Narasimha-Purana Based on the ed. by Siddheswar Jena: The Narasiha Puram. Delhi: Nag Publ. 1987. Input by Peter Schreiner (revised version, 25.2.2014) CONTRIBUTOR'S NOTE: This transliteration of the Narasihapura was begun while the Tbingen Pura Project was still operative. I dedicate it gratefully to Heinrich von Stietencron, who let it happen. NOTE: For other formats and further documentation see http://www.aoi.uzh.ch/indologie/teaching/textarchive.html PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ akarod dharmato rjya NsP_52.124e akarmio bhgyavivarjit ca NsP_63.24c akarak harimahisvakarak NsP_42.30c akryam iha ka kuryt NsP_12.17c akrya neha kurvatm NsP_12.4b akte vaivadeve tu NsP_58.100a aktyam eva daitydn NsP_43.29a aktrimarasam bhakta NsP_42.21c akrtalabhyeu sadaiva satsu NsP_62.19b akrra ca nptmaja NsP_53.43d akrrasya vibhtidam NsP_53.42d akrrea ca tau ntau NsP_53.41c akleata prpyam ida visjya NsP_43.11a akat v kat vpi NsP_52.32c akaml japan mantra NsP_33.22a akardim asabhavam NsP_16.28b akastram alakra NsP_25.24c agatn gatir bhavn NsP_11.49b agastyasya ca dhmata NsP_6.41d agastyya mahmune NsP_67.12d agastyramam uttamam NsP_50.4d agastye vai dia prati NsP_67.16b agastyokta jayapradam NsP_52.99b agastyo vai jayapradam NsP_52.98b agnigarbho 'dite putra NsP_19.4c agnijihva sruca tua NsP_39.12c agnijvljvalajjihv NsP_52.87a agnimrutasabhava NsP_67.14b agniloke sa moditv NsP_34.8c agni ca pitara caiva NsP_5.19c agniomdikarmi NsP_64.4a agnihotraparyaa NsP_13.4d agnihotrasamo vidhi NsP_58.107d agnihotrgnin dagdhv NsP_48.127c agnihotr ca nirvtim NsP_30.31d agni ctmani vai ktv NsP_59.8c agni svtmani sasthpya NsP_60.4c agnau kriyvat devo NsP_62.5a agre nijagmus tenaiva NsP_49.52c agre vyagraman sthitv NsP_10.7c aghasynto na vidyate NsP_41.45b agadas tram utthya NsP_50.87a agada prha buddhimn NsP_50.82d agada vinaynvitam NsP_50.26d agada sajaybravt NsP_50.63b agaddy ime sarve NsP_52.113a agado jmbav ctha NsP_52.70c agam eka prayaccha vai NsP_49.13d agrako 'pi ukrasya NsP_31.103a agir pulaha kratu NsP_4.2d agulyakam unmucya NsP_50.119c aguhakanihikbhy NsP_58.75c aguhamtra kecic ca NsP_64.76a aguhena pradeiny NsP_58.75a acarni cari ca NsP_4.7b acintyam amala viu NsP_16.23c acintya gandhamdane NsP_65.10d acintya styate yatra NsP_42.13a acintyya namo nitya NsP_37.14c acird eva duo 'sau NsP_40.27c acird eva putrs te NsP_6.42e acird eva yya t NsP_50.85a acird rmabs te NsP_51.24c acyutasya prasuptasya NsP_37.5a acyutasya priya bhakta NsP_42.20c acyutasya mahtmana NsP_37.1b acyuta puruottamam NsP_7.33b acyuta bhtabhvanam NsP_16.19b acyutrdhana guro NsP_7.40d acyutrcanaprvakam NsP_35.20b ajaram amaram eka dhyeyam dyantanya NsP_64.124a aja vareya janadukhanana NsP_10.10a aja vioka vimala viuddha NsP_25.72a ajyata sa viveo NsP_45.7c ajita jnavardhanam NsP_25.6b ajina daakha ca NsP_58.22a ajeya devadnavai NsP_40.61d ajaikapd ahirbudhnya NsP_5.9a ajnaktappnm NsP_50.56a ajnt ktappasya NsP_13.51c ajnd athavdhipatyarabhas vsmatparoke ht NsP_52.30a ajnd apakriam NsP_49.12d ajnn na pracoditam NsP_33.9b ajn vismayvaham NsP_42.26d ajancalasanibha NsP_64.107b ajanbha hkea NsP_11.46a ajali prmukha ktv NsP_51.2a ajas sva tath vryam NsP_51.5a aan brhmaageheu NsP_13.26a aitu grmam ajas NsP_13.25d aor aysam avddhim akaya NsP_10.15c ata rdhva ca nirmlya NsP_28.37a ata rdhva na gantavya NsP_8.15c ata rdhva pravakymi NsP_60.1a ata eva prasanno 'smi NsP_40.55aba atarkitagatn vane NsP_31.45d ataskusumbhsa NsP_25.42a atas tvam eva jnsi NsP_50.107c atas tva tatra gatvdya NsP_13.47c atas tva na gamiyasi NsP_49.80b atas tv paripcchmi NsP_1.17a atas tv prrthayiymi NsP_48.86a ata paratara nsti NsP_34.56c ata para tu viprendra NsP_30.46a ata para pravakymi NsP_24.1a ata para pravakymi NsP_30.1a ata para pravakymi NsP_46.1a ata para pravakymi NsP_53.1a atapara pravakymi NsP_54.1a ata para pravakymi NsP_59.1a atapara hare puya NsP_39.1a ata ppa nu necchmi NsP_12.34c ata svalpyua sarve NsP_54.14c atikyamahkyau NsP_52.64c atithis tva samgata NsP_46.6d atithi cgata bhakty NsP_57.26c atithn gatn geha NsP_13.5c atippam aha manye NsP_12.25a atimumrat gat NsP_43.26d atiraudra mahkya NsP_44.14a ativddhtiblais tu NsP_56.9c ativela mahrja NsP_49.114c atva t sajt NsP_24.28c atva nipu cha NsP_49.40a atvarpasapann NsP_63.71a atula sadgua dham NsP_52.99d atuasyaiva tasyeo NsP_43.86a ato ghramam uttama dvija NsP_14.8d ato 'gnau hdaye srye NsP_62.6a ato 'tra kulanandana NsP_11.44d ato na yce varam a yumat NsP_31.93a ato nirkya m bhyo NsP_50.114c ato me dehi rma ca NsP_47.54c ato 'ha caturagea NsP_47.57c atyantakmina caiva NsP_54.44c atyalpa kulaparvatair aviralair badhnmi v sgara NsP_52.28c atycaryasamanvitn NsP_38.30b atyhldapars tatra NsP_54.42c atra v tatra v brahman NsP_13.55c atrrthe yat purvttam NsP_33.15a atre te varayiymi NsP_57.10a atraiva bhagavan nitya NsP_11.59c atraivodharantmam NsP_64.8c atraivodharantmm NsP_12.6a atha kaualiko vipro NsP_13.9a atha kat sarvagata caturbhuja NsP_43.61a atha jvaladdaanakarladaria NsP_42.30a atha tad vada yat kicid NsP_41.38a atha tasya prasuptasya NsP_37.3a atha te vnar yt NsP_50.125c atha dakiadigbhge NsP_52.40a atha ditijasuta cira praha NsP_43.89a atha dv sa saptarn NsP_31.46a atha dv sunti tu NsP_31.15c atha pupakam ruhya NsP_49.69c atha pupjali dattv NsP_58.87a atha prabuddho bhagavn NsP_23.41a atha brahmmtmbhodhi, NsP_43.36c atha bhaktajanapriya prabhu NsP_31.76a atha bhmyupari sthitv NsP_39.7a atha mantrivara prha NsP_46.20a atha m htasarvasva NsP_33.29c atha rma ca ta hatv NsP_49.111a atha lakmaam heda NsP_48.79a athav vyubhakaka NsP_59.6d atha vedamaya rpa NsP_39.11a atha vyajijapad viu NsP_43.73a atha rpaakh ghor NsP_49.36c atha sa gurughe 'pi vartamna NsP_43.1a atha sapravidya ta NsP_42.3a atha suramunidattajnacandrea samyag NsP_31.89a atha sntv tu nady vai NsP_13.21a atha svargd upgamya NsP_28.16c athgata te prahlda NsP_44.1a athgat yakapate sampa NsP_63.41a athgada purasktya NsP_50.137a athputro daaratho NsP_47.35a athbabhe prahlda NsP_43.40c athbhituo bhagavn NsP_43.82c athynta tu ta dv NsP_52.80a athlabdhapadny asya NsP_42.22c athsurea sacivair vicrya NsP_42.35a athha ntha prahlda NsP_43.79c athha pitara hart NsP_41.39a athha prakaakrodha NsP_41.47a athhkaraakrodha NsP_44.6c athhyha daityendra NsP_43.26a athaina samupdya NsP_64.119a athocur gatya hi vivadev NsP_6.34b athoddhtstr daiteyas NsP_42.20a adattam apy aha dsye NsP_48.46a aditir ditir danu caiva NsP_5.48e aditir ditir danu kl NsP_6.6c aditir devamt y NsP_45.4a aditir nmato dvija NsP_6.8d aditi capy anujpya NsP_45.9c aditi suuve putrn NsP_6.9a aditym acyuto 'sura NsP_45.14d adity kayapj jt NsP_5.50a adityai kuale dattv NsP_53.61a adadevsurasacarsu NsP_63.38c adaprvam atithim NsP_58.94c adv janaktmajm NsP_50.142d adv punar gat NsP_50.131b adv ramam pann NsP_50.138a advaina mariyati NsP_47.57b adbhi satarpayed budha NsP_58.88d adya kapy prahlda NsP_43.29c adya te mandire priye NsP_48.32b adya tva daraysmka NsP_63.78a adyaprabhti me mt NsP_31.36c adyaprabhti rghava NsP_50.19b adyaprabhti rjendra NsP_50.18a adya yvat pit mt NsP_31.36a adya lok manoharam NsP_48.33b adya obhnvit kry NsP_48.13c adypi na nivartante NsP_24.42c adypi vttasapann NsP_50.77a adyaiva gamyat vra NsP_48.58a adyaiva tva vicakae NsP_48.23b adyaiva sakalrdhya NsP_31.31c adyaivha pativrate NsP_13.60b adridvpasamudr ca NsP_1.64a adharmayukta sakala NsP_40.20c adharmalolup sarve NsP_54.14a adharma parivarjayet NsP_58.5b adharmiho 'nabhog ca NsP_44.42c adharmo vartate puna NsP_54.15d adha cordhva ca ramibhi NsP_31.106b adhijnu dharjaner NsP_31.11aba adhivsya jale devam NsP_56.26c adhihna tato buddhv NsP_56.5a adhtya caturo vedn NsP_58.34a adhun lokaskikau NsP_6.40b adhun stambhamadhyagam NsP_44.10d adhokaja prapanno 'smi NsP_7.66c adhogatim ito vipra NsP_30.10e adhogatai ca bhrloka NsP_31.108c adhyayandhypana ca NsP_57.21a adhypanam athbhyajya NsP_58.110c adhypana ca trividha NsP_57.22a anadhyya vivarjayet NsP_58.108b anantakayos tena NsP_25.53a anantabhogaparyake NsP_25.41c anantabhogaayane NsP_11.37a anantabhogaayane NsP_25.39a anantabhogaayane NsP_37.2c anantabhogaayane NsP_39.4a anantam ajam avyayam NsP_1.39d anantam ajam avyayam NsP_7.64b anantam aparjitam NsP_52.109b anantam avyaktam atndriya vibhu NsP_10.14a ananta kapiladvpe NsP_65.7c ananta ca mahmate NsP_25.43b ananta puruottamam NsP_11.34d ananta phalam ity hus NsP_12.36c ananta snta ivam NsP_11.35d anantyprameyya NsP_8.34a anantyprameyya NsP_40.53aba ananto jnadk prabhu NsP_52.116b ananyacittena narea kitu NsP_43.12c ananyacet dhyyasva NsP_64.80a ananyanpabhukta yad NsP_31.55a ananyamanas nitya NsP_64.84a ananyaaraa prptam NsP_11.44c anayal lakmaa abhi NsP_52.67c anaytha ca tv naumi NsP_43.82a anayor bhvam atula NsP_53.43a anarghyanayane pathya NsP_31.50c anarcitcyutapada NsP_31.58a anarcito vighnakara NsP_25.8c anavptbhil NsP_31.52a anasy tath ctrer NsP_5.31a angatam atta ca NsP_64.56a antha kpaa dna NsP_11.47c anth ntham icchant NsP_12.11c anth pariplaya NsP_48.155b anth vidhavm atra NsP_13.40c andim ajara nitya NsP_55.6c andim avyaktam acintyam avyaya NsP_53.11c andi sarvasabhava NsP_3.12d andhivydhi jvitam NsP_31.28b anmagotram advaita NsP_16.25a anvibhayapry NsP_54.46c anvir mhmr NsP_34.48a anake tu sanyse NsP_30.31a anramitva ghabhagakraa hy NsP_14.8c anramti dvija vedapragn NsP_14.9a ansdya ca vallabhm NsP_63.63abb anstikatvt kpay bhavadbhyo NsP_43.15a ansvditagovinda- NsP_31.57a anicchann api rjsau NsP_47.69a anitya yauvana rpam NsP_64.17c anirvcyam avijeyam NsP_16.28a anuklena marut NsP_31.42c anughva devare NsP_64.48c anuja viruja ghra NsP_52.92a anujena ca dhrea NsP_52.3c anujtu na aknomi NsP_31.33cda anujpya dvijn prpta NsP_48.56a anuj dehi me viu NsP_31.33aba anumey vicakaai NsP_54.49d anuyt purohit NsP_48.71b anuysyanti gacchanta NsP_50.84c anuvrajybravd etad NsP_47.64c anuheya mahtmabhi NsP_64.7b anusarga ca sarga ca NsP_21.1a anusargasya kartro NsP_4.8a anusarga marcyde NsP_5.16a anusargodbhavni tu NsP_4.7d anekakoayo rjan NsP_47.8c anekabhbhuj bhagi NsP_47.116c anekabhmiprsd NsP_24.6a anekaa santi tavtra nrya NsP_63.50c anekkauhiyuta NsP_46.34b aneknha stri NsP_64.50cda anekn dnavn hatv NsP_45.40a anekn rkasn hatv NsP_51.44a anekair vnarai srdham NsP_50.37a anekai katriyai saha NsP_46.36d anena nitya kuru viupj NsP_62.20c anena nihata atrur NsP_50.104c anena rkas yotsye NsP_52.81c anena vidhincamya NsP_58.76c anena vidhin brahman NsP_63.2a anena vai nivedayet NsP_63.5b anenbhyarcito deva NsP_63.5c anenrdhya yo japet NsP_17.16d anenaiva kta karma NsP_49.7c anenaivnumnena NsP_31.9c antakle japantas te NsP_64.83a antakle japann eti NsP_17.29e antara madhyamasya ca NsP_30.25b antartm na tpyati NsP_43.74d antartmsya jagata NsP_31.62c antarika dvityena NsP_45.39c antardhya ta tata NsP_51.23b antar bahi ca tat sarva NsP_64.65a antarlna vikra ca NsP_1.40c antarvedy pur rjann NsP_28.10a antarhite ca mayy atra NsP_43.83c antyaj api menire NsP_48.32d andhakram ida kasmd NsP_48.32a andha mano me kva hari kva vham NsP_43.58d annadnena ctithn NsP_10.3d anna prva namasktya NsP_58.103c anndyena ca dattena NsP_58.97a annopdhinimittena NsP_54.47c anyakrya samuddiya NsP_5.15a anyac ca te pravakymi NsP_13.38c anyac ca dehy abhijna NsP_50.118a anyato hy rtajvn NsP_33.28a anyath kanansayo NsP_50.124d anyath vartamno hi NsP_61.18c anyathha mariymi NsP_12.14c anyad eka vomy aham NsP_11.56d anya rayasva suroi NsP_12.31a anyn athgatn dv NsP_57.27a anyni ca mahtejs NsP_64.21c anyn ugratapa carn NsP_49.19d any caiva sahasraa NsP_5.14b any puy ca me brhi NsP_13.1c anye ca bahavo daity NsP_5.54a anye 'pi tv haniyanti NsP_41.59a anyebhyo vaiavebhya ca NsP_8.25c anyem api jantnm NsP_45.25c anye caiva bhtna NsP_2.5a anye neda datta NsP_40.12a anyeu cnyeu gheu satsu NsP_46.11c anyair avadhyam apy ena NsP_52.108c anyair avadhya hatv ta NsP_49.24c anyair bhtyajanair api NsP_47.143b anyair matimat reha NsP_64.53c anyair v drgharogibhi NsP_56.10b anyai sanatkumrdyair NsP_31.84c anviya tu yad datt NsP_50.69c anveu rmabhry t NsP_50.79c apa camya mantrata NsP_58.67d apakro mahn kta NsP_49.14b apaktya gatau ghorau NsP_37.8c apakapatit nt NsP_64.87c apayan ca vikray NsP_33.63d apatynha oaa NsP_5.61d apatyrtha prajagrha NsP_5.24c apaneymi bho mtyu NsP_7.23a apaytas tato mtyur NsP_7.71c aparddha tavsurai NsP_43.44b apardho mahn kta NsP_55.15b apar ca suts tisro NsP_47.131a aparhe jale tata NsP_67.10b apmrga ca bilva ca NsP_58.47c ap dvdaagaair NsP_58.52a api kryas tvay caiva NsP_64.91a api tasya praayati NsP_16.37d api tv aha nnughmi ctra NsP_14.9b aputro 'ha pur brahman NsP_47.65a aprvade tava pdapadme NsP_31.91a aprvviktkra NsP_43.85a aprvaiva hi sattama NsP_24.28d apcchad vtihotras ta NsP_33.56c apratarkyam aja viu NsP_16.24c aprabhntarita ga NsP_30.24c aprameyam alakaam NsP_16.20b apsar ca suobhan NsP_38.27d apsar santi nirvt NsP_30.25d apsarogaasakra- NsP_34.26a apsarogaasayukto NsP_28.17a abuddhiprvaka tasya NsP_3.15c abdhir dadtu mrga te NsP_52.10a abhaktn kamya ca NsP_44.39d abhavan jtahars te NsP_38.30c abhgyjharodbhava NsP_31.7d abhigacched dvijottama NsP_58.61b abhipraklya yatnata NsP_58.65d abhiysymi vai vanam NsP_48.74d abhivdya guro pdau NsP_58.32a abhivdya yathnyya NsP_7.26a abhiikto vasihdyair NsP_52.124c abhiicya rjyabhra NsP_48.4c abhiicya vibhaam NsP_52.8d abhieka ca rjya ca NsP_48.50c abhieka mahtmana NsP_48.42b abhta iva sa jeyo NsP_12.11a abht tatrpi bhaam NsP_52.53d abhyadhvad vane mga NsP_49.74b abhyarcya bhakty govinda NsP_53.7a abhyarcya viu narasihamrti NsP_14.12c abhyukycamya sayam NsP_60.13d amarvatyatiay NsP_24.4a amtram avyaya viu NsP_16.22c amitrah ivo haso NsP_19.8a amitrntakavryavn NsP_52.36d amrtis tva mahbho NsP_37.15a amtatva sa gacchati NsP_16.38d amtasya prabhvata NsP_38.11b amta tu samdya NsP_38.41c amta taijase vane NsP_65.14b amta paramnanda NsP_16.21a amttm ivo nityo NsP_19.12a amogha ca mamaivstram NsP_49.13c amoghkhyena stotrea NsP_52.114c ambubhakn mahmunn NsP_49.18d ambhoyuga turagamedhasahasratulya NsP_66.43a ayanadvitaya vara NsP_2.9c ayana tasya t prva NsP_3.14c ayana dakia rtrir NsP_2.9a ayane viuve caiva NsP_34.54a ayam ikvkutilako NsP_50.100c aya vra pratpavn NsP_50.103d aya sa puruo dhrta NsP_37.24a aya sdhraa smta NsP_1.33b aya hi npate rma NsP_47.143c aycita pradtavya NsP_58.11c ayjyayjako 'ha vai NsP_33.63a ayi tta mahbuddhe NsP_31.24a ayuta me tapas tv idam NsP_41.22b ayogyam tmnam itadarane NsP_43.60a ayodhy tu madgehe NsP_49.72c ayodhy nma nmata NsP_24.3d ayodhypuram atyartha NsP_48.8c ayodhym aav viddhi NsP_48.68a ayodhym avasan bhpa NsP_48.98c ayodhyym aridama NsP_48.102d ayodhyy mahmati NsP_49.82d ayodhyy yayau anai NsP_47.69d ayodhyy vinikrntam NsP_48.71a ayodhyy jan striya NsP_48.88b ayodhyy sthito rma NsP_48.2a ayodhy gaccha bharata NsP_48.154c ayodhy punar gata NsP_48.107b ayodhy prabalnvitam NsP_47.138d ayodhy pravivea sa NsP_48.109b ayodhy yti rmas tu NsP_49.84a ayodhyendrapursam NsP_24.15b araye nirjane ghore NsP_50.8c araye 'bhn mahyuddha NsP_49.110c aravinde vasihas tu NsP_6.35c arianemipatnnm NsP_5.61c aria ca niptita NsP_53.40d aria gaccha panthna NsP_51.4a ariy tu gandharv NsP_5.54c ari suras khas NsP_5.48f arua sryasrathi NsP_5.57b arundhatym ajyata NsP_5.44d arpa satyasakalpa NsP_16.26a arka codumbaras tath NsP_58.47d argha dattv yathyogya NsP_64.40c arghyadnena yat puya NsP_33.5a arghyapdydividhina NsP_47.48a arghyapdysanai rj NsP_32.5c arghya dadyt samabhyarcya NsP_67.12c arcana munibhi smtam NsP_62.6d arcana sapravakymi NsP_62.4a arcann narasihasya NsP_32.19c arcanti srayo nitya NsP_62.16a arcayadhva jaganntha NsP_33.84a arcayan devadevea NsP_10.49a arcayasva jandhipa NsP_47.115d arcayitv yathyoga NsP_64.121a arcayed acyuta tv iti NsP_62.2b arcayed acyuta nara NsP_63.3d arcayed daasuvarasya NsP_34.20c arcvidhis te 'dya may npendra NsP_62.20b arcita gandhamlbh NsP_47.103a arcita syj jagat sarva NsP_62.9a arcite ki phala bhavet NsP_33.6b arjuna duamantriam NsP_46.31d arjuno 'pi samyto NsP_33.41c arthatrea ki tta NsP_42.13c ardhanrnaravapu NsP_5.5a ardhkena bena NsP_50.23c arpayiymi te sutau NsP_47.61d arvksrot samutpann NsP_3.21c alaghyam apraveya ca NsP_28.12c alam amba prahrea NsP_46.31a alakra ca sumais NsP_51.54c ala na te harivapua tu kevala NsP_42.31c albhe tv anyagehn NsP_58.24a albhe dantakhasya NsP_58.51c alpadravy vthlig NsP_54.37c alppardhe rjendra NsP_51.57a alpyuvn manuy NsP_54.15a avajitya sutkais tu NsP_24.21c avatras tvay kta NsP_52.13d avatrn ae ca NsP_32.8a avatrn aha vakye NsP_36.1a avatr ca me u NsP_32.2d avatr ca rgia NsP_32.1b avatrya bhuvo bhra NsP_53.67a avatro jagatsvm NsP_48.124c avatro mahtale NsP_46.3d avatrau na sadeho NsP_47.60c avatrya bhmau harir ea skt NsP_46.43a avatrya mahtale NsP_52.110b avatrya mahtale NsP_53.32b avateru ca bhtale NsP_47.34d avadat tridevevaram NsP_63.85d avadad ida npa sarvavatsalatvt NsP_43.3b avalokytha blakam NsP_31.14d avaenpi yat karma NsP_33.81a avayam eva dtavya NsP_58.100c avaya jnak st NsP_50.148c avaya tatra ymy aham NsP_48.81d avaya tatra ymy aham NsP_48.86d avasna katha bhavet NsP_1.20b avpa npa kayapt NsP_45.7b avpa param siddhi NsP_64.103c avpa raghunandana NsP_49.27b avpeya vasudhar NsP_37.33d avpsyasi dhruva tta NsP_16.35c avikrakriysukham NsP_25.55b avighna tapaso mahya NsP_25.18a avijt sursurai NsP_63.81cdb avitpta sa dharmtm NsP_12.1c avidy pacaparvai NsP_3.16c avindatm annam aho kn NsP_43.10a avihatagataye santanya NsP_9.8c avaita m munivar NsP_31.49a avait putrakta sarva NsP_43.25c avyaktamlaprabhavas NsP_15.5a avyaktarp paramtmasaja NsP_3.29c avyaktj jyate sarva NsP_64.52a avyagg saumyanmn NsP_58.43a avyajittm vivsd NsP_50.15c aaktas tatkad abht NsP_28.5b aaktas tatra salile NsP_3.6c aakt vayam evtra NsP_8.6c aakti tano katham NsP_28.1b aana ruticoditam NsP_58.107b aarra guhayam NsP_16.22b aastravadhayogyo 'yam NsP_42.28c aeavidynivahena ska NsP_42.1c ae ca sattama NsP_2.5d aokavanikmadhye NsP_49.104c aokavanikmadhye NsP_51.51c aokavanik prpto NsP_51.18a aokavkam ruhya NsP_51.20a aoka sindhusgare NsP_65.13d aokkhye mahvane NsP_50.155b aokair upaobhit NsP_24.8d aobhang kaikey NsP_48.34c anyd gurvanujay NsP_58.24d amakun anek ca NsP_49.19a arupramukh dn NsP_51.52c avadnena puyha NsP_30.35c avam ruhya khagena NsP_54.4c avamedhasahasrea NsP_64.123a av ur gardabh ca NsP_5.58a avinor devayo caiva NsP_18.6a avinor marut caiva NsP_18.4c avinautpattir uttam NsP_18.24b avair uccairavastulyair NsP_24.14c avai citrarathe sthita NsP_52.79d aamena tu lakea NsP_17.22a aamo 'nugraha sarga NsP_3.26c aamy tu trayoday NsP_67.6c aaai ca nmni NsP_65.24c aaais tu nmni NsP_65.28a akaram atandrita NsP_17.23b akaram ima mantra NsP_17.35a akaram ima smaret NsP_17.12d akarasya mantrasya NsP_17.5a akara pravakymi NsP_17.2a akarea devea NsP_63.3a akarea mantrea NsP_63.116a agulena mnena NsP_58.49c adaa nimes tu NsP_2.6c atisahasri NsP_44.21c aau atasahasri NsP_2.19a asakt tarpayan gurn NsP_64.13b asakt procyamno 'pi NsP_12.35a asakn na hi roea NsP_41.50c asadasya tu hare NsP_41.62a asamgamya ktsnaa NsP_1.58d asamnanmagotr NsP_58.40a asahann apriya vaca NsP_49.80d asarutoktivaktro NsP_54.40a asiknm udvahan kany NsP_5.39c asuraghnya cogrya NsP_47.22c asur riyo hanti NsP_45.18a asurn avanpate NsP_38.41b asurn pannags tath NsP_5.37d asurs tatra tatkat NsP_38.40d asuro 'ya surn stauti NsP_41.59c asynirat caiva NsP_54.12c asynirat sarve NsP_54.27a askpravha varanta NsP_47.91c asjat katriyn bhvor NsP_57.15c astaceo daagrva NsP_52.96a asti tv aja rpatipdapadma NsP_43.10c astuvan nmabhi puyair NsP_40.35c astuvan vividhai stotrai NsP_40.34c astragrmam aea tu NsP_47.72a astram gneyam dade NsP_52.12b astra tannetram eka tu NsP_49.15a astrair jigya sakaln NsP_24.21a astrair bandha ca krayet NsP_56.37d asmatkulocita tejo NsP_41.54a asmayo haritoakt NsP_42.28d asmkam ajansuta NsP_50.166d asmka kantum arhasi NsP_50.56b asmka vairia rae NsP_52.108b asmn uddhara govinda NsP_8.39c asmn nirbhartsya tatrya NsP_8.5c asmbhis tatra dni NsP_46.22c asminn ekrave ghore NsP_11.36c asmin sihsane sthtu NsP_31.8a asmai st prayaccha tva NsP_47.114c asya dukhena satata NsP_50.72a asya prasdena kape NsP_50.105a asya bhry ht tena NsP_50.102c asya shyyakarmai NsP_50.105d asy garbhe sthito yo 'sau NsP_43.21a asyga savibhajyatm NsP_42.19d asybhieka rabdha NsP_50.11a asy vivhe rjendra NsP_47.115a asy pury vinrtha NsP_49.106c ahanyahani govinda NsP_68.6a aham adya mahmune NsP_47.79b aham api bhgavate sthitntartm NsP_9.3b aham amaragarcitena dhtr NsP_9.2a aham sa pur rj NsP_33.53a aham evdhika iti NsP_54.13c ahaly muktap ca NsP_47.98c ahaly yatra tihati NsP_47.97b ahakrt tu tmast NsP_1.52b aha gacche tapovanam NsP_47.153b aha gamiymi tatra NsP_49.69a aha ca tatra shyya NsP_38.10a aha tavtmadnecchus NsP_43.80a aha ta vrayiymi NsP_41.12a aha tu tava bhtya ca NsP_50.18c aha te kathayiymi NsP_13.2a aha te araa gata NsP_52.7b aha tvay sahgatya NsP_47.52c aha dsye sahnujam NsP_47.56d aha manye mahtmabhi NsP_8.16b aha rakymi te bhry NsP_49.32a aha akti na paymi NsP_28.19c aha svm sur ca NsP_63.96c ahisdnakartro NsP_30.29a aho kaam upasthitam NsP_37.10d aho 'tva tapacary NsP_12.2a aho 'tva mahbhgy NsP_54.55c aho bhavn kena hatas tvam d NsP_49.119a aho mahat tvay prokta NsP_35.1a ahortram udhtam NsP_2.10b ahortram upoytha NsP_35.13a ahortri tvanti NsP_2.8a ahortrea tat kalau NsP_54.53b ahortroito bhtv NsP_56.33c ahortroito bhtv NsP_66.35a aho haripar ye tu NsP_54.59a aumn auml ca NsP_19.5a auml timirah NsP_19.6c karya gdhrarjas tu NsP_49.92c karyat ntha na csti yogya NsP_63.49c karya rudata abda NsP_49.76a karya stsvanam gato 'ha NsP_49.122a karad ida yena NsP_47.104c kalpitnnd uddhtya NsP_58.99a kagagnmn ca NsP_66.35c kavyutejsi NsP_1.57a kas tu vikurva NsP_1.45a ka abdatanmtra NsP_1.46a ka abdalakaam NsP_1.44b kyama tu balt NsP_47.119a gaccha kuala te 'stu NsP_64.116a gacchati na tadbhayam NsP_34.49d gaccha narasiheti NsP_34.4a gacchan mandarcalam NsP_63.89b gaccha bhava tanvagi NsP_63.73c gacchtra mahvra NsP_50.67c gacchmi pitu pda NsP_48.75c gatas tva pitmaha NsP_47.25b gatasya tu rgia NsP_45.26b gata prk samarcayet NsP_58.94d gat yamakikar NsP_7.56b gat yganya NsP_47.90a gat sumahghor NsP_47.82a gat hy atra obhane NsP_50.141d gat kasya yya tu NsP_50.140c gat puraplak NsP_33.69d gat prtisayut NsP_44.36b gate vmane deve NsP_45.22c gate vmane makhe NsP_45.19b gate vmane ukra NsP_45.24c gato bharata rmn NsP_49.82c gatya ca punar dvra NsP_58.95a gatya te namasktya NsP_50.131c gatya dadte tu NsP_37.23c gatya pjaym_asur NsP_44.36c gatya pravivetha NsP_45.28c gatya rkasn hanmty NsP_47.58a gatya vinayt tad NsP_52.5d gatya vedastrrtha- NsP_37.8a gatya st prhtha NsP_51.22a gatya svayam evha NsP_7.59a gatyendra jagdoccair NsP_43.20c gantavyam aninditm NsP_50.123d gamiyasi obhana NsP_49.65d gamiymi te 'ntikam NsP_50.36d gamisymi te 'ntikam NsP_48.160b gam kacid abravt NsP_7.13b gam yad uvca ha NsP_7.21d gneystrc ca satrasta NsP_52.15a ghrv jyabhgau ca NsP_35.16c camya devatm i NsP_58.105a camya prayato nityam NsP_58.24c cryas tu svaya kuryd NsP_56.37c crya kuavri NsP_56.35d jagma mahtejs NsP_1.12c jvya sarvabhtn NsP_15.7a jpayati te pit NsP_48.54d jprva kapvara NsP_50.125b j bhetsyanti t hit NsP_54.48d j me dehi bhbhuja NsP_46.23d jeyn jpayati NsP_50.122a jyayukta sacandanam NsP_25.4d jyayukta saarkaram NsP_34.24d jyayukta saarkaram NsP_34.29b hye viupada vidyc NsP_65.20c tapatra ca candrbha NsP_31.27a tap maal mtyu NsP_19.5c tp bhakito yena NsP_67.15a todyahasta sumukho NsP_64.41c tmacaitanyarpakam NsP_16.27b tmadhyna para kecit NsP_64.4c tmana sa jale 'viat NsP_43.55d tmano dvigu chy NsP_67.9a tmarpaguopet NsP_12.29c tmalbhasukha yvat NsP_61.8a tmavtta vieata NsP_49.30b tmauddhir bhaviyati NsP_17.18d tmastutiparya NsP_54.41d tmastutipar sarve NsP_54.39a tmnam aravindastha NsP_61.6a tmna npardla NsP_38.38c tmna sahasottasthau NsP_43.67c tmna sapraviytha NsP_38.21c tm nryaa para NsP_64.63d tmno bahavo prokt NsP_64.53a tmya sakala dravya NsP_48.64a dade vaktum uttaram NsP_31.29d dart kuru me vaca NsP_48.58d dararpe daityasya NsP_44.13a dya tadanujta NsP_42.39c dya prativetha NsP_47.127c dya munayo mantrc NsP_47.37a dikart varha ca NsP_40.38a dita sarvam vedya NsP_51.50c dityaputrau bhiajau sur NsP_18.25a dityamaaldhastd NsP_31.110a dityamaale divya NsP_62.16c dityahdaya nma NsP_52.98c ditya savit srya NsP_19.3a dityena saha prtar NsP_58.53c dityo daame pathi NsP_30.48f dityo vivadg yaja- NsP_19.11a didevo jagatkart NsP_40.40c didea sa rkasn NsP_52.35b diyat ntha yad asti krya NsP_63.27a diya sarvato diku NsP_52.35c dia pavantmaja NsP_52.120b disarga mahmate NsP_3.10d disargo 'nusarga ca NsP_1.35a disargo mahs tvat NsP_1.36a deivacana tad NsP_7.29d dehaptd vanago NsP_59.9a dyayvhayed devam NsP_62.9c dya svtmani sasthitam NsP_16.17b dhrabhta sakalagrah NsP_31.96a dhrea vin rjan NsP_38.20c nandam eka viraja vidtmaka NsP_10.15a nandarpa parama part para NsP_53.12a nandasgara svaccha NsP_1.39a nando 'tha pramoda ca NsP_30.26a nayiymi te knt NsP_63.63cda nyya praata prha NsP_42.3c nya kipyat kipra NsP_28.22c nyant druta sarve NsP_48.12c nya brahmae dattv NsP_37.22a nya maape uddhe NsP_56.28a nya vedastri NsP_37.24c nuubhasya sktasya NsP_62.7c po dhruva ca soma ca NsP_5.46c po nr iti prokt NsP_3.14a po vai narasnava NsP_3.14b plutya toye tv aghahrii sthita NsP_14.11b bantapralaye prpte NsP_39.2a mantrayed yathnyya NsP_35.12a mantrya rjnam alaghyakrtir NsP_46.7c mbikeya rpakara NsP_25.7c yasn viukikar NsP_7.60b ynt mahat camm NsP_48.145d yurbhogaphala prpya NsP_66.33c yur yao vardhayati riya ca NsP_31.99d yur varaata smtam NsP_2.3b yumn puruottama NsP_40.39b yuya dravyasacayam NsP_64.17d yuya dhanaputr ca NsP_17.26c rakta daina caivam NsP_25.8a rabheyu ca te yatnt NsP_35.15a rt sasthpya sen t NsP_48.149c rdhaya jaganntha NsP_7.42a rdhaya janrdanam NsP_24.34d rdhayitum icchmi NsP_32.7c rdhayet sad sayag NsP_16.16c rdhya tam athgre tu NsP_34.42c rdhya trthe saprpt NsP_66.21a rdhya devadevea NsP_64.34c rdhya pupair girisabhavair ubhais NsP_14.7c rdhya mdhava deva NsP_10.7a rdhya viu kim anena labdha NsP_31.95a rdhya kathitas tta NsP_7.40a rdhya sarvath brahman NsP_64.86a rmair vividhair yukt NsP_24.9a rurukum avekymu NsP_31.6c ruroha ratha ca tam NsP_28.38d ruroha vimna tu NsP_49.87a ruroha sa lakmaa NsP_48.69b ruhya garua rmn NsP_64.107a lapmi kaam api NsP_43.49c labhen mttik gtre NsP_58.69a ligya tanaya prha NsP_41.41a ligya drgha nivasya NsP_31.16a lipya bhakty rjendra NsP_34.18a luloke jaganntha NsP_43.66c lokya nrada ghra NsP_16.6c locya sarvastri NsP_17.33a loya sarvastri NsP_64.78c vayor dehi sagrma NsP_37.26c vhykatapupakai NsP_34.4b v samohya myay NsP_37.24b vir babhva purato NsP_25.60c vir babhva bhagavn NsP_25.29c vir babhva bhagavn NsP_53.25c vir babhva manasi NsP_25.52c vivetha vryavn NsP_51.5b viskta kaurmam anantavarcasa NsP_38.44c rama pravivea ha NsP_49.133d rama sva ubhavrata NsP_43.22d ramni ca divyni NsP_47.72c ram yatra dyante NsP_6.22a rame prathame tihan NsP_64.10a rit janaktmajm NsP_51.19b liyotthya t rj NsP_48.35c vsya svapati s tu NsP_13.28c vsynya sugrva NsP_50.16c sana svastika baddhv NsP_7.51a sanena tu dattena NsP_58.96a saneu vicitreu NsP_1.10c sannamarao 'mart NsP_43.28c sannamtyu daityendra NsP_44.3c samudr mahm imm NsP_24.20d s cakre haris tatra NsP_51.20c st kacin mahmati NsP_28.10b st sdhupurohita NsP_33.55b sd daaratha cpi NsP_47.140a sd brahman mahogro 'ya NsP_66.13c sd bhmau mahbhga NsP_24.3a sna devamadhye tu NsP_53.2c sna bahuphakam NsP_57.11b sna svapitmaham NsP_7.25b sna kuaviare NsP_33.21b sna prmukho maun NsP_60.11a sns te tapodhan NsP_1.11b sevyamnam ibhis NsP_64.23c stiko 'har aha sadhy NsP_58.31a ste kicij jagadbja NsP_3.3c ste nma iloccaya NsP_6.14b sthya tu anai anai NsP_49.61d sthya bhma janalokasasthai NsP_37.36c sthya viva paripti duah NsP_31.120d sthito vai vane so 'pi NsP_50.146c syaprnta praviytha NsP_51.9c sya dvi parimrjayet NsP_58.74b ha rma mahdeva NsP_52.15c ha senpati tad NsP_50.63d hranidrbhayamaithunni NsP_15.13a hra ca kapvar NsP_50.144b hya tn samhtya NsP_48.8a hyat ca ity ha NsP_44.2c hya sarv rjendra NsP_40.17c hya smn praata jagda NsP_42.35c hyopdiad raha NsP_43.29b hlda svargarj vai NsP_30.27a ikvkur akatabala NsP_24.19a ikvkur nma bhpla NsP_24.2c ikvku cintayann ste NsP_25.60a icchan kmam aeata NsP_16.33b iccher aka mahpate NsP_31.7b ita ghra mahmate NsP_48.154d iti ktv pratij sa NsP_46.33a iti gaditavata sa mantriputrn NsP_43.3a iti cintkulasyaiva NsP_41.10a iti jtv janrdana NsP_37.19b iti tasya vaca van NsP_42.15c iti tn preaym_asa NsP_50.82a iti te kathita vipra NsP_11.64a iti te kathita sarva NsP_63.119a iti te kathitopyo NsP_24.44a iti tena jito mtyur NsP_7.72a iti te sasthiti prokt NsP_31.119c iti devo 'tivismita NsP_44.32d iti nnvidhair bhvair NsP_24.15a iti nirbhartsya tn viprn NsP_43.27c iti nicitamnasa NsP_64.19b iti nicitya sryaja NsP_50.3d iti pa sa tanu NsP_28.6d iti praharravamagnacet NsP_43.64c iti prokta tvay vidvan NsP_57.8c iti bruvanta ta prha NsP_49.13a iti bruvna ta st NsP_49.79a iti matv gato bhikm NsP_13.25c iti matv hirayka NsP_39.8a iti mene sa prthiva NsP_48.108b iti me manasi sthitam NsP_50.77b iti me manasi sthitam NsP_50.97d iti me manasi sthitam NsP_50.115d iti yas ta samuddhare NsP_8.28d iti ya araa prptas NsP_8.29c iti rmavaca rutv NsP_47.80a iti rmavaca rutv NsP_52.48c iti rmo mahrjo NsP_49.44c iti vivsam nya NsP_48.137c iti vttntam ritam NsP_50.14d iti vai devadevea NsP_40.10aba iti atro stava rutv NsP_41.40a iti pa samkarya NsP_33.76c iti rutv kath puy NsP_18.1a iti rutv tata prha NsP_49.39c iti rutv tato daitys NsP_41.49c iti rutv tathkrd NsP_63.118c iti rutv priyvrt NsP_52.1a iti rutv vacas tasya NsP_31.22c iti rutv vacas tasya NsP_31.56a iti rutv vacas tasya NsP_45.23c iti rutv vacas tasya NsP_47.113a iti rutv harer vkya NsP_28.23c iti sambodhitas tena NsP_63.121a iti sakrtite viau NsP_8.40a iti sacintayan vipra NsP_64.42c iti sacintya tau ghya NsP_47.100a iti sacintya dukhrto NsP_37.11a iti sacintyamnena NsP_64.18a iti sacintya medhv NsP_28.20a iti sacintya rjendra NsP_44.33c iti sacodita ukra NsP_45.20cda iti saprerito vipras NsP_33.10a iti smavaca rutv NsP_41.51a iti stutas tato viur NsP_11.54a iti stuto jagatsra NsP_25.32aba iti stuto jaganntha NsP_53.25a iti stuto jaganntha NsP_55.13a iti stuto tad daivair NsP_38.7a iti stuto hkeas NsP_47.24a iti stotrvasne ta NsP_10.16a itihsapurbhy NsP_58.105c itihsa purtanam NsP_12.6b itihsa purtanam NsP_33.15b itihsa purtanam NsP_64.8d itihsni puyni NsP_10.50c itdam ukta yamavkyam uttama NsP_9.10a itrayanti ye nitya NsP_54.58c ito na tv pravakymi NsP_44.8a ito vraja vinyakam NsP_24.39b ittha kurvan sad dro NsP_58.15a ittha ktv tu vrha NsP_39.15a ittha tu krayitv hi NsP_56.8c ittha dvijihv kahina nivedya NsP_42.34a ittha dhruva prpa pada durpa NsP_31.100a ittha pur vmanarpam sthito NsP_45.46a ittha iutve 'pi vicitrakr NsP_41.34c ittha stutas tad tena NsP_37.17a ittha hi akt sitakarpe NsP_53.68a ity anujm iva prpya NsP_31.38a ity abdhin stuta ra- NsP_43.50a ity ambudhigira rutv NsP_43.42c ity karya puna prha NsP_48.157a ity karya vacas tasya NsP_48.147c ity karya vacas tasy NsP_51.30a ity karya vacas tasy NsP_51.39a ity karya vaca klba NsP_33.32a ity karya vaca prha NsP_49.41a ity karya sa kaikeyy NsP_48.51a ity karya suntys tan NsP_31.29a ity karya harer vkya NsP_53.33a ity tmasadaranalabdhadivya- NsP_31.94a ity diya gha yto NsP_49.105c ity vsya sat st NsP_51.41c ity vsya sthitau tatra NsP_50.136c ityuktamtre munin npo 'sau NsP_46.11a ityuktamtre vihago 'tha kcchrd NsP_49.120a ityuktavati mrce NsP_49.67c ityuktas ta praamytha NsP_7.45a ityuktas ts tathety ha NsP_50.166e ityuktas tu tathety uktv NsP_50.41a ityuktas tena dtena NsP_48.55c ityuktas tena sugrva NsP_50.78c ity ukta te maydhun NsP_45.25d ityukta kathayitv tu NsP_28.33c ityukta kapirjena NsP_50.60c ityukta kapirjena NsP_50.86c ityukta krtavryea NsP_46.18a ityukta kikarai sarvair NsP_8.8a ityukta ktacihno 'ya NsP_50.25a ityukta prthiva prha NsP_48.45c ityukta prha dharmtm NsP_48.80c ityukta prha rjna NsP_25.36c ityukta prha rjn NsP_24.33a ityukta prha sugrvo NsP_50.29c ityukta preaym_asa NsP_47.68c ityukta tanus tena NsP_28.38a ityukta rpaakhay NsP_49.38c ityukta sa tath prha NsP_49.78a ityukta sa tad tena NsP_63.57a ityukta sa bali prha NsP_45.18c ityukta sarvatrtheu NsP_10.18a ityukta sa vinttm NsP_49.80c ityukt tena putrea NsP_7.21a ityukt tena s sdhv NsP_13.34c ityukt devadevena NsP_38.13a ityukt prthivenpi NsP_48.37a ityukt prha t st NsP_51.28a ityukt rghavenpi NsP_48.84a ityukt rjavaryea NsP_48.42c ityukt rjavaryea NsP_48.48a ityukt s ca ta prha NsP_49.6c ityukt s tath gatv NsP_49.86c ityukt s tad tbhy NsP_63.74aba ityukt s puna prha NsP_49.42c ityukts te tathety cur NsP_50.164c ityukts tena devs te NsP_40.31a ityukte jmbavaty atra NsP_50.143a ityukte jmbavn ha NsP_50.141a ityukte drata sthpya NsP_50.87c ityukte padmayonau tu NsP_52.118a ityukte bhrgavo rmo NsP_47.146c ityukte rghava prha NsP_47.147c ityukte rvaentha NsP_49.66a ityukte lakmaa prha NsP_52.81a ityukte vacane tatra NsP_50.74a ityukte vacane tena NsP_50.70a ityukte vnar cur NsP_50.152a ityukte viun prha NsP_53.29a ityukte s tu vivast NsP_51.38a ityukte hanumn rjan NsP_52.90c ityukto guru so 'tha NsP_35.5cda ityukto jmbavvan prha NsP_50.161a ityukto daarathas tena NsP_47.62a ityukto daarathas tais NsP_48.12a ityukto devadevena NsP_45.34c ityukto devadevena NsP_47.26a ityukto devadevena NsP_47.33c ityukto daityarjena NsP_40.10cda ityukto nradensau NsP_64.46c ityukto nrado dhytv NsP_28.7c ityukto balin ukro NsP_45.13c ityukto brahma daityo NsP_40.4a ityukto brahma rj NsP_25.35a ityukto brahma vipra NsP_5.7a ityukto brahma viur NsP_47.30a ityukto bhagavn prha NsP_53.31a ityukto bhagavs tbhy NsP_37.27a ityukto bharatas tatra NsP_48.134c ityukto bharatas tatra NsP_48.143a ityukto bharatas tena NsP_48.126c ityukto bharata prha NsP_48.161a ityukto bharato prha NsP_48.155c ityukto bhnun so 'tha NsP_19.19c ityukto mantri rj NsP_46.24a ityukto munin tena NsP_47.55a ityukto rghavas tena NsP_50.67a ityukto rghavas tena NsP_52.50a ityukto rghavas tais tu NsP_48.73c ityukto rmadevena NsP_50.116a ityukto lakmaentha NsP_50.62c ityukto lakmaensau NsP_48.82a ityukto vnarai yeno NsP_50.154c ityukto vnarai srdha NsP_52.10c ityukto vmanas tatra NsP_45.31a ityukto vmanentha NsP_45.32c ityukto vyuputrea NsP_50.109c ityukto vyuputrea NsP_50.119a ityukto vivakarm ca NsP_19.17a ityukto 'sau jayus tu NsP_49.31a ityukto 'sau svaka netram NsP_49.14c ityukto hanumn gatv NsP_50.7a ityukto hi tad cendra NsP_63.98a ity uktv ko 'nyathkarot NsP_50.47b ity uktv gatavn duo NsP_51.26c ity uktv gatavn brahman NsP_13.61a ity uktv gatavn rma NsP_49.32c ity uktv garurho NsP_33.79cda ity uktv ca mahpati NsP_48.33d ity uktv cmta te NsP_50.145a ity uktv tanaya bhpa NsP_41.62c ity uktv ta jagmtha NsP_25.59c ity uktv ta pthak sthitv NsP_47.148c ity uktv ta munireha NsP_11.63a ity uktv t jagmtha NsP_48.76a ity uktv t gato viu NsP_45.6c ity uktv t bald dhtv NsP_46.26c ity uktv tu khagottamam NsP_49.101d ity uktv tu tad viu NsP_37.18a ity uktv te divaukasa NsP_52.109d ity uktv tau mahghorau NsP_37.25a ity uktv tau samvsya NsP_7.24a ity uktv dattavs tasmai NsP_51.55a ity uktv devadevaris NsP_64.97a ity uktv devadeveas NsP_55.17a ity uktv dhtavn aram NsP_52.14b ity uktvnamya pitara NsP_41.13a ity uktv nrakn sarvn NsP_8.24a ity uktv nipapttha NsP_52.7c ity uktvntardadhe brahm NsP_6.40c ity uktvntarhit sarve NsP_31.71a ity uktv ptaym_asa NsP_49.103a ity uktv puarkkas NsP_10.48a ity uktv punar ha tam NsP_50.20b ity uktv pjitas tais tu NsP_47.153c ity uktv manthar s tu NsP_48.24c ity uktv mtara tatra NsP_48.119a ity uktv mm aptayan NsP_33.70b ity uktv yuyudhe tena NsP_49.93c ity uktv rmacandra sa NsP_50.32a ity uktv virarmtha NsP_13.50c ity uktv viun dev NsP_40.61e ity uktvsau gata svarga NsP_28.30c ity uktvsau tad gata NsP_50.37b ity ukv tu gate tasmin NsP_49.133a ity ucyamne vacane NsP_41.28a ity udritam karya NsP_7.71a ity udritam karya NsP_8.30a ity udritam karya NsP_10.41a ity cus te divaukasa NsP_52.113b ity etac chaunakaprokta NsP_35.24a ity etat sakala prokta NsP_17.34a ity etat sarvam khyta NsP_68.1a ity etad khynam ida mayerita NsP_6.45a ity etad ukta tava putra pcchata NsP_14.16a ity etad ukta munin mahtman NsP_55.20a ity etad va samkhyta NsP_54.61a ity etan narasihasya NsP_44.40a ity etair nmabhir divyai NsP_40.53cda ity etau kathitau divyau NsP_53.67c ity evamdi bahua NsP_51.58c ity evam rt rudat NsP_49.50a ity evam ukta bhgucoditena NsP_34.60a ity evam ukta puruasya vior NsP_62.20a ity evamukt rj te NsP_48.14a ity evam ukte pavanatmajena NsP_51.59a ity evam ukto bhgu NsP_7.29a ity evamukto munin NsP_47.78c ity evam ukto munin sa rj NsP_24.45a ity evam ukto rjna NsP_47.67a ity eva kathayitv tu NsP_66.9a ity eva kathita vatsa NsP_15.8a ity eva kathit sir NsP_3.9c ity eva krtite tena NsP_10.29a ity eva cintayitv tu NsP_24.31a ity eva daityarjasya NsP_40.13c ity eva dhyyatas tasya NsP_7.55a ity eva prhur apare NsP_64.52c ity eva bhama tam NsP_51.23a ity eva vadatas tasya NsP_44.25c ity eva vadatas tasya NsP_45.28a ity eva vadatas tasya NsP_48.149a ity eva vadat tena NsP_49.115c ity eva vdini munau NsP_47.81c ity eva vilapanta ta NsP_48.121c ity eva apatha ktv NsP_48.164c ity eva rvite tena NsP_47.105c ity ea jmadagnykhya NsP_46.41c ity ea dharma kathitomay vai NsP_57.30a idam uccrya sarvad NsP_64.99b idam eka sunipanna NsP_17.33c idam eka sunipanna NsP_64.79a ida ca vacana tubhya NsP_51.55c ida trtha mahbhga NsP_10.47a ida tu mahad khyna NsP_7.2a ida te prabravmy aham NsP_48.57b ida dvijs te vimal bhavanti NsP_5.67d ida pusyam khyna NsP_6.42a ida vacanam abravt NsP_48.18d ida vijpayam sa NsP_64.113c ida viur iti tridh NsP_58.69b ida reha tu bhratam NsP_30.14d ida subhakty pahat ca vat NsP_52.125e ida stava vysamukht tu nissta NsP_17.36a ida stotram udrayat NsP_53.10d idnm eva garuo NsP_43.45c idn tava darant NsP_11.58d idn tu sudukhrto NsP_11.39a idn davn aham NsP_11.38d idn bhrjase bhsvn NsP_42.4c indiryanam varam NsP_11.33b indrajit ta ghtavn NsP_51.45b indrajin mantralabdha tu NsP_52.72a indranlamaya prva NsP_30.23a indraputrasya duasya NsP_28.23a indraputro rathena vai NsP_28.16d indralokam anuprpya NsP_33.74c indraloka vivea ha NsP_49.9d indralokdiu kramt NsP_56.47b indraloke vased dhmn NsP_34.41c indraloke sa moditv NsP_34.15a indrasnur aniakt NsP_28.25d indrasnu kuruketra NsP_28.31a indras tadbhd viamasvabhvo NsP_63.14a indras t hantukmo 'pi NsP_63.89a indras tribhuvandhyaka NsP_36.6c indra katara dv NsP_45.3c indrdiduravpa yat NsP_31.55c indrdiduravpa yan NsP_31.58c indrdya pryantm iti NsP_56.31b indrdy devat sarv NsP_52.107c indrdys tu mahotshs NsP_38.12a indriykarakoara NsP_15.5d indriyi samastni NsP_25.28a indrepi nicar NsP_63.91d indro 'pi sarvadevais tu NsP_44.38a indro me janan ghya NsP_43.19a indro varua eva v NsP_64.42b imam artha pur pa NsP_35.3a imam evrtham uddiya NsP_7.5c ima codharanty atra NsP_3.13a ima mantra japed yas tu NsP_63.7a ima mantra sad japa NsP_24.40d ima mantra hi japato NsP_7.44a ima vara devavara prayaccha NsP_31.93c ima sad yas tu nsihabhakta NsP_54.6c ima stava ya pahate sa mnava NsP_65.30c imm atraiva rakadhva NsP_49.105a im kath muktipar yathokt NsP_14.15a ime ca mantripravar jans te NsP_46.10a iyea padam anveu NsP_51.1c ir krodh ca surabhir NsP_6.7a ir vkalatvall- NsP_5.59a ikstra samdhaya NsP_49.8c iudhi ckayaara NsP_49.27c i saprrthya devat NsP_31.35b ii tu kraym_asa NsP_47.35c ii vaivnar ktv NsP_60.4a iv yajais tu devea NsP_10.3a iha tv manas sarvam NsP_11.38c iha loke paratra ca NsP_12.5b iha loke paratra ca NsP_13.47b ihdya vidhin prptas NsP_11.42a ihmutra sukhapradam NsP_68.8d ihytas tvay da NsP_50.14c katas tu svas bhrtu NsP_12.13c kito ca kakea NsP_6.33c dgvidh nar dhr NsP_57.6a dgvidh mahtmno NsP_57.7c da ki nu bhase NsP_50.109b psit sarvabhtn NsP_12.32a vara caiva rakrtham NsP_58.61a ad ohau praclayet NsP_58.81b ukta pitmahenaiva NsP_7.39a ukta puya stavo brahman NsP_66.1a ukta srathin caiva NsP_28.26c ukt ca saiva madhura ca tena NsP_63.37a uktpi bl madavihvalg NsP_63.34a uktipratyukticturyai NsP_52.33c ukte jmbavataiva tu NsP_50.98c uktv ts tatra tasthire NsP_50.132d uktveti kuilapraja NsP_42.39a uktveti tanaya prha NsP_41.52a uktveti drtam kya NsP_44.8c uktveti parito vkya NsP_41.48e uktveti pdvanata NsP_43.54a uktveti sindhu prahldam NsP_43.55c uktvety ata praamata NsP_43.85c ucita nocita kicin NsP_31.12c uccryate keava mdhaveti NsP_43.12d uccsanacitisthitam NsP_44.4d uccais tarm upadimy aham rdhvabhu NsP_17.30d ucchrita madhyama ga NsP_30.24a ucchrit strastritm NsP_35.11b ujjayiny trivikrama NsP_65.18a utkttyotkttya marmi NsP_42.18c utkipya bhujam ucyate NsP_17.32b uttama cottamottama NsP_31.53cdb uttama cottamodare NsP_31.26b uttamasya katha na me NsP_31.21d uttamasyottama katham NsP_31.22b uttama suruce suta NsP_31.20b uttam ncat ynti NsP_54.18c uttam gatim pnoti NsP_58.5c uttarasy dii tad NsP_50.80a uttnacaraa suta NsP_31.2b uttnacarad anyan NsP_31.30c uttnapdatanaya NsP_31.49c uttihottiha vatsa tva NsP_48.122c uttihottiha ghra tva NsP_49.115a uttra sa yad pur NsP_5.12b uttrya bhagavn rmo NsP_48.94a uttrya yamun yta NsP_48.143c uttrya lavaodadhim NsP_50.159d uttrya sgara vra NsP_50.106c uttugasthladeho 'sa NsP_52.59a utthpito narapatir NsP_49.116a utthpyvsya lakmaa NsP_49.113d utthya ca puna payet NsP_66.17c utthya tatpura sthitv NsP_50.116c utthya mrdhaparyanta NsP_58.92a utthya rvaa kruddha NsP_52.96c utthybdhitad dhmn NsP_43.88a utpata ca vane vra NsP_51.9a utpattydi mahmune NsP_66.12d utpathagrhia ca ye NsP_3.19b utpannavairgyabalena yogd NsP_61.22a utpannasya mahmate NsP_5.2d utpanna procyate vidvan NsP_2.2c utpanna sa mahdruma NsP_38.27f utpann ye mayerit NsP_3.28d utpannv iti na rutam NsP_38.27b utpapta gire gn NsP_51.6c utpapta bhayatrasta NsP_50.4a utpalai padmapatrai ca NsP_56.8a utpdya ca vidhnata NsP_10.2d utpdya putrn pitrartha NsP_25.71a utplutybhyantarasth ca NsP_52.43c utsava parama hare NsP_25.69b utsuka sasuta npam NsP_47.133d utsjya mtara drau NsP_13.40a utsjya vastra ngatvak- NsP_25.23a udakjalivikepo NsP_58.54c udakumbha guror dadyt NsP_58.18c udake kalaadvri NsP_45.37a udakenpy albhe tu NsP_8.22a udakendhanapuprthair NsP_64.13a udadher laghane kamam NsP_50.95d udayati nitarnta sdhu tuva ha NsP_31.89d udratejomayam aprameya NsP_43.63a udite ca tato dadyn NsP_56.32a udutya ca japen mantra NsP_58.87c uddhartu vasudh dev NsP_2.27e uddhtair ucchritkurai NsP_56.43d uddhtya vaivadevnna NsP_58.101a udyataikabhujayaim yat NsP_47.83a udyamya vimala sudh NsP_49.47b udvamant maholkbh NsP_49.127a udvartyoena vri NsP_34.12b udvahanto 'bruvann idam NsP_8.31d udvsya stay rma NsP_48.113a udvkya sahas deva NsP_43.43a udvegadukhravamagnamnasa NsP_43.60c unnatsa mahoraska NsP_11.32c unmlitka sahas dadara NsP_31.80b unmlitka sahas dadara NsP_43.62b unmlitko vacana jagda NsP_63.45b unmucya svgabhaam NsP_48.24d upakramya yathvidhi NsP_58.58d upagamya vinamrsa NsP_31.48a upaghta parasya ca NsP_58.29b upacrea sapjya NsP_45.29c upatiheta bhskaram NsP_60.16b upadeu tvam arhasi NsP_64.49d upanikramaa caiva NsP_13.13a upanto guror ghe NsP_7.15d upanto mavako NsP_58.17a upabhukare deya NsP_56.14a upayto harer deha NsP_33.50c upari mekhal kuryc NsP_35.10c upary krntavn aila NsP_38.22c upary upari sasthita NsP_30.46d uparyuparyvaraai subaddham NsP_43.58c upalepanak nara NsP_33.2d upaleparata caiva NsP_33.54c upaleparatas tath NsP_33.58b upavsa ca vai mune NsP_67.4d upavs trirtrdyai NsP_30.40c upavso manureha NsP_67.7a upaviasya caikad NsP_31.3d upavia ca mdhavam NsP_24.24b upavio yathyogya NsP_1.14a upaobhanamanmathau NsP_30.26d upasargdimaraa NsP_34.52c upasahtya sa prabhu NsP_2.25b upasthpya ca t dham NsP_56.34d upahsa prakurvate NsP_54.27b upya ta vadasva me NsP_24.32d upya padabhedena NsP_64.5c upsakn prabhum vara para NsP_16.39c upsta yathnyya NsP_58.31c upsyamno gandharvais NsP_6.19c upu sa japa smta NsP_58.81d upeketa naro yas tu NsP_33.29a upetya tn n devau NsP_6.37c upetya rva sen NsP_52.52c upopaveya iuka NsP_31.51a ubhbhym api pibhy NsP_54.48a ubhv api tapasvina NsP_61.9d umaiva bahurpea NsP_5.11c urag brahmarkas NsP_17.23d urva tu varpsar NsP_6.26b urvay madhurea ca NsP_6.33b ullaghayati yo moht NsP_58.57a ullaghitas tu samaya NsP_50.35a uvca kamalekaa NsP_49.5d uvca ca daagrva NsP_49.97a uvca ca npn sarvs NsP_47.104a uvca ca mahtmna NsP_50.55c uvca ca mahpla NsP_44.24c uvca ca hkea NsP_53.26a uvca tam i abhu NsP_16.10c uvca t ubh v NsP_45.24a uvca natv devea NsP_40.4c uvca patim tmana NsP_49.71d uvca parua vkya NsP_48.48c uvca prakabhtv NsP_40.54aba uvca bharata rjan NsP_48.154a uvca madhura vkya NsP_46.6a uvca madhurkaram NsP_50.17d uvca madhusdana NsP_45.5d uvca vacana tatra NsP_7.19c uvca vacana prpta NsP_49.114a uvca vkya sa ca kahakubjo NsP_63.54c uvca vca madhur tadnm NsP_49.120b uvca vivakarma NsP_19.15c uvca ukram ekka NsP_55.14a uvca sakala tasmai NsP_7.29c uvsa ciram ekk NsP_64.31c uvsa ciram ekk NsP_64.100c uvsa tasy puyy NsP_31.26c uvsa s sudukhrt NsP_49.108a uakle samutthya NsP_58.45a uitv tatra sucira NsP_49.16c umbun ca praklya NsP_34.13c catur vacana ubham NsP_63.75d rujasya tu yat karma NsP_61.17c rumtra khanitv ca NsP_35.8c rj khytir dvijottama NsP_5.27b rdhvagatair dvijareha NsP_31.108a rdhvabhu pitmaha NsP_53.10b rdhvabhu sa devea NsP_55.3a rdhvasrots ttyas tu NsP_3.20a rdhva carati bhskara NsP_30.49b rdhva praihitekaa NsP_51.5d rmiakapara vibhum NsP_16.23b kavnarakoaya NsP_50.64b k harim api NsP_50.61d kdika parijya NsP_58.85a gbhis t prokya vribhi NsP_56.24d gyajussmabhvita NsP_19.6d c tu puruottamam NsP_62.9d amocanatrtha hi NsP_66.28a ais tribhir asau brahman NsP_66.29a tuklbhigm ca NsP_13.4c tukle tu saprpte NsP_41.28c tuyj nkapha NsP_30.31c te rma raghttamam NsP_51.29b tvigbhya ca yathrhata NsP_56.40d tvigbhya raddhaynvita NsP_35.21d tvija ca na bhsante NsP_45.17c tvija sakal am NsP_45.13b tvijo mantrata cyut NsP_45.11b abhe tu mahviu NsP_65.8c aya carisatkt NsP_5.62d aya pitaro dev NsP_17.28c iproktni yni vai NsP_48.6d ibhi ca mahbhgair NsP_46.2c ibhis tu vasihdyai NsP_48.28c ibhya ca varn prpya NsP_47.74c ir nryaa smta NsP_62.8b ir nryaa svayam NsP_17.5b m agrata sta NsP_1.17c m asti crama NsP_24.36d devatn ca NsP_25.14a bhvittmanm NsP_5.28d satyavad vkya NsP_50.48c n igas tath NsP_58.89b n praamya vipr ca NsP_25.62a n vidydhar caiva NsP_2.23c ca tilatandulai NsP_67.10d yamkagiri vraja NsP_49.132d yamkd vanntaram NsP_50.4b sipatn hy anindit NsP_50.139d ekakla hi sjyante NsP_2.17c ekatas tu puna puna NsP_56.32d ekata sthpya tn ha NsP_50.88c ekato manas rjan NsP_56.33a ekato medindna NsP_33.27c ekadanta dvidanta ca NsP_25.6c ekad guptacaryy NsP_43.24c ekad tu mahtej NsP_10.6c ekabhukta tath naktam NsP_67.4c ekabhukta samcaret NsP_67.5b ekam astrya dattavn NsP_49.14d ekam eva hi shyya NsP_31.32c ekaviatin vpi NsP_56.42c ekavini svarg vai NsP_30.28c ekasaghtalaky ca NsP_1.59c ekasthne yath prva NsP_12.20a eka kraam nanda- NsP_61.5a eka ntna sad viu NsP_16.28c eka yadi bhavec chstra NsP_64.77c eka laka dhruva sthita NsP_31.105b eka ayta sarvatra NsP_58.29c eka satativardhana NsP_13.57b ekgracitt girijrcane 'pi NsP_63.30a ekgramanasa puna NsP_35.14d ekgramanas dhytv NsP_17.3c ekgramanas viu NsP_16.26c ekgramanasvygro NsP_17.24c ekgramanas akra NsP_63.117a ekgramanas samyak NsP_37.12c ekgramanas harim NsP_40.35d ekgreaiva manas NsP_8.12a ekdaa mana ctra NsP_1.53c ekdaaite kathit NsP_5.10c ekday ca dhpakam NsP_62.12b ekday vidhyate NsP_67.7b eknta ca parasparam NsP_49.106b eknte nirjanasthne NsP_17.4a eknnabhog yo martyo NsP_30.40a ek pur rmavadhr ht ca NsP_63.50a ekm ek kriy prati NsP_56.37b ekrave mahghore NsP_11.42c ekena dpayet tem NsP_56.31a ekodake nirlambe NsP_11.39c etac cnyac ca yat kicid NsP_33.9a etac chrutv tu vacana NsP_64.113a etac chrutv pitur vkya NsP_48.59a etaj jna vara nto NsP_64.67c etat kathaya bhdeva NsP_63.11a etat kathaya me 'dhun NsP_4.1d etat tu yamyupkhyna NsP_12.37a etat te kathita rjan NsP_38.43c etat te kathita sarva NsP_63.122a etat pahan kevalam eva skta NsP_62.18a etat pavitra pjya ca NsP_68.7c etat puraravaam NsP_68.8c etat satya ca dharmya ca NsP_17.27c etat samasta yendau NsP_55.10a etat sarva may tava NsP_13.49d etat sarva mahbhga NsP_1.24c etat siddhikara n NsP_17.28a etat siddhikara mantram NsP_17.23a etad khyhi me tta NsP_7.7c etad khyhi me sta NsP_7.1c etad sevamnas tu NsP_58.10a etad icchmi suvrat NsP_31.54d etad eva para japtv NsP_17.29a etad evntima dhruvam NsP_44.7d etad dharmasya lakaam NsP_12.23d etad bandho mahat kaa NsP_63.62c etad brahma para caiva NsP_15.7c etad vimya bahudh matimn pravro NsP_63.25a etad vai kathita tad NsP_43.23b etad vaiyasya karmokta NsP_58.9c etan mtyubhaypaham NsP_17.25b etan me tattvata sarva NsP_64.59c etayor atra yvasth NsP_50.72c etayo satatodyata NsP_33.59d etasmt krat st NsP_50.92c etasminn antare dto NsP_63.110a etasminn eva kale tu NsP_52.97c etasminn eva kle ca NsP_63.69a etasminn eva kle tu NsP_6.37a etasminn eva kle tu NsP_47.11a etasminn eva kle tu NsP_47.45a etni tasya ligni NsP_60.9a etni puyatrthni NsP_67.4a etni mama nmni NsP_65.25c etni ya prayaccheta NsP_58.112a etn dv tathotpannn NsP_38.30a etm anagyatalocankhy NsP_63.30c etvatpi rjendra NsP_34.4c et vibhtayo vipra NsP_5.65a et ca datt dakea NsP_5.28c etl lokn dvijottama NsP_31.107b ete kayapadyd NsP_5.64a ete ca dvdaditys NsP_6.12a ete cnye ca bahava NsP_1.7c ete cnye ca bahava NsP_54.35c ete cnye ca munibhi NsP_64.76c ete tavokt manavo 'mar ca NsP_23.42a ete te kathit sarg NsP_3.23a etena yas tu m nitya NsP_40.58a etena saha sagamya NsP_50.104a ete praast kathit NsP_58.48a ete mahp ravivaajs tava NsP_26.13a ete yugasahasrnte NsP_5.63c ete vium arcayet NsP_34.21b eteu ca hare samyag NsP_62.6c eteu trtheu naro dvijendra NsP_66.39a eteu triu tueu NsP_58.33a etair anyai ca kusumai NsP_34.20a etair asmbhir eva ca NsP_1.15d etais tu nmabhis yas tv NsP_19.20c etais tu nmabhi srya NsP_19.15a etyrame mahe sthpya NsP_13.32a enam akara mantra NsP_17.9c ena chittv ca bhittv ca NsP_15.11a ena jahi mahamate NsP_52.13b evam atra tam netu NsP_8.6a evamdiphalopeta NsP_34.55c evamdy anusacintya NsP_64.54a evam uktavati prty NsP_64.117a evam ukt ca munin NsP_63.87c evam ukte tu balin NsP_45.33c evam ukto 'tha bhagavn NsP_64.115a evam uktv tirobhva NsP_3.2c evam unmlya nayane NsP_31.45a evam ekonapacad NsP_5.34c evam auya ama vrajet NsP_19.16d eva kale svarpa tat NsP_54.50cda eva ktavivho 'sau NsP_47.132a eva kte tu homasya NsP_35.23a eva kte devadatta- NsP_28.36a eva kte npareha narasihaprasdata NsP_63.9c eva ktv nu vasato NsP_28.13c eva kaprasdena NsP_37.34a eva ca mathant tatra NsP_38.20a eva cvasthite loke NsP_64.6a eva jano janmaphala labheta NsP_43.13c eva jtv tato vipro hy NsP_17.12c eva jntv tu satata NsP_64.80c eva tapa ca vidy ca NsP_61.9c eva tapa ca vidy ca NsP_61.10c eva tn preayitv tu NsP_50.125a eva t krayitv tu NsP_56.18c eva tu dadyd yo sarvam NsP_67.16a eva tu dukhit st NsP_51.58e eva te kathita vipra NsP_6.41a eva te kathita vipra NsP_66.41c eva te kathita sarva NsP_67.17a eva te kathit vipra NsP_18.3a eva te kathito vipra NsP_28.40a eva tair vryamo 'pi NsP_41.7c eva tau rmakau tu NsP_53.66c eva dattv mune caku NsP_55.19a eva dharma samuddio NsP_57.29c eva paparato nitya NsP_33.66a eva ppam akurvatm NsP_12.36b eva prthivapugava NsP_56.26d eva purvam aakti syd NsP_28.39a evaprakro rudro 'sau NsP_5.15c eva pralapamny NsP_49.92a eva bhava dukhamaya viditv NsP_43.13a eva bhave 'smin parimgyam NsP_43.7e eva bhavo dukhamaya sadaiva NsP_43.7c evabhto yuge yuge NsP_39.19d eva mune sir iya taverit NsP_20.9a eva me manasi sthitam NsP_47.58b eva ya kurute rjan NsP_56.45c eva ya pjayed rjan NsP_34.44a eva yo vidhim sthya NsP_58.37a eva rme 'cal bhaktim NsP_52.5c eva vadati daityendre NsP_44.31a eva vadanta ta prha NsP_50.9a eva vadanti ye sarve NsP_41.42a eva vanrame tihas NsP_60.2a eva va kathit vipr NsP_18.24a eva viditv ta dev NsP_64.65c eva viur daarathj NsP_47.40a eva sati mahbuddhe NsP_7.30c eva sa vabhadhvaja NsP_16.34b eva suvidhin pjya NsP_25.5aba eva stutv pur rj NsP_25.22a eva sthita viughe NsP_33.69a eva svakarmabhogena NsP_59.8a eva hateu sarveu NsP_52.44c eva hi vipr kathito may va NsP_58.115a eva htv sa st tu NsP_49.103c ea eva para tapa NsP_17.10d ea eva paro mantra NsP_17.10c ea eva paro moka NsP_17.11a ea rmo mahrja NsP_47.113c ea siddhikaro mantro NsP_24.41a ea svarga udhta NsP_17.11b e ntha mahdu NsP_63.96a ehi rvaa m prati NsP_52.80d ehi ghra gamiymo NsP_50.61a ehy ehy gaccha araa NsP_50.52c airvata ca ngendro NsP_38.26c okrdyakarakam NsP_17.26b okroccrad dhmn NsP_7.51c o namo naryayeti NsP_63.117c o namo nryayeti NsP_17.8a o namo nryayeti NsP_63.6c o namo bhagavate tasmai NsP_8.32a o namo bhagavate vsudevya NsP_7.54c o namo vedanidhaye NsP_37.13a kakutstha hitaplakam NsP_50.52d kakgnir gyate hari NsP_42.12d kailagnavmakar NsP_56.17a kay dhatte npottama NsP_25.23d kahin tu tvaca vrk NsP_25.23c kahakubjena mantri NsP_63.57b kahe trivalisayutm NsP_56.16b katipaybdd ysye NsP_48.89a kathane sa gato muni NsP_33.10d katham atrgato vra NsP_51.38c katham rdhyate devo NsP_1.21c katham u tavbhavat NsP_13.34b katham uttamat prpta NsP_31.20a kathayanta mahkath NsP_49.34b kathayante vahnaya caite NsP_5.34a kathayasva yathkramam NsP_1.24d kathaymi tavgrata NsP_47.49d kathaymi tavnagha NsP_64.55b kathaymi tavnagha NsP_64.57b kathaymi niboddha me NsP_5.16b kathaymi nibodha me NsP_25.38b kathaym_asa tat sarvam NsP_7.21c kathaym_asa rmya NsP_51.51a kathaym_asa vedanm NsP_63.61abb kathayitv tu ta prha NsP_49.30c kathayiymi vai dvij NsP_1.36b katha kutra may kryam NsP_7.40c katha ktai bhagavas NsP_33.48a katha ca ser di syd NsP_1.20a katha cham anuttama NsP_31.20d kathacit patito bhuvi NsP_52.90b katha tva mandabhgysi NsP_31.21a katha dno 'si yakea NsP_63.60a katha na bhavat mta NsP_31.19c katha nu mucyate kipra NsP_16.9a katha npsana yogyam NsP_31.21c katha mtyu parjita NsP_7.1b katha mtyu parjita NsP_7.7b katha me sukta tuccham NsP_31.22a katha yugasya gaan NsP_1.20c katha labhyeta tat padam NsP_31.55d katha sa bhagavn ijya NsP_31.64c katha s vavdhe sta NsP_4.1c katha s suruci priy NsP_31.19b katha stuto gadhyakas NsP_25.1a katha srakymi vai praj NsP_37.9d katha hi strvadha kurym NsP_47.79a kathnteu tatas te NsP_1.12a kathprasageu ca kam eva NsP_41.34a kathmtram api prabho NsP_47.145d kathm im ya ca oti mnava NsP_39.20b kathm im yas tu oti mnava NsP_63.123a kath ca vividh prokt NsP_17.34c kath ppaprain NsP_13.1d kathita dharmalakaam NsP_61.1b kathita npanandana NsP_35.24b kathita lakaa tava NsP_62.1b kathita lokacintakai NsP_31.117d kathita viprasattam NsP_54.50cdb kathit dakakanyn NsP_5.65c kathitni may tava NsP_65.24d kathitni vieata NsP_65.25b kathyamna nibodhata NsP_59.1d kathyamna maydhun NsP_7.9b kadallavaljti- NsP_24.10c kadgata bhagavat NsP_43.43c kadcit kmacro 'ha NsP_33.66c kadcit prptavn vra NsP_64.22c kadcit strvta khala NsP_41.35b kadcid api jyate NsP_68.3b kadcid upavia ta NsP_33.56a kadcid ditijevara NsP_42.3b kadcid brahmalokastha NsP_64.58a kadcid rvanuj NsP_49.35b kadcid varuo yto NsP_6.20c kadcil lakmaam te NsP_49.2c kadruputr mahng NsP_5.60a kadrur muni ca dharmaja NsP_5.49c kadr saram caiva y NsP_6.7c kanysa bhajasva me NsP_49.39b kandamlaphalair vpi NsP_59.4c kandareu ca sarveu NsP_50.127a kandarpasatpitacrudeh NsP_63.37b kany gaur bh sarasvat NsP_30.43b kanydnena magalam NsP_30.35d kany bhrtyut ubhm NsP_58.40b kany sa manave dadau NsP_5.20d kapard raivatas tath NsP_5.10b kapl rudra eva ca NsP_5.9b kapibhir npanandana NsP_50.57d kapirja babha vai NsP_50.41f kapirja pratpavn NsP_50.81b kapila sarvatpana NsP_19.5d kapilgopradnena NsP_30.37a kapil saprayacchati NsP_34.42b kapi samligya anai pratasthe NsP_51.59d kapn punar vraja NsP_50.28d kapndra ppacetasa NsP_50.44b kamala ya sulayet NsP_31.59d kamalkntakntghri- NsP_31.59c kamallayasevitam NsP_11.38b kamale 'tha sthale jale NsP_6.35b kampamntha rvaam NsP_51.23d kampaym_asa tn npn NsP_47.122b kaydhr nma nmata NsP_41.20b karaja ca vaa tath NsP_58.47b karaa kraa kart NsP_11.25a karavrai karikrai NsP_24.10a karbjasparanhlda- NsP_43.70a karbhy komalbhy sa NsP_31.86c kariyati surs tad NsP_40.61b kariyanti tad dr NsP_54.34a kariyanti haripriye NsP_42.23d kariymi divaukasa NsP_38.10b kariymi na saaya NsP_50.59b kariymty acintayat NsP_48.5b kariye tvadvaca sarva NsP_13.60c karukara te nama NsP_38.6d kare nipatite toye NsP_45.38c kare me 'dypi tihati NsP_50.40b karoti si jagata kaya yas NsP_53.16c karotu vidhivac chakra NsP_63.116c karotv iti matis tava NsP_48.113d karomy eva tapo brahman NsP_25.36a karadvaya karbhy tu NsP_52.60c karansdi na svga NsP_50.163c karntaktavistra- NsP_44.15c karntasalagnamanojanetrm NsP_63.19b karntyatalocanam NsP_11.32d kartana v kariymi NsP_50.124c kartavya parama guhyam NsP_64.49c kartavya ygamaalam NsP_48.13d kartavya lakmaena ca NsP_48.125b kart tribhuvanasya ca NsP_31.109b kart net yaaskara NsP_19.11b kartu gehd vana gata NsP_41.21d kartu pratih ya ctra NsP_56.3a kartu samarth na ca kicid eva NsP_63.24b kardamair acyutktim NsP_34.17d karprgurutoyena NsP_33.4c karprguruvri NsP_34.14f karmakam api dvija NsP_24.38d karmaklavad eva NsP_48.123a karma kuryt prayatnata NsP_57.24d karma kurvanti tvija NsP_47.89b karmakd vmandho NsP_40.37c karmakriye mahprja NsP_15.10c karma tu mahbhga NsP_1.19c karma tena codita NsP_48.125d karma manas gir NsP_58.17d karma yena me bhavet NsP_28.28d karma nidhaye nama NsP_37.13d karmaprve pare tath NsP_17.14b karmabhi koakravat NsP_16.15b karma me asa tattvata NsP_33.51b karma yad bhujasya tu NsP_61.17b karmaakam ihocyate NsP_57.21d karmi kuru obhana NsP_48.123d karmi kulapvana NsP_1.54d karmi ca tath dvija NsP_64.50cdb karmi tu ubhavrate NsP_13.53b karmy anyni santy eva NsP_33.59a karmsmn srathe drutam NsP_28.29abb karmaitad drua may NsP_33.49b kalatravn aha ble NsP_49.39a kalavikasya sdaram NsP_41.17b kalavikau tu tau bhtv NsP_41.14a kalaaatena v NsP_56.42b kalaasahasrea NsP_56.42a kalv asmin sudurlabham NsP_32.6d kals trian muhrtakam NsP_2.7b kalikalmaananam NsP_11.27d kaliklena rjendra NsP_54.2a kali ceti caturyugam NsP_2.15b kali vistarato brhi NsP_54.8a kale prathamapde 'pi NsP_54.31c kalau ghore samgate NsP_54.24d kalau prpte yath buddho NsP_36.9c kalau vio prakrtanam NsP_54.61d kalau vedoktakarmam NsP_54.56d kalau sarvabhayakare NsP_54.59b kalau sakrtya keavam NsP_54.54b kalkirpa samsthya NsP_36.10a kalk rj bhaviyati NsP_54.4b kalkykhya ppananam NsP_54.1d kalpakoiatni ca NsP_34.21d kalpakoisahasri NsP_34.21c kalpakoi vased divi NsP_34.18b kalpadruma sarvajanai ca vandya NsP_31.96b kalpayitv hare pha NsP_7.52c kalpavkavarair yut NsP_24.14b kalpdv tmanas tulya NsP_5.4a kalpdiu yath pur NsP_3.15b kalpnte 'pi jagat ktsna NsP_43.52a kalpyutaatair api NsP_43.75d kaly guasamat NsP_13.7d ka ca yoga paras tath NsP_64.59b kacid ritakmadhuk NsP_31.31b kacin nsti nija prabhu NsP_41.57b kamalg virpi NsP_48.25d kamreu mahbal NsP_50.129d kayapasya tu bhry ys NsP_5.48c kayapd iti na rutam NsP_39.5b kayapd iti na ruta NsP_5.52d kayapya trayodaa NsP_5.40d kayapya trayodaa NsP_6.5d kayapya mahtmane NsP_46.41b kayapo ntimn nma NsP_13.3a kad babhaja bhmo 'pi NsP_33.41a kaserae mahbhum NsP_65.14a kas tavsti manoratha NsP_31.53abb kas ta vkitum utsahet NsP_8.17b kas tva brhi mahbhga NsP_28.32c kas tva vades tihasi kmarpa NsP_63.35d kasmc ca mantrato bhra NsP_45.13a kasmc ca vahnaya nt NsP_45.12c kasmt tu vnar bhagn NsP_52.48a kasmt stambhe na dyate NsP_44.10b kasmd bh calati dvija NsP_45.12d kasmin v layam abhyeti NsP_1.18c kasyacid brahmacria NsP_13.2d kasya v brta m ciram NsP_50.151d kasyemau sudhanup NsP_50.2a kasyeha knt vada puyabhja NsP_63.33d kacit kla nayed budha NsP_58.105d kasasya rajaka tata NsP_53.44b kasasykya tatkat NsP_53.47b kasdn ghtayiyata NsP_53.32d kasdy kamalodbhava NsP_53.3d ka kmakodaarava saheta NsP_63.32d ka kuryn mnavo vatsa NsP_7.36c ka samartho 'dhunsmka NsP_63.64a kkam uddiya cikepa NsP_49.9a kko balk tad vastra NsP_13.22a kkolakakagdhrebhyo hy NsP_42.19c kkant bhrtara ntha NsP_12.12a kca vicinvann iva divyaratna NsP_31.90c kcanena vimnena NsP_34.24a knana vicacra ha NsP_33.16d knane stay saha NsP_49.36b knt te csti v na v NsP_63.78d knt dhandhinthasya NsP_63.107a knt dhaneasya ca yakakany NsP_63.35a kntviyoge nijadehaghta NsP_63.49d kmakrodhapar mh NsP_54.16c kmakrodhavivarjit NsP_57.5d kmaga kmarpavn NsP_34.36d kmada kmarpadhk NsP_19.12d kmadukham asahya nu NsP_12.15a kmabhogasamanvit NsP_24.16d kmabhogai ubhubhai NsP_16.8b kmayant ca kmayet NsP_12.10b kmarpeu koale NsP_50.130b kma krodha ca lobha ca NsP_58.28c kma tvaccharaa gat NsP_12.30b kmgnin bha tapt NsP_12.15c kmgamohitamatir na yayau tadnm NsP_63.20b kmn na yce sa hi ko 'pi mho NsP_31.91c kmrty striy knta NsP_12.16a kmrthamoka kila krtida hi NsP_41.33b kmena kma madavihvalg NsP_63.32b kmena paridahyate NsP_12.13d kmena pit hy sann NsP_38.40c kmo 'tikmkulacittavtti NsP_63.26b kya kyena bhmini NsP_12.18b kraa mama pcchata NsP_7.20d kraa vada obhane NsP_48.38d kraym_asa suciram NsP_25.69a krayitv janrdanam NsP_32.20b krayitv tu tanmakham NsP_47.96b krayitv tu tenaiva NsP_50.48a krayitv pae 'malam NsP_24.24d krayitv munivarai NsP_40.32c krayet pratim divy NsP_56.11a krayet samadi tu NsP_56.12c krayet sayatair viprai NsP_34.51c krayen nkti hare NsP_56.9d krayel lakahoma tu NsP_34.49a krghe dasyur ivsmi baddho NsP_43.6a kritev atha vighneu NsP_52.77c kruyabpanrrdra NsP_31.85a kruya karuo vysa NsP_40.43c krtavryabala sarvam NsP_46.36c krtavryam athhvayat NsP_46.33d krtavryasya bhn NsP_46.37c krtavrya npottamam NsP_46.6b krtavryo 'bhavat pur NsP_46.4b kryam anyasya sabhavet NsP_50.161d kryasiddhi ca jyate NsP_32.10d krya rre suntidam NsP_35.24d krya raddhsamanvitam NsP_58.14b kryi tni me brhi NsP_13.53c kryrtha tu gate rme NsP_49.31c kryrtha raktakusumai NsP_25.15c klakarmavibhgavit NsP_48.122b klakam iti khyta NsP_38.25a klakepo na kartavyo NsP_50.162c klameghas taiddyuti NsP_64.107d klayuktam amitrajit NsP_50.110d klasakhy trilokasya NsP_31.106c klasvarpa vio ca NsP_2.4a kla kacit pratkatm NsP_40.60b kla kalayat vara NsP_7.58d klgnisadnanam NsP_44.15b kln nimittc ca vaya NsP_40.26c klindy viapannaga NsP_53.39d kliyo damitas toye NsP_53.39c klena ktam dam NsP_48.139d klena kaumram avpa yog NsP_42.1d klena trthasalilni punanti ppt NsP_66.44c klena m prpsyasi uddhabhva NsP_31.95d kle 'py uta tathame NsP_59.6b 'kle lak samgata NsP_63.110b kle aktytithipriy NsP_57.5b klo gacchati vsara NsP_23.38d klo 'gacchan mahs tata NsP_64.36d klo naia prasda me NsP_43.74b klo brhmam aha smtam NsP_2.22b klo 'yam adhika vin NsP_2.21b klkya u mamdhun NsP_53.67f k vvasth kalau yuge NsP_1.21b kver ca vieata NsP_66.7b kvery ngayinam NsP_65.16d kapupapratka NsP_67.14a kcid vikrya poaam NsP_28.15d khs triat kal jey NsP_2.7a khaik parikrtit NsP_2.6d kdigbht nirhr NsP_50.142c ksyabhoj yati sarva NsP_60.17*2a ksyasyeva tu yatptra NsP_60.17*1c kim anyat kathaymi te NsP_63.122d kim anyad adyaiva vadmi asa me NsP_12.40d kim anyai stravistarai NsP_64.68b kim artha karavi va NsP_40.55abb kimartha kliyate brahmas NsP_10.17a kimartha khidyate tta NsP_41.11a kimartha jhnavtre NsP_55.14c kimartha tatra sasthitau NsP_50.6b kimartha tapyate tapa NsP_41.6b kimartha tu surai srdham NsP_47.25a kimartha dukham dam NsP_7.19d kimartha rjyabhoga tu NsP_25.34a kim asmbhir aho krya NsP_31.53aba kimgato 'si putrtra NsP_7.28a kim gamanakraam NsP_7.28d kimhr kimcr NsP_54.9aba kim ida nu parkaye NsP_28.19d kim ida lokavidvia NsP_12.17a kim iya tapasa aktir NsP_46.17a kim iya me gatir bhagn NsP_28.5c kim etad iti viprendra NsP_66.16a kim e bhayam gatam NsP_52.48b kiyadaa sa mrjita NsP_33.67d kir kual hr NsP_40.47c kikar ca bhaviyanti NsP_54.23c ki karomi katha daityas NsP_41.9c ki karomi kva gacchmi NsP_31.44c ki karomha tad vada NsP_48.120b ki kartavyam iti sthita NsP_48.91b ki kartavya maydhun NsP_63.76b ki kartavya mayeti sa NsP_47.112d ki kaa tava cetasi NsP_63.60b ki ki karomy aha vidvan NsP_64.49a ki kruddhasylpake mayi NsP_41.50d ki ca no ntra dyate NsP_33.34b kicit te dtum ia me NsP_43.78a kicid ucchvasya anakai NsP_31.23a kicid gha mama sthitam NsP_63.80d kicin novca s ubh NsP_48.37b kicin mantra svaya vindyd NsP_58.81c ki japan mucyate tta NsP_17.1a ki japan sugati yti NsP_65.5a ki taj jna para deva NsP_64.59a ki tatra bahubhir mantrai NsP_64.92a ki tatra bahubhir vratai NsP_64.92b ki tapobhi kim adhvarai NsP_64.66d ki tasmt paripcchasi NsP_40.56abb ki tasya dnai ki trthai NsP_64.66c ki tasya bahubhir mantrai NsP_63.6a ki tasya bahubhir vratai NsP_63.6b ki trthair gopradnair v NsP_68.5c kitu t vaiavr vco NsP_42.11c ki te krya bhaviyati NsP_47.52b ki te kaikeyi dukhasya NsP_48.38c ki tvay nrcito deva NsP_8.21c ki tvay vismta sarva NsP_50.42c ki tv asya janan brahman NsP_47.57a ki tva karma cikrasi NsP_7.30d ki dhenv te prayojanam NsP_46.26b kinar ca vieata NsP_64.118d ki nma crayaki karoti NsP_63.23d ki nu me vchata rut NsP_42.8d ki punar m dvijottamam NsP_33.27b ki punar vsudevasya NsP_45.26a ki punas tatgatapra NsP_64.96c ki puna samyagarcant NsP_33.81d ki prama ca vai bhmer NsP_1.19a ki prkravihratoraavat lakm ihaivnaye NsP_52.28a ki prktni astri NsP_42.23c ki bhaved vipine 'ata NsP_13.42d ki bhya rotum icchasi NsP_3.9f ki bhya rotum icchasi NsP_18.3d ki bhrtar apy anth NsP_12.21a ki me ktam agha mahat NsP_41.48b ki me pratiruta prva NsP_48.46c ki me mtyu kariyati NsP_7.63d ki me mtyu kariyati NsP_7.64d ki me mtyu kariyati NsP_7.65d ki me mtyu kariyati NsP_7.66d ki me mtyu kariyati NsP_7.67d ki me mtyu kariyati NsP_7.68d ki me mtyu kariyati NsP_7.69d ki me mtyu kariyati NsP_7.70d ki v karomti sasabhrama sa tu NsP_31.81c ki v na kuryur bharaya lubdh NsP_41.64d ki v sainyam aha druta raghupate tatraiva sapdaye NsP_52.28b ki v syt tu caturyugam NsP_1.20d ki viaa sthito rjann NsP_28.6c krtayanti jaganntha NsP_64.89a krtayanty atra nrak NsP_8.31b krtayann eva mucyate NsP_16.32d krtayan rmavttnta NsP_51.34c krtitas te samsena NsP_1.52c krtita tatra cintakai NsP_1.53d krtit sthujagam NsP_5.64b krtida krtinana NsP_40.50b kukumgururkhaa- NsP_34.17c kukumdy aguru tath NsP_25.65d kuiktrthd uttare NsP_66.27c kuine kuinevaram NsP_65.19d kuta etat pratihitam NsP_12.29b kuta etat samutpanna NsP_1.18a kutas tva ki prayojanam NsP_50.8d kuta ki nu prayojanam NsP_50.140d kuto v paramadyute NsP_64.43b kuth tanivrim NsP_60.8b kundendusadkram NsP_25.43a kupita aptavn m sa NsP_33.76a kubjake vmana vidu NsP_65.15d kubjay pjitau tata NsP_53.46b kubjay ikitbravt NsP_48.43b kubjgre hkea NsP_65.11a kubjm idam athbravt NsP_48.22d kumatir nirgh du NsP_48.43a kumratrthe kaumra NsP_65.17c kumratve 'pi smnye NsP_31.20c kumras tva tath katham NsP_31.52d kumro nlalohita NsP_5.4d kumrgadaribhir daityair NsP_44.5c kumbhakarasya kandharm NsP_52.62b kumbhakare niptite NsP_52.63d kumbhakaro 'pi madbhrt NsP_52.36e kumbhakaro vinirgata NsP_52.58d kumbhayone namo 'stu te NsP_67.14d kumbhtindukapatrayo NsP_60.15b kumbhe tv agastya salile 'tha matsya NsP_6.36b kuruketranivsina NsP_1.6d kuruketra gay caiva NsP_66.3a kuruketre mahpuye NsP_7.3a kuruketre ubhe ramye NsP_6.21a kuru tva bhpate putra NsP_34.56a kuru nityam atandrita NsP_64.91d kuru naumi vinyaka NsP_25.18b kuru brhmaapugava NsP_57.19d kuru bhaktasya bhskara NsP_19.21b kurubhi ca dhta smba NsP_53.62a kuru mitra mahbala NsP_52.92b kurur bhadra ca ketumn NsP_30.5d kuru ghra harvara NsP_50.29b kuru sarvam atandrita NsP_63.119d kuru sarva hi me vaca NsP_13.59d kuru sryasutena bho NsP_49.131d kur bhayam utpdya NsP_53.62c kuryc chdra prayatnata NsP_58.10d kuryt tvra tapa sad NsP_59.5b kuryt snna tato vidvn NsP_58.45c kuryd adhyayana prva NsP_58.19a kuryd adhyayana samyag NsP_58.2c kuryd camana budha NsP_58.66b kuryd jyapraunnakam NsP_56.38b kuryd buddhisamanvita NsP_58.91b kuryd vaiyo yathvidhi NsP_58.6b kuryn nnyasya sagraham NsP_60.8d kuryn nityakriy budha NsP_59.4d kuryn nityam atandrita NsP_58.8d kurvat kasaatru NsP_53.64d kurvat bhmabhmeti NsP_33.44a kurvanti na nars tath NsP_54.29b kurvanty mama sabhta NsP_13.38a kurvantyo gurubhartm NsP_54.48c kurvann evgnikrya tu NsP_13.19c kurvan prayatnd dharim eti mukta NsP_58.115d kurvo vidhivicyuta NsP_58.20d kuadarbhatanruham NsP_39.13d kuapupendhandni NsP_58.61c kuapupodakai sntv NsP_34.14a kuala setukarmai NsP_52.16b kugrasthena toyena NsP_58.68c kuopagrahitguln NsP_31.47b kuhdyupahatair vpi NsP_56.10a kabuddhivirad NsP_54.35b krmamatsyasamkul NsP_48.92d krmarpam dhrayat NsP_38.21b krmkhya puyado n NsP_38.44a kvanam aeata NsP_51.43b kcchrabhts tad vane NsP_50.138b kcchrt pitr vinirmukta NsP_47.63a ktakty dvijottam NsP_68.10d ktaktyo 'smi devea NsP_10.44a ktakriyo viupj cakra NsP_46.14b ktaghnat na kry te NsP_50.52a ktaghnasya kape dua NsP_50.51c ktaghn bhinnavttaya NsP_54.40d ktacihno rave suta NsP_50.24d ktatrthanivsin NsP_7.6d ktatretdisajaka NsP_2.14d ktadra rae 'jitam NsP_47.156d ktadro may neyo NsP_47.99c ktadro mahtej NsP_48.1a ktapriya jaya jaya NsP_10.24c ktam etan mahmate NsP_48.136b ktavantau tapa prva NsP_25.33c ktavn dvdabda tu NsP_28.38c ktavn na yama krya NsP_12.35c ktavryasuta rmn NsP_46.4a ktaauco dvijottama NsP_58.45b ktasarga tu brahma NsP_39.8b ktasadhyas tato rtri NsP_60.17*3c ktas tena nptmaja NsP_36.6d ktasnnas tu kurvta NsP_57.26a ktasnna ktajapa NsP_7.4a ktasnno munis tatra NsP_41.15a ktasvastyayano dvijai NsP_48.53b ktahoma ca bhujta NsP_58.106c kta krodhanirkaam NsP_13.52b kta tret dvpara ca NsP_2.15a kta tvay deva hita surm NsP_53.24b kta pratikaroti ya NsP_50.50d kta hi krya guru darayanti NsP_63.52a ktkul kmailmukhena NsP_63.34c ktjalipu rjan NsP_38.2c ktjalipuo bhtv NsP_7.26c ktjalipuo bhtv NsP_48.91a ktjalim upasthitam NsP_64.115d ktjalir uvca tam NsP_50.116d ktjalir uvceda NsP_52.6a ktdiu yathkramam NsP_2.12b ktrth pitaro me 'dya NsP_64.48a ktrtho 'ha munireha NsP_45.27c kte tasmin npareha NsP_34.52a kte tasmin mayokte tu NsP_34.49c ktena yat phala n NsP_34.32c kte prpsyanti mnav NsP_30.10b ktopakr harivajranihur NsP_63.53d ktopanayano devo NsP_45.9a ktyam eka vimya sa NsP_43.28d ktyktyavidhau nar NsP_64.6b ktv karma japdikam NsP_1.8d ktv ktv sarvatrthe NsP_10.18c ktv garbhame vare NsP_13.14c ktv cakre svaka gham NsP_28.12d ktv ca pittarpaam NsP_1.9b ktv ca yga bahukcankhya NsP_54.5c ktv caiva pradakim NsP_51.3d ktv jagmtha ravi prasdya NsP_19.22d ktv tam ake svajanaikabandhu NsP_43.65b ktv tasyodakakriym NsP_48.128b ktv tu bhmer npa bhrahni NsP_53.68c ktv tva uddhim eyasi NsP_28.30b ktv duavadha npa NsP_53.66d ktv npa cograsena yadn NsP_53.53c ktv nsiha vapur tmana para NsP_53.20a ktv pitbhyas tu tathaiva tpti NsP_14.5c ktv punas tata snpya NsP_56.28c ktv prasda ca divaukas pater NsP_45.46c ktv bhpa mune rupa NsP_33.20c ktv mymaya rpa NsP_49.34c ktv mymaya vapu NsP_63.67b ktv ml yathnyya NsP_28.15a ktv virpa ca purtmamyay NsP_44.43c ktv vivham utpdya NsP_13.62a ktv vivha dharmea NsP_10.2a ktv vios tathrcanam NsP_7.50b ktv uddhim athtmana NsP_59.8b ktvsau prasayamam NsP_7.51b ktv sv ca sut tata NsP_47.130b ktvettha nrasiha tu NsP_44.16a ktvettha sa tapovea NsP_25.26a ktvem riyam gata NsP_33.81b ktsna vieato vastra NsP_25.66a kpay paray yukto NsP_8.20a kvasya tu devarer NsP_5.63a ki vttyartham caret NsP_58.11d ka ka kplus tvam NsP_11.49a kadvaipyana munim NsP_7.3d kadvaipyana prha NsP_15.3c kadvaipyant puna NsP_18.1d kanmkitdart NsP_41.36d kanindsamutthasya NsP_41.45a karpadhar sarve NsP_8.41a ka ca yuyudhe tbhy NsP_37.30a kasro mgo yatra NsP_57.19a kasya tu samsata NsP_53.1d ka jiu riya patim NsP_7.37b ka ta kameghbha NsP_24.26a ka punas tn sakaln nihatya NsP_53.51a ka prgjyotio daityn NsP_53.60a ka srya surrcita NsP_40.39d kga raktanetra tu NsP_49.22c kjinopavi ca NsP_31.47c kjay ca vyu ca NsP_38.31c krit kath sarve NsP_1.11c ksarakarthya NsP_33.34c ke katvam gate NsP_54.10b keti yo naro bryt NsP_41.44c kena yudhi dhmat NsP_53.63b ko jaghna rma ca NsP_53.44c ko 'pi cram atiprasiddha NsP_53.49a ko 'pi reme purua pura NsP_53.58d ke ca puy iloccay NsP_1.22b ke ca siddhi par gat NsP_1.24b kecic cakrkits tasmin NsP_64.25c kecic ca paramtmna NsP_64.75a kecic caivam anmayam NsP_64.75b kecij jva santanam NsP_64.74d kecit klam andyanta NsP_64.74c kecit ketrajam ity hu NsP_64.75c kecit padmarajoupamam NsP_64.76b kecit aviaka tath NsP_64.75d kecid hu para ubham NsP_64.3b kecid varam avyayam NsP_64.73d kecid dna praasanti NsP_64.3a kecid brahma para tath NsP_64.74b kecid vairgyam uttamam NsP_64.3d ketakbhir alakt NsP_24.10b ketakyaokacampakai NsP_34.18d ketuvaktra nardhipa NsP_39.11d kedre mdhava vindyd NsP_65.12c kena karmavipkena NsP_33.51c kena nt ca kutrste NsP_50.86a kena rpea cdadhe NsP_37.18d kena v pariplyate NsP_1.18b kenpi cchadmarpi NsP_49.90b kenpi ppman ht NsP_50.13d kenpy ataptatapas NsP_24.35a kenya blako nto NsP_41.47c kensya nta vijna NsP_37.18c ke yyam iti saprpt NsP_50.151c keyrabhuk divy NsP_56.17c keyravn makarakualavn kir NsP_62.17c kevala rjavartmani NsP_31.43b ke v te yair hat vayam NsP_8.7d keavasya prasdata NsP_32.16d keava ca prapanno 'smi NsP_7.64c keava keih kalpa NsP_40.37a keava kleanana NsP_8.21d keava kleanana NsP_25.37d keava rganirmuktai NsP_37.31a keavya namo nama NsP_38.5b keavya namo nama NsP_47.21b keavya mahtmane NsP_8.32b ke ca nidhana nto NsP_53.41a keu keu ca ketreu NsP_65.3a kaikey kalahapriy NsP_48.48b kaikey kaakri NsP_48.103d kaikey ppalaka NsP_48.42d kaikey prha nirgh NsP_48.56d kaikeybhavana vkya NsP_48.31c kaikeym aubh tad NsP_48.45d kaikey prati roita NsP_48.61d kaikeyyagnivinirdagdhm NsP_48.109a kaikeyy tu nivrita NsP_50.11b kaikeyy bhavana prati NsP_48.56b kaikeyy mukhanistam NsP_48.99d kaikeyy vemano dvra NsP_48.30c kaikeyys tatkac chrutv NsP_48.111a kaikeyy kubjarpi NsP_48.18b kaikeyy uvca bhpla NsP_48.100c kaila parvatottamam NsP_41.14b kailsam abhyeti vimuktikma NsP_63.17d kailsaikhara ubham NsP_40.59b kailsaikhare devi NsP_41.24c kailse mnasa sara NsP_63.88d kokmukhe tu vrha NsP_65.7a ko jetu aknuyn mtyu NsP_7.32c koimtre vyavasthita NsP_31.114b koisakhys tu rkas NsP_52.38b koihomaphala vada NsP_35.2d koihomasya y ubh NsP_35.4cdb koihoma nardhipa NsP_34.51b kodae aram dhya NsP_41.26c ko nma citte kriyate vida NsP_63.50d ko nma te mra arbhightam NsP_63.29d ko nma te saprati atrubhta NsP_63.27b ko nmsty atra rakaka NsP_33.26b ko 'padharma katha strtva NsP_63.11c kopayuktena cetas NsP_63.94b kopn mucati nsuram NsP_33.46b ko bhavn iha saprptas NsP_50.8a ko bhavn iha saprpta NsP_64.43a ko me shyyado bhavet NsP_31.44d ko 'yam atyadbhutkras NsP_64.41a ko yamas tatra mtyur v NsP_7.58c ko rakati naro vra NsP_33.30a ko v vieas tev atra NsP_1.21a kovidrakarajeu NsP_60.15c ko 'sau dhruva kasya suta NsP_31.1a ko hi syt keavrayam NsP_8.14d kauthalena ta drau NsP_25.45c kaupnc chdana vsa NsP_60.8a kaubera hemavri NsP_34.14d kaumraparvate ye ca NsP_1.7a kaumro navama smta NsP_3.27f kauam sanam sn NsP_35.14c kaualy ca sumitr ca NsP_48.103c kaualyy sumadhyame NsP_48.83b kaualy lakmaa caiva NsP_48.15c kaualy ca namasktya NsP_48.60c kaustubhena vibhita NsP_64.106d kau hi kasya sutau jtau NsP_50.6a kratubhir bhridakiai NsP_24.22b kramt tena mahpate NsP_47.106d kramd dya te tat tu NsP_47.106a kriyat madvaca kipra NsP_50.98a kriys tatra cakra vai NsP_45.8d kranrtham ida mama NsP_49.72d kramnau svabhvena NsP_12.8c kryogyo 'si putraka NsP_31.34b krrtha te ghtavn NsP_49.84d kruddha cpa samdade NsP_41.17d kruddha rmam avekya sa NsP_52.14d kruddha svalpo mahbalam NsP_42.37d kruddho daityabhan idam NsP_42.17d kruddho 'pi ta vacayitu NsP_41.40c krram atyantanihuram NsP_48.43d krri dv bharato NsP_48.107c krrai krraparkramai NsP_41.49b krodhapaiunyavarjita NsP_33.19b krodhamohavivarjita NsP_13.61d krodhasaraktalocana NsP_44.23d krodhas te layakart hi NsP_52.13a krodhasytva janan NsP_41.24a krodha parityajaina tva NsP_13.48c krodht paraurmo 'pi NsP_46.39c krodhndha sa purohitn NsP_43.26b krodhn mtyuvae sthita NsP_44.2d krodhy jajire tadvad NsP_5.58c krodhena mahatvi NsP_49.54a klie kleamahgrahai NsP_11.47b klet klen ivoddhya NsP_43.37c kleitsi mahraye NsP_49.85a kva gato lakmaa ca ha NsP_48.121b kva gato 'sy adya vai tta NsP_48.120a kva gato hanumn vro NsP_52.89c kva ctmahitavkaam NsP_64.114b kva csti mha te viu NsP_44.9c kvacic candanagandhdyair NsP_24.10e kva ysyasi mahmune NsP_63.85b kva sthit medinti vai NsP_39.10b kvpi d ca suprabh NsP_50.139b kvsau rma iti brte NsP_52.78c kvsau rmeti ca vadan NsP_52.46a kvham atyantadurbuddhi NsP_64.114a kaamtra tu ta dv NsP_25.44a kaa dadhyau nptmaja NsP_31.43d kaa viramya tatraiva NsP_63.90a kaena nihata tena NsP_49.57a katram utsdita pur NsP_36.8b katram utsdita u NsP_46.1d katrdn pravakymi NsP_58.1a katriy vadht tena NsP_46.40c katriyo 'thaivam caran NsP_58.5d kantavya devadevea NsP_52.14a kamasva varavarini NsP_13.51d kamvanto bahurut NsP_57.6b kam kecit praasanti NsP_64.2c kaya koigua kat NsP_53.63d kaya nayant jantn vai NsP_49.127c ktra ca tejo pravibhajya rjan NsP_46.43c ktrea saprpya tad sa rukmi NsP_53.58c klaym_asa tatpdau NsP_13.28a klite coatoyena NsP_33.4a kitipatiputra yato 'sy abhogalubdha NsP_43.2d kitiphe luhiyati NsP_52.32d kitvara lokapatim prajpatim NsP_10.11b kitvarair arcitapdapakaja NsP_10.8c kitau prasrya ortha NsP_13.21c kiptv savaraym_asa NsP_47.120a kipra paya hi rma tva NsP_51.41a kipra prpsyasi sattama NsP_31.70d kipra ysyasi tatraiva NsP_64.81a kipra rkasanyaka NsP_52.86b kabhgo mahsura NsP_40.24b krasnnena yat puya NsP_33.3c krbdhiktaketana NsP_40.50d krbdhitanaypatim NsP_38.1d krbdhim sdya hari surea NsP_10.52c krbdher abhavan npa NsP_38.24d krbdher iva supriyt NsP_43.84b krbdher uttara taam NsP_40.33d krbdher manthane sarve NsP_38.14a krbdhes taam rit NsP_38.17d krbdhes taam uttamam NsP_47.13b krbdhau kepita caiva NsP_38.15a krbdhau padmanbha tu NsP_65.23a krbdhau yogayinam NsP_10.47d krbdhau stutiprvakam NsP_54.3b krias tu yaasvina NsP_58.49b krodadher utthit ca NsP_38.29c krodavckaikmbunokita NsP_10.12c krodasyottara kla NsP_53.5c krodasyottara tra NsP_40.29c krodd dhtapakaj NsP_38.33b kropdhinimittena NsP_54.29c kuttaravaraghanavtamahoatdi NsP_31.74a kutpipspanayane NsP_47.71c kudhay ca prapit NsP_50.138d ketramhtmyam uttamam NsP_66.41d ketra tad guptam uttamam NsP_39.18d ketra supakva parihtya dvre NsP_63.23c ketri kni puyni NsP_1.22a ketri ca jagatpate NsP_65.4b ketri caiva guhyni NsP_65.6c ketri caiva guhyni NsP_65.25a ketry etni mnavai NsP_65.29b ketrskkardamru NsP_1.3d ketrotpatti ca mhtmya NsP_66.11a kemabja jagatpatim NsP_7.68b koa praanma ha NsP_31.5b kobhaym_asa ta hari NsP_37.20b khaga p gabhastimn NsP_19.3b khagajo ya pratihita NsP_44.13b khaga tu vimala tasmd NsP_49.27a khagena tkadhrea NsP_33.70c khaavar ca parjanya panthnas taskarvt NsP_54.22c khadira ca kadamba ca NsP_58.47a kham utpatya ca saprpya NsP_51.49c khara ca nihatas tena NsP_49.57c khas tu yakaraksi NsP_5.59c khastho rmam abhata NsP_49.129d kha dia pradia caiva NsP_37.28c khtv puruamtra tu NsP_56.4a khe yntau pakiau tu sa NsP_13.23d khytni sarva sjate mahtm NsP_4.9b gagansaktadaya NsP_54.46d gag tugormimlhy NsP_48.93a gag tu prathama puy NsP_66.2a gagtoyapraprit NsP_66.24d gagdiu sutrtheu NsP_13.17c gagdhara mahdeva NsP_16.7a gagpraygagamanaimiapukari NsP_66.44a gagm uttrya oasya NsP_47.73c gagy tu punah puna NsP_66.40b gag ca yamun caiva NsP_64.19c gacchata pdavikepc NsP_45.10a gacchat nrado muni NsP_33.75b gaccha tpasaveadhk NsP_50.5d gaccha tiha mamdee NsP_48.160c gacchato lakmao bhrt NsP_48.69c gaccha tva tatra kryrtha NsP_49.62a gaccha tva rmabhtyas tva NsP_50.166a gacchadhvam adhun dev NsP_40.60a gacchadhvam amar svayam NsP_53.31b gacchadhva ca purodhasa NsP_48.74b gacchadhva nagarm imm NsP_48.77b gacchadhva mantria paur NsP_48.74a gacchantau rjamrge tu NsP_53.46a gacchann eva sa kauika NsP_47.70b gacchann evmbare bhpa NsP_63.83a gacchan vanntara rma NsP_49.128a gaccha bhukva mahbho NsP_40.13a gaccha rvaa dua tva NsP_51.24a gaccha lakmaa duo 'sau NsP_50.36a gaccha lakmaa putra tva NsP_49.76c gaccha lakmaa ymy aham NsP_48.80b gaccha vra yathkma NsP_47.152a gacchmi kapibhi srdha NsP_50.117c gacchmi divam evha NsP_28.27c gacchmi mtrakrtham NsP_13.60a gacchmi mnase sntu NsP_63.86a gajaythakramai anai NsP_52.58b gajarpa samsthya NsP_25.13c gaja rmajanrdanau NsP_53.47f gadhyaka dvijottama NsP_25.22b gan pataye nama NsP_25.11b gaasthalsaktasuraktakuala NsP_53.15a gataro gatasph NsP_57.4b gatavn nrado muni NsP_7.34b gatavn viubhavana NsP_33.80a gatavham nayiymi NsP_46.23c gata purt svt tapase dhttm NsP_24.45d gata sva bhuvana hari NsP_43.22b gat taga girijrcanya NsP_63.48b gat te mahtmanm NsP_8.40d gatyua tato dv NsP_7.27a gat s urvas divam NsP_6.37b gatibhagasya kraam NsP_28.7b gatir bhagn mahrja NsP_28.9c gatis tu paramstu te NsP_49.124d gate kle tu mahati NsP_40.21c gate tatra npareha NsP_47.75c gate tasmis tu rjendra NsP_50.31a gate tu varkle 'ha NsP_50.36c gate tvayi sa dsyati NsP_13.56d gate 'tha bharate tasmin NsP_49.1a gate nadndre sthitvaiko NsP_43.56a gate rme sabhrye tu NsP_48.98a gateu tridivaukasu NsP_53.33c gatair manvantarair dvija NsP_23.38b gato nryaa prabhu NsP_3.2d gato mtyujigay NsP_8.10d gato 'sau mgaphatah NsP_49.73d gato 'sau rkasdhipa NsP_43.24d gatau dentara tv aham NsP_41.27b gatau nradaparvatau NsP_41.18d gatau bhya svam ramam NsP_6.37d gatyukt karma tat smtam NsP_1.56d gatv gatv nivartante NsP_24.42a gatvgastya dadara ha NsP_49.26d gatv tatra sur sarve NsP_38.8a gatv tasmn mudnvit NsP_49.45b gatv tasy dvijottamai NsP_52.124b gatv trtham anuttamam NsP_60.9d gatv tu prahitais tatra NsP_49.56a gatv te cukruur bham NsP_8.1d gatv tva dvdabdakam NsP_48.57d gatv dattavat tadval NsP_49.45c gatv drt samharet NsP_58.61d gatv droagiri kapi NsP_52.92d gatv mahendraga te NsP_50.157c gatv yatra trilocana NsP_16.6d gatvha tva ca mtula NsP_49.60d gatvha daakraya NsP_48.88c gatvottamastotrakta kathacit NsP_43.59c gaday tu vibhaa NsP_52.69d gaddhara devam anantam yam NsP_43.14b gadriakhmbujacrucihnitam NsP_43.63b gadakhridhk prabhu NsP_43.69b gadsiakhbjakara riya pati NsP_53.14a gantum icchasi yatra tvam NsP_48.81c gantum icchasi yatra tvam NsP_48.86c gantu ktamati kapi NsP_51.42d gantu cakrur athodyamam NsP_40.31d gantu na akts tatprva NsP_8.4a gantu nrhasi obhana NsP_48.72d gantu pracakre matim ajansuta NsP_50.167c gandhadvre payodharam NsP_65.11b gandhadhpdibhi kramt NsP_7.47d gandhapupdibhir nityam NsP_63.3c gandhapupdibhir nitya NsP_24.25c gandhapupdibhir nitya NsP_66.19a gandhapupdibhir vium NsP_17.16c gandhapupdibhi kramt NsP_7.42b gandhapupdibhi kramt NsP_25.67b gandhapupdibhi kramt NsP_53.6d gandhapupdibhi ubhai NsP_10.7b gandhapupdibhi ubhai NsP_47.14b gandhapupdisakalam NsP_63.5a gandhamtra sasarjire NsP_1.49d gandhamlyni varjayet NsP_58.27b gandharvasiddhair upagtam gdhvani NsP_53.15c gandharvn rkasn yakn NsP_2.23a gandharv ca sahasraa NsP_38.29d gandharv kinars tath NsP_47.4b gandharv kinars tath NsP_47.11d gandharvair gyamno 'ha NsP_33.71c gandharvoragapakia NsP_4.6b gandhasrakpupadhria NsP_35.13d gandhmoditadikpl NsP_52.113c gandhmoditadimukham NsP_28.14b gamane dhynaparvasu NsP_17.13d gamiyanti striyo 'nyata NsP_54.21d gamiyasi durtmas tva NsP_48.134a gamiymi yathklam NsP_64.19a gambhradhvanir arava NsP_43.40d gayy ca gaddharam NsP_65.23d gay ca vindhyatrthni NsP_64.21a gay samsdya pitn pitmahn NsP_14.4c garyudhs tvacam api bhettum alpik NsP_42.31a garuadhvajabhakta ta NsP_43.32c garuadhvaja tu sakale NsP_65.11c garuena samanvitam NsP_34.38d garuengatena sa NsP_52.62d garuo devadevasya NsP_5.56c garutmn iva bhaktimn NsP_43.79b garjayanto mahbal NsP_47.121b garbhe garbhasya dhmata NsP_41.29b garbhodaka samudr ca NsP_1.63e garvn me hasita ca sa NsP_33.75d galadaru savepathum NsP_43.70b gav ca bhtyai saha bhpate ca NsP_35.25d gav nikramae harim NsP_65.10b gav pradnasya phala divi sthita NsP_28.41d gav atasahasrasya NsP_65.26c gahvare dustare dukha- NsP_11.47a gtre astri rakasm NsP_42.22d gth caiva tapodhana NsP_10.50b gyatr chandas mt NsP_35.18a gyatrm abhyaset tvad NsP_58.59a gyatrm ayuta japet NsP_35.13b gyatr ca yathakti NsP_60.11c gyatr yo japen nitya NsP_58.86c gyatr vedamtaram NsP_58.78b gyatry cbhimantrita NsP_58.54d gyatry prathamhutim NsP_35.17b gyatry vaiavena tu NsP_56.36d gyant ca hasant ca NsP_6.26e gyant susvara gta NsP_49.35c glavapramukhn ca NsP_24.36c g vai sa janaym_asa NsP_5.55c girigarte mahtanum NsP_49.24d girm api mrdhasu NsP_50.126b girn samastn girisnugocarn NsP_49.117b gtagnaparyam NsP_63.71b gtantyasamakre NsP_48.29c gtavdyarat vipr NsP_54.36c gtavdyavicakaai NsP_24.11b gtavdydika nya NsP_34.35c gtai kolhalai abdai NsP_25.68a gtydiabdair madhurai ca vdyai NsP_46.13b guakhaaghtaplutam NsP_25.4f guavn bhrtvatsala NsP_48.117b gurave cgulyakam NsP_56.41b gurave daki dattv NsP_58.34c gurave 'pi bravmy etad NsP_41.46a gurave pratipdayet NsP_58.25d gurugham utpulaka anair avpa NsP_43.89d guru y hi va pur NsP_48.91d guruvre trayodaym NsP_67.10a guruvemani ikitam NsP_41.38b guruuraa caiva NsP_57.25a guruuraa tath NsP_58.6d guruuraa trtha NsP_67.3a guruurae rat NsP_57.3b guruuraodyata NsP_7.16b guru ctva naipuya NsP_42.8a guru cnya na vidmahe NsP_43.16d guru pura puruottama prabhum NsP_10.10b guru iy dvianti ca NsP_54.24b gurktaya ivmbudhe NsP_43.38b gur vaaga sad NsP_64.10b guror dattavara samyak NsP_58.39c guro kule na bhiketa NsP_58.23c guro kte pacajana nihatya NsP_53.54c guro priyahita krya NsP_58.17c gulmaveulatkra NsP_7.47a guhas tu rmabhakto 'sau NsP_48.90c guhnivsin siddh NsP_50.139c guhsu ca ilsu ca NsP_50.127d guhsth ca giristh ca NsP_50.64c guhena npanandana NsP_48.134d guhopantanv tu NsP_48.93c guhyak bhujag yak NsP_47.12a guhyaketri vai hare NsP_65.1b guhyanmni me 'dhun NsP_65.6b guhyn parama guhyam NsP_17.26a gha sasramocanam NsP_64.8b gh tihati y vibho NsP_63.107b gdhrarja svam ramam NsP_49.32d ghadharmapasiddhaye NsP_57.23d ghasthasya tathaiva ca NsP_60.17*1d ghastha putrapautrdn NsP_59.2a ghasthena hitaii NsP_58.111b ghasthe nirgate patau NsP_13.32d gha kta te pravieha rjan NsP_46.9d gha praviya taddvra NsP_28.13a gha variha pravivea rj NsP_46.11b gha variha bahubhmika puna NsP_46.9a ghi citri ca torani NsP_46.8b ghi vicared yati NsP_60.12d ghi vividhni ca NsP_46.21b ghemni ratnni NsP_43.46c ghlakaraa kurvanty NsP_48.33a ghtaparaus tad NsP_46.30b ghtaveddhyayana NsP_58.39a ghta mama sarvasva NsP_33.31c ght ki svaya yt NsP_63.61cda ghtv ckaml me NsP_33.30c ghtv tu kare putra NsP_41.36a ghtv dehi sauvara NsP_49.72a ghtv draum yayau NsP_43.39b ghtv parau yayau NsP_46.33b ghtv prijta tu NsP_53.61c ghtv brhmaastriya NsP_33.66d ghtv bhaa drutam NsP_49.109d ghtv sthpaym_asa NsP_43.69c ghtvotthya bhaktita NsP_45.35b ghe tava nardhipa NsP_47.60d ghe yatra pativrat NsP_13.26d gheu divyeu viantu ghram NsP_46.10b ghyd dakie haste NsP_60.7c ghyat ghyatm ayam NsP_44.25b ghyoktena vidhnena NsP_35.16a gokula kahna tu NsP_63.113e gokula rakat tena NsP_53.40c gokule blakle tu NsP_53.37a godvar mahpuy NsP_66.5c godvary sampe tu NsP_49.28c godohamtram atithi NsP_58.94a gomatm atha gaakm NsP_64.19d gomayena md toyair NsP_33.14a gorakkivijya NsP_58.6a govardhana ca kena NsP_53.40a govinda gopati deva NsP_7.37c govinda trijagadvandya NsP_41.39c govinda nma syake NsP_65.11d govinda puarkkam NsP_7.64a govinda purata stuvan NsP_10.32d govindya namo nama NsP_47.16d govindo gopatir gopt NsP_40.41a govindo gopavallabha NsP_40.42d govasya pradnena NsP_30.37c gou prti prakurvate NsP_54.29d gopadavan mayottra NsP_51.39c gaur kamalagarbhbh NsP_6.27a granthibhir v tribhir yukta NsP_60.7a grasitv sa jaganmaya NsP_43.52b grastv vius tata ete NsP_39.3c grahapsu ctmana NsP_34.53b grah msika krya NsP_58.12a grah srydida NsP_58.84b grahtu divyapupi NsP_63.70a grme ghe v purabhyadee NsP_35.25a grme yatra purdhipa NsP_34.49b grme yasmin pravartate NsP_34.47b grh bhribhiytyajan NsP_43.35b grme pacgnimadhyastho NsP_25.27a ghandavindinm NsP_52.86d ghanacchavibhir udbhaai NsP_44.5b gharme pacgnimadhyastho NsP_59.7a ghtayanti divniam NsP_47.9d ghtaym_asa rghava NsP_52.76d ghtayitv tu tm eva NsP_47.85a ghtitev atha rakassu NsP_52.77a ghko bhnuprabhm iva NsP_42.17b ghtasnnena yat puya NsP_33.3e ghtena vtha tailena NsP_34.27a ghtena snapana yas tu NsP_34.9a ghorasasramocanam NsP_64.55d ghore kaliyuge prpte NsP_54.11c ghore kaliyuge prpte NsP_54.20a ghore kaliyuge prpte NsP_54.26c ghore kaliyuge prpte NsP_54.55a ghore kaliyuge prpte NsP_54.56a cakarta viikhais tkai NsP_52.62a cakara ngarja ca NsP_38.23a cakra cturyanidhi sakma NsP_63.39d cakra durnaya dev NsP_63.104a cakra devadeve NsP_52.93c cakra meghe tadvare NsP_24.27a cakra sarv medhv NsP_7.15c cakratirthe nara sntv NsP_66.22c cakratrthe sudaranam NsP_65.20b cakranadystev api NsP_64.28b cakravartitvam ptavn NsP_46.4d cakravart sa prthiva NsP_46.38b cakrkitailtalam NsP_64.24d cakr dhtv karea tam NsP_31.85d cakrur udyogam uttamam NsP_38.14b cakru piadvaya ubham NsP_47.37b cakre 'py anagatvam upgatena NsP_63.29b cakre vigatakalmaa NsP_64.34b cakre samt prajv ca NsP_28.16a cakre snna yathvidhi NsP_14.2d cakre spara na rkasa NsP_49.88d cakurbhym atha m dv NsP_43.42a cakuaikena payanti NsP_49.16a cacla sakal mah NsP_45.10b calder api dvij NsP_54.31b catasro 'rianemine NsP_5.41b catasro vidyuta smt NsP_5.62b caturagabalnvitam NsP_46.5d caturagulamtra tu NsP_35.11a catura ca yadcchay NsP_49.109b caturasra catukoa NsP_35.10a caturasra stramrge NsP_56.6a caturasr suvistarm NsP_35.10d caturtim ucchrita NsP_30.19d caturm iha kevalam NsP_64.5b caturtham rama gacchet NsP_60.2c caturtha parama padam NsP_16.25b caturtht parijta ca NsP_38.27e caturthdivase rj NsP_25.2a caturthena tu lakea NsP_17.20a caturthe msi yatnata NsP_13.13b caturthym arcayej japet NsP_25.16b caturthyrghya pradtavya NsP_62.10c caturthy tu caturday NsP_67.6a caturdanta caturbhujam NsP_25.6d caturdaaguo hy ea NsP_2.22a caturdaabhir etais tu NsP_23.38a caturdaasahasra tu NsP_49.56c caturdaasahasri NsP_49.52a caturday stuti ktv NsP_62.13a caturdvra caturdiku NsP_56.20c caturdh jagatpate NsP_47.40d caturdhena sattama NsP_47.32b caturbhir adhyayana krya NsP_56.29c caturbhir jyhutibhir NsP_56.37a caturbhir plana tath NsP_56.29d caturbhis tu caturdiku NsP_56.30a caturbhis toraair yutam NsP_56.20d caturbhi koibhi sthita NsP_31.115d caturbhuja nrajavaram vara NsP_53.13c caturbhujya uddhya NsP_8.38a caturmrte jagatpate NsP_11.16b caturyuga dvdaabhis NsP_2.11c caturyugn sakhy ca NsP_2.18a caturvaktrya te nama NsP_25.31d caturvargo na drata NsP_31.63d caturvar ca rjendra NsP_61.20a caturvidhni bhtni hy NsP_4.7a caturviatika tath NsP_5.22d catukle 'pi cnyt NsP_59.6a catukoa samantata NsP_56.6b catvra cpi cram NsP_61.20b catvri atidnni NsP_30.43a catvri tri dve caika NsP_2.12a catvriac ca paca ca NsP_5.33d candanena sugandhin NsP_51.18d candanai copalepayet NsP_56.23d candrabhg carmavat NsP_66.2d candrasryagrahe tath NsP_34.54b candrasrydayo grah NsP_24.42b candrahsam asi mahat NsP_49.95d candrahsasya vryea NsP_49.97c candrahssim adbhutam NsP_44.8d candrrkanayana mahat NsP_39.12d carantau tapa uttamam NsP_6.23b caran vipra na lajjase NsP_13.41d carcaraguru harim NsP_11.1b carcara jagat sarva NsP_16.12c carm acar ca ye NsP_2.5b carita citram atyartha NsP_33.52c carita tasya dhmata NsP_11.64b carita tasya dhmata NsP_32.2b carita tasya me u NsP_24.2d carita tanor nm NsP_28.2d caritrth babhva s NsP_63.111d caret pthivy gurusevane rata NsP_58.38b caret svdhyyasiddhaye NsP_58.21b calatya mah sarv NsP_45.16a clo 'pi yadcchay NsP_64.45d cturvarya tath sv NsP_2.24c cpa caiva tu vaiavam NsP_49.27d cmaravyajandibhi NsP_64.108d cmarasya ca yad bhavet NsP_33.8b cracarite pathi NsP_51.1d crn sapreayiymi NsP_50.31c crujaghya divyya NsP_47.21a crudantya rgie NsP_47.20d crupha mahbhu NsP_11.28c crubhu sutmrauha NsP_11.31a crubhaabhitam NsP_11.28d cruroha tath ratham NsP_48.66b crais tadanujasya ca NsP_52.34b clayann ha ta puna NsP_44.9b ciccheda tilaas tad NsP_37.31d ciccheda arajlni NsP_47.122c citta me nirmala bhadre NsP_12.34a citte viu nidhya vai NsP_17.4d citrakavanoddee NsP_49.3a citraka mahn agam NsP_48.143d citraka anair yayau NsP_48.96d citrake nardhipam NsP_65.9d citrake madake tu NsP_51.56a citrake sa rghava NsP_49.16d citrasenvidhnata NsP_63.65d citrasensamgamam NsP_63.110d citrasen manoramm NsP_63.62b citrasen vighya ca NsP_63.109b citra taccakur ity api NsP_58.87d citra suraivaryagatdaro 'pi NsP_63.39b cidtmaka jnavat par gatim NsP_53.12b cintak sarvad jan NsP_54.42b cintayati ca dharmtm NsP_33.19a cintayan madhusdanam NsP_10.48d cintayan manas tasy NsP_13.31c cintayan sa sudurmati NsP_42.27d cintaym_asa prthiva NsP_37.18b cintaym_asa matimn NsP_24.29c cintaym_asa vai kaam NsP_47.99b cintaym_asa vai prabhu NsP_3.20d cintaym_asa so 'rbhaka NsP_31.44b cint jt mahpla NsP_41.9a ciraprrthitadaranam NsP_10.31b ciraprrthitadarana NsP_64.111b cirabhramaparirntas NsP_11.43a cira rma pratpavn NsP_52.124f ciryuya hkea NsP_10.45c ciryus tva ca labdhavn NsP_10.46b crakjinadharau NsP_6.23a cravalkaladhriau NsP_50.2b cravs jaadhr NsP_64.93a cukrodha bharatas tad NsP_48.111b ckarma ca dharmavit NsP_13.14b cmaim anuttamam NsP_51.55b cetas vibhrama gata NsP_12.31d caitanya mnave kuta NsP_33.49d cotpanno brhmaa smta NsP_57.18b coditas tva sjasveti NsP_37.10a caurakudrdhayas tath NsP_17.24b cauryrtha paradto 'yam NsP_33.70a chatracmaratoraai NsP_56.44b chatracchannadigantam antakapur putrair vto ysyasi NsP_52.30d chatravat pratipayeta NsP_31.109c chatropnahadt ca NsP_30.38c chatropnaham abhyaga NsP_58.27a chadman prerit sat NsP_49.87b chanda ca daiv gyatr NsP_17.5c channarpiam avyayam NsP_7.66b chalito duaynay NsP_63.88b chittv tanmastaka puna NsP_52.56b chittv vakrea nsikm NsP_52.60d chittv svais tkasyakai NsP_52.84b chittvaina ktino ynti NsP_15.10a chitv ca vio padam eti mnava NsP_13.63d chindhy asy nsikm iti NsP_49.44a chinnans tata s tu NsP_49.48a chinnans ca t dv NsP_49.59c chinne bhuvane tasya NsP_46.37e chucir naro ya susamhittm NsP_28.41b chrutivirat hy avadan sametya bl NsP_43.2b jagatas tva carcara NsP_11.24d jagata planrthya NsP_47.144a jagata prabhavtmakam NsP_3.13d jagat sisahra- NsP_64.85a jagati jani harate namo 'grajya NsP_9.8d jagato mlahetava NsP_3.28b jagattraya kramya dadau puradare NsP_53.21c jagatpati kraam acyuta prabhum NsP_11.50b jagatpati krasamudramandira NsP_10.9a jagat samasta pariptum icchan NsP_1.67b jagatsau pravartate NsP_1.65d jagatsra jalopari NsP_57.13b jagatsrare mahtmane NsP_25.31b jagaddir andyanta NsP_64.70a jagaddhram acyutam NsP_61.5d jagad sc carcaram NsP_47.10b jagad etac carcaram NsP_1.18d jagad etac carcaram NsP_4.5d jagaddhitya sa punar NsP_37.22c jagadyonim ayonijam NsP_7.69b jagda purata sthitv NsP_63.93a jagda bhyo na ca kicid eva NsP_63.43c jagda madhurkaram NsP_63.74abb jagda yog niaka NsP_42.10c jagda vacana dv NsP_33.23c jagda vkya sa ca kahakubjo NsP_63.49a jagda vkya sa vihasya vra NsP_63.28d jagdeda vaco mahat NsP_63.59d jagma khe dakiadimukho 'sau NsP_49.121c jagma garurha NsP_64.119c jagma geha khalarjasev NsP_41.64b jagma gautama prati NsP_47.98d jagma ca guhramam NsP_48.90b jagma tad viupada hi rj NsP_25.72d jagma tridiva kipra NsP_28.34a jagma tridiva bhpa NsP_63.98c jagma tridiva ghra NsP_63.67c jagma daakraya NsP_49.17a jagma nijavemani NsP_63.113b jagma mahat tpti NsP_64.110c jagma mithil prati NsP_47.100d jagma yatra s st NsP_49.70c jagma ymy sa tu rmadeva NsP_49.137d jagma rmam anveu NsP_49.81a jagma ghra sa hi nkantha NsP_63.38a jagma siddhramam evam tmana NsP_47.159d jagma sumahtej NsP_64.37c jagmdarana sadya NsP_55.19c jagmnyatra rghava NsP_49.136d jagmu vicrayan NsP_63.57d jagu ca siddhagandharv NsP_64.118c jagmatus tasya bhartsant NsP_13.23b jagmatu svecchay divam NsP_53.67b jagmu ca brahmasadana NsP_63.100c jagrha ca mahad dhanam NsP_53.60d jaghna tena dutm NsP_49.96a jaghna bhtyai jagat santana NsP_53.23c jaghna yas tkanakhair dite suta NsP_53.20c jaghna yudhi rvaam NsP_52.108d jaghna rmo 'tha rae NsP_52.71c jaghna vairia krra NsP_52.106c jaghnapadenaiva NsP_53.59c jajte sa yama caiva NsP_12.7c jajire kayapt tath NsP_5.54d jaje putrn akalman NsP_5.31b jaje s kayapa munim NsP_5.29d jajvla daityar tapta- NsP_42.16a jakalpacri NsP_59.3a jakalpa iras ca bibhrat NsP_48.167a jamaalabhaa NsP_64.41d jayuvkyd rjendra NsP_50.92a jayua vkya ca ghtita npa NsP_49.118d jayu tu s dv NsP_50.90c jayus tatra cgata NsP_49.92d jayus tatra vryavn NsP_49.93d jayus tasya vakasi NsP_49.94b jayus tu mtas tava NsP_50.155d jayu dharmacriam NsP_49.96b jayu ptya bhtale NsP_49.103d jayu prha maithil NsP_49.99d jayu kacetana NsP_49.96d jayo rvaasya ca NsP_49.110d jail bhasmadhrdhar NsP_54.34d jaharagatair anubhyate sudukham NsP_43.5b jaa iva vicacra bhyaktye NsP_43.1c janaka ca yathrhata NsP_47.102b janakasya niveanam NsP_47.101b janaka mithilevaram NsP_48.79d janaka prtamnasa NsP_47.111d janaka sanivttavn NsP_47.136d janaka svagha ubham NsP_47.127d janakena mahtman NsP_47.105d janako 'pi ca ta dv NsP_47.109a janako 'py asya satkra NsP_47.130a janancarambujau NsP_31.38b janayitri sunte me NsP_31.30a janaloka sthito vipra NsP_31.115a janavttavid loke NsP_50.50a janasastininm NsP_42.16d janas tapas tath satyam NsP_31.107a janasthnam upgata NsP_49.69d janasthnam upgat NsP_49.53d janasthnasampe tu NsP_49.61a janasthne nivasato NsP_50.13a janasynugrahrthya NsP_8.20c jan daaratha ca ha NsP_47.154d jannm abhavat tad NsP_44.37d jannm upapdayan NsP_48.1d jann nivartya rmo 'sau NsP_48.90a jann vkya sa phata NsP_48.87b janrdana jagaddhma NsP_54.58a janrdana janmajarrtinana NsP_11.50c janrdana bhtapati nammi tam NsP_53.15d jan kuruta sarvatra NsP_48.9a jan krodhavivarjit NsP_30.29d jan sarve ca yoita NsP_48.103b jan sarve nirkul NsP_47.80d janea vidita tava NsP_33.60b janai samastair yadubhi susavtau NsP_53.53b janmakoiatair api NsP_16.15d janmajanmntarrha- NsP_64.102c janmaprpto na saaya NsP_47.144b janmamtyuvivarjita NsP_11.59d janmasasrabandhant NsP_17.2d janmdiktasaskrau NsP_47.43a janmni vividhni me NsP_43.72b janmntarasahasreu NsP_11.53a janmntarasahasreu NsP_64.95a japato rma rmeti NsP_51.40a japato vyubhakasya NsP_25.29a japa tvam tmauddhaye NsP_63.117d japadhynetihsais tu NsP_60.16c japan nryaa smaret NsP_17.9d japann sta vgyata NsP_13.21d japan puruaskta tu NsP_56.32c japan madhuvane tapa NsP_31.72b japan vedam atandrita NsP_13.19b japan vai dvdakaram NsP_8.11d japan uddha namann api NsP_10.49b japan sad mantram apstadoa NsP_14.11c japa putra mahbuddhe NsP_17.35c japayajam atandrita NsP_58.85b japayaja tata kuryd NsP_58.78a japayaja sa vcika NsP_58.80d japasnnaparyaa NsP_14.3d japa kuryd dvijottama NsP_17.22d japa kriy tapo dna NsP_63.114a japa svdhyya eva ca NsP_64.91b japet ppaviuddhaye NsP_17.13b japet sahasra niyuta NsP_17.14c japed akara mantra NsP_17.4c japed ahar aha sntv NsP_58.85c jape dne ca home ca NsP_17.13c japena devat nitya NsP_58.83a japena ravimaale NsP_62.16b japen nryaa mantram NsP_17.25a japen nryaa mantra NsP_17.14a japai stotrai ca vaiavai NsP_25.67d japtv dhyyet para padam NsP_60.11d japtv siddhi na ko gata NsP_31.68d japtvaina munaya siddhi NsP_24.41c jamadagnis tu ta dv NsP_46.5c jamadagni samantata NsP_46.25b jamadagne suto 'bhavat NsP_46.2d jamadagnyrama yayau NsP_46.5b jambudvpam ida ubham NsP_30.14b jambunmn ca vikhyta NsP_30.14a jaya kmada kkutstha NsP_11.10c jaya kmada bhaktn NsP_11.14c jaya kla jayena NsP_11.7c jaya kukumaraktbha NsP_11.11c jaya ka jaycintya NsP_11.6a jaya govinda gopate NsP_10.21d jaya candanaliptga NsP_11.12a jaya janmajarpaha NsP_11.9d jaya jaya caturbhuja jayadeva NsP_10.27a jaya jaya devadeva NsP_10.21a jaya jaya padmanbha NsP_10.22a jaya daka namo 'stu te NsP_11.9b jaya dmodarcyuta NsP_10.22d jaya devakinandana NsP_11.12d jaya deva jaganntha NsP_11.12c jaya deva jayjeya NsP_11.7a jaya daityabhayvaha NsP_10.27b jaya dharmapravarttaka NsP_10.24b jayadhvaja iti khyto NsP_33.53c jayadhvaja iti khyto NsP_33.73c jaya nradasiddhida NsP_10.26b jaya nityam adhokaja NsP_10.28b jaya pakajalocana NsP_11.11d jaya padmapalka NsP_10.21c jaya padma hkea NsP_10.22c jaya padmevarnanta NsP_10.23a jaya ppaharnanta NsP_11.9c jaya puyavat geha NsP_10.26c jaya bhadra namo 'stu te NsP_11.10b jaya bhadrtibhadrea NsP_11.10a jaya bhtapate ntha NsP_11.8c jaya bhdhara bhmipa NsP_10.24b jaya bhdharaskara NsP_10.23d jaya mdhava keava NsP_10.21b jaya mnada mdhava NsP_11.10d jaya yajapate ntha NsP_11.8a jaya yajea vrha NsP_10.24a jaya yogapravarttaka NsP_10.24d jaya yogapravarttaka NsP_10.24a jaya yogea yogaja NsP_10.24c jaya rma namo 'stu te NsP_11.12b jaya rmeti krtanam NsP_43.25b jaya lokaguro jaya NsP_10.23b jaya vandita saddvija NsP_10.26a jaya vandya namo 'stu te NsP_11.13f jayavhanadohant NsP_30.43d jaya viva jayvyakta NsP_11.6c jaya vivapate ntha NsP_11.9a jaya vivapate vibho NsP_11.8b jaya vio jayvyaya NsP_11.6b jaya vio namo 'stu te NsP_11.6d jaya vio mahdeva NsP_10.28a jaya vaikuha vmana NsP_10.22b jaya vaidikabhjana NsP_10.26d jaya akhagadpe NsP_10.23c jaya armada vata NsP_11.14b jaya akara devea NsP_11.11a jaya akara vata NsP_10.27d jaya abho namo 'stu te NsP_11.13b jaya ra namo 'stu te NsP_11.11b jaya satya jaykara NsP_11.7b jaya sarvaguro jeya NsP_11.13a jaya sarvaja sarvtman NsP_10.27c jaya sarvada sarvea NsP_11.14a jaya sarva namo 'stu te NsP_11.7d jaya sarvapate vibho NsP_11.8d jaya sundara padmbha NsP_11.13c jaya sundarasarvga NsP_11.13e jaya sundarivallabha NsP_11.13d jayopya hi no brhi NsP_38.6c jaradbhi parirakitam NsP_48.30d jaryu vikmimtragehe NsP_43.6b jaryu ca mahdhar NsP_1.63d jar mtyu vijityu NsP_7.35c jalatra samsdya NsP_58.71c jaladhr rorodha ha NsP_45.36b jalapta ca dhrayet NsP_60.7b jalapravee cnanda NsP_30.30a jalabudbudavat sthitam NsP_1.61b jalayuktukena vai NsP_60.10b jalarau nicikipu NsP_43.33b jalayipriya ntv NsP_43.33a jala bhittv yath padma NsP_8.27c jala spv viudhyati NsP_58.58b jalktai arkarnvitai NsP_56.4d jale deva namasktya NsP_58.92c jale matsyo mahdyuti NsP_6.35f jalpata cgrata sthitau NsP_63.73b jalpaty eva munau tasmin NsP_63.93c jalpann ity tura vkya NsP_33.26a jahra citrasen ca NsP_63.104c jahsa paramevara NsP_44.35b jahsoccai prahavat NsP_41.40d jahau svavadhakrim NsP_43.28b jahnukanym attya vai NsP_48.97d jahy adya dua sagaa tu nairtam NsP_49.123d jgrad rtrau vane sthita NsP_28.20b jtakarma tad cakre NsP_13.11c jtakarmdika prpya NsP_47.41c jtakarmdik sarv NsP_45.8c jtakrodho bhaynaka NsP_41.62d jtarpamaya rmn NsP_6.14a jtas tatpatniu triu NsP_47.40b jtas tasya mahtmana NsP_41.4b jta ktrtho 'maravndantha NsP_63.40a jta sa munisattama NsP_6.35d jtyodhydhik svargt NsP_24.16c jtv utkaram yti NsP_58.114a jts tac ca na obhanam NsP_41.5b jt kmdaya sut NsP_5.25b jt paramadhrmik NsP_4.6d jtikhamayai stambhais NsP_56.7c jtismaratvj jnmi NsP_33.62a jtismary cakrakue NsP_64.28a jto garbhas tadaiva hi NsP_41.28d jto jtismaro bhavet NsP_25.20d jto 'tva varnane NsP_41.26b jto daarathtmaja NsP_47.114b jto 'ha puyayogd dhi NsP_33.73a jto 'ha vedavit pur NsP_25.40d jnmi rma st ca NsP_50.143c jnmi lakaa sarva NsP_50.117a jnmy asurasdan NsP_40.56cdb jpina nopasarpanti NsP_17.24a jpina nopasarpanti NsP_58.84c jmadagnya pur yena NsP_46.1c jmadagnyya rmya NsP_8.38c jmtara rae rakan NsP_47.124a jmbavat preritas tad NsP_52.73d jmbavn atitejasv NsP_50.74c jmbav ca hanm ca NsP_50.83c jmbnadamay ubh NsP_6.17b jyante punar eva hi NsP_5.63d jhnavsalile sthitv NsP_55.2c jhnav tena trita NsP_48.137d jitavn paralok ca NsP_24.22a jitavn mtyum tmana NsP_10.5b jitavn sarvabhpln NsP_24.17c jitasena mahvra NsP_47.127a jitendriyo jitakrodha NsP_64.10c jitv rae 'surn dev NsP_38.43a jitvendra daivatai saha NsP_53.61b jitvaivam tmano mtyu NsP_10.1a jiur jet mahvra NsP_40.48a jihma nirkya ca prha NsP_41.63a jihvgrea sarasvatm NsP_24.23b jihv me atadh yti NsP_31.37c jihvopasthodara gira NsP_58.36b jr gaur iva majjati NsP_16.14d ju malayajtena NsP_51.18c juveda trtham uttamam NsP_33.17d juhuyc ca tilnvitam NsP_35.19b juhuyj jtakarmdi NsP_56.36c juhuyt prvam eva tu NsP_35.16d juhuyd ekacittena NsP_35.17c jetum icchmi spratam NsP_7.31b jtn sdya vryavn NsP_51.47b jtn ca tath prtyai NsP_50.112c jt caiva parivajya NsP_51.3c jto 'sy adya may vibho NsP_47.151d jtv tatkraa tata NsP_28.7d jtv te rghava kruddh NsP_49.51c jtvtrgaccha putraka NsP_50.86b jtv dv ca ydav NsP_53.43b jtv yas tv tmana kla NsP_17.29c jtv satya mama brhi NsP_50.6c jtv sarvgaga lakma NsP_50.115a jtvsau jtnyaka NsP_1.40b jnatattva sudurlabham NsP_64.78b jnato 'jnato vpi NsP_33.83c jnam eva para pus NsP_15.12c jnayoga sudurlabham NsP_64.81d jnari prabhkara NsP_19.10d jnahna pau pumn NsP_15.12f jnahno 'bhavat kat NsP_37.9b jna kecit praasanti NsP_64.2a jna gadanta bhagav jagda NsP_31.94b jna trtha ca vai prabho NsP_63.114b jna narm adhika hi loke NsP_15.13c jna nisaaya bhavet NsP_64.77d jna yad yogamrgata NsP_8.9d jnmta ca guhya ca NsP_16.11a jnina sayatendriy NsP_64.86d jnena paramsin NsP_15.11b jnena hn paubhi samn NsP_15.13d jyate sarahasya ca NsP_1.37a jyghoatalaghobhy NsP_52.50c jyghoatalaghoea NsP_37.28a jyghoatalaghoea NsP_47.122a jyghoam akarot tad NsP_47.118d jyghoam akarod vro NsP_47.149a jyghoa cakratus tad NsP_37.29b jyeho matimat vara NsP_48.118b jyeho me karunkara NsP_48.120d jyotir utpadyate vyos NsP_1.47a jyoticakrasya sattama NsP_31.105d jyoti cpi vikurva NsP_1.48a jyotiomaphala prpya NsP_68.7a jyotimat vimnena NsP_34.28c jyotimat sarvakraam NsP_1.38b jyotimn dyutimn rmn NsP_40.39a jyotrpam anaupamya NsP_55.8c jvalatpvakalocana NsP_1.2b jvalanta tejas vior NsP_43.35a jvalitolkkarair nii NsP_52.75b jvlayitv ghe dpn NsP_48.34a kram ajanbha tu NsP_17.7c tac cakratrtham abhavat NsP_66.22a tac cakratrtham iti vedavido vadanti NsP_66.43b tac ca vakymi te divya NsP_16.4c tac crcyate rpatipdapadma NsP_43.12a taccittas tadgatapras NsP_64.120c tac citta yat tvadarpitam NsP_11.52b taccharra tu syakai NsP_52.95b tacchpabhto manas NsP_47.62c tacchukrkim avedhayat NsP_45.37b tac chuva nptmaja NsP_34.32d tac chvann gato rmo NsP_46.30a tacchea akaro 'graht NsP_38.25d tac chrutv tu tata paur NsP_48.61a tac chrutv nradavaco NsP_43.21c tac chrutv vacana tasya NsP_41.17a tac chrutvsau muni prha NsP_7.22a taj jagma tata ghra NsP_49.87c taj jna jaghe hari NsP_37.21b tagakpakart ca NsP_30.32a tage vpi rakayet NsP_56.26b tata utthpya viprais tu NsP_56.27a tata utthpya vegena NsP_49.95c tata ca vmana kruddha NsP_45.36c tata cpi mahn abht NsP_1.41b tata crabdhavn yga NsP_47.88a tata cintayatas tasya NsP_3.21a tata cirt ta sabhvya NsP_43.67a tata cirea prahlda NsP_43.66a tata cmai prpya NsP_51.42a tatas tadbachinng NsP_52.47a tatas tam ha bhagavn NsP_64.111c tatas tasya na akti syad NsP_28.26a tatas tasya mahpuryym NsP_48.102c tatas tasya varn dattv NsP_53.45c tatas ta dukhita prha NsP_50.133a tatas ta rghavo dv NsP_48.62a tatas ta lomaharaam NsP_1.14d tatas ta vnar dagdhv NsP_50.157a tatas tny arpitny agd NsP_49.102a tatas ts trijat prha NsP_51.31a tatas t praym_as NsP_47.39a tatas trthodakai snt NsP_38.34a tatas tu jtahars te NsP_47.154c tatas tu jnak dev NsP_52.120c tatas tu tatra ye vddhs NsP_48.63a tatas tu mitrvaruau NsP_6.25c tatas tu rma gacchantam NsP_47.138c tatas tu lakmao gatv NsP_52.82a tatas tra may tre NsP_43.45a tatas tra samgatya NsP_42.36a tatas te katriy kruddh NsP_47.120c tatas te tvaray yukt NsP_38.23e tatas te paca pav NsP_33.17b tatas te prrthaym_asur NsP_50.165a tatas te akale npa NsP_44.34b tatas te sahati vin NsP_1.58b tatas tv anviya rjendra NsP_25.46a tatas tva mama pena NsP_63.95c tatas tv rdhaym_asa NsP_66.18c tatas tv vasatha prpya NsP_58.59c tata kadcit puruottamokta NsP_10.51a tata kadcid bhagavn NsP_64.105a tata kko durtmavn NsP_49.3d tata klena s garbham NsP_45.7a tata ki vaktavya tilakayati srthapadavm NsP_52.26d tata kt sa munir NsP_63.85c tata katar dev NsP_45.3a tata kruddho jaganntho NsP_52.11c tata kruddho jaganntho NsP_52.94a tata kruddho daagrvo NsP_52.78a tata krodhena raktko NsP_13.29a tata kva yto duo 'sv NsP_44.32c tata kitv eva niviya ntha NsP_43.65a tata ketraprabhvea NsP_64.29a tata khdata mnum NsP_51.26b tata padmodbhavo rjan NsP_37.9a tata paraurmasya NsP_47.149c tata paraurmo 'bhn NsP_46.35c tata para dvijareha NsP_31.118a tata purohitas tatra NsP_48.104c tata pupakam ruhya NsP_49.64c tata praklayet pdau NsP_58.73c tata prabuddho rmo 'sau NsP_49.5a tata prabuddhau sakruddhau NsP_37.23a tata prabhte vimale NsP_46.16a tata prabhte vimale NsP_48.96a tata prabhti kkn NsP_49.15c tata prabhti putrdau NsP_60.5a tata prayti savit NsP_58.55c tata prt sur npa NsP_38.36d tata ac tad gha NsP_63.109a tata astri varanti NsP_44.19c tata ntyudakena ca NsP_35.22b tata iyahitrthya NsP_58.60c tata rr utthit tasmt NsP_38.33a tata sa daki dadyd NsP_56.40c tata sa devarjo 'pi NsP_63.82c tata sarea vivydha NsP_49.74c tata sarve sursur NsP_38.17b tata sa vismaykrnto NsP_33.47c tata sadhym upsta NsP_58.106a tata sapreraym_asa NsP_63.72a tata s kamallay NsP_38.35d tata siddhrama rjan NsP_47.63c tata st sudukhrt NsP_49.88a tata sauvaraptrastha NsP_47.36a tata stutybhisatuo NsP_45.5a tata strrpam akarod NsP_38.38a tata snna samsdy NsP_58.67c tata smitasudhprai NsP_43.76c tata sravatkatajaviaamrtayo NsP_42.32a tata svdukara cnna NsP_58.104c tatordhvasrotas aho NsP_3.25c tato 'khila vana dv NsP_49.20c tato 'gastyramd rmo NsP_49.28a tato ghagata puna NsP_58.92d tato jagda bhya sa NsP_63.80c tato jagma bhagavn NsP_38.39a tato jayur abhyetya NsP_49.29a tato jayu sva deha NsP_49.125a tato jayam udrayet NsP_1.1d tato jvasi dua tvam NsP_49.14a tato 'tidudruvur daity NsP_44.26c tato dadara tatrasthn NsP_49.18c tato daarathasuto NsP_47.117a tato daaratho rj NsP_48.3c tato dratara prpt NsP_33.33c tato devagaas tuo NsP_47.95a tato devaga sarve NsP_63.100a tato daityo 'pi t tanv NsP_33.45c tato drakyasi mdhavam NsP_25.51b tato dvrvat purm NsP_53.61d tato dhana durlabham eva pacd NsP_63.21c tato 'dhastn mune ceda NsP_31.112a tato nalamukhair anyair NsP_52.17c tato nryaa deva NsP_58.69c tato nidr gata svapne NsP_28.21c tato nivttya tatptram NsP_60.13c tato nicar bhpa NsP_63.67a tato nv avtara tasmt NsP_25.45a tato bla samutpannas NsP_3.4c tato bhubalaprpta NsP_52.119c tato 'bravj jann sarvn NsP_47.141a tato brahm samgatya NsP_52.114a tato bhayena t prh NsP_51.27a tato bhavati sattama NsP_23.39b tato bhma karghtair NsP_33.39a tato bhtv tv adhodir NsP_25.41a tato bhernindais tu NsP_56.27c tato mathitum rabdha NsP_38.18c tato mantram udrayat NsP_7.54b tato mantr sudutm NsP_46.27c tato 'maratva te ynti NsP_15.11c tato mm antarikasth NsP_25.47c tato 'mtaghaa pra NsP_38.36a tato 'mbare 'bhavad v NsP_33.37c tato yamjay tatra NsP_7.56a tato yudhihiro rj NsP_33.18a tato yudhihiro rj NsP_33.23a tato yudhihiro rj NsP_33.35c tato yudhihiro 'vocat NsP_33.34a tato yojanamtrea NsP_31.114c tato 'yodhypur gantum NsP_47.133c tato 'yodhy pur divy NsP_52.124a tato rathn nipatydha NsP_52.86a tato rtritraye yte NsP_52.14c tato rmo mahmati NsP_48.152b tato rvaaastri NsP_52.84a tato 'rgha bhnave dadyt NsP_58.91c tato 'rjunasya shyya NsP_53.64c tato 'rjuno vinikrnto NsP_33.35a tato 'rvksrotas sarga NsP_3.26a tato lakdhipa rutv NsP_63.58a tato vara rjaiur yayce NsP_31.88a tato vnarasaghs tu NsP_52.43a tato vnarasenbhi NsP_52.21c tato vyur vikurvo NsP_1.46c tato vintena gunvitena NsP_49.137a tato vibhaas tatra NsP_63.64c tato vibhaenokta NsP_52.9c tato vibhao dv NsP_63.59a tato vimya tad bhuktv NsP_51.43a tato viaacittas tu NsP_37.12a tato vivarpitaman NsP_7.61a tato vka samruhya NsP_33.42c tato vegt samutpatya NsP_52.92c tato vyapagata ukro NsP_45.37c tato vyhtibhi pacj NsP_35.19a tato 'sau dattavn dhpam NsP_25.4c tato 'sau sarvadevais tu NsP_49.11c tato hahd adv ta NsP_43.86c tato 'ham sa viprendra NsP_64.82a tato havir yath cgnau NsP_48.164a tato 'ha vaag deva NsP_63.77c tato hi dnav jetu NsP_38.12c tato hirayakaipur NsP_44.24a tato hi sarvgaarrarpam NsP_63.21b tato homam atandrit NsP_35.15b tat katha pjana bhavet NsP_62.2d tatkathtuamnasa NsP_49.25d tatkathy ktdar NsP_57.7b tatkartn pjya sattama NsP_56.19b tat krya npardla NsP_47.49c tat kimartha mahrja NsP_41.22c tat kila smartum arhasi NsP_51.56d tat kuruva suvistaram NsP_64.122d tatkte 'pi suvidvso NsP_12.33a tat ktv punar yti NsP_48.126a tatkauilyam apnya NsP_53.46c tat kramea vivddha tu NsP_1.61a tat kantavya jaganntha NsP_33.49c tat kamasva namo 'stu te NsP_33.48d tat kamasva mahbhge NsP_13.52c tat tat svargam avpnoti NsP_30.42c tat tathety avagaccha bho NsP_50.75d tat tad astu sukh bhava NsP_43.83b tattadsdita viddhi NsP_31.32a tattadrdhva samcaret NsP_61.8d tat tad evetaro jana NsP_12.24b tat tad dravya dadmy aham NsP_45.27b tat tan me dtum arhasi NsP_40.5d tat trtha dvijasattama NsP_66.42d tattrthe manuja sntv NsP_66.26a tat teu nivasanti sma NsP_30.29c tat te 'ha sapravakymi NsP_13.36a tattvajnaparmukha NsP_16.14b tattvavidbhis tapodhanai NsP_64.23d tat tva ghva niaka NsP_48.39c tattva nryaa param NsP_64.63b tattvdyn yugakaye NsP_64.72d tattvlokanatatparai NsP_64.53d tatpada samavpnoti NsP_60.17*4c tatparatvena vatm NsP_68.6b tat parkhya tadardha ca NsP_2.3c tatpda bhtale deva NsP_66.18a tatpnd balavattar NsP_38.10d tatprva prha rghava NsP_52.89b tatpitur mandira ubham NsP_47.47b tat ptv tu tato dev NsP_38.42a tatputr ca sahasraa NsP_5.48b tatpur jaghe lak NsP_47.6c tatpramam ihocyate NsP_58.49d tatpramai atai sadhy NsP_2.13a tatprasdt tapa reha NsP_25.54c tatprasdn may prpta NsP_67.21a tatprasdn mahbhga NsP_7.35a tat prpya te ynti hare pada mahat NsP_14.15d tatpriyrtha hi rmo 'pi NsP_50.23a tat phala pram pnoti NsP_25.19c tatra gaccha tvaryukto NsP_50.37c tatra gaccha mahvra NsP_50.113c tatra gatv jagatsra NsP_53.6a tatra gatv tvay srdha NsP_48.85a tatra gatv may yni NsP_13.53a tatra gatv mahbhga NsP_45.42a tatra gatv ubhekae NsP_13.60d tatra gatv sur sarve NsP_40.34a tatra tatra sameymi NsP_11.62c tatra trtha vijnhi NsP_66.38a tatra trthny anekni NsP_66.8c tatra trthe 'ubha haret NsP_66.25b tatra dako 'yam evtra NsP_50.162a tatra payan sa t tanv NsP_63.70c tatra prpya tath vrt NsP_48.106c tatra bhadravae vatsa NsP_7.41c tatra ysymi kaikeyi NsP_48.117c tatra yuddha pravavte NsP_33.40c tatra yya gamiyatha NsP_50.147b tatra vkyam ida tad NsP_50.135d tatra viu pratihpya NsP_7.47c tatra viu samarcayet NsP_58.93b tatra viu samsdya NsP_38.17a tatra samptim sna NsP_50.150c tatra sarve sursur NsP_38.30d tatra suptasya devasya NsP_3.1a tatra sto mahmati NsP_1.12d tatrasth tpas dv NsP_49.134a tatra sthitv brahmakalpa NsP_33.72a tatra sthitv sa sugrva NsP_50.5a tatra sntv yathnyya NsP_1.8c tatra snna samcaret NsP_66.28d tatrpi klavaato NsP_33.74a tatrpi kueu girau mahmati NsP_14.5a tatrpi janaktmaj NsP_50.94b tatrpi janaktmaj NsP_51.53b tatrpi dadyd viprebhyo NsP_56.45a tatrpi ntir bhavit nar NsP_35.25c tatrpi snpayet pact NsP_56.22c tatrrdhaya devea NsP_25.57c tatrrdhya hari devs NsP_47.13c tatrvyaktasvarpo 'sau NsP_1.62c tatrsna munivara NsP_7.3c tatrsau devadevea NsP_66.11c tatrsau munibhi srdham NsP_7.25a tatrendvaraj ml NsP_31.39c tatraikabhukta kurva NsP_67.5c tatraikasmin vanoddee NsP_6.23c tatraiva karmabhi svarga NsP_30.10a tatraiva jnam sdya NsP_56.47a tatraiva nindnirat NsP_54.43c tatraiva bhpvir abhd daynidhi NsP_43.61d tatraiva mahat dhr NsP_66.32a tatraiva layam eva ca NsP_64.52d tatraiva siddhim kkan NsP_64.30c tatraiva siddhi tv abhikkya sasthita NsP_14.7d tatraivntar adhyata NsP_10.48b tatraivntaradhyata NsP_64.97b tatrodyas tu pradyate NsP_30.51d tatropari tapoloka NsP_31.115c tatropya purohitam NsP_24.31d tatropya prayaccha me NsP_43.53d tatropya vadasva na NsP_7.31d tatsagt trtham uttamam NsP_66.4b tat satya kartum icchmi NsP_50.106a tatsarg caiva sattama NsP_5.3b tat sarva kathaya brahman NsP_33.9c tat sarva tava dsymi NsP_45.30c tat sarva iras ghya NsP_50.59a tat sarva saphala jtam NsP_11.58c tat sarva sdhayiymo NsP_63.106c tatsagatirat api NsP_54.59d tatsanidhnd asur NsP_45.16c tat sraum upacakrame NsP_1.40d tat svapnam evtha sa manyamna NsP_43.64a tath kipurudiu NsP_50.128d tath kurym aha tapa NsP_7.23d tath kena ptan NsP_53.37d tath kecit para vidu NsP_64.4b tathkayyattyy NsP_58.109c tath kho manohara NsP_33.31b tath cakre yathoditam NsP_28.24b tath ca draupad bhya NsP_33.42a tath csanabandhanai NsP_64.32d tath cendhanam haret NsP_58.18d tath jaghna yuvat NsP_63.105a tath jnni sarvi NsP_64.69a tath tath dukhatara ca vidma NsP_43.8b tath tath harer bhaktim NsP_8.31c tath te kathaymy aham NsP_36.10d tath te kathayiymi NsP_7.8c tath tvay na laghya syd NsP_48.158c tath tva dehi patrakam NsP_49.43b tath dn ac tad NsP_63.100d tathdya bhme kuru bhrahni NsP_53.24c tathnnaprana ahe NsP_13.13c tathnyny api trthni NsP_64.28c tathnye ca nindak NsP_54.14b tathnye divaukasm NsP_28.37d tathpi crjuno tasya NsP_33.46a tathpi tatpit tasya NsP_7.15a tathpi tatra gaccha tva NsP_48.141c tathpi tva mahbhga NsP_33.59c tathpi narasihasya NsP_1.29a tathpi nih tava vkya sattama NsP_14.9c tathpi bhogya na csti bhgyam NsP_63.22b tathpi loke na parbhavo 'sti NsP_63.55b tathpi s na hartavy NsP_46.19a tath brahmagire cpi NsP_66.4c tath munnm api cramn bahs NsP_49.117c tath me vismta naiva NsP_43.23c tath me u sattama NsP_5.36d tath yatna karomy aham NsP_48.24b tath ratnni divyni NsP_25.24a tath lobhaparya NsP_54.19b tath vakymi tac chu NsP_1.32d tath vahner upsanam NsP_58.18b tath vidydhardn NsP_1.23c tath vipranamaskra NsP_58.14a tath ayn svaghe NsP_51.17a tath ahena lakea NsP_17.21a tath sa ktavn dvija NsP_19.17b tath subhakamaalum NsP_33.30d tathsurair durnta NsP_44.3a tath suvaraptri NsP_46.21c tath sthlair npa NsP_33.19d tathham api bhaktimn NsP_48.135d tatheti coktv tau deva NsP_37.27c tathety j ghtvsau NsP_48.59c tathety ha npottama NsP_46.24b tathetyukto bhartsita ca NsP_51.25a tathety uktv ca rj hi NsP_47.116a tathety uktv jaganntha NsP_37.6c tathety uktv sa ta deva NsP_3.3a tathendremarvat NsP_63.113f tathaiva kalpvasne NsP_3.11a tathaiva cakrus te sarve NsP_48.14c tathaiva ca dayrjavam NsP_64.2d tathaiva jnakarmabhy NsP_61.11c tathaiva ta tato bhakty NsP_25.54a tathaiva daabhir vaktrair NsP_51.15c tathaiva prina smt NsP_64.51b tathaivam uktv matimn NsP_49.43c tathaiva lyate cnte NsP_1.32a tathaivgatya pupi NsP_28.20c tathaivpsaras gaai NsP_6.19d tathaivmrakapitthdyair NsP_24.8c tathottamge mukua NsP_25.25a tathoavri snpya NsP_56.23a tathyam eva na cnyath NsP_31.25b tathya kathaya me ntha NsP_41.23aba tathya no vada nistuam NsP_43.17abb tathya brhi mahmate NsP_50.8b tathya asantu trida NsP_33.37a tad agre kathayiymi NsP_41.30a tadagre cgnim dhya NsP_56.36a tadaga dhlidhsaram NsP_31.86b tad adya tvayi dhurye 'ha NsP_42.6a tadanya ko mahodra NsP_64.90a tadapatyni me u NsP_5.42b tadapatyni me u NsP_5.49d tad araye caritv tu NsP_48.160a tad ala deva roea NsP_42.38a tadalbhe tu mtkuya NsP_56.7a tadalbheikmayam NsP_56.6d tad aha te pravakymi NsP_25.55c tad kudbhayaktar NsP_54.47b tadgatya munirehas NsP_63.92c tad cendra samgatya NsP_43.18a tad jpaya mdhava NsP_64.114d tadj irasdya NsP_43.30c tad tatra svaya bali NsP_45.34d tad tadanugkt NsP_31.40b tad tad kaler vddhir NsP_54.49c tad taddhi tyaktv nu NsP_42.7c tad tad mama pras NsP_31.35e tad tihati bhskara NsP_30.50f tad tuo 'nyasarga ca NsP_3.20c tad tvakakumra tu NsP_51.44c tad tvayaiva vaktavya NsP_50.39c tad tvayokta varm NsP_41.22a tad daarathya sa NsP_47.128b tad dasyo vyathito NsP_52.57a tad dya yayau purm NsP_25.62b tad dna ca bndhavam NsP_63.59b taddet tu lakmaa NsP_48.144d tad dhipatya yadi naavigraham NsP_63.46d tad naya bhavadhanur NsP_47.115c tadn siddhim pnuyt NsP_66.26b tad prthivanandana NsP_49.81b tad bhparri NsP_33.37d tad mnasaputrn sa NsP_5.17c tad m garbhaga jtv NsP_43.20a tad me kuala rjan NsP_50.69a tad yat tac chuva me NsP_49.114b tad rajasval bhtv NsP_41.20c tad vio prasdata NsP_63.118f tad rrmacandrea NsP_52.33a tadru sarvalokn NsP_52.117c tad saptasu rtriu NsP_67.12b tad sa savn devo NsP_5.12c tad sacintya sa muni NsP_5.38c tad sayamane ymye NsP_30.51c tad s nrak p NsP_8.40c tad sugahane vane NsP_33.36b tad svasvecchay vaset NsP_58.34d tad hy asau yti hare pada tu NsP_56.50c tad ida kathayiymi NsP_6.3a tad idn prayaccha me NsP_48.45b tad ukta mnasa japa NsP_58.82d tad uktv gaccha nka tva NsP_28.29aba taduttare tu digbhge NsP_52.42a tad eva dya praato 'smi vmanam NsP_53.21d tad evkhyhi bhagavan NsP_10.20a tad e sane tihed NsP_58.33c tadaiknta samsdya NsP_63.61aba tadaiva dpaka dv NsP_33.69c tadoccair janako npa NsP_47.104b tadotthya vaca prha NsP_52.12c tadgatenntartman NsP_64.34d tadgandhalipsu sarvi NsP_28.17c tadguru kampayan ru NsP_41.63b tad ghtv tad so 'pi NsP_50.120a taddatta vaiava cpam NsP_52.99c tad dattv narasihya NsP_34.43a tad dadmi na sadeho NsP_31.87c taddaranam asabhavam NsP_43.56d taddaranasuvismita NsP_64.47abb taddoasypanuttyartha NsP_55.15c tad dhanus tryambaka npa NsP_47.107d tadpadanysakampit NsP_45.15d tadbachinn haraya NsP_52.49c tad bravhi mahbhga NsP_8.7a tad brhi yady aguhya ca NsP_33.60c tadbhaktn hite rata NsP_64.120d tad bhadrsanam uttamam NsP_31.54b tadbhribhrasaprpt NsP_53.4a tadytrdivasa mune NsP_66.24b tadyogya deam eva ca NsP_57.18d tad yauvana yad yuvatvinodo NsP_63.46a tadrak te para tapa NsP_13.48b tad rpaguam ucyate NsP_1.47b tad rpa vsudevasya NsP_25.47a tadroavahnin dagdhau NsP_13.24a tadvat k ca devaky NsP_53.35c tadvat kena ghtitau NsP_53.38d tadvat putrau mahbhgau NsP_5.27c tadvat sarva pravakymi NsP_57.17a tad vada tva mama prty NsP_10.18e tadvad varhakalpa ca NsP_2.27a tadvastra brahmae dadau NsP_53.44d tad va prty pravakymi NsP_8.26a tadvkya rutav caiva NsP_28.22a tadvkyt tatra gachanta NsP_49.63c tadvibhga nibodha me NsP_2.11d tadviyogajadukhrto NsP_50.103a tadviuddhi vieata NsP_35.7b tad vio parama padam NsP_17.29f tanu bhadre dhavrata NsP_12.27b tanndaravaair vyomni NsP_52.97a tanmaalam athharat NsP_24.21d tanmadhye cbhavad brahm NsP_57.14c tanmadhye dyate rpa NsP_44.13c tanmadhye ravisomgni- NsP_7.52a tan mamaiva na saaya NsP_48.44b tan may kathita tava NsP_16.34d tanmtpitarau uc NsP_7.18d tanmtr dvityaka NsP_3.23d tanmtry aviei NsP_1.51c tan me kathaya viprendra NsP_53.8c tan me tvad uro nsihakarajair vydryate sprata NsP_44.30c tan me nigadata u NsP_12.5d tan me brhi mahmate NsP_1.19d tan me vada mahbhga NsP_33.58c tan me vada mahbhga NsP_45.20aba tan me vada mahmate NsP_12.4d tan me vada mahmate NsP_25.1d tan me vada mahmate NsP_32.1d tan me vada surevara NsP_65.5d tan me hara tva govinda NsP_11.53c tanvohakeadaan NsP_58.43c tapatas tasya satuo NsP_40.3a 'tapat kle mahtap NsP_25.27b tapano bhskaro ravi NsP_19.4b tapanti satata jan NsP_31.113b tapante varayanti ca NsP_6.12b tapa cartum gato vanam NsP_25.22d tapa caiva mahbhtm NsP_25.56d tapas tava tuo 'ha NsP_40.11a tapas dagdhakilbia NsP_60.2b tapas na may kacit NsP_13.25a tapas ntra saaya NsP_7.23b tapas prptukmau tau NsP_6.38a tapas brahmacaryea NsP_64.102a tapas mahatpi te NsP_25.48d tapas mahat puna NsP_10.42b tapas mahat yukta NsP_47.3c tapas mahat vatsa NsP_7.34c tapas mahat suta NsP_7.32b tapasm rjita phalam NsP_40.13b tapas asitavrata NsP_10.1b tapas oayas tanum NsP_10.6b tapas sukteneha NsP_24.34c tapase dhtamnasa NsP_47.154b tapase dhtamnasa NsP_48.58b tapase dhtamnasa NsP_48.88d tapase ymy aha vanam NsP_48.78d tapase sa dhruvo yayau NsP_31.38d tapaso vinivartate NsP_41.9d tapascary karoti sa NsP_41.7b tapas tepe nirhro NsP_40.2c tapas tepe sudukaram NsP_7.48d tapasyantau surarehau NsP_6.38c tapasy abhirata nta NsP_25.32cda tapasy saktacetana NsP_24.31b tapasy saktamnasam NsP_24.33b tapasv niyathra NsP_48.166c tapasv vaidyutaprabha NsP_40.44d tapassiddhikare 'raye NsP_64.100a tapassvdhyyanirata NsP_64.12c tapa karoi ghora tva NsP_25.34c tapa ktv jale ghoram NsP_5.12a tapa paramadukaram NsP_41.8d tapa para ktayuge NsP_54.51c tapa auca tathpare NsP_64.1b tapasatyavivarjit NsP_54.18b tapasiddhyartham anvicchas NsP_24.39c tapa sutapta vijane NsP_14.3a tapojnasamanvita NsP_31.119b tapobalena devea NsP_24.32a tapobalena viprendra NsP_5.13a tapobhir v kim adhvarai NsP_68.5d taportha knana mahat NsP_43.17cdb taportha gacchato vanam NsP_41.3cdb taporthe bibhyn npa NsP_25.25d tapolokoparisthita NsP_31.116b tapovso damo vsa NsP_40.45c tapo hi ya sevati knanastho NsP_59.10a taptacmkaraprabham NsP_61.6b taptahakakenta NsP_1.2a tapyanta ditinandanam NsP_41.12b tam athbhayahastena NsP_43.69a tam athmbudhir abravt NsP_43.43d tam adypi na laghaye NsP_50.57b tam anantam aja vium NsP_7.33a tam anantam aja viu NsP_7.37a tam anujpya rghava NsP_48.96b tam apy asdhaka matv NsP_3.19c tam abhyarcybravd idam NsP_32.5d tamaspryate jagat NsP_6.16d tamas tarati dustaram NsP_67.16d tam gatam athlokya NsP_25.30a tam nya nyavedayan NsP_41.49d tam ynta mahsena NsP_48.130c tam rdhya jagatpatim NsP_31.31d tam rdhya jaganntham NsP_53.10a tam rdhya hkea NsP_31.63c tam ruhya kaa sthit NsP_50.157d tam sdya tato dta NsP_48.54a tam ha harinandana NsP_28.28b tam hu purua kecit NsP_64.73c tam hya mudvio NsP_41.37a tam ittha dhynanicalam NsP_42.21d tam utthpya mahmatim NsP_52.8b tam uvca purohita NsP_46.18b tam uvca bali vkya NsP_45.21a tam uvca vinttm NsP_48.135a tam cu akit dvij NsP_28.32b tam te puarkka NsP_7.36a tam te sgara gantu NsP_50.97a tam eva prptavn grma NsP_13.18a tam eva araa prva NsP_7.34a tam eva satata dhyhi NsP_16.35a tam evlokayan vra NsP_64.111a tam evha sad kury NsP_13.37a tam evoddiya devea NsP_64.91c tamoghnas tejas nidhi NsP_19.5b tamo moho mahmohas NsP_3.16a tamoyukt rajodhik NsP_3.22b tam aurvgnim ivparam NsP_43.34d tay kiptni tena vai NsP_50.91b tay caiva dhavrata NsP_12.35b tay cokte ca vacane NsP_63.79a tay te preita prabho NsP_51.54d taypi dhairyastrea NsP_31.39a tay pa sa daityar NsP_41.21b tay manuy bahavo muniputr mgs tath NsP_47.77d tay yad ukta tat sarva NsP_31.25a tay saha sa dharmtm NsP_13.8a tay sapjito rmo NsP_49.135a tay salpya sasthita NsP_49.134b tay srdha ca bhpate NsP_63.82d tayeti paribhartsita NsP_31.11cdb tayettha codito rjas NsP_25.51c tayaivam ukta svitry NsP_13.31a tayaivamukt kapaya NsP_50.149a tayaivam ukto brahmtha NsP_53.5a tayaivam ukto rmas tu NsP_49.73a tayor yuddham abht tatra NsP_46.34c tayor yuddham abhn mahat NsP_52.83b tayos tu medas rjan NsP_37.33a tayos tu yudhyatos tatra NsP_52.101c tayo karma uva me NsP_53.36d tayo kuru vadhe uddhi NsP_13.49a tayo prty sa rjendra NsP_47.70c tayo sakhyam akrayat NsP_50.16d tayo sit ca rohiy NsP_53.35a tarai vata st NsP_19.13a taragabhagyatakuntala hari NsP_11.51c tarur malako mahn NsP_66.13b tarn yo vai vadhiyati NsP_50.22b tarjayanta pragarjitai NsP_42.20b tarjayitv yamabhan NsP_8.42c tartu yadcchatha dvij NsP_33.84c tarpayitv jalt tasmn NsP_58.71a tarpayitv pitn devn NsP_67.10c tarhi tv na vadhiymi NsP_44.11a tala bhogam avptavn NsP_45.43b tald bhuvi ninistam NsP_66.42f talpe mahati vnara NsP_51.14d tallagnai phaladnvitai NsP_56.7d tal labdhvmtam uttamam NsP_38.12b tava knt dhandhipa NsP_63.111b tava klena sattama NsP_11.60d tava caritam aho vicitram etat NsP_43.2c tava caitad dvijai ktam NsP_41.52d tava nnyasya v ubhe NsP_48.46b tava nya codyata NsP_48.19d tava patn varnan NsP_51.52d tava pdbjam arcayan NsP_11.59b tava pdbjasanidhau NsP_11.42b tava putro bhaviymi NsP_45.6a tava putrau na saaya NsP_47.59d tava prasdd viprendra NsP_54.7a tava yaje na aaya NsP_45.22b tava raktasya kraam NsP_49.6b tava vakymi tattvata NsP_65.6d tava hastavadhd vra NsP_49.68c tavgnayo 'pi vai nt NsP_45.17a tavgre yad bravmahe NsP_8.2b tavden may krya NsP_48.162a tavdypi na jnmo NsP_31.51c tavsti na bhaya saumya NsP_41.6a tavha puvaaja NsP_33.12d tavaiva yogy rjendra NsP_46.23a tavodita vedapadrthanicitam NsP_12.40b tasthv liya hastbhy NsP_48.38a tasthivn vnarair vta NsP_52.95d tasthu prjalayas tad NsP_47.13d tasthau tatpurato dam NsP_7.26d tasthau tatra ghe dhmn NsP_7.17c tasthau tad surapatir viaybhil NsP_63.20d tasmc ca purud dev NsP_5.21a tasmc chaktir abhd iyam NsP_13.43d tasmc chanaicard rdhva NsP_31.104c tasmc chstrrthavistarn NsP_64.79d tasmc chukam athrdra v NsP_58.46c tasmc chuta viprendr NsP_33.83a tasmj jt mah ceya NsP_1.50a tasmj jto mahvro NsP_47.3a tasmj jtau mahbalau NsP_37.4b tasmt kalir mahghora NsP_54.10c tasmt ki te priya vada NsP_43.72d tasmt kuru npareha pratimdiu crcanam NsP_63.9a tasmt tatra tapa kuru NsP_24.39d tasmt ta tapasrcaya NsP_7.32d tasmt ta tapasrcaya NsP_24.35d tasmt ta rmanmnam NsP_52.109a tasmt t vadha sattama NsP_47.78b tasmt te dukhabahul NsP_3.22c tasmt te sprata datta NsP_45.41c tasmt tvam api bhpla NsP_28.34c tasmt tvam api viprendra NsP_64.89c tasmt tvam api viprendra NsP_64.120a tasmt pradhnam udbhta NsP_1.41a tasmt prrthya sa csmbhir NsP_50.164a tasmt sa bhagavn devo NsP_64.72a tasmt samgaccha dhandhintha NsP_63.56a tasmt sarvahita vada NsP_63.2d tasmt sabhvit si NsP_3.9a tasmt sukha garbhaayasya nsti NsP_43.7a tasmt syandanam uttamam NsP_28.4d tasmt svadharma kurvta NsP_61.19c tasmt svh sutl lebhe NsP_5.32c tasmd agre tathotthita NsP_15.5b tasmd atithaye krya NsP_58.97c tasmd anindita dharma NsP_12.23a tasmd anyat tu me vada NsP_12.3d tasmd ekaman bhtv NsP_32.19a tasmd eva dvijottama NsP_64.51d tasmd eva vratnha NsP_58.21a tasmd bhartur anindit NsP_13.10d tasmd bhavadibhir acird NsP_42.29a tasmd bhave 'smin kila crurpe NsP_43.8c tasmd bhave 'smin hdi akacakra NsP_43.14a tasmd yogaparo bhtv NsP_61.3c tasmd rmaprasdena NsP_49.100c tasmd vedam adhtya vai NsP_13.39b tasmn nakatramaalam NsP_31.101d tasmn na laghayet sadhy NsP_58.56c tasmn ntipara mune NsP_64.64b tasmn nrada sarvea NsP_16.16a tasmn nryaas tta NsP_64.83c tasmi jte samgatya NsP_45.8a tasmin krodham athkarot NsP_49.8b tasmin ketre mahpuye NsP_64.26c tasmin ketre munireha NsP_66.20a tasmin dee vaser dharma NsP_57.19c tasmin dee santanam NsP_7.52d tasminn ae 'bhavat sarva NsP_1.64c tasminn aakts tu tadaiva vadhy NsP_42.33b tasminn malakagrme NsP_66.10a tasmin nivsa sasarge NsP_64.73a tasminn ekrave jale NsP_39.3d tasminn eva cacra sa NsP_64.28d tasminn eva dine pryo NsP_54.43a tasminn eva punas tac ca NsP_64.62c tasmin padme mahbhga NsP_3.1c tasmin padme ubhe rjan NsP_25.40c tasmin prasanne dvijarjapatre NsP_31.100c tasmin brahmbhyajyata NsP_37.5d tasmin vayasthasya bahirviraktir NsP_42.2c tasmin vai jtamtre tu NsP_7.13a tasmin sa parvatarehe NsP_51.11c tasmin salilamagne tu NsP_3.7a tasmin stm adv tu NsP_51.16c tasmis tasmis tu tanmtr NsP_1.51a tasmis trthe samritya NsP_6.22c tasya km prasidhyanti NsP_32.15c tasya kitipater vipra NsP_31.2c tasya gandhaguo mata NsP_1.50d tasya jta tadmbare NsP_63.84b tasya tatsthnavsinm NsP_34.55b tasya tad vacana rutv NsP_16.10a tasya tasmin nivasata NsP_64.36a tasya tasmin mahtmana NsP_64.29d tasya daranamtrea NsP_52.123a tasya devasya dev tva NsP_12.31e tasya doa praayati NsP_34.53d tasya doo mahn bhavet NsP_49.38b tasya dauhitravaena NsP_4.5c tasya droha yad daitya NsP_40.61a tasya dharma pravakymi NsP_57.18c tasya ntra vane bhry NsP_49.42a tasya no dhruva bhavet NsP_46.19d tasya patn mahbhg NsP_13.6a tasya patn vyajyata NsP_3.8b tasya patnyo mahbhg NsP_47.137a tasya pdatale trtha NsP_66.21c tasya ppakaya deva NsP_19.21a tasya playato rjya NsP_32.4a tasya puyaphala u NsP_34.27d tasya puyam anantakam NsP_34.11d tasya putro bhavmy aham NsP_47.31d tasya putro mahbuddhe NsP_50.10c tasya putrau suvarcasau NsP_12.7b tasya bhrybhavat sdhv NsP_13.9c tasya bheda nibodhata NsP_58.78d tasya mukti katha bhavet NsP_16.3d tasya mukti na paymi NsP_16.15c tasya rjo mahtmana NsP_25.29b tasya rmasya darant NsP_47.98b tasya rudrety asau dadau NsP_3.5d tasya vcya ca kartavya NsP_63.75a tasya vio prasdena NsP_16.13a tasya vai gacchamnasya NsP_63.83c tasya vai tad vadasva na NsP_28.1d tasya vai narasihasya NsP_8.45a tasya vai virav nma NsP_47.2c tasya gatraya mrdhni NsP_30.21a tasya ge mahdivy NsP_6.17a tasya sarvamayatvc ca NsP_62.7a tasya sarvrthabhtasya sasre 'tyantanisph NsP_64.15b tasya satapyamnasya NsP_41.8c tasya saskrakryi NsP_48.123c tasya suptasya nbhau tu NsP_25.40a tasya suptasya nbhau tu NsP_57.14a tasya snur abhud bhakta NsP_41.30c tasya sthla iro vane NsP_33.41b tasya sparo guo mata NsP_1.45d tasya svargpavargau tu NsP_34.44c tasyke roasabhava NsP_3.4d tasyj jaghur mrdhn NsP_42.29e tasyj iras dadhe NsP_50.87b tasyj irasdya NsP_52.37c tasydrau patit brahmas NsP_66.25a tasynantaphala syd vai NsP_33.27a tasynu pravivea vai NsP_49.10b tasynte 'bhn mahn kalpo NsP_2.26a tasypada saprati bho dimi NsP_63.27d tasypi bhry suro NsP_41.20a tasybhieka rmasya NsP_48.36c tasybhvan mahtmana NsP_1.63f tasym saktamnasa NsP_49.65b tasyraya praayanti NsP_32.10c tasy ca madhyama putro NsP_6.12c tasyvn api bhallakai NsP_52.84d tasys tu nidhand rma NsP_47.80c tasy hsyena lsyena NsP_6.31c tasy tasya suto jto NsP_7.11c tasy pury daagrvo NsP_47.7a tasy bhakty tu ya snti NsP_66.36c tasy varua dityo NsP_6.18c tasy vidhytha janasya vsa NsP_53.56a tasy vivsam nya NsP_51.35a tasy prve samnetu NsP_63.72c tasy puyaprado vadha NsP_47.81b tasy priyam ida tv iti NsP_48.35b tasy saubhgyagauravt NsP_31.13b tasyeya dharmato bhry NsP_47.105a tasyehnuhita sarva NsP_13.46a tasyaiva sarva tvam avehi vipra NsP_23.42d tasyopari tu devea NsP_66.17a tasyopari nidhya ca NsP_43.33d tasyaurdhvadehika ktv NsP_48.129a ta kled uddharmy aham NsP_8.29d ta gacchanta punar yt NsP_48.76c ta gatv vkyam abravt NsP_50.99d ta ca prpya hi gacchanta NsP_48.72a ta jagda jagatpati NsP_43.77b ta jagdeti sntvayan NsP_43.70d ta jagnu patinodit NsP_42.20d ta jmadagnya kitibhranaka NsP_53.22c ta jvita yat kriyate sudharmas NsP_63.46c ta ta vikra ca para pareo NsP_3.29a ta tu dea gatau devau NsP_6.25e ta dua agrata ktv NsP_50.38a ta dv tejas dpta NsP_5.6a ta dv dukhito 'tva NsP_28.21a ta dv devadevea NsP_64.109a ta dv paray bhakty NsP_25.61c ta dv ycyamnpi NsP_13.27a ta dv rjapuru NsP_47.139c ta dv sahas bhmau NsP_10.31a ta dv sahas rjan NsP_45.29a ta dv sahas hari NsP_38.20d ta dvotpatya sugrva NsP_52.60a ta dvorjasvala bla NsP_31.50a ta devam amala divya NsP_55.11c ta deva draum icchan ya NsP_10.5c ta deva puruottamam NsP_37.12b ta daityamalla janasasada NsP_53.49d ta draukmo devari NsP_64.38a ta draum gata skd NsP_32.5a ta dhyyamna kamapi NsP_8.3c ta natv tatra viramya NsP_49.25c ta natvhsurtmaja NsP_43.43b ta nammi gadhyaka NsP_25.9a ta nammi jagadgurum NsP_55.7d ta nammi janrdanam NsP_55.10d ta nammi sad deva NsP_8.44c ta ng jaghu sarve NsP_38.25c ta nrasiha purua nammi NsP_53.20d ta nirkya nipytha NsP_51.8c ta nirkya mahtmna NsP_7.18a ta nirkya mahmate NsP_7.14d ta npa praipatya ca NsP_48.10d ta padmavaktra daityendra NsP_41.35a ta papraccha ktjali NsP_7.5d ta pjayitv vidhivat NsP_1.10a ta pjayitv vidhivat NsP_47.110a ta pjayitv vidhivat NsP_52.111c ta pcchanta pativrat NsP_13.54b ta praamya kapvara NsP_50.32b ta praamya pravakymi NsP_1.25c ta praamya sahnuja NsP_33.23b ta praamybravd vaca NsP_25.35b ta prasthitam athlokya NsP_47.64a ta brahmacria prha NsP_13.35a ta bhava iras dhatte NsP_38.28c ta muni garuadhvaja NsP_11.54d ta muni prahasann iva NsP_55.17b ta mrtivijnanibhena deva NsP_31.88c ta rmadeva satata nato 'smi NsP_53.23d ta vsudeva praato 'smi keavam NsP_53.16d ta vium dya praato 'smi bhskaram NsP_53.18d ta vkya nrada vro NsP_63.84c ta vkya harit santo NsP_47.157a ta vedamrti praammi skaram NsP_53.19d ta vedavedya praato 'smy aha sad NsP_53.17d ta rgapi munivndavanditam NsP_10.9b ta rnivsa praato 'smi keavam NsP_10.12d ta sarvaskia viu NsP_55.12c ta sarvahdgata viu NsP_16.25c ta sdhayitveti varair mukunda NsP_31.97a taky vana ghora NsP_47.75a tak vivtnan NsP_47.82b tayanta tu ta matv NsP_49.94c taym_asa prthiva NsP_46.29d tta tvm upagacchati NsP_31.35f ttena saha dhmat NsP_7.20b tn abravd dharir devn NsP_38.7c tn aha kathaymi te NsP_5.29b tn aha nmato vakye NsP_5.50c tn gatn sa vijya NsP_47.90c tn ropya vimneu NsP_8.42a tni chittvtha astrais tu NsP_52.54c tni bhty samhtya NsP_48.7a tni mitri me sad NsP_50.46b tni me vada dharmaja NsP_66.10c tni me u nmni NsP_19.2a tni vakymi te ca NsP_1.54c tni astri sarvi NsP_37.31c tni sthnni tn mantrs NsP_62.3c tn uvca dhavrata NsP_48.73d tn uvctha samptir NsP_50.151a tn dv pjayitv tu NsP_47.102a tn dv praipatyoccai NsP_49.20a tn na sakhytum utsahe NsP_53.66b tn niyujya daagrva NsP_52.65c tn nirkya tato rmo NsP_47.121c tn nihantu ca dhvat sa NsP_47.126a tn puyn api me vada NsP_32.8d tn praamya mun ca sa NsP_48.63b tn praamya yathnyya NsP_1.13c tn bravmi samsata NsP_37.1d tn mtn api vijya NsP_44.21a tny asmbhi pradni NsP_50.91c tny aha preayiymi NsP_50.60a tny aha rotum icchmi NsP_19.1c tny aha rotum icchmi NsP_65.4c tny eva cyana tasya NsP_64.61c tn uva mahpla NsP_36.1c tn sarvn punar abravt NsP_48.12b tn hatn api vijya NsP_44.23c tn hatv sakals tatra NsP_44.17c tn hanti rkasn sarvn NsP_58.55a tpatrayamahstraugha NsP_42.24a tpasa veam sthya NsP_24.40a tpasa veam sthya NsP_25.22c tpasa veam sthya NsP_48.97c tpasa veam sthita NsP_49.17d tpasa veam sthitau NsP_50.3b tp payo puye dve NsP_66.4a tbhya i yavyasyas NsP_5.26a tbhy tatra tad d NsP_6.26a tmasa ca tridh mahn NsP_1.41d tm vasad ayodhy tu NsP_24.17a tmisro hy andhasajita NsP_3.16b tm uvca pativratm NsP_13.33abb tmr krodhava ir NsP_5.49b tmry kayapj jt NsP_5.57c trbhogaviaktas tva NsP_50.42a trkysanya devya NsP_47.16c tlavntapradnena NsP_33.8a tlvanavirjite NsP_52.2b tvac ca bhojana dadyd NsP_35.21a tvac ca sadya surasiddhasagha NsP_31.98a tvac ca sryo gatavn npstam NsP_46.15b tvac chukra kalaago NsP_45.36a tvat tatra samytas NsP_63.91a tvat tatra samytau NsP_37.7c tvat tatraiva sasthit NsP_63.101b tvat tasya mahn roo NsP_3.4a tvat tihantu te pr NsP_49.101c tvat tau pakiau bhtau NsP_41.27a tvatpramabhge tu NsP_31.102c tvatpram ca ni NsP_23.39a tvatpram pthiv NsP_30.20c tvatprasphuitastambho NsP_44.12c tvat sthlair prpto NsP_33.25c tvad uya tau bhpa NsP_41.18c tvad eva caturbhuja NsP_33.46d tvad dadara saptarn NsP_31.45c tvad dhoma tilai kuryd NsP_35.20a tvad dhynam udhtam NsP_61.8b tvad bhagavatdia NsP_43.39c tvad bhaika samcaret NsP_60.13b tvad vidhya t skandhe NsP_33.43a tvant rtrim avyaya NsP_2.25d tvan nicarapate paim nametu NsP_52.24c tvanmne vyavasthita NsP_31.103b tv nya tata ghram NsP_48.107a tv nya munis tu tau NsP_47.85b tv ubhau madhukaiabhau NsP_37.7d tv ubhau madhukaiabhau NsP_37.23b tv eva kevalau lghyau NsP_11.52c t ca sarvs tath cakrur NsP_40.19c ts jyeh varih ca NsP_6.8c ts nmni krtaye NsP_5.26b ts nmni me u NsP_5.48d ts nmni vakymi NsP_6.6a ts putr mahsattv NsP_5.61a t gag sa mahdyuti NsP_48.93d t ghva ca dharmea NsP_13.56c t ca jnhi savkya NsP_63.66c t ca tasmai pradsyma NsP_63.107c t ca tr tath dattv NsP_50.27c t ca te darayiymi NsP_63.82a t tyaktv vipine dharma NsP_13.41c t tva rakaya jvant NsP_13.48a t dv nrada loka NsP_24.15c t dv lakmaa prha NsP_49.46a t dv vivtnanm NsP_47.82d t dv sa yayau vra NsP_33.44c t dhenu prpya rjendra NsP_46.22a t natv cruyna tam NsP_48.69a t ntv sa mahsura NsP_39.8d t praghya tata khagam NsP_49.47a t praamya pratasthire NsP_50.149d t me kathaya viprendra NsP_35.5aba t moktu yatnam cara NsP_51.58f t vilokya vanitvadhe gh NsP_47.83c t vkya devarjo 'pi NsP_63.71c t vkya vkaasahasrabharea kma NsP_63.20a t rutv bharato 'nuja NsP_50.72d t siddh sumahmati NsP_50.141b t stm aham neye NsP_49.65a t prdt kayapya sa NsP_6.8b timironmathana abhus NsP_19.3c tiryaksrotas tatas tasmt NsP_3.18c tiryaksrot ca ya proktas NsP_3.25a tiryagdi na krayet NsP_56.12b tiryagyoni caturmukha NsP_3.19d tiryagyonivat ubhe NsP_12.19d tiryagyonis tata smta NsP_3.18d tiryagyoni sa ucyate NsP_3.25b tilakkitasadbhln NsP_31.47a tiladhenupradas tath NsP_30.38b tilapupajalnvitam NsP_58.91d tihat gacchat vpi NsP_31.66a tihanty ambhsi sattama NsP_39.2d tiha rvaa dutman NsP_49.93a tihmi me durmatir asti citte NsP_63.22d tisra var sammantrya NsP_48.65a tkramam upgamya NsP_49.26a tkair jarjarita ktv NsP_52.95c tram sdya pacimam NsP_47.73d tro 'rava kavaliteva kapvarasya NsP_52.23a trtni sa mahvrata NsP_64.21d trthadharmopadeina NsP_33.18d trtham agner upsanam NsP_67.3d trtham indriyanigraha NsP_67.2d trthaytr kt tadvad NsP_53.65c trthaytrpara caiva NsP_30.39c trthasthneu sarveu NsP_50.130c trthasnnaphala labhet NsP_10.20d trtha cnyan na paymi NsP_63.115c trthnm api yat trtha NsP_66.42c trthn guhyam uttamam NsP_66.28b trthn caiva tejas NsP_64.29b trthni kathitny eva NsP_67.1a trthni madhusdana NsP_66.9b trthni rudradehy NsP_33.24a trthni samasevata NsP_64.27b trthny etni cottare NsP_66.3d trthe koketi virute NsP_39.18b trthe 'nu tapasi sthitam NsP_10.16d trthe vai ppamocane NsP_66.31b trthe sntv phalni ca NsP_66.42b tvra pitpitmahau NsP_25.33d tugabhadr mahpuy NsP_66.6a tugabhadreti vikhyt NsP_7.41a tuacacuprahrais tu NsP_49.95a tutoa paramehin NsP_47.24b tu devaun smt NsP_6.7d turagam ca turag NsP_31.28a turyandai prabodhita NsP_52.36f turye vidydhar dvija NsP_30.47d tulaskaravrai ca NsP_34.19c tulasbhi samanvitam NsP_34.23b tulyastrea krayet NsP_35.10b tua sunidrgatam ha bhaktam NsP_14.8b tuva garuadhvajam NsP_10.7f tuva praato bhtv NsP_7.61c tuva vgbhir ibhi NsP_45.4c tuva hard dhruvam avyaya ca NsP_31.98d tu syu sarvadevat NsP_58.33b tuo 'smi bhavato vatsa NsP_10.42a tu sthitv kaa rj NsP_47.55c tram utthpya sgara NsP_43.54b tabindumune pn NsP_63.10c tabindur nijramt NsP_63.91b tabindur mahtap NsP_63.92d tabinduvane vram NsP_65.13c tabindor mahtmana NsP_63.89d tabindor mune pd NsP_63.102a tabindos tapovane NsP_63.105b tdi catursynta NsP_16.12a tdivallgahaneu bhmiu NsP_49.117d tnva yathsukham NsP_64.16d ttyasya tu rmasya NsP_53.1c ttya parikalpita NsP_2.27b ttyvartand rjann NsP_38.27c ttyena tu lakea NsP_17.19c ttye siddhagandharvs NsP_30.47c tpt ynti para sukham NsP_6.43d tpt santo divaukasa NsP_34.31b tpti neyati me citta NsP_43.75c tpyatha prajpati NsP_58.97b ty tu prabuddhy NsP_24.29a te ktrth na saaya NsP_54.60d te ca jagmur yathsukham NsP_38.37d te ca dharme niyojit NsP_4.4b te ca prakabahuls NsP_3.22a te cpi yudhya haribhir NsP_52.39c teja cpi bhaviyati NsP_39.7d tejas dyotayan sarv NsP_10.30c tejas bhsayan sarv NsP_5.5c tejasendrea sado NsP_24.19c tejasv hdyaveadhk NsP_64.41b tejih raavikram NsP_38.11d tejo rmamukhe 'viat NsP_47.150b tejorir mahya NsP_19.9d te tu bhagnstraakalai NsP_42.25c te tu rjan kad eva NsP_44.19a te te ca mama atrava NsP_50.45d te te viu samrdhya NsP_32.17c te dhautapurapa iva rjahas NsP_17.36c tena karmavipkena NsP_63.105c tena kraya rghava NsP_52.16d tena gatv sa rghava NsP_52.18b tena gatv svam ramam NsP_49.111d tena tatkarans tu NsP_49.47c tena tanmtrat smt NsP_1.51b tena tasya nibodha tva NsP_2.4c tena tasy urasthalam NsP_47.84b tena tuva mdhavam NsP_7.62d tena tuo jagatpati NsP_53.7d tena te nikhila vakye NsP_32.11c tena te bala vrya NsP_39.7c tena datt ubh kany NsP_6.5a tena dantn viodhayet NsP_58.50b tena devatvam ptavn NsP_12.35d tena nao babhva sa NsP_49.75d tena nryaa smta NsP_3.14d tena nryaa smta NsP_64.61d tena nto vinttm NsP_47.97a tena ntau nptmajau NsP_47.74d tena bhagna mahad dhanu NsP_47.119b tena bhik pativrat NsP_13.27b tena bhya prajyeta NsP_58.37c tena me manasi krodho NsP_41.26a tena rjan vinirjit NsP_47.4d tena rj ca pjita NsP_47.158d tena rj bhgus tad NsP_33.10b tena rj mahtman NsP_25.1b tena vndvana ktam NsP_28.10d tena vai sacarcaram NsP_62.9b tena srdham ihgatya NsP_51.36c tena srdha pramodasva NsP_12.26c tengata surai srdha NsP_53.30c tendia tu panthna NsP_50.148a tendiena mrgea NsP_49.26c tendysurabhpate NsP_45.16b tenpi mama dukarma NsP_33.68c tensau visjasveti NsP_3.6a tenha pjito nitya NsP_40.58c tenht samgatya NsP_50.64a te nijaghnur mahbal NsP_52.53b tenaikena npottama NsP_38.15b tenaiva ca supjit NsP_1.10b tenaiva nidhana prpto NsP_36.4a tenaiva plyate sarva NsP_1.31c tenaivam ukta paramevarea NsP_14.10a tenaivam ukto dinakt tatheti NsP_19.22a tenaivam ukto matims NsP_28.28a tenaivam ukto hanumn NsP_50.108c tenaiva viu pratipadyate jana NsP_63.123d tenaiva sakal mah NsP_45.39b tenaiva ukt spy ha NsP_13.54a tenaivokta pur mama NsP_11.64d tenokt ca gira u NsP_8.20d te payanti jagatpatim NsP_64.88b te payanti jagatpatim NsP_64.89b te piaprane kle NsP_47.38a te 'pi ynti para sthna NsP_64.94c te 'pi vai puru vior NsP_8.15a te putra mama vairia NsP_41.42b tepe vaatale tapa NsP_10.4d te 'py gatya vai ta deva NsP_44.22a te 'py udyamyu mualn NsP_7.60a te bhakt keava prati NsP_57.8b tebhya ca bhgu prokta NsP_67.19c tebhya svadh sute jaje NsP_5.35c tebhyo 'pha namo nama NsP_8.45d te mnys te namaskry NsP_13.47a te muktapp narasihaloke NsP_11.65c te muktapp paradragmino NsP_63.120c te yayur hatavikrnt NsP_47.13a te ynti param gatim NsP_61.20d te ynti siddhi param tu vaiavm NsP_16.39d te vandys te prapjy ca NsP_33.85c te vai nrhanti ocitum NsP_41.11d te arvam agrata ktv NsP_40.33c te uklavsasa snt NsP_35.13c tem astri mucatm NsP_37.30d tem evgrata sthita NsP_38.7d tem mukti dadmy aham NsP_65.29d te klakta u NsP_2.16d te caivnuprvaa NsP_57.16b te tu satatv anye NsP_5.33c te nmni me u NsP_5.46b te nmni vakymi NsP_5.8c te nmni vakymi NsP_6.9c te prve na gantavya NsP_8.18c te putr ca pautr ca NsP_5.47c te madhyt samutthya NsP_47.117c te rjyapradnya NsP_45.14c te svargaphala bhavet NsP_12.36d te svstrai raths tata NsP_47.122d teu bhagneu janakas NsP_47.107c te sabhgy mahtmnas NsP_54.59c te sarve katriy jt NsP_53.3c te sarve vnaravarair NsP_52.40c te snuu samasteu NsP_50.126a taijasnndriyy hur NsP_1.53a tair eva vnarai srdha NsP_52.75a tair eva satata yas tu NsP_57.20c tair dvijair arcita harim NsP_25.64b tair narair mualair hata NsP_8.5d tair mantrai pvamnibhi NsP_58.68b tailadroy vinikipya NsP_48.105a tai abhir ayana msair NsP_2.8c tai srdha parvatkrair NsP_50.65a toyadhr nipatit NsP_45.38a toyam adya kare mama NsP_45.41b toya dtum upasthita NsP_45.35d toya nadtageu NsP_34.58a toyena snpya keavam NsP_34.2b toraastho nandoccai NsP_51.43c toraai kcanaprabhai NsP_24.5b toaa narasihasya NsP_15.12e tau ca rjan mahvryau NsP_37.29a tau tatra savivardhete NsP_12.8a tau tad vsava gatv NsP_63.75c tau dv dukham pannau NsP_7.19a tau dv bhartsaym_asa NsP_13.22c tau dv rurudur bham NsP_48.109d tau dv sa muni prptau NsP_47.157c tau devau vismaya gatau NsP_6.31b tau narau yudhi nighnata NsP_52.65b tau mohayitv tumula NsP_37.21a tau yuddhv sucira tena NsP_37.32a tau vandya mtpitarau suhau NsP_53.53a tau samarpya munirehas NsP_47.158c tau sthitau svdhikrakau NsP_6.40d tyaktatray mahtmno NsP_64.88c tyaktarjya mahsukham NsP_25.32cdb tyaktv jakalpa tu NsP_25.25c tyaktv tan mtsyaka npa NsP_37.22b tyaktv taptam anukaam NsP_25.51d tyaktv tam rama bhyo NsP_41.19c tyaktv vymohakn sarvn NsP_64.79c tyaktv vrata samyto NsP_41.27c tyaktv anair divyavapu svabhakta NsP_31.97c tyaktv sarva npottama NsP_25.34b tyaktvainm anabhij tva NsP_49.40c tyaja kopam anarthakam NsP_48.47b tyaja jyam ata aurya NsP_41.58c tyaja tva rmasaj tu NsP_47.147a tyaja dvijaprasaga hi NsP_41.53c tyaja rmgata mana NsP_51.22d tray japayajn NsP_58.79c trayodayrcana tath NsP_62.12d trayoday caturday NsP_63.108a trta yatra jagal lna NsP_55.10c trtram iti caindry tu NsP_56.38a tryasveti bhayrdit NsP_49.90d trsit sarvadnav NsP_25.13d trhi m kpay ka NsP_11.45a triklaj mahtmno NsP_1.4c trikla ekakla v NsP_25.16c trikla trayam rdhya NsP_24.25a trikla niyata uci NsP_7.74b trikla ya pahen nara NsP_65.28b trikla sayatendriya NsP_58.31b trikla snnayuktas tu NsP_59.5a trikaikhare ramye NsP_51.11a trike ngamoka ca NsP_65.21c trigua parihena NsP_30.50a trijatvkyam karya NsP_51.33c tridaavkkapavitrapir NsP_14.11a tridaa vaiava saumya NsP_60.6a trida mua eva v NsP_64.93b tridanm ari pur NsP_36.5b tridiva ymi dhanyo 'smi NsP_49.131a tridh samabhavad reta NsP_6.35a tribhuvanagurum a tv prapanno 'smi vio NsP_64.124d tribhuvanaguruakhasparajajnabhnn NsP_31.89c tribhyas tu lakmadibhya NsP_47.131c trir camya tu saspet NsP_58.74d trirtram amitadyutau NsP_52.11b trirtram uito yas tu NsP_66.28c trirtra te dvijtaya NsP_35.12d trirtra v nadjale NsP_56.25d trirtropoito bhtv NsP_66.26c trilokantheti vadann athoccai NsP_31.82b trivra prajapitv vai NsP_41.16c trivikramas trilokeo NsP_40.42a trividha parikrtitam NsP_57.22d trividho japayaja syt NsP_58.78c trividho 'yam ahakro NsP_1.42c triviapo nkaphe hy NsP_30.25c triirasa ca s dv NsP_49.50c triir ca mahrod NsP_49.58a trisaptaktva sv kuki NsP_46.29c trisadhya paray bhakty NsP_25.67c trissaptakulajair vta NsP_56.46d triatkoy ardham eva ca NsP_5.14d triat koyas tu sapr NsP_2.20a triatsakhyair ahortra NsP_2.7c triadyojanajlin NsP_24.4b tri pahed aghamaraam NsP_58.70b tri pibed vkita toyam NsP_58.74a trisaptaktvas tasmt tu NsP_46.32c trisaptaktva kitiptmajn api NsP_53.22b trisaptaktva kitipn nihatya sa NsP_46.43b trisaptaktvo bhmy vai NsP_46.40a trn udraujaso dvija NsP_5.32d trety dvpare 'rcayan NsP_54.53d trety dhynam eva hi NsP_54.51d trety hyanena tat NsP_54.52d trailokyam akhila grast NsP_23.40a trailokyam akhila vypya NsP_39.2c trailokyamlavibhujeu bhujeu darpa NsP_52.24d trailokyasyevaratva ca NsP_31.110c trailokyasyaikabhaa NsP_64.97d trailokyahria ghra NsP_40.23aba trailokya kampate deva NsP_42.37a trailokya nikhila tvay NsP_41.50b trailokya bubhuje jitv NsP_45.2c trailokya lohavat smtam NsP_64.18b trailokya sacarcaram NsP_40.20b trailokya sacarcaram NsP_64.71d trailokydhipatis tva hi NsP_41.5c trailokydhipati praj NsP_40.18d trailokye 'khilasattvni NsP_39.3a tryaka trilahasta ca NsP_25.7a tryambaka cparjita NsP_5.9d tvaca ca vrk kila vanyabhoj NsP_48.167b tvaccittn npaysymi NsP_43.84a tvacchatrur mama atru syd NsP_50.19a tv aam utpdayanti te NsP_1.60d tvatkta samaya smara NsP_50.52b tvatkrodhena tu yau mtau NsP_13.30b tvatta padmyatekaa NsP_65.4d tvatta paurasahitm NsP_1.16b tvatta rut pur sta NsP_1.15c tvatto hi rotum icchmi NsP_65.1a tvatpatis tu mahrjas NsP_48.19c tvatpdapadme devea NsP_11.56a tvatprasdc chruta hy etan NsP_35.2a tvatprasdd bhaven mti NsP_40.9d tvatprasdd vieea NsP_33.1c tvatprasdn na saaya NsP_49.131b tvatprasdn mahmune NsP_41.2d tvatprrthita may datta NsP_40.12c tvatprtir eva matprtir NsP_50.20a tvadded vaya gatv NsP_8.2c tvaddhraikajvit NsP_31.34d tvadekatanay tta NsP_31.34c tvaddaranakuthalt NsP_64.44b tvaddaranam apuyn NsP_32.6c tvaddarana hy apuyn NsP_64.43c tvaddaranmtsvdd NsP_43.74c tvaddukha tan mampi ca NsP_50.19d tvaddukhena sudukhit NsP_50.93d tvaddhynenaiva svn prn NsP_50.94c tvadbaln mruttmaja NsP_50.106b tvadbuddhistha may jtam NsP_19.16c tvadbhaktasya vieata NsP_64.48d tvadbhaktn hitrthya NsP_65.5c tvadbhaktim acalm ek NsP_10.44c tvadbhakti sttvik sthir NsP_43.81d tvadvkyd daake vane NsP_48.50b tvadveam eva madvea NsP_48.163a tvadvrata me mahvratam NsP_48.163b tvannmn khytim eyati NsP_10.47b tvam atas tadvadha kuru NsP_47.29d tvam atva harer bhakta NsP_32.11a tvam atrdeum arhasi NsP_50.96b tvam api svecchay pacd NsP_49.65c tvam apy etena mantrea NsP_31.70a tvam cakva pitmaha NsP_64.59d tvam cakva mahmune NsP_62.3d tvam patsv api ghorsu NsP_43.48a tvam rtn suhn mitra NsP_11.21a tvam ito gaccha lakmaam NsP_49.41d tvam uttamam anuttamam NsP_31.10d tvam uttrya mahodadhim NsP_51.38d tvam eva gaccha ppiha NsP_49.66c tvam eva gopt sarvasya NsP_11.24c tvam eva jagata pit NsP_11.20d tvam eva jnsi mune NsP_47.66c tvam eva jnsi hare NsP_40.56aba tvam eva paramevara NsP_11.25b tvam eva vata brahma NsP_52.116c tvam eveccha tad eva hi NsP_12.14b tvam okras tvam agnaya NsP_40.51d tvay karmi me u NsP_13.54d tvay ki vidita phalam NsP_33.58d tvay citr katherit NsP_21.1b tvay tasya mahtmana NsP_45.22d tvaytra munisanidhau NsP_7.6b tvay do npa prvam NsP_50.103c tvay dev nirkt NsP_45.14b tvaydya na kta kasmd NsP_48.33c tvay nryao vibhu NsP_25.37b tvay pura prve NsP_25.13a tvay prpta dvijottama NsP_49.100b tvay balibhuji prabho NsP_51.57b tvay brahman sadrcita NsP_66.8b tvay mama mahmate NsP_49.130b tvay mytra vaiav NsP_33.48b tvay me tapyata pur NsP_11.58b tvay me lomaharaa NsP_3.10b tvay yad adya nihato NsP_52.117a tvay yasmt stuto 'ha vai NsP_19.18c tvay ya parikrtita NsP_1.28b tvay yotsye sthiro bhava NsP_47.148b tvay yo naiva dyate NsP_10.17b tvay lobhn nardhipa NsP_46.19b tvay vighno na kartavyo NsP_45.26c tvay vin jvitam apy analpa NsP_63.36c tvay satyavat kvacit NsP_48.85d tvay sadyo 'lpabhgyay NsP_48.112d tvay saha mahmate NsP_37.26b tvay saha mahvra NsP_50.58a tvay stuto haniymi NsP_40.59c tvayha puruottama NsP_53.30b tvayi tatra gate vpi NsP_48.141a tvayi da maydhun NsP_50.48d tvayi prasannena mayety udritam NsP_14.9d tvayi bhra samropya NsP_50.111a tvayeda kva ruta vaca NsP_41.42d tvayaikaviavrea NsP_46.32a tvayaitac chikita kutra NsP_43.17aba tvayaitat scita pur NsP_7.1d tvayaitat scita pur NsP_15.2b tvayokta mama viprendra NsP_62.2c tvayokta sa hi sarvatra NsP_44.10a tvayoktena mahmate NsP_40.58b tvayy evaikravbhte NsP_43.52c tva p tath cendro NsP_5.52a tva p tathaivendro NsP_6.11c tva mrtaa uga NsP_19.3d tvaram uktv virarma bhskara NsP_19.22b tva karoi mahbhuja NsP_48.84d tva kart jagatm as NsP_11.24a tva kam tva dhardhara NsP_11.23f tva gaccha dakia dea NsP_50.83a tva gati saravalokn NsP_64.50aba tva gurus tva gati sk NsP_11.21c tva cpy arhasi sugrva NsP_50.96c tva cottnapado vibhu NsP_31.36b tva jala tva dhanevara NsP_11.23b tva tiheti mahbala NsP_52.81d tva tu bhtyatvam icchasi NsP_43.80b tva tu kaphalhr NsP_46.26a tva dvdabdikd rdhva NsP_48.163c tva dhtis tva riya kntis NsP_11.23e tva dhruvas tva vaakart NsP_11.22a tva ni tva nikara NsP_11.23d tva no vada mahmate NsP_50.154b tva patis tva paryaa NsP_11.21d tva payasi sad dhanyas NsP_43.53c tva payasi sad hdi NsP_43.54d tva pratihpya keavam NsP_7.41d tva brahm tva surevara NsP_11.22d tva bhmy vasa mruha NsP_28.27d tva manus tvam ahortra NsP_11.23c tva mt sarvalokn NsP_11.20c tva m necchasi obhanam NsP_12.21b tva m satsagam rthinam NsP_43.46b tva me svm iti vadan NsP_50.16a tva me svm na saaya NsP_50.18b tva yajas tva vaakras NsP_40.51c tva yamas tva ravir vyus NsP_11.23a tva viur dir bhtnm NsP_52.116a tva viur bhuvanevara NsP_52.9d tva ivas tva vasur dht NsP_11.22c tva oka m kuruva vai NsP_50.117d tva stnveae yatna NsP_50.29a tva stprptaye sakhya NsP_49.131c tva sudh puruottama NsP_40.52b tva svh tva svadh devas NsP_40.52a tva hant madhusdana NsP_11.24b tva havis tva hutana NsP_11.22b tva hi na paramo guru NsP_45.20abb tva hi sarvavid vara NsP_54.8b tvda satata dvija NsP_64.44d tvd nirmaltmno NsP_43.48c tvm adya mama sant NsP_50.84d tvm adya araa gata NsP_11.43b tvm asau sagrahyati NsP_49.42b tvm aha araa prpta NsP_8.28c tvm rdhya gadhyaka NsP_25.15a tvm icchant vicetan NsP_12.14d tvm ito 'dya gacchati NsP_51.37d tvm uttnaaygaja NsP_31.33cdb tvm te ko 'vamanyeta NsP_50.44a tvm te ppina dua NsP_50.47c tvm te puarkka NsP_47.29a tvm te puruavyghra NsP_48.156a tvm te puruavyghra NsP_50.21c tvm ekam dya purua pura NsP_11.50a tvm eva payata prabho NsP_43.75b tvm eva bhakty satata NsP_11.26c tv davn sdhumunndraguhyam NsP_31.90b tv dvnyad voti kim NsP_43.76b tv draum iha saprpt NsP_50.153c tv prapanno 'smi araa NsP_8.29a tv mokabja araa prapanna NsP_31.92a tv smarant ca sarvad NsP_51.52b tv smarant tu tatrasth NsP_50.93c dakanmgasabhava NsP_4.5b dakas tva dautyakarmai NsP_50.108b dakasyait duhitaras NsP_6.8a daka kryeu cdhikam NsP_50.165d daka vme tato 'guhe NsP_3.8a dakiagag k tu NsP_66.7a dakiguhato 'param NsP_3.7d dakie cakram arkavat NsP_56.14b dako nma prajpati NsP_6.4d dagdhukmas tapovryt NsP_13.29c dagdho 'sau divyarp tu NsP_49.129c dagdhv mahnta yavana hy upyd NsP_53.56c dagdhv lakm aeata NsP_51.46b daakrayavsina NsP_1.6b daake ymala vidu NsP_65.21b daapramya papta bhmau NsP_31.82c daavat praipatytha NsP_31.83a dattam eva may tava NsP_48.46d dattavn rmacihnitam NsP_50.119d dattasya phalam pnuyt NsP_65.26d datta tena dvijanman NsP_33.76d datttreya ca yoginam NsP_5.31d datttreya samrdhya NsP_46.4c datt ved svayabhuve NsP_36.2b datte kaualyakaikeyyor NsP_47.37c dattv ca salil jalim NsP_48.153b dattv tasyodakjalim NsP_50.156b dattv tasyodakjalim NsP_50.157b dattv triloka sa yayau mahodadhim NsP_45.46d dattvnna prokya vri NsP_60.14b dattv pradakia ktv NsP_58.58a dattv balim uvca ha NsP_45.40d dattv rmgulyakam NsP_51.35b dattv varn yayau brahm NsP_40.14a dattv vastri bhaktita NsP_30.36b dattv ete 'tra sdhuvat NsP_37.24d dattv rddham ibhya ca NsP_60.3c dattvsanam athrghya ca NsP_34.5a dattv supupi hari sa bhakty NsP_66.39c dadara tu nimagna ca NsP_53.42a dadara rmam sna NsP_49.36a dadara svyatekaam NsP_41.35d dadartyrjitariyam NsP_44.3d dadti rma svapada jagatpati NsP_52.125f dadmi paramdbhutn NsP_40.11d dadmy etat taveti vai NsP_45.23b dadra narakesar NsP_44.31b dadur nya bhpate NsP_25.66d dadus tam upetya te NsP_43.30d dadau kcid dvijebhya ca NsP_28.15c dadau prasti dakya NsP_5.22a dadau munir bhpa vibhite_2 dve NsP_46.13d dadau rmya prthiva NsP_47.130d dadau sa daa dharmya NsP_5.40c dadyc ca bhmv udaka NsP_60.5c dadyc ca manas nitya NsP_58.99c dadyt puruasktena NsP_62.8c dadyt so 'pi dhvajkra- NsP_34.39a dadyd canamyakam NsP_62.14b dadyd dna dvijgryebhyo NsP_58.3a dadyd diku baln npa NsP_56.30d dadyn mukti ca vatm NsP_58.83d dadhn ca madhun tath NsP_33.3d dadhyau ta paramevaram NsP_44.11d danuputr ca dnav NsP_5.54b dantadhvanakarmai NsP_58.48b dantadhvanakha ca NsP_58.48c dantadhvanaprvakam NsP_58.45d dantn khasayogad NsP_58.51a dantn utpya lgal NsP_53.59b dantusajair amitapravhai NsP_31.78c dantibhir diggajair iva NsP_24.14d dantair aviralai samai NsP_6.28b dantolkhalinas tath NsP_49.19b dambhamyvinirmukt NsP_57.5c dambhcraparya NsP_54.12b day kartu tvam arhasi NsP_42.38b day kuru mama prabho NsP_48.86b darbhamddantaodhanam NsP_58.25b darbhasc tath kare NsP_33.21d darbhe tu darbhapi syt NsP_58.77a darbheu darbhapi syd NsP_58.90c darana nradasypi NsP_63.84a darana munimukhyasya NsP_33.18c daranyni divyni NsP_66.14c daraydya svak tanum NsP_10.28d darayitv uitv ca NsP_47.73a darayitv gato deva NsP_52.119a darayitv tu styai NsP_49.21c darayiymi sarva te NsP_63.79c daritdhvviad vanam NsP_31.42d daagrva mahkya NsP_49.89c daadh caikadh ca sa NsP_5.8b daabhi ca mahhayn NsP_52.55b daamy pupadna syd NsP_62.12a daarathas tu ta dv NsP_47.47c daarathya tatpitre NsP_47.158a dananas tm apanya myay NsP_49.121a dam avpto 'si mto 'si jvasi NsP_49.119b dam et sumadhyamm NsP_41.47d davatr kathits tavaiva NsP_54.6a dahaty saptama kulam NsP_58.51b dahayati candanam u bhasmaheto NsP_9.7d dahyamno mahbhg NsP_43.19c dadakn sudurvin NsP_42.28b dadak violba NsP_5.60b dargrea tata pthvm NsP_39.16c darotkaair ghoratarair NsP_44.5a daropetais tu sayutam NsP_51.15d dnadharma yathakty NsP_58.6c dnam eka kalau yuge NsP_54.52b dnayajajapdn NsP_54.30c dnavn bhayakaram NsP_44.14b dnavn baladarpitn NsP_44.24d dnav ca baler makht NsP_45.10d dnavena durtman NsP_33.31d dnavendra vaco 'bravt NsP_45.13d dnavai sahit bhtv NsP_38.9c dnavo draupadcchay NsP_33.20b dnavo bahurom ca NsP_33.19c dnavo 'ya mahrja NsP_33.38a dnavau baladarpitau NsP_37.8d dnavau madhukaiabhau NsP_37.25b dnavau madhukaiabhau NsP_37.32b dna ca vidhin deya NsP_58.111a dna pratigraha ceti NsP_57.21c dna prati may guro NsP_45.25b dnni vipramukhebhya prayaccha vidhin npa NsP_63.9b dnai ca vividhair brahman NsP_24.22c dnto bhaktavao 'smi bho NsP_11.62d dmodara prapanno 'smi NsP_7.65c dydabhva na vimucatti NsP_63.53b drayaty ha so 'sura NsP_44.29f drits tu yama gat NsP_52.40d drua bhmadaityayo NsP_33.40d dsavad brhman ca NsP_58.11a dsas tavha bhysa NsP_43.79a dsjan ca pravar striya ca NsP_47.134d ds tu mantharnmn NsP_48.18a dso 'ha.m vsudevasya NsP_64.95c dso 'ha vsudevasya NsP_64.46a dsyasti na saaya NsP_63.77b dsye te jnam uttamam NsP_37.17d dhaym_asa lak t NsP_52.75c diku sarvsu prthiva NsP_50.60b digdho bhumikampa ca NsP_41.4a ditiputro mahtanu NsP_36.4d dite putro mahn st NsP_39.5a dite putro mahn sd NsP_40.2a dity putradvaya jaje NsP_5.52c dinaea nayed yati NsP_60.16d dina ntv dinakaye NsP_51.11d dinni katicit tatra NsP_47.133a dine tatra mahmati NsP_7.49d dine dine tva kuru viupj NsP_34.60c dine dine bhvitaviubuddhi NsP_62.18b dine dine ucir bhtv NsP_65.27a dine dine hte pupe NsP_28.18a diva prasthpya t cpi NsP_49.136c diva samsdya vasec cira sukh NsP_29.13d diva prcyvayad bhuvi NsP_40.15b divrtram asadigdha NsP_13.37c divi rjya svaya cakre NsP_40.15c divaukasn tu hitya kevala NsP_38.44e divyagandhnuliptg NsP_8.41c divyagandhnuliptg NsP_38.34c divyagandhnuliptgo NsP_6.20a divyagandhnulepana NsP_46.38d divyapdya viave NsP_47.15d divyabhogasamyukto NsP_33.72c divyamlvibhitam NsP_11.28b divyay sakhyay smta NsP_2.19b divyaratnavicitrga NsP_25.42c divyarpadhara rmn NsP_46.38c divyarpasamanvita NsP_33.72d divyarp tu t dv NsP_38.39c divyavastravibhit NsP_8.41b divyavastrair alakt NsP_38.34b divyaobh pur ktv NsP_47.155c divyasiha namo 'stu te NsP_1.2d divyasvarpam sthya NsP_31.113a divya ibhyo devebhya NsP_60.3a divya tat smanisvanam NsP_39.13b divya padmam abht kila NsP_57.14b divya vimnam ruhya NsP_33.71a divya vimnam ruhya NsP_46.39a divya vimnam sthya NsP_34.10c divya siddhrama svakam NsP_47.87b divykti sapadi tena tata sa eva NsP_31.73c divykti hare skd NsP_24.28a divybdn sahasri NsP_2.12c divybharaabhita NsP_6.20b divybharaabhit NsP_8.41d divystraprair amarv imv ubhau NsP_53.55c divy vimnam sthya NsP_34.22a divyena rpea virjamnau NsP_18.25b divyeu haripru NsP_8.42b divyair varasahasrais tu NsP_2.11a dia ca pradia ca sa NsP_5.5d dia abdena prayan NsP_44.20d dia sarv svatejas NsP_38.33d dio viu santana NsP_10.30d dk pravie ca munau NsP_47.88c dnnthajanebhyas tu NsP_35.20c dpadne samudyata NsP_33.54d dpayaipatkbhi NsP_56.44a dpa prajvlayen nara NsP_34.27b dpn nivedayaty eva NsP_43.47c dpyaman svatejas NsP_31.113d dpyamna svatejas NsP_6.18d dyat me kare toya NsP_45.34a drghaklam anindit NsP_13.7b drghatugamahghra NsP_11.29c drghabhu ghanastanam NsP_49.128d drghabhu suguptga NsP_11.30a drghyur vardhate sukham NsP_7.35d drghyuva tu yad datta NsP_11.58a duklcalasaparkair NsP_31.17a dugdhv tu payaso nidhe NsP_38.36b dugdhv prakalpan munir ha prthiva NsP_46.9c durrdhyatamo bhavet NsP_31.65b durgavart harvara NsP_50.1b durnaya ntha durmati NsP_63.106b durnimittam ida dhruvam NsP_41.60b durbhgyodarago 'bhava NsP_31.9b durmado madamohita NsP_41.7d durlabha cpi bhaktn NsP_55.12a durlabha caiva paymi NsP_12.28a durlabhn api daityendra NsP_40.11c durlabhni mahmune NsP_66.14d durlabhn rmakeavau NsP_53.45d durlabho 'pi hari sur NsP_53.27d durvaca ca prajalpanta NsP_53.44a durvijeyagati ras NsP_19.9c dulo 'pi durcro NsP_44.42a duakatrntakrie NsP_8.38d duanigrahaya ca NsP_53.34b dua rvaa rmas tv NsP_49.99a duavj mahsura NsP_53.41b duasagt pramucyate NsP_44.41d dutman na tvay hata NsP_49.97b du tva duacitt ca NsP_48.111c dun nigraha kartum NsP_46.3c dun nigrahrthya NsP_47.60a dun nidhana ktv NsP_47.152c duy naabhgyy NsP_48.114a dulokanatatpara NsP_48.142d dus tihanti sdhava NsP_63.97b duenpi durtman NsP_50.102d duprajo doakarmakt NsP_44.42b dustara bhavasgaram NsP_16.3b dustara bhavasgaram NsP_33.84d dustare dukhapita NsP_11.42d duhitur vivakarmaa NsP_19.17d dukhapake nirmaye NsP_11.40b dukhamagnsi vaidehi NsP_51.40c dukhaokaparipluta NsP_47.140b dukhaokapariplut NsP_48.61b dukhaoknvit purm NsP_48.108d dukha cintayatas tasya NsP_28.6a dukha na tvat kartavya NsP_48.140a dukha naiva may kamam NsP_31.65d dukha prpnoti tajjana NsP_50.73b dukhkare naiva patanti santa NsP_43.8d dukhd dukham anuprpt NsP_13.20c dukhnvit jan sarve NsP_48.109c dukhbhibhtam atyartha NsP_47.10c dukhita cintaym_asa NsP_37.9c dukhita ghram gamya NsP_52.89a dukhit rudat bham NsP_49.108b dukhits te 'bhavan npa NsP_38.37b dukhit janaktmajm NsP_51.41d dukhit t ghe tyaktv NsP_13.42c dukhito dukhitena tu NsP_49.116b dukhito vyuputras tu NsP_51.17c dukhitau tau babhvatu NsP_7.14b dukhitau tau bha tatra NsP_7.18c dukh bhavati taddukhd NsP_50.73a dukhena mahatnvitam NsP_48.154b dukhena mahatnvit NsP_48.71d dukhena mahatvio NsP_25.44c dustha tam liya sudhmayair bhujais NsP_43.61c dusvapnadarane ghore NsP_34.53a dusvapna na bhavet tasya NsP_65.27c dusvapnsurapaic NsP_17.23c dtakarmasu tatpara NsP_52.19d dta ca preaym_asa NsP_47.128a dta vai preaym_asa NsP_48.105c dta sumantram haiva NsP_48.52c dtmty samdet NsP_48.7c dradar tu ya khaga NsP_50.147d drad evpaynti te NsP_58.84d drt praamya pitara NsP_44.6a drdhvaga svagham etya susacitrthas NsP_63.20c daa ca mahbala NsP_49.57d dhamuy tu nikipt NsP_52.87c dha baddho 'pi mucyate NsP_15.12b dh mati yajatanau viveya vai NsP_39.20c dyate ryate 'pi v NsP_64.64d davanta kapvar NsP_50.150d davn kamalekaam NsP_25.41b davn madhukaiabhau NsP_37.20d davs ta nkesarim NsP_28.21d davs ta mahmunim NsP_49.26b da ca namito naiva NsP_33.75c da obhsamanvitai NsP_25.62d ddavightakam NsP_13.48d d st mahbhgety NsP_50.132c dum icchas tapacary- NsP_25.35c dopasargamaraa NsP_34.50a do bhavn svargam ito gamiye NsP_49.123b dv kaa rjasuta supjya NsP_31.81a dv tatra bharadvja NsP_1.9c dv tasys tu tad rpa NsP_6.31a dv ta jagato gurum NsP_31.83d dv ta dagdhav anai NsP_49.129b dv ta bhrgavo rma NsP_47.150c dv tn gat caiva NsP_52.67a dv t chinnansikm NsP_49.54b dvtha varan surapupavi NsP_31.98c dv daaratha rj NsP_47.133e dv daaratha prha NsP_48.35a dv dha ntha na hi tyajmi NsP_31.91b dv daity suvismit NsP_44.1b dv palitam tmana NsP_59.2b dv ppt pramucyate NsP_65.18d dv pranta narakgnim ugra NsP_8.46a dv rakta stanntare NsP_49.5b dv rmam athbravt NsP_48.146b dv vyattasaroo NsP_44.35a dv sa tatra sugrva NsP_50.41e dv s mgapota tv NsP_49.62c dv stm aninditm NsP_50.106d dv stm ihyti NsP_50.134c dv st yaasvin NsP_49.71b dv st sudukhit NsP_49.89d dv st yaasvinm NsP_50.85b dv sumitr vacana NsP_48.67a dvsau cintayan npa NsP_46.16d dv strtva gata harim NsP_63.99d dvha pavantmajam NsP_50.1d dvottama tadutsage NsP_31.5c deya akha aiprabham NsP_56.15b devakanym iva sthitm NsP_47.114d devakany hts tena NsP_47.28c devakrya ca vai kuru NsP_47.152b devaknandana kas NsP_53.36c devaky vasudevc ca NsP_53.32a devagarbha vibhu viu NsP_16.19c deva janmntarev api NsP_43.78d deva ta ycaymahe NsP_52.10b devatn ca daivatam NsP_17.25d devatyatana ktv NsP_30.39a devatyatanair divyair NsP_24.7a devatrcanatatpar NsP_54.43b devat pravivea ha NsP_51.12d devat pucchabhge tu NsP_38.19c devatulyaprabhyuktair NsP_24.12c devadatta tad rohum NsP_28.5a devadnavayakdy NsP_6.1c devadruvane guhya NsP_65.16c devadundubhayo nedu NsP_64.117c devadeva janrdana NsP_8.29b devadeva janrdana NsP_52.6d devadeva dhandikam NsP_45.30b devadeva namas te 'stu NsP_11.48c devadeva namo nama NsP_37.16d devadevaprasdata NsP_38.42b devadevam anmayam NsP_62.16d devadeva may prvam NsP_55.15a devadevasya cakria NsP_32.8b devadevasya cakria NsP_36.1b devadevasya cakria NsP_56.2b devadevasya nmn tu NsP_66.8a devadevasya pdasya NsP_66.42e devadevasya pjanam NsP_34.57b devadevasya bhaktita NsP_34.32b devadevasya vidhin NsP_34.5c devadevasya rgiah NsP_64.46b devadevasya rgia NsP_7.44b devadevasya rgia NsP_37.3b devadevasya rgia NsP_64.95d devadeva hkea NsP_40.55cda devadeva janrdanam NsP_7.61d devadeva tam avyayam NsP_64.80d devadeva santanam NsP_32.7b devadeva samarcayan NsP_62.14d devadeva prasanntm NsP_10.41c devadeve jagatpatau NsP_7.55d devadevena bhitam NsP_64.113b devadevena rgi NsP_55.18b devadeveam avyayam NsP_66.18d devadeveam avyayam NsP_66.20d devadevo jagadyoni NsP_45.15a devadevo janrdana NsP_24.35b devadevo janrdana NsP_38.7b devadevo janrdana NsP_45.5b devadevo janrdana NsP_53.33d devadevo npottama NsP_37.27b devadaityai payonidhau NsP_38.15d devapaka samsdya NsP_38.35a devapake tato megh NsP_38.31a devabrhmaabhakta ca NsP_58.4c devam abhyarcya vmanam NsP_55.2d devam ekgramnasam NsP_8.3d devaras te ubhnane NsP_51.37b devarjasampag NsP_63.73d devarja sukh bhava NsP_63.86b devarja acyuta NsP_63.108b devarja svaya yan me NsP_63.74cda devarjdivemasu NsP_63.66d devarjdivemasu NsP_63.67d devarjo 'pi durmada NsP_63.104b devarjo 'pi bhpate NsP_63.69b devarjya prakurvata NsP_63.13b devarn pitbhi saha NsP_58.70d devarer nradasya ca NsP_64.9b devaloka gatas tad NsP_48.102b devalokd bahi kta NsP_49.11d devavedadvijtiu NsP_54.39d devavaidyau tadgatya NsP_63.73a devavaidyau surdhipa NsP_63.72b devaarm gata suta NsP_13.17b devaarm tatas tvaran NsP_13.61b devaarm tato dvija NsP_13.22d devaarmeti buddhimn NsP_13.12b deval trivikramam NsP_65.15b devasargas tu sa smta NsP_3.25d devaskta dvijai srdham NsP_56.34c devastrkaranirmukt NsP_52.114a devastrbhir ivvt NsP_24.13b deva ka dhyyate vipra NsP_8.7c deva devy asitekae NsP_12.31b deva sdhraa sthita NsP_34.58b dev api bhayt tasya NsP_40.16a dev cu ca te sarve NsP_63.101c devgnijalasanidhau NsP_50.45b dev jyotipurogam NsP_5.45d devdisthvarnt ca NsP_5.16c devdn katha si NsP_1.23a devdn npareha NsP_47.5c dev dukha sampann NsP_63.99c devdeaya ki karomi sakala dordaasdhya mama NsP_52.28d dev daityai parjit NsP_38.1b devnm api clayam NsP_30.18d devnm api dustaram NsP_16.13d devnm rtinya NsP_47.23a devnm uttara dinam NsP_2.9b devnm upakrya NsP_45.21c devn karma sdhitam NsP_52.117d devn kryasiddhaye NsP_25.13b devn tu parm ddhi NsP_40.28a devn devam avyayam NsP_16.16b devn mudavardhanm NsP_41.24b devn indrapurogamn NsP_45.2d devn uparurodha sa NsP_39.6b devn ca gandharvn NsP_5.37c devntakanarntakau NsP_52.64d devntaka parkatm NsP_41.49f devn devaga caiva NsP_58.89a devn pitn manuy ca NsP_47.9a devn sarvn ida vaca NsP_40.54abb devn sihn rae jitv NsP_40.15a devpakr rmea NsP_53.64a dev vaikrik daa NsP_1.53b dev vyomni vimnasth NsP_52.83c dev ca aya sut NsP_5.63b dev ca te praamytha NsP_47.34a dev ca dnav caiva NsP_4.6a dev ca pitaras tasya NsP_6.43c dev sabrahmak sarve NsP_44.36a devsuramahyuddhe NsP_48.44c devsur narangarakasm NsP_20.9b devsure hat ye tu NsP_53.3a devsurai krasamudramadhyato NsP_53.18a devs trasts tato 'mbare NsP_52.88b dev sarve jagatpatim NsP_38.13b dev sendr bhaspatim NsP_40.21d dev sendr maharaya NsP_47.11b dev sendrs tath siddh NsP_64.118a devi kntparigraham NsP_63.79d dev sarasvat caiva NsP_1.1c devendrasyghamocanam NsP_63.11b devendra sa tu krtimn NsP_31.111d devebhya pradadau hari NsP_38.41d devair indrdibhir dite NsP_20.1d devai saha jagma ha NsP_53.5b devai saha samanvita NsP_49.10d devai saprrthito viu NsP_54.3a devai srdha janrdanam NsP_53.6b devai srdha janrdana NsP_38.23b devai sendrai sarudrais tu NsP_53.28a devo nryaas tad NsP_55.14b devo nryao 'vyaya NsP_33.83b deavsimanapriyam NsP_48.9d dehadramayai pair NsP_15.12a dehadvandva vihyu NsP_61.12c dehabdht pramucyate NsP_32.14d dehn nikramya vaiavam NsP_47.149d dehi tva pduke_2 mama NsP_48.162b dehi tva rmalakmaau NsP_47.50d dehi deva jagatpate NsP_11.57d dehi me tva sarvajna NsP_37.16c dehi rje mahmate NsP_46.25d dehy anuj sthito 'smi bho NsP_52.91b daityadarpahara ubham NsP_56.15d daityamadhye janrdana NsP_38.23d daityarjapurohit NsP_42.36b daityar vismaykula NsP_44.2b daitya daityapurohit NsP_42.39b daitytmaj sdhu hari bhajadhvam NsP_43.13b daitydhipavacas tata NsP_42.10b daityn gurubhrea NsP_53.29c daity koisahasraa NsP_44.27b daity riy parityakt NsP_38.37a daityendrasnur haribhaktibhaa NsP_42.1b daityendrasya bhayn npa NsP_40.19d daityai parjit deva NsP_38.6a daityo rmea muin NsP_53.39b daivasya vayam apara dhanuo 'tha vsya NsP_52.23d daive durjanat gate tam api pryo 'py avajyate NsP_44.30d do no dhak npa NsP_34.48b doo nirmlyalaghane NsP_28.40b daurbhageya kim rohum NsP_31.7a dyuticchannavibhaam NsP_44.4b dyte kaligarjasya NsP_53.59a dyotate drghaddhiti NsP_31.108d dyaus ttyena sattama NsP_45.39d drakyate pavantmaja NsP_50.148d dravy pjita prabhu NsP_8.22b draavyni yathakty NsP_65.29a draavyo madhusdana NsP_24.43d draavyo 'si may hare NsP_65.3b dra duavadhodyatam NsP_43.84d draum yti lakmaa NsP_48.148d draum icchasy athkibhy NsP_43.55a draum icchmi vridhe NsP_43.53b draum icchmy aha tatra NsP_24.32c drau tasya mahbhta NsP_24.28b drau tepe mahat tapa NsP_25.47b drau na akyate jtu NsP_24.35c drau nryaa param NsP_24.34b drau sdhyo 'ham ajas NsP_10.43d drutam atha v parivarjya eva drt NsP_43.4d drutam gatya rakasva NsP_49.91c drutam uttiha gaccha tva NsP_48.55a druta gatv tu t vkya NsP_50.123c druta tn so 'py amnayat NsP_43.34b drumai kalpadrumaprabhai NsP_24.4d draupady saha rjendra NsP_33.16c dvadvapaatair dhai NsP_16.1b dvadva na vastrair na dhanai ramair na NsP_43.12b dvadvrcanaprpyam anantam dyam NsP_43.10d dvdaa prati caturmukham NsP_66.21b dvdaabhi saptabhis tu NsP_66.19c dvdakaracintak NsP_24.42d dvdakaramantrea NsP_31.68a dvdakaram abhyasan NsP_7.43d dvdakarasajita NsP_24.41b dvdagnisamaprabhn NsP_6.9b dvdabda nivasatu NsP_48.50a dvdabda vrata caitan NsP_48.75a dvdabdikam etan me NsP_48.159c dvdabde tu nityaa NsP_28.29cdb dvdae 'hani tasyaiva NsP_13.12a dvdao viur ucyate NsP_5.52b dvday ca tath dpa NsP_62.12c dvpare tac ca msena NsP_54.53a dvpare yajam evhur NsP_54.52a dvbhym eva hi pakbhy NsP_61.11a dvraky tu bhpatim NsP_65.8d dvre sa pacime vro NsP_52.45c dvigua ca vyavasthita NsP_31.117b dvigua somamaalam NsP_31.101b dviguo maalena tu NsP_31.114d dvijadevaparmukh NsP_54.11d dvijadvearats tath NsP_54.40b dvijaputra pativrat NsP_13.50d dvijaurakas tath NsP_30.39b dvijasago hy aobhana NsP_41.53d dvija dhenu striya bla NsP_33.28c dvija muktv yayus tad NsP_7.57b dvija ukram akmata NsP_58.30b dvij narakabhogina NsP_54.46b dvijn viubhaktn NsP_68.8a dvij ca katriy vaiy NsP_54.44a dvij kurvanti dambhrtha NsP_54.28c dvij stravirad NsP_42.36d dvij sanmrgalina NsP_54.38d dvijebhyas tarpaa ktv NsP_30.36a dvijair aya yatnakta purovidhi NsP_35.25b dvijair jyya mohit NsP_42.5b dvijokta prha daityar NsP_41.51b dvijocchiasya mrjanam NsP_28.31d dvijocchipanayana NsP_28.30a dvijo 'pi buddhy pravicintya vkyam NsP_14.10b dvityaysana dadyt NsP_62.10a dvityvartand rjann NsP_38.27a dvityena tu lakea NsP_17.19a dvitye mtara sthita NsP_30.47b dvitrair mitrai parvta NsP_41.8b dvitrair mitrai parvta NsP_41.14d dvidhktdbhutadaan bhujagam NsP_42.32b dvipacat tathnyni NsP_2.19c dvimsbhyantare caina NsP_51.25c dvilake tu vyavasthita NsP_31.104b dvianti pitara putr NsP_54.24a dve kvya vidue NsP_5.42a dve caiva bahuputrya NsP_5.41c dve caivgirase tath NsP_5.41d dve pie_2 mantramantrite_2 NsP_47.37d dve 'yane dakiottare NsP_2.8d dve rpe nirmite ubhe NsP_25.53b dve lake 'pi budhasypi NsP_31.102a dve vidye prathama dadau NsP_47.70d dveyn ikhva phaino NsP_41.60a dvau sutau sababhvatu NsP_31.2d dhanajanataruvilsaramyo NsP_43.4a dhanadasya ca y knt NsP_63.65c dhanada prada reha NsP_19.12c dhana tu caitat svajanopayogi NsP_63.46b dhandhipatya suktena labhyam NsP_63.21d dhanni laghanyni sat vttam apjitam NsP_54.22b dhanrtha rjakikar NsP_54.30b dhanur dya tat tad NsP_47.118b dhanur dya vegavn NsP_47.121d dhanur dya vemata NsP_48.60b dhanur udyamya roita NsP_52.50b dhanur bhagna nptmaj NsP_47.104d dhanurbhagam dritam NsP_47.115b dhanur mhevara mahat NsP_47.102d dhanu tit sarve NsP_47.106c dhanupi pratpavn NsP_52.46b dhanuparvasupica NsP_49.18a dhanupte mahtrthe NsP_66.33a dhani ca patk ca NsP_47.123a dhanea kathaym_asa NsP_63.110c dhaneo 'pi ktrtho 'bhj NsP_63.113a dhanair viprn samarceta NsP_58.8a dhanya yaasyam yuya NsP_57.17c dhany vaya mahyogis NsP_41.2c dhany rakathbhidhm NsP_41.3abb dhanyo 'ha dehinm adya NsP_64.47cda dhanvantari samuttasthau NsP_38.36c dharay dharadhara NsP_30.20b dharma ea paristhita NsP_13.36d dharmakacukasavt NsP_54.19c dharmacitto dhavrata NsP_12.34d dharmaj dharmanirat NsP_7.11a dharmajnavivarjit NsP_16.5b dharmajo sarvastrajo NsP_48.115c dharmato nyyata caiva NsP_24.20a dharmaputra yudhihira NsP_33.78d dharmaputrasya dhmata NsP_33.77d dharmaputrasya payata NsP_33.79cdb dharmaputreti vdin NsP_33.44b dharmaputro yudhihira NsP_33.25b dharmapriyya devya NsP_47.22a dharmabuddhisamanvita NsP_58.3b dharmam agrya mahbhg NsP_59.1c dharmamrg ca bahavas NsP_64.51a dharmam eva tu ya kuryt NsP_57.29e dharmarami pataga ca NsP_19.9a dharmarjas tathame NsP_30.48d dharmavao vivardhita NsP_5.25d dharmavgbhir mahmati NsP_48.62d dharmavidhvasakria NsP_54.19d dharmastram ida yas tu NsP_61.16a dharmastra ca maryd NsP_57.16c dharma ca mtu parirakaa param NsP_13.63b dharma caivnilo 'nala NsP_5.46d dharmasabhat prabho NsP_33.36d dharmas te santana NsP_61.14d dharmasya putrapautrdyair NsP_5.25c dharmasyrthasya kraam NsP_57.22b dharma prabrhi vatam NsP_57.12d dharma bhagini bhase NsP_12.17b dharma me vaktum arhasi NsP_57.9b dharmdiparivardhanam NsP_41.44b dharmdharmasupupa ca NsP_15.6c dharmrayarat ye ca NsP_1.6a dharmrthakmamokkhya NsP_34.34a dharmrthakmamok NsP_64.5a dharmrthakmamok ca NsP_17.27a dharmea sa mahbala NsP_24.17d dharmeaiva jaya kked NsP_58.5a dharme rati samastn NsP_44.37c dharmo dkya prabhu NsP_5.24d dhtuprasravanvitai NsP_6.14d dhraa jravastrasya NsP_58.12c dhrabhir vaktya NsP_61.4c dhrabhis tath dhynai NsP_64.33c dhraya juhuyd agnau NsP_59.3c dhrayant ubhnan NsP_50.94d dhrayed apramattas tu NsP_58.22c dhr yatra pinkapiparaor kuhatm gamat NsP_44.30b dhrvarsu vai nayet NsP_59.7b dhr patant mahat iloccayt NsP_14.6a dhvasva gahane vane NsP_49.63d dhig dhig hheti duputra NsP_41.48a dhi me dhana jvitam atyanalpa NsP_63.47a dhiy yad akararey NsP_58.82a dhman daityevartmaja NsP_43.80d dhmn abhayasayuta NsP_41.43b dhmn ce khala bhpa NsP_41.49e dhra ra mahdeva NsP_55.5a dhra rkayinam NsP_43.67b dhr sadaiva sa katha mama gocara syt NsP_43.57d dhpa dadti rjendra NsP_34.25a dhpitai sarvadigbhyas tu NsP_34.25c dhmrka dhmrapna ca NsP_52.36a dhtablrka ivsitcala NsP_31.77d dht krandati s rjann NsP_63.91c dhto varati vsave NsP_53.40b dhtv keeu rkasm NsP_63.90b dhadyumne jayadhvajam NsP_65.13b dhenuka sagaas tla- NsP_53.38a dhairyam sthya medhv NsP_13.16c dhairya samlambaya yakarja NsP_63.51b dhairyt kicin na coktavn NsP_31.12b dhairyl laya gacchati ko viaka NsP_63.26d dhaute ukle ca vsas NsP_58.71d dhytv kaa mahbuddhi NsP_8.8c dhytv ca nitya hdi uddham dyam NsP_14.12d dhytv cnanyamnas NsP_64.66b dhytv yajapati viu NsP_64.12a dhytv rogt pramucyate NsP_67.8d dhytv vium upsate NsP_62.16f dhynadiparo 'bhavat NsP_66.16b dhynayogapar brahman NsP_64.88a dhynayogaparyaa NsP_64.30b dhynavajra samdade NsP_42.21b dhynt tyaktv kalevaram NsP_25.71b dhynena te cendriyanigrahea NsP_31.79c dhynena davs tatra NsP_66.16c dhynena viubhta ta NsP_43.38c dhynena hdaye harim NsP_62.15d dhyyate hdi keavam NsP_8.12b dhyyato 'pratibodhavn NsP_3.17b dhyyan kte yajan yajais NsP_54.53c dhyyanti yataya sad NsP_55.8b dhyyanti ye nityam anantam acyuta NsP_16.39a dhyyan nryaa devam NsP_24.40c dhyyan nryaa harim NsP_60.17*4b dhyyann ekaman vatsa NsP_7.43c dhyyan vai kevala brahma NsP_25.71c dhyya caturbhuja viu NsP_31.68c dhyyet para brahma sad kriyvn NsP_61.22b dhyyed tmahdi sthitam NsP_61.6d dhyyed viu samhita NsP_16.16d dhyyen nitya kriyntare NsP_61.3d dhyeyas tattvavicintakai NsP_64.84b dhyeyasvarpa praammi mdhavam NsP_53.12d dhyeya sad savitmaalamadhyavart NsP_62.17a dhyeyo nryaa sad NsP_17.33d dhyeyo nryaa sad NsP_64.79b dhyeyo vivevaro bhart NsP_19.14a dhruvam utthpay_cakre NsP_31.85c dhruvasyopyankt NsP_31.39d dhruva cntapure tad NsP_63.72d dhruva dhruvasnigdhadg ity uvca NsP_31.78b dhruva na tasysti bhaya ca mtyo NsP_63.48d dhruva nirviamnasam NsP_31.49d dhruva prasann na bhavanti durjan NsP_63.53c dhruva rjpamnitam NsP_31.15b dhruva virgktamnasn NsP_63.14c dhruva sarvrthada mantra NsP_31.72a dhruvdhras tathottihan NsP_30.52c dhruvo dhtreyikputrai NsP_31.4c dhruvo 'pi tapase yayau NsP_31.71d dhruvo vijpaya_cakre NsP_31.48c dhvajapradne yad vio NsP_33.8c dhvaja ca niitai arai NsP_52.85b dhvaja tu viave yas tu NsP_34.38c dhvajm ivnagamahrathasya NsP_63.18d na kariyanti daam NsP_12.33b na kariye dhavrata NsP_12.33d na kalir bdhate dvij NsP_54.51b na kacid akavir nma NsP_54.23a na kko na balkha NsP_13.30a na kmayasi mohitm NsP_12.29d nakra raktam ucyate NsP_17.6b na krya dukham av api NsP_7.22d na krya dukham av api NsP_47.142b na khena na kena NsP_40.6c na kinarair na yakais tu NsP_40.8a na kuryt keadhnanam NsP_58.72b na kuryd dantaodhanam NsP_58.26d naktabhog ca nityaa NsP_30.40b nakatratrhra ca NsP_39.14c nakatrair iva candram NsP_52.3b nakhagtraruhi v NsP_59.3b nakharandhrn nipatite NsP_44.34c nakharandhre mahtmane NsP_44.32b nakhalglakoaya NsP_1.3b nakhair kisalayam iva NsP_44.29e na gandharvair na rkasai NsP_40.7d nagara sva mahpate NsP_41.19d na ghanti mune kasmd NsP_45.12a na ghanti havir makhe NsP_45.16d na ghti n dir NsP_64.56c na ca gacchet parbhavam NsP_25.20b na ca dvijtisr NsP_54.33c na ca putravadhe cint NsP_43.28a na ca bhaanmikm NsP_58.42d na ca vighno bhavet tasya NsP_25.20c na cbravt kicana no cakra NsP_31.81d na citra tana tatra NsP_8.16a na citra putra tac chrotu NsP_42.8c na citra vibudhn tad NsP_42.26c na cint kartum arhasi NsP_47.54d na cint kartum arhasi NsP_47.68b na cintyam anyath vatsa NsP_48.58c na copakrair na guair na sauhdai NsP_63.54a na jalena na vahnin NsP_40.6b na jnanti para rpa NsP_55.9a na jtikulabandhuu NsP_58.23d na tatphalam avpnoti NsP_58.20c na tatra tapate sryo NsP_31.112c na tatra vydhidurbhika- NsP_34.45c na ta paymi loke 'smin NsP_50.50c na tvad dehaligasya NsP_61.13c na tu nirgamana tasya NsP_32.20c na tu bhta kathacana NsP_12.11b na tu okabhava dukha NsP_40.26a na tptir asti me tta NsP_12.3a na te bhart bhavmy aham NsP_12.26d na te ppabandhas tu NsP_68.3a na te sayojayiymi NsP_12.18a na tair ittha tapa ktam NsP_40.12b nato 'smi manas nitya NsP_11.35a nato 'smi viu puruottama sad NsP_53.22d na tvay rkas npa NsP_47.54b natv ca puruottamam NsP_25.61d natv tato jagmu NsP_50.121a natv t prasthito vro NsP_51.42c natv tu mdhava deva NsP_1.9a natv tu hanums tatra NsP_51.50a natv daaratha npam NsP_47.136b natv prtho vaco 'vadat NsP_33.47d natv rma purasthita NsP_50.74d natv rma babhaina NsP_50.70c natv viu yayur npa NsP_40.61f natv svakulam khyya NsP_49.29c na dtavya surn prati NsP_40.18b na dine na ca nakta me NsP_40.9c nadtae bhvivare guhy NsP_49.118a nadtre 'dya koptman NsP_13.30c nadtreu sarveu NsP_50.126c nadbhi ca samantata NsP_30.1d nad uddh manoramm NsP_58.64b na durlabha bhaktajaneu kicit NsP_31.100d na duyet tasya tat ptra NsP_60.17*3a na dukha kartum arhasi NsP_48.160d na dyo bhagavn vius NsP_25.48c na d nikti pur NsP_50.51d na devaynamrgea NsP_61.13a na deva keavt para NsP_17.32d nadya ca k par puy NsP_1.22c nady tu vidyamny NsP_58.64c na nakta nii bhojanam NsP_67.9d nanda ca mahnda NsP_44.20c na nighnanti parasparam NsP_63.97d na nla tat praasyate NsP_58.72d nandate sa sukha bhmau NsP_6.44c nandanaprabhavi ca NsP_63.70b nandane crcana kart NsP_63.108c nandigrme ca tasthivn NsP_13.19d nandigrme vasan dhmn NsP_13.8c nandigrme vasiye 'ha NsP_48.162c nandigrme sthito va NsP_48.166b na pakiahipreyanmn NsP_58.42c na payati mahtap NsP_64.101b na ptrev eva dnni NsP_54.29a na putro na pit tath NsP_54.45b na bhaya vidyate kvacit NsP_49.78d na bhavet tasya grmasya NsP_34.47c na bhry na pati caiva NsP_54.45c na bhujase ca na sattre NsP_28.33a na bhjta kadcana NsP_60.15d na bhya stanapo bhavet NsP_34.46d nabhobhga gato ravi NsP_44.27d na bhrt bhagin yogy NsP_12.10a na bhrt madanrty NsP_12.18c namadbhir bhaktibhtibhy NsP_24.18c na mantro 'kart para NsP_17.31d nama cakryudhya ca NsP_11.18b nama cakre tad harim NsP_8.43d namaskrakte yac ca NsP_33.7c namaskra kto yena NsP_34.33c namas kuryd divkaram NsP_58.88b namasktya ca tv ubhau NsP_48.59d namasktya ca rghavam NsP_48.165b namasktya jagdoccai NsP_63.85a namasktya mahdeva NsP_25.5cda namas tubhya mahtmane NsP_8.39b namas tubhya vinyaka NsP_25.12d namas te garuadhvaja NsP_40.53abb namas te devadevya NsP_38.3a namas te narasihya NsP_11.17c namas te padmanbhya NsP_38.3c namas te padmanbhya NsP_38.4a namas te ptavsase NsP_11.17b namas te puarkka NsP_11.45c namas te brahmacrie NsP_25.12b namas te bhuvanevara NsP_11.18d namas te yoganidrya NsP_47.16a namas te lokanthya NsP_47.23c namas te vsudevya NsP_11.17a namas te vivarpya NsP_38.4c namas te rgadhrie NsP_11.17d namas te rdharacyuta NsP_11.19d namas te sakaldhyaka NsP_11.19c namas trailokyanthya NsP_11.16a namas trailokyanthya NsP_11.48a namasymi vinyakam NsP_25.10d namasy ca vieata NsP_33.85d nama kamalanbhya NsP_11.15a nama kamalamline NsP_11.15b nama kya rmya NsP_11.18a nama kailsavsine NsP_25.11d nama krbdhikallola- NsP_47.17a nama krbdhivsya NsP_47.15a nama ivya devya NsP_11.18c nama rkarasaspa- NsP_47.15c na mtpitarau kad NsP_42.38d na mtr na tvay rjan NsP_47.61a nammi garuadhvajam NsP_55.6d nammi govindam anantavarcasam NsP_10.9d nammi te vapur deva NsP_11.27c nammi deva narantham acyuta NsP_53.11a nammi deva vivea NsP_55.4a nammi puruottamam NsP_11.26d nammi bhaktapriyam vara harim NsP_10.15d nammi bhakty satata janrdanam NsP_10.14d nammi bhakty harim dyamdhavam NsP_10.10d nammi lokatrayakarmaskiam NsP_10.11d nammi viu purua purtanam NsP_10.8d nammi viu satata kirinam NsP_53.14d nammi viu satata nammi tam NsP_10.13d nammi iras vio NsP_11.36a nammi harim acyutam NsP_55.5d named varuam appatim NsP_58.66d na me 'rthe 'sti prayojanam NsP_45.32b namo devdidevya NsP_40.52c namo devdhidevya NsP_11.16c namo dyutimate nitya NsP_8.36a namo 'nantya viave NsP_11.19b namo nryaa atam NsP_17.15d namo nryaya te NsP_11.16d namo nryayeti NsP_41.16a namo nryayeti NsP_64.66a namo nryayeti NsP_64.82c namo nryayeti NsP_64.92c namo nryaeti ca NsP_41.25b namo bhagavate tasmai NsP_1.27a namo yogapriyya vai NsP_47.18b namo 'ravindapdya NsP_47.17c namo vedntavedyya NsP_11.19a namo 'stu keavyeti NsP_64.98c namo 'stu gajavaktrya NsP_25.11a namo hirayagarbhya NsP_25.31a na yakyanti na hoyanti NsP_54.28a nayanbhy samkula NsP_64.110b na yaavya na hotavya NsP_40.18a na ysye 'ham ito dhruvam NsP_48.156b nayie mtyusadana NsP_50.53c nayet klam atandrita NsP_58.37b nayet kla tapa caran NsP_59.7d nayed devaghdiu NsP_60.17*3d nara ity abhidhyate NsP_64.60d narakastha prapitam NsP_8.19d narakgni pramyati NsP_8.32d narakd uddharanty ete NsP_30.43c narakd uddharmy aham NsP_8.27d narake pacyamnasya NsP_8.21a narake raurave ghore NsP_16.5a na raktam ulbaa vso NsP_58.72c naranrbhir hybh NsP_24.11c narasihatanau pur NsP_28.3b narasiha trivikrama NsP_8.28b narasihaprasdata NsP_34.52b narasihaprasdata NsP_58.114b narasihaprasdena NsP_13.58e narasihaprasdena NsP_13.62e narasiham anmayam NsP_63.3b narasiham aveayan NsP_44.17b narasiham aha gurum NsP_8.44d narasihasya krayet NsP_32.13b narasihasya devasya NsP_28.4a narasihasya devasya NsP_28.37c narasihasya dharmata NsP_5.64d narasihasya dhmata NsP_28.23d narasihasya nityaa NsP_28.15b narasihasya nitya ca NsP_33.13a narasihasya nirmlya- NsP_28.27a narasihasya pjanam NsP_58.13d narasihasya bhaktimn NsP_32.12b narasihasya bhaktimn NsP_34.25b narasihasya bhaktena NsP_7.6c narasihasya mandire NsP_33.2b narasihasya mandire NsP_34.50d narasihasya mrdhani NsP_44.35d narasih asya me dvija NsP_57.1b narasihasya vai dhruvam NsP_28.8d narasih asya rgia NsP_56.1b narasiha ca pujayat NsP_13.5d narasiha janrdanam NsP_7.67b narasiha tathrcayet NsP_61.21d narasiha tu yo bhakty NsP_34.22c narasiha tu sasnpya NsP_34.14e narasiha nammy aham NsP_55.8d narasiha nardhipa NsP_34.6b narasiha narottama NsP_34.44b narasiha para prabhum NsP_44.36d narasiha pratihapya NsP_32.15a narasiha pratihpya NsP_32.7a narasiha mahdeva NsP_7.38a narasiha mahdeva NsP_8.18a narasiha mahdeva NsP_53.6c narasiha mahbha NsP_44.18d narasiha mahvane NsP_65.14d narasiha santanam NsP_55.3d narasiha samabhyarcya NsP_67.7c narasiha samabhyarcya NsP_67.11a narasiha samrdhya NsP_34.46a narasiha samrdhya NsP_34.48c narasiha samrdhya NsP_34.54c narasiha samrdhya NsP_63.121c narasiha surevaram NsP_32.18b narasiha pratuyati NsP_61.21b narasiha pravartate NsP_2.1b narasiha santana NsP_57.9d narasiha stambhamadhyd NsP_44.16c narasihkti rjan NsP_34.2c narasihkte kuryc NsP_34.9c narasihdimrtibhi NsP_1.31d narasihdirpea NsP_1.66c narasihya te nama NsP_8.34b narasihrcanakramam NsP_35.2b narasihrcana tath NsP_58.9b narasihrcana npa NsP_34.55d narasihena tvac ca NsP_44.27c narasihena devena NsP_36.5c narasihena yo hata NsP_5.53d narasihena vai hat NsP_44.19b narasihe pratpini NsP_44.19d narasihe mahdeve NsP_52.5a narasihe surottame NsP_32.4d narasihe surottame NsP_32.10b narasiho nanda ca NsP_44.26b narasiho narair npa NsP_34.45b narasiho 'pi bhagavn NsP_44.38c narasiho 'py amnuai NsP_1.21d narasiho prasdati NsP_67.26b narasiho mahbala NsP_44.28d narasiho mahbala NsP_44.33d narasiho mahbhmo NsP_40.40a narasiho hkea NsP_8.23a narasycyutacetasa NsP_7.74d nara caiva narottamam NsP_1.1b nara dharmaparyaam NsP_54.26d nara nsiha narantham acyuta NsP_10.8a nara stoyati nityaa NsP_19.20d narj jtni tattvni NsP_64.61a nar dhacittnm NsP_12.4a nar dhacittnm NsP_12.5a nar dhacittnm NsP_12.36a na rtrir na nikara NsP_31.112d nar nryaray NsP_64.94d na reta skandayet kvacit NsP_58.29d narendrai sukara kartu NsP_34.57a narai paitagarvitai NsP_54.13b naro dvijavarottamam NsP_66.36d naro nityam atandrita NsP_65.5b naro nsiha tam anantavikrama NsP_32.21a naro v yadi v nr NsP_44.41a narkavkanadnmn NsP_58.42a narmad ca mahpuy NsP_66.3c na laghya raghavavaco NsP_49.46c nalas ca kathito vras NsP_52.16c na liga dharmakraam NsP_64.93d naliny copaobhita NsP_6.24d navadh sir utpann NsP_4.1a na vadhya ity adya kp mambht NsP_42.35f nava brahma ity ete NsP_5.19a navame tu tath daka NsP_30.48e navamo rudrasargas tu NsP_3.27a navamy gandham eva ca NsP_62.11d navamy caiva sattam NsP_58.50d nava sarg prajpate NsP_3.27b na vcyam akttmanm NsP_68.7d na vnarair mgair vpi NsP_40.8c na vijnmi te citta NsP_12.29a na vidygrahaa dvij NsP_54.15b na vianti yamlayam NsP_12.38d na veda knandhvna NsP_31.43c na veda baddham tmna NsP_43.36a na vyag bhmadaranm NsP_58.41d na vyavardhanta dhmata NsP_5.17b na vratni cariyanti NsP_54.27c na akts tad vaktu vayam api mud tena pulaka NsP_52.26b na akyate pratikhytu NsP_45.25a na akyas tapas drau NsP_25.37a na akya vistard vaktu NsP_37.1c na akymi vieata NsP_47.66b na iyo na guru kacin NsP_54.45a na ukea na crdrea NsP_40.6a na ailena na mnuai NsP_40.7b na oka kartum arhasi NsP_48.122d na oka kartum arhasi NsP_49.114d nayaty eva parasparam NsP_40.27d nayamna hi dnavam NsP_33.39b nayeyu ptakni ca NsP_61.3b naappas tu puyabhk NsP_58.15d naappo 'si spratam NsP_10.42d naam eka tavdhun NsP_55.16b naarjya npottama NsP_45.3d naasajo daaratha NsP_48.99a naasobh sudukhit NsP_48.98d naasthvarajagame NsP_11.39d nae dharme mahtale NsP_54.2b na santi bahavo 'rkavat NsP_43.48d na sa ppair hi lipyate NsP_58.86d na samarth yato devs NsP_47.29c na surair asurair vpi NsP_40.7c na snyd alpavriu NsP_58.64d na svadharmapravartanam NsP_54.33d na svdhyyaphala labhet NsP_58.19d na hi kalyacitty NsP_50.77c na hi kacit kalau yuge NsP_32.9b na hi tn bdhate kali NsP_54.58d na hi dre pada tasya NsP_31.59a na hi rmasya sadeho NsP_49.78c na hi aikaluacchavi kadcid NsP_9.5a na hoyanti dvijtaya NsP_54.49b nkaphe mahyate NsP_66.32d nkra raktam ucyate NsP_17.6d nklamaraa nm NsP_47.146b nkle tasya mtyu syn NsP_7.74c nkhyeya kasyacit tvay NsP_63.82b ngata kapinyaka NsP_50.36b ngaparyakayinam NsP_25.49d ngaparyakayine NsP_47.15b ngapair dha baddhv NsP_43.30a ngavthi ca jmij NsP_5.44b ngendrabhoge ktanidram aikata NsP_10.52d njo rmo npareha NsP_47.59a njagh nicarm NsP_63.64d njagh nicarm NsP_63.90d njaghe 'sti kuala NsP_63.86c ntaptatapas brahman NsP_10.43c ntra kary vicra NsP_48.161d ntra kry vicra NsP_32.18d ntrgacchati sugrvo NsP_50.39a nthahna yath balam NsP_63.113d ndeya vidyate tava NsP_31.87d ndhikg na rogim NsP_58.41b ndhodi nordhvadi NsP_56.12a ndhyagacchata kicana NsP_3.3d nninievitam NsP_7.24d nninievitam NsP_47.85d nnjanapadkr NsP_24.12a nnjanasamkule NsP_54.3d nntaruvanacchanno NsP_6.24c nntrthasamkule NsP_6.21d nntvd avatrm NsP_37.1a nnded athyt NsP_47.101a nndrumalatkra NsP_7.46c nndrumalatkra NsP_24.37c nndrumalatkra NsP_30.21c nndrumalatkra NsP_47.86a nndrumalatkra NsP_48.97a nnnirjharatoyhya NsP_47.86c nnpakinievita NsP_6.24b nnpakinievite NsP_49.33b nnpupaphalopete NsP_6.21c nnpupasamanvitm NsP_51.18b nnpupasamkulam NsP_24.37d nnpupopaobhitam NsP_7.46d nnpupopaobhitam NsP_30.21d nnpupopaobhitam NsP_47.86b nnbharaabhitam NsP_51.16b nnmatavirad NsP_64.54d nnmygaryasm NsP_63.65b nnmunijankulam NsP_7.47b nnmunijanair ju NsP_48.92c nnmuninievitam NsP_49.17b nnmunisamkulam NsP_50.12d nnynair upagat NsP_48.87a nnratnamaya ubha NsP_6.15b nnrpadharv etau NsP_50.3a nnvidhni divyni NsP_38.29a nnvidh munireh NsP_18.1c nnvimnai rmadbhir NsP_52.110a nnviviktabhmu NsP_6.16a nnvry pthagbhts NsP_1.58a nncaryasamyukta NsP_49.22a nnsvargasukha bhuktv NsP_34.46c nntaparvatanmikm NsP_58.42b nntar bhojana kuryd NsP_58.107c nnyath vivaset st NsP_50.115c nnyath satyam ritam NsP_48.89b nnyath sarvatrthn NsP_10.19c nnyath sarvath may NsP_63.75b nnyad asti nivraam NsP_28.23b nnyad astti kraam NsP_53.30d nnyad dvra vanasysy- NsP_28.18c nnyad vai prptaklasya NsP_8.13c nnyam asmi mahmate NsP_13.37b nny pjoktim asmarat NsP_43.68d nnyair maraahetubhi NsP_40.9b nnyo vetti mahbhga NsP_15.2c npnuvanti gati puy NsP_64.123c npy aya varadnya NsP_43.74a nbhimadhye npareha NsP_37.5c nbhisalagnadivyra NsP_56.14c nbhi kipurua caiva NsP_30.5a nbhau padmam abhn mahat NsP_3.1b nbhau hdi talena ca NsP_58.75d nbhyantare na bhye tu NsP_40.9a nbhyavardhanta te dvija NsP_5.38b nma cakre yathvidhi NsP_13.12d nmabhi kevalai ubhai NsP_40.54cdb nma me dehi cetyuktas NsP_3.5c nmni ca suguhyni NsP_65.1c nmny etni ya pahet NsP_65.27b nmsyatsura kudro NsP_42.17a nmn tatkuiktrtha NsP_66.25c nmn daarathakhytas NsP_47.31c nmnm aaatena ca NsP_19.18d nmnya cocyate budhai NsP_66.13d nmn viuyaaputra NsP_54.4a nyakatva prakitam NsP_25.14b nyaka priyadarana NsP_19.8b nyudhena na lena NsP_40.7a nrak ka keti NsP_8.30c nrak keavlayam NsP_8.44b nrakeu ca sarveu NsP_8.43a nrakair bhaktiprvakam NsP_8.40b nragai ca suobhit NsP_24.10f nradas t samnya NsP_43.22c nradasya trilocana NsP_16.10b nradasyopadeata NsP_43.24b nradasyopadeena NsP_41.29c nrada paramrthavit NsP_64.37b nrada paripcchati NsP_16.7d nradya sa vivtm NsP_8.25a nradena pur pa NsP_16.34a nradena ruta pur NsP_16.4d nradena sanandena NsP_31.84a nradaitan na jnmi NsP_28.7a nradoktavidhnena NsP_28.3c nrado daama caiva NsP_4.3c nrado devadarana NsP_43.20b nrado 'pi gata sntu NsP_63.88c nrado 'pi gato nka NsP_33.17c nrado brahmaa suta NsP_7.35b nrado munisattama NsP_41.10d nrado maunam rita NsP_41.16d nrado 'ham anuprptas NsP_64.44a nrasiha janrdanam NsP_7.36b nrasiheti cukruu NsP_8.30d nrti tato vidu NsP_64.61b nryaapara vipra NsP_8.17a nryaaparmukh NsP_64.123d nryaaparyaa NsP_41.11b nryaaparyaa NsP_33.53d nryaaparyaa NsP_64.82b nryaaparyaa NsP_64.98b nryaaparo bhava NsP_64.89d nryaaparo 'bhavat NsP_18.2d nryaam aja mune NsP_24.32b nryaam atandrita NsP_64.80b nryaam anantkhye NsP_25.58a nryaam ananyadh NsP_64.67b nryaam anmayam NsP_7.34d nryaam anmayam NsP_10.3b nryaam anmayam NsP_11.35b nryaam anmayam NsP_17.16b nryaam anmayam NsP_25.45d nryaam anrdhya NsP_7.32a nryaasya devasya NsP_54.7c nryaa namasktya NsP_1.1a nryaa lokaguru santanam NsP_53.11b nryaa vatam didevam NsP_7.75b nryaa sahasrka NsP_7.63a nryaa para jyotir NsP_64.63c nryaa para brahma NsP_64.63a nryaa paro 'cintya NsP_3.12a nryaa pur devo NsP_57.13a nryaa sarasijsanasanivia NsP_62.17b nryakhyo bhagavn NsP_2.2a nryaj jagat sarva NsP_64.62a nryajay tena NsP_38.26a nryad ida sarva NsP_1.31a nryaya gurave NsP_8.34c nryaya nama ity ayam eva satya NsP_17.30a nryaendbhutakarmakri NsP_38.44d nryao jagatsvm NsP_41.12c nryao jagadvyp NsP_31.41c nryao jagadvyp NsP_64.84c nryao naro haso NsP_40.38c nrvat svastika npa NsP_38.28d nryo 'nuvarjyaiva ca citrasenm NsP_63.41b nlakury mamodaram NsP_31.10b naknuvan praj sraum NsP_1.58c nya duadaityasya NsP_40.33a nita tu jagat sarva NsP_47.27a nnti ca phaldikam NsP_50.71d nspuair ghorakrair NsP_51.15a nsv upadruta kena NsP_33.38c nsik tvak ca pacam NsP_1.55b nsik samupaspet NsP_58.75b nst kicid dvijottama NsP_1.37d nsno hi bhavaty eva NsP_63.99a nsti okasamo ripu NsP_40.25b nsti hantdya vlinam NsP_50.21d nstti me mati ubhe NsP_31.30d nsmbhi kamaleka NsP_50.132b nham anyasya bhry sym NsP_51.29a nha ko mahbho NsP_33.50a nha gacchmi tatra vai NsP_49.66d nha rjya karomi vai NsP_48.114d nha spmi tanv te NsP_12.27a nikumbho vyuputrea NsP_52.69a nikntati kapvara NsP_50.163d nighya kasa viniptya bhmau NsP_53.51b nijarjye dvijottamai NsP_32.3b nijasthne sabhgatm NsP_63.70d nijena tasya mnena NsP_2.3a nityam ucchiamrjaka NsP_28.32d nityam evam anpadi NsP_61.19d nitya dharmaparya NsP_57.4d nitya naraharer idam NsP_67.23d nitya nirajana nta NsP_1.38c nitya naimittaka kmya NsP_57.24c nitya bhaktapriyo hi ya NsP_55.11b nitya sarpis tilair homo NsP_34.47a nitya satarpayed budha NsP_58.89d nitya saprakmasya NsP_43.72a nitya svodaraposaka NsP_13.40d nitya sadasadtmaka NsP_64.70d nity sarvagats tath NsP_64.53b nityotsavapramudit NsP_24.11a nityo 'sv upacrata NsP_2.2d nididhysanatatparai NsP_64.85d nidrpi tasya naivst NsP_64.101c nidrvasne sarvtm NsP_39.10a nindaravad daity NsP_44.17a ninya kamalekaa NsP_25.38d nindita varjayed yatnd NsP_12.23c ninyus tre 'plavmbhodhe NsP_43.38a nipatannetrabpmbur NsP_31.12a nipatyotpatya ca puna NsP_10.32a nipapta mahtale NsP_49.75b nipapta mahphe NsP_49.96c nibodhata mamdhun NsP_6.6b nibodha tva yadcchasi NsP_13.38d nimajjec ca bahdake NsP_58.67b nimajjyntarjale samyak NsP_58.70a nimittd vidita may NsP_46.31b nimittni ca vai pathi NsP_48.107d nimie ptavsa ca NsP_65.10a nime pd athotkramya NsP_6.33e niyata rakaka vin NsP_13.20d niyantrito mahiy ca NsP_31.13a niyamavratacri NsP_48.116b niyamya hdaye puna NsP_25.28b niyukto brahma svayam NsP_6.19b niyukto 'lakta suta NsP_31.4b niyuktv rghavas tad NsP_50.27b niyujydhvarakarmai NsP_2.24d niyutni caturdaa NsP_30.23d niyutni mahmune NsP_2.20d niyutn vnarn asau NsP_50.80b nirajana para ntam NsP_16.19a nirahakram pnuyt NsP_30.34b nirahakram pnuyt NsP_30.41f niryudha ko hanen mha NsP_49.98a nirhro munis tatra NsP_7.49a nirkamo 'pi mahnubhva NsP_49.118b nirkya maala bhnos NsP_33.36a nirkya sarvato rjan NsP_44.33a nirupamam upameya yogin jnagamya NsP_64.124c nirgata krodhamrcchita NsP_52.45b nirgat vetamttik NsP_66.36b nirgatya tu nama cakre NsP_50.55a nirgatya praanda ca NsP_44.16d nirgua nityanirmalam NsP_1.38d nirdvandva sayatendriya NsP_64.31d nirbja brahma kevalam NsP_16.35b nirbhartsya rvaa dua NsP_51.46c nirbhr iva danana NsP_52.34d nirmam nirahakr NsP_64.87a nirmamo nirahakra NsP_30.27c nirmala jnam pnuyt NsP_17.20d nirmala labhate nara NsP_30.35b nirmala svargam pnoti NsP_30.41c nirmala priyadarana NsP_34.7b nirmalo malinraye NsP_41.31b nirmlyapupadhk ka NsP_48.25c nirmlyam apanytha NsP_34.2a nirmlya tena laghitam NsP_28.4b nirmlya mama putraka NsP_28.22b nirmlya laghaym_asa NsP_28.25c nirmlypanayd vior NsP_34.1c nirmlyo laghitas tasmd NsP_28.9a nirlepa purua sthita NsP_31.118d nirvam adhigacchati NsP_17.22b nirvam anagha viu NsP_16.20c nirvikalpa nirka NsP_16.18a nirvry ca mahmate NsP_38.32d nivartasva hi tvat tva NsP_48.83c nivasanti dvijareha NsP_64.104e nivasmi ucismit NsP_12.30d nivrya rkasabhaya NsP_47.96a nivsa ktavn aile NsP_50.33c nivia janakasya vai NsP_31.5d nivi merumrdhani NsP_30.28d nivtt viviu puram NsP_47.138b nivtto lakaa dv NsP_49.111c nivttya sthyat svairam NsP_48.88a nivedaydhunsmka NsP_63.60c nivedaymi te sarva NsP_31.24c nivedya narasihya NsP_34.29c nivedytmaparbhavam NsP_49.50d niveya sarva hdaye 'sya sarvam NsP_14.13b nicarepi mto na so 'pi NsP_63.50b ninte pralaye lokn NsP_25.38c nisuptotthita prabhu NsP_3.11b nii pupi saharet NsP_28.17b nicakrma mahbala NsP_44.24b nicaya bhaikavttin NsP_13.55b nicayt str bhaviyasi NsP_63.95d nicayn mrjaymi tat NsP_63.60d nicitya snu tam adaasdhyam NsP_42.35b niceam akhila dv NsP_52.73c nichidrai pjayed yas tu NsP_34.23a niiddhakarmcarat NsP_33.64a nikmo dnadharmai ca NsP_25.70a nikmo narardla NsP_32.14c nikmo npardla NsP_25.58c nikramya ca samhita NsP_58.71b nikramya tadghd rmo NsP_48.60a nikrmayac ca ta dua NsP_49.11a nipannam artha sahasaiva matv NsP_63.28c nipya girim ambaram NsP_51.6d niprapaca nirmayam NsP_16.18b nistejaso 'bhavan daity NsP_38.32c nihat kenacid dvi NsP_63.61cdb nihat bhakit caiva NsP_47.78a nihat me tapovane NsP_63.95b nihato devakaaka NsP_52.69b nihato rvao yena NsP_47.1c nihato vnaro mahn NsP_53.64b nihato 'ha karghtais NsP_33.31a nihatya yuddhe madhukaiabhv ubhau NsP_53.17c nihatya rakapls tu NsP_51.48c nihatya rmo magadhevarasya NsP_53.55a nihatya rvaa yuddhe NsP_51.28c nihantu na mune pa NsP_63.115a nikepe ca mahrja NsP_47.61c niak duacitt s NsP_49.37a niea kayam gatam NsP_33.68d niea tva tata u NsP_1.33d niobh nirgatark NsP_48.108c nisapatna ubha rjya NsP_31.28c nista pacimmukham NsP_66.21d nistya gatav ghra NsP_51.10a nisph nityasatu NsP_64.86c nispho drakarmai NsP_14.3b nc cottamat tath NsP_54.18d nt tena mahtman NsP_49.86d nt tenaiva rakas NsP_50.92d nt rmasya nicitam NsP_50.158d nts te keavlayam NsP_8.42d ntija sarvastraja NsP_40.22a ntimaty arjune npa NsP_24.38b ntimn ntimad vaca NsP_50.75b ntimn ntimad vaca NsP_50.88d ntimn pavantmaja NsP_51.13d ntistrrthakuala NsP_58.4a ntisvalpkarnvite NsP_50.98d nti skti kath rvy NsP_42.12a nteu haripruai NsP_8.43b nto rj svaka gham NsP_25.63b ntvmtaghaa pra NsP_38.37c ntv ghra prayaccha me NsP_47.66d ntvha daake vane NsP_48.75b nyatm ity abhata NsP_47.62d nyat dhenur uttam NsP_46.22d nyamn tapasvin NsP_50.90b nyamnm athkulm NsP_49.91d nlakahatvam ptavn NsP_38.26b nlakahe mahmati NsP_50.33d nlakucitamrdhajam NsP_11.32b nlajmtasanibham NsP_11.29d nldy caiva harayo NsP_50.84a nldyair nidhana gat NsP_52.39d nlbjaakalnva NsP_42.23a nlumiramikya- NsP_44.4a nvrdyair atandrita NsP_59.4b nhramadhyd iva candralekhm NsP_63.19d nhrd iva nirgata NsP_42.4d nnam ajnabhvena NsP_33.49a nna tapovane 'smka NsP_63.97a nna devena nodita NsP_47.36d nna samkaraya yakantha NsP_63.42a nna harrdhanakraena NsP_63.17c n ppahar ubh NsP_1.22d n pitsamo jyeha NsP_48.157c n bhaktimatm api NsP_53.27b n msa pit tu NsP_2.10a ntyagtakathlpa NsP_58.27c ntyagtdinanditam NsP_48.9b ntymi tvatpara sad NsP_43.82b npati blacpalt NsP_31.6b npate tarasmtam NsP_38.18d npaputrai ca sayut NsP_24.12d npa sajapa tan mantra NsP_24.43c npasihsanocita NsP_31.26d npa svasadana yayau NsP_31.14b npya bhtyya ca dattavn asau NsP_46.14d npendra balin tad NsP_45.31b nsihaktamnasa NsP_16.37b nsiha ppabhaam NsP_43.85b nsiha kena tuyati NsP_1.19b nsihe ctibhaktimn NsP_32.9d nsihe nsti durlabham NsP_7.72d neke hy etat phalopamm NsP_43.49d netu mantr pracakrame NsP_46.26d netu sa ygarkrtha NsP_47.46c netrayo atrudridrya NsP_42.9a netrayo okajni ca NsP_48.65d netra ktv ca vsukim NsP_38.8d netra ktvtha vsukim NsP_38.18b neye rma ca lakmaam NsP_47.67d naina chindanti dukt NsP_15.10d naimittikkhye pralaye samasta NsP_2.28c naimirayavsina NsP_1.4d naiva kacit smariyati NsP_54.32b naiva gacchaty anugraham NsP_63.102d naiva payati ta munim NsP_33.41d naiva mtgaair api NsP_40.8d naivam etad dhy atptasya NsP_43.76a naiva priyo me bhakteu NsP_43.71c naivedya caiva hridra NsP_25.4e naivedyair yat phala prokta NsP_33.7a noktotpattis tu t vada NsP_18.4d nocivn so 'pi prthiva NsP_31.12d no ced bhavbdhau prapated adho 'dha NsP_43.13d no cen naiva sukh bhavet NsP_42.15b no cel lakmaamuktamrgaagaacchedocchalacchoitac NsP_52.30c nodvahet kapil kany NsP_58.41a nopasargabhaya tatra NsP_47.146a no ynti brahmajnina NsP_15.10b noa jala jvlayate tni NsP_63.55d naukvndair anekais tu NsP_48.138a nyastas tva phaina ca tn NsP_43.45b nyasto girir yena dhta pur mahn NsP_53.18b nyntiriktat na syt NsP_54.56c pakapta ca tannmni NsP_24.27c pakbhy taym_asa NsP_49.94a pakia sthvar caiva NsP_2.24a pakior tmauddhaye NsP_13.49b pakiau vismaya gata NsP_13.24d pak dagdha sudurbuddhe NsP_13.44a pake gate v anyn NsP_59.5c paca karmendriyi ca NsP_1.54b pacagavyena devea NsP_34.11a pacagavyena yad bhavet NsP_33.3f pacagavyai pthak pthak NsP_56.22d pacaday pradakiam NsP_62.13b pacadhdhihita sargo NsP_3.17a paca prhut kuryt NsP_58.104a pacabhir bhrtbhir yuta NsP_33.16b pacamd dhi himus tu NsP_38.28a pacamena tu lakea NsP_17.20c pacame ngarj ca NsP_30.48a pacamo munisevita NsP_31.115b pacamycamanyakam NsP_62.10d pacayojanam adhvna NsP_24.37a pacartroitasny NsP_66.31a pacavaym uvsa sa NsP_49.28d pacgnimadhyagn anyn NsP_49.19c pacaite vaikt sarg NsP_3.27c paik y suobhan NsP_41.36b pahat ppanya NsP_53.27a pahat vat caiva NsP_56.49a pahat vat n NsP_67.26a pahate ya oti v NsP_9.9b pahanti ye nrasiha smaranta NsP_14.15b pahanti ye viupar sad nar NsP_5.67c pahiyate yas tu oti sarvad NsP_6.45c patanty atho 'tattvavida sumh NsP_43.9a patkdhvajaobhit NsP_24.12b patita bhavasgare NsP_11.47d patito medinphe NsP_33.46c patito yonisgare NsP_16.1d pativrat mahbhg NsP_13.6c pativrat mahbhg NsP_48.116c pativrat mahbhg NsP_50.76c pativraty bhukty NsP_13.32c pativraty savda NsP_13.2c pativrataktir iya taverit NsP_13.63a patiurae rat NsP_7.11b patiurae rat NsP_13.10b patihn yath nr NsP_63.113c pati ca vanit dvei NsP_54.24c patn putrn vacayitv NsP_54.21c patn marce sabhtir NsP_5.29c patnviyogd iha cgatasya vai NsP_49.119d patn saiva vyavasthit NsP_5.11d patny sapreita u NsP_51.55d patyu priyahite rat NsP_13.6d patrapupi khinm NsP_34.57d patri saha mumoca rghava NsP_47.83d patreu pupeu phaleu toyev NsP_62.19a padatrayea cet tptir NsP_45.33a padam anyair dursadam NsP_31.32b padam sdayet katham NsP_31.58b pada prayty acyutatuikn nara NsP_62.18d pada prptu mahad yatna NsP_48.5a padtir yuyudhe vro NsP_52.103c padmbujarajorasa NsP_31.57b padmajanm hasann iva NsP_25.36d padmanbhas trivikrama NsP_64.111d padmanbha purtanam NsP_7.63b padmanbha vilka NsP_11.29a padmanbhya viave NsP_47.17d padmanbhya vai nama NsP_47.20b padmanbho hkeo NsP_40.41c padmanla samrita NsP_25.45b padmapattranibhekaam NsP_11.29b padmapatram iva dvipa NsP_44.31d padmapatravilk NsP_6.27c padmapatryatekaa NsP_48.115b padmapatryatekam NsP_56.12d padmam ritya cintayan NsP_25.46d padmayonivaco dvija NsP_25.60b padmayonis tu gacchatu NsP_53.31d padmayoni caturmukham NsP_25.30b padmayoni pitmaham NsP_64.58b padmayoni surn api NsP_53.26b padmayone vaddya tva NsP_53.28c padmalagn ca dakim NsP_56.17b padmkravinirmite NsP_56.28b padmka ptavsa ca NsP_24.26c padmair utpalajtibhi NsP_34.19b padmotpalaubhais toyair NsP_24.6c padmotpalasamvtm NsP_50.2d panasmalajambukai NsP_24.8b pantn pramumoda ha NsP_31.46d panthna dehi me guha NsP_48.137b panthna sarurodha ha NsP_47.139b papta ca mamra ca NsP_50.26b papta pupavis tu NsP_52.114c papta bhuvi nisajo NsP_48.51c papta iras bhmau NsP_64.109c papraccha tanaya mt NsP_31.17c papraccha paramadyuti NsP_64.42d papracchur vinaynvit NsP_40.22b pamptaam anuttamam NsP_50.7b pamppura jagmtha NsP_50.41c pamppura praviytha NsP_50.32c payti skt paramevara harim NsP_32.21d payoy ca sudaranam NsP_65.17b paradraparadravya- NsP_33.65a paradraparyaa NsP_51.24b paradravivarjita NsP_57.27d paradravivarjita NsP_58.3d paradravivarjita NsP_58.7d paradravivarjita NsP_58.13b paradravyaparya NsP_54.26b paradharmaparmukha NsP_13.4b paranindpars tath NsP_54.39b parama padam pnuyt NsP_32.15d paramtman namo 'stu te NsP_11.20b paramtm ca devat NsP_17.5d paramtm santana NsP_1.37b paramtm santana NsP_64.83d paramtm santana NsP_64.84d paramdbhutavikrama NsP_46.37b paramntakam pnoti NsP_31.60c paramrtham ida guhya NsP_64.55c paramrthasvarpiam NsP_54.54d paramrthe mahyate NsP_30.37b paralokvirodhinm NsP_57.29b parastriya na gacche 'ha NsP_49.41c parastrnirat sarve NsP_54.26a parasparam athbruvan NsP_1.11d parasparam athbruvan NsP_50.158b parasparam athbruvan NsP_52.107d parasparavadhepsava NsP_54.17b parasparaviruddhrthai NsP_64.68a parasparavisas tu NsP_52.102a parasparasamrayt NsP_1.59b paraspara ghnanti ca te viruddhs NsP_63.55a parasvaharaopya- NsP_54.42a para jnam avptavn NsP_25.70b para jyotir acintytm NsP_46.36a para jyoti santanam NsP_6.38b para nirvam pnuyu NsP_62.4d para parm api kraa hari NsP_10.11c parganliganasagasaukhyam NsP_63.40d parjitygato ripum NsP_52.33d pard api para csau NsP_64.64a parnnalolup nitya NsP_54.25c parpavdanirat NsP_54.41c parbhava nnyakta sahante NsP_63.55c parbhava bhyakta sahante NsP_63.51d parbhavo 'sti sugrva NsP_50.78a parbhavo 'stti ca ko mtnm NsP_63.47d parbhta hi dnavai NsP_33.30b parrdham abhidhyate NsP_2.3d par prpt purtan NsP_24.41d par prtim upgat NsP_50.149b par siddhim avptavn NsP_13.62f par siddhim avptavn NsP_16.36d par siddhim ito gat NsP_17.29b parikramya praamytha NsP_31.38c parighyu jagmatu NsP_13.22b parita pariluhya ca NsP_31.83b paritpa mahprje NsP_12.33c parito nemisayutam NsP_56.14d parito vkya saprha NsP_42.17c parityakta svabandhubhi NsP_33.64b parityajati mtaram NsP_50.49d parityajya mahodras NsP_64.16c paridhpya hari hare NsP_34.16d paridhya vastra ca ktottarya NsP_46.14a paridhyottarya ca NsP_58.72a pariplanatatpara NsP_64.85b parimopapdanam NsP_2.4d parivda tath nm NsP_58.28d parivrya tato rma NsP_48.151c parivrya mta tatra NsP_48.104a parivryopatasthire NsP_52.111d parivrbrahmacrie NsP_58.98d parivajyha ta hari NsP_31.86d parihara madhusdanaprapannn NsP_9.1c parea brahma pur NsP_66.15b pare brhman tu NsP_66.15a parair avryaprasar NsP_31.40c parokajnam pann NsP_13.7c parodiveti ymyy NsP_56.38c paropakraniratas NsP_64.97c paropakranirat NsP_57.3a paromtreti sktbhy NsP_56.39c paryapcchad bhaspati NsP_35.4abb parvakle vieea NsP_34.36c parvatasya samantata NsP_30.20d parurma iti khyta NsP_46.3a palyanaparn npn NsP_47.125d palyante mahmate NsP_52.49d palyamns tn dv NsP_52.47c pal sarva ucyante NsP_60.17*1a pavamnena v puna NsP_56.35b pavitrgrea sattama NsP_45.36d pavitrn ppanann NsP_36.1d paupair vimucyeta NsP_31.119a panm ea dharma syt NsP_12.19c pan vidy mahad yaa NsP_17.26d pacc chakti katha cst NsP_28.1c pact tasyaiva viprendra NsP_28.39c pacd viupura vrajet NsP_34.26d pacd viupure vaset NsP_34.15b pacimasya samudrasya NsP_6.13c pacimdiu diku vai NsP_50.125d pacimy dii tad NsP_50.79a pacime 'gadamukhyai ca NsP_52.41a payata ctillasam NsP_43.85d payat rghavasya ca NsP_52.93d payat sarvabhtn NsP_47.150a payat sarvata st NsP_48.66a payatv idnm evaia NsP_42.19a payan ta viubhta nu NsP_8.14c payanti ta draum aho mam NsP_43.59d payantau rmalakmaau NsP_47.74b payantau saras divy NsP_50.2c payann eva ca tanmukham NsP_43.73d payan viu yatas tata NsP_11.63d paya me dakat kubje NsP_48.23a paya rjendra vkgre NsP_49.7a paymi garbhe 'pi sakn mukunda- NsP_43.6c pavdayas te vikhyt NsP_3.19a paspara ca janrdana NsP_55.17d paspara akhena mukhe 'malena NsP_31.88d pcajanyam iti khyta NsP_56.15c pcajanyena taccaku NsP_55.17c palngacampaka NsP_24.9d pav jtasabhram NsP_33.32b pavn gacchato vkya NsP_33.20a puvaasamudbhava NsP_33.82b puvae 'pi sattama NsP_32.11b pusahye tu devea NsP_65.9a ptayitv gato ru NsP_49.127d ptlatalam uttamam NsP_45.41d ptlasth dvijareha NsP_31.113c ptla viddhi saprabham NsP_31.112b ptle nivasan daityo NsP_39.6a ptitai citrailpibhi NsP_56.8b pti sarvn iml lokn NsP_6.19a ptre v vagyato yati NsP_60.14d pdajasya tath npa NsP_61.17d pdanysoruvegena NsP_33.45a pdapha tu yo bhakty NsP_34.13a pdayor vinaynvita NsP_7.17b pdaaucena pitara NsP_58.96c pdbjabhakti satata mamstu NsP_31.93b pdbjayor asmaraena kaam NsP_43.6d pduke_2 dvdabdikam NsP_48.162d pduke_2 iras sthpya NsP_48.165c pduke cpi ghyt NsP_60.8c pdenaikena vikrnt NsP_45.39a pdodaka bhagavatas tu punti sadya NsP_66.44d pdau tasya kiktau NsP_24.18d pdau praamya iras madhusdanasya NsP_66.43d pdau irasi cbhyuket NsP_58.74c pdyam camanyakam NsP_34.5b pdya dadyt ttyay NsP_62.10b pdycamanadnake NsP_33.5b pntu vo narasihasya NsP_1.3a ppakacukam unmucya NsP_34.10a ppa blam appaha NsP_41.51d ppasya nodana tv atra NsP_28.28c ppah ntivardhana NsP_40.43d ppcrarat sad NsP_64.94b pptman sprata vth NsP_13.44b ppn mucyati mnava NsP_66.8f ppiha purudhama NsP_41.48d ppe matir ajyata NsP_40.21b pyayitv ca tanmadhu NsP_51.48d pypasthe hastapdau NsP_1.56a praga sarvavidyn NsP_6.4c prarya paramapurua vivadevaikayoni NsP_1.26a prthiva prha roitm NsP_48.38b prthivn nijaghna sa NsP_46.40b prvastha yuvarjnam NsP_50.63a prva ctrgamiyati NsP_63.74cdb prva na vegena vibhaasya NsP_63.56b prve sthitasypi ca jvito me NsP_63.48a prigrho babhva ha NsP_47.124b playadhva mahbhgs NsP_48.78c playm_asa dharmtm NsP_24.20c playm_asa dharmea NsP_32.3c plai snukumbakai NsP_34.19d plita yair narottamai NsP_13.46d plito llitas tath NsP_13.41b pvaka pavamna ca NsP_5.33a pvayrthinam gatam NsP_43.42b pvito 'ha munireha NsP_32.6a pasasramocan NsP_41.31d pahasts tu ta netu NsP_7.56c pair badhnta tau martyau NsP_52.36c pa viprasattam NsP_54.35d pabht rjendra NsP_47.98a pena na vyun NsP_40.6d poakammayam NsP_56.5b phi rma mahbho NsP_49.12c piyamna ca durjanai NsP_33.28d piasthnc ca dakie NsP_66.27d piasthneu yo narah NsP_66.29d pin devaktn prya NsP_47.39c pin nirvpayiyati NsP_66.30b pibhym alpam alpa tu NsP_47.38c pitaras tasya modante NsP_34.43c pitara prati obhane NsP_48.82d pitara mtara caiva bhrtn atha pitmahn NsP_64.15d pitaro brahma s NsP_5.35a pitarau vanam abhyagt NsP_7.24b pitary uparate suta NsP_13.16b pit te yad vl balini daakahe kalitavn NsP_52.26a pit te svargam sthita NsP_48.123b pit putratraya ca yat NsP_5.34b pit putrasya payati NsP_42.7b pitmaha divaukasa NsP_53.26d pitmaham uvca ha NsP_47.24d pitmahena cpy ea NsP_31.69a pit yyvara uddhas NsP_13.39a pit viur na aaya NsP_31.36d pit svarlokam sthita NsP_13.15d pitur jm aya kurvan NsP_50.11c pitur deam dya NsP_50.101a pitur deha vidhnata NsP_48.127d pitur bhavana uttame NsP_12.8b pitur mrgea ytasya NsP_51.7a pitur vacanam karya NsP_41.43a pitus tava mata vatsa NsP_48.57a pitus te kuala puna NsP_7.28b pitu prtikarau npa NsP_47.43b pitkryaparas tath NsP_58.4d pitkrya ca tatkle NsP_58.9a pittattva ca sattama NsP_10.50d pitmtvae tiha NsP_48.80a pityajdik kriy NsP_54.28d pitloka na saaya NsP_66.30d pitvat te bhaviyati NsP_13.57d pitvyn mtul caiva NsP_64.16a pitvyea mahtman NsP_50.86d pitm ano bhavet NsP_12.39b pit dattam akayam NsP_22.15d pitn uddiya vidhivat NsP_66.30a pitn pitga caiva NsP_58.89c pitn putr niyokyanti NsP_54.21a pitr tatra ktakriya NsP_7.12d pitrdea may kryam NsP_48.74c pitr pradatta tasystu NsP_31.54a pitr balavat saha NsP_47.132d pitr v mtbhir vpi NsP_47.143a pitr vedam adhtavn NsP_13.15b pitr srdha tvay mtar NsP_7.22c pitre sumahat prti NsP_48.1c pitraiva saskto yasmt NsP_13.43c pipann iva hkea NsP_64.110a piplikabhujagamn NsP_2.24b pibantu rudhira rae NsP_51.24d picn guhyaks tath NsP_2.23b picn rkas caiva NsP_5.13c piitijannanda NsP_46.35a piuno nihura caiva NsP_33.63c piv tu haricandanam NsP_25.64d payanti jans tvad NsP_42.24c piteya mah bham NsP_53.29d pito 'smi bha tta NsP_11.41a pyamna armibhi NsP_16.8d ptavs janrdana NsP_10.29d ptavs sragujjvala NsP_64.106b ptmbaradhara ka NsP_7.53a ptmbaradharcyuta NsP_54.58b ptmbara hravirjitodara NsP_53.14c pte cavsas bibhrat NsP_33.47a pnorujaghanastan NsP_6.29b puarkanibhekaa NsP_8.23b puarka mahmate NsP_64.112b puarkavilocanam NsP_31.85b puarkas tadnagha NsP_64.110d puarkasya dhmata NsP_64.105b puarkasya rjendra NsP_64.36c puarkasya savda NsP_64.9a puarka harer bhaktas NsP_64.44c puarka taponidhim NsP_64.38b puarka mahbhga NsP_64.115c puarka ktjali NsP_64.109b puarka prasanntm NsP_64.27a puarkka devea NsP_8.28a puarkka mdhava NsP_40.55cdb puarkyatekaa NsP_64.105d puarko 'pi dharmtm NsP_64.98a puarko mahbhga NsP_64.23a puarko mahbhga NsP_64.35a puarko mahmati NsP_64.9d puarko mahmati NsP_64.113d puyakarmavanuga NsP_64.23b puyaja puyavardhana NsP_40.46d puyatrthanivsinam NsP_1.9d puyatrthaprasagina NsP_64.26b puyatrtham anuttamam NsP_48.97b puyatrthni yni vai NsP_66.10b puyanmaatenaiva NsP_40.57c puyavyunievitam NsP_51.4b puyasktamahsaam NsP_39.14b puyasthneu sattama NsP_47.73b puya tath dvijn tu NsP_28.40c puya ppapraanam NsP_66.12b puya ppapraanam NsP_66.22b puya yat syn munireha NsP_12.5c puya svasti ca magalam NsP_40.32b puykhyna purtanam NsP_6.3b puytmann aravo 'smy aham NsP_43.41d puy pavitr ppaghn NsP_18.24c puyyutni kurujgalaymunni NsP_66.44b puyha tatra ktv tu NsP_56.24c puyha vcayitv tu NsP_13.12c puyhasvastimgalyai NsP_48.28a puy gatim avpnuyt NsP_67.5d puy ppahar tta NsP_12.3c puy vitastm atha gomat ca NsP_14.4b puye tithau ubhe lagne NsP_40.32a puyeu sahydrisamudbhaveu NsP_66.39b puyodakena govinda NsP_34.15c putrakms tu ye kecic NsP_6.42c putrakaiva suikit NsP_42.5d putra te janan nitya NsP_41.37c putradraiadibhi NsP_16.2d putraprptikar npa NsP_47.35d putramitrdibandhuu NsP_52.77b putravantau mahdyut NsP_6.39b putravn asmi sattama NsP_47.65d putraokbhisatapto NsP_48.101c putras te bhavit tasym NsP_13.57a putra triirasa puna NsP_52.64b putra vaakara ubham NsP_13.62b putra kuputratm eti NsP_42.38c putr dvdaa obhan NsP_5.50b putrn ha danana NsP_52.35d putrn eva punar bravt NsP_52.65d putrn kalatra mitri NsP_31.67a putr ca bahavas tasya NsP_47.7c putr ca bhp munaya ca sarve NsP_23.42b putre jte vicakaa NsP_13.11b putre pravrajite tu s NsP_13.20b putraitad khynam anuttama may NsP_12.40a putrokta strvta khala NsP_41.40b putro jaje mahmate NsP_5.45b putro 'bht tasya rkasa NsP_47.2d putro 'ha bhgyavarjita NsP_48.114b punar anya prajpati NsP_3.7b punar anyni nmni NsP_66.1c punar anyn mahsura NsP_44.21b punar anyn yathdiat NsP_52.38d punargamanyeti NsP_51.4c punar gamya tadgeha NsP_13.33aba punar camana caret NsP_58.52d punar camana caret NsP_58.90b punar malaka tarum NsP_66.16d punar sdya gacchatha NsP_50.148b punar ha ior gurum NsP_41.48f punar ha sa kikarn NsP_8.24b punar indro bhaviyasi NsP_45.42d punar ugra para tapa NsP_6.37f punar eva dvijareha NsP_34.1a punar dinnte trailokyam NsP_2.25a punar durdharaa mana NsP_61.4d punar dvitridinais tva m NsP_43.84c punar mahendra kapibhi ca nodita NsP_50.167b punar mm ity ca japet NsP_58.30d punar mty bhryy NsP_13.58a punar viupure vaset NsP_34.8d puna ca m pccha manorathnta NsP_55.20d puna ca viu pratijagmatus te NsP_53.68d puna caiva mahmati NsP_47.71d punas codadhitarae NsP_50.160c punas tatra na davn NsP_25.44b punas tasya vadhopya NsP_42.27c punas ta cha okata NsP_49.124b punas tn ha s ubh NsP_50.143b punas tm ha vnara NsP_51.39b punas tva drakyase m vai NsP_10.47c puna kam icchasy abhivchita vada NsP_14.16d puna punar udradh NsP_41.16b puna punar udrayan NsP_64.98d puna punar udrit NsP_48.14d puna punar udaikata NsP_13.29d puna punas tvm idam eva yce NsP_31.93d puna puna rvya hasan mahmatir NsP_47.159c puna pravakymi purtan kath NsP_9.10c puna pravardhamnasya NsP_41.29a puna prkram ullaghya NsP_52.58c puna prha sa kkutstho NsP_48.77a puna todakena ca NsP_56.23b puna sabhrya sa munir NsP_46.27a puna sabh babhajsau NsP_44.23a puna sarve marcydy NsP_5.1c puna sa ikrtham athtmadtn NsP_8.46c puna sabhya jnakm NsP_51.46d puna sga mahman NsP_10.32b puna si cakra sa NsP_39.19b puna so 'py apatad rma NsP_49.12a punti bhagavadbhakta NsP_64.45c pumn bhadre sucetana NsP_12.17d puravsijannanda NsP_48.9c puraskta puyavat par gati NsP_10.11a puras traya kim iha bravmi NsP_31.81b purasya nagarasya ca NsP_35.23b pura tasya rurodha ha NsP_43.18b puradarya trailokya NsP_45.40c purasthita brahma caturbhuja sa NsP_31.80d pur kila jagatsra NsP_37.2a purajair nptmaja NsP_50.22d purapuruottama NsP_11.45d puraravaa viprn NsP_58.13c pura narasihasya NsP_1.30c pura narasihasya NsP_67.21c pura nrasihakam NsP_1.25d pura nrasihakam NsP_68.1b pura nrasiha ca NsP_67.17c pura nsihtmakam NsP_67.25d pura pacalakaam NsP_1.34d pura sarvakmadam NsP_68.3d pura hy etad uttamam NsP_67.22d pura kavir avyaya NsP_64.71b purn hi sarvem NsP_1.33a purni tapodhan NsP_1.25b purny akhilni ca NsP_10.49d pure nicaya gat NsP_5.19b pure vistareokta NsP_22.1c pure aktiputrea NsP_18.5c pureu ca virutam NsP_64.24b puroktn api dvija NsP_58.108d purokt npottama NsP_56.10d puroditamrgea NsP_64.18c purtana ppahara sad n NsP_12.40c purtana puyatama pavitrakam NsP_14.16b purtana vedavidair udritam NsP_6.45b purtan puyakath NsP_25.38a purtan sarvavimuktid ca NsP_63.123b purtanair yair vasudh praplit NsP_26.13c pur datta tvay rjas NsP_48.45a pur devagaair viu NsP_46.2a pur devsure yuddhe NsP_20.1c pur devsure yuddhe NsP_38.1a pur daity sahasraa NsP_45.1d purd dhrau mahmate NsP_48.70b pur dvijavara kacid NsP_14.2a pur puradarasyaiva NsP_63.13a pur puradaro rjan NsP_63.10a pur balimakhe guru NsP_55.1b pur maheena ktgano NsP_63.26c pur yudhihiro rj NsP_33.16a purvttam anuttamam NsP_13.2b purvttam anuttamam NsP_57.10b purvtta bravmy aham NsP_7.2d purvtta vadmi te NsP_28.2b pur ukrea prthiva NsP_55.13b pur sahyavanoddee NsP_66.13a purham isanidhau NsP_6.2b pur hirayakaipos NsP_41.3cda pur hi ete bhagavn andikt NsP_10.12b pur hy asurabhrrt NsP_53.2a pur ceya samantata NsP_48.13b pur divy suobhan NsP_24.3b purm ayodhy saprpya NsP_47.155a pur vivvat nma NsP_6.18a pur vraja nij npa NsP_25.56b purua sayatendriya NsP_64.96d purua pukara puya NsP_7.68a purua pacaviaka NsP_64.60b purua pukala puya NsP_40.46a purudhihitatvc ca NsP_1.60a pururthavicakaa NsP_64.100d pururthavirodhin NsP_64.101d pururthavirada NsP_64.35b purulpa bahustrka vabhulya gav kaya NsP_54.22a puruea hitaii NsP_64.86b puruair mualair hat NsP_8.4d puruottama daapure NsP_65.15c puruo ntra saaya NsP_64.96b puruo yo jagadbja NsP_62.8a puraiva tu mahbal NsP_49.53b puraivnena rmea NsP_49.67a purokta tadvaca smtv NsP_44.12a purotpati ca vyun NsP_18.5d puropavanam sdya NsP_31.44a pulastya ca mahtej NsP_4.3a pulastya pulaha kratum NsP_5.18b pulastyo 'bhn mahmuni NsP_47.2b pukarko mahevara NsP_40.46b pukari tathrbudam NsP_66.3b pukarrayavsina NsP_1.5b pukare pukarka tu NsP_65.13a pugena tu dhmat NsP_56.11b puir medh tath kriy NsP_5.23d puti nstikyam asadgati ca NsP_42.2b pupakea gata ghra NsP_49.104a pupakea vimnena NsP_49.60c pupamlyair alaktya NsP_56.24a pupavara ca varanto NsP_44.35c pupavi papta ca NsP_64.117d pupi viuyogyni NsP_25.66c pupdni ghtv tu NsP_46.30c puprmasampata NsP_28.22d pupita tad vana tv sd NsP_28.14a pupita madhupallavam NsP_51.20b pupair abhyarcite yac ca NsP_33.6c pungangabakulai NsP_34.19a puskokilarutena ca NsP_6.32d pjakn vimuktida NsP_33.83d pjana ghamedhin NsP_58.97d pjana ca tath japam NsP_63.116b pjana nyyadharmata NsP_58.12b pjana prati me 'dhun NsP_63.1d pjayanta pratasthire NsP_40.34d pjaym_asa tvijn NsP_47.93d pjaym_asa devea NsP_7.48a pjaym_asa bhaktita NsP_47.94d pjaym_asa mdhavam NsP_28.3d pjaym_asa rjendra NsP_53.7c pjaymo 'vatryainam NsP_52.109c pjayitv tad dya NsP_52.100a pjayitv yathnyya NsP_47.111c pjayitv hari tatra NsP_7.48c pjayec chaktito gh NsP_57.26d pjayed avirodhata NsP_57.27b pjayen niyatana NsP_25.16d pj saprpya mahatm NsP_56.47a pjita ca vieata NsP_25.18d pjitas tena mdhava NsP_55.19b pjita ca hikea NsP_55.7c pjito v dvijottama NsP_64.45b pjyate brahma svayam NsP_66.11d pjyate madhusdana NsP_63.2b pjyamna surottamai NsP_34.7d pjyamna surottamai NsP_52.105b pjyase tva bhavtmaja NsP_25.14d pjyas tva me harir yath NsP_43.46d ptm ropya st tm NsP_52.120a ptigandham ida bhavet NsP_13.43b ptigandhn namo 'stu te NsP_8.39d prayan sa priya priyt NsP_43.76d praym_asa kha dia NsP_52.50d praym_asa llay NsP_37.28d prayec chuddhamdbhis tu NsP_56.4c pracandranibh bl NsP_6.30c pramsym amvsym NsP_67.5a pra prti puraja NsP_40.46c pre dvdaame vare NsP_28.32a pre atasahasre dve NsP_31.101c prteadharmaravaa NsP_39.13a prvakarmaprabhvata NsP_33.50d prvajanmani viprendra NsP_33.62c prvadakiadigbhge NsP_24.36a prvadeeu sarveu NsP_50.130a prvadvra npareha NsP_56.9a prvadvra suobhanam NsP_56.7b prvadvre daagrvo NsP_52.39a prvapake ubhe kle NsP_56.19c prvapurva ca varjayet NsP_58.24b prvaprvam athottamm NsP_35.8b prvam uttaragm NsP_30.25a prvavan npasattama NsP_55.18d prvavtta santanam NsP_12.37b prvage samsthita NsP_30.28b prvage svaya viu NsP_30.45c prva daka svayabhuv NsP_5.36b prva dako 'sjan muni NsP_5.37b prva vara syt sukule 'pi janma NsP_63.21a prva stbhikkia NsP_47.101d prv tatra vidhyate NsP_2.13b prvsy dii kap ca NsP_50.81a prv sadhy sanakatrm NsP_58.58c prvem api prvaja NsP_3.12b ppkatnnamirea NsP_56.30c pcchata sprata bhyo NsP_24.44c pcchato mama suvrata NsP_64.57d pcchato me yathrthata NsP_13.33cdb pcchanta gham etya vai NsP_13.35b pcchm khyhi me tta NsP_16.3c pthak pthag athkarot NsP_5.7d pthak pthag bodhata vipravary NsP_57.30d pthagrpea keava NsP_38.22d pthivviaya sarvam NsP_5.44c pthivy kva pratihitam NsP_12.28d pthuvaktra nardhipa NsP_39.12b pthvpradakiaphala NsP_34.33a pthvy ca prrthito hy aham NsP_53.28b pavn aham avyayam NsP_64.58d phato dukhit jan NsP_48.76d phato lakmaas tad NsP_47.126b petu chinnny anekadh NsP_42.23b petus te rkas krr NsP_52.42c poy mt tvay tatra NsP_13.55a pauarka iti khyto NsP_6.25a pautrasya vacana rutv NsP_7.30a pautra bla mahmati NsP_7.27b paur karpra rkhaa NsP_25.65c paurair janai ca nrbhir NsP_25.62c paurais tu rmo divam ruroha NsP_52.125b paue mse tu puyrke NsP_66.24a prakampito vismayabhtiharai NsP_43.63d prakalpita stratam uttama npa NsP_46.12b praklayan reum ivsya gtre NsP_31.78d praklya devadevea NsP_34.12c prakiped udakjalim NsP_58.53b prakipybdhau tvarnvit NsP_38.9b prakappabandhs te NsP_67.27a prakhytau garuruau NsP_5.56b praghya tu bald rjan NsP_44.28c pracaa ca vinyakam NsP_25.7d pracao 'tiarravn NsP_5.5b pracetasa vasiha ca NsP_5.18c pracet bhgur eva ca NsP_4.3b praj devena tat katham NsP_37.10b praj dharmea playa NsP_25.58d praj dharmea playet NsP_58.2b prajnm tmana ca hi NsP_34.50b prajnm upamyati NsP_34.52d prajn plana dharmas NsP_25.56c prajn brahma tad NsP_3.9b praj ca sv sakals tathea NsP_2.28b prajs tva pariplaya NsP_48.159b praj srau samudyata NsP_37.7b praj sja mahmate NsP_3.2b praj samasts tatrasth NsP_48.78a praj sasarja bhpla NsP_37.34c praj sja mahmate NsP_37.6b praj sjeti vydia NsP_5.36a praj s svayabhuv NsP_5.16d prajvlayati yo nara NsP_30.33b praatrtihara harim NsP_33.85b praato 'smi hkea NsP_7.63c praanma ktjali NsP_44.12b praammi jagatpatim NsP_55.11d praammi santanam NsP_55.12d praamya ca tato gatv NsP_45.43a praamya tam i jagmur NsP_61.15c praamya divyarpa san NsP_43.41a praamya prha bhpla NsP_41.10c praamya bhaktibhvena NsP_25.30c praamya rma tasmai ta NsP_52.118c praamya lalita vaca NsP_31.48d praamya vidhivad deva NsP_16.7c praamya viprn dev ca NsP_47.118a praamya iras kapi NsP_51.3b praamya iras tasmai NsP_48.139a praamygatya nilaya NsP_38.13c pramam akarot tata NsP_64.40d prama ye 'pi kurvanti NsP_8.45c pramypatac corvy NsP_43.68a praidhna vidhytha NsP_33.21a praipatya jaganntha NsP_11.1a praipatya janrdanam NsP_45.4d praipatya purasthita NsP_48.54b praipatya yathnyya NsP_7.5a praipatya yathnyya NsP_64.58c praipatybruvan sarve NsP_57.11c pratya ntavn abdhi NsP_47.92a pratigantu mano dadhe NsP_47.158f pratighya sa ratnni NsP_43.51a pratigrahapar nitya NsP_54.38c pratigraha prakurvanti NsP_54.31a pratij naiva kartavy NsP_45.23a pratipaddaraahu NsP_58.50c pratibuddhajanasvane NsP_43.87d pratibhniyata rpa NsP_25.50c pratimm eva kevalm NsP_66.17d pratimy ca bhaktita NsP_33.4b pratimsv alpabuddhn NsP_62.5c pratim klya vidvadbhi NsP_56.21c pratim rjasattama NsP_56.18d pratim lakaopet NsP_32.13a pratim sthpayed budha NsP_56.19d prativketa vai gh NsP_58.94b pratirutya ca rmasya NsP_50.44c pratiiddhe ca taddine NsP_58.51d pratihpya janrdanam NsP_64.99d pratihpya mahdeva NsP_52.121c pratihy vidhi vior NsP_56.2a pratihy para vidhim NsP_56.1d pratihvidhir aya vior NsP_56.47c pratih devacakria NsP_56.45d pratih narasihasya NsP_32.14a pratisarga munn tu NsP_5.3c pratcy dii rjate NsP_6.13d pratpotthair itas tata NsP_42.25d pratyagirassut reh NsP_5.62c pratyhrea cendriyam NsP_61.4b pratyhrai ca satatai NsP_64.33b pratyutthnena sdhun NsP_58.95b pratyutthya tata paur NsP_47.156a pratyutthya mahmati NsP_47.47d pratyuvca prajpati NsP_5.6b pratya ca prabhsa ca NsP_5.47a pratyeka phalam pnuyt NsP_34.20d pratyeka sya sadhyy NsP_56.31c prathamam iha vicryat yad amb NsP_43.5a prathama brahma s NsP_4.2a prathame tu kumras tu NsP_30.47a prathamena tu lakea NsP_17.18c prathamo mahata sargas NsP_3.23c pradakiakte tu yat NsP_33.7b pradakiam upvtya NsP_58.88a pradakiena caikena NsP_34.32a pradpa sthpitas tatra NsP_33.68a pradhakymi kalevaram NsP_48.164b pradhnajmbnadauddhavar NsP_63.19a pradhnapurua caret NsP_12.23b pradhnapurucra NsP_12.22c pradhnapurut param NsP_31.61b pradhnnugrahea ca NsP_1.60b prabaddhakarasapua NsP_31.48b prabaddhasapuakaro NsP_10.32c prabuddha suptavat sthitam NsP_43.31b prabrhi krya ca tavsti ntha NsP_63.35c prabrhy etan mahbhge NsP_13.33cda prabhagn pdap bham NsP_33.45b prabhajanasuto bal NsP_50.116b prabhavati sayamane mampi ka NsP_9.3d prabhaviur grasiu ca NsP_40.36c prabhaviu praktm NsP_19.10c prabhavio namo 'stu te NsP_11.14d prabhte s mudvat NsP_48.52b prabhse ravinandanam NsP_65.7d prabhudsasamanvitam NsP_33.71b prabhur aham anyan na vaiavnm NsP_9.1d prabhu natv bravmi te NsP_41.39d prabhu kruyavridhi NsP_31.41d prabhtado bhaved yo vai NsP_31.65a prabho mahdhrn api bhasmaes NsP_42.33a prama bhumtra tu NsP_35.9c pramda naiva krayet NsP_57.28d pramukhe tu mahsurn NsP_44.25d pramucya sen munivkyagauravt NsP_46.7a pramoda vahnishase NsP_30.30b praygatrthaplavane tu yat phala NsP_14.15c praygam sdya puna NsP_10.4a prayga narmad caiva NsP_64.20c prayge tu tatas tasmin NsP_48.94c prayge yogamrti ca NsP_65.17a prayta parvatenaiva NsP_41.13c prayta iras vayo NsP_10.31c prayti viuslokya NsP_64.96a prayti vio padam atyudram NsP_36.11d prayti vio sadana dvijendra NsP_59.10d prayto manmathgnin NsP_43.19b praynti parama padam NsP_68.5b prayojana na paymo NsP_41.6c praruroda sa rghava NsP_49.112b pralambabhu kamalyatekaam NsP_10.8b pralambo nidhana nto NsP_53.39a pralayvartabhaam NsP_39.14d pralaye sapralyate NsP_64.62d pralymy aga m ciram NsP_12.15d pravakymi nibodha tva NsP_50.9c pravakymi nibodha me NsP_40.1d pravakymi mahpunya NsP_1.29c pravakymi yathtath NsP_1.30d pravakymi yathvat te NsP_35.6cda pravakymi yathstra NsP_56.2c pravadanti mania NsP_47.79d pravivea gha npa NsP_48.34b pravivea mahtaru NsP_66.18b pravivea rastalam NsP_39.9d pravivea vkapi NsP_39.15b pravivetha ddhimat NsP_51.14b pravianta gha rma NsP_48.56c pravianti tam varam NsP_64.69b praviya ca tapas tepe NsP_25.26c praviya ca sa ptla NsP_37.20c praviya ca hirayka NsP_39.16a praviya dhtavn aila NsP_38.22a praviya pratimdvra NsP_56.34a praviya maape tasmin NsP_56.22a praviya raga gajadantap NsP_53.48a praviya iapvkam NsP_51.19a praviygni divagat NsP_49.136b pravias tad gha vatsa NsP_13.26c pravia oadhastd NsP_30.20a pravio daakraya NsP_50.12c pravio daakraya NsP_50.101c pravtta sukham edhate NsP_57.20d pravttkhye marcydy NsP_4.4c pravtto bhagavan mama NsP_40.5b pravepamnabhru hare pura sa hi NsP_31.82d praved iva sgara NsP_43.37b pravrajan hi dhruva dvija NsP_58.35d pravrajyligino 'dham NsP_54.34b praaasa baler makham NsP_45.28d praastena dvijottama NsP_58.44b praastair acyuta nara NsP_34.20b praasya prahito 'gada NsP_52.33b prant cgnayas tatra NsP_45.11a prantendriyavttaya NsP_64.104f pranam eta mahmune NsP_1.17b prasannavaktra kamalyatka NsP_43.62c prasannavadano 'bravt NsP_47.150d prasannavadano hara NsP_16.10d prasannas tva nibodha me NsP_47.56b prasanna ca nardhipam NsP_50.68b prasann vipuln bhogn NsP_58.83c prasanne devadevee NsP_67.26c prasanne puarkke NsP_7.72c prasanno bhagavn ravi NsP_19.15d prasanno bhavati kat NsP_40.30b prasamkya suobhanam NsP_48.3d prasda ity ea vadan sa vipro NsP_41.64a prasdam yti mano hi gotria NsP_63.54b prasda kuru devea NsP_10.28c prasda kuru sugrve NsP_50.66c prasda ktavn muni NsP_33.77b prasda param kkan NsP_64.35c prasdd eva te 'dhun NsP_1.29b prasdd devadevasya NsP_64.103a prasdd vmanasya vai NsP_45.44b prasdd vsudevasya NsP_25.59a prasdn narasihasya NsP_67.20c prasdito may bhpa NsP_33.77a prasda kamalekaa NsP_11.4b prasda garuadhvaja NsP_11.2d prasda devadevea NsP_11.2c prasda dharadhara NsP_11.3b prasda paramevara NsP_11.3d prasda puruottama NsP_11.2b prasda bhagavan vio NsP_11.2a prasda bhuvandhipa NsP_11.5b prasda madhusdana NsP_11.4d prasda madhusdana NsP_11.49d prasda mandaradhara NsP_11.4c prasda mama keava NsP_11.5d prasda lokanthdya NsP_11.3c prasda vio bhagavan namas te NsP_53.24d prasda vio lakma NsP_11.3a prasda sarvadevea NsP_11.4a prasda sstu me ntha NsP_43.81c prasda subhagknta NsP_11.5a prasda sumahmya NsP_11.43c prasdasva mahyoginn NsP_64.99a prasddya mahdeva NsP_11.5c prasdeti vadan muhu NsP_43.68b prasupta duam ulbaai NsP_43.29d prasupta yasya myay NsP_16.12d prasupto yatra keava NsP_40.29d prast kanyaks tath NsP_5.30b prasti caiva kanyakm NsP_5.21d prasty ca tad daka NsP_5.22c prasthnyruroha vai NsP_48.63d prasthitas trtham uttamam NsP_33.18b prasthits te divaukasa NsP_40.32d prahard deavartina NsP_42.29f praha pannagana NsP_43.39d prahenntartman NsP_58.103d prahenntartman NsP_64.40b prahelikkranakeu nityam NsP_41.33d prahlda tva vaya cpi NsP_43.16a prahlda duo 'pi nijgajto NsP_42.35e prahlda bhagavadbhakta NsP_43.41c prahldam atha vcaya NsP_43.37d prahldam abhiecayat NsP_44.37b prahldasmarthyanidnam eva NsP_42.34d prahldas tv na jnti NsP_42.37c prahldasya gira puy NsP_42.16c prahlda cbdhimadhyastha NsP_43.34c prahlda dhdhana yayu NsP_42.39d prahlda prha yogndra NsP_43.54c prahlda bhaktadukhaht NsP_42.22b prahlda viditevaram NsP_42.3d prahlda sa daynidhi NsP_43.69d prahlda praato gurum NsP_42.10d prahlda prjalir naman NsP_43.73b prahlda prha he rya NsP_41.43c prahlda svapura yayau NsP_43.88b prahldo janmavaiava NsP_41.30d prahldo janmavaiava NsP_41.39b prahldo 'thbravd dhmn NsP_43.78c prahldo nma vaiava NsP_40.60d prahldo 'pi tath dv NsP_44.11c prahldo 'pi puna prha NsP_43.81a prahldo 'pi prabhu natv NsP_42.21a prahldo bhagavatpriya NsP_43.50d prahldo 'ya mlpn NsP_43.27a prkram ucchrita tasya NsP_28.12a prkrapratolbhis NsP_24.5a prkta brahmarpasya NsP_1.62a prkt vaikt caiva NsP_3.28a prkts te traya smt NsP_3.27d prkto vaikta caiva NsP_3.27e prk se pralayd rdhva NsP_1.37c prgvaakya havirnsa NsP_39.13c prmukha susamhita NsP_58.77b prmukhodamukho vpi NsP_58.103a prmukho brahmayaja tu NsP_58.91a prjpatyam athpi v NsP_60.4b prja viprnuyyinam NsP_47.110b prjn bhtyn mahpln NsP_48.6a prjalis tu vyavasthita NsP_44.6b prjali praato bhtv NsP_47.14c prjali praato bhtv NsP_64.40a prjal rmapdayo NsP_52.7d pratygaparyaam NsP_33.29d prasaayavraam NsP_33.28b prn vai ghtayiymi NsP_63.63aba prymatraya caret NsP_60.11b pryms tu kurvta NsP_58.77c prymena vacana NsP_61.4a prymai sutkai ca NsP_64.33a prvikarao mitra NsP_19.7a prina puyadaran NsP_64.25d prtar utthya mnava NsP_6.44b prtar hy e mahtmanm NsP_1.17d prta sntv pahen nityam NsP_16.38c prdt pdaprahara tu NsP_52.20a prdur sj jaganntha NsP_64.105c prdurst prabhor ake NsP_5.4c prdur babhva tasygre NsP_55.13c prdur babhva bhagavn NsP_10.29c prdurbhvadvaya ubham NsP_53.1b prdurbhva nardhipa NsP_39.1b prdurbhva nsihasya NsP_41.1c prdurbhva harer npa NsP_37.35b prdurbhva hare puya NsP_54.1c prdurbhva hare ubham NsP_46.1b prdurbhva hare ubham NsP_47.1b prdurbhv rut may NsP_54.7b prdurbhvo mayodita NsP_46.41d prdurbhvo harer ayam NsP_38.43d prdurbhvo hares tava NsP_40.1b prdurbhvau may tava NsP_53.67d prdurbhta tamas tad NsP_3.15d prdurbht mahtmana NsP_3.16d prdeamtram athav NsP_58.50a prdeik na khalu dharayitu kamante NsP_31.75d prdhnyatas te kathit mahbal NsP_26.13b prdhnyam idam vart NsP_16.36b prpayas tva vana dua NsP_48.133c prpaym_asa ta tatra NsP_47.85c prpit yamasdanam NsP_52.41d prpito nidhana npa NsP_36.5d prpitau ca mahtman NsP_36.2d prpur garbhn aninditn NsP_47.39d prptatrailokyarjyo 'sau NsP_40.17a prptavn vaiava padam NsP_25.71d prptavn vaiava padam NsP_63.121d prptahara sa rj ca NsP_48.15a prpta pur devavaraprasdt NsP_55.20b prpta pratyjagmu NsP_63.58c prpta vysena dhmat NsP_67.20d prpta srasvata taam NsP_28.31b prpta strtva na saaya NsP_63.98b prpt ca gaurcararcanya NsP_63.35b prpt yatra yamlaye NsP_16.5d prptu tadia yadi vaiava padam NsP_62.20d prpte aradi nirmale NsP_50.31b prpte aradi rghava NsP_50.34b prpto me vada kraam NsP_63.11d prpnuyt kilbia puna NsP_60.17*2b prpnuyus te dvijdaya NsP_61.1d prpnoti vior amttmaka padam NsP_65.30d prpnoti vaiava tejo yat kkanti mumukava NsP_63.9d prpya cerur yathrbhak NsP_47.42b prpyate jnakarmabhi NsP_30.10d prpyate brahma vatam NsP_61.11d prpya viupure vaset NsP_34.33b prpya sihsanastha ca NsP_31.6a prpya viuprasdata NsP_31.28d prpsyase svbhivchitam NsP_32.19d pryacitta ca pakio NsP_13.55d pryacitte kte tava NsP_28.36d pryas tatrsti rmea NsP_48.125a pryea kaumram avpya loka NsP_42.2a pryea prkt marty NsP_15.9c pryea bharato 'smka NsP_48.148c pryea bhuvi durlabham NsP_64.43d pryea rakas nt NsP_50.113a pryo rmasya sadeha NsP_49.77c pryo 'sau ngamiyati NsP_48.141b pryo hirayakaipu NsP_40.24a prrthita dadmi te varam NsP_11.55d prrthita dtum vara NsP_64.90b prvkle gate kcchrt NsP_50.34a prvklo mahn prpta NsP_50.30a prsdasygrata ktv NsP_56.20a prsda krayet tatra NsP_56.5c prha gambhray gir NsP_41.15d prha lakmaam antike NsP_52.22d prha vkya mahbhur NsP_50.110a prha vkya vibhaa NsP_52.48d prha vkya anai st NsP_51.23c prha vyusuta puna NsP_50.5b prha vaivasvato yama NsP_8.8d prhaiva viur avyaya NsP_8.25b priyakanuvartinm NsP_63.109d priya padmapalka NsP_11.26a priyam ha priyavadam NsP_43.82d priyavratottnapdau NsP_5.21c priyas tva prapitmaha NsP_11.21b priy kitipater asi NsP_31.19d priym apayan bhadukhitas tad NsP_49.118c priyviyogena sudukhittm NsP_49.137c priy hit vaded vca NsP_57.29a priye m bhaja kmukam NsP_51.22b prttm kapinyaka NsP_50.78d prtim ynti tasya ca NsP_58.96d prtir mayi tavsti cet NsP_33.60d prtis tasya vavardha ha NsP_25.65b prtai ca nii jgarai NsP_25.68d prto bhavati tatkat NsP_63.5d prto bhavati devar NsP_58.96b prto bhavati vivtm NsP_7.44c prto bhavati vivtm NsP_64.122c prto 'smi tapas vipra NsP_11.55a prto 'smi vatsa bhadra te NsP_64.112a prto 'ha gaccha deva tva NsP_40.59a prty ca paray yukt NsP_40.31c prty nandaty ayodhyy NsP_48.2c prty yan me varadvayam NsP_48.44d prekaair api stroktai NsP_25.68c prekamo muhur muhu NsP_63.94d pretakryam ihgata NsP_13.39d pretakryi ktv tu NsP_13.17a preraka ppanana NsP_40.51b prerita citrasenay NsP_63.69d preaydyaiva vnarn NsP_50.78b preaym asa tn kapn NsP_50.79b preaym_asa te akt NsP_53.34c preaym_asa devendro NsP_52.104c preaym_asa dharmtm NsP_50.80c preaym_asa rmasya NsP_50.81c preaym_asur rjitn NsP_49.51d preayitv sut diy NsP_47.136a preayiyati bandhane NsP_49.63b preit kapirjena NsP_50.153a preitu mruttmajam NsP_50.96d proktam ucchiamrjane NsP_28.40d prokta sabhya tasthivn NsP_52.9b prokto lokam ima puna NsP_3.6b proktv st ruroda ha NsP_51.58d prokayed grmamadhye tu NsP_35.22c prokayed devadeveam NsP_56.35c prokayed varua deva NsP_58.68a prokya sryasya cjalim NsP_58.57d prokytmna prayatnata NsP_58.68d procus te vismit bham NsP_31.51b procyate tatsahasra tu NsP_2.15c procyamna nibodhata NsP_30.18b protthita krasgart NsP_38.28b provca kamalodbhava NsP_57.16d provca madhura vipras NsP_64.47aba provca yasmt sa hi tatsvabhva NsP_41.34b proite mayi kaikeyy NsP_48.136a phaladni vieata NsP_67.1d phala cmutra ceha hi NsP_13.46b phala tenptam ajas NsP_34.34b phala prpsyasi suvrata NsP_10.19d phala yas stotragtayo NsP_33.7d phala hi tasy sakala hi vindati NsP_58.38d phalni tasya vkasya NsP_66.14a phalai padmasya obhanam NsP_25.24d phalgubhi sarparajjubhi NsP_43.32b bakuldni sarvaa NsP_28.11d badardibhir vara NsP_49.135b badarnilaya ntas NsP_40.44c baddhavair bhaviyanti NsP_54.17a baddhas tvam ahibhir daityair NsP_43.44c baddha sunirmala nta NsP_25.10c baddha svakarmabhir gauai NsP_16.2c baddhv ca ighram nya NsP_52.93a baddhvjali babheda NsP_52.91a baddhv suvpa bhmin NsP_48.27b badhnanti ca dvijn eva NsP_54.30a badhyamna sutaivaryai NsP_16.1c bandhanhn samabhyetya NsP_43.40a bandhayitv mahsetu NsP_52.18a bandhuvkyapraodita NsP_33.35b babandhus ta mahtmna NsP_43.32a babhaja ko balavn NsP_53.47a babhaja ca sabh divy NsP_44.18a babhra padmm uras NsP_24.23c babhra bhbhram anindittm NsP_48.167d babhva nirmala caku NsP_55.18c babhva npasattama NsP_40.20d babhva bhuvi viruta NsP_50.10b babhva mukta paramtmarp NsP_14.14d babhva vai vka ivgnidagdha NsP_63.43d babhva tanur bhakto NsP_28.3a babhvtha mahtanu NsP_49.89b babhvha npottama NsP_25.44d babhvur amitaujasa NsP_47.7d babhvus tena khait NsP_45.3b babhvu prtamanaso hy NsP_53.43c balabhadrea rmea NsP_36.8c balavanta sursur NsP_38.24b balavanto mahvry NsP_38.42c balavn abhavad vyus NsP_1.45c balavn iti rvaa NsP_49.94d balavn dnavevara NsP_43.25d balavn ntim caiva NsP_50.108a balavn baladarpita NsP_40.14d bala kasypi v vra NsP_50.97c bala tasya mahmune NsP_8.13b bala paymi kikar NsP_8.13d bala samasta bahua samgatam NsP_53.55b bala sarva ca rghavam NsP_52.73b balc chatasahasraa NsP_47.28d balikarma yathvidhi NsP_58.93d balidarpahara nta NsP_55.4c balinas te 'caln daity NsP_43.33c balin coddhto rjan NsP_38.14c balin vaiaventha NsP_34.31a balibandhanadakya NsP_8.37a baliyge hat yena NsP_45.1c balir balavat vara NsP_45.23d bali babandha tribhir rjitai padai NsP_53.21b bali prha ca vmanam NsP_45.32d balena madhusdanam NsP_25.35d balena vryea ca kasamallakam NsP_53.49b balena sahito mune NsP_47.57d bahava cnyarkas NsP_47.89d bahavo 'pi yath mrg NsP_64.68c bahavo munisattama NsP_3.23b bahiracchatay tatra NsP_35.9a bahir anto 'praka ca NsP_3.17c bahir gatv vidhnata NsP_58.106b bahukla tvam dam NsP_49.85b bahugulmalatkro NsP_6.24a bahutrtheu bhrgava NsP_55.2b bahutvd iha tr NsP_64.78a bahudhaiva pracakyate NsP_64.5d bahun ki ktrtho 'smi NsP_43.49a bahuntra kim uktena NsP_68.9c bahuputrasya vidua NsP_5.62a bahupupaphalodake NsP_6.22d bahuprakram asvastha NsP_49.113a bahu pradakia ktv NsP_48.165a bahubhasuvikray NsP_24.6b bahubhi kmyakarmabhi NsP_47.65b bahumnamati npa NsP_24.27b bahu mnaya rmasya NsP_48.42a bahuyojanam yatam NsP_37.19d bahuyojanam yatam NsP_44.13d bahuyojanavistra NsP_37.19e bahuroman purvajti NsP_33.51a bahurom gatas tad NsP_33.20d bahuromsmi dnava NsP_33.50b bahuvarasahasrakam NsP_40.2d bahuvarasahasri NsP_66.23a bahuo mrgarodhakt NsP_33.66b bahuo me dursadai NsP_47.50b bahuo rakas vibho NsP_47.27d bahvcaryasamanvitm NsP_51.13b babhuvana chinna NsP_53.63a bavikara npa NsP_52.71d ba dhanui sadhya NsP_41.18a bndhava prvaja tad NsP_63.58b bndhavs teu sasthpya NsP_56.47c blatve 'pi mahmati NsP_7.12b bla bliabuddhitvd NsP_31.7c blabhvn mahmate NsP_43.16b blavddhs tata ea NsP_58.102c blasya tvratapaso viphal babhvu NsP_31.75b bla keralake vidu NsP_65.22b bla gurughyta NsP_41.35c blbhysd dano sut NsP_43.23d blbhy mama putrbhy NsP_47.52a blo blaparkrama NsP_31.42b blo 'lpadeho mahat mahtm NsP_41.32c blo 'ha rjaputro 'ha NsP_31.65c blye tath yauvanavrddhake v NsP_43.7b blye malanikntanam NsP_13.42b blye vaya ca tvam iva NsP_42.5a bpaparykulekaa NsP_48.161b bpasapralocana NsP_50.110b bhudvayam athpi v NsP_56.4b bhudvayena vasudh NsP_24.23a bhubhy saparivajya NsP_12.30c bhu caiva tata spet NsP_58.76b bhya samasta guam indriy NsP_14.13c bhyrthair akhilai ubhai NsP_25.57d bhyendriya hdi sthpya NsP_24.43a bikurp sa ta prha NsP_50.7c bibheda daadhaikadh NsP_5.11b bibheda puruatva ca NsP_5.8a bibhrat kamaalu prve NsP_33.21c bibhr mnu tanum NsP_40.16d bimbauh suhucibuk NsP_56.13c bilvapatrar nirgharitam NsP_34.13b bilvapatrair akhaitai NsP_34.22d buddhiyuktni paca vai NsP_1.55d buddhir sn mahrja sasrravatra NsP_64.15c buddhir lajj vapu nti NsP_5.24a buddhiskandhamaya caiva NsP_15.5c buddhndriyi pactra NsP_1.54a buddhv cnyat daityai NsP_41.49a buddhvnya tu nirmlya NsP_28.24a buddhvhibhir abuddhaya NsP_43.32d budhasypy uan sthita NsP_31.102d budhdys tv abhavan dvija NsP_5.61b budh ca sarve sarvatra NsP_40.27a budhyasva svalpapuyatm NsP_31.9d bhat tad udakeayam NsP_1.61d bhadbhuja ymalakomala ubha NsP_11.51a bhaspatisamaprabhai NsP_24.13d bodhaym_asatus tra NsP_37.25c bodha ca tam anmayam NsP_61.5b bodhitas tryandais tu NsP_52.58a brahmakarmasamanvitn NsP_35.11d brahmacaryam adhaayy NsP_58.18a brahmacaryavrata kuryus NsP_35.12c brahmacrin kuruva tva NsP_13.50a brahmacrivrate sthita NsP_58.31d brahmacr tapasmay NsP_13.26b brahmacr dhavrata NsP_30.41b brahmacr dhavrata NsP_58.37d brahmacr pativratm NsP_13.29b brahmacr mahmate NsP_13.18d brahmacr mahmuni NsP_47.141d brahmacr yathvidhi NsP_58.19b brahmacr vimatsara NsP_58.33d brahmacr vrat nitya NsP_58.26c brahmacr santana NsP_45.9b brahmacr samhita NsP_58.22d brahmacr svakarpaam NsP_13.21b brahmajnaparmukh NsP_15.9d brahmaas tanayo 'graja NsP_5.32b brahmaas tu dinakaye NsP_39.2b brahmaa kuik prva NsP_66.24c brahmaa samapadyata NsP_3.18b brahma munirdla NsP_31.107c brahma vyaktamrtin NsP_3.5b brahma saha sattam NsP_58.114d brahmae gatavn brahman NsP_66.9c brahmaaiva pur prokta NsP_67.19a brahmao divasa dvija NsP_2.15d brahmao divase brahman NsP_2.16a brahmao 'ngasamudbhava NsP_41.10b brahmao 'bhn mahtmana NsP_3.4b brahmao manasa prvam NsP_5.2c brahmao mnasa putra NsP_47.2a brahmao mnasodbhav NsP_4.8d brahmao 'vyaktajanmana NsP_4.1b brahmao 'vyaktajanmana NsP_58.54b brahmaya akara viu NsP_16.21c brahmadattavara dua NsP_52.106a brahmadatta dvijayuta NsP_25.61a brahmadvearatas tath NsP_33.64d brahmadvearatas tath NsP_33.65d brahmann amalasahydrer NsP_66.37c brahman svyabhuvodgatau NsP_5.20b brahmaputrau tu mnasau NsP_5.19d brahma mrta svaya yatra NsP_47.145a brahmayajavidhnata NsP_58.90d brahmayoni pratihit NsP_35.18b brahmarpadhara ete NsP_23.39c brahmarpa samsthya NsP_1.65c brahmarpa samsthya NsP_39.19a brahmarpa hari dhyyas NsP_7.54a brahmarp jagatpati NsP_39.4d brahmalokam anuttamam NsP_40.14b brahmalokam avpnuyt NsP_34.14b brahmaloka pitmaha NsP_25.59d brahmalokd viuloko NsP_31.117a brahmaloke mahyate NsP_59.9d brahmaloke mahyate NsP_66.23b brahmaloke mahyate NsP_66.27b brahmavidym adhya prymaparyaa NsP_64.15a brahma vkasya tasya tat NsP_15.7d brahmavka santana NsP_15.7b brahmasajam abhd eka NsP_1.38a brahmastrair alaktn NsP_31.47d brahmasvarpam sthya NsP_1.63a brahmasvarpia deva NsP_3.13c brahmasvarp bhagavn NsP_3.12c brahmah netum rebhe NsP_46.28a brahmgatyedam abravt NsP_6.38d brahm ca daityarjna NsP_44.37a brahm ca vium rdhya NsP_47.14a brahmam agrata ktv NsP_47.12c brahmam ha deveo NsP_37.17c brahmam idam abravt NsP_47.30b brahma kamalsanam NsP_53.2d brahma vinaynvita NsP_40.4d brahmt parama skn NsP_31.118c brahm tatra sthita svayam NsP_30.45b brahm ta prha dnavam NsP_40.3b brahm ta prha prthiva NsP_40.10cdb brahmdaya sur sarve NsP_32.16a brahmdidevagandharvair NsP_16.31a brahmdidevair durlakya NsP_43.75a brahmdy devatga NsP_38.2d brahmdy devatga NsP_55.9b brahmpi kamalodbhava NsP_37.6d brahmpi svapura gata NsP_66.9d brahm pcchati keavam NsP_65.2b brahmpy arcitavn harim NsP_53.8b brahm prha janrdanam NsP_47.26d brahm prha npottamam NsP_25.32abb brahm bhagnasamdhi ca NsP_63.101a brahm bhtv jagatsau NsP_2.1a brahm lokapitamaha NsP_66.19b brahm lokapitmaha NsP_2.2b brahm lokapitmaha NsP_25.29d brahm lokapitmaha NsP_37.11b brahm lokapitmaha NsP_45.8b brahm lokapitmaha NsP_47.33d brahm lokapitmaha NsP_53.29b brahm sasarja bhteo NsP_3.7c brahmstra tu tadotsa NsP_51.58a brahmstrea dananam NsP_52.106b brahmstrebhimantritam NsP_49.8d brahmea mnase trthe NsP_65.21a brahmea prtivardhana NsP_40.42b brahmokta vacana hari NsP_63.118d brahmokta stotram uttamam NsP_53.8d brahmotpanna sa tenokta NsP_3.2a brhma ity abhiviruta NsP_2.26b brhmaasya mania NsP_57.20b brhmaasya samsata NsP_57.29d brhmaasya sampa ca NsP_8.3a brhmaa tapasi sthitam NsP_8.6b brhmaa uddhamnasa NsP_58.76d brhmaa rutasapanna NsP_64.9c brhmadys tath var NsP_54.16a brhman bhojayitv tu NsP_56.29a brhman mukhato 'sjat NsP_57.15b brhman vedasapannn NsP_35.11c brhmaya namo nama NsP_8.36b brhma vedanindak NsP_54.27d brhma katriy vaiy NsP_54.36a brhma katriy vaiy NsP_54.8c brhma katriy vaiy NsP_54.11a brhma katriy vaiy NsP_54.17c brhmaebhya para nsti NsP_28.35c brhmaebhya prayacchati NsP_30.44b brhmaebhyo nptmaja NsP_48.64b brhmaai rakito divi NsP_58.55d brhmaair mantribhi srdha NsP_48.150a brhmaair vedapragai NsP_34.48d brhmaair vedapragai NsP_56.22b brhmaocchiam dart NsP_28.34d brhmaocchiamrjanam NsP_28.38b brhmao brahmacaryavn NsP_58.36d brhmao brhmaapriya NsP_46.20b brhmao yogatatpara NsP_61.12b brhmao vedapraga NsP_13.3b brhmay brhmaenaiva NsP_57.18a brhmea rpea sjaty ananto NsP_1.67a brhmea vidhin kuryt NsP_58.44a brhi me tva purohita NsP_46.17d bhaktakmaprada harim NsP_43.81b bhaktapriya kntam atva nirmala NsP_53.13a bhaktapriya surareha NsP_7.33c bhaktapriyya devya NsP_8.33a bhaktavighnanivrakam NsP_25.9d bhaktasarveadnya NsP_43.72c bhaktastutya devya NsP_25.12c bhaktasya mama keave NsP_33.9d bhaktn japat tta NsP_17.8c bhaktn lakaa brhi NsP_57.1a bhaktrcitasupdya NsP_47.18a bhaktiparykultman NsP_64.46d bhaktipriyo 'cyuta satya NsP_40.43a bhaktimadbhi prantai ca NsP_33.81c bhaktir avyabhicri NsP_11.60b bhaktir astv acal te me NsP_10.46c bhaktir babhva devee NsP_32.4c bhakti cittena mdhave NsP_24.23d bhakti me dehi sarvad NsP_11.56b bhaktair anyai surareha NsP_65.3c bhaktair abhyarcito yas tu NsP_55.11a bhaktair munndrair api pjita sad NsP_14.7b bhakty ca bhaktimn nitya NsP_58.98a bhakty ca vadatm etac NsP_68.4a bhakty ta pjayiymi NsP_35.2c bhakty tva araa vraja NsP_7.33d bhakty dvijocchiam ihpamrjayec NsP_28.41a bhakty paramay yuta NsP_64.31b bhakty bhaktepsitaprada NsP_42.13b bhakty muktir bhavaty eva NsP_11.60c bhakty ya snnam caret NsP_66.33b bhakty vai mdhavasya ca NsP_34.33d bhakty sa bhgunandana NsP_10.31d bhaktystaud iti manvnas NsP_43.56c bhaktyaikalabhye purue pure NsP_62.19c bhaktyaiva varada viu NsP_16.33c bhakaena vihns te NsP_50.138c bhakayitv gato mahn NsP_43.45d bhakayitv punar yayau NsP_43.40b bhakayed dantadhvanam NsP_58.46d bhakayen mantraprvakam NsP_60.17*2d bhakyat bhakyatm iyam NsP_51.30d bhagavati ca harv ananyacet NsP_9.5c bhagavati vimukhasya nsti siddhir NsP_9.4a bhagavatpriyam atyuccair NsP_44.7a bhagavadupstim te na siddhir asti NsP_9.6b bhagavanta janrdanam NsP_40.35b bhagavanta devadeva NsP_65.2c bhagavan prabravhi me NsP_33.1d bhagavan brhi me tattva NsP_16.9c bhagavan sarvadharmaja NsP_57.12a bhagavn dikd vibhu NsP_23.40b bhagavn puruottama NsP_37.2b bhagavn varulaya NsP_43.38d bhagavn vmankti NsP_45.7d bhagavs tu janrdana NsP_10.41b bhagin rvaasya tu NsP_49.54d bhago 'us tv aryam caiva NsP_6.10c bhaja nityam anlasyas NsP_25.51a bhajant kminm iha NsP_49.37d bhajantv aya sarvagato hi viu NsP_43.15d bhajamn tyajed yas tu NsP_49.38a bhaja m knta kaly NsP_49.37c bhajasva puruottamam NsP_64.121b bhajasva svakulocitam NsP_41.58d bhajottiha sukh bhava NsP_48.47d bhadrys taam uttamam NsP_7.46b bhadrsana tathocca ca NsP_31.27c bhaya v tatra kutracit NsP_34.47d bhaytura naro jva NsP_33.26c bhaydes tatra k kath NsP_47.145b bharartha vicakaa NsP_58.60b bharaym api caiva hi NsP_58.109b bharatas ta mahmunim NsP_48.138d bharatasya na kicana NsP_48.21b bharatasya bhaviyati NsP_48.23d bharatasya bhaviyati NsP_48.50d bharata cbhiecaya NsP_48.100d bharata purata sthitam NsP_48.157b bharata mantribhi saha NsP_48.121d bharata kaikayo rjan NsP_47.44a bharata prasthita anai NsP_48.165d bharata atrughnaiva ca NsP_47.41b bharatsaktamnasa NsP_52.123d bharatena prasdita NsP_49.84b bharatena prasdita NsP_52.124d bharato 'pi gato dra NsP_48.21c bharato mtula yayau NsP_48.3b bharato rmam anveu NsP_48.130a bharato vinaynvita NsP_48.149d bharato hi sudukhita NsP_48.164d bharadvja nibodha me NsP_2.1d bharadvjamatena sa NsP_1.14b bharadvja may tava NsP_1.52d bharadvja mahmate NsP_18.24d bharadvja mahmune NsP_22.1b bharadvja mahmune NsP_67.17b bharadvja mune may NsP_63.122b bharadvja vieata NsP_6.3d bharadvja uva me NsP_7.2b bharadvja uvaitat NsP_28.2a bharadvjrama prpto NsP_48.138c bharadvjrama subham NsP_48.94b bharadvjrame tatra NsP_48.95c bharadvjena datteu NsP_1.11a bharadvjena sayut NsP_54.9cdb bharadvjoktamrgea NsP_48.96c bharadvjo 'pi ta prha NsP_48.139c bharadvjo mahmati NsP_67.24d bharadvjo mahmate NsP_18.2b bhargo 'u cryam caiva NsP_5.51a bhartra yas tu necchati NsP_12.12b bhartra vinaynvit NsP_49.6d bhartur karya obhanam NsP_48.17b bhartu ktvnusanam NsP_13.27d bhartu uraenaiva NsP_13.7a bhartbhakti kuru ubhe NsP_47.137c bhartr apt hi s pur NsP_47.97d bhary bhavati ki tay NsP_12.13b bhallenaikena rghava NsP_52.55d bhavacpa tad adbhutam NsP_47.116b bhavat jvana citra NsP_8.16c bhavat sakayya ca NsP_45.21d bhavato ntra saaya NsP_34.44d bhavatkta hi shyya NsP_31.54c bhavaty abhc citram aje ca bhakti NsP_42.2d bhavanti ghamedhinm NsP_58.95d bhavanti parima ca NsP_2.16c bhavanti satata tasmt NsP_47.81a bhavabhti praayati NsP_47.144d bhavavibhava kila bhti yas tam enam NsP_43.4b bhavasi sad ca vadga yady aguhyam NsP_43.2f bhavmha tvay yath NsP_40.58d bhavit tatra sakare NsP_54.45d bhavit tva tridaaka NsP_13.58b bhaviyati npareha NsP_49.132c bhaviyati puna pra NsP_48.41c bhaviyati mahdvija NsP_49.101b bhaviyati mahpla NsP_28.36c bhaviyaty adya rmasya NsP_48.21a bhaviyaty amta tatra NsP_38.10c bhaviyanti kalau dvij NsP_54.33b bhaviyanti kalau prpte NsP_54.37a bhaviyanti kalau yuge NsP_54.9abb bhaviyanti kalau yuge NsP_54.14d bhaviyanti kalau yuge NsP_54.36b bhaviyanti kalau yuge NsP_54.38b bhaviyanti kalau yuge NsP_54.41b bhaviyanti kad dev NsP_38.11a bhaviyanti jan sarve NsP_54.47a bhaviyanti dvijtaya NsP_54.25d bhaviyasi dvidhnyath NsP_44.11b bhaviymi na saaya NsP_63.77d bhavet surpo divi modate ca NsP_18.25d bhaveth varavarini NsP_12.31f bhaved viau sthir mati NsP_17.21b bhaven nnyatra sattama NsP_28.13b bhaven nryaa prabhu NsP_36.9d bhavo 'pi bhagavn bhakty NsP_40.35a bhasmadhly tath rite NsP_48.26b bhasmadhlydinirdigdh NsP_48.26a bhasmktya samyayau NsP_49.15b bhgrathena y bhmi NsP_48.92a bhgyastrair ivkyo- NsP_31.46c bhgyensi mahmune NsP_33.23d bhgrasya me dvra NsP_48.41a bhrt sukhin bhava NsP_48.39d bhrea mama ubhe NsP_48.40a bhre vsudeva tu NsP_65.20a bhty eva savit sad NsP_30.52b bhdha ca ktv sa yatir babhva NsP_14.10d bhnave cordhvabhuka NsP_58.87b bhnuvaram atndriyam NsP_7.65b bhnus tvaram abravt NsP_19.18b bhnos tu bhnavo dev NsP_5.43c bhrate ktapuyn NsP_30.18c bhradvjamukh sarve NsP_68.10c bhradvja uva me NsP_1.29d bhradvjena dhmat NsP_48.143b bhrgavasya bhayn npa NsP_47.140d bhrgava ta pathi sthitam NsP_47.147d bhryay saha pupi NsP_28.14c bhryay stay saha NsP_49.1d bhry tava bhaviyati NsP_13.56b bhrytve 'pi ca smnye NsP_31.19a bhryder tmanas tath NsP_28.16b bhrypahra nayata NsP_33.78a bhrypahr dutm NsP_50.21a bhry me janaktmaj NsP_50.113b bhry st tatra vane NsP_50.13c bhryhnasya bhpate NsP_50.44d bhvapupai samabhyarcya NsP_7.53c bhvayitv mahbala NsP_51.6b bhvikarmabald bhtam NsP_49.79b bhvikarmavad rmam NsP_49.71c bhvikryabalena vai NsP_41.27d bhvyam etat tu kathita NsP_13.59a bhskarasypi bhaktimn NsP_43.47d bhsvn merur hiramaya NsP_30.19b bhikanam athcaret NsP_60.12b bhikana tu ktvsau NsP_13.19a bhikptra prayatnata NsP_13.32b bhikm aed dnaman sumha NsP_43.11d bhikm dya so 'grata NsP_13.31b bhikhra pravasito NsP_14.3c bhikhr janapriya NsP_64.13d bhik ca bhikave dadyt NsP_58.98c bhik dattv visarjayet NsP_58.101b bhik dtu pracakrame NsP_13.28d bhik bhiko prayatnata NsP_58.99d bhik matto yadcchasi NsP_13.30d bhikau bhikrtham gate NsP_58.100b bhinnjananibha harim NsP_25.41d bhinnjanasamaprabham NsP_25.10b bhinnjanasamaprabham NsP_25.50b bhmakarmakte nama NsP_47.23b bhmadir mahbala NsP_52.59b bhmam ugram umsutam NsP_25.9b bhmamaindau ca vapati NsP_52.70a bhmaaktyor mahmate NsP_52.101d bhuktaptre yatir nitya NsP_60.17*2c bhuktv gaccha mahmate NsP_46.6f bhuktvcamya niruddhsur NsP_60.16a bhuktv caikatra sasthit NsP_54.43d bhukva tva matprasdata NsP_45.42b bhujagendranivsinam NsP_24.26b bhujapacarasasakta- NsP_11.38a bhujann ste sa vaiava NsP_34.30d bhujn paravemani NsP_54.42d bhujta parapuake NsP_60.14c bhujta susamhita NsP_58.104d bhujdhvam atra me dattam NsP_50.144a bhuvanoparisasthit NsP_31.116d bhuvarloka pratihitam NsP_31.110b bhuvo bhro 'varopita NsP_53.65b bhuit bhava vaidehi NsP_51.22c bhgolasya maynagha NsP_31.119d bhgola dvijasattam NsP_30.1b bhtagrma caturvidham NsP_16.12b bhtaja kleanana NsP_19.7d bhtatanmtrasargo 'yam NsP_1.52a bhtale patita dhmn NsP_49.113c bhttmna mahtmna NsP_7.69a bhtdi caiva tmasa NsP_1.42b bhtdis tu vikurva NsP_1.43c bhtdi sa samvot NsP_1.44d bhtn rakarthya NsP_52.13c bhtni vividhni ca NsP_5.13b bhtpahria mtyu NsP_7.31a bhtvso guhvsa NsP_40.45a bhtebhyo 'a mahbuddhe NsP_1.61c bhtvtha rudra prakaroti nam NsP_1.67d bhtvnya ntham icchasi NsP_41.56d bhtv rjakumro 'pi NsP_31.10a bhtvaikgraman rjann NsP_53.10c bhtvordhvabhur adyha NsP_17.31a bhpatir bhuvanevara NsP_40.41b bhpa raddhparo bhava NsP_41.30b bhpasiddhyai suta kavim NsP_48.4b bhpl ca mano sut NsP_23.37b bhpo 'sti balavn kacid NsP_48.147a bhbhge ntadpe s NsP_48.26c bhbhbhtsgardnm NsP_2.5c bhmidna vieata NsP_58.111d bhmidnena uddhena NsP_30.34c bhmibhga tata kacid NsP_46.16c bhmim likhya cbhyukya NsP_35.15c bhmiodhanam rabhet NsP_56.3d bhmi ca sakal datt NsP_46.41a bhmer dehi padatrayam NsP_45.31d bhmer bhro 'vatrita NsP_46.40d bhmer y dhraaktis NsP_39.8c bhmer lakaam uttamam NsP_35.7d bhmau reusame hare NsP_44.34d bhmau st sudukhit NsP_49.103b bhmy nipatitau khagau NsP_13.24b bhmy aynam utthpya NsP_52.74c bhya uena vrin NsP_13.28b bhyas tartu bala nsti NsP_50.107a bhyas tn ha tpas NsP_50.145d bhya kathaya rjendra NsP_62.1c bhya sgaram uttrya NsP_51.47a bhyo 'thhldayan svm NsP_43.70c bhyo daaratha npam NsP_52.118d bhyo bhya ca kria NsP_3.22d bhyo bhyo munvar NsP_68.9d bhyo bhyo vadmy aham NsP_33.84b bhrlokc chatasahasrd NsP_30.49a bhani ca dni NsP_50.91a bhani vimucya s NsP_49.102b bhita cakranady ca NsP_64.24c bhito v dvijareha NsP_64.93c bhgu codito muni NsP_33.11d bhgu punar abravt NsP_7.39b bhguoktena mrgea NsP_8.11a bhgupautro mahbhgo NsP_7.12a bhguprapte saukhya ca NsP_30.30c bhgur ha mahbhga NsP_7.27c bhguvarya guro mama NsP_57.8d bhgus tu punar abravt NsP_7.30b bhgu caiva mahmatim NsP_5.18d bhgu dadara dharmaja NsP_7.25c bhgor vkyavieata NsP_10.2b bhgos tu pautrasya pahanti nityam NsP_11.65b bhgos tu pautrea ca y pur kt NsP_9.10d bhgo khyty samutpanno NsP_7.10a bhgo pautrasya sattama NsP_8.3b bhgo pautro mahbhgo NsP_8.10a bhgo sa pautro haribhaktim udvahan NsP_10.52b bhtaparair mtsabhtair NsP_59.4a bhty ca nceu gheu santu NsP_46.10d bhtyo 'ha tasya vai sad NsP_48.118d bhamalino 'pi virjate manuya NsP_9.5d bha tena prapita NsP_49.95b bha tvayy abhikkii NsP_42.37b bha na jalpanti rudanti sdhava NsP_63.51c bha sajalpaym_asa NsP_63.65a bhaikybhituo vanavsavs NsP_14.12b bhairava lomaharaam NsP_46.34d bhogaparyakayinam NsP_11.1d bhogasya cnte na ca kicid asti NsP_63.15b bhogvasne hi tapo vinaam NsP_63.16b bhoge tv anantasya payodadhau sura NsP_10.12a bhogaivaryamadonmattas NsP_16.14a bhojana sayatendriya NsP_58.23b bhojayitvturn api NsP_58.102b bhojayitv yathkma NsP_50.145c bho samuddhara mdhava NsP_11.25d bhaumni dvijasattama NsP_67.1b bhramadbhir gahane 'raye NsP_50.139a bhraman samudra sa jagma drau NsP_10.51c bhramarlipadnug NsP_52.113d bhramim ropya mm atra NsP_19.16a bhrjiur jyotim o NsP_19.10a bhrtara bhrtvatsala NsP_50.35d bhrtarau vanacriau NsP_6.25d bhrta knt na paymi NsP_63.62a bhrta ki tva na cecchasi NsP_12.15b bhrtpi tasytiruea cotthita NsP_53.52b bhrt pitr sama kvste NsP_48.120c bhrt atrughnasahito NsP_48.3a bhrt sugrvam abravt NsP_50.67b bhrtur jyehasya tat tva vai NsP_49.77a bhrtbhrysamanvita NsP_49.28b bhrtbhrysamanvita NsP_50.101b bhrtbhrysahya ca NsP_49.21a bhrtbhir mtbhi srdha NsP_47.132c bhrtbhtena ki tasya NsP_12.10c bhrteti cocu sa sntv NsP_50.156a bhrteti nocyate loke NsP_12.12c bhrtr rmea rahito NsP_48.114c bhrtr sa gacchan dukhrto NsP_49.126c bhrtr sameto jagadekantha NsP_49.137b bhrtr saha ghe 'vasat NsP_47.44b bhrtr saha jagmtha NsP_49.116c bhrtr saha mahbalam NsP_49.51b bhrtr saha vanntaram NsP_49.31d bhrmyama svakarmabhi NsP_64.49b magne manasy anupameyasukhmburau NsP_31.74c magne sasrasgare NsP_11.46d magalcrayukta ca NsP_58.113a macchiy caiva vantu NsP_7.9c maikue halyudham NsP_65.19b maipiakamaulirjito NsP_31.77a maibhir dptimattaram NsP_25.43d maivat syt sa tadgua NsP_41.54d maala mama taya NsP_19.16b maalni yathkramam NsP_7.52b maaln maala param NsP_31.109d matimn bandhuvatsala NsP_48.115d matir any pravartate NsP_50.49b mati me sapradsyati NsP_41.12d matkte maraam yasmt NsP_49.100a mattadviradagmin NsP_6.30d mattabhramaragtena NsP_6.32c matto 'nyo yo bhaved yo vai NsP_12.26a matprasdn na saaya NsP_65.27d matpriyrtha vva tat NsP_43.78b matprtyai ktanicaya NsP_50.112b matv ta bharata atru NsP_48.131a matsampd ito gatv NsP_48.159a matsutasyocita tyaktv NsP_41.55c mathana ca mahodadhe NsP_2.26d mathanya niyojit NsP_38.19d mathury mahtman NsP_53.41d mathury svayabhuvam NsP_65.12b mathyamnt tatas tasmt NsP_38.24c madagasagaikaras vidhehi NsP_63.30d madagasagotsukat vraju NsP_63.36b madankrntahday NsP_49.35a madansaktamnasa NsP_50.21b madamatta virpka NsP_25.9c madkram aeata NsP_50.114b maddibhir v sudhai suabhi NsP_43.58b madnuliptau vasudevaputrau NsP_53.48b madgauravakta tyaja NsP_43.71b madyapnarato nitya NsP_33.65c madrpadhr nitytm NsP_64.116c madhukaiabhakta sarvam NsP_37.19a madhukaiabhanmnau NsP_37.4a madhukaiabhanya NsP_38.5a madhukaiabhau ca nidhana NsP_36.2c madhu cnnena sayutam NsP_61.10b madhun snpayan nara NsP_34.8b madhurlpacatur NsP_6.29c madhuvadhavaago 'smi na svatantra NsP_9.3c madhyadee mahmati NsP_13.8b madhyadeeu sarveu NsP_50.129c madhyama pacima prva NsP_30.22a madhyama sphika ga NsP_30.22c madhyartre tathoasi NsP_56.31d madhyhne cryam yad NsP_30.50d madhyhne tv amarvaty NsP_30.51a madhye caiva iva sthita NsP_30.45d madhye nikipatmbudhe NsP_43.30b madhye pthivym adrndro NsP_30.19a madhyerjasabha blas NsP_31.11cda madhyesabha narapater NsP_31.3c manavas tu caturdaa NsP_2.16b manas tadviyoga tu NsP_47.66a manasvandya rma ca NsP_51.2c manase sarasi sthit NsP_63.66b manasaiva hi prthiva NsP_24.29b manasaiva hi bhtni NsP_5.37a manas tatraiva salagna NsP_7.55c manas tasmin niveya ca NsP_7.53d mana prasdam agamat NsP_64.29c mana sayamya tattvata NsP_7.42d mana skme partmani NsP_24.43b manujebhyas tathtmane NsP_60.3d manudeeu sarveu NsP_50.129a manun rjyakmena NsP_31.69c manuputra purodita NsP_24.2b manuya nibodha me NsP_2.6b manuy ca pas tath NsP_2.23d manuy sdhak mat NsP_3.21d manusiddhim avpnuyt NsP_17.19b manus tatsnavo 'pi ye NsP_2.17b manu svyabhuva prabhu NsP_3.8d manu saptarayo dev NsP_23.37a manu svyabhuva sutm NsP_5.22b manogatas tvattapassmi tua NsP_31.79b manogata tat parama tutoa NsP_63.28b mano niyamayed eka NsP_34.58c mano niyamita yena NsP_34.59a manonirodhena ca dukarea NsP_31.79d manonirmalat trtha NsP_67.2a manorathapathtta NsP_31.57c manor manvantarasya tu NsP_1.23b manovkkyakarmabhi NsP_58.15b mano viau samveya NsP_25.28c mano snu pratpavan NsP_24.19d mano svyabhuvasysd NsP_31.2a mantrapiavad yoga NsP_47.42a mantraprva mahrja NsP_34.11c mantram ena tu yo japet NsP_17.17d mantrarpa na saaya NsP_17.28b mantravat pravrajet puna NsP_60.4d mantravad bhskara namet NsP_60.10d mantravn prokya ctmna NsP_58.53a mantra prdj jayapradam NsP_52.98d mantra vai dvdakaram NsP_25.28d mantra sarvrthasdhaka NsP_17.8b mantra sarvrthasdhaka NsP_63.6d mantra sarvrthasdhaka NsP_64.92d mantr paramo mantro NsP_17.25c mantr mantram uttamam NsP_17.2b mantrigaa ca tvarnvita NsP_48.6b mantria pauramukhy ca NsP_48.71c mantria ghrakria NsP_48.14b mantri mantrinyaka NsP_48.129b mantrio mtvarga ca NsP_48.151a mantribhi saha kryi NsP_48.27c mantrea snpite yac ca NsP_33.5c mantrenena vai dadyc NsP_67.13c mantreaiva tu mantravit NsP_60.7d manthadhva krasgaram NsP_38.9d manthna mandara ktv NsP_38.8c manthna mandara ktv NsP_38.18a manda ki tva na lajjase NsP_41.56b mandarastha hari deva NsP_65.2a mandarasya girer adha NsP_38.21d mandara prati bhdharam NsP_63.83b mandara madhusdana NsP_38.22b mandarkhyo mahgiri NsP_38.14d mandare madhusdanam NsP_65.7b mandaro 'dha praviya ca NsP_38.20b mandragiriketana NsP_40.44b mandira prptavn nii NsP_33.67b mandeh nma rkas NsP_58.53d mandehn ravivairia NsP_58.55b manmathkrasada NsP_49.34a manyase nnta tv etat NsP_13.59c manvantarasya sakhyeya NsP_2.21c manvantara cpi caturdakhyam NsP_22.16d manvantara mano kla NsP_2.18c manvantare bhavanty ete NsP_23.37c mamajja tapasdta NsP_3.6d mama taccarita dv NsP_33.55c mama tadbhrahni syd NsP_53.4c mama dehi jagatpate NsP_10.44d mama nrsamudbhavam NsP_63.62d mamanthu krasgaram NsP_38.23f mama prasdt tava s ca mt NsP_31.96c mama bre puro harim NsP_41.61d mama mdhava rpate NsP_10.45b mama rpasam rm NsP_63.78c mama loke sa modate NsP_11.61d mama loke sa modate NsP_65.28d mama vkyn mahmate NsP_5.6d mama vlir mahbala NsP_50.104d mama satyc ca suktd NsP_33.36c mama sarvrthasdhakam NsP_64.7d mama saayabhjina NsP_33.37b mama sis tvay pur NsP_18.4b mamgniararthya NsP_45.32a mamgre 'varayat tava NsP_42.8b mamtmajasya ki jy NsP_41.52c mamtra tapaso bhvn NsP_63.97c mamdya sarva samadukhitasya bho NsP_49.119c mamntike y ca suntir ry NsP_31.96d mampardhn nayana NsP_55.16a mampi u spratam NsP_45.21b mamaiva carita pur NsP_33.61b mamaiva prado bhava NsP_64.116d mamaiva putra rjna NsP_48.113c mamaiva pj kuruta NsP_40.19a may ca kathita tava NsP_67.21d may ca tat partijtam NsP_50.105c may jnam anuttamam NsP_25.54d may tava hi pcchata NsP_13.59b may tavhita yac ca NsP_13.52a may tavehrcanam acyutasya NsP_34.60b may tihtmakamale NsP_49.46d may te krtita prabhu NsP_5.15d may te 'patyasatati NsP_5.65d may te parikrtit NsP_5.65b may te munisattama NsP_3.9d may datta padatrayam NsP_45.33b may d pativrat NsP_51.53d may do jale npa NsP_25.53d maydhun te haribhaktivardhanam NsP_9.10b may pitmukheritam NsP_48.158b maypy apakta ntha NsP_33.48c may bhaja janrdanam NsP_17.34d may bhavati nnyath NsP_50.69d may bhguniyuktena NsP_63.119c may bhogecchay dvija NsP_33.69b may mukta nirargalam NsP_48.41b may va kathita sarvo NsP_61.14a may v sagara kuru NsP_47.147b may vicitr ppaghnya NsP_18.3c may saha vinikramya NsP_50.12a may sabhit st NsP_51.54a may srdha mahmate NsP_50.111d maysya jagato dvija NsP_6.1b mayi kipto 'dya vaiava NsP_43.44d mayi dte danan NsP_52.32b mayi bhakti dh ktv NsP_11.61c mayettha sastuto bhakty NsP_25.18c maye svasmin sthite munau NsP_43.36d mayaiva saha suvrata NsP_64.116b mayaiva te prakrtita NsP_56.47d mayocyamna kramao munndr NsP_58.16d mayocyamna ca vimucya ppa NsP_36.11c mayocyamn chaina samhita NsP_21.17c mayocyamn vantu NsP_14.1c mayy astu te bhgureha NsP_11.60a marcim atryagirasa NsP_5.18a marcir atri ca tath NsP_4.2c marcydaya eva ca NsP_4.2b marcydiu vai mune NsP_67.19b marcydn tu ye putrs NsP_5.29a marcydy maharaya NsP_4.8b marcydys tad dhruvam NsP_31.56d marcydyair mahbhgai NsP_58.56a marut vistareokt NsP_18.5a marutvaty marutvanto NsP_5.43a martynm iha krtitam NsP_2.9d marty yakyanti devat NsP_39.7b malkta tu dahna NsP_58.73a mallikmlatjti- NsP_24.9c mallikmlatjti- NsP_28.11c mallikmlatjti- NsP_34.18c mahat tapasant NsP_48.91c mahat tu varn imn NsP_40.11b mahat sa tathvta NsP_1.43b mahattattvd ajyata NsP_1.42d mahat padmam ajyata NsP_25.40b mahat padmam ajyata NsP_37.5b mahat ppa tvay ktam NsP_48.117d mahaty senay yukta NsP_51.36a mahat saukhyam avpnuyt NsP_42.7d mahad api suvicrya lokatattva NsP_9.6a mahad khynam uttamam NsP_7.9d mahaddy vients NsP_1.60c mahadnandaknane NsP_41.24d mahkyau mahvryau NsP_37.4c mahgaapati ram NsP_25.6a mahtmann anughva NsP_43.46a mahtman sutar dhanya NsP_43.51c mahtmno munvar NsP_31.71b mahdarguhbhi ca NsP_6.15c mahdara mahbhujam NsP_44.14d mahdeva pinkadhk NsP_52.122d mahdevena krtitam NsP_16.38b mahnakha mahpda NsP_44.15a mahnadyo nadn api NsP_64.20d mahnavamy dvday NsP_58.109a mahnubhvasya tavtmajasya NsP_42.33c mahnetra mahvaktra NsP_44.14c mahnta lokavirutam NsP_52.104d mahnti surasni ca NsP_66.14b mahptakam ity hu NsP_12.19a mahptakayukto 'pi NsP_17.17a mahptakasatati NsP_31.60b mahptakinm api NsP_50.51b mahppakta ghora NsP_16.6a mahpparato nitya NsP_33.64c mahphalasamanvita NsP_66.15d mahbandha kapcar NsP_43.31d mahbalaparkrama NsP_39.5d mahbalaparkrama NsP_45.2b mahbalaparkrama NsP_46.35d mahbalaparkrama NsP_46.39d mahbalaparkrama NsP_50.20d mahbalaparkrama NsP_50.79d mahbalaparkram NsP_47.8b mahbalaparkram NsP_50.84b mahbalaparkramau NsP_37.4d mahbalaparvr NsP_49.53c mahbalaparvro NsP_48.132a mahbhtavikha ca NsP_15.6a mahmati mahprja NsP_64.39c mahmantra upsita NsP_31.69b mahyoga prapanno 'smi NsP_7.70c mahrja mahotsava NsP_42.11b mahrhamaicitrea NsP_34.37c mahlaka mahcalam NsP_52.71b mahsuktasabhrair NsP_31.26a mahsukha yo 'nyasukhni vchet NsP_43.11b mahim tena varita NsP_33.80d mahikhya ca guggulam NsP_25.66b mahiya obhan ys tu NsP_25.64c mah prha npottama NsP_53.2b mahendrasymarvaty NsP_30.50e mahendrdrirat ye ca NsP_1.5c mahendrdri gat vr NsP_50.150a mahendrdri jagmtha NsP_47.154a mahendrea nicar NsP_63.93d mahendre tu nptmajam NsP_65.8b mahendre parvate dvija NsP_50.146d mahendro varuo dht NsP_19.14c mahodaramahpvau NsP_52.66a maholksadadyutim NsP_52.87b m khida tva mahmate NsP_43.83d mghamse tu saptamy NsP_58.110a mghamse prayga tu NsP_1.8a mghamse saritsny NsP_30.38a mghe msi prayge tu NsP_67.23a mikyamukuair yuktai NsP_24.18a mikya pacima smtam NsP_30.23b mtara pitara puna NsP_7.22b mtara praipatya me NsP_43.21d mtara mtvatsala NsP_13.45d mtarivtha satyavn NsP_5.27d mtar me kartum arhasi NsP_31.32d mt tasya mahtmana NsP_7.21b mtpitn namasktya NsP_7.17a mtpitbhy urur NsP_64.13c mtpitros tu bhaktita NsP_58.32d mtur vkyam aninditam NsP_31.29b mtulasya gha prati NsP_48.21d mtulugamahphalai NsP_24.10d mtulyuktopadeas tu NsP_52.105c mtu ca bndhavn ca NsP_7.28c mtu ca vacana brahman NsP_13.46c mtgarbhe tathaivya NsP_12.20c mtdukhena te vaktra NsP_13.43a mtbhir bndhavai saha NsP_48.128d mtbhya ca vieata NsP_47.158b mtvipragaya v NsP_56.32b mturaa tath NsP_67.3b mt draum ajas NsP_48.75d mt ca pitara caiva NsP_48.77c mtr tanmrgarakrtha NsP_31.40a mtrdn abhivdytha NsP_48.153c mtr sahsa dukh sa NsP_13.16a mtraivamukto dharmtm NsP_48.68c mtroktakle tv sanne NsP_7.49c mtsaryaroasmaralobhamoha NsP_43.58a mtsya rpa samsthya NsP_37.19c mtsya vapus tan mahad adritulya NsP_37.36a mdair api no dya NsP_25.37c mdhava ca prapanno 'smi NsP_7.67c mdhava sarvatrtheu NsP_10.17c mdhavnantayo ubham NsP_25.61b mdhavya namo nama NsP_47.18d mdhavo madhusdana NsP_40.38b mdhyhnik kriy kuryc NsP_58.62a mnavai sudursadam NsP_31.58d mnasas trividha smta NsP_58.79b mnasni hi trthni NsP_67.1c mnuas tpaskti NsP_52.78d mnuair vatsarair dvija NsP_2.21d mnuo vatsara smta NsP_2.10d mnena paribhitam NsP_31.11abb mndhtu ketram ucyate NsP_26.3d mndhtpramukh np NsP_32.17b m bhjane 'pttham asdhuvda NsP_31.95b mm adya karukara NsP_48.81b m m rakati puytm NsP_63.92a mm uddiya mahbhgm NsP_43.23a mm uddhara mahbho NsP_11.46c myay tava mohita NsP_11.39b myayntar dadhe hari NsP_43.86b mym adhihya sjaty ananta NsP_3.29b mymaya namo 'stu te NsP_11.46b myrpadhar ubh NsP_49.36d myrpea cpy aham NsP_49.64d myin ca mahotsava NsP_42.9d myaisya durtmana NsP_33.38d m rma oka kuru bhmipla NsP_49.123c mrca ca subhu ca NsP_47.89c mrcas tatra sauvara NsP_49.70a mrca prha durbuddhi NsP_49.60a mrca bhallakena tu NsP_47.91d mrca myaygatam NsP_49.111b mrca hantum rebhe NsP_49.68a mrca parvatkras NsP_49.75c mrco 'py ha rvaam NsP_49.68b mrco vkyam abravt NsP_49.66b mrkaeya katha ukra NsP_55.1a mrkaeya mahprja NsP_41.1a mrkaeya mahmate NsP_34.1b mrkaeyam uvca ha NsP_10.41d mrkaeyavaca rutv NsP_33.82a mrkaeyasya ca munes NsP_11.64c mrkaeyasya dhmata NsP_7.55b mrkaeyasya dhmata NsP_12.2b mrkaeyasya babhrma NsP_7.59c mrkaeyahitrthya NsP_7.73c mrkaeya tad ium NsP_7.27d mrkaeya niyujytha NsP_33.10c mrkaeya mahbhga NsP_10.16c mrkaeya sa mdhava NsP_11.63b mrkaeya haripriyam NsP_8.17d mrkaeydik kath NsP_18.3b mrkaeyya vai tata NsP_67.19d mrkaeyena dhmat NsP_7.72b mrkaeyena dhmat NsP_10.29b mrkaeyena dhmat NsP_11.54b mrkaeyena prthiva NsP_63.121b mrkaeyena munin NsP_7.1a mrkaeyena munin NsP_7.7a mrkaeyena munin NsP_7.8a mrkaeyena vai prokta NsP_67.20a mrkaeyo 'pi dharmtm NsP_10.48c mrkaeyo 'bhituva NsP_11.1c mrkaeyo mahtej NsP_7.39c mrkaeyo mahtejs NsP_10.4c mrkaeyo mahmati NsP_7.11d mrkaeyo mahmati NsP_7.19b mrkaeyo mahmati NsP_7.25d mrkaeyo mahmati NsP_7.29b mrkaeyo mahmati NsP_7.61b mrkaeyo mahmati NsP_8.10b mrkaeyo mahmati NsP_10.1d mrkaeyo mahmati NsP_10.6d mrkaeyo mahmuni NsP_7.17d mrkaeyo mahmuni NsP_7.48b mrgam lokayan drd NsP_51.5c mrge gacchati satvaram NsP_43.19d mrgenena harayas NsP_50.147a mrgo datto may te 'dya NsP_52.16a mrjana kuru rmasya NsP_28.35a mrjra iva makn NsP_41.59d m laghaya mahmate NsP_28.37b mlkrasya dhmata NsP_28.13d mlkrea bhakty tu NsP_53.45a mlkro 'py acintayat NsP_28.18b mlkro ravir nmn NsP_28.10c ml ktv yathlbham NsP_34.21a ml ktv sugandhhy NsP_25.65a mlyajv vane 'bhavat NsP_28.21b mlyodapne vaikuha NsP_65.8a mvamne mati kth NsP_31.24d msapakadvaytmaka NsP_2.8b msnte v parkakt NsP_59.5d msrdham adhika gatam NsP_50.162d msi cakre yathvidhi NsP_13.13d msi msi tu dvday NsP_17.15a mhtmyavacanai svayam NsP_43.50b mhtmya tasya ko vadet NsP_66.20b mhtmya ya pahen nara NsP_44.40b mhikhya guggula ca NsP_34.24c mhimat pur prpya NsP_46.33c mhimaty hutanam NsP_65.22d m ca preitavn rmo NsP_49.83c m dv tatra kkutstho NsP_50.58c m ycasvdya vmana NsP_45.30d m viddhi janaktmajm NsP_48.67d m vihya sudukhitam NsP_48.119d m samuddhara govinda NsP_11.47e m hi duena rakas NsP_49.91b mitrasya yasmd varuasya reta NsP_6.36d mitra te mama sanmitra NsP_50.19c mitra puna pukaraka sa rma NsP_53.50b mitri yni te deva NsP_50.46a mitrvaruakau devau NsP_6.39a mitrvaruaputratvam NsP_6.41c mitrvaruaputratva NsP_5.2a mitrvaruaputratva NsP_6.2c mitrvaruayo putra NsP_67.14c mitrea sahito vanam NsP_6.20d mitrai ca hitakribhi NsP_41.4d mitro 'tha varuas tath NsP_5.51b mitro 'tha varuas tath NsP_6.10d mitro me pavantmaja NsP_52.89d mithildhipatis tata NsP_47.123d mithildhipatis ta ca NsP_47.126c mithildhipater gham NsP_47.108d mithilm jagmu NsP_47.129c mirea snpitena ca NsP_33.4d mnakacchapasevita NsP_6.25b mukua pacadaabhi NsP_52.56a mukubharadyai ca NsP_34.40c mukuena virjitam NsP_25.42d mukulitakarakumalai surendrai NsP_9.8a muktakaha ruroda ha NsP_31.16b muktdmavilambin NsP_64.108b muktikmair vieata NsP_65.3d muktir bhavati sattama NsP_33.15d mukti ctraiva nikmai NsP_30.10c muktis tasya kare sthit NsP_34.59b muktis te bhavit npa NsP_25.59b mukti ynti nar iti NsP_67.27b mukto bhavati bandhant NsP_61.12d mukto 'si surasdana NsP_42.4b mukto hy akarj japt NsP_63.10d muktyai kimartha kriyate na yatna NsP_62.19d muktv nny vicrayet NsP_42.11d muktvaika nrada munim NsP_4.4d muktvaika viupjanam NsP_63.115d mukhajasya tu yat karma NsP_61.17a mukhalakmyaiva cjsd NsP_31.15a mukhauddhir vidhyate NsP_58.52b mukhe paryuite nitya NsP_58.46a mukhyasarga caturthas tu NsP_3.24c mukhyasarga sa vijeya NsP_3.17e mukhy vai sthvar smt NsP_3.24d mucyatm atra te sen NsP_46.6c mucyate ntra saaya NsP_17.17b mucyate ntra saaya NsP_66.29b mucyate sarvaptakai NsP_44.40d mucyate sarvappebhyo NsP_9.9c mucantam arudhri NsP_48.65c mucant drgham ua ca NsP_48.37c muca muctra maithilm NsP_49.93b mucem mahil vane NsP_63.93b muda prpytiharita NsP_48.16b mudnvit sit st NsP_48.17a mudits te svam layam NsP_61.15d munaya ppam hus ta NsP_12.27c munayo dharmakkia NsP_57.11d munayo blakasya tu NsP_31.56b munayo mama yo bandhur NsP_31.53cda munayo vedaprag NsP_1.4b munidiena vartman NsP_31.72d munidhrmikasiddh ca NsP_47.74a munin prerito rmas NsP_47.82c munipatn sudukhrt NsP_46.29a muniprasdd adhun NsP_47.65c munibhvena bhrgava NsP_47.153d munibhir vedapragai NsP_47.35b munibhi saha savda NsP_57.10c munibhi siddhacraai NsP_16.31b munir apsarasas tath NsP_5.59d munirpadharo 'para NsP_33.25d munivaryam uvca ha NsP_47.55d munipabhayn npa NsP_47.69b munipc cirgatam NsP_49.130d muniiyai samvtam NsP_7.4b muni ca dugdhvnnamaya mahgiri NsP_46.14c munisvarp ca sjaty ananta NsP_4.9d muni hatv tu ta npa NsP_46.27d muni puna prthivam babhe NsP_46.11d muni prha mahpatim NsP_47.113b muni sa dhenu ca dudoha dogdhrm NsP_46.7d muni sthlair sthita NsP_33.38b munnm agratas tad NsP_1.14f munnm api sarve NsP_25.33a munnm rama ramya NsP_64.24a munnm rameu ca NsP_50.126d munnm rdhvaretasm NsP_6.22b munn darana ntha NsP_33.24c munn bhvaym sa NsP_10.50a munn bhvittmanm NsP_1.12b munn bhvittmanm NsP_47.72d munn sanidhau puya NsP_67.22a munn sanidhau may NsP_67.17d mun caiva sa dhrmika NsP_7.26b mune kadcit ta dea NsP_64.37a muner asya mahtmana NsP_46.17b mune prve mahtmana NsP_33.33b mune smarthyam apy asti NsP_46.18c mumukubhir bhavaklen NsP_42.15a mumucu arajlni NsP_47.121a mumoca yakabhavana NsP_63.109c muiprahrea jaghna vra NsP_53.50d muhu parvttya samkama NsP_31.97d muhrty muhrtaj NsP_5.43d muhrt sihik muni NsP_6.6d muhrtair mnua smtam NsP_2.7d mha nitya parityaja NsP_41.53b mha muca pativratm NsP_43.20d mha re u madvkyam NsP_44.7c mh prjalaya prhur NsP_42.36c mrdhni cakrkit pa NsP_41.36c mrdhni chatrkti sthitam NsP_30.24d mkaur nma vai suta NsP_7.10b mkaos tu mahtmana NsP_7.10d mgapota nptmaja NsP_49.72b mgabla tu vaidehi NsP_49.84c mgam sthya cgrata NsP_49.70b mg privihisak NsP_64.104b mge padme ca tde NsP_24.27d mtabhrya ca sanyasya NsP_13.62c mtabhryo gatas trtha NsP_14.2c mtasya mallasya ca muikasya NsP_53.50a mta rajakalevaram NsP_48.105b mta vijya daityendra NsP_43.18c mta svargam avptavn NsP_33.74b mte pitari ktv tu NsP_13.39c mte bhartari tanmt NsP_13.20a mte rme tu mm icchann NsP_49.80a mto gacchet triviapam NsP_30.31b mttoyena vicakaa NsP_58.73d mttoyena svaka deham NsP_58.65c mtyun ca mahmate NsP_8.8b mtyun saha vai prabho NsP_8.6d mtyupraamana ubham NsP_7.73b mtyum adyeti sasthit NsP_7.60d mtyum evrayann iva NsP_44.7b mtyur asya bhaviyati NsP_7.13d mtyur evgamiyati NsP_7.57d mtyu ca kikar caiva NsP_8.1a mtyu cnye ca me vaca NsP_8.9b mtyusattnivraam NsP_7.36d mtyusasrasgart NsP_16.9b mtyus tatra gata puna NsP_8.5b mtyus te dua rkasa NsP_49.98d mtyus te nirjita prve NsP_10.46a mtyu ca purata sthitam NsP_8.19b mtyujayam ida puya NsP_7.73a mtyu yenpaneyati NsP_7.44d mtyu sadyo 'paneyati NsP_7.40f mtyu sa yog jitavs tadaiva NsP_7.75d mtyu sasthpya drata NsP_8.2d mtyu prva mahtmana NsP_7.59b mtyor mukham ivparam NsP_47.75b mdcchdya pralepayet NsP_35.9b mdugambhrabhiam NsP_31.50d mdun vyun caiva NsP_6.32a mdvagm udvahet striyam NsP_58.43d mekhalbhi samanvit NsP_66.4d mekhal copavtakam NsP_58.22b mekhal kavac dhvaj NsP_40.47d meghasvana spardha NsP_49.23c mehbhta samastasya NsP_31.105c medinti tata sajm NsP_37.33c men vai dhri tath NsP_5.35d merupha tad yayu NsP_47.34b meruphe ca bhskaram NsP_65.21d merubhdharadakiam NsP_33.27d merumandararpya NsP_25.11c merur ulbam abht tasya NsP_1.63c merugam ivruha NsP_64.107c meru pradakia kurvan NsP_30.52a mero gi tri vai NsP_30.22b maitrydisayogaparmukhn NsP_63.16c maithuna ca vieata NsP_58.27d maithunenaiva dharmea NsP_5.39a mainko lavaodadhe NsP_51.8b mainddyair vnarair hat NsP_52.42d maindo dvivida eva ca NsP_50.83d maivam jpaya vibho NsP_48.81a maiva bry kadcana NsP_41.43d mokra varata ka NsP_17.6c moktavy ntra saaya NsP_49.44b mokada puarkka NsP_40.50c moka ceha mumukava NsP_61.2d mokdhika sneharastima NsP_63.40c mokdhikra paricintayanti NsP_63.15d moke 'pi ki kraam asti rjye NsP_63.23b moko 'mun yady api mohanyo NsP_63.23a mocaym_asa vryavn NsP_53.62d modate klam akayam NsP_34.3d moham ynti dehina NsP_15.8d mohayitv tu tn evam NsP_38.41a moha ysyati copala NsP_63.68b mohpanodya mati dadhna NsP_63.44c mohpanodya vibho sa mantr NsP_63.49b mohits te suradvia NsP_38.39d mohai sasthpya sattama NsP_38.40b maunam sthya tpasa NsP_59.9b maun ca mitabhaa NsP_58.103b maulidee jaghna tam NsP_33.39d mleccchn utsdayiyati NsP_54.4d mlecchn samastn kitinabhtn NsP_54.5a ya ida pahate stotra NsP_25.21a ya ida pahete bhakty NsP_7.74a ya ida uyn nitya NsP_22.14a ya ida uyn nitya NsP_37.35a yakra ptam ucyate NsP_17.7b yakra bahuvarakam NsP_17.7d yakaraka pic ca NsP_58.84a yak ca dnav caiva NsP_47.4c yak caiva tata sarve NsP_47.9c yakair datta kplubhi NsP_8.16d yac ca kicij jagaty asmin NsP_64.64c yac chrutv sarvappebhyo NsP_33.15c yajana yjana tath NsP_57.21b yajan yaja mah rakan NsP_25.70c yajamnas tato dadyd NsP_56.41c yajamna prayatnata NsP_35.20d yajamno dvijai saha NsP_56.33d yajamno vieata NsP_35.12b yajed yajn yathvidhi NsP_58.2d yaj jtv muktim pnuyt NsP_16.4b yajakarmai asty NsP_35.7c yajakle tvarnvita NsP_58.8b yajakriybhi ca divaukasair npai NsP_26.13d yajadndikarma NsP_40.19b yajabhgn na ghanti NsP_45.10c yajabhgena sattama NsP_47.95b yajamrtir adhokaja NsP_37.15b yajaarmasut kany NsP_13.56a yajaarm mahmati NsP_13.9b yajal baler yayau NsP_45.9d yajal sa vmana NsP_45.28b yajasya rakartha me NsP_47.50c yajdika karma nija ca ktv NsP_52.125a yajdhyayanadnni NsP_58.8c yajna tapas tath NsP_30.29b yaj cpi vidit NsP_47.28b yaje tu vitate tatra NsP_47.89a yaje me madhusdane NsP_45.24d yajea yajga jaya NsP_10.24d yajeydimrtaye NsP_8.33d yajeo gopati rmn NsP_19.7c yajeo yajaplaka NsP_40.36b yajeu camas iva NsP_60.17*3b yajopavtam aamy NsP_62.11c yajvna ke ca rjna NsP_1.24a yajvinm apkrya NsP_39.6c yata evam ato dev NsP_40.29a yata evam ato rjan NsP_50.73c yatate daabhir varais NsP_54.52c yatate sa tu bhtale NsP_39.6d yataya ksyabhojina NsP_60.17*1b yatas tata surair agre NsP_25.14c yata strtvd vimucyate NsP_63.114d yata svargpavargau tu NsP_61.1c yatidharmam anuttamam NsP_60.1b yatir mucyeta bandhant NsP_60.1d yate proktni dharmata NsP_60.9b yato 'pto bhaven nara NsP_58.46b yato 'smi prakabhto NsP_53.27c yato hitakara param NsP_41.46b yat kryam aham icchmi NsP_12.14a yat krya brhi me brahman NsP_47.25c yat kicit kurute karma NsP_58.20a yat kicid dagdham uttamam NsP_34.42d yat kta tan na kartu ca NsP_51.57c yat ktv munaya sarve NsP_62.4c yat tasmai kathaym_asa NsP_35.3c yat tihmi tvay saha NsP_43.49b yat te manasi vartate NsP_31.87b yat te manasi vartate NsP_64.112d yatnato vedastri NsP_37.11c yatnt kle kriy tata NsP_7.15b yatnd agni nidhpayet NsP_35.15d yatnd anveanrthya NsP_50.137c yat puyam ibhi prokta NsP_12.4c yat puya tad vadasva me NsP_34.1d yat puya labhate tadvad NsP_33.2c yat punar dhyyatas tasya NsP_3.18a yat pauruocitam ihkurita may tad NsP_52.23c yat prpya na nivartate NsP_60.17*4d yat prokta brahma prva NsP_64.57c yat phala dhpadpayo NsP_33.6d yat phala sarvatrtheu NsP_25.19a yatra kvpi tvay rjan NsP_28.8c yatra kvpi sthit st NsP_50.76a yatra kvpti durmate NsP_50.43b yatra gatv na ocate NsP_30.36d yatra gatv vane vsa NsP_48.84c yatra tatra sthit vibho NsP_63.63cdb yatra tatraiva te stm NsP_50.131a yatra tihati te pit NsP_48.55b yatra tva tatra ysymi NsP_48.156c yatra tva netum icchasi NsP_49.69b yatra na svmino nma NsP_7.58a yatra mt vyavasthit NsP_13.47d yatra yatra bhgureha NsP_11.62a yatra rmo naravyghra NsP_48.115a yatra rpa vaya caiva NsP_12.28c yatra viu riy saha NsP_33.80b yatra viu svaya prty NsP_2.27c yatra vai vaiav sthit NsP_8.15d yatra sakrtyate rma- NsP_47.145c yatra sastidukhaugha- NsP_42.12c yatra sastisatati NsP_42.13d yatra st vyavasthit NsP_49.62b yatra st vyavasthit NsP_50.113d yatra sthito 'ya na nivartate puna NsP_56.50d yatrkhaaladantidantamusalny khaitny have NsP_44.30a yatrya abda utthita NsP_49.76d yatrramo 'sti vai nna NsP_63.89c yatrsau bhagavn vra NsP_48.125c yatrste kapinyaka NsP_50.37d yatrste ditijareho NsP_41.14c yatrste s pativrat NsP_13.18b yatrha kamalodbhava NsP_66.6b yatraiva kriyameu NsP_40.20a yatraiva pjyate viur NsP_34.45a yat sty samutpanna NsP_47.102c yathkathacit pratilabhya ka NsP_14.12a yath kalau harer bhakti NsP_41.31c yathkla yathvidhi NsP_64.22b yath kena kasdy NsP_36.9a yath kaurmea rpea NsP_36.3a yathkrama brhmaavaryasdhit NsP_58.16b yath caturtha yugam ptadharma NsP_41.33a yath crdhaymy aham NsP_31.33abb yath cha ciryu sy NsP_7.23c yath jram ahis tvacam NsP_34.10b yath jnakhale dev NsP_49.108c yath tu vrhansiharpai NsP_53.24a yath tu sakala rjya NsP_48.23c yath te kathayiymi NsP_2.1c yath tena tapas tapta NsP_25.1c yath tva rmabhakto 'si NsP_48.135c yath deva tath kuru NsP_53.4d yath daitya pur hata NsP_36.8d yath na laghya vacana NsP_48.158a yathnna madhusayukta NsP_61.10a yathnyyam atandrita NsP_57.25b yath paraurmea NsP_36.8a yath para tu vyun NsP_47.92b yath pit tath tva me NsP_48.161c yath prva tath puna NsP_23.41b yath pthv dht rjan NsP_36.3c yath pradhna hi mahn NsP_1.43a yath baddho bali prva NsP_36.6a yathbhilaitm ddhi NsP_31.70c yathbhtahite rata NsP_30.41d yathmati yathrutam NsP_64.54b yath matsyena rpea NsP_36.2a yath mtyu parjita NsP_7.8b yath me sugatir bhavet NsP_13.53d yath mlecch niptit NsP_36.10b yath yath sdhu vicraymas NsP_43.8a yath yath harer nma NsP_8.31a yathya matsuta stutya NsP_41.61a yathyoga tath hy eva NsP_58.44c yathyoga prakurvta NsP_58.32c yath rjan mahbala NsP_36.4b yathrtham eva pratycur NsP_31.56c yathrhat na lobhena NsP_35.22a yathrha ca hy aridama NsP_47.94b yathvad anuprvaa NsP_58.1b yathvad vaktum arhasi NsP_41.1d yathvan npasattama NsP_35.6abb yathvibhavavistaram NsP_56.44d yathvttam anukramt NsP_28.33d yathvttam anukramt NsP_50.152b yathvttam uvca ha NsP_48.139b yath vai paki gati NsP_61.11b yathakty tu dakim NsP_56.45b yathstram atandrita NsP_58.77d yathv rathahn ca NsP_61.9a yath sasarja bhtni NsP_5.36c yath surendro divi ntyagtai NsP_46.12d yathsthnam akalpayat NsP_39.17d yath syl lakmao bhart NsP_49.43a yathha trijagajjay NsP_41.58b yath hirayakaipus NsP_36.5a yathaiva deva sjati NsP_1.32c yathoktynuhitena ca NsP_13.58d yathotpann mahtmana NsP_6.1d yad anyebhya samucchritam NsP_31.55b yadartham aham gata NsP_47.49b yadartha sastutas tvay NsP_47.25d yad asau ktav abhor NsP_63.106a yad asya lokaviatim NsP_68.6d yad asyeti ca sviakt NsP_56.40b yad aham ananyaratir vadmi pa NsP_43.3d yadgastyodaye prpte NsP_67.12a yad tta prayto me NsP_43.17cda yad nsiha narantha bhmau NsP_56.50a yad pnoti tad pnoti NsP_54.54a yad bhavati bhskara NsP_30.51b yadbhieka saprpte NsP_48.40c yad yad na yakyanti NsP_54.49a yad yad bahir ysi NsP_31.35c yad yad hi naipuya NsP_42.7a yad revmahe rjan NsP_33.77c yad satihate ravi NsP_67.9b yadsya ca praj sarv NsP_5.17a yadsya tanayo dhmn NsP_40.60c yadsya manas jt NsP_5.38a yad hu parama brahma NsP_31.61a yadi kacit prabudhyate NsP_16.13b yadi jvati me bhrt NsP_52.90a yadi tuo mamdya tvam NsP_11.56c yadi tva varadnya NsP_40.5a yadi tv vraymi bho NsP_31.37d yadi datta padatrayam NsP_45.34b yad ida paribhitam NsP_48.11b yadi dsyasi me vibho NsP_48.49b yadi draum ihecchasi NsP_25.49b yadi nysi ca kape NsP_50.53a yadi nysi sattama NsP_48.163d yadi necchati m st NsP_51.26a yadi paymi ta vium NsP_44.10c yadi pjayase sad NsP_7.38b yadi pcchati sdya NsP_50.114a yadi prasanno bhagavan NsP_10.45a yadi vchasi sadgatim NsP_34.56b yadi s mahi rjo NsP_31.25c yadi siddhim abhpsasi NsP_17.35d yadi syt sukta tat ki NsP_31.9a yadcchasi kuruva tat NsP_24.44d yadcchasi mahmate NsP_46.23b yadcchasi mahrja NsP_24.34a yadcchasi sat gatim NsP_13.50b yad ukta vyuputrea NsP_50.75c yad uccancasvaritai NsP_58.80a yad uvca tad tasmai NsP_16.34c yad eteu para ktyam NsP_64.7a yad e yuvat dua NsP_63.95a yad da rgio rpa NsP_25.50a yad dhita mama devea NsP_64.114c yad bravmi munireha NsP_47.56a yad brahma brhmaasya tu NsP_8.7b yad bhnartanavartinya NsP_31.63a yad yat prrthayase m tva NsP_45.30a yad yad carati rehas NsP_12.24a yad yad icchati mnava NsP_30.42d yad yad icchasi obhane NsP_48.39b yady adv tu gacchmo NsP_50.163a yadyadtoyavinirgama NsP_66.37d yad yad dna prayacchati NsP_30.42b yad yad dravya prrthayate NsP_45.27a yad yad vomy aha brahmas NsP_40.5c yady apy etair na te ktya NsP_43.47a yady asau prptabhtika NsP_50.39b yady asti nnyac charaa sukhya NsP_43.9c yady gacchati vmana NsP_45.27d yad vakyati ca m prati NsP_50.58d yad vadmi hita vaca NsP_47.30d yantrdi sarva vipartam atra NsP_8.46b yannmakrtant sadyo NsP_8.32c yannmakrtand yt NsP_8.44a yan may cdya kartavya NsP_45.19c yan may ptaka ktam NsP_11.53b yan mayokta tavnagha NsP_2.4b yanmyay kta sarva NsP_31.61c yan m tva paripcchasi NsP_13.35d yama iti lokahithite niyukta NsP_9.2b yamadtair ivvtam NsP_44.5d yamasya ca mahtmana NsP_12.6d yama ca jitv gurave suta dadau NsP_53.54d yamv api tu tapyete NsP_6.37e yamakam ida puya NsP_9.9a yam cpi yavyas NsP_12.7d yam yama samsdya NsP_12.9a yam uddiya tvay pa NsP_6.2a yam uddiya vaya ps NsP_7.6a yamun gomat puna NsP_66.2b yamena paribhitam NsP_8.21b yamai ca niyamai caiva NsP_64.32c yamo nirkya ca jana NsP_8.19c yamo hi vaktu ktavn mana svayam NsP_8.46d yamy ca saha savda NsP_12.6c yay garbhe dhta prva NsP_13.41a yay tava kta brahman NsP_13.42a yay dy kaa do NsP_63.68a yay rma pravsita NsP_48.111d yayur vis prabhuktrth NsP_42.34b yayau kobha dvitybdhi- NsP_43.37a yayau mhimat purm NsP_46.28d yayau lajj prahara ca NsP_43.50c yayau vius trivikrama NsP_44.16b yavadhnyatilair mir NsP_35.17a yavavrhiyutai ptrair NsP_56.43c yaaskara vipy NsP_65.22c ya ca godhmakai crair NsP_34.12a ya ca tac chuyd bhakty NsP_46.42a ya ca sarvajanair jeya NsP_61.7c ya citrasensahacribhi NsP_63.44b ya ceda pahate nitya NsP_22.15a ya caitac chuyn nitya NsP_6.44a ya caitat pahate nitya NsP_6.43a ya caitat pahate nitya NsP_12.38a ya caitat pahate nitya NsP_12.39a ya caina pahate caiva NsP_16.37a yas asau vakti tat kuru NsP_48.141d yas tatra snti mnava NsP_66.26d yas tadn mahbhga NsP_50.57a yas ta vivam andyantam NsP_16.17a yas tu te kmamohena NsP_12.31c yas tu pjayate nitya NsP_32.18a yas tu samyag im vetti NsP_31.119e yas tu sarvi dnni NsP_30.44a yas te bhakti karoti vai NsP_48.36b yas te manasi vartate NsP_40.3d yas tv tmna nibadhnti NsP_16.15a yas tv stoyati nityaa NsP_11.57b yas tv ida pahate stotra NsP_11.61a yas tv et hartum icched vai NsP_46.19c yasmt kuki ca tit NsP_46.32b yasmt te bhaktito datta NsP_45.41a yasmt prpta sthiti ktsna NsP_64.71c yasmd rabhya devn NsP_1.36c yasmd v sarvabhtn NsP_64.72c yasmn nvartate puna NsP_15.11d yasmin gate dinakare NsP_6.16c yasmin matsyvatro 'bhn NsP_2.26c yasya prasdd vakymi NsP_1.27c yasya prasdena pur NsP_10.5a yasya mt sudukhit NsP_13.45b yasya yat sagati puso NsP_41.54c yasya ye 'bhihit dharm NsP_61.19a yasya sakrtya nmpi NsP_47.144c yasya smaraamtrea NsP_31.60a yasya syd buddhir d NsP_64.95b yasybhysabald ynti NsP_61.2c yasyvatrarpi NsP_55.9c yasy sama dhruva rpa NsP_63.68c yasyaitni suuddhni NsP_58.36a ya kkanti mumukava NsP_1.39b ya japan mucyate martyo NsP_17.2c ya dhtmukhy vibudh bhayeu NsP_43.59a ya karoti yathvidhi NsP_32.14b ya karoti harer arc NsP_34.8a ya karoty upalepanam NsP_33.14b ya karoty upavsakam NsP_67.11b ya kalpavkt tuamtram icchet NsP_31.91d ya kmakrodhalobhais tu NsP_16.2a ya krayati vai vio NsP_34.36a ya krtavrya nijaghna rot NsP_53.22a ya klo vartate dvija NsP_2.14b ya kuryc chobhana vema NsP_32.12a ya pahet prtar utthya NsP_65.26a ya pahet prtar utthya NsP_68.6c ya para prakte prokta NsP_64.60a ya payati sa mucyate NsP_65.24b ya pupy apa eva ca NsP_62.8d ya pjm caren nara NsP_32.15b ya prayacchati toita NsP_55.12b ya ra sa riya bhukte NsP_41.57c ya oti ucir bhtv NsP_67.22c ya raddadhna pahate oti NsP_29.13a ya sarvapracittajo NsP_61.7a ya sarve hdi sthita NsP_61.7b ya samrjanam rabhet NsP_33.13b ya sasre mahdvadvai NsP_16.8a ya stauti madhusdanam NsP_34.34d ya snpayati bhaktita NsP_34.11b ya smaret prtar utthya NsP_45.45a ya svasra nighati NsP_12.27d ya sva parityajya vimuktikmas NsP_63.22c ygamaapamadhyastha NsP_48.53c ygamaapam uttamam NsP_56.20b ygena yaum rebhe NsP_47.45c ygai ca toayitv ta NsP_25.69c ycak piun caiva NsP_54.41a ycaym_asa deveo NsP_45.31c ycase tad dadmy aham NsP_63.76d ycita yadi me ntha NsP_63.77a yjyn api ca yjayet NsP_57.23b ytanbhya pramucyate NsP_12.39d yta kailsaikhara NsP_41.8a yta strtva surdhipa NsP_63.102b -yt me cpad par NsP_49.49b yti nirkat jagat NsP_54.50abb y te rudreti sumy tu NsP_56.39a ytrparva ca yatra tat NsP_66.11b ythtathyena kathitam NsP_13.49c y nad sahyaparvate NsP_7.41b ynrho diva vrajet NsP_34.3b yni kryi vakymi NsP_13.54c yni tni nibodha me NsP_66.1d yni te guhyanmni NsP_65.4a yni rjendra tni vai NsP_39.3b ynti romcit bhyo NsP_33.32c ynti vio para padam NsP_64.83b ynti vai ppakria NsP_30.10f ymi vaikuham adya vai NsP_33.79abb y mohayaty eva mamtra cittam NsP_63.30b yyvaradhand vtti NsP_13.57c yvaka pyasa tath NsP_34.29d yvac ca pratitihati NsP_26.3b yvacchakty npareha NsP_38.24a yvajjva pratijay NsP_32.19b yvats tvatr npa NsP_34.30b yvat kalpavikalpan NsP_1.66b yvat tvan mahkyai NsP_8.4c yvat payati crjuna NsP_33.42d yvat payati sa dhruva NsP_31.45b yvat prapryate sakhy NsP_35.19c yvat prpta para padam NsP_61.13b yvat sa rj bubhuje sabhtyas NsP_46.15a yvat sa vmanakare NsP_45.35c yvat srya udeti sma NsP_26.3a yvad gamana mama NsP_48.83d yvad ste 'niltmaja NsP_51.21b yvad indr caturdaa NsP_34.41d yvadia tu vistra NsP_52.17a yvad ki payati NsP_58.59b yvad guhaya viu NsP_42.25a yvad dhat yudhyamn NsP_44.27a yvad dhoma samcaret NsP_35.21b yvad rmea sagas te NsP_49.101a yvan na krmukaikhm adhirohati jy NsP_52.24b yvan na snnam care NsP_10.17d yvan mucati tau prati NsP_41.18b yvan mucmi bhmini NsP_41.26d yvan munim uvceda NsP_33.25a yval lalaikhara bhrukuir na yti NsP_52.24a ysymi nikhilair adya NsP_50.57c yhi tva svecchay rma NsP_47.153a yhi yhi durcra NsP_41.48c yhi yhi dvijapao NsP_41.63c y dv prtim abahyeti NsP_50.62a yukta tadaitat patana sukhbhe NsP_43.9d yukta tvayokta ca dhandhintha NsP_63.54d yukta hi piykatudibhakaam NsP_43.10b yugapat saptatls tu NsP_50.22a yugapad raghunandana NsP_50.23d yugavyavasth kurute NsP_23.41c yugasynantaro hi sa NsP_2.13d yuga tretdisajitam NsP_2.11b yugkhya sa tu vijeya NsP_2.14c yugnte ca harer nma NsP_54.32a yuge yuge viur andimrtimn NsP_31.120c yugev hu purvida NsP_2.12d yuddhavraa ca gtreu NsP_42.9c yuddha cakre 'tha vlin NsP_50.25b yuddha ca tenham atva ktv NsP_49.122c yuddhrtham gata so 'tha NsP_46.34a yuddhrtham gatv atra NsP_37.26a yuddhrtham utthya ktakaa ta NsP_53.50c yuddhe jitv vkapi NsP_39.16b yuddhe tu rmo nijaghna malla NsP_53.48c yuddhv tu tentha cira jaghna NsP_53.49c yudhyanti varadnena NsP_58.54a yudhyamanas tu samare NsP_52.71a yudhyamnn rae ripn NsP_52.67b yudhyamnn rae hatv NsP_44.26a yudhyamn yathakty NsP_52.38a yudhyamno nanda sa NsP_44.22d yudhyasvotthya spratam NsP_37.26d yuyudhte mahghorau NsP_37.29c yuyudhur vnarai saha NsP_52.37d yuyudhe rkasendrea NsP_52.101a yuyudhe rvaentha NsP_52.51a yuvayor vaiav puna NsP_6.39d yuvayos tu vieata NsP_50.117b yuvna balina yogya NsP_48.4a yuv vrajatam udyatau NsP_52.66d yumadgamana sarva NsP_40.56cda yumbhir atra rmrtha NsP_47.142a yumbhir aham evdya NsP_40.18c yumbhir mama sant NsP_8.18d yumbhi ca mahppair NsP_8.17c yumbhi parvatdiu NsP_50.123b yumbhi sastuto deva NsP_40.30a yumbhi sastuto dev NsP_40.54cda yya rmasam mama NsP_50.144d yya sarve mahbhgs NsP_38.11c yya hatv tu putrdy NsP_52.65a ye gat vnarottam NsP_50.137b ye ca pampnivsina NsP_1.7b ye ca vindhyanivsina NsP_1.5d ye cnye svargavsina NsP_47.12b ye tv anekavasupr NsP_5.45c yena ceda samvtam NsP_15.4d yena japtena sakala NsP_10.20c yena tv ciram arcaye NsP_10.45d yena datta pur tava NsP_50.43d yena do hari skd NsP_12.2c yena mtyu parjita NsP_12.2d yena yena pravartante NsP_58.1c yena yena hi bhvena NsP_30.42a ye nar paryupsate NsP_8.18b yena vl hata kapi NsP_50.54b yentmaiva vihasyate NsP_42.14b yensau mama tuas tu NsP_7.40e ye nsa durtmna NsP_64.94a yeneda parivartate NsP_15.1d yenopyena viprendra NsP_64.122a ye pahanty api vanti NsP_68.2c ye bhmy duajtaya NsP_5.58d ye ye ca atravo rjas NsP_50.45c ye ye npavar rjan NsP_32.17a ye 'rcayanti hari bhakt NsP_33.85a ye 'rbudrayanirat NsP_1.5a ye varramadharmasths NsP_57.8a ye vidur brahma vatam NsP_64.82d ye viubhakty carita pura NsP_11.65a ye viu nrcayanti vai NsP_35.1d yem manasi govindas NsP_41.11c ye sagatimtrea NsP_57.1c yeu sthneu vai mune NsP_62.3b yeu sntv ca ptv ca NsP_66.8e yair ida vsara nakta NsP_6.10a yair iya pthiv bhukt dharmata katriyai pur NsP_21.16/b yair dvijais tu tirohitam NsP_41.54b yair mantrair arcyate viur NsP_62.3a yair yya tit bham NsP_8.15b yai ktais tuyate devo NsP_57.9c yai kipta sa mahrave NsP_44.1d yai stuto nmabhis tena NsP_19.1a yai stuto vivakarma NsP_19.2b yogajo yogabhvana NsP_19.11d yoganidrvaa gata NsP_37.22d yoganidr gato hari NsP_25.39b yoganidr samgata NsP_37.2d yogam anye pracakate NsP_64.1d yogam sthya sva deha NsP_50.156c yogastrasya vakymi NsP_61.2a yoga caiva paras tath NsP_64.67d yogd dattv tapasvin NsP_50.145b yogntarbhvitya ca NsP_47.16b yogbhysaratasyeha NsP_61.3a yogbhysa tad samyak NsP_64.34a yo g payasvin vio NsP_34.42a yogin hdaye hari NsP_62.5d yoginn ajtavttas tvam NsP_43.44a yogibhir yogin varam NsP_31.84d yogibhi sevita viu NsP_16.31c yogeo garuadhvaja NsP_40.40d yogevara purkhyam NsP_16.22a yogevarair eva sad namaskta NsP_10.14c yogyn adhypayec chiyn NsP_57.23a yojann sahasri NsP_30.19c yojann sahasri NsP_30.23c yojann sahasre dve NsP_30.49c yojayan mokalakmyaiva NsP_43.77a yojit dnavs tad NsP_38.19b yo dadti svaka loka NsP_8.22c yoddh kapibalty uccair NsP_52.79a yo nrasiha vapur sthito mahn NsP_10.13a yo nitya dhyyate deva NsP_64.67a yo brahmacr vidhim etam sthita NsP_58.38a yo bhakty rvayed bhaktn NsP_67.23c yo bhaven nynakmo hi NsP_41.7a yo bhmim et sakal samuddharas NsP_53.19c yo matsyarpea rastalasthitn NsP_53.17a yo m smarati nityaa NsP_8.27b yo yajapuruo viur NsP_31.62a yo 'ya n krtanadaranbhym NsP_31.99c yo yo 'varathanghya NsP_54.20c yo rakec charagatam NsP_33.26d yo raket satata bhakty NsP_13.45c yo vmano 'sau bhagavn janrdano NsP_53.21a yo viu pjayen npa NsP_34.40d yoit ca gan rmo NsP_48.87c yo 'sv agner abhmn NsP_5.32a yo 'si so 'si namo 'stu te NsP_10.18f yo 'sau prajpatis tv anyo NsP_4.5a yau tvatpjkarau karau NsP_11.52d raktagandhnulepana NsP_25.2d raktacandanatoyena NsP_25.3c raktacandanavribhi NsP_25.15d raktanetra varapradam NsP_25.7b raktapupai prapjayat NsP_25.4b raktmbaradharo bhtv NsP_25.2c raktmbaradharo bhtv NsP_25.16a raktotpalakar tanv NsP_6.30a raktauh mdubhi NsP_6.27d rakartha tu sty NsP_49.73c rakant yatnato vtta NsP_50.94a rakapln jaghntha NsP_53.47c raka mm apakriam NsP_52.15d rakas ghorarpea NsP_49.90c rakasm adhipo 'bhavat NsP_47.7b rakas nyaks traya NsP_49.52d rakasva vnarakulam NsP_50.166c rakya haraye nama NsP_8.33b rakrtha tv ubhau sthpya NsP_47.87c rakrtha viapn tu NsP_47.114a rakitstu hari svayam NsP_42.18d rakoghnya namo nama NsP_47.22d rakonthn rae 'dhikn NsP_52.61b rakobhi saha sarvais tu NsP_51.32a rakyam samantata NsP_49.107b raghuntha pratpavn NsP_52.101b rage mahati vistre NsP_47.103c rajoguayuto deva NsP_1.65a rajjv ca caturagulam NsP_60.6d raaaua yauvarjye NsP_50.27a raa caivsya nirmalam NsP_30.30d rae kubera nijitya NsP_47.6a rae jagmus tato 'surn NsP_38.42d rae rmea ptita NsP_49.58b ratikarmai rghava NsP_49.40b ratnahakaobhitam NsP_25.25b ratnahrojjvalorasam NsP_11.30b ratnkare deva sati svanthe NsP_31.92c ratndi sakala yat te NsP_48.44a ratnni divyni bahni dattv NsP_47.134a ratnni vividhani ca NsP_47.5d ratnny bharani ca NsP_38.29b ratnair dsymy athpy aham NsP_43.47b ratnojjvalitakualam NsP_11.31b ratnodakena svitra NsP_34.14c ratham ruhya gacchanta NsP_48.66c ratham ruhya vai puna NsP_52.72b rathastha aravara ca NsP_52.46c rathasyrohae tava NsP_28.26d ratha mtalim eva ca NsP_52.104b ratha samropya sut surpm NsP_47.135b rathgapi praato 'smi keavam NsP_53.13d rathd uttrya pupi NsP_28.25a rathrohaakarmai NsP_28.9b rathrohaakarmai NsP_28.26b rathrohe mahkita NsP_28.39b rath cvair vin yath NsP_61.9b rathena tanayo hare NsP_28.34b rathenlakitena tu NsP_28.24d rathym adhyayana tyajet NsP_58.110b ramanta tray srdha NsP_50.38c ramayati kurute na mokamrga NsP_9.7c ramyaobhsamanvite NsP_47.103b ramya vivikta vistra NsP_64.25a ramy maimayai stambhair NsP_6.17c ramyo hirayaya caiva NsP_30.5c rayt sabhya sdaram NsP_51.8d raraka bhagavn viu NsP_42.22a ramibhis tapate ravi NsP_31.108b rasamtra sasarja ha NsP_1.48b rasamtri cmbhsi NsP_1.49a rastalatala gatm NsP_39.10d rastalatala npa NsP_39.9b rastala npareha NsP_39.15c rasdhri tni tu NsP_1.48d rassvda tath striya NsP_58.28b rahasyam isattama NsP_16.11b rahasyni prajpate NsP_65.25d rahasy ekntam sta NsP_61.6c raho 'ntapuravsinm NsP_31.15d ratu tricatura padam NsP_31.35d rk cnumatis tath NsP_5.30d rkra kukumbha tu NsP_17.7a rkas devakaak NsP_36.7d rkasn amitaujasa NsP_52.39b rkasn ca nyakam NsP_51.17b rkasn balyasm NsP_49.52b rkasn balyasm NsP_49.55b rkasn mahtmanm NsP_63.86d rkasn mahbalam NsP_49.56d rkasn baladarpitn NsP_52.43d rkas yta me purm NsP_52.36b rkas ca tam ritya NsP_47.8a rkas caiva sadi NsP_52.37a rkas parvatkr NsP_52.41c rkas kmarpi NsP_49.39d rkas nihat may NsP_63.96b rkasbhir virpbh NsP_49.107a rkasbhir surakitm NsP_51.19d rkasbhi parivt NsP_51.52a rkasr ha rkasa NsP_51.25b rkas akun nii NsP_53.37b rkas kmarpim NsP_49.46b rkas pathi davn NsP_49.126d rkaseu danana NsP_52.44d rkaseu prasupteu NsP_51.13c rkasair nito ygo NsP_47.50a rkasair baladarpitai NsP_49.56b rkasair bahubhir vta NsP_52.45d rkasair bahua pur NsP_47.46b rkasair bhakit marty NsP_47.28a rkaso baladarpita NsP_52.68d rkaso bhava bhpate NsP_33.76b rkasyas t yayu sarv NsP_51.34a rkasyo janaktmajm NsP_51.27b rkasyo dadur bhayam NsP_51.30b rkasyo viktnan NsP_49.105b rgadveavivarjanam NsP_58.14d rgadveavivarjit NsP_64.87b rgdibhir ankul NsP_67.2b rghava ca mahbala NsP_52.54d rghavas te mahmate NsP_50.62b rghavasya bala jtv NsP_52.34a rghavasypakriam NsP_49.11b rghava pratyabhata NsP_49.37b rghava stay vanam NsP_48.112b rghava stay saha NsP_48.95b rghavo ghtayitv tu NsP_52.61c rghavo 'laghuvikrama NsP_51.28b rjakrya ne payed vai NsP_46.20c rjacaurdika bhayam NsP_34.45d rjatentapatrea NsP_64.108a rjan devasamanvita NsP_45.44d rjann atra nivartasva NsP_48.73a rjann akaro mantra NsP_63.4a rjan nryajay NsP_38.16b rjan paramadharmaja NsP_33.57a rjan may te kathita samsato NsP_52.125c rjan rjvalocana NsP_50.118d rjapatnyo yathvidhi NsP_47.39b rjaputra uveda NsP_33.12a rjaputrasya dhmata NsP_32.4b rjaputr mahvry NsP_47.101c rjabhir maaldhipai NsP_24.18b rjamantriam eva v NsP_25.17b rjayogym im brahman NsP_46.25c rjavaam anuttamam NsP_22.14b rj ca kubdhahdayo NsP_46.28c rj daarathas tad NsP_47.64b rj daarathas tad NsP_48.101d rj daaratha rutv NsP_47.51a rj daaratho nma NsP_50.10a rj daitydhipo bali NsP_45.29b rjnam amitaujasam NsP_47.58d rjna ca sudukhitam NsP_47.141b rjna munir abravt NsP_47.53b rjna rjaputra v NsP_25.17a rjna rjasamnidhau NsP_47.48d rjna viutatparam NsP_33.56b rjna araa gata NsP_49.12b rjna svapati vkya NsP_48.43c rj nna bhaya dadhau NsP_42.27b rjno dravyanirats NsP_54.19a rjya dukhito bham NsP_50.71b rj rjvalocana NsP_33.73d rj rma pratpavn NsP_50.100d rj spi vibhit NsP_48.51d rj smnmala sutam NsP_41.52b rjsd bhuvi vryavn NsP_47.31b rjvalocana rmam NsP_47.56c rjekvku pratpavn NsP_24.22d rjendra mahad khyna NsP_63.12a rjas tu vacana rutv NsP_47.53a rja iur na ca viveda arravrtm NsP_31.74d rj vihn nagar NsP_48.155a rj tanun vipra NsP_28.4c rj caritam eva ca NsP_1.36d rj vaa pureu NsP_21.2a rj hi somasya may taverit NsP_22.16a rjnm ativallabh NsP_31.25d rje pravaktum rebhe NsP_33.11c rjo janapadasya ca NsP_35.23d rjo ngakulasya ha NsP_67.20b rjo maraakraam NsP_48.48d rjyabhogam asravat NsP_24.29d rjyam anveaya sva tva NsP_50.28c rjyastha katriya caiva NsP_58.2a rjyasya sra viayeu bhogo NsP_63.15a rjya karastha svam asau visjya NsP_43.11c rjya ca sakala ubhe NsP_48.20d rjya ca sarvavighnea NsP_25.17c rjya prpta maydhun NsP_50.105b rjya bhat saprati guhyaknm NsP_63.47b rjya bharatam eva ca NsP_48.78b rjya bhuvo mantrivare samarpya NsP_24.45b rjya sa tu nptmaja NsP_32.3d rjya svargpavargakam NsP_31.67b rjyeu bhogev api so 'py acintayat NsP_63.14b rtrv atithim arcayet NsP_58.106d rtrv ekntasamaye NsP_41.21a rtripriya samdhistha NsP_43.31a rtriea nayitv tu NsP_48.52a rtri yugasahasrnt NsP_39.4c rtrau ca gtdivinodayukta NsP_46.15c rtrau tadbabhinna tu NsP_52.73a rtrau lakm anair nii NsP_51.12b rma nyatm iti NsP_48.52d rma eko mahbala NsP_53.62b rma eva mama bhrt NsP_48.118a rmakryaparasysya NsP_51.7c rmakryaparmukha NsP_50.42b rmakrygats tv atra NsP_50.144c rmakau mahmate NsP_53.42b rma govinda keti NsP_41.41c rmacandra pratpavn NsP_52.105d rmacandro vana gata NsP_48.101b rmadt vaya sarve NsP_50.152c rmadevasya mrdhani NsP_47.95d rmadevasya sanidhau NsP_50.47d rmadeva kapvara NsP_50.133b rmadeva pratpavn NsP_49.2d rmadeva pratpavn NsP_52.106d rmanmrito mahn NsP_53.36b rmapatn mahbhg NsP_50.124a rmapatn yaasvinm NsP_50.137d rmapatn yaasvinm NsP_50.160b rmapatn samadrkd NsP_51.19c rmaprvam ito 'dhun NsP_50.61b rmaprva na saaya NsP_50.58b rmaprayukta ca puna svabhart NsP_50.167a rmapravsajanana NsP_48.99c rmabair bha tad NsP_52.57b rmabhakto guhas tad NsP_48.131b rmabhry yaasvin NsP_50.76b rmabhryrtham anaghe NsP_50.142a rmam akliakarmam ida vacanam abravt NsP_47.77a rmam akliakriam NsP_52.6b rmam dya snujam NsP_47.63b rma mdhava keti NsP_41.45c rmamrgea sattama NsP_48.130b rmam ligya sdaram NsP_49.31b rmam sdya sarvata NsP_47.120d rmam ha janasthne NsP_49.51a rmam hgrata sthitam NsP_47.146d rmam cur ida vaca NsP_48.72b rmamrdhani obhit NsP_52.114b rma rma mahbho NsP_47.151a rma rma mahbho NsP_48.54c rma rma mahbho NsP_48.72c rma rma mahbho NsP_49.130a rma rma mahbho NsP_52.6c rma rma mahbho tak nma rkas NsP_47.77b rma rmeti cukrue NsP_48.100b rmarvaayor yuddham NsP_52.53c rmarvaayor yudhi NsP_52.102d rmalakmaapdayo NsP_50.131d rmalakmaapdayo NsP_51.49d rmalakmaayos tata NsP_51.35d rmalakmaasayukta NsP_47.109c rmavkyam ida u NsP_50.53b rmavkya hita tava NsP_50.40d rmavttntam dita NsP_50.9d rma ca ravisnave NsP_50.27d rma ca lakmaa caiva NsP_47.41a rma ca lakmaa caiva NsP_47.42c rma cramam viat NsP_49.58d rma ciccheda llay NsP_47.123b rmasattre kuruketre NsP_28.29cda rmasattre tath kuryd NsP_28.31c rma satyam ida vaca NsP_50.135b rmasaj kutas tyakye NsP_47.148a rmas tatra khaln bahn NsP_53.47d rmas tam abravd vro NsP_48.148a rmas tam ratham ruhya NsP_52.105a rmas tava pati prabhu NsP_51.36d rmas ta purata sthitam NsP_50.109d rmas ta munim abravt NsP_47.78d rmas ta mgapotakam NsP_49.74d rmas tm ha prthiva NsP_49.38d rmas t dharmatatpara NsP_49.41b rmas trapratijo 'sau NsP_52.123c rmas tu ktapuyha NsP_48.53a rmas tu stay srdha NsP_48.142a rmas tai cbhinandita NsP_49.20b rmas tva ntra saaya NsP_47.151b rmasya nipapttha NsP_48.150c rmasya phato ytau NsP_48.70a rmasya bhmy carita mahtmana NsP_52.125d rmasya vanavsa ca NsP_48.24a rmasya vkydarato hdi sthita NsP_48.167c rmasya vijayaprada NsP_51.32d rmasya vidittmana NsP_48.17d rmasya vidittmana NsP_48.149b rmasya vidittmana NsP_50.17b rmasynayanrthya NsP_48.136c rmasynuvirodhinam NsP_48.130d rmasysya mahtmana NsP_50.13b rmahasta gamiyatha NsP_49.102d rma kamalalocanam NsP_49.29b rma ca lakmaa caiva NsP_47.94c rma ca lakmaa caiva NsP_50.88a rma daaratha viddhi NsP_48.67c rma natv ca lakmaa NsP_50.41b rma pradakiktya NsP_50.120c rma prpya mahmuni NsP_52.97d rma bhrtaram abravt NsP_50.66b rma bhrtr samanvitam NsP_47.127b rma bhrtr samanvitam NsP_50.7d rma raghupati cpi NsP_47.110c rma raghupati tad NsP_50.16b rma rjvalocanam NsP_48.70d rma rjvalocanam NsP_48.155d rma rjvalocanam NsP_49.42d rma rjvalocanam NsP_52.81b rma lakmaam antike NsP_47.157d rma lakmaasayutam NsP_47.68d rma lakmaasayutam NsP_50.29d rma sakrtya lakmaam NsP_51.45d rma sugrvalakmaau NsP_50.136d rma svminam uttamam NsP_48.133b rma harigas tath NsP_52.74d rma kamalalocana NsP_47.90d rma kamalalocana NsP_47.99d rma kamalalocana NsP_47.117d rma kamalalocana NsP_47.132b rma kamalalocana NsP_48.1b rma kamalalocana NsP_48.59b rma kamalalocana NsP_48.126b rma kamalalocana NsP_49.1b rma kamalalocana NsP_49.13b rma kamalalocana NsP_49.43d rma kamalalocana NsP_50.14b rma kamalalocana NsP_50.28b rma kamalalocana NsP_50.119b rma kamalalocana NsP_52.51b rma kamalalocana NsP_52.94b rma prha dananam NsP_52.80b rma prha mahvra NsP_52.91c rma satyaparkrama NsP_48.140d rma satyaparyaa NsP_48.76b rma samantd lokya NsP_52.22c rma sa rucirnana NsP_49.85d rma skj janrdana NsP_49.20d rma sthito 'dypi girau mahendre NsP_46.43d rmgamanakkay NsP_47.108b rmgre samaya ktam NsP_50.42d rmdirpa sa tu ghya pti NsP_1.67c rmded athotplutya NsP_52.19c rmbhiekaja hara NsP_48.47c rmbhiekadravyi NsP_48.6c rmbhiekam asmka NsP_48.11c rmbhiekam karya NsP_48.16a rmbhieka kaikey NsP_48.31a rmbhieka vipula NsP_48.10a rmbhieka harya NsP_48.32c rmya kathayitvsa NsP_48.144c rmya rvantya NsP_8.39a rmya vastry atiobhanni NsP_47.134b rmytha ktjali NsP_48.135b rmrthe 'pi tvaydhun NsP_48.140b rmstra prajvalad dpta NsP_49.10a rmea cnuyto 'sau NsP_49.74a rmea jagata kte NsP_53.65d rmea tadbala nta NsP_53.63c rmea nihat rjan NsP_53.37c rmea nihate tatra NsP_52.107a rmea nihit ye tu NsP_53.66a rmea nto yamasdana kat NsP_53.52d rmea bhtv ca yath NsP_36.7a rmea maraa varam NsP_49.68d rmea rakitamakho NsP_47.93a rmea saha prthiva NsP_47.155b rmea saha sabhya NsP_49.83a rmemitatejas NsP_50.56d rmeaiva hi te aky NsP_47.54a rme raghupatau npa NsP_48.2d rme rjvalocane NsP_48.40d rme rjya prasati NsP_48.41d rmevara iti khyto NsP_52.122c rme sasthpya vaiavam NsP_48.4d rmo gatv samudrnta NsP_52.1c rmo jayuetyukta NsP_49.124a rmo jayati vryavn NsP_51.43d rmo jyeho mamgraja NsP_50.10d rmo 'tha santasamastavigraha NsP_53.57a rmo darathis tad NsP_52.103b rmo dukhasamanvita NsP_48.153d rmo 'nuktaparkrama NsP_52.103d rmo 'pi japtv tanmantram NsP_52.99a rmo 'pi tatra gatvtha NsP_50.25c rmo 'pi tatra ta dv NsP_49.30a rmo 'pi tadbala dv NsP_49.55a rmo 'pi dagdhv taddeha NsP_49.126a rmo 'pi duanya NsP_48.124a rmo 'pi davn kka NsP_49.8a rmo 'pi vidhivad bhrtr NsP_50.33a rmo 'pi aknute nna NsP_47.53c rmo bhtv harir yasmd NsP_52.108a rmo bhrt mamgraja NsP_50.11d rmo bhrtsamanvita NsP_47.96d rmo 'ya koaltmaja NsP_48.49d rmo 'ya dyat dev NsP_52.112a rmo ratha khinnasta NsP_48.63c rmo rjvalocana NsP_47.148d rmo rjvalocana NsP_52.11d rmo lakmaasayukta NsP_52.63a rmo lakmaasayuta NsP_49.133b rmo 'sau kaualputra NsP_48.20a rmo 'ham atra dutmann NsP_52.80c rvaas tvad gata NsP_51.21d rvaasya ghe ubhe NsP_51.16d rvaasya tato vema NsP_51.14a rvaasya dhanu chittv NsP_52.85a rvaasya dhanus chittv NsP_52.55c rvaasya niyogena vasaty asmin mahvane NsP_47.77c rvaasya pura sthitv NsP_51.45c rvaasya bala ia NsP_52.94c rvaasya bhayya ca NsP_50.166b rvaasya mtiprada NsP_51.32b rvaasya vadha prati NsP_47.29b rvaasya vadhrthya NsP_47.32a rvaasya vinana NsP_51.31d rvaa ki na jeyasi NsP_51.58b rvaa bhaja kalyi NsP_51.27c rvaa vkya cgada NsP_52.19b rvaa sagaa hatv NsP_51.37c rvaa krodhamrcchita NsP_49.67d rvaa sva niketanam NsP_51.26d rvaa svena rpea NsP_49.89a rvantakte nama NsP_47.23d rvantikam gat NsP_49.59b rvaena janasthnn NsP_50.90a rvaena durtman NsP_47.27b rvaena niyukts te NsP_49.53a rvaena niyojit NsP_47.90b rvaena niyojit NsP_52.40b rvaena niveit NsP_52.42b rvaena mahbal NsP_52.37b rvaena mahbho NsP_50.93a rvaena visni NsP_52.54a rvaentha laky NsP_52.4a rvaenaiva bhry s NsP_50.158c rvae baddhavairas tu NsP_52.98a rvae sagae ripau NsP_52.107b rvao nirgato 'dhun NsP_52.49b rvao 'pi durtmavn NsP_49.81d rvao baladarpita NsP_47.6b rvao bhagin tad NsP_49.59d rvao rkasevara NsP_49.105d rvao lokarvaa NsP_47.3b rvao lokarvaa NsP_52.117b rrasya ca mahbhga NsP_35.23c rukmia cntnvitam NsP_53.59d rudata ryate dhvani NsP_49.77b rudat kurar yath NsP_33.43d rudat dukhaokrt NsP_49.99c rudatm arudigdhg NsP_49.54c rudadbhir vnarevarai NsP_52.88d rudanta rghava tad NsP_49.113b rudann gatya pdayo NsP_48.150b rudrarp janrdana NsP_39.19f rudrarpea saharet NsP_1.66d rudraloka tato gata NsP_33.74d rudralokd brahmaloka NsP_33.75a rudrasarga tu me brhi NsP_5.1a rudrasi pravakymi NsP_5.3a rudras tatra pratpavn NsP_5.12d rudras tena pratpavn NsP_5.7b rudr caivarayo npa NsP_40.16b rudrs tribhuvanevar NsP_5.10d rudrendravasucandrdy NsP_52.110c rudro 'pi yenrdhaarramtra NsP_63.29a rundhna rmamrga tu NsP_49.129a rurudur dukhaokrt NsP_48.103a rurudus t pati tata NsP_48.104b rurudu okaktar NsP_48.151d rurudhu sarvato diam NsP_44.22b ruroda bharatas tatra NsP_48.110c ruroda bhadukhita NsP_48.119b ruroda bhadukhita NsP_49.112d ruroda bhadukhit NsP_49.48b rurodha bharata pathi NsP_48.132b rurodha rvaapur NsP_52.22a rurodha aravibhi NsP_52.82b rurodha sa daagrva NsP_52.83a rpadraviaprekaai NsP_24.11d rpamtra samvot NsP_1.47d rpamtra samvot NsP_1.49b rpamtra sasarja ha NsP_1.46d rpavatya svalakt NsP_47.131b rpa para pvanam eva krtitam NsP_38.44f rpa vior mahtmana NsP_24.25b rpea mohitaman dhanadgany NsP_63.25b retas tribhga kamale 'carat tad NsP_6.34c re mha dvpy aivasrya NsP_41.61c reme tay dvravat sa lgal NsP_53.58b reme tay skam udravrya NsP_63.39a reme trsamanvita NsP_50.32d reme dv pae harim NsP_24.25d re re kudradvij yyam NsP_43.26c revy vanacribhi NsP_33.22d raivato nma vava NsP_33.62d rocate yan nptmaja NsP_50.89d rodamnsu tatstru NsP_52.45a rodayant bha tad NsP_46.29b romcasasvedasakampagtr NsP_63.34b roroda harea cira NsP_31.83c rod rvaamrdhani NsP_52.20b roea vkaym_asa NsP_13.23c roocchvsa muhur muhu NsP_48.37d rohi nma nmata NsP_13.9d raudra bhmam atayat NsP_33.40b raupyadnena svarga tu NsP_30.35a rauhieyo 'tha puytm NsP_53.36a lakadvaya tu bhaumasya NsP_31.103c lakadvaye kte jpye NsP_63.118a lakaye 'ham mahtmana NsP_49.77d lakayojanavistram NsP_30.14c lakahomamahbhmi NsP_35.7a lakahomasya y bhmi NsP_35.4cda lakahoma tu krayet NsP_34.54d lakahomdikavidhi NsP_35.24c lakahomdika vidhim NsP_35.5cdb laka v koir eva v NsP_35.19d lake saptarimaalam NsP_31.104d lakmaa ca mahtej NsP_49.112c lakmaa ca mahvro NsP_51.37a lakmaa ca mahvryo NsP_48.117a lakmaa ca runvitam NsP_52.12d lakmaa ca vinttm NsP_49.86a lakmaa cpi vryavn NsP_52.52b lakmaas ca mahvro NsP_47.124c lakmaas tm aninditm NsP_49.78b lakmaas tu mahvryo NsP_48.142c lakmaasya ca mrdhani NsP_52.114d lakmaasya mahtmana NsP_48.147d lakmaasya mahtmana NsP_50.15b lakmaasypakarrtha NsP_49.64a lakmaa ca kapvaram NsP_50.120d lakmaa ca kapvaram NsP_50.143d lakmaa ca mamnujam NsP_50.114d lakmaa ca mahmatim NsP_47.111b lakmaa ca mahratham NsP_51.2d lakmaa cha dukhit NsP_48.67b lakmaa nruja kat NsP_52.93b lakmaa patita dv NsP_52.88c lakmaa prha kkutstho NsP_50.35c lakmaa prha vaideh NsP_49.79c lakmaa mantriodita NsP_50.55b lakmaa raktalocanam NsP_48.62b lakmaa vnardhipa NsP_50.55d lakmaa sthpya tatra vai NsP_49.73b lakmaa srathi hatv NsP_52.84c lakmaya mahtmane NsP_49.45d lakma ca nicarn NsP_47.92d lakmaeti puna puna NsP_48.110b lakmaena mahtman NsP_48.113b lakmaena mahtman NsP_49.115d lakmaena saha bhrtr NsP_48.89c lakmaena saha prabhu NsP_49.24b lakmaena saha bhrtr NsP_48.95a lakmaena saha bhrtr NsP_48.112a lakmaena saha bhrtr NsP_48.152c lakmaena saha bhrtr NsP_49.1c lakmaena saha bhrtr NsP_51.32c lakmaenaivam ukto 'sau NsP_50.54c lakmao 'pi namasktya NsP_50.66a lakmao 'py ha akuna NsP_50.135c lakmao bhrtur jay NsP_50.9b lakmao bhrtvatsala NsP_48.80d lakmao 'ya vyavasthita NsP_52.112b lakmao 'ya sudukhita NsP_50.72b lakmdharam udrga NsP_11.28a lakymas tatkaya sur NsP_40.26d laghvm im krayitu NsP_53.30a lakdvre vinirgata NsP_52.78b laknthas tata kruddha NsP_52.64a laknivsina cocur NsP_49.106a lakpurasya rakrtham NsP_52.35a lakprkram ucchritam NsP_52.43b lakbhidh vinirjitya NsP_51.12c lakm anekaratnhy NsP_51.13a laky nivasanti ye NsP_47.8d laky vartate tu s NsP_50.93b lakrjya tavaiveti NsP_52.9a lak tatra pratpavn NsP_52.22b lak duanicara NsP_49.104b lak praviya dv t NsP_50.160a laghane nsti yogyat NsP_28.27b laghayitv tu ta dea NsP_51.10c laghyaprkram unnatam NsP_28.18d lajjamno 'pi vsava NsP_63.84d lateva pdape lagn NsP_12.30a labdhavn parama bhakti NsP_52.122a labdhasaja kad rj NsP_48.100a labdho 'si katibhi kahair NsP_31.35a labdhvpi mahad aivarya NsP_41.60c labdhv mukti ca paymi NsP_25.55a labhate ca japan nara NsP_17.27b labhate ntra saaya NsP_25.21d labhate pauika dvija NsP_30.32b labhate ntika padam NsP_30.34d labhante ntra saaya NsP_6.42f labhan svarga tapa phalam NsP_30.32d lamby caiva ghokhyo NsP_5.44a lale vetacaila tu NsP_48.27a lavambudhimadhyagam NsP_43.36b lghava ynty abuddhaya NsP_41.60d lgal mual hal NsP_40.47b lj vinikipadbhi ca NsP_25.63a llayan prha putrakam NsP_41.37b lvayaguasayutam NsP_49.34d lvaydiguair yutam NsP_47.110d likhya patra pradattavn NsP_49.44d ligake caturbhujam NsP_65.18b lyamnni tatkat NsP_46.22b llay jagata pati NsP_37.30b llayaiva jita deva NsP_41.50a lokantha namas te 'stu NsP_11.15c lokantham ayodhyy NsP_65.19c lokanthasya rgia NsP_7.58b lokantha prapanno 'smi NsP_7.68c lokanthya ntya NsP_8.33c lokanthya rgie NsP_38.3b lokanthya rgie NsP_38.3d lokantho mahevara NsP_19.14b lokapla iti khyto NsP_6.13a lokaplai sa sahito NsP_31.111a lokaprakako rjan NsP_25.32efa lokavtta jugupsitam NsP_12.22b lokavymohakrak NsP_64.77b lokas tad anuvartate NsP_12.24d lokasya sasthnakaro 'prameyo NsP_31.120a loktm lokaplaka NsP_40.36d lokdhyaka jagatpjya NsP_11.20a lokn rakati dharmata NsP_31.111b loke rpam ihedam NsP_12.28b lokeu ca vieata NsP_12.25d loke 'smin nsti tatsama NsP_24.30d loko 'yam anuvartate NsP_12.22d locanbhy jaganntha NsP_43.53a lobhadambhavinirmukta NsP_58.7a lobhbhibhtamanasa NsP_54.25a lomaharaasajaka NsP_1.13b lolupo jantuhisaka NsP_33.65b lohite hayarakam NsP_65.17d vaktavya vgudraam NsP_49.64b vaktukma sa prthiva NsP_48.31b vaktum arhasi dukhasya NsP_7.20c vaktum arhasi me tta NsP_15.2a vaktum arhasi sarvaja NsP_64.7c vaktu kenpi akyate NsP_1.28d vaktu samupacakrame NsP_31.23d vakty anyn phayaty api NsP_43.27b vakasthala mahvryo NsP_52.85c vakymi tatpraastatm NsP_58.48d vakymi dvijasattama NsP_20.1b vakymi u dukhaghna NsP_16.11c vakymy anusamsata NsP_1.35d vacana ghoram apriyam NsP_48.51b vacana cedam uktavn NsP_49.82b vacana te bhujagam NsP_42.29d vacana mama obhanam NsP_48.19b vacana mama sattama NsP_48.158d vacana rghavas tad NsP_48.79b vaca smaran stravid variha NsP_10.51b vaco daarathas tad NsP_47.64d vaco niamytha dhandhintho NsP_63.43a vajratulyamahoraska NsP_44.29c vajradastro nakhyudha NsP_40.40b vajrdhikanakhaspara NsP_1.2c vajrea nihat bhya NsP_63.94a vaakvatthapatreu NsP_60.15a vaigjanais tath paurai NsP_24.14a vatsa jetsi mtyu tva NsP_7.38c vatsa tva u bhvita NsP_15.4b vatsa nirvedakraam NsP_31.51d vatsa naivsti te priyam NsP_43.77d vatsa yad yad abha te NsP_43.83a vatsala prha vridhim NsP_43.51b vatsa krakaya dv NsP_50.49c vadat vat sadya NsP_68.9a vadati yama kila tasya karamle NsP_9.1b vadana ctibhaam NsP_44.15d vadana parimrjya ca NsP_31.16d vadanti aya sarve NsP_64.54c vada ppahari ca NsP_65.1d vada prahldacarita NsP_41.2a vada rodanakraam NsP_31.17d vada sta vivasvata NsP_19.1d vada stanntare bhadre NsP_49.6a vadasva cnyat kathaymi ki te NsP_34.60d vadmi guhya bhavasindhusasth NsP_43.15b vadmi da ca kta ca sadya NsP_49.120d vadmi rjdijanasya dharma NsP_57.30c vadiyanti jans tv idam NsP_41.59b vadhiyati na saaya NsP_49.99b vadhe niyuktv daanair vin kt NsP_42.33d vadhopya vadasva na NsP_40.23abb vadhopya vadiyati NsP_40.30d vadhva var ca karmasu NsP_54.21b vanakhae sthita ubhe NsP_48.142b vana kusumita ubham NsP_49.21d vana ciccheda roavn NsP_46.37d vanni sarvi viodhya rghavo NsP_49.117a vanni suktni vai NsP_28.11b vann mtaram abravt NsP_46.30d vane rmea ghtita NsP_53.38b vane varati vsave NsP_50.30d vane vasa mahbho NsP_48.57c vanepavaneu ca NsP_50.127b vandit vnarendrais tu NsP_52.121a vanydika may datta NsP_46.6e vapuyajasmtibaladurbhidkte NsP_42.31b vayas vardhamnena NsP_42.5c vaya nivartya gacchmo NsP_7.57c vaya nivtts tad vkya NsP_8.5a vaya buddhy samanvit NsP_41.6d vaya yuddhe balnvitai NsP_38.6b vaya acy samanvit NsP_63.106d vaya sarve mahmate NsP_8.4b varada kmada kntam NsP_11.35c varada patagendravhano NsP_31.76c varadea namo 'stu te NsP_11.47f varado yadi me deva NsP_19.20a varado 'ha tavgrata NsP_10.43b varado 'ha tavnagha NsP_19.19b varadvaya prvadatta NsP_48.49a varam eta prayaccha me NsP_19.20b vara ca dattv npater jagma NsP_53.56d vara tvatto vomy aham NsP_40.10abb vara varaya daityendra NsP_40.3c vara varaya bho bla NsP_31.87a vara varaya viprendra NsP_10.43a vara vara vatsa vva yas te NsP_31.79a vara vva tasmt tva NsP_19.19a vara vva dsymi NsP_64.112c vara vva bhadra te NsP_11.55c varnana vrijapattranetram NsP_11.51b varn any ca varaya NsP_43.80c varharp bhagavn santana NsP_53.19b varuo nma nmata NsP_6.12d vareyo varada prabhu NsP_19.12b varjayed ambara budha NsP_58.73b varjayen madhu msa ca NsP_58.28a varatrayasya ur NsP_58.10c varadharmnusrea NsP_61.21c vard vara padt padam NsP_58.82b varnm ram ca NsP_57.9a varnm ram ca NsP_57.12c varnm ram ca NsP_61.1a varnm ram ca NsP_62.1a varramavibhgaa NsP_61.14b varramcrayut NsP_57.3c vareu dharm vividh mayokt NsP_58.16a vartate kramaa sad NsP_6.10b vartate citrake 'sau NsP_48.140c vartate janaktmaj NsP_49.70d vartamnrthanicit NsP_64.56d vartyant vivakarta NsP_47.33a vary asanti mnav NsP_12.32b varanta arajlni NsP_52.76a varant sarvasyakn NsP_52.52d varam ekam atandrita NsP_7.49b varaatam apha pacyamna NsP_9.4c varkle nirlambo NsP_25.27c vare dvdaame pre NsP_7.13c valayni nirasya tu NsP_25.24b valm atival caiva NsP_47.71a vallvaa nma vana NsP_7.24c vallvae mahyoga NsP_65.9c vavande rghava tad NsP_50.65d vavande sa cird iti NsP_43.87b vavara pupavara tu NsP_47.95c vavdhte mahvryau NsP_47.43c vavdhe vallabho bla NsP_7.12c vaago bhava m ciram NsP_12.16b vaa kuryt sarrakam NsP_25.17d vakuruta mnum NsP_51.25d vasanta rghava tatra NsP_49.33c vasanti bhaktair abhipjyamn NsP_11.65d vasavo 'au prakrtit NsP_5.47b vasavo 'au samkhyts NsP_5.46a vasmi munipjita NsP_66.6d vasmy aham aridama NsP_48.85b vasitv candrasadane NsP_37.35c vasiha eva tu pitmahokte NsP_6.34d vasiha mitrvarutmajo 'sty NsP_6.34a vasiha ca mahmati NsP_4.3d vasiha corjitatap NsP_47.141c vasihasya katha tv iti NsP_6.2d vasihasya katha bhavet NsP_5.2b vasihasya mahtmana NsP_6.41b vasiha paripapraccha NsP_24.31c vasiha sarvadharmaja NsP_24.33c vasiha sarvadharmavit NsP_48.104d vasihnt mahbhga NsP_4.8c vasihena mahtman NsP_48.126d vasihokta tapovanam NsP_25.26b vasiho bhagavn ha NsP_48.122a vasudevd babhva ha NsP_53.35b vasudevd babhva ha NsP_53.35d vasuvhanakodi NsP_48.20c vaset svarge mahbhga NsP_31.111c vased gurukule sad NsP_58.17b vasen mahatsattvasamdhiyukta NsP_59.10b vasos tu vasava smt NsP_5.43b vastum icchmi devea NsP_11.59a vastradnena yad bhavet NsP_33.5d vastrabaddha tayotsa NsP_49.109c vastramekhalabhitm NsP_56.18b vastra pupi conmucya NsP_48.25a vastri vividhni ca NsP_48.64d vastrdikam athnyac ca NsP_58.25c vastrbharaaratndi NsP_48.39a vastrbhym arcana bhakty NsP_34.16c vastre dve kuale caiva NsP_56.41a vastrair cchdya t puna NsP_56.24b vasvdnm ahortram NsP_2.10c vasvdn tath prokt NsP_18.4a vahnaya parikrtit NsP_5.34d vahnivaktra hutapriyam NsP_25.8b vahni kut samuttasthau NsP_47.36c vahnau patag iva daranye NsP_43.9b vaamanvantari te NsP_21.2d vaamanvantare brhi NsP_21.1c vanukrtana puya NsP_22.15c vanukrtir dvija ppanan NsP_22.16b vanucarita ca me NsP_21.1d vanucarita caiva NsP_1.34c vanucarita caiva NsP_1.35c vanucarita caiva NsP_21.3a vanucarita caiva NsP_67.18c vanucarita ubham NsP_24.1b vao manvantari ca NsP_1.34b vao manvantari ca NsP_1.35b vaso manvantari ca NsP_67.18b vkpupea katha brahman NsP_53.8a vkpupea ca keavam NsP_53.7b vkyam etad uvca ha NsP_45.29d vkya cedam abhata NsP_40.17d vkya sad nirmalapuyacittam NsP_42.35d vkye vnararjo 'sau NsP_50.99a vgya namo nama NsP_37.14b vg uvcarri NsP_10.16b vg uvcarri NsP_25.47d vg bharadvja pacam NsP_1.56b vgyat prva vijya NsP_13.27c vca vratavininm NsP_41.23cdb vclm atilom ca NsP_58.41c vcika ca upu ca NsP_58.79a vjapeyaphala labhet NsP_66.23d vjapeyaatair api NsP_64.123b vchanti te mokapatha vimh NsP_63.24d vtp ca mahsura NsP_67.15b vnaprasthasya lakaam NsP_59.1b vnar gatir nsti NsP_50.30c vnar ca bhto 'pi NsP_52.34c vnar tu ka ctra NsP_50.159c vnar tvay vin NsP_50.107b vnar na vidyate NsP_50.97b vnar samha ca NsP_52.68a vnar dudruvus tad NsP_52.47b vnarn atha jmbavn NsP_50.87d vnarn gatn dvija NsP_50.151b vnarn gantum udyatn NsP_50.121d vnarn diku rghava NsP_50.31d vnarn pavantmaja NsP_50.166f vnarn baladarpitn NsP_50.122b vnarn bhakayan duo NsP_52.59c vnarn rghavas tad NsP_52.47d vnarn vnardhipa NsP_50.82b vnar vddhavnaram NsP_50.164d vnars taddidkay NsP_50.150b vnar pavantmajam NsP_50.165b vnarendrea gatv tu NsP_49.132a vnarendrai samantata NsP_52.61d vnarendrau nijaghnatu NsP_52.70b vnareu ca sareu NsP_52.72c vnarair atigarvitai NsP_52.41b vnarair atiharitai NsP_52.2d vnarair abhipjita NsP_51.4d vnarair amitaujasai NsP_52.17d vnarair nidhana prpt NsP_52.38c vnarair bahubhir vta NsP_50.46d vnarair bhmavikramai NsP_50.65b vnarai saha visttai NsP_52.1d vnarai sahita prabho NsP_50.18d vnarai sahita sarvair NsP_50.4c vnarai srdham gatya NsP_51.48a vpbhir upaobhit NsP_24.6d vmanasya kathm imm NsP_45.45b vmanasya kare puna NsP_45.38b vmanasya parkramam NsP_45.1b vmanasysya dhmata NsP_45.19d vmana viurpiam NsP_55.4b vmangamand dhi bho NsP_45.17b vmanya namo nama NsP_47.22b vmanya bahujya NsP_8.36c vmane 'trgate dvija NsP_45.26d vmanena mahtman NsP_36.6b vmanena sa viddhka NsP_55.1c vmanena sa viddhko NsP_55.2a vmano duadamano NsP_40.42c vmano balim abravt NsP_45.33d vmano vavdhe kat NsP_45.38d vmaprve ity upabhuje NsP_56.15a vyasa duaceitam NsP_49.7b vyasbhibhava rjas NsP_51.56c vyuputram athbravt NsP_51.38b vyuputra mahmate NsP_50.6d vyuputrasampa tu NsP_50.99c vyuputras tu me mati NsP_50.164b vyuputrasya dhmata NsP_51.7b vyuputra hanmanta NsP_50.96a vyuputra pratpavn NsP_51.10b vyuputrea krtitm NsP_52.1b vyuputrea dhmat NsP_50.74b vyuputrea dhmat NsP_50.134b vyuputro 'yam sthita NsP_52.112d vyubhaka cira kla NsP_10.6a vyumrgea s gat NsP_46.28b vyuloke sa moditv NsP_34.26c vyuskambhitacacale NsP_11.36d vradvaya traya ceti NsP_41.25c vraym_asa kauika NsP_47.126d vraym_asa ta npam NsP_46.27b vraym_asa dharmajo NsP_48.62c vraym_asa dharmavit NsP_48.87d vraym_asa saciva NsP_46.25a vraym_asur abhyetya NsP_44.18c vraye tv suputraka NsP_31.37b vrasy tu keavam NsP_65.12d vrhatrthe viprendra NsP_66.34c vrha te pravakymi NsP_39.1c vrha vapur rita NsP_2.27d vrha vapur sthitam NsP_39.11b vrha vmana viu NsP_7.67a vrha kathito hy eva NsP_40.1a vrhkhy tu sahit NsP_1.15b vrhypratarkyya NsP_8.35c vrhea tu yo hata NsP_5.53b vrhea mahtman NsP_36.3d vrhe tasya mhtmya NsP_31.117c vrhe dharadharam NsP_65.16b vri tarpayitv tu NsP_60.10c vrito bandhubhir bhtyair NsP_41.4c vrua ppananam NsP_6.42b vrua lokam pnuyt NsP_34.12d vruy dii abdyate NsP_6.13b vruy niaveti ca NsP_56.38d vlikhilydibhi stuta NsP_30.52d vlidtv iha prptv NsP_50.3c vlin ktavairo 'tha NsP_50.1a vlin gaccha yudhyasva NsP_50.24c vlihant aro dua NsP_50.40a vl nma mama jyeho NsP_50.20c vsayet saptartra tu NsP_56.25c vsavasya samkhyhi NsP_63.114c vsavena samanvit NsP_63.100b vsavena samanvit NsP_63.101d vsavo 'ntapura tad NsP_63.80b vsuki cgatas tatra NsP_38.16a vsuke cpare hat NsP_38.32b vsudevakathm imm NsP_1.27d vsudeva jaganmaya NsP_54.57d vsudevaparo bhava NsP_31.70b vsudevam aja viu NsP_16.18c vsudevam athstuvan NsP_47.14d vsudevaman bhtv NsP_31.71c vsudevas tatas tu sa NsP_64.73b vsudeva jagadyoni NsP_7.65a vsudeva japan martya NsP_31.67c vsudeva hari gurum NsP_64.88d vsudeva hdi smaran NsP_41.13b vsudeva puruuta NsP_40.37d vsudevtmakena ca NsP_31.68b vsudeveti krtant NsP_11.53d vsudevo jagatpati NsP_64.119b vsudevojagadvsa NsP_64.71a vsurhe jagatpatim NsP_65.9b vstuvidyvid npa NsP_56.5d vhanatvam iyt prty NsP_5.57a vhanni parityajya NsP_47.125c v harau ca bhakti carita mahbhtm NsP_29.13b vikurvni cmbhsi NsP_1.49c vikramya namo nama NsP_8.35b vikrante phala dvij NsP_54.30d vighya vegd iha so 'pi taskara NsP_63.42d vighn ca tasya kila akitadevas NsP_31.75a vicacra kudhnvita NsP_52.59d vicacra mahvane NsP_49.2b vicacra mahm et NsP_64.17a vicaranti yathkma NsP_64.26a vicarantau yadcchay NsP_6.25f vicaran bhavasgare NsP_11.41d vicrya ca puna puna NsP_17.33b vicrya ca puna puna NsP_64.78d vicrynandajanana NsP_41.38c vicityhtya gacchati NsP_28.17d vicitraratnkurabhsursu NsP_63.38d vicitraayane ramye NsP_11.37c vicitreya kath tta NsP_13.1a vicintayanta pthuvismayena NsP_42.34c vicintya kathayu tva NsP_31.1c vicinvas tadbhuvi sthitam NsP_28.25b vicinvas t vane vane NsP_50.103b vicerur avanau sarve NsP_40.16c viccheda tilakavat NsP_49.47d vijityendrajita skd NsP_52.62c vijiur vivabhvana NsP_19.10b vijnanidhaye nitya NsP_37.13c vijnamtra kecic ca NsP_64.74a vijna brahmaa kat NsP_37.8b vijpitrtho varakanyakbhir NsP_63.44a vijeyam nandam aja vila NsP_14.14a vitrasta vliputra tu NsP_50.26c vitrasto devatgaa NsP_52.97b vidadra stanntaram NsP_49.4b vidaya ta nijadaanair vin kt NsP_42.31d vidrya vkam ruhya NsP_49.4c vidryntapravitha NsP_52.88a viditrtha ca devendro NsP_49.10c viditrtha sa prthiva NsP_47.128d viditrtho 'tha rmas tu NsP_52.8a vidyamnahdayau NsP_7.14c viddhaikko narottama NsP_45.37d viddhv mahtarn rma NsP_50.24a vidyate na carcare NsP_63.68d vidyamne narapatau NsP_31.18aba vidygrahaanyatvd NsP_54.15c vidytapobhy sapanno NsP_61.12a vidydnena medhv NsP_30.41e vidydharagan api NsP_47.9b vidydharaga bahu NsP_5.55b vidydharabhujagamai NsP_40.8b vidydhara vitasty NsP_65.16a vidydharya devya NsP_37.14a vidymaya lokahitya viu NsP_37.36b vidyvanta vipulamatida vedavedgavedyam NsP_1.26b vidysdhanakarmai NsP_34.58d vidrvya yudhi tn npn NsP_47.124d vidhavsagalolup NsP_54.32d vidhtra santanam NsP_52.110d vidhna tatra me vada NsP_32.7d vidhygni ca ta munim NsP_33.32d vidhicchinnbhieka ta NsP_48.70c vidhidena karma NsP_48.127b vidhin katriydaya NsP_58.1d vidhingni dvijottama NsP_57.25d vidhinnena mdhavam NsP_34.46b vidhin puruasktena NsP_58.93a vidhin pratigha ca NsP_57.23c vidhin madhusdanam NsP_47.45d vidhivat ktaulk t NsP_47.130c vidhivat oaartvija NsP_56.29b vidhivat sthpayed yas tu NsP_32.20a vidhi snnasya vakymi NsP_58.62c vidhi hitv nirtmaka NsP_58.20b vidhi hitv prakurvo NsP_58.19c vidhya patit rjan NsP_47.107a vinaty tu dvau putrau NsP_5.56a vinat suras khas NsP_6.7b vinayt svapitmaham NsP_7.39d vinayena yata sthita NsP_28.8b vinayena samanvita NsP_63.58d vinyakam athrcayat NsP_25.3b vinyakam athstavt NsP_25.5abb vinyaknm ugr NsP_5.14c vin akty ca jagat NsP_39.9c vina munisattama NsP_40.22d vino vidyate kvacit NsP_61.13d vinindanti hari nar NsP_54.31d vinivasatpracalapha bhujagam NsP_42.32d vinivasan ghasakampagtra NsP_63.45c vinte cdhun npa NsP_50.66d vindhyaailntarasthitam NsP_47.86d vindhyasgaraprvayo NsP_50.128b vindhycale saktam anantam acyuta NsP_14.7a vinyasya tre ratnni NsP_43.39a vinyasya sv ciradht NsP_42.6c vipartam ida dv NsP_45.11c viparta tv ayodhyym NsP_48.108a vipita dvidh rjan NsP_47.84c viprakam atva yat NsP_64.56b viprakrthadaranam NsP_13.38b viprakrthavijna NsP_13.34a viprasya vipr akhilghahr NsP_57.30b viprasyocchiamrjanam NsP_58.12d viprdy ynti sadgatim NsP_61.18b viprai satkavibhir yukt NsP_24.13c vipro vismayam gata NsP_33.55d vibhajtmnam adya tva NsP_5.6c vibhave sati kcanam NsP_56.41d vibhti devair api vandyamna NsP_31.99b vibhaa mahmate NsP_49.49d vibhaasya smpya NsP_63.57c vibhao 'pi te bhrt NsP_63.87a vibhao mahbuddhi NsP_52.4c vibhao me pratipakabhto NsP_63.53a vibhao vnar ca NsP_52.52a vibhao 'smi m raka NsP_52.7a vibhur dmodaro hari NsP_40.41d vibhtayas tasya sthitau sthitasya NsP_23.42c vibhaa kcamaya na yuktam NsP_31.92d vibhrjamn rjendra NsP_38.33c vimala vipula buddham NsP_30.46c vimalitam iva citta pram eva dhruvasya NsP_31.89b vimale tu santanam NsP_65.23b vimalodo hrada ubha NsP_6.23d vimalo vryavn o NsP_19.11c vimnam ruhya calatpatka NsP_63.37c vimnam ruhya sakikikam NsP_63.17b vimnam ropya jagma kacit NsP_63.42b vimnam idam ruha NsP_49.83d vimnam idam ruha NsP_49.86b vimnastha mahmate NsP_25.50d vimnastha hari pjya NsP_25.67a vimnastho yathprva NsP_25.53c vimna cpi pupakam NsP_47.6d vimna tan mahbhta NsP_25.60d vimna daki diam NsP_49.87d vimna pupaka ubham NsP_52.119d vimna preayiymi NsP_25.57a vimna vaiava ubham NsP_25.63d vimne khe 'pi rodanty NsP_49.88c vimnena tu ramyea NsP_49.125c vimnena vicitrea NsP_56.46c vimnena virjat NsP_34.37d vimnena virjat NsP_34.39b vimnena virjate NsP_34.26b vimnenrkavarcas NsP_63.83d vimuktappo hi manapranta NsP_59.10c vimukta sarvappebhyo NsP_65.28c vimukt ppakarmabhi NsP_64.6d vimuktibhj na tapo na bhoga NsP_63.16d vimucya draupad tatra NsP_33.33a vimucya oka kuru vikrame mati NsP_63.51a vimucyaik ca yuvat NsP_63.81aba vimata subudhair utaia sevyo NsP_43.4c vimya caitat sa surdhintho NsP_63.17a vimya caitan munayo 'py ajasra NsP_63.15c viyanmukhnm api ya pahed ida NsP_20.9c viyoga no sahe rjas NsP_48.85c virakta pravrajed vidvn NsP_58.35a viraja ca tath trtha NsP_66.5a viraja pupabhadry NsP_65.22a viramati no ravitm upaiti candra NsP_9.5b virarma sa sarvatra NsP_11.63c virjamn sarvatra NsP_24.5c virjamno devea NsP_64.108c virice padmajanmana NsP_41.9b viruddhavacana tad NsP_49.79d viruddha sarvadharmeu NsP_12.25c virpa krmuka tata NsP_53.46d virpa jaharamukha NsP_49.128c virpa nita vira NsP_49.130c virpka yudhyamn NsP_52.69c virpya namas te 'stu NsP_25.12a virocanasuta prva NsP_45.2a virodha sahaja hitv NsP_64.104c vilajjs tatra prthiv NsP_47.107b vilambana na kartavya NsP_50.123a vilalpa sudukhit NsP_49.88b vilasadratnamahghanacchavi NsP_31.77b vilipya raktagandhena NsP_25.4a vilya bheda bhagavaty anante NsP_14.13d vilolanetre ayi ksi ble NsP_63.33a vivasvn atha v vahnir NsP_64.42a vivasvn adite putras NsP_12.7a vivasv ca mahmate NsP_5.51d vivasv ca mahmate NsP_6.11b vivha varadharmata NsP_58.44d viviktadee vipule kusane NsP_14.13a vividhapurjananni sasmaradbhi NsP_43.5d vividhni ca puprtha NsP_28.11a vivius tena vai purm NsP_47.157b vivtsy bhayakarm NsP_49.127b vivea toyamadhye tu NsP_39.9a vivea mantribhir nta NsP_52.57c vivyathu ctha saumitri NsP_48.61c vivydha paravrah NsP_52.85d vivydha rkasa krodhl NsP_49.24a vivydha vryavn vl NsP_50.26a vianta rmam gatya NsP_47.156c vianti vio parama pada dhruvam NsP_63.120d vianty eva mahat puram NsP_64.68d vialyakara mama NsP_52.91d vimi cgni na ca veda kacit NsP_63.47c vilo vivasastuta NsP_19.9b viidbhir vyumocakai NsP_51.15b viio rpalata NsP_12.26b viuddhadeha sa babhva vipra NsP_14.6d viuddha jnasapanna NsP_55.5c viuddhenntartman NsP_7.50d viuddhenntartman NsP_31.24b vie karmao 'par NsP_1.51d vieea samcaret NsP_58.11b vieai pattrakhavn NsP_15.6b viok bhanvitm NsP_52.120d virntas tena pjita NsP_48.95d virmrtha samuttasthau NsP_51.8a viruta surapjita NsP_44.39b vivakarm prajpati NsP_25.52d vivakarmbravd idam NsP_19.19d vivakarmoktamrgea NsP_56.10c vivanthasya me snur NsP_41.56c vivayone vilka NsP_11.44a vivarpa kuruketre NsP_65.19a vivarpa prapanno 'smi NsP_7.69c vivast nirjane vane NsP_6.26f vivast raghunandana NsP_51.54b vivasydau sumanas NsP_2.22c vivtman vivasabhava NsP_11.44b vivda sarvakmadam NsP_16.29b vivdya vivagoptra NsP_16.29a vivmitra uvca tam NsP_47.80b vivmitram apjayat NsP_47.48b vivmitram uvca ha NsP_47.51d vivmitram uvctha NsP_47.112c vivmitravaco npa NsP_47.51b vivmitra ca sahas NsP_47.158e vivmitras tatas tatra NsP_47.99a vivmitras tata prpto NsP_47.108c vivmitras tath i NsP_35.18d vivmitras tu tau ghya NsP_47.69c vivmitra ghgatam NsP_47.109b vivmitra namasktya NsP_47.136c vivmitra puna prha NsP_47.58c vivmitrea codita NsP_47.117b vivmitrea dhmat NsP_47.55b vivmitrea dhmat NsP_47.62b vivmitre nicar NsP_47.81d vivmitre mahtmani NsP_47.88d vivmitro npareha NsP_47.47a vivmitro 'bravt puna NsP_47.67b vivmitro mahtap NsP_47.45b vivmitro mahtap NsP_47.75d vivmitro mahtap NsP_47.88b vivmitro mahtap NsP_47.100b vivmitro mahya NsP_47.93b vivsaype vivaa NsP_65.14c vivsahn puru NsP_54.39c vivso yena me bhavet NsP_50.118b vivedevs tu viv y NsP_5.42c vivevaram aja viu NsP_16.32c viaavadano bhtva NsP_47.51c vianivsavtena NsP_38.32a viam atyantadusaham NsP_38.25b viam amta bhavatti nedam asti NsP_9.4b viama na bhavet tasya NsP_25.20a viayai paripita NsP_16.2b viopama jtamanibhnana NsP_63.43b viambhanasama tata NsP_30.49d vihm utsjya vastre tu NsP_13.23a viave vidhivad bhakty NsP_34.27c viave vatya ca NsP_40.52d viave suranthya NsP_8.37c viukikaraakay NsP_7.59d viukrtanasajta- NsP_57.6c viutuikara param NsP_53.9d viudatta atakrato NsP_31.110d viudtai ca pita NsP_7.71d viudtais tu te hat NsP_7.56d viudtai prapit NsP_8.1b viun kalpit mah NsP_37.33b viun daityadnav NsP_53.3b viun prabhaviun NsP_47.26b viun mandaro dhta NsP_36.3b viun mukhabhge tu NsP_38.19a viun rvao hata NsP_36.7b viun vaiavn hi NsP_17.12a viunaiva hi rakita NsP_43.48b viunaivodita yat tat NsP_7.62a viupakyananam NsP_41.55d viupakair dhruva dhrtair NsP_41.53a viuprasdena vin NsP_1.28c viubhaktasya vakymi NsP_33.12c viubhakta bhgu pur NsP_32.5b viubhakt mahotsh NsP_57.2a viubhakt prakrtit NsP_57.7d viubhaktiparttm NsP_64.38c viubhaktiprajanana NsP_63.12c viubhaktimat pus NsP_33.57c viubhaktivivardhita NsP_31.107d viubhaktisamanvita NsP_8.24d viubhaktisamanvita NsP_64.120b viubhaktair alakriyt NsP_56.28d viubhakto dhavrata NsP_17.24d viubhakto dvijottama NsP_17.15b viubhakty pramucytha NsP_43.22a viubhakty vieata NsP_8.20b vium acyutam nam NsP_11.34c vium abhyarcya cintayet NsP_58.98b vium rdhya te pur NsP_32.16b viumhtmyam uttamam NsP_63.119b viur agnir divkara NsP_19.14d viur ity abhidhyate NsP_64.72b viur eva bhav jto NsP_47.151c viur jiur vibhur devo NsP_40.36a viur devahitya vai NsP_38.38b viur dvdaama smta NsP_6.11d viur nsiho naradevapjita NsP_31.120b viur mnuarpavn NsP_50.102b viur vibhur acintytm NsP_64.70c viur vive pratihita NsP_16.32b viur vivevara prabhu NsP_1.62d viur vivevara prabhu NsP_7.40b viulokam avptavn NsP_46.39b viulokam avpnuyt NsP_32.12d viulokam avpnuyt NsP_32.13d viulokam avpnoti NsP_34.7c viulokam avpnoti NsP_34.39c viulokam avpsyasi NsP_49.100d viuloka yamo bhyo NsP_8.43c viuloka sa gacchati NsP_6.44d viuloka sa gacchati NsP_9.9d viuloka sa gacchati NsP_22.14d viuloka sa gacchati NsP_34.28d viulokd bhaven npa NsP_32.20d viuloke mahbhogn NsP_34.30c viuloke mahyate NsP_33.14d viuloke mahyate NsP_34.6d viuloke mahyate NsP_34.10d viuloke mahyate NsP_34.16b viuloke mahyate NsP_34.17b viuloke mahyate NsP_34.24b viuloke mahyate NsP_34.35b viuloke mahyate NsP_34.38b viuloke mahyate NsP_34.43b viuloke mahyate NsP_45.45d viuloke mahyate NsP_56.47d viuloke mahyate NsP_66.35b viuloke mahyate NsP_66.37b viuloke mahyate NsP_67.11d viuloke mahyate NsP_67.24b viuloke mahyate NsP_68.7b viuloke sa modate NsP_33.13d viuloke sa modate NsP_34.22b viuloke sa modate NsP_66.31d viuloko na drata NsP_57.1d viu ca svayam gata NsP_38.16d viusyujyam pnuyt NsP_63.7d viuseno hutana NsP_40.38d viustava mama suta NsP_41.51c vius tasya ca devat NsP_62.7d viuhastd vadha prpya NsP_46.38a viu kuryj japa dvija NsP_17.3d viu jiu jaganmrti NsP_52.111a viu jiu janrdanam NsP_40.34b viu dhyyan na sdati NsP_54.55b viu brahmtha cintayan NsP_3.3b viu bhaktivibodhitam NsP_53.5d viu vara te stavaaktim eva NsP_31.88b viu visjynvasarac ca daitya NsP_41.64c viu kraamrtimn NsP_46.36b viu pti jagat sarvam NsP_39.19c viu sarvevarevara NsP_64.122b viu skn mahpati NsP_47.113d vio mdhava rpate NsP_41.41d vior amitatejasa NsP_5.56d vior amitatejasa NsP_8.45b vior amitatejasa NsP_62.4b vio rjvalocana NsP_11.43d vior rdhana prati NsP_31.64b vior rdhane nha NsP_31.37a vior icchati prthiva NsP_56.3b vior devtidevasya NsP_63.1c vior devlaye nitya NsP_33.54a vior mandiramadhyaga NsP_56.33b vio cnugraheaiva NsP_43.24a vios tadgatamnasa NsP_64.35d vio priyatari vai NsP_33.59b vio srpyam agama NsP_33.79aba vio srpyam ptavn NsP_33.51d vio stavam ida puya NsP_16.38a vio sthnam anuttamam NsP_1.62b viau pratihita viva NsP_16.32a viau rudre ca sasthitam NsP_12.34b vivagre v jalntike NsP_17.4b vivarcanavidhau sad NsP_57.2b vivarcpjane yatts NsP_57.7a vivarpitam ida puya NsP_68.3c vivjay haniymo NsP_7.60c vivrdhanaja phalam NsP_35.1b visargnandailp ca NsP_1.56c visarjitasabhloka NsP_31.13c visasarja mahmati NsP_50.156d visjan vnareu sa NsP_52.46d visjyaitat tapo ghora NsP_25.56a vistard vadata u NsP_5.3d vistarea punar brhi NsP_3.10c vistarea prakrtita NsP_21.2b vistarea mamnagha NsP_41.2b vistarea mahmate NsP_5.1b vistarea yathrthata NsP_66.10d vistrayan bhti sa viubhaktim NsP_41.32d vismayviacetas NsP_43.66d vismita tai suragaair NsP_52.20c vismito devarjo 'pi NsP_63.88a vihya gatavn divam NsP_49.125b vihya deha dukhena NsP_48.102a vihya deha padam eti vio NsP_61.22d vihya ppakalila NsP_34.28a vihya ppa ca naro hari vrajet NsP_39.20d vihya ppa praviet sa vium NsP_66.39d vihya pj hasate surea NsP_63.32c vihya rpa vrha NsP_39.18a vihya sasram anantadukha NsP_25.72c vihyu palyita NsP_33.45d vihysmn kva gacchasi NsP_48.73b vihit vivakarma NsP_6.17d viati ca sahasri NsP_2.21a viadbhuvisais tu NsP_52.82c vkama prayatnata NsP_48.145b vkmahe naiva sukhaleam NsP_43.7f vk cakre sudakim NsP_50.154d vkita so 'tivryavn NsP_52.20d vkito daityasnun NsP_44.12d vkya tasthur mahhavam NsP_52.83d vkya tasthau saritpatim NsP_52.3d vjya ta mdupin NsP_31.17b vveumdagai ca NsP_24.7c vtihotra iti khyta NsP_33.55a vraasya prajpate NsP_5.39d vraym iti na rutam NsP_5.40b vrabhadra namo 'stu te NsP_11.15d vrasyaivgratas tad NsP_47.149b vra satyaparkrama NsP_48.148b vro vikhytapaurua NsP_52.90d vryadrvo 'bhavat tad NsP_41.28b vrya hi vio 'khilakraasya NsP_63.120b vryd auadham nya NsP_52.74a vkam ruhya medhv NsP_48.145a vkakhsamrita NsP_41.15b vkasth caiva vnar NsP_50.64d vka ena samrh NsP_15.8c vkgre nipapta ha NsP_51.11b vkeu vkagulmeu NsP_50.127c vttakaha supnsa NsP_11.31c vth ki kliyate brahman NsP_25.48a vth japta vth hutam NsP_13.44d vth satpapit NsP_54.16d vth snna vth trtha NsP_13.44c vthhakradit NsP_54.12d vthhakradit NsP_54.37d vthaitat karma me 'bhavat NsP_44.33b vddh dn tapasvinm NsP_13.40b vddhijgarayai ca NsP_48.29a vddhi gatni tny evam NsP_4.7c vddhi gate tath ppe NsP_54.2c vndlaya yogibhir eva pjitam NsP_10.15b vndvane gopajanai subhita NsP_53.57c vndvane tu gopla NsP_65.12a vkapi ca abhu ca NsP_5.10a vydiu yathkramam NsP_1.10d vegavadbhir vintai ca NsP_52.79c vegenntarvinista NsP_51.9d vetlapramukhn bhtn NsP_5.14a vedagarbho vibhur vra NsP_19.13c vedaghoai ca keavam NsP_56.27d vedaghoai ca magalai NsP_56.43b vedaghoai ca obhit NsP_24.7b vedajair eva nnyais tu NsP_63.2c vedajair brhmaair yuta NsP_24.20b vedadena karma NsP_37.34d vedapda ypadara NsP_39.11c vedaplya te nama NsP_8.37b vedapriyya mahate NsP_8.35a vedam evbhyasen nitya NsP_57.24a vedavdaparmukh NsP_54.36d vedavid brhmao bhavet NsP_37.35d vedavedgadhrie NsP_8.36d vedavedganipua NsP_64.11a vedavedgapraga NsP_3.1d vedavedgapraga NsP_33.56d vedavedgabhaa NsP_57.14d vedavedrthatattvaja NsP_7.4c vedavedrthatattvaj NsP_57.4a vedavedyo janrdana NsP_31.62b vedavysa vigataamala sarvadha nammi NsP_1.26d vedastravad yvat NsP_37.7a vedastravirada NsP_14.2b vedastri puyni NsP_10.49c vedastri bubudhe NsP_47.44c vedastri munibhi NsP_37.21c vedastrrthavidue NsP_25.31c vedarutinidarant NsP_17.27d vedgya mahbhte NsP_8.35d vedc chstra para nsti NsP_17.32c veddighoair bahumagalai ca NsP_47.135c vedn praayenaia NsP_17.8e vedn evbhyasann ste NsP_7.16a vedntavkyaatamrutasapravddha NsP_43.57a vedntavedya puruottama harim NsP_53.11d vedntavedya puruo vkape NsP_39.20a vednte vidita param NsP_52.116d vedn samhtya mama pradattavn NsP_53.17b vedl labdhv prajpati NsP_37.34b vedau vedam athpi v NsP_58.34b vedyo nryaa sad NsP_31.66d vemadrasutaketra NsP_24.30a veita kagovla- NsP_60.6c vaikrikas ttyas tu NsP_3.24a vaikrikas taijasa ca NsP_1.42a vaikuha puarkka NsP_40.39c vairyamaikmayam NsP_30.22d vaitnavidhin sthita NsP_59.3d vaidika paramo vidhi NsP_63.1b vaidik me tvayerit NsP_13.1b vaidehivkyd iha jvat may NsP_49.123a vaideh janaktmaj NsP_50.76d vaideh lakmao yath NsP_48.156d vaideh vnararabh NsP_50.163b vaidehy ca svabhryay NsP_48.89d vaidehytha samanvita NsP_48.152d vaidehy lakmaasya ca NsP_48.150d vaidehyutsagam rita NsP_49.3b vaidhavyd dukhaokc ca NsP_44.41c vairgyajnaprvea NsP_24.30c vairgyavahniikhay paritpya cittam NsP_43.57b vairgyasypi janana NsP_63.13c vairgya jyate nm NsP_31.52b vailakaya ca jagatas NsP_64.51c vaivasvatbhyas tvrbhyo NsP_12.39c vaivasvate 'ntare 'tte NsP_45.42c vaivasvato yama skd NsP_8.24c vaiys tu ruto 'sjat NsP_57.15d vaivadeva tata kuryd NsP_58.93c vaivadeva dine dine NsP_57.26b vaivadevkta doa NsP_58.101c vaiava padam pnuyt NsP_56.47b vaiava padam psyasi NsP_13.58f vaiava balam lokya NsP_42.27a vaiava vmaya tasmc NsP_42.14c vaiava samajyata NsP_41.29d vaiavkhye mahmate NsP_18.5b vaiavn vieata NsP_64.50abb vaiavn hitrthya NsP_39.18c vaiavn hite rata NsP_64.38d vaiav muktidyin NsP_10.46d vaiav vtakalmaa NsP_64.103d vaiavena nptmaja NsP_31.69d vaiavais tu vieea NsP_65.29c vyaktvyakta santanam NsP_7.70b vyathito 'ha muner makhe NsP_49.67b vyadhnayat karv uccais NsP_44.34a vyabhicrn mahendrea NsP_47.97c vyartha gate cendrajiti NsP_52.63c vyartha syt padmajanmana NsP_24.16b vyavardhateasmaramta NsP_41.34d vykhyt ye may tava NsP_5.35b vykhyne parinihita NsP_13.3d vyjadharmarat sarve NsP_54.12a vydhayo rkas grah NsP_42.24d vydhits tu vieata NsP_35.22d vydhisapite jane NsP_54.2d vypine paramtmane NsP_8.37d vypya nryaa sthita NsP_64.65b vymoham eva gacchanti NsP_64.6c vysaphe varrame NsP_7.3b vysaprasdj jnmi NsP_1.25a vysaiya sukhsna NsP_1.14c vysaiya purajo NsP_1.13a vysymitatejase NsP_1.27b vyharad rkasdhipa NsP_52.79b vyharantau ubh v NsP_41.25a vyhta vacana ubhe NsP_41.25d vyhoraska mahbhu NsP_39.12a vyomni savarddhito 'nala NsP_52.102b vraja tbhy gukara NsP_48.68b vrajati na kcanatm aya kadcit NsP_9.4d vrajan vana ppahara pravia NsP_14.5d vraja vyvartya crjuna NsP_33.34d vrajmy adya mahmate NsP_48.136d vrajed vthottar diam NsP_59.8d vratabandha cakra sa NsP_13.14d vrata pitmukheritam NsP_48.159d vratni u me 'dhun NsP_67.4b akaa crjunau vkau NsP_53.38c akale dve tirobhte NsP_44.32a akunni vadanti me NsP_40.28d akun vigu rja NsP_41.5a aktir evam ajyata NsP_28.39d akti jagrha kupito NsP_52.86c akti drrthavedinm NsP_13.31d akti brta hi obhan NsP_50.160d akti s lakmaorasi NsP_52.87d akto bhikur vyapohitum NsP_58.101d akty yuddha prakurvat NsP_50.90d akty rakmi te makham NsP_47.52d aknomi bhoktu na bahisukhni NsP_31.92b akya devsurair api NsP_51.57d aky vnarasihena NsP_50.134a akrdnm api dvija NsP_2.18d akr caivdhikria NsP_23.37d ak no mahat bhavet NsP_28.33b akhakhalanisvanai NsP_48.29d akhakundendudhavalair NsP_6.28a akhacakagaddhara NsP_31.41b akhacakragaddharam NsP_7.43b akhacakragaddharam NsP_7.53b akhacakragaddharam NsP_17.3b akhacakragaddharam NsP_25.36b akhacakragaddharam NsP_55.3b akhacakragaddharam NsP_55.5b akhacakragaddharam NsP_65.2d akhacakragaddharam NsP_66.17b akhacakragaddhara NsP_37.17b akhacakragaddhara NsP_53.25d akhacakragaddhara NsP_55.13d akhacakragadpi NsP_10.7e akhacakragadpi NsP_62.16e akhacakragadpi NsP_10.30a akhacakragadpi NsP_64.106a akhacakragadpe NsP_11.25c akhacakragadbhte NsP_8.34d akhacakradhara deva NsP_7.66a akhacakryudhni ca NsP_33.47b akhatrthe nara sntv NsP_66.23c akhatryaravnvita NsP_48.53d akhatrydinisvanai NsP_34.35d akhatrydibhi svanai NsP_47.156b akhadnena yad bhavet NsP_33.8d akhadundubhinirghoair NsP_56.43a akhabherninditam NsP_34.9d akhabherninditam NsP_56.21b akhabhersvanair yuktam NsP_56.25b akhavditranditai NsP_25.68b akhaabdena mdhava NsP_37.28b akh cakr gad rg NsP_40.47a akhe toya vinikipya NsP_67.13a acy ska samyt NsP_63.111a aajt ca jajire NsP_5.59b atakratupura vrajet NsP_66.34b atajanmakta ppam NsP_16.37c atajanmrjitai ppai NsP_68.4c atadr ca payo ca NsP_64.20a atamadhy davarm NsP_58.86b atarp vyajyata NsP_5.21b atarp ca sv tu NsP_5.20c atao 'tha sahasra NsP_5.47d ata sgra dvijottam NsP_33.72b atrughna ca sudukhita NsP_48.110d atrughna nagarm imm NsP_48.77d atrughna atrutpana NsP_40.48b atrughnena saha rmn NsP_48.128c atrughnena saha sthita NsP_48.106b anair gatya rkas NsP_49.35d anair uccrayen mantram NsP_58.81a anair gacchan sa davn NsP_49.22b anair vidhunvan karapallavena NsP_43.65c abar munimukhyn NsP_49.134c abdatanmtraka tata NsP_1.43d abdamtra tathka NsP_1.44c abdam uccrayed vc NsP_58.80c abddijnasiddhyartha NsP_1.55c abddibhir guair vipra NsP_1.57c abddiviayair baddha NsP_16.8c abdrthacintana dhyna NsP_58.82c abdair utkakair yut NsP_24.7d abdair sandayan dia NsP_33.44d ayant prvam utthya NsP_58.25a ayandni ca striya NsP_46.21d ayane tu riy saha NsP_57.13d aynam apy ananta tu NsP_24.24c ayna keava npa NsP_37.25d ayna kratubhir yajan NsP_25.58b ayna devam avyayam NsP_37.23d ayna ptavsasam NsP_25.42b ayna rvaa dv NsP_51.14c aynenopaviena NsP_31.66c araa tv prapanno 'smi NsP_7.31c araa vraja sarvea NsP_41.46c aragatam turam NsP_11.45b arabindau nara sntv NsP_66.34a arabhagrama tata NsP_49.25b aravara vavara sa NsP_52.72d ara sadhya rghava NsP_49.23d ara sadhya vegena NsP_47.84a area ptaym_asa NsP_47.91a area srathi hatv NsP_52.55a areaikena vlinam NsP_50.25d arair agniikhopamai NsP_49.57b arair viopamai NsP_37.31b arair marmavidraai NsP_52.100d arair vivydha vryavn NsP_52.56d arais tkair yamlayam NsP_52.67d arai kena durmadau NsP_37.32d aasur daityapataye NsP_44.1c aasus ta priya rje NsP_43.34a avacchnta amitaviaya uddhatejo vilam NsP_1.26c astraptai subhaai NsP_42.18b astrastra npottama NsP_47.44d astraspara ca drua NsP_40.25d astrstravaracatura NsP_44.28a astrstraatasakulam NsP_46.35b astrstri ca yni vai NsP_52.54b astrstrair lakmaa yudhi NsP_52.82d akara ca nardhipa NsP_47.12d akara lapinam NsP_16.7b akara pritim sthita NsP_52.118b akara atanustuta NsP_40.48d akaryatane cpi NsP_34.51a abhus timiranana NsP_19.4d kamlaphalana NsP_24.40b kamlaphalana NsP_25.26d kamlaphalana NsP_48.166d kamlaphalana NsP_64.17b kamlaphalhra NsP_64.32a kamlaphalhro NsP_49.2a kamlaphalopeta NsP_47.87a nta sadnandacidtmaka tata NsP_25.72b nta ntikara st NsP_40.48c nta svitrivallabha NsP_19.13d nta svarga ubha labhet NsP_30.40d nt ca saumyavadan NsP_57.4c ntir bhavati rjendra NsP_34.55a ntir bhavati sarvad NsP_35.23f nti tasya prayacchanti NsP_34.31c ntoa savit tasya NsP_19.17c ntyarthina kranidher upntam NsP_43.59b pamoko bhaviyati NsP_33.78b pa m dehi me 'dhun NsP_63.96d rradukhakulam asya na kicanbht NsP_31.74b rga sajjam athkarot NsP_37.27d lagrma tapodhana NsP_64.22d lagrme tapodhana NsP_64.100b lagrme tapovsam NsP_65.10c lagrme mahtmana NsP_64.36b lagrme mahmati NsP_64.26d lais tlair nlikerai NsP_24.8a vata padam avyayam NsP_16.35d vata puruottamam NsP_55.4d sana mama bhitam NsP_50.122d sits tu mayedn NsP_41.42c strajas tapana aya NsP_19.13b strajair mantribhi saha NsP_52.4d straramea ki tta NsP_42.14a str nidhaye nama NsP_37.13b strntaravidhnata NsP_17.29d strea stotum rabhat NsP_37.12d streu kathit vior NsP_64.77a streu ca vicakaa NsP_64.11b streu niktir d NsP_50.51a stroktena vidhnena NsP_64.31a tanu prha rjna NsP_28.8a ikayitv tu tau tad NsP_47.72b ikayitv vieata NsP_47.87d ikayitv sut tad NsP_47.137b ikayed gurusanidhau NsP_58.21d ikrtha kikar sarve NsP_8.26c itapupdinrcite NsP_67.13d ira cgulibhi sarvair NsP_58.76a ira ciccheda bhrgava NsP_46.37f ira chittv ca te gat NsP_33.70d iras yas tu dhrayet NsP_66.32b irasy ajalim dhya NsP_50.68c irasy aeghavinin tad NsP_14.6c irasy ropya pdbja NsP_50.17a irakayana striya NsP_54.48b ilghasamanvitam NsP_66.25d iltalt tato brahman NsP_66.36a ilbhittikam utka NsP_56.6c ilbhi chdya gatav NsP_49.25a ivanady ivakara NsP_65.23c ive abhor anugraht NsP_52.122b iun dhynabalena toita NsP_31.76b iuokopantaye NsP_31.23b io kenpamnita NsP_31.18abb iye tatra sa rghava NsP_52.10d in planya ca NsP_47.60b in planya ca NsP_48.124b in planrthya NsP_53.34a i ca pariplaya NsP_47.152d i ca rajancarn NsP_52.68b iy tava puyadam NsP_17.34b iy madhyagena ca NsP_15.3b iyn adhypayet tadvad NsP_58.108a iyn ghanti bhikava NsP_54.47d iyn ndhypayed budha NsP_58.109d iy cait par kathm NsP_14.1b iyai cbhigata tad NsP_47.109d iyai parivto 'nekair NsP_47.100c iyai prvparair vtam NsP_47.112b ghram gantum arhatha NsP_48.7b ghram gantum arhatha NsP_48.8b ghram naya m prati NsP_50.38d ghram utthya csant NsP_50.99b ghram utthya rghava NsP_48.55d ghra dhvati dnava NsP_33.43b ghra nibadhya vastrea NsP_49.102c ghra samdeaya m vilamba NsP_63.27c takle mahvahni NsP_30.33a ttapajarroga- NsP_11.40c ttapdir iva viumaya muni hi NsP_31.75c tnilasugandhin NsP_6.32b lata ca vieata NsP_50.85d lavttasamyukt NsP_51.53a lcraguopeta NsP_47.111a uka paramadhrmika NsP_7.5b uka prva mahbhgo NsP_18.2a uko vysam abhata NsP_12.1d ukram tmapurohitam NsP_45.24b ukram ha mahbala NsP_45.11d ukra ntimat varam NsP_45.18d ukrea ki te kathaymi rjan NsP_55.20c ukro 'pi svargam ruhya NsP_45.44a ukro 'pi svrama yayau NsP_55.19d uklavara ca okra NsP_17.6a ucaya ca nirhr NsP_35.14a ucir bhtv samhita NsP_17.14d ucir bhtv samhita NsP_63.7b uci cpi jalinam NsP_5.33b uci raddhparo gh NsP_58.113b ucau dee samabhyukya NsP_58.65a ucau dee samhita NsP_58.62b uddhadravyya te nama NsP_8.38b uddham kavat param NsP_16.26b uddhasphaikasaka- NsP_25.49c uddhodakena yat puya NsP_33.3a uddho virocana ke NsP_19.8c ubham idam upalabhya mnuatva NsP_9.7a ubhalagne vicakaa NsP_56.34b ubha dinam udkayan NsP_48.15b ubhktir bhaktajanaikavallabha NsP_43.61b ubhgya sunetrya NsP_47.18c ubhg bhava kalyi NsP_48.47a ubhubhavinirmuktam NsP_16.23a ubh pur cakratu sgarnte NsP_53.55d ubh rmasya mrdhani NsP_47.119d ubhe cpi hi cmare NsP_31.27b ubhe jale praviytha NsP_58.66c ubhe dee samhita NsP_57.24b ubhradara mahbhu NsP_49.23a ubhram ekkara viu NsP_16.27c uubhe vnarair vta NsP_52.63b uraapar tu s NsP_48.16d urkraa caiva NsP_57.22c ur tatra k npa NsP_62.1d kare kara vidu NsP_65.20d dratuly bhaviyanti NsP_54.18a dramrgapravartina NsP_54.37b dravttyaiva jvanti NsP_54.46a drastrsaganirat NsP_54.32c dr ca dvijtaya NsP_54.23d dr dharmaparmukh NsP_54.11b dr dharmn pravakyanti NsP_54.35a drnnabhoganirat NsP_54.33a dr ca munisattama NsP_54.8d dr cnye ca jtaya NsP_54.44b drs tu pdata ss NsP_57.16a nya pjdibhir vior NsP_33.67a nya lokam avaikata NsP_3.11d nye tamasi dupre NsP_11.40a rpaakh ca rudat NsP_49.59a lakaakanikrnts NsP_33.17a lenorasy atayat NsP_52.60b lai prahanyamns tu NsP_7.57a ge tu pacime yatra NsP_30.45a u kauthalnvitam NsP_63.12b u crvagi me tathy NsP_41.23cda uta dvijasattam NsP_57.17b uta praat hare NsP_8.26d uta sumanasa surriputr NsP_43.3c u devapurohita NsP_35.6cdb udhvam atrramadharmam dya NsP_58.16c udhvam aya sarve NsP_54.9cda udhva duarkasyo NsP_51.31c udhva mama vkyni NsP_40.23cda u nmni me 'dhun NsP_5.23b u bla hita vaca NsP_41.41b u brahman vaco me tvam NsP_45.19a u bhpla puyadam NsP_56.2d u bhplaputra tva NsP_32.9a u madvacana vra NsP_50.100a u me dvijasattama NsP_5.8d u me parama vaca NsP_48.35d uyd vpi nityaa NsP_65.26b u rjan daaratha NsP_47.49a u rjan pravakymi NsP_47.1a u rjan pravakymi NsP_53.9a u rjan mahbho NsP_52.49a u rjan vaco 'smka NsP_8.2a u rjan samsena NsP_45.1a u rjan samhita NsP_54.1b u rji mabhbhge NsP_48.19a u vatsa jagattattva NsP_41.57a u vatsa mahprja NsP_16.4a u vatsa mahbuddhe NsP_14.1a u vatsa mahmate NsP_7.8d u vkyam ankulam NsP_31.30b u vipra pravakymi NsP_66.12a u vipra mahmate NsP_21.3b uva gadato mama NsP_5.50d uva gadato mama NsP_6.9d uva tatkath puy NsP_64.121c uva rjan mama vttam atra NsP_49.120c uva vae 'tha npn anuttamn NsP_21.17d uva viprardla NsP_33.61a uva viprendra mayocyamna NsP_22.16c uvvahita tta NsP_64.57a uvvahito brahman NsP_13.35c uvvahito brahman NsP_47.30c uvvahito brahman NsP_64.55a uvvahito brahman NsP_65.6a uvaikgramanas NsP_6.3c uvaikgramnasa NsP_32.11d u sugrva me vkya NsP_50.71a oti nitya sa tu yti vium NsP_54.6d oti bhpla samhittm NsP_36.11b oti rtrau nagare NsP_43.25a oti v npareha NsP_44.40c oty khynam uttamam NsP_44.41b vatas tasya daityasya NsP_41.15c vatm api ppaghna NsP_24.1c vat kalmapah NsP_54.7d vat ca phala u NsP_68.4b vat pahatm api NsP_38.44b vat pahatm idam NsP_63.12d vat mudavardhanam NsP_33.52d vanti ye viukathm akalma NsP_63.120a vantda ucivrat NsP_6.42d vantu aya ceme NsP_7.2c vantu kikar sarve NsP_8.9a vantu bhavyamatayo mudits tvarg NsP_17.30c vantu munaya ceme NsP_7.9a vantu munaya ceme NsP_21.3c vantu munaya sarve NsP_1.30a vantu vnar sarve NsP_50.122c vantu iy sakal NsP_15.4a van vacas tat sakala gambhram NsP_31.80a van uddho bhaven nara NsP_44.42d v arjuna mahbhga NsP_33.52a va ca bhakty harilokam eti sa NsP_20.9d ete kila mahtmani NsP_43.52d ete cnantaayane NsP_2.25c ete tvayi hi sa prabhu NsP_43.51d ete sa rj muninirmite ghe NsP_46.15d eakarmi prvavat NsP_62.13d eanryav etau NsP_47.59c eaparyakayinam NsP_11.26b es tu hatavn rmo NsP_47.92c ailasnau mahvane NsP_50.33b ailopama muikam avyaytm NsP_53.48d aiavai sa iur natv NsP_31.14a okatdibhi sad NsP_11.40d okamohagrahagrasto NsP_11.41c oka sahtya ceitai NsP_31.13d oka kryo 'tra cv api NsP_47.61b okvi tu st tm NsP_49.5c oko nayati praj NsP_40.24c oko nayati rutam NsP_40.24d oko mati nayati NsP_40.25a odhayet t vieata NsP_35.8d obhana te mata rjan NsP_48.11a auccram aea tu NsP_58.21c aucena ca vieata NsP_64.102b aunakas tad vdami te NsP_35.3d aunakasya mahsattre NsP_1.15a aunaka tu sukhsna NsP_35.4aba aunako guru npa NsP_35.3b aunako vaktum rebhe NsP_35.6aba ymala kamalekaam NsP_11.27b raddhay paray dattv NsP_48.64c raddhay paritoaam NsP_13.37d raddhay yad anuhya NsP_60.1c raddhayraddhay vpi NsP_68.10a raddhdn tu patnn NsP_5.25a raddhnvitena japat ca tapaprabhvt NsP_31.73a raddh lakmr dhtis tui NsP_5.23c raddhvn sasmared et NsP_5.66a ramea yukta ciraklasabhramd NsP_10.52a ravat pahanc caiva NsP_64.85c ravae ca dau jihv NsP_1.55a rddha ktv pitbhya ca NsP_66.29c rddha ca raddhay kuryt NsP_58.113c rddhena tu pitn iv NsP_10.3c rddhe v rvayet pitn NsP_22.15b rvyam etan na saaya NsP_68.8b rvya kvya ca tad vaca NsP_42.12b rvya sevya ca sarvad NsP_42.14d riyam rogyam eva ca NsP_34.31d riya pati rdharam am vara NsP_10.9c riybhimaty ca suntisnur NsP_31.99a rkhaakukumbhy tu NsP_33.6a rdhara padmayonin NsP_53.25b rdharya namo nama NsP_47.19d rdhare bhaktavatsale NsP_52.5b rdhare bhaktavatsale NsP_64.117b rnivsa riyapati NsP_40.45b rm chittv mahtarn NsP_50.23b rvatsavak rvsa NsP_64.106c rvatska jagadbja NsP_11.27a rvallabha namo 'stu te NsP_11.48d rviutadbhaktasamgama tam NsP_31.98b rvio sadana prpya NsP_34.3c ra punas tam evha NsP_25.46c railanirat ye ca NsP_1.6c railaikhara prpya NsP_44.39a rsahymalakagrme NsP_66.20c rsahymalakagrme NsP_66.42a ruta dharmopadeakam NsP_33.24d rutiabdtilakaau NsP_47.43d rutistrrthatattvavit NsP_58.39b rutismtyudita karma NsP_61.8c rutv kkaparbhavam NsP_51.42b rutv kuru yathepsitam NsP_44.8b rutvgata vkya sa rjarja NsP_63.45a rutv ca kurute dharma NsP_61.16c rutv ca tad gha tva NsP_50.89c rutv ca dv ca ruroda rma NsP_51.59c rutv tato vacas tasya NsP_50.15a rutv tat karavi te NsP_53.28d rutv tad tasya vaco abhirma NsP_63.28a rutv tanmtpitarau NsP_7.14a rutv tayor janma nara pthivy NsP_18.25c rutv dtamukht sarva NsP_47.128c rutv nnkath puy NsP_47.96c rutv paraurmo vai NsP_47.139a rutv vacanam apriyam NsP_48.99b rutv suraivio NsP_16.36a rutveti niktipraja NsP_42.10a rutvettha mantria prhus NsP_48.10c rutvettha rmavacana NsP_50.68a rutveda brahma prokta NsP_64.81c rutvemm amt puy NsP_12.1a rutvem vaiav kathm NsP_12.3b rutvaivam ayo dharma NsP_61.15a rutvaiva sntakai srdha NsP_67.24c ryatm atra kraam NsP_28.9d ryatm idam atyanta NsP_64.8a ryat vacana me 'dya NsP_50.89a ryame 'tha parita NsP_43.87c reyasm abhivchitam NsP_15.12d reya syd uttarottamam NsP_58.79d reho 'si puruarabha NsP_33.57d roilambipuruntramekhalm NsP_47.83b rotavyam anasyay NsP_12.37d rotavyam idam uttamam NsP_68.10b rotukm ime sthit NsP_1.16d rotum gatya ye sthit NsP_21.3d rotum icchmi te 'dhun NsP_7.7d rotum icchmi akara NsP_16.9d rotum icchmi sakala NsP_56.1c rotum icchmi sakals NsP_32.8c rotum icchmi sattvata NsP_33.1b rotum icchmy aha tta NsP_15.1a rotum icchmy aha sta NsP_1.16c rot vismayvaham NsP_33.62b rotrayo sutasktaya NsP_42.9b rotrbhym apatat toye NsP_37.3c rotriyebhyo dvijottama NsP_58.112b loka nryaa prati NsP_3.13b loka lokrdham eva v NsP_68.2d loko yas ta mune rutv NsP_1.33c vaura ca visajitam NsP_48.65b varuvaurayo samyak NsP_48.16c varm arpayitv t NsP_47.138a var vaurasya ca NsP_47.137d vasan rjviad gham NsP_43.27d vetadvpe cira npa NsP_34.43d veta ca pauika caiva NsP_30.26c veta tu labhate svarga NsP_30.36c vo bhaviyati jnatha NsP_48.10b vo bhaviyati bhpati NsP_48.20b vo bhaviyati obhane NsP_48.36d vobhviny abhieke tu NsP_48.17c vobhte gacchatu vana NsP_48.49c vo 'rthasiddhir bhaviyati NsP_48.40b akarmi ca yny hur NsP_57.20a a putrs tn nibodha me NsP_5.57d abhir msair vara labhet NsP_25.21b amarkt para mitra NsP_43.16c amst siddhim pnoti NsP_62.14c attriadbhir ghaodakai NsP_56.21d ai dako 'sjat kany NsP_5.40a ahhnakle hy athav NsP_59.6c ahe tu vinatsuta NsP_30.48b ahy snna prakurvta NsP_62.11a oayodvsana kuryc NsP_62.13c sa ekad mnasam gata san NsP_63.18a sa eva tva vyvartayasi tanujatvena pitt NsP_52.26c sa eva pacc catursyarp NsP_4.9c sa evam ukta suravallabhena NsP_63.31a sa eva rj dutme NsP_48.118c sa eva sarvabhtn NsP_64.60c sa eva kikarn uktv NsP_8.19a sa kahakubjo 'pi samjagma NsP_63.44d sa kadcin mahbhgo NsP_46.5a sa kabandha dadara ha NsP_49.128b sa karoti yuge yuge NsP_31.106d sakalavidacyutasaktapuyacet NsP_43.1b sakala cvayor iha NsP_50.115b sakala pavantmaja NsP_51.34d sakal devatga NsP_47.32d sakmabhogeu sad vidagdha NsP_63.40b sa kmavaago 'bhavat NsP_63.71d sa kurvan keavrcanam NsP_25.70d sa kurvan bhrtur dea NsP_48.166a sakt trthdritoyeu NsP_66.40a sakd ye keavrcak NsP_54.55d sa kena nistaraty u NsP_16.3a sa khalo bhartsayan sutam NsP_44.6d sakhn sabandhibndhavn NsP_64.16b sakhbhi s varnan NsP_6.26d sakh svm atul prpya NsP_63.111c sa gacchet parama deva NsP_17.16a sa gacchet param gatim NsP_17.18b sagaa m nayiyati NsP_51.28d sagaytmayonaye NsP_51.2b saga cdbhut rjan NsP_36.7c sagao devakaaka NsP_47.1d sa gatv yatra bharata NsP_48.106a sa gatvottnacaraa NsP_31.5a sagadgada procur ashasaj NsP_63.41d sagadgada vkyam uvca mandam NsP_63.34d saguaviguam dya sthlam atyantaskmam NsP_64.124b sa cakre yamuntre NsP_31.72c sa ca gacchati rauravam NsP_33.29b sa ca tai cbhipjita NsP_1.13d sa ckayaphala prpya NsP_33.14c sa cbhinnacidnanda- NsP_43.35c sacivas tatra gatvtha NsP_46.24c sa cukopa munireha NsP_63.94c sa coktas tena devena NsP_57.15a sa cokto viun rjan NsP_37.6a sa jagma tapovanam NsP_7.45b sa jagma pitur geha NsP_10.1c sajala hemakalaa NsP_45.35a sa jvati vth brahman NsP_13.45a sa jtvdytmana kla NsP_8.10c sajya ktv mahbala NsP_52.100b sajya ktv mahbhur NsP_47.118c sajykartum athbhavan NsP_47.106b sajyotir lokasagraha NsP_1.64b satatanamasktapdapakajo ya NsP_9.8b satatam anantamayam jagat prapayan NsP_43.1d satata ntra saaya NsP_7.38d satata bhaktavatsale NsP_8.14b satata yogayuktas tu NsP_8.12c satata viutatpara NsP_17.1b satata araa vraja NsP_7.37d sa tato davn hm NsP_48.145c sa tatra jto matimn vasiha NsP_6.36a sa tasmn muktim pnoti NsP_58.114c sa tasy janaym_asa NsP_3.8c sa ta vadhiyatty ukta NsP_50.22c sa tu kaena bhagavn NsP_44.20a sa tu tais tai pratihita NsP_61.19b sa tu rvaanty NsP_51.1a sa tu lokn updravat NsP_47.3d sa tu vighnena ygo 'bhd NsP_47.46a sa tepe parama tapa NsP_8.11b sa tepe parama tapa NsP_10.5d sattre dvdaavrike NsP_28.35b sattvodriktas tad brahm NsP_3.11c satpraja ca vicakaam NsP_7.18b satyakrtir dhruva uci NsP_40.43b satyaprva gamiymi NsP_48.137a satyaprva tu dsymi NsP_47.68a satyaprva bravmy aham NsP_17.31b satyam ity avadhraya NsP_50.92b satyam ukta tvay brahman NsP_63.1a satyam ukta dvijendr vo NsP_31.64a satyam etat pravakymi NsP_8.9c satyam etad bravmi te NsP_51.41b satyaloko 'akobhis NsP_31.116a satyavg anasyaka NsP_58.7b satyavd jitakrodha NsP_57.28a satyavsa santana NsP_40.45d satyasabhaa caiva NsP_58.14c satya kecit praasanti NsP_64.1a satya trtha day trtha NsP_67.2c satya maddarand anyad NsP_43.77c satya ysymi te prvam NsP_50.47a satya satya puna satyam NsP_17.32a satytmaka kemapada vareyam NsP_14.14b satytmaka citsukharpam dya NsP_61.22c saty vcam akalpayat NsP_33.35d satvaca samaparvakam NsP_60.6b sa tvay ki na pjita NsP_8.22d sa tvay ki na pjita NsP_8.23d sa tv gacchati te yaja NsP_45.15c sa tvm adya prarakatu NsP_44.9d sa tv indrasya suto rjann NsP_49.9c sadasyn api sapjya NsP_47.94a sad cittaprasdakam NsP_64.25b sad tasya hite rata NsP_24.33d sad tv bhaktavatsala NsP_11.36b sad dhyyan vimucyate NsP_16.17d sad dhyyan vimucyate NsP_16.18d sad dhyyan vimucyate NsP_16.19d sad dhyyan vimucyate NsP_16.20d sad dhyyan vimucyate NsP_16.22d sad dhyyan vimucyate NsP_16.23d sad dhyyan vimucyate NsP_16.24d sad dhyyan vimucyate NsP_16.25d sad dhyyan vimucyate NsP_16.26d sad dhyyan vimucyate NsP_16.27d sad dhyyan vimucyate NsP_16.28d sad dhyyan vimucyate NsP_16.29d sad dhyyan vimucyate NsP_16.30d sad dhyyan vimucyate NsP_16.31d sad dhyyan vimucyate NsP_16.33d sad brahmarisevite NsP_6.21b sad mnyo manu pit NsP_25.33b sadiva rgadhara raviprabham NsP_53.14b sad sakrtya mucyate NsP_16.21d sada bahumlyakam NsP_25.23b sadn tmano 'sjat NsP_5.17d sado 'sti mahtale NsP_13.25b sa das tu mahvko NsP_66.15c sa da pavais tatra NsP_33.22c sa dv tau kiti ytau NsP_13.24c sa dv nrada prpta NsP_64.39a sa deva sakaldhyako NsP_41.58a sadevsuramnuam NsP_1.64d sadaitat kurue mtas NsP_7.20a sadaiva grmayjaka NsP_33.63b sadaiva bhogya tapapravttir NsP_63.16a sadbhaktiyogena nivttakm NsP_43.14d sadya eva vimocit NsP_68.4d sadya patati yty adha NsP_61.18d sadya phaladadair iva NsP_42.26b sadya sabhayasabhrama NsP_43.67d sadyo mucyeta kilbit NsP_58.63b sadvttm udvahet tata NsP_58.40d sadhana sukhin bhava NsP_51.27d sadhmgnim iva vyptam NsP_44.4c sadhl cottar diam NsP_48.144b sanakdayo nivttkhye NsP_4.4a sanakdyair abhiuta NsP_39.15d sanakdyais ca yogibhi NsP_58.56b sanakena ca sarutam NsP_31.84b sanandandyair munibhi NsP_25.39c sa nrasiho bahuklapjay NsP_14.8a sa nistarati sasra NsP_16.13c sa nnam yti bale NsP_45.22a santi me haraya r NsP_50.59c santy araye hy amlyni NsP_34.57c sa papraccha bharadvjo NsP_1.14e sa paryhatakalmam NsP_49.134d sa ppabandha pravihya bhukte NsP_28.41c sa putreaivam uktas tu NsP_15.3a sa punar gham gata NsP_7.16d sa pumn munisattama NsP_12.12d sa pjito muni prha NsP_47.48c sa prva sthiranakatre NsP_56.3c saptakokaakeu ca NsP_50.130d saptadvpapate rja NsP_31.52c saptadhnykurair yukta NsP_56.21a saptaptlakeu ca NsP_50.129b saptame divyapitaro NsP_30.48c saptamena tu lakea NsP_17.21c saptamo mnua smta NsP_3.26b saptamy vastram eva ca NsP_62.11b saptamy naktam caret NsP_67.6b saptarayas tu akro 'tha NsP_2.17a saptarimaald rdhvam NsP_31.105a saptaviati y prokt NsP_5.60c saptaviati somya NsP_5.41a saptaais tathnyni NsP_2.20c saptasaptatitejasa NsP_31.46b saptavaradeya NsP_31.34a sa prabhu sa mahevara NsP_41.57d sa praviya jala tra NsP_37.20a sa prpnoty abhivchitam NsP_67.6d sa prha kapirja ta NsP_50.75a sa babhv udaydrimatsard NsP_31.77c sa blallsu sahnyaimbhai NsP_41.33c sabhaya sabhrama vatsa NsP_43.71a sabhmadhye puroktavn NsP_24.15d sabhryam agre pitur ekavallabham NsP_47.159b sabhrya saparvro NsP_47.140c sabhrya sasuta rmn NsP_47.129a sabh sudharm dadatur mahendrm NsP_53.53d sa bhyo vsavo 'vadat NsP_63.79b sabhojanasadakiai NsP_34.51d sabhrtka sabhrya me NsP_48.133a sabhrtka sabhrya ca NsP_49.17c sa bhrtr meghanda ta NsP_52.76c samantre ca sasagrahe NsP_47.71b sa mantrea pthak pthak NsP_58.104b sa manyamnas tadanptiktara NsP_43.60b samanvita sdhuguair upaskarai NsP_46.9b samaya cpi kritam NsP_50.104b samaya kto may rj NsP_50.56c samarcanti nammi tam NsP_55.9d samarcayant girijghriyugma NsP_63.18c samarth ntra saaya NsP_38.12d samartho 'ha na akara NsP_63.115b samarpya rma sa muni sahnuja NsP_47.159a samalomakcana NsP_13.62d samalomakcan NsP_64.2b samastajagaddhra NsP_54.54c samastapuyaphalada NsP_54.61c samastapuyaphalada NsP_68.2a samastapupajtasya NsP_28.19a samastayajaphalada NsP_63.4c samastalokrtihara hirayaka NsP_10.13c sa mahtm hare priya NsP_43.42d sama yuddha abhd eva NsP_37.30c sama vinayatatpara NsP_31.4d samgats tribhuvana NsP_45.44c samgato 'sau parimandamanda NsP_63.26a samcakva mahmate NsP_25.34d sa mtdaivatobhija NsP_31.43a samdiat samhya NsP_42.28a samdeaya tanvagi NsP_63.76a samdhibhir atandrita NsP_64.33d samdhistha hare priyam NsP_43.41b samnam etat paubhir narm NsP_15.13b samnetu kto yatna NsP_8.17e samptayaja ca punar NsP_47.67c sampte tu kalau bhyas NsP_36.10c sampte daki dadyd NsP_35.21c sampya yga vidhivat NsP_47.93c samrdhya jagatpatim NsP_38.2b samrdhya jagatpatim NsP_64.30d samvartanam rabhet NsP_58.39d samsata vatadharmari NsP_58.115b samsata sivivddhiheto NsP_5.67b samst ppananam NsP_58.62d samsna sa divyadk NsP_44.3b sams tandulasakhyy NsP_34.30a samhitaman u NsP_39.1d samhtya dine dine NsP_28.14d samicchat yni suknanni NsP_46.8d samidbhi sdhuyatnena NsP_64.11c samcna na tat ktam NsP_8.17f sampe dakie bhge NsP_49.33a samutthito npareha NsP_52.102c samutpanna carcaram NsP_1.31b samudgat yatra narevar pur NsP_21.17b samuddhtya rastalt NsP_39.16d samudrataradikam NsP_50.111b samudrataradikam NsP_51.50d samudratoyais ta vram NsP_52.8c samudram uttrya nicarlayam NsP_50.167d samudra oito yena NsP_67.15c samudro 'ya varnane NsP_51.39d sa munis tatra kikar NsP_8.12d sa muni kopavn brahman NsP_63.102c samddh bhogasdhanai NsP_6.18b samets tasya sanidhau NsP_64.104d sametya te ditijapati vyajijapan NsP_42.32c sametynyonyasayoga NsP_1.59a samptivacand adya NsP_50.159a samyag yti tad vada NsP_41.38d samyagrdhanya tu NsP_34.50c samyag rdhayan vibhum NsP_64.12b samyag ghasthasya sato hi dharma NsP_58.115c samyagjna para kecit NsP_64.3c sa yat prama kurute NsP_12.24c sa yatyramadharmea NsP_13.58c sa yti naraka dhruvam NsP_58.57b sa yti param gatim NsP_31.119f sa yti param gatim NsP_61.16d sa yti brahmaa padam NsP_57.29f sa yti brahmaa padam NsP_58.113d sa yti mandira nara NsP_34.36b sa yti uddho harilokam ajas NsP_6.45d sa yyvaravttis tu NsP_13.11a saraytrage npa NsP_24.36b saraytram sdya NsP_24.3c saray ca sarasvatm NsP_64.20b saray sarasvat ca NsP_66.2c sarayvs tram sdya NsP_47.70a sarasa rdhara harim NsP_11.31d sarasvaty ca suvrata NsP_64.27d sargo naraka yti NsP_58.35c sa rjasnu tapasi sthita ta NsP_31.78a sa rj balin npa NsP_45.20cdb saritsny jitakrodho NsP_30.41a sa rudan vritas tena NsP_3.5a sarpbhir varastrbhir NsP_24.13a sarga aindriyaka smta NsP_3.24b sargakle tu saprpte NsP_1.40a sargakle prajyate NsP_64.62b sargavddhi prajpate NsP_3.21b sarga ca pratisarga ca NsP_1.34a sarga ca pratisarga ca NsP_67.18a sargasiddhivicakaai NsP_3.17f sargnusargau kathitau may te NsP_5.67a sarge tu bhutni dhiya ca khni NsP_4.9a sarpir adbhir ivdhikam NsP_42.16b sarva eva vadanti vai NsP_54.13d sarvakarmabahikte NsP_54.56b sarvakraakraam NsP_40.37b sarvakryeu yo nm NsP_25.8d sarvakratuphala prpya NsP_66.32c sarvakratuphala prpya NsP_66.37a sarvakatriyasanidhau NsP_47.120b sarvaga sarvabhvanam NsP_55.6b sarvajabhvv api rmakau NsP_53.54a sarvajam amala viu NsP_16.17c sarvaja kmarpiam NsP_25.15b sarvaja jnarpatvd NsP_1.39c sarvajnamaya npa NsP_37.19f sarvajnamayo 'si tva NsP_37.16a sarvajn mahtmanm NsP_50.50b sarvajya namo nama NsP_37.14d sarvatas tryandite NsP_48.29b sarvata kualakaam NsP_35.9d sarvata srabht ca NsP_48.13a sarvatrthaphala prpya NsP_34.3a sarvatrthaphala prpya NsP_67.24a sarvatrthaphala hy etat NsP_63.8a sarvatrthamay gag NsP_66.40c sarvatrthavara npa NsP_63.8b sarvatrthni vai mune NsP_64.18d sarvateja prabhnvitam NsP_64.39b sarvato bhaktavatsalam NsP_43.86d sarvato bhadralinm NsP_47.155d sarvato yudhyamn ca NsP_52.61a sarvatra caturnana NsP_66.5d sarvatra paramtmna NsP_65.24a sarvatra phalapdapai NsP_24.9b sarvatrjyhutr npa NsP_56.39d sarvatrnveamena NsP_51.53c sarvatrvatu te putra NsP_31.41a sarvath dastas tu NsP_50.136a sarvad dsabhtas te NsP_63.76c sarvad devasasadi NsP_63.99b sarvad yakarakasm NsP_63.108d sarvad sarvarpavn NsP_37.15d sarvadiku ghano yath NsP_52.76b sarvadiku nardhipn NsP_48.7d sarvadiku samdiat NsP_48.5d sarvadukhakayakara NsP_16.30a sarvadukhanivraam NsP_54.61b sarvadukhanivraam NsP_68.1d sarvadukhavinanam NsP_17.35b sarvadukhavivarjitam NsP_16.24b sarvadukhpahrie NsP_38.4b sarvadevagaai srdha NsP_47.26c sarvadevanamaskta NsP_64.119d sarvadevamaya harim NsP_25.69d sarvadevamayya ca NsP_38.4d sarvadevamayo hari NsP_66.40d sarvadevavimardaka NsP_49.48d sarvadvadvavinirmukta NsP_16.24a sarvadharmapravartaka NsP_57.12b sarvadharmrthatattvaja NsP_6.4a sarvadharmeu naeu NsP_54.50aba sarvadharmo daypara NsP_66.41b sarvapapahari te NsP_19.2d sarvappakayakaram NsP_41.46d sarvappakayakaram NsP_66.5b sarvappakaya prpya NsP_66.31c sarvappakayo bhavet NsP_67.26d sarvappapraanam NsP_67.21b sarvappapraanam NsP_68.9b sarvappapraana NsP_56.49b sarvappaprainm NsP_12.1b sarvappaprainm NsP_14.1d sarvappaprain NsP_18.1b sarvappaprain NsP_64.121d sarvappavinirmuktam NsP_16.20a sarvappavinirmuktas NsP_67.16c sarvappavinirmukta NsP_34.23c sarvappavinirmukta NsP_34.41a sarvappavinirmukta NsP_56.46a sarvappavinirmukta NsP_58.112c sarvappavinirmukto NsP_33.13c sarvappavinirmukto NsP_34.6c sarvappavinirmukto NsP_34.35a sarvappavinirmukto NsP_45.45c sarvappavinirmukto NsP_63.7c sarvappavinirmukto NsP_66.27a sarvappavinirmukto NsP_67.11c sarvappavivarjitam NsP_16.21b sarvappavivarjita NsP_34.25d sarvappaviuddhtm NsP_17.18a sarvappaviuddhtm NsP_22.14c sarvappasya sdhaka NsP_54.10d sarvappahara tad dhi NsP_28.2c sarvappahara param NsP_28.35d sarvappahara puya NsP_12.37c sarvappahara puya NsP_53.9c sarvappahara puya NsP_67.25c sarvappahara puya NsP_68.1c sarvappahara viu NsP_16.30c sarvappahara harim NsP_11.33d sarvappahara para NsP_63.4b sarvappahara rmn NsP_17.9a sarvappahara srya NsP_31.109a sarvappahari vai NsP_66.8d sarvappahar ubh NsP_48.92b sarvappair pramucyate NsP_34.13d sarvappai pramucyate NsP_17.10b sarvappai pramucyate NsP_34.2d sarvappai pramucyate NsP_34.4d sarvappai pramucyate NsP_34.5d sarvappai pramucyate NsP_46.42b sarvappai pramucyate NsP_66.22d sarvappai pramucyate NsP_67.7d sarvabandhabhaypaham NsP_16.11d sarvabdhpraaman NsP_35.23e sarvabhtagudhik NsP_1.50b sarvabhtavadhd rjan NsP_53.65a sarvabhtbhayakaram NsP_60.5d sarvabhaabhita NsP_34.23d sarvabhaabhita NsP_34.41b sarvabhaabhita NsP_56.46b sarvabhogasamanvita NsP_48.2b sarvamantreu cottama NsP_17.9b sarvam eva prakrtitam NsP_67.18d sarvayajaphalapradam NsP_68.2b sarvayajaphala npa NsP_63.8d sarvayajeu yat phalam NsP_25.19b sarvaratnaprabhkara NsP_19.6b sarvaratnamayai gair NsP_6.14c sarvarp janrdana NsP_23.40d sarvalakaasapanna NsP_11.34a sarvalakaasapann NsP_13.10a sarvalakaasapr NsP_6.5c sarvalakaasayutam NsP_38.38d sarvalakaasayut NsP_48.116d sarvalokavidhtra NsP_11.33c sarvalokahitya vai NsP_44.38d sarvalokahitrthya NsP_38.21a sarvalokeu sa prabhu NsP_46.3b sarvalokaikaskia NsP_64.103b sarvavedamaya tac ca NsP_39.14a sarvavedarahasyebhya NsP_17.11c sarvavedavid vara NsP_6.4b sarvavyajanasayutam NsP_58.99b sarvaaktimaya deva NsP_55.6a sarvaaktisamanvitam NsP_40.15d sarvantikara harim NsP_16.30b sarvantikara ubha NsP_63.4d sarvastramay gt NsP_66.41a sarvastravirada NsP_41.1b sarvastraviradam NsP_7.4d sarvastravirada NsP_24.19b sarvastrrthatattvajo NsP_13.3c sarvaobhsamanvitam NsP_48.8d sarvasattvamanoramam NsP_11.34b sarvasattvahitrthya NsP_30.33c sarvasakalpavarjit NsP_64.87d sarvasya hi ktrthasya NsP_50.49a sarvahaty vyapohati NsP_52.123b sarva tad yauvanvasya NsP_26.3c sarva te cstu daityapa NsP_40.12d sarva te darita may NsP_63.81abb sarva prpnoty asaayam NsP_31.67d sarva kntparigraha NsP_63.78b sarva sarva ca jnti vddhn anupasevya ca NsP_54.22d sarvgamaviradam NsP_64.39d sarvtmakam ida jagat NsP_64.52b sarvtmaka sarvagataikarpa NsP_53.12c sarvtmaka svabhvastham NsP_16.27a sarvtman mahpuya NsP_33.60a sarvtm nhari svayam NsP_23.39d sarvtm sarvalokeo NsP_50.102a sarvdharmasamanvite NsP_54.20b sarvdhir kulamati parimuktadhairya NsP_63.25c sarvn nayitu npa NsP_47.53d sarvbharaabhita NsP_10.30b sarvrthn sdhayanti te NsP_57.2d sarvvayavasayukt NsP_58.40c sarvs sapadm iha NsP_31.59b sarv kamalalocan NsP_6.5b sarve kaakina puy NsP_58.49a sarve ktv par matim NsP_63.107d sarve gacchata mciram NsP_40.29b sarve chatrktijey NsP_31.116c sarve te dnamnas NsP_47.139d sarve te maitrabhvena NsP_38.17c sarve te araa jagmu NsP_38.1c sarve dakasya kanysu NsP_4.6c sarve dadhimukha ptya NsP_51.49a sarve dukarmalina NsP_54.25b sarve devahitrthya NsP_38.16c sarve dev parjit NsP_41.5d sarve dharmaparmukh NsP_54.17d sarve dharm vinayanti NsP_54.10a sarve akts tu vnar NsP_50.161b sarvem ekanetrat NsP_49.15d sarve ca priyakaram NsP_48.11d sarve supriyavad NsP_57.3d sarveu bhteu ca mitrabhva NsP_43.15c sarve svasvrama yayu NsP_68.11b sarvaivaryaprada mantra NsP_41.44a sarvai sakipyate satya NsP_54.13a sarvo 'py asmd bibheti vai NsP_42.24b sarvauadh ca prakipya NsP_38.15c sarvauadh samnya NsP_38.9a sa labdhasajo 'tha tadagasagd NsP_43.62a salila pthiv tath NsP_1.57b salilnte na davn NsP_25.46b salaulyam utphullad NsP_43.73c sa vakti st saptir NsP_50.147c sa vardhamno virarja blai NsP_41.32a savit caiva dht ca NsP_5.51c savit caiva dht ca NsP_6.11a savit tni vakymi NsP_19.2c savit devat tasya NsP_35.18c savit vivakarma NsP_19.1b sa vidhi copadiyatm NsP_31.64d sa viu krtito 'rthada NsP_31.61d sa viu sayag rdhya NsP_16.36c sa viu sarvado dhruva NsP_31.60d sa vedairasa putram NsP_10.2c sa vai bhgavatottama NsP_43.21b sa aro vidyate 'smka NsP_50.54a saiy munayo 'mal NsP_1.7d saiys tv atra ye sthit NsP_1.30b sa sa rj bhaviyati NsP_54.20d sasarja kanyaks ts NsP_5.23a sasarja abdatanmtrd NsP_1.44a sa sarvaja sama kama NsP_47.59b sa sarvappanirmukto NsP_32.12c sa sarvappanirmukto NsP_32.13c sa sarvappa pravihya vaiava NsP_62.18c sa sarva daraym_asa NsP_63.80a sa satati prpya viuddhakarmakd NsP_29.13c sasabhram sabhramakhinnagtr NsP_63.41c sa stprvam sdya NsP_49.82a sa susatnavn bhavet NsP_5.66b sa sktau bhartsito 'nuja NsP_52.4b sasjus te katha puna NsP_5.1d sa sntavs tatra surendravan npo NsP_46.13a sa snnaphalam pnuyt NsP_67.23b sasmra mram amardhipacakravart NsP_63.25d sasmra mra parimohana sudh NsP_63.31d sa svargamokabhg syn NsP_32.18c sa svarg syn na saaya NsP_58.10b sahagurukulavsina kadcic NsP_43.2a saha traynthapadeu bhakty NsP_41.32b saha nitya viceratu NsP_47.42d saha pryn mahmati NsP_48.129d saha bhrtr sasrathau NsP_48.98b sahamantrigaai sthita NsP_48.105d sahardityasaprabha NsP_34.28b sahas vai ratht tata NsP_28.5d sahasrakulasayukt NsP_68.5a sahasraparam dev NsP_58.86a sahasraphaamadhyasthair NsP_25.43c sahasraphaaobhite NsP_11.37b sahasraphaaobhite NsP_39.4b sahasrayugaparyanta NsP_23.38c sahasrairasa deva NsP_7.70a sahasrasryadyutimantam acyuta NsP_10.10c sahasry adhikni tu NsP_2.19d sahasrnkacarita NsP_63.122c sahasrnkabhplo NsP_33.82c sahasrnkasya harer NsP_32.1a sahasrnkasya harer NsP_32.2c sahasrnko 'bhiikto NsP_32.3a sahasrvayuta divya NsP_52.104a sahasru pratardana NsP_19.8d sahyakrya kurute hi saprati NsP_63.52c sahyavn vittapa ktaro 'si kim NsP_63.52b sahito bhrtbhir mama NsP_33.52b sa hi prasanno daityasya NsP_40.30c sa hi sarvagato deva NsP_64.69c sahyaparvataprveu NsP_50.128a sahyapdodbhavys tu NsP_7.46a sa hy gatya daagrva NsP_51.29c sahygre trtham uttamam NsP_66.35d sahydri gatavn nitya NsP_66.38c sahymalakatrthasya NsP_66.12c sahye tv malakagrme NsP_66.7c sahye ya snnam caret NsP_66.34d sakaa khalv ida ktam NsP_43.79d sakalpy ca sakalpa NsP_5.45a sakryante parasparam NsP_54.16b sakryante parasparam NsP_54.44d sakept kathayiymi NsP_21.2c sakept kathaye 'dhun NsP_22.1d sakept tava vakymi NsP_18.6c sakept parvatkra NsP_30.1c sakept sram uttamam NsP_61.2b sakepd rmakasya NsP_53.67e sakepea tadkhyta NsP_3.10a sakepea dvijareh NsP_61.14c sakhyjna ca te vacmi NsP_2.6a sakhyt sakhyay dvija NsP_2.20b sakhyttbhir acyuta NsP_52.21d sakhyttair vta rmn NsP_52.3a sakhybhi pujito hari NsP_66.19d sagacchati ca nityaa NsP_12.21d sagare vartamne tu NsP_52.103a saghtva gata pumn NsP_28.20d saghya ktasanyso NsP_60.9c sagrme 'smin ripn hantu NsP_52.66c saghto jyate tasmt NsP_1.50c sacacra mahbhur NsP_64.22a sacintya jtv yogena NsP_39.10c sacintya tatparo rj NsP_48.5c sacintya tasmin pravihya deha NsP_14.14c sacintya bhtyavargasya NsP_58.60a sacintya sryd api rjamna NsP_7.75c sachinnargalobhdi- NsP_43.31c sajto vmankti NsP_45.15b sajta sakala hi tat NsP_50.159b sajbhed pthagvidh NsP_64.76d sajy cbhavad vipra NsP_19.18a saj prpya anai puna NsP_52.96b saj viak ravimaalasthit NsP_19.22c sataptamnaso bhpa NsP_63.59c satarpayan san gatavn mahendram NsP_14.4d satihato hare rpam NsP_24.24a satua ki na yacchati NsP_31.62d satua prha vivtm NsP_11.54c satua samadarana NsP_64.32b satu sayatendriy NsP_35.14b satuo 'smi tata ukra NsP_55.16c satpt pitaras tasya NsP_12.38c satrasta tadbhayd eva NsP_47.10a sadhya ba kusumyudho 'pi NsP_63.31c sadhrya bhakty tv anu nrasihe NsP_14.6b sadhivigrahatattvavit NsP_58.4b sadhi kuruta dnavai NsP_38.8b sadhi ktvtha dnavai NsP_38.13d sadhau v vigrahe vpi NsP_52.32a sadhykarmvasnata NsP_58.32b sadhykle ghadvri NsP_44.29a sadhykle sudukhit NsP_48.26d sadhyghanairoruham NsP_49.23b sadhytraye ye puru pahanti NsP_17.36b sadhym upsya hanumn NsP_51.12a sadhyvasne satata NsP_17.10a sadhysadhyayor madhye NsP_2.14a sadhyaka ca tattulyo NsP_2.13c sadhyopsanadhihita NsP_64.10d sanati ctha saty ca NsP_5.27a sanaddha kavac rath NsP_48.131d sanahya svabala sarva NsP_47.123c sanivartya nptmajau NsP_48.106d sanyased aktodvho NsP_58.36c sanyasya vidhin dvija NsP_60.2d sanysaveam sthya NsP_49.81c sanys stratattvajo NsP_40.44a saparistrya yatnata NsP_56.36b saptir nma pakir NsP_50.146b sapter vacana smaran NsP_51.17d sapjyha hari sthita NsP_25.54b sapraphaladyakam NsP_54.57b sapram iva ctmna NsP_51.6a sapra samddhimn NsP_40.49d sapcche janani tvha NsP_31.18cda sapratasthe mahmati NsP_49.21b sapratasthe sa kauika NsP_47.63d saprta janmaa phalam NsP_64.48b saprptarjyas te bhart NsP_49.85c saprpt ppakjjan NsP_16.6b saprpto nrada kila NsP_28.6b saprpto mandarc chghra NsP_63.69c saprpto rmalakmaau NsP_47.46d saprpya na nivarteta NsP_30.44c saprpya nandasya puna sa gokulam NsP_53.57b saprpya bhrym atha revat ca NsP_53.58a saprpya lak sagaa dananam NsP_53.23b saprpya vidym api durlabh t NsP_58.38c saprpya viruta so 'tha NsP_13.18c saprpya sa jnam atva nirmala NsP_63.123c saprpya sdpanito 'stravidym NsP_53.54b saprpyaikyam aeata NsP_1.59d sapreryamo nikhiltmavedya NsP_3.29d sapreay sa sa prthivo bal NsP_47.135d sababhva nardhipa NsP_47.10d sabhavanti tato 'mbhsi NsP_1.48c sabhr mama sant NsP_48.12d sabhya lakaa sarva NsP_51.35c sabhta bhyavastuu NsP_63.13d sabhti cnasy ca NsP_5.26c sabhramt sa bahujo 'pi NsP_43.68c sabhramd vkita sarvai NsP_44.9a samantrya sakalni tu NsP_48.27d samrjanakaro ya ca NsP_33.2a samrjanaparyaa NsP_33.54b samrjanaparo nitya NsP_33.58a samrjanopalepbhy NsP_33.80c samukhonmlitekaa NsP_43.66b samohayantva mansi pus NsP_63.33c samohit pupaarea bl NsP_63.32a sayak asa mamgrata NsP_31.18cdb sayat dharmasapann NsP_57.2c sayasta yena dukhadam NsP_24.30b sayuktny uttarottarai NsP_1.57d sayukte bheaja mahat NsP_61.10d sayukto bhti aileo NsP_6.15a sayuge bhpatn bal NsP_24.21b sayogo nau na duyati NsP_12.20b sayogo nau na duyati NsP_12.20d sayojayitum arhasi NsP_12.16d saraktas tu gh bhavet NsP_58.35b sarakya mtara yatnt NsP_13.61c sarambht kupito 'tyartha NsP_33.39c sarambht te ca pav NsP_33.33d savatsarea tenaiva NsP_62.15a savatsarea siddhi ca NsP_25.21c savatsare tata pre NsP_13.14a savkama kakubho 'pi knt NsP_63.42c savkya t yakapate ca kntm NsP_63.18b savttm nagtmaka NsP_3.17d saodhayanti yadavekaayogyatyai NsP_43.57c saoaam ap kartum NsP_52.12a sasakaakatdhuram NsP_42.6b sasarantha satata NsP_15.9a sasraghoraviasaharaya mantra NsP_17.30b sasratarulakaam NsP_15.3d sasradukht sarve NsP_17.1c sasradukhopahat nar ye NsP_63.24a sasrabandhann muktim NsP_16.33a sasravkam ruhya NsP_16.1a sasravkalakaam NsP_15.8b sasravkasya vinana para NsP_14.16c sasravka ca nihatya bandhana NsP_13.63c sasravka vakymi NsP_15.4c sasravka sakala NsP_15.1c sasrasgaram apetabhays taranti NsP_17.36d sasrasumahpake NsP_16.14c sasrravamagnn NsP_11.49c sasroccralakaam NsP_15.2d sasohu npa akyate NsP_40.26b saskra munisasktam NsP_47.41d saskra lambhaym_asa NsP_48.127a saskrea ca sa dvija NsP_64.102d saskt paricakate NsP_12.32d sastuto madhusdana NsP_37.21d sastuto madhusdana NsP_40.53cdb sastuto 'ha bhavena ca NsP_40.57d sasthpya dharma divam ruroha NsP_54.5d sasthpya parvatn sarvn NsP_39.17c sasthpya bhakty vidhivac ca pjayet NsP_32.21c sasthpya lakmaa tatra NsP_49.55c sasthpya viusktena NsP_56.35a sasthpya viu vidhin hy anena NsP_56.50b sasthpya sthitavn vro NsP_47.108a sasthpyrdhaym_asa NsP_25.64a sasmaran praviej jalam NsP_58.69d sasmared udara span NsP_58.105b saht yti duena NsP_33.43c sahtya ete harir dideva NsP_2.28d sahriyante ca prvavat NsP_2.17d ska tay mandarakandarsu NsP_63.38b skra vyharan muhu NsP_64.65d s kavadanbhavat NsP_63.87d skddityasanibha NsP_64.37d skd ivbjanayana dade hdam NsP_31.73b skd dharmaparyaa NsP_50.101d skd brahmasuto yath NsP_64.12d skd vius tu te ghe NsP_47.143d s gatv kharadaau NsP_49.50b sgarasya tae ramye NsP_52.2a sgara pavantmaja NsP_51.10d sgara vkya te sarve NsP_50.158a sgara sarita caiva NsP_51.3a sgarea pracoditah NsP_51.7d sgaro gopadyate NsP_51.40b sgarottarae kitu NsP_50.161c sgaro 'bhyetya mrtimn NsP_52.15b s ghtv tu tatpatra NsP_49.45a s ca kena ht loke NsP_63.66a s ca tn gatn dv NsP_50.140a s jihv y hari stauti NsP_11.52a stapyat parama tapa NsP_45.4b sttvika samavartata NsP_3.20b sttviko ya udhta NsP_3.26d sttviko rjasa caiva NsP_1.41c s tva samgaccha bhajasva m cirn NsP_63.36a sdhayitv pratij t NsP_52.21a sdhik hy ekasaptati NsP_2.18b sdhubhi prerita puna NsP_13.16d sdhu dhi suta mama NsP_41.63d sdhu sdhv ity athbruvan NsP_40.31b sdhu sdhv ity athbruvan NsP_64.118b sdhy ca bahava prokts NsP_5.48a sdhy sdhyn asyata NsP_5.42d sdhv ajnanidher blyn NsP_42.4a sdhvasvanato dvija NsP_64.109d sdhv knt ca vallabhm NsP_33.42b snuja rmam avyayam NsP_52.111b sntvayitv suntis ta NsP_31.16c sndhakram athbravt NsP_48.31d spatnyd dukhit bham NsP_48.22b s papta mamra ca NsP_47.84d spy ena pjayitv tu NsP_49.135c s prast suta tv eka NsP_13.10c smantayogyni ubhni rjan NsP_46.8c smavedapriya sama NsP_40.49b smn mrtis tvam evdya NsP_37.15c smbhalkhye mahgrme NsP_54.3c sya prtar upsta NsP_57.25c sya prtar dvija sad NsP_58.56d sya prtar dvijtnm NsP_58.107a syaprtar mahbhga NsP_13.5a sya prtar hutanam NsP_64.11d sya prta cared bhaika NsP_58.23a sya prtas taveritam NsP_11.61b sya mantravad camya NsP_58.57c syhnakle vipr NsP_60.12c syujyam adhigachati NsP_62.15b syujya ntra saaya NsP_64.81b syudhas tvm te jana NsP_49.98b sra ea samuddhta NsP_17.11d srathir devasevitam NsP_28.30d srathi sttvika svm NsP_40.49a s rm mandare csti NsP_63.81cda srdham etair mahbalai NsP_52.66b srdha bhrt mahbala NsP_52.121b srdha sa munipugava NsP_41.13d srdha sabhramaape NsP_48.28d svana shas sattva NsP_40.49c svitra lokam sdya NsP_34.16a svitr tu nirkyaiva NsP_13.29e svitr tu pativrat NsP_13.34d svitr nma nmata NsP_13.6b svitr tanman dvija NsP_58.85d svitr tu kampayan NsP_13.51b svitryam a hdaye smaran harim NsP_14.11d sva sasrathi hatv NsP_51.45a shasa ki kta due NsP_48.112c shyya te karomti NsP_50.45a skhyatattvrthavedina NsP_64.4d skhya kecit praasanti NsP_64.1c sprata kuru me vaca NsP_25.48b sprata tava darant NsP_10.44b sprata tava darant NsP_32.6b sprata tyaktavn vratam NsP_41.22d sprata devadevasya NsP_56.1a sprata nrasiha tu NsP_40.1c sprata nrasihkhy NsP_1.16a sprata mrutotpatti NsP_20.1a sprata munibhi saha NsP_15.1b sprata raghunandana NsP_50.30b sprata rotum icchmi NsP_32.1c sprata hantum icchasi NsP_48.133d sitake ca macchakt NsP_53.32c sitake svake npa NsP_53.34d sitapupkatair yutam NsP_67.13b siddhagandharvasevita NsP_6.16b siddhadvijaganvitam NsP_25.57b siddhayo 'au nptmaja NsP_31.63b siddhy vacand dvija NsP_50.153d siddhrtho 'smy amba yady asti NsP_31.31a siddh vidydhar caiva NsP_47.11c siddhs tv asurarkas NsP_17.28d siddhir bhaviyati yath NsP_6.39c siddhi ceya hi gor npa NsP_46.18d siddhi krtis trayoda NsP_5.24b siddhebhya satata rutam NsP_8.25d siddhair anyai ca sahito NsP_18.2c siddhais tu munibhi nyam NsP_49.133c siddho mantra santana NsP_17.8f sinvl kuhs caiva NsP_5.30c sindhumadhye samhita NsP_43.35d sindhur ca madotka NsP_31.27d siskur vividh praj NsP_5.39b sihanda nanda ca NsP_52.96d sihavatskmamadhyg NsP_6.29a sihavyghrs tathnye 'pi NsP_64.104a sihardlandita NsP_6.15d sihiksya mahkapi NsP_51.9b sihoramakarnann NsP_5.13d stay saha bhryay NsP_50.12b stay saha rghavam NsP_48.66d stay saha sundaram NsP_49.33d st ca dukhit tatra NsP_49.107c st ca mt vilalpa dukhit NsP_49.121d st ca mttuly me NsP_48.121a st ca mlam dya NsP_47.119c st ca yatra vaideh NsP_48.116a st caiva pativrat NsP_48.69d st dakiadigbhge NsP_50.133c stdaranam vedya NsP_51.47c st dukhaparya NsP_50.95b st d mayeti vai NsP_51.51b stdev tava prabho NsP_50.69b st dev sudukhit NsP_51.51d stnveaakarmai NsP_50.59d stnveaakarmai NsP_50.80d stnveaakarmai NsP_50.83b stnveaakarmai NsP_50.89b stnveaakarmai NsP_50.142b stnveaakarmai NsP_50.152d stnveanam cara NsP_50.73d stpaharaa viddhi NsP_49.98c stprva visjya t NsP_51.33d stprve sthiro bhava NsP_48.146d st prha ktjali NsP_48.84b stbhimukham abhyetya NsP_49.4a stm anviya dsymi NsP_50.43a stm anveayan vro NsP_50.14a stm anveitu rjan NsP_50.46c stm apayan dukhrta NsP_49.112a stm arpaya rjna NsP_48.79c stm hjansuta NsP_51.34b sty rakaa prati NsP_49.55d stys ca patiprada NsP_51.33b stys tan mahat svanam NsP_49.92b stys tava devys tu NsP_50.118c sty kenacid bhuvi NsP_50.77d sty parimrgaam NsP_51.1b sty pradadau vasu NsP_47.133f st lakmaam abravt NsP_49.76b stlakmaasayukto NsP_48.101a stvacas tac chubhabhaa ca NsP_51.59b stviyogd vyathita NsP_50.34c stviyogena ca sad NsP_50.71c st sarvgaobhan NsP_47.105b st suddheti krtayan NsP_52.119b ststhna tu jnti NsP_50.146a ststhna mahbhga NsP_50.154a stharaakarmai NsP_49.60b st tm ha rghava NsP_48.82b st tva prpsyasty uktv NsP_49.136a st dv sa lakym NsP_50.155a st nirkya vkgre NsP_51.21a st m bhaja obhanam NsP_49.40d st mgayitu prabho NsP_49.115b st mgayitu vanam NsP_49.116d st raka mahmate NsP_49.30d st vimoktu svabalena rghava NsP_49.122b st samropya vimnam uttamam NsP_49.121b st sul bahuratnabhit NsP_47.135a st smtv sudukhrta NsP_50.110c ste gaccha mamdet NsP_48.82c steya pravimucyatm iti vaco gatv dasya vada NsP_52.30b sdant caturnana NsP_53.4b srea rmo yamun cakara NsP_53.57d suka ca sujaghor NsP_56.18a sukapa sucitritam NsP_56.9b sukapol sam ubhm NsP_56.13b sukntam a praato 'smi vatam NsP_11.51d sukukija amu paya NsP_31.10c sukuki suruci katham NsP_31.21b sukuilatanubhis tadagnitaptair NsP_43.5c sukumram aja nitya NsP_11.32a suktaatena vthendriyrthaheto NsP_9.7b sukta ki tvay ktam NsP_31.8b sukeya sunetrya NsP_47.19a sukl kuatilai saha NsP_58.63d sukmt skmatara dhyyej NsP_61.5c sukhadukhaphalodaya NsP_15.6d sukhadukhasamanvit NsP_15.9b sukhalobhdi varjayet NsP_60.5b sukha vti surn prati NsP_38.31d sukhya parivt ca NsP_54.34c sukh tihati sarvad NsP_63.87b sukh payan riya tava NsP_42.6d sugatim abhilami vsudevd NsP_9.3a sugupt dhanadganm NsP_63.104d sugopyni nivedaya NsP_33.24b sugrva kuala tava NsP_50.67d sugrvabhty haraya NsP_49.109a sugrvasya vaya bhty NsP_50.141c sugrvasya vieata NsP_50.112d sugrva kapinyakam NsP_50.70d sugrva ca mahvrya NsP_51.46a sugrva ca vieata NsP_51.50b sugrva ca vieea NsP_50.132a sugrva prha dharmtm NsP_50.28a sugrva prha prthivam NsP_50.24b sugrva mruttmajam NsP_50.88b sugrva vlina yath NsP_50.53d sugrva kapinyaka NsP_50.54d sugrva kapinyaka NsP_51.36b sugrva ghram gatya NsP_50.65c sugrva sa tu vryavn NsP_50.62d sugrva sthpyate hy atra NsP_50.111c sugrvya mahtmane NsP_49.110b sugrvyrpitni ca NsP_50.91d sugrv krayed budha NsP_56.13d sugrvea tato ru NsP_50.35b sugrvea mahtman NsP_50.108d sugrvea mahtman NsP_50.153b sugrvea sa lakmaa NsP_50.60d sugrvea hata kumbho NsP_52.68c sugrve sva nivedya vai NsP_49.132b sugrvo jmbav ctha NsP_52.2c sugrvo jmbav caiva NsP_52.51c sugrvo davn drd NsP_50.1c sugrvo 'ntabhaka NsP_50.39d sugrvo 'pi ca t chrutv NsP_50.121c sugrvo yatra tihati NsP_50.41d sugrvo raviputro 'ya NsP_52.112c sugrvo rmam abravt NsP_50.68d sugrvo vnarendras tu NsP_50.17c sugrvo vliputra tam NsP_50.82c sucira klam acyuta NsP_11.41b sujahar sam ubhm NsP_56.16d suta pradhyyatas tata NsP_5.4b sutpt pitaro ynti NsP_66.30c sudpiteadia nijatvi NsP_53.15b sudrghabhu yamunsavaram NsP_43.62d sudhpraghaa te tu NsP_38.40a sudh pibmo durlabhy NsP_41.3aba sudhr me tv praasati NsP_41.37d sudh snnrtham dya NsP_58.63c sunakhya suntya NsP_47.21c sunbhasajo balavryayukto NsP_53.52c sunbhivalibhagikm NsP_56.17d suns ca sulocanm NsP_56.11d sunirto mahn pranas NsP_1.28a suntir ntinilayam NsP_31.14c suntir ntimacchio NsP_31.22d sunty parigumphya ca NsP_31.39b sunty rjasevyai NsP_31.4a sunty tu dhruvo 'para NsP_31.3b suntyudarasabhavam NsP_31.49b supad vinaynvit NsP_6.30b supjyo 'ha surair api NsP_64.47cdb supts te munirdla NsP_35.1c supte tvayi mahmate NsP_49.7d supte tvayi mahvrata NsP_51.56b supte rme gata tatra NsP_52.11a supradpo manojava NsP_19.7b suprta punar abravt NsP_64.115b subhu dharatale NsP_47.91b subhage balibandhana NsP_45.6b subhage vacana tava NsP_12.25b subhadr crusarvg NsP_12.32c subhginy prayacchata NsP_47.38d subhrnveaya vai NsP_50.81d subhitena manas NsP_7.62c subhruva sulalt ca NsP_56.13a subhruve crudehya NsP_47.20c subhrlalamukua NsP_11.30c subhr suns sumukh NsP_6.28c sumadhy cruhsin NsP_6.29d suman ca tato gacchen NsP_58.64a sumanobhi prapjitau NsP_53.45b sumanobhi subhaaih NsP_38.34d sumitr ngaro jana NsP_48.15d sumitr nma vai patn NsP_7.10c sumitry ghe cpi NsP_48.83a sumitry mahmate NsP_47.38b sumitr gantum udyata NsP_48.60d suraktakusumair hdyair NsP_25.3a suragurusudhaprasdadau tau NsP_9.6c suratrthd dvijottama NsP_33.68b surabhir vinat caiva NsP_5.49a surabhi hartum rabhat NsP_46.24d surabhy v mahbhga NsP_46.17c surabhy kayapo muni NsP_5.55d surasym athotpann NsP_5.55a sur bhtir uttam NsP_45.18b surdhipa srijanair abhiutam NsP_53.13b surdhipo vkyam ida jagda NsP_63.33b surp brahmavdina NsP_54.23b surrir bhartsayan sutam NsP_41.47b sursurair arcitapdapakajam NsP_32.21b sursurair bhaktimadbhi NsP_55.7a surucir dhruvam abravt NsP_31.6d surucym uttamo jyeha NsP_31.3a sureakahagrahaa cakra NsP_63.37d surevara sundaram indirpatim NsP_11.50d surair adyarpea NsP_38.23c suro murrir madhukaiabhntakt NsP_10.13b sulal manasvin NsP_6.28d sulalya cakrie NsP_47.19b suvaktrya sukarya NsP_47.19c suvakase sunbhya NsP_47.20a suvarady saubhgya NsP_30.32c suvarapukhair daabhi NsP_52.56c suvaravastradnena NsP_56.19a suvarbharaair divyair NsP_34.40a suvsin kumr ca NsP_58.102a suvidyya gadbhte NsP_47.21d suvibhaktacatupath NsP_24.5d suvela punar gata NsP_52.21b suvelkhya giri prpta NsP_52.18c suvpa bhogiparyake NsP_57.13c suvpa sa muhrta tu NsP_49.3c susagtavidai caiva NsP_34.37a susaskt sam snigdh NsP_35.8a suskmavastrntaradyagtr NsP_63.19c sustan cruhday NsP_56.16c susvarea hi gtena NsP_6.33a sktaya rotrayo satya NsP_42.11a skma ceto na vindati NsP_42.25b skmo 'vyakta santana NsP_64.69d sta jva sam atam NsP_31.1d stam abhyarcya tatraiva NsP_67.25a sta h prapjytha NsP_68.11a sryakoipratka NsP_25.10a sryabimba pramata NsP_30.50b sryamaalamnt tu NsP_31.101a sryavaabhavs te prdhnyena prakrtit NsP_21.16/a sryavaodbhava rmn NsP_47.31a sryavaodbhavo yo vai NsP_24.2a sryasomanptmakam NsP_24.1d sryas tava pitmaha NsP_25.32efb sryasya vaa kathito may mune NsP_21.17a srydidaivatebhyo hi NsP_60.14a srydhro 'bhavat katham NsP_31.1b sjato jagat tasya NsP_3.9e sjato brahmaa sim NsP_3.28c savn lokabhtn NsP_25.52a savn skandam eva ca NsP_5.15b sa ca pty anuyuga NsP_1.66a sa duavadht puna NsP_55.10b sikle mahbhgau NsP_5.20a sim et uva me NsP_18.6d sir dau katha bhavet NsP_1.23d sir ukt suvistart NsP_18.6b sis te kathit vior NsP_6.1a siheto prajpati NsP_5.38d si kuru tadjapto NsP_25.49a si ca puruottama NsP_23.41d si cintayatas tasya NsP_3.15a si sv sthitasya ca NsP_25.52b sv jagad vyomacarprameya NsP_2.28a sv devs tath pitn NsP_2.22d setubandhanam uttamam NsP_52.17b setumadhye sa rghava NsP_52.121d setu mahnta jaladhau babandha ya NsP_53.23a senay saha durmate NsP_48.134b sen chyat vra NsP_50.61c senbhaair jhaiti rkasarjadhn NsP_52.23b sen senpat ca sa NsP_51.44b sendr dev jitstena NsP_47.4a sendr parjits tena NsP_47.27c seya steti sasmaran NsP_51.20d sevite mandavyun NsP_11.37d sevyamno 'psarogaai NsP_34.37b sevyamno 'psarogaai NsP_34.39d sevyamno 'psarogaai NsP_49.125d sevya katha daityasut prabuddhai NsP_43.7d seudhi ca mahbala NsP_49.18b saivam karya kaikey NsP_48.22c so 'gastya pryat mama NsP_67.15d sohu akyo 'gnisabandha NsP_40.25c sohu samartho 'tha paro 'pi loke NsP_63.29c sopanto yathnyya NsP_13.15a so 'pi krodhapartgo NsP_41.19a so 'pi tasmin mudyukto NsP_33.11a so 'pi tm ha bhyo 'pi NsP_13.51a so 'pi trthe viuddhtm NsP_64.30a so 'pi nirgatya sennm NsP_50.63c so 'pi rpa nija prpya NsP_33.40a so 'pi labdhavaro daityo NsP_40.14c so 'py adhvad bhaynvita NsP_49.9b so 'py gatya yathprva NsP_28.24c so 'py u nto guruvema daityair NsP_42.1a so 'bhaya vindate padam NsP_41.44d somapatnyo 'tha savrat NsP_5.60d somapury vibhvary NsP_30.50c somaloke ramitv ca NsP_34.17a somavaasamudbhava NsP_33.53b somavaasamudbhava NsP_33.73b somavaa uvtha NsP_22.1a soma durvsasa caiva NsP_5.31c so 'vardhatsurakule NsP_41.31a so 'ham arjuna bhpla NsP_33.78c so 'ham asmti cintayet NsP_61.7d saunteyo dhruvo vcam NsP_31.29c saubhgya ctinirmala NsP_30.27d saumitri prha lakmaam NsP_50.34d saumynan suravan NsP_56.11c sauranakta vijnyn NsP_67.9c sauranakta samcaret NsP_67.8b saurir bhaspate cordhva NsP_31.104a sauvarapukhais tkais tu NsP_52.100c sauvaramgarpa tvam NsP_49.61c sauvara tvayi mtula NsP_49.62d sauvara mgapota tu NsP_49.71a skandatus tv ubhv api NsP_6.33d stanakrrdradehay NsP_48.68d stvakn stauti ncavat NsP_41.61b stutavn asmi spratam NsP_55.15d stutas tena mahtman NsP_19.15b stuta krodadhau npa NsP_46.2b stuta sursurair a NsP_40.51a stutir e viamban NsP_41.62b stuto 'tha yas ta smara bhmipla NsP_37.36d stuto nryaa sad NsP_55.7b stuto 'ha tad bravhi me NsP_55.14d stuto 'ha akarea tu NsP_40.57b stuty ca paryatoayat NsP_25.30d stuty ca bhgunandana NsP_11.55b stutynayha satua NsP_53.26c stutv gaea sumanobhir arcya NsP_24.45c stutv tallabdhavn katham NsP_55.1d stutv deva vinyakam NsP_25.19d stutvrdhya gadhyakam NsP_24.39a stutv rmam avocata NsP_52.114d stuhi ta bhaktavatsalam NsP_43.55b stuhi nryaa prabhum NsP_10.19b styamn prasdati NsP_58.83b styamno 'maragaai NsP_39.17a styamno maharibhi NsP_2.27f styamno mahmate NsP_25.39d stotra kare mahtmana NsP_7.62b stotra tasya mahtmana NsP_7.71b stotra trthaphalapradam NsP_10.20b stotra brahmamukheritam NsP_53.9b stotrea tuuvu sarve NsP_38.2a stotrenena te mune NsP_55.16d stotrenena devea NsP_11.57a stotrenena viprendra NsP_10.19a stotrair api mahbuddhe NsP_10.42c stotrair japai ca devgre NsP_34.34c stoye 'ham ta vinyakam NsP_25.5cdb striya caiva surpiyo NsP_47.5a str ca prekalambham NsP_58.29a str tu patiur NsP_13.36c strtva caiva tath rudro NsP_5.11a strtva prpto 'padharmata NsP_63.10b strtva strvadhakrat NsP_63.103b strtvd yena ca mucyate NsP_63.116d strbhva puruatva ca NsP_5.7c strbhva vsavo gata NsP_63.105d strbhvc ca vinirmuktas NsP_63.118e strbhvn mucyase hare NsP_63.118b strbhi parivtas tatra NsP_51.21c strrpesurn prati NsP_38.39b strvadhe tu mahppa NsP_47.79c strsahasrais tu dv ta NsP_51.16a sthaile pratimsu ca NsP_62.6b sthaile pratimsu ca NsP_62.7b sthale tv agastya sabhto NsP_6.35e sthnato rpata caiva NsP_50.85c sthnatraytiga viu NsP_16.29c sthnatraye tat patita samna NsP_6.36c sthnam asmt tu pvanam NsP_24.37b sthnam aindram avpnoti NsP_58.15c sthna nakatramaalt NsP_31.102b sthna nirmay sarve NsP_53.31c sthna para prpnuhi yan mata te NsP_31.95c sthnbhikm tapasi sthito 'ham NsP_31.90a sthpaym_asa tad dhanu NsP_47.103d sthpaym_asa prvavat NsP_39.17b sthpaym_asa prvavat NsP_47.116d sthpayitv sa maithilm NsP_49.104d sthpayet kuamttikm NsP_58.65b sthpiteya durtman NsP_49.106d sthpya rma tu maale NsP_48.28b sthpylaktya prvavat NsP_56.27b sthsye 'ha rmasanidhau NsP_50.124b sthitavn gdhranyaka NsP_49.29d sthitavn munayo gat NsP_67.25b sthitavs tatra knane NsP_49.83b sthitas tva m smariyasi NsP_11.62b sthita samligya vibhu sa dv NsP_43.63c sthita paramapurua NsP_31.118b sthit drau vane npa NsP_50.133d sthit pryea te dev NsP_50.95a sthit vakyanti nityaa NsP_40.27b sthiteti kathita tena NsP_50.155c sthito devapurohita NsP_31.103d sthito npas tatra mahnubhva NsP_46.7b sthito bhaktahitrthya NsP_44.39c sthito vividhabhojanai NsP_47.133b sthito 'sau davn drt NsP_48.144a sthito 'sau vnarair vta NsP_52.18d sthito 'sau vyasdhama NsP_49.4d sthito 'ha kamalodbhava NsP_66.7d sthitau sthitasya devasya NsP_5.64c sthityartham tmano nitya NsP_60.12a sthitv kaam aridama NsP_38.35b sthitv tatpurato vcam NsP_45.5c sthitv tatra mamjay NsP_49.61b sthitv pratygata puna NsP_48.30b sthitvorau sthpya ta ripum NsP_44.29b sthir bhava ubhnane NsP_51.40d sthiro bhava mahbho NsP_50.135a sthyatm atra obhana NsP_49.32b sthlavsodharbhavat NsP_48.25b sthlaailasamnakam NsP_49.22d snapana krayitv tu NsP_56.44c snapana krayed budha NsP_56.42d sntasya tasyu ubhe_2 ca vastre_2 NsP_46.13c sntbhd daivayogata NsP_41.20d sntu trtha samgat NsP_1.8b snto dattv jaljalim NsP_49.126b sntv kuatilais tadvad NsP_58.70c sntv t brhmaair bhaktai NsP_56.25a sntv trthe garyasi NsP_10.4b sntv trthe yathvidhi NsP_48.94d sntv triavaa dvija NsP_25.2b sntv devahrade trthe NsP_64.27c sntv nu dv bhgunandanottamam NsP_14.5b sntv ppt pramucyate NsP_66.38b sntv ppt pramucyate NsP_66.38d sntv putrasya mantrata NsP_13.11d sntv mantravad camya NsP_58.52c sntv malpahe trthe NsP_48.153a sntv yathoktavidhin NsP_7.50a sntv yena vidhnena NsP_58.63a sntvrkamadhye viu ca NsP_67.8c sntvrkam arcayitvgni NsP_58.30c sntv vemani deveam NsP_62.2a sntv ucir japed yas tu NsP_17.15c sntv uci ucau dee NsP_17.13a sntv raddhsamanvita NsP_63.117b sntv sa gag yamun sarasvat NsP_14.4a sntv sarayv salile NsP_48.128a sntvsau jhnavjale NsP_48.138b sntv hy camya vidhivaj NsP_60.10a sntvovca mahmati NsP_10.18b snnakle vivarjayet NsP_58.110d snnakle vieata NsP_34.9b snnaprva yathvidhi NsP_25.3d snnapradnrtham ida may te NsP_46.12a snnavastra tata pya NsP_58.90a snna kurvta yatnavn NsP_58.26b snna ktv yathvidhi NsP_13.17d snna caiva kta bhavet NsP_10.18d snna vastra ca naivedya NsP_62.14a snnc ca tatra manuj na punar bhavanti NsP_66.43c snnc charra saodhya NsP_58.66a snne kte gurau pact NsP_58.26a snpite keave bhavet NsP_33.3b snpya toyena payas NsP_34.6a snpya dadhn sakd yas tu NsP_34.7a snpya bhakty narottama NsP_34.15d snyant sahitnybhi NsP_6.26c snhi tvam adytra yathprakma NsP_46.12c snigdhakairoruh NsP_6.27b snigdhadanta sulocanam NsP_11.30d snigdhabandhusuhjjan NsP_48.151b sneht pcchmi daityapa NsP_41.23abb sparamtra tathvot NsP_1.46b sparamtra tu vai vy NsP_1.47c sparamtra sasarja ha NsP_1.45b spaaabdavadakarai NsP_58.80b span muhur mtvad liliga NsP_43.65d spamtrya rgie NsP_47.17b spamtre tu akhena NsP_55.18a sph kariyate rma NsP_49.63a sphaikbhajalvah NsP_48.93b sphta nkalayet phalam NsP_31.57d sphuasphuraddaanasahasrabha NsP_42.30b smaran muktido n NsP_8.23c smarant rmam eva s NsP_49.107d smarantu nitya varada mukunda NsP_43.14c smarann atndriya brahma NsP_59.9c smarann api na davn NsP_37.11d smara bhaktytmauddhaye NsP_41.45d smitena lalitena ca NsP_6.31d smta sabhito vpi NsP_64.45a smtibalata paritas tam eva payan NsP_43.89b smti cgirasa patn NsP_5.30a smti prti kam tath NsP_5.26d smtyuktn sakaln prva NsP_58.108c smtvaitad cara kape NsP_50.40c syandanni bahni ca NsP_47.125b syandanrohae gati NsP_28.36b syandanrohae prvam NsP_28.1a syd arth yvatnnena NsP_60.13a syd eva rvaakaya NsP_47.33b syd vnyatanay tasya NsP_12.13a srakye 'ha jnahnas tu NsP_37.10c srutrudhro npa mrcchito 'patat NsP_43.60d svakany vidhivad dadau NsP_47.131d svakarmai ca saprpte NsP_57.28c svakarmaopayto sau NsP_63.103a svakarmabhir mahdukha NsP_16.5c svakryabhvdhikagauravea NsP_63.31b svakrya duavnara NsP_50.48b svakularddhyai tato dhmn NsP_41.55a svagha s samyayau NsP_45.6d svacchandagamanv ubhau NsP_12.8d svadranirato dnta NsP_58.7c svadranirato nitya NsP_57.27c svadranirato nitya NsP_58.3c svadreu rati kuryt NsP_58.13a svadehn munisattama NsP_6.33f svadharmakryanirata NsP_13.4a svadharmatygina sarve NsP_54.40c svadharmanirato bhavet NsP_57.28b svadharmaparibhitam NsP_13.36b svadharmam anutiata NsP_58.9d svadharmam anuvartinm NsP_48.157d svadharmalopt sarve NsP_40.21a svadharmasasthn bhuvi sasthito hari NsP_53.16b svadharma ye 'nutihanti NsP_61.20c svadharmcaraa trtha NsP_67.3c svadharmea yath n NsP_61.21a svadh caikda smt NsP_5.28b svansgra nirkayan NsP_33.22b svapakasyaiva poat NsP_46.20d svapat jgrat tath NsP_31.66b svapatn patit bhuvi NsP_48.34d svapadaprptaye sur NsP_40.23cdb svapadaprptilakam NsP_40.28b svapitbhya ca yatnata NsP_60.3b svapur devamardaka NsP_52.57d svapuruam abhivkya pahasta NsP_9.1a svapauruaparkramt NsP_44.17d svapnalabdham ivbhavat NsP_46.16b svapna ubho may da NsP_51.33a svapne dam anindit NsP_51.31b svapne 'pi keavd anyan NsP_64.101a svapne 'pi paymi hari ktrtham NsP_43.64b svapnev api sa davn NsP_24.26d svapne siktv brahmacr NsP_58.30a svabandhuvargeu hi ko virodha NsP_63.56d svabalena samanvita NsP_47.129d svabhuvryrjitavittabhogin NsP_63.56c svabhartre vinivedyocu NsP_49.110a svabhry tanaye sthpye NsP_59.2c svabhvamadhurktim NsP_31.50b svabhvamadhur v NsP_31.23c svabhvt tapati viprendra NsP_31.106a svabhvt tu pravartate NsP_57.19b svabhvd eva vaiava NsP_48.90d svabhvd yasya bhakti syn NsP_32.10a svabhiikto mahpati NsP_24.17b svabhtyai ca npottama NsP_40.33b svabhmau cpi visttam NsP_28.12b svamantrii mahprje NsP_24.38a svamandire vile tu NsP_25.63c svamtur adhik nitya NsP_48.36a svamym sthito vipra NsP_23.40c svam laya dyavapur jagma NsP_31.97b svayam eva bhajan viu NsP_41.56a svayam eva vyavasthita NsP_1.63b svayam eva hari para NsP_1.65b svaya ca dehe vinipatya tasya NsP_53.51c svaya ca yasy laghupupaayy NsP_63.39c svaya daarathas tatra NsP_48.30a svaya bhujta vai gh NsP_58.102d svayabhuvpi nindyeta NsP_12.22a svayabhr bhtabhvana NsP_64.70b svaya viur uvca ha NsP_7.73d svaya hi yasyvarajo vibhaa NsP_63.52d svaythn eva sarayet NsP_41.55b svarjas te 'nu nirvea NsP_8.1c svarjyabhra vinyasya NsP_24.38c svarpa darayitv tu NsP_47.24c svarpa pratipadyate NsP_17.21d svargada kmada rda NsP_40.50a svargamokaphalapradam NsP_34.56d svargamokaphalapradam NsP_57.17d svargamokaphalapradam NsP_61.15b svargamokaphalaprada NsP_17.8d svargarje mahyate NsP_30.39d svargalokam avpnuyt NsP_17.19d svargalokam ito gat NsP_32.17d svargaloka tad gata NsP_33.71d svargaloke mahyate NsP_58.112d svargaloke mahyate NsP_66.33d svargage tu pacime NsP_30.27b svargage tu madhyame NsP_30.26b svargasopnakrakam NsP_58.100d svargasthna mahpuya NsP_30.18a svargasya rjya na ca kicid eva NsP_63.14d svargasya rjya mama niphala syt NsP_63.36d svarga manmathm pnuyt NsP_30.37d svarga yty upaobhanam NsP_30.38d svarga vai sjamnasya NsP_24.16a svarga ntam anmayam NsP_30.44d svarga so 'psarasa labhet NsP_30.33d svargt svargam anuprpya NsP_34.38a svargdhipatya ca may pralabdha NsP_63.22a svargdhvnam ima u NsP_30.46b svarg caiva dvijareha NsP_30.28a svargo yatra triviapa NsP_30.24b svargo yatra pratihita NsP_30.21b svaryta pitara jtv NsP_48.152a svarlokavasati tasya NsP_11.57c svarlokt tu maharloka NsP_31.114a svalpa varanti sasthit NsP_38.31b svavastraprntato brahman NsP_33.67c svaiyai pravied vanam NsP_59.2d svas bhrtaram abravt NsP_12.9b svasra nirt raka NsP_12.21c svasra yo 'dhigacchati NsP_12.19b svasra yo na nthati NsP_12.11d svasur yo na patir bhavet NsP_12.10d svasu kma prayacchati NsP_12.18d svasenm eva vnar NsP_52.44b svasaudht sa vinirgatya NsP_31.42a svasti te 'stu vrajmy aham NsP_67.22b svasty astu te dvijavara NsP_49.124c svastha tam gata rutv NsP_44.2a svastha mano 'py u vidhya dna NsP_63.45d svasvadharmasamyukta NsP_17.22c sva pada diati dvija NsP_64.90d sva sainya vartula ktv NsP_48.131c sva sva karma prakurv NsP_61.18a sva sva padam anuprpt NsP_32.16c sva sva rpa jale tasya NsP_53.42c svgatengnayas tu NsP_58.95c svdhikrea sthyetm NsP_6.40a svdhnapraay bhava NsP_43.71d svdhyya kicid caret NsP_58.60d svnandamrch sa puna ca bheje NsP_43.64d svni rjyni cakrire NsP_38.43b svnuhnaparyaa NsP_13.8d svm avasth nivedya vai NsP_49.135d svmikrya mahmate NsP_50.107d svmino 'rtha na ki kurym NsP_50.109a svmin ktrtho 'smi varn na yci NsP_31.90d svmin yad tapacary NsP_41.21c svrvd paraat NsP_31.40d svrama prati vnarn NsP_50.140b svhkrnvit budha NsP_35.17d svhtha daam jey NsP_5.28a svena bhuvi mdhava NsP_48.124d svair lokahityaiva NsP_47.40c svair vnararpea NsP_47.32c svair vnararpea NsP_47.34c sv svmin tu kaikeym NsP_48.18c svkte tv ekavede tu NsP_13.15c svktya vedastri NsP_7.16c sve cintyamna tv idam eva mrta NsP_31.80c svedabindudvaya npa NsP_37.3d svena kyena me kya NsP_12.16c svena trthena devdn NsP_58.88c sve sve hi rpe svayam eva sasthitam NsP_10.14b hataaktiparkrama NsP_63.98d hatae dio dia NsP_44.26d hata puna khagabalena rakas NsP_49.122d hat daity suradvia NsP_36.9b hate tu kase haritikruddho NsP_53.52a hato 'ha rkasdhama NsP_49.97d hatau rgavinirmuktai NsP_37.32c hatv kuvalaykhya ca NsP_53.47e hatv kaena rmas tu NsP_52.95a hatv tathorvy nicakara ka NsP_53.51d hatv tad balam ojas NsP_44.20b hatv tn akhiln yuddhe NsP_44.22c hatv tn rkasn dun NsP_49.58c hatv tu naraka cpi NsP_53.60c hatv tu vlina rjya NsP_50.43c hatv niptya bhmau tu NsP_46.37a hatv m playiyati NsP_51.29d hatv rvaasainikam NsP_51.44d hatv ghra puna prpt NsP_52.44a hatv gla harir avyaytm NsP_53.56b hatv sa kalk puruottama NsP_54.5b hatvsurn pti yuge yuge surn NsP_53.16a hatv hiraykam atva darpita NsP_53.19a haniymi durcram NsP_46.31c haniymi varair guptam NsP_40.61c haniye bhuvi prthivn NsP_46.32d hanuman mruttmaja NsP_50.100b hanumn agadas tath NsP_52.51d hanumn gamiyati NsP_50.136b hanumn madhuvana mahat NsP_51.48b hanmanta mahprja NsP_50.165c hanman pccha ghra tva NsP_50.5c hanmas tatra gaccha tva NsP_50.112a hanmn ajansuta NsP_50.121b hanmn iti me mati NsP_50.162b hanmn ntra saaya NsP_50.134d hanmn mruttmaja NsP_50.15d hanmn mruttmaja NsP_50.70b hanmn mruttmaja NsP_50.120b hanmn mruttmaja NsP_52.74b hanm caiva pjita NsP_51.47d hanta te kathayiymi NsP_32.2a hanti cnte jagat sarva NsP_39.19e hantum icchati deveo NsP_63.90c hanyatm ea kuila NsP_42.18a hanyat garalyudh NsP_42.29b hanyat hanyatm eva NsP_44.25a hanyat hanyatm e NsP_51.30c hanyamn nyavartanta NsP_42.26a hanyamn ca spratam NsP_63.92b hayagrvdikn bahn NsP_53.60b harae nii vai nm NsP_28.19b haraye bhdharya ca NsP_11.48b harayo 'nyn nicarn NsP_52.70d hara ca bahurpa ca NsP_5.9c harikrtanatatpar NsP_54.60b hariguruvimukhn prasmi martyn NsP_9.2c haricaraapraatn namas karomi NsP_9.2d haricaraau smaratpavargaheto NsP_9.6d hari madhukaiabhau NsP_37.29d hari sthpito divi NsP_44.38b haridrkukumdyais tu NsP_56.23c haridhynamahdk- NsP_8.13a harinmapar ye ca NsP_54.60a haripjrat ye ca NsP_54.60c haripjrato 'bhavat NsP_33.82d haripjvidhi kramt NsP_33.12b hariprptes tapaktau NsP_24.44b haripriya drutataram patan ru NsP_42.30d haribhaktaparyaa NsP_33.57b haribhaktiparn eva NsP_54.51a haribhakty vieata NsP_33.11b harimanujagati tv ala ca payan NsP_43.89c harim rdhya medhv NsP_8.11c harim eva smara citte NsP_58.67a harir gt svajana tam kitum NsP_31.76d harir baler htya jagattraya npa NsP_45.46b harir vivo mahtej NsP_19.6a harivakasthala prpt NsP_38.35c harivara ilvta NsP_30.5b harivkyam anuttamam NsP_8.26b harivkya yamena ca NsP_8.30b hari coccairav puna NsP_38.26d harisastavaja phalam NsP_42.19b harisensamanvitam NsP_50.38b haris tu paripaspara NsP_31.86a harismaraam evtra NsP_54.57a harihara tu bhadry NsP_65.18c hari natv yayu sur NsP_53.33b hari rtrau sa daityaja NsP_43.56b hari samabhyarcya tadagrasasthito NsP_65.30a hari surea munir ugratej NsP_10.51d hari smaran viudine vieata NsP_65.30b hari sureo naralokapjito NsP_44.43a hare keava govinda NsP_54.57c harea srdha prty tu NsP_66.6c harer anantasya parkrama ya NsP_36.11a harer anantasya mahbalhye NsP_53.68b harer arcanam avyagra NsP_63.8c harer arcvidhi puy NsP_33.1a harer alaghya narasihamrter NsP_14.10c harer ebhis ca nmabhi NsP_66.1b harer may prthiva ppahantu NsP_54.6b harer vema suobhanam NsP_56.8d hare prasdn na ca citram etat NsP_31.100b hare smipyam pnuyt NsP_17.20b harau jyotisvarpii NsP_1.32b harau bhakti karoty atra NsP_32.9c hartro na ca dtro NsP_54.38a hartu ntha tasya ca NsP_63.64b harmyasthalasthita dua NsP_52.19a hart puna sa prajajpa nptmabhta NsP_31.73d har romcit jan NsP_57.6d harrupra pulakcitgas NsP_31.82a harito haribhi saha NsP_51.49b halgare ripuhara NsP_65.15a havir dya pyasam NsP_47.36b havirbhga mahsur NsP_45.12b havignau jale pupair NsP_62.15c havi lyodana divn NsP_34.29a havyakavye dvijottama NsP_6.43b havyakavyeu brhmaa NsP_12.38b hasant s tam abravt NsP_13.29f hastayukte 'rkadivase NsP_67.8a hastino gavay mg NsP_5.58b hastyavajtya ca viantu l NsP_46.10c hastyavadsn api karmayogyn NsP_47.134c hastyavarathapattibhi NsP_48.147b hastyavarathapattbhi NsP_48.129c hastyavarathapattyoghair NsP_24.4c hastyavaratharakasm NsP_52.75d hastyavaratharkasam NsP_52.94d hastyavarathavhana NsP_47.129b hastyavarathasayukt NsP_48.146a hastyavarathasayukt NsP_52.53a hastyaval vividh nar NsP_46.8a hastyav jaghe te NsP_47.125a hasayn sarasvat NsP_49.108d hasaynena rghavam NsP_52.114b hasavraagminm NsP_58.43b hasa uciad ity c NsP_58.92b h kaa kumbhakardy- NsP_49.49a h kaa mandabhgysi NsP_48.22a h tta rma h ste NsP_48.110a h dasya mama bhrta NsP_49.48c hrakeyrakualai NsP_34.40b h rjan pthivpla NsP_48.119c h rma vacitdyha NsP_49.90a hrrpitavar divy NsP_56.16a hrtamukhanistam NsP_61.16b hrtasya mahtmana NsP_57.10d hrta dharmatattvajam NsP_57.11a hr hiramayavapur dhtaakhacakra NsP_62.17d h lakmaeti coktvsau NsP_49.75a h h kaa guanidhe NsP_49.49c hhety arupluta procya NsP_43.87a hitam ukta pativrate NsP_13.52d hitam eva ca te rjann NsP_50.95c hita npavarevara NsP_25.55d hita pathya ca na sad NsP_50.98b hita mita ca vaktra NsP_57.5a hitya kaurma vapur sthito yas NsP_53.18c hitya manuj pur NsP_17.12b hitya lokasya carcarasya NsP_44.43b hitya lokasya santano hari NsP_53.20b hitya vada me pita NsP_17.1d himavatprabhavi ca NsP_64.21b himavaty api aile ca NsP_50.128c himavadvsia sarve NsP_1.4a hirayakavinrtha NsP_40.57a hirayakaipur daitya NsP_41.17c hirayakaipu caiva NsP_5.53c hirayakaipus tad NsP_41.19b hirayakaipus tad NsP_42.15d hirayakaipu javt NsP_44.28b hirayakaipu tad NsP_43.18d hirayakaipu bhava NsP_40.59d hirayakaipu ru NsP_44.29d hirayakaipu pur NsP_40.2b hirayakaipu pur NsP_40.4b hirayakaipu praj NsP_40.17b hirayakaipor asya NsP_40.22c hirayakaipor na NsP_40.28c hirayakaipor npa NsP_44.18b hirayakaipor vaka- NsP_1.3c hirayakaipo pur NsP_40.13d hirayakaipo ubhm NsP_44.23b hirayakaipo rutv NsP_42.29c hirayaka dukhakara nakhai chinat NsP_44.43d hirayagarbha kapilas NsP_19.4a hirayagopradne hi NsP_30.34a hirayadna godna NsP_58.111c hirayka iti khyto NsP_39.5c hirayko mahkyo NsP_5.53a hirayko mahvryo NsP_36.4c hutvgni tarpayan dvijn NsP_13.5b hutv japec ca vidhivad NsP_56.40a huved jyhutr npa NsP_56.39b ht ca kenpi vaya na vidmo NsP_63.48c hts tena durtman NsP_47.5b htpadmamadhye purua pura NsP_7.75a htpadmamadhyev atha krtayanti ye NsP_16.39b htpadma sa viksayan NsP_7.51d htpuarkanilaye NsP_60.17*4a htpuarkamadhyastha NsP_17.3a htpuarke govinda NsP_64.99c htpuarke devea NsP_7.43a htv tribhuvana bale NsP_45.40b hdaya daityarjasya NsP_44.31c hdaye tam anusmaran NsP_10.7d hdi kim api vicintya harom NsP_43.2e hdi ktv hari deva NsP_17.17c hdi ktvendriyagrma NsP_7.42c hdi ktvendriyagrma NsP_7.50c hdi jnamayo 'cyuta NsP_37.16b hdi devo manim NsP_62.5b hdi sakalpya yadrpa NsP_55.8a hdi sacintya tuva NsP_55.3c hdisthe puarkke NsP_8.14a hde tu vimale uddhe NsP_56.26a hs tejanam panns NsP_50.149c he ka ka keti NsP_8.27a hetihastn samdiat NsP_44.21d hetun tena prthiva NsP_49.16b hetuvdair vikutsit NsP_54.28b he putra iy uta NsP_17.31c he bale u me vkya NsP_45.14a he bhrtas tva mahbho NsP_48.146c hemante ca sarojale NsP_25.27d hemaphe sukhsna NsP_47.112a hemravindavadanam NsP_11.33a he rjas tvayi tihanti NsP_46.21a he lakmaa mahbho NsP_49.91a helay krtito yo vai NsP_64.90c haimantike jale sthitv NsP_59.7c homajapydikarmam NsP_52.77d homamantro bale 'dhun NsP_45.17d homasya carite vidhim NsP_35.5abb homa kuryt svaya budha NsP_58.59d homa ca bhojana caiva NsP_34.53c homa tatra ca homayet NsP_35.16b homa kryo vicakaai NsP_56.30b