ugraṃ NsP_8.46a
dṛṣṭvā raktaṃ stanāntare NsP_49.5b
dṛṣṭvā rāmam athābravīt NsP_48.146b
dṛṣṭvā vyatītasaṃroṣo NsP_44.35a
dṛṣṭvā sa tatra sugrīvaṃ NsP_50.41e
dṛṣṭvā sā mṛgapotaṃ tvāṃ NsP_49.62c
dṛṣṭvā sītām aninditām NsP_50.106d
dṛṣṭvā sītām ihāyāti NsP_50.134c
dṛṣṭvā sītā yaśasvinī NsP_49.71b
dṛṣṭvā sītā suduḥkhitā NsP_49.89d
dṛṣṭvā sītāṃ yaśasvinīm NsP_50.85b
dṛṣṭvā sumitrā vacanaṃ NsP_48.67a
dṛṣṭvāsau cintayan nṛpaḥ NsP_46.16d
dṛṣṭvā strītvaṃ gataṃ harim NsP_63.99d
dṛṣṭvāha pavanātmajam NsP_50.1d
dṛṣṭvottamaṃ tadutsaṅge NsP_31.5c
deyaṃ śaṅkhaṃ śaśiprabham NsP_56.15b
devakanyām iva sthitām NsP_47.114d
devakanyā hṛtās tena NsP_47.28c
devakāryaṃ ca vai kuru NsP_47.152b
devakīnandanaḥ kṛṣṇas NsP_53.36c
devakyāṃ vasudevāc ca NsP_53.32a
devagarbhaṃ vibhuṃ viṣṇuṃ NsP_16.19c
deva janmāntareṣv api NsP_43.78d
deva taṃ yācayāmahe NsP_52.10b
devatānāṃ ca daivatam NsP_17.25d
devatāyatanaṃ kṛtvā NsP_30.39a
devatāyatanair divyair NsP_24.7a
devatārcanatatparāḥ NsP_54.43b
devatāṃ praviveśa ha NsP_51.12d
devatāḥ pucchabhāge tu NsP_38.19c
devatulyaprabhāyuktair NsP_24.12c
devadattaṃ tad āroḍhum NsP_28.5a
devadānavayakṣādyā NsP_6.1c
devadāruvane guhyaṃ NsP_65.16c
devadundubhayo neduḥ NsP_64.117c
devadeva janārdana NsP_8.29b
devadeva janārdana NsP_52.6d
devadeva dhanādikam NsP_45.30b
devadeva namas te 'stu NsP_11.48c
devadeva namo namaḥ NsP_37.16d
devadevaprasādataḥ NsP_38.42b
devadevam anāmayam NsP_62.16d
devadeva mayā pūrvam NsP_55.15a
devadevasya cakriṇaḥ NsP_32.8b
devadevasya cakriṇaḥ NsP_36.1b
devadevasya cakriṇaḥ NsP_56.2b
devadevasya nāmnā tu NsP_66.8a
devadevasya pādasya NsP_66.42e
devadevasya pūjanam NsP_34.57b
devadevasya bhaktitaḥ NsP_34.32b
devadevasya vidhinā NsP_34.5c
devadevasya śārṅgiṇah NsP_64.46b
devadevasya śārṅgiṇaḥ NsP_7.44b
devadevasya śārṅgiṇaḥ NsP_37.3b
devadevasya śārṅgiṇaḥ NsP_64.95d
devadeva hṛṣīkeśa NsP_40.55cda
devadevaṃ janārdanam NsP_7.61d
devadevaṃ tam avyayam NsP_64.80d
devadevaṃ sanātanam NsP_32.7b
devadevaṃ samarcayan NsP_62.14d
devadevaḥ prasannātmā NsP_10.41c
devadeve jagatpatau NsP_7.55d
devadevena bhāṣitam NsP_64.113b
devadevena śārṅgiṇā NsP_55.18b
devadeveśam avyayam NsP_66.18d
devadeveśam avyayam NsP_66.20d
devadevo jagadyoniḥ NsP_45.15a
devadevo janārdanaḥ NsP_24.35b
devadevo janārdanaḥ NsP_38.7b
devadevo janārdanaḥ NsP_45.5b
devadevo janārdanaḥ NsP_53.33d
devadevo nṛpottama NsP_37.27b
devadaityaiḥ payonidhau NsP_38.15d
devapakṣaṃ samāsādya NsP_38.35a
devapakṣe tato meghāḥ NsP_38.31a
devabrāhmaṇabhaktaś ca NsP_58.4c
devam abhyarcya vāmanam NsP_55.2d
devam ekāgramānasam NsP_8.3d
devaras te śubhānane NsP_51.37b
devarājasamīpagā NsP_63.73d
devarāja sukhī bhava NsP_63.86b
devarājaḥ śacīyutaḥ NsP_63.108b
devarājaḥ svayaṃ yan me NsP_63.74cda
devarājādiveśmasu NsP_63.66d
devarājādiveśmasu NsP_63.67d
devarājo 'pi durmadaḥ NsP_63.104b
devarājo 'pi bhūpate NsP_63.69b
devarājyaṃ prakurvataḥ NsP_63.13b
devarṣīn pitṛbhiḥ saha NsP_58.70d
devarṣer nāradasya ca NsP_64.9b
devalokaṃ gatas tadā NsP_48.102b
devalokād bahiḥ kṛtaḥ NsP_49.11d
devavedadvijātiṣu NsP_54.39d
devavaidyau tadāgatya NsP_63.73a
devavaidyau surādhipaḥ NsP_63.72b
devaśarmā gataḥ sutaḥ NsP_13.17b
devaśarmā tatas tvaran NsP_13.61b
devaśarmā tato dvijaḥ NsP_13.22d
devaśarmeti buddhimān NsP_13.12b
devaśālāṃ trivikramam NsP_65.15b
devasargas tu sa smṛtaḥ NsP_3.25d
devasūktaṃ dvijaiḥ sārdham NsP_56.34c
devastrīkaranirmuktā NsP_52.114a
devastrībhir ivāvṛtā NsP_24.13b
devaṃ kaṃ dhyāyate vipraḥ NsP_8.7c
devaṃ devy asitekṣaṇe NsP_12.31b
devaḥ sādhāraṇaḥ sthitaḥ NsP_34.58b
devā api bhayāt tasya NsP_40.16a
devā ūcuś ca te sarve NsP_63.101c
devāgnijalasaṃnidhau NsP_50.45b
devā jyotiḥpurogamāḥ NsP_5.45d
devādisthāvarāntāś ca NsP_5.16c
devādīnāṃ kathaṃ sṛṣṭiḥ NsP_1.23a
devādīnāṃ nṛpaśreṣṭha NsP_47.5c
devā duḥkhaṃ samāpannā NsP_63.99c
devādeśaya kiṃ karomi sakalaṃ dordaṇḍasādhyaṃ mama NsP_52.28d
devā daityaiḥ parājitāḥ NsP_38.1b
devānām api cālayam NsP_30.18d
devānām api dustaram NsP_16.13d
devānām ārtināśāya NsP_47.23a
devānām uttaraṃ dinam NsP_2.9b
devānām upakārāya NsP_45.21c
devānāṃ karma sādhitam NsP_52.117d
devānāṃ kāryasiddhaye NsP_25.13b
devānāṃ tu parām ṛddhiṃ NsP_40.28a
devānāṃ devam avyayam NsP_16.16b
devānāṃ mudavardhanīm NsP_41.24b
devān indrapurogamān NsP_45.2d
devān uparurodha saḥ NsP_39.6b
devān ṛṣīṃś ca gandharvān NsP_5.37c
devāntakanarāntakau NsP_52.64d
devāntaka parīkṣatām NsP_41.49f
devān devagaṇāṃś caiva NsP_58.89a
devān pitṝn manuṣyāṃś ca NsP_47.9a
devān sarvān idaṃ vacaḥ NsP_40.54abb
devān siṃhān raṇe jitvā NsP_40.15a
devāpakārī rāmeṇa NsP_53.64a
devā vaikārikā daśa NsP_1.53b
devā vyomni vimānasthā NsP_52.83c
devāś ca ṛṣayaḥ sutāḥ NsP_5.63b
devāś ca te praṇamyātha NsP_47.34a
devāś ca dānavāś caiva NsP_4.6a
devāś ca pitaras tasya NsP_6.43c
devā sabrahmakāḥ sarve NsP_44.36a
devāsuramahāyuddhe NsP_48.44c
devāsurāṇāṃ naranāgarakṣasām NsP_20.9b
devāsure hatā ye tu NsP_53.3a
devāsuraiḥ kṣīrasamudramadhyato NsP_53.18a
devās trastās tato 'mbare NsP_52.88b
devāḥ sarve jagatpatim NsP_38.13b
devāḥ sendrā bṛhaspatim NsP_40.21d
devāḥ sendrā maharṣayaḥ NsP_47.11b
devāḥ sendrās tathā siddhāḥ NsP_64.118a
devi kāntāparigraham NsP_63.79d
devīṃ sarasvatīṃ caiva NsP_1.1c
devendrasyāghamocanam NsP_63.11b
devendraḥ sa tu kīrtimān NsP_31.111d
devebhyaḥ pradadau hariḥ NsP_38.41d
devair indrādibhir diteḥ NsP_20.1d
devaiḥ saha jagāma ha NsP_53.5b
devaiḥ saha samanvitaḥ NsP_49.10d
devaiḥ saṃprārthito viṣṇuḥ NsP_54.3a
devaiḥ sārdhaṃ janārdanam NsP_53.6b
devaiḥ sārdhaṃ janārdanaḥ NsP_38.23b
devaiḥ sendraiḥ sarudrais tu NsP_53.28a
devo nārāyaṇas tadā NsP_55.14b
devo nārāyaṇo 'vyayaḥ NsP_33.83b
deśavāsimanaḥpriyam NsP_48.9d
dehadāramayaiḥ pāśair NsP_15.12a
dehadvandvaṃ vihāyāśu NsP_61.12c
dehabādhāt pramucyate NsP_32.14d
dehān niṣkramya vaiṣṇavam NsP_47.149d
dehi tvaṃ pāduke_2 mama NsP_48.162b
dehi tvaṃ rāmalakṣmaṇau NsP_47.50d
dehi deva jagatpate NsP_11.57d
dehi me tvaṃ sarvajñānaṃ NsP_37.16c
dehi rājñe mahāmate NsP_46.25d
dehy anujñāṃ sthito 'smi bhoḥ NsP_52.91b
daityadarpaharaṃ śubham NsP_56.15d
daityamadhye janārdanaḥ NsP_38.23d
daityarājapurohitāḥ NsP_42.36b
daityarāḍ vismayākulaḥ NsP_44.2b
daityaṃ daityapurohitāḥ NsP_42.39b
daityātmajāḥ sādhu hariṃ bhajadhvam NsP_43.13b
daityādhipavacas tataḥ NsP_42.10b
daityānāṃ gurubhāreṇa NsP_53.29c
daityāḥ koṭisahasraśaḥ NsP_44.27b
daityāḥ śriyā parityaktā NsP_38.37a
daityendrasūnur haribhaktibhūṣaṇaḥ NsP_42.1b
daityendrasya bhayān nṛpa NsP_40.19d
daityaiḥ parājitā deva NsP_38.6a
daityo rāmeṇa muṣṭinā NsP_53.39b
daivasya vaśyam aparaṃ dhanuṣo 'tha vāsya NsP_52.23d
daive durjanatāṃ gate tṛṇam api prāyo 'py avajñāyate NsP_44.30d
doṣā no dāhakā nṛpa NsP_34.48b
doṣo nirmālyalaṅghane NsP_28.40b
daurbhageya kim āroḍhum NsP_31.7a
dyuticchannavibhūṣaṇam NsP_44.4b
dyūte kaliṅgarājasya NsP_53.59a
dyotate dīrghadīdhitiḥ NsP_31.108d
dyaus tṛtīyena sattama NsP_45.39d
drakṣyate pavanātmajaḥ NsP_50.148d
dravyāṇāṃ pūjitaḥ prabhuḥ NsP_8.22b
draṣṭavyāni yathāśaktyā NsP_65.29a
draṣṭavyo madhusūdanaḥ NsP_24.43d
draṣṭavyo 'si mayā hare NsP_65.3b
draṣṭā duṣṭavadhodyatam NsP_43.84d
draṣṭum āyāti lakṣmaṇa NsP_48.148d
draṣṭum icchasy athākṣibhyāṃ NsP_43.55a
draṣṭum icchāmi vāridhe NsP_43.53b
draṣṭum icchāmy ahaṃ tatra NsP_24.32c
draṣṭuṃ tasya mahībhṛtaḥ NsP_24.28b
draṣṭuṃ tepe mahat tapaḥ NsP_25.47b
draṣṭuṃ na śakyate jātu NsP_24.35c
draṣṭuṃ nārāyaṇaṃ param NsP_24.34b
draṣṭuṃ sādhyo 'ham añjasā NsP_10.43d
drutam atha vā parivarjya eva dūrāt NsP_43.4d
drutam āgatya rakṣasva NsP_49.91c
drutam uttiṣṭha gaccha tvaṃ NsP_48.55a
drutaṃ gatvā tu tāṃ vīkṣya NsP_50.123c
drutaṃ tān so 'py amānayat NsP_43.34b
drumaiḥ kalpadrumaprabhaiḥ NsP_24.4d
draupadyā saha rājendra NsP_33.16c
dvaṃdvapāśaśatair dṛḍhaiḥ NsP_16.1b
dvaṃdvaṃ na vastrair na dhanaiḥ śramair na NsP_43.12b
dvaṃdvārcanaprāpyam anantam ādyam NsP_43.10d
dvādaśa prati caturmukham NsP_66.21b
dvādaśabhiḥ saptabhis tu NsP_66.19c
dvādaśākṣaracintakāḥ NsP_24.42d
dvādaśākṣaramantreṇa NsP_31.68a
dvādaśākṣaram abhyasan NsP_7.43d
dvādaśākṣarasaṃjñitaḥ NsP_24.41b
dvādaśāgnisamaprabhān NsP_6.9b
dvādaśābdaṃ nivasatu NsP_48.50a
dvādaśābdaṃ vrataṃ caitan NsP_48.75a
dvādaśābdikam etan me NsP_48.159c
dvādaśābde tu nityaśaḥ NsP_28.29cdb
dvādaśe 'hani tasyaiva NsP_13.12a
dvādaśo viṣṇur ucyate NsP_5.52b
dvādaśyā ca tathā dīpaṃ NsP_62.12c
dvāpare tac ca māsena NsP_54.53a
dvāpare yajñam evāhur NsP_54.52a
dvābhyām eva hi pakṣābhyāṃ NsP_61.11a
dvārakāyāṃ tu bhūpatim NsP_65.8d
dvāre sa paścime vīro NsP_52.45c
dviguṇaś ca vyavasthitaḥ NsP_31.117b
dviguṇaṃ somamaṇḍalam NsP_31.101b
dviguṇo maṇḍalena tu NsP_31.114d
dvijadevaparāṅmukhāḥ NsP_54.11d
dvijadveṣaratās tathā NsP_54.40b
dvijaputraṃ pativratā NsP_13.50d
dvijaśuśrūṣakas tathā NsP_30.39b
dvijasaṅgo hy aśobhanaḥ NsP_41.53d
dvijaṃ dhenuṃ striyaṃ bālaṃ NsP_33.28c
dvijaṃ muktvā yayus tadā NsP_7.57b
dvijaḥ śukram akāmataḥ NsP_58.30b
dvijā narakabhoginaḥ NsP_54.46b
dvijānāṃ viṣṇubhaktānāṃ NsP_68.8a
dvijāś ca kṣatriyā vaiśyāḥ NsP_54.44a
dvijāḥ kurvanti dambhārthaṃ NsP_54.28c
dvijāḥ śāstraviśāradāḥ NsP_42.36d
dvijāḥ sanmārgaśīlinaḥ NsP_54.38d
dvijebhyas tarpaṇaṃ kṛtvā NsP_30.36a
dvijair ayaṃ yatnakṛtaḥ purovidhiḥ NsP_35.25b
dvijair jāḍyāya mohitāḥ NsP_42.5b
dvijoktaṃ prāha daityarāṭ NsP_41.51b
dvijocchiṣṭasya mārjanam NsP_28.31d
dvijocchiṣṭāpanayanaṃ NsP_28.30a
dvijo 'pi buddhyā pravicintya vākyam NsP_14.10b
dvitīyayāsanaṃ dadyāt NsP_62.10a
dvitīyāvartanād rājann NsP_38.27a
dvitīyena tu lakṣeṇa NsP_17.19a
dvitīye mātaraḥ sthitaḥ NsP_30.47b
dvitrair mitraiḥ parīvṛtaḥ NsP_41.8b
dvitrair mitraiḥ parīvṛtaḥ NsP_41.14d
dvidhākṛtādbhutadaśanā bhujaṃgamāḥ NsP_42.32b
dvipañcāśat tathānyāni NsP_2.19c
dvimāsābhyantare cainaṃ NsP_51.25c
dvilakṣe tu vyavasthitaḥ NsP_31.104b
dviṣanti pitaraṃ putrāḥ NsP_54.24a
dve kṛśāśvāya viduṣe NsP_5.42a
dve caiva bahuputrāya NsP_5.41c
dve caivāṅgirase tathā NsP_5.41d
dve piṇḍe_2 mantramantrite_2 NsP_47.37d
dve 'yane dakṣiṇottare NsP_2.8d
dve rūpe nirmite śubhe NsP_25.53b
dve lakṣe 'pi budhasyāpi NsP_31.102a
dve vidye prathamaṃ dadau NsP_47.70d
dveṣyān śikhīva phaṇino NsP_41.60a
dvau sutau saṃbabhūvatuḥ NsP_31.2d
dhanajanataruṇīvilāsaramyo NsP_43.4a
dhanadasya ca yā kāntā NsP_63.65c
dhanadaḥ prāṇadaḥ śreṣṭhaḥ NsP_19.12c
dhanaṃ tu caitat svajanopayogi NsP_63.46b
dhanādhipatyaṃ sukṛtena labhyam NsP_63.21d
dhanāni ślaghanīyāni satāṃ vṛttam apūjitam NsP_54.22b
dhanārthaṃ rājakiṃkarāḥ NsP_54.30b
dhanur ādāya tat tadā NsP_47.118b
dhanur ādāya vegavān NsP_47.121d
dhanur ādāya veśmataḥ NsP_48.60b
dhanur udyamya roṣitaḥ NsP_52.50b
dhanur bhagnaṃ nṛpātmajāḥ NsP_47.104d
dhanurbhaṅgam ūdīritam NsP_47.115b
dhanur māheśvaraṃ mahat NsP_47.102d
dhanuṣā tāḍitāḥ sarve NsP_47.106c
dhanuṣpāṇiḥ pratāpavān NsP_52.46b
dhanuḥparvasupāṇiśca NsP_49.18a
dhanuḥpāte mahātīrthe NsP_66.33a
dhanūṃṣi ca patākāś ca NsP_47.123a
dhaneśaṃ kathayām_asa NsP_63.110c
dhaneśo 'pi kṛtārtho 'bhūj NsP_63.113a
dhanair viprān samarceta NsP_58.8a
dhanyaṃ yaśasyam āyuṣyaṃ NsP_57.17c
dhanyā vayaṃ mahāyogiṃs NsP_41.2c
dhanyāḥ śrīśakathābhidhām NsP_41.3abb
dhanyo 'haṃ dehinām adya NsP_64.47cda
dhanvantariḥ samuttasthau NsP_38.36c
dharaṇyāṃ dharaṇīdharaḥ NsP_30.20b
dharma eṣa paristhitaḥ NsP_13.36d
dharmakañcukasaṃvītā NsP_54.19c
dharmacitto dṛḍhavrataḥ NsP_12.34d
dharmajñā dharmaniratā NsP_7.11a
dharmajñānavivarjitāḥ NsP_16.5b
dharmajño sarvaśāstrajño NsP_48.115c
dharmato nyāyataś caiva NsP_24.20a
dharmaputra yudhiṣṭhira NsP_33.78d
dharmaputrasya dhīmataḥ NsP_33.77d
dharmaputrasya paśyataḥ NsP_33.79cdb
dharmaputreti vādinī NsP_33.44b
dharmaputro yudhiṣṭhiraḥ NsP_33.25b
dharmapriyāya devāya NsP_47.22a
dharmabuddhisamanvitaḥ NsP_58.3b
dharmam agryaṃ mahābhāgāḥ NsP_59.1c
dharmamārgāś ca bahavas NsP_64.51a
dharmam evaṃ tu yaḥ kuryāt NsP_57.29e
dharmaraśmiḥ pataṅgaś ca NsP_19.9a
dharmarājas tathāṣṭame NsP_30.48d
dharmavaṃśo vivardhitaḥ NsP_5.25d
dharmavāgbhir mahāmatiḥ NsP_48.62d
dharmavidhvaṃsakāriṇaḥ NsP_54.19d
dharmaśāstram idaṃ yas tu NsP_61.16a
dharmaśāstraṃ ca maryādāṃ NsP_57.16c
dharmaś ca mātuḥ parirakṣaṇaṃ param NsP_13.63b
dharmaś caivānilo 'nalaḥ NsP_5.46d
dharmasaṃbhāṣaṇāt prabho NsP_33.36d
dharmas teṣāṃ sanātanaḥ NsP_61.14d
dharmasya putrapautrādyair NsP_5.25c
dharmasyārthasya kāraṇam NsP_57.22b
dharmaṃ prabrūhi śāśvatam NsP_57.12d
dharmaṃ bhagini bhāṣase NsP_12.17b
dharmaṃ me vaktum arhasi NsP_57.9b
dharmādiparivardhanam NsP_41.44b
dharmādharmasupuṣpaś ca NsP_15.6c
dharmāraṇyaratā ye ca NsP_1.6a
dharmārthakāmamokṣākhyaṃ NsP_34.34a
dharmārthakāmamokṣāṇāṃ NsP_64.5a
dharmārthakāmamokṣāṃś ca NsP_17.27a
dharmeṇa sa mahābalaḥ NsP_24.17d
dharmeṇaiva jayaṃ kāṅkṣed NsP_58.5a
dharme ratiḥ samastānāṃ NsP_44.37c
dharmo dākṣāyaṇīḥ prabhuḥ NsP_5.24d
dhātuprasravaṇānvitaiḥ NsP_6.14d
dhāraṇaṃ jīrṇavastrasya NsP_58.12c
dhāraṇābhir vaśīkṛtya NsP_61.4c
dhāraṇābhis tathā dhyānaiḥ NsP_64.33c
dhārayañ juhuyād agnau NsP_59.3c
dhārayantī śubhānanā NsP_50.94d
dhārayed apramattas tu NsP_58.22c
dhārā yatra pinākapāṇiparaśor ākuṇṭhatām āgamat NsP_44.30b
dhārāvarṣāsu vai nayet NsP_59.7b
dhārāṃ patantīṃ mahatīṃ śiloccayāt NsP_14.6a
dhāvasva gahane vane NsP_49.63d
dhig dhig hāheti duṣputra NsP_41.48a
dhiṅ me dhanaṃ jīvitam atyanalpaṃ NsP_63.47a
dhiyā yad akṣaraśreṇyā NsP_58.82a
dhīman daityeśvarātmaja NsP_43.80d
dhīmān abhayasaṃyutaḥ NsP_41.43b
dhīmān ūce khalaṃ bhūpaṃ NsP_41.49e
dhīraṃ śūraṃ mahādevaṃ NsP_55.5a
dhīraḥ śrīśāṅkaśāyinam NsP_43.67b
dhīrāḥ sadaiva sa kathaṃ mama gocaraḥ syāt NsP_43.57d
dhūpaṃ dadāti rājendra NsP_34.25a
dhūpitaiḥ sarvadigbhyas tu NsP_34.25c
dhūmrākṣaṃ dhūmrapānaṃ ca NsP_52.36a
dhṛtabālārka ivāsitācalaḥ NsP_31.77d
dhṛtā krandati sā rājann NsP_63.91c
dhṛto varṣati vāsave NsP_53.40b
dhṛtvā keśeṣu rākṣasīm NsP_63.90b
dhṛṣṭadyumne jayadhvajam NsP_65.13b
dhenukaḥ sagaṇas tāla- NsP_53.38a
dhairyam āsthāya medhāvī NsP_13.16c
dhairyaṃ samālambaya yakṣarāja NsP_63.51b
dhairyāt kiṃcin na coktavān NsP_31.12b
dhairyāl layaṃ gacchati ko viśaṅkaḥ NsP_63.26d
dhaute śukle ca vāsasī NsP_58.71d
dhyātvā kṣaṇaṃ mahābuddhiḥ NsP_8.8c
dhyātvā ca nityaṃ hṛdi śuddham ādyam NsP_14.12d
dhyātvā cānanyamānasāḥ NsP_64.66b
dhyātvā yajñapatiṃ viṣṇuṃ NsP_64.12a
dhyātvā rogāt pramucyate NsP_67.8d
dhyātvā viṣṇum upāsate NsP_62.16f
dhyānadṛṣṭiparo 'bhavat NsP_66.16b
dhyānayogaparā brahman NsP_64.88a
dhyānayogaparāyaṇaḥ NsP_64.30b
dhyānavajraṃ samādade NsP_42.21b
dhyānāt tyaktvā kalevaram NsP_25.71b
dhyānena te cendriyanigraheṇa NsP_31.79c
dhyānena dṛṣṭavāṃs tatra NsP_66.16c
dhyānena viṣṇubhūtaṃ taṃ NsP_43.38c
dhyānena hṛdaye harim NsP_62.15d
dhyāyate hṛdi keśavam NsP_8.12b
dhyāyato 'pratibodhavān NsP_3.17b
dhyāyan kṛte yajan yajñais NsP_54.53c
dhyāyanti yatayaḥ sadā NsP_55.8b
dhyāyanti ye nityam anantam acyutaṃ NsP_16.39a
dhyāyan nārāyaṇaṃ devam NsP_24.40c
dhyāyan nārāyaṇaṃ harim NsP_60.17*4b
dhyāyann ekamanā vatsa NsP_7.43c
dhyāyan vai kevalaṃ brahma NsP_25.71c
dhyāyaṃś caturbhujaṃ viṣṇuṃ NsP_31.68c
dhyāyet paraṃ brahma sadā kriyāvān NsP_61.22b
dhyāyed ātmahṛdi sthitam NsP_61.6d
dhyāyed viṣṇuṃ samāhitaḥ NsP_16.16d
dhyāyen nityaṃ kriyāntare NsP_61.3d
dhyeyas tattvavicintakaiḥ NsP_64.84b
dhyeyasvarūpaṃ praṇamāmi mādhavam NsP_53.12d
dhyeyaḥ sadā savitṛmaṇḍalamadhyavartī NsP_62.17a
dhyeyo nārāyaṇaḥ sadā NsP_17.33d
dhyeyo nārāyaṇaḥ sadā NsP_64.79b
dhyeyo viśveśvaro bhartā NsP_19.14a
dhruvam utthāpayāṃ_cakre NsP_31.85c
dhruvasyopāyanīkṛtā NsP_31.39d
dhruvaṃ cāntaḥpure tadā NsP_63.72d
dhruvaṃ dhruvasnigdhadṛg ity uvāca NsP_31.78b
dhruvaṃ na tasyāsti bhayaṃ ca mṛtyoḥ NsP_63.48d
dhruvaṃ nirviṇṇamānasam NsP_31.49d
dhruvaṃ prasannā na bhavanti durjanāḥ NsP_63.53c
dhruvaṃ rājāpamānitam NsP_31.15b
dhruvaṃ virāgīkṛtamānasānāṃ NsP_63.14c
dhruvaḥ sarvārthadaṃ mantraṃ NsP_31.72a
dhruvādhāras tathottiṣṭhan NsP_30.52c
dhruvo dhātreyikāputraiḥ NsP_31.4c
dhruvo 'pi tapase yayau NsP_31.71d
dhruvo vijñāpayaṃ_cakre NsP_31.48c
dhvajapradāne yad viṣṇoḥ NsP_33.8c
dhvajaṃ ca niśitaiḥ śaraiḥ NsP_52.85b
dhvajaṃ tu viṣṇave yas tu NsP_34.38c
dhvajām ivānaṅgamahārathasya NsP_63.18d
na kariṣyanti dūṣaṇam NsP_12.33b
na kariṣye dṛḍhavrataḥ NsP_12.33d
na kalir bādhate dvijāḥ NsP_54.51b
na kaścid akavir nāma NsP_54.23a
na kāko na balākāhaṃ NsP_13.30a
na kāmayasi mohitām NsP_12.29d
nakāraṃ raktam ucyate NsP_17.6b
na kāryaṃ duḥkham aṇv api NsP_7.22d
na kāryaṃ duḥkham aṇv api NsP_47.142b
na kāṣṭhena na kīṭena NsP_40.6c
na kiṃnarair na yakṣais tu NsP_40.8a
na kuryāt keśadhūnanam NsP_58.72b
na kuryād dantaśodhanam NsP_58.26d
naktabhogī ca nityaśaḥ NsP_30.40b
nakṣatratārāhāraṃ ca NsP_39.14c
nakṣatrair iva candramāḥ NsP_52.3b
nakhagātraruhāṇi vā NsP_59.3b
nakharandhrān nipatite NsP_44.34c
nakharandhre mahātmane NsP_44.32b
nakhalāṅgūlakoṭayaḥ NsP_1.3b
nakhair kisalayam iva NsP_44.29e
na gandharvair na rākṣasaiḥ NsP_40.7d
nagaraṃ svaṃ mahīpate NsP_41.19d
na gṛhṇanti mune kasmād NsP_45.12a
na gṛhṇanti havir makhe NsP_45.16d
na gṛhṇāti nṛṇāṃ dṛṣṭir NsP_64.56c
na ca gacchet parābhavam NsP_25.20b
na ca dvijātiśūsrūṣāṃ NsP_54.33c
na ca putravadhe cintāṃ NsP_43.28a
na ca bhīṣaṇanāmikām NsP_58.42d
na ca vighno bhavet tasya NsP_25.20c
na cābravīt kiṃcana no cakāra NsP_31.81d
na citraṃ tāḍanaṃ tatra NsP_8.16a
na citraṃ putra tac chrotuṃ NsP_42.8c
na citraṃ vibudhānāṃ tad NsP_42.26c
na cintāṃ kartum arhasi NsP_47.54d
na cintāṃ kartum arhasi NsP_47.68b
na cintyam anyathā vatsa NsP_48.58c
na copakārair na guṇair na sauhṛdaiḥ NsP_63.54a
na jalena na vahninā NsP_40.6b
na jānanti paraṃ rūpaṃ NsP_55.9a
na jñātikulabandhuṣu NsP_58.23d
na tatphalam avāpnoti NsP_58.20c
na tatra tapate sūryo NsP_31.112c
na tatra vyādhidurbhikṣa- NsP_34.45c
na taṃ paśyāmi loke 'smin NsP_50.50c
na tāvad dehaliṅgasya NsP_61.13c
na tu nirgamanaṃ tasya NsP_32.20c
na tu bhūtaḥ kathaṃcana NsP_12.11b
na tu śokabhavaṃ duḥkhaṃ NsP_40.26a
na tṛptir asti me tāta NsP_12.3a
na te bhartā bhavāmy aham NsP_12.26d
na teṣāṃ pāpabandhas tu NsP_68.3a
na te saṃyojayiṣyāmi NsP_12.18a
na tair itthaṃ tapaḥ kṛtam NsP_40.12b
nato 'smi manasā nityaṃ NsP_11.35a
nato 'smi viṣṇuṃ puruṣottamaṃ sadā NsP_53.22d
na tvayā rākṣasā nṛpa NsP_47.54b
natvā ca puruṣottamam NsP_25.61d
natvā tato jagāmāśu NsP_50.121a
natvā tāṃ prasthito vīro NsP_51.42c
natvā tu mādhavaṃ devaṃ NsP_1.9a
natvā tu hanumāṃs tatra NsP_51.50a
natvā daśarathaṃ nṛpam NsP_47.136b
natvā pārtho vaco 'vadat NsP_33.47d
natvā rāmaṃ puraḥsthitaḥ NsP_50.74d
natvā rāmaṃ babhāṣainaṃ NsP_50.70c
natvā viṣṇuṃ yayur nṛpa NsP_40.61f
natvā svakulam ākhyāya NsP_49.29c
na dātavyaṃ surān prati NsP_40.18b
na dine na ca naktaṃ me NsP_40.9c
nadītaṭe bhūvivare guhāyāṃ NsP_49.118a
nadītīre 'dya kopātman NsP_13.30c
nadītīreṣu sarveṣu NsP_50.126c
nadībhiś ca samantataḥ NsP_30.1d
nadīṃ śuddhāṃ manoramām NsP_58.64b
na durlabhaṃ bhaktajaneṣu kiṃcit NsP_31.100d
na duṣyet tasya tat pātraṃ NsP_60.17*3a
na duḥkhaṃ kartum arhasi NsP_48.160d
na dṛśyo bhagavān viṣṇus NsP_25.48c
na dṛṣṭā niṣkṛtiḥ purā NsP_50.51d
na devayānamārgeṇa NsP_61.13a
na devaḥ keśavāt paraḥ NsP_17.32d
nadyaś ca kāḥ parāḥ puṇyā NsP_1.22c
nadyāṃ tu vidyamānāyāṃ NsP_58.64c
na naktaṃ niśi bhojanam NsP_67.9d
nanāda ca mahānādaṃ NsP_44.20c
na nighnanti parasparam NsP_63.97d
na nīlaṃ tat praśasyate NsP_58.72d
nandate sa sukhaṃ bhūmau NsP_6.44c
nandanaprabhavāṇi ca NsP_63.70b
nandane cārcanaṃ kartā NsP_63.108c
nandigrāme ca tasthivān NsP_13.19d
nandigrāme vasan dhīmān NsP_13.8c
nandigrāme vasiṣye 'haṃ NsP_48.162c
nandigrāme sthito vaśī NsP_48.166b
na pakṣiahipreṣyanāmnīṃ NsP_58.42c
na paśyati mahātapāḥ NsP_64.101b
na pātreṣv eva dānāni NsP_54.29a
na putro na pitā tathā NsP_54.45b
na bhayaṃ vidyate kvacit NsP_49.78d
na bhavet tasya grāmasya NsP_34.47c
na bhāryā na patiś caiva NsP_54.45c
na bhuñjase ca naḥ sattre NsP_28.33a
na bhūñjīta kadācana NsP_60.15d
na bhūyaḥ stanapo bhavet NsP_34.46d
nabhobhāgaṃ gato raviḥ NsP_44.27d
na bhrātā bhaginīṃ yogyāṃ NsP_12.10a
na bhrātā madanārtāyāḥ NsP_12.18c
namadbhir bhaktibhītibhyāṃ NsP_24.18c
na mantro 'ṣṭākṣarāt paraḥ NsP_17.31d
namaś cakrāyudhāya ca NsP_11.18b
namaś cakre tadā harim NsP_8.43d
namaskārakṛte yac ca NsP_33.7c
namaskāraḥ kṛto yena NsP_34.33c
namas kuryād divākaram NsP_58.88b
namaskṛtya ca tāv ubhau NsP_48.59d
namaskṛtya ca rāghavam NsP_48.165b
namaskṛtya jagādoccaiḥ NsP_63.85a
namaskṛtya mahādevaṃ NsP_25.5cda
namas tubhyaṃ mahātmane NsP_8.39b
namas tubhyaṃ vināyaka NsP_25.12d
namas te garuḍadhvaja NsP_40.53abb
namas te devadevāya NsP_38.3a
namas te narasiṃhāya NsP_11.17c
namas te padmanābhāya NsP_38.3c
namas te padmanābhāya NsP_38.4a
namas te pītavāsase NsP_11.17b
namas te puṇḍarīkākṣa NsP_11.45c
namas te brahmacāriṇe NsP_25.12b
namas te bhuvaneśvara NsP_11.18d
namas te yoganidrāya NsP_47.16a
namas te lokanāthāya NsP_47.23c
namas te vāsudevāya NsP_11.17a
namas te viśvarūpāya NsP_38.4c
namas te śārṅgadhāriṇe NsP_11.17d
namas te śrīdharāacyuta NsP_11.19d
namas te sakalādhyakṣa NsP_11.19c
namas trailokyanāthāya NsP_11.16a
namas trailokyanāthāya NsP_11.48a
namasyāmi vināyakam NsP_25.10d
namasyāś ca viśeṣataḥ NsP_33.85d
namaḥ kamalanābhāya NsP_11.15a
namaḥ kamalamāline NsP_11.15b
namaḥ kṛṣṇāya rāmāya NsP_11.18a
namaḥ kailāsavāsine NsP_25.11d
namaḥ kṣīrābdhikallola- NsP_47.17a
namaḥ kṣīrābdhivāsāya NsP_47.15a
namaḥ śivāya devāya NsP_11.18c
namaḥ śrīkarasaṃspṛṣṭa- NsP_47.15c
na mātāpitarau kadā NsP_42.38d
na mātrā na tvayā rājan NsP_47.61a
namāmi garuḍadhvajam NsP_55.6d
namāmi govindam anantavarcasam NsP_10.9d
namāmi te vapur deva NsP_11.27c
namāmi devaṃ naranātham acyutaṃ NsP_53.11a
namāmi devaṃ viśveśaṃ NsP_55.4a
namāmi puruṣottamam NsP_11.26d
namāmi bhaktapriyam īśvaraṃ harim NsP_10.15d
namāmi bhaktyā satataṃ janārdanam NsP_10.14d
namāmi bhaktyā harim ādyamādhavam NsP_10.10d
namāmi lokatrayakarmasākṣiṇam NsP_10.11d
namāmi viṣṇuṃ puruṣaṃ purātanam NsP_10.8d
namāmi viṣṇuṃ satataṃ kirīṭinam NsP_53.14d
namāmi viṣṇuṃ satataṃ namāmi tam NsP_10.13d
namāmi śirasā viṣṇo NsP_11.36a
namāmi harim acyutam NsP_55.5d
named varuṇam appatim NsP_58.66d
na me 'rthe 'sti prayojanam NsP_45.32b
namo devādidevāya NsP_40.52c
namo devādhidevāya NsP_11.16c
namo dyutimate nityaṃ NsP_8.36a
namo 'nantāya viṣṇave NsP_11.19b
namo nārāyaṇaṃ śatam NsP_17.15d
namo nārāyaṇāya te NsP_11.16d
namo nārāyaṇāyeti NsP_41.16a
namo nārāyaṇāyeti NsP_64.66a
namo nārāyaṇāyeti NsP_64.82c
namo nārāyaṇāyeti NsP_64.92c
namo nārāyaṇeti ca NsP_41.25b
namo bhagavate tasmai NsP_1.27a
namo yogapriyāya vai NsP_47.18b
namo 'ravindapādāya NsP_47.17c
namo vedāntavedyāya NsP_11.19a
namo 'stu keśavāyeti NsP_64.98c
namo 'stu gajavaktrāya NsP_25.11a
namo hiraṇyagarbhāya NsP_25.31a
na yakṣyanti na hoṣyanti NsP_54.28a
nayanābhyāṃ samākulaḥ NsP_64.110b
na yaṣṭavyaṃ na hotavyaṃ NsP_40.18a
na yāsye 'ham ito dhruvam NsP_48.156b
nayiṣe mṛtyusadanaṃ NsP_50.53c
nayet kālam atandritaḥ NsP_58.37b
nayet kālaṃ tapaś caran NsP_59.7d
nayed devagṛhādiṣu NsP_60.17*3d
nara ity abhidhīyate NsP_64.60d
narakasthaṃ prapīḍitam NsP_8.19d
narakāgniḥ praśāmyati NsP_8.32d
narakād uddharanty ete NsP_30.43c
narakād uddharāmy aham NsP_8.27d
narake pacyamānasya NsP_8.21a
narake raurave ghore NsP_16.5a
na raktam ulbaṇaṃ vāso NsP_58.72c
naranārībhir āḍhyābhī NsP_24.11c
narasiṃhatanau purā NsP_28.3b
narasiṃha trivikrama NsP_8.28b
narasiṃhaprasādataḥ NsP_34.52b
narasiṃhaprasādataḥ NsP_58.114b
narasiṃhaprasādena NsP_13.58e
narasiṃhaprasādena NsP_13.62e
narasiṃham anāmayam NsP_63.3b
narasiṃham aveṣṭayan NsP_44.17b
narasiṃham ahaṃ gurum NsP_8.44d
narasiṃhasya kārayet NsP_32.13b
narasiṃhasya devasya NsP_28.4a
narasiṃhasya devasya NsP_28.37c
narasiṃhasya dharmataḥ NsP_5.64d
narasiṃhasya dhīmataḥ NsP_28.23d
narasiṃhasya nityaśaḥ NsP_28.15b
narasiṃhasya nityaṃ ca NsP_33.13a
narasiṃhasya nirmālya- NsP_28.27a
narasiṃhasya pūjanam NsP_58.13d
narasiṃhasya bhaktimān NsP_32.12b
narasiṃhasya bhaktimān NsP_34.25b
narasiṃhasya bhaktena NsP_7.6c
narasiṃhasya mandire NsP_33.2b
narasiṃhasya mandire NsP_34.50d
narasiṃhasya mūrdhani NsP_44.35d
narasiṃh asya me dvija NsP_57.1b
narasiṃhasya vai dhruvam NsP_28.8d
narasiṃh asya śārṅgiṇaḥ NsP_56.1b
narasiṃhaṃ ca pujayat NsP_13.5d
narasiṃhaṃ janārdanam NsP_7.67b
narasiṃhaṃ tathārcayet NsP_61.21d
narasiṃhaṃ tu yo bhaktyā NsP_34.22c
narasiṃhaṃ tu saṃsnāpya NsP_34.14e
narasiṃhaṃ namāmy aham NsP_55.8d
narasiṃhaṃ narādhipa NsP_34.6b
narasiṃhaṃ narottamaḥ NsP_34.44b
narasiṃhaṃ paraṃ prabhum NsP_44.36d
narasiṃhaṃ pratiṣṭhapya NsP_32.15a
narasiṃhaṃ pratiṣṭhāpya NsP_32.7a
narasiṃhaṃ mahādevaṃ NsP_7.38a
narasiṃhaṃ mahādevaṃ NsP_8.18a
narasiṃhaṃ mahādevaṃ NsP_53.6c
narasiṃhaṃ mahābhaṭāḥ NsP_44.18d
narasiṃhaṃ mahāvane NsP_65.14d
narasiṃhaṃ sanātanam NsP_55.3d
narasiṃhaṃ samabhyarcya NsP_67.7c
narasiṃhaṃ samabhyarcya NsP_67.11a
narasiṃhaṃ samārādhya NsP_34.46a
narasiṃhaṃ samārādhya NsP_34.48c
narasiṃhaṃ samārādhya NsP_34.54c
narasiṃhaṃ samārādhya NsP_63.121c
narasiṃhaṃ sureśvaram NsP_32.18b
narasiṃhaḥ pratuṣyati NsP_61.21b
narasiṃhaḥ pravartate NsP_2.1b
narasiṃhaḥ sanātanaḥ NsP_57.9d
narasiṃhaḥ stambhamadhyād NsP_44.16c
narasiṃhākṛtiṃ rājan NsP_34.2c
narasiṃhākṛteḥ kuryāc NsP_34.9c
narasiṃhādimūrtibhiḥ NsP_1.31d
narasiṃhādirūpeṇa NsP_1.66c
narasiṃhāya te namaḥ NsP_8.34b
narasiṃhārcanakramam NsP_35.2b
narasiṃhārcanaṃ tathā NsP_58.9b
narasiṃhārcanaṃ nṛpa NsP_34.55d
narasiṃhena tāvac ca NsP_44.27c
narasiṃhena devena NsP_36.5c
narasiṃhena yo hataḥ NsP_5.53d
narasiṃhena vai hatāḥ NsP_44.19b
narasiṃhe pratāpini NsP_44.19d
narasiṃhe mahādeve NsP_52.5a
narasiṃhe surottame NsP_32.4d
narasiṃhe surottame NsP_32.10b
narasiṃho nanāda ca NsP_44.26b
narasiṃho narair nṛpa NsP_34.45b
narasiṃho 'pi bhagavān NsP_44.38c
narasiṃho 'py amānuṣaiḥ NsP_1.21d
narasiṃho prasīdati NsP_67.26b
narasiṃho mahābalaḥ NsP_44.28d
narasiṃho mahābalaḥ NsP_44.33d
narasiṃho mahābhīmo NsP_40.40a
narasiṃho hṛṣīkeśaḥ NsP_8.23a
narasyācyutacetasaḥ NsP_7.74d
naraṃ caiva narottamam NsP_1.1b
naraṃ dharmaparāyaṇam NsP_54.26d
naraṃ nṛsiṃhaṃ naranātham acyutaṃ NsP_10.8a
naraḥ stoṣyati nityaśaḥ NsP_19.20d
narāj jātāni tattvāni NsP_64.61a
narāṇāṃ dṛḍhacittānām NsP_12.4a
narāṇāṃ dṛḍhacittānām NsP_12.5a
narāṇāṃ dṛḍhacittānām NsP_12.36a
na rātrir na niśākaraḥ NsP_31.112d
narā nārāyaṇāśrayāḥ NsP_64.94d
na retaḥ skandayet kvacit NsP_58.29d
narendraiḥ sukaraṃ kartuṃ NsP_34.57a
naraiḥ paṇḍitagarvitaiḥ NsP_54.13b
naro dvijavarottamam NsP_66.36d
naro nityam atandritaḥ NsP_65.5b
naro nṛsiṃhaṃ tam anantavikramaṃ NsP_32.21a
naro vā yadi vā nārī NsP_44.41a
narkṣavṛkṣanadīnāmnīṃ NsP_58.42a
narmadā ca mahāpuṇyā NsP_66.3c
na laṅghyaṃ raghavavaco NsP_49.46c
nalas ca kathito vīras NsP_52.16c
na liṅgaṃ dharmakāraṇam NsP_64.93d
nalinyā copaśobhitaḥ NsP_6.24d
navadhā sṛṣṭir utpannā NsP_4.1a
na vadhya ity adya kṛpā mamābhūt NsP_42.35f
nava brahmāṇa ity ete NsP_5.19a
navame tu tathā dakṣa NsP_30.48e
navamo rudrasargas tu NsP_3.27a
navamyā gandham eva ca NsP_62.11d
navamyāṃ caiva sattamāḥ NsP_58.50d
nava sargāḥ prajāpateḥ NsP_3.27b
na vācyam akṛtātmanām NsP_68.7d
na vānarair mṛgair vāpi NsP_40.8c
na vijānāmi te cittaṃ NsP_12.29a
na vidyāgrahaṇaṃ dvijāḥ NsP_54.15b
na viśanti yamālayam NsP_12.38d
na veda kānanādhvānaṃ NsP_31.43c
na veda baddham ātmānaṃ NsP_43.36a
na vyaṅgāṃ bhīmadarśanām NsP_58.41d
na vyavardhanta dhīmataḥ NsP_5.17b
na vratāni cariṣyanti NsP_54.27c
na śaktās tad vaktuṃ vayam api mudā tena pulakaḥ NsP_52.26b
na śakyate pratikhyātuṃ NsP_45.25a
na śakyas tapasā draṣṭuṃ NsP_25.37a
na śakyaṃ vistarād vaktuṃ NsP_37.1c
na śakṣyāmi viśeṣataḥ NsP_47.66b
na śiṣyo na guruḥ kaścin NsP_54.45a
na śuṣkeṇa na cārdreṇa NsP_40.6a
na śailena na mānuṣaiḥ NsP_40.7b
na śokaṃ kartum arhasi NsP_48.122d
na śokaṃ kartum arhasi NsP_49.114d
naśyaty eva parasparam NsP_40.27d
naśyamānaṃ hi dānavam NsP_33.39b
naśyeyuḥ pātakāni ca NsP_61.3b
naṣṭapāpas tu puṇyabhāk NsP_58.15d
naṣṭapāpo 'si sāṃpratam NsP_10.42d
naṣṭam ekaṃ tavādhunā NsP_55.16b
naṣṭarājyaṃ nṛpottama NsP_45.3d
naṣṭasaṃjño daśarathaḥ NsP_48.99a
naṣṭasobhāṃ suduḥkhitāḥ NsP_48.98d
naṣṭasthāvarajaṅgame NsP_11.39d
naṣṭe dharme mahītale NsP_54.2b
na santi bahavo 'rkavat NsP_43.48d
na sa pāpair hi lipyate NsP_58.86d
na samarthā yato devās NsP_47.29c
na surair asurair vāpi NsP_40.7c
na snāyād alpavāriṣu NsP_58.64d
na svadharmapravartanam NsP_54.33d
na svādhyāyaphalaṃ labhet NsP_58.19d
na hi kalyāṇacittāyāḥ NsP_50.77c
na hi kaścit kalau yuge NsP_32.9b
na hi tān bādhate kaliḥ NsP_54.58d
na hi dūre padaṃ tasya NsP_31.59a
na hi rāmasya saṃdeho NsP_49.78c
na hi śaśikaluṣacchaviḥ kadācid NsP_9.5a
na hoṣyanti dvijātayaḥ NsP_54.49b
nākapṛṣṭhe mahīyate NsP_66.32d
nākāraṃ raktam ucyate NsP_17.6d
nākālamaraṇaṃ nṛṇām NsP_47.146b
nākāle tasya mṛtyuḥ syān NsP_7.74c
nākhyeyaṃ kasyacit tvayā NsP_63.82b
nāgataḥ kapināyakaḥ NsP_50.36b
nāgaparyaṅkaśāyinam NsP_25.49d
nāgaparyaṅkaśāyine NsP_47.15b
nāgapāśair dṛḍhaṃ baddhvā NsP_43.30a
nāgavīthiś ca jāmijā NsP_5.44b
nāgendrabhoge kṛtanidram aikṣata NsP_10.52d
nājño rāmo nṛpaśreṣṭha NsP_47.59a
nāḍījaṅghāṃ niśācarīm NsP_63.64d
nāḍījaṅghāṃ niśācarīm NsP_63.90d
nāḍījaṅghe 'sti kuśalaṃ NsP_63.86c
nātaptatapasā brahman NsP_10.43c
nātra karyā vicāraṇā NsP_48.161d
nātra kāryā vicāraṇā NsP_32.18d
nātrāgacchati sugrīvo NsP_50.39a
nāthahīnaṃ yathā balam NsP_63.113d
nādeyaṃ vidyate tava NsP_31.87d
nādhikāṅgīṃ na rogiṇīm NsP_58.41b
nādhodṛṣṭiṃ nordhvadṛṣṭiṃ NsP_56.12a
nādhyagacchata kiṃcana NsP_3.3d
nānāṛṣiniṣevitam NsP_7.24d
nānāṛṣiniṣevitam NsP_47.85d
nānājanapadākīrṇā NsP_24.12a
nānājanasamākule NsP_54.3d
nānātaruvanacchanno NsP_6.24c
nānātīrthasamākule NsP_6.21d
nānātvād avatārāṇām NsP_37.1a
nānādeśād athāyātā NsP_47.101a
nānādrumalatākīrṇaṃ NsP_7.46c
nānādrumalatākīrṇaṃ NsP_24.37c
nānādrumalatākīrṇaṃ NsP_30.21c
nānādrumalatākīrṇaṃ NsP_47.86a
nānādrumalatākīrṇaṃ NsP_48.97a
nānānirjharatoyāḍhyaṃ NsP_47.86c
nānāpakṣiniṣevitaḥ NsP_6.24b
nānāpakṣiniṣevite NsP_49.33b
nānāpuṣpaphalopete NsP_6.21c
nānāpuṣpasamanvitām NsP_51.18b
nānāpuṣpasamākulam NsP_24.37d
nānāpuṣpopaśobhitam NsP_7.46d
nānāpuṣpopaśobhitam NsP_30.21d
nānāpuṣpopaśobhitam NsP_47.86b
nānābharaṇabhūṣitam NsP_51.16b
nānāmataviśāradāḥ NsP_64.54d
nānāmāyāgarīyasīm NsP_63.65b
nānāmunijanākulam NsP_7.47b
nānāmunijanair juṣṭā NsP_48.92c
nānāmuniniṣevitam NsP_49.17b
nānāmunisamākulam NsP_50.12d
nānāyānair upagatāñ NsP_48.87a
nānāratnamayaḥ śubhaḥ NsP_6.15b
nānārūpadharāv etau NsP_50.3a
nānāvidhāni divyāni NsP_38.29a
nānāvidhā muniśreṣṭhāḥ NsP_18.1c
nānāvimānaiḥ śrīmadbhir NsP_52.110a
nānāviviktabhūmīṣu NsP_6.16a
nānāvīryāḥ pṛthagbhūtās NsP_1.58a
nānāścaryasamāyuktaṃ NsP_49.22a
nānāsvargasukhaṃ bhuktvā NsP_34.46c
nāntaparvatanāmikām NsP_58.42b
nāntarā bhojanaṃ kuryād NsP_58.107c
nānyathā viśvaset sītā NsP_50.115c
nānyathā satyam īritam NsP_48.89b
nānyathā sarvatīrthānāṃ NsP_10.19c
nānyathā sarvathā mayā NsP_63.75b
nānyad asti nivāraṇam NsP_28.23b
nānyad astīti kāraṇam NsP_53.30d
nānyad dvāraṃ vanasyāsyā- NsP_28.18c
nānyad vai prāptakālasya NsP_8.13c
nānyam asmi mahāmate NsP_13.37b
nānyāṃ pūjoktim asmarat NsP_43.68d
nānyair maraṇahetubhiḥ NsP_40.9b
nānyo vetti mahābhāga NsP_15.2c
nāpnuvanti gatiṃ puṇyāṃ NsP_64.123c
nāpy ayaṃ varadānāya NsP_43.74a
nābhimadhye nṛpaśreṣṭha NsP_37.5c
nābhisaṃlagnadivyāraṃ NsP_56.14c
nābhiḥ kiṃpuruṣaś caiva NsP_30.5a
nābhau padmam abhūn mahat NsP_3.1b
nābhau hṛdi talena ca NsP_58.75d
nābhyantare na bāhye tu NsP_40.9a
nābhyavardhanta te dvija NsP_5.38b
nāma cakre yathāvidhi NsP_13.12d
nāmabhiḥ kevalaiḥ śubhaiḥ NsP_40.54cdb
nāma me dehi cetyuktas NsP_3.5c
nāmāni ca suguhyāni NsP_65.1c
nāmāny etāni yaḥ paṭhet NsP_65.27b
nāmṛsyatāsuraḥ kṣudro NsP_42.17a
nāmnā tatkuṇḍikātīrthaṃ NsP_66.25c
nāmnā daśarathakhyātas NsP_47.31c
nāmnām aṣṭaśatena ca NsP_19.18d
nāmnāyaṃ cocyate budhaiḥ NsP_66.13d
nāmnā viṣṇuyaśaḥputraḥ NsP_54.4a
nāyakatvaṃ prakāśitam NsP_25.14b
nāyakaḥ priyadarśanaḥ NsP_19.8b
nāyudhena na śūlena NsP_40.7a
nārakāḥ kṛṣṇa kṛṣṇeti NsP_8.30c
nārakāḥ keśavālayam NsP_8.44b
nārakeṣu ca sarveṣu NsP_8.43a
nārakair bhaktipūrvakam NsP_8.40b
nāraṅgaiś ca suśobhitā NsP_24.10f
nāradas tāṃ samānīya NsP_43.22c
nāradasya trilocanaḥ NsP_16.10b
nāradasyopadeśataḥ NsP_43.24b
nāradasyopadeśena NsP_41.29c
nāradaḥ paramārthavit NsP_64.37b
nāradaḥ paripṛcchati NsP_16.7d
nāradāya sa viśvātmā NsP_8.25a
nāradena purā pṛṣṭa NsP_16.34a
nāradena śrutaṃ purā NsP_16.4d
nāradena sanandena NsP_31.84a
nāradaitan na jānāmi NsP_28.7a
nāradoktavidhānena NsP_28.3c
nārado daśamaś caiva NsP_4.3c
nārado devadarśanaḥ NsP_43.20b
nārado 'pi gataḥ snātuṃ NsP_63.88c
nārado 'pi gato nākaṃ NsP_33.17c
nārado brahmaṇaḥ sutaḥ NsP_7.35b
nārado munisattamaḥ NsP_41.10d
nārado maunam āśritaḥ NsP_41.16d
nārado 'ham anuprāptas NsP_64.44a
nārasiṃhaṃ janārdanam NsP_7.36b
nārasiṃheti cukruśuḥ NsP_8.30d
nārāṇīti tato viduḥ NsP_64.61b
nārāyaṇaparaṃ vipraṃ NsP_8.17a
nārāyaṇaparāṅmukhāḥ NsP_64.123d
nārāyaṇaparāyaṇa NsP_41.11b
nārāyaṇaparāyaṇaḥ NsP_33.53d
nārāyaṇaparāyaṇaḥ NsP_64.82b
nārāyaṇaparāyaṇaḥ NsP_64.98b
nārāyaṇaparo bhava NsP_64.89d
nārāyaṇaparo 'bhavat NsP_18.2d
nārāyaṇam ajaṃ mune NsP_24.32b
nārāyaṇam atandritaḥ NsP_64.80b
nārāyaṇam anantākhye NsP_25.58a
nārāyaṇam ananyadhīḥ NsP_64.67b
nārāyaṇam anāmayam NsP_7.34d
nārāyaṇam anāmayam NsP_10.3b
nārāyaṇam anāmayam NsP_11.35b
nārāyaṇam anāmayam NsP_17.16b
nārāyaṇam anāmayam NsP_25.45d
nārāyaṇam anārādhya NsP_7.32a
nārāyaṇasya devasya NsP_54.7c
nārāyaṇaṃ namaskṛtya NsP_1.1a
nārāyaṇaṃ lokaguruṃ sanātanam NsP_53.11b
nārāyaṇaṃ śāśvatam ādidevam NsP_7.75b
nārāyaṇaṃ sahasrākṣaṃ NsP_7.63a
nārāyaṇaḥ paraṃ jyotir NsP_64.63c
nārāyaṇaḥ paraṃ brahma NsP_64.63a
nārāyaṇaḥ paro 'cintyaḥ NsP_3.12a
nārāyaṇaḥ purā devo NsP_57.13a
nārāyaṇaḥ sarasijāsanasaṃniviṣṭaḥ NsP_62.17b
nārāyaṇākhyo bhagavān NsP_2.2a
nārāyaṇāj jagat sarvaṃ NsP_64.62a
nārāyaṇājñayā tena NsP_38.26a
nārāyaṇād idaṃ sarvaṃ NsP_1.31a
nārāyaṇāya gurave NsP_8.34c
nārāyaṇāya nama ity ayam eva satyaṃ NsP_17.30a
nārāyaṇenādbhutakarmakāriṇā NsP_38.44d
nārāyaṇo jagatsvāmī NsP_41.12c
nārāyaṇo jagadvyāpī NsP_31.41c
nārāyaṇo jagadvyāpī NsP_64.84c
nārāyaṇo naro haṃso NsP_40.38c
nārīvat svastikaṃ nṛpa NsP_38.28d
nāryo 'nuvarjyaiva ca citrasenām NsP_63.41b
nālaṃkuryā mamodaram NsP_31.10b
nāśaknuvan prajāṃ sraṣṭum NsP_1.58c
nāśāya duṣṭadaityasya NsP_40.33a
nāśitaṃ tu jagat sarvaṃ NsP_47.27a
nāśnāti ca phalādikam NsP_50.71d
nāsāpuṭair ghorakārair NsP_51.15a
nāsāv upadrutaḥ kena NsP_33.38c
nāsikā tvak ca pañcamī NsP_1.55b
nāsikāṃ samupaspṛśet NsP_58.75b
nāsīt kiṃcid dvijottama NsP_1.37d
nāsīno hi bhavaty eva NsP_63.99a
nāsti śokasamo ripuḥ NsP_40.25b
nāsti hantādya vālinam NsP_50.21d
nāstīti me matiḥ śubhe NsP_31.30d
nāsmābhiḥ kamalekṣaṇā NsP_50.132b
nāham anyasya bhāryā syām NsP_51.29a
nāhaṃ kṛṣṇo mahābāho NsP_33.50a
nāhaṃ gacchāmi tatra vai NsP_49.66d
nāhaṃ rājyaṃ karomi vai NsP_48.114d
nāhaṃ spṛśāmi tanvā te NsP_12.27a
nikumbho vāyuputreṇa NsP_52.69a
nikṛntati kapīśvaraḥ NsP_50.163d
nigṛhya kaṃsaṃ vinipātya bhūmau NsP_53.51b
nijarājye dvijottamaiḥ NsP_32.3b
nijasthāne sabhāgatām NsP_63.70d
nijena tasya mānena NsP_2.3a
nityam ucchiṣṭamārjakaḥ NsP_28.32d
nityam evam anāpadi NsP_61.19d
nityaṃ dharmaparāyaṇāḥ NsP_57.4d
nityaṃ naraharer idam NsP_67.23d
nityaṃ nirañjanaṃ śāntaṃ NsP_1.38c
nityaṃ naimittakaṃ kāmyaṃ NsP_57.24c
nityaṃ bhaktapriyo hi yaḥ NsP_55.11b
nityaṃ sarpis tilair homo NsP_34.47a
nityaṃ saṃtarpayed budhaḥ NsP_58.89d
nityaṃ saṃpūrṇakāmasya NsP_43.72a
nityaṃ svodaraposakaḥ NsP_13.40d
nityaḥ sadasadātmakaḥ NsP_64.70d
nityāḥ sarvagatās tathā NsP_64.53b
nityotsavapramuditā NsP_24.11a
nityo 'sāv upacārataḥ NsP_2.2d
nididhyāsanatatparaiḥ NsP_64.85d
nidrāpi tasya naivāsīt NsP_64.101c
nidrāvasāne sarvātmā NsP_39.10a
ninādaśravaṇād daityā NsP_44.17a
ninīya kamalekṣaṇaḥ NsP_25.38d
ninditaṃ varjayed yatnād NsP_12.23c
ninyus tīre 'plavāmbhodheḥ NsP_43.38a
nipatannetrabāṣpāmbur NsP_31.12a
nipatyotpatya ca punaḥ NsP_10.32a
nipapāta mahītale NsP_49.75b
nipapāta mahīpṛṣṭhe NsP_49.96c
nibodhata mamādhunā NsP_6.6b
nibodha tvaṃ yadīcchasi NsP_13.38d
nimajjec ca bahūdake NsP_58.67b
nimajjyāntarjale samyak NsP_58.70a
nimittād viditaṃ mayā NsP_46.31b
nimittāni ca vai pathi NsP_48.107d
nimiṣe pītavāsaṃ ca NsP_65.10a
nimeḥ śāpād athotkramya NsP_6.33e
niyataṃ rakṣakaṃ vinā NsP_13.20d
niyantrito mahiṣyāś ca NsP_31.13a
niyamavratacāriṇī NsP_48.116b
niyamya hṛdaye punaḥ NsP_25.28b
niyukto brahmaṇā svayam NsP_6.19b
niyukto 'laṃkṛtaḥ sutaḥ NsP_31.4b
niyuktvā rāghavas tadā NsP_50.27b
niyujyādhvarakarmaṇi NsP_2.24d
niyutāni caturdaśa NsP_30.23d
niyutāni mahāmune NsP_2.20d
niyutān vānarān asau NsP_50.80b
nirañjanaṃ paraṃ śāntam NsP_16.19a
nirahaṃkāram āpnuyāt NsP_30.34b
nirahaṃkāram āpnuyāt NsP_30.41f
nirāyudhaṃ ko hanen mūḍha NsP_49.98a
nirāhāro munis tatra NsP_7.49a
nirīkṣamāṇo 'pi mahānubhāvaḥ NsP_49.118b
nirīkṣya maṇḍalaṃ bhānos NsP_33.36a
nirīkṣya sarvato rājan NsP_44.33a
nirupamam upameyaṃ yogināṃ jñānagamyaṃ NsP_64.124c
nirgataḥ krodhamūrcchitaḥ NsP_52.45b
nirgatā śvetamṛttikā NsP_66.36b
nirgatya tu namaś cakre NsP_50.55a
nirgatya praṇanāda ca NsP_44.16d
nirguṇaṃ nityanirmalam NsP_1.38d
nirdvandvaḥ saṃyatendriyaḥ NsP_64.31d
nirbījaṃ brahma kevalam NsP_16.35b
nirbhartsya rāvaṇaṃ duṣṭaṃ NsP_51.46c
nirbhīr iva daśānanaḥ NsP_52.34d
nirmamā nirahaṃkārā NsP_64.87a
nirmamo nirahaṃkāraḥ NsP_30.27c
nirmalaṃ jñānam āpnuyāt NsP_17.20d
nirmalaṃ labhate naraḥ NsP_30.35b
nirmalaṃ svargam āpnoti NsP_30.41c
nirmalaḥ priyadarśanaḥ NsP_34.7b
nirmalo malināśraye NsP_41.31b
nirmālyapuṣpadhṛk kaṣṭā NsP_48.25c
nirmālyam apanīyātha NsP_34.2a
nirmālyaṃ tena laṅghitam NsP_28.4b
nirmālyaṃ mama putraka NsP_28.22b
nirmālyaṃ laṅghayām_asa NsP_28.25c
nirmālyāpanayād viṣṇor NsP_34.1c
nirmālyo laṅghitas tasmād NsP_28.9a
nirlepaḥ puruṣaḥ sthitaḥ NsP_31.118d
nirvāṇam adhigacchati NsP_17.22b
nirvāṇam anaghaṃ viṣṇuṃ NsP_16.20c
nirvikalpaṃ nirākāśaṃ NsP_16.18a
nirvīryāś ca mahāmate NsP_38.32d
nivartasva hi tāvat tvaṃ NsP_48.83c
nivasanti dvijaśreṣṭha NsP_64.104e
nivasāmi śucismitā NsP_12.30d
nivārya rākṣasabhayaṃ NsP_47.96a
nivāsaṃ kṛtavān śaile NsP_50.33c
niviṣṭaṃ janakasya vai NsP_31.5d
niviṣṭā merumūrdhani NsP_30.28d
nivṛttā viviśuḥ puram NsP_47.138b
nivṛtto lakṣaṇaṃ dṛṣṭvā NsP_49.111c
nivṛttya sthīyatāṃ svairam NsP_48.88a
nivedayādhunāsmākaṃ NsP_63.60c
nivedayāmi te sarvaṃ NsP_31.24c
nivedya narasiṃhāya NsP_34.29c
nivedyātmaparābhavam NsP_49.50d
niveśya sarvaṃ hṛdaye 'sya sarvam NsP_14.13b
niśācareṇāpi mṛto na so 'pi NsP_63.50b
niśānte pralaye lokān NsP_25.38c
niśāsuptotthitaḥ prabhuḥ NsP_3.11b
niśi puṣpāṇi saṃharet NsP_28.17b
niścakrāma mahābalaḥ NsP_44.24b
niścayaṃ bhaikṣavṛttinā NsP_13.55b
niścayāt strī bhaviṣyasi NsP_63.95d
niścayān mārjayāmi tat NsP_63.60d
niścitya sūnuṃ tam adaṇḍasādhyam NsP_42.35b
niśceṣṭam akhilaṃ dṛṣṭvā NsP_52.73c
niśchidraiḥ pūjayed yas tu NsP_34.23a
niṣiddhakarmācaraṇāt NsP_33.64a
niṣkāmo dānadharmaiś ca NsP_25.70a
niṣkāmo naraśārdūla NsP_32.14c
niṣkāmo nṛpaśārdūla NsP_25.58c
niṣkramya ca samāhitaḥ NsP_58.71b
niṣkramya tadgṛhād rāmo NsP_48.60a
niṣkrāmayac ca taṃ duṣṭaṃ NsP_49.11a
niṣpannam arthaṃ sahasaiva matvā NsP_63.28c
niṣpīḍya girim ambaram NsP_51.6d
niṣprapañcaṃ nirāmayam NsP_16.18b
nistejaso 'bhavan daityā NsP_38.32c
nihatā kenacid dviṣā NsP_63.61cdb
nihatā bhakṣitāś caiva NsP_47.78a
nihatā me tapovane NsP_63.95b
nihato devakaṇṭakaḥ NsP_52.69b
nihato rāvaṇo yena NsP_47.1c
nihato vānaro mahān NsP_53.64b
nihato 'haṃ karāghātais NsP_33.31a
nihatya yuddhe madhukaiṭabhāv ubhau NsP_53.17c
nihatya rakṣapālāṃs tu NsP_51.48c
nihatya rāmo magadheśvarasya NsP_53.55a
nihatya rāvaṇaṃ yuddhe NsP_51.28c
nihantuṃ na muneḥ śāpaṃ NsP_63.115a
niḥkṣepe ca mahārāja NsP_47.61c
niḥśaṅkā duṣṭacittā sā NsP_49.37a
niḥśeṣaṃ kṣayam āgatam NsP_33.68d
niḥśeṣaṃ tvaṃ tataḥ śṛṇu NsP_1.33d
niḥśobhāṃ nirgataśrīkāṃ NsP_48.108c
niḥsapatnaṃ śubhaṃ rājyaṃ NsP_31.28c
niḥsṛtaṃ paścimāmukham NsP_66.21d
niḥsṛtya gatavāñ śīghraṃ NsP_51.10a
niḥspṛhā nityasaṃtuṣṭā NsP_64.86c
niḥspṛho dārakarmaṇi NsP_14.3b
nīcāś cottamatāṃ tathā NsP_54.18d
nītā tena mahātmanā NsP_49.86d
nītā tenaiva rakṣasā NsP_50.92d
nītā rāmasya niścitam NsP_50.158d
nītās te keśavālayam NsP_8.42d
nītijñaṃ sarvaśāstrajñaṃ NsP_40.22a
nītimaty arjune nṛpa NsP_24.38b
nītimān nītimad vacaḥ NsP_50.75b
nītimān nītimad vacaḥ NsP_50.88d
nītimān pavanātmajaḥ NsP_51.13d
nītiśāstrārthakuśalaḥ NsP_58.4a
nītisvalpākṣarānvite NsP_50.98d
nītiḥ sūktiḥ kathāḥ śrāvyāḥ NsP_42.12a
nīteṣu haripūruṣaiḥ NsP_8.43b
nīto rājā svakaṃ gṛham NsP_25.63b
nītvāmṛtaghaṭaṃ pūrṇaṃ NsP_38.37c
nītvā śīghraṃ prayaccha me NsP_47.66d
nītvāhaṃ daṇḍake vane NsP_48.75b
nīyatām ity abhāṣata NsP_47.62d
nīyatāṃ dhenur uttamā NsP_46.22d
nīyamānā tapasvinī NsP_50.90b
nīyamānām athākulām NsP_49.91d
nīlakaṇṭhatvam āptavān NsP_38.26b
nīlakaṇṭhe mahāmatiḥ NsP_50.33d
nīlakuñcitamūrdhajam NsP_11.32b
nīlajīmūtasaṃnibham NsP_11.29d
nīlādyāś caiva harayo NsP_50.84a
nīlādyair nidhanaṃ gatāḥ NsP_52.39d
nīlābjaśakalānīva NsP_42.23a
nīlāṃśumiśramāṇikya- NsP_44.4a
nīvārādyair atandritaḥ NsP_59.4b
nīhāramadhyād iva candralekhām NsP_63.19d
nīhārād iva nirgataḥ NsP_42.4d
nūnam ajñānabhāvena NsP_33.49a
nūnaṃ tapovane 'smākaṃ NsP_63.97a
nūnaṃ devena noditaḥ NsP_47.36d
nūnaṃ samākarṇaya yakṣanātha NsP_63.42a
nūnaṃ harārādhanakāraṇena NsP_63.17c
nṛṇāṃ pāpaharāḥ śubhāḥ NsP_1.22d
nṛṇāṃ pitṛsamo jyeṣṭhaḥ NsP_48.157c
nṛṇāṃ bhaktimatām api NsP_53.27b
nṛṇāṃ māsaḥ pitṛṇāṃ tu NsP_2.10a
nṛtyagītakathālāpaṃ NsP_58.27c
nṛtyagītādinanditam NsP_48.9b
nṛtyāmi tvatparaḥ sadā NsP_43.82b
nṛpatiṃ bālacāpalāt NsP_31.6b
nṛpate tarasāmṛtam NsP_38.18d
nṛpaputraiś ca saṃyutā NsP_24.12d
nṛpa saṃjapa tan mantraṃ NsP_24.43c
nṛpasiṃhāsanocitaḥ NsP_31.26d
nṛpaṃ svasadanaṃ yayau NsP_31.14b
nṛpāya bhṛtyāya ca dattavān asau NsP_46.14d
nṛpendra balinā tadā NsP_45.31b
nṛsiṃhakṛtamānasaḥ NsP_16.37b
nṛsiṃhaṃ pāpabhīṣaṇam NsP_43.85b
nṛsiṃhaḥ kena tuṣyati NsP_1.19b
nṛsiṃhe cātibhaktimān NsP_32.9d
nṛsiṃhe nāsti durlabham NsP_7.72d
nekṣe hy etat phalopamām NsP_43.49d
netuṃ mantrī pracakrame NsP_46.26d
netuṃ sa yāgarākṣārthaṃ NsP_47.46c
netrayoḥ śatrudāridryaṃ NsP_42.9a
netrayoḥ śokajāni ca NsP_48.65d
netraṃ kṛtvā ca vāsukim NsP_38.8d
netraṃ kṛtvātha vāsukim NsP_38.18b
neṣye rāmaṃ ca lakṣmaṇam NsP_47.67d
nainaṃ chindanti duṣkṛtāḥ NsP_15.10d
naimittikākhye pralaye samastaṃ NsP_2.28c
naimiṣāraṇyavāsinaḥ NsP_1.4d
naiva kaścit smariṣyati NsP_54.32b
naiva gacchaty anugraham NsP_63.102d
naiva paśyati taṃ munim NsP_33.41d
naiva mātṛgaṇair api NsP_40.8d
naivam etad dhy atṛptasya NsP_43.76a
naivaṃ priyo me bhakteṣu NsP_43.71c
naivedyaṃ caiva hāridraṃ NsP_25.4e
naivedyair yat phalaṃ proktaṃ NsP_33.7a
noktotpattis tu tāṃ vada NsP_18.4d
nocivān so 'pi pārthivaḥ NsP_31.12d
no ced bhavābdhau prapated adho 'dhaḥ NsP_43.13d
no cen naiva sukhī bhavet NsP_42.15b
no cel lakṣmaṇamuktamārgaṇagaṇacchedocchalacchoṇitac NsP_52.30c
nodvahet kapilāṃ kanyāṃ NsP_58.41a
nopasargabhayaṃ tatra NsP_47.146a
no yānti brahmajñāninaḥ NsP_15.10b
noṣṇaṃ jalaṃ jvālayate tṛṇāni NsP_63.55d
naukāvṛndair anekais tu NsP_48.138a
nyastas tvaṃ phaṇinaś ca tān NsP_43.45b
nyasto girir yena dhṛtaḥ purā mahān NsP_53.18b
nyūnātiriktatā na syāt NsP_54.56c
pakṣapātaṃ ca tannāmni NsP_24.27c
pakṣābhyāṃ tāḍayām_asa NsP_49.94a
pakṣiṇaḥ sthāvarāṃś caiva NsP_2.24a
pakṣiṇor ātmaśuddhaye NsP_13.49b
pakṣiṇau vismayaṃ gataḥ NsP_13.24d
pakṣī dagdhaḥ sudurbuddhe NsP_13.44a
pakṣe gate vā aśnīyān NsP_59.5c
pañca karmendriyāṇi ca NsP_1.54b
pañcagavyena deveśaṃ NsP_34.11a
pañcagavyena yad bhavet NsP_33.3f
pañcagavyaiḥ pṛthak pṛthak NsP_56.22d
pañcadaśyā pradakṣiṇam NsP_62.13b
pañcadhādhiṣṭhitaḥ sargo NsP_3.17a
pañca prāṇāhutīḥ kuryāt NsP_58.104a
pañcabhir bhrātṛbhir yutaḥ NsP_33.16b
pañcamād dhi himāṃśus tu NsP_38.28a
pañcamena tu lakṣeṇa NsP_17.20c
pañcame nāgarājā ca NsP_30.48a
pañcamo munisevitaḥ NsP_31.115b
pañcamyācamanīyakam NsP_62.10d
pañcayojanam adhvānaṃ NsP_24.37a
pañcarātroṣitasnāyī NsP_66.31a
pañcavaṭyām uvāsa saḥ NsP_49.28d
pañcāgnimadhyagān anyān NsP_49.19c
pañcaite vaikṛtāḥ sargāḥ NsP_3.27c
paṭṭikā yā suśobhanā NsP_41.36b
paṭhatāṃ pāpanāśāya NsP_53.27a
paṭhatāṃ śṛṇvatāṃ caiva NsP_56.49a
paṭhatāṃ śṛṇvatāṃ nṛṇāṃ NsP_67.26a
paṭhate yaḥ śṛṇoti vā NsP_9.9b
paṭhanti ye nārasiṃhaṃ smarantaḥ NsP_14.15b
paṭhanti ye viṣṇuparāḥ sadā narā NsP_5.67c
paṭhiṣyate yas tu śṛṇoti sarvadā NsP_6.45c
patanty atho 'tattvavidaḥ sumūḍhā NsP_43.9a
patākādhvajaśobhitā NsP_24.12b
patitaṃ bhavasāgare NsP_11.47d
patito medinīpṛṣṭhe NsP_33.46c
patito yonisāgare NsP_16.1d
pativratā mahābhāgā NsP_13.6c
pativratā mahābhāgā NsP_48.116c
pativratā mahābhāgā NsP_50.76c
pativratāyāṃ bhuktāyāṃ NsP_13.32c
pativratāyāḥ saṃvādaṃ NsP_13.2c
pativratāśaktir iyaṃ taveritā NsP_13.63a
patiśuśrūṣaṇe ratā NsP_7.11b
patiśuśrūṣaṇe ratā NsP_13.10b
patihīnā yathā nārī NsP_63.113c
patiṃ ca vanitā dveṣṭi NsP_54.24c
patīn putrān vañcayitvā NsP_54.21c
patnī marīceḥ saṃbhūtir NsP_5.29c
patnīviyogād iha cāgatasya vai NsP_49.119d
patnī saiva vyavasthitā NsP_5.11d
patnyā saṃpreṣitaṃ śṛṇu NsP_51.55d
patyuḥ priyahite ratā NsP_13.6d
patrapuṣpāṇi śākhinām NsP_34.57d
patriṇā saha mumoca rāghavaḥ NsP_47.83d
patreṣu puṣpeṣu phaleṣu toyeṣv NsP_62.19a
padatrayeṇa cet tṛptir NsP_45.33a
padam anyair durāsadam NsP_31.32b
padam āsādayet katham NsP_31.58b
padaṃ prayāty acyutatuṣṭikṛn naraḥ NsP_62.18d
padaṃ prāptuṃ mahad yatnaṃ NsP_48.5a
padātir yuyudhe vīro NsP_52.103c
padāmbujarajorasaḥ NsP_31.57b
padmajanmā hasann iva NsP_25.36d
padmanābhas trivikramaḥ NsP_64.111d
padmanābhaṃ purātanam NsP_7.63b
padmanābhaṃ viśālākṣaṃ NsP_11.29a
padmanābhāya viṣṇave NsP_47.17d
padmanābhāya vai namaḥ NsP_47.20b
padmanābho hṛṣīkeśo NsP_40.41c
padmanālaṃ samāśritaḥ NsP_25.45b
padmapattranibhekṣaṇam NsP_11.29b
padmapatram iva dvipaḥ NsP_44.31d
padmapatraviśālākṣī NsP_6.27c
padmapatrāyatekṣaṇaḥ NsP_48.115b
padmapatrāyatekṣaṇām NsP_56.12d
padmam āśritya cintayan NsP_25.46d
padmayonivaco dvija NsP_25.60b
padmayonis tu gacchatu NsP_53.31d
padmayoniṃ caturmukham NsP_25.30b
padmayoniṃ pitāmaham NsP_64.58b
padmayoniṃ surān api NsP_53.26b
padmayone vadādya tvaṃ NsP_53.28c
padmalagnāṃ ca dakṣiṇām NsP_56.17b
padmākāravinirmite NsP_56.28b
padmākṣaṃ pītavāsaṃ ca NsP_24.26c
padmair utpalajātibhiḥ NsP_34.19b
padmotpalaśubhais toyair NsP_24.6c
padmotpalasamāvṛtām NsP_50.2d
panasāmalajambukaiḥ NsP_24.8b
panītān pramumoda ha NsP_31.46d
panthānaṃ dehi me guha NsP_48.137b
panthānaṃ saṃrurodha ha NsP_47.139b
papāta ca mamāra ca NsP_50.26b
papāta puṣpavṛṣṭis tu NsP_52.114c
papāta bhuvi niḥsaṃjño NsP_48.51c
papāta śirasā bhūmau NsP_64.109c
papraccha tanayaṃ mātā NsP_31.17c
papraccha paramadyutiḥ NsP_64.42d
papracchur vinayānvitāḥ NsP_40.22b
pampātaṭam anuttamam NsP_50.7b
pampāpuraṃ jagāmātha NsP_50.41c
pampāpuraṃ praviśyātha NsP_50.32c
payāti sākṣāt parameśvaraṃ harim NsP_32.21d
payoṣṇyāṃ ca sudarśanam NsP_65.17b
paradāraparadravya- NsP_33.65a
paradāraparāyaṇa NsP_51.24b
paradāravivarjitaḥ NsP_57.27d
paradāravivarjitaḥ NsP_58.3d
paradāravivarjitaḥ NsP_58.7d
paradāravivarjitaḥ NsP_58.13b
paradravyaparāyaṇāḥ NsP_54.26b
paradharmaparāṅmukhaḥ NsP_13.4b
paranindāparās tathā NsP_54.39b
paramaṃ padam āpnuyāt NsP_32.15d
paramātman namo 'stu te NsP_11.20b
paramātmā ca devatā NsP_17.5d
paramātmā sanātanaḥ NsP_1.37b
paramātmā sanātanaḥ NsP_64.83d
paramātmā sanātanaḥ NsP_64.84d
paramādbhutavikramaḥ NsP_46.37b
paramāntakam āpnoti NsP_31.60c
paramārtham idaṃ guhyaṃ NsP_64.55c
paramārthasvarūpiṇam NsP_54.54d
paramārthe mahīyate NsP_30.37b
paralokāvirodhinīm NsP_57.29b
parastriyaṃ na gacche 'haṃ NsP_49.41c
parastrīniratāḥ sarve NsP_54.26a
parasparam athābruvan NsP_1.11d
parasparam athābruvan NsP_50.158b
parasparam athābruvan NsP_52.107d
parasparavadhepsavaḥ NsP_54.17b
parasparaviruddhārthaiḥ NsP_64.68a
parasparavisṛṣṭas tu NsP_52.102a
parasparasamāśrayāt NsP_1.59b
parasparaṃ ghnanti ca te viruddhās NsP_63.55a
parasvaharaṇopāya- NsP_54.42a
paraṃ jñānam avāptavān NsP_25.70b
paraṃ jyotir acintyātmā NsP_46.36a
paraṃ jyotiḥ sanātanam NsP_6.38b
paraṃ nirvāṇam āpnuyuḥ NsP_62.4d
paraṃ parāṇām api kāraṇaṃ hariṃ NsP_10.11c
parāṅganāliṅganasaṅgasaukhyam NsP_63.40d
parājityāgato ripum NsP_52.33d
parād api paraś cāsau NsP_64.64a
parānnalolupā nityaṃ NsP_54.25c
parāpavādaniratā NsP_54.41c
parābhavaṃ nānyakṛtaṃ sahante NsP_63.55c
parābhavaṃ bāhyakṛtaṃ sahante NsP_63.51d
parābhavo 'sti sugrīva NsP_50.78a
parābhavo 'stīti ca ko mṛtānām NsP_63.47d
parābhūtaṃ hi dānavaiḥ NsP_33.30b
parārdham abhidhīyate NsP_2.3d
parāṃ prāptāḥ purātanāḥ NsP_24.41d
parāṃ prītim upāgatāḥ NsP_50.149b
parāṃ siddhim avāptavān NsP_13.62f
parāṃ siddhim avāptavān NsP_16.36d
parāṃ siddhim ito gatāḥ NsP_17.29b
parikramya praṇamyātha NsP_31.38c
parigṛhyāśu jagmatuḥ NsP_13.22b
paritaḥ pariluṇṭhya ca NsP_31.83b
paritāpaṃ mahāprājñe NsP_12.33c
parito nemisaṃyutam NsP_56.14d
parito vīkṣya saṃprāha NsP_42.17c
parityaktaḥ svabandhubhiḥ NsP_33.64b
parityajati mātaram NsP_50.49d
parityajya mahodāras NsP_64.16c
paridhāpya hariṃ hareḥ NsP_34.16d
paridhāya vastraṃ ca kṛtottarīyaḥ NsP_46.14a
paridhāyottarīyaṃ ca NsP_58.72a
paripālanatatparaḥ NsP_64.85b
parimāṇopapādanam NsP_2.4d
parivādaṃ tathā nṛṇām NsP_58.28d
parivārya tato rāmaṃ NsP_48.151c
parivārya mṛtaṃ tatra NsP_48.104a
parivāryopatasthire NsP_52.111d
parivrāḍbrahmacāriṇe NsP_58.98d
pariṣvajyāha taṃ hariḥ NsP_31.86d
parihara madhusūdanaprapannān NsP_9.1c
pareṇa brahmaṇā purā NsP_66.15b
pareṣāṃ brāhmaṇānāṃ tu NsP_66.15a
parair avāryaprasarāḥ NsP_31.40c
parokṣajñānam āpannā NsP_13.7c
parodiveti yāmyāyāṃ NsP_56.38c
paropakāraniratas NsP_64.97c
paropakāraniratā NsP_57.3a
paromātreti sūktābhyāṃ NsP_56.39c
paryapṛcchad bṛhaspatiḥ NsP_35.4abb
parvakāle viśeṣeṇa NsP_34.36c
parvatasya samantataḥ NsP_30.20d
parśurāma iti khyātaḥ NsP_46.3a
palāyanaparān nṛpān NsP_47.125d
palāyante mahāmate NsP_52.49d
palāyamānāṃs tān dṛṣṭvā NsP_52.47c
palāśāḥ sarva ucyante NsP_60.17*1a
pavamānena vā punaḥ NsP_56.35b
pavitrāgreṇa sattama NsP_45.36d
pavitrān pāpanāśanān NsP_36.1d
paśupāśair vimucyeta NsP_31.119a
paśūnām eṣa dharmaḥ syāt NsP_12.19c
paśūn vidyāṃ mahad yaśaḥ NsP_17.26d
paścāc chaktiḥ kathaṃ cāsīt NsP_28.1c
paścāt tasyaiva viprendra NsP_28.39c
paścād viṣṇupuraṃ vrajet NsP_34.26d
paścād viṣṇupure vaset NsP_34.15b
paścimasya samudrasya NsP_6.13c
paścimādiṣu dikṣu vai NsP_50.125d
paścimāyāṃ diśi tadā NsP_50.79a
paścime 'ṅgadamukhyaiś ca NsP_52.41a
paśyataś cātilālasam NsP_43.85d
paśyatāṃ rāghavasya ca NsP_52.93d
paśyatāṃ sarvabhūtānāṃ NsP_47.150a
paśyatī sarvataḥ sītā NsP_48.66a
paśyatv idānīm evaiṣa NsP_42.19a
paśyan taṃ viṣṇubhūtaṃ nu NsP_8.14c
paśyanti taṃ draṣṭum aho mamāśā NsP_43.59d
paśyantau rāmalakṣmaṇau NsP_47.74b
paśyantau sarasīṃ divyāṃ NsP_50.2c
paśyann evaṃ ca tanmukham NsP_43.73d
paśyan viṣṇuṃ yatas tataḥ NsP_11.63d
paśya me dakṣatāṃ kubje NsP_48.23a
paśya rājendra vṛkṣāgre NsP_49.7a
paśyāmi garbhe 'pi sakṛn mukunda- NsP_43.6c
paśvādayas te vikhyātā NsP_3.19a
pasparśa ca janārdanaḥ NsP_55.17d
pasparśa śaṅkhena mukhe 'malena NsP_31.88d
pāñcajanyam iti khyātaṃ NsP_56.15c
pāñcajanyena taccakṣuḥ NsP_55.17c
pāṭalānāgacampakaḥ NsP_24.9d
pāṇḍavā jātasaṃbhramāḥ NsP_33.32b
pāṇḍavān gacchato vīkṣya NsP_33.20a
pāṇḍuvaṃśasamudbhavaḥ NsP_33.82b
pāṇḍuvaṃśe 'pi sattamaḥ NsP_32.11b
pāṇḍusahye tu deveśaṃ NsP_65.9a
pātayitvā gato ruṣā NsP_49.127d
pātālatalam uttamam NsP_45.41d
pātālasthā dvijaśreṣṭha NsP_31.113c
pātālaṃ viddhi saprabham NsP_31.112b
pātāle nivasan daityo NsP_39.6a
pātitaiś citraśilpibhiḥ NsP_56.8b
pāti sarvān imāṃl lokān NsP_6.19a
pātre vā vagyato yatiḥ NsP_60.14d
pādajasya tathā nṛpa NsP_61.17d
pādanyāsoruvegena NsP_33.45a
pādapīṭhaṃ tu yo bhaktyā NsP_34.13a
pādayor vinayānvitaḥ NsP_7.17b
pādaśaucena pitaraḥ NsP_58.96c
pādābjabhaktiṃ satataṃ mamāstu NsP_31.93b
pādābjayor asmaraṇena kaṣṭam NsP_43.6d
pāduke_2 dvādaśābdikam NsP_48.162d
pāduke_2 śirasā sthāpya NsP_48.165c
pāduke cāpi gṛhṇīyāt NsP_60.8c
pādenaikena vikrāntā NsP_45.39a
pādodakaṃ bhagavatas tu punāti sadyaḥ NsP_66.44d
pādau tasya kiṇīkṛtau NsP_24.18d
pādau praṇamya śirasā madhusūdanasya NsP_66.43d
pādau śirasi cābhyukṣet NsP_58.74c
pādyam ācamanīyakam NsP_34.5b
pādyaṃ dadyāt tṛtīyayā NsP_62.10b
pādyācamanadānake NsP_33.5b
pāntu vo narasiṃhasya NsP_1.3a
pāpakañcukam unmucya NsP_34.10a
pāpa bālam apīpaṭhaḥ NsP_41.51d
pāpasya nodanaṃ tv atra NsP_28.28c
pāpahā śāntivardhanaḥ NsP_40.43d
pāpācāraratāḥ sadā NsP_64.94b
pāpātman sāṃprataṃ vṛthā NsP_13.44b
pāpān mucyati mānavaḥ NsP_66.8f
pāpiṣṭha puruṣādhama NsP_41.48d
pāpe matir ajāyata NsP_40.21b
pāyayitvā ca tanmadhu NsP_51.48d
pāyūpasthe hastapādau NsP_1.56a
pāragaḥ sarvavidyānāṃ NsP_6.4c
pārāśaryaṃ paramapuruṣaṃ viśvadevaikayoniṃ NsP_1.26a
pārthivaḥ prāha roṣitām NsP_48.38b
pārthivān nijaghāna saḥ NsP_46.40b
pārśvasthaṃ yuvarājānam NsP_50.63a
pārśvaṃ cātrāgamiṣyati NsP_63.74cdb
pārśvaṃ na vegena vibhīṣaṇasya NsP_63.56b
pārśve sthitasyāpi ca jīvito me NsP_63.48a
pārṣṇigrāho babhūva ha NsP_47.124b
pālayadhvaṃ mahābhāgās NsP_48.78c
pālayām_asa dharmātmā NsP_24.20c
pālayām_asa dharmeṇa NsP_32.3c
pālāśaiḥ sānukumbakaiḥ NsP_34.19d
pālitaṃ yair narottamaiḥ NsP_13.46d
pālito lālitas tathā NsP_13.41b
pāvakaṃ pavamānaṃ ca NsP_5.33a
pāvayārthinam āgatam NsP_43.42b
pāvito 'haṃ muniśreṣṭha NsP_32.6a
pāśasaṃsāramocanī NsP_41.31d
pāśahastās tu taṃ netuṃ NsP_7.56c
pāśair badhnīta tau martyau NsP_52.36c
pāṣaṇḍā viprasattamāḥ NsP_54.35d
pāṣāṇabhūtā rājendra NsP_47.98a
pāṣāṇena na vāyunā NsP_40.6d
pāṣāṇoṣṭakamṛṇmayam NsP_56.5b
pāhi rāma mahābāho NsP_49.12c
piḍyamānaṃ ca durjanaiḥ NsP_33.28d
piṇḍasthānāc ca dakṣiṇe NsP_66.27d
piṇḍasthāneṣu yo narah NsP_66.29d
piṇḍān devakṛtān prāśya NsP_47.39c
piṇḍān nirvāpayiṣyati NsP_66.30b
piṇḍābhyām alpam alpaṃ tu NsP_47.38c
pitaras tasya modante NsP_34.43c
pitaraṃ prati śobhane NsP_48.82d
pitaraṃ mātaraṃ caiva bhrātṛn atha pitāmahān NsP_64.15d
pitaro brahmaṇā sṛṣṭā NsP_5.35a
pitarau vanam abhyagāt NsP_7.24b
pitary uparate sutaḥ NsP_13.16b
pitā te yad vālī balini daśakaṇṭhe kalitavān NsP_52.26a
pitā te svargam āsthitaḥ NsP_48.123b
pitā putratrayaṃ ca yat NsP_5.34b
pitā putrasya paśyati NsP_42.7b
pitāmaha divaukasaḥ NsP_53.26d
pitāmaham uvāca ha NsP_47.24d
pitāmahena cāpy eṣa NsP_31.69a
pitā yāyāvaraḥ śuddhas NsP_13.39a
pitā viṣṇur na śaṃśayaḥ NsP_31.36d
pitā svarlokam āsthitaḥ NsP_13.15d
pitur ājñām ayaṃ kurvan NsP_50.11c
pitur ādeśam ādāya NsP_50.101a
pitur dehaṃ vidhānataḥ NsP_48.127d
pitur bhavana uttame NsP_12.8b
pitur mārgeṇa yātasya NsP_51.7a
pitur vacanam ākarṇya NsP_41.43a
pitus tava mataṃ vatsa NsP_48.57a
pitus te kuśalaṃ punaḥ NsP_7.28b
pituḥ prītikarau nṛpa NsP_47.43b
pitṛkāryaparas tathā NsP_58.4d
pitṛkāryaṃ ca tatkāle NsP_58.9a
pitṛtattvaṃ ca sattamaḥ NsP_10.50d
pitṛmātṛvaśe tiṣṭha NsP_48.80a
pitṛyajñādikāḥ kriyāḥ NsP_54.28d
pitṛlokaṃ na saṃśayaḥ NsP_66.30d
pitṛvat te bhaviṣyati NsP_13.57d
pitṛvyān mātulāṃś caiva NsP_64.16a
pitṛvyeṇa mahātmanā NsP_50.86d
pitṝṇām anṛṇo bhavet NsP_12.39b
pitṝṇāṃ dattam akṣayam NsP_22.15d
pitṝn uddiśya vidhivat NsP_66.30a
pitṝn pitṛgaṇāṃś caiva NsP_58.89c
pitṝn putrā niyokṣyanti NsP_54.21a
pitrā tatra kṛtakriyaḥ NsP_7.12d
pitrādeśaṃ mayā kāryam NsP_48.74c
pitrā pradattaṃ tasyāstu NsP_31.54a
pitrā balavatā saha NsP_47.132d
pitrā vā mātṛbhir vāpi NsP_47.143a
pitrā vedam adhītavān NsP_13.15b
pitrā sārdhaṃ tvayā mātar NsP_7.22c
pitre sumahatīṃ prītiṃ NsP_48.1c
pitraiva saṃskṛto yasmāt NsP_13.43c
pipann iva hṛṣīkeśaṃ NsP_64.110a
pipīlikabhujaṃgamān NsP_2.24b
pibantu rudhiraṃ raṇe NsP_51.24d
piśācān guhyakāṃs tathā NsP_2.23b
piśācān rākṣasāṃś caiva NsP_5.13c
piśitāśijanānandaṃ NsP_46.35a
piśuno niṣṭhuraś caiva NsP_33.63c
piṣṭvā tu haricandanam NsP_25.64d
pīḍayanti janāṃs tāvad NsP_42.24c
pīḍiteyaṃ mahī bhṛśam NsP_53.29d
pīḍito 'smi bhṛśaṃ tāta NsP_11.41a
pīḍyamānaḥ ṣaḍūrmibhiḥ NsP_16.8d
pītavāsā janārdanaḥ NsP_10.29d
pītavāsāḥ sragujjvalaḥ NsP_64.106b
pītāmbaradharaṃ kṛṣṇaṃ NsP_7.53a
pītāmbaradharācyuta NsP_54.58b
pītāmbaraṃ hāravirājitodaraṃ NsP_53.14c
pīte cavāsasī bibhrat NsP_33.47a
pīnorujaghanastanī NsP_6.29b
puṇḍarīkanibhekṣaṇaḥ NsP_8.23b
puṇḍarīka mahāmate NsP_64.112b
puṇḍarīkavilocanam NsP_31.85b
puṇḍarīkas tadānaghaḥ NsP_64.110d
puṇḍarīkasya dhīmataḥ NsP_64.105b
puṇḍarīkasya rājendra NsP_64.36c
puṇḍarīkasya saṃvādaṃ NsP_64.9a
puṇḍarīka harer bhaktas NsP_64.44c
puṇḍarīkaṃ taponidhim NsP_64.38b
puṇḍarīkaṃ mahābhāgaṃ NsP_64.115c
puṇḍarīkaḥ kṛtāñjaliḥ NsP_64.109b
puṇḍarīkaḥ prasannātmā NsP_64.27a
puṇḍarīkākṣa deveśa NsP_8.28a
puṇḍarīkākṣa mādhava NsP_40.55cdb
puṇḍarīkāyatekṣaṇaḥ NsP_64.105d
puṇḍarīko 'pi dharmātmā NsP_64.98a
puṇḍarīko mahābhāgaḥ NsP_64.23a
puṇḍarīko mahābhāgaḥ NsP_64.35a
puṇḍarīko mahāmatiḥ NsP_64.9d
puṇḍarīko mahāmatiḥ NsP_64.113d
puṇyakarmavaśānugaḥ NsP_64.23b
puṇyajñaḥ puṇyavardhanaḥ NsP_40.46d
puṇyatīrthanivāsinam NsP_1.9d
puṇyatīrthaprasaṅginaḥ NsP_64.26b
puṇyatīrtham anuttamam NsP_48.97b
puṇyatīrthāni yāni vai NsP_66.10b
puṇyanāmaśatenaiva NsP_40.57c
puṇyavāyuniṣevitam NsP_51.4b
puṇyasūktamahāsaṭam NsP_39.14b
puṇyasthāneṣu sattamaḥ NsP_47.73b
puṇyaṃ tathā dvijānāṃ tu NsP_28.40c
puṇyaṃ pāpapraṇāśanam NsP_66.12b
puṇyaṃ pāpapraṇāśanam NsP_66.22b
puṇyaṃ yat syān muniśreṣṭha NsP_12.5c
puṇyaṃ svasti ca maṅgalam NsP_40.32b
puṇyākhyānaṃ purātanam NsP_6.3b
puṇyātmann arṇavo 'smy aham NsP_43.41d
puṇyā pavitrā pāpaghnī NsP_18.24c
puṇyāyutāni kurujāṅgalayāmunāni NsP_66.44b
puṇyāhaṃ tatra kṛtvā tu NsP_56.24c
puṇyāhaṃ vācayitvā tu NsP_13.12c
puṇyāhaḥsvastimāṅgalyaiḥ NsP_48.28a
puṇyāṃ gatim avāpnuyāt NsP_67.5d
puṇyāṃ pāpaharāṃ tāta NsP_12.3c
puṇyāṃ vitastām atha gomatīṃ ca NsP_14.4b
puṇye tithau śubhe lagne NsP_40.32a
puṇyeṣu sahyādrisamudbhaveṣu NsP_66.39b
puṇyodakena govindaṃ NsP_34.15c
putrakāmās tu ye kecic NsP_6.42c
putrakaivaṃ suśikṣitāḥ NsP_42.5d
putra te jananī nityaṃ NsP_41.37c
putradāraiṣaṇādibhiḥ NsP_16.2d
putraprāptikarīṃ nṛpaḥ NsP_47.35d
putramitrādibandhuṣu NsP_52.77b
putravantau mahādyutī NsP_6.39b
putravān asmi sattama NsP_47.65d
putraśokābhisaṃtapto NsP_48.101c
putras te bhavitā tasyām NsP_13.57a
putraṃ triśirasaṃ punaḥ NsP_52.64b
putraṃ vaṃśakaraṃ śubham NsP_13.62b
putraḥ kuputratām eti NsP_42.38c
putrā dvādaśa śobhanāḥ NsP_5.50b
putrān āha daśānanaḥ NsP_52.35d
putrān evaṃ punar bravīt NsP_52.65d
putrān kalatraṃ mitrāṇi NsP_31.67a
putrāś ca bahavas tasya NsP_47.7c
putrāś ca bhūpā munayaś ca sarve NsP_23.42b
putre jāte vicakṣaṇaḥ NsP_13.11b
putre pravrajite tu sā NsP_13.20b
putraitad ākhyānam anuttamaṃ mayā NsP_12.40a
putroktaṃ strīvṛtaḥ khalaḥ NsP_41.40b
putro jajñe mahāmate NsP_5.45b
putro 'bhūt tasya rākṣasaḥ NsP_47.2d
putro 'haṃ bhāgyavarjitaḥ NsP_48.114b
punar anyaṃ prajāpatiḥ NsP_3.7b
punar anyāni nāmāni NsP_66.1c
punar anyān mahāsuraḥ NsP_44.21b
punar anyān yathādiśat NsP_52.38d
punarāgamanāyeti NsP_51.4c
punar āgamya tadgehaṃ NsP_13.33aba
punar ācamanaṃ caret NsP_58.52d
punar ācamanaṃ caret NsP_58.90b
punar āmalakaṃ tarum NsP_66.16d
punar āsādya gacchatha NsP_50.148b
punar āha śiśor gurum NsP_41.48f
punar āha sa kiṃkarān NsP_8.24b
punar indro bhaviṣyasi NsP_45.42d
punar ugraṃ paraṃ tapaḥ NsP_6.37f
punar eva dvijaśreṣṭha NsP_34.1a
punar dinānte trailokyam NsP_2.25a
punar durdharṣaṇaṃ manaḥ NsP_61.4d
punar dvitridinais tvaṃ māṃ NsP_43.84c
punar mahendraṃ kapibhiś ca noditaḥ NsP_50.167b
punar mām ity ṛcaṃ japet NsP_58.30d
punar mṛtāyāṃ bhāryāyāṃ NsP_13.58a
punar viṣṇupure vaset NsP_34.8d
punaś ca māṃ pṛccha manorathāntaḥ NsP_55.20d
punaś ca viṣṇuṃ pratijagmatus te NsP_53.68d
punaś caiva mahāmatiḥ NsP_47.71d
punas codadhitaraṇe NsP_50.160c
punas tatra na dṛṣṭavān NsP_25.44b
punas tasya vadhopāyaṃ NsP_42.27c
punas taṃ cāha śokataḥ NsP_49.124b
punas tān āha sā śubhā NsP_50.143b
punas tām āha vānaraḥ NsP_51.39b
punas tvaṃ drakṣyase māṃ vai NsP_10.47c
punaḥ kam icchasy abhivāñchitaṃ vada NsP_14.16d
punaḥ punar udāradhīḥ NsP_41.16b
punaḥ punar udīrayan NsP_64.98d
punaḥ punar udīritāḥ NsP_48.14d
punaḥ punar udaikṣata NsP_13.29d
punaḥ punas tvām idam eva yāce NsP_31.93d
punaḥ punaḥ śrāvya hasan mahāmatir NsP_47.159c
punaḥ pravakṣyāmi purātanīṃ kathāṃ NsP_9.10c
punaḥ pravardhamānasya NsP_41.29a
punaḥ prākāram ullaṅghya NsP_52.58c
punaḥ prāha sa kākutstho NsP_48.77a
punaḥ śītodakena ca NsP_56.23b
punaḥ sabhāryaḥ sa munir NsP_46.27a
punaḥ sabhāṃ babhañjāsau NsP_44.23a
punaḥ sarve marīcyādyāḥ NsP_5.1c
punaḥ sa śikṣārtham athātmadūtān NsP_8.46c
punaḥ saṃbhāṣya jānakīm NsP_51.46d
punaḥ sāṅgaṃ mahāmanāḥ NsP_10.32b
punaḥ sṛṣṭiṃ cakāra saḥ NsP_39.19b
punaḥ so 'py apatad rāmaṃ NsP_49.12a
punāti bhagavadbhaktaś NsP_64.45c
pumān bhadre sucetanaḥ NsP_12.17d
puravāsijanānandaṃ NsP_48.9c
puraskṛtaṃ puṇyavatāṃ parāṃ gatiṃ NsP_10.11a
puras trayīśaṃ kim iha bravīmi NsP_31.81b
purasya nagarasya ca NsP_35.23b
puraṃ tasya rurodha ha NsP_43.18b
puraṃdarāya trailokyaṃ NsP_45.40c
puraḥsthitaṃ brahma caturbhujaṃ saḥ NsP_31.80d
purā kila jagatsraṣṭā NsP_37.2a
purāṇajñair nṛpātmaja NsP_50.22d
purāṇapuruṣottama NsP_11.45d
purāṇaśravaṇaṃ viprān NsP_58.13c
purāṇaṃ narasiṃhasya NsP_1.30c
purāṇaṃ narasiṃhasya NsP_67.21c
purāṇaṃ nārasiṃhakam NsP_1.25d
purāṇaṃ nārasiṃhakam NsP_68.1b
purāṇaṃ nārasiṃhaṃ ca NsP_67.17c
purāṇaṃ nṛsiṃhātmakam NsP_67.25d
purāṇaṃ pañcalakṣaṇam NsP_1.34d
purāṇaṃ sarvakāmadam NsP_68.3d
purāṇaṃ hy etad uttamam NsP_67.22d
purāṇaḥ kavir avyayaḥ NsP_64.71b
purāṇānāṃ hi sarveṣām NsP_1.33a
purāṇāni tapodhanāḥ NsP_1.25b
purāṇāny akhilāni ca NsP_10.49d
purāṇe niścayaṃ gatāḥ NsP_5.19b
purāṇe vistareṇoktaṃ NsP_22.1c
purāṇe śaktiputreṇa NsP_18.5c
purāṇeṣu ca viśrutam NsP_64.24b
purāṇoktān api dvijaḥ NsP_58.108d
purāṇoktāṃ nṛpottama NsP_56.10d
purāṇoditamārgeṇa NsP_64.18c
purātanaṃ pāpaharaṃ sadā nṛṇāṃ NsP_12.40c
purātanaṃ puṇyatamaṃ pavitrakam NsP_14.16b
purātanaṃ vedavidair udīritam NsP_6.45b
purātanīṃ puṇyakathāṃ NsP_25.38a
purātanīṃ sarvavimuktidāṃ ca NsP_63.123b
purātanair yair vasudhā prapālitā NsP_26.13c
purā dattaṃ tvayā rājaṃs NsP_48.45a
purā devagaṇair viṣṇuḥ NsP_46.2a
purā devāsure yuddhe NsP_20.1c
purā devāsure yuddhe NsP_38.1a
purā daityāḥ sahasraśaḥ NsP_45.1d
purād dhīrau mahāmate NsP_48.70b
purā dvijavaraḥ kaścid NsP_14.2a
purā puraṃdarasyaiva NsP_63.13a
purā puraṃdaro rājan NsP_63.10a
purā balimakhe guruḥ NsP_55.1b
purā maheśena kṛtāṅganāśo NsP_63.26c
purā yudhiṣṭhiro rājā NsP_33.16a
purāvṛttam anuttamam NsP_13.2b
purāvṛttam anuttamam NsP_57.10b
purāvṛttaṃ bravīmy aham NsP_7.2d
purāvṛttaṃ vadāmi te NsP_28.2b
purā śukreṇa pārthiva NsP_55.13b
purā sahyavanoddeśe NsP_66.13a
purāham ṛṣisaṃnidhau NsP_6.2b
purā hiraṇyakaśipos NsP_41.3cda
purā hi śete bhagavān anādikṛt NsP_10.12b
purā hy asurabhārārtā NsP_53.2a
purī ceyaṃ samantataḥ NsP_48.13b
purī divyā suśobhanā NsP_24.3b
purīm ayodhyāṃ saṃprāpya NsP_47.155a
purī viśvāvatī nāma NsP_6.18a
purīṃ vraja nijāṃ nṛpa NsP_25.56b
puruṣa saṃyatendriyaḥ NsP_64.96d
puruṣaṃ puṣkaraṃ puṇyaṃ NsP_7.68a
puruṣaḥ pañcaviṃśakaḥ NsP_64.60b
puruṣaḥ puṣkalaḥ puṇyaḥ NsP_40.46a
puruṣādhiṣṭhitatvāc ca NsP_1.60a
puruṣārthavicakṣaṇaḥ NsP_64.100d
puruṣārthavirodhinī NsP_64.101d
puruṣārthaviśāradaḥ NsP_64.35b
puruṣālpaṃ bahustrīkaṃ śvabāhulyaṃ gavāṃ kṣayaḥ NsP_54.22a
puruṣeṇa hitaiṣiṇā NsP_64.86b
puruṣair muśalair hatāḥ NsP_8.4d
puruṣottamaṃ daśapure NsP_65.15c
puruṣo nātra saṃśayaḥ NsP_64.96b
puruṣo yo jagadbījaṃ NsP_62.8a
puraiva tu mahābalāḥ NsP_49.53b
puraivānena rāmeṇa NsP_49.67a
puroktaṃ tadvacaḥ smṛtvā NsP_44.12a
purotpatiś ca vāyunā NsP_18.5d
puropavanam āsādya NsP_31.44a
pulastyaś ca mahātejāḥ NsP_4.3a
pulastyaṃ pulahaṃ kratum NsP_5.18b
pulastyo 'bhūn mahāmuniḥ NsP_47.2b
puṣkarākṣo maheśvaraḥ NsP_40.46b
puṣkarāṇi tathārbudam NsP_66.3b
puṣkarāraṇyavāsinaḥ NsP_1.5b
puṣkare puṣkarākṣaṃ tu NsP_65.13a
puṣṭāṅgena tu dhīmatā NsP_56.11b
puṣṭir medhā tathā kriyā NsP_5.23d
puṣṇāti nāstikyam asadgatiṃ ca NsP_42.2b
puṣpakeṇa gataḥ śīghraṃ NsP_49.104a
puṣpakeṇa vimānena NsP_49.60c
puṣpamālyair alaṃkṛtya NsP_56.24a
puṣpavarṣaṃ ca varṣanto NsP_44.35c
puṣpavṛṣṭiḥ papāta ca NsP_64.117d
puṣpāṇi viṣṇuyogyāni NsP_25.66c
puṣpādīni gṛhītvā tu NsP_46.30c
puṣpārāmasamīpataḥ NsP_28.22d
puṣpitaṃ tad vanaṃ tv āsīd NsP_28.14a
puṣpitaṃ madhupallavam NsP_51.20b
puṣpair abhyarcite yac ca NsP_33.6c
puṃnāganāgabakulaiḥ NsP_34.19a
puṃskokilarutena ca NsP_6.32d
pūjakānāṃ vimuktidaḥ NsP_33.83d
pūjanaṃ gṛhamedhinā NsP_58.97d
pūjanaṃ ca tathā japam NsP_63.116b
pūjanaṃ nyāyadharmataḥ NsP_58.12b
pūjanaṃ prati me 'dhunā NsP_63.1d
pūjayantaḥ pratasthire NsP_40.34d
pūjayām_asa ṛtvijān NsP_47.93d
pūjayām_asa deveśaṃ NsP_7.48a
pūjayām_asa bhaktitaḥ NsP_47.94d
pūjayām_asa mādhavam NsP_28.3d
pūjayām_asa rājendra NsP_53.7c
pūjayāmo 'vatīryainam NsP_52.109c
pūjayitvā tad ādāya NsP_52.100a
pūjayitvā yathānyāyaṃ NsP_47.111c
pūjayitvā hariṃ tatra NsP_7.48c
pūjayec chaktito gṛhī NsP_57.26d
pūjayed avirodhataḥ NsP_57.27b
pūjayen niyatāśanaḥ NsP_25.16d
pūjāṃ saṃprāpya mahatīm NsP_56.47a
pūjitaś ca viśeṣataḥ NsP_25.18d
pūjitas tena mādhavaḥ NsP_55.19b
pūjitaṃ ca hṛṣikeśaṃ NsP_55.7c
pūjito vā dvijottama NsP_64.45b
pūjyate brahmaṇā svayam NsP_66.11d
pūjyate madhusūdanaḥ NsP_63.2b
pūjyamānaḥ surottamaiḥ NsP_34.7d
pūjyamānaḥ surottamaiḥ NsP_52.105b
pūjyase tvaṃ bhavātmaja NsP_25.14d
pūjyas tvaṃ me harir yathā NsP_43.46d
pūtām āropya sītāṃ tām NsP_52.120a
pūtigandham idaṃ bhavet NsP_13.43b
pūtigandhān namo 'stu te NsP_8.39d
pūrayan sa priyaṃ priyāt NsP_43.76d
pūrayām_asa khaṃ diśaḥ NsP_52.50d
pūrayām_asa līlayā NsP_37.28d
pūrayec chuddhamṛdbhis tu NsP_56.4c
pūrṇacandranibhā bālā NsP_6.30c
pūrṇamāsyām amāvāsyām NsP_67.5a
pūrṇaḥ pūrtiḥ purāṇajñaḥ NsP_40.46c
pūrṇe dvādaśame varṣe NsP_28.32a
pūrṇe śatasahasre dve NsP_31.101c
pūrteṣṭadharmaśravaṇaṃ NsP_39.13a
pūrvakarmaprabhāvataḥ NsP_33.50d
pūrvajanmani viprendra NsP_33.62c
pūrvadakṣiṇadigbhāge NsP_24.36a
pūrvadeśeṣu sarveṣu NsP_50.130a
pūrvadvāraṃ nṛpaśreṣṭha NsP_56.9a
pūrvadvāraṃ suśobhanam NsP_56.7b
pūrvadvāre daśagrīvo NsP_52.39a
pūrvapakṣe śubhe kāle NsP_56.19c
pūrvapurvaṃ ca varjayet NsP_58.24b
pūrvapūrvam athottamām NsP_35.8b
pūrvam uttaraśṛṅgāṇām NsP_30.25a
pūrvavan nṛpasattama NsP_55.18d
pūrvavṛttaṃ sanātanam NsP_12.37b
pūrvaśṛṅge samāsthitaḥ NsP_30.28b
pūrvaśṛṅge svayaṃ viṣṇuḥ NsP_30.45c
pūrvaṃ dakṣaḥ svayaṃbhuvā NsP_5.36b
pūrvaṃ dakṣo 'sṛjan muniḥ NsP_5.37b
pūrvaṃ varaṃ syāt sukule 'pi janma NsP_63.21a
pūrvaṃ sītābhikāṅkṣiṇaḥ NsP_47.101d
pūrvā tatra vidhīyate NsP_2.13b
pūrvāsyāṃ diśi kapīṃś ca NsP_50.81a
pūrvāṃ saṃdhyāṃ sanakṣatrām NsP_58.58c
pūrveṣām api pūrvajaḥ NsP_3.12b
pūṣpākṣatānnamiśreṇa NsP_56.30c
pṛcchataḥ sāṃprataṃ bhūyo NsP_24.44c
pṛcchato mama suvrata NsP_64.57d
pṛcchato me yathārthataḥ NsP_13.33cdb
pṛcchantaṃ gṛham etya vai NsP_13.35b
pṛcchām ākhyāhi me tāta NsP_16.3c
pṛthak pṛthag athākarot NsP_5.7d
pṛthak pṛthag bodhata vipravaryāḥ NsP_57.30d
pṛthagrūpeṇa keśavaḥ NsP_38.22d
pṛthivīviṣayaṃ sarvam NsP_5.44c
pṛthivyāṃ kva pratiṣṭhitam NsP_12.28d
pṛthuvaktraṃ narādhipa NsP_39.12b
pṛthvīpradakṣiṇaphalaṃ NsP_34.33a
pṛthvyā ca prārthito hy aham NsP_53.28b
pṛṣṭavān aham avyayam NsP_64.58d
pṛṣṭhato duḥkhitā janāḥ NsP_48.76d
pṛṣṭhato lakṣmaṇas tadā NsP_47.126b
petuś chinnāny anekadhā NsP_42.23b
petus te rākṣasāḥ krūrā NsP_52.42c
poṣyā mātā tvayā tatra NsP_13.55a
pauṇḍarīka iti khyāto NsP_6.25a
pautrasya vacanaṃ śrutvā NsP_7.30a
pautraṃ bālaṃ mahāmatiḥ NsP_7.27b
paurāḥ karpūraṃ śrīkhaṇḍaṃ NsP_25.65c
paurair janaiś ca nārībhir NsP_25.62c
paurais tu rāmo divam āruroha NsP_52.125b
pauṣe māse tu puṣyārke NsP_66.24a
prakampito vismayabhītiharṣaiḥ NsP_43.63d
prakalpitaṃ strīśatam uttamaṃ nṛpa NsP_46.12b
prakṣālayan reṇum ivāsya gātre NsP_31.78d
prakṣālya devadeveśaṃ NsP_34.12c
prakṣiped udakāñjalim NsP_58.53b
prakṣipyābdhau tvarānvitāḥ NsP_38.9b
prakṣīṇapāpabandhās te NsP_67.27a
prakhyātau garuḍāruṇau NsP_5.56b
pragṛhya tu balād rājan NsP_44.28c
pracaṇḍaṃ ca vināyakam NsP_25.7d
pracaṇḍo 'tiśarīravān NsP_5.5b
pracetasaṃ vasiṣṭhaṃ ca NsP_5.18c
pracetā bhṛgur eva ca NsP_4.3b
prajā devena tat katham NsP_37.10b
prajā dharmeṇa pālaya NsP_25.58d
prajā dharmeṇa pālayet NsP_58.2b
prajānām ātmanaś ca hi NsP_34.50b
prajānām upaśāmyati NsP_34.52d
prajānāṃ pālanaṃ dharmas NsP_25.56c
prajānāṃ brahmaṇā tadā NsP_3.9b
prajāś ca sṛṣṭvā sakalās tatheśaḥ NsP_2.28b
prajās tvaṃ paripālaya NsP_48.159b
prajā sraṣṭuṃ samudyataḥ NsP_37.7b
prajāṃ sṛja mahāmate NsP_3.2b
prajāḥ samastās tatrasthā NsP_48.78a
prajāḥ sasarja bhūpāla NsP_37.34c
prajāḥ sṛja mahāmate NsP_37.6b
prajāḥ sṛjeti vyādiṣṭaḥ NsP_5.36a
prajāḥ sṛṣṭāḥ svayaṃbhuvā NsP_5.16d
prajvālayati yo naraḥ NsP_30.33b
praṇatārtiharaṃ harim NsP_33.85b
praṇato 'smi hṛṣīkeśaṃ NsP_7.63c
praṇanāma kṛtāñjaliḥ NsP_44.12b
praṇamāmi jagatpatim NsP_55.11d
praṇamāmi sanātanam NsP_55.12d
praṇamya ca tato gatvā NsP_45.43a
praṇamya tam ṛṣiṃ jagmur NsP_61.15c
praṇamya divyarūpaḥ san NsP_43.41a
praṇamya prāha bhūpāla NsP_41.10c
praṇamya bhaktibhāvena NsP_25.30c
praṇamya rāmaṃ tasmai taṃ NsP_52.118c
praṇamya lalitaṃ vacaḥ NsP_31.48d
praṇamya vidhivad devaṃ NsP_16.7c
praṇamya viprān devāṃś ca NsP_47.118a
praṇamya śirasā kapiḥ NsP_51.3b
praṇamya śirasā tasmai NsP_48.139a
praṇamyāgatya nilayaṃ NsP_38.13c
praṇāmam akarot tataḥ NsP_64.40d
praṇāmaṃ ye 'pi kurvanti NsP_8.45c
praṇāmāyāpatac corvyāṃ NsP_43.68a
praṇidhānaṃ vidhāyātha NsP_33.21a
praṇipatya jagannāthaṃ NsP_11.1a
praṇipatya janārdanam NsP_45.4d
praṇipatya puraḥsthitaḥ NsP_48.54b
praṇipatya yathānyāyaṃ NsP_7.5a
praṇipatya yathānyāyaṃ NsP_64.58c
praṇipatyābruvan sarve NsP_57.11c
pratāḍya nītavān abdhiṃ NsP_47.92a
pratigantuṃ mano dadhe NsP_47.158f
pratigṛhya sa ratnāni NsP_43.51a
pratigrahaparā nityaṃ NsP_54.38c
pratigrahaṃ prakurvanti NsP_54.31a
pratijñā naiva kartavyā NsP_45.23a
pratipaddarśaṣaṣṭhīṣu NsP_58.50c
pratibuddhajanasvane NsP_43.87d
pratibhāniyataṃ rūpaṃ NsP_25.50c
pratimām eva kevalām NsP_66.17d
pratimāyāṃ ca bhaktitaḥ NsP_33.4b
pratimāsv alpabuddhīnāṃ NsP_62.5c
pratimāṃ kṣālya vidvadbhiḥ NsP_56.21c
pratimāṃ rājasattama NsP_56.18d
pratimāṃ lakṣaṇopetāṃ NsP_32.13a
pratimāṃ sthāpayed budhaḥ NsP_56.19d
prativīkṣeta vai gṛhī NsP_58.94b
pratiśrutya ca rāmasya NsP_50.44c
pratiṣiddhe ca taddine NsP_58.51d
pratiṣṭhāpya janārdanam NsP_64.99d
pratiṣṭhāpya mahādevaṃ NsP_52.121c
pratiṣṭhāyā vidhiṃ viṣṇor NsP_56.2a
pratiṣṭhāyāḥ paraṃ vidhim NsP_56.1d
pratiṣṭhāvidhir ayaṃ viṣṇor NsP_56.47c
pratiṣṭhāṃ devacakriṇaḥ NsP_56.45d
pratiṣṭhāṃ narasiṃhasya NsP_32.14a
pratisargaṃ munīnāṃ tu NsP_5.3c
pratīcyāṃ diśi rājate NsP_6.13d
pratīpotthair itas tataḥ NsP_42.25d
pratyaṅgirassutāḥ śreṣṭhā NsP_5.62c
pratyāhāreṇa cendriyam NsP_61.4b
pratyāhāraiś ca saṃtataiḥ NsP_64.33b
pratyutthānena sādhunā NsP_58.95b
pratyutthāya tataḥ paurāḥ NsP_47.156a
pratyutthāya mahāmatiḥ NsP_47.47d
pratyuvāca prajāpatiḥ NsP_5.6b
pratyūṣaś ca prabhāsaś ca NsP_5.47a
pratyekaṃ phalam āpnuyāt NsP_34.20d
pratyekaṃ sāyaṃ saṃdhyāyāṃ NsP_56.31c
prathamam iha vicāryatāṃ yad ambā NsP_43.5a
prathamaṃ brahmaṇā sṛṣṭā NsP_4.2a
prathame tu kumāras tu NsP_30.47a
prathamena tu lakṣeṇa NsP_17.18c
prathamo mahataḥ sargas NsP_3.23c
pradakṣiṇakṛte tu yat NsP_33.7b
pradakṣiṇam upāvṛtya NsP_58.88a
pradakṣiṇena caikena NsP_34.32a
pradīpaḥ sthāpitas tatra NsP_33.68a
pradhakṣyāmi kalevaram NsP_48.164b
pradhānajāmbūnadaśuddhavarṇāṃ NsP_63.19a
pradhānapuruṣaś caret NsP_12.23b
pradhānapuruṣācīrṇaṃ NsP_12.22c
pradhānapuruṣāt param NsP_31.61b
pradhānānugraheṇa ca NsP_1.60b
prabaddhakarasaṃpuṭaḥ NsP_31.48b
prabaddhasaṃpuṭakaro NsP_10.32c
prabuddhaṃ suptavat sthitam NsP_43.31b
prabrūhi kāryaṃ ca tavāsti nātha NsP_63.35c
prabrūhy etan mahābhāge NsP_13.33cda
prabhagnāḥ pādapā bhṛśam NsP_33.45b
prabhañjanasuto balī NsP_50.116b
prabhavati saṃyamane mamāpi kṛṣṇaḥ NsP_9.3d
prabhaviṣṇur grasiṣṇuś ca NsP_40.36c
prabhaviṣṇuḥ prakāśātmā NsP_19.10c
prabhaviṣṇo namo 'stu te NsP_11.14d
prabhāte sā mudāvatī NsP_48.52b
prabhāse ravinandanam NsP_65.7d
prabhudāsasamanvitam NsP_33.71b
prabhur aham anyanṛṇāṃ na vaiṣṇavānām NsP_9.1d
prabhuṃ natvā bravīmi te NsP_41.39d
prabhuḥ kāruṇyavāridhiḥ NsP_31.41d
prabhūtado bhaved yo vai NsP_31.65a
prabho mahīdhrān api bhasmaśeṣāṃs NsP_42.33a
pramāṇaṃ bāhumātraṃ tu NsP_35.9c
pramādaṃ naiva kārayet NsP_57.28d
pramukhe tu mahāsurān NsP_44.25d
pramucya senāṃ munivākyagauravāt NsP_46.7a
pramodaṃ vahnisāhase NsP_30.30b
prayāgatīrthaplavane tu yat phalaṃ NsP_14.15c
prayāgam āsādya punaḥ NsP_10.4a
prayāgaṃ narmadāṃ caiva NsP_64.20c
prayāge tu tatas tasmin NsP_48.94c
prayāge yogamūrtiṃ ca NsP_65.17a
prayātaḥ parvatenaiva NsP_41.13c
prayātaḥ śirasā vaśyo NsP_10.31c
prayāti viṣṇusālokyaṃ NsP_64.96a
prayāti viṣṇoḥ padam atyudāram NsP_36.11d
prayāti viṣṇoḥ sadanaṃ dvijendraḥ NsP_59.10d
prayāto manmathāgninā NsP_43.19b
prayānti paramaṃ padam NsP_68.5b
prayojanaṃ na paśyāmo NsP_41.6c
praruroda sa rāghavaḥ NsP_49.112b
pralambabāhuṃ kamalāyatekṣaṇam NsP_10.8b
pralambo nidhanaṃ nīto NsP_53.39a
pralayāvartabhūṣaṇam NsP_39.14d
pralaye saṃpralīyate NsP_64.62d
pralīyāmy aṅga mā ciram NsP_12.15d
pravakṣyāmi nibodha tvaṃ NsP_50.9c
pravakṣyāmi nibodha me NsP_40.1d
pravakṣyāmi mahāpunyaṃ NsP_1.29c
pravakṣyāmi yathātathā NsP_1.30d
pravakṣyāmi yathāvat te NsP_35.6cda
pravakṣyāmi yathāśāstraṃ NsP_56.2c
pravadanti manīṣiṇaḥ NsP_47.79d
praviveśa gṛhaṃ nṛpaḥ NsP_48.34b
praviveśa mahātaruḥ NsP_66.18b
praviveśa rasātalam NsP_39.9d
praviveśa vṛṣākapiḥ NsP_39.15b
praviveśātha ṛddhimat NsP_51.14b
praviśantaṃ gṛhaṃ rāmaṃ NsP_48.56c
praviśanti tam īśvaram NsP_64.69b
praviśya ca tapas tepe NsP_25.26c
praviśya ca sa pātālaṃ NsP_37.20c
praviśya ca hiraṇyākṣaṃ NsP_39.16a
praviśya dhṛtavān śailaṃ NsP_38.22a
praviśya pratimādvāraṃ NsP_56.34a
praviśya maṇḍape tasmin NsP_56.22a
praviśya raṅgaṃ gajadantapāṇī NsP_53.48a
praviśya śiṃśapāvṛkṣam NsP_51.19a
praviśyāgniṃ divaṃgatā NsP_49.136b
praviṣṭas tad gṛhaṃ vatsa NsP_13.26c
praviṣṭaḥ ṣoḍaśādhastād NsP_30.20a
praviṣṭo daṇḍakāraṇyaṃ NsP_50.12c
praviṣṭo daṇḍakāraṇyaṃ NsP_50.101c
pravṛttaḥ sukham edhate NsP_57.20d
pravṛttākhye marīcyādyā NsP_4.4c
pravṛtto bhagavan mama NsP_40.5b
pravepamānabhru hareḥ puraḥ sa hi NsP_31.82d
praveśād iva sāgaraḥ NsP_43.37b
pravrajan hi dhruvaṃ dvijaḥ NsP_58.35d
pravrajyāliṅgino 'dhamāḥ NsP_54.34b
praśaśaṃsa baler makham NsP_45.28d
praśastena dvijottamaḥ NsP_58.44b
praśastair acyutaṃ naraḥ NsP_34.20b
praśasya prahito 'ṅgadaḥ NsP_52.33b
praśāntāś cāgnayas tatra NsP_45.11a
praśāntendriyavṛttayaḥ NsP_64.104f
praśnam etaṃ mahāmune NsP_1.17b
prasannavaktraṃ kamalāyatākṣaṃ NsP_43.62c
prasannavadano 'bravīt NsP_47.150d
prasannavadano haraḥ NsP_16.10d
prasannas tvaṃ nibodha me NsP_47.56b
prasannaṃ ca narādhipam NsP_50.68b
prasannā vipulān bhogān NsP_58.83c
prasanne devadeveśe NsP_67.26c
prasanne puṇḍarīkākṣe NsP_7.72c
prasanno bhagavān raviḥ NsP_19.15d
prasanno bhavati kṣaṇāt NsP_40.30b
prasamīkṣya suśobhanam NsP_48.3d
prasāda ity eṣa vadan sa vipro NsP_41.64a
prasādam āyāti mano hi gotriṇaḥ NsP_63.54b
prasādaṃ kuru deveśa NsP_10.28c
prasādaṃ kuru sugrīve NsP_50.66c
prasādaṃ kṛtavān muniḥ NsP_33.77b
prasādaṃ param ākāṅkṣan NsP_64.35c
prasādād eva te 'dhunā NsP_1.29b
prasādād devadevasya NsP_64.103a
prasādād vāmanasya vai NsP_45.44b
prasādād vāsudevasya NsP_25.59a
prasādān narasiṃhasya NsP_67.20c
prasādito mayā bhūpa NsP_33.77a
prasīda kamalekṣaṇa NsP_11.4b
prasīda garuḍadhvaja NsP_11.2d
prasīda devadeveśa NsP_11.2c
prasīda dharaṇīdhara NsP_11.3b
prasīda parameśvara NsP_11.3d
prasīda puruṣottama NsP_11.2b
prasīda bhagavan viṣṇo NsP_11.2a
prasīda bhuvanādhipa NsP_11.5b
prasīda madhusūdana NsP_11.4d
prasīda madhusūdana NsP_11.49d
prasīda mandaradhara NsP_11.4c
prasīda mama keśava NsP_11.5d
prasīda lokanāthādya NsP_11.3c
prasīda viṣṇo bhagavan namas te NsP_53.24d
prasīda viṣṇo lakṣmīśa NsP_11.3a
prasīda sarvadeveśa NsP_11.4a
prasīda sāstu me nātha NsP_43.81c
prasīda subhagākānta NsP_11.5a
prasīda sumahāmāya NsP_11.43c
prasīdasva mahāyoginn NsP_64.99a
prasīdādya mahādeva NsP_11.5c
prasīdeti vadan muhuḥ NsP_43.68b
prasuptaṃ duṣṭam ulbaṇaiḥ NsP_43.29d
prasuptaṃ yasya māyayā NsP_16.12d
prasupto yatra keśavaḥ NsP_40.29d
prasūtā kanyakās tathā NsP_5.30b
prasūtiṃ caiva kanyakām NsP_5.21d
prasūtyāṃ ca tadā dakṣaś NsP_5.22c
prasthānāyāruroha vai NsP_48.63d
prasthitas tīrtham uttamam NsP_33.18b
prasthitās te divaukasaḥ NsP_40.32d
praharṣād deśavartinaḥ NsP_42.29f
prahṛṣṭaḥ pannagāśanaḥ NsP_43.39d
prahṛṣṭenāntarātmanā NsP_58.103d
prahṛṣṭenāntarātmanā NsP_64.40b
prahelikākrīḍanakeṣu nityam NsP_41.33d
prahlāda tvaṃ vayaṃ cāpi NsP_43.16a
prahlāda duṣṭo 'pi nijāṅgajāto NsP_42.35e
prahlāda bhagavadbhakta NsP_43.41c
prahlādam atha vīcayaḥ NsP_43.37d
prahlādam abhiṣecayat NsP_44.37b
prahlādasāmarthyanidānam eva NsP_42.34d
prahlādas tvāṃ na jānāti NsP_42.37c
prahlādasya giraṃ puṇyāṃ NsP_42.16c
prahlādaṃ cābdhimadhyasthaṃ NsP_43.34c
prahlādaṃ dhīdhanaṃ yayuḥ NsP_42.39d
prahlādaṃ prāha yogīndra NsP_43.54c
prahlādaṃ bhaktaduḥkhahṛt NsP_42.22b
prahlādaṃ viditeśvaram NsP_42.3d
prahlādaṃ sa dayānidhiḥ NsP_43.69d
prahlādaḥ praṇato gurum NsP_42.10d
prahlādaḥ prāñjalir naman NsP_43.73b
prahlādaḥ prāha he ārya NsP_41.43c
prahlādaḥ svapuraṃ yayau NsP_43.88b
prahlādo janmavaiṣṇavaḥ NsP_41.30d
prahlādo janmavaiṣṇavaḥ NsP_41.39b
prahlādo 'thābravīd dhīmān NsP_43.78c
prahlādo nāma vaiṣṇavaḥ NsP_40.60d
prahlādo 'pi tathā dṛṣṭvā NsP_44.11c
prahlādo 'pi punaḥ prāha NsP_43.81a
prahlādo 'pi prabhuṃ natvā NsP_42.21a
prahlādo bhagavatpriyaḥ NsP_43.50d
prahlādo 'yaṃ mṛṣālāpān NsP_43.27a
prākāram ucchritaṃ tasya NsP_28.12a
prākārāṭṭapratolībhis NsP_24.5a
prākṛtaṃ brahmarūpasya NsP_1.62a
prākṛtā vaikṛtāś caiva NsP_3.28a
prākṛtās te trayaḥ smṛtāḥ NsP_3.27d
prākṛto vaikṛtaś caiva NsP_3.27e
prāk sṛṣṭeḥ pralayād ūrdhvaṃ NsP_1.37c
prāgvaṃśakāyaṃ havirnāsaṃ NsP_39.13c
prāṅmukhaḥ susamāhitaḥ NsP_58.77b
prāṅmukhodaṅmukho vāpi NsP_58.103a
prāṅmukho brahmayajñaṃ tu NsP_58.91a
prājāpatyam athāpi vā NsP_60.4b
prājñaṃ viprānuyāyinam NsP_47.110b
prājñān bhṛtyān mahīpālān NsP_48.6a
prāñjalis tu vyavasthitaḥ NsP_44.6b
prāñjaliḥ praṇato bhūtvā NsP_47.14c
prāñjaliḥ praṇato bhūtvā NsP_64.40a
prāñjalī rāmapādayoḥ NsP_52.7d
prāṇatyāgaparāyaṇam NsP_33.29d
prāṇasaṃśayavāraṇam NsP_33.28b
prāṇān vai ghātayiṣyāmi NsP_63.63aba
prāṇāyāmatrayaṃ caret NsP_60.11b
prāṇāyāmāṃs tu kurvīta NsP_58.77c
prāṇāyāmena vacanaṃ NsP_61.4a
prāṇāyāmaiḥ sutīkṣṇaiś ca NsP_64.33a
prāṇāviṣkaraṇo mitraḥ NsP_19.7a
prāṇinaḥ puṇyadarśanāḥ NsP_64.25d
prātar utthāya mānavaḥ NsP_6.44b
prātar hy eṣāṃ mahātmanām NsP_1.17d
prātaḥ snātvā paṭhen nityam NsP_16.38c
prādāt pādapraharaṃ tu NsP_52.20a
prādur āsīj jagannāthaḥ NsP_64.105c
prādurāsīt prabhor aṅke NsP_5.4c
prādur babhūva tasyāgre NsP_55.13c
prādur babhūva bhagavān NsP_10.29c
prādurbhāvadvayaṃ śubham NsP_53.1b
prādurbhāvaṃ narādhipa NsP_39.1b
prādurbhāvaṃ nṛsiṃhasya NsP_41.1c
prādurbhāvaṃ harer nṛpa NsP_37.35b
prādurbhāvaṃ hareḥ puṇyaṃ NsP_54.1c
prādurbhāvaṃ hareḥ śubham NsP_46.1b
prādurbhāvaṃ hareḥ śubham NsP_47.1b
prādurbhāvāḥ śrutā mayā NsP_54.7b
prādurbhāvo mayoditaḥ NsP_46.41d
prādurbhāvo harer ayam NsP_38.43d
prādurbhāvo hares tava NsP_40.1b
prādurbhāvau mayā tava NsP_53.67d
prādurbhūtaṃ tamas tadā NsP_3.15d
prādurbhūtā mahātmanaḥ NsP_3.16d
prādeśamātram athavā NsP_58.50a
prādeśikā na khalu dharṣayituṃ kṣamante NsP_31.75d
prādhānyatas te kathitā mahābalāḥ NsP_26.13b
prādhānyam idam īśvarāt NsP_16.36b
prāpayas tvaṃ vanaṃ duṣṭa NsP_48.133c
prāpayām_asa taṃ tatra NsP_47.85c
prāpitā yamasādanam NsP_52.41d
prāpito nidhanaṃ nṛpa NsP_36.5d
prāpitau ca mahātmanā NsP_36.2d
prāpur garbhān aninditān NsP_47.39d
prāptatrailokyarājyo 'sau NsP_40.17a
prāptavān vaiṣṇavaṃ padam NsP_25.71d
prāptavān vaiṣṇavaṃ padam NsP_63.121d
prāptaharṣaḥ sa rājā ca NsP_48.15a
prāptaṃ purā devavaraprasādāt NsP_55.20b
prāptaṃ pratyājagāmāśu NsP_63.58c
prāptaṃ vyāsena dhīmatā NsP_67.20d
prāptaḥ sārasvataṃ taṭam NsP_28.31b
prāptaḥ strītvaṃ na saṃśayaḥ NsP_63.98b
prāptā ca gaurīcaraṇārcanāya NsP_63.35b
prāptā yatra yamālaye NsP_16.5d
prāptuṃ tadiṣṭaṃ yadi vaiṣṇavaṃ padam NsP_62.20d
prāpte śaradi nirmale NsP_50.31b
prāpte śaradi rāghavaḥ NsP_50.34b
prāpto me vada kāraṇam NsP_63.11d
prāpnuyāt kilbiṣaṃ punaḥ NsP_60.17*2b
prāpnuyus te dvijādayaḥ NsP_61.1d
prāpnoti viṣṇor amṛtātmakaṃ padam NsP_65.30d
prāpnoti vaiṣṇavaṃ tejo yat kāṅkṣanti mumukṣavaḥ NsP_63.9d
prāpya cerur yathārbhakāḥ NsP_47.42b
prāpyate jñānakarmabhiḥ NsP_30.10d
prāpyate brahma śāśvatam NsP_61.11d
prāpya viṣṇupure vaset NsP_34.33b
prāpya siṃhāsanasthaṃ ca NsP_31.6a
prāpyaṃ viṣṇuprasādataḥ NsP_31.28d
prāpsyase svābhivāñchitam NsP_32.19d
prāyaścittaṃ ca pakṣiṇoḥ NsP_13.55d
prāyaścitte kṛte tava NsP_28.36d
prāyas tatrāsti rāmeṇa NsP_48.125a
prāyeṇa kaumāram avāpya lokaḥ NsP_42.2a
prāyeṇa prākṛtā martyā NsP_15.9c
prāyeṇa bharato 'smākaṃ NsP_48.148c
prāyeṇa bhuvi durlabham NsP_64.43d
prāyeṇa rakṣasā nītā NsP_50.113a
prāyo rāmasya saṃdehaṃ NsP_49.77c
prāyo 'sau nāgamiṣyati NsP_48.141b
prāyo hiraṇyakaśipuḥ NsP_40.24a
prārthitaṃ dadmi te varam NsP_11.55d
prārthitaṃ dātum īśvaraḥ NsP_64.90b
prāvṛṭkāle gate kṛcchrāt NsP_50.34a
prāvṛṭkālo mahān prāptaḥ NsP_50.30a
prāsādasyāgrataḥ kṛtvā NsP_56.20a
prāsādaṃ kārayet tatra NsP_56.5c
prāha gambhīrayā girā NsP_41.15d
prāha lakṣmaṇam antike NsP_52.22d
prāha vākyaṃ mahābāhur NsP_50.110a
prāha vākyaṃ vibhīṣaṇaḥ NsP_52.48d
prāha vākyaṃ śanaiḥ sītā NsP_51.23c
prāha vāyusutaṃ punaḥ NsP_50.5b
prāha vaivasvato yamaḥ NsP_8.8d
prāhaivaṃ viṣṇur avyayaḥ NsP_8.25b
priyakaṣṭānuvartinīm NsP_63.109d
priya padmapalāśākṣa NsP_11.26a
priyam āha priyaṃvadam NsP_43.82d
priyavratottānapādau NsP_5.21c
priyas tvaṃ prapitāmahaḥ NsP_11.21b
priyā kṣitipater asi NsP_31.19d
priyām apaśyan bhṛśaduḥkhitas tadā NsP_49.118c
priyāviyogena suduḥkhitātmā NsP_49.137c
priyāṃ hitāṃ vaded vācaṃ NsP_57.29a
priye māṃ bhaja kāmukam NsP_51.22b
prītātmā kapināyakaḥ NsP_50.78d
prītim āyānti tasya ca NsP_58.96d
prītir mayi tavāsti cet NsP_33.60d
prītis tasya vavardha ha NsP_25.65b
prītaiś ca niśi jāgaraiḥ NsP_25.68d
prīto bhavati tatkṣaṇāt NsP_63.5d
prīto bhavati devarāṭ NsP_58.96b
prīto bhavati viśvātmā NsP_7.44c
prīto bhavati viśvātmā NsP_64.122c
prīto 'smi tapasā vipra NsP_11.55a
prīto 'smi vatsa bhadraṃ te NsP_64.112a
prīto 'haṃ gaccha deva tvaṃ NsP_40.59a
prītyā ca parayā yuktā NsP_40.31c
prītyā nandaty ayodhyāyāṃ NsP_48.2c
prītyā yan me varadvayam NsP_48.44d
prekṣaṇair api śāstroktaiḥ NsP_25.68c
prekṣamāṇo muhur muhuḥ NsP_63.94d
pretakāryam ihāgataḥ NsP_13.39d
pretakāryāṇi kṛtvā tu NsP_13.17a
prerakaḥ pāpanāśanaḥ NsP_40.51b
preritaś citrasenayā NsP_63.69d
preṣayādyaiva vānarān NsP_50.78b
preṣayām asa tān kapīn NsP_50.79b
preṣayām_asa te śaktī NsP_53.34c
preṣayām_asa devendro NsP_52.104c
preṣayām_asa dharmātmā NsP_50.80c
preṣayām_asa rāmasya NsP_50.81c
preṣayām_asur ūrjitān NsP_49.51d
preṣayitvā sutāṃ diyāṃ NsP_47.136a
preṣayiṣyati bandhane NsP_49.63b
preṣitāḥ kapirājena NsP_50.153a
preṣituṃ mārutātmajam NsP_50.96d
proktam ucchiṣṭamārjane NsP_28.40d
proktaḥ saṃbhāṣya tasthivān NsP_52.9b
prokto lokam imaṃ punaḥ NsP_3.6b
proktvā sītā ruroda ha NsP_51.58d
prokṣayed grāmamadhye tu NsP_35.22c
prokṣayed devadeveśam NsP_56.35c
prokṣayed varuṇaṃ devaṃ NsP_58.68a
prokṣya sūryasya cāñjalim NsP_58.57d
prokṣyātmānaṃ prayatnataḥ NsP_58.68d
procus te vismitā bhṛśam NsP_31.51b
procyate tatsahasraṃ tu NsP_2.15c
procyamānaṃ nibodhata NsP_30.18b
protthitaḥ kṣīrasāgarāt NsP_38.28b
provāca kamalodbhavaḥ NsP_57.16d
provāca madhuraṃ vipras NsP_64.47aba
provāca yasmāt sa hi tatsvabhāvaḥ NsP_41.34b
proṣite mayi kaikeyyā NsP_48.136a
phaladāni viśeṣataḥ NsP_67.1d
phalaṃ cāmutra ceha hi NsP_13.46b
phalaṃ tenāptam añjasā NsP_34.34b
phalaṃ prāpsyasi suvrata NsP_10.19d
phalaṃ yas stotragītayoḥ NsP_33.7d
phalaṃ hi tasyāḥ sakalaṃ hi vindati NsP_58.38d
phalāni tasya vṛkṣasya NsP_66.14a
phalaiḥ padmasya śobhanam NsP_25.24d
phalgubhiḥ sarparajjubhiḥ NsP_43.32b
bakulādīni sarvaśaḥ NsP_28.11d
badarādibhir īśvaraḥ NsP_49.135b
badarīnilayaḥ śāntas NsP_40.44c
baddhavairā bhaviṣyanti NsP_54.17a
baddhas tvam ahibhir daityair NsP_43.44c
baddhaṃ sunirmalaṃ śāntaṃ NsP_25.10c
baddhaḥ svakarmabhir gauṇaiḥ NsP_16.2c
baddhvā ca śighram ānīya NsP_52.93a
baddhvāñjaliṃ babhāṣedaṃ NsP_52.91a
baddhvā suṣvāpa bhāminī NsP_48.27b
badhnanti ca dvijān eva NsP_54.30a
badhyamānaḥ sutaiśvaryaiḥ NsP_16.1c
bandhanāhīn samabhyetya NsP_43.40a
bandhayitvā mahāsetuṃ NsP_52.18a
bandhuvākyapraṇoditaḥ NsP_33.35b
babandhus taṃ mahātmānaṃ NsP_43.32a
babhañja kṛṣṇo balavān NsP_53.47a
babhañja ca sabhāṃ divyāṃ NsP_44.18a
babhāra padmām urasā NsP_24.23c
babhāra bhūbhāram aninditātmā NsP_48.167d
babhūva nirmalaṃ cakṣuḥ NsP_55.18c
babhūva nṛpasattama NsP_40.20d
babhūva bhuvi viśrutaḥ NsP_50.10b
babhūva muktaḥ paramātmarūpī NsP_14.14d
babhūva vai vṛkṣa ivāgnidagdhaḥ NsP_63.43d
babhūva śāṃtanur bhakto NsP_28.3a
babhūvātha mahātanuḥ NsP_49.89b
babhūvāhaṃ nṛpottama NsP_25.44d
babhūvur amitaujasaḥ NsP_47.7d
babhūvus tena khaṇḍitāḥ NsP_45.3b
babhūvuḥ prītamanaso hy NsP_53.43c
balabhadreṇa rāmeṇa NsP_36.8c
balavantaḥ surāsurāḥ NsP_38.24b
balavanto mahāvīryā NsP_38.42c
balavān abhavad vāyus NsP_1.45c
balavān iti rāvaṇaḥ NsP_49.94d
balavān dānaveśvaraḥ NsP_43.25d
balavān nītimāṃś caiva NsP_50.108a
balavān baladarpitaḥ NsP_40.14d
balaṃ kasyāpi vā vīra NsP_50.97c
balaṃ tasya mahāmuneḥ NsP_8.13b
balaṃ paśyāmi kiṃkarāḥ NsP_8.13d
balaṃ samastaṃ bahuśaḥ samāgatam NsP_53.55b
balaṃ sarvaṃ ca rāghavam NsP_52.73b
balāc chatasahasraśaḥ NsP_47.28d
balikarma yathāvidhi NsP_58.93d
balidarpaharaṃ śāntaṃ NsP_55.4c
balinas te 'calān daityā NsP_43.33c
balinā coddhṛto rājan NsP_38.14c
balinā vaiṣṇavenātha NsP_34.31a
balibandhanadakṣāya NsP_8.37a
baliyāge hatā yena NsP_45.1c
balir balavatāṃ varaḥ NsP_45.23d
baliṃ babandha tribhir ūrjitaiḥ padaiḥ NsP_53.21b
baliḥ prāha ca vāmanam NsP_45.32d
balena madhusūdanam NsP_25.35d
balena vīryeṇa ca kaṃsamallakam NsP_53.49b
balena sahito mune NsP_47.57d
bahavaś cānyarākṣasāḥ NsP_47.89d
bahavo 'pi yathā mārgā NsP_64.68c
bahavo munisattama NsP_3.23b
bahiracchatayā tatra NsP_35.9a
bahir anto 'prakāśaś ca NsP_3.17c
bahir gatvā vidhānataḥ NsP_58.106b
bahukālaṃ tvam īdṛśam NsP_49.85b
bahugulmalatākīrṇo NsP_6.24a
bahutīrtheṣu bhārgavaḥ NsP_55.2b
bahutvād iha śātrāṇāṃ NsP_64.78a
bahudhaivaṃ pracakṣyate NsP_64.5d
bahunā kiṃ kṛtārtho 'smi NsP_43.49a
bahunātra kim uktena NsP_68.9c
bahuputrasya viduṣaś NsP_5.62a
bahupuṣpaphalodake NsP_6.22d
bahuprakāram asvasthaṃ NsP_49.113a
bahu pradakṣiṇaṃ kṛtvā NsP_48.165a
bahubhāṇḍasuvikrayā NsP_24.6b
bahubhiḥ kāmyakarmabhiḥ NsP_47.65b
bahumānamatiṃ nṛpaḥ NsP_24.27b
bahu mānaya rāmasya NsP_48.42a
bahuyojanam āyatam NsP_37.19d
bahuyojanam āyatam NsP_44.13d
bahuyojanavistīrṇaṃ NsP_37.19e
bahuroman purvajātiṃ NsP_33.51a
bahuromā gatas tadā NsP_33.20d
bahuromāsmi dānavaḥ NsP_33.50b
bahuvarṣasahasrakam NsP_40.2d
bahuvarṣasahasrāṇi NsP_66.23a
bahuśo mārgarodhakṛt NsP_33.66b
bahuśo me durāsadaiḥ NsP_47.50b
bahuśo rakṣasā vibho NsP_47.27d
bahvāścaryasamanvitām NsP_51.13b
bāṇabāhuvanaṃ chinnaṃ NsP_53.63a
bāṇavṛṣṭikaraṃ nṛpa NsP_52.71d
bāṇaṃ dhanuṣi saṃdhāya NsP_41.18a
bāndhavaṃ pūrvajaṃ tadā NsP_63.58b
bāndhavāṃs teṣu saṃsthāpya NsP_56.47c
bālatve 'pi mahāmatiḥ NsP_7.12b
bāla bāliśabuddhitvād NsP_31.7c
bālabhāvān mahāmate NsP_43.16b
bālavṛddhāṃs tataḥ śeṣaṃ NsP_58.102c
bālasya tīvratapaso viphalā babhūvuḥ NsP_31.75b
bālaṃ keralake viduḥ NsP_65.22b
bālaṃ gurugṛhāyātaṃ NsP_41.35c
bālābhyāsād danoḥ sutāḥ NsP_43.23d
bālābhyāṃ mama putrābhyāṃ NsP_47.52a
bālo bālaparākramaḥ NsP_31.42b
bālo 'lpadeho mahatīṃ mahātmā NsP_41.32c
bālo 'haṃ rājaputro 'haṃ NsP_31.65c
bālye tathā yauvanavārddhake vā NsP_43.7b
bālye malanikṛntanam NsP_13.42b
bālye vayaṃ ca tvam iva NsP_42.5a
bāṣpaparyākulekṣaṇaḥ NsP_48.161b
bāṣpasaṃpūrṇalocanaḥ NsP_50.110b
bāhudvayam athāpi vā NsP_56.4b
bāhudvayena vasudhāṃ NsP_24.23a
bāhubhyāṃ saṃpariṣvajya NsP_12.30c
bāhuṃ caiva tataḥ spṛśet NsP_58.76b
bāhyaṃ samastaṃ guṇam indriyāṇāṃ NsP_14.13c
bāhyārthair akhilaiḥ śubhaiḥ NsP_25.57d
bāhyendriyaṃ hṛdi sthāpya NsP_24.43a
bikṣurūpī sa taṃ prāha NsP_50.7c
bibheda daśadhaikadhā NsP_5.11b
bibheda puruṣatvaṃ ca NsP_5.8a
bibhrat kamaṇḍaluṃ pārśve NsP_33.21c
bibhrāṇā mānuṣīṃ tanum NsP_40.16d
bimbauṣṭhīṃ suṣṭhucibukāṃ NsP_56.13c
bilvapatrar nirgharṣitam NsP_34.13b
bilvapatrair akhaṇḍitaiḥ NsP_34.22d
buddhiyuktāni pañca vai NsP_1.55d
buddhir āsīn mahārāja saṃsārārṇavatāraṇī NsP_64.15c
buddhir lajjā vapuḥ śāntiḥ NsP_5.24a
buddhiskandhamayaś caiva NsP_15.5c
buddhīndriyāṇi pañcātra NsP_1.54a
buddhvā cānīyatāṃ daityaiḥ NsP_41.49a
buddhvānīya tu nirmālyaṃ NsP_28.24a
buddhvāhibhir abuddhayaḥ NsP_43.32d
budhasyāpy uśanā sthitaḥ NsP_31.102d
budhādyās tv abhavan dvija NsP_5.61b
budhāś ca sarve sarvatra NsP_40.27a
budhyasva svalpapuṇyatām NsP_31.9d
bṛhat tad udakeśayam NsP_1.61d
bṛhadbhujaṃ śyāmalakomalaṃ śubhaṃ NsP_11.51a
bṛhaspatisamaprabhaiḥ NsP_24.13d
bodhayām_asatus tūrṇaṃ NsP_37.25c
bodhaṃ ca tam anāmayam NsP_61.5b
bodhitas tūryanādais tu NsP_52.58a
brahmakarmasamanvitān NsP_35.11d
brahmacaryam adhaḥśayyā NsP_58.18a
brahmacaryavrataṃ kuryus NsP_35.12c
brahmacārin kuruṣva tvaṃ NsP_13.50a
brahmacārivrate sthitaḥ NsP_58.31d
brahmacārī tapaḥsmayī NsP_13.26b
brahmacārī dṛḍhavrataḥ NsP_30.41b
brahmacārī dṛḍhavrataḥ NsP_58.37d
brahmacārī pativratām NsP_13.29b
brahmacārī mahāmate NsP_13.18d
brahmacārī mahāmuniḥ NsP_47.141d
brahmacārī yathāvidhi NsP_58.19b
brahmacārī vimatsaraḥ NsP_58.33d
brahmacārī vratī nityaṃ NsP_58.26c
brahmacārī sanātanaḥ NsP_45.9b
brahmacārī samāhitaḥ NsP_58.22d
brahmacārī svakarpaṭam NsP_13.21b
brahmajñānaparāṅmukhāḥ NsP_15.9d
brahmaṇas tanayo 'grajaḥ NsP_5.32b
brahmaṇas tu dinakṣaye NsP_39.2b
brahmaṇaḥ kuṇḍikā pūrvaṃ NsP_66.24c
brahmaṇaḥ samapadyata NsP_3.18b
brahmaṇā muniśārdūla NsP_31.107c
brahmaṇā vyaktamūrtinā NsP_3.5b
brahmaṇā saha sattamāḥ NsP_58.114d
brahmaṇe gatavān brahman NsP_66.9c
brahmaṇaiva purā proktaṃ NsP_67.19a
brahmaṇo divasaṃ dvija NsP_2.15d
brahmaṇo divase brahman NsP_2.16a
brahmaṇo 'ngasamudbhavaḥ NsP_41.10b
brahmaṇo 'bhūn mahātmanaḥ NsP_3.4b
brahmaṇo manasaḥ pūrvam NsP_5.2c
brahmaṇo mānasaḥ putraḥ NsP_47.2a
brahmaṇo mānasodbhavāḥ NsP_4.8d
brahmaṇo 'vyaktajanmanaḥ NsP_4.1b
brahmaṇo 'vyaktajanmanaḥ NsP_58.54b
brahmaṇyaṃ śaṃkaraṃ viṣṇuṃ NsP_16.21c
brahmadattavaraṃ duṣṭaṃ NsP_52.106a
brahmadattaṃ dvijayutaṃ NsP_25.61a
brahmadveṣaratas tathā NsP_33.64d
brahmadveṣaratas tathā NsP_33.65d
brahmann amalasahyādrer NsP_66.37c
brahman svāyaṃbhuvodgatau NsP_5.20b
brahmaputrau tu mānasau NsP_5.19d
brahma mūrtaṃ svayaṃ yatra NsP_47.145a
brahmayajñavidhānataḥ NsP_58.90d
brahmayoniḥ pratiṣṭhitā NsP_35.18b
brahmarūpadharaḥ śete NsP_23.39c
brahmarūpaṃ samāsthāya NsP_1.65c
brahmarūpaṃ samāsthāya NsP_39.19a
brahmarūpaṃ hariṃ dhyāyaṃs NsP_7.54a
brahmarūpī jagatpatiḥ NsP_39.4d
brahmalokam anuttamam NsP_40.14b
brahmalokam avāpnuyāt NsP_34.14b
brahmalokaṃ pitāmahaḥ NsP_25.59d
brahmalokād viṣṇuloko NsP_31.117a
brahmaloke mahīyate NsP_59.9d
brahmaloke mahīyate NsP_66.23b
brahmaloke mahīyate NsP_66.27b
brahmavidyām adhīyāṇaḥ prāṇāyāmaparāyaṇaḥ NsP_64.15a
brahma vṛkṣasya tasya tat NsP_15.7d
brahmavṛkṣaḥ sanātanaḥ NsP_15.7b
brahmasaṃjñam abhūd ekaṃ NsP_1.38a
brahmasūtrair alaṃkṛtān NsP_31.47d
brahmasvarūpam āsthāya NsP_1.63a
brahmasvarūpiṇaṃ devaṃ NsP_3.13c
brahmasvarūpī bhagavān NsP_3.12c
brahmahā netum ārebhe NsP_46.28a
brahmāgatyedam abravīt NsP_6.38d
brahmā ca daityarājānaṃ NsP_44.37a
brahmā ca viṣṇum ārādhya NsP_47.14a
brahmāṇam agrataḥ kṛtvā NsP_47.12c
brahmāṇam āha deveśo NsP_37.17c
brahmāṇam idam abravīt NsP_47.30b
brahmāṇaṃ kamalāsanam NsP_53.2d
brahmāṇaṃ vinayānvitaḥ NsP_40.4d
brahmāṇḍāt paramaḥ sākṣān NsP_31.118c
brahmā tatra sthitaḥ svayam NsP_30.45b
brahmā taṃ prāha dānavam NsP_40.3b
brahmā taṃ prāha pārthiva NsP_40.10cdb
brahmādayaḥ surāḥ sarve NsP_32.16a
brahmādidevagandharvair NsP_16.31a
brahmādidevair durlakṣyaṃ NsP_43.75a
brahmādyā devatāgaṇāḥ NsP_38.2d
brahmādyā devatāgaṇāḥ NsP_55.9b
brahmāpi kamalodbhavaḥ NsP_37.6d
brahmāpi svapuraṃ gataḥ NsP_66.9d
brahmā pṛcchati keśavam NsP_65.2b
brahmāpy arcitavān harim NsP_53.8b
brahmā prāha janārdanam NsP_47.26d
brahmā prāha nṛpottamam NsP_25.32abb
brahmā bhagnasamādhiś ca NsP_63.101a
brahmā bhūtvā jagatsṛṣṭau NsP_2.1a
brahmā lokapitamahaḥ NsP_66.19b
brahmā lokapitāmahaḥ NsP_2.2b
brahmā lokapitāmahaḥ NsP_25.29d
brahmā lokapitāmahaḥ NsP_37.11b
brahmā lokapitāmahaḥ NsP_45.8b
brahmā lokapitāmahaḥ NsP_47.33d
brahmā lokapitāmahaḥ NsP_53.29b
brahmā sasarja bhūteśo NsP_3.7c
brahmāstraṃ tu tadotsṛṣṭaṃ NsP_51.58a
brahmāstreṇa daśānanam NsP_52.106b
brahmāstreṇābhimantritam NsP_49.8d
brahmeśaṃ mānase tīrthe NsP_65.21a
brahmeśaḥ prītivardhanaḥ NsP_40.42b
brahmoktaṃ vacanaṃ hariḥ NsP_63.118d
brahmoktaṃ stotram uttamam NsP_53.8d
brahmotpannaḥ sa tenoktaḥ NsP_3.2a
brāhma ity abhiviśrutaḥ NsP_2.26b
brāhmaṇasya manīṣiṇaḥ NsP_57.20b
brāhmaṇasya samāsataḥ NsP_57.29d
brāhmaṇasya samīpaṃ ca NsP_8.3a
brāhmaṇaṃ tapasi sthitam NsP_8.6b
brāhmaṇaḥ śuddhamānasaḥ NsP_58.76d
brāhmaṇaḥ śrutasaṃpannaḥ NsP_64.9c
brāhmaṇādyās tathā varṇāḥ NsP_54.16a
brāhmaṇān bhojayitvā tu NsP_56.29a
brāhmaṇān mukhato 'sṛjat NsP_57.15b
brāhmaṇān vedasaṃpannān NsP_35.11c
brāhmaṇāya namo namaḥ NsP_8.36b
brāhmaṇā vedanindakāḥ NsP_54.27d
brāhmaṇāḥ kṣatriyā vaiśyā NsP_54.36a
brāhmaṇāḥ kṣatriyā vaiśyāḥ NsP_54.8c
brāhmaṇāḥ kṣatriyā vaiśyāḥ NsP_54.11a
brāhmaṇāḥ kṣatriyā vaiśyāḥ NsP_54.17c
brāhmaṇebhyaḥ paraṃ nāsti NsP_28.35c
brāhmaṇebhyaḥ prayacchati NsP_30.44b
brāhmaṇebhyo nṛpātmajaḥ NsP_48.64b
brāhmaṇai rakṣito divi NsP_58.55d
brāhmaṇair mantribhiḥ sārdhaṃ NsP_48.150a
brāhmaṇair vedapāragaiḥ NsP_34.48d
brāhmaṇair vedapāragaiḥ NsP_56.22b
brāhmaṇocchiṣṭam ādarāt NsP_28.34d
brāhmaṇocchiṣṭamārjanam NsP_28.38b
brāhmaṇo brahmacaryavān NsP_58.36d
brāhmaṇo brāhmaṇapriyaḥ NsP_46.20b
brāhmaṇo yogatatparaḥ NsP_61.12b
brāhmaṇo vedapāragaḥ NsP_13.3b
brāhmaṇyāṃ brāhmaṇenaiva NsP_57.18a
brāhmeṇa rūpeṇa sṛjaty ananto NsP_1.67a
brāhmeṇa vidhinā kuryāt NsP_58.44a
brūhi me tvaṃ purohita NsP_46.17d
bhaktakāmapradaṃ harim NsP_43.81b
bhaktapriyaṃ kāntam atīvaṃ nirmalaṃ NsP_53.13a
bhaktapriyaṃ suraśreṣṭhaṃ NsP_7.33c
bhaktapriyāya devāya NsP_8.33a
bhaktavighnanivārakam NsP_25.9d
bhaktasarveṣṭadānāya NsP_43.72c
bhaktastutāya devāya NsP_25.12c
bhaktasya mama keśave NsP_33.9d
bhaktānāṃ japatāṃ tāta NsP_17.8c
bhaktānāṃ lakṣaṇaṃ brūhi NsP_57.1a
bhaktārcitasupādāya NsP_47.18a
bhaktiparyākulātmanā NsP_64.46d
bhaktipriyo 'cyutaḥ satyaḥ NsP_40.43a
bhaktimadbhiḥ praśāntaiś ca NsP_33.81c
bhaktir avyabhicāriṇī NsP_11.60b
bhaktir astv acalā te me NsP_10.46c
bhaktir babhūva deveśe NsP_32.4c
bhaktiṃ cittena mādhave NsP_24.23d
bhaktiṃ me dehi sarvadā NsP_11.56b
bhaktair anyaiḥ suraśreṣṭha NsP_65.3c
bhaktair abhyarcito yas tu NsP_55.11a
bhaktair munīndrair api pūjitaṃ sadā NsP_14.7b
bhaktyā ca bhaktimān nityaṃ NsP_58.98a
bhaktyā ca vadatām etac NsP_68.4a
bhaktyā taṃ pūjayiṣyāmi NsP_35.2c
bhaktyā tvaṃ śaraṇaṃ vraja NsP_7.33d
bhaktyā dvijocchiṣṭam ihāpamārjayec NsP_28.41a
bhaktyā paramayā yutaḥ NsP_64.31b
bhaktyā bhaktepsitapradaḥ NsP_42.13b
bhaktyā muktir bhavaty eva NsP_11.60c
bhaktyā yaḥ snānam ācaret NsP_66.33b
bhaktyā vai mādhavasya ca NsP_34.33d
bhaktyā sa bhṛgunandanaḥ NsP_10.31d
bhaktyāstaud iti manvānas NsP_43.56c
bhaktyaikalabhye puruṣe purāṇe NsP_62.19c
bhaktyaiva varadaṃ viṣṇuṃ NsP_16.33c
bhakṣaṇena vihīnās te NsP_50.138c
bhakṣayitvā gato mahān NsP_43.45d
bhakṣayitvā punar yayau NsP_43.40b
bhakṣayed dantadhāvanam NsP_58.46d
bhakṣayen mantrapūrvakam NsP_60.17*2d
bhakṣyatāṃ bhakṣyatām iyam NsP_51.30d
bhagavati ca harāv ananyacetā NsP_9.5c
bhagavati vimukhasya nāsti siddhir NsP_9.4a
bhagavatpriyam atyuccair NsP_44.7a
bhagavadupāstim ṛte na siddhir asti NsP_9.6b
bhagavantaṃ janārdanam NsP_40.35b
bhagavantaṃ devadevaṃ NsP_65.2c
bhagavan prabravīhi me NsP_33.1d
bhagavan brūhi me tattvaṃ NsP_16.9c
bhagavan sarvadharmajña NsP_57.12a
bhagavān ādikṛd vibhuḥ NsP_23.40b
bhagavān puruṣottamaḥ NsP_37.2b
bhagavān varuṇālayaḥ NsP_43.38d
bhagavān vāmanākṛtiḥ NsP_45.7d
bhagavāṃs tu janārdanaḥ NsP_10.41b
bhaginīṃ rāvaṇasya tu NsP_49.54d
bhago 'ṃśus tv aryamā caiva NsP_6.10c
bhaja nityam anālasyas NsP_25.51a
bhajantīṃ kāminīm iha NsP_49.37d
bhajantv ayaṃ sarvagato hi viṣṇuḥ NsP_43.15d
bhajamānāṃ tyajed yas tu NsP_49.38a
bhaja māṃ kānta kalyāṇīṃ NsP_49.37c
bhajasva puruṣottamam NsP_64.121b
bhajasva svakulocitam NsP_41.58d
bhajottiṣṭha sukhī bhava NsP_48.47d
bhadrāyās taṭam uttamam NsP_7.46b
bhadrāsanaṃ tathoccaṃ ca NsP_31.27c
bhayaṃ vā tatra kutracit NsP_34.47d
bhayāturaṃ naro jīvaṃ NsP_33.26c
bhayādes tatra kā kathā NsP_47.145b
bharaṇārthaṃ vicakṣaṇaḥ NsP_58.60b
bharaṇyām api caiva hi NsP_58.109b
bharatas taṃ mahāmunim NsP_48.138d
bharatasya na kiṃcana NsP_48.21b
bharatasya bhaviṣyati NsP_48.23d
bharatasya bhaviṣyati NsP_48.50d
bharataṃ cābhiṣecaya NsP_48.100d
bharataṃ purataḥ sthitam NsP_48.157b
bharataṃ mantribhiḥ saha NsP_48.121d
bharataḥ kaikayo rājan NsP_47.44a
bharataḥ prasthitaḥ śanaiḥ NsP_48.165d
bharataḥ śatrughnaiva ca NsP_47.41b
bharatāsaktamānasaḥ NsP_52.123d
bharatena prasāditaḥ NsP_49.84b
bharatena prasāditaḥ NsP_52.124d
bharato 'pi gato dūraṃ NsP_48.21c
bharato mātulaṃ yayau NsP_48.3b
bharato rāmam anveṣṭuṃ NsP_48.130a
bharato vinayānvitaḥ NsP_48.149d
bharato hi suduḥkhitaḥ NsP_48.164d
bharadvāja nibodha me NsP_2.1d
bharadvājamatena saḥ NsP_1.14b
bharadvāja mayā tava NsP_1.52d
bharadvāja mahāmate NsP_18.24d
bharadvāja mahāmune NsP_22.1b
bharadvāja mahāmune NsP_67.17b
bharadvāja mune mayā NsP_63.122b
bharadvāja viśeṣataḥ NsP_6.3d
bharadvāja śṛṇuṣva me NsP_7.2b
bharadvāja śṛṇuṣvaitat NsP_28.2a
bharadvājāśramaṃ prāpto NsP_48.138c
bharadvājāśramaṃ subham NsP_48.94b
bharadvājāśrame tatra NsP_48.95c
bharadvājena datteṣu NsP_1.11a
bharadvājena saṃyutāḥ NsP_54.9cdb
bharadvājoktamārgeṇa NsP_48.96c
bharadvājo 'pi taṃ prāha NsP_48.139c
bharadvājo mahāmatiḥ NsP_67.24d
bharadvājo mahāmate NsP_18.2b
bhargo 'ṃśuś cāryamā caiva NsP_5.51a
bhartāraṃ yas tu necchati NsP_12.12b
bhartāraṃ vinayānvitā NsP_49.6d
bhartur ākarṇya śobhanam NsP_48.17b
bhartuḥ kṛtvānuśāsanam NsP_13.27d
bhartuḥ śuśrūṣaṇenaiva NsP_13.7a
bhartṛbhaktiṃ kuru śubhe NsP_47.137c
bhartrā śaptā hi sā purā NsP_47.97d
bharyā bhavati kiṃ tayā NsP_12.13b
bhallenaikena rāghavaḥ NsP_52.55d
bhavacāpaṃ tad adbhutam NsP_47.116b
bhavatāṃ jīvanaṃ citraṃ NsP_8.16c
bhavatāṃ saṃkṣayāya ca NsP_45.21d
bhavato nātra saṃśayaḥ NsP_34.44d
bhavatkṛtaṃ hi sāhāyyaṃ NsP_31.54c
bhavaty abhūc citram aje ca bhaktiḥ NsP_42.2d
bhavanti gṛhamedhinām NsP_58.95d
bhavanti parimāṇaṃ ca NsP_2.16c
bhavanti satataṃ tasmāt NsP_47.81a
bhavabhītiḥ praṇaśyati NsP_47.144d
bhavavibhavaḥ kila bhāti yas tam enam NsP_43.4b
bhavasi sadā ca vadāṅga yady aguhyam NsP_43.2f
bhavāmīha tvayā yathā NsP_40.58d
bhavitā tatra saṃkare NsP_54.45d
bhavitā tvaṃ tridaṇḍakaḥ NsP_13.58b
bhaviṣyati nṛpaśreṣṭha NsP_49.132c
bhaviṣyati punaḥ pūrṇaṃ NsP_48.41c
bhaviṣyati mahādvija NsP_49.101b
bhaviṣyati mahīpāla NsP_28.36c
bhaviṣyaty adya rāmasya NsP_48.21a
bhaviṣyaty amṛtaṃ tatra NsP_38.10c
bhaviṣyanti kalau dvijāḥ NsP_54.33b
bhaviṣyanti kalau prāpte NsP_54.37a
bhaviṣyanti kalau yuge NsP_54.9abb
bhaviṣyanti kalau yuge NsP_54.14d
bhaviṣyanti kalau yuge NsP_54.36b
bhaviṣyanti kalau yuge NsP_54.38b
bhaviṣyanti kalau yuge NsP_54.41b
bhaviṣyanti kṣaṇād devā NsP_38.11a
bhaviṣyanti janāḥ sarve NsP_54.47a
bhaviṣyanti dvijātayaḥ NsP_54.25d
bhaviṣyasi dvidhānyathā NsP_44.11b
bhaviṣyāmi na saṃśayaḥ NsP_63.77d
bhavet surūpo divi modate ca NsP_18.25d
bhavethā varavarṇini NsP_12.31f
bhaved viṣṇau sthirā matiḥ NsP_17.21b
bhaven nānyatra sattama NsP_28.13b
bhaven nārāyaṇaḥ prabhuḥ NsP_36.9d
bhavo 'pi bhagavān bhaktyā NsP_40.35a
bhasmadhūlyā tathā śrite NsP_48.26b
bhasmadhūlyādinirdigdhā NsP_48.26a
bhasmīkṛtya samāyayau NsP_49.15b
bhāgīrathena yā bhūmiṃ NsP_48.92a
bhāgyasūtrair ivākṛṣyo- NsP_31.46c
bhāgyenāsi mahāmune NsP_33.23d
bhāṇḍāgārasya me dvāraṃ NsP_48.41a
bhāṇḍārāt sukhinī bhava NsP_48.39d
bhāṇḍāreṇa mama śubhe NsP_48.40a
bhāṇḍāre vāsudevaṃ tu NsP_65.20a
bhāty eva savitā sadā NsP_30.52b
bhādhaṃ ca kṛtvā sa yatir babhūva NsP_14.10d
bhānave cordhvabāhukaḥ NsP_58.87b
bhānuvarṇam atīndriyam NsP_7.65b
bhānus tvaṣṭāram abravīt NsP_19.18b
bhānos tu bhānavo devā NsP_5.43c
bhārate kṛtapuṇyānāṃ NsP_30.18c
bhāradvājamukhāḥ sarve NsP_68.10c
bhāradvāja śṛṇuṣva me NsP_1.29d
bhāradvājena dhīmatā NsP_48.143b
bhārgavasya bhayān nṛpa NsP_47.140d
bhārgavaṃ taṃ pathi sthitam NsP_47.147d
bhāryayā saha puṣpāṇi NsP_28.14c
bhāryayā sītayā saha NsP_49.1d
bhāryā tava bhaviṣyati NsP_13.56b
bhāryātve 'pi ca sāmānye NsP_31.19a
bhāryāder ātmanas tathā NsP_28.16b
bhāryāpahāraṃ nayataḥ NsP_33.78a
bhāryāpahārī duṣṭātmā NsP_50.21a
bhāryā me janakātmajā NsP_50.113b
bhāryā sītā tatra vane NsP_50.13c
bhāryāhīnasya bhūpate NsP_50.44d
bhāvapuṣpaiḥ samabhyarcya NsP_7.53c
bhāvayitvā mahābalaḥ NsP_51.6b
bhāvikarmabalād bhṛtam NsP_49.79b
bhāvikarmavaśād rāmam NsP_49.71c
bhāvikāryabalena vai NsP_41.27d
bhāvyam etat tu kathitaṃ NsP_13.59a
bhāskarasyāpi bhaktimān NsP_43.47d
bhāsvān merur hiraṇmayaḥ NsP_30.19b
bhikṣāṭanam athācaret NsP_60.12b
bhikṣāṭanaṃ tu kṛtvāsau NsP_13.19a
bhikṣāpātraṃ prayatnataḥ NsP_13.32b
bhikṣām aṭed dīnamanāḥ sumūḍhaḥ NsP_43.11d
bhikṣām ādāya so 'grataḥ NsP_13.31b
bhikṣāhāraḥ pravasito NsP_14.3c
bhikṣāhārī janapriyaḥ NsP_64.13d
bhikṣāṃ ca bhikṣave dadyāt NsP_58.98c
bhikṣāṃ dattvā visarjayet NsP_58.101b
bhikṣāṃ dātuṃ pracakrame NsP_13.28d
bhikṣāṃ bhikṣoḥ prayatnataḥ NsP_58.99d
bhikṣāṃ matto yadīcchasi NsP_13.30d
bhikṣau bhikṣārtham āgate NsP_58.100b
bhinnāñjananibhaṃ harim NsP_25.41d
bhinnāñjanasamaprabham NsP_25.10b
bhinnāñjanasamaprabham NsP_25.50b
bhīmakarmakṛte namaḥ NsP_47.23b
bhīmadṛṣṭir mahābalaḥ NsP_52.59b
bhīmam ugram umāsutam NsP_25.9b
bhīmamaindau ca śvapatiṃ NsP_52.70a
bhīmaśaktyor mahāmate NsP_52.101d
bhuktapātre yatir nityaṃ NsP_60.17*2c
bhuktvā gaccha mahāmate NsP_46.6f
bhuktvācamya niruddhāsur NsP_60.16a
bhuktvā caikatra saṃsthitāḥ NsP_54.43d
bhuṅkṣva tvaṃ matprasādataḥ NsP_45.42b
bhujagendranivāsinam NsP_24.26b
bhujapañcarasaṃsakta- NsP_11.38a
bhuñjann āste sa vaiṣṇavaḥ NsP_34.30d
bhuñjānāḥ paraveśmani NsP_54.42d
bhuñjīta parṇapuṭake NsP_60.14c
bhuñjīta susamāhitaḥ NsP_58.104d
bhuñjīdhvam atra me dattam NsP_50.144a
bhuvanoparisaṃsthitāḥ NsP_31.116d
bhuvarlokaṃ pratiṣṭhitam NsP_31.110b
bhuvo bhāro 'varopitaḥ NsP_53.65b
bhuṣitā bhava vaidehi NsP_51.22c
bhūgolasya mayānagha NsP_31.119d
bhūgolaṃ dvijasattamāḥ NsP_30.1b
bhūtagrāmaṃ caturvidham NsP_16.12b
bhūtajñaḥ kleśanāśanaḥ NsP_19.7d
bhūtatanmātrasargo 'yam NsP_1.52a
bhūtale patitaṃ dhīmān NsP_49.113c
bhūtātmānaṃ mahātmānaṃ NsP_7.69a
bhūtādiś caiva tāmasaḥ NsP_1.42b
bhūtādis tu vikurvāṇaḥ NsP_1.43c
bhūtādiḥ sa samāvṛṇot NsP_1.44d
bhūtānāṃ rakṣaṇārthāya NsP_52.13c
bhūtāni vividhāni ca NsP_5.13b
bhūtāpahāriṇaṃ mṛtyuṃ NsP_7.31a
bhūtāvāso guhāvāsaḥ NsP_40.45a
bhūtebhyo 'ṇḍaṃ mahābuddhe NsP_1.61c
bhūtvātha rudraḥ prakaroti nāśam NsP_1.67d
bhūtvānyaṃ nātham icchasi NsP_41.56d
bhūtvā rājakumāro 'pi NsP_31.10a
bhūtvaikāgramanā rājann NsP_53.10c
bhūtvordhvabāhur adyāhaṃ NsP_17.31a
bhūpatir bhuvaneśvaraḥ NsP_40.41b
bhūpa śraddhāparo bhava NsP_41.30b
bhūpasiddhyai sutaṃ kavim NsP_48.4b
bhūpālāś ca manoḥ sutāḥ NsP_23.37b
bhūpo 'sti balavān kaścid NsP_48.147a
bhūbhāge śāntadīpe sā NsP_48.26c
bhūbhūbhṛtsāgarādīnām NsP_2.5c
bhūmidānaṃ viśeṣataḥ NsP_58.111d
bhūmidānena śuddhena NsP_30.34c
bhūmibhāgaṃ tataḥ kaṃcid NsP_46.16c
bhūmim ālikhya cābhyukṣya NsP_35.15c
bhūmiśodhanam ārabhet NsP_56.3d
bhūmiś ca sakalā dattā NsP_46.41a
bhūmer dehi padatrayam NsP_45.31d
bhūmer bhāro 'vatāritaḥ NsP_46.40d
bhūmer yā dhāraṇāśaktis NsP_39.8c
bhūmer lakṣaṇam uttamam NsP_35.7d
bhūmau reṇusame hareḥ NsP_44.34d
bhūmau sītā suduḥkhitā NsP_49.103b
bhūmyāṃ nipatitau khagau NsP_13.24b
bhūmyāṃ śayānam utthāpya NsP_52.74c
bhūya uṣṇena vārinā NsP_13.28b
bhūyas tartuṃ balaṃ nāsti NsP_50.107a
bhūyas tān āha tāpasī NsP_50.145d
bhūyaḥ kathaya rājendra NsP_62.1c
bhūyaḥ sāgaram uttīrya NsP_51.47a
bhūyo 'thāhlādayan svāmī NsP_43.70c
bhūyo daśarathaṃ nṛpam NsP_52.118d
bhūyo bhūyaś ca kāriṇaḥ NsP_3.22d
bhūyo bhūyo munīśvarāḥ NsP_68.9d
bhūyo bhūyo vadāmy aham NsP_33.84b
bhūrlokāc chatasahasrād NsP_30.49a
bhūṣaṇāni ca dṛṣṭāni NsP_50.91a
bhūṣaṇāni vimucya sā NsP_49.102b
bhūṣitaṃ cakranadyā ca NsP_64.24c
bhūṣito vā dvijaśreṣṭha NsP_64.93c
bhṛguṇā codito muniḥ NsP_33.11d
bhṛguṇā punar abravīt NsP_7.39b
bhṛguṇoktena mārgeṇa NsP_8.11a
bhṛgupautro mahābhāgo NsP_7.12a
bhṛguprapāte saukhyaṃ ca NsP_30.30c
bhṛgur āha mahābhāgaṃ NsP_7.27c
bhṛguvarya guro mama NsP_57.8d
bhṛgus tu punar abravīt NsP_7.30b
bhṛguṃ caiva mahāmatim NsP_5.18d
bhṛguṃ dadarśa dharmajñaṃ NsP_7.25c
bhṛgor vākyaviśeṣataḥ NsP_10.2b
bhṛgos tu pautrasya paṭhanti nityam NsP_11.65b
bhṛgos tu pautreṇa ca yā purā kṛtā NsP_9.10d
bhṛgoḥ khyātyāṃ samutpanno NsP_7.10a
bhṛgoḥ pautrasya sattama NsP_8.3b
bhṛgoḥ pautro mahābhāgo NsP_8.10a
bhṛgoḥ sa pautro haribhaktim udvahan NsP_10.52b
bhṛtaparṇair mṛtsaṃbhūtair NsP_59.4a
bhṛtyāś ca nīceṣu gṛheṣu santu NsP_46.10d
bhṛtyo 'haṃ tasya vai sadā NsP_48.118d
bhṛśamalino 'pi virājate manuṣyaḥ NsP_9.5d
bhṛśaṃ tena prapīḍitaḥ NsP_49.95b
bhṛśaṃ tvayy abhikāṅkṣiṇi NsP_42.37b
bhṛśaṃ na jalpanti rudanti sādhavaḥ NsP_63.51c
bhṛśaṃ saṃjalpayām_asa NsP_63.65a
bhaikṣyābhituṣṭo vanavāsavāsī NsP_14.12b
bhairavaṃ lomaharṣaṇam NsP_46.34d
bhogaparyaṅkaśāyinam NsP_11.1d
bhogasya cānte na ca kiṃcid asti NsP_63.15b
bhogāvasāne hi tapo vinaṣṭam NsP_63.16b
bhoge tv anantasya payodadhau suraḥ NsP_10.12a
bhogaiśvaryamadonmattas NsP_16.14a
bhojanaṃ saṃyatendriyaḥ NsP_58.23b
bhojayitvāturān api NsP_58.102b
bhojayitvā yathākāmaṃ NsP_50.145c
bho samuddhara mādhava NsP_11.25d
bhaumāni dvijasattama NsP_67.1b
bhramadbhir gahane 'raṇye NsP_50.139a
bhraman samudraṃ sa jagāma draṣṭuṃ NsP_10.51c
bhramarālipadānugā NsP_52.113d
bhramim āropya mām atra NsP_19.16a
bhrājiṣṇur jyotiṣām īśo NsP_19.10a
bhrātaraṃ bhrātṛvatsalaḥ NsP_50.35d
bhrātarau vanacāriṇau NsP_6.25d
bhrātaḥ kāntāṃ na paśyāmi NsP_63.62a
bhrātaḥ kiṃ tvaṃ na cecchasi NsP_12.15b
bhrātāpi tasyātiruṣeṇa cotthitaḥ NsP_53.52b
bhrātā pitrā samaḥ kvāste NsP_48.120c
bhrātā śatrughnasahito NsP_48.3a
bhrātā sugrīvam abravīt NsP_50.67b
bhrātur jyeṣṭhasya tat tvaṃ vai NsP_49.77a
bhrātṛbhāryāsamanvitaḥ NsP_49.28b
bhrātṛbhāryāsamanvitaḥ NsP_50.101b
bhrātṛbhāryāsahāyaś ca NsP_49.21a
bhrātṛbhir mātṛbhiḥ sārdhaṃ NsP_47.132c
bhrātṛbhūtena kiṃ tasya NsP_12.10c
bhrāteti cocuḥ sa snātvā NsP_50.156a
bhrāteti nocyate loke NsP_12.12c
bhrātrā rāmeṇa rahito NsP_48.114c
bhrātrā sa gacchan duḥkhārto NsP_49.126c
bhrātrā sameto jagadekanāthaḥ NsP_49.137b
bhrātrā saha gṛhe 'vasat NsP_47.44b
bhrātrā saha jagāmātha NsP_49.116c
bhrātrā saha mahābalam NsP_49.51b
bhrātrā saha vanāntaram NsP_49.31d
bhrāmyamāṇaḥ svakarmabhiḥ NsP_64.49b
magne manasy anupameyasukhāmburāśau NsP_31.74c
magne saṃsārasāgare NsP_11.46d
maṅgalācārayuktaś ca NsP_58.113a
macchiṣyāś caiva śṛṇvantu NsP_7.9c
maṇikuṇḍe halāyudham NsP_65.19b
maṇipiṇḍakamaulirājito NsP_31.77a
maṇibhir dīptimattaram NsP_25.43d
maṇivat syāt sa tadguṇaḥ NsP_41.54d
maṇḍalaṃ mama śātaya NsP_19.16b
maṇḍalāni yathākramam NsP_7.52b
maṇḍalān maṇḍalaṃ param NsP_31.109d
matimān bandhuvatsalaḥ NsP_48.115d
matir anyā pravartate NsP_50.49b
matiṃ me saṃpradāsyati NsP_41.12d
matkṛte maraṇam yasmāt NsP_49.100a
mattadviradagāminī NsP_6.30d
mattabhramaragītena NsP_6.32c
matto 'nyo yo bhaved yo vai NsP_12.26a
matprasādān na saṃśayaḥ NsP_65.27d
matpriyārthaṃ vṛṇīṣva tat NsP_43.78b
matprītyai kṛtaniścayaḥ NsP_50.112b
matvā taṃ bharataṃ śatruṃ NsP_48.131a
matsamīpād ito gatvā NsP_48.159a
matsutasyocitaṃ tyaktvā NsP_41.55c
mathanaṃ ca mahodadheḥ NsP_2.26d
mathanāya niyojitāḥ NsP_38.19d
mathurāyāṃ mahātmanā NsP_53.41d
mathurāyāṃ svayaṃbhuvam NsP_65.12b
mathyamānāt tatas tasmāt NsP_38.24c
madaṅgasaṅgaikarasāṃ vidhehi NsP_63.30d
madaṅgasaṅgotsukatāṃ vrajāśu NsP_63.36b
madanākrāntahṛdayā NsP_49.35a
madanāsaktamānasaḥ NsP_50.21b
madamattaṃ virūpākṣaṃ NsP_25.9c
madākāram aśeṣataḥ NsP_50.114b
madādibhir vā sudṛḍhaiḥ suṣaḍbhiḥ NsP_43.58b
madānuliptau vasudevaputrau NsP_53.48b
madgauravakṛtaṃ tyaja NsP_43.71b
madyapānarato nityaṃ NsP_33.65c
madrūpadhārī nityātmā NsP_64.116c
madhukaiṭabhakṛtaṃ sarvam NsP_37.19a
madhukaiṭabhanāmānau NsP_37.4a
madhukaiṭabhanāśāya NsP_38.5a
madhukaiṭabhau ca nidhanaṃ NsP_36.2c
madhu cānnena saṃyutam NsP_61.10b
madhunā snāpayan naraḥ NsP_34.8b
madhurālāpacaturā NsP_6.29c
madhuvadhavaśago 'smi na svatantraḥ NsP_9.3c
madhyadeśe mahāmatiḥ NsP_13.8b
madhyadeśeṣu sarveṣu NsP_50.129c
madhyamaṃ paścimaṃ pūrvaṃ NsP_30.22a
madhyamaṃ sphāṭikaṃ śṛṅgaṃ NsP_30.22c
madhyarātre tathoṣasi NsP_56.31d
madhyāhne cāryamā yadā NsP_30.50d
madhyāhne tv amarāvatyāṃ NsP_30.51a
madhye caiva śivaḥ sthitaḥ NsP_30.45d
madhye nikṣipatāmbudheḥ NsP_43.30b
madhye pṛthivyām adrīndro NsP_30.19a
madhyerājasabhaṃ bālas NsP_31.11cda
madhyesabhaṃ narapater NsP_31.3c
manavas tu caturdaśa NsP_2.16b
manasā tadviyogaṃ tu NsP_47.66a
manasāvandya rāmaṃ ca NsP_51.2c
manase sarasi sthitā NsP_63.66b
manasaiva hi pārthivaḥ NsP_24.29b
manasaiva hi bhūtāni NsP_5.37a
manas tatraiva saṃlagnaṃ NsP_7.55c
manas tasmin niveśya ca NsP_7.53d
manaḥ prasādam agamat NsP_64.29c
manaḥ saṃyamya tattvataḥ NsP_7.42d
manaḥ sūkṣme parātmani NsP_24.43b
manujebhyas tathātmane NsP_60.3d
manudeśeṣu sarveṣu NsP_50.129a
manunā rājyakāmena NsP_31.69c
manuputraḥ puroditaḥ NsP_24.2b
manuṣyāṇaṃ nibodha me NsP_2.6b
manuṣyāṃś ca paśūṃs tathā NsP_2.23d
manuṣyāḥ sādhakā matāḥ NsP_3.21d
manusiddhim avāpnuyāt NsP_17.19b
manus tatsūnavo 'pi ye NsP_2.17b
manuṃ svāyaṃbhuvaṃ prabhuḥ NsP_3.8d
manuḥ saptarṣayo devā NsP_23.37a
manuḥ svāyaṃbhuvaḥ sutām NsP_5.22b
manogatas tvattapasāsmi tuṣṭaḥ NsP_31.79b
manogataṃ tat paramaṃ tutoṣa NsP_63.28b
mano niyamayed ekaṃ NsP_34.58c
mano niyamitaṃ yena NsP_34.59a
manonirodhena ca duṣkareṇa NsP_31.79d
manonirmalatā tīrthaṃ NsP_67.2a
manorathapathātītaṃ NsP_31.57c
manor manvantarasya tu NsP_1.23b
manovākkāyakarmabhiḥ NsP_58.15b
mano viṣṇau samāveśya NsP_25.28c
manoḥ sūnuḥ pratāpavan NsP_24.19d
manoḥ svāyaṃbhuvasyāsīd NsP_31.2a
mantrapiṇḍavaśād yogaṃ NsP_47.42a
mantrapūrvaṃ mahārāja NsP_34.11c
mantram enaṃ tu yo japet NsP_17.17d
mantrarūpaṃ na saṃśayaḥ NsP_17.28b
mantravat pravrajet punaḥ NsP_60.4d
mantravad bhāskaraṃ namet NsP_60.10d
mantravān prokṣya cātmānaṃ NsP_58.53a
mantraṃ prādāj jayapradam NsP_52.98d
mantraṃ vai dvādaśākṣaram NsP_25.28d
mantraḥ sarvārthasādhakaḥ NsP_17.8b
mantraḥ sarvārthasādhakaḥ NsP_63.6d
mantraḥ sarvārthasādhakaḥ NsP_64.92d
mantrāṇāṃ paramo mantro NsP_17.25c
mantrāṇāṃ mantram uttamam NsP_17.2b
mantrigaṇaś ca tvarānvitaḥ NsP_48.6b
mantriṇaḥ pauramukhyāś ca NsP_48.71c
mantriṇaḥ śīghrakāriṇaḥ NsP_48.14b
mantriṇā mantrināyakaḥ NsP_48.129b
mantriṇo mātṛvargaś ca NsP_48.151a
mantribhiḥ saha kāryāṇi NsP_48.27c
mantreṇa snāpite yac ca NsP_33.5c
mantreṇānena vai dadyāc NsP_67.13c
mantreṇaiva tu mantravit NsP_60.7d
manthadhvaṃ kṣīrasāgaram NsP_38.9d
manthānaṃ mandaraṃ kṛtvā NsP_38.8c
manthānaṃ mandaraṃ kṛtvā NsP_38.18a
manda kiṃ tvaṃ na lajjase NsP_41.56b
mandarasthaṃ hariṃ devaṃ NsP_65.2a
mandarasya girer adhaḥ NsP_38.21d
mandaraṃ prati bhūdharam NsP_63.83b
mandaraṃ madhusūdanaḥ NsP_38.22b
mandarākhyo mahāgiriḥ NsP_38.14d
mandare madhusūdanam NsP_65.7b
mandaro 'dhaḥ praviśya ca NsP_38.20b
mandāragiriketanaḥ NsP_40.44b
mandiraṃ prāptavān niśi NsP_33.67b
mandehā nāma rākṣasāḥ NsP_58.53d
mandehān ravivairiṇaḥ NsP_58.55b
manmathākārasadṛśaṃ NsP_49.34a
manyase nānṛtaṃ tv etat NsP_13.59c
manvantarasya saṃkhyeyaṃ NsP_2.21c
manvantaraṃ cāpi caturdaśākhyam NsP_22.16d
manvantaraṃ manoḥ kālaḥ NsP_2.18c
manvantare bhavanty ete NsP_23.37c
mamajja tapasādṛtaḥ NsP_3.6d
mama taccaritaṃ dṛṣṭvā NsP_33.55c
mama tadbhārahāniḥ syād NsP_53.4c
mama dehi jagatpate NsP_10.44d
mama nārīsamudbhavam NsP_63.62d
mamanthuḥ kṣīrasāgaram NsP_38.23f
mama prasādāt tava sā ca mātā NsP_31.96c
mama brūṣe puro harim NsP_41.61d
mama mādhava śrīpate NsP_10.45b
mama rūpasamā rāmā NsP_63.78c
mama loke sa modate NsP_11.61d
mama loke sa modate NsP_65.28d
mama vākyān mahāmate NsP_5.6d
mama vālir mahābalaḥ NsP_50.104d
mama satyāc ca sukṛtād NsP_33.36c
mama sarvārthasādhakam NsP_64.7d
mama saṃśayabhājinaḥ NsP_33.37b
mama sṛṣṭis tvayā purā NsP_18.4b
mamāgniśaraṇārthāya NsP_45.32a
mamāgre 'varṇayat tava NsP_42.8b
mamātmajasya kiṃ jāḍyāṃ NsP_41.52c
mamātra tapaso bhāvān NsP_63.97c
mamādya sarvaṃ samaduḥkhitasya bhoḥ NsP_49.119c
mamāntike yā ca sunītir āryā NsP_31.96d
mamāparādhān nayanaṃ NsP_55.16a
mamāpi śṛṇu sāṃpratam NsP_45.21b
mamaiva caritaṃ purā NsP_33.61b
mamaiva pārṣado bhava NsP_64.116d
mamaiva putraṃ rājānaṃ NsP_48.113c
mamaiva pūjāṃ kuruta NsP_40.19a
mayā ca kathitaṃ tava NsP_67.21d
mayā ca tat partijñātam NsP_50.105c
mayā jñānam anuttamam NsP_25.54d
mayā tava hi pṛcchataḥ NsP_13.59b
mayā tavāhitaṃ yac ca NsP_13.52a
mayā tavehārcanam acyutasya NsP_34.60b
mayā tiṣṭhātmakaśmale NsP_49.46d
mayā te kīrtitaḥ prabhuḥ NsP_5.15d
mayā te 'patyasaṃtatiḥ NsP_5.65d
mayā te parikīrtitāḥ NsP_5.65b
mayā te munisattama NsP_3.9d
mayā dattaṃ padatrayam NsP_45.33b
mayā dṛṣṭā pativratā NsP_51.53d
mayā dṛṣṭo jale nṛpa NsP_25.53d
mayādhunā te haribhaktivardhanam NsP_9.10b
mayā pitṛmukheritam NsP_48.158b
mayāpy apakṛtaṃ nātha NsP_33.48c
mayā bhaja janārdanam NsP_17.34d
mayā bhavati nānyathā NsP_50.69d
mayā bhṛguniyuktena NsP_63.119c
mayā bhogecchayā dvija NsP_33.69b
mayā muktaṃ nirargalam NsP_48.41b
mayā vaḥ kathitaḥ sarvo NsP_61.14a
mayā vā saṃgaraṃ kuru NsP_47.147b
mayā vicitrāḥ pāpaghnyaḥ NsP_18.3c
mayā saha viniṣkramya NsP_50.12a
mayā saṃbhāṣitā sītā NsP_51.54a
mayā sārdhaṃ mahāmate NsP_50.111d
mayāsya jagato dvija NsP_6.1b
mayi kṣipto 'dya vaiṣṇava NsP_43.44d
mayi dūte daśānanī NsP_52.32b
mayi bhaktiṃ dṛḍhāṃ kṛtvā NsP_11.61c
mayetthaṃ saṃstuto bhaktyā NsP_25.18c
maye svasmin sthite munau NsP_43.36d
mayaiva saha suvrata NsP_64.116b
mayaivaṃ te prakīrtitaḥ NsP_56.47d
mayocyamānaṃ kramaśo munīndrāḥ NsP_58.16d
mayocyamānaṃ ca vimucya pāpaṃ NsP_36.11c
mayocyamānāñ chaśinaḥ samāhitaḥ NsP_21.17c
mayocyamānāṃ śṛṇvantu NsP_14.1c
mayy astu te bhṛguśreṣṭha NsP_11.60a
marīcim atryaṅgirasaṃ NsP_5.18a
marīcir atriś ca tathā NsP_4.2c
marīcyādaya eva ca NsP_4.2b
marīcyādiṣu vai mune NsP_67.19b
marīcyādīnāṃ tu ye putrās NsP_5.29a
marīcyādyā maharṣayaḥ NsP_4.8b
marīcyādyās tadā dhruvam NsP_31.56d
marīcyādyair mahābhāgaiḥ NsP_58.56a
marutāṃ vistareṇoktā NsP_18.5a
marutvatyāṃ marutvanto NsP_5.43a
martyānām iha kīrtitam NsP_2.9d
martyā yakṣyanti devatāḥ NsP_39.7b
malāktaṃ tu daśāhīnaṃ NsP_58.73a
mallikāmālatījāti- NsP_24.9c
mallikāmālatījāti- NsP_28.11c
mallikāmālatījāti- NsP_34.18c
mahatā tapasaānītā NsP_48.91c
mahatā tu varān imān NsP_40.11b
mahatā sa tathāvṛtaḥ NsP_1.43b
mahattattvād ajāyata NsP_1.42d
mahat padmam ajāyata NsP_25.40b
mahat padmam ajāyata NsP_37.5b
mahat pāpaṃ tvayā kṛtam NsP_48.117d
mahatyā senayā yuktaḥ NsP_51.36a
mahat saukhyam avāpnuyāt NsP_42.7d
mahad api suvicārya lokatattvaṃ NsP_9.6a
mahad ākhyānam uttamam NsP_7.9d
mahadādyā viśeṣāntās NsP_1.60c
mahadānandakānane NsP_41.24d
mahākāyau mahāvīryau NsP_37.4c
mahāgaṇapatiṃ śūram NsP_25.6a
mahātmann anugṛhṇīṣva NsP_43.46a
mahātman sutarāṃ dhanyaḥ NsP_43.51c
mahātmāno munīśvarāḥ NsP_31.71b
mahādarīguhābhiś ca NsP_6.15c
mahādaṃṣṭraṃ mahābhujam NsP_44.14d
mahādevaḥ pinākadhṛk NsP_52.122d
mahādevena kīrtitam NsP_16.38b
mahānakhaṃ mahāpādaṃ NsP_44.15a
mahānadyo nadān api NsP_64.20d
mahānavamyāṃ dvādaśyāṃ NsP_58.109a
mahānubhāvasya tavātmajasya NsP_42.33c
mahānetraṃ mahāvaktraṃ NsP_44.14c
mahāntaṃ lokaviśrutam NsP_52.104d
mahānti surasāni ca NsP_66.14b
mahāpātakam ity āhuḥ NsP_12.19a
mahāpātakayukto 'pi NsP_17.17a
mahāpātakasaṃtatiḥ NsP_31.60b
mahāpātakinām api NsP_50.51b
mahāpāpakṛtaṃ ghoraṃ NsP_16.6a
mahāpāparato nityaṃ NsP_33.64c
mahāphalasamanvitaḥ NsP_66.15d
mahābandhaṃ kṣapācarāḥ NsP_43.31d
mahābalaparākramaḥ NsP_39.5d
mahābalaparākramaḥ NsP_45.2b
mahābalaparākramaḥ NsP_46.35d
mahābalaparākramaḥ NsP_46.39d
mahābalaparākramaḥ NsP_50.20d
mahābalaparākramaḥ NsP_50.79d
mahābalaparākramāḥ NsP_47.8b
mahābalaparākramāḥ NsP_50.84b
mahābalaparākramau NsP_37.4d
mahābalaparīvārā NsP_49.53c
mahābalaparīvāro NsP_48.132a
mahābhūtaviśākhaś ca NsP_15.6a
mahāmatiṃ mahāprājñaṃ NsP_64.39c
mahāmantra upāsitaḥ NsP_31.69b
mahāyogaṃ prapanno 'smi NsP_7.70c
mahārāja mahotsavaḥ NsP_42.11b
mahārhamaṇicitreṇa NsP_34.37c
mahālakṣaṃ mahācalam NsP_52.71b
mahāsukṛtasaṃbhārair NsP_31.26a
mahāsukhaṃ yo 'nyasukhāni vāñchet NsP_43.11b
mahimā tena varṇitaḥ NsP_33.80d
mahiṣākhyaṃ ca guggulam NsP_25.66b
mahiṣyaḥ śobhanā yās tu NsP_25.64c
mahī prāha nṛpottama NsP_53.2b
mahendrasyāmarāvatyāṃ NsP_30.50e
mahendrādriratā ye ca NsP_1.5c
mahendrādriṃ gatā vīrā NsP_50.150a
mahendrādriṃ jagāmātha NsP_47.154a
mahendreṇa niśācarī NsP_63.93d
mahendre tu nṛpātmajam NsP_65.8b
mahendre parvate dvijaḥ NsP_50.146d
mahendro varuṇo dhātā NsP_19.14c
mahodaramahāpāśvau NsP_52.66a
maholkāsadṛśadyutim NsP_52.87b
mā khida tvaṃ mahāmate NsP_43.83d
māghamāse tu saptamyāṃ NsP_58.110a
māghamāse prayāgaṃ tu NsP_1.8a
māghamāse saritsnāyī NsP_30.38a
māghe māsi prayāge tu NsP_67.23a
māṇikyamukuṭair yuktai NsP_24.18a
māṇikyaṃ paścimaṃ smṛtam NsP_30.23b
mātaraṃ pitaraṃ punaḥ NsP_7.22b
mātaraṃ praṇipatya me NsP_43.21d
mātaraṃ mātṛvatsalaḥ NsP_13.45d
mātariśvātha satyavān NsP_5.27d
mātar me kartum arhasi NsP_31.32d
mātā tasya mahātmanaḥ NsP_7.21b
mātāpitṛn namaskṛtya NsP_7.17a
mātāpitṛbhyāṃ śuśrūṣur NsP_64.13c
mātāpitros tu bhaktitaḥ NsP_58.32d
mātur vākyam aninditam NsP_31.29b
mātulasya gṛhaṃ prati NsP_48.21d
mātuluṅgamahāphalaiḥ NsP_24.10d
mātulyuktopadeśas tu NsP_52.105c
mātuś ca bāndhavānāṃ ca NsP_7.28c
mātuś ca vacanaṃ brahman NsP_13.46c
mātṛgarbhe tathaivāyaṃ NsP_12.20c
mātṛduḥkhena te vaktraṃ NsP_13.43a
mātṛbhir bāndhavaiḥ saha NsP_48.128d
mātṛbhyaś ca viśeṣataḥ NsP_47.158b
mātṛvipragaṇāya vā NsP_56.32b
mātṛśuśrūṣaṇaṃ tathā NsP_67.3b
mātṝṇāṃ draṣṭum añjasā NsP_48.75d
mātṝś ca pitaraṃ caiva NsP_48.77c
mātrā tanmārgarakṣārthaṃ NsP_31.40a
mātrādīn abhivādyātha NsP_48.153c
mātrā sahāsa duḥkhī sa NsP_13.16a
mātraivamukto dharmātmā NsP_48.68c
mātroktakāle tv āsanne NsP_7.49c
mātsaryaroṣasmaralobhamoha NsP_43.58a
mātsyaṃ rūpaṃ samāsthāya NsP_37.19c
mātsyaṃ vapus tan mahad adritulyaṃ NsP_37.36a
mādṛśair api no dṛśyaḥ NsP_25.37c
mādhavaṃ ca prapanno 'smi NsP_7.67c
mādhavaḥ sarvatīrtheṣu NsP_10.17c
mādhavānantayoḥ śubham NsP_25.61b
mādhavāya namo namaḥ NsP_47.18d
mādhavo madhusūdanaḥ NsP_40.38b
mādhyāhnikīṃ kriyāṃ kuryāc NsP_58.62a
mānavaiḥ sudurāsadam NsP_31.58d
mānasas trividhaḥ smṛtaḥ NsP_58.79b
mānasāni hi tīrthāni NsP_67.1c
mānuṣas tāpasākṛtiḥ NsP_52.78d
mānuṣair vatsarair dvija NsP_2.21d
mānuṣo vatsaraḥ smṛtaḥ NsP_2.10d
mānena paribṛṃhitam NsP_31.11abb
māndhātuḥ kṣetram ucyate NsP_26.3d
māndhātṛpramukhā nṛpāḥ NsP_32.17b
mā bhūñjane 'pīttham asādhuvādaḥ NsP_31.95b
mām adya karuṇākara NsP_48.81b
mā māṃ rakṣati puṇyātmā NsP_63.92a
mām uddiśya mahābhāgām NsP_43.23a
mām uddhara mahābāho NsP_11.46c
māyayā tava mohitaḥ NsP_11.39b
māyayāntar dadhe hariḥ NsP_43.86b
māyām adhiṣṭhāya sṛjaty anantaḥ NsP_3.29b
māyāmaya namo 'stu te NsP_11.46b
māyārūpadharā śubhā NsP_49.36d
māyārūpeṇa cāpy aham NsP_49.64d
māyināṃ ca mahotsavaḥ NsP_42.9d
māyaiṣāsya durātmanaḥ NsP_33.38d
mā rāma śokaṃ kuru bhūmipāla NsP_49.123c
mārīcaś ca subāhuś ca NsP_47.89c
mārīcas tatra sauvarṇaṃ NsP_49.70a
mārīcaṃ prāha durbuddhiḥ NsP_49.60a
mārīcaṃ bhallakena tu NsP_47.91d
mārīcaṃ māyayāgatam NsP_49.111b
mārīcaṃ hantum ārebhe NsP_49.68a
mārīcaḥ parvatākāras NsP_49.75c
mārīco 'py āha rāvaṇam NsP_49.68b
mārīco vākyam abravīt NsP_49.66b
mārkaṇḍeya kathaṃ śukraḥ NsP_55.1a
mārkaṇḍeya mahāprājña NsP_41.1a
mārkaṇḍeya mahāmate NsP_34.1b
mārkaṇḍeyam uvāca ha NsP_10.41d
mārkaṇḍeyavacaḥ śrutvā NsP_33.82a
mārkaṇḍeyasya ca munes NsP_11.64c
mārkaṇḍeyasya dhīmataḥ NsP_7.55b
mārkaṇḍeyasya dhīmataḥ NsP_12.2b
mārkaṇḍeyasya babhrāma NsP_7.59c
mārkaṇḍeyahitārthāya NsP_7.73c
mārkaṇḍeyaṃ tadā śiśum NsP_7.27d
mārkaṇḍeyaṃ niyujyātha NsP_33.10c
mārkaṇḍeyaṃ mahābhāgaṃ NsP_10.16c
mārkaṇḍeyaṃ sa mādhavaḥ NsP_11.63b
mārkaṇḍeyaṃ haripriyam NsP_8.17d
mārkaṇḍeyādikāḥ kathāḥ NsP_18.3b
mārkaṇḍeyāya vai tataḥ NsP_67.19d
mārkaṇḍeyena dhīmatā NsP_7.72b
mārkaṇḍeyena dhīmatā NsP_10.29b
mārkaṇḍeyena dhīmatā NsP_11.54b
mārkaṇḍeyena pārthivaḥ NsP_63.121b
mārkaṇḍeyena muninā NsP_7.1a
mārkaṇḍeyena muninā NsP_7.7a
mārkaṇḍeyena muninā NsP_7.8a
mārkaṇḍeyena vai proktaṃ NsP_67.20a
mārkaṇḍeyo 'pi dharmātmā NsP_10.48c
mārkaṇḍeyo 'bhituṣṭāva NsP_11.1c
mārkaṇḍeyo mahātejā NsP_7.39c
mārkaṇḍeyo mahātejās NsP_10.4c
mārkaṇḍeyo mahāmatiḥ NsP_7.11d
mārkaṇḍeyo mahāmatiḥ NsP_7.19b
mārkaṇḍeyo mahāmatiḥ NsP_7.25d
mārkaṇḍeyo mahāmatiḥ NsP_7.29b
mārkaṇḍeyo mahāmatiḥ NsP_7.61b
mārkaṇḍeyo mahāmatiḥ NsP_8.10b
mārkaṇḍeyo mahāmatiḥ NsP_10.1d
mārkaṇḍeyo mahāmatiḥ NsP_10.6d
mārkaṇḍeyo mahāmuniḥ NsP_7.17d
mārkaṇḍeyo mahāmuniḥ NsP_7.48b
mārgam ālokayan dūrād NsP_51.5c
mārge gacchati satvaram NsP_43.19d
mārgeṇānena harayas NsP_50.147a
mārgo datto mayā te 'dya NsP_52.16a
mārjanaṃ kuru rāmasya NsP_28.35a
mārjāra iva mūṣakān NsP_41.59d
mā laṅghaya mahāmate NsP_28.37b
mālākārasya dhīmataḥ NsP_28.13d
mālākāreṇa bhaktyā tu NsP_53.45a
mālākāro 'py acintayat NsP_28.18b
mālākāro ravir nāmnā NsP_28.10c
mālāṃ kṛtvā yathālābham NsP_34.21a
mālāṃ kṛtvā sugandhāḍhyāṃ NsP_25.65a
mālyajīvī vane 'bhavat NsP_28.21b
mālyodapāne vaikuṇṭhaṃ NsP_65.8a
māvamāne matiṃ kṛthāḥ NsP_31.24d
māsapakṣadvayātmakaḥ NsP_2.8b
māsānte vā parākakṛt NsP_59.5d
māsārdham adhikaṃ gatam NsP_50.162d
māsi cakre yathāvidhi NsP_13.13d
māsi māsi tu dvādaśyāṃ NsP_17.15a
māhātmyavacanaiḥ svayam NsP_43.50b
māhātmyaṃ tasya ko vadet NsP_66.20b
māhātmyaṃ yaḥ paṭhen naraḥ NsP_44.40b
māhiṣākhyaṃ guggulaṃ ca NsP_34.24c
māhiṣmatīṃ purīṃ prāpya NsP_46.33c
māhiṣmatyāṃ hutāśanam NsP_65.22d
māṃ ca preṣitavān rāmo NsP_49.83c
māṃ dṛṣṭvā tatra kākutstho NsP_50.58c
māṃ yācasvādya vāmana NsP_45.30d
māṃ viddhi janakātmajām NsP_48.67d
māṃ vihāya suduḥkhitam NsP_48.119d
māṃ samuddhara govinda NsP_11.47e
māṃ hi duṣṭena rakṣasā NsP_49.91b
mitrasya yasmād varuṇasya retaḥ NsP_6.36d
mitraṃ te mama sanmitraṃ NsP_50.19c
mitraṃ punaḥ puṣkarakaṃ sa rāmaḥ NsP_53.50b
mitrāṇi yāni te deva NsP_50.46a
mitrāvaruṇakau devau NsP_6.39a
mitrāvaruṇaputratvam NsP_6.41c
mitrāvaruṇaputratvaṃ NsP_5.2a
mitrāvaruṇaputratvaṃ NsP_6.2c
mitrāvaruṇayoḥ putra NsP_67.14c
mitreṇa sahito vanam NsP_6.20d
mitraiś ca hitakāribhiḥ NsP_41.4d
mitro 'tha varuṇas tathā NsP_5.51b
mitro 'tha varuṇas tathā NsP_6.10d
mitro me pavanātmajaḥ NsP_52.89d
mithilādhipatis tataḥ NsP_47.123d
mithilādhipatis taṃ ca NsP_47.126c
mithilādhipater gṛham NsP_47.108d
mithilām ājagāmāśu NsP_47.129c
miśreṇa snāpitena ca NsP_33.4d
mīnakacchapasevitaḥ NsP_6.25b
mukuṭaṃ pañcadaśabhiś NsP_52.56a
mukuṭābharaṇādyaiś ca NsP_34.40c
mukuṭena virājitam NsP_25.42d
mukulitakarakuḍmalaiḥ surendraiḥ NsP_9.8a
muktakaṇṭhaṃ ruroda ha NsP_31.16b
muktādāmavilambinā NsP_64.108b
muktikāmair viśeṣataḥ NsP_65.3d
muktir bhavati sattama NsP_33.15d
muktiś cātraiva niṣkāmaiḥ NsP_30.10c
muktis tasya kare sthitā NsP_34.59b
muktis te bhavitā nṛpa NsP_25.59b
muktiṃ yānti narā iti NsP_67.27b
mukto bhavati bandhanāt NsP_61.12d
mukto 'si surasūdana NsP_42.4b
mukto hy aṣṭākṣarāj japāt NsP_63.10d
muktyai kimarthaṃ kriyate na yatnaḥ NsP_62.19d
muktvā nānyā vicārayet NsP_42.11d
muktvaikaṃ nāradaṃ munim NsP_4.4d
muktvaikaṃ viṣṇupūjanam NsP_63.115d
mukhajasya tu yat karma NsP_61.17a
mukhalakṣmyaiva cājñāsīd NsP_31.15a
mukhaśuddhir vidhīyate NsP_58.52b
mukhe paryuṣite nityaṃ NsP_58.46a
mukhyasargaś caturthas tu NsP_3.24c
mukhyasargaḥ sa vijñeyaḥ NsP_3.17e
mukhyā vai sthāvarāḥ smṛtāḥ NsP_3.24d
mucyatām atra te senā NsP_46.6c
mucyate nātra saṃśayaḥ NsP_17.17b
mucyate nātra saṃśayaḥ NsP_66.29b
mucyate sarvapātakaiḥ NsP_44.40d
mucyate sarvapāpebhyo NsP_9.9c
muñcantam aśrudhārāṇi NsP_48.65c
muñcantī dīrgham uṣṇaṃ ca NsP_48.37c
muñca muñcātra maithilīm NsP_49.93b
muñcemāṃ mahilāṃ vane NsP_63.93b
mudaṃ prāpyātiharṣitaḥ NsP_48.16b
mudānvitā sitā sītā NsP_48.17a
muditās te svam ālayam NsP_61.15d
munayaḥ pāpam āhus taṃ NsP_12.27c
munayo dharmakāṅkṣiṇaḥ NsP_57.11d
munayo bālakasya tu NsP_31.56b
munayo mama yo bandhur NsP_31.53cda
munayo vedapāragāḥ NsP_1.4b
munidiṣṭena vartmanā NsP_31.72d
munidhārmikasiddhāṃś ca NsP_47.74a
muninā prerito rāmas NsP_47.82c
munipatnī suduḥkhārtā NsP_46.29a
muniprasādād adhunā NsP_47.65c
munibhāvena bhārgavaḥ NsP_47.153d
munibhir vedapāragaiḥ NsP_47.35b
munibhiḥ saha saṃvādaṃ NsP_57.10c
munibhiḥ siddhacāraṇaiḥ NsP_16.31b
munir apsarasas tathā NsP_5.59d
munirūpadharo 'paraḥ NsP_33.25d
munivaryam uvāca ha NsP_47.55d
muniśāpabhayān nṛpaḥ NsP_47.69b
muniśāpāc cirāgatam NsP_49.130d
muniśiṣyaiḥ samāvṛtam NsP_7.4b
muniś ca dugdhvānnamayaṃ mahāgiriṃ NsP_46.14c
munisvarūpī ca sṛjaty anantaḥ NsP_4.9d
muniṃ hatvā tu taṃ nṛpa NsP_46.27d
muniḥ punaḥ pārthivam ābabhāṣe NsP_46.11d
muniḥ prāha mahīpatim NsP_47.113b
muniḥ sa dhenuṃ ca dudoha dogdhrīm NsP_46.7d
muniḥ sthūlaśirāḥ sthitaḥ NsP_33.38b
munīnām agratas tadā NsP_1.14f
munīnām api sarveṣāṃ NsP_25.33a
munīnām āśramaṃ ramyaṃ NsP_64.24a
munīnām āśrameṣu ca NsP_50.126d
munīnām ūrdhvaretasām NsP_6.22b
munīnāṃ darśanaṃ nātha NsP_33.24c
munīnāṃ bhāvayām āsa NsP_10.50a
munīnāṃ bhāvitātmanām NsP_1.12b
munīnāṃ bhāvitātmanām NsP_47.72d
munīnāṃ saṃnidhau puṇyaṃ NsP_67.22a
munīnāṃ saṃnidhau mayā NsP_67.17d
munīṃś caiva sa dhārmikaḥ NsP_7.26b
mune kadācit taṃ deśaṃ NsP_64.37a
muner asya mahātmanaḥ NsP_46.17b
muneḥ pārśve mahātmanaḥ NsP_33.33b
muneḥ sāmarthyam apy asti NsP_46.18c
mumukṣubhir bhavakleśān NsP_42.15a
mumucuḥ śarajālāni NsP_47.121a
mumoca yakṣabhavanaṃ NsP_63.109c
muṣṭiprahāreṇa jaghāna vīraḥ NsP_53.50d
muhuḥ parāvṛttya samīkṣamāṇaḥ NsP_31.97d
muhūrtāyāṃ muhūrtajāḥ NsP_5.43d
muhūrtā siṃhikā muniḥ NsP_6.6d
muhūrtair mānuṣaṃ smṛtam NsP_2.7d
mūḍha nityaṃ parityaja NsP_41.53b
mūḍha muñca pativratām NsP_43.20d
mūḍha re śṛṇu madvākyam NsP_44.7c
mūḍhāḥ prāñjalayaḥ prāhur NsP_42.36c
mūrdhni cakrāṅkitā paṭṭī NsP_41.36c
mūrdhni chatrākṛti sthitam NsP_30.24d
mṛkaṇḍur nāma vai sutaḥ NsP_7.10b
mṛkaṇḍos tu mahātmanaḥ NsP_7.10d
mṛgapotaṃ nṛpātmaja NsP_49.72b
mṛgabālaṃ tu vaidehi NsP_49.84c
mṛgam āsthāya cāgrataḥ NsP_49.70b
mṛgāḥ prāṇivihiṃsakāḥ NsP_64.104b
mṛge padme ca tādṛśe NsP_24.27d
mṛtabhāryaś ca saṃnyasya NsP_13.62c
mṛtabhāryo gatas tīrthaṃ NsP_14.2c
mṛtasya mallasya ca muṣṭikasya NsP_53.50a
mṛtaṃ rajakalevaram NsP_48.105b
mṛtaṃ vijñāya daityendraṃ NsP_43.18c
mṛtaḥ svargam avāptavān NsP_33.74b
mṛte pitari kṛtvā tu NsP_13.39c
mṛte bhartari tanmātā NsP_13.20a
mṛte rāme tu mām icchann NsP_49.80a
mṛto gacchet triviṣṭapam NsP_30.31b
mṛttoyena vicakṣaṇaḥ NsP_58.73d
mṛttoyena svakaṃ deham NsP_58.65c
mṛtyunā ca mahāmate NsP_8.8b
mṛtyunā saha vai prabho NsP_8.6d
mṛtyupraśamanaṃ śubham NsP_7.73b
mṛtyum adyeti saṃsthitāḥ NsP_7.60d
mṛtyum evāśrayann iva NsP_44.7b
mṛtyur asya bhaviṣyati NsP_7.13d
mṛtyur evāgamiṣyati NsP_7.57d
mṛtyuś ca kiṃkarāś caiva NsP_8.1a
mṛtyuś cānye ca me vacaḥ NsP_8.9b
mṛtyusattānivāraṇam NsP_7.36d
mṛtyusaṃsārasāgarāt NsP_16.9b
mṛtyus tatra gataḥ punaḥ NsP_8.5b
mṛtyus te duṣṭa rākṣasa NsP_49.98d
mṛtyus te nirjitaḥ pūrve NsP_10.46a
mṛtyuṃ ca purataḥ sthitam NsP_8.19b
mṛtyuṃjayam idaṃ puṇyaṃ NsP_7.73a
mṛtyuṃ yenāpaneṣyati NsP_7.44d
mṛtyuṃ sadyo 'paneṣyati NsP_7.40f
mṛtyuṃ sa yogī jitavāṃs tadaiva NsP_7.75d
mṛtyuṃ saṃsthāpya dūrataḥ NsP_8.2d
mṛtyuḥ pārśvaṃ mahātmanaḥ NsP_7.59b
mṛtyor mukham ivāparam NsP_47.75b
mṛdācchādya pralepayet NsP_35.9b
mṛdugambhīrabhāṣiṇam NsP_31.50d
mṛdunā vāyunā caiva NsP_6.32a
mṛdvaṅgīm udvahet striyam NsP_58.43d
mekhalābhiḥ samanvitāḥ NsP_66.4d
mekhalāṃ copavītakam NsP_58.22b
mekhalī kavacī dhvajī NsP_40.47d
meghasvanaṃ sāparādhaṃ NsP_49.23c
meḍhībhūtaḥ samastasya NsP_31.105c
medinīti tataḥ saṃjñām NsP_37.33c
menāṃ vai dhāriṇīṃ tathā NsP_5.35d
merupṛṣṭhaṃ tadā yayuḥ NsP_47.34b
merupṛṣṭhe ca bhāskaram NsP_65.21d
merubhūdharadakṣiṇam NsP_33.27d
merumandararūpāya NsP_25.11c
merur ulbam abhūt tasya NsP_1.63c
meruśṛṅgam ivāruḍhaḥ NsP_64.107c
meruṃ pradakṣiṇaṃ kurvan NsP_30.52a
meroḥ śṛṅgāṇi trīṇi vai NsP_30.22b
maitryādisaṃyogaparāṅmukhānāṃ NsP_63.16c
maithunaṃ ca viśeṣataḥ NsP_58.27d
maithunenaiva dharmeṇa NsP_5.39a
maināko lavaṇodadheḥ NsP_51.8b
maindādyair vānarair hatāḥ NsP_52.42d
maindo dvivida eva ca NsP_50.83d
maivam ājñāpaya vibho NsP_48.81a
maivaṃ brūyāḥ kadācana NsP_41.43d
mokāraṃ varṇataḥ kṛṣṇaṃ NsP_17.6c
moktavyā nātra saṃśayaḥ NsP_49.44b
mokṣadaḥ puṇḍarīkākṣaḥ NsP_40.50c
mokṣaṃ ceha mumukṣavaḥ NsP_61.2d
mokṣādhikaṃ sneharasātimṛṣṭaṃ NsP_63.40c
mokṣādhikāraṃ paricintayanti NsP_63.15d
mokṣe 'pi kiṃ kāraṇam asti rājye NsP_63.23b
mokṣo 'munā yady api mohanīyo NsP_63.23a
mocayām_asa vīryavān NsP_53.62d
modate kālam akṣayam NsP_34.3d
moham āyānti dehinaḥ NsP_15.8d
mohayitvā tu tān evam NsP_38.41a
mohaṃ yāsyati copalaḥ NsP_63.68b
mohāpanodāya matiṃ dadhānaḥ NsP_63.44c
mohāpanodāya vibhoḥ sa mantrī NsP_63.49b
mohitās te suradviṣaḥ NsP_38.39d
mohaiḥ saṃsthāpya sattama NsP_38.40b
maunam āsthāya tāpasaḥ NsP_59.9b
maunī ca mitabhāṣaṇaḥ NsP_58.103b
maulideśe jaghāna tam NsP_33.39d
mleccchān utsādayiṣyati NsP_54.4d
mlecchān samastān kṣitināśabhūtān NsP_54.5a
ya idaṃ paṭhate stotraṃ NsP_25.21a
ya idaṃ paṭhete bhaktyā NsP_7.74a
ya idaṃ śṛṇuyān nityaṃ NsP_22.14a
ya idaṃ śṛṇuyān nityaṃ NsP_37.35a
yakāraṃ pītam ucyate NsP_17.7b
yakāraṃ bahuvarṇakam NsP_17.7d
yakṣarakṣaḥ piśācāś ca NsP_58.84a
yakṣāś ca dānavāś caiva NsP_47.4c
yakṣāṃś caiva tataḥ sarve NsP_47.9c
yakṣair dattaṃ kṛpālubhiḥ NsP_8.16d
yac ca kiṃcij jagaty asmin NsP_64.64c
yac chrutvā sarvapāpebhyo NsP_33.15c
yajanaṃ yājanaṃ tathā NsP_57.21b
yajan yajñaṃ mahīṃ rakṣan NsP_25.70c
yajamānas tato dadyād NsP_56.41c
yajamānaḥ prayatnataḥ NsP_35.20d
yajamāno dvijaiḥ saha NsP_56.33d
yajamāno viśeṣataḥ NsP_35.12b
yajed yajñān yathāvidhi NsP_58.2d
yaj jñātvā muktim āpnuyāt NsP_16.4b
yajñakarmaṇi śastāyā NsP_35.7c
yajñakāle tvarānvitaḥ NsP_58.8b
yajñakriyābhiś ca divaukasair nṛpaiḥ NsP_26.13d
yajñadānādikarmaṇā NsP_40.19b
yajñabhāgān na gṛhṇanti NsP_45.10c
yajñabhāgena sattama NsP_47.95b
yajñamūrtir adhokṣaja NsP_37.15b
yajñaśarmasutā kanyā NsP_13.56a
yajñaśarmā mahāmatiḥ NsP_13.9b
yajñaśālāṃ baler yayau NsP_45.9d
yajñaśālāṃ sa vāmanaḥ NsP_45.28b
yajñasya rakṣaṇārthaṃ me NsP_47.50c
yajñādikaṃ karma nijaṃ ca kṛtvā NsP_52.125a
yajñādhyayanadānāni NsP_58.8c
yajñānaṃ tapasāṃ tathā NsP_30.29b
yajñāś cāpi vidūṣitāḥ NsP_47.28b
yajñe tu vitate tatra NsP_47.89a
yajñe me madhusūdane NsP_45.24d
yajñeśa yajñāṅga jaya NsP_10.24d
yajñeśāyādimūrtaye NsP_8.33d
yajñeśo gopatiḥ śrīmān NsP_19.7c
yajñeśo yajñapālakaḥ NsP_40.36b
yajñeṣu camasā iva NsP_60.17*3b
yajñopavītam aṣṭamyā NsP_62.11c
yajvānaḥ ke ca rājānaḥ NsP_1.24a
yajvinām apākārāya NsP_39.6c
yata evam ato devāḥ NsP_40.29a
yata evam ato rājan NsP_50.73c
yatate daśabhir varṣais NsP_54.52c
yatate sa tu bhūtale NsP_39.6d
yatayaḥ kāṃsyabhojinaḥ NsP_60.17*1b
yatas tataḥ surair agre NsP_25.14c
yataḥ strītvād vimucyate NsP_63.114d
yataḥ svargāpavargau tu NsP_61.1c
yatidharmam anuttamam NsP_60.1b
yatir mucyeta bandhanāt NsP_60.1d
yateḥ proktāni dharmataḥ NsP_60.9b
yato 'pūto bhaven naraḥ NsP_58.46b
yato 'smi prakaṭībhūto NsP_53.27c
yato hitakaraṃ param NsP_41.46b
yat kāryam aham icchāmi NsP_12.14a
yat kāryaṃ brūhi me brahman NsP_47.25c
yat kiṃcit kurute karma NsP_58.20a
yat kiṃcid dagdham uttamam NsP_34.42d
yat kṛtaṃ tan na kartuṃ ca NsP_51.57c
yat kṛtvā munayaḥ sarve NsP_62.4c
yat tasmai kathayām_asa NsP_35.3c
yat tiṣṭhāmi tvayā saha NsP_43.49b
yat te manasi vartate NsP_31.87b
yat te manasi vartate NsP_64.112d
yatnato vedaśāstrāṇi NsP_37.11c
yatnāt kāle kriyāṃ tataḥ NsP_7.15b
yatnād agniṃ nidhāpayet NsP_35.15d
yatnād anveṣanārthāya NsP_50.137c
yat puṇyam ṛṣibhiḥ proktaṃ NsP_12.4c
yat puṇyaṃ tad vadasva me NsP_34.1d
yat puṇyaṃ labhate tadvad NsP_33.2c
yat punar dhyāyatas tasya NsP_3.18a
yat pauruṣocitam ihāṅkuritaṃ mayā tad NsP_52.23c
yat prāpya na nivartate NsP_60.17*4d
yat proktaṃ brahmaṇā pūrvaṃ NsP_64.57c
yat phalaṃ dhūpadīpayoḥ NsP_33.6d
yat phalaṃ sarvatīrtheṣu NsP_25.19a
yatra kvāpi tvayā rājan NsP_28.8c
yatra kvāpi sthitā sītā NsP_50.76a
yatra kvāpīti durmate NsP_50.43b
yatra gatvā na śocate NsP_30.36d
yatra gatvā vane vāsaṃ NsP_48.84c
yatra tatra sthitāṃ vibho NsP_63.63cdb
yatra tatraiva te sītām NsP_50.131a
yatra tiṣṭhati te pitā NsP_48.55b
yatra tvaṃ tatra yāsyāmi NsP_48.156c
yatra tvaṃ netum icchasi NsP_49.69b
yatra naḥ svāmino nāma NsP_7.58a
yatra mātā vyavasthitā NsP_13.47d
yatra yatra bhṛguśreṣṭha NsP_11.62a
yatra rāmo naravyāghraḥ NsP_48.115a
yatra rūpaṃ vayaś caiva NsP_12.28c
yatra viṣṇuḥ śriyā saha NsP_33.80b
yatra viṣṇuḥ svayaṃ prītyā NsP_2.27c
yatra vai vaiṣṇavāḥ sthitāḥ NsP_8.15d
yatra saṃkīrtyate rāma- NsP_47.145c
yatra saṃsṛtiduḥkhaugha- NsP_42.12c
yatra saṃsṛtisaṃtatiḥ NsP_42.13d
yatra sītā vyavasthitā NsP_49.62b
yatra sītā vyavasthitā NsP_50.113d
yatra sthito 'yaṃ na nivartate punaḥ NsP_56.50d
yatrākhaṇḍaladantidantamusalāny ākhaṇḍitāny āhave NsP_44.30a
yatrāyaṃ śabda utthitaḥ NsP_49.76d
yatrāśramo 'sti vai nūnaṃ NsP_63.89c
yatrāsau bhagavān vīraḥ NsP_48.125c
yatrāste kapināyakaḥ NsP_50.37d
yatrāste ditijaśreṣṭho NsP_41.14c
yatrāste sā pativratā NsP_13.18b
yatrāhaṃ kamalodbhava NsP_66.6b
yatraivaṃ kriyamāṇeṣu NsP_40.20a
yatraivaṃ pūjyate viṣṇur NsP_34.45a
yat sītāyāḥ samutpannaṃ NsP_47.102c
yathākathaṃcit pratilabhya śākaṃ NsP_14.12a
yathā kalau harer bhaktiḥ NsP_41.31c
yathākālaṃ yathāvidhi NsP_64.22b
yathā kṛṣṇena kaṃsādyā NsP_36.9a
yathā kaurmeṇa rūpeṇa NsP_36.3a
yathākramaṃ brāhmaṇavaryasādhitāḥ NsP_58.16b
yathā caturthaṃ yugam āptadharma NsP_41.33a
yathā cārādhayāmy aham NsP_31.33abb
yathā cāhaṃ cirāyuḥ syāṃ NsP_7.23c
yathā jīrṇam ahis tvacam NsP_34.10b
yathā jñānakhale devī NsP_49.108c
yathā tu vārāhanṛsiṃharūpaiḥ NsP_53.24a
yathā tu sakalaṃ rājyaṃ NsP_48.23c
yathā te kathayiṣyāmi NsP_2.1c
yathā tena tapas taptaṃ NsP_25.1c
yathā tvaṃ rāmabhakto 'si NsP_48.135c
yathā deva tathā kuru NsP_53.4d
yathā daityaḥ purā hataḥ NsP_36.8d
yathā na laṅghyaṃ vacanaṃ NsP_48.158a
yathānnaṃ madhusaṃyuktaṃ NsP_61.10a
yathānyāyam atandritaḥ NsP_57.25b
yathā paraśurāmeṇa NsP_36.8a
yathā parṇaṃ tu vāyunā NsP_47.92b
yathā pitā tathā tvaṃ me NsP_48.161c
yathā pūrvaṃ tathā punaḥ NsP_23.41b
yathā pṛthvī dhṛtā rājan NsP_36.3c
yathā pradhānaṃ hi mahān NsP_1.43a
yathā baddho baliḥ pūrvaṃ NsP_36.6a
yathābhilaṣitām ṛddhiṃ NsP_31.70c
yathābhūtahite rataḥ NsP_30.41d
yathāmati yathāśrutam NsP_64.54b
yathā matsyena rūpeṇa NsP_36.2a
yathā mṛtyuḥ parājitaḥ NsP_7.8b
yathā me sugatir bhavet NsP_13.53d
yathā mlecchā nipātitāḥ NsP_36.10b
yathā yathā sādhu vicārayāmas NsP_43.8a
yathā yathā harer nāma NsP_8.31a
yathāyaṃ matsutaḥ stutyaḥ NsP_41.61a
yathāyogaṃ tathā hy evaṃ NsP_58.44c
yathāyogaṃ prakurvīta NsP_58.32c
yathā rājan mahābalaḥ NsP_36.4b
yathārtham eva pratyūcur NsP_31.56c
yathārhatā na lobhena NsP_35.22a
yathārhaṃ ca hy ariṃdama NsP_47.94b
yathāvad anupūrvaśaḥ NsP_58.1b
yathāvad vaktum arhasi NsP_41.1d
yathāvan nṛpasattama NsP_35.6abb
yathāvibhavavistaram NsP_56.44d
yathāvṛttam anukramāt NsP_28.33d
yathāvṛttam anukramāt NsP_50.152b
yathāvṛttam uvāca ha NsP_48.139b
yathā vai pakṣiṇāṃ gatiḥ NsP_61.11b
yathāśaktyā tu dakṣiṇām NsP_56.45b
yathāśāstram atandritaḥ NsP_58.77d
yathāśvā rathahīnāś ca NsP_61.9a
yathā sasarja bhūtāni NsP_5.36c
yathā surendro divi nṛtyagītaiḥ NsP_46.12d
yathāsthānam akalpayat NsP_39.17d
yathā syāl lakṣmaṇo bhartā NsP_49.43a
yathāhaṃ trijagajjayī NsP_41.58b
yathā hiraṇyakaśipus NsP_36.5a
yathaiva devaḥ sṛjati NsP_1.32c
yathoktyānuṣṭhitena ca NsP_13.58d
yathotpannā mahātmanaḥ NsP_6.1d
yad anyebhyaḥ samucchritam NsP_31.55b
yadartham aham āgataḥ NsP_47.49b
yadarthaṃ saṃstutas tvayā NsP_47.25d
yad asau kṛtavāñ śaṃbhor NsP_63.106a
yad asya ślokaviṃśatim NsP_68.6d
yad asyeti ca sviṣṭakṛt NsP_56.40b
yad aham ananyaratir vadāmi pṛṣṭaḥ NsP_43.3d
yadāgastyodaye prāpte NsP_67.12a
yadā tātaḥ prayāto me NsP_43.17cda
yadā nṛsiṃhaṃ naranātha bhūmau NsP_56.50a
yad āpnoti tad āpnoti NsP_54.54a
yadā bhavati bhāskaraḥ NsP_30.51b
yadābhiṣekaṃ saṃprāpte NsP_48.40c
yadā yadā na yakṣyanti NsP_54.49a
yadā yadā bahir yāsi NsP_31.35c
yadā yadā hi naipuṇyaṃ NsP_42.7a
yadā revāmaṭhe rājan NsP_33.77c
yadā saṃtiṣṭhate raviḥ NsP_67.9b
yadāsya ca prajāḥ sarvā NsP_5.17a
yadāsya tanayo dhīmān NsP_40.60c
yadāsya manasā jātā NsP_5.38a
yad āhuḥ paramaṃ brahma NsP_31.61a
yadi kaścit prabudhyate NsP_16.13b
yadi jīvati me bhrātā NsP_52.90a
yadi tuṣṭo mamādya tvam NsP_11.56c
yadi tvaṃ varadānāya NsP_40.5a
yadi tvāṃ vārayāmi bhoḥ NsP_31.37d
yadi dattaṃ padatrayam NsP_45.34b
yad idaṃ paribhāṣitam NsP_48.11b
yadi dāsyasi me vibho NsP_48.49b
yadi draṣṭum ihecchasi NsP_25.49b
yadi nāyāsi ca kape NsP_50.53a
yadi nāyāsi sattama NsP_48.163d
yadi necchati māṃ sītā NsP_51.26a
yadi paśyāmi taṃ viṣṇum NsP_44.10c
yadi pūjayase sadā NsP_7.38b
yadi pṛcchati sādṛśyaṃ NsP_50.114a
yadi prasanno bhagavan NsP_10.45a
yadi vāñchasi sadgatim NsP_34.56b
yadi sā mahiṣī rājño NsP_31.25c
yadi siddhim abhīpsasi NsP_17.35d
yadi syāt sukṛtaṃ tat kiṃ NsP_31.9a
yadīcchasi kuruṣva tat NsP_24.44d
yadīcchasi mahāmate NsP_46.23b
yadīcchasi mahārāja NsP_24.34a
yadīcchasi satāṃ gatim NsP_13.50b
yad uktaṃ vāyuputreṇa NsP_50.75c
yad uccanīcasvaritaiḥ NsP_58.80a
yad uvāca tadā tasmai NsP_16.34c
yad eteṣu paraṃ kṛtyam NsP_64.7a
yad eṣā yuvatī duṣṭa NsP_63.95a
yad dṛṣṭaṃ śārṅgiṇo rūpaṃ NsP_25.50a
yad dhitaṃ mama deveśa NsP_64.114c
yad bravīmi muniśreṣṭha NsP_47.56a
yad brahma brāhmaṇasya tu NsP_8.7b
yad bhūnartanavartinyaḥ NsP_31.63a
yad yat prārthayase māṃ tvaṃ NsP_45.30a
yad yad ācarati śreṣṭhas NsP_12.24a
yad yad icchati mānavaḥ NsP_30.42d
yad yad icchasi śobhane NsP_48.39b
yady adṛṣṭvā tu gacchāmo NsP_50.163a
yadyadtoyavinirgamaḥ NsP_66.37d
yad yad dānaṃ prayacchati NsP_30.42b
yad yad dravyaṃ prārthayate NsP_45.27a
yad yad vṛṇomy ahaṃ brahmaṃs NsP_40.5c
yady apy etair na te kṛtyaṃ NsP_43.47a
yady asau prāptabhūtikaḥ NsP_50.39b
yady asti nānyac charaṇaṃ sukhāya NsP_43.9c
yady āgacchati vāmanaḥ NsP_45.27d
yad vakṣyati ca māṃ prati NsP_50.58d
yad vadāmi hitaṃ vacaḥ NsP_47.30d
yantrādi sarvaṃ viparītam atra NsP_8.46b
yannāmakīrtanāt sadyo NsP_8.32c
yannāmakīrtanād yātā NsP_8.44a
yan mayā cādya kartavyaṃ NsP_45.19c
yan mayā pātakaṃ kṛtam NsP_11.53b
yan mayoktaṃ tavānagha NsP_2.4b
yanmāyayā kṛtaṃ sarvaṃ NsP_31.61c
yan māṃ tvaṃ paripṛcchasi NsP_13.35d
yama iti lokahitāhite niyuktaḥ NsP_9.2b
yamadūtair ivāvṛtam NsP_44.5d
yamasya ca mahātmanaḥ NsP_12.6d
yamaṃ ca jitvā gurave sutaṃ dadau NsP_53.54d
yamāv api tu tapyete NsP_6.37e
yamāṣṭakam idaṃ puṇyaṃ NsP_9.9a
yamī cāpi yavīyasī NsP_12.7d
yamī yamaṃ samāsādya NsP_12.9a
yam uddiśya tvayā pṛṣṭaḥ NsP_6.2a
yam uddiśya vayaṃ pṛṣṭās NsP_7.6a
yamunā gomatī punaḥ NsP_66.2b
yamena paribhāṣitam NsP_8.21b
yamaiś ca niyamaiś caiva NsP_64.32c
yamo nirīkṣya ca janaṃ NsP_8.19c
yamo hi vaktuṃ kṛtavān manaḥ svayam NsP_8.46d
yamyā ca saha saṃvādaṃ NsP_12.6c
yayā garbhe dhṛtaḥ pūrvaṃ NsP_13.41a
yayā tava kṛtaṃ brahman NsP_13.42a
yayā dṛṣṭyā kṣaṇaṃ dṛṣṭo NsP_63.68a
yayā rāmaḥ pravāsitaḥ NsP_48.111d
yayur visṛṣṭāḥ prabhuṇākṛtārthāḥ NsP_42.34b
yayau kṣobhaṃ dvitīyābdhi- NsP_43.37a
yayau māhiṣmatīṃ purīm NsP_46.28d
yayau lajjāṃ praharṣaṃ ca NsP_43.50c
yayau viṣṇus trivikramaḥ NsP_44.16b
yavadhānyatilair miśrāṃ NsP_35.17a
yavavrīhiyutaiḥ pātrair NsP_56.43c
yaśaskaraṃ vipāśāyāṃ NsP_65.22c
yaś ca godhūmakaiś cūrṇair NsP_34.12a
yaś ca tac chṛṇuyād bhaktyā NsP_46.42a
yaś ca sarvajanair jñeyaḥ NsP_61.7c
yaś citrasenāsahacāriṇībhiḥ NsP_63.44b
yaś cedaṃ paṭhate nityaṃ NsP_22.15a
yaś caitac chṛṇuyān nityaṃ NsP_6.44a
yaś caitat paṭhate nityaṃ NsP_6.43a
yaś caitat paṭhate nityaṃ NsP_12.38a
yaś caitat paṭhate nityaṃ NsP_12.39a
yaś cainaṃ paṭhate caiva NsP_16.37a
yas asau vakti tat kuru NsP_48.141d
yas tatra snāti mānavaḥ NsP_66.26d
yas tadānīṃ mahābhāga NsP_50.57a
yas taṃ viśvam anādyantam NsP_16.17a
yas tu te kāmamohena NsP_12.31c
yas tu pūjayate nityaṃ NsP_32.18a
yas tu samyag imāṃ vetti NsP_31.119e
yas tu sarvāṇi dānāni NsP_30.44a
yas te bhaktiṃ karoti vai NsP_48.36b
yas te manasi vartate NsP_40.3d
yas tv ātmānaṃ nibadhnāti NsP_16.15a
yas tvāṃ stoṣyati nityaśaḥ NsP_11.57b
yas tv idaṃ paṭhate stotraṃ NsP_11.61a
yas tv etāṃ hartum icched vai NsP_46.19c
yasmāt kukṣiś ca tāḍitā NsP_46.32b
yasmāt te bhaktito dattaṃ NsP_45.41a
yasmāt prāptaṃ sthitiṃ kṛtsnaṃ NsP_64.71c
yasmād ārabhya devānāṃ NsP_1.36c
yasmād vā sarvabhūtānāṃ NsP_64.72c
yasmān nāvartate punaḥ NsP_15.11d
yasmin gate dinakare NsP_6.16c
yasmin matsyāvatāro 'bhūn NsP_2.26c
yasya prasādād vakṣyāmi NsP_1.27c
yasya prasādena purā NsP_10.5a
yasya mātā suduḥkhitā NsP_13.45b
yasya yat saṃgatiḥ puṃso NsP_41.54c
yasya ye 'bhihitā dharmāḥ NsP_61.19a
yasya saṃkīrtyaṃ nāmāpi NsP_47.144c
yasya smaraṇamātreṇa NsP_31.60a
yasya syād buddhir īdṛśī NsP_64.95b
yasyābhyāsabalād yānti NsP_61.2c
yasyāvatārarūpāṇi NsP_55.9c
yasyāḥ samaṃ dhruvaṃ rūpaṃ NsP_63.68c
yasyaitāni suśuddhāni NsP_58.36a
yaṃ kāṅkṣanti mumukṣavaḥ NsP_1.39b
yaṃ japan mucyate martyo NsP_17.2c
yaṃ dhātṛmukhyā vibudhā bhayeṣu NsP_43.59a
yaḥ karoti yathāvidhi NsP_32.14b
yaḥ karoti harer arcāṃ NsP_34.8a
yaḥ karoty upalepanam NsP_33.14b
yaḥ karoty upavāsakam NsP_67.11b
yaḥ kalpavṛkṣāt tuṣamātram icchet NsP_31.91d
yaḥ kāmakrodhalobhais tu NsP_16.2a
yaḥ kārayati vai viṣṇoḥ NsP_34.36a
yaḥ kārtavīryaṃ nijaghāna roṣāt NsP_53.22a
yaḥ kālo vartate dvija NsP_2.14b
yaḥ kuryāc chobhanaṃ veśma NsP_32.12a
yaḥ paṭhet prātar utthāya NsP_65.26a
yaḥ paṭhet prātar utthāya NsP_68.6c
yaḥ paraḥ prakṛteḥ proktaḥ NsP_64.60a
yaḥ paśyati sa mucyate NsP_65.24b
yaḥ puṣpāṇy apa eva ca NsP_62.8d
yaḥ pūjām ācaren naraḥ NsP_32.15b
yaḥ prayacchati toṣitaḥ NsP_55.12b
yaḥ śūraḥ sa śriyaṃ bhuṅkte NsP_41.57c
yaḥ śṛṇoti śucir bhūtvā NsP_67.22c
yaḥ śraddadhānaḥ paṭhate śṛṇoti NsP_29.13a
yaḥ sarvaprāṇacittajño NsP_61.7a
yaḥ sarveṣāṃ hṛdi sthitaḥ NsP_61.7b
yaḥ saṃmārjanam ārabhet NsP_33.13b
yaḥ saṃsāre mahādvaṃdvaiḥ NsP_16.8a
yaḥ stauti madhusūdanam NsP_34.34d
yaḥ snāpayati bhaktitaḥ NsP_34.11b
yaḥ smaret prātar utthāya NsP_45.45a
yaḥ svasāraṃ nigṛhṇati NsP_12.27d
yaḥ svaṃ parityajya vimuktikāmas NsP_63.22c
yāgamaṇḍapamadhyasthaḥ NsP_48.53c
yāgamaṇḍapam uttamam NsP_56.20b
yāgena yaṣṭum ārebhe NsP_47.45c
yāgaiś ca toṣayitvā taṃ NsP_25.69c
yācakāḥ piśunāś caiva NsP_54.41a
yācayām_asa deveśo NsP_45.31c
yācase tad dadāmy aham NsP_63.76d
yācitaṃ yadi me nātha NsP_63.77a
yājyān api ca yājayet NsP_57.23b
yātanābhyaḥ pramucyate NsP_12.39d
yātaḥ kailāsaśikharaṃ NsP_41.8a
yātaḥ strītvaṃ surādhipaḥ NsP_63.102b
-yātā me cāpadā parā NsP_49.49b
yāti niḥśrīkatāṃ jagat NsP_54.50abb
yā te rudreti sāumyāṃ tu NsP_56.39a
yātrāparvaṃ ca yatra tat NsP_66.11b
yāthātathyena kathitam NsP_13.49c
yā nadī sahyaparvate NsP_7.41b
yānārūḍho divaṃ vrajet NsP_34.3b
yāni kāryāṇi vakṣyāmi NsP_13.54c
yāni tāni nibodha me NsP_66.1d
yāni te guhyanāmāni NsP_65.4a
yāni rājendra tāni vai NsP_39.3b
yānti romāñcitā bhūyo NsP_33.32c
yānti viṣṇoḥ paraṃ padam NsP_64.83b
yānti vai pāpakāriṇaḥ NsP_30.10f
yāmi vaikuṇṭham adya vai NsP_33.79abb
yā mohayaty eva mamātra cittam NsP_63.30b
yāyāvaradhanād vṛttiḥ NsP_13.57c
yāvakaṃ pāyasaṃ tathā NsP_34.29d
yāvac ca pratitiṣṭhati NsP_26.3b
yāvacchaktyā nṛpaśreṣṭha NsP_38.24a
yāvajjīvaṃ pratijñayā NsP_32.19b
yāvatīs tāvatīr nṛpa NsP_34.30b
yāvat kalpavikalpanā NsP_1.66b
yāvat tāvan mahākāyaiḥ NsP_8.4c
yāvat paśyati cārjunaḥ NsP_33.42d
yāvat paśyati sa dhruvaḥ NsP_31.45b
yāvat prapūryate saṃkhyā NsP_35.19c
yāvat prāptaṃ paraṃ padam NsP_61.13b
yāvat sa rājā bubhuje sabhṛtyas NsP_46.15a
yāvat sa vāmanakare NsP_45.35c
yāvat sūrya udeti sma NsP_26.3a
yāvad āgamanaṃ mama NsP_48.83d
yāvad āste 'nilātmajaḥ NsP_51.21b
yāvad indrāś caturdaśa NsP_34.41d
yāvadiṣṭaṃ tu vistīrṇaṃ NsP_52.17a
yāvad ṛkṣāṇi paśyati NsP_58.59b
yāvad guhāśayaṃ viṣṇuṃ NsP_42.25a
yāvad dhatā yudhyamānā NsP_44.27a
yāvad dhomaṃ samācaret NsP_35.21b
yāvad rāmeṇa saṅgas te NsP_49.101a
yāvan na kārmukaśikhām adhirohati jyā NsP_52.24b
yāvan na snānam ācareḥ NsP_10.17d
yāvan muñcati tau prati NsP_41.18b
yāvan muñcāmi bhāmini NsP_41.26d
yāvan munim uvācedaṃ NsP_33.25a
yāval lalāṭaśikharaṃ bhrukuṭir na yāti NsP_52.24a
yāsyāmi nikhilair adya NsP_50.57c
yāhi tvaṃ svecchayā rāma NsP_47.153a
yāhi yāhi durācāra NsP_41.48c
yāhi yāhi dvijapaśo NsP_41.63c
yāṃ dṛṣṭvā prītim abahyeti NsP_50.62a
yuktaṃ tadaitat patanaṃ sukhābhe NsP_43.9d
yuktaṃ tvayoktaṃ ca dhanādhinātha NsP_63.54d
yuktaṃ hi piṇyākatuṣādibhakṣaṇam NsP_43.10b
yugapat saptatālāṃs tu NsP_50.22a
yugapad raghunandanaḥ NsP_50.23d
yugavyavasthāṃ kurute NsP_23.41c
yugasyānantaro hi saḥ NsP_2.13d
yugaṃ tretādisaṃjñitam NsP_2.11b
yugākhyaḥ sa tu vijñeyaḥ NsP_2.14c
yugānte ca harer nāma NsP_54.32a
yuge yuge viṣṇur anādimūrtimān NsP_31.120c
yugeṣv āhuḥ purāvidaḥ NsP_2.12d
yuddhavraṇaṃ ca gātreṣu NsP_42.9c
yuddhaṃ cakre 'tha vālinā NsP_50.25b
yuddhaṃ ca tenāham atīva kṛtvā NsP_49.122c
yuddhārtham āgataḥ so 'tha NsP_46.34a
yuddhārtham āgatāv atra NsP_37.26a
yuddhārtham utthāya kṛtakṣaṇaṃ taṃ NsP_53.50c
yuddhe jitvā vṛṣākapiḥ NsP_39.16b
yuddhe tu rāmo nijaghāna mallaṃ NsP_53.48c
yuddhvā tu tenātha ciraṃ jaghāna NsP_53.49c
yudhyanti varadānena NsP_58.54a
yudhyamanas tu samare NsP_52.71a
yudhyamānān raṇe ripūn NsP_52.67b
yudhyamānān raṇe hatvā NsP_44.26a
yudhyamānā yathāśaktyā NsP_52.38a
yudhyamāno nanāda saḥ NsP_44.22d
yudhyasvotthāya sāṃpratam NsP_37.26d
yuyudhāte mahāghorau NsP_37.29c
yuyudhur vānaraiḥ saha NsP_52.37d
yuyudhe rākṣasendreṇa NsP_52.101a
yuyudhe rāvaṇenātha NsP_52.51a
yuvayor vaiṣṇavī punaḥ NsP_6.39d
yuvayos tu viśeṣataḥ NsP_50.117b
yuvānaṃ balinaṃ yogyaṃ NsP_48.4a
yuvāṃ vrajatam udyatau NsP_52.66d
yuṣmadāgamanaṃ sarvaṃ NsP_40.56cda
yuṣmābhir atra rāmārthaṃ NsP_47.142a
yuṣmābhir aham evādya NsP_40.18c
yuṣmābhir mama śāsanāt NsP_8.18d
yuṣmābhiś ca mahāpāpair NsP_8.17c
yuṣmābhiḥ parvatādiṣu NsP_50.123b
yuṣmābhiḥ saṃstuto devaḥ NsP_40.30a
yuṣmābhiḥ saṃstuto devā NsP_40.54cda
yūyaṃ rāmasamā mama NsP_50.144d
yūyaṃ sarve mahābhāgās NsP_38.11c
yūyaṃ hatvā tu putrādyā NsP_52.65a
ye gatā vānarottamāḥ NsP_50.137b
ye ca pampānivāsinaḥ NsP_1.7b
ye ca vindhyanivāsinaḥ NsP_1.5d
ye cānye svargavāsinaḥ NsP_47.12b
ye tv anekavasuprāṇā NsP_5.45c
yena cedaṃ samāvṛtam NsP_15.4d
yena japtena sakalaṃ NsP_10.20c
yena tvāṃ ciram arcaye NsP_10.45d
yena dattaṃ purā tava NsP_50.43d
yena dṛṣṭo hariḥ sākṣād NsP_12.2c
yena mṛtyuḥ parājitaḥ NsP_12.2d
yena yena pravartante NsP_58.1c
yena yena hi bhāvena NsP_30.42a
ye narāḥ paryupāsate NsP_8.18b
yena vālī hataḥ kapiḥ NsP_50.54b
yenātmaiva vihaṃsyate NsP_42.14b
yenāsau mama tuṣṭas tu NsP_7.40e
ye nṛsaṃśā durātmānaḥ NsP_64.94a
yenedaṃ parivartate NsP_15.1d
yenopāyena viprendra NsP_64.122a
ye paṭhanty api śṛṇvanti NsP_68.2c
ye bhūmyāṃ duṣṭajātayaḥ NsP_5.58d
ye ye ca śatravo rājaṃs NsP_50.45c
ye ye nṛpavarā rājan NsP_32.17a
ye 'rcayanti hariṃ bhaktāḥ NsP_33.85a
ye 'rbudāraṇyaniratāḥ NsP_1.5a
ye varṇāśramadharmasthās NsP_57.8a
ye vidur brahma śāśvatam NsP_64.82d
ye viṣṇubhaktyā caritaṃ purāṇaṃ NsP_11.65a
ye viṣṇuṃ nārcayanti vai NsP_35.1d
yeṣām manasi govindas NsP_41.11c
yeṣāṃ saṃgatimātreṇa NsP_57.1c
yeṣu sthāneṣu vai mune NsP_62.3b
yeṣu snātvā ca pītvā ca NsP_66.8e
yair idaṃ vāsaraṃ naktaṃ NsP_6.10a
yair iyaṃ pṛthivī bhuktā dharmataḥ kṣatriyaiḥ purā NsP_21.16/b
yair dvijais tu tirohitam NsP_41.54b
yair mantrair arcyate viṣṇur NsP_62.3a
yair yūyaṃ tāḍitā bhṛśam NsP_8.15b
yaiḥ kṛtais tuṣyate devo NsP_57.9c
yaiḥ kṣiptaḥ sa mahārṇave NsP_44.1d
yaiḥ stuto nāmabhis tena NsP_19.1a
yaiḥ stuto viśvakarmaṇā NsP_19.2b
yogajño yogabhāvanaḥ NsP_19.11d
yoganidrāvaśaṃ gataḥ NsP_37.22d
yoganidrāṃ gato hariḥ NsP_25.39b
yoganidrāṃ samāgataḥ NsP_37.2d
yogam anye pracakṣate NsP_64.1d
yogam āsthāya svaṃ dehaṃ NsP_50.156c
yogaśāstrasya vakṣyāmi NsP_61.2a
yogaś caiva paras tathā NsP_64.67d
yogād dattvā tapasvinī NsP_50.145b
yogāntarbhāvitāya ca NsP_47.16b
yogābhyāsaratasyeha NsP_61.3a
yogābhyāsaṃ tadā samyak NsP_64.34a
yo gāṃ payasvinīṃ viṣṇoḥ NsP_34.42a
yogināṃ hṛdaye hariḥ NsP_62.5d
yoginn ajñātavṛttas tvam NsP_43.44a
yogibhir yogināṃ varam NsP_31.84d
yogibhiḥ sevitaṃ viṣṇuṃ NsP_16.31c
yogeśo garuḍadhvajaḥ NsP_40.40d
yogeśvaraṃ purāṇākhyam NsP_16.22a
yogeśvarair eva sadā namaskṛtaṃ NsP_10.14c
yogyān adhyāpayec chiṣyān NsP_57.23a
yojanānāṃ sahasrāṇi NsP_30.19c
yojanānāṃ sahasrāṇi NsP_30.23c
yojanānāṃ sahasre dve NsP_30.49c
yojayan mokṣalakṣmyaiva NsP_43.77a
yojitā dānavās tadā NsP_38.19b
yo dadāti svakaṃ lokaṃ NsP_8.22c
yoddhā kapibalīty uccair NsP_52.79a
yo nārasiṃhaṃ vapur āsthito mahān NsP_10.13a
yo nityaṃ dhyāyate devaṃ NsP_64.67a
yo brahmacārī vidhim etam āsthitaś NsP_58.38a
yo bhaktyā śrāvayed bhaktān NsP_67.23c
yo bhaven nyūnakāmo hi NsP_41.7a
yo bhūmim etāṃ sakalāṃ samuddharaṃs NsP_53.19c
yo matsyarūpeṇa rasātalasthitān NsP_53.17a
yo māṃ smarati nityaśaḥ NsP_8.27b
yo yajñapuruṣo viṣṇur NsP_31.62a
yo 'yaṃ nṛṇāṃ kīrtanadarśanābhyām NsP_31.99c
yo yo 'śvarathanāgāḍhyaḥ NsP_54.20c
yo rakṣec charaṇāgatam NsP_33.26d
yo rakṣet satataṃ bhaktyā NsP_13.45c
yo vāmano 'sau bhagavān janārdano NsP_53.21a
yo viṣṇuṃ pūjayen nṛpa NsP_34.40d
yoṣitāṃ ca gaṇān rāmo NsP_48.87c
yo 'sāv agner abhīmānī NsP_5.32a
yo 'si so 'si namo 'stu te NsP_10.18f
yo 'sau prajāpatis tv anyo NsP_4.5a
yau tvatpūjākarau karau NsP_11.52d
raktagandhānulepanaḥ NsP_25.2d
raktacandanatoyena NsP_25.3c
raktacandanavāribhiḥ NsP_25.15d
raktanetraṃ varapradam NsP_25.7b
raktapuṣpaiḥ prapūjayat NsP_25.4b
raktāmbaradharo bhūtvā NsP_25.2c
raktāmbaradharo bhūtvā NsP_25.16a
raktotpalakarā tanvī NsP_6.30a
raktauṣṭhī mṛdubhāṣiṇī NsP_6.27d
rakṣaṇārthaṃ tu sītāyā NsP_49.73c
rakṣantī yatnato vṛttaṃ NsP_50.94a
rakṣapālān jaghānātha NsP_53.47c
rakṣa mām apakāriṇam NsP_52.15d
rakṣasā ghorarūpeṇa NsP_49.90c
rakṣasām adhipo 'bhavat NsP_47.7b
rakṣasāṃ nāyakās trayaḥ NsP_49.52d
rakṣasva vānarakulam NsP_50.166c
rakṣāya haraye namaḥ NsP_8.33b
rakṣārthaṃ tāv ubhau sthāpya NsP_47.87c
rakṣārthaṃ viṣṭapānāṃ tu NsP_47.114a
rakṣitāstu hariḥ svayam NsP_42.18d
rakṣoghnāya namo namaḥ NsP_47.22d
rakṣonāthān raṇe 'dhikān NsP_52.61b
rakṣobhiḥ saha sarvais tu NsP_51.32a
rakṣyamāṇā samantataḥ NsP_49.107b
raghunāthaḥ pratāpavān NsP_52.101b
raṅge mahati vistīrṇe NsP_47.103c
rajoguṇayuto devaḥ NsP_1.65a
rajjvā ca caturaṅgulam NsP_60.6d
raṇaśauṇḍaṃ yauvarājye NsP_50.27a
raṇaṃ caivāsya nirmalam NsP_30.30d
raṇe kuberaṃ nijitya NsP_47.6a
raṇe jagmus tato 'surān NsP_38.42d
raṇe rāmeṇa pātitaḥ NsP_49.58b
ratikarmaṇi rāghava NsP_49.40b
ratnahāṭakaśobhitam NsP_25.25b
ratnahārojjvalorasam NsP_11.30b
ratnākare deva sati svanāthe NsP_31.92c
ratnādi sakalaṃ yat te NsP_48.44a
ratnāni divyāni bahūni dattvā NsP_47.134a
ratnāni vividhani ca NsP_47.5d
ratnāny ābharaṇāni ca NsP_38.29b
ratnair dāsyāmy athāpy aham NsP_43.47b
ratnojjvalitakuṇḍalam NsP_11.31b
ratnodakena sāvitraṃ NsP_34.14c
ratham āruhya gacchantaṃ NsP_48.66c
ratham āruhya vai punaḥ NsP_52.72b
rathasthaḥ śaravarṣaṃ ca NsP_52.46c
rathasyārohaṇe tava NsP_28.26d
rathaṃ mātalim eva ca NsP_52.104b
rathaṃ samāropya sutāṃ surūpām NsP_47.135b
rathāṅgapāṇiṃ praṇato 'smi keśavam NsP_53.13d
rathād uttīrya puṣpāṇi NsP_28.25a
rathārohaṇakarmaṇi NsP_28.9b
rathārohaṇakarmaṇi NsP_28.26b
rathārohe mahīkṣitaḥ NsP_28.39b
rathāś cāśvair vinā yathā NsP_61.9b
rathena tanayo hareḥ NsP_28.34b
rathenālakṣitena tu NsP_28.24d
rathyām adhyayanaṃ tyajet NsP_58.110b
ramantaṃ tārayā sārdhaṃ NsP_50.38c
ramayati kurute na mokṣamārgaṃ NsP_9.7c
ramyaśobhāsamanvite NsP_47.103b
ramyaṃ viviktaṃ vistīrṇaṃ NsP_64.25a
ramyā maṇimayaiḥ stambhair NsP_6.17c
ramyo hiraṇyayaś caiva NsP_30.5c
rayāt saṃbhāṣya sādaram NsP_51.8d
rarakṣa bhagavān viṣṇuḥ NsP_42.22a
raśmibhis tapate raviḥ NsP_31.108b
rasamātraṃ sasarja ha NsP_1.48b
rasamātrāṇi cāmbhāṃsi NsP_1.49a
rasātalatalaṃ gatām NsP_39.10d
rasātalatalaṃ nṛpa NsP_39.9b
rasātalaṃ nṛpaśreṣṭha NsP_39.15c
rasādhārāṇi tāni tu NsP_1.48d
rasāsvādaṃ tathā striyaḥ NsP_58.28b
rahasyam ṛṣisattama NsP_16.11b
rahasyāni prajāpate NsP_65.25d
rahasy ekāntam āsīta NsP_61.6c
raho 'ntaḥpuravāsinīm NsP_31.15d
raṃtuṃ tricaturaṃ padam NsP_31.35d
rākā cānumatis tathā NsP_5.30d
rākāraṃ kuṅkumābhaṃ tu NsP_17.7a
rākṣasā devakaṇṭakāḥ NsP_36.7d
rākṣasān amitaujasaḥ NsP_52.39b
rākṣasānāṃ ca nāyakam NsP_51.17b
rākṣasānāṃ balīyasām NsP_49.52b
rākṣasānāṃ balīyasām NsP_49.55b
rākṣasānāṃ mahātmanām NsP_63.86d
rākṣasānāṃ mahābalam NsP_49.56d
rākṣasān baladarpitān NsP_52.43d
rākṣasā yāta me purīm NsP_52.36b
rākṣasāś ca tam āśritya NsP_47.8a
rākṣasāś caiva saṃdiṣṭā NsP_52.37a
rākṣasāḥ parvatākārāḥ NsP_52.41c
rākṣasī kāmarūpiṇī NsP_49.39d
rākṣasī nihatā mayā NsP_63.96b
rākṣasībhir virūpābhī NsP_49.107a
rākṣasībhir surakṣitām NsP_51.19d
rākṣasībhiḥ parivṛtā NsP_51.52a
rākṣasīr āha rākṣasaḥ NsP_51.25b
rākṣasī śakunī niśi NsP_53.37b
rākṣasīṃ kāmarūpiṇīm NsP_49.46b
rākṣasīṃ pathi dṛṣṭavān NsP_49.126d
rākṣaseṣu daśānanaḥ NsP_52.44d
rākṣaseṣu prasupteṣu NsP_51.13c
rākṣasair nāśito yāgo NsP_47.50a
rākṣasair baladarpitaiḥ NsP_49.56b
rākṣasair bahubhir vṛtaḥ NsP_52.45d
rākṣasair bahuśaḥ purā NsP_47.46b
rākṣasair bhakṣitā martyā NsP_47.28a
rākṣaso baladarpitaḥ NsP_52.68d
rākṣaso bhava bhūpate NsP_33.76b
rākṣasyas tā yayuḥ sarvāḥ NsP_51.34a
rākṣasyo janakātmajām NsP_51.27b
rākṣasyo dadṛśur bhayam NsP_51.30b
rākṣasyo vikṛtānanāḥ NsP_49.105b
rāgadveṣavivarjanam NsP_58.14d
rāgadveṣavivarjitāḥ NsP_64.87b
rāgādibhir anākulā NsP_67.2b
rāghavaś ca mahābalaḥ NsP_52.54d
rāghavas te mahāmate NsP_50.62b
rāghavasya balaṃ jñātvā NsP_52.34a
rāghavasyāpakāriṇam NsP_49.11b
rāghavaṃ pratyabhāṣata NsP_49.37b
rāghavaḥ sītayā vanam NsP_48.112b
rāghavaḥ sītayā saha NsP_48.95b
rāghavo ghātayitvā tu NsP_52.61c
rāghavo 'laghuvikramaḥ NsP_51.28b
rājakāryaṃ ne paśyed vai NsP_46.20c
rājacaurādikaṃ bhayam NsP_34.45d
rājatenātapatreṇa NsP_64.108a
rājan devasamanvitaḥ NsP_45.44d
rājann atra nivartasva NsP_48.73a
rājann aṣṭākṣaro mantraḥ NsP_63.4a
rājan nārāyaṇājñayā NsP_38.16b
rājan paramadharmajña NsP_33.57a
rājan mayā te kathitaṃ samāsato NsP_52.125c
rājan rājīvalocana NsP_50.118d
rājapatnyo yathāvidhi NsP_47.39b
rājaputra śṛṇuṣvedaṃ NsP_33.12a
rājaputrasya dhīmataḥ NsP_32.4b
rājaputrā mahāvīryāḥ NsP_47.101c
rājabhir maṇḍalādhipaiḥ NsP_24.18b
rājamantriṇam eva vā NsP_25.17b
rājayogyām imāṃ brahman NsP_46.25c
rājavaṃśam anuttamam NsP_22.14b
rājā ca kṣubdhahṛdayo NsP_46.28c
rājā daśarathas tadā NsP_47.64b
rājā daśarathas tadā NsP_48.101d
rājā daśarathaḥ śrutvā NsP_47.51a
rājā daśaratho nāma NsP_50.10a
rājā daityādhipo baliḥ NsP_45.29b
rājānam amitaujasam NsP_47.58d
rājānaṃ ca suduḥkhitam NsP_47.141b
rājānaṃ munir abravīt NsP_47.53b
rājānaṃ rājaputraṃ vā NsP_25.17a
rājānaṃ rājasaṃmnidhau NsP_47.48d
rājānaṃ viṣṇutatparam NsP_33.56b
rājānaṃ śaraṇaṃ gataḥ NsP_49.12b
rājānaṃ svapatiṃ vākyaṃ NsP_48.43c
rājā nūnaṃ bhayaṃ dadhau NsP_42.27b
rājāno dravyaniratās NsP_54.19a
rājāyaṃ duḥkhito bhṛśam NsP_50.71b
rājā rājīvalocanaḥ NsP_33.73d
rājā rāmaḥ pratāpavān NsP_50.100d
rājā sāpi vibhūṣitā NsP_48.51d
rājā sāmnāmalaṃ sutam NsP_41.52b
rājāsīd bhuvi vīryavān NsP_47.31b
rājīvalocanaṃ rāmam NsP_47.56c
rājekṣvākuḥ pratāpavān NsP_24.22d
rājendra mahad ākhyānaṃ NsP_63.12a
rājñas tu vacanaṃ śrutvā NsP_47.53a
rājñaḥ śiśur na ca viveda śarīravārtām NsP_31.74d
rājñā vihīnāṃ nagarīṃ NsP_48.155a
rājñā śāṃtanunā vipra NsP_28.4c
rājñāṃ caritam eva ca NsP_1.36d
rājñāṃ vaṃśaḥ purāṇeṣu NsP_21.2a
rājñāṃ hi somasya mayā taveritā NsP_22.16a
rājñīnām ativallabhā NsP_31.25d
rājñe pravaktum ārebhe NsP_33.11c
rājño janapadasya ca NsP_35.23d
rājño nāgakulasya ha NsP_67.20b
rājño maraṇakāraṇam NsP_48.48d
rājyabhogam asāravat NsP_24.29d
rājyam anveṣaya svaṃ tvaṃ NsP_50.28c
rājyasthaḥ kṣatriyaś caiva NsP_58.2a
rājyasya sāraṃ viṣayeṣu bhogo NsP_63.15a
rājyaṃ karasthaṃ svam asau visṛjya NsP_43.11c
rājyaṃ ca sakalaṃ śubhe NsP_48.20d
rājyaṃ ca sarvavighneśa NsP_25.17c
rājyaṃ prāptaṃ mayādhunā NsP_50.105b
rājyaṃ bṛhat saṃprati guhyakānām NsP_63.47b
rājyaṃ bharatam eva ca NsP_48.78b
rājyaṃ bhuvo mantrivare samarpya NsP_24.45b
rājyaṃ sa tu nṛpātmajaḥ NsP_32.3d
rājyaṃ svargāpavargakam NsP_31.67b
rājyeṣu bhogeṣv api so 'py acintayat NsP_63.14b
rātrāv atithim arcayet NsP_58.106d
rātrāv ekāntasamaye NsP_41.21a
rātripriyaṃ samādhisthaṃ NsP_43.31a
rātriśeṣaṃ nayitvā tu NsP_48.52a
rātriṃ yugasahasrāntāṃ NsP_39.4c
rātrau ca gītādivinodayuktaḥ NsP_46.15c
rātrau tadbāṇabhinnaṃ tu NsP_52.73a
rātrau laṅkām śanair niśi NsP_51.12b
rāma ānīyatām iti NsP_48.52d
rāma eko mahābalaḥ NsP_53.62b
rāma eva mama bhrātā NsP_48.118a
rāmakāryaparasyāsya NsP_51.7c
rāmakāryaparāṅmukhaḥ NsP_50.42b
rāmakāryāgatās tv atra NsP_50.144c
rāmakṛṣṇau mahāmate NsP_53.42b
rāma govinda kṛṣṇeti NsP_41.41c
rāmacandraḥ pratāpavān NsP_52.105d
rāmacandro vanaṃ gataḥ NsP_48.101b
rāmadūtā vayaṃ sarve NsP_50.152c
rāmadevasya mūrdhani NsP_47.95d
rāmadevasya saṃnidhau NsP_50.47d
rāmadevaṃ kapīśvaraḥ NsP_50.133b
rāmadevaḥ pratāpavān NsP_49.2d
rāmadevaḥ pratāpavān NsP_52.106d
rāmanāmāśrito mahān NsP_53.36b
rāmapatnīṃ mahābhāgāṃ NsP_50.124a
rāmapatnīṃ yaśasvinīm NsP_50.137d
rāmapatnīṃ yaśasvinīm NsP_50.160b
rāmapatnīṃ samadrākṣīd NsP_51.19c
rāmapārśvam ito 'dhunā NsP_50.61b
rāmapārśvaṃ na saṃśayaḥ NsP_50.58b
rāmaprayuktaś ca punaḥ svabhartṛṇā NsP_50.167a
rāmapravāsajananaṃ NsP_48.99c
rāmabāṇair bhṛśaṃ tadā NsP_52.57b
rāmabhakto guhas tadā NsP_48.131b
rāmabhāryā yaśasvinī NsP_50.76b
rāmabhāryārtham anaghe NsP_50.142a
rāmam akliṣṭakarmāṇam idaṃ vacanam abravīt NsP_47.77a
rāmam akliṣṭakāriṇam NsP_52.6b
rāmam ādāya sānujam NsP_47.63b
rāma mādhava kṛṣṇeti NsP_41.45c
rāmamārgeṇa sattamaḥ NsP_48.130b
rāmam āliṅgya sādaram NsP_49.31b
rāmam āsādya sarvataḥ NsP_47.120d
rāmam āha janasthāne NsP_49.51a
rāmam āhāgrataḥ sthitam NsP_47.146d
rāmam ūcur idaṃ vacaḥ NsP_48.72b
rāmamūrdhani śobhitā NsP_52.114b
rāma rāma mahābāho NsP_47.151a
rāma rāma mahābāho NsP_48.54c
rāma rāma mahābāho NsP_48.72c
rāma rāma mahābāho NsP_49.130a
rāma rāma mahābāho NsP_52.6c
rāma rāma mahābāho tāṭakā nāma rākṣasī NsP_47.77b
rāma rāmeti cukruśe NsP_48.100b
rāmarāvaṇayor yuddham NsP_52.53c
rāmarāvaṇayor yudhi NsP_52.102d
rāmalakṣmaṇapādayoḥ NsP_50.131d
rāmalakṣmaṇapādayoḥ NsP_51.49d
rāmalakṣmaṇayos tataḥ NsP_51.35d
rāmalakṣmaṇasaṃyuktaṃ NsP_47.109c
rāmavākyam idaṃ śṛṇu NsP_50.53b
rāmavākyaṃ hitaṃ tava NsP_50.40d
rāmavṛttāntam āditaḥ NsP_50.9d
rāmaś ca ravisūnave NsP_50.27d
rāmaś ca lakṣmaṇaś caiva NsP_47.41a
rāmaś ca lakṣmaṇaś caiva NsP_47.42c
rāmaś cāśramam āviśat NsP_49.58d
rāmaś ciccheda līlayā NsP_47.123b
rāmasattre kurukṣetre NsP_28.29cda
rāmasattre tathā kuryād NsP_28.31c
rāma satyam idaṃ vacaḥ NsP_50.135b
rāmasaṃjñāṃ kutas tyakṣye NsP_47.148a
rāmas tatra khalān bahūn NsP_53.47d
rāmas tam abravīd vīro NsP_48.148a
rāmas tam ratham āruhya NsP_52.105a
rāmas tava patiḥ prabhuḥ NsP_51.36d
rāmas taṃ purataḥ sthitam NsP_50.109d
rāmas taṃ munim abravīt NsP_47.78d
rāmas taṃ mṛgapotakam NsP_49.74d
rāmas tām āha pārthivaḥ NsP_49.38d
rāmas tāṃ dharmatatparaḥ NsP_49.41b
rāmas tīrṇapratijño 'sau NsP_52.123c
rāmas tu kṛtapuṇyāhaḥ NsP_48.53a
rāmas tu sītayā sārdhaṃ NsP_48.142a
rāmas taiś cābhinanditaḥ NsP_49.20b
rāmas tvaṃ nātra saṃśayaḥ NsP_47.151b
rāmasya nipapātātha NsP_48.150c
rāmasya pṛṣṭhato yātau NsP_48.70a
rāmasya bhūmyāṃ caritaṃ mahātmanaḥ NsP_52.125d
rāmasya vanavāsaś ca NsP_48.24a
rāmasya vākyādarato hṛdi sthitaṃ NsP_48.167c
rāmasya vijayapradaḥ NsP_51.32d
rāmasya viditātmanaḥ NsP_48.17d
rāmasya viditātmanaḥ NsP_48.149b
rāmasya viditātmanaḥ NsP_50.17b
rāmasyānayanārthāya NsP_48.136c
rāmasyānuvirodhinam NsP_48.130d
rāmasyāsya mahātmanaḥ NsP_50.13b
rāmahastaṃ gamiṣyatha NsP_49.102d
rāmaṃ kamalalocanam NsP_49.29b
rāmaṃ ca lakṣmaṇaṃ caiva NsP_47.94c
rāmaṃ ca lakṣmaṇaṃ caiva NsP_50.88a
rāmaṃ daśarathaṃ viddhi NsP_48.67c
rāmaṃ natvā ca lakṣmaṇaḥ NsP_50.41b
rāmaṃ pradakṣiṇīkṛtya NsP_50.120c
rāmaṃ prāpya mahāmuniḥ NsP_52.97d
rāmaṃ bhrātaram abravīt NsP_50.66b
rāmaṃ bhrātrā samanvitam NsP_47.127b
rāmaṃ bhrātrā samanvitam NsP_50.7d
rāmaṃ raghupatiṃ cāpi NsP_47.110c
rāmaṃ raghupatiṃ tadā NsP_50.16b
rāmaṃ rājīvalocanam NsP_48.70d
rāmaṃ rājīvalocanam NsP_48.155d
rāmaṃ rājīvalocanam NsP_49.42d
rāmaṃ rājīvalocanam NsP_52.81b
rāmaṃ lakṣmaṇam antike NsP_47.157d
rāmaṃ lakṣmaṇasaṃyutam NsP_47.68d
rāmaṃ lakṣmaṇasaṃyutam NsP_50.29d
rāmaṃ saṃkīrtya lakṣmaṇam NsP_51.45d
rāmaṃ sugrīvalakṣmaṇau NsP_50.136d
rāmaṃ svāminam uttamam NsP_48.133b
rāmaṃ harigaṇāṃs tathā NsP_52.74d
rāmaḥ kamalalocanaḥ NsP_47.90d
rāmaḥ kamalalocanaḥ NsP_47.99d
rāmaḥ kamalalocanaḥ NsP_47.117d
rāmaḥ kamalalocanaḥ NsP_47.132b
rāmaḥ kamalalocanaḥ NsP_48.1b
rāmaḥ kamalalocanaḥ NsP_48.59b
rāmaḥ kamalalocanaḥ NsP_48.126b
rāmaḥ kamalalocanaḥ NsP_49.1b
rāmaḥ kamalalocanaḥ NsP_49.13b
rāmaḥ kamalalocanaḥ NsP_49.43d
rāmaḥ kamalalocanaḥ NsP_50.14b
rāmaḥ kamalalocanaḥ NsP_50.28b
rāmaḥ kamalalocanaḥ NsP_50.119b
rāmaḥ kamalalocanaḥ NsP_52.51b
rāmaḥ kamalalocanaḥ NsP_52.94b
rāmaḥ prāha daśānanam NsP_52.80b
rāmaḥ prāha mahāvīra NsP_52.91c
rāmaḥ satyaparākramaḥ NsP_48.140d
rāmaḥ satyaparāyaṇaḥ NsP_48.76b
rāmaḥ samantād ālokya NsP_52.22c
rāmaḥ sa rucirānanaḥ NsP_49.85d
rāmaḥ sākṣāj janārdanaḥ NsP_49.20d
rāmaḥ sthito 'dyāpi girau mahendre NsP_46.43d
rāmāgamanakāṅkṣayā NsP_47.108b
rāmāgre samayaṃ kṛtam NsP_50.42d
rāmādirūpaṃ sa tu gṛhya pāti NsP_1.67c
rāmādeśād athotplutya NsP_52.19c
rāmābhiṣekajaṃ harṣaṃ NsP_48.47c
rāmābhiṣekadravyāṇi NsP_48.6c
rāmābhiṣekam asmākaṃ NsP_48.11c
rāmābhiṣekam ākarṇya NsP_48.16a
rāmābhiṣekaṃ kaikeyīṃ NsP_48.31a
rāmābhiṣekaṃ vipulaṃ NsP_48.10a
rāmābhiṣekaṃ harṣāya NsP_48.32c
rāmāya kathayitvāsa NsP_48.144c
rāmāya rāvaṇāntāya NsP_8.39a
rāmāya vastrāṇy atiśobhanāni NsP_47.134b
rāmāyātha kṛtāñjaliḥ NsP_48.135b
rāmārthe 'pi tvayādhunā NsP_48.140b
rāmāstraṃ prajvalad dīptaṃ NsP_49.10a
rāmeṇa cānuyāto 'sau NsP_49.74a
rāmeṇa jagataḥ kṛte NsP_53.65d
rāmeṇa tadbalaṃ nītaṃ NsP_53.63c
rāmeṇa nihatā rājan NsP_53.37c
rāmeṇa nihate tatra NsP_52.107a
rāmeṇa nihitā ye tu NsP_53.66a
rāmeṇa nīto yamasādanaṃ kṣaṇāt NsP_53.52d
rāmeṇa bhūtvā ca yathā NsP_36.7a
rāmeṇa maraṇaṃ varam NsP_49.68d
rāmeṇa rakṣitamakho NsP_47.93a
rāmeṇa saha pārthivaḥ NsP_47.155b
rāmeṇa saha saṃbhāṣya NsP_49.83a
rāmeṇāmitatejasā NsP_50.56d
rāmeṇaiva hi te śakyā NsP_47.54a
rāme raghupatau nṛpa NsP_48.2d
rāme rājīvalocane NsP_48.40d
rāme rājyaṃ praśāsati NsP_48.41d
rāmeśvara iti khyāto NsP_52.122c
rāme saṃsthāpya vaiṣṇavam NsP_48.4d
rāmo gatvā samudrāntaṃ NsP_52.1c
rāmo jaṭāyuṣetyuktaḥ NsP_49.124a
rāmo jayati vīryavān NsP_51.43d
rāmo jyeṣṭho mamāgrajaḥ NsP_50.10d
rāmo 'tha saṃśāntasamastavigrahaḥ NsP_53.57a
rāmo dāśarathis tadā NsP_52.103b
rāmo duḥkhasamanvitaḥ NsP_48.153d
rāmo 'nuktaparākramaḥ NsP_52.103d
rāmo 'pi japtvā tanmantram NsP_52.99a
rāmo 'pi tatra gatvātha NsP_50.25c
rāmo 'pi tatra taṃ dṛṣṭvā NsP_49.30a
rāmo 'pi tadbalaṃ dṛṣṭvā NsP_49.55a
rāmo 'pi dagdhvā taddehaṃ NsP_49.126a
rāmo 'pi duṣṭanāśāya NsP_48.124a
rāmo 'pi dṛṣṭavān kākaṃ NsP_49.8a
rāmo 'pi vidhivad bhrātrā NsP_50.33a
rāmo 'pi śaknute nūnaṃ NsP_47.53c
rāmo bhūtvā harir yasmād NsP_52.108a
rāmo bhrātā mamāgrajaḥ NsP_50.11d
rāmo bhrātṛsamanvitaḥ NsP_47.96d
rāmo 'yaṃ kośalātmajaḥ NsP_48.49d
rāmo 'yaṃ dṛśyatāṃ devā NsP_52.112a
rāmo rathaṃ khinnasūtaṃ NsP_48.63c
rāmo rājīvalocanaḥ NsP_47.148d
rāmo rājīvalocanaḥ NsP_52.11d
rāmo lakṣmaṇasaṃyuktaḥ NsP_52.63a
rāmo lakṣmaṇasaṃyutaḥ NsP_49.133b
rāmo 'sau kauśalīputraḥ NsP_48.20a
rāmo 'ham atra duṣṭātmann NsP_52.80c
rāvaṇas tāvad āgataḥ NsP_51.21d
rāvaṇasya gṛhe śubhe NsP_51.16d
rāvaṇasya tato veśma NsP_51.14a
rāvaṇasya dhanuś chittvā NsP_52.85a
rāvaṇasya dhanus chittvā NsP_52.55c
rāvaṇasya niyogena vasaty asmin mahāvane NsP_47.77c
rāvaṇasya puraḥ sthitvā NsP_51.45c
rāvaṇasya balaṃ śiṣṭaṃ NsP_52.94c
rāvaṇasya bhayāya ca NsP_50.166b
rāvaṇasya mṛtipradaḥ NsP_51.32b
rāvaṇasya vadhaṃ prati NsP_47.29b
rāvaṇasya vadhārthāya NsP_47.32a
rāvaṇasya vināśanaḥ NsP_51.31d
rāvaṇaṃ kiṃ na jeṣyasi NsP_51.58b
rāvaṇaṃ bhaja kalyāṇi NsP_51.27c
rāvaṇaṃ vīkṣya cāṅgadaḥ NsP_52.19b
rāvaṇaṃ sagaṇaṃ hatvā NsP_51.37c
rāvaṇaḥ krodhamūrcchitaḥ NsP_49.67d
rāvaṇaḥ svaṃ niketanam NsP_51.26d
rāvaṇaḥ svena rūpeṇa NsP_49.89a
rāvaṇāntakṛte namaḥ NsP_47.23d
rāvaṇāntikam āgatā NsP_49.59b
rāvaṇena janasthānān NsP_50.90a
rāvaṇena durātmanā NsP_47.27b
rāvaṇena niyuktās te NsP_49.53a
rāvaṇena niyojitāḥ NsP_47.90b
rāvaṇena niyojitāḥ NsP_52.40b
rāvaṇena niveśitāḥ NsP_52.42b
rāvaṇena mahābalāḥ NsP_52.37b
rāvaṇena mahābāho NsP_50.93a
rāvaṇena visṛṣṭāni NsP_52.54a
rāvaṇenātha laṅkāyāṃ NsP_52.4a
rāvaṇenaiva bhāryā sā NsP_50.158c
rāvaṇe baddhavairas tu NsP_52.98a
rāvaṇe sagaṇe ripau NsP_52.107b
rāvaṇo nirgato 'dhunā NsP_52.49b
rāvaṇo 'pi durātmavān NsP_49.81d
rāvaṇo baladarpitaḥ NsP_47.6b
rāvaṇo bhaginīṃ tadā NsP_49.59d
rāvaṇo rākṣaseśvaraḥ NsP_49.105d
rāvaṇo lokarāvaṇaḥ NsP_47.3b
rāvaṇo lokarāvaṇaḥ NsP_52.117b
rāṣṭrasya ca mahābhāga NsP_35.23c
rukmiṇaṃ cānṛtānvitam NsP_53.59d
rudataḥ śrūyate dhvaniḥ NsP_49.77b
rudatī kurarī yathā NsP_33.43d
rudatī duḥkhaśokārtā NsP_49.99c
rudatīm aśrudigdhāṅgīṃ NsP_49.54c
rudadbhir vānareśvaraiḥ NsP_52.88d
rudantaṃ rāghavaṃ tadā NsP_49.113b
rudann āgatya pādayoḥ NsP_48.150b
rudrarūpī janārdanaḥ NsP_39.19f
rudrarūpeṇa saṃharet NsP_1.66d
rudralokaṃ tato gataḥ NsP_33.74d
rudralokād brahmalokaṃ NsP_33.75a
rudrasargaṃ tu me brūhi NsP_5.1a
rudrasṛṣṭiṃ pravakṣyāmi NsP_5.3a
rudras tatra pratāpavān NsP_5.12d
rudras tena pratāpavān NsP_5.7b
rudrāś caivarṣayo nṛpa NsP_40.16b
rudrās tribhuvaneśvarāḥ NsP_5.10d
rudrendravasucandrādyā NsP_52.110c
rudro 'pi yenārdhaśarīramātraś NsP_63.29a
rundhānaṃ rāmamārgaṃ tu NsP_49.129a
rurudur duḥkhaśokārtā NsP_48.103a
rurudus tāḥ patiṃ tataḥ NsP_48.104b
ruruduḥ śokakātarāḥ NsP_48.151d
rurudhuḥ sarvato diśam NsP_44.22b
ruroda bharatas tatra NsP_48.110c
ruroda bhṛśaduḥkhitaḥ NsP_48.119b
ruroda bhṛśaduḥkhitaḥ NsP_49.112d
ruroda bhṛśaduḥkhitā NsP_49.48b
rurodha bharataṃ pathi NsP_48.132b
rurodha rāvaṇapurīṃ NsP_52.22a
rurodha śaravṛṣṭibhiḥ NsP_52.82b
rurodha sa daśagrīvaḥ NsP_52.83a
rūpadraviṇaprekṣaṇaiḥ NsP_24.11d
rūpamātraṃ samāvṛṇot NsP_1.47d
rūpamātraṃ samāvṛṇot NsP_1.49b
rūpamātraṃ sasarja ha NsP_1.46d
rūpavatyaḥ svalaṃkṛtāḥ NsP_47.131b
rūpaṃ paraṃ pāvanam eva kīrtitam NsP_38.44f
rūpaṃ viṣṇor mahātmanaḥ NsP_24.25b
rūpeṇa mohitamanā dhanadāṅganāyāḥ NsP_63.25b
retas tribhāgaṃ kamale 'carat tad NsP_6.34c
re mūḍha dṛṣṭvāpy aiśvasryaṃ NsP_41.61c
reme tayā dvāravatīṃ sa lāṅgalī NsP_53.58b
reme tayā sākam udāravīryaś NsP_63.39a
reme tārāsamanvitaḥ NsP_50.32d
reme dṛṣṭvā paṭe harim NsP_24.25d
re re kṣudradvijā yūyam NsP_43.26c
revāyāṃ vanacāribhiḥ NsP_33.22d
raivato nāma vāḍavaḥ NsP_33.62d
rocate yan nṛpātmaja NsP_50.89d
rodamānāsu tatstrīṣu NsP_52.45a
rodayantī bhṛśaṃ tadā NsP_46.29b
romāñcasaṃsvedasakampagātrā NsP_63.34b
roroda harṣeṇa ciraṃ NsP_31.83c
roṣād rāvaṇamūrdhani NsP_52.20b
roṣeṇa vīkṣayām_asa NsP_13.23c
roṣocchvāsaṃ muhur muhuḥ NsP_48.37d
rohiṇī nāma nāmataḥ NsP_13.9d
raudraṃ bhīmam atāḍayat NsP_33.40b
raupyadānena svargaṃ tu NsP_30.35a
rauhiṇeyo 'tha puṇyātmā NsP_53.36a
lakṣadvayaṃ tu bhaumasya NsP_31.103c
lakṣadvaye kṛte jāpye NsP_63.118a
lakṣaye 'ham mahātmanaḥ NsP_49.77d
lakṣayojanavistīrṇam NsP_30.14c
lakṣahomamahābhūmiṃ NsP_35.7a
lakṣahomasya yā bhūmiḥ NsP_35.4cda
lakṣahomaṃ tu kārayet NsP_34.54d
lakṣahomādikavidhiṃ NsP_35.24c
lakṣahomādikaṃ vidhim NsP_35.5cdb
lakṣaṃ vā koṭir eva vā NsP_35.19d
lakṣe saptarṣimaṇḍalam NsP_31.104d
lakṣmaṇaś ca mahātejā NsP_49.112c
lakṣmaṇaś ca mahāvīro NsP_51.37a
lakṣmaṇaś ca mahāvīryo NsP_48.117a
lakṣmaṇaś ca ruṣānvitam NsP_52.12d
lakṣmaṇaś ca vinītātmā NsP_49.86a
lakṣmaṇaś cāpi vīryavān NsP_52.52b
lakṣmaṇas ca mahāvīro NsP_47.124c
lakṣmaṇas tām aninditām NsP_49.78b
lakṣmaṇas tu mahāvīryo NsP_48.142c
lakṣmaṇasya ca mūrdhani NsP_52.114d
lakṣmaṇasya mahātmanaḥ NsP_48.147d
lakṣmaṇasya mahātmanaḥ NsP_50.15b
lakṣmaṇasyāpakarṣārthaṃ NsP_49.64a
lakṣmaṇaṃ ca kapīśvaram NsP_50.120d
lakṣmaṇaṃ ca kapīśvaram NsP_50.143d
lakṣmaṇaṃ ca mamānujam NsP_50.114d
lakṣmaṇaṃ ca mahāmatim NsP_47.111b
lakṣmaṇaṃ ca mahāratham NsP_51.2d
lakṣmaṇaṃ cāha duḥkhitā NsP_48.67b
lakṣmaṇaṃ nīrujaṃ kṣaṇāt NsP_52.93b
lakṣmaṇaṃ patitaṃ dṛṣṭvā NsP_52.88c
lakṣmaṇaṃ prāha kākutstho NsP_50.35c
lakṣmaṇaṃ prāha vaidehī NsP_49.79c
lakṣmaṇaṃ mantriṇoditaḥ NsP_50.55b
lakṣmaṇaṃ raktalocanam NsP_48.62b
lakṣmaṇaṃ vānarādhipaḥ NsP_50.55d
lakṣmaṇaṃ sthāpya tatra vai NsP_49.73b
lakṣmaṇaḥ sārathiṃ hatvā NsP_52.84c
lakṣmaṇāya mahātmane NsP_49.45d
lakṣmaṇāś ca niśācarān NsP_47.92d
lakṣmaṇeti punaḥ punaḥ NsP_48.110b
lakṣmaṇena mahātmanā NsP_48.113b
lakṣmaṇena mahātmanā NsP_49.115d
lakṣmaṇena saha bhrātrā NsP_48.89c
lakṣmaṇena saha prabhuḥ NsP_49.24b
lakṣmaṇena saha bhrātrā NsP_48.95a
lakṣmaṇena saha bhrātrā NsP_48.112a
lakṣmaṇena saha bhrātrā NsP_48.152c
lakṣmaṇena saha bhrātrā NsP_49.1c
lakṣmaṇena saha bhrātrā NsP_51.32c
lakṣmaṇenaivam ukto 'sau NsP_50.54c
lakṣmaṇo 'pi namaskṛtya NsP_50.66a
lakṣmaṇo 'py āha śakunaṃ NsP_50.135c
lakṣmaṇo bhrātur ājñayā NsP_50.9b
lakṣmaṇo bhrātṛvatsalaḥ NsP_48.80d
lakṣmaṇo 'yaṃ vyavasthitaḥ NsP_52.112b
lakṣmaṇo 'yaṃ suduḥkhitaḥ NsP_50.72b
lakṣmīdharam udārāṅgaṃ NsP_11.28a
lakṣyāmas tatkṣayaṃ surāḥ NsP_40.26d
laghvīm imāṃ kārayituṃ NsP_53.30a
laṅkādvāre vinirgataḥ NsP_52.78b
laṅkānāthas tataḥ kruddhaḥ NsP_52.64a
laṅkānivāsinaś cocur NsP_49.106a
laṅkāpurasya rakṣārtham NsP_52.35a
laṅkāprākāram ucchritam NsP_52.43b
laṅkābhidhāṃ vinirjitya NsP_51.12c
laṅkām anekaratnāḍhyāṃ NsP_51.13a
laṅkāyāṃ nivasanti ye NsP_47.8d
laṅkāyāṃ vartate tu sā NsP_50.93b
laṅkārājyaṃ tavaiveti NsP_52.9a
laṅkāṃ tatra pratāpavān NsP_52.22b
laṅkāṃ duṣṭaniśācaraḥ NsP_49.104b
laṅkāṃ praviṣya dṛṣṭvā tāṃ NsP_50.160a
laṅghane nāsti yogyatā NsP_28.27b
laṅghayitvā tu taṃ deśaṃ NsP_51.10c
laṅghyaprākāram unnatam NsP_28.18d
lajjamāno 'pi vāsavaḥ NsP_63.84d
lateva pādape lagnā NsP_12.30a
labdhavān paramaṃ bhaktiṃ NsP_52.122a
labdhasaṃjñaḥ kṣaṇād rājā NsP_48.100a
labdho 'si katibhiḥ kaṣṭhair NsP_31.35a
labdhvāpi mahad aiśvaryaṃ NsP_41.60c
labdhvā muktiṃ ca paśyāmi NsP_25.55a
labhate ca japan naraḥ NsP_17.27b
labhate nātra saṃśayaḥ NsP_25.21d
labhate pauṣṭikaṃ dvijaḥ NsP_30.32b
labhate śāntikaṃ padam NsP_30.34d
labhante nātra saṃśayaḥ NsP_6.42f
labhan svargaṃ tapaḥ phalam NsP_30.32d
lambāyāś caiva ghoṣākhyo NsP_5.44a
lalāṭe śvetacailaṃ tu NsP_48.27a
lavaṇāmbudhimadhyagam NsP_43.36b
lāghavaṃ yānty abuddhayaḥ NsP_41.60d
lāṅgalī muśalī halī NsP_40.47b
lājā vinikṣipadbhiś ca NsP_25.63a
lālayan prāha putrakam NsP_41.37b
lāvaṇyaguṇasaṃyutam NsP_49.34d
lāvaṇyādiguṇair yutam NsP_47.110d
likhya patraṃ pradattavān NsP_49.44d
liṅgakūṭe caturbhujam NsP_65.18b
līyamānāni tatkṣaṇāt NsP_46.22b
līlayā jagataḥ patiḥ NsP_37.30b
līlayaiva jitaṃ deva NsP_41.50a
lokanātha namas te 'stu NsP_11.15c
lokanātham ayodhyāyāṃ NsP_65.19c
lokanāthasya śārṅgiṇaḥ NsP_7.58b
lokanāthaṃ prapanno 'smi NsP_7.68c
lokanāthāya śāntāya NsP_8.33c
lokanāthāya śārṅgiṇe NsP_38.3b
lokanāthāya śārṅgiṇe NsP_38.3d
lokanātho maheśvaraḥ NsP_19.14b
lokapāla iti khyāto NsP_6.13a
lokapālaiḥ sa sahito NsP_31.111a
lokaprakāśako rājan NsP_25.32efa
lokavṛttaṃ jugupsitam NsP_12.22b
lokavyāmohakārakāḥ NsP_64.77b
lokas tad anuvartate NsP_12.24d
lokasya saṃsthānakaro 'prameyo NsP_31.120a
lokātmā lokapālakaḥ NsP_40.36d
lokādhyakṣa jagatpūjya NsP_11.20a
lokān rakṣati dharmataḥ NsP_31.111b
loke rūpam ihedṛśam NsP_12.28b
lokeṣu ca viśeṣataḥ NsP_12.25d
loke 'smin nāsti tatsamaḥ NsP_24.30d
loko 'yam anuvartate NsP_12.22d
locanābhyāṃ jagannāthaṃ NsP_43.53a
lobhadambhavinirmuktaḥ NsP_58.7a
lobhābhibhūtamanasaḥ NsP_54.25a
lomaharṣaṇasaṃjñakaḥ NsP_1.13b
lolupo jantuhiṃsakaḥ NsP_33.65b
lohite hayaśīrṣakam NsP_65.17d
vaktavyaṃ vāgudīraṇam NsP_49.64b
vaktukāmaḥ sa pārthivaḥ NsP_48.31b
vaktum arhasi duḥkhasya NsP_7.20c
vaktum arhasi me tāta NsP_15.2a
vaktum arhasi sarvajña NsP_64.7c
vaktuṃ kenāpi śakyate NsP_1.28d
vaktuṃ samupacakrame NsP_31.23d
vakty anyān pāṭhayaty api NsP_43.27b
vakṣaḥsthalaṃ mahāvīryo NsP_52.85c
vakṣyāmi tatpraśastatām NsP_58.48d
vakṣyāmi dvijasattama NsP_20.1b
vakṣyāmi śṛṇu duḥkhaghnaṃ NsP_16.11c
vakṣyāmy anusamāsataḥ NsP_1.35d
vacanaṃ ghoram apriyam NsP_48.51b
vacanaṃ cedam uktavān NsP_49.82b
vacanaṃ te bhujaṃgamāḥ NsP_42.29d
vacanaṃ mama śobhanam NsP_48.19b
vacanaṃ mama sattama NsP_48.158d
vacanaṃ rāghavas tadā NsP_48.79b
vacaḥ smaran śāstravidāṃ variṣṭhaḥ NsP_10.51b
vaco daśarathas tadā NsP_47.64d
vaco niśamyātha dhanādhinātho NsP_63.43a
vajratulyamahoraskaṃ NsP_44.29c
vajradaṃstro nakhāyudhaḥ NsP_40.40b
vajrādhikanakhasparśa NsP_1.2c
vajreṇa nihatā bhūyaḥ NsP_63.94a
vaṭakāśvatthapatreṣu NsP_60.15a
vaṇigjanais tathā pauraiḥ NsP_24.14a
vatsa jetāsi mṛtyuṃ tvaṃ NsP_7.38c
vatsa tvaṃ śṛṇu bhāvitaḥ NsP_15.4b
vatsa nirvedakāraṇam NsP_31.51d
vatsa naivāsti te priyam NsP_43.77d
vatsa yad yad abhīṣṭaṃ te NsP_43.83a
vatsalaḥ prāha vāridhim NsP_43.51b
vatsaḥ kṣīrakṣayaṃ dṛṣṭvā NsP_50.49c
vadatāṃ śṛṇvatāṃ sadyaḥ NsP_68.9a
vadati yamaḥ kila tasya karṇamūle NsP_9.1b
vadanaṃ cātibhīṣaṇam NsP_44.15d
vadanaṃ parimārjya ca NsP_31.16d
vadanti ṛṣayaḥ sarve NsP_64.54c
vada pāpaharāṇi ca NsP_65.1d
vada prahlādacaritaṃ NsP_41.2a
vada rodanakāraṇam NsP_31.17d
vada sūta vivasvataḥ NsP_19.1d
vada stanāntare bhadre NsP_49.6a
vadasva cānyat kathayāmi kiṃ te NsP_34.60d
vadāmi guhyaṃ bhavasindhusaṃsthāḥ NsP_43.15b
vadāmi dṛṣṭaṃ ca kṛtaṃ ca sadyaḥ NsP_49.120d
vadāmi rājādijanasya dharmaṃ NsP_57.30c
vadiṣyanti janās tv idam NsP_41.59b
vadhiṣyati na saṃśayaḥ NsP_49.99b
vadhe niyuktvā daśanair vinā kṛtāḥ NsP_42.33d
vadhopāyaṃ vadasva naḥ NsP_40.23abb
vadhopāyaṃ vadiṣyati NsP_40.30d
vadhvaḥ śvaśrūś ca karmasu NsP_54.21b
vanakhaṇḍe sthitaḥ śubhe NsP_48.142b
vanaṃ kusumitaṃ śubham NsP_49.21d
vanaṃ ciccheda roṣavān NsP_46.37d
vanāni sarvāṇi viśodhya rāghavo NsP_49.117a
vanāni sukṛtāni vai NsP_28.11b
vanān mātaram abravīt NsP_46.30d
vane rāmeṇa ghātitaḥ NsP_53.38b
vane varṣati vāsave NsP_50.30d
vane vasa mahābāho NsP_48.57c
vaneṣūpavaneṣu ca NsP_50.127b
vanditāṃ vānarendrais tu NsP_52.121a
vanyādikaṃ mayā dattaṃ NsP_46.6e
vapuṣyajasmṛtibaladurbhidākṛteḥ NsP_42.31b
vayasā vardhamānena NsP_42.5c
vayaṃ nivartya gacchāmo NsP_7.57c
vayaṃ nivṛttās tad vīkṣya NsP_8.5a
vayaṃ buddhyā samanvitāḥ NsP_41.6d
vayaṃ yuddhe balānvitaiḥ NsP_38.6b
vayaṃ śacyā samanvitāḥ NsP_63.106d
vayaṃ sarve mahāmate NsP_8.4b
varadaṃ kāmadaṃ kāntam NsP_11.35c
varadaḥ patagendravāhano NsP_31.76c
varadeśa namo 'stu te NsP_11.47f
varado yadi me deva NsP_19.20a
varado 'haṃ tavāgrataḥ NsP_10.43b
varado 'haṃ tavānagha NsP_19.19b
varadvayaṃ pūrvadattaṃ NsP_48.49a
varam etaṃ prayaccha me NsP_19.20b
varaṃ ca dattvā nṛpater jagāma NsP_53.56d
varaṃ tvatto vṛṇomy aham NsP_40.10abb
varaṃ varaya daityendra NsP_40.3c
varaṃ varaya bho bāla NsP_31.87a
varaṃ varaya viprendra NsP_10.43a
varaṃ varaṃ vatsa vṛṇīṣva yas te NsP_31.79a
varaṃ vṛṇīṣva tasmāt tvaṃ NsP_19.19a
varaṃ vṛṇīṣva dāsyāmi NsP_64.112c
varaṃ vṛṇīṣva bhadraṃ te NsP_11.55c
varānanaṃ vārijapattranetram NsP_11.51b
varān anyāṃś ca varaya NsP_43.80c
varāharūpī bhagavān sanātanaḥ NsP_53.19b
varuṇo nāma nāmataḥ NsP_6.12d
vareṇyo varadaḥ prabhuḥ NsP_19.12b
varjayed ambaraṃ budhaḥ NsP_58.73b
varjayen madhu māṃsaṃ ca NsP_58.28a
varṇatrayasya śuśrūṣāṃ NsP_58.10c
varṇadharmānusāreṇa NsP_61.21c
varṇād varṇaṃ padāt padam NsP_58.82b
varṇānām āśramāṇāṃ ca NsP_57.9a
varṇānām āśramāṇāṃ ca NsP_57.12c
varṇānām āśramāṇāṃ ca NsP_61.1a
varṇānām āśramāṇāṃ ca NsP_62.1a
varṇāśramavibhāgaśaḥ NsP_61.14b
varṇāśramācārayutāḥ NsP_57.3c
varṇeṣu dharmā vividhā mayoktā NsP_58.16a
vartate kramaśaḥ sadā NsP_6.10b
vartate citrakūṭe 'sau NsP_48.140c
vartate janakātmajā NsP_49.70d
vartamānārthaniścitā NsP_64.56d
vartāyantāṃ viśvakartaḥ NsP_47.33a
varyāṃ śaṃsanti mānavāḥ NsP_12.32b
varṣantaṃ śarajālāni NsP_52.76a
varṣantīṃ sarvasāyakān NsP_52.52d
varṣam ekam atandritaḥ NsP_7.49b
varṣaśatam apīha pacyamānaṃ NsP_9.4c
varṣākāle nirālambo NsP_25.27c
varṣe dvādaśame pūrṇe NsP_7.13c
valayāni nirasya tu NsP_25.24b
valām ativalāṃ caiva NsP_47.71a
vallīvaṭaṃ nāma vanaṃ NsP_7.24c
vallīvaṭe mahāyogaṃ NsP_65.9c
vavande rāghavaṃ tadā NsP_50.65d
vavande sa cirād iti NsP_43.87b
vavarṣa puṣpavarṣaṃ tu NsP_47.95c
vavṛdhāte mahāvīryau NsP_47.43c
vavṛdhe vallabho bālaḥ NsP_7.12c
vaśago bhava mā ciram NsP_12.16b
vaśaṃ kuryāt sarāṣṭrakam NsP_25.17d
vaśīkuruta mānuṣīm NsP_51.25d
vasantaṃ rāghavaṃ tatra NsP_49.33c
vasanti bhaktair abhipūjyamānāḥ NsP_11.65d
vasavo 'ṣṭau prakīrtitāḥ NsP_5.47b
vasavo 'ṣṭau samākhyātās NsP_5.46a
vasāmi munipūjitaḥ NsP_66.6d
vasāmy aham ariṃdama NsP_48.85b
vasitvā candrasadane NsP_37.35c
vasiṣṭha evaṃ tu pitāmahokteḥ NsP_6.34d
vasiṣṭha mitrāvaruṇātmajo 'sīty NsP_6.34a
vasiṣṭhaś ca mahāmatiḥ NsP_4.3d
vasiṣṭhaś corjitatapā NsP_47.141c
vasiṣṭhasya kathaṃ tv iti NsP_6.2d
vasiṣṭhasya kathaṃ bhavet NsP_5.2b
vasiṣṭhasya mahātmanaḥ NsP_6.41b
vasiṣṭhaṃ paripapraccha NsP_24.31c
vasiṣṭhaḥ sarvadharmajñaḥ NsP_24.33c
vasiṣṭhaḥ sarvadharmavit NsP_48.104d
vasiṣṭhāntā mahābhāga NsP_4.8c
vasiṣṭhena mahātmanā NsP_48.126d
vasiṣṭhoktaṃ tapovanam NsP_25.26b
vasiṣṭho bhagavān āha NsP_48.122a
vasudevād babhūva ha NsP_53.35b
vasudevād babhūva ha NsP_53.35d
vasuvāhanakośādi NsP_48.20c
vaset svarge mahābhāga NsP_31.111c
vased gurukule sadā NsP_58.17b
vasen mahatsattvasamādhiyuktaḥ NsP_59.10b
vasos tu vasavaḥ smṛtāḥ NsP_5.43b
vastum icchāmi deveśa NsP_11.59a
vastradānena yad bhavet NsP_33.5d
vastrabaddhaṃ tayotsṛṣṭaṃ NsP_49.109c
vastramekhalabhūṣitām NsP_56.18b
vastraṃ puṣpāṇi conmucya NsP_48.25a
vastrāṇi vividhāni ca NsP_48.64d
vastrādikam athānyac ca NsP_58.25c
vastrābharaṇaratnādi NsP_48.39a
vastrābhyām arcanaṃ bhaktyā NsP_34.16c
vastre dve kuṇḍale caiva NsP_56.41a
vastrair ācchādya tāṃ punaḥ NsP_56.24b
vasvādīnām ahorātram NsP_2.10c
vasvādīnāṃ tathā proktā NsP_18.4a
vahnayaḥ parikīrtitāḥ NsP_5.34d
vahnivaktraṃ hutapriyam NsP_25.8b
vahniḥ kuṇḍāt samuttasthau NsP_47.36c
vahnau pataṃgā iva darśanīye NsP_43.9b
vaṃśamanvantarāṇi te NsP_21.2d
vaṃśamanvantare brūhi NsP_21.1c
vaṃśānukīrtanaṃ puṇyaṃ NsP_22.15c
vaṃśānukīrtir dvija pāpanāśanī NsP_22.16b
vaṃśānucaritaṃ ca me NsP_21.1d
vaṃśānucaritaṃ caiva NsP_1.34c
vaṃśānucaritaṃ caiva NsP_1.35c
vaṃśānucaritaṃ caiva NsP_21.3a
vaṃśānucaritaṃ caiva NsP_67.18c
vaṃśānucaritaṃ śubham NsP_24.1b
vaṃśo manvantarāṇi ca NsP_1.34b
vaṃśo manvantarāṇi ca NsP_1.35b
vaṃso manvantarāṇi ca NsP_67.18b
vākpuṣpeṇa kathaṃ brahman NsP_53.8a
vākpuṣpeṇa ca keśavam NsP_53.7b
vākyam etad uvāca ha NsP_45.29d
vākyaṃ cedam abhāṣata NsP_40.17d
vākyaṃ sadā nirmalapuṇyacittam NsP_42.35d
vākye vānararājo 'sau NsP_50.99a
vāgīśāya namo namaḥ NsP_37.14b
vāg uvācāśarīriṇī NsP_10.16b
vāg uvācāśarīriṇī NsP_25.47d
vāg bharadvāja pañcamī NsP_1.56b
vāgyatā pūrvaṃ vijñāya NsP_13.27c
vācaṃ vratavināśinīm NsP_41.23cdb
vācālām atilomāṃ ca NsP_58.41c
vācikaś ca upāṃśuś ca NsP_58.79a
vājapeyaphalaṃ labhet NsP_66.23d
vājapeyaśatair api NsP_64.123b
vāñchanti te mokṣapathaṃ vimūḍhāḥ NsP_63.24d
vātāpī ca mahāsuraḥ NsP_67.15b
vānaprasthasya lakṣaṇam NsP_59.1b
vānarāṇāṃ gatir nāsti NsP_50.30c
vānarāṇāṃ ca bhīto 'pi NsP_52.34c
vānarāṇāṃ tu kaś cātra NsP_50.159c
vānarāṇāṃ tvayā vinā NsP_50.107b
vānarāṇāṃ na vidyate NsP_50.97b
vānarāṇāṃ samūhaś ca NsP_52.68a
vānarā dudruvus tadā NsP_52.47b
vānarān atha jāmbavān NsP_50.87d
vānarān āgatān dvijaḥ NsP_50.151b
vānarān gantum udyatān NsP_50.121d
vānarān dikṣu rāghava NsP_50.31d
vānarān pavanātmajaḥ NsP_50.166f
vānarān baladarpitān NsP_50.122b
vānarān bhakṣayan duṣṭo NsP_52.59c
vānarān rāghavas tadā NsP_52.47d
vānarān vānarādhipaḥ NsP_50.82b
vānarā vṛddhavānaram NsP_50.164d
vānarās taddidṛkṣayā NsP_50.150b
vānarāḥ pavanātmajam NsP_50.165b
vānarendreṇa gatvā tu NsP_49.132a
vānarendraiḥ samantataḥ NsP_52.61d
vānarendrau nijaghnatuḥ NsP_52.70b
vānareṣu ca sareṣu NsP_52.72c
vānarair atigarvitaiḥ NsP_52.41b
vānarair atiharṣitaiḥ NsP_52.2d
vānarair abhipūjitaḥ NsP_51.4d
vānarair amitaujasaiḥ NsP_52.17d
vānarair nidhanaṃ prāptāḥ NsP_52.38c
vānarair bahubhir vṛtaḥ NsP_50.46d
vānarair bhīmavikramaiḥ NsP_50.65b
vānaraiḥ saha vistṛtaiḥ NsP_52.1d
vānaraiḥ sahitaḥ prabho NsP_50.18d
vānaraiḥ sahitaḥ sarvair NsP_50.4c
vānaraiḥ sārdham āgatya NsP_51.48a
vāpībhir upaśobhitā NsP_24.6d
vāmanasya kathām imām NsP_45.45b
vāmanasya kare punaḥ NsP_45.38b
vāmanasya parākramam NsP_45.1b
vāmanasyāsya dhīmataḥ NsP_45.19d
vāmanaṃ viṣṇurūpiṇam NsP_55.4b
vāmanāgamanād dhi bhoḥ NsP_45.17b
vāmanāya namo namaḥ NsP_47.22b
vāmanāya bahujñāya NsP_8.36c
vāmane 'trāgate dvija NsP_45.26d
vāmanena mahātmanā NsP_36.6b
vāmanena sa viddhākṣaḥ NsP_55.1c
vāmanena sa viddhākṣo NsP_55.2a
vāmano duṣṭadamano NsP_40.42c
vāmano balim abravīt NsP_45.33d
vāmano vavṛdhe kṣaṇāt NsP_45.38d
vāmapārśve ity upabhuje NsP_56.15a
vāyasaṃ duṣṭaceṣṭitam NsP_49.7b
vāyasābhibhavaṃ rājaṃs NsP_51.56c
vāyuputram athābravīt NsP_51.38b
vāyuputra mahāmate NsP_50.6d
vāyuputrasamīpaṃ tu NsP_50.99c
vāyuputras tu me matiḥ NsP_50.164b
vāyuputrasya dhīmataḥ NsP_51.7b
vāyuputraṃ hanūmantaṃ NsP_50.96a
vāyuputraḥ pratāpavān NsP_51.10b
vāyuputreṇa kīrtitām NsP_52.1b
vāyuputreṇa dhīmatā NsP_50.74b
vāyuputreṇa dhīmatā NsP_50.134b
vāyuputro 'yam āsthitaḥ NsP_52.112d
vāyubhakṣaś ciraṃ kālaṃ NsP_10.6a
vāyumārgeṇa sā gatā NsP_46.28b
vāyuloke sa moditvā NsP_34.26c
vāyuskambhitacañcale NsP_11.36d
vāradvayaṃ trayaṃ ceti NsP_41.25c
vārayām_asa kauśikaḥ NsP_47.126d
vārayām_asa taṃ nṛpam NsP_46.27b
vārayām_asa dharmajño NsP_48.62c
vārayām_asa dharmavit NsP_48.87d
vārayām_asa sacivaṃ NsP_46.25a
vārayām_asur abhyetya NsP_44.18c
vāraye tvāṃ suputraka NsP_31.37b
vārāṇasyāṃ tu keśavam NsP_65.12d
vārāhatīrthe viprendra NsP_66.34c
vārāhaṃ te pravakṣyāmi NsP_39.1c
vārāhaṃ vapur āśritaḥ NsP_2.27d
vārāhaṃ vapur āsthitam NsP_39.11b
vārāhaṃ vāmanaṃ viṣṇuṃ NsP_7.67a
vārāhaḥ kathito hy evaṃ NsP_40.1a
vārāhākhyā tu saṃhitā NsP_1.15b
vārāhāyāpratarkyāya NsP_8.35c
vārāheṇa tu yo hataḥ NsP_5.53b
vārāheṇa mahātmanā NsP_36.3d
vārāhe tasya māhātmyaṃ NsP_31.117c
vārāhe dharaṇīdharam NsP_65.16b
vāriṇā tarpayitvā tu NsP_60.10c
vārito bandhubhir bhṛtyair NsP_41.4c
vāruṇaṃ pāpanāśanam NsP_6.42b
vāruṇaṃ lokam āpnuyāt NsP_34.12d
vāruṇyāṃ diśi śabdyate NsP_6.13b
vāruṇyāṃ niṣaveti ca NsP_56.38d
vālikhilyādibhiḥ stutaḥ NsP_30.52d
vālidūtāv iha prāptāv NsP_50.3c
vālinā kṛtavairo 'tha NsP_50.1a
vālinā gaccha yudhyasva NsP_50.24c
vālihantā śaro duṣṭa NsP_50.40a
vālī nāma mama jyeṣṭho NsP_50.20c
vāsayet saptarātraṃ tu NsP_56.25c
vāsavasya samākhyāhi NsP_63.114c
vāsavena samanvitāḥ NsP_63.100b
vāsavena samanvitāḥ NsP_63.101d
vāsavo 'ntaḥpuraṃ tadā NsP_63.80b
vāsukiś cāgatas tatra NsP_38.16a
vāsukeś cāpare hatāḥ NsP_38.32b
vāsudevakathām imām NsP_1.27d
vāsudeva jaganmaya NsP_54.57d
vāsudevaparo bhava NsP_31.70b
vāsudevam ajaṃ viṣṇuṃ NsP_16.18c
vāsudevam athāstuvan NsP_47.14d
vāsudevamanā bhūtvā NsP_31.71c
vāsudevas tatas tu saḥ NsP_64.73b
vāsudevaṃ jagadyoniṃ NsP_7.65a
vāsudevaṃ japan martyaḥ NsP_31.67c
vāsudevaṃ hariṃ gurum NsP_64.88d
vāsudevaṃ hṛdi smaran NsP_41.13b
vāsudevaḥ puruṣṭutaḥ NsP_40.37d
vāsudevātmakena ca NsP_31.68b
vāsudeveti kīrtanāt NsP_11.53d
vāsudevo jagatpatiḥ NsP_64.119b
vāsudevojagadvāsaḥ NsP_64.71a
vāsurūḍhe jagatpatim NsP_65.9b
vāstuvidyāvidā nṛpa NsP_56.5d
vāhanatvam iyāt prītyā NsP_5.57a
vāhanāni parityajya NsP_47.125c
vā harau ca bhaktiṃ caritaṃ mahībhṛtām NsP_29.13b
vikurvāṇāni cāmbhāṃsi NsP_1.49c
vikramāya namo namaḥ NsP_8.35b
vikrīṇante phalaṃ dvijāḥ NsP_54.30d
vigṛhya vegād iha so 'pi taskaraḥ NsP_63.42d
vighnāś ca tasya kila śaṅkitadevasṛṣṭā NsP_31.75a
vicacāra kṣudhānvitaḥ NsP_52.59d
vicacāra mahāvane NsP_49.2b
vicacāra mahīm etāṃ NsP_64.17a
vicaranti yathākāmaṃ NsP_64.26a
vicarantau yadṛcchayā NsP_6.25f
vicaran bhavasāgare NsP_11.41d
vicārya ca punaḥ punaḥ NsP_17.33b
vicārya ca punaḥ punaḥ NsP_64.78d
vicāryānandajananaṃ NsP_41.38c
vicityāhṛtya gacchati NsP_28.17d
vicitraratnāṅkurabhāsurāsu NsP_63.38d
vicitraśayane ramye NsP_11.37c
vicitreyaṃ kathā tāta NsP_13.1a
vicintayantaḥ pṛthuvismayena NsP_42.34c
vicintya kathayāśu tvaṃ NsP_31.1c
vicinvaṃs tadbhuvi sthitam NsP_28.25b
vicinvaṃs tāṃ vane vane NsP_50.103b
vicerur avanau sarve NsP_40.16c
viccheda tilakāṇḍavat NsP_49.47d
vijityendrajitaṃ sākṣād NsP_52.62c
vijiṣṇur viśvabhāvanaḥ NsP_19.10b
vijñānanidhaye nityaṃ NsP_37.13c
vijñānamātraṃ kecic ca NsP_64.74a
vijñānaṃ brahmaṇaḥ kṣaṇāt NsP_37.8b
vijñāpitārtho varakanyakābhir NsP_63.44a
vijñeyam ānandam ajaṃ viśālaṃ NsP_14.14a
vitrastaṃ vāliputraṃ tu NsP_50.26c
vitrasto devatāgaṇaḥ NsP_52.97b
vidadāra stanāntaram NsP_49.4b
vidaśya taṃ nijadaśanair vinā kṛtāḥ NsP_42.31d
vidārya vṛkṣam āruhya NsP_49.4c
vidāryāntaḥpraviṣṭātha NsP_52.88a
viditārthaś ca devendro NsP_49.10c
viditārthaḥ saḥ pārthivaḥ NsP_47.128d
viditārtho 'tha rāmas tu NsP_52.8a
vidūyamānahṛdayau NsP_7.14c
viddhaikākṣo narottama NsP_45.37d
viddhvā mahātarūn rāmaḥ NsP_50.24a
vidyate na carācare NsP_63.68d
vidyamāne narapatau NsP_31.18aba
vidyāgrahaṇaśūnyatvād NsP_54.15c
vidyātapobhyāṃ saṃpanno NsP_61.12a
vidyādānena medhāvī NsP_30.41e
vidyādharagaṇān api NsP_47.9b
vidyādharagaṇā bahu NsP_5.55b
vidyādharabhujaṃgamaiḥ NsP_40.8b
vidyādharaṃ vitastāyāṃ NsP_65.16a
vidyādharāya devāya NsP_37.14a
vidyāmayaṃ lokahitāya viṣṇuḥ NsP_37.36b
vidyāvantaṃ vipulamatidaṃ vedavedāṅgavedyam NsP_1.26b
vidyāsādhanakarmaṇi NsP_34.58d
vidrāvya yudhi tān nṛpān NsP_47.124d
vidhavāsaṅgalolupāḥ NsP_54.32d
vidhātāraṃ sanātanam NsP_52.110d
vidhānaṃ tatra me vada NsP_32.7d
vidhāyāgniṃ ca taṃ munim NsP_33.32d
vidhicchinnābhiṣekaṃ taṃ NsP_48.70c
vidhidṛṣṭena karmaṇā NsP_48.127b
vidhinā kṣatriyādayaḥ NsP_58.1d
vidhināgniṃ dvijottamaḥ NsP_57.25d
vidhinānena mādhavam NsP_34.46b
vidhinā puruṣasūktena NsP_58.93a
vidhinā pratigṛhṇaṃś ca NsP_57.23c
vidhinā madhusūdanam NsP_47.45d
vidhivat kṛtaśulkāṃ tāṃ NsP_47.130c
vidhivat ṣoḍaśartvijaḥ NsP_56.29b
vidhivat sthāpayed yas tu NsP_32.20a
vidhiṃ snānasya vakṣyāmi NsP_58.62c
vidhiṃ hitvā nirātmakaḥ NsP_58.20b
vidhiṃ hitvā prakurvāṇo NsP_58.19c
vidhūya patitā rājan NsP_47.107a
vinatāyāṃ tu dvau putrau NsP_5.56a
vinatā surasā khasā NsP_6.7b
vinayāt svapitāmaham NsP_7.39d
vinayena yataḥ sthitaḥ NsP_28.8b
vinayena samanvitaḥ NsP_63.58d
vināyakam athārcayat NsP_25.3b
vināyakam athāstavīt NsP_25.5abb
vināyakānām ugrāṇāṃ NsP_5.14c
vinā śaktyā ca jagatī NsP_39.9c
vināśaṃ munisattama NsP_40.22d
vināśo vidyate kvacit NsP_61.13d
vinindanti hariṃ narāḥ NsP_54.31d
viniḥśvasatpracalaphaṇā bhujaṃgamāḥ NsP_42.32d
viniḥśvasan gāḍhasakampagātraḥ NsP_63.45c
vinīte cādhunā nṛpa NsP_50.66d
vindhyaśailāntarasthitam NsP_47.86d
vindhyasāgarapārśvayoḥ NsP_50.128b
vindhyācale saktam anantam acyutaṃ NsP_14.7a
vinyasya tīre ratnāni NsP_43.39a
vinyasya svāṃ ciradhṛtāṃ NsP_42.6c
viparītam idaṃ dṛṣṭvā NsP_45.11c
viparītaṃ tv ayodhyāyām NsP_48.108a
vipāṭitaṃ dvidhā rājan NsP_47.84c
viprakṛṣṭam atīva yat NsP_64.56b
viprakṛṣṭārthadarśanam NsP_13.38b
viprakṛṣṭārthavijñānaṃ NsP_13.34a
viprasya viprā akhilāghahārī NsP_57.30b
viprasyocchiṣṭamārjanam NsP_58.12d
viprādyā yānti sadgatim NsP_61.18b
vipraiḥ satkavibhir yuktā NsP_24.13c
vipro vismayam āgataḥ NsP_33.55d
vibhajātmānam adya tvaṃ NsP_5.6c
vibhave sati kāñcanam NsP_56.41d
vibhāti devair api vandyamānaḥ NsP_31.99b
vibhīṣaṇa mahāmate NsP_49.49d
vibhīṣaṇasya sāmīpyaṃ NsP_63.57c
vibhīṣaṇo 'pi te bhrātā NsP_63.87a
vibhīṣaṇo mahābuddhiḥ NsP_52.4c
vibhīṣaṇo me pratipakṣabhūto NsP_63.53a
vibhīṣaṇo vānarāś ca NsP_52.52a
vibhīṣaṇo 'smi māṃ rakṣa NsP_52.7a
vibhur dāmodaro hariḥ NsP_40.41d
vibhūtayas tasya sthitau sthitasya NsP_23.42c
vibhūṣaṇaṃ kācamayaṃ na yuktam NsP_31.92d
vibhrājamānā rājendra NsP_38.33c
vimalaṃ vipulaṃ buddham NsP_30.46c
vimalitam iva cittaṃ pūrṇam eva dhruvasya NsP_31.89b
vimale tu sanātanam NsP_65.23b
vimalodo hradaḥ śubhaḥ NsP_6.23d
vimalo vīryavān īśo NsP_19.11c
vimānam āruhya calatpatākaṃ NsP_63.37c
vimānam āruhya sakiṅkiṇīkam NsP_63.17b
vimānam āropya jagāma kaścit NsP_63.42b
vimānam idam āruha NsP_49.83d
vimānam idam āruha NsP_49.86b
vimānasthaṃ mahāmate NsP_25.50d
vimānasthaṃ hariṃ pūjya NsP_25.67a
vimānastho yathāpūrvaṃ NsP_25.53c
vimānaṃ cāpi puṣpakam NsP_47.6d
vimānaṃ tan mahībhṛtaḥ NsP_25.60d
vimānaṃ dakṣiṇāṃ diśam NsP_49.87d
vimānaṃ puṣpakaṃ śubham NsP_52.119d
vimānaṃ preṣayiṣyāmi NsP_25.57a
vimānaṃ vaiṣṇavaṃ śubham NsP_25.63d
vimāne khe 'pi rodantyāś NsP_49.88c
vimānena tu ramyeṇa NsP_49.125c
vimānena vicitreṇa NsP_56.46c
vimānena virājatā NsP_34.37d
vimānena virājatā NsP_34.39b
vimānena virājate NsP_34.26b
vimānenārkavarcasā NsP_63.83d
vimuktapāpo hi manaḥpraśāntaḥ NsP_59.10c
vimuktaḥ sarvapāpebhyo NsP_65.28c
vimuktāḥ pāpakarmabhiḥ NsP_64.6d
vimuktibhājāṃ na tapo na bhogaḥ NsP_63.16d
vimucya draupadīṃ tatra NsP_33.33a
vimucya śokaṃ kuru vikrame matiṃ NsP_63.51a
vimucyaikāṃ ca yuvatīṃ NsP_63.81aba
vimṛśata subudhair utaiṣa sevyo NsP_43.4c
vimṛśya caitat sa surādhinātho NsP_63.17a
vimṛśya caitan munayo 'py ajasraṃ NsP_63.15c
viyanmukhānām api yaḥ paṭhed idaṃ NsP_20.9c
viyogaṃ no sahe rājaṃs NsP_48.85c
viraktaḥ pravrajed vidvān NsP_58.35a
virajaṃ ca tathā tīrthaṃ NsP_66.5a
virajaṃ puṣpabhadrāyāṃ NsP_65.22a
viramati no ravitām upaiti candraḥ NsP_9.5b
virarāma sa sarvatra NsP_11.63c
virājamānā sarvatra NsP_24.5c
virājamāno deveśaś NsP_64.108c
viriñceḥ padmajanmanaḥ NsP_41.9b
viruddhavacanaṃ tadā NsP_49.79d
viruddhaṃ sarvadharmeṣu NsP_12.25c
virūpaṃ kārmukaṃ tataḥ NsP_53.46d
virūpaṃ jaṭharamukhaṃ NsP_49.128c
virūpaṃ nāśitaṃ vira NsP_49.130c
virūpākṣaṃ yudhyamānāṃ NsP_52.69c
virūpāya namas te 'stu NsP_25.12a
virocanasutaḥ pūrvaṃ NsP_45.2a
virodhaṃ sahajaṃ hitvā NsP_64.104c
vilajjās tatra pārthivāḥ NsP_47.107b
vilambanaṃ na kartavyaṃ NsP_50.123a
vilalāpa suduḥkhitā NsP_49.88b
vilasadratnamahāghanacchaviḥ NsP_31.77b
vilipya raktagandhena NsP_25.4a
vilīya bhedaṃ bhagavaty anante NsP_14.13d
vilolanetre ayi kāsi bāle NsP_63.33a
vivasvān atha vā vahnir NsP_64.42a
vivasvān aditeḥ putras NsP_12.7a
vivasvāṃś ca mahāmate NsP_5.51d
vivasvāṃś ca mahāmate NsP_6.11b
vivāhaṃ varṇadharmataḥ NsP_58.44d
viviktadeśe vipule kuśāsane NsP_14.13a
vividhapurājananāni saṃsmaradbhiḥ NsP_43.5d
vividhāni ca puṣpārthaṃ NsP_28.11a
viviśus tena vai purīm NsP_47.157b
vivṛtāsyāṃ bhayaṃkarīm NsP_49.127b
viveśa toyamadhye tu NsP_39.9a
viveśa mantribhir nītaḥ NsP_52.57c
vivyathuś cātha saumitriḥ NsP_48.61c
vivyādha paravīrahā NsP_52.85d
vivyādha rākṣasaṃ krodhāl NsP_49.24a
vivyādha vīryavān vālī NsP_50.26a
viśantaṃ rāmam āgatya NsP_47.156c
viśanti viṣṇoḥ paramaṃ padaṃ dhruvam NsP_63.120d
viśanty evaṃ mahat puram NsP_64.68d
viśalyakaraṇī mama NsP_52.91d
viśāmi cāgniṃ na ca veda kaścit NsP_63.47c
viśālo viśvasaṃstutaḥ NsP_19.9b
viśidbhir vāyumocakaiḥ NsP_51.15b
viśiṣṭo rūpaśīlataḥ NsP_12.26b
viśuddhadehaḥ sa babhūva vipraḥ NsP_14.6d
viśuddhaṃ jñānasaṃpannaṃ NsP_55.5c
viśuddhenāntarātmanā NsP_7.50d
viśuddhenāntarātmanā NsP_31.24b
viśeṣāḥ karmaśo 'parāḥ NsP_1.51d
viśeṣeṇa samācaret NsP_58.11b
viśeṣaiḥ pattraśākhavān NsP_15.6b
viśokāṃ bhūṣaṇānvitām NsP_52.120d
viśrāntas tena pūjitaḥ NsP_48.95d
viśrāmārthaṃ samuttasthau NsP_51.8a
viśrutaḥ surapūjitaḥ NsP_44.39b
viśvakarmā prajāpatiḥ NsP_25.52d
viśvakarmābravīd idam NsP_19.19d
viśvakarmoktamārgeṇa NsP_56.10c
viśvanāthasya me sūnur NsP_41.56c
viśvayone viśālākṣa NsP_11.44a
viśvarūpaṃ kurukṣetre NsP_65.19a
viśvarūpaṃ prapanno 'smi NsP_7.69c
viśvastā nirjane vane NsP_6.26f
viśvastā raghunandana NsP_51.54b
viśvasyādau sumanasā NsP_2.22c
viśvātman viśvasaṃbhava NsP_11.44b
viśvādaṃ sarvakāmadam NsP_16.29b
viśvādyaṃ viśvagoptāraṃ NsP_16.29a
viśvāmitra uvāca tam NsP_47.80b
viśvāmitram apūjayat NsP_47.48b
viśvāmitram uvāca ha NsP_47.51d
viśvāmitram uvācātha NsP_47.112c
viśvāmitravaco nṛpa NsP_47.51b
viśvāmitraś ca sahasā NsP_47.158e
viśvāmitras tatas tatra NsP_47.99a
viśvāmitras tataḥ prāpto NsP_47.108c
viśvāmitras tathā ṛṣiḥ NsP_35.18d
viśvāmitras tu tau gṛhya NsP_47.69c
viśvāmitraṃ gṛhāgatam NsP_47.109b
viśvāmitraṃ namaskṛtya NsP_47.136c
viśvāmitraḥ punaḥ prāha NsP_47.58c
viśvāmitreṇa coditaḥ NsP_47.117b
viśvāmitreṇa dhīmatā NsP_47.55b
viśvāmitreṇa dhīmatā NsP_47.62b
viśvāmitre niśācarī NsP_47.81d
viśvāmitre mahātmani NsP_47.88d
viśvāmitro nṛpaśreṣṭha NsP_47.47a
viśvāmitro 'bravīt punaḥ NsP_47.67b
viśvāmitro mahātapā NsP_47.45b
viśvāmitro mahātapāḥ NsP_47.75d
viśvāmitro mahātapāḥ NsP_47.88b
viśvāmitro mahātapāḥ NsP_47.100b
viśvāmitro mahāyaśāḥ NsP_47.93b
viśvāsayūpe viśvaīśaṃ NsP_65.14c
viśvāsahīnāḥ puruṣā NsP_54.39c
viśvāso yena me bhavet NsP_50.118b
viśvedevāṃs tu viśvā yā NsP_5.42c
viśveśvaram ajaṃ viṣṇuṃ NsP_16.32c
viṣaṇṇavadano bhūtva NsP_47.51c
viṣaniḥśvāsavātena NsP_38.32a
viṣam atyantaduḥsaham NsP_38.25b
viṣam amṛtaṃ bhavatīti nedam asti NsP_9.4b
viṣamaṃ na bhavet tasya NsP_25.20a
viṣayaiḥ paripīḍitaḥ NsP_16.2b
viṣopamaṃ jātamaṣīnibhānanaḥ NsP_63.43b
viṣṭambhanasamaṃ tataḥ NsP_30.49d
viṣṭhām utsṛjya vastre tu NsP_13.23a
viṣṇave vidhivad bhaktyā NsP_34.27c
viṣṇave śāśvatāya ca NsP_40.52d
viṣṇave suranāthāya NsP_8.37c
viṣṇukiṃkaraśaṅkayā NsP_7.59d
viṣṇukīrtanasaṃjāta- NsP_57.6c
viṣṇutuṣṭikaraṃ param NsP_53.9d
viṣṇudattaṃ śatakratoḥ NsP_31.110d
viṣṇudūtaiś ca pīḍitaḥ NsP_7.71d
viṣṇudūtais tu te hatāḥ NsP_7.56d
viṣṇudūtaiḥ prapīḍitāḥ NsP_8.1b
viṣṇunā kalpitā mahī NsP_37.33b
viṣṇunā daityadānavāḥ NsP_53.3b
viṣṇunā prabhaviṣṇunā NsP_47.26b
viṣṇunā mandaro dhṛtaḥ NsP_36.3b
viṣṇunā mukhabhāge tu NsP_38.19a
viṣṇunā rāvaṇo hataḥ NsP_36.7b
viṣṇunā vaiṣṇavānāṃ hi NsP_17.12a
viṣṇunaiva hi rakṣitaḥ NsP_43.48b
viṣṇunaivoditaṃ yat tat NsP_7.62a
viṣṇupakṣīyanāśanam NsP_41.55d
viṣṇupakṣair dhruvaṃ dhūrtair NsP_41.53a
viṣṇuprasādena vinā NsP_1.28c
viṣṇubhaktasya vakṣyāmi NsP_33.12c
viṣṇubhaktaṃ bhṛguḥ purā NsP_32.5b
viṣṇubhaktā mahotsāhā NsP_57.2a
viṣṇubhaktāḥ prakīrtitāḥ NsP_57.7d
viṣṇubhaktiparītātmā NsP_64.38c
viṣṇubhaktiprajananaṃ NsP_63.12c
viṣṇubhaktimatāṃ puṃsāṃ NsP_33.57c
viṣṇubhaktivivardhitaḥ NsP_31.107d
viṣṇubhaktisamanvitaḥ NsP_8.24d
viṣṇubhaktisamanvitaḥ NsP_64.120b
viṣṇubhaktair alaṃkriyāt NsP_56.28d
viṣṇubhakto dṛḍhavrataḥ NsP_17.24d
viṣṇubhakto dvijottamaḥ NsP_17.15b
viṣṇubhaktyā pramucyātha NsP_43.22a
viṣṇubhaktyā viśeṣataḥ NsP_8.20b
viṣṇum acyutam īśānam NsP_11.34c
viṣṇum abhyarcya cintayet NsP_58.98b
viṣṇum ārādhya te purā NsP_32.16b
viṣṇumāhātmyam uttamam NsP_63.119b
viṣṇur agnir divākaraḥ NsP_19.14d
viṣṇur ity abhidhīyate NsP_64.72b
viṣṇur eva bhavāñ jāto NsP_47.151c
viṣṇur jiṣṇur vibhur devo NsP_40.36a
viṣṇur devahitāya vai NsP_38.38b
viṣṇur dvādaśamaḥ smṛtaḥ NsP_6.11d
viṣṇur nṛsiṃho naradevapūjitaḥ NsP_31.120b
viṣṇur mānuṣarūpavān NsP_50.102b
viṣṇur vibhur acintyātmā NsP_64.70c
viṣṇur viśve pratiṣṭhitaḥ NsP_16.32b
viṣṇur viśveśvaraḥ prabhuḥ NsP_1.62d
viṣṇur viśveśvaraḥ prabhuḥ NsP_7.40b
viṣṇulokam avāptavān NsP_46.39b
viṣṇulokam avāpnuyāt NsP_32.12d
viṣṇulokam avāpnuyāt NsP_32.13d
viṣṇulokam avāpnoti NsP_34.7c
viṣṇulokam avāpnoti NsP_34.39c
viṣṇulokam avāpsyasi NsP_49.100d
viṣṇulokaṃ yamo bhūyo NsP_8.43c
viṣṇulokaṃ sa gacchati NsP_6.44d
viṣṇulokaṃ sa gacchati NsP_9.9d
viṣṇulokaṃ sa gacchati NsP_22.14d
viṣṇulokaṃ sa gacchati NsP_34.28d
viṣṇulokād bhaven nṛpa NsP_32.20d
viṣṇuloke mahābhogān NsP_34.30c
viṣṇuloke mahīyate NsP_33.14d
viṣṇuloke mahīyate NsP_34.6d
viṣṇuloke mahīyate NsP_34.10d
viṣṇuloke mahīyate NsP_34.16b
viṣṇuloke mahīyate NsP_34.17b
viṣṇuloke mahīyate NsP_34.24b
viṣṇuloke mahīyate NsP_34.35b
viṣṇuloke mahīyate NsP_34.38b
viṣṇuloke mahīyate NsP_34.43b
viṣṇuloke mahīyate NsP_45.45d
viṣṇuloke mahīyate NsP_56.47d
viṣṇuloke mahīyate NsP_66.35b
viṣṇuloke mahīyate NsP_66.37b
viṣṇuloke mahīyate NsP_67.11d
viṣṇuloke mahīyate NsP_67.24b
viṣṇuloke mahīyate NsP_68.7b
viṣṇuloke sa modate NsP_33.13d
viṣṇuloke sa modate NsP_34.22b
viṣṇuloke sa modate NsP_66.31d
viṣṇuloko na dūrataḥ NsP_57.1d
viṣṇuś ca svayam āgataḥ NsP_38.16d
viṣṇusāyujyam āpnuyāt NsP_63.7d
viṣṇuseno hutāśanaḥ NsP_40.38d
viṣṇustavaṃ mama sutaṃ NsP_41.51c
viṣṇus tasya ca devatā NsP_62.7d
viṣṇuhastād vadhaṃ prāpya NsP_46.38a
viṣṇuṃ kuryāj japaṃ dvijaḥ NsP_17.3d
viṣṇuṃ jiṣṇuṃ jaganmūrtiṃ NsP_52.111a
viṣṇuṃ jiṣṇuṃ janārdanam NsP_40.34b
viṣṇuṃ dhyāyan na sīdati NsP_54.55b
viṣṇuṃ brahmātha cintayan NsP_3.3b
viṣṇuṃ bhaktivibodhitam NsP_53.5d
viṣṇuṃ varaṃ te stavaśaktim eva NsP_31.88b
viṣṇuṃ visṛjyānvasarac ca daityaṃ NsP_41.64c
viṣṇuḥ kāraṇamūrtimān NsP_46.36b
viṣṇuḥ pāti jagat sarvam NsP_39.19c
viṣṇuḥ sarveśvareśvaraḥ NsP_64.122b
viṣṇuḥ sākṣān mahīpatiḥ NsP_47.113d
viṣṇo mādhava śrīpate NsP_41.41d
viṣṇor amitatejasaḥ NsP_5.56d
viṣṇor amitatejasaḥ NsP_8.45b
viṣṇor amitatejasaḥ NsP_62.4b
viṣṇo rājīvalocana NsP_11.43d
viṣṇor ārādhanaṃ prati NsP_31.64b
viṣṇor ārādhane nāhaṃ NsP_31.37a
viṣṇor icchati pārthiva NsP_56.3b
viṣṇor devātidevasya NsP_63.1c
viṣṇor devālaye nityaṃ NsP_33.54a
viṣṇor mandiramadhyagaḥ NsP_56.33b
viṣṇoś cānugraheṇaiva NsP_43.24a
viṣṇos tadgatamānasaḥ NsP_64.35d
viṣṇoḥ priyatarāṇi vai NsP_33.59b
viṣṇoḥ sārūpyam agamaṃ NsP_33.79aba
viṣṇoḥ sārūpyam āptavān NsP_33.51d
viṣṇoḥ stavam idaṃ puṇyaṃ NsP_16.38a
viṣṇoḥ sthānam anuttamam NsP_1.62b
viṣṇau pratiṣṭhitaṃ viśvaṃ NsP_16.32a
viṣṇau rudre ca saṃsthitam NsP_12.34b
viṣṇvagre vā jalāntike NsP_17.4b
viṣṇvarcanavidhau sadā NsP_57.2b
viṣṇvarcāpūjane yattās NsP_57.7a
viṣṇvarpitam idaṃ puṇyaṃ NsP_68.3c
viṣṇvājñayā haniṣyāmo NsP_7.60c
viṣṇvārādhanajaṃ phalam NsP_35.1b
visargānandaśilpī ca NsP_1.56c
visarjitasabhālokaṃ NsP_31.13c
visasarja mahāmatiḥ NsP_50.156d
visṛjan vānareṣu saḥ NsP_52.46d
visṛjyaitat tapo ghoraṃ NsP_25.56a
vistarād vadataḥ śṛṇu NsP_5.3d
vistareṇa punar brūhi NsP_3.10c
vistareṇa prakīrtitaḥ NsP_21.2b
vistareṇa mamānagha NsP_41.2b
vistareṇa mahāmate NsP_5.1b
vistareṇa yathārthataḥ NsP_66.10d
vistārayan bhāti sa viṣṇubhaktim NsP_41.32d
vismayāviṣṭacetasā NsP_43.66d
vismitaṃ taiḥ suragaṇair NsP_52.20c
vismito devarājo 'pi NsP_63.88a
vihāya gatavān divam NsP_49.125b
vihāya dehaṃ duḥkhena NsP_48.102a
vihāya dehaṃ padam eti viṣṇoḥ NsP_61.22d
vihāya pāpakalilaṃ NsP_34.28a
vihāya pāpaṃ ca naro hariṃ vrajet NsP_39.20d
vihāya pāpaṃ praviśet sa viṣṇum NsP_66.39d
vihāya pūjāṃ hasate sureśaṃ NsP_63.32c
vihāya rūpaṃ vārāhaṃ NsP_39.18a
vihāya saṃsāram anantaduḥkhaṃ NsP_25.72c
vihāyāśu palāyitaḥ NsP_33.45d
vihāyāsmān kva gacchasi NsP_48.73b
vihitā viśvakarmaṇā NsP_6.17d
viṃśatiś ca sahasrāṇi NsP_2.21a
viṃśadbāhuvisṛṣṭais tu NsP_52.82c
vīkṣamāṇaḥ prayatnataḥ NsP_48.145b
vīkṣāmahe naiva sukhāṃśaleśam NsP_43.7f
vīkṣāṃ cakre sudakṣiṇām NsP_50.154d
vīkṣitaḥ so 'tivīryavān NsP_52.20d
vīkṣito daityasūnunā NsP_44.12d
vīkṣya tasthur mahāhavam NsP_52.83d
vīkṣya tasthau saritpatim NsP_52.3d
vījya taṃ mṛdupāṇinā NsP_31.17b
vīṇāveṇumṛdaṅgaiś ca NsP_24.7c
vītihotra iti khyāta NsP_33.55a
vīraṇasya prajāpateḥ NsP_5.39d
vīraṇyām iti naḥ śrutam NsP_5.40b
vīrabhadra namo 'stu te NsP_11.15d
vīrasyaivāgratas tadā NsP_47.149b
vīraṃ satyaparākramaḥ NsP_48.148b
vīro vikhyātapauruṣaḥ NsP_52.90d
vīryadrāvo 'bhavat tadā NsP_41.28b
vīryaṃ hi viṣṇo 'khilakāraṇasya NsP_63.120b
vīryād auṣadham ānīya NsP_52.74a
vṛkṣam āruhya medhāvī NsP_48.145a
vṛkṣaśākhāsamāśritaḥ NsP_41.15b
vṛkṣasthāś caiva vānarāḥ NsP_50.64d
vṛkṣaṃ enaṃ samārūḍhā NsP_15.8c
vṛkṣāgre nipapāta ha NsP_51.11b
vṛkṣeṣu vṛkṣagulmeṣu NsP_50.127c
vṛttakaṇṭhaṃ supīnāṃsaṃ NsP_11.31c
vṛthā kiṃ kliśyate brahman NsP_25.48a
vṛthā japtaṃ vṛthā hutam NsP_13.44d
vṛthā saṃtāpapīḍitāḥ NsP_54.16d
vṛthā snānaṃ vṛthā tīrthaṃ NsP_13.44c
vṛthāhaṃkāradūṣitāḥ NsP_54.12d
vṛthāhaṃkāradūṣitāḥ NsP_54.37d
vṛthaitat karma me 'bhavat NsP_44.33b
vṛddhāṃ dīnāṃ tapasvinīm NsP_13.40b
vṛddhijāgaraṇīyaiś ca NsP_48.29a
vṛddhiṃ gatāni tāny evam NsP_4.7c
vṛddhiṃ gate tathā pāpe NsP_54.2c
vṛndālayaṃ yogibhir eva pūjitam NsP_10.15b
vṛndāvane gopajanaiḥ subhāṣitaḥ NsP_53.57c
vṛndāvane tu gopālaṃ NsP_65.12a
vṛṣākapiś ca śaṃbhuś ca NsP_5.10a
vṛṣyādiṣu yathākramam NsP_1.10d
vegavadbhir vinītaiś ca NsP_52.79c
vegenāntarviniḥsṛtaḥ NsP_51.9d
vetālapramukhān bhūtān NsP_5.14a
vedagarbho vibhur vīraḥ NsP_19.13c
vedaghoṣaiś ca keśavam NsP_56.27d
vedaghoṣaiś ca maṅgalaiḥ NsP_56.43b
vedaghoṣaiś ca śobhitā NsP_24.7b
vedajñair eva nānyais tu NsP_63.2c
vedajñair brāhmaṇair yutaḥ NsP_24.20b
vedadṛṣṭena karmaṇā NsP_37.34d
vedapādaṃ yūpadaṃṣṭraṃ NsP_39.11c
vedapālāya te namaḥ NsP_8.37b
vedapriyāya mahate NsP_8.35a
vedam evābhyasen nityaṃ NsP_57.24a
vedavādaparāṅmukhāḥ NsP_54.36d
vedavid brāhmaṇo bhavet NsP_37.35d
vedavedāṅgadhāriṇe NsP_8.36d
vedavedāṅganipuṇaḥ NsP_64.11a
vedavedāṅgapāragaḥ NsP_3.1d
vedavedāṅgapāragaḥ NsP_33.56d
vedavedāṅgabhūṣaṇaḥ NsP_57.14d
vedavedārthatattvajñaṃ NsP_7.4c
vedavedārthatattvajñā NsP_57.4a
vedavedyo janārdanaḥ NsP_31.62b
vedavyāsaṃ vigataśamalaṃ sarvadāhaṃ namāmi NsP_1.26d
vedaśāstravaśād yāvat NsP_37.7a
vedaśāstraviśāradaḥ NsP_14.2b
vedaśāstrāṇi puṇyāni NsP_10.49c
vedaśāstrāṇi bubudhe NsP_47.44c
vedaśāstrāṇi munibhiḥ NsP_37.21c
vedaśāstrārthaviduṣe NsP_25.31c
vedaśrutinidarśanāt NsP_17.27d
vedāṅgāya mahībhṛte NsP_8.35d
vedāc chāstraṃ paraṃ nāsti NsP_17.32c
vedādighoṣair bahumaṅgalaiś ca NsP_47.135c
vedānāṃ praṇayenaiṣa NsP_17.8e
vedān evābhyasann āste NsP_7.16a
vedāntavākyaśatamārutasaṃpravṛddha NsP_43.57a
vedāntavedyaṃ puruṣottamaṃ harim NsP_53.11d
vedāntavedyaḥ puruṣo vṛṣākapeḥ NsP_39.20a
vedānte viditaṃ param NsP_52.116d
vedān samāhṛtya mama pradattavān NsP_53.17b
vedāṃl labdhvā prajāpatiḥ NsP_37.34b
vedau vedam athāpi vā NsP_58.34b
vedyo nārāyaṇaḥ sadā NsP_31.66d
veśmadārasutakṣetraṃ NsP_24.30a
veṣṭitaṃ kṛṣṇagovāla- NsP_60.6c
vaikārikas tṛtīyas tu NsP_3.24a
vaikārikas taijasaś ca NsP_1.42a
vaikuṇṭhaḥ puṇḍarīkākṣaḥ NsP_40.39c
vaiḍūryamaṇikāmayam NsP_30.22d
vaitānavidhinā sthitaḥ NsP_59.3d
vaidikaḥ paramo vidhiḥ NsP_63.1b
vaidikī me tvayeritā NsP_13.1b
vaidehivākyād iha jīvatā mayā NsP_49.123a
vaidehī janakātmajā NsP_50.76d
vaidehī lakṣmaṇo yathā NsP_48.156d
vaidehīṃ vānararṣabhāḥ NsP_50.163b
vaidehyā ca svabhāryayā NsP_48.89d
vaidehyātha samanvitaḥ NsP_48.152d
vaidehyā lakṣmaṇasya ca NsP_48.150d
vaidehyutsaṅgam āśritaḥ NsP_49.3b
vaidhavyād duḥkhaśokāc ca NsP_44.41c
vairāgyajñānapūrveṇa NsP_24.30c
vairāgyavahniśikhayā paritāpya cittam NsP_43.57b
vairāgyasyāpi jananaṃ NsP_63.13c
vairāgyaṃ jāyate nṛṇām NsP_31.52b
vailakṣaṇyaṃ ca jagatas NsP_64.51c
vaivasvatībhyas tīvrābhyo NsP_12.39c
vaivasvate 'ntare 'tīte NsP_45.42c
vaivasvato yamaḥ sākṣād NsP_8.24c
vaiśyāṃs tu ūruto 'sṛjat NsP_57.15d
vaiśvadevaṃ tataḥ kuryād NsP_58.93c
vaiśvadevaṃ dine dine NsP_57.26b
vaiśvadevākṛtaṃ doṣaṃ NsP_58.101c
vaiṣṇavaṃ padam āpnuyāt NsP_56.47b
vaiṣṇavaṃ padam āpsyasi NsP_13.58f
vaiṣṇavaṃ balam ālokya NsP_42.27a
vaiṣṇavaṃ vāṅmayaṃ tasmāc NsP_42.14c
vaiṣṇavaḥ samajāyata NsP_41.29d
vaiṣṇavākhye mahāmate NsP_18.5b
vaiṣṇavānāṃ viśeṣataḥ NsP_64.50abb
vaiṣṇavānāṃ hitārthāya NsP_39.18c
vaiṣṇavānāṃ hite rataḥ NsP_64.38d
vaiṣṇavī muktidāyinī NsP_10.46d
vaiṣṇavīṃ vītakalmaṣaḥ NsP_64.103d
vaiṣṇavena nṛpātmaja NsP_31.69d
vaiṣṇavais tu viśeṣeṇa NsP_65.29c
vyaktāvyaktaṃ sanātanam NsP_7.70b
vyathito 'haṃ muner makhe NsP_49.67b
vyadhūnayat karāv uccais NsP_44.34a
vyabhicārān mahendreṇa NsP_47.97c
vyarthaṃ gate cendrajiti NsP_52.63c
vyarthaṃ syāt padmajanmanaḥ NsP_24.16b
vyavardhateśasmaraṇāmṛtāśaḥ NsP_41.34d
vyākhyātā ye mayā tava NsP_5.35b
vyākhyāne pariniṣṭhitaḥ NsP_13.3d
vyājadharmaratāḥ sarve NsP_54.12a
vyādhayo rākṣasā grahāḥ NsP_42.24d
vyādhitāṃs tu viśeṣataḥ NsP_35.22d
vyādhisaṃpīḍite jane NsP_54.2d
vyāpine paramātmane NsP_8.37d
vyāpya nārāyaṇaḥ sthitaḥ NsP_64.65b
vyāmoham eva gacchanti NsP_64.6c
vyāsapīṭhe varāśrame NsP_7.3b
vyāsaprasādāj jānāmi NsP_1.25a
vyāsaśiṣyaṃ sukhāsīnaṃ NsP_1.14c
vyāsaśiṣyaḥ purāṇajño NsP_1.13a
vyāsāyāmitatejase NsP_1.27b
vyāharad rākṣasādhipaḥ NsP_52.79b
vyāharantau śubhāṃ vāṇīṃ NsP_41.25a
vyāhṛtaṃ vacanaṃ śubhe NsP_41.25d
vyūḍhoraskaṃ mahābāhu NsP_39.12a
vyomni saṃvarddhito 'nalaḥ NsP_52.102b
vraja tābhyāṃ guṇākara NsP_48.68b
vrajati na kāñcanatām ayaḥ kadācit NsP_9.4d
vrajan vanaṃ pāpaharaṃ praviṣṭaḥ NsP_14.5d
vraja vyāvartya cārjuna NsP_33.34d
vrajāmy adya mahāmate NsP_48.136d
vrajed vāthottarāṃ diśam NsP_59.8d
vratabandhaṃ cakāra saḥ NsP_13.14d
vrataṃ pitṛmukheritam NsP_48.159d
vratāni śṛṇu me 'dhunā NsP_67.4b
śakaṭaś cārjunau vṛkṣau NsP_53.38c
śakale dve tirobhūte NsP_44.32a
śakunāni vadanti me NsP_40.28d
śakunā viguṇā rājañ NsP_41.5a
śaktir evam ajāyata NsP_28.39d
śaktiṃ jagrāha kupito NsP_52.86c
śaktiṃ dūrārthavedinīm NsP_13.31d
śaktiṃ brūta hi śobhanāḥ NsP_50.160d
śaktiḥ sā lakṣmaṇorasi NsP_52.87d
śakto bhikṣur vyapohitum NsP_58.101d
śaktyā yuddhaṃ prakurvatā NsP_50.90d
śaktyā rakṣāmi te makham NsP_47.52d
śaknomi bhoktuṃ na bahiḥsukhāni NsP_31.92b
śakyaṃ devāsurair api NsP_51.57d
śakyā vānarasiṃhena NsP_50.134a
śakrādīnām api dvija NsP_2.18d
śakrāś caivādhikāriṇaḥ NsP_23.37d
śaṅkā no mahatī bhavet NsP_28.33b
śaṅkhakāhalaniḥsvanaiḥ NsP_48.29d
śaṅkhakundendudhavalair NsP_6.28a
śaṅkhacakagadādharaḥ NsP_31.41b
śaṅkhacakragadādharam NsP_7.43b
śaṅkhacakragadādharam NsP_7.53b
śaṅkhacakragadādharam NsP_17.3b
śaṅkhacakragadādharam NsP_25.36b
śaṅkhacakragadādharam NsP_55.3b
śaṅkhacakragadādharam NsP_55.5b
śaṅkhacakragadādharam NsP_65.2d
śaṅkhacakragadādharam NsP_66.17b
śaṅkhacakragadādharaḥ NsP_37.17b
śaṅkhacakragadādharaḥ NsP_53.25d
śaṅkhacakragadādharaḥ NsP_55.13d
śaṅkhacakragadāpāṇiṃ NsP_10.7e
śaṅkhacakragadāpāṇiṃ NsP_62.16e
śaṅkhacakragadāpāṇiḥ NsP_10.30a
śaṅkhacakragadāpāṇiḥ NsP_64.106a
śaṅkhacakragadāpāṇe NsP_11.25c
śaṅkhacakragadābhṛte NsP_8.34d
śaṅkhacakradharaṃ devaṃ NsP_7.66a
śaṅkhacakrāyudhāni ca NsP_33.47b
śaṅkhatīrthe naraḥ snātvā NsP_66.23c
śaṅkhatūryaravānvitaḥ NsP_48.53d
śaṅkhatūryādiniḥsvanaiḥ NsP_34.35d
śaṅkhatūryādibhiḥ svanaiḥ NsP_47.156b
śaṅkhadānena yad bhavet NsP_33.8d
śaṅkhadundubhinirghoṣair NsP_56.43a
śaṅkhabherīnināditam NsP_34.9d
śaṅkhabherīnināditam NsP_56.21b
śaṅkhabherīsvanair yuktam NsP_56.25b
śaṅkhavāditranāditaiḥ NsP_25.68b
śaṅkhaśabdena mādhavaḥ NsP_37.28b
śaṅkhī cakrī gadī śārṅgī NsP_40.47a
śaṅkhe toyaṃ vinikṣipya NsP_67.13a
śacyā sākaṃ samāyātā NsP_63.111a
śaṇajātīś ca jajñire NsP_5.59b
śatakratupuraṃ vrajet NsP_66.34b
śatajanmakṛtaṃ pāpam NsP_16.37c
śatajanmārjitaiḥ pāpaiḥ NsP_68.4c
śatadrūṃ ca payoṣṇīṃ ca NsP_64.20a
śatamadhyāṃ daśāvarām NsP_58.86b
śatarūpā vyajāyata NsP_5.21b
śatarūpāṃ ca sṛṣṭvā tu NsP_5.20c
śataśo 'tha sahasraśā NsP_5.47d
śataṃ sāgraṃ dvijottamāḥ NsP_33.72b
śatrughnaś ca suduḥkhitaḥ NsP_48.110d
śatrughnaṃ nagarīm imām NsP_48.77d
śatrughnaḥ śatrutāpanaḥ NsP_40.48b
śatrughnena saha śrīmān NsP_48.128c
śatrughnena saha sthitaḥ NsP_48.106b
śanair āgatya rākṣasī NsP_49.35d
śanair uccārayen mantram NsP_58.81a
śanair gacchan sa dṛṣṭavān NsP_49.22b
śanair vidhunvan karapallavena NsP_43.65c
śabarīṃ munimukhyānāṃ NsP_49.134c
śabdatanmātrakaṃ tataḥ NsP_1.43d
śabdamātraṃ tathākāśaṃ NsP_1.44c
śabdam uccārayed vācā NsP_58.80c
śabdādijñānasiddhyarthaṃ NsP_1.55c
śabdādibhir guṇair vipra NsP_1.57c
śabdādiviṣayair baddhaḥ NsP_16.8c
śabdārthacintanaṃ dhyānaṃ NsP_58.82c
śabdair utkṛṣṭakair yutā NsP_24.7d
śabdair saṃnādayan diśaḥ NsP_33.44d
śayanāt pūrvam utthāya NsP_58.25a
śayanādīni ca striyaḥ NsP_46.21d
śayane tu śriyā saha NsP_57.13d
śayānam apy anantaṃ tu NsP_24.24c
śayānaṃ keśavaṃ nṛpa NsP_37.25d
śayānaṃ kratubhir yajan NsP_25.58b
śayānaṃ devam avyayam NsP_37.23d
śayānaṃ pītavāsasam NsP_25.42b
śayānaṃ rāvaṇaṃ dṛṣṭvā NsP_51.14c
śayānenopaviṣṭena NsP_31.66c
śaraṇaṃ tvāṃ prapanno 'smi NsP_7.31c
śaraṇaṃ vraja sarveśaṃ NsP_41.46c
śaraṇāgatam āturam NsP_11.45b
śarabindau naraḥ snātvā NsP_66.34a
śarabhaṅgāśramaṃ tataḥ NsP_49.25b
śaravarṣaṃ vavarṣa saḥ NsP_52.72d
śaraṃ saṃdhāya rāghavaḥ NsP_49.23d
śaraṃ saṃdhāya vegena NsP_47.84a
śareṇa pātayām_asa NsP_47.91a
śareṇa sārathiṃ hatvā NsP_52.55a
śareṇaikena vālinam NsP_50.25d
śarair agniśikhopamaiḥ NsP_49.57b
śarair āśīviṣopamaiḥ NsP_37.31b
śarair marmavidāraṇaiḥ NsP_52.100d
śarair vivyādha vīryavān NsP_52.56d
śarais tīkṣṇair yamālayam NsP_52.67d
śaraiḥ kṛṣṇena durmadau NsP_37.32d
śaśaṃsur daityapataye NsP_44.1c
śaśaṃsus taṃ priyaṃ rājñe NsP_43.34a
śaśvacchāntaṃ śamitaviṣayaṃ śuddhatejo viśālam NsP_1.26c
śastrapātaiḥ subhīṣaṇaiḥ NsP_42.18b
śastraśāstraṃ nṛpottama NsP_47.44d
śastrasparśaś ca dāruṇaḥ NsP_40.25d
śastrāstravarṣacaturaṃ NsP_44.28a
śastrāstraśatasaṃkulam NsP_46.35b
śastrāstrāṇi ca yāni vai NsP_52.54b
śastrāstrair lakṣmaṇaṃ yudhi NsP_52.82d
śaṃkaraṃ ca narādhipa NsP_47.12d
śaṃkaraṃ śūlapāṇinam NsP_16.7b
śaṃkaraḥ pritim āsthitaḥ NsP_52.118b
śaṃkaraḥ śaṃtanustutaḥ NsP_40.48d
śaṃkarāyatane cāpi NsP_34.51a
śaṃbhus timiranāśanaḥ NsP_19.4d
śākamūlaphalāśanaḥ NsP_24.40b
śākamūlaphalāśanaḥ NsP_25.26d
śākamūlaphalāśanaḥ NsP_48.166d
śākamūlaphalāśanaḥ NsP_64.17b
śākamūlaphalāhāraḥ NsP_64.32a
śākamūlaphalāhāro NsP_49.2a
śākamūlaphalopetaṃ NsP_47.87a
śāntaṃ sadānandacidātmakaṃ tataḥ NsP_25.72b
śāntaḥ śāntikaraḥ śāstā NsP_40.48c
śāntaḥ sāvitrivallabhaḥ NsP_19.13d
śāntaḥ svargaṃ śubhaṃ labhet NsP_30.40d
śāntāś ca saumyavadanā NsP_57.4c
śāntir bhavati rājendra NsP_34.55a
śāntir bhavati sarvadā NsP_35.23f
śāntiṃ tasya prayacchanti NsP_34.31c
śāntoṣṇaḥ savitā tasya NsP_19.17c
śāntyarthinaḥ kṣīranidher upāntam NsP_43.59b
śāpamokṣo bhaviṣyati NsP_33.78b
śāpaṃ mā dehi me 'dhunā NsP_63.96d
śārīraduḥkhakulam asya na kiṃcanābhūt NsP_31.74b
śārṅgaṃ sajjam athākarot NsP_37.27d
śālagrāmaṃ tapodhanaḥ NsP_64.22d
śālagrāme tapodhanaḥ NsP_64.100b
śālagrāme tapovāsam NsP_65.10c
śālagrāme mahātmanaḥ NsP_64.36b
śālagrāme mahāmatiḥ NsP_64.26d
śālais tālair nālikeraiḥ NsP_24.8a
śāśvataṃ padam avyayam NsP_16.35d
śāśvataṃ puruṣottamam NsP_55.4d
śāsanaṃ mama bhāṣitam NsP_50.122d
śāsitās tu mayedānīṃ NsP_41.42c
śāstrajñas tapanaḥ śayaḥ NsP_19.13b
śāstrajñair mantribhiḥ saha NsP_52.4d
śāstraśrameṇa kiṃ tāta NsP_42.14a
śāstrāṇāṃ nidhaye namaḥ NsP_37.13b
śāstrāntaravidhānataḥ NsP_17.29d
śāstreṇa stotum ārabhat NsP_37.12d
śāstreṣu kathitā viṣṇor NsP_64.77a
śāstreṣu ca vicakṣaṇaḥ NsP_64.11b
śāstreṣu niṣkṛtir dṛṣṭā NsP_50.51a
śāstroktena vidhānena NsP_64.31a
śāṃtanuṃ prāha rājānaṃ NsP_28.8a
śikṣayitvā tu tau tadā NsP_47.72b
śikṣayitvā viśeṣataḥ NsP_47.87d
śikṣayitvā sutāṃ tadā NsP_47.137b
śikṣayed gurusaṃnidhau NsP_58.21d
śikṣārthaṃ kiṃkarāḥ sarve NsP_8.26c
śitapuṣpādinārcite NsP_67.13d
śiraś cāṅgulibhiḥ sarvair NsP_58.76a
śiraś ciccheda bhārgavaḥ NsP_46.37f
śiraś chittvā ca te gatāḥ NsP_33.70d
śirasā yas tu dhārayet NsP_66.32b
śirasy añjalim ādhāya NsP_50.68c
śirasy aśeṣāghavināśinīṃ tadā NsP_14.6c
śirasy āropya pādābjaṃ NsP_50.17a
śiraḥkaṇḍūyanaṃ striyaḥ NsP_54.48b
śilāgṛhasamanvitam NsP_66.25d
śilātalāt tato brahman NsP_66.36a
śilābhittikam utkṛṣṭaṃ NsP_56.6c
śilābhiś chādya gatavāñ NsP_49.25a
śivanadyāṃ śivakaraṃ NsP_65.23c
śive śaṃbhor anugrahāt NsP_52.122b
śiśunā dhyānabalena toṣitaḥ NsP_31.76b
śiśuśokopaśāntaye NsP_31.23b
śiśo kenāpamānitaḥ NsP_31.18abb
śiśye tatra sa rāghavaḥ NsP_52.10d
śiṣṭānāṃ pālanāya ca NsP_47.60b
śiṣṭānāṃ pālanāya ca NsP_48.124b
śiṣṭānāṃ pālanārthāya NsP_53.34a
śiṣṭāṃś ca paripālaya NsP_47.152d
śiṣṭāṃś ca rajanīcarān NsP_52.68b
śiṣyāṇāṃ tava puṇyadam NsP_17.34b
śiṣyāṇāṃ madhyagena ca NsP_15.3b
śiṣyān adhyāpayet tadvad NsP_58.108a
śiṣyān gṛhṇanti bhikṣavaḥ NsP_54.47d
śiṣyān nādhyāpayed budhaḥ NsP_58.109d
śiṣyāś caitāṃ parāṃ kathām NsP_14.1b
śiṣyaiś cābhigataṃ tadā NsP_47.109d
śiṣyaiḥ parivṛto 'nekair NsP_47.100c
śiṣyaiḥ pūrvāparair vṛtam NsP_47.112b
śīghram āgantum arhatha NsP_48.7b
śīghram āgantum arhatha NsP_48.8b
śīghram ānaya māṃ prati NsP_50.38d
śīghram utthāya cāsanāt NsP_50.99b
śīghram utthāya rāghavaḥ NsP_48.55d
śīghraṃ dhāvati dānavaḥ NsP_33.43b
śīghraṃ nibadhya vastreṇa NsP_49.102c
śīghraṃ samādeśaya mā vilambaṃ NsP_63.27c
śītakāle mahāvahniṃ NsP_30.33a
śītātapajarāroga- NsP_11.40c
śītātapādir iva viṣṇumayaṃ muniṃ hi NsP_31.75c
śītānilasugandhinā NsP_6.32b
śīlataś ca viśeṣataḥ NsP_50.85d
śīlavṛttasamāyuktā NsP_51.53a
śīlācāraguṇopetaṃ NsP_47.111a
śukaḥ paramadhārmikaḥ NsP_7.5b
śukaḥ pūrvaṃ mahābhāgo NsP_18.2a
śuko vyāsam abhāṣata NsP_12.1d
śukram ātmapurohitam NsP_45.24b
śukram āha mahābalaḥ NsP_45.11d
śukraṃ nītimatāṃ varam NsP_45.18d
śukreṇa kiṃ te kathayāmi rājan NsP_55.20c
śukro 'pi svargam āruhya NsP_45.44a
śukro 'pi svāśramaṃ yayau NsP_55.19d
śuklavarṇaṃ ca oṃkāraṃ NsP_17.6a
śucayaś ca nirāhārāḥ NsP_35.14a
śucir bhūtvā samāhitaḥ NsP_17.14d
śucir bhūtvā samāhitaḥ NsP_63.7b
śuciṃ cāpi jalāśinam NsP_5.33b
śuciḥ śraddhāparo gṛhī NsP_58.113b
śucau deśe samabhyukṣya NsP_58.65a
śucau deśe samāhitaḥ NsP_58.62b
śuddhadravyāya te namaḥ NsP_8.38b
śuddham ākāśavat param NsP_16.26b
śuddhasphaṭikasaṃkāśa- NsP_25.49c
śuddhodakena yat puṇyaṃ NsP_33.3a
śuddho virocanaḥ keśī NsP_19.8c
śubham idam upalabhya mānuṣatvaṃ NsP_9.7a
śubhalagne vicakṣaṇaḥ NsP_56.34b
śubhaṃ dinam udīkṣayan NsP_48.15b
śubhākṛtir bhaktajanaikavallabhaḥ NsP_43.61b
śubhāṅgāya sunetrāya NsP_47.18c
śubhāṅgī bhava kalyāṇi NsP_48.47a
śubhāśubhavinirmuktam NsP_16.23a
śubhāṃ purīṃ cakratuḥ sāgarānte NsP_53.55d
śubhāṃ rāmasya mūrdhani NsP_47.119d
śubhe cāpi hi cāmare NsP_31.27b
śubhe jale praviśyātha NsP_58.66c
śubhe deśe samāhitaḥ NsP_57.24b
śubhradaṃṣṭraṃ mahābāhuṃ NsP_49.23a
śubhram ekākṣaraṃ viṣṇuṃ NsP_16.27c
śuśubhe vānarair vṛtaḥ NsP_52.63b
śuśrūṣaṇaparā tu sā NsP_48.16d
śuśrūṣākāraṇaṃ caiva NsP_57.22c
śuśrūṣā tatra kā nṛpa NsP_62.1d
śūkare śūkaraṃ viduḥ NsP_65.20d
śūdratulyā bhaviṣyanti NsP_54.18a
śūdramārgapravartinaḥ NsP_54.37b
śūdravṛttyaiva jīvanti NsP_54.46a
śūdrastrīsaṅganiratā NsP_54.32c
śūdrāṇāṃ ca dvijātayaḥ NsP_54.23d
śūdrā dharmaparāṅmukhāḥ NsP_54.11b
śūdrā dharmān pravakṣyanti NsP_54.35a
śūdrānnabhoganiratā NsP_54.33a
śūdrāś ca munisattama NsP_54.8d
śūdrāś cānye ca jātayaḥ NsP_54.44b
śūdrās tu pādataḥ sṛṣṭās NsP_57.16a
śūnyaṃ pūjādibhir viṣṇor NsP_33.67a
śūnyaṃ lokam avaikṣata NsP_3.11d
śūnye tamasi duṣpāre NsP_11.40a
śūrpaṇakhā ca rudatī NsP_49.59a
śūlakaṇṭakaniṣkrāntās NsP_33.17a
śūlenorasy atāḍayat NsP_52.60b
śūlaiḥ prahanyamānās tu NsP_7.57a
śṛṅge tu paścime yatra NsP_30.45a
śṛṇu kautūhalānvitam NsP_63.12b
śṛṇu cārvaṅgi me tathyāṃ NsP_41.23cda
śṛṇuta dvijasattamāḥ NsP_57.17b
śṛṇuta praṇatā hareḥ NsP_8.26d
śṛṇuta sumanasaḥ surāriputrā NsP_43.3c
śṛṇu devapurohita NsP_35.6cdb
śṛṇudhvam atrāśramadharmam ādyaṃ NsP_58.16c
śṛṇudhvam ṛṣayaḥ sarve NsP_54.9cda
śṛṇudhvaṃ duṣṭarākṣasyo NsP_51.31c
śṛṇudhvaṃ mama vākyāni NsP_40.23cda
śṛṇu nāmāni me 'dhunā NsP_5.23b
śṛṇu bāla hitaṃ vacaḥ NsP_41.41b
śṛṇu brahman vaco me tvam NsP_45.19a
śṛṇu bhūpāla puṇyadam NsP_56.2d
śṛṇu bhūpālaputra tvaṃ NsP_32.9a
śṛṇu madvacanaṃ vīra NsP_50.100a
śṛṇu me dvijasattama NsP_5.8d
śṛṇu me paramaṃ vacaḥ NsP_48.35d
śṛṇuyād vāpi nityaśaḥ NsP_65.26b
śṛṇu rājan daśaratha NsP_47.49a
śṛṇu rājan pravakṣyāmi NsP_47.1a
śṛṇu rājan pravakṣyāmi NsP_53.9a
śṛṇu rājan mahābāho NsP_52.49a
śṛṇu rājan vaco 'smākaṃ NsP_8.2a
śṛṇu rājan samāsena NsP_45.1a
śṛṇu rājan samāhitaḥ NsP_54.1b
śṛṇu rājñi mabhābhāge NsP_48.19a
śṛṇu vatsa jagattattvaṃ NsP_41.57a
śṛṇu vatsa mahāprājña NsP_16.4a
śṛṇu vatsa mahābuddhe NsP_14.1a
śṛṇu vatsa mahāmate NsP_7.8d
śṛṇu vākyam anākulam NsP_31.30b
śṛṇu vipra pravakṣyāmi NsP_66.12a
śṛṇu vipra mahāmate NsP_21.3b
śṛṇuṣva gadato mama NsP_5.50d
śṛṇuṣva gadato mama NsP_6.9d
śṛṇuṣva tatkathāḥ puṇyāḥ NsP_64.121c
śṛṇuṣva rājan mama vṛttam atra NsP_49.120c
śṛṇuṣva vaṃśe 'tha nṛpān anuttamān NsP_21.17d
śṛṇuṣva vipraśārdūla NsP_33.61a
śṛṇuṣva viprendra mayocyamānaṃ NsP_22.16c
śṛṇuṣvāvahitaṃ tāta NsP_64.57a
śṛṇuṣvāvahito brahman NsP_13.35c
śṛṇuṣvāvahito brahman NsP_47.30c
śṛṇuṣvāvahito brahman NsP_64.55a
śṛṇuṣvāvahito brahman NsP_65.6a
śṛṇuṣvaikāgramanasā NsP_6.3c
śṛṇuṣvaikāgramānasaḥ NsP_32.11d
śṛṇu sugrīva me vākyaṃ NsP_50.71a
śṛṇoti nityaṃ sa tu yāti viṣṇum NsP_54.6d
śṛṇoti bhūpāla samāhitātmā NsP_36.11b
śṛṇoti rātrau nagare NsP_43.25a
śṛṇoti vā nṛpaśreṣṭha NsP_44.40c
śṛṇoty ākhyānam uttamam NsP_44.41b
śṛṇvatas tasya daityasya NsP_41.15c
śṛṇvatām api pāpaghnaṃ NsP_24.1c
śṛṇvatāṃ kalmaṣāpahāḥ NsP_54.7d
śṛṇvatāṃ ca phalaṃ śṛṇu NsP_68.4b
śṛṇvatāṃ paṭhatām api NsP_38.44b
śṛṇvatāṃ paṭhatām idam NsP_63.12d
śṛṇvatāṃ mudavardhanam NsP_33.52d
śṛṇvanti ye viṣṇukathām akalmaṣā NsP_63.120a
śṛṇvantīdaṃ śucivratāḥ NsP_6.42d
śṛṇvantu ṛṣayaś ceme NsP_7.2c
śṛṇvantu kiṃkarāḥ sarve NsP_8.9a
śṛṇvantu bhavyamatayo muditās tvarāgā NsP_17.30c
śṛṇvantu munayaś ceme NsP_7.9a
śṛṇvantu munayaś ceme NsP_21.3c
śṛṇvantu munayaḥ sarve NsP_1.30a
śṛṇvantu vānarāḥ sarve NsP_50.122c
śṛṇvantu śiṣyāḥ sakalā NsP_15.4a
śṛṇvan vacas tat sakalaṃ gambhīram NsP_31.80a
śṛṇvan śuddho bhaven naraḥ NsP_44.42d
śṛṇv arjuna mahābhāga NsP_33.52a
śṛṇvaṃś ca bhaktyā harilokam eti saḥ NsP_20.9d
śete kila mahātmani NsP_43.52d
śete cānantaśayane NsP_2.25c
śete tvayi hi sa prabhuḥ NsP_43.51d
śete sa rājā muninirmite gṛhe NsP_46.15d
śeṣakarmāṇi pūrvavat NsP_62.13d
śeṣanārāyaṇāv etau NsP_47.59c
śeṣaparyaṅkaśāyinam NsP_11.26b
śeṣāṃs tu hatavān rāmo NsP_47.92c
śailasānau mahāvane NsP_50.33b
śailopamaṃ muṣṭikam avyayātmā NsP_53.48d
śaiśavaiḥ sa śiśur natvā NsP_31.14a
śokatṛṣṇādibhiḥ sadā NsP_11.40d
śokamohagrahagrasto NsP_11.41c
śokaṃ saṃhṛtya ceṣṭitaiḥ NsP_31.13d
śokaḥ kāryo 'tra cāṇv api NsP_47.61b
śokāviṣṭāṃ tu sītāṃ tām NsP_49.5c
śoko nāśayati prajñāṃ NsP_40.24c
śoko nāśayati śrutam NsP_40.24d
śoko matiṃ nāśayati NsP_40.25a
śodhayet tāṃ viśeṣataḥ NsP_35.8d
śobhanaṃ te mataṃ rājan NsP_48.11a
śaucācāram aśeṣaṃ tu NsP_58.21c
śaucena ca viśeṣataḥ NsP_64.102b
śaunakas tad vādami te NsP_35.3d
śaunakasya mahāsattre NsP_1.15a
śaunakaṃ tu sukhāsīnaṃ NsP_35.4aba
śaunako guruṇā nṛpa NsP_35.3b
śaunako vaktum ārebhe NsP_35.6aba
śyāmalaṃ kamalekṣaṇam NsP_11.27b
śraddhayā parayā dattvā NsP_48.64c
śraddhayā paritoṣaṇam NsP_13.37d
śraddhayā yad anuṣṭhāya NsP_60.1c
śraddhayāśraddhayā vāpi NsP_68.10a
śraddhādīnāṃ tu patnīnāṃ NsP_5.25a
śraddhānvitena japatā ca tapaḥprabhāvāt NsP_31.73a
śraddhā lakṣmīr dhṛtis tuṣṭiḥ NsP_5.23c
śraddhāvān saṃsmared etāṃ NsP_5.66a
śrameṇa yuktaś cirakālasaṃbhramād NsP_10.52a
śravaṇāt paṭhanāc caiva NsP_64.85c
śravaṇe ca dṛśau jihvā NsP_1.55a
śrāddhaṃ kṛtvā pitṛbhyaś ca NsP_66.29c
śrāddhaṃ ca śraddhayā kuryāt NsP_58.113c
śrāddhena tu pitṛn iṣṭvā NsP_10.3c
śrāddhe vā śrāvayet pitṝn NsP_22.15b
śrāvyam etan na saṃśayaḥ NsP_68.8b
śrāvyaṃ kāvyaṃ ca tad vacaḥ NsP_42.12b
śrāvyaṃ sevyaṃ ca sarvadā NsP_42.14d
śriyam ārogyam eva ca NsP_34.31d
śriyaḥ patiṃ śrīdharam īśam īśvaraṃ NsP_10.9c
śriyābhimatyā ca sunītisūnur NsP_31.99a
śrīkhaṇḍakuṅkumābhyāṃ tu NsP_33.6a
śrīdharaḥ padmayoninā NsP_53.25b
śrīdharāya namo namaḥ NsP_47.19d
śrīdhare bhaktavatsale NsP_52.5b
śrīdhare bhaktavatsale NsP_64.117b
śrīnivāsaḥ śriyaḥpatiḥ NsP_40.45b
śrīmāṃś chittvā mahātarūn NsP_50.23b
śrīvatsavakṣāḥ śrīvāsaḥ NsP_64.106c
śrīvatsāṅka jagadbījaṃ NsP_11.27a
śrīvallabha namo 'stu te NsP_11.48d
śrīviṣṇutadbhaktasamāgamaṃ tam NsP_31.98b
śrīviṣṇoḥ sadanaṃ prāpya NsP_34.3c
śrīśaṃ punas tam evāhaṃ NsP_25.46c
śrīśailaniratā ye ca NsP_1.6c
śrīśailaśikharaṃ prāpya NsP_44.39a
śrīsahyāmalakagrāme NsP_66.20c
śrīsahyāmalakagrāme NsP_66.42a
śrutaṃ dharmopadeśakam NsP_33.24d
śrutiśabdātilakṣaṇau NsP_47.43d
śrutiśāstrārthatattvavit NsP_58.39b
śrutismṛtyuditaṃ karma NsP_61.8c
śrutvā kākaparābhavam NsP_51.42b
śrutvā kuru yathepsitam NsP_44.8b
śrutvāgataṃ vīkṣya sa rājarāja NsP_63.45a
śrutvā ca kurute dharmaṃ NsP_61.16c
śrutvā ca tad gṛhāṇa tvaṃ NsP_50.89c
śrutvā ca dṛṣṭvā ca ruroda rāmaḥ NsP_51.59c
śrutvā tato vacas tasya NsP_50.15a
śrutvā tat karavāṇi te NsP_53.28d
śrutvā tadā tasya vaco abhirāmaṃ NsP_63.28a
śrutvā tanmātṛpitarau NsP_7.14a
śrutvā tayor janma naraḥ pṛthivyāṃ NsP_18.25c
śrutvā dūtamukhāt sarvaṃ NsP_47.128c
śrutvā nānākathāḥ puṇyā NsP_47.96c
śrutvā paraśurāmo vai NsP_47.139a
śrutvā vacanam apriyam NsP_48.99b
śrutvā suraṛṣiviṣṇoḥ NsP_16.36a
śrutveti nikṛtiprajñaṃ NsP_42.10a
śrutvetthaṃ mantriṇaḥ prāhus NsP_48.10c
śrutvetthaṃ rāmavacanaṃ NsP_50.68a
śrutvedaṃ brahmaṇā proktaṃ NsP_64.81c
śrutvemām amṛtāṃ puṇyāṃ NsP_12.1a
śrutvemāṃ vaiṣṇavīṃ kathām NsP_12.3b
śrutvaivam ṛṣayo dharmaṃ NsP_61.15a
śrutvaivaṃ snātakaiḥ sārdhaṃ NsP_67.24c
śrūyatām atra kāraṇam NsP_28.9d
śrūyatām idam atyantaṃ NsP_64.8a
śrūyatāṃ vacanaṃ me 'dya NsP_50.89a
śrūyamāṇe 'tha paritaḥ NsP_43.87c
śreyasām abhivāñchitam NsP_15.12d
śreyaḥ syād uttarottamam NsP_58.79d
śreṣṭho 'si puruṣarṣabha NsP_33.57d
śroṇilambipuruṣāntramekhalām NsP_47.83b
śrotavyam anasūyayā NsP_12.37d
śrotavyam idam uttamam NsP_68.10b
śrotukāmā ime sthitāḥ NsP_1.16d
śrotum āgatya ye sthitāḥ NsP_21.3d
śrotum icchāmi te 'dhunā NsP_7.7d
śrotum icchāmi śaṃkara NsP_16.9d
śrotum icchāmi sakalaṃ NsP_56.1c
śrotum icchāmi sakalāṃs NsP_32.8c
śrotum icchāmi sattvataḥ NsP_33.1b
śrotum icchāmy ahaṃ tāta NsP_15.1a
śrotum icchāmy ahaṃ sūta NsP_1.16c
śrotṝṇāṃ vismayāvaham NsP_33.62b
śrotrayoḥ sutasūktayaḥ NsP_42.9b
śrotrābhyām apatat toye NsP_37.3c
śrotriyebhyo dvijottamaḥ NsP_58.112b
ślokaṃ nārāyaṇaṃ prati NsP_3.13b
ślokaṃ ślokārdham eva vā NsP_68.2d
śloko yas taṃ mune śrutvā NsP_1.33c
śvaśuraṃ ca visaṃjñitam NsP_48.65b
śvaśruśvaśurayoḥ samyak NsP_48.16c
śvaśrūṇām arpayitvā tāṃ NsP_47.138a
śvaśrūṇāṃ śvaśurasya ca NsP_47.137d
śvasan rājāviśad gṛham NsP_43.27d
śvetadvīpe ciraṃ nṛpa NsP_34.43d
śvetaś ca pauṣṭikaś caiva NsP_30.26c
śvetaṃ tu labhate svargaṃ NsP_30.36c
śvo bhaviṣyati jānatha NsP_48.10b
śvo bhaviṣyati bhūpatiḥ NsP_48.20b
śvo bhaviṣyati śobhane NsP_48.36d
śvobhāviny abhiṣeke tu NsP_48.17c
śvobhūte gacchatu vanaṃ NsP_48.49c
śvo 'rthasiddhir bhaviṣyati NsP_48.40b
ṣaṭkarmāṇi ca yāny āhur NsP_57.20a
ṣaṭ putrās tān nibodha me NsP_5.57d
ṣaḍbhir māsair varaṃ labhet NsP_25.21b
ṣaṇḍāmarkāt paraṃ mitraṃ NsP_43.16c
ṣaṇmāsāt siddhim āpnoti NsP_62.14c
ṣattriṃśadbhir ghaṭodakaiḥ NsP_56.21d
ṣaṣṭiṃ dakṣo 'sṛjat kanyā NsP_5.40a
ṣaṣṭhāhnakāle hy athavā NsP_59.6c
ṣaṣṭhe tu vinatāsutaḥ NsP_30.48b
ṣaṣṭhyā snānaṃ prakurvīta NsP_62.11a
ṣoḍaśyodvāsanaṃ kuryāc NsP_62.13c
sa ekadā mānasam āgataḥ san NsP_63.18a
sa eva tvaṃ vyāvartayasi tanujatvena pitṛtāṃ NsP_52.26c
sa eva paścāc caturāsyarūpī NsP_4.9c
sa evam uktaḥ suravallabhena NsP_63.31a
sa eva rājā duṣṭātme NsP_48.118c
sa eva sarvabhūtānāṃ NsP_64.60c
sa evaṃ kiṃkarān uktvā NsP_8.19a
sa kaṇṭhakubjo 'pi samājagāma NsP_63.44d
sa kadācin mahābhāgo NsP_46.5a
sa kabandhaṃ dadarśa ha NsP_49.128b
sa karoti yuge yuge NsP_31.106d
sakalavidacyutasaktapuṇyacetāḥ NsP_43.1b
sakalaṃ cāvayor iha NsP_50.115b
sakalaṃ pavanātmajaḥ NsP_51.34d
sakalā devatāgaṇāḥ NsP_47.32d
sakāmabhogeṣu sadā vidagdhaḥ NsP_63.40b
sa kāmavaśago 'bhavat NsP_63.71d
sa kurvan keśavārcanam NsP_25.70d
sa kurvan bhrātur ādeśaṃ NsP_48.166a
sakṛt tīrthādritoyeṣu NsP_66.40a
sakṛd ye keśavārcakāḥ NsP_54.55d
sa kena nistaraty āśu NsP_16.3a
sa khalo bhartsayan sutam NsP_44.6d
sakhīn saṃbandhibāndhavān NsP_64.16b
sakhībhiḥ sā varānanā NsP_6.26d
sakhīṃ svām atulāṃ prāpya NsP_63.111c
sa gacchet paramaṃ devaṃ NsP_17.16a
sa gacchet paramāṃ gatim NsP_17.18b
sagaṇaṃ māṃ nayiṣyati NsP_51.28d
sagaṇāyātmayonaye NsP_51.2b
sagaṇāś cādbhutā rājan NsP_36.7c
sagaṇo devakaṇṭakaḥ NsP_47.1d
sa gatvā yatra bharataḥ NsP_48.106a
sa gatvottānacaraṇaṃ NsP_31.5a
sagadgadaṃ procur asāhasajñāḥ NsP_63.41d
sagadgadaṃ vākyam uvāca mandam NsP_63.34d
saguṇaviguṇam ādyaṃ sthūlam atyantasūkṣmam NsP_64.124b
sa cakre yamunātīre NsP_31.72c
sa ca gacchati rauravam NsP_33.29b
sa ca taiś cābhipūjitaḥ NsP_1.13d
sa cākṣayaphalaṃ prāpya NsP_33.14c
sa cābhinnacidānanda- NsP_43.35c
sacivas tatra gatvātha NsP_46.24c
sa cukopa muniśreṣṭhaḥ NsP_63.94c
sa coktas tena devena NsP_57.15a
sa cokto viṣṇunā rājan NsP_37.6a
sa jagāma tapovanam NsP_7.45b
sa jagāma pitur gehaṃ NsP_10.1c
sajalaṃ hemakalaśaṃ NsP_45.35a
sa jīvati vṛthā brahman NsP_13.45a
sa jñātvādyātmanaḥ kālaṃ NsP_8.10c
sajyaṃ kṛtvā mahābalaḥ NsP_52.100b
sajyaṃ kṛtvā mahābāhur NsP_47.118c
sajyīkartum athābhavan NsP_47.106b
sajyotir lokasaṃgrahaḥ NsP_1.64b
satatanamaskṛtapādapaṅkajo yaḥ NsP_9.8b
satatam anantamayam jagat prapaśyan NsP_43.1d
satataṃ nātra saṃśayaḥ NsP_7.38d
satataṃ bhaktavatsale NsP_8.14b
satataṃ yogayuktas tu NsP_8.12c
satataṃ viṣṇutatparaḥ NsP_17.1b
satataṃ śaraṇaṃ vraja NsP_7.37d
sa tato dṛṣṭavān hṛṣṭām NsP_48.145c
sa tatra jāto matimān vasiṣṭhaḥ NsP_6.36a
sa tasmān muktim āpnoti NsP_58.114c
sa tasyāṃ janayām_asa NsP_3.8c
sa taṃ vadhiṣyatīty uktaṃ NsP_50.22c
sa tu kṣaṇena bhagavān NsP_44.20a
sa tu tais taiḥ pratiṣṭhitaḥ NsP_61.19b
sa tu rāvaṇanītāyāḥ NsP_51.1a
sa tu lokān upādravat NsP_47.3d
sa tu vighnena yāgo 'bhūd NsP_47.46a
sa tepe paramaṃ tapaḥ NsP_8.11b
sa tepe paramaṃ tapaḥ NsP_10.5d
sattre dvādaśavārṣike NsP_28.35b
sattvodriktas tadā brahmā NsP_3.11c
satprajñaṃ ca vicakṣaṇam NsP_7.18b
satyakīrtir dhruvaḥ śuciḥ NsP_40.43b
satyapūrvaṃ gamiṣyāmi NsP_48.137a
satyapūrvaṃ tu dāsyāmi NsP_47.68a
satyapūrvaṃ bravīmy aham NsP_17.31b
satyam ity avadhāraya NsP_50.92b
satyam uktaṃ tvayā brahman NsP_63.1a
satyam uktaṃ dvijendrā vo NsP_31.64a
satyam etat pravakṣyāmi NsP_8.9c
satyam etad bravīmi te NsP_51.41b
satyaloko 'ṣṭakoṭībhis NsP_31.116a
satyavāg anasūyakaḥ NsP_58.7b
satyavādī jitakrodhaḥ NsP_57.28a
satyavāsaḥ sanātanaḥ NsP_40.45d
satyasaṃbhāṣaṇaṃ caiva NsP_58.14c
satyaṃ kecit praśaṃsanti NsP_64.1a
satyaṃ tīrthaṃ dayā tīrthaṃ NsP_67.2c
satyaṃ maddarśanād anyad NsP_43.77c
satyaṃ yāsyāmi te pārśvam NsP_50.47a
satyaṃ satyaṃ punaḥ satyam NsP_17.32a
satyātmakaṃ kṣemapadaṃ vareṇyam NsP_14.14b
satyātmakaṃ citsukharūpam ādyaṃ NsP_61.22c
satyāṃ vācam akalpayat NsP_33.35d
satvacaṃ samaparvakam NsP_60.6b
sa tvayā kiṃ na pūjitaḥ NsP_8.22d
sa tvayā kiṃ na pūjitaḥ NsP_8.23d
sa tv āgacchati te yajñaṃ NsP_45.15c
sa tvām adya prarakṣatu NsP_44.9d
sa tv indrasya suto rājann NsP_49.9c
sadasyān api saṃpūjya NsP_47.94a
sadā cittaprasādakam NsP_64.25b
sadā tasya hite rataḥ NsP_24.33d
sadā tvāṃ bhaktavatsala NsP_11.36b
sadā dhyāyan vimucyate NsP_16.17d
sadā dhyāyan vimucyate NsP_16.18d
sadā dhyāyan vimucyate NsP_16.19d
sadā dhyāyan vimucyate NsP_16.20d
sadā dhyāyan vimucyate NsP_16.22d
sadā dhyāyan vimucyate NsP_16.23d
sadā dhyāyan vimucyate NsP_16.24d
sadā dhyāyan vimucyate NsP_16.25d
sadā dhyāyan vimucyate NsP_16.26d
sadā dhyāyan vimucyate NsP_16.27d
sadā dhyāyan vimucyate NsP_16.28d
sadā dhyāyan vimucyate NsP_16.29d
sadā dhyāyan vimucyate NsP_16.30d
sadā dhyāyan vimucyate NsP_16.31d
sadā dhyāyan vimucyate NsP_16.33d
sadā brahmarṣisevite NsP_6.21b
sadā mānyo manuḥ pitā NsP_25.33b
sadāśivaṃ śārṅgadharaṃ raviprabham NsP_53.14b
sadā saṃkīrtya mucyate NsP_16.21d
sadṛśaṃ bahumūlyakam NsP_25.23b
sadṛśān ātmano 'sṛjat NsP_5.17d
sadṛśo 'sti mahītale NsP_13.25b
sa dṛṣṭas tu mahāvṛkṣo NsP_66.15c
sa dṛṣṭaḥ pāṇḍavais tatra NsP_33.22c
sa dṛṣṭvā tau kṣitiṃ yātau NsP_13.24c
sa dṛṣṭvā nāradaṃ prāptaṃ NsP_64.39a
sa devaḥ sakalādhyakṣo NsP_41.58a
sadevāsuramānuṣam NsP_1.64d
sadaitat kuruṣe mātas NsP_7.20a
sadaiva grāmayājakaḥ NsP_33.63b
sadaiva bhogāya tapaḥpravṛttir NsP_63.16a
sadbhaktiyogena nivṛttakāmāḥ NsP_43.14d
sadya eva vimocitāḥ NsP_68.4d
sadyaḥ patati yāty adhaḥ NsP_61.18d
sadyaḥ phaladadair iva NsP_42.26b
sadyaḥ sabhayasaṃbhramaḥ NsP_43.67d
sadyo mucyeta kilbiṣāt NsP_58.63b
sadvṛttām udvahet tataḥ NsP_58.40d
sadhanaṃ sukhinī bhava NsP_51.27d
sadhūmāgnim iva vyāptam NsP_44.4c
sadhūlīṃ cottarāṃ diśam NsP_48.144b
sanakādayo nivṛttākhye NsP_4.4a
sanakādyair abhiṣṭutaḥ NsP_39.15d
sanakādyais ca yogibhiḥ NsP_58.56b
sanakena ca saṃśrutam NsP_31.84b
sanandanādyair munibhiḥ NsP_25.39c
sa nārasiṃho bahukālapūjayā NsP_14.8a
sa nistarati saṃsāraṃ NsP_16.13c
sa nūnam āyāti bale NsP_45.22a
santi me harayaḥ śūrāḥ NsP_50.59c
santy araṇye hy amūlyāni NsP_34.57c
sa papraccha bharadvājo NsP_1.14e
sa paryāhatakalmaṣām NsP_49.134d
sa pāpabandhaṃ pravihāya bhuṅkte NsP_28.41c
sa putreṇaivam uktas tu NsP_15.3a
sa punar gṛham āgataḥ NsP_7.16d
sa pumān munisattamaḥ NsP_12.12d
sa pūjito muniḥ prāha NsP_47.48c
sa pūrvaṃ sthiranakṣatre NsP_56.3c
saptakoṅkaṇakeṣu ca NsP_50.130d
saptadvīpapate rājñaḥ NsP_31.52c
saptadhānyāṅkurair yuktaṃ NsP_56.21a
saptapātālakeṣu ca NsP_50.129b
saptame divyapitaro NsP_30.48c
saptamena tu lakṣeṇa NsP_17.21c
saptamo mānuṣaḥ smṛtaḥ NsP_3.26b
saptamyā vastram eva ca NsP_62.11b
saptamyāṃ naktam ācaret NsP_67.6b
saptarṣayas tu śakro 'tha NsP_2.17a
saptarṣimaṇḍalād ūrdhvam NsP_31.105a
saptaviṃśati yāḥ proktāḥ NsP_5.60c
saptaviṃśati somāya NsP_5.41a
saptaṣaṣṭis tathānyāni NsP_2.20c
saptasaptatitejasaḥ NsP_31.46b
saptāṣṭavarṣadeśīyaḥ NsP_31.34a
sa prabhuḥ sa maheśvaraḥ NsP_41.57d
sa praviśya jalaṃ tūrṇaṃ NsP_37.20a
sa prāpnoty abhivāñchitam NsP_67.6d
sa prāha kapirājaṃ taṃ NsP_50.75a
sa babhāv udayādrimatsarād NsP_31.77c
sa bālalīlāsu sahānyaḍimbhaiḥ NsP_41.33c
sabhayaṃ saṃbhramaṃ vatsa NsP_43.71a
sabhāmadhye puroktavān NsP_24.15d
sabhāryam agre pitur ekavallabham NsP_47.159b
sabhāryaḥ saparīvāro NsP_47.140c
sabhāryaḥ sasutaḥ śrīmān NsP_47.129a
sabhāṃ sudharmāṃ dadatur mahendrīm NsP_53.53d
sa bhūyo vāsavo 'vadat NsP_63.79b
sabhojanasadakṣiṇaiḥ NsP_34.51d
sabhrātṛkaṃ sabhāryaṃ me NsP_48.133a
sabhrātṛkaḥ sabhāryaś ca NsP_49.17c
sa bhrātrā meghanādaṃ taṃ NsP_52.76c
samantre ca sasaṃgrahe NsP_47.71b
sa mantreṇa pṛthak pṛthak NsP_58.104b
sa manyamānas tadanāptikātaraḥ NsP_43.60b
samanvitaṃ sādhuguṇair upaskaraiḥ NsP_46.9b
samayaṃ cāpi kāritam NsP_50.104b
samayaḥ kṛto mayā rājñā NsP_50.56c
samarcanti namāmi tam NsP_55.9d
samarcayantīṃ girijāṅghriyugmaṃ NsP_63.18c
samarthā nātra saṃśayaḥ NsP_38.12d
samartho 'haṃ na śaṃkaraḥ NsP_63.115b
samarpya rāmaṃ sa muniḥ sahānujaṃ NsP_47.159a
samaloṣṭāśmakāñcanaḥ NsP_13.62d
samaloṣṭāśmakāñcanāḥ NsP_64.2b
samastajagadādhāraṃ NsP_54.54c
samastapuṇyaphaladaṃ NsP_54.61c
samastapuṇyaphaladaṃ NsP_68.2a
samastapuṣpajātasya NsP_28.19a
samastayajñaphaladaḥ NsP_63.4c
samastalokārtiharaṃ hiraṇyakaṃ NsP_10.13c
sa mahātmā hareḥ priyaḥ NsP_43.42d
samaṃ yuddhaṃ abhūd evaṃ NsP_37.30c
samaṃ vinayatatparaḥ NsP_31.4d
samāgatās tribhuvanaṃ NsP_45.44c
samāgato 'sau parimandamandaṃ NsP_63.26a
samācakṣva mahāmate NsP_25.34d
sa mātṛdaivatobhijñaḥ NsP_31.43a
samādiśat samāhūya NsP_42.28a
samādeśaya tanvaṅgi NsP_63.76a
samādhibhir atandritaḥ NsP_64.33d
samādhisthaṃ hareḥ priyam NsP_43.41b
samānam etat paśubhir narāṇām NsP_15.13b
samānetuṃ kṛto yatnaḥ NsP_8.17e
samāptayajñaś ca punar NsP_47.67c
samāpte tu kalau bhūyas NsP_36.10c
samāpte dakṣiṇāṃ dadyād NsP_35.21c
samāpya yāgaṃ vidhivat NsP_47.93c
samārādhya jagatpatim NsP_38.2b
samārādhya jagatpatim NsP_64.30d
samāvartanam ārabhet NsP_58.39d
samāsataḥ śāśvatadharmarāśiḥ NsP_58.115b
samāsataḥ sṛṣṭivivṛddhihetoḥ NsP_5.67b
samāsāt pāpanāśanam NsP_58.62d
samāsīnaṃ sa divyadṛk NsP_44.3b
samās tandulasaṃkhyāyā NsP_34.30a
samāhitamanāḥ śṛṇu NsP_39.1d
samāhṛtya dine dine NsP_28.14d
samicchatāṃ yāni sukānanāni NsP_46.8d
samidbhiḥ sādhuyatnena NsP_64.11c
samīcīnaṃ na tat kṛtam NsP_8.17f
samīpe dakṣiṇe bhāge NsP_49.33a
samutthito nṛpaśreṣṭha NsP_52.102c
samutpannaṃ carācaram NsP_1.31b
samudgatā yatra nareśvarāḥ purā NsP_21.17b
samuddhṛtya rasātalāt NsP_39.16d
samudrataraṇādikam NsP_50.111b
samudrataraṇādikam NsP_51.50d
samudratoyais taṃ vīram NsP_52.8c
samudram uttīrya niśācarālayam NsP_50.167d
samudraḥ śoṣito yena NsP_67.15c
samudro 'yaṃ varānane NsP_51.39d
sa munis tatra kiṃkarāḥ NsP_8.12d
sa muniḥ kopavān brahman NsP_63.102c
samṛddhā bhogasādhanaiḥ NsP_6.18b
sametās tasya saṃnidhau NsP_64.104d
sametya te ditijapatiṃ vyajijñapan NsP_42.32c
sametyānyonyasaṃyogaṃ NsP_1.59a
sampātivacanād adya NsP_50.159a
samyag āyāti tad vada NsP_41.38d
samyagārādhanīyaṃ tu NsP_34.50c
samyag ārādhayan vibhum NsP_64.12b
samyag gṛhasthasya sato hi dharmaṃ NsP_58.115c
samyagjñānaṃ paraṃ kecit NsP_64.3c
sa yat pramāṇaṃ kurute NsP_12.24c
sa yatyāśramadharmeṇa NsP_13.58c
sa yāti narakaṃ dhruvam NsP_58.57b
sa yāti paramāṃ gatim NsP_31.119f
sa yāti paramāṃ gatim NsP_61.16d
sa yāti brahmaṇaḥ padam NsP_57.29f
sa yāti brahmaṇaḥ padam NsP_58.113d
sa yāti mandiraṃ naraḥ NsP_34.36b
sa yāti śuddho harilokam añjasā NsP_6.45d
sa yāyāvaravṛttis tu NsP_13.11a
sarayūtīrage nṛpa NsP_24.36b
sarayūtīram āsādya NsP_24.3c
sarayūṃ ca sarasvatīm NsP_64.20b
sarayūḥ sarasvatī ca NsP_66.2c
sarayvās tīram āsādya NsP_47.70a
sarasaṃ śrīdharaṃ harim NsP_11.31d
sarasvatyāṃ ca suvrataḥ NsP_64.27d
sarāgo narakaṃ yāti NsP_58.35c
sa rājasūnuṃ tapasi sthitaṃ taṃ NsP_31.78a
sa rājñā balinā nṛpa NsP_45.20cdb
saritsnāyī jitakrodho NsP_30.41a
sa rudan vāritas tena NsP_3.5a
sarūpābhir varastrībhir NsP_24.13a
sarga aindriyakaḥ smṛtaḥ NsP_3.24b
sargakāle tu saṃprāpte NsP_1.40a
sargakāle prajāyate NsP_64.62b
sargavṛddhiṃ prajāpateḥ NsP_3.21b
sargaś ca pratisargaś ca NsP_1.34a
sargaś ca pratisargaś ca NsP_67.18a
sargasiddhivicakṣaṇaiḥ NsP_3.17f
sargānusargau kathitau mayā te NsP_5.67a
sarge tu bhutāni dhiyaś ca khāni NsP_4.9a
sarpir adbhir ivādhikam NsP_42.16b
sarva eva vadanti vai NsP_54.13d
sarvakarmabahiṣkṛte NsP_54.56b
sarvakāraṇakāraṇam NsP_40.37b
sarvakāryeṣu yo nṛṇām NsP_25.8d
sarvakratuphalaṃ prāpya NsP_66.32c
sarvakratuphalaṃ prāpya NsP_66.37a
sarvakṣatriyasaṃnidhau NsP_47.120b
sarvagaṃ sarvabhāvanam NsP_55.6b
sarvajñabhāvāv api rāmakṛṣṇau NsP_53.54a
sarvajñam amalaṃ viṣṇuṃ NsP_16.17c
sarvajñaṃ kāmarūpiṇam NsP_25.15b
sarvajñaṃ jñānarūpatvād NsP_1.39c
sarvajñānamayaṃ nṛpa NsP_37.19f
sarvajñānamayo 'si tvaṃ NsP_37.16a
sarvajñānāṃ mahātmanām NsP_50.50b
sarvajñāya namo namaḥ NsP_37.14d
sarvatas tūryanādite NsP_48.29b
sarvataḥ kuṇḍalakṣaṇam NsP_35.9d
sarvataḥ sārabhūtā ca NsP_48.13a
sarvatīrthaphalaṃ prāpya NsP_34.3a
sarvatīrthaphalaṃ prāpya NsP_67.24a
sarvatīrthaphalaṃ hy etat NsP_63.8a
sarvatīrthamayī gaṅgā NsP_66.40c
sarvatīrthavaraṃ nṛpa NsP_63.8b
sarvatīrthāni vai mune NsP_64.18d
sarvatejaḥ prabhānvitam NsP_64.39b
sarvato bhaktavatsalam NsP_43.86d
sarvato bhadraśālinīm NsP_47.155d
sarvato yudhyamānāṃś ca NsP_52.61a
sarvatra caturānana NsP_66.5d
sarvatra paramātmānaṃ NsP_65.24a
sarvatra phalapādapaiḥ NsP_24.9b
sarvatrājyāhutīr nṛpa NsP_56.39d
sarvatrānveṣamāṇena NsP_51.53c
sarvatrāvatu te putra NsP_31.41a
sarvathā dṛṣṭasītas tu NsP_50.136a
sarvadā dāsabhūtas te NsP_63.76c
sarvadā devasaṃsadi NsP_63.99b
sarvadā yakṣarakṣasām NsP_63.108d
sarvadā sarvarūpavān NsP_37.15d
sarvadikṣu ghano yathā NsP_52.76b
sarvadikṣu narādhipān NsP_48.7d
sarvadikṣu samādiśat NsP_48.5d
sarvaduḥkhakṣayakaraṃ NsP_16.30a
sarvaduḥkhanivāraṇam NsP_54.61b
sarvaduḥkhanivāraṇam NsP_68.1d
sarvaduḥkhavināśanam NsP_17.35b
sarvaduḥkhavivarjitam NsP_16.24b
sarvaduḥkhāpahāriṇe NsP_38.4b
sarvadevagaṇaiḥ sārdhaṃ NsP_47.26c
sarvadevanamaskṛtaḥ NsP_64.119d
sarvadevamayaṃ harim NsP_25.69d
sarvadevamayāya ca NsP_38.4d
sarvadevamayo hariḥ NsP_66.40d
sarvadevavimardaka NsP_49.48d
sarvadvaṃdvavinirmuktaṃ NsP_16.24a
sarvadharmapravartaka NsP_57.12b
sarvadharmārthatattvajñaḥ NsP_6.4a
sarvadharmeṣu naṣṭeṣu NsP_54.50aba
sarvadharmo dayāparaḥ NsP_66.41b
sarvapapaharāṇi te NsP_19.2d
sarvapāpakṣayaṃkaram NsP_41.46d
sarvapāpakṣayaṃkaram NsP_66.5b
sarvapāpakṣayaṃ prāpya NsP_66.31c
sarvapāpakṣayo bhavet NsP_67.26d
sarvapāpapraṇāśanam NsP_67.21b
sarvapāpapraṇāśanam NsP_68.9b
sarvapāpapraṇāśanaḥ NsP_56.49b
sarvapāpapraṇāśinīm NsP_12.1b
sarvapāpapraṇāśinīm NsP_14.1d
sarvapāpapraṇāśinīḥ NsP_18.1b
sarvapāpapraṇāśinīḥ NsP_64.121d
sarvapāpavinirmuktam NsP_16.20a
sarvapāpavinirmuktas NsP_67.16c
sarvapāpavinirmuktaḥ NsP_34.23c
sarvapāpavinirmuktaḥ NsP_34.41a
sarvapāpavinirmuktaḥ NsP_56.46a
sarvapāpavinirmuktaḥ NsP_58.112c
sarvapāpavinirmukto NsP_33.13c
sarvapāpavinirmukto NsP_34.6c
sarvapāpavinirmukto NsP_34.35a
sarvapāpavinirmukto NsP_45.45c
sarvapāpavinirmukto NsP_63.7c
sarvapāpavinirmukto NsP_66.27a
sarvapāpavinirmukto NsP_67.11c
sarvapāpavivarjitam NsP_16.21b
sarvapāpavivarjitaḥ NsP_34.25d
sarvapāpaviśuddhātmā NsP_17.18a
sarvapāpaviśuddhātmā NsP_22.14c
sarvapāpasya sādhakaḥ NsP_54.10d
sarvapāpaharaṃ tad dhi NsP_28.2c
sarvapāpaharaṃ param NsP_28.35d
sarvapāpaharaṃ puṇyaṃ NsP_12.37c
sarvapāpaharaṃ puṇyaṃ NsP_53.9c
sarvapāpaharaṃ puṇyaṃ NsP_67.25c
sarvapāpaharaṃ puṇyaṃ NsP_68.1c
sarvapāpaharaṃ viṣṇuṃ NsP_16.30c
sarvapāpaharaṃ harim NsP_11.33d
sarvapāpaharaḥ paraḥ NsP_63.4b
sarvapāpaharaḥ śrīmān NsP_17.9a
sarvapāpaharaḥ sūryaḥ NsP_31.109a
sarvapāpaharāṇi vai NsP_66.8d
sarvapāpaharā śubhā NsP_48.92b
sarvapāpair pramucyate NsP_34.13d
sarvapāpaiḥ pramucyate NsP_17.10b
sarvapāpaiḥ pramucyate NsP_34.2d
sarvapāpaiḥ pramucyate NsP_34.4d
sarvapāpaiḥ pramucyate NsP_34.5d
sarvapāpaiḥ pramucyate NsP_46.42b
sarvapāpaiḥ pramucyate NsP_66.22d
sarvapāpaiḥ pramucyate NsP_67.7d
sarvabandhabhayāpaham NsP_16.11d
sarvabādhāpraśamanī NsP_35.23e
sarvabhūtaguṇādhikā NsP_1.50b
sarvabhūtavadhād rājan NsP_53.65a
sarvabhūtābhayaṃkaram NsP_60.5d
sarvabhūṣaṇabhūṣitaḥ NsP_34.23d
sarvabhūṣaṇabhūṣitaḥ NsP_34.41b
sarvabhūṣaṇabhūṣitaḥ NsP_56.46b
sarvabhogasamanvitaḥ NsP_48.2b
sarvamantreṣu cottamaḥ NsP_17.9b
sarvam eva prakīrtitam NsP_67.18d
sarvayajñaphalapradam NsP_68.2b
sarvayajñaphalaṃ nṛpa NsP_63.8d
sarvayajñeṣu yat phalam NsP_25.19b
sarvaratnaprabhākaraḥ NsP_19.6b
sarvaratnamayaiḥ śṛṅgair NsP_6.14c
sarvarūpī janārdanaḥ NsP_23.40d
sarvalakṣaṇasaṃpannaṃ NsP_11.34a
sarvalakṣaṇasaṃpannā NsP_13.10a
sarvalakṣaṇasaṃpūrṇāḥ NsP_6.5c
sarvalakṣaṇasaṃyutam NsP_38.38d
sarvalakṣaṇasaṃyutā NsP_48.116d
sarvalokavidhātāraṃ NsP_11.33c
sarvalokahitāya vai NsP_44.38d
sarvalokahitārthāya NsP_38.21a
sarvalokeṣu sa prabhuḥ NsP_46.3b
sarvalokaikasākṣiṇaḥ NsP_64.103b
sarvavedamayaṃ tac ca NsP_39.14a
sarvavedarahasyebhyaḥ NsP_17.11c
sarvavedavidāṃ varaḥ NsP_6.4b
sarvavyañjanasaṃyutam NsP_58.99b
sarvaśaktimayaṃ devaṃ NsP_55.6a
sarvaśaktisamanvitam NsP_40.15d
sarvaśāntikaraṃ harim NsP_16.30b
sarvaśāntikaraḥ śubhaḥ NsP_63.4d
sarvaśāstramayī gītā NsP_66.41a
sarvaśāstraviśārada NsP_41.1b
sarvaśāstraviśāradam NsP_7.4d
sarvaśāstraviśāradaḥ NsP_24.19b
sarvaśāstrārthatattvajño NsP_13.3c
sarvaśobhāsamanvitam NsP_48.8d
sarvasattvamanoramam NsP_11.34b
sarvasattvahitārthāya NsP_30.33c
sarvasaṃkalpavarjitāḥ NsP_64.87d
sarvasya hi kṛtārthasya NsP_50.49a
sarvahatyāṃ vyapohati NsP_52.123b
sarvaṃ tad yauvanāśvasya NsP_26.3c
sarvaṃ te cāstu daityapa NsP_40.12d
sarvaṃ te darśitaṃ mayā NsP_63.81abb
sarvaṃ prāpnoty asaṃśayam NsP_31.67d
sarvaḥ kāntāparigrahaḥ NsP_63.78b
sarvaḥ sarvaṃ ca jānāti vṛddhān anupasevya ca NsP_54.22d
sarvāgamaviśāradam NsP_64.39d
sarvātmakam idaṃ jagat NsP_64.52b
sarvātmakaṃ sarvagataikarūpaṃ NsP_53.12c
sarvātmakaṃ svabhāvastham NsP_16.27a
sarvātmanā mahāpuṇyaṃ NsP_33.60a
sarvātmā nṛhariḥ svayam NsP_23.39d
sarvātmā sarvalokeśo NsP_50.102a
sarvādharmasamanvite NsP_54.20b
sarvādhir ākulamatiḥ parimuktadhairyaḥ NsP_63.25c
sarvān nāśayituṃ nṛpa NsP_47.53d
sarvābharaṇabhūṣitaḥ NsP_10.30b
sarvārthān sādhayanti te NsP_57.2d
sarvāvayavasaṃyuktāṃ NsP_58.40c
sarvāsāṃ saṃpadām iha NsP_31.59b
sarvāḥ kamalalocanāḥ NsP_6.5b
sarve kaṇṭakinaḥ puṇyāḥ NsP_58.49a
sarve kṛtvā parāṃ matim NsP_63.107d
sarve gacchata māciram NsP_40.29b
sarve chatrākṛtijñeyā NsP_31.116c
sarve te dīnamānasāḥ NsP_47.139d
sarve te maitrabhāvena NsP_38.17c
sarve te śaraṇaṃ jagmuḥ NsP_38.1c
sarve dakṣasya kanyāsu NsP_4.6c
sarve dadhimukhaṃ pātya NsP_51.49a
sarve duṣkarmaśīlinaḥ NsP_54.25b
sarve devahitārthāya NsP_38.16c
sarve devāḥ parājitāḥ NsP_41.5d
sarve dharmaparāṅmukhāḥ NsP_54.17d
sarve dharmā vinaśyanti NsP_54.10a
sarve śaktās tu vānarāḥ NsP_50.161b
sarveṣām ekanetratā NsP_49.15d
sarveṣāṃ ca priyaṃkaram NsP_48.11d
sarveṣāṃ supriyaṃvadāḥ NsP_57.3d
sarveṣu bhūteṣu ca mitrabhāvaṃ NsP_43.15c
sarve svasvāśramaṃ yayuḥ NsP_68.11b
sarvaiśvaryapradaṃ mantraṃ NsP_41.44a
sarvaiḥ saṃkṣipyate satyaṃ NsP_54.13a
sarvo 'py asmād bibheti vai NsP_42.24b
sarvauṣadhīṃś ca prakṣipya NsP_38.15c
sarvauṣadhīḥ samānīya NsP_38.9a
sa labdhasaṃjño 'tha tadaṅgasaṅgād NsP_43.62a
salilaṃ pṛthivī tathā NsP_1.57b
salilānte na dṛṣṭavān NsP_25.46b
salaulyam utphulladṛśā NsP_43.73c
sa vakti sītāṃ saṃpātir NsP_50.147c
sa vardhamāno virarāja bālaiḥ NsP_41.32a
savitā caiva dhātā ca NsP_5.51c
savitā caiva dhātā ca NsP_6.11a
savitā tāni vakṣyāmi NsP_19.2c
savitā devatā tasya NsP_35.18c
savitā viśvakarmaṇā NsP_19.1b
sa vidhiś copadiśyatām NsP_31.64d
sa viṣṇu kīrtito 'rthadaḥ NsP_31.61d
sa viṣṇuṃ saṃyag ārādhya NsP_16.36c
sa viṣṇuḥ sarvado dhruva NsP_31.60d
sa vedaśirasaṃ putram NsP_10.2c
sa vai bhāgavatottamaḥ NsP_43.21b
sa śaro vidyate 'smākaṃ NsP_50.54a
saśiṣyā munayo 'malāḥ NsP_1.7d
saśiṣyās tv atra ye sthitāḥ NsP_1.30b
sa sa rājā bhaviṣyati NsP_54.20d
sasarja kanyakās tāsāṃ NsP_5.23a
sasarja śabdatanmātrād NsP_1.44a
sa sarvajñaḥ samaḥ kṣamaḥ NsP_47.59b
sa sarvapāpanirmukto NsP_32.12c
sa sarvapāpanirmukto NsP_32.13c
sa sarvapāpaṃ pravihāya vaiṣṇavaṃ NsP_62.18c
sa sarvaṃ darśayām_asa NsP_63.80a
sa saṃtatiṃ prāpya viśuddhakarmakṛd NsP_29.13c
sasaṃbhramāḥ saṃbhramakhinnagātrāḥ NsP_63.41c
sa sītāpārśvam āsādya NsP_49.82a
sa susaṃtānavān bhavet NsP_5.66b
sa sūktau bhartsito 'nujaḥ NsP_52.4b
sasṛjus te kathaṃ punaḥ NsP_5.1d
sa snātavāṃs tatra surendravan nṛpo NsP_46.13a
sa snānaphalam āpnuyāt NsP_67.23b
sasmāra māram amarādhipacakravartī NsP_63.25d
sasmāra māraḥ parimohanaṃ sudhīḥ NsP_63.31d
sa svargamokṣabhāgī syān NsP_32.18c
sa svargī syān na saṃśayaḥ NsP_58.10b
sahagurukulavāsinaḥ kadācic NsP_43.2a
saha trayīnāthapadeṣu bhaktyā NsP_41.32b
saha nityaṃ viceratuḥ NsP_47.42d
saha prāyān mahāmatiḥ NsP_48.129d
saha bhrātrā sasārathau NsP_48.98b
sahamantrigaṇaiḥ sthitaḥ NsP_48.105d
saharādityasaprabhaḥ NsP_34.28b
sahasā vai rathāt tataḥ NsP_28.5d
sahasrakulasaṃyuktāḥ NsP_68.5a
sahasraparamāṃ devīṃ NsP_58.86a
sahasraphaṇamadhyasthair NsP_25.43c
sahasraphaṇaśobhite NsP_11.37b
sahasraphaṇaśobhite NsP_39.4b
sahasrayugaparyantaḥ NsP_23.38c
sahasraśirasaṃ devaṃ NsP_7.70a
sahasrasūryadyutimantam acyutaṃ NsP_10.10c
sahasrāṇy adhikāni tu NsP_2.19d
sahasrānīkacaritaṃ NsP_63.122c
sahasrānīkabhūpālo NsP_33.82c
sahasrānīkasya harer NsP_32.1a
sahasrānīkasya harer NsP_32.2c
sahasrānīko 'bhiṣikto NsP_32.3a
sahasrāśvayutaṃ divyaṃ NsP_52.104a
sahasrāṃśuḥ pratardanaḥ NsP_19.8d
sahāyakāryaṃ kurute hi saṃprati NsP_63.52c
sahāyavān vittapa kātaro 'si kim NsP_63.52b
sahito bhrātṛbhir mama NsP_33.52b
sa hi prasanno daityasya NsP_40.30c
sa hi sarvagato devaḥ NsP_64.69c
sahyaparvatapārśveṣu NsP_50.128a
sahyapādodbhavāyās tu NsP_7.46a
sa hy āgatya daśagrīvaṃ NsP_51.29c
sahyāgre tīrtham uttamam NsP_66.35d
sahyādriṃ gatavān nityaṃ NsP_66.38c
sahyāmalakatīrthasya NsP_66.12c
sahye tv āmalakagrāme NsP_66.7c
sahye yaḥ snānam ācaret NsP_66.34d
saṃkaṭaṃ khalv idaṃ kṛtam NsP_43.79d
saṃkalpāyāś ca saṃkalpaḥ NsP_5.45a
saṃkīryante parasparam NsP_54.16b
saṃkīryante parasparam NsP_54.44d
saṃkṣepāt kathayiṣyāmi NsP_21.2c
saṃkṣepāt kathaye 'dhunā NsP_22.1d
saṃkṣepāt tava vakṣyāmi NsP_18.6c
saṃkṣepāt parvatākīrṇaṃ NsP_30.1c
saṃkṣepāt sāram uttamam NsP_61.2b
saṃkṣepād rāmakṛṣṇasya NsP_53.67e
saṃkṣepeṇa tadākhyātaṃ NsP_3.10a
saṃkṣepeṇa dvijaśreṣṭhā NsP_61.14c
saṃkhyājñānaṃ ca te vacmi NsP_2.6a
saṃkhyātāḥ saṃkhyayā dvija NsP_2.20b
saṃkhyātītābhir acyutaḥ NsP_52.21d
saṃkhyātītair vṛtaḥ śrīmān NsP_52.3a
saṃkhyābhiḥ pujito hariḥ NsP_66.19d
saṃgacchati ca nityaśaḥ NsP_12.21d
saṃgare vartamāne tu NsP_52.103a
saṃgṛhītva gataḥ pumān NsP_28.20d
saṃgṛhya kṛtasaṃnyāso NsP_60.9c
saṃgrāme 'smin ripūn hantuṃ NsP_52.66c
saṃghāto jāyate tasmāt NsP_1.50c
saṃcacāra mahābāhur NsP_64.22a
saṃcintya jñātvā yogena NsP_39.10c
saṃcintya tatparo rājā NsP_48.5c
saṃcintya tasmin pravihāya dehaṃ NsP_14.14c
saṃcintya bhṛtyavargasya NsP_58.60a
saṃcintya sūryād api rājamānaṃ NsP_7.75c
saṃchinnarāgalobhādi- NsP_43.31c
saṃjāto vāmanākṛtiḥ NsP_45.15b
saṃjñātaṃ sakalaṃ hi tat NsP_50.159b
saṃjñābhedāḥ pṛthagvidhāḥ NsP_64.76d
saṃjñāyāś cābhavad vipra NsP_19.18a
saṃjñāṃ prāpya śanaiḥ punaḥ NsP_52.96b
saṃjñāṃ viśaṅkāṃ ravimaṇḍalasthitāṃ NsP_19.22c
saṃtaptamānaso bhūpa NsP_63.59c
saṃtarpayan san gatavān mahendram NsP_14.4d
saṃtiṣṭhato hare rūpam NsP_24.24a
saṃtuṣṭaḥ kiṃ na yacchati NsP_31.62d
saṃtuṣṭaḥ prāha viśvātmā NsP_11.54c
saṃtuṣṭaḥ samadarśanaḥ NsP_64.32b
saṃtuṣṭā saṃyatendriyāḥ NsP_35.14b
saṃtuṣṭo 'smi tataḥ śukra NsP_55.16c
saṃtṛptāḥ pitaras tasya NsP_12.38c
saṃtrastaṃ tadbhayād eva NsP_47.10a
saṃdhāya bāṇaṃ kusumāyudho 'pi NsP_63.31c
saṃdhārya bhaktyā tv anu nārasiṃhe NsP_14.6b
saṃdhivigrahatattvavit NsP_58.4b
saṃdhiṃ kuruta dānavaiḥ NsP_38.8b
saṃdhiṃ kṛtvātha dānavaiḥ NsP_38.13d
saṃdhau vā vigrahe vāpi NsP_52.32a
saṃdhyākarmāvasānataḥ NsP_58.32b
saṃdhyākāle gṛhadvāri NsP_44.29a
saṃdhyākāle suduḥkhitā NsP_48.26d
saṃdhyāghanaśiroruham NsP_49.23b
saṃdhyātraye ye puruṣāḥ paṭhanti NsP_17.36b
saṃdhyām upāsya hanumān NsP_51.12a
saṃdhyāvasāne satataṃ NsP_17.10a
saṃdhyāsaṃdhyāṃśayor madhye NsP_2.14a
saṃdhyāṃśakaś ca tattulyo NsP_2.13c
saṃdhyopāsanadhiṣṭhitaḥ NsP_64.10d
saṃnatiś cātha satyā ca NsP_5.27a
saṃnaddhaḥ kavacī rathī NsP_48.131d
saṃnahya svabalaṃ sarvaṃ NsP_47.123c
saṃnivartya nṛpātmajau NsP_48.106d
saṃnyased akṛtodvāho NsP_58.36c
saṃnyasya vidhinā dvijaḥ NsP_60.2d
saṃnyāsaveṣam āsthāya NsP_49.81c
saṃnyāsī śāstratattvajño NsP_40.44a
saṃparistīrya yatnataḥ NsP_56.36b
saṃpātir nāma pakṣirāṭ NsP_50.146b
saṃpāter vacanaṃ smaran NsP_51.17d
saṃpūjyāhaṃ hariṃ sthitaḥ NsP_25.54b
saṃpūrṇaphaladāyakam NsP_54.57b
saṃpūrṇam iva cātmānaṃ NsP_51.6a
saṃpūrṇāṃśaḥ samṛddhimān NsP_40.49d
saṃpṛcche janani tvāhaṃ NsP_31.18cda
saṃpratasthe mahāmatiḥ NsP_49.21b
saṃpratasthe sa kauśikaḥ NsP_47.63d
saṃprātaṃ janmaṇaḥ phalam NsP_64.48b
saṃprāptarājyas te bhartā NsP_49.85c
saṃprāptāḥ pāpakṛjjanāḥ NsP_16.6b
saṃprāpto nāradaḥ kila NsP_28.6b
saṃprāpto mandarāc chīghraṃ NsP_63.69c
saṃprāpto rāmalakṣmaṇau NsP_47.46d
saṃprāpya na nivarteta NsP_30.44c
saṃprāpya nandasya punaḥ sa gokulam NsP_53.57b
saṃprāpya bhāryām atha revatīṃ ca NsP_53.58a
saṃprāpya laṅkāṃ sagaṇaṃ daśānanam NsP_53.23b
saṃprāpya vidyām api durlabhāṃ tāṃ NsP_58.38c
saṃprāpya viśrutaḥ so 'tha NsP_13.18c
saṃprāpya sa jñānam atīva nirmalaṃ NsP_63.123c
saṃprāpya sāṃdīpanito 'stravidyām NsP_53.54b
saṃprāpyaikyam aśeṣataḥ NsP_1.59d
saṃpreryamāṇo nikhilātmavedyaḥ NsP_3.29d
saṃpreṣayāṃ āsa sa pārthivo balī NsP_47.135d
saṃbabhūva narādhipa NsP_47.10d
saṃbhavanti tato 'mbhāṃsi NsP_1.48c
saṃbhārā mama śāsanāt NsP_48.12d
saṃbhāṣya lakṣaṇaṃ sarvaṃ NsP_51.35c
saṃbhūtaṃ bāhyavastuṣu NsP_63.13d
saṃbhūtiś cānasūyā ca NsP_5.26c
saṃbhramāt sa bahujño 'pi NsP_43.68c
saṃbhramād vīkṣitaḥ sarvaiś NsP_44.9a
saṃmantrya sakalāni tu NsP_48.27d
saṃmārjanakaro yaś ca NsP_33.2a
saṃmārjanaparāyaṇaḥ NsP_33.54b
saṃmārjanaparo nityaṃ NsP_33.58a
saṃmārjanopalepābhyāṃ NsP_33.80c
saṃmukhonmīlitekṣaṇaḥ NsP_43.66b
saṃmohayantīva manāṃsi puṃsāṃ NsP_63.33c
saṃmohitā puṣpaśareṇa bālā NsP_63.32a
saṃyak śaṃsa mamāgrataḥ NsP_31.18cdb
saṃyatā dharmasaṃpannāḥ NsP_57.2c
saṃyastaṃ yena duḥkhadam NsP_24.30b
saṃyuktāny uttarottaraiḥ NsP_1.57d
saṃyukte bheṣajaṃ mahat NsP_61.10d
saṃyukto bhāti śaileśo NsP_6.15a
saṃyuge bhūpatīn balī NsP_24.21b
saṃyogo nau na duṣyati NsP_12.20b
saṃyogo nau na duṣyati NsP_12.20d
saṃyojayitum arhasi NsP_12.16d
saṃraktas tu gṛhī bhavet NsP_58.35b
saṃrakṣya mātaraṃ yatnāt NsP_13.61c
saṃrambhāt kupito 'tyarthaṃ NsP_33.39c
saṃrambhāt te ca pāṇḍavāḥ NsP_33.33d
saṃvatsareṇa tenaiva NsP_62.15a
saṃvatsareṇa siddhiṃ ca NsP_25.21c
saṃvatsare tataḥ pūrṇe NsP_13.14a
saṃvīkṣamāṇaḥ kakubho 'pi kāntāṃ NsP_63.42c
saṃvīkṣya tāṃ yakṣapateś ca kāntām NsP_63.18b
saṃvṛtātmā nagātmakaḥ NsP_3.17d
saṃśodhayanti yadavekṣaṇayogyatāyai NsP_43.57c
saṃśoṣaṇam apāṃ kartum NsP_52.12a
saṃsakaṇṭakatādhuram NsP_42.6b
saṃsarantīha satataṃ NsP_15.9a
saṃsāraghoraviṣasaṃharaṇāya mantraḥ NsP_17.30b
saṃsāratarulakṣaṇam NsP_15.3d
saṃsāraduḥkhāt sarveṣāṃ NsP_17.1c
saṃsāraduḥkhopahatā narā ye NsP_63.24a
saṃsārabandhanān muktim NsP_16.33a
saṃsāravṛkṣam āruhya NsP_16.1a
saṃsāravṛkṣalakṣaṇam NsP_15.8b
saṃsāravṛkṣasya vināśanaṃ paraṃ NsP_14.16c
saṃsāravṛkṣaṃ ca nihatya bandhanaṃ NsP_13.63c
saṃsāravṛkṣaṃ vakṣyāmi NsP_15.4c
saṃsāravṛkṣaṃ sakalaṃ NsP_15.1c
saṃsārasāgaram apetabhayās taranti NsP_17.36d
saṃsārasumahāpaṅke NsP_16.14c
saṃsārārṇavamagnānāṃ NsP_11.49c
saṃsāroccāralakṣaṇam NsP_15.2d
saṃsoḍhuṃ nṛpa śakyate NsP_40.26b
saṃskāraṃ munisaṃskṛtam NsP_47.41d
saṃskāraṃ lambhayām_asa NsP_48.127a
saṃskāreṇa ca sa dvijaḥ NsP_64.102d
saṃskṛtāṃ paricakṣate NsP_12.32d
saṃstuto madhusūdanaḥ NsP_37.21d
saṃstuto madhusūdanaḥ NsP_40.53cdb
saṃstuto 'haṃ bhavena ca NsP_40.57d
saṃsthāpya dharmaṃ divam āruroha NsP_54.5d
saṃsthāpya parvatān sarvān NsP_39.17c
saṃsthāpya bhaktyā vidhivac ca pūjayet NsP_32.21c
saṃsthāpya lakṣmaṇaṃ tatra NsP_49.55c
saṃsthāpya viṣṇusūktena NsP_56.35a
saṃsthāpya viṣṇuṃ vidhinā hy anena NsP_56.50b
saṃsthāpya sthitavān vīro NsP_47.108a
saṃsthāpyārādhayām_asa NsP_25.64a
saṃsmaran praviśej jalam NsP_58.69d
saṃsmared udaraṃ spṛśan NsP_58.105b
saṃhṛtā yāti duṣṭena NsP_33.43c
saṃhṛtya śete harir ādidevaḥ NsP_2.28d
saṃhriyante ca pūrvavat NsP_2.17d
sākaṃ tayā mandarakandarāsu NsP_63.38b
sākāraṃ vyāharan muhuḥ NsP_64.65d
sā kṛṣṇavadanābhavat NsP_63.87d
sākṣādādityasaṃnibhaḥ NsP_64.37d
sākṣād ivābjanayanaṃ dadṛśe hṛdīśam NsP_31.73b
sākṣād dharmaparāyaṇaḥ NsP_50.101d
sākṣād brahmasuto yathā NsP_64.12d
sākṣād viṣṇus tu te gṛhe NsP_47.143d
sā gatvā kharadūṣaṇau NsP_49.50b
sāgarasya taṭe ramye NsP_52.2a
sāgaraṃ pavanātmajaḥ NsP_51.10d
sāgaraṃ vīkṣya te sarve NsP_50.158a
sāgaraṃ saritaś caiva NsP_51.3a
sāgareṇa pracoditah NsP_51.7d
sāgaro goṣpadāyate NsP_51.40b
sāgarottaraṇe kiṃtu NsP_50.161c
sāgaro 'bhyetya mūrtimān NsP_52.15b
sā gṛhītvā tu tatpatraṃ NsP_49.45a
sā ca kena hṛtā loke NsP_63.66a
sā ca tān āgatān dṛṣṭvā NsP_50.140a
sā jihvā yā hariṃ stauti NsP_11.52a
sātapyat paramaṃ tapaḥ NsP_45.4b
sāttvikaḥ samavartata NsP_3.20b
sāttviko ya udāhṛtaḥ NsP_3.26d
sāttviko rājasaś caiva NsP_1.41c
sā tvaṃ samāgaccha bhajasva māṃ cirān NsP_63.36a
sādhayitvā pratijñāṃ tāṃ NsP_52.21a
sādhikā hy ekasaptatiḥ NsP_2.18b
sādhubhiḥ preritaḥ punaḥ NsP_13.16d
sādhu śādhi sutaṃ mama NsP_41.63d
sādhu sādhv ity athābruvan NsP_40.31b
sādhu sādhv ity athābruvan NsP_64.118b
sādhyāś ca bahavaḥ proktās NsP_5.48a
sādhyā sādhyān asūyata NsP_5.42d
sādhv ajñānanidher bālyān NsP_42.4a
sādhvasāvanato dvijaḥ NsP_64.109d
sādhvīṃ kāntāṃ ca vallabhām NsP_33.42b
sānujaṃ rāmam avyayam NsP_52.111b
sāntvayitvā sunītis taṃ NsP_31.16c
sāndhakāram athābravīt NsP_48.31d
sāpatnyād duḥkhitā bhṛśam NsP_48.22b
sā papāta mamāra ca NsP_47.84d
sāpy enaṃ pūjayitvā tu NsP_49.135c
sā prasūtā sutaṃ tv ekaṃ NsP_13.10c
sāmantayogyāni śubhāni rājan NsP_46.8c
sāmavedapriyaḥ samaḥ NsP_40.49b
sāmnāṃ mūrtis tvam evādya NsP_37.15c
sāmbhalākhye mahāgrāme NsP_54.3c
sāyaṃ prātar upāsīta NsP_57.25c
sāyaṃ prātar dvijaḥ sadā NsP_58.56d
sāyaṃ prātar dvijātīnām NsP_58.107a
sāyaṃprātar mahābhāga NsP_13.5a
sāyaṃ prātar hutāśanam NsP_64.11d
sāyaṃ prātaś cared bhaikṣaṃ NsP_58.23a
sāyaṃ prātas taveritam NsP_11.61b
sāyaṃ mantravad ācamya NsP_58.57c
sāyāhnakāle viprāṇāṃ NsP_60.12c
sāyujyam adhigachati NsP_62.15b
sāyujyaṃ nātra saṃśayaḥ NsP_64.81b
sāyudhas tvām ṛte janaḥ NsP_49.98b
sāra eṣa samuddhṛtaḥ NsP_17.11d
sārathir devasevitam NsP_28.30d
sārathiḥ sāttvikaḥ svāmī NsP_40.49a
sā rāmā mandare cāsti NsP_63.81cda
sārdham etair mahābalaiḥ NsP_52.66b
sārdhaṃ bhrātā mahābalaḥ NsP_52.121b
sārdhaṃ sa munipuṃgavaḥ NsP_41.13d
sārdhaṃ saṃbhāramaṇḍape NsP_48.28d
sāvanaḥ sāhasī sattvaḥ NsP_40.49c
sāvitraṃ lokam āsādya NsP_34.16a
sāvitrī tu nirīkṣyaivaṃ NsP_13.29e
sāvitrī tu pativratā NsP_13.34d
sāvitrī nāma nāmataḥ NsP_13.6b
sāvitrīṃ tanmanā dvijaḥ NsP_58.85d
sāvitrīṃ tu kṣamāpayan NsP_13.51b
sāvitryam īśaṃ hṛdaye smaran harim NsP_14.11d
sāśvaṃ sasārathiṃ hatvā NsP_51.45a
sāhasaṃ kiṃ kṛtaṃ duṣṭe NsP_48.112c
sāhāyyaṃ te karomīti NsP_50.45a
sāṃkhyatattvārthavedinaḥ NsP_64.4d
sāṃkhyaṃ kecit praśaṃsanti NsP_64.1c
sāṃprataṃ kuru me vacaḥ NsP_25.48b
sāṃprataṃ tava darśanāt NsP_10.44b
sāṃprataṃ tava darśanāt NsP_32.6b
sāṃprataṃ tyaktavān vratam NsP_41.22d
sāṃprataṃ devadevasya NsP_56.1a
sāṃprataṃ nārasiṃhaṃ tu NsP_40.1c
sāṃprataṃ nārasiṃhākhyāṃ NsP_1.16a
sāṃprataṃ mārutotpattiṃ NsP_20.1a
sāṃprataṃ munibhiḥ saha NsP_15.1b
sāṃprataṃ raghunandana NsP_50.30b
sāṃprataṃ śrotum icchāmi NsP_32.1c
sāṃprataṃ hantum icchasi NsP_48.133d
sitakṛṣṇe ca macchaktī NsP_53.32c
sitakṛṣṇe svake nṛpa NsP_53.34d
sitapuṣpākṣatair yutam NsP_67.13b
siddhagandharvasevitaḥ NsP_6.16b
siddhadvijagaṇānvitam NsP_25.57b
siddhayo 'ṣṭau nṛpātmaja NsP_31.63b
siddhāyā vacanād dvija NsP_50.153d
siddhārtho 'smy amba yady asti NsP_31.31a
siddhā vidyādharāś caiva NsP_47.11c
siddhās tv asurarākṣasāḥ NsP_17.28d
siddhir bhaviṣyati yathā NsP_6.39c
siddhiś ceyaṃ hi gor nṛpa NsP_46.18d
siddhiḥ kīrtis trayodaśī NsP_5.24b
siddhebhyaḥ satataṃ śrutam NsP_8.25d
siddhair anyaiś ca sahito NsP_18.2c
siddhais tu munibhiḥ śūnyam NsP_49.133c
siddho mantraḥ sanātanaḥ NsP_17.8f
sinīvālī kuhūs caiva NsP_5.30c
sindhumadhye samāhitaḥ NsP_43.35d
sindhurāś ca madotkaṭāḥ NsP_31.27d
sisṛkṣur vividhāḥ prajāḥ NsP_5.39b
siṃhanādaṃ nanāda ca NsP_52.96d
siṃhavatsūkṣmamadhyāṅgī NsP_6.29a
siṃhavyāghrās tathānye 'pi NsP_64.104a
siṃhaśārdūlanāditaḥ NsP_6.15d
siṃhikāsyaṃ mahākapiḥ NsP_51.9b
siṃhoṣṭramakarānanān NsP_5.13d
sītayā saha bhāryayā NsP_50.12b
sītayā saha rāghavam NsP_48.66d
sītayā saha sundaram NsP_49.33d
sītā ca duḥkhitā tatra NsP_49.107c
sītā ca mātā vilalāpa duḥkhitā NsP_49.121d
sītā ca mātṛtulyā me NsP_48.121a
sītā ca mālam ādāya NsP_47.119c
sītā ca yatra vaidehī NsP_48.116a
sītā caiva pativratā NsP_48.69d
sītā dakṣiṇadigbhāge NsP_50.133c
sītādarśanam āvedya NsP_51.47c
sītā duḥkhaparāyaṇā NsP_50.95b
sītā dṛṣṭā mayeti vai NsP_51.51b
sītādevī tava prabho NsP_50.69b
sītā devī suduḥkhitā NsP_51.51d
sītānveṣaṇakarmaṇi NsP_50.59d
sītānveṣaṇakarmaṇi NsP_50.80d
sītānveṣaṇakarmaṇi NsP_50.83b
sītānveṣaṇakarmaṇi NsP_50.89b
sītānveṣaṇakarmaṇi NsP_50.142b
sītānveṣaṇakarmaṇi NsP_50.152d
sītānveṣanam ācara NsP_50.73d
sītāpaharaṇaṃ viddhi NsP_49.98c
sītāpārśvaṃ visṛjya tāḥ NsP_51.33d
sītāpārśve sthiro bhava NsP_48.146d
sītā prāha kṛtāñjaliḥ NsP_48.84b
sītābhimukham abhyetya NsP_49.4a
sītām anviṣya dāsyāmi NsP_50.43a
sītām anveṣayan vīro NsP_50.14a
sītām anveṣituṃ rājan NsP_50.46c
sītām apaśyan duḥkhārtaḥ NsP_49.112a
sītām arpaya rājānaṃ NsP_48.79c
sītām āhāñjanīsutaḥ NsP_51.34b
sītāyā rakṣaṇaṃ prati NsP_49.55d
sītāyās ca patipradaḥ NsP_51.33b
sītāyās tan mahat svanam NsP_49.92b
sītāyās tava devyās tu NsP_50.118c
sītāyāḥ kenacid bhuvi NsP_50.77d
sītāyāḥ parimārgaṇam NsP_51.1b
sītāyāḥ pradadau vasu NsP_47.133f
sītā lakṣmaṇam abravīt NsP_49.76b
sītālakṣmaṇasaṃyukto NsP_48.101a
sītāvacas tac chubhabhūṣaṇaṃ ca NsP_51.59b
sītāviyogād vyathitaḥ NsP_50.34c
sītāviyogena ca sadā NsP_50.71c
sītā sarvāṅgaśobhanā NsP_47.105b
sītā suddheti kīrtayan NsP_52.119b
sītāsthānaṃ tu jānāti NsP_50.146a
sītāsthānaṃ mahābhāga NsP_50.154a
sītāharaṇakarmaṇi NsP_49.60b
sītāṃ tām āha rāghavaḥ NsP_48.82b
sītāṃ tvaṃ prāpsyasīty uktvā NsP_49.136a
sītāṃ dṛṣṭvā sa laṅkāyām NsP_50.155a
sītāṃ nirīkṣya vṛkṣāgre NsP_51.21a
sītāṃ māṃ bhaja śobhanam NsP_49.40d
sītāṃ mṛgayituṃ prabho NsP_49.115b
sītāṃ mṛgayituṃ vanam NsP_49.116d
sītāṃ rakṣa mahāmate NsP_49.30d
sītāṃ vimoktuṃ svabalena rāghava NsP_49.122b
sītāṃ samāropya vimānam uttamam NsP_49.121b
sītāṃ suśīlāṃ bahuratnabhūṣitāṃ NsP_47.135a
sītāṃ smṛtvā suduḥkhārtaḥ NsP_50.110c
sīte gaccha mamādeśāt NsP_48.82c
sīteyaṃ pravimucyatām iti vaco gatvā daśāsyaṃ vada NsP_52.30b
sīdantī caturānana NsP_53.4b
sīreṇa rāmo yamunāṃ cakarṣa NsP_53.57d
sukaṭīṃ ca sujaṅghorūṃ NsP_56.18a
sukapāṭaṃ sucitritam NsP_56.9b
sukapolāṃ samāṃ śubhām NsP_56.13b
sukāntam īśaṃ praṇato 'smi śāśvatam NsP_11.51d
sukukṣijaṃ amuṃ paśya NsP_31.10c
sukukṣiḥ suruciḥ katham NsP_31.21b
sukuṭilatanubhis tadagnitaptair NsP_43.5c
sukumāram ajaṃ nityaṃ NsP_11.32a
sukṛtaśatena vṛthendriyārthahetoḥ NsP_9.7b
sukṛtaṃ kiṃ tvayā kṛtam NsP_31.8b
sukeśāya sunetrāya NsP_47.19a
suklāṃ kuśatilaiḥ saha NsP_58.63d
sukṣmāt sūkṣmataraṃ dhyāyej NsP_61.5c
sukhaduḥkhaphalodayaḥ NsP_15.6d
sukhaduḥkhasamanvitāḥ NsP_15.9b
sukhalobhādi varjayet NsP_60.5b
sukhaṃ vāti surān prati NsP_38.31d
sukhāya parivītāś ca NsP_54.34c
sukhī tiṣṭhati sarvadā NsP_63.87b
sukhī paśyan śriyaṃ tava NsP_42.6d
sugatim abhilaṣāmi vāsudevād NsP_9.3a
suguptāṃ dhanadāṅganām NsP_63.104d
sugopyāni nivedaya NsP_33.24b
sugrīva kuśalaṃ tava NsP_50.67d
sugrīvabhṛtyā harayaś NsP_49.109a
sugrīvasya vayaṃ bhṛtyā NsP_50.141c
sugrīvasya viśeṣataḥ NsP_50.112d
sugrīvaṃ kapināyakam NsP_50.70d
sugrīvaṃ ca mahāvīryaṃ NsP_51.46a
sugrīvaṃ ca viśeṣataḥ NsP_51.50b
sugrīvaṃ ca viśeṣeṇa NsP_50.132a
sugrīvaṃ prāha dharmātmā NsP_50.28a
sugrīvaṃ prāha pārthivam NsP_50.24b
sugrīvaṃ mārutātmajam NsP_50.88b
sugrīvaṃ vālinaṃ yathā NsP_50.53d
sugrīvaḥ kapināyakaḥ NsP_50.54d
sugrīvaḥ kapināyakaḥ NsP_51.36b
sugrīvaḥ śīghram āgatya NsP_50.65c
sugrīvaḥ sa tu vīryavān NsP_50.62d
sugrīvaḥ sthāpyate hy atra NsP_50.111c
sugrīvāya mahātmane NsP_49.110b
sugrīvāyārpitāni ca NsP_50.91d
sugrīvāṃ kārayed budhaḥ NsP_56.13d
sugrīveṇa tato ruṣā NsP_50.35b
sugrīveṇa mahātmanā NsP_50.108d
sugrīveṇa mahātmanā NsP_50.153b
sugrīveṇa sa lakṣmaṇaḥ NsP_50.60d
sugrīveṇa hataḥ kumbho NsP_52.68c
sugrīve svaṃ nivedya vai NsP_49.132b
sugrīvo jāmbavāṃś cātha NsP_52.2c
sugrīvo jāmbavāṃś caiva NsP_52.51c
sugrīvo dṛṣṭavān dūrād NsP_50.1c
sugrīvo 'nṛtabhāṣakaḥ NsP_50.39d
sugrīvo 'pi ca tāñ chrutvā NsP_50.121c
sugrīvo yatra tiṣṭhati NsP_50.41d
sugrīvo raviputro 'yaṃ NsP_52.112c
sugrīvo rāmam abravīt NsP_50.68d
sugrīvo vānarendras tu NsP_50.17c
sugrīvo vāliputraṃ tam NsP_50.82c
suciraṃ kālam acyuta NsP_11.41b
sujaṭharāṃ samāṃ śubhām NsP_56.16d
sutaṃ pradhyāyatas tataḥ NsP_5.4b
sutṛptāḥ pitaro yānti NsP_66.30c
sudīpitāśeṣadiśaṃ nijatviṣā NsP_53.15b
sudīrghabāhuṃ yamunāsavarṇam NsP_43.62d
sudhāpūrṇaghaṭaṃ te tu NsP_38.40a
sudhāṃ pibāmo durlabhyāṃ NsP_41.3aba
sudhīr me tvā praśaṃsati NsP_41.37d
sudhīḥ snānārtham ādāya NsP_58.63c
sunakhāya suśāntāya NsP_47.21c
sunābhasaṃjño balavīryayukto NsP_53.52c
sunābhivalibhaṅgikām NsP_56.17d
sunāsāṃ ca sulocanām NsP_56.11d
sunirṇīto mahān praśnas NsP_1.28a
sunītir nītinilayam NsP_31.14c
sunītir nītimacchiśoḥ NsP_31.22d
sunītyā parigumphya ca NsP_31.39b
sunītyā rājasevāyai NsP_31.4a
sunītyāṃ tu dhruvo 'paraḥ NsP_31.3b
sunītyudarasaṃbhavam NsP_31.49b
supadī vinayānvitā NsP_6.30b
supūjyo 'haṃ surair api NsP_64.47cdb
suptās te muniśārdūla NsP_35.1c
supte tvayi mahāmate NsP_49.7d
supte tvayi mahāvrata NsP_51.56b
supte rāme gataṃ tatra NsP_52.11a
supradīpo manojavaḥ NsP_19.7b
suprītaḥ punar abravīt NsP_64.115b
subāhuṃ dharaṇītale NsP_47.91b
subhage balibandhanaḥ NsP_45.6b
subhage vacanaṃ tava NsP_12.25b
subhadrāṃ cārusarvāṅgīṃ NsP_12.32c
subhāginyāḥ prayacchataḥ NsP_47.38d
subhārānveṣaṇāya vai NsP_50.81d
subhāṣitena manasā NsP_7.62c
subhruvaṃ sulalātāṃ ca NsP_56.13a
subhruve cārudehāya NsP_47.20c
subhrūlalāṭamukuṭaṃ NsP_11.30c
subhrūḥ sunāsā sumukhī NsP_6.28c
sumadhyā cāruhāsinī NsP_6.29d
sumanāś ca tato gacchen NsP_58.64a
sumanobhiḥ prapūjitau NsP_53.45b
sumanobhiḥ subhūṣaṇaih NsP_38.34d
sumitrā nāgaro janaḥ NsP_48.15d
sumitrā nāma vai patnī NsP_7.10c
sumitrāyā gṛhe cāpi NsP_48.83a
sumitrāyā mahāmate NsP_47.38b
sumitrāṃ gantum udyataḥ NsP_48.60d
suraktakusumair hṛdyair NsP_25.3a
suragurusudṛḍhaprasādadau tau NsP_9.6c
suratārthād dvijottama NsP_33.68b
surabhir vinatā caiva NsP_5.49a
surabhiṃ hartum ārabhat NsP_46.24d
surabhyā vā mahābhāga NsP_46.17c
surabhyāṃ kaśyapo muniḥ NsP_5.55d
surasāyām athotpannā NsP_5.55a
surāṇāṃ bhūtir uttamā NsP_45.18b
surādhipaṃ sūrijanair abhiṣṭutam NsP_53.13b
surādhipo vākyam idaṃ jagāda NsP_63.33b
surāpā brahmavādinaḥ NsP_54.23b
surārir bhartsayan sutam NsP_41.47b
surāsurair arcitapādapaṅkajam NsP_32.21b
surāsurair bhaktimadbhiḥ NsP_55.7a
surucir dhruvam abravīt NsP_31.6d
surucyām uttamo jyeṣṭhaḥ NsP_31.3a
sureśakaṇṭhagrahaṇaṃ cakāra NsP_63.37d
sureśvaraṃ sundaram indirāpatim NsP_11.50d
surair adṛśyarūpeṇa NsP_38.23c
suro murārir madhukaiṭabhāntakṛt NsP_10.13b
sulalāṭā manasvinī NsP_6.28d
sulalāṭāya cakriṇe NsP_47.19b
suvaktrāya sukarṇāya NsP_47.19c
suvakṣase sunābhāya NsP_47.20a
suvarṇadāyī saubhāgyaṃ NsP_30.32c
suvarṇapuṅkhair daśabhiḥ NsP_52.56c
suvarṇavastradānena NsP_56.19a
suvarṇābharaṇair divyair NsP_34.40a
suvāsinīḥ kumārīś ca NsP_58.102a
suvidyāya gadābhṛte NsP_47.21d
suvibhaktacatuṣpathā NsP_24.5d
suvelaṃ punar āgataḥ NsP_52.21b
suvelākhyaṃ giriṃ prāptaḥ NsP_52.18c
suṣvāpa bhogiparyaṅke NsP_57.13c
suṣvāpa sa muhūrtaṃ tu NsP_49.3c
susaṃgītavidaiś caiva NsP_34.37a
susaṃskṛtāṃ samāṃ snigdhāṃ NsP_35.8a
susūkṣmavastrāntaradṛśyagātrāṃ NsP_63.19c
sustanīṃ cāruhṛdayāṃ NsP_56.16c
susvareṇa hi gītena NsP_6.33a
sūktayaḥ śrotrayoḥ satyaṃ NsP_42.11a
sūkṣmaṃ ceto na vindati NsP_42.25b
sūkṣmo 'vyaktaḥ sanātanaḥ NsP_64.69d
sūta jīva samāḥ śatam NsP_31.1d
sūtam abhyarcya tatraiva NsP_67.25a
sūtaṃ hṛṣṭāḥ prapūjyātha NsP_68.11a
sūryakoṭipratīkāśaṃ NsP_25.10a
sūryabimbaṃ pramāṇataḥ NsP_30.50b
sūryamaṇḍalamānāt tu NsP_31.101a
sūryavaṃśabhavās te prādhānyena prakīrtitāḥ NsP_21.16/a
sūryavaṃśodbhavaḥ śrīmān NsP_47.31a
sūryavaṃśodbhavo yo vai NsP_24.2a
sūryasomanṛpātmakam NsP_24.1d
sūryas tava pitāmahaḥ NsP_25.32efb
sūryasya vaṃśaḥ kathito mayā mune NsP_21.17a
sūryādidaivatebhyo hi NsP_60.14a
sūryādhāro 'bhavat katham NsP_31.1b
sṛjato jagatīṃ tasya NsP_3.9e
sṛjato brahmaṇaḥ sṛṣṭim NsP_3.28c
sṛṣṭavān lokabhūtānāṃ NsP_25.52a
sṛṣṭavān skandam eva ca NsP_5.15b
sṛṣṭaṃ ca pāty anuyugaṃ NsP_1.66a
sṛṣṭaṃ duṣṭavadhāt punaḥ NsP_55.10b
sṛṣṭikāle mahābhāgau NsP_5.20a
sṛṣṭim etāṃ śṛṇuṣva me NsP_18.6d
sṛṣṭir ādau kathaṃ bhavet NsP_1.23d
sṛṣṭir uktā suvistarāt NsP_18.6b
sṛṣṭis te kathitā viṣṇor NsP_6.1a
sṛṣṭihetoḥ prajāpatiḥ NsP_5.38d
sṛṣṭiṃ kuru tadājñapto NsP_25.49a
sṛṣṭiṃ ca puruṣottamaḥ NsP_23.41d
sṛṣṭiṃ cintayatas tasya NsP_3.15a
sṛṣṭiṃ sṛṣṭvā sthitasya ca NsP_25.52b
sṛṣṭvā jagad vyomacarāprameyaḥ NsP_2.28a
sṛṣṭvā devāṃs tathā pitṛn NsP_2.22d
setubandhanam uttamam NsP_52.17b
setumadhye sa rāghavaḥ NsP_52.121d
setuṃ mahāntaṃ jaladhau babandha yaḥ NsP_53.23a
senayā saha durmate NsP_48.134b
senā cāhūyatāṃ vīra NsP_50.61c
senābhaṭair jhaṭiti rākṣasarājadhānī NsP_52.23b
senāḥ senāpatīṃś ca saḥ NsP_51.44b
sendrā devā jitāstena NsP_47.4a
sendrāḥ parājitās tena NsP_47.27c
seyaṃ sīteti saṃsmaran NsP_51.20d
sevite mandavāyunā NsP_11.37d
sevyamāno 'psarogaṇaiḥ NsP_34.37b
sevyamāno 'psarogaṇaiḥ NsP_34.39d
sevyamāno 'psarogaṇaiḥ NsP_49.125d
sevyaḥ kathaṃ daityasutāḥ prabuddhaiḥ NsP_43.7d
seṣudhiś ca mahābalaḥ NsP_49.18b
saivam ākarṇya kaikeyī NsP_48.22c
so 'gastyaḥ prīyatāṃ mama NsP_67.15d
soḍhuṃ śakyo 'gnisaṃbandhaḥ NsP_40.25c
soḍhuṃ samartho 'tha paro 'pi loke NsP_63.29c
sopanīto yathānyāyaṃ NsP_13.15a
so 'pi krodhaparītāṅgo NsP_41.19a
so 'pi tasmin mudāyukto NsP_33.11a
so 'pi tām āha bhūyo 'pi NsP_13.51a
so 'pi tīrthe viśuddhātmā NsP_64.30a
so 'pi nirgatya senānīm NsP_50.63c
so 'pi rūpaṃ nijaṃ prāpya NsP_33.40a
so 'pi labdhavaro daityo NsP_40.14c
so 'py adhāvad bhayānvitaḥ NsP_49.9b
so 'py āgatya yathāpūrvaṃ NsP_28.24c
so 'py āśu nīto guruveśma daityair NsP_42.1a
so 'bhayaṃ vindate padam NsP_41.44d
somapatnyo 'tha savratāḥ NsP_5.60d
somapuryāṃ vibhāvaryāṃ NsP_30.50c
somaloke ramitvā ca NsP_34.17a
somavaṃśasamudbhavaḥ NsP_33.53b
somavaṃśasamudbhavaḥ NsP_33.73b
somavaṃśaṃ śṛṇuṣvātha NsP_22.1a
somaṃ durvāsasaṃ caiva NsP_5.31c
so 'vardhatāsurakule NsP_41.31a
so 'ham arjuna bhūpāla NsP_33.78c
so 'ham asmīti cintayet NsP_61.7d
saunīteyo dhruvo vācam NsP_31.29c
saubhāgyaś cātinirmalaḥ NsP_30.27d
saumitriṃ prāha lakṣmaṇam NsP_50.34d
saumyānanāṃ suśravanāṃ NsP_56.11c
sauranaktaṃ vijānīyān NsP_67.9c
sauranaktaṃ samācaret NsP_67.8b
saurir bṛhaspateś cordhvaṃ NsP_31.104a
sauvarṇapuṅkhais tīkṣṇais tu NsP_52.100c
sauvarṇamṛgarūpaṃ tvam NsP_49.61c
sauvarṇaṃ tvayi mātula NsP_49.62d
sauvarṇaṃ mṛgapotaṃ tu NsP_49.71a
skandatus tāv ubhāv api NsP_6.33d
stanakṣīrārdradehayā NsP_48.68d
stāvakān stauti nīcavat NsP_41.61b
stutavān asmi sāṃpratam NsP_55.15d
stutas tena mahātmanā NsP_19.15b
stutaḥ kṣīrodadhau nṛpa NsP_46.2b
stutaḥ surāsurair īśaḥ NsP_40.51a
stutir eṣā viḍambanā NsP_41.62b
stuto 'tha yas taṃ smara bhūmipāla NsP_37.36d
stuto nārāyaṇaḥ sadā NsP_55.7b
stuto 'haṃ tad bravīhi me NsP_55.14d
stuto 'haṃ śaṃkareṇa tu NsP_40.57b
stutyā ca paryatoṣayat NsP_25.30d
stutyā ca bhṛgunandana NsP_11.55b
stutyānayāhaṃ saṃtuṣṭaḥ NsP_53.26c
stutvā gaṇeśaṃ sumanobhir arcya NsP_24.45c
stutvā tallabdhavān katham NsP_55.1d
stutvā devaṃ vināyakam NsP_25.19d
stutvārādhya gaṇādhyakṣam NsP_24.39a
stutvā rāmam avocata NsP_52.114d
stuhi taṃ bhaktavatsalam NsP_43.55b
stuhi nārāyaṇaṃ prabhum NsP_10.19b
stūyamānā prasīdati NsP_58.83b
stūyamāno 'maragaṇaiḥ NsP_39.17a
stūyamāno maharṣibhiḥ NsP_2.27f
stūyamāno mahāmate NsP_25.39d
stotraṃ karṇe mahātmanaḥ NsP_7.62b
stotraṃ tasya mahātmanaḥ NsP_7.71b
stotraṃ tīrthaphalapradam NsP_10.20b
stotraṃ brahmamukheritam NsP_53.9b
stotreṇa tuṣṭuvuḥ sarve NsP_38.2a
stotreṇānena te mune NsP_55.16d
stotreṇānena deveśa NsP_11.57a
stotreṇānena viprendra NsP_10.19a
stotrair api mahābuddhe NsP_10.42c
stotrair japaiś ca devāgre NsP_34.34c
stoṣye 'ham taṃ vināyakam NsP_25.5cdb
striyaś caiva surūpiṇyo NsP_47.5a
strīṇāṃ ca prekṣaṇālambham NsP_58.29a
strīṇāṃ tu patiśuśrūṣā NsP_13.36c
strītvaṃ caiva tathā rudro NsP_5.11a
strītvaṃ prāpto 'padharmataḥ NsP_63.10b
strītvaṃ strīvadhakāraṇāt NsP_63.103b
strītvād yena ca mucyate NsP_63.116d
strībhāvaṃ puruṣatvaṃ ca NsP_5.7c
strībhāvaṃ vāsavo gataḥ NsP_63.105d
strībhāvāc ca vinirmuktas NsP_63.118e
strībhāvān mucyase hare NsP_63.118b
strībhiḥ parivṛtas tatra NsP_51.21c
strīrūpeṇāsurān prati NsP_38.39b
strīvadhe tu mahāpāpaṃ NsP_47.79c
strīsahasrais tu dṛṣṭvā taṃ NsP_51.16a
sthaṇḍile pratimāsu ca NsP_62.6b
sthaṇḍile pratimāsu ca NsP_62.7b
sthale tv agastyaḥ saṃbhūto NsP_6.35e
sthānato rūpataś caiva NsP_50.85c
sthānatrayātigaṃ viṣṇuṃ NsP_16.29c
sthānatraye tat patitaṃ samānaṃ NsP_6.36c
sthānam asmāt tu pāvanam NsP_24.37b
sthānam aindram avāpnoti NsP_58.15c
sthānaṃ nakṣatramaṇḍalāt NsP_31.102b
sthānaṃ nirāmayāḥ sarve NsP_53.31c
sthānaṃ paraṃ prāpnuhi yan mataṃ te NsP_31.95c
sthānābhikāmī tapasi sthito 'ham NsP_31.90a
sthāpayām_asa tad dhanuḥ NsP_47.103d
sthāpayām_asa pūrvavat NsP_39.17b
sthāpayām_asa pūrvavat NsP_47.116d
sthāpayitvā sa maithilīm NsP_49.104d
sthāpayet kuśamṛttikām NsP_58.65b
sthāpiteyaṃ durātmanā NsP_49.106d
sthāpya rāmaṃ tu maṇḍale NsP_48.28b
sthāpyālaṃkṛtya pūrvavat NsP_56.27b
sthāsye 'haṃ rāmasaṃnidhau NsP_50.124b
sthitavān gṛdhranāyakaḥ NsP_49.29d
sthitavān munayo gatāḥ NsP_67.25b
sthitavāṃs tatra kānane NsP_49.83b
sthitas tvaṃ māṃ smariṣyasi NsP_11.62b
sthitaṃ samāliṅgya vibhuṃ sa dṛṣṭvā NsP_43.63c
sthitaḥ paramapuruṣaḥ NsP_31.118b
sthitā draṣṭuṃ vane nṛpa NsP_50.133d
sthitā prāyeṇa te devī NsP_50.95a
sthitā vakṣyanti nityaśaḥ NsP_40.27b
sthiteti kathitaṃ tena NsP_50.155c
sthito devapurohitaḥ NsP_31.103d
sthito nṛpas tatra mahānubhāvaḥ NsP_46.7b
sthito bhaktahitārthāya NsP_44.39c
sthito vividhabhojanaiḥ NsP_47.133b
sthito 'sau dṛṣṭavān dūrāt NsP_48.144a
sthito 'sau vānarair vṛtaḥ NsP_52.18d
sthito 'sau vāyasādhamaḥ NsP_49.4d
sthito 'haṃ kamalodbhava NsP_66.7d
sthitau sthitasya devasya NsP_5.64c
sthityartham ātmano nityaṃ NsP_60.12a
sthitvā kṣaṇam ariṃdama NsP_38.35b
sthitvā tatpurato vācam NsP_45.5c
sthitvā tatra mamājñayā NsP_49.61b
sthitvā pratyāgataḥ punaḥ NsP_48.30b
sthitvorau sthāpya taṃ ripum NsP_44.29b
sthirā bhava śubhānane NsP_51.40d
sthiro bhava mahābāho NsP_50.135a
sthīyatām atra śobhana NsP_49.32b
sthūlavāsodharābhavat NsP_48.25b
sthūlaśailasamānakam NsP_49.22d
snapanaṃ kārayitvā tu NsP_56.44c
snapanaṃ kārayed budhaḥ NsP_56.42d
snātasya tasyāśu śubhe_2 ca vastre_2 NsP_46.13c
snātābhūd daivayogataḥ NsP_41.20d
snātuṃ tīrthaṃ samāgatāḥ NsP_1.8b
snāto dattvā jalāñjalim NsP_49.126b
snātvā kuśatilais tadvad NsP_58.70c
snātvā tāṃ brāhmaṇair bhaktaiḥ NsP_56.25a
snātvā tīrthe garīyasi NsP_10.4b
snātvā tīrthe yathāvidhi NsP_48.94d
snātvā triṣavaṇaṃ dvija NsP_25.2b
snātvā devahrade tīrthe NsP_64.27c
snātvā nu dṛṣṭvā bhṛgunandanottamam NsP_14.5b
snātvā pāpāt pramucyate NsP_66.38b
snātvā pāpāt pramucyate NsP_66.38d
snātvā putrasya mantrataḥ NsP_13.11d
snātvā mantravad ācamya NsP_58.52c
snātvā malāpahe tīrthe NsP_48.153a
snātvā yathoktavidhinā NsP_7.50a
snātvā yena vidhānena NsP_58.63a
snātvārkamadhye viṣṇuṃ ca NsP_67.8c
snātvārkam arcayitvāgniṃ NsP_58.30c
snātvā veśmani deveśam NsP_62.2a
snātvā śucir japed yas tu NsP_17.15c
snātvā śuciḥ śucau deśe NsP_17.13a
snātvā śraddhāsamanvitaḥ NsP_63.117b
snātvā sa gaṅgāṃ yamunāṃ sarasvatīṃ NsP_14.4a
snātvā sarayvāḥ salile NsP_48.128a
snātvāsau jāhnavījale NsP_48.138b
snātvā hy ācamya vidhivaj NsP_60.10a
snātvovāca mahāmatiḥ NsP_10.18b
snānakāle vivarjayet NsP_58.110d
snānakāle viśeṣataḥ NsP_34.9b
snānapūrvaṃ yathāvidhi NsP_25.3d
snānapradānārtham idaṃ mayā te NsP_46.12a
snānavastraṃ tataḥ pīḍya NsP_58.90a
snānaṃ kurvīta yatnavān NsP_58.26b
snānaṃ kṛtvā yathāvidhi NsP_13.17d
snānaṃ caiva kṛtaṃ bhavet NsP_10.18d
snānaṃ vastraṃ ca naivedyaṃ NsP_62.14a
snānāc ca tatra manujā na punar bhavanti NsP_66.43c
snānāc charīraṃ saṃśodhya NsP_58.66a
snāne kṛte gurau paścāt NsP_58.26a
snāpite keśave bhavet NsP_33.3b
snāpya toyena payasā NsP_34.6a
snāpya dadhnā sakṛd yas tu NsP_34.7a
snāpya bhaktyā narottama NsP_34.15d
snāyantī sahitānyābhiḥ NsP_6.26c
snāhi tvam adyātra yathāprakāmaṃ NsP_46.12c
snigdhakṛṣṇaśiroruhā NsP_6.27b
snigdhadantaṃ sulocanam NsP_11.30d
snigdhabandhusuhṛjjanāḥ NsP_48.151b
snehāt pṛcchāmi daityapa NsP_41.23abb
sparśamātraṃ tathāvṛṇot NsP_1.46b
sparśamātraṃ tu vai vāyū NsP_1.47c
sparśamātraṃ sasarja ha NsP_1.45b
spaṣṭaśabdavadakṣaraiḥ NsP_58.80b
spṛśan muhur mātṛvad āliliṅga NsP_43.65d
spṛṣṭamātrāya śārṅgiṇe NsP_47.17b
spṛṣṭamātre tu śaṅkhena NsP_55.18a
spṛhāṃ kariṣyate rāmaṃ NsP_49.63a
sphaṭikābhajalāvahā NsP_48.93b
sphītaṃ nākalayet phalam NsP_31.57d
sphuṭasphuraddaśanasahasrabhīṣaṇāḥ NsP_42.30b
smaraṇān muktido nṛṇāṃ NsP_8.23c
smarantī rāmam eva sā NsP_49.107d
smarantu nityaṃ varadaṃ mukundaṃ NsP_43.14c
smarann atīndriyaṃ brahma NsP_59.9c
smarann api na dṛṣṭavān NsP_37.11d
smara bhaktyātmaśuddhaye NsP_41.45d
smitena lalitena ca NsP_6.31d
smṛtaḥ saṃbhāṣito vāpi NsP_64.45a
smṛtibalataḥ paritas tam eva paśyan NsP_43.89b
smṛtiś cāṅgirasaḥ patnī NsP_5.30a
smṛtiḥ prītiḥ kṣamāḥ tathā NsP_5.26d
smṛtyuktān sakalān pūrvaṃ NsP_58.108c
smṛtvaitad ācara kape NsP_50.40c
syandanāni bahūni ca NsP_47.125b
syandanārohaṇe gatiḥ NsP_28.36b
syandanārohaṇe pūrvam NsP_28.1a
syād arthī yāvatānnena NsP_60.13a
syād evaṃ rāvaṇakṣayaḥ NsP_47.33b
syād vānyatanayā tasya NsP_12.13a
srakṣye 'haṃ jñānahīnas tu NsP_37.10c
srutāśrudhāro nṛpa mūrcchito 'patat NsP_43.60d
svakanyā vidhivad dadau NsP_47.131d
svakarmaṇi ca saṃprāpte NsP_57.28c
svakarmaṇopayāto sau NsP_63.103a
svakarmabhir mahāduḥkhaṃ NsP_16.5c
svakāryabhāvādhikagauraveṇa NsP_63.31b
svakāryaṃ duṣṭavānara NsP_50.48b
svakularddhyai tato dhīmān NsP_41.55a
svagṛhaṃ sā samāyayau NsP_45.6d
svacchandagamanāv ubhau NsP_12.8d
svadāranirato dāntaḥ NsP_58.7c
svadāranirato nityaṃ NsP_57.27c
svadāranirato nityaṃ NsP_58.3c
svadāreṣu ratiṃ kuryāt NsP_58.13a
svadehān munisattama NsP_6.33f
svadharmakāryanirataḥ NsP_13.4a
svadharmatyāginaḥ sarve NsP_54.40c
svadharmanirato bhavet NsP_57.28b
svadharmaparibṛṃhitam NsP_13.36b
svadharmam anutiṣṭataḥ NsP_58.9d
svadharmam anuvartinām NsP_48.157d
svadharmalopāt sarveṣāṃ NsP_40.21a
svadharmasaṃsthān bhuvi saṃsthito hariḥ NsP_53.16b
svadharmaṃ ye 'nutiṣṭhanti NsP_61.20c
svadharmācaraṇaṃ tīrthaṃ NsP_67.3c
svadharmeṇa yathā nṛṇāṃ NsP_61.21a
svadhā caikādaśī smṛtā NsP_5.28b
svanāsāgraṃ nirīkṣayan NsP_33.22b
svapakṣasyaiva poṣaṇāt NsP_46.20d
svapatā jāgratā tathā NsP_31.66b
svapatnīṃ patitāṃ bhuvi NsP_48.34d
svapadaprāptaye surāḥ NsP_40.23cdb
svapadaprāptilakṣaṇām NsP_40.28b
svapitṛbhyaś ca yatnataḥ NsP_60.3b
svapurīṃ devamardakaḥ NsP_52.57d
svapuruṣam abhivīkṣya pāśahastaṃ NsP_9.1a
svapauruṣaparākramāt NsP_44.17d
svapnalabdham ivābhavat NsP_46.16b
svapnaḥ śubho mayā dṛṣṭaḥ NsP_51.33a
svapne dṛṣṭam aninditā NsP_51.31b
svapne 'pi keśavād anyan NsP_64.101a
svapne 'pi paśyāmi hariṃ kṛtārtham NsP_43.64b
svapneṣv api sa dṛṣṭavān NsP_24.26d
svapne siktvā brahmacārī NsP_58.30a
svabandhuvargeṣu hi ko virodhaḥ NsP_63.56d
svabalena samanvitaḥ NsP_47.129d
svabāhuvīryārjitavittabhogināṃ NsP_63.56c
svabhartre vinivedyocuḥ NsP_49.110a
svabhāryāṃ tanaye sthāpye NsP_59.2c
svabhāvamadhurākṛtim NsP_31.50b
svabhāvamadhurāṃ vāṇīṃ NsP_31.23c
svabhāvāt tapati viprendra NsP_31.106a
svabhāvāt tu pravartate NsP_57.19b
svabhāvād eva vaiṣṇavaḥ NsP_48.90d
svabhāvād yasya bhaktiḥ syān NsP_32.10a
svabhiṣikto mahīpatiḥ NsP_24.17b
svabhūtyai ca nṛpottama NsP_40.33b
svabhūmau cāpi vistṛtam NsP_28.12b
svamantriṇi mahāprājñe NsP_24.38a
svamandire viśāle tu NsP_25.63c
svamātur adhikāṃ nityaṃ NsP_48.36a
svamāyām āsthito vipra NsP_23.40c
svam ālayaṃ dṛśyavapur jagāma NsP_31.97b
svayam eva bhajan viṣṇuṃ NsP_41.56a
svayam eva vyavasthitaḥ NsP_1.63b
svayam eva hariḥ paraḥ NsP_1.65b
svayaṃ ca dehe vinipatya tasya NsP_53.51c
svayaṃ ca yasyā laghupuṣpaśayyāṃ NsP_63.39c
svayaṃ daśarathas tatra NsP_48.30a
svayaṃ bhuñjīta vai gṛhī NsP_58.102d
svayaṃbhuvāpi nindyeta NsP_12.22a
svayaṃbhūr bhūtabhāvanaḥ NsP_64.70b
svayaṃ viṣṇur uvāca ha NsP_7.73d
svayaṃ hi yasyāvarajo vibhīṣaṇaḥ NsP_63.52d
svayūthān eva saṃśrayet NsP_41.55b
svarājñas te 'nu nirveśaṃ NsP_8.1c
svarājyabhāraṃ vinyasya NsP_24.38c
svarūpaṃ darśayitvā tu NsP_47.24c
svarūpaṃ pratipadyate NsP_17.21d
svargadaḥ kāmadaḥ śrīdaḥ NsP_40.50a
svargamokṣaphalapradam NsP_34.56d
svargamokṣaphalapradam NsP_57.17d
svargamokṣaphalapradam NsP_61.15b
svargamokṣaphalapradaḥ NsP_17.8d
svargarāje mahīyate NsP_30.39d
svargalokam avāpnuyāt NsP_17.19d
svargalokam ito gatāḥ NsP_32.17d
svargalokaṃ tadā gataḥ NsP_33.71d
svargaloke mahīyate NsP_58.112d
svargaloke mahīyate NsP_66.33d
svargaśṛṅge tu paścime NsP_30.27b
svargaśṛṅge tu madhyame NsP_30.26b
svargasopānakārakam NsP_58.100d
svargasthānaṃ mahāpuṇyaṃ NsP_30.18a
svargasya rājyaṃ na ca kiṃcid eva NsP_63.14d
svargasya rājyaṃ mama niṣphalaṃ syāt NsP_63.36d
svargaṃ manmathām āpnuyāt NsP_30.37d
svargaṃ yāty upaśobhanam NsP_30.38d
svargaṃ vai sṛjamānasya NsP_24.16a
svargaṃ śāntam anāmayam NsP_30.44d
svargaṃ so 'psarasaṃ labhet NsP_30.33d
svargāt svargam anuprāpya NsP_34.38a
svargādhipatyaṃ ca mayā pralabdhaṃ NsP_63.22a
svargādhvānam imaṃ śṛṇu NsP_30.46b
svargāś caiva dvijaśreṣṭha NsP_30.28a
svargo yatra triviṣṭapaḥ NsP_30.24b
svargo yatra pratiṣṭhitaḥ NsP_30.21b
svaryātaṃ pitaraṃ jñātvā NsP_48.152a
svarlokavasatiṃ tasya NsP_11.57c
svarlokāt tu maharlokaḥ NsP_31.114a
svalpaṃ varṣanti saṃsthitāḥ NsP_38.31b
svavastraprāntato brahman NsP_33.67c
svaśiṣyaiḥ praviśed vanam NsP_59.2d
svasā bhrātaram abravīt NsP_12.9b
svasāraṃ nirṛtī rakṣaḥ NsP_12.21c
svasāraṃ yo 'dhigacchati NsP_12.19b
svasāraṃ yo na nāthati NsP_12.11d
svasur yo na patir bhavet NsP_12.10d
svasuḥ kāmaṃ prayacchati NsP_12.18d
svasenām eva vānarāḥ NsP_52.44b
svasaudhāt sa vinirgatya NsP_31.42a
svasti te 'stu vrajāmy aham NsP_67.22b
svasty astu te dvijavara NsP_49.124c
svasthaṃ tam āgataṃ śrutvā NsP_44.2a
svasthaṃ mano 'py āśu vidhāya dīnaḥ NsP_63.45d
svasvadharmasamāyuktaṃ NsP_17.22c
svaṃ padaṃ diśati dvija NsP_64.90d
svaṃ sainyaṃ vartulaṃ kṛtvā NsP_48.131c
svaṃ svaṃ karma prakurvāṇā NsP_61.18a
svaṃ svaṃ padam anuprāptāḥ NsP_32.16c
svaṃ svaṃ rūpaṃ jale tasya NsP_53.42c
svāgatenāgnayas tuṣṭā NsP_58.95c
svādhikāreṇa sthīyetām NsP_6.40a
svādhīnapraṇayī bhava NsP_43.71d
svādhyāyaṃ kiṃcid ācaret NsP_58.60d
svānandamūrchāṃ sa punaś ca bheje NsP_43.64d
svāni rājyāni cakrire NsP_38.43b
svānuṣṭhānaparāyaṇaḥ NsP_13.8d
svām avasthāṃ nivedya vai NsP_49.135d
svāmikāryaṃ mahāmate NsP_50.107d
svāmino 'rthaṃ na kiṃ kuryām NsP_50.109a
svāmin kṛtārtho 'smi varān na yāci NsP_31.90d
svāmin yadā tapaścaryāṃ NsP_41.21c
svāśīrvādāḥ paraḥśatāḥ NsP_31.40d
svāśramaṃ prati vānarān NsP_50.140b
svāhākārānvitāṃ budhaḥ NsP_35.17d
svāhātha daśamī jñeyā NsP_5.28a
svāṃśena bhuvi mādhavaḥ NsP_48.124d
svāṃśair lokahitāyaiva NsP_47.40c
svāṃśair vānararūpeṇa NsP_47.32c
svāṃśair vānararūpeṇa NsP_47.34c
svāṃ svāminīṃ tu kaikeyīm NsP_48.18c
svīkṛte tv ekavede tu NsP_13.15c
svīkṛtya vedaśāstrāṇi NsP_7.16c
sve cintyamānaṃ tv idam eva mūrtaṃ NsP_31.80c
svedabindudvayaṃ nṛpa NsP_37.3d
svena kāyena me kāyaṃ NsP_12.16c
svena tīrthena devādīn NsP_58.88c
sve sve hi rūpe svayam eva saṃsthitam NsP_10.14b
hataśaktiparākramaḥ NsP_63.98d
hataśeṣā diśo diśaḥ NsP_44.26d
hataḥ punaḥ khaḍgabalena rakṣasā NsP_49.122d
hatā daityāḥ suradviṣaḥ NsP_36.9b
hate tu kaṃse hariṇātikruddho NsP_53.52a
hato 'haṃ rākṣasādhama NsP_49.97d
hatau śārṅgavinirmuktaiḥ NsP_37.32c
hatvā kuvalayākhyaṃ ca NsP_53.47e
hatvā kṣaṇena rāmas tu NsP_52.95a
hatvā tathorvyāṃ nicakarṣa kṛṣṇaḥ NsP_53.51d
hatvā tad balam ojasā NsP_44.20b
hatvā tān akhilān yuddhe NsP_44.22c
hatvā tān rākṣasān duṣṭān NsP_49.58c
hatvā tu narakaṃ cāpi NsP_53.60c
hatvā tu vālinaṃ rājyaṃ NsP_50.43c
hatvā nipātya bhūmau tu NsP_46.37a
hatvā māṃ pālayiṣyati NsP_51.29d
hatvā rāvaṇasainikam NsP_51.44d
hatvā śīghraṃ punaḥ prāptāḥ NsP_52.44a
hatvā śṛgālaṃ harir avyayātmā NsP_53.56b
hatvā sa kalkī puruṣottamāṃśaḥ NsP_54.5b
hatvāsurān pāti yuge yuge surān NsP_53.16a
hatvā hiraṇyākṣam atīvaṃ darpitaṃ NsP_53.19a
haniṣyāmi durācāram NsP_46.31c
haniṣyāmi varair guptam NsP_40.61c
haniṣye bhuvi pārthivān NsP_46.32d
hanuman mārutātmaja NsP_50.100b
hanumān aṅgadas tathā NsP_52.51d
hanumān āgamiṣyati NsP_50.136b
hanumān madhuvanaṃ mahat NsP_51.48b
hanūmantaṃ mahāprājñaṃ NsP_50.165c
hanūman pṛccha śīghraṃ tvaṃ NsP_50.5c
hanūmaṃs tatra gaccha tvaṃ NsP_50.112a
hanūmān añjanīsutaḥ NsP_50.121b
hanūmān iti me matiḥ NsP_50.162b
hanūmān nātra saṃśayaḥ NsP_50.134d
hanūmān mārutātmajaḥ NsP_50.15d
hanūmān mārutātmajaḥ NsP_50.70b
hanūmān mārutātmajaḥ NsP_50.120b
hanūmān mārutātmajaḥ NsP_52.74b
hanūmāṃś caiva pūjitaḥ NsP_51.47d
hanta te kathayiṣyāmi NsP_32.2a
hanti cānte jagat sarvaṃ NsP_39.19e
hantum icchati deveśo NsP_63.90c
hanyatām eṣa kuṭilaḥ NsP_42.18a
hanyatāṃ garalāyudhāḥ NsP_42.29b
hanyatāṃ hanyatām eva NsP_44.25a
hanyatāṃ hanyatām eṣā NsP_51.30c
hanyamānā nyavartanta NsP_42.26a
hanyamānāṃ ca sāṃpratam NsP_63.92b
hayagrīvādikān bahūn NsP_53.60b
haraṇe niśi vai nṛṇām NsP_28.19b
haraye bhūdharāya ca NsP_11.48b
harayo 'nyān niśācarān NsP_52.70d
haraś ca bahurūpaś ca NsP_5.9c
harikīrtanatatparāḥ NsP_54.60b
hariguruvimukhān praśāsmi martyān NsP_9.2c
haricaraṇapraṇatān namas karomi NsP_9.2d
haricaraṇau smaratāpavargahetoḥ NsP_9.6d
hariṇā madhukaiṭabhau NsP_37.29d
hariṇā sthāpito divi NsP_44.38b
haridrākuṅkumādyais tu NsP_56.23c
haridhyānamahādīkṣā- NsP_8.13a
harināmaparā ye ca NsP_54.60a
haripūjāratā ye ca NsP_54.60c
haripūjārato 'bhavat NsP_33.82d
haripūjāvidhiṃ kramāt NsP_33.12b
hariprāptes tapaḥkṛtau NsP_24.44b
haripriyaṃ drutataram āpatan ruṣā NsP_42.30d
haribhaktaparāyaṇa NsP_33.57b
haribhaktiparān evaṃ NsP_54.51a
haribhaktyā viśeṣataḥ NsP_33.11b
harimanujagatiṃ tv alaṃ ca paśyan NsP_43.89c
harim ārādhya medhāvī NsP_8.11c
harim eva smaraṃś citte NsP_58.67a
harir āgāt svajanaṃ tam īkṣitum NsP_31.76d
harir baler hṛtya jagattrayaṃ nṛpa NsP_45.46b
harir viśvo mahātejāḥ NsP_19.6a
harivakṣaḥsthalaṃ prāptā NsP_38.35c
harivarṣa ilāvṛtaḥ NsP_30.5b
harivākyam anuttamam NsP_8.26b
harivākyaṃ yamena ca NsP_8.30b
hariś coccaiḥśravāḥ punaḥ NsP_38.26d
harisaṃstavajaṃ phalam NsP_42.19b
harisenāsamanvitam NsP_50.38b
haris tu paripasparśa NsP_31.86a
harismaraṇam evātra NsP_54.57a
hariharaṃ tu bhadrāyāṃ NsP_65.18c
hariṃ natvā yayuḥ surāḥ NsP_53.33b
hariṃ rātrau sa daityajaḥ NsP_43.56b
hariṃ samabhyarcya tadagrasaṃsthito NsP_65.30a
hariṃ sureśaṃ munir ugratejāḥ NsP_10.51d
hariṃ smaran viṣṇudine viśeṣataḥ NsP_65.30b
hariḥ sureśo naralokapūjito NsP_44.43a
hare keśava govinda NsP_54.57c
hareṇa sārdhaṃ prītyā tu NsP_66.6c
harer anantasya parākramaṃ yaḥ NsP_36.11a
harer anantasya mahābalāḍhye NsP_53.68b
harer arcanam avyagraṃ NsP_63.8c
harer arcāvidhiṃ puṇyāṃ NsP_33.1a
harer alaṅghyaṃ narasiṃhamūrter NsP_14.10c
harer ebhis ca nāmabhiḥ NsP_66.1b
harer mayā pārthiva pāpahantuḥ NsP_54.6b
harer veśma suśobhanam NsP_56.8d
hareḥ prasādān na ca citram etat NsP_31.100b
hareḥ sāmipyam āpnuyāt NsP_17.20b
harau jyotiḥsvarūpiṇi NsP_1.32b
harau bhaktiṃ karoty atra NsP_32.9c
hartāro na ca dātāro NsP_54.38a
hartuṃ nātha tṛṇasya ca NsP_63.64b
harmyasthalasthitaṃ duṣṭaṃ NsP_52.19a
harṣāt punaḥ sa prajajāpa nṛpātmabhūtaḥ NsP_31.73d
harṣā romāñcitā janāḥ NsP_57.6d
harṣāśrupūrṇaḥ pulakāñcitāṅgas NsP_31.82a
harṣito haribhiḥ saha NsP_51.49b
halāṅgare ripuharaṃ NsP_65.15a
havir ādāya pāyasam NsP_47.36b
havirbhāgaṃ mahāsurāḥ NsP_45.12b
haviṣāgnau jale puṣpair NsP_62.15c
haviḥ śālyodanaṃ divān NsP_34.29a
havyakavye dvijottamaḥ NsP_6.43b
havyakavyeṣu brāhmaṇaḥ NsP_12.38b
hasantī sā tam abravīt NsP_13.29f
hastayukte 'rkadivase NsP_67.8a
hastino gavayā mṛgāḥ NsP_5.58b
hastyaśvajātyaś ca viśantu śālāṃ NsP_46.10c
hastyaśvadāsān api karmayogyān NsP_47.134c
hastyaśvarathapattibhiḥ NsP_48.147b
hastyaśvarathapattībhiḥ NsP_48.129c
hastyaśvarathapattyoghair NsP_24.4c
hastyaśvaratharakṣasām NsP_52.75d
hastyaśvaratharākṣasam NsP_52.94d
hastyaśvarathavāhanaḥ NsP_47.129b
hastyaśvarathasaṃyuktāṃ NsP_48.146a
hastyaśvarathasaṃyuktāṃ NsP_52.53a
hastyaśvaśālā vividhā narāṇāṃ NsP_46.8a
hastyaśvāñ jagṛhe teṣāṃ NsP_47.125a
haṃsayānā sarasvatī NsP_49.108d
haṃsayānena rāghavam NsP_52.114b
haṃsavāraṇagāminīm NsP_58.43b
haṃsaḥ śuciṣad ity ṛcā NsP_58.92b
hā kaṣṭaṃ kumbhakarṇādyā- NsP_49.49a
hā kaṣṭaṃ mandabhāgyāsi NsP_48.22a
hā tāta rāma hā sīte NsP_48.110a
hā daśāsya mama bhrātaḥ NsP_49.48c
hārakeyūrakuṇḍalaiḥ NsP_34.40b
hā rājan pṛthivīpāla NsP_48.119c
hā rāma vañcitādyāhaṃ NsP_49.90a
hārārpitavarāṃ divyāṃ NsP_56.16a
hārītamukhaniḥsṛtam NsP_61.16b
hārītasya mahātmanaḥ NsP_57.10d
hārītaṃ dharmatattvajñam NsP_57.11a
hārī hiraṇmayavapur dhṛtaśaṅkhacakraḥ NsP_62.17d
hā lakṣmaṇeti coktvāsau NsP_49.75a
hā hā kaṣṭaṃ guṇanidhe NsP_49.49c
hāhety aśruplutaḥ procya NsP_43.87a
hitam uktaṃ pativrate NsP_13.52d
hitam eva ca te rājann NsP_50.95c
hitaṃ nṛpavareśvara NsP_25.55d
hitaṃ pathyaṃ ca naḥ sadā NsP_50.98b
hitaṃ mitaṃ ca vaktāraḥ NsP_57.5a
hitāya kaurmaṃ vapur āsthito yas NsP_53.18c
hitāya manujāṃ purā NsP_17.12b
hitāya lokasya carācarasya NsP_44.43b
hitāya lokasya sanātano hariḥ NsP_53.20b
hitāya vada me pitaḥ NsP_17.1d
himavatprabhavāṇi ca NsP_64.21b
himavaty api śaile ca NsP_50.128c
himavadvāsiṇaḥ sarve NsP_1.4a
hiraṇyakavināśārthaṃ NsP_40.57a
hiraṇyakaśipur daityaḥ NsP_41.17c
hiraṇyakaśipuś caiva NsP_5.53c
hiraṇyakaśipus tadā NsP_41.19b
hiraṇyakaśipus tadā NsP_42.15d
hiraṇyakaśipuṃ javāt NsP_44.28b
hiraṇyakaśipuṃ tadā NsP_43.18d
hiraṇyakaśipuṃ bhava NsP_40.59d
hiraṇyakaśipuṃ ruṣā NsP_44.29d
hiraṇyakaśipuḥ purā NsP_40.2b
hiraṇyakaśipuḥ purā NsP_40.4b
hiraṇyakaśipuḥ prajāḥ NsP_40.17b
hiraṇyakaśipor asya NsP_40.22c
hiraṇyakaśipor nāśaṃ NsP_40.28c
hiraṇyakaśipor nṛpa NsP_44.18b
hiraṇyakaśipor vakṣaḥ- NsP_1.3c
hiraṇyakaśipoḥ purā NsP_40.13d
hiraṇyakaśipoḥ śubhām NsP_44.23b
hiraṇyakaśipoḥ śrutvā NsP_42.29c
hiraṇyakaṃ duḥkhakaraṃ nakhaiś chinat NsP_44.43d
hiraṇyagarbhaḥ kapilas NsP_19.4a
hiraṇyagopradāne hi NsP_30.34a
hiraṇyadānaṃ godānaṃ NsP_58.111c
hiraṇyākṣa iti khyāto NsP_39.5c
hiraṇyākṣo mahākāyo NsP_5.53a
hiraṇyākṣo mahāvīryo NsP_36.4c
hutvāgniṃ tarpayan dvijān NsP_13.5b
hutvā japec ca vidhivad NsP_56.40a
huved ājyāhutīr nṛpa NsP_56.39b
hṛtā ca kenāpi vayaṃ na vidmo NsP_63.48c
hṛtās tena durātmanā NsP_47.5b
hṛtpadmamadhye puruṣaṃ purāṇaṃ NsP_7.75a
hṛtpadmamadhyeṣv atha kīrtayanti ye NsP_16.39b
hṛtpadmaṃ sa vikāsayan NsP_7.51d
hṛtpuṇḍarīkanilaye NsP_60.17*4a
hṛtpuṇḍarīkamadhyasthaṃ NsP_17.3a
hṛtpuṇḍarīke govindaṃ NsP_64.99c
hṛtpuṇḍarīke deveśaṃ NsP_7.43a
hṛtvā tribhuvanaṃ baleḥ NsP_45.40b
hṛdayaṃ daityarājasya NsP_44.31c
hṛdaye tam anusmaran NsP_10.7d
hṛdi kim api vicintya hṛṣṭaromā NsP_43.2e
hṛdi kṛtvā hariṃ devaṃ NsP_17.17c
hṛdi kṛtvendriyagrāmaṃ NsP_7.42c
hṛdi kṛtvendriyagrāmaṃ NsP_7.50c
hṛdi jñānamayo 'cyuta NsP_37.16b
hṛdi devo manīṣiṇām NsP_62.5b
hṛdi saṃkalpya yadrūpaṃ NsP_55.8a
hṛdi saṃcintya tuṣṭāva NsP_55.3c
hṛdisthe puṇḍarīkākṣe NsP_8.14a
hṛde tu vimale śuddhe NsP_56.26a
hṛṣṭās tejanam āpannās NsP_50.149c
he kṛṣṇa kṛṣṇa kṛṣṇeti NsP_8.27a
hetihastān samādiśat NsP_44.21d
hetunā tena pārthiva NsP_49.16b
hetuvādair vikutsitāḥ NsP_54.28b
he putra śiṣyāḥ śṛṇuta NsP_17.31c
he bale śṛṇu me vākyaṃ NsP_45.14a
he bhrātas tvaṃ mahābāho NsP_48.146c
hemante ca sarojale NsP_25.27d
hemapīṭhe sukhāsīnaṃ NsP_47.112a
hemāravindavadanam NsP_11.33a
he rājaṃs tvayi tiṣṭhanti NsP_46.21a
he lakṣmaṇa mahābāho NsP_49.91a
helayā kīrtito yo vai NsP_64.90c
haimantike jale sthitvā NsP_59.7c
homajapyādikarmaṇām NsP_52.77d
homamantro bale 'dhunā NsP_45.17d
homasya carite vidhim NsP_35.5abb
homaṃ kuryāt svayaṃ budhaḥ NsP_58.59d
homaṃ ca bhojanaṃ caiva NsP_34.53c
homaṃ tatra ca homayet NsP_35.16b
homaḥ kāryo vicakṣaṇaiḥ NsP_56.30b