Narada-Purana (or Naradiya-Purana), Part 2

Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

After many corrections, the text is still in need of proof-reading!




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







uttarabhāgaḥ

śrīgaṇeśāya namaḥ

śrīkṛṣṇāya namaḥ

pāntu vo jaladaśyāmāḥ śārṅgajyāghātakarkaśāḥ /
trailokyamaṇḍapastaṃbhāścatvāro haribāhavaḥ // NarP_2,1.1 //
surada suraśiroratnanighṛṣṭamaṇirañjitam /
haripādāṃbujadvandvamabhīṣṭaptadamastu naḥ // NarP_2,1.2 //
māndhātovāca
pāpendhanasya ghorasya śuṣkārdrasya dvijottama /
kovahnirdahate tasya tadbhavānvaktumarhati // NarP_2,1.3 //
nājñātaṃ triṣu lokeṣu caturmukhasamudbhava /
vidyate tava viprendra trividhasya suniścitam // NarP_2,1.4 //
ajñātaṃ pātakaṃ śuṣkaṃ jñātaṃ cārdramudāhṛtam /
bhāvyaṃ vāpyathavātītaṃ vartamāna vadasva naḥ // NarP_2,1.5 //
vahnino kena tadbhasma bhavedetanmataṃ mama /
vasiṣṭaṃ uvāca
śrūyatāṃ nṛpaśārdūla vahninā yena tadbhavet // NarP_2,1.6 //
bhasma śuṣkaṃ tathārdraṃ ca pāpamasya hyeśeṣataḥ // NarP_2,1.7 //
avāpya vāsaraṃ viṣṇoryo naraḥ saṃyatendriyaḥ /
upavāsaparo bhūtvā pūjayenmadhusūdanam // NarP_2,1.8 //
sa dhātrīsnānasahito rātrau jāgaraṇānvitaḥ /
viśodhayati pāpāni kitavo hi yathā dhanam // NarP_2,1.9 //
ekadāśīsamākhyena vahninā pātakendhanam /
bhasmatāṃ yāti rājendra api janmaśatodbhavam // NarP_2,1.10 //
nedṛśa pāvanaṃ kiñcinnārāṇāṃ bhūpa vidyate /
yādṛśaṃ padmanābhasya dinaṃ pātakahānidam // NarP_2,1.11 //
tāvatpāpāni dehe 'smiṃstiṣṭhanti manujādhipa /
yāvannopavasejjantuḥ padmanābhadimaṃ śubham // NarP_2,1.12 //
aśvamedhasahasrāṇi rājasūyaśatāni ca /
ekādaśyupavāsasya kalāṃ nārhanti ṣoḍaśīm // NarP_2,1.13 //
ekādaśendriyaiḥ pāpaṃ yatkṛtaṃ bhavati prabho /
ekādaśyupavāsena tatsarvaṃ vilayaṃ vrajet // NarP_2,1.14 //
ekādaśīsamaṃ kiñcitpāpanāśaṃ na vidyate /
vyājenāpi kṛtā rājanna darśayati bhāskarim // NarP_2,1.15 //
svargamokṣapradā hyeṣā rājyaputrapradāyinī /
sukalatrapradā hyeṣā śarīrārogyadāyinī // NarP_2,1.16 //
na gaṅgā na gayā bhūpa na kāśī na ca puṣkaram /
na cāpi kairavaṃ kṣetraṃ na revā na ca devikā // NarP_2,1.17 //
yamunā candrabhāgā ca puṇyā bhūpa harerdināt /
anāyāsena rājendra prāpyate harimandiram // NarP_2,1.18 //
rātrau jāmaraṇa kṛtvā samupoṣya harerdinam /
sarvapāpavinirmukto viṣṇuloke vrajennaraḥ // NarP_2,1.19 //
daśaiva mātṛke pakṣe daśa rājendra paitṛke /
bhāryāyā daśa pakṣe ca puruṣānuddharettathā // NarP_2,1.20 //
ātmānamapi rājendra sa nayedvaiṣṇavaṃ puram /
cintāmaṇisamā hyeṣā athavāpi nidheḥ samā // NarP_2,1.21 //
saṃkalpapādapaprakhyā vedavākyopamāthavā /
dvādaśīṃ ye prapannā hi narā naravarottama // NarP_2,1.22 //
te dvandvabāhavo jātā nāgārikṛtavāhanāḥ /
sragviṇaḥ pītavastrāśca prayānti harimandiram // NarP_2,1.23 //
eṣa prabhāvo hi mayā dvādaśyāḥ parikīrtitaḥ /
pāpendhanasya ghorasya pāvakākhyo mahīpate // NarP_2,1.24 //
harerddinaṃ sadopoṣyaṃ narairdharmaparāyaṇaiḥ /
icchadbhirvipulānyogānputrapautrādikāṃstathā // NarP_2,1.25 //
haridinamiha martyo yaḥ karotyādareṇa naravara sa tu kukṣiṃ māturāpnoti naiva /
bahuvṛjinasameto 'kāmataḥ kāmato vā vrajati padamanantaṃ lokanāthasya viṣṇoḥ // NarP_2,1.26 //

iti śrībṛhannāradīyapurāṇottarabhāge dvādaśīmāhātmyavarṇanaṃ nāma prathamo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭa uvāca
imamevārthamuddiśya naimiṣāraṇyavāsinaḥ /
papracchurmunayaḥ sūtaṃ vyāsaśiṣyaṃ mahāmatim // NarP_2,2.1 //
sa tu pṛṣṭo mahābhāga ekādaśyāḥ suvistaram /
māhātmyaṃ kathayāmāsa upavāsavidhiṃ tathā // NarP_2,2.2 //
tadvākyaṃ sūtaputrasya śrutvā dvijavarottamāḥ /
māhātmyaṃ cakriṇaścāpi sarvapāpaugha śāntidam // NarP_2,2.3 //
punaḥ papracchuramalaṃ sūtaṃ paurāṇikaṃ nṛpa /
aṣṭādaśa purāṇāni bhavān jānāti mānada // NarP_2,2.4 //
kānīnasya prasādenaḥ mahābhāratamapyuta /
tannāsti yanna vetsi tvaṃ purāṇeṣu smṛtiṣvapi // NarP_2,2.5 //
carite raghunāthasya śatakoṭipravistare /
asmākaṃ saṃśayaḥ kaściddhṛdaye saṃpravartate // NarP_2,2.6 //
taṃ bhavānarhati cchettuṃ yāthārthyena suvistarāt /
titheḥ prāntamupoṣyaṃ syādāhosvinmūlameva ca // NarP_2,2.7 //
daive paitrye samākhyāhi nāvedyaṃ vidyate tavala /
sautiruvāca
titheḥ prāntaṃ surāṇāṃ hi upoṣyaṃ prītivarddhanam // NarP_2,2.8 //
mūlaṃ titheḥ pitṝṇāṃ tu kālajñaiḥ priyamīritam /
ataḥ prāntamupoṣyaṃ hi titherdaśaphalepsubhiḥ // NarP_2,2.9 //
mūlaṃ hi pitṛtṛptyarthaṃ vijñeyaṃ dharmakāṅkṣibhiḥ /
pūrvaviddhā na kartavyā dvitīyā cāṣṭamī tathā // NarP_2,2.10 //
ṣaṣṭhī caikādaśī bhūpa dharmakāmārthalipsubhiḥ /
pūrvaviddhā dvijaśreṣṭhāḥ kartavyā saptamī sadā // NarP_2,2.11 //
darśaśca paurṇamāsaśca pituḥ sāṃvatsaraṃ dinam /
pūrvaviddhānimāṃstyaktvā narakaṃ pratipadyate // NarP_2,2.12 //
hāniṃ ca saṃtaterbhūpadaurbhāgyaṃ samavāpnuyāt /
etacchrutaṃ mayā viprāḥ kṛṣṇadvaipāyanātpurā // NarP_2,2.13 //
ādityodayavelāyāṃ yāstokāpi tithirbhavet /
pūrvaviddhā tu mantavyā prabhūtā nodayaṃ vinā // NarP_2,2.14 //
pāraṇe maraṇe nṝṇāṃ tithistātkālikī smṛtā /
pitrye 'stamanavelāyāṃ sparśe pūrṇā nigadyate // NarP_2,2.15 //
na tatrodayinī grāhyā daivasyodayikī tithiḥ /
pratyahaṃ śodhayetprājñastithiṃ daivajñacintakāt // NarP_2,2.16 //
tithipramāṇaṃ viprendrāḥ kṣapākaradivākarau /
candrārkacāravijñānātkālaṃ kālavido viduḥ // NarP_2,2.17 //
pūrvāyāḥ saṃgadoṣeṇa na yogyāstāḥ prapūjane /
varjayanti narāstajjñā yāmāṃśca caturo dvijāḥ // NarP_2,2.18 //
ata ūrddhvaṃ pravakṣyāmi snānapūjāvidhikramam /
na divā śuddhimāpnoti tadā rātrau vidhīyate // NarP_2,2.19 //
dinakāryamaśeṣaṃ hi kartavyaṃ śarvarīmukhe /
vidhireṣa mayā khyāto narāṇāmupavāsinām // NarP_2,2.20 //
alpāyāmatha viprendrā dvādaśyāmaruṇodaye /
snānārcanakriyā kāryyā dānahomādisaṃyutā // NarP_2,2.21 //
trayodaśyāṃ pāraṇe pṛthivīphalam /
śatayajñādhikaṃ vāpi naraḥ prāpnotyasaṃśayam // NarP_2,2.22 //
etasmātkāraṇādviprāḥ pratyūṣe snānamācaret /
pitṛtarpaṇasaṃyuktaṃ na dṛṣṭvā dvādaśīdinam // NarP_2,2.23 //
mahāhānikarā hyeṣā dvādaśī laṅghitā nṛbhiḥ /
karoti dharmaharaṇamasnāteva sarasvatī // NarP_2,2.24 //
kṣaye vāpyathavā vṛddhau saṃprāpte vā dinodaye /
upoṣyā dvādaśī puṇyā pūrvaviddhāṃ vivarjayet // NarP_2,2.25 //
brāhmaṇa uvāca
yadā ca prāpyate sūta dvādaśyāṃ pūrvasaṃbhavā /
tadopavāso hi kathaṃ kartavyo mānavairvada // NarP_2,2.26 //
upavāsadinaṃ viddhaṃ yadā bhavati pūrvayā /
dvitīye 'hni yadā na syātsvalpāpyekādaśī tithiḥ // NarP_2,2.27 //
tatropavāso vihitaḥ kathaṃ tadvada sūtaja /
sautiruvāca
yadā na prāpyate viprā dvādaśyāṃ pūrvasambhavam // NarP_2,2.28 //
ravicandrārkajāhaṃ tu tadopoṣyaṃ paraṃ dinam /
bahvā gamavirodheṣu brāhmaṇeṣu vivādiṣu // NarP_2,2.29 //
upoṣyā dvādaśī puṇyā trayodaśyāṃ tu pāraṇam /
ekādaśyāṃ tu viddhāyāṃ saṃprāpte śravaṇe tathā // NarP_2,2.30 //
upoṣyā dvādaśī puṇyā pakṣayorubhayorapi /
eṣa vo nirṇayaḥ prokto mayā śāstravinirṇayāt // NarP_2,2.31 //
kimanyacchrotukāmā hi tadbhavanto bruvantu me /
ṛṣaya ūcuḥ
yugādīnāṃ vadavidhiṃ saute samyagyathātatham // NarP_2,2.32 //
ravisaṃkrātikādīnāṃ nāvedyaṃ vidyate tava /
sautiruvāca
dve śukle dve tathā kṛṣṇe yugādyāḥ kavayo viduḥ // NarP_2,2.33 //
śukle pūrvāhṇike grāhye kṛṣṇe grāhye 'parāhṇike /
ayanaṃ dinabhāgāḍhyaṃ saṃkramaḥ ṣoḍaśaḥ palaḥ // NarP_2,2.34 //
pūrve tu dakṣiṇe bhāge vyatīte cottaro mataḥ /
madhyakāle tu viṣuve tvakṣayā parikīrtitā // NarP_2,2.35 //
jñātvā viprāstithiṃ samyaksāṃvatsarasamīritām /
kartavyo hyupavāsastu anyathā narakaṃ vrajet // NarP_2,2.36 //
pūrvaviddhāṃ prakurvāṇo naro dharmaṃ nikṛntati /
saṃtatestu vināśāya saṃpadāṃ haraṇāya ca // NarP_2,2.37 //
palavedhe 'pi viprendrā daśamyā varjayecchivām /
surāyā bindunā spṛṣṭa yathā gaṅgājalantyajet // NarP_2,2.38 //
śvahataṃ pañcagavyaṃ ca daśamyā dūṣitāṃ tyajet /
ekādaśīṃ dvijaśreṣṭhāḥ pakṣayorubhayorapi // NarP_2,2.39 //
pūrvaviddhā purā dattā sā tithiryadumaulinā /
dānavebhyo dvijaśreṣṭhāḥ prīṇanārthaṃ mahātmanām // NarP_2,2.40 //
akāle yaddhanaṃ dattamapātrebhyo dvijottamāḥ /
saṃkrudvairapi yaddattaṃ yaddattaṃ cāpyasatkṛtam // NarP_2,2.41 //
pūrvaviddhatithau dattaṃ taddattamasureṣvatha /
yaducchiṣṭena dattaṃ tu yaddattaṃ patiteṣvapi // NarP_2,2.42 //
strījeteṣu ca yaddattaṃ yaddattaṃ jalavarjitam /
punaḥ kīrtanasaṃyuktaṃ taddattamasureṣu vai // NarP_2,2.43 //
tasmādviprā na kartvyā viddhāpyekādaśī tithiḥ /
yathā hantipurā puṇyaṃ śrāddhaṃ ca vṛṣalīpatiḥ // NarP_2,2.44 //
dattaṃ japtaṃ hutaṃ snātaṃ tathā pūjā kṛtā hareḥ /
tithau viddhe kṣayaṃ yāti tamaḥ sūryodaye yathā // NarP_2,2.45 //
jīrṇaṃ patiṃ yauvanagarvitā yathā tyajanti nāryo jhaṣaketunārditāḥ /
tathā hi vedhaṃ vibudhāstyajanti tithyantaraṃ dharmavivṛddhaye sadā // NarP_2,2.46 //

śrībṛhannāradīyapuraṇottarabhāge tithivicāro nāma dvitīyo 'dhyāyaḥ


_____________________________________________________________


ṛṣaya ūcuḥ
vistareṇa samākhyā hi viṣṇorārādhanakriyām /
yayā toṣaṃ samāyāti pradadāti samīhitam // NarP_2,3.1 //
lakṣmībhartājagannāthohyaśeṣāghaughanāśanaḥ /
karmaṇā kena sa prīto bhavedyaḥ sacarācaraḥ // NarP_2,3.2 //
sautiruvāca
bhaktigrāhyo hṛṣīkeśo na dhanairddharaṇīdhara /
bhaktyā saṃpūjito viṣṇuḥ pradadāti manoratham // NarP_2,3.3 //
tasmādviprāḥ sadā bhaktiḥ karttavyā cakrapāṇinaḥ /
janenāpi jagannāthaḥ pūjitaḥ kleśahā bhavet // NarP_2,3.4 //
paritoṣaṃ vrajatyāśutṛṣitastu jalairyathā /
atrāpi śrūyate viprā ākhyānaṃ pāpanāśanam // NarP_2,3.5 //
rukmāṅgadasya saṃvādamṛṣiṇā gautamena hi /
āsīdgrukmāṅgado rājā sārvabhaumaḥ kṣamānvitaḥ // NarP_2,3.6 //
kṣīraśāyipriyo bhakto harivāsaratatparaḥ /
nānyaṃ paśyati deveśātpadmanābhānmahīpatiḥ // NarP_2,3.7 //
paṭahaṃ vāraṇe dhṛtvā vādayeddhari vāsare /
aṣṭavarṣādhiko yastu pañcāśītyūnavarṣakaḥ // NarP_2,3.8 //
bhunakti mānavo hyadya viṣṇorahani mandadhīḥ /
sa me daṇḍyaścaga vadhyaśca nirvāsyo nagarādbahiḥ // NarP_2,3.9 //
pitā ca yadi vā bhrātā putro bhāryā suhṛnmama /
padmanābhadine bhoktā nigrāhyo dasyuvadbhavet // NarP_2,3.10 //
dadaghvaṃma vipramukhyabhyo majjadhvaṃ jāhnavījale /
mameda vacanaṃ śṛtvā rājyaṃ bhuñjīta māmakam // NarP_2,3.11 //
vāsare vāsare viṣṇoḥ śuklapakṣe mahīpatiḥ /
aśukle tu viśeṣeṇa paṭahe hemasaṃpuṭe // NarP_2,3.12 //
evaṃ praghuṣṭe bhūpena sarvabhūmau dvijottamāḥ /
gacchidbhiḥ saṃkulo mārgaḥ kṛto kṛto lokairharerdvijāḥ // NarP_2,3.13 //
ye kecinnidhanaṃ yānti bhūpālaviṣaye narāḥ /
jñānātpramādato vāpi te yānti harimandiram // NarP_2,3.14 //
avaśyaṃ vaiṣṇavo lokaḥ prāpyate mānavairdvijāḥ /
vyājenāpi prakurvāṇairdvādaśīṃ pāpanāśinīm // NarP_2,3.15 //
so 'śnāti pārthivaṃ pāpaṃ yo 'śnāti harivāsare /
sa prāpnoti dharādharmaṃ yo nāśnāti harerdine // NarP_2,3.16 //
brāhmaṇo naiva hantavya ityeṣā vaidikī smṛtiḥ /
ekādaśyāṃ na bhoktavyaṃ pakṣayorubhayorapi // NarP_2,3.17 //
vailakṣyamagamadrājā ravisūnurdvijottamāḥ /
lekhyakarmaṇi viśrāntaścitragupto 'bhavattadā // NarP_2,3.18 //
saṃmārjitāni lekhyāni pūrvakarmodbhavāni ca /
gacchanti vaiṣṇavaṃ lokaṃ svadharmairmānavāḥ kṣaṇāt // NarP_2,3.19 //
śūnyā stu nirayāḥ sarve pāpaprāṇivivarjitāḥ /
bhagno yāmyo 'bhavanmārgo dvādaśādityatāpitaḥ // NarP_2,3.20 //
sarve hi garuḍārūḍhā janā yānti hareḥ padam /
devā nāmapi ye lokāste śūnyā hyabhavaṃstathā // NarP_2,3.21 //
utsannāḥ pitṛdevejyāstīrthadānādisatkriyāḥ /
muktvaikāṃ dvādaśīṃ martyā nānyaṃ jānanti te vratam // NarP_2,3.22 //
śūnye triviṣṭape jāte śūnye ca narake tathā /
nārado dharmarājānaṃ gatvā cedamuvāca ha // NarP_2,3.23 //
nārada uvāca
nākrandaḥ śrūyate rājan prāṅgaṇe narakeṣvatha /
na cāpi kriyate lekhyaṃ kiñcidduṣkṛtakarmaṇām // NarP_2,3.24 //
citragupto muniriva sthito 'yaṃ maunasaṃyutaḥ /
kāraṇaṃ kiṃ na cāyānti pāpino yena te gṛham // NarP_2,3.25 //
māyādaṃbhasamākrāntā duṣṭakarmaratāstathā /
evamukte tu vacane nāradena mahātmanā // NarP_2,3.26 //
prāha vaivasvato rājā kiñciddainyasamanvitaḥ /
yama uvāca
yo 'yaṃ nārada bhūpālaḥ pṛthivyāṃ sāṃprataṃ sthitaḥ // NarP_2,3.27 //
sa hi bhakto hṛṣīkeśe purāṇapuruṣottame /
prabodhayati rājendraḥ sa janaṃ paṭahena hi // NarP_2,3.28 //
na bhoktavyaṃ na bhoktavyaṃ saṃprāpte harivāsare /
ye kecidbhuñjate martyāste me daṇḍeṣu yānti hi // NarP_2,3.29 //
tadbhayāddhi janāḥ sarve dvādaśīṃ samupāsate /
vyājenāpi munuśreṣṭha dvādaśyāṃ samupoṣitāḥ // NarP_2,3.30 //
prayānti vaiṣṇavaṃ lokaṃ dāhapralayavarjitam /
dvādaśīsevanāllokāḥ prāyānti harimandiram // NarP_2,3.31 //
tena rājñā dvijaśreṣṭha mārgā luptā mamādhunā /
kṛta hi narakāḥ śūnyā lokāścāpi divaukasām // NarP_2,3.32 //
viśrāntaṃ lekhakerlekhyaṃ likhitaṃ mārjitaṃ janaiḥ /
ekādaśyupavāsasya māhātmyena dvijottama // NarP_2,3.33 //
brahmahatyādipāpāni abhuktvaiva janā dvija /
samupoṣya dinaṃ viṣṇoḥ prayānti harimandiram // NarP_2,3.34 //
so 'haṃ kāṣāṭamṛgeṇaiva tulyo jāto mahāmune /
netrahīnaḥ karṇahīnaḥ saṃdhyāhīno dvijo yathā // NarP_2,3.35 //
strījito vā pumānyadvatṣaṇḍho vā pramadāpatiḥ /
tyaktakāmastvahaṃ brahmaṃllokapālatvamīdṛśam // NarP_2,3.36 //
yāsyāmi brahmaloke vai duḥkhaṃ jñāpayituṃ svakam /
nirvyāpāro niyogī tu niyoge yastu tiṣṭhati // NarP_2,3.37 //
svāmivittaṃ samaśnāti sa yāti narakaṃ dhruvam /
sautiruvāca
evamuktvā yamo viprā nāradena samanvitaḥ // NarP_2,3.38 //
yayau virañcisadanaṃ citracisadanaṃ citraguptena cānvitaḥ /
sa dadarśa samāsīnaṃ mūrtāmūratajanāvṛtam // NarP_2,3.39 //
vedāśrayaṃ jagadbījaṃ sarveṣāṃ prapitāmaham /
svabhavaṃ bhūtanilayamoṅkārākhyamakalmaṣam // NarP_2,3.40 //
śuciṃ śucipadaṃ haṃsaṃ brahmāṇaṃ darbhalāñchanam /
upāsyamānaṃ vividhairlokapālairdigīśvaraiḥ // NarP_2,3.41 //
itihāsapurāṇaiśca vedaurvegrahasaṃsthitaiḥ /
mūrtimadbhiḥ samudraiśya nadībhiśca sarovaraiḥ // NarP_2,3.42 //
dehadhṛgbhistathā vṛkṣairaśvatthādyairviśeṣataḥ /
vāpīkūpataḍāgādyairmūrtimadbhiśca parvataiḥ // NarP_2,3.43 //
ahorātraistathā pakṣairmāsaiḥ saṃvatsarairdvijāḥ /
kalākāṣṭhānimeṣaiśca ṛtubhiścāyanairyugaiḥ // NarP_2,3.44 //
manvantaraistathā kalpairnimeṣairunmiṣairapi /
ṛkṣairyogaiśca karaṇaiḥ paurṇamāseṃdusaṃkṣayaiḥ // NarP_2,3.45 //
sukhairduḥkhaistathā dvandvairlābhālābhairjayājayaiḥ /
satyānṛtaiśca deveśo veṣṭito dharmapāvakaḥ // NarP_2,3.46 //
karmavidbhiśca puruṣairanupairupāsyate /
sattvena rajasā caiva tamasā ca pitāmahaḥ // NarP_2,3.47 //
śāntamūḍhātighoraiśca vikāraiḥ prākṛtairvibhuḥ /
vāyunā śleṣmapittābhyāṃ mūrtairātaṅkanāmabhiḥ // NarP_2,3.48 //
ānandena ca viśvātmā paradharmaṃ samāśritaḥ /
anuktairapi bhūtaiśca saṃvṛto lokakṛtsvayam // NarP_2,3.49 //
duruktaiḥ kaṭuvākyādyairmūrtimadbhirupāsyate /
teṣāṃ madhye 'viśatsauriḥ savrīḍeva vadhūryathā // NarP_2,3.50 //
vilokayannadhobhāgaṃ namravaktro vyadarśayat /
te praviṣṭaṃ yamaṃ dṛṣṭvā sakāyasthaṃ sanāradam // NarP_2,3.51 //
vismitākṣā mithaḥ procuḥ kimayaṃ bhāskaristviha /
saṃprāpto hi lokakaraṃ draṣṭuṃ devaṃ pitāmaham // NarP_2,3.52 //
nirvyāpāraḥ kṣaṇaṃ nāsti yo 'yaṃ vyagro raveḥ sutaḥ /
so 'yamabhyāgataḥ kasmātkañcitkṣemaṃ divaukasām // NarP_2,3.53 //
āścaryātiśayaṃ manye yanmārjitapaṭastvayam /
lekhakaḥ samanuprāpto dainyena mahatānvitaḥ // NarP_2,3.54 //
na kenacitpaṭo hyasya mārjito 'bhūcca dharmiṇā /
yanna dṛṣṭaṃ śrunta vāpi tadihaiva pradṛśyate // NarP_2,3.55 //
evamuccaratāṃ teṣāṃ bhūtānāṃ kṛtaśāsanaḥ /
nipapātāgrato viprā brahmaṇo ravinandanaḥ // NarP_2,3.56 //
mūlacchinno yathā śākhī trāhi trāhīti saṃrudan /
paribhūto 'smi deveśa yanmārjitapaṭaḥ kṛtaḥ // NarP_2,3.57 //
tvayā nāthena vidhuraṃ paśyāmi kamalāsana /
evaṃ bruvansa niśceṣṭo babhūva dvijasaṃttamāḥ // NarP_2,3.58 //
tato halahalāśabdaḥ sabhāyāṃ samavartata /
yor'thaṃ rodayate lokānsarvānsthāvaraja gamān // NarP_2,3.59 //
so 'yaṃ roditi duḥkhārtaḥ kasmādvaivasvato yamaḥ /
athavā satyagātheyaṃ laukikī pratibhāti naḥ // NarP_2,3.60 //
janasantāpakartā yaḥ so 'cireṇopatapyate /
nahi duṣkṛtakarmā hi naraḥ prāpnoti śobhanam // NarP_2,3.61 //
tato nivārayāmāsa vāyusteṣāṃ vacastadā /
lokānāṃ samacittānāṃ mataṃ jñātvā hi vedhasaḥ // NarP_2,3.62 //
nivārya śaṅkāṃ mārtaṇḍiṃ śanairutthāpayan vibhuḥ /
bhujābhyāṃ sādhupīnābhyāṃ lokamūrtirudāradhīḥ // NarP_2,3.63 //
vihvalaṃ taṃ palāyantamāsane saṃnyaveśayat /
sakāyasthamuvācedaṃ vyomamūrtiṃ raveḥ sutam // NarP_2,3.64 //
kena tvamabhibhūto 'si kena sthānādvivāsitaḥ /
kenāpamārjito devapaṭo lokapaṭastava // NarP_2,3.65 //
brūhi sarvamaśeṣeṇa kuśaketurvadatvayam /
yaḥ prabhustāta sarveṣāṃ sa te kartā samunnatim /
apaneṣyati mārtaṇḍe duḥkhaṃ hṛdayasaṃsthitam // NarP_2,3.66 //
sa evamuktastu prabhañjanena dineśasūnustamatho babhāṣe /
vilokya vaktraṃ kuśaketusūnoḥ sagadgadaṃ mandamudīrayanvacaḥ // NarP_2,3.67 //

iti śrībṛhannāradīyapurāṇottare bhāge yamasya brahmalokagamanaṃ nāma tṛtīyo 'dhyāyaḥ


_____________________________________________________________


yama uvāca
śṛṇu me vacanaṃ nātha pitāmaha pitāmaha /
maraṇādadhikaṃ deva yatpratāpasya khaṇḍanam // NarP_2,4.1 //
nispṛho nācaredyastu niyogaṃ padmasaṃbhava /
andhakūpe nipatati sa cāśu narake dhruvam // NarP_2,4.2 //
niyogī na niyogaṃ yaḥ karoti kamalāsana /
prabhorvittaṃ samaśnāti sa bhavetkāṣṭhakīṭakaḥ // NarP_2,4.3 //
yo 'śnāti lobhādvittāni prajābhyo vā mahīpateḥ /
niyogī narakaṃ yāti yāvatkalpaśatatrayam // NarP_2,4.4 //
ātmakāryaparo yastu svāminaṃ ca viluṃpati /
bhavedveśmani mandātmā ākhuḥ kalpaśatatrayam // NarP_2,4.5 //
niyogī yastu vai bhūtvā ātmaveśmani bhokṣyati /
bhṛtyānvai karmakaraṇe rājño mārjāratāṃ vrajet // NarP_2,4.6 //
so 'haṃ deva tavādeśāt prajā dharmeṇa śāsayan /
puṇyena puṇyakartāraṃ pāpaṃ pāpena karmaṇā // NarP_2,4.7 //
samyagvicārya munibhirgharmaśāstrādibhirvibho /
kalpādau vartamānasya yāvadyāvaddinaṃ tava // NarP_2,4.8 //
so 'haṃ tvadīyena vibho niyogenaiva śaknuyām /
kartuṃ rukmāṅgadenādya parābhūto hi bhūbhujā // NarP_2,4.9 //
bhayādyasya jagannātha pṛthivī sāgarāṃbarā /
na bhuṅkte vāsare viṣṇoḥ sarvapāpapraṇāśane // NarP_2,4.10 //
vihāya sarvadharmāṃstu vihāya pitṛpūjanam /
vihāya devapūjāṃ ca tīrthasnānādikastriyām // NarP_2,4.11 //
yogasāṃkhyāvubhau tyaktvā jñānaṃ jñeyaṃ ca mānada /
tyaktvā svādhyāyahomāṃśca kṛtvā pāpāni bhūriśaḥ // NarP_2,4.12 //
prayānti vaiṣṇavaṃ lokamupoṣya harivāsaram /
manujāḥ pitṛbhiḥ sārddhaṃ tathaiva ca pitāmahaiḥ // NarP_2,4.13 //
teṣāmapīha pitaraḥ pitṝṇāṃ pitarastathā /
tathā mātāmahā yānti māturye janakādayaḥ // NarP_2,4.14 //
teṣāmapi janetāro janitṝṇāṃ hi pūrvajāḥ /
etadduḥkhaṃ punardeva mama marmavibhedanam // NarP_2,4.15 //
priyāyāḥ pitaro yānti mārjayitvā lipiṃ mama /
pitṝṇāṃ bījato yasmāddhātryā kukṣau dhṛto yataḥ // NarP_2,4.16 //
yadekaḥ kurute karma tadekenaiva bhujyate /
tato 'nyasya kṛtaṃ brahmanbījaṃ dhātrīsamudbhavam // NarP_2,4.17 //
tārayetsa ubhau pakṣau yatpiṇḍo yasya vigrahaḥ /
na bhāryāyā bhavedvījaṃ na bhāryā kukṣidhāriṇī // NarP_2,4.18 //
kathaṃ tasyā jagannātha pakṣo yāti paraṃ padam /
jāmātuḥ puṇyamāhātmyattina me śiraso rujā // NarP_2,4.19 //
na me prayojanaṃ deva niyogenedṛśena vai /
ekādaśyupavāsī yaḥ sa māṃ tyaktvā vrajeddharim // NarP_2,4.20 //
kulatrayaṃ samuddhṛtya ātmanā saha padmaja /
tyaktvā tu māmakaṃ mārgaṃ prayāti harimandiram // NarP_2,4.21 //
na yajñaistādṛśairdeva gatiṃ prāpnoti mānavaḥ /
na tīrthairnāpi dānairvā na vratairviṣṇuvarjitaiḥ // NarP_2,4.22 //
na jale pāvake vāpi mṛtaḥ prāpnoti tāṃ gatim /
yogena saṃpraṇaṣṭo vā bhṛgupātena vā vidhe // NarP_2,4.23 //
tādṛśīṃ na gatiṃ yāti yādṛśīṃ vaiṣṇavavratī /
gatiṃ matimatāṃ śreṣṭha satyametadudīritam // NarP_2,4.24 //
harerdine dhātṛphalāṅgalipto vimuktavāñchārasabhojano naraḥ /
prayāti loke dharaṇīdharasya viduṣṭakarmāpi manuṣyajanmā // NarP_2,4.25 //
so 'haṃ nirāśo bhuvi hīnakarmā tavāgataḥ pādasarojayugmam /
vijñapti mātrābhayadāptikālaṃ kuruṣva sargasthitināsahetoḥ // NarP_2,4.26 //
māsyustadā pāpakṛto vihīnā yanmāmakairbhūtagaṇairmanuṣyāḥ /
niyantritāḥ śṛṅkhalarajjubandhanaiḥ samīpagā me vaśagā bhaveyuḥ // NarP_2,4.27 //
bhagnastu mārgo ravitāpayukto yadviṣṇusaṃghairatitīvrahastaiḥ /
vimucya kuṃbhīṃ sakalo janaughaḥ prayāti taddhāma parātparasya // NarP_2,4.28 //

iti śrībṛhannāradīyapurāṇottarabhāge yamavākyaṃ nāma caturtho 'dhyāyaḥ


_____________________________________________________________


yama uvāca
ghṛṣṭatāṃ samanuprāptaḥ panthā devasya cakriṇaḥ /
acchidrairgamyanānaiśca naraistribhuvanārcita // NarP_2,5.1 //
apramāṇamahaṃ manye lokaṃ viṣṇorjagatpate /
yo na pūryati lokaighaiḥ sarvasatvasaroruhaiḥ // NarP_2,5.2 //
mādhavāvasathainaiva samastena pitāmaha /
svakarmasthā vikarmasthāḥ śucayo 'śucayo 'pi vā // NarP_2,5.3 //
upoṣya vāsaraṃ viṣṇorlokaṃ yānti nṛpājñayā /
so 'smākaṃ hi mahān śatrurbhavatāṃ ca viśeṣataḥ // NarP_2,5.4 //
nigrāhyo jagatāṃnātha bhavennāstyatra saṃśayaḥ /
tena varṣasahasreṇa śāsitaṃ kṣitimaṇḍalam // NarP_2,5.5 //
aprameyo jano nīto vaiṣṇavaṃ harivallabham /
āropayitvā garuḍe kṛtvā rūpaṃ caturbhujam // NarP_2,5.6 //
pītavastrasusaṃvītaṃ sragviṇaṃ cārulopanam /
yadi sthāsyati deveśa mādhavyāṃ mādhavapriyaḥ // NarP_2,5.7 //
samastaṃ neṣyate lokaṃ viṣṇoḥ padamanāmayam /
eṣa daṇḍaḥ paṭo hyeṣa tava padbhyāṃ visarjitaḥ // NarP_2,5.8 //
lokapālatvamatulaṃ mārjita tena bhūbhujā /
rukmāṅgadena deveśa dhanyā sā sa dhṛto yayā // NarP_2,5.9 //
sarvaduḥkhavināśāya mātrṛjāto guṇādhikaḥ /
kimapatyena jātena mātuḥ kleśakareṇa hi // NarP_2,5.10 //
yo na tāpayate śatrūn jyeṣṭhe māsi yathā raviḥ /
vṛthāśūlā hi jananī jātā deva kuputriṇī // NarP_2,5.11 //
yasya na sphurate kīrtirghanastheva śatahradā /
yaḥ piturnoddharetpakṣaṃ vidyayā vā balena vā // NarP_2,5.12 //
māturjaṭharajo rogaḥ sa prasūto dharātale /
dharme cārthe ca kāme ca pratīpo yo bhavetsutaḥ // NarP_2,5.13 //
mātṛhā procyate sadbhirvṛthā tasyaiva jīvitam /
ekā hi vīrasūreva virañce nātra saṃśayaḥ // NarP_2,5.14 //
yayā rukmāṅgado jāto mallipemarjjanāya vai /
nedaṃ vyavasthitaṃ deva kṣitau kenāpi bhūbhujā // NarP_2,5.15 //
purāṇe 'pi jagannātha na śrutaṃ paṭamārjanam /
so 'haṃ na jāṃ mi kadācidāśa dṛṣṭvā kṣirīśaṃ harisevane sthitam /
pravādamānaṃ paṭahaṃ sughoraṃ pralopamānaṃ mamaviśmamārgam // NarP_2,5.16 //

iti śrībṛhannāradīyapurāṇottarabhāge yamavilāpanaṃ nāma pañcamo 'dhyāyaḥ


_____________________________________________________________


brahmovāca
kimāścaryaṃ tvayā dṛṣṭaṃ kathaṃ vā khidyate bhavān /
sadguṇeṣu ca saṃtāpaḥ sa tāpo maraṇāntikaḥ // NarP_2,6.1 //
yasyoccāraṇamātreṇa prāpyate paramaṃ padam /
tamupoṣya kathaṃ saure na gacchati narastviti // NarP_2,6.2 //
eko hi kṛṣṇasya kṛtaḥ praṇāmo daśāśvamedhāvabhṛthena tulyaḥ /
daśāśvamedhī punareti janma kaṣṇapraṇāmī na punarbhavāya // NarP_2,6.3 //
kurukṣetreṇa kiṃ tasya kiṃ kāśyā virajena vā /
jihvāgre vartate yasya harirityakṣaradvayam // NarP_2,6.4 //
brāhmaṇaḥ śvapacīṃ gacchan viśeṣeṇa rajasvalām /
annamaśnansurāpakvaṃ maraṇe yo hariṃ smaret // NarP_2,6.5 //
abhakṣyāgamyayorjātaṃ vihāya pāpasaṃcayam /
sa yāti viṣṇusāyujyaṃ vimukto bhavabandhanaiḥ // NarP_2,6.6 //
yannāmoccāraṇānmokṣaḥ kathaṃ na tadupoṣaṇe /
yasminsaṃgīyate so 'pi cintyate puruṣottamaḥ // NarP_2,6.7 //
līlayā coccareddevaṃ śṛṇuyācca janārdanam /
gaṅgāṃbhaḥ pūtapuṇyatve sa naraḥ samatāṃ vrajet // NarP_2,6.8 //
asmākaṃ jagatāṃnātho janmadaḥ puruṣottamaḥ /
kathaṃ śāsati durmedhāstasya vāsarasevinam // NarP_2,6.9 //
yastvaṃ na cūrṇitastaistu yastvaṃ baddho na tairdṛḍham /
tadasmākaṃ kṛtaṃ mānaṃ me tattvaṃ nāvabudhyase // NarP_2,6.10 //
yo niyogī na jānāti nṛpabhaktānvarān kṣitau /
kṛtsnāyāsena saṃyuktaḥ sa tairnigrāhyate punaḥ // NarP_2,6.11 //
rājeṣṭā na niyoktavyāḥ sāparādhā niyoginā /
svāmiprasādātsiddhāste vininyurvvai niyoginam // NarP_2,6.12 //
evaṃ hi pāpakartāraḥ praṇatā ye janārdane /
kathaṃ saṃyamitā teṣāṃ bālyādbhāskaranandana // NarP_2,6.13 //
śaivairbhāskarabhaktairvā madbhaktairvā divākare /
karomi tava sāhāyyaṃ haribhaktairna bhāskare // NarP_2,6.14 //
sarveṣāmeva devānāmādistupuruṣottamaḥ // NarP_2,6.15 //
madhusūdanabhaktānāṃ nigraho nopapadyate /
vyājenāpi kṛtā yaistu dvādaśī pakṣayordvayoḥ // NarP_2,6.16 //
taiḥ kṛte avamāne tu tava nāhaṃ sahāyavān /
kṛte sahāye tava sūryasūno bhavedanītirmama dehaghātinī /
viparyayo brahmapadātsupuṇyātkṛteva mārge saha viṣṇubhaktaiḥ // NarP_2,6.17 //

iti śrībṛhannāradīyapurāṇottarabhāge brahmavākyaṃ nāma ṣaṣṭho 'dhyāyaḥ


_____________________________________________________________


prāptaṃ tāta mayā sārddhaṃ vedāṅghrinamane hitam /
nāhaṃ gacchāmi yogāntaṃ punareva jagatpate // NarP_2,7.1 //
praśāsati mahīṃ bhūpehāṭakāṅgadasaṃjñake /
tamekaṃ devatāśreṣṭhaṃ saṃprāpte harivāsare // NarP_2,7.2 //
yadi cālayase dhairyāttato 'haṃ tava kiṅkaraḥ /
sa me śatrurmahāndeva tena luptaḥ paṭo mama // NarP_2,7.3 //
tamekaṃ bhojayitvā tu kārṣṇe 'hani mahīpatim /
kṛtakṛtyo bhaviṣyāmi gayāpiṇḍaprado yathā // NarP_2,7.4 //
adya prabhṛti deveśoyairnaraiḥ saṃsmṛto hariḥ /
upoṣitaḥ stutovāpi na niyamyā mayā hi te // NarP_2,7.5 //
haririti sahasā ye saṃgṛṇanticchalena jananijaṭharamārgātte vimukte vimuktā hi martyāḥ /
mama paṭavilipiṃ te no viśanti pravīṇā divicaravarasaṃghaiste namasyā bhavanti /
sautiruvāca // NarP_2,7.6 //
vaivasvatasya kāryeṇa tatsammānacikīrṣayayā /
rcitayāmāsa deveśo viriñciḥ kuśalāñchanaḥ // NarP_2,7.7 //
cintayitvā kṣaṇaṃ devaḥ sarvabhūtaiśca bhūṣitaḥ /
bhūtatrāsanamātraṃ tu rūpaṃ sa jagṛhe vibhuḥ // NarP_2,7.8 //
tasminnutpādayāmāsa pramadāṃ lokamohinīm /
sarvayoṣidvarā devīmanasā nirbhitā babhau // NarP_2,7.9 //
sā babhūvāgratastasya sarvālaṅkārabhīṣitā /
dṛṣṭvā pitāmahastāṃ tu rūpadraviṇasaṃyutām // NarP_2,7.10 //
prāhemān paśyato hyetāṃ svakānvai kāmamohitān /
pratyavāyabhayādbrahyā cakṣuṣī saṃnyamīlayat // NarP_2,7.11 //
sarāgeṇeha manasā sarāgeṇeha cakṣuṣā /
cintayedvīkṣayedvāpi jananīṃ vā sutāmapi // NarP_2,7.12 //
vadhūṃ vā bhrātṛjāyāṃ vā gurobhāryāṃ nṛpastriyam /
sa yāti narakaṃ ghoraṃ saṃcintya śvapacīmapi // NarP_2,7.13 //
dṛṣṭvā hi pramadā hyetā yaḥ kṣobhaṃ vrajate naraḥ /
tasya janmakṛtaṃ puṇyaṃ vṛthā bhavati nānyathā // NarP_2,7.14 //
prasaṃge daśasāhasraṃ puṇyamāyāti saṃkṣayam /
puṇyasya saṃkṣayātpāpī pāṣāṇākhurbhaveddhruvam // NarP_2,7.15 //
tasmānna cintaye tprājño hyetā rāgeṇa cakṣuṣā /
jananyā api pādau tu nādeyau dvādaśābdikaiḥ // NarP_2,7.16 //
sutaistvabhyaṅgakaraṇe punaryauvanasaṃsthitaiḥ /
ṣaṣṭyatītāṃ suto 'bhyaṅge niyuñjīta vicakṣaṇaḥ // NarP_2,7.17 //
vṛddho vāpi yuvā vāpi na pādau dhāvayedvadhūm /
ubhayoḥ patanaṃ proktaṃ raurave 'ṅgārasaṃcaye // NarP_2,7.18 //
yā vadhūrdarśayedaṅgaṃ vivṛtaṃ śvaśurasya hi /
pāṇipādāhatā rājan krimibhakṣyā bhavettu sā /
vadhūhastena yaḥ pāpaḥ pādaśaucaṃ karoti hi // NarP_2,7.19 //
snānaṃ vāpyathavābhyaṅgaṃ tasyāpyevaṃvidhā gatiḥ /
sūcīmukhaiḥ kṛṣṇavaktrorbhujyate kalpasaṃsthitim // NarP_2,7.20 //
tasmānna vīkṣayennārīṃ sutāṃ vāpi vadhūṃ naraḥ /
sābhilāṣeṇa manasā tatkṣaṇātpatate naraḥ // NarP_2,7.21 //
evaṃ saṃcintayitvā ca sūkṣmāṃ dṛṣṭiṃ cakāra ha /
yadidaṃ vartulaṃ vaktraṃ sonnataṃ dṛśyate śubham // NarP_2,7.22 //
asthipañjarametaddhi carmamāṃsāvṛtaṃ tviti /
vasā medo 'tha nayane sojvale strīṣu saṃsthite // NarP_2,7.23 //
atyucchritamidaṃ māṃsaṃ stanayoḥ samavasthitam /
nimnāṃśatāṃ darśayati trivalī jaṭharasthitā // NarP_2,7.24 //
punarevādhikaṃ kṣiptaṃ māṃsaṃ jaghanavatmani /
mūtradvāramidaṃ guhyaṃ yatra mugdhaṃ jagattrayam // NarP_2,7.25 //
apānavāyunā juṣṭaṃ sadaiva pratikutsitam /
bhastrāvargādhikaṃ kṣiptaṃ māṃsaṃ jaghanavartmani // NarP_2,7.26 //
kṛtaṃ yadviddvidhā kāṣṭhaṃ tadvajjaṅghā dvidhā dhruvam /
śukrāsthipūritaṃ māṃsaiḥ kathaṃ sundaratāṃ vrajet // NarP_2,7.27 //
māṃsamedovasāsāre kiṃ sāraṃ dehināṃ vada /
viṣṭhāmūtramalaiḥ puṣṭe ko dehe rajyate naraḥ // NarP_2,7.28 //
evaṃ vicārya bahudhā viriñcirjñānacakṣuṣā /
dhairyaṃ kṛtvā va nārīṃ tāmuvāca gajagāminīm // NarP_2,7.29 //
yathāhi manasā sṛṣṭā mayā tvaṃ varavarṇinī /
tathā bhūtāsi cārvaṅgi mānasonmādakāriṇī // NarP_2,7.30 //
tamuvāca tadā sā tu praṇamya caturānanam /
paśya mūcchānvatanātha jagatsthāvarajaṅgamam // NarP_2,7.31 //
mohitaṃ mama rūpeṇa sayogi yadakalmaṣam /
sa nāsti triṣu lokeṣu yaḥ pumānmama darśanāt // NarP_2,7.32 //
bhavanta māditaḥ kṛtvā na kṣobhaṃ yāti padmaja /
ātmastutirna kartavyā kenacicchubhamicchatā // NarP_2,7.33 //
stavanānnarakaṃ yāti viśuddho 'pi ca mānavaḥ /
tathāpi stavanaṃ brahman kartavyaṃ kāryahetunā // NarP_2,7.34 //
sāhaṃ sṛṣṭā tvayā brahman kasyacitkṣobhaṇāya vai /
tamādiśa jagannātha kṣobhayiṣye na saṃśayaḥ // NarP_2,7.35 //
māṃ dṛṣṭvāpi kṣitau deva bhūdharaścāpi muhyati /
kiṃ punaścetanopetaḥ śvāsocchāsī narastviti // NarP_2,7.36 //
tathā coktaṃ purāṇeṣu nārīvīkṣaṇavarṇanam /
unmādakaraṇaṃ nṝṇāṃ duścaravratanāśanam // NarP_2,7.37 //
sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālaṃbate tāvadeva /
bhrūcāpākṣepayuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete yāvallīlāvatīnāṃ na hṛdi dhṛtimuṣo dṛṣṭibāṇāḥ patanti // NarP_2,7.38 //
dhiktasya mūḍhamanasaḥ kukaveḥ kavitvaṃ yaḥ strīmukhaṃ ca śaśinaṃ ca samīkaroti /
bhrūkṣepavismitakaṭākṣanirīkṣanirīkṣitāni kopaprasādahasitāni kutaḥ śaśāṅke // NarP_2,7.39 //
pītaṃ hi madyaṃ manujena nātha karoti mohaṃ suvicakṣaṇasya /
smṛtā ca dṛṣṭā yuvatī nareṇa vimohayedeva surādhikā hi // NarP_2,7.40 //
mohanārthaṃ tvayā sṛṣṭā narāṇāṃ prapitāmaha /
tamādiśajagannātha trailokyaṃ mohayāmyaham // NarP_2,7.41 //
brahmovāca
satyamuktaṃ tvayā devi nāsādhyaṃ bhuvanatraye /
nāganāsoru subhage mattamātaṅgagāmini // NarP_2,7.42 //
yā tvaṃ dūṣayase ceto mamāpi varavarṇini /
tanmayā sugṛhītaṃ tu kṛtaṃ jñānāṅkuśena hi // NarP_2,7.43 //
sā tvaṃ kathaṃ na lokānāṃ cetāṃsyapahariṣyasi /
satyametadviśālākṣi tava rūpaṃ vimohanam // NarP_2,7.44 //
sāmaraṃ hi jagatsarvaṃ niśceṣṭamapi lakṣaye /
yannimittaṃ mayā sṛṣṭā tatsādhaya varānane // NarP_2,7.45 //
vaidiśe nagare rājā nāmnā rukmāṅgadaḥ kṣitau /
yasya sandhyāvalī bhāryā tava rūpopamā śubhe // NarP_2,7.46 //
yasyāṃ dharmāṅgado jāto pituratyadhikaḥ sutaḥ /
daśanāgāyu tabalaḥ pratāpena raviryathā // NarP_2,7.47 //
yaḥ kṣāntyā dharayā tulyo gāṃbhīrye sāṃgaropamaḥ /
tejasā vahnivaddvīptaḥ krodhe vaivasvatopamaḥ // NarP_2,7.48 //
tyāge vairaucaniryadvadgatau hi pavanopamaḥ /
saumyatve śaśitulyastu rūpavān manmatho yathā // NarP_2,7.49 //
jīvabhārgavayostulyo yo nītau rājanandanaḥ /
pitrā bhuktaṃ samastaikaṃ jaṃbūdvīpaṃ varānane // NarP_2,7.50 //
dharmāṅgadena dvīpāni saṃjitānyaparāṇyapi /
pitrostu vrīḍayā yena na jñātaṃ pramadāsukham // NarP_2,7.51 //
svayaṃ prāptāḥ parityaktā yena bhāryāḥ sahasraśaḥ /
yo na vākyādvicalate sahaiva hi piturgṛhe // NarP_2,7.52 //
yasya vai trīṇi subhage mātṝṇāṃ cāruhāsini /
śatāni kanakābhāse tvaviśeṣeṇa paśyati // NarP_2,7.53 //
casya dharmapradhānasya putraratnāñcitasya ca /
samīpaṃ gaccha cārvaṅgi mandare parvatottame // NarP_2,7.54 //
tatra vatsyati rājā vai turageṇātivāhitaḥ /
tava gītena cārvaṅgi mohito 'śvaṃ vihāya cakata // NarP_2,7.55 //
adhiruhya gireḥ pṛṣṭhaṃ sa saṃgaṃ yāsyati tvayā /
tatra devi tvayāvācyaṃ militvā bhūbhujā tviha // NarP_2,7.56 //
ahaṃ bhāryā bhaviṣyāmi tava rājanna saṃśayaḥ /
yadbravīmi hyahaṃ nātha tatkāryaṃ hi tvayā dhruvam // NarP_2,7.57 //
mohitastava rūpeṇa tathaiva pratipadyate /
yatastaṃ śapathairdhṛtvā dakṣiṇena kareṇa vai // NarP_2,7.58 //
vācyaḥ katipayaiḥ subhru dinairapagataistviti /
surate tava cārvaṅgi yadā mugdho hi lakṣyate // NarP_2,7.59 //
tadā prahasya rājño vai smāraṇīyaṃ purā vacaḥ /
yastvayā śapatho rājankṛto madvākyapālane // NarP_2,7.60 //
tatpālayamahīpāla manye 'haṃ samayastviti /
evamukte tvayā mugdho rājā vai satyagauravāt // NarP_2,7.61 //
pālayāmi na saṃdeho brūhi kiṃ te dadāmyaham /
evamukte tu vacane tvayā vācyo varānane // NarP_2,7.62 //
rukmāṅgado mahīpālo dharmāṅgadapitā śubhe /
nopavāsastvayā kāryo jātu vai harivāsare // NarP_2,7.63 //
suratasraṃ sakārī me hyupavāso bhavetpriya /
sumugdhāṃ yauvanopetāṃ svabhāryāṃ yo na sevate // NarP_2,7.64 //
parvāpekṣī durācāraḥ sa yāti narakaṃ dhruvam /
trirātramapaviddhāhaṃ tvayā bhūpa upoṣaṇāt // NarP_2,7.65 //
nāhaṃ nimeṣamapyekaṃ sthātuṃ śaktā tvayā vinā /
śrāddhakāle tu saṃprāpte upāviṣṭairdvijaiḥ kila // NarP_2,7.66 //
yācate saṃgamaṃ bhāryā yadi bhogyā tadaiva sā /
evaṃ saṃbodhyamāno 'pi yadā rājā vacastava // NarP_2,7.67 //
na kariṣyati cārvaṅgi tadā vācyaṃ paraṃ vacaḥ /
yadi na tyajase rājannupavāsaṃ harerdine // NarP_2,7.68 //
svahastena śiraścchitvā svaputrasya varāsinā /
dharmāṅgadasya rājendra mamotsaṃgekṣipa svayam // NarP_2,7.69 //
yadyetanmatpriyaṃ tvaṃ hi na karoṣi mahīpate /
dharmakṣīṇo bhavān gantā narake nātra saṃśayaḥ // NarP_2,7.70 //
śrutvā tvadīyaṃ vacanaṃ varāṅgane na hiṃsyate prāṇasamaṃ ca putram /
saṃgṛhya vākyaṃ vasudhāmarāṇāṃ sambhokṣyate mādhavavāsaṃre 'sau // NarP_2,7.71 //
tato jano yāsyati pūrvavacca yamāntikaṃ kiṅkarapāśabaddhaḥ /
lipipramāṇaṃ narakādhivāsī bhaviṣyate sādhu kṛtaṃ tvayā hi // NarP_2,7.72 //
atha yadi nihanti tanayaṃ rājā satyena saṃyutaḥ śrīmān /
niḥśeṣāmarapūjyaṃ vrajati padaṃ padmanābhasya // NarP_2,7.73 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīṃ prati brahmavākyaṃ nāma saptamo 'dhyāyaḥ


_____________________________________________________________


sautiruvāca
sāsa śrutvā brahmaṇo vākyaṃ nārī kamalalocanā /
uvāca nāma medehi yena gacchāmi mandiram // NarP_2,8.1 //
pitrā nāma prakartavyamapatyānāṃ jagatpate /
nāma pāpaharaṃ proktaṃ tatkuruṣva kuśadhvaja // NarP_2,8.2 //
brahmovāca
yasmādidaṃ jagatsarvaṃ tvayā suṃdari mohitam /
mohinī nāma te devi saguṇaṃ hi bhaviṣyati // NarP_2,8.3 //
daśāvasthāgataḥ samyag darśanātte bhaviṣyati /
yadi prāpnoti vai subhru tvatsaṃparkaṃ sukhāvaham // NarP_2,8.4 //
evamuktā varārohā praṇamya kamalāsanam /
vīkṣyamāṇāmarairmārge pratasthe mandarācalam // NarP_2,8.5 //
tṛtīyena muhūrtena saṃprāptā girimastakam /
yasya saṃveṣṭane nāgo vāsukirnahi pūryate // NarP_2,8.6 //
yo dhṛto hariṇā pūrvaṃ mathito devadānavaiḥ /
ṣaḍlakṣayojanaḥ siṃdhuryasyāsau gahvaro bhavet // NarP_2,8.7 //
kūrmadehena saṃpṛkto yo na bhinno girirmahān /
patatā yena rājendra siṃdhorguhyaṃ pradarśitam // NarP_2,8.8 //
gataṃ brahmāṇḍamārgeṇa payo yasmādgirerdvijāḥ /
kūrmāsthigharṣatā yena pāvako janito mahān // NarP_2,8.9 //
yasminsa vasate devaḥ saha bhūtairdigaṃbaraḥ /
na devairdānavairvāpi dṛṣṭo yo hi dvijottamāḥ // NarP_2,8.10 //
daśavarṣasahasrākhye kāle mahati gacchati /
keyūragharṣaṇe yena kṛtaṃ devasya cakriṇaḥ // NarP_2,8.11 //
ratnānāṃ mandiraṃ hyeṣa bahudhātusamanvitaḥ // NarP_2,8.12 //
krīḍāvihāro 'pi divaukasāṃ yastapasvinā yastapaso 'pi hetuḥ /
surāṅganānāṃ rativarddhano yo ratnauṣadhīnāṃ prabhavo girirmahān // NarP_2,8.13 //
daśaikasāhasramitaśca mūle tatsaṃkhyayā vistaratāṃ gato 'sau /
dairghyeṇa tāvanti hi yojanāni trailokyayaṣṭīva samucchrito 'sau // NarP_2,8.14 //
sakāñcanai ratnamayaiśca śṛṅgaiḥ prakāśayanbhūmitalaṃ viyacca /
yasmingataḥ kaśya panandano vai viraśmitāmeti vinaṣṭatejāḥ // NarP_2,8.15 //
kāñcanākārabhūtāṅgaṃ saprāptā kāñcanaprabhā /
sūryatejonihantāraṃ mandaraṃ tejasā svayam // NarP_2,8.16 //
kurvatī nṛpakāmārthamupaviṣṭā śilātale /
nīlakāntimaye divye saptayojanaviratṛte // NarP_2,8.17 //
tasyāṃ śilāyāṃ rājendra ligaṃ tiṣṭhati kauliśam /
daśahasta pramāṇaṃ hi vistarādūrddhvasaṃkhyayā // NarP_2,8.18 //
vṛṣaliṅgeti vikhyātaṃ prāsādābhrasamaṃ param /
tasminbālā dvijaśreṣṭhāścakre saṃgītamuttamam // NarP_2,8.19 //
tantrītā lasamāyuktaṃ klamahānikaraṃ param /
samīpavartinī tasya bhūtvā liṅgasya bhāminī // NarP_2,8.20 //
mūrcchanātālasahitaṃ gāndhāradhvanisaṃyutam /
tasminpravṛtte rājendragīte manmathavarddhane // NarP_2,8.21 //
babhūva sthāvarāṇāṃ hi spṛhā tasminmunīśvarāḥ /
na ca daivaṃ na cādaivaṃ gītaṃ tādṛgbabhūva ha // NarP_2,8.22 //
mohinīmukhanirgītaṃ gītaṃ satvavimohanam // NarP_2,8.23 //
śrutvaiva gītaṃ hi digambarastu tenaiva rūpeṇa varāṅganāyāḥ /
kāmāturo bhoktumanāścacāla tāṃ mohinīṃ pārvatidṛṣṭilajjaḥ // NarP_2,8.24 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite mandakharṇanaṃ nāmāṣṭamo 'dhyāyaḥ

_____________________________________________________________


sautiruvāca
rukmāṅgadastu rājendro bhuktvā bhogāṃstumānuṣān /
saṃpūjya bahuśo devaṃ pītāṃbaradharaṃ haram // NarP_2,9.1 //
datvā mūrdhni padaṃ viprāḥ śatrīṇāṃ raṇaśālinām /
kṛtvā śūnyaṃ yamapathaṃ jitvā vaivasvataṃ yamam // NarP_2,9.2 //
vaikuṇṭhasya tu panthānaṃ saṃpūrṇaṃ mānavaiḥ kṛtam /
āhūya tanayaṃ kāle dharmāṅgadamabhāṣata // NarP_2,9.3 //
etāṃ vasumatīṃ putra vasupūrṇāṃ samantataḥ /
paripālaya vīryeṇa svadharme kṛtaniścayaḥ // NarP_2,9.4 //
putra samarthe jāte yo rājyaṃ na pratipādayet /
tasya dharmastathā kīrtirvinasyati na saṃśayaḥ // NarP_2,9.5 //
samarthena ca putreṇa yo na yāti pitā sukham /
avaśya pātakī so 'pi vijñeyo bhuvanatraye // NarP_2,9.6 //
piturbhārakṣamaḥ putro bhāraṃ nodvahate tu yaḥ /
māturuccāravajjāto dvijihvo viṣavarjitaḥ // NarP_2,9.7 //
sa putro yo 'dhikakhyātaḥ piturbhavati bhūtale /
prakāśayati sarvatra svakarairiva bhāskaraḥ // NarP_2,9.8 //
putrāpanayajairduḥkhai rātrau jāgartiṃ yatpitā /
sa putro narakaṃ yāti yāvadābhūtasaṃplavam // NarP_2,9.9 //
piturvacanamādṛtya sarvaṃ yaḥ kurute gṛhe /
sa yāti deva sāyujyaṃ stūyamāno divi sthitaiḥ // NarP_2,9.10 //
so 'haṃ prajākṛte putra āsaktaḥ karmabhiḥ kṣitau /
na bhuktaṃ naiva suptaṃ tu svecchayā pālane sthitaḥ // NarP_2,9.11 //
asamarthe tvayi suta na prāptaṃ hi mayā sukham /
viṣṇuvāsarabhoktṝṇāṃ nigrahe kṛtabuddhinā // NarP_2,9.12 //
kecicchaive sthitā mārge saure kecidvyavasthitāḥ /
viriñcimārgagāścānye pārvatyāśca sthitāḥ pare // NarP_2,9.13 //
sāyaṃ ca prātarāsīnā agnihotre vyavasthitāḥ /
bālo yuvā vā vṛddho vā gurviṇī vā kumārikā // NarP_2,9.14 //
sarogo vikalo vāpi na śaknoti hyupoṣitum /
ityevaṃ jalpitaṃ yaistu tānnirasya samantataḥ // NarP_2,9.15 //
vacobhistu purāṇoktairvāsarairbahubhistvaham /
saṃbodhayitvā bahuśaḥ prajānāṃ sukhahetave // NarP_2,9.16 //
nigṛhya tānharidine nirāhārānkaromi ca /
śāstradṛṣṭyā tu viduṣo mūrkhāndaṇḍanapūrvakam // NarP_2,9.17 //
śāsayitvā kṛtāḥ sarve nirāhārā harerdine /
tena me na sukhaṃ kiñcidavalīḍhaṃ dharātale // NarP_2,9.18 //
kaccinna duḥkhena janānyojayetkila putraka /
svebhyo vāpi parebhyo vā yā rakṣecca prajā nṛpaḥ // NarP_2,9.19 //
tasyāmī hyakṣayā lokāḥ purāṇeṣu prakīrtitāḥ /
so 'haṃ prajākṛte saumya saṃsthito nātmanaḥ kvacit // NarP_2,9.20 //
saukhyamicchāmyahaṃ bhoktuṃ mṛgayādisamudbhavam /
na pānadyūtajaṃ putra kāmaye 'haṃ kadācana // NarP_2,9.21 //
eṣu sakto 'cirātputra vināśaṃ yāti pārthivaḥ /
tvatprasādādahaṃ putra mṛgayāvyājato 'dhunā // NarP_2,9.22 //
girīnvanāni saritaḥ sarāṃsi vividhāni ca /
bhoktukāmaḥ priyānkāmāṃstvayi bhāraṃ niveśya ca // NarP_2,9.23 //
etatsarvaṃ samākhyātaṃ yatsthitaṃ hṛdaye mama /
kṛte tava mahākīrtirakṛte narakasthitiḥ // NarP_2,9.24 //
dharmāṅgada uvāca
sarvametatkariṣyāmi bhuṅkṣva bhogānmano 'nugān /
gurvīṃ rājyadhuraṃ tāta tvadīyāmuddharāmyaham // NarP_2,9.25 //
nahi me 'nyaḥ smṛto dharmastvadvākyakaraṇaṃ vinā /
piturvākyamakurvāṇaḥ kurvandharmānadho vrajet // NarP_2,9.26 //
tasmātkariṣye vacanaṃ tvadīyaṃ prāñjaliḥ sthitaḥ /
evamukte tu vacane rājā hṛṣṭo babhūva ha // NarP_2,9.27 //
gantukāmo mṛgānbhūyolabdhvā jñātvā vanaṃ tataḥ /
dharmāṅgado 'pi dṛṣṭātmā prajā āhūya cābravīt // NarP_2,9.28 //
pitrā niyukto bhavatāṃ pālanāya hitāya ca /
piturvākyaṃ mayā kāryaṃ sarvathā dharmamicchatā // NarP_2,9.29 //
nānyo hi dharmaḥ putrasya piturvākyaṃ vinā prajāḥ /
mayi daṇḍadhare śāstā na yamo bhavati kvacit // NarP_2,9.30 //
evaṃ jñātvā tu yuṣmābhiḥ smartavyo garuḍadhvajaḥ /
brahmārpaṇaprayogeṇa yajanīyo janārdanaḥ // NarP_2,9.31 //
mamatvaṃ hi parityajya svajātivihitena ca /
yena vo hyakṣayā lokā bhaveyurnātra saṃśayaḥ // NarP_2,9.32 //
pitṛmārgādhiko hyeṣa bhavatāṃ darśitaḥ prajāḥ /
brahmārpaṇakriyāyuktā bhavantu jñānakovidāḥ // NarP_2,9.33 //
na bhoktavyaṃ haridine paitro mārgastu śāśvataḥ /
viśeṣo hi mayākhyāto bhavatāṃ brahmasaṃsthitiḥ // NarP_2,9.34 //
prayoktavyā ca tattvajñaiḥ punarāvṛtti durlabhā /
yadupoṣyaṃ haridinaṃ tadavaśyamiti sthitiḥ // NarP_2,9.35 //
anunīya prajāḥ sarvāḥ samāśvātyata punaḥ punaḥ /
na divā na ca śarvaryāṃ śete dharmāṃ gadaḥ sadā // NarP_2,9.36 //
sarvatra bhramate śauryātkurvanniṣkaṇṭakāṃ kṣitim /
paṭaho raṭate nityaṃ mṛgāriripumastake // NarP_2,9.37 //
abhuktvā dvādaśīṃ lokā mamatvena vivarjitāḥ /
trividheṣu ca kāryeṣu deveśaścintyatāṃ hariḥ // NarP_2,9.38 //
havyakavyavaho devaḥ sa eva puruṣottamaḥ /
sūrye yo hi kṛśākāśe visarge jagatāṃ patiḥ // NarP_2,9.39 //
smarttavyo manujaiḥ sarvairdharmakāmārthakāmukaiḥ /
svajātivihito 'pyevaṃ sanmārge caiva mādhavaḥ // NarP_2,9.40 //
sa eva bhoktā bhoktavyaḥ sa eva puruṣottamaḥ /
viniyogastu tasyaiva sarvakarmasu yujyate // NarP_2,9.41 //
evaṃ raṭanti viprendrāḥ paṭahe meghaniḥsvane /
evaṃ dharmamavāpyātha pitāṃ dharmāṅgadasya hi // NarP_2,9.42 //
jñātvā putraṃ kriyopetamātmano hyadhikaṃ dvijāḥ /
uvāca bhāryāṃ saṃhṛṣṭaḥ sthitāṃ lakṣmīmivāparām // NarP_2,9.43 //
saṃdhyāvali hyahaṃ dhanyastvaṃ cāpi varavarṇinī /
ubhayorjanitaḥ putraḥ śaśāṅkadhavalaḥ kṣitau // NarP_2,9.44 //
karṇābhyāṃ śrūyate mokṣo na dṛṣṭaḥ kenacitkvacit /
so 'smābhiradhikaṃ prāpto mokṣaḥ satputrasaṃbhavaḥ // NarP_2,9.45 //
putre vinayasaṃpanne vṛttāśauryasamanvite /
pratāpini varārohe piturmokṣo gṛhe dhruvam // NarP_2,9.46 //
ānandaṃ brahmaṇo rūpaṃ śatānandaḥ sutena yaḥ /
pitā bhavati cārvaṅgi satkarmakaraṇaiḥ śubhaiḥ // NarP_2,9.47 //
naitatsāmyaṃ bhaveddevi loke sthāvarajaṅgame /
satputraḥ piturādāya bhāramudvahate tu yaḥ // NarP_2,9.48 //
so 'haṃ gamiṣyāmi vanāya hṛṣṭo vihāraśīlo mṛgahiṃsanāya /
svecchācaraścātha viśālanetre vimuktapāpo janarakṣaṇāya // NarP_2,9.49 //

iti śrībṛhannāradīyapurāṇottarebhāge rukmāṅgadadharmāṅgadasaṃvādo nāma navamo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭha uvāca
tataḥ prāha viśālākṣī bharturvākyaṃ niśamya sā /
satyamuktaṃ tvayā rājanputrasaukhyātparaṃ sukham // NarP_2,10.1 //
na bhavediha rājendra munīnāṃ bhāṣitaṃ yathā /
tulyaṃ bhavati loke 'smin viṣṇvākhyasya parasya hi // NarP_2,10.2 //
putre bhārastvayā nyastaḥ saptadvīpasamudbhavaḥ /
mārgī hiṃsāṃ parityajya yajñairiṣṭvā janārdanam // NarP_2,10.3 //
bhogaspṛhāṃ parityajya sevasya suranimnagām /
etannyāyyaṃ bhavati bho na nyāyyo mṛganigrahaḥ // NarP_2,10.4 //
hṛdaye nakhapāto hi vṛddhāyā bhūpate yathā /
tathā viṣayasevā hi pitṝṇāṃ putriṇāṃ viduḥ // NarP_2,10.5 //
gṛhe vāpi hṛṣīkeśaṃ pūjayasva mahīpate /
nirdeṣamṛgayūthānāṃ na yuktaṃ sūdanaṃ tava // NarP_2,10.6 //
ahiṃsā paramo dharmaḥ purāṇe parikīrtitaḥ /
hiṃsayā vartamānasya vyartho dharmmobhavediti /
kurvannapi vṛthā dharmānyo hiṃsāmanuvartate // NarP_2,10.7 //
parairupahatāṃ bhūpa nopabhuñjanti sādhavaḥ /
ṣaḍvidhaṃ nṛpa te proktaṃ vidvadbhirjīvaghātanam // NarP_2,10.8 //
anumodayitā pūrvaṃ dvitīyo ghātakaḥ smṛtaḥ /
viśvāsakastṛtīyo 'pi caturtho bhakṣakastathā /
pañcamaḥ pācakaḥ proktaḥ ṣaṣṭho bhūpātra vigrahī /
hiṃ sayā saṃyutaṃ dharmamadharmaṃ ca vidurbudhāḥ // NarP_2,10.9 //
na pāpaṃ kurute bhūpa putre bhāraṃ niveśya vai /
dharmaṃ samāśrayamansamyaksaṃjātapalitaḥ pitā // NarP_2,10.10 //
parityajya imaṃ bhāvaṃ mṛgahiṃsāsamudbhavam /
mṛgaśīlā hi rājāno vinaṣṭāḥ śataśo na-pa // NarP_2,10.11 //
tasmādduṣṭaṃ hi tanmanye yatra mṛgapātanam /
dayā varā mṛge rījñāṃ dharmiṇāmapi dṛśyate // NarP_2,10.12 //
nivārito mayā hi tvaṃ hitabuddhyā punaḥ punaḥ /
evaṃ bruvāṇāṃ tāṃ bhāryāṃ nṛpo vacanamabravīt // NarP_2,10.13 //
nahirhise mṛgāndevi mṛgavyājena kānane /
paryyaṭiṣye dhanuṣpāṇiḥ kurvankaṇṭakaśodhanam // NarP_2,10.14 //
janamadhye suto me 'stu kānane 'haṃ varānane /
śvāpadebhyaśca dasyubhyaḥ prajā rakṣyā mahībhṛtā // NarP_2,10.15 //
ātmanāvātha putreṇa gopanīyāḥ prajā śubhe /
prajā arakṣannṛpatiḥ sadharmmo 'pi vrajatyadhaḥ // NarP_2,10.16 //
so 'haṃ rakṣaṇamuddiśyagamiṣyāmi vanaṃ priye /
vimuktabhāvo 'hamiti meruśṛṅge raviryathā // NarP_2,10.17 //
evamuddiśya tāṃ rājā āruroha hayottamam /
doṣāpatisamaprakhyaṃ nirdeṣaṃ kṣitibhūṣaṇam // NarP_2,10.18 //
devavāhasamaṃ rūpe prabhañjanasamaṃ jave /
dharāmādṛtya bhūpālo datvā taṃ dakṣiṇaṃ karam // NarP_2,10.19 //
sahasrakoṭidātāraṃ kāminīkucapīḍanam /
aśokapallavākāraṃ vajrāṅkuśavirohaṇam // NarP_2,10.20 //
saṃpratasthe mahīpālaścālayāno mahītalam /
sādhayāno yayau deśānkānanaṃ sa nṛpottamaḥ // NarP_2,10.21 //
vājivegena nirddhūtā vāraṇāḥ syandanā hayāḥ /
padātayo nipetuste mūrcchitāḥ kṣitimaṇḍale // NarP_2,10.22 //
sa rājā sahasā prāpto munīnāmāśramaṃ param /
yojanānāṃ samuttīrya śatamaṣṭottaraṃ nṛpa // NarP_2,10.23 //
praviveśāśramaṃ ramyaṃ kadalīkhaṇḍamaṇḍitam /
aśokabakulopetaṃ punnāgasaralāvṛtam // NarP_2,10.24 //
mātuliṅgaiḥ kapitthaiśca kharjūraiḥ panasādibhiḥ /
nārikelaistathā tālaiḥ ketakaiḥ siṃduvārakaiḥ // NarP_2,10.25 //
candanaiḥ satamālaiśca sālaiḥ pippalacaṃpakaiḥ /
kramukairdāḍimaiścaiva dhātrīvṛkṣaiḥ sahasraśaḥ // NarP_2,10.26 //
nimbavṛkṣaiśca bahuśastathāmrairlodhrapādapaiḥ /
paripakvaphalairnamraiḥ khagārūḍhaiḥ samāvṛtam // NarP_2,10.27 //
hyadyena vāyunā yuktaṃ puṣpagandhāvṛtena hi /
paśyamāno muniṃ rājā dadarśa hutabhukprabham // NarP_2,10.28 //
vāmadevaṃ dvijavaraṃ bahuśiṣyasamāvṛtam /
avaruhya hayāddṛṣṭvā praṇanāma ca sādaram // NarP_2,10.29 //
tenāpi muninā rājā hyarghādyairabhipūjitaḥ /
upaviśyāsane kauśe prāha saṃhṛṣṭayā girā // NarP_2,10.30 //
adya me pātakaṃ kṣīṇaṃ saṃprāptaṃ karmaṇaḥ phalam /
dṛṣṭvā tava padāṃbhojaṃ samyagdhyānaparasya ca // NarP_2,10.31 //
tacchrutvā vacanaṃ tasya rukmāṅgadamahīpateḥ /
saṃpṛṣṭvā kuśalaṃ prāha vāmadevo mudānvitaḥ // NarP_2,10.32 //
rājaṃstvayātipuṇyena viṣṇubhaktena vīkṣitaḥ /
mamāśramo mahābhāga puṇyo jāto dharātale // NarP_2,10.33 //
kaste 'nyastulyatāmeti pārthivo dharaṇītale /
yena vaivasvato māgro bhagno nirjitya vai yamam // NarP_2,10.34 //
prāpitaḥ sakalo loko vaikuṇṭhaṃ padamavyayam /
upoṣayitvā nṛpatedvādaśīṃ pāpanāśinīm // NarP_2,10.35 //
caturbhiḥ śobhanopāyaiḥ prajāḥ sayamya bhūtale /
svakarmasthā vikarmasthā nītā madhubhidaḥ padam // NarP_2,10.36 //
so 'smākaṃ draṣṭukāmānāṃ saṃprāpto darśanaṃ nṛpa /
śvapaco 'pi mahīpāla viṣṇubhakto dvijādhikaḥ // NarP_2,10.37 //
viṣṇubhaktivihīnastu dvijo 'pi śvapacādhikaḥ /
durlabhā bhūpa rājāno viṣṇubhaktā mahītale // NarP_2,10.38 //
nāvaiṣṇavo bhavedrājā kṣitilakṣmīprasādhakaḥ /
yo na rājā raherbhakto deveṣvanyeṣu bhaktimān // NarP_2,10.39 //
yathā jāre patiṃ tyaktvā ratā strī sa tathā nṛpaḥ /
evaṃ vyatikramastasya nṛpaterbhavati dhruvam // NarP_2,10.40 //
dharmasyārthasya kāmasya prajñāyāśca gaterapi /
tattvayā nyāyavihitaṃ kṛtaṃ viṣṇoḥ prapūjanam // NarP_2,10.41 //
tena dhanyo 'si nṛpate vayaṃ dhanyāstavekṣaṇāt /
ityevaṃ bhāṣamāṇaṃ tu vāmadevaṃ nṛpottamaḥ // NarP_2,10.42 //
uvācāvanato bhūtvā prakṛtyā vinayānvitaḥ /
kṣāmaye tvā dvijaśreṣṭha nāhametādṛśo vibho // NarP_2,10.43 //
tvatpādapāṃsunā tulyo nāhaṃ vipra bhavāmi hi /
na viprebhyo 'dhikā devā bhavantīha kadācana // NarP_2,10.44 //
parituṣṭairdvijairbhaktirjantorbhavati mādhave /
dveṣyo bhavati tai ruṣṭaiḥ satyametanmayeritam // NarP_2,10.45 //
tamāha vāmadevastu brūhi kiṃ te dadāmyaham /
nādeyaṃ vidyate rājangṛhāyātasya te 'dhunā // NarP_2,10.46 //
abhīṣṭaṃ hi mahīpāla yo dadāti mahītale /
paṭahaṃ vāsare viṣṇoḥ prajābhojanavāraṇam // NarP_2,10.47 //
tamāha nṛpatirvipraṃ kṛtāñjalipuṭastadā /
prāptameva mayā sarvaṃ tvadaṅghriyugalekṣaṇāt // NarP_2,10.48 //
mamaikaḥ saṃśayo brahman vartate bahukālataḥ /
taṃ pṛcchāmi dvijāgryaṃ tvāṃ sarvasaṃdehabhañjanam // NarP_2,10.49 //
trailokyasundarī bhāryā mama kena sukarmaṇā /
yā vilokayate dṛṣṭyā māṃ sadā manmathādhikam // NarP_2,10.50 //
yatra yatra padaṃ devī dadāti varavarṇinī /
tatra tatra nidhānāni prakāśayati medinī // NarP_2,10.51 //
yasyāścāṅgaṃ jarāhīnaṃ valīpalitavarjitam /
sadā bhāti muniśreṣṭha śāradenduprabhā yathā // NarP_2,10.52 //
vināgnināpi sā vipra sādhayatyeva ṣaḍrasam /
annaṃ pacati yatsvalpaṃ tasminbhuñjanti koṭayaḥ // NarP_2,10.53 //
pitavratā dānaśīlā sarvabhūtasukhāvahā /
nāvajñā kriyate brahman vākyenāpi prasūptayā // NarP_2,10.54 //
yasyāṃ jātastu tanayo mamājñāyāṃ sthitaḥ sadā /
ahameva dharāpṛṣṭhe putrī dvijavarottama // NarP_2,10.55 //
yasya putraḥ piturbhakto hyadhiko guṇasaṃcayaiḥ /
ekadvīpapatiścāhaṃ vidito dharaṇītale // NarP_2,10.56 //
putro mamādhiko jātaḥ saptadvīpaprapālakaḥ /
madarthe yena viprendra samānītā nṛpātmajā // NarP_2,10.57 //
vidyullekheti vikhyātā raṇe jitvā mahībhujaḥ /
atha tenādhipatinā rūpadraviṇaśālinā // NarP_2,10.58 //
ṣaṇmāsena raṇe jitvā kṛtvā sarvānnirāyudhān /
yo gatvā pramadārājyaṃ jitvā tāḥ pramadā raṇe // NarP_2,10.59 //
ājahāra śubhāstāsāṃ madhyādaṣṭau varāṅganāḥ /
pradadau mayi tāḥ sarvāḥ praṇamya ca punaḥ punaḥ // NarP_2,10.60 //
yāni vāsāṃsi divyāni yāni ratnāni bhūtale /
tāni me pradadau putro jananyā tūpavarṇitaḥ // NarP_2,10.61 //
ekāhnā pṛthivīṃ sarvāmatītya bahuyojanām /
punarāyāti śarvaryāṃ matpādābhyaṅgakāraṇāt // NarP_2,10.62 //
niśītheṃ'gāni saṃvāhya dvāri tiṣṭhati daṃśitaḥ /
prabodhayanpreṣyajanānnidrayā saṃkulendriyān // NarP_2,10.63 //
tathāyaṃ me muniśreṣṭha deho rogavivarjitaḥ /
aprameyaṃ mama sukhaṃ vaśagā hi priyā gṛhe // NarP_2,10.64 //
vājino vāraṇāścaiva dhanadhānyamanantakam /
vartate hi janaḥ sarvo mamājñāpālakaḥ kṣitau // NarP_2,10.65 //
kena karmaprabhāveṇa mamedaṃ sāṃprataṃ sukham /
iha janmakṛtaṃ vāpi parajanmakṛtaṃ tathā // NarP_2,10.66 //
mama puṇyaṃ vada brahman vicārya svamanīṣayā // NarP_2,10.67 //
dehe na rogo vaśagāpriyā ca gṛhe vibhūtirnṛharau ca bhaktiḥ /
vidvatsu pūjā dvijadānaśaktirmanye 'hametatsukṛtaprasūtam // NarP_2,10.68 //

iti śrībṛhannāradīyapurāṇottarabhāge rukmāṅgada vāmadevasaṃvādo nāma daśamo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭha uvāca
tacchrutvā nṛpatervākyaṃ mahājñānī munīśvaraḥ /
cintayitvā kṣaṇaṃ jñātvā kāraṇaṃ tamucāva ha // NarP_2,11.1 //
vāmadeva uvāca
purā tvamavanīpāla śūdrajātisamudbhavaḥ /
dārirdyeṇa parābhūto duṣṭayā bhāryayā tathā // NarP_2,11.2 //
parasevanayā caiva vetanena bhujikriyā /
nivasanduḥkhasaṃtapto bahuvarṣāṇi pārthiva // NarP_2,11.3 //
kadāciddvijasaṃsargāttīrthayātrāṃ gato bhavān /
tataḥ sarvāṇi tīrthāni parakramya mahīpate // NarP_2,11.4 //
dvijasevāparo jāto mathurāṃ puṇyarūpiṇīm /
tatra snātaṃ tvayā viprasaṃgena yamunājale // NarP_2,11.5 //
viśrāntisaṃjñake tīrthe sarvatīrthottamottame /
mandire ca varāhasya kathyamānāṃ kathāṃ nṛpa // NarP_2,11.6 //
purāṇoktāṃ ca śuśrāva aśūnyaśayanavratam /
caturbhiḥ pāraṇairyasya niṣpattistu vidhīyate // NarP_2,11.7 //
yena cīrṇena deveśo jīmūtābhaḥ prasīdati /
lakṣmībhartā jagannātho niḥśeṣāghaughanāśanaḥ // NarP_2,11.8 //
tatkṛtaṃ bhavatā rājanpunarabhyetya mandiram /
aśūnyaśayanaṃ puṇyaṃ gṛhe vṛddhikaraṃ param // NarP_2,11.9 //
akṛtvedaṃ mahārāja vrataṃ pātakanāśanam /
gārhasthyamanutiṣṭheta vandhyāvanniṣphalo bhavet /
sukhamīdṛgvidhaṃ loke durlabhaṃ pratibhāti me // NarP_2,11.10 //
śrāvaṇasya tu māsasya dvitīyayāṃ mahīpate /
grāhyametadvrataṃ puṇyaṃ janmamṛtyujarāpaham // NarP_2,11.11 //
lakṣmīyukto jagannāthaḥ pūjanīyo 'tra pārthiva /
phalaiḥ puṣpaistathā dhūpaiścāruraktānulepanaiḥ /
śayyādānairvastradānaistathā brāhmaṇabhojanaiḥ // NarP_2,11.12 //
tattvayā sarvametaddhikṛtaṃ rājansudustaram /
tasyaiva karmaṇaḥ puṣṭiraśūnyasya mahīpate /
imānevāgrataḥ puṇyāstvayoktānvistarācchṛṇu // NarP_2,11.13 //
nāprasanneṃ jagannāthe bhaveyuriti niścitam /
pūrvajanmani deveśastvayāśūnyena pūjitaḥ // NarP_2,11.14 //
iha janmani rājendra dvādaśyārcayase harim /
avaśyaṃ prāpyase rājan viṣṇoḥ sāyujyatāṃ dhruvam // NarP_2,11.15 //
eṣa praśno mayā rājanvyākhyātaste sumaṅgalaḥ /
saṃpadāṃ prabhavopeto jñāterutkarṣaṇārthakaḥ // NarP_2,11.16 //
kimanyatte mahīpāla dadāmīha karomi ca /
avaśyaṃ sarvayogyo 'si bhakto 'si tvaṃ janārdane // NarP_2,11.17 //
rājovāca
utsuko 'haṃ dvijaśreṣṭha mandaraṃ parvataṃ prati /
tatrāścaryāṇyanekāni draṣṭukāmastavājñayā // NarP_2,11.18 //
laghurbhūtvā guruṃ tyaktvā putropari dvijottama /
rājyaśāsanajaṃ bhāraṃ durvahaṃ yacca bhūmipaiḥ // NarP_2,11.19 //
so 'haṃ svecchācaro yāto matkṛtyaṃ tanayaścaret /
tacchatvā vacanaṃ rājño vāmadevo 'bravīdidam // NarP_2,11.20 //
etaddhi paramaṃ kṛtyaṃ putrasya nṛpapuṅgavaṃ /
yatkleśātpitaraṃ premṇā vimocayati sarvadā // NarP_2,11.21 //
piturvacanakārī ca manovākkāyaśaktitaḥ /
tasya bhāgīrathīsnānamahanyahani jāyate // NarP_2,11.22 //
nirasya pitṛvākyaṃ tu vrajetsnātuṃ surāpagām /
no śuddhistasya putrasya itītthaṃ vaidikī śrutiḥ // NarP_2,11.23 //
sa tvaṃ gaccha yathākāmaṃ kṛtakṛtyo 'si bhūpate /
hariprasādātte jāto vaṃśe putraḥ sa puṇyakṛt // NarP_2,11.24 //
evamukte tu muninā samāruhya turaṅgamam /
yayau śīghragatiḥ śrīmānsadāgatiriva svayam // NarP_2,11.25 //
vīkṣyamāṇo girīnsarvānvanāni saritastathā /
sarvāścaryāṇi rājendraḥ sarāṃsyupavanāni ca // NarP_2,11.26 //
so 'cireṇaiva kālena saṃprāpto mandarācalam /
bhrāmayitvā giriṃ śvetaṃ gandhamādanameva ca // NarP_2,11.27 //
atītya ca mahāmeruṃ dṛṣṭvā caivottarānkurūn /
śatasūryapratīkāśaṃ sarvataḥ kāñcanāvṛtam // NarP_2,11.28 //
saṃghṛṣṭaṃ haribāhubhyāṃ sravantaṃ kāñcanaṃ rasam /
tadbhūbhāgaṃ nagākīrṇaṃ bahudhātuvibhūṣitam // NarP_2,11.29 //
bahunirjharasaṃyuktaṃ bahukandarabhūṣitam /
nimnāgāyutasaṃpūrṇaṃ dhautaṃ gaṅgājalaiḥ śubhaiḥ // NarP_2,11.30 //
viśvastairyuvatīvṛndaiḥ kāntāśarmopasevibhiḥ /
ghaṭapramāṇairnṛpate paripakvaiḥ sugandhibhiḥ // NarP_2,11.31 //
phalairyuvatisaṃbhūtaiḥ kucairiva vibhūṣitam /
dvirephadhvanisaṃyuktaṃ kokilasvaranāditam // NarP_2,11.32 //
anekasattvavirutaiḥ samantānnāditaṃ girim /
saṃpaśyamāno nṛpatirviveśa sa mahāgirim // NarP_2,11.33 //
āroḍhukāmastu kutūhalāttamanveṣayankena pathā praroham /
sa vīkṣate yāvadasau samantāttāvatsamastaṃ drumapakṣisaṃgham // NarP_2,11.34 //
visarpamāṇaṃ dhvaninā gṛhītaṃ vimohinīvaktrasamudbhavena /
upaplavantaṃ tarasā mahīpastenaiva sārddhaṃ sa jagāma tūrṇam // NarP_2,11.35 //
tasyāpi karṇe dhvanirāviveśa vimohinīvaktrasamudbhavo yaḥ /
vimohito yena vimucya vāhaṃ trivikrameṇeva vilaṅghyamānam // NarP_2,11.36 //
mārgaṃ girermohinigītamugdhaṃ kṣaṇena rājā sahasā dadarśa /
girau sthitāṃ taptasuvarṇabhāsaṃ kāmasya yaṣṭīmiva nirmitāṃ ca // NarP_2,11.37 //
śakrasya liṅgaṃ gagane prasaktaṃ saṃpūjayantīmiva lokasūtyai /
kṣamāsvarūpāmiva vai rasāyā gireḥ sutāyā iva rūparāśim // NarP_2,11.38 //
siṃdhostu velāmiva rūpayuktāṃ tasyāstanuṃ vai ratimandirākhyām /
vikarṣamāṇāṃ sahasā trinetraṃ liṅgāśrayaṃ devavinodanārtham // NarP_2,11.39 //
tatpuṇyakartturmanasābhilāṣāṃ vyavasthito mohinirūpadarśī /
vimohito 'sau nipapāta rājā vimohinīkāmaśareṇa viddhaḥ // NarP_2,11.40 //
jvareṇa tīvreṇa gṛhītadehaḥ samīpamasyāḥ sa sasarpa śīghram /
visarpiṇaṃ bhūmipatiṃ sunetrā vilokayāmāsa kaṭākṣadṛṣṭyā // NarP_2,11.41 //
vimucya vīṇāṃ virarāma gītātpāptaṃ ca kāryaṃ sahasaiva mene /
vidhūnayantī mṛgapakṣisaghānsuvāsasā gaṇḍabhujau nivārya // NarP_2,11.42 //
śilīmukhān śvāsasugandhamugdhān jagāma devī nṛpateḥ samīpam /
tyaktvā haraṃ pūjyatamaṃ suliṅgaṃ gagatvā tu pārśve tamudāraceṣṭā // NarP_2,11.43 //
vimohinī nīrarajapatranetrā uvāca vākyaṃ madhuraṃ manojñam /
rukmāṅgadaṃ kāmaśarābhitaptamuttiṣṭha rājanvaśagā tavāham // NarP_2,11.44 //
kiṃ mūrcchayā dehamimaṃ kṣiṇoṣi yastvaṃ dharābhāramimaṃ mahāntam /
tṛṇīkṛtaṃ bhūpa samudvahethā yanmāmakaṃ rūpamavekṣya hāri // NarP_2,11.45 //
kiṃ muhyase durbalagauriveha paṅke nimagnā bhava tvam /
dhīro 'si viḍaṃbayethāḥ kimarthamātmānamudāraceṣṭam // NarP_2,11.46 //
yadyasti vāñchā tava bhūpatīśa mamānukūle surate 'tihṛdye /
pradāya dānaṃ ca sudharmamuktaṃ bhuṅkṣva svadāsīmiva māṃ ratijñām // NarP_2,11.47 //

iti śrībṛhannāradīyapurāṇottarebhāge mohinīdarśanaṃ nāma ekādaśo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭa uvāca
vyāhṛte śobhane vākye mohinyā nṛpatistadā /
unmīlya netre rājendra śatapatranibhe tathā // NarP_2,12.1 //
sagadgadamuvācedaṃ mugdho mohinidarśanāt /
mayā bāle subahuśaḥ pūrṇacandranibhānanāḥ // NarP_2,12.2 //
dṛṣṭāstathānubhūtāśca nedṛgdṛṣṭaṃ vapuḥ kvacit /
yādṛśaṃ tvaṃ dhārayase rūpaṃ lokavimohanam // NarP_2,12.3 //
so 'haṃ darśanamātreṇa tvadīyena varānane /
manobhavaśarairviddhaḥ patitaḥ sahasā kṣitau /
ajalpitavaco devi mohitastava tejasā // NarP_2,12.4 //
kuru prasādaṃ karabhoru mahyaṃ dāsyāmi sarvaṃ tava cittasaṃstham /
nādeyamastīha jagattraye 'pi tavānurāgeṇa nibaddhacetasaḥ // NarP_2,12.5 //
imāṃ dharāṃ bhūdharabhūṣitāṅgīṃ samudravastrāṃ śaśisūryanetrām /
ghanastanīṃ vyomasubaddhadehāṃ niṣkānanāṃ suṃdari vāmaśīlām // NarP_2,12.6 //
pātālaguhyāṃ bahuvṛkṣaromṇīṃ saptādharāṃ subhru tavāsmi dātā /
sakośabaddhāṃ gajavājipūrṇāṃ samantrihṛdyāṃ nagaraiḥ sametām // NarP_2,12.7 //
ātmānamapi dāsyāmi tavā cārvaṅgi saṃgame /
kiṃ punarddhanaratnādi prasīda mama mohini // NarP_2,12.8 //
nṛpasya vacanaṃ śrutvā mohinī madhurākṣaram /
samuvāca smitaṃ kṛtvā tamutthāpya nṛpaṃ tadā // NarP_2,12.9 //
na dharāṃ bhūdharopetāṃ varaye vasudhādhipa /
yadvidiṣyāmyahaṃ kāla tatkāryamaviśaṅkayā // NarP_2,12.10 //
bhajiṣyāmi na saṃdehaḥ kuruṣva samayaṃ mama /
rājovāca
yena saṃtuṣyase devi samayaṃ taṃ karomyaham // NarP_2,12.11 //
daśāvasthāṃ gato deho mama tvatsaṃgamaṃ vinā // NarP_2,12.12 //
mohinyuvāca
dīyatāṃ dakṣiṇo hasto bahudharmakarastava /
yena me pratyayo rājan vacane tāvake bhavet // NarP_2,12.13 //
rājā tvaṃ dharmaśīlo 'si satyakīrtirjagattraye /
na vaktāsyanṛtaṃ kāle mārgāyaṃ laukikaḥ kṛtaḥ // NarP_2,12.14 //
evaṃ bravāṇāṃ rājendro mohinīṃ hṛcchayāturaḥ /
abravīnnṛpatistāṃ tu suprasannamanā nṛpa // NarP_2,12.15 //
janmaprabhṛti vāmoru nānṛtaṃ bhāṣitaṃ mayā /
svaireṣvapi vihāreṣu kadāpi varavāṇiṃni // NarP_2,12.16 //
athavā vyāhṛtairvākyaiḥ kimebhiḥ pratyayākṣaraiḥ /
dato hyeṣa mayā hasto dakṣiṇaḥ puṇyalāñchanaḥ // NarP_2,12.17 //
yanmayā sukṛtaṃ kiñcitkṛtamājanma sundari /
tatsarvaṃ tava vāmoru yadi kuryānna te vacaḥ // NarP_2,12.18 //
antare hyeṣa datto me dharmo bhāryā bhavāṅgane /
tava rūpeṇa me kṣobhaḥ sahasā pratyupasthitaḥ // NarP_2,12.19 //
ṛtadhvajasutaścāhaṃ nāmnā rukmāṃ gado nṛpaḥ /
ikṣvākuvaśasaṃbhūtaḥ suto dharmāṅgado mama // NarP_2,12.20 //
mṛgavyājena gahanaṃ praviṣṭaścārulocane /
tato dṛṣṭo vane hṛdyo vāmadevāśramo mayā // NarP_2,12.21 //
muninā jalpitaṃ tatra kiñcittena visarjitaḥ /
āruhya vāhanaśreṣṭhaṃmandaraṃ draṣṭumāgataḥ // NarP_2,12.22 //
bhramamāṇo girivaraṃ kutūhalamanāstadā /
prāptaṃ macchravaṇe gītaṃ tava vaktravinirgatam // NarP_2,12.23 //
tena gītena cākṛṣṭastvatsamīpamupāgataḥ /
dṛṣṭeḥ pathamanuprāptā mama tvaṃ cārulocane // NarP_2,12.24 //
tato 'haṃ mūrcchito devi visaṃjñaḥ patitaḥ kṣitau /
sāṃprataṃ cetanāyuktastava vākyāmṛtena hi // NarP_2,12.25 //
punarjātamivātmānaṃ manye 'haṃ lokamohini /
pratyuttarapradānena prasādaṃ karttumarhasi // NarP_2,12.26 //
nṛpeṇaiva samuddiṣṭā mohinyāhottaraṃ vacaḥ /
ahaṃ brahmabhavā rājaṃstvadarthaṃ samupāgatā // NarP_2,12.27 //
śrutvā kīrti smaropetā mandaraṃ kanakācalam /
parityajya surānsarvānviśvaṃbharapurogamān // NarP_2,12.28 //
samāhitamanāstvatra tapasyāniratā sthitā /
saṃpūjayantī deveśaṃ gītadānena śaṅkaram // NarP_2,12.29 //
gītadānamahaṃ manye surāṇāmativallabham /
sarvadānādhikaṃ bhūpa hyanantagatidāyakam // NarP_2,12.30 //
yena tuṣṭaḥ paśupatiḥ sadyaḥ pratyupakārakaḥ /
īpsito 'yaṃ mayā prāpto bhavānavanipālakaḥ // NarP_2,12.31 //
abhiprīto 'si me rājannabhiprītā hyahaṃ tava // NarP_2,12.32 //
tamevaṃ muktvā dvijarājavaktrā karaṃ gṛhītvā nṛpatestu vegāt /
utthāpayāmāsa dharāśayānamindrasya yaṣṭīmiva mohinī sā // NarP_2,12.33 //

iti śrībṛhannāradīyapurāṇottarabhāge samayakaraṇaṃ nāma dvādaśo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭha uvāca
utthāpayitvā rājānaṃ mohinī vākyamabravīt /
mā śaṅkāṃ kuru rājendra kumārīṃ viddhyakalmaṣām // NarP_2,13.1 //
udvahasva mahīpāla gṛhyoktavidhinā hi mām /
anūḍhā kanyakā rājan yadi garbhaṃ bibharti hi // NarP_2,13.2 //
prasūyati divākīrtiṃ sarvavarṇavigarhitam /
cāṇḍālayonayastisraḥ purāṇe kavayo viduḥ // NarP_2,13.3 //
kumārīsaṃbhavātvekā sagotrāpi dvitīyakā /
brāhmaṇyāṃ śūdrajanitā tṛtīyā nṛpapuṅgava // NarP_2,13.4 //
etasmātkāraṇādrājan kumārīṃ māṃ samudvaha /
tatastāṃ capalāpāṅgīṃ nṛpo rukmāṅgado girau // NarP_2,13.5 //
udvāhya vidhinā yuktastasthau rājā hasanniva /
rājovāca
na tathā tridivaprāptiḥ prīṇayenmāṃ varānane // NarP_2,13.6 //
tavaprāptiryathā devi mandare 'sminsukhāya vai /
manye purandarāddevi hyātmānamadhikaṃ kṣitau // NarP_2,13.7 //
trailokyasundarīṃ prāpya bhāryāṃ tvāṃ cārulocane /
tasmādyadanukūlaṃ te tatkaromi praśādhi mām // NarP_2,13.8 //
ihaiva ramase bāle athavā mandire mama /
malaye meruśikhare vane vā nandane vada // NarP_2,13.9 //
tacchrutvā nṛpatervākyaṃ mohinī madhuraṃ nṛpa /
uvācānuśayaṃ rājanvacanaṃ prītivarddhanam // NarP_2,13.10 //
sapatnīnāṃ kaṭākṣāṇāṃ kṣatāni nagare mama /
bhaviṣyanti mahīpāla kathaṃ gacchāmi te puram // NarP_2,13.11 //
māsma sīmantinī kācidbhaveddhi kṣitimaṇḍale /
yasyāḥ sapatnīprabhavaṃ duḥkhamāmaraṇaṃ bhavet // NarP_2,13.12 //
sāhaṃ labdhā mahīpāla manasā vaśagā tava /
jñātvā sapatnīprabhavaṃ duḥkhaṃ bhartā kṛto mayā // NarP_2,13.13 //
vatsyāmi parvataśreṣṭhe bahvāścaryasamanvite /
na tvaṃ vasasi rājendra saṃdhyāvalyā vinā kvacit // NarP_2,13.14 //
tasyāstvaṃ virahe duḥkhī saputrāyā bhaviṣyasi /
duḥkhena bhavato rājanbhūri duḥkhaṃ bhavenmama // NarP_2,13.15 //
yatraiva bhavataḥ saukhyaṃ tatrāhamapi saṃsthitā /
yatra tvaṃ raṃsyase rājaṃstatra me mandaro giriḥ // NarP_2,13.16 //
bhartṛsthāne hi vastavyamṛddhihīne 'pi bhāryayā /
sa meruḥ kāñcanamayaḥ sannidhāne pracakṣate // NarP_2,13.17 //
manoratho nāma meruryatra tvaṃ ramase vibho /
bhartṛsthānaṃ parityajya svapiturvāpi varjitam // NarP_2,13.18 //
pitṛsthānāśrayaratā nārī tamasi majjati /
sarvadharmavihīnāpi nārī bhavati sūkarī // NarP_2,13.19 //
evaṃ jānāmyahaṃ doṣaṃ kathaṃ vatsyāmi mandare /
mamiṣyāmitvayā sārddhamīśastvaṃ sukhaduḥkhayoḥ // NarP_2,13.20 //
mohinyāstadvacaḥ śrutvā rājā saṃhṛṣṭamānasaḥ /
pariṣvajya varārohāmidaṃ vacanamabravīt // NarP_2,13.21 //
bhāryāṇāṃ mama sarvāsāmupariṣṭādbhaviṣyasi /
mā śaṅkāṃ kuru vāmoru yato duḥkhaṃ bhaviṣyati // NarP_2,13.22 //
jīvitādadhikā subhru bhaviṣyasi gṛhe mama /
ehi gacchāva tanvaṅgi sukhāya nagaraṃ prati // NarP_2,13.23 //
bhuṅkṣva bhogānmayā sārddhaṃ tatrasthā svecchayā priye // NarP_2,13.24 //
sā tvevamuktā śaśigauravaktrā rukmāṅgadenātmavināśanāya /
saṃprasthitā nūpuragoṣayuktā vikarṣayantī girijātaśobhām // NarP_2,13.25 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīsaṃmohanaṃ nāma trayodaśo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭha uvāca
saṃprasthitāvubhau rājangiriśīrṣāddharātalam /
paśyamānau bahūnbhāvāngirijātānmanoharamanoharān // NarP_2,14.1 //
kecidvidrumasaṃkāśāḥ kecidrajatasannibhāḥ /
kecinnīlasamaprakhyāḥ kecitkāñcanasatviṣaḥ // NarP_2,14.2 //
kecitsphāṭikavarṇābhā haritālanibhāḥ pare /
anyonyaśleṣatāṃ prāptau sakalaiḥ sthāvarairiva // NarP_2,14.3 //
saprāpya vasudhāṃ bhūpo hyapaśyadvājināṃ varam /
khanyamānaṃ khureṇorvī kuliśābhena veginā // NarP_2,14.4 //
tasya dārayataḥ pṛthvīṃ sutīkṣṇena khureṇa hi /
gṛhagodhābhavattasmin bhūbhāgāntargatā kila // NarP_2,14.5 //
nirgacchamānā nṛpate khureṇa vidalīkṛtā /
vidīryamāṇāṃ nṛpatirapaśyatsa dayāparaḥ // NarP_2,14.6 //
abhyadhāvata vegena hā hateti priyāṃ vadan /
tataḥ sa vṛkṣapatreṇa komalena mahīpatiḥ // NarP_2,14.7 //
utsārya tāṃ khurādāśu prākṣipattṛṇaśādvale /
tatastu mohinīṃ prāha prekṣya mūrcchāgatāṃ hi tām // NarP_2,14.8 //
śīghramāhara cārvaṅgijalaṃ jalajalocane /
yena mūrcchāgatāṃ siṃce gṛhagodhāṃ vimardditām // NarP_2,14.9 //
sā bharturvacanācchīghramānayacchītalaṃ jalam /
tenābhyaṣiṃ cannṛpatirgṛhagodhāṃ vimūrcchitām // NarP_2,14.10 //
avāpa cetanāṃ rājan śītalājjalasecanāt /
abhighāteṣu sarveṣu śastaṃ vāriprasecanam // NarP_2,14.11 //
athavā klinnavastreṇa sahasā bandhanaṃ hitam /
saṃprāptacetanā bhūpa godhā vacanamabravīt // NarP_2,14.12 //
rājānamagrato vīkṣya vedanārtā śanaiḥ śanaiḥ /
rukmāṅgada mahābāho nibodha mama ceṣṭitam // NarP_2,14.13 //
śākale nagare ramye bhāryāhaṃ hyagrajanmanaḥ /
rūpayauvanasaṃpannā tasya nātipriyā vibho // NarP_2,14.14 //
sadā vidveṣasaṃyukto mayi niṣṭhurajalpakaḥ /
nānyasya kasyaciddveṣṭā sa tu me nṛpate patiḥ // NarP_2,14.15 //
tato 'ha krodhasaṃyuktā vaśīkaraṇalaṃbhanāt /
apṛcchaṃ pramadā rājanyāstyaktāḥ patibhiḥ kila // NarP_2,14.16 //
tābhiruktā hyahaṃ bhūpa vaśyo bhartā bhaviṣyati /
asmākaṃ pratyayo jāto bhartṛtyāgāvamānanāt // NarP_2,14.17 //
pravrajyābheṣajairvaśyā jātā hi patayastu naḥ /
tvaṃ pṛccha tāṃ varārohe dāsyate bheṣajaṃ śubham // NarP_2,14.18 //
na vikalpastvayā kāryo bhavitā dāsavatpatiḥ /
tato 'haṃ tvaritaṃ gatvā tāsāṃ vākyena bhūpate // NarP_2,14.19 //
prāsādaḥ kathitastasyāḥ pṛcchantyā mama mānavaiḥ /
śatastaṃbhasamāyuktaḥ kāntimatsudhayā yutaḥ // NarP_2,14.20 //
praviśya taṃ sutejaskāmapaśyaṃ brahyacāriṇīm /
prāvṛtāṃ dīrghavastreṇa sandhyārāgasavarṇinīm // NarP_2,14.21 //
dīrghābhiḥ sā jaṭābhistu saṃvṛtā dīptisayutā /
paricārakaistu saṃyuktā vījyamānā śanaiḥ śanaiḥ // NarP_2,14.22 //
akṣasūtrakarā sā tu japantī bhagamālinī /
sarvavaśyakaraṃ mantraṃ kṣobhakaṃ pratyayāvaham // NarP_2,14.23 //
tato 'haṃ praṇatā bhūtvā padbhyāṃ nyasyāṅgalīyakam /
mṛdukāñcanasaṃbhūtaṃ atiriktaprabhānvitam // NarP_2,14.24 //
tato hṛṣṭābhavaddṛṣṭvā padasthaṃ cāṅgulīyakam /
apṛṣṭayā tayā jñātaṃ mama bhartturvimānanam // NarP_2,14.25 //
tayoktāhaṃ tato bhūpa tāpasyā praṇatā sthitā /
cūrṇo rakṣānvito hyeṣa sarvabhūtavaśānugaḥ // NarP_2,14.26 //
tvayā bhartari saṃyojyo rakṣyaṃ grīvāśayāṅkuram /
bhaviṣyati patirvaśyo nānyāṃ yāsyati sundarīm // NarP_2,14.27 //
cūrṇarakṣāṃ gṛhītvāhaṃ prāptābhartṛgṛhaṃ punaḥ /
pradoṣe payasā yuktaścūrṇo bhartari yojitaḥ // NarP_2,14.28 //
grīvāyāṃ hi kṛtā rakṣā na vicāro mayā kṛtaḥ /
yadā sa pītacūrṇastu bhartā nṛpavarottamā // NarP_2,14.29 //
tadahaḥ kṣayarogo 'bhūtpatiḥ kṣīṇo dine dine /
guhye tu krimayo jātāḥ kṣataduṣṭavraṇodbhavāḥ // NarP_2,14.30 //
dinaiḥ katipayairjātairdīpavadravidarśanāt /
hatatejāstathā bharttā māmuvācākulendriyaḥ // NarP_2,14.31 //
krandamāno divā rātrau dāso 'smi tava śobhane /
trāhi māṃ śaraṇaṃ prāptaṃ na gaccheyaṃ paristriyam // NarP_2,14.32 //
tattasya ruditaṃ śrutvā bhayabhītā mahīpate /
tasyāṃ niveditaṃ sarvaṃ kathaṃ bhartā bhavetsukhī // NarP_2,14.33 //
tayāpi bheṣajaṃ dattaṃ dvitīyaṃ dāhaśāntaye /
datte tu bheṣaje tasminsustho 'bhūttatkṣaṇātpatiḥ // NarP_2,14.34 //
pūrvacūrṇodbhavo dāhaḥ śāntastenauṣadhena ha /
tataḥ prabhṛti me bhartā vaśyo 'bhūdvacane sthitaḥ // NarP_2,14.35 //
kālena pañcatāṃ prāptā gatā narakayātanām /
tāmrabhrāṣṭre hyahaṃ dagdhā yugāni daśa pañca ca // NarP_2,14.36 //
sūkṣmāṇi tilamātrāṇi kṛtvā khaṇḍānyanekaśaḥ /
kiñcitpātakaśeṣeṇa dharāyāmavatāritā // NarP_2,14.37 //
gṛhagodhāmayaṃ rūpaṃ kṛtaṃ bhāskarajena me /
sāhamatra sthitā bhūpa varṣāṇāmayutaṃ purā // NarP_2,14.38 //
yānyāpi yuvatirbhūpa bharturvaśyaṃ samācaret /
vṛthādharmā durācārā dahyate tāmrabhrāṣṭrake // NarP_2,14.39 //
bhartā nātho gatirbhartā daivataṃ gurureva ca /
tasya vaśyaṃ caredyā tu sā kathaṃ sukhamāpnuyāt // NarP_2,14.40 //
tiryagyoniśataṃ yāti krimikuṣṭhasamanvitā /
tasmādbhūpāla kartavyaṃ strībhirbhartṛvacaḥ sadā // NarP_2,14.41 //
sāhaṃ yāsye punaryoniṃ kutsitāṃ pātakānvitām /
yadi noddharase rājannadya māṃ śaraṇāgatām // NarP_2,14.42 //
sukṛtasya pradānena vijayājanitena hi /
yā tvayā saṃgame puṇye kṛtā śravaṇadvādaśī // NarP_2,14.43 //
sarayvāścaiva gaṅgāyāḥ pāpanāśavidhāyake /
pretaniryātanī puṇyā mānasepsitadāyinī // NarP_2,14.44 //
yasyāṃ gṛhe 'pi bhūpāla saṃsmṛto manujairhariḥ /
sarvatīrthaphalāvāptiṃ kurute nātra saṃśayaḥ // NarP_2,14.45 //
dattaṃ japtaṃ hutaṃ yacca kṛtaṃ devārcanādikam /
sarvaṃ tadakṣayaṃ bhūpa yatkṛtaṃ vijayādine // NarP_2,14.46 //
evaṃvidhaṃ phalaṃ yasyāstaddehi sukṛtaṃ mama /
dvādaśyāmupavāsena trayodaśyāṃ tu pāraṇe // NarP_2,14.47 //
dvādaśābdopavāsasya phalaṃ prāptotyupoṣaṇe /
dayāṃ kṛtvā mahīpāla dharmamūrtirbhavān kṣitau // NarP_2,14.48 //
vaivasvatapathadhvaṃsī paritrāhi suduḥkhitām /
gṛhagodhāvacaḥ śrutvā mohinī vākyamabravīt // NarP_2,14.49 //
svakṛtaṃ tu jano 'śnāti sukhaduḥkhātmakaṃ bibho /
tasmātkimanayā kāryaṃ pāpayā bhartuduṣṭayā // NarP_2,14.50 //
yayā bhartā vaśaṃ nīto rakṣācūrṇādibhirnṛpa /
sādhubhyo yatkṛtaṃ rājanyaśaḥsvargakaraṃ bhavet // NarP_2,14.51 //
ubhayorbhraṃ śatāmeti pāpebhyo yatkṛtaṃ bhavet /
śarkarāmiśritaṃ kṣīraṃ kādraveye niyojitam // NarP_2,14.52 //
viṣavṛddhiṃ karotyeva tadvatpāpakṛtaṃ bhavet /
parityajemāṃ tvaṃ pāpāṃ gacchāvo nagarāya vai // NarP_2,14.53 //
janmavyāpārasaktānāmātmasaukhyaṃ vinaśyati /
rukmāṅgada uvāca
brahmātmaje kathaṃ vākyamīdṛśaṃ vyāhṛtadaṃ tvayā /
na sādhūnāmidaṃ vṛttaṃ bhavatīti varānane // NarP_2,14.54 //
ātmasaukhyakarāḥ pāpā bhavanti paratāpinaḥ /
viprapannā varārohe paropakaraṇāya vai // NarP_2,14.55 //
śaśī sūryo 'tha parjanyo medinī hutabhugjalam /
candanaṃ pādapāḥ saṃtaḥ paropakaraṇāya vai // NarP_2,14.56 //
śrūyate kila rājāsīddhariścandro varānane /
cāṇḍālamandirāvāsī bhāryātanayavikrayī // NarP_2,14.57 //
asatyavacanādbhīto duḥkhādduḥkhataraṃ gataḥ /
tasya satyena saṃtuṣṭādevāḥ śakrapurogamāḥ // NarP_2,14.58 //
vareṇa chandayāñcakrurhariścandraṃ mahīpatim /
tena satyavatā coktā devā brahmapurogamāḥ /
yadi tuṣṭā hi vibudhā varaṃ me dātumarhatha // NarP_2,14.59 //
eṣā hi nagarī sarvā sadrumā sasarīsṛpā /
sabālavṛddhataruṇā sanārī sacatuṣpadā // NarP_2,14.60 //
prayātu kṛtapāpāpisvargatiṃ nagarī mama /
ayodhyāpātakaṃ gṛhya gantāhaṃ narakaṃ dhruvam // NarP_2,14.61 //
ekākī nahi gacchāmi parityajya janaṃ kṣitau /
svargaṃ vibudhaśārdūlāḥ satyametanmayeritam // NarP_2,14.62 //
tasya tāṃ sthiratāṃ jñātvā saha tenaiva sā purī /
jagāma svargalokaṃ ca indrādīnāmanujñayā // NarP_2,14.63 //
so 'pi svarge sthito rājā svapureṇa samanvitaḥ /
kāmagena vimānena pūjyamāno 'marairapi // NarP_2,14.64 //
asthidānaṃ kṛtaṃ devi kṛpayā hi dadhīcinā /
devānāmupakārārthaṃ śrutvā daityaiḥ parājitān // NarP_2,14.65 //
kapotārthaṃ svamāṃsāni śibinā bhūbhujā purā /
pradattāni varārohe śyenāya kṣudhitāya vai // NarP_2,14.66 //
jīmūtavāhano rājā purāsītkṣitimaṇḍale /
tenāpi jīvitaṃ dattaṃ pannagāya varānane // NarP_2,14.67 //
tasmāddayālunā devi bhavitavyaṃ mahībhujā /
śucāvamedhye 'pi śubhe samaṃ varṣati vāridaḥ // NarP_2,14.68 //
cāṇḍālapatitau candro hlādayecca nijaiḥ karaiḥ /
tasmādimāṃ varārohe gṛha godhāṃ suduḥkhitām // NarP_2,14.69 //
uddhariṣye nijaiḥ puṇyairdaihitrairnāhuṣo yathā /
vimohinīṃ tiraskṛtya gṛhagodhāmuvāca ha // NarP_2,14.70 //
dattaṃ dattaṃ mayā puṇyaṃ vijayāsaṃbhavaṃ tava /
gaccha viṣṇugatāṃllokānvidhūtāśeṣakalmaṣā // NarP_2,14.71 //
tadvākyātsahasā bhūpa divyābharaṇabhūṣitā /
vimucya dehaṃ tajjīrṇaṃ gṛhagodhāsamudbhavam // NarP_2,14.72 //
jagāmāmantrya taṃ bhūpaṃ dyotayantī diśo daśa /
sīmantamiva kurvāṇā vaiṣṇavaṃ padamudbhutam // NarP_2,14.73 //
yadyogigamyaṃ hutabhukprakāśaṃ varaṃ vareṇyaṃ paramātmabhūtam /
tammādiyaṃ caiva śikhipradīpā jagatprakāśāya nṛpaprasūtā // NarP_2,14.74 //

iti śrībṛhannāradīyapurāṇottarabhāge godhāvimuktirnāma caturdaśo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭha uvāca
vimocya pātakādrājā gṛhagodhāṃ hasanniva /
uvāca mohinīṃ hṛṣṭaḥ śīghramāruhyatāṃ hayaḥ // NarP_2,15.1 //
yojanāyutagāmī ca kṣaṇātkṛṣṇahayo yathā /
tadākarṇya vaco rājño mohinī madalālasā // NarP_2,15.2 //
āruroha samaṃ bhartrā taṃ hayaṃ vātaveginam /
uvāca ca vaco bhūpaṃ bhartāraṃ cāruhāsinī // NarP_2,15.3 //
pracodayemamarvāṇaṃ svapurāya mahīpate /
putravaktraṃ spṛhā draṣṭuṃ laṃpaṭā tava vartate // NarP_2,15.4 //
tavādhīnā nṛpaśreṣṭha gamyatāṃ yatra te manaḥ /
mohinyā vacanaṃ śrutvā taprasthe nagaraṃ prati // NarP_2,15.5 //
paśyamānaḥ susaṃhṛṣṭaḥ pādapānparvatānnadīḥ /
vanāni suvicitrāṇi mṛgānbahuvidhānapi // NarP_2,15.6 //
grāmāndurgāṃstathā deśānnagarāṇi śubhāni ca /
sarāṃsi ca vicitrāṇi bhūbhāgānsumanoharān // NarP_2,15.7 //
acireṇāśramaṃ dṛṣṭvā vāmadevasya bhūpate /
ākāśastho mahīpālo namaskṛtya tvarānvitaḥ // NarP_2,15.8 //
punareva yayau rājā vāyuvegena vājinā /
paśyamāno bahūndeśāndhanadhānyasamanvitān // NarP_2,15.9 //
āsasāda puraṃ rājā vaidiśaṃ svavaśaṃ ca tat /
tamāyāntaṃ nṛpaṃ śrutvā cārairddharmāṅgadaḥ sutaḥ // NarP_2,15.10 //
pitaraṃ harṣasaṃyukto bhūpālānvākyamabravīt /
eṣā pkarāśamāyāti udīcī diṅ nṛpottamāḥ // NarP_2,15.11 //
matpiturvājinākrāntā tattejaḥ parirañjitā /
tasmādgacchāmahe sarve saṃmukhaṃ hyavanīpateḥ // NarP_2,15.12 //
piturāgatamātrasya saṃmukhaṃ na suto vrajet /
sa yāti narakaṃ ghoraṃ yāvadindrāścaturddaśā // NarP_2,15.13 //
saṃmukhaṃ vrajamānasya putrasya pitaraṃ prati /
pade pade yajñaphalaṃ procuḥ paurāṇikā dvijāḥ // NarP_2,15.14 //
uttiṣṭhadhvaṃ vrajāmyeṣa bhavadbhiḥ parivāritaḥ /
abhivādayituṃ premṇā eṣa me devadevatā // NarP_2,15.15 //
tathotyuktaistutaiḥ sarvairbhūmipālairnṛpātmajaḥ /
jagāma saṃmukhaṃ padbhyāṃ krośamātraṃ pitustadā // NarP_2,15.16 //
tato rājasahasreṇa mūrtimāniva manmathaḥ /
sa gatvā dūramadhvānamāsasādanṛpaṃ pathi // NarP_2,15.17 //
saṃprāpya pitaraṃ strehājjagāma dharaṇīṃ tadā /
śirasā rājabhiḥ sārddhaṃ praṇāmamakarottadā // NarP_2,15.18 //
premṇā samāgataṃ prakṣya taṃ patantaṃ nṛpaiḥ saha /
avaruhya hayādrājā samutthāpya sutaṃ vibho // NarP_2,15.19 //
bhujābhyāṃ sādhu pīnābhyāṃ paryaṣvañjata bhūpatiḥ /
mūrdhni caivamupāghrāya uvāca tanayaṃ tadā // NarP_2,15.20 //
kaccitpāsi prajāḥ sarvāḥ kacciddaṇḍayase ripūn /
nyāyāgatena vittena kośaṃ putra bibharṣi ca // NarP_2,15.21 //
kaccidvipreṣvatyadhikā vṛttirdattā napāyinī /
kaccitte kāntaśīlatvaṃ kaccidvaktāḥ na niṣṭhuram // NarP_2,15.22 //
kaccidgāvo na duhyante putra cāṇḍalaveśmānaṃ /
kaccidvacanakartārastanayāśca pituḥ sadā // NarP_2,15.23 //
kaccidvadhūḥ śvaśrūvākye vartate bhartari kvacit /
kaccidvivādānviprestu samaṃ nekṣasa ātmaja // NarP_2,15.24 //
kaccidgāvo na rudhyante viṣaye vividhaistṛṇaiḥ /
tulāmānāni sarvāṇi hyannādīnāṃ sadekṣase // NarP_2,15.25 //
kuṭuṃbinaṃ karaiḥ putra nātyarthamabhidūyase /
kaccinna dyūtapānādi vartate viṣaye tava // NarP_2,15.26 //
kaccidbhinnarasairlokā bhinnavākyaiḥ pure tava /
na dānairjīrṇavastraiśca nopajīvanti mānavāḥ // NarP_2,15.27 //
kaccidṛṣṭvā svayaṃ putra hastyaśvaṃ parirakṣasi /
kaccicca mātaraḥ sarvā hyaviśeṣeṇa paśyasi // NarP_2,15.28 //
kaccinna vāsare viṣṇornarā bhuñjanti putraka /
śaśini kṣīṇatāṃ prāpte kaccicchrāddhaparo naraḥ // NarP_2,15.29 //
kacciccāpararātreṣu sadā nidrāṃ vimuñcasi /
nidrā mūlamadharmasya nidrā pāpavivarddhinī // NarP_2,15.30 //
nidrā dāridyajananī nidrā śreyovināśinī /
nahi nidrānvito rājā ciraṃ śāsti vasuṃdharām // NarP_2,15.31 //
puṃścalīva sadā bharturlokadvayavināśinī /
evamuccaramāṇaṃ taṃ tanayo vākyamabravīt // NarP_2,15.32 //
dharmāṅgado mahīpālaṃ praṇamya ca punaḥ punaḥ /
sarvametatkṛtaṃ tāta punaḥ kartāsmi te vacaḥ // NarP_2,15.33 //
piturvacanakartāraḥ putrā dhanyā jagattraye /
kiṃ tataḥ pātakaṃ rājanyo na kuryātpiturvacaḥ // NarP_2,15.34 //
pitṛvākyamanādṛtya vrajetsnātuṃ trimārgagām /
na tattīrthaphalaṃ bhuṅkte yo na kuryātpiturvacaḥ // NarP_2,15.35 //
tvadadhīnaṃ śarīraṃ me tvadadhīnaṃ hi jīvitam /
tvadadhīno hi me dharmastvaṃ ca me daivataṃ param // NarP_2,15.36 //
trailokyasyāpi dānena na śuddhyeta ṛṇātsutaḥ /
kiṃ punardehavittābhyāṃ keśadānādibhirvibho // NarP_2,15.37 //
evaṃ bruvāṇaṃ tanayaṃ bahubhūpālasaṃvṛtam /
rukmāṅgadaḥ pariṣvajya punarāha sutaṃ vacaḥ /
satyametattvayā putra vyāhṛtaṃ dharmavedinā // NarP_2,15.38 //
piturabhyadhikaṃ kiñciddaivataṃ na sutasya hi /
devāḥ parāṅmukhāstasya pitaraṃ yo 'vamanyate // NarP_2,15.39 //
so 'haṃ mūrdhnātvayā putra dhṛtastatkṣitirakṣaṇāt /
jitvā dvīpavatīṃ pṛthvīṃ bahubhūpālasaṃvṛtām // NarP_2,15.40 //
etatsaukhyaṃ paraṃ loke etatsvargapadaṃ dhruvam /
piturabhyadhikaḥ putro yadbhavetkṣitimaṇḍale // NarP_2,15.41 //
so 'haṃ putra kṛtārthastu kṛtaḥ sadguṇavartmanā /
tvayā sādhayatā bhūpānyathā haridinaṃ śubham // NarP_2,15.42 //
tatpiturvacanaṃ śrutvā putro dharmāṅgado 'bravīt /
kka gatastu bhavāṃstāta niveśya mayi saṃpadaḥ // NarP_2,15.43 //
kasminsthāne tviyaṃ prāptā sūryāyutasamaprabhā /
manye nirvedamāpanna imāṃ sṛṣṭvā prajāpatiḥ // NarP_2,15.44 //
naitadrūpā mahīpālanārī trailokyamadhyataḥ /
manye bhūdharajāteyamathavā sāgarodbhavā // NarP_2,15.45 //
māyā vā mayadaityasya pramadārūpasaṃsthitā /
aho sunupuṇo dhātā yeneyaṃ nirmitā vibho /
bālāgraśatabhāgo hi vyalīko nopapadyate // NarP_2,15.46 //
iyaṃ hi yogyā kanakāvadātā gṛhāya tubhyaṃ jagatīpatīśa /
evaṃ vidhā me jananī yadi syātko 'nyo 'sti mattaḥ sukṛtī manuṣyaḥ // NarP_2,15.47 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite pitāputrasaṃvādo nāma pañcadaśo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭha uvāca
dharmāṅgavadacaḥ śrutvā hṛṣṭo rukmāṅgado 'bravīt /
satya te jananī putra saṃprāptā mandare mayā // NarP_2,16.1 //
vedāśrayasutā bālā madarthaṃ kṛtaniścayā /
kurvantī dāruṇaṃ putra tapo devagirau purā // NarP_2,16.2 //
itaḥ pañcadaśādahno hayagāmī gato hyaham /
mandare parvataśreṣṭhe bahudhātusamanvite // NarP_2,16.3 //
tasya mūrddhani bāleyaṃ toṣayantī maheśvaram /
sthitā gānaparā dṛṣṭā mayā tatra sudarśanā // NarP_2,16.4 //
tato 'haṃ mūrcchayā yuktaḥ patito dharaṇītale /
anaṅgabāṇasaṃviddho vyādhaviddho yathā mṛgaḥ // NarP_2,16.5 //
tato 'hamanayā devyā cālitaścārunetrayā /
vṛtaścaivāpi bhartṛtve kiñcitprārthanayā saha // NarP_2,16.6 //
mayā cāpi pratijñātaṃ svadakṣiṇakarānvitam /
seyaṃ bhāryā viśālākṣī kṛtā bhūdharamastake // NarP_2,16.7 //
avaruhya dharāpṛṣṭe samāruhya turaṅgamam /
dinatrayeṇa tvaritaḥ saṃprāptastava sannidhau // NarP_2,16.8 //
paśyamāno girīndeśānsarāṃsisaritastathā /
iyaṃ hi jananī putra tava prītivivarddhinī // NarP_2,16.9 //
abhivādaya cārvaṅgīṃ tvaṃ nijāmiva mātaram /
tatpiturvacanaṃ śrutvā hayasaṃsthāmarindamaḥ // NarP_2,16.10 //
śirasā dharaṇīṃ gatvā idaṃ vacanamabravīt /
prasīda devi mātastvaṃ bhṛtyo dāsaḥ sutastava // NarP_2,16.11 //
namaskaromi jananīṃ bahubhūpālasaṃyutaḥ /
taṃ putramavanīṃ prāptaṃ mohinī prekṣya bhūpate // NarP_2,16.12 //
bharturdākṣiṇyayogācca avatīrya turaṅgamāt /
avāgūhata bāhubhyāmutthāpya patitaṃ sutam // NarP_2,16.13 //
pariṣvaktastadā mātrā punarevābhyanandayat /
tatastāṃ sumanojñaistu cāruvastraisca bhūṣaṇaiḥ // NarP_2,16.14 //
bhūṣayitvā samāropya punareva hayottamam /
svapṛṣṭhe caraṇaṃ kṛtvā tasyā rājīvalocanaḥ // NarP_2,16.15 //
tenaiva vidhinā bhūpa pitaraṃ cānvarohayat /
bhūpālaiḥ saṃvṛto gacchanpabhdyāṃ dharmāṅgadaḥ sutaḥ // NarP_2,16.16 //
praharṣapulako hyāsījjananīṃ prekṣya mohinīm /
stūyamānaḥ svayaṃ cāpi meghagaṃbhīrayā girā // NarP_2,16.17 //
dhanyaḥ sa tanayo loke mātaro yasya bhūriśaḥ /
navā navatarā bhāryāḥ pituriṣṭā manoharāḥ // NarP_2,16.18 //
yasyaikā jananī loke pitā tasyaiva duḥkhabhāk /
piturduḥkhena kiṃ saukhyaṃ putrasya hṛdi vartate // NarP_2,16.19 //
ekasyā vandane mātuḥ pṛthivīphalamaśnute /
mātṝṇāṃ vandane mahyaṃ gahatpuṇyaṃ bhaviṣyati // NarP_2,16.20 //
tasmādabhyadhikaṃ puṇyaṃ bhaviṣyati dine dine /
ekamuccaramāṇo 'sau rājabhiḥ parivāritaḥ // NarP_2,16.21 //
praviṣṭo nagaraṃ ramyaṃ vaidiśaṃ ṛddhisaṃyutam /
hayasthaḥ prayayau rājā mohinyā saha tatkṣaṇāt // NarP_2,16.22 //
tato gṛhavaraṃ prāpya pūjyamāno janairnṛpaḥ /
avaruhya hayātasmāmohinīṃ vākyamabravīt // NarP_2,16.23 //
dharmāṅgadasya putrasya gṛhe gaccha manohare /
eṣa te guruśuśrūṣāṃ kariṣyati yathā guṇam // NarP_2,16.24 //
na sakhī naiva dāsī te śuśrūṣāmācarediti /
sā caivamuktā patyā tu prasthitā sutamandiram // NarP_2,16.25 //
dharmāṅgadena sā dṛṣṭā gacchantī mandirāya vai /
ātmano bhartṛvākyena parityajya mahīpatīn // NarP_2,16.26 //
tiṣṭhadhvaṃ piturādeśādimāṃ śuśrūṣaye hyaham /
sa evamuktvā gatvā tu bāhubhyāṃ parigṛhya vai /
krame pañcadaśe prāpte paryaṅke tvavaropayat // NarP_2,16.27 //
kāñcane paṭṭasūtreṇa racite komale dṛḍhe /
mṛdvāstaraṇasaṃyukte maṇiratnavibhūṣite // NarP_2,16.28 //
ratnadīpaiśca bahuśaḥ khacite sūryasaprabhe /
tataḥ pādodakaṃ cakre mohinyā dharmabhūṣaṇaḥ // NarP_2,16.29 //
sandhyāvalyā gurutvena hyapaśyattāṃ nṛpātmajaḥ /
naivamasyābhavadduṣṭaṃ manastāṃ mohinīṃ prati // NarP_2,16.30 //
sukumāro 'pi tanvaṅgīṃ pīnorujaghanastanīm /
mene varṣāyutasamāmātmānaṃ ca trivatsaram // NarP_2,16.31 //
prakṣālya caraṇau tasyāstajjalaṃ śirasi nyadhāt /
uvācāvanato bhūtvā sukṛtī mātarasmyaham // NarP_2,16.32 //
ityuktvā naranārībhiḥ svayaṃ ca śramanāśanam /
cakāra sarvabhogaistāṃ yuyoja ca mudānvitaḥ // NarP_2,16.33 //
dhīrodamathane jāte kuṇḍale cāmṛtasravaṃ /
ye labdhe dānavāñcitvā pātāle dharmamūrttinā // NarP_2,16.34 //
mohinyā karṇayoścakre svayameva vṛṣāṅgadaḥ /
aṣṭottarasahasraiśca dhātrīphalanibhaiḥ śubhaiḥ // NarP_2,16.35 //
mauktikai racitaiḥ śubhrairhāro devyāḥ kṛto hṛdi /
niṣkaṃ palaśataṃ svarṇaṃ kuliśāyutabhūṣitam // NarP_2,16.36 //
hāra laghūttaraṃ cakre māturnṛpasutastadā /
valayā vajrakhacitā dviraṣṭau karayordvayoḥ // NarP_2,16.37 //
ekaike niṣkakoṭībhirmūlyavidbhirnaraiḥ kṛtāḥ /
keyūranūpurau tasyā anarghau sa nṛpātmajaḥ // NarP_2,16.38 //
pradadau pituriṣṭāyā bhūṣaṇārthaṃ raviprabhau /
kaṭisūtraṃ tu śarvāṇyā yadāsītpāvakaprabham // NarP_2,16.39 //
tadbhraṣṭaṃ bhayabhītāyāḥ saṃgrāme tārakāmaye /
kālanemau sthite rājye patitaṃ mūlapācane // NarP_2,16.40 //
tadgṛhītaṃ tu daityena mayena lokamāyinā /
taṃ hatvā malaye daityaṃ daityakoṭisamāvṛtam // NarP_2,16.41 //
saṃvatsararaṇe ghore piturvacanakāraṇāt /
avāpa kaṭisūtraṃ tu daityarājapriyāsthitam // NarP_2,16.42 //
taddadau pituriṣṭāyāḥ sānandapulako nṛpaḥ /
hiraṇyakaśipoḥ pūrvaṃ yā bhāryā lokasundarī // NarP_2,16.43 //
tasyāḥ sīmantakaścāsītsaudāminisamaprabhaḥ /
sā praviṣṭā samaṃ patyā yadā pāvakamaṅgalā // NarP_2,16.44 //
samudre kṣipya sīmantaṃ duḥkhena mahatānvitā /
sāgarastattu saṃgṛhya ratnaśreṣṭhayugaṃ kila // NarP_2,16.45 //
dadau dharmāṅgadāyātha tasya vīryeṇa toṣitaḥ /
jananyāḥ pradadau hṛṣṭaḥ sūryakoṭisamaprabham // NarP_2,16.46 //
agniśauce śubhe vastre kañcuke sumanohare /
sahasrakoṭimūlye te mohinyāḥ saṃnyavedayat // NarP_2,16.47 //
devamālyaṃ sugandhāḍhyaṃ tathā devavilepanam /
sarvadevaguroḥ pūrvaṃ siddhahastātsudurlabham // NarP_2,16.48 //
dharmāṅgadena vīreṇa dvīpānāṃ vijaye tathā /
labdhaṃ tat pradadau devyā mohinyāḥ kāmavarddhanam // NarP_2,16.49 //
saṃbhūṣya parayā bhaktyā paścātṣaḍrasabhojanam /
ānītaṃ mātṛhastena bhojayāmāsa bhūmipa // NarP_2,16.50 //
purastādeva jananīṃ vākyaiḥ saṃbodhya bhūriśaḥ /
mayā tvayā ca kartavyaṃ rājño vākyaṃ na saṃśayaḥ // NarP_2,16.51 //
yā iṣṭā nṛpaterdevi sāsmākaṃ hi garīyasī /
iṣṭā yā bhūpaterbhartustasyā yā duṣṭamācaret // NarP_2,16.52 //
sā patnī narakaṃ yāti yāvadindrāścaturdaśa /
sāpatnabhāvaṃ yā kuryādbhartṛsneheṣṭayā saha // NarP_2,16.53 //
tasyāḥ snehaviyogārthaṃ tapyate tāmrabhrāṣṭake /
yathā sukhaṃ bhavedbhartustathā kāryaṃ hi bhāryayā // NarP_2,16.54 //
anukūlaṃ hitaṃ tasyā iṣṭāyā bharturācaret /
yathā bhartā tathā tāṃ hi paśyeta varavarṇini // NarP_2,16.55 //
hīnāyāścāpi śuśrūṣāṃ kṛtvā yāti triviṣṭapam /
paścātsthāne bhavetsāpi manasā yābhavatpriye // NarP_2,16.56 //
sarvānbhogānavāpnoti bharturiṣṭaṃ pragṛhya hi /
irṣyābhāvaparityāgātsarveśvarapadaṃ labhet // NarP_2,16.57 //
sapatnī yā sapatnyāstuḥśuśrūṣāṃ kurute sadā /
bharturiṣṭāṃ saṃnirīkṣya tasyā loko 'kṣayo bhavet // NarP_2,16.58 //
bharturiṣṭā purā veśyā hyabhavatsā kuleṣu vai /
śūdrajāteḥ suduṣṭasya parityaktakriyasya tu // NarP_2,16.59 //
ācaradveśyayā sārddhaṃ sā bhāryā patirañjinī /
prakṣālanaṃ dvayoḥ pādau dvayorucchiṣṭabhojinī // NarP_2,16.60 //
ubhayorapyadhaḥ śete ubhayorvai hitaṃ ratā /
veśyayā vāryamāṇāpi sadācārapathe sthitā // NarP_2,16.61 //
evaṃ śuśrīṣayantyā hi bhartāraṃ veśyayā saha /
jagāma sumahānkālo vartantyā duḥkhasāgare // NarP_2,16.62 //
aparasmindine bhartā māhiṣaṃ mūlakānvitam /
abhakṣayata niṣpāvaṃ durmedhāstailamiśritam // NarP_2,16.63 //
tadapathyabhujastasya avamanya pativratām /
abhavaddāruṇo rogo gude tasya bhagandaraḥ // NarP_2,16.64 //
saṃdahyamāno 'titarāṃ divā rātrau sa bhūriśaḥ /
tasya gehe sthitaṃ vittaṃ samādāya jagāma sā // NarP_2,16.65 //
veśyānyasmaidadau prītyā yūne kāmaparāyaṇā /
tataḥ sa dīnavadano vrīḍayā ca samanvitaḥ // NarP_2,16.66 //
uvāca prarudanbhāryāṃ śūdro vyākulacetanaḥ /
paripālaya māṃ devi veśyāsaktaṃ suniṣṭhuram // NarP_2,16.67 //
na mayopakṛtaṃ kiñcittava suṃdari pāpinā /
ramate veśyayā sārddhaṃ bahūnabdānsumadhyame // NarP_2,16.68 //
yo bhāryāṃ praṇatāṃ pāponānumanyeta garvitaḥ /
so 'śubhāni samāpnoti janmāni daśa pañca ca // NarP_2,16.69 //
divākīrtigṛhe tasmādyoniṃ prāpsyāmi garhitām /
tavāpamānato devi mano na kaluṣīkṛtam // NarP_2,16.70 //
iti bhartṛvacaḥ śrutvā bhāryā bhartāramabravīt /
purākṛtāni pāpāni duḥkhāni prabhavanti hi /
tāni sakṣamate vidvān sa vijñeyo nṛṇāṃ varaḥ // NarP_2,16.71 //
tanmayā pāpayā pāpaṃ kṛtaṃ vai pūrvajanmani /
tadbhajantyā na me duḥkhaṃ na viṣādaḥ kathañcana // NarP_2,16.72 //
evamuktvā samāśvāsya bhartāramanuśāsya ca /
anītaṃ janakādvittaṃ bandhubhyo varavarṇinī // NarP_2,16.73 //
kṣīrodanilayāvāsaṃ manyate sma satī patim /
divā divā triryatnena rātrau guhyaviśodhanam // NarP_2,16.74 //
rajanīkaravṛkṣotthaṃ gṛhya niryāsamañjasā /
nakhena pātayedbhartuḥ krimīnkuṣṭhācchanaiḥ śanaiḥ // NarP_2,16.75 //
mayūrapucchasaṃyuktaṃ pavanaṃ cākarottadā /
na devi rātrau svapiti na divā ca varānanā // NarP_2,16.76 //
bhartṛduḥkhena saṃtaptā apaśyajjvalitaṃ jagat /
yadyasti vasudhā devī pitaro devatāstathā // NarP_2,16.77 //
kurvantu rogahīnaṃ me bhartāraṃ gatakalmaṣam /
caṇḍikāyai pradāsyāmi raktaṃ māṃsasamudbhavam // NarP_2,16.78 //
nṛcchāgamahiṣopetaṃ bharturārogyahetave /
sādaraṃ kārayiṣyāmi upavāsāndaśaiva tu // NarP_2,16.79 //
śarīraṃ sthāpayiṣye 'haṃ sūkṣmakaṇṭakasaṃstare /
nopabhokṣyāmi madhuraṃ nopabhokṣyāmi vai ghṛtam // NarP_2,16.80 //
bāhyābhyaṅgavihīnāhaṃ saṃsthāsye dinasaṃcayam /
jīvatāṃ rogahīno hi bhartā me śaradāṃ śatam // NarP_2,16.81 //
evaṃ pravyāharantī sā vāsare vāsare gate /
atha kālena cālpena tridoṣo 'sya vyajāyata // NarP_2,16.82 //
trikaṭuṃ pradadau bharturyatnena mahatā tadā /
śītārtaḥ kaṃpamāno 'sau patnyaṅgulimakhaṇḍayat // NarP_2,16.83 //
ubhayordatayoḥ śleṣaḥ sahasā samapadyata /
tatkhaṇḍamaṅgulervaktre sthitaṃ nṛpativallabhe // NarP_2,16.84 //
atha vikrīya valayaṃ krītvā kāṣṭhāni bhūriśaḥ /
citāṃ sārpiryutāṃ cakre madhye dhṛtvā patiṃ tadā // NarP_2,16.85 //
avaruhya ca bāhubhyāṃ pādenākṛṣya pāvakam /
mukhe sukhaṃ samādhāya hṛdaye hṛdayaṃ tathā // NarP_2,16.86 //
jaghane jaghanaṃ devi ātmanaḥ saṃniveśya vai /
dāhayāmāsa kalyāṇī bharturdehaṃ rujānvitam // NarP_2,16.87 //
ātmanā saha cārvaṅgī jvalite jātavedasi // NarP_2,16.88 //
vumucya dehaṃ sahasā jagāma patiṃ samādāya ca devalokam /
viśodhayitvā bahupāpasaṃghānsvakarmaṇā duṣkarasādhanena // NarP_2,16.89 //

iti śrībṛhannāradīyapurāṇottarabhāge pativratopākhyānaṃ nāma ṣoḍaśo 'dhyāyaḥ



_____________________________________________________________



putra uvāca
tasmādīrṣyāṃ parityajya mohinīmanubhojaya /
na mātarīdṛśo dharmo lokeṣu triṣu labhyate // NarP_2,17.1 //
svahastena priyāṃ bharturbhāryāṃ yā tu prabhojayet /
sapatnīṃ tu sapatnī hi kiñcidannaṃ dadāti ca // NarP_2,17.2 //
tadanantaṃ bhaveddevi mātarityāha nābhijaḥ /
kuru vākyaṃ mayoktaṃ hi svāmini tvaṃ prasīda me // NarP_2,17.3 //
tātasya saukhyaṃ kartavyamāvābhyāṃ varavarṇinī /
bhavetpāpakṣayaḥ samyak svargaprāptistathākṣayā // NarP_2,17.4 //
putrasya vacanaṃ śrutvā devī saṃdhyāvalī tadā /
abhimantrya pariṣvajya tanayaṃ sā punaḥ punaḥ // NarP_2,17.5 //
mūrdhni cainamupāghrāya vacanaṃ cedamabravīt /
kariṣye vacanaṃ putra tvadīyaṃ dharmasaṃyutam // NarP_2,17.6 //
irṣyāṃ mānaṃ parityajya bhojayiṣyāmi mohinīm /
śataputrā hyahaṃ putra tvayaikena sutena hi // NarP_2,17.7 //
niyamairbahubhirjāto dehakleśakarairbhavān /
vratarājena cīrṇena prāptastvamacirātsutaḥ // NarP_2,17.8 //
nahīdṛśaṃ vrataṃ loke phaladāyi pradṛśyate /
sadyaḥ pratyayakārīdaṃ mahāpātakanāśanam // NarP_2,17.9 //
kiṃ jātairbahubhiḥ putraiḥ śokasaṃtāpakārakaiḥ /
varamekaḥ kulālaṃbī yatra viśramate kulam // NarP_2,17.10 //
trailokyādupariṣṭhāhaṃ tvāṃ prāpya jaṭhare sthitam /
dhanyāni tāni śūlāni yairjātastvaṃ suto 'nagha // NarP_2,17.11 //
saptadvīpapatiḥ śūraḥ piturvacanakārakaḥ /
āhlādayati yastātaṃ jananīṃ vāpi putrakaḥ // NarP_2,17.12 //
taṃ putraṃ kavayaḥ prāhurvākhyamaparaṃ sutam /
evamuktvā tu vacanaṃ devī saṃdhyāvalī tadā // NarP_2,17.13 //
vīkṣāṃ cakre 'tha bhāṇḍāni ṣaḍrasasya tu hetave /
tasyā vīkṣaṇamātreṇa paripūrṇāni bhūpate // NarP_2,17.14 //
ṣaḍrasatya sukhoṣṇasya mohinībhojanecchayā /
amṛtasvādukalpasya janasya tu mahīpate // NarP_2,17.15 //
tato darvīṃ samādāya kāñcanīṃ ratnasaṃyutām /
pariveṣayadavyagrā moḍinyāścāruhāsinī // NarP_2,17.16 //
kāñcane bhājane ślekṣṇe mānabhojanaveṣṭite /
śanaiḥ śanaiśca bubhuje iṣṭamannaṃ susaṃskṛtam // NarP_2,17.17 //
upaviśyāsane devī śātakaubhamaye śubhe /
vījyamānā varārohā vyājanena sugītinā // NarP_2,17.18 //
dharmāṅgadagṛhī tena śikhipucchabhavena tu /
sā bhuktā brahmatanayā tadannamamṛtopamam // NarP_2,17.19 //
caturguṇena śītena kṛtvā śaucamathātmanaḥ /
jagṛhe putradattaṃ tu tāṃbūlaṃ tatsugandhimat // NarP_2,17.20 //
varacandanayuktena hastena varavarṇinī /
tataḥ prahasya śanakaiḥ prāha saṃdhyāvalīṃ nṛpa // NarP_2,17.21 //
jananī kiṃ tu devi tvaṃ vṛṣāṅgadanṛpasya tu /
na mayā hi parijñātā śramasveditayā śubhe // NarP_2,17.22 //
vadatyevaṃ brahmasutā yāvatsaṃdhyāvalīṃ napa /
tāvatpraṇamya nṛpateḥ putro vacanamabravīt // NarP_2,17.23 //
udare hyanayā devyā ghṛtaḥ saṃvatsaratrayam /
tava bhartuḥ prasādena vṛddhiṃ saṃprāptavānaham // NarP_2,17.24 //
saṃtyanekāni mātṝṇāṃ śatāni mama suṃdari /
asyāḥ pītaṃ payo bhūri kucayoḥ snehasaṃplutam // NarP_2,17.25 //
anayā sā rujā tīvrā vidhṛtā prāyaśo jarā /
iyaṃ māṃ janayitvaiva jātā śithilabandhanā // NarP_2,17.26 //
tannāsti truṣu lokeṣu yaddatvā cānṛṇo bhavet /
mātuḥ putrasya cārvaṅgi satyametanmayeritam // NarP_2,17.27 //
so 'haṃ dhanyataro loke nāsti matto 'dhikaḥ pumān /
utsaṃge vartayiṣyāmi mātṛsaṃghasya nityaśaḥ // NarP_2,17.28 //
notsaṃge cejjananyā hi tanayo viśati kvacit /
mātṛsaukhyaṃ na jānāti kumārī bhartṛjaṃ yathā // NarP_2,17.29 //
māturutsaṃgamārūḍhaḥ putro darpānvito bhavet /
hāramuttamadehasthaṃ hastenāhartumicchati // NarP_2,17.30 //
pālyamāno jananyā hi pitṛhīno 'pi darpitaḥ /
samīhate jagaddhartuṃ savīryaṃ mātṛjaṃ payaḥ // NarP_2,17.31 //
etajjaṭharasaṃsargi bhavatyutsaṃgaśaṅkitaḥ /
asyāścaivāparāṇāṃ ca viśeṣo yadi me na cet // NarP_2,17.32 //
tena satyena me tāto jīvatāccharadāṃ śatam /
evaṃ bruvāṇe tanaye mohinī vismayaṃ gatā // NarP_2,17.33 //
kathamasya prahartavyaṃ mayā nirghṛṇaśīlayā /
vinītasya hyapāpasya aucityaṃ pāpino gṛhe // NarP_2,17.34 //
pituḥ śuśrūṣaṇaṃ yasya na tasya sadṛśaṃ kṣitau /
evaṃ guṇādhikasyāhaṃ kartuṃ karma jugupsitām // NarP_2,17.35 //
putrasya dharmaśīlasya bhūttvā tu jananī kṣitau /
evaṃ vimṛśya bahudhā mohinī lokasuṃdarī // NarP_2,17.36 //
uvāca tanayaṃ bālā śīghramānaya me patim /
na śaknomi vinā tena muhūrtamapi vartitum // NarP_2,17.37 //
tataḥ sa tvaritaṃ gatvā praṇamya pitaraṃ nṛpa /
kaniṣṭhā jananī tāta śīghraṃ tvāṃ draṣṭumicchati // NarP_2,17.38 //
prasādaḥ kriyatāṃ tasyāḥ pūjyatāṃ brahmaṇaḥ sutā /
putravākyena nṛpatiratatkṣaṇādgantumudyataḥ // NarP_2,17.39 //
prahṛṣṭavadano bhūtvā saṃdhyāvalyā niveśanam /
saṃpraviśya gṛhe rājā dadarśa śayanasthitām // NarP_2,17.40 //
mohinīṃ mohasaṃyuktāṃ taptakāñcanasaprabhām /
upāsya mānāṃ priyayā saṃdhyāvalyā śanaiḥ śanaiḥ // NarP_2,17.41 //
putravākyātparityajya krodhaṃ sāpatnyajaṃ tathā /
dṛṣṭvā rukmāṅgadaṃ prāptaṃ śayane mohya suṃdarī // NarP_2,17.42 //
prahṛṣṭavadanā prāha rājānaṃ bhūridakṣiṇam /
ihopaviśyatāṃ kānta paryaṅke mṛdutūlake // NarP_2,17.43 //
sarvaṃ nirīkṣitaṃ bhūpa rājyatantraṃ tvayā ciram /
adyāpi nahi te vāñchā rājye parinivartate // NarP_2,17.44 //
manye duṣkṛtinaṃ bhūpa tvāmatra dharaṇītale /
yaḥ samarthaṃ sutaṃ jñātvā svayaṃ paśyennṛpaśriyam // NarP_2,17.45 //
tasmāttvatto 'dhiko nāsti duḥkhī lokeṣu kaścana /
suputrāṇāṃ pitṝṇāṃ hi sukhaṃ yāti kṣaṇaṃ nṛpa // NarP_2,17.46 //
duḥkhena pāpabhoktṝṇāṃ viṣayāsaktacetasām /
sarvāśca prakṛtī rājaṃstaveṣṭāḥ pūrṇapuṇyajāḥ // NarP_2,17.47 //
dharmāṅgade pālayāne kathaṃ tvaṃ vīkṣase 'dhunā /
parityajya priyāsaukhyaṃ kīnāśa iva durbalaḥ // NarP_2,17.48 //
yadi pālayase rājyaṃ mayā kiṃ te prayojanam /
niṣprayojanamānītā kṣīrasāgaramastakāt // NarP_2,17.49 //
viḍbhojyā hi bhaviṣyāmi pakṣiṇāmāmiṣaṃ yathā /
yo bhāryāṃ yauvanopetāṃ na sevediha durmatiḥ // NarP_2,17.50 //
kṛtyācaraṇasaktastu kutastasya bhavetpriyā /
asevitā vrajedbhāryā adattaṃ hi dhanaṃ vrajet // NarP_2,17.51 //
arakṣitaṃ vrajedrājyaṃ anabhyastaṃ śrutaṃ vrajet /
nālasaiḥ prāpyate vidyā na bhāryā vratasaṃsthitaiḥ // NarP_2,17.52 //
nānuṣṭhānaṃ vinā lakṣmīrnābhaktaiḥ prāpyate yaśaḥ /
nodyamī sukhamāpnoti nābhāryaḥ saṃtatiṃ labhet // NarP_2,17.53 //
nāśucirddharmamāpnoti na vipro 'priyavāgdhanam /
apṛcchannaiva jānāti agacchanna kvacidvrajet // NarP_2,17.54 //
aśiśyo na kriyāṃ vetti na bhayaṃ vetti jāgarī /
kasmādbhūpāla māṃ tyaktvā dharmāṅgadagṛhe śubhe // NarP_2,17.55 //
vīkṣyase rājyapadavīṃ samarthe tanaye vibho // NarP_2,17.56 //
evaṃ brubāṇāṃ tanayāṃ vidhestu ratipriyāṃ cāruviśālanetrām /
vrīḍānvitaḥ putrasamīpavartī provāca vākyaṃ nṛpatiḥ priyāntām // NarP_2,17.57 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite mohinīvacanaṃ nāma saptadaśo 'dhyāyaḥ


_____________________________________________________________


rājovāca
nādhikāro mayā mīru kṛto nṛpaparigrahe /
śramāturasya nidrā me pravṛttā mukhadāyinī // NarP_2,18.1 //
dharmāṅgadaṃ samābhāṣya mohinīṃ naya mandiram /
pūjayasva yathānyā mameṣā patnī priyā mama // NarP_2,18.2 //
nijaṃ kamalapatrākṣa sarvaratnavibhūṣitam /
nirvātavātasaṃyuktaṃ sarvartusukhadāyakam // NarP_2,18.3 //
evamādiśya tanayamahaṃ nidrāmupāgataḥ /
śayanaṃ prāpya kaṣṭātte abhāgyo hi dhanaṃ yathā // NarP_2,18.4 //
vibuddhamātraḥ sahasā tvatsamīpamupāgataḥ /
yadvravīṣi vaco devi tatkaromi na saṃśayaḥ // NarP_2,18.5 //
mohinyuvāca
parisāṃtvaya rājendra imāndārānsuduḥkhitān /
mamodvāhena nirviṇṇānnirāśānkāmabhogayoḥ // NarP_2,18.6 //
jyeṣṭhānāṃ rūpayuktānāṃ kalatrāṇāṃ viśāṃpate /
mūrghni kīlaṃ kaniṣṭhākhyaṃ yo hi rājannikhānayet // NarP_2,18.7 //
na sadgatirbhavettasya na ta sā vindate param /
pativratāśrudagdhāyāḥ kā śāntirme bhaviṣyati // NarP_2,18.8 //
janitāraṃ hi me bhasma kuryyurdevyaḥ pativratāḥ /
kiṃ punaḥ prākṛtaṃ bhūpa tvādṛśīṃ tathā // NarP_2,18.9 //
saṃdhyāvalīsamā nārī trailokye nāsti bhūmipa /
tava snehanibaddhāṅgī saṃbhojayati ṣaḍrasaiḥ // NarP_2,18.10 //
priyāṇi cāṭuvākyāni vadatī tava gauvavāt /
evaṃvidhā hi śataśo nāryaḥ saṃti gṛhe tava // NarP_2,18.11 //
yāsāṃ na pādarajasā tulyāhaṃ bhūpate kvacit /
mohinī vacanaṃ śrutvā vrīḍito hyabhavannṛpaḥ // NarP_2,18.12 //
saputrāyāḥ samīpe tu jyeṣṭhāyā nṛpatistadā /
iṅgitajñaḥ suto jñātvā daśāvasthāgatāṃ nṛpam // NarP_2,18.13 //
pitaraṃ kāmasaṃtaptaṃ mohinyarthe vimohitam /
mātṛḥ sarvāḥ samāhūya saṃdhyāvalipurogamāḥ // NarP_2,18.14 //
kṛtāñjalipuṭo bhūtvā evamāha priya vacaḥ /
vimohinī me jananī navoḍhā brāhmaṇaḥ sutā // NarP_2,18.15 //
sā ca prārthayate devyo rājānaṃ rahasisthitam /
ātmanā saha khelārthaṃ tanmodadhvaṃ suharṣitāḥ // NarP_2,18.16 //
mātara ūcuḥ
ko 'numodayate putra sarpabhakṣaṇamātmanaḥ /
ko hi dīpayate vahniṃ svadehe dehināṃ vara // NarP_2,18.17 //
ko bhakṣayedviṣaṃ ghoraṃ kaśchindyādātmanaḥ śiraḥ /
kastaretsāgaraṃ baddhvā grīvāyāṃ dāruṇāṃ śilām // NarP_2,18.18 //
ko gaccheddvīpivadanaṃ kaḥ keśānsuharerharet /
ko niṣīdati dhārāyāṃ khaṅgasyā kāśabhāsinaḥ // NarP_2,18.19 //
kānumodayate bhartrā sapatnyāḥ krīḍanaṃ kila /
sarvasyāpi pradānena naitanmanasi vartate // NarP_2,18.20 //
varaṃ hi chedanaṃ mūrdhnastatkṣaṇāttu varāsinā /
kā dṛṣṭyā dayitaṃ kāntaṃ nirīkṣedanyayāhṛtam // NarP_2,18.21 //
kā sā sīmantinī loke bhavedetādṛśī kvacit /
ātmaprāṇasamaṃ kāntamanyastrīkucapīḍanam // NarP_2,18.22 //
saṃśrutya sahate yā tu kiṃ punaḥ svena cakṣuṣā /
sarveṣāmeva duḥkhānāṃ duḥkhametadanantakam // NarP_2,18.23 //
yadbhartānyāṅganāsaṃkto dṛśyaṭate svena cakṣuṣā /
varaṃ sarvā mṛtāḥ putra yugapanmātarastava // NarP_2,18.24 //
na tu mohinisaṃyukto dṛśyo 'yaṃ nṛpatiḥ patiḥ /
dharmāṅgada uvāca
yadi me na pituḥ saukhyaṃ kariṣyatha śubhānanāḥ // NarP_2,18.25 //
viṣamāloḍya pāsyāmi yuṣmatsaukhyaṃ mṛte mayi /
karmaṇā manasā vācā yā piturduḥkhamācaret // NarP_2,18.26 //
sā me śatrurvadhārhāsti yadi saṃdhyāvalī bhavet /
sarvāsāṃ sādhikā devī mohinī janakapriyā // NarP_2,18.27 //
krīḍārthamāgatā bālā mandarācalamandirāt /
tatputravacanaṃ śrutvā vepamānā hi mātaraḥ // NarP_2,18.28 //
ūcuḥ sagadgadāṃ vācaṃ hitārthaṃ tanayasya hi /
avaśyaṃ tava vākyaṃ hi kartavyaṃ nyāyasaṃyutam // NarP_2,18.29 //
kiṃ tu dānaprado bhūtvā mohinīṃ yātu te pitā /
yo bhāryāmudvahedbhartā dvitīyāmaparāmapi // NarP_2,18.30 //
jyeṣṭhāyai dviguṇaṃ tasyā dadyaccaivānyathā ṛṇī /
anujñāpya yadā bhārtā jyeṣṭhāmanyāṃ samudvahetak // NarP_2,18.31 //
tadā jyeṣṭhābhilaṣitaṃ deyamāhuḥ purāvidaḥ /
jyeṣṭhayā sahitaḥ kuryādiṣṭāpūrtaṃ narottamaḥ // NarP_2,18.32 //
eṣa dharmo 'nyathānyāyo jāyate dharmasaṃkṣayaḥ /
śrutvā tu mātṛvacanaṃ prahaṣṭenāntarātmano // NarP_2,18.33 //
ekaikasyai dadau sāgrāṃ koṭiṃ koṭiṃ sutastadā /
sahasraṃ nagarāṇāṃ ca grāmāṇāṃ pradadau tathā // NarP_2,18.34 //
caturaśvatarībhiścapṛthagyuktā nṛpātmajaḥ /
ekaikasya dadāvaṣṭau rathānkāñcanamālinaḥ // NarP_2,18.35 //
vāsasāmayutaṃ prādādyeṣāṃ mūlyaṃ śatādhikam /
śuddhasya merujātasya akṣayasya nupātmajaḥ // NarP_2,18.36 //
kāñcanasya dadau lakṣamekaikaṃ pratimātaram /
dāsānāṃ ca śataṃ sāgraṃ dāsīnāṃ ca nṛpātmajaḥ // NarP_2,18.37 //
dhenūnāṃ ghaṭadogdhrīṇāmekaikasyai tathāyutam /
yugandharāṇāṃ bhadrāṇāṃ śatāni daśa vai pṛthak // NarP_2,18.38 //
daśaprakāraṃ nṛpate dhānyaṃ ca pradadau sutaḥ /
vāṭīnāṃ tu sahasrāṇāṃ śataṃ prādāddhasanniva // NarP_2,18.39 //
kuṃbhāyutaṃ sarpiṣastu tailasya ca pṛthagdadau /
ajāvikamasaṃkhyātamekaikasyai nyavedayat // NarP_2,18.40 //
sahasreṇa sahasreṇa suvarṇasya vyabhūṣayat /
ākhaṇḍalāstrayuktaratha bhūṣaṇasya subhaktimān // NarP_2,18.41 //
dhātrīpramāṇairhariśca mauktikairdīptisaṃyutaiḥ /
pradadau saṃhatānkṛtvā valayānpañca sapta ca // NarP_2,18.42 //
pañcāśacca śate dve tu bhauktikāni mahīpate /
saṃdhyāvalyāṃ sthitānīha śītāṃśupratimāni ca // NarP_2,18.43 //
ekaikasyai dadau putrosa hārayugmaṃ manoharam /
kuṅkumaṃ candanaṃ bhūri karpūraṃ prasthasaṃkhyayā // NarP_2,18.44 //
kastūrikāṃ tathā tābhyo bhūyasīṃ pradadau sutaḥ /
mātṝṇāmaviśeṣeṇa pituḥ sukhamabhīpsayan // NarP_2,18.45 //
bhājanāni vicitrāṇi jalapātrāṇyanekaśaḥ /
ghṛtakṣīrasya pātrāṇi peyasya vividhasya ca // NarP_2,18.46 //
caturddaśaśataṃ prādātsahasreṇa samanvitam /
sthālīnāṃ kāñcanīnāṃ hi sakuṃbhānāṃ nṛpātmajaḥ // NarP_2,18.47 //
ekaikasyai dadau bhūpa śatāni trīṇi pañca ca /
kareṇūnāṃ savegānāṃ māṃsavikrāntakandharām // NarP_2,18.48 //
viṃśatiṃ viṃśatiṃ prādāduṣṭrīṇāṃ ca śataṃ śatam /
śibikānāṃ saveṣāṇāṃ puṃsāṃ pīvaragāminām // NarP_2,18.49 //
pradadau daśa saptāśvānmātṝṇāṃ sukhayāyinaḥ /
evaṃ datvā bahudhanaṃ bahvībhyo nṛpanandanaḥ // NarP_2,18.50 //
dhanyo dhanapatiprakhyaścakre tāsāṃ pradakṣiṇāḥ /
kṛtāñjalipuṭo bhūtvā idaṃ vacanamabravīt // NarP_2,18.51 //
mamoparodhātpraṇatasya mūrdhnāpatiṃ samuddiśya yathā bhavatyaḥ /
bruvantu sarvāḥ pitaraṃ mamādya svaireṇa saṃbhuṅkṣva nareśaṃ mohinīm // NarP_2,18.52 //
na cāsmadīyā bhavatā kilerṣyā svalpāpi kāryā manasi pratītā /
vimohinīṃ brahmasutāṃ suśīlāṃ ramasva saukhyena rahaḥ śatāni // NarP_2,18.53 //
tatputravākyaṃ hi niśamya sarvāḥ saṃhṛṣṭalomnyo nṛpanāthamūcuḥ /
svabhūduhitrā suciraṃ ramasva videhaputryeva raghupravīraḥ // NarP_2,18.54 //
na śalyabhūtā kuśaketuputrī tvatsaṃgamādvidvi na saṃśayo 'tra /
putraujasā duḥkhavimuktabhāvātsamīritaṃ vākyamidaṃ pratīhi // NarP_2,18.55 //

iti śrībṛhannāradīyapurāṇottarabhāge mātṛsanmānaṃ nāma aṣṭādaśo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭha uvāca
so 'nujñāto mahīpālaḥ priyābhiḥ priyakāmukaḥ /
praharṣamatulaṃ lebhe dharmāṅgadamuvāca ha // NarP_2,19.1 //
etāṃ dvīpavatīṃ pṛthvīṃ paripālaya putraka /
kṛtvā duṣṭavadhaṃ tvādāvapramattaḥ sadodyataḥ // NarP_2,19.2 //
sadāvasarasaṃyuktaḥ sadācāranirīkṣakaḥ /
sadā cetanasaṃyuktaḥ sadā vāṇijyavallabhaḥ // NarP_2,19.3 //
sadā bhramaṇaśīlaśca sadā dānaratirbhava /
sadā kauṭilyahīnaśca sadācārarataḥ sadā // NarP_2,19.4 //
aparaṃ śṛṇu me putra yatkarttavyaṃ tvayādhunā /
aviśvāsastu sarvatra bhūmipānāṃ praśasyate // NarP_2,19.5 //
koṣasya ca parijñānaṃ janānāṃ janavallabha /
rasavaddravyamākarṣeḥ puṣpebhya iva ṣaṭpadaḥ // NarP_2,19.6 //
tvayā putreṇa saṃprāptaṃ punareveha yauvanam // NarP_2,19.7 //
imāmapūrvāṃ vararūpamohinīṃ saṃprāpya bhāryāṃ dvijarājavaktrām /
sukhena saṃyojya ca te 'dya bhāraṃ saptodadhidvīpabhavaṃ praraṃsye // NarP_2,19.8 //
vrīḍākarastāta manuṣyaloke samarthaputre suratābhikāmī /
bhavetpitā cedbralibhiśca yukto jīrṇadvijaḥ śvetaśiroruhaśca // NarP_2,19.9 //
jīrṇo 'pyajīrṇastava saukhyavṛddho vāñche imāṃ lokavarāṃ varārhām /
saṃtyajya devānmama hetumāgatāmanaṅgabāṇābhihatāṃ sunetrām // NarP_2,19.10 //
kāmaṃ ramiṣye drutakāṃ canābhāṃ hyekāntaśīlaḥ paripūrṇacetāḥ /
bhūtvā tu gupto vananirjhareṣu ramyeṣu divyeṣu nadītaṭeṣu // NarP_2,19.11 //
iyaṃ purandhrī mama jīvitādhikā sukhena dhāryā tridivaikanārī /
asyāstu hetorvibudhā vimūḍhā yathā ramāyai dharaṇīśasaṃghāḥ // NarP_2,19.12 //
tadvākyamākarṇya pituḥ subuddhiḥ praṇamya bhaktyā jananīsametam /
nṛpottamaṃ taṃ nṛpanandano 'sau dideśa bhogārthamanekavittam // NarP_2,19.13 //
ājñāvidheyāṃstu piturniyojya dāsāṃśca dāsīśca hiraṇyakaṇṭhīḥ /
matsyadhvajārttasya sukhāya putrastato mahīrakṣaṇamācacāra // NarP_2,19.14 //
nṛpaistuto dharmavibhūṣaṇo 'sau samāvṛto dvīpavatīṃ samagrām /
tasyetthamurvīṃ carataśca bhūpa na pāpabuddhiṃ kurute janaighaḥ // NarP_2,19.15 //
na cāpi vṛkṣaḥ phalapuṣpahīno na kṣetramāsīdyavaśālihīnam /
sravanti gāvo ghaṭapūradugdhaṃ ghṛtādhikaṃ śarkaravatsumiṣṭam // NarP_2,19.16 //
kṣīraṃ supeyaṃ sakalārtināśanaṃ pāpāpahaṃ puṣṭivivardhanaṃ ca /
jano na kaścidvibhavasya goptā bhartuhiṃ bhāryā na kaṭūktivādinī // NarP_2,19.17 //
putro vinītaḥ pitṛśāsane rato vadhūḥ sthitā hastapuṭe ca śvaśroḥ /
dvijopadeśe hi jano vyavasthito vedoktadharmācaraṇāddvijottamāḥ // NarP_2,19.18 //
na bhuñjate mādhavavāsare janā na yānti śoṣaṃ bhuviḥ nimnagāstu /
saṃbhujya mānā nahi yānti saṃpadaḥ saṃbhogayuktairapi mānavaiḥ kṣayam // NarP_2,19.19 //
vivṛddhimāyānti jalairivorddhvaṃ dūrvātṛṇaṃ śādvalatāmupaiti /
kṛtī ca loko hyabhavatsamasto dharmāṅgade pālanasaṃpravṛtte // NarP_2,19.20 //
bhuktvā tu saukhyāni ca yānti mānavā hareḥ padaṃ taddinasevanena /
dvārāṇi sadhvāntaniśāsu bhūpa guptāni kurvanti na dasyu bhītāḥ // NarP_2,19.21 //
na cāpi gopeṣu dadanti vṛttiṃ svecchācarā mandiramāvrajanti /
kṣīraṃ kṣarantyo ghaṭavatsubhūriśo vatsapriyāḥ śāntikarāśca gāvaḥ // NarP_2,19.22 //
akṛṣṭapacyā dharaṇī samastā prarūḍhasasyā kila lāṅgalaṃ vinā /
mātuḥ payobhiḥ śiśavaḥ supuṣṭā bhartuḥ prayogaiḥ pramadāḥ supuṣṭāḥ // NarP_2,19.23 //
nṛpaiḥ suguptāstu janāḥ supuṣṭāḥ satyābhiyukto hi vṛṣaḥ supuṣṭaḥ /
evaṃ vidhe dharmaratipradhāne jane pravṛtte haribhaktiyukte /
saṃrakṣyamāṇe hi nṛpātmajena jagāma kālaḥ sukhahe tubhūtaḥ // NarP_2,19.24 //
nirāmayo bhūtisamanvitaśca sabhūrivarṣotsavakārakaśca /
pṛthvīpatiścātivimohitaśca vimohinīceṣṭitasaukhyayuktaḥ // NarP_2,19.25 //
dinaṃ na jānāti na cāpi rātriṃ māsaṃ ca pakṣaṃ ca sa vatsaraṃ ca /
atīva mugdhaḥ suratena tasyā virañciputryāḥ śubhaceṣṭitāyāḥ // NarP_2,19.26 //
vimohinīsaṃgamane nṛpasya babhūva śaktistvadhikā manoje /
yathā yathā sevata eva bhūpastathā tathā vṛddhimiyarti vīryam /
pakṣeṣu śukleṣviva śītabhānurna kṣīyate saṃtatasevanena // NarP_2,19.26 //
vṛndārakaḥ pītasudhāraso yathā saṃspṛśya saṃspṛśya punarnavo 'sau /
pibaṃstu pānaṃ sumanoharaṃ hi śṛṇvaṃstu gītaṃ supadaprayuktam // NarP_2,19.27 //
paśyaṃśca rūpaṃ sa nitaṃbinīnāṃ spṛśanspṛśanmohinivaktracandram /
vimarddamānastu kareṇa tuṅgau sukhena pīnau piśitoparūḍhau // NarP_2,19.29 //
ghanastanau kāñcanakuṃbhatulyau pracchāditau hāravibhūṣaṇena /
valitrayaṃ nātivivarddhamānaṃ manoharaṃ lomaśarājiśobham // NarP_2,19.30 //
stanasya rūpaṃ parito vilokya dadhre varāṅgyāḥ śubhalocanāyāḥ /
nahīdṛśaṃ cārutaraṃ nitāntaṃ nitaṃbinīnāṃ manaso 'bhirāmam // NarP_2,19.31 //
yādṛgvidhaṃ mohinamohanārthaṃ vinirmitaṃ yadvidhinā svarūpam /
mṛgendraśatroḥkarasannikāśe jaṅghe vilome drutakāñcanābhe // NarP_2,19.32 //
śaśāṅkakāntirddaśanasya paṅktirnigūḍhagulphe janamohanārtham /
āpādaśīrṣaṃ kila tatsvarūpaṃ saṃpaśyataccāruviśālanetryāḥ // NarP_2,19.33 //
mene surāṇāmadhikaṃ hi rājā kṛtārthamātmānamatīva harṣāt /
aho sutanvī vipulekṣaṇeyaṃ yāciṣyate yacca tadeva deyam // NarP_2,19.34 //
asyāstu ramye surate śubhāyā dāsyāmi cānte nijavittajātam /
sudurlabhaṃ deyamadeyamanyairdāsyāmi cāsyā yadi vāpyadeyam // NarP_2,19.35 //
yadyapyadeyaṃ mama jīvitaṃ hi yāciṣyate cedyadi hemavarṇā /
dāsyāmi cedaṃ na vicārayiṣye putraṃ vinā nāsti nadeyamasyāḥ // NarP_2,19.36 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīpraṇayavarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭha uvāca
evaṃ suratamūḍhasya rājño rukmāṅgadasya ca /
trīṇi pañca ca varṣāṇi vyatītāni sukhena vai // NarP_2,20.1 //
saṃprāpte navame varṣe putro dharmāṅgado balī /
jitvā vidyādharānpañca malaye parvatottame // NarP_2,20.2 //
ājahāra maṇīnpañca sarvakāmapradān śubhān /
ekaṃ kāñcanadātāraṃ koṭikoṭiguṇaṃ śubham // NarP_2,20.3 //
dvitīyaṃ vastrabhūṣādilakṣakoṭipradaṃ tathā /
tṛtīyamamṛtasrāvi punaryauvanakārakam // NarP_2,20.4 //
sabhāgṛhaprakartāraṃ caturthaṃ cānnasādhakam /
pañcamaṃ vyobhagatidaṃ trailokyaparisarpaṇam // NarP_2,20.5 //
tānmaṇīngṛhya manasā vidyādharasamanvitaḥ /
strībhirvidyādharāṇāṃ ca sāśrunetrābhirāvṛtaḥ // NarP_2,20.6 //
vavande caraṇau mātuḥ pitū rukmāṅgadasya ca /
maṇīnpañca samarpyātha pādayoḥ prāha saṃnataḥ // NarP_2,20.7 //
ime jitā mayā tāta pañca vidyādharā raṇe /
malaye bhūdharaśreṣṭhe vaiṣṇavāstreṇa bhūpate // NarP_2,20.8 //
ime te bhṛtyatāṃ prāptāḥ sastrīkā nṛpasattama /
maṇīnprayaccha mohinyai bhujabhūṣaṇahetave // NarP_2,20.9 //
sarvakāmapradā hyete punaryauvanakāriṇaḥ /
jīrṇadantāḥ punarbālā bhavanti maṇidhāraṇāt // NarP_2,20.10 //
vastraharmyasuvarṇānāṃ svargateramṛtasya ca /
dātāro māsayuddhena sādhitāstava tejasā // NarP_2,20.11 //
sādhitāni mayā kṛcchrātsaptadvīpāni bhūpate /
karadānisamastāni kṛtāni tava tejasā // NarP_2,20.12 //
samudre ca praviṣṭasya gataḥ saṃvatsaro mama /
jitā bhogavatī tāta mayā nāgasamāvṛtā // NarP_2,20.13 //
āhṛtā nāgakanyāśca mayā cāyutasaṃkhyakāḥ /
tatrāpi hāraratnāni subahūnyāhṛtāni ca // NarP_2,20.14 //
punaścāhaṃ gatastāta dānavānāṃ puraṃ mahat /
tānnirjityaṃ ca kanyānāṃ surūpāṇāṃ suvarcasām // NarP_2,20.15 //
āhṛtāni mayā trīṇi sahasrāṇi ca pañca ca /
daśakoṭyastu ratnānāṃ dīpakarma niśāgame // NarP_2,20.16 //
kurvatāṃ te mahīpāla ānītāstava mandire /
tato 'haṃ vāruṇaṃ lokaṃ rasātalatalasthitam // NarP_2,20.17 //
gato vīryabalotsiktastvadaṅghriyugasevakaḥ /
tatrokto varuṇo devaḥ sthīyatāṃ matpinturvaśe // NarP_2,20.18 //
rukmāṅgadasya nṛpateryadi jīvitumicchasi /
kupito mama vākyena varuṇo yoddhumāgataḥ // NarP_2,20.19 //
tena saṃvatsaraṃ yuddhaṃ ghoraṃ jātaṃ rasātale /
jito nārāyaṇāstreṇa mayā sa jalanāyakaḥ // NarP_2,20.20 //
na hataḥ pramadāvākyaistasya jīvitarakṣaṇe /
nirjitenāyutaṃ dattaṃ vājināṃ vātaraṃhasām // NarP_2,20.21 //
ekataḥ śyāmakarṇānāṃ śubhrāṇāṃ candravarcasām /
tṛṇatoyavihīnā ye jīvanti bahuśaḥ samāḥ // NarP_2,20.22 //
ekāṃ kanyāṃ surūpāṃ me puraskṛtya svalaṅkṛtām /
bhāryārthe varuṇaḥ prādātsāpyānītā mayā śubhā // NarP_2,20.23 //
kumārī tu samānītāḥ bahuvittasamanvitā /
tannisti triṣu lokeṣu sthānaṃ tāta sudurgamam // NarP_2,20.24 //
yanmayā na jitaṃ hyasti tavāṅghriparisevanāt /
taduttiṣṭha parīkṣasva tvatprasādārjitāṃ śriyam // NarP_2,20.25 //
ahaṃ ca saṃpadaḥ sarvāstvadadhīnā viśāṃpate /
yaḥ putrastāta vadati mayā lakṣmīḥ samarjitā // NarP_2,20.26 //
na deyā bhūmidevebhyaḥ so 'pi vai narakaṃ vrajet /
ātmasaṃbhāvanaṃ tāta na kartavyaṃ sutena hi // NarP_2,20.27 //
kuṭhāradātrasadṛśaḥ putraḥ saṃpatsamuccaye /
pituḥ śauryeṇa putrasya varddhate dhanasaṃcayaḥ // NarP_2,20.28 //
taijasaṃ dātramādāya lunāti tṛṇasaṃcayān /
vāyunā pūritaṃ vastraṃ tārayennaugataṃ jale // NarP_2,20.29 //
yathā dārumayī yoṣā ceṣṭate kuhakecchayā /
tathāhi pitṛvīryeṇa putrāstejobalānvitāḥ // NarP_2,20.30 //
tasmādiyaṃ mādhavadevavallabhā vilokayasvādya mayopanītā /
ātmecchayā yacchatu rakṣatādvā svasaṃpado mātṛsamūhavaryāḥ // NarP_2,20.31 //

iti śrībṛhannāradīyapurāṇottarabhāge dharmāṅgadadigvijayo nāma viṃśo 'dhyāyaḥ


_____________________________________________________________



māndhātovāca
putrasya vacanaṃ śrutvā kiṃ cakāra mahīpatiḥ /
sā cāpi mohinī brahmanpriyā rājño vidheḥ sutā // NarP_2,21.1 //
āścaryarūpaṃ kathitamākhyānaṃ tu sudhopamam /
viśeṣatastvayā puṇyaṃ sarvasaṃdehabhañjanam // NarP_2,21.2 //
vasiṣṭha uvāca
tatputravacanaṃ śrutvā prahṛṣṭo nṛpapuṅgavaḥ /
udatiṣṭhatpriyāyuktastāḥ śriyaścāvalokayat // NarP_2,21.3 //
kṣaṇaṃ harṣānvito bhūpa rājā viṣṇuparāyaṇaḥ /
nāgakanyāstu tāḥ sarvā vāruṇīsahitā mudā // NarP_2,21.4 //
pradadau tanaye premṇā bhāryārthaṃ dharmabhūṣaṇe /
śeṣaṃ dānavanārībhirbahuratnasamanvitam // NarP_2,21.5 //
mohinyai pradadau rājā kāmabāṇaprapīḍitaḥ /
saṃvibhajya pitā vittaṃ dharmāṅgadasamāhṛtam // NarP_2,21.6 //
purohitamuvācedaṃ kāle cāhūya bhūpatiḥ /
sarvāsāṃ matsuto brahmanpāṇīngṛhṇātu dharmataḥ // NarP_2,21.7 //
kumārīṇāṃ kumāro 'yaṃ madvākye saṃsthitaḥ sadā /
vaivāhyalagne nakṣatre muhūrte sarvakāmade // NarP_2,21.8 //
vācayitvā dvijānsvasti gosvarṇāṃbaratoṣitān /
vivāhaṃ kuru putrasya mama dharmāṅgadasya vai // NarP_2,21.9 //
yaḥ putrasya pitodvāhaṃ na karotīha mandadhīḥ /
sasa majjennarake ghore hyapratiṣṭhe yugāyutam // NarP_2,21.10 //
tasmāccodvāhayetputraṃ pitā dharmasamanvitaḥ /
ātmā saṃsthāpitastena yena saṃsthāpitaḥ sutaḥ // NarP_2,21.11 //
sarvakratuphalaṃ tasya putrodvāhe kṛte bhavet /
putrasya guṇayuktasya nirguṇasyāpi bhūsura // NarP_2,21.12 //
pitrā kārayitavyo hi vivāho dharmamicchatā /
yo na dāraiśca vittaiśca putrānsaṃyojayetpitā // NarP_2,21.13 //
na pumānsa tu vijñeya ihāmutra vigarhitaḥ /
tasmādvṛttiyutāḥ kāryāḥ putrā dāraiḥ samanvitāḥ // NarP_2,21.14 //
yathā ramante te tuṣṭāḥ sukhaṃ putrāḥ sumānitāḥ /
tacchrutvā vacanaṃ rājño dvijastasya purohitaḥ // NarP_2,21.15 //
dharmāṅgadavivāhārthamudyato harṣasaṃyutaḥ /
sa yuvānicchamāno 'pi strīsaukhyaṃ lajjāyā sutaḥ // NarP_2,21.16 //
svīcakāra piturvākyāddārasaṃgrahaṇaṃ tadā /
varuṇātmajayā sārddhaṃ nāgakanyā manoharāḥ // NarP_2,21.17 //
upayeme mahābāhū rūpeṇāpratimā bhuvi /
udvāhayitvā sarvāstā vidhidṛṣṭena karmaṇā // NarP_2,21.18 //
vasugoratnadānāni viprebhyaḥ pradadau mudā /
kṛtadāro vavande 'tha pādānmātuḥ piturmudā // NarP_2,21.19 //
tataḥ saṃdhyāvalīdevīmāha dharmāṅgadaḥ sutaḥ /
piturvākyena me devi saṃjāto dārasaṃgrahaḥ // NarP_2,21.20 //
etanme nāsti manasi yatpitrodvāhito hyaham /
avyayaṃ pitaraṃ vijñaṃ devi śuśrūṣaye hyaham // NarP_2,21.21 //
divyairbhogairna me kiñcitsvargeṇāpi prayojanam /
kāryā me pitṛśuśrūṣā tava caiva divāniśam // NarP_2,21.22 //
saṃdhyāvalyuvāca
ciraṃ jīva sukhaṃ putra bhuṅkṣva bhogānmano 'nugān /
pituḥ prasādāddīrghoyurmano nandaya me suta // NarP_2,21.23 //
tvayā suputriṇī putra jātā guṇavatā kṣitau /
sapatnīnāṃ ca sarvāsāṃ hṛdaye saṃsthitā hyaham // NarP_2,21.24 //
evamuktvā pariṣvajya mūrddhanyāghrāya cāsakṛt /
vyasarjayattataḥ putraṃ rājyatantrāvalokane // NarP_2,21.25 //
visarjitastadā mātrā mātṝranyāḥ praṇamya ca /
rājyatantraṃ tadakhilaṃ cakre pitṛvacaḥ sthitaḥ // NarP_2,21.26 //
duṣṭanigrahaṇaṃ cakre śiṣṭānāṃ paripālanam /
aṭanaṃ sarvadeśeṣu vīkṣaṇaṃ sarvakarmaṇām // NarP_2,21.27 //
cakre sarvatra kāryāṇāṃ māsi māsi nirīkṣaṇam /
hastyaśvapoṣaṇaṃ cakre cāracakrekṣaṇaṃ tathā // NarP_2,21.28 //
vādasaṃvīkṣaṇaṃ cakre tulāmānaṃ dine dene /
gṛhe gṛhe narāṇāṃ ca cakre saṃrakṣaṇaṃ nṛpaḥ // NarP_2,21.29 //
stanandhayī kvacidbālaḥ stanahīno na roditi /
śvaśrūrvadhvā na kutrāpi prarodityavamānitā // NarP_2,21.30 //
kvacitsamarthastanayaḥ pitaraṃ nahi yācate /
na varṇasaṃkaro rājye keṣāñcidabhavatpunaḥ // NarP_2,21.31 //
na gūḍhavibhavo loko dharme vadati dūṣaṇam /
na kañcukavihīnā tu bhavennārī sabhartṛkā // NarP_2,21.32 //
gṛhānniṣkramaṇaṃ strīṇāṃ māstu rājye madīyake /
mā sakeśā hi vidhavā māstvakeśā mabhartṛkā // NarP_2,21.33 //
mā vratīha sadākrośī māraṇyā nagarāśrayāḥ /
sāmānyavṛttyadātā me rājye 'vasatu nirghṛṇaḥ // NarP_2,21.34 //
gopālo nagarākāṅkṣī nirguṇastūpadeśakaḥ /
ṛtvigvā śāstrahīnaśca mā me rājye vasediha // NarP_2,21.35 //
yo hi niṣpādayennīlīṃ nīlīraṅgātisecakaḥ /
nirvāsyau tāvubhau pāpau yo vai madyaṃ karoti ca // NarP_2,21.36 //
vṛthā māṃsaṃ hi yo 'śnāti pṛṣṭhamāṃsapriyo hi yaḥ /
tasya vāso na me rājye svakalatraṃ tyajecca yaḥ // NarP_2,21.37 //
viṣṇuṃ parityajya varaṃ surāṇāṃ saṃpūjayedyo 'nyatamaṃ hi devam /
gacchetsagarbhāṃ yuvatīṃ prasūtāṃ daṇḍyaśca vadhyaśca sa cāsmadīyaiḥ // NarP_2,21.38 //

iti śrībṛhannāradīyapurāṇottarabhāge śikṣānirūpaṇaṃ nāmaikaviṃśo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭa uvāca
evaṃ dharmāṅgado rājyaṃ cakāra vasudhātale /
piturnaniyogādrājendra pālayan harivāsaram // NarP_2,22.1 //
na babhūva janaḥ kaścidyo na dharme vyavasthitaḥ /
nāsukhī nāprajaḥ kaścinna vā phuṣṭhī mahīpate // NarP_2,22.2 //
hṛṣṭapuṣṭa jane tasmin kṣmā caiva nidhidāyinī /
ghaṭadogdhrīṣu nṛpate tṛptavatsāsu dhenuṣu // NarP_2,22.3 //
puṭake kuṭake kṣaudraṃ droṇamātraṃ drume drume /
prahṛṣṭāyāṃ tu medinyāṃ sarvadhānyasamudbhavaḥ // NarP_2,22.4 //
kṛtasya sparddhini yuge tretānte dvāpare yuge /
vyatīte jaladāpāye nirmale cāṃbare gṛhe // NarP_2,22.5 //
sugandhiśālipakvāḍhye kuṃbhodbhavavilokite /
madhyapravāhayuktāsu nimnagāsu samantataḥ // NarP_2,22.6 //
tīrotthaiḥ kāśapuṣpaiśca śuklakeśairivāṅganā /
candrāṃśudhavale loke nātitīvre divākare // NarP_2,22.7 //
tasminmanuṣyabahulairjalasnānavicitritaiḥ /
yatrotsukaiḥ prayātaistu bhūmipālaiḥ samantataḥ // NarP_2,22.8 //
prabodhasamaye viṣṇorāśvinānte jagadguroḥ /
mohinī ramayāmāsa tatkāle hṛcchayārditā // NarP_2,22.9 //
rājānaṃ vividhaiḥ saukhyaiḥ sarvabhāvena suṃdarī /
vaneṣu giriśṛṅgeṣu nadīnāṃ saṃgameṣu ca // NarP_2,22.10 //
padminī kusumāḍhyeṣu saraḥsu vividheṣu ca /
malaye mandare vindhye mahendre vibudhālaye // NarP_2,22.11 //
sahye prāleyasaṃjñe ca digaṃbaragirau śubhe /
anyeṣu caiva rājānaṃ svargasthānādikeṣu ca // NarP_2,22.12 //
rameyāyāsa rājendra divyarūpā dine dine /
rājāpi mohinīṃ prāpya sarvaṃ kṛtyaṃ parityajan // NarP_2,22.13 //
tyaktaṃ na vāsaraṃ viṣṇorjanmamṛtyunikṛntanam /
vrataṃ nopekṣate tattu atimugdho 'pi pārthivaḥ // NarP_2,22.14 //
krīḍāṃ tyajati bhūpālo daśamyādidinatraye /
evaṃ prakīḍatastasya pūrṇe saṃvatsare gate // NarP_2,22.15 //
kāle kālavidāṃ śreṣṭhaḥ saṃprāptaḥ kārtikaḥ śubhaḥ /
nidrāchedakaro viṣṇoḥ sa māsaḥ puṇyadāyakaḥ // NarP_2,22.16 //
yasminkṛtaṃ hi sukṛtaṃ vaiṣṇavairmanujairnṛpa /
akṣayaṃ hi bhavetsarvaṃ viṣṇulokapradāyakam // NarP_2,22.17 //
na kārtikasamo māso na kūtena samaṃ yugam /
na dharmastu dayā tulyo na jyotiścakṣuṣā samam // NarP_2,22.18 //
na vedena samaṃ śāstraṃ na tīrthaṃ gaṅgayā samam /
na bhūmyā sadṛśaṃ dānaṃ na sukhaṃ bhāryayā samam // NarP_2,22.19 //
na kṛṣyā tu samaṃ vittaṃ na lābhaḥ surabhīsamaḥ /
na tapo 'naśanādanyanna damena samaṃ śivam // NarP_2,22.20 //
tṛptirna rasanātulyā na samo 'nyo dvijena ca /
na dharmeṇa samaṃ mitraṃ na satyena samaṃ yaśaḥ // NarP_2,22.21 //
nārogyasamamaiśvaryaṃ na devaḥ keśavātparaḥ /
na kārtikasamaṃ loke pāvanaṃ kavayo viduḥ // NarP_2,22.22 //
kārtikaḥ pravaro māso viṣṇoścāpi priyaḥ sadā /
avrato hi kṣipedyastu māsaṃ dāmodarapriyam // NarP_2,22.23 //
tiryagyonimavāpnoti sarvadharmabahiṣkṛtaḥ // NarP_2,22.24 //
māndhātovāca
saṃprāpya kārtike māse rājā rukmāṅgado mune /
mohinīṃ mohasaṃyuktāṃ kathaṃ sa bubhuje vada // NarP_2,22.25 //
viṣṇubhaktaḥ śrutiparaḥ pravaraḥ sa mahīkṣitām /
tasminpuṇyatame māse kiṃ cakāra nṛpottamaḥ // NarP_2,22.26 //
vasiṣṭha uvāca
saṃprāptaṃ kārtikaṃ dṛṣṭvā prabodhakaraṇaṃ hareḥ /
atipramugdho rājendro mohinīṃ vākyamabravīt // NarP_2,22.27 //
rataṃ devi tvayā sārddhaṃ mayā saṃvatsarānbahūn /
tavāpamānabhītena noktaṃ kiñcidapi kvacit // NarP_2,22.28 //
sāṃprataṃ vaktukāmo 'haṃ tannibodha śubhānane /
tvayyāsaktasya me devi bahavaḥ kārtikā gatāḥ // NarP_2,22.29 //
na vratī kārtike jāto muktvaikaṃ harivāsaram /
so 'haṃ kārtikamicchāmi vrate na paryyupāsitum // NarP_2,22.30 //
avratena gato yeṣāṃ kārtiko martyadharmiṇām /
iṣṭāpūrtau vṛthā teṣāṃ dharmo druhiṇasaṃbhave // NarP_2,22.31 //
māṃsāśino 'pi bhūpālā atyarthaṃ mṛgayāratāḥ /
te bhāṃsaṃ kārtike tyaktvā gatā viṣṇvālayaṃ śubhe // NarP_2,22.32 //
pravṛttānāṃ hi bhakṣyāṇāṃ kārtike niyame kṛte /
avaśyaṃ viṣṇurūpatvaṃ prāpyate sādhakena hi // NarP_2,22.33 //
tiṣṭhantu bahuvittāni dānāni varavarṇini /
hṛdayāyāsakartṝṇi dīpadānāddivaṃ vrajet // NarP_2,22.34 //
tasyāpyabhāvātsubhage paradīpaprabodhanam /
kartavyaṃ bhaktibhāvena sarvadānādhikaṃ ca tat // NarP_2,22.35 //
ekataḥ sarvadānāni dīpadānaṃ hi caikataḥ /
kārtikena samaṃ proktaṃ dīpadānātprabodhanam // NarP_2,22.36 //
kartavyaṃ bhaktibhāvena sarvadānādhikaṃ smṛtam /
kārtikīṃ ca tithiṃ kṛtvā viṣṇornābhisaroruhe // NarP_2,22.37 //
ājanmakṛtapāpāttu mucyate nātrasaṃśayaḥ /
vratopavāsaniyamaiḥ kārtiko yasya gacchati // NarP_2,22.38 //
devo vaimāniko bhūtvā sa yāti paramāṃ gatim /
tasmānmohini mohaṃ tvaṃ parityajya mamopari // NarP_2,22.39 //
ājñāṃ vidhehi tatkālaṃ kariṣye kārttikavratam /
tava vakṣojapūjāyā virato nīrajekṣame // NarP_2,22.40 //
ahaṃ vratadharaścaiva bhaviṣye haripūjane /
mohinyuvāca
vistareṇa samākhyāhi māhātmyaṃ kārtikasya ca // NarP_2,22.41 //
sarvapuṇyākaraḥ prokto māso 'yaṃ rājasattamā /
viśeṣātkutra kathitastadādiśa mahāmate // NarP_2,22.42 //
śrutvā kārttikamāhātmyaṃ kariṣye 'haṃ yathepsitam // NarP_2,22.43 //
rukmāṅgada uvāca
māhātmyamabhidhāsyāmi māsasyāsya varānane /
yena bhaktirbhavitrī te prakartuṃ haripūjanam // NarP_2,22.44 //
kārttike kṛcchrasevī yaḥ prājāpatyacaro 'pi vā /
ekāntaropavāsī vā trirātropoṣito 'pi vā // NarP_2,22.45 //
yadvā daśāhaṃ pakṣaṃ vā māsaṃ vā varavarṇini /
kṣapayitvā naro yāti sa viṣṇoḥ paramaṃ padam // NarP_2,22.46 //
ekabhaktena naktena tathaivāyācitena ca /
asmin narairdharā caiva prāpyate dvīpamālinī // NarP_2,22.47 //
viśeṣātpuṣkare tīrthe dvārāvatyāṃ ca śaukare /
māso 'yaṃ bhaktidaḥ prokto vratadānārcanādibhiḥ // NarP_2,22.48 //
tasninhari dinaṃ puṇyaṃ tathā vai bhīṣmapañcakam /
prabodhinīṃ naraḥ kṛtvā jāgareṇa samanvitām // NarP_2,22.49 //
na māturjaṭhare tiṣṭhedapi pāpānvito naraḥ /
tasmindine varārohe maṇḍalaṃ yastu paśyati // NarP_2,22.50 //
vinā sāṃkhyena yogena sa yāti paramaṃ padam /
kārtike maṇḍalaṃ dṛṣṭvā śaukareḥ sūkaraṃ śubhe // NarP_2,22.51 //
dṛṣṭvā kokavarāhaṃ vā na bhūyastanayo bhavet /
trividhasyāpi pāpasya dṛṣṭvā muktirbhavennṛṇām // NarP_2,22.52 //
maṇḍalaṃ capalāpāṅgi śrīdharaṃ kubjake tathā /
kārtike varjayettailaṃ kārttike varjayenmadhu // NarP_2,22.53 //
kārtike varjayenmāṃsaṃ kārtike varjayetstriyaḥ /
niṣpāvānkārtike devi tyañjedviṣṇutatparaḥ // NarP_2,22.54 //
saṃvatsarakṛtātpāpādbrahirbhavati tatkṣaṇāt /
prāpnoti rājakīṃ yoniṃ sakṛdbhakṣaṇasaṃbhavāt // NarP_2,22.55 //
kārtike śaukaramāṃsaṃ yastu bhuñjīta durmatiḥ /
ṣaṣṭivarṣasahasrāṇi raurave paripacyate // NarP_2,22.56 //
tanmukto jāyate pāpī viṣṭhāśī grāmyasūkaraḥ /
mātsyaṃ māṃsaṃ na bhuñjīta na kaurmaṃ nāpi hāriṇam // NarP_2,22.57 //
cāṇḍālo jāyate devi kārtike māṃsabhakṣaṇāt /
kārtikaḥ sarvapāpaghnaḥ kiñcidvratadharasya hi // NarP_2,22.58 //
kārtike tu kṛtādīkṣā nṛṇāṃ janmanikṛntanī /
tasmātsarvaprayatnena dīkṣāṃ kurvīta kārtike // NarP_2,22.59 //
adīkṣitasya vāmoru kṛtaṃ sarvaṃ nirarthakam /
paśuyonimavāpnoti dīkṣayā rahito naraḥ // NarP_2,22.60 //
na gṛhe kārtikaṃ kuryādviśeṣeṇa tu kārtikīm /
tīrthe hi kārtikīṃ kurvannaro yāti hareḥ padam // NarP_2,22.61 //
kārtike śuklapakṣasya kagṛtvā hyekādaśīṃ naraḥ /
prātardatvā śubhānkuṃbhānprayāti harimandiram // NarP_2,22.62 //
saṃvatsaravratānāṃ hi samāptiḥ kārtikaṃ smṛtā /
vivāhā yatra dṛśyante viṣṇornābhisaroruhe // NarP_2,22.63 //
dināni tatra catvāri yathaikaṃ varāvarṇini /
vinottarāyaṇe kālaṃ lagnaśuddhiṃ vināpi ca // NarP_2,22.64 //
dṛśyante yatra sambandhāḥ putrapautravivarddhanāḥ /
tasmānmohini kartāsmi kārtike vratasevanam // NarP_2,22.65 //
aśeṣapāpanāśāya tava prītivivṛddhaye /
mohinyuvāca
aho māhātmyamatulaṃ kārtikasya tvayoritam // NarP_2,22.66 //
cāturmāsyavratānāṃ hi vidhimudyāpanaṃ vada /
pūrṇatā yena bhavatagi vratānāṃ pṛthivīpate // NarP_2,22.67 //
avaikalyaṃ bhaveccaiva vrataṃ puṇyaphalasya tu /
rājovāca
naktavratī ṣaḍrasena brāhmaṇaṃ bhojayetpriye // NarP_2,22.68 //
ayācite tvanaṅkāhaṃ sahiraṇyaṃ pradāpayet /
amāṃsāśībhavedyasttu gāṃ pradadyātsadakṣiṇām // NarP_2,22.69 //
dhātrīsnāne naro dadyāddadhipāyasameva ca /
phalānāṃ niyame subhru phaladānaṃ samācaret // NarP_2,22.70 //
tailatyāge ghṛtaṃ dadyā ddhṛtatyāge payastathā /
dhānyānāṃ niyame śālīṃstattaddhānyamathāpi vā // NarP_2,22.71 //
dadyādbhūśayane śayyāṃ tūlikāgaṇḍakānvitām /
patrabhojī narodadyādbhājanaṃ ghṛtasaṃyutam // NarP_2,22.72 //
maune ghaṇṭāṃ tilānvāpi sahiraṇyānpradāpayet /
daṃpatyorbhojanaṃ kāryamubhayoḥ śayanānvitam // NarP_2,22.73 //
saṃbhogaṃ dakṣiṇopetaṃ vratasya paripūrtaye /
prātaḥ snāne hayaṃ dadyānniḥsnehe ghṛtasaktukān // NarP_2,22.74 //
nakharāṇāṃ ca keśānāṃ dhāraṇe darpaṇaṃ dadet /
upānahau pradadyāttu pādatrāṇavivarjane // NarP_2,22.75 //
lavaṇasya tu saṃtyāge dātavyā surabhistathā /
āmiṣasya parityāge savatsāṃ kapilāṃ dadet // NarP_2,22.76 //
nityaṃ dīpaprado yastu vrate 'bhīṣṭe surālaye /
sa kāñcanaṃ tathā tāmraṃ saghṛtaṃ dīpakaṃ priye // NarP_2,22.77 //
pradadyādvāsasā chatraṃ vaiṣṇave vratapūrtaye /
ekāntaropavāsī tu kṣaumavastraṃ pradāpayet // NarP_2,22.78 //
trirātre kāñcanopetāṃ dadyācchayyāṃ svalaṅkṛtām /
ṣaḍrarātrādyupavāseṣu śibikāṃ chatrasaṃyutām // NarP_2,22.79 //
savāhapuruṣaṃ pīnamanaṅvāhamathārpayet /
ajāvikaṃ tvekabhakte phalāhāre suvarṇakam // NarP_2,22.80 //
śākāhāre phalaṃ dadyātsauvarṇaṃ ghṛtasaṃyutam /
rasānāṃ caiva sarveṣāṃ tyāge 'nuktasya vāpi ca // NarP_2,22.81 //
dātavyaṃ rājataṃ pātraṃ sauvarṇa vāpi śaktitaḥ /
yathoktasyāpradāne tu yathoktākaraṇe 'pi vā // NarP_2,22.82 //
vipravākyaṃ caretsubhru viṣṇusmaraṇapūrvakam /
vṛthā vipravaco yastu manyate manujaḥ śubhe // NarP_2,22.83 //
dakṣiṇāṃ naiva dadyādvā sa yāti narakedhruvam /
vratavaikalyamāsādya kuṣṭhī cāndhaḥ prajāyate // NarP_2,22.84 //
dharāmarāṇāṃ vacane vyavasthitā divaukasastīrthagaṇā makhāśca /
ko laṅghayetsubhru vaco hi teṣāṃ śreyobhikāmo manujastu vidvān // NarP_2,22.85 //
idaṃ mayā dharmarahasyayuktaṃ virañcaye śrīpatinā yathoktam /
prakāśitaṃ tubhyamananyavācyaṃ phalapradaṃ mādhavatuṣṭihetum // NarP_2,22.86 //

iti śrībṛhannāradīyapurāṇottarabhāge kārtikamāhātmyaṃ nāma dvāviṃśo 'dhyāyaḥ


_____________________________________________________________


mohinyuvāca
vākyamuktaṃ tvayā sādhu kārtike yadupoṣaṇam /
vratādikaraṇaṃ rājñāṃ noktaṃ kvāpi nidarśane // NarP_2,23.1 //
muktvaikaṃ brāhmaṇaṃ loke noktaṃ śūdraviśorapi /
dānaṃ hi pālanaṃ yuddhaṃ tṛtīyaṃ bhūbhujāṃ smṛtam // NarP_2,23.2 //
na vrataṃ hi tvayā kāryaṃ yadi māmicchasi priyām /
muhūrtamapi rājendra na śaknomi tvayā vinā // NarP_2,23.3 //
sthātuṃ kamalagarbhābha kiṃ punarmāsasaṃkhyayā /
yatropavāsakaraṇaṃ manyase vasādhādhipa // NarP_2,23.4 //
tatra vai bhojanaṃ deyaṃ viprāṇāṃ ca mahātmanām /
athavā jyeṣṭhapatnī yā sā karotu vratādikam /
evamukte tu vacane mohinyā rukmabhūṣaṇaḥ // NarP_2,23.5 //
ājuhāva priyāṃ bhāryāṃ nāmnā saṃdhyāvaliṃśubhām /
āhūtā tatkṣaṇātprāptā rājānaṃ bhūridakṣiṇam // NarP_2,23.6 //
āśīnaṃ śayane divye mohinībāhusaṃvṛtam /
saṃghṛṣṭaṃ hi kucāgreṇa svarṇakuṃbhanibhena hi // NarP_2,23.7 //
śayane vāmanetrāyāḥ sakāmāyā mahīpate /
kṛtāṃ jalipuṭā bhūtvā bharturnamitakandharā // NarP_2,23.8 //
saṃdhyāvalī prāha nṛpaṃ kimāhūtā karomyaham /
tava vākye sthitā kānta duḥsāpatnyavivarjitā // NarP_2,23.9 //
yathā yathā hi ramase mohinyā sahaha bhūpate /
tathā tathā mama prītirvarddhate nātra saṃśayaḥ // NarP_2,23.10 //
bhartuḥ saukhyena yā nārī duḥkhayuktā prajāyate /
sā tu śyenī bhavedrājaṃstrīṇi varṣāṇi pañca ca // NarP_2,23.11 //
ājñāṃ me dehi rājendra mā vrīhāṃ kāmikāṃ kuru // NarP_2,23.12 //
rukmāṅgada uvāca
jānāmi tava śīlaṃ tu kulaṃ jānāmi bhāmini /
tava vākyena hi ciraṃ mohinī ramitā mayā // NarP_2,23.13 //
ramamāṇasya suciraṃ bahavaḥ kārtikā gatāḥ /
priyā saukhyena mugdhasya na gato harivāsaraḥ // NarP_2,23.14 //
so 'haṃ tṛptimanuprāptaḥ kāmabhogātpunaḥ punaḥ /
jñāto 'yaṃ kārtiko māsaḥ sarvapāpakṣayaṅkaraḥ // NarP_2,23.15 //
kartukāmo vrataṃ devi kārtikākhyaṃ supuṇyadam /
iyaṃ vārayate māṃ ca vratādbrahmasutā śubhe // NarP_2,23.16 //
asyā na vipriyaṃ kāryaṃ sarvathā varavarṇini /
māmakaṃ vratamādhatsva kṛcchrākhyaṃ kāyaśoṣakam // NarP_2,23.17 //
sā caivamuktā navahemavarṇā bhartrā tadā pīnapayodharaṅgī /
uvāca vākyaṃ dvijarājakaktrāvrataṃ cariṣye tava tuṣṭihetoḥ // NarP_2,23.18 //
yenaiva kīrtistu yaśo bhavecca tathaiva saukhyaṃ tava kīrtiyuktam /
karomi saumyaṃ naradevanātha kṣipāmi dehaṃ jvalanetvadartham // NarP_2,23.19 //
akāryametannahi bhūmipāla vākyena te hanmi sutaṃ svakīyam /
kintvevametadvratakarma bhūyaḥ karomi saumyaṃ naradevanātha // NarP_2,23.20 //
ityevamuktvā raviputraśatruṃ praṇamya taṃ cāruviśālanetrā /
vrataṃ cakārātha tadā hi devī hyaśeṣapāpaughavināśanāya // NarP_2,23.21 //
vrate pravṛtte varakṛcchrasaṃjñe priyākṛte harṣamavāpa rājā /
uvāca vākyaṃ kuśaketuputrīṃ kṛtaṃ vacaḥ subhru samīhitaṃ te // NarP_2,23.22 //
ramasva kāmaṃ maya sanniviṣṭasaṃpūrṇavāñchā karabhoru hṛṣṭā /
vimuktakāryastava subhru hetornānyāsti nārī mama saukhyahetuḥ // NarP_2,23.23 //
sā tvevamuktā nijanāyakena praharṣamabhyetya jagāda bhūpam /
jñātvā bhavantaṃ bahukāmayuktaṃ triviṣṭapānnātha samāgatāham // NarP_2,23.24 //
tyaktvāmarāndaityagaṇāṃśca sarvāngandharvayakṣoragarākṣasāṃśca /
saṃdṛśyamānānmama nātha hetoḥ snehānvitāhaṃ tava mandarādrau // NarP_2,23.25 //
etatkāmaphalaṃ loke yaddvayorekacittatā /
anyacetaḥ kṛtaḥ kāmaḥ śavayoriva saṃgamaḥ // NarP_2,23.26 //
saphalaṃ hi vapurme 'dya saphalaṃ rūpameva hi /
tvayā kāmavatā kānta durllabhaṃ yajjagattraye // NarP_2,23.27 //
pronnatābhyāṃ kucābhyāṃ hi kāmino hṛdayaṃ yadi /
saṃśliṣṭaṃ nahi śīryeta manye vajrasamaṃ dṛḍham /
tadeva cāmṛtaṃ loke yatpurandhryadharāsavam // NarP_2,23.28 //
kucābhyāṃ hṛdi līnābhyāṃ mukhena paripīyate /
evamuktvā pariṣvajya rājānaṃ rahasi sthitam // NarP_2,23.29 //
ramayāmāsa tanvaṅgī vātsyāyanavidhānataḥ /
tasyaivaṃ ramamāṇasya mohinyā sahitasya hi // NarP_2,23.30 //
rukmāṅgadasya karṇābhyāṃ paṭahadhvanirāgataḥ /
mattebhakuṃbhasaṃsthastu dharmāṅgadanideśataḥ // NarP_2,23.31 //
prātarharidinaṃ lokāstiṣṭhadhvaṃ tvekabhojanāḥ /
akṣāralavaṇāḥ sarve haviṣyānnaniṣeviṇaḥ // NarP_2,23.32 //
avanītalpaśayanāḥ priyāsaṃgavivarjitāḥ /
smaradhvaṃ devadeveśaṃ purāṇaṃ puruṣottamam // NarP_2,23.33 //
sakṛdbhojanasaṃyuktā upavāsaṃ kariṣyatha /
akṛtaśrāddhanicayā aprāptāḥ piṇḍameva ca // NarP_2,23.34 //
gayāmagataputrāśca gacchadhvaṃ śrīhareḥ padam /
eṣā kārtikaśuklā vai harernidrāvyapohinī // NarP_2,23.35 //
prātarekādaśī prāptā mā kṛthā bhojanaṃ kvacit /
brahmahatyādipāpāni kāmakārakṛtāni ca // NarP_2,23.36 //
tāni yāsyanti sarvāṇi upoṣyemāṃ prabodhinīm /
prabodhayeddharmmaparānnyāyācāra samanvitān // NarP_2,23.37 //
hareḥ prabodhamādhatte tenaiṣā bodhinī smṛtā /
sakṛccopoṣitāṃ cemāṃ nidrācchedakarīṃ hareḥ // NarP_2,23.38 //
tanayo na bhavenmartyo na garbhe jāyate punaḥ /
rurudhvaṃ cakriṇaḥ pūjāmātmavittena mānavāḥ // NarP_2,23.39 //
vastraiḥ puṣpairdhūpadīpairvaracandanakuṅkumaiḥ /
suhṛdyaiśca phalairgandhairyajadhvaṃ śrīhareḥ padam // NarP_2,23.40 //
yo na kuryādvaco me 'dya dharmyaṃ viṣṇugatipradam /
sa me daṇḍyaśca vādhyaśca nirvāsyo viṣayāddhruvam // NarP_2,23.41 //
evaṃvidhe vādyamāne paṭahe meghaniḥsvane /
hastā damuñca tāṃbūlaṃ sakarpūraṃ nṛpottamaḥ // NarP_2,23.42 //
mohinīkucayorlagnaṃ hṛdayaṃ sa vikṛṣya vai /
udattiṣṭhanmahīpālaḥ śayyāyāṃ rativarddhanaḥ // NarP_2,23.43 //
mohinīṃ mohakāmārttāṃ satviyan ślakṣṇayā girā /
devi prātarharidinaṃ bhaviṣyatyadhanāśanam // NarP_2,23.44 //
saṃyato 'haṃ bhaviṣyāmi kṣamyatāṃ kṣamyatāmiti /
tavājñayā mayā kṛcchraṃ sandhyāvalyā tu kāritam // NarP_2,23.45 //
iyamekādaśī kāryā prabodhakaraṇī mayā /
aśeṣapāpabandhasya chedanī gatidāyinī // NarP_2,23.46 //
trayāṇāmapi lokānāṃ mahotsavavidhāyinī /
tasmāddhaviṣyaṃ bhokṣye 'haṃ niyato mattagāminī // NarP_2,23.47 //
mayā saha viśālākṣi tvaṃ cāpi tamadhokṣajam /
ārādhaya hṛṣīkeśamupavāsaparāyaṇā /
yena yāsyasi nirvāṇaṃ dāhapralayavarjitam // NarP_2,23.48 //
mohinyuvāca
sādhūktaṃ hi tvayā rājanpūjanaṃ cakrapāṇinaḥ /
janmamṛtyujarāchedi kariṣye 'haṃ tavājñayā // NarP_2,23.49 //
pratijñā yā tvayā pūrvaṃ kṛtā mandaramastake /
karapradānasahitā bhavatā sukṛtāṅkitā // NarP_2,23.50 //
tasyāstu samayaḥ prāpto dīyatāṃ sa hi me tvayā /
janmaprabhṛti yatpuṇyaṃ tvayā yatnena saṃcitam // NarP_2,23.51 //
tatsarvaṃ naśyati kṣipraṃ na dadāsi varaṃ yadi /
rukmāṅgada uvāca
ehi cārvaṅgi karttāsmi yatte manasi vartate // NarP_2,23.52 //
nādeyaṃ vidyate kiñcittubhyaṃ me jīvitāvadhi /
kiṃ punargrāmavittādi dharāyuktaṃ ca bhāmini // NarP_2,23.53 //
mohinyuvāca
nātha kānta vibho rājan jīviteśa ratipriya /
nopoṣyaṃ vāmaraṃ viṣṇorbhoktavyā yadyahaṃ priyā // NarP_2,23.54 //
na ca te 'haṃ priyā rājan suhūrtamapi kāmaye /
tvatsaṃyogaṃ vinā bhūtā bhaviṣyāmi varaṃ vinā // NarP_2,23.55 //
tasmānmāṃ yadi vāñchethā bhoktuṃ satyaparāyaṇa /
tadā tyajopavāsaṃ hi bhujyatāṃ harivāsare // NarP_2,23.56 //
eṣa eva varo deyo yo mayā prārthitaḥ purā /
na ceddāsyasi rājendra bhūtvānṛtavacābhavān // NarP_2,23.57 //
yāsyate narake ghore yāvadābhūtasaṃplavam /
rājovāca
maivaṃ tvaṃ vada kalyāṇi nedaṃ tvayyupapadyate // NarP_2,23.58 //
vidheśca tanayā bhūtvā dharmavighnaṃ koroṣi kim /
janmaprabhṛtyahaṃ naiva bhuktavānharivāsare // NarP_2,23.59 //
sa cādyāhaṃ kathaṃ bhoktā saṃjātapalitaḥ śubhe /
yauvanātītamartyasya kṣīṇendriyabalasya ca // NarP_2,23.60 //
svarṇadīsevanaṃ yuktamathavā haripūjanam /
na kṛtaṃ yanmayā bālye yauvane na kṛtaṃ ca yat // NarP_2,23.61 //
tadahaṃ kṣīṇavīryo 'dya kathaṃ kuryāṃ jugupsitam /
prasīda capalāpāṅgi prasīda varavarṇini // NarP_2,23.62 //
mā kuruṣva vrate bhaṅgaṃ dātāhaṃ rājyasaṃpadām /
athavā necchasi tvaṃ tatkaromyanyatsulocane // NarP_2,23.63 //
āropayitvā śibikāṃ vimānapratimāṃ śubhām /
yatrecchasi nayiṣyāmi pādacārī kalatrayuk // NarP_2,23.64 //
yadi taccāpi necchestvaṃ vimānaṃ hi kṛtaṃ mayā /
tarhi svarṇamayau staṃbhau kṛtvā vidrumabhūṣitau // NarP_2,23.65 //
muktāphalamayīṃ dolāṃ kariṣye tvatkṛte priye /
tatra tvāṃ dolayiṣyāmi bahūnmāsānaharniśam // NarP_2,23.66 //
vratabhaṅgaṃ varārohe mā kuruṣva mama priye /
varaṃ śvapacamāṃsaṃ hi śvamāṃsaṃ vā varānane // NarP_2,23.67 //
ātmano vā narairbhuktaṃ yairbhuktaṃ harivāsare /
trailokyaghātinaḥ pāpaṃ maithune śaśinaḥ kṣaye // NarP_2,23.68 //
narasya saṃcaretpāpaṃ bhūtāyāṃ kṣaurakarmaṇi /
bhojane vāsare viṣṇostaile ṣaṣṭyāṃ vyavasthite // NarP_2,23.69 //
lavaṇe tu tṛtīyāyāṃ saptamyāṃ piśite śubhe /
ājyeṣu paurṇamāsyāṃ vai surāyāṃ ravisaṃkrame // NarP_2,23.70 //
gocārasya pralope ca kūṭasākṣyapradāyake /
nikṣepahārake vāpi kumārīvighnakārake // NarP_2,23.71 //
viśvastaghātake cāpi mṛtavatsāpradogdhari /
dadāmīti dvijāgryāya pratiśrutya na dātari // NarP_2,23.72 //
maṇikūṭe tulākūṭe kanyānṛtagavānṛte /
yatpātakaṃ tadanne hi saṃsthitaṃ harivāsare // NarP_2,23.73 //
tadvidvāṃścārunayane kathaṃ bhokṣyāmi tāpakam /
mohinyuvāca
ekabhuktena naktena tathaivāyācitena ca // NarP_2,23.74 //
upavāsena rājendra dvādaśīṃ na hi laṅghayet /
gurviṇīnāṃ gṛhasthānāṃ kṣīṇānāṃ rogiṇāṃ tathā // NarP_2,23.75 //
śiśūnāṃ valigātrāṇāṃ na yuktaṃ samupoṣaṇam /
yajñabhogodyatānāṃ ca saṃgrāmakṣitisevinām // NarP_2,23.76 //
pativratānāṃ rājendra na yuktaṃ samupoṣaṇam /
etanme gautamaḥ prāha sthitāyā mandarācale // NarP_2,23.77 //
nāvratena dinaṃ viṣṇorneyaṃ manujasattama /
te gṛhasthā dvijā jñeyā yeṣāmagniparigrahaḥ // NarP_2,23.78 //
rājānaste tu vijñeyā ye prajāpālane sthitāḥ /
gurviṇī hyaṣṭamamāsīyā śiśavaścāṣṭavatsarāḥ // NarP_2,23.79 //
atilaṅghaninaḥ kṣīṇā valigātrāstu vārddhakāḥ /
ye vivāhādimāṅgalyakarmavyagrā mahotsavāḥ // NarP_2,23.80 //
nivṛttāśca pravṛttebhyo yajñānāṃ codyatā hi te /
trividhena purāṇena bhartturyā strī hite ratā // NarP_2,23.81 //
pativratā tu sā jñeyā yonisaṃrakṣaṇā tathā /
kimanyairbahubhirbhūpa vākyālāpakṛtairmayā // NarP_2,23.82 //
bhojane tu kṛte prītirekādaśyāṃ tvayā mama /
na prītiryadi me chitvā śiraḥ svaṃ hi prayacchasi // NarP_2,23.83 //
na kariṣyasi cedrājan bhojanaṃ harivāsare /
tadā hyasatyavacaso dehaṃ na sparśayāmi te // NarP_2,23.84 //
varṇānāmāśramāṇāṃ hi satyaṃ rājendra pūjyate /
viśeṣādbhūmipālānāṃ tvadvidhānāṃ mahīpate // NarP_2,23.85 //
satyena sūryastapati śaśī satyenarājate /
satye sthitā kṣitirbhūpa satyaṃ dhārayate jagat // NarP_2,23.86 //
satyena vāyurvahati satyena jvalate śikhī /
satyā dhāramidaṃ sarvaṃ jagatsthāvarajaṅgamam // NarP_2,23.87 //
na satyāccālate siṃdhurna vindhyo varddhate nṛpa /
na garbhaṃ yuvatī dhatte velātītaṃ kadācana // NarP_2,23.88 //
satye sthitā hi taravaḥ phalapuṣpapradarśinaḥ /
divyādisādhanaṃ nṝṇāṃ satyādhāraṃ mahīpate // NarP_2,23.89 //
aśvamedhasahasrebhyaḥ satyameva viśiṣyate /
madirāpānatulyena karmaṇā lipyase 'nṛtāt // NarP_2,23.90 //

iti śrībṛhannāradīyapurāṇottarabhāge rukmāṅgadasaṃlāpo nāma trayoviṃśo 'dhyāyaḥ


_____________________________________________________________


rājovāca
yattvayā vyāhṛtaṃ vākyaṃ mamedaṃ gautameritam /
mandare parvataśreṣṭhe harivāsarabhojanam // NarP_2,24.1 //
amatena purāṇānāṃ vyāhṛtaṃ yaddvijanmanā /
kṣudraśāstropadeśena lolupena varānane // NarP_2,24.2 //
purāṇe nirṇayo hyeṣa vidvadbhiḥ samudāhṛtaḥ /
na śaṅkhena pibettoyaṃ na hanyātkūrmasūkarau // NarP_2,24.3 //
ekādaśyāṃ na bhoktavyaṃ pakṣayorubhayorapi /
agamyāgamane devi abhakṣyasya ca bhakṣaṇe // NarP_2,24.4 //
akāryakaraṇe jantorgosahasravadhaḥ smṛtaḥ /
jānannapi kathaṃ devi bhokṣye 'haṃ harivāsare // NarP_2,24.5 //
puroḍāśo 'pi vāmoru saṃprāpte harivāsare /
abhakṣyeṇa samaḥ proktaḥ kiṃ punaścāttanakriyā // NarP_2,24.6 //
anukūlaṃ nṛṇāṃ proktaṃ kṣīṇānāṃ varavarṇini /
mūlaṃ phalaṃ payastoyamupabhojyaṃ munīśvaraiḥ // NarP_2,24.7 //
natvatra bhojanaṃ kaiścidekādaśyāṃ pradarśitam /
jvariṇāṃ laṅghanaṃ śastaṃ dhārmikāṇāmupoṣaṇam // NarP_2,24.8 //
śubhaṃ gatipradaṃ proktaṃ saṃprāpte harivāsare /
jvaramadhye kṛtaṃ pathyaṃ nidhanāya prakalpate // NarP_2,24.9 //
vaiṣṇave tu dine bhuktaṃ narakāyaiva kevalam /
māgrahaṃ kuru vāmoru vratabhaṅgo bhavenmama // NarP_2,24.10 //
yadanyadvocate tubhyaṃ tatkartāsmi na saṃśayaḥ /
mohinyuvāca
na cānyadrocate rājanvinā vai bhojanaṃ tava // NarP_2,24.11 //
jīvitasyāpi dānena na me kiñcitprayodajanam /
na ca vedeṣu dṛṣṭo 'yamupavāso harerdine // NarP_2,24.12 //
agnimanto na viprā hi manyante samupoṣaṇam /
vedabāhya kathaṃ dharmaṃ bhavāṃścaritumicchati // NarP_2,24.13 //
vaco niśamya mohinyā rājā vedavidāṃ varaḥ /
uvāca mānase kruddhaḥ prahasanniva bhūpate // NarP_2,24.14 //
śṛṇu mohini madvākyaṃ vedo 'yaṃ bahudhā sthitaḥ /
yajñakarmakriyā vedaḥ smṛtirvedo gṛhāśrame // NarP_2,24.15 //
smṛtirvedaḥ kriyāvedaḥ purāṇeṣu pratiṣṭhitaḥ /
purāṇapuṃruṣājjātaṃ yathedaṃ jagadadbhutam // NarP_2,24.16 //
tathedaṃ vāṅmayaṃ jātaṃ purāṇebhyo na saṃśayaḥ /
vedārthādadhikaṃ manye purāṇārthaṃ varānane // NarP_2,24.17 //
vedāḥ pratiṣṭhitāḥ sarve purāṇeṣveva sarvadā /
bibhetyalpaśrutādvedo māmayaṃ prahariṣyati // NarP_2,24.18 //
na vede grahasaṃcāro na śuddhiḥ kālabodhinī /
tithivṛddhikṣayo vāpi parvagrahavinirṇayaḥ // NarP_2,24.19 //
iti hāsapurāṇaistu niścayo 'yaṃ kṛtaḥ purā /
yanna dṛṣṭaṃ hi vedeṣu tatsarvaṃ lakṣyate smṛtau // NarP_2,24.20 //
ubhayoryanna dṛṣṭaṃ hi tatpurāṇaiḥ pragīyate /
prāyaścittaṃ tu hatyāyāmāturasyauṣadhaṃ priye // NarP_2,24.21 //
na cāpi pāpaśuddhiḥ syādātmanaśca parasya vā /
yadvedairgīyate subhru upāṅgairyatpragīyate // NarP_2,24.22 //
purāṇaiḥ smṛtibhiścaiva veda eva nigadyate /
raṭantīha purāṇāni bhūyo bhūyo varānane // NarP_2,24.23 //
na bhoktavyaṃ na bhoktavyaṃ saṃprāpte harivāsare /
purāṇamanyathā matvā tiryagyonimavāpnuyāt // NarP_2,24.24 //
saṃsrāto 'pi sudānto 'pi na gatiṃ prāpnuyāditi /
pitaraṃ ko na vandeta mātaraṃ ko na pūjayet // NarP_2,24.25 //
ko na gacchetsaricchreṣṭhāṃ ko bhuṅkte harivāsare /
ko hi dūṣayate vedaṃ brāhmaṇaṃ ko nipātayet // NarP_2,24.26 //
ko gacchetparadārān hi ko bhuṅkte harivāsare // NarP_2,24.27 //
nahīdṛśaṃ pāpamihāsti jantorvimūḍhacittasya dine hareḥ priye /
yadbhojanenātmanipātakāriṇā yamasya ravāteṣu ciraṃ sulocane // NarP_2,24.28 //
mohinyuvāca
śīghramānaya viprāṃstvaṃ ghūrṇike vedapāragān /
yeṣāṃ vākyena yukto 'yaṃ rājā kuryāddhi bhojanam // NarP_2,24.29 //
sā tadvākyamupākarṇya brāhmaṇānvedaśālinaḥ /
gautamādīnsamāhūya mohinīpārśvamānayata // NarP_2,24.30 //
tānviprānāgatāndṛṣṭvā vedavedāṅgapāragān /
mohinī sahitā rājñā vavande kāryatatparā // NarP_2,24.31 //
upaviṣṭāstu te sarve śātakaiṃbhamayeṣu ca /
āsaneṣu mahīpāla jvaladagnisamaprabhāḥ // NarP_2,24.32 //
teṣāṃ madhye vayovṛddho gautamo vākyamabravīt /
vayaṃ samāgatā devi nānāśāstraviśāradāḥ // NarP_2,24.33 //
sarvasaṃdehahartāro yadarthaṃ te samāhutāḥ /
tacchatvā vacanaṃ teṣāṃ mohinī brahmaṇaḥ sutā // NarP_2,24.34 //
sarvāsādhyakṛtaṃ kartuṃ pravṛttāṃstānuvāca ha /
mohinyuvāca
saṃdehastu jaḍau hyeṣa svalpo vā svamatiryathā // NarP_2,24.35 //
so 'yaṃ vadati rājā vai nāhaṃ bhokṣye harerdine /
annādhāramidaṃ sarvaṃ jagatsthāvarajaṅgamam // NarP_2,24.36 //
mṛtā hyapi tathānnena prīyante pitaro divi /
karkandhumātraṃ prahutaṃ puroḍāśaṃ hi devatāḥ // NarP_2,24.37 //
kāmayanti dvijaśreṣṭhāstato 'nnaṃ hyamṛtaṃ param /
pipīlikāpi kṣudhitā mukhenādāya taṇḍulam // NarP_2,24.38 //
bilaṃ vrajati duḥkhena kasyānnaṃ nahi rocate /
ayaṃ khādati nānnādyaṃ saṃprāpte harivāsare // NarP_2,24.39 //
nijadharmaṃ parityajya paradharme vyavasthitaḥ /
vidhāvānāṃ yatīnāṃ ca yujyate vratasevanam // NarP_2,24.40 //
paradharmarato yaḥ syātsvadharmavimukho naraḥ /
soṃ'dhe tamasi majjeta yāvadindrāścaturddaśa // NarP_2,24.41 //
upavāsādikaraṇaṃ bhūbhujāṃ noditaṃ kvacit /
prajāsaṃrakṣaṇaṃ tyaktvā caturvargaphalapradam // NarP_2,24.42 //
nārīṇāṃ bhartṛśūśrūṣā putrāṇāṃ pitṛsevanam /
śūdrāṇāṃ dvijasevā ca lokarakṣā mahībhṛtām // NarP_2,24.43 //
svakaṃ karma parityajya yo 'nyatra kurute śramam /
ajñānādvā pramādācca patitaḥ sa na saṃśayaḥ // NarP_2,24.44 //
so 'yamadya mahīpālo yatidharmme vyavasthitaḥ /
subuddhyācāraśīlaśca vedoktaṃ tyajati dvijāḥ // NarP_2,24.45 //
svecchācārā tu yā nārī yo 'vinītaḥ suto dvijāḥ /
ekāntaśīlo nṛpatirbhṛtyaḥ karmavivarjitaḥ // NarP_2,24.46 //
sarve te narakaṃ yānti hyapratiṣṭhaśca yo dvijāḥ /
ayaṃ hi niyamopeto haripūjanatatparaḥ // NarP_2,24.47 //
ākrande varttamāne tu na yadyeṣa pradhāvati /
vyapohya haripūjāṃ vai brahmahatyāṃ tu vindati // NarP_2,24.48 //
kṣīṇadehe haridine kathaṃ saṃyamayiṣyati /
annātprabhavati prāṇaḥ prāṇāddehaviceṣṭanam // NarP_2,24.49 //
ceṣṭayā ripunāśaśca taddhīnaḥ paribhūyate /
evaṃ jñātvā mayā rājā bodhyamāno na buddhyati // NarP_2,24.50 //
etadeva vrataṃ rājño yatprajāpālanaṃ caret /
na vrataṃ kiñcidastyanyannṛpasya dvijasattamāḥ // NarP_2,24.51 //
kiṃ deva kāryeṇa narādhipasya kṛtvā hi manyuṃ viṣayasthitānām /
taddevakāryaṃ sa ca yajñahomo yadraktapāto na bhavet svarāṣṭre // NarP_2,24.52 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīpraśno nāma caturviṃśo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭha uvāca
tadvākyaṃ brāhmaṇāḥ śrutvā mohinyā samudīritam /
tathyamityevamuktvā tu rājānaṃ vākyamabruvan // NarP_2,25.1 //
brāhmaṇā ūcuḥ
yastvayā nṛpate puṇyaḥ kṛto 'yaṃ śapathaḥ kila /
ekādaśyāṃ na bhoktavyaṃ pakṣayorubhayorapi // NarP_2,25.2 //
na kṛtaḥ śāstradṛṣṭyā tu svabuddhyaiva prakalpitaḥ /
sāgrīnāṃ prāśanaṃ proktamubhayoḥ saṃdhyayoḥ kila // NarP_2,25.3 //
homocchiṣṭaprabhoktārastrayo varṇāḥ prakīrtitāḥ /
viśeṣādbhūmipālānāṃ kathaṃ yuktamupoṣaṇam // NarP_2,25.4 //
sarvadodyataśastrāṇāṃ duṣṭasaṃyamināṃ vibho /
śāstrato 'śāstrato vāpi yastvayā śapathaḥ kṛtaḥ // NarP_2,25.5 //
paripūrṇo bhavatyadya vākyena hi dvijanmanām /
vratabhaṅgo na te 'stīha bhukṣvaṃ viprasamanvitaḥ // NarP_2,25.6 //
paritāpo na te kāryo vipravākyaṃ mahattaram /
yo 'nyathā manyate vākyaṃ viprāṇāṃ nṛpasattama // NarP_2,25.7 //
sa yāti rākṣasīṃ yoniṃ janmāni daśa pañca ca /
tacchrutvā vacanaṃ rodraṃ rājā kopasamanvitaḥ // NarP_2,25.8 //
uvāca sphuramāṇauṣṭastānviprānślakṣṇayā girā /
sarveṣāmeva bhūtānāṃ bhavanto mārgadarśinaḥ // NarP_2,25.9 //
yatīnāṃ vidhavānāṃ ca śloko 'yaṃ paṭhyate dvijāḥ /
vimārgagāmināṃ caitanmataṃ na sātvatāṃ kvacit // NarP_2,25.10 //
yadbhavadbhiḥ samuddiṣṭaṃ rājñāṃ nopoṣaṇaṃ smṛtam /
tatra vākyāni śṛṇuta vaiṣṇavā cāralakṣaṇe // NarP_2,25.11 //
na śaṅkhena pibettoyaṃ na hanyātkūrmasūkarau /
ekā daśyāṃ na bhoktavyaṃ pakṣayorubhayorapi // NarP_2,25.12 //
na pātavyaṃ hi madya tu na hantavyo dvijaḥ kvacit /
krīḍennākṣaistu dharmajño nāśnīyāddharivāsare // NarP_2,25.13 //
abhakṣya bhakṣaṇaṃ pāpaṃ paradārābhimarśanam /
ekādaśyāṃ bhojanaṃ ca patanasyaiva kāraṇam // NarP_2,25.14 //
akāryakaraṇaṃ kṛtvā kiṃ jīveccharadāṃ śatam /
ko hi saṃceṣṭamānastu bhunakti harivāsare // NarP_2,25.15 //
catuṣpadebhyo 'pi janairnānnaṃ deyaṃ harerdine /
uttarāśāsthitairviprairviṣṇudharmaparāyaṇaiḥ // NarP_2,25.16 //
so 'haṃ kathaṃ karomyadya abhakṣyasya tu bhakṣaṇam /
nopakṣīṇaśarīro 'haṃ nāmayāvī dvijottamāḥ // NarP_2,25.17 //
sa kathaṃ hi vrataṃ tyakṣe vimārgasthadvijoktitaḥ /
dharmabhūṣaṇasaṃjñena rakṣyamāṇe dharātale // NarP_2,25.18 //
na ca rakṣāvihīno 'haṃ śatruḥ ko 'pina me 'sti ca /
evaṃ jñātvā dvijaśreṣṭhā vaiṣṇavavrataśālinaḥ // NarP_2,25.19 //
bhavadbhirnocitaṃ vaktuṃ pratikūlaṃ vratāpaham /
asaṃparīkṣya ye dadyuḥ prāyaścittaṃ dvijātayaḥ // NarP_2,25.20 //
teṣāmeva hi tatpāpaṃ smṛtivaikalyasambhavam /
devo vā dānavo vāpi gandharvo rākṣaso 'pi vā // NarP_2,25.21 //
siddho vā brāhmaṇo vāpi pitāsmākaṃ svayaṃ vadet /
harirvāpi haro vāpi mohinījanako 'pi vā // NarP_2,25.22 //
dinakṛllokapālo vā no bhokṣye harivāsare /
yo hi rukmāṅgado rājā vikhyāto bhūtale dvijāḥ // NarP_2,25.23 //
satyapratijñāṃ viphalāṃ na kadācitkaroti hi /
dyupateḥ kṣīyate tejo himavānparivarttate // NarP_2,25.24 //
jaladhiḥ śoṣamāyāti pāvakaścoṣṇatāṃ tyajet /
tathāpi na tyaje viprā vratamekādaśīdine // NarP_2,25.25 //
prasiddhireṣā bhuvanatraye 'pi āraṭyate me paṭahena viprāḥ /
grāmeṣu deśeṣu pareṣu vāpi ye bhuñjate rukmavibhūṣaṇasya // NarP_2,25.26 //
daṇḍyāśca vadhyāśca saputrakāste na cāpi vāso viṣaye hi teṣām /
harerdine sarvamakhapradhāne pāpāpahe dharmavivarddhane ca // NarP_2,25.27 //
mokṣaprade janmanikṛntanākhye tejo nidhau sarvajanaprarūḍhe /
eṃvavidhe prodgata eva śabde yadyasmi bhoktā vṛjinasya karttā // NarP_2,25.28 //
amedhyaliptaḥ paṭaho bhavettadā saṃchādito nīlamayena vāsasā /
utpādya kīrtiṃ svayameva jaturnikṛntati prāṇabhayācca pāpāt // NarP_2,25.29 //
yastasya vāso niraye yugānāṃ ṣaṣṭirbhavedvā krimidaṃśasaṃjñe /
vṛthā hi sūtā mama sā janitrī bhavennirāśā dvijapitṛdevāḥ // NarP_2,25.30 //
vaivasvato harṣamupāśrayecca salekhako me vratabhaṅga eva /
kiṃ tena jātena durātmanā hi dadāti harṣaṃ ripusuṃdarīṇām // NarP_2,25.31 //
kukarmaṇā pāparatiḥ kujātiḥ sarvasya nāśī tvaśucissa mūḍhaḥ /
na manyate vedapurāṇaśāstrānante purīṃ yāti dineśasūnoḥ // NarP_2,25.32 //
kṛtvaiva vāntiṃ punaratti tāṃ yastadvatpratijñāvratabhaṅgakārī /
vedā na śāstraṃ na ca tatpurāṇaṃ na cāpi santaḥ smṛtayo na ca syuḥ // NarP_2,25.33 //
ye mādhavasya priyakṛtyayogye vadanti śuddhe 'hni bhujikriyāṃ tu /
śrāddhena tenāpi na cāsti tṛptiḥ pituśca cīrṇena harerdine tu // NarP_2,25.34 //
vratena yadviṣṇupadapradena sākaṃ kṣayāhena vadantu mūḍhāḥ // NarP_2,25.35 //
etacchrutvā tu tadvākyaṃ mohinī jvalitāntarā /
kopasaṃraktanayanā bhartāraṃ paryabhāṣat // NarP_2,25.36 //
karoṣi cenna me vākyaṃ dharmabāhyo bhaviṣyasi /
dharmabāhyo hi puruṣaḥ pāṃśunā tulyatāṃ vrajet // NarP_2,25.37 //
pāṃśunā pūryate gartaḥ sa gartakhanako bhavet /
tvayā mamārpitaḥ pāṇirvarāya pṛthivīpate // NarP_2,25.38 //
tāmullaṅghya pratijñāṃ svāṃ pālayiṣyāsi no yadi /
kṛtakṛtyā tadā yāsye prāpto dharmo mayā tava // NarP_2,25.39 //
na cāhaṃ te priyā bhāryā na ca tvaṃ me patirnṛpa /
upadhānaṃ kariṣyāmi svakaṃ bāhuṃ na te yudhi // NarP_2,25.40 //
dhik tvāṃ dharmakṣayakaraṃ svavacolopakārakam /
mleccheṣvapi na dṛśyeta tvādṛśo dharmalopakaḥ // NarP_2,25.41 //
satyāccalitamadyatvāṃ parityakṣye supāpinam /
evamuktvā varārohā hyudatiṣṭhattvarānvitā // NarP_2,25.42 //
yathā satī haraṃ tyaktvā divyābharaṇabhūṣitā /
prasthitā sā tadā tanvī bhūsuraiśca samanvitā // NarP_2,25.43 //
varaṃ madyasya saṃsparśo nāsya saṃgo nṛpasya vai /
varaṃ nīlāṃbarasparśo nāsya dharmacyutasya hi // NarP_2,25.44 //
evaṃ hi mohinī ruṣṭā pralapantī tadā bhṛśam /
gautamādisamāyuktā nirjagāma gṛhādbrahiḥ // NarP_2,25.45 //
hā tāta hā jagannātha sṛṣṭisthittyantakāraka /
ityeva śabdaṃ krośantī brahmaṇomānasodbhavā // NarP_2,25.46 //
etasminneva kāle tu vājirājaṃ samāsthitaḥ /
aṭitvā sakalāmurvīṃ saṃprāpto dharmabhūṣaṇaḥ // NarP_2,25.47 //
saṃmukho 'bhūjjananyāstu tvarāyukto vimatsaraḥ /
karṇābhyāṃ tasya śabdo 'sau viśrutaḥ pitṛvatsalaḥ // NarP_2,25.48 //
mohinīvaktrasaṃbhūto vipravākyopabṛṃhitaḥ /
dharmāṅgado dharmamūrtiḥ rukmāgadasutastadā // NarP_2,25.49 //
avaruhya hayāttūrṇaṃ yayau tātapadāntike /
punarutthāya viprendrānnanāma vihitāñjaliḥ // NarP_2,25.50 //
tataḥ śīghragatiṃ dṛṣṭvā mohinīṃ ruṣṭamānasām /
ālakṣya tarasā mātaḥ prāha rājan kṛtāñjaliḥ // NarP_2,25.51 //
kenāvamānitā devi kathaṃ ruṣṭā pituḥ priye /
etairdvijendraiḥ sahitā kva tvaṃ saṃprasthitādhunā // NarP_2,25.52 //
dharmāṅgadavacaḥ śrutvā mohinī vākyamabravīt /
pitā tavānṛtī putra karo yena vṛthā kṛtaḥ // NarP_2,25.53 //
yaḥ karttā sukṛtaṃ bhūri raktāśokākṛtiḥ sthitaḥ /
dhvajāṅkuśāṅkitaḥ śrīmāndakṣiṇaḥ kanakāṅgadaḥ // NarP_2,25.54 //
rukmāṅgadena te pitrā na cāhaṃ vastumutsahe // NarP_2,25.55 //
dharmāṅgada uvāca
yadvavīṣi vaco devi tatkarttāhaṃ na saṃśayaḥ /
mā kopaṃ kuru mātastvaṃ nivarttatasva pituḥ priye // NarP_2,25.56 //
mohinyuvāca
anena samayenāhaṃ tvatpitrā mandarācale /
kṛtā bhāryā śivaḥ sākṣye sthito yatra surādhipaḥ // NarP_2,25.57 //
samayātsa cyutaḥ samyakpitā te rukmabhūpaṇaḥ /
na prayacchati me deyaṃ tasya vṛddhiṃ vicintaye // NarP_2,25.58 //
na yāce kāñcanaṃ dhānyaṃ hastyaśvaṃ grāmavāsasī /
yena tasya bhaveddhānirna yāce tannṛpātmaja // NarP_2,25.59 //
yenāsau prīṇayeddehaṃ svakīyaṃ dehināṃ vara /
tanmayā prārthitaṃ putra sa mohānna prayacchati // NarP_2,25.60 //
tasyaiva copakārāya śarīrasya nṛpātmaja /
yācitaḥ sukhahetostu mayā nṛpatisattamaḥ // NarP_2,25.61 //
sthitaḥ so 'dyānṛte ghore surāpānasame vibhuḥ // NarP_2,25.62 //
satyacyutaṃ niṣṭhuravākyabhāṣiṇaṃ vimuktadharmaṃ tvanṛtaṃ śaṭhaṃ ca /
parityajeyaṃ janakaṃ tavādhamaṃ naiva sthitirme bhavitā hi tena // NarP_2,25.63 //
tacchrutvā mohinīvākyaṃ putro dharmāṅgado 'bravīt /
mayi jīvati tāto me na bhavedanṛtī kvacit // NarP_2,25.64 //
nivartasva varārohe kariṣye 'haṃ tavepsitam /
pitrā me nānṛtaṃ devi pūrvamuktaṃ kadācana // NarP_2,25.65 //
sa kathaṃ mayi jāte tu vadiṣyati mahīpatiḥ /
yasya satye sthitā lokāḥ sadevāsuramānuṣāḥ // NarP_2,25.66 //
vaivasvatagṛhaṃ yena kṛtaṃ śūnyaṃ hi pāpibhiḥ /
vijṛṃbhate yasya kīrtirvyāptaṃ brahmāṇḍamaṇḍalam // NarP_2,25.67 //
sa kathaṃ jāyate bhūpo mithyāvacanasaṃsthitaḥ /
aśrutaṃ bhūpatervākyaṃ parokṣe śraddadhe katham // NarP_2,25.68 //
mamopari dayāṃ kṛtvā nivartasva śubhānane /
etaddharmāṅgadenoktaṃ vākyamākarṇya mohinī // NarP_2,25.69 //
nyavartata mahīpālaputraskandhāvalaṃbinī /
yatra rukmāṅgadaḥ śete mṛtakalpo raviprabhaḥ // NarP_2,25.70 //
tasminniveśayāmāsa śayane kāñcanānvite /
dīparatnaiḥ suprakāśe vidrumaiścitrite vare // NarP_2,25.71 //
ākhaṇḍalāstramaṇibhiḥ kṛtapāde sukomale /
dīrghavistārasaṃyukte hyanaupamye manohare // NarP_2,25.72 //
tataḥ kṛtāñjaliḥ prāhapitaraṃ ślakṣṇayā girā /
tātaiṣā jananī me 'dya tvāṃ vadatyanṛtī tviti // NarP_2,25.73 //
kasmāttvamanṛtī bhūpa bhaviṣyasi mahītale /
sakoṣaratnanicaye gajāśvarathasaṃyute // NarP_2,25.74 //
rājye praśāsyamāne tu saptodadhisamanvite /
pradehi sakalaṃ hyasyai yattyā śrāvitaṃ vibho // NarP_2,25.75 //
mayi cāpadhare tāta ko vyalīkaṃ carettava /
dehi śakrapadaṃ devyai jitaṃ viddhi purandaram // NarP_2,25.76 //
vairiñcyaṃ durllabhaṃ yacca yogigamyaṃ nirañjanam /
taccāpyahaṃ pradāsyāmi tapasā toṣya padmajam // NarP_2,25.77 //
samīhate yajjananī madīyā rasātale vāpi dharātale vā /
triviṣṭape vāpi pare pade vā dāsyāmi jitvā naradevadānavān // NarP_2,25.78 //
ahaṃ hi dāsastava bhūpa yasmādvikrīyatāṃ māmathavā tṛṇāya /
haste hi pāpasya divāprakīrtervatsyāmi tatkarmakaraḥ subhuktaḥ // NarP_2,25.79 //
yadduṣkaraṃ bhūmipate trilokyāṃ nādeyamastīha tadiṣṭaṃbhāvāt /
taccāpi rājendra dadasva devyai majjīvitaṃ majjananībhavaṃ vā // NarP_2,25.80 //
tenaiva sadyo nṛpanātha loke satkīrtiyukto bhava sarvadaiva /
virājayitvā svaguṇairnṛpaughānkarairivātmaprabhavaiḥ khaśobhaiḥ // NarP_2,25.81 //
kīrtiprabhaṅge vṛjinaṃ bhaviṣyati prajāvadhe yanmanurāha satyam /
saṃmārjayitvā vimalaṃ yaśaḥ svaṃ kathaṃ sukhī syāṃ nṛpate tataḥ kṣamaḥ // NarP_2,25.82 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite pañcaviṃśo 'dhyāyaḥ

_____________________________________________________________


rājovāca
kīrtirnaśyatu me putra hyanṛtī vā bhavāmyaham /
gato vā narakaṃ ghoraṃ kathaṃ bhokṣye harerdine // NarP_2,26.1 //
brahmaṇo nilayaṃ yātu devīyaṃ mohinī suta /
bhūyo bhūyo vadati māṃ durmedhāśca subāliśā // NarP_2,26.2 //
nāparaṃ kāmaye rājyaṃ vasudhāṃ vasu kiñcana /
muktvaivaṃ vāsare viṣṇorbhojanaṃ pāpanāśane // NarP_2,26.3 //
yadyahaṃ kutsitāṃ yoniṃ vrajeyaṃ krimisaṃjñitām /
tathāpi naiva kartāhaṃ bhojanaṃ harivāsare // NarP_2,26.4 //
eṣā gurutarā bhūtvā lokānāṃ śikṣayānvitā /
dundubhī kurvatī nādaṃ sā kathaṃ vitathā bhavet // NarP_2,26.5 //
abhakṣyabhakṣaṇaṃ kṛtvā agamyāgamanaṃ tathā /
apeyaṃ caiva pītvā tu kiṃ jīveccharadaḥ śatam // NarP_2,26.6 //
asatyaṃ vāpi kṛtvāhaṃ tyaktarājyanayaḥ kṣitau /
dhikkṛto 'pi janaiḥ sarvairna bhokṣye harivāsare // NarP_2,26.7 //
viyoge capalāpāṅgyā yadi cenmaraṇaṃ mama /
taccāpi varamevātra na bhokṣye harivāsare // NarP_2,26.8 //
kathaṃ harṣamahaṃ kartā mārtaṇḍatanayasya vai /
vrajadbhirmanujairmārge nirayasyātiduḥkhitaiḥ // NarP_2,26.9 //
yāstu śūnyāḥ kṛtāstāta mayā narakapaṅktayaḥ /
janaiḥ pūrṇā bhaviṣyanti mayi bhukte tu tāḥ suta // NarP_2,26.10 //
māsma sīmantinī putra kukṣau saṃdhārayetsutam /
samartho yastu śatrūṇāṃ harṣaṃ saṃjanayedbhuvi // NarP_2,26.11 //
bhojanaṃ vāsare viṣṇoretadeva hiyācate /
tanna dāsyāmi mohinyā yācito 'pi surāsuraiḥ // NarP_2,26.12 //
pibedviṣaṃ viśedvahniṃ nipatetparvatāgrataḥ /
ākāśabhāsā svaśiraśchindyādeva varāsinā // NarP_2,26.13 //
na bhokṣyate haridine rājā rukmāṅgadaḥ kṣitau /
rukmāṅgadeti mannāma prasiddhaṃ bhuvanatraye // NarP_2,26.14 //
ekādaśyupavāsena tanmayā saṃcitaṃ yaśaḥ /
sa kathaṃ bhojanaṃ kṛtvā nāśaye svakṛtaṃ yaśaḥ // NarP_2,26.15 //
mriyate yadi vā gacchati nipatati naśyecca khaṇḍaśo vāpi /
viramati tadapi na ceto māmakamiti mohinīhetoḥ // NarP_2,26.16 //
parityajāmyeṣa nijaṃ hi jīvitaṃ lokaiḥ sametaḥ sahadārabhṛtyaiḥ /
na tveva kuryāṃ madhusūdanasya dine supuṇye 'nnaniṣevaṇaṃ hi // NarP_2,26.17 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite ṣaḍvaviṃśo 'dhyāyaḥ


_____________________________________________________________

adastadā /
āhūya jananīṃ śīghraṃ nāmnā saṃdhyāvalīṃ śubhām // NarP_2,27.1 //
sūryāyuta samaprakhyāṃ tejasā rucirastanām /
pālayantīṃ dharāṃ sarvāṃ pādavinyāsavikramaiḥ // NarP_2,27.2 //
putrasya vacanātprāptā tatkṣaṇaṃ nṛpasannidhau /
śrāvitā mohinī vākyaṃ piturvākyaṃ tathaiva ca // NarP_2,27.3 //
ubhayoḥ saṃvidaṃ kṛtvā parisāṃtvayya mohinīm /
bhojanāya sthitāmenāṃ nṛpasya harivāsare // NarP_2,27.4 //
yathā no cyavate satyādyathā bhuṅkte na me pitā /
tathā vidhīyatāmevaṃ kuśalaṃ cobhayorbhavet // NarP_2,27.5 //
tatputravacanaṃ śrutvā devī saṃdhyāvalī nṛpa /
mohinīṃ ślakṣṇayā vācā prāha brahmasutā tadā // NarP_2,27.6 //
māgrahaṃ kuru vāmoru kathañcidapi bhūpatiḥ /
nāsvādayati pāpānna saṃprāpte harivāsare // NarP_2,27.7 //
anuvartaya rājāna gurureṣa sanātanaḥ /
sadā bhavati yā nārī bharturvacanakāriṇī // NarP_2,27.8 //
tasyāḥ syurakṣayayā lokāḥ sāvitryāstu yathāmalāḥ /
yadyanena purā devi tava dattaḥ karo girau // NarP_2,27.9 //
kāmārtena vimūḍhena tanna yo 'gyaṃ vicintitam /
yaddeyaṃ taddadātyeṣa hyadeyaṃ prārthayasva mā // NarP_2,27.10 //
vipattirapi bhadraiva sanmārge saṃsthitasya tu /
na bhuktaṃ yena subhage śaiśave 'pi harerdine // NarP_2,27.11 //
sa kathaṃ bhokṣyate puṇye mādhavasya dine 'dhunā /
kāmaṃ varaya vāmoruvaramanyaṃ sudurlabham // NarP_2,27.12 //
taṃ dadātyeva bhūpālo nivṛttā bhava bhojane /
manyase yadi māṃ devi dharmāṅgadavirohiṇīm // NarP_2,27.13 //
asmajjīvitasaṃyuktaṃ rājyaṃ varaya suvrate /
saptadvīpasametaṃ hi sasaridvanaparvatam // NarP_2,27.14 //
kaniṣṭhāyā variṣṭhāhaṃ kariṣye pādavandanam /
bharturarthe viśālākṣi prasīda tanumadhyame // NarP_2,27.15 //
vācā śapathadoṣaistu saṃnirudhya patiṃ hi yā /
akāryaṃ kārayetpāpā sā nārī niraye vaset // NarP_2,27.16 //
sā cyutā narakāddhorātsaptajanmāni pañca ca /
sūkarīṃ yonimāpnoti cāṇḍālīṃ ca tataḥ param // NarP_2,27.17 //
evaṃ jñātvā mayā devi vikriyāṃ pāpasaṃbhavām /
nivāritāsi vāmoru sakhībhāvena suṃdari // NarP_2,27.18 //
vipakṣasyāpi sadbuddhirdātavyā dharmamicchatā /
kiṃ punaḥ sakhisaṃsthāyāstava padmanibhānane // NarP_2,27.19 //
saṃdhyā valīvacaḥ śrutvā mohinī mohakāriṇī /
uvāca kanakābhāṃ tāṃ bharturjyeṣṭhāṃ priyāṃ tadā // NarP_2,27.20 //
mānanīyāsi me subhru karomi vacanaṃ tava /
vidvadbhirmunibhiryyattu gīyate nāradādibhiḥ // NarP_2,27.21 //
yadi tannācaredrājā bhojanaṃ harivāsare /
kriyatāmaparaṃ devi maraṇādadhikaṃ tava // NarP_2,27.22 //
mamāpi duḥkhadaṃhyetaddaivājjalpāmyahaṃ śubhe /
kasyeṣṭamātmahananaṃ kasyeṣṭaṃ viṣabhakṣaṇam // NarP_2,27.23 //
patanaṃ vā girermūrdhraḥ krīḍā vāpi bileśayaiḥ /
vyāghrasiṃhābhigamanaṃ samudrataraṇaṃ tathā // NarP_2,27.24 //
daruktānṛtavākyaṃ vā paradārābhimarśanam /
apathyabhakṣaṇaṃ loke tathābhakṣyasya bhakṣaṇam // NarP_2,27.25 //
mṛgāṭanamathākṣairvā krīḍanaṃ sāhasaṃ tathā /
chedanaṃ tṛṇakāṣṭhānāṃ loṣṭānāmavamarddanam // NarP_2,27.26 //
hiṃsanaṃ sūkṣmadevānāṃ jalapāvakakhelanam /
daivāviṣṭo varārohe naraḥ sarvaṃ karoti vai // NarP_2,27.27 //
trivargavicyutaṃ ghoraṃ yaśodehaharaṃ kṣitau /
narakārhe naro devi karotyaśubhakarma tat // NarP_2,27.28 //
sāhaṃ pāpā durācārā vaktukāmā sunirghṛṇam /
yādṛśena hi bhāvena yonau śukraṃ samutsṛjet // NarP_2,27.29 //
tādṛśena hi bhāvena saṃtānaṃ saṃbhavediti /
sāhaṃ vivādabhāvena rājño rukmāṅgadasya hi // NarP_2,27.30 //
jātā jalajajātena strīrūpā varavarṇinī /
duṣṭabhāvā tathā jātā kartrī duṣṭaṃ nṛpasya tu // NarP_2,27.31 //
na lagnaṃ na grahā devi na horā puṇyadarśinī /
tatkālabhāvanā grāhyā tadbhāvo jāyate sutaḥ // NarP_2,27.32 //
tena bhāvena jātasya dākṣiṇyaṃ nopapadyate /
na ca vrīḍā na ca sneho na dharmo devi vidyate // NarP_2,27.33 //
jānannapi yathāyuktastaṃ bhāvamanuvartate // NarP_2,27.34 //
vakṣye vacaḥ prāṇaharaṃ tavādhunā bhartuḥ salokasya vadhūjanasya /
dharmāpahaṃ vācyakaraṃ mamāpi kartuṃ na śakyaṃ manasāpi bhīru // NarP_2,27.35 //
karoṣi vākyaṃ yadi māmakaṃ hi bhavecca kīrtirmahatīha loke /
bharturyaśaḥ syāttridive gatiste putre praśaṃsā mama dhigvivādaḥ // NarP_2,27.36 //
vasiṣṭha uvāca
mohinīvacanaṃ śrutvā devī saṃdhyāvalī vibho /
dhairyamālaṃbya tāṃ tanvīṃ brūhi brūhītyacodayat // NarP_2,27.37 //
kīdṛśaṃ vadase vākyaṃ yena duḥkhaṃ bhavenmama /
bharturme satyakaraṇe na duḥkhaṃ jāyate kvacit /
ātmano nidhane vāpi putrasya nidhane 'pi vā /
bharturarthe prakurvantyā rājyanāśe na me vyathā // NarP_2,27.38 //
yasyā duḥkhī bhavedbhartā bhāryāyā varavārṇinī /
samṛddhāyāḥ sapāpāyāstasyāḥ proktā hyadhogatiḥ // NarP_2,27.39 //
sā yāti narakaṃ pāpā pūyākhyaṃ yugasaptatim /
tataśchuchundarī syācca sapta janmāni bhārate // NarP_2,27.40 //
tataḥ kākī tataḥ śyālī godhā gotvena śuddhyati /
bharturarthe tu yā vitteṃ vidyamānaṃ na yacchati // NarP_2,27.41 //
jīvitaṃ vā varārohe viṣṭhāyāṃ sā bhavetkrimiḥ /
krimiyonivinirmuktā kāṣṭhīlā jāyate śubhe // NarP_2,27.42 //
mama kaumārabhāve tu matpituḥ kāṣṭhapāṭakaḥ /
agniprajvālanātha hi kāṣṭhaṃ pāṭayate ciram // NarP_2,27.43 //
sakhībhiḥ sahitā cāhaṃ krīḍāsaṃsaktamānasā /
kāṣṭhaṃ pāṭayatastasya samīpamagamaṃ tadā // NarP_2,27.44 //
tatra dṛṣṭā mayā subhru kāṣṭhīlā dārunirgatā /
navanītanibhaṃ dehaṃ bibhrāṇā cāñjanatviṣam // NarP_2,27.45 //
kaniṣṭhikāṅgulisamā sthaulye hyaṅgulimānikā /
tāṃ dṛṣṭvā patitāṃ bhūmau hantuṃ dhvāṅkṣaḥ samāgataḥ // NarP_2,27.46 //
yāvadgṛhṇāti vaktreṇa kāṣṭhīlāṃ kṣudhitaḥ sa tu /
tāvannivāritaḥ sadyo mayā loṣṭena tatkṣaṇāt // NarP_2,27.47 //
sā muktā tāḍitenetthaṃ vāyasena varānane /
sakṣatā tuṇḍasaṃspṛṣṭā na ca śaktā palāyitum // NarP_2,27.48 //
tataḥ sā vepamānā tu prāṇatyāgamupāgamat /
siktā kiñcijjalainaiva tataḥ svāsthyamupāgatā // NarP_2,27.49 //
tatataḥ sā mānuṣīvācā māmāha varavarṇinī /
saṃdhyāvalīti saṃbodhya sakhīmadhyasamāsthitām // NarP_2,27.50 //
sumantunāmno hi muneḥ sarvajñasya sutābhavam /
pūrvajanmani patnī ca kaiṇḍinyasya śubhānane // NarP_2,27.51 //
nyavasaṃ kānyakubje tu susamṛddhā sudarpitā /
jananyā bandhuvargasya pituriṣṭatamā hyaham // NarP_2,27.52 //
pitrā dattā tataścāhaṃ kaiṇḍinyāya mahātmane /
kulīnāya sarūpāya strīsaṃgarahitāya ca // NarP_2,27.53 //
śayanīyādikaṃ dattaṃ yautukaṃ janakena me /
śvaśureṇāpi me dattaṃ suvarṇasyāyutaṃ purā // NarP_2,27.54 //
pitṛśvaśūravittābhyāṃ paripūrṇābhavaṃ tadā /
gomahiṣyādisaṃyuktā dhanadhānyasamanvitā // NarP_2,27.55 //
iṣṭā śvaśurayośvāhaṃ sauśīnyena janasya ca /
kālena pañcatāṃ prāptaḥ śvaśuro vedatattvavit // NarP_2,27.56 //
taṃ mṛtaṃ patimādāya śvaśrūragniṃ viveśa sā /
tato bhartāñjaliṃ datvā pitroḥ śrāddhamathākarot // NarP_2,27.57 //
gate māsadvaye devi bhartā me rājamandiram /
gataḥ kautukabhāvenahṛcchayena prapīḍitaḥ // NarP_2,27.58 //
tatra veśyāḥ surūpāḍhyā yauvanena samanvitāḥ /
praviśatyāṃ nṛpagṛhe dṛṣṭāstena dvijanmanā // NarP_2,27.59 //
tāsāṃ madhyāttu dve gṛhyavittadānena bhūriṇā /
svagṛhe dhārayāmāsa krīḍārthaṃ durmatiḥ patiḥ // NarP_2,27.60 //
tābhyāṃ vittamaśeṣaṃ tu kṣayaṃ nītaṃ niṣevaṇāt /
varṣatraye gate devi nisvo jātaḥ patirmama // NarP_2,27.61 //
tatā māṃ prārthayāmāsa dehi me 'ṅgavibhūṣaṇam /
tanmayā nahi dattaṃ tu bhartre vyasanine tadā // NarP_2,27.62 //
subhage sarvamādāya gatāhaṃ mandiraṃ pituḥ /
tataḥ pitṛgṛhe vittaṃ bhṛtyādikamaśeṣataḥ // NarP_2,27.63 //
vikrīya dattaṃ vaiśyābhyāṃ taccāpi kṣayamāgatam /
kṣetradhānyādikaṃ yacca sabhāṇḍaṃ saparicchadam // NarP_2,27.64 //
svalpamūlyena vikrīyagato nadanadīpatim /
nāvamāruhya me bhartā viveśāntarmahodadheḥ // NarP_2,27.65 //
sa gato dūramadhvānaṃ paśyamāno 'dbhutāni ca /
śubhe samudrajātāni jīvaceṣṭhāṅkitāni ca // NarP_2,27.66 //
prabhañjanavaśaṃ prāptā sā naukā śatayojanam /
gatā viśīrṇatāṃ tatra mṛtāste nāvamāśritāḥ // NarP_2,27.67 //
matpatirdaivayogena dīrgha kāṣṭhaṃ samāśritaḥ /
vāyunā nīyamāno 'sau prācīnena svakarmaṇā // NarP_2,27.68 //
āsasādācalaṃ devi ratnaśṛṅgavibhūṣitam /
bahunir jharaṇopetaṃ bahupakṣisamanvitam // NarP_2,27.69 //
bahuvṛkṣaiḥ samākīrṇaṃ nānāpuṣpaphalopagaiḥ /
ullikhantaṃ hi śikharaiḥ khamadhyaṃ svātmanastribhiḥ // NarP_2,27.70 //
taṃ dṛṣṭvā parvataṃ divyaṃ tyaktvā naukāṣṭhamadbhutam /
āruroha mudāyukto vittākāṅkṣī sulocane // NarP_2,27.71 //
viśaśrāma muhūrtaṃ tu kṣutpipāsāsamanvitaḥ /
tata utthāya bhakṣyārthaṃ vṛkṣāṃstatra vyalokayat // NarP_2,27.72 //
supakvāstatra mṛdvīkā dṛṣṭvā bhuktvā mudānvitaḥ /
śāntiṃ prāptastato 'paśyatsālamekaṃ sunirmalam // NarP_2,27.73 //
ghanacchāyaṃ meghanibhaṃ pañcāśatpuruṣocchrayam /
tasyādhastātsa suṣvāpa svottarīyaṃ prasārya ca // NarP_2,27.74 //
mohinyā nidrayā caiva saṃpraghūrṇitalocanaḥ /
tāvatsupto 'tikhinno 'sau yāvatsūryo 'statāṃ gataḥ // NarP_2,27.75 //
sūrye 'staṃ samanuprāpte samāyāte niśāmukhe /
abhyagādrākṣaso ghoro garjamāno yathā ghanaḥ // NarP_2,27.76 //
aṅkenādāya tanvaṅgīṃ sītāmiva daśānanaḥ /
śubhāṃ kāśīpateḥ putrīṃ nāmnā ratnāvalīṃ śubhām // NarP_2,27.77 //
adhautapādāṃ suśroṇīṃ saumyadikchīrṣaśāyinīm /
patikāmā kumārī sā nāvindatsadṛśaṃ patim // NarP_2,27.78 //
sarvayoṣidvarā bālā rudatī nidrayākulā /
pitā tasyāḥ pradāne tu cintāviṣṭo hyaharnniśam // NarP_2,27.79 //
dīpacchāyāśrite tanvi śayane sā vyavasthitā /
aṭamānena pāpena dṛṣṭā sā rūpaśālinī // NarP_2,27.80 //
dīparatnaiḥ sukhacite dhārayantī ca kaṅkaṇe /
ubhayordaśa ratnāni niṣke ca daśapañca ca // NarP_2,27.81 //
sīmante sapta ratnāni keyūre 'ṣṭau ca pañca ca /
evaṃ ratnācitāṃ bālāṃ śātakumbhasamaprabhām // NarP_2,27.82 //
jahāra rājabhavanāttāṃ tadā cāruhāsinīm /
vāyumārgaṃ samāśritya kṣaṇātprāptaḥ svamālayam // NarP_2,27.83 //
taṃ parvataṃ sa yatrāste patirmeśālamāśritaḥ /
tatra tasya guhāṃ dṛṣṭvā suvarṇasadṛśaprabhām // NarP_2,27.84 //
tadbhayasyāsahā tatra praviveśāsya paśyataḥ /
anekairmaṇivinyāsaiḥ saṃyuktāṃ citramandirām // NarP_2,27.85 //
nānādravyasamākīrṇāṃ śayanāsanasaṃyutām /
bhojanaiḥ pānapātraiśca bhakṣyabhojyairanekadhā // NarP_2,27.86 //
praviśya tatra śayyāyāṃ mumocotpalalocanām /
rudatīmatisaṃtrastāṃ pīnaśroṇipayodharām // NarP_2,27.87 //
tasyāstu ruditaṃ śrutvā tasya bhāryā hi rākṣasī /
ājagāma tvarāyuktā yatrāsau rākṣasaḥ sthitaḥ // NarP_2,27.88 //
tāṃ dṛṣṭvā cārusarvāṅgīṃ taptakāñcanasaprabhām /
papraccha nijabhartāraṃ kruddhā nirbhartsatī satī // NarP_2,27.89 //
kimarthamāhṛtā ceyaṃ jīvantyāṃ mayi nirghṛṇaṃ /
anyāṃ samīhase bhāryāṃ nāhaṃ bhāryāṃ bhavāmi te // NarP_2,27.90 //
evaṃ bruvāṇāṃ tāṃ bhartā rākṣasīmasitekṣaṇām /
uvāca rākṣaso harṣātsvāṃ priyāṃ cārulocanām // NarP_2,27.91 //
tvadarthamāhṛtaṃ bhakṣyaṃ mayā kośyāḥ śubhānane /
daivopapāditaṃ dvāri dvitīyaṃ mama tiṣṭhati // NarP_2,27.92 //
śālavṛkṣāśritaḥ śete vipraścaiko varānane /
tamānaya tvarāyuktā yenāhaṃ bhakṣyamācare // NarP_2,27.93 //
rākṣasasya vacaḥ śrutvā kumārī sābravīdidam /
mithyā rākṣasi bhartā te bhāṣate tvadbhayādayam // NarP_2,27.94 //
jñātvā tvāṃ jarayopetāṃ virūpāmatijihyagām /
suptāṃ pitṛgṛhe rātrau māṃ samāsādya kāmataḥ // NarP_2,27.95 //
anūḍhāṃ rudatīṃ bhadre bhāryārthaṃ samupānayat /
itīritamupākarṇya vacanaṃ rājakanyayā // NarP_2,27.96 //
krodhayuktātimātraṃ vai babhūva kṣipatī vacaḥ /
tasyāśca rūpamālokya satyamevāvadhārayat // NarP_2,27.97 //
cintayāmāsa cāpyevaṃ bhāryārthe hyāhṛteti ca /
avaśyaṃ mūrghniṃ kīlaṃ me roṣayiṣyati rākṣasaḥ // NarP_2,27.98 //
māsma sīmantinī kācidbhevatsā bhuvanatraye /
yā sāpatnyena duḥkhena pīḍyamānā hi jīvati // NarP_2,27.99 //
sarveṣāmeva duḥkhānāṃ mahaccedaṃ na saṃśayaḥ /
sāmānyadravyabhogādi niṣṭhā caivāparā bhavet // NarP_2,27.100 //
evaṃ sā bahu saṃcintya bhartāraṃ vākyamabravīt /
madīyā mama bhakṣyārthaṃ tvayānītā sulocanā // NarP_2,27.101 //
taṃ vipramānayiṣyāmi bhakṣyārthaṃ tava suvrata /
tataḥ sa rākṣasaḥ prāha gacchagaccheti satvaram // NarP_2,27.102 //
sṛkkiṇī sravate 'tyarthaṃ tasya bhakṣaṇakāmyayā /
tataḥ sā rākṣasī ghorā śrutvā patisamīritam // NarP_2,27.103 //
nirjagāma durantāśā dadarśa dvijasattamam /
rūpayauvanasaṃyuktaṃ vidyāratnavibhūṣitam // NarP_2,27.104 //
taṃ dṛṣṭvā māyayā bhūtvā suṃdarī ṣoḍaśābdikā /
hṛcchayena samāviṣṭā tadantikamupāgamat // NarP_2,27.105 //
abravītsā pṛthuśroṇī taṃ vipraṃ prītisaṃyutā /
kastvaṃ kasmādihāyataḥ kimarthamiha tiṣṭhasi // NarP_2,27.106 //
pṛcchāmi patikāmāhaṃ rākṣasī hṛcchayāturā /
svabhartrāhaṃ parityaktā tvāṃ patiṃ kartumāgatā // NarP_2,27.107 //
tacchrutvā vacanaṃ tasyā bhartā me bhayasaṃyutaḥ /
uvāca vacanaṃ prājño dhairyamālaṃbya tāṃ śubhe // NarP_2,27.108 //
rakṣomānuṣasaṃyogaḥ kathaṃ rākṣasi saṃbhavet /
mānuṣāstu smṛtā bhakṣyā rākṣasānāṃ na saṃśayaḥ // NarP_2,27.109 //
tacchrutvā vacanaṃ sā tu punastaṃ prāha sādaram /
asaṃbhāvyaṃ ca jagati saṃbhaveddaivayogataḥ // NarP_2,27.110 //
purāṇe śrūyate hyetadbhaviṣyaṃ bhārate sthitam /
hiḍaṃbā rākṣasī vipra bhīmabhāryā bhaviṣyati // NarP_2,27.111 //
mānuṣotpāditaḥ putro bhaviṣyati ghaṭotkacaḥ /
avadhyaḥ sarvaśastrāṇāṃ śaktyā mṛtyumavāpsyati // NarP_2,27.112 //
tasmādviṣādaṃ mā viprakuru tvaṃ daivayogataḥ /
bhāryā tavāhaṃ saṃjātā dava hi balavattaram // NarP_2,27.113 //
martyalokaṃ gate śaktre vairocaninirīkṣaṇe /
tadantaraṃ samāsādya bhartā me ghorarākṣasaḥ // NarP_2,27.114 //
tadgṛhācchaktimaharaddīptāmagriśikhāmiva /
seyaṃ samāśritā cātra śālavṛkṣe tu vāsavī // NarP_2,27.115 //
ahatvaikaṃ dvijaśreṣṭha nagacchati purandaram /
yadvadhāya prakṣipettāṃ so 'maro 'pi vinaśyati // NarP_2,27.116 //
sāhamāruhya śālāgraṃ śaktimānīya bhāsvarām /
tvatkare saṃpradāsyāmi bharturnidhanakāmyayā // NarP_2,27.117 //
yadi tvamanayā śaktyā na hiṃsasi niśācaram /
khādayiṣyati durmedhāstvāṃ ca māṃ ca na saśayaḥ // NarP_2,27.118 //
tava śatrurmahāneṣa mamāpi ca parantapa /
yenāhṛtā kumārīha bhāryārthaṃ mandabuddhinā // NarP_2,27.119 //
sapatnabhāvo janito mama bhartrā durātmanā /
vyāpādite 'sminnubhayoḥ krīḍanaṃ saṃbhaviṣyati // NarP_2,27.120 //
yadyanyathā vadervākyaṃ tvāmahaṃ rativarddhana /
tadātmakagṛtapuṇyasya na bhaveyaṃ hi bhāginī // NarP_2,27.121 //
yā gatirbrahmahatyāyāṃ kutsitā prāpyate naraiḥ /
tāṃ gatiṃ hi prapadye 'haṃ yadyetadanṛtaṃ bhavet // NarP_2,27.122 //
madyaṃ hi pibato brahman brāhmaṇasya durātmanaḥ /
yā gatirvihitā ghorā tāṃ gatiṃ prāpnuyāmyaham // NarP_2,27.123 //
gurudāraprasaktasya jatoḥ pāpaniṣeviṇaḥ /
yā gatistāṃ dvijaśreṣṭha mithyā procya samāpnuyām // NarP_2,27.124 //
svarṇanyāsāpaharaṇe medinīharaṇe ca yā /
ātmano hanane yā hi vihitā munibhirdvija // NarP_2,27.125 //
gatistāmanugacchāmi yadyetadanṛtaṃ vade /
pañcamyāṃ ca tathāṣṭamyāṃ yatpāpaṃ māṃsabhakṣaṇe // NarP_2,27.126 //
strīsaṃgame tarucchede yatpāpaṃ śaśinaḥ kṣaye /
yaducchiṣṭe ghṛtaṃ bhokturmaithunena divā ca yat // NarP_2,27.127 //
vaiśvadevamakartuśca gṛhiṇo hi dvijasya yat /
bhikṣāmadāturbhikṣubhyo vidhavāyā dvibhojanāt // NarP_2,27.128 //
tailaṃ bhoktuśca saṃkrāntau gobhistīrthaṃ ca gacchataḥ /
tathā mṛdamanuddhṛtya snātuḥ parajalāśaye // NarP_2,27.129 //
niṣiddhavṛkṣajanitaṃ dantakāṣṭhaṃ ca khādataḥ /
gāmasevayato baddhvā pākhaṇḍapathagāminaḥ // NarP_2,27.130 //
pitṛdevārcanaṃ kartuḥ kāṣṭhagrāvasthitasya yat /
gohīnāṃ mahiṣīṃ dharturbhinnakāṃsye ca bhuñjataḥ // NarP_2,27.131 //
adhautabhinnapārakyavastrasaṃvītakarmiṇaḥ /
nagrastrīprekṣaṇaṃ karturabhakṣyasya ca bhojinaḥ // NarP_2,27.132 //
kathāyāṃ śrīharervighnaṃ karturyatpātakaṃ dvija /
tena pāpena lipye 'haṃ yadi vacmi tavānṛtam // NarP_2,27.133 //
uktānyetāni pāpāni yānyanuktānyapi dvija /
sarveṣāṃ bhāginī cāhaṃ yadyetadanṛtaṃ vade // NarP_2,27.134 //
evaṃ saṃbodhito devi bhartā me pāpayā tayā /
tatheti niścayaṃ cakre bhavitavyena mohitaḥ // NarP_2,27.135 //
nirdravyo vyayasanāsakto madvākyakaluṣīkṛtaḥ /
uvāca rākṣasīṃ vākyaṃ sarvaṃsiddhipradāyakam // NarP_2,27.136 //
śīghramānaya tāṃ śaktiṃ karomi vacanaṃ tava /
sarvametatpradeyaṃ hi tvayā me rākṣase hate // NarP_2,27.137 //
dravyāśayā praviṣṭo 'haṃ sāgaraṃ timisaṃkulam /
tacchrutvā rākṣasī śaktiṃ samānīya nagasthitām // NarP_2,27.138 //
dadau madbhartṛsiddhyarthaṃ vimuñcantīṃ mahārciṣam /
etasminneva kāle tu rākṣasaḥ kāmamohitaḥ // NarP_2,27.139 //
gamanāyodyataḥ kanyāṃ sā bhītā vākyamabravīt /
kumārīsevane rakṣo mahāpāpaṃ vidhīyate // NarP_2,27.140 //
chalenāhaṃ hṛtā kāśyāḥ suptā pitṛgṛhātvayā /
tava doṣo na cehāsti bhavitavyaṃ mamedṛśam // NarP_2,27.141 //
guhāmadhyagatāyāstuko me trātā bhaviṣyati /
vidhiyogādbhavedbhartā vidhiyogādbhavetpriyā // NarP_2,27.142 //
bhavedvidhivaśādvidyā gṛhaṃ saukhyaṃ dhanaṃ kulam /
vidhinā preryamāṇastu janaḥ sarvatra gacchati // NarP_2,27.143 //
avaśyaṃ bhavitā bhartā tvameva rajanīcara /
vidhainā vihite mārge kiṃ kariṣyati paṇḍitaḥ // NarP_2,27.144 //
tasmādānayata vipraṃ śālavṛkṣāśrita tviha /
ghṛtaṃ jalaṃ kuśānagniṃ vivāhaṃ vidhinā kuru // NarP_2,27.145 //
vināpi darbhatoyāgnīnnyathoktavidhimatarā /
brāhmaṇasyaiva vākyena vivāhaḥ saphalo bhavet // NarP_2,27.146 //
na hato yadi viprastu bhāryayā tava rākṣasa /
vṛtte homasya kārye tu taṃ bhavān bhakṣayiṣyati // NarP_2,27.147 //
evamukte tu vacane tayā vai rājakanyayā /
viśvastamānaso darpānnirjagāma sa rākṣasaḥ // NarP_2,27.148 //
satvaraṃ hṛcchayāviṣṭastamānetuṃ bahiḥ sthitaḥ // NarP_2,27.149 //
tasya nirgacchato devi kṣutamāsītsvayaṃ kila /
savyaṃ cāpyasphurannetraṃ svavastraṃ skhalitaṃ tathā // NarP_2,27.150 //
anāhṛtya tu tatsarvaṃ nirgato 'sau darīmukhāt /
bibhrāṇāṃ mānuṣaṃ rūpaṃ svāmapaśyannitaṃbinīm // NarP_2,27.151 //
ghaṭayantīṃ tu saṃbandhaṃ bhāryābhartṛsamudbhavam /
parityajāmi tvāṃ pāpaṃ rākṣasaṃ krūrakarmiṇam // NarP_2,27.152 //
mānuṣīpramadāsaktaṃ maccharīrasya dūṣakam /
tacchrutvā dāruṇaṃ vākyaṃ bhāryayā samudīritam /
īrṣyākopasamāyuktastvabhyadhāvanniśācaraḥ // NarP_2,27.153 //
utkṣipya bāhū pravidārya vaktraṃ saṃprasthito bhakṣayituṃ sa cobhau /
kālena vegātpavano yathaiva samuccaranvākyamanarthayuktam // NarP_2,27.154 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite kāṣṭhīlopākhyānaṃ nāma saptaviṃśo 'dhyāyaḥ


_____________________________________________________________


kāṣṭhīlovāca
rākṣasaṃ dhāvamānaṃ tu kālāntakayamopamam /
dṛṣṭvā sā rākṣasī prāha bhartāraṃ mama śaṅkitā // NarP_2,28.1 //
prakṣipasvānalaprakhyāṃ śaktiṃ hemavibhūṣitām /
mamāyaṃ pañcatāṃ yātu digaṃbararipupriya // NarP_2,28.2 //
tasyā vākyānmama patiḥ pauruṣe tu vyavasthitaḥ /
mumoca vipulāṃ śaktiṃ rakṣovakṣasthala prati // NarP_2,28.3 //
jvalantī jvalanaprakhyā dyotayantī diśo daśa /
divyāṃśutīkṣṇa vaktrātā kiṅkiṇīśatanāditā // NarP_2,28.4 //
raktacandanaliptāṅgī raktavastropaśobhitā /
hṛdi tasya nipatyāsau śaktirviprakaracyutā // NarP_2,28.5 //
kṛtvā bhasmāvaśeṣaṃ tu rākṣasaṃ gaganaṃ yayau /
pātayitvā svabhartāraṃ viprahastena rākṣasī // NarP_2,28.6 //
kṛtakṛtyamivātmānaṃ mene hṛṣṭatanūruhā /
athovāca dvijaṃ hṛṣṭā rākṣasī śubhalocanam // NarP_2,28.7 //
ehi kānta guhāṃ ramyāṃ praviśa tvaṃ yadṛcchayā /
bhuṅkṣva bhogānmayā sārddhaṃ ye divyā ye ca mānuṣāḥ // NarP_2,28.8 //
tatheti prāṇanātho me prāhahṛṣṭavapustadā /
tataḥ sādāya me kāntaṃ svāṃ praviṣṭā guhāṃ mudā // NarP_2,28.9 //
asaṃvīkṣyaiva tadbhasma bhartṛdehasamudbhavam /
kucābhyāmunnatābhyāṃ sā madbhartāramapīḍayat // NarP_2,28.10 //
darśayāmāsa tāṃ tanvīṃ kumārīṃ śayane sthitām /
iyaṃ tenāsitāpāṅgī bimboṣṭhī kāñcanaprabhā // NarP_2,28.11 //
bhāryārthe samupānītā vārāṇasyā dvijottama /
yasyāḥ sīmāṃ na laṅghanti pātakāni hyaśeṣataḥ // NarP_2,28.12 //
śaktikṣetraṃ ca tāṃ prāhuḥ puṇyaṃ pāpakṣayaṅkaram /
yā gṛhaṃ tripurāreśca pañcagavyūtisaṃsthitā // NarP_2,28.13 //
yasyāṃ mṛtāḥ punarmartyā garbhavāsaṃ viśanti na /
sa tvamasyā gṛhaṃ pitryaṃ punarnaya sulocanām // NarP_2,28.14 //
imāni tava ratnāni śayanānyāsanāni ca /
mayā saha samastāni vikrīṇīhi nijecchayā // NarP_2,28.15 //
tvadarthe rākṣaso ghoro mayā brahmanniṣūditaḥ /
mugdhayā tava rūpeṇa preṣito yamasādanam // NarP_2,28.16 //
tasmānmamopiri vibho kṛtvā viśvāsamātmanā /
bhajasva māṃ viśālākṣa bhaktāṃ vai kāmarūpiṇīm // NarP_2,28.17 //
etacchrutvā tu vacanaṃ bhartā me cārulocane /
rākṣasyāḥ kāmataptāyāḥ kumāryāḥ sannidhau śubhe // NarP_2,28.18 //
uvāca rākṣasīṃ tāṃ tu saśaṅko madhuraṃ vacaḥ /
subhage nītiśāstreṣu viśvastavyā na yoṣitaḥ // NarP_2,28.19 //
kaumāraṃ yā patiṃ hanti sā kathaṃ māṃ na hiṃsati /
matto rūpādhikaṃ matvā paraṃ puruṣalaṃpaṭā // NarP_2,28.20 //
so 'haṃ viśvāsabhāvena viśvastaste varānane // NarP_2,28.21 //
adya vātha paredyurvā pakṣe māse 'tha vatsare /
vyāpādaya yathecchaṃ vā tvāṃ prapanno 'smi bhāmini // NarP_2,28.22 //
evameva tvayā kāryaṃ nādya copakṛtaṃ tava /
ātmā te sarvathā deyaḥ pratīkārasya hetave // NarP_2,28.23 //
madarthe nihato bhartā tvayā niḥśaṅkayā yataḥ /
tato 'haṃ nottaraṃ vacmi paraṃ kiñcitsulocane // NarP_2,28.24 //
tacchrutvā vacanaṃ tasya madbhartuḥ sābravīdidam /
viśvastahiṃsanaṃ brahman brahmahatyā samaṃ bhavet // NarP_2,28.25 //
yadyevaṃ rākṣasīṃ krūrāṃ manyase patighātinīm /
patiṃ tathāpi garheyaṃ viśvastaṃ ghātaye katham // NarP_2,28.26 //
sūkṣmā hi dharmasya gatirna jñāyeta kathañcana /
kenāpi kutraciddevadaityarākṣasakādinā /
kecinmanuṣyāḥ paṭavo dharmasūkṣmatvacintane // NarP_2,28.27 //
ye 'nityena śarīreṇa naiṣkarmyaṃ sādhayantyuta /
śrūyate ca purāṇeṣu kiñcidatra nigadyate // NarP_2,28.28 //
dharmasyaivānukūlyena viṣṇunā prabhaviṣṇunā /
daśāvatāragrahaṇe duḥkhaṃ prāptamanekadhā // NarP_2,28.29 //
kva sītārthaṃ śrīnivāso rāmo lakṣmaṇasaṃyutaḥ /
vilāpaṃ kurute nāgapāśabandhādikarmasu // NarP_2,28.30 //
kva devadevo vasudevasūnurvijñānarūpo nikhalaprapañcī /
hā kaṣṭamityasradṛgādiceṣṭaḥ pārthograsanādikabhṛtyakṛtyaḥ // NarP_2,28.31 //
īśasya kṛtyaṃ dvija durvibhāvyaṃ dharmānukūlyena samāsthitasya /
vyāsaḥ svayaṃ vedavibhāgakarttā pārāśaristattvadṛgijyamūrtiḥ /
kanyātvavidhvasakavīryajanmā kānīnasaṃjño 'nujadāragāmī // NarP_2,28.32 //
parivettā ca didhiṣūḥ śantanuḥ svaḥsaritpattiḥ /
didhiṣū tanayaḥ sākṣādvasuḥ strīvādamṛtyubhāk // NarP_2,28.33 //
ye golakasutāḥ kuṇḍāḥ pāṇḍavāḥ samayonigāḥ /
teṣāṃ saṃkīrtanaṃ puṇyaṃ pavitraṃ pāpanāśanam // NarP_2,28.34 //
yaṃ dhyāyanti smarantyaddhā yogamūrtiḥ sanātanaḥ // NarP_2,28.35 //
viṣṇurveśyāsamāsaktaḥ prahlādādyupadeśakṛt /
śrīnṛsiṃho 'suradhvaṃsī devadevādhidaivatam // NarP_2,28.36 //
saṃsāravāsanādhvaṃsī devadevādhidaivatam /
saṃsāravāsanādhvaṃsī svarṇākṣabhavanasthitiḥ // NarP_2,28.37 //
jāmadagnyaḥ svayaṃ siddhastapasā dagdhakilbiṣaḥ /
īśvaraḥ kṣatrasaṃhārabhrūṇahatyādikarmakṛt // NarP_2,28.38 //
svayamevarṣabho yogī lokaśikṣāparo dvijaḥ /
lokaglānikaro jātaḥ kurvandharmānurodhataḥ // NarP_2,28.39 //
nārado nārado bhūyo bhūyo bhūyo 'pi nāradaḥ /
nārāyaṇaparo nāro naro narahito 'maraḥ // NarP_2,28.40 //
gautamo gautamo vipra gopaceṣṭāparāyaṇaḥ /
vedabāhyārthasaṃyuktaśāstrī vedopakāra kṛt // NarP_2,28.41 //
vasuṣṭhaścorvaśījāto 'gastyo 'pi svayamīśvarau /
yena lokopakārārthaṃ vāsiṣṭhaṃ śāstramuttamam // NarP_2,28.42 //
kṛtaṃ yasminpurāṇāni vedāḥ sāmyatvamāgatāḥ /
yaḥ svayaṃ rāmacandrasya guruḥ sarveśvarasya ca // NarP_2,28.43 //
sa kathaṃ gādhijāśaptastiryagyonimupāgamat /
yo damitvā vibhurvindhyaṃ vātāpiṃ sāgaraṃ sthitaḥ // NarP_2,28.44 //
sa kathaṃ mṛtakādātā duṣkaraṃ samupāsate /
yo vidhiḥ karmasākṣyādivandyo mānyaḥ pitāmahaḥ // NarP_2,28.45 //
mohinīmohito dehamutsasarja kathaṃ sa ca /
yaḥ śivaḥ śivadaḥ sākṣātprakṛtīśaḥ parātparaḥ // NarP_2,28.46 //
sa kathaṃ devapatnīgaḥ śmaśānāśubhaceṣṭitaḥ /
tasmāddvija sadācāro niṣevyo vidhinā vidhiḥ // NarP_2,28.47 //
tamahaṃbhāvanāyukto no heyādyo vidāṃ varaḥ /
sa śāntimāpnuyādagryāṃ dhamyāmubhayasaṃsthitām // NarP_2,28.48 //
āpavargyaḥ smṛto dharmo dhanaṃ dharmaikasādhanam /
tanmayā sādhito dharmaḥ sarvottamadhanātmanā // NarP_2,28.49 //
śṛṇu viprātra dharmasya gatiṃ sūkṣmāṃ vadāmyaham /
yadā samāgato bhartā mama kanyāṃ samāharan // NarP_2,28.50 //
tvāṃ paśyan nijakarmasthaṃ ko 'pi doṣo na tasya vai /
mayā pṛṣṭaḥ kathaṃ nāma kanyeyaṃ samupāhṛtā // NarP_2,28.51 //
tadā tena mṛṣā vākyamuktaṃ madbhakṣaṇārthakam /
tanniśamyāha māṃ baddhā svayaṃ cāsthāni darśanāt // NarP_2,28.52 //
ye vadanti ca dāṃpatye bhāryā mokṣavirodhinī /
na te tattvadṛśo jñeyā na sā bhāryā virodhinī // NarP_2,28.53 //
bhāryā samuddharetpāpātpatantaṃ niraye patim /
sā bhāryānyā karmavallīrūpā saṃsāradāyīnī // NarP_2,28.54 //
pāpaṃ kimatra tanmattaḥ samyakchṛṇu svayaṃ vara /
alīkaṃ naiva vaktavyaṃ prāṇaiḥ kaṇṭhagatairapi // NarP_2,28.55 //
satyamevācaretsatye sākṣāddharme vyavasthitaḥ /
satye samāsthito brahmā satye santaḥ samāsthitāḥ // NarP_2,28.56 //
satye samāsthitaṃ viśvaṃ sarvadā sacarācaram /
satyaṃ brūyāditi vaco vedānteṣu pragīyate // NarP_2,28.57 //
satyaṃ brahmasvarūpaṃ hi tatsatyamabhidhīmahi /
satyaṃ tu sarvadā vipra maṅgalaṃ maṅgalapradam // NarP_2,28.58 //
asatyamātmakṣayadaṃ sadyaḥ pratyayakārakam /
strīṣu satyaṃ na vaktavyaṃ tatrāpi śṛṇu kāraṇam // NarP_2,28.59 //
nidhiṃ striyai na kathayedityādau doṣavāraṇam /
uktaṃ taddharmajanakaṃ dharmasūkṣmatvadarśakam // NarP_2,28.60 //
kuśā dvijā jalaṃ vahnirvedā bhūkāladiksurāḥ /
sākṣye yatra vivāheṣu dāṃpatyaṃ tadudīritam // NarP_2,28.61 //
samaṅgīkaraṇaṃ karma vivāhe tu vidhīyate /
strīpuṃsordvijasaṃskāre nirdiṣṭaṃ guruśiṣyayoḥ // NarP_2,28.62 //
tasmātparasparaṃ jñeyo guruśiṣyau vadhūvarau /
nānayoraṇumātro 'pi bhedo bodhyo vijānatā // NarP_2,28.63 //
tattatkarmānurūpatvātprādhānyastrīniyojyayoḥ /
kvacidvyatyayadoṣaśceddaivamevātra kāraṇam // NarP_2,28.64 //
daivādhīnaṃ jagatsarvaṃ sadevāsuramānuṣam /
daivaṃ tatpūrvajanmāni saṃcitāḥ karmavāsanāḥ // NarP_2,28.65 //
prāptaṃ niṣevannanyonyaṃ vartate kāmakārakam /
śubhaṃ vāpyaśubhaṃ vipra taṃ tu śāntaṃ vidurbudhāḥ // NarP_2,28.66 //
śāntaḥ satyasamācāro janturlokapratārakaḥ /
evamādi viditvā tu nāyaṃ bhartā nipātitaḥ // NarP_2,28.67 //
kanyātvadhvaṃsakātpāpātpūto madupakārataḥ /
gatiṃ prayātaḥ kṛtināṃ tvaddhastavinipātitaḥ // NarP_2,28.68 //
mayā tūpakṛtaṃ patye jānantyā dharmasūkṣyatām /
tvatprāṇarakṣaṇe dharmo mamābhūddvijasattama // NarP_2,28.69 //
tena dharmeṇa kiṃ prāptamiti samyaṅnibodha me /
rākṣasīṃ yonimāpannā rākṣasasya priyā hyaham // NarP_2,28.70 //
kāmarūpā brāhmaṇī tu saṃjātā dharmakāraṇāt /
dharmakāmadughā dhenuḥ saṃtoṣo nandanaṃ vanam // NarP_2,28.71 //
vidyā mokṣakarī proktā tṛṣṇā vaitaraṇī nadī /
vaitaraṇyāṃ patanbhartā mayoddhṛta ihābhavat // NarP_2,28.72 //
asyāścopakṛtaṃ vipra varṇottamaniveśanāt /
iyaṃ tvasaṃginī bhāryā bhaviṣyati piturgṛhe // NarP_2,28.73 //
ahaṃ tavāsyāśca sadā rakṣikā dharmabodhinī /
matsaṃgamātpūrvameva yā bhāryā vipra te 'bhavat // NarP_2,28.74 //
iyaṃ tvatsaṃginī bhāryā bhaviṣyati varānanā /
sāpi tiryaggatiṃ prāpya mucyate madanugrahāt // NarP_2,28.75 //
ahaṃ purā bhave 'bhūvaṃ ramaṇī lokasundarī /
kandalīti ca vikhyātā tanayaurvamunerdvija // NarP_2,28.76 //
tapaḥ prabhāvātsaṃjātā yamalā mithunandharā /
puruṣo me sahabhavo damito dharmakāraṇāt // NarP_2,28.77 //
tenaivaurveṇa śiṣṭāhaṃ dattā durvāsase bhavam /
taṃ patiṃ prāpya viprendra prākkarmavaśāgā hyaham // NarP_2,28.78 //
kalahābhiratā patyā śaptā bhasmatvamāgatā /
kiñcitpāpāvaśeṣeṇa rākṣasīṃ yonimāgatā // NarP_2,28.79 //
tatra yonau mayā labdho bhartāyaṃ rākṣasādhipaḥ /
gobhilo nāma tejasvī sa tvayā vinipātitaḥ // NarP_2,28.80 //
śopo 'sya pūrvavayasibabhūva dvijasattama /
kasyāścidrājakanyāyāḥ striyā'rabdhā mṛtistava // NarP_2,28.81 //
ahaṃ tu rākṣasībhāvarahitā pūrvakarmaṇaḥ /
śubhasya balamāpannā jātā tava sahāyinī // NarP_2,28.82 //
duḥkhitāhaṃ kṛtā bhartrā kumāryāharaṇātpurā /
bhāryātha pāpinā brahmaṃstena vyāpādito mayā // NarP_2,28.83 //
viśvasto hi yatastvaṃ vai mama sarveṇa cetasā /
tatastvāṃ gopayiṣyāmi sarvabhāvena kāmuka // NarP_2,28.84 //
eṣa te śapathaḥ satyaḥ pañcabhūtopasākṣikaḥ /
kṛtsnasya puruṣasyeha sannidhau vyāhṛto mayā // NarP_2,28.85 //
na karoṣi dvijaśreṣṭha saṃvidaṃ hyanyathā kvacit /
madvākye bhavatā stheyaṃ sarvakṛtyeṣu mānada // NarP_2,28.86 //
etacchrutvā tu vacanaṃ rākṣasyā paribhāṣitam /
pratipede vacaḥ sarvaṃ yatkṛtaṃ hi tayā tadā // NarP_2,28.87 //
tataḥ sā rākṣasī sarvaṃ saṃpragṛhya guhādhanam /
kareṇurūpiṇī bhūtvā pṛṣṭhe kṛtvā patiṃ mama // NarP_2,28.88 //
tayā saha viśālākṣyā ratnāvalyā mudānvitā /
yayāvākāśamārgeṇa kāśīmabhi mulocane // NarP_2,28.89 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite kāṣṭhīlopākhyānaṃ nāmāṣṭāviṃśo 'dhyāyaḥ


_____________________________________________________________


kāṣṭhīlovāca
evaṃ sā rākṣasī subhru hastinīrūpadhāriṇī /
tribhirmuhūrtaiḥ saṃprāptā kāśīṃ viśveśamandiram // NarP_2,29.1 //
uvāca tāṃ purīṃ prāpya bhartāramasitekṣaṇā /
iyaṃ pāpataroḥ kānta kuṭhārā parikīrtitā // NarP_2,29.2 //
ṣaḍūrmikāñcanasyaiṣā kānta proktā durodarī /
karmabījopaśamanī sarveṣāṃ gatidāyikā // NarP_2,29.3 //
ādyaṃ hi vaiṣṇavaṃ sthānaṃ purāṇāḥ saṃpracakṣate /
nāvaiṣṇave sthale muktiḥ sarvasya tu kadācana // NarP_2,29.4 //
mādhavasya purī ceyaṃ pūrvamāsīddvijottama /
muktidā sarvajantūnāṃ sarvapāpapraṇāśinī // NarP_2,29.5 //
ekadā śaṅkaro devo draṣṭuṃ prāgātpitāmaham /
sarvalokaikakartāraṃ bhrājamānaṃ svatejasā // NarP_2,29.6 //
gatvā tatra mahādevo brahmāṇaṃ jagatāṃ gurum /
namaskṛtya sthito hyagre vedapāṭhaṃ niśāmayan // NarP_2,29.7 //
caturbhiradbhutaivaktraiścaturo nigamānmudā /
udgirantaṃ jagannāthaṃ dṛṣṭvā prīto 'bhavattadā // NarP_2,29.8 //
atha tatpañcamaṃ vaktraṃ brahmaṇo bhūtanāyakaḥ /
pragalbhaṃ tamupālakṣya kṣaṇājjātaḥ samatsaraḥ // NarP_2,29.9 //
sa krodhajanmā viprendra tasya prāgalbhyamakṣaman /
cakarta tannakhāgreṇa khasthaṃ vaktraṃ trilocanaḥ // NarP_2,29.10 //
tacchinnaṃ brahmaṇaḥ śīrṣaṃ saṃlagnaṃ karapallave /
vāme nirdhūtamāniśaṃ na nivṛttaṃ dvijottama // NarP_2,29.11 //
brahmā tu duḥkhito bhūtvā tasthau sthāṇuṃ vyalokayan /
rudro 'pi lajjito bhūtvā nirjjagāma tvarānvitaḥ // NarP_2,29.12 //
bahudhā yatamāno 'pi tacchiraḥ kṣeptumāturaḥ /
na śaśāka parityaktuṃ tadadbhutamabhūnmahat // NarP_2,29.13 //
cintayā vyākulo bhūtvā sasmāra garuḍadhvajam /
tena saṃsmṛtamātrastu śīghramāvirabhūcca saḥ // NarP_2,29.14 //
taṃ dṛṣṭvā devadeveśaṃ viṣṇuṃ sarvagataṃ dvija /
nanāma śirasā namro niṣprabho vṛṣabhadhvajaḥ // NarP_2,29.15 //
taṃ tathāturamālakṣya bhītaṃ brahmadruhaṃ hariḥ /
samāśvāsyā bravīdvākyaṃ tattoṣaparikārakam // NarP_2,29.16 //
śaṃbho tvayā kṛtaṃ pāpaṃ yaccinnaṃ brahmaṇaḥ śiraḥ /
tatphalaṃ bhuṅkṣva sarṃvajña kiyatkālaṃ kṛtaṃ svayam // NarP_2,29.17 //
avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham /
nābhuktaṃ kṣīyate karma hyapi janmaśataiḥ priya // NarP_2,29.18 //
kiṃ karomi kva gacchāmi tvāṃ dṛṣṭvā duḥkhitaṃ haram /
prāṇā vikalatāṃ yānti mama tvadduḥkhadarśanāt // NarP_2,29.19 //
yāni kāni ca pāpāni mahānti mahatāṃ gate /
na tāni brahmahatyāyāḥ samānīti matirmama // NarP_2,29.20 //
yastvaṃ sarvasya lokasya gururdharmopadeśakaḥ /
brahmahatyābhibhūtastu kṣaṇaṃ sthātuṃ na ca kṣamaḥ // NarP_2,29.21 //
eṣā ghoratarā hatyā mīnagandhyā jarāturā /
lelihānā sureśāna grahītuṃ tvānudhāvati // NarP_2,29.22 //
tasmānnaikatra bhavatā stheyaṃ dvādaśabatsaram /
aṭanīyaṃ hitārthāya pāpanāśābhikāmyayā // NarP_2,29.23 //
aṭitvā dvādaśābdāni tīrtheṣu sakaleṣu ca /
prakṣālayankaraṃ vāmaṃ bhikṣāṃ gṛhṇankapālake // NarP_2,29.24 //
śuddhiṃ yāsyasi deveśa pāpādasmātsudāruṇāt /
ityukto viṣṇunā vipra sthāṇuḥ sarvagato 'bhavat // NarP_2,29.25 //
kapālamocanārthaṃ hi pāṇiṃ prakṣālayan jale /
varṣatrayaṃ bhramitvā tu prāpto badarikāśramam // NarP_2,29.26 //
bhikṣārthaṃ devadevasya dharmaputrasya mānada /
dvārastho dehi bhikṣāṃ me viṣṇo ityavadanmuhuḥ // NarP_2,29.27 //
tato nārāyaṇo devo dṛṣṭvā dvāri sthitaṃ haram /
gṛhāṇa bhikṣāmityuktvā pradadau dakṣiṇaṃ karam // NarP_2,29.28 //
tato haro hariṃ dṛṣṭvā bhikṣāṃ dātuṃ samudyatam /
prāharaddakṣiṇaṃ pāṇiṃ triśūlena dvijottama // NarP_2,29.29 //
tattriśūlakṣatāddhārāstisro lokabhayaṅkarāḥ /
prasthadvādaśahastāśca nirgatāścitravarṇikāḥ // NarP_2,29.30 //
ekā kṣatajadhārā tu kapāle nyapatattadā /
dvitīyā tanmukhe prāptā payasyātha tṛtīyakā // NarP_2,29.31 //
jaladhārā śivaṃ prāptā harasya heturagrataḥ /
tā dhārāstrīṇi varṣāṇi saṃsevya vidhivaddharaḥ // NarP_2,29.32 //
kiñcitprīto yayau kṣetraṃ kuroḥ puṇyakaraṃ dvija /
tatra gatvā haraḥ sthāṇurbhūtastatra papāta ca // NarP_2,29.33 //
brahmahrade trivarṣāṇi magro brahmahradāṃbuni /
varṣatraye gate tatra kṣatārddhāṅgo viniḥsṛtaḥ // NarP_2,29.34 //
ciraṃ tuṣṭāva deveśaṃ viṣṇuṃ sarvaguhāśayam /
tatastuṣṭo jagannātho varaṃ tasmai dadau tu saḥ // NarP_2,29.35 //
gaccha kāśīmito bhrāntvā tīrthāni bahuśo hara /
tato hariṃ namaskṛtya parītya bahudhā tathā // NarP_2,29.36 //
kramāttīrthāṭanaṃ kurvannavimuktapurīṃ gataḥ /
avimuktasya sīmāyāṃ prāviśadvīkṣtaya dhūrjaṭiḥ // NarP_2,29.37 //
nāpaśyattāmanuprāptāṃ brahmahatyāṃ bahiḥ sthitām /
tato 'sau vaiṣṇavaṃ jñātvā kṣetraṃ duritanāśanam /
tuṣṭāva prayato bhūtvā mādhavaṃ vandyamīśvaram // NarP_2,29.38 //
jaya jaya jagadīśa nātha viṣṇo jagadānandanidhāna vedavedya /
madhumathana nṛsiṃha pītavāso garuḍādhiṣṭhita mādhavādideva // NarP_2,29.39 //
vrajaramaṇa rameśa rādhikeśa tridaśeśākhilakāmapūra kṛṣṇa /
suravarakaruṇārṇavārtināśinnalinākṣādhipate vibho pareśa // NarP_2,29.40 //
yaduku latilakābdhivāsa śaure kudharoddhāravidhānadakṣa dhanvin /
kalikaluṣaharāṅghripadmayugma gṛṇadātmaprada kūrma kaśyapottha // NarP_2,29.41 //
kukupativanapāvakākhilejyāsrapakālāsitavastra buddha kalkin /
bhavabhayahara bhaktavaśya gopa praṇattoddhāraka puṇyakīrtinām // NarP_2,29.42 //
dharaṇibharaharāsurāripūjya prakṛtīśeśa jagannivāsa rāma /
guṇagaṇavilasaccarācareśa triguṇātīta sanātanāgrapūjya /
nijajanaparirakṣitāntakāre kamalāṅghre kamanīya padmanābha /
kamalakara kuśeśayā dhivāsa priyakāmonmathana tryadhīśavandya // NarP_2,29.43 //
aghahara raghunātha yādaveśa priyabhūdeva parātparāmarejya /
haladhara duritāpaha praṇamya triguṇavyāpta jagattrikāladakṣa // NarP_2,29.44 //
danujakulavināśanaikakarmannanaghārūḍhaphaṇīśa kaṃsakāla /
raviśaśinayana pragalbhaceṣṭa pradhutadhvānta navāṃbudābha meśa // NarP_2,29.45 //
makha makhadhara mātṛbaddhadāmannavanītapriya ballavīgaṇeśa /
aghabakavṛṣakeśipūtanānta triśirovālidaśāsyabhedakārin // NarP_2,29.46 //
narakamuravināśa bāṇadoḥ kṛttripurārījya sudāmamitra sevya /
bhavataraṇivahitrapādapadma prakaṭaiśvarya purāṇa pūrṇabāho // NarP_2,29.47 //
bahujanisukṛtāpya maṅgalārha śrutivedya śrutidhāma śāntaśuddha /
tava varada vareṇyamaṅghriyugmaṃ śaraṇaṃ prāptamaghārditaṃ prapāhi // NarP_2,29.48 //
nahi mama gatidaṃ purāṇapuṃso 'nyaditi prārthanayā prasīda'medya // NarP_2,29.49 //
iti stuto jagannātho bhaktyā devena śaṃbhunā /
āvirbabhūva sahasā mādhavo bhaktavatsalaḥ // NarP_2,29.50 //
taṃ dṛṣṭvā daṇḍavadbhūmau nipapāta haro harim /
punarutthāya viprendra nanāma vidhṛtāñjaliḥ // NarP_2,29.51 //
tamuvāca hṛṣīkeśaḥ praṇataṃ bhūtanāyakam /
varaṃ vṛṇu pradāsye 'haṃ saṃtuṣṭaḥ stotratastava // NarP_2,29.52 //
tacchrutvā bhagavadvākyaṃ bhūteśo brahyahatyayā /
pīḍitātmā jagādedaṃ bhuktimuktipradaṃ harim // NarP_2,29.53 //
icchāmi vasituṃ kṣetre tava cakragadādhara /
tvatkṣetrasīmābāhyasthā brahmahatyā yadīkṣyate // NarP_2,29.54 //
kṣetradānena kāruṇyaṃ kuru me garuḍadhvaja /
mama nirgamane brahmahatyā māṃ punareṣyati // NarP_2,29.55 //
tvatkṣetre saṃsthito 'haṃ tu pūjāṃ prāpsye jagattraye /
ityuktvā hyabhavattūṣṇīṃ devadevaṃ vṛṣadhvajaḥ // NarP_2,29.56 //
tatheti pratipede ca kṣīrasāgarajāpriyaḥ /
tataḥ prabhṛti viprendra śaivaṃ kṣetraṃ nigadyate // NarP_2,29.57 //
kṣetraṃ tu keśavasyedaṃ purāṇaṃ kavayo viduḥ /
kṛpayā saṃparītasya mādhavasya dvijottama // NarP_2,29.58 //
netrābhyāṃ nirgataṃ vāri tena bindusaro 'bhavat /
mādhavasyājñayā tatra sasnau devo vṛṣadhvajaḥ // NarP_2,29.59 //
snātamātre hare tattu kapālaṃ pāṇito 'patat /
kapālamocanaṃ nāma tattīrthaṃ khyātimāgatam // NarP_2,29.60 //
bindumādhavanāmāsau datvā svaṃ dhāma śūline /
bhaktibhāvena śaṃbhustu nibaddhastatra saṃsthitaḥ // NarP_2,29.61 //
yaṃ tu brahmādayo devāḥ svaḥsthāḥ paśyati sarvadā /
sūryāyutasamaprakhya digaṃbaraniṣevitam // NarP_2,29.62 //
vighnāni śūlinā kānta kṛtānyasya niṣevaṇe /
yairvighnairabhibhūtāstu stutvā viṣṇuṃ śivārcakāḥ // NarP_2,29.63 //
sarve lokāḥ sthitā hyatra śivaḥ kāśīti cintakāḥ /
śivasya cintanādvipra śaivāḥ sarve nirākulāḥ // NarP_2,29.64 //
prayānti śivalokaṃ vaijarāmṛtyuvivarjitam /
bahupuṇyayutāḥ saṃto nivasaṃttayatra nīrujaḥ // NarP_2,29.65 //
yajñaśiṣṭāśinaḥ kāśīkānta ṛddhisamanvitāḥ /
nātra snānaṃ praśaṃsaṃti na japaṃ na surārcanam // NarP_2,29.66 //
nāpi dānaṃ dvijaśreṣṭha muktvaikaṃ dehapātanam /
mṛtyuṃ prātyuṃ naraḥ kāmaṃ kṛtakṛtyo bhaveddhruvan // NarP_2,29.67 //
seyamāsāditā viprara purī prāsādasaṃkulā /
bhoginīmapi mokṣāya kiṃ punarvratadhāriṇām // NarP_2,29.68 //
nikṣipyatāmiyaṃ bālā kāśīśasyeha mandire /
viyojitā tu yā pūrvaṃ tena duṣṭena rakṣasā // NarP_2,29.69 //
ātmanaḥ suratārthāya kumārī niyamānvitā /
eṣa prabhāvo 'pi hitaḥ kṣetrasyāsya dvijotma // NarP_2,29.70 //
vinaśyantīha karmāṇi śubhānyapyaśubhāni ca /
bhūtavyabhaviṣyāṇi jñānājñānakṛtāni ca // NarP_2,29.71 //
eṣā purī karmavināśanāya kṛṣṇena pūrvaṃ hi vinirmitābhūt /
yasyāṃ mṛtā duḥkhamanantamugraṃ bhuñjanti martyā yamayātanāṃ no // NarP_2,29.72 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite kāṣṭhīlopākhyāne rākṣasīcarite kāśīvarṇanaṃ nāma ekonatriṃśo 'dhyāyaḥ


_____________________________________________________________


kāṣṭhīlovāca
bhāryāyāstadvacaḥ śrutvā rākṣasyā dharmasaṃmitam /
pṛṣṭhātkaroṇurūpiṇyāḥ sakanyo 'vātaraddvijaḥ // NarP_2,30.1 //
avatīrṇe dvije sābhūtsurūpā pramadā punaḥ /
kṣapācarī kṣapānāthavaktrā pīnonnatastanī // NarP_2,30.2 //
sā kumārī tataḥ prāpya nagaraṃ svapituḥ śubham /
bāhyarakṣāsthita prāptaṃ purapālamuvāca ha // NarP_2,30.3 //
gaccha tvaṃ nṛpateḥ pārśvaṃ piturmama purādhipa /
brūhi māṃ samanuprāptāṃ ratnaśālāṃ purā hṛtām // NarP_2,30.4 //
ratnāvaliṃ ratnabhūtāṃ sudyumnasya mahīkṣituḥ /
talpasthā rakṣasā rātrau svapurasthā hṛtā dvija // NarP_2,30.5 //
punaḥ sā samanuprāptā jīvamānākṣatā pitaḥ /
samāśvasihi śokaṃ tvaṃ mā kṛthā matkṛte kvacit // NarP_2,30.6 //
aviplutāsmi rājendra gāṅgā āpa ivāmalāḥ /
tava kīrtikarī tadvanmātuḥ sauśīlyasūcikā // NarP_2,30.7 //
tatkumārīvacaḥ śrutvā purāpālastvarānvitaḥ /
abāhuriti vikhyātaḥ prāptaḥ sudyumrasannidhau // NarP_2,30.8 //
kṛtapraṇāmaḥ saṃpṛṣṭaḥ prāha rājānamādarāt /
rājannupāgatā naṣṭā dihitā tava mānada // NarP_2,30.9 //
ratnāvalīti vikhyātā sastrīkadvidajasaṃyutā /
purabāhye sthitā dṛṣṭā mayā jñātā na cābhavat // NarP_2,30.10 //
tayāhaṃ preritaḥ prāgāṃ tvāṃ vijñāpayituṃ prabho /
aviplutāhaṃ vadati māṃ jānātu samāgatām // NarP_2,30.11 //
pitaraṃ mama satkṛtyai nātra kāryā vicāraṇā /
tadadbhutaṃ vacaḥ śrutvā purapālasya tatkṣaṇāt // NarP_2,30.12 //
sāmātyaḥ sakalatrastu sadvijo niryayau nṛpaḥ /
sa tu gatvā purādbrāhye gaṅgātīre vyavasthitām // NarP_2,30.13 //
apaśyadbhāskarākārāṃ sastrīkadvijasaṃyutām /
sahaje naiva veṣeṇa bhūṣitāṃ bhūṣaṇapriyām // NarP_2,30.14 //
amlānakusumaprakhyāṃ tatpakāñcanasuprabhām /
dūrāddṛṣṭvāntikaṃ gatvā paryaṣvajata bhūpatiḥ // NarP_2,30.15 //
pitaraṃ sāpi saṃhṛṣṭā samāśliṣya nanāma ha /
tataśca mātrā saṃgamya hṛṣṭayā harṣitāntarā // NarP_2,30.16 //
prāha vākyaṃ viśālākṣī saṃbodhya pitaraṃ nṛpam /
suptāhaṃ ratnaśālāyāṃ sakhībhiḥ parivāritā // NarP_2,30.17 //
udakūkṛtvā śirastātādhautāṅghrirmañcakopari /
cintayatnī bhartṛyogaṃ niśīthe rakṣasā hṛtā // NarP_2,30.18 //
sa māṃ gṛhītvā svapuraṃ prāgādarṇavage girau /
nānāratnamaye tatra guhāyāṃ sthāpitā hyaham // NarP_2,30.19 //
sa tatrodvahanopāyacintayāntarvyavasthitaḥ /
tasya bhāryā tviyaṃ subhrūryā tiṣṭhati sumadhyamā // NarP_2,30.20 //
bibhratī mānuṣaṃ rūpaṃ rākṣasī rākṣasapriyā /
anayā buddhiyogena śaktyā śakrasya bhūpate // NarP_2,30.21 //
ghātito viprahastena krūrakarmā patiḥ svakaḥ /
puraiva mama taṃ śailaṃ prāpto devena bhūsuraḥ // NarP_2,30.22 //
iyaṃ tu rākṣasī dṛṣṭvā patiṃ svaṃ dharmadūṣakam /
vipreṇa saṃvidaṃ kṛtvā dāṃpatye nijakarmaṇā // NarP_2,30.23 //
rūpeṇāpyasya saṃmugdhā ghātayāmāsa rākṣasam /
evaṃ kṛtvā patiṃ vipraṃ hastinīrūpadhāriṇī // NarP_2,30.24 //
gṛhītvā vāstukaṃ vittaṃ pṛṣṭhamāropya māmapi /
samāyātātra bhūpāla māmattuṃ tava mandiram // NarP_2,30.25 //
anayā rakṣitā rājan rākṣasyārākṣasāttataḥ /
tasmādimāṃ pūjayasva satkṛtyāgrajasaṃyutām // NarP_2,30.26 //
asyā evāmumatyā māṃ dehyasmai brāhmaṇāya hi /
anenaikāsanagatā jātā bhartā sa me bhavat // NarP_2,30.27 //
yenaikāsanagā nārī bhavedbhartā sa eva hi /
nānya itthaṃ purāṇeṣu śrūyate hyāgameṣvapi // NarP_2,30.28 //
asyāḥ pṛṣṭhe niviṣṭāhaṃ prītyā saha dvijanmanā /
dharmata stena madbhartā bhavedeṣā matirmama // NarP_2,30.29 //
tasmādimāṃ sāṃtvayitvā śāstrāgamavidhānataḥ /
dehi viprāya māṃ tāta pitamanyaṃ vṛṇe na ca // NarP_2,30.30 //
tacchrutvā duhiturvākyaṃ sudyumno bhūpatistadā /
sāṃtvayāmāsa tanvaṅgīṃ rākṣasīṃ praśrayānataḥ // NarP_2,30.31 //
sutaiṣā dharmabhītā me tvāmeva śaraṇaṃ gatā /
yadarthaṃ nihataḥ kāntastvayā pūrvataraḥ sati // NarP_2,30.32 //
tvadadhīnā tato bhadre jāteyaṃ matsutā kila /
imamicchati bhartāraṃ yo 'yaṃ bhartā kṛtastvayā // NarP_2,30.33 //
mayā praṇāmadānābhyāṃ yācitā tvaṃ niśācari /
anumodaya sāhāyye sutāṃ mama sulocane // NarP_2,30.34 //
tvadvākyādbhavatu preṣyā matsutā brāhmaṇasya tu /
sāpatnabhāvaṃ tyaktvā tu sutāṃ me paripālaya // NarP_2,30.35 //
sutāyā mama bhāryāyā madbalasya janasya ca /
purasya viṣayasyāpi svāminī tvaṃ na saṃśayaḥ // NarP_2,30.36 //
tava vākye sthitā hyeṣā sadaivāpi bhaviṣyati /
etacchruttvā tu vacanaṃ sudyumnasya niśācarī // NarP_2,30.37 //
anvamodata śuddhena cetasā sahacāriṇī /
uvāca ca dharāpālaṃ pradānāya kṛtodyamam // NarP_2,30.38 //
yadarthaṃ praṇatastvaṃ māṃ sadbhāvena nṛpottama /
tasmāddvitīyā bhāryeyaṃ bhavatvasya dvijanmanaḥ // NarP_2,30.39 //
ahaṃ ca bhavatā pūjyā kṛtvārcāṃ devamandire /
sarvaiśca nāgaraiḥ sārddhaṃ phālgune dhavale dale // NarP_2,30.40 //
saptāhamutsavaḥ kāryo hyaṣṭamyā ācaturdaśīm /
naṭanartakayuktena gītavādyena bhūriṇā // NarP_2,30.41 //
maireyamāṃsaraktādibalibhiścāpi pūjayā /
evaṃ prakurvate tubhyaṃ sadā kṣemakarī hyaham // NarP_2,30.42 //
bhaveyaṃ nṛpaśārdūla svaṃ vacaḥ pratipālaya /
tacchrutvā vacanaṃ tasyāḥ sudyumno nṛpatistadā // NarP_2,30.43 //
aṅgīcakāra tatsarvaṃ yaduktaṃ prītayā tayā /
pratipanne tu vacasi rājñā tuṣṭā tu rākṣasī // NarP_2,30.34 //
uvāca brāhmaṇaṃ premṇā kuru bhāryāmimāmapi /
rājakanyāṃ dvijaśreṣṭha gṛhyoktavidhinā śubhām // NarP_2,30.45 //
īrṣyāṃ tyaktvā viśālākṣyā bhavāmyeṣā sahodarī /
rākṣasyā vacaneneha pariṇīya nṛpātmajām // NarP_2,30.46 //
bahuvittayutāṃ vipro mahodayapuraṃ yayau /
āruhya kariṇīrūpāṃ rākṣasīṃ kṣaṇamātrataḥ // NarP_2,30.47 //
tato mayā śrutaṃ devi bhartā te samupāgataḥ /
dhanaratnasamāyukto bhāryādvayasamanvitaḥ // NarP_2,30.48 //
tato 'haṃ bandhuvargeṇa pitṛbhyāṃ ca sakhīgaṇaiḥ /
bahuśo bhartsitā rūkṣairvacanairmarmabhedibhiḥ // NarP_2,30.49 //
kathaṃ yāsyasi bhartāraṃ dhanalubdhe śriyā vṛtam /
yastvayā nirddhanaḥ pūrvaṃ parityaktaḥ sudīnavat // NarP_2,30.50 //
cañcalānīha vittāni pitryāṇi kila yoṣitām /
kāntārjitāni subhage sthirāṇīti nigadyate // NarP_2,30.51 //
paruṣairvacanairyastu kṣiptastadbhāṣaṇaṃ katham /
bhaviṣyati praveśo 'pi duṣkarastasya veśmani // NarP_2,30.52 //
gatāyā api te tatra śayanaṃ patinā saha /
bhaviṣyati durācāre sukhadaṃ na kadācana // NarP_2,30.53 //
lokāpavādādyadi cedgrahīṣyati patistava /
tvāṃ snehahīnacittastu na kadācinmiliṣyati // NarP_2,30.54 //
nedṛśaṃ duḥkhadaṃ kiñcidyādṛśaṃ dūracittayoḥ /
daṃpakatyormilanaṃ loke vaikalyakaraṇaṃ mahat // NarP_2,30.55 //
evaṃ bahuvidhā vācaḥ śṛṇvānā bandhubhāṣitāḥ /
adhomukhyasrupūrṇākṣī babhūvāhaṃ suduḥkhitā // NarP_2,30.56 //
cetasārcitayaṃ cāhaṃ pūrvalobhena muhyatī /
na dattaṃ kaṅkaṇaṃ pāṇerna dattaṃ kaṭisūtrakam // NarP_2,30.57 //
na cāpi nūpure datte yena tuṣṭiṃ vrajetpatiḥ /
dhanajīvitayoḥ svāmī bhartā lokeṣu gīyate // NarP_2,30.58 //
tanmayāpahṛtaṃ vittaṃ bhavitrī kā gatirmama /
kathaṃ yāsyāmi tadveśma kathaṃ saṃbhāṣaye punaḥ // NarP_2,30.59 //
yo mayā duṣṭayā tyaktaḥ sa pratyeti kathaṃ hi mām /
evaṃ viciṃye yādaddhṛdayena vidūyatā // NarP_2,30.60 //
veṣṭitā bandhuvargeṇa tāvaddolā samāgatā /
chatreṇa śaśivarṇena śobhamānā sukomalā // NarP_2,30.61 //
āstṛtā rāṅkavaiḥ pīnaiḥ puruṣorvidhṛtāṃsakaiḥ /
te samāgatya puruṣāḥ procurmāmasakṛcchabhe // NarP_2,30.62 //
ākāritāsi patyā te vraja śīghraṃ mudānvitā /
dhanaratnayuto bhartā saddhibhāryaḥ samāgataḥ // NarP_2,30.63 //
praviṣṭamātreṇa gṛhe tvāmānetuṃ varānane /
preṣitāḥ satvaraṃ patyā saṃsthitāṃ pitṛveśmani // NarP_2,30.64 //
tato 'haṃ vrīḍitā devi bhartustadvīkṣya ceṣṭitam /
naivottaramadāṃ tebhyaḥ kiñcinmaunaṃ samāsthitā // NarP_2,30.65 //
tato 'haṃ bandhuvargeṇa bhūyobhūyaḥ prabodhitā /
āhūtā svāminā gaccha sammānena tadantikam // NarP_2,30.66 //
svāminākāritā patnī yā na yāti tadantikam /
sā tu dhvāṅkṣī bhavetputri janmāni daśa pañca ca // NarP_2,30.67 //
evamuktvā samāśvāsya māṃ gṛhītvā tvarānvitāḥ /
dolāmāropya gaccheti procuḥ snigdhā muhurmurhuḥ // NarP_2,30.68 //
tataste puruṣā dolāṃ nidhāyāṃseṣu satvaram /
jagmurmahodayapuraṃ yatra tiṣṭhati me patiḥ // NarP_2,30.69 //
dṛṣṭaṃ mayā gṛhaṃ tasya sarvataḥ kāñcanāvṛtam /
āsanīyaiśca bhojyaiśca dhanairvastrairyutaṃ tataḥ // NarP_2,30.70 //
atha sā rākṣasī devī sā cāpi nṛpanandinī /
prītyā ca bhaktyā kurutāṃ praṇatiṃ mama sundari // NarP_2,30.71 //
tatastābhyāmamahaṃ premṇā yathārhamabhipūjitā /
bhartṛvākyena saṃprītā snātvābhujaṃ tathāhṛtā // NarP_2,30.72 //
tato 'stasamayātpaścādbhartā cāhūya satvaram /
pariṣvajya ciraṃ dorbhyāṃ paryaṅke saṃnyaveśayat // NarP_2,30.73 //
tato niśācarīṃ rājaputrīṃ cāhūya so 'bravīt /
bhaktyā yuvābhyāṃ kartavyamasyāścaraṇasevanam // NarP_2,30.74 //
iyaṃ prākkālikī bhāryā jyeṣṭhā ca yuvayordbhuvam /
patyurvākyāttatastābhyāṃ gṛhītau caraṇau mama // NarP_2,30.75 //
sāpatnabhāvajāmīrṣyāṃ parityajya sulocane /
tataḥ preṣyānsamāhūya bhartā me vākyamabravīt // NarP_2,30.76 //
yatkiñcidrakṣasaḥ pārśvānmayā prāptaṃ purā vasu /
sutāmudvahato rājño yacca labdhaṃ mayākhilam // NarP_2,30.77 //
tatsarvaṃ bhaktibhāvena samānayata mā ciram /
iyaṃ hi svāminī prāptā tasya vittasya kiṅkarāḥ // NarP_2,30.78 //
tadvākyātsahasā preṣyaiḥ samānītaṃ dhanaṃ śubhe /
bhartā samarpayāmāsa prītyā yukto 'khilaṃ tadā // NarP_2,30.79 //
satkṛtya bhūṣaṇairvastraikhyalīkena cetasā /
ubhayostatra paśyantyo rākṣasīrājakanyayoḥ // NarP_2,30.80 //
paryaṅkasthāṃ pariṣvajya māṃ cuñcubādhare śubhe /
taddṛṣṭvā cādbhutaṃ bharturdehavittasamarpaṇam // NarP_2,30.81 //
ullāsakaraṇa vākyaṃ kareṇa kucapīḍanam /
chinnā gauriva khaṅgena gatāḥ prāṇā mamābhavan // NarP_2,30.82 //
tato 'haṃ yamanirddiṣṭāṃ prāptā narakayātanām /
tāmatītya suduḥkhārtā kāṣṭhīlā cābhavaṃ śubhe // NarP_2,30.83 //
yāsyāmi punarevāhaṃ tiryagyoniṃ sahasraśaḥ /
yā bharturnāpayedvittaṃ jīvitaṃ ca śubhānane // NarP_2,30.84 //
sāpīdṛśīmavasthā vai yāsyatyeva na saṃśayaḥ /
evaṃ jñātvāniśaṃ rakṣetpatyurvittaṃ ca jīvitam // NarP_2,30.85 //
patirmātā pitā vittaṃ jīvitaṃ ca gururgatiḥ // NarP_2,30.86 //
prayāti nārī bahubhiḥ supuṇyaiḥ sahaiva bhartrā svaśarīradāhāt /
viṣṇoḥ padaṃ vittaśarīralubdhā prayāti yāmīṃ ca kuyonipīḍām // NarP_2,30.87 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite kāṣṭhīlācaritaṃ nāma triṃśattamo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭha uvāca
tacchrutvā vacanaṃ tasyāḥ kāṣṭhīlāyāḥ śucismite /
sandhyāvalī nāma bhṛśaṃ tāmuvāca ha sādaram // NarP_2,31.1 //
tvadvākyādvismayo jātaḥ kāṣṭhīle sāṃprataṃ mama /
kathaṃ dṛṣṭā mayā tvaṃ ca yāsyantī kutsitāṃ gatim // NarP_2,31.2 //
karmaṇā kena te muktirbhavetkutsitayonitaḥ /
tanme vada viśālāṅge tvāṃ dṛṣṭvā duḥkhitā hyaham // NarP_2,31.3 //
māṃsapiṇḍopamaṃ ślakṣṇaṃ navanītopamaṃ śubhe /
śarīraṃ tava saṃvīkṣya tayā me jāyate hṛdi // NarP_2,31.4 //
kāṣṭhīlovāca
pṛthivīṃ dāsyase subhru sakalāmapi matkṛte /
tathāpi naiva mucyeyaṃ sadyaḥ kutsitayonitaḥ // NarP_2,31.5 //
yena puṇyena subhage mucyeyaṃ karmabandhanāt /
tannirdiśāmi sumahadgatidaṃ tvaṃ niśāmaya // NarP_2,31.6 //
yaścāyaṃ māghamāsastu sarvamāsottamaḥ smṛtaḥ /
yasmin krośanti pāpāni brahmahatyādikāni ca // NarP_2,31.7 //
durlabho māghamāso vai durllabhaṃ janma mānuṣam /
durllabhaṃ coṣasi snānaṃ durlabhaṃ kṛṣṇasevanam // NarP_2,31.8 //
durlabho vāsaro viṣṇorvidhinā samupoṣitaḥ /
devaistejaḥ parikṣiptaṃ māghamāse svakaṃ jale // NarP_2,31.9 //
tasmājjalaṃ māghamāse pāvanaṃ hi viśeṣataḥ /
nedṛśī saṃgare śūrairgatiḥ prāpyeta saukhyadā // NarP_2,31.10 //
yādṛśī plavane prātaḥ prāpyate niyamasthitaiḥ /
sarittaḍāgavāpīṣu snāne sattamamīritam // NarP_2,31.11 //
kūpabhāṇḍajalairmadhyaṃ jaghanyaṃ vahnitāpitaiḥ /
na saukhyairlabhyate puṇyaṃ duḥkhairevāpyate tu tat // NarP_2,31.12 //
dharmmasevārthakaṃ snānaṃ nāṅganairmalyahetukam /
homārthaṃ sevanaṃ vahnerna ca śītādihānaye // NarP_2,31.13 //
yāvannodayate sūryastāvatsnānaṃ vidhīyate /
ācchādite ghanairvyomni hyudgamiṣyantamarthayet // NarP_2,31.14 //
abhāve saridādīnāṃ navakuṃbhasthitaṃ jalam /
vāyunā tāḍitaṃ rātrau snāne gaṅgāsamaṃ viduḥ // NarP_2,31.15 //
māghasnāyī varārohe durgatiṃ naiva paśyati /
tannāsti pātakaṃ yattu māghasnānaṃ na śodhayet // NarP_2,31.16 //
agnipraveśādadhikaṃ māghoṣasyeva majjanam /
jīvatā bhujyate duḥkhaṃ mṛtena bahulaṃ sukham // NarP_2,31.17 //
etasmātkāraṇādbhadre māghasnānaṃ viśiṣyate /
ahanyahani dātavyāstilāḥ śarkarayānvitāḥ // NarP_2,31.18 //
meghapuṃṣpopapannena sahānnena sumadhyame /
yāvakaiścaiva hotavyā gavyasarpiḥ samanvitaiḥ // NarP_2,31.19 //
mādhyāṃ snānasamāptai tu dadyādviprāya ṣaḍrasam /
sūryo me prīyatāṃ devo viṣṇumūrtirnirañjanaḥ // NarP_2,31.20 //
vāsāṃsi dvijayugmāya sa saptānnāni cārpayet /
triṃśacca modakā deyāstilānnāḥ śarkarāmayāḥ // NarP_2,31.21 //
bhāgāstrayastilānāṃ tu caturthaḥ śarkarāṃśakaḥ /
tāṃbūlādīni bhogyāni bhaktyādakadyādvidhānavit // NarP_2,31.22 //
srotomukhaḥ sariti cānyatra bhāskarasaṃmukhaḥ /
snāyādāvāhya tīrthāni gaṅgādīnya karmaṇḍalāt // NarP_2,31.23 //
yadanekajanurjanyaṃ yajjñānājñānataḥ kṛtam /
tvattejasā hataṃ cāstu tattu pāpaṃ sahasradhā // NarP_2,31.24 //
divākara jagannātha prabhākara namo 'stu te /
paripūrṇaṃ kuruṣvedaṃ māghasnānaṃ mamācyuta // NarP_2,31.25 //
tīrthasnāyī varārohe māghasnāyī phalālpakaḥ /
tīrthasnānādiyātsvargaṃ māghasnānātparaṃ padam // NarP_2,31.26 //
māghasya dhavale pakṣe bhavedekādaśī tu yā /
ravivāreṇa saṃyuktā mahāpātakanāśinī // NarP_2,31.27 //
vināpi ṛkṣasaṃyogaṃ sā śuklaikādaśī nṛṇām /
vinirdahati pāpāni kunṛpo viṣayaṃ yathā // NarP_2,31.28 //
kuputrastu kulaṃ yadvatkubhāryā ca patiṃ yathā /
adharmastu yathā dharmaṃ kumantrī nṛpatiṃ yathā // NarP_2,31.29 //
ajñānaṃ ca yathā jñānaṃ kuśaucaṃ śucitāṃ yathā /
yathā hantyanṛtaṃ satyaṃ vādassaṃvādameva ca // NarP_2,31.30 //
uṣṇaṃ himamanarthor'thaṃ pāpaṃ kīrtiṃ smayastapaḥ /
yathā rasā mahārogāñchrāddhaṃ saṃketa eva ca // NarP_2,31.31 //
tathā duritasaṃghaṃ tu dvādaśī hanti sādhitā /
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ // NarP_2,31.32 //
mahānti pātakānyetānyāśu hanti harerdinam /
samavetāni caitāni na śāmayati puṣkaram // NarP_2,31.33 //
na cāpi naimiṣāraṇyaṃ na kṣetraṃ kurusaṃjñitam /
prabhāso na gayā devi na revā na sarasvatī // NarP_2,31.34 //
na gagā yamunā caiva prayāgo na ca devakā /
na sarāṃsi nadāścānye homadānatapāṃsi ca // NarP_2,31.35 //
na cānyatsukṛtaṃ subhru purāṇe paṭhyate sphuṭam /
pāpasaṃghavināśāya muktvaikaṃ harivāsaram // NarP_2,31.36 //
upoṣaṇātsakṛddevi vinaśyantyagharāśayaḥ /
ekataḥ pṛthivīdānamekato harivāsaram // NarP_2,31.37 //
na samaṃ brahmaṇā proktamadhikaṃ harivāsaram /
tasminvarāhavapuṣaṃ kṛtvā devaṃ tu hāṭakam // NarP_2,31.38 //
ghaṭopari nave pātre dhṛtvā tāmramaye śubhe /
sarvabījānvite caiva sitavastrāvaguṇṭhite // NarP_2,31.39 //
sahiraṇye sudīpāḍhye kṛtapuṣpāvataṃsake /
vidhinā pūjayitvā cakuryājjāgaraṇaṃ vratī // NarP_2,31.40 //
prātarviprāya dadyācca vaiṣṇavāya kuṭuṃbine /
tatkuṃbhakroḍasaṃyuktaṃ sanaivedyaparicchadam // NarP_2,31.41 //
paścācca pāraṇaṃ kuryāddvijānbhojya suhṛdvṛtaḥ /
evaṃ kṛte varārohe na bhūyo jāyate kvacit // NarP_2,31.42 //
bahujanmārjjitaṃ pāpaṃ jñānājñānakṛtaṃ ca yat /
tatsarvaṃ nāśamāyāti tamaḥ sūryodaye yathā // NarP_2,31.43 //
yathāśāstraṃ mayā tubhyaṃ varṇitā dvādaśī śubhe /
yā sā kṛtā tvayā pūrvamāsīddevyanyajanmani // NarP_2,31.44 //
yasyāstavātulā puṣṭirvartate vartayiṣyati /
bharttustava ca putrasya sarvadā sukhadāyinī // NarP_2,31.45 //
tasyāstvayā turīyāṃśo deyaścenmahyamādarāt /
tadā prītā gamiṣyāmi tadviṣṇoḥ paramaṃ padam // NarP_2,31.46 //
vittāhrutijaṃ pāpaṃ yadbhūtaṃ mama suṃdari /
tasya pāvanahetuṃ ca turīyāṃśaṃ prayaccha me // NarP_2,31.47 //
jīvitenāpi vittena bhartāraṃ vañcayettu yā /
kṛmiyoniśataṃ gatvā pulkasī jāyate tu sā // NarP_2,31.48 //
surataṃ yācamānāya patye vittaṃ ca mānini /
yā na yacchati durbuddhiḥ kāṣṭhīlā jāyate dhruvam // NarP_2,31.49 //
tatpātakaviśuddhyarthaṃ dehi me dvādaśībhavam /
turīyāṃśamitaṃ puṇyaṃ yadyasti mayi te ghṛṇā // NarP_2,31.50 //
etacchrutvā vacastasyāḥ kāṣṭhīlāyāḥ sulocane /
puṇyaṃ dattavatī tasyai pāṇau vāri pragṛhya ca // NarP_2,31.51 //
yatkṛtaṃ hi mayā pūrvamekādaśyā mupoṣaṇam /
tatturīyāṃśapuṇyena kāṣṭhīleyaṃ vimucyatām // NarP_2,31.52 //
pūrvajanmakṛtātpāpātsatyaṃ satyaṃ mayoditam /
evamukte tu vacane mayā vidyutsamaprabhā // NarP_2,31.53 //
dṛṣṭā divyavimānasthā gacchantī vaiṣṇavaṃ padam /
patirhi daivataṃ loke vañcanīyo na bhāryayā // NarP_2,31.54 //
dehena cāpi vittena yadīcchecchobhanāṃ gatim /
sā tvaṃ brūhi pradāsyāmi bharturarthe tavepsitam // NarP_2,31.55 //
vittaṃ dehaṃ tathā putraṃ yaccānyadvā varānane /
kimanyaddaivataṃ loke strīṇāmekaṃ patiṃ vinā // NarP_2,31.56 //
tasyārthe vā tyajedvittaṃ jīvitaṃ vā sulocane /
kalpakoṭiśataṃ sāgraṃ viṣṇuloke mahīyate // NarP_2,31.57 //
agnyādisākṣye vṛtamīkṣya niṣṭhurā yuktaṃ sudhorairvyasanairdvijātmajā /
patiṃ dadau naiva ca yācitā dhanaṃ tenaiva pāpena babhūva kīṭā // NarP_2,31.58 //
etanmayā duṣṭamanaṅgayaṣṭi kaumārabhāve pitṛveśmavāse /
jñātvā hitaṃ tathyamidaṃ svabharturdadāmi sarvaṃ ca gṛhāṇa subhru // NarP_2,31.59 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite kāṣṭhīlopākhyāne māghamāhātmyaṃ nāmaikatriṃśo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭha uvāca
saṃdhyāvalīvacaḥ śrutvā mohinī duhitā vidheḥ /
uvāca tatparā svīye kārye mohakaraṇḍikā // NarP_2,32.1 //
yadyevaṃ tvaṃ vijānāsi dharmādharmagatiṃ śubhe /
bharturarthe pradātrī ca dhanajīvitayorapi // NarP_2,32.2 //
tadāhaṃ yācaye vittaṃ jīvitādadhikaṃ śubhe /
dehi putraśiroḥ mahyaṃ yadiṣṭaṃ hṛdayādhikam // NarP_2,32.3 //
yadi no bhojanaṃ kuryātsaṃprāpte harivāsare /
tadā svahaste saṃgṛhya khaḍgaṃ rājā patistava // NarP_2,32.4 //
dharmāṅgadaśiraścāru candrabiṃbopamaṃ śubham /
ajātaśmaśrukaṃ caiva kuṇḍalābhyāṃ vibhūṣitam // NarP_2,32.5 //
chitvā śīghraṃ pātayatu mamotsaṃge sulocane /
etadvā kurutadbhadre yadānnaṃ na bhunakti ca // NarP_2,32.6 //
dine mādhavadevasya pāpasaṃghavināśane /
tacchrutvā vacanaṃ tasyā mohinyāḥ kaṭukākṣaram // NarP_2,32.7 //
pracakaṃpe kṣaṇaṃ devī śītārtā kadalī yathā /
saṃdhyāvalī tato dhairyamāsthāya varavārṇinī // NarP_2,32.8 //
uvāca mohinīṃ vākyaṃ sumukhī prahasaṃtyapi /
śrūyante hi purāṇeṣu gāthāḥ subhru samīritāḥ // NarP_2,32.9 //
dvādaśī prati saṃbaddhāḥ svargamokṣapradāyikāḥ /
dhanaṃ tyajettyajeddārāñjīvitaṃ ca gṛhaṃ tyajet // NarP_2,32.10 //
tyajeddeśaṃ tathā bhūpaṃ svargaṃ mitraṃ guruṃ tyajet /
tyajettīrthaṃ tyajeddharmaṃ tyajedatyantasupriyam // NarP_2,32.11 //
tyajedyogaṃ tyajeddānaṃ jñānaṃ puṇyakriyā tyajet /
tapastyajettyajedvidyāṃ siddhiṃ mokṣaṃ tyajecchubhe // NarP_2,32.12 //
na tyajeddvādagaśīṃ puṇyāṃ pakṣayorubhayorapi /
iha saṃbandhinaḥ sarve putrabhrātṛsuhṛtpriyāḥ // NarP_2,32.13 //
aihikāmuṣmike devi sādhanī dvādaśī smṛtā /
dvādaśyāstu prabhāveṇa sarvaṃ kṣemaṃ bhaviṣyati // NarP_2,32.14 //
dāpaye tava tuṣṭyarthaṃ dharmāṅgadaśiraḥ śubhe /
viśvāsaṃ kuru me vākye sukhinī bhava śobhane // NarP_2,32.15 //
ihārthaṃ śrūyate bhadre itihāsaḥ purātanaḥ /
kathayiṣyāmi te bhadre sāvadhānā śruṇuṣva me // NarP_2,32.16 //
āsīdvirocanaḥ pūrvaṃ daityo dharmaparāyaṇaḥ /
tasya bhāryā viśālākṣī dvijapūjanatatparā // NarP_2,32.17 //
nityamekamṛṣiṃ prātaḥ pūjayitvā yathāvidhi /
pādodakaṃ tasya subhru bhaktyā pibati hṛṣṭadhīḥ // NarP_2,32.18 //
prāhlādiśaṅkitā devā āsanpūrvaṃ mṛte sati /
hiraṇyakaśipau rājyaṃ śāsati hyugratejasi // NarP_2,32.19 //
prāhlādau hlādasaṃyukte cerurvyagrā mahītale /
ekadā śakramukhyāste devāḥ samantrya vākpatim // NarP_2,32.20 //
procuḥ kiṃ kāryamadhunāsmābhiḥ śatru pratāpitaiḥ /
tacchrutvā vacanaṃ teṣāṃ devānāṃ gururabravīt // NarP_2,32.21 //
viṣṇurvijñāpanīyo 'dya duḥkhaṃ prāptaiḥ suravrajaiḥ /
tacchrutvā bhāṣitaṃ tasya guroramitatejasaḥ // NarP_2,32.22 //
virocanaprāṇahatyai jagmurvaikuṇṭhamantike /
tatra gatvā suraśreṣṭhaṃ vaikuṇṭhaṃ tuṣṭuvuḥ stavaiḥ // NarP_2,32.23 //
devā ūcuḥ
namo devādhidevāya viṣṇave 'mitatejase /
bhaktavighnavināśāya vaikuṇṭhāya namo namaḥ // NarP_2,32.24 //
haraye 'dbhutasiṃhāya vāmanāya mahātmane /
kroḍarūpāya matsyāya pralayābdhinivāsine // NarP_2,32.25 //
kūrmāya mandaradhṛte bhārgavāyābdhiśāyine /
rāmāyākhilanāthāya viśveśāya ca sākṣiṇe // NarP_2,32.26 //
dattātreyāya śuddhāya kapilāyārtihāriṇe /
yajñāya dhṛtadharmāya sanakādisvarūpiṇe // NarP_2,32.27 //
dhruvasya varadātre ca pṛthave bhūrikarmaṇe /
ṛṣabhāya viśuddhāya hayaśīrṣabhṛtātmane // NarP_2,32.28 //
haṃsāyāgamarūpāyāmṛtakumbhavidhāriṇe /
kṛṣṇāṃya vāsudevāya saṃkarṣaṇavapurdhṛte // NarP_2,32.29 //
pradyumnāyāniruddhāya brahmaṇe śaṅkarāya ca /
kumārāya gaṇeśāya nandine bhṛṅgiṇe namaḥ // NarP_2,32.30 //
gandhamādanavāsāya naranārāyaṇāya ca /
jagannāthāya nāthāya namo rāmeśvarāya ca // NarP_2,32.31 //
dvārakāvāsine caiva tulasī vanavāsine /
namaḥ kamalanābhāya namaste paṅkajāṅghraye // NarP_2,32.32 //
namaḥ kamalahastāya kamalākṣāya te namaḥ /
kamalāpratipālāya keśavāya namo namaḥ // NarP_2,32.33 //
namo bhāskararūpāya śaśirūpadharāya ca /
lokapālasvarūpāya prajāpativapurdhṛte // NarP_2,32.34 //
bhūtagrāmasvarūpāya jīvarūpāya tejase /
jayāya jayine netre niyamāya kriyātmane // NarP_2,32.35 //
nirguṇāya nirīhāya nītijñāyākriyātmane /
buddhāya kalkirūpāya kṣetrajñāyākṣarāya ca // NarP_2,32.36 //
govindāya jagadbhartre 'nantāyādyāya śārṅgiṇe /
śaṅkhine gadine caiva namaścakradharāya ca // NarP_2,32.37 //
khaḍgine śūline caiva sarvaśastrāstraghātine /
śaraṇyāya vareṇyāya parāya paramātmane // NarP_2,32.38 //
hṛṣīkeśāya viśvāya viśvarūpāya te namaḥ /
kālanābhāya kālāya śaśisūryyadṛśe namaḥ /
pūrṇāya parisevyāya parātparatarāya ca // NarP_2,32.39 //
jagatkartre jagadbhartre jagaddhātreṃ'takāya ca /
mohine kṣobhine kāmarūpiṇe 'jāya sūriṇe // NarP_2,32.40 //
bhagavaṃstava saṃprāptāḥ śaraṇaṃ daityatāpitāḥ /
tadvidhatsvākhilādhāra yathā hi sukhino vayam // NarP_2,32.41 //
putramitrakalatrādisaṃyutā viharāmahe /
tacchrutvā stavanaṃ teṣāṃ vaikuṇṭhaḥ prītamānasaḥ // NarP_2,32.42 //
pradadau darśanaṃ teṣāṃ daityasaṃ saṃtāpitātmanām /
te dṛṣṭvā devadeveśaṃ vaikuṇṭhaṃ snigdhamānasam // NarP_2,32.43 //
virocanavadhāyāśu prārthayāmāsurādarāt /
tacchrutvā śakramukhyānāṃ kāryaṃ kāryavidāṃ varaḥ // NarP_2,32.44 //
samāśvāsya surānprītyā visasarja mudānvitān /
gateṣu devavargeṣu sarvopāyavidāṃvaraḥ // NarP_2,32.45 //
vṛddhabrāhmaṇarūpeṇa virocanagṛhaṃ yayau /
dvijapūjanakāle tu saṃprāptaḥ kāryasādhakaḥ // NarP_2,32.46 //
taṃ tu dṛṣṭvā viśālākṣī brāhmaṇaṃ hṛṣṭamānasā /
apūrvaṃ bhaktibhāvena dadau satkṛtya cāsanam // NarP_2,32.47 //
so 'naṅgīkṛtya taddattamāsanaṃ prāha tāṃ śubhe /
nāhaṃ samādade devi tvaddattaṃ paramāsanam // NarP_2,32.48 //
śṛṇu me kāryamatulaṃ yadarthamahamāgataḥ /
yanme manogataṃ kāryaṃ tadvijñāya ca mānini // NarP_2,32.49 //
yoṃ'gīkaroti tatpūjāṃ grahīṣyāmi varānane /
tacchrutvā vṛddhaviprasya vākyaṃ vākyaviśāradā // NarP_2,32.50 //
māyayā mohitā viṣṇoḥ strītvāccāhātiharṣitā /
viśālākṣyuvāca
yatte manogataṃ vipra taddāsyāmi gṛhāṇame // NarP_2,32.51 //
āsanaṃ pādasalilaṃ dehi me vāñchitārthadam /
ityuktaḥ sa dvijaḥ prāha na pratyemi striyā vacaḥ // NarP_2,32.52 //
tava bhartā yadi vadettadā me pratyayo bhavet /
tadākarṇya dvijenoktaṃ virocanagṛheśvarī // NarP_2,32.53 //
patimākārayāmāsa tatraiva dvijasannidhau /
sa prāpto dūtavākyena prāhlādirhṛṣṭamānasaḥ // NarP_2,32.54 //
antaḥpuraṃ yatra bhāryā viśālākṣī samāsthitā /
tamāgataṃ samālokya patiṃ dharmaparāyaṇā // NarP_2,32.55 //
utthāya natvā viprāgryamāsanaṃ punararpayat /
yadā tu jagṛhe naiva dattamāsanamādarāt // NarP_2,32.56 //
rājānaṃ kathayāmāsa daityānāṃ patimātmanaḥ /
taddṛttāntamupājñāya daityarāṭ sa virocanaḥ // NarP_2,32.57 //
bhāryāsnehena mugdhātmā tattadāṅgīcakāra ha /
aṅgīkṛte tu daityena tadvijñāya ca mānasam // NarP_2,32.58 //
uvāca brāhmaṇo hṛṣṭaḥ svamāyurmama kalpaya /
tatastu daṃpatī tatra mugdhau svakṛtayā śucā // NarP_2,32.59 //
muhūrtaṃ dhyānamāsthāya karau baddhocaturdvijam /
gṛhāṇa jīvitaṃ vipra dehi pādodakaṃ mama // NarP_2,32.60 //
tvayoktaṃ vacanaṃ satyaṃ kurvaḥ prītimavāpnuhi /
tatastu vipraḥ protātmā tadaṅgīkṛtya cāsanam // NarP_2,32.61 //
pādodakaṃ dadau tasyai bhaktyā prīto janārdanaḥ /
prakṣālya pādau viprasya viśālākṣī mudānvitā // NarP_2,32.62 //
patyā saha dadhau mūrdhni apaḥ pādāvanejanīḥ /
tatastu sahasā subhru daṃpatī divyarūpiṇau // NarP_2,32.63 //
vimānavaramāruhya jagmaturvaiṣṇavaṃ padam /
tataḥ prasanno bhagavān devaśalyaṃ vimocya saḥ // NarP_2,32.64 //
yayau vaikuṇṭhabhavanaṃ sarvairdevagaṇaiḥ stutaḥ /
evaṃ mayāpi dātavyaṃ tava devi pratiśrutam // NarP_2,32.65 //
na satyāccālaye devi patiṃ rukmāṅgadābhidham /
sattayameva manuṣyāṇāṃ gatidaṃ parikīrtitam // NarP_2,32.66 //
satyācccutaṃ manuṣyaṃ hi śvapākādadhamaṃ viduḥ // NarP_2,32.67 //
ityevamuktvā kanakāvadātā sā mohinīṃ paṅkajajanmajātām /
jagrāha bhartuścaraṇau sutāmnau raktāṅgulī pāṇiyugena subhrūḥ // NarP_2,32.68 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite saṃdhyāvalīkathanaṃ nāma dvātriṃśattamo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭha uvāca
saṃdhyāvalī tataḥ pādau bhartuḥ saṃgṛhya bhūpate /
uvāca vacanaṃ devī dharmāṃ gadavināśanam // NarP_2,33.1 //
bahudhāpyanuśiṣṭeyaṃ mayā bhūpa yathā tvayā /
mohinyā moharūpāyā nānyatsaṃrocate 'dhunā // NarP_2,33.2 //
bhojanaṃ vāsare viṣṇorvadhaṃ vā tanayasya vai /
dharmatyāgādvaraṃ nātha putrasya vinipātanam // NarP_2,33.3 //
yādṛśī hi jananyāstu pīḍā bhavati bhūpate /
putrasyotpādane tīvrātādṛśī na bhavetpituḥ // NarP_2,33.4 //
garbhasaṃdhāraṇe rājan khedaḥ sneho 'dhiko yathā /
māturbhavati bhūpāla tathā nahi bhavetpituḥ // NarP_2,33.5 //
bījanirvāṣakaḥ proktaḥ pitā rājendra bhūtale /
jananī dhāriṇī kliṣṭā varddhane pālane 'dhikā // NarP_2,33.6 //
pituḥ śataguṇaḥ sneho mātuḥ putre pravartate /
snehādhikyaṃ tu saṃprekṣya mātaraṃ mahatīṃ viduḥ // NarP_2,33.7 //
sāhaṃ jātā gatasnehā paralokajigīṣayā /
putrasya nṛpaśārdūla satyavākyasya pālanāt // NarP_2,33.8 //
vyāpādaya sutaṃ bhūpa snehaṃ tyaktvā sudūrataḥ /
mā satyalaṅghanaṃ kārṣīḥ śāpito 'si mayātmanā // NarP_2,33.9 //
nikaṣeṣu hyaṣīkeśo bhaviṣyati phalapradaḥ /
yasmiṃścīrṇe rujā dehe nālpāpi nṛpa jāyate // NarP_2,33.10 //
adharmānmānavo 'vaśyaṃ svargabhraṣṭo na saṃśayaḥ /
prāṇānādāya putraṃ vā sarvasvaṃ vā mahīpate // NarP_2,33.11 //
yaścānuvartate daivaṃ sa pumān gīyate mahān /
tā āpado 'pi bhūpāla dhanyā yāḥ satyakārikāḥ // NarP_2,33.12 //
sattayasaṃrakṣaṇārthatvānnṛṇāṃ syurmokṣadāyikāḥ /
kīrtisaṃstaraṇārthāya karttavyaṃ manujaiḥ sadā // NarP_2,33.13 //
karma bhūpāla śāstroktaṃ snehadveṣavivarjitam /
tadalaṃ paritāpena satyaṃ pālaya bhūpate // NarP_2,33.14 //
satyasya pālanādrājanviṣṇudehena yujyate /
devairutpāditā hyeṣā nikaṣā te vimohinī // NarP_2,33.15 //
manye bhūpāla sā patnyā kṛtā tāṃ tvaṃ na budhyase /
putravya pādanāddevā bhaviṣyanti hyavāṅmukhāḥ // NarP_2,33.16 //
teṣāṃ datvā padaṃ mūrdhni yāsyase paramaṃ padam /
viṣṇorudvahatāṃ bhaktiṃ devatāḥ paripanthinaḥ // NarP_2,33.17 //
bhaviṣyatyandhatā loke tadeva prakaṭīkṛtam /
viruddhā vibudhā bhūpa seśvarāstava ceṣṭitaiḥ // NarP_2,33.18 //
mokṣamārgaprabhettārastava niścayā lopakāḥ /
sa tvaṃ bhūpa dṛḍho bhūtvā ghātayasva sutaṃ priyam // NarP_2,33.19 //
mohinyāḥ kuru vākyaṃ tu ātmanaḥ satyapālanāt // NarP_2,33.20 //
lupte 'pi vākye bhavitā nṛpeśa pāpaṃ samaṃ brahmavadhena ghoram /
tantāsi loke śamanasya bhūpa yaśaḥpraṇo bhavitā dharāyām // NarP_2,33.21 //
vasiṣṭha uvāca
bhāryāyā vacanaṃ śrutvā rājā rukmāṅgadastadā /
saṃdhyāvalīmuvācedaṃ mohinyāḥ sannidhau nṛpa // NarP_2,33.22 //
putrahatyā mahāhatyā brahmahatyādhikā priye /
ghātayitvā sutaṃ loke kā gatirmme bhaviṣyati // NarP_2,33.23 //
kva gato mandaraṃ śailaṃ kva prāptā mohinī mayā /
dharmāṅgadavināśāya devi kālapriyā tviyam // NarP_2,33.24 //
dharmajñaṃ vinayopetaṃ prajārañjanakārakam /
aprajaṃ ca sutaṃ hatvā kā gatirme bhaviṣyāti // NarP_2,33.25 //
kuputrasyāpi hananāddevi duḥkhaṃ bhavetpituḥ // NarP_2,33.26 //
kiṃ punarddharmaśīlasya gurusevāvidhāyinaḥ /
jambūdvīpamidaṃ bhuktaṃ mayā tu varavarṇini // NarP_2,33.27 //
dvīpāni sapta bhuktāni tanayena tavādhunā /
viṣṇoraṃśo varārohe piturapyadhiko bhavet // NarP_2,33.28 //
purāṇeṣu varārohe kavibhiḥ parikīrtitaḥ /
yo 'yamatyadhikaḥ putro dharmāṅgada iti kṣitau // NarP_2,33.29 //
mama vaṃśasya cārvaṅgi kiṃ punarmama mānadaḥ /
aho duḥkhamanuprāptaṃ putrādapyadhikaṃ mayā // NarP_2,33.30 //
punareva varārohe brūhi tvaṃ vacanaiḥ śubhaiḥ /
mohinīṃ mohasaṃprāptāṃ mama duḥkhapradāyinīm // NarP_2,33.31 //
evamuktvā tu nṛpatiḥ priyāṃ sandhyāvalīṃ tadā /
samīpamāgatya nṛpo mohinīkṣidamabravīt // NarP_2,33.32 //
na bhokṣye vāsare viṣṇorna hiṃsye tanayaṃ śubhe /
ātmānaṃ dārayiṣyāmi devīṃ sandhyāvalīṃ tathā // NarP_2,33.33 //
anyadvā dāruṇaṃ karma karomi tava śāsanāt /
duṣṭāgrahamimaṃ subhru parityaja sutaṃ prati // NarP_2,33.34 //
kiṃ phalaṃ bhavitā tubhyaṃ hatvā dharmāṅgadaṃ sutam /
bhojayitvā dine viṣṇoḥ ko lābho bhavitā vada // NarP_2,33.35 //
dāso 'smi tava bhṛtyo 'smi vaśago 'smi varānane /
anyaṃ yācasva subhage varaṃ tvāṃ śaraṇaṃ gataḥ // NarP_2,33.36 //
raktāśokasamānābhyāṃ tava cārvaṅgisarvaśaḥ /
anyatprayojanaṃ kiñcitkarttāsmi vaśagastava // NarP_2,33.37 //
prasādaṃ kuru me devi putrabhikṣāṃ prayaccha me /
durlabho guṇavānputro durlabho harivāsaraḥ // NarP_2,33.38 //
durlabhaḥ jāhnavītoyaṃ durlabhā jananī kṣitau /
durlabhaṃ hi kule janma durlabhā vaṃśajā priyā // NarP_2,33.39 //
durlabhaṃ kāñcanaṃ dānaṃ durlabhaṃ haripūjanam /
durlabhā vaiṣṇavī dīkṣā durlabhaḥ smṛtisaṃgrahaḥ // NarP_2,33.40 //
durlabhaḥ śaukare vāso durlabhaṃ haricintanam /
durlabho jāgaro viṣṇordurlabhā hyātmasatkriyā // NarP_2,33.41 //
durlabhā putrasaṃprāptirdurlabhaṃ pauṣkaraṃ jalam /
durlabhaḥ śiṣṭasaṃsargo durlabhā bhaktirucyate // NarP_2,33.42 //
durlabhaṃ kapilādānaṃ durlabhaṃ nīlamokṣaṇam /
kṛtaṃ śrāddhaṃ trayodaśyāṃ durlabhaṃ varavarṇini // NarP_2,33.43 //
durlabhā vasudhā cīrṇaṃ vrataṃ pātakanāśanam /
dhenustilamayī subhru durlabhā vipragāminī // NarP_2,33.44 //
dhātrīsnānaṃ varārohe durlabho harivāsaraḥ /
durlabhaṃ parvakāle tu snānaṃ śītalavāriṇā // NarP_2,33.45 //
māghamāse viśeṣeṇa pratyūṣasamaye śubhe /
yathāśāstroditaṃ karma taddevi bhuvi durlabham // NarP_2,33.46 //
durlabhaṃ kuśalaṃ pathyaṃ durlabhaṃ cauṣadhaṃ tathā /
vyādhervighātakaraṇaṃ durlabhaṃ śāstramārgataḥ // NarP_2,33.47 //
durlabhaṃ smaraṇaṃ viṣṇormaraṇe varavarṇini /
evaṃ vaco varārohe kuru me dharmarakṣakam // NarP_2,33.48 //
kiṃ vadhenevai cārvaṅgi prasādaṃ kartumarhasi /
sevitā viṣayāḥ samyakkṛtaṃ rājyamakaṇṭakam // NarP_2,33.49 //
mayā mūrghni padaṃ dattaṃ devagoviprarakṣiṇām /
adṛṣṭaviṣayaṃ putraṃ nāhaṃ hiṃsye kadācana // NarP_2,33.50 //
svahasteneha cārvaṅgi kiṃ nu pāpamataḥ param /
mohinyuvāca
dharmāṅgado na me śatrurnāhaṃ hanmi sutaṃ tava // NarP_2,33.51 //
pūrvameva mayā proktaṃ bhuṅkṣvatvaṃ harivāsare /
vasudhāṃ svecchayā rājaṃstvaṃ śādhi bahuvatsaram // NarP_2,33.52 //
nāhaṃ vyāpādaye putramarthasiddhistu bhojane /
mama bhūmipate kāryaṃ na putranidhane tava // NarP_2,33.53 //
yadi putraḥ priyo rājanbhujyatāṃ harivāsare /
kiṃ vilāpairmahīpāla etairddharmabahiṣkṛtaiḥ // NarP_2,33.54 //
satyaṃ saṃrakṣa yatnena kuruṣva vacanaṃ mama /
evaṃ bruvāṇāṃ tāṃ rājanmohinīṃ tanumadhyamām // NarP_2,33.55 //
dharmāṅgadaḥ pratyuvāca dṛṣṭvā natvāgrataḥ sthitaḥ /
etadeva gṛhāṇa tvaṃ mā śaṅkāṃ kuru bhāmini // NarP_2,33.56 //
gṛhītvā nirmalaṃ khaṅgaṃ vinyasya nṛpateḥ puraḥ /
ātmānaṃ ca pratyuvāca satyadharmavyavasthitaḥ // NarP_2,33.57 //
na vilaṃbaḥ pitaḥ kāryastvayā mama nipātane /
manmāturvacanaṃ satyaṃ kuru bhūpa pratiśrutam // NarP_2,33.58 //
ātmā rakṣyo dhanairdārairathavāpi nijātmajaiḥ /
apatyaṃ dharmakāmārthaṃ śreyaskāmasya bhūpateḥ // NarP_2,33.59 //
tvadarthe maraṇaṃ mahyamakṣayya gatidāyakam /
tavāpi nirmanā lokāḥ svavākyaparipālanāt // NarP_2,33.60 //
parityajya paraṃ duḥkhaṃ putravyāpādanodbhavam /
dehatyāge mamāraṃbho naradehe bhaviṣyati // NarP_2,33.61 //
sarvāmayavinirmukte śatakratusame vibho /
piturarthe hatā ye tu māturarthe hatāstathā // NarP_2,33.62 //
gavārthe brāhyaṇārthe vā pramadārthe mahīpate /
bhūmyarthe pārthivārthe vā devatārthe tathaiva ca // NarP_2,33.63 //
bālārthe vikalārthe ca yānti lokānsubhāsvarān /
tadalaṃ paritāpena jahi māṃ tvaṃ varāsinā // NarP_2,33.64 //
satyaṃ pālaya rājendra mā bhuṅkṣva harivāsare /
dharmārthe tanayaṃ hanyādbhāryāṃ vāpi mahīpate // NarP_2,33.65 //
śrūyate vedavākyeṣu putraṃ hanyānmakhasthitaḥ /
aśvameghe makhavare na doṣo jāyate nṛpa // NarP_2,33.66 //
yadbravīti mahīpāla mohinī jananī mama /
tattvayā hyavicāreṇa karttavyaṃ vacanaṃ dhruvam // NarP_2,33.67 //
prasīda rājendra kuruṣva vākyaṃ mayeritaṃ cātmavadhāya satyam /
vimocayethā nṛpate sughorādvākyānṛtānmohinihastayogāt // NarP_2,33.68 //
vadhena te bhūmipate sutasya yaśaḥ prakāśaṃ gamayiṣyate ca /
yaśaḥ pkāśādbhavitā hi kīrtistathākṣayā tāta na saṃśayo 'tra // NarP_2,33.69 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite dharmāṅgadoktirnāma trayastriṃśo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭha uvāca
tatputravacanaṃ śrutvā rājā rukmāṅgadastadā /
saṃdhyāvalīmukhaṃ prekṣya prahṛṣṭakamalopamam // NarP_2,34.1 //
mohinīvacanaṃ śṛṇvanbhuṅkṣva mā hana dehajam /
mā bhuṅkṣva tanayaṃ hiṃsa cetyāgrahasamanvitam // NarP_2,34.2 //
etasminneva kāle tu bhagavānkamalekṣaṇaḥ /
antarddhānagatastasthau vyomni dhairyāvalokakaḥ // NarP_2,34.3 //
trayāṇāṃ nṛpaśārdūla meghaśyāmo nirañjanaḥ /
dharmāṅgadasya vīrasya tasya rukmāṅgadasya tu // NarP_2,34.4 //
saṃdhyāvalyā sametasya vīśasaṃstho janārdanaḥ /
vacane bhuṅkṣva bhuṅkṣveti mohinyā vyāhṛte tadā // NarP_2,34.5 //
jagrāha vimalaṃ khaṅgaṃ hantuṃ dharmāṅgadaṃ sutam /
supraharṣeṇa manasā praṇamya garuḍadhvajam /
taṃ dṛṣṭvā khaṅgahastaṃ tu pitaraṃ dharmmaṃbhūṣaṇaḥ // NarP_2,34.6 //
praṇamya mātāpitarau devaṃ cakradharaṃ tathā /
vadanaṃ prekṣya cādīnaṃ jananyā nṛpapuṅgavaḥ // NarP_2,34.7 //
vṛṣāṅgadena tu tadā svagrīvorvītale kṛtā /
kaṃbugrīvāṃ samānāṃ tu suvarṇā sukomalām // NarP_2,34.8 //
bahurekhamatha sthūlāṃ khaṅgamārge jyadarśayat /
pitṛbhaktyā yutenaiva mātṛbhaktyādhikena vai // NarP_2,34.9 //
grīvāpradāne tanayasya bhūpa harṣākule cārusudhāṃśuvaktre /
gṛhītakhaṅge jagadīśanāthe cacāla pṛthvīṃ sanagā samagrā // NarP_2,34.10 //
siṃdhuḥ pravṛddhaśca babhūva sadyo nimajja nārthaṃ bhuvanatrayasya /
nipeturulkāḥ śataśo dharāyāṃ nirghātayuktāḥ sataḍitkhamadhyāt // NarP_2,34.11 //
vivarṇarūpā ca babhūva mohinī na devakāryaṃ hi kṛtaṃ mayeti /
nirarthakaṃ janma mamādhunābhūtkṛtaṃ tu daivena dajagadvidhāyinā // NarP_2,34.12 //
vimohanaṃ rūpamidaṃ viḍaṃbanaṃ yadbhūmipālena na bhuktamannam /
harerdine pāpabhayāpahe tu tṛṇaiḥ samāhaṃ bhavitā triviṣṭape // NarP_2,34.13 //
satvādhiko yāsyati mokṣamārgaṃ gantāsmi pāpa narakaṃ sudāruṇam // NarP_2,34.14 //
samudyate tadā khaṅge nṛpeṇa nṛpapuṅgava /
mohinī mohasaṃyuktā papāta dharaṇītale // NarP_2,34.15 //
rājāpi tena khaṅgena bhrājamānaḥ samudyataḥ /
grīvāyāśchedanārthāya vṛṣāṅgadasutasya tu // NarP_2,34.16 //
sakuṇḍalaṃ cāru śaśiprakāśaṃ bhrājiṣṇu vaktraṃ tanayasya bhūpaḥ /
pracicchide yāvadatīva harṣāddhairyānvito rukmavibhūṣaṇo 'sau // NarP_2,34.17 //
tāvadgṛhītaḥ svakareṇa bhūpaḥ kṣīrābdhikanyāpatinā mahīpaḥ /
tuṣṭo 'smi tuṣṭo 'smi na saṃśayo 'tra gacchasva lokaṃ mama lokanātha // NarP_2,34.18 //
priyānvitaścātmajasaṃyutaśca kīrtiṃ samādhāya mahītale tu /
trailokyapūjyāṃ vimalāṃ ca śuklāṃ kṛtvā padaṃ mūrdhni yamasya bhūpa // NarP_2,34.19 //
prayāhi vāsaṃ mama dehasaṃjñaṃ sa cakriṇo bhūmipatiḥ kareṇa /
saṃspṛṣṭamātro virajā babhūva priyāsametastanayena yuktaḥ // NarP_2,34.20 //
upetya vegena jagāma dehaṃ devasya divyaṃ sa nṛpo mahātmā /
vihāya lakṣmīmavanīprasūtāṃ vihāya dāsīḥsudhanaṃ sa kośam // NarP_2,34.21 //
vihāya nāgāṃsturagānrathāṃśca svadāravargaṃ svajanādikāṃśca /
jagāma dehaṃ madhusūdanasya tatoṃ'barātpuṣpacayaḥ papāta // NarP_2,34.22 //
saṃhṛṣṭasiddhaiḥ suralokapālaiḥ saṃtāḍitā dundubhayo vineduḥ /
rājan jagurgītamatīva ramyaṃ devāṅganāḥ saṃnanṛturmudānvitāḥ // NarP_2,34.23 //
gandharvakanyā nṛpakarmatuṣṭāstadadbhutaṃ prekṣya dineśasūnuḥ /
harestanau bhūmipatiṃ praviṣṭaṃ sadāraputraṃ svalipiṃ pramārjya // NarP_2,34.24 //
lokāṃśca sarvānnṛpadiṣṭamārge kṛtvā kṛtajñānharilokamārgān /
bhītaḥ punaḥ prāpya pitāmahāntikaṃ provāca devaṃ caturānanaṃ rudan // NarP_2,34.25 //
nāhaṃ niyogī bhavitā hi deva ājñāvihīnaḥ suralokanātha /
vidhehi cānyatprakaromi tāta nideśanaṃ māstu madīya daṇḍam // NarP_2,34.26 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite sutavadhodyatasya rukmāṅgadasya bhagavaddarśanaṃ nāma catustriṃśattamo 'dhyāyaḥ


_____________________________________________________________


yama uvāca
vibudheśa jagannātha carācaraguro prabho /
mohinī niṣphalā jātā vandhyā strī janane yathā // NarP_2,35.1 //
rukmāṅgadapraṇītena mārgeṇa kuśalāñchana /
lokaḥ prayāti vaikuṃṇṭhaṃ na māṃ kaścitprapadyate // NarP_2,35.2 //
gate 'pi bhūminātheśe dehaṃ devasya cakriṇaḥ /
tathāpi sarvabhūtānāṃ na buddhiḥ parivartate // NarP_2,35.3 //
upoṣya vāsaraṃ viṣṇorākumārāttu mānavāḥ /
prayānti paramaṃ lokaṃ luptapāpāḥ pitāmaha // NarP_2,35.4 //
putrī te vrīḍitā devī mohinī mohamāgatā /
nāyāti tava sāmīpyaṃ na bhuṅkte lokagarhitā // NarP_2,35.5 //
nirvyāpārastvahaṃ jātaḥ kiṃ karomi praśādhi mām /
raviputravacaḥ śrutvā provāca kamalāsanaḥ // NarP_2,35.6 //
gacchāmaḥ sahitāḥ sarve mohinīṃ pratibodhitum /
mohinyāṃ pratibuddhāyāṃ kariṣyāmo divākare // NarP_2,35.7 //
tava kāryaṃ na saṃdehaḥ saṃbhramastyajyatāmayam /
tato deva gaṇāḥ sarve śatakratupurogamāḥ // NarP_2,35.8 //
brahmaṇā sahitāḥ pṛthvīṃ vimānaiḥ sūryasaprabhaiḥ /
samāyātā mahīpāla nārīṃ tāṃ pratibodhitum // NarP_2,35.9 //
te vimānaiḥ samantāttu parivārya śubhānanām /
tejohīnāṃ nirānandāṃ śuṣkatoyāṃ nadīmiva // NarP_2,35.10 //
śaśihīnāṃ niśāṃ bhūpa ṛtvigghīnāṃ kriyāmiva /
parājito yathā martyaḥ pralmānakusumaṃ yathā // NarP_2,35.11 //
nivṛttotsavavedīva vidrumaṃ dhavalaṃ yathā /
gataśālistu kedāro niṣpra yathā // NarP_2,35.12 //
maṇḍa vā gatodvā yathā saraḥ /
manthānaṃ navanīte vā uddhṛte dharaṇīpate // NarP_2,35.13 //
asaṃskṛtā yathā vāṇī marditā ca yathā camūm /
hata nāthāṃ tu yuvatīṃ dhānyahīnāṃ prajāṃ yathā // NarP_2,35.14 //
mantrahīnavidhiṃ yuddhaṃ dharmaṃ ca dayayā vinā /
pṛthvīṃ bhūpālahīnā vā mantrahī yathā nṛpa // NarP_2,35.15 //
dhanadhānyavihīnaṃ vā gṛhaṃ nṛpavarottama /
jalahīnaṃ yathā kuṃbhaṃ paṅkasthaṃ gopatiṃ yathā // NarP_2,35.16 //
gṛhasthaṃ bhāryayā hīnaṃ rāṣṭrabhraṣṭaṃ ca bhūpatim /
bhagnakriyaṃ yathā vaidyaṃ bhagnaśākhaṃ yathā drumam // NarP_2,35.17 //
tejohīnaṃ yathāgāraṃ nirjalaṃ vā ghanaṃ yathā /
vidhūma iva saptārcirviraśmiriva bhāskaraḥ // NarP_2,35.18 //
matibhraṣṭo yathā martyaḥ parvasaṃgī yathā naraḥ /
atṛptaḥ kāntayā kāntaḥ pannagaśca viṣojjhitaḥ // NarP_2,35.19 //
lūnapakṣo yathā pakṣī vṛttihīno yathā dvijaḥ /
śirobhraṣṭā yathā mālā parvato dhātuvarjitaḥ // NarP_2,35.20 //
prabhraṣṭalipi śāstraṃ vā ṛgyajurvisvaraṃ yathā /
svarahīnaṃ yathā sāma padmahīnaṃ yathā saraḥ // NarP_2,35.21 //
yathā mārgaṃ tṛṇai ruddhaṃ padmaṃ patravivarjitam /
jñānaṃ mamatvasaṃyuktaṃ pumāṃsaṃ prakṛtiṃ vinā // NarP_2,35.22 //
sāṃkhyāni tattvahīnāni dharmaṃ daṃbhānvitaṃ yathā /
tejohīnāṃ tathāpaśyan mohinīṃ te divaukasaḥ // NarP_2,35.23 //
dhyāyamānāṃ nirutsāhāṃ dṛśyamānāṃ janaiḥ prabho /
ākrośavacanaiḥ krūraiḥ putrahatyāsamanvitām // NarP_2,35.24 //
duḥśīlāṃ dharmasaṃtyaktāṃ tadvākyaparimoṣitām /
svavākyapālanāṃ caṇḍāmucurdevāḥ samāgatāḥ // NarP_2,35.25 //
māṃ śokaṃ kuru vāmoru pauruṣaṃ hi tvayā kṛtam /
nahi mādhavabhaktānāṃ vidyate mānakhaṇḍanam // NarP_2,35.26 //
sā tvaṃ hariṇaśāvākṣi devakāryārthamāgatā /
tanna siddhaṃ varārohe sa prayāto 'dhunābhavam // NarP_2,35.27 //
vighnavidhvaṃsinīṃ pūrvaṃ kṛtā rukmāṅgadena hi /
ekādaśī mahāpuṇyā mohinī mādhave site // NarP_2,35.28 //
saṃvatsaraṃ viśālākṣi kṛcchrapādaprapūjitā /
tasyaivādhyuṣṭiratulā yatsatyācaccalito na hi // NarP_2,35.29 //
vighnarājñī tu vai nārī lokeṣu parigīyate /
karmaṇā manasā vācā putravyāpādane matim // NarP_2,35.30 //
kṛtvā coddhṛtya khaṅgaṃ ca tyaktvā snehaṃ sudūrurataḥ /
tādṛśaṃ nikaṣaṃ prokṣya bhagavānmadhusūdanaḥ // NarP_2,35.31 //
haniṣyati priyaṃ putraṃ na bhuṅkte harivāsare /
putrasya ca priyāyāśca bhāvaṃ prekṣya nṛpasya ca // NarP_2,35.32 //
viṣṇunā paretuṣṭena nītāḥ svabhavane trayaḥ /
sadehāḥ kṣīṇakarmāṇo hy aṅgāro 'gnirivāhitaḥ // NarP_2,35.33 //
phalaṃ karmaṇi cārabdhe yadi devī na siddhyati /
sarvayatnena subhage doṣaḥ ko 'tra tavādhunā // NarP_2,35.34 //
etasmād varadāḥ sarve saṃprāptā vibudhāḥ śubhe /
siddhau vāpyatha vāsiddhau karmakṛtsyāddṛthā na hi // NarP_2,35.35 //
bhartavyo bhṛtyavargaśca bhūbhujā dharmamicchatā /
sadbhāve ghaṭamānasya yadi karma na siddhyati // NarP_2,35.36 //
deyaṃ vetanamātraṃ tu na ca tuṣṭiphalaṃ bhavet /
yo na tasmai prayaccheta jīvanaṃ jīvanāya vai // NarP_2,35.37 //
govadhaṃ samavāpnoti sa naro nātra saṃśayaḥ /
tasmād deyaṃ varārohe abhīṣṭaṃ varasundari // NarP_2,35.38 //
sadbhāvena kṛte samyagvighnaṃ kāryaṃ divaukasām /
kiṃ na kurvanti vibudhās tvayā saha varānane // NarP_2,35.39 //
dvādaśyās tejasā bhagnā yām āhur vighranāśinīm /
vibudhair evam uktā tu mohinī lokamohinī // NarP_2,35.40 //
uvāca sā nirānandā patihīnātiduḥkhitā /
dhigidaṃ jīvitaṃ mahyaṃ yena kāryaṃ na sādhitam // NarP_2,35.41 //
na kṛto janasaṃbādho yamamārgo 'marādhipāḥ /
na tu luptaṃ haridinaṃ na bhuktaṃ harivāsare // NarP_2,35.42 //
bhūbhujā tena vīreṇa kṛtaḥ putravadho mudā /
gato mūrdhni padaṃ datvā mama rukmāṅgado harim // NarP_2,35.43 //
aprameyaguṇaṃ viṣṇuṃ nirmalaṃ nirmalāśrayam /
haṃsaṃ śucipadaṃ vyoma praṇavaṃ bījamavyayam // NarP_2,35.44 //
nirākāraṃ nirābhāsaṃ niṣprapañcaṃ nirañjanam /
śūnyaṃ viyatsvarūpaṃ ca dhyeyadhyānavivarjitam // NarP_2,35.45 //
asti nāstīti yaṃ prāhurna dūre nāpi cāntike /
paraṃ dhāma manogrāhyaṃ puruṣākhyaṃ jaganmayam // NarP_2,35.46 //
hṛtpaṅkajasamāsīnaṃ tejorūpaṃ sanātanam /
tasmiṃl layam anuprāpte kiṃ nu me jīvite phalam // NarP_2,35.47 //
asādhite tu yaḥ kārye naro gṛhṇāti vetanam /
svāminaṃ tu parityajya prayāti narakaṃ dhruvam // NarP_2,35.48 //
na sādhayanti ye kāryaṃ svāmināṃ tu divaukasaḥ /
bhṛtyā vetanabhoktāro jāyante bhūtale hayāḥ // NarP_2,35.49 //
asādhinīyaṃ kāryasya bhartṛputravināśinī /
kathaṃ varaṃ tu gṛhṇāmi bhavatāṃ nākavāsinām // NarP_2,35.50 //
devā ūcuḥ
brūhi mohini dāsyāmi yatte hṛdi samīhitam /
anṛṇāstu bhaviṣyāmaḥ kṛtvā copakṛtiṃ tava // NarP_2,35.51 //
pariśramaḥ kṛto devi tvayā rājaprayojane /
tasya tvaṃ phalabhāgdevi tādṛśārthe kṛtasya tu // NarP_2,35.52 //
evamuccaramāṇānāṃ devatānāṃ mahīpate /
nṛpaterājagāmātha purodhāḥ pāvakaprabhaḥ // NarP_2,35.53 //
uṣito jalamadhye tu prāṇāyāmarato muniḥ /
dvādaśābde tataḥ pūrṇe nirgato jalamadhyataḥ // NarP_2,35.54 //
nirgatena śrutaṃ tena mohinīceṣṭitaṃ nṛpa /
sakrodho muniśārdūlo devavṛndamupāgataḥ // NarP_2,35.55 //
uvāca vibudhānsarvānmohinīvaradāyinaḥ /
dhigimāṃ dhigdevasaṃghaṃ karma dhikpāpasaṃjñitam // NarP_2,35.56 //
bhavatāṃ bhāvanāśāya puruṣārthe prarohakam /
bhavanto yacca dātāro mohinyā vāñchitaṃ varam // NarP_2,35.57 //
hatyāyutā bhartṛsutopaghātinī vihinavṛttiśca marāśirūpā /
nāsmā hi loke bhavatīha śuddhiḥ samiddhavahnau patane 'pi devāḥ // NarP_2,35.58 //
"hatyāyutaṃ bhartṛvadho nirarthakametatsamaṃ vipravaraiḥ purākṛtam /
na cāpi cāsyā bhavatīha śuddhiḥ samidbhavahnau patane 'pi devāḥ" // NarP_2,35.59 //
vimoyitvā vacanaiḥ sudhāmayairukmāṅgadaṃ dharmaṃvibhūṣaṇaṃ ca /
priyāyutaṃ mokṣapadaṃ nihatya cakāra bhūmiṃ nṛpavarjitāṃ ca // NarP_2,35.59 //
na cāpi vāso narakeṣu devā asyāḥ sthitiḥ kka tridive 'lpabuddheḥ /
na cāpi rājño nikaṭe ca devā nāpyetu viṣṇoḥ padamavyayaṃ yat // NarP_2,35.60 //
na lokavādena vidūṣitāyā lokeṣu kutrāpi bhavecca vāsaḥ /
dhirajīvanaṃ kargmavigarhitāyā devāḥ sadā pāpasamāratāyāḥ // NarP_2,35.61 //
patiṃ hatvā sutaṃ hatvā sapatnīṃ jananīsamām /
hatvā dharāṃ samastāṃ vā kāṃ gatiṃ yāsyate surāḥ // NarP_2,35.62 //
iyaṃ pāpatarā devā dharmavidhvaṃsinī hareḥ /
sarvadāpyanayā proktaṃ bhujyatāṃ harivāsare // NarP_2,35.63 //
prāṇasaṃvarddhanārthāya teṣāmevāpyadhogatiḥ /
bhujyatāṃ vāsare viṣṇorhanyatāṃ gaurdvijānvitā // NarP_2,35.64 //
apeyaṃ pīyatā muktvā kathaṃ vāsaṃ labheddivi /
etadajñānināṃ proktaṃ jñānanāṃ tu na nirṇayaḥ // NarP_2,35.65 //
ajñānāvdyāhṛte vākye bhujyatāṃ harivāsare /
tasyāpi śuddhirgaditā prāṇāyāmaśatena hi // NarP_2,35.66 //
athavāpyupavāsena ekādaśyā divaukasaḥ /
ṛkṣeṇa saṃyutāyāstu jyeṣṭhakuṇḍāplavena vā // NarP_2,35.67 //
śaukarasparśanā dvāpi naro devārcanena vā /
vyāhṛte kathitaṃ vipraiḥ seyamadya suniṣṭhurā // NarP_2,35.68 //
bhojane pāpaniratā dine viṣṇordurāsade /
bharturvākyaṃ vyapohyaiva ghātayitvā sutaṃ priyam // NarP_2,35.69 //
vākyajñaṃ vākyanirataṃ mātṝṇāṃ tu hite ratam /
viṣṇudharmapraloptrīyaṃ bahupāpasamanvitā // NarP_2,35.70 //
naiṣā spṛśyāsti deveśāḥ kathamasyā varapradāḥ /
bhavanto nyāyayukteṣu dharmayukteṣu tatparāḥ // NarP_2,35.71 //
pālanaṃ pāpayuktasya na kurvanti divaukasaḥ /
dharmādhārāḥ smṛtā devā dharmo vedesamāsthitaḥ // NarP_2,35.72 //
vedaiḥ śuśrūṣaṇaṃ bhartuḥ strīṇāṃ dharmaḥ prakīrtitaḥ /
yadbravīti patiḥ kiñcittatkāryamāviśaṅkayā // NarP_2,35.73 //
śuklaṃ śuklamiti brūyātkṛṣṇaṃ kṛṣṇeti cāmarāḥ /
śuśrūṣā sā hi vijñeyā na śuśrūṣā hi sevanam // NarP_2,35.74 //
bharturājñā hatā devā ātmājñāsthāpanecchayā /
tasmātpāpā na saṃdeho mohinī sarvayoṣitām /
satyasya sādhanārthāya śapathairyantrito nṛpaḥ // NarP_2,35.75 //
uvāca vividhaṃ vākyaṃ sā naicchatputraghātinī /
tena mokṣaṃ gato rājā pāpamasyāṃ visṛjya ca // NarP_2,35.76 //
seyaṃ pāpaśarīrā hi hatyāyutasamanvitā // NarP_2,35.77 //
dātāraṃ sarvadānānāṃ brahmaṇyaṃ haridaivatam /
prajārañjanaśīlaṃ ca harivāsarasevinam // NarP_2,35.78 //
paradāreṣu niḥsnehaṃ viṣaye vigataspṛham /
parārthatyaktakāmaṃ ca sadā makhaniṣeviṇam // NarP_2,35.79 //
sadaiva duṣṭadamane vartamānaṃ dharātale /
vyasanaiḥ saptabhirghorairanākrāntaṃ mahīpatim // NarP_2,35.80 //
saṃnirasya durācārā varayogyā kathaṃ bhavet /
yo 'syāḥ pakṣetu varteta devo vā dānavo 'pi vā // NarP_2,35.81 //
taṃ cāpi bhasmasātkuryāṃ kṣaṇena surasattamāḥ /
mohinyā rakṣaṇe yastu prayatnaṃ kurute surāḥ // NarP_2,35.82 //
tasya tajjāyate pāpaṃ yanmohinyāṃ vyavasthitam // NarP_2,35.83 //
sa evamuktvā nṛpate dvijendraḥ saṃgṛhya pāṇau salilaṃ ca tīvram /
krodhena saṃvīkṣya vidhiprasūtāṃ cikṣepa tanmūrghnyanalaprakāśam // NarP_2,35.84 //
nikṣiptamātre salile mahīpa sadyaḥ prajajvāla ca taccharīram /
saṃpaśyatāṃ nākanivāsināṃ tu tṛṇyā yathā vahniśikhāvalīḍhā // NarP_2,35.85 //
kopaṃ vibho saṃhara saṃhareti yāvadgiraḥ khe marutāṃ babhūvuḥ /
tāvatsa vahnirdvijavākyamṛṣṭo bhasmāvaśeṣāṃ pramadāṃ cakāra // NarP_2,35.86 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinī carite śāpaprāptirnāma pañcatriṃśo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭha uvāca
mohinī mohamutsṛjya gatā vibudhamandiram /
bhartsitā devadūtena sthitiste 'tra na pāpinī // NarP_2,36.1 //
pāpaśīle sudurmedhe bhartṛnindāparāyaṇe /
harivāsaralopinyāṃ vāsaste na triviṣṭape // NarP_2,36.2 //
dharmato vimukhānāṃ ca narake vāsa iṣyate /
evamuktvā tu tāṃ vāyuḥ krūraṃ vacanapadbhutam // NarP_2,36.3 //
tāḍayitvā ca daṇḍena prerayāmāsa yātanām /
evaṃ saṃtāḍitā rājan devadūtena mohinī // NarP_2,36.4 //
brahmadaṇḍaparābhūtā saṃprāptā narakaṃ nṛpa /
tatra dharmājñayā sā tu dūtaiḥ saṃtāḍitā ciram // NarP_2,36.5 //
sarveṣu kramaśo gatvā narakeṣu nipātitā /
pāpe dharmāṅgadaḥ putro ghātitaḥ patipāṇinā // NarP_2,36.6 //
tvayā yatastato bhuṅkṣva kṛtakarmaphalaṃ tviha /
prajāhitaṃ sthiraprajñaṃ mahendravaruṇopamam // NarP_2,36.7 //
saptadvīpādhipaṃ putraṃ hatvedṛkphalabhoginī /
prākṛtasyāpi putrasya hiṃsāyāṃ brahmahā bhavet // NarP_2,36.8 //
kiṃ punarddharmayuktasya pāpe dharmāṅgadasya ca /
evaṃ nirbhatsitā dūtairyamasya nṛpasattama // NarP_2,36.9 //
bubhuje yātanāḥ sarvāḥ kramaśaḥ śamanoditāḥ /
brahmadaṇḍahatāyāstu dehasparśena yātanāḥ // NarP_2,36.10 //
jvalitāṅgā babhūvustā dhāraṇāya na tu kṣamāḥ /
tataste narakā rājan dharmarājamupāgatāḥ // NarP_2,36.11 //
procuḥ prāñjalayo bhītāstadaṅgasparśapīḍitāḥ /
devadeva jagannātha dharmarāja dayāṃ kuru // NarP_2,36.12 //
imāṃ niḥsārayāśu tvaṃ yātanābhyaḥ sukhāya naḥ /
yasyāḥ sparśanato nātha bhasmabhūtāḥ kṣaṇādaho // NarP_2,36.13 //
bhaviṣyāmastatastvenāṃ narakebhyo vivāsaya /
tacchrutvā vacanaṃ teṣāṃ dharmarājo 'tivismitaḥ // NarP_2,36.14 //
dūtānsvānpratyuvāceyaṃ niḥsāryā mama mandirāt /
yo brahmadaṇḍanirdagdhaḥ pumān strī vā ca taskaraḥ // NarP_2,36.15 //
tasya pāpasya saṃsparśaṃ necchati yātanā mama /
tasmādimāṃ mahāpāpāṃ bharturvacanalopinīm // NarP_2,36.16 //
putraghnīṃ dharmahantrīṃ ca brahmadaṇḍahatāmapi /
niḥsārayata me bāpi deho jvalati darśaṃnāt // NarP_2,36.17 //
ityuktāste tadā dūtā dharmarājena bhūpate /
praharanto 'straśastraiśca bahiścakruryamakṣayāt // NarP_2,36.18 //
tataḥ sā duḥkhitā rājan mohinī mohasaṃyutā /
pātālaṃ prayayau tatra pātālasthairnivāritā // NarP_2,36.19 //
tatastu vrīḍitātyarthaḥ mohinī brahmaṇaḥ sutā /
janakasyāntikaṃ gatvā duḥkhaṃ svaṃ saṃnyavedayat // NarP_2,36.20 //
tāta tannāsti me sthānaṃ trailokye sacarā care /
yatra yatra tu gacchāmi tatra tatra kṣipanti mām // NarP_2,36.21 //
ahaṃ nirvāsitā lokairghātayitvāyudhairdṛḍham /
bhavadājñāṃ samādāya gatā rukmavibhūṣaṇam // NarP_2,36.22 //
mayā vyavasitaṃ cedaṃ sarvalokavigarhitam /
kleśayitvā tu bhartāraṃ putraṃ hatvā varāsinā // NarP_2,36.23 //
saṃdhyāvalīṃ kṣobhayitvā pitaḥ prāptā daśā mimām /
na gatirvidyate deva pāpāyā mama sāṃpratam // NarP_2,36.24 //
viśeṣāddvijaśāpena jātāhaṃ duḥkhabhāginī /
vipravākyahatānā ca dagdhānāṃ citrabhānunā // NarP_2,36.25 //
divākīrtihatānāṃ ca bhakṣitānāṃ mṛgādibhiḥ /
śatahradāvipannānāṃ muktidā svarṇadī pitaḥ // NarP_2,36.26 //
yadi tvaṃ tridaśaiḥ sārddhaṃ vipraṃ taṃ śāpadāyinam /
prasādayasi matprītyā tarhi me vihitā gatiḥ // NarP_2,36.27 //
tāṃ tathāvādinīṃ rājan brahmā lokapitāmahaḥ /
śivendradharmasūryāgnideveśairmunibhiryutaḥ // NarP_2,36.28 //
mohinīmagrataḥ kṛtvā jagāma dvijasannidhau /
tatra gatvā mahīpāla brahmā devādibhirvṛtaḥ // NarP_2,36.29 //
mahatā gauraveṇāpi namaścakre svayaṃ vidhiḥ /
bhūpa rudrādidevaistu pūjyo mānyaḥ pitāmahaḥ // NarP_2,36.30 //
mohinīprītaye mugdhaḥ svayaṃ cakre namaskriyām /
kārye mahati saṃprāpte hyasādhye bhuvanatraye // NarP_2,36.31 //
na dūṣitaṃ bhavedbhūpa yaviṣṭhasyābhivādanam /
sa dvijo vedavedāṅgaparagastapasi sthitaḥ // NarP_2,36.32 //
saṃprekṣya lokakartāraṃ devaiḥ saha samāgatam /
samutthāya namaścakre brahmāṇaṃ tānmunīnsurān // NarP_2,36.33 //
vāsayāmāsa bhaktyā ca stutiṃ cakre 'bjajanmanaḥ /
tataḥ prasanno bhagavān lokakarttā jagadguruḥ // NarP_2,36.34 //
te dvijaṃ prārthayāmāsurmohinyarthe nṛpārcitam /
tāta vipra sadācāra paralokopakāraka // NarP_2,36.35 //
kṛpāṃ kuru kṛpāsiṃdho mohinīgatido bhava /
mayā saṃpreṣitā brahman rukmāṅgadavimohane // NarP_2,36.36 //
sutā me yamalokaṃ tu śūnyaṃ dṛṣṭvā ca mānada /
vaikuṇṭhaṃ saṃkulaṃ prekṣya lokaiḥ sarvairni rākulaiḥ // NarP_2,36.37 //
manasotpāditā devī devānāṃ hitakāriṇī /
niśāmaya dharādeva yadbravīmi tavāgrataḥ // NarP_2,36.38 //
gatiṃ dharmasyātisūkṣmāṃ lokakalyāṇakāriṇīm /
anayā nikaṣāśyāṅgyā parīkṣya svarṇabhūṣaṇaḥ // NarP_2,36.39 //
sadāraḥ sasuto brahmanprāpito harimandiram /
rājñāprahatayā bhaktyā harivāsarapālanāt // NarP_2,36.40 //
kṛtaṃ śūnyaṃ yamasthānaṃ lipimārjanakarmaṇā /
devāpakāro viprarṣe na kṣamo bāhujanmanā // NarP_2,36.41 //
bhūsurāṇāṃ viśeṣeṇaṃ yātāste tatsahāyakāḥ // NarP_2,36.42 //
na prāpyate sāṅghyavidā tu yacca nāṣṭāṅgayogena tu bhaktigamyam /
tatprāpitaṃ bhūsura bhūpabharturnijasya putrasya tathā sapatnyāḥ // NarP_2,36.43 //
yatpuṇyaśīlasya nṛpasya bhūpaśiromaṇerācaritaṃ pratīpam /
tatpāpavegena babhūva vidrutā bhasmāvaśeṣā tava śāpadagdhā // NarP_2,36.44 //
devārthameṣā bhavavarddhanārthaṃ nṛpopakārāya ca saṃpravṛttā /
na svārthakāmā labhate 'vamānaṃ kathaṃ dvijāto 'pakṛtiṃ kṣamasva // NarP_2,36.45 //
dayāṃ kuruṣva praśamaṃ bhajasva piṣṭasya peṣo nahi nītiyuktaḥ /
śāpapradānenanipātiteyaṃ kuru prasādaṃ gatido bhavatvam /
yasminkṛte brāhmaṇa mohinīyaṃ buddhiṃ tyajetkrūratarāṃ tvayījye // NarP_2,36.46 //
sa evamuktaḥ kamalāsanena vimṛśya buddhyā visasarja kopam /
uvāca devaṃ tridaśādhināthaṃ vimohinīdehakṛtaṃ dvijendraḥ // NarP_2,36.47 //
bahupāpayutā deva mohinī tanayā tava /
na lokeṣu sthitistasmātprāṇibhiḥ saṃkuleṣu ca // NarP_2,36.48 //
mayā vimṛśya suciraṃ moddinyarthaṃ vicintitam /
taddāsyami tava prītyā tvaṃ hi pūjyataro mama // NarP_2,36.49 //
yathā tava vacaḥ satyaṃ mama cāpi sureśvara /
devakāryaṃ ca bhavitā mohinīkṛtatyameva ca // NarP_2,36.50 //
yannākrāntaṃ hi bhūtaughaistatsthāne mohinīsthitiḥ /
jaṅgamājaṅgamairbhūmirvyāptā dvīpavatī sadā // NarP_2,36.51 //
talāni cāpi daityādyairākāśaḥ pakṣipūrvakaiḥ /
nākaḥ sukṛtibhirjīvairnarakāḥ pāpakarmabhiḥ // NarP_2,36.52 //
jhaṣādyaiḥ sāgarā vyāptā naiṣvaspṛṣyāsthitistataḥ /
tato brahmā suraiḥ sarvaiḥ saṃmantrya nṛpasattama // NarP_2,36.53 //
uvāca mohinīṃ devīṃ nāsti sthānaṃ tava kvacit /
tacchrutvā mohinī vākyaṃ piturājñāvidhāyinī // NarP_2,36.54 //
uvāca praṇatā sarvān harivāsaranāśinī /
purodhasā sametāno devānāṃ lokasākṣiṇām // NarP_2,36.55 //
bhavatāṃ tridaśaśreṣṭhā eṣa baddho mayāñjaliḥ /
praṇipātaśatenāpi prasannena hṛdā surāḥ // NarP_2,36.56 //
dātavyaṃ yācitaṃ maṃhyaṃ sarveṣāṃ prītikārakam /
ekādaśyāḥ prabhāveṇa sarveṣāṃ pāpināṃ gatiḥ // NarP_2,36.57 //
sādhyate tāṃ suraśreṣṭhā vardhituṃ me prayojanam /
patiḥ sapatnī putraśca mayā vaikuṇṭhagāḥ kṛtāḥ // NarP_2,36.58 //
bhūrloke vidhavādyāhaṃ vartāmi bhavatāṃ kṛte /
yathā haridinaṃ duṣṭaṃ jāyate mama mānadāḥ // NarP_2,36.59 //
etatprayāce dadata svārthārthaṃ taddhi nānyathā // NarP_2,36.60 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite ṣaṭtriṃśattamo 'dhyāyaḥ


_____________________________________________________________


mohinyuvāca
ekādaśīsamaṃ devāḥ pāvanaṃ nāparaṃ bhavet /
yayā pūtā mahāpāpā gacchanti harimandiram // NarP_2,37.1 //
tatsamīpe mama sthānaṃ yuktaṃ bhāti vicāryatām /
devā ūcuḥ
vedho niśīthe devānāmupakārāya mohinī // NarP_2,37.2 //
sūryodaye surāṇāṃ ca hariṇā parikalpitaḥ /
pāraṇaṃ ca trayodaśyāmupavāsavināśanam // NarP_2,37.3 //
mahādvādaśikā hyaṣṭau yāḥ smṛtā vaiṣṇavāgame /
tāstu hyekādaśībhinnā upoṣyante ca vaiṣṇavaiḥ // NarP_2,37.4 //
ekādaśīvrataṃ bhinnaṃ vaiṣṇavānāṃ mahātmanām /
nityaṃ pakṣadvaye proktaṃ vidhinā tridinātmake // NarP_2,37.5 //
sāyaṃ prātastyajedbhuktiṃ kramātpūrvāparāhṇayoḥ /
ekādaśī yadā bhinnā upoṣyā hi pare 'hani /
dvādaśyāṃ hi vrataṃ kāryaṃ niraṃbu samupoṣaṇam // NarP_2,37.6 //
laṅghane tvasamarthānāṃ jalaṃ śākaṃ phalaṃ payaḥ /
naivedyaṃ vā hareḥ proktaṃ svāhārātpādasaṃmitam // NarP_2,37.7 //
svātī sūryodaye viddho tyajantyakādaśīṃ sati /
niṣkāmā madhyarātre ca viddhāṃ muñcanti yāmyayā // NarP_2,37.8 //
sarveṣvapi tu lokeṣu viditā daśamī tithiḥ /
yamasya tasyāḥ prānti tu sthitiḥ kāryā tvayānaghe // NarP_2,37.9 //
etena devakāryaṃ ca siddhaṃ bhavati śobhane /
sūryenducārā tithyāstu daśamyāḥ prāntagāminī // NarP_2,37.10 //
bhuvi tīrthāni caiva tvaṃ svāghanāśāya saṃcara /
aruṇodayamārabhya yāvatsūryodayo bhavet // NarP_2,37.11 //
tadantastvaṃ vrate prāptā labhasvaikādaśīphalam /
yaḥ kaścitkurute viddhaṃ tvayā hyekādaśīvratam // NarP_2,37.12 //
sa tīpakārakastubhyaṃ bhaviṣyati surapriye /
muhūrtadvayamātraṃ tu jñeyaṃ cātrāruṇodayam // NarP_2,37.13 //
mūhūrtāḥ pañcadaśa ca smṛtā rātrerdinasya ca /
jñeyāste hrasvadīrghatve trairāśika vidhānataḥ // NarP_2,37.14 //
trayodaśānmuhūrtānttu rātrairūrddhvā samāgatā /
sabdhvopavāsināṃ puṇyaṃ svasthā bhava śucismite // NarP_2,37.15 //
yamasaṃsthāpanārthāya vaikuṇṭhadhvaṃsanāya ca /
pākhaṇḍānāṃ vivṛddhyarthaṃ pāpasaṃcanāya ca // NarP_2,37.16 //
dattaṃ te mohini sthānaṃ pratyūṣasamayāṅkitam // NarP_2,37.17 //
viddhaṃ tvayaikādaśikāvrataṃ ye kurvanti kartāra iha prayatnāt /
teṣāṃ bhavedyatsukṛtaṃ śubhe phalaṃ bhuṅkṣva prasannā bhava bhūsure tvam // NarP_2,37.18 //
evaṃ pradiṣṭā kamalāsanādyaiḥ sā mohinī hṛṣṭatarā babhūva /
mene kṛtārthaṃ nijajīvitaṃ ca svapāpatīrthābhiniṣevaṇena // NarP_2,37.19 //
saṃsādhitaṃ kāryamidaṃ surāṇāṃ bhasmāvaśeṣaṃ hi gate 'pi dehe /
caitanyamātre pavanātmake 'smin saṃmārjito bhūpakṛtastu panthāḥ // NarP_2,37.20 //
nītaṃ mayā cātmakṛtaṃ hi vākyaṃ prahṛṣṭayā vai yadudāhṛtaṃ hi /
evaṃ vimṛśya kṣiptipālade vānpraṇamya hṛṣṭā ca purodhasaṃ svam // NarP_2,37.21 //
prānte sthitā sūryavihīnasaṃjñe kāle daśamyā janamohanāya /
kṛcchrāntarūpā ca dinaṃ ca bhuṅkte prakṛṣṭarūpā narakāya nṝṇām // NarP_2,37.22 //
prāntasthitāṃ tāṃ ravijo nirīkṣya prahṛṣṭavaktro vacanaṃ jagāda /
tvayā pratiṣṭhā mama cārunetre kṛtātra loke punareva samyak /
vibhodito rukmavibhūṣaṇasya mattebhasaṃsthaḥ paṭahaḥ sughaiṣaḥ // NarP_2,37.23 //
dṛṣṭe kārye janaḥ sarvaḥ pratyayaṃ kurute tviti // NarP_2,37.24 //
sūryodaya spṛṣā hyeṣā daśamī garhitā sadā /
aspṛṣṭamudayaṃ nṝṇāṃ mohanāya bhaviṣyati // NarP_2,37.25 //
vihāya tāṃ yatpriyayogabhuktiṃ pādasthitā sāpi hyadṛṣyarūpā /
satyaṃ hi te nāma viśālanetre yanmohinītyeva jano bravīti // NarP_2,37.26 //
vimohayitvā hi janaṃ samastaṃ paṭe madīye likhitaṃ karoṣi /
ityeva muktvā tanayo vivasvataḥ praṇamya tāṃ brahmasutāṃ prahṛṣṭaḥ // NarP_2,37.27 //
jagāma devaiḥ saha nākalokaṃ kare gṛhītvā lipilekhitāram /
gateṣu deveṣu vimohinī sā brahmāṇamāsādya surāsureśam // NarP_2,37.28 //
vijñāpayāmāsa pitaḥ purodhā mamāyamatyugrataraśca kopāt /
dagdhaṃ śarīraṃ mama lokanātha punaḥ prapatsye 'tha tathā kuruṣva // NarP_2,37.29 //
vimohitaṃ caiva jaganmayedaṃ prānte samāsthāya yamasya tithyāḥ /
jito hi rājñā śamanaḥ purādya kṛto jayī tāta tava prabhāvāt // NarP_2,37.30 //
tava kṛtyamidaṃ tāta yatpunardehadhāriṇī /
bhūyāmahaṃ jagannātha brahmaṇaṃ sāṃtyayasva bhoḥ // NarP_2,37.31 //
tacchrutvā mohinīvākyaṃ brahmā lokavidhānakṛt /
brāhmaṇaṃ sāṃtvayāmāsa punareva sutākṛte // NarP_2,37.32 //
vaso tāta nibodhedaṃ yadbravīmi hitāvaham /
tava cāsyā mahābhāga sarvalokahitāya ca // NarP_2,37.33 //
tvayeyaṃ mohinī kopātkṛtā bhasmāvaśeṣitā /
punaḥ śarīraṃ yāceta tadājñāṃ dehi mānada // NarP_2,37.34 //
matputrī tava yājyeyaṃ durgatiṃ tāta gacchati /
tvayā mayā ca sapālyā kṛtakāryā tapasvinī // NarP_2,37.35 //
yadi tvaṃ śuddhabhāvena māṃ jñāpayasi mānada /
tāto 'hamasyā bhūyo 'pi dehamutpādayāmyaham // NarP_2,37.36 //
kintu viṣṇudinasyaiṣā vairiṇī pāpakāriṇī /
yathā śuddhyeti viprendra tathaivāśu vidhīyatām // NarP_2,37.37 //
tacchrutvā vacanaṃ tasya brahmaṇaḥ sa purohitaḥ /
yājyāyā dehayogārthamādideśa mudānvitaḥ // NarP_2,37.38 //
vipravākyaṃ samākarṇya brahmā lokapitamahaḥ /
kamaṇḍalujalenaukṣanmohinyā dehabhasma tat // NarP_2,37.39 //
samukṣite brahmaṇā lokakartrā sā mohinī dehayutā babhūva /
praṇamya tātaṃ ca vasoḥ purodhaso jagrāha pādau vinayena natvā // NarP_2,37.40 //
tato vasuryājaka eva rājño mudānvito yājyanitaṃbinīṃ tām /
vimohinīṃ svāmisutoñjjhitāṃ ca jagāda vākyaṃ vidutāmavīrām // NarP_2,37.41 //
vasuruvāca
krodhastyakto mayā devi brahmaṇo vacanādatha /
gatiṃ te kārayiṣyāmi tīrthasnānādikarmaṇā // NarP_2,37.42 //
ityuktvā mohinīṃ vipro brahmāṇāṃ jagatāṃ patim /
visasarja namaskṛtya mohinīpitaraṃ mudā // NarP_2,37.43 //
mohinyā vasunā caiva prītyā brahmā visarjitaḥ /
jagāma lokaṃ tamasaḥ paramavyaktavartmanā // NarP_2,37.44 //
sa vasurbrāhmaṇaśreṣṭho rukmāṅgadapurohitaḥ /
mohinīṃ samanugrāhyāṃ matvā hṛdi vicārayan // NarP_2,37.45 //
muhūrttaṃ dhyānamāpanno bubudhe kāraṇaṃ gateḥ // NarP_2,37.46 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite saptatriṃśo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭaṃ uvāca
sa vasurnṛpaśārdūla mohinīṃ yājyakāminīm /
uvāca ślakṣṇayā vācā sarvalokahite rataḥ // NarP_2,38.1 //
vasuruvāca
śṛṇu mohinī vakṣyāmi tīrthānāṃ lakṣaṇaṃ pṛthak /
yena vijñātamātreṇa pāpināṃ gatiruttamā // NarP_2,38.2 //
sarveṣāmapi tīrthānāṃ śreṣṭhā gaṃmā dharātale /
na tasyā sadṛśaṃ kiñcidvidyate pāpanāśanam // NarP_2,38.3 //
tacchrutvā vacanaṃ tasya vasoḥ svasya purodhasaḥ /
praṇatā mohinī prāha gaṅgāsnānakṛtādarā // NarP_2,38.4 //
mohinyuvāca
bhagavanvāḍavaśreṣṭha gaṅgāmāhātmyamuttamam /
sarveṣāṃ ca purāṇānāṃ saṃmataṃ vada sāṃpratam // NarP_2,38.5 //
śrutvā māhātmyamatulaṃ gaṅgāyāḥ pāpanāśanam /
paścātpāpavināśinyāṃ snātuṃ yāsye tvayā saha // NarP_2,38.6 //
tacchrutvā mohinīvākyaṃ vasuḥ sarvapurāṇavit /
māhātmyaṃ kathayāmāsa gaṅgāyāḥ pāpanāśanam // NarP_2,38.7 //
vasuruvāca
te deśāste janapadāste śailā ste 'pi cāśramāḥ /
yeṣāṃ bhāgīrathī puṇyā samīpe vartate sadā // NarP_2,38.8 //
tapasā brahmacaryeṇa yajñaistyāgena vā punaḥ /
tāṃ gatiṃ na labhejjanturgaṅgāṃ saṃsevya yāṃ labhet // NarP_2,38.9 //
pūrve vayasi pāpāni kṛtvā karmāṇi ye narāḥ /
śeṣe gaṅgāṃ niṣevante te 'pi yānti parāṃ gatim // NarP_2,38.40 //
tiṣṭhedyugasahasraṃ tu pādenaikena yaḥ pumān /
māsamekaṃ tu gaṅgāyāṃ snātastulyaphalāvubhau // NarP_2,38.11 //
tiṣṭhetārvākchirā yastu yugānāmayutaṃ pumān /
tiṣṭhedyatheṣṭaṃ yaścāpi gaṅgāyāṃ sa viśiṣyate // NarP_2,38.12 //
bhūtānāmiha sarveṣāṃ duḥkhopahatacetasām /
gatimanveṣamāṇānāṃ na gaṅgāsadṛśī gatiḥ // NarP_2,38.13 //
prakṛṣṭaiḥ pātakair ghoraiḥ pāpinaḥ puruṣādhamān /
prasahya tārayedguṅgā gacchato niraye 'śucau // NarP_2,38.14 //
te samānāstu munibhirnūnaṃ devaiḥ savāsavaiḥ /
ye 'bhigacchanti satataṃ gaṅgāmabhimatāṃ suraiḥ // NarP_2,38.15 //
andhāñjaḍāndravyahīnāṃśca gaṅgā saṃpāvayedbṛhatī viśvarūpā /
devaiḥ seṃdrairmunibhirmānavaiśca niṣevitā sarvakālaṃ samṛddhye // NarP_2,38.16 //
pakṣādau kṛṣṇapakṣe tu bhūmau saṃnihitā bhavet /
yāvatpuṇyā hyamāvāsyā dināni daśa mohini // NarP_2,38.17 //
śuklapratipadādeśca dināni daśa saṃkhyayā /
pātāle sannidhānaṃ tu kurute svayameva hi // NarP_2,38.18 //
ārabhya śuklaikādaśyā dināni daśa yāni tu /
pañcamyaṃ tāni sā svarge bhavetsannihitā sadā // NarP_2,38.19 //
kṛte tu sarvatīrthāni tretāyāṃ puṣkaraṃ param /
dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate // NarP_2,38.20 //
kalau tu sarvatīrthāni svaṃ svaṃ vīryaṃ svabhāvataḥ /
gaṅgāyāṃ pratimuñcanti sā tu devī na kutracit // NarP_2,38.21 //
gaṅgāṃbhaḥ kaṇadigdhasya vāyoḥ saṃsparśanādapi /
pāpaśīlā api narāḥ parāṃ gatimavāpnuyuḥ // NarP_2,38.22 //
yo 'sau sarvagato viṣṇuścitsvarūpī janārdanaḥ /
sa eva dravarūpeṇa gaṅgāṃbho nātra saṃśayaḥ // NarP_2,38.23 //
brahmahā guruḍā goghnaḥ steyī ca gurutalpagaḥ /
gaṅgāṃbhasā ca pūyante nātra kāryā vicāraṇā // NarP_2,38.24 //
kṣetrasthamṛddhṛtaṃ vāpi śītamuṣṇamathāpi vā /
gāṅgeyaṃ tu harettoyaṃ pāpamāmaraṇāntikam // NarP_2,38.25 //
varjyaṃ paryuṣitaṃ toyaṃ varjyaṃ puryuṣitaṃ dalam /
na varjyaṃ jāhnavītoyaṃ na varjyaṃ tulasīdalam // NarP_2,38.26 //
meroḥ suvarṇasya ca sarvaratnaiḥ saṃkhyopalānāmudakasya vāpi /
gaṅgājalānāṃ na tu śaktirasti vaktuṃ guṇākhyāparimāṇamatra // NarP_2,38.27 //
tīrthayātrāvidhiṃ kṛtsnamakurvāṇo 'pi yo naraḥ /
gaṅgātoyasya māhātmyātso 'pyatra phalabhāgbhavet // NarP_2,38.28 //
cintāmaṇiguṇāccāpi gaṅgāyāstoyabindavaḥ /
viśiṣṭā yatprayacchanti bhaktebhyo vāñchitaṃ phalam // NarP_2,38.29 //
gaṇḍūṣamātrato bhaktyā sakūdgaṅgāṃbhasā naraḥ /
kāmadhenu stanodbhūtānbhuṅkte divyarasāndivi // NarP_2,38.30 //
śālagrāmaśilāyāṃ yastu gaṅgājalaṃ kṣipet /
apahatya tamastīvraṃ bhāti sūryo yathodaye // NarP_2,38.31 //
manovākkāyajairgrastaḥ pāpairbahuvidhairapi /
vīkṣya gaṅgāṃ bhavetpūtaḥ puruṣo nātra saṃśayaḥ // NarP_2,38.32 //
gaṅgātoyābhiṣiktāṃ tu bhikṣāmaśnāti yaḥ sadā /
sarpavatkañcukaṃ muktvā pāpahīno bhavetsa vai // NarP_2,38.33 //
himavadvindhyasadṛśā rāśayaḥ pāpakarmaṇām /
gaṅgāṃbhasā vinaśyanti viṣṇubhaktyā yathāpadaḥ // NarP_2,38.34 //
praveśamātre gaṅgāyāṃ snānārthaṃ bhaktito nṛṇām /
brahmahatyādipāpāni hāhetyuktvā prayāntyalam // NarP_2,38.35 //
gaṅgātīre vasennityaṃ gaṅgātoyaṃ pibetsadā /
yaḥ pumānsa vimucyeta pātakaiḥ pūrvasaṃcitaiḥ // NarP_2,38.36 //
yo vai gaṅgāṃ samāśritya nityaṃ tiṣṭhati nirbhayaḥ /
sa eva devairmartyaiśca pūjanīyo maharṣibhiḥ // NarP_2,38.37 //
kimaṣṭāṅgena yogena kiṃ tapobhiḥ kimadhvaraiḥ /
vāsa eva hi gaṅgāyāṃ sarvato 'pi viśiṣyate // NarP_2,38.38 //
kiṃ yajñairbahubhirjāpyaiḥ kiṃ tapobhirdhanārpaṇaiḥ /
svargamokṣapradā gaṅgā sukhasevyā yataḥ sthitā // NarP_2,38.39 //
yajñairyamaiśca niyamairdānaiḥ saṃnyāsato 'pi vā /
na tatphalamavāproti gaṅgāṃ sevya yadāpnuyāt // NarP_2,38.40 //
prabhāse gosahastreṇa rāhugraste divākare /
yatphalaṃ labhate martyo gaṅgāyāṃ taddinena vai // NarP_2,38.41 //
anyopāyāṃśca yastyaktvā mīkṣakāmaḥ suniścitaḥ /
gaṅgātīre sukhaṃ tiṣṭhetsa vai mokṣasya bhājanam // NarP_2,38.42 //
vārāṇasyāṃ viśeṣaṇa gaṅgā sadyastu mokṣadā /
pratimāsaṃ caturdaśyāmaṣṭamyāṃ caiva sarvadā // NarP_2,38.43 //
gaṅgātīre nivāsaśca yāvajjīvaṃ ca siddhidaḥ /
kṛcchrāṇi sarvadā kṛtvā yatphalaṃ sukhamaśnute // NarP_2,38.44 //
sadā cāndrāyaṇaṃ caiva tallabhejjāhnavītaṭe /
gaṅgāsevāparasyeha divasārddhena yatphalam // NarP_2,38.45 //
na tacchakyaṃ brahmasute prāptuṃ kratuśatairapi /
sarvayajñatapodānayogasvādhyāyakarmabhiḥ // NarP_2,38.46 //
yatphalaṃ tallabhedbhaktyā gaṅgātīranivāsataḥ /
yatpuṇyaṃ satyavacanairnaiṣṭhikabrahmacāriṇām // NarP_2,38.47 //
yadagnihotriṇāṃ puṇyaṃ tattu gaṅgānivāsataḥ /
samātṛpitṛdārāṇāṃ kulakoṭimanantakam // NarP_2,38.48 //
gaṅgābhaktistārayate saṃsārārṇavato dhruvam /
saṃtoṣaḥ paramaiśvaryaṃ tattvajñānaṃ sukhātmanām // NarP_2,38.49 //
vinayācārasaṃpattirgaṅgābhaktasya jāyate /
kṛtakṛtyo bhavenmartyo gaṅgāṃ prāpyaiva kevalam // NarP_2,38.50 //
tadbhaktastatparaśca syānmṛto vāpi na saṃśayaḥ /
bhaktyā tajjalasaṃsparśī tajjalaṃ pibate ca yaḥ // NarP_2,38.51 //
anāyāsena hi naro mokṣo pāyaṃ sa vindati /
dīkṣitaḥ sarvayajñeṣu somapānaṃ dine dine // NarP_2,38.52 //
sarvāṇi yaṃṣāṃ gaṅgāyāstoyaiḥ kṛtyāni sarvadā /
dehaṃ tyaktvā narāste tu modante śivasannidhau // NarP_2,38.53 //
devāḥ somārkasaṃsthāni yathā śakrādayo mukhaiḥ /
amṛtānyupabhuñjanti tathā gaṅgājalaṃ narāḥ // NarP_2,38.54 //
kanyādānaiśca vidhivadbhūmidānaiśca bhaktitaḥ /
annadānaiśca godānaiḥ svarṇadānādibhistathā // NarP_2,38.55 //
rathāśvagajadānaiśca yatpuṇyaṃ parikīrtitam /
tataḥ śataguṇaṃ puṇyaṃ gaṅgāṃbhaśculukāśanāt // NarP_2,38.56 //
cāndrāyaṇasahasrāṇāṃ yatphalaṃ parikīrtitam /
tato 'dhikaphalaṃ gaṅgātoyapānādavāpyate // NarP_2,38.57 //
gaṇḍūṣamātrapāne tu aśvamedhaphalaṃ labhet /
svacchandaṃ yaḥ pibedaṃbhastasya muktiḥ kare sthitā // NarP_2,38.58 //
tribhiḥ sārasvataṃ toyaṃ saptabhistvatha yāmunam /
nārmadaṃ daśabhirmāsairgāṅgaṃ varṣeṇa jīryati // NarP_2,38.59 //
śāstreṇākṛtatoyānāṃ mṛtānāṃ kvāpi dehanām /
taduttaraphalāvāptirgaṅgāyāmasthiyogataḥ // NarP_2,38.60 //
cāndrāyaṇasahasraṃ tu yaścaretkāyaśodhanam /
yaḥ pibettu yatheṣṭhaṃ hi gaṅgāmbhaḥ sa viśiṣyate // NarP_2,38.61 //
gaṅgāṃ paśyati yaḥ stauti snāti bhaktyā pibejjalam /
sa svargaṃ jñānamamalaṃ yogaṃ mokṣaṃ ca vindati // NarP_2,38.62 //
yastu sūryyāṃśuniṣṭaptaṃ gāṅgeyaṃ pibate jalam /
gomūtrayāvakāhārādgāṅgapānaṃ viśiṣyate // NarP_2,38.63 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīvasusaṃvāde gaṅgāmāhātmyavarṇanaṃ nāmāṣṭatriṃśattamo 'dhyāyaḥ


_____________________________________________________________


vasuruvāca
śṛṇu mohini vakṣyāmi gaṅgāyā darśane phalam /
yaduktaṃ hi purāṇeṣu munibhistattvadarśibhiḥ // NarP_2,39.1 //
bhavanti nirviṣāḥ sarpā yathā tārkṣyasya daśa nāt /
gaṅgāsaṃdarśanāttadvatsarvapāpaiḥ pramucyate // NarP_2,39.2 //
saptāvarān saptaparān pitṛṃstebhyaśca ye pare /
pumāṃstārayate gaṅgāṃ vīkṣya spṛṣṭvāvagāhya ca // NarP_2,39.3 //
darśanātsparśanātpānāttathā gaṅgeti kīrtanāt /
pumānpunāti puruṣāñchataśo 'tha sahasraśaḥ // NarP_2,39.4 //
jñānamaiśvaryamatulaṃ pratiṣṭhāyuryaśastathā /
śubhānāmāśramāṇāṃ ca gaṅgādarśanajaṃ phalam // NarP_2,39.5 //
sarvendriyāṇāṃ cāñcalyaṃ vyasanāni ca pātakam /
nirghṛṇatvaṃ ca naśyanti gaṅgādarśana mātrataḥ // NarP_2,39.6 //
parahiṃsā ca kauṭilyaṃ paradoṣādyavekṣaṇam /
dāṃbhikatvaṃ nṛṇāṃ gaṅgādarśanādeva naśyati // NarP_2,39.7 //
muhurmuhustathā paśyetspṛśedvāpi muhurmuhuḥ /
bhaktyā yadicchati naraḥ śāśvataṃ padamavyayam // NarP_2,39.8 //
vāpīkūpataḍāgādiprapāsatrādibhistathā /
anyatra yadbhavetpuṇyaṃ tadgaṅgādarśanādbhavet // NarP_2,39.9 //
yatphalaṃ jāyate puṃsāṃ darśane paramātmanaḥ /
tadbhavedeva gaṅgāyā darśanādbhaktibhāvataḥ // NarP_2,39.10 //
naimiṣe ca kurukṣetre narmadāyāṃ ca puṣkare /
snānātsaṃsparśanā sevya yatphalaṃ labhate naraḥ // NarP_2,39.11 //
tadgaṅgādarśanādeva kalau prāhurmaharṣayaḥ /
atha te smaraṇasyāpi gaṅgāyā bhūpabhāmini // NarP_2,39.12 //
pravakṣyāmi phalaṃ yattu purāṇeṣu prakīrtitam /
aśubhaiḥ karmabhiryuktānmajjamānānbhavārṇave // NarP_2,39.13 //
patato narake gaṅgā smṛtā dūrātsamuddharet /
yojanānāṃ sahasreṣu gaṅgāṃ smarati yo naraḥ // NarP_2,39.14 //
api duṣkṛtakarmā hi labhate paramāṃ gatim /
smaraṇādeva gaṅgāyāḥ pāpasaṃghātapañjaram // NarP_2,39.15 //
bhedaṃ sahasradhā yāti girirvajrahato yathā /
gacchaṃstiṣṭhansvapandhyāyañjāgradbhuñjan hasan rudan // NarP_2,39.16 //
yaḥ smaretsatataṃ gaṅgāṃ sa ca mucyeta bandhanāt /
sahasrayojanasthāśca gaṅgāṃ bhaktyā smaranti ye // NarP_2,39.17 //
gaṅgāgaṅgeti cākruśya mucyante te 'pi pātakāt /
ye ca smaranti vai gaṅgāṃ gaṅgābhaktiparāśca ye // NarP_2,39.18 //
te 'pyaśeṣairmahāpāpairmucyante nātra saṃśayaḥ /
bhavanāni vicitrāṇi vicitrābharaṇāḥ striyaḥ // NarP_2,39.19 //
ārogyaṃ vittrasaṃpattirgaṅgāsmaraṇañja phalam /
manasā saṃsmaredyastu gaṅgāṃ dūrasthito naraḥ // NarP_2,39.20 //
cāndrāyaṇasahasrasya sa phalaṃ labhate dhruvam /
gaṅgā gaṅgā japannāma yojanānāṃ śate sthitaḥ // NarP_2,39.21 //
mucyate sarvapāpebhyo viṣṇulokaṃ ca gacchati /
kīrtanānmucyate pāpāddarśanānmaṅgalaṃ labhet // NarP_2,39.22 //
avagāhya tathā pītvā punātyāsaptamaṃ kulam /
saptāvaparānparānsapta saptātha parataḥ parān // NarP_2,39.23 //
gaṅgā tārayate puṃsāṃ prasaṃgenāpi kīrtitā /
aśraddhayāpi gaṅgāyā yattu nāmānukīrtanam // NarP_2,39.24 //
karoti puṇyavāhinyāḥ so 'pi svargasya bhājanam /
sarvāvasthāṃ gato vāpi sarvadharmavivarjitaḥ // NarP_2,39.25 //
gaṅgāyāḥ kīrtanenaiva śubhāṃ gatimavāpnuyāt /
brahmahā guruhāgoghnaḥ spṛṣṭo vā sarvapātakaiḥ // NarP_2,39.26 //
gaṅgātoyaṃ naraḥ spṛṣṭvā mucyate sarvapātakaiḥ /
kadā drakṣyāmi tāṃ gaṅgāṃ kadā snānaṃ labhe hyaham // NarP_2,39.27 //
iti puṃsābhilaṣitā kulānāṃ tārayecchatam /
atha snānaphalaṃ devi gaṅgāyāḥ pravadāmi te // NarP_2,39.28 //
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ /
snātasya gaṅgāsalile sadyaḥ pāpaṃ praṇaśyati // NarP_2,39.29 //
apūrvapuṇyaprāptiśca sadyo mohini jāyate /
snātānāṃ śucibhistoyairgāṅgeyaiḥ prayatātmanām // NarP_2,39.30 //
vyuṣṭirbhavati yā puṃsāṃ na sā kratuśatairapi /
apahatya tamastīvraṃ yathā bhātyudaye raviḥ // NarP_2,39.31 //
tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ /
ekenaivāpi vidhinā snānena nṛpasundari // NarP_2,39.32 //
aśvamedhaphalaṃ martyo gaṅgāyāṃ labhate dhruvam /
anekajanmasaṃbhūtaṃ puṃsaḥ pāpaṃ praṇaśyati // NarP_2,39.33 //
snānamātreṇa gaṅgāyāḥ sadyaḥ syātpuṇyabhājanam /
anyasthānakṛtaṃ pāpaṃ gaṅgātīre vinaśyati // NarP_2,39.34 //
gaṅgātīre kṛtaṃ pāpaṃ gaṅgāsnānena naśyati /
rātrau divā ca saṃdhyāyāṃ gaṅgāyāṃ tu prayatnataḥ // NarP_2,39.35 //
snātvāśvamedhajaṃ puṇyaṃ gṛhe 'pyuddhṛtatatajjalaiḥ /
sarvatīrtheṣu yatpuṇyaṃ sarveṣṭāyataneṣu ca // NarP_2,39.36 //
tatphalaṃ labhate martyo gaṅgāsnānānna saṃśayaḥ /
mahāpātakasaṃyukto yukto vā sarvapātakaiḥ // NarP_2,39.37 //
gaṅgāsnānena vidhivanmucyate sarvapātakaiḥ /
gaṅgā snānātparaṃ snānaṃ na bhūtaṃ na bhaviṣyati // NarP_2,39.38 //
viśeṣataḥ kaliyuge pāpaṃ harati jāhnavī /
nihatya kāmajāndoṣānkāyavākcittasaṃbhavān // NarP_2,39.39 //
gaṅgāsnānena bhaktyā tu modate divi devavat /
varṣaṃ snāti ca gaṅgāyāṃ yo naro bhaktisaṃyutaḥ // NarP_2,39.40 //
tasya syādvaiṣṇave loke sthitiḥ kalpaṃ na saṃśayaḥ /
āmṛtyuṃ snāti gaṅgāyāṃ yo naro nityameva ca // NarP_2,39.41 //
samastapāpanimuktaḥ samastakulasaṃyutaḥ /
samastabhogasaṃyukto viṣṇuloke mahīyate // NarP_2,39.42 //
parārddhadvitayaṃ yāvannātra kāryā vicāraṇā /
gaṅgāyāṃ snāti yo martyo nairantaryeṇa nityadā // NarP_2,39.43 //
jīvanmuktaḥ sa cātraiva mṛto viṣṇupadaṃ vrajet /
prātaḥsnānāddaśaguṇaṃ puṇyaṃ madhyandine smṛtam // NarP_2,39.44 //
sāyaṅkāle śataguṇamanantaṃ śivasannidhau /
kapilākoṭidānāddhi gaṅgāsnānaṃ viśiṣyate // NarP_2,39.45 //
kurukṣetrasamā gaṅgā yatra tatrāvagāhitā /
haridvāre prayāge ca siṃdhusaṃge phalādhikā // NarP_2,39.46 //
ye madīyāṃśusaṃtapte jale te snānti jāhnavi /
te bhitvā maṇḍalaṃ yānti mokṣaṃ ceti ravervacaḥ // NarP_2,39.47 //
yo gṛhe sve sthito 'pi tvāṃ snāne saṃkīrtayiṣyati /
so 'pi yāsyati nākaṃ vai ityāha varuṇaśca tām // NarP_2,39.48 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite gaṅgāsnānamāhātmyaṃ nāmaikonacatvāriṃśo 'dhyāyaḥ


_____________________________________________________________


vasuruvāca
atha kālaviśeṣe tu gaṅgāsnānasya te phalam /
kīrtayiṣyāmi vāmoru sāvadhānā niśāmaya // NarP_2,40.1 //
nairantaryeṇa gaṅgāyā māghe snāti ca yo naraḥ /
saśakraloke suciraṃ kālaṃ tiṣṭhetsagotrajaḥ // NarP_2,40.2 //
tato brahmapuraṃ yāti kalpakoṭiśatāyutaiḥ /
nairantaryeṇa vidhivadgaṅgāyāṃ snāti yo naraḥ // NarP_2,40.3 //
ṣaṇmāsa mekakālāśī sakṛdevottarāyaṇe /
so 'pi viṣṇupadaṃ yāti kulānāṃ śatamuddharan // NarP_2,40.4 //
saṃkrāntiṣu tu sarvāsu snātvā gaṅgājale naraḥ /
vimānenārkavarṇena sa vrajedviṣṇumandiram // NarP_2,40.5 //
viṣuve 'yanasaṃkrāntau viśeṣātphalamīritam /
tapaḥsamaṃ kārtike 'pi gaṅgāsnāne phalaṃ viduḥ // NarP_2,40.6 //
meṣapraveśārkakāle kārtikyāṃ vāpi mohini /
māghasnānādhikaṃ prāhuḥ kamalāsanapūrvakāḥ // NarP_2,40.7 //
saṃvatsarasnānajanyaṃ phalamakṣayake tithau /
kārtike vāpi vaiśākhe iti prāha pitā tava // NarP_2,40.8 //
manvādau ca yugādau yatproktaṃ gaṅgājale phalam /
snānaina yājyavanite trimāsyāpi ca tatphalam // NarP_2,40.9 //
dvādaśyāṃ śravaṇarkṣe ca aṣṭabhyāṃ puṣyayogataḥ /
ārdrāyāṃ ca caturdaśyāṃ gaṅgāsnānaṃ sudurlabham // NarP_2,40.10 //
pūrṇimā mādhave puṇyā tathā kārtikamāghayoḥ /
amāvasyāstathaiteṣāṃ gaṅgāsnāne sudurlabhāḥ // NarP_2,40.11 //
kṛṣṇāṣṭamyāṃ sahasraṃ tu śataṃ syātsarvaparvasu /
amāyāṃ ca tathāṣṭamyāṃ māghāsitadale sati // NarP_2,40.12 //
ardhodayaṃ tadā parvakiñcinnyūnaṃ mahodayaḥ /
mahodaye śataguṇaṃ lakṣamarddhodaye smṛtam // NarP_2,40.13 //
snānaṃ gaṅgājale devi grahaṇāccandrasūryayoḥ /
māsatrayasnānaphalaṃ phālgunāṣāḍha māsayoḥ // NarP_2,40.14 //
janmarkṣe tu kṛte snāne gaṅgāyāṃ bhaktibhāvataḥ /
janmaprabhṛti pāpaṃ vai saṃcitaṃ hi vinaśyati // NarP_2,40.15 //
caturdaśyāṃ māghakṛṣṇe vyatīpātaśca durlabhaḥ /
kṛṣṇāṣṭamyāṃ viśeṣeṇa vaidhṛtirjāhnavījale // NarP_2,40.16 //
māghaṃ sakalamevāpi naro yo vidhipūrvakam /
aruṇodayake snāyī sa tu jātismaro bhavet // NarP_2,40.17 //
sarvaśāstrārthavijjñānī nīrogaśca bhavedbhruvam /
saṃkrāntyāṃ pakṣayorante grahaṇe candrasūryayoḥ // NarP_2,40.18 //
gaṅgāsnāto naraḥ kāmādbrahmaṇaḥ sadanaṃ labhet /
indorlakṣaguṇaṃ proktaṃ raverdaśaguṇaṃ tataḥ // NarP_2,40.19 //
gaṅgātīre tu saṃprāptā indoḥ koṭī raverdaśa /
vāruṇena samāyuktā madhau kṛṣṇā trayodaśī /
gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā // NarP_2,40.20 //
jyeṣṭhe māsi kṣitisutadine śuklapakṣe daśamyāṃ haste śailādavataradasau jāhnavī martyalokam /
pāpānyasyāṃ harati hi tithau sā daśaiṣādyagaṅgā puṇyaṃ dadyādapi śataguṇaṃ vājimedhakratośca // NarP_2,40.21 //
mahāpātakasaṃghāni yāni pāpāni saṃti me /
govindadvādaśīṃ prāpya tāni me hana jāhnavi // NarP_2,40.22 //
maghāsaṃjñena ṛkṣeṇa candraḥ saṃpūrṇamaṇḍalaḥ /
guruṇā yāti saṃyogaṃ tanmahatvaṃ titheḥ smṛtam // NarP_2,40.23 //
gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā /
atha deśaviśeṣeṇa snānasya phalamucyate // NarP_2,40.24 //
kurukṣetrāddaśaguṇā yatra tatrāvagāhitā /
kurukṣetrācchataguṇā yatra vindhyena saṃyutā // NarP_2,40.25 //
vindhyācchataguṇā proktā kāśīpuryāṃ tu jāhnavī /
sarvatra durlabhā gaṅgā triṣu sthāneṣu cādhikā // NarP_2,40.26 //
gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame /
eṣu snātā divaṃ yānti ye mṛtāste 'punarbhavāḥ // NarP_2,40.27 //
gaṅgādvāre kuśāvarte snāne puṇyaphalaṃ śṛṇu /
saptānāṃ rājasūyānāṃ phalaṃ syādaśvamedhayoḥ // NarP_2,40.28 //
uṣitvā tatra māsārddhaṃ ṣaṇṇāṃ viśvajitāṃ phalam /
daśāyutānāṃ tu gavāṃ dānapuṇyaṃ vidurbudhāḥ // NarP_2,40.29 //
sarottame 'tha govindaṃ rudraṃ kanakhale sthitam /
snātvā vāpyeṣu gaṅgāyāṃ puṇyamakṣayamāpnuyāt // NarP_2,40.30 //
tīrthaṃ ca saukaraṃ nāma mahāpuṇyaṃ śubhe śṛṇu /
yasminnāvirabhūtpūrvaṃ vārāhākṛtiracyutaḥ // NarP_2,40.31 //
śatasyāgnicitāṃ puṇyaṃ jyotiṣṭomadvayasya ca /
agniṣṭomasahasrasya phalamāpnoti mānavaḥ // NarP_2,40.32 //
tatraiva brahmaṇastīrthe jyotiṣṭomāyutasya ca /
aśvamedhatrayasyāpi snātaḥ puṇyaṃ labhennaraḥ // NarP_2,40.33 //
kubjākhyaṃ tīrthamanaghaṃ yatra ca vyādhayo 'khilāḥ /
naśyanti sarvajanmotthaṃ pātakaṃ cāpi mohini // NarP_2,40.34 //
atrānyatkāpilaṃ tīrthaṃ yatra snāto naraḥ śubhe /
kapilāṣṭāyutasyāpi dānatulyaphalaṃ labhet // NarP_2,40.35 //
gaṅgādvāre kuśāvarte bilvake nīlaparvate /
tīrthe kanakhale snātvā dhūtapāpo vrajeddivam // NarP_2,40.36 //
pavitrārthaṃ tatastīrthaṃ sarvatīrthottamottamam /
dvayorviśvajitostatra snānātpuṇyaṃ labhennaraḥ // NarP_2,40.37 //
veṇīrājyaṃ tatastīrthaṃ sarayūryatra gaṅgayā /
supuṇyayā mahāpuṇyā svasā svasreva saṃgatā // NarP_2,40.38 //
harerdakṣiṇapādābjakṣālanādamarāpagā /
vāmapādodbhavā vāpi sarayūrmānasaprasūḥ // NarP_2,40.39 //
tīrthe tatrārcayan rudraṃ viṣṇuṃ viṣṇutvamāpnuyāt /
pañcāśvamedhaphaladaṃ snānaṃ tatra prakīrtitam // NarP_2,40.40 //
tatastu gāṇḍavaṃ tīrthaṃ gaṇḍakī yatra saṃgatā /
gosahasrasya dānaṃ ca tatra snānaṃ samaṃ dvayam // NarP_2,40.41 //
rāmatīrthaṃ tataḥ puṇyaṃ vaikuṇṭhaṃ yatra sannidhau /
somatīrthaṃ tataḥ puṇyaṃ yatrāsau nakulo muniḥ // NarP_2,40.42 //
samabhyarcya śivaṃ dhyāyangaṇatāṃ tu samāyayau /
caṃpakākhyaṃ puṇyatīrthaṃ yadgaṅgottaravāhinī // NarP_2,40.43 //
maṇikarṇikayā tulyaṃ mahāpātakanāśanam /
kalaśākhyaṃ tatastīrthaṃ kalaśādutthito muniḥ // NarP_2,40.44 //
agastyaḥ pūjayanyatra rudraṃ munivaro 'bhavat /
somadvīpaṃ mahāpuṇyaṃ tīrthaṃ vārāṇasīsamam // NarP_2,40.45 //
somo yatrārcayannīśaṃ rudreṇa śirasā dhṛtaḥ /
viśvāmitrasya bhaginī gaṅgayā yatra saṃgatā // NarP_2,40.46 //
tatrāpluto naro bhūyādvāsavasya priyo 'tithiḥ /
jahnuhrade mahātīrthe snāto martyo hi mohini // NarP_2,40.47 //
ekaviṃśatikulyānāṃ tārako bhavati dhruvam /
tasmādadititīrthaṃ ca yatrāvāpāditirharim // NarP_2,40.48 //
kaśyapāttatra subhage snānamāhurmahodayam /
śiloccayaṃ mahātīrthaṃ yatra taptvā tapaḥ prajāḥ // NarP_2,40.49 //
tṛṇādibhiḥ saha svargaṃ yānti tīrthagaṇāśrayāt /
indrāṇīnāmatīrthaṃ syādyatrendrāṇī tu vāsavam // NarP_2,40.50 //
tapastaptvā patiṃ lebhe sevyametatprayāgavat /
puṇyadaṃ snātakaṃ tīrthaṃ viśvāmitrastapaścaran // NarP_2,40.51 //
yatra brahmarṣitāṃ lebhe kṣattriyastīrthā sevayā /
pradyumnatīrthaṃ tapasā khyātaṃ yatra smaro hareḥ // NarP_2,40.52 //
pradyumnanāmā putro 'bhūtparaṃ tatra mahodayam /
tato dakṣaprayāgaṃ tu gaṅgāto yamunāgata // NarP_2,40.53 //
snātvā tatrākṣayaṃ puṇyaṃ prayāga iva labhyate // NarP_2,40.54 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīvasusaṃvāde gaṅgāmāhātmye sthalaviśeṣasnānaphalakathanaṃ nāma catvāriṃśattamo 'dhyāyaḥ


_____________________________________________________________

vasuruvāca
athāvagāhanādīnāṃ karmaṇāṃ phalamucyate /
sāvadhānā śṛṇuṣva tvaṃ brahmaputri nṛpapriye // NarP_2,41.1 //
yaiḥ puṇyavāhinī gaṅgā sakṛdbhaktyāvagāhitā /
teṣāṃ kulānāṃ lakṣaṃ tu bhavāttārayate śivā // NarP_2,41.2 //
sāmānyasthānato devi tatra saṃdhyā hyupāsitā /
puṇyaṃ lakṣaguṇaṃ kartuṃ samarthā dvijapāvanī // NarP_2,41.3 //
dattāḥ pitṛbhyo yatrāpastanayaiḥ śraddhayānvitaiḥ /
akṣayāṃ tu prakurvanti tṛptiṃ mohini durlabhām // NarP_2,41.4 //
yāvantaśca tilā martyārgṛhītāḥ pitṛkarmaṇi /
tāvadvarṣasahasrāṇi pitaraḥ svargavāsinaḥ // NarP_2,41.5 //
pitṛlokeṣu ye kecitsarveṣāṃ pitaraḥ sthitāḥ /
tarpyamāṇāḥ parāṃ tṛptiṃ yānti gaṅgājalaiḥ śubhaiḥ // NarP_2,41.6 //
ya icchetsaphalaṃ janma saṃtatiṃ vā śubhānane /
sa pitṝṃstarpayedgaṅgāmabhigamya surāṃstathā // NarP_2,41.7 //
ye matā durgatā martyāstarpitāstatkulodbhavaiḥ /
kuśaistilairgāṅgajalaiste prayānti hareḥ padam // NarP_2,41.8 //
svargasasthāśca ye kecitpitaraḥ puṇyaśīlinaḥ /
te tarpitā gāṅgajalairmokṣe yānti vidhervacaḥ // NarP_2,41.9 //
māsaṃ tarpaṇamātreṇa piṇḍasaṃpātanena ca /
gaṅgāyāṃ pitaraḥ sarve suprītāḥ sūryavarcasaḥ // NarP_2,41.10 //
apsaro gaṇaṇasaṃyuktānhemaratnavibhūṣitān /
muktājālaparicchannānveṇuvīṇānināditān // NarP_2,41.11 //
bherīśaṅkhamṛdaṅgādinirghoṣānsragvibhūṣitān /
gandharvadeharucirāndivyabhogasamanvitān // NarP_2,41.12 // //
āruhya tu vimānāgryānbrahyalokaṃ prayānti hi /
gaṅgāyāṃ tu naraḥ snātvā yo nityaṃ liṅgamarcayet // NarP_2,41.13 //
ekena janmanā mokṣaṃ paramānpoti sa dhruvam /
agnihotrāṇi vedāśca yajñāśca bahudakṣiṇāḥ // NarP_2,41.14 //
gaṅgāyāṃ liṅgapūjāyāḥ koṭyaṃśenāpi no samāḥ /
pitṝnudiśya vā devāngaṅgāṃbhibhiḥ prasiṃcayet // NarP_2,41.15 //
tṛptāḥ syustasya pitaro narakasthāśca tatkṣaṇāt /
mṛtkuṃbhāttāmrakuṃbhaistu snānaṃ daśaguṇaṃ smṛtam // NarP_2,41.16 //
raupyaiḥ śataguṇaṃ puṇyaṃ hemaiḥ koṭiguṇaṃ smṛtam /
evamarghe ca naivedye balipūjādiṣu kramāt // NarP_2,41.17 //
pātrāṃ taraviśeṣeṇa phalaṃ caivottarottaram /
vibhave sati yo mohānna kuryādvidhivistaram // NarP_2,41.18 //
na sa tatkarmaphalabhāgdevadrohī prakīrtyate /
devānāṃ darśanaṃ puṇyaṃ darśanātsparśanaṃ varam // NarP_2,41.19 //
sparśanādarcanaṃ śreṣṭhaṃ ghṛtasnānamataḥ param /
prāhurgaṅgājalaiḥ snānaṃ ghṛtasnānasamaṃ budhāḥ // NarP_2,41.20 //
arghyaṃ dravyaviśeṣeṇa gaṅgātoyena yaḥ sakṛt /
māgadhaprasthamātreṇa tāmrapātrasthitena ca // NarP_2,41.21 //
devatābhyaḥ pradadyāttu svakīyapitṛbhiḥ saha /
putrapautraiśca saṃyuktaḥ sa ca vai svargamāpnuyāt /
āpaḥ kṣīraṃ kuśāgrāṇi ghṛtaṃ dadhi tathā madhu // NarP_2,41.22 //
raktāni karavīrāṇi tathā vai raktacandanam /
aṣṭāṅgaireṣa yuktor'gho bhānave parikīrtitaḥ // NarP_2,41.23 //
viṣṇoḥ śivasya sūryyasya durgāyā brahmaṇastathā /
gaṅgātīre pratiṣṭhāṃ tu yaḥ karoti narottamaḥ // NarP_2,41.24 //
tathaivāyatanānyeṣāṃ kārayatyapi śaktitaḥ /
anyatīrtheṣu karaṇātkoṭiguṇaṃ bhavet // NarP_2,41.25 //
gaṅgātīrasamudbhūtamṛdā ligāni śaktitaḥ /
salakṣaṇāni kṛtvā tu pratiṣṭhāpya dine dine // NarP_2,41.26 //
mantreśca patrapuṣpādyaiḥ pūjayitvā ca śaktitaḥ /
gaṅgāyāṃ nikṣipennityaṃ tasya pupayamanantakam // NarP_2,41.27 //
sarvānandapradāyinyāṃ gaṅgāyāṃ yo narottamaḥ /
aṣṭākṣaraṃ japedbhaktya muktistasya kare sthitā // NarP_2,41.28 //
namo nārāyaṇāyeti praṇavādyaṃ niyamya ca /
ṣaṇmāsaṃ japataḥ sarvā hyupatiṣṭhanti siddhayaḥ // NarP_2,41.29 //
namaḥ śivāyeti mantraṃ satāraṃ vidhinā tu yaḥ /
caturviśatilakṣaṃ vai japetsākṣātsaśaṅkaraḥ // NarP_2,41.30 //
pañcākṣarī siddhavidyā śiva eva na saṃśayaḥ /
apavitraḥ pavitro vā japanniṣpātako bhavet // NarP_2,41.31 //
pūjitāyāṃ tu gaṅgāyāṃ pūjitāḥ sarva devatāḥ /
tasmātsarvaprayatnena pūjayedamarāpagām // NarP_2,41.32 //
caturbhujāṃ trinetrāṃ ca sarvāvayavaśobhitām /
ratnakuṃbhasitāṃbhojavarābhayakaraṃ śubhām // NarP_2,41.33 //
śvetavastraparīdhānāṃ muktāmaṇivibhūṣitām /
suprasannāṃ suvadanāṃ karuṇārdrahṛdaṃbujām // NarP_2,41.34 //
sudhāplāvitabhūpṛṣṭhāṃ trailokyanamitāṃ sadā /
dhyātvā jalamayīṃ gaṅgāṃ pūjayanpuṇyabhāgbhavet // NarP_2,41.35 //
māsārddhamapi yastvevaṃ nairantaryeṇa pūjayet /
sa eva devasadṛśo bahukāle phalādhikaḥ // NarP_2,41.36 //
vaiśākhaśuklasaptamyāṃ jahnunā jāhnavī purā /
krodhātpītā punastyaktā karṇaraṅghrāttu dakṣiṇāt // NarP_2,41.37 //
tāṃ tatra pūjayeddevīṃ gaṅgāṃ gaganamekhalām /
akṣayāyāṃ tu vaiśākhe kārtike 'pi śubhānane // NarP_2,41.38 //
rātrau jāgaraṇaṃ kṛtvā yavānnaiśca tilaistathā /
viṣṇuṃ gaṅgāṃ ca śaṃbhuṃ ca pūjayedbhakti bhāvataḥ // NarP_2,41.39 //
tathā sugandhaiḥ kusumaiḥ kuṅkumāgarumandanaiḥ /
tulasībilvapatrādyairmātuluṅgaphalādibhiḥ // NarP_2,41.40 //
dhūpairdīpaiśca naivedyairyathā vibhavavistaraiḥ /
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca // NarP_2,41.41 //
divyaṃ vimānamāsthāya viṣṇuloke mahīyate /
tato mahītalaṃ prāpya rājā bhavati dhārmikaḥ // NarP_2,41.42 //
bhuktvā vividhasaukhyāni rūpaśīlaguṇānvitaḥ /
dehānte jñānavānbhūtvā śivasāyujyamāpnuyāt // NarP_2,41.43 //
yajño dānaṃ tapo japyaṃ śrāddhaṃ ca surapūjanam /
gaṅgāyāṃ tu kṛtaṃ sarvaṃ koṭikoṭiguṇaṃ bhavet // NarP_2,41.44 //
yastvakṣayatṛtīyāyāṃ gaṅgātīre dadāti vai /
ghṛtadhenuṃ vidhānena tasya puṇyaphalaṃ śṛṇu // NarP_2,41.45 //
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca /
sahasrādityasaṃkāśaḥ sarvakāmasamanvitaḥ // NarP_2,41.46 //
hemaratna maye citre vimāne haṃsabhūṣite /
svakīyapitṛbhiḥ sārddhaṃ brahmaloke mahīyate // NarP_2,41.47 //
tatastu jāyate vipro gaṅgātīre dhanānvitaḥ /
ante tu brahmavidbhūtvā mokṣamāpnotyasaṃśayaḥ // NarP_2,41.48 //
tathaiva gopradānaṃ ca vidhinā kurute tu yaḥ /
golomasaṃkhyavarṣāṇi svargaloke mahīyate // NarP_2,41.49 //
jāyate ca kule paścāddhanadhānyasamākule /
ratnakāñcanabhūpūrṇe śīlavidyāyaśonvite // NarP_2,41.50 //
sa bhuktvā vipulānbhogānputrapautrasamanvitaḥ /
mokṣabhāgī bhavennṛnaṃ nātrakāryā vicāraṇā // NarP_2,41.51 //
kapilā yadi dattā syādvidhinā vedapārage /
narakasthānpitṝnsarvānsvargaṃ nayati vai tadā // NarP_2,41.52 //
bhūmiṃ nivartanamitāṃ gaṅgātīre dadāti yaḥ /
bhūmireṇupramāṇābdaṃ brahmaviṣṇuśivātigaḥ // NarP_2,41.53 //
jāyate ca punarbhūmau saptadvīpapatirbhavet /
bherīśaṅkhādinirghoṣairgītavāditraniḥsvanaiḥ // NarP_2,41.54 //
stutibhirmāgaghānāṃ ca supto 'sau pratibudhyate /
sarvasaukhyānyavāpyeha sarvadharmaparāyaṇaḥ // NarP_2,41.55 //
narakasthānpitṝnsarvānprāpayitvā divaṃ tathā /
svargasthitānmokṣayitvā svayaṃ jñānī ca mohini // NarP_2,41.56 //
ante jñānāsinā chitvā avidyāṃ pañcaparvikām /
paraṃ vairāgyamāpannaḥ paraṃ brahmādhi gacchati // NarP_2,41.57 //
saptahastena daṇḍena triṃśaddaṇḍā nivartanam /
tribhāgahīnaṃ gocarma mānamāha vidhiḥ svayam // NarP_2,41.58 //
grāmaṃ gaṅgātaṭe yo vai brāhmaṇebhyaḥ prayacchati /
brahmaviṣṇuśivaprītye durgāyā bhāskarasya ca // NarP_2,41.59 //
sarvadāneṣu yatpuṇyaṃ sarvayajñeṣu yatphalam /
tapovrateṣu puṇyeṣu yatphalaṃ parikīrtitam // NarP_2,41.60 //
sahasraguṇitaṃ tattu vijñeyaṃ grāmadāyinaḥ /
sūryakoṭipratīkāśe vimāne vaiṣṇave pure // NarP_2,41.61 //
krīḍate śāṅkare vāpi stuto devādibhirmudā /
bhūmireṇvabdasaṃkhyākaṃ kālaṃ sthitvā ca tatra saḥ // NarP_2,41.62 //
aṇimādiguṇairyukte yogināṃ jāyate kule /
akṣayāyāṃ tu yo devi svarṇaṃ ṣoḍaśamāsikam // NarP_2,41.63 //
dadāti dvijamukhyāya so 'pi lokeṣu pūjyate /
annadānādviṣṇulokaṃ śaivaṃ vai tiladānataḥ // NarP_2,41.64 //
brāhmaṃ ratnapradānena gohiraṇyena vāsavam /
gāndharvaṃ svarṇavāsobhiḥ kīrtiṃ kanyāpradānataḥ // NarP_2,41.65 //
vidyayā muktidaṃ jñānaṃ prāpya yāyānnirañjanam /
gaṃmātīre naro yastu nānāvṛkṣaiḥ samanvitam // NarP_2,41.66 //
ārāmaṃ kārayedbhaktyā gṛhaṃ copavanānvitam /
kadalīnārikeraiśca kapitthāśokacaṃpakaiḥ // NarP_2,41.67 //
panasairbilvavṛkṣaiśca kadaṃbāśvatthapāṭalaiḥ /
āmraistālairnāgaraṅgairvṛkṣairanyaiśca saṃyutam // NarP_2,41.68 //
jātīvijayasaṃyuktaṃ tathā pāṭalarājitam /
nicitaṃ kārayitvaivamāvāsaṃ puṣpaśobhitam // NarP_2,41.69 //
śivāya viṣṇave vāpi durgāyai bhāskarāya ca /
prayacchati tathā bhaktyā sarvārthaṃ parikalpya ca // NarP_2,41.70 //
tasya puṇyaphalaṃ vakṣye saṃkṣepānnatu vistarāt /
yāvanti teṣāṃ vṛkṣāṇāṃ puṣpamūlaphalāni ca // NarP_2,41.71 //
bījāni ca vicitrāṇi teṣāṃ mūlāni vai tathā /
tāvatkalpasahasrāṇi teṣāṃ lokeṣu saṃsthitiḥ // NarP_2,41.72 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīvasusaṃvāde gaṅgāmāhātmye dānādividhivarṇanaṃ nāmaikacatvāriṃśattamo 'dhyāyaḥ


_____________________________________________________________

mohinyuvāca
dhanyāhaṃ kṛtakṛtyāhaṃ saphalaṃ jīvitaṃ mama /
yacchrutaṃ tvanmukhāṃbhojādgāmāhātmyamuttamam // NarP_2,42.1 //
aho gaṅgāsamaṃ tīrthaṃ nāsti kiñciddharā tale /
yasyāḥ saṃdarśanādīnāmīdṛśaṃ puṇyamīritam // NarP_2,42.2 //
guḍadhenvādidhenūnāṃ vidhānaṃ ca yathākramam /
tathā kathayaviprendra bhaktāhaṃ tava sarvadā // NarP_2,42.3 //
vasiṣṭha uvāca
tacchrutvā mohinīvākyaṃ vasustasyāḥ purohitaḥ /
vedāgamānāṃ tattvajñaḥ smayamāna uvāca ha // NarP_2,42.4 //
vasuruvāca
śṛṇu mohini vakṣyāmi yatpṛṣṭaṃ hi tvayā mama /
guḍadhenuvidhānaṃ ca yathā śāstre prakīrtitam // NarP_2,42.5 //
kṛṣṇājinaṃ caturgrīvaṃ vinyasedbhuvi /
gomayenopaliptāyāṃ kuśānāstīrya yatnataḥ // NarP_2,42.6 //
praṅmukhīṃ kalpayeddhenumudakpādāṃ savatsakām /
uttamā guḍadhenustu caturbhāraiḥ prakīrtitā // NarP_2,42.7 //
vatsaṃ bhāreṇa kurvīta bhārābhyāṃ madhyamā smṛtā /
arddhabhāreṇa vatsaḥ syātkaniṣṭhā bhārakeṇa tu // NarP_2,42.8 //
caturthāṃśena vatsaḥ syād gṛhavittānusārataḥ /
prabhuḥ prathamakalpasya yo 'nukalpena vartayet // NarP_2,42.9 //
na sāṃparāyikaṃ tasya durmaterjāyate phalam /
dhenuvatsau ghṛtasyaitau sitaślakṣṇāṃbarāvṛtau // NarP_2,42.10 //
śuktikarṇāvikṣupādau śuddhamuktālekṣaṇau /
sitasūtraśirālau ca sitakaṃbalakaṃbalau // NarP_2,42.11 //
tāmragaṇḍūkapṛṣṭhau tau sitacāmaralomakau /
vidrumakramago petau navanītastanānvitau // NarP_2,42.12 //
kāṃsyadohāvindranīlamaṇikalpitatārakau /
suvarṇaśṛṅgābharaṇau śuddharaupyakhurāvubhau // NarP_2,42.13 //
nānāphalaṃ samāyuktau ghrāṇagandhakaraṇḍakau /
ityevaṃ racayitvā tu dhūpadīpairathārcayet // NarP_2,42.14 //
yā lakṣmīḥ sarvabhūtānāṃ yā ca deveṣvavasthitā /
dhenurūpeṇa sā devī mama śāntiṃ prayacchatu // NarP_2,42.15 //
dehasthā yā ca rudrāṇāṃ śaṅkarasya sadā priyā /
dhenurūpeṇa sā devī mama pāpaṃ vyapohatu // NarP_2,42.16 //
viṣṇorvakṣasi yā lakṣmīḥ svāhārūpā vibhāvasoḥ /
candrārkaśakraśaktiryā dhenurūpāstu sā śriye // NarP_2,42.17 //
caturmukhasya yā lakṣmīrlakṣmīryā dhanadasya ca /
lakṣmīryā lokapālānāṃ sā dhenurvaradāstu me // NarP_2,42.18 //
svadhā yā pitṛmukhyānāṃ svāhā yajñamujā ca yā /
sarvapāpaharā dhenuḥ sā me śāntiṃ prayacchatu // NarP_2,42.19 //
evamāṃmatrya tāṃ dhenuṃ brāhmaṇāya nivedayet /
vidhānametaddhenūnāṃ sarvāsāmiha paṭhyate // NarP_2,42.20 //
yāstu pāparvināśinyaḥ kīrtitā daśadhenavaḥ /
tāsāṃ svarūpaṃ vakṣyāmi śāstrokaṃ śṛṇu mohini // NarP_2,42.21 //
prathamā guḍadhenuḥ syād ghṛtadhenurathāparā /
tiladhenustṛtīyā ca caturthī jalasaṃjñitā // NarP_2,42.22 //
pañcamī kṣīradhenuśca ṣaṣṭhī madhumayī smṛtā /
saptamī śarkarādhenurdadhidhenustathāṣṭamī // NarP_2,42.23 //
ratnadhenuśca navamī daśamī tu svarūpataḥ /
kuṃbhāḥ syurdravadhenūnāṃ cetarāsāṃ tu rāśayaḥ // NarP_2,42.24 //
survaṇadhenumapyatra kecidicchanti sūrayaḥ /
navanītena tailena tathā ke 'pi maharṣayaḥ // NarP_2,42.25 //
etadeva vidhānaṃ syādeta eva hyupaskarāḥ /
mantrāvāhanasaṃyuktāḥ sadā parvaṇi parvaṇi // NarP_2,42.26 //
yathāśraddhaṃ pradātavyā bhuktimuktiphalapradāḥ /
anekayajñaphaladāḥ sarvapāpaharāḥ śubhāḥ // NarP_2,42.27 //
ayane viṣuve puṇye vyatīpāte 'thavā punaḥ /
yugādau caiva manvādau coparāgādiparvasu // NarP_2,42.28 //
guḍadhenvādayo deyā bhaktiśraddhāsamanvitaiḥ /
tīrtheṣu svagṛhe vāpi gaṅgātīre viśeṣataḥ // NarP_2,42.29 //
evaṃ datvā vidhānena dhenuṃ dvijavarāya ca /
pradakṣiṇīkṛtya vipraṃ dakṣiṇābhiḥ pratoṣya ca // NarP_2,42.30 //
ṛtvijaḥ prītisaṃyukto namaskṛtya visarjayet /
tataḥ saṃpūjayedgaṅgāṃ vidhinā susamāhitaḥ // NarP_2,42.31 //
aṣṭamūrtidharāṃ devīṃ divyarūpāṃ nirīkṣya ca /
śālitandulaprasthena dviprasthapayasā tathā // NarP_2,42.32 //
pāyasaṃ kārayitvā ca datvā madhu ghṛtaṃ tathā /
pratyekaṃ palamātraṃ ca bhaktibhāvena saṃyutaḥ // NarP_2,42.33 //
tatpāyasamapūpāṃśca modakā maṇḍalāni ca /
tathā guñjārddhamātraṃ ca suvarṇaṃ rūpyameva ca // NarP_2,42.34 //
candanāgarukarpūrakuṅkumāni ca guggulam /
bilvapatrāṇi dūrvāśca rocanā sitacandanam // NarP_2,42.35 //
nīlotpalāni cānyāni puṣpāṇi surabhīṇi ca /
yathāśakti mahābhaktyā gaṅgāyāṃ caiva nikṣipet // NarP_2,42.36 //
mantreṇānena subhage purāṇoktena cāpi hi /
oṅgaṅgāyai nārāyaṇyai śivāyai ca namonamaḥ // NarP_2,42.37 //
etadeva vidhānaṃ tu māsi māsi ca mohini /
paurṇamāsyāmapāyāṃ vā kāryaṃ prātaḥ samāhitaiḥ // NarP_2,42.38 //
varṣaṃ yastu naro bhaktyā yathā śaktyarcayanmudā /
haviṣyāśī mitāhāro brahmacaryasamanvitaḥ // NarP_2,42.39 //
dine vāpi tathā rātrā niyamena ca mohini /
saṃvatsarānte tasyeṣā gaṅgā divyavapurddharā // NarP_2,42.40 //
divyamālyāṃbarā caiva divyaratnavibhūṣitā /
pratyakṣarūpā puratastiṣṭatyeva varapradā // NarP_2,42.41 //
evaṃ pratyakṣarūpāṃ tāṃ gaṅgāṃ divyavapurddharām /
dṛṣṭvā sva cakṣuṣā martyaḥ kṛtakṛtyo bhavecchubhe // NarP_2,42.42 //
yānyānkāmayate martyaḥ kāmāṃstāṃstānavāpnuyāt /
niṣkāmastu labhenmokṣaṃ viprastenaiva janmanā // NarP_2,42.43 //
etaddhidhānaṃ ca mayoditaṃ te pṛṣṭaṃ hi sarvaṃ guḍadhenupūrvam /
gaṅgārcanaṃ muktikaraṃ vrataṃ tta sāṃvatsaraṃ śrīpatituṣṭidaṃ hi // NarP_2,42.44 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīvasusaṃvāde gaṅgāmāhātmye guḍadhenuvidhikathanaṃ nāma dvicatvāriṃśattamo 'dhyāyaḥ


_____________________________________________________________


vasiṣṭha uvāca
vasorvacanamākarṇya gaṅgāmāhātmyasūcakam /
punaḥ papraccha rājendraṃ taṃ vipraṃ svapurohitam // NarP_2,43.1 //
mohinyuvāca
śrutaṃ vipra mayā sarvaṃ godānādi śubhāvaham /
adhunā śrotumicchāmi gaṅgāvratamanuttamam // NarP_2,43.2 //
gaṅgādīnāṃ pūjanaṃ ca sthāpanaṃ tatra vā dvija /
kiṃ phalaṃ vada sarvajña tvāmahaṃ śaraṇaṃ gatā // NarP_2,43.3 //
adhunā gatidātā tvaṃ varjitāyāśca bandhubhiḥ /
patyā virahitā cāhaṃ putrahīnā vidāṃvara // NarP_2,43.4 //
tvāmeva śaraṇaṃ prāptā piturvacanagauravāt /
tadbhavānpraṇatāyā me gaṅgāmāhātmyaṃsaṃyutam /
devatārādhanaṃ brūhi yacchrutvā mucyate hyaghāt // NarP_2,43.5 //
vasiṣṭha uvāca
tacchrutvā mohinīvākyaṃ vasurvipraḥ pratāpavān /
sabhājya mohinīṃ bhūpa prāha vedavidāṃ varaḥ // NarP_2,43.6 //
vasuruvāca
sādhu pṛṣṭaṃ tvayā devi lokānāṃ hitakāmyayā // NarP_2,43.7 //
gaṅgāmāhātmyamakhilaṃ mahāpāpapraṇāśanam /
vṛṣadhvajena kathitaṃ śivena dayayā purā // NarP_2,43.8 //
prītyā devyābhi pṛṣṭena gaṅgātīranivāsinā /
devaistu bhuktaṃ pūrvāhṇe madhyāhne ṛṣibhistathā // NarP_2,43.9 //
aparāhṇe ca pitṛbhiḥ śarvarṃyāṃ guhyakādibhaiḥ /
sarvā velā atikramya naktabhojanamuttamam // NarP_2,43.10 //
upavāsādvāraṃ bhaikṣyaṃ bhaikṣyādvaramayācitam /
ayācitādvāraṃ naktaṃ tasmānnaktaṃ samācaret // NarP_2,43.11 //
haviṣyabhojanaṃ snānaṃ satyamāhāralāghavam /
agnikāryyamadhaḥśayyāṃ naktāśī ṣaṭ samācaret // NarP_2,43.12 //
gaṅgātīre māghamāse yaḥ kuryānnaktabhojanam /
śivāyatanapārśve tu kṛśaraṃ ghṛtasaṃyutam // NarP_2,43.13 //
naivedyaṃ ca nivedyaiva kṛśarānnaṃ śivasya tu /
kāṣṭhamaunena bhuñjāno jihvālaulyaṃ vivarjayet // NarP_2,43.14 //
palāśapatre bhuñjānaḥ śivaṃ smṛtvā jitendriyaḥ /
dharmarājasya devyāśca pṛthakpiṇḍaṃ prakalpayet // NarP_2,43.15 //
sopavāsaścaturddaśyāṃ bhavedubhayapakṣayoḥ /
paurṇamāsyāṃ tu gandhaiśca gaṅgāyāḥ salilaistathā // NarP_2,43.16 //
śivaṃ saṃsnāpya payasā madhvājyadadhibhiḥ pṛthak /
tathaiva hemapuṣpaṃ ca liṅgamūrdhni vinikṣipet // NarP_2,43.17 //
tato dadyāttu śaktyaivāpūpañca ghṛtapācitam /
tilāḍhakaṃ pragṛhyātha śivaliṅgopari kṣipet // NarP_2,43.18 //
nīlotpalaiśca sarveśaṃ pūjayetpaṅkajairapi /
tadalābhe tu sauvarṇaiḥ paṅkajaiḥ pūjayeddharam // NarP_2,43.19 //
pāyasaṃ cātra madhvaktaṃ ghṛtayuktaṃ ca guggulam /
ghṛtadīpaṃ tathā caiva candanādyairvilepanam // NarP_2,43.20 //
dadyādbhaktyā maheśāya tathā patraphalāni ca /
kṛṣṇagomithunaṃ caiva sarūpaṃ ca nivedayet // NarP_2,43.21 //
bhojayedbrāhmaṇānaṣṭau māsāṃte tu sadakṣiṇān /
varjayenmadhu māṃsaṃ ca taṃ māsaṃ brahmacaryavān // NarP_2,43.22 //
evaṃ kṛtvā yathoddiṣṭamekavāramidaṃ vratam /
yamaiśca niyamairyuktaḥ śraddhābhaktiparāyaṇaḥ // NarP_2,43.23 //
iha bhogānavāpnoti pretya cānuttamāṃ gatim /
indranīlapratīkāśairvimānaiḥ śikhisaṃyuktaiḥ // NarP_2,43.24 //
divyaratnamayaiścaiva divyabhogasamanvitaiḥ /
gatvā śivapuraṃ ramyaṃ sarvasvakulasaṃyutaḥ // NarP_2,43.25 //
suhṛdbhirvividhaiścaiva vividhānapyabhīpsitān /
bhuktvā bhogānaśeṣāṃśca yāvadābhūtasaṃplavam // NarP_2,43.26 //
tato bhavati dharmātmā jaṃbūdvīpapatistathā /
tatra bhuṅkte samastāṃśca bhogānvigatakalmaṣaḥ // NarP_2,43.27 //
surūpaḥ subhagaścaiva tathā vihitaśāsanaḥ /
sarvarogavinirmuktaḥ so 'pyetatphalabhāgbhavet // NarP_2,43.28 //
vaiśākhe śuklapakṣe vā caturdaśyāṃ samāhitaḥ /
śālyannaṃ kṣīrasaṃyuktaṃ yaḥ kuryānnaktabhojanam // NarP_2,43.29 //
śivaṃ saṃpūjya puṣpādyairbhojyaṃ tu saṃnivedya ca /
kāṣṭhamaunena bhuñjāno vaṭakāṣṭena vai tathā // NarP_2,43.30 //
maunena prayato bhūtvā kuryādvai dantadhāvanam /
śivaliṅgasamīpe tu gaṅgātīre niśi svapet // NarP_2,43.31 //
paurṇamāsyāṃ prabhāte tu gaṅgāyāṃ vidhinā tathā /
snātvopavāsaṃ saṃkalpya kuryyājjāgaraṇaṃ niśi // NarP_2,43.32 //
liṅgaṃ ghṛtena saṃsnāpya puṣpagandhādibhistathā /
naivedyadhūpadīpaiśca saṃpūjya vṛṣabhaṃ śubham // NarP_2,43.33 //
suśvetapuṣpavastrādyairhāridraiścandanaistathā /
alaṅkṛtya vidhānena śivāya vinivedayet // NarP_2,43.34 //
brāhmaṇāṃśca yathāśakti pāyasena tu bhojayet /
evaṃ sakṛcca yo bhaktyā karoti śraddhayānvitaḥ // NarP_2,43.35 //
labhate daivapādonayugānāṃ dvisahasrakam /
tapaḥ kṛtvā tu niyamādyatpuṇyaṃ tadasaṃśayam // NarP_2,43.36 //
haṃsakundaprabhāyuktairvimānaiścandrasannibhaiḥ /
suśvetavṛṣayuktaiśca muktājālavibhūṣitaiḥ // NarP_2,43.37 //
svakīyapitṛbhiḥ sārddhaṃ prayātīśvaramandiram /
nīlotpalasuṃgandhābhiḥ surūpābhiḥ samantataḥ // NarP_2,43.38 //
kāntābhirdivyarūpābhirbhuktvā bhogānanekaśaḥ /
anantakālamaiśvaryayukto bhūtvā tato bhuvi // NarP_2,43.39 //
jāyate sa mahīpālaḥ kīrtyaiśvaryasamanvitaḥ /
ekacchatreṇa sa mahīṃ pālayatyājñayā saha // NarP_2,43.40 //
ante vairāgyasaṃpanno gaṅgāṃ sa labhate punaḥ /
sa tayā śraddhayā yukto gaṅgāyāṃ maraṇaṃ labhet // NarP_2,43.41 //
tathā tatra smṛtiṃ labdhvā mokṣamāpnoti sa dhruvam /
jyeṣṭhe māsi site pakṣe daśamyāṃ hastasaṃyute // NarP_2,43.42 //
gaṅgātīre tu puruṣo nārī vā bhaktibhāvataḥ /
niśāyāṃ jāgaraṃ kṛtvā gaṅgāṃ daśavidhaistataḥ // NarP_2,43.43 //
puṣpairgandhaiśca naivedyaiḥ phalaiśca daśasaṃkhyāyā /
tathaiva dīpaistāṃbūlaiḥ pūjayecchraddhayānvitaḥ // NarP_2,43.44 //
snātvā bhaktyā tu jāhnavyāṃ daśakṛtvo vidhānataḥ /
daśaprasṛti kṛṣṇaṃśca tilānsarpiśca vai jale // NarP_2,43.45 //
saktupiṇḍānguḍapiṇḍāndadyācca daśasaṃkhyayā /
tato gaṅgātaṭe ramye hemnā rūpyeṇa vā tathā // NarP_2,43.46 //
gaṅgāyāḥ pratimāṃ kṛtvā vakṣyamāṇasvarūpiṇīm /
padmasvastikacihnasya saṃsthitasya tathopari // NarP_2,43.47 //
vastrasragdāmakaṇṭhasya pūrṇakuṃbhasya copari /
saṃsthāpya pūjayeddevīṃ tadalābhe mṛdādi vā // NarP_2,43.48 //
atha tatrāpyaśaktaścellikhetpiṣṭena vai bhuvi /
caturbhujāṃ sunetrāṃ ca candrāyutasamaprabhām // NarP_2,43.49 //
cāmarairvījyamānāṃ ca śvetacchatropaśibhitām /
suprasannāṃ ca varadāṃ karuṇārdranijāntarām // NarP_2,43.50 //
sudhāplāvitabhūpṛṣṭhāṃ devādibhirabhiṣṭutām /
divyaratnaparītāṃ ca diṃvyamālyānulepanām // NarP_2,43.51 //
dhyātvā jale yathāproktāṃ tatrārcāyāṃ tu pūjayet /
vakṣyamāṇena mantreṇa kuryātpūjāṃ viśeṣataḥ // NarP_2,43.52 //
pañcāmṛtena ca snānamarcāyāṃ tu viśiṣyate /
pratimāgre sthaṇḍile tu gomayenopalepayet // NarP_2,43.53 //
nārāyaṇaṃ maheśaṃ ca brahmāṇaṃ bhāskaraṃ tathā /
bhagīrathaṃ ca nṛpatiṃ himavantaṃ nageśvaram // NarP_2,43.54 //
gandhapuṣpādibhiścaiva yathāśakti prapūjayet /
daśaprasthāṃ stilāndadyāddaśa viprebhya eva ca // NarP_2,43.55 //
daśaprasthānyavāndadyāddaśa gavyairyathāhitān /
matsyakacchapamaṇḍūkamarādijalecarān // NarP_2,43.56 //
kāritānvai yathāśakti svarṇena rajatena vā /
tadalābhe piṣṭamayānabhyarcya kusumādibhiḥ /
gaṅgāyāṃ prakṣipetpūrvvaṃ mantreṇaiva tu mantravit // NarP_2,43.57 //
rathayātrādine tasminvibhave sati kārayet /
rathārūḍhapratikṛtiṃ gaṅgāyāstūttarāmukhām // NarP_2,43.58 //
bhramantyā darśanaṃ loke durlabhaṃ pāpakarmaṇām /
durgāyā rathayātrāsti tathaivātrāpi kārayet // NarP_2,43.59 //
evaṃ kṛtvā vidhānena vittaśāṭhyavivarjitaḥ /
daśapāpairvakṣyamāṇaiḥ sadya eva vimucyate // NarP_2,43.60 //
adattānāmupādānaṃ hiṃsā caivāvidhānataḥ /
paradāropasevā ca kāyikaṃ tribidhaṃ smṛtam // NarP_2,43.61 //
pāṃruṣyamanṛtaṃ vāpi paiśunyaṃ cāpi sarvaśaḥ /
asaṃbaddhapralāpaśca vācikaṃ syāccaturvidham // NarP_2,43.62 //
paradravyeṣvabhidhyānaṃ manasāniṣṭacintanam /
vitathābhiniveśaśca mānasaṃ trividhaṃ smṛtam // NarP_2,43.63 //
etairdaśavidhaiḥ pāpaiḥ koṭijanmasamudbhavaiḥ /
mucyate nātra saṃdeho brahmaṇo vacanaṃ yathā // NarP_2,43.64 //
daśa triṃśacca tānpūrvānpitṝneva tathāparān /
uddharatyeva saṃsārānmantreṇānena pūjitā // NarP_2,43.65 //
oṃ namo daśaharāyai nārāyaṇyai gaṅgāyai namaḥ /
iti mantreṇa yo martyo dine tasmindivāniśam // NarP_2,43.66 //
japetpacasahasrāṇi daśadharmaphalaṃ labhet /
uddareddaśa pūrvāṇi parāṇi ca bhavārṇavāt // NarP_2,43.67 //
vakṣyamāṇamidaṃ stotraṃ vidhinā pratigṛhya ca /
gaṅgāgre taddine japyaṃ viṣṇupūjāṃ pravartayet // NarP_2,43.68 //
oṃ namaḥ śivāyai gaṅgāyai śivadāyai namo 'stu te /
namo 'stu viṣṇurūpiṇyai gaṅgāyai te namo namaḥ // NarP_2,43.69 //
sarvadevasvarūpiṇyai namo bheṣajamūrtaye /
sarvasya sarvavyādhīnāṃ bhiṣakśreṣṭhe namo 'stu te // NarP_2,43.70 //
sthāṇujaṅgamasaṃbhūtaviṣahantri namo 'stu te /
saṃsāraviṣanāśinyai jīvanāyai namonamaḥ // NarP_2,43.71 //
tāpatritayahantryai ca prāṇeśvaryai namonamaḥ /
śāntyai saṃtāpahāriṇyai namaste sarvamūrtaye // NarP_2,43.72 //
sarvasaṃśuddhikāriṇyai namaḥ pāpavimuktaye /
bhuktimuktipradāyinyai bhogavatyai namonamaḥ // NarP_2,43.73 //
mandākinyai namaste 'stu svargadāyai namonamaḥ /
namastrailokyamūrtāyai tridaśāyai namonamaḥ // NarP_2,43.74 //
namaste śuklasaṃsthāyai kṣemavatyai namonamaḥ /
tridaśāsanasaṃsthāyai tejovatyai namo 'stu te // NarP_2,43.75 //
mandāyai liṅgadhāriṇyai nārāyaṇyai namonamaḥ /
namaste viśvamitrāyai revatyai te namonamaḥ // NarP_2,43.76 //
bṛhatyai te namo nityaṃ lokadhātryai namonamaḥ /
namaste viśvamukhyāyai nandinyai te namonamaḥ // NarP_2,43.77 //
pṛthvyai śivāmṛtāyai ca virajāyai namonamaḥ /
parāvaragatādyaiyai tārāyai te namonamaḥ // NarP_2,43.78 //
namaste svargasaṃsthāyai abhinnāyai namonamaḥ /
śāntāyai te pratiṣṭhāyai varadāyai namonamaḥ // NarP_2,43.79 //
ugrāyai nukhajalpāyai saṃjīvinyai namonamaḥ /
brahmagāyai brahmadāyai duritaghnyai namonamaḥ // NarP_2,43.80 //
praṇatārtiprabhañjinyai jaganmātre namonamaḥ /
viluṣāyai durgahantryai dakṣāyai te namonamaḥ // NarP_2,43.81 //
sarvāpatpratipakṣāyai maṅgalāyai namonamaḥ /
parāpare pare tubhya namo mokṣaprade sadā /
gaṅgā mamāgrato bhūyādgaṅgā me pārśvayostathā // NarP_2,43.82 //
gaṅgā me sarvato bhūyāttvayi gaṅge 'stu me sthitiḥ /
ādau tvamante madhye ca sarvā tvaṃ gāṅgate śive // NarP_2,43.83 //
tvameva mūlaprakṛtistvaṃ hi nārāyaṇaḥ prabhuḥ /
gaṅge tvaṃ paramātmā ca śivastubhyaṃ namonamaḥ // NarP_2,43.84 //
itīdaṃ paṭhati stotraṃ nityaṃ bhaktiparastu yaḥ /
śṛṇoti śraddhayā vāpi kāyavācikasaṃbhavaiḥ // NarP_2,43.85 //
daśadhā saṃsthitairdeṣaiḥ sarvaireva pramucyate /
rogī pramucyate rogānmucyetāpanna āpadaḥ // NarP_2,43.86 //
dviṣabhdyo bandhanāccāpi bhayebhyaśca vimucyate /
sarvānkāmānavāpnoti pretya brahmaṇi līyate // NarP_2,43.87 //
idaṃ stotraṃ gṛhe yasya likhitaṃ paripūjyate /
nāgnicaurabhayaṃ tatra pāpebhyo 'pi bhayaṃ nahi // NarP_2,43.88 //
tasyāṃ daśamyāmetacca stotraṃ gaṅgājale sthitaḥ /
japaṃstu daśakṛtvaśca daridro vāpi cākṣamaḥ // NarP_2,43.89 //
so 'pi tatphalamāpnoti gaṅgāṃ saṃpūjya bhaktitaḥ /
pūrvoktena vidhānena phalaṃ yatparikīrtitam // NarP_2,43.90 //
yathā gaurī tathā gaṅgā tasmādgauryāstu pūjane /
vidhiryo vihitaḥ samyakso 'pi gaṅgāprapūjane // NarP_2,43.91 //
yathā śivastathā viṣṇuryathā viṣṇustathā hyumā /
umā yathā tathā gaṅgā cātra bhedo na vidyate // NarP_2,43.92 //
viṣṇurudrāntaraṃ yaśca gagāgauryantaraṃ tathā /
lakṣmīgauryataraṃ yaśca prabrūte mūḍhadhīstu saḥ // NarP_2,43.93 //
śuklapakṣe divā bhūmau gaṅgāyāmuttarāyaṇe /
dhanyā dehaṃ vimuñcanti hṛdayasthe janārdane // NarP_2,43.94 //
ye muñcanti narā-prāṇān gaṅgāyāṃ vidhinaṃ dini /
te viṣṇulokaṃ gacchanti stūyamānā divisthitaiḥ // NarP_2,43.95 //
arddhodakena jāhnavyāṃ mniyate 'naśanena yaḥ /
sa yāti na punarjanma brahmasāyujyameti ca // NarP_2,43.96 //
yā gatiryogayuktasya sātvikasya manīṣiṇaḥ /
sā getistyajataḥ prāṇān gaṅgāyāṃ tu śarīriṇaḥ // NarP_2,43.97 //
anaśanaṃ gṛhītvā yo gaṅgātīre mṛto naraḥ /
satyameva paraṃ lokamāpnoti pitṛbhiḥ saha // NarP_2,43.98 //
gaṅgāyāṃ maraṇātprāṇānyoḥ prājñastyaktumicchati /
gatāni bahujanmāni yatra yatra mṛtāni ca // NarP_2,43.99 //
mahāṃścāpi gataḥ kālo yatra tatrāpi gacchataḥ /
atradūre samīpe ca sadṛśaṃ yojanadvayam // NarP_2,43.100 //
gaṅgāyāṃ maraṇeneha nātra kāryā vicāraṇā /
jñānato 'jñānato vāpi kāmato 'pi vā // NarP_2,43.101 //
gaṅgāyāṃ tu mṛto martyaḥ svargaṃ mokṣaṃ ca vindati /
prāṇeṣūtsṛjyamāneṣu yo gaṅgāṃ saṃsmarennaraḥ // NarP_2,43.102 //
spṛśedvā pāpaśīlo 'pi sa vai yāti parāṃ gatim // NarP_2,43.103 //
gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ prāptā dhīrāste tu devaiḥ samatvam /
tasmātsurvānprohya muktipradānvai sevedgaṅgāmā śarīrasya pātam // NarP_2,43.104 //
antarikṣe kṣitau toye pāpīyānapi yo mṛtaḥ /
brahmaviṣṇuśivaiḥ pūjyaṃ padamakṣayyamaśnute // NarP_2,43.105 //
yo dharmiśṭaśca saprāṇaḥ prayataḥ śiṣṭasaṃmataḥ /
cintayenmanasā gaṅgāṃ sa gatiṃ paramāṃ labhet // NarP_2,43.106 //
yatra tatra mṛto vāpi maraṇe samupasthite /
bhaktyā gaṅgāṃ smaranyāti śaivaṃ vā vaiṣṇavaṃ puram // NarP_2,43.107 //
śaṃbhorjaṭākalāpāttu viniṣkrāntātikarkaśāt /
plāvayitvā divaṃ ninye yā pāpānyagarātmajān // NarP_2,43.108 //
yāvantyasthīni gaṅgāyāṃ tiṣṭhanti puruṣasya vai /
tāvadvarṣasahasrāṇi svargaloke mahīyate // NarP_2,43.109 //
gagātoye tu yasyāsthi nītvā prakṣipyate naraiḥ /
tatkālamāditaḥ kṛtvā svargaloke bhavetsthitiḥ // NarP_2,43.110 //
gaṅgātoye tu yasyāsthi prāpyate śubhakarmaṇaḥ /
na tasya punarāvṛttirbrahmalokātkathañcana // NarP_2,43.111 //
daśāhābhyantare yasya gaṅgātoye 'sthi saṃgatam /
gaṅgāyāṃ maraṇe yādṛktādṛkphalamavāpnuyāt // NarP_2,43.112 //
snātvā tataḥ pañcagavyena siktvā hiraṇyamadhvājyatilairniyojya /
tadasthipiṇḍaṃ puṭake nidhāya paśyan diśaṃ pretagaṇopagūḍhām // NarP_2,43.113 //
namo 'stu dharmāya vadanpraviśya jalaṃ sa me prīta iti kṣipecca /
snātvā tatastīrthavaṭākṣayaṃ ca dṛṣṭvā pradadyādatha dakṣiṇāṃ tu // NarP_2,43.114 //
evaṃ kṛtvā pretapure sthitasya svarge gatiḥ syātta mahendratulyā // NarP_2,43.115 //
pravāhamavadhiṃ kṛtvā yāvaddhastacatuṣṭayam /
tatra nārāyaṇaḥ svāmī nānyaḥ svāmī kadācana // NarP_2,43.116 //
na tatra pratigṛhṇīyātprāṇaiḥ kaṇṭhagatairapi /
bhādraśuklacaturdaśyāṃ yāvadākramate jalam // NarP_2,43.117 //
tāvadgabhaṃ vijānīyāttaddūraṃ tīramucyate /
sārddhahastaśataṃ yāvadgarbhastīraṃ tataḥ param // NarP_2,43.118 //
iti keṣāṃ mataṃ devi śrutismṛtiṣu saṃmatam /
tīrādgavyūtimātraṃ tu paritaḥ kṣetramucyate // NarP_2,43.119 //
tīraṃ tyaktvā vasetkṣetre tīre vāso na ceṣyate /
ekayojanavistīrṇā kṣetrasīmā taṭadvayāt // NarP_2,43.120 //
gaṅgāsīmāṃ na laghanti pāpānyapyakhilānyapi /
tāṃ tu dṛṣṭvā palāyante yathā siṃhaṃ vanaukasaḥ // NarP_2,43.121 //
yatra gaṅgā mahābhāge rāmaśaṃbhutapovanam /
siddhakṣetraṃ tu tajjñeyaṃ samantāttu triyojanam // NarP_2,43.122 //
tīrthe na pratigṛhṇīyātpuṇyeṣvāyataneṣu ca /
nimitteṣu ca sarveṣu tannivṛtto bhavennaraḥ // NarP_2,43.123 //
tīrthe yaḥ pratigṛhṇāti puṇyeṣvāyataneṣu ca /
niṣphalaṃ tasya tattīrthaṃ yāvattaddhanamucyate // NarP_2,43.124 //
gaṅgāvikrayāṇāddevi viṣṇorvikrayaṇaṃ bhavet /
janārdane tu vikrīte vikrītaṃ bhuvanatrayam // NarP_2,43.125 //
gaṅgā tīrasamudbhūtāṃ ma-daṃ mūrghnā bibharti yaḥ /
bibharti rūpaṃ sor'kasya tamonāśāya kevalam // NarP_2,43.126 //
gaṅgāpulinajāṃ dhūlimāstīryātha nijān pitṝn /
prīṇayanyo naraḥ piṇḍāndadyāttān svarnayedapi // NarP_2,43.127 //
idaṃ te 'bhihitaṃ bhadre gaṅgāmāhātmyamuttamam /
paṭhan śṛṇvannaro hyeti tadviṣṇoḥ paramaṃ padam // NarP_2,43.128 //
nityaṃ japyamidaṃ bhaktyā prayataiḥ śraddhayānvitaiḥ /
vaiṣṇavīṃ gatimicchadbhiḥ śaivīṃ vā vidhinandini // NarP_2,43.129 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīvasusaṃvāde gaṅgāmāhātmye pūjādikathaṃ nāma tricatvāriṃśattamo 'dhyāyaḥ