Narada-Purana (or Naradiya-Purana), Part 1

Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

After many corrections, the text is still in need of proof-reading!




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







ṛṣaya ūcuḥ
kathaṃ sanatkumārastu nāradāya mahātmane /
proktavānsakalāndharmānkathaṃ tau militāvubhau // NarP_1,2.1 //
kasminsthāne sthitau sūta tāvubhau brahmavādinau /
harigītasamudgāne cakratustadvadasva naḥ // NarP_1,2.2 //
sūta uvāca
sanakādyā mahātmāno brahmaṇo mānasāḥ sutāḥ /
nirmamā nirahaṃkārāḥ sarve te hyūdhvaretasaḥ // NarP_1,2.3 //
teṣāṃ nāmāni vakṣyāmi samakaśca sanandanaḥ /
sanasphumāraśca vibhuḥ sanātama iti smṛtaḥ // NarP_1,2.4 //
viṣṇubhaktā mahātmāno brahmadhyānaparāyaṇāḥ /
sahasrasūryasaṃkāśāḥ satyasandhā mumukṣavaḥ // NarP_1,2. 5//
ekadā meruśṛṅgaṃ te prasthitā brahmaṇaḥ sabhām /
iṣṭaṃ mārge 'tha dadṛśuḥ gaṅgāṃ viṣṇipadīṃ dvijāḥ // NarP_1,2.6 //
tāṃ nirīkṣya samudyuktāḥ strātuṃ sītājale 'bhavan /
etasminnantare tatra devarṣirnārado muniḥ // NarP_1,2.7 //
ājagāma dvijaśreṣṭhā dṛṣṭvā bhrāntṝnsvakāgrajān /
tāndṛṣṭvā strātumudyuktānnamaskṛtya kṛtāñjitiḥ // NarP_1,2.8 //
guṇannāmāni sapremabhaktiyukto madhudviṣaḥ /
nārāyaṇācyutānanta vāsudeva janārdana // NarP_1,2.9 //
yajñeśa yajñapuruṣa kṛṣṇa viṣṇo namo 'stu te /
padmākṣa kamalākānta gaṅgājanaka keśava /
kṣirodaśāyindeveśa dāmodara namo 'stu te // NarP_1,2.10 //
śrīrāma viṣṇo narasiṃha vāmana pradyumnasaṃkarpaṇa vātpadeva /
ajāniruddhāmalaruṅmurāraṃ tvaṃ pāhi naḥ sarvabhayādajastram // NarP_1,2.11 //
ityucca ranharernāma natvā tānsvāgrajānmunīn /
upāsīnaśca taiḥ sārddhaṃ sasnau prītisamanvitaḥ // NarP_1,2.12 //
te ṣāṃ cāpi tu sītāyā jale lokamalāpa he /
strātvā saṃtartya devarṣipitanvigatakalmaṣāḥ // NarP_1,2.13 //
uttīryya saṃdhyopāstyādi kṛtvācāraṃ svakaṃ dvijāḥ /
kathāṃ pracakrurvividhāḥ nārāyaṇa guṇāśritāḥ // NarP_1,2.14 //
kṛtatriyeṣu muniṣu gaṅgātīre manorame /
cakāranāradaḥ praśnaṃ nānākhyānakayāntare // NarP_1,2.15 //
nārada uvāca
sarvajñāḥ stha muniśreṣṭhāḥ bhagavadbhaktitatparāḥ /
yūyaṃ sarve jagannāthā bhagavantaḥ sanātanāḥ // NarP_1,2.16 //
lokoddhāraparānyuṣmāndīneṣu kṛtasauhṛdān /
pṛcche tato vadata me bhagavallakṣaṇaṃ budhāḥ // NarP_1,2.17 //
yenedamakhilaṃ jātaṃ jagatsthāvarajaṅgamam /
gaṅgāpādodakaṃ yasya sa kathaṃ jñāyate hariḥ // NarP_1,2.18 //
kathaṃ ca trividhaṃ karma saphalaṃ jāyate nṛṇām //
jñānasya lakṣaṇa brūta tapasaścāpi mānadāḥ // NarP_1,2.19 //
atitheḥ pūjanaṃ vāpi yena viṣṇuḥ prasīdati /
evamādīni guhyāni harituṣṭikarāṇi ca /
anugṛhya ca māṃ nāthāstattvato vaktumarhatha // NarP_1,2. 20 //
śaunaka uvāca
namaḥ parāya devāya parasmātparamātra ca /
parāvara nivāsāya saguṇāyāguṇāya ca // NarP_1,2.21 //
amāyāyātmasaṃjñāya mācine viśvarupiṇe /
yogīśvarāya yogāya yogagamyāya viṣṇave // NarP_1,2.22 //
jñānāya jñānagamyāya sarvajñānaikahetave /
jñāceśvarāya jñeyāya jñātre vijñānasaṃpade // NarP_1,2.23 //
dhyānāya dhyānagamyāya dhyātṛpātaharāya ca /
dhyāneśvarāya sudhiyedhyeyadhyātṛsvarupiṇe // NarP_1,2.24 //
ādityavacandrāgnividhātṛdevāḥ siddhāśca yakṣāsuranāgasaṅghāḥ /
yacchaktiyuktāstamajaṃ purāṇaṃ satyaṃ stutīśaṃ satataṃ nato 'smi // NarP_1,2.25 //
yo brahmarupī jagatāṃ vidhātā sa eva pātā dvijaviṣṇurupī /
kalpāntarudrākhyatamuḥ sa devaḥ śeteṃ'ghripānastamajaṃ bhajāmi // NarP_1,2.26 //
yannāmasaṃkīrttanato gajendro grāhograbandhānmumuce sa devaḥ /
virājamānaḥ svapade parākhye taṃ viṣṇumādyaṃ śaraṇaṃ prapadye // NarP_1,2.27 //
śivasvarupī śivabhakti bhājāṃ yo viṣṇurupī haribhāvitānām /
saṃkalpapūrvātmakadehahetustaṃstameva nityaṃ śaraṇaṃ prapadye // NarP_1,2.28 //
yaḥ keśihantā narakāntakaśca bālo bhujāgreṇa dadhāra gotram /
devaṃ ca bhūmāravinodaśīlaṃ taṃ vāsudevaṃ satataṃ nato 'smi // NarP_1,2.29 //
lebhe 'vatīryogranṛsiṃharupīyodaityavakṣaḥ kaṭhinaṃ śilāvat /
vidāryasaṃrākṣitavānsvabhaktaṃ prahlādamīśaṃ tamajaṃ manāmi // NarP_1,2.30 //
vyomādibhirmūṣitamātmasaṃjñaṃ nirañjanaṃ nityamameyatattvam /
jagadvidhātāramakarmakaṃ ca paraṃ purāṇaṃ puruṣama nato 'smi // NarP_1,2.31 //
brahmendrarudrānilavāyumartyagandharvayakṣāsuradevasaṃghaiḥ /
svamūrtibhedaiḥ sthita eka īśastamādimātmā namahaṃ bhajāmi // NarP_1,2.32 //
yato bhinnamidaṃ sarvaṃ samudbhūtaṃ sthitaṃ ca vai /
yasminneṣyati paścācca tamasti śaraṇaṃ gataḥ // NarP_1,2.33 //
yaḥ sthito viśvarupeṇa saṅgīvātra pratīyate /
asaṅgī paripūrṇaśca tamasmi śaraṇaṃ gataḥ // NarP_1,2.34 //
hṛdi sthito 'pi yo devo māyayā mohitātmanām /
na jñāyate paraḥ śuddhastamasmi śaraṇaṃ gataḥ // NarP_1,2.35 //
sarvasaṃganivṛttānāṃ dhyānayogaratātmanām /
sarvatra bhāti jñānātmā tamasmi śaraṇaṃ gataḥ // NarP_1,2.36 //
dadhāra mandāraṃ pṛṣṭe nirode 'mṛtamanthane /
devatānāṃ hitārthāya taṃ kūrmaṃ śaraṇaṃ gataḥ // NarP_1,2.37 //
draṣṭrāṅkureṇa yo 'nantaḥ samuddhṛtyārṇavāddharām /
tasthāvidaṃ jagatkṛtsnaṃ vārāhaṃ taṃ nato 'smyaham // NarP_1,2.38 //
prahlādaṃ gopayandaityaṃ śilātikaṭhinorasam /
vidārya hatavānyo hi taṃ nṛsiṃhaṃ nato 'smyaham // NarP_1,2.39 //
labdhvā vairocanerbhūmiṃ dvābhyāṃ padbhyāmatītya yaḥ /
ābrahmabhuvanaṃ pādātsurebhyastaṃ nato 'jitam // NarP_1,2.40 //
haihayasyāparādhena hyekaviṃśatisaṃkhyayā /
kṣatriyānvayabhettā yo jāmadagnyaṃ nato 'smi tam // NarP_1,2.41 //
āvirbhūtaścaturddhā yaḥ kapibhiḥ parivāritaḥ /
hatavānrākṣasānīkaṃ rāmacandraṃ nato 'smyaham // NarP_1,2.42 //
mūrtidvayaṃ samāśritya bhūbhāramapahṛtya ca /
saṃjahāra kulaṃ svaṃ yastaṃ śrīkṛṣṇapyahaṃ bhaje // NarP_1,2.43 //
bhūmyādilokatritayaṃ saṃtṛtpātmānamātmani /
paśyanti nirmalaṃ śuddhaṃ tamīśānaṃ bhajāmyaham // NarP_1,2.44 //
yugānte pāpino śuddhānbhittvā tīkṣṇasudhārayā /
sthāpayāmāsa yo dharmaṃ kṛtādau tannamāmyaham // NarP_1,2.45 //
evamādīnyanekāni yasya rupāṇi pāṇḍavāḥ /
na śakyaṃ tena saṃkhyātuṃ koṭyabdairapi taṃ bhaje // NarP_1,2.46 //
mahimānaṃ tu yannāmnaḥ paraṃ gantuṃ munīśvarāḥ /
devāsurāśca manavaḥ kathaṃ taṃ śrullako bhaje // NarP_1,2.47 //
yannāmaśravaṇenāpi mahāpātakino narāḥ /
pavitratāṃ prapadyante ta kathaṃ staumi cālpadhīḥ // NarP_1,2.48 //
yathākathañcidyannamni kīrtite vā śrute 'pi vā /
pāpinastu viśuddhāḥ syuḥ śaddhā mokṣamavānpuyuḥ // NarP_1,2.49 //
ātmanyātmānamādhāya yogino gatakalmaśāḥ /
paśyanti yaṃ jñānarupaṃ tamasmi śaraṇaṃ gataḥ // NarP_1,2.50 //
sāṅkhyāḥ sarveṣu paśyanti paripūraṇāntakaṃ harim /
tamādidevamajaraṃ jñānarupaṃ bhajāmyaham // NarP_1,2.51 //
sarvasattvamayaṃ śāntaṃ sarvadraṣṭāramīśvaram /
sahasraśīrṣakaṃ devaṃ vande bhāvātmakaṃ harim // NarP_1,2.52 //
yadbhūtaṃ yacca vai bhāvyaṃ sthāvaraṃ jaṅgamaṃ jagat /
daśāṅgulaṃ yo 'tsyatiṣṭattamīśamajaraṃ bhade // NarP_1,2.53 //
aṇoraṇīyāṃsamajaṃ mahataśca mahattaram /
guhyādguhyatamaṃ devaṃ praṇamāmi punaḥ punaḥ // NarP_1,2.54 //
dhyātaḥ smṛtaḥ pūjito vā śṛtaḥ praṇamito 'pi vā /
svapadaṃ yo dadātīśastaṃ vande puruṣottamam // NarP_1,2.55 //
iti stuvantaṃ paramaṃ pereśaṃ harṣāmbusaṃruddhavilocanāste /
munīśvarā nāradasaṃyutāstu sanandanādyāḥ prapudaṃ prajagmuḥ // NarP_1,2.56 //
ya idaṃ prātarutyāya pāṭhedvai paurupaṃ stavam /
sarvapāpaviśuddhātmā viṣṇulokaṃ sa gacchati // NarP_1,2.57 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde sanatkumāranāradasaṃvāde nāradakṛtaviṣṇustutirnāma dvitīyodhyāyaḥ


_____________________________________________________________


nārada uvāca
kathaṃ sasarja brahmādīnādidevaḥ purā vibhuḥ /
tanmamākhyāhi sanaka sarvajño 'sti yato bhavān // NarP_1,3.1 //
śrīsanaka uvācā
nārāyaṇo 'kṣaro 'nantaḥ sarvavyāpī nirañjanaḥ /
tenedamakhilaṃ vyātpaṃ jagatsthāvarajaṅgamam // NarP_1,3.2 //
ādisarge mahāviṣṇuḥ svaprakāśo jaganmayaḥ /
guṇabhedamadhiṣṭhāya mūrttitrikamavāsṛjat // NarP_1,3.3 //
sṛṣṭyarthaṃ tu purā devo dakṣiṇāṅgātprajāpatim /
madhyerudrākhyamīthānaṃ jagadantakaraṃ mune // NarP_1,3.4 //
pālanāyāsya jagato vāmāṅgādviṣṇumavyayam /
tamādidevamajaraṃ kecidāhuḥ śivābhidham /
kecidviṣṇuṃ sadā satyaṃ brahmāṇaṃ kecidūcire // NarP_1,3.5 //
tasya śaktiḥ parā viṣṇorjagatkāryapravartinī /
bhāvābhāvasvarupā sā vidyāvidyeti gīyate // NarP_1,3.6 //
yadā viśvaṃ mahāviṣṇorbhinnatvena pratīyate /
tadā hyavidyā saṃsiddhā bhavedduḥkhasya sādhanam // NarP_1,3.7 //
jñātṛjñeyādyupādhiste yadā naśyati nārada /
sarvaikabhāvanā buddhiḥ sā vidyetyabhidhīyate // NarP_1,3.8 //
eṣaṃ māyā mahāviṣṇorbhinnā saṃsāradāyinī /
abhedabuddhyā dṛṣṭā cetsaṃsārakṣayakāriṇī // NarP_1,3.9 //
viṣṇuśaktisamudbhūtametatsarvaṃ varācaṃm /
yasmādbhinnamidaṃ sarvaṃ yacceṅgedyaccaneṅgati // NarP_1,3.10 //
upādhibhiryathākāśo bhinnatvena pratīyate /
avidyopādhiyogenatathedamakhilaṃ jagat // NarP_1,3.11 //
yathā harirjagadyāpī tasya śaktistathā mune /
dāhaśaktiryathāṅgāre svāśrayaṃ vyāpya tiṣṭati // NarP_1,3.12 //
umeti kecidāhustāṃ śaktiṃ lakṣmīṃ tathā pare /
bhāratītyapare caināṃ girijetyambiketi ca // NarP_1,3.13 //
durgeti bhadrakālīti caṇḍī māheśvarītyapi /
kaumārī vaiṣṇavī ceti vārāhyendrī ca śāmbhavī // NarP_1,3.14 //
brāhmīti vidyāvidyeti māyeti ca tathā pare /
prakṛtiśca parā ceti vadanti paramarṣasyaḥ // NarP_1,3.15 //
śeṣaśaktiḥ parā viṣṇorjagatsargādikāriṇī /
vyaktāvyaktasvarupeṇa jagahyāpya vyavasthitā // NarP_1,3.16 //
prakṛtiścapumāṃścaiva kālaśceti vidhisthitiḥ /
sṛṣṭisthitivināśānāmekaḥ kāraṇatāṃ gataḥ // NarP_1,3.17 //
yenedamakhilaṃ jātaṃ brahmarupadhareṇa vai /
tasmātparataro devo nityaityabhidhīyate // NarP_1,3.18 //
rakṣāṃ karoti yo devo nitya ityabhidhīyate /
rakṣāṃ karoti yo devo jagatāṃ parataḥ pumān // NarP_1,3.19 //
tasmātparataraṃ yattadavyayaṃ paramaṃ padam // NarP_1,3.20 //
akṣaro nirguṇaḥ śuddhaḥ paripūrṇaḥ sanātanaḥ /
yaḥ paraḥ kālapupākhyo yogidhyeyaḥ parātparaḥ // NarP_1,3.21 //
paramātmā parānandaḥ sarvopādhivivarjitaḥ /
jñānaikavedyaḥ paramaḥ sañcidānandavigrahaḥ // NarP_1,3.22 //
yo 'sau śuddho 'pi paramo hyahṝṅkāreṇa saṃyutaḥ /
dehīti procyate mūḍhairaho 'jñānaviḍambanam // NarP_1,3.23 //
sa devaḥ paramaḥ śuddhaḥ sattvadiguṇabhedataḥ /
mūrtitrayaṃ samāpannaḥ sṛṣṭisthityantakāraṇam // NarP_1,3.24 //
yo 'sau brahmā jagatkartā yannābhikamalodbhavaḥ /
sa evānandarupātmā tasmānnāstyaparo mune // NarP_1,3.25 //
antaryāmī jagadyāpī sarvasākṣī nirañjanaḥ /
bhinnābhinnasvarupeṇa sthito vai parameśvaraḥ // NarP_1,3.26 //
yasya śaktirmahāmāyā jagadvistrambhadhāriṇī /
viśvotpatternidānatvātprakṛtiḥ procyate budhaiḥ // NarP_1,3.27 //
ādisarge mahāviṣṇorlokānkarttuṃ samudyataḥ /
prakṛtiḥ puruṣaśceti kālaśceti tridhā bhavet // NarP_1,3.28 //
paśyanti bhāvitātmāno yaṃ brahmatyabhisaṃjñitam /
śuddhaṃ yatparamaṃ dhāma tadviṣṇoḥ paramaṃ padam // NarP_1,3.29 //
evaṃ śuddho 'kṣaro 'nantaḥ kālarupī maheśvaraḥ /
guṇarupīguṇādhārojagatāmādikṛdvibhuḥ // NarP_1,3.30 //
pratṛtiḥ kṣobhamāpannā puruṣākhye jagadgurau /
mahānprādurabhūddhuddhistato 'haṃ samavarttata // NarP_1,3.31 //
ahṝṅkārāśca sūkṣmāṇi tanmātrāṇīndriyāṇi ca /
tanmātrebhyo hi jātāni bhūtāni jagataḥ kṛte // NarP_1,3.32 //
ākāśavāyyagrijalabhūmayo 'bjabhāvātmaja /
yathākramaṃ kāraṇatāmekaikasyopayānti ca // NarP_1,3.33 //
tato brahmā jagaddhātā tāmasānasṛjatprabhuḥ /
tiryagyonigatāñjantūnpaśupakṣimṛgādikān // NarP_1,3.34 //
tamapyasādhakaṃ matvā devasargaṃ sanātanāt /
tato vaimānuṣaṃ sargaṃ kalpayāmāsa pahmajaḥ // NarP_1,3.35 //
tato dakṣādikānputrānsṛṣṭisādhanatatparān /
ebhiḥ putrairidaṃ vyāptaṃ sadevāsuramānuṣam // NarP_1,3.36 //
bhurbhuvaśca tathā svaśca mahaśvaiva janastathā /
tapaśca satyamityevaṃ lokāḥ satyopari sthitāḥ // NarP_1,3.37 //
atalaṃ vitalaṃ caiva sutalaṃ ca talātalam /
mahātalaṃ ca viprendra tato 'dhacca rasātalam // NarP_1,3.38 //
pātālaṃ ceti saptaiva pātālāni kramādadhaḥ /
eṣa sarveṣu lokeṣu lokanāthāṃśca sṛṣṭavān // NarP_1,3.39 //
kulācalānnadīścāsau tattallokanivāsinām /
varttanādīni sarvāṇi yathāyogyaṃmakalpayat // NarP_1,3.40 //
bhūtale madhyago meruḥ sarvadevasamāśrayaḥ /
lokālokaśca bhūmyante tanmadhye satpa sāgarāḥ // NarP_1,3.41 //
dvīpāśca satpa viprendra dvīpe kulācalāḥ /
bāhyā nadyaśca vikhyātā janāścāmarasannibhāḥ // NarP_1,3.42 //
jambūplakṣābhidhānau ca śālmalaśca kuśastathā /
krauñcaśākau puṣkaraśca te sarve devabhūmayaḥ // NarP_1,3.43 //
ete dvīpāḥ samudraistu satpasatpabhirāvṛtāḥ /
lavaṇekṣusurāsarpirdadhikṣīrajalaiḥ samam // NarP_1,3.44 //
ete dvīpāḥ samudrāśca pūrvasmāduttarerāḥ /
jñeyā dviguṇavistarā lokālokāñca parvatāt // NarP_1,3.45 //
kṣārodadherupattaraṃ yaddhi mādreścaiva dakṣiṇām /
jñeyaṃ tadbhārataṃ varṣaṃ sarvakarmaphalapradam // NarP_1,3.46 //
atra karmāṇi kurvanti trividhāni tu nārada /
tatphalaṃ bhujyate caiva bhogabhūmidhanakramāt // NarP_1,3.47 //
bhārate tu kṛtaṃ karma śubhaṃ vāśubhameva ca /
tatphalaṃ kṣayi viprendra bhujyate 'nyatrajantubhiḥ // NarP_1,3.48 //
adyāpi devā icchanti janma bhāratabhūtale /
saṃcitaṃ sumahatpuṇyamakṣayyamamalaṃ śubham // NarP_1,3.49 //
kadā labhāmahe janma varṣabhāratabhūmiṣu /
kadā puṇyena mahatā yāsyāma paramaṃ padam // NarP_1,3.50 //
dānairvāvividhairyajñaistapobhirvāthavā harim /
jagadīśaṃsameṣyāmo nityānandamanāmayam // NarP_1,3.51 //
yo bhāratabhuvaṃ prāpya viṣṇupūjāparo bhavet /
na tasya sadṛśo 'nyo 'sti triṣu lokeṣu nāradā // NarP_1,3.52 //
harikīrtanaśīlo vā tadbhaktānāṃ piyo 'pi vā /
śukṣaṣurvāpi mahataḥ savedyo divijairapi // NarP_1,3.53 //
haripūjārato nityaṃ bhaktaḥ pūjāsto 'ṣi vā /
bhaktocchiṣṭānnasevī ca yāti viṣṇoḥ paraṃ padam // NarP_1,3.54 //
nārāyaṇeti kṛṣṇeti vāsudeveti yo vadet /
ahiṃsādiparaḥ śantiḥ so 'pi vandyaḥ surottamaiḥ // NarP_1,3.55 //
śiveti nīlakaṇṭheti śaṅkaretica yaḥ smaret /
sarvabhūtahito nityaṃ so 'bhyarcyo divijaiḥ smṛtaḥ // NarP_1,3.56 //
gurubhaktaḥ śivadhyānī svāśramācāratatparaḥ /
anasūyuḥśucirdakṣo yaḥ so 'pyarcyaḥsureśvaraiḥ // NarP_1,3.57 //
brāhmaṇānāṃ hitakaraḥ śradhdāvānvarṇadharmayoḥ /
vedavādarato nityaṃ sa jñeyaḥ paṅkipāvanaḥ // NarP_1,3.58 //
abhedadarśī deveśe nārāyaṇaśivātmake /
sarvaṃ yo brahmaṇa nityamasmadādiṣu kā kathā // NarP_1,3.59 //
goṣu kṣānto brahmacārī paranindāvivarjitaḥ /
aparigrahaśī laśca devapūjyaḥ sa nārada // NarP_1,3.60 //
steyādidoṣavimukhaḥ kṛtajñaḥ satyavāk śuciḥ /
paropakāranirataḥ pūjanīyaḥ surāsuraiḥ // NarP_1,3.61 //
vedārthaśravaṇe buddhiḥ purāṇaśravaṇe tathā /
satsaṃge 'pi ca yasyāsti so 'pi vandyaḥ surottamaiḥ // NarP_1,3.62 //
evamādīnyanekāni karmāṇi śraddhayānvitaḥ /
karoti bhārate varṣe saṃbandho 'smābhireva ca // NarP_1,3.63 //
eteṣvanyatamo vipramātmānaṃ nārabhettu yaḥ /
sa eva duṣkṛtirmūḍho nāstyanyo 'smādacetanaḥ // NarP_1,3.64 //
saṃprāpya bhārate janma satkarma suparāṅmukhaḥ /
pīyūṣakalaśaṃ suktvā viṣabhāṇḍamupāśritaḥ // NarP_1,3.65 //
śrutismṛtyuditairddharmairnātmānaṃ pāvayettu yaḥ /
sa evātmavidhātī syātpāpināmagraṇīrmune // NarP_1,3.66 //
karmabhūmiṃ samāsādya yo na dharmaṃ samācaret /
sa ca sarvādhamaḥ prokto vedavidbhirmunīśvara // NarP_1,3.67 //
śubhaṃ karma samutsṛjya duṣkarmāṇi karoti yaḥ /
kāmadhenuṃ parityajya arkakṣīraṃ saṃ mārgati // NarP_1,3.68 //
evaṃ bhāratabhūbhāgaṃ praśaṃsanti divaukasaḥ /
brahmādyā api viprendra svabhogakṣayabhīravaḥ // NarP_1,3.69 //
tasmātpuṇyatamaṃ jñeyaṃ bhārataṃ varṣamuttamam /
devānāṃ durlabhaṃ vāpi sarvakarmaphalapradam // NarP_1,3.70 //
asminpuṇye ca bhūbhāge yastu satkarmasūdyataḥ /
na tasya sadṛśaṃ kaścitriṣu vidyate // NarP_1,3.71 //
asmiñjāto naro yastu svaṅkarmakṣapaṇodyataḥ /
nararupaparicchannaḥ sa harirnātra saṃśayaḥ // NarP_1,3.72 //
paraṃ lokaphalaṃ prepsuḥ kiryātkarmāṇyatandritaḥ /
nivedya haraye bhaktyā tatphalaṃ hyakṣayaṃ smṛtam // NarP_1,3.73 //
virāgī cetkarmaphaleṣvapi kiñcitra kārayet /
arpayetsukṛtaṃ karma prīyatāmitiṃ me hariḥ // NarP_1,3.74 //
ābrahmabhuvanāllokāḥ punarutpattidāyakāḥ /
phalāgṛdhnuḥ karmaṇāṃ tatprātproti paramaṃ padam // NarP_1,3.75 //
vedoditāni karmāṇi kuryādīśvaratuṣṭaye /
yathāśramaṃ tyaktukāmaḥ prānpoti padamavyayam // NarP_1,3.76 //
niṣkāmo vā sakāmo vā kuryātkarma yathāvidhi /
svāśramācāraśūnyaśca patitaḥ procyate budhaiḥ // NarP_1,3.77 //
sadācāraparo vipro varddhate brahmatejasā /
tasya viṣṇuśca tuṣṭaḥ syādbhaktiyuktasya nārada // NarP_1,3.78 //
bhārate janma saṃprāpya nātmānaṃ tārayetu yaḥ /
pacyate niraye dhore sa tvācandrākratārakam // NarP_1,3.79 //
vāsadevaparo dharmo vāsudevaparaṃ tapaḥ /
vāsudevaparaṃ jñānaṃ vāsudevaparā gatiḥ // NarP_1,3.80 //
vāsudevātmakaṃ sarvaṃ jagatsthāvarajaṅgamam /
ābrahmastambaparyantaṃ tasmādanyatra vidyate // NarP_1,3.81 //
sa eva dhātā tripurāntakaśca sa eva devāsurayajñarupaḥ /
sa evabrahmāṇḍamidaṃ tato 'nyanna kiñcidasti vyatiriktarupam // NarP_1,3.82 //
asmātparaṃ nāparamasti kiñcidyasmādaṇīyānnatathā mahīyān /
vyātpaṃ hi tenedamidaṃ vicitraṃ taṃ devadevaṃ praṇametsamīṅyam // NarP_1,3.83 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde sṛṣṭibharatakhaṇḍaprāśastyabhūgolānāṃ varṇanaṃ nāma tṛtīyo 'dhyāyaḥ


_____________________________________________________________


sanaka uvāca
śraddhāpūrvāḥ sarvadharmā manorathaphalapradāḥ /
śraddhayāsādhyate sarvaṃ śraddhayā tuṣyate hariḥ // NarP_1,4.1 //
bhaktirbhaktyaiva karttavyātathā karmāṇi bhaktitaḥ /
karmaścaddhāvihīnāni na sidhyantiṃ dvijo tamāḥ // NarP_1,4.2 //
yathā'loko hi jantūnāṃ ceṣṭākāraṇatāṃ gataḥ /
tathaiva sarvasiddhīnāṃ bhaktiḥ paramakāraṇam // NarP_1,4.3 //
yathā samasta lokānāṃ jīvanaṃ salilaṃ smṛtam /
tathā samastasiddhīnāṃ jīvanaṃ bhaktiriṣyate // NarP_1,4.4 //
yathā bhūmiṃ samāśritya sarve jīvanti jantavaḥ /
tathā bhaktiṃ samāśritya sarvakāryyāṇi sādhayet // NarP_1,4.5 //
śraddhāvāṃllabhate dharṃmaṃ śraddhāvātarthamāpnuyāt /
śraddhayā sādhyate kāmaḥ śraddhāvānmokṣamānpuyāt // NarP_1,4.6 //
na dānairna tapobhirvā yajñairvā bahudakṣiṇaiḥ /
bhaktihīnermuniśceṣṭha tuṣyate bhagavānhariḥ // NarP_1,4.7 //
merumātrasuvarṇānāṃ koṭikoṭisahasraśaḥ /
dattā cāpyarthanāśāya yatobhaktivivarjitā // NarP_1,4.8 //
abhaktyā yattapastaptaiḥ kevalaṃ kāyaśoṣaṇam /
abhaktyā yaddhutaṃ havyaṃ bhasmani nyastahavyavat // NarP_1,4.9 //
yatkiñcitkurute karṃmaśraddhayāpyaṇumātrumātrakam /.
tannāma jāyate puṃsāṃ śāśvataṃ pratīdāyakam // NarP_1,4.10 //
aśvameghasahasraṃ vā karṃma vedoditaṃ kṛtam /
tatsarvaṃ niṣphalaṃ brahmanyadi bhaktivivarjitam // NarP_1,4.11 //
haribhaktiḥ parā nṝṇāṃ kāmadhenūpamā smṛtā /
tasyāṃ satyāṃ pibantyajñāḥ saṃsāragaralaṃ hyaho // NarP_1,4.12 //
asārabhūte saṃsāre sārametadajātmaja /
bhagavadbhaktasaṅgaśca haribhaktistitikṣutā // NarP_1,4.13 //
asūyopetamanasāṃ bhaktidānādikarṃma yat /
avehi niṣphalaṃ brahaṃsteṣāṃ dūrataro hariḥ // NarP_1,4.14 //
pariśriyābhitatpānāṃ dambhācāraratātmanām /
mṛṣā tu kurvatāṃ karma teṣāṃ dūrataro hariḥ // NarP_1,4.15 //
pṛcchatāṃ ca mahādharṃmānvadatāṃ vai mṛṣā ca tān /
dharmeṣvabhaktimanasāṃ teṣāṃ dūrataro hariḥ // NarP_1,4.16 //
vedapraṇihito dharṃmo dharṃmo vedo nārāyaṇaḥ paraḥ /
tatrāśraddhāparā ye tu teṣāṃ dūrataro hariḥ // NarP_1,4.17 //
yasya dharṃmavihīnāni dinānyāyānti yānti ca /
sa lohakārabhastreva śvasannapi na jīvati // NarP_1,4.18 //
dharmārthakāmamokṣākhyāḥ puruṣārthāḥ sanātanāḥ /
śraddhāvatāṃ hi sidhyanti nānyathā brahmanandanā // NarP_1,4.19 //
svācāramanatikramya haribhaktiparo hi yaḥ /
sa yāti viṣṇubhavanaṃ yadvai paśyanti sūrayaḥ // NarP_1,4.20 //
kurvanvedoditāndharṃmānmunīndra svāśramocitān /
haridhyānaparoyastu sa yāti paramaṃ padam // NarP_1,4.21 //
ācāraprabhavo dharmaḥ dharṃmasya prabhuracyutaḥ /
āśramācārayuktena pūjitaḥ sarvadā hariḥ // NarP_1,4.22 //
yaḥ svācāraparibhraṣṭaḥ sāṅgavedāntago 'pi vā /
sa eva patito jñeyo yataḥ karmabahiṣkṛtaḥ // NarP_1,4.23 //
haribhaktipari vāpi haridhyānaparo 'pi vā /
bhraṣṭo yaḥ svāśramācārātpatitaḥ so 'bhidhīyate // NarP_1,4.24 //
vedo vā haribhaktirvā bhaktirvāpi maheśvare /
ācārātpatitaṃ mūḍhaṃ na punāti dvijottama // NarP_1,4.25 //
puṇyakṣetrābhigamanaṃ puṇyatīrthaniṣevaṇam /
yajño vā vividho brahmaṃstyaktācāraṃna rakṣati // NarP_1,4.26 //
ācārātprāpyate svarga ācārātprāpyate sukham /
ācārātprāpyate mokṣa ācārātkiṃ na labhyate // NarP_1,4.27 //
ācārāṇāntu sarveṣāṃ yogānāṃ caiva sattam /
haribhaktepari tathā nidānaṃ bhaktiriṣyate // NarP_1,4.28 //
bhaktyaiva pūjyate viṣṇurvāñchitārthaphalapradaḥ /
tasmātsamastalokānāṃ bhaktirmāteti gīyate // NarP_1,4.29 //
jīvanti jantavaḥ sarve yathā mātarāśritāḥ /
tathā bhaktiṃ samāśritya sarve jīvanti dhārṃmikāḥ // NarP_1,4.30 //
svāśramācārayuktasya haribhaktiryadā bhavet /
na tasya triṣu lokeṣu sadṛśo 'styajanandana // NarP_1,4.31 //
bhaktyā sidhyanti karṃmāṇi karṃmāṇi karṃmābhistuṣyate hariḥ /
tasmiṃstuṣṭe bhavejjñānaṃ jñānānmokṣamavāpyate // NarP_1,4.32 //
bhaktistu bhagavadbhaktasaṅgena khalu jāyate /
tatsaṅgaṃ prāpyate pumbhiḥ sukṛtaiḥ pūrvasañcitaiḥ // NarP_1,4.33 //
varṇāśramācāraratā bhagavadbhaktilālasāḥ /
kāmādidoṣanir muktāste santo lokaśikṣakāḥ // NarP_1,4.34 //
sastaṅgaḥ paramo brahmanna labhyetākṛtātmanām /
yadi labhyeta vijñeyaṃ puṇyaṃ janmāntarārjitam // NarP_1,4.35 //
pūrvārjitāni pāpāni nāśamāyānti yasya vai /
satsaṅgatirbhavettasya nānyathā ghaṭate hi sā // NarP_1,4.36 //
ravirhi raśimajālena divā hantibahistamaḥ /
santaḥ sūktimarīcyoścāntardhvāntaṃ hi sarvadā // NarP_1,4.37 //
durlabhāḥ puruṣā loke bhagavadbhaktilālasāḥ /
teṣāṃ saṅgo bhavedyasya tasya śāntirhi śāśvatī // NarP_1,4.38 //
nārada uvāca
kiṃlakṣaṇā bhāgavatāste ca kiṃ karṃma kurvate /
teṣāṃ loko bhavetkīdṛktatsarvaṃ brūhi tattvataḥ // NarP_1,4.39 //
tvaṃ hi bhakto rameśasya devadevasya citriṇaḥ /
etānnigadituṃ śaktastvato nāstyadhiko 'paraḥ // NarP_1,4.40 //
sanaka uvāca
śṛṇu brahmanparaṃ guhyaṃ mārkaṇḍeyasya dhīmanaḥ ña /
yamuvāca jagannātho yoganidrāvimocitaḥ // NarP_1,4.41 //
yo 'sau viṣṇuḥ paraṃ jyotirdevadevaḥ sanātanaḥ /
jagatkarttā śivabrahma svarupavān // NarP_1,4.42 //
yugānte raudrarupeṇa brahmāṇḍagrāhitaḥ /
jagatyekārṇavībhūte naṣṭe sthāvarajaṅgame // NarP_1,4.43 //
bhagavāneva śeṣātmā śete vaṭadale hariḥ /
asaṃkhyātābjajanmādyairābhūṣitatanūrūhaḥ // NarP_1,4.44 //
pādāṅguṣṭāgraniryātagaṅgāśītāmbupāvanaḥ /
sūkṣmātsūkṣmataro devo brahmāṇḍagrāsaṃbṛṃhitaḥ // NarP_1,4.45 //
vaṭacchade śayāno 'bhūtsarvaśaktisamanvitaḥ /
tasminsthāne mahābhāgo nārāyaṇaparāyaṇaḥ /
mārkaṇḍeyaḥ sthinastasya līlāḥ paśyanmahe śituḥ // NarP_1,4.46 //
ṛṣaya ūcuḥ
tasminkāle mahāghore naṣṭe sthāvarajaṅgame /
harirekaḥ sthita iti mune pūrvaṃ hi śuśruma // NarP_1,4.47 //
jagatyekārṇavībhūte naṣṭe sthāvarañjagame /
sarvagrastena hariṇā kimarthaṃ so 'vaśeṣitaḥ // NarP_1,4.48 //
paraṃ kautūhalaṃ hyatraṃ varttate 'tīva sūta naḥ /
harikīrtisudhāpāne kasyālasyaṃ prajā yate // NarP_1,4.49 //
sūta uvāca
āsīnmunirmahābhāgo mṛkaṇḍuriti viśrutaḥ /
śālagrāme mahātīrthe so 'tapyata mahātapāḥ // NarP_1,4.50 //
yugānāma yutaṃ brahmangṛṇanbrahma sanātanam //ṭa
nirāhāraḥ kṣamāyuktaḥ satyasandho jitendriyaḥ // NarP_1,4.51 //
ātmavatsarvabhūtāni paśyanviṣayaniḥspṛhaḥ /
sarvabhūtahito dānta statāpa sumahattapaḥ // NarP_1,4.52 //
tattāpaḥśaṅkitāḥ sarve devā indrādayastadā /
pareśaṃ śaraṇaṃ jagmurnārāyaṇamanāmayam // NarP_1,4.53 //
kṣīrābdheruttaraṃ tīraṃ saṃprāpyatrivivaukasaḥ /
tuṣṭuvurdevadeveśaṃ pahmanābhaṃ jagadgurum // NarP_1,4.54 //
devā ūcuḥ
nārāyaṇākṣarānanta śaraṇāgatapālaka /
mṛkaṇḍutapasā trastānpāhi naḥ śaraṇāgatān // NarP_1,4.55 //
jaya devādhideveśa jaya śaṅkhagadādhara /
jayo lokasvarupāya jayo brahmāṇḍahetave // NarP_1,4.56 //
namaste devadeveśa namaste lokapāvana /
namaste lokanāthāya namaste lokasākṣiṇe // NarP_1,4.57 //
namaste dhyānagamyāya namaste dhyānahetave /
namaste dhyānarupāya namaste dhyānapākṣiṇe // NarP_1,4.58 //
keśihantre namastubhyaṃ madhuhantre parātmane /
namo bhūmyādirūpāya namaścaitanyarupiṇe // NarP_1,4.59 //
namo jyeṣṭāya śuddhāya nirguṇāya guṇātmane /
arupāya svarupāya bahurupāya te namaḥ // NarP_1,4.60 //
namo brahmaṇyadevāya gobrāhmaṇahitāya ca /
jagaddhitāya kṛṣṇāya govindāya namonamaḥ // NarP_1,4.61 //
namo hikṣamagarbhāya namo brahmādirupiṇe /
namaḥ sūryyādirupāya havyakavyabhuje namaḥ // NarP_1,4.62 //
namo nityāya vandyāya sadānandaikarupiṇe /
namaḥ smṛtārtināśāya bhūyo bhūyo namo namaḥ // NarP_1,4.63 //
evaṃ devastutiṃ śrutvā bhagavānkamalāpatiḥ /
pratyakṣatāmagātteṣāṃ śaṅkacatragadādharaḥ // NarP_1,4.64 //
vikacāmbujapatrākṣaṃ sūryyakoṭisamaprabham /
sarvālaṅkārasaṃyuktaṃ śrīvatsāṅkitavakṣasam // NarP_1,4.65 //
pītāmbaradharaṃ saumyaṃ svarṇayajñopavītinam /
stṛyamānaṃ munivaraiḥ pārṣadapravarāvṛttam // NarP_1,4.66 //
taṃ dṛṣyvā devasaṃghāste tattejohatatejasaḥ /
namaścakrurmudā yuktā aṣṭāṅgauravaniṃ gatāḥ // NarP_1,4.67 //
tataḥ prasanno bhagavānmeghagaṃbhīranisvanaḥ /
uvāca prīṇayandevānnatānindrapurogamān // NarP_1,4.68 //
śrībhagavānuvāca
jāne vo mānasaṃ duḥkhaṃ mṛkaṇḍutapasoṅgam /
yuṣmānna bādhate devāḥ sa ṛṣiḥ sajjanāgrāṇīḥ // NarP_1,4.69 //
saṃpadbhiḥ saṃyutā vāpi vipadbhiścāpi sajjanāḥ /
sarvathānyaṃ na bādhante svapne 'pi surasattamāḥ // NarP_1,4.70 //
satataṃ bādhyamāno 'pi viṣayākhyairarātibhiḥ /
avidhāyātmano rakṣāmanyāndveṣṭi kathaṃ sudhīḥ // NarP_1,4.71 //
tāpatrayābhidhānena bādhyamāno hi mānavaḥ /
anyaṃ krīḍayituṃ śaktaḥ kathaṃ bhavati sattamaḥ // NarP_1,4.72 //
karmaṇā manasā vācā bādhate yaḥ sadā parān /
nityaṃ kāmādibhiryukto mūḍhadhīḥ procyate tu saḥ // NarP_1,4.73 //
yo lokahitakṛnmartyo gatāsuryo vimatsaraḥ /
niḥśaṅgaḥ procyate sadbhirihāmātra ca sattamāḥ // NarP_1,4.74 //
saśaṅkaḥ sarvadā duḥkhī niḥśaṅkaḥ sukhamānpuyāt /
gacchadhvaṃ svālayaṃ svasthāḥ krīḍayiṣyati vo na saḥ // NarP_1,4.75 //
bhavatāṃ rakṣakaścāhaṃ viharadhvaṃ yathāsukham /
iti datvā varaṃ teṣāmatasīkusumaprabhaḥ // NarP_1,4.76 //
paśyatāmeva devānāṃ tatraivāntaradhīyata /
tuṣṭātmānaḥ suragaṇāṃ yayurnākaṃ yathāgatam // NarP_1,4.77 //
mṛkaṇḍorapi tuṣṭātmā hariḥ pratyakṣatāmagāt /
arupaṃ paramaṃ brahmasvaprakāśaṃ nirañjanam // NarP_1,4.78 //
atasīpuṣpasaṃkāśaṃ pītavāsasamacyacutam /
divyāyudhadharaṃ dṛṣṭvā mṛkaṇḍurvismito 'bhavat // NarP_1,4.79 //
dhyānādunmīlya nayanaṃ apaśyaddharimagrataḥ /
prasannavadanaṃ śāntaṃ dhātāraṃ viśvatejasam // NarP_1,4.80 //
romāñcitaśarīro 'sāvānandāśruvilocanaḥ /
nanāma daṇḍavadbhūmau devadeva sanātanam // NarP_1,4.81 //
aśrubhiḥ kṣālayaṃstasya caraṇau harṣasaṃbhavaiḥ /
śirasyañcalimādhāya stotuṃ samupacakrame // NarP_1,4.82 //
mṛkaṇḍuruvāca
namaḥ pareśāya parātmarupiṇe parātparasprātparataḥ parāya /
apārapārāya parānukartre namaḥ parebhyaḥ parapāraṇāya // NarP_1,4.83 //
yo nāmajātyādivikalpahīnaḥ śabdādidoṣavyatirekarupaḥ /
bahusvarupo 'pi nirañjano yastamīśamīḍhyaṃ paramaṃ bhajāmi // NarP_1,4.84 //
devāntavedyaṃ puruṣaṃ purāṇaṃ hiraṇyagarbhādijagatsvarupam /
anūpamaṃ bhakti janānukampinaṃ bhajāmi sarveśvaramādimīḍyam // NarP_1,4.85 //
paśyanti yaṃ vītasamastadoṣā dhyānaikaniṣṭhā vigataspṛhāśca /
nivṛttamohāḥ paramaṃ pavitraṃ nato 'smi saṃsāranirvarttakaṃ tam // NarP_1,4.86 //
smṛtārtināśanaṃ viṣṇuṃ śaraṇāgatapālakam /
jagatsevyaṃ jagāddhāma pareśaṃ karuṇākaram // NarP_1,4.87 //
evaṃ stutaḥ sa bhagavānviṣṇustena maharṣiṇā /
avāpa paramāṃ tuṣṭiṃ śaṅkhacakragadādharaḥ // NarP_1,4.88 //
ayāliṅgya muniṃ devaścaturbhirdīrghabāhubhiḥ /
uvāca paramaṃ prītyā varaṃ baraya suvrata // NarP_1,4.89 //
prīto 'smi tapasā tena stotreṇa ca tavānagha /
manasā yadabhipretaṃ varaṃ varaya suvrata // NarP_1,4.90 //
mṛkaṇḍurūvāca
devadeva jagannātha kṛtārtho 'smi na saṃśayaḥ /
tvaddarśanamapuṇyānāṃ durlabhaṃ ca yataḥ smṛtam // NarP_1,4.91 //
brahmādyā yaṃ na vaśyanti yoginaḥ saṃśitavratāḥ /
dharmiṣṭā dīkṣitāśvāpi vītarāgā vimatsarāḥ // NarP_1,4.92 //
taṃ paśyāmi paraṃ dhāma kimato 'nyaṃ varaṃ vṛṇe /
etenaiva kṛtārtho 'smi janārdana jagaddharo // NarP_1,4.93 //
yatrāmasmṛtimātreṇa mahāpātakino 'pi ye /
tatpade paramaṃ yānni te dṛṣṭvā kiṣunācyuta // NarP_1,4.94 //
śrībhagavānuvāca
satyatpruktaṃ tvayā brahmānprīno 'smi tava paṇḍita /
madṛrśanaṃ hi viphalaṃ na kadācidbhaviṣyati // NarP_1,4.95 //
viṣṇirbhaktakuṭumbīti vadanti vivudhāḥ sadā /
tadeva pālayiṣyāmi majjano nānṛtaṃ vadet // NarP_1,4.96 //
tasmāttvattapasātuṣṭo yāsyāmi tava putratām /
samastaguṇasaṃyukto dīrghajīvī svarupavān // NarP_1,4.97 //
mama janma kule yasya katatkulaṃ mokṣagāmi vai /
mayi tuṣṭe muniśreṣṭha kimasādhyaṃ jagatraye // NarP_1,4.98 //
ityuktvā devadevaśo muneratasya samīkṣataḥ /
antardadhe mṛkaṇḍuśca tapasaḥ samavartata // NarP_1,4.99 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde bhaktivarṇanaprasaṅgena mārkaṇḍeyacaritārambho nāma caturtho 'dhyāyaḥ


_____________________________________________________________


nārada uvāca
brahmankathaṃ sa bhagavānmṛkaṇḍoḥ putratāṃ gataḥ /
kiṃ cakāra ca tadbruhi harirbhārgavavaṃśajaḥ // NarP_1,5.1 //
śrūyate capurāṇeṣu mārkaṇḍeyo mahāmuniḥ /
apaśyadvaiṣṇavīṃ māyāṃ cirañjīvyasya saṃplave // NarP_1,5.2 //
sanaka uvāca
śruṇu nārada vakṣaayāmi kathāmetāṃ sanātanīm /
viṣṇubhaktisamāyuktāṃ mārkuṇḍeyamuniṃ prati // NarP_1,5.3 //
tapaso 'nte mṛkaṇḍuste mṛkaṇḍustu bhāryāmudūhya sattamaḥ /
gārhasthyamakaroddhṛṣṭaḥ śānto dāntaḥ kṛtārthakaḥ // NarP_1,5.4 //
tasya bhāryā śucirdakṣā nityaṃ patiparāyaṇā /
manasā vacasā cāpi dehena ca pativratā // NarP_1,5.5 //
kāle dadhāra sā garbhaṃ haritejoṃśasaṃbhavam /
ruṣuve daśamāsānte putraṃ tejasvināṃ param // NarP_1,5.6 //
sa ṛṣiḥ paramaprīto dṛṣṭvā putraṃ sulakṣaṇam /
jātakaṃ kārayāmāsa maṅgalaṃ vidhipūrvakam // NarP_1,5.7 //
sa bālo vavṛdhe tatra śuklapakṣa ivīḍupaḥ /
tatastu pañcame varṣe upanīya mudānvitaḥ // NarP_1,5.8 //
śikṣāṃ cakāra viprendra vaidikīṃ dharmasaṃhitām /
namaskāryā dvijāḥ putra sadādṛṣṭā vidhānataḥ // NarP_1,5.9 //
trikālaṃ sūryamabhyarcya salilāñcalidānataḥ /
vaidikaṃ karma tartavyaṃ vedādhyayanapūrvakam // NarP_1,5.10 //
brahmacaryeṇa tapasā pūjanīyo hariḥ sadā /
niṣiddhaṃ varjanīyaṃ syādṛṣṭasaṃbhāṣaṇādikam // NarP_1,5.11 //
sādhubhiḥ saha vastavyaṃ viṣṇubhaktiparaiḥ sadā /
na dveṣaḥ kasyacitkāryaḥ sarveṣāṃ hitamācaret // NarP_1,5.12 //
ijyādhyaṃyanadānāni sadā kāryāṇi te suta /
evaṃ pitrā samādiṣṭo mārkaṇḍeyo munīśvaraḥ // NarP_1,5.13 //
cacāra dharmaṃ satataṃ sadā saṃcintayanharim /
mārkaṇḍeyo mahābhāgo dayāvāndharmavatsalaḥ // NarP_1,5.14 //
ātmavānsatyasandhaśca mārtaṇḍasadṛśaprabhaḥ /
vaśīṃ śānto mahājñānī sarvatattvārthakovidaḥ // NarP_1,5.15 //
tapaścacāraṃ mahāmacyutaprītikāraṇam /
ārādhito jagannātho mākraṇḍeyena dhīmatā // NarP_1,5.16 //
purāṇasaṃhitāṃ karttudattavānvaramacyutaḥ /
mārkaṇḍeyo muni tapaścacāraṃ paramamacyutaprītikāraṇam /
mārkaṇḍeyo munistasmānnārāyaṇa iti smṛtaḥ // NarP_1,5.17 //
cirajīvī mahābhakto devadevasya cakriṇaḥ /
jagatyekārṇavībhūte svaprabhāvaṃ janārddanaḥ // NarP_1,5.18 //
tasya darśayituṃ vigrāstaṃ na saṃhṛtavānhariḥ /
mṛkaṇḍutanayo dhīmānviṣṇubhaktisamanvitaḥ // NarP_1,5.19 //
tasmiñjale mahāghore sthitavāñchīrṇapatravat /
mārkaṇḍeyaḥ sthitastāvadyāvacchete hariḥ svayam // NarP_1,5.20 //
tasya pramāṇaṃ vakṣyāmi kālasya vadataḥ śruṇu /
daśabhiḥ pañcabhiścaiva nimeṣaiḥ parikīrtitā // NarP_1,5.21 //
kāṣṭātatriṃśato jñeyā kalā pahmajanandana /
tatriṃśato kṣaṇo jñeyastaiḥ paṅbharghaṭikā smṛtā // NarP_1,5.22 //
tadvayena muhūrttaṃ syāddinaṃ tatriṃśatā bhavet /
triṃśaddinerbhavenyāsaḥ pakṣadvitayasaṃyutaḥ // NarP_1,5.23 //
ṛturmāsadvayena syāttatrayeṇāyanaṃ smṛtam /
taddayena bhavedabdaḥ sa devānāṃ dinaṃ bhavet // NarP_1,5.24 //
uttaraṃ divasaṃ prāhū rātrirvai dakṣiṇāyanam /
mānuṣeṇaiva māsena pitṝṇāṃ dinamucyate // NarP_1,5.25 //
tasmātsuryendusaṃyoge jñātavyaṃ kalpamuttamam /
divyairvarṣasahasrairdvādaśabhirdaivataṃ yugam // NarP_1,5.26 //
daive yugasahasre dve brāhmaḥ kalpau tu tau nṛṇām /
ekasatpatisaṃkhyātairdivyairmanvantaraṃ yugaiḥ // NarP_1,5.27 //
caturddaśabhiretaiśca brahmaṇo divasaṃmune /
yāvatpramāṇaṃ divasaṃ tāvadrātriḥ prakīrtitā // NarP_1,5.28 //
nāśamāyāti viprendra tasminkāle jagannayam /
manuṣeṇa sahasreṇa yatpramāṇaṃ bhavecchṛṇu // NarP_1,5.29 //
caturyugasahasrāṇi brahmaṇo divasaṃ mune /
tadvanmāso vatsaraśca jñeyastasyāpi vedhasaḥ // NarP_1,5.30 //
parārddhadvayakālastu tanmatena bhavedvijāḥ /
viṣṇorahastu vijñeyaṃ tāvadrātriḥ prakīrtitā // NarP_1,5.31 //
mṛkaṇḍutanayastāvatsthitaḥ saṃjīrṇaparṇavat /
tasminghore jalamaye viṣṇuśaktyupabṛṃhitaḥ /
ātmānaṃ paramaṃ dhyāyansthitavānharisānnidhau // NarP_1,5.32 //

atha kāle samāyāte yoganidrāvimocitaḥ /
sṛṣṭavānbrahmarupeṇa jagadetaccarācaram // NarP_1,5.33 //
saṃhṛtaṃ tu jalaṃ vīkṣya sṛṣṭaṃ viśvaṃ mṛkaṇḍujaḥ /
vismitaḥ paramaprīto vavande caraṇau hareḥ // NarP_1,5.34 //
śirasyañjalimādhāya mārkaṇḍeyo mahāmuniḥ /
tuṣṭāva vāgbhiriṣṭābhiḥ sadānandaikavigraham // NarP_1,5.35 //
mārkaṇḍeya uvāca
sahasraśirasaṃ devaṃ nārāyaṇamanāmayam /
vāsudevamanādhāraṃ praṇato 'smijanārdanam // NarP_1,5.36 //
ameyamajaraṃ nityaṃ sadānandaikavigraham /
apratarkyamanirdeśyaṃ praṇato 'smi janārddanam // NarP_1,5.37 //
akṣaraṃ paramaṃ nityaṃ viśākṣaṃ viśvasambhavam /
sarvatattvamayaṃ śāntaṃ praṇato 'smi janārddanam // NarP_1,5.38 //
purāṇaṃ puruṣaṃ siddhaṃ sarvajñānaikabhājanam /
parātparataraṃ rupaṃ praṇato 'smi janārddanam // NarP_1,5.39 //
parañjyotiḥ paraṃ dhāma pavitraṃ paramaṃ padam /
sarvaikarupaṃ paramaṃ praṇato 'smi janārddanamam // NarP_1,5.40 //
taṃ sadānandacinmātraṃ parāṇāṃ paramaṃ padam /
sarvaṃ sanātanaṃ śreṣṭhaṃ praṇato 'smi janārddanam // NarP_1,5.41 //
saguṇaṃ nirguṇaṃ śāntaṃ māyātītaṃ sumāyinam /
arupaṃ bahurupaṃ taṃ praṇato 'smi janārddanam // NarP_1,5.42 //
yatratadbhagavānviśvaṃ sṛjatyavatti hanti ca /
tamādidevamīśānaṃ praṇato 'smi janārddanam // NarP_1,5.43 //
pareśa paramānanda śaraṇāgatavatsala /
trāhi māṃ karuṇāsindho manotīti namo 'stute // NarP_1,5.44 //
evaṃ stavantaṃ viprendraṃ mārkaṇḍeyajagadgurum /
uvāca parayā prītyā śaṅkhacakragadādharaḥ // NarP_1,5.45 //
śrībhagavānuvāca
loke bhāgavatā ye ca bhagavadbhaktamānasāḥ /
teṣāṃ tuṣṭo na sandeho rakṣāmyetāṃśca sarvadā // NarP_1,5.46 //
ahameva dvijaśreṣṭha nityaṃ pracchannavigrahaḥ /
bhagavadbhaktarupeṇa lokākrakṣāmi sarvadā // NarP_1,5.47 //
mārkaṇḍeya uvāca
kiṃlakṣaṇā bhāgavatā jāyante kena karṃmaṇā /
etadicchāmyadaṃ śrotuṃ kautuhalaparo yataḥ // NarP_1,5.48 //
śrībhagavānuvācā
lakṣaṇaṃ bhāgavatānāṃ śruṇuṣva munisattam /
vaktuṃ teṣāṃ prabhāvaṃ hi śakyate nābdakoṭibhiḥ // NarP_1,5.49 //
yo hitāḥ sarvajantūnāṃ gatāsūyā aamatsarā /
viśino nispṛhāḥ śāntāste vai bhāgavatottamāḥ // NarP_1,5.50 //
karṃmaṇā manasā vācā parapīḍāṃ na kurvate /
aparigrahaśīlāśca te vai bhāgavatāḥ smṛtāḥ // NarP_1,5.51 //
satkathāśravaṇe yeṣāṃ vartate sāttvikī matiḥ /
tadbhaktaviṣṇubhaktāśca te vai bhāgavatottamāḥ // NarP_1,5.52 //
mātāpitrośca śuśruṣāṃ kurvanti ye narottamāḥ /
gaṅgāviśveśvaradhiyā te vai bhāgavatottamāḥ // NarP_1,5.53 //
ye tu devārccanaratā ye tu tatsādhakāḥ smṛtāḥ /
pūjāṃ dṛṣṭvānumodante te vai bhāgavatottamāḥ // NarP_1,5.54 //
vratināṃ ca yatīnāṃ ca paricaryāparāśaaca ye /
viyuktaparanindāśca te va bhāgavatottamāḥ // NarP_1,5.55 //
sarveṣāṃ hitavākyāni ye vadanti narottamāḥ /
ye guṇagrāhiṇo loke te vai bhāgavatāḥ smṛtāḥ // NarP_1,5.56 //
ātmavatsarvabhūtāni ye paśyanti narottamāḥ /
tulyāḥ śatruṣu mitreṣu te vai bhāgavatottamāḥ // NarP_1,5.57 //
dharṃmaśāstrapravaktāraḥ satyavākyaratāśca ye /
satāṃ śuśrūṣavo ye ca te vai bhāgavatottamāḥ // NarP_1,5.58 //
vyākurvate purāṇāni tāni śṛṇvanti ye tathā /
tadvaktari ca bhaktā ye te vai bhāgavatottamāḥ // NarP_1,5.59 //
ye gobrāhmaṇaśuśrūṣaāṃ kurvate satataṃ narāḥ /
tīrthayātrāparā ye ca te vai bhāgavatottamāḥ // NarP_1,5.60 //
anyeṣāmudayaṃ dṛṣṭvā ye 'bhinavandanti mānavāḥ /
harināmaparā ye ca te vai bhāgavatottamāḥ // NarP_1,5.61 //
ārāmāropaṇaratāstaḍāparirakṣakāḥ /
kāsārakūpakarttāraste vai bhāgavatottamāḥ // NarP_1,5.62 //
ye vai taḍāgakarttāro devasahmāni kurvate /
goyatrīniratā ye ca te vai bhāgavatottamāḥ // NarP_1,5.63 //
ye 'bhinandanti nāmāni hareḥ śrutvātiharṣitāḥ /
romāñcitaśarīrāśca te vai bhāgavatottamāḥ // NarP_1,5.64 //
tulasīkāvanaṃ dṛṣṭvā ye namaskurvate narāḥ /
tatkāṣṭāṅkitakarṇā ye te vai bhāgavatottamāḥ // NarP_1,5.65 //
tulasīgandhamāghrāya santoṣaṃ kurvate tu ye /
tanmūlamṛttikāṃ ye ca te vai bhāgavatottamāḥ // NarP_1,5.66 //
āśramācācaraniratāstathaivātithipūjakāḥ /
ye ca vedārthavaktāraste vai bhāgavatottamāḥ // NarP_1,5.67 //
śivāpriyāḥ śivāsaktāḥ śivapādārccane ratāḥ /
tripuṇḍradhāriṇo ye ca te vai bhāgavatottamāḥ // NarP_1,5.68 //
vyāharanti ca nāmāni hareḥ śambhormahātmanaḥ /
rudrākṣālaṅkṛtā ye ca te vai bhāgavatottamāḥ // NarP_1,5.69 //
ye yajanti mahādevaṃ ṛtubhirbahudakṣiṇaiḥ /
hariṃ vā parayā bhaktyā te vai bhāgavatottamāḥ // NarP_1,5.70 //
viditāni ca śāstrāṇi parārthaṃ gravadanti ye /
sarvatra guṇabhājo ye te vai bhāgavatāḥ smṛtāḥ // NarP_1,5.71 //
śive ca parameśe ca viṣṇau ca paramātmani /
samabuddhyā pravarttante te vai bhāgavatāḥ smṛtāḥ // NarP_1,5.72 //
śivāgrikāryaniratāḥ pañcākṣarajape ratāḥ /
śivadhyānaratā ye ca te vai bhāgavatottamāḥ // NarP_1,5.73 //
pānīyadānaniratā ye 'nnadānaratāstathā /
ekādarśīvrataratā vai bhāgavatottamāḥ // NarP_1,5.74 //
godānaniratā ye ca kanyādānaratāśca ye /
madarthaṃ karṃmakarttāraste vai bhāgavatottamāḥ // NarP_1,5.75 //
ete bhāgavatā vipra kecidatra prakīrtitāḥ /
mayāpi gadituṃ śakyā nābdakoṭiśatairapi // NarP_1,5.76 //
tasmāttvamapi viprendra suśīlo bhava sarvadā /
sarvabhūtāśrayo dānto metro dharṃmaparāyaṇaḥ // NarP_1,5.77 //
punaryugāntaparyyantaṃ dharṃmaṃ sarvaṃ samācaran /
manmūrttidhyānanirataḥ paraṃ nirvāṇamāpsyasi // NarP_1,5.78 //
evaṃ mṛkaṇḍuputrasya svabhaktasya kṛpānidhiḥ /
dattvā varaṃ sa deveśastatraivāntaradhīyata // NarP_1,5.79 //
mārkaṇḍeyo mahābhāgo haribhaktirataḥ sadā /
cacāra paramaṃ dharmamīje ca vidhivanmakhaiḥ // NarP_1,5.80 //
śālaprāme mahākṣetre tatāpa paramaṃ tapaḥ /
dhyānakṣapitakarmā tu paraṃ nirvāṇamātpavān // NarP_1,5.81 //
tasmājjantuṣu sarveṣu hitakṛddharipūjakaḥ /
īpsivaṃ manasā yadyanattadānprotyasaṃśayam // NarP_1,5.82 //
sanaka uvāca
etatsarvaṃ nigaditaṃ tvayā pṛṣṭaṃ dvijottama /
bhagavadbhakti māhātmyaṃ kimanyacchrotumicchasi // NarP_1,5.83 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde mārkaṇḍeyavarṇanaṃ nāma pañcamo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
bhagavadbhaktimāhātmyaṃ śrutvā prītastu nāradaḥ /
punaḥ papraccha sanakaṃ jñānavijñānapāragam // NarP_1,6.1 //
nārada uvāca
kṣetrāṇāmuttamaṃ kṣetraṃ tīrthānāṃ ca tathottamam /
parayā dayayā tathavaṃ brūhiṃ śāstrārthapāraga // NarP_1,6.2 //
sanaka uvāca
śuṇu brahmantaraṃ guhyaṃ sarvasaṃpatkaraṃ param /
duḥsvanpanāśanaṃ puṇyaṃ dharmyaṃ pāpaharaṃ śubham // NarP_1,6.3 //
śrotavyaṃ munibhirnityaṃ duṣṭagrahanivāraṇam /
sarvarogapraśamanamāyurvardhdanakāraṇam // NarP_1,6.4 //
kṣetrāṇāmuttamaṃ kṣetraṃ tīrthānāṃ ca tathottamam /
gaṅgāyamunayoryogaṃ vadanti paramarṣayaḥ // NarP_1,6.5 //
sitāsitodakaṃ tīrthaṃ brahmādyāḥ sarvadevatāḥ /
munayo manavaścaiva sevante puṇyakāṅkṣiṇaḥ // NarP_1,6.6 //
gaṅgā puṇyanadī jñeyā yato viṣṇupadodbhavā /
ravijā yamunā brahmaṃstayoryogaḥ śubhāvahaḥ // NarP_1,6.7 //
smṛtārtināśinī gaṅgā nadīnāṃ pravarā mune /
sarvapāpakṣayakarī sarvopadra vanāśinī // NarP_1,6.8 //
yāni kṣetrāṇi puṇyāni samudrānte mahītale /
teṣāṃ puṇyatamaṃ jñeyaṃ prayāgākhyaṃ mahāmune // NarP_1,6.9 //
iyāja vedhā yajñena yatra devaṃ ramāpatim /
tathaiva munayaḥ sarve cakraśca vividhānmakhān // NarP_1,6.10 //
sarvatīrthābhiṣekāṇi yāni puṇyāni tāni vai /
gaṅgābindvabhiṣekasya kalāṃ nārhanti ṣoḍaśīm // NarP_1,6.11 //
gaṅgā gaṅgeti yo brūyādyojanānāṃ śate sthitaḥ /
so 'pi mucyeta pāpebhyaḥ kimu gaṅgābhiṣekavān // NarP_1,6.12 //
viṣṇupādodbhavā devī viśveśvaraśiraḥ sthitā /
saṃsevyā munibhirdevaḥ kiṃ punaḥ pāmarairjanai // NarP_1,6.13 //
yatsaikataṃ lalāṭe tu dhriyate manujottamaiḥ /
tatraiva netraṃ vijñeyaṃ vidhyarddhādhaḥ samujjvalat // NarP_1,6.14 //
yanmajjana mahāpuṇyaṃ durlabhaṃ tridivaukasām /
sārupyadāyakaṃ viṣṇoḥ kimasmātkathyate parama // NarP_1,6.15 //
yatra strātāḥ pāpino 'pi sarvapāpavivarjitāḥ /
mahadvimānamāruḍhāḥ prayānti paramaṃ padam // NarP_1,6.16 //
yatra snātā mahātmānaḥ pitṛmātṛkulāni vai /
sahasrāṇi samuddhṛtya viṣṇuloke vrajanti vai // NarP_1,6.17 //
sa snātaḥ sarvatīrtheṣu yo gaṅgāṃ smarati dvica /
puṇyakṣetreṣu sarveṣau sthitavānnātra saṃśayaḥ // NarP_1,6.18 //
yatra snātaṃ naraṃ dṛṣṭvā pāpo 'pi svargabhūmibhāk /
madaṅgasparśemātreṇa devānāmādhapo bhavet // NarP_1,6.19 //
tulasīmūlasaṃbhūtā dvijapādodbhāvā tathā /
gaṅgodbhavā tu mṛllokānnayatyacyutarupatām // NarP_1,6.20 //
gaṅgā ca tulasī caiva haribhaktiracañcalā /
atyantadurllabhā nṝṇāṃ bhaktirddharmapravaktari // NarP_1,6.21 //
saddharmavaktuḥ padasaṃbhavāṃ mṛdaṃ gaṅgodbhavāṃ caiva tathā tulasyāḥ /
mūlodbhavāṃ bhaktiyuto manuṣyo dhṛtvā śirasyeti padaṃ ca viṣṇoḥ // NarP_1,6.22 //
kadā yāsyāmyahaṃ gaṅgāṃ kadā paśyāmi tāmaham /
vāñcchatyapi ca yo hyevaṃ so 'pi viṣṇupadaṃ vrajet // NarP_1,6.23 //
gaṅgāyā mahimā brahmanvaktuṃ varṣaśatairapi /
na śakyate viṣṇunāpi kimanyairbahubhāṣitaiḥ // NarP_1,6.24 //
aho māyā jagatsarvaṃ mohayatyetadadbhutam /
yato vai narakaṃ yānti gaṅgānātri sthite 'pi hi // NarP_1,6.25 //
saṃsāraduḥkha vicchedi gaṅgānāma prakīrtitam /
tathā tulasyā bhaktiśca harikīrtipravaktari // NarP_1,6.26 //
sakṛdapyuccaredyastu gaṅgetyevākṣaradvayam /
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati // NarP_1,6.27 //
yojanatritayaṃ yastu gaṅgāyāmadhigacchati /
sarvapāpavinirmuktaḥ sūryalokaṃ sameti hi // NarP_1,6.28 //
seyaṃ gaṅgā mahāpuṇyā nadī bhaktyā niṣevitā /
meṣataulimṛgākarṣu pāvayatyakhilaṃ jagat // NarP_1,6.29 //
godāvarī bhīmarathī kṛṣṇā revā sarasvatī /
tuṅgabhadrā ca kāverī kāliṃndī bāhudā tathā // NarP_1,6.30 //
vetravatī tāmraparṇī sarayūśca dvijottama /
evamādiṣu tīrtheṣu gaṅgā mukhyatamā smṛtā // NarP_1,6.31 //
yathā sarvagato viṣṇurjagavdyāpya pratiṣṭitaḥ /
tatheyaṃ vyāpinī gaṅgā sarvapāpapraṇāśinī // NarP_1,6.32 //
aho gaṅgā jagaddhātrī snānapānādibhirjagat /
punāti pāvanītyeṣā na kathaṃ sevyate nṛbhiḥ // NarP_1,6.33 //
tīrthānāmuttamaṃ tīrthaṃ kṣetrāṇāṃ kṣetramuttamam /
vārāṇasīti vikhyātaṃ sarvadevaniṣevitam // NarP_1,6.34 //
te eva śravaṇe dhanye saṃvidāte bahuśrutam /
iha śrutimatāṃ puṃsāṃ kāśī yābhyāṃ śrutāsakṛt // NarP_1,6.35 //
ye yaṃ smaranti saṃsthānamavimuktaṃ dvijottamam /
nirdhūtasarvapāpāste śivalokaṃ vrajanti vai // NarP_1,6.36 //
yojanānāṃ śatastho 'pi avimuktaṃ smaredyadi /
bahupātakapūrṇo 'pi padaṃ gacchatyanāmayam // NarP_1,6.37 //
prāṇaprayāṇasamaye yo 'vimuktaṃ smaredvūja /
so 'pi pāpavinirmuktaḥ śaivaṃ padamavānpuyāt // NarP_1,6.38 //
kāśīsmaraṇajaṃ puṇyaṃ bhuktvā svarge tadantataḥ /
pṛthivyāmekarāḍū bhūtvā kāśīṃ prāpya ca muktibhāk // NarP_1,6.39 //
bahunātra kimuktena vārāṇasyā guṇānprati /
nāmāpi gṛhṇātāṃ kāśyāścaturvargo na dūrataḥ // NarP_1,6.40 //
gaṅgāyamunayoryogo 'dhikaḥ kāśyā api dvijā /
yasya darśanamātreṇa narā yānti parāṃ gatim // NarP_1,6.41 //
makarasthe ravau gaṅgā yatra kutrāvagāhitā /
punāti strānapānādyairnayantīndrapuraṃ jagat // NarP_1,6.42 //
yo gaṅgāṃ bhajate nityaṃ śaṅkaro lokaśaṅkaraḥ /
liṅgarupīṃ kathaṃ tasyā mahimā parikīrtyate // NarP_1,6.43 //
harirupadharaṃ liṅgaṃ liṅgarupadharo hariḥ /
īṣadapyantaraṃ nāsti bhedakṛccānayoḥ kudhīḥ // NarP_1,6.44 //
anādinidhane deve hariśaṅkarasaṃjñite /
ajñānasāgare magnā bhedaṃ kurvanti pāpinaḥ // NarP_1,6.45 //
yo devo jagatāmaśaḥ kāraṇānāṃ ca kāraṇam /
yugānte nigadantyetadrudrarupadharo hariḥ // NarP_1,6.46 //
rudro vai viṣṇurupeṇa pālayatyakhilañjagat /
brahmarupeṇa sṛjati prānteḥ hayetatrayaṃ haraḥ // NarP_1,6.47 //
hariśaṅkarayormadhye brahmaṇaścāpi yo naraḥ /
bhedaṃ karoti so 'bhyeti narakaṃ bhṛśadāruṇam // NarP_1,6.48 //
haraṃ hariṃ vidhātāraṃ yaḥ paśyatyekarupiṇam /
sa yāti paraṃmānandaṃ śāstrāṇāmeṣa viṣvayaḥ // NarP_1,6.49 //
yo 'sāvanādiḥ sarvajño jagatāmādikṛdvibhuḥ /
nityaṃ saṃnihitastatra liṅgarupī janārdanaḥ // NarP_1,6.50 //
kāśīviśveśvaraṃ liṅgajyotirliṅgaṃ taducyate /
taṃ dṛṣṭvā paramaṃ jyotirāproti manujottamaḥ // NarP_1,6.51 //
kāśīpradakṣiṇā yena kṛtā trailokyapāvanī /
satpadvīpāsābdhiśailā bhūḥ parikramitāmunā // NarP_1,6.52 //
dhātumṛddārapāṣāṇalekhyādyā mūrtayo 'malāḥ /
śivasya vācyutasyāpi tāsu saṃnihito hariḥ // NarP_1,6.53 //
tulasīkānanaṃ yatra yatra pahmavanaṃ dvijā /
purāṇapaṭhanaṃ yatra yatra saṃnihito hariḥ // NarP_1,6.54 //
purāṇasaṃhitāvaktā harirityabhidhīyate /
tadbhaktiṃ kurvatāṃ nṝṇāṃ gaṅgāstrānāṃ dine dine // NarP_1,6.55 //
purāṇaśravaṇe bhaktirgaṅgāstrānasamā dvija /
tadvaktari ca yā bhaktiḥ sā prayāgopamā smṛtā // NarP_1,6.56 //
purāṇadharmakathanairyaḥ samuddharate jagat /
saṃsārasāgare magnaṃ sa hariḥ parikīrtitaḥ // NarP_1,6.57 //
nāsti gaṅgāsamaṃ tīrthaṃ nāsti mātṛsamo guruḥ /
nāsti viṣṇusamaṃ daivaṃ nāsti tattvaṃ guroḥ param // NarP_1,6.58 //
varṇānāṃ brāhmaṇaḥ śreṣṭhastārakāṇāṃ yathā śaśī /
yathā payodhiḥ sindhūnāṃ tathā gaṅgā parā smṛtā // NarP_1,6.59 //
nāsti śāntisamo bandhurnāsti satyātparaṃ tapaḥ /
nāsti mokṣātparo lābho nāsti gaṅgāsamā nadī // NarP_1,6.60 //
gaṅgāyāḥ paramaṃ nāma pāpāraṇyadavānalaḥ /
bhavavyādhiharā gaṅgā tasmātsevyā prayantataḥ // NarP_1,6.61 //
gāyatrī jāhnavī cobhe sarvapāpahare smṛte /
etayorbhaktihīno yastaṃ vidyātpatitaṃ dvija // NarP_1,6.62 //
gāyatrī chandasāṃ mātā mātā lokasya jāhnavī /
ubhe te sarvapāpānāṃ nāśakāraṇatāṃ gate // NarP_1,6.63 //
yasya prasannā gāyatrī tasya gaṅgā prasīdati /
viṣṇuśaktiyute te dve samakāmaprasiddhede // NarP_1,6.64 //
dharmārthakāmarupāṇāṃ phalarupe nirañjane /
sarvalokānugrahārthaṃ pravartete mahottame // NarP_1,6.65 //
atīva durllabhā nṝṇāṃ gāyatrī jāhnavī tathā /
tathaiva tulasībhaktirharibhaktiśca sāttvikī // NarP_1,6.66 //
aho gaṅgā mahābhāgā smṛtā pāpapraṇāśinī /
harilokapradā dṛṣṭā pītā sārupyadāyinī /
yatra strātā narā yānti viṣṇoḥ padamanuttamam // NarP_1,6.67 //
nārāyaṇo jagaddhātā vāsudevaḥ sanātanaḥ /
gaṅgāstrānaparāṇāṃ tu vāñchitārthaphalapradaḥ // NarP_1,6.68 //
gaṅgājalakaraṇenāpi yaḥ sikto manujottamaḥ /
sarvapāpavinirmuktaḥ prayāti paramaṃ padam // NarP_1,6.69 //
yadvindusevanādeva sagarānvayasambhavaḥ /
visṛjyarākṣasaṃ bhāvaṃ saṃprātpaḥ paramaṃ padam // NarP_1,6.70 //

iti śrīvṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgāmāhātmyaṃ nāma ṣaṣṭo 'dhyāyaḥ


_____________________________________________________________


nārada uvāca
ko 'sau rākṣasabhāvāddhi mocitaḥ sagarāvanvaye /
sagaraḥ ko muniśreṣṭha tanmramākhyātumarhasi // NarP_1,7.1 //
sanaka uvāca
śruṇuṣva muniśārdūla gaṅgāmāhātmyamuttamam /
yajjalasparśamātreṇa pāvitaṃ sāgaraṃ kulam /
gataṃ viṣṇupadaṃ vipra sarvalokottamottamam // NarP_1,7.2 //
āsīdravikule bāhurnāma vṛkātmajaḥ /
bubhuje pṛthivīṃ sarvāṃ dharmato dharmatatparaḥ // NarP_1,7.3 //
brahmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānye ca jantavaḥ /
sthāpitāḥ svasvadharmeṣu tena bāhurviśāṃpatiḥ // NarP_1,7.4 //
aśvamedhairiyājāsau satpadvīpeṣu satpabhiḥ /
atarppayadbhūmidevān gobhūsvarṇāśukādibhiḥ // NarP_1,7.5 //
aśāsannītiśāstreṇa yatheṣṭaṃ paripanthinaḥ /
mene kṛtārthamātmānamanyātapanivāraṇam // NarP_1,7.6 //
candanāni manojñāni baliṃ yatsarvadā janāḥ /
bhūṣitā bhūṣaṇaurdivyaistadrāṣṭre sukhino mune // NarP_1,7.7 //
akṛṣṭapacyā pṛthivī phalapuṣpasamanvitā // NarP_1,7.8 //
vavarṣa bhūmau devendraḥ kāle kāle muniśvaraḥ /
ādharmaniratāpāye prajā dharmeṇa rakṣitāḥ // NarP_1,7.9 //
ekadā tasya bhūpasya sarvasaṃpadvināśakṛt /
ahṝṅkāro mahāñjajñe sāsūyo lopahetukaḥ // NarP_1,7.10 //
ahaṃ rājā samastānāṃ lokānāṃ pālako balī /
karttā mahākratūnāṃ ca mattaḥ pūjyo 'sti ko 'paraḥ // NarP_1,7.11 //
ahaṃ vicakṣaṇaḥ śrīmāñjitāḥ sarve mayarayaḥ /
vedavedāṅgatattvajño nītiśāstra viśāradaḥ // NarP_1,7.12 //
ajeyo 'vyāhataiśvaryo mattaḥ ko 'nyo 'dhiko bhuvi /
ahṝṅkāraparasyaivaṃ jātāsūyā pareṣvapi // NarP_1,7.13 //
asūyāto 'bhavatkāmastasya rājño munīśvara /
eṣu sthiteṣu tu naro vināṣaṃ yatyasaṃśayam // NarP_1,7.14 //
yauvanaṃ dhanasaṃpattiḥ prabhutvamavivekitā /
ekaikamapyanarthāya kimu yatra catuṣṭayam // NarP_1,7.15 //
tasyāsūyā nu mahatī jātā lokavirodhinī /
svadehanāśinī vigra sarvasaṃpadvināśinī // NarP_1,7.16 //
asūyāviṣṭamanasi yadi saṃpatpravarttate /
tuṣāgniṃ vāyusaṃyogamiva jānīhi suvrata // NarP_1,7.17 //
asūyopetamanasāṃ dambhācāravatāṃ tathā /
paruṣoktiratānāṃ ca sukhaṃ neha paratra ca // NarP_1,7.18 //
asūyāviṣṭacittā nāṃ sadā niṣṭhurabhāṣiṇām /
priyāvā tanayā vāpi bāndhavā apyarātayaḥ // NarP_1,7.19 //
manobhilāṣaṃ kurute yaḥ samīkṣya parastriyam /
sa svasaṃpadvināśāya kuṭhāro nātra saṃśayaḥ // NarP_1,7.20 //
yaḥ svaśreyovināśāya kuryādyatnaṃ naro mune /
sarveṣāṃ śreyasaṃ dṛṣṭvā sa kuryānmatsūraṃ kudhīḥ // NarP_1,7.21 //
mitrāpatyagṛhakṣetra dhanadhānyapaṣuṣvapi /
hānimicchannaraḥ kuryādasūyāṃ satataṃ dvija // NarP_1,7.22 //
atha tasyāvinītasya hyasūyāviṣṭacetasaḥ /
haihayāstālalajaṅghāśca balino 'rātayo 'bhavan // NarP_1,7.23 //
yasyānukūlo lakṣmīśaḥ saubhāgyaṃ tasya varddhate /
sa eva vimukho yasya saubhāgyaṃ tasya hīyate // NarP_1,7.24 //
tāvatputrāśca pautrāśca dhanadhānyagṛhādayaḥ /
yāvadīkṣeta lakṣmīśaḥ kṛpāpāṅgena nārada // NarP_1,7.25 //
api mūrkhāndhabadhirajaḍāḥ śūrā vivekinaḥ /
ślādhyā bhavanti viprendra prekṣitā mādhavena ye // NarP_1,7.26 //
saubhāgyaṃ tasya hīyeta yasyāsūyādilāñchanam /
jāyate nātra saṃdeho jantudveṣo viśeṣataḥ // NarP_1,7.27 //
satataṃ yasya kasyāpi yo dveṣaṃ kurute naraḥ /
tasya sarvāṇi naśyanti śreyāṃsi munisatam // NarP_1,7.28 //
asūyā varddhate yasya tasya viṣṇuḥ parāṅmukhaḥ /
dhanaṃ dhānyaṃ mahī saṃpanadviśyati tato dhruvam // NarP_1,7.29 //
vivekaṃ hantyahṝṅkārastvavivekāttu jīvinām /
āpadaḥ saṃbhavantyevetyahṝṅkāraṃ tyajettataḥ // NarP_1,7.30 //
ahaṃ kāro bhavedyasya tasya nāśo 'tivegataḥ /
asūyāvisṛṣṭamanasastasya rājñaḥ paraiḥ saha // NarP_1,7.31 //
āyodhanamabhīddhoraṃ māsamekaṃ nirantaram /
haihayaistālajaṅghaiśca ripubhiḥ sa parājitaḥ // NarP_1,7.32 //
sa tu bāhustato duḥkhī antarvatnyā svabhāryayā /
avāpa paramāṃ tuṣṭiṃ tatra dṛṣṭvā mahatsaraḥ // NarP_1,7.33 //
asūyopetamanasastasya bhāvaṃ nirīkṣya ca /
sarogatavihaṅgāste līnāścitramidaṃ mahat // NarP_1,7.34 //
aho kaṣṭamaho rupaṃ ghoramatra samāgatam /
viśantastvarayā vāsamityūcuste vihaṅgamāḥ // NarP_1,7.35 //
so 'vagāhyasarobhūpaḥ patnībhyāṃ sahito mutā /
pītvā jalaṃ ca sukhadaṃ vṛkṣamūlamupāśritaḥ // NarP_1,7.36 //
tasminbāhau vanaṃ yāte tenaiva parirakṣitāḥ /
durguṇānvigaṇayyāsyadhigdhigityabruvanprajāḥ // NarP_1,7.37 //
yo vā ko vā guṇī martyaḥ sarvaśvādhyatarodvijaḥ /
sarvasaṃpatsamāyukto 'pyaguṇīnindito janaiḥ // NarP_1,7.38 //
apakīrtisamo mṛtyurlokeṣvanyo na vidyate /
yadā bāhurvanaṃ yātastadā tadrāgagā janāḥ /
saṃtuṣṭiṃ paramāṃ yātā davathau vigate yathā // NarP_1,7.39 //
nindāto bahuśo bāhurmṛtavatkānanesthitaḥ /
nihatya karma ca yaśo loke dvajavarottama // NarP_1,7.40 //
nāstyakīrtisamo mṛtyurmāsti krodhasamo ripuḥ /
nāsti nindāsamaṃ pāpaṃ nāsti mohasamāsavaḥ // NarP_1,7.41 //
nāstyasūyāsamā kīrtirnāsti kāmasamo 'nalaḥ /
nāsti rāgasamaḥ pāśo nāsti saṅgasamaṃ viṣam // NarP_1,7.42 //
evaṃ vilapyabahudhā bāhuratyantaduḥkhitaḥ /
jīrṇāṅgomanasastāpād vṛddhabhāvādabhūdasau // NarP_1,7.43 //
gate bahutithe kāle aurvāśramasamīpataḥ /
sa bāhurvyādhinā graste mamāra munisattama // NarP_1,7.44 //
tasya bhāryā ca duḥkhārtā kaniṣṭhā garbhiṇī tadā /
ciraṃ vilapya bahudhā sahagantuṃ mano dadhe // NarP_1,7.45 //
samānīya casaidhāṃsi citāṃ kṛtvātiduḥkhitā /
samāropya tanpūruḍhaṃ svayaṃ samupacakrame // NarP_1,7.46 //
etasminnantare dhīmanaurvastejonidhirmuniḥ /
etadvijñātavānsarvaṃ parameṇa samādhinā // NarP_1,7.47 //
bhūtaṃ bhavyaṃ varttamānaṃ trikālajñāmunīśvarāḥ /
gatāsūyā mahātnānaḥ paśyantijñāna cakṣuṣā // NarP_1,7.48 //
tapobhistejasāṃ rāśiraurvapuṇyasamo muniḥ /
saṃprātpastatra sādhvī ca yatra bāhupriyā sthitā // NarP_1,7.49 //
citāmāroḍhumudyuktāṃ tāṃ dṛṣṭvā munisattamaḥ /
provāca dharmamūlāni vākyāni munisattamaḥ // NarP_1,7.50 //
aurva uvāca
rājavaryapriye sādhvi mā kuruṣvātisāhasam /
tavodare cakravartī śanuhantā hi tiṣṭati // NarP_1,7.51 //
bālāpatyāśca garbhiṇyo hyadṛṣṭaṛtavastathā /

rajasvalā rājasutenārohati cintāśubho // NarP_1,7.52 //
brahmahatyādipāpānāṃ proktā niṣkṛtiruttamaiḥ /
dāmbhinonindakasyāpi bhrūṇaghrasya na niṣkṛtiḥ // NarP_1,7.53 //
nāstikasya kṛtanghasya dharmopekṣākarasya ca /
viśvāsaghātakasyāpi niṣkṛtirnāsti suvrate // NarP_1,7.54 //
tasmādetanmahatpāpaṃ karttuṃ nārhasi śobhane /
yadetadduḥkhamutpannaṃ tatsarvaṃ śāntimeṣyati // NarP_1,7.55//
ityuktā muninā sādhvī viśvasya tadanugraham /
vilalāpātiduḥkhārtā samuhyadhavapatkujau // NarP_1,7.56 //
aurvo 'pi tāṃ punaḥ prāha sarvaśāstrārthakoviduḥ /
mārodīrāja nanaye śriyamagrye gamiṣyasi // NarP_1,7.57 //
mā bhuṃ cāstramāhābhāgepreto dāhyo 'dya sajjanaiḥ /
tasmācchokaṃ parityajya kuru kālocitā kri pām // NarP_1,7.58 //
paṇḍite vāpimūrkhe vā daridre vāśriyānvite /
durvṛtte vā suvṛtte vā mṛtyoḥsarvatratulyatā // NarP_1,7.59 //
nagare vā tathāmanye dainyamatrātiricyate // NarP_1,7.60 //
yadyatpurātanaṃ karmatattaderviha yujyate /
kāraṇaṃ daivamevātra manye sopādhikā janāḥ // NarP_1,7.61 //
garbhe vā bālyabhāve vā yauvane vāpi vārddhake /
mṛtyorvaśaṃ prayātavyaṃ jantubhiḥ kamalānane // NarP_1,7.62 //
hanti pāti ca govindro jantūnkarmavaśe sthitān /
pravādaṃ ropayantyajñā hetumātreṣu jantuṣu // NarP_1,7.63 //
tasmāduḥkhaṃ parityajya sukhitī bhava suvrate /
kuru patyuśca karmāṇi vivekena sthirā bhava // NarP_1,7.64 //
etaccharīraṃ duḥkhānāṃ vyādhīnāmathutairgṛtam /
sukhābhāsaṃ bahukleśaṃ karmapāśena yantritam // NarP_1,7.65 //
ityāścāsya mahābuddhistayā kāryāṇyakārayat /
tyaktaśokā ca sā tanvī natā prāha munīśvaram // NarP_1,7.66 //
kimatra citraṃ yatsantaḥ parārthaphalakāṅkṣiṇaḥ /
nahi drumāśca bhogārthaṃ phalanti jagatītale // NarP_1,7.67 //
yo 'nyaduḥkhāni vijñāya sādhuvākyaiḥ prabodhayet /
sa eva viṣṇuḥsattvastho yataḥ parihite sthitaḥ // NarP_1,7.68 //
anya duḥkhena yo duḥkhī yo 'nyaharṣeṇa harṣitaḥ /
sa eva jagatāmīśo nararupadharo hariḥ // NarP_1,7.69 //
sadbhiḥ śrutāni śāstrāṇi paraduḥkhavimuktaye /
sarveṣāṃ duḥkhanāśāya iti santo vadanti hi // NarP_1,7.70 //
yatra santaḥ pravarttate tatra duḥkhaṃ na bādhate /
vartate yatra mārtāṇḍaḥ kathaṃ tatratamo bhavet // NarP_1,7.71 //
ityevaṃ vādinī sā tu svapatyuścāparāḥ kriyāḥ /
cakāra tatsarastīre muniproktavidhānataḥ // NarP_1,7.72 //
sthite tatra munau rājā devarāḍiva saṃjvalan /
citāmadhyādviniṣkramya vimānavaramāsthitaḥ /
prapede paramaṃ dhāma natvā caurvaṃ munīśvaram // NarP_1,7.73 //
mahāpātakayuktā vā yuktā vā copapātakaiḥ /
paraṃ padaṃ prayāntyeva mahadbhiravalokitāḥ // NarP_1,7.74 //
kalevaraṃ vā tadbhasma taddhūmaṃ vāpi sattama /
yadi paśyati puṇyātmā sa prayāti parāṃ gatim // NarP_1,7.75 //
patyuḥ kṛtakriyā sā tu gatvāśramapadaṃmuneḥ /
cakāra tasya śuśrūṣāṃ sapatnyā saha nārad // NarP_1,7.76 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgāmāhātmyaṃ nāma satpamo 'dhyāyaḥ


_____________________________________________________________


sanaka uvāca
evamaurvāśrame te dve bāhubhārye munīśvara /
cakrāte bhaktibhāvena śuśrūṣaāṃ prativāsararam // NarP_1,8.1 //
gate varṣārdhdake kāle jyeṣṭhā rājñī tu yā dvija /
tasyāḥ pāpamatirjātā sapatnyāḥ saṃpadaṃ prati // NarP_1,8.2 //
tatastayā garo dattaḥ kaniṣṭhāyai tu pāpayā /
na svaprabhāvaṃ cakre vai garo muniniṣevayā // NarP_1,8.3 //
bhūlepanādibhiḥ samyagyataḥ sāmudinaṃ muneḥ /
cakāra sevāṃ tenāsau jīrṇapuṇyena karmaṇā // NarP_1,8.4 //
tato māsa traye 'tīte gareṇa sahitaṃsutam /
suṣāva suśubhe kāle śuśrūṣānaṣṭakilbiṣā // NarP_1,8.5 //
aho satsaṃgatirloke kiṃ pāpaṃ na vināśayet /
na tadātisukhaṃ kiṃ vā narāṇāṃ puṇyakarmaṇām // NarP_1,8.6 //
jñānājñānakṛtaṃ pāpaṃ yaccānyatkārītaṃ paraiḥ /
tatsarvaṃ nāśayatyāśu paricaryā mahātmanām // NarP_1,8.7 //
jaḍo 'pi yāti pūjyatvaṃ satsaṃgājjagatītalaṃ /
kalāmātro 'pi śītāśuḥ śaṃbhunā svīkṛto yathā // NarP_1,8.8 //
satsaṃgatiḥ parāmṛddhiṃ dadāti hi nṛṇāṃ sadā /
ihāmutra ca vignendra santaḥ pūjyatamāstataḥ // NarP_1,8.9 //
aho mahagduṇānvaktuṃ kaḥ samartho munīśvarā /
garbhaṃ prātpo garo jīrṇo māsatrayamaho 'dbhutam // NarP_1,8.10 //
gareṇa sahitaṃ putraṃ dṛṣṭvā tejonidhirmuniḥ /
jātakarma cacakārāsau tannāma sagareti ca // NarP_1,8.11 //
pupoṣa sagaraṃ bālaṃ tanmātā prītipūrvakam /
caulopavītakarmāṇi tathā cakre munīśvaraḥ // NarP_1,8.12 //
śāstrāṇyadhyāpayāmāsa rājayogyāni mantravit /
samarthaṃ sagaraṃ dṛṣṭvā kiñcidudbhinnaśaiśavam // NarP_1,8.13 //
mantravatsarva śāstrāstraṃ dattavānsa munīśvaraḥ /
sagaraḥ śikṣitastena samyagaurvarṣiṇā mune // NarP_1,8.14 //
babhūva balavāndharmi kṛtajño guṇavānsudhīḥ /
dharmajñaḥ so 'pi sagaro muneramitatejasaḥ /
sabhitkuśāṃvupuṣpādi pratyahaṃ samupānayat // NarP_1,8.15 //
sa kadācidguṇinidhiḥ praṇipatya svamātaram /
uvāca prāñjalirbhūtvā sagaro vinayānvitaḥ // NarP_1,8.16 //
sagara uvāca
mātargataḥ pitā kutra kiṃnāmā kasya vaṃśajaḥ /
tatsarvaṃ mesamācakṣva śrotuṃ kautūhalaṃ mama // NarP_1,8.17 //
pitrā vihīnā ye loke jīvanto 'pi mṛtopamāḥ // NarP_1,8.18 //
darīdro 'pi pitā yasya hyāste sa dhanadopamaḥ /
yasya mātā pitā nāsti sukhaṃ tasya na vidyate // NarP_1,8.19 //
dharmahīno yathā mūrkhaḥ paratreha ca ninditaḥ /
mātāpitṛvihīnasya ajñasyāpyavivekinaḥ /
aputrasya vṛthāṃ janma ṛṇagrastasya caiva hi // NarP_1,8.20 //
candrahīnā yathā rātriḥ pahmahīnaṃ yathā saraḥ /
patihīnā yathā nārī pitṛhīnastathā śiśuḥ // NarP_1,8.21 //
dharmahīno yathā jantuḥ karmahīno yathā gṛhī /
paśuhīno yathā vaiśyastayā pitrā vinārbhaktaḥ // NarP_1,8.22 //
satyahīnaṃ yathā vākyaṃ sādhuhīnā yathā sabhā /
tapo yathā dayāhīnaṃ sathā pitrā vivārbhakaḥ // NarP_1,8.23 //
vṛkṣahīnaṃ yathāraṇyaṃ jalahīnā yathā nadī /
bedahīno yathā vājī tathā pitrā vinārbhaktaḥ // NarP_1,8.24 //
yathā lagutaro loke mātaryāvñāparo naraḥ /
tathā pitrā vihīnastu bahuduḥkhānvitaḥ sutaḥ // NarP_1,8.25 //
itītitaṃ sutenaiṣā śrutvā niḥśvāsya duḥkhitā /
saṃpṛṣṭaṃ tadyathāvṛttaṃ sarvaṃ tasmai nyavedayat // NarP_1,8.26 //
tacchutvā sagaraḥ kruddhaḥ kopasaṃrakta locanaḥ /
haniṣyāmītyarātīnsa pratijñāmakarottadā // NarP_1,8.27 //
pradakṣiṇīkṛtya muniṃ jananīṃ ca praṇamya saḥ /
prasthāpitaḥ pratasthe ca tenaiva muninā vadā // NarP_1,8.28 //
aurvāśramādriniṣkrāntaḥ sagaraḥ satyavāk śuciḥ /
vaśiṣṭaṃ svakulācāryaṃ prātpaḥ prītisamanvitaḥ // NarP_1,8.29 //
praṇamya gurave tasmai viśiṣṭāya mahātmane /
sarvaṃ vijñāpatrāmāsa jñānadṛṣṭyā vijānate // NarP_1,8.30 //
aindrāstraṃ vāruṇaṃ brāhmamāgreyaṃ sagaro nṛpaḥ /
tenaiva munināvāpa khaḍgaṃ vajropamaṃ dhanuḥ // NarP_1,8.31 //
tatastenābhyanujñātaḥ sagaraḥ saumanasyavān /
āśīrbhirarcitaḥ sadyaḥ pratasthe praṇipatya tam // NarP_1,8.32 //
ekenaiva tu cāpena sa śūraḥ paripanthinaḥ /
saputrapautrānsagaṇānakarotsvargāsinaḥ // NarP_1,8.33 //
taccāpamuktabāṇāgnisaṃtatāstadarātavaḥ /
kecidvinaṣṭā saṃtrastāstathā cānye pradudruvuḥ // NarP_1,8.34 //
kecidviśīrṇa keśāścavalmīkopari saṃsthitāḥ /
tṛṇānyabhakṣayankecinnagrāśca viviśurjanalam // NarP_1,8.35 //
śakāśca yavanāśvevatathā cānye mahībhṛtaḥ /
satvaraṃ śaraṇaṃ jagmurvaśiṣṭaṃ prāṇalolupāḥ // NarP_1,8.36 //
jitakṣitirbāhuputro ripūngurusamīpagān /
cārairvijñātavānsadyaḥ prātpa ścācāryasannidhim // NarP_1,8.37 //
tamāgataṃ bāhusutaṃ niśamya munirvaśiṣṭaḥ śaraṇāgatāṃstān /
trātuṃ ca śiṣyābhihitaṃ ca kartuṃ vivārayāmāsa tadā kṣaṇena // NarP_1,8.38 //
cakāra muṇḍāñśabarānyavanāṃllambamūrddhajān /
andhāṃśca śmaśrulānsarvānmuṇḍānvedavahiṣkṛtān // NarP_1,8.39 //
vasiṣṭamuninā tena hataprāyānnirīkṣya saḥ /
prahasanprāha sagaraḥ svaguruṃ tapaso nidhim // NarP_1,8.40 //
// sāgara uvāca
bho bho guro durācārānetānrakṣasi tānvṛthā /
sarvathāhaṃ haniṣyāmi matpiturdeśahārakān // NarP_1,8.41 //
upekṣeta samarthaḥ sandharmasya paripanthinaḥ /
sa eva sarvanāśāya hetubhūto na saṃśayaḥ // NarP_1,8.42 //
bāndhavaṃ prathamaṃ matvā durjatāḥ sakalaṃ jagat /
ta eva balahīnāścedbhajante 'tyantasādhutām // NarP_1,8.43 //
aho māyākṛtaṃ karma khalāḥ kaśmalacetasaḥ /
tāvatkurvanti kāryāṇi yāvatsyātprabalaṃ balam // NarP_1,8.44 //
dāsabhāvaṃ ca śatrūṇāṃ vārastrīṇāṃ ca sauhṛdam /
sādhubhāvaṃ ca sarpāṇāṃ śreyaskāmo na viśvaset // NarP_1,8.45 //
prahāsaṃ kurvate nityaṃ yāndantāndarśayankhalāḥ /
tāneva darśayantyāśu svasāmarthya viparyaye // NarP_1,8.46 //
piśunā jihvayā pūrvaṃ paruṣaṃ pravadanti ca /
atīva karuṇaṃ vākyaṃ vadantyeva tathābalāḥ // NarP_1,8.47 //
śreyaskāmo bhavedyastu nītiśāstrārthakovidaḥ /
sādhutvaṃ samabhāvaṃ ca khalānāṃ naiva viśvaset // NarP_1,8.48 //
durjanaṃ praṇatiṃ yānte mitraṃ kaitavaśīlitam /
duṣṭāṃ bhāryāṃ ca viśvasto mṛta eva na saṃśayaḥ // NarP_1,8.49 //
mā rakṣa tasmādetānvai gorupavyāghrakarmiṇaḥ /
hatvaitānakhilān duṣṭāṃstvatprasādānmahīṃ bhaje // NarP_1,8.50 //
vaśiṣṭastadvacaḥ śrutvā suprīto munisattamaḥ /
karābhyāṃ sagasyayāṅgaṃ spṛśannidamuvāca ha // NarP_1,8.51 //
vasiṣṭa uvāca
sādhu sādhu mahābhāga satyaṃ vadasi suvrata /
tathāpi madvacaṛ śrutvā parāṃ śāntiṃ labhiṣyasi // NarP_1,8.52 //
mayaite nihitāḥ pūrvaṃ tvatpratijñāvirodhinaḥ /
hātānāṃ hanave kīrtiḥ kā samutpadyate vada // NarP_1,8.53 //
bhūmīśa jantavaḥ sarve karmapāśena yantritāḥ /
tathāpi pāpairnihatāḥ kimarthaṃ haṃsi tānpunaḥ // NarP_1,8.54 //
dehastu pāpajanitaḥ pūrvapamevainasā hataḥ /
ātmā hyabhedyaḥ pūrṇatvācchāstrāṇāmeṣa niścayaḥ // NarP_1,8.55 //
svakarmaphalabhogānāṃ hetumātrā hi jantavaḥ /
karmāṇi daivamūlāni devādhīnamidaṃ jagat // NarP_1,8.56 //
ātmā hyabhedyaḥ rakṣitā duṣṭaśikṣitā /
tato narairasvatantraiḥ kiṃ kāryaṃ sādhyate vada // NarP_1,8.57 //
śarīraṃ pāpasaṃbhūtaṃ pāpenaiva pravartate /
pāpamūlamidaṃ jñātvā kathaṃ hantuṃ samudyataḥ // NarP_1,8.58 //
ātmā śuddho 'pi dehastho dehīti procyate budhaiḥ /
tasmādidaṃ vapurbhūpa pāpamūlaṃ na saṃśayaḥ // NarP_1,8.59 //
pāpamūlavapurhantuḥ kā kīrtistava bāhuja /
bhaviṣyatīti niścitya naitānhiṃsīstataḥ suta // NarP_1,8.60 //
iti śrutvā gurorvākyaṃ virarāma sa kopataḥ /
spṛśankareṇa sagaraṃ nandanaṃ munayastadā // NarP_1,8.61 //
athātharvanidhistasya sagarasya mahātmanaḥ /
rājyābhiṣekaṃ kṛtavānmunibhiḥ saha suvrataiḥ // NarP_1,8.62 //
bhāryādvayaṃ ca tasyāsītkeśinī sumati stathā /
kāśyapasya vidarbhasya tanaye munasattama // NarP_1,8.63 //
rājye pratiṣṭite dṛṣṭvā muniraurvastaponidhiḥ /
vanādāgatya rājānaṃ saṃbhāṣya svāśramaṃ yayau // NarP_1,8.64 //
kadācittasya bhūpasya bhāryābhyāṃ prārthitomuniḥ /
varaṃ dadāvapatyārthamaurvo bhārgavamantravit // NarP_1,8.65 //
kṣaṇaṃ dhyānasthito bhūtvā trikālajño munīśvaraḥ /
keśitīṃ sumatiṃ caiva idamāha praharṣayam // NarP_1,8.66 //
aurva uvāca
ekā vaṃśadharaṃ caikamanyā ṣaḍyutāni ca /
apatyārthaṃ mahābhāge vṛṇutāṃ ca yathepsitam // NarP_1,8.67 //
atha śrutvā vacastasya muneraurvasya nārada /
keśinyekaṃ sutaṃ vavre vaṃśasantānakāraṇam // NarP_1,8.68 //
ṣaṣṭisahasrāṇi sumatyā hyabhavansutāḥ /
nāmnāsamañjāḥ keśinyāstanayo munisattama // NarP_1,8.69 //
asamañjāstu karmāṇi cakāronmattaceṣṭitaḥ /
taṃ dṛṣṭvā sāgarāḥ sarve hyāsandurvṛttacetasaḥ // NarP_1,8.70 //
tadvālabhāvaṃ saṃduṣṭaṃ jñātvā bāhusuto nṛpaḥ /
cintayāmāsa vidhivatputrakarma vigarhinam // NarP_1,8.71 //
aho kaṣṭatarā loke durjanānāṃ hi saṃgatiḥ /
kārukaistāḍyate vahṇirayaḥsaṃyogamātrataḥ // NarP_1,8.72 //
aṃśumānnāma tanayo babhūva hyasamañjasaḥ /
śāstrajño guṇavāndharmī pitāmahahite rataḥ // NarP_1,8.73 //
durvṛttāḥ sāgarāḥ sarve lokopadrava kāriṇaḥ /
anuṣṭānavatāṃ nityamantarāyā bhavanti te // NarP_1,8.74 //
hutāni yāni yajñeṣu havīṃṣi vidhitraddijaiḥ /
bubhuje tāni sarvāṇi nirākṛtya divaukasaḥ // NarP_1,8.75 //
svargādāhṛtya savataṃ rambhādyā devayoṣitaḥ /
bhajanti sāgarāstā vai kacagrahabalātkṛtāḥ // NarP_1,8.76 //
pārijātādivṛkṣāṇāṃ puṣpāṇyāhṛtya te khalāḥ /
bhūṣayanti svadehāni madyapānaparāyaṇāḥ // NarP_1,8.77 //
sādhuvṛttīḥ samājahnuḥ sadācārānanāśayan /
mitraiśca yodrumārabdhā balino 'tyantapāpinaḥ // NarP_1,8.78 //
etaddṛṣṭvātiduḥkhārtā devā indrapurogamāḥ /
vicāraṃ paramaṃ cakrureteṣuṃ nāśahetave // NarP_1,8.79 //
niścitya vivudhāḥ sarve pātālāntaragocaram /
kapilaṃ devadeveśaṃ yayuḥ pracchannarupiṇaḥ // NarP_1,8.80 //
dhyāyantamātmanātmānaṃ parānaidaikavigraham /
prāṇamya daṇḍavadrūmau tuṣṭuvuvridaśāstataḥ // NarP_1,8.81 //
devā ūcuḥ
namaste yogine tubhyāṃ sāṅkhyayogaratāya ca /
nararupapraticchinnaviṣṇave jiṣṇave namaḥ // NarP_1,8.82 //
namaḥ pareśabhaktāya lokānugrahahetave /
saṃsārāraṇyadāvāgre dharmapālanasetave // NarP_1,8.83 //
mahate vītarāgāya tubhyaṃ bhūyo namo namaḥ /
sāgaraiḥ pīḍitānasmāṃstrāyasva śaraṇāgatān // NarP_1,8.84 //
kapila uvāca
ye tu nāśamihecchanti yaśobaladhanāyuṣām /
ta eva lokānbādhante nātrāśvāryaṃ sugetamāḥ // NarP_1,8.85 //
yastu bādhitumiccheta janānniraparādhinaḥ /
taṃ vidyātsarvalokeṣu pāpabhogarataṃ surāḥ // NarP_1,8.86 //
karmaṇā manasā vācā yastvanyānbādhate sadā /
taṃ hanti daivamevāśu nātra kāryā vicāraṇā // NarP_1,8.87 //
alpairahobhire vaite nāśameṣyanti sāgarāḥ /
ityuktaṃ muninā tena kapilena mahātmanā /
praṇamya taṃ yathānyāyaṃ gatā nākaṃ divaukasaḥ // NarP_1,8.88 //
atrāntare tu sagarovasiṣṭādyairmaharṣibhiḥ /
ārebhe hayamedhākhyaṃ yajñaṃ karttumanuttamam // NarP_1,8.89 //
tadyajñe yojitaṃ satpimapahṛtya sureśvaraḥ /
pātāle sthāpayāmāsa kapilo yatra tiṣṭati // NarP_1,8.90 //
gūḍhavigrahaśakreṇa hṛtamaśvaṃ tu sāgarāḥ /
anveṣṭuṃ babhrabhurlokān bhūrādīṃśca suvismitāḥ // NarP_1,8.91 //
ahaṣṭasatpayaste ca pātālaṃ gantu mudyatāḥ /
cakhnurmahītalaṃ sarvamekaiko yojanaṃ pṛthak // NarP_1,8.92 //
mṛttikāṃ khanitāṃ te caudadhitīre samākiran /
tadvāreṇa gatāḥ sarve pātālaṃ sagarātmajāḥ // NarP_1,8.93 //
vicinvanti hayaṃ tatra madonmattā vicetasaḥ // NarP_1,8.94 //
tatrāpaśyanmahātmānaṃ koṭisūryasamaprabham /
kapilaṃ dhyānanirataṃ vājinaṃ ca tadantike // NarP_1,8.95 //
tataḥ sarve tu saṃrabdhā muniṃ dṛṣṭvātivegataḥ /
hantumudyuktamanaso vidravantaḥ samāsadan // NarP_1,8.96 //
hanyatāṃ hanyatāmeṣa vadhyatāṃ vadhyatāmayam /
guhyatāṃ gṛhyatāmāśu ityūcuste parasparam // NarP_1,8.97 //
hṛtāśvaṃ sādhubhāvena bakavaddhyānatatparam /
santi cāro khalā loke kurvantyāḍambaraṃ mahat // NarP_1,8.98 //
ityuccaranto jahasuḥ kapilaṃ te munīśvaram /
samastendriyasaṃdohaṃ niyamyātmānamātmani // NarP_1,8.99 //
āsthitaḥ kapilasteṣāṃ tatkarma jñātavānnahi // NarP_1,8.100 //
āsannamṛtyavaste tu vinaṣṭamatayo munim /
padbhiḥ saṃtāḍayāmāsurbuhūṃ ca jagṛhuḥ pare // NarP_1,8.101 //
tatastyaktasamādhistu sa munirvismitastadā /
uvāca bhāvagambhīraṃ lokopadravakāriṇaḥ // NarP_1,8.102 //
aiśvaryamadamattānāṃ kṣudhitānāṃ ca kāminām /
ahṝṅkāravimūḍhānāṃ viveko naiva jāyate // NarP_1,8.103 //
nidherādhāramātreṇa mahī jvalati sarvadā /
tadeva mānavā bhuktvā jvalantīti kimadbhutam // NarP_1,8.104 //
kimatra citraṃ sujanaṃ bādhante yadi durjanāḥ /
mahīruhāṃ ścānutaṭe pātayanti nadīrayāḥ // NarP_1,8.105 //
yatra śrīryauṃvanaṃ vāpi śāradā vāpi tiṣṭati /
tatrāśrīrvṛddhatā nityaṃ murkhatvaṃ cāpi jāyate // NarP_1,8.106 //
aho kanakamāhātmyamākhyātuṃ kena śakyate /
nāmasāmyādaho citraṃ dhattūro 'pimadapradaḥ // NarP_1,8.107 //
bhavedyadi khalasya śrīḥ saiva lokavināśinī /
yathā sakhāgneḥ pavanaḥ pannagasya yathā viṣam // NarP_1,8.108 //
aho dhanamadāndastu paśyannapi na paśyati /
yadi paśyatyāmahitaṃ sa paśyati na saṃśayaḥ // NarP_1,8.109 //
ityuktvā kapilaḥ kruddho netrābhyāṃ sasṛje 'nalam /
sa vahniḥ sāgarānsarvānbhasmasādakarotkṣaṇāt // NarP_1,8.110 //
yannetrajānalaṃ dṛṣṭvā pātālatalavāsinaḥ /
akālapralayaṃ matvā cukruśuḥ śokalālasāḥ // NarP_1,8.111 //
tadagnitāpitāḥ sarve dandaśūkāśca rākṣasāḥ /
sāgaraṃ viviśuḥ śīghraṃ satāṃ kopo hi duḥsahaḥ // NarP_1,8.112 //
atha tasya mahīpasya samāgamyādhvaraṃ tadā /
devadūta uvācedaṃ sarvaṃ vṛttaṃ hi yakṣate // NarP_1,8.113 //
etatsamākarṇya vacaḥ sagaraḥ sarvavitprabhuḥ /
daivena śikṣitā duṣṭā ityuvācāti harṣitaḥ // NarP_1,8.114 //
mātā vā janako vāpi bhrātā vā tanayo 'pi vā /
adharmaṃ kurute yastu sa eva ripuriṣyate // NarP_1,8.115 //
yastvadharmeṣu nirataḥ sarvalokavirodhakṛt /
taṃ ripuṃ paramaṃ vidyācchāstrāṇāmeṣa nirṇayaḥ // NarP_1,8.116 //
sagaraḥ putranāśe 'pi na śuśoca munīśvaraḥ /
durvṛttanidhanaṃ yasmātsatāmutsāha kāraṇam // NarP_1,8.117 //
yajñeṣvanadhikāratvādaputrāṇāmiti smṛteḥ /
pautraṃ tamaṃśumantaṃ hi putratve katavānprabhuḥ // NarP_1,8.118 //
asamañjaḥsutaṃ tu sudhīyaṃ vāgvidāṃvaram /
yuyoja sāravidbhūyo hyaścānayanakarmaṇi // NarP_1,8.119 //
sa gatastadviladvāre dṛṣṭvā taṃ munipuṅgavam /
kapilaṃ tejasāṃrāśiṃ sāṣṭāṅgaṃpraṇanāmahā // NarP_1,8.120 //
kṛtāñjalipuṭo bhūtvā vinaye nāgrataḥ sthitaḥ /
uvāca śāntamanasaṃ devadevaṃ sanātanam // NarP_1,8.121 //
aṃśumānuvāca
dauḥśīlyaṃ yatkṛtaṃ brahmanmatpitṛvyaiḥ kṣamasvatat /
paropakāraniratāḥ kṣamāsārā hi sādhavaḥ // NarP_1,8.122 //
durjaneṣvapi sattveṣu dayāṃ kurvanti sādhavaḥ /
nahi saṃharatejyotsnāṃ candraścāṇḍālaveśmanaḥ // NarP_1,8.123 //
bādhyamāno 'pi sujanaḥ sarveṣāṃ sukhakṛdbhavet /
dadāti paramāṃ tuṣṭiṃ bhakṣyamāṇo 'maraiḥ śaśī // NarP_1,8.124 //
dāritaśchinna evāpi hyāmodenaiva candanaḥ /
saurabhaṃ kurute sarvaṃ tathaiva sujanojanaḥ // NarP_1,8.125 //
kṣāntyā ca tapasā cāraistadguṇajñā munīśvarāḥ /
saṃjātaṃ śāsituṃ lokāṃstvāṃ viduḥ puruṣottama // NarP_1,8.126 //
namo brahmanmune tubhyaṃ namaste brahmamūrttaye /
namo brahmaṇyaśīlāya brahmadhyānaparāya ca // NarP_1,8.127 //
iti stuto munistena prasannavadanastadā /
varaṃ varaya cetyāha prasanno 'smi tavānagha // NarP_1,8.128 //
evamukte tu muninā hyaṃśumānpraṇipatyatam /
prāpayāsmatpitṝnbrāhmaṃ lokamityabhyabhāṣata // NarP_1,8.129 //
tatastasyādisaṃtuṣṭo muniḥ provāca sādaram /
gaṅgāmānīya pautraste nayiṣyati pitṝndivam // NarP_1,8.130 //
tvatpautreṇa samānītā gaṅgā puṇyajalā nadī /
kṛtvaitāndhūtapāpānvai nayiṣyati paraṃ padam // NarP_1,8.131 //
prāpayainaṃ hayaṃ vatsa yataḥ syātpūrṇamadhvaram /
pitāmahāntikaṃ prāpya sāśvaṃ vṛttaṃ nyavedayat // NarP_1,8.132 //
sagarastena paśunā taṃ yajñaṃ brahmaṇaiḥ saha /
vidhāya tapasā viṣṇumārādhyāpapadaṃhareḥ // NarP_1,8.133 //
jajñe hyaṃśumataḥ putro dilīpa iti viśrutaḥ /
tasmādbhagīratho jāto yo gaṅgāmānayaddivaḥ // NarP_1,8.134 //
bhagīrathasya tapasā tuṣṭo brahmā dadau mune /
gaṅgāṃ bhagīrathāyāḥ cintayāmā sa dhāraṇe // NarP_1,8.135 //
tataśca śivamārādhya taddvārā svarṇadīṃ bhuvam /
ānīya tajjalaiḥ spṛṣṭvā pūtānninye divaṃ pitṝn // NarP_1,8.136 //
bhagīrathānvaye jātaḥ sudaso nāma bhūpatiḥ /
yasya putro mitrasahaḥ sarvalokeṣu viśrutaḥ // NarP_1,8.137 //
vaśiṣṭaśāpātprātpaḥ sa saudāso rākṣasīṃ tanum /
gaṅgābinduniṣeveṇaṃpunarmukto nṛpo 'bhavat // NarP_1,8.138 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgāmāhātmyaṃ nāma aṣṭamo 'dhyāyaḥ


_____________________________________________________________


nārada uvāca
śatpaḥ kathaṃ vasiṣṭena saundāso nṛpasattamaḥ /
gaṅgābindūbhiṣekeṇa punaḥ śuddho 'bayatkatham // NarP_1,9.1 //
sarvametadaśeṣeṇa bhrātarme vaktumahrasi /
śṛṇvatāṃ vadatāṃ caiva gaṅgākhyānaṃ śubhāvaham // NarP_1,9.2 //
sanaka uvāca
saudāsaḥ sarvadharmajñaḥ sarvajño guṇavāñchuciḥ /
bubhuje pṛthivīṃ sarvāṃ pitṛvadrañjayanprajāḥ // NarP_1,9.3 //
sageraṇa yathā pūrvaṃ mahīyaṃ satpasāgarā /
rakṣitā tadvadamunā sarvadharmāvirodhinā // NarP_1,9.4 //
putrapautrasamāyuktaḥ sarvaiśvaryasamanvitaḥ /
triṃśadaṣṭasahasrāṇi bubhuje pṛthivīṃ yuvā // NarP_1,9.5 //
saudāsastvekadā rājā mṛgayābhiratirvanam /
viveśva sabalaḥ samyak śodhitaṃ hyāsamantribhiḥ // NarP_1,9.6 //
niṣādaiḥ saditastatra vinighranmūgalañcayam /
āsasāda nadīṃ revāṃ dharmajñaḥ sa pipāsitaḥ // NarP_1,9.7 //
sudāsatanayastatra snātvā kṛtvāhnikaṃ mune /
bhuktvā ca mantribhiḥ sārdhdaṃ tāṃ niśāṃ tatra cāvasat // NarP_1,9.8 //
tataḥ prātaḥ samuthāya kṛtvā paurvāhnikīṃ kriyām /
babhrāma mantrisahito narmadātīraje vane // NarP_1,9.9 //
vanādvanāntaraṃ gacchanneka eva mahīpattiḥ /
ākarṇakṛṣṭabāṇaḥ sat kṛṣṇasāraṃ samanvagāt // NarP_1,9.10 //
dūrasainyo 'śvamārūḍhaḥ sa rājānuvrajanmṛgam /
vyāghradvayaṃ guhāsaṃsthamapaśthamapaśyatsurate ratam // NarP_1,9.11 //
mṛgapṛṣṭaṃ parityajya vyāghrayoḥ saṃmukhaṃ yayau /
dhanuḥsaṃhitabāṇena tenāsau śaraśāstravit // NarP_1,9.12 //
tāṃ vyāghrīṃ pātayāmāsa tīkṣṇāgranataparvaṇā /
patamānā tu sāvyāghrī ṣaṭratriṃśadyojanāyatā // NarP_1,9.13 //
taḍitvaddhoranirghoṣā rākṣasī vikṛtābhavat /
patitāṃ svapriyāṃ vīkṣya dviṣansa vyāghrarākṣasaḥ // NarP_1,9.14 //
pratikriyāṃ kariṣyāmītyuktavā cāntardadhe tadā /
rājā tu bhayasaṃvigno vanesainyaṃ sametya ca // NarP_1,9.15 //
tadrṛttaṃ kathayansarvānsvāṃ purīṃ sa nyavarttata /
śaṅkamānastu tadrakṣaḥkṛtyā drājā sudāsajaḥ // NarP_1,9.16 //
paritatyāja mṛgayāṃ tataḥ prabhṛti nārada /
gate bahutithe kāle hayamedhamakhaṃ nṛpaḥ // NarP_1,9.17 //
samārebhe prasannātmā vaśiṣṭādyamunīśvaraiḥ /
tatra brahmādidevebhyo havirdattvā yathāvidhi // NarP_1,9.18 //
samāpya yajñaniṣkrānto vaśiṣṭaḥ strātako 'pi ca /
atrāntare rākṣaso 'sau nṛpahisitabhāryakaḥ /
kartuṃ pratikriyāṃ rājñe samāyātoruṣānvitaḥ // NarP_1,9.19 //
sa rākṣasastasya gurau prayāte vaśiṣṭaveṣaṃ tu tadaiva dhṛtvā /
rājānamabhyetya jagāda bhokṣye māṃsaṃ samicchāmyahamityuvāca // NarP_1,9.20 //
bhūyaḥ samāsthāya sa sūdavaṣaṃ paktvāmiṣaṃ mānupamasya vādāt /
sthitaśca rājāpi hari yapātre dhṛtvā gurorāgamanaṃ pratīkṣan // NarP_1,9.21 //
tanmāṃsaṃ hemapātrasthaṃ saudāso vinayānvitaḥ /
samāgatāya guruve dadau tasmau sasādaram // NarP_1,9.22 //
taṃ dṛṣṭvā cintayāmāsa guruḥ kimiti vismitaḥ // NarP_1,9.23 //
apaśyanmānuṣaṃ māsaṃ parameṇa samādhinā /
aho 'sya rājño dauḥśīlyamabhakṣyaṃ dattavānmama // NarP_1,9.24 //
iti viramayamāpannaḥ pramanyurabhavanmuniḥ /
abho 'jyaṃ madvighātāya datta hi pṛthivīpate // NarP_1,9.25 //
tasmāttavāpi bhavatu hyetadeva hi bhojanam /
nṛmāṃsaṃ rakṣasāmeva bhojyaṃ dattaṃ mama tvayā // NarP_1,9.26 //
tadyāhi rākṣasatvaṃ tvaṃ tadāhārocitaṃ nṛpā /
iti śāpaṃ dadatyasminsaudāso bhayavihvūlaḥ // NarP_1,9.27 //
ājñatpo bhavataiveti sakaṃpo 'sma vyajijñapat /
bhūrāśṛ cintayāmāsa vaśiṣṭastena noditaḥ // NarP_1,9.28 //
rakṣasā vañcitaṃ bhūpaṃ jñātavān divyacakṣuṣā /
rājāpi jalamādāya vaśiṣṭaṃ śaptumudyataḥ // NarP_1,9.29 //
samudyataṃ guruṃ śaptaṃ dṛṣṭvā bhūyo ruṣānvitam /
madayantī priyātasya pratyuvācātha suvratā // NarP_1,9.30 //
madayantyuvāca
bho bho kṣatriyadāyāda kopa saṃhartumarhasi /
tvayā yatkarma bhoktavyaṃ tatprātpaṃ nātra saṃśayaḥ // NarP_1,9.31 //
guru tukṛtya huṅkṛtya yo vadenmṛḍhadhīrnaraḥ /
araṇye nirjale deśa sa bhaveddhahyarākṣasaḥ // NarP_1,9.32 //
jitendriyā jitakrodhā guru śuśrūṣaṇe ratāḥ /
prayānti brahmasadanamiti śāstreṣu niścayaḥ // NarP_1,9.33 //
tayokto bhūpatiḥ kopaṃ tyaktvā bhāryāṃ nananda ca /
jalaṃ kutra kṣipāmīti cintayāmāsa cātmanā // NarP_1,9.34 //
tajjalaṃ yatra saṃsiktaṃ tadbhavedbhasma niścitam /
iti matvā jalaṃ tattu pādayornyakṣipatsvayam // NarP_1,9.35 //
tajjalaspaśimātreṇa pādau kalmāṣatāṃ gatau /
kalmāṣapāda ityevaṃ tataḥ prabhṛti vistṛtaḥ // NarP_1,9.36 //
kalmāṣapādo matimān priyayāścāsitastadā /
manasā so 'tibhītastu vavande caraṇaṃ guroḥ // NarP_1,9.37 //
uvāca ca prapannastaṃ prāñjalirnayakovidaḥ /
kṣamasva bhagavansarvaṃ nāparādhaḥ kṛto mayā // NarP_1,9.38 //
tacchutvovāca bhūpālaṃ munirniḥśvasya duḥkhitaḥ /
ātmānaṃ garhayāmāsa hyavivekaparāyaṇam // NarP_1,9.39 //
avivero hi sarveṣāmāpadāṃ paramaṃ padam /
vivekarahito loke paśureva na saṃśayaḥ // NarP_1,9.40 //
rājñā tvajānatā nūnametatkarmocitaṃ kṛtam /
vivekarahito 'jño 'haṃ yataḥ pāpaṃ samācaret // NarP_1,9.41 //
vivekaniyato yāti yo vā ko vāpi nirvṛttim /
vivekahīnamānpoti ko vā yo vāpyanirvṛtim // NarP_1,9.42 //
ityuktavā cātmanātmānaṃ pratyuvāca munirnṛpam /
nātyantiṅkaṃ bhavedetaddādaśābdaṃ bhaviṣyati // NarP_1,9.43 //
gaṅgābindūbhiṣiktastu tyakttvā vai rākṣasīṃ tanum /
pūrvarupaṃ tvamāpanno bhokṣyase medinīmimām // NarP_1,9.44 //
tadvindusekasaṃbhūtajñānena gatakalmaṣaḥ //
harisevāparo bhūtvā parāṃ śāntiṃ gamiṣyasi // NarP_1,9.45//śubhāvaham
ityuktvātharvavidbhūpaṃ vaśiṣṭaḥ svāśramaṃ yayau /
rājāpi duḥkhasaṃpanno rākṣasīṃ tānumāśritaḥ // NarP_1,9.46 //
kṣutpapāsāviśeṣārto nityaṃ krodhaparāyaṇaḥ /
kṛṣṇakṣapādyutirbhīmo babhrāma vijane vane // NarP_1,9.47 //
mṛgāṃśca vividhāṃstatra mānuṣāṃśca sarīsṛpān /
vihaṅgamānplavaṅgāṃśca praśastāṃstānabhakṣayat // NarP_1,9.48 //
asthibhirbahubhirbhūyaḥ pītaraktakalevaraiḥ /
raktāntapretakeśaiśaaca citrāsīdbhūrbhayaṅkarī // NarP_1,9.49 //
ṛtutraye sa pṛthivīṃ śatayo janavistṛtām /
kṛtvātiduḥkhitāṃ paścādvanāntaramupāgamat // NarP_1,9.50 //
tatrāpi kṛtavānnityaṃ naramāṃsāśanaṃ sadā /
jagāma narmadātīraṃ munisiddhaniṣevitam // NarP_1,9.51 //
vicarannarmadātīre sarvalokabhayaṅkaraḥ /
apaśyatkañcana muniṃ ramantaṃ priyayā saha // NarP_1,9.52 //
kṣudhānalena saṃtatpastaṃ muniṃ samupādravat /
jāgrāha cātivegena vyādho mṛgaśiśaṃ yathā // NarP_1,9.53 //
brāhmaṇī svapatiṃ vīkṣya niśācarakarasthitam /
śirasyañjalimādhāya provāca bhayavihvālā // NarP_1,9.54 //
brāhmaṇyuvāca
bho bho nṛpatiśārdūla trāhi māṃ bhayavihvalām /
prāṇapriya pradānena kuru pūrṇaṃ manoratham // NarP_1,9.55 //
nānmā mitrasahastvaṃ hi sūryavaṃśasamudbhavaḥ /
na rākṣasastato 'nāthāṃ pāhi māṃ vijane vane // NarP_1,9.56 //
yā nārī bharttṛrahitā jīvatyapi mṛtopamā /
tathāpi bālavaidhavyaṃ kiṃ vakṣyāmyarimardana // NarP_1,9.57 //
na mātāpitarau jāne nāpi bandhuṃ ca kañcana /
patireva paro bandhuḥ paramaṃ jīvanaṃ mama // NarP_1,9.58 //
bhavānyettyakhilāndharmānyoṣitāṃ varttanaṃ yathā /
trāyasva bandhurahitāṃ bālāpatyāṃ janeśvara // NarP_1,9.59 //
kathaṃ jīvāmi patyāsminhīnā hi vijane vane /
duhitāhaṃ bhagavatastrāhi māṃ patidānataḥ // NarP_1,9.60 //
praṇadānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati /
vadantīti mahāprājñāḥ prāṇadānaṃ kuruṣva me // NarP_1,9.61 //
ityuktāvā sā papātāsya rākṣasasya padāgrataḥ /
evaṃ saṃprārthyamāno 'pi brāhmaṇyā rākṣaso dvijam // NarP_1,9.62 //
abhakṣayakṛṣṇasāraśiśuṃ vyāghro yathā balāt // NarP_1,9.62 //
tato vilapya bahudhā tasya patnī pativratā /
pūrvaśāpahataṃ bhūpamaśapatkrodhitā punaḥ // NarP_1,9.63 //
patiṃ me suratāsaktaṃ yasmāddhiṃsitavānbalāt /
tasmātstrīsaṅgamaṃ prātpastvamapi prāpsyase mṛtim // NarP_1,9.64 //
śatvaivaṃ brāhmaṇī kruddhā punaḥ śāpāntaraṃ dadau /
rākṣasatvaṃ dhruvaṃ te 'stu matpatirbhakṣito yataḥ // NarP_1,9.65 //
so 'pi śāpadvayaṃ śrutvā tayā dattaṃ niśācaraḥ /
pramanyuḥ prāhi visṛjankopādaṅgārasaṃcayam // NarP_1,9.66 //
duṣṭe kasmātpradattaṃ mevṛthā śāpadvayaṃ tvayā /
ekasyaivāparādhasya śāpastveko mamocitaḥ // NarP_1,9.67 //
yasmātkṣipasi duṣṭāgyemayi śāpantaraṃ tataḥ /
piśācayonimadyaiva yāhi putrasamanvitā // NarP_1,9.68 //
tenaivaṃ brahmaṇī śatpā piśācatvaṃ tadā gatā /
kṣudhārtā susvaraṃ bhīmārurodāpatyasaṃyutā // NarP_1,9.69 //
rākṣasaśca piśācī ca krośantau nirjane vane /
jagmaturnarmadātīre vanaṃ rākṣasasevitam // NarP_1,9.70 //
audāsīnyaṃ gurau kṛtvā rākṣasīṃ tanumā śritaḥ /
tatrāste duḥkhasaṃtatpaḥ kaścillokavirodhakṛt // NarP_1,9.71 //
rākṣasaṃ ca piśācīṃ ca dṛṣṭvā ravavaṭamāgatau /
uvāca krodhabahulo vaṭastho brahmarākṣasaḥ // NarP_1,9.72 //
kimarthamāgatau bhīmau yuvāṃ matsthānamīpsitam /
īdṛśau kena pāpena jātau me bruvatāṃ dhruvam // NarP_1,9.73 //
saudāsastadvacaḥ śrutvātayā yaccātmanā kṛtam /
sarvaṃ nivedayitvāsmai paścādetaduvāca ha // NarP_1,9.74 //
saudāsa uvāca
kastvaṃ vada mahābhāga tvayā vai kiṃ kṛtaṃ purā /
sakhyurmamāti snehena tatsarvaṃ vaktumarhasi // NarP_1,9.75 //
karoti vañcanaṃ mitre yo vā ko vāpi duṣṭadhīḥ /
sa hi pāpapālaṃ bhuṅkte yātanāstu yugāyutam // NarP_1,9.76 //
jantūnāṃ sarvaduḥkhāni kṣīyante mitradarśanāt /
tasmānmitreṣu matimānna kuryādvaṃyanaṃ kadā // NarP_1,9.77 //
kalmāṣapādenetyukto vaṭastho brahmarākṣasaḥ /
uvāca prītimāpanno dharmavākyāni nārada // NarP_1,9.78 //
brahmarākṣasa uvāca
ahamāsaṃ purā vipro māgadho vedapāragaḥ /
somadatta iti khyāto nānmā dharmaparāyaṇaḥ // NarP_1,9.79 //
pramatto 'haṃ mahābhāga vidyayā vayasā dhanaiḥ /
audāsīnyaṃ guroḥ kṛtvā prātpavānīdṛśīṃ gatim // NarP_1,9.80 //
nalabhe 'haṃ sukhaṃ kiṃ cijjitāhāro 'tiduḥkhitaḥ /
mayā tu bhakṣitā viprāḥ śataśo 'tha sahasraśaḥ // NarP_1,9.81 //
kṣutpipāsāparo nityamantastāpena pīḍitaḥ /
jagatrāsakaro nityaṃ māṃsāśanaparāyaṇaḥ // NarP_1,9.82 //
gurvavajñā manuṣyāṇāṃ rākṣasatvapradāyinī /
mayānubhūtametaddhi tataḥ śrīmānna cācaret // NarP_1,9.83 //
kalmāṣapāda uvāca
gurustu kīdṛśaḥ proktaḥ kastvayāślāghitaḥ purā /
tadvadasva sarave sarvaṃ paraṃ kautūhalaṃ hi me // NarP_1,9.84 //
brahmarākṣasa uvāca
guravaḥ santi bahavaḥ pūjyā vandyāśca sādaram /
yātānahaṃ kathayiṣyāmi śṛṇuṣvaikamanāḥ sarave // NarP_1,9.85 //
adhyāpakaśca vedānāṃ vedārthayutibaidhakaḥ /
śāstravaktā dharmavaktā nītiśāstropadeśakaḥ // NarP_1,9.86 //
mantropadeśavyākhyākhyākṛdvedasadaṃhṛttathā /
vratopadeśakaścaiva bhayatrātānnado hi ca // NarP_1,9.87 //
śvaśuro mātulaścaiva jyeṣṭhabhrātā pitā tathā /
upanetā niṣektā ca saṃskarttā mitrasattama // NarP_1,9.88 //
ete hi guravaḥ proktāḥ pūjyā vandyaśca sādaram // NarP_1,9.89 //
kalmāṣapāda uvāca
guravo bahavaḥ proktā eteṣāṃ katamo varaḥ /
tulyāḥ sarve 'pyuta sarave tadyathāvaddhi brūhi me // NarP_1,9.90 //
brahmarākṣasa uvāca
sādhu sādhu mahāprājña yatpṛṣṭaṃ tadvadāmi te /
gurumāhātmyakathanaṃ śravaṇaṃ cānumodanam // NarP_1,9.91 //
sarveṣāṃ śreya ādhatte tasmādvakṣyāmi sāṃpratam /
ete samānapūjārhāḥ sarvadā nātra saṃśayaḥ // NarP_1,9.92 //
tathāpi śruṇu vakṣyāmi śāstrāṇāṃ sāraniścayam /
adhyāpakāśca vedānāṃ mantravyākhyākṛtastathā // NarP_1,9.93 //
pitā ca dharmavaktā ca viśeṣaguravaḥ smṛtāḥ eteṣāmapi bhūpāla śṛṇuṣva pravaraṃ gurum // // NarP_1,9.94 //
sarvaśāstrārthatatvajñairbhāṣitaṃ pravadāmi te /
yaḥ purāṇāni vadati dharmayuktāni paṇaḍitaḥ // NarP_1,9.95 //
saṃsārapāśavicchedakaraṇāni sa uttamaḥ /
devapūjārhakarmāṇi devatāpūjane phalam // NarP_1,9.96 //
jāyate ca purāṇebhyastasmāttānīha devatāḥ /
sarvavedārthasārāṇi purāṇānīti bhūpate // NarP_1,9.97 //
vadanti munayaścaiva tadūktā paramo guruḥ /
yaḥ saṃsārārṇatvaṃ tarttumudyogaṃ kurute naraḥ // NarP_1,9.98 //
śruṇuyātsa purāṇāni iti śāstravibhāgakṛt /
proktavānsarvadharmāśca purāṇeṣu mahīpate // NarP_1,9.99 //
tarkastu vādahetuḥ syānnītistvaihikasādhanam /
purāṇāni mahābuddhe ihāmutra sukhāya hi // NarP_1,9.100 //
yaḥ śṛṇoti purāṇāni satataṃ bhaktisaṃyutaḥ /
tasya syānnirmalā buddhirbhūyo dharmaparāyaṇaḥ // NarP_1,9.101 //
purāṇaśravaṇādbhaktirjāyate śrīpatau śubhā /
viṣṇubhaktanṛṇāṃ bhūpa dharme buddhiḥ pravarttate // NarP_1,9.102 //
dharmātpāpāni naśyanti jñānaṃ śuddhaṃ ca jāyate /
dharmārthakāmamokṣāṇāṃ ye phalānyabhilipsavaḥ // NarP_1,9.103 //
śruṇuyuste purāṇāni prāhuritthaṃ purāvidaḥ /
ahaṃ tu gautamamuneḥ sarvajñādrūhyavādinaḥ // NarP_1,9.104 //
śrutavānsarvadharmārtha gaṅgātīre manorame /
kadācitparameśasya pūjāṃ karttumahaṃ gataḥ // NarP_1,9.105 //
upasthitāyāpi tasmai praṇāmaṃ na hyakāriṣam /
sa tu śānto mahābuddhirgauntamastejasāṃ nidhiḥ // NarP_1,9.106 //
mantroditāni karmaṇi karotītimudaṃ ya yau /
yastvarcito mayā devaḥ śivaḥ sarvajagadguruḥ // NarP_1,9.107 //
gurvavajñā kṛtāyena rākṣasaṃtve niyuktavān /
jñānato 'jñānato vāpi yo 'vajñāṃ kurute guroḥ // NarP_1,9.108 //
tasyaivāśu praṇaśyanti dhīvidyārthātmajakriyāḥ /
śuśrūṣāṃ kurute yastu guruṇāṃ sādaraṃ naraḥ // NarP_1,9.109 //
tasya saṃpadbhavedbhūpa iti prāhurvipaścitaḥ /
tena śāpena dagdho 'hamantaścaiva kṣadhāgninā // NarP_1,9.110 //
mokṣaṃ kadā prayāsyāmi na jāne nṛpasattama /
evaṃ vadati viprendra vaṭasthe 'sminniśācare // NarP_1,9.111 //
dharmaśāstraprasaṃgena tayoḥ pāpaṃ kṣayaṃ gatam /
etasminnantare prātpaḥ kaścidvipro 'tidhārmikaḥ // NarP_1,9.112 //
kaliṅgadeśasaṃbhūto nānmrā garga iti smṛtaḥ /
vahangaṅgājalaṃ skandhe stuvan viśveśvaraṃ prabhum // NarP_1,9.113 //
gāyannāmāni tasyaiva mudā hṛṣṭatan ruhaḥ /
tamāgataṃ muniṃ dṛṣṭvā piśācīrākṣasau ca tau // NarP_1,9.114 //
prātpā naḥ pāraṇetyuktvā prādvavannūrdhvabāhavaḥ /
tena kīrtitanāmāni śrutvā dūre vyavasthitāḥ /
aśaktāstaṃ dharṣayitumidamūcuśca rākṣasāḥ // NarP_1,9.115 //
aho vipra mahābhāga namastubhya mahātmane /
nāmakīrtanamāhātmyādrākṣasā dūragāvayam // NarP_1,9.116 //
asmābhirbhakṣitāḥ pūrvaṃ viprāḥ koṭisahasraḥ /
nāmaprāvaraṇaṃ vipra rakṣati tvāṃ mahābhayayāt // NarP_1,9.117 //
nāmaśravaṇamātreṇa rākṣasā api bho vayam /
parāṃ śāntiṃ samāpannā mahimnā hyacyutasya vai // NarP_1,9.118 //
sarvathā tvaṃ mahābhāga rāgādiruhitohyasi /
gaṅgājalābhiṣekeṇa pāhyasmātpātakoccayāt // NarP_1,9.119 //
harise vāparo bhūtvā yaścātmānaṃ tu tārayet /
sa tārayenagatsarvamiti śaṃsanti sūrayaḥ // NarP_1,9.120 //
avahāya harernāma ghorasaṃsārabheṣajam /
kenopāyena labhyeta muktiḥ sarvatra durlabhā // NarP_1,9.121 //
lohoḍupena pratarannimajatyudake yathā /
tayaivākṛtapuṇyāstu tārayanti kathaṃ parān // NarP_1,9.122 //
aho caritraṃ mahatāṃ sarvalokasukhā vaham /
yathā hi sarvalokānāmānandāya kalānidhiḥ // NarP_1,9.123 //
pṛthivyāṃ yāni tīrthāni pavitrāṇi dvijottam /
tāni sarvāṇi gaṅgāyāḥ kaṇasyāpi samānina // NarP_1,9.124 //
tulasīdalapradalasaṃmiśramapi sarṣapamātrakam /
gaṅgājalaṃ punātyeva kulānāmekaviṃśatim // NarP_1,9.125 //
tasmādvipra mahābhāga sarvaśāstrārthakovida /
gaṅgājalapradānena pāhmasmānpāpakarmiṇaḥ // NarP_1,9.126 //
ityākhyātaṃ rākṣasaistairgaṅgāmāhātmyamuttamam /
niśamya vismayā viṣṭo babhūva dvijasatamaḥ // NarP_1,9.127 //
eṣāmapīddaśī bhaktirgaṅgāyāṃ lokamātari /
kimu jñānaprabhāvāṇāṃ mahatāṃ puṇyaśālinām // NarP_1,9.128 //
athāsau manasā dharmaṃ viniścitya drijottamaḥ /
sarvapūtahito bhaktaḥ prāprotīti paraṃ padam // NarP_1,9.129 //
tato vipraḥ kṛpāviṣṭo gaṅgājalapranuttamamam /
tulasīdalasaṃmiśraṃ teṣu rakṣaḥsvasecayat // NarP_1,9.130 //
rākṣasāstena siktāstu sarṣapopamabindunā /
vimṛjya rākṣasaṃ bhāvamabhavandevatopamāḥ // NarP_1,9.131 //
brāhmaṇaṃ samyakte jagmurhastathaiva ca /
koṭisūryapratīkāśā babhūvurvivudharṣabhāḥ // NarP_1,9.132 //
śaṅkhacakragadācihnā harisārupyamāgatāḥ /
stuvanto brāhmaṇaṃ samyakte jagmurha rimāndiram // NarP_1,9.133 //
rājā kalmāṣapādastu nijarupaṃ samāsthitaḥ /
jagāma mahatīṃ cintāṃ dṛṣṭvā tānmuktigānadhān // NarP_1,9.134 //
tasmin rājñi suduḥkhārte gūḍharupā sarasvatī /
dharmamūlaṃ mahāvākyaṃ babhāṣe 'gādhayā girā // NarP_1,9.135 //
bho bho rājanmahābhāga na duḥkhaṃ gantumarhasi /
rājastavāpi bhāgānte mahacchreyo bhaviṣyati // NarP_1,9.136 //
satkarmadhūtapāpā ye haribhaktiparāyaṇāḥ /
prayānti nātra saṃdehastadviṣṇoḥ paramaṃ padam // NarP_1,9.137 //
sarvabhūtadayāyuktā dharmamārgapravartinaḥ /
prayānti paramaṃ sthānaṃ gurupūjāparāyaṇāḥ // NarP_1,9.138 //
itīritaṃ samākarṇya bhāratyā nṛpasatamaḥ /
manasā nirvṛttiṃ prāpyasasmāra ca gurorvacaḥ // NarP_1,9.139 //
stuvanguruṃ ca taṃ vignaṃ hariṃ caivātiharṣitaḥ /
pīrvavṛttaṃ ca viprāya sarvaṃ tasmai nyavedayat // NarP_1,9.140 //
tato nṛpastu kāliṅgaṃ praṇamya vidhirvamune /
nāmāni vyāharanviṣṇoḥ sadyo vārāṇasīṃ yayau // NarP_1,9.141 //
ṣaṇmāsaṃ tatra gaṅgāyāṃ snātvā dṛṣṭvā sadānivam /
brāhmaṇīdattaśa pāttu mukto mitrasaho 'bhavat // NarP_1,9.142 //
tatastu svapurīṃ prātpo vasiṣṭena mahātmanā /
abhiṣikto munuśreṣṭha svakaṃ rājyamapālayat // NarP_1,9.143 //
pālayitvā mahīṃ kṛtstrāṃ bhuktvā bhogānstriyaṃ vinā /
vaśiṣṭātprāpya santānaṃ gato mokṣaṃ nṛpottamaḥ // NarP_1,9.144 //
naitaccitraṃ dvijaśreṣṭha viṣṇorvārāṇasīguṇān /
gṛṇañchṛṇvansmarangaṅgāṃ pītvā mukto bhavennaraḥ // NarP_1,9.145 //
tasmānmāhimne viprendra gaṅgāyāḥ śakyate nahi /
pāraṃ gantuṃ surādhīśairbrahmaviṣṇuśivarapi // NarP_1,9.146 //
yannāmasmaraṇādeva mahāpātakakoṭibhiḥ /
vimukto brahmasadanaṃ naro yāti na saṃśayaḥ // NarP_1,9.147 //
gaṅgā gaṅgeti yannāma sakṛdapyucyate yadā /
tadaiva pāpanimukto brahmaloke mahīyate // NarP_1,9.148 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgā māhātmye navamo 'dhyāyaḥ


_____________________________________________________________


nārada uvāca
viṣṇupādāgrasaṃbhūtā yā gaṅgetyabhidhīyate /
tadutpattiṃ vada bhrātaranugrāhyo 'smi te yadi // NarP_1,10.1 //
sanaka uvāca
śṛṇu nārada vakṣyāmi gaṅgotpattiṃ tavānagha /
vadṛtāṃ śṛṇvatāṃ caiṃva puṇyadāṃ pāpanāśinīm // NarP_1,10.2 //
āsīdindrādidevānāṃ janakaḥ kaśyapo muniḥ /
dakṣātmaje tasya bhārye ditiścāditireva ca // NarP_1,10.3 //
agaditirdevamātāsti daityānāṃ jananī ditiḥ /
te tayorātmajā vipra parasparajayaiṣiṇaḥ // NarP_1,10.4 //
sadā sapūrvadevāstu yato daityāḥ prakīrtitāḥ /
ādir daityo diteḥ putro hiraṇyakaśipurbalī // NarP_1,10.5 //
prahlādastasya putro 'bhūtsumahāndaityasattamaḥ /
virocana stasya suto babhūva dvijabhaktimān // NarP_1,10.6 //
tasya putro 'titejasvī balirāsītpratāpavān /
sa eva vāhinīpālo daityānāmabhavanmuneḥ // NarP_1,10.7 //
balena mahatā yukto bubhuje medinīmimām /
vijitya vasudhāṃ sarvāṃ svargaṃ jetuṃ mano dadhe // NarP_1,10.8 //
gajāśca yasyāyutakoṭilakṣāstāvanta evāścarathā munīndra /
gajegaje pañcaśatī padāteḥ kiṃ varṇyate tasya camūrvariṣṭā // NarP_1,10.9 //
amātyakoṭyagrasarāvamātyau kumbhāṇḍanāmāpyatha kūpakarṇaḥ /
pitrā samaṃ śauryaparākramābhyāṃ bāṇo baleḥ putraśatagrajo 'bhūt // NarP_1,10.10 //
baliḥ surāñjetumanāḥ pravṛttaḥ sainyena yukto mahatā pratasthe /
dhvajātapartrairgaganāburāśestaraṅgavidyutsmaraṇaṃ prakurvan // NarP_1,10.11 //
avāpya vṛtrāripuraṃ surārī rurogha daityairmṛgarājagāḍhaiḥ /
suraśca yuddhāya purāttathaiva viniryayurvajrakarādayaśca // NarP_1,10.12 //
tataḥ pravavṛte yuddhaṃ ghoraṃ gīrvāṇadaityayo /
kalpāntameghānirdhoṣaṃ ḍiṇḍiṃmadhvanisaṃbhramam // NarP_1,10.13 //
mumucuḥ śarajālāni daḥtyāḥ sumanasāṃ bale /
devāśca daityasenāsu saṃgrāme 'tyantadāruṇe // NarP_1,10.14 //
jahi dāraya bhindhīte chindhi māraya tāḍaya /
ityevaṃ sumahānghoṣo vadatāṃ senayorabhūt // NarP_1,10.15 //
śaradundubhinidhvānaiḥ siṃhanādaiḥ siṃhanādaiḥ suradviṣām /
bhāṅkāraiḥ syandanānāṃ ca bāṇakreṅgāraniḥsvanaiḥ // NarP_1,10.16 //
aśvānāṃ heṣitaiścaiva gajānāṃ bṛṃhitaistathā /
ṭaṅgārairdhanuṣāṃ caiva lokaḥ śabdatmayo 'bhavat // NarP_1,10.17 //
surāsuravinirmuktabāṇaniṣpeṣajānale /
akālapralayaṃ mene nirīkṣya sakalaṃ jagat // NarP_1,10.18 //
babhau devadviṣāṃ senā sphuracchastraughadhāriṇī /
caladvidyunnibhā rātriśchāditā jaladairiva // NarP_1,10.19 //
tasminyuddhe mahādhorairgirīn kṣitpān surāribhiḥ /
nārācaiścūrṇayāmāsurvevāste laghuvikramāḥ // NarP_1,10.20 //
kecitsatāḍayāmāsurnāgairnāgānrathānrathaiḥ /
aśvairaśvāṃśca kecittu gadādaṇḍairathārddayan // NarP_1,10.21 //
paridhaistāḍitāḥ kecitpetuḥ śoṇitakarddame /
samuktrāntāsavaḥ kecidvimānāni samāśritāḥ // NarP_1,10.22 //
ye daityā nihatā devaiḥ prasahya saṅgare tadā /
te devabhāvamāpannā daiteyānsamupādravan // NarP_1,10.23 //
atha daityagaṇāḥ krudvāstaḍyamānāḥ survairbhṛśam /
śastrairbahuvidhairddevānnijadhnuratidāruṇāḥ // NarP_1,10.24 //
dṛṣadbhirbhidipālaiśca khaḍgaiḥ paraśutomaraiḥ /
paridhaiśchurikābhiśca kuntaiścakraiśca śaṅkubhiḥ // NarP_1,10.25 //
musalairaṅkuśeśvaiva lāṅgalaiḥ paṭṭiśaistathā /
śaktyopalaiḥ śataghrībhiḥ pāśaiśca talamuṣṭibhiḥ // NarP_1,10.26 //
śūlairnālīkanārācaiḥ kṣepaṇīyaiḥsamudraraiḥ /
rathāśvanāgapadagaiḥ saṅkulo vavṛdhe raṇaḥ // NarP_1,10.27 //
devāśca vividhāstrāṇi daiteyebhyaḥ samākṣipan /
evamaṣṭasahasrāṇi yuddhamāsītsudāruṇam // NarP_1,10.28 //
atha daityabale vṛddhe parābhūtā divaukasaḥ /
suralokaṃ parityatajya sarve bhītāḥ pradudruvuḥ // NarP_1,10.29 //
nararupaparicchannā viceru ravanītale /
vairocanistribhuvanaṃ nārāyaṇaparāyaṇaḥ // NarP_1,10.30 //
bubhuje 'vyāhataiścaryapravṛddhaśrīrmahābalaḥ /
ityāja cāśvameghaiḥ sa viṣṇuprīṇanatatparaḥ // NarP_1,10.31 //
indratvaṃ cākarotsvarge dikpālatvaṃ tathaiva ca /
devānāṃ prīṇanārthāya yaiḥ kriyante dvijairmakhāḥ // NarP_1,10.32 //
teṣu yajñeṣu sarveṣu havirbhuṅkte sa daityarāṭ /
aditiḥ svātmajānvīkṣya devamātātiduḥkhitā // NarP_1,10.33 //
vṛthātra nivasāmīti matvāgāddhimavadgiram /
śakrasyaiśvaryamicchantī daityānāṃ ca parājayam // NarP_1,10.24 //
haridhyānaparā bhūtvā tapastepe 'tiduṣkaram /
kiñcitkālaṃ samāsīnā tiṣṭantī ca tataḥ param // NarP_1,10.35 //
pādenaikena suciraṃ tataḥ pādāgramātrataḥ /
kañcitkālaṃ phalāhārā tataḥ śīrṇadalāśanā // NarP_1,10.36 //
tato jalāśamā vāyubhojanāhāravarjitā /
sañcidānandasandohaṃ dhyāyatyātmānamatmanā // NarP_1,10.37 //
divyābdānāṃ sahasraṃ sā tapo 'tapyata nārada /
durantaṃ tattapaḥ śrutvā daiteyā māyino 'ditim // NarP_1,10.38 //
devatārupamāsthāya saṃprocurbalinoditāḥ /
kimarthaṃ tapyate mātaḥ śarīrapariśoṣaṇam // NarP_1,10.39 //
yadi jananti daiteyā mahahukhaṃ tato bhavet /
tyajedaṃ duḥkhabahulaṃ kāyaśoṣaṇakāraṇam // NarP_1,10.40 //
prayāsasādhyaṃ sukṛtaṃ na praśaṃsanti paṇḍitāḥ /
śarīraṃ yantato rakṣyaṃ dharmasādhanatatparaiḥ // NarP_1,10.41 //
ye śarīramupekṣante te syurātmavighātinaḥ /
sukhaṃ tvaṃ tiṣṭa subhage putrānasmānna khedaya // NarP_1,10.42 //
mātrā hīnā janā mātarmṛtaprāyā na saṃśayaḥ /
gāvo vā paśavo vāpiyatra gāvo mahīruhāḥ // NarP_1,10.43 //
na labhante sukhaṃ kiñcinmātrā hīnā mṛtopamāḥ /
daridro vāpi rogī vā deśāntaragato 'pi vā // NarP_1,10.44 //
māturdarśanamātreṇa labhate paramāṃ mudam /
anne vā salile vāpi dhanādau vā priyāsu ca // NarP_1,10.45 //
kadācidvimukho yāti jano mātari ko 'pi na /
yasya mātā gṛhe nāsti yatra dharmaparāyaṇā /
sādhvī ca strī patiprāṇā gantavyaṃ tena vai vanam // NarP_1,10.46 //
dharmaśca nārāyaṇabhaktihīnāṃ dhanaṃ ca sadbhogavivarjitaṃ hi /
gṛhaṃ ca māryātanayervihīnaṃ yathā tathā mātṛvihīnamartyaḥ // NarP_1,10.47 //
tasmāddevi paritrāhi duḥkhārtānātmajāṃstavā /
ityuktāpyaditirdaipyairna cacāla samādhitaḥ // NarP_1,10.48 //
evamuktvāsurāḥ sarve haridhyānaparāyaṇām /
nirīkṣya krodhasaṃyuktā hantuṃ cakrurmanoratham // NarP_1,10.49 //
kalpāntameghanirghoṣāḥ krodhasaṃraktalocanāḥ /
daṃṣṭragrairasṛjanvahniṃ so 'dahatkānanaṃ kṣaṇāt // NarP_1,10.50 //
śatayojanavistīrṇaṃ nānājīvasamākulam /
tenaiva dagdhā daiteyā ye pradharṣayituṃ gatāḥ // NarP_1,10.51 //
saivāvaśiṣṭā jananī surāṇāmabdācchatādacyutasaktacitā /
saṃrakṣitā viṣṇusudarśanena daityāntakena svajanānukampinā // NarP_1,10.52 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgātpattau balikṛtadevaparājayavarṇanannāma daśamo 'dhyāyaḥ


_____________________________________________________________


nārada uvāca
aho hyatyadbhutaṃ proktaṃ tvayā bhrātaridaṃ mama /
sa vahniraditiṃ muktvā kathaṃ tānadahatkṣaṇāt // NarP_1,11.1 //
vadāditermahāsattvaṃ viśeṣāścaryakāraṇam /
paropadeśaniratāḥ sajjanā hi munīśvarāḥ // NarP_1,11.2 //
sanaka uvāca
śṛṇu nārada māhātmyaṃ haribhaktiratātmanām /
haridhyānaparānsādhūnkaḥ samarthaḥ prabādhitum // NarP_1,11.3 //
haribhaktiparo yatra tatra brahmā hariḥ śivaḥ /
devāḥ siddhā munīśvāśca nityaṃ tiṣṭanti sattamāḥ // NarP_1,11.4 //
harirāste mahābhāga hṛdaye śāntacetasām /
harināmaparāṇāṃ ca kimu dhyānaratātmanām // NarP_1,11.5 //
śivapūjārato vāpi viṣṇupūjāparo 'pi vā /
yatra tiṣṭati tatraiva lakṣmīḥ sarvāśca devatāḥ // NarP_1,11.6 //
yatra pūjāparo viṣṇorvahnistatra na bādhate /
rājā vā taskaro vāpi vyādhayaśca na santi hi // NarP_1,11.7 //
pretāḥ piśācāḥ kūṣmāṇḍagrahā bālagrahāstathā /
ḍākinyo rākṣasāścaiva na bādhante 'cyutārcakam // NarP_1,11.8 //
parapīḍāratā ye tu bhūtavetālakādayaḥ /
naśyanti yatra sadbhakto harilakṣmyarcane rataḥ // NarP_1,11.9//ṭa
jitendriyaḥ sarvahito dharmakarmaparāyaṇaḥ /
yatra tiṣṭati tatraiva sarvatīrthāni devatāḥ // NarP_1,11.10 //
nimiṣaṃ nimiṣārddhaṃ vā yatra tiṣṭanti yoginaḥ /
tatraiva sarvaśreyāṃsi tattīrthaṃ tattapovanam // NarP_1,11.11 //
yannāmoccāraṇādeva sarve naśyantyupadravāḥ /
stotrairvāpyarhaṇābhirvā kimu dhyānena kathyate // NarP_1,11.12 //
evaṃ tenāgninā vipra dagdhaṃ sāsurakānanam /
sāditirnaiva dagdhābhūdviṣṇucakrābhira kṣitā // NarP_1,11.13 //
tataḥ prasannavadanaḥ pahmapatrāyatekṣaṇaḥ /
prādurāsītsamīpe 'syāḥ śaṅkhacakragadādharaḥ // NarP_1,11.14 //
īṣadvāsyasphuraddantaprabhābhāṣitadiṅmukhaḥ /
spṛśankareṇa puṇyena prāha kaśyapavallabhām // NarP_1,11.15 //
śrībhagavānanuvāca
devamātaḥ prasanno 'smi tapasārādhitastvayā /
ciraṃ śrāntāsi bhadraṃ te bhaviśaṣyati na saṃśayaḥ // NarP_1,11.16 //
varaṃ varaya dāsyāmi yatte manasi rocate /
mā bhairbhadre mahābhāge dhruvaṃ śreyo bhaviṣyati // NarP_1,11.17 //
ityuktādevamātā sā devadevena cakriṇā /
tuṣṭāva praṇipatyainaṃ sarvalokasukhāvaham // NarP_1,11.18 //
aditiruvāca
namaste devadeveśa sarvavyāpiñjanārdanā /
sattvādiguṇabhedena lokavyāpārakāraṇa // NarP_1,11.19 //
namaste bahuparupāyārupāya ca mahātmane /
sarvaikaruparupāya nirguṇāya guṇātmane // NarP_1,11.20 //
namaste lokanāthāya paramajñānarupiṇe /
sadbhaktajanavātsalyaśāline maṅgalātmane // NarP_1,11.21 //
yasyāvatārarupāṇi hyarcayanti munīśvarāḥ /
tamādipuruṣaṃ devaṃ namāmi hyarthasiddhaye // NarP_1,11.22 //
śrutayo yaṃ na jānanti na jānanti ca sūrayaḥ /
taṃ namāmi jagaddhetuṃ samāyaṃ cāpyamāyinam // NarP_1,11.23 //
yasyāvalokanaṃ citraṃ māyopadravakāraṇam /
jagadrūpaṃ jagaddhetuṃ taṃ vandeṃ sarvavanditam // NarP_1,11.24 //
yatpādāmbujakiñjalkasevārakṣitamastakāḥ /
avāpuḥ paramāṃ siddhiṃ taṃ vande kamalādhavam // NarP_1,11.25 //
yasya brahmādayo devā mahimānaṃ na vai viduḥ /
atyāsannaṃ ca bhaktānāṃ taṃ vande bhaktasaṃginam // NarP_1,11.26 //
yo devastyaktasaṅgānāṃ śāntānaṃ karuṇārṇavaḥ /
karoti hyātmanaḥ saṅgaṃ taṃ devaṃ saṅgavarjitam // NarP_1,11.27 //
yajñeśvaraṃ yajñakarmasu niṣṭitam /
namāmi yajñaphaladaṃ yajñakarmaprabodhakam // NarP_1,11.28 //
ajāmilo 'pi pāpātmā yannāmoccāraṇādanu /
prātpavānparamaṃ dhāma taṃ vande lokasākṣiṇam // NarP_1,11.29 //
harirupī mahādevaḥ śivarupī janārdanaḥ /
iti lokasya netā yastaṃ namāmi jagadgurum // NarP_1,11.30 //
brahmādyā api deveśā yanmāyāpāśayantritāḥ /
na jānanti paraṃ bhāvaṃ taṃ vande sarvanāyakam // NarP_1,11.31 //
hyatpahmastho 'piñyogyānāṃ dūrastha iva bhāsate /
pramāṇātītasadbhāvastaṃ vande jñānasākṣiṇam // NarP_1,11.32 //
yanmukhaḥ drvāhyaṇo jāto bāhubhyāṃ kṣatriyo 'jani /
ūrvorvaiśyaḥ samutpannaḥ padyāṃ śūdro 'bhyajāyata // NarP_1,11.33 //
manasaścandramā jāto jātaḥ sūryaśca cakṣuṣaḥ /
mukhādagnistarthendraśca prāṇādvāyurajāyata // NarP_1,11.34 //
ṛgyajuḥsāmarupāya satyasvaragatātmane /
ṣaḍaṅgarupiṇe tubhyaṃ bhūyobhūyo namo namaḥ // NarP_1,11.35 //
tvamindraḥ pavanaḥ somastvamīśānastvamantakaḥ /
tvamagnirnirṛtiścaiva varuṇastvaṃ divākaraḥ // NarP_1,11.36 //
devāśca sthāvarāścaiva piśācāścaiva rākṣasāḥ /
girayaḥ siddhagandharvānadyo bhūmiśca sāgarāḥ // NarP_1,11.37 //
tvameva jagatāmīśo yatrāsi tvaṃ parātparaḥ /
tvadrūpamakhilaṃ deva tasmānnityaṃ namo 'stu te // NarP_1,11.38 //
anāthānātha sarvajña bhūtadevendravigraha /
daiteyairbādhitānputrānmama pāhi janārdana // NarP_1,11.39 //
iti stutvā devamātā devaṃ natvā punaḥ punaḥ /
uvāca prāñjalirbhūtvā harṣāśrukṣālitastanī // NarP_1,11.40 //
anugrāhyāsmi deveṃśa tvayā sarvādikāraṇa /
akaṇṭakāṃ śriyāṃ dehi matsutānāṃ divaukasām // NarP_1,11.41 //
antaryyāmiñjagadrūpa sarvajñā parameśvara /
ajñātaṃ kiṃ tava śrīśa kiṃ māmīhayasi prabho // NarP_1,11.42 //
tathāpi tava vakṣyāmi yanme manasi rocate /
vṛthāputrāsmi deveśa daiteyaiḥ paripīḍitā // NarP_1,11.43 //
tānna hiṃsitumicchāmi yataste 'pi sutā mama /
tānahatvā śriyaṃ dehi matsutebhyaḥ sureśvara // NarP_1,11.44 //
ityukto devedeveśaḥ punaḥ prītimupāgataḥ /
uvāca harṣayanvipra devamātaramādarāt // NarP_1,11.45 //
śrībhagavānuvāca
prīto 'smi devi bhadraṃ te bhaviṣyāmi suto hyaham /
yataḥ sapantiputreṣu vātsalyaṃ devi durlabham // NarP_1,11.46 //
tvayā tu yatkṛtaṃ stotraṃ tatpaṭhānti narāstu ye /
teṣāṃ saṃpadvarā putrā na hīyante kadācana // NarP_1,11.47 //
tvātmaje vānyaputre vā yaḥ samatvena vartate /
na tasya putraśokaḥ syādeṣa dharmaḥ sanātanaḥ // NarP_1,11.48 //
aditiruvāca
tāha voḍhuṃ kṣamā deva tvāmādyapuruṣaṃ param /
asaṃkhyātāṇḍaromāṇaṃ sarveśaṃ sarvakāraṇam // NarP_1,11.49 //
yatprabhāvaṃ na jānanti śrutayaḥ sarvadevatāḥ /
tamahaṃ devadeveśaṃ dhārayāma kithaṃ prabho // NarP_1,11.50 //
aṇoraṇīyāṃsamajaṃ parātparataraṃ prabhum /
dhārayāmi kathaṃ deva tvāmahaṃ puruṣottamam // NarP_1,11.51 //
mahāyātakayukto 'pi yannāmasmṛtimātrataḥ /
mucyate sa kathaṃ devogrāmyeṣu janimarhati // NarP_1,11.52 //
yathā śūkaramatsyādyā avatārāstava prabho /
tathāyamapi ko veda tava viśveśa ceṣṭitam // NarP_1,11.53 //
tvatpādapahmapraṇatātvannāmasmṛtitatparā /
tvāmeva cintaye deva yathecchāsi tathā kuru // NarP_1,11.54 //
sanaka uvāca
tayoktaṃ vacanaṃ śrutvā devadevo janārdanaḥ /
dattvābhayaṃ devamāturidaṃ vacanamabravīt // NarP_1,11.55 //
śrībhagavānuvāca
satyamuktaṃ mahābhāge tvayā nāstyatra saṃśayaḥ /
tathāpi śṛṇu vakṣyāmi guhyādguhyataraṃ śubhe // NarP_1,11.56 //
rāgadveṣavihīnā ye madbhaktā matparāyaṇāḥ /
vaṃhati satataṃ teṃ māṃ gatāsūyā adāmbhikāḥ // NarP_1,11.57 //
paropatāpavimukhāḥ śivabhaktiparāyaṇaḥ /
matkathāśravaṇāsaktā vahanti satataṃ hi mām // NarP_1,11.58 //
pativratāḥ pariprāṇāḥ patibhaktiparāyaṇāḥ /
vahanti satataṃ devi striyo 'pi tyaktapratsarāḥ // NarP_1,11.59 //
mātāpitrośca śuśrūṣurgurubhakto 'tithipriyaḥ /
hitakṛdvāhyaṇānāṃ yaḥ sa māṃ vahati sarvadā // NarP_1,11.60 //
puṇyatīrtharatā nityaṃ satsaṅganiratāstathā /
lokānugrahaśīlāśca satataṃ te vahanti mām // NarP_1,11.61 //
paropakāraviratāḥ paradravyaparāṅmukhāḥ /
naṣuṃsakāḥ parastrīṣu te vahanti ca māṃ sadā // NarP_1,11.62 //
tulasyupāsanaratāḥ sadā nāmaparāyaṇāḥ /
gorakṣaṇaparā ye ca satataṃ māṃ vahanti te // NarP_1,11.63 //
pratigrahanivṛttā ye parānnavimukhāstathā /
annodakapradātāro vahṝnti satataṃ hi mām // NarP_1,11.64 //
tvaṃ tu devi patiprāṇā sādhvī bhūtahite ratā /
saṃprāpya putrabhāvaṃ te sādhayiṣye manoratham // NarP_1,11.65 //
ityuktvā devedevaśo hyaditiṃ devamātaram /
dattvā kaṇṭhagatāṃ mālāmabhayaṃ ca tirodadhe // NarP_1,11.66 //
sā tu saṃhṛṣṭamanasā devasīrdakṣanandinī /
praṇamya kamalākāntaṃ punaḥ svasthaānamāvrajat // NarP_1,11.67 //
tato 'ditirmahābhāgā suprītā lokavanditā /
asūta samaye putraṃ sarvalokanamaskṛtam // NarP_1,11.68 //
śaṅgacakradharaṃ śāntaṃ candramaṇḍalamadhyagam /
sudhākalaśadadhyannakaraṃ vāmanasaṃjñitam // NarP_1,11.69 //
sahasrādityasaṃkāśaṃ vyākośakamalekṣaṇam /
sarvābharaṇaṃsaṃyuktaṃ pītāmbaradharaṃ harim // NarP_1,11.70 //
stutyaṃ munigaṇairyuktaṃ sarvalokaikanāyakam /
āvirbhūtaṃ hariṃ jñātvā kaśyapo harṣavihvalaḥ /
praṇamya prañjalirbhūtva stotuṃ samupacakrame // NarP_1,11.71 //
kaśyapa uvāca
namonamaste 'khilakāraṇāya namonamaste 'khailapālakāya /
namonamaste 'maranāyakāya namonamo daiteyavināśanāya // NarP_1,11.72 //
namonamo bhaktajanapriyāya namonamaḥ sajjanarañjitāya /
namonamo durjananāśanāya namo 'stu tasmai jagadīśvarāya // NarP_1,11.73 //
namonamaḥ kāraṇavāmanāya nārāyaṇāyāmitavikramāya /
saśārṅgacakrāsigadādhārāya namo 'stu tasmai puruṣottamāya // NarP_1,11.74 //
namaḥ payorāśinivāsanāya namo 'stu saddhṛtkamalasthitāya /
namo 'stu sūryādyamitaprabhāya namonamaḥ puṇyakathāgatāya // NarP_1,11.75 //
namonamor'kenduvilocanāya namo 'stu te yajñaphalapradāya /
namo 'stu yajñāṅgavirājitāya namo 'stu te sajjanavallabhāya // NarP_1,11.76 //
namo jagatkāraṇakāraṇāya namo 'stu śabdādivivarjitāya /
namo 'stu te divyasukhapradāya namo namo bhaktamanogatāya // NarP_1,11.77 //
namo 'stu te dhvāntavināśakāya namo 'stu śabdādivivarjitāya /
namo 'stu te dhvāntavināśakāya mandaradhārakāya /
namo 'stu te yajñavarāhanāmne namo hiraṇyākṣavidārakāya // NarP_1,11.78 //
namo 'stu te vāmanarupabhāje namo 'stu te kṣatrakulāntakāya /
namo 'stu te rāvaṇamardanāya namo 'stu te nandasutāgrajāya // NarP_1,11.79 //
namaste kamalākānta namaste sukhadāyine /
smṛtārtināśine tubhyaṃ bhūyo bhūyo namonamaḥ // NarP_1,11.80 //
yajñeśa yajñavinyāsa yajñavinghavināśana /
yajñarupa yajadrūpa yajñāṅgaṃ tvāṃ yajāmyaham // NarP_1,11.81 //
iti stutaḥ sa deveśo vāmano lokapāvanaḥ //
uvāca prahasanharṣaṃ vardhdayankaśyapasya saḥ // NarP_1,11.82 //
śrībhagavānuvāca
tāta tuṣṭo 'smi bhadraṃ te bhaviṣyati surārcitā /
acirātsādhayiṣyāmi nikhilaṃ tvanmanoratham // NarP_1,11.83 //
ahaṃ janmadvaye tvevaṃ yuvayoḥ putraghatāṃ gataḥ /
asmiñjanmanyapi tathā sādayāmyuttamaṃ sukham // NarP_1,11.84 //
atrāntare balirdaityo dīrghasatraṃ mahāmakham /
ārebhe guruṇā yuktaḥ kāvyena ca munīśvaraiḥ // NarP_1,11.85 //
tasminmakhe samāhūto viṣṇurlakṣmīsamanvitaḥ /
haviḥ svīkaraṇārthāya ṛṣibhirbrahmavādibhiḥ // NarP_1,11.86 //
pravṛddhaiśvaryardaityasya varttamāne mahākratau /
āmantrya mātāpitarau sa baṭurvāmano yayau // NarP_1,11.87 //
smitena mohayaṃllokaṃ vāmano bhaktavatsalaḥ /
havirbhoktumivāyāto baleḥ pratyakṣato hariḥ // NarP_1,11.88 //
durvṛtto vā suvṛtto vā jaḍo vāyaṃ hito 'pi vā /
yo bhaktiyuktastasyāntaḥ sadā saṃnihito hariḥ // NarP_1,11.89 //
āyāntaṃ vāmanaṃ dṛṣṭvā ṛṣayo jñānacakṣauṣaḥ /
jñātvā nārāyaṇaṃ devamudyayuḥ sabhyasaṃyutāḥ // NarP_1,11.90 //
etajjñātvā daityagururekānte balimabravīt /
svasāramavicāryaiva khalāḥ kāryāṇi kurvate // NarP_1,11.91 //
śukra uvāca
bho bho daityapate saumya hyapahartā tava śriyam /
viṣṇurvāmanarupeṇa hyaditeḥ putrātāṃ gataḥ // NarP_1,11.92 //
tavādhvaraṃ sa āyāti tvayā tasyāsureśvara /
na kiñcidapi dātavyaṃ manmataṃ śṛṇu paṇḍita // NarP_1,11.93 //
ātmabuddhiḥ sukhakarī gurubuddhirviśeṣataḥ /
parabuddhirvināśāya strībudhdiḥ pralayaṅkarī // NarP_1,11.94 //
śatrūṇāṃ hitakṛtadyastu sa hantavyo viśeṣataḥ // NarP_1,11.95 //
baliruvāca
evaṃ guro na vaktavyaṃ dharmamārgavirodhataḥ /
yadādatte svayaṃ viṣṇuḥ kimasmādadhikaṃ varam // NarP_1,11.96 //
kurvanti viduṣo yajñānviṣṇuprīṇanakāraṇāt /
sa cetsākṣāddhavirbhogī mattaḥ ko 'bhyadhiko bhuvī // NarP_1,11.97 //
daridreṇāpi yatkiñciddīyate viṣṇave guro /
tadeva paramaṃ dānaṃ dattaṃ bhavati cākṣayam // NarP_1,11.98 //
smṛto 'pi parayā bhaktyā punāti puruṣottamaḥ /
yena kenāpyarcitaśveddadāti paramāṃ gatim // NarP_1,11.99 //
harirharati pāpāniduṣṭacittairapi smṛtaḥ /
anicchayāpi saṃspṛṣṭo dahatyeva hi pāvakaḥ // NarP_1,11.100 //
jihvāgre vasate yasya hari rityakṣaradvayam /
sa viṣṇulokamānpoti punarāvṛttidurlabham // NarP_1,11.101 //
govindeti sadā dhyāyedyastu rāgādivarjitaḥ /
sa yāti viṣṇubhavanamiti prāhurmanīṣiṇaḥ // NarP_1,11.102 //
agnau vā brahmaṇe vāpihūyate yadvavirguro /
haribhaktyā mahābhāga tena viṣṇuḥ prasīdati // NarP_1,11.103 //
ahaṃ tu harituṣyyarthaṃ karomyadhvaramuttamam /
svayamāyāti cedviṣṇuḥ kṛtārtho 'smi na saṃśayaḥ // NarP_1,11.104 //
evaṃ vadati daityandre viṣṇurvāmanarupadhṛk /
praviveśādhvarasthānaṃ hutavahnimanoramam // NarP_1,11.105 //
taṃ dṛṣṭvā koṭisūryābhaṃ yogyāvayavasundaram /
vāmanaṃ sahasotthāya pratyagṛhṇātkṛtāñjaliḥ // NarP_1,11.106 //
dattvāsanaṃ ca prakṣālya pādau vāmanarupiṇam /
sakuṭuṃbo vahanmūrdhnā paramāṃ mudamātpavān // NarP_1,11.107 //
viṣṇave 'smai jagaddhānme dattvārghyaṃ vidhivadūliḥ /
romāñcitatanurbhūtvā harṣāśrunayano 'bravīt // NarP_1,11.108 //
baliruvāca
adya me saphalaṃ janma adya me saphalo maravaḥ /
jīvitaṃ saphalaṃ me 'dya kṛtārtho 'smi na saṃśayaḥ // NarP_1,11.109 //
amoghāmṛtavṛṣṭirme samāyātātidurlabhā /
tvadāgamanamātreṇa hyanāyāso mahotsavaḥ // NarP_1,11.110 //
ete ca ṛṣayaḥ sarve kṛtārthāṃ nātra saṃśayaḥ /
yaiḥ pūrvaṃ hi tapastaptaṃ tadadya saphalaṃ prabho // NarP_1,11.111 //
kṛtārtho 'smi kṛtārtho 'smi kṛtārtho 'smi na saṃśayaḥ /
tasmāttubhyaṃ namastubhyaṃ namastubhyaṃ namastubhyaṃ namonamaḥ // NarP_1,11.112 //
tvadājñayā tvanniyogaṃ sādhayāmīti manmanaḥ /
atyutsāhasamāyuktaṃ samājñāpaya māṃ prabho // NarP_1,11.113 //
evamurke dīkṣitena prahasanvāmano 'bravīt /
dehi me tapasi sthātuṃ bhūmiṃ tripadasaṃmitām // NarP_1,11.114 //
etacchṛātvā baliḥ prāha rājyaṃ yācitavānnahi /
grāmaṃ vā nagaraṃ cāpi dhanaṃ vā kiṃ kṛtaṃ tvayā // NarP_1,11.115 //
tanniśamya baliṃ prāha viṣṇuḥ sarvaśarīrabhṛt /
āsannabhraṣṭarājyasya vairāgyaṃ janamannivā // NarP_1,11.116 //
śrībhagavānuvāca
śṛṇu daityandra vakṣyāmi guhyādguhyatamaṃ param /
sarvasaṃgavihīnānāṃ kimarthaiḥ sādhyatevada // NarP_1,11.117 //
ahaṃ tu sarvabhūtānāmantaryāmīti bhāvaya /
mayi sarvamidaṃ daitya kimanyaiḥ sādhyate vada // NarP_1,11.118 //
rāgadveṣavihīnānāṃ śāntānāṃ tyaktamāyinām /
nityānandasvarupāṇāṃ kimanyaiḥ sādhyate dhanaiḥ // NarP_1,11.119 //
ātmavatsarvabhūtāni paśyatāṃ śāntacetasām /
abhinnamātmanaḥ sarvaṃ ko dātā dīyate ca kim // NarP_1,11.120 //
pṛthvīyaṃ kṣatriyavaśā iti śāstreṣu niścitam /
tadājñāyāṃ sthitāḥ sarve labhante paramaṃ sukham // NarP_1,11.121 //
dātavyo munibhiścāpi ṣaṣṭāṃśo bhūbhuje bale /
mahīyaṃ brāhmaṇānāṃ tu dātavyā sarva yatnataḥ // NarP_1,11.122 //
bhūmidānasya māhātmyaṃ na bhūtaṃ na bhaviṣyati /
paraṃ nirvāṇamānpoti bhūmido nātra saṃśayaḥ // NarP_1,11.123 //
svalpāmapi mahīṃ dattvā śrotriyāyāhitāgnaye /
brahmalokamavāpnoti punarāvṛttidurlabham // NarP_1,11.124 //
bhūmidaḥ sarvadaḥ prokto bhūmido mokṣabhāgbhavet /
atidānaṃ tu tajjñeyaṃ sarvapāpaprāṇāśanam // NarP_1,11.125 //
mahāpātakayukto vā yukto vā sarvapātakaiḥ /
daśahastāṃ mahīṃ dattvā sarvapāpaiḥ pramucyate // NarP_1,11.126 //
satpātre bhūmidātā yaḥ sarvadānaphalaṃ labhet /
bhūmidānasamaṃ nānyatriṣu lokeṣu vidyate // NarP_1,11.127 //
dvijāya vṛttihīnāya yaḥ pradadyānmahīṃ bale /
tasya puṇyaphalaṃ vaktuṃ na kṣamo 'bdaśatairaham // NarP_1,11.128 //
saktāya devapūjāsu vṛttihīnāya daityapa /
svalpāmapi mahīṃ dadyādyaḥ sa viṣṇurna saṃśayaḥ // NarP_1,11.129 //
ikṣugodhūma tuvarīpūgavṛkṣādisaṃyutā /
pṛthvī pradīyate yena sa viṣṇurnātra saṃśayaḥ // NarP_1,11.130 //
vṛttihīnāya viprāya daridrāya kuṭumbine /
svalpāmapi mahīndattvā viṣṇusāyujyamānpuyāt // NarP_1,11.131 //
saktāya devapūjāsu viprāyāḍhakikāṃ mahīm /
dattvā labheta gaṅgāyāṃ trirātrasnānajaṃ phalam // NarP_1,11.132 //
viprāya vṛttihīnāya sadācāraratāya ca /
droṇikāṃ pṛthivīṃ dattvā yatphalaṃ labhate śṛṇu // NarP_1,11.133 //
gaṅgātīrthāśvamedhānāṃ śatāni vidhivannaraḥ /
kṛtvā yatphalamānpoti tadāpnoti sa puṣkalam // NarP_1,11.134 //
dadāti khārikāṃ bhūmiṃ daridrāya dvijāya yaḥ /
tasya puṇyaṃ pravakṣyāmi vadato me niśāmaya // NarP_1,11.135 //
aśvamedhasahasrāṇi vājapeyaśatāni ca /
vidhāya jāhnavītīre patphalaṃ tallabheddhuvam // NarP_1,11.136 //
bhūmidānaṃ mahādānamatidānaṃ prakīrttitam /
sarvapāpapraśamanamapavargaphalapradam // NarP_1,11.137 //
atrotihāsaṃ vakṣyāmi śṛṇu daityakuleśvara /
yacchutvā śraddhayā yukto bhūmidānaphalaṃ labhet // NarP_1,11.138 //
āsītpurā dvijavaro brāhmakalpe mahāmatiḥ /
daridro vṛttihīnaśca nāmnā bhadramatirbale // NarP_1,11.139 //
śrutāni sarvaśāstrāṇi tena vedadivāniśam /
śrutāni ca purāṇāni dharmaśāstrāṇi sarvaśaḥ // NarP_1,11.140 //
abhavaṃstasya ṣaṭpatnyaḥ śrutiḥ sindhuryaśovatī /
kāminī mālinī caiva śobhā ceti prakīrtitāḥ // NarP_1,11.141 //
āsu pantīṣu tasyāsañcatvariṃśacchatadvayam /
putrāṇāmasuraśreṣṭha sarve nityaṃ bubhukṣitāḥ // NarP_1,11.142 //
akiñcano bhadramatiḥ kṣudhārttānātmajānpriyāḥ /
paśyansvayaṃ kṣudhārttaśca vilalāpākulendriyaḥ // NarP_1,11.143 //
dhigjanma bhāgyarahitaṃ dhigjanma dhanavarjitam /
dhigjanma dharmarahitaṃ dhigjanma khyātivarjitam // NarP_1,11.144 //
narasya bahvapatyasya dhigjanmaiśvaryavārjitam /
aho guṇāḥ saumyatā ca vidvattā janma satkule // NarP_1,11.145 //
dāridyāmbudhimagnasya sarvametanna śobhate /
priyāḥ putrāścapautrāśca bāndhavā bhrātarastathā // NarP_1,11.146 //
śiṣyāśca sarvamanujāstyajantyaiśvaryavārjitam /
cāṇḍālo vā dvijo vāpi bhāgyavāneva pūjyate // NarP_1,11.147 //
daridraḥ puruṣo loke śavavallokaninditaḥ /
aho saṃpatsaṃmāyukto niṣṭuro vāpyaniṣṭhuraḥ // NarP_1,11.148 //
guṇahīno 'pi guṇavānmūrkho vāpyatha paṇḍitaḥ /
aiśvaryaguṇayuktaścetpūjya eva na saṃśayaḥ // NarP_1,11.149 //
aho daridratā duḥkhaṃ tatrāpyāśātiduḥkhadā /
āśābhibhūtāḥ puruṣā duḥkhamaśnuvate 'kṣayam // NarP_1,11.150 //
āśayādāsā ye dāsāste sarvalokasya /
āśā dāsī yeṣāṃ teṣāṃ dāsāyate lokaḥ // NarP_1,11.151 //
māno hi mahatāṃ loke dhanamakṣayamucyate /
tasminnāśākhyaripuṇā māne naṣṭe daridratā // NarP_1,11.152 //
sarvaśāstrārthavettāpi daridro bhāti mūrkhavat /
naiṣkiñcanyamahāgrāhagrastānāṃ ko vimocacakaḥ // NarP_1,11.153 //
aho duḥkhamaho duḥkhamaho duḥkhaṃ daridratā /
tatrāpi putrabhāryāṇāṃ bāhulyamatiduḥkhadam // NarP_1,11.154 //
evamuktvā bhadramatiḥ sarvaśāstrārthapāragaḥ /
anyamaiśvaryadaṃ dharmaṃ manasācintayattadā // NarP_1,11.155 //
bhūmidānaṃ viniścitya sarvadānottamottamam /
dānena yo 'numantāti sa eva kṛtavānpurā // NarP_1,11.156 //
prāpakaṃ paramaṃ dharmaṃ sarvakāmaphalapradam /
dānānāmuttamaṃ dānaṃ bhūdānaṃ parikīrtitam // NarP_1,11.157 //
yaddattvā samavānpoti yadyadiṣṭatamaṃ naraḥ /
iti niścatya matimāndhīro bhadramatirbale // NarP_1,11.158 //
kauśāmbīṃnāma nagarīṃ kalatrāpatyayugyayau /
sughoṣanāmaviprendraṃ sarvaiśvaryasamanvalitam // NarP_1,11.159 //
gatvā yācitavānbhūmiṃ pañcahastāyatāṃ bale /
sughoṣo dharmaniratastaṃ nirīkṣya kuṭumbikram // NarP_1,11.160 //
manasā prīyamāṇena samabhyarcyedamabravīt /
kṛtārtho 'haṃ bhadramate saphalaṃ mama janma ca // NarP_1,11.161 //
matkula pāvanaṃ jātaṃ tvadanugrahato dvija /
ityuktvā taṃ samabhyarcya sughoṣo dharmatatparaḥ // NarP_1,11.162 //
pañcahastamitāṃ bhūmiṃ dadau tasmai mahāmatiḥ /
pṛthivī vaiṣṇavī puṇyā pṛthivīṃ viṣṇupālitā // NarP_1,11.163 //
pṛthivyāstu pradānena prīyatāṃ me janārdanaḥ /
mantreṇānena daityendra sughoṣastaṃ dvijottamam // NarP_1,11.164 //
viṣṇubuddhyā samabhyarcya tāvatīṃ pṛthivīṃ dadau /
so 'pi bhadramatirvipro dhīmatā yācitāṃ bhuvam // NarP_1,11.165 //
dattavānharibhaktāya śrotriyāya kuṭumbine /
sughoṣo bhūmidānena koṭivaṃśasamanvitaḥ // NarP_1,11.166 //
prapede viṣṇubhavanaṃ yatra gatvā na śocati /
bale bhadramatiścāpi yataḥ prārthitavāñchriyam // NarP_1,11.167 //
sthitavānviṣṇubhavane sakuṭumbo yugāyutam /
tathaiva brahmasadane sthitvā koṭiyugāyutam // NarP_1,11.168 //
aindraṃ padaṃ samāsādya sthitavānkalpapañcakam /
tato bhuvaṃ samāsādya sarvaiśvaryasamanvitaḥ // NarP_1,11.169 //
jātismaro mahābhāgo bubhuje bhogamuttamam /
tato bhadramatirdaitya niṣkāmo viṣṇutatparaḥ // NarP_1,11.170 //
pṛthivīṃ vṛttihīnebhyo brahmaṇebhyaḥ pradattavān /
tasya viṣṇuḥ prasannātmā tattvaiśaavaryamanuttamam // NarP_1,11.171 //
koṭivaṃśasametasya dadau mokṣamanuttamam /
tasmāddaityapate mahyaṃ sarvadharmaparāyaṇa // NarP_1,11.172 //
tapaścariṣyemokṣāya dehi me tripadāṃ mahīm /
vairocanistato dṛṣṭaḥ kalaśaṃ jalapūritam // NarP_1,11.173 //
ādade pṛthivīṃ dātuṃ varṇine vāmanāya /
viṣṇuḥ sarvagatojñātvā jaladhārāvarodhinam // NarP_1,11.174 //
kāvyaṃ hastasthadarbhāgraṃ tacchare saṃnyaveśayat /
darbhāgre 'bhūnmahāśāstraṃ koṭisūryasamaprabham // NarP_1,11.175 //
amodhaṃ brahmamatyugraṃ kāvyākṣigrāsalolupam /
āyāya bhārgavasurānasurānekacakṣuṣā // NarP_1,11.176 //
paśyeti vāndideśe ca darbhāgraṃ śastrasannibham /
balirdadau mahāviṣṇormahīṃ tripadasaṃmitām // NarP_1,11.177 //
vavṛdhe so 'pi viśvātmā ābrahmabhuvanaṃ tadā /
amimīta mahīṃ dvābhyāṃ padbhyāṃ viśvatanurhariḥ // NarP_1,11.178 //
sa ābrahmakaṭāhāntapadānyetāni saprabhaḥ /
pādāṅkuṣṭāgranirbhinnaṃ brahmāṇḍaṃ vibhide dvidhā // NarP_1,11.179 //
taddārā bāhyasalilaṃ bahudhāraṃ samāgatam /
dhautaviṣṇupadaṃ toyaṃ nirmalaṃ lokapāvanam // NarP_1,11.180 //
ajāṇḍabāhyanilayaṃ dhārārupamavarttata /
tajjalaṃ pāvanaṃ śreṣṭhaṃ brahmādīnpāvayatsurān // NarP_1,11.181 //
satparṣisevitaṃ caiva nyapatanmerumūrddhani // NarP_1,11.182 //
etaddaṣṭvādbhutaṃ karma brahmādyā devatāgaṇāḥ /
ṛṣayo manavaścaiva hyastuvanharṣavihvalāḥ // NarP_1,11.183 //
devā ūcuḥ
namaḥ pareśāya parātmarupiṇe parātparāyāpararupadhāriṇe /
brahmātmane brahmaratātmabuddhaye namo 'stu te 'vyāhatakarmaśīline // NarP_1,11.184 //
pareśa paramānanda paramātmanparātpara /
sarvātmane jaganmūrtte pramāṇātīta te namaḥ // NarP_1,11.185 //
viśvataśvakṣuṣe tubhyaṃ viśvato bāhave namaḥ /
viśvataḥ śirase caiva viśvato gataye namaḥ // NarP_1,11.186 //
evaṃra stuto mahāviṣṇurbrahmādyaiḥ svarddavaukasām /
dattvābhayaṃ ca mumude devadevaḥ sanātanaḥ // NarP_1,11.187 //
virocanātmajaṃ daityaṃ padaikārthaṃ babandha ha /
tataḥ prapannaṃ tu baliṃ jñātvā cāsmai rasātalam /
dadau tadvārapālaśca bhaktavaśyo babhūva ha // NarP_1,11.188 //
nārada uvāca
rasātale mahāviṣṇurvirocanasutasya vai /
kiṃ bhojyaṃ kalpayāmāsa ghore sarpabhayākule // NarP_1,11.189 //
sanaka uvāca
amantritaṃ haviryattu hūyate jātavedasi /
apātre dīyate yacca taddhoraṃ bhogasādhanam // NarP_1,11.190 //
hutaṃ haviraśucinā dṛttaṃ satkarma yatkṛtam /
tatsarvaṃ tatra bhogārhamadhaḥ pātaphalapradam // NarP_1,11.191 //
evaṃ rasātalaṃ viṣṇurbalaye sāsurāya tu /
dattvābhayaṃ ca sarveṣāṃ surāṇāṃ tridivaṃ dadau // NarP_1,11.192 //
pūjyamāno 'maragaṇaiḥ stūyamāno maharṣibhiḥ /
gandharvairgīyamānaśca punarvāmanatāṃ gataḥ // NarP_1,11.193 //
etaddṛṣṭvā mahatkarmamuno brahmavādinaḥ /
paraspare smitamukhāḥ praṇebhuḥ puruṣottamam // NarP_1,11.194 //
sarvabhūtatmako viṣṇurvāmanatvamupāgataḥ /
mohayannikhilaṃ lokaṃ prapede tapase vanam // NarP_1,11.195 //
evaṃ prabhāvā sā devī gaṅgā viṣṇupadodbhavā /
yasyāḥ smaraṇamātreṇa mucyate sarvapātakaiḥ // NarP_1,11.196 //
idaṃ tu gaṅgāmāhātmyaṃ yaḥ paṭhe cchṛṇuyādapi /
devālaye nadītīre so 'śvamedhaphalaṃ labhet // NarP_1,11.197 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgotpattirgaṅgāmāhātmyaṃ nāmaikādaśo 'dhyāyaḥ


_____________________________________________________________


nātada uvāca
śrutaṃ tu gaṅgāmāhātmyaṃ vāñchitaṃ pāpanāśanam /
adhunā lakṣaṇaṃ brūhi bhrātarme dānapātraghayoḥ // NarP_1,12.1 //
sanaka uvāca
sarveṣāmeva varṇānāṃ brahmaṇaḥ paramo guruḥ /
tasmai tānāni deyāni dattasyānantyamicchatā // NarP_1,12.2 //
brāhmaṇaḥ pratigṛhṇīyātsarvato bhayavarjitaḥ /
na kadāpi kṣatraviśo gṛhṇīyātāṃ pratigraham // NarP_1,12.3 //
caṇḍasya putrahīnasya dambhācāraratasya ca /
svakarmatyāginaścāpi dattaṃ bhavati niṣphalam // NarP_1,12.4 //
paradāraratasyāpi paradravyābhiliṣiṇaḥ /
nakṣatrasūcakasyāpi dattaṃ bhavati niṣphalam // NarP_1,12.5 //
asūyāviṣṭamanasaḥ kṛtanghasya ca māyinaḥ /
ayājyayājakasyāpi dattaṃ bhavati niṣphalam // NarP_1,12.6 //
nityaṃ yācñāparasyāpi hiṃsakasya khalasya ca /
rasavikrayiṇaśvaiva dattaṃ bhavati niṣphalam // NarP_1,12.7// nāmaikā da
vedavikrayiṇaścāpi smṛtivikrayiṇastathā /
dharmavikrayiṇo vipra dattaṃ bhavati niṣphalam // NarP_1,12.8 //
gānena jīvikā yasya yasya bhāryā ca puścalī /
paropatāpinaścāpi dattaṃ bhavati niṣphalam // NarP_1,12.9 //
asijīvī maṣījīvī devalo grāmayājakaḥ /
dhāvako vā bhavetteṣāṃ dattaṃ bhavati niṣphalam // NarP_1,12.10 //
pākakartuḥ parasyārthe kavaye gadahāriṇe /
abhakṣya bhakṣakasyāpi dattaṃ bhavati niṣphalam // NarP_1,12.11 //
śūdrānnabhojinaścaiva śūdrāṇāṃ śavadāhinaḥ /
paiṃśvalānnabhujaścāpi dattaṃ bhavati niṣphalam // NarP_1,12.12 //
nāmavikrayiṇo viṣṇoḥ saṃdhyākarṃmorjjhitasya ca /
duṣpratigrahadagdhasya dattaṃ bhavati niṣphalam // NarP_1,12.13 //
divāśayanaśīlasya tathā maithunakāriṇaḥ /
sadhyābhojina evāpidattaṃ bhavati niṣphalam // NarP_1,12.14 //
mahāpātakayuktasya tyaktasya jñātibāndhavaiḥ /
kuṇḍasya cāpi golasya dattaṃ bhavati niṣphalam // NarP_1,12.15 //
parivatteḥ śaṭhasyāpi parivattuḥ pramādinaḥ /
strījitasyātiduṣṭasya dattaṃ bhavita niṣphalam // NarP_1,12.16 //
madyamāṃsāśinaścāpi strīviṭasyātilobhinaḥ /
caurasya piśunasyāpi dattaṃ bhavati niṣphalam // NarP_1,12.17 //
ye kecitpāpaniratā ninditāḥ sujanaiḥ sadā /
na tebhyaḥ pratigṛhṇīyānna ca vadyāddijottama /
satkarmaniratāyāpi deyaṃ yatnena nārada // NarP_1,12.18 //
yaddānaṃ śraddhayā dattaṃ tathā viṣṇusamarpaṇam /
yācitaṃ vāpi pātreṇa bhavettaddānamuttamam // NarP_1,12.19 //
paralokaṃ samuddaśya hyaihikaṃ vāpi nārada /
yaddānaṃ dīyate pātre tatkāmyaṃ madhyamaṃ smṛtam // NarP_1,12.20 //
dagbhena cāpi hiṃsārthaṃ parasyāvidhināpi ca /
kruddhenāśraddhayāpātre taddānaṃ madhyamaṃ smṛtam // NarP_1,12.21 //
adhamaṃ balitoṣāyamadhyamaṃ svārthasiddhaye /
uttamaṃ hariprītyarthaṃ prāhurvedavidāṃ varāḥ // NarP_1,12.22 //
dānabhogavināśāśca rāyaḥ syurgatayastridhā // NarP_1,12.23 //
yo dadāti ca nobhukte taddhanaṃ nāśakāraṇam /
dhanaṃ dharmaphalaṃ vipra dharmo mādhavatuṣṭikṛt // NarP_1,12.24 //
taravaḥ kiṃ na jīvanti te 'pi loke parārthakāḥ /
yatra mūlaphalairvṛkṣāḥ parakāryaṃ prakurvate // NarP_1,12.25 //
manuṣyā yadi viprāgthra na parārthāstadā mṛtāḥ /
parakāryaṃ na ye martyāḥ kāyenāpi dhanena vā // NarP_1,12.26 //
manasā vacasā vāpi te jñeyāḥ pāpakṛttamāḥ /
atretihāsaṃ vakṣyāmi śṛṇu nārada tattvataḥ // NarP_1,12.27 //
yatra dānādikānāṃ tu lakṣaṇaṃ parikīrtitam /
gaṅgāmāhātmyasahitaṃ sarvapāpapraṇāśanam // NarP_1,12.28 //
bhagīrathasya dharmasya saṃvādaṃ puṇyakāraṇam /
āsīdbhagīratho rājā sagarānvayasaṃbhavaḥ // NarP_1,12.29 //
śaśāsa pṛthivīṃ metāṃ satpadvīpāṃ sasāgarām /
sarvadharmarato nityaṃ satyasaṃdhaḥ pratāpavān // NarP_1,12.30 //
kandarpasaddaśo rupe yāyajṛko vicakṣaṇaḥ /
prāleyādrisamo dhairye dharme dharmasamo nṛpaḥ // NarP_1,12.31 //
sarvalakṣaṇasaṃpannaḥ sarvaśāstrārthapāragaḥ /
sarvasaṃpatsamāyuktaḥ sarvānandakaro mune // NarP_1,12.32 //
ātithyaprayato nityaṃ vāsudevārcanerataḥ /
parākramī guṇanidhirmaitraḥ kāruṇikaḥ sadhīḥ // NarP_1,12.33 //
etādṛśaṃ taṃ rājānaṃ jñātvā dṛṣṭo bhagīratham /
dharmarājo dvijaśreṣṭha kadāciddraṣṭumāgataḥ // NarP_1,12.34 //
samāgataṃ dharmarājamarhayāmāsa bhūpatiḥ /
śāstradṛṣṭena vidhinā dharmaḥ prī uvāca tam // NarP_1,12.35 //
dharmarāja uvāca
rājandharmavidāṃ śreṣṭhaprasiddho 'si jagattraye /
dharmarājo 'tha kīrtiṃ te śrutvā tvāṃ draṣṭumāgataḥ // NarP_1,12.36 //
sanmārganirataṃ satyaṃ sarvabhūtahite ratam /
draṣṭumicchanti vibudhāratavo tkuṣṭaguṇapriyāḥ // NarP_1,12.37 //
kīrtirnītiśca saṃpattirvartate yatra bhūpate /
vasanti tatra niyataṃ guṇāḥsantaśca devatāḥ // NarP_1,12.38 //
aho rājanmahābhāga śobhanīcaritaṃ tava /
sarvabhūtahitatvādi mādṛśāmapi durlabham // NarP_1,12.39 //
ityuktavantaṃ taṃ dharmaṃ praṇipatya bhagīrathaḥ /
provāca vinayāviṣṭaḥ saṃhṛṣṭaḥ ślakṣṇayā gitaṃ // NarP_1,12.40 //
bhagīratha uvāca
bhagavansarvadharmajña samadarśit sureśvara /
kṛpayā parayāviṣṭo yatpṛcchāmi vadasva tat // NarP_1,12.41 //
dharmā kīdṛgvidhāḥ proktāḥ ke lokā dharmaśālinām /
kiyatyo yātanāḥ proktāḥ keṣāṃ tāḥ parikīrtitāḥ // NarP_1,12.42 //
tvayā saṃmānanīyā ye śāsanīyāśca ye yathā /
tatsarvaṃ me mahābhāga vistarādvaktumarhasi // NarP_1,12.43 //
dharmarāja uvāca
sādhu sādhu mahāvuddhe matiste vimalorjitā /
dharmādharmānpravakṣyāmitattvataḥ śṛṇu bhaktitaḥ // NarP_1,12.44 //
dharmā bahuvidhāḥ proktāḥ puṇyalokapradāyakāḥ /
tathaiva yātanāḥ proktā asaṃkhyā ghoradarśatāḥ // NarP_1,12.45 //
vistarādgadituṃ nālamapi varṣaśatāyutaiḥ /
tasmātaṃsamāsato vakṣye dharmādharmamidarśanam // NarP_1,12.46 //
tathaiva yātanāṃ vai mahāpuṇyaṃ prakīrtatam /
tathaivādhyātmaviduṣo dattaṃ bhavati cākṣayam // NarP_1,12.47 //
kuṭumbinaṃ yā śāstrajñaṃ śrotriyaṃ vā guṇānvitam /
yo dattvā syāpayedṛtiṃ tasya puṇyaphalaṃ śṛṇu // NarP_1,12.48 //
mātṛtāḥ pitṛtaścaiva dvijaḥ koṭikulanvitaḥ /
nirviśya viṣṇubhavanaṃ kalpaṃ tatraiva mādate // NarP_1,12.49 //
gaṇyante pāṃsavo bhūmergaṇyante vṛṣṭivindavaḥ /
na gaṇyante vidhātrāpi brahahmavṛttiphalāni vai // NarP_1,12.50 //
samastadevatārupo brāhmaṇaḥ parikīrtitaḥ /
jīvanaṃ dadatastasya kaḥ puṇyaṃ gadituṃ kṣamaḥ // NarP_1,12.51 //
yo viprahitakṛnnityaṃ sa sarvānkṛtavānmakhān /
sa strātaḥ sarvatīrtheṣu tatpaṃ tenākhilaṃ tapaḥ // NarP_1,12.52 //
yo dadasveti viprāṇāṃ jīvanaṃ prerayetparam /
so 'pi tatphalamāpnoti kimanyairbahubhāṣitaiḥ // NarP_1,12.53 //
taḍāgaṃ kārayedyastu svayamevāpareṇa vā /
vaktuṃ tatpuṇyasaṃkhyānaṃ nālaṃ varṣaśatāyuṣā // NarP_1,12.54 //
ekaścedadhvago rājaṃstaḍāgasya jalaṃ pibet /
katkartuḥ sarvapāpāni naśyantyeva na saṃśayaḥ // NarP_1,12.55 //
ekāhamaṣi yatkuryādbhūmisthamudakaṃ naraḥ /
sa muktaḥ sarvapāpebhyaḥ śatavarṣaṃ vaseddivi // NarP_1,12.56 //
kartuṃ taḍāgaṃ yo martyaḥ sāhyakaḥ śaktito bhavet /
so 'pi tatphalanāpnoti tuṣṭaḥ preraka eva ca // NarP_1,12.57 //
mṛdaṃ siddhārthamātrāṃ vā taḍāgādyo vahiḥ kṣipet /
tiṣṭatyabdaśataṃ svarge vimuktaḥ pāpakoṭibhiḥ // NarP_1,12.58 //
devatā yasya tuṣyanti guravo vā nṛpottama /
taḍāgapuṇyabhāksa syādityeṣā śāśvatī śrutiḥ // NarP_1,12.59 //
iti hāsaṃ pravakṣyāmi tavātra nṛpasattama /
yaṃ śṛtvā sarvapāyebhyo mucyate nātra saṃśayaḥ // NarP_1,12.60 //
gauḍadeśe 'tivikhyāto rājāsīdvīrabhadrakaḥ /
mahāpratīpī vidyāvānsadā vipraprapūjakaḥ // NarP_1,12.61 //
vedaśāstrakulācārayukto mitrakvirdhanaḥ /
tasya rājñī mahābhāgā nānmā campakamañjarī // NarP_1,12.62 //
tasya rājño mahāmātyāḥ kṛtmākṛsyavicāraṇāḥ /
dharmāṇāṃ dharmaśāstrestu sadā kurvanti niścayam // NarP_1,12.63 //
prāyaścittaṃ cikittsāṃ ca jyotiṣe dharmanirṇayam /
vināśāstreṇa yo brūyāttamāhurbrahmaghātakam // NarP_1,12.64 //
iti niścitya manasā manvādīritadharmkān /
ācāryebhyaḥ sadā bhūpaḥ śṛṇoti vidhipūrvakam // NarP_1,12.65 //
na ko 'pyanyāyavartī tasya rājye 'varo 'pi ca /
dharmeṇa pālyamānasya tasya deśasya bhūpateḥ // NarP_1,12.66 //
jātaṃ samatvaṃ svargasya saurājyasya śubhāvaham /
sa caikadā tu nṛpatirmṛgayāyāṃ mahāvane // NarP_1,12.67 //
mantryādibhiḥ parivṛto babhrāma madhyabhāskaram /
daivādākheṭaśūnyasya hyatiśrāntasya tatra vai // NarP_1,12.68 //
nṛparītasya saṃjātaṃ saraso darśanaṃ nṛpa /
tataḥ śuṣkāṃ tu sarasīṃ dṛṣṭvā tatra vyacintayat // NarP_1,12.69 //
kimayaṃ sarasīśṛṅgebhuvaḥ kena vinirmitā /
kathaṃ jalaṃ bhavedatra yena jīvedayaṃ nṛpaḥ // NarP_1,12.70 //
tato buddhiḥ samabhavatkhāte tasyā nṛpottama /
hastamātraṃ tato garttaṃ khātvā toyamavātpavān // NarP_1,12.71 //
tena toyena pītena rājñastṛtpirajāyata /
mantriṇaścāpi bhūmiśa buddhisāgarasaṃjñinaḥ // NarP_1,12.72 //
sa buddhisāgaro bhūpaṃ prāha dharmārthakovidaḥ /
rājanniyaṃ puṣkariṇī varṣājalavatī purā // NarP_1,12.73 //
adyaināṃ baddhavaprāṃ ca karttuṃ jātā matirmama /
tadbhavānmodatāṃ deva dattādājñāṃ ca me 'nagha // NarP_1,12.74 //
iti śrutvā vacastasya mantriṇo nṛpasattamaḥ /
mumude 'titarāṃ bhūpaḥ svayaṃ kartuṃ samudyataḥ // NarP_1,12.75 //
tameva mantriṇāṃ tatra yuyoja śubhakarmaṇi /
tato rājājñayā so 'pi buddhisāgarako mudā // NarP_1,12.76 //
sarasīṃ sāgaraṃ karttumudyataḥ puṇyakṛttamaḥ /
dhanuṣāṃ caiva pañcāśatsarvato vistṛtāyatām // NarP_1,12.77 //
sarasīṃ baddhasu śilāṃ cakārāgādhaśambarām /
tāṃ vinirmāya sarasīṃ rājñe sarvaṃ nyavedayat // NarP_1,12.78 //
tasyāṃ tataḥ prabhṛti vai sarve 'pi vanacāriṇaḥ /
pānthāḥ pipāsitā bhūpa labhante sma jalaṃ śubham // NarP_1,12.79 //
kadācitsvāyuṣaścānte sa mantrī buddhisāgaraḥ /
pramṛto gatavāṃllokaṃ lokaśāsturmama prabho // NarP_1,12.80 //
tadarthaṃ tu mayā pṛṣṭo dharmo dharmalipiṅkaraḥ /
citragutpastu tatkarma mahyaṃ sarvaṃ nyavedayat // NarP_1,12.81 //
upadeṣṭā svayaṃ cāsau dharmakāryasya bhūpateḥ /
tasmāddharmavimānaṃ tu samāroḍhumihārhati // NarP_1,12.82 //
ityukte citragutpena samājñatpo mayā nṛpa /
vimānaṃ dharmasaṃjñaṃ tu āroḍhuṃ buddhisāgaraḥ // NarP_1,12.83 //
atha kālāntare rājansarājā vīrabhadrakaḥ /
mṛto gato mama sthānaṃ namaścakre mudānvitaḥ // NarP_1,12.84 //
mayā tu tatra tasyāpi pṛṣṭaṃ karmākhilaṃ nṛpa /
kathitaṃ citragutpena dharmaṃ sarasisaṃbhavam // NarP_1,12.85 //
tadā samyaṅmayā rājā bodhito 'bhūdyathāśṛṇu /
adhityakāyāṃ bhūpāla saikatasya gireḥ parā // NarP_1,12.86 //
lāvakenāmunācañcvā khātaṃ dvyaṃṅguprambuni /
tataḥ kālāntare tena vārāheṇa nṛpottama // NarP_1,12.87 //
khanitaṃ hastamātraṃ tu jalaṃ tuṇḍena cātmanaḥ /
tato 'nyadāmuyā kālyāhasta yugmamitaḥ kṛtaḥ // NarP_1,12.88 //
khāto jale mahārāja toyaṃ māsadvayaṃ sthitam /
pītaṃ kṣudrairvanacaraiḥ sattvaistṛṣṇāsamākulaiḥ // NarP_1,12.89 //
tato varṣatrāyānte tu gajatānena suvrata /
hastatrayamitaḥ khātaḥ kṛtastatrādhikaṃ jalam // NarP_1,12.90 //
māsatraye sthitaṃ tacca payo jīvairvanecaraiḥ /
bhavāṃstatra samāyāto jalaśoṣāda nantaram // NarP_1,12.91 //
māse tatra tu saṃprātpaṃ hastaṃ khātvā jalaṃ nṛpa /
tatastasyopadeśena mantriṇo nṛpate tvayā // NarP_1,12.92 //
pañcāśaddhanurutkhātaṃ jātaṃ tatatra mahājalam /
punaḥ śilābhiḥ sudṛḍhaṃ baddhaṃ jātaṃ mahatsaraḥ /
vṛkṣāśca ropitāstatra sarvalokopakāriṇaḥ // NarP_1,12.93 //
tena svasvena puṇyena pañcaite jagatīpate /
vimānaṃ dharmyamāruḍhāstvamāṇyenaṃ samāruha // NarP_1,12.94 //
iti vākyaṃ samākarṇya mama rājā sa bhūmipa /
āruroha vimānaṃ tatṣaṣṭho rājā samāṃśabhāk // NarP_1,12.95 //
iti te sarvamākhyātaṃ taḍāgajanitaṃ phalam /
śrutvaitanmucyate pāpādājanmamaraṇāntikāt // NarP_1,12.96 //
yo naraḥ śraddhayo yukto vyākhyātaṃ śruṇuyātpaṭhet /
so 'pyāpnotyakhilaṃ puṇyaṃ saronirmāṇasaṃbhavam // NarP_1,12.97 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde dharmākhyāne dvādaśo 'dhyāyaḥ


_____________________________________________________________


dharmarāja uvāca
devatāyatanaṃ yastu kurute kārayatyapi /
śivasyāpi harervāpi tasya puṇyaphalaṃ śṛṇu // NarP_1,13.1 //
mātṛtaḥ pitṛtaścaiva lakṣakoṭikulānvitaḥ /
kalpatrayaṃ viṣṇupade tiṣṭatyeva na saṃśayaḥ // NarP_1,13.2 //
mṛdaiva kurute yastu devatāyatanaṃ niraḥ /
mṛdaiva kurute yastu devatāyatanaṃ naraḥ /
yāvatpuṇyaṃ bhavettasya tanme nigadataḥ śṛṇu // NarP_1,13.3 //
divyadehadharo bhūtvā vimānavaramāsthitaḥ /
kalpatrayaṃ viṣṇupade tiṣṭatyeva na saṃśayaḥ // NarP_1,13.4 //
mṛdaiva kurute yastu devatāyatanaṃ naraḥ /
yāvatpuṇyaṃ bhavettasya tanme nigadataḥ śṛṇu // NarP_1,13.5 //
divyadehadharo bhūtvā vimānavaramāsthitaḥ /
kalpatrayaṃ viṣṇupade sthitvā brahmapuraṃ vrajet // NarP_1,13.6 //
kalpavadvayaṃ sthitastatra punaḥ kalpaṃ vaseddivi /
tatastu yogināmeva kule jāto dayonvitāḥ // NarP_1,13.7 //
vaiṣṇavaṃ yogamāsthāya muktiṃ vrajati śāśvatīm /
dārubhiḥ kurute yastu tasya syāddiguṇaṃ phalam // NarP_1,13.8 //
triguṇaṃ ceṣṭakābhistu śilābhistaccaturgaṇam /
sphuṭikābhiḥ śilābhistu jñeyaṃ daśaguṇottaram // NarP_1,13.9 //
tānmībhistacchataguṇaṃ hemnā koṭiguṇaṃ bhavet /
devālayaṃ taḍāgaṃ vā grāmaṃ vā pālayettu yaḥ // NarP_1,13.10 //
kartuḥ śataguṇaṃ tasya puṇyaṃ bhavati bhūpate /
devālayasya śuśrūṣāṃ lepasecanamaṇḍanaiḥ // NarP_1,13.11 //
kuryādyatsatataṃ bhaktyā tasya puṇyamanantakam /
vetanādviṣṭito vāpi puṇyakarmapravarttitāḥ // NarP_1,13.12 //
te gacchanti dharādhārāḥ śāścataṃ vaiṣṇavaṃ padam /
tāḍāgārddhaphalaṃ rājankāsāre parikīrtitam // NarP_1,13.13 //
kūpe pādaphalaṃ jñeyaṃ vāpyāṃ padmākaronmitam /
vāpīśataguṇaṃ proktaṃ kulyāyāṃ bhūpateḥ phalam // NarP_1,13.14 //
dṛṣadbhistudhanīḥkuryānmṛdā niṣkiñcano janaḥ /
tayoḥ phalaṃ samānaṃ syādityāha kamalodbhavaḥ // NarP_1,13.15 //
dadyādāḍhyāstu nagaraṃ hastamātramakiñcanaḥ /
bhuvaṃ tayoḥ samaphalaṃ prāhurvedavido janāḥ // NarP_1,13.16 //
dhanāḍhyaḥ kurute yastu taḍāgaṃ phalasādhanam /
daridraḥ kurute kūpaṃ samaṃ puṇyaṃ prakīrtitam // NarP_1,13.17 //
āśramaṃ kārayedyastu bahujantūpakārakam /
sa yāti brahmabhuvanaṃ kulatrayasamanvitaḥ // NarP_1,13.18 //
dhenurvā brahmaṇo vāpi yo vā ko vāpi bhūpate /
kṣaṇārddhaṃ tasya chāyāyāṃ tiṣṭansvargaṃ nayatyamum // NarP_1,13.19 //
ārāmakārakā rājandevatāgṛhakāriṇaḥ /
taḍāgagrāmakarttāraḥ pūjyante hariṇā saha // NarP_1,13.20 //
sarvalokopakārārthaṃ puṣpārāmaṃ janeśvarā /
kurvate devatārthaṃ vā teṣāṃ puṇyaphalaṃ śṛṇu // NarP_1,13.21 //
tatra yāvanti parṇāni kusumāni bhavanti ca /
tāvadvarṣāṇi nākastho modate kulakoṭibhiḥ // NarP_1,13.22 //
prākārakāriṇastasya kaṇṭakāvaraṇapradāḥ /
prayānti brahmaṇaḥ sthānaṃ yugānāmekasatpatim // NarP_1,13.23 //
tulasīropaṇaṃ ye tu kurtate manuje śvara /
teṣāṃ puṇyaphalaṃ rājanvadato me niśāmaya // NarP_1,13.24 //
satpakoṭikulairyukto mātṛtaḥ pitṛtastathā /
vasetkalpaśataṃ sāgraṃ nārāyaṇapadaṃ nṛpa // NarP_1,13.25 //
ūrddhapuṇḍradharo yastu tulasīmūlamṛtstrayā /
gopikācandanenāpi citrakūṭamṛdāpi vā /
gaṅgāmṛtikayā caiva tasya puṇyaphalaṃ śṛṇu // NarP_1,13.26 //
vimānavaramāruḍho gandharvāpsarasāṃ gaṇaiḥ /
saṃgīyamānacarito modate viṣṇuṃmadire // NarP_1,13.27 //
patrāṇi tulasīmūlādyāvanti patitāni vai /
tāvanti brahmahatyādipātakāni hatāni ca // NarP_1,13.28 //
tulasyāṃ secayedyastu jalaṃ culukamātrakam /
kṣīrodavāsinā sārddhaṃ vasedācandratārakam // NarP_1,13.29 //
dadāti brāhmaṇānāṃ yaḥ komalaṃ tulasīdalam /
sa yāti brahmasadane kulatritayatasaṃyutaḥ // NarP_1,13.30 //
śālaprāmer'payedyastu tulasyāstu dalāni ca /
sa vasedviṣṇubhavane yāvadābhūtasaṃplavam // NarP_1,13.31 //
kaṇṭakāvaraṇaṃ yastu prākāraṃ vāpi kārayet /
so 'pyekaviṃśatikulairmodate viṣṇumandire // NarP_1,13.32 //
yo 'rccayeddharipādābjaṃ tulasyāḥ komalairdalaiḥ /
na tasya punarāvṛttirviṣṇulokānnareśvara // NarP_1,13.33 //
dvādaśyāṃ paurṇamāsyāṃ yaḥ kṣīreṇa snāpayeddharim /
kulāyutayutaḥ so 'pi modate vaiṣṇave pade // NarP_1,13.34 //
prasthamātreṇa payasā yaḥ snāpayati keśavam /
kulāyutāyutayutaḥ so 'pi viṣṇupure vaset // NarP_1,13.35 //
ghṛtaprasthena yo viṣṇuṃ dvādaśyāṃ snāpayennaraḥ /
kulakoṭiyuto rājansāyujyaṃ labhate hareḥ // NarP_1,13.36 //
pañcāmṛtena yaḥ snānamekādaśyāṃ tu kārayet /
viṣṇoḥ sāyujyakaṃ tasya bhavetyulaśatāyutaiḥ // NarP_1,13.37 //
ekādaśyāṃ paurṇamāsyāṃ dvādaśyāṃ vā nṛpottama /
nālikerodakairviṣṇuṃ snāpayettatphalaṃ śṛṇu // NarP_1,13.38 //
daśajanmārjitaiḥ pāpairvimukto nṛpasattama /
śatadvayakulairyukto modate viṣṇunā saha // NarP_1,13.39 //
ikṣutoyena deveśaṃ yaḥ snāpayati bhūpate /
keśavaṃ lakṣapitṛbhiḥ sārddhaṃ viṣṇupadaṃ vrajet // NarP_1,13.40 //
puṣpodakena govindaṃ tathā gandhodakena ca /
snāpayitvā hariṃ bhaktyā vaiṣṇavaṃ padamānpuyāt // NarP_1,13.41 //
jalena vastrapūtena yaḥ snāpayati mādhavam /
sarvapāpavinirmukto viṣṇunā saha modate // NarP_1,13.42 //
kṣīrādyaiḥ snāpayedyastu ravisaṃkramaṇe harim /
sa vasedviṣṇusadane trisatpapuruṣaiḥ saha // NarP_1,13.43 //
śuklapakṣe caturddaśyāmaṣṭamyāṃ pūrṇimādine // NarP_1,13.44 //
ekādaśyāṃ bhānuvāre dvādaśyāṃ pañcamītithau /
somasūryoparāge ca manvādiṣuyugādiṣu // NarP_1,13.45 //
arddhodaye ca sūryasya puṣyārke rohiṇībudhe /
tathaiva śaniro hiṇyāṃ bhaumāśvinyāṃ tathaiva ca // NarP_1,13.46 //
śanyāṃ bhṛvabhṛge caivabhṛgurevurevatisaṅgame /
tathā budhānurādhāyāṃ śravaṇārke tathaiva ca // NarP_1,13.47 //
tathā ca somaśravaṇe hastayukte bṛhaspatau /
budhāṣṭamyāṃ budhāṣāḍhe puṇye vine tathā // NarP_1,13.48 //
strāpaye tpayasā viṣṇuṃ śāntimān vāgyataḥ śuciḥ /
ghṛtena madhunā vāpi dadhnā vā tatphalaṃ śṛṇu // NarP_1,13.49 //
sarvayajñaphalaṃ prāpye sarvapāpavivaparjitaḥ /
vaseṣṭiṣṇupure sārdaṃ trisatpapuruṣairmṛpa // NarP_1,13.50 //
tatraiva jñānamāsādya yogināmapi durlabham /
mokṣamāproti nṛpate punarāvṛttidurlabham // NarP_1,13.51 //
kṛṣṇapakṣe caturdaśaayāṃ somavāre ca bhūpate /
śivaṃ saṃstrāpya dugdhena śivasāyujyamānpuyāt // NarP_1,13.52 //
nālikerodakenāpi śivaṃ saṃstrāpya bhaktitaḥ /
aṣṭamyāminduvāre vā śivasāyujyamaśnute // NarP_1,13.53 //
śuklapakṣe caturdaśyāmaṣyamyāṃ vāpi bhūpate /
ghṛtena madhunā strāpya śivāṃ tatsāmyatāṃ vrajet // NarP_1,13.54 //
tilatailena saṃstrāpya viṣṇuṃ vā śivamevaṃ ca /
sa yāti tattatsārupyaṃ pitṛbhiḥ saha satpabhiḥ // NarP_1,13.55 //
śivamiśrurasenāpi yaḥ snāpayati bhaghaktitaḥ /
śivaloke vasetkalpaṃ sasatpapuruṣaiḥ saha // NarP_1,13.56 //
ghṛtena snāpayelliṅgamutthāne dvādaśīdine /
kṣīreṇa vā mahābhāga tatphalaṃ śṛṇu madgirā // NarP_1,13.57 //
janmāyutakṛtakaiḥ pāpairdarmukto manujo nṛpa /
koṭi saṃkhyaṃ samuddhṛkatya svakulaṃ śivatāṃ vrajet // NarP_1,13.58 //
sampūjya gandhakusumairviṣṇuṃ viṣṇutithau nṛpa /
janmāyutārjitaiḥ pāpairmukto vrajati tatpadam // NarP_1,13.59 //
padmapuṣpeṇa yo viṣṇuṃ śivāṃ vā pūjayennaraḥ /
sa yāti viṣṇubhavanaṃ kulakoṭisamanvitaḥ // NarP_1,13.60 //
hariṃ ca ketakīpuṣpaiḥ śivaṃ dhattūrajairniśi /
saṃpūjya pāpanirmukto vasedbhiṣṇupure yugam // NarP_1,13.61 //
hariṃ tu cāmpakaiḥ purṣperarkaṣpaiśca śaṅkaram /
samabhyarcya mahārāja tattatsālokyamānpuyāt // NarP_1,13.62 //
śaṅkara syāthavā viṣṇorghṛtayuktaṃ ca gugagulum /
dattvā dhūpe naro bhaktyā sarvapāpaiḥ pramucyate // NarP_1,13.63 //
tilatailānvitaṃ dīpaṃ viṣṇorvā śaṅkarasya vā /
dattvā naraḥ sarvakāmānmaṃprāpnoti nṛpottama // NarP_1,13.64 //
ghṛtena dīpaṃ yo dadyācchaṅkarāyātha viṣṇave /
sa muktaḥ sarvapāpebhyo gaṅgāsnānaphalaṃ labhet // NarP_1,13.65 //
grāmayena vāpi tailena rājannanyena vā punaḥ /
dīpaṃ tattvā mahāviṣṇoḥ śivasyāpi phalaṃ śṛṇu // NarP_1,13.66 //
sarvapāpavinirmuktaḥ sarvaiśvaryasamanvitaḥ /
tattatsālokyamāpnoti triḥbhatpapuruṣānvitaḥ // NarP_1,13.67 //
yadyadiṣṭatamaṃ bhojyaṃ tattadīśāya viṣṇave /
dattvā tattatpadaṃ yāti catvāriśatkulānvitaḥ // NarP_1,13.68 //
yadyadiṣṭatamaṃ vastu natadviprāya dāpayet /
sa yāti viṣṇubhavanaṃ punarāvṛttidurlabham // NarP_1,13.69 //
bhrūṇahāsvarṇadānena śuddho bhavati bhūpate /
annatoyasamandānaṃ na bhūtaṃ na bhaviṣyati // NarP_1,13.70 //
annadaḥ prāṇadaḥ proktaḥ prāṇadaścāpi sarvadaḥ /
sarvadānaphalaṃ yasmādannadasya nṛpottama // NarP_1,13.71 //
annado brahmasadanaṃ yātivaṃśāyutānvitaḥ /
na tasya punarāvṛttiriti śāstreṣu niścitam // NarP_1,13.72 //
sadyastuṣṭikaraṃ jñeyaṃ jaladānaṃ yato 'dhikam /
annadānānnṛpaśreṣṭha nirdiṣṭaṃ śrahmavādibhiḥ // NarP_1,13.73 //
mahāpātakayukto vā yukto vāpyupapātakaiḥ /
jalado mucyate tebhya ityāha kamalodbhavaḥ // NarP_1,13.74 //
śarīramannājaṃ prāhuḥ prāṇāmapyannajānviduḥ /
tasmādannaprado jñeyaḥ prāṇadaḥ pṛthivīpate // NarP_1,13.75 //
yadyatuṣṭikaraṃ dānaṃ sarvakāmaphalapradam /
tasmādannasamaṃ dānaṃ nāsti bhūpāla bhūpale // NarP_1,13.76 //
annadasya kule jātā āsahaṃstra nṛpotma /
napakaṃ te na paśaayanti tasmādannaprado varaḥ // NarP_1,13.77 //
pādābhyaṅgaṃbhaktiyukto yo 'titheḥ kurute naraḥ /
sa snātaḥ sarvatīrtheṣu gaṅgāsnānapuraḥsaram // NarP_1,13.78 //
tailābhyaṅgaṃ mahārāja brāhmaṇānāṃ karoti yaḥ /
sa strāto 'ṣṭaśataṃ sāgraṃ gaṅgāyāṃ nātra saṃśayaḥ // NarP_1,13.79 //
rogitānbrahmāṇānyastu premṇā rakṣati rakṣakaḥ /
sa koṭikulasaṃyukto vasedvūhyapure yugam // NarP_1,13.80 //
yo rakṣetpṛthivīpāla raṅgaṃ vā rogiṇaṃ naram /
tasya viṣṇuḥ prasannātmā sarvānkāmānprayacchati // NarP_1,13.81 //
manasā karmaṇā vācā yo rakṣedāmayānvitam /
sarvānkāmānavānpoti sarvepāpavivārjitaḥ // NarP_1,13.82 //
yo dadāti mahīpāla nivāsaṃ brāhmaṇāya vai /
tasya prasanno deveśaḥ svalokaṃ saṃprayacchati // NarP_1,13.83 //
brāhmaṇāyaṃ brahmavide yo dadyādgāṃ payasvinīm /
sa yātibrahmasadanamanyeṣāmatidurlabham // NarP_1,13.84 //
anyebhyaḥ pratigṛhyāpi yo ddyādgāṃ payasvinīm /
tasya puṇyaphalaṃ vaktuṃ nāhaṃ śakto 'smi paṇḍita // NarP_1,13.85 //
kapilāṃ vedaviduṣe yo dadāti payasvinīm /
sa eva rudro bhūpāla sarvapāpavivarjitaḥ // NarP_1,13.86 //
viprāya vedaviduṣe dadyādubhayatomukhīm /
yastasya puṇyaṃ saṃkhyātu na śakto 'bdaśatairapi // NarP_1,13.87 //
tasya puṇyaphalaṃ rājañśṛṇu vakṣyāmi tattvataḥ /
ekataḥ kratavaḥ sarve samagravaradakṣiṇāḥ // NarP_1,13.88 //
ekato bhayabhītasyata prāṇinaḥ prāṇarakṣaṇam /
saṃrakṣati mahīpāla yo vipraṃ bhayavihvalam // NarP_1,13.89 //
sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ /
vastrado rudrabhavanaṃ kanyādo brahmaṇaḥ padam // NarP_1,13.90 //
hemado viṣṇu bhavanaṃ prayāti svakulānvitaḥ /
yastu kanyāmalaṅkṛtya dadātyadhyātmavedine // NarP_1,13.91 //
śatavaṃśasamāyuktaḥ sa vrajedrūhyaṇaḥ padam /
kārtikyāṃ paurṇamāsyāṃ vā āṣāḍhyāṃ vāpi bhūpate // NarP_1,13.92 //
vṛṣabhaṃ śivatuṣṭyarthamutsṛjettatphalaṃ śṛṇu /
satpajanmārjitaiḥ pāpairvimukto rudrarupabhāk // NarP_1,13.93 //
kulasatpatisaṃyukto rudreṇa saha modate /
śivaliṅgāṅkitaṃ kṛtvā mahiṣaṃ yaḥ samutsṛjet // NarP_1,13.94 //
na tasya yātanāloko bhavennṛpatisattam /
tāmbūladānaṃ yaḥ kuryācchaktito nṛpasattama // NarP_1,13.95 //
tasya viṣṇuḥ prasannātmā dadātyāyuryaśaḥ śriyam /
kṣīrodo ghṛtadaścaiva madhudo dadhidastathā // NarP_1,13.96/.
divyābdāyutaparyantaṃsvargaloke mahīyate /
prayāti brahmasadanamikṣudātā nṛpottama // NarP_1,13.97 //
gandhadaḥ puṇyaphaladaḥ prayāti brahmaṇaḥ padam /
guḍekṣurasadaścaiva prayāti kṣīrasāgaram // NarP_1,13.98 //
bhaṭānāṃ jalado yāti sūryalokamanuttamam /
vidyādānena sāyujyaṃ mādhavasya vrajennaraḥ // NarP_1,13.99 //
vidyādānaṃ mahīdānaṃ godānaṃ cottamottamam /
narakāduddharantyeva japavāhanadohanāt // NarP_1,13.100 //

sarveṣāmapi dānānāṃ vidyādānaṃ viśiṣyate /
vidyādānena sāyujyaṃ viṣṇoryāti nṛpottama // NarP_1,13.101 //
narastviṃndhanadānena mucyate hyupapātakaiḥ /
śālagrāmaśilādānaṃ mahādānaṃ prakīrtitam // NarP_1,13.102 //
yaddattvā mokṣamānpoti liṅgadānaṃ tathā smṛtam /
brahmāṇḍa koṭidānena yatphalaṃ labhate naraḥ // NarP_1,13.103 //
tatphalaṃ samavānpoti liṅgadānānna saṃśayaḥ /
śālagrāmaśilādāne tato 'pi dviguṇaṃ phalam // NarP_1,13.104 //
śāla grāmaśilārūpī viṣṇureveti viśrutaḥ /
yo dadāti naro dānaṃ gṛhatāṃ prabho // NarP_1,13.105 //
gaṅgāstrānaphalaṃ tasya niścitaṃ nṛpa jāyate /
ratnānvitasavarṇasya pradānena nṛpottama // NarP_1,13.106 //
bhuktimuktimavānpoti mahādānaṃ yataḥ smṛtam /
naro māṇikyadānena paraṃ mokṣamavānpuyāt // NarP_1,13.107 //
ghruvalokamavānpoti vajradānena mānavaḥ /
svargaṃ vidrumadānena rudralokamavānpuyāt // NarP_1,13.108 //
prayāti yānadānena muktādānena caindavam /
vaiḍūryado rudralokaṃ puṣparāgapradastathā // NarP_1,13.109 //
puṣparāgapradānena sarvatra sukhamaśnute /
aśvasāṃnidhyaṃ ciraṃ vrajati bhūmipa // NarP_1,13.110 //
gajadānena mahatā sarvānkāmānavānpuyāt /
prayāti yānadānena svargaṃ svaryānamāsthitaḥ // NarP_1,13.111 //
mahiṣīdo jayatyeva hyapamṛkatyuṃ na saṃśayaḥ /
gavāṃ tṛṇapradānena rudralokamavānpuyāt // NarP_1,13.112 //
vāruṇaṃ lokamānpoti mahīśa lavaṇapradaḥ /
svaśramācāraniratāḥ sarvabhūtahiteratāḥ // NarP_1,13.113 //
adāmbhikā gatāsūyāḥ prayānti bagrahmaṇaḥ padam /
paropadeśa niratā vītarāgā vimatsārāḥ // NarP_1,13.114 //
haripādārcanaratāḥ prayānti sadanaṃ hareḥ /
satsaṅgāhlādaniratāḥ satkarmasu sadodyatāḥ // NarP_1,13.115 //
parāpavādavimukhāḥ prāyānti harimandiram /
nityaṃ hitakarā ye tu brāhmaṇeṣu ca goṣu ca // NarP_1,13.116 //
parastrīsaṅgavimukhā na paśyanti yamālayam /
jitendriyā jitāhārā goṣu kṣāntāḥ suśīlinaḥ // NarP_1,13.117 //
brāhmaṇeṣu kṣamāśīlāḥ prayānti bhavanaṃ hareḥ /
agniśuśrūṣavaścaiva guruśuśrūṣakāstathā // NarP_1,13.118 //
patiśuśrūṣaṇaratā na vai saṃsṛtibhāginaḥ /
sadā devārcanaratā harinamaparāyaṇāḥ // NarP_1,13.119 //
pratigrahanivṛttāśca prayānti paramaṃ padam /
anāthaṃ viprakuṇapaṃ ye daheyurnṛpottama // NarP_1,13.120 //
aśvamedhasahasrāṇāṃ phalamaśnuvate sadā /
patraiḥ purṣpeḥ phalairvāpi jalairvā manujeśvara // NarP_1,13.121 //
pūjayā rahitaṃ liṅgamacaryattetphalaṃ śṛṇu /
apsarogaṇagandharvaiḥ stūyamāno vimānagaḥ // NarP_1,13.122 //
prayāti śivasānnidhyamityāha kamalodbhavaḥ /
culukodakamātreṇa liṅgaṃ saṃsnāpya bhūmipa // NarP_1,13.123 //
lakṣāśvamedhajaṃ puṇyaṃ saṃprānpoti na saṃśayaḥ /
pūjayā rahitaṃ liṅgaṃ kusumairyor'cayetsudhīḥ // NarP_1,13.124 //
aśvamedhāyutaphalaṃ bhavettasya janeśvara /
bhakṣyairbhojyaiḥ phalairvāpi śūnyaṃ liṅgaṃ prapūjya ca // NarP_1,13.125 //
śivasāyujyamānpoti punarāvṛttivarjitam /
pūjayā rahitaṃ viṣṇuṃ yor'cayedakarvaṃśaja // NarP_1,13.126 //
jalenāpi sa sālokyaṃ viṣṇoryāti narottama /
devatāyatane yastu kuryātsaṃmārjanaṃ sudhīḥ // NarP_1,13.127 //
yāvatpāṃsu yugāvāsaṃ vaiṣṇave mandirelabhet /
śīrṇaṃ sphaṭikaliṅgantu yaḥ saṃdadhyānnṛpottama // NarP_1,13.128 //
śatajanmārjitaiḥ pāpairmucyate sa tu mānavaḥ /
yastu devālaye rājannapi gocarmamātrakam // NarP_1,13.129 //
jalena siñcidbhūbhāgaṃ so 'pi svargaṃ labhennaraḥ /
gandhodakena yaḥ siñceddevatāyatane bhuvam // NarP_1,13.130 //
yāvatkaṇānukalpaṃ tu tiṣṭheta devasannidhau /
mṛdā dhātuvikārairvā yo limpeddevatāgṛham // NarP_1,13.131 //
sa koṭikulamuddhṛtya yāti sāmyaṃ madhudviṣaḥ /
śilācūrṇena yo martyo devāgāraṃ tu lopayet // NarP_1,13.132 //
svastikādīni vā kuryāttasya puṇyamanantakam /
yaḥ kuryāddīparacanāṃ devatāyatane nṛpa // NarP_1,13.133 //
tasya puṇyaṃ prasaṃkhyātuṃ notsahe 'bdaśatairapi /
akhaṇḍadīpaṃ yaḥ kuryādviṣṇorvā śaṅkarasya ca // NarP_1,13.134 //
kṣaṇe kṣaṇe 'śvamedhasya phalaṃ tasya na durlabham /
arcitaṃ śaṅkaraṃ dṛṣṭvā viṣṇuṃ vāpi namettu yaḥ // NarP_1,13.135 //
sa viṣṇubhavanaṃ prāpya modate ca yugāyutam /
devyāḥ pradakṣiṇāmekāṃ satpa sūryasya bhūmipa // NarP_1,13.136 //
tistro vināyakasyāpi catastro viṣṇumandire /
kṛtvā tattadgṛhaṃ prāpya modate yugalakṣakam // NarP_1,13.137 //
yo viṣṇorbhaktibhāvena tathaiva godvijasya ca /
pradakṣiṇāṃ cararettasya hyaśvamedhaḥ pade pade // NarP_1,13.138 //
kāśyāṃ maheśvaraṃ māheśvaraṃ liṅgaṃ saṃpūjya praṇamettu yaḥ /
na tasya vidyate kṛtyaṃ saṃsṛtirnaiva jāyate // NarP_1,13.139 //
śivaṃ pradakṣiṇaṃ kṛtvā savyenaiva vidhānataḥ /
naro na cyavate svargācchaṅkarasya prasādataḥ // NarP_1,13.140 //
stutvā stotrairjagannāthaṃ nārāyaṇamanāmayam /
sarvānkāmānavānpoti manasā yadyadicchati // NarP_1,13.141 //
devatāyatane yastu bhaktiyuktaḥ pranṛtyati /
gāyate vā sa bhūpāla rudraloke ca muktibhāk // NarP_1,13.142 //
ye tu vādyaṃ prakurvanti devatāyatane narāḥ /
te haṃsayānamāruḍhā vrajanti brahmaṇaḥ padam // NarP_1,13.143 //
karatālaṃ prakurvanti devatāyatane tu yete /
sarvapāpanirmuktā vimānasthā yugāyutam // NarP_1,13.144 //
devatāyatane ye tu ghaṇṭānādaṃ prakurvate /
teṣāṃ puṇyaṃ nigadituṃ na samarthaḥ śivaḥ svayam // NarP_1,13.145 //
bherīmṛdaṅgapaṭahamurajaiśva saḍiṇḍimaiḥ /
saṃprīṇayanti deveśaṃ teṣāṃ puṇyaphalaṃ śṛṇu // NarP_1,13.146 //
devastrīgaṇasaṃyuktāḥ sarvakāmaiḥ samarcitāḥ /
svargalokamanuprāpya modante kalpapañcakam // NarP_1,13.147 //
devatāmandire kurvannaraḥ śaṅkharavaṃ nṛpa /
sarvapāpavinirmukto viṣṇunā saha modate // NarP_1,13.148 //
tālakāṃsyādininadaṃ kurvan viṣṇugṛhe naraḥ /
sarvapāpavinirmukto viṣṇulokamavānpuyāt // NarP_1,13.149 //
yo devaḥ sarvadṛgviṣṇurjñānarupī nirañjanaḥ /
sarvadharmaphalaṃ pūrṇaṃ saṃtuṣṭaḥ pradadāti ca // NarP_1,13.150 //
yasya smaraṇamātreṇa devadevasya cakriṇaḥ /
saphalāni bhavantyeva sarvakarmāṇi bhūpate // NarP_1,13.151 //
paramātmā jagannāthaḥ sarvakarṃmaphalapradaḥ /
satkarmakartṛbhirnityaṃ smṛtaḥ sarvārtināśanaḥ /

tamuddiśya kṛtaṃ yacca tadānantyāya kalpate // NarP_1,13.152 //
dharmāṇi viṣṇuśca phalāni viṣṇuḥ karmāṇi viṣṇuśca phalāni bhoktā /
kāryaṃ ca viṣṇuḥ karaṇāni viṣṇurasmānna kiñcivdyatiriktamasti // NarP_1,13.153 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde dharmānukathanaṃ nāma trayodaśo 'dhyāyaḥ


_____________________________________________________________


dharmarāja uvāca
śrutismṛtyuditaṃ dharmaṃ varṇānāmanupūrvaśaḥ /
prabravīmi nṛpaśreṣṭha taṃ śṛṇuṣva samāhitaḥ // NarP_1,14.1 //
yo bhuñjāno 'śuciṃ vāpi cāṇḍālaṃ patitaṃ spṛśet /
krodhādajñānato vāpiṃ tasya vakṣyāmi niṣkṛtim // NarP_1,14.2 //
trirātraṃ vātha ṣaḍrātraṃ yathāsaṃkhyaṃ samācaret /
snānaṃ triṣavaṇaṃ viprapañcagavyena śudhyati // NarP_1,14.3 //
bhuñjānasya tu viprasya kadācajitstravate gudam /
ucchiṣṭatve 'śucitve ca tasya śuddhiṃ vadāmi te // NarP_1,14.4 //
pūrvaṃ kṛtvā dvijaḥ śaucaṃ paścādapa upaspṛśet /
ahorātroṣito bhūtvā pañcagavyena śudhyati // NarP_1,14.5 //

nigiranyadi meheta bhuktvā vā mehane kṛte /
ahorātroṣito bhūtvā juhuyātsarpiṣānalam // NarP_1,14.6 //
yadā bhojanakāle syādaśucirbrāhmaṇaḥ kvacit /
bhūmau nidhāya taṃ grāsaṃ strātvā śuddhimavānpuyāt // NarP_1,14.7 //
bhakṣayitvā tu tad āsamupavālena śuddhyati /
aśitvā caiva tatsarvaṃ trirātramaśucirbhavet // NarP_1,14.8 //
aśrataścedvamiḥ syādvai hyasvasthastriśrataṃ japet /
svasthastrīṇi sahasrāṇi gāyatryāḥ śodhanaṃ param // NarP_1,14.9 //
cāṇḍālaiḥ śvaparcaiḥ spṛṣṭo viṇmūtre ca kṛte dvijaḥ // NarP_1,14.10 //
trirātraṃ tu prakurvīta bhuktocchiṣṭaḥ ṣahācaret /
udakyāṃ sūtikāṃvāpi saṃspṛśedantyajo yadi // NarP_1,14.11 //
trirātreṇa viśuddhiḥ syāditi śātātapo 'bravīt /
rajasvalā tu saṃspṛṣṭā śvabhirmātaṅgavāyasaiḥ // NarP_1,14.12 //
nirāhārā śucistiṣṭetkāle snānena śuddhyati /
rajasvale yadā nāryāvanyonyaṃ spṛśataḥ kvacit // NarP_1,14.13 //
śuddhete brahmakūrcena brahmakūrcena copari /
ucchiṣṭena ca saṃspṛṣṭo yo na snānaṃ samācaret // NarP_1,14.14 //
ṛtau tu garbhaṃ śaṅkitvā snānaṃ maithuninaḥ smṛtam /
anṝtau tu striyaṃ gatvā śaucaṃ mūtrapurūṣavat // NarP_1,14.15 //
ubhāvapyaśucī syātāṃ dampatī yābhasaṃgatau /
śayanādutthitā nārī śuciḥ syādaśuciḥ pumān // NarP_1,14.16 //
bharttuḥ śarīraśuśrūṣāṃ daurātmyādaprakurvatī /
daṇḍyā dvādaśakaṃ nārī varṣaṃ tyājyā dhanaṃ vinā // NarP_1,14.17 //
tyajanto patitānbagandhūndaṇḍyānuttamasāhasam /
pitā hi patitaḥ kāmaṃ na tu mātā kadācana // NarP_1,14.18 //
ātmānaṃ ghātayedyastu rajjvādibhirupakramaiḥ /
mṛte medhyena letpavyo jīvato dviśataṃ damaḥ // NarP_1,14.19 //
daṇḍyāstatputramitrāṇi pratyekaṃ pāṇikaṃ damam /
prāyaścittaṃ tataḥ kuryuryathāśāstrapracoditam // NarP_1,14.20 //
jalāgnyudvandhanabhraṣṭāḥ pravrajyānāśakacyutāḥ /
viṣaprapatanadhvastāḥ śastraghātahatāśca ye // NarP_1,14.21 //
na caite pravratyavasitāḥ sarvalokabahiṣkṛtāḥ /
cāndrāyaṇena śuddhyaṃnti tatpakṛcchradvayena vā // NarP_1,14.22 //
ubhayāvasitaḥ pāpaśyāmacchabalakāccyutaḥ /
cāndrāyaṇābhyāṃ śuddhyeta dattvā dhenuṃ tathā vṛṣam // NarP_1,14.23 //
svaśṛgālaplavaṅgādyairmānuṣaiśca ratiṃ vinā /
spṛṣṭaḥ strātvā śuciḥ sadyo divā saṃdhyāsu rātriṣu // NarP_1,14.24 //
ajñānādvā tu yo bhuktvā cāṇḍālānnaṃ kathañcana /
gomūtrayāvakāhāro māsārddhena viśuddhyati // NarP_1,14.25 //
gobrāhmaṇagṛhaṃ dagdhvā mṛtaṃ codvandhanādinā /
pāśaṃ chitvā tathā tasya kṛcchramekaṃ careddijaḥ // NarP_1,14.26 //
cāṇḍālapulpasānāṃ ca bhuktvā hatvā ca yoṣitam /
kṛcchrārdhdamācarejjñānādajñānādaindavadvayam // NarP_1,14.27 //
kopālikānnabhoktṛāṇāṃ tannārīgāmināṃ tathā /
agamyāgamane vipro madyago māṃsabhakṣaṇe // NarP_1,14.28 //
tatpakṛcchraparikṣitpo maurvīhomena śuddhyati /
mahāpātakakarttāraścatvāro 'tha viśeṣataḥ // NarP_1,14.29 //
agniṃ praviśya śuddhyantisthitvāvā mahati kratau /
rahasyakaraṇo 'pyevaṃ māsamabhyasya puruṣaḥ // NarP_1,14.30 //
aghamarṣaṇasūktaṃ vā śuddhyedantarjale japan /
rajakaścarmakāraśca naṭo buruḍa eva ca // NarP_1,14.31 //
kaivarttamedabhillāśva satpaite hyantyajāḥ smṛtāḥ /
bhuktvā caiṣāṃ striyo gatvā pītvā yaḥpratigṛhyate // NarP_1,14.32 //
kṛcchrārddhamācarejjñānādaindavadvayam /
mātaraṃ gurupatnīṃ ca duhitṛbhaginīsnuṣāḥ // NarP_1,14.33 //
saṃgamya praviśedagniṃ nānyāśuddhirvidhīyate /
rājñīṃ pravrajitāṃ dhātrīṃ tathāvarṇottamāmapi // NarP_1,14.34 //
gatvākṛcchradvayaṃ kuryātsagotrāmabhigamya ca /
amūṣu pitṛgotrāsu mātṛgotragatāsu ca // NarP_1,14.35 //
padadāreṣu sarveṣu kṛcchrārddhaṃ tapanaṃ caret /
veśyābhigamane pāpaṃ vyapohanti dvijā stathā // NarP_1,14.36 //
pītvā sakṛtsutatpaṃ ca pañcarātraṃ kuśodakam /
gurutalpagato kuryārdbāhmaṇo vidhivadrūtam // NarP_1,14.37 //
gonghasya kecidicchanti keciccaivāvakīrṇinaḥ /
daṇḍādūrdhvaṃ prahāreṇa yastu gāṃ vinipātayet // NarP_1,14.38 //
dviguṇaṃ govrataṃ tasya prāyaścitaṃ viśodhayet /
aṅguṣṭhamātrasthūlastu bāhumātraghapramāṇakaḥ // NarP_1,14.39 //
sārdrakaḥsapālāśca godaṇḍaḥ parikīrttitaḥ /
gavāṃ nipātane caiva garbho 'pi saṃbhavedyadi // NarP_1,14.40 //
ekaikaśaśvaretkṛcchraṃ eṣā gonghasya niṣkṛtiḥ /
bandhane rodhane caiva poṣaṇe vā gavāṃ rujām // NarP_1,14.41 //
saṃpadyate cenmaraṇaṃ nimittenaiva lipyate /
mūrcchitaḥ patito vāpi daṇḍenābhihatastataḥ // NarP_1,14.42 //
utthāya ṣaṭpadaṃ gacchetsatpa pañcadaśāpi vā /
grāsaṃ vā yadi gṛhṇīyāttoyaṃ vāpi pibedyadi // NarP_1,14.43 //
sarvavyādhipranaṣṭānāṃ prāyaścittaṃ na vidyate /
kaṣṭaloṣṭāśmabhirgāvaḥ śastrairvā nihatā yadi // NarP_1,14.44 //
prāyaścittaṃ smṛtaṃ tatra śastre nigadyate /
kāṣṭe sāntapanaṃ proktaṃ prājāpatyaṃ tu loṣṭake // NarP_1,14.45 //
tatpakṛcchraṃ tu pāṣāṇe śastre cāpyatikṛcchrakam /
auṣadhaṃ snehamāhāraṃ dadyādgobrāhmaṇeṣu ca // NarP_1,14.46 //
dīyamāne vipattiḥ syātprāyaścittaṃ tadā nahi /
tailabheṣajapāne ca bheṣajānāṃ ca bhakṣaṇe // NarP_1,14.47 //
niśalyakaraṇe caiva prāyaścittaṃ na vidyate /
vatsānāṃ kaṇṭhabandhena kriyayābheṣajena tu // NarP_1,14.48 //
sāyaṃ saṃgopanārthaṃ ca tvadoṣo roṣabandhayoḥ /
pāde caivāsya romāṇi dvipāde śmaśru kevalam // NarP_1,14.49 //
tripāde tu śikhāvartaṃ mūle sarvaṃ samācaret /
sarvānkeśānsamuddhṛtya chedayedaṅguladvayam // NarP_1,14.50 //
evameva tu nārīṇāṃ muṇḍanaṃ śirasaḥ smṛtam /
na stiyā vapanaṃ kāryaṃ na ca vīrāsanaṃ smṛtam // NarP_1,14.51 //
na ca goṣṭe nivāso 'sti na gacchantīmanuvrajet /
rājā vā rājaputragho vā brāhmaṇo vā bahuśrutaḥ // NarP_1,14.52 //
akṛtvā vapanaṃ teṣāṃ prāyaścittaṃ vinirddiśet /
keśānāṃ rakṣaghaṇārthaṃ ca dviguṇaṃ vratamādiśet // NarP_1,14.53 //
dviguṇe gatu vrate cīrṇe dviguṇā vratadakṣiṇā // NarP_1,14.54 //
pāpaṃ na kṣīyate hanturdātā ca narakaṃ vrajet /
aśrautasmārtavihitaṃ prāyaścittaṃ vadanti ye // NarP_1,14.55 //
tāndharmavinghakartṝṃśca rājā daṇḍena pīḍayet /
na caitānpīḍayedrājā kathañcitkāmamohitaḥ // NarP_1,14.56 //
tatpāpaṃ śatadhābhūtvā tameva parisarpati /
prāyaścitte tataścīrṇe kuryādbrāhmaṇabhojanam // NarP_1,14.57 //
viṃśatirgā vṛṣaṃ caikaṃ dadyātteṣāṃ ca dakṣiṇām /
krimibhistṛṇa saṃbhūtairmakṣikādinipātitaiḥ // NarP_1,14.58 //
kṛcchrārddhaṃ sa prakurvīta śaktyā dadyāñca dakṣiṇām /
prāyaścittaṃ ca kṛtvā vai bhojayitvā dvijottamān // NarP_1,14.59 //
suvarṇamānikaṃ dadyāttataḥ śuddhirvidhīyate /
cāṇḍālaśvapacaiḥ spṛṣṭe niśi snānaṃ vidhīyate // NarP_1,14.60 //
na vasettatra rātrau tu sadyaḥ snānena śuddhyati /
vasedatha yadā rātrāvajñānādavicakṣaṇaḥ // NarP_1,14.61 //
tadā tasya tu tatpāpaṃ śatadhā parivartate /
udgacchanti ca nakṣatrāṇyupariṣṭācca ye grahāḥ // NarP_1,14.62 //
saṃspṛṣṭe raśmibhisteṣāmudakasnānamācaret /
yāścāntarjalavalmīkamūṣikoṣaravartmasu // NarP_1,14.63 //

śmaśāne śaucaśeṣe ca na grāhyāḥ satpa mṛttikāḥ /
iṣṭāpūrtaṃ tu karttavyaṃ brāhmaṇena prayatnataḥ // NarP_1,14.64 //
iṣṭena labhate svargaṃ mokṣaṃ pūrttena cānpuyāt /
vittakṣepo bhavediṣṭaṃ taḍāgaṃ pūrttamucyate // NarP_1,14.65 //
ārāmaśca viśeṣeṇa devadroṇyastathaiva ca /
vāpīkūpataḍāgāni devatāyatanāni ca // NarP_1,14.66 //
patitānyuddharedyastu sa pūrvaphalamaśnute /
śuklāyā āharenmūtraṃ kṛṣṇāyā goḥ śakṛttathā // NarP_1,14.67 //
tāmrāyāśca payo grāhyaṃ śvetāyāśca dadhi smṛtam /
kapilāyā ghṛtaṃ grāhyaṃ mahāpātakanāśanam // NarP_1,14.68 //
kuśaistīrthanadītauyaiḥ sarvadravyaṃ pṛthak pṛthak /
āhṛtya praṇavenaiva utthāpya praṇavena ca // NarP_1,14.69 //
praṇavena samāloḍya praṇavenaiva saṃpibet /
pālāśe madhyame parṇe bhāṇḍe tāmramaye śubhe // NarP_1,14.70 //
pibetpuṣkaraparṇe vā mṛnmaye vā kuśodakam /

sūtake tu samutpanne dvitīye samupasthite // NarP_1,14.71 //
dvitīye nāsti doṣastu prathamenaiva śudhyati /
jātena śudhyate jātaṃ mṛtena mṛtakaṃ tathā // NarP_1,14.72 //
garbhasaṃstravaṇe māse trīṇyahāni vinirdiśet // NarP_1,14.73 //
rātribhirmāsatulyābhirgarbhastrāve viśuddhyati /
rajasyuparate sādhvī snanena strī rajasvalā // NarP_1,14.74 //
svagotrādbhṛśyate nārī vivāhātsatpame pade /
svāmigotreṇa karttavyāstasyāḥ piṇḍodakakriyāḥ // NarP_1,14.75 //
uddeśyaṃ piṇḍadāne syātpiṇḍe piṇḍe dvināmataḥ /
ṣaṇṇāṃ deyāstrayaḥ piṇḍā evaṃ dātā na muhyati // NarP_1,14.76 //
svena bhartrā sahasrābdaṃ mātābhuktā sudaivatam /
pitāmahyapi svenaiva svenaiva prapitāmahī // NarP_1,14.77 //
varṣe tu kurvīta mātāpitrostu satkṛtim /
adaivaṃ bhojayecchrāddhaṃ piṇḍamekaṃ tu nirvapet // NarP_1,14.78 //
nityaṃ naimittikaṃ kāmyaṃ vṛddhiśrāddhamathāparam /
pārvaṇaṃ ceti vijñeyaṃ śrāddhaṃ pañcavidhaṃ budhaiḥ // NarP_1,14.79 //
grahoparāge saṃkrāntau parvotsa vamalālaye /
nirvapertrīnnaraḥ piṇḍānekameva mṛte 'hani // NarP_1,14.80 //
anūḍha na pṛthakkanyā piṇḍe gotre ca sūtake /
pāṇigrahaṇamantrābhyāṃ svagotrādbhraśyate tataḥ // NarP_1,14.81 //
yena yena tu varṇena yā kānyā pariṇīyate /
tatsamaṃ sūtakaṃ yāti tathāpiṇḍodake 'pi ca // NarP_1,14.82 //
vivāhe caiva saṃvṛtte caturthe 'hanirātriṣu /
ekatvaṃ sā vrajedbhartuḥ piṇḍe gotre ca sūtake // NarP_1,14.83 //
prathame 'ṅni dvitīye vā tṛtīye vā caturthake /

asthisaṃcayanaṃ kāryaṃ bandhubhirhitabuddhibhiḥ // NarP_1,14.84 //
caturthe pañcame caiva satpame navame tathā /
asthisaṃcayanaṃ proktaṃ varṇānāmanupūrvaśaḥ // NarP_1,14.85 //
ekādaśāhe pretasya yasya cotsṛjyate vṛṣaḥ /
mucyate pretalokātsa svargaloke mahīyate // NarP_1,14.86 //
nābhimātre jale sthitvā hṛdayena tu cintayet /
āgacchantu me pitaro gṛhṇantvetāājāñjalīn // NarP_1,14.87 //
hastau kṛtvā tu saṃyuktau pūracitvā jalena ca /
gośṛṅgamātramuddhṛtya jalamadhye viniḥ kṣipet // NarP_1,14.88 //
ākāśe ca kṣipedvāri vāristho dakṣaghiṇāmukhaḥ /
pitṝṇāṃ sthānamākāśaṃ dakṣiṇādik tathaiva ca // NarP_1,14.89 //
āpo devagaṇāḥ proktā āpaḥ pitṛgaṇāstathā /
tasmādasya jalaṃ deyaṃ pitṝṇāṃ hitamicchatā // NarP_1,14.90 //
divāsūryāṃśusaṃtatpaṃ rātrau nakṣatramārutaiḥ /
madhyayorapyubhābhyāṃ ca pavitraṃ sarvadā jalam // NarP_1,14.91 //
svabhāvayuktamavyaktamamedhyena sadā śuciḥ /
bhāṇḍasthaṃ dharaṇīsthaṃ vā pavitraṃ sarvadā jalam // NarP_1,14.92 //
devatānāṃ pitṝṇāṃ ca jalaṃ dadyājjalāñjalīn /
asaṃskṛtapramītānāṃ sthale dadyādvicakṣaṇaḥ // NarP_1,14.93 //
śraddhe havanakāle ca dadyādekena pāṇinā /
ubhābhyāṃ tarpaṇe dadyādeṣa dharmo vyavasthitaḥ // NarP_1,14.94 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde dharmaśāntinirdeśo nāma caturdaśo 'dhyāyaḥ


_____________________________________________________________


dharmarāja uvāca
pāpa bhedānpravakṣyāmi yathā sthūlāśca yātanāḥ /
śṛṇuṣva dhairyamāsthāya raudrā ye narakā yataḥ // NarP_1,15.1 //
pāpino ye durātmāno narakāgniṣu santatam /
pacyante yeṣu tānvakṣye bhayaṅkaraphalapradān // NarP_1,15.2 //
tapanovālukākumbhaumahārauravarauravau /
kumbhaghīpāko nirucchvāsaḥ kālasūtraḥ pramardanaḥ // NarP_1,15.3 //
asipatravanaṃ ghoraṃ lālābhakṣohimotkaṭaḥ /
mūṣāvasthā vasākūpastathā vaitaraṇī nadī // NarP_1,15.4 //
bhakṣyante mūtrapānaṃ ca purīṣahlada eva ca /
tatpaśūlaṃ tatpaśilā śālmalīdruma eva ca // NarP_1,15.5 //
tathā śoṇitakūpaśca ghoraḥ śoṇitabhojanaḥ /
svamāṃsabhojanaṃ caiva vahnijvālāniveśanam // NarP_1,15.6 //
śilāvṛṣṭiḥ śastravṛṣṭirvahnivṛṣṭistathaiva ca /
kṣārodakaṃ coṣṇatoyaṃ tatpāyaḥ piṇḍabhabhaṇam // NarP_1,15.7 //
atha śiraḥśoṣaṇaṃ ca marutprapatanaṃ tathā /
tathā pāśāṇavarṇaṃ ca kṛmibhojanameva ca // NarP_1,15.8 //
kṣāro dapānaṃ bhramaṇaṃ tathā krakacadāraṇam /
purīṣalepanaṃ caiva purīṣasya ca bhojanam // NarP_1,15.9 //
retaḥ pānaṃ mahāghoraṃ sarvasandhiṣudāhanam /
dhūmapānaṃ pāśabandhaṃ nānāśūlānulepanam // NarP_1,15.10 //
aṅgāraśayanaṃ caiva tathā musalamarddanam /
bahūni kāṣṭhayantrāṇi kaṣaṇaṃ chedanaṃ tathā // NarP_1,15.11 //
patanotpatanaṃ caiva gadādaṇḍādipīhanam /
gajadantapraharaṇaṃ nānāsarpaiśca daṃśanam // NarP_1,15.12 //
śītāmbusecanaṃ caiva nāsāyāṃ ca mukhe tathā /
ghorakṣārāmbupānaṃ ca tathā lavaṇabhakṣaṇam // NarP_1,15.13 //
strāyucchedaṃ snāyubandhamasthicchedaṃ tathaiva ca /
kṣārāmbupūrṇarandhrāṇāṃ praveśaṃ māṃsabhojanam // NarP_1,15.14 //
pittapānaṃ mahāghoraṃ tathaivaḥśleṣmabhojanam /
vṛkṣāgrātpātanañcaiva jalāntarmajjanaṃ tathā // NarP_1,15.15 //
pāṣāṇadhāraṇaṃ caiva śayanaṃ kaṇṭakopari /
pipīlikādaṃśanaṃ ca vṛścikaiścāpi pīḍanam // NarP_1,15.16 //
vyāghrapīḍā śivāpīḍā tathā mahiṣamīḍanam /
karddame śayanaṃ caiva durgandhaparipūraṇam // NarP_1,15.17 //
bahuśaścārdhaśayanaṃ mahātiktaniṣevaṇam /
atyuṣṇatailapānaṃ ca mahākaṭuniṣevaṇam // NarP_1,15.18 //
kaṣāyodakapānaṃ ca tatpapāṣāṇatakṣaṇam /
atyuṣṇaśītasnānaṃ ca tathā daśanaśīrṇanam // NarP_1,15.19 //
tatpāyaḥ śayanaṃ caiva hyayobhārasya bandhanam /
evamādyāmahābhāga yātanāḥ koṭikoṭiśaḥ // NarP_1,15.20 //
api varṣasahasreṇa nāhaṃ nigadituṃ kṣamaḥ /
eteṣu yasya yatprātpaṃ pāpinaḥ kṣitirakṣaka // NarP_1,15.21 //
tatsarvaṃ saṃprapakṣyāmi tanme nigadataḥ śṛṇu /
brahmahā ca surāpī ca steyī ca gurutalpagaḥ // NarP_1,15.22 //
mahāpātakinastvete tatsaṃsargī ca pañcamaḥ /
pantibhedīvṛthāpākī nityaṃ brahmaṇadūṣakaḥ // NarP_1,15.23 //

ādeśī vedavikretā pañcaite brahmadhātakāḥ /
brahmaṇaṃ yaḥ samāhūya dāsyāmīti dhanādikam /
eścānnāstīti yo bruyāttamāhurbrahmaghātinam // NarP_1,15.24 //
snānārthaṃ pūjanārthaṃ vā gacchato brāhmaṇasya yaḥ /
samāyātyantarāyatvaṃ tamāhurbrahmadhātinam // NarP_1,15.25 //
pasnindāsu nirataścātmotkarṣarataśva yaḥ /
asatyanirataśvacaiva brahmahā parikīrtitaḥ // NarP_1,15.26 //
adharmasyānumantā ca brahmahā parikīrtitaḥ /
anyodvegarataścaiva anyeṣāṃ doṣasūvakaḥ // NarP_1,15.27 //
dambhācārarataśvaiva brahmahetyabhidhīyate /
nityaṃ pratigraharatastathā prāṇivadhe rataḥ // NarP_1,15.28 //
adharmasyānumamantā ca brahmahā parikīrtitaḥ /
brahmahatyā samaṃ pāpameva bahuvidhaṃ nṛpa // NarP_1,15.29 //
surāpānasamaṃ pāpaṃ pravakṣyāmi samāsataḥ /
gaṇānnabhojanaṃ caiva gaṇikānāṃ niṣevaṇam // NarP_1,15.30 //
patitānnādanaṃ caiva surāpānasamaṃ smṛtam /
upāsamāparityāgo devalānāṃ ca bhojanam // NarP_1,15.31 //
surāpayoṣitsaṃyogaḥ surāpānasamaḥ smṛtaḥ /
yaḥ śūdreṇa samāhato bhojanaṃ kurute dvijaḥ // NarP_1,15.32 //
surāpī sa hi vijñeyaḥ sarvadharmabahiṣkṛtaḥ /
yaḥ śūdreṇābhyanujñātaḥ preṣyakarma kariti ca // NarP_1,15.33 //
surāpāna samaṃ pāpaṃ labhate sa narādhamaḥ /
evaṃ bahuvidhaṃ pāpaṃ surāpānasamaṃ smṛtam // NarP_1,15.34 //
hemasteyasamaṃ pāpaṃ pravakṣyāmi niśāmaya /
kandamūlaphalānāṃ ca kastūrī paṭavāsasām // NarP_1,15.35 //
sadā steyaṃ ca ratnānāṃ svarṇasteyasamaṃ smṛtam /
tāmrāyastrapukāṃsyānāmājyasya madhunastathā // NarP_1,15.36 //
steyaṃ sugandhadravyāṇṇāṃ svarṇasteyasamaṃ smṛtam /
kramukasyāpiharaṇamambhasāṃ candanasya ca // NarP_1,15.37 //
parṇarasāpaharaṇaṃ svarṇasteyasamaṃ smṛtam /

pitṛyajñaparityāgo dharmakāryavilopanam // NarP_1,15.38 //
yatīrnāṃ nindataṃ caiva svarṇasteyasamaṃ smṛtam /
bhakṣyāṇāṃ cāpaharaṇaṃ dhānyānāṃ haraṇaṃ tathā // NarP_1,15.39 //
rudrākṣaharaṇaṃ caiva svarṇasteyasamaṃ smṛtam /
bhāgīnīgamanaṃ caiva putrastrīgamanaṃ tathā // NarP_1,15.40 //
rajasvalādigamanaṃ gurutalpasamaṃ smṛtam /
hīnajātyābhigamanaṃ madyapastrīniṣevaṇam // NarP_1,15.41 //
parastrīgamanaṃ caiva gurutalpasamaṃ smṛtam /
bhrātṛstrīgamanaṃ caiva vayasyastrīniṣevaṇam // NarP_1,15.42 //
viśvastāgamanaṃ caiva gurutalpasamaṃ smṛtam /


akāle karmakaraṇaṃ putrīgamana meva ca // NarP_1,15.43 //
dharmalopaḥ śāstranindā gurutalpasamaṃ smṛtam /
ityevamādayo rājanmahāpātakasaṃjñitāḥ // NarP_1,15.44 //
eteṣvekatamenāpi saṅgakṛttatsamo bhavet /
yathākathañcitpāpānāmeteṣāṃ paramarṣibhiḥ // NarP_1,15.45 //
śāntaistu niṣkṛtirdṛṣṭā prāyaścitādikalpanaiḥ /
prāyaścittavihīnāni pāpāni śṛṇu bhūpate // NarP_1,15.46 //
samastapāpatulyāni mahānarakadāni ca /
brahmahatyādipāpānāṃ kathañcinniṣkṛtirbhavet // NarP_1,15.47 //
brahmaṇaṃ dveṣṭi yastasya niṣkṛtirnāsti kutracit /
viśvastaghātinaṃ caiva kṛtanghānāṃ nareśvara // NarP_1,15.48 //
śūdrastrīsaṅgināṃ caiva niṣkṛtirnāsti kutracit /
śūdrānnapuṣṭadehānāṃ vedanindāratātmanām // NarP_1,15.49 //
satkathānindakānāñca nehāmutracaniṣkṛtiḥ // NarP_1,15.50 //
bauddhālayaṃ viśedyastu mahāpadyapi vaidvijaḥ /

natasyaniṣkṛtirdṛṣṭāprāyaścitaśatairapi // NarP_1,15.51 //
bauddhāḥ pāṣaṃṇḍinaḥ proktā yato vedavinindakāḥ /
tasmādvijastānnekṣeta yato dharmabahiṣkṛtāḥ // NarP_1,15.52 //
jñānato 'jñānato vāpi dvijo boddhālayaṃ viśet /
jñātvā cenniṣkṛtirnāsti śāstrāṇāmiti niśvayaḥ // NarP_1,15.53 //
eteṣāṃ pāpabāhulyānnarakaṃ koṭikalpakam /
prāyaścittavihīnāni proktānyanyāni ca prabho // NarP_1,15.54 //
pāpāni teṣāṃ narakāngadato me niśāmaya // NarP_1,15.55 //
mahāpātakinasteṣu pratyekaṃ yugavāsinaḥ /
tadante pṛthivīmetya satpajanmasu gardabhāḥ // NarP_1,15.56 //
tataḥ śvāno viddhadehā bhaveyurdaśajanmasu /
āśatābdaṃ viṭkṛmayaḥ sarpā dvādaśajanmasu // NarP_1,15.57 //
tataḥ sahasrajanmāni mṛgādyāḥ paśavo nṛpa /
śatābdaṃ sthāvarāścaiva tato godhāśarīriṇaḥ // NarP_1,15.58 //
tatastu satpajanmāni caṇḍālāḥ pāpakāriṇaḥ /
tataḥ ṣoḍaśa janmāni śūdrādyā hīnajātayaḥ // NarP_1,15.59 //
tatastu janmadvitaye daridrāvyādhipīḍitāḥ /
pratigrahaparā nityaṃ tato nirayagāḥ punaḥ // NarP_1,15.60 //
asūyāviṣṭamanaso raurave narake smṛtam /
tatra kalpadvayaṃ sthitvā cāṇḍālāḥ śatajanmasu // NarP_1,15.61 //
mā dadasveti yo brūyādgavāngibrāhmaṇeṣu ca /
śunāṃ yoniśataṃ gatvā cāṇḍāleṣūpajāyate // NarP_1,15.62 //
tato viṣṭhākṛtimiścaiva tato vyāghrastrijanmasu /
tadante narakaṃ yāti yugānāmekaviṃśatim // NarP_1,15.63 //
paranindāparā ye ca ye ca niṣṭhurabhāṣiṇaḥ /
dānānāṃ vinghakarttārasteṣāṃ pāpaphalaṃ śṛṇu // NarP_1,15.64 //
muśalolū khalābhyāṃ tu cūrṇyante taskarā bhṛśam /
tadante tatpapāṣāṇagrahaṇaṃ vatsaratraghayam // NarP_1,15.65 //
tataśca kālasūtreṇa bhidyante satpa vatsarān /
śocantaḥ svṛnikarmāṇi paradravyāpahārakāḥ // NarP_1,15.66 //
karmaṇā tatra pacyante narakāngiṣu santatam // NarP_1,15.67 //
parasvasūcakānāṃ ca narakaṃ śṛṇu dāruṇam /
yāvadyugasahasraṃ tu tatpāyaḥ piṇḍabhakṣaṇam // NarP_1,15.68 //
saṃpīḍyate ca rasanā saṃdaṃśairbhṛśadāruṇaiḥ /
nirucchvāsaṃ mahāghore kalpārddhaṃ nivasanti te // NarP_1,15.69 //
parastrīlolupānāṃ ca narakaṃ kathayāmi te /
tatpatāmrastriyastena surupābharaṇairyutāḥ // NarP_1,15.70 //
yādṛśīstādṛśīstāśca ramante prasabhaṃ bahu /
vidvavantaṃ bhayenāsāṃ gṛhṇanti prasabhaṃ ca tam // NarP_1,15.71 //
kathayantaśca tatkarma nayante narakānkramāt /
anyaṃ bhajante bhūpāla patiṃ tyaktvā ca yāḥ striyaḥ // NarP_1,15.72 //
tatpāyaḥpuruśāstāstu tatpāyaḥśayanebalāt /
pātayitvā ramante ca bahukālaṃ balānvitāḥ // NarP_1,15.73 //
tatastairyoṣito muktā hutāśanasamojjvalam /
a yaḥ stambhaṃ samāśsiṣya tiṣṭhantyabdasahasrakam // NarP_1,15.74 //
tataḥ kṣārodakasnānaṃ kṣārodakaniṣevaṇam /
tadante narakān sarvān bhuñjate 'bdaśataṃ śatam // NarP_1,15.75 //
yo hanti brāhmaṇaṃ gāṃ ca kṣatriyaṃ ca nṛpottamam /
sa cāpi yātanāḥ sarvā bhuṅkte kalpeṣu pañcasu // NarP_1,15.76 //
yaḥ śṛṇoti mahannindāṃ sādaraṃ tatphalaṃ śṛṇu /
teṣāṃ karṇeṣu dāpyante tatpāyaḥ kīlasaṃcayāḥ // NarP_1,15.77 //
tataśca teṣu chidreṣu tailamatyuṣṇamulbaṇam /
pūryate ca tataścāpiṃ kumbhīpākaṃ prapadyate // NarP_1,15.78 //
nāstikānāṃ pravakṣyāmi vimukhānāṃ hare harau /
abdānāṃ koṭiparyantaṃ lavaṇaṃ bhuñjate hi te // NarP_1,15.79 //
tataśca kalpaparyantaṃ raurave tatpasaikate /
bhajyante pāpakarmaṇo 'nyepyevaṃ narādhipa // NarP_1,15.80 //
brāhmaṇanye nirīkṣante kopadṛṣṭyā narādhamāḥ /
tatpasūcīsahasreṇa cakṣusteṣāṃ prasūryate // NarP_1,15.81 //
tataḥ kṣārāmbudhārābhiḥ secyante nṛpasattama /
tataśca krakarcerghorairbhidyante pāpakarṃmaṇaḥ // NarP_1,15.82 //
viśvāsaghātināṃ caiva maryādābhedināṃ tathā /
parānnalollupānāṃ ca narakaṃ śṛṇu dāruṇam // NarP_1,15.83 //
svamāṃsabhojino nityaṃ bhakṣamāṇāḥ śvabhistu te /
narakeṣu samasteṣu pratyekaṃ hyabdavāsinaḥ // NarP_1,15.84 //
pratigraharatā ye ca ye vai nakṣatrapāṭhakāḥ /
ye ca devalakānnānāṃ bhojinastāñśṛṇuṣva me // NarP_1,15.85 //
rājannākalpaparyantaṃ yātanāsvāsu duḥkhitāḥ /
pacyante satataṃ pāpāviṣṭā bhogaratāḥ sadā // NarP_1,15.86 //
tatastailena pūryante kālasūtraprapīḍitāḥ /
tataḥ kṣārodakasnānaṃ mūtraviṣṭāniṣevaṇam // NarP_1,15.87 //
tadante bhuvamāsādya bhavanti mlecchajātayaḥ /
anyodvegaratā ye tu yānti vaitaraṇīṃ nadīm // NarP_1,15.88 //
tyaktapañcamahāyajñā lālābhakṣaṃ vrajanti hi /
upāsanāparityāgī rauravaṃ narakaṃ vrajet // NarP_1,15.89 //
vipragrāmakarādānaṃ kurvatāṃ śṛṇu bhūpate /
yātanāsvāsu pacyante vāvadācandratārakam // NarP_1,15.90 //
grāmeṣu bhūpālavaro yaḥ kuryādadhikaṃ karam /
sa sahasrakulo bhuṅktenarakaṃ kalpapañcasu // NarP_1,15.91 //
vipragrāmakarādāne yo 'numantātu pāpakṛt /
sa eva kṛtavān rājanbrahmahatyāsahasrakam // NarP_1,15.92 //
kālasūtre mahāghore sa vaseddicaturyugam /
ayonau ca viyonau ca paśuyonau ca yo naraḥ // NarP_1,15.93 //
tyajedreto mahāpāpī saretobhojanaṃ labhet /
vasākūpaṃ tataḥ prāpya sthitvā divyābdasatpakam // NarP_1,15.94 //
retobhojī bhavenmartyaḥ sarvalokeṣu ninditaḥ /
upavāsadine rājandantadhāvanakṛnnaraḥ // NarP_1,15.95 //
sa ghoraṃ narakaṃ yātivyāghrapakṣaṃ caturyugam /
yaḥ svakarmaparityāgī pāṣaṇḍītyucyate budhaiḥ // NarP_1,15.96 //
tatsaṃgakṛtamoghaḥ syāttāvubhāvatipāpinau /
kalpakoṭisahasreṣu prānputo narakānkramāt // NarP_1,15.97 //
devadravyāpaharttāro gurudravyāpahārakāḥ /
brahmahatyāvratasamaṃ duṣkṛtaṃ bhuñjate nṛpa // NarP_1,15.98 //
anāthadhanaharttāro hyanāthaṃ ye dviṣanti ca /
kalpakoṭisahasrāṇi narake te vasanti ca // NarP_1,15.99 //
strīśūdrāṇāṃ samīpe tu ye vedādhyayane ratāḥ /
teṣāṃ pāpaphalaṃ vakṣye śṛṇuṣva susamāhitaḥ // NarP_1,15.100 //
adhaḥśīrṣordhvapādāśca kīlitāḥ stambhaghakadvaye /
dhrūmrapānaratā nityaṃ tiṣṭhantyābrahmavatsaram // NarP_1,15.101 //
jale devālaye vāpi yastyajeddehajaṃ malam /
bhrūṇahatyāsamaṃ pāpaṃ saṃprānpotyatidāruṇam // NarP_1,15.102 //
dantāsthikeśanakharānye tyajyantyamarālaye /
jale vā bhuktaśeṣaṃ ca teṣāṃ pāpaphalaṃ śṛṇu // NarP_1,15.103 //
prāsaprotā halairbhinnā ārttarāvavirāviṇaḥ /
atyuṣṇatailapāke 'titapyante bhṛśadāruṇe // NarP_1,15.104 //
kurvanti duḥkhasaṃtatpāstato 'nyeṣu vrajanti ca /
brahmasaṃharate yastu gandhakāṣṭaṃ tathaiva ca // NarP_1,15.105 //
sa yāti narakaṃ ghoraṃ yāvadācandratārakam /
brahmasvaharaṇaṃ rājannihāmātra ca duḥkhadam // NarP_1,15.106 //
ihasaṃpadvināśāyaparatranarakāya ca /

kūṭasākṣyaṃvadedyastu tasya pāpaphalaṃśṛṇu // NarP_1,15.107 //
sa yāti yātanāḥ sarvā yāvadindrāścaturdaśa /
ihaputrāśca vinaśyanti paraghatra ca // NarP_1,15.108 //
rauravaṃ narakaṃ bhuṅkte tato 'nyānapi ca kramāt /
ye cātikāmino martyā ye ca mithyāpravādinaḥ // NarP_1,15.109 //
teṣāṃ sukhe jalaukā stu pūryyante pannagopamāḥ /
evaṃ ṣaṣṭisahasrābde tataḥ kṣārāmbagusecanam // NarP_1,15.110 //
ye vṛthāmāṃsaniratatāste yānti kṣārakardamam /
tato gajairnipātatyante marutprapatanaṃ yathā // NarP_1,15.111 //
tadante bhavamāsādya hīnāṅgāḥ prabhavanti ca /
yastvṛtau nābhigaccheta svastriṃya manujeśvara // NarP_1,15.112 //
sa yāti rauravaṃ ghoraṃ brahmahakatyāṃ ca vindati /
anyācārarataṃ dṛṣṭvā yaḥ śakto na nivārayet // NarP_1,15.113 //
tatpāpaṃ samavānpoti narakaṃ tāvubhāvapi /
pāpināṃ pāpagaṇanāṃ kṛtvānyebhyo diśanti vindati // NarP_1,15.114 //

astitve tulyapāpāste mithyātve dviguṇā nṛpa /
apāpe pātakaṃ yastu samaropya vinindati // NarP_1,15.115 //
sa yāti narakaṃ ghoraṃ yāvañcardrārkatārakam /
pāpināṃ nindyamānānāṃ pāpārddhaṃ kṣayameti ca // NarP_1,15.116 //
yastu vratāni saṃgṛhya asamāpya parityajyet /
so 'sipatre 'nubhūyārtiṃ hīnāṅgojāyate bhuvi // NarP_1,15.117 //
anyaiḥ saṃgṛhyamāṇānāṃvratānāṃ vinghakṛnnaraḥ /
atīva duḥkhadaṃraudraṃ sa yāti śloṣmabhojanam // NarP_1,15.118 //
nyāye ca dharmaśikṣāyāṃ pakṣapātaṃ karoti yaḥ /
na tasya niṣkṛtirbhūyaḥ prāyaścittāyutairapi // NarP_1,15.119 //
abhojyabhojī saṃprāpyaṃ viṅbhojyaṃ tu samāyutam /
tataścaṇḍālayonau tu gomāṃsāśī sadā bhavet // NarP_1,15.120 //
avamānya dvijānvāgbhirbrahmahatyāṃ ca vindati /
sarvāścayātanā bhuktvā cāṇḍālo daśajanmasu // NarP_1,15.121 //
vigrāya dīyamāne tu yastu vinghaṃ samācaret /
brahmahatyāsamaṃ tena karttavyaṃ vratameva ca // NarP_1,15.122 //

apahṛtya paḥsyārthaṃ yaḥ parebhyaḥ prayacchati /
apaharttā tu nirayī yasyārthastasya tatphalam // NarP_1,15.123 //
pratiśrutyāpradānena lālābhakṣaṃ vrajennaraḥ /
yatinindāparo rājan śilānamātre prayāti hi // NarP_1,15.124 //
ārāmacchedino yānti yugānāmekaviṃśatim /
śvabhojanaṃ tataḥ sarvā bhuñjate yātanāḥ kramāt // NarP_1,15.125 //
devatāgṛhabhettārastaḍāgānāṃ ca bhūpate /
puṣpārāmabhidaścaiva yāṃ gatiṃ yānti tacchṛṇu // NarP_1,15.126 //
yātanāsvāsu sarvāsu pacyante vai pṛthak pṛthak /
tataśca viṣṭākṛmayaḥ kalpānāmekaviṃśatim // NarP_1,15.127 //

tataścāṇḍālayonau tu śatajanmāni bhūpate /
grāmavidhvaṃ sakānāṃ tu dāhakānāṃ ca lumpatām // NarP_1,15.128 //
mahatpāpaṃ tadādeṣṭuṃ na kṣamo 'haṃ nijāyuṣā /
ucchiṣṭabhojino ye ca mitradrohaparāśva ye // NarP_1,15.129 //
eteṣāṃ yātanāstīvrā bhavantyācandratārakam /
ucchinnapitṝdevejyā vendamārgabahiḥsthitāḥ // NarP_1,15.130 //
pāpānāṃ yātānānāṃ ca dharmāṇāṃ cāpi bhūpate /
evaṃ bahuvidhā bhūpa yātanāḥ pāpakāriṇaṇām // NarP_1,15.131 //
teṣāṃ tāsāṃ ca saṃkhyānaṃ karttuṃ nāsamahaṃ prabho /
pāpānāṃ yātanānāṃ ca dharmāṇāṃ cāpi bhūpate // NarP_1,15.132 //
saṃkhyāṃ nigadituṃ loke kaḥ kṣamo viṣṇunā vinā /
eteṣāṃ sarvapāpānāṃ dharmaśāstravidhānataḥ // NarP_1,15.133 //
prāyaścitteṣu cīrṇeṣu pāparāśiḥ praṇaśyati /
prāyaścittāni kāryāṇi samīpe kamalāpateḥ // NarP_1,15.134 //
nyūnātiriktakṛtyānāṃ saṃpūrtikaraṇāya ca /
gaṅgā catulasī caiva satsaṅgo harikīrttanam // NarP_1,15.135 //
anasūyā hyahiṃsā ca sarvepyete hi pāpahāḥ /
viṣṇvarpitāni karmāṇi saphalāni bhavanti hi // NarP_1,15.136 //
anarppitāni karmāṇi bhasmavinyastadravyavat /
nityaṃ naimittikaṃ kāmyaṃ yaccānyanmokṣamādhanam // NarP_1,15.137 //
viṣṇau samārpitaṃ sarvaṃ sāttvikaṃ saphalaṃ bhavet /
haribhaktiḥ parā nṛṇāṃ sarvaṃ pāpaprāṇāśinī // NarP_1,15.138 //
sā bhaktidraśadhā jñeyā pāpāraṇyadavopamā /
tāmasai rājasaiśvaiva sāttvikaiśca nṛpottama // NarP_1,15.139 //
yaccānyasya vināśārthaṃ bhajanaṃ śrīpaternṛpa /
sā tāmasyadhamā bhaktiḥ khalabhāvadharā yataḥ // NarP_1,15.140 //
yor'cayetkaitavadhiyā svairiṇī svapatiṃ yathā /
nārāyaṇaṃ jagannāthaṃ tāmasī madhyamā tu sā // NarP_1,15.141 //
devāpūjāparāndṛṣṭvā mātsaryādyor'cayeddhīram /
sā bhaktiḥ pṛthivīpāla tāmasī cottamā smṛtā // NarP_1,15.142 //
dhanadhānyādikaṃ yastu prārthayannarcayedvarim /
śraddhayā parayā yuktaḥ sā rājasyadhamā smṛtā // NarP_1,15.143 //
yaḥ sarvalokavikhyātakīrtimuddiśya mādhavam /
arcayetparayā bhaktyā sā madhyā rājasī matā // NarP_1,15.144 //
sālokyādi padaṃ yastu samuddiśyārcayeddharim /
sā rājasyuttamā bhaktiḥ kīrtitā pṛthivīpate // NarP_1,15.145 //
yastu svakṛtapāpānāṃ kṣayārthaṃ prārcayedvarim /
śraddhayā parayopetaḥ sā sāttvikyadhamā smṛtā // NarP_1,15.146 //
hareridaṃ priyamiti śuśrūṣāṃ kurute tu yaḥ /
śraddhayā saṃyuto bhūyaḥ sāttvikī madhyamā tu sā // NarP_1,15.147 //
vidhibuddhyārcayedyastu dāsavacchrīpatiṃ nṛpa /
bhaktīnāṃ pravarā sā tu uttamā sāttvikī smṛtā // NarP_1,15.148 //
mahīmānaṃ hareryastu kiñcitkṛtvā priyo naraḥ /
tanmayatvena saṃtuṣṭaḥ sā bhaktiruttamottamā // NarP_1,15.149 //
ahameva paro viṣṇurmayisarvamidaṃ jagat /
iti yaḥ satataṃ paśyettaṃ vidyāduttamottamam // NarP_1,15.150 //
evaṃ daśavidhā bhaktiḥ saṃsāracchedakāriṇī /
tatrāpi sāttvikī bhaktiḥ sarvakāmaphala pradā // NarP_1,15.151 //
tasmācchṛṇuṣva bhūpāla saṃsāravijigīṣathuṇā /
svakarmaṇo virodhena bhaktiḥ kāryā janārdane // NarP_1,15.152 //
yaḥ svadharmaṃ parityajya bhaktimātreṇa jīvati /
na tasya tuṣyate viṣṇurācāreṇaiva tuṣyate // NarP_1,15.153 //
sarvāgamānāmācāraḥ prathamaṃ parikalpate /
ācāraprabhavo dharmo dharmasya prabhuracyutaḥ // NarP_1,15.154 //
tasmātkāryā harerbhaktiḥ svardhamasyāvirodhinī /
sadācāravihīnānāṃ dharmā apyasukhapradāḥ // NarP_1,15.155 //
svadharmahīnā bhaktiśvāpyakṛtaiva prakīrtitā /
yattu pṛṣṭaṃ tvayā bhūyastatsarvaṃ gaditaṃ mayā // NarP_1,15.156 //
tasmāddharmaparo bhūtvā pūjayasva janārdanam /
nārāyaṇamaṇīyāṃsaṃ sukhameṣyasi śāśvakatam // NarP_1,15.157 //
śiva eva hariḥ sākṣāddharireva śivaḥ svayam /
dvayorantaradṛgyāti narakārankoṭiśaḥ khalaḥ // NarP_1,15.158 //
tasmādviṣṇuṃ śivaṃ vāpi samaṃ buddhā samarcaya /
bhedakṛdduḥkhamāpnoti iha loke paratragha ca // NarP_1,15.159 //
yadarthamahamāyātastvatsamīpaṃ janādhipa /
tatte vakṣyāmi sumate sāvadhānaṃ niśāmaya // NarP_1,15.150 //
ātmaghātakapāpmāno dagdhāḥ kapilakopataḥ /
vasanti narake te tu rājaṃstava pitāmahāḥ // NarP_1,15.161 //
tānuddhara mahābhāga gaṅgānayanakarmaṇā /
gaṅgā sarvāṇi pāpāni nāśayatyeva bhūpate // NarP_1,15.162 //
keśāsthinakhadandāśca bhasmāpira nṛpasattama /
nayati viṣṇusadanaṃ spṛṣṭā gāṅgenara vāriṇā // NarP_1,15.163 //
yasyāsthi bhasma vā rājan gaṅgāyāṃ kṣipyate naraiḥ /
sa sarvapāpanirmuktaḥ prayāti bhavanaṃ hareḥ // NarP_1,15.164 //
yāni kāni ca pāpāni proktāni tava bhūpate /
tāni karmāṇira naśyanti gaṅgābindvabhiṣecanāt // NarP_1,15.165 //
sanaka uvāca
ityuktvā muniśārdūla mahārājaṃ bhagīratham /
dharmātmānaṃ dharmarājaḥ sadyaśvāntardadhetadā // NarP_1,15.166 //
sa tu rājā mahāprājñaḥ sarvaśāstrārthapāragāḥ /
nikṣipya pṛthivīṃ sarvāṃ saciveṣu yayau vanam // NarP_1,15.167 //
tuhinādrau tato gatvā naranārāyaṇāśramāt /
paścime tuhinākrānte śṛṅgeṣoḍaśayojane // NarP_1,15.168 //
tapastaptvānayāmāsa gaṅgāṃ trailokyapāvanīm // NarP_1,15.169 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde dharmākhyāne dharmarājopadeśena bhagīrathasya gaṅgānayanodyamavarṇanaṃ nāma pañcadaśo 'dhyāyaḥ



_____________________________________________________________


nārada uvāca
himavadgirimāsādya kiṃ cakāra mahīpatiḥ /
kathamānītavāngaṅgāmetanme vaktumarhasi // NarP_1,16.1 //
sanaka uvāca
bhagīratho mahārājo jaṭācīradharo mune /
gacchanhimādriṃ tapase prāpto godāvarī taṭam // NarP_1,16.2 //
tatrāpaśyanmahāraṇye bhṛgorāśramamuttamam /
kṛṣṇasārasamākīrṇaṃ mātaṅgagaṇasevitam // NarP_1,16.3 //
bhramadbhūmarasaṃghuṣṭaṃ kūjadvihagasaṃkulam /
vrajadvarāhanikaraṃ camarīpucchavīcitam // NarP_1,16.4 //
nṛtyanmayūranikaraṃ sāraṅgādiniṣevitam /
pravarddhitamahāvṛkṣaṃ munikanyābhirādarāt // NarP_1,16.5 //
śālatālatamālāḍhyaṃ nūnahintālamaṇḍitam /
mālatīyūthikākundacampakāśaavatthabhūṣitam // NarP_1,16.6 //
utpullakusumopeta mṛṣisaṅghaniṣevitam /
vedaśāstramahāghoṣamāśramaṃ prāviśadbhugoḥ // NarP_1,16.7 //
gṛṇantaṃ parama brahma vṛttaṃ śiṣyagaṇairmunim /
tejasā sūryasadṛśaṃ bhṛguṃ tatra dadarśa saḥ // NarP_1,16.8 //
praṇanāmātha viprendraṃ pādasaṃgrahaṇādinā /
ātithyaṃ bhṛgurapyasya cakre sanmānapūrvakam // NarP_1,16.9 //
kṛtātithyakriyo rājā bhṛguṇā paramarṣiṇā /
uvāca prāñjalirbhūtvā vinayānmunipuṅgavam // NarP_1,16.10 //
bhagīratha uvāca
bhagavansarvadharmajña sarvaśāstraviśārada /
pṛcchāmi bhavabhīto 'haṃ nṛṇāmuddhārakāraṇam // NarP_1,16.11 //
bhagavāṃstuṣyate yena karmaṇā munisattama /
tanmamākhyāhi sarvajña anugrāhyo 'smi te yati // NarP_1,16.12 //
bhṛguruvāca
rājaṃstavepsitaṃ jñātaṃ tvaṃ hi puṇyavatāṃ varaḥ /
anyathā svakulaṃ sarvaṃ kathamuddharttumarhasi // NarP_1,16.13 //
yo vā ko vāpi bhūpāla svakulaṃ śubhakarmaṇā /
uddharttakāmastaṃ vidyānnararupadharaṃ harim // NarP_1,16.14 //
karmaṇā yena deveśo nṛṇāmiṣṭaphalapradaḥ /
tatpravakṣyāmi rājendra śṛṇuṣva susamāhitaḥ // NarP_1,16.15 //
bhava satyaparo rājanna hiṃsāniratastathā /
sarvabhūtahito nityaṃ mānṛtaṃ vada vai kvacit // NarP_1,16.16 //
tyaja durjanasaṃsargaṃ bhaja sādhusamāgamam /
kuru puṇyamahorātraṃ smara viṣṇuṃ sanātanam // NarP_1,16.17 //
kuru pūjāṃ mahāviṣṇoryāhi śānti manuttamām /
dvādaśāṣṭākṣaraṃ mantraṃ jaya śreyo bhaviṣyati // NarP_1,16.18 //
bhagīrathā uvāca
satyaṃ tu kīdṛśaṃ proktaṃ sarvabhūtahitaṃ mune /
anṛtaṃ kīdṛśaṃ proktaṃ durjanāścāpi kīdṛśāḥ // NarP_1,16.19 //
sādhavaḥ kīdṛśāḥ proktāstathā puṇyaṃ ca kīdṛśam /
smartavyaśca kathaṃ viṣṇustasya pūjā ca kīdṛśī // NarP_1,16.20 //
śāntiśca kīdṛśī proktā ko mantro 'ṣṭākṣaro mune /
ko vā dvādaśavarṇaśca mune tattvārthakovida // NarP_1,16.21 //
kṛpāṃ kṛtvā mayi parāṃ sarvaṃ vyākhyātamarhasi /
bhṛguruvāca
sādhu sādhumahāprājña tava buddhiranuttamā // NarP_1,16.22 //
yatpṛṣṭo 'haṃ tvayā bhūpa tatsarvaṃ pravadāmi te /
yathārthakathanaṃ yattatsatyamāhurvipaścitaḥ // NarP_1,16.23 //
dharmāvirodhato vācyaṃ taddhi dharmaparāyaṇaiḥ /
deśakālādi vijñāya svayamasyāvirodhataḥ // NarP_1,16.24 //
yadvacaḥ procyate sadbhistastatyamabhidhīyate /
sarveṣāmeva jantūnāmakleṣajananaṃ hi tat // NarP_1,16.25 //
ahiṃsā sā nṛpa proktā sarvakāmapradāyinī /
karmakāryasahāyatvamakāryaparipanthitā // NarP_1,16.26 //
sarvalokahitatvaṃ vai procyate dharmakovidaiḥ /
icchānuvṛttakathanaṃ dharmādharmavivekinaḥ // NarP_1,16.27 //
anṛtaṃ taddhi vijñeya sarvaśreyovirodhi tat /
ye loke dveṣiṇo mūrkhāḥ kumārgaratabuddhayaḥ // NarP_1,16.28 //
te rājandurjjanā jñeyāḥ sarvadharmabahiṣkṛtāḥ /
dharmādharmavivekena vedamārgānusāriṇaḥ // NarP_1,16.29 //
sarvalokahitāsaktāḥ sādhavaḥ parikīrttitāḥ /
hari bhaktikaraṃ yattatsadbhiśca parirañcitam // NarP_1,16.30 //
ātmanaḥ prītijanakaṃ tatpuṇyaṃ parikīrttitam /
sarvaṃ jagadidaṃ viṣṇurvaṣṇuḥ sarvasya kāraṇam // NarP_1,16.31 //
ahaṃ ca viṣṇuryajjñānaṃ tadviṣṇusma raṇaṃ viduḥ /
sarvadevamayo viṣṇurvidhinā pūjayāmi tam // NarP_1,16.32 //
iti yā bhavati śraddhā sā tadbhaktiḥ prakīrtitāḥ /
sarvabhūtamayo viṣṇuḥ paripūrṇaḥ sanātanaḥ // NarP_1,16.33 //
ityabhedena yā buddhiḥ samatā sā prakīrttitā /
samatā śatrumitreṣu vaśitvaṃ ca tathā nṛpa // NarP_1,16.34 //
yadṛcchālābhasaṃtuṣṭiḥ sā śāntiḥ parikīrtitā /
ete sarve samākhyātāstapaḥ siddhipradā nṛṇām // NarP_1,16.35 //
samastapāparāśīnāṃ tarasā nāśahetavaḥ /
aṣṭākṣaraṃ mahāmantraṃ sarvapāpapraṇāśanam // NarP_1,16.36 //
vakṣyāmi tava rājendra puruṣārthaikasādhanam /
viṣṇoḥ priyakaraṃ caiva sarvasiddhipradāyakam // NarP_1,16.37 //
namo nārāyaṇāyeti japetpraṇakpūrvakam /
namo bhagavate procya vāsudevāya tatparam // NarP_1,16.38 //
praṇavādyaṃ mahārāja dvādaśārṇamudāhṛtam /
dvayoḥ samaṃ phalaṃ rājannaṣṭadvādaśavarṇayoḥ // NarP_1,16.39 //
pravṛttau ca nivṛttau ca sāmyamuddiṣṭametayoḥ /
śaṅkhacacakradharaṃ śāntaṃ nārāyaṇamanāmayam // NarP_1,16.40 //
lakṣmīsaṃśritavāmāṅkaṃ tathābhayakaraṃ prabhum /
kirīṭakuṇḍaladharaṃ nānāmaṇḍanaśobhitam // NarP_1,16.41 //
bhrājatkaustubhamālāḍhyaṃ śrīvatsāṅkitavakṣasam /
pītāmbaradharaṃ devaṃ surāsuranamaskṛtam // NarP_1,16.42 //
dhyāyedanādinidhanaṃ sarvakāmaphalapradam /
antaryāmī jñānarupī paripūrṇaḥ sanātanaḥ // NarP_1,16.43 //
etatsarvaṃ samākhyātaṃ yattu puṣṭaṃ tvayā nṛpa /
svasti te 'stu tapaḥ siddhiṃ gaccha labdhuṃ yathāsukham // NarP_1,16.44 //
evamukto mahīpālo bhṛguṇā paramarṣiṇā /
paramāṃ prītimāpannaḥ prapedetapase vanam // NarP_1,16.45 //
himavadgirimāsādya puṇyadeśe manohare /
nādeśvare mahākṣetre tapastepe 'tiduścaram // NarP_1,16.46 //
rājā triṣavaṇasnāyī kandamūlaphalāśanaḥ /
kṛtātithyarhaṇaścāpi nityaṃ homaparāyaṇaḥ // NarP_1,16.47 //
sarvabhūtahitaḥ śānto nārāyaṇaparāyaṇaḥ /
patraiḥ puṣpaiḥ phalaistoyaistrikālaṃ haripūjakaḥ // NarP_1,16.48 //
evaṃ bahutithaṃ kālaṃ nītvā cātyantadhairyavān /
dhyāyannārāyaṇaṃ devaṃ śīrṇaparṇāśano 'bhavat // NarP_1,16.49 //
prāṇāyāmaparo bhūtvā rājā paramadhārmikaḥ /
nirucchvāsa stapastaptuṃ tataḥ samupacakrame // NarP_1,16.50 //
dhyāyannārāyaṇaṃ devamanaṃ tamaparājitam /
ṣaṣṭivarṣasahastāṇi nirucchvāsaparo 'bhavat // NarP_1,16.51 //
tasya nānmāpuṭādrājño vahnirjajñaṃ bhayaṅkaraḥ /
taṃ dṛṣṭvā devatāḥ sarve vitrastā vahnitā pitāḥ // NarP_1,16.52 //
abhijagmurmahāviṣṇuṃ yatrāste jagatāṃ patiḥ /
kṣīrodasyottaraṃ tīra saṃprāpya tridaśeśvarāḥ /
astuvandevadeveśaṃ śaraṇāgatapālakam // NarP_1,16.53 //
devā ūcuḥ
natāḥ sma viṣṇuṃ jagadekanāthaṃ smaratsamastārtiharaṃ pareśam /
svabhāvaśuddhaṃ paripūrṇabhāvaṃ vadanti yajjñānatanuṃ ca tajjñāḥ // NarP_1,16.54 //
dhyeyaḥ sadā yogivarairmahātmā svecchāśarīraiḥ kutadevakāryaḥ /
jagatsvarupo jagadādināthastasmai natāḥ smaḥ puruṣottamāya // NarP_1,16.55 //
yanannāmasaṃkīrttanato khalānāṃ samasta pāpāni layaṃ prayānti /
tamīśamīḍyaṃ puruṣaṃ purāṇaṃ natāḥ sma viṣṇuṃ puruṣāthasiddhyai // NarP_1,16.56 //
yattejasā bhānti divākarādyā nātikramaṃ tyasya kadāpi śikṣāḥ /
kālātmakaṃ taṃ tridaśādhināthaṃ namāmahe vai puruṣārtharupam // NarP_1,16.57 //
jagatkaro 'tyabjabhavo 'tti rudraḥ punāti lokāñśrutibhiśca viprāḥ /
tamādidevaṃ guṇasannidhānaṃ sarvopadeṣṭāramitāḥ śaraṇyam // NarP_1,16.58 //
varaṃ vareṇyaṃ madhukaiṭabhāriṃ surāsurābhyarcitapādapīṭham /
// sadbhaktisaṃkalpitāsiddhihetuṃ jñānaikavedyaṃ praṇatāḥ sma devam // NarP_1,16.59 //
anādimadhyāntamajaṃ pareśamanādyavidyākhyatamovināśam /
saccitparānandaghanasvarupaṃ rupādihīnaṃ praṇatāḥ sma devam // NarP_1,16.60 //
nārāyaṇaṃ viṣṇumanantamīśaṃ pītāmbaraṃ padmabhavādisevyam /
yajñāpriyaṃ yajñakaraṃ viśuddhaṃ natāḥ sma sarvottamamavyayaṃ tam // NarP_1,16.61 //
iti stuto mahāviṣṇurdevairindrādibhistadā /
caritaṃ tasya rājarṣerdevānāṃ saṃnyavedayat // NarP_1,16.62 //
tato devānsamāśvāsya dattvābhayamanañjanaḥ /
jagāma yatra rājarṣistapastapati nārada // NarP_1,16.63 //
śaṅkhacakradharo devaḥ saccidānandavigrahaḥ /
pratyakṣatāmagāttasya rājñaḥ sarvajagadguruḥ // NarP_1,16.64 //
taṃ duṣṭvā puṇḍarīkākṣaṃ bhābhāsitadigantaram /
atisīpuṣpaṃsaṃkāśaṃ sphuratkuṇḍalamaṇḍitam // NarP_1,16.65 //
snigdha kuntalavakrābjaṃ vibhrājanmukuṭojjvalam /
śrīvatsakaustumadharaṃ vanamālāvibhūṣitam // NarP_1,16.66 //
dīrghabāhumudārāṅgaṃ lokeśārcitapantkajam /
nanāma daṇḍavadbhūmau bhūpatirnamrakandharaḥ // NarP_1,16.67 //
atyantaharṣasaṃpūrṇaḥ saromāñcaḥ sagadgadaḥ /
kṛṣṇa kṛṣṇeti śrīkṛṣṇeti samuccaran // NarP_1,16.68 //
tasya viṣṇuḥ prasannātmā hyantaryāmī jagadguruḥ /
uvāca kṛpayāviṣṭo bhagavānbhūtabhāvanaḥ // NarP_1,16.69 //
śrībhagavānuvāca
bhagīratha mahābhāga tavābhīṣṭaṃ bhaviṣyati /
āgamiṣyanti mallokaṃ tava pūrvapitāmahāḥ // NarP_1,16.70 //
mama mūrtyantaraṃ śambhuṃ rājanstotraiḥ svaśaktivaḥ /
stuhi te sakalaṃ kāmaṃ savai sadyaḥ kariṣyanti // NarP_1,16.71 //
yastu jagrāha śaśinaṃ śūraṇaṃ samupāgatam /
tasmādārādhayeśānaṃ stotraiḥ stutyaṃ sukhapradam // NarP_1,16.72 //
anādinidhano devaḥ sarvakāma phalapradaḥ /
tvayā saṃpujito rājansadyaḥ śreyo vidhāsyati // NarP_1,16.73 //
ityuktvā devadeveśo jagatāṃ patiracyutaḥ /
antardadhe muniśreṣṭha uttasthauso 'pi bhūpatiḥ // NarP_1,16.74 //
kimidaṃ smama āhosvitsatyaṃ sākṣādvijottam /
bhūpatirvismayaṃ prātpaḥ kiṃ karomīti vismitaḥ // NarP_1,16.75 //
athāntarikṣe vāgujcaiḥ prāha taṃ bhrāntacetasam /
satyametaditi vyaktaṃ na cintāṃ kartumarhasi // NarP_1,16.76 //
tanniśamyāvanīpāla īśānaṃ sarvakāraṇam /
samastadevatārājamastauṣīdbhaktitatparaḥ // NarP_1,16.77 //
bhagīratha uvāca
praṇamāmi jagannāthaṃ praṇatārtipraṇāśanam /
pramāṇāgocaraṃ devamīśānaṃ praṇavātmakam // NarP_1,16.78 //
jagadrūpamajaṃ nityaṃ sargasthityantakāraṇam /
viśvarupaṃ virupākṣa praṇato 'smyugraretasam // NarP_1,16.79 //
ādimadhyāntarahitamanantamajamavyayam /
samāmananti yogīndrā staṃ vande puṣṭivardhanam // NarP_1,16.80 //
namo lokādhināthāpa vañcate parivañcate /
namo 'stu nīlagrīvāya pasūnāṃ pataye namaḥ // NarP_1,16.81 //
namaḥ kapālahastāya pāśapataye namaḥ /
namo 'kalpaprakalpāya bhūtānāṃ pataye namaḥ // NarP_1,16.82 //
namaḥ pinākahastāya śūlahastāya te namaḥ /
namaḥ kapālahastāya pāśamudgaradhāriṇe // NarP_1,16.83 //
namaste sarvabhūtāya ghaṇṭāhastāya te namaḥ /
namaḥ pañcāsyadevāya kṣetrāṇāṃ pataye namaḥ // NarP_1,16.84 //
namaḥ samastabhūtānāmādibhṛtāya bhūbhṛte /
anekaruparupāya nirguṇāya parātmane // NarP_1,16.85 //
namo daṇādhidevāya gaṇānāṃ pataye namaḥ /
namo hiraṇyagarbhāya hiraṇyapataye namaḥ // NarP_1,16.86 //
hiraṇyaretase tubhyaṃnamo hiraṇyabāhave /
namo dhyānasvarupāya namaste dhyānasākṣiṇe // NarP_1,16.87 //
namaste dhyānasaṃsthāya dhyānagamyāya te namaḥ /
yenedaṃ viśvamakhilaṃ carācaravirājitam // NarP_1,16.88 //
varṣevābhreṇa janitaṃ pradhānapuruṣātmanā // NarP_1,16.89 //
svaprakāśaṃ mahātmānaṃ paraṃ jyotiḥ sanātanam /
yamāmananti tattvajñāḥ savitāraṃ nṛcakṣuṣām // NarP_1,16.90 //
umākāntanandikeśantaṃ nīlakaṇṭhaṃ sadāśivam /
mṛtyuñjayaṃ mahādevaṃ parātparataraṃ vibhum // NarP_1,16.91 //
paraṃ śabdabrahmarupaṃ taṃ vande 'khilakāraṇam /
kaparddine namastubhyaṃ sadyo jātāya vai namaḥ // NarP_1,16.92 //
bhavodbhavāya śuddhāya jyeṣṭhāya ca kanīyase /
manyave ta iṣe traghayyāḥ pataye yajñatantave // NarP_1,16.93 //
ūrje diśāṃ ca pataye kālāyāghorarupiṇe /
kṛśānuretase tubhyaṃ namo 'stu sumāhātmane // NarP_1,16.94 //
yataḥ samudrāḥ sarito 'drayaśca gandharvayakṣāsurasiddhasaṅghāḥ /
sthāṇu ścariṣṇurmahadalpakaṃ ca asañca sajjīvamajīmāsa // NarP_1,16.95 //
nato 'smi taṃ yoginatāṅghripadmaṃ sarvāntarātmānamarupamīśam /
svatantramekaṃ guṇunāṃ guṇaṃ ca namāmi bhūyaḥ praṇamāmi bhūyaḥ // NarP_1,16.96 //
itthaṃ stuto mahādevaḥ śaṅkaro lokaśaṅkaraḥ /
āvirbabhūva bhṛpasya saṃtatpatapasogrataḥ // NarP_1,16.97 //
pañcavakraṃ daśabhujaṃ candrārdhdakṛtaśaekharam /
trilocanamudārāṅgaṃ nāgayajñopavītinam // NarP_1,16.98 //
viśālavakṣasaṃ devaṃ tuhinādrisamaprabham /
gajacarmāmbaradharaṃ surārcitapadāmbujam // NarP_1,16.99 //
dṛṣṭvā papāta pādāgre daṇḍavadbhuvi nārada /
tata utthāya sahasā śivāgre vihitāñjaliḥ // NarP_1,16.100 //
praṇanāma mahādevaṃ kīrtayañśaṅkarāhvayam /
vijñāya bhaktiṃ bhūpasya śaṅkaraḥ śaśiśekharaḥ // NarP_1,16.101 //
uvāca rājñe tuṣṭo 'smi varaṃ varaya vāñchitam /
toṣito 'smi tvayā samyak stotreṇa tapasā tathā // NarP_1,16.102 //
evamuktaḥ sa devena rājā saṃtuṣṭamānasaḥ /
uvāca prāñjalirbhūtvā jagatāmīśvareśvareśvaram // NarP_1,16.103 //
bhagīratha uvāca
anugrāhyo 'smi yadi te varadānānmaheśvara /
tadā gaṅgāṃ prayacchāsmatpitṝṇāṃ muktihetave // NarP_1,16.104 //
śrīśiva uvāca
dattā gaṅgā mayā tubhyaṃ pitṝṇāṃ te gatiḥ parā /
tubhyaṃ mokṣaṃ paraśceti tamuktvāntardadhe śivaḥ // NarP_1,16.105 //
parardino jaṭāstrastā gaṅgā lokaikapāvirnī /
pāvayantī jagatsarvamanvagacchadbhagīratham // NarP_1,16.106 //
tataḥ prabhṛti sā devī nirmalā malahāriṇī /
bhāgīrathīti vikhyātā triṣu lokeṣvabhūnmune // NarP_1,16.107 //
sagarasyātmajāḥ pūrvaṃ yatra dagdhāḥ svapāpmanā /
taṃ deśaṃ plāvayāmāsa gaṅgā sarvasaridvarā // NarP_1,16.108 //
yadā saṃplāvitaṃ bhasma sāgarāṇāṃ tu gaṅgāyā /
tadaiva narake magnā uddhṛtāśca gatainasaḥ // NarP_1,16.109 //
purā saṃkruśyamānena ye yamenātipūḍitāḥ /
ta eva pūcitāstena gaṅgājalapariplutāḥ // NarP_1,16.110 //
gatapāpānya vijñāya yamaḥ sagarasaṃbhavān /
praṇamyābhyarcya vidhivatprāha tānprītamānasaḥ // NarP_1,16.111 //
bho bho rājasutā yūyaṃ narakād bhṛśadāruṇāt /
muktā vimānamāruhya gacchadhvaṃ viṣṇumandiram // NarP_1,16.112 //
ityuktāste mahātmāno yamena gatakalmaṣāḥ /
divyadehadharā bhūtvā viṣṇulokaṃ prapedire // NarP_1,16.113 //
evaṃprabhāvā sā gaṅgā viṣṇupādāgrasaṃbhavā /
sarvalokeṣu vikhyātā mahāpātakanāśinī // NarP_1,16.114 //
ya idaṃ puṇyamākhyānaṃ mahāpātakanāśanam /
paṭhecca śṛṇuyādvāpi gaṅgāsnānaphalaṃ labhet // NarP_1,16.115 //
yastve tatpuṇyamākhyānaṃ kathayedrvāhyaṇāgrataḥ /
sa yāti viṣṇubhavanaṃ punarāvṛttivarjitam // NarP_1,16.116 //

iti śrūbṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgāmāhātmye bhagīrathagaṅgānayanaṃ nāma ṣoḍaṣo 'dhyāyaḥ


_____________________________________________________________


ṛṣaya ūcuḥ
sādhu sūta mahābhāga tvayātikaruṇātmanā /
śrāvitaṃ sarvapāpanghaṃ gaṅgāmāhātmya muttamam // NarP_1,17.1 //
śrutvā tu gaṅgāmāhātmyaṃ nārado devadarśanaḥ /
kiṃ papraccha punaḥ sūta sanakaṃ munisattamam // NarP_1,17.2 //
sūta uvāca
śṛṇudhvamṛṣayaḥ sarve nāradena surarṣiṇā /
pṛṣṭaṃ punaryathā prāha pravakṣyāmi tathaiva tat // NarP_1,17.3 //
nānākhyānetihāsāḍyaṃ gaṅgāmāhātmyamuttamam /
śrutvā brahmasuto bhūyaḥ pṛṣṭavānidamādarāt // NarP_1,17.4 //
nārada uvāca
aho 'tidhanyaṃ sukṛtaikasāraṃ śrutaṃ mayā puṇyamasaṃvṛtārtham /
gāṅgeyamāhātmyamaghapraṇāśi tvatto mune kāruṇikādabhīṣṭam // NarP_1,17.5 //
ye sādhavaḥ sādhu bhajanti viṣṇuṃ svārthaṃ parārthaṃ ca yatanta eva /
nānopadeśaiḥ suvimugdhacittaṃ prabodhayanti prasabhaṃ prasannam // NarP_1,17.6 //
tataḥ samākhyāhi harervratāni kṛtaiśca yaiḥ prītimupaiti viṣṇuḥ /
dadāti bhaktiṃ bhajatāṃ dayālurmuktistu tasyā viditā hi dāsī // NarP_1,17.7 //
dadāti muktiṃ bhajatāṃ mukundo vratārcanadhyānaparāyaṇānām /
bhaktānusevāsu mahāprayāsaṃ vimṛśya kasyāpi na bhaktiyogam // NarP_1,17.8 //
pravṛttaṃ ca nivṛttaṃ ca yatkarma harito ṣaṇam /
tadā khyāhi muniśreṣṭha viṣṇubhakto 'si mānada // NarP_1,17.9 //
sanaka uvāca
sādhu sādhu muniśreṣṭha bhaktastvaṃ puruṣottameḥ /
bhūyo bhūyo yataḥ puccheścaritraṃ śārṅgadhanvanaḥ // NarP_1,17.10 //
vratāni te pravakṣyāmi lokopakṛtimanti ca /
prasīdati hariryaistu prayacchatyabhayaṃ tathā // NarP_1,17.11 //
yasya prasanno bhagavānyajñaliṅgo janārdanaḥ /
ihāmutra sukhaṃ tasya tapovṛddhiśca jāyate // NarP_1,17.12 //
yena kenāpyupāyena haripūjāparāyaṇāḥ /
prayānti paramaṃ sthānamiti prāhurmaharṣayaḥ // NarP_1,17.13 //
mārga śīrṣe site pakṣe dvādaśyāṃ jalaśāyinam /
upoṣito 'ḍarcayetsamyaṅ naraḥ śraddhāsamanvitaḥ // NarP_1,17.14 //
snātvā śuklāmbaradharo dantadhāvanapūrvakam /
gandhapuṣpākṣatairdhūpair dīpairnaivedyapūrvakaiḥ // NarP_1,17.15 //
vāgyato bhaktibhāvena muniśreṣṭhārcayeddharim /
keśavāya namastubhyamiti viṣṇuṃ ca pūjayet // NarP_1,17.16 //
aṣṭottaraśataṃ hutvā vanhau ghṛtatilāhutīḥ /
rātrau jāgaraṇaṃ kuryācchālagrāmasamīpataḥ // NarP_1,17.17 //
snāpayetprasthapayasā nārāyaṇamanāmayam /
gītairvādyaiśca naivedyairbhakṣyairbhojyaiśca keśavam // NarP_1,17.18 //
trikālaṃ pūjayedbhaktyā mahālakṣmyā samanvitam /
punaḥ kalye samutthāya kṛtvā karma yathocitam // NarP_1,17.19 //
pūrvavatpūjayedvevaṃ vāgyato niyataḥ śuciḥ /
pāyasaṃ ghṛtasaṃmiśraṃ nālikeraphalānvitam // NarP_1,17.20 //
mantreṇānena viprāya dadyādbhaktyā sadakṣiṇam /
keśavaḥ keśihā devaḥ sarvasaṃpatpradāyakaḥ // NarP_1,17.21 //
paramānnapradānena mama syādiṣṭadāyakaḥ /
brahmaṇānbhojayetpaścācchaktito bandhubhiḥ saha // NarP_1,17.22 //
nārāyaṇa paro bhūtvā svayaṃ bhuñjīta vāgyataḥ /
iti yaḥ kurute bhaktyā keśavārcanamuttamam // NarP_1,17.23 //
sa paiṇḍarīkayajñasya phalamaṣṭaguṇaṃ labhet /
pauṣamāse site pakṣe dvādaśyāṃ samupoṣitaḥ // NarP_1,17.24 //
namo nārāyaṇāyeti pūjayetprayato harim /
payasā snāpya naivedyaṃ pāyasaṃ ca samarpayet // NarP_1,17.25 //
rātrau jāgaraṇaṃ kuryātrrikālārcanatatparaḥ /
dhūpairdīpaiśca naivedyairgandhaiḥ puṣpairmanoramaiḥ // NarP_1,17.26 //
tṛṇaiśca gītavādyādyaiḥ stotraiścāpyaryayeddharim /
kṛśarānnaṃ ca viprāya dadyātsaghṛtadakṣiṇam // NarP_1,17.27 //
sarvātmā sarvalokeśaḥ sarvavyāpī sanātanaḥ /
nārāyaṇaḥ prasannaḥ syātkṛśarānnapradānataḥ // NarP_1,17.28 //
mantreṇānena viprāya dattvā vai dānamuttamam /
dvijāṃśca bhojeyacchaktyā svayamadyātsabāndhavaḥ // NarP_1,17.29 //
evaṃ saṃpūjayedbhaktyā devaṃ nārāyaṇaṃ prabhum /
agniṣṭomāṣṭakaphalaṃ sa saṃpūrṇamavāpnuyāt // NarP_1,17.30 //
māghasya śukladvādaśyāṃ pūrvavatsamupoṣitaḥ /
namaste mādhavāyeti hutvāṣṭau ca ghṛtāhutīḥ // NarP_1,17.31 //
pūrvamānena payasā snāpayenmādhavaṃ tadā /
puṣpagandhākṣatairarcetsāvadhānena cetasā // NarP_1,17.32 //
rātrau jāgaraṇaṃ kuryātpūrvavadbhaghaktisaṃyutaḥ /
kalyakarma ca nirvartya mādhavaṃ punararcayet // NarP_1,17.33 //
prasthaṃ tilānāṃ viprāya dadyādvai mantrapūrvakam /
sadakṣiṇaṃ savāstrañca sarvapāpavimuktaye // NarP_1,17.34 //
mādhavaḥ sarvabhūtātmā sarvakarmaphalapradaḥ /
tiladānena mahatā sarvānkāmānprayacchatu // NarP_1,17.35 //
mantreṇānena viprāya dattvā bhaktisamanvitaḥ /
brahmaṇānbhojayecchaktyā saṃsmaranmādhavaṃ prabhum // NarP_1,17.36 //
evaṃ yaḥ kurute bhaktyā tiladāne vrataṃ mune /
vājapeya śatasyāsau saṃpūrṇaṃ phalamāpnuyāt // NarP_1,17.37 //
phaālgunasya site pakṣe dvādaśyāṃ samupoṣitaḥ /
govindāya namastubhyamiti saṃpūjayedvratī // NarP_1,17.38 //
aṣṭottagaraśataṃ dṛtvā ghṛtamiśratilāhutīḥ /
pūrvamānena payasā govindaṃ snāpayecchuciḥ // NarP_1,17.39 //
rātrau jāgaraṇaṃ kuryātrrikālaṃ pūjayaittathā /
prātaḥ kṛtyaṃ samāpyātha govindaṃ pūjayetpunaḥ // NarP_1,17.40 //
vrīhyāḍhakaṃ ca viprāya dadyādvastraṃ sadakṣiṇam /
namo govinda sarveśa gopikājanavallabha // NarP_1,17.41 //
anena dhānya dānena prīto bhava jagadguro /
evaṃ kṛtvā vrataṃ samyak sarvapāpavivarjitaḥ // NarP_1,17.42 //
gomedhamakhajaṃ puṇyaṃ sampūrṇaṃ labhate naraḥ /
caitramāse site pakṣe dvādaśyāṃ samupoṣitaḥ // NarP_1,17.43 //
namo 'stu viṣṇave tubhyamiti pūrvavadarcayet /
kṣīreṇa snāpayedviṣṇuṃ pūrvamānena śaktitaḥ // NarP_1,17.44 //
tathaiva snāpayedvipra ghṛtaprasthena sādanam /
kṛtvā jāgaraṇaṃ rātrau pūjayetpūrvavadrūtī // NarP_1,17.45 //
tatakaḥ kalye samutthāya prātaḥ kṛtyaṃ samāpya ca /
aṣṭottaraśataṃ hutvā madhaavājyatilamiśritam // NarP_1,17.46 //
sadakṣiṇaṃ ca viprāya dadyādvai taṇḍulāḍhakam /
prāṇarupī mahāviṣṇuḥ prāṇadaḥ sarvavallabhaḥ // NarP_1,17.47 //
taṇḍulāḍhakadānena prīyatāṃ me janārdanaḥ /
evaṃ kṛtvā naro bhaktyā sarvapāpavivarjitaḥ // NarP_1,17.48 //
atyangiṣṭomayajñasya phalamaṣṭaguṇaṃ labhet /
vaiśākhaśukladvādaśyāmupoṣya madhusūdanam // NarP_1,17.49 //
droṇakṣīreṇa deveśaṃ snāpayedbhaktiṃsaṃyutaḥ /
jāgaraṃ tatragha karttavyaṃ trikālārcanasaṃyutam // NarP_1,17.50 //
namaste madhuhantre ca juhuyācchaktito ghṛtam /
aṣṭottaraśataṃ prorcya vidhivanmadhusūdanam // NarP_1,17.51 //
vipāpo hyaśvamedhānāmaṣṭānāṃ phalamānpuyāt /
jyeṣṭamāse site pakṣe dvādaśyāmupavāsakṛt // NarP_1,17.52 //
kṣīreṇāḍhakamānena snāpayedyastriviktamam /
namastriviktamāyeti pūjayedbhaktisaṃyutaḥ // NarP_1,17.53 //
juhuyātpāyasenaiva hyaṣṭottaraśatāhutīḥ /
kṛtvā jāgaraṇaṃ rātrau punaḥ pūjāṃ prakalpayet // NarP_1,17.54 //
apūpaviṃśatiṃ dattvā brāhmaṇāya sadakṣiṇam /
devadeva jagannāta prasīda parameśvara // NarP_1,17.55 //
upāyanaṃ ca saṃgṛhya mamābhīṣṭaprado bhava /
brāhmaṇānbhojayecchaktyā svayaṃ bhuñjīta vāgyataḥ // NarP_1,17.56 //
evaṃ yaḥ kurute vipra vrataṃ traivikramaṃ param /
so 'ṣṭānāṃ naramedhānāṃ vipāpaḥ phalamānpuyāt // NarP_1,17.57 //
āṣāḍhaśukladvādaśyāmupavāsī jitendriyaḥ /
vāmanaṃ pūrvamānena snāpayetpayasā vratī // NarP_1,17.58 //
namaste vāmanāyeti dūrvājyāṣṭottaraṃ śatam /
hutvā ca jāgaraṃ kuryādvāmanaṃ cārcayetpunaḥ // NarP_1,17.59 //
sadākṣiṇaṃ ca dadhyannaṃ nālikeraphalānvitam /
bhaktyā pradadyādviprāya vāmanārcanaśīline // NarP_1,17.60 //
vāmano vuddhido hotā dravyastho vāmanaḥ sadā /
vāmanastārako 'smācca vāmanāya namo namaḥ // NarP_1,17.61 //
anena dattvā dadhyannaṃ śaktito bhojayeddijān /
kṛtvai vamagriṣṭomānāṃ śatasya phalamāpnuyāt // NarP_1,17.62 //
śrāvaṇasya site pakṣe dvādaśyāmupavāsakṛt /
kṣīreṇa madhumiśreṇa snāpayecchrīdharaṃ vratī // NarP_1,17.63 //
namo 'stu śrīdharāyeti gandhādyaiḥ pūjayetkramāt /
juhuyātpṛṣadājyena śatamaṣṭottaraṃ mune // NarP_1,17.64 //
kṛtvā ca jāgaraṃ rātrau punaḥ pūjāṃ prakalpayet /
dātavyaṃ caiva viprāya kṣīrāḍhakamanuttamam // NarP_1,17.65 //
dakṣiṇāṃ ca savastrāṃ vai pradadyāddhemakuṇḍale /
mantreṇānena viprendru sarvakāmāśrasiddhaye // NarP_1,17.66 //
kṣīrābdhiśāyindeveśa ramākānta jagatpate /
kṣīradānena suprīto bhava sarvasukhapradaḥ // NarP_1,17.67 //
sukhapradattvādviprāṃśca bhojayecchaktito vratī /
eva kṛtvā śvamedhānāṃ sahasrasya phalaṃ labhet // NarP_1,17.68 //
māsi bhādrapade śukle dvādaśyāṃ samupoṣitaḥ /
snāpayeddroṇapayasā hṛṣīkeśaṃ jagadgurum // NarP_1,17.69 //
hṛṣīkeśa namastubhyamiti saṃpūjayennaraḥ /
caruṇā madhuyuktena śatamaṣṭottaraṃ hunet // NarP_1,17.70 //
jāgarādīnini nirvartya dadyādātmavide tataḥ /
sārdhāḍhakaṃ ca godhūmāndakṣiṇāṃ hema śaktitaḥ // NarP_1,17.71 //
hṛṣīkeśa namastubhyaṃ sarvalokaikahetave /
mahyaṃ sarvasukhaṃ dehi godhūmasya pradānataḥ // NarP_1,17.72 //
bhojayedvrāhmāñśaktyā svayaṃ cāśrītavāgyataḥ /
sarvapāpavinirmukto brahmamedhaphalaṃ labhet // NarP_1,17.73 //
āśvine māsiśuklāyāṃ dvādaśyāṃsamupoṣitaḥ /
padmanābhaṃ capayasā snāpayedbhaktitaḥ śuciḥ // NarP_1,17.74 //
namaste padmanābhāya homaṃ kuyārtsvaśaktitaḥ /
tilabrīhiyavājyaiśca pūjayecca vidhānataḥ // NarP_1,17.75 //
jāmaraṃ niśi nirvartya punaḥ pūjāṃ samācaret /
dadyādviprāya kuḍavaṃ madhunastu sadakṣiṇam // NarP_1,17.76 //
padmanābhagha namastubhyaṃ sarvalokapitāmaha /
madhudānena suprīto bhavasarvasukhapradaḥ // NarP_1,17.77 //
evaṃ yaḥ kurute bhaktyā padmanābhavrataṃ sudhīḥ /
brahmamedhasahasrasya phalamānpoti niścitam // NarP_1,17.78 //
dvādaśyāṃ kārtike śukle upavāsī jitendriyaḥ /
kṣīreṇākaḍhakamānena dandhā vājyena tāvatā // NarP_1,17.79 //
namo dāmodarāyeti snāpayedbhaktibhāvataḥ /
aṣṭottaraśataṃ hutvā maghvājyāktatilāhutīḥ // NarP_1,17.80 //
jāgaraṃ niyataḥ kuryāttrikālārcanatatparaḥ /
prātaḥ saṃpūjayeddevaṃ padmapuṣpairmanoramaiḥ // NarP_1,17.81 //
punaraṣṭottaraśataṃ juhuyātsaghṛtai stilaiḥ /
pañcabhakṣyayutaṃ cānnaṃ dadyādviprāya bhaktitaḥ // NarP_1,17.82 //
dāmodara jagannātha sarvakāraṇakāraṇa /
trāhimāṃ kṛpayā deva śāraṇāgatapālakaḥ // NarP_1,17.83 //
anena dattvā dānaṃ ca śrotriyāya kuṭumbine /
dakṣiṇāñca yathāśaktyā brāhmaṇāṃśvāpi bhojayet // NarP_1,17.84 //
evaṅkṛtvā vrataṃ samyagaśrīyādvūndhubhiḥ saha /
aśvamegha sahasrāṇāṃ dviguṇaṃ phalamaśnute // NarP_1,17.85 //
evaṃ kuryādvratī yastu dvādaśīvratamuttamam /
saṃvatsaraṃ muniśreṣṭha sa yāti parama padam // NarP_1,17.86 //
ekamāse dvimāse vāyaḥ kuryādbhaktitatparaḥ /
tattatphalamavānpoti prānpoti ca hareḥ padam // NarP_1,17.87 //
pūrṇaṃ saṃvatsaraṃ kṛtvā kuryādudyāpanaṃ vratī /
mārgaśīrṣāsite pakṣe dvādaśyāṃ ca munīśvara // NarP_1,17.88 //
snātvā prātaryathācāraṃ dantadhāvanapūrvakam /
śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ // NarP_1,17.89 //
maṇḍapaṃ kārayeddivyaṃ caturastraṃ suśībhanam /
ghaṇṭācāmarasaṃyuktaṃ kiṅkiṇīravaśobhitam // NarP_1,17.90 //
alaṅkṛtaṃ puṣpamālyairvitānaghvajarājitān /
chāditaṃ śuklavastreṇa dīpamālāvibhūṣitam // NarP_1,17.91 //
tanmadhye sarvatobhadraṃ kuryātsamyagalaṅkṛtam /
tasyoparinyasetkumbhāndvādaśāmbuprapūritān // NarP_1,17.92 //
ekena śulkavanastreṇa samyaksaṃśodhitena ca /
sarvānācchādayetkumbhānpañcaratnasamanvitān // NarP_1,17.93 //
lakṣmīnārāyaṇaṃ devaṃ kārayedbhaktimānvratī /
henmā vā rājatenāpi tathā tāmreṇa vā dvijā // NarP_1,17.94 //
sthāpayetpratimāṃ tāṃ ca kumbhopari susaṃyamī /
tanmūlyaṃ vā dvijaśreṣṭha kāñcanaṃ ca svaśaktitaḥ // NarP_1,17.95 //
sarvavrateṣu matimānvittaśāṭhyaṃ vivarja yet /
yadi kuryātkṣayaṃ yānti tasyāyurddhanasaṃpadaḥ // NarP_1,17.96 //
anantaśāyinaṃ devaṃ nārāyaṇamanāmayaṭam /
pañcāmṛtena prathamaṃ snāpayedbhaktisaṃyutaḥ // NarP_1,17.97 //
nāṃmabhiḥ keśavādyaiśca hyupacārānmakalpayet /
rātrau jāgaraṇaṃ kuryātpurāṇaśravaṇādibhaghiḥ // NarP_1,17.98 //
jitanidro bhavetsamyaksopavāso jitendriyaḥ /
trikālamarcayeddevaṃ yathāvibhavavistaram // NarP_1,17.99 //
tataḥ prātaḥ samutthāya prātaḥ kṛtyaṃ samāpya ca /
tilahomānvyāhṛtibhiḥ sahasraṃra kāvyeddvijaiḥ // NarP_1,17.100 //
tataḥ saṃpūjayeddevaṃ gandhapuṣpādibhiḥ kramāt /
devasya purataḥ kuryātpurāṇaśravaṇaṃ tataḥ // NarP_1,17.101 //
dadyāddvādaśaviprebhyo dadhyannaṃ pāyasaṃ pāyasaṃ tathā /
apūpairdaśa bhiryuktaṃ saghṛtaṃ ca sadakṣiṇam // NarP_1,17.102 //
devadevajagannātha bhaktānugrahavigraha /
gṛhāṇopāyanaṃ kṛṣṇa sarvābhīṣṭaprado bhava // NarP_1,17.103 //
anenopāyanaṃ dattvā prārthaye māñjaliḥ sthitaḥ /
ādhāya jānunī bhūmau vinayāvananato vratī // NarP_1,17.104 //
namo namaste surarājarāja namo 'stute devaṃ jagannivāsa /
kuruṣva saṃpṛrṇaphalaṃ mamādya namo 'stu tubhyaṃ puruṣottamāya // NarP_1,17.105 //
iti saṃprārthayedviprāndevaṃ ca puruṣottamam /
dadyādarghyaṃ ca devāya mahālakṣmīyutāya vai // NarP_1,17.106 //
lakṣmīpate namastubhyaṃ kṣīrārṇavanivāsine /
arghyaṃ gṛhāṇa deveśa lakṣmyā ca sahitaḥ prakṣo // NarP_1,17.107 //
yasya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu /
nyūnaṃ saṃpūrṇatāṃ yāti sadyo vande tamacyutam // NarP_1,17.108 //
iti vijñāpya deveśaṃ tatsarvaṃ saṃyamī vrate /
pratimāṃ dakṣiṇāyuktāmācāryāya nivedayet // NarP_1,17.109 //
brāhmaṇānbhojayetpaścīcchaktyā dadyāja dakṣiṇām /
bhuñjīta vāgyataḥ paścātsvayaṃ bevṛjanairvṛtaḥ // NarP_1,17.110 //
āsāyaṃ śṛduyādviṣṇoḥ kathāṃ vidvajjanaiḥ saha /
ityevaṃ kurute yastu manujo dvādaśīvratam // NarP_1,17.111 //
sarvānkāmānsa ānpoti paraghatreha ca nārada /
trisatakulasaṃyuktaḥ sarvapāpavivarjitaḥ /
tapāti viṣṇubhavanaṃ yatra yattvā na śocati // NarP_1,17.112 //
ya idaṃ śṛṇuyādvipra dvādaśīvratamuttamam /
vācayedvāpi sa naro vājapeyaphalaṃ labhet // NarP_1,17.113 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde vratākhyāne mārgaśīrṣaśukladvādaśīvratakathanaṃ nāma satpadaśo 'dhyāyaḥ


_____________________________________________________________


sanaka uvāca
anyadvratavaraṃ vakṣya śṛṇuṣva munisattama /
sarvapāpaharaṃ puṇyaṃ sarvaduḥkhanibarhaṇam // NarP_1,18.1 //
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ yoṣitāṃ tathā /
samastakāmaphaladaṃ sarvavratamyaphalapradam // NarP_1,18.2 //
duḥsvanpanāśane dharmyaṃ duṣṭagrahanivāraṇam /
sarvalokeṣu vikhyātaṃ pūrṇimāvratamam /
yena cīrṇena pāpānāṃ rāśikoṭiḥra praśāmyati // NarP_1,18.3 //
mārgaśīrṣe sitepakṣe pūrṇāyāṃ niyataḥ śuciḥ /
snānaṃ kuryādyathācāraṃ dantadhāvanapūrvakam // NarP_1,18.4 //
śuklāmbaradharaḥ śuddho gṛhamāgagatya vāgyataḥ /
prakṣālya pādāvācamya smaratrārāyaṇaṃ prabhum // NarP_1,18.5 //
nityaṃ devārcanaṃ kṛtvā paśvātsaṃkalpapūrvakam /
lakṣmī nārāyaṇaṃ devamarcayedbhaktibhāvataḥ // NarP_1,18.6 //
āvāhanāsanādyaiśca gandhapuṣpādibhirvratī /
namo nārāyaṇāyeti pūjayedbhaktitatparaḥ // NarP_1,18.7 //
gītairvādyaiśca nṛtyaiśca purāṇapaṭhanādibhiḥ /
stotrairvārādhayeddevaṃ vratakṛtsusamāhitaḥ // NarP_1,18.8 //
devasya purataḥ kṛtvā sthaṇḍilaṃ caturastrakam /
aratnimātraṃ tatrāngiṃ sthāpayedgṛhyamārgataḥ /
ājyabhāgāntarpayantaṃ kṛtvā puruṣasūktataḥ /
caraṇā ca tilaiśvāpi ghṛtena juhuyāttathā // NarP_1,18.9 //
ekavāraṃ dvivāraṃ vātrivāraṃ vāpi śaktitaḥ /
homaṃ kuryātprayatnena sarvapāpanivṛttaye // NarP_1,18.10 //
prāyaścittā dikaṃ sarvaṃ svagṛhyoktavidhānataḥ /
samāpya homaṃ vidhivacchāntisūktaṃ japedrudhaḥ // NarP_1,18.11 //
paścāddevaṃ samāgatya punaḥ pūjāṃ prakalpayet /
tathopavāsaṃ devāya hyarpayedbhaktisaṃyutaḥ // NarP_1,18.12 //
paurṇamāsyāṃ nirāhāraḥ sthitvā deva tavājñayā /
bhokṣyāmi puṇḍarīkākṣa pare 'hli śaraṇaṃ bhava // NarP_1,18.13 //
iti vijñāpya devāyahyarghyaṃ dadyāttathaindave /
jānubhyāmavanīṃ gagatvā śuklapuṣpākṣatānvitaḥ // NarP_1,18.14 //
kṣīrodārṇavasaṃbhūta aghatrigotrasamudbhaghava /
grahāṇārghyaṃ mayā dattaṃ rohiṇīnāyaka prabho /
evamarghyaṃ pradāyendoḥ prārthayetprāñjalistataḥ // NarP_1,18.15 //
tiṣṭanpūrvamukho bhūtvā paśyanninduṃ ca nārada // NarP_1,18.16 //
namaḥ śuklāṃśave tubhyaṃ dvijarājāya te namaḥ /
rohiṇīpataye tubhyaṃ lakṣmībhrātre namo 'stu te // NarP_1,18.17 //
tataśca jāgaraṃ kuryātpurāṇaśravaṇādibhiḥ /
jitendriyaśca saṃśuddhaḥ pāṣaṇḍālokavarjitaḥ // NarP_1,18.18 //
tataḥ prātaḥ prakurvīta svācāraṃ ca yathāvidhi /
punaḥ saṃpūjayeddevaṃ yathāvibhavavistaram // NarP_1,18.19 //
brāhmaṇānbhojayecchaktyā tataśca prayato naraḥ /
bandhubhṛtyādibhiḥ sārdhaṃ svayaṃ bhuñjīta vāgyataḥ // NarP_1,18.20 //
evaṃ pauṣādimāseṣu pūrṇamāsyāmupoṣitaḥ /
arcayedbhaktisaṃyukto nārāyaṇamanāyamam // NarP_1,18.21 //
evaṃ saṃvatsaraṃ kṛtvā kārtikyāṃ pūrṇimādine /
udyāpanaṃ prakurvīta tadvidhānaṃ vadāmi te // NarP_1,18.22 //
maṇḍapaṃ kārayeddivyaṃ caturastraṃ sumaṅgalam /
śobhitaṃ puṣpamālābhirvitānadhvajarājitam // NarP_1,18.23 //
bahudāpasamākīrṇaṃ kiṅkiṇījālaśobhitam /
darpaṃṇaiścāmaraiścaiva kalaśaiśca samāvṛtam // NarP_1,18.24 //
tanmadhye sarvatobhadraṃ pañcavarṇavirājitam /
jalapūrṇaṃ tataḥ kumbhaṃ nyasettasyopari dvija // NarP_1,18.25 //
pidhāya kumbhaṃ vastreṇa susūkṣmeṇāti śobhitam /
henmā vā rajatenāpi tathā tānmeṇa vā dvija /
lakṣmīnārāyaṇaṃ devaṃ kṛtvā tasyopari nyaset // NarP_1,18.26 //
pañcāmṛtena saṃsnāpyābhyarcyagandhādibhiḥ kramāt /
bhakṣmairbhojyādinaivedyairbhaktitaḥ saṃyatendriyaḥ // NarP_1,18.27 //
jāgaraṃ ca tathā kuryārtsamyakchraraddhāsamanvitaḥ /
pare 'hni prātarvidhiva tpūrvavadviṣṇumarcayet // NarP_1,18.28 //
ācāryāya pradātavyā pratimā dakṣaghiṇānvitā /
brāhmaṇānbhojayecchaktyā vibhave satyavāritam // NarP_1,18.29 //
tiladānaṃ prakurvīta yathāśaktyā samāhitaḥ /
kuryādrangau ca vidhivatilahomaṃ vicakṣiṇaḥ // NarP_1,18.30 //
evaṃ kṛtvā naraḥ samyak lakṣmīnārāyaṇavratam /
iha bhuktvā mahābhogānputraghapautraghasamanvitaḥ // NarP_1,18.31 //
sarvapāpavinirmuktaḥ kulāyutasamanvitaḥ /
prayāti viṣṇubhavanaṃ yogināmapi durlabham // NarP_1,18.32 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde vratākhyāne māgaśīrṣapaurṇimāyāṃ lakṣaghmīnārāyaṇavrataṃ nāmāṣṭādaśo 'dhyāyaḥ


_____________________________________________________________


sanaka uvāca
anyadvūtaṃ pravakṣyāmi dhvajāropaṇasaṃjñitam /
sarvapāpaharaṃ puṇyaṃ viṣṇuprīṇanakāraṇam // NarP_1,19.1 //
yaḥ kuryādviṣṇubhavane dhvajāropaṇamuttamam /
saṃpūjyate vigniñcyādyaiḥ kimanyairbahubhāṣitaiḥ // NarP_1,19.2 //
hemabhārasahasraṃ tu yo dadāti kuṭumbine /
tatphalaṃ tulyamātraṃ syāddhūjāropaṇakarmaṇaḥ // NarP_1,19.3 //
dhvajāropaṇatulyaṃ syādgaṅgāsnānamanuttamam /
athavā tulasūsevā śivaliṅgaprapūjanam // NarP_1,19.4 //
aho 'pūrvamaho 'pūrvamaho 'pūrvamidaṃ dvija /
sarvapāpa haraṃ karma dhvajāgopaṇasaṃjñitam // NarP_1,19.5 //
santi vai yāni kāryāṇi dhvajāropaṇakarmaṇi /
tāni sarvāṇi vakṣyāmi śṛṇuṣva gadato mama // NarP_1,19.6 //
kārtikasya site pakṣaghe daśamyāṃ prayato naraḥ /
snānaṃ kuryātprayatnena dantadhāvanapūrvakam // NarP_1,19.7 //
ekāśī brahmacārī ca svapennārāyaṇaṃ smaran /
dhautāmbaradharaḥ śuddho vipro nārāyaṇāgrataḥ // NarP_1,19.8 //
tataḥ prātaḥ samutthāya snātvācamya yathāvidhi /
nityakarmāṇi nirvartya paścādviṣṇuṃ samarcayet // NarP_1,19.9 //
caturbhirbrāhmaṇaiḥ sārdhdaṃ kṛtvā ca svastivācanam /
nāndīśrāddhaṃ prakurvīta dhvajāropaṇakarmaṇi // NarP_1,19.10 //
dhvajastambho ca gāyatryā prokṣaghayedvastrasaṃyutau /
sūryaṃ ca vainateyaṃ ca himāṃśuṃ tatparor'cayet // NarP_1,19.11 //
dhātāraṃ ca vidhātāraṃ pūjayeddhajadaṇḍake /
haridrākṣaghatagandhādyaiḥ śuklapuṣpairviśeṣataḥ // NarP_1,19.12 //
tato gocarmamātraghaṃ tu sthaṇḍilaṃ copalipya vai /
ādhāyāngiṃ svagṛhyottyā hyājyabhāgādikaṃ kramāt // NarP_1,19.13 //
juhuyātpāyasaṃ caiva sājyamaṣṭottaraṃ śatam /
prathamaṃ pauruṣaṃ sūktaṃ viṣṇornukamirāvatīm // NarP_1,19.14 //
tataśca vainateyāya svāhe tyaṣṭāhutīstathā /
somo dhenumudutyaṃ ca juhuyācca tato dvija // NarP_1,19.15 //
sauramantrāñjapettaghatra śāntisūtkāni śaktitaḥ /
rātraghau jāgaraṇaṃ kuryādupakaṇṭhaṃ hareḥ śucuḥ // NarP_1,19.16 //
tataḥ prātaḥ samutthāya nityakarma samāpya ca /
gandhapuṣpādibhirdevamarcayetpūrvavatkramāt // NarP_1,19.17 //
tato maṅgalavādyaiśca sūktapāṭhaiśca śaubhanam /
nṛtyaiśca ratotraghapaṭhanairnayedviṣṇavālaye dhvajam // NarP_1,19.18 //
devasya dvāradeśe vā śikhare vā mudānvitaḥ /
susthuraḥ sthāpayedvipra dhvajaṃ sastambhasaṃyutam // NarP_1,19.19 //
gandhapuṣpāghakṣatairddevaṃ dhūpadīparmanoharaiḥ /
bhakṣaghyabhojyādisaṃyuktairnaivedyaiśca hariṃ yajet // NarP_1,19.20 //
evaṃ devālaye sthāpya śobhanaṃ dhvajamuttamam /
pradakṣaghiṇamanuvrajya stotraghametadudūrayet // NarP_1,19.21 //
namaste puṇḍarīkākṣa namaste viśvabhāvana /
namaste 'stu hṛṣīkeśa mahāpuruṣa pūrvaja // NarP_1,19.22 //
yenedamakhilaṃ jātaṃ yatra sarvaṃ pratiṣṭitam /
layameṣyati yatraivaṃ taṃ prapanno 'smi keśavam // NarP_1,19.23 //
na jānanti paraṃ bhāvaṃ yasya brahmādayaḥ surāḥ /
yoginoyaṃ na paśyanti taṃ vandaṃ jñānarupuṇam // NarP_1,19.24 //
antarikṣantu yannābhirdyairmūrddhā yasya caiva hi /
pādo 'bhūdyasya pṛthivī taṃ vande viśvarupiṇam // NarP_1,19.25 //
yasya śrotre diśaḥ sarvā yaccakṣurdinakṛcajchaśī /
ṛksāmayajupī yena taṃ vande brahrarupiṇam // NarP_1,19.26 //
yanmukhādvāhmaṇā jātā yadvāhorabhavannṛpāḥ /
vaiśyā yasyo ruto jātāḥ padbhaghyāṃ śūdro vyajāyata // NarP_1,19.27 //
māyāsaṅgamamātragheṇa vadanti puruṣaṃ tvajam /
svabhāvavimalaṃ śuddhaṃ nirvikāraṃ nirañjanam // NarP_1,19.28 //
kṣīrabdhi śāyinaṃ devamanantamaparājitam /
sadbhaktavatsalaṃ viṣṇuṃ bhaktigamyaṃ namāmyaham // NarP_1,19.29 //
pṛthivyādīni bhūtāni tanmātrāṇīṃndriyāṇi ca /
sūkṣmāsūkṣyāṇi yenāsaṃstaṃ vande sarvatomukham // NarP_1,19.30 //
yadvahya paramaṃ dhāma sarvalokottamottamam /
nirguṇaṃ paramaṃ sūkṣmaṃ praṇato 'sti punaḥ punaḥ // NarP_1,19.31 //
avikāramajaṃ śuddhaṃ sarvatobāhumīśvaram /.
yamāmananti yogāndrāḥ sarvakāraṇakāraṇam // NarP_1,19.32 //
yo devaḥ sarvabhūtānāmantarātmā jaganmayaḥ /
nirguṇaḥ paramātmā ca sa me viṣṇuḥ prasīdatu // NarP_1,19.33 //
hṛdayastho 'pi dūrastho māyayā mohitātmanām /
jñānināṃ sarvago yastu sa me viṣṇuḥ prasīdatu // NarP_1,19.34 //
caturbhiśca caturbhiśca dvābhyāṃ pañcabhireva ca /
hūyate ca punardvātārthaṃbhyāṃ sa me viṣṇuḥ pratīdatu // NarP_1,19.35 //
jñānināṃ karmiṇāṃ caiva tathā bhaktimatāṃ nṛṇām /
gatidātā viśvamṛgyaḥ sa me viṣṇuḥ prasūdatu // NarP_1,19.36 //
jagaddhitārthaṃ ye dehā dhriyante līlayā hareḥ /
tānarcayanti vibudhāḥ sa me viṣṇuḥ prasīdatu // NarP_1,19.37 //
yamāmanantive santaḥ saccidānandavigraham /
nirguṇaṃ ca guṇādhāraṃ sa me viṣṇuḥ prasīdatu // NarP_1,19.38 //
iti stutvā namedviṣṇuṃ brāhmaṇāṃśca prapūjayet /
ācāryaṃ pūjayetpaścāddakṣiṇācchādanādibhiḥ // NarP_1,19.39 //
brāhmaṇānbhojayecchaktyā bhakti bhāvasamanvitaḥ /
putramatrikalatrādyaiḥ svayaṃ ca saha bandhubhiḥ // NarP_1,19.40 //
kurvīta pāraṇaṃ vipra nārāyaṇaparāyaṇaḥ /
yastvetatkarma kurvīta dhvajāropaṇamuttamam /
tasya puṇyaphalaṃ vakṣye śṛṇuṣva susamāhitaḥ // NarP_1,19.41 //
paṭo dhvajasya viprendra yāvaccalati vāyunā /
tāvanti pāpajālāni naśyantyeva na saṃśayaḥ // NarP_1,19.42 //
mahāpātakayukto vā yukto vā sarvapātakaiḥ /
dhvajaṃ viṣṇugṛhe kṛtvā mucyate sarvapātakaiḥ // NarP_1,19.43 //
yāvaddināni tiṣṭeta dhvajo viṣṇugṛhe dvija /
tāvadyugasahasrāṇi harisārupyamaśnute // NarP_1,19.44 //
āropitaṃ dhvajaṃ dṛṣṭvā ye 'bhinandanti dhārmikāḥ /
te 'pi sarve pramucyante mahāpātakakoṭibhiḥ // NarP_1,19.45 //
āropito dhvajo viṣṇugṛhe dhunvanpaṭaṃ svakam /
kartuḥ sarvāṇi pāpāni dhunoti nimiṣārddhataḥ // NarP_1,19.46 //
yastvā ropya gṛhe viṣṇordhvajaṃ nityamupācaret /
sa devayānena divaṃ yātīva sumatirnṛpaḥ // NarP_1,19.47 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde vratākhyāne dhvajāropaṇannāmaikonaviṃśo 'dhyāyaḥ


_____________________________________________________________


nārada uvāca
bhagavansarvadharmajña sarvaśāstrārthapāraga /
sarvakarmavariṣṭaṃ ca tvayoktaṃ dhvajadhāraṇam // NarP_1,20.1 //
yastu vai sumatirnāma dhvajāropaparo mune /
tvayoktastasya caritaṃ vistareṇa mamādiśa // NarP_1,20.2 //
sanaka uvāca
śṛṇuṣvaikamanāḥ puṇyamitihāsaṃ purātanamam /
brahmaṇā kathitaṃ mahyaṃ sarvapāpapraṇāśanam // NarP_1,20.3 //
āsītpurā kṛtayuge sumatirnāma bhūpatiḥ /
somavaṃśodbhavaḥ śrīmānsatpadvīpaikanāyakaḥ // NarP_1,20.4 //
dharmātmā satyasaṃpannaḥ śucivaṃśyo 'tithipriyaḥ /
sarvalakṣaṇasaṃpannaḥ sarvasaṃpadvibhūṣitaḥ // NarP_1,20.5 //
sadā harikathāsevī haripūjāparāyaṇaḥ /
haribhaktiparāṇāṃ ca śuśrūṣurnirahṝṅkṛtiḥ // NarP_1,20.6 //
pūjyapūjārato nityaṃ samadarśī guṇānvitaḥ /
sarvabhūtahitaḥ śāntaḥ kṛtajñaḥ kīrtimāṃstathā // NarP_1,20.7 //
tasya bhāryā mahābhāgā sarvalakṣaṇasaṃyutā /
pativratā patiprāṇā nāmrā satyamatirmune // NarP_1,20.8 //
tādubhau dampatū nityaṃ haripūjāparāyaṇau /
jātismarau mahābhāgau satyajñau satparāyaṇau // NarP_1,20.9 //
annadānaratau nityaṃ jaladānaparāyaṇau /
taḍāgārāmavaprādau nasaṃkhyātānvitenatuḥ // NarP_1,20.10 //
sā tu satyamatirnityaṃ śucirviṣṇugṛhe satī /
nṛtyatyatyantasantuṣṭā manojñā sañjuvādinī // NarP_1,20.11 //
so 'pi rājā mahābhāgo dvādaśīddhādaśīdine /
dhvajamāropayatyeva manojñaṃ bahuvistaram // NarP_1,20.12 //
evaṃ hariparaṃ nityaṃ rājānaṃ dharmakovidam /
primāṃ matyamatiṃ cāmya devā api sadāstuvan // NarP_1,20.13 //
triloke viśrutau jñātvā dampatī dharmako vidau /
āyayau bahubhiḥ śipyairdraṣṭukāmo vibhāṇḍakaḥ // NarP_1,20.14 //
tamāyāntaṃ muniṃ śrutvā sa tu rājā vibhāṇḍakam /
pratyudyayau sapatnīkaḥ prajā bhirbahuvistaram // NarP_1,20.15 //
kṛtātithyakriyaṃ śāntaṃ kṛtāsanaparigraham /
nīcāsanasthito bhūyaḥ prāñjalirmunimabravīt // NarP_1,20.16 //
rājovāca
bhagavankṛtakṛtyo 'smiṃ tvadabhyāgamanena veṃ /
satāmāyamanaṃ santaṃ praśaṃsanti suravāvaham // NarP_1,20.17 //
yatra syānmahatāṃ prema tatra syuḥ sarvasampadaḥ /
tejaḥ kīrtirdhanaṃ putrā iti prahurvipaścitaḥ // NarP_1,20.18 //
tatra vṛddhimupāyānti theyāṃsyanudinaṃ mune /
yatra santaḥ prakurvanti mahatīṃ karuṇāṃ prabho // NarP_1,20.19 //
yo mṛrdhni dhāgyedūhyanmahatpādajalaṃ rajaḥ /
sa snātaḥ sarvatīrtheṣu puṇyātmā nātra saṃśayaḥ // NarP_1,20.20 //
mama putrāśca dārāśca saṃpattvayi samarpitāḥ /
māmājñāpaya viprendra kiṃ priyaṃ karavāṇi te // NarP_1,20.21 //
vinañcavanataṃ bhūpaṃ sa nirīkṣya munīśaavaraḥ /
spṛśaṣankareṇa taṃ prītyuvācātiharṣitaḥ // NarP_1,20.22 //
ṛṣiruvāca
gajanyaduktaṃ bhavatā tatsarvaṃ tvatkulocitam /
vinayāvanataḥ sarvo bahuśreyo labhediha // NarP_1,20.23 //
dharmaścārthaśca kāmaśca mokṣaśca nṛpasattama /
vinayāllabhate martyo durlabhaṃ kiṃ mahātmanām // NarP_1,20.24 //
prīto 'smi tava bhāpāla sanmārgaparivarttinaḥ /
svasti te satataṃ bhūyādyatpṛcchāmi taducyatām // NarP_1,20.25 //
pūjā bahuvidhāḥ santi hastuṣṭividhāyikāḥ /
tāsu nityaṃ dhvajārope varttse tvaṃ sadodyataḥ // NarP_1,20.26 //
bhāryāpi tava sādhvīyaṃ nityaṃ nṛtyaparāyaṇā /
kimarthametadvṛttāntaṃ yathāvadvaktumarhasi // NarP_1,20.27 //
rājovāca
śṛṇuṣva bhagavansarvaṃ yatpṛcchasi vadāmi tat /
āścaryabhūtaṃ lokānāmāvayoścaritaṃ tviha // NarP_1,20.28 //
ahamāsaṃ purā śūdro mālinirnāma sattama /
kumārgaganirato nityaṃ sarvalokāhike rataḥ // NarP_1,20.29 //
piśuno dharmavidveṣī devadravyāpahārakaḥ /
godhnaśca brahmahā cauraḥ sarvaprāṇivadhe rataḥ // NarP_1,20.30 //
nityaṃ niṣṭhuravaktā ca pāpī veśyāparāyaṇaḥ /
evaṃ sthitaḥ kiyatkālamanāhatyaṃ mahadṛcaḥ // NarP_1,20.31 //
sarvabandhuparityakto duḥkhī vanamupāgataḥ /
mṛgamāṃsāśano nityaṃ tathā pānthāvillampakaḥ // NarP_1,20.32 //
ekākī duḥkhabahulo nyavasannirjane vane /
ekadā kṣutpariśrānto nidāghārttaḥ pipāsitaḥ // NarP_1,20.33 //
jīrṇaṃ devālayaṃ viṣṇorapaśyaṃ vijane vane /
haṃsakāraṇḍavākīrṇaṃ tatsamīpe mahatsaraḥ // NarP_1,20.34 //
paryantavanapuṣpaughacchāditaṃ tanmunīśvara /
apibaṃ tatra pānīyaṃ tattīre vigataśramaḥ // NarP_1,20.35 //
phalāni jagdhvā śīrṇāni svayaṃ kṣucca nivāritā /
tasmiñjīrṇīlaye viṣṇonarnivāsaṃ kṛtakavānaham // NarP_1,20.36 //
jīrṇasphuṭitasaṃdhānaṃ tasya nityamakāriṣam /
parṇaistṛṇaiśca kāṣṭhaighair gṛhaṃ samyak prakalpitam // NarP_1,20.37 //
svasurārāthaṃ tu tadbhamirmayā litpā munīśvara /
tatrāhaṃ vyādhavṛttistho hatvā bahuvidhānmṛgān // NarP_1,20.38 //
ājīvaṃ vartaya nnityaṃ varṣāṇāṃ viṃśatiḥ sthitaḥ /
atheyamāgatā sādhvī vindhyadeśasamudbhavā // NarP_1,20.39 //
niṣādakulajā viprā nānmā khyātā/ñavakokilā /
bandhuvargaparityaktā duḥkhitā jīrṇavigrahā // NarP_1,20.40 //
kṣuttṛḍgharmapariśrāntā śocantī svakṛtaṃ hyagham /
daivayogākatsamāyātābhramantī vijane vane // NarP_1,20.41 //
grīṣmatāpārdditā bāhye svānte cādhinipūḍitā /
imāṃ duḥkhārditāṃ dṛṣṭvā jātā me vipulā dayā // NarP_1,20.42 //
dattaṃ mayā jalaṃ cāsyai māṃsaṃ vanyaphalāni ca /
gataśramātviyaṃ brahmanmayā pṛṣṭā yathā tayam // NarP_1,20.43 //
avedayatsvavṛttāntaṃ tacchṛṇuṣva mahāmune /
nānmāvakokilā cāhaṃ niṣādakulasabhbhavā // NarP_1,20.44 //
dārukasya sutā cāhaṃ vindhyaparvatavāsinī /
parasvahāriṇī nityaṃ sadā paiśunyavādinī // NarP_1,20.45 //
puṃścalūtyevamuktvā tu bandhuvargaiḥ samujjhitā /
kiyatkālaṃ tataḥ patyā bhṛtāhaṃ lokaninditā // NarP_1,20.46 //
daivātso 'pi gato lokaṃ yamasyātra vihāya mām /
kāntāre vijane caikā bhramantī duḥkhapīḍitā // NarP_1,20.47 //
daivāttvatsavidhaṃ prātpā jīvitāhaṃ tvayādhunā /
ityevaṃ svakṛtaṃ karma mahyaṃ sarvaṃ nyavedayat // NarP_1,20.48 //
tato devālaye tasmindamapatībhāvamāśritau /
sthitau varṣāṇi daśa ca āvāṃ māṃsaphalāśinau // NarP_1,20.49 //
ekadā madyapānena pramattau nirbharaimune /
tatra devālaye rāghatrau muditau māṃsabhojanāt // NarP_1,20.50 //
tanuvastrāparijñānau nṛtyaṃ cakṛva mohitau /
prārabdhakarma bhogāntamāvāṃ yugapadāgatau // NarP_1,20.51 //
yamadūtāstadāyātāḥ pāśahastā bhayaṅkarāḥ /
netumāvāṃ nṛtyaratau sudhorāṃ yamayātanām // NarP_1,20.52 //
tataḥ prasanno bhagavānkarmaṇā mama mānada /
devāvasathasaṃskārasaṃjñitena kṛtena naḥ // NarP_1,20.53 //
svadūtānprepayāmāsa svabhaktāvanatatparaḥ /
te dūtā devadevasya śaṅkhacakra gadādharāḥ // NarP_1,20.54 //
sahasrasūryāsaṃkāśāḥ sarve cārucaturbhujāḥ /
kirīṭakuṇḍaladharā hāriṇo vanamālinaḥ // NarP_1,20.55 //
diśo vitimirā vipra kurvantaḥ svena tejasā /
bhayaṅkarānyāśahastāndaṃṣṭriṇo yamakiṅkarān // NarP_1,20.56 //
āvayogrāhaṇe yattānṛcuḥ kṛṣṇaparāyaṇāḥ // NarP_1,20.57 //
viṣṇudūtā ūcuḥ
bho bho krūrā dūrācārā vivekaparivarjitāḥ /
muñcadhvametau niṣpāpau dampatī harivallabhau // NarP_1,20.58 //
vivekastriṣu lokeṣu saṃpadāmādikāraṇam /
apāpe pāpadhīryastu taṃ vidyātpuruṣādhamam // NarP_1,20.59 //
pāpe tvapāpadhīryastu taṃ vidyādadhamādhamam // NarP_1,20.60 //
yamadūtā ūcuḥ
yuṣmābhiḥ satyamevoktaṃ kiṃ tvetau pāpisattamau /
yamena pāpino daṇḍyāstanneṣyāmo vayaṃ tvimau // NarP_1,20.61 //
śrutipraṇihito dharmo hyadharmastadviparyayaḥ /
dharmādharmaviveko 'yaṃ tanneṣyāmo yamāntikam // NarP_1,20.62 //
etactchuvātikupitā viṣṇudūtā mahaujasaḥ /
pratyūcūstānyamabhaṭānadharme dharmamāninaḥ // NarP_1,20.63 //
viṣṇadūtā ūcuḥ
aho kaṣṭaṃ dharmadṛśāmadharmaḥ spṛśate sabhām /
samyagvivekaśūnyānāṃ nidānaṃ hyāpadāṃ mahat // NarP_1,20.64 //
tarkāṇādyaviśeṣeṇa narakādhyakṣatāṃ gatāḥ /
yūyaṃ kimarthamadyāpi karttuṃ pāpāni sodyamāḥ // NarP_1,20.65 //
svakarmakṣayaparyantaṃ mahāpātakino 'pi ca /
tiṣṭanti narake ghore yāvaccandrārkatārakam // NarP_1,20.66 //
pūrvasaṃcitapāpānāmadṛṣṭvā niṣkṛtiṃ vṛthā /
kimarthaṃ pāpakarmāṇi kariṣye 'tha punaḥ punaḥ // NarP_1,20.67 //
śrutipraṇihito dharmaḥ satyaṃ satyaṃ na saṃśayaḥ /
kintvābhyāṃ caritāndharmānpravakṣyāmo yathātatham // NarP_1,20.68 //
etau pāpavinirmuktau hariśuśrūṣaṇe ratau /
hariṇā trāyamāṇau ca muñcadhvamavilambitam // NarP_1,20.69 //
eṣā ca nartanaṃ cakre tathaiva dhvajaroṣaṇam /
antakāle viṣṇugṛhe tena niṣpāpatāṃ gatau // NarP_1,20.70 //
antakāle tu yannāma śrutvoktvāpi ca vai sakṛt /
labhate paramaṃ sthānaṃ kimu śūśrūṣaṇe ratāḥ // NarP_1,20.71 //
mahāpātakayukto vā yukto vāpyupapātakaiḥ /./
kṛṣṇasevī naro 'nte 'pi labhate paramāṃ gatim // NarP_1,20.72 //
yatīnāṃ viṣṇubhaktānāṃ paricaryā parāyaṇāḥ /
te dūtāḥ sahasā yānti pāpino 'pi parāṃ gatim // NarP_1,20.73 //
muhurtaṃ vā muhurtārddhaṃ yastiṣṭoddharimandire /
so 'pi yāti paraṃ sthānaṃ kimudvātraghiṃśavatsarān // NarP_1,20.74 //
upalepanakarttārau saṃmārjanaparāyaṇau /
etau harigṛhe nityaṃ jīrṇaśīrṇādhiropakau // NarP_1,20.75 //
jalasecanakarttārau dīpadau harimandire /
kathametau mahābhāgau yātanābhogamarhatha // NarP_1,20.76 //
ityuktā viṣṇudūtāste cchitvā pāśāṃstadaiva hi /
āropyāvāṃ vimānāgrayaṃ yayurviṣṇoḥ paraṃ padam // NarP_1,20.77 //
tatra sāmīpyamāpannau devadevasya cakriṇaḥ /
divyānbhogānbhuktavantau tāvatkālaṃ munīśvara // NarP_1,20.78 //
divyānbhogāṃstu tatrāpi bhuktvā yātau mahīmimām /
atrāpi saṃpadatulā harisevāprasādataḥ // NarP_1,20.79 //
anicchayā kṛtenāpi sevanena harermune /
prātpamīdṛk phalaṃ vipra devānāmapi durlabham // NarP_1,20.80 //
icchayārādhya viśveśaṃ bhaktibhāvena mādhavam /
prāpsyāvaḥ paramaṃ śreya iti heturnirupitaḥ // NarP_1,20.81 //
avaśenāpi yatkarma kṛtaṃ syātsumahatphalam /
jāyate bhūmidevendra kiṃ punaḥ śraddhayā kṛtam // NarP_1,20.82 //
etaduktaṃ niśamyāsau sa munīndro vibhaṇḍakaḥ /
praśasya dampatī tau tu prayayau svatapevanam // NarP_1,20.83 //
tasmājjānīhi devarṣe devadevasya cakriṇaḥ /
paricaryā tu sarveṣāṃ kāmadhenūpamā smṛtā // NarP_1,20.84 //
haripūjāparāṇāṃ tu harireva sanātanaḥ /
dadāti paramaṃ śreyaḥ sarvakāmaphalamapradaḥ // NarP_1,20.85 //
ya idaṃ puṇyamākhyānaṃ sarvapāpapraṇāśanam /
paṭhecca śṛṇuyādvāpi so 'pi yāti parāṃ rātim // NarP_1,20.86 //

iti śrabṛhannāradīyaparāṇe pūrvabhāge prathamapāde sumatibhūpakathāvarṇanaṃ nāma viṃśa'dhyāyaḥ



sanaka uvāca
anyadvūtaṃ pravakṣyāmi śṛṇu nārada tattvataḥ /
durlabhaṃ sarvalokeṣu vikhyātaṃ haripañcakam // NarP_1,21.1 //
nārīṇāṃ ca narāṇāṃ ca sarvaduḥkhanivāraṇam /
dharmakāmārthamokṣāṇāṃ nidānaṃ munisattama // NarP_1,21.2 //
sarvābhīṣṭapradaṃ caiva sarvavrataphalapradam /
mārgaśīrṣe site pakṣe daśamyāṃ niyatendriyaḥ // NarP_1,21.3 //
kuryātsnānādikaṃ karma dantadhāvanapūrvakama /
kṛtvā devārcanaṃ samyaktathā pañca mahādhvarān // NarP_1,21.4 //
ekāśī ca bhavettasmin dine niyamamāsthitāḥ /
tataḥ prātaḥ samutthāya hyekādaśyāṃ munīśvaraḥ // NarP_1,21.5 //
snānaṃ kṛtvā yathācāraṃ hariṃ caivāryadṛhe /
snāpayeddevadeveśaṃ pañcāmṛtavidhānataḥ // NarP_1,21.6 //
arcayetparayā bhaktyā gandhapuṣpādibhiḥ ṛmāt /
dhūpairdīpeśca naivaidyaistāmbūlaiśca pradakṣiṇaiḥ // NarP_1,21.7 //
saṃpūjya devadeveśamimaṃ mantramudīrayet /.
namaste ghajñānarupāya jñānadāya namo 'stute // NarP_1,21.8 //
namaste sravaparupāya sarvasiddhipradāyine /
evaṃ praṇamya deveśaṃ vāsudevaṃ janārjanam // NarP_1,21.9 //
vakṣyamāṇena mantreṇa hyupavāsaṃ samarpayet /
pañcarātraṃ nirāhāro hyadyaprabhṛti keśava // NarP_1,21.10 //
tvadajñayā jagatsvāminmamābhīṣṭaprado bhava /
evaṃ samapya devasya upavāsaṃ jitendriyaḥ // NarP_1,21.11 //
rātrau jāgaraṇaṃ kuryādekādaśyāmatho dvija /
dvādaśyāṃ ca trayodaśyāṃ caturdaśyāṃ jitendriyaḥ // NarP_1,21.12 //
paurṇanamāsyāṃ ca karttavyamevaṃ viṣṇvarcanaṃ mune /
ekādaśyāṃ paurṇamāsyāṃ karttavyaṃ jāgaraṃ tathā // NarP_1,21.13 //
pañcāmṛtādipūjā tu sāmānyā dinapañcasu /
kṣīreṇa snāpayedviṣṇuṃ paurṇamāsyāṃ tu śaktitaḥ /
tilahomaśca karttavyastiladānaṃ tathaiva ca // NarP_1,21.14 //
tataḥ ṣaṣṭe dine prātpe nirvatyaṃ svāśramakriyām /
saṃprāśya pañcagavyaṃ ca pūjayedvidhibaddharim // NarP_1,21.15 //
brāhmaṇānbhojayetpaścādvibhave satyavāritam /
tataḥ svabandhubhiḥ sārddhaṃ svayaṃ bhuñjīta vāgyataḥ // NarP_1,21.16 //
evaṃ paupādimāseṣu kārttikānteṣu nārada /
śuklapakṣe vrataṃ kuryātpūrvamivavidhinā naraḥ // NarP_1,21.17 //
evaṃ saṃvatsaraṃ kāryaṃ vrataṃ pāpapraṇāśanam /
punaḥ prātpe mārgaśīrṣe kuryādudyapanaṃ vratī // NarP_1,21.18// dvija /
ekādaśyāṃ nirāhāro bhavetpūrvamiva dvija /
dvādaśyāṃ pañcagavyaṃ ca prāśayetsusamāhitaḥ // NarP_1,21.19 //
gandhapuṣpā dibhiḥ samyagdevadevaṃ janārdanam /
abhyarcyopāyanaṃ dadyādrūhyaṇāya jitendriyaḥ // NarP_1,21.20 //
pāyasaṃ madhusaṃmiśraṃ ghṛtayuktaṃ phalānvitam /
sugandhaja lasaṃyuktaṃ pūrṇakumbhaṃ sadakṣiṇam // NarP_1,21.21 //
vastreṇācchāditaṃ kumbhaṃ pañcarantasamanvitam /
dadyādadhyātmaviduṣe brāhmaṇāya munīśvara // NarP_1,21.22 //
sarvātman sarvabhūteśa sarvavyāpinsanātana /
paramānnapradānena suprīto bhava mādhava // NarP_1,21.23 //
anena pāyasaṃ dattvā brāhmaṇānbhojayettataḥ /
śaktito bandhubhiḥ sārddhaṃ svayaṃ bhuñjīta vāgyataḥ // NarP_1,21.24 //
vratametattu yaḥ kuryāddharipañcakasaṃjñitam /
na tasya punarāvṛttirbrahmalokātkadācana // NarP_1,21.25 //

vratametatprakarttavya micchadbhirmokṣamuttam /
samastapāpakāntāradāvānalasamaṃ dvija // NarP_1,21.26 //
gavāṃ koṭisahasrāṇi dattvā yatphalamāpnuyāt /
tatphalaṃ labhyate pumbhiretasmā dupavāsataḥ // NarP_1,21.27 //
yastvetacchṛṇuyādbhaktyā nārāyaṇaparāyaṇaḥ /
sa mucyate mahāghoraiḥ tāpakānāṃ ca koṭibhiḥ // NarP_1,21.28 //

iti śrībṛhannāṃradīyapurāṇaṃ pūrvabhāge prathamapāde vratākhyāne mārgaśīrṣaśulkaikādaśīmāsabhya paurṇimāparyantaṃ pañcarātrivrataṃ nāmaikaviṃśo 'dhyāyaḥ


_____________________________________________________________


sanaka uvāca
anyad vratavaraṃ vakṣye tacchṛṇuṣva samāhitaḥ /
sarvāpāpaharaṃ puṇyaṃ sarvalokopakārakam // NarP_1,22.1 //
āṣāḍhre śrāvaṇe vāpi tathā bhādrapade 'pi ca /
tathaivāśvinake māse kuryādetadvataṃ dvija // NarP_1,22.2 //
eteṣvanyatame māse śulkapakṣe jitendriyaḥ /
prāśayetpañcagavyaṃ ca svapedviṣṇusamīpataḥ // NarP_1,22.3 //
tataḥ prātaḥ samutthāya nityakarma samāpya ca /
śraddhayā pūjayedviṣṇuṃ vaśī krodhavivārjitaḥ // NarP_1,22.4 //
vidvadbhiḥ sahito viṣṇumarcayitvā yathocitam /
saṃkalpaṃ tu tataḥ kuryāstvasti vācanapūrvakam // NarP_1,22.5 //
māsamekaṃ nirāhāro hyadyaprabhṛti keśava /
māsāntaṃ pāraṇaṃ kurve devadeva tavājñayā // NarP_1,22.6 //
taporupa namastubhyaṃ tapasāṃ phala dāyaka /
mamābhūṣṭapradaṃ dehi sarvavinghānnivāraya // NarP_1,22.7 //
evaṃ samarpya devasya viṣṇormāsavrataṃ śubham /
tataḥ prabhṛti māsāntaṃ nivaseddharimandire // NarP_1,22.8 //
pratyahaṃ snāpayeddevaṃ pañcāmṛtavidhānataḥ /
dīpaṃ nirantaraṃ kuryāttasminmāse harergṛhe // NarP_1,22.9 //
pratyahaṃ khādayetkāṣṭhaṃ hyapāmārga samudbhavam /
tataḥ snāyīta vidhinnārāyaṇaparāyaṇaḥ // NarP_1,22.10 //
tataḥ saṃsnāpayedviṣṇuṃ pūrvavatprayator'cayet /
brāhmaṇānbhojayecchaktyā bhaktiyuktaḥ sada kṣiṇam // NarP_1,22.11 //
svayaṃ ca bandhubhiḥ sārddhaṃ bhuñjīta prayatendriyaḥ /
evaṃ māsopavāsāṃśca vratī kuryāt trayodaśa // NarP_1,22.12 //
varṣānte vedaviduṣe gāṃ pradadyātsa dakṣiṇām /
bhojayedvrāhmāṇāṃstatra dvādaśaiva vidhānataḥ /
śaktyā ca dakṣiṇāṃ dadyādrūhyaṇyābharaṇāni ca // NarP_1,22.13 //
māsopavāsatritayaṃ yaḥ kuryātsaṃyate ndriyaḥ /
ātporyāmasya yajñatya dviguṇaṃ phalamaśnute // NarP_1,22.14 //
catuḥ kṛtvaḥ kṛtaṃ yena pārākaṃ munisattama /
sa labhetparamaṃ puṇyamaṣṭāngiṣṭomasaṃbhavam // NarP_1,22.15 //
pañcakṛtvo vratamidaṃ kṛtaṃ yena mahātmanā /
atyangiṣṭomajaṃ puṇyaṃ dviguṇaṃ prāpnuyānnaraḥ // NarP_1,22.16 //
māsopavāṣaṭkaṃ yaḥ karoti susamāhitaḥ /
jyotiṣṭo syanga yajñasya phalaṃ so 'ṣṭaguṇaṃ labhet // NarP_1,22.17 //
nirāhāraḥ satpakṛtvo naro māsopavāsakān /
aśvamedhasya yajñasya phalamaṣṭaguṇaṃ labhet // NarP_1,22.18 //
māso pāvāsānyaḥ kuryādaṣṭakṛtvo munīśvara /
naramedhākhyayajñasya phalaṃ pañcaguṇaṃ labhet // NarP_1,22.19 //
yastu māsopavāsāṃśca navakṛtvaḥ samācaret /
gomedhamakhajaṃ puṇyaṃ labhate triguṇaṃ naraḥ // NarP_1,22.20 //
daśakṛtvastu yaḥ kuryātparākaṃ munisattama /
sa brahmamedhayajñasya triguṇaṃ phalamaśnute // NarP_1,22.21 //
ekādaśa parākāṃśca yaḥ kuryātsaṃyatendriyaḥ /
sa yāti harisārupyaṃ sarvabhogasamanvitam // NarP_1,22.22 //
trayodaśa parākāṃśca yaḥ kuryātprayato naraḥ /
sa yāti paramānandaṃ yatra gatvā na śocati // NarP_1,22.23 //
māsopavāsaniratā gaṅgāsnānaparāyaṇāḥ /
dhamamāgapravaktāro muktā eva na saśaṃyaḥ // NarP_1,22.24 //
avīrābhiryatibhirbrahyacāribhiḥ /
māsopavāsaḥ karttavyo vanasthaiśca viśeṣataḥ // NarP_1,22.25 //
nārī vā puruṣo vāpi vratametatsudurlabham /
kṛtvā mokṣamavānpoti yogināmapi durlabham // NarP_1,22.26 //
gṛhastho vānaprastho vā vratī vā bhikṣureva vā /
mūrkho vā paṇḍito vāpi śrutvaitanmokṣabhāgbhavet // NarP_1,22.27 //
idaṃ puṇyaṃ vratākhyānaṃ nārāyaṇa parāyaṇaḥ /
śṛṇuyādvācayedvāpi sarvapāpaiḥ pramucyate // NarP_1,22.28 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde vratākhyāne māsopavāsavarṇanaṃ nāma dvādaśo 'dhyāyaḥ



_____________________________________________________________


sanaka uvāca
idamanyatpravakṣyāmi vrataṃ trailokyaviśrutam /
sarvapāpapraśamanaṃ sarvakāmaphalapradam // NarP_1,23.1 //
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ caiva yopitām /
mokṣadaṃ kurvatāṃ bhaktyā viṣṇoḥ priyataraṃ dvija // NarP_1,23.2 //
ekādaśīvrataṃ nāma sarvābhīṣṭapradaṃ nṛṇām /.
karttavyaṃ sarvathā vipraviṣṇuprītikaraṃ yataḥ // NarP_1,23.3 //
ekādaśyāṃ na bhuñjīta pakṣayorubhayopari /
yo bhuṅkte so 'tra pāpīyānparatra narakaṃ vrajet // NarP_1,23.4 //
upavāsaphalaṃ lipsurjahyādbhukticatuṣṭayam /
pūrvāparadine gatrāvahorātraṃ tu madhyame // NarP_1,23.5 //
ekādaśīdine yastu bhoktumicchati mānavaḥ /
sa bhoktuṃ sarvalapāpāni spṛhayālurnasaṃśayaḥ // NarP_1,23.6 //
bhaveddaśamyāmekāśīdvādaśyāṃ ca munīśvara /
ekādaśyāṃ nirāhāro yadi muktimabhīpsati // NarP_1,23.7 //
yāni kāni ca pāpāni brahmahatyādikāni ca /
annamāśritya tiṣṭhanti tāni vipra hareśvara /
ekādaśyāṃ nirāhāro yadi muktimabhīpsati // NarP_1,23.8 //
yāni kāni ca pāpāni brahmahakatyādikāni ca /
annamāśritya tiṣṭhanti tāni ca munīśvara /
ekādaśyāṃ nirāhāro yadi muktimabhīpsati // NarP_1,23.8 //
yāni kāni ca pāpāni brahmahatyādikāni ca ca //
annamāśritya tiṣṭanti tāni vipra harerdine // NarP_1,23.9 //
brahmahatyādipāpānāṃ kathañcinniṣkṛtirbhavet /
ekādaśyāṃ tu yo bhuṅkte tasya naivāsti niṣkṛtiḥ // NarP_1,23.9 //
mahāpātakayukto vāyukto vā sarva pānakaiḥ /
ekādaśyāṃ nirāhāraḥ sthitvā yāti parāṃ gatim // NarP_1,23.10 //
ekādaśī mahāpuṇyā viṣṇoḥ priyatamā tithiḥ /
saṃsevyā sarvathā vipraiḥ saṃsāracche dalipsubhiḥ // NarP_1,23.11 //
daśamyāṃ prātarutthāya dantadhāvanapūrvakam /
snāpayedvidhivadviṣṇuṃ pūjayetprayatendriyaḥ // NarP_1,23.12 //
ekādaśyāṃ nirāhāro nigṛhītendriyo bhavet /
śayīta sannidhau viṣṇornārāyaṇaparāyaṇaḥ // NarP_1,23.13 //
ekādaśyāṃ tathā snātvā saṃpūjyaca ca janārdanam /
gandhapuṣpādibhiḥ samyak tatastve vasudīrayet // NarP_1,23.14 //
ekādaśyāṃ nirāhāraḥ sthitvādyāhaṃ pare 'hani /
bhokṣyāmi puṇḍarīkākṣa śaraṇaṃ me bhavācyuta // NarP_1,23.15 //
imaṃ mantraṃ samuccārthaṃ deva devasya cakriṇaḥ /
bhaktibhāvena tuṣṭātmā upavāsaṃ samarpayet // NarP_1,23.16 //
devasya purataḥ kuryājjāgaraṃ niyato vratī /
gītairvādyaiśaaca nṛtyaiśca purāṇaśravaṇādibhiḥ // NarP_1,23.17 //
tataḥ prātaḥ samutthāya dvādaśīdivase vratī /
snātvā ca vidhivadviṣṇuṃ pūjayatprayatendriyaḥ // NarP_1,23.18 //
pañcāmṛtena saṃsnāpya ekādaśyāṃ janārddanam /
dvādaśyāṃ payasā vipra harisārupapyamaṣaśnute // NarP_1,23.19 //
ajñānatimirāndhasya vratenānena keśava /
prasīda sumukho bhūtvā jñānadṛṣṭiprado bhava // NarP_1,23.20 //
evaṃ vijñāpya viprendra mādhavaṃ susamāhitaḥ /
brahmaṇānbhojayecchaktyā dadyādvai dakṣiṇāṃ tathā // NarP_1,23.21 //
tataḥ svabandhubhiḥ sārddhaṃ nārāyaṇaparāyaṇaḥ /
kṛtapañcamahāyajñaḥ svayaṃ bhuñjīta vāgyataḥ // NarP_1,23.22 //
evaṃ yaḥ prayataḥ kuryātpuṇyamekādaśīvratam /
sa yāti viṣṇubhavanaṃ punarāvṛttidurlabham // NarP_1,23.23 //
upavāsavrataparo dharmakāryacaparāyaṇaḥ /
cāṇḍālānpatakitāṃścaiva nekṣedapi kadācana // NarP_1,23.24 //
nāstikānbhinnamaryodānnindakānpiśunāṃstathā /
upavāsa vrataparo nālapecca kadācana // NarP_1,23.25 //
vṛṣalīsūtipoṣṭāraṃ vṛṣalīpatimeva ca /
ayājyayājakaṃ caiva nālapetsarvadā vratī // NarP_1,23.26 //
kuṇḍaśinaṃ gāyakaṃ ca tathā devalakāśinam /
bhiṣajaṃ kāvyakarttāraṃ devadvijavirodhinam // NarP_1,23.27 //
parānnalolupaṃ caiva parastrīnirataṃ tathā /
vratopavāsanirato vāṅmātreṇāpi nārcayet // NarP_1,23.28 //
ityevamādibhiḥ śuddho vaśī sarvahite rataḥ /
upavāsaparo bhūtvā parāṃ siddhimavānpuyāt // NarP_1,23.29 //
nāsti gaṅgāsamaṃ tīrthaṃ nāsti mātṛsamoguruḥ /
nāstu viṣṇusamaṃ daivaṃ tapo nānaśanātparam // NarP_1,23.30 //
nāsti kṣamāsamā mātā nāsti kīrtisamaṃ dhanam /
nāsti jñānasamo lābho lābho na ca dharma samaḥ pitā // NarP_1,23.31 //
na vivekasamo bandhurmaikādaśyāḥ paraṃ vratam /
atrāpyudāharantīmamitihāsaṃ purātanam // NarP_1,23.32 //
saṃvādaṃ bhadraśīlasya tatpiturgulavasya ca /
purā higālavo nāma muniḥ satyaparāyaṇaḥ // NarP_1,23.33 //
uvā casa narmadātīrere śānto dāntastaponidhiḥ /
bahuvṛkṣasamākīrṇe gajabhalluniṣevite // NarP_1,23.34 //
siddhacāraṇagandharva yakṣavidyādharānvite /
kandamūlaphalaiḥ pūrṇe munivṛndaniṣedite // NarP_1,23.35 //
gālavo nāma viprendro nivāsamakasecciram /
tasyābhavadbhadraśīla iti khyātaḥ suto vaśī // NarP_1,23.36 //
jāntismaro mahābhāgo nārāyaṇaparāyaṇaḥ /
bālakrāḍanakāle 'pi bhadraśīlo mahāmatiḥ // NarP_1,23.37 //
mṛdā ca viṣṇoḥ pratimāṃ kṛtvā pūjayate kṣaṇam /
vayasyānbodhayeccāpi viṣṇuḥ pūjyo naraiḥ sadā // NarP_1,23.38 //
ekādaśīvrataṃ caiva karttavyamapi paṇḍitaiḥ /
evaṃ te bodhitāstena śiśavo 'pi munīśvara // NarP_1,23.39 //
hariṃ mṛdaiva nirmāya pṛthaksaṃbhūya vā mudā /
arcayanti mahābhāgā viṣṇubhaktiparāyaṇāḥ // NarP_1,23.40 //
namaskurvanbhadramati rviṣṇave sarvaviṣṇave /
sarveṣāṃ jagatāṃ svasti bhūyādityabravīdidam // NarP_1,23.41 //
krīḍākāle muhūrtaṃ vā muhūrtārddhamathāpi vā /
ekādaśīti saṃkalpyavrataṃ yacchati keśave // NarP_1,23.42 //
evaṃ sucaritaṃ dṛṣṭvā tanayaṃ gālavo muniḥ /
apṛcchadvismayāviṣṭaḥ samāliṅgya taponidhiḥ // NarP_1,23.43 //
gālava uvāca
bhadraśīla mahābhāga bhadraśīlo 'si suvrata /
caritaṃ maṅgalaṃ yatte yogināmapi durlabham // NarP_1,23.44 //
haripūjāparo nityaṃ sarvabhūtahiterataḥ /
ekādaśīvrataparo niṣiddhācāravarjitaḥ /
nirddhandvo nirmamaḥ śānto haridhyānaparāyāṇaḥ // NarP_1,23.45 //
evametādṛśī buddhiḥ kathaṃ jātārbhakasyate /
vināpi mahatāṃ sevāṃ haribhaktirhi durlabhā // NarP_1,23.46 //
svabhāvato janasyāsya hyavidyākāmakarmasu /
pravarttate matirvatsa kathaṃ te 'laukikī kṛtiḥ // NarP_1,23.47 //
satsaṅge 'pi manuṣyāṇāṃ pūrvapuṇyātirekataḥ /
jāyate bhagavadbhaktistadahaṃ vismayaṃ gataḥ // NarP_1,23.48 //
pṛcchāmi prītimāpannastadbhavānvaktumarhati /
bhadraśīlo muniśreṣṭhaḥ pitraivaṃ suvikalpitaiḥ // NarP_1,23.49 //
jātismaraḥ sukṛtātmā hṛṣathṭaprahasitānanaḥ /
svānabhrutaṃ yathāvrataṃ sarvaṃ pitre nyavedayat // NarP_1,23.50 //
bhadraśīla uvāca
śṛṇu tāta muniśreṣṭha hyanubhūtaṃ mayā purā /
jātismaratvājjānāmi yamena paribhāṣitam // NarP_1,23.51 //
etacchatvā mahābhāgo gālavo vismayonvitaḥ /
uvāca prītimāpanno bhadraśīlaṃ mahāmatim // NarP_1,23.52 //
gālava uvāca
kastvaṃ pūrvaṃ mahābhāga kimuktaṃ ca yamena te /
kasya vā kena vā hetostatsarvaṃ vaktumarhasi // NarP_1,23.53 //
bhadraśīla uvāca
ahamāsaṃ purā tāta rājā somakulodbhavaḥ /
dharmakīrtiriti khyāto dattātragheyeṇa śāsitaḥ // NarP_1,23.54 //
nava varṣasahasrāṇi mahīṃ kṛtstramapālayam /
adharmāśca tathā dharmā mayā tu bahavaḥ kṛtāḥ // NarP_1,23.55 //
tataḥ śriyā pramatto 'haṃ bahvadharmama kāripam /
pāpaṇḍajanasaṃsargātpāpaṇḍacarito 'bhavam // NarP_1,23.56 //
purārjitāni puṇyāni mayā tu subahūnyapi /
pāpaṇḍairbādhito 'haṃ tu vedamārgaṃ samatyajam // NarP_1,23.57 //
makhāśca sarve vidhvastā kūṭayuktividā mayā /
adharmanirataṃ māṃ tu dṛṣṭvā maheśajāḥ // NarP_1,23.58 //
sadaiva duṣkṛtaṃ cakruḥ ṣaṣṭāṃśastatrame 'bhavat /
evaṃ pāpasamācāro vyasanābhirataḥ sadā // NarP_1,23.59 //
mṛgayābhirarato bhūtvā hyakadā prāviśaṃ vanam /
sasainyo 'haṃ vane tatra hatvā bahuvidhānmṛgān // NarP_1,23.60 //
kṣuttṛṭparivṛtaḥ śrānto revātīramupāgamam /
ravitīkṣṇātapalkānto revāyāṃ snānamācaram // NarP_1,23.61 //
ahaṣṭasainya ekākī pīḍyamānaḥ kṣudhā bhṛśam // NarP_1,23.62 //
sametāstatragha ye kecidrevātīranivāsinaḥ /
ekādaśīvrataparā mayā dṛṣṭvā niśāmukhe // NarP_1,23.63 //
nirāhāraśca tatrāhame kākī katajjanaiḥ saha /
jāgaraṃ kṛtavāṃśvāpi senayā rahito niśi // NarP_1,23.64 //
adhvaśramapariśrāntaḥ kṣutpipāsāprapīḍitaḥ /
tatraiva jāgarānte 'haṃ tātapañcatvamāgataḥ // NarP_1,23.65 //
tato yamabhaṭairbaddho mahādaṃṣṭrābhayaṅkaraiḥ /
anekalkeśasaṃpannamārgeṇātpo yamāntikam /
daṃṣṭrākarālavadanamapaśyaṃ samavartinam // NarP_1,23.66 //
atha kāliścitragutpamāhūyedamabhāṣata /
asya śikṣāvidhānaṃ ca yathāvadvada paṇḍitaṃ // NarP_1,23.67 //
evamuktaścitragutpo dharmarājena sattama /
ciraṃ vicārayāmāsa punaścedamabhāpata // NarP_1,23.68 //
asau pāparataḥ satyaṃ tathāpi śṛṇu dharmapa /
ekādaśyāṃ nirāhāraḥ sarvapāpaiḥ pramucyate // NarP_1,23.69 //
eṣa revātaṭe ramye nirāhāro harerdine /
jāgaraṃ copavāsaṃ ca kṛtvā niṣaapāpatāṃ gataḥ // NarP_1,23.70 //
yāni kāni ca pāpāni kṛtāni subahūni ca /
tāni sarvāṇi naṣṭāni hyupavāsaprabhāvataḥ // NarP_1,23.71 //
evamukto dharmarājaścitragutpena dhīmatā /'
nānāma daṇḍavadbhūmau mamāgre so 'nukaṃpitaḥ // NarP_1,23.72 //
pūjayāmāsa māṃ tatra bhaktibhāvena dhairmarāṭ /
tataśca svabhaṭānsarvānāhūyedamuvāca ha // NarP_1,23.73 //
dharmarāja uvāca
śṛṇudhvaṃ madvaco dūtā hitaṃ vakṣyāmyanuttamamam /
dharmamārgaratā nmartyānmānayadhvaṃ mamāntikam // NarP_1,23.74 //
ye viṣṇupūjanaratāḥ prayatāḥ kṛtajñāścaikādaśīvrataparā vijitendriyāśca /
nārāyaṇācyutahare śaraṇaṃ bhaveti śāntā vadanti satataṃ tarasātyajadhvam // NarP_1,23.75 //
nārāyaṇācyuta janārdana kṛṣṇa viṣṇo padmeśa padmajapitaḥ śiva śaṅkareti /
nityaṃ vadantyakhilaloka hitāḥ praśāntā dūradbhaṭāstyajatā tānna mamaiṣu śikṣā // NarP_1,23.76 //
nārāyaṇārpitakṛtānharibhaktibhajaḥ svācāramārganiratān gurusevakāṃśca /
satpātradāna niratāṃśca sudīnapāllāndūtāstyajadhvamaniśaṃ harināmasaktān // NarP_1,23.77 //
pāṣaṇḍasaṅgarahitāndvijabhaktiniṣṭhānsatsaṃgalollupatarāṃśca tathātitheyān /
śaṃbhau harau ca samabuddhimatastathaiva dūtāstyajadhvamupakāraparāñjanānām // NarP_1,23.78 //
ye varjitā harikathāmṛtasevanaiśca nārāyaṇasmṛtiparāyaṇamānasaiśca //
virpandrapādajalasecanato 'prahṛṣṭāṃstānpāpino mama bhaṭā gṛhamānayadhvam // NarP_1,23.79 //
ye mātṛtātaparibhartsanaśīlinaśca lokadviṣo hitajanāhitakarmaṇaśca /
devasvalobhaniratāñjananāśakartṛānatrānayadhvamaparādhaparāṃśca dūtāḥ // NarP_1,23.80 //
ekādaśīvrataparāṅmukhamugraśīlaṃ lokāpavādanirataṃ paranindakaṃ ca /
grāmasya nāśakaramuttamavairayuktaṃ dūtāḥ samānayata vipradhaneṣu lubdham // NarP_1,23.81 //
ye viṣṇubhaktivimukhāḥ praṇamanti naiva nārāyaṇaṃ hi śaraṇāgatapālakaṃ ca /
viṣṇavālayaṃ ca nahi yānti narāḥ sumūrkhāstānānayadhvamatipāparatānprasāhya // NarP_1,23.82 //
evaṃ śrutaṃ yadā tatra yamena paribhāṣitam /
mayānutāpadagdhena smṛtaṃ tatkarma ninditam // NarP_1,23.83 //
asatkarmānutāpena saddharmaśravaṇena ca /
tatraiva sarvapāpāni niḥśeṣāṇi gatāni me // NarP_1,23.84 //
pāpaśeṣādvinirmuktaṃ harisārupyatāṃ gatam /
sahasrasūryasaṃkāśaṃ praṇanāma yamaśca tam // NarP_1,23.85 //
evaṃ dṛṣṭvā vismitāste yamadūtā bhayotkaṭāḥ /
viśvāsaṃ paramaṃ cakruryamena paribhāṣite // NarP_1,23.86 //
tataḥ saṃpūjya māṃ kālo vimānaśatasaṃkulam /
sadyaḥ saṃpreṣayāmāsa tadviṣṇoḥ paramaṃ padam // NarP_1,23.87 //
vimānakoṭibhiḥ sārddhaṃ sarvabhogasamanvitaiḥ /
karmaṇā tena viprarṣe viṣṇuloke mayoṣitam // NarP_1,23.88 //
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca /
sthitvā viṣṇupadaṃ paścādindralokamupagamam // NarP_1,23.89 //
tatrāpi sarvabhogāḍhyaḥ sarvadevanamaskṛtaḥ /
tāvatkālaṃ divisthitvā tato bhūmimupāgataḥ // NarP_1,23.90 //
atrāpi viṣṇubhaktānāṃ jāto 'haṃ bhavatāṃ kule /
jātismaratvāḍajjānāmi sarvametanmunīśaavara // NarP_1,23.91 //
tasmādviṣṇvarcanodyogaṃ karomi saha bālakaiḥ /
ekādaśīvratamidamiti na jñātavānpurā // NarP_1,23.92 //
jātismṛtiprabhāveṇa tajjñātaṃ sāṃprataṃ mayā /
atra svenāpi yatkarma kṛtaṃ tasya phalaṃ tvidam // NarP_1,23.93 //
ekādaśīvrataṃ bhaktyā kurvatāṃ kimuta prabho /
tasmāccariṣye viprendra śubhamekādaśīvratam // NarP_1,23.94 //
viṣṇupūjāṃ cāharahaḥ paramasthānakāṅkṣayā /
ekādaśīvrataṃ yattu kurvanti śraddhayā narāḥ // NarP_1,23.95 //
teṣāṃ tu viṣṇubhavanaṃ paramānandadāyakam /
evaṃ putravacaḥ śrutvā saṃtuṣṭo gālavo muniḥ // NarP_1,23.96 //
avāpa paramāṃ tuṣṭiṃ manasā cātiharṣitaḥ /
majjanma saphalaṃ jātaṃ maddhaṃśaḥ pāvanīkṛtaḥ // NarP_1,23.97 //
yatastvaṃ madagṛhe jāto viṣṇubhaktiparāyaṇaḥ /
iti saṃtuṣṭacittastu tasya putrasya karmaṇā // NarP_1,23.98 //
haripūjāvidhānaṃ ca yathāvatsamabodhayat /
ityetatte muniśreṣṭha yathāvatkathitaṃ mayā /
saṃkocavistarābhyāṃ ca kimanyacchrotumicchasi // NarP_1,23.99 //

iti śrībṛhannāradīye purāṇe pūrvabhāge prathamapāde vratākhyāne ekādaśīvratamahimānuvarṇanaṃ nāma trayoviṃśo 'yāyaḥ


_____________________________________________________________


sūta uvāca
etanniśamya sanakoditamaprameyaṃ puṇyaṃ harerdinabhavaṃ nikhilottamaṃ ca /
pāpaughaśāntikaraṇaṃ vratasāramevaṃ brahmātmajaḥ punarabhāṣata harṣayuktaḥ // NarP_1,24.1 //
nārada uvāca
kathitaṃ bhavatā sarvaṃ mune tattvārthakovida /
vratākhyānaṃ mahāpuṇyaṃ yathāvaddharibhaktidam // NarP_1,24.2 //
idānīṃ śrotumicchāmi varṇācacāravidhiṃ mune /
tathā sarvāśramācāraṃ prāyaścittavidhiṃ tathā // NarP_1,24.3 //
etatsarvaṃ mahābhāga sarvatattvārthakovida /
kṛpayā parayā mahyaṃ yathāvadvaktumarhasi // NarP_1,24.4 //
sanaka uvāca
śṛṇuṣva muniśārdūla yathā bhaktapriyaṅkaraḥ /
varṇāśramācāraparaiḥ pūjyate hariravyayaḥ // NarP_1,24.5 //
manvādyairuditaṃ yacca varṇāśramanibandhanam /
tatte vakṣyāmi vidhivadbhakto 'si tvamadhokṣaje // NarP_1,24.6 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścatvāra eva te /
varṇā iti samākhyātā eteṣu brāhmaṇo 'dhikaḥ // NarP_1,24.7 //
brāhmaṇāḥ kṣatriyā vaiśyā dvijāḥ proktāstrayastāthā /
mātṛtaścopanayanāddi jatvaṃ prāpyate tribhiḥ // NarP_1,24.8 //
etairvarṇaiḥ sarvadharmāḥ kāryā varṇānurupataḥ /
svavarṇadharmatyagena pāṣaṇḍaḥ procyate budhaiḥ // NarP_1,24.9 //
svagṛhyacoditaṃ karmadvijaḥ kurvankṛtī bhavet /
anyathā patito bhūyātsarvadharmabahiṣkṛtaḥ // NarP_1,24.10 //
yugadharmaḥ parigāryā verṇairetairyathocitam /
deśācārāstathāgrāhyāḥ smṛtidharmāvirodhataḥ // NarP_1,24.11 //
karmaṇā manasā vācā yatnāddharṃmaṃ samācaret /
asvargyaṃ lokavidviṣṭaṃ dharmyamapyācarennatu // NarP_1,24.12 //
samudrayātrāsvīkāraḥ kamaṇḍaluvidhāraṇam /
dvijānāmasavarṇāsu kanyā sūpayamastathā // NarP_1,24.13 //
devarācca sutotpattirmadhuparke paśorvadhaḥ /
māṃsādanaṃ tathā śrāddhe vānaprasthaāśramastathā // NarP_1,24.14 //
dattākṣatāyāḥ kanyāyāḥ punardānaṃ varāya ca /
naiṣṭikaṃ brahmacaryaṃ ca naramedhāścamedhakau // NarP_1,24.15 //
mahāprasthānagamanaṃ gomedhaśca tathā makhaḥ /
etāndharmānkaliyuke varjyānāhurmanīṣiṇaḥ // NarP_1,24.16 //
deśācārāḥ parigrāhyāstattaddeśagatairnaraiḥ /
anyathā patito jñeyaḥ sarvadharmabahiṣkṛtaḥ // NarP_1,24.17 //
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca dvijottamā /
kriyāḥ sāmānyato vakṣye tacchṛṇuṣva samāhitaḥ // NarP_1,24.18 //
dānaṃ dadyārdvahmaṇebhyastathā yajñairyajetsurān /
vṛttyarthaṃ yācayeccaiva anyānadhyāpayettathā // NarP_1,24.19 //
yājayedyajane yogyānvipro nityodakī bhavet /
kuryyācca vedagrahaṇaṃ tathāgreśca parigraham // NarP_1,24.20 //
grāhyer dvye ca pārakye samabuddhirbhavettathā /
sarvalokahitaṃ kṛryānmṛduvākyamudīrayet // NarP_1,24.21 //
ṛtāvabhigamaḥ patnyāṃ śasyate brāhmaṇasya vai /
na kasyāpyahitaṃ brūyādviṣṇupūjāparo bhavet // NarP_1,24.22 //
dadyāddānāni viprebhyaḥ kṣatriyo 'pi dvijottama /
kuryyācca vedagrahaṇaṃ yajñairddevānyajettathā // NarP_1,24.23 //
śastrājīvī bhaveccaiva pālayeddharmato mahīm /
duṣṭānāṃ śāsanaṃ kuryyācchiṣṭānāṃ pālanaṃ tathā // NarP_1,24.24 //
pāśupālyaṃ ca vāṇijyaṃ kṛṃṣiśca dvijasattama /
vedasyādhyayanaṃ caiva vaiśyasyāpi prakīrttitam // NarP_1,24.25 //
kuryācca dāragrahaṇaṃ dharmāścaiva samācaret /
krayavikrayajarvāpi dhanaiḥ kārukriyodbhavaiḥ // NarP_1,24.26 //
dadyāddānāni śūdro 'pi pākayajñairyajenna ca /
brāhmaṇakṣatriyaviśāṃ śuśrūṣāni rato bhavet // NarP_1,24.27 //
ṛtukālābhigāmīca svadāreṣu bhavettathā /
sarvalokahitoṣitvaṃ maṅgalaṃ priyavāditā // NarP_1,24.28 //
anāyāso manoharṣastitikṣā nātimānitā /
sāmānyaṃ sarvavarṇānāṃ munibhiḥ parikīrtitam // NarP_1,24.29 //
sarve ca munitāṃ yānti svāśramocitakarmaṇā /
brāhmaṇaḥ kṣatriyācāramāśrayedāpadi dvija // NarP_1,24.30 //
kṣatriyo 'pi ca viḍvṛttimatyāpadi samāśrayet /
nāśrayecchūdravṛttiṃ tu atyāpadyapi vai dvijaḥ // NarP_1,24.31 //
yadyāśrayeddijo mūḍhastadā cāṇḍāsatāṃ vrajet /
brāhmaṇakṣatriyaviśāṃ trayāṇāṃ munisattama // NarP_1,24.32 //
catvāra āśramāḥ proktāḥ pañcamo nopapadyate /
brahmacārī gṛhī vānaprastho bhikṣuśca sattama // NarP_1,24.33 //
caturbhirāśramairebhiḥ sādhyate dharma uttamaḥ /
viṣṇustuṣyati viprendra karmayogaratātmanaḥ // NarP_1,24.34 //
niḥspṛhāśāntamanasaḥ svakarmaniratasya ca /
tato yāti paraṃ sthānaṃ yato nāvarttate punaḥ // NarP_1,24.35 //

iti śrībṛhannārāyaṇapurāṇe pūrvabhāge prathamapāde sadācāro nāma caturviśo 'dhyāyaḥ


_____________________________________________________________

sanaka uvāca
varṇāśramācāravidhiṃ pravakṣyāmi viśeṣataḥ /
śṛṇuṣva tanmuniśreṣṭha sāvadhānena cetasā // NarP_1,25.1 //
yaḥ svadharmaṃ parityajya paradharmaṃ samācaret /
pāṣaṇḍaḥ sa hi vijñeyaḥ sarvadharmabahiṣkṛtaḥ // NarP_1,25.2 //
garbhādhānādisaṃskārāḥ kāryā mantravidhānataḥ /
strīṇāmamantrataḥ kāryā yathākālaṃ yathāvidhi // NarP_1,25.3 //
sīmantakarma prathamaṃ caturthe māsi śasyate /
ṣaṣṭe vā satpame vāpi aṣṭame vāpi kārayet // NarP_1,25.4 //
jāte putre pitā snātvā sacailaṃ jātakarma ca /
kuryyācca nāndīśrāddhaṃ ca svastivācanapūrvakam // NarP_1,25.5 //
hemnā vā rajatenāpi vṛddhiśrāddhaṃ prakalpayet /
annena kārayedyastu sa caṇḍāla samo bhavet // NarP_1,25.6 //
kṛtvābhyudayikaṃ śrāddhaṃ pitā putraghasya vāgyataḥ /
kurvīta nāmanirddeśaṃ sūtakānte yathāvidhi // NarP_1,25.7 //
aspaṣṭamarthahīnaṃ ca hyatigurva kṣarānvitam /
na dadyānnāma viprenda tathā ca viṣathamākṣaram // NarP_1,25.8 //
tṛtīyavarṣe caulaṃ ca pañcame ṣaṣṭasaṃmite /
satpame cāṣṭame vāpi kuryād gṛhyoktamārgataḥ // NarP_1,25.9 //
daivayogādatikrānte garbhādhānādikarmaṇi /
kartavyaḥ pādakṛcchro vai caule tvarddhaṃ prakalpayet // NarP_1,25.10 //
garbhāṣṭame 'ṣṭame vābde baṭukasyopanāyanam /
āṣoḍaśābdaparyantaṃ gauṇaṃ kālamuśanti ca // NarP_1,25.11 //
garbhaikādaśame 'bde tu rājanyasyopanāyanam /
ādvāviṃśābdaparyantaṃ kālamāhurvipaścitaḥ // NarP_1,25.12 //
vaiśvopanayanaṃ proktaṃ garbhāddvādaśame tathā /
caturviṃśābdaparyantaṃ gauṇamāhurmanīṣiṇaḥ // NarP_1,25.13 //
etatkālāvadheryasya dvijasyātikramo bhavet /
sāvitrīpatitaṃ vidyāttaṃ tu naivālapetkadā // NarP_1,25.14 //
dvijopanayane vipra mukhyakālavyatikrame /
dvādaśābdaṃ caretkṛcchraṃ paścājcāndrāyaṇaṃ tathā /
sāṃtapanadvayaṃ caiva kṛtvā karma samācaret // NarP_1,25.15 //
anyathaā patitaṃ vidyātkarttāpi brahmahā bhavet /
rmauñjī viprasya vijñeyā dhanurjyā kṣattriyasya tu // NarP_1,25.16 //
āvī vaiśyasya vijñeyā śrūyatāmajine tathā /
viprasya coktamaiṇeyaṃ rauravaṃ kṣatriyasya tu // NarP_1,25.17 //
ājaṃ veśyasya vijñeyaṃ daṇḍānvakṣye yathākramam /
pālāśaṃ brāhmaṇasyoktaṃ nṛpasyaudumbaraṃ tathā // NarP_1,25.18 //
bailvaṃ vaiśyasya vijñeya tatpramāṇaṃ śṛṇuṣva me /
viprasya keśamānaṃ syādālalāṭaṃ nṛpasya ca // NarP_1,25.19 //
nāsāgrasaṃmitaṃ daṇḍaṃ vaiśyasyāhurvipaścitaḥ /
tathā vāsāṃsi vakṣaghyāmi viprādīnāṃ yathākramam // NarP_1,25.20 //
kaṣāyaṃ caiva māñjiṣṭaṃ hāridraṃ ca prakīrtitam /
upanīto dvijo vipra paricaryāparo guroḥ // NarP_1,25.21 //
vedagrahaṇaparyantaṃ nivasedguruveśmani /
prātaḥ snāyī bhavedvarṇī samitkuśaphalādikān // NarP_1,25.22 //
gurvarthamāharennityaṃ kalye kalye munīśvara /
yajñopavītamajinaṃ daṇḍaṃ ca munisattama // NarP_1,25.23 //
naṣṭe bhraṣṭe navaṃ mantrāddhṛtvā bhraṣṭaṃ jale kṣipet /
varṇino varttanaṃ prāhurbhikṣānnenaiva kevalam // NarP_1,25.24 //
bhikṣā ca śrotriyāgārādāharetprayatendriyaḥ /
bhavatpūrvaṃ brāhmaṇasya bhavanmadhyaṃ nṛpasya ca // NarP_1,25.25 //
bhavadatyaṃ viśaḥ proktaṃ bhikṣāharaṇakaṃ vacaḥ /
sāṃyaprātarvahnikāryaṃ yathācāraṃ jitendriyaḥ // NarP_1,25.26 //
kuryātpratidinaṃ varṇīṃ brahmayajñaṃ ca tarpaṇam /
agnikāryaparityāgī patitaḥ procyate budhaiḥ // NarP_1,25.27 //
brahmayajñavihīnaśca brahmahā parikīrtitaḥ /
devatābhyarccanaṃ kuryācchuśrūṣānupadaṃ guroḥ // NarP_1,25.28 //
bhikṣānnaṃ bhojayennityaṃ naikānnāśī kadācana /
ānīyānindyaviprāṇāṃ gṛhādbhikṣāṃ jitendriyaḥ // NarP_1,25.29 //
nivedya gurave 'śrīyādvāgyatastadanughajñayā /
madhustrīmāṃsalavaṇaṃ tāmbūlaṃ dantadhāvanam // NarP_1,25.30 //
ucchiṣṭabhojanaṃ caiva divāsvāpaṃ ca varjayet /
chātraghapāduka gandhāṃśca tathā mālyānulepanam // NarP_1,25.31 //
jalakeliṃ nṛtyagītavādyaṃ tu parivarjayet /
parivādaṃ copatāpaṃ vipralāpaṃ tathāñjanam // NarP_1,25.32 //
pāṣaṇḍa janasaṃyogaṃ śūdrasaṃgaṃ ca varjayet /
abhivādanaśīlaḥ syād vṛddheṣu ca yathākramam // NarP_1,25.33 //
jñānavṛddhāstapovṛddhā vayovṛddhā iti trayaḥ /
ādhyātmikā diduḥkhāni nivārayati yo guruḥ // NarP_1,25.34 //
vedaśāstropadeśena taṃ pūrvamabhivādayet /
asāvahamiti brūyāddijo vai hyabhivādane // NarP_1,25.35 //
nābhivādyāśca vipreṇa kṣaghatriyādyāḥ kathañcana /
nāstikaṃ bhinnamaryādaṃ kṛtanghaṃ grāmayājakam // NarP_1,25.36 //
stenaṃ ca kitavaṃ caiva kadācinnābhivādayet /
pāṣaṇḍaṃ patitaṃ vrātyaṃ tathā nakṣaghatrajīvinam // NarP_1,25.37 //
tathā pātakinaṃ caiva kadācinnābhivādayet /
unmattaṃ ca śaṭhaṃ dhūrttaṃ dhāvantamaśuciṃ tathā // NarP_1,25.38 //
abhyaktaśirasaṃ caiva japantaṃ nābhivādayet /
vivādaśīlinaṃ cañjaṃ vamantaṃ jalamadhyagam // NarP_1,25.39 //
bhikṣānnadhāriṇaṃ caiva śayānaṃ nābhivādayet /
bhartṛnghīṃ puṣpiṇīṃ jārāṃ sūtikāṃ garbhapātinīm // NarP_1,25.40 //
kṛtanghīṃ ca tathā caṇḍīṃ kadācinnābhivādayet /
sabhāyāṃ yajñaśālāyāṃ devatāyataneṣvapi // NarP_1,25.41 //
pratyekaṃ tu namaskāro hṝnti puṇyaṃ purākṛtam /
śrāddhaṃ vrataṃ tathā dānaṃ devatābhyārcanaṃ tathā // NarP_1,25.42 //
yajñaṃ ca tarpaṇaṃ caiva kurvantaṃ nābhivādayet /
kṛte 'bhivādane yastu na kuryā tprativādanam // NarP_1,25.43 //
nābhivādyaḥ sa vijñeyo yayā śūdrastathaiva saḥ /
prakṣālya pādāvācamya gurorabhimukhaḥ sadā // NarP_1,25.44 //
tasya pādau ca saṃgṛhya adhīyīta vicakṣaṇaḥ /
aṣṭakāsu caturdaśyāṃ pratipatparvaṇostathā // NarP_1,25.45 //
mahābharaṇyāṃ vipredraṃ śravaṇadvādaśīdine /
bhādrapadāparapakṣe dvitīyāyāṃ tathaiva ca // NarP_1,25.46 //
māghasya śuklasatpamyāṃ navamyāmāśrinasya ca /
pariveṣaṃ gate sūrye śrotriye gṛhamāgate // NarP_1,25.47 //
bandhite brahmaṇe caiva pravṛddhakalahe tathā /
saṃdhyāyāṃ garjite meghe hyakāle parivarṣaṇe // NarP_1,25.48 //
ulkāśaniprapāte ca tathā vipre 'vamānite /
manvādiṣu ca devarṣe yugādiṣu caturṣvapi // NarP_1,25.49 //
nādhīyīta dvijaḥ kaścitsarvakarmaphalotsukaḥ /
tṛtīyā prādhave śuklā bhādre kṛṣṇā traghayodaśī // NarP_1,25.50 //
kārttike navamī śuddhā māghe pañcadaśī tithiḥ /
etā yugādyāḥ kathitā dattasyākṣayakārikāḥ // NarP_1,25.51 //
manvādīṃśca pravakṣyāmi śṛṇuṣva susamāhitaḥ /
akṣayukchuklanavamī kārtike dvādaśī sitā // NarP_1,25.52 //
tṛtīyā caighatramāsasya tathā bhādrapadasya ca /
āṣāḍhaśukladaśamī sitā māghasya satpamī // NarP_1,25.53 //
śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhī ca pūrṇamā /
phaālgunasya tvamāvāsyā pauṣasyaikādaśī sitā // NarP_1,25.54 //
kārtikī phaālgunī caighatrīṃ jyaiṣṭhī pañcadaśī sitā /
manvādayaḥ samākhyātā dattasyākṣayakārikāḥ // NarP_1,25.55 //
dvijaiḥ śraddhaṃ cakarttavyaṃ manvādiṣu yugādiṣu /
śrāddhe nimantrite caivagrahaṇe candrasūryayoḥ // NarP_1,25.56 //
ayanadvitaye caiva tathā bhūkaṃpane mune /
galagrahe durddine ca nādhīyīta kadācanā // NarP_1,25.57 //
evamādiṣu sarveṣu anadhyāyeṣu nārada /
adhīyatāṃ sumūḍhānāṃprajāṃprajñāṃyaśaḥ śriyam // NarP_1,25.58 //
āyuṣyaṃ balamārogyaṃ nikṛntati yamaḥ svayam /
anadhyāye tu yo 'dhīte taṃ vidyādvrahmaghātakam // NarP_1,25.59 //
na taṃ saṃbhāṣayedviprana tena saha saṃvaset /
kuṇḍagolakayoḥ kecijjaḍādīnāṃ ca nārada // NarP_1,25.60 //
vadanti copanayanaṃ tatputrādiṣu kecana /
anadhītya tu yo vedamanyatra kurute śramam // NarP_1,25.61 //
śūdratulyaḥ sa vijñeyo narakasya priyo 'tithiḥ /
anadhītaśrutirvipra ācāra pratipadyate // NarP_1,25.62 //
nācāraphalamānpoti yathā śūdrastathaiva saḥ /
nityaṃ naimittikaṃ kāmyaṃ yaccānyatkarma vaidikam // NarP_1,25.63 //
anadhītasya viprasya sarvaṃ bhavati niṣphalam /
śabdabrahmamayo viṣṇurvedaḥ sākṣāddhāri smṛkataḥ // NarP_1,25.64 //
vedādhyāyī tato vipraḥ sarvānkāmānavānpuyāt // NarP_1,25.65 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde smārtācāreṣu varṇāśramadharmeṣvadhyayanādidharmanirupaṇaṃ nāma pañcaviṃśo 'dhyāyaḥ


_____________________________________________________________


sanaka uvāca
vedagrahaṇaparyantaṃ śuśrūṣāniyato guroḥ /
anujñātastatastena kuryādagniparigraham // NarP_1,26.1 //
vedāśca dharmaśāstrāṇi vedāṅgānyapi ca dvijaḥ /
adhītya gurave dattvā dakṣiṇāṃ saṃviśedvṛham // NarP_1,26.2 //
rupalāvaṇyasaṃpannāṃ saguṇāṃ sukulodbhavām /
dvijaḥ samudvahetkanyāṃ suśīlāṃ dharma cāriṇīm // NarP_1,26.3 //
mātṛtaḥ pañcamīṃ dhīmānpitataḥ satpamīṃ tathā /
dvijaḥ samudvahetkanyathā gurutalparāḥ // NarP_1,26.4 //
rogiṇīṃ caiva vṛttākṣīṃ sarogakulasaṃbhavām /
atikeśāmakeśāmakeśāṃ ca vācālāṃ nodvahedvudhaḥ // NarP_1,26.5 //
kopānāṃ vāmanāṃ caiva dīrghadehāṃ virupiṇīm /
nyānādhikāṅgīmunmattāṃ piśunāṃ nodvahed budhaḥ // NarP_1,26.6 //
sthūlagulphaāṃ dīrghajaṅghāṃ tathaiva puruṣākṛtim /
śmaśruvyañjanasaṃyuktāṃ kubjāṃ caivādvahenna ca // NarP_1,26.7 //
vṛthāhāsyamukhīṃ caiva sadānyagṛha vāsinīm /
vivādaśīlāṃ bhramitāṃ niṣṭhurāṃ nodvahedrudhaḥ // NarP_1,26.8 //
bahvaśinīṃ sthīladantāṃ sthūloṣṭhīṃ ghurghurasvanām /
atikṛṣṇāṃ raktavarṇāṃ dhūrtāṃ naivodvahe dvudhaḥ // NarP_1,26.9 //
sadā rodanaśīlāṃ ca pāṇḍurābhāṃ ca kutsitām /
tāsaśvāsādisaṃyuktāṃ nidrāśīlāṃ ca nodvahet // NarP_1,26.10 //
anarthabhāṣiṇīṃ caiva lokadveṣa parāyaṇām /
parāpavādaniratāṃ taskārāṃ nodvahedvudhaḥ // NarP_1,26.11 //
dīrghanāsāṃ ca kitavāṃ tanūruhavibhūṣigatām /
garvitāṃ bakavṛttiṃ ca sarvathā nodvahedvudhaḥ // NarP_1,26.12 //
bālabhāvādavijñātasvabhāvāmudvahedyadi /
pragalbhāṃ vāguṇāṃ jñātvā sarvathā tāṃ parityajet // NarP_1,26.13 //
bharttṛputreṣu yā nārī sarvadā niṣṭhurā bhavet /
parānukūlinī yā ca sarvathā tāṃ parityajet // NarP_1,26.14 //
vivāhāścāṣṭadhā jñeyā brāhmādyā munisattama /
pūrvaḥ pūrvo varo jñeyaḥ pūrvābhāve paraḥ paraḥ // NarP_1,26.15 //
brāhno daivastathaivārṣaḥ prājāpatyastathāsuraḥ /
gāndharvo rākṣasaścaiva paiśācaścāṣṭamo mataḥ // NarP_1,26.16 //
brāhmeṇa ca vivāhena vaivāhyo vai dvijottamaḥ /
daivenāpyathavā vipra kecidārṣaṃ pracakṣate // NarP_1,26.17 //
prājāpatyādayo vipra vivāhāḥ pañcaja garhitāḥ /
abhāveṣu tu pūrveṣāṃ kuryādeva parānbudhaḥ // NarP_1,26.18 //
yajñopavītadvitayaṃ sottarīyaṃ ca dhārayet /
suvarṇakuṇḍale caiva dhautavastradvayaṃ tathā // NarP_1,26.19 //
anulepanalitpāṅgaḥ kṛttakeśanakhaḥ śuciḥ /
dhārayedvaiṇavaṃ daṇḍaṃ sodakaṃ ca kamaṇḍalum // NarP_1,26.20 //
uṣṇīṣamamalaṃ chatraṃ pāduke cāpyupānahau /
dhārayetpuṣpamālye ca sugandhaṃ priyadarśanaḥ // NarP_1,26.21 //
nityaṃ svādhyāyaśīlaḥ syādyathācāraṃ samācaret /
parānnaṃ naiva bhuñjīta paravādaṃ ca varjayet // NarP_1,26.22 //
pādena nākrametpādamucchiṣṭaṃ naiva laṅghayet /
na saṃhatābhyāṃ hastābhyāṃ kaṇḍūyedātmanaḥ śiraḥ // NarP_1,26.23 //
pūjyaṃ devālayaṃ caiva nāpasavyaṃ vrajeddijaḥ /
devārcācamanasnānavrataśrāddhakriyādiṣu // NarP_1,26.24 //
na bhavenmuktakeśaśca naikavastradharastathā /
nāroheduṣṭrayānaṃ ca śuṣkavādaṃ ca varjayet // NarP_1,26.25 //
anya striyaṃ na gacchecca paiśunyaṃ parivarjayet /
nāpasavyaṃ vrajedvipra goścatthānalaparvatān // NarP_1,26.26 //
catuṣpathaṃ caityavṛkṣarṃ devakhātaṃ nṛpaṃ tathā /
asūyāṃ matsaratvaṃ ca divāsvāpaṃ ca varjayet // NarP_1,26.27 //
na vadetparapāpāni svapuṇyaṃ na prakāśayet /
svakaṃ nāma svanakṣatraṃ mānaṃ caivātigopayet // NarP_1,26.28 //
na durjanaiḥ saha vase nnāśāstraṃ śṛṇuyāttathā /
āsavadyūtagīteṣu dvijastu na rartiṃ caret // NarP_1,26.29 //
ārdrāsthi ca tathocchiṣṭaṃ śūdraṃ ca patitaṃ tathā /
sarpaṃ ca bhaṣaṇaṃ spṛṣṭvā sacailaṃ snānamācaret // NarP_1,26.30 //
citiṃ ca citikāṣṭaṃ ca yūpaṃ cāṇḍālameva ca /
spṛṣṭvā devalakaṃ caiva savāsā jalamāviśet // NarP_1,26.31 //
dīpakhaṭvātanucchāyākeśavas trakaṭodakam /
ajāmārjaṃnimārjārareṇurddaivaṃ śubhaṃ haret // NarP_1,26.32 //
śūrppavātaṃ pretadhūmaṃ tathā śūdrānnabhojanam /
vṛṣalīpatisaṅgaṃ ca dūrataḥ parivarjayet // NarP_1,26.33 //
asacchārstrārthamananaṃ khādanaṃ nakhakeśayoḥ /
tathaiva nagnaśayanaṃ sarvadā parivarjayet // NarP_1,26.34 //
śirobhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet /
tāṃbūlamaśuciṃ nādyāttathā suptaṃ na bodhayet // NarP_1,26.35 //
nāśuddho 'gniṃ paricaretpūjayedgurudevatāḥ /
na vāmahastenaikena pibedvakreṇa vā jalam // NarP_1,26.36 //
na cākramedgurośchāyāṃ tadājñāṃ ca munīśvara /
na nindedyogino viprānvratino 'pi yatīṃstathā // NarP_1,26.37 //
parasparasya marmāṇi na kadāpi vadeddvijaḥ /
darśe ca paurṇamāsyāṃ ca yāgaṃ kuryādyathāvidhi // NarP_1,26.38 //
upasanaṃ ca hotavyaṃ sāyaṃ prātardvijātibhiḥ /
upāsanaparityāgī surāpītyucyate budhaiḥ // NarP_1,26.39 //
ayane viṣuve caiva yugādiṣu caturṣvapi /
darśe ca pretapakṣe ca śrāddhaṃ kuryādgṛhī dvijaḥ // NarP_1,26.40 //
manvādiṣu mṛdāhe ca aṣṭakāsu ca nārada /
nāvadhānye samāyāte gṛhī śrāddhaṃ samācaret // NarP_1,26.41 //
śrotriye gṛhamāyāte grahaṇe candrasūryoḥ /
puṇyakṣetreṣu tīrtheṣu gṛhī śrāddhaṃ samācaret // NarP_1,26.42 //
yajño dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam /
vṛthā bhavati tatsarvamūrddhapuṇḍraṃ vinā kṛtam // NarP_1,26.43 //
urddhapuṇḍraṃ ca tulasīṃ śrāddhe necchanti kecana /
vṛthācāraḥ parityājyastasmācchreyo 'rthibhirdvijaiḥ // NarP_1,26.44 //
ityevamādayo dharmāḥ smṛtimārgapracoditāḥ /
kāryā dvijātibhiḥ samyaksarvakarmaphalapradāḥ // NarP_1,26.45 //
sadā cāraparā ye tu teṣāṃ viṣṇuḥ prasīdati /
viṣṇau prasannatāṃ yāte kimasādhyaṃ dvijottama // NarP_1,26.46 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde smārttadhermaṣu vedādhyayanādikasya gṛhasthadharmasya ca nirupaṇaṃ nāma ṣaḍviṃśo 'dhyāyaḥ


_____________________________________________________________


sanaka uvāca
gṛhasthasya sadācāraṃ vakṣyāmi munisattama /
yadrūtāṃ sarvapāpāni naśyantyeva na saṃśayaḥ // NarP_1,27.1 //
brāhne muhūrte cotthāya puruṣārthāvirodhinīm /
vṛttiṃ saṃcintayedvipra kṛtakeśaprasādhanaḥ // NarP_1,27.2 //
divāsaṃdhyāsu karṇasthabrahmasūtra udaḍmukhaḥ /
kuryānmūtrapurīṣe tu rātrau ceddakṣiṇāmukhaḥ // NarP_1,27.3 //
śiraḥ prāvṛtya vastreṇa hyantarddhāya tṛṇairmahīm /
vahankāṣṭaṃ kareṇaikaṃ tāvanmaunī bhaveddvijaḥ // NarP_1,27.4 //
pathi goṣṭe nadītīre taḍāgagṛhasannidhau /
tathā vṛkṣasya cchāyāyāṃ kāntāre vahnisannidhau // NarP_1,27.5 //
devālaye tathodyāne kṛṣṭabhūmau catuṣpathe /
brāhmaṇānāṃ samīpe ca tathā goguruyoṣitām // NarP_1,27.6 //
tuṣāṅgārakapāleṣu jalamadhye tathaiva ca /
evamādiṣu deśeṣu malamūtraṃ na kārayet // NarP_1,27.7 //
śauce yatnaḥ sadā kāryaḥ śaucamūlo dvijaḥ smṛtaḥ /
śaucācāravihīnasya samastaṃ karma niṣphalam // NarP_1,27.8 //
śaucaṃ tu dvividhaṃ proktaṃ brāhmamābhyāntaraṃ tathā /
mṛjjalābhyāṃ bahiḥ śuddhirbhāvaśuddhistathāntaram // NarP_1,27.9 //
gṛhītaśiśraścotthāya śaucārthaṃ mṛdamāharet /.
na mūṣakādikhanitāṃ phaālotkṛṣṭāṃ tathaiva ca // NarP_1,27.10 //
vāpīkūpataḍāgebhyo nāharedapi mṛttikām /
śaucaṃ kuryātprayatnena samādāya śubhāṃ mṛdam // NarP_1,27.11 //
liṅge mṛdekā dātavyā tisro vā meḍhrayordvayoḥ /
etanmūtramutsarge śaucamāhūrmanīṣiṇaḥ // NarP_1,27.12 //
ekā liṅge gude pañca daśa vāme tathobhayoḥ /
satpa tisraḥ pradātavyāḥ pādayormṛttikāḥ pṛthak // NarP_1,27.13 //
etacchaucaṃ viḍutsarge gandhalepāpanuttaye /
etacchaucaṃ gṛhasthasya dviguṇaṃ brahmacāriṇām // NarP_1,27.14 //
triguṇāṃ tu vanasthānāṃ yatīnāṃ taccarguṇam /
svasthāne pūrṇaśaucaṃ syātpathyarddhaṃ munisattama // NarP_1,27.15 //
āture niyamo nāsti mahāpadi tathaiva ca /
gandhalepakṣayakaraṃ śaurcaṃ kuryādvicakṣaṇaḥ // NarP_1,27.16 //
strīṇāmanupanītānāṃ gandhalepakṣayāvadhi /
vratasthānāṃ tu sarveṣāṃ yativacchaucamiṣyate // NarP_1,27.17 //
vidhavānāṃ ca virpendra etadeva nigadyate /
evaṃ śaucaṃ tu nirvartya paścādvai susamāhitaḥ // NarP_1,27.18 //
prāgāsya udagāsyo vāpyācāmetprayartendriyaḥ /
triścaturdhā pibedāpo gandhaphenādivarjitāḥ // NarP_1,27.19 //
dvirmārjayetkapolaṃ ca talenoṣṭhau ca sattama /
tarjanyaṅguṣṭhayogena nāsārandhradvayaṃ spṛśet // NarP_1,27.20 //
aguṃṣṭānāmikābhyāṃ ca cakṣuḥ śrotre yathākramam /
kaniṣṭāṅguṣṭayogena nābhideśe spṛśeddvijaḥ // NarP_1,27.21 //
talenoraḥsthalaṃ caiva aṅgulyagraiḥ śiraḥ spṛśet /
talena cāṅgulāgrairvā spṛśedaṃsau vicakṣaṇaḥ // NarP_1,27.22 //
evamācamya vipredra śuddhimānpotyanuttamām /
dantakāṣṭaṃ tataḥ khādetsatvacaṃ śastavṛkṣajam // NarP_1,27.23 //
bilvāsanāpāmārgaṇāṃ nimbānmārkādiśākhinām /
prakṣālya vāriṇā caiva mantreṇāpyabhimantritam // NarP_1,27.24 //
āyurbalaṃ yaśo varcaḥ prajāḥ paśuvasūni ca /
brahma prajñāṃ ca medhāṃ ca tvanno dhehi vanaspate // NarP_1,27.25 //
kaniṣṭāgrasamaṃ sthaulye vipraḥ khādeddaśāṅgulam /
navāṅgulaṃ kṣatriyaśca vaiśyaścāṣṭāṅgulonmitam // NarP_1,27.26 //
śūdro vedāṅgulamitaṃ vanitā ca munīśvara /
alābhe daitakāṣṭānāṃ gaṇḍūṣairbhānusaṃmitaiḥ // NarP_1,27.27 //
muthaśuddhirvidhīyeta tṛṇapatrasamanvitaiḥ /
kareṇādāya vāmena saṃcarvedvāmadaṃṣṭrayā // NarP_1,27.28 //
dvijānsaṃgharṣya godohaṃ tataḥ prakṣālya pāṭayet /
jihvāmullikhya tābhyāṃ tu dalubhyāṃ niyatendriyaḥ // NarP_1,27.29 //
prakṣālya prakṣipedū dūre bhūyaścācamya pūrvavat /
tataḥ snānaṃ prakurvīta nadyādau vimale jale // NarP_1,27.30 //
taṭaṃ prakṣālya darbhāśca vinyasya praviśejjalam /
praṇamya tatra tīrthāni āvāhya ravimaṇḍalāt // NarP_1,27.31 //
gandhādyairmaṇḍalaṃ kṛtvā dhyātvā devaṃ janārdanam /
snāyānmantrānsmaranpuṇyāṃstīrthāni ca viriñcija // NarP_1,27.32 //
gaṅge ca yamune caiva godāvari sarasvati /
narmade siṃdhukāveri jale 'sminsannidhiṃ kuru // NarP_1,27.33 //
puṣkarādyāni tīrthāni gaṅgādyāḥ saritastathā /
āgacchantu mahābhāgāḥ snānakāle sadā mama // NarP_1,27.34 //
ayodhyā mathurā māyā kāśīṃ kāñcī hyavantikā /
purī dvārāvatī jñeyā satpaitā mokṣadāyikāḥ // NarP_1,27.35 //
tato 'dhamarṣaṇa japtvā yatāsurvārisaṃplutaḥ /
snānāṅgaṃ tarpaṇaṃ kṛtvācamyārdhyaṃ bhānaver'payet // NarP_1,27.36 //
tato dhyātvā vivasvantaṃ jalānnirgatya nārada /
paridhāyāhataṃ dhautaṃ dvitīyaṃ parivīya ca // NarP_1,27.37 //
kuśāsane samāviśya saṃdhyākarma samārabhet /
īśānābhimukho vipra gāyatryācamya vai dvija // NarP_1,27.38 //
ṛtamityabhimantryārtha punarevāmed budhaḥ /
tatastu vāriṇātmānaṃ veṣṭayitvā samukṣya ca // NarP_1,27.39 //
saṃkalpya praṇavānte tu ṛṣicchandaḥ surānsmaran /
bhūrādibhirvyāhṛtibhiḥ satpabhiḥ prokṣya mastakam // NarP_1,27.40 //
nyāsaṃ samācarenmantrī pṛthageva karāṅgayoḥ /
vinyasya hṛdaye tāraṃ bhūḥ śirasyatha vinyaset // NarP_1,27.41 //
bhuvaḥ śikhāyāṃ svaścaiva kavaye bhūrbhuvo 'kṣiṣu /
bhūrbhuvaḥ svastathātrāstraṃ dikṣu tālatrayaṃ nyaset // NarP_1,27.42 //
tata āvāhayetsaṃdhyāṃ prātaḥ kokanasthitām /
āgaccha varade devi tryakṣare brahmavādini // NarP_1,27.43 //
gāyatri cchandasāṃ mātarbrahmayone namo 'stu te /
madhyāhne vṛṣabhāruḍhāṃ śuklāṃbarasamāvṛtām // NarP_1,27.44 //
sāvitrīṃ rudrayoniṃ cāvāhayedrudravādinīm /
sāyaṃ tu garuḍāruḍhāṃ pītāṃbarasamāvṛttām // NarP_1,27.45 //
sarasvatīṃ viṣṇuyonimāhvayedviṣṇuvādinīm /
tāraṃ ca vyāhṛtīḥ satpa tripadāṃ ca samuccaran // NarP_1,27.46 //
śiraḥ śikhāṃ ca saṃpūrya kubhayitvā virecayet /
vāmamadhyātparairvāyuṃ krameṇa prāṇasaṃyame // NarP_1,27.47 //
dvirācāmettataḥ paścātprātaḥ sūryaścameti ca /
āpaḥ punantu madhyāhne sāyamagniścameti ca // NarP_1,27.48 //
āpo hiṣṭheti tisṛbhirmārjanaṃ ca tataścaret /
sumutriyā na ityuktvā nāsāspṛṣṭajalena ca // NarP_1,27.49 //
dviṣadvargaṃ samutsārya drupadāṃ śirasi kṣipet /
ṛtaṃ ca satyametena kṛtvā caivādhamarṣaṇam // NarP_1,27.50 //
antaścarasi mantreṇa sakṛdeva pibedapaḥ /
tataḥ sūryāya vidhivadgandhaṃ puṣpaṃ jalāñjalim // NarP_1,27.51 //
kṣiptvopatiṣṭheddevarṣe bhāskaraṃ svastikāñjalim /
ūrddhūbāhuradhobāhuḥ kramātkalyādike trike // NarP_1,27.52 //
uhutyaṃ citraṃ taccakṣurityetattritayaṃ japet /
saurāñchaivānvaiṣṇavāṃśca mantrānanyāṃśca nārada // NarP_1,27.53 //
tejo 'si gāyatryasīti prārthayetsaviturmahaḥ /
tato 'ṅgāni trirāvartya dhyāyecchaktīstadātmikāḥ // NarP_1,27.54 //
brahmaṇī caturānanākṣavalayā kumbhaṃ karaiḥ srukstravau bibhrāṇā tvaruṇendukāntivadanā ṛgrūpiṇī bālikā /
haṃsārohaṇakelikhaṇkhaṇmaṇerbibārcitā bhūṣitā gāyatrī paribhāvitā bhavatu naḥ saṃpatsamṛddhyai sadā // NarP_1,27.55 //
rudrāṇī navayauvanā trinayanā vaiyāghnacarmāṃbarā khaṭvāṅgatraghiśikhākṣasūtravalayābhītiśriyai cāstu naḥ /
vidyuddāmajaṭākalāpavilasadvārledumaulirmudā sāvitrī vṛṣavāhanā sitatanurdhyeyā yajūrūpiṇī // NarP_1,27.56 //
dhyeyā sā ca sarasvatī bhagavatī pītāṃbarālaṅkṛtā śyāmā śyāmatanurjaroparilasadgātrāñcitā vaiṣṇavī /
tārkṣyasthā maṇinūpurāṅgadalasadgraiveyabhūṣojjvalā hastālaṅkṛtaśaṅkhacakrasugadāpahmāśriyai cāstu naḥ // NarP_1,27.57 //
evaṃ dhyātvā japettiṣṭhanprātarmadhyāhnake tathā /
sāyaṅkāle samāsīno bhaktyā tadgatamānasaḥ // NarP_1,27.58 //
sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām /
tripadāṃ praṇavopetāṃ bhūrbhuvaḥ svarupakramām // NarP_1,27.59 //
ṣaṭtāraḥ saṃpuṭo vāpi vratinaśca yaterjapaḥ /
gṛhasthasya sattāraḥ syājjapya evaṃvidho mune // NarP_1,27.60 //
tato japtvā yathāśakti savitre vinivedya ca /
gāyatryai ca savitre ca prakṣipedañjalidrūyam // NarP_1,27.61 //
tato visṛjya tāṃ vipra uttare iti mantrataḥ /
brahmaṇeśena hariṇānujñātā gaccha sādaram // NarP_1,27.62 //
dirabhyo digdevatābhyaśca namaskṛtya kṛtāñjaliḥ /
prātarādeḥ paraṃ karma kuryādapi vidhānataḥ // NarP_1,27.63 //
prātarmadhyandine caiva gṛhasthaḥ snānamācaret /
vānaprasthaśca devarṣe snāyātrniṣavaṇaṃ yatiḥ // NarP_1,27.64 //
āturāṇāṃ tu rogadyaiḥ pānthānāṃ ca sakṛnmatam /
brahmayajñaṃ tataḥ kuryāddarbhapāṇirmunīśvara // NarP_1,27.65 //
divoditāni karmāṇi pramādādakṛtāni cet /
śarvaryāḥ prathame yāme tāni kuryādyathākramam // NarP_1,27.66 //
nopāste yo dvijaḥ saṃdhyāṃ dhūrtabuddhiranāpadi /
pāṣaṇḍaḥ sa hi vijñeyaḥ sarvadharmabahiṣkṛtaḥ // NarP_1,27.67 //
yastu saṃdhyādikarmāṇi kūṭayuktiviśāradaḥ /
parityajati taṃ vidyānmahāpātakināṃ varam // NarP_1,27.68 //
ye dvijā abhibhāṣante tyaktasaṃdhyādikarmaṇaḥ /
te yānti narakānghorānyāvaccandrārkatārakam // NarP_1,27.69 //
devārcanaṃ tataḥ kuryādvaiśvadevaṃ yathāvidhi /
tatrātyamatithiṃ samyagannādyaiśca prapūjayet // NarP_1,27.70 //
vaktavyā madhurā vāṇī teṣvapyabhyāgateṣu tu /
jalānnakandamūlairvā gṛhadānena cārcayet // NarP_1,27.71 //
atithiryasya bhagnāśo gṛhatpratinivartite /
satasmaiduṣkṛtaṃ dattvā puṇyamādāya gacchati // NarP_1,27.72 //
ajñātagotranāmānamanyagrāmādupāgatam /
vipaścito 'tithiṃ prāhurviṣṇuvattaṃ prapūjayet // NarP_1,27.73 //
svagrāmavāsinaṃ tvekaṃ śrotriyaṃ viṣṇutatparam /
annādyaiḥ pratyahaṃ viprapitṝnuddiśya tarpayet // NarP_1,27.74 //
pañcayajñaparityāgī brahmāhetyucyate budhaiḥ /
kuryādaharahastasmātpañcayajñānprayantataḥ // NarP_1,27.75 //
devayajño bhūtayajñaḥ titṛyajñastathaiva ca /
nṛpajño brahmayajñaśca pañcayajñānpracakṣate // NarP_1,27.76 //
bhṛtyamitrādisaṃyuktaḥ svayaṃ bhuñjīta vāgyataḥ /
dvijānāṃ bhojyamaśrī yātpātraṃ naiva parityajet // NarP_1,27.77 //
saṃsthāpya svāsame pādau vastrārddhaṃ paridhāya ca /
mukhena vamitaṃ bhuktvā surāpītyucyate budhaiḥ // NarP_1,27.78 //
khāditārddhaṃ punaḥ khādenmodakāṃśca phalāni ca /
pratyakṣaṃ lavaṇaṃ caiva gomāṃsaśīti gadyate // NarP_1,27.79 //
apośāne vācamane adyadravyeṣu ca dvijaḥ /
śabda na kārayedviprastaṃ kurvannārakī bhavet // NarP_1,27.80 //
pathyamannaṃ prabhuñjīta vāgyato 'nnamasutsayanam /
amṛtopastaraṇamasi apośānaṃ bhujeḥ puraḥ // NarP_1,27.81 //
amṛtāpidhānamasi bhojyānte 'paḥ sakṛtpibet /
prāṇādyā āhutīrdattvācamya bhojanamācaret // NarP_1,27.82 //
tataścācamya viprendra śāstracintāparo bhavet /
rātrāvapi yathāśakti śayanāsanabhojanaiḥ // NarP_1,27.83 //
evaṃ gṛhī sadācāraṃ kuryātpratidinaṃ mune /
yadā'cāraparityāgī prāyaścittī tadā bhavet // NarP_1,27.84 //
dūṣitāṃ svatanuṃ dṛṣṭvā pālitādyaiśca sattama /
putreṣu bhāryāṃ niḥkṣipya vanaṃ gacchetsahaiva vā // NarP_1,27.85 //
bhavetriṣavaṇasnāyī nakhaśmaśrujaṭādharaḥ /
adhaḥ śāyī brahmacārī pañcayajñaparāyaṇaḥ // NarP_1,27.86 //
phalamūlāśano nityaṃ svādhyāyaniratāstathā /
dayāvānsarvabhūteṣu nārāyaṇaparāyaṇaḥ // NarP_1,27.87 //
varjaye dgrāmajātāni puṣpāṇi ca phalāni ca /
aṣṭau grāsāṃśca bhuñjīta na kuryādrātribhojanam // NarP_1,27.88 //
atyantaṃ varjayettailaṃ vānaprasthasamāśramī /
vyavāyaṃ varjayeccaiva nidrālasye tathaiva ca // NarP_1,27.89 //
śaṅkhacakragadāpāṇiṃ nityaṃ nārāyaṇaṃ smaret /
vānaprasthaḥ prakurvīta tapaścāndrāyaṇādikam // NarP_1,27.90 //
saheta śītatāpādivahniṃ paricaretsadā /
yadā manasi vairāgyaṃ jātaṃ sarveṣu vastuṣu // NarP_1,27.91 //
tadaiva saṃnyasedvipra patitastvanyathā bhavet /
vedāntābhyāsanirataḥ śānto dānto jitendriyaḥ // NarP_1,27.92 //
nirdvedvo nirahṝṅkāro nirmamaḥ sarvadā bhavet /
śamādiguṇasaṃyuktaḥ kāmakrodhavivarjitaḥ // NarP_1,27.93 //
nagno vā jīrṇakaupīnau bhavenmuṇḍo yatirdvijaḥ /
samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ // NarP_1,27.94 //
ekarātraṃ vasedgrāme trirātraṃ nagare tathā /
bhaikṣeṇa varttayennityaṃ naikānnādībhavedyatiḥ // NarP_1,27.95 //
aninditadvijagṛhe vyaṅgāre bhuktivarjite /
vivādarahite caiva bhikṣārthaṃ paryaṭedyatiḥ // NarP_1,27.96 //
bhavetriṣavaṇasnāyī nārāyaṇaparāyaṇaḥ /
japecca praṇavaṃ nityaṃ jitātmā vijitendriyaḥ // NarP_1,27.97 //
ekānnādī bhavedyastu kadācillaṃpaṭo yatiḥ /
na tasya niṣkṛtirddaṣṭā prāyaścittāyutairapi // NarP_1,27.98 //
lobhādyadi yatirvipra tanupoṣaparo bhavet /
sa caṇḍālasamo jñeyo varṇāśramavigarhitaḥ // NarP_1,27.99 //
ātmānāṃ cintayeddrevaṃ nārāyaṇamanāmayam /
nirdvandraṃ nirmamaṃśāntaṃ māyātītamamatsaram // NarP_1,27.100 //
avyayaṃ paripūrṇaṃ ca sadānandaikavigraham /
jñānasvarupamamalaṃ paraṃ jyotiḥ sanātanam // NarP_1,27.101 //
avikāramanādyantaṃ jagaccaitanyakāraṇam /
nirguṇaṃ paramaṃ dhyāyedātmānaṃ parataḥ param // NarP_1,27.102 //
paṭhedupaniṣadvākyaṃ vedāntārthāṃśca cintayet /
sahasraśīrṣaṃ devaṃ ca sadā dhyāyejjitendriyaḥ // NarP_1,27.103 //
evaṃ dhyānaparo yastu yatirvigatamatsaraḥ /
sa yāti paramānandaṃ paraṃ jyotiḥ sanātanam // NarP_1,27.104 //
ityevamāśramācārānyaḥ karoti dvijaḥ kramāt /
sa yāti paramaṃ sthānaṃ yatra gatvā na śocayati // NarP_1,27.105 //
varṇāśramācāraratāḥ sarvapāpavivarjitāḥ /
nārāyaṇaparā yānti tadviṣṇaḥ paramaṃ padam // NarP_1,27.106 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde sadācāreṣu gṛhasthaāvānaprasthayatidharmnirupaṇaṃ nāma satpaviṃśo 'dhyāyaḥ


_____________________________________________________________

sanaka uvāca
śṛṇuṣva muniśārdūla śrāddhasya vidhimuttamam /
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // NarP_1,28.1 //
kṣayāhapūrvadivase snātvā caikāśano bhavet /
adhaḥ śāyī brahmacārī niśi viprānnimantrayet // NarP_1,28.2 //
dantadhāvanatāṃbūle tailābhyaṅgaṃ tathaiva ca /
ratyoṣadhiparānnāni śrāddhakarttāvivarjayet // NarP_1,28.3 //
adhvānaṃ kalahaṃ krodhaṃ vyavāyaṃ ca dhuraṃ tathā /
śrāddhakarttā ca bhoktā ca divāsvāpaṃ ca varjayet // NarP_1,28.4 //
śrāddhe nimantrito yastu vyavāyaṃ kurute yadi /
brahmahatyāmavānpoti narakaṃ cāpi gacchati // NarP_1,28.5 //
śrāddhe niyojayedvipraṃ śrotriya viṣṇutatparam /
yathāsvācāranirataṃ praśāntaṃ satkulodbagavam // NarP_1,28.6 //
rāgadveṣavihīnaṃ ca purāṇārthaviśāradam /
trimadhutrisuparṇajñaṃ sarvabhūtadayāparam // NarP_1,28.7 //
devapūjārataṃ caiva smṛtitattvaviśāradam /
vedāntatattvasaṃpannaṃ sarvalokahite ratam // NarP_1,28.8 //
kṛtajñaṃ guṇasaṃpannaṃ guruśuśrūṣaṇe ratam /
paropadeśanirataṃ sacchāstrakathanaistathā // NarP_1,28.9 //
ete niyojitavyā vai śrāddhe viprā munīśvara /
śrāddhe varjyānmavakṣyāmi śṛṇu tānmusamāhitaḥ // NarP_1,28.10 //
npūnāṅgaścādhikāṅgaśca kadaryo rogitastathā /
kuṣṭī ca kunakhī caiva laṃbakarṇaḥ kṣatavrataḥ // NarP_1,28.11 //
nakṣatrapāṭhajīvī ca tathā ca śavadāhakaḥ /
kuvādī parirvattā ca tathā devalakaḥ khalaḥ // NarP_1,28.12 //
nindako 'marṣaṇo dhūrtastathaiva grāmayājakaḥ /
asacchāstrābhinirataḥ parānnanigatastathā // NarP_1,28.13 //
vṛṣalīsūti poṣṭā ca vṛṣalīpatireva ca /
kuṇḍaśca golakaścaiva hyayājyānāṃ ca yājakaḥ // NarP_1,28.14 //
daṃbhācāro vṛthāmuṇḍī hyanyastrīdhanatatparaḥ /
viṣṇubhaktivihīnaśca śivabhaktiparāḍmukhaḥ // NarP_1,28.15 //
vedavikrayiṇaścaiva vratavikrayiṇastathā /
smṛtivikrayiṇaścaiva mantravikrayiṇastathā // NarP_1,28.16 //
gāyakāḥ kāvyakarttāro bhiṣakchāstropajīvinaḥ /
vedanindāparaścaiva grāmāpaṇyapradāhakaḥ // NarP_1,28.17 //
tathātikāmukaścaiva rasavikrayakārakaḥ /
kūṭayuktirataścaiva śrāddhe varjyāḥ prayatnataḥ // NarP_1,28.18 //
niṃmatrayīta pūrvedyustasminneva dine 'thavā /
nimantrito bhavedvipro brahmacārī jitendriyaḥ // NarP_1,28.19 //
śrāddhe kṣaṇastu karttavyaḥ prasādaśceti sattama /
nimantrayeddvijaṃ prājñaṃ darbhapāṇirjitendriyaḥ // NarP_1,28.20 //
tataḥ prātaḥ samutthāya prātaḥ kṛtyaṃ samāpya ca /
śrāddhaṃ samācaredvidvānkāle kutapasaṃjñite // NarP_1,28.21 //
divasasyāṣṭame kāle yadā mandāyate raviḥ /
sa kālaḥ kutapastatra pitṝṇāṃ dattamakṣayam // NarP_1,28.22 //
aparāhnaḥ pitṝṇāṃ tu dattaḥ kālaḥ svayaṃbhuvā /
tatkāla eva dātavyaṃ kavyaṃ tasmāddvijottamaiḥ // NarP_1,28.23 //
yatkāvyaṃ dīyate dvavyairakāle munisattama /
rākṣasaṃ taddhi vijñeyaṃ pitṝṇāṃ nopatiṣṭati // NarP_1,28.24 //
kāvyaṃ prattaṃ tu sāyāhne rākṣasaṃ tadbhavedapi /
dātā narakamānpoti bhoktā ca narakaṃ vrajet // NarP_1,28.25 //
kṣayāhasya tithairvipra yadi daṇḍamitirbhavet /
viddhāparāhni kāyāṃ tu śrāddhaṃ kāryaṃ vijānatā // NarP_1,28.26 //
kṣayāhasya tithiryā tu hyaparāhnadvaye yadi /
pūrvā kṣaye tu karttavyā vṛdvau kāryā tathottarā // NarP_1,28.27 //
muhūrtta dvitaye pūrvadine syādapare 'hani /
tithiḥ sāyāhnagā yatra parā kāvyasya viśrutā // NarP_1,28.28 //
kiñcitpūrvadine prāhurmuhūrttadvitaye sati /
naitanmataṃ hi sarveṣāṃ kāvyadāne munīśvara // NarP_1,28.29 //
nimantriteṣau vipreṣu militeṣu dvijottama /
prāyaścittaviśuddhātmā tebhyo 'nujñāṃ samāharet // NarP_1,28.30 //
śrāddhārthaṃ samanujñāto viprānbhūyo nimantrayet //u
ubhau ca viśvedevārthaṃ pighatrarthaṃ trīnyathāvidhi // NarP_1,28.31 //
devatārthaṃ ca pitrarthamekaikaṃ vā nimantrayet /
śrāddhārthaṃ samanujñātaḥ kārayenmaṇḍaladvayam // NarP_1,28.32 //
caturastraṃ brāhmaṇasya trikoṇaṃ kṣatriyasya vai /
vaiśyasya vartulaṃ jñeyaṃ śūdrasyābhyābhyukṣaṇaṃ bhavet // NarP_1,28.33 //
brāhmaṇānāmabhāve tu bhrātaraṃ putrameva ca /
ātmānaṃ vā niyuñjīta na vipraṃ vedavarjitam // NarP_1,28.34 //
prakṣālya viprapādāṃśaaca hyācāṃnānupaveśya ca /
yathāvadarcanaṃ kuryātsmarannārāyaṇaṃ prabhum // NarP_1,28.35 //
brāhmaṇānāṃ tu madhye ca dvāradeśe tathaiva ca /
apahatā ityṛcā vai karttā tu vikirettilān // NarP_1,28.36 //
yavairdarbhaghaiśca viśveṣāṃ devānāmidamāsanam /
dattveti bhūyo dadyacca daive kṣaṇapratīkṣaṇam // NarP_1,28.37 //
akṣayyāsanayoḥ ṣaṣṭī dvitīyāvāhane smṛtā /
annadāne caturthī syāccheṣāḥ saṃpuddhayaḥ smṛtāḥ // NarP_1,28.38 //
āsādya pātradvitayaṃ darbhaśākhāsamanvitam /
tatpātre secayettoyaṃ śannodevītyṛcā tataḥ // NarP_1,28.39 //
yavosīti ti yavān kṣitpvā gandhapuṣpe ca vāgyataḥ /
āvāhayettato devānviśve devāḥsa ityṛcā // NarP_1,28.40 //
yā divyā iti mantreṇa dadyādarghyaṃ samāhitaḥ /
gandhaiśca patrapuṣpaiśca dhūpairdīpairyajettataḥ // NarP_1,28.41 //
devaiśca samanujñāto yajetpitṛgaṇāṃstathā /
tilasaṃyuktadarbhaiśca dadyātteṣāṃ sadāsanam // NarP_1,28.42 //
pātrāṇyāsādayettrīṇi hyarghātha pūrvavaddvijaḥ /
śannodevyā jalaṃ kṣiptvā tilosīti tilānkṣaghipet // NarP_1,28.43 //
uśanta ityṛcāvāhya pitṝnvipraḥ samāhitaḥ /
yā divyā iti mantreṇa dadyādarghyaṃ ca pūrvavat // NarP_1,28.44 //
gandhaiśca patrapuṣpaiśca dhūpairdīpaiśaaca sattama /
vāsorbhibhūṣaṇaiśvaiva yathāvibhavamarcayet // NarP_1,28.45 //
tato 'nnāgraṃ samādāya ghṛtayuktaṃ vicakṣaṇaḥ /
agnau kariṣya ityuktvā tebhyo 'nujñāṃ samāharet // NarP_1,28.46 //
karavai karavāṇīti cāpṛṣṭā brāhmaṇā mune /
kuruṣva kriyatāṃ veti kurviti brūyureva ca // NarP_1,28.47 //
upāsanāgnimādhāya svagṛhyoktavidhānataḥ /
sāmāya ca pitṛmate svadhā nama itīrayet // NarP_1,28.48 //
agnaye kavyavāhanāya svadhā nama itīha vā /
svāhāntenāpi vā prājño juhuyātpitṛyajñavat // NarP_1,28.49 //
ābhyāmevāhutibhyāṃ tu pitṝṇāṃ tṛtpirakṣayā /
agnyabhāve tu viprasya pāṇau homo vidhīyate // NarP_1,28.50 //
yathācāraṃ prakurvīta pāṇāvagnau ca vā dvija /
nahyagnirdūragaḥ kāryaḥ pārvaṇe samupasthaite // NarP_1,28.51 //
saṃdhāyāgniṃ tataḥ kāryaṃ kṛtvā taṃ visṛjetkṛtī /
yadyāgnirdūrago vipra pārvaṇe samupasthite // NarP_1,28.52 //
bhrātṛbhiḥ kārayecchrāddhaṃ sāgnikairvidhivaddvijaiḥ /
kṣayāhe caiva saṃprātpe svasyāgnirdūrago yadi // NarP_1,28.53 //
tathaiva bhrātarastatra laukikāgnāvapi sthitāḥ /
upāsanāngau dūrasthe samīpebhrātari sthaite // NarP_1,28.54 //
yadyagnau juhuyādvāpi pāṇau vā sa hi pātakī /
upāsanāgnā dūrasthe kecidicchanti vai dvijāḥ // NarP_1,28.55 //
tacchaṣa viprapātreṣu vikiretsaṃsmaranharim /
bhakṣyairbhojyaiśaaca lehyaiśca svādyairviprānprapūjayat // NarP_1,28.56 //
annatyāgaṃ tataḥ kuryyādubhayatra samāhitaḥ /
āgacchantu mahābhāgāviśvedevā mahābalāḥ // NarP_1,28.57 //
ye yatra vihitāḥ śrāddhe sāvadhānāṃ bhavantu te /
iti saṃprārthayeddevānye devāsa ṛcā nu vai // NarP_1,28.58 //
tathāsaṃprārthayadviprānye ca heti ṛcā pitṝn /
amūrtānāṃ mūrtānāṃ ca pitṝṇāṃ dītpatejasām // NarP_1,28.59 //
namasyāmi sadā teṣāṃ dhvānināṃ yogacajakṣuṣām /
evaṃ pitṝnnamaskṛtya nārāyaṇa parāyaṇaḥ // NarP_1,28.60 //
dattaṃ haviśca tatkarṇa viṣṇave vinivedayet /
tataste brāhmaṇāḥ sarve bhuñjīranvāgyatā dvijāḥ // NarP_1,28.61 //
hasato vadate ko 'pi rākṣaghasaṃ tadbhaveddhaviḥ /
yathaācāra pradeyaṃ ca madhunāṃsādikaṃ tathā // NarP_1,28.62 //
pākādiṃ ca praśaṃseran vāgyatā dhṛtabhaghājanāḥ /
yadi pātraṃ tyajetko 'pi brāhmaṇaḥ śrāddhayojitaḥ // NarP_1,28.63 //
śrāddhahṝntā sa vijñeyo narakāyopapadyate /
bhañjāneṣu ca vipreṣu hyanyonyaṃ saṃspuśedyadi // NarP_1,28.64 //
tadannamatyajanbhuktvā gāyatryaṣṭaśataṃ japet /
bhujyamāneṣu vipreṣu karttā śraddhāparāyaṇaḥ // NarP_1,28.65 //
smarennārāyaṇaṃ devamanantamaparājitam /
rakṣoghnānvaiṣṇavāṃścaiva paitṛkāṃścaviśeṣataḥ // NarP_1,28.66 //
japecca pauruṣaṃ sūktaṃ nāciketatrayaṃ tathā /
trimadhu trisuparṇaṃ ca pāvamānaṃ yajūṃṣi ca // NarP_1,28.67 //
sāmānyapitathoktāni vadetpuṇyapradāṃ stathā /
itihāsapurāṇāni dharmaśāstrāṇi caiva hi // NarP_1,28.68 //
bhuñjīranbrahmaṇā yāvattāvadetāñjapeddvija /
brāhmaṇeṣu ca bhukteṣu vikiraṃ vikṣipettathā // NarP_1,28.69 //
śeṣamannaṃ vadeccaiva madhusūktaṃ ca vai japet /
svayaṃ ca pādau prakṣaghālya samyagācamya nārada // NarP_1,28.70 //
ācānteṣu ca vipreṣu piṇḍaṃ nirvāpayettataḥ /
svastivā canakaṃ kuryādakṣayyodakameva ca // NarP_1,28.71 //
dattvā samāhitaḥ kuryāttathā viprābhivādanam /
acālayitvā pātraṃ tu svasti kurvanti ye dvijāḥ // NarP_1,28.72 //
vatsaraṃ pitarasteṣāṃ bhavantyucchiṣṭabhojinaḥ /
dātāro no 'bhivarddhantāmityādyaiḥ smṛtibhāṣitaiḥ // NarP_1,28.73 //
āśīrvaco labhettebhyo namaskāraṃ carettataḥ /
dadyācca dakṣiṇāṃ śaktyā tāṃbūlaṃ gandhasaṃyutam // NarP_1,28.74 //
nyubjapātramathānīya svadhākāramudīrayet /
vājevāje iti ṛcā pitṝndevānvisarjayet // NarP_1,28.75 //
bhoktā ca śrāddhakṛttasyāṃ rajanyāṃ maithunaṃ tyajet /
tathā svādhyāyamadhvānaṃ prayatnena parityajet // NarP_1,28.76 //
adhvagaścāturaścaiva vihīnaśca dhanaistathā /
āmaśrāddhaṃ prakurvīta hemnā vāstṛśyabhāryakaḥ // NarP_1,28.77 //
dravyābhāve dvijābhāve hyannamātraṃ ca pācayet /
paitṛkena tu sūktena homaṃ kuryādvicakṣaṇaḥ // NarP_1,28.78 //
atyanta havyaśūnyaścaitsvaśaktyā tu tṛṇaṃ gavām /
snātvā ca vidhivadvipra kuryādvā tilataparṇam // NarP_1,28.79 //
athavā rodanaṃ kuryādatyuccairvijane vane /
daridro 'haṃ mahāpāpī vadanniti vicakṣaṇaḥ // NarP_1,28.80 //
paredyuḥ śrāddhakṛnmartyo yo na tarpayate pitṝn /
tatkulaṃ nāśamāyāti brahmahatyāṃ ca vindati // NarP_1,28.81 //
śrāddhaṃ kurvanti ye martyāḥ śraddhāvanto munīśvara /
na teṣāṃ saṃtaticchedaḥ saṃpannāste bhavanti ca // NarP_1,28.82 //
pitṝnyañjati yeṃ śrāddhe taistu viṣṇuḥ prapūjitaḥ /
tasmiṃstuṣṭe jagannāthe sarvāstuṣyanti devatāḥ // NarP_1,28.83 //
pitaro devatāścaiva gandharvāpsarasastathā /
yakṣāśca siddhā manujā harireva sanātanaḥ // NarP_1,28.84 //
yenedamakhilaṃ jātaṃ jagatsthāvarajaṅgamam /
tasmāddātā ca bhoktā ca sarvaṃ viṣṇuḥ sanātanaḥ // NarP_1,28.85 //
yadasti vipra yannāsti dṛśyaṃ cādṛśyameva ca /
sarvaṃ viṣṇumayaṃ jñeyaṃ tasmādanyanna vidyate // NarP_1,28.86 //
ādhārabhūto viśvasya sarvabhūtātmako 'vyayaḥ /
anaupamyasvabhāvaśca bhagavānhavyakavyabhuk // NarP_1,28.87 //
parabrahmābhidheyo ya eka eva janārdanaḥ /
karttā kārayitā caiva sarvaṃ viṣṇuḥ sanātanaḥ // NarP_1,28.88 //
ityevaṃ te muniśreṣṭha śrāddhāsya vidhiruttamaḥ /
kathitaḥ kurvatāmevaṃ pāpaṃ sadyo vilīyate // NarP_1,28.89 //
ya idaṃ paṭhate bhaktyā śrāddhakāle dvijottamaḥ /
pitarastasya tuṣyanti saṃtatiścaiva varddhate // NarP_1,28.90 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde śrāddhakriyāvarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ


_____________________________________________________________


sanaka uvāca
tithīnāṃ nirṇayaṃ vakṣye prācaścittavidhiṃ tathā /
śṛṇuṣva tanmuniśreṣṭha karmasiddhiryato bhavet // NarP_1,29.1 //
śrautaṃ smārttaṃ vrataṃ dānaṃ yaccānyatkarma vaidikam /
anirṇītāsu tithiṣu na kiñcitphalati dvija // NarP_1,29.2 //
ekādaśyaṣṭamī ṣaṣṭī paurṇamāsī caturddaśī /
amāvāsyā tṛtīyā ca hyupavāsavratādiṣu // NarP_1,29.3 //
paraviddhāḥ praśastāḥ syurna grāhyāḥ pūrvasaṃyutāḥ /
nāgaviddhā tu yā ṣaṣṭī śivaviddhā tu satpamī // NarP_1,29.4 //
daśamyekādaśīviddhā nopoṣyāḥ syuḥ kadācana /
darśaṃ ca paurṇamāsīṃ ca satpamīṃ pitṛvāsaram // NarP_1,29.5 //
pūrvaviddhaṃ prakurvāṇo narakāyopadyate /
kṛṣṇapakṣe pūrvaviddhāṃ satpamīṃ ca caturdaśīm // NarP_1,29.6 //
praśastāṃ kecidāhuśca tṛtīyāṃ navamīṃ tathā /
vratādīnāṃ tu sarveṣāṃ śuklapakṣo viśiṣyate // NarP_1,29.7 //
aparāhnācca pūrvohṇaṃ grāhyaṃ śreṣṭhattaraṃ yataḥ /
asaṃbhave vratādīnāṃ yadi paurvāhnikī tithiḥ // NarP_1,29.8 //
muhūrtadvitayaṃ grāhyaṃ bhagavatyudite ravau /
pradoṣavyāpinī grāhyā tithirnaktavrate sadā // NarP_1,29.9 //
upoṣitavyaṃ nakṣatraṃ yenāstaṃ yāti bhāskaraḥ /
tithinakṣatrasaṃyogavihitavratakarmaṇi // NarP_1,29.10 //
pradoṣavyāpinī grāhyā tvanyathā niṣphalaṃ bhavet /
arddharātrādadho yā tu nakṣatravyāpinī tithiḥ // NarP_1,29.11 //
saiva grāhyā muniśreṣṭha nakṣatravihitavrate /
yadyarddharātraghagayorvyātpaṃ nakṣatraṃ tu dinadvaye // NarP_1,29.12 //
tatpuṇyaṃ tithisaṃyuktaṃ nakṣatraṃ grāhyamucyate /
arddharātradvaye syātāṃ nakṣatraṃ ca tithiryadi // NarP_1,29.13 //
kṣaye pūrvā praśastā syādrṛddhau kāryā tathottarā /
ardhdarātradvayavyātpā tithirnakṣatraghasaṃyutā // NarP_1,29.14 //
hnāsavṛddhiviśūnyā cet grāhyāpūrvā tathā parā /
jyeṣṭhāsaṃmiśritaṃ mūlaṃ rohiṇī vahniṃsaṃyutā // NarP_1,29.15 //
maitreṇa saṃyutā jyeṣṭā saṃtānādivināśainī /
tataḥ syustithayaḥ puṇyāḥ karmānuṣṭānato divā // NarP_1,29.16 //
rātrivrateṣu sarveṣu rātriyogo viśiṣyate /
tithirnakṣaghatrayogena yā puṇyā parikīrtitā // NarP_1,29.17 //
tasyāṃ tu tadvataṃ kāryaṃ saiva kāryā vicakṣaṇaiḥ /
udayavyāpinī grāhyā śravaṇadvādaśī vrate // NarP_1,29.18 //
sūryendugrahaṇe yāvattāvad grāhyā japādiṣu /
saṃkrāntiṣu tu sarvāsu puṇyakālonigadyate // NarP_1,29.19 //
snānadānajapādīnāṃ kurvatāmakṣaya phalam /
tatra karkaṭako jñeyo dakṣiṇāyanasaṃkramaḥ // NarP_1,29.20 //
pūrvato ghaṭikāstriṃśatpuṇyakālaṃ vidurbudhāḥ /
vṛṣabhe vṛścike caiva siṃhe kumbhe tathaiva ca // NarP_1,29.21 //
pūrvamaṣṭamuhūrtāstu grāhyāḥ snānajapādiṣu /
tulāyāṃ caiva meṣe ca pūrvataḥ paratastathā // NarP_1,29.22 //
jñeyā daśaiva ghaṭikā dattasyākṣayatāvahāḥ /
kanyāyāṃ mithune caiva mīne dhanuṣi ca dvija // NarP_1,29.23 //
ghaṭikāḥ ṣoḍaśa jñeyā parataḥ puṇyadāyikāḥ /
mākaraṃ saṃkramaṃ prāhuruttarāyaṇasaṃjñakam // NarP_1,29.24 //
parāstriṃśaśca ghaṭikāścatvāriṃśacca pūrvavat /
ādityaśītakiraṇau grāhyāvastaṅgatau yadi // NarP_1,29.25 //
snātvā bhuñjīta viprendra paredyuḥ śuddhamaṇḍalam /
dṛṣṭacandrā sinīvālī naṣṭacandrā kuhūḥ smṛtā // NarP_1,29.26 //
amāvāsyā dvidhā proktā vidvadbhirdharmālipsubhiḥ /
sinīvālīṃ dvijairgrāhyā sāgnikaiḥ śrāddhakarmaṇi // NarP_1,29.27 //
kahūḥ strībhistathā śūdraipari vānagrikaistathā /
aparāhnadvayavyāpinyamāvāsyātithiryadi // NarP_1,29.28 //
kṣaye pūrvā tu karttavyā vṛddhau kāryā tathottarā /
amāvāsyā pratītā cenmadhyāhnātparato yadi // NarP_1,29.29 //
bhūtaviddheti vikhyātāsradbhiḥ śāstraviśāradaiḥ /
atyantakṣayapakṣe tu paredyurnāparāhnagā // NarP_1,29.30 //
tatra grāhyā sinīvālī sāyāhnavyāpinī tithiḥ /
arvācīnakṣaye cacaiva sāyāhnavyāpinī tathā // NarP_1,29.31 //
sinīvālī parā grāhyā sarvathā śrāddhakarmaṇi /
atyantatithivṛddhau tu bhūtaviddhāṃ parityajet // NarP_1,29.32 //
grāhyā syādaparāhnasthā kuhūḥ paitṛkakarmaṇi /
yathārvācīnavṛddhau tu saṃtyājyā bhūtasaṃyutāḥ // NarP_1,29.33 //
paredyurvibudhaśreṣṭhaiḥ kuhūrgrāhyā parāhnagā /
madhyāhnadvitaye vyātpā hyamāvāsyā tithiryadi // NarP_1,29.34 //
tatrecchayā ca saṃgrāhyā pūrvā vātha parāthavā /
anvādhānaṃ pravakṣyāmi saṃtaḥ saṃpūrṇavarvaṇi // NarP_1,29.35 //
pratipaddivase kuryādyāgaṃ ca munisattama /
parvaṇo yaścaturthāṃśa ādyāḥ pratipadastrayaḥ // NarP_1,29.36 //
yāgakālaḥ sa vijñeyaḥ prātarukto manīṣibhiḥ /
madhyāhnadvitaye syātāmamāvāsyā ca pūrṇimā // NarP_1,29.37 //
paredyureva viprendra sadyaḥ kālo vidhīyate // NarP_1,29.38 //
pūrvadvaye paredyuḥ syātsaṃgavātparato manīṣibhiḥ /
sadyaḥ kālaḥ paredyuḥ syājjñeyamevaṃ tithikṣaye // NarP_1,29.39 //
sarvairekādaśī grāhyā daśamīparivarjitā /
daśamīsaṃyutā hṝntipuṇyaṃ janmatrayārjitam // NarP_1,29.40 //
ekādaśī kalāmātrā dvādaśyāṃ tu pratīyate /
dvādaśī ca trayodaśyāmasti cetsā parā smṛtā // NarP_1,29.41 //
saṃpūrṇaikādaśī śuddhā dvādaśyāṃ ca pratīyate /
traghayodaśī ca rātryante tatra vakṣyāmi nirṇayam // NarP_1,29.42 //
pūrvā gṛhasthaiḥ sā kāryyā hyuttarā yatibhistathā /
gṛhasthāḥ siddhimicchanti yato mokṣaṃ yatīśvarāḥ // NarP_1,29.43 //
dvādaśyāṃ tu kalāyāṃ vā yadi labhyeta pāraṇā /
tadānīṃ daśamīviddhāpyupoṣyaikādaśī tithiḥ // NarP_1,29.44 //
śulke vā yadi vā kṛṣṇe bhavedekādaśīdvayam /
gṛhasthānāṃ tu pūrvoktā yatīnāmuttarā smṛtā // NarP_1,29.45 //
dvādaśyāṃ vidyate kiñciddaśamīsaṃyutā yadi /
dinakṣaye dvitīyaiva sarveṣāṃ parikīrtitāṃ // NarP_1,29.46 //
viddhāpyekādaśī grāhyā parato dvādaśī na cet /
aviddhāpi niṣiddhaiva parato dvādaśī yadi // NarP_1,29.47 //
ekādaśī dvādaśī ca rātraghiśeṣe trayodaśī /
dvādaśadvādaśīpuṇyaṃ trayodaśyāṃ tu pāraṇe // NarP_1,29.48 //
ekādaśī kalāmātrā vidyate dvādaśīdine /
dvādaśī ca trayodaśyāṃ nāsti vā vidyate 'thavā // NarP_1,29.49 //
vidvāpyekādaśī tatra pūrvā syādgṛhaṇāṃ tadā /
yadibhiścottarā grāhyā hyavīrābhistathaiva ca // NarP_1,29.50 //
saṃpūrṇaikādaśī śuddhā dvādaśyāṃ nāsti kiñcana /
dvādaśī ca trayodaśayāmasti tatra kathaṃ bhavet // NarP_1,29.51 //
pūrvā gṛhasthaiḥ kāryātra yatibhiścottarā tithiḥ /
upoṣyaiva dvitīyeti kecidāhuśca bhaktitaḥ // NarP_1,29.52 //
ekādaśī yadāviddhā dvādaśyāṃ na pratīyate /
dvādaśī ca trayodaśyāmasti tatraiva cāpare // NarP_1,29.53 //
upoṣyā dvādaśī śuddhā sarvaireva na saṃśayaḥ /
kecidāhuśca pūrvāṃ tu tanmataṃ na samañjasam // NarP_1,29.54 //
saṃkrātau ravivāre ca pātagrahaṇayostathā /
pāraṇaṃ copavāsaṃ ca na kuryātputravāngṛhī // NarP_1,29.55 //
arke 'hni parvarātraghau ca caturdaśyaṣṭamī divā /
ekādaśyāmahorātraṃ bhuktvā cāndrāyaṇaṃ caret // NarP_1,29.56 //
ādityagrahaṇe prātpe pūrvayāmatraye tathā /
nādyādvai yadi bhuñjīta surāpena samo bhavet // NarP_1,29.57 //
anvādhāneṣṭimadhye tu grahaṇe candrasūryayoḥ /
prāyaścittaṃ muniśreṣṭha karttavyaṃ tatra yājñikaiḥ // NarP_1,29.58 //
cadroparāge juhuyāddaśame soma ityṛcā /
āpyāyasva ṛcā caiva somapāsta iti dvija // NarP_1,29.59 //
sūryoparāge juhuyādudutyaṃ jātavedasam /
āsatyeṃnodvayaṃ caiva trayomantrā udāhṛtāḥ // NarP_1,29.60 //
evaṃ tithiṃ viniścitya smṛtimārgeṇa paṇḍitaḥ /
yaḥ karoti vratādīni tasya syādakṣayaṃ phalam // NarP_1,29.61 //
vedapraṇihito dharmo dharmaistuṣyati keśavaḥ /
tasmāddharmaparā yānti tadviṣṇoḥ paramaṃ padam // NarP_1,29.62 //
dharmānye karttumicchanti te vai kṛṣṇasvarupiṇaḥ /
tasmāttāṃstu bhavavyādhiḥ kadācinnaiva bādhate // NarP_1,29.63 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde tithyādinirṇayo nāma ekonatriṃśo 'dhyāyaḥ


_____________________________________________________________


sanaka uvāca
prāyaścittavidhiṃ vakṣye śṛṇu nārada sāṃpratam /
prāyaścittaviśuddhātmā sarvakarmaphalaṃ labhet // NarP_1,30.1 //
prāyaścittavihīnaistu yatkarma kriyate mune /
tatsarvaṃ niṣphalaṃ proktaṃ rākṣasaiḥ parisevitam // NarP_1,30.2 //
kāmakrodhavihīnaiśca dharmaśāstraviśāradaiḥ /
praṣṭavyā brāhmaṇā dharmaṃ sarvadharmaphalecchubhiḥ // NarP_1,30.3 //
prāyaścittāni cīrṇāni nārāyaṇaparāṅmukhaiḥ /
na niṣpunanti viprendra surābhāṇḍamivāpagāḥ // NarP_1,30.4 //
brahmahā ca surāpī ca steyī ca gurutalpagaḥ /
mahāpātakinanastvete tatsaṃsargī ca pañcamaḥ // NarP_1,30.5 //
yastu saṃvatsaraṃ hyataiḥ śayanāsanabhojanaiḥ /
saṃvasetsaha taṃ vidyātpatitaṃ sarvakarmasu // NarP_1,30.6 //
ajñānādvāhmaṇaṃ hatvā cīravāsā jaṭī bhavet /
svenaiva hataviprasya kapālamapi dhārayet // NarP_1,30.7 //
tadabhāve muniśraṣṭa kapālaṃ vānyameva vā /
taddravyaṃ dhvajadaṇḍe tu dhṛtvā vanacaro bhavet // NarP_1,30.8 //
vanyāhāro vasetatra vāramekaṃ mitāśanaḥ /
samyaksaṃdhyāmupāsīta trikālaṃ snānamācaret // NarP_1,30.9 //
adhyayanādhyāpanādūnvarjayetsaṃsmareddharim /
brahmacārī bhavennityaṃ gandhamālyādi varjayet // NarP_1,30.10 //
tīrthānyanuvaseccaiva puṇyāścāvāśramāṃstathā /
yadi vanyairna jīveta grāme bhikṣāṃ samācaret // NarP_1,30.11 //
dvādaśābdaṃ vrataṃ kuryādevaṃ hariparāyaṇaḥ /
brahmahā śuddhimānpoti karmārhaścaiva jāyate // NarP_1,30.12 //
vratamadhye mṛgairvāpi rogairvāpi niṣūditaḥ /
gonimittaṃ dvijārthaṃ vā prāṇānvāpi parityajet // NarP_1,30.13 //
yadvā dadyāddvijendrāṇāṃ gavāmayutamuttasam /
eteṣvanyatamaṃ kṛtvā brahmahā śuddhimānpuyāt // NarP_1,30.14 //
dīkṣitaṃ kṣatriyaṃ hatvā careddhi brahmahavratam /
agnipraveśanaṃ vāpi marutprapatanaṃ tathā // NarP_1,30.15 //
dīkṣītaṃ brāhmaṇaṃ hatvā dviguṇaṃ vratamācaret /
ācāryādivadhe caiva vratamuktaṃ caturguṇam // NarP_1,30.16 //
hatvā tu vipramātraṃ ca caretsaṃvatsaraṃ vratam /
evaṃ viprasya gaditaḥ prāyaścittavidhirdvija // NarP_1,30.17// /
dviguṇaṃ kṣatriyasyoktaṃ triguṇaṃ tu viśaḥ smṛtam /
brāhmaṇaṃ hṝnti yaḥ śūdrastaṃ muśalyaṃ virdurbudhāḥ // NarP_1,30.18 //
rājñaiva śikṣā kartavyā iti śāsteṣu niścayaḥ /
brāhmaṇīnāṃ vadhe tvarddhaṃ pādaḥ syātkanyakāvadhe // NarP_1,30.19 //
hatvā tvanupanītāṃśca tathā pādavrataṃ caret /
hatvā tu kṣatriyaṃ vipraḥ ṣaḍabdaṃ kucchramācaret // NarP_1,30.20 //
saṃvatsaraṃ trayaṃ veśyaṃ śūrdraṃ hatvā tu vatsaram /
dīkṣitasya striyaṃ hatvā brāhmaṇī cāṣṭavatsarān // NarP_1,30.21 //
brahmahatyāvrataṃ kṛtvā śuddho bhavati niścitam /
prāvaścittaṃ vidhānaṃ tu sarvatra munisattama // NarP_1,30.22 //
vṛddhāturastrībālānāmarddhamuktaṃ manīṣibhiḥ /
gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā // NarP_1,30.23 //
cāturvarṇyārapeyā syāttathā strībhiśca nārada /
kṣīraṃ ghṛtaṃ vā gomūtrameteṣvanyatamaṃ mune // NarP_1,30.24 //
snātvardravāsā niyato nārāyaṇamanusmaran /
pakvāyasanibhaṃ kṛtvā pibejcaivodakaṃ tataḥ // NarP_1,30.25 //
tattu lauhena pātreṇa hyāyasenāthavā pibet /
tāmreṇa vāthaṃ pātreṇa tatpītvā maraṇaṃ vrajet // NarP_1,30.26 //
surāpī śuddhimānpoti nānyathā śuddhiriṣyate /
ajñānādātmabuddyā tu surāṃ pītvā dvijaścaret // NarP_1,30.27 //
brahmahatyāvrataṃ samyaktaccihnaparivarjitaḥ /
yadi rogānivṛttyarthamauṣadhārthaṃ surāṃ pibet // NarP_1,30.28 //
tasyopanayanaṃ bhūyastathā cāndrāyaṇadvayam /
surāsaṃspṛṣṭapātraṃ tu surābhāṇḍodakaṃ tathā // NarP_1,30.29 //
surāpānasamaṃ prāhustathā candrasya bhakṣaṇam /
tālaṃ ca pānasaṃ caiva drākṣaṃ khārjūrasaṃbhavam // NarP_1,30.30 //
mādhuka śailamāriṣṭaṃ maireyaṃ nālikerajam /
gauḍī mādhvī surā madyamevamekādaśa smṛtāḥ // NarP_1,30.31 //
eteṣvanyatamaṃ vipro na pibedvai kadācana /
eteṣvanyatamaṃ yastu pivedajñānato dvijaḥ // NarP_1,30.32 //
tasyopanayanaṃ bhūyastatpakṛcchraṃ carettathā /
samakṣaṃ vā parokṣaṃ vā balāccauyaṇa vā tathā // NarP_1,30.33 //
parasvānāmupādānaṃ steyamityucyate budhaiḥ /
suvarṇasya pramāṇaṃ tu manvādyaiḥ paribhāṣitam // NarP_1,30.34 //
vakṣye śṛṇuṣva viprendra prāyaścajitoktisādhanam /
gavākṣāgatamārtaṇḍaraśmimadhye pradṛśyate // NarP_1,30.35 //
trasareṇupramāṇaṃ tu raja ityucyate budhaiḥ /
trasareṇvaṣṭakaṃ niṣkastatrayaṃ rājasarṣapaḥ // NarP_1,30.36 //
maurasarṣapastartrayaṃ syāttatṣaṭkaṃ yava ucyate /
yavatrayaṃ kṛṣṇalaḥ syānmāṣastatpañcakaṃ smṛtaḥ // NarP_1,30.37 //
māṣaṣoḍaṣamānaṃ syātsuvarṇamiti nārada /
hatvā brahmasvamajñānāddvādaśāṃbdaṃ tu pūrvavat // NarP_1,30.38 //
kapāladhvajahīnaṃ tu brahmahatyāvrataṃ caret /
guruṇāṃ yajñakatṝṇāṃ dhārmiṣṭānāṃ tathaiva ca // NarP_1,30.39 //
śrotriyāṇāṃ dvijānāṃ tu hṛtvā hemaivamācaret /
kṛtānutāpo dehe ca saṃpūrṇe lepayed dhṛtam // NarP_1,30.40 //
karīṣacchādito dagdhaḥ steyapāpādvimucyate /
brahmasvaṃ kṣatriyo hṛtvā paścāttāpamavāpya ca // NarP_1,30.41 //
punardadāti tatraiva tadvidhānaṃ śṛṇuṣva me /
tatra sāṃtapanaṃ kṛtvā dvādaśāhopavāsataḥ // NarP_1,30.42 //
śuddhimāpnoti devarṣe hyanyathā patito bhavet /
rantāsanamanuṣyastrīdhenubhūmyādikeṣu ca // NarP_1,30.43 //
suvarṇasahṛśeṣveṣu prāyaścitārddhamucyate /
trasareṇusamaṃ hema hṛtvā kuryātsamāhitaḥ // NarP_1,30.44 //
prāṇāyāmadvayaṃ samyak tena śuddhaccati mānavaḥ /
prāṇāyāmatrayaṃ kuryāddhṛtvā niṣkapramāṇakam // NarP_1,30.45 //
prāṇāyāmāśca catvāro rājasarṣa pamātrake /
gaurasarṣapamānaṃ tu hṛtvā hema vicakṣaṇaḥ // NarP_1,30.46 //
snātvā ca vidhivajjapyādgāyatryaṣṭasahasrakam /
yavamātrasuvarṇasya steyācchuddho bhaveddijaḥ // NarP_1,30.47 //
āsāyaṃ prātarārabhya japtvā vai vedamātaram /
hema kṛṣṇalamātraṃ tu hṛtvā sāṃtapanaṃ caret // NarP_1,30.48 //
māṣapramāṇe hemnastu prāyaścittaṃ nigadyate /
gomūtrapakvayavabhugvarṣeṇaikena śuddhyati // NarP_1,30.49 //
saṃpūrṇasya suvarṇasya steyaṃ kṛtvā munīśvara /
brahmahatyāvrataṃ kuryāddvādaśābdaṃ samāhitaḥ // NarP_1,30.50 //
suvarṇamānānnyūne tu rajatasteyakarmaṇi /
kuryātsāṃtapanaṃ samyaganyathā patito bhavet // NarP_1,30.51 //
daśaniṣkāntaparyantamūrddhūṃ niṣkacatuṣṭayāt /
hatvā ca rajataṃ vidvānkuryāccāndrāyaṇaṃ mune // NarP_1,30.52 //
daśādiśatiṣkāntaṃ yaḥ steyī rajatasya tu /
cāndrāyaṇadvayaṃ tasya proktaṃ pāpaviśodhakam // NarP_1,30.53 //
śatādūrddhūṃ sahasrāntaṃ proktaṃ cāndrāyaṇatrayam /
sahasrādadhikasteye brahmahatyāvrataṃ caret // NarP_1,30.54 //
kāṃsyapittalamukhyeṣu hyayaskānte tathaiva ca /
sahasraniṣkamāne tu parākaṃ parikīrtitam // NarP_1,30.55 //
prāyaścittaṃ tu rantānāṃ steye rājatavatsmṛtam /
gurutalpagatānāṃ ca prāyaścittamudīryate // NarP_1,30.56 //
ajñānānmātaraṃ gatvā tatsapatnīmathāpi vā /
svayameva svamuṣkaṃ tu cchindyātpāpamudīrayan // NarP_1,30.57 //
haste gṛhītvā muṣkaṃ tu gacchandvai naiṛtīṃ diśam /
gacchanmārgai sukhaṃ duḥkhaṃ na kadācidvicārayet // NarP_1,30.58 //
apaśyangacchato gacchetpāṇāntaṃ yaḥ sa śuddhyati /
marutprapatanaṃ vāpi kuryātpāpamudāharan // NarP_1,30.59 //
svavarṇottamavarṇastrīgamane tvavicārataḥ /
brāhmahatyāvrataṃ kuryādvādaśābdaṃ samāhitaḥ // NarP_1,30.60 //
amatyābhyāsato gacchetsavarṇāṃ cottamāṃ tathā /
kārīṣavahninā dagdhaḥ śuddhiṃ yāti dvijottama // NarP_1,30.61 //
retaḥsekātpūrvameva nivṛtto yadi mātari /
brahmahatyāvrataṃ kuryādretaḥ seke 'gnidāhanam // NarP_1,30.62 //
savarṇottamavarṇāsu nivṛtto vīryasecanāt /
brahmahatyāvrataṃ kuryānnavābdānviṣṇutatparaḥ // NarP_1,30.63 //
vaiśyāyāṃ pitṛpatnyāṃ tu ṣaḍabdaṃ vratamācaret /
gatvā śūdvāṃ gurorbhāryāṃ trivarṣaṃ vratamācaret // NarP_1,30.64 //
mātṛṣvasāraṃ ca pitṛṣvasāramācāryabhāryāṃ śvaśurasya patnīm /
pitṛvyabhāryāmatha mātulānīṃ putrīṃ ca gacchedyadi kāmamugdhaḥ // NarP_1,30.65 //
dinadvaye brahmahatyāvrataṃ kuryādyathāvidhi /
ekasminneva divase bahuvāraṃ trivārṣikam // NarP_1,30.66 //
ekavāraṃ gate hyabdaṃvrataṃ kṛtvā viśuddhyati /
dinatraye gate vahnidagdhaḥ śudhyeta nānyathā // NarP_1,30.67 //
cāñjālīṃ puṣkasīṃ caiva snuṣāṃ ca bhaginīṃ tathā /
mitrastriyaṃ śiṣyapatnīṃ yastu vai kāmato vrajet // NarP_1,30.68 //
brahmahatyāvrataṃ kuryātsa ṣaḍabdaṃ munīśvara /
akāmato vrajedyastu so 'bdakṛcchraṃ samācaret // NarP_1,30.69 //
mahāpātakisaṃsarge prāyaścittaṃ nigadyate /
prāyaścittaviśuddhātmā sarvakarmaphalaṃ labhet // NarP_1,30.70 //
yasya yena bhavetsaṃgo brahmahāndicaturṣvapi /
tattadvrataṃ sa nivrartya śuddhimānpotyasaṃśayam // NarP_1,30.71 //
ajñānātpañcarātraṃ tu saṃgamebhiḥ karotiyaḥ /
kāyakṛcchraṃ caretsamyaganyathā patito bhavet // NarP_1,30.72 //
dvādaśāhetu saṃsarge mahāsāṃtapanaṃ smṛtam /
saṃgaṅkṛtvārddhamāsaṃ tu dvādaśāhamupāvaset // NarP_1,30.73 //
parāko māsasaṃsarge cāndramāsatrayesmṛtam /
kṛtvā saṃgaṃ tu ṣaṇmāsaṃ careccāndrāyaṇadvayam // NarP_1,30.74 //
kiñcinnyūnābdasaṃge tu ṣaṇmāsavratamācaret /
etacca triguṇaṃ proktaṃ jñānātsaṃge yathākramam // NarP_1,30.75 //
maṇḍūkaṃ nakulaṃ kākaṃ varāhaṃ mūṣakaṃ tathā /
mārjārājāvikaṃ śvānaṃ hatvā kukkuṭakaṃ tathā // NarP_1,30.76 //
kṛcchrārddhamācaredvipro 'tikṛcchraṃ cāśvaha caret /
jatpakṛcchraṃ karivadhe parākaṃ govadhe smṛtam // NarP_1,30.77 //
kāmato govadhe naiva śuddhirddaṣṭā manīṣibhiḥ /
pānaśayyāsanādyeṣu puṣpamūlaphaleṣu ca // NarP_1,30.78 //
bhakṣyabhojyāpahāreṣu pañcagavyaviśodhanam /
śuṣkakāṣṭatṛṇānāṃ ca drumāṇāṃ ca guḍasya ca // NarP_1,30.79 //
carmavastrāmiṣāṇāṃ ca trirātraṃ syādabhojanam /
ṭiṭṭibhaṃ cakravākaṃ ca haṃsaṃ kāraṇḍavaṃ tathā // NarP_1,30.80 //
ulūkaṃ sārasaṃ caiva pakotaṃ jalapādakam /
śukaṃ cāṣaṃ balākaṃ ca śiśumāraṃ ca kacchapam // NarP_1,30.81 //
eteṣvanyatamaṃ hatvā dvādaśāhamabhojanam /
prājāpatyavrataṃ kuryādretoviṇmūtrabhojane // NarP_1,30.82 //
cāndrāyaṇatrayaṃ proktaṃ śūdrocchiṣṭasya bhojane /
rajasvalāṃ ca cāṇḍālaṃ mahāpātakinaṃ tathā // NarP_1,30.83 //
sūtikāṃ patitaṃ caiva ucchiṣṭaṃ rajakādikam /
spṛṣṭvā sacailaṃ snāyīta ghṛtaṃ saṃprāśeyattathā // NarP_1,30.84 //
gāyatrīṃ ca viśuddhātmā japedaṣṭaśataṃ dvija /
eteṣvanyatamaṃ spṛṣṭvā ajñānādhadyadi bhojane // NarP_1,30.85 //
trirātro poṣaṇācchuddhye tpañcagavyāśanādvija /
snānadānajapādau ca bhojanādau ca nārada // NarP_1,30.86 //
eṣāmanyatamasyāpi śabdaṃ yaḥ śṛṇuyādvadet /
udvameddhuktamaṃnnatatstrātvā copavasettathā // NarP_1,30.87 //
dvitīye 'hni ghṛtaṃ prāśya śuddhimānpoti nārada /
vratādimadhye yadyeṣā śṛṇuyāddhūnimapyuta // NarP_1,30.88 //
aṣṭottarasahasraṃ tu japedrai vedamātaram /
pāpānāmadhikaṃ pāpaṃ dvijadaivatanindanam // NarP_1,30.89 //
na dṛṣṭvā niṣkṛtistasya sarvaśāstreṣu nārada /
mahāpātakatulyāni yāni proktāni sūribhiḥ // NarP_1,30.90 //
prāyaścittaṃ tu teṣāṃ ca kuryādevaṃ yathāvidhi /
prāyaścittāni yaḥ kuryānnārāyaṇaparāyaṇaḥ // NarP_1,30.91 //
tasya pāpāni naśyantihyanyathā patito bhavet /
yastu rāgādinirmukto hyanutāpasamanvitaḥ // NarP_1,30.92 //
sarvabhūtayayāyukto viṣṇusmaraṇatatparaḥ /
mahāpātakayukto vā yukto vā sarvapātakaiḥ // NarP_1,30.93 //
vimukta eva pāpebhyo jñeyo viṣṇuparo yataḥ /
nārāyaṇamanāndyantaṃ viśvākāramanāmayam // NarP_1,30.94 //
yastu saṃsmarate martyaḥ sa muktaḥ pāpakoṭibhiḥ /
smṛto vā pūjito vāpi dhyātaḥ praṇamito 'pi vā // NarP_1,30.95 //
nāśayatyeva pāpāni viṣṇurhṛdgamanaḥ satām /
saṃparkādyadi vā mohādyastu pūjayate harim // NarP_1,30.96 //
sarvapāpavinirmuktaḥ sa prayāti hareḥ padam /
sakṛtsaṃsmaraṇādviṣṇornaśyanti kleśasaṃcayāḥ // NarP_1,30.97 //
svargādibhogaprātpistu tasya viprānumīyate /
mānuṣaṃ durlabhaṃ janma prāpyate yairmunīśvara // NarP_1,30.98 //
tatrāpi haribhaktistu durlabhā parikīrttitā /
tasmāttaḍillatālolaṃ mānuṣyaṃ prāpya durlabham // NarP_1,30.99 //
hariṃ saṃpūjayedbhaktyā paśupāśavimocanam /
sarve 'ntarāyā naśyanti manaḥśuddhiśca jāyate // NarP_1,30.100 //
paraṃ mokṣaṃ labheścaiva pūjite tu janārdane /
dharmārthakāmokṣākhyāḥ puruṣārthāḥ sanātanāḥ // NarP_1,30.101 //
haripūjāparāṇāṃ tu sidhyanti nātra saṃśayaḥ /
putradāragṛhakṣetradhanadhānyābhidhāvatīm // NarP_1,30.102 //
labdhvemāṃ mānuṣīṃ vṛttiṃ rere darpaṃ tu mā kṛthāḥ /
saṃtyajya kāmaṃ krodhaṃ ca lobhaṃ mohaṃ madaṃ tathā // NarP_1,30.103 //
parāpavādaṃ nindāṃ ca bhajadhvaṃ bhaktito harim /
vyāpārānsakalāṃstktvā pūjayadhvaṃ janārdanam // NarP_1,30.104 //
nikaṭā eva dṛśyante kṛtāntanagaradrumāḥ /
yāvannāyāti maraṇaṃ yāvannāyāti vai jarā // NarP_1,30.105 //
yāvannendriyavaikalyaṃ tāvadevācaryeddharim /
dhīmānnakuryādviśvāsaṃ śarīre 'sminvinaśvare // NarP_1,30.106 //
nityaṃ sannihito mṛtyuḥ saṃpadatyantacañcalā /
āsannamaraṇo dehastasmāddarppaṃ vimucata // NarP_1,30.107 //
saṃyogā viprayogāntāḥ sarvaṃ ca ghakṣaṇabhaṅguram /
etajjñātvā mahābhāga pūjayasva janārdanam // NarP_1,30.108 //
āśayā vyathate caiva mokṣastvatyantadurlabhaḥ /
bhaktyā yajati yo viṣṇuṃ mahāpātakavānapi // NarP_1,30.109 //
so 'pi yāti paraṃ sthānaṃ yatragha gatvā na śocati /
sarvatīrthāni yajñāśca sāṃgā vedāśca sattama // NarP_1,30.110 //
nārāyaṇārcanasyaite kalāṃ nārhanti ṣoḍaśīm /
kiṃ vai vedairmakhaiḥ śāstraiḥ kiṃvā tīrthaniṣevaṇaiḥ // NarP_1,30.111 //
viṣṇubhaktivihīnānāṃ kiṃ tapobhirvratairapi // NarP_1,30.112 //
yajanti ye viṣṇumanantamṛrtiṃ nirīkṣya cākāragataṃ vareṇyam /
vedāntavedyaṃ bhavarogavaidyaṃ te yānti martyāḥ padamacyutasya // NarP_1,30.113 //
anādimātmānamanantaśaktimādhārabhūtaṃ jagataḥ sureḍyam /
jyotiḥ svarupaṃ paramacyutākhyaṃ smṛtvā samabhyeti naraḥ sakhāyam // NarP_1,30.114 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde prāyaścittavidhirnāma ghatriṃśo 'dhyāyaḥ


_____________________________________________________________


nārada uvāca
kathito bhavatā samyagvarṇāśramavidhirmune /
idānīṃ śrotumicchāmi yamamārgaṃ sudurgamam // NarP_1,31.1 //
sanaka uvāca
śṛṇu vipra pravakṣyāmi yamamārgaṃ sudurgamam /
sukhadaṃ puṇyaśīlānāṃ pāpināṃ bhayadāyakam // NarP_1,31.2 //
ṣaḍaśītisahasrāṇi yojanārnini munīśvara /
yamamārgasya vistāraḥ kathaitaḥ pūrvasūribhiḥ // NarP_1,31.3 //
ye narā dānaśīlāstu te yānti sukhino dvija /
dharmaśūnyā narā yānti duḥkhena bhṛśamarditāḥ // NarP_1,31.4 //
atibhītā vivaśtrāśca śuṣkakaṇṭhauṣṭhatālukāḥ /
kradanto vistaraṃ dīnāḥ pāpino yānti tatpathi // NarP_1,31.5 //
hanyamānā yamabhaṭaiḥ pratodādyaistathāyudhaiḥ // NarP_1,31.6 //
itastataḥ pradhāvanto yānti duḥkhena tatpathi /
kvacitpaṅkaḥ kvacidūhniḥ kvacitsetatpasaikatam /
kvacidvai dāvarupeṇaḥ tīkṣṇadhārāḥ śilāḥ kvacit // NarP_1,31.7 //
kvacitkaṇṭakavṛkṣāśca duḥkhārohaśilā nagāḥ /
gāḍhāndhakārāśaaca guhāḥ kaṇṭakāvaraṇaṃ mahat // NarP_1,31.8 //
vaprāgrārohaṇaṃ caiva kandarasya praveśanam /
śarkarāśca tathā loṣṭāḥ sūcītulyāśca kaṇṭakāḥ // NarP_1,31.9 //
śaivālaṃ ca kvacinmārge kvacitkīcakapaṅktayaḥ /
kvacivdyāvrāśca garjante vardhante ca kvacijjvarāḥ // NarP_1,31.10 //
evaṃ bahuvidhakleśāḥ pāpino yānti nārada /
krośantaśca rudantaśca mlāyantaścaiva pāpinaḥ // NarP_1,31.11 //
pāśena yantritāḥ kecitkṛṣyamāṇāstathāṅkuśaiḥ /
śāstrāstraistāḍyamānāśca pṛṣṭato yānti pāpinaḥ // NarP_1,31.12 //
nāsāgrapāśakṛṣṭāśca kecidantraiśca badhitāḥ /
vahṝntaścāyasāṃ bhāraṃ śiśrāgreṇa prayānti vai // NarP_1,31.13 //
ayobhāradvayaṃ kecinnāsāgreṇa tathāpare /
karṇābhyāṃ ca tathā kecidvahṝnto yānti pāpinaḥ // NarP_1,31.14 //
kecicca skhalitā yānti tāḍyamānāstathāpare /
atyarthocṅvasitāḥ kecitkecidācchatralocanāḥ // NarP_1,31.15 //
chāyājalavihīne tu pathi yāntyatiduḥkhitāḥ /
śocantaḥ svāni karmaṇi jñānājñānakṛtāni ca // NarP_1,31.16 //
ye tu nārada dharmiṣṭhā dānaśīlā subuddhayaḥ /
atīva sukhasaṃpannāste yānti dharmamandiram // NarP_1,31.17 //
annadāstu munuśreṣṭha bhuñjantaḥ svādu yānti vai /
nīradā yānti sukhinaḥ pibantaḥ kṣīramuttamamam /
takradā dadhidāścaiva tattadbhogaṃ labhanti vai /
ghṛtadā madhudāścaiva kṣīradāśca dvijottama // NarP_1,31.18 //
sudhāpānaṃ prakurvanto yānti vai dharmamandiram /
śākadāḥ pāyasaṃ bhuñjaṃndīpado jvalayandiśaḥ // NarP_1,31.19 //
vastrado munuśārdūla yāti divyāmbarāvṛtaḥ /
purākaraprado yāti stūyamāno 'maraiḥ pathi // NarP_1,31.20 //
godānena naro yāti sarvasaukhyasamanvitaḥ /
bhūmido gṛhadaścaiva vimāne sarvasaṃpadi // NarP_1,31.21 //
apsarogaṇasaṃkīrṇe krīḍanyāti vṛṣālayam /
hayado yānadaścāpi gajadaśca dvijottama // NarP_1,31.22 //
dharmālayaṃ vimānena yāti bhogānvitena vai /
anaḍuddo muniśreṣṭha yānāruḍhaḥ prayāti vai // NarP_1,31.23 //
phaladaḥ puṣpadaścāpi yāti saṃtoṣasaṃyutaḥ /
tāṃbūlado naro yāti prahṛṣṭor dhamamandiram // NarP_1,31.24 //
mātāpitrośca śuśrūṣāṃ kṛtavānyo narottamaḥ /
sa yāti parituṣṭātmā pūjyamāno divisthitaiḥ // NarP_1,31.25 //
śuśrūṣāṃ kurute yastu yatīnāṃ vratacāriṇām /
dvijagryabrāhmaṇānāṃ ca sa yātvatisukhānvitaḥ // NarP_1,31.26 //
sarvabhūtadayāyuktaḥ pūjyamāno 'marairdvijaḥ /
sarvabhogānvitenāsau vimānena prayāti ca // NarP_1,31.27 //
vidyādānarato yāti pūjyamāno 'bjasūnubhiḥ /
purāṇapaṭhako yāti stūyamāno munīśvaraiḥ // NarP_1,31.28 //
evaṃ dharmaparā yānti sukhaṃ dharmasya mandiram /
yamaścaturmukho bhūtvā śaṅkhacakragadāsibhṛt // NarP_1,31.29 //
puṇyakarmarataṃ samyaksnehānmitramivārcati /
bho bho buddhimatāṃ śreṣṭhānarakakleṣabhīravaḥ // NarP_1,31.30 //
yuṣmābhiḥ sādhitaṃ puṇyamatrāmutrasukhāvaham /
manuṣathya janma yaḥ prāpya sukṛtaṃ na karoti ca // NarP_1,31.31 //
sa eva pāpināṃ śreṣṭha ātmaghātaṃ karoti ca /
anityaṃ prāpya mānuṣyaṃ nityaṃ yastu na sādhayet // NarP_1,31.32 //
sa yāti narakaṃ ghoraṃ ko 'nyastasmādacetanaḥ /
śarīraṃ yātanārupaṃ malādyaiḥ paridūṣitam // NarP_1,31.33 //
tasminyo yāti viśvāsaṃ taṃ vidyādātmaghātakam /
sarveṣu prāṇinaḥ śreṣṭhāsteṣu vai buddhijīvinaḥ // NarP_1,31.34 //
buddhimastu narāḥ śreṣṭhā nareṣu brāhmaṇāstathā /
brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ // NarP_1,31.35 //
kṛtabuddhiṣu karttāraḥ kartṛṣu brahmavādinaḥ /
brahmavādiṣvapi tathā śreṣṭho nirmama ucyate // NarP_1,31.36 //
etebhyo 'pi paro jñeyo nityaṃ dhyānaparāyaṇaḥ /
tasmātsarvaprayatnena karttavyo dharmasaṃgrahaḥ // NarP_1,31.37 //
sarvatra pūjyate janturdharmavānnātra saṃśayaḥ /
gaccha svapuṇyairmatsthānaṃ sarvabhogasamanvitam // NarP_1,31.38 //
asti cedduṣkṛtaṃ kiñcitpaścādatraiva bhokṣyase /
evaṃ yamastamabhyarcya prāpayitvā ca sadgatim // NarP_1,31.39 //
āhūya pāpinaścaiva kāladaṇḍena tarjayet /
pralayāṃbudanirghoṣo hyañjanādrisamaprabhaḥ // NarP_1,31.40 //
vidyutpra bhāyurghorbhīmo dvātriṃśadbhujasaṃyutaḥ /
yojanatrayavistāro raktākṣo dīrghanāsikaḥ // NarP_1,31.41 //
daṃṣṭrākarālavadano vāpītulyogralocanaḥ /
mṛtyujvarādibhiryuktaścitragutpo 'pi bhīṣaṇaḥ // NarP_1,31.42 //
sarve dūtāśca garjanti yamatulyavibhīṣaṇāḥ /
tato bravīti tānsarvānkaṃpamānāṃśca pāpinaḥ // NarP_1,31.43 //
śocantaḥ svāni karmāṇi citragutpo yamājñayā /
bho bho pāpā durācārā ahṝṅkārapradūṣitāḥ // NarP_1,31.44 //
kimarthamarjitaṃ pāpaṃ yuṣmābhiravivekibhiḥ /
kāmaktodhādidṛṣṭena sagarveṇa tu cetasā // NarP_1,31.45 //
yadyatpāpataraṃ tattatkimarthaṃ caritaṃ janāḥ /
kṛtavantaḥ purā pāpānyatyantaharṣitāḥ // NarP_1,31.46 //
tathaiva yātanā bhojyāḥ kiṃ vṛthā hyatidurivatāḥ /
bhṛtyamitrakalatrārthaṃ duṣkṛtaṃ caritaṃ yathā // NarP_1,31.47 //
tathā karmavaśātprātpā yūyamatrātiduḥkhitāḥ /
yuṣmābhiḥ poṣitā ye tu putrādyā anyatogatāḥ // NarP_1,31.48 //
yuṣmākameva tatpāpaṃ prātpaṃ kiṃ duḥkhakāraṇam /
yathā kṛtāni pāpāni yuṣmābhiḥ subahūni vai // NarP_1,31.49 //
tathā prātpāni duḥkhāni kimarthamiha duḥkhitāḥ /
vicārayadhvaṃ yūyaṃ tu yuṣmābhiścāritaṃ purā // NarP_1,31.50 //
yamaḥ kariṣyate daṇḍamiti kiṃ na vicāritam /
daridre 'pi ca mūrkhe ca paṇḍite vā śriyānvite // NarP_1,31.51 //
kāndiśīke ca vīre ca samavartīḥ yamaḥ smṛtaḥ /
citragutperitaṃ vākyaṃ śrutvā te pāpinastadā // NarP_1,31.52 //
śaucantaḥ svāni karmaṇi tūṣṇīṃ tiṣṭanti bhīṣitāḥ /
yamājñākāriṇaḥ krūraścaṇḍā dūtā bhayānakāḥ // NarP_1,31.53 //
caṇḍalādyāḥ prasahyaitānnarakeṣu kṣipanti ca /
svaduṣkarmaphalaṃ te tu bhuktvānte pāpaśeṣataḥ // NarP_1,31.54 //
mahītalaṃ ca saṃprāpya bhavanti sthaāvarādayaḥ /
nārada uvāca
bhagavansaṃśayo jāto maccetasi dayānidhe // NarP_1,31.55 //
tvaṃ samartho 'si tacchettuṃ yato no hyagrajo bhavān /
dharmāśca vividhāḥ proktāḥ pāpānyapi bahūni ca // NarP_1,31.56 //
cirabhojyaṃ phalaṃ teṣāmuktaṃ bahuvidā tvayā /
dinānte brahmaṇaḥ prokto nāśo lokatrayasya vai // NarP_1,31.57 //
parārddhadvitayānte tu brahmāṇḍasyāpi saṃkṣayaḥ /
grāmadānādipuṇyānāṃ tvayaiva vidhinandana // NarP_1,31.58 //
kalpakoṭisahasreṣu mahānbhoga udāhṛtaḥ /
sarveṣāmeva lokānāṃ vināśaḥ prākṛte laye // NarP_1,31.59 //
ekaḥ śiṣyata eveti tvayā proktaṃ janārdanaḥ /
eṣa me saṃśayo jātastaṃ bhavāñchettumarhati // NarP_1,31.60 //
puṇyapāpopabhogānāṃ samātpirnāsya saṃplave /
sanaka uvāca
sādhu sādhau mahāprājña guhyādguhyatamaṃ tvidam // NarP_1,31.61 //
pṛṣṭaṃ tatte 'bhidhāsyāmi śṛṇuṣva susamāhitaḥ /
nārāyaṇo 'kṣaro 'nantaḥ paraṃ jyotiḥ sanātanaḥ // NarP_1,31.62 //
viśuddho nirguṇo nityo māyāmohavivarjitaḥ /
nirguṇo 'pi parānando guṇavāniva bhāti yaḥ // NarP_1,31.63 //
brahmaviṣṇuśivādyaistu bhedavāniva lakṣyate /
guṇopādhikabhedeṣu triṣveteṣu sanātana // NarP_1,31.64 //
saṃyojya māyāmakhilaṃ jagatkāryaṃ karoti ca /
brahmarupeṇa sṛjati viṣṇurupeṇa pāti ca // NarP_1,31.65 //
ante ca rudrarupeṇa sarvamattīti niścitam /
prasayānte samutthāya brahmarupī janārdanaḥ // NarP_1,31.66 //
carācarātmakaṃ viśvaṃ yathāpūrvamakalpayat /
sthāvarādyāśaaca viprendra yatra yatra vyavasthitāḥ // NarP_1,31.67 //
brahmā tattajjagatsarvaṃ yathāpūrvaṃ karoti vai /
tasmātkṛtānāṃ pāpānāṃ puṇyānāṃ caiva sattama // NarP_1,31.68 //
avaśyameva bhoktavyaṃ karmaṇāṃ hyakṣayaṃ phalam /
nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi // NarP_1,31.69 //
avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham /
yo devaḥ sarvalokānāmantarātmā jaganmayaḥ /
sarvakarmaphalaṃ bhukte paripūrṇaḥ sanātanaḥ // NarP_1,31.70 //
yo 'sau viśvaṃbharo devo guṇamedavyavasthitaḥ /
sūjatyavati cāttyetatsarvaṃ sarvabhugavyayaḥ // NarP_1,31.71 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde yamadūtakṛtyanirupaṇaṃ nāmaikatriṃśo 'dhyāyaḥ


_____________________________________________________________


sanaka uvāca
evaṃ karmapāśaniyantritajantatavaḥ svargādipuṇyasthāneṣu puṇyabhogamanubhūya yātīva duḥkhataraṃ pāpaphalamanubhūya prakṣīṇakarmā vaśeṣeṇāmuṃ lokamāgatya sarvabhayavihvaleṣu mṛtyubādhāsaṃyuteṣusthāvarādiṣu jāyate /
vṛkṣagulmalatāvallīgirayaśca tṛṇāni ca /
sthāvarā iti vikhyātā mahāmohasamāvṛtāḥ // NarP_1,32.1 //
sthāvaratve pṛthivyāmutpabījāni jalasekānupadaṃ susaṃskārasāmagrīvaśādantaruṣmaprapācitānyucchūnatvamāpadya tato mūlabhāvaṃ tanmūlādaṅkurotpattistasmādapi parṇakāṇḍanālādikaṃ kāṇḍeṣu ca prasavamāpadyante teṣu ca puṣpasaṃbhavaḥ // NarP_1,32.2 //
tāni puṣpāṇi kānicidaphalāni kānicitphalahetubhūtāni teṣu puṣpeṣu vṛddhabhāveṣu satsu tatpuṣpamūlatastuṣotpattirjāyate teṣu tuṣu bhoktṝṇāṃ prāṇināṃ saṃskārasāmagrīvaśāddhimaraśmikiraṇāsannatayā tadoṣadhirasastuṣāntaḥ praviśya kṣīrabhāvaṃ sametya svakāle taṇḍulākāratāmupagamya prāṇināṃ bhogasaṃskāravaśātsaṃvatsare phalinaḥ syuḥ // NarP_1,32.3 //
sthāvaratve 'pi bahukālaṃ vānarādibhirbhujyamānā hi cchedanadavāgnidahanaśītātapādiduḥkhamanubhūya mriyate /
tataśca krimayo bhūtvā sadāduḥkhabahulāḥ kṣaṇārdhdaṃ jīvantaḥ kṣaṇārdhdaṃ mriyamāṇā balavatprāṇipīḍāyāṃ nivārayitumakṣamāḥ śītavātādikleśabhūyiṣṭhā nityaṃ kṣudhākṣudhitā malamūtrādiṣu sacaranto duḥkhamanubhavanti // NarP_1,32.4 //
tata eva padmayonimāgatya balavadvādhodvejitā vṛthodvegabhūyiṣṭhāḥ kṣutkṣāntā nityaṃ vanacāriṇo mātṛṣvapi viṣayāturā vātādikleṣabahulāḥ kaśmiṃścijjanmani tṛṇāśanāḥ kasmiṃścijjanmani māṃsāmedhyādyadanāḥ kasmiṃścijjanmani kandamūlaphalāśanā durbalaprāṇipīḍāniratā duḥkhamanubhavanti // NarP_1,32.5 //
aṇḍajatve 'pi vātāśanāmāṃsāmedhyādyaśanāśca parapīḍāparāyaṇā nityaṃ duḥkhabahulā grāmyapaśuyonimāgatā api svajātiviyogabhārodvahanapāśādibandhanatāḍanahalādidhāraṇādisarvaduḥkhānyanubhavanti // NarP_1,32.6 //
evaṃ bahuyoniṣu saṃbhrāntāḥ krameṇa mānuṣaṃ janma prāpnuvanti /
kecicca puṇyaviśeṣādyutkrameṇāpi manuṣyajanmāśnuvate // NarP_1,32.7 //
manuṣyajanma nāpi ca carmakāracaṇḍālavyādhānāpitarajakakuṃbhakāralohakārasvarṇakāratantuvācasaucikajaṭilasiddhadhāvakalekhakabhṛtakaśāsanahārinīcabhṛtyadraridahīnāṅgādhikāṅgatvādi duḥkhabahulajvaratāpaśītaśleṣmagulmapādākṣiśirogarbhapārśvavedanādiduḥkhamanubhavanti // NarP_1,32.8 //
manuṣyatve 'pi yadā strīpuruṣayorvyavāyastatsamayereto yadā jarāyuṃ praviśati tadaiva karmavaśājjantuḥ śukreṇa saha jarāyuṃ praviśya śukraśoṇitakalale pravarttate // NarP_1,32.9 //
tadvīryaṃ jīvapraveśātpañcāhātkalalaṃ bhavati arddhamāse /
palavalabhāvamupetya māse prādeśamātratvamāpadyate // NarP_1,32.10 //
tataḥ prabhṛti vāyuvaśāccaitanyābhāve 'pi māturuhye duḥsahatāpalkeśatayaikatra sthātumaśakyatvād bhramati // NarP_1,32.11 //
māse dvitīye pūrṇe puruṣākāramātratāmupagamaya māsatritaye pūrṇe karacaraṇādyavayavabhāvamupagamya caturṣu māseṣu gateṣu sarvāvayavānāṃ saṃdhibhedaparijñānaṃ pañcasvatīteṣu nakhānāmabhivyañjakakatā ṣaṭsvatīteṣu nakhasaṃdhiparisphuṭatāmupagamya nābhisūtreṇa puṣyamāṇamamedhyamūtrasiktāṅgaṃ jarāyuṇā bandhitaraktāsthikrimivasāmajjāsnāyukeśādidūṣite kutsite śarīre nivāsinaṃ svayamapyevaṃ paridūṣitadehaṃ mātuśca kaṭvamlalavaṇātyuṣṇabhuktadahyamātmānaṃ dṛṣṭvā dehī pūrvajanmasmaraṇānubhāvātpūrvānubhūtanarakaduḥthāni ca smṛtvāntarduḥkhena ca paridahyamāno māturdehātimūtrādirukṣeṇa dahyamāna evaṃ manasi pralayati // NarP_1,32.12 //
aho 'tyantapāpo 'haṃpūrvajanmanibhṛtyāpatyamitrayoṣidgṛhakṣetradhanadhānyādiṣvatyantarāgeṇa kalatrapoṣaṇārthaṃ paradhanakṣetrādikaṃ paśyato haraṇādyupāyairapahyatya kāmāndhatayā parastrīharaṇādikamanubhūya mahāpāpānyācaraṃstaiḥ pāpairahameka evaṃvidhanarakānanubhūya punaḥ sthāvarādiṣu mahāduḥkhamanubhūya saṃprati jarāyuṇā pariveṣṭito 'ntardukhena bahistāpena ca dahyāmi // NarP_1,32.13 //
mayā poṣitā dārāśca svakarmavaśādanyato gatāḥ // NarP_1,32.14 //
aho dukhaṃ hi dehinām // NarP_1,32.15 //
dehastu pāpātsaṃjātastasmātpāpaṃ na kārayet /
bhṛtyabhitrakalatrārthamanyaddravyaṃ hṛtaṃ mayā // NarP_1,32.16 //
tena pāpena dahyāmi jarāyupariveṣṭitaḥ /
dṛṣṭvānyasya śriyaṃ pūrvaṃ satatpo 'hamasūyayā khitaḥ // NarP_1,32.17 //
garbhāgninānudahyeyamidānīmapi pāpakṛt /
kāyena manasā vācā parapīḍāmakāriṣamtena pāpena dahyāmi tvahameko 'tiduḥkhitaḥ // NarP_1,32.18 //
evaṃ bahuvidhaṃ garbhastho janturvilapya svayameva vā // NarP_1,32.19 //
ātmānamāśvāsya utpatteranantaraṃ satsaṃgena viṣṇoścaritaśravaṇena ca viśuddhamanā bhūtvā satkarmāṇi nirvartya akhilajagadantarātmanaḥ satyajñānānandamayasya śaktiprabhāvānuṣṭitaviṣṭapavargasya lakṣmīpaternārāyaṇasya sakalasurāsurayakṣagandharvarākṣasapanna gamunikinnarasamūhārcitacaraṇakamalayugaṃ bhaktitaḥ samabhyarcya duḥsahaḥ saṃsāracchedasyakāraṇabhūtaṃ vedarahasyopaniṣadbhiḥ parisphuṭaṃ sakalalokaparāyaṇaṃ hṛdinidhāya duḥkhataramimaṃ saṃskārāgāramatikramiṣyāmīti manasi bhavayati // NarP_1,32.20 //
yatastanmātuḥ prasūtisamaye sati garbhasthodehī nāradamune vāyunāparipīḍito mātuścāpi duḥkhaṃ kurvankarmapāśena balādyonimārgānniṣkrāmansakalayātanābhogamekakālabhavamanubhavati // NarP_1,32.21 //
tenātikleśena yoniyantrapūḍito garbhānniṣkānto niḥsaṃjñatāṃ yāti // NarP_1,32.22 //
taṃ tu bāhyavāyuḥ samujjīvayati /
bāhyavāyusparśasamanantarameva naṣṭasmṛtipūrvānubhūtākhiladuḥkhāni varttamānānyapi jñānābhāvadavijñāyātyantaduḥkhamanubhavati // NarP_1,32.23 //
evaṃ bālatvamāpanno jantustatrāpi svamalamūtralitpadeha ādhyātmikādipīḍyamāno 'pi vaktumaśaktakṣuttṛṣāpīḍito rudite sati stanādikaṃ deyamiti manvānāḥ prayatante // NarP_1,32.24 //
evamanekaṃ dehabhogamanyādhīnatayānubhūyamāno daṃśādiṣvapi nivārayitumaśaktaḥ // NarP_1,32.25 //
bālyabhāvamāsādya mātāpitrorupādhyāyasya tāḍanaṃ sadā paryaṭanaśīlatvaṃ pāṃśubhasmapaṅkādiṣukrīḍanaṃ sadā kalahaniyatatvāma śucitvaṃ bahuvyāpārābhāsakāryaniyatatvaṃ tadasaṃbhava ādhyātmikaduḥkhamevaṃvidhamanubhavati // NarP_1,32.26 //
tatastu taruṇabhāvena dhanārjanamarjitasya rakṣaṇaṃ tasya nāśavyayādiṣu cātyantaduḥkhitā māyayā mohitāḥ kāmakrodhādiduṣṭamanasāḥ sadāsūyāparāyaṇāḥ parasvaparastrīharaṇopāyaparāyaṇāḥ putramitrakalatrādibharaṇopāyacintāparāyaṇā vṛthāhaṅkāradūṣitāḥ putrādiṣu vyādhyādi pīḍiteṣu satsu sarvavyātpiṃ parityajya rogādibhiḥ kleśitānāṃ samīpe svayamādhyātmikaduḥkhena pariplutā vakṣyamāṇaprakāreṇa citāmaśnuvate // NarP_1,32.27 //
gṛhakṣetrādikaṃ kama kiñcinnāpi vicāritam /
samṛddhasya kuṭumbasya kathaṃ bhavati varttanam // NarP_1,32.28 //
mama mūladhanaṃ nāsti vṛṣṭiścāpi na varṣati /
aśvaḥ palāyitaḥ kutra gāvaḥ kiṃ nāgatā mama // NarP_1,32.29 //
bālāpatyā ca me bhāryā vyādhito 'haṃ ca nirdhanaḥ /
avicārātkṛṣirnaṣṭā putrā nityaṃ rudanti ca // NarP_1,32.30 //
bhagnaṃ chinnaṃ tu me sadma bāndhavā api dūragāḥ /
na labhyate varttanaṃ ca rāja bādhātiduḥsahā // NarP_1,32.31 //
ripavo māṃ pradhāvante kathaṃ jeṣṭāmyahaṃ ripūn /
vyavasāyākṣamaścāhaṃ prātpāḥ prāghūrṇakā amī // NarP_1,32.32 //
evamatyantacintākulaḥ svaduḥkhāni nivārayitumakṣamo dhigvidhiṃ bhāgyahīnaṃ māṃ kimarthaṃ vidadhe iti daivamākṣipati // NarP_1,32.33 //
tathā vṛddhatvamāpanno hīyamānasāro jarāpalitādivyātpadeho vyādhibādhyatvādikamāpannaḥ /
prakaṃpamānāvayavaśvāsakāsādipīḍito lolāvilalocanaḥ śleṣmaṇyātpakaṇṭhaḥ putradārādibhirbhartsyamānaḥ kadā maraṇamupayāmīti cintākulo mayi mṛte sati madarjitaṃ gṛhakṣetrādikaṃ vastu putrādayaḥ kathaṃ rakṣanti kasya vā bhaviṣyati // NarP_1,32.34 //
maddhane parairapahṛte putrādīnāṃ kathaṃ varttanaṃ bhaviṣyatīti mamatāduḥkhaparipluto gāḍhaṃ niḥśvasya svena vayasā kṛtāni karmāṇi punaḥ punaḥ smaran kṣaṇe vismarati ca saṃtatastvāsannamaraṇo // NarP_1,32.35 //
vyādhipīḍito 'ntastāpārtaḥ kṣaṇaṃ śayyāyāṃ kṣaṇaṃ mañce ca tatastataḥ paryaṭan kṣuttṛṭūparipūḍitaḥ kiñcinmātramudakaṃ dehītyatikārpaṇyena yācamānastatrāpi jvarāviṣṭānāmudakaṃ na śreyaskaramiti bruvato manasātidveṣaṃ kurvanmanda caitanyo bhavati // NarP_1,32.36 //
tataśca hastapādākarṣaṇe na tu kṣamo rudradbhibandhujanairveṣṭito vaktumakṣamaḥ svārjitadhanādikaṃ kasya bhaviṣyatīti cintāparo bāṣpāvilavilocanaḥ kaṇṭhe vuraghurāyamāṇe sati śarīrānniṣkrāntaprāṇo yamadūtairbhartsyamānaḥ pāśayantrito narakādīnpūrvavadaśnute // NarP_1,32.37 //
āmalaprakṣayādyadvadagnau dhāmyanti dhātavaḥ /
tathaiva jīvinaḥ sarva ākarmaprakṣayād bhṛśam // NarP_1,32.38 //
tasmātsaṃsāradāvāgnitāpārto dvijasattama /
abhyasetparamaṃ jñānaṃ jñānānmokṣamavānpuyāt // NarP_1,32.39 //
jñānaśūnyā narā ye tu paśavaḥ parikīrtitāḥ /
tasmātsaṃsāramokṣāya paraṃ jñānaṃ samabhyaset // NarP_1,32.40 //
mānuṣyaṃ caiva saṃprāpya sarvakarmaprasādhakam /
hariṃ na sevate yastu ko 'nyastasmādacetanaḥ // NarP_1,32.41 //
aho citramaho citramaho citraṃ munīśvarāḥ /
āsthite kāmade viṣṇo narā yānti hi yātanām // NarP_1,32.42 //
nārāyaṇe jagannāthe sarvakāmaphalaprade /
sthite 'pi jñānarahitāḥ pacyante narakeṣvaho // NarP_1,32.43 //
stravanmūtrapurīṣe tu śarīre 'sminnṛśāśvate /
śāśvataṃ bhāvayantyajñā mahāmohasamāvṛtāḥ // NarP_1,32.44 //
kutsitaṃ māṃsaraktādyairdehaṃ saṃprāpya yo naraḥ /
saṃsāracchedakaṃ viṣṇuṃ na bhajetso 'tipātakī // NarP_1,32.45 //
aho kaṣṭamaho kaṣṭamaho kaṣṭaṃ hi mūrkhatā /
haridhyānaparo vipra caṇḍālo 'pi mahāsukhī // NarP_1,32.46 //
svadehānniḥsṛtaṃ dṛṣṭvā malamūtrādikilbiṣam /
udvega mānavā mūrkhāḥ kiṃ na yānti hi pāpinaḥ // NarP_1,32.47 //
durlabhaṃ mānuṣaṃ janma prārthyate tridaśairapi /
tallabdhvā paralokārthaṃ yatnaṃ kuryyādvicakṣaṇaḥ // NarP_1,32.48 //
adhyātmajñānasaṃpannā haripūjāparāyaṇāḥ /
labhante paramaṃ sthānaṃ punarāvṛttidurlabham // NarP_1,32.49 //
yato jātamidaṃ viśvaṃ yataścaitanyamaśnute /
yasmiṃśca vilayaṃ yāti sa saṃsārasya mocakaḥ // NarP_1,32.50 //
nirguṇo 'pi paro 'nanto guṇavāniva bhāti yaḥ /
taṃ samabhyarcya deveśaṃ saṃsārātparimucyate // NarP_1,32.51 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde bhavāṭavīnirupaṇaṃ nāma dvātriṃśo 'dhyāyaḥ


_____________________________________________________________


nārada uvāca
bhagavansarvamākhyātaṃ yatpṛṣṭaṃ viduṣā tvayā /
saṃsārapāśabaddhānāṃ duḥkhāni subahūni ca // NarP_1,33.1 //
asya saṃsārapāśasya cchedakaḥ katamaḥ smṛtaḥ /
yenopāyena mokṣaḥ syāttanme brūhi tapodhana // NarP_1,33.2 //
prāṇibhiḥ karmajālāni kriyante pratyahaṃ bhṛśam /
bhujyante ca muniśreṣṭha teṣāṃ nāśaḥ kathaṃ bhavet // NarP_1,33.3 //
karmaṇā dehamānpoti dehī kāmena badhyate /
kāmāllobhābhibhūtaḥ syāllobhātkrodhaparāyaṇāḥ // NarP_1,33.4 //
krodhāñca dharmanāśaḥ syāddharmanāśānmatibhramaḥ /
pranaṣṭabuddhirmanujaḥ punaḥ pāpaṃ karoti ca // NarP_1,33.5 //
tasmāddehaṃ pāpamūlaṃ pāpakarmarataṃ tathā /
yathā dehabhramatyaktvā mokṣabhāksyāttathā vada // NarP_1,33.6 //
sanaka uvāca
sādhu sādhu mahāprājña matiste vimalorjitā /
yasmātsaṃsāraduḥkhānno mokṣopāyamabhīpsasi // NarP_1,33.7 //
yasyājñayā jagatsarvaṃ brahmnā sṛjati suvrata /
hariśca pālako rudro nāśakaḥ sa hi mokṣadaḥ // NarP_1,33.8 //
ahamādiviśeṣāntā jātāyasya prabhāvatagaḥ /
taṃ vidyānmokṣadaṃ viṣṇuṃ nārāyaṇamanāmayam // NarP_1,33.9 //
yasyābhinnamidaṃ sarvaṃ yacceṅgadyañca neṅgati /
tamugramajaraṃ devaṃ dhyātvā duḥkhātpramucyate // NarP_1,33.10 //
avikāramajaṃ śuddhaṃ svaprakāśaṃ nirañjanam /
jñānarupaṃ sadānandaṃ prāhurvaimokṣasādhanam // NarP_1,33.11 //
yasyāvatārarupāṇi brahmādyā devatāgaṇāḥ /
samarcayanti taṃ vidyācchāśvatasthānadaṃ harim // NarP_1,33.12 //
jitaprāṇā jitāhārāḥ sadā dhyānaparāyaṇāḥ /
hṛdi paśyanti yaṃ satyaṃ taṃ jāmīhi sukhāvaham // NarP_1,33.13 //
nirguṇo 'pi guṇādhāro lokānugraharupadhṛk /
ākāśamadhyagaḥ pūrṇastaṃ prāhurmokṣadaṃ nṛṇām // NarP_1,33.14 //
adhyakṣaḥ sarvakāryāṇāṃ dehino hṛdaye sthitaḥ /
anūpamo 'khilādhārastāṃ devaṃ śaraṇaṃ vrajet // NarP_1,33.15 //
sarvaṃ saṃgṛhya kalpānte śete yastu jale svayam /
taṃ prāhurmokṣadaṃ viṣṇuṃ munayastattvadarśinaḥ // NarP_1,33.16 //
vedārthavidbhiḥ karmajñairijyate vividhairmakhaiḥ /
sa eva karmaphalado mokṣado 'kāmakarmaṇām // NarP_1,33.17 //
havyakavyādidāneṣu devatāpitṛrūpadhṛk /
bhuṅkte ya īśvaro 'vyaktastaṃ prāhurmokṣadaṃ prabhum // NarP_1,33.18 //
dhyātaḥ praṇamito vāpi pūjito vāpi bhaktitaḥ /
dadāti śāśvataṃ sthānaṃ taṃ dayāluṃ samarcayet // NarP_1,33.19 //
ādhāraḥ sarvabhūtānāṃmeko yaḥ puruṣaḥ paraḥ /
jarāmaraṇanirmukto mokṣadaḥ so 'vyayo hariḥ // NarP_1,33.20 //
saṃpūjya yasya pādābjaṃ dehino 'pi munīśvara /
amṛtatvaṃ bhajantyāśu taṃ viduḥ puruṣottamam // NarP_1,33.21 //
ānandamajaraṃ brahma paraṃ jyotiḥ sanātanam /
parātparataraṃ yañca tadviṣṇoḥ paramaṃ padam // NarP_1,33.22 //
advayaṃ niguṇaṃ nityamadvitīyamanaupamam /
paripūrṇaṃ jñānamayaṃ vidurmokṣapratādhakam // NarP_1,33.23 //
evaṃbhūtaṃ paraṃ vastu yogamārgavidhānataḥ /
ya upāste sadā yogī sa yāti paramaṃ padam // NarP_1,33.24 //
parisarvasaṃgaparityāgī śamādiguṇasaṃyutaḥ /
kāmardyaivarjitoyogī labhate paramaṃ padam // NarP_1,33.25 //
nārada uvāca
karmaṇā kena yogasya siddhirbhavati yoginām /
tadupāyaṃ yathātattvaṃ brūhi me vadatāṃ vara // NarP_1,33.26 //
sanaka uvāca
jñānalabhyaṃ paraṃ mokṣaṃ prāhustattvārthacintakāḥ /
yajjñānaṃ bhaktimūlaṃ ca bhaktiḥ karmavatāṃ tathā // NarP_1,33.27 //
dānāni yajñā vividhāstīrthayātrādayaḥ kṛtāḥ /
yena janmasahasreṣu tasya bhaktirbhaveddharau // NarP_1,33.28 //
akṣayaḥ paramo dharmo bhaktileśena jāyate /
śraddhayā parayā caiva sarvaṃ pāpaṃ praṇaśyati // NarP_1,33.29 //
sarvapāpeṣu naṣṭeṣu buddhirbhavati nirmalā /
saiva buddhiḥ samākhyātā jñānaśabdena sūribhiḥ // NarP_1,33.30 //
jñānaṃ ca mokṣadaṃ prāhustajjñānaṃ yogināṃ bhavet /
yogastu dvividhaḥ proktaḥ karmajñānaprabhedataḥ // NarP_1,33.31 //
kriyāyogaṃ vinā nṝṇāṃ jñānayogo na sidhyati /
kriyāyogaratastasmācchraddhayā harimarcayet // NarP_1,33.32 //
dvijabhūmyagnisūryāmbudhātuhṛñcitrasaṃjñitāḥ /
pratimāḥ keśavasyaitā pūjya etāsu bhaktitaḥ // NarP_1,33.33 //
karmaṇā manasā vācā paripīḍāparāṅmukhaḥ /
tasmātsarvagataṃ viṣṇuṃ pūjayedbhaktisaṃyutaḥ // NarP_1,33.34 //
ahiṃsā satyamakrodho brahmacaryāparigrahau /
anīrṣyā ca dayā caiva yogayorūbhayoḥ samāḥ // NarP_1,33.35 //
carācarātmakaṃ viśvaṃ viṣṇureva sanātanaḥ /
iti niścitya manasā yogadvitayamabhyaset // NarP_1,33.36 //
ātmavatsarvabhūtāni ye manyante manīṣiṇaḥ /
te jānanti paraṃ bhāvaṃ devadevasya cakriṇaḥ // NarP_1,33.37 //
yadi krodhādiduṣṭātmā pūjādhyānaparo bhavet /
na tasya tuṣyate viṣṇuryato dharmapatiḥ smṛtaḥ // NarP_1,33.38 //
yadi kāmādiduṣṭātmā deva pūjāparo bhavet /
daṃbhācāraḥ sa vijñeyaḥ sarvapātakibhiḥ samaḥ // NarP_1,33.39 //
tapaḥ pūjādhyānaparoyastvasūyārato bhavet /
tattapaḥ sā ca pūjā ca taddhyānaṃ hi nirarthakam // NarP_1,33.40 //
tasmātsarvātmakaṃ viṣṇuṃ śamādiguṇatatparaḥ /
muktayarthamarcayetsamyak kriyāyogaparo naraḥ // NarP_1,33.41 //
karmaṇā manasā vācā sarvalokahite rataḥ /
samarcayati deveśaṃ kriyāyogaḥ sa ucyate // NarP_1,33.42 //
nārāyaṇaṃ jagadyoniṃ sarvāntayaryāmiṇaṃ harim /
stotrādyaiḥ stauti yo viṣṇuṃ karmayogī sa ucyate // NarP_1,33.43 //
upavāsādibhiścaiva purāṇaśravaṇādibhiḥ /
puṣpādyaiścārcanaṃ viṣṇoḥ kriyāyoga udāhṛtaḥ // NarP_1,33.44 //
evaṃ bhaktimatāṃ viṣṇau kriyāyogaratātmanām /
sarvapāpāni naśyanti pūrvajanmārjitāni vai // NarP_1,33.45 //
pāpakṣayācchudvamatirvāñchati jñānamuttamam /
jñānaṃ hi mokṣadaṃ jñeyaṃ tadupāyaṃ vadāmi te // NarP_1,33.46 //
carācarātmake loke nityaṃ cānityameva ca /
samyag vicārayeddhīmānsadbhiḥ śāstrārthakovidaiḥ // NarP_1,33.47 //
anityāstu padārthā vai nityameko hariḥ smṛtaḥ /
anityāni parityajya nityameva samāśrayet // NarP_1,33.48 //
ihāmutra ca bhogeṣu viraktaśca tathā bhavet /
avirakto bhavedyastu sa saṃsāre pravartate // NarP_1,33.49 //
anityeṣu padārtheṣu yastu rāgī bhavennaraḥ /
tasya saṃsāravicchittiḥ kadācinnaiva jāyate // NarP_1,33.50 //
śamādiguṇasaṃpanno mumukṣurjñānamabhyaset /
śamādiguṇahīnasya jñānaṃ naiva ca sidhyati // NarP_1,33.51 //
rāgadveṣavihīno yaḥ śamādiguṇasaṃyutaḥ /
haridhyānaparo nityaṃ mumukṣurabhidhīyate // NarP_1,33.52 //
caturbhiḥ sādhanairebhirviśuddhamatirucyate /
sarvagaṃ bhāvayedviṣṇuṃ sarvabhūtadayāparaḥ // NarP_1,33.53 //
kṣarākṣarātmakaṃ viśvaṃ vyāpya nārāyaṇaḥ sthitaḥ /
iti jānāti yo vipratajjñānaṃ yogajaṃ viduḥ // NarP_1,33.54 //
yogopāyamato vakṣye saṃsāravinivarttakam /
yogo jñānaṃ viśuddhaṃ syāttajjñānaṃ mokṣadaṃ viduḥ // NarP_1,33.55 //
ātmānaṃ dvividhaṃ prāhuḥ parāparavibhedataḥ /
dve brahmaṇī veditavye iti cātharvarṇī śrutiḥ // NarP_1,33.56 //
parastu nirguṇaḥ prokto hyahṝṅkārayuto 'paraḥ /
tayorabhedavijñānaṃ yoga ityabhidhīyate // NarP_1,33.57 //
pañcabhūtātmake dehe yaḥ sākṣī hṛdaye sthitaḥ /
aparaḥ procyate sadbhiḥ paramātmā paraḥ smṛtaḥ // NarP_1,33.58 //
śarīraṃ kṣevramityāhustatsthaḥ kṣetrajña ucyate /
avyaktaḥ paramaḥ śuddhaḥ paripūrṇa udāhṛtaḥ // NarP_1,33.59 //
yadā tvabhedavijñānaṃ jīvātmaparamātmanoḥ /
bhavettadā muniśreṣṭha pāśacchedo 'parātmanaḥ // NarP_1,33.60 //
ekaḥ śuddho 'kṣaro nityaḥ paramātmā jaganmayaḥ /
nṛṇāṃ vijñānabhedena bhedavāniva lakṣyate // NarP_1,33.61 //
ekamevādvitīyaṃ yatparaṃ brahma sanātanam /
gīyamānaṃ ca vedāntaistasmānnāsti paraṃ dvija // NarP_1,33.62 //
na tasya karma kāryaṃ vā rupaṃ varṇamathāpi vā /
karttṛtvaṃ vāpi bhoktṛtvaṃ nirguṇasya parātmanaḥ // NarP_1,33.63 //
nidānaṃ sarvahetūnāṃ tejo yattejasāṃ param /
kimapyanyadyato nāsti tajjñeyaṃ muktihetave // NarP_1,33.64 //
śabdabrahmamayaṃ yattanmahāvākyādikaṃ dvija /
tadvicārodbhavaṃ jñānaṃ paraṃ mokṣasya sādhanam // NarP_1,33.65 //
samyagjñānavihīnānāṃ dṛśyate vividhaṃ jagatag /
paramajñānināmetatparabrahmātmakaṃ dvija // NarP_1,33.66 //
eka eva parānando nirguṇaḥ parataḥ paraḥ /
bhāti vijñānabhedena bahurupadharo 'vyayaḥ // NarP_1,33.67 //
māyino māyayā bhedaṃ paśyanti paramātmani /
tasmānmāyāṃ tyajedyogānmumukṣurdvijasattam // NarP_1,33.68 //
nāsadrūpāna sadrūpā māyā naivobhayātmikā /
anirvācyā tato jñeyā bhedabuddhipradāryinī // NarP_1,33.69 //
māyaiva jñānaśabdena buddhyate munisattama /
tasmādajñānavicchedo bhavedraujitamāyinām // NarP_1,33.70 //
sanātanaṃ paraṃ brahma jñānaśabdena kathyate /
jñānināṃ paramātmā vai hṛdi bhāti nirantaram // NarP_1,33.71 //
ajñānaṃ nāśayedyogī yogena munisattama /
aṣṭāṅgaiḥ siddhyate yogastāni vakṣyāmi tattvataḥ // NarP_1,33.72 //
yamāśca niyamāścaiva āsanāni ca sattama /
prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānameva ca // NarP_1,33.73 //
samādhiśca muniśreṣṭha yogāṅgāni yathākramam /
eṣāṃ saṃkṣepato vakṣye lakṣaṇāni munīśvara // NarP_1,33.74 //
ahiṃsā satyamasteyaṃ brahmacaryāparigrahau /
akrodhaścānasūyā ca proktāḥ saṃkṣepato yamāḥ // NarP_1,33.75 //
sarveṣāmeva bhūtānāmakleśajananaṃ hi yat /
ahiṃsā kathitā sadbhiryogasiddhipradāyinī // NarP_1,33.76 //
yathārthakathanaṃ yañca dharmādharmavivekataḥ /
satyaṃ prāhurmuniśreṣṭha asteyaṃ śṛṇu sāmpratam // NarP_1,33.77 //
cauryeṇa vā balenāpi parasvaharaṇaṃ hi yat /
steyamityucyate sadbhirasteyaṃ tadviparyayam // NarP_1,33.78 //
sarvatra maithunatyāgo brahmacaryaṃ prakīrttitam /
brahmacaryaparityāgājjñānavānapi pātakī // NarP_1,33.79 //
sarvasaṃgaparityāgī maithuneyastu varttate /
sa caṇḍālasamo jñeyaḥ sarvavarṇabahiṣkṛtaḥ // NarP_1,33.80 //
yastu yogarato vipra viṣayeṣu spṛhānvitaḥ /
tatsaṃbhāṣaṇamātreṇa brahmahatyā bhavennṛṇām // NarP_1,33.81 //
sarvasaṃgaparityāgī punaḥ saṃgī bhavedyadi /
tatsaṃgasaṃgināṃ saṃgānmahāpātakadoṣabhāk // NarP_1,33.82 //
anādānaṃ hi dravyāṇāmāpadyapi munīśvara /
aparigraha ityukto yogasaṃsiddhikārakaḥ // NarP_1,33.83 //
ātmanastu samutkarṣādatiniṣṭhurabhāṣaṇam /
krodhamāhurdharmavido hyakrodhastadviparyayaḥ // NarP_1,33.84 //
dhanādyairadhikaṃ dṛṣṭvā bhṛśaṃ manasi tāpanam /
asūyā kīrtitā sadbhistattyāgo hyanasūyatā // NarP_1,33.85 //
evaṃ saṃkṣepataḥ proktā yamā vibudhasattama /
niyamānapi vakṣyāmitubhyaṃ tāñchṛṇu nārada // NarP_1,33.86 //
tapaḥsvādhyāyasaṃtoṣāḥ śaucaṃ ca haripūjanam /
saṃdhyopāsanamukhyāśca niyamāḥ parikīrttitāḥ // NarP_1,33.87 //
cāndrāyaṇādibhiryatra śarīrasya viśoṣaṇam /
tapo nigaditaṃ sadbhiryogasādhanamuttamam // NarP_1,33.88 //
praṇavasyopaniṣadāṃ dvādaśārṇasya ca dvija /
aṣṭākṣarasya mantrasya mahāvākyacayasya ca // NarP_1,33.89 //
japaḥ svādhyāya udito yogasādhanamuttamam /
svādhyāyaṃ yastyajenmūḍhastasya yogo na sidhyati // NarP_1,33.90 //
yogaṃ vināpi svādhyāyātpāpanāśo bhavennṛṇām /
svādhyāyaistoṣyamāṇāśca prasīdanti hi devatāḥ // NarP_1,33.91 //
japastu trividhaḥ prokto vācikopāṃśumānasaḥ /
trividhe 'pi ca viprendra pūrvātpūrvātparo varaḥ // NarP_1,33.92 //
mantrasyoccāraṇaṃ samyaksphuṭākṣarapadaṃ yathā /
japastu vācikaḥ proktaḥ sarvayajñaphalapradaḥ // NarP_1,33.93 //
mantrasyoccāraṇe kiñcitpadātpadavivecanam /
sa tūpāṃśurjapaḥ proktaḥ pūrvasmāddviguṇo 'dhikaḥ // NarP_1,33.94 //
vidhāya hyakṣaraśreṇyāṃ tattadarthavicāraṇam /
sa japomānasaḥ prokto yogasiddhipradāyakaḥ // NarP_1,33.95 //
japena devatā nityaṃ stuvataḥ saṃprasīdati /
tasmātsvādhyāyasaṃpanno labhetsarvānmanorathān // NarP_1,33.96 //
yadṛcchālābhasaṃtuṣṭiḥ saṃtoṣa iti gīyate /
saṃtoṣahīnaḥ puruṣo na labheccharma kutracit // NarP_1,33.97 //
na jātukāmaḥ kāmānāmupabhogena śāmyati /
ito 'dhikaṃ kadā lapsya iti kāmastu varddhate // NarP_1,33.98 //
tasmātkāmaṃ parityajya dehasaṃśoṣakāraṇam /
yadṛcchālābhasaṃtuṣṭo bhaveddharmaparāyaṇaḥ // NarP_1,33.99 //
bāhyābhyantarabhedena śaucaṃ tu dvividhaṃ smṛtam /
mṛjjalābhyāṃ bahiḥ śuddhirbhāvaśuddhistathāntaram // NarP_1,33.100 //
antaḥśuddhivihīnaistu ye 'dhvarā vividhāḥ kṛtāḥ /
na phalanti munīśreṣṭha bhasmani nyastahavyavat // NarP_1,33.101 //
bhāvaśuddhivihīnānāṃ samastaṃ karmaniṣphalam /
tasmādrāgādikaṃ sarvaṃ parityajya sukhī bhavet // NarP_1,33.102 //
mṛdābhārasahasraistu kumbhakoṭijalaistathā /
kṛtaśauco 'pi duṣṭātmā caṇḍālasadṛśaḥ smṛtaḥ // NarP_1,33.103 //
antaḥśuddhivihīnastu devapūjāparo yadi /
tameva daivataṃ hṝnti narakaṃ ca prapadyate // NarP_1,33.104 //
antaḥśuddhivihīnaśca bahiḥśuddhiṃ karoti yaḥ /
alaṅkṛtaḥ surābhāṇḍa iva śāntiṃ na gacchati // NarP_1,33.105 //
manaḥśuddhivihīnā ye tīrthayātrāṃ prakurvate /
na tānpuṃnati tīrthāni surābhāṇḍamivāpagā // NarP_1,33.106 //
vācā dharmānpravaladati manasā pāpamicchati /
jānīyāttaṃ muniśreṣṭha mahāpātakināṃ varam // NarP_1,33.107 //
viśuddhamānasā ye tu dharmamātramanuttamam /
kurvanti tatphalaṃ vidyādakṣayaṃ sukhadāyakam // NarP_1,33.108 //
karmaṇā manasā vācā stutiśravaṇa pūjanaiḥ /
haribhaktirdṛḍhā yasya haripūjeti gīyate // NarP_1,33.109 //
yamāśca niyamāścaiva saṃkṣepeṇa prabodhitāḥ /
ebhirviśuddhamanasāṃ mokṣaṃ hastagataṃ viduḥ // NarP_1,33.110 //
yamaiśca niyamaiścaiva sthirabuddhirjitendriyaḥ /
abhyasedāsanaṃsamyagyogasādhanamuttamam // NarP_1,33.111 //
padmakaṃ svastikaṃ pīṭhaṃ saiṃhaṃ kaukkuṭakaiñjare /
kaurmaṃvajrāsanaṃ caiva vārāhaṃ mṛgacailikam // NarP_1,33.112 //
krauñcaṃ ca nālikaṃ caiva sarvatobhadrameva ca /
vārṣabhaṃ nāgamātsye ca vaiyānghaṃ cārddhacandrakam // NarP_1,33.113 //
daṇḍavātāsanaṃ śailaṃ svabhraṃ maudgarameva ca /
mākaraṃ traipathaṃ kāṣṭhaṃ sthāṇuṃ vaikarṇikaṃ tathā // NarP_1,33.114 //
bhaumaṃ vīrāsanaṃ caiva yogasādhanakāraṇam /
triṃśatsaṃkhyānyāsanāni munīndraiḥ kathitāni vai // NarP_1,33.115 //
eṣāmekatamaṃ baddhā gurubhaktiparāyaṇaḥ /
upāsako jayetprāṇāndvandvātīto vimatsaraḥ // NarP_1,33.116 //
prāṅmukhodaṅmukho vāpi tathā pratyaṅmukho 'pi vā /
abhyāsena jayetprāṇānniḥśabde janavarjite // NarP_1,33.117 //
prāṇo vāyuḥ śarīrastha āyāmastasya nigrahaḥ /
prāṇāyāma iti prokto dvividhaḥ sa prakīrttitaḥ // NarP_1,33.118 //
agarbhaśca sagarbhaśca dvitīyastu tayorvaraḥ /
jayadhyānaṃ vināgarbhaḥ sagarbhastatsamanvitaḥ // NarP_1,33.119 //
recakaḥ pūrakaścaiva kuṃbhakaḥ śūnyakastathā /
evaṃ caturvidhaḥ proktaḥ prāṇāyāmo manīṣibhiḥ // NarP_1,33.120 //
jantūnāṃ dakṣiṇā nāḍī piṅgalā parikīrtitā /
sūryadaivatakā caiva pitṛyoniriti śrutā // NarP_1,33.121 //
devayoniriti khyātā iḍā nāḍī tvadakṣiṇā /
tatrādhidaivata candraṃ jānīhi munisattamaṃ // NarP_1,33.122 //
etayorubhayormadhye suṣumṇā nāḍikā smṛtā /
atisūkṣmā guhyatamā jñeyā sā brahmadaivatā // NarP_1,33.123 //
vāmena recayedvāyuṃ recanādrecakaḥ smṛtaḥ /
pūrayeddakṣiṇenaiva pūraṇātpūrakaḥ smṛtaḥ // NarP_1,33.124 //
svadehapūritaṃ vāyaṃ nigṛhya na vimṛñcati /
saṃpūrṇakuṃbhavattiṣṭetkumbhakaḥ sa hi viśrutaḥ // NarP_1,33.125 //
na gṛhṇāti na tyajati vāyumantarbahiḥ sthitam /
viddhi tacchūnyakaṃ nāma prāṇāyāmaṃ yathāsthitam // NarP_1,33.126 //
śanaiḥśanairvijetavyaḥ prāṇo mattagajendravat /
anyathā khalu jāyante mahārogā bhayaṅkarāḥ // NarP_1,33.127 //
krameṇa yojayedvāyuṃ yogī vigatakalmaṣaḥ /
sa sarvapāpanirmukto brahmaṇaḥ padamānpuyāt // NarP_1,33.128 //
viṣayeṣu prasaktāni cendriyāṇi munīśvaraḥ /
samāmāhṛtya nigṛhṇāti pratyāhārastu sa smṛtaḥ // NarP_1,33.129 //
jitendriyā mahātmāno dhyānaśūnyā api dvija /
prayānti paramaṃ brahma punarāvṛttidurlabham // NarP_1,33.130 //
anirjitendriyagrāmaṃ yastu dhyānaparo bhavet /
mūḍhātmānaṃ ca taṃ vidyāddhyānaṃ cāsya na sidhyati // NarP_1,33.131 //
yadyatpaśyati tatsarvaṃ paśyedātmavadātmani /
pratyāhṛtānīndriyāṇi dhārayetsā tu dhāraṇā // NarP_1,33.132 //
yogājjitendriyagrāmastāni hṛtvā dṛḍhaṃ hṛdi /
ātmānaṃ paramaṃ dhyāyetsarvadhātāramacyutam // NarP_1,33.133 //
sarvaviśvātmakaṃ viṣṇuṃ sarvasokaikakāraṇam /
vikasatpadyapatrākṣaṃ cārukuṇḍalabhūṣitam // NarP_1,33.134 //
dīrghabāhumudārāṅgaṃ sarvālaṅkārabhṛṣitam /
pītāmbaradharaṃ devaṃ hemayajñopavītinam // NarP_1,33.135 //
bibhrataṃ tulasīmālāṃ kaustubhena virājitam /
śrīvatsavakṣasaṃ devaṃ surāsuranamaskṛtam // NarP_1,33.136 //
aṣṭāre hṛtsaroje tu dvādaśāṅgulavistṛte /
dhyāyedātmānamavyaktaṃ parātparataraṃ vibhumaṭ // NarP_1,33.137 //
dhyānaṃ sadbhinirgaditaṃ pratyayasyaikatānatā /
dhyānaṃ kṛtvā muhurttaṃ vā paraṃ mokṣaṃ labhennaraḥ // NarP_1,33.138 //
dhyānātpāpāni naśyanti dhyānānmokṣaṃ ca vindati /
dhyānātprasīdati hariddharyānātsarvārthasādhanam // NarP_1,33.139 //
yadyadrūpaṃ mahāviṣṇostattaddhyāyetsamāhitam /
tena dhyānena tuṣṭātmā harirmokṣaṃ dadāti vai // NarP_1,33.140 //
acañcalaṃ manaḥ kuryāddhyeye vastuni sattama /
dhyānaṃ dhyeyaṃ dhyātṛbhāvaṃ yathā naśyati nirbharam // NarP_1,33.141 //
tato 'mṛtatvaṃ bhavati jñānāmṛtaniṣevaṇāt /
bhavennirantaraṃ dhyānādabhedapratipādanam // NarP_1,33.142 //
suṣutpivatparānandayuktaścoparatendriyaḥ /
nirvātadīpavatsaṃsthaḥ samādhirabhidhīyate // NarP_1,33.143 //
yogī samādhyavasthāyāṃ na śṛṇoti na paśyati /
na jighrati na spṛśati na kiñcadvakti sattama // NarP_1,33.144 //
ātmā tu nirmalaḥ śuddhaḥ sañcidānandavigrahaḥ /
sarvopādhivinirmukto yogināṃ bhātyacañcalaḥ // NarP_1,33.145 //
nirguṇo 'pi paro devo hyajñānādguṇavāniva /
vibhātyajñānanāśe tu yathāpūrvaṃ vyavasthitam // NarP_1,33.146 //
paraṃ jyotirameyātmā māyāvāniva māyinām /
tannāśe nirmalaṃ brahma prakāśayati paṇḍitaṃ // NarP_1,33.147 //
ekamevādvitīyaṃ ca paraṃ jyotirnirañjanam /
sarveṣāmeva bhūtānāmantaryāmitayā sthitam // NarP_1,33.148 //
aṇoraṇīyānmahato mahīyānsanātanātmākhilaviśvahetuḥ /
paśyanti yajjñānavidāṃ variṣṭāḥ parātparasmātparamaṃ pavitram // NarP_1,33.149 //
akārādikṣakārāntavarṇabhedavyavasthitaḥ /
purāṇapuruṣo 'nādiḥ śabdabrahmeti gīyate // NarP_1,33.150 //
viśuddamakṣaraṃ nityaṃ pūrṇamākāśamadhyagam /
ānandaṃ nirmalaśāntaṃ paraṃ brahmeti gīyate // NarP_1,33.151 //
yogino hṛdi paśyanti parātmānaṃ sanātanam /
avikāramajaṃ śuddhaṃ paraṃ brahmeti gīyate // NarP_1,33.152 //
dhyānamanyatpravakṣyāmi śṛṇuṣva muni sattama /
saṃsāratāpatatpānāṃ sudhāvṛṣṭisamaṃ nṛṇām // NarP_1,33.153 //
nārāyaṇaṃ parānandaṃ smaretpraṇavasaṃsthitam /
nādarupamanaupamyamarddhamātroparisthitam // NarP_1,33.154 //
akāraṃ brahmaṇo rupamukāraṃ viṣṇurupavat /
makāraṃ rudrarupaṃ syādardhdamātraṃ parātmakam // NarP_1,33.155 //
mātrāstistraḥ samākhyātā brahmaviṣṇu śivādhipāḥ /
teṣāṃ samuccayaṃ vipra parabrahmaprabodhakam // NarP_1,33.156 //
vācyaṃ tu paramaṃ brahma vācakaḥ praṇavaḥ smṛtaḥ /
vācyavācakasaṃbandho hyupacārāttayordvijā // NarP_1,33.157 //
japantaḥ praṇavaṃ nityaṃ mucyante sarvapātakaiḥ /
tadabhyāsena saṃyuktāḥ paraṃ mokṣaṃ labhanti ca // NarP_1,33.158 //
japaṃśca praṇavaṃ mantraṃ brahmaviṣṇuśivātmakam /
koṭisūryasamaṃ tejo dhyāyedātmani nirmalam // NarP_1,33.159 //
śālagrāmaśilārupaṃ pratimārupameva vā /
yadyatpāpaharaṃ vastu tattadvā cintayeddhṛdi // NarP_1,33.160 //
yadetaddaiṣṇavaṃ jñānaṃ kathitaṃ te munīśvara /
etadviditvā yogīndro labhate mokṣamuttamam // NarP_1,33.161 //
yastvetacchṛāṇuyādvāpi paṭhedvāpi samāhitaḥ /
sa sarvapāpanirmukto harisālokyamānpuyāt // NarP_1,33.162 //

iti śrībṛnnāradīyapurāṇe pūrvabhāge prathamapāde yoganirupaṇaṃ nāma trayastriṃśo 'dhyāyaḥ


_____________________________________________________________

nārada uvāca
samākhyātāni sarvāṇi yogāṅgāni mahāmune /
idānīmapi sarvajña yatpṛcchāmi taducyatām // NarP_1,34.1 //
yogobhaktimatāmeva sidhyatīti tvayoditam /
yasya tuṣyati sarveśastasya bhaktiśca śāśvatam // NarP_1,34.2 //
yathā tuṣyati sarveśo devadevo janārdanaḥ /
tanmamākhyāhi sarvajña mune kāruṇyavāridhe // NarP_1,34.3 //
sanaka uvāca
nārāyaṇaṃ paraṃ devaṃ saccidānandavigraham /
bhaja sarvātmanā vipra yadi muktimabhīpsasi // NarP_1,34.4 //
ripavastaṃ na hiṃsanti na bādhante grahāścatam /
rākṣasāśca na cekṣante naraṃ viṣṇuparāyaṇam // NarP_1,34.5 //
bhaktardṛḍhā bhavedyasya devadeve janārdane /
śreyāṃsi tasya sidhyanti bhaktimanto 'dhikāstataḥ // NarP_1,34.6 //
pādau tau saphalau puṃsāṃ yau viṣṇugṛhagāminau /
tau karau laphalau jñeyau viṣṇupūjāparau tu yau // NarP_1,34.7 //
te netre suphale puṃsāṃ paśyato ye danārdanam /
sā jihvā procyate sadbhirharināmaparā tu yā // NarP_1,34.8 //
satyaṃ satyaṃ punaḥ satyamuddhṛtya bhujamutyate /
tattvaṃ gurusamaṃ nārita nata devaḥ keśavātparaḥ // NarP_1,34.9 //
satyaṃ vacmihitaṃ vācmi sāraṃ vacmi punaḥ punaḥ /
asāre 'smiṃsta saṃsāre satyaṃ harisamarcanam // NarP_1,34.10 //
saṃsārapāśaṃ sudṛḍhaṃ mahāmohapradāyakam /
haribhaktikuṭāreṇa cchittvātyantasukhī bhava // NarP_1,34.11 //
tanmanaḥ saṃyutaṃ viṣṇau sā vāṇī yatparāyaṇā /
te śrotre tatkathāsārapūrite lokavandite // NarP_1,34.12 //
ānandamakṣaraṃ śūnyamavasthātritayairapi /
ākāśamadhyagaṃ devaṃ bhaja nārada saṃtatam // NarP_1,34.13 //
sthānaṃ na śakyate yasya svarupaṃ vā kadācana /
nirdeṣṭuṃ muniśārdūla draṣṭuṃ vāpyakṛtātmabhiḥ // NarP_1,34.14 //
samastaiḥ karaṇairyukto vartte 'sau yadā tadā /
jāgradityucyate sadbhirantaryāmī sanātanaḥ // NarP_1,34.15 //
yadāntaḥ karaṇairṃyuktaḥ svecchayā vicaratyasau /
svapannicyucyate hyātmā yadā svāpavivarjitaḥ // NarP_1,34.16 //
na bāhyakaraṇairyukto na cāntaḥ karaṇaistathā /
asvarupo yadātmāsau puṇyāpuṇyavivarjitaḥ // NarP_1,34.17 //
sarvopādhivinirmukto hyānando nirguṇo vibhuḥ /
parabrahmamayo devaḥ suṣutpa iti gīyate // NarP_1,34.18 //
bhāvanāmayametadvai jagatsthāvarajaṅgamam /
vidyudvilolaṃ viprendra bhaghaja tasmājjanārdanam // NarP_1,34.19 //
ahiṃsā satyamasteyaṃ brahmacaryāparigrahau /
vartate yasya tasyaiva tuṣyate jagatāṃ patiḥ // NarP_1,34.20 //
sarvabhaghūtadayāyukto viprapūjāparāyaṇaḥ /
tasya tuṣṭo jagannātho madhukaiṭabhamarddanaḥ // NarP_1,34.21 //
satkathāyāṃ ca ramate satkathāṃ ca karoti yaḥ /
satsaṅgo nirahaṃ kārastasya prīto ramāpatiḥ // NarP_1,34.22 //
nāmasaṃkīrttanaṃ viṣṇo kṣuttṛṭpraskhalitādiṣu /
karoti satataṃ yastu tasya prīto hyadhokṣajaḥ // NarP_1,34.23 //
yātu nārīpatiprāṇā patipūjāparāyaṇā /
tasyāstuṣṭo jagannātho dadāti svapadaṃ mune // NarP_1,34.24 //
asūyārahitā ye tu hyahaṅkāravivarjitāḥ /
devapūjāparāścaiva teṣāṃ tuṣyati keśavaḥ // NarP_1,34.25 //
tasmācchṛṇuṣva devarśe bhajasvaṃ satataṃ harim /
mā kuruṣva hyahaṅkāraṃ vidyullolaśriyā vṛthā // NarP_1,34.26 //
śarīraṃ mṛtyusaṃyuktaṃ jīvitaṃ cāti cañcalam /
rājādibhirdhanaṃ bādhyaṃ sampadaḥ kṣaṇabhaṅgurāḥ // NarP_1,34.27 //
kiṃ na paśyasi devarṣe hyāyuṣārddhaṃ tu nidrayā /
hataṃ ca bhojanādyaiśca kiyadāyuḥ samāhṛtam // NarP_1,34.28 //
kiyadāyurbālabhāvātkiyadvṛthā /
kiyadviṣayabhogaiśca kadā dharmānkariṣyati // NarP_1,34.29 //
bālabhāve ca vārddhakyena ghaṭetācyutārcanam /
vayasyeva tato dharmānkuru tvamanahaṅkṛtaḥ // NarP_1,34.30 //
mā vināśaṃ vraja mune magnaḥ saṃsāragahvare /
varurvināśanilayamāpadāṃ paramaṃ padam // NarP_1,34.31 //
śarīraṃ bhoganilayaṃ malādyaiḥ paridūṣitam /
kimarthaṃ śāśvatadhiyā kuryātpāpaṃ naro vṛthā // NarP_1,34.32 //
āsārabhūte saṃsāre nānāduḥ khasamanvite /
viśvāso nātra karttavyo niścitaṃ mṛtyusaṃkule // NarP_1,34.33 //
tasmācchṛṇuṣva viprendra satyametadvravīmyaham /
dehayoganivṛttyarthaṃ sadya eva janārdanam // NarP_1,34.34 //
mānaṃ tyaktvā tathā lobhaṃ kāmakrodhavivarjitaḥ /
bhajasva satataṃ viṣṇuṃ mānuṣyamatidurlabham // NarP_1,34.35 //
koṭijanmasahasreṣu sthāvarādiṣu sattama /
saṃbhrāntasya tu mānuṣyaṃ kathañcitparilabhyate // NarP_1,34.36 //
tatrāpi devatābuddhirdānabuddhiśca sattama /
bhogabuddhistathā nṝṇāṃ janmāntaratapaḥ phalam // NarP_1,34.37 //
mānuṣyaṃ durlabhaṃ prāpya yo hariṃ nārcayetsakṛt /
mūrkhaḥ ko 'sti parastasmājjaḍabuddhiracetanaḥ // NarP_1,34.38 //
durlabhaṃ prāpya mānuṣyaṃ nārcayanti ca ye harim /
teṣāmatīva mūrkhāṇāṃ vivekaḥ kutra tiṣṭhati // NarP_1,34.39 //
ārādhito jagannātho dadātyabhimataṃ phalam /
kastaṃ na pūjayedviprasaṃsārāpripradīpitaḥ // NarP_1,34.40 //
caṇḍālo 'pi muniśreṣṭa viṣṇubhakto dvijādhikaḥ /
viṣṇubhaktivihīnaśca dvijo 'pi śvapacādhamaḥ // NarP_1,34.41 //
tasmātkāmādikaṃ tyaktvā bhajeta harimavyayam /
yasmiṃstuṣṭe 'khilaṃ tuṣyedyataḥ sarvagato hariḥ // NarP_1,34.42 //
yathā hastipade sarvaṃ padamātraṃ pralīyate /
tathaḥā carācaraṃ viśvaṃ viṣṇāviva pralīyate // NarP_1,34.43 //
ākāśena yathā vyātpaṃ jagatsthāvarajaṅgamam /
tathaiva hariṇā vyātpaṃ viśvametaccarācaram // NarP_1,34.44 //
janmano maraṇaṃ nṝṇāṃ janma vai mṛtyusādhanam /
ubhe te nikaṭe viddhi tannāśo harisevayā // NarP_1,34.45 //
dhyātaḥ smṛtaḥ pūjito vā praṇato vā janārdanaḥ /
saṃsārapāśavicchedīkastaṃ na pratipūjayet // NarP_1,34.46 //
yannāmoccāṃraṇādeva mahāpātakanāśanam /
yaṃ samabhyarcya viprarṣe mokṣabhāgī bhavennaraḥ // NarP_1,34.47 //
aho citramaho citramaho citramidaṃ dvija /
harināmni sthite lokaḥ saṃsāre parivarttate // NarP_1,34.48 //
bhūyobhūyo 'pi vakṣyāmi satyametattapodhana /
nīyamāno yamabhaṭairaśakto dharmasādhanaiḥ // NarP_1,34.49 //
yāvannendriyavaikalyaṃ yāvadvyādhirna bādhate /
tāvadevārcayedviṣṇuṃ yadi muktimabhīpsati // NarP_1,34.50 //
māturgarbhādviniḥ

māturgarbhādviniṣkrānto yadā jantustadaiva hi /
mṛtyuḥ saṃnihito bhūyāttasmāddharmaparo bhavet // NarP_1,34.51 //
aho kaṣṭamaho kaṣṭamahokaṣṭamidaṃ vapuḥ /
vinaśvaraṃ samājñāya dharmaṃ naivācaratyayam // NarP_1,34.52 //
satyaṃ satyaṃ punaḥ satyamuddhṛtya bhujamucyate /
dambhācāraṃ parityajyaṃ vāsudevaṃ samarcayet // NarP_1,34.53 //
bhūyo bhūyo hitaṃ vacmi bhujamuddhṛtya nārada /
viṣṇuḥ sarvātmanā pūjyastyājyāsūyā tathānṛtam // NarP_1,34.54 //
krodhamūlo manastāpaḥ krodhaḥ saṃsārabandhanam /
dharmakṣayakaraḥ krodhastasmāttaṃ parivarjayet // NarP_1,34.55 //
kāmamūlamidaṃ janma kāmaḥ pāpasya kāraṇam /
yaśaḥ kṣayakaraḥ kāmastasmāttaṃ parivarjayet // NarP_1,34.56 //
samastaduḥkhajālānāṃ mātsaryaṃ kāraṇaṃ smṛtam /
narakāṇāṃ sādhanaṃ ca tasmāttadapi saṃtyajet // NarP_1,34.57 //
mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
tasmāttadabhisaṃyojya parātmani sukhī bhavet // NarP_1,34.58 //
aho dhairyamaho dhairyamaho dhairyamaho nṛṇām /
viṣṇau sthite jagannāthe na bhajanti madoddhatāḥ // NarP_1,34.59 //
anārādhya jagannāthaṃ sarvadhātāramacyutam /
saṃsārasāgare magnāḥ kathaṃ pāraṃ prayānti hi // NarP_1,34.60 //
acyutānantagovindanāmoccāraṇabheṣajāt /
naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmyaham // NarP_1,34.61 //
nārāyaṇa jagannātha vāsudeva janārddana /
itīrayanti ye nityaṃ te vai sarvatra vanditāḥ // NarP_1,34.62 //
adyāpi ca muniśreṣṭa brahmādyā api devatāḥ /
yatprābhāvaṃ na jānanti taṃ yāhi śaraṇaṃ mune // NarP_1,34.63 //
aho maurkhyamaho maurkhyamaho maurkhyaṃ durātmanām /
hṛtpadmasaṃsthitaṃ viṣṇuṃ na vijānanti nārada // NarP_1,34.64 //
śṛṇuṣva muniśārdūla bhūyobhūyo vadāmyaham /
hariḥ śraddhāvatāṃ tuṣyenna dhanairna ca bāndhavaiḥ // NarP_1,34.65 //
bandhumattvaṃ dhanāḍhyatvaṃ putravattvaṃ ca sattama /
viṣṇubhaghaktimatāṃ nṝṇāṃ bhavejjanmani janmani // NarP_1,34.66 //
pāpamūlamayaṃ dehaḥ pāpakarmaratastathā /
etadviditvā satataṃ pūjanīyo janārddanaḥ // NarP_1,34.67 //
putramitrakalatrādyā bahavaḥ syuśca saṃpadaḥ /
haripūjāratānāṃ tu bhavatyena na saṃśayaḥ // NarP_1,34.68 //
ihāmutra sukhaprepsuḥ pūjayetsatataṃ harim /
ihāmutrāsukhaprepsuḥ paranindāparo bhavet // NarP_1,34.69 //
dhigjanma bhaktihīnānāṃ devadeve janārddane /
satpātradānaśūnyaṃ yattaddhanaṃ dhikpunaḥ punaḥ // NarP_1,34.70 //
na namedviṣṇave yasya śarīraṃ karmabhedine /
pāpānāmākaraṃ tadvai vijñeyaṃ munisattama // NarP_1,34.71 //
satpātradānarahitaṃ yaddravyaṃ yena rakṣitam /
cauryeṇa rakṣitamiva viddhi lokeṣu niścitam // NarP_1,34.72 //
taḍillolaśriyā mattāḥ kṣaṇaṃbhayuraśālinaḥ /
nārādhayanti viśveśaṃ paśupāśavimocakam // NarP_1,34.73 //
sṛṣṭistu dvividhā proktā daivāsuravibhedataḥ /
hari bhakti yutā daivī taddhīnā hyāsurī mahā // NarP_1,34.74 //
tasmācchṛṇaṣva viprendra haribhaktiparāyaṇāḥ /
śreṣṭhāḥ sarvatra vikhyātā yato bhaktiḥ sudurlabhā // NarP_1,34.75 //
asūyārahitā ye ca vipratrāṇaparāyaṇāḥ /
kāmādirahitā ye ca teṣāṃ tuṣyati keśavaḥ // NarP_1,34.76 //
saṃmārjanādinā ye tu viṣṇuśuśrūṣaṇe ratāḥ /
satpātradānaniratāḥ prayānti paramaṃ padam // NarP_1,34.77 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde haribhaktilakṣaṇaṃ nāma catustriṃśo 'dhyāyaḥ




_____________________________________________________________


sanaka uvāca
punarvakṣyāmi māhātmyaṃ devadevasya cakriṇaḥ /
paṭhatāṃ śuṇvatāṃ sadyaḥ pāparāśiḥ praṇaśyati // NarP_1,35.1 //
śāntā jitāriṣaḍvargā yogenāpyanahṝṅkṛtāḥ /
yajanti jñānayogena jñānarūpiṇamavyayam // NarP_1,35.2 //
tīrthasnānairviśuddhā ye vratadānatapomakhaiḥ /
yajanti karmayogena sarvadhātāramacyutam // NarP_1,35.3 //
lubdhā vyasanito 'jñāśca na yajanti jagatpatim /
ajarāmaravanmūḍhāstiṣṭanti narakīṭakāḥ // NarP_1,35.4 //
taḍillekhāśriyā mattā vṛthāhṝṅkāradviṣitāḥ /
na yajanti jagannāthaṃ sarvaśraiyovidhāyakam // NarP_1,35.5 //
haridharmaratāḥ śāntā haripādābjasevakāḥ /
daivātke 'pīha jāyante lokānugrahatatparāḥ // NarP_1,35.6 //
karmaṇā manasā vācā yo yajedbhaktito harim /
sa yāti paramaṃ sthānaṃ sarvalokottamottamam // NarP_1,35.7 //
atraivodāharantīmamitihāsaṃ purātanam /
paṭhatāṃ śṛṇvatāṃ caiva sarvapāpapraṇāśanam // NarP_1,35.8 //
tatpravakṣyāmi caritaṃ yajñamālisumālinoḥ /
yasya śravaṇamātreṇa vācimedha phalaṃ labhet // NarP_1,35.9 //
kaścidāsītpurā vipra brahmaṇo raivateṃ'tare /
vedamāliriti khyāto vedavedāṅgapāragaḥ // NarP_1,35.10 //
sarvabhūtadayāyukto haripūjāparāyaṇaḥ /
putramitrakalatrārthaṃ dhanārjanaparo 'bhavat // NarP_1,35.11 //
apaṇyaṃvikrayaṃ cakre tathā ca rasivikrayam /
caṇḍālādyairapi tathā saṃbhaṣī tatpratigrahī // NarP_1,35.12 //
tapasāṃ vikrayaṃ cakre vratānāṃ vikrayaṃ tathā /
parārthaṃ tīrthagamanaṃ kalatrārthamakārayat // NarP_1,35.13 //
kālena gacchatā vipra jātau tasya sutāvubho /
yajñamālī sumālī ca yamalāvatiśobhanau // NarP_1,35.14 //
tataḥ pitā kumārau tāvatisnehasamanvitaḥ /
poṣayāmāsa vātsalyādbahubhiḥ sādhanaistadā // NarP_1,35.15 //
vedamālirbahūpāyairdhanaṃ saṃpādya yatnataḥ /
svadhanaṃ gaṇayāmāsa kiyatsyāditi veditum // NarP_1,35.16 //
nidhikoṭisahasrāṇāṃ koṭikoṭiguṇānvitam /
vigaṇayya svayaṃ dṛṣṭo vismitaścārthacintayā // NarP_1,35.17 //
asatpratigrahaiścaiva apaṇyānāṃ ca vikrayaiḥ /
meyā tapo vikrayādyairetaddhanamupārjitam // NarP_1,35.18 //
nādyāpi śāntimāpannā mama tṛṣṇātiduḥsahā /
merutulyasuvarṇāni hyasaṃkhyātāni vāñchati // NarP_1,35.19 //
aho manye mahākaṣṭaṃ samastakleśasādhanam /
sarvānkāmānavāṃpnoti punaranyañca kāṅkṣati // NarP_1,35.20 //
jīryanti jīryataḥ keśāḥ dantā jīryanti jīryataḥ /
cakṣuḥśrotre ca jīryete tṛṣṇekā taruṇāyate // NarP_1,35.21 //
mamedriyāṇi sarvāṇi mandabhāvaṃ vrajanti ca /
balaṃ hataṃ ca jarasā tṛṣṇā taruṇatāṃ gatā // NarP_1,35.22 //
kaṣṭāśā varttate yasya sa vidrānatha paṇḍitaḥ /
suśānto 'pi pramanyuḥ syāddhīmānapyatimūḍhadhīḥ // NarP_1,35.23 //
āśā bhaṅgakarī puṃsāmajeyārātisannibhā /
tasmādāśāṃ tyajetprājño yadīcchecchāśvataṃ sukham // NarP_1,35.24 //
balaṃ tejoḥ yaśaśvaiva vidyāṃ mānaṃ ca vṛddhatām /
tathaiva satkule janma āśā hatyativegataḥ // NarP_1,35.25 //
nṛṇāmāśābhibhūtānāmāścaryamidasucyate /
kiñciddātāpi cāṇḍālastasmādadhikatāṃ gataḥ // NarP_1,35.26 //
āśābhibhūtā ye martyā mahāmohā mahoddhatāḥ /
avamānādikaṃ duḥkhaṃ na jānanti kadāpyaho // NarP_1,35.27 //
mayāpyevaṃ bahukliśairetaddhanamupārjitam /
śarīramapi jīrṇaṃ ca jarasāpahataṃ balam // NarP_1,35.28 //
itaḥ paraṃ yatiṣyāmi paralokārthamādarāt /
evaṃ niścitya viprendra dharmamārga rato 'bhavat // NarP_1,35.29 //
tadaiva taddhanaṃ sarvaṃ caturddhā vyabhajattathā /
svayaṃ tu bhāga dvitaya svārjitārthādapāharat // NarP_1,35.30 //
śeṣaṃ ca bhāgadvitayaṃ putrayorubhayordadau /
svenārjitānāṃ pāpānāṃ nāśaṃ kartumanāstadā // NarP_1,35.31 //
prapātaḍāgārāmāṃśca tathā devagṛhānbahūn /
annādīnāṃ ca dānāni gaṅgātīre cakāra saḥ // NarP_1,35.32 //
evaṃ dhanamaśeṣaṃ ca viśrāṇya haribhaktimān /
nāranārāyaṇa sthānaṃ jagāma tapase vanam // NarP_1,35.33 //
tatrāpaśyanmahāramyamāśramaṃ munisevitam /
phalitaiḥ puṣaapitaiścaiva śobhitaṃ vṛkṣasaṃcayaiḥ // NarP_1,35.34 //
gṛṇadbhiḥ paramaṃ brahma śāstracintāparaistathā /
paricaryāparairvṛddhairmunibhiḥ pariśobhitam // NarP_1,35.35 //
śiṣyaiḥ parivṛtaṃ tatra muniṃ jānanti saṃjñakam /
gṛṇantaṃ paramaṃ brahma tejorāśiṃ dadarśa ha // NarP_1,35.36 //
śamādiguṇasaṃyuktaṃ rāgādirahitaṃ munim /
śīrṇaparṇāśanaṃ dṛṣṭvā vedamālirnanāma tam // NarP_1,35.37 //
tasya jānantirāgantoḥ kalpayāmāsa cārhaṇam /
kandamūlaphalādyaistu nārāyaṇadhiyā mune // NarP_1,35.38 //
kṛtātithyakriyastena vedamālī kṛtāñjaliḥ /
vinayāvanato bhūtvā provāca vadatāṃ varam // NarP_1,35.39 //
bhagavankṛtakṛtyo 'smi vigataṃ kalmaṣaṃ mama /
māmuddhara mahābhāga jñānadānena paṇḍita // NarP_1,35.40 //
evamuktastatastena jānantirmunisattamaḥ /
provāca prahasanvāgmī vedamāliṃ guṇānvitam // NarP_1,35.41 //
jānantiruvāca
śṛṇaṣva vipraśārdūla saṃsāracchedakāraṇam /
pravakṣyāmi samāsena durlabhaṃ tvakṛtātmanām // NarP_1,35.42 //
bhaja viṣṇuṃ paraṃ nityaṃ smara nārāyaṇaṃ prabhum /
parāpavādaṃ paiśunyaṃ kadācidapi mā kṛthāḥ // NarP_1,35.43 //
paropakāranirataḥ sa dā bhava mahāmate /
haripūjāparaścaiva tyaja mūrkhasamāgamam // NarP_1,35.44 //
kāmaṃ krodhaṃ ca lobhaṃ ca mohaṃ ca madamatsarau /
parityajyātmavallokaṃ dṛṣṭvā śāntiṃ gamiṣyasi // NarP_1,35.45 //
asūyāṃ paranindāṃ ca kadācidapi mā kuru /
draṃbhācāramahṝṅkāraṃ naiṣṭhuryaṃ ca parityaja // NarP_1,35.46 //
dayāṃ kuruṣva bhuteṣu śuśrūṣāṃ ca tathā satām /
tvayā kṛtāṃśca dharmānvai mā prakāśaya pucchatām // NarP_1,35.47 //
anācāraparāndṛṣṭvā nopekṣāṃ kuru śaktitaḥ /
pūjayasvātiyiṃ nityaṃ svakuṭuṃbāvirodhataḥ // NarP_1,35.48 //
patraiḥ puṣpaiḥ phalairvāpi dūrvābhiḥ pallavairatha /
pūjayasva jagannāthaṃ nārāyaṇamakāṃ mataḥ // NarP_1,35.49 //
devānṛpīnpitṝścāpi tarpayasva yathāvidhi /
agreśca vidhivadvapra paricaryāparo bhava // NarP_1,35.50 //
devatāyatane nityaṃ saṃmārjanaparo bhava /
tathopalepanaṃ caiva kuruṣva susamāhitaḥ // NarP_1,35.51 //
śīrṇasphaṭitasaṃdhānaṃ kuru devagṛhe sadā /
mārgaśobhāṃ ca dīpaṃ ca viṣṇorāyatane kuru // NarP_1,35.52 //
kandamūlaphalairvāpi sadā pūjaya mādhavam /
pradakṣiṇanamaskāraiḥ stotrāṇāṃ paṭhanaistathā // NarP_1,35.53 //
yurāṇaśravaṇaṃ caiva purāṇapaṭhanaṃ tathā /
vedāntapaṭhanaṃ caiva pratyahaṃ kuru śaktitaḥ // NarP_1,35.54 //
evaṃ sthiti tava jñānaṃ bhaghaviṣyatyuttamottamam /
jñānātsamastapāpānāṃ mokṣo bhavati niścitam // NarP_1,35.55 //
evaṃ prabodhitastena vedamālirmahāmatiḥ /
tathā jñānarato nityaṃ jñānaleśamavāptavān // NarP_1,35.56 //
vedamāliḥ kadācittu jñānaleśapracoditaḥ /
ko 'haṃ mama kriyā keti svayameva vyaktintayat // NarP_1,35.57 //
mama janma kathaṃ jātaṃ rūpaṃ kīdṛgvidhaṃ mama /
evaṃ vicāraṇaparoḥ divāniśamatandritaḥ // NarP_1,35.58 //
aniścitamatirbhūtvā vedamālirddhijottamaḥ /
punarjānantimāgamya praṇamyedamuvāca ha // NarP_1,35.59 //
vedamāliruvāca
mama cittamatibhrātaṃ guro brahmavidāṃ vara /
ko 'haṃ mama kriyā kā ca mama janma kathaṃ vada // NarP_1,35.60 //
jānantiruvāca
satyaṃ satyaṃ mahābhāgaṃ cittaṃ bhrātaṃ suniścitam /
avidyānilarya cittaṃ kathaṃ sadbhāvagagameṣyati // NarP_1,35.61 //
mameti gaditaṃ yattu tadapi bhrāntiriṣyate /
ahṝṅkāro manodharma ātmano nahi paṇḍita // NarP_1,35.62 //
punaśca ko 'hamityuktaṃ vedamāle tvayā tu yat /
mama jātyādi śūnyasya kathaṃ nāma karomyaham // NarP_1,35.63 //
anaupamyasvabhāvasya nirguṇasya parātmanaḥ /
nīrūpasyāprameyasya kathaṃ nāma karomyaham // NarP_1,35.64 //
parajyotiḥ svarūpasya paripūrṇāvyayātmanaḥ /
avicchinnasvabhāvasya kathyate ca kathaṃ kriyā // NarP_1,35.65 //
svaprakāśātmano vipra nityasya paramātmanaḥ /
anantasya kriyā caiva kathaṃ janma ca kathyate // NarP_1,35.66 //
jñānaikavedyamajaraṃ paraṃ brahma sanātanam /
paripūrṇaṃ parānandaṃ tasmānnānyadiha dvija // NarP_1,35.67 //
tattvamasyādivākyebhyo jñānaṃ mokṣasya sādhanam /
jñāne tvanāhate siddhe sarvaṃ brahmamayaṃ bhavet // NarP_1,35.68 //
evaṃ prabodhitastena vedamālirmunīśvara /
mumoda paśyannātmānamātmanyevācyutaṃ prabhum // NarP_1,35.69 //
upādhirahitaṃ brahma svaprakāśaṃ nirañjanam /
ahameveti niścitya parāṃ śāntimavāptavān // NarP_1,35.70 //
tataśca vyavahārārthaṃ vedamālirmunīśvaram /
guruṃ praṇamya jānanti sadā dhyānaparo 'bhavat // NarP_1,35.71 //
gate bahutithe kāle vedamālirmunīśva /
vārāṇasīpuraṃ prāpya paraṃ mokṣamavāptavān // NarP_1,35.72 //
ya imaṃ paṭhate 'dhyāyaṃ śṛṇuyādvā samāhitaḥ /
sa karmapāśavicchedaṃ prāpya saukhyamavānpuyāt // NarP_1,35.73 //

iti śrībṛhannārādīyapurāṇe pūrvabhāge prathamapāde jñānanirūpaṇa nāma pañcatriṃśo 'dhyāyaḥ


_____________________________________________________________


sanaka uvāca
vedamāleḥ sutau proktau yāvubhau munisattama /
yajñamālī sumālī ca tayoḥ karmādhunocyata // NarP_1,36.1 //
tayorādyo yajñamālī vibheda pitṛsaṃcitam /
dhanaṃ dvidhā kaniṣṭasya bhāgamekaṃ dadau tadā // NarP_1,36.2 //
sumālī ca dhanaṃ sarvaṃ vyasanābhirakataḥ sadā /
apādānā dibhiścaiva nāśayāmāsa bho dvija // NarP_1,36.3 //
gītavādyarato nityaṃ madyapānarato 'bhavat /
veśyāvibhramalubdho 'sau paradārato 'bhavat // NarP_1,36.4 //
sarvasminnāśamāyāte hiraṇye pitṛsaṃcite /
apahṛtya paraṃ dravyaṃ vārastrīnirato 'bhavat // NarP_1,36.5 //
dṛṣṭvā sumālinaḥ śūlaṃ yajñamālī mahāmatiḥ /
babhūva duḥkhito 'tyarthaṃ bhrātaraṃ cedamabravīt // NarP_1,36.6 //
alamamatyantakaṣṭena vṛttenāsmatkule 'nuja /
tvameka eva duṣṭātmā mahāpāparato 'bhavaḥ // NarP_1,36.7 //
evaṃ nivārayantaṃ taṃ bahuśo jyeṣṭasodaram /
haniṣyāmīti niścitya khaḍgahastaḥ kace 'grahīt // NarP_1,36.8 //
tato mahāravo jajñe nagare bhṛśadāruṇaḥ /
babandhurnāgarāścainaṃ kupitāste sumālinam // NarP_1,36.9 //
yajñamālī hyameyātmā paurānsaṃprārthya duḥkhitaḥ /
bandhanānmocayāmāsa bhrātṛsnehavimohitaḥ // NarP_1,36.10 //
yajñamālī punaścāpi bibhide svadhanaṃ dvidhā /
ādade svayamarddhaṃ ca dadāvarddhaṃ yavīyase // NarP_1,36.11 //
sumālī tvatimūḍhātmā taddhanaṃ cāpi nārada /
mūrkhaiḥ pāraṃvaḍacaṇḍālairbubhuje ca sahoddhataḥ // NarP_1,36.12 //
asatāmupabho gāya durjanānāṃ vibhūtayaḥ /
picumandaḥ phalāḍhyo 'pi kākairevopabhujyate // NarP_1,36.13 //
bhrātrā dattaṃ dhanaṃ tañca sumālī nāśayanmune /
madyapānapramattaśca gomāṃsā dīnyabhakṣayat // NarP_1,36.14 //
tyakto bandhujanaiḥ sarvaiścāṇḍālastrīsamanvitaḥ /
rājñāpi bādhito vipraprapede nirjanaṃ vanam // NarP_1,36.15 //
yajñamālī sudhīrvipra sadā dharmarato 'bhavet /
avāritaṃ dadāvannaṃ satsaṅgagatakalmaṣaḥ // NarP_1,36.16 //
pitrā kṛtāni sarvāṇi taḍāgādīni sattama /
apālayatprayatnena sadā dharmaparāyaṇaḥ // NarP_1,36.17 //
viśrāṇitaṃ dhanaṃ sarvaṃ yajñamālermahātmanaḥ /
satpātradānaniṣṭasya dharmamārgapravartinaḥ // NarP_1,36.18 //
aho sadupabhogāya sajjanānāṃ vibhūtayaḥ /
kalpavṛkṣaphalaṃ sarvamamaraireva bhujyate // NarP_1,36.19 //
dhanaṃ viśrāṇya dharmārthaṃ yajñamālī mahāmatiḥ /
nityaṃ viṣṇugṛhe samyakparicaryyāparo 'bhavat // NarP_1,36.20 //
kālena gacchatā tau tu vṛddhabhāvamupāgatau /
yajñamālī sumālī ca hyekakāle mṛtāvubhau // NarP_1,36.21 //
haripūjāratasyāsya yajñamālimahātmanaḥ /
hariḥ saṃpreṣayāmāsa vimānaṃ pārṣadā vṛtam // NarP_1,36.22 //
divyaṃ vimānamāruhya yajñamālī mahāmatiḥ /
pūjyamānaḥ suragaṇaiḥ stūyamāno munīśvaraiḥ // NarP_1,36.23 //
gandharvairgīyamānaśca sevitaścāpsarogaṇaiḥ /
kāmadhenvā puṣyamāṇaścitrābharaṇabhūṣitaḥ // NarP_1,36.24 //
komalaistulasīmālyairbhūṣitastejasāṃ nidhiḥ /
gacchanviṣṇupadaṃ divyaṃmanujaṃ pathi dṛṣṭavān // NarP_1,36.25 //
tāhyamānaṃ yamabhaṭaiḥ kṣuttṛḍbhyāṃ paripīḍitam /
pretabhūtaṃ vivastraṃ ca duḥkhitaṃ pāśaveṣṭitam /
itastataḥ prādhāvantaṃ vilapantamanāthavat // NarP_1,36.26 //
krośantaṃ ca sudantaṃ ca dṛṣṭvā manasi vivyathe // NarP_1,36.27 //
yajñamālīdayāyukto viṣṇudūtānsamīpagān /
ko 'yaṃ bhaṭairbādhyamānaṃ ityapṛcchatkṛtāñjaliḥ // NarP_1,36.28 //
atha te haridūtāstaṃ yajñamālimahaujasam /
asau sumālī bhrātā te pāpātmeti samabruvan // NarP_1,36.29 //
yajñamālī samākarṇya vyākhyātaṃ viṣṇukiṅkaraiḥ /
manasā duḥkhamāpannaḥ punaḥ papraccha nārada // NarP_1,36.30 //
kathamasya bhavenmokṣaḥ sāṃcitaiḥ pāpasaṃcayaiḥ /
tadupāyaṃbadadhvaṃ me yūyaṃ hi mamabāndhavāḥ // NarP_1,36.31 //
sakhyaṃ sāptapadīnaṃ syādityāhurdharmakovidāḥ /
satāṃ sāptapadī maitrī satsatāṃ tripadī tathā // NarP_1,36.32 //
satsatāmapi ye saṃtasteṣāṃ maitraghī pade pade // NarP_1,36.33 //
tasmānme bāndhavā yūyaṃ māṃ netuṃ samupāgatāḥ /
yato 'yaṃ mama bhrātāpi mucyate tadihocyatām // NarP_1,36.34 //
yajñamālivacaḥ śrutvā viṣṇudūtā dayālavaḥ /
punaḥ smitāmukhāḥ procuryajñamāliharipriyam // NarP_1,36.35 //
viṣṇudūtā ūcuḥ
yajñamālinmahābhāga nārāyaṇaparāyaṇa /
upāyaṃ tava vakṣyāmaḥ sumālipremamuktidam // NarP_1,36.36 //
kṛtaṃ yatsumahatkarma tvayā prāktanajanmani /
pravakṣyāmaḥ samāsena tacchraṇuṣva samāhitaḥ // NarP_1,36.37 //
purā tvaṃ vaiśyajātīyo nāmnā viśvaṅghabharaḥ smṛtaḥ /
tvayā kṛtāni pāpāni ahantyagaṇitāni vai // NarP_1,36.38 //
sukarmavāsanāhīno mātāpitrorvirodhakṛt /
ekadā bandhubhistyaktaḥ śokasaṃtāpapīḍitaḥ // NarP_1,36.39 //
kṣudhāgnināpi saṃtaptaḥ prāptavānharimandiram /
tadā vṛṣṭirabhūttatra tatsthānaṃ paṅkilaṃ hyabhūta // NarP_1,36.40 //
dīrīkṛtastvayā paṅkastatsthāne sthātumicchayā /
upalepanatāṃ prāptaṃ tatsthānaṃ viṣṇumandire // NarP_1,36.41 //
tvayoṣitaṃ tu tadgātrau tasmindevālaye dvija /
daṃśitaścaiva sarpeṇa prāptaṃ pañcatvameva ca // NarP_1,36.42,1 //
tena puṇyaprabhāvena upalepakṛtena ca /
viprajanma tvayā prāptaṃ hari bhaktistathācalā // NarP_1,36.42,2 //
kalpakoṭiśataṃ sāgraṃ saṃprāpya harisannidhim /
vasādya jñānamāsādya paraṃ mokṣaṃ gamiṣyasi // NarP_1,36.43 //
anujaṃ pātakiśreṣṭhaṃ tvaṃ samuddharttamicchasi /
upāyaṃ tava vakṣyāmastaṃ nibodha mahāmate // NarP_1,36.44 //
gocarmamātrabhūmestu upalepanajaṃ phalam /
dattvoddhara mahābhāga bhrātaraṃ kṛpayānvitaḥ // NarP_1,36.45 //
evamukto viṣṇudūtairyajñamālī mahāpatiḥ /
tatphalaṃ pradadau tasmai bhrātre pāpavimuktaye // NarP_1,36.46 //
sumālī bhrātṛdattena puṇyena gatakalmaṣaḥ /
babhūva yamadūtāstu taṃ tyaktvā prapalāyitāḥ // NarP_1,36.47 //
vimānaṃ cāgataṃ sadyaḥ sarvabhogasamanvitam /
tadā sumālī svaryānamāruhya mumude mune // NarP_1,36.48 //
tāvubhau bhrātarau vipra suravṛndanamaskṛtau /
avāpaturbhṛśaṃ prītiṃ samāliṅgya parasparam // NarP_1,36.49 //
yajñamālī sumālī ca stūyamānau maharṣibhiḥ /
gīyamānau ca gandharvairviṣṇulokaṃ prajagmatuḥ // NarP_1,36.50 //
avāpya harisālokyaṃ sumālī munisattama /
yajñamālī coṣatustau kalpamekaṃ mudānvitau // NarP_1,36.51 //
bhuktvā bhogānbahūṃstatra yajñamālī mahāmatiḥ /
tatraiva jñānasaṃpannaḥ paraṃ mokṣamupāgataḥ // NarP_1,36.52 //
sumālī tu mahābhāgo viṣṇuloke mudānvitaḥ /
sthitvā bhūmiṃ punaḥ prāpya vipratvaṃ samupāgataḥ // NarP_1,36.53 //
atiśuddhe kule jāto guṇavānvedapāragaḥ /
sarvasaṃpatsamopeto haribhaktiparāyaṇaḥ // NarP_1,36.54 //
vyāharanharināmāni prapede jāhnavītaṭam /
tatra snātaśca gaṅgāyāṃ dṛṣṭvā viśveśvaraṃ prabhum // NarP_1,36.55 //
avāpa paramaṃ sthānaṃ yogināmapi durlabham /
upalepanamāhātmyaṃ kathitaṃ te munīśvara // NarP_1,36.56 //
tasmātsarvaprayatnena saṃpūjyo jagatāṃpatiḥ /
akāmādapi ye viṣṇoḥ sakṛtpūjāṃ prakurvate // NarP_1,36.57 //
na teṣāṃ bhavabandhastu kadācidapi jāyate /
haribhaktiratānyastu haribuddhyā samarcayet // NarP_1,36.58 //
tasya tuṣyanti viprendra brahmaviṣṇumaheśvarāḥ /
haribhaktiparāṇāṃ tu saṃgināṃ saṃgamātrataḥ // NarP_1,36.59 //
mucyate sarvapāpebhyo mahāpātakavānapi /
haripūjāparāṇāṃ ca harināmaratātmanām // NarP_1,36.60 //
śuśrūṣāniratā yānti pāpino 'pi parāṃ gatim // NarP_1,36.61 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde viṣṇusevāprabhāvo nāma ṣaṭtriṃśo 'dhyāyaḥ




_____________________________________________________________


sanaka uvāca
bhūyaḥ śṛṇuṣva viprendra māhātmyaṃ kamalāpateḥ /
kasya no jāyate prītiḥ śrotuṃ harikathāmṛtam // NarP_1,37.1 //
narāṇāṃ viṣayāndhānāṃ mamatākulacetasām /
ekameva harernāma sarvapāpapraṇāśanam // NarP_1,37.2 //
sakṛdvā na namedyastu viṣṇuṃ pāpaharaṃ nṛṇām /
śvapacaṃ taṃ vijānīyātkadācinnālapeñca tam // NarP_1,37.3 //
haripūjāvihīnaṃ tu yasya veśma dvijottama /
śmaśānasadṛśaṃ taddhi kadācidapi no viśet // NarP_1,37.4 //
haripūjāvihīnāśca vedavidveṣiṇastathā /
godvijadveṣaniratā rākṣasāḥ parikīrttitāḥ // NarP_1,37.5 //
yo vā ko vāpi viprendra vipradveṣaparāyaṇaḥ /
samarcayati govindaṃ tatpūjā viphalā bhavet // NarP_1,37.6 //
anyaśreyovināśārthaṃ yer'cayanti janārdanam /
sā pūjaiva mahābhāga pūjakānāśu hṝnti vai // NarP_1,37.7 //
haripūjākaro yastu yadi pāpaṃ samācaret /
tameva viṣmudveṣṭāraṃ prāhustattvārtthakovidāḥ // NarP_1,37.8 //
ye viṣṇuniratāḥ saṃti lokānugrahatatparāḥ /
dharmakāryaratāḥ śaśvadviṣṇurupāstu te matāḥ // NarP_1,37.9 //
koṭijanmārdajitaiḥ puṇyairviṣṇubhaktiḥ prajāyate /
dṛḍhabhaktimatāṃ viṣṇau pāpabuddhiḥ kathaṃ bhavet // NarP_1,37.10 //
janmakoṭyarjitaṃ pāpaṃ viṣṇupūjāratātmanām /
kṣayaṃ yāti kṣaṇādeva teṣāṃ syātpāpadhīḥ katham // NarP_1,37.11 //
viṣṇubhaktivihīnā ye caṇḍālāḥ parikīrtitāḥ /
caṇḍālā api vai śreṣṭhā haribhaktiparāyaṇāḥ // NarP_1,37.12 //
narāṇāṃ viṣayāndhānāṃ sarvaduḥkhavināśinī /
hariseveti vikhyātā bhuktimuktipradāyinī // NarP_1,37.13 //
saṃgātsnehādbhayāllobhādajñānādvāpi yo naraḥ /
viṣṇorupāsanaṃ kuryātso 'kṣayaṃ sukhamaśnute // NarP_1,37.14 //
haripādodakaṃ yastu kaṇamātraṃ pibedapi /
sa snātaḥ sarvatīrtheṣu viṣṇoḥ priyataro bhavet // NarP_1,37.15 //
akālamṛtyuśamanaṃ sarvavyādhivināśanam /
sarvaduḥkhopaśamanaṃ haripododaka smṛtam // NarP_1,37.16 //
nārāyaṇaṃ paraṃ dhāma jyotiṣāṃ jyotiruttamam /
ye prapannā mahātmānasteṣāṃ muktirhi śāśvatī // NarP_1,37.17 //
atrāpyudāharantīmamitihāsaṃ purātanam /
paṭhatāṃ śṛṇvatāṃ caiva sarvapāpapraṇāśanam // NarP_1,37.18 //
āsītpurā kṛtayuge guliko nāma lubdhakaḥ /
paradāraparadravyaharaṇe satatodyataḥ // NarP_1,37.19 //
paranindāparo nityaṃ jantūpadravakṛttathā /
hatavānbrāhmaṇān gāśca śataśo 'tha sahasraśaḥ // NarP_1,37.20 //
devasvaharaṇe nityaṃ parasvaharaṇe tathā /
udyuktaḥ sarvadā vipra kīnāśānāmadhīśvaraḥ // NarP_1,37.21 //
tena pāpānyanekāni kṛtāni sumahānti ca /
na teṣāṃ śakyate vaktuṃ saṃkhyā vatsarakoṭibhiḥ // NarP_1,37.22 //
sa kadā cinmahāpāpo jatṛnāmantakopamaḥ /
sauvīrarājño nagaraṃ sarvaiśvaryasamanvitam // NarP_1,37.23 //
yoṣiddhirbhūṣitārbhiśca sarobhinirmalodakaiḥ /
alaṅkṛtaṃ vipaṇibhiryayo devapuropamam // NarP_1,37.24 //
tasyopavanamadhyasthaṃ ramyaṃ keśavamandiram /
chaditaṃ hemakalaśairdṛṣṭvā vyādho mudaṃ yayau // NarP_1,37.25 //
harāmyatra suvarṇāni bahūnīti viniścitam /
jagāmābhyantaraṃ tasya kīnāśaścauryalolupaḥ // NarP_1,37.26 //
tatrāpaśyaddvijavaraṃ śāntaṃ tattvārthakovidam /
paricaryāparaṃ viṣṇoruttaṅkaṃ tapasāṃ nidhim // NarP_1,37.27 //
ekākinaṃ dayāsuṃ ca nispṛhaṃ dhyānalolupam /
cauryāntarāyakartāraṃ taṃ dṛṣṭvā lubdhako mune // NarP_1,37.28 //
dravyajātaṃ tu devasya hartukāmo 'tisāhasī /
uttaṅkaṃ hṝntumārebhe vidhṛtāsirmadoddhataḥ // NarP_1,37.29 //
pādenākramya tadvakṣo jaṭāḥ saṃgṛhya pāṇinā /
hṝntuṃ kṛtamatiṃ vyādhamuttaṅkaḥ prekṣya cābravīt // NarP_1,37.30 //
uttaṅka uvāca
bho bho sādho vṛthā māṃ tvaṃ haniṣyasi nirāgasam /
mayā kimaparāddhaṃ te tadvadasva mahāmatte // NarP_1,37.31 //
kṛtāparādhināṃ loke śaktāḥ śikṣāṃ prakurvate /
nahi saumya vṛthā ghnanti sajjanā api pāpinaḥ // NarP_1,37.32 //
virodhiṣvapi mūrkheṣu nirīkṣyāvasthitān guṇān /
virodhaṃ nahi kurvanti sajjanāḥ śāntacetasaḥ // NarP_1,37.33 //
bahudhā bodhyamāno 'pi yo naraḥ kṣamayānvitaḥ /
tamuttamaṃ naraṃ prāhurviṣṇoḥ priyataraṃ sadā // NarP_1,37.34 //
sujano na yāti vairaṃ parahitabuddhirvanāśakāle 'pi /
chede 'pi candanataruḥ surabhayati mukhaṃ kuṭhārasya // NarP_1,37.35 //
aho vidhiḥ subalavānbā dhate bahudhā janān /
sarvasaṃgavihīno 'pi bādhyate hi durātmanā // NarP_1,37.36 //
aho niṣkāraṇaṃ loke bādhante bahudhā janān /
sarvasaṃgavihīno 'pi bādhyate piśunairjanaiḥ /
tatrāpi sādhūnbādhante na samānānkadācana // NarP_1,37.37 //
mṛgamīnasajjanānāṃ tṛṇajalasaṃtoṣavihitavṛttānām /
lubdhakadhīvarapiśunā niṣkāraṇavairiṇo jagati // NarP_1,37.38 //
aho balavatī māyā mohayatyakhilaṃ jagat /
putramitrakalatrārthaṃ sarvaṃ duḥkhena yojayet // NarP_1,37.39 //
paradravyāpahāreṇa kalatraṃ poṣitaṃ tvayā /
ante tatsarvamutsṛjya eka eva prayati vai // NarP_1,37.40 //
mama mātā mama pitā mama bhāryā mamātmajāḥ /
mamedamiti jantūnāṃ mamatā bādhate vṛthā // NarP_1,37.41 //
yāvadarjayati dravyaṃ bāndhavāstāvadeva hi /
dharmādharmauṃ sahaivāstāmihāmutra na cāparaḥ // NarP_1,37.42 //
dharmādharmārjitairdravyaiḥ poṣitā yena ye narāḥ /
mṛtamagnimukhe hutvā ghṛtānnaṃ bhuñjate hi te // NarP_1,37.43 //
gacchantaṃ paralokaṃ ca naraṃ tu hyanutiṣṭataḥ /
dharmādharmauṃ na ca dhanaṃ na putrā na ca bāndhavāḥ // NarP_1,37.44 //
kāmaḥ samṛddhimāyāti narāṇāṃ pāpakarmiṇām /
kāmaḥ saṃkṣayamāyāti narāṇāṃ puṇyakarmaṇām // NarP_1,37.45 //
vṛthaiva vyākulā lokā dhanādānāṃ sadārjane // NarP_1,37.46 //
yadbhāvi tadbhavatyeva yadabhāvyaṃ na tadbhavet /
iti niścitabuddhīnāṃ na cintā bādhate kvacit // NarP_1,37.47 //
rdavādhīnamidaṃ sarvaṃ jagatsthāvarajaṅgamam /
tasmājjanma ca mṛtyuṃ ca daivaṃ jānāti nāparaḥ // NarP_1,37.48 //
yatra kutra sthitasyāpi yadbhāvyaṃ tadbhaved dhruvam /
lokastu tatra vijñāya vṛthāyāsaṃ karoti hi // NarP_1,37.49 //
aho duḥkhaṃ manuṣyāṇāṃ mamatākulacetasām /
mahāpāpāni kṛtvāpi parānpuṣyānti yatnataḥ // NarP_1,37.50 //
arjitaṃ ca dhanaṃ sarvaṃ bhuñjate bāndhavāḥ sadā /
svayamekatamo mūḍhastatpāpaphalamaśnute // NarP_1,37.51 //
iti bravāṇaṃ tamṛṣiṃ vimucya bhayavihvalaḥ /
gulikaḥ prāñjaliḥ prāha kṣamasveti punaḥ punaḥ // NarP_1,37.52 //
satsaṃgasya prabhāveṇa harisannidhimātrataḥ /
gatapāpo lubagdakaśca hyanutāpīdamabravīt // NarP_1,37.53 //
mayā kṛtā ni pāpāni mahānti subahūni ca /
tāni sarvāṇi naṣṭāni viprendra tava darśanāt // NarP_1,37.54 //
aho 'haṃ pāpadhīrnityaṃ mahāpāpamupācaram /
kathaṃ me niṣkṛtir bhūyo yāmi kaṃ śaraṇaṃ vibhoḥ // NarP_1,37.55 //
pūrvajanmārjitaiḥ pāpairlubdhakatvamavāptavān /
atrāpi pāpajālāni kṛtvā kāṃ gatimāpnuyām // NarP_1,37.56 //
aho mamāyuḥ kṣayameti śīghraṃ pāpānyanekāni samarjjitāni /
prātikriyā naiva kṛtā mayaiṣāṃ gatiśca kā syānmamajanma kiṃ vā // NarP_1,37.57 //
aho vidhiḥ pāpaśatā kulaṃ māṃ kiṃ sṛṣṭavānpāpataraṃ ca śaśvat /
kathaṃ ca yatpāpaphalaṃ hi bhokṣye kiyatsu janmasvahamugrakarmā // NarP_1,37.58 //
evaṃ vinindannātmānamātmanā lubdhakastadā /
antastāpāgnisaṃtaptaḥ sadyaḥ pañcatvamāgataḥ // NarP_1,37.59 //
uttaṅkaḥ patitaṃ prekṣya lubagdhakaṃ taṃ dayāparaḥ /
viṣṇupādodakenaivamabhyaṣiñcanmahāmatiḥ // NarP_1,37.60 //
haripādodakasparśāllubdhako gatakalmaṣaḥ /
divyaṃ vimānamāruhya munimetadathābravīt // NarP_1,37.61 //
gulika uvāca
uttaṅka muniśārdūla gurustvaṃ mama suvrata /
vimuktastvatprasādena mahāpātakakañcukāt // NarP_1,37.62 //
gatastvadupadeśānme saṃtāpo munipuṅgava /
tathaiva sarvapāpāni vinaṣṭānyativegataḥ // NarP_1,37.63 //
haripādodakaṃ yasmānmayi tvaṃ siktavānmune /
prāpito 'smi tvayā tasmāttadviṣṇoḥ paramaṃ padam // NarP_1,37.64 //
tvayāhaṃ tārito vipra pāpādasmāccharīrataḥ /
tasmānnato 'smi te vidvanmatkṛtaṃ tatkṣamasva ca // NarP_1,37.65 //
ityuktvā devakusumairmuniśreṣṭhaṃ samākiram /
pradakṣiṇātrayaṃ kṛtvā namaskāraṃ cakāra saḥ // NarP_1,37.66 //
tato vimānamāruhya sarvakāmasamanvitam /
apsarogaṇasaṃkīrṇaḥ prapede harimandiram // NarP_1,37.67 //
etaddṛṣṭvā vismito 'sau hyuttaṅkastapasāṃnidhiḥ /
śirasyañjalimādhāya tuṣṭāva kamalāpatim // NarP_1,37.68 //
tena stuto mahāviṣṇurdattavānvaramattamam /
vareṇa tenoktaṅko 'pi prapede paramaṃ padam // NarP_1,37.69 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge viṣṇumāhātmye saptatriṃśo 'dhyāyaḥ


_____________________________________________________________


nārada uvāca
kintatstotraṃ mahābhāga kathaṃ tuṣṭo janārdanaḥ /
uktaṅkaḥ puṇyapuruṣaḥ kīdṛśaṃ labdhavānvaram // NarP_1,38.1 //
sanaka uvāca
uttaṅkastu tadā vipro haridhyānaparāyaṇaḥ /
pādodakasya māhātmyaṃ dṛṣṭvā tuṣṭāva bhaktitaḥ // NarP_1,38.2 //
uttaṅka uvāca
nato 'smi nārāyaṇamādidevaṃ jagannivāsaṃ jagadekabandhum /
cakrābjaśārṅgīsidharaṃ mahāntaṃ smṛtārtinighnaṃ śaraṇaṃ prapadye // NarP_1,38.3 //
yannibhijābja prabhavo vidhātā sṛjatyamuṃ lokasamuñcayaṃ ca /
yatkrodhajo hṝnti jagañca rudrastamādidevaṃ praṇato 'smi viṣṇum // NarP_1,38.4 //
padmāpatiṃ padmadalāyatākṣaṃ vicitravīryaṃ nikhilaikahetum /
vedāntavedyaṃ pukuṣaṃ purāṇaṃ taijonidhiṃ viṣṇumahaṃ prapannaḥ // NarP_1,38.5 //
ātmākṣaraḥ sarvagato 'cyutākhyo jñānātmako jñānavidāṃ śaraṇyaḥ /
jñānaikavedyo bhagavānanādiḥ prasīdatāṃ vyaṣṭisa praṣṭirupaḥ // NarP_1,38.6 //
anantavīyo guṇajātihīnāṃ guṇātmako jñānavidāṃ varaṣṭaḥ /
nityaḥ prapannārti haraḥ parātmā dayāṃbudhirme varadastu bhaghūyāt // NarP_1,38.7 //
yaḥ sthūlasūkṣmādiviśeṣabhedaurjagadyathāvatsvakṛtaṃ praviṣṭaḥ /
tvameva tatsarvamanantasāraṃ tvattaḥ paraṃ nāsti yataḥ parātman // NarP_1,38.8 //
agocaraṃ yattava śuddharūraṃ māyāvihīnaṃ guṇajātihīnam /
nirañjanaṃ nirmalamaprameyaṃ paśyanti santaḥ paramārthasaṃjñam // NarP_1,38.9 //
ekena hemraiva vibhūṣaṇāni yātāni bhedatvamupādhibhedāt /
tathaiva sarveṣvara eka eva pradṛśyate bhinna ivārivalātmā // NarP_1,38.10 //
yanmāyayā mohitacetasastaṃ paśyanti nātmānamapi prasiddham /
ta eva māyārahitāstadeva pasaayanti sarvātmakamātmarupam // NarP_1,38.11 //
vibhuṃ jyotiranaupamyaṃ viṣṇusaṃjñaṃ namāmyaham /
samastametadudbhūtaṃ yato yatra pratiṣṭitam // NarP_1,38.12 //
yataścaitanyamāyātaṃ yadrūpaṃ tasya vai namaḥ /
aprameyamanādāramādhārādheyarūpakam // NarP_1,38.13 //
paramānandacinmātraṃ vāsudevaṃ nato 'smyaham /
hṛdguhānilayaṃ devaṃ yogibhiḥ parisevitam // NarP_1,38.14 //
yogānāmādibhūtaṃ taṃ namāmi praṇavasthitam /
nādātmakaṃ nādabījaṃ praṇavātmakamavyayam // NarP_1,38.15 //
sadbhaghāvaṃ sañcidānandaṃ taṃ vande tigmacakriṇam /
ajaraṃ sākṣiṇaṃ tvasya hyavāṅmanasagocaram // NarP_1,38.16 //
nirañjanamanantākhyaṃ viṣṇurupaṃ nato 'smyaham /
indriyāṇi mano buddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ // NarP_1,38.17 //
vāsudevātmakānyāhuḥ kṣetraṃ kṣetra jñameva ca /
vidyāvidyātmakaṃ prāhuḥ parātparataraṃ tathā // NarP_1,38.18 //
anādinidhanaṃ śāntaṃ sarvadhātāramacyutam /
ye prapannā mahātmānasteṣāṃ muktirhi śāśvatī // NarP_1,38.19 //
varaṃ vareṇyaṃ varadaṃ purāṇaṃ sanātanaṃ sarvagataṃ samastam /
nato 'smi bhūyo 'pi nato 'smi bhūyo 'pi nato 'smi bhūyaḥ // NarP_1,38.20 //
yatpāda toyaṃ bhaghavarogavaidyo yatpādapāṃśurvimalatvasiddhyai /
yannāma duṣkarmanivāraṇāyacaya tamaprameyaṃ puruṣaṃ bhajāmi // NarP_1,38.21 //
sadrūpaṃ tamasadrūpaṃ sadasadrūpamavyayam /
tattadvilakṣaṇaṃ śreṣṭhaṃ śreṣṭhācchraṣṭhataraṃ bhaje // NarP_1,38.22 //
nirañjanaṃ nirākāraṃ pūrṇamākāśamadhyagam /
paraṃ ca vidyāvidyābhyāṃ hṛdaṃbujanivāsinam // NarP_1,38.23 //
svaprakāśamanirdeṣyaṃ mahatāṃ ca mahattaram /
aṇoraṇīyāṃsamajaṃ sarvopādhivivarjitam // NarP_1,38.24 //
yannityaṃ paramānandaṃ paraṃ brahma sanātanam /
viṣṇusaṃjñaṃ jagaddhāma tamasmi śaraṇaṃ gataḥ // NarP_1,38.25 //
yaṃ bhajanti kriyāniṣṭāyaṃ paśyanti ca yoginaḥ /
pūjyātpūjyataraṃ śāntaṃ gato 'smi śaraṇaṃ prabhum // NarP_1,38.26 //
yaṃ na paśyanti vidvāṃso ya etadvyāvya tiṣṭati /
sarvasmādadhikaṃ nityaṃ nato 'smi vibhumavyayam // NarP_1,38.27 //
antaḥ karaṇasaṃyogājjīva ityucyate ca yaḥ /
avidyākārya rahitaḥ paramātmeti gīyate // NarP_1,38.28 //
sarvātmakaṃ sarvahetuṃ sravakarmaphalappadam /
varaṃ vareṇyamajanaṃ praṇato 'smi parātparam // NarP_1,38.29 //
sarvajñaṃ sarvagaṃ śāntaṃ sarvāntayā miṇaṃ harim /
jñānātmakaṃ jñānanidhiṃ jñānasaṃsthaṃ vibhuṃ bhaje // NarP_1,38.30 //
namāmyahaṃ vedanidhiṃ murāriṃ vedānta vijñānasuniścitārtham /
sūryeduvatprojjvalane tramindraṃ ravagasvarupaṃ vapatisvarūpam // NarP_1,38.31 //
sarveśvaraṃ sarvagataṃ mahāntaṃ vedātmakaṃ vedavidāṃvariṣṭam /
taṃvāṅmano 'cintyamanantaśaktiṃ jñānaikavedyaṃ puruṣaṃ bhajāmi // NarP_1,38.32 //
indrāgnikālāsurapāśivāyusomeṣamārttaṇḍapurandarādyaiḥ /
yaḥ pāti lokānparipūrṇabhāvastamaprameyaṃ śaraṇaṃ prapadye // NarP_1,38.33 //
sahasraśīrṣaṃ ca sahasrapādaṃ sahasrabāhuḥ ca sahasranetram /
samastayajñaiḥ parijuṣṭamādyaṃ nato 'smi tuṣṭipradamugravīryam // NarP_1,38.34 //
kālātmakaṃ kālavibhāgahetuṃ guṇatrayātītamahaṃ guṇajñam /
guṇapriyaṃ kāmadamastasaṃgamatīndriyaṃ viśvabhaghujaṃ vitṛṣṇam // NarP_1,38.35 //
nirīhamagryaṃ manasāpyagamyaṃ manomayaṃ cānnamayaṃ nirūḍham /
vijñānabhedaṃ pratipannakalpaṃ na vāṅmayaṃ prāṇamayaṃ bhajāmi // NarP_1,38.36 //
na yasya rūpaṃ na balaprabhāvo na yasya karmāṇi na yatpramāṇam /
jānanti devā kamalodbhavādyastoṣyāmyahaṃ taṃ kathamātmarūpam // NarP_1,38.37 //
saṃsārasidhau patitaṃ kadaryaṃ mohākulaṃ kāmaśatena baddham /
akīrtibhājaṃ piśunaṃ kṛtaghnaṃ sadāśuciṃ pāparataṃ pramanyum /
dayāṃbudhe pāhi bhayākulaṃ māṃ punaḥ punastvāṃ śaraṇaṃ prapadye // NarP_1,38.38 //
iti prasāditastena dayālasuḥ kamalāpatiḥ /
pratyakṣatāmagāttasya bhagavāṃstejasāṃ nidhiḥ // NarP_1,38.39 //
atasī puṣpasaṃkāśaṃ phullapaṅkajalocanan /
kirīṭinaṃ kuṇḍalinaṃ hārakeyūrabhūṣitam // NarP_1,38.40 //
śrīvatsakaustubhadharaṃ hemayajñopavītinanam /
nāsāvinyastamuktā bhavardhamānatanucchavim // NarP_1,38.41 //
pītāṃbaradharaṃ devaṃ vanamālāvibhūṣimat /
tulasīkomaladalairarcitāṅghniṃ mahādyutim // NarP_1,38.42 //
kiṅkiṇīnūpurā dyaiśca śobhitaṃ garuḍadhvajam /
dṛṣṭvā nānāma viprendro daṇḍavatkṣitimaṇḍale // NarP_1,38.43 //
abhyaṣiñcaddhareḥ pādāvuttaṅko harṣavāribhiḥ /
murāre rakṣa rakṣeti vyāharannānyadhīstadā // NarP_1,38.44 //
tamutthāpya mahāviṣṇurāliliṅga dayāparaḥ /
varaṃ vṛṇuṣva vatseti provāca munipuṅgavam // NarP_1,38.45 //
asādhyaṃ nāsti kiñcitte prasanne mayi sattama /
itīritaṃ samākarṇya hyuttaṅkaścakrapāṇinā /
punaḥ praṇamya taṃ prāha devadevaṃ janārddanam // NarP_1,38.46 //
kiṃ māṃ mohayasīśa tvaṃ kimanyairdeva me varaiḥ /
tvayi bhaktirdṛḍhā me 'stu janmajanmāntareṣvapi // NarP_1,38.47 //
kīṭeṣu pakṣiṣu mṛgeṣu sarīsṛpeṣu rakṣaḥ piśācamanujeṣvapi yatra tatrajajātasya me bhavatu keśava te prasāddāttvayyeva bhaktiracalāvyabhicāraṇī ca // NarP_1,38.48 //
evamastviti lokeśaḥ śaṅkhaprāntena saṃspṛśan divyajñānaṃ dadau tasmai yogināmapidurlamabhagham // NarP_1,38.49 //
puḥ stuvantaṃ viprendraṃ devadevo janārddanaḥ idamāha smitamukho hastaṃ tacchirasi nyasan // NarP_1,38.50 //
śrībhagavānuvāca ārādhaya kriyāyogairmāṃ sadā dvijasattam /
naranārāyaṇasthānaṃ vraja mokṣaṃ gamiṣyasi // NarP_1,38.51 //
tvayā kṛtamidaṃ stotraṃ yaḥ paṭhetsatataṃ naraḥ /
sarvānkāmānavāpyānte mokṣabhāgī bhavettataḥ // NarP_1,38.52 //
ityuktvā bhādhavo vipraṃ tatraivāntardadhe mune /
naranarāyaṇasthānamuttaṅko 'pi tato yayau // NarP_1,38.53 //
kasmādbhaktiḥ sadā kāryā devadevasya cakriṇaḥ /
haribhaktiḥ parā proktā sarvakāmapalapradā // NarP_1,38.54 //
utaṅko bhāktibhāvena kriyāyogaparo mune /
pūjayanmādhayavaṃ nityaṃ naranārāyaṇāśrame // NarP_1,38.55 //
jñānavijñānasaṃpannaḥ saṃcchinnadvaitasaṃśayaḥ /
āvāpa duravāpaṃ vai tadviṣṇoḥ paramaṃ padam // NarP_1,38.56 //
pūjito namito vāpi saṃsmṛto vāpi mokṣadaḥ /
nārāyaṇo jagannātho bhaktānāṃ mānavarddhanaḥ // NarP_1,38.57 //
tasmānnārāyaṇaṃ devamanantamaparājitam /
ihāmutra sukhaprepsuḥ pūjayedbhaktisaṃyutaḥ // NarP_1,38.58 //
yaḥ paṭhedidamākhyānaṃ śṛṇuyādvāsamāhitaḥ /
so 'pi sarvāghanirmuktaḥ prayāti bhavanaṃ hareḥ // NarP_1,38.59 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde viṣṇumāhātmyaṃ nāmāṣṭatriṃśo 'dhyāyaḥ

_____________________________________________________________


sanaka uvāca
bhūyaḥ śṛṇuṣva viprendra māhātmyaṃ parameṣṭinaḥ /
sarvapāpaharaṃ puṇyaṃ bhuktimuktipradaṃ nṛṇām // NarP_1,39.1 //
aho harikathā loke pāpaghnī puṇyadāyinī /
śṛṇvatāṃ vadatāṃ caiva tadbhaktānāṃ viśeṣataḥ // NarP_1,39.2 //
haribhaktirasāsvādamuditā ye narottamāḥ /
namaskaromyahaṃ tebhyo yatsaṃgānmukti bhāgnaraḥ // NarP_1,39.3 //
haribhaktiparā ye tu harināmaparāyaṇāḥ /
durvṛttā vā suvṛttā vā tebhyo nityaṃ namonamaḥ // NarP_1,39.4 //
saṃsārasāgaraṃ tartuṃ ya icchenmu nipuṅgava /
sa bhajeddharibhaktānāṃ bhaktānvai pāpahāriṇaḥ // NarP_1,39.5 //
dṛṣṭaḥ smṛtaḥ pūjito vā dhyātaḥ praṇamito 'pi vā /
samuddharati govindo dustarādbhava sāgarāt // NarP_1,39.6 //
svapanbhuñjan vrajaṃstiṣṭannatiṣṭaśca vadaṃstathā /
cintayedyo harernāma tasmai nityaṃ namo namaḥ // NarP_1,39.7 //
aho bhāgyamaho bhāgyaṃ viṣṇu bhaktiratātmanām /
yeṣāṃ muktiḥ karasthaiva yogināmapi durlabhā // NarP_1,39.8 //
atrāpyudāharantīmamitihāsaṃ purātanam /
vadatāṃ śṛṇvatāṃ caiva sarvapāpa praṇāśanam // NarP_1,39.9 //
āsītpurā mahīpālaḥ somavaṃśasamudbhavaḥ /
jayadhvaja iti khyāto nārāyaṇaparāyaṇaḥ // NarP_1,39.10 //
viṣṇordevālaye nityaṃ saṃmār janaparāyaṇaḥ /
dīpadānarataścaiva sarvabhūtadayāparaḥ // NarP_1,39.11 //
sa kadācinmahīpālo revātīre manorame /
vicitrakusumopetaṃ kṛtavānviṣṇumandiram // NarP_1,39.12 //
sa tatra nṛpaśārdūlaḥ sadā saṃmārjane rataḥ /
dīpadānaparaścaiva viśeṣeṇa haripriyaḥ // NarP_1,39.13 //
harināmaparo nityaṃ harisaṃsaktamānasaḥ /
paripraṇāmanirato haribhaktajanapriyaḥ // NarP_1,39.14 //
vītihotra iti khyāto hyāsīttasya purohitaḥ /
jayadhvajasya caritaṃ dṛṣṭvā vismayamāgataḥ // NarP_1,39.15 //
kadācidupaviṣṭaṃ taṃ rājānaṃ viṣṇutatparam /
apṛcchadvītihotrastu vedavedāṅgapāragaḥ // NarP_1,39.16 //
vītihotra uvāca
rājanparamadharmajña haribhaktiparāyaṇa /
viṣṇubhaktimatāṃ puṃsāṃ śreṣṭho 'si bharatarṣabha // NarP_1,39.17 //
saṃmārjanaparo nityaṃ dīpadānaratastathā /
tanme vada mahābhāga kiṃ tvayā viditaṃ phalam // NarP_1,39.18 //
saṃpādanena varttīnāṃ tailasaṃpalādanena ca /
saṃyukto 'si sadā bhadrayadviṣṇorgṛhamārjane // NarP_1,39.19 //
karmāṇyanyāni saṃtyeva viṣṇoḥ prītikarāṇi ca /
tathāpi kiṃ mahābhāga etayoḥ satatodyataḥ // NarP_1,39.20 //
sarvātmanā mahāpuṇyaṃ nareśa vidita ca yat /
tad brūhi me guhyatamaṃ prītirmayi tavāsti cet // NarP_1,39.21 //
purodhasaivamuktastu prahasansa jayadhvajaḥ /
vinayāvanato bhūtvā provācejaṃ kṛtāñjaliḥ // NarP_1,39.22 //
jayadhvaja uvāca
śṛṇuṣva vipraśārdūla mayaivācaritaṃ purā /
jātismaratvājjānāmi śrotṝṇāṃ vismayapradam // NarP_1,39.23 //
āsītpurā kṛtayuge brahmansvārociṣeṃ'tare /
raivato nāma viprendro vedavedāṅgapāragaḥ // NarP_1,39.24 //
ayājyayājakaścaiva sadaiva grāmayojakaḥ /
piśuno niṣṭhuraścaiva hyapaṇyānāṃ ca vikrayī // NarP_1,39.25 //
niṣiddhakarmācaraṇātparityaktaḥ sa bandhubhiḥ /
daridro duḥkhitaścaiva śīrṇāṅgo vyādhito 'bhavat // NarP_1,39.26 //
sa kadāciddharthaṃ tu pṛthivyāṃ paryaṭan dvijaḥ /
mamāra narmadātīre śvāsakāsaprapīḍitaḥ // NarP_1,39.27 //
tasminmṛte tasya bhāryā nāmnā bandhumatī mune /
kāmacāraparā sā tu parityaktā ca bandhubhiḥ // NarP_1,39.28 //
tasyāṃ jāto 'smi caṇḍālo daṇḍaketuriti śrutaḥ /
mahāpāparato nityaṃ brahmadveṣaparāyaṇaḥ // NarP_1,39.29 //
paradāraparadravyalolupo jantuhiṃsakaḥ /
gāvaśca viprā bahavo nihatā mṛgapakṣiṇaḥ // NarP_1,39.30 //
merutulyasuvarṇāni bahūnyapahṛtāni ca /
madyapānarato nityaṃ bahuśo mārgarodhakṛt // NarP_1,39.31 //
paśupakṣimṛgādīnāṃ jantūnāmantakopamaḥ /
kadācitkāmasaṃtapto gantu kāmo ratiṃ striyaḥ // NarP_1,39.32 //
śūnyaṃ viṣṇugṛhaṃ dṛṣṭvā praviṣṭaśca striyā saha /
niśi rāmopabhogārthaṃ śayitaṃ tatra kāminā // NarP_1,39.33 //
brahmansvavastraprāntena kiyaddeśaḥ pramārjitaḥ /
yāvantyaḥ pāṃśukaṇikāstatra saṃmārjitā dvija // NarP_1,39.34 //
tāvajjanmakṛtaṃ pāpaṃ tadaiva kṣayamāgatam /
pradīpaḥ sthāpitastatra suratārthaṃ dvijottama // NarP_1,39.35 //
tenāpi mama duṣkarma niḥśeṣaṃ kṣayamāgatam /
evaṃ sthite viṣṇugṛhe hyāgatāḥ purapālakāḥ // NarP_1,39.36 //
jāro 'yamiti māṃ tāṃ ca hatavantaḥ prasahya vai /
āvāṃ nihatya te sarve nivṛttāḥ purakṣakāḥ // NarP_1,39.37 //
yadā tadaiva saṃprāptā viṣṇudūtāścaturbhujāḥ /
kirīṭakuṇḍaladharā vanamālāvibhūṣitāḥ // NarP_1,39.38 //
taistu saṃpreritāvāvāṃ viṣṇudūtairakalmaṣaiḥ /
divyaṃ vimānamāruhya sarvabhogasamanvitam // NarP_1,39.39 //
divyadehadharau bhūtvā viṣṇulokamupāgatau /
tatra sthitvā brahmakalpaśataṃ sāgraṃ dvijottama // NarP_1,39.40 //
divyabhogasamāyuktau tāvatkālaṃ divi sthitau /
tataśca bhūmibhāgeṣu devayogeṣu vai kramāt // NarP_1,39.41 //
tena puṇyaprabhāveṇa yadūnāṃ vaṃśasaṃbhavaḥ /
tenaiva me 'cyutā saṃpattathā rājyamakaṇṭakam // NarP_1,39.42 //
brahmankṛtvopabhogārthamevaṃ śreyo hyavāptavān /
bhaktyā kurvanti ye saṃtasteṣāṃ puṇyaṃ na vedyaham // NarP_1,39.43 //
tasmātsaṃmārjane nityaṃ dīpadāne ca sattama /
yatiṣye parayā bhaktyā hyahaṃ jātismaro yataḥ // NarP_1,39.44 //
yaḥ pūjayejjagannāthamekākī vigataspṛhaḥ /
sarvapāpavinirmuktaḥ prayāti paramaṃ padam // NarP_1,39.45 //
avaśenāpi yatkarma kṛtvemāṃ śriyamāgataḥ /
bhaktibhadbhiḥ praśāntaiśca kiṃ punaḥ samyagarcanāt // NarP_1,39.46 //
iti bhūpavacaḥ śrutvā vītihotro dvijottamaḥ /
anantatuṣṭimāpanno haripūjāparo 'bhavat // NarP_1,39.47 //
tasmācchṛṇuṣva viprendra devo nārāyaṇo 'vyayaḥ /
jñānato 'jñānato vāpi pūjakānāṃ vimuktidaḥ // NarP_1,39.48 //
anityā bāndhavāḥ sarve vibhavo naiva śāśvataḥ /
nityaṃ sannihito mṛtyuḥ kartavyo dharmasaṃgrahaḥ // NarP_1,39.49 //
ajño loko vṛthā garvaṃ kariṣyati mahoddhataḥ /
kāyaḥ saṃnihitāpāyo dhānādīnāṃ kimucyate // NarP_1,39.50 //
janmakoṭisahasreṣu puṇyaṃ yaiḥ samupārjitam /
teṣāṃ bhaktirbhavecchuddhā devadeve janārdane // NarP_1,39.51 //
sulabhaṃ jāhnavī snānaṃ tathevātithipūjanam /
sulabhāḥ sarvayajñāśca viṣṇubhaktiḥ sudurlabhā // NarP_1,39.52 //
durlabhā tulasīsevā durlabhaḥ saṃgamaḥ satām /
sarvabhūtadayā vāpi sulabhā yasya kasya cit // NarP_1,39.53 //
satsaṃgastulasīsebā haribhaktiśca durlabhā // NarP_1,39.54 //
durlabhaṃ prāpyaṃ mānuṣyaṃ na tathā gamayed budhaḥ /
arcayeddhi jagannāthaṃ sārametaddvijottama // NarP_1,39.55 //
tarttuṃ yadīcchati jano dustaraṃ bhavasāgaram /
haribhaktiparo bhūyādetadeva rasāyanam // NarP_1,39.56 //
bhrātarāśraya govindaṃ mā vilaṃbaṃ kuru priya /
āsannameva nagaraṃ kṛtāntasya hi dṛśyate // NarP_1,39.57 //
nārāyaṇaṃ jagadyoniṃ sarvakāraṇakāraṇam /
samarcayasva viprendra yadi bhuktimabhīpsasi // NarP_1,39.58 //
sarvādhāra sarvayoniṃ sarvāntaryāmiṇaṃ vibhum /
ye prapannā mahātmānaste kṛtārthā na saṃśayaḥ // NarP_1,39.59 //
te vandyāste prapūjyāśca namaskāryā viśeṣataḥ /
yer'cayanti mahāviṣṇuṃ praṇatārtipraṇāśanam // NarP_1,39.60 //
ye viṣṇubhaktā niṣkāmā yañjati parameśvaram /
triḥsaptakulasaṃyuktā ste yānti harimandiram // NarP_1,39.61 //
viṣṇubhaktāya yo dadyānniṣkāmāya mahātmane /
pānīyaṃ vā phalaṃ vāpi sa eva bhagavatpriyaḥ // NarP_1,39.62 //
viṣṇubhaktiparāṇāṃ tu śuśrūṣāṃ kurvate tu ye /
te yānti viṣṇubhuvanaṃ yāvadābhūtasaṃplavam // NarP_1,39.63 //
ye yañjati spṛhāśūnyā haribhaktān hariṃ tathā /
ta eva bhuvanaṃ sarvaṃ puṃnati svāṅghripāṃśunā // NarP_1,39.64 //
devapūjāparo yasya gṛhe vasati sarvadā /
tatraiva sarvadevāśca tiṣṭanti śrīharistathā // NarP_1,39.65 //
pūjyamānā ca tulasī yasya tiṣṭati veśmani /
tatra sarvāṇi śreyāṃsi varddhatyaharahardvija // NarP_1,39.66 //
śālagrāmaśilārūpī yatra tiṣṭati keśavaḥ /
na bādhante grahāstatra bhūtavetāla kādayaḥ // NarP_1,39.67 //
śālagrāmaśilā yatra tattīrthaṃ tattapovanam /
yataḥ saṃnihitastatra bhagavānmadhusūdanaḥ // NarP_1,39.68 //
yadgṛhe nāsti devarṣe śālagrāmaśilārcanam /
śmaśānasadṛśaṃ vidyāttada gṛhaṃ śubhavārjitam // NarP_1,39.69 //
purāṇanyāyamīmāṃsā dharmaśāstrāṇi ca dvija // NarP_1,39.69 //
sāṃgā vedāstathā sarve viṣṇorūpaṃ prakīrtitam // NarP_1,39.70 //
bhaktyā kurvanti ye viṣṇoḥ pradakṣiṇacatuṣṭayam /
te 'pi yānti paraṃ sthānaṃ sarvakarmanibarhaṇam // NarP_1,39.71 //

iti bṛhannāradīyapurāṇe pūrvabhāge prathama pāde viṣṇumāhātmyaṃ nāma ekonacatvāriṃśo 'dhyāyaḥ


_____________________________________________________________


sanaka uvāca
ataḥ paraṃ pravakṣyāmi vibhūtiṃ vaiṣṇavīṃ mune /
yāṃ śṛṇvatāṃ kīrtayatāṃ sadyaḥ pāpakṣayo bhavet // NarP_1,40.1 //
vaivasvateṃ'tare pūrvaṃ śakrasya ca bṛhaspateḥ /
saṃvādaḥ sumahānāsīttaṃ vakṣyāmi niśāmaya // NarP_1,40.2 //
ekadā sarvabhogāḍhyo vibudhaiḥ parivāritaḥ /
apsarogaṇasaṃkīrṇo bṛhaspatimabhāṣata // NarP_1,40.3 //
indra uvāca
bṛhaspate mahābhāga sarvatattvārthakovida /
atītabrahmaṇaḥ kalpe sṛṣṭiḥ kīdṛgvidhā prabho // NarP_1,40.4 //
indrastu kīdṛśaḥ prokto vivudhāḥ kīdṛśāḥ smṛtāḥ /
teṣāṃ ca kīdṛśaṃ karma yathāvadvaktumarhasi // NarP_1,40.5 //
bṛhaspatiruvāca
na jñāyate mayā śakra pūrvedyuścaritaṃ vidheḥ /
vartamānadinasyāpi durjñeyaṃ pratibhāti me // NarP_1,40.6 //
manavaḥ samatītāśca tānvaktumapi na kṣamaḥ /
yo vijānāti taṃ te 'dya kathayāmi niśāmaya // NarP_1,40.7 //
sudharma iti vikhyātaḥ kaścidāste pure tava /
bhuñjāno divyabhogāṃśca brahmalokādihāgataḥ // NarP_1,40.8 //
sa vā eta dvijānāti kathayāmi niśāmaya /
evamuktastu guruṇā śakrastena samanvitaḥ // NarP_1,40.9 //
devatāgaṇasaṃkīrṇaḥ sudharmanilayaṃ yayau // NarP_1,40.10 //
samāgataṃ devapatiṃ bṛhaspatisamanvitam /
dṛṣṭvā yathārhaṃ devarṣe pūjayāmāsa sādaram // NarP_1,40.11 //
sudharmeṇārcitaḥ śaṅkro dṛṣṭvā tacchriyamuttamām /
manasā vismayāviṣṭaḥ provāca vinayānvitaḥ // NarP_1,40.12 //
indra uvāca
atītabrahmakalpasya vṛttāntaṃ vetsi cedbudha /
tadākhyāhi samāyāta etatpraṣṭuṃ sayājakaḥ // NarP_1,40.13 //
gatanidrāṃśca devāṃśca yena jānāsi suvrata /
tadvadasvādhikaḥ kasmādasmadbhyo 'pi divi sthitaḥ // NarP_1,40.14 //
tejasāyaśasā kīrtyā jñānena ca parantapa /
dānena vā tapobhirvā kathametādṛśaḥ prabho // NarP_1,40.15 //
ityukto devarājena sudharmā prahasaṃstadā /
provāca vinayāviṣṭaḥ pūrvavṛttaṃ yathāvidhi // NarP_1,40.16 //
sudharma uvāca
caturyugasahasrāṇi brahmaṇo dinamucyate /
ekasmin divase śakra manavaśca caturdaśa // NarP_1,40.17 //
indrāścaturdaśa proktā devāśca vividhāḥ pṛthak /
indrāṇāṃ caiva sarveṣāṃ manvādīnāṃ ca vāsava // NarP_1,40.18 //
tulyatā tejasā lakṣmyā prabhāveṇa balena ca /
teṣāṃ nāmāni vakṣyāmi śṛṇuṣva susamāhitaḥ // NarP_1,40.19 //
svāyaṃbhuvo manuḥ pūrvaṃ tataḥ svārociṣastathā /
uttamastāmasaścaiva raivataścākṣuṣastathā // NarP_1,40.20 //
vaivasvato manuścaiva sūryasāvarṇiraṣṭamaḥ /
navamo dakṣasāvarṇiḥ sarvadevahite rataḥ // NarP_1,40.21 //
daśamo brahmasāvarṇirddharmasāvarṇikastataḥ /
tatastu rudrasāvarṇī rocamānastataḥ smṛtaḥ // NarP_1,40.22 //
bhautyaścaturdaśaḥ prokta ete hi manavaḥ smṛtāḥ /
devānindrāṃśca vakṣyāmi śṛṇuṣva vibudharṣabha // NarP_1,40.23 //
yāmā iti samākhyātā devāḥ svāyaṃbhuveṃ'tare /
śacīpatiḥ samākhyātasteṣāmindro mahāpatiḥ // NarP_1,40.24 //
pārāvatāśca tuṣitā devāḥ svārociṣeṃ'tare /
vipaścinnāma devendraṃ sarvasaṃpatsamanvitaḥ // NarP_1,40.25 //
sudhāmānastathā satyāḥ śivāścāya prartadanāḥ /
teṣāmindraḥ suśāntiśca tṛtīye parikīrtitaḥ // NarP_1,40.26 //
sutāḥ pārāharāścaiva sutyāścāsudhiyastathā /
teṣāmindraḥ śivaḥ proktaḥ śakrastāmasakeṃ'tare /
vibhānāmā devapatiḥ pañcamaḥ parikīrtitaḥ // NarP_1,40.27 //
amitābhādayo devāḥ ṣaṣṭhe 'pi ca tathā śṛṇu /
āryādyā vibudhāḥ proktāsteṣā mindro manojavaḥ // NarP_1,40.28 //
ādityavasurudrādyā devā vaivasvataṃ'tare /
indraḥ purandaraḥ proktaḥ sarvakāmasamanvitaḥ // NarP_1,40.29 //
aprameyāśca vibudhāḥ sutapādyāḥ prakīrtitāḥ /
viṣṇupūjāprabhāveṇa teṣāmindro baliḥ smṛtaḥ // NarP_1,40.30 //
pārādyā navame devā indraścādbhuta ucyate /
suvāsanādyā vibudhā daśame parikīrtitāḥ // NarP_1,40.31 //
śāntirnāma ca tatrendraḥ sarvabhogasamanvitaḥ /
vihṝṅgṝmādyā devāśca teṣāmindro vṛṣaḥ smṛtaḥ // NarP_1,40.32 //
ekādaśe dvādaśe tu nibodhakathāyāmi te /
krabhuvanāmā ca devendro harinābhāstathā surāḥ // NarP_1,40.33 //
sutrāmādyāstathā devāstrayodaśatame 'ntare /
divaspatirmahāvīryasteṣāmindraḥ prakīrtitaḥ // NarP_1,40.34 //
caturdaśe cākṣupādyā devā indraḥ śuciḥ smṛtaḥ /
evaṃ te manavaḥ proktā indrā devāśca tattvataḥ // NarP_1,40.35 //
ekasminbrahmadivase svādhikāraṃ prabhuñjate // NarP_1,40.36 //
lekeṣu sarvasargeṣu sṛṣṭirekavidhā smṛtā /
karttāro bahavaḥ saṃti tatsaṃkhyāṃ vetti kovidaḥ // NarP_1,40.37 //
mayi sthite brahmaloke brahmāṇāṃ bahavo gatāḥ /
teṣāṃ saṃkhyā na saṃkhyātu śakto 'smyadya dvijottama // NarP_1,40.38 //
svargalokamapi prāpya yāvatkālaṃ śṛṇuṣva me /
catvāro manavo 'tītā mama śrīścātivistarā // NarP_1,40.39 //
sthātavyaṃ ca mayātraiva yugakoṭiśataṃ prabho /
tataḥ paraṃ gamiṣyāmi karmabhūmiṃ śṛṇuṣva me // NarP_1,40.40 //
mayā kṛtaṃ purā karma vakṣyāmi tava suvrata /
vadatāṃ śṛṇvatāṃ caiva sarvapāpapraṇāśanam // NarP_1,40.41 //
ahamāṃsa purā śakra gṛdhraḥ pāpo viśeṣataḥ /
sthitaśca bhūmibhāge vai amedhyāmiṣabhojanaḥ // NarP_1,40.42 //
ekadāhaṃ viṣṇugṛhe prākāre saṃsthitaḥ prabho /
patito vyādhaśastreṇa sāyaṃ viṣṇorgṛhāṅgaṇe // NarP_1,40.43 //
mayi kaṇṭhagataprāṇe bhaṣaṇo māṃsalolupaḥ /
jagrāha māṃ svavakreṇa śvabhiranyaiścarandrutaḥ // NarP_1,40.44 //
vahanmāṃ svamukhenaiva bhīto 'nyairbhaṣaṇaistathā /
gataḥ pradakṣiṇā kāraṃ viṣṇostanmandiraṃ prabho // NarP_1,40.45 //
tenaiva tuṣṭimāpanno hyantarātmā jaganmayaḥ /
mama cāpi śunaścāpi dattāvanparamaṃ padam // NarP_1,40.46 //
pradakṣiṇā kāratayā gatasyāpīdṛṃ phalam /
saṃprāptaṃ vibudhaśreṣṭha kiṃ punaḥ samyagarcanāt // NarP_1,40.47 //
ityukto devarājastu sudharmeṇa mahātmanā /
manasā prītimāpanno haripūjā rato 'bhavat // NarP_1,40.48 //
tathāpi nirjarāḥ sarve bhārate janmalipsavaḥ /
samarcayanti deveśaṃ nārāyaṇamanāmayam /
tānarcayanti satataṃ brahmādyā devatāgaṇāḥ // NarP_1,40.49 //
nārāyaṇānusmaraṇodyatānāṃ mahātmanāṃ tyaktaparigrahaṇām /
kathaṃ bhavatyugrabhavasya bandhastatsaṅgalubdhā yadi muktibhājaḥ // NarP_1,40.50 //
ye mānavāḥ pratidinaṃ parimuktasaṅgā nārāyaṇaṃ garuḍavāhanamarcayanti /
te sarvapāpanikaraiḥ parito vimuktā viṣṇoḥ padaṃ śubhataraṃ pratiyānti hṛṣṭāḥ // NarP_1,40.51 //
ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti /
dhyānena tena hatakilbiṣacetanāste mātuḥ payodhararasaṃ na punaḥ pibanti // NarP_1,40.52 //
ye mānavā harikathāśravaṇāstadoṣāḥ kṛṣṇāṅghrapadmabhajane ratacetanāśca /
te vā puṃnati ca jaganti śarīrasaṃgāt saṃbhāṣaṇādapi tato harireva pūjyaḥ // NarP_1,40.53 //
haripūjāparā yatra mahāntaḥ śuddhabuddhayaḥ /
tatraiva sakalaṃ bhadraṃ yathā nimne jalaṃ dvija // NarP_1,40.54 //
harireva paro bandhurharireva parā gatiḥ /
harireva tataḥ pūjyo yataścetanyakāraṇam // NarP_1,40.55 //
svargāpavargaphaladaṃ sadānandaṃ nirāmayam /
pṛjyasya muniśreṣṭha paraṃ śreyo bhaviṣyati // NarP_1,40.56 //
pūjayanti hariṃ ye tu niṣkāmāḥ śuddhamānasāḥ /
teṣāṃ viṣṇuḥ prasannātmā sarvānkāmān prayacchati // NarP_1,40.57 //
yastvetacchṛṇuyādvāpi paṭhedvā susamāhitaḥ /
sa prāpnotyaśvamedhasya phalaṃ munivarottama // NarP_1,40.58 //
ityetatte samākhyātaṃ haripūjāphalaṃ dvija /
saṃkocavistarābhyāṃ tu kimanyatkathayāmi te // NarP_1,40.59 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde viṣṇumāhātmye catvāriṃśo 'dhyāyaḥ


_____________________________________________________________


nārada uvāca
ākhyātaṃ bhavatā sarvaṃ mune tattvārtha kovida /
idānīṃ śrotumicchāmi yugānāṃ sthitilakṣaṇam // NarP_1,41.1 //
sanaka uvāca
sādhu sādhu mahāprājña mune lokopakāraka /
yugadharmānprabakṣyāmi sarvalokopakārakān // NarP_1,41.2 //
dharmo vivṛddhimāyāti kāle kasmiṃściduttama /
tathā vināsamāyāti dharṃma eva mahītale // NarP_1,41.3 //
kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
divyairdvādaśabhirjñeyaṃ vatsaraistatra sattama // NarP_1,41.4 //
saṃdhyāsandhyāṃśayuktāni yugāni sadṛśāni vai /
kālato veditavyāni ityuktaṃ tattvā darśibhiḥ // NarP_1,41.5 //
ādye kṛtayugaṃ prāhustatastretāvidhānakam /
tataśca dvāparaṃ prāhuḥ kalimantyaṃ viduḥ kramāt // NarP_1,41.6 //
devadānavagandharvā yakṣarākṣasapannagāḥ /
nāsankṛtayuge vipra sarve devasamāḥ smṛtāḥ // NarP_1,41.7 //
sarve hṛṣṭāśca dharmiṣṭā na tatra krayavikrayau /
vedānāṃ ca vibhāgaśca na yuge kṛtasaṃjñake // NarP_1,41.8 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāḥ svācāratatparāḥ /
sadā nārāyaṇaparāstapodhyānaparāyaṇāḥ // NarP_1,41.9 //
kāmādidoṣanirmuktāḥ śamādiguṇatatparāḥ /
dharmasādhanacittāśca gatāsūyā adāṃbhikāḥ // NarP_1,41.10 //
satyavākyaratāḥ sarve caturāśramadharmiṇaḥ /
vedādhyayanasaṃpannāḥ sarvaśāstravicakṣaṇāḥ // NarP_1,41.11 //
caturāśramayuktena karmaṇā kālayoninā /
akāmaphalasaṃyogāḥ prayānti paramāṃ gatim // NarP_1,41.12 //
nārāyaṇaḥ kṛtayuge śuklavarṇaḥ sunirmalaḥ /
tretādharmānpravakṣyāmi śṛṇuṣva susamāhitaḥ // NarP_1,41.13 //
dharmaḥ pāṇḍuratāṃ yāti tretāyāṃ munisattama /
haristu raktātāṃ yāti kiñcitkleśānvitā janāḥ // NarP_1,41.14 //
kriyāyogaratāḥ sarve yajñakarmasu niṣṭitāḥ /
satyavratā dhyānaparāḥ sadādhyānaparāyaṇāḥ // NarP_1,41.15 //
dvipādo vartate dharmo dvāpare ca munīśvara /
hariḥ pītatvamāyāti vedaścāpi vibhajyate // NarP_1,41.16 //
asatyaniratāścāpi kecittatra dvijottamāḥ /
brāhmaṇādyāśca varṇāḥ syuḥ kecidrāgādidurguṇāḥ // NarP_1,41.17 //
kecitsvargāpavargārthaṃ viprayajñānprakurvate /
keciddhanādikāmāśca kecitkalmaṣacetasaḥ // NarP_1,41.18 //
dharmādharmauṃ samau syātāṃ dvāpare viprasattama /
adharmasya prabhāveṇa kṣīyante ca prajāstathā // NarP_1,41.19 //
alpāyuṣo bhaviṣyanti keciñcāpi munīśvara /
kecitpuṇyaratān dṛṣṭvā asūyāṃ vipra kurvate // NarP_1,41.20 //
kalisthitiṃ pravakṣyāmi tacchṛṇuṣva samāhitaḥ /
dharmaḥ kaliyuge prāpte pādenaikena vartate // NarP_1,41.21 //
tāmasaṃ yugamāsādya hariḥ kṛṣṇatvameti ca /
yaḥ kaścidapi dharmātmā yajñācārānkaroti ca // NarP_1,41.22 //
yaḥ kaścidapi puṇyātmā kriyāyogarato bhavet /
naraṃ dharmarataṃ dṛṣṭvā sarve 'sūyāṃ prakurvate // NarP_1,41.23 //
vratācārāḥ praṇaśyanti jñānayajñādayastathā /
upadravā bhaviṣyanti hyadharmasya pravatanāt // NarP_1,41.24 //
asūyāniratāḥ sarve daṃbhācāraparāyaṇāḥ /
prajāścālpāyuṣaḥ sarvā bhaviṣyanti kalau yuge // NarP_1,41.25 //
nārada uvāca
yugadharmāḥ samākhyātāstvayā saṃkṣepato mune /
kaliṃ vistarato brūhi tvaṃ hi dharmavidāṃ varaḥ // NarP_1,41.26 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścamunisattama /
kimāhārāḥ kimācārāḥ bhaviṣyanti kalau yuge // NarP_1,41.27 //
sanaka uvāca
śṛṇuṣva muniśārdūla sarvalokopakāraka /
kalidharmānpravakṣyāmi vistareṇa yathātatham // NarP_1,41.28 //
sarve dharmā vinaśyanti kṛṣṇe kṛṣṇatvamāgate /
tasmātkalirmahāghoraḥ sarvapātakasaṃkaraḥ // NarP_1,41.29 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā dharmaparāṅmukhāḥ /
ghore kaliyuge prāpte dvijā vedaparāṅmukhāḥ // NarP_1,41.30 //
vyājadharmaratāḥ sarve asūyāniratāstathā /
vṛthāhṝṅkāraduṣṭāśca satyahīnāśca paṇḍitāḥ // NarP_1,41.31 //
ahamevādhika iti sarve 'pi vivadanti ca /
adharmalolupāḥ sarvale tathā vaitaṃhikā narāḥ // NarP_1,41.32 //
ataḥ svalpāyuṣaḥ sarve bhaviṣyanti kalau yuge /
alpāyuṣṭvānmanuṣyāṇāṃ na vidyāgrahaṇaṃ dvija // NarP_1,41.33 //
vidyāgrahaṇaśūnyatvādadharmo vartate punaḥ /
vyātkrameṇa prajāḥ sarvā mniyante pāpatatparāḥ // NarP_1,41.34 //
brāhmaṇādyāstathā varṇāḥ saṃkīryante parasparam /
kāmakrodhaparā mūḍhā vṛthāsaṃtāpapīḍitāḥ // NarP_1,41.35 //
śūdratulyā bhaviṣyanti sarve varṇā kalau yuge /
uttamā nīcatāṃ yānti nīcāścottamatāṃ tathā // NarP_1,41.36 //
rājano dravyaniratāstathā hyanyāyavarttinaḥ /
pīḍayanti prajāścaiva karairatyarthayojitaiḥ // NarP_1,41.37 //
śavavāhābhaviṣyanti śūdrāṇāṃ ca dvijātayaḥ /
dharmastrīṣvapi gacchanti patayo jāradharmiṇaḥ // NarP_1,41.38 //
dviṣanti pitaraṃ putrā bhartāraṃ ca striyo 'khilāḥ /
paristrīnirataḥ sarve paradravyaparāyaṇāḥ // NarP_1,41.39 //
matsyāmiṣeṇa jīvanti duhṝntaścāpyajīvikām /
ghore kaliyuge vipra sarve pāparatā janāḥ // NarP_1,41.40 //
satāmasūyāniratāṃ upahāsaṃ prakurvate /
sarittīreṣu kuddālairvāpayiṣyanti cauṣadhīḥ // NarP_1,41.41 //
pṛthvī niṣphalatāṃ yāti bījaṃ puṣpaṃ vinaśyati /
veśyālāvaṃyaśīleṣu spṛhā kurvanti yoṣitaḥ // NarP_1,41.42 //
dharmavikrayiṇo viprāḥ striyaśca bhagavikrayāḥ /
vedavikrayakāścānye śūdrācāraratā dvijāḥ // NarP_1,41.43 //
sādhūnāṃ vidhavānāṃ ca vittānya paharanti ca /
na vratāni cariṣyanti brāhmaṇā dravyalolupāḥ // NarP_1,41.44 //
dharmācāraṃ parityajya vṛthāvādairviṣajjitāḥ /
dvijāḥ kurvanti daṃbhārthaṃ pitṛśrāddhādikāḥ kriyāḥ // NarP_1,41.45 //
apātreṣveva dānāni prayacchanti narādhamāḥ /
dugdhalobhanimittena goṣu prītiṃ ca kurvate // NarP_1,41.46 //
na kurvanti tathā viprāḥ snānaśaucādikāḥ kriyāḥ /
apātreṣveva dānāni prayacchanti narādhamāḥ // NarP_1,41.47 //
sādhunindāparāścaiva vipranindāparāstathā /
na kasyāpi mano vipra viṣṇubhaktiparaṃ bhavet // NarP_1,41.48 //
yajvinaśca dvijānaiva dhanārtharājakiṅkarāḥ /
tāḍayanti dvijānduṣṭāḥ kṛṣṇe kṛṣṇatvamāgate // NarP_1,41.49 //
dānahīnā narāḥ sarve ghore kaliyuge mune /
pratigrahaṃ prakurvanti patitānāmapi dvijāḥ // NarP_1,41.50 //
kaleḥ prathamapāde 'pi viṃnindanti hariṃ narāḥ /
yugānte ca harernāma naivakaścidvadiṣyati // NarP_1,41.51 //
śūdrastrīsaṃganiratā vidhavāsaṃgalolupāḥ /
śūdrānnabhoganiratā bhaviṣyanti kalau dvijāḥ // NarP_1,41.52 //
vihāya vedasanmārgaṃ kupathācārasaṃgatāḥ /
pāṣaṇḍāścabhaviśaṣyanticaturāśramanindakāḥ // NarP_1,41.53 //
na cadvijā tiśuśrūṣāṃ kurvanti caraṇodbhavāḥ /
dvijātidharmāngṛhṇanti pākhaṇḍaliṅgino 'dhamāḥ // NarP_1,41.54 //
kāṣāyaparivītāśca jaṭilā bhasmadhūlitāḥ /
śūdrādharmānpravakṣyantī kūṭayuktaparāyaṇāḥ // NarP_1,41.55 //
dvijāḥsvācāramutḥsṛjyacaparapākānnabhojinaḥ /
bhaviṣyantidurātmānaḥ śūdrāḥ pravrajitāstathā // NarP_1,41.56 //
utkocajīvinastatra bhaviṣyanti kalau mune /
dharmaṭīnāstu pāṣaṇḍā kāpālā bhikṣavo 'dhamāḥ // NarP_1,41.57 //
dharmavidhvaṃsaśīlānāṃ dvijānāṃ dvijasattama /
śūdrā dharmānpravakṣyantihyadhiruhyottamāsanam // NarP_1,41.58 //
ete cānyeca bahavo nagnaraktapaṭādikāḥ /
pāṣaṇḍāḥ pracāriṣyanti prāyo vedavidūṣakāḥ // NarP_1,41.59 //
gītavāditrakuśalāḥ kṣudradharmasamāśrayāḥ /
bhaviṣyantikalau prāyo dharmavidhvaṃsakā narāḥ // NarP_1,41.60 //
alpadravyā vṛthāliṅgā vṛthāhṝṅkāradūṣitāḥ /
hartāraṃ paravittānāṃ bhavitāro narādhamāḥ // NarP_1,41.61 //
pratigrahaparā nityaṃ jagadunmārgaśīlinaḥ /
ātmastutiparāḥ sarve paranindāparāstathā // NarP_1,41.62 //
viśvastaghātinaḥ krūrā dayādharmavivarjitāḥ /
bhaviṣyanti narā vipra kalau cādharmabāndhavāḥ // NarP_1,41.63 //
paramāyuśca bhavitā tadā varṣāṇi ṣoḍaśa /
ghore kaliyuge vipra pañcavarṣā prasūyate // NarP_1,41.64 //
saptavarṣāṣṭavarṣāśca yuvāno 'taḥ pare jarā /
svakarmatyāginaḥ sarve kṛtaghnābhinnavṛttayaḥ // NarP_1,41.65 //
yācakāścadvijā nityaṃ bhaviṣyanti kalau yuge /
parāvamānaniratāḥ prahṛṣṭāḥ paraveśmani // NarP_1,41.66 //
tatraiva nindāniratā vṛthāviśraṃbhiṇo janāḥ /
nidāṃ kurvanti satataṃ pitṛmātṛsuteṣu ca // NarP_1,41.67 //
vadanti vācā dharmāṃśca cetasā pāpalolupāḥ /
dhanavidyāvayomattāḥ sarvaduḥkhaparāyaṇāḥ // NarP_1,41.68 //
vyādhitaskaradurbhikṣaiḥ pīḍitā atimāṃyinaḥ /
prapuṣyanti vṛthaivāmī na vicārya ca duṣkṛtam // NarP_1,41.69 //
dharmamārgapraṇetāraṃ tiraskurvanti pāpinaḥ /
dharmakārye rataṃ caiva vṛthāviśraṃbhiṇo janāḥ // NarP_1,41.70 //
bhaviṣyanti kalau prāpte rājāno mlecchajātayaḥ /
śūdrā bhaikṣyaratāścaiva teṣāṃ śuśrūṣaṇe dvijāḥ // NarP_1,41.71 //
na śiṣyo na guruḥ kaścinna putro lana pitā tathā /
na bhāryā na patiścaiva bhavitāro 'tra saṃkare // NarP_1,41.72 //
kalau gate bhaviṣyanti dhanāḍhyā api yācakāḥ /
rasa vikrayiṇaścāpi bhaviṣyanti dvijātayaḥ // NarP_1,41.73 //
dharmakañcukasaṃvītā muniveṣadharā dvijāḥ /
apaṇyavikrayaratā agamyāgāminastathā // NarP_1,41.74 //
vedanindāparāścaiva dharmaśāstravinindukāḥ /
śūdravṛttyaiva jīvanti narakārhā dvijā mune // NarP_1,41.75 //
anāvṛṣṭabhayaṃ prāptā gaganāsaktadṛṣṭayaḥ /
bhaviṣyanti kalau martyāsarve kṣudbhayakātarāḥ // NarP_1,41.76 //
kandaparṇaphalāhārāstāpaṃsā iva mānavāḥ /
ātmānaṃ tārayiṣyanti anāvṛṣṭyātidukhitāḥ // NarP_1,41.77 //
kāmārtā hrasvadehāśca lubdhā ścādharmatatparāḥ /
kalau sarve bhaviṣyanti svalpabhāgyā bahuprajāḥ // NarP_1,41.78 //
striyaḥ svapoṣaṇaparā veśyā lāvaṇyaśīlikāḥ /
pativākyamanādṛtya sadānyagṛhatatparāḥ // NarP_1,41.79 //
duḥśīlā duṣṭaśīleṣu kariṣyinti sadā spṛhām /
asadvṛttā bhaviṣyanti puruṣeṣu kulāṅganāḥ // NarP_1,41.80 //
caurādibhayabhītāśca kāṣṭayantrāṇi kurvate /
durbhikṣakarapīḍābhiratīvopadrutā janāḥ // NarP_1,41.81 //
godhūmānnayavānnāḍhye deśe yāsyanti duḥkhitāḥ /
nidhāya hṛdyakarmaṇi prerayanti vacaḥ śubham // NarP_1,41.82 //
svakāryasiddhiparyantaṃ bandhutāṃ kurvate janāḥ /
bhikṣavaścāva mitrādisnehasaṃbandhayantritāḥ // NarP_1,41.83 //
annopādhinimittena śiṣyāngṛhṇanti bhikṣavaḥ // NarP_1,41.84 //
ubhābhyāmatha pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ /
kurvantyo gurubhartṛāṇāmājñāmullaṅghayanti ca // NarP_1,41.85 //
pāṣaṇḍālāpaniratāḥ pāṣaṇḍajanasaṃginaḥ /
yadā dvijā bhaviṣyanti tadā vṛddhiṃ kalirvrajet // NarP_1,41.86 //
yadā prajā na yakṣyanti na hoṣyanti dvijātayaḥ /
tadaiva tu kalervṛddhiranumeyā vicakṣaṇaiḥ // NarP_1,41.87 //
adharmavṛddhirbhavitā bāsamṛtyurapi dvijā /
sarvadharmeṣu naṣṭeṣu yāti niḥśrīkatāṃ jagat // NarP_1,41.88 //
evaṃ kaleḥ svarūpaṃ te kathitaṃ viprasattama /
haribhaktiparāneṣa na kalirbādhate kvacit // NarP_1,41.89 //
tataḥ paraṃ kṛtayuge tretāyuge tretāyāṃ dhyānameva ca /
dvāpare yajñamevāhurdānamekaṃ kalau yuge // NarP_1,41.90 //
yatkṛte daśabhirvarṣaistretāyāṃ śaradā ca yat /
dvāpare yañca māsena hyahorātreṇa tatkalau // NarP_1,41.91 //
dhyāyankṛte jayanyajñaistretāyāṃ dvāparer'cayan /
yadāpnoti tadāpnoti kalau saṃkīrtya keśavam // NarP_1,41.92 //
ahorātraṃ harernāma kīrtayanti ca ye narāḥ /
kurvanti haripūjāṃ vā na kalirbādhate ca tān // NarP_1,41.93 //
namo nārāyaṇāyeti kīrtayanti ca ye narāḥ /
niṣkāmā vā sakāmā vā na kalirbādhate ca tān // NarP_1,41.94 //
harināmaparā ye tu ghore kaliyuge dvija /
ta eva kṛtakṛtyāśca na kalirbādhate hi tān // NarP_1,41.95//.
haripūjāparā ye ca harināmaparāyaṇāḥ /
ta eva śivatulyāśca nātra kāryā vicāraṇā // NarP_1,41.96 //
samastajagadādhāraṃ paramārthasvarupiṇam /
ghore kaliyuge prāpte viṣṇuṃ dhyāyanna sīdati // NarP_1,41.97 //
aho ati subhāgyāste sakṛdvai keśavārcakāḥ /
ghore kaliyuge prāpte sarvadharmavivarjite // NarP_1,41.98 //
nyūnātiriktadoṣāṇāṃ kalau vedoktakarmaṇām /
harismaraṇamevātra saṃpūrṇatvavidhāyakam // NarP_1,41.99 //
hare keśava govinda vāsudeva jaganmaya /
itīrayanti ye nityaṃ nahi tānbādhate kaliḥ // NarP_1,41.100 //
śiva śaṅkara rudreśa nīlakaṇṭha trilocana /
iti jalpanti ye vāpi kalistānnāpi bādhate // NarP_1,41.101 //
mahādeva virūpākṣa gaṅgādhara mṛḍāvyaya /
itthaṃ vadanti ye vipra te kṛtārthā na saṃśayaḥ // NarP_1,41.102 //
janārdana jagannāta pītāṃbaradharācyuta /
iti vāpyuñcarantīha na ca teṣāṃ kalerbhayam // NarP_1,41.103 //
saṃsāre sulabhāḥ puṃsāṃ putradāradhanādayaḥ /
ghore kaliyuge vipra haribhaktastu durlabhā // NarP_1,41.104 //
karmaśraddhāvihīnā ye pāṣaṇḍā vedanindakāḥ /
adharmaniratā naiva narakārhā harismṛteḥ // NarP_1,41.105 //
vedamārgabahiṣṭānāṃ janānāṃ pāpakarmaṇām /
manaḥ śuddhivihīnānāṃ harināmnaiva niṣkṛtiḥ // NarP_1,41.106 //
daivādhīnaṃ jagatsarvamidaṃ sthāvarajaṅgamam /
yathāpreritametena tathaiva kuruteṃ dvija // NarP_1,41.107 //
śaktitaḥ sarvakarmāṇi vedoktāni vidhāya ca /
samarpayenmahāviṣṇau nārāyaṇaparāyaṇaḥ // NarP_1,41.108 //
samarpitāni karmāṇi mahaviṣṇau parātmani /
saṃpūrṇatāṃ prayāntyeva harismaraṇamātrataḥ // NarP_1,41.109 //
haribhaktiratānāṃ ca pāpabandho na jāyate /
ato 'tidurlabhā loke haribhaktirdurātmanām // NarP_1,41.110 //
aho hariparā ye tu kalau ghore bhayaṅkare /
te subhāgyā mahātmānaḥ satsaṃgara hitā api // NarP_1,41.111 //
harismaraṇaniṣṭānāṃ śivanāmaratātmanām /
satyaṃ samastakarmāṇi yānti saṃpūrṇatāṃ dvija // NarP_1,41.112 //
aho bhāgyamaho bhāgyaṃ harināma ratātmanām /
tridarśerapi te pūjyāḥ kimanyairbahubhāṣitaiḥ // NarP_1,41.113 //
tasmātsamastalokānāṃ hitameva mayocyate /
harināmaparānmartyānna kalirbādhartakvacit // NarP_1,41.114 //
harernāmaiva nāmaiva nāmaiva mama jīvanam /
kalau nāstyeva nāstyeva gatiranyathā // NarP_1,41.115 //
sūta uvāca
evaṃ sa nārado viprāḥ sanakena prabodhitaḥ /
parāṃ nirvṛttimāpannaḥ punaretaduvāca ha // NarP_1,41.116 //
nārada uvāca
bhagavansarvaśāstrajña svayātikaruṇātmanā /
prakāśitaṃ jagajjyotiḥ paraṃ brahma sanātanam // NarP_1,41.117 //
etadeva paraṃ puṇyametadeva paraṃ tapaḥ /
yaḥ smaretpuṇḍarīkākṣaṃ sarvapāpavināśanam // NarP_1,41.118 //
brahmannānājagañcaitadekacitsaṃprakāśitam /
tvayoktaṃ tatpratīye 'haṃ kathaṃ dṛṣṭāntamantarā // NarP_1,41.119 //
tasmādyena yathā brahma pratītaṃ bodhitena tu /
tadākhyāhi yathā cittaṃ sīdatsthitimavāpnuyāt // NarP_1,41.120 //
etacchrutvā vaco viprā nāradasya mahātmanaḥ /
sanakaḥ pratyuvācedaṃ smarannārāyaṇaṃ param // NarP_1,41.121 //
sanaka uvāca
brahmannahaṃ dhyānaparo bhaveyaṃ sanandanaṃ pṛccha yathābhilāṣam /
vedāntaśāstre kuśalastavāyaṃ nivartayedvā paramāryavandyaḥ // NarP_1,41.122 //
itīritaṃ samākarṇya sanakasya sa nāradaḥ /
sanandanaṃ mokṣadharmānpraṣṭuṃ samupacakrame // NarP_1,41.123 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde nāmamahātmyannāmaikacatvāriṃśo 'dhyāyaḥ


_____________________________________________________________


śrīnārada uvāca
kutaḥ sṛṣṭamidaṃ brahmañjagatsthāvarajaṅgamam /
pralaye ca kamabhyeti tanme brūhi sanandana // NarP_1,42.1 //
sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ // NarP_1,42.2 //
kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ /
śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmavidhiḥ katham // NarP_1,42.3 //
kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ /
asmāllokādamuṃ lokaṃ sarvaṃ śaṃsatu me bhavān // NarP_1,42.4 //
sanandana uvāca
śṛṇu nārada vakṣyāmi cetihāsaṃ purātanam /
bhṛguṇābhihitaṃ śāstraṃ bharadvājāya pṛcchate // NarP_1,42.5 //
kailāsaśikhare dṛṣṭvā dīpyamānaṃ mahaujasam /
bhṛgumaharṣimāsīnaṃ bharadvājo 'nvapṛcchata // NarP_1,42.6 //
bharadvāja uvāca
kathaṃ jīvo vicarati nānāyoniṣu saṃtatam /
kathaṃ muktiśca saṃsārājjāyate tasya mānada // NarP_1,42.7 //
yaśca nārāyaṇaḥ sraṣṭā svayaṃbhūrbhagavansvayam /
sevyasevakabhāvena vartete iti tau sadā // NarP_1,42.8 //
praviśanti laye sarve yamīśaṃ sacarācarāḥ /
lokānāṃ ramaṇaḥ so 'yaṃ nirguṇaśca nirañjanaḥ // NarP_1,42.9 //
anīrdaśyo 'pratarkyaśca kathaṃ jñāyeta kairmune /
kathamenaṃ parātmānaṃ kālaśaktiduranvayam // NarP_1,42.10 //
atarkyacaritaṃ vedāḥ stuvanti kathamādarāt /
jīvo jīvatvamullaṅghya kathaṃ brahma samanvayāt // NarP_1,42.11 //
etadicchāmyahaṃ śrotuṃ tanme brūhi kṛpānirgha /
evaṃ sa bhagavānpṛṣṭo bharadvājena saṃśayam // NarP_1,42.12 //
maharṣirbrahmasaṃkāśaḥ sarvaṃ tasmai tato 'bravīt /
bhṛguruvāca
mānaso nāma yaḥ pūrvo viśruto ve maharṣibhiḥ // NarP_1,42.13 //
anādinidhano devastathā tebhyo 'jarāmaraḥ /
avyakta iti vikhyātaḥ śāśvato 'thākṣayo 'vyayaḥ // NarP_1,42.14 //
yataḥ sṛṣṭāni bhūtāni jāyante ca mriyanti ca /
so 'mṛjatprathamaṃ devo mahāntaṃ nāma nāmataḥ // NarP_1,42.15 //
ākāśamiti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ /
ākāśādabhavadvāri salilādagnimārutau // NarP_1,42.16 //
agnimārutasaṃyogāttataḥ samabhavanmahī /
tatastejo mayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayaṃbhuvā // NarP_1,42.17 //
tasmātpadmātsamabhavadvrahmā vedamayo vidhiḥ /
ahṝṅkāra iti khyātaḥ sarvabhūtātmabhūtakṛt // NarP_1,42.18 //
brahmā vai sa mahātejā ya ete pañca dhātavaḥ /
śailāstasyāsthisaṃdhāstu medo masiṃ ca medinī // NarP_1,42.19 //
samudrāstasya rudhiramākāśamudaraṃ tathā /
pavanaścaiva niśvāsastejo 'gnirnimnagāḥ śirāḥ // NarP_1,42.20 //
agnīṣomau ca candrākārai nayane tasya viśrute /
nabhaścordhvaśirastasya kṣitiḥ padau bhujau diśaḥ // NarP_1,42.21 //
durvijñeyo hyacintyātmā siddhairapi na saṃśayaḥ /
sa eṣa bhagavānviṣṇurananta iti viśrutaḥ // NarP_1,42.22 //
sarvabhūtātmabhūtastho durvijñeyo 'kṛtātmabhiḥ /
ahṝṅkārasya yaḥ sraṣṭā sarvabhūtabhaghavāyavai /
tataḥ samabhavadviśvaṃ pṛṣṭo 'haṃ yadiha tvayā // NarP_1,42.23 //
bhagdvāja uvāca
gaganasya diśāṃ caiva bhūtalasvānilasya ca /
kānyatra parimāṇāni saṃśayaṃ chindhi tattvataḥ // NarP_1,42.24 //
bhṛguruvāca
anantametadākāśaṃ siddhadaivatasovitam /
ramyaṃ nānāśrayākīrṇaṃ yasyāṃ to nādhigamyate // NarP_1,42.25 //
ūrdhvaṃ gateradhastāttu candrādityau na paśyataḥ /
tatra devāḥ svayaṃ dīptā bhāskarābhāgnivarcasaḥ // NarP_1,42.26 //
te cāpyantaṃ na paśyanti nabhasaḥ prathitaujasaḥ /
durgamatvādanantatvāditi me vada mānada // NarP_1,42.27 //
upariṣṭopariṣṭāttu pjvaladbhiḥ svayaṃprabhaghaiḥ /
niruddhametadākāśaṃ hyaprameyaṃ surairapi // NarP_1,42.28 //
prathivyante samudrāstu samudrānte tamaḥ smṛtam /
tamasoṃ'te jalaṃ prāhurjalasyānte 'gnireva ca // NarP_1,42.29 //
rasātalānte salilaṃ jalānte pannagādhipāḥ /
tadante punarākāśamākāśānte punarjalam // NarP_1,42.30 //
evamantaṃ bhagavataḥ pramāṇaṃ salilasya ca /
agnimārutatoyebhyo durjñeyaṃ daivatairapi // NarP_1,42.31 //
agnimārutatoyānāṃ varṇā kṣititalasya ca /
ākāśasadṛśā hyete bhidyante tattvadaśanāt // NarP_1,42.32 //
paṭhanti caiva munayaḥ śāstreṣu vividheṣu ca /
trailokye sāgare caiva pramāṇaṃ vihitaṃ yathā // NarP_1,42.33 //
adṛśyo yastvagamyo yaḥ kaḥ pramāṇa mudīrayet /
siddhānāṃ devatānāṃ ca parimītā yadā gatiḥ // NarP_1,42.34 //
tadāgaṇyamanantasya nāmānanteti viśrutam /
nāmadheyānurupasya mānasasya mahātmanaḥ // NarP_1,42.35 //
yadā tu divyaṃ yadrūpaṃ hrasate varddhate punaḥ /
ko 'nyastadvedituṃ śakyo yo 'pi syāttadvidho 'paraḥ // NarP_1,42.36 //
tataḥ puṣkarataḥ saṣṭaḥ sarvajño mūrtimānprabhuḥ /
brahmā dharmamayaḥ pūrvaḥ prajāpatiranuttamaḥ // NarP_1,42.37 //
bharadvāja uvāca
puṣkaro yadi saṃbhūto jyeṣṭaṃ bhavati puṣkaram /
brahmāṇaṃ pūrvajaṃ cāha bhavānsaṃdeha eva me // NarP_1,42.38 //
bhṛguruvāca
mānasasyeha yā mūrtirbrahmatvaṃ samupāgatā /
tasyāsanavidhānārthaṃ pṛthivī padmamucyate // NarP_1,42.39 //
karṇikā tasya padmasya merurgaganamucchritaḥ /
tasya madhye sthito lokānsṛjatyeṣa jagadvidhiḥ // NarP_1,42.40 //
bharadvāja uvāca
prajāvisargaṃ vividhaṃ kathaṃ sa sṛjati prabhuḥ /
merumadhye sthito brahmā tadvahirdvijasattama // NarP_1,42.41 //
bhṛguruvāca
prajāvisargaṃ vividhaṃ mānaso manasāsṛjat /
saṃrakṣaṇārthaṃ bhūtānāṃ sṛṣṭaṃ prathamato jalam // NarP_1,42.42 //
yatprāṇāḥ sarvabhūtānāṃ sṛṣṭaṃ prathamato jalam /
yatprāṇāḥ sarvabhūtānāṃ varddhante yena ca prajāḥ // NarP_1,42.43 //
parityaktāśca na śyanti tenadaṃ sarvamāvṛttam /
pṛthivī parvatā meghā mūrtimantaśca ye pare /
sarvaṃ tadvāruṇaṃ jñeyamāpastastaṃbhire punaḥ // NarP_1,42.44 //
bharadvāja uvāca
kathaṃ salilamutpannaṃ kathaṃ caivāgnimārutau /
kathaṃ vā medinī sṛṣṭetyatra me saṃśayo mahān // NarP_1,42.45 //
bhṛguruvāca
brahmakalpe purā brahman brahmarṣīṇāṃ samāgame /
lokasaṃbhavasaṃdehaḥ samutpanno mahātmanām // NarP_1,42.46 //
te 'tiṣṭandhyānamālaṃbya maunamāsthāya niścalāḥ /
tyaktāhārāḥ sparddhamānā divyaṃ virṣaśataṃ dvijāḥ // NarP_1,42.47 //
teṣāṃ brahmamayī vāṇī sarveṣāṃ śrotramāgamat /
divyā sarasvatī tatra saṃbabhūva nabhastalāt // NarP_1,42.48 //
purāstimitamākāśamanantamacalopamam /
naṣṭacandrārkapavanaṃ prasuptamiva saṃbabhau // NarP_1,42.49 //
tataḥ salilamutpannaṃ tamasīva tamaḥ param /
tasmāñca salilotpīḍādudatiṣṭata mārutaḥ // NarP_1,42.50 //
yathābhavanamacchidraṃ niḥśabdamiva lakṣyate /
tañcābhasā pūryamāṇaṃ saśabdaṃ kurute 'nilaḥ // NarP_1,42.51 //
tathā salilasaṃruddhe nabhasoṃ'taṃ nirantare /
bhittvārṇavatalaṃ vāyuḥ samutpatati ghoṣavān // NarP_1,42.52 //
eṣu vā carate vāyurarṇavotpīḍasaṃbhavaḥ /
ākāśasthānamāsādya praśāntiṃ nādhigacchati // NarP_1,42.53 //
tasminvāyvambusaṃgharṣe dīptatejā mahābalaḥ /
prādurāsīdūrdhvaśikhaḥ kṛtvā nistimiraṃ tamaḥ // NarP_1,42.54 //
agniḥ pavanasaṃyuktaḥ khaṃ samākṣipate jalam /
tadagnivāyusaṃparkāddhanatvamupapadyate // NarP_1,42.55 //
tasyākāśaṃ nipatitaḥ snehāttiṣṭati yo 'paraḥ /
sa saṃghātatvamāpanno bhūmitvamanugacchati // NarP_1,42.56 //
rasānāṃ sarvagandhānāṃ snehānāṃ prāṇināṃ tathā /
bhūmiryo niriyaṃ jñeyā yasyāḥ sarvaṃ prasūyate // NarP_1,42.57 //
bharadvāja uvāca
ya ete dhātavaḥ pañca rakṣyā yānasṛjatprabhuḥ /
āvṛtā yairime lokā mahābhūtābhisaṃjñitaiḥ // NarP_1,42.58 //
yadāsṛjatsahasrāṇi bhūtānāṃ sa mahāmatiḥ /
paścātteṣveva bhūtatvaṃ kathaṃ samupapadyate // NarP_1,42.59 //
bhṛguruvāca
amitāni mahāṣṭāni yānti bhūtāni saṃbhavam /
atasteṣāṃ mahābhūtaśabdo 'yamupapadyate // NarP_1,42.60 //
ceṣṭā vāyuḥ khamākāśamūṣmāgniḥ salilaṃ dravaḥ /
pṛthivī cātra saṃghātaḥ śarīraṃ pāñcabhautikam // NarP_1,42.61 //
ityataḥ pañcabhiryuktairyuktaṃ sthāvarajaṅgamam /
śrotre ghrāṇo rasaḥ sparśo dṛṣṭiścendriyasaṃjñitāḥ // NarP_1,42.62 //
bharadvāja uvāca
pañcabhiryadi bhūtaistu yuktāḥ sthāvarajaṅgamāḥ /
sthāvarāṇāṃ na dṛśyante śarīre pañca dhātavaḥ // NarP_1,42.63 //
anūṣmaṇāmaceṣṭānāṃ ghanānāṃ caiva tattvataḥ /
vṛkṣāṇāṃ nopalabhyante śarīre pañca dhātavaḥ // NarP_1,42.64 //
va śṛṇvanti na paśyanti na gandharasavedinaḥ /
na ca sparśaṃ hi jānanti te kathaṃ pañca dhātavaḥ // NarP_1,42.65 //
adravatvādanignitvādabhūmitvādavāyutaḥ /
ākāśasyāprameyatvādṛkṣāṇāṃ nāsti bhautikam // NarP_1,42.66 //
bhṛguruvāca
ghanānāmapi vṛkṣaṇāmākāśo 'sti na saṃśayaḥ /
teṣāṃ puṣpapalavyaktirnityaṃ samupapadyate // NarP_1,42.67 //
ūṣmato mlāyate parṇaṃ tvakphalaṃ puṣpameva ca /
mlāyate śīryate cāpi sparśastenātra vidyate // NarP_1,42.68 //
vāyyagnyaśaninirdhoṣaiḥ phalaṃ puṣpaṃ viśīryate /
śrotreṇa gṛhyate śabdastasmācchṛṇvanti pādapāḥ // NarP_1,42.69 //
vallī veṣṭayate vṛkṣānsarvataścaiva gacchati /
nahyadṛṣṭaśca mārgo 'sti tasmātpaśyanti pādapāḥ // NarP_1,42.70 //
puṇyāpuṇyaistathā gadhairdhūpaiśca vividhairapi /
arogāḥ puṣpitāḥ saṃti tasmājjighranti pādapāḥ // NarP_1,42.71 //
sukhaduḥkhayorgrahaṇācchinnasya ca virohaṇāt /
jīvaṃ paśyāmi vṛkṣāṇāmacaitanyaṃ na vidyate // NarP_1,42.72 //
tena tajjalamādatte jarayatyagnimārutau /
āhārapariṇāmāñca snaho vṛddhiśca jāyate // NarP_1,42.73 //
jaṅgamānāṃ ca sarveṣāṃ śarīre paṃñca dhātavaḥ /
pratyekaśaḥ prabhidyante yaiḥ śarīraṃ viceṣṭate // NarP_1,42.74 //
tvak ca māṃsaṃ tathāsthīni majjā snāyuśca pañcamaḥ /
ityetadiha saṃghātaṃ śarīre pṛthivīmaye // NarP_1,42.75 //
tejo hyagnistathā krodhaścakṣuruṣmā tathaiva ca /
agnirjanayate yañca pañcāgneyāḥ śarīriṇaḥ // NarP_1,42.76 //
śrotraṃ ghrāṇaṃ tathāsyaṃ ca hṛdayaṃ koṣṭameva ca /
ākāśātprāṇināmete śarīre pañca dhātavaḥ // NarP_1,42.77 //
śleṣmā pittamatha svedo vasā śoṇitameva ca /
ityāpaḥ pañcadhā dehe bhavanti prāṇināṃ sadā // NarP_1,42.78 //
prāṇātprīṇayate prāṇī vyānāvdyāyacchate tathā // NarP_1,42.79 //
gacchatyapāno 'dhaścaiva samāno hyadyavasthitaḥ /
udānāducchvasitīti pañca (prati)bhadāñca bhāṣate /
ityete vāyavaḥ pañca veṣṭayantīhadehinam // NarP_1,42.80 //
bhūmergandhaguṇānvetti rasaṃ cādūbhyaḥ śarīravān /
tasya gandhasya vakṣyāmi vistarābhihitānguṇān // NarP_1,42.81 //
iṣṭaścānuṣṭagandhaśca madhuraḥ kaṭureva ca /
nirhārī saṃhataḥ snigdho rukṣo viśada eva ca // NarP_1,42.82 //
evaṃ navavidho jñeyaḥ pārthivo gandhavistaraḥ /
jyotiḥ paśyati cakṣurbhyaḥ sparśaṃ vetti ca vāyunā // NarP_1,42.83 //
śabdaḥ sparśaśca rūpaṃ ca rasaścāpi guṇāḥ smṛtāḥ /
rasajñānaṃ tu vakṣyāmi tanme nigadataḥ śṛṇu // NarP_1,42.84 //
raso bahuvidhaḥ prokta ṛṣibhiḥ prathitātmabhiḥ /
madhuro lavaṇastiktaḥ kaṣāyo 'mlaḥ kaṭustathā // NarP_1,42.85 //
eṣa ṣaḍidhavistāro raso vārimayaḥ smṛtaḥ /
śabdaḥ sparśaśca rūpaśca triguṇaṃ jyotirucyate // NarP_1,42.86 //
jyotiḥ paśyati rūpāṇi rūpaṃ ca bahudhā smṛtam /
hrasvo dīrdhastathā sthūlaścaturasro 'ṇuvṛttavān // NarP_1,42.87 //
śuklaḥ kṛṣṇastathā rakto nīlaḥ pīto 'ruṇastathā /
kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchilo mṛdu dāruṇaḥ // NarP_1,42.88 //
evaṃ ṣoḍaśavistāro jyotīrupaguṇaḥ smṛtaḥ /
tatraikaguṇamākāśaṃ śabda ityeva tatsmṛtam // NarP_1,42.89 //
tasya śabdasya vakṣyāmi vistaraṃ vividhātmakam /
ṣaḍjo ṛṣabhagāndhārau madhyamodhaivatastathā // NarP_1,42.90 //
pañcamaścāpi vijñeyastathā cāpi niṣādavān /
eṣa saptavidhaḥ prokto guṇa ākāśasaṃbhavaḥ // NarP_1,42.91 //
aiśvaryyeṇa tu sarvatra sthito 'pi payahādiṣu /
mṛdaṅgabherīśaṅkhānāṃ stanayitno rathasya ca // NarP_1,42.92 //
evaṃ bahuvidhākāraḥ śabda ākāśasaṃbhavaḥ /
vāyavyastu guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ // NarP_1,42.93 //
uṣṇaḥ śītaḥ sukhaṃ duḥkhaṃ snigdho viśada eva ca /
tathā kharo mṛduḥ ślakṣṇo lavurgurutaro 'pi ca // NarP_1,42.94 //
śabdasparśau tu vijñeyau dviguṇau vāyurityuta /
evamekādaśavidho vāyavyo guṇa ucyate // NarP_1,42.95 //
ākāśajaṃ śabdamāhurebhirvāyuguṇaiḥ saha /
avyāhataiścetayate naveti viṣamā gatiḥ // NarP_1,42.96 //
āpyāyante ca te nityaṃ dhātavastaistu dhātubhiḥ /
āpo 'gnirmāruścaiva nityaṃ jāgrati dehiṣu // NarP_1,42.97 //
mūlamete śarīrasya vyāpya prāṇāniha sthitāḥ /
pārthivaṃ dhātumāsādya yathā ceṣṭayate balī // NarP_1,42.98 //
śrito mūrddhānamagnistu śarīraṃ paripālayet /
prāṇo mūrddhani vāgnau ca vartamāno viceṣṭate // NarP_1,42.99 //
sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ /
mano buddhirahṝṅkāro bhūtāni viṣayaśca saḥ // NarP_1,42.100 //
evaṃ tviha sa sarvatra prāṇaistu paripālyate /
pṛṣṭatastu samānena svāṃ svāṃ gatimupāśritaḥ // NarP_1,42.101 //
vastimūlaṃ gudaṃ caiva pāvakaṃ samupāśritaḥ /
vahanmūtraṃ purīṣaṃ vāpyapānaḥ parivartate // NarP_1,42.102 //
prayatne karmaniyame yaca ekastriṣu vartate /
udāna iti taṃ prāhuradhyātmajñānakovidāḥ // NarP_1,42.103 //
saṃdhiṣvapi ca sarveṣu saṃniviṣṭastathānilaḥ /
śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate // NarP_1,42.104 //
bāhuṣvagnistu vitataḥ samānena samīritaḥ /
rasānvāru doṣāṃśca vartayannati ceṣṭate // NarP_1,42.105 //
apānaprāṇayormadhye prāṇāpānasamīhitaḥ /
samanvitastvadhiṣṭānaṃ samyak pacati pāvakaḥ // NarP_1,42.106 //
āspaṃhi pāyuparyantamante syādgudasaṃjñite /
retastasmātprajāyante sarvasrotāṃsi dehinām // NarP_1,42.107 //
prāṇānāṃ sannipātāśca sannipātaḥ prajāyate /
ūṣmā cāgirīti jñeyo yo 'nnaṃ pacati dehinām // NarP_1,42.108 //
agnivegavahaḥ prāṇo gudānte pratihanyate /
sa ūrdhvamāgamya punaḥ samutkṣipati pāvakam // NarP_1,42.109 //
pakvāśayastvadho nābhyā ūrdhvamāmāśayaḥ smṛtaḥ /
nābhimūle śarīrasya sarve prāṇāśca saṃsthitāḥ // NarP_1,42.110 //
prasthitā hṛdayātsarve tiryagūrdhdamadhastathā /
vahṝntyannarasānnāḍyo daśaprāṇapracoditāḥ // NarP_1,42.111 //
eṣa mārgo 'pi yogānāṃ yena gacchanti tatpadam /
jitaklamāḥ samā dhīrā mūrddhanyātmānamādadhan // NarP_1,42.112 //
evaṃ sarveṣu vihitaprāṇāpāneṣu dehinām /
tasminsamidhyate nityamagniḥ sthālyāmivāhitaḥ // NarP_1,42.113 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge dvitīyapāde bhṛgubharadvājasaṃvāde jagadutpattivarṇanaṃ nāma dvicatvāriṃśo 'dhyāyaḥ


_____________________________________________________________


bharadvāja uvāca
yadi prāṇapatirvāyurvāyureva viceṣcate /
śvasityābhāṣate caiva tato jīvo nirarthakaḥ // NarP_1,43.1 //
ya ūṣmabhāva āgneyo vahninaivopalabhyate /
agnirjarayate caitattadā jīvo nirarthakaḥ // NarP_1,43.2 //
jantoḥ pramniyamāṇasya jīvo naivopalabhyate /
vāyureva jahātyenamūṣmabhāvaśca naśyati // NarP_1,43.3 //
yadi vāthumayo jīvaḥ saṃśleṣo yadi vāyunā /
vāyumañjalavatpaśyedgacchetsaha marudguṇaiḥ // NarP_1,43.4 //
saṃśleṣo yadi vā tena yadi tasmātpraṇaśyati /
mahārṇavavimuktatvādanyatsalilabhājanam // NarP_1,43.5 //
kṛpe vā salilaṃ dadyātpradīpaṃ vā hutāśane /
kṣipraṃ praviśya naśyeta yathā naśyatyasau tathā // NarP_1,43.6 //
pañcadhāraṇake hyasmiñcharīre jīvitaṃ kṛtam /
yeṣāmanyatarābhāvāñcaturṇāṃ nāsti saṃśayaḥ // NarP_1,43.7 //
naśyantyāpo hyanāhārādvāyurucchvāsanigrahāt /
naśyate koṣṭabhedārthamagrirnaśyatyabhojanāt // NarP_1,43.8 //
vyādhitraṇaparikleśairmedinī caiva śīryate /
pīḍite 'nyatare hyeṣāṃ saṃghāto yāti pañcatām // NarP_1,43.9 //
tasminpañcatvamāpanne jīvaḥ kimanudhāvati /
kiṃ khedayati vā jīvaḥ kiṃ śṛṇoti bravīti ca // NarP_1,43.10 //
eṣā gauḥ paralokasthaṃ tārayiṣyatimāmiti /
yo dattvā mriyate jantuḥ sā gauḥ kaṃ tārayiṣyati // NarP_1,43.11 //
gauścapratigrahītā ca dātā caiva samaṃ yadā /
ihaiva vilayaṃ yānti kutasteṣāṃ samāgamaḥ // NarP_1,43.12 //
vihagairupabhuktasya śailāgrātpatitasya ca /
agninā copayuktasya kutaḥ saṃjīvanaṃ punaḥ // NarP_1,43.13 //
chinnasya yadi vṛkṣasya na mūlaṃ pratirohati /
jīvanyasya pravartante mṛtaḥ kva punareṣyati // NarP_1,43.14 //
jīvamātraṃ purā sṛṣṭaṃ yadetatparivartate /
mṛtāḥ praṇaśyanti bījādbījaṃ praṇaśyati // NarP_1,43.15 //
iti me saṃśayo brahmanhṛdaye paridhāvati /
ta nivartaya sarvajña yatastvāmāśrito hyaham // NarP_1,43.16 //
sanandana uvāca
evaṃ pṛṣṭastadānena sa bhṛgarbrahmaṇaḥ sutaḥ /
punarāhu muniśreṣṭha tatsaṃdehanivṛttaye // NarP_1,43.17 //
bhṛguruvāca
na prāṇāḥ santi jīvasya dattasya ca kṛtasya ca /
yāti dehāntaraṃ prāṇī śarīraṃ tu viśīryate // NarP_1,43.18 //
na śarīrāśrito jīvastasminnaṣṭe praṇaśyati /
samidhāmagnidagdhānāṃ yathāgrirddaśyate tathā // NarP_1,43.19 //
bharadvāja uvāca
agneryathā tasya nāśāttadvināśo na vidyate /
indhanasyopayogānte sa vāgnirnopalabhyate // NarP_1,43.20 //
naśyatītyeva jānāmi śāntamagnimanindhanam /
gatiryasya pramāṇaṃ vā saṃsthānaṃ vā na vidyate // NarP_1,43.21 //
bhṛguruvāca
samidhāmupayogānte sa cāgnirnopalabhyate /
naśyatītyeva jānāmi śāntamagnimanindhanam // NarP_1,43.22 //
gatiryasya pramāṇaṃ vā saṃsthānaṃ vā na vidyate /
samidhāmupayogānte yathāgnirnopalabhyate // NarP_1,43.23 //
ākāśānugatatvāddhi durgrāhyo hi nirāśrayaḥ /
tathā śarīrasaṃtyāge jīvo hyākāśavatsthitaḥ // NarP_1,43.24 //
na naśyate susūkṣmatvādyathā jyotirna saṃśayaḥ /
prāṇāndhārayate hyagniḥ sa jīva upadhāryatām // NarP_1,43.25 //
vāyusaṃdhāraṇo hyagnirnaśyatyucchvāsanigrahāt /
tasminnaṣṭe śarīrāgnau tato dehamacetanam // NarP_1,43.26 //
patitaṃ yāti bhūmitvamayanaṃ tasya hi kṣitiḥ /
jagamānāṃ hi sarveṣāṃ sthāvarāṇāṃ tathaiva ca // NarP_1,43.27 //
ākāśaṃ pavano 'nveti jyotistamanugacchati /
teṣāṃ trayāṇāmekatvādvayaṃ bhūmau pratiṣṭitam // NarP_1,43.28 //
yatra khaṃ tatra pavanastatrāgniryatra mārutaḥ /
amūrtayaste vijñeyā mūrtimantaḥ śarīriṇaḥ // NarP_1,43.29 //
bharadvāja uvāca
yadyagnimārutau bhūmiḥ khamāpaśca śarīriṣu /
jīvaḥ kiṃlakṣaṇastatretyetadācakṣva me 'nagha // NarP_1,43.30 //
pañcātmake pañcaratau pañcavijñānasaṃjñake /
śarīre prāṇināṃ jīvaṃ vettubhicchāmi yādṛśam // NarP_1,43.31 //
māṃsaśoṇitasaṃghāte medaḥsnāyvasthisaṃcaye /
bhidyamāne śarīre tu jīvo naivopalabhyate // NarP_1,43.32 //
yadyajīvaśarīraṃ tu pañcabhūtasamanvitam /
śarīre mānase duḥkha kastāṃ vedayate rujam // NarP_1,43.33 //
śṛṇoti kathitaṃ jīvaḥ karṇābhyāṃna śṛṇoti tat /
maharṣe manasi vyagre tasmājjīvo nirarthakaḥ // NarP_1,43.34 //
sarve paśyanti yadṛśyaṃ manoyuktena cakṣuṣā /
manasi vyākule cakṣuḥ paśyannapi na paśyati // NarP_1,43.35 //
na paśyati na cāghrāti na śṛṇoti na bhāṣate /
na ca smarśamasau vetti nidrāvaśagataḥ punaḥ // NarP_1,43.36 //
hṛṣyati kruddhyate ko 'tra śocatyudvijate ca kaḥ /
icchati dhyāyati dveṣṭi vākyaṃ vācayate ca kaḥ // NarP_1,43.37 //
bhṛguruvāca
taṃ pañcasādhāraṇamatra kiñciccharīrameko vahateṃ'tarātmā /
sa vetti gandhāṃśca rasāñchutīśca sparśaṃ ca rūpaṃ ca guṇāṃśca ye 'lye // NarP_1,43.38 //
pañcātmake pañcaguṇapradarśī sa sarvagātrānugatoṃ'tarātmā /
saveti duḥkhāni sukhāni cātra tadviprayogāttu na vetti deham // NarP_1,43.39 //
yadā na rūpaṃ na sparśo noṣyabhavaśca pāvake /
tadā śānte śarīrāgnau dehatyāgena naśyati // NarP_1,43.40 //
āpomayamidaṃ sarvamāpomūrtiḥ śarīriṇām /
tatrātmā mānaso brahmā sarvabhūteṣu lokakṛt // NarP_1,43.41 //
ātmānaṃ taṃ vijānīhi sarvalokahitātmakam /
tasminyaḥ saṃśrito dehe hyabbinduriva puṣkare // NarP_1,43.42 //
kṣetrajñaṃ taṃ vijānīhi nityaṃ lokahitātmakam /
tamorajaśca sattvaṃ ca viddhi jīvaguṇānimām // NarP_1,43.43 //
acetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam /
ataḥ paraṃ kṣetravido vadanti prāvartayadyo bhuvanāni sapta // NarP_1,43.44 //
na jīvanāśo 'sti hi dehabhede mithyaitadāhurmuna ityabuddhāḥ /
jīvastu dehāntaritaḥ prayāti daśārddhatastasya śarīrabhedaḥ // NarP_1,43.45 //
evaṃ bhūteṣu sarveṣu gūḍhaścarati sarvadā /
dṛśyate tvagryā budhyāsūkṣmayā tattvadarśibhiḥ // NarP_1,43.46 //
taṃ pūrvāpararātreṣu yuñjānaḥ satataṃ budhaḥ /
labdhāhāro viśuddhātmā paśyatyātmānamātmani // NarP_1,43.47 //
cittasya hi prasādena hitvā karma śubhāśubham /
prasannātmātmani sthitvā sukhamānantyamaśnute // NarP_1,43.48 //
mānaso 'gniḥ śarīreṣu jīva ityabhidhīyate /
sṛṣṭiḥ prajāpatereṣā bhūtādhyātmaviniścaye // NarP_1,43.49 //
asṛjadbrāhmaṇāneva pūrvaṃ brahmā prajāpatiḥ /
ātmatejo 'bhinir vṛttānbhāskarāgnisamaprabhān // NarP_1,43.50 //
tataḥ satyaṃ ca dharmaṃ ca tathā brahma ca śāśvatam /
ācāraṃ caiva śaucaṃ ca svargāya vidadhe prabhuḥ // NarP_1,43.51 //
devadāna vagandharvā daityāsuramahoragāḥ /
yakṣarākṣasanāgāśca piśācā manujāstathā // NarP_1,43.52 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāṇāmasitastathā /
bharadvāja uvāca
cāturvarṇyasya varṇena yadi varṇo vibhidyate // NarP_1,43.53 //
svedamūtrapurīṣāṇi śleṣmā pitta saśoṇitam /
tvantaḥ kṣarati sarveṣāṃ kasmādvarṇo vibhajyate // NarP_1,43.54 //
jaṅgamānāmasaṃkhyeyāḥ sthāvarāṇāṃ ca jātayaḥ /
teṣāṃ vividhavarṇānāṃ kuto varṇaviniścayaḥ // NarP_1,43.55 //
bhṛguruvāca
na viśeṣo 'sti varṇānāṃ sarvaṃ brahmamayaṃ jagat /
brahmaṇā pūrvasṛṣṭaṃ hi karmaṇā varṇatāṃ gatam // NarP_1,43.56 //
kāmabhogāḥ priyāstīkṣṇāḥ krodhatāpriyasāhasāḥ /
tyaktasvakarmaraktāṅgāste dvijāḥ kṣatratāṃ gatāḥ // NarP_1,43.57 //
gobhyo vṛttiṃ samāsthāya pītāḥ kṛṣyupajīvinaḥ /
svadharṃmannānutiṣṭanti te dvijā vaiśyatāṃ gatāḥ // NarP_1,43.58 //
rhisānṛtaparā lubdhāḥ sarvakarmopajīvinaḥ /
kṛṣṇāḥ śaucapāribhrāṣṭāste dvijāḥ śūdratāṃ gatāḥ // NarP_1,43.59 //
ityetaiḥ karmabhirvyāptā dvijā varṇāntaraṃ gatāḥ /
brāhmaṇā dharmatantrasthāstapasteṣāṃ na naśyati // NarP_1,43.60 //
brahma dhārayatāṃ nityaṃ vratāni niyabhāṃstathā /
brahma caiva purā sṛṣṭaṃ yena jānanti tadvidaḥ // NarP_1,43.61 //
teṣāṃ bahuvidhāstvanyāstatra tatra dvijātayaḥ /
piśācajā rākṣasāḥ pretā vividhā mlecchajātayaḥ /
sā sṛṣṭirmānasī nāma dharmatantraparāyaṇā // NarP_1,43.62 //
bharadvāja uvāca
brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama /
vaiśyaḥ śūdraśca viprarṣe tadbrūhi vadatāṃ vara // NarP_1,43.63 //
bhṛguruvāca
jātakarmādibhiryastu saṃskāraiḥ saṃskṛtaḥ śuciḥ /
vedādhyayanasaṃpanno brahmakarmasvavasthitaḥ // NarP_1,43.64 //
śaucācārasthitaḥ samyagvidyābhyāsī gurupriyaḥ /
nityavratī satyaparaḥ sa vai brāhmaṇa ucyate // NarP_1,43.65 //
satyaṃ dānamatho 'droha ānṛśaṃsyaṃ kṛpā ghṛṇā /
tapasyāṃ dṛśyate yatra sa brāhmaṇa iti smṛtaḥ // NarP_1,43.66 //
kṣatrajaṃ sevate karma vedādhyayanasaṃgataḥ /
dānādānaratiryastu sa vai kṣatriya ucyate // NarP_1,43.67 //
viśatyāśu paśubhyaśca kṛṣyādānaratiḥ śuciḥ /
vedādhyayanasaṃpannaḥ sa vaiśya iti saṃjñitaḥ // NarP_1,43.68 //
sarvaghabhakṣaratirnityaṃ sarvakarmakaro 'śuciḥ /
tyaktavedastvanācāraḥ sa vai śūdra iti smṛtaḥ // NarP_1,43.69 //
śūdre caitadbhavellakṣma dvije tacca na vidyate /
na vai śūdro bhavecchūdro brāhmaṇo brāhmaṇo na ca // NarP_1,43.70 //
sarvopāyaistu lobhasya krodhasya ca vinigrahaḥ /
etatpavitraṃ jñānānāṃ tathā caivātmasaṃyamaḥ // NarP_1,43.71 //
varjyau sarvātmanā tau hi śreyoghātārthamudyatau /
nityakrodhācchriyaṃ rakṣettapo rakṣettu matsarāt // NarP_1,43.72 //
vidyāṃ mānāpamānābhaghyāmātmānaṃ tu pramādataḥ // NarP_1,43.73 //
yasya sarve samāraṃbhaghā nirāśīrbandhanā dvija /
tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān // NarP_1,43.74 //
ahiṃstraḥ sarvabhūtānāṃ maitrāyaṇa gataścaret /
parigrahātparityajya bhavedbaddhyā jitendriyaḥ // NarP_1,43.75 //
aśokasthānamāti vediha cāmutra cābhayam /
taponityena dāntena muninā saṃyatātmamanā // NarP_1,43.76 //
ajitaṃ jetukāmena vyāsaṃgeṣu hyasaṃginā /
indriyairgṛhyate yadyattattavdyaktamiti sthitiḥ // NarP_1,43.77 //
avyaktamiti vijñeyaṃ liṅgagrāhyamatīndriyam /
aviśraṃbheṇa mantavyaṃ viśraṃbhe dhārayenmanaḥ // NarP_1,43.78 //
manaḥ prāṇena gṛhṇīyātprāṇaṃ brahmaṇi dhārayet /
nivedādeva nirvāṇaṃ na ca kiñcidviccitayet // NarP_1,43.79 //
sukhaṃ vai brahmaṇo brahmannirvedenādhigacchati /
śauce tu satataṃ yuktaḥ sadācārasamanvitaḥ // NarP_1,43.80 //
svanukrośaśca bhūteṣu taddvijātiṣu lakṣaṇam /
satyaṃvrataṃ tapaḥ śaucaṃ satyaṃ visṛjate prajā // NarP_1,43.81 //
satyena dhāryate lokaḥ svaḥ satyenaiva gacchati /
anṛtaṃ tamaso rūpaṃ tamasā nīyate hyadhaḥ // NarP_1,43.82 //
tamograstāna paśyanti prakāśantamasāvṛtāḥ /
suduṣprakāśa ityāhurnarakaṃ tama eva ca // NarP_1,43.83 //
satyānṛtaṃ tadubhaghayaṃ prāpyate jagatīcaraiḥ /
tatrāpyevaṃvidhā loke vṛttiḥ satyānṛte bhavet // NarP_1,43.84 //
dharmādharmauṃ prakāśaśca tamo duḥkhasukhaṃ tathā /
śārīrairmānasairduḥkhaiḥ sukhaiścāpyasukhodayaiḥ // NarP_1,43.85 //
lokasṛṣṭaṃ prapaśyanto na muhyanti vicakṣaṇāḥ /
tatra duḥkhavimokṣārthaṃ prayateta vicakṣaṇaḥ // NarP_1,43.86 //
sukhaṃ hyanityaṃ bhūtānāmiha loke paratra ca /
rāhugrastasya somasya yathā jyotsnā na bhāsate // NarP_1,43.87 //
tathā tamobhibhūtānāṃ bhūtānāṃ naśyate sukham // NarP_1,43.88 //
tatkhalu dvividhaṃ sukhamucyacate śarīraṃ mānasaṃ ca /
iha khalvamuṣmiṃśca loke vastupravṛttayaḥ sukhārthamabhidhīyante nahītaḥ paratrāparvagaphalādviśiṣṭataramasti /
sa eva kāmyo guṇaviśeṣo dharmārthaguṇāraṃbhagastaddheturasyotpattiḥ sukhaprayojanārthamāraṃbhāḥ /
bharadvāja uvāca
vadaitadbhavatābhihitaṃ sukhānāṃ paramā sthitiriti // NarP_1,43.89 //
na tadupagṛhṇīmo na hyeṣāmṛṣīṇāṃ mahati sthitānām // NarP_1,43.90 //
aprāpya eṣa kāmya guṇaviśeṣo na cainamabhiśīlayanti /
tapasi śrūyate trilokakṛdbrahmā prabhurekākī tiṣṭati brahmacārī na kāmasukhoṣvātmānamavadadhāti // NarP_1,43.91 //
api ca bhagavānviśveśvara umāpatiḥ kāmamabhivartamānamanaṅgatvena samamanayat // NarP_1,43.92 //
tasmādbhūmau na tu mahātmabhirañjayati gṛhīto na tveṣa tāvadviśiṣṭo guṇaviśeṣa iti // NarP_1,43.93 //
naitadbhagavataḥ pratyemi bhavatā tūktaṃ sukhānāṃ paramāḥ striya iti lokapravādo hi dvividhaḥ phalodayaḥ sukṛtātsukhamavāpyate 'nyathā duḥkhamiti // NarP_1,43.94 //
bhṛguruvāca
atrocyate anṛtātkhalu tamaḥ prādurbhūtaṃ tatastamograstā adharmamevānuvartante na dharmaṃ krodhalobhamohahiṃsānṛtādibhikhacchannāḥ khalvasmiṃlloke nāmutra sukhamāpnuvanti vividhavyādhirujopatāpairavakīryante vadhabandhanaparikleśādibhiśca kṣutpipāsāśramakṛtairupatāpairupatapyante varṣavātātyuṣṇātiśītakṛtaiśca pratibhayaiḥ śārīrairduḥkhairupatapyante bandhudhanavināśaviprayogakṛtaiśca mānasaiḥ śaukairabhibhūyante jarāmṛtyukṛtaiścānyairiti yastvetaiḥ // NarP_1,43.95 //
śārīraṃ mānasaṃ nāsti na jarā na ca pātakam /
nityameva sukhaṃ svarge sukhaṃ duḥkhamihobhayam // NarP_1,43.96 //
narake duḥkhamevāhuḥ sukhaṃ tatparamaṃ padam /
pṛthivī sarvabhūtānāṃ janitrī tadvidhāḥ striyaḥ // NarP_1,43.97 //
pumānprajāpatistatraśukraṃ tejomayaṃ viduḥ /
ityetallokanirmātā dharmasya caritasya ca // NarP_1,43.98 //
tapasaśca sutaptasya svādhyāyasya hutasya ca /
hutena śāmyate pāpaṃ svādhyāye śāntiruttamā // NarP_1,43.99 //
dānena bhogānityāhusta pasā svargamāpnuyāt /
dānaṃ tu dvividhaṃ prāhuḥ paratrārthamihaiva ca // NarP_1,43.100 //
sadbhyo yaddīyate kiñcittatparatropatiṣṭate /
asadbhyo dīyate yattu taddānamiha bhujyate /
yādṛśaṃ dīyate dānaṃ tādṛśaṃ phalamaśnute // NarP_1,43.101 //
bharadvāja uvāca
kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam /
dharmaḥ katividho vāpi tadbhavānvaktumarhati // NarP_1,43.102 //
bhṛguruvāca
svadharmācaraṇe yuktā ye bhavanti manīṣiṇaḥ /
teṣāṃ svargapalāvāptiryo 'nyathā sa vimuhyate // NarP_1,43.103 //
bharadvāja uvāca
yadetañcāturāśramyaṃ brahmarṣivihitaṃ purā /
teṣāṃ sve sve samācārāstanme vaktumihārhasi // NarP_1,43.104 //
bhṛguruvāca
pūrvameva bhagavatā brahmaṇā lokahitamanutiṣṭatā dharmasaṃrakṣaṇārthamāśramāścatvāro 'bhinirddiṣṭāḥ // NarP_1,43.105 //
tatra gurukulavāsameva prathamamāśramamāharanti samyagatra śaucasaskāraniyamavrataviniyatātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya taddhyālasyaṃ gurorabhivādanavedābyāsaśravaṇapavitraghīkṛtāntarātmā triṣavaṇamupaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣā nityabhikṣābhaikṣyādisarvaniveditāntarātmā guruvacananideśānuṣṭānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt // NarP_1,43.106 //
bhavati cātra ślokaḥ
guruṃ yastu samārādhya dvijo vedamāvānpuyāt /
tasya svargaphalāvāptiḥ siddhyate cāsya mānasam /
iti gārhasthyaṃ khalu dvitīyamāśramaṃ vadanti // NarP_1,43.107 //
tasya sadā cāralakṣaṇaṃ sarvamanuvyākhyāsyāmaḥ /
samāvṛtānāṃ sadācārāṇāṃ sahadharmacaryaphalārthināṃ gṛhāśramo vidhīyate // NarP_1,43.108 //
dharmārthakāmāvāptirhya.tra trivargasādhanamapekṣyāgarhitakarmaṇā dhanānyādāya svādhyāyopalabdhaprakarṣeṇa vā brahmarṣinirmitena vā adbhiḥ sāgaragatena vā dravyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ vartayet // NarP_1,43.109 //
taddhi sarvāśramaṇāṃ mūlamudāharanti gurukulanivāsinaḥ parivrājakā ye 'nye saṃkalpitavrataniyamadharmānuṣṭāninasteṣāmapyantarā ca bhikṣābalisaṃvibhāgāḥ pravartante // NarP_1,43.110 //
vānaprasthānāṃ ca dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyodanāḥ svādhyāyaprasaṃginastīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti // NarP_1,43.111 //
teṣāṃ pratyutthānābhigamanamanasūyāvākyadānasukhasatkārāsanasukhaśayanābhyavahārasatkriyā ceti // NarP_1,43.112 //
bhavati cātra ślokaḥ
atithiryasya bhagnāśo gṛhātpratinivartate /
sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati // NarP_1,43.113 //
api cātra yajñakriyābhirdevatāḥ prīyante nivāpena pitaro vidyābhyāsaśravaṇadhāraṇena ṛṣayaḥ apatyotpādanena prajāpatiriti // NarP_1,43.114 //
lokau cātra bhavataḥ
vātsalyāḥ sarvabhūtebhyo vāyoḥ śrotrastathā girā /
paritāpodapaghātaśca pāruṣyaṃ cātra garhitam // NarP_1,43.115 //
avajñānamahṝṅkāro daṃbhaścaiva vigarhitaḥ /
ahiṃsā satyamakrodaṃ sarvāśramagataṃ tapaḥ // NarP_1,43.116 //
api cātra mālyābharaṇavastrābhyaṅganityopabhoganṛtyagītavāditraśrutisukhanayanasneharāmādarśanānāṃ prāptirbhakṣyabhojyalehyapeyacoṣyāṇāmabhyavahāryyāṇāṃ vividhānāmupabhogaḥ // NarP_1,43.117 //
svavihārasaṃtoṣaḥ kāmasukhāvāptiriti /
trivargaguṇanirvṛttiryasya nityaṃ gṛhāśrame /
sa sukhānyanubhūyeha śiṣṭānāṃ gatimāpnuyāt // NarP_1,43.118 //
uñchavṛttirvṛhastho yaḥ svadhama caraṇe rataḥ /
tyaktakāmasukhāraṃbhaḥ svargastasya na durlabhaḥ // NarP_1,43.119 //
vānaprasthāḥ khalvapi dharmamanusarantaḥ puṇyāni tīrthāni nadīprastravaṇāni svabhakteṣvaraṇyeṣu mṛgavarāhamahiṣa śārdūlavanagajākīrṇeṣu tapasyante anusaṃcaranti // NarP_1,43.120 //
tyaktagrāmyavastrābhyavahāropabhogā vanyauṣadhiphalamūlaparṇaparimitavicitraniyatāhārāḥ sthānāsaninobhūpāṣāṇasikatāśarkarāvālukābhasmaśāyinaḥ kāśukuśacarmavalkalasaṃvṛtāṅgāḥ keśaśyaśrunakharomadhāriṇo niyatakālopasparśanāḥśuṣkabalihomakālānuṣṭāyinaḥ /
samitkuśakusumāpahārasaṃmārjanalabdhaviśrāmāḥ śītoṣṇapavanaviṣṭaṃ bhavibhinnasarvatvaco vividhaniyamayogacaryānuṣṭānavihitapariśuṣkamāṃsaśoṇitatvagasthibhūtā dhṛtiparāḥ sattvayogāccharīrāṇyudvahṝnte // NarP_1,43.121 //
yastvetāṃ niyatacaryāṃ brahmarṣivihitāṃ caret /
sa dahedagnivaddoṣāñjayellokāṃśca durjāyān // NarP_1,43.122 //
parivrājakānāṃ punarācāraḥ tadyathā /
vimucyāgniṃ dhanakalatraparibarhasaṃgeṣvātmānaṃ snehapāśānavadhūya parivrajanti /
samaloṣṭāśmakāñcanāstrivargapravṛtteṣvasaktabuddhayaḥ // NarP_1,43.123 //
arimitrodāsīnāṃ tulyadarśanāḥ sthāvarajarāyujāṇḍajasvedajānāṃ bhūtānāṃ vāṅmanṛḥkarmabhiranabhiranabhidrohiṇo 'niketāḥ parvatapulinavṛkṣamūladevāyatanānyanusaṃcaranto vā sārthamupeyurnagaraṃ grāmaṃ vā na krodhadarpalobhamohakārpaṇyadaṃbhaparivādābhimānanirvṛttahiṃsā iti // NarP_1,43.124 //
bhavanti cātra ślokāḥ
abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ /
na tasya sarvabhūtebhyo bhayamutpadyate kvacit // NarP_1,43.125 //
kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śarīramagniṃ svamukhe juhoti /
viprastu bhaikṣopagatairhavirbhiścitā gninā saṃvrajate hi sokān // NarP_1,43.126 //
mokṣāśramaṃ yaścarate yathoktaṃ śuciḥ svasaṃkalpitayuktabuddhiḥ /
anindhanaṃ jyotiriva praśāntaṃ sa brahmalokaṃ śrayate dvijātiḥ // NarP_1,43.127 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge dvitīyapāde bhṛgubharadvājasaṃvāde brāhmaṇācāranirūpaṇaṃ nāma tricatvāriṃśo 'dhyāyaḥ


_____________________________________________________________



bharadvāja uvāca
asmāllokātparo lokaḥ śrūyate nopalabhyate /
tamahaṃ jñātumicchāmi tadbhavānvaktumarhati // NarP_1,44.1 //
mṛguruvāca
uttare himavatpārśve puṇye sarvaguṇānvite /
puṇyaḥ kṣemyaśca kāmyaśca sa paro loka ucyate // NarP_1,44.2 //
tatra hyapāpakarmāṇaḥ śucayo 'tyantanirmalāḥ /
lobhamohaparityaktā mānavā nirupadravāḥ // NarP_1,44.3 //
sa svargasadṛśo deśaḥ tatra hyuktāḥ śubhā guṇāḥ /
kāle mṛtyuḥ prabavati spṛśanti vyādhayo na ca // NarP_1,44.4 //
na lobaḥ paradāreṣu svadāranirato janaḥ /
nānyo hi vadhyate tatra dravyeṣu ca na vismayaḥ // NarP_1,44.5 //
paro hyadharmo naivāsti saṃdeho nāpi jāyate /
kṛtasya tu phalaṃ tatra pratyakṣamupalabhyate // NarP_1,44.6 //
yānāsanāśanopetā prasādabhavanāśrayāḥ /
sarvakāmairvṛtāḥ keciddhemābharaṇabhūṣitāḥ // NarP_1,44.7 //
prāṇadhāraṇamātraṃ tu keṣāñcidupapadyate /
śrameṇa mahatā kecitkurvanti prāṇadhāraṇam // NarP_1,44.8 //
iha dharmaparāḥ kecitkecinnaiṣkṛtikā narāḥ /
sukhitā duḥkhitāḥ kecinnirdhanā dhanino pare // NarP_1,44.9 //
iha śramo bhayaṃ mohaḥ kṣudhā tīvrā ca jāyate /
lobhaścārthakṛto tṝṇāṃ yena muhyantyapaṇḍitāḥ // NarP_1,44.10 //
yastadvedo bhayaṃ prājñaḥ pāpmanā na sa lipyate /
sopadhe nikṛtiḥ steyaṃ parivādo 'bhyasūyatā // NarP_1,44.11 //
paropaghāto hiṃsā ca paiśunmanṛtaṃ tathā /
etānsaṃsevate yastu tapastasya prahīyate // NarP_1,44.12 //
yastvetānācaredvidvānna tapastasya varddhate /
iha cintā bahuvidhā dharmādharmasya karmaṇaḥ // NarP_1,44.13 //
karmabhūmiriyaṃ loke iha kṛtvā śubhāśubham /
śubhaiḥ śubhamavāpnoti tathāśubhamathānyathā // NarP_1,44.14 //
iha prajāpatiḥ pūrvaṃ devāḥ sarṣigaṇāstathā /
iṣṭeṣṭatapasaḥ pūtā brahmalokamupāśritāḥ // NarP_1,44.15 //
uttaraḥ pṛthivībhāgaḥ sarvapuṇyatamaḥ śubhaḥ /
ihasthāstatra jāyante ye vai puṇyakṛto janāḥ // NarP_1,44.16 //
yadi satkāramicchanti tiryagyoniṣu cāpare /
kṣīṇāyuṣastathā cānye naśyanti pṛthivītale // NarP_1,44.17 //
anyonyabhakṣaṇāsaktā lobhamohasamanvitāḥ /
ihaiva parivarttante na ca yāntyuttarāṃ diśam // NarP_1,44.18 //
gurūnupāsate ye tu niyatā brahmacāriṇaḥ /
panthānaṃ sarvālokānāṃ vijānanti manīṣiṇaḥ // NarP_1,44.19 //
ityukto 'yaṃ mayā dharmaḥ saṃkṣipto brahmanirmitaḥ /
dharmādharmauṃ hi lokasya yo vai vetti sa buddhimān // NarP_1,44.20 //
bharadvāja uvāca /.
adhyātmaṃ nāma yadidaṃ puruṣasyeha cintyate /
yadadhyātmaṃ yathā caitattanme brūhi tapodhana // NarP_1,44.21 //
bhṛguruvāca
adhyātmamiti viprarṣe yadetadanupṛcchasi /
tadvyākhyāṃsyāmi te tāta śreyaskaratamaṃ sukham // NarP_1,44.22 //
sṛṣṭipralayasaṃyuktamācāryaiḥ paridarśitam /
yajjñātvā puruṣo loke prītiṃ saukhyaṃ ca vindati // NarP_1,44.23 //
phalalābhaśca tasya syātsarvabhūtahitaṃ ca tat /
pṛthivī vāyurākāśamāpo jyotiśca pañcamam // NarP_1,44.24 //
mahābhūtāni bhūtānāṃ sarveṣāṃ prabhavāpyayau /
yataḥ sṛṣṭāni tatraiva tāni yānti layaṃ punaḥ // NarP_1,44.25 //
mahābhūtāni bhūtebhyaḥ sāgarasyormayo yathā /
prasārya ca yathāṅgāni kūrmaḥ saṃharate punaḥ // NarP_1,44.26 //
tadvad bhūtāni bhūtātmā sṛṣṭāni harate punaḥ /
mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt // NarP_1,44.27 //
akarotteṣu vai samyak taṃ tu jīvo na paśyati /
śabdaḥ śrotraṃ tathā khāni trayamākāśayonijam // NarP_1,44.28 //
vāyoḥ sparsastathā ceṣṭā tvakcaiva tritayaṃ smṛtam /
rūpaṃ cakṣustathā pākastrividhaṃ teja ucyate // NarP_1,44.29 //
rasāḥ kledaśca jihvā ca trayo jalaguṇāḥ smṛtāḥ /
ghreyaṃ ghrāṇaṃ śarīraṃ ca ete bhūmiguṇāstrayaḥ // NarP_1,44.30 //
mahābhūtāni pacaiva ṣaṣṭaṃ ca mana ucyate /
indriyāṇi manaścaiva vijñātānyasya bhārata // NarP_1,44.31 //
saptamī buddhirityāhuḥ kṣetrajñaḥ punaraṣṭamaḥ /
śrotraṃ vai śravaṇārthāya sparśanāya ca tvak smṛtā // NarP_1,44.32 //
rasādānāya rasanā gandhādānāya nāsikā /
cakṣurālokanāyaiva saṃśayaṃ kurute manaḥ // NarP_1,44.33 //
buddhiradhyavasānāya kṣetrajñaḥ sākṣivatsthitaḥ /
urddhaṃ pādatalābhyāṃ yadavākcodakca paśyati // NarP_1,44.34 //
etena sarvamevedaṃ vibhunā cyāptamantaram /
puruṣairindriyāṇīha veditavyāni kṛtstraśaḥ // NarP_1,44.35 //
tamo rajaśca sattvaṃ ca te 'pi bhāvāstadāśritāḥ /
etāṃ buddhiṃ naro buddhā bhūtānāgatiṃ gatim // NarP_1,44.36 //
samavekṣya śanaiścaivaṃ labhate śamamuttamam /
guṇairvinaśyate buddirbuddherevendriyāṇyapi // NarP_1,44.37 //
manaḥṣaṣṭāni bhūtāni buddhyabāve kuto guṇāḥ /
iti tanmayamevaitatsarvaṃ sthāvarajaṅgamam // NarP_1,44.38 //
pralīyate codbhavati tasmānnirddiśyate tathā /
yena paśyati tañcakṣuḥ śṛṇoti śrotramucyate // NarP_1,44.39 //
jighrati ghrāṇamityāhuḥ rasaṃ jānāti jihvayā /
tvacā sparśayati sparśaṃ buddhirvikriyate sakṛt // NarP_1,44.40 //
yena prārthayate kiñcittadā bhavati tanmanaḥ /
adhiṣṭānāttu buddherhi pṛthagarthāni pañcadhā // NarP_1,44.41 //
indriyāṇīti tānyāhustānyadṛśyo 'dhitiṣṭati /
puruṣe tiṣṭatī buddhistriṣu bhāveṣu vartate // NarP_1,44.42 //
kadācillabhate prītiṃ kadācidupaśocati /
na sukhena na duḥkhena kadācidapi vartate // NarP_1,44.43 //
evaṃ narāṇāṃ manasi triṣu bhāveṣu vartate /
seyaṃ bhāvātmikā bhāvāṃstrīnetānativartate // NarP_1,44.44 //
saritāṃ sāgaro bhartā velānāmiva vāridhiḥ /
atibhāvagatā buddhirbhāvairmanasi vartate // NarP_1,44.45 //
vartamāno munistvevaṃ svabāvamanuvartate /
indriyāṇi hi sarvāṇi pravartayati sā sadā // NarP_1,44.46 //
prītiḥ sattvaṃ rajaḥ śokastamaḥ krodhastu te trayaḥ /
ye ye ca bhāvā loke 'sminsarve pyeteṣu vai triṣu // NarP_1,44.47 //
iti buddhigatāḥ sarvā vyākhyātāstava bhāvanāḥ /
indriyāṇi ca sarvāṇi vijetavyāni dhīmatā // NarP_1,44.48 //
sattvaṃ rajastamaścaiva prāṇināṃ saṃśritāḥ sadā /
triviśvāvedanāścaiva sarvasattveṣu dṛśyate // NarP_1,44.49 //
sāttvikī rājasī caiva tāmasī ceti mānada /
sukhasparśaḥ sattvaguṇo duḥkhasparśo rajoguṇaḥ // NarP_1,44.50 //
tamoguṇena saṃyuktau bhavato vyāvahārikau /
tava yatprītisaṃyuktaṃ kāye manasi vā bhavet // NarP_1,44.51 //
vartate sāttviko bhāva ityācakṣīta tattathā /
atha yadduḥkhasaṃyuktamaprītikaramātmanaḥ // NarP_1,44.52 //
pravṛttaṃ raja ityeva jānīhi munisattama /
athayanmohasaṃyuktamavyakta viṣamaṃ bhavet // NarP_1,44.53 //
apratarkyamavijñeyaṃ tamastadupadhārayet /
praharṣaḥ prītirānandaḥ sukhaṃ vā śāntacittatā // NarP_1,44.54 //
kathañcidabhivartanta ityete sāttvikā guṇāḥ /
atuṣṭiḥ paritāpaśca śoko lobhastathā kṣamā // NarP_1,44.55 //
liṅgāni rajasastāni dṛśyante dehahetubhiḥ /
apamānastathā mohaḥ pramādaḥ svapnatandrite // NarP_1,44.56 //
kathañcidabhivartante vividhāstāmasā guṇāḥ /
dūṣaṇaṃ bahudhāgāmi prārthanāsaṃśayātmakam // NarP_1,44.57 //
manaḥ svaniyataṃ yasya sa sukhī pretyaceha ca /
sattvakṣetrajñayoretadantaraṃ yasya sūkṣmayoḥ // NarP_1,44.58 //
sṛjatehi guṇāneka eko na sṛjate guṇān /
maśakoduṃbarau vāpi saṃprayuktau yathā sadā // NarP_1,44.59 //
anyonyametau syātāṃ ca sapraṃyogastathobhayoḥ /
pṛthagbhūtau prakṛtyā tau sapraṃyuktau ca sarvadā // NarP_1,44.60 //
yathā matsyo jalaṃ caiva saṃprayukto tathaiva tau /
na guṇā vidurātmānaṃ sa guṇānvetti sarvaśaḥ // NarP_1,44.61 //
paridraṣṭā guṇānāṃ tu saṃstraṣṭā manyate tathā /
indriyastu pradīpārthaṃ kurute buddhisattamaiḥ // NarP_1,44.62 //
nirviceṣṭairajānadbhiḥ paramātmā pradīpavān /
sṛjate hi guṇānsattvaṃ kṣetrajñaḥ paripaśyati // NarP_1,44.63 //
saṃprayogastayoreṣa sattvakṣetrajñayordhruvam /
āśrayo nāsti sattvasya kṣetrajñasya ca kaścana // NarP_1,44.64 //
sattvaṃ manaḥ saṃsṛjate na guṇānvai kadācana /
raśmīṃsteṣāṃ sa manasā yadā samyaṅniyacchati // NarP_1,44.65 //
tadā prakāśate 'syātmā ghaṭe dīpo jvalanniva /
tyaktvā yaḥ prākṛtaṃ karma nityamātmaratirmuniḥ // NarP_1,44.66 //
sarvabhūtātmabhūstasmātsa gaccheduttamāṃ gatim /
yathā vāricaraḥ pakṣī salilena na lipyate // NarP_1,44.67 //
evameva kṛtaprajño bhūteṣu parivartate /
evaṃ svabhāvamevaitatsvabuddhyā viharennaraḥ // NarP_1,44.68 //
aśocannaprahṛṣyaṃśca samo vigatamatsaraḥ /
bhāvayuktyā prayuktastu sa nityaṃ sṛjate guṇān // NarP_1,44.69 //
ūrṇanābhiryathā sūtraṃ vijñeyāstantuvadguṇāḥ /
pradhvastā na nivartante nivṛttirnopalabhyate // NarP_1,44.70 //
pratyakṣeṇa parokṣaṃ tadanumānena siddhyati /
evameke vyavasyanti nivṛttiriti cāpare // NarP_1,44.71 //
ubhayaṃ saṃpradhāryaitadvyavasyeta yathāmati /
itīmaṃ hṛdayagrathiṃ buddhicintāmayaṃ dṛḍham // NarP_1,44.72 //
vimucya sukhamāsīta na śocecchinnasaṃśavaḥ /
malināḥ prāṇnuyuḥ śuddhiṃ yathā pūrṇāṃ nadīṃ narāḥ // NarP_1,44.73 //
avagāhya suvidvāṃso viddhi jñānabhide tathā /
mahānadyā hi pārajñastapyate na taranyathā // NarP_1,44.74 //
na tu tapyati tattvajñaḥ kulajñastu taratyuta /
evaṃ ye viduradhyātmaṃ kaivalyaṃ jñānamuttamam // NarP_1,44.75 //
evaṃ buddhā naraḥ sarvo bhūtānāmagatiṃ gatim /
avekṣya ca śanairbuddhyā labhate ca śamaṃ tataḥ // NarP_1,44.76 //
trivargo yasya viditaḥ prekṣya yaśca vimuñcati /
anviṣya manasā yuktastattvadarśī nirutsukaḥ // NarP_1,44.77 //
na cātmā śakyate draṣṭumindriyeṣu vibhāgaśaḥ /
tatra tatra visṛṣṭeṣu durvāpeṣvakṛtātmābhiḥ // NarP_1,44.78 //
etad buddhā bhaved buddhaḥ kimanyad buddhalakṣaṇam /
vijñāya taddhi manyante katakṛtyā manīṣiṇaḥ // NarP_1,44.79 //
na bhavati viduṣāṃ tato bhayaṃ yadaviduṣāṃ sumahadbhayaṃ bhavet /
nahi gatiradhikāsti kasyacitsati hi guṇepravadatyatulyatām // NarP_1,44.80 //
yaḥ karotyanabhisaṃdhipūrvakaṃ tacca nirdahati yatpurākṛtam /
nāpriyaṃ tadubhayaṃ kutaḥ priyaṃ tasya tajjanayatīha kurvataḥ // NarP_1,44.81 //
lokamāyurabhisūyate janastasya tajjanayatīha kurvantaḥ /
tatra paśya kuśalānna śocate jāyate yadi bhayaṃ padaṃ sadā // NarP_1,44.82 //
bharadvāja uvāca
dhyānayogaṃ samācakṣvamahyaṃ tatpadasiddhaye /
yajjñātvā mucyate brahmannarastrividhatāpataḥ // NarP_1,44.83 //
bhṛguruvāca
hṝnta te saṃpravakṣyāmi jñānayogaṃ caturvidham /
yaṃ jñātvā śāśvatīṃ siddhiṃ gacchantīha maharṣayaḥ // NarP_1,44.84 //
yathā svanuṣṭitaṃ dhyānaṃ tathā kurvanti yoginaḥ /
maharṣayo jñānatṛptā nirvāṇagatamānasāḥ // NarP_1,44.85 //
nāvartante punaścāpi muktāḥ saṃsāradoṣataḥ /
janmadoṣapārīkṣīṇāḥ svabhāve paryavasthitāḥ // NarP_1,44.86 //
nirdvandvā nityasattvasthā vimuktā niṣparigrahāḥ /
asaṃgānya vidhādīni manaḥ śāntikarāṇi ca // NarP_1,44.87 //
tatra dhyānena saṃkliṣṭamekāgraṃ dhārayenmanaḥ /
piṇḍīkṛtyendriyagrāmamāsīnaḥ kāṣṭavanmuniḥ // NarP_1,44.88 //
śabdaṃ na vindecchrotreṇa tvacā sparśaṃ na vedayet /
rūpaṃ na cakṣuṣā vindyājjihvayā na rasāṃstathā // NarP_1,44.89 //
ghroyāṇyapi ca sarvāṇi jahyāddhyānena tattvavit /
pañcavargapramāthīni neccheñcaitāni vīryavān // NarP_1,44.90 //
tato manasi saṃgṛhya pañcavargaṃ vicakṣaṇaḥ /
samādadhyānmano bhrāntamindriyaiḥ saha pañcabhiḥ // NarP_1,44.91 //
visañcāri nirālambaṃ pañcadvāraṃ balābalam /
pūrvadhyānapathe dhīraḥ samādadhyānmanastvarā // NarP_1,44.92 //
indriyāṇi manaścaiva yadā piṇḍīkarotyayam /
eṣa dhyānapathaḥ pūrvo bhayā samanuvarṇitaḥ // NarP_1,44.93 //
tasya tatpūrvasaṃruddha ātmaṣaṣṭhamanantaram /
sphuriṣyati samudrāntā vidyudambudhare yathā // NarP_1,44.94 //
jalabinduryathā lolaḥ parṇasthaḥ sarvataścalaḥ /
evamevāsya cittaṃ ca bhavati dhyānavartmani // NarP_1,44.95 //
samāhitaṃ kṣaṇaṃ kiñjiddhyānavartmani tiṣṭati /
punarvāyupathaṃ bhrāntaṃ mano bhavati vāyuvat // NarP_1,44.96 //
anirvedo gatakleśo gatatandro hyamatsarī /
samādadhyātpunaśceto dhyānena dhyānayogavit // NarP_1,44.97 //
vicāraśca vitarkaśca vivekaścopajāyate /
muneḥ samādhiyuktasya prathamaṃ dhyānamāditaḥ // NarP_1,44.98 //
manasā kliśyamānastu samādhānaṃ ca kārayet /
na nirvedaṃ munirgacchetkuryādevātmano hitam // NarP_1,44.99 //
pāṃśubhasmakarīṣāṇāṃ yathā vai rāśayaścitāḥ /
sahasā vāriṇā siktā na yānti paribhāvanāḥ // NarP_1,44.100 //
kiñcit snigdhaṃ yathā ca syācchuṣkaṃ cūrṇamabhāvitam /
krameṇa tu śanairgacchatsarvaṃ tatparibhāvanam // NarP_1,44.101 //
evamevendriyagrāmaṃ śanaiḥ śaṃ paribhāvayet /
saṃharetkramaśaścaiva samyak tatpraśamiṣyati // NarP_1,44.102 //
svayameva manaścaivaṃ pañcavargaṃ munīśvara /
pūrvaṃ dhyānapathe sthāpya nityayogena śāmyati // NarP_1,44.103 //
na tatpuruṣakāreṇa na ca daivena kenacit /
sukhameṣyati tattasya yadevaṃ saṃyatātmanaḥ // NarP_1,44.104 //
sukhena tena saṃyukto raṃsyate dhyānakarmaṇi /
gacchanti yogino hyovaṃ nirvāṇaṃ tu nirāmayam // NarP_1,44.105 //
sanandana uvāca
ityukto bhṛguṇā brahmanbharadvājaḥ pratāpavān /
bhṛguṃ paramadharmātmā vismitaḥ pratyapūjayat // NarP_1,44.106 //
eṣa te prasavo vidvan jagataḥ saṃprakīrtitaḥ /
nikhilena mahāprājña kiṃ bhūyaḥ śrotumicchasi // NarP_1,44.107 //

iti śrībṛhannāradīyapurāṇe dvitīyapāde catuścatvāriṃśattamo 'dhyāyaḥ

_____________________________________________________________



sūta uvāca
sanandanavacaḥ śrutvā mokṣadharmāśritaṃ dvijāḥ /
punaḥ papraccha tattvajño nārado 'dhyātmasatkathām // NarP_1,45.1 //
nārada uvāca
śrutaṃ mayā mahābhāga mokṣaśāstraṃ tvayoditam /
na ca me jāyate tṛptirbhūyobhūyo 'pi śṛṇvataḥ // NarP_1,45.2 //
yathā saṃmucyate janturavidyābandhanānmune /
tathā kathaya sarvajña mokṣadharmaṃ sadāśritam // NarP_1,45.3 //
sanandana uvāca
atrāpyudāharantīmamitihāsaṃ purātanam /
yathā mokṣamanuprāpto janako mithilādhipaḥ // NarP_1,45.4 //
janako janadevastu mithilāyā adhīśvaraḥ /
aurdhvadehikadharmāṇāmāsīdyukto vicintane // NarP_1,45.5 //
tasya śmaśāna mācāryā vasati satataṃ gṛhe /
darśayantaḥ pṛthagdharmānnānāpāṣañjavādinaḥ // NarP_1,45.6 //
sa teṣāṃ pretyabhāve ca pretya jātau viniścaye /
ādamasthaḥ sa bhūyiṣṭamātmatattvena tuṣaayati // NarP_1,45.7 //
tatra pañcaśikho nāma kāpileyo mahāmuniḥ /
paridhāvanmahīṃ kṛtsnāṃ jagāma mithilāmatha // NarP_1,45.8 //
sarvasaṃnyāsadharmāṇaḥ tattvajñānaviniścaye /
suparyavasitārthaśca nirdvandvo naṣṭasaṃśayaḥ // NarP_1,45.9 //
ṛṣīṇāmāhurekaṃ yaṃ kāmādavasitaṃ nṛṣu /
śāśvataṃ sukhamatyantamanvicchansa sudurlabham // NarP_1,45.10 //
yamāhuḥ kapilaṃ sāṃkhyāḥ paramarṣi prajāpatim /
sa manye tena rūpeṇa vikhyāpayati hi svayam // NarP_1,45.11 //
āsureḥ prathamaṃ śiṣyaṃ yamāhuścirajīvinam /
pañcasrotasi yaḥ satramāste varṣasahasrakam // NarP_1,45.12 //
pañcasrotasamāgamya kāpilaṃ maṇḍalaṃ mahat /
puruṣāvasthamavyaṅktaṃ paramārthaṃ nyavedayat // NarP_1,45.13 //
iṣṭimantreṇa saṃyukto bhūyaśca tapasāsuriḥ /
kṣetrakṣetrajñayorvyaktiṃ vibudhe dehadarśanaḥ // NarP_1,45.14 //
yattadekākṣaraṃ brahma nānārūpaṃ pradṛśyate /
āsurirmaṇḍale tasminpratipede tamavyayam // NarP_1,45.15 //
tasya pañcaśikhaḥ śiṣyo mānuṣyā payasā bhṛtaḥ /
brāhmaṇī kapilī nāma kācidāsītkuṭumbinī // NarP_1,45.16 //
tasyaḥ putratvamāgatya sriyāḥ sa pibagati stanau /
tataśca kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭikīm // NarP_1,45.17 //
etanme bhagavānāha kāpileyasya saṃbhavam /
tasya tatkāpileyatvaṃ sarvavittvamanuttamam // NarP_1,45.18 //
sāmātyo janako jñātvā dharmajño jñāninaṃ mune /
upetya śatamācāryānmohayāmāsa hetubhiḥ // NarP_1,45.19 //
janakastvabhisaṃraktaḥ kāpi leyānudarśanam /
utsṛjya śatamācāryāmpṛṣṭato 'nujagāma tam // NarP_1,45.20 //
tasmai paramakalyāṇaṃ praṇatāya ca dharmataḥ /
abravītparamaṃ mokṣaṃ yattatsāṃkhyaṃ vidhīyate // NarP_1,45.21 //
jātinirvedamuktvā sa karmanirvedamabravīt /
karmanirvedamuktvā ca sarvanirvedamabravīt // NarP_1,45.22 //
yadarthaṃ dharmasaṃsargaḥ karmaṇāṃ ca phalo dayaḥ /
tamanāśvāsikaṃ mohaṃ vināśi calamadhruvam // NarP_1,45.23 //
dṛśyamāne vināśe ca pratyakṣe lokasākṣike /
āgamātparamastīti bruvannapi parājitaḥ // NarP_1,45.24 //
anātmā hyātmano mṛtyuḥ kleśo mṛtyurjarāmayaḥ /
ātmānaṃ manyate mohāttadasamyak paraṃ matam // NarP_1,45.25 //
atha cedevamapyasti yalloke nopapadyate /
ajaro 'yamamṛtyuśca rājāsau manyate yathā // NarP_1,45.26 //
asti nāstīti cāpyetattasminnasitalakṣaṇe /
kimadhiṣṭāya tad brūyāllokayātrāviniścayam // NarP_1,45.27 //
pratyakṣaṃ hyetayormūlaṃ kṛtānta hyetayorapi /
pratyakṣo hyāgamo bhinnaḥ kṛtānto vā na kiñcana // NarP_1,45.28 //
yatra tatrānumāne 'sminkṛtaṃ bhāvayate 'pi ca /
anyojīvaḥ śarīrasya nāstikānāṃ mate sthitaḥ // NarP_1,45.29 //
retovaṭakaṇīkāyāṃ ghṛtapākādhivāsanam /
jātismṛtirayaskāntaḥ sūryakāntoṃ'bubhakṣaṇam // NarP_1,45.30 //
pretabhūtapriyaścaiva devatā hyupayācanam /
mṛtakarmanivattiṃ ca pramāṇamiti niścayaḥ // NarP_1,45.31 //
nanvete hetavaḥ saṃti ye kecinmūrtisasthitāḥ /
amūtasya hi mūrtena sāmānyaṃ nopalabhyate // NarP_1,45.32 //
avidyā karma tṛṣṇā ca kecidāhuḥ punarbhavam /
tasminnaṣṭe ca dagdhe ca citte maraṇadharmiṇi // NarP_1,45.33 //
anyo 'smājjāyate mohastamāhuḥ sattvasaṃkṣayam /
yadā sarūpataścānyo jātitaḥ śrutator'thataḥ // NarP_1,45.34 //
kathamasminsa ityeva saṃbandhaḥ syādasaṃhitaḥ /
evaṃ sati ca kā prīhirjñānavidyātapobalaiḥ // NarP_1,45.35 //
yadasyācaritaṃ karma sāmānyātpratipadyate /
api tvayamihaivānyaiḥ prākṛtairduḥkhito bhavet // NarP_1,45.36 //
sukhito duḥkhito vāpi dṛśyādṛśyavinirṇayaḥ /
yathā hi muśalairhanyuḥ śarīraṃ tatpunarbhavet // NarP_1,45.37 //
vṛthā jñānaṃ yadanyañca yenaitannopalabhyate /
ṛmasaṃvatsarau tiṣyaḥ śītoṣṇo 'tha priyāpriye // NarP_1,45.38 //
yathā tātāni paśyati tādṛśaḥ sattvasaṃkṣayaḥ /
jarayābhiparītasya mṛtyunā ca vināśitam // NarP_1,45.39 //
durbalaṃ durbalaṃ pūrvaṃ gṛhasyeva vinaśyati /
indriyāṇi mano vāyuḥ śoṇitaṃ māṃsamasthi ca // NarP_1,45.40 //
ānupūrvyā vinaśyanti svaṃ dhātumupayāti ca /
lokayātrāvidhātaśca dānadharmaphalāgame // NarP_1,45.41 //
tadarthaṃ vedaṃśabdāśca vyavahārāśca laukikāḥ /
iti samyaṅ manasyete bahavaḥ saṃti hetavaḥ // NarP_1,45.42 //
aita dastīti nāstīti na kaścitpratidṛśyate /
teṣāṃ vimṛśatāmeva tatsamyagabhidhāvatām // NarP_1,45.43 //
kvacinnivasate buddhistatra jīryati vṛkṣavat /
evantur thairanarthaiśca duḥkhitāḥ sarvajantavaḥ // NarP_1,45.44 //
āgamairapakṛṣyante hastipairhastino yathā // NarP_1,45.45 //
arthāstathā hṝnti sukhāvahāṃśca lihata ete bahavopaśuṣkāḥ /
mahattaraṃ duḥkhamabhiprapannā hitvāmiṣaṃ mṛtyuvaśaṃ prayānti // NarP_1,45.46 //
vināśino hyadhruvajīvinaḥ kiṃ kiṃ bandhubhirmatraparigrahaiśca /
vihāya yo gacchati sarvameva kṣaṇena gatvā na nivartate ca // NarP_1,45.47 //
bhūvyomatoyānalavāyavo 'pi sadā śarīraṃ pratipālayanti /
itīdamālakṣya ratiḥ kuto bhavedvināśināpyasya na śama vidyate // NarP_1,45.48 //
idamanupadhivākyamacchalaṃ paramanirāmayamātmasākṣikam /
narapatirabhivīkṣya vismitaḥ punaranuyoktumidaṃ pracakrame // NarP_1,45.49 //
janaka uvāca
bhagavanyadi na pretya saṃjñā bhavati kasyacit /
evaṃ sati kimajñānaṃ jñānaṃ vā kiṃ kariṣyati // NarP_1,45.50 //
sarvamucchedaniṣṭasyātpaśya caitaddvijottama /
apramattaḥ pramatto vā kiṃ viśeṣaṃ kariṣyati // NarP_1,45.51 //
asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu /
kasmai kriyata kalpeta niścayaḥ ko 'tra tattvataḥ // NarP_1,45.52 //
sanandana uvāca
tamasā hi maticchatraṃ vibhrāntamiva cāturam /
punaḥ praśamayanvākyaiḥ kaviḥ pañcaśikho 'bravīt // NarP_1,45.53 //
pañcaśikha uvāca
ucchedaniṣṭā nehāsti bhāvaniṣṭā na vidyate /
ayaṃ hyapi samāhāraḥ śarīredriyacetasām // NarP_1,45.54 //
vartate pṛthaganyonyamapyupāśritya karmasu /
dhātavaḥ pañcadhā toyaṃ khe vāyurjyotiṣo dharā // NarP_1,45.55 //
teṣu bhāvena tiṣṭanti viyujyante svabhāvataḥ /
ākāśaṃ vāyurūṣmā ca sneho yaścāpi pārthivaḥ // NarP_1,45.56 //
eṣa pañcasamāhāraḥ śarīramapi naikadhā /
jñānamūṣmā ca vāyuśca trividhaḥ kāyasaṃgrahaḥ // NarP_1,45.57 //
indriyāṇīndriyārthāśca svabhāvaścetanāmanaḥ /
prāṇāpānau vikāraśca dhātavaścātra niḥsṛtāḥ // NarP_1,45.58 //
śravaṇaṃ sparśanaṃ jihvā dṛṣṭirnāsā tathaiva ca /
indriyāṇīti pañcaite cittapūrvaṅgamā guṇāḥ // NarP_1,45.59 //
tatra vijñānasaṃyuktā trividhā cetanā dhruvā /
sukhaduḥkheti yāmāhuranaduḥkhāsukheti ca // NarP_1,45.60 //
śabdaḥ sparśaśca rūpaṃ ca mūrtyarthameva te trayaḥ /
ete hyāmaraṇātpañca sadguṇā jñānasiddhaye // NarP_1,45.61 //
teṣu karmaṇi siddhiśca sarvatattvārthaniścayaḥ /
tamāhuḥ paramaṃ śuddhiṃ buddhirityavyayaṃ mahat // NarP_1,45.62 //
imaṃ guṇasamāhāramātmabhāvena paśyataḥ /
asamyagdarśanairduḥkhamanantaṃ nopaśāmyati // NarP_1,45.63 //
anātmeti ca yadṛṣṭaṃ tenāhaṃ na mametyapi /
vartate kimadhiṣṭānātprasaktā duḥkhasaṃtatiḥ // NarP_1,45.64 //
tatra samyagjano nāma tyāgaśāstramanuttamam /
śṛṇuyāttacca mokṣāya bhāṣyamāṇaṃ bhaviṣyati // NarP_1,45.65 //
tyāga eva hi sarveṣāmuktānāmapi karmaṇām /
nityaṃ mithyāvinītānāṃ kleśo duḥkhāvaho tamaḥ // NarP_1,45.66 //
dravyatyāge tu karmāṇi bhogatyāge vratāni ca /
sukhatyāgā tapo yogaṃ sarvatyāge samāpanā // NarP_1,45.67 //
tasya mārgo 'yamadvaidhaḥ sarvatyāgasya darśitaḥ /
viprahāṇāya duḥkhasya durgatirhi tathā bhavet // NarP_1,45.68 //
pañca jñānendriyāṇyuktvā manaḥ ṣaṣṭāni cetasi /
basaṣaṣṭāni vakṣyāmi pañca karmedriyāṇi tu // NarP_1,45.69 //
hastau karmedriyaṃ jñeyamatha pādau gatīndriyam /
prajanāna dayomeḍhro visargo pāyurindriyam // NarP_1,45.70 //
vākca śabdaviśeṣārthamiti pañcānvitaṃ viduḥ /
evamekādaśetāni buddhyā tvavasṛjanmanaḥ // NarP_1,45.71 //
karṇo śabdaśca cittaṃ ca trayaḥ śravaṇasaṃgrahe /
tathā sparśe tathā rūpe tathaiva rasagandhayoḥ // NarP_1,45.72 //
evaṃ pañca trikā hyete guṇastadupalabdhaye /
yenāyaṃ trividho bhāvaḥ paryāyātsamupasthitaḥ // NarP_1,45.73 //
sāttviko rājasaścāpi tāmasaścāpi te trayaḥ /
trividhā vedānā yeṣu prasṛtā sarvasādhinī // NarP_1,45.74 //
praharṣaḥ prītirānandaḥ sukhaṃ saṃśāntacittatā /
akutaścitkutaścidvā cittataḥ sāttviko guṇaḥ // NarP_1,45.75 //
atuṣṭiḥ paritāpaśca śoko lobhastathākṣamā /
liṅgāni rajasastāni dṛśyante hetvahetutaḥ // NarP_1,45.76 //
avivekastathā mohaḥ pramādaḥ svapnatandritā /
kathañcidapi vartante vividhāstāmasā guṇāḥ // NarP_1,45.77 //
imāṃ ca yo veda vimokṣabuddhimātmānamanvicchati cāpramattaḥ /
na lipyate karmapalairaniṣṭaiḥ patraṃ viṣasyeva jalena siktam // NarP_1,45.78 //
dṛḍhairhi pāśairvividhairvimuktaḥ prajānimittairapi daivataiśca /
yadā hyasau duḥkhasaukhye jahāti muktastadāgryāṃ gatimetyaliṅgaḥ // NarP_1,45.79 //
śrutipramāṇagamamaṅgalaiśca śeti jarāmṛtyubhayādatītaḥ /
kṣīṇe ca puṇye vigate ca pāpe tanornimitte ca phale vinaṣṭe // NarP_1,45.80 //
alepamākāśamaliṅgamevamāsthāya paśyanti mahatyaśaktā /
yathorṇanābhiḥ parivartamānastantukṣaye tiṣṭati yātyamānaḥ // NarP_1,45.81 //
tathā vimuktaḥ prajahāti duḥkhaṃ vidhaavaṃsate loṣṭamivādimṛcchan /
yathā ruruḥ śṛṅgamatho purāṇaṃ hitvā tvacaṃ vāpyurago yathā ca // NarP_1,45.82 //
vihāya gacchannanavekṣaghamāṇastathā vimukto vijahāti duḥkham /
matsyaṃ yathā vāpyudake patantamutsṛjya pakṣī nipatatsaśaktaḥ // NarP_1,45.83 //
tathā hyasau duḥkhasaukhye vihāya muktaḥ parārddhyā gatimetyaliṅgaḥ // NarP_1,45.84 //
idamamṛtapadaṃ niśamya rājā svayamihapañcaśikhena bhāṣyamāṇam /
nikhilamabhisamīkṣya niścitārthaḥ paramasukhī vijahāra vītaśokaḥ // NarP_1,45.85 //
api ca bhavati maithilena gītaṃ nagaramupāhitamagninābhivīkṣya /
na khalu mama hi dahyate 'tra kiñcitsvayamidamāha kila sma bhūmipālaḥ // NarP_1,45.86 //
imaṃ hi yaḥ paṭhati vimokṣaniścayaṃ mahāmune satatamavekṣate tathā /
upadravānanubhaghavate hyaduḥ khitaḥ pramucyate kapilamivaitya maithilaḥ // NarP_1,45.87 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde pañcacatvāriṃśattamo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
tacchṛtvā nārado viprā maithilādhyātmamuttamam /
punaḥ papraccha taṃ prītyā sanandanamudāradhīḥ // NarP_1,46.1 //
nārada uvāca
ādhyātmikādatrividhaṃ tāpaṃ nānubhavedyathā /
prabrūhi tanmune mahyaṃ prapannāya dayānidhe // NarP_1,46.2 //
sanandana uvāca
tadasya trividhaṃ duḥkhamiha jātasya paṇḍita /
garbe janmajarādyeṣusthāneṣu prabhaviṣyataḥ // NarP_1,46.3 //
nirastātiśayāhlādasukhabhāvaikalakṣaṇā /
bheṣajaṃ bhagavatprāptiraikā cātyantikī matā // NarP_1,46.4 //
tasmāttatprāptaye yatnaḥ kartavyaḥ paṇḍitairnaraiḥ /
tatprāptihetujñānaṃ ca karma coktaṃ mahāmune // NarP_1,46.5 //
āgamotthaṃ vivekāñca dvidhā jñānaṃ tathocyate /
śabdabrahmāgamamayaṃ paraṃ brahmavivekajam // NarP_1,46.6 //
manurapyāha vedārthaṃ smṛtvāyaṃ munisattamamaḥ /
tadetacchrūyatāmatra subodhaṃ gadato mama // NarP_1,46.7 //
dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // NarP_1,46.8 //
dve vidye veditavye cetyāha cātharvaṇī śrutiḥ /
paramā tvakṣaraprāptirṛgvedādimayā parā // NarP_1,46.9 //
yattadavyaktamajaramanīhamajamavyayam /
anirdeśyamarūpaṃ ca pāṇipādādisaṃyutam // NarP_1,46.10 //
vibhuṃ sarvagataṃ nityaṃ bhūtayo nimakāraṇam /
vyāpyaṃ vyāptaṃ yataḥ sarvaṃ taṃ vai paśyanti sūrayaḥ // NarP_1,46.11 //
tadbūhya tatparaṃ dhāma taddhyeyaṃ mo7kāṅkṣibhiḥ /
śrutivākyoditaṃ sūkṣmaṃ tadviṣṇoḥ paramaṃ padam // NarP_1,46.12 //
tadeva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ /
vācako bhagavacchabdastasyoddiṣṭo 'kṣayātmanaḥ // NarP_1,46.13 //
evaṃ nigaditārthasya yattatvaṃ tasya tattvataḥ /
jñāyate yena tajjñānaṃ paramanyatrayīmayam // NarP_1,46.14 //
aśabdagocarasyāpi tasya vai brahmaṇo dvijā /
pūjāyāṃ bhagavacchabdaḥ kriyate hyaupacārikaḥ // NarP_1,46.15 //
śuddhe mahāvibhūtyākhye pare brahmaṇi varttate /
bhagavanbhagavacchabdaḥ sarvakāraṇakāraṇe // NarP_1,46.16 //
jñeyaṃ jñāteti tathā bhakāror'thadvayātmakaḥ /
tenāgamapitā sraṣṭā gakāro 'yaṃ tathā mune // NarP_1,46.16 //
aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ /
jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīraṇā // NarP_1,46.17 //
vasaṃti tatra bhūtāni bhūtātmanyakhilātmani /
sarvabhūteṣvaśeṣeṣu vakārārthastato 'vyayaḥ // NarP_1,46.18 //
evameva mahāśabdo bhagavāniti sattama /
paramabrahmabhūtasya vāsudevasya nānyagaḥ // NarP_1,46.19 //
tatra pūjyapadārthoktiḥ paribhāṣāsamanvitaḥ /
śabdo 'yaṃ nopacāreṇa cānyatra hyupacārataḥ // NarP_1,46.20 //
utpattiṃ pralayaṃ caiva bhūtānāmāgatiṃ gatim /
vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti // NarP_1,46.21 //
jñānaśaktibalaiśvaryavīryatejāṃsyaśeṣataḥ /
bhagavacchabdavācyāni vinā heyairguṇādibhiḥ // NarP_1,46.22 //
sarvāṇi tatra bhūtāni vasaṃti paramātmani /
bhūteṣu vasanādeva vāsudevastataḥ smṛtaḥ // NarP_1,46.23 //
khāṇḍikyaṃ janakaṃ prāha pṛṣṭaḥ keśidhvajaḥ purā /
nāmavyākhyāmanantasya vāsudevasya tattvataḥ // NarP_1,46.24 //
bhūteṣu vasate soṃ'tarvasaṃtyatra ca tāni yat /
dhātā vidhātā jagatāṃ vāsudevastataḥ prabhuḥ // NarP_1,46.25 //
sa sarvabhūtaprakṛtiṃ vikāraṃ guṇādidoṣāṃśca mune vyatītaḥ /
atītasarvāvaraṇo 'khilātmā tenāstṛtaṃ yadbhuvanāntarālam // NarP_1,46.26 //
samastakalyāṇaguṇaṃ guṇātmako hitvātiduḥkhāvṛtabhūtasargaḥ /
icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito 'sau // NarP_1,46.27 //
tejobalaiśvaryamahāvabodhaṃ svavīryaśaktyāduguṇaikarāśiḥ /
paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ saṃti parāvareśe // NarP_1,46.28 //
sa īśvaro vyaṣṭisamaṣṭirūpo 'vyaktasvarūpaḥ prakaṭasvarūpaḥ /
sarveśvaraḥ sarvanisargavettā samaskaśaktiḥ parameśvarākhyaḥ // NarP_1,46.29 //
sa jñāyate yena tadastadoṣaṃ śuddhaṃ paraṃ nirmalameva rūpam /
saṃdṛśyate cāpyavagamyate ca tajjñānamato 'nyaduktam // NarP_1,46.30/.
svādhyāyasaṃyamābagyāṃ sa dṛśyate puruṣottamaḥ /
tatprāptikāraṇaṃ brahma tavetatpratipadyate // NarP_1,46.31 //
svādhyāyādyogamāsīta yogātsvādhyāyamāmanet /
svādhyāyayogasaṃpattyā paramātmā prakāśate // NarP_1,46.32 //
tadīkṣaṇāya svādhyāyaścakṣuryogastathāparam /
na māṃsacakṣuṣā draṣṭuṃ brahmabhūtaḥ sa śakyate // NarP_1,46.33 //
// nārada uvāca
bhagavaṃstamahaṃ yogaṃ jñātumicchāmi taṃ vada /
jñāte yannākhilādhāraṃ paśyeyaṃ parameśvaram // NarP_1,46.34 //
sanandana uvāca
keśidhvajo yathā prāha khāṇḍikyāya mahātmane /
janakāya purā yogaṃ tathāhaṃ kathayāmi te // NarP_1,46.35 //
nārada uvāca
khāṇḍikyaḥ ko 'bhavadbrahman ko vā keśidhvajo 'bhavat /
kathaṃ tayośca saṃvādo yogasaṃbandhavānabhūt // NarP_1,46.36 //
sanandana uvāca
dharmadhvajo vai janaka tasya puśe 'mitadhvajaḥ /
kṛtadhvajo 'sya bhrātābhūtsadādhyātmaratirnṛpaḥ // NarP_1,46.37 //
kṛtadhvajasya putro 'bhūddhanyaḥ keśidhvajo dvijaḥ /
putro 'mitavvajasyāpi khāṇḍikyajanakābhidhaḥ // NarP_1,46.38 //
karmamārge hi khāṇḍikyaḥ svarājyādavaropitaḥ /
purodhasā mantribhiśca samaveto 'lpasādhanaḥ // NarP_1,46.38 //
rājyānnirākṛtaḥ so 'tha durgāraṇyacaro 'bhavat /
iyāḍaja so 'pi subahūna yajñāñjñānavyapāśrayaḥ // NarP_1,46.39 //
brahmavidyāmadhiṣṭāya tartuṃ mṛtyumapi svayam /
ekadā vartamānasya yāge yogavidāṃ vara // NarP_1,46.40 //
tasya dhenuṃ jaghānograḥ śārdūlo vijane vane /
tato rājā hatāṃ jñātvā dhenuṃ vyāghreṇa cartvijaḥ // NarP_1,46.41 //
prāyaścittaṃ sa papraccha kimatreti vidhīyatām /
te cocurnavayaṃvidmaḥ kaśeruḥ pṛcchyatāmiti // NarP_1,46.42 //
kaśerurapi tenoktastatheti prāha nārada /
śunakaṃ pṛccha rājendra veda sa vetsyati // NarP_1,46.43 //
sa gatvā tamapṛcchañca so 'pyāha nṛpatiṃ mune /
na kaśerurnacaivāhaṃ na cānyaḥ sāṃprataṃ bhuvi // NarP_1,46.44 //
vettyeka eva tvacchatruḥ khāṇḍikyo yo jitastvayā /
sa cāha taṃ vrajāmyeṣa praṣṭumātmaripuṃ mune // NarP_1,46.45 //
prāpta eva mayā yajñe yadi māṃ sa haniṣyati /
prāyaścittaṃ sa cetpṛṣṭo vadiṣyati ripurmama // NarP_1,46.46 //
tataścāvikalo yogo muniśreṣṭha bhaviṣyati /
ityuktvā rathamāruhya kṛṣṇājinadharo nṛpaḥ // NarP_1,46.47 //
vanaṃ jagāma yatrāste khāṇḍikyaḥ sa mahīpatiḥ /
tamāyāntaṃ samālokya khāñjaḍikyo ripumātmanaḥ // NarP_1,46.48 //
provāca krodhatāmrākṣaḥ samāropitakārmukaḥ /
khāṇḍikya uvāca
kṛṣṇājinatvakkavacabhāvenāsmānhaniṣyasi // NarP_1,46.49 //
kṛṣṇājinadhare vetsi na mayi prahariṣyati /
mṛgānāṃ vada pṛṣṭeṣu mūḍha kṛṣṇājinaṃ na kim // NarP_1,46.50 //
yeṣāṃ matvā vṛthā cogrāḥ prahitāḥ śitasāyakāḥ /
sa tvāmahaṃ haniṣyāmi na me jīvanvimokṣyase // NarP_1,46.51 //
ātatāyyasi durbuddhe mama rājyaharo ripuḥ /
keśidhvaja uvāca
khāṇḍikya saṃśayaṃ praṣṭuṃ bhavantamahamāgataḥ // NarP_1,46.52 //
na tvāṃ hṝntuṃ vicāryataitkopaṃ bāṇaṃ ca muñca vā /
tataḥ sa mantribhiḥ sārddhamekānte sapurohitaḥ // NarP_1,46.53 //
mantrayāmāsa khāṇḍikyaḥ sarvaireva mahāmatiḥ /
tamūrmantriṇo vadhyo ripureṣa vaśaṅgataḥ // NarP_1,46.54 //
hate 'tra pṛthivī sarvā tava vaśyā bhaviṣyati /
khāṇḍikyaścāha tānsarvāneva meva na saṃśayaḥ // NarP_1,46.55 //
hate tu pṛthivī sarvā mama vaśyā bhaviṣyati /
paralokajayastasya pṛthivī sakalā mama // NarP_1,46.56 //
na hanmi cellokajayo mama vayatvaḥsuṃdharā /
paralokajayo 'nantaḥ svalpakālo mahījayaḥ // NarP_1,46.57 //
tasmānnainaṃ haniṣye 'haṃ yatpṛcchati vadāmi tat /
tatastamabhyupetyāha khāṇḍikyo janako ripum // NarP_1,46.58 //
praṣṭavyaṃ yattvayā sarvaṃ tatpṛccha tvaṃ vadāmyaham /
tataḥ prāha yathāvṛttaṃ homadhenuvadhaṃ mune // NarP_1,46.59 //
tataśca taṃ sa papraccha prāyaścittaṃ hi tadrūtam /
sa cācaṣṭa yathānyāyaṃ mune keśidhvajāya tat // NarP_1,46.60 //
prāyaścittamaśeṣaṃ hi yadvai tatra vidhīyate /
viditārthaḥ sa tenaivamanujñāto mahātmanā // NarP_1,46.61 //
yāgabhūmimupāgatya cakre sarvāṃ kriyāṃ kramat /
krameṇa vidhivadyāgaṃ nītvā so 'vabhṛthāplutaḥ // NarP_1,46.62 //
kṛtakṛtyastato bhūtvā cintayāmāsa pārthivaḥ /
pūjitā ṛtvijaḥ sarve sadasyā mānitā mayā // NarP_1,46.63 //
tathaivārthijano 'pyarthojito 'bhimatairmayā /
yathāhaṃ martyalokasya mayā sarvaṃ vicaṣṭitam // NarP_1,46.64 //
aniṣpannakriyaṃ cetastathā na mama kiṃ yathā /
itthaṃ tu cintayanneva saṃmāra sa mahīpatiḥ // NarP_1,46.65 //
khāṇḍikyāya na datteti mayā vaigurudakṣiṇā /
sa jagāma tato bhūyo rathamāruhya pārthivaḥ // NarP_1,46.66 //
svāyaṃbhuvaḥ sthito yatra khāṇḍikyo 'raṇyadurgamam /
khāṇḍikyo 'pi punarddaṣṭvā tamāyāntaṃ dhṛtāyudhaḥ // NarP_1,46.67 //
tasthau hṝntuṃ kṛtamatismamāha sa punarnṛpaḥ /
ahaṃ tu nāpakārāya prāptaḥ khāṇḍikya mā krudhaḥ // NarP_1,46.68 //
gurorniṣkṛtidānāya māmavehi semāgatam /
niṣpādito mayā yāgaḥ samyak tvadupadeśataḥ // NarP_1,46.69 //
so 'haṃ te dātumicchāmi vṛṇīṣva gurudakṣiṇām /
ityukto mantrayāmāsa sa bhūyo mantribhiḥ saha // NarP_1,46.70 //
gurorniṣkṛtikāmo 'ya kimayaṃ prārthyatāṃ mayā /
tamūcurmantriṇo gajyamaśeṣaṃ yācyatāmayam // NarP_1,46.71 //
kṛtābhiḥ prārthyate rājyamanāyāsitasainikaiḥ /
prāhasya tānāha nṛpaḥ sa khāṇḍikyo mahāpatiḥ // NarP_1,46.72 //
svalpakālaṃ mahīrājyaṃ mādṛśaiḥ prārthyate katham /
etametadbhaṃvato 'tra svārtha sādhanamantriṇaḥ // NarP_1,46.73 //
paramārthaḥ kathaṃ ko 'tra yūyaṃ nātra vicakṣaṇāḥ /
ityuktvā samupetyaiṃnaṃ sa tu keśidhvajaṃ nṛpam // NarP_1,46.74 //
uvāca kimavaśyaṃ tvaṃ dāsyasi gurudakṣiṇām /
bāḍhamityeva tenoktaḥ khāṇḍikyastamathābravīt // NarP_1,46.75 //
bhavānadhyātmavijñānaparamārthavicakṣaṇaḥ /
yadi ceddīyate mahyaṃ bhavatā guruniṣkrayaḥ // NarP_1,46.76 //
tatkleśapraśamāyālaṃ yatkarma tadudīraya /
keśidhvaja uvāca
na prārthitaṃ tvayā kasmānmama rājyamakaṇṭakam // NarP_1,46.77 //
rājyalābhāḥ ddhi nāstyanyatkṣatriyāṇāmatipriyam /
khāṇḍikya uvāca
keśidhvaja nibodha tvaṃ mayā na prārthitaṃ yataḥ // NarP_1,46.78 //
rājyametadaśeṣeṇa yanna gṛghranti paṇḍitāḥ /
kṣatriyāṇāmayaṃ dharmo yatprajāparipālanam // NarP_1,46.79 //
vadhaśca dharmayuddhena svarājyaparipanthinām /
yatrāśaktasya me doṣo naivāstyapakṛte tvayā // NarP_1,46.80 //
bandhāyaiva bhavatyeṣā hyavidyā cākramojjhitā /
janmoparbhāgalipsārthamiyaṃ gajyaspṛhā mama // NarP_1,46.81 //
anyeṣāṃ dopajāneva dharmamevānurudhyate /
na yācñā kṣatrabandhūnāṃ dharmāyaitatsatāṃ matam // NarP_1,46.82 //
ato na yācita rājyamavidyāntargataṃ tava /
rājyaṃ gṛdhnanti vidvāṃso mamatvākṛṣṭacetasaḥ // NarP_1,46.83 //
ahaṃmānamahya pānamadamattā na mādṛśāḥ /
keśidhvaja uvāca
ahaṃ ca vidyayā mṛtyuṃ tartukāmaḥ karomi vai // NarP_1,46.84 //
rājyaṃ yajñāṃśca vividhānbhoge puṇyakṣayaṃ tathā /
tadidaṃ te mano diṣṭyā vivekaiścaryatāṃ gatam // NarP_1,46.85 //
śrūyatāṃ cāpyavidyāyāḥ svarūpaṃ kulanandana /
anātmanyātmabuddhiryā hyasve svaviṣayā matiḥ // NarP_1,46.86 //
avidyātarusaṃnbhūtaṃ bījametaddvidhā sthitam /
pañcabhūtātmake dehe dehī mohatamovṛttaḥ // NarP_1,46.87 //
ahametaditītyuñcaiḥ kurute kumatirmatim /
ākāśavāyvagrijalapṛthivībhiḥ pṛthak sthite // NarP_1,46.88 //
ātmanyātmamayaṃ bhāvaṃ kaḥ karoti kalevare /
kalevaropabhogyaṃ hi gṛhakṣetrādikaṃ ca yat // NarP_1,46.89 //
adehe hyātmani prājño mamedamiti manyate /
itthaṃ ca putrapautreṣu taddehotpāditeṣu ca // NarP_1,46.90 //
karoti paṇḍitaḥ svāmyamanātmani kalevare /
sarvadehopabhogāya kurute karma mānavaḥ // NarP_1,46.91 //
dehaṃ cānyadyadā puṃsaḥsadā bandhāya tatparam /
mṛṇmayaṃ hi yathā gehaṃ lipyate vai mṛdaṃ bhasā // NarP_1,46.92 //
pārthivo 'yaṃ tathā deho mṛdaṃbholepanasthitiḥ /
pañcabhogātmakairbhogaiḥ pañcabhogātmakaṃ vapuḥ // NarP_1,46.93 //
āpyāyate yadi tataḥ puṃso garvo 'tra kiṅkṛtaḥ /
anekajanmasāhastraṃ sasārapadavīṃ vrajan // NarP_1,46.94 //
mohaśramaṃ prayāto 'sau vāsanāreṇuguṇṭhitaḥ /
prakṣālyate yadā saumya reṇurjñānoṣṇavāriṇā // NarP_1,46.95 //
tadā saṃsārapānthasya yāti mohaśramaḥ śamam /
mohaśrame śamaṃ yāte svacchāntaḥkaraṇaḥ pumān // NarP_1,46.96 //
ananyātiśayādhāraḥ paraṃ nirvāṇamṛcchati /
nirvāṇamaya evāyamātmā jñānamayo 'malaḥ // NarP_1,46.97 //
duḥkhājñānamayā dharmāḥ prakṛteste tunātmanaḥ /
jalasya nāgninā saṃgaḥ sthālīsaṃgāttathāpi hi // NarP_1,46.98 //
śabdodrekādikāndharmānkaroti hi yathā budhaḥ /
tathātmā prakṛteḥ saṃgādahaṃmānādidūṣitaḥ // NarP_1,46.99 //
bhajate prākṛtāndharmānnyastastaṃbho hi so 'vyayaḥ /
tadetatkathitaṃ bījamavidyāyā mayā tava // NarP_1,46.100 //
kleśānāṃ ca kṣayakaraṃ yogādanyanna vidyate // NarP_1,46.101 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde ṣaṭcatvāriṃśattamo 'dhyāyaḥ


_____________________________________________________________


sanandana uvāca
etadadhyātmamānāḍhyaṃ vacaḥ keśidhvajasya saḥ /
khāṇḍikyo 'mṛtavacchratvā punarāha tamīrayan // NarP_1,47.1 //
khāṇḍikya uvāca
tad brūhi tvaṃ mahābhāga yogaṃ yogaviduttama /
vijñātayo gaśāstrārthastvamasyāṃ nimisaṃtatau // NarP_1,47.2 //
keśidhvaja uvāca
yogasvarūpaṃ khāṇḍikya śrūyatāṃ gadato mama /
yatra sthito na cyavate prāpya brahmalayaṃ muniḥ // NarP_1,47.3 //
mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
bandhasya viṣayāsaṃgi mukternirviṣayaṃ tathā // NarP_1,47.4 //
viṣayebhyaḥ samāhṛtya vijñānātmā budho manaḥ /
cintayenmuktaye tena brahmabhūtaṃ pareśvaram // NarP_1,47.5 //
ātmabhāvaṃ nayettena tadbrīhyadhyāpanaṃ manaḥ /
vikāryamātmanaḥ śaktyā lohamākarṣako yathā // NarP_1,47.6 //
ātmaprayatnasāpekṣā viśiṣṭā yā manogatiḥ /
tasyā brahmaṇi saṃyogo yoga ityabhidhīyate // NarP_1,47.7 //
evamatyantavaiśiṣṭyayuktadharmopalakṣaṇam /
yasya yogaḥ sa vai yogī mumukṣuramidhīyate // NarP_1,47.8 //
yogayuk prathamaṃ yogī yuñjamāno 'bhidhīyate /
viniṣyannasamādhistu parabrahmopalabdhimān // NarP_1,47.9 //
yadyantarāyadoṣeṇa dūṣyate nāsya mānasam /
janmāntarairabhyasanānmuktiḥ pūrvasya jāyate // NarP_1,47.10 //
viniṣpannasamādhistu muktistatraiva janmani /
prāpnoti yogī yogāgnidagdhakarmacayo 'cirāt // NarP_1,47.11 //
brahmacaryamahiṃsāṃ ca satyāsteyāparigrahān /
seveta yogī niṣkāmo yigitāṃ svamano nayan // NarP_1,47.12 //
svādhyāyaśaucasaṃtoṣatapāṃsi niyamānyamān /
kurvvīta brahmaṇi tathā parisminpravaṇaṃ manaḥ // NarP_1,47.13 //
ete yamāśca niyamāḥ pañca pañcaprakīrtitāḥ /
viśiṣṭaphaladāḥ kāmyā niṣkāmānāṃ vimuktidāḥ // NarP_1,47.14 //
evaṃ bhadrāsanādīnāṃ samāsthāya guṇairyutaḥ /
yamākhyairniyamākhyaiśca yuñjīta niyato yatiḥ // NarP_1,47.15 //
prāṇākhyamavalaṃbasthamabhyāsātkurute tu yat /
prāṇāyāmaḥ sa vijñeyaḥ sabījo 'bīja eva ca // NarP_1,47.16 //
paraspareṇābhibhavaṃ prāṇāpānau yadā nilau /
kurutaḥ sadvidhānena tṛtīyaḥ saṃyamāttayoḥ // NarP_1,47.17 //
tasya cāṃlabanavatsthūlaṃ rūpaṃ dviṣatpate /
ālaṃbanamanantasya yogino 'bhyasataḥ smṛtam // NarP_1,47.18 //
śabdādiṣvanuraktāni nigṛhyākṣāṇi yogavit /
kuryyāñcittānukārīṇi pratyāhāraparāyaṇaḥ // NarP_1,47.19 //
vaśyatā paramā tena jāyate niścalā tmanām /
indriyāṇāmavaśyaistairna yogī yogasādhakaḥ // NarP_1,47.20 //
prāṇāyāmena pavanaiḥ pratyāhareṇa cendriyaiḥ /
vaśīkṛtaistataḥ kuryātsthiraṃ cetaḥ śubhāśraye // NarP_1,47.21 //
khāṇḍikya uvāca
kathyatāṃ me mahābhāga cetaso yaḥ śubhāśrayaḥ /
yadādhāramaśeṣaṃ tu hṝnti doṣasamudbhavam // NarP_1,47.22 //
keśidhvaja uvāca
āśrayaścetaso jñānin dvidhā tañca svarūpataḥ /
rūpaṃ mūrtamamūrtaṃ ca paraṃ cāparameva ca // NarP_1,47.23 //
trividhā bhāvanā rūpaṃ viśvametattridhocyate /
brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā // NarP_1,47.24 //
karmabhāvātmikā hyekā brahmabhāvātmikāparā /
ubhayātmikā tathaivānyā trividhā bhāvabhāvanā // NarP_1,47.25 //
sanakādyā sadā jñānin brahmabhāvanayā yutāḥ /
karmabhāvanayā cānye devādyāḥ sthāvarāścarāḥ // NarP_1,47.26 //
hiraṇyagarbhādiṣu ca brahmakarmātmikā dvidhā /
adhikārabodhayukteṣu vidyate bhāvabhāvanā // NarP_1,47.27 //
akṣīṇeṣu samasteṣu viśeṣajñānakarmasu /
viśvametatparaṃ cānyadbhedabhinnadṛśāṃ nṛpa // NarP_1,47.28 //
pratyastamitabhedaṃ yatsattāmātramagocaram /
vacasāmātmasaṃtodyaṃ tajjñānaṃ brahmasaṃjñitam // NarP_1,47.29 //
tacca viṣṇoḥ paraṃ rūpamarūpasyājanasya ca /
viśvasvarūpaṃ vairūpyalakṣaṇaṃ paramātmanaḥ // NarP_1,47.30 //
na tadyogayujā śakyaṃ nṛpa cintayituṃ yataḥ /
tataḥ sthūlaṃ hare rūpaṃ cintyaṃ yañcakṣugocaram // NarP_1,47.31 //
hiraṇyagarbho bhagavānvāsavo 'tha prajāpatiḥ /
maruto vasavo rudrā bhāskārāstārakā grahāḥ // NarP_1,47.32 //
gandharvā yakṣadaityāśca sakalā devayotayaḥ /
manuṣyāḥ paśavaḥ śailāsamudrāḥ sarito drumāḥ // NarP_1,47.33 //
bhūpa bhūtānyaśeṣāṇi bhūtānāṃ ye ca hetavaḥ /
pradhānādiviśeṣāntāścetanāñcetanātmakam // NarP_1,47.34 //
ekapādaṃ dvipādaṃ ca bahupādamapādakam /
mūrttametaddhare rūpaṃ bhāvanātritayātmakam // NarP_1,47.35 //
etatsarvamidaṃ viṃśvaṃ jagadetañcarācaram /
parabrahmasvarūpasya viṣṇoḥ śaktisamanvitam // NarP_1,47.36 //
viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathāparā /
avidyākarmasaṃjñānyā tṛtīyā śaktiriṣyate // NarP_1,47.37 //
yeyaṃ kṣetrajñaśaktiḥ sā ceṣṭitā nṛpa karmajā /
asārabhūte saṃsāre proktā tatra mahāmate // NarP_1,47.38 //
saṃsāratāpānakhilānavāpnotyanusaṃjñitān /
tayā tirohitatvāttu śaktiḥ kṣetrajña saṃjñitā // NarP_1,47.39 //
sarvabhūteṣu bhūpāla tāratamyena lakṣyate /
aprāṇavatsu khalvalpā sthāvareṣu tato 'dhikā // NarP_1,47.40 //
sarīsṛpeṣu tebhyo 'nyāpyatiśaktyā patatriśu /
patatrribhyo mṛgāstebhyaḥ svaśaktyā paśavo 'dhikāḥ // NarP_1,47.41 //
paśubhyo manujāścātiśaktyā puṃsaḥprabhāvitāḥ /
tebhyo 'pi nāgagandharvayakṣādyā devatā nṛpa // NarP_1,47.42 //
śakraḥ samastadevebhyastataścātiprajāpatiḥ /
hiraṇyagarbho 'pi tataḥ puṃsaḥ śaktyupalakṣitaḥ // NarP_1,47.43 //
etānyaśeṣarūpāṇi tasya rūpāṇi pārthiva /
yatastacchaktiyogena yuktāni nabhasā yathā // NarP_1,47.44 //
dvitīyaṃ viṣṇusaṃjñasya yogidhyeyaṃ mahāmate /
amṛrtaṃ brahmaṇo rūpaṃ yatsadityucyate budhaiḥ // NarP_1,47.45 //
samastāḥ śaktayaścaitā nṛpa yatra pratiṣṭitāḥ /
nahi svarūparūpaṃ vai rūpamanyaddharermahat // NarP_1,47.46 //
samastaśaktirūpāṇi tatkaroti janeśvara /
devatiryaṅmanuṣyādiceṣṭāvanti svalīlayā // NarP_1,47.47 //
jagatāmupakārāya tasya karmanimittajā /
ceṣṭā tasyāprameyasya vyāpinyavihitātmikā // NarP_1,47.48 //
tadrūpaṃ viśvarūpāya cintyaṃ yoga yujā nṛpa /
tasya hyātmaviśuddhyarthaṃ sarvakilbiṣanāśanam // NarP_1,47.49 //
yathāgnirūddhataśikhaḥ kakṣaṃ dahati sānilaḥ /
tathā cittasthito viṣṇuryogināṃ sarvakilbiṣam // NarP_1,47.50 //
tasmātsamastaśaktīnāmāndyānte tatra cetasaḥ /
kurvīta saṃsthitaṃ sādhu vijñeyā śuddhalakṣaṇā // NarP_1,47.51 //
śubhāṃśrayaḥ sacittasya sarvagasya tathātmanaḥ /
tribhāvabhāvanātīto muktaye yogināṃ nṛpa // NarP_1,47.52 //
anye tu puruṣavyāghra cetaso ye vyāpā8yāḥ /
aśuddhāste samastāstu devādyāḥ karmayonayaḥ // NarP_1,47.53 //
mūrttaṃ bhagavato rūpaṃ sarvāpāśrayanispṛhaḥ /
eṣā vai dhāraṇā jñeyā yañcitaṃ tatra dhāryate // NarP_1,47.54 //
tatra mūrttaṃ hare rūpaṃ yādṛk cintyaṃ narādhipa /
tacchrūyatā manādhāre dhāraṇā nopapadyate // NarP_1,47.55 //
prasannacāruvadanaṃ padmapatrāyatekṣaṇam /
sukapolaṃ suvistīrṇaṃ lalāṭaphalakojjvam // NarP_1,47.56 //
samakarṇāṃsavinya stacārukarṇopabhūṣaṇam /
kambugrīvaṃ suvistīrṇaśrīvatsāṃkitavakṣasam // NarP_1,47.57 //
balitriṃbhāginā bhugnanābhinā codareṇa vai /
pralaṃbāṣṭabhujaṃ viṣṇumatha vāpi caturbhujam // NarP_1,47.58 //
samasthitorujaghanaṃ susthirāṅghrikarāṃbujaṃm /
cintayedbūhyabhūtaṃ taṃ pītanirmalavāsasam // NarP_1,47.59 //
kirīṭacārukeyūrakaṭakādivibhūṣitam /
śārṅgaśaṅkhagadākhaḍgaprakāśavalayāñcitam // NarP_1,47.60 //
cintayettanmayo yogī samādhāyātmamānasam /
tāvadyāvad dṛḍhībhūtā tatraiva nṛpa dhāraṇā // NarP_1,47.61 //
vadatastiṣṭato yadvā svecchayā karma kurvataḥ /
nāpayāti yadā cittātsiddhāṃ manyeta tāṃ tadā // NarP_1,47.62 //
tataḥ śaṅkhagadācakraśārṅgādi rahitaṃ budhaḥ /
cintaye dbhagavadrūpaṃ praśāntaṃ sākṣasūtrakam // NarP_1,47.63 //
sā yadā dhāraṇā tadvadavasthānavatī tataḥ /
kirīṭakeyūramukhairbhūṣaṇai rahitaṃ smaret // NarP_1,47.64 //
tadekāvayavaṃ caivaṃ cetasā hi punarbudhaḥ /
kuryāttato 'vayavini prāṇidhānaparo bhavet // NarP_1,47.65 //
tadrūpapratyaye caikasaṃnatiścānyaniḥspṛhā /
taddhyānaṃ prathamairaṅgaiḥ ṣaṅbhirniṣpādyate nṛpa // NarP_1,47.66 //
tasyaivaṃ kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat /
manasā dhyānaniṣpādyaṃ samādhiḥ so 'bhidhīyate // NarP_1,47.67 //
vijñānaṃ prāpakaṃ prāpye paraṃ brahmaṇi pārthiva /
prāpaṇīyastathaivātmā prakṣīṇāśeṣabhāvanaḥ // NarP_1,47.68 //
kṣetrajñakaraṇījñānaṃ karaṇaṃ tena tasya tat /
niṣpādya muktikāryaṃ vai kṛtakṛtyo nivartate // NarP_1,47.69 //
tadbhāvabhāvanāpannastato 'sau paramātmanaḥ /
bhavatyabhedī bhedaśca tasyājñānakṛto bhavet // NarP_1,47.70 //
vibhedajanake jñāne nāśa mātyantikaṃ gate /
ātmano brahmaṇābhedaṃ saṃmataṃ kaḥ kariṣyati // NarP_1,47.71 //
ityuktaste mayā yogaḥ khāṇḍikya paripṛcchataḥ /
saṃkṣepavistarābhyāṃ tu kimanyatkriyatāṃ tava // NarP_1,47.72 //
khāṇḍikya uvāca
kathito yogasadbhāvaḥ sarvameva kṛtaṃ mama /
tavopadeśātsakalo naṣṭaścittamalo mama // NarP_1,47.73 //
mameti yanmayā proktamasadetanna cānyathā /
naredraṃ gadituṃ śakyamapi vijñeyavedabhiḥ // NarP_1,47.74 //
ahaṃ mametyavidyeyaṃ vyavahārastathānayoḥ /
paramārthastva saṃlāpyo vacasāṃ gocaro na yaḥ // NarP_1,47.75 //
tadguccha śreyase sarvaṃ mamaitadbhavatā kṛtam /
yadvimuktiparo yogaḥ proktaḥ keśidvajāvyayaḥ // NarP_1,47.76 //
sanandana uvāca
yathārhapūjayā tena khāṇḍikyena sa pūjitaḥ /
ājagāma puraṃ brahmaṃstataḥ keśidhvajo nṛpaḥ // NarP_1,47.77 //
khāṇḍikyo 'pi sutaṃ kṛtvā rājānaṃ yogasiddhaye /
viśālāmagamatkṛṣṇe samāveśitamānasaḥ // NarP_1,47.78 //
sa tatraikāntiko bhūtvā yamādiguṇasaṃyutaḥ /
viṣṇvākhye nirmale brahmaṇyavāpa nṛpatirlayam // NarP_1,47.79 //
keśidhvajo 'pi muktayarthaṃ svakarmakṣapaṇonmukhaḥ /
bubhuje viṣayānkarma cakre cānabhisaṃdhitam // NarP_1,47.80 //
sa kalyāṇopabhogaiśca kṣīṇapāpo 'malastataḥ /
avāpa siddhimatyantatritāpakṣapaṇīṃ mune // NarP_1,47.81 //
etatte kathitaṃ sarvaṃ yanmāṃ tvaṃ paripṛṣṭavān /
tāpatrayacikitsārthaṃ kimanyatkathayāmi te // NarP_1,47.82 //

iti śrūbṛhannāradīyapurāṇe pūrvabhāge dvitīyapāde saptacatvāriṃśattamo 'dhyāyaḥ


_____________________________________________________________


nārada uvāca
śrutaṃ mayā mahāmāga tāpatrayacikitsitam /
tathāpi me mano bhrāntaṃ na sthitiṃ labhateṃ'jasā // NarP_1,48.1 //
ātmavyatikramaṃ brahmandurjanācaritaṃ katham /
soḍhuṃ śakyeta manujaistanmamākhyāhi mānada // NarP_1,48.2 //
sūta uvāca
tacchrṛtvā nāradenoktaṃ brahmaputraḥ sanandanaḥ /
uvāca harṣasaṃyuktaḥ smaranbhagharataceṣṭitam // NarP_1,48.3 //
sanandana uvāca
atra te kathayiṣyāmi itihāsaṃ purātanam /
yaṃ śrutvā tvanmano bhrāntamāsthānaṃ labhate bhūśam // NarP_1,48.4 //
āsītpurā muniśreṣṭha bharato nāma bhūpatiḥ /
ārṣabho yasya nāmnedaṃ bhārataṃ khaṇḍamucyate // NarP_1,48.5 //
sa rājā prāptarājyastu pitṛpaitāmahaṃ kramāt /
pālayāmāsa dharmeṇa pitṛbadrañjayan prajāḥ // NarP_1,48.6 //
rddaje ca vividhairyajñairbhagavantamadhokṣajam /
sarvadevātmakaṃ dhyāyannānākarmasu tanmatiḥ // NarP_1,48.7 //
tataḥ samutpādya sutānvirakto viṣayeṣu saḥ /
muktvā rājyaṃ yayau vidvānpulastyapuhāśramam // NarP_1,48.8 //
śālagrāmaṃ mahākṣetraṃ mumukṣujanasevitam /
tatrāsau tāpaso tāpaso bhūtvā viṣṇorārādhanaṃ mune // NarP_1,48.9 //
cakāra bhaktibhāvena yathālabdhasaparyayā /
nityaṃ prātaḥ samāplutya nirmale 'bhali nārada // NarP_1,48.10 //
upatiṣṭedraviṃ bhaktyā gṛṇanbrahmākṣaraṃ param /
athāśrame samāgatya vāsudevaṃ jagatpatim // NarP_1,48.11 //
samāhṛtaiḥ svayaṃ dravyaiḥ samitkuśamṛdādibhiḥ /
phalaiḥ puṣpaiṃstathā patraistulasyāḥ svacchavāribhiḥ // NarP_1,48.12 //
pūjayanprayato bhūtvā bhaktiprasarasaṃplutaḥ /
sacaikadā mahābhāgaḥ snātvā prātaḥ samāhitaḥ // NarP_1,48.13 //
cakranadyāṃ japaṃstasthau muhurtatrayamaṃbuni /
athājagāma tattīraṃ jalaṃ pātuṃ pipāsitā // NarP_1,48.14 //
āsannapsavā brahmannaikaiva hiṇī vanāt /
tataḥ samabhavattatra pītaprāye jale tayā // NarP_1,48.15 //
siṃhasya nādaḥ sumahān sarvaprāṇibhayaṅkaraḥ /
tataḥ sā siṃhasannādādutplutā nimnagātaṭam // NarP_1,48.16 //
atyuñcārohaṇenāsyā nadyāṃ garbhaḥ papāta ha /
tamuhyamānaṃ vegena vīcimālāpariplutam // NarP_1,48.17 //
jagrāha bharato garbhātpatitaṃ mṛgapotakam /
garbhapracyutiduḥkhena prottuṅgākraṇena ca // NarP_1,48.18 //
munīndra sā tu hariṇī nipapāta mamāra ca /
hariṇīṃ tāṃ vilokyātha vipannāṃ nṛpatāpasaḥ // NarP_1,48.19 //
mṛgapotaṃ samāgṛhya svamāśramamupāgataḥ /
cakārānudinaṃ cāsau mṛgapotasya vai nṛpaḥ // NarP_1,48.20 //
poṣaṇaṃ puṣyamāṇaśca sa tena vavṛdhe mune /
cacārāśramaparyantaṃ tṛṇāni gahaneṣu saḥ // NarP_1,48.21 //
dūraṃ gatvā ca śārdūlatrāsādabhyāyayau punaḥ /
prātargatvādidūraṃ ca sāyamāyātyathāśramam // NarP_1,48.22 //
punaśca bharatasyābhūdāśramasyoṭajāntare /
tasyatasminmṛge dūrasamīpaparivartini // NarP_1,48.23 //
āsīñcetaḥ samāsaktaṃ na tathā hyacyute mune /
vimuktarājyatanayaḥ projjhitāśeṣabāndhavaḥ // NarP_1,48.24 //
mamatva sa cakāroñcaistasminhariṇapotake /
kiṃ vṛkaibhakṣito vyāghnaiḥ kiṃ siṃhena nipātitaḥ // NarP_1,48.25 //
cirāyamāṇe niṣkānte tasyāsīditi mānasam /
prītiprasannavadanaḥ pārśvasthe cābhavanmṛge // NarP_1,48.26 //
samādhibhaṅgastasyāsīnmamatvākṛṣṭamānasaḥ /
kālena gacchatā so 'tha kālaṃ cakre mahīpatiḥ // NarP_1,48.27 //
piteva sāstraṃ putreṇa mṛgapotena vīkṣitaḥ /
mṛgameva tadādrākṣīttyajanprāṇānasāvapi // NarP_1,48.28 //
mṛgo babhūva sa mune tādṛśīṃ bhāvanāṃ gataḥ /
jāti smaratvādudvignaḥ saṃsārasya dvijottama // NarP_1,48.29 //
vihāya mātaraṃ bhūyaḥ śālagrāmamupāyayau /
śuṣkaistṛṇaistathā parṇaiḥ sa kurvannātmapoṣaṇam // NarP_1,48.30 //
mṛgatvahetubhūtasya karmaṇo niṣkṛtiṃ yayau /
tatra cotsṛṣṭadeho 'sau jajñe jātismaro dvijaḥ // NarP_1,48.31 //
sadācāravatāṃ śuddhe yāgināṃ pravare kule /
sarvavijñāna saṃpannaḥ sarvaśāstrārthatattvavit // NarP_1,48.32 //
apaśyatsa muniśreṣṭhaḥ svātmānaṃ prakṛteḥ param /
ātmanodhigatajñānāddvevādīni mahāmune // NarP_1,48.33 //
sarvabhūtānyabhe dena dadarśa sa mahāmatiḥ /
na papāṭha guruproktaṃ kṛtopanayanaḥ śrutam // NarP_1,48.34 //
na dadarśa ca karmāṇi śāstrāṇi jagṛhe na ca /
ukto 'pi bahuśaḥ kiñcijjaṇḍa vākyamabhāṣata // NarP_1,48.35 //
tadapyasaṃskāraguṇaṃ grāmabhāṣoktisaṃyutam /
apaddhastavapuḥ so 'pi malināṃbaradhṛṅ mune // NarP_1,48.36 //
klinnadantāntaraḥ sarvaiḥ paribhūtaḥ sa nāgaraiḥ /
saṃmānena parāṃ hāniṃ yogarddheḥ kurute yataḥ // NarP_1,48.37 //
janenāvamato yogī yogasiddhiṃ ca vindati /
tasmāñcareta vai yogī satāṃ dharmamadūṣayan // NarP_1,48.38 //
janā yathāvamanyeyurgaccheyurnaiva saṃgatim /
hiraṇyagarbhavacanaṃ vicintyetthaṃ mahāmatiḥ // NarP_1,48.39 //
ātmānaṃ darśayāmāsa jaḍonmattākṛtiṃ jane /
bhuṅkte kulmāṣavaṭakān śākaṃ tranyaphalaṃ kaṇān // NarP_1,48.40 //
yadyadāpnoti sa bahūnatti vai kālasaṃbhavam /
pitaryuparate so 'tha bhrātṛbhrātṛvyabāndhavaiḥ // NarP_1,48.41 //
kāritaḥ kṣetrakarmādi kadannāhārapoṣitaḥ /
sarūkṣapīnāvayavo jaḍakārī ca karmaṇi // NarP_1,48.42 //
sarvalokopakaraṇaṃ babhūvāhāravetanaḥ /
taṃ tādṛśamasaṃskāraṃ viprākṛtiviceṣṭitam // NarP_1,48.43 //
kṣattā sauvīrarājyasya viṣṭiyogyamamanyata /
sa rājā śibikārūḍho gantuṃ kṛtamatirdvija // NarP_1,48.44 //
babhūvekṣumatītīre kapilarṣervarāśramam /
śreyaḥ kimatra saṃsāre duḥkhaprāye nṛṇāmiti // NarP_1,48.45 //
praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim /
uvāha śibikāmasya kṣatturvacanacoditaḥ // NarP_1,48.46 //
nṛṇāṃ viṣṭigṛhītānāmanyeṣāṃ so 'pi madhyagaḥ /
gṛhīto viṣṭinā vipra sarvajñānaikabhājanam // NarP_1,48.47 //
jātismaro 'sau pāpasya kṣayakāma uvāha tām /
yayau jaḍagatistatra yugamātrāvalokanam // NarP_1,48.48 //
kurvanmatimatāṃ śreṣṭhaste tvanye tvaritaṃ yayuḥ /
vilokya nṛpatiḥ so 'tha viṣamaṃ śibikāgatam // NarP_1,48.49 //
kimetadityāha samaṃ gamyatāṃ śibikāvahāḥ /
punastathaiva śibikāṃ vilokya viṣamāṃ hasan // NarP_1,48.50 //
nṛpaḥ kime 'tadityāha bhavadbhirgamyate 'nyathā /
bhūpatervadatastasya śrutvetthaṃ bahuśo vacaḥ /
śibikāvāhakāḥ procurayaṃ yātītyasatvaram // NarP_1,48.51 //
rājovāca
kiṃ śrānto 'syalpamadhvānaṃ tvayoḍhā śibikā mama /
kimāyāsasaho na tvaṃ pīvā nāsi nirīkṣyase // NarP_1,48.52 //
brāhmaṇa uvāca
nāhaṃ pīvā na caivoḍhā śibikā bhavato mayā /
na śrānto 'smi na cāyāso voḍhānyo 'sti mahīpate // NarP_1,48.53 //
rājovāca
pratyakṣaṃ dṛśyate pīvātvadyāpi śibikā tvayi /
śramaśca bhāro dvahane bhavatyeva hi dehinām // NarP_1,48.54 //
brāhmaṇa uvāca
pratyakṣaṃ bhavatā bhūpa yaddṛṣṭaṃ mama tadvada /
balavānabalaśceti vācyaṃ paścādviśeṣaṇam // NarP_1,48.55 //
tvayoḍhā śibikā ceti tvayyadyāpi ca saṃsthitā /
mithyā tadapyatra bhavān śṛṇotu vacanaṃ mama // NarP_1,48.56 //
bhūmau pādayugaṃ cātha jaṅghe pādadvaye sthite /
ūru jaṅghādvayāvasthau tadādhāraṃ tathodaram // NarP_1,48.57 //
vakṣasthalaṃ tathā bāhū skandhau codarasaṃsthitau /
skandhāśritayeṃ śibikā mamādhāro 'tra kiṅkṛtaḥ // NarP_1,48.58 //
śibikāyāṃ sthitaṃ cedaṃ dehaṃ tvadupalakṣitam /
tatra tvamahamapyatretyucyate cedamanyathā // NarP_1,48.59 //
ahaṃ tvaṃ ca tathānye ca bhūtairuhyāśca pārthiva /
guṇapravāhapatito bhūtavargo 'pi yātyayam // NarP_1,48.60 //
karmavaśyā guṇaścaite sattvādyāḥ pṛthivīpate /
avidyāsaṃcitaṃ karmataścāśeṣeṣu jantuṣu // NarP_1,48.61 //
ātmā śuddho 'kṣaraḥ śānto nirguṇaḥ prakṛte paraḥ /
pravṛddhyapacayau na sta ekasyākhilajantuṣu // NarP_1,48.62 //
yadā nopacayastasya nacaivāpacayo nṛpa /
tadāpi bāliśo 'si tvaṃ kayā yuktyā tvayeritam // NarP_1,48.63/
bhūpādajaṅghākaṭyūrujaṭharādiṣu saṃsthitā /
śibikeyaṃ yadā skandhe tadā bhāraḥ samastvayā // NarP_1,48.64 //
tathānyajantubhirbhūpa śibikoḍhāna kevalam /
śailadrumagṛhottho 'pi pṛthivīsaṃbhavo 'pi ca // NarP_1,48.65 //
yathā puṃsaḥ pṛthagbhāvaḥ prākṛtaiḥ karaṇairnṛpa /
soḍhavyaḥ sumahānbhāraḥ katamo nṛpa te mayā // NarP_1,48.66 //
yaddravyo śibikā ceyaṃ taddravyo bhūtasaṃgrahaḥ /
bhavato me 'khilasyāsya samatvenopabṛṃhitaḥ // NarP_1,48.67 //
sanandana uvāca
evamuktvābhavaṃnmaunī sa vahañśibikāṃ dvijaḥ /
so 'pi rājāvatīryorvyāṃ tatpādau jagṛhe tvaran // NarP_1,48.68 //
rājovāca
bho bho visṛjya śibikāṃ prasādaṃ kuru me dvija /
kathyatāṃ ko bhavānatra jālmarupadharaḥ sthitaḥ // NarP_1,48.69 //
yo bhavānyadapatyaṃ vā yadāgamanakāraṇam /
tatsarvaṃ kathyatāṃ vidvanmahyaṃ śuśrūṣave tvayā // NarP_1,48.70 //
brāhmaṇa uvāca
śrūyatāṃ ko 'hamityetadvaktuṃ bhūpa na śakyate /
upayoganimittaṃ ca sarvatrāgamanakriyā // NarP_1,48.71 //
sukhaduḥkhopabhogau tu tau dehādyupapādakau /
dharmādharmodbhavau bhoktuṃ janturdehādimṛcchati // NarP_1,48.72 //
sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam /
dharmādharmauṃ yatastasmātkāraṇaṃ pṛcchyate kutaḥ // NarP_1,48.73 //
rājovāca
dharmādharmauṃ na saṃdehaḥ sarvakāryeṣu kāraṇam /
upabhoganimittaṃ ca dehāddehāntarāgamaḥ // NarP_1,48.74 //
yattvetadbhavatā proktaṃ ko 'hamityetadātmanaḥ /
vaktuṃ na śakyate śrotuṃ tanmameccā pravartate // NarP_1,48.75 //
yo 'sti yo 'hamiti brahmankathaṃ vaktuṃ na śakyate /
ātmanyeva na doṣāya śabdo 'hamiti yo dvijā // NarP_1,48.76 //
brāhmaṇa uvāca
śabdo 'hamiti doṣāya nātmanyevaṃ tathaiva tat /
anātmanyātmavijñānaṃ śabdo vā śrutilakṣaṇaḥ // NarP_1,48.77 //
jihvā bravītyahamiti dantauṣṭatāluka nṛpa /
etenāhaṃ yataḥ sarve vāṅniṣpādanahetavaḥ // NarP_1,48.78 //
kiṃ hetubhirvadūtyeṣā vāgevāhamiti svayam /
tathāpi vāgahamedvaktumitthaṃ na yujyate // NarP_1,48.79 //
piṇḍaḥ pṛthagyataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ /
tato 'hamiti kutraināṃ saṃjñāṃ rājankaromyaham // NarP_1,48.80 //
yadyanyo 'sti paraḥ ko 'pi mattaḥ pārthivasattam /
na deho 'hamayaṃ cānye vaktumevamapīṣyate // NarP_1,48.81 //
yadā samastadeheṣu pumāneko vyavasthitaḥ /
tadadā hi ko bhavānko 'hamityetadviphalaṃ vacaḥ // NarP_1,48.82 //
tvaṃ rājā śibikā ceyaṃ vayaṃ vāhāḥ puraḥ sarāḥ /
ayaṃ ca bhavato loko na sadetannṛpocyate // NarP_1,48.83 //
vṛkṣāddāru tataśceyaṃ śibikā tvadadhiṣṭitā /
kva vṛkṣasaṃjñā vai tasyā dārusaṃjñāthavā nṛpa // NarP_1,48.84 //
vṛkṣārūḍho mahārājo nāyaṃ vadati te janaḥ /
na ca dāruṇi sarvastvāṃ bravīti śibikāgatam // NarP_1,48.85 //
śibikādārusaṃghāto svanāmasthitisaṃsthitaḥ /
anviṣyatāṃ nṛpaśreṣṭhānandadāśibikā tvayā // NarP_1,48.86 //
evaṃ chatraṃ śalākābhyaḥ pṛthagbhāvo vimṛśyatām /
kva jātaṃ chatramityeṣa nyāyastvayi tathā mayi // NarP_1,48.87 //
pumānstrī gaurajā bājī kuñjaro vihagastaruḥ /
deheṣu lokasaṃjñeyaṃ vijñeyā karmahetuṣu // NarP_1,48.88 //
pumānna devo na naro na paśurna ca pādapaḥ /
śarīrākṛtibhedāstu bhūpaite karmayonayaḥ // NarP_1,48.89 //
vastu rājeti yalleke yañca rājabhaṭātmakam /
tathānyaśca nṛpetthaṃ tanna satyaṃ kalpanāmayam // NarP_1,48.90 //
yastu kālāntareṇāpi nāśasaṃjñāmupaiti vai /
pariṇāmādisaṃbhūtaṃ tadvastu nṛpa tañca kim // NarP_1,48.91 //
tvaṃ rājā sarvasokasya pituḥ putro ripo ripuḥ /
patnyāḥ patiḥ pitā sūnoḥ kastvaṃ bhūpa vadāmyaham // NarP_1,48.92 //
tvaṃ kimetacciraḥ kiṃ tu śirastava tatho daram /
kimu pādādikaṃ tvetannaiva kiṃ te mahīpate // NarP_1,48.93 //
samastāvayavebhyastvaṃ pṛthagbhūto vyavasthitaḥ /
ko 'hamityatra nipuṇaṃ bhūtvā cintaya pārthiva // NarP_1,48.94 //
evaṃ vyavasthite tattve mayāhamiti bhāvitum /
pṛthakūcaraṇaniṣpādyaṃ śakyaṃ tu nṛpate katham // NarP_1,48.95 //

iti śṛbṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvi.pā.ṣṭacatvāriṃśo 'dhyāyaḥ


_____________________________________________________________


sanandana uvāca
niśamya tasyeti vacaḥ paramārthasamanvitam /
praśrayāvanato bhūtvā tamāha nṛpatirdvijam // NarP_1,49.1 //
rājovāca
bhagavanyattvayā prokta paramārthamayaṃ vacaḥ /
śrute tasminbhramantīva manaso mama vṛttayaḥ // NarP_1,49.2 //
etadvivekavijñānaṃ yadi śeṣeṣu jantuṣu /
bhavatā darśitaṃ vipra tatparaṃ prakṛtermahat // NarP_1,49.3 //
nāhaṃ vahāmi śibikāṃ śibikā mayi na sthitā /
śarīramanyadasmatto yeneyaṃ śibikā dhṛtā // NarP_1,49.4 //
guṇa pravṛttirbhūtānāṃ pravṛttiḥ karmacoditā /
pravartante guṇāścaite kiṃ mameti tvayoditam // NarP_1,49.5 //
etasminparamārthajña mama śrotrapathaṃ gate /
mano vihvalatāmeti paramārthārthatāṃ gatam // NarP_1,49.6 //
pūrvameva mahābhāga kapilarṣimahaṃ dvija /
praṣṭumabhyudyato gatvā śreyaḥ kintvatra saṃśaye // NarP_1,49.7 //
tadantare ca bhavatā yadidaṃ vākyamīritam /
tenaiva paramārthārthaṃ tvayi cetaḥ pradhāvati // NarP_1,49.8 //
kapilarṣirbhagavataḥ sarvabhūtasya vai kila /
viṣṇoraṃśo jaganmohanāśāya samupāgataḥ // NarP_1,49.9 //
sa eva bhagavānnūnamasmākaṃ hitakāmyayā /
pratyakṣatāmanugatastathaitadbhavatocyate // NarP_1,49.10 //
tanmahyaṃ mohanāśāya yacchreyaḥ paramaṃ dvija /
tadvadākhila vijñānajalavīcyujadhirbhavān // NarP_1,49.11 //
brāhmaṇa uvāca
bhūyaḥ pṛcchasi kiṃ śreyaḥ paramārthena pṛcchasi /
śreyāṃsi paramārthāni hyaśeṣāṇyena bhūpate // NarP_1,49.12 //
devatārādhanaṃ kṛtvā dhanasaṃpadamicchati /
putrānicchati rājyaṃ ca śreyastasyaiva tannṛpa // NarP_1,49.13 //
vivakinastu saṃyogaḥ śreyo 'sau paramātmanā /
karmayajñādikaṃ śreyaḥ svarlokapaladāyi yat // NarP_1,49.14 //
śreyaḥ pradhānaṃ ca phale tadevānabhisaṃhite /
ātmā dhyeyaḥ sadā bhūpa yogayuktaistathā paraiḥ // NarP_1,49.15 //
śreya stasyaiva saṃyogaḥ śreyo yaḥ paramātmanaḥ /
śreyāṃsyevamanekāni śataśo 'tha sahasraśaḥ // NarP_1,49.16 //
saṃtyatra paramārthāstu na tvete śrūyatāṃ ca me /
dharmo 'yaṃ tyajate kiṃ tu paramārtho dhanaṃ yadi // NarP_1,49.17 //
vyayaścakriyata kasmātkāmaprāptyupalakṣaṇaḥ /
mutraścetparamārthākhyaḥ so 'pyanyasya nareśvara // NarP_1,49.18 //
paramārthabhūtaḥ so 'nyasya paramārtho hi naḥ pitā /
evaṃ na paramārtho 'sti jagatyatra carācare // NarP_1,49.19 //
paramārtho hi kāryāṇi karaṇānāmaśeṣataḥ /
rājyādiprāptiratroktā paramārthatayā yadi // NarP_1,49.20 //
paramārthā bhavantyatra na bhavanti ca vai tataḥ /
ṛgyajuḥsāmaniṣpādyaṃ yajñakarma mataṃ tava // NarP_1,49.21 //
paramārthabhūtaṃ tatrāpi śrūyatāṃ gadato mama /
yattu niṣpādyate kāryaṃ mṛdā kāraṇabhūtayā // NarP_1,49.22 //
tatkāraṇānugamanājjāyate nṛpa mṛnmayam /
evaṃ vināśibhirdravyaiḥ samidājyakuśādibhiḥ // NarP_1,49.23 //
niṣpādyate kriyā yā tu sā bhavitrī vināśinī /
anāśī paramārthastu prājñairabhyupagamyate // NarP_1,49.24 //
yattuṃ nāśi na saṃdeho nāśidravyopapāditam /
tadevāpaladaṃ karma paramārtho mato mama // NarP_1,49.25 //
muktisādhanabhūtatvātparamārtho na sādhanam /
dhyānamevātmano bhūpaparamārthārthaśabditam // NarP_1,49.26 //
bhedakāri parebhyastu paramārtho na bhedavān /
paramārthātmanoryogaḥ paramārtha itīṣyate // NarP_1,49.27 //
mithyaitadanyaddravyaṃ hi naitaddravyamayaṃ yataḥ /
tasmācchreyāṃsyaśeṣāṇi nṛpaitāni na saṃśayaḥ // NarP_1,49.28 //
paramārthastu bhūpāla saṃkṣepācchrūyatāṃ mama /
eko vyāpī samaḥ śuddho nirguṇa prakṛteḥ paraḥ // NarP_1,49.29 //
janmavṛddhyādirahita ātmā sarvagato nṛpa /
parijñānamayo sadbhirnāmajātyādibhivibhuḥ // NarP_1,49.30 //
na yogavānna yukto 'bhūnnaiva pārthivaḥ yokṣyati /
tasyātmaparadeheṣu sato 'pyekamayaṃ hi tat // NarP_1,49.31 //
vijñānaṃ paramārtho 'sau vetti no 'tathyadarśanaḥ /
veṇuraṅghravibhedena bhedaḥ ṣaṅjādisaṃjñitaḥ // NarP_1,49.32 //
abhedo vyāpino vāyostathā tasya mahātmanaḥ /
ekatvaṃ rūpabhedaśca vāhyakarmapravṛttijaḥ // NarP_1,49.33 //
devādibhedamadhyāste nāstyevācaraṇo hi saḥ /
śṛṇvatra bhūpa prāgvṛttaṃ yadgītamṛbhuṇā bhavet // NarP_1,49.34 //
avabodhaṃ janayato nidādhasya dvijanmanaḥ /
ṛbhurnāmābavatputro brahmaṇaḥ parameṣṭinaḥ // NarP_1,49.35 //
vijñāta tattvasadbhāvo nisargādeva bhūpate /
tasya śiṣyo nidāgho 'bhūtpulastyatanayaḥ purā // NarP_1,49.36 //
prādādaśeṣavijñānaṃ sa tasmai parayā mudā /
avāptajñāna tattvasya na tasyādvaitavāsanā // NarP_1,49.37 //
sa ṛbhustarkayāmāsa nidāghasya nareśvara /
devikāyāstaṭe vīra nāgaraṃ nāma vai puram // NarP_1,49.38 //
samṛddhamatiramyaṃ ca pulastyena niveśitam /
ramyopavanaparyantaṃ sa tasminpārthavottama // NarP_1,49.39 //
nidādhanāmāyogajñastasya śiṣyo 'bhavatpurā /
divye varṣasahasre tu samatīte 'sya tatpuram // NarP_1,49.40 //
jagāma sa ṛbhuḥ śiṣyaṃ nidāghamavalokitum /
sa tasya vaiśvadevanti dvārālokanagocaraḥ // NarP_1,49.41 //
sthita stena gṛhītārtho nijaveśma praveśitaḥ /
prakṣālitāṅghripāṇiṃ ca kṛtāsanaparigraham // NarP_1,49.42 //
uvāca sa dvijaśreṣṭho bhujyatāmiti sādaram /
ṛbhuruvāca
bho vipravarya bhoktavyaṃ yadatra bhavato gṛhe // NarP_1,49.43 //
tatkathyatāṃ kadanneṣu na prītiḥ satataṃ mama /
nidāgha uvāca
saktuyāvakavrīhīnāmapūpānāṃ ca me gṛhe // NarP_1,49.44 //
yadrocate dvijaśreṣṭha tāvadbhuṅkṣva yathecchayā /
ṛbhuruvāca
kadannāni dijaitāni miṣṭamannaṃ prayaccha me // NarP_1,49.45 //
saṃyāvapāyasādīni cekṣukā rasavanti ca /
nidāgha uvāca
gṛhe śālini madgehe yatkiñcidati śobhanam // NarP_1,49.46 //
bhojyeṣu sādhanaṃ miṣṭaṃ tenāsyānnaṃ prasādhaya /
ityuktā tena sā patnī miṣṭamannaṃ dvijasya tat // NarP_1,49.47 //
prasādhitavatī tadvai bharturvacanagauravāt /
na bhuktavantamicchāto miṣṭamannaṃ mahāmunim // NarP_1,49.48 //
nidāghaḥ prāhabhūpāla praśrayāvanataḥ sthitaḥ /
nidāgha uvāca
api te paramā tṛptirutpannā puṣṭireva // NarP_1,49.49 //
api te mānasaṃ svasthamāhāreṇa kṛtaṃ dvija /
kva nivāsī bhavānvipra kva vā gantuṃ samudyataḥ // NarP_1,49.50 //
āgamyate ca bhavatā yatastaśca nivedyatām /
ṛmuruvāca
kṣudhitasya ca bhukte 'nne tṛptirbrahmanvijāyate // NarP_1,49.51 //
na me kṣudhā bhavettṝptiḥ kasmānmāṃ dvija pṛcchati /
vahninā pārthivenādau dagdhe vai kṣurāpīśvaḥ // NarP_1,49.52 //
bhavatyaṃbhasi ca kṣīṇe nṛṇāṃ tṛṣṇāsamudbhavaḥ /
kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija // NarP_1,49.53 //
tataḥ kṣutsaṃbhavābhāvāttṛptirastyeva me sadā /
manasaḥ svasthatā tuṣṭiścittadharmāvimau dvija // NarP_1,49.54 //
cetaso yasya yatpṛṣṭaṃ pumānebhirna yujyate /
kva nivāsastavetyuktaṃ kva gantāsi ca yattvayā // NarP_1,49.55 //
kutaścāgamyate tvetātrritaye 'pi nibodha me /
pumānsavargato vyāpītyākāśavadayaṃ yataḥ // NarP_1,49.56 //
kutaḥ kutra kva gantāsītyetadapyarthavatkatham /
so 'haṃ gantā na cāgantā naikadeśaniketanaḥ // NarP_1,49.57 //
tvaṃ cānye ca na ca tvaṃ tvaṃ nānye naivāhamapyaham /
miṣṭanne miṣṭamityeṣā jihvā sā me kṛtā tava // NarP_1,49.58 //
kiṃ vakṣyatīti tatrāpi śrūyatāṃ dvijasattamā /
miṣṭameva yadāmiṣṭaṃ tadevodvegakāraṇam // NarP_1,49.59 //
amiṣṭaṃ jāyate miṣṭaṃ miṣṭādudvijate janaḥ /
ādimadhyāvasāneṣu kimannaṃ rucikāraṇam // NarP_1,49.60 //
mṛṇmayaṃ hi mṛdā yadvadgṛhaṃ liptaṃ sthirībhavet /
pārthivo 'yaṃ tathā dehaḥ pārthivaiḥ paramāṇubhiḥ // NarP_1,49.61 //
yavagodhūmamudgādir ghṛtaṃ tailaṃ payo dadhi /
guḍaḥ phalānīti tathā pārthivāḥ paramāṇavaḥ // NarP_1,49.62 //
tadetadbhavatā jñātvā miṣṭāmiṣṭavicāri yat /
tanmanaḥ śamanālabi kāryaṃ prāpyaṃ hi muktaye // NarP_1,49.63 //
ityākarṇya vacastasya paramārthāśritaṃ nṛpa /
praṇipatya mahābhāgo nidāgho vākyamabravīt // NarP_1,49.64 //
prasīda maddhitārthāya kathyatāṃ yastvamāgataḥ /
naṣṭo mohastavākarṇya vacāṃsyetāni me dvija // NarP_1,49.65 //
ṛbhuruvāca
ṛbhurasmi tavācāryaḥ prajñādānāya te dvija /
ihāgato 'haṃ dāsyāmi paramārthaṃ subodhitam // NarP_1,49.66 //
eka evamidaṃ viddhi na bhedi sakalaṃ jagat /
vāsudevābhidheyasya svarupaṃ parātmanaḥ // NarP_1,49.67 //
brahmaṇa uvāca
tathetyuktvā nidādhena praṇipātapuraḥ saram /
pūjitaḥ parayā bhaktyānicchitaḥ prayayau vibhuḥ // NarP_1,49.68 //
punavaṣasahasrante samāyāto nareśvara /
nidāghajñānadānāya tadeva nagaraṃ guruḥ // NarP_1,49.69 //
nagarasya bahiḥ so 'tha nidāghaṃ dṛṣṭavān munim /
mahābalaparīvāre puraṃ viśati pārthive // NarP_1,49.70 //
dūrasthitaṃ mahābhāge janasaṃmardavarjakam /
kṣutkṣāmakaṇṭhamāyāntamaraṇyātsasamitkuśam // NarP_1,49.71 //
dṛṣṭvā nidāghaṃ sa ṛbhurupāgatyābhivādya ca /
uvāca kasmādekāntaṃ sthīyata bhavatā dvija // NarP_1,49.72 //
// nidāgha uvāca
bho vipra janasaṃmarddo mahāneṣa janeśvare /
pravivakṣau pure ramye tenātra sthīyate mayā // NarP_1,49.73 //
ṛbhuruvāca
narādhipo 'tra katamaḥ katamaścetaro janaḥ /
kathyatāṃ me dvijaśreṣṭha tvamabhijño mato mama // NarP_1,49.74 //
nidāgha uvāca
yo 'yaṃ gajendramunmattamadriśṛṅgasamucchrayam /
adhiruḍho narendro 'yaṃ parito yastathetaraḥ // NarP_1,49.75 //
ṛbhuruvāca
etau hi gajarājānau dṛṣṭau hi yugapanmayā /
bhavatā nirviśeṣeṇa pṛthagvedopalakṣitau // NarP_1,49.76 //
tatkathyatāṃ mahābhāga viśeṣo bhavatānayoḥ /
jñātumicchāmyahaṃ ko 'tra gajaḥ ko vā narādhipaḥ // NarP_1,49.77 //
nidādha uvāca
gajoyo 'yamadho brahmannuparyasyaiṣa bhūpatiḥ /
vāhyavāhakasaṃbandhaṃ ko na jānāti vai dvija // NarP_1,49.78 //
ṛbhuruvāca
brahmanyathāhaṃ jānīyāṃ tathā māmavabodhaya /
adhaḥ sattvavibhāgaṃ kiṃ kiṃ corddhamabhidhīyate // NarP_1,49.79 //
brāhmaṇa uvāca
ityuktvā sahasāruhya nidāghaḥ prāha taṃ ṛbhum /
śrayatāṃ kathayāmyeṣa yanmāṃ tvaṃ paripṛcchasi // NarP_1,49.80 //
uparyahaṃ yathā rājā tvamadhaḥkuñjaro yathā /
avabodhāya te brahmandṛṣṭānto darśito mayā // NarP_1,49.81 //
ṛbhuruvāca
tvaṃ rājeva dvijaśreṣṭha sthito 'haṃ gajavadyadi /
tadevaṃ tvaṃ samācakṣva katamastvamahaṃ tathā // NarP_1,49.82 //
brāhmaṇa uvāca
ityuktaḥ satvarastasya caraṇāvabhivandya saḥ /
nidādhaḥ prāha bhagavannācāryastvamṛbhurmam // NarP_1,49.83 //
nānyasyādvai vasaṃskārasaṃskṛtaṃ mānasaṃ tathā /
yathācāryasya tena tvāṃ manye prāptamahaṃ gurum // NarP_1,49.84 //
ṛbhuruvāca
tavopadeśadānāya pūrvaśuśrūṣaṇāttava /
gurusnehādṛbhurnāmanidāghaṃ samupāgataḥ // NarP_1,49.85 //
tadetadupadiṣṭaṃ te saṃkṣepeṇa mahāmate /
paramārthasārabhūtaṃ yattadadvaitamaśeṣataḥ // NarP_1,49.86 //
brāhmaṇa uvāca
evamuktvā dadau vidyāṃ nidāghaṃ sa ṛbhurguruḥ /
nidāgho 'pyupadeśena tenādvaitaparo 'bhavat // NarP_1,49.87 //
sarvabhūtānyabhedena dadṛśe sa tadātmanaḥ /
tathā brahmatanau muktimavāca paramādvijaḥ // NarP_1,49.88 //
tathā tvamapi dharmajña tulyātmaripubāndhavaḥ /
bhava sarvagataṃ jñānamātmānamavanīpate // NarP_1,49.89 //
sitanīlādibhedena yathaikaṃ dṛśyate nabhaḥ /
bhrāntadṛṣṭibhirātmāpi tathaikaḥ sanpṛthak pṛthak // NarP_1,49.90 //
ekaḥ samastaṃ yadihāsti kiñcittadacyuto nāsti paraṃ tato 'nyat /
so 'haṃ sa ca tvaṃ sa ca sarvametadātmāṃsvayaṃ bhātyapabhedamohaḥ // NarP_1,49.91 //
sanandana uvāca
itīritastena sa rājavaryastatyāja bhedaṃ paramārthadṛṣṭiḥ /
sa cāpi jātismaraṇāvabodastatraiva janmanyapavargamāpa // NarP_1,49.92 //
paramārthādhyātmametattubhyamuktaṃ munīśvara /
brāhmaṇakṣatriyaviśāṃ śrortṛāṇāṃ cāpi muktidam // NarP_1,49.93 //
yathā pṛṣṭaṃ tvayā brahmaṃstathā te gaditaṃ mayā /
brahmajñānamidaṃ śuddhaṃ kimanyatkathayāmi vai // NarP_1,49.94 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvi.pā.ekonapañcāśattamodhyāyaḥ


_____________________________________________________________


sūta uvāca
śrutvā sanandanasyetthaṃ vacanaṃ nārado muniḥ /
asaṃtuṣṭa iva prāha bhrātaraṃ taṃ sanandanam // NarP_1,50.1 //
nārada uvāca
bhagavansarvamākhyātaṃ yatpṛṣṭaṃ bhavato mayā /
tathāpi nātmā prīyeta śṛṇvanharikathāṃ muhuḥ // NarP_1,50.2 //
śrūyate vyāsaputrastu śukaḥ paramadharmavit /
siddhiṃ sumahatīṃ prāpto nirviṇṇo 'vāntaraṃ bahiḥ // NarP_1,50.3 //
brahmanpuṃsastu vijñānaṃ mahatāṃ sevanaṃ vinā /
na jāyate kathaṃ prāpto jñānaṃ vyāsātmajaḥ śiśuḥ // NarP_1,50.4 //
tasya janmarahasyaṃ me kamacāpyasya śṛṇvate /
samākhyāhi mahābhāga mo7śāstrārthavidbhavān // NarP_1,50.5 //
sanandana uvāca
śṛṇu viprapravakṣyāmi śukotpattiṃ samāsataḥ /
yāṃ śrutvā brahmatattvajño jāyate mānavo mune // NarP_1,50.6 //
na hāyanairna palitairna vittena na bandhubhiḥ /
ṛṣayaścakrire dharmaṃ yo 'nūcānaḥ sa no mahān // NarP_1,50.7 //
nārada uvāca
anūcānaḥ kathaṃbrahmanpumānbhavati mānada /
tanme karma samācakṣva śrotuṃ kautūhalaṃ mama // NarP_1,50.8 //
sanandana uvāca
śṛṇu nārada vakṣyāmi hyanūcānasya lakṣaṇam /
yajjñātvā sāṅgavedānāmabhijño jāyate naraḥ // NarP_1,50.9 //
śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣaṃ tathā /
chandaḥśāstraṃ ṣaḍetāni vādāṅgāni vidurbudhāḥ // NarP_1,50.10 //
ṛgvedro 'tha yadurvedaḥ sāmavedo hyatharvaṇaḥ /
vedāścatvāra evaite proktā dharmanirūpaṇe // NarP_1,50.11 //
sāṃgānvedānguroryastu samadhīte dvijottamaḥ /
so 'nūcānaḥ prabhavati nānyathā granthakoṭibhiḥ // NarP_1,50.12 //
nārada uvāca
aṅgānāṃ lakṣaṇaṃ brūhi vedānāṃ cāpi vistarāt /
tvaṃmasmāsu mahāvijñaḥ sāṃgeṣveteṣu mānada // NarP_1,50.13 //
sanandana uvāca
praśnabhāro 'yamatulastvayā mama kṛto dvija /
saṃkṣepātkathayiṣyāmi sārameṣāṃ suniścitam // NarP_1,50.14 //
svaraḥ pradhānaḥ śikṣāyāṃ kīrttito munibhirdijaiḥ /
vedānāṃ vedavidbhistu tacchṛṇuṣva vadāmi te // NarP_1,50.15 //
ārcikaṃ gāthikaṃ caiva sāmikaṃ ca svarāntaram /
kṛtānte svaraśāstrāṇāṃ prayoktavya viśeṣataḥ // NarP_1,50.16 //
ekāntaraḥ svaro hyapsu gāthāsudvyantaraḥ svaraḥ /
sāmasu tryantaraṃ vidyādetāvatsvarato 'ntaram // NarP_1,50.17 //
ṛksāmayajuraṅgāni ye yajñeṣu prayuñjate /
avijñānāddhi śikṣāyāsteṣāṃ bhavati visvaraḥ // NarP_1,50.18 //
mantro hīnaḥ svarato varṇato vā mithyāprayukto na tamarthamāha /
sa vāgvajro yajamānaṃ hirnāsti yathendraśatruḥ svarato 'parādhāt // NarP_1,50.19 //
uraḥ kaṇṭhaḥ śiraścaiva sthānāni trīṇi vāṅkye /
savanānyāhuretāni sāma vāpyarddhatoṃ'taram // NarP_1,50.20 //
uraḥ saptavivāraṃ syāttathā kaṇṭhastathā śiraḥ /
na ca śakto 'si vyaktastu tathā prāvacanā vidhiḥ // NarP_1,50.21 //
kaṭhakālāpavṛtteṣu taittirāhvarakeṣu ca /
ṛgvede sāmavede ca vaktavyaḥ prathamaḥ svaraḥ // NarP_1,50.22 //
ṛgvedastu dvitīyena tṛtīyena ca vartate /
uccamadhyamasaṃghātaḥ svaro bhavati pārthivaḥ // NarP_1,50.23 //
tṛtīya prathamakruṣṭā kurvantyāhvarakān svarān /
dvitīyādyāstu madrāntāstaittirīyāścatuḥsvarān // NarP_1,50.24 //
prathamaśca dvitīyaśca tṛtīyo 'tha caturthakaḥ /
mandraḥ kruṣṭo munīśvara etānkurvanti sāmagāḥ // NarP_1,50.25 //
dvitīyaprathamāvetau nāṇḍibhāllavinau svarau /
tathā śātapathāvetau svarau vājasaneyinām // NarP_1,50.26 //
ete viśeṣataḥ proktāḥ svarā vai sārvavaidikāḥ /
ityetañcaritaṃ sarvaṃ svarāṇāṃ sārvavaidikam // NarP_1,50.27 //
sāmavede tu vakṣyāmi svarāṇāṃ caritaṃ yathā /
alpagranthaṃ prabhūtārthaṃ sāmavedāṅgamuttamam // NarP_1,50.28 //
tānarāgasvaragrāmamūrcchanānāṃ tu lakṣaṇam /
pavitraṃ pāvanaṃ puṇyaṃ yathā tubhyaṃ prakīrtitam // NarP_1,50.29 //
śikṣāmāhurdvijātīnāmṛgyajuḥ sāmalakṣaṇam /
sapta svarāsrayo grāmā mṛrchanāstvekaviṃśatiḥ // NarP_1,50.30 //
tānā ekonapañcāśadityetaḥsvaramaṇḍalam /
ṣaṅjaśca ṛṣabhaścaiva gāndhāro madhyamastathā // NarP_1,50.31 //
pañcamo dhaivataścaivaṃ niṣādaḥ saptamaḥ svaraḥ /
ṣaṅjamadhyamagāndhārāsrarayo grāmāḥ prakīrtitāḥ // NarP_1,50.32 //
bhūrllokājjāyate ṣaṅjo bhuvarlokāñca madhyamaḥ /
svargābhrāñcaiva gāndhāro grāmasthānāni trīṇi hi // NarP_1,50.33 //
svarāṇāṃ ca viśeṣeṇa grāmarāgā iti smṛtāḥ /
viṃśatirmadhyamagrāme ṣaṅjagrāme caturdaśa // NarP_1,50.34 //
tānānpaṃ cadaśecchanti gāndhāre sāmagāyinām /
nadī viśālā sumukhī citrā citravatī mukhā // NarP_1,50.35 //
balā cāpyatha vijñeyā devānāṃ sapta mūrchanāḥ /
āpyāyinī viśvabhṛtā candrā hemā kapardinī // NarP_1,50.36 //
maitrī ca bārhatī caiva pitṝṇāṃ sapta mūrchanāḥ /
ṣaṅje tūttaramandrā syādṛṣabhe cābhirūhatā // NarP_1,50.37 //
aśvakrāntā tu gāndhāre tṛtīyā mūrcchanā smṛtā /
madhyame khalu sauvīrā hṛṣikā pañcame svare // NarP_1,50.38 //
dhaivate cāpi vijñeyā mūrchanā tūttarā matā /
niṣāde rajanīṃ vidyādṛṣīṇāṃ sapta mūrchanāḥ // NarP_1,50.39 //
upajīvanti gandharvā devānāṃ sapta mūrchanāḥ /
pitṝṇāṃ mūrcchānāḥ sapta tathā yakṣā na saṃśayaḥ // NarP_1,50.40 //
ṛṣīṇāṃ mūrchanāḥ sapta yāstvimā laukikāḥ smṛtāḥ /
ṣaṅjaḥ prīṇāti vai devānṛṣīnprīṇāti carṣabhaḥ // NarP_1,50.41 //
pitṝn prīṇāti gāndhāro gandharvānmadhyamaḥ svaraḥ /
devānpitṝnṛṣīṃścaiva svaraḥ prīṇāti pañcamaḥ // NarP_1,50.42 //
yakṣānniṣādaḥ prīṇāti bhūtagrāmaṃ ca dhaivataḥ /
gānasya tu daśavidhā guṇavṛttistu tadyathā // NarP_1,50.43 //
raktaṃ pūrṇamalaṅkṛtaṃ prasannaṃ vyaktaṃ vikruṣṭaṃ ślakṣṇaṃ samaṃ sukumāraṃ madhuramiti guṇāstatra raktaṃ nāma veṇuvīṇāsvarāṇāmekībhāvaṃ raktamityucyate pūrṇaṃ nāma svaraśrutipūraṇācchandaḥ pādākṣaraṃ saṃyogātpūrṇamityucyate alaṅkṛtaṃ nāmorasi śirasi kaṇṭhayuktamityalaṅkṛtaṃ prasannaṃ nāmāpagatāgadgadanirviśaṅkaṃ prasannamityucyate vyaktaṃ nāma padapadārthaprakṛtivikārāgamanopakṛttaddhitasamāsadhātunipātopasargasvaraliṅgaṃ vṛttivārttikavibhaktyarthavacanānāṃ samyagupapādanaṃ vyaktamityucyate vikruṣṭaṃ nāmoñcairuñcāritaṃ vyaktapadākṣaraṃ vikruṣṭamityucyate ślekṣṇaṃ nāma drutamavilaṃbitamuccanīcaplutasamāhārahelatālopanayādibhirupapādanābhiḥ ślakṣṇamityucyate samaṃ nāmāvāpanirvāpapradeśe pratyantarasthānānāṃ samāsaḥ samamityucyate sukumāraṃ nāma mṛdupadavarṇasvarakuhagaraṇayuktaṃ sukumāramityucyate madhuraṃ nāma svabhāvopanītalalitapadākṣaraguṇasamṛddhaṃ madhuramityucyate evametairdaśabhirguṇairyuktaṃ gānaṃ bhavati // 1//
bavanti cātra ślokāḥ
śaṅkitaṃ bhīṣaṇaṃ bhītamuddhuṣṭamanunāsikam /
kākasvaraṃ mūrddhagataṃ tathā sthānavivarjitam // NarP_1,50.44 //
vistaraṃ virasaṃ caiva viśliṣṭaṃ viṣamāhatam /
vyākulaṃ tālahīnaṃ ca gītidoṣāścaturdaśa // NarP_1,50.45 //
ācāryāḥ samamicchanti padacchedaṃ tu paṇḍitāḥ /
sriyo madhuramicchanti vikruṣṭamitare janāḥ // NarP_1,50.46 //
padmapatraprabhaḥ ṣaṅja ṛṣabhaḥ śukapiñjaraḥ /
kanakābhastu gāndhāro madhyamaḥ kundasannibhaḥ // NarP_1,50.47 //
pañcamastu bhavetkṛṣṇaḥ pītakaṃ dhaivataṃ viduḥ /
niṣādaḥ sarvavarṇaḥ syādityetāḥ svaravarṇatāḥ // NarP_1,50.48 //
pacamo madhyamaḥ ṣaṅja ityete brāhmaṇāḥ smṛtāḥ /
ṛṣabho dhaivataścāpītyetau vai kṣatriyāvubhau // NarP_1,50.49 //
gāndhāraśca niṣādaśca vaiśyāvarddhena vai smṛto /
śūdratvaṃ vidhinārddhena patitatvānna saṃśayaḥ // NarP_1,50.50 //
ṛṣabho mūrchitavarjito dhaivatasahitaśca pañcamo yatra /
nipatati madhyamarāge sa niṣādaṃ ṣāṅjavaṃ vidyāt // NarP_1,50.51 //
yadi pañcamo viramate gāndhāraścāntarasvaro bhavati /
ṛṣabho niṣādasahitastaṃ pañcamamīdṛśaṃ vidyāt // NarP_1,50.52 //
gāndhārasyādhipatyena niṣādasya gatāgataiḥ /
dhaivatasya ca daurbalyānmadhyamagrāma ucyate // NarP_1,50.53 //
īṣatpṛṣṭo niṣādastu gāndhāraścādhiko bhavet /
dhaivataḥ kaṃpito yatra sa ṣaṅgayāma īritaḥ // NarP_1,50.54 //
antarasvarasaṃyuktaḥ kākaliryatra dṛśyate /
taṃ tu sādhāritaṃ vidyātpañcamasthaṃ tu kaiśikam // NarP_1,50.55 //
kaiśikaṃ bhāvayitvā tu svaraiḥ sarvaiḥ samantataḥ /
yasmā ttu madhyame nyāsastasmātkaiśikamadhyamaḥ // NarP_1,50.56 //
kākalirdṛśyate yatra prādhānyaṃ pañcamasya tu /
kaśyapaḥ kaiśikaṃ prāha madhyamagrāmasaṃbhavam // NarP_1,50.57 //
geti geyaṃ viduḥ prājñā dheti kārupravādanam /
veti vādyasya saṃjñeyaṃ gandharvasya prarocanam // NarP_1,50.58 //
yaḥ sāmagānāṃ prathamaḥ sa veṇormadhyamaḥ svaraḥ /
yo dvitīyaḥ sa gāndhārastṛtīyastvṛṣabhaḥ smṛtaḥ // NarP_1,50.59 //
caturthaḥ ṣaṅja ityāhuḥ pañcamo dhaivato bhavet /
ṣaṣṭho niṣādo vijñeyaḥ saptamaḥ pañcamaḥ smṛtaḥ // NarP_1,50.60 //
ṣaṅjaṃ mayūro vadati gāvo raṃbhanti carṣabham /
ajāvike tu gāndhāraṃ kraiñco vadati madhyamam // NarP_1,50.61 //
puṣpasādhāraṇe kāle kokilā vakti pañcamam /
aśvastu dhaivataṃ vakti niṣaādaṃ vakti kuñjaraḥ // NarP_1,50.62 //
kaṇṭhāduttiṣṭate ṣaṅjaḥ śirasastvṛṣabhaḥ smṛtaḥ /
gāndhārastvanunāsikya uraso madhyamaḥ svaraḥ // NarP_1,50.63 //
urasaḥ śirasaḥ kaṇṭhādutthitaḥ pañcamaḥ svaraḥ /
lalāṭāddhaivataṃ vidyānniṣādaṃ sarvasandhijam // NarP_1,50.64 //
nāsā kaṇṭhamurastālujihvādatāṃśca saṃśritaḥ /
ṣaṅbhiḥ saṃ jāyate yasmāttasmātṣaṅja iti smṛtaḥ // NarP_1,50.65 //
vāyuḥ samutthito nābheḥ kaṇṭhaśīrṣasamāhataḥ /
nardatyṛṣabhavadyasmāttasmādṛṣerbha ucyate // NarP_1,50.66 //
vāyuḥ samutthito nābheḥ kaṇṭhaśīrṣasamāhataḥ /
vāti gandhavahaḥ puṇyo gāndhārastena hetunā // NarP_1,50.67 //
vāyuḥ samutthito nābherurau hṛdi samāhataḥ /
nābhiprāpto madhyavartī madhyamatvaṃ samarśnute // NarP_1,50.68 //
vāyuḥ samutthito nābherurohṛtkaṇṭhakāhṛtaḥ /
pañcasthānotthitasyāsya pañcamatvaṃ vidhīyate // NarP_1,50.69 //
dhaivataṃ ca niṣādaṃ ca varjayitvā tu tāvubhau /
śeṣānpañca svarāṃstvanye pañcasthānotthitānviduḥ // NarP_1,50.70 //
pañcasthānasthitatvena sarvasthānāni dhāryate /
agnigītasvaraḥ ṣaṅja ṛṣabho brahmaṇocyate // NarP_1,50.71 //
somena gīto gāndhāro viṣṇunā madhyamaḥ svaraḥ /
pañcamastu svaro gītastvayaiveti nidhāraya // NarP_1,50.72 //
dhaivataśca niṣādaśca gītau tuṃburuṇā svarau /
ādyaṃsya daivataṃ brahmā ṣaṅjasyāpyucyate budhaiḥ // NarP_1,50.73 //
tīkṣṇadīptaprakāśatvādṛṣabhasya hutāśanaḥ /
gāvaḥ praṇīte tuṣyanti gāndhārastena hetunā // NarP_1,50.74 //
śrutvā caivopatiṣṭanti saurabheyā na saṃśayaḥ /
somastu pañcamasyāpi daivataṃ brahmarādrasmṛtam // NarP_1,50.75 //
nihrāso yasya vṛddhiśca grāmamāsādya somavat /
atisaṃdhīyate yasmādetānpūrvotthitānsvarān // NarP_1,50.76 //
tasmādasya svarasyāpi dhaivatatvaṃ vidhīyate /
niṣīdanti svarā yasmānniṣādastena hetunā // NarP_1,50.77 //
sarvāṃścābhibhavatyeṣa yadādityo 'sya daivatam // NarP_1,50.78 //
dāravī gātravīṇā ca dve vīṇe gānajātiṣu // NarP_1,50.79 //
sāmanī gātravīṇā tu tasyāstvaṃ śṛṇu lakṣaṇam /
gātravīṇā tu sā proktā yasyāṃ gāyanti sāmaṅgāḥ // NarP_1,50.80 //
svaravyañjanasaṃyuktā aṅgulyaṅguṣṭarañjitā /
hastau tu saṃyatau dhāryauṃ jānubhyāmuparisthitau // NarP_1,50.81 //
guroranukṛtiṃ kuryādyathānyā na matirbhavet /
praṇavaṃ prākprayuñjīta vyāhṛtīstadanantaram // NarP_1,50.82 //
sāvitrīṃ cānuvacanaṃ tato vai gānamārabhet /
prasārya cāṅgulīḥ sarvā ropayetsvaramaṇḍalam // NarP_1,50.83 //
na cāṅgulībhiraṅguṣṭamaṅguṣṭenāgulīḥ spṛśet /
viralā nāṅgulīḥ kuryānmūle caitāṃ na saṃspṛśet // NarP_1,50.84 //
aṅguṣṭhāgreṇa tā nityaṃ madhyame parvaṇi spṛśet /
mātrādvimātravṛddhānāṃ vibhāgārthe vibhāgavit // NarP_1,50.85 //
aṅgulībhirdvimātraṃ tu pāṇeḥ savyasya darśayet /
trirekhā yasya dṛśyate siddhiṃ tatra vinirdiśet // NarP_1,50.86 //
sa parva iti vijñeyaḥ śeṣamantaramantaram /
parvāntaraṃ sāmasu ca ṛkṣu kuryāttilāntaram // NarP_1,50.87 //
svarānmadhyamaparvasu suniviṣṭaṃ niveśayet /
na cātra kaṃpayetkiñcidaṅgasyāvayavaṃ budhaḥ // NarP_1,50.88 //
adhastanaṃ mṛdaṃ nyasya hastamātre yathākramam /
abhramadhye yathā vidyudṛśyate maṇisūtravat // NarP_1,50.89 //
pṛṣacchedavivṛttīnāṃ yathā bāleṣukartarī /
kūrmo 'gāni ca saṃhṛtya cetodṛṣṭiṃ diśanmanaḥ // NarP_1,50.90 //
svasthaḥ praśānto nirbhīko varṇānuñcārayedbudhaḥ /
nāsikāyāstu pūrveṇa hastaṃ gokarṇavaddharet // NarP_1,50.91 //
niveśya dṛṣṭiṃ hastāgre śāstrārthamanucintayet /
samyakpracārayedvākyaṃ hastena ca mukhena ca // NarP_1,50.92 //
yathaivoccārayedvarṇāṃstathaivaināṃ samāpayet /
nātyāhanyānna nirhaṇyānna pragāyenna kaṃpayet // NarP_1,50.93 //
samaṃ sāmāni gāyeta vyomni svena gātiryathā /
yathā sucaratāṃ mārgo mīnānāṃ nopalabhyate // NarP_1,50.94 //
ākāśe vā vihṝṅgānāṃ tadvatsvaragatā śrutiḥ /
yathā dadhini sarpiḥ syātkāṣṭastho vā yathānalaḥ // NarP_1,50.95 //
prayatnenopalabhyeta tadvatsvaragatā śrutiḥ /
svarātsvarasya saṃkrāmaṃsvarasaṃdhimanulbaṇam // NarP_1,50.96 //
avicchinnaṃ samaṃ kuryātsūkṣmacchāyātapopamam /
anāgatamatikrāntaṃ vicchinnaṃ viṣamāhatam // NarP_1,50.97 //
tanvantamasthitāntaṃ ca varjayetkarṣaṇaṃ budhaḥ /
svaraḥ sthānāccyuto yastu svaṃ sthānamativartate // NarP_1,50.98 //
vistaraṃ sāmagā brūyurviraktamiti vīṇinaḥ /
abhyāsārthe drutāṃ vṛttiṃ prayogārthe tu madhyamām // NarP_1,50.99 //
śiṣyaṇāmupadeśārthaṃ kuryādvṛttiṃ vilaṃbitām /
gṛhītagrantha evaṃ tu granthoñcāraṇaśaikṣakān // NarP_1,50.100 //
haste nādhyāpayecchiṣyān śaikṣeṇa vidhinā dvijaḥ /
kruṣṭasya mūrddhani sthānaṃ lalāṭe prathamasya tu // NarP_1,50.101 //
bhruvormadhya dvitīyasya tṛtīyasya tu karṇayoḥ /
kaṇṭhasthānaṃ caturthasya mandrasya rasanocyate // NarP_1,50.102 //
atisvarasya nīcasya hṛdi sthānaṃ vidhīyate /
aṅguṣṭasyottame vruṣṭo hyaṅguṣṭaṃ prathamaḥ svaraḥ // NarP_1,50.103 //
pradeśinyāṃ tu gāndhāra ṛṣabhastadanantaram /
anāmikāyāṃ ṣaṅgastu kaniṣṭāyāṃ tu dhaivataḥ // NarP_1,50.104 //
tasyādhastāñca yonyāstu niṣādaṃ tatra nirdiśet /
aparvatvādamadhyatvā davyayatvāñca nityaśaḥ // NarP_1,50.105 //
mandro hi mandībhūtastu parisvāra iti smṛtaḥ /
kruṣṭena devā jīvanti prathamena tu mānuṣāḥ // NarP_1,50.106 //
paśavastu dvitīyena gandharvāpsarasastvanu /
andhajāḥ pitaraścaiva caturthasvarajīvinaḥ // NarP_1,50.107 //
mandratvenopajīvanti piśācāsurarākṣasāḥ /
atisvareṇa nīcena jagatsthāvarajaṅgamāḥ // NarP_1,50.108 //
sarvāṇi khalu bhūtāni dhāryante sāmikaiḥ svaraiḥ /
dīptāyatākaruṇānāṃ mṛdumadhyamayostathā // NarP_1,50.109 //
śrutīnāṃ yo viśeṣajño na sa ācārya ucyate /
dīptā mandre dvitīya ca pracaturthe tathaiva ca // NarP_1,50.110 //
atisvare tṛtīye ca kruṣṭe tu karuṇā śrutiḥ /
śrutayo yā dvitīyasya mṛdumadhyāyatāḥ smṛtāḥ // NarP_1,50.111 //
tāsāmapi tu vakṣyāmi lakṣaṇāni pṛthak pṛthak /
āyatātvaṃ bhavennīce mṛdutā tu viparyaye // NarP_1,50.112 //
sve svare madhyamātvaṃ tu tatsamīkṣya prayojayet /
dvitīye viratā yā tu kruṣṭaśca parato bhavet // NarP_1,50.113 //
dīptāṃ tāṃ tu vijānīyātprāthamyena mṛduḥ smṛtaḥ /
atraiva viratā yā tu caturthena pravartate // NarP_1,50.114 //
tathā mandre bhaveddīptā sāmnaścaiva samāpane /
nātitāraśrutiṃ kuryātsvarayornāpi cāntare // NarP_1,50.115 //
taṃ ca hrasve ca dīrghe ca na cāpi ghuṭisajñake /
dvividhā gatiḥ padāntasthitasaṃdhiḥ sahoṣmabhiḥ // NarP_1,50.116 //
sthāneṣu pañcasveteṣu vijñeya ghuṭisaṃjñakam /
svarāntarāviratāni hrasvadīrghaghuṭāni ca // NarP_1,50.117 //
sthitisthāneṣvaśeṣāṇi śrutivatsvarato vadet /
dīptāmudātte jānīyāddīptāṃ ca svarite viduḥ // NarP_1,50.118 //
anudātte mṛdurjñeyā gandharvāḥ śrutisaṃpade /
udāttaścānudāttaśca svaritapracite tathā // NarP_1,50.119 //
nighātaśceti vijñeyaḥ svarabhedaśca pañcadhā /
ata ūrdhvaṃ pravakṣyāmi ācikasya svaratrayam // NarP_1,50.120 //
udāttaścānudāttaśca tṛtīyaḥ svaritaḥ svaraḥ /
ya evodātta ityuktaḥ sa eva svaritātparaḥ // NarP_1,50.121 //
pracayaḥ procyate tajjñairna cātrānyatsvarāntaram /
varṇasvaro 'tītasvaraḥ svarito dvividhaḥ smṛtaḥ // NarP_1,50.122 //
mātriko varṇa evaṃ tu dīrghastūñcaritādanu /
sa tu saptavidho jñeyaḥ svaraḥ pratyayadarśanāt // NarP_1,50.123 //
padena tu sa vijñeyo bhavedyo yatra yādṛśaḥ /
saptasvarānprayuñjīta dakṣiṇaṃ śravaṇaṃ prati // NarP_1,50.124 //
ācāryairvihitaṃ śāstraṃ putraśiṣyahitaiṣibhiḥ /
uccāduñcataraṃ nāsti nīcānnīcataraṃ tathā // NarP_1,50.125 //
vaisvaryasvārasaṃjñāyāṃ kiṃsthānaḥ svāra ucyate /
uccanīcasya yanmadhye sādhāraṇamiti śrutiḥ // NarP_1,50.126 //
taṃ svāraṃ svārasaṃjñāyāṃ pratijānanti śaikṣikāḥ /
udātte niṣādagāndhārāvanudātteṃ ṛṣabhadhaivato // NarP_1,50.127 //
svaritaprabhavā hyete ṣaṅjamadhyamapañcamāḥ /
yatra kakhaparā ūṣmā jihvāmūlaprayojanāḥ // NarP_1,50.128 //
tānapyājñāpayenmātrāprakṛtyaiva tu sā kalā /
jātyaḥ kṣaipro 'bhinihita stairavyañjana eva ca // NarP_1,50.129 //
tirovirāmaḥ praśliṣṭo 'pādavṛttaśca saptamaḥ /
svarāṇāmahameteṣāṃ pṛthagvakṣyāmi lakṣaṇam // NarP_1,50.130 //
uddiṣṭānāṃ tathā nyāyamudāharaṇameva ca /
sapakāraṃ savaṃ vāpi hyakṣaraṃ svaritaṃ bhavet // NarP_1,50.131 //
na codāttaṃ puro yasya jātyaḥ svāraḥ sa ucyate /
iuvarṇo yadodāttāvāpadyete pavau kvacit // NarP_1,50.132 //
anudāttaṃ pratyaye tu vidyātkṣaiprasya lakṣaṇam /
eo ābhyāmudāttābhyāmakāro nihitaśca yaḥ // NarP_1,50.133 //
akāro yatra luṃpati tamabhinihitaṃ viduḥ /
udāttapūrve yatkiñcicchandasi svaritaṃ bhavet // NarP_1,50.134 //
eṣa sarvabahusvārastairavyañjana ucyate /
avagrahātparaṃ yatra svaritaṃ syādanantaram // NarP_1,50.135 //
tirovirāmaṃ taṃ vidyādudātto yadyavagrahaḥ /
ikāraṃ yatra paśyeyurikāreṇaiva saṃyutam // NarP_1,50.136 //
udāttamanudāttena praśliṣṭaṃ taṃ vicāraya /
svare cetsvaritaṃ yatra vivṛtā yatra saṃhitā // NarP_1,50.137 //
etatpādāntavṛttasya lakṣaṇaṃ śāstranoditam /
tānyaḥ svāraḥ sa jātyena śrutyagre kṣaipra ucyate // NarP_1,50.138 //
te manvatābhinitastairavyañjana ūtaye /
tirovirāmo viṣkaṣite praśliṣṭo hīīgovarṇaḥ // NarP_1,50.139 //
pādavṛttaḥ kandavidesvarāḥ saptaivamādayaḥ /
uñcādekākṣarātpūrvātsvaraṃ yadyadihākṣaram // NarP_1,50.140 //
svārāṇāṃ jātyavarjānāmeṣā prakṛtirucyate /
catvārastvāditaḥ svārāḥ kaṃṣaṃpuṃśphutiśāstrataḥ // NarP_1,50.141 //
udātte caikanīce vā juhvo 'gnistannidarśanam /
ikārānte pade pūrva ukāre parataḥ sthite // NarP_1,50.142 //
hrasvaṃ kaṃpaṃ vijānīyānmedhāvī nātra saṃśayaḥ /
ikārānte pade caivokāradvayaṃ pare pade // NarP_1,50.143 //
dīrghaṃ kaṃpaṃ vijānīyācchāgdhūṣviti nidarśanam /
trayo dīrghāstu vijñeyā ye ca saṃdhyakṣareṣu vai // NarP_1,50.144 //
manyā yathā na indrābhyāṃ śeṣā hrasvāḥ prakīrtitāḥ /
anekānāmudāttānāmanudāttaḥ pratyayo yadi // NarP_1,50.145 //
śivakaṃpaṃ vijānīyādudāttaḥ pratyayo yadi /
yatra dviprabhṛtīni syurudāttānyakṣarāṇi tu // NarP_1,50.146 //
nīcaṃ voñcaṃ ca paratastatrodāttaṃ vidurbudhāḥ /
na rephe vā hakāre vā dvirbhāvo jāyate kvacit // NarP_1,50.147 //
na ca vargadvitīyeṣu na caturthe kadācana /
caturthaṃ tu tṛtīyena dvitīyaḥ prathamena tu // NarP_1,50.148 //
ādyamantyaṃ ca madhyaṃ ca svārākṣareṇa pīḍayet /
anantyaśca bhavetpūrvo hyantaśca parato yadi // NarP_1,50.149 //
tatra madhye yamastiṣṭhetsvavarṇaḥ pūrvavaṇayoḥ /
vargāntyān śaṣasaiḥ sārddhamantasthairvāpi saṃyutān // NarP_1,50.150 //
dṛṣṭvā yamā nivartante adeśikamivādhvagāḥ /
tṛtīyaśca caturthaśca caturthādiparaṃ padam // NarP_1,50.151 //
dvau tṛtīyau hakāraśca hakārādiparaṃ padam /
anusvāropadhāmūlā tān kvacitkramataḥ param // NarP_1,50.152 //
rahapūrvasaṃyute cāpyuttaraṃ kramate 'kṣaram /
saṃyogo yatra dṛśyeta rvyañjanaṃ virate pade // NarP_1,50.153 //
pūrvāṅgamāditaḥ kṛtvā parāṅgādau niveśayet /
saṃyoge svaritaṃ yatra udvātaḥ pratanaṃ tathā // NarP_1,50.154 //
pūrvāṅgaṃ tadvijānīyādyenāraṃbhaḥ paraṃ hi tat /
saṃyogāttu vijānīyātparaṃ saṃyoganāyakam // NarP_1,50.155 //
saṃyuktasya tu varṇasya tatparaṃ pūrvamakṣaram /
anusvāraḥ padāntaśca kramajaṃ pratyaye svake // NarP_1,50.156 //
svarabhaktistathārephaḥ pūrvapūrvāṅgamucyate /
pādādau cāpādādau saṃyogāvagraheṣu ca // NarP_1,50.157 //
yaśabda iti vijñeyo yo 'nyaḥsaya iti smṛtaḥ /
pādādāvapyavicchedesaṃyogānte ca tiṣṭatām // NarP_1,50.158 //
varjayitvā rahapāṇāmupādeśaḥ pradṛśyate /
svasaṃyukto gururjñeyaḥ sānusvārā grimaḥ sphuṭaḥ /
aṇuśeṣo hrigo vāpi yugalādiravisphuṭaḥ // NarP_1,50.159 //
yadudāttamudāttaṃ tadyatsvaritaṃ tatpade bhavati /
yannīcaṃ nīcameva tadyatpracayasthaṃ tadapi nīcam // NarP_1,50.160 //
agniḥ suto mitramidaṃ tathā vayamayāvahāḥ /
priyaṃ dūtaṃ ghṛtaṃ cittamatiśabdastu nīcataḥ // NarP_1,50.161 //
akveṣveva suteṣveva yajñeṣu kalaśeṣu ca /
śateṣu sapavitreṣu nīcāduñcāryate śrutiḥ // NarP_1,50.162 //
hārivaruṇavareṇyeṣu dhārāpuruṣeṣu svaratirephaḥ /
viśvānaronakāraśca śeṣāstusvaritā narāḥ // NarP_1,50.163 //
dvau varuṇau vasvarata uduttamantvaṃ varuṇadhāra caurudhārāmurudhāresvadohate /
mātrikaṃ vā dvimātraṃ vā svaryate yadihākṣaram /
tasyāditor'ddhamātraṃ vai śeṣaṃ tu parato bhavet /
adīrghaṃ dīrghavatkuryāddvisvaraṃ yatprayujyate // NarP_1,50.164 //
kaṃpotsvaritābhigītaṃ hrasvakarṣaṇameva ca /
nimeṣakālo mātrā syādvidyutkāleti cāpare // NarP_1,50.165 //
ṛksvarā tulyayogā vā kaiścidevamudīryate // NarP_1,50.166 //
samāse 'vagrahaṃ kuryātpadaṃ cātrānusaṃhitam /
yetīkṣarādikaraṇaṃ padāntasyeti taṃ viduḥ // NarP_1,50.167 //
(sarvatra mitraputrasakhiśabdā ahiśatakratoravagrāhyāḥ /
ādityaviprajātavedāśca satpatigopativṛtrahāsamudrāśca /
svarayupuvodevayavaścāritaṃ devatātape ) cikitiśca dhacaiva nāvagṛhṇanti paṇḍitāḥ /
vivṛtayaścatasro vai vijñeyā iti me matam // NarP_1,50.168 //
akṣarāṇāṃ niyogena tāsāṃ nāmāni me śṛṇu /
hrasvādivatsānusṛtā vatsānusāriṇī cāgre // NarP_1,50.169 //
pākavatyubhayorhrasvā dīrghā vṛddhā pipīlikāḥ /
catasṛṇāṃ vivṛtīnā mantaraṃ mātrikaṃ bhavet // NarP_1,50.170 //
arddhamātrikamanyeṣāmanyeṣāmaṇumātrikam // NarP_1,50.171 //
āpadyate makāro rephoṣmasu pratyaye 'pyanusvāram /
paveṣu parasavarṇaṃ sparśeṣu cottamāpatim // NarP_1,50.172 //
nakārānte padā pūrve svare ca parataḥ sthite /
akāraṃ raktamityāhustakāreṇa tu rajyate // NarP_1,50.173 //
nakārānte pade pūrve vyañjanaiśca yavohiṣu /
arddhamātrā tu pūrvasya rajyate tvaṇumātrayā // NarP_1,50.174 //
nakārasvarasaṃyuktaścaturyukto vidhīyate /
repho raṅgaśca lopaśca sānusvaro 'pi vā kvacit // NarP_1,50.175 //
hṛdayāduttiṣṭateraṅgaḥ kāṃsyena tu samanvitaḥ /
mṛduścaiva dvimātraśca dadhanvāṃ iti nidarśanam // NarP_1,50.176 //
yathā saurāṣṭrikā nārī arāṃ ityabhibhāṣate /
evaṃ raṅgaḥ prayoktavyo nāradaitanmataṃ mama // NarP_1,50.177 //
svarā gaḍadabāścaiva ṅaṇanamāḥ sahoṣmabhiḥ /
caturṇāṃ padajātīnāṃ padāntā daśa kīrtitāḥ // NarP_1,50.178 //
svara uccaḥ svaro nīcaḥ svaraḥ svarita eva ca /
vyañjanā na tu vartante yatra tiṣṭati sa svaraḥ // NarP_1,50.179 //
svarapradhānaṃ traisvaryamācāryāḥ pratijānate /
maṇivadvyañjanaṃ vidyātsūtra vañca svaraṃ viduḥ // NarP_1,50.180 //
durbalasya yathā rāṣṭraṃ harate balavānnṛpaḥ /
durbalaṃ vyajanaṃ tadvaddhareta balavānsvaraḥ // NarP_1,50.181 //
ubhāvaśca vivṛttiśca śaṣasārepha eva ca /
jihvāmūlamupadhmā ca gatiraṣṭavidhoṣmaṇaḥ // NarP_1,50.182 //
svarapratyayāvivṛtiḥ saṃhitāyāṃ tu yā bhavet /
visargastatra mantavyaratālavyaścātra jāyate // NarP_1,50.183 //
saṃdhyakṣare pare saṃdhau prāptasuptau yavau yadi /
vyañjanākhyā vivṛttistu svarākhyā pratisaṃhitā // NarP_1,50.184 //
ūṣmāntaṃ virate yatra saṃbhāvo bhavati kvacit /
vivṛttiryā bhavettatra svarākhyāṃ tāṃ vinirddiśet // NarP_1,50.185 //
yadyobhāvaprasaṃdhānamṛkārādiparaṃ padam /
svarāntaṃ tādṛśaṃ vidyādyadanyavdyaktamūṣmaṇaḥ // NarP_1,50.186 //
prathamā uttamāścaiva padānteṣu yadi sthitāḥ /
dvitīyaṃ sthānamāpannāḥ śaṣasapratyayā yadi // NarP_1,50.187 //
prathamānūṣmasaṃyuktān dvitīyāniva darśayet /
na caitānpratijānīyādyathā matsyaḥ kṣuropsarāḥ // NarP_1,50.188 //
chandomānaṃ ca vṛttaṃ ca pādasthānaṃ trikāraṇam /
ṛcaḥ svacchandavṛttāstu pādāstvakṣaramānataḥ // NarP_1,50.189 //
ṛgvaryyān svarabhaktiṃ ca chandomānena nirddiśet /
pratyayeta sahārephamimīte svarabhaktayā // NarP_1,50.190 //
ṛvarṇe tu pṛthagrephaḥ pratyayastu vṛthā bhaveta /
vidyāllaghumṛkāraṃ tu yadi tūṣmāṇasaṃyutaḥ // NarP_1,50.191 //
ūṣmaṇaiva hi saṃyukta ṛkāro yatra pīḍyate /
guruvarṇaḥ sa vijñeyastṛcaṃ cātra nidarśanam // NarP_1,50.192 //
ṛṣabhaṃ ca gṛhītaṃ ca bṛhaspatiṃ pṛthivyāṃ ca /
nirṛtipañcamā hyatra ṛkārā nātra saṃśayaḥ // NarP_1,50.193 //
śaṣasaha rādau rephaḥ sparabhaktirjāyate dvipadasaṃdhau /
iuvarṇābhyāṃ hīnā kvacidekapadākramaviyuktā // NarP_1,50.194 //
svarabhaktirdvidhā proktāṛkāre repha eva ca /
svarodā vyañjanodā ca vihitākṣaracintakaiḥ // NarP_1,50.195 //
śaṣaseṣu svarodayāṃ hakāre vyañjanodayām /
śaṣaseṣu vivṛtāṃ tu hakāre saṃvṛtāṃ viduḥ // NarP_1,50.196 //
svarabhaktiṃ prayuñjāna srīndoṣānparivarjayet /
ikāraṃ cāpyukāraṃ grastadoṣaṃ tathaiva ca // NarP_1,50.197 //
saṃyogaparaṃ chaparaṃ visarjanīyaṃ dvimātrakaṃ caiva /
atha sāntika ca naṅmasānusvāraṃ ghuṭataṃ ca // NarP_1,50.198 //
yasyāḥ pādaḥ prathamo dvādaśamātrastathā tṛtīyo 'pi /
aṣṭādaśo dvitīyaḥ samāpannaḥ pañcadaśamātraḥ /
yasyā lakṣaṇamuktaṃ yā tvanyā sā smṛtā vipulā // NarP_1,50.199 //
akṣarāṇāṃ laghuhrasvamasaṃyogaparaṃ yadi /
tatsaṃyogottaraṃ vidyādgurudārghākṣarāṇi tu // NarP_1,50.200 //
vivṛttir yatra dṛśyate svārasyaivāgrataḥ sthitaḥ // NarP_1,50.201 //
gurusvāraḥ savijñeyaḥ kṣaiprastatra na vidyate //a
aṣṭaprakāraṃ vijñeyaṃ padānāṃ svaralakṣaṇam // NarP_1,50.202 //
anto dāttamādyudāttamudāttamanudāttaṃ nīcasvaritam /
madhyodāttaṃ svaritaṃ dvirudāttamityetā aṣṭau padasaṃjñāḥ // NarP_1,50.203 //
agniḥ somaḥ pravo vīryaṃ haviṣā svarvanaspatiḥ /
antarmadhyamayotāmyudamanunipātya ādyātsvaritamupasarge dvirnnīcamākhyāta iti svaritātparāṇi yāni syurddhārāpakṣarāṇi tu /
sarvāṇi pracayasthānyupodāttaṃ nihanyate // NarP_1,50.204 //
pracayo yatra dṛśyeta tatra hanyātsvaraṃ budhaḥ /
svaritaḥ kevalo yatra mṛdustatra nipātayet // NarP_1,50.205 //
pañcavidhamācāryakaṃ nāma sukhaṃ nyāsaḥ karaṇaṃ pratijñoccāraṇā /
atrocyate śreyaḥ khalu vaiśyāḥ pratijñātoccāraṇā yasya kasyacidvarṇasya karaṇaṃ nopalabhyate pratijñā tatra voḍhavyākaraṇaṃ hi tadātmakam // NarP_1,50.206 //
tuṃburubhavadviśiṣṭaviśvāvasvādayaśca gandharvāḥ /
sāmasu nibhṛtaṃ karaṇaṃ svarasaukṣmyānnaiva jānīyuḥ // NarP_1,50.207 //
kaukṣeyāgniṃ sadā rakṣedaśrīpādarśanaṃ hetum /
jīrṇo hāraḥ prabuddhaḥ khalūṣasinbrahma cintayet // NarP_1,50.208 //
śaradviṣuvatotītāduṣasyutthānamiṣyate /
yāvadvāsaṃtikī rātrirmadhyamā paryupasthitā // NarP_1,50.209 //
āmrapālāśabilvānāmapāmārgaśirīṣayoḥ /
vāgyataḥ prātarutthāya bhakṣayeddvatadhāvanam // NarP_1,50.210 //
khādiraśca kadambaśca karavīrakarañjayoḥ /
sarve kaṇṭakinaḥ puṇyāḥ kṣīriṇaśca yaśasvinaḥ // NarP_1,50.211 //
tenāsya karaṇe saukṣmyaṃ mādhuryaṃ copa jāyate /
varṇāṃśca kurute samyakprācīnaudavatiryathā // NarP_1,50.212 //
triphalāṃ lavaṇākhyena bhakṣayecchiṣaayakaḥ sadā /
agnimedhājananyeṣā svaravarṇakarī tathā // NarP_1,50.213 //
kṛtvā cāvaśyakāndharmāñjāṭharaṃ paryupāsya ca /
pītvā madhuṃ ghṛtaṃ caiva śucirbhūtvā tato vadet // NarP_1,50.214 //
mandreṇopakrametpūrvaṃ sarvaśākhāsvayaṃ vidhiḥ /
saptamantrānatikramya yatheṣṭāṃ vācamutsṛjet // NarP_1,50.215 //
na tāṃ samīrayedvācaṃ na prāṇamuparodhayet /
prāṇānāmuparodhena vaisvaryaṃ copajāyate /
svaravyaṇḍajanamādhuryaṃ lupyate nātra saṃśayaḥ // NarP_1,50.216 //
kutīrthādāgataṃ dagdhamapavarṇaiśca bhakṣitam // NarP_1,50.217 //
na tasya parimokṣo 'sti pāpāheriva kilbiṣāt // NarP_1,50.217 //
sutīrthādāgataṃ jagdhuṃ svāmnātaṃ supratiṣṭitam /
susvareṇa svavakreṇa prayuktaṃ brahma rājati // NarP_1,50.218 //
na takālo na laṃboṣṭo na ca sarvānunāsikaḥ // NarP_1,50.218 //
gadgado baddhajihvaśca prayogānvaktumarhati // NarP_1,50.219 //
ekacitto niruddhāntaḥ snāto gānavivarjjitaḥ /
sa tu varṇānprayuñjīta detoṣṭhaṃ yasya śobhanam // NarP_1,50.220 //
pañcavidyāṃ na gṛhṇanti caṇḍā stabdhāśca ye narāḥ /
alasāśca sarogāśca yeṣāṃ ca visṛtaṃ manaḥ // NarP_1,50.221 //
śanairvidyāṃ śanairarthānārohetparvataṃ śanaiḥ /
śanairadhvasu varteta yojanānna paraṃ vrajet // NarP_1,50.222 //
yojanānāṃ sahasraṃ tu śanairyāti pipīlikā /
agacchanvainateyo 'pi padamekaṃ na gacchati // NarP_1,50.223 //
nahi pāpahatā vāṇī prayogānvaktumarhati /
badhirasyeva jalpasya vidagdhā vāmalocanā // NarP_1,50.224 //
upāṃśucaritaṃ caiva yo 'dhīte vitrasanniva /
api rūpasahasreṣu saṃdeheṣveva vartate // NarP_1,50.225 //
pustakapratyayādhītaṃ nādhītaṃ gurusannidhau /
rājate na sabhāmadhyejāragarbheva kāminī // NarP_1,50.226 //
añjanasya kṣayaṃ dṛṣṭvā valmīkasya tu saṃcayam /
avandhyaṃ divasaṃ kuryāddānādhyayanakarmasu // NarP_1,50.227 //
yatkīṭaiḥ pāṃśubhiḥ ślakṣṇairvalmīkaḥ kriyate mahān /
na tatra balasāmarthyamudyogasgatatra kāraṇam // NarP_1,50.228 //
sahasraguṇitā vidyā śataśaḥ parikīrtitā /
āgamiṣyati jihvāgre sthalānnimnamivodakam // NarP_1,50.229 //
hayanāmiva jātyānāmarddharātrārddhaśāyinām /
nahi vādyārthināṃ nidrā ciraṃ netreṣu tiṣṭati // NarP_1,50.230 //
na bhojanabilaṃvī syānna ca nārīnivandhanaḥ /
samudramapi vidyārthī vrajedgaruḍahaṃsavat // NarP_1,50.231 //
ahiriva gaṇādbhitaḥ sāhityānnarakādiva /
rākṣasībhya iva sribhyaḥ sa vidyāmadhigacchati // NarP_1,50.232 //
na śaṭhāḥ prānpuvantyarthānna klibā na ca māninaḥ /
na ca lokaravā dīnā na ca svasvapratīkṣakāḥ // NarP_1,50.233 //
yathā khananankhanitreṇa bhūpalaṃ vāri vindati /
evaṃ gurugatāṃ vidyāṃ śūśrūṣuradhigacchati // NarP_1,50.234 //
guruśuśrūṣayā vidyā puṣkalena dhanena vā /
athavā vidyayā vidyā hyanyathā nopapadyate // NarP_1,50.235 //
śuśrūṣārahitā vidyā yadyapi medhāguṇaiḥ samupayāti /
vandhyeva yauvanavatī na tasya sāphalyavati bhavati // NarP_1,50.236 //
iti diṅmātramuddiṣṭaṃ śikṣāgranthaṃ mayā tava /
jñātvā vedāṅgamādyaṃ tu brahmabhūyāya kalpate // NarP_1,50.237 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde pañcāśattamo 'dhyāyaḥ


_____________________________________________________________


athātaḥ saṃpravakṣyāmi kalpagranthaṃ munīśvarara /
yasya vijñānamātreṇa syātkarmakuśalo naraḥ // NarP_1,51.1 //
nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca /
caturthaḥ syādāṅgirasaḥ śāntikalpaśca pañcamaḥ // NarP_1,51.2 //
nakṣatrādhīśvarākhyānaṃ vistareṇa yathātatham /
nakṣatrakalpe nirdiṣṭaṃ jñātavyaṃ tadihāpi ca // NarP_1,51.3 //
vedakalpe vidhānaṃ tu ṛgādī nāṃ munīśvara /
dharmārthakāmamokṣāṇāṃ siddhyai proktaṃ savistaram // NarP_1,51.4 //
mantrāṇāmṛṣayaścaiva chadāṃsyatha ca devatāḥ /
nirdiṣṭāḥ saṃhitākalpe munibhistattvadarśibhiḥ // NarP_1,51.5 //
tathaivāṅgirase kalpe ṣaṭkarmāṇi savistaram /
abhicāravidhānena nirdiṣṭāni svayaṃbhuvā // NarP_1,51.6 //
śāntikalpe tu divyānāṃ bhaumānāṃ munisattama /
tathāntarikṣotpātānāṃ śāntayo hyuditāḥ pṛthak // NarP_1,51.7 //
saṃkṣepeṇaitaduddiṣṭaṃ lakṣaṇaṃ kalpalakṣaṇe /
viśeṣaḥ pṛthageteṣāṃ sthitaḥ śaṅkhāntareṣu ca // NarP_1,51.8 //
gṛhyakalpe tu sarveṣāmupayogitayādhunā /
vakṣyāmi te dvijaśreṣṭha sāvadhānatayā śṛṇu // NarP_1,51.9 //
oṅkāraścātha śabdaśca dvāvetau brahmaṇaḥ purā /
kaṇṭhaṃ bhittvā viniryātau tasmānmāṅgalyakāvimau // NarP_1,51.10 //
kṛtvā proktāni karmāṇi tadvarddhvāni karoti yaḥ /
so 'tha śabdaṃ praṃyujīta tadānantyārthamiṣyate // NarP_1,51.11 //
kuśāḥ parisamūhāya vyastaśākhāḥ prakīrtitāḥ /
nyūnādhikā niṣphalāya karmaṇo 'bhimatasya ca // NarP_1,51.12 //
kṛmikīṭapataṅgādyā bhramanti vasudhātale /
teṣāṃ saṃrakṣaṇārthāya proktaṃ parisamūhanam // NarP_1,51.13 //
rekhāḥ proktāśca yāstisraḥ kartavyāstāḥ samā dvija /
nyūnādhikā na karttavyā ityeva paribhāṣitam // NarP_1,51.14 //
medinī medasā vyāptā madhukaiṭabhadaityayoḥ /
gomayenopalepyeyaṃ tadarthamiti nārada // NarP_1,51.15 //
vandhyā duṣṭā ca dīnāṅgī mṛtavatsā ca yā bhavet /
yajñārthaṃ gomayaṃ tasyā nāharediti bhāṣitam // NarP_1,51.16 //
ye bhramanti sadā'kāśe pataṅgādyā bhayaṅkarāḥ /
taṣāṃ praharaṇārthāya mataṃ proddharaṇaṃ dvija // NarP_1,51.17 //
sruveṇa ca kuśenāpi kuryādullekhanaṃ bhuvaḥ /
asthikaṇṭakasiddhyarthaṃ brahmaṇā paribhāṣitam // NarP_1,51.18 //
āpo devagaṇāḥ sarve tathā pitṛgaṇā dvija /
tenādbhirukṣaṇaṃ proktaṃ munibhirvidhi kovidaiḥ // NarP_1,51.19 //
agneṃrānayanaṃ proktaṃ saubhāgyasrībhireva ca /
śubhade mṛṇmaye pātre prokṣyādbhistaṃ nidhāyapayet // NarP_1,51.20 //
amṛtasya kṣayaṃ dṛṣṭvā brahmādyaiḥ sarvadaivataiḥ /
vedyāṃ nidhāpitastasmātsamidgarbho hutāśanaḥ // NarP_1,51.21 //
dakṣiṇasyāṃ dānavādyāḥ sthitā yajñasya nārada /
tebhyaḥ saṃrakṣaṇārthāya brahmāṇaṃ taddiśi nyaset // NarP_1,51.22 //
uttare sarvapātrāṇi praṇītādyāni paścime /
yajamānaḥ pūrvataḥ syurdvijāḥ sarve 'pi nārada // NarP_1,51.23 //
dyūte ca vyavahāre ca yajñakarmaṇi cedbhavet /
kartodāsīna cittastatkarma naśyediti sthitiḥ // NarP_1,51.24 //
brahmācāryauṃ svaśākhau hi karttavyau yajñakarmaṇi /
ṛtvijāṃ niyamo nāsti yathālābhaṃ samarcayet // NarP_1,51.25 //
dve paritre tryaṅgule staḥ prokṣiṇī caturaṅgulā /
ājyasthālī tryaṅgulātha carusthālī ṣaḍaṅgulā // NarP_1,51.26 //
dvyaṅgulaṃ tūpayamanamekaṃ saṃmārjanāṅgulam /
sruvaṃ ṣaḍaṅgula proktaṃ srucaṃ sārddhatrayāṅgulam // NarP_1,51.27 //
prādaśamātrā samidhaḥ pūrṇapātraṃ ṣaḍaṅgulam /
prokṣiṇyā uttare bhāge praṇītāpātramaṣṭabhiḥ // NarP_1,51.28 //
yāni kāni ca tīrthāni samudrāḥ saritastathā /
praṇītāyāṃ samāsannāstasmāttāṃ pūrayejjalaiḥ // NarP_1,51.29 //
vedikā vasrahīnā ca nagrā saṃprocyate dvija /
paristīryya tato darbheḥ paridadhyādimāṃ budhaḥ // NarP_1,51.30 //
indravajraṃ viṣṇucakraṃ vāmadevatriśūlakam /
darbharūpatayā trīṇi pavitracchedanāni ca // NarP_1,51.31 //
prokṣaṇī ca prakartavyā praṇītodakasaṃyutā /
tenātipuṇyadaṃ karma pavitramiti kīrtitam // NarP_1,51.32 //
ājyasthālī prakartavyā palamātrapramāṇikā /
kulālacakraghaṭitaṃ āsuraṃ mṛṇmayaṃ smṛtam // NarP_1,51.33 //
tadeva hastaghaṭitaṃ sthālyādi daivikaṃ bhavet /
sruve ca sarvakarmāṇi śubhānyapyaśubhāni ca // NarP_1,51.34 //
tasya caiva pavitrārthaṃ vahnau tāpanamīritam /
agre dhūtena vaidhavyaṃ madhyaṃ caiva prajākṣayaḥ // NarP_1,51.35 //
mūle ca mriyate hotā tasmāddhāryaṃ vicārya tat /
agniḥ sūryaśca somaśca viriñciranilo yamaḥ // NarP_1,51.36 //
sruve ṣaḍete devāstu pratyaṅgulamupāśritāḥ /
agnirbhaghogārthanāśāya sūryo vyādhikaro bhavet // NarP_1,51.37 //
niṣphalastu smṛtaḥ somo viriñciḥ sarvakāmadaḥ /
anilo vṛddhidaḥ prokto yamo mṛtyuprado mataḥ // NarP_1,51.38 //
saṃmārjanopayamanaṃ karttavyaṃ ca kuśadvayam /
pūrvaṃ tu sarvaśākhaṃ syātpañcaśākhaṃ tathāparam // NarP_1,51.39 //
śrīparṇī ca śamī tadvatkhadiraśca vikaṅkataḥ /
palāśaścaiva vijñeyāḥ sruve caiva tathā sruci // NarP_1,51.40 //
hastonmitaṃ sruvaṃ śastaṃ trindaśāṅgulikaṃ srucam /
viprāṇāṃ caitadākhyātaṃ hyanyeṣāmaṅgulonakam // NarP_1,51.41 //
śūdrāṇāṃ patitānāṃ ca kharādīnāṃ ca nārada /
dṛṣṭidoṣavināśārthaṃ pātrāṇāṃ prokṣaṇaṃ smṛtam // NarP_1,51.42 //
akṛte pūrṇapātre tu yajñacchidraṃ samudbhavet /
tasminpūrṇīkṛte vipra yajñasaṃpūrṇatā bhavet // NarP_1,51.43 //
aṣṭamuṣṭirbhavetkiñcitpuṣkalaṃ taccatuṣṭayam /
puṣkalāni tu catvāri pūrṇapātraṃ vidurbudhāḥ // NarP_1,51.44 //
homakāle tu saṃprāpte na dadyādāsanaṃ kvacit /
datte tṛptobhavedvahniḥ śāpaṃ dadyāñca dāruṇam // NarP_1,51.45 //
ādhārau nāsike proktau ājyabhāgau ca cakṣuṣī /
prājāpatyaṃ mukhaṃ prokta kaṭirvyāhṛtibhiḥ smṛtā // NarP_1,51.46 //
śīrṣahastau ca pādau ca pañcavāruṇamīritam /
tathā sviṣṭakṛtaṃ vipra śrotre pūrṇāhutistathā // NarP_1,51.47 //
dvimukhaṃ caikahṛdayaṃ catuḥ śrotraṃ dvināsikam /
dviśīrṣakaṃ ca ṣaṇnetraṃ piṅgalaṃ saptajihvakam // NarP_1,51.48 //
savyabhāge trihistaṃ ca caturhastañca dakṣiṇe /
srukstruvau cākṣamālā ca yā śaktirdakṣiṇe kare // NarP_1,51.49 //
trimekhalaṃ tripādaṃ ca ghṛtapātraṃ dvicāmaram /
meṣārūḍhaṃ catuḥśṛṅgaṃ bālādityasamaprabham // NarP_1,51.50 //
upavītasamāyuktaṃ jaṭākuṇḍalamaṇḍimam /
jñātvaivamagnidehaṃ tu homakarmasamācaret // NarP_1,51.51 //
payo dadhi ghṛtaṃ caiva snehapakvaṃ tathaiva ca /
juhuyādyastu hastena sa vipro brahmahā bhavet // NarP_1,51.52 //
yadannaṃ puruṣo 'śrāti tadannaṃ tasya devatāḥ /
sarvakāmasamṛddhyarthaṃ tilādhikyaṃ havirmatam // NarP_1,51.53 //
home mudrātrayaṃ proktaṃ mṛgī haṃsī ca sūkarī /
abhicāre sūkarī syānmṛgī haṃsī śubhātmake // NarP_1,51.54 //
sarvāṅgulībhiḥ krauḍī syāddhaṃsī muktakaniṣṭikā /
madhyamānāmikāṅguṣṭairmṛgī sudrā prakīrtitā // NarP_1,51.55 //
pūrvapramāṇayāhutyā pañcāṅguligṛhītayā /
dadhimadhvājyasaṃyukta ṛtvigbhirjuhuyāttilaiḥ // NarP_1,51.56 //
kuśāstvanāmikāsaktāḥ kāryāḥ syuḥ puṇyakarmaṇi // NarP_1,51.57 //
vināyakaḥ karmavighnasiddhyarthaṃ viniyojitaḥ /
gaṇānāmādhipatye ca rudreṇa brahmaṇā tathā // NarP_1,51.58 //
tenopasṛṣṭo yastasya lakṣaṇāni nibodha me /
svameva gāhatetyarthaṃ jalaṃ muṇḍāṃśca paśyati // NarP_1,51.59 //
kāmāya vāsasaścaiva kravyādāṃścādhirohati /
antyajairgarddabhairuṣṭaiḥ sahaikatrāvatiṣṭate // NarP_1,51.60 //
vrajannapi tathātmānaṃ manyate 'nugataṃ paraiḥ vimanā viphalāraṃbhaḥ saṃsīdatyanimittataḥ // NarP_1,51.61 //
tenopasṛṣṭo labhate na rājyaṃ rājanandanaḥ /
kumārī na ca bhartāramapatyaṃ garbhamaṅganā /
ācāryatvaṃ śrotriyaśca na śiṣyo 'dhyayanaṃ tathā // NarP_1,51.62 //
vaṇiglābhaṃ na cānpoti kṛṣiṃ cāpi kṛṣibalaḥ /
snapana tasya kartavyaṃ puṇye 'hri vidhipūrvakam /
gaurasarṣa pakalkena svasti vācyā dvijaiḥ śubhāḥ // NarP_1,51.63 //
aśvasthānādgajasthānādvalmīkātsaṃgamāddhradāt /
mṛttikāṃ rocanāṃ gandhān gugguluṃ cāśu nikṣipet // NarP_1,51.64 //
pātryāhṛtā hyekavarṇaiścaturbhiḥ kalaśairhradāt /
carmaṇyānuḍuhe rakte sthāpyaṃ bhadrāsanaṃ tataḥ // NarP_1,51.65 //
sahasrākṣaṃ śatadhāra mṛṣibhiḥ pāvanaṃ kṛtam /
tena tvāmabhiṣiñcāmi pāvamānyāḥ puṃnatu te // NarP_1,51.66 //
bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ /
bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ // NarP_1,51.67 //
yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrddhani /
lalāṭe karṇayorakṣṇorāpastudantu sarvadā // NarP_1,51.68 //
snānasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu /
juhuyānmūrddhani kuśānsavyana parigṛhya ca // NarP_1,51.69 //
mitaśca saṃmitaścaiva tathā śālakaṭaṅkaṭau /
kūṣmāṇḍo rājaputra ścetyante svāhāsamānvitaiḥ // NarP_1,51.70 //
nāmabhirbalimantraiśca namaskārasamanvitaiḥ /
dadyāñcatuṣpathe sūryye kuśānāstīryya sarvataḥ // NarP_1,51.71 //
kṛtā kṛtāṃstaṇḍulīśca palalaudanameva ca /
matsyānpakvāṃstathaivāmānmāṃsametāvadevatu // NarP_1,51.72 //
puṣpaṃ citraṃ sugandhaṃ ca surāñca trividhāmapi /
mūlakaṃ pūrikāpūpāṃstathaivoṭasrajo 'pi ca // NarP_1,51.73 //
dadhyannaṃ pāyasaṃ caiva gujapiṣṭa samodakam /
etānsarvānupāhṛtya bhūmau kṛtvā tataḥ śiraḥ // NarP_1,51.74 //
vināyakasya jananī mupatiṣṭettato 'mbikām /
durvāsarṣapapuṣpāṇāṃ dattvārghyaṃ pūrṇamañjalim // NarP_1,51.75 //
rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me /
putrāndehi dhanaṃ dehi sarvānkāmāṃśca dehi me // NarP_1,51.76 //
upasthāya śivāṃ durgāmumāpatimathāceryat /
dhūpaidarpiścai naivedyairgandhamālyānulepanaiḥ // NarP_1,51.77 //
tataḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ /
brāhmaṇānbhojayetpaścādvastrayugamaṃ gurorapi // NarP_1,51.78 //
evaṃ vināyakaṃ pūjya grahāṃścaiva prapūjayet /
śrīkāmaḥ śāntikāmo vā puṣṭivṛddhyāyurvīryyavān // NarP_1,51.79 //
sīryyaḥ somo mahīputro budho jīvo bhṛguḥ śaniḥ /
rāhuketū navāpyete navāpyete sthāpanīyā grahāḥ kramāt // NarP_1,51.80 //
tāmrakādrajatādraktacandanātsvarṇakādapi /
hemno rajatādayasaḥ sīsātkāryā śubhāptaye // NarP_1,51.81 //
svavarṇairvāpaṭe lekhyā gandhairmaṇḍalakeṣu ca /
yathāvarṇaṃ pradeyāni vāsāṃsi kusumāni ca // NarP_1,51.82 //
gandhāśca balayaścaiva dhūpo deyaśca gugguluḥ /
kartavyā mantravantaśca caravaḥ pratidaivatam // NarP_1,51.83 //
ākṛṣṇena imandevā agnirmūrddhādivaḥ kakut /
udbudhaayasvāti yadaryastathaivānnātparisrutaḥ // NarP_1,51.84 //
śannodevīstathā kāṇḍātketuṃ kṛṇvannaketavaḥ // NarP_1,51.85 //
arkaḥ palāśaḥ khadirastvapāmārgo 'thapippalaḥ /
uduṃbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt // NarP_1,51.86 //
ekaikasmādaṣṭaśatamaṣṭāviṃśatireva ca /
hotavyā madhusarpirbhyāṃ dadhnā kṣīreṇa vā punaḥ // NarP_1,51.87 //
guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣyaṃ kṣīraṣāṣṭikam /
dadhyodanaṃ haviścūrṇaṃ māṃsaṃ citrānnameva ca // NarP_1,51.88 //
dadyā dgrahakramādetaddvijebhyo bhojanaṃ budhaḥ /
śaktito 'pi yathā lābhaṃ satkṛtya vidhipūrvakam // NarP_1,51.89 //
dhenuḥ śaṅkhastathānaṅvānhimavāso hayaḥ kramāt /
kṛṣṇāgaurāyasaṃ chāga etā vai dakṣiṇāḥ smṛtāḥ // NarP_1,51.90 //
yasya yasya tu yaddravyaṃ palenārcyaḥ sa tena ca /
brahmanneṣāṃ varo dattaḥ pūjitāḥ pūjayiṣyathaḥ // NarP_1,51.91 //
grahādhīnā naredrāṇāṃ dhanajātyucchrayāstathā /
bhāvābhāvau ca jagatastasmātpūjyatamā grahāḥ // NarP_1,51.92 //
adityasya sadā pūjā tilakaṃ svāminastathā /
mahāgaṇapateścaiva kurvansiddhimavānpuyāt // NarP_1,51.93 //
karmaṇāṃ saphalatvaṃ ca śriyaṃ vāpnotyanuttamām // NarP_1,51.94 //
akṛtvā mātṛyāgaṃ tu yo grahārcāṃ samārabhet /
kupyanti mātarastasya pratyūhaṃ kurvate tathā // NarP_1,51.95 //
vasoḥ pavitramantreṇa vasorddhārāṃ prakalpya ca /
gauryādyā mātaraḥ pūjyā māṅgalyeṣu śubhārthibhiḥ // NarP_1,51.96 //
gaurī padma śacī medhā sāvitrī vijayā jayā /
devasenā svadhā svāhā mātṛkā vaidhṛtirdhṛtiḥ // NarP_1,51.97 //
puṣṭirhṛṣṭistathā tuṣṭirātmadevatayā saha /
gaṇeśenādhikā hyetā vṛddhau pūjyāstu ṣohaśa // NarP_1,51.98 //
āvāhanaṃ tathā pādyamardhyaṃ snānaṃ ca candanam /
akṣatāṃścaiva puṣpāṇi dhūpaṃ dīpaṃ phalāni ca // NarP_1,51.99 //
naivedyācamanīyaṃ ca tāṃbūlaṃ pūgameva ca /
nīrājanaṃ dakṣiṇāṃ ca kramāddadyāñca tuṣṭaye // NarP_1,51.100 //
pitṛkalpaṃ prakṣyāmi dhanasaṃtativarddhanam /
amāvasyāṣṭakā vṛddhiḥ kṛṣṇapakṣāyanadvayam // NarP_1,51.101 //
dravyaṃ brāhmaṇasaṃpattirviṣuvatsuryasaṃkramaḥ /
vyatīpāto gajacchāyā grahaṇaṃ candrasūryayoḥ // NarP_1,51.102 //
śrāddhaṃ pratiruciścaiva śrāddhakālāḥ prakīrtitāḥ /
agryāḥ sarveṣu vedeṣu śrotriyo brahmavidyuvā // NarP_1,51.103 //
vedārthavijjyeṣṭasāmā trimadhusrisuparṇakaḥ /
svasrīya ṛtvigjāmātā yājyaśvaśuramātulāḥ // NarP_1,51.104 //
triṇāciketadauhitraśiṣyasaṃbandhibāndhavāḥ /
karmaniṣṭāstaponiṣṭāḥ pañcāgnibrahmacāriṇaḥ // NarP_1,51.105 //
pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhasaṃpadaḥ /
rogī nyūnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā // NarP_1,51.106 //
avakīrṇī kuṇḍagolau kunakhī śyāvadaṅkaḥ /
bhṛtakādhyāpakaḥ klībaḥ kanyādūṣyabhiśastakaḥ // NarP_1,51.107 //
mitradhruk piśunaḥ somavikrayī parivindakaḥ /
mātṛpitṛgurutyāgī kuṇḍāśī vṛṣalātmajaḥ // NarP_1,51.108 //
parapūrvāpatiḥ stenaḥ karmabhraṣṭāśca ninditāḥ /
nimantrayīta pūrvedyurbrāhmaṇānātmavān śuciḥ // NarP_1,51.109 //
taiścāpi saṃyatair bhāvyaṃ manovākkāyakarmabhiḥ /
aparāhne samaghabhyarcya svāgatenāgatāṃstu tān // NarP_1,51.110 //
pavitrapāṇirācāntānāsane copaveśayet /
viprāndaive yathāśakti pitrye 'yugmāṃstathaiva ca // NarP_1,51.111 //
paraśrite śucau deśe dakṣiṇāpravaṇaṃ tathā /
dvau dvaive prāk trayaḥ pitraghye udagekaikameva ca // NarP_1,51.112 //
mātāmahānāmapyevaṃ tatra vā vaiśvadaivikam /
pāṇiprakṣālanaṃ dattvā viṣṭarārthaṃ kuśānapi // NarP_1,51.113 //
āvāhayedanujñāto viśvedevāsa ityṛcā /
yavairanvāvakīryātha bhājane sapavitrake // NarP_1,51.114 //
śanno devyā apaḥ kṣiptvā yavo 'sīti yavāṃstathā /
yādivyā iti mantreṇa haste pādyaṃ viniḥkṣipet // NarP_1,51.115 //
dattvodakaṃ gandhamālyaṃ pradāyānnaṃ sadīpakam /
apasavyaṃ tataḥ tṛtvā pitṝṇāṃ sapradakṣiṇam // NarP_1,51.116 //
dviguṇāṃstu kuśāndattvā hyuśantistvityṛcā pitṝn /
āvāhya tadanujñāto japedāyantu nastataḥ // NarP_1,51.117 //
yavārthāstu tilaiḥ kāryāḥ kuryādardhyādi pūrvavat /
dattvārdhyaṃ sayavāṃsteṣāṃ pātre kṛtvā vidhānataḥ // NarP_1,51.118 //
pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ kagetyadhaḥ /
agnau kariṣyannādāya pṛcchatyannaṃ ghṛtaplutam // NarP_1,51.119 //
kuruṣvetyabhyanujñāto dattāvāgnau pitṛyajñavat /
hutaśeṣaṃ pradadyāttu bhājaneṣu samāhitaḥ // NarP_1,51.120 //
yathālābhopapanneṣu gaipyeṣu ca viśeṣataḥ /
dattvānnaṃ pṛthivīpātramiti pātrā bhimantraṇam // NarP_1,51.121 //
kṛtvedaṃ viṣṇurityanne dvijāṅguṣṭaṃ niveśayet /
savyāhṛtikāṃ gāyatrīṃ madhuvātā iti tyṛcam // NarP_1,51.122 //
japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste 'pi vāgyatāḥ /
agnamiṣṭaṃ havipyaṃ ca dadyādakrodhano 'tvaraḥ // NarP_1,51.123 //
ātṛptestu pavitrāṇi japtvā pūrvajapaṃ tathā /
annamādāya tṛptāḥstha śeṣaṃ caivānumānya ca // NarP_1,51.124 //
tadannaṃ vikiredbhūmau dadyāñcāpaḥ sakṛtsakṛt /
sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ // NarP_1,51.125 //
ucchiṣṭasannidhau piṇḍāndadyādvai pitṛyajñavat /
mātāmahānāmapyevaṃ dadyādācamanaṃ tataḥ // NarP_1,51.126 //
svasnivācaṃ tataḥ kuryādakṣayyodakameva hi /
dattvā ca dakṣiṇāṃ śaktyā svadhākāramudāharet // NarP_1,51.127 //
vācyatāmityanujñātaḥ prakṛtebhyaḥ svadhocyatām /
brūyurastu svadhetyukte bhūmau siṃcettato jalam // NarP_1,51.128 //
viśvedevāśvaprīyantāṃ vipraiścokta idaṃ japet /
dātārono 'bhivarddhantāṃ vedāḥ saṃtatireva ca // NarP_1,51.129 //
śraddhā cano mā vyagamadbahu deyaṃ ca no 'stviti /
ityukto ktāḥ priyā vācaḥ praṇipatya visarjayet // NarP_1,51.130 //
vājevāje iti prītaḥ pitṛpūrvaṃ visarjanam /
yasmiṃste saṃśravāḥ pūrvamardhyapātre niveśitāḥ // NarP_1,51.131 //
pitṛpātraṃ tadutthānaṃ kṛtvā viprānvisarjayet /
pradakṣiṇamanuvrajya bhuñjīta pitṛsevitam // NarP_1,51.132 //
brahmacārī bhavettāṃ tu rajanīṃ brahmaṇaiḥ saha /
evaṃ pradakṣiṇāvṛttyā vṛddhau nāndīmukhānpitṝn // NarP_1,51.133 //
yajeta dadhikarkandhumiśrānpiḍānyavaiḥ kṛtān /
ekoddiṣṭaṃ devahīnamevārdhyaikapavitrakam // NarP_1,51.134 //
āvāhanāgnaukaraṇarahitaṃ hyapasavyavat /
upatiṣaaṭatāmakṣayyasthāne vipravisarjane // NarP_1,51.135 //
abhiraṇyatāmiti vaded brūyuste 'bhiratāḥ sma ha /
gandhodakaṃ tilairyuktaṃ kuryātpātracatuṣṭayam // NarP_1,51.136 //
ardhyārthaṃ pitṛpātreṣu pretapātraṃ presecayet /
ye samānā iti dvābhyāṃ śeṣaṃ pūrvavadācaret // NarP_1,51.137 //
etansapiṃ ḍīkaraṇamekoṣṭiddaṃ sriyā api /
arvāksapiṇḍīkaraṇaṃ yasya saṃvatsarādbhavet // NarP_1,51.138 //
tasyāpyannaṃ sodakuṃbhaṃ dadyātsaṃvatsaraṃ dvije /
bhṛte 'hani tu kartavyaṃ pratimāsaṃ tu vatsaram // NarP_1,51.139 //
pratisaṃvatsaraṃ caiva māsamekādaśe 'hani /
piṇḍāṃścago 'javiprebhyo dadyādagnau jale 'pi vā // NarP_1,51.140 //
prakṣipetsatsu vipreṣu dvijocchiṣṭaṃ na mārjayet /
haviṣyānnena vai māsaṃ pāyasena tu vatsaram // NarP_1,51.141 //
mātsyahāriṇakaurabhraśākunacchāgapārṣataiḥ /
aiṇarauravavārāhaśāśairmāṃsairyathākramam // NarP_1,51.142 //
māsavṛddhyābhitṛpyanti dattairiha pitāmahāḥ /
khaḍgāmiṣaṃ mahākalpaṃ madhu munyannameva ca // NarP_1,51.143 //
lohāmiṣaṃ mahāśākaṃ māṃsaṃ vārdhrīṇasasya ca /
yo dadāti gayāsthaśca sarvamānantyamaśnute // NarP_1,51.144 //
tathā varṣātrayodaśyāṃ maghāsu ca viśeṣataḥ /
kalyāṃ kanyāvedinaśca paśūnvai satsutānapi // NarP_1,51.145 //
dyūtaṃ kṛṣiṃ ca vāṇijyaṃ dviśaphaikaśaphaāṃstathā /
brahmavarcasvinaḥ putrānsvarṇarūpye sakupyake // NarP_1,51.146 //
jñātiśreṣṭhyaṃ sarvakāmānāpnoti śrāddhadaḥ sadā /
pratipatprabhṛtiṣvekāṃ varjayitvā caturdaśīm // NarP_1,51.147 //
śastreṇa tu hatāye vai tebhyastatra pradīyate /
svargaṃ hyapatyamojaśca śauryaṃ kṣetraṃ balaṃ tathā // NarP_1,51.148 //
putrān śreṣṭhāṃśca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham /
pravṛttaṃ cakratāṃ caiva vāṇijyaprabhṛtīni ca // NarP_1,51.149 //
arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim /
dhanaṃ vidyāṃ bhiṣak siddhiṃ kupyaṅgā apyajāvikam // NarP_1,51.150 //
aśvanāyuśca vidhivadyaḥ śrāddhaṃ saṃprayacchati /
kṛttikādi bharaṇyantaṃ sakāmānāpnuyādimān // NarP_1,51.151 //
āstikaḥ śraddadhānaśca vyapetamadamatsaraḥ /
vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ // NarP_1,51.152 //
prīṇayanti manuṣyāṇāṃ pitṝn śrāddhena tarpitāḥ /
āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // NarP_1,51.153 //
prayacchanti tathā rājyaṃ nṛṇāṃ prītāḥ pitāmahāḥ /
ityevaṃ kathitaṃ kiñcitkalpādhyāye viśeṣataḥ // NarP_1,51.154 //
jñātavyaṃ vaidike tantre purāṇāntarake 'pi ca /
ya imaṃ cintayedvidvānkalpādhyāyaṃ munīśvara // NarP_1,51.155 //
sa bhavetkarmakuśala ihānyatra gatiṃ śubhām /
yaḥ śṛṇoti naro bhaktyā daive pitrye ca karmaṇi // NarP_1,51.156 //
kalpādhyāyaṃ sa labhate daivapitrya kriyāphalam /
dhanaṃ vidyāṃ yaśaḥ putrānparatra ca gatiṃ parām // NarP_1,51.157 //
ataḥ paraṃ vyākaraṇaṃ tubhyaṃ vedamukhābhidham /
kathayiṣye samāsena śṛṇuṣva susamāhitaḥ // NarP_1,51.158 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde eka pañcāśattamo 'dhyāyaḥ


_____________________________________________________________


sanandana uvāca
atha vyākaraṇaṃ vakṣye saṃkṣepāttava nārada /
siddharūpaprabandhena mukhaṃ vedasya sāṃpratam // NarP_1,52.1 //
suptiṅaṃtaṃ padaṃ vipra supāṃ sapta vibhaktayaḥ /
svaujasaḥ prathamā proktā sā prātipadikātmikā // NarP_1,52.2 //
saṃbodhane ca liṅgādāvukte karmaṇi kartari /
arthāvatprātipadikaṃ dhātupratyayavārjitam // NarP_1,52.3 //
amausaśo dvitīyā syāttatkarma kriyate ca yat /
dvitīyā karmaṇi proktāntarāntareṇa saṃyute // NarP_1,52.4 //
ṭābhyāṃbhisastṛtīyā syātkaraṇe kartarīritā /
yena kriyate tatkaraṇaṃ saḥ kartā syātkaroti yaḥ // NarP_1,52.5 //
ṅebhyāṃbhyasaścaturtho syātsaṃ pradāne ca kārake /
yasmai ditsā dhārayedvai rocate saṃpradānakam // NarP_1,52.6 //
pañcamī syānṅasibhyāṃbhyo hyapādāne ca kārake /
yato 'paiti samādatte apadatte ca yaṃ yataḥ // NarP_1,52.7 //
ṅasosāmaśca ṣaṣṭhī syātsvāmisaṃbandhamukhyake /
ṅyoḥsupaḥ saptamī tu syātsā cādhikaraṇe bhavet // NarP_1,52.8 //
ādhāre cāpi viprendra rakṣārthānāṃ prayogataḥ /
īpsitaṃ cānīpsitaṃ yattadapādānakaṃ smṛtam // NarP_1,52.9 //
pañcamī paryaṇaṅyoge itararte 'nyadiṅmukhe /
etairyoge dvitīyā syātkarmapravacanīyakaiḥ // NarP_1,52.10 //
lakṣaṇetthaṃbhūto 'bhirabhāge cānupariprati /
antareṣu sahārthe ca hīne hyupaśca kathyate // NarP_1,52.11 //
dvitīyā ca caturthī syāñceṣṭāyāṃ gatikarmaṇi /
aprāṇiṣu vibhaktī dve manyakarmaṇyanādare // NarP_1,52.12 //
namaḥsvastisvadhāsvāhālaṃvaṣaḍyoga īritā /
caturthī caiva tādarthye tumarthādbhāvavācinaḥ // NarP_1,52.13 //
tṛtīyā sahayoge syātkutsiteṃ'ge viśeṣaṇe /
kāle bhāve saptamī syādetairyoge ca ṣaṣṭhyapi // NarP_1,52.14 //
svāmīśvarodhipatibhiḥ sākṣidāyādasūtakaiḥ /
nirdhāraṇe dve vibhaktī ṣaṣṭī hetuprayogake // NarP_1,52.15 //
smṛtyarthakarmaṇi tathā karoteḥ pratiyatnake /
hiṃsārthānāṃ prayoge ca kṛtikarmaṇi kartari // NarP_1,52.16/
na kartṛkarmaṇoḥ ṣaṣṭī niṣṭādipratipādikā /
etā vai dvividhā jñeyāḥ subādiṣu vibhaktiṣu /
bhūvādiṣu tiṅateṣu lakārā daśa vai smṛtāḥ // NarP_1,52.17 //
tipta saṃtīti prathamo madhyamaḥ sipthasthottamaḥ /
mivvasmasaḥ parasmai tu pādānāṃ cā mapanedam // NarP_1,52.18 //
ta āteṃ'te prathamo madhvaḥ se āthe dhve tathottamaḥ /
e vahe maha ādeśā jñeyā hyanye liṅādiṣu // NarP_1,52.19 //
nāmni prayujyamāne tu prathamaḥ puruṣo bhavet /
madhyamo yuṣmadi prokta uttamaḥ puruṣo 'smadi // NarP_1,52.20 //
bhūvādyā dhātavaḥ proktāḥ sanādyantāstathā tataḥ /
laḍīrito vartamāne bhūte 'nadyatane tathā // NarP_1,52.21 //
māsmayoge ca laṅ vācyo loḍāśiṣi ca dhātutaḥ /
vidhyādau syādāśiṣi ca liṅito dvividho mune // NarP_1,52.22 //
liḍatīte parokṣe syāt śvastane luṅ bhaviṣyati /
syādanadyatane ḷṭū ca bhaviṣyati tu dhātutaḥ // NarP_1,52.23 //
bhūte luṅ tipasyapau ca kriyāyāṃ ḷṅ prakīrtitaḥ /
siddhodāharaṇaṃ viddhi saṃhitādipuraḥ saram // NarP_1,52.24/
daṇḍāgraṃ ca dadhīdaṃ ca madhūdakaṃ pitrarṣabhaḥ /
hotṝkārastathā seyaṃ lāṅgalīṣā manīṣayā // NarP_1,52.25 //
gaṅgodakaṃ tavalkāra ṛṇārṇaṃ ca munīśvara //ṭha
śītārtaśca muniśreṣṭha seṃdraḥ saukāra ityapi // NarP_1,52.26 //
vadhvāsanaṃ pitrartho nāyako lavaṇastathā /
ta ādyā viṣṇave hyatra tasmā argho gurā adhaḥ // NarP_1,52.27 //
hare 'va viṣṇo 'vetyeṣādasomādapyamī adhāḥ /
śaurī etau viṣṇu imau durge amū no arjunaḥ // NarP_1,52.28 //
ā evaṃ ca prakṛtyaite tiṣṭanti munisattama /
ṣaḍatra ṣaṇmātaraśca vākchuro vāgdhasrithā // NarP_1,52.29 //
hariḥśete vibhuścintyastaccheṣo yañcarastanthā /
praśnastvatha hariḥṣaṣṭhaḥ kṛṣṇaṣṭīkata ityapi // NarP_1,52.30 //
bhavānṣaṣṭhaśca ṣaṭ santaḥ ṣaṭte tallepa eva ca /
cakriṃśchindhi bhavāñchaurirbhavāñśaurirityapi // NarP_1,52.31 //
samyaṅṅanantoṅgacchāyā kṛṣṇaṃ vande munīśvara /
tejāṃsi maṃsyate gaṅgā hariśchettā maraḥśivaḥ // NarP_1,52.32 //
rāma kāmyaḥ kṛpa pūjyo hariḥ pūjyor'cya eva hi /
romo dṛṣṭo 'balā atra suptā iṣṭā imā yataḥ // NarP_1,52.33 //
viṣṇurnabhyo ravirayaṃ gī )( phalaṃ prātaracyutaḥ /
bhaktairvadyo 'pyantarātmā bho bho eṣa haristathā /
eṣa śārṅgī saiṣa rāmaḥ saṃhitaivaṃ prakīrtitā // NarP_1,52.34 //
rāmeṇābhihitaṃ karomi satataṃ rāmaṃ bhaje sāḍharam /
rāmeṇāpahṛtaṃ samastaduritaṃ rāmāya tubhyaṃ namaḥ /
rāmānmuktimabhīpsitā mama sadā rāmasya dāso 'smyaham /
rāme rañjat me manaḥ suviśadaṃ he rāma tubhyaṃ namaḥ // NarP_1,52.35 //
sarva ityādikā gopāḥ sakhā caiva patirhariḥ // NarP_1,52.36 //
suśrīrbhānuḥ svayaṃbhūśca kartā rau gaustu nauriti /
anaṅghāngodhugliṭ ca dve trayaścatvāra eva ca // NarP_1,52.37 //
rājā panthāstathā daṇḍī brahmahā pañca cāṣṭa ca /
aṣṭau ayaṃ mune samrāṭ savibhradvapuṅmanaḥ // NarP_1,52.38 //
pratyaṅ pumānmahān dhīmān vidvānṣaṭ pipaṭhīśca doḥ /
uśanāsāviṃme puṃsi syāraktalavirāmakāḥ // NarP_1,52.39 //
rādhā sarvā gatirgopī srī śrīrdhenurvadhūḥ svasā /
gaurnauṃrupān dūdyaurgoḥ kṣut kakupsaṃvittu vā kvacit // NarP_1,52.40 //
rugviḍudbhāḥ sriyāstapaḥ kulaṃ somapamakṣi ca /
grāmaṇyaṃburavalapvevaṃ kartṛ cātiri vātinu // NarP_1,52.41 //
svanahucca vimaladyu vāśvatvārīdameva ca /
etadbrahmāhaśca daṇḍī asṛkkiñcittyadādi ca // NarP_1,52.42 //
etadve bhidgavākgavāṅ goak goṅgok goṅ /
tiryagyakṛcchakṛccaiva dadadbhavatpacattudat // NarP_1,52.43 //
dīvyaddhanuśca pipaṭhīḥ payo 'daḥsumumāṃsi ca /
guṇadravya kriyāyogāṃsriliṅgāṃśca kati bruve // NarP_1,52.44 //
śuktaḥ kīlālapāścaiva śuciśca grāmaṇīḥ sudhīḥ /
paṭuḥ svayaṃbhūḥ kartā ca mātā caiva va pitā ca nā // NarP_1,52.45 //
satyānāgyāstathā puṃso matabhramaradīrghapāt /
dhanākṛsomau cāgarhastavirgrathāsvarṇanbahū // NarP_1,52.46 //
rimapavviṣādvajātānaho tathā sarvaṃ viśvobhaye cobhau anyāntaretarāṇi ca // NarP_1,52.47 //
uttaraścottamo nemastvasamo 'tha samā iṣaḥ /
pūrvottarottarāścaiva dakṣiṇaścottarādharau // NarP_1,52.48 //
aparaścaturo 'pyetadyāvattatkimasau dvayam /
yuṣmadasmañca prathamaścaramolpastathārdhakaḥ // NarP_1,52.49 //
noraḥ katipayo dve ca trayo śuddhādayastathā /
svekābhuvirodhapari viparyayaścāvyayāstathā // NarP_1,52.50 //
taddhitāścāpyapatyārthe pāṇḍavāḥ śraidharastathā /
gārgyo nāḍāyanātreyau gāṅgeyaḥ paitṛṣvasrīyaḥ // NarP_1,52.51 //
devatārthe cedamarthe hyaidraṃ brāhmo havirbalī /
kriyāyujoḥ karmakartrordhairiyaḥ kauṅkumaṃ tathā // NarP_1,52.52 //
bhavādyarthe tu kānīnaḥ kṣatriyo vaidikaḥ svakaḥ /
svārthe caurastu tulyārthe candravanmukhamīkṣate // NarP_1,52.53 //
brāhmaṇatvaṃ brāhmaṇatā bhāve brāhmaṇyameva ca /
gomāndhanī ca dhanavānastyarthe pramitau kiyān // NarP_1,52.54 //
jātārthe tundilaḥ śraddhāluraunnattye tu danturaḥ /
sragvī tapasvī medhāvī māyāvyastyartha eva ca // NarP_1,52.55 //
vācālaścaiva vācāṭo bahukutsitabhāṣiṇi /
īṣadaparisamāptau kalpavdeśīya eva ca // NarP_1,52.56 //
kavikalpaḥ kavideśyaḥ prakāravacane tathā /
paṭujātīyaḥ kutsāyāṃ vaidyapāśaḥ praśaṃsane // NarP_1,52.57 //
vaidyarūpo bhūtapūrve mato dṛṣṭacaro mune /
prācuryādiṣvannamayo mṛṇmayaḥ srīmayastathā // NarP_1,52.58 //
jātārthe lajjito 'tyarthe śreyāñchreṣṭaśca nārada /
kṛṣṇataraḥ śuklatamaḥ kima ākhyānato 'vyayān // NarP_1,52.59 //
kintarāṃ caivātitarāmabhihyuccaistarāmapi /
parimāṇe jānudaghnaṃ jānudvayasamityapi // NarP_1,52.60 //
jānumātraṃ ca nirddhāre bahūnāṃ ca dvayoḥ kramāt /
katamaḥ kataraḥ saṃkhyeyaviśeṣāvadhāraṇe // NarP_1,52.61 //
dvitīyaśca tṛtīyaśca caturthaḥ ṣaṣṭapañcamau /
etādaśaḥ katipayaḥ katithaḥ kati nārada // NarP_1,52.62 //
viṃśaśca viṃśatitamastathā śatatamādayaḥ /
dvedhā dvaidhā dvidhā saṃkhyā prakāre 'tha munīśvara // NarP_1,52.63 //
kriyāvṛttau pañcakṛtvo dvisrirbahuśa ityapi /
dvitayaṃ tritapaṃ cāpi saṃkhyāyāṃ hi dvayaṃ trayam // NarP_1,52.64 //
kuṭīraśca śamīraśca śuṇḍāro 'lpārthake mataḥ /
traiṇaḥ pauṣṇastuṇḍibhaśca vṛndārakakṛṣīvalau // NarP_1,52.65 //
malino vikaṭo gomī bhaurikīvidhamutkaṭam /
avaṭīṭovanāṭe nibiḍaṃ cekṣuśākinam // NarP_1,52.66 //
nibirīsameṣukārī vittovidyāñcaṇastathā /
vidyāthuñcurbahutithaṃ parvataḥ śṛṅgiṇastathā // NarP_1,52.67 //
svāmī viṣamarūpyaṃ copatyakādhityakā tathā /
cillaśca cipiṭaṃ cikvaṃ vātūlaḥ kutapastathā // NarP_1,52.68 //
vallaśva himeluśca kahoḍaścopaḍastataḥ /
ūrṇāyuśca marūtaścaikākī carmaṇvatī tathā // NarP_1,52.69 //
jyotsnā tamisrāṣṭīvacca kakṣīvardṣamaṇvatī /
āsaṃdī vañca cakrīvattūṣṇīkāṃ jalpatakyapi // NarP_1,52.70 //
kaṃbhaśca kaṃyuḥ kaṃvaśca nāradaketiḥ kantuḥ kantakaṃpau śaṃvastathaiva ca /
śantaḥ śantiḥ śaṃyaśantau śaṃyohaṃyuḥ śubhaṃyuvat // NarP_1,52.71 //
bhavati bagabhūva bhavitā bhaviṣyati bhavatvabhavadbhaghaveccāpi // NarP_1,52.72 //
bhūyādabhūdabhaviṣaayallādāvetāni rūpāṇi /
atti jaghāsāttātsyatyattvādadadyāddviraghasadātsyat // NarP_1,52.73 //
juhito juhāva juhavāñcakāra hotā hoṣyati juhotu /
ajuhojjuhuyāddhūyādahauṣīdahoṣyaddīvyati /
dideva devitā deviṣyati ca adīvyaddīvyeddīvyādvai // NarP_1,52.74 //
adevīdadevīṣyatsunoti suṣāva sotā soṣyati vai /
sunotvasunotsunuyātsūyādaśāvīdasoṣyuttudati ca // NarP_1,52.75 //
tutoda tottā totsyati tudatvatudattudettudyāddhi /
atautsīdatotsyaditi ca ruṇaddhi rūrodha roddhā rotsyati vai // NarP_1,52.76 //
ruṇaddhu aruṇadrudhyādarautsīdārotsyañca /
tanoti tatāna tanitā taniṣyati tanotvatanottanuyāddhi // NarP_1,52.77 //
atanīñcātānīdataniṣyatkrīṇāti cikrāya kretā kreṣyati krīṇātviti ca /
akrīṇātkrīṇātkrīṇīyātkrīyādakraiṣīdakreṣyañcorayati corayāmāsa corayitā corayiṣyati corayatu // NarP_1,52.78 //
acorayañcorayeccoryāt acūcuradacoriṣyadityevaṃ daśa vai gaṇāḥ /
prayojake bhāvayati sanīcchāyāṃ bubhūṣati /
kriyāsamabhihāre tu paṇḍito bobhūyate mune // NarP_1,52.79 //
tathā yaṅluki bobhavīti ca paṭhyate /
putrīyatītyātmanīcchāyāṃ tathācāre 'pi nārada /
anudāttañito dhātoḥ kriyāvinimaye tathā // NarP_1,52.80 //
niviśādestathā vipra vijānīhyātmanepadam /
parasmaipadamākhyātaṃ śeṣātkartāri śābdikaiḥ // NarP_1,52.81 //
ñitsvaritetaśca ubhe yakca syādbhāvakarmaṇoḥ /
saukaryātiśayaṃ caiva yadādyotayituṃ mune // NarP_1,52.82 //
vivakṣyate na vyāpāro lakṣye kartustadāpare /
labhante kartṛte paśya pacyate hyodanaḥ svayam // NarP_1,52.83 //
sādhu vāsiśchinattyevaṃ sthālī pacati vai mune /
dhātoḥ sakarmakādbhāve karmaṇyapi lapratyayāḥ // NarP_1,52.84 //
tasmai vākarmakādvipra bhāve kartari kīrtitaḥ /
phalavyāparayorekaniṣṭatāyāmakarmakaḥ // NarP_1,52.85 //
dhātustayorddharmibhede sakarmaka udāhṛtaḥ /
gauṇe karmaṇi druhyādeḥ pradhāne nīhṛkṛṣvahām // NarP_1,52.86 //
buddhibhakṣārthayoḥ śabdakarmakāṇāṃ nijecchayā /
prayojya karmaṇyanyeṣāṃ ṇyantānāṃ lādayo matāḥ // NarP_1,52.87 //
phalavyāpārayorddhāturāśraye tu tiṅaḥ smṛtāḥ /
phale pradhānaṃ vyāpārastirṅthastu viśeṣaṇam // NarP_1,52.88 //
edhitavyamedhanīyamiti kṛtye nidarśanam /
bhāve karmaṇi kṛtyāḥ syuḥ kṛtaḥ kartari kīrtitāḥ // NarP_1,52.89 //
kartā kāraka ityādyā bhūte bhūtādi kīrtitam /
gamyādigamye nirdiṣṭaṃ śeṣamadyatane matam // NarP_1,52.90 //
adhisrītyavyayībhāve yathāśakti ca kīrtitam /
rāmāśritastatpuruṣe dhānyārtho yūpadāru ca // NarP_1,52.91 //
vyāghrabhī rājapuruṣo 'kṣaśaiṇḍo dvigurucyate /
pañcagavaṃ daśagrāmī triphaleti tu rūḍhitaḥ // NarP_1,52.92 //
nīlotpalaṃ mahāṣaṣṭī tulyārthe karmadhārayaḥ /
abrāhmaṇo na ñi proktaḥ kuṃbhakārādikaḥ kṛtā // NarP_1,52.93 //
anyārthe tu bahuvrīhau grāmaḥ prāptodako dvija /
pañcagū rūpavadbhāryo madhyāhnaḥ sasutādikaḥ // NarP_1,52.94 //
samuccaye guruṃ ceśaṃ bhajasvānvācaye tvaṭa // ca dvayoḥ kramāt /
bhikṣāmānaya gāṃ cāpi vākyamevānayorbhavet // NarP_1,52.95 //
itaretarayoge tu rāmakṛṣṇau samāhṛtau /
rāmakṛṣṇaṃ dvija dvai dvai brahma caikamupāsyate // NarP_1,52.96 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde vyākaraṇanirūpaṇaṃ nāma dvipañcāśattamo 'dhyāyaḥ

_____________________________________________________________


sanandana uvāca
niruktaṃ te pravakṣyāmi vedaṃ śrotrāṅgamuttamam /
tatpañcavidhamākhyātaṃ vaidikaṃ dhāturūpakam // NarP_1,53.1 //
kvacidūrṇāgamastatra kvacidvarṇaviparyayaḥ /
vikāraḥ kvāpi varṇānāṃ varṇanāśaḥ kvacinmataḥ // NarP_1,53.2 //
tathā vikāranāśābhyāṃ varṇānāṃ yatra nārada /
dhātoryogātiśayī ca saṃyogaḥ parikīrtitaḥ // NarP_1,53.3 //
siddhedvarṇāgamāddhaṃsaḥ siṃho varṇaviparyayāt /
gūḍhotmā varṇavikṛtervarṇanāṃśātpṛṣodaraḥ // NarP_1,53.4 //
bhramarāduṣu śabdeṣu jñeyo yogo hi pañcamaḥ /
bahulaṃ chandasītyuktamatra vācyaṃ punarvasū // NarP_1,53.5 //
nabhasvadvṛṣaṇaścaivāparasmaipadi cāpi hi /
paraṃ vyavahitāścāpi gatisaṃjñāstathā hi ā // NarP_1,53.6 //
vibhaktīnāṃ viparyāso yathā dadhanā juhoti hi /
abhyutsādayāmaketurdhvanayītpramukhāstathā /
niṣṭarkyāndyāstathoktāśca gṛbhāyetyādikāstathā // NarP_1,53.7 //
suptiṅupagrahaliṅganarāṇāṃ kālahalūcūsvarakartṛyaḍāṃ ca /
vyatyayamicchati śāsrakṛdeṣāṃ so 'pi ca siddhyati bāhulakena // NarP_1,53.8 //
rātrī vimbī ca kadrūścāviṣṭvau vājasaneyinaḥ // NarP_1,53.9 //
karṇebhiśca yaśobhāgya ityādyāścaturakṣaram /
devāso 'tho sarvadevatātitvāvata ityapi // NarP_1,53.10 //
ubhayāvina mādyāśca pralayādyāśca stṛcaṃ tathā /
apaspṛdhethāṃ no avyādāyo asmānmukhāstathā // NarP_1,53.11 //
sagarbhyosthāpadī ṛtvyorajiṣṭaṃ tripañcakam /
hiraṇyayena naraṃ ca parame vyomanityapi // NarP_1,53.12 //
urviyā svaprayā vāravadhvādaduhavaivadhī /
yajadhvainamemasi ca snātvī gatvā pacāsthabhauḥ // NarP_1,53.13 //
gonāñcāparihravṛttāścāturirgrasitādikā /
paśyedadhadbrabhūthāpi pramiṇāntityavīvṛdhat // NarP_1,53.14 //
mitrayuśca durasvā vā hātvā sudhitamityapi /
dadhartyādyā svavadbhiśca sasūveti ca dhiṣva ca // NarP_1,53.15 //
praprāyaṃ ca harivatekṣaṇvataḥ suparthitaraḥ /
rathītarī nasatādyā amnarbhuvaratho iti // NarP_1,53.16 //
brūhyādyādeḥ parasyāpyau śrāvayetyādike plutaḥ /
dāśvāṃśva svatavānyāpautribhiṣṭvaṃ ca nṛbhiṣṭutaḥ // NarP_1,53.17 //
abhīṣuṇa ṛtāvāhaṃ nyaṣīdannṛmaṇā api /
caturvidhādbāhulakātpravṛtterapravṛttitaḥ // NarP_1,53.18 //
vibhāṣayānyathābhāvātsarvaṃ siddhyeñca vaidikam /
bhūvādyā dhātavo jñeyāḥ parasmaipadinaḥsmṛtāḥ // NarP_1,53.19 //
edhādyā ātmanebhāṣā udāttāḥ ṣaṭtriṃśasaṃkhyakāḥ /
atādayo 'ṣṭatriṃśañca parasmaipadino mune // NarP_1,53.20 //
lokṛpūrvā dvicatvāriṃśaduktā ca hyātmane pade /
udāttetaratu pañcāśatphakkādyāḥ parikīrtitāḥ // NarP_1,53.21 //
varcādyā anudātteta ekaviṃśatirīrītāḥ /
gupādayo dvicatvāriṃśadudāttetāḥ samīritāḥ // NarP_1,53.22 //
dhiṇyādayo 'nudātteto daśa proktā hi śābdikaiḥ /
aṇādayopyudāttetaḥ saptaviṃśatidhātavaḥ // NarP_1,53.23 //
amādayaḥ samuddiṣṭāścatursriṃśaddhiśābdikaiḥ /
dvisaptatimitā mavyamukhāścodāttabandhanā // NarP_1,53.24 //
svāriteddhāvudhātustu eka eva prakīrtitaḥ /
kṣudhādayo 'nudātteto dviṣapañcāśadudāhṛtāḥ // NarP_1,53.25 //
ghuṣirādyā udāttato 'ṣṭāśītirdhātavo matāḥ /
dyutādyā anudātteto dvāviṃśatirato matāḥ // NarP_1,53.26 //
ṣitasrayodaśa ghaṭādiṣvenudatteta īritaḥ /
tato jvaladudātteto dvipañcāśanmitāstathā // NarP_1,53.27 //
svaritedrājṛsaṃprokta stanahebhrājṛtasrayaḥ /
anudātteta akhyātā bhādyutāttā itaḥ syamāt // NarP_1,53.28 //
saho 'nudāttedekastu ramaiko 'pyātmanaipadī /
sadasraya udāttetaḥ kucādvedā udātta it // NarP_1,53.29 //
svaritetaḥ pañcatriṃśaddhikkādyāśca tataḥ param /
svaritecchiñbhṛñādyāścatvāra svaritettataḥ // NarP_1,53.30 //
dheṭaḥ parasmaipadinaḥ ṣaṭcatvāriṃśadudīritāḥ /
aṣṭādaśasmiṅādyāstu āmanepadino matāḥ // NarP_1,53.31 //
tatasrayo 'nudāttetaḥ pūṅādyāḥ parikīrtitāḥ /
hṛparasmaipadī cātmanebhāṣāstu gupātrayaḥ // NarP_1,53.32 //
rabhadyabdayanudātteto ñikṣvidotātta inmataḥ /
parasmaipadinaḥ pañca daśa skaṃmbhvādayastathā // NarP_1,53.33 //
kitadhāturudātteñca dānaśānobhayātmakau /
svaritetaḥ pacādyaṅkāḥ parasmaipadino matāḥ // NarP_1,53.34 //
svaritetastrayaścaitau vadavacī paribhāṣiṇau /
bhvādyā ete ṣaḍadhikaṃ sahasraṃ dhātavo matāḥ // NarP_1,53.35 //
parasmaipadinaḥ proktā vadāścāpi haneti ca /
svariteto dviṣādyāstu catvāro dhātavo matāḥ // NarP_1,53.36 //
cakṣiṅekaḥ samākhyāto dhāturatrātmanepadī /
irādayo 'nudātteto dhātavastu trayodaśa // NarP_1,53.37 //
ātmanepadinau proktau ṣūṅśīṅdvau śābdikairmune /
parasmaipadinaḥ proktā ṣumukhāḥ sapta dhātavaḥ // NarP_1,53.38 //
svaritedurṇuñākhyāto dhātureko munīśvara /
ghumukhāstraya uddiṣṭāḥ parasmaipadinastathā // NarP_1,53.39 //
ṣṭuñekastu samā khyātaḥ smṛte nārada śābdikaiḥ // NarP_1,53.40 //
aṣṭādaśa rāprabhṛtayaḥ parasmaipadinaḥ smṛtāḥ /
iṅṅātmanepadī prokto dhāturnārada kevalaḥ // NarP_1,53.41 //
vidāda yastu catvāraḥ parasmaipadino matāḥ /
ñiṣvapśaye samuddiṣṭaḥ parasmaipadikastathā // NarP_1,53.42 //
parasmaipadinaścaiva te mayoktāḥ syamādayaḥ /
dīdhīṅveṅsmṛtau dhātū ātmanepadinau mune // NarP_1,53.43 //
prathādayasrayaścāpi udāttetaḥ prakīrtitāḥ /
carkarītaṃ ca hnuṅ prokto 'nudāttenmunisattama // NarP_1,53.44 //
trisaptati samākhyātā dhātavo 'dādike gaṇe /
dādayo dhātavo vedāḥ parasmaipadino matāḥ // NarP_1,53.45 //
svaritedvai bhṛñākhyāta udātteddhāk prakīrtitaḥ /
māṅhāṅdvāvanudāttetau svariteddānadhātuṣu // NarP_1,53.46 //
vāṇitirādyāsrayaśvāpi svariteta udāhṛtāḥ /
ghṛmukhā dvādaśa tathā parasmaipatino matāḥ // NarP_1,53.47 //
dvāviṃśatirihoddiṣṭā dhātavo hvādike gaṇe /
parasmaipadinaḥ proktā divādyāḥ pañcaviṃśatiḥ // NarP_1,53.48 //
ātmanepadinau dhātū ṣūṅdūṅdvāvapi nārada /
oditaḥ pūṅmukhāḥ sapta ātmanedapino matāḥ // NarP_1,53.49 //
ātmanepadino vipra dīṅmukhāstviha kīrtitāḥ /
syatiprabhṛtayo vedāḥ parasmaipadino matāḥ // NarP_1,53.50 //
janyādayaḥ pañcadaśa ātmanepadino mune /
mṛṣādyāḥ svaritetastu dhātavaḥ pañca kīrtitāḥ // NarP_1,53.51 //
ekādaśa padādyāstu hyātmanepadino matāḥ /
rādhoḥ karmaka evātra vṛddhau svādicurādike // NarP_1,53.52 //
udāttetastudādyāstu trayodaśa samīritāḥ /
parasmaipadino 'ṣṭātra radhādyāḥ parikīrtitāḥ // NarP_1,53.53 //
samādyāścāpyudāttetaḥ ṣaṭcatvāriṃśadudīritāḥ /
catvāriśacchataṃ cāpi divādau dhātavo matāḥ // NarP_1,53.54 //
svādayaḥ svaritettoṅkā dhātavaḥ parikīrtitāḥ /
saptākhyāto dunotistu parasmaipadino mune // NarP_1,53.55 //
aṣṭighāvanudāttetau dhātū dvau parikīrtitau /
parasmaipadinastvatra tikādyāstu caturdaśa // NarP_1,53.56 //
dvātriṃśaddhātavaḥ proktā viprendra svādike gaṇe /
svaritetaḥ ṣaṅākhyātāstudādyā munisattama // NarP_1,53.57 //
ṛṣyudāttejjuṣīpūrvā atmanepadinorṇavāḥ /
vraścādaya udāttetaḥ proktāḥ pañcādhikaṃ śatam // NarP_1,53.58 //
gūryudāttedihoddiṣṭo dhātureko munīśvara /
ṇūmukhāścaiva catvāraḥ parasmaipadino matāḥ // NarP_1,53.59 //
kuṅākhyātonudātteñca kuṭādyāḥ pūrtimāgatāḥ /
pṛṅ mṛṅ cātmanebhāṣau ṣaṭ parasmaipade ripeḥ // NarP_1,53.60 //
ātmanepadino dhātū dṛṅdhṛṅdvau cāpyudāhṛtau /
pracchādiṣoḍaśākhyātāḥ parasmaipadino mune // NarP_1,53.61 //
svaritetaḥ ṣaṭ tataśca proktā milamukhā mune /
kṛtīprabhṛtaya ścāpi parasmaipadinasrayaḥ // NarP_1,53.62 //
sapta pañcāśadadhikāstudādau dhātavaḥ śatam /
svariteto rudhonandā parasmaibhāṣitaḥ kṛtī // NarP_1,53.63 //
ñiindhīto 'nudātetasrayo dhātava īritāḥ /
udāttetaḥ śiṣapiṣarudhādyāḥ pañcaviṃśatiḥ // NarP_1,53.64 //
svaritetastanoḥ sapta dhātavaḥ parikīrtitāḥ /
manuvanvātmanebhāṣau svaritettkṛñudāhṛtaḥ // NarP_1,53.65 //
tato dvau kīrtitau vipra dhātavo daśa śābdikaiḥ /
kyādyāḥ saptobhayebhāṣāḥ sautrāḥ staṃbhvādikāstathā // NarP_1,53.66 //
parasmaipadinaḥ proktāścatvāro 'pi munīśvara /
dvāviṃśatirudāttetaḥ kudhādyā dhātavo matāḥ // NarP_1,53.67 //
vṛṅṅātmanepadī dhātuḥ śraṃthādyāścaikaviṃśatiḥ /
parasmaipadinaścātha svaritedgraha eva ca // NarP_1,53.68 //
rkyādikeṣu dvipañcāśaddhātavaḥ kīrtitā budhaiḥ /
curādyā dhātavo ñyantā ṣaṭrtriṃśadadhikaḥ śatam // NarP_1,53.69 //
cityādyaṣṭādaśākhyātā ātmanepadino mune /
carcādyā ādhṛṣīyāstu pyantā vā parikīrtitāḥ // NarP_1,53.70 //
adantā dhātavaścaiva catvāriṃśattathāṣṭaṃ ca /
padādyāstu daśa proktā dhātavo hyātmanepade // NarP_1,53.71 //
sūtrādyā aṣṭa cāpyatra ñyantā proktā manīṣibhiḥ /
dhātvarthe prātipadikādvahulaṃ ceṣṭavanmatam // NarP_1,53.72 //
tatkaroti tadācaṣṭe hetumatyapi ṇirmataḥ /
dhātvarthe kartṛkaraṇāñcitrādyāścāpi dhātavaḥ // NarP_1,53.73 //
aṣṭa saṃgrāma ākhyāto 'nudāttecchabdikairbudhaiḥ /
stomādyāḥ ṣoḍaśa tathā andatasyaṃ nidarśanam // NarP_1,53.74 //
tathā bāhulakādanye sautralaukikavaidikāḥ /
sarve sarvagaṇīyāśca tathānekārthavācinaḥ // NarP_1,53.75 //
sanādyantā dhātavaśca tathā vai nāmadhātavaḥ /
evamānantyamudbhāvyaṃ dhātūnāmiha nārada /
saṃkṣepo 'yaṃ samuddiṣṭo vistarastatra tatra ca // NarP_1,53.76 //
ūdṛdantairyaunti rukṣṇuśūṅsnunukṣuściḍīṅśribhiḥ /
vṛṅvṛñbhyāṃ ca vinaikāco 'janteṣu nihatāḥ smṛtāḥ // NarP_1,53.77 //
śaklapacmucārcvacvicsicpracchityajnijir bhajaḥ /
bhañjbhujbhrasjmatjiyajyujrujrañjavijirsvañjisañjsṛjaḥ // NarP_1,53.78 //
adkṣudkhidchidtudinudaḥ padyabhidvidyatirvinad /
śadsadī svidyatiḥskandirhadī krudhkṣudhibudhyatī // NarP_1,53.79 //
bandhiryudhirudhīrādhivyadhśudhaḥ sādhisidhyatī /
manyahannāpkṣipchupitaptipastṛpyatidṛpyatī // NarP_1,53.80 //
libluvvapūśapsvapūsṛpiyabharabhagamnamyamo rabhiḥ /
kruśirdaṃśidiśī dṛśmṛśriruśliśviśspṛśaḥ kṛṣiḥ // NarP_1,53.81 //
tviṣṭuṣduṣpuṣyapiṣviṣśiṣśuṣśliṣyatayo ghasiḥ /
vasatirdahadihiduho nahmihruhlihvahistathā // NarP_1,53.82 //
anudāttā halanteṣu dhātavo dvyadhikaṃ śatam /
cādyā nipātā gavayaḥ prādyā digdeśakālajāḥ // NarP_1,53.83 //
śabdāḥ proktā hyanekārthāḥ sarvaliṅgā api dvija /
gaṇapāṭhaḥ sūtrapāṭho dhātupāṭhastathaiva ca // NarP_1,53.84 //
pāṭhonunāsikānāṃ ca parāyaṇamihocyate /
śabdāḥ siddhā vaidikāstu laukikāścāpi nārada // NarP_1,53.85 //
śabdapārāyaṇaṃ tasmātkāraṇaṃ śabdasaṃgrahe /
laghumārgeṇa śabdānāṃ sādhūnāṃ saṃnirūpaṇam // NarP_1,53.86 //
prakṛtipratyayādeśalopāgamamukhaiḥ kṛtam // NarP_1,53.87 //
itthametatsamākhyātaṃ niruktaṃ kiñcidevate /
kātsnyerna vaktumānantyātko 'piśakto na nārada // NarP_1,53.88 //

iti śrībṛhannāradīyapurāṇa pūrvabhāge bṛhadupākhyāne dvitīyapāde niruktalakṣaṇanirūpaṇaṃ nāma tripañcāśattamo 'dhyāyaḥ


_____________________________________________________________


sanandana uvāca
jyotiṣāṅgaṃ pravakṣyāmi yaduktaṃ brahmaṇā purā /
yasya vijñāna mātreṇa dharmasiddhirbhavennṛṇām // NarP_1,54.1 //
triskandhaṃ jyautiṣāṃ śāstraṃ caturlakṣamudāhṛtam /
gaṇitaṃ jātakaṃ vipra saṃhitāskandhasaṃjñitāḥ // NarP_1,54.2 //
gaṇite parikarmādi khagamadhyasphuṭakriṃye /
anuyogaścandrasūryagrahaṇaṃ tacodasyākam // NarP_1,54.3 //
chāyā śṛṅgonnatiyutī pātasādhānamīritam /
jātake rāśibhedāśca grahayoniśca yonijam // NarP_1,54.4 //
niṣekajanmāriṣṭāni hyāyurdāyo daśākramaḥ /
karmājīvaṃ cāṣṭavargo rājayogāśca nābhasāḥ // NarP_1,54.5 //
candrayogāḥ pravrajyākhyā rāśiśīlaṃ ca dṛkphalam /
grahabhāvaphalaṃ caivāśrayayogaprakīrṇake // NarP_1,54.6 //
aniṣṭayogāḥ srījanmapalaṃ niryāṇameva ca /
naṣṭajanmavidhānaṃ ca tathā dreṣkāṇalakṣaṇam // NarP_1,54.7 //
saṃhitāśāstrarūpaṃ ca grahacāro 'bdalakṣaṇam /
tithivāsaranakṣatrayogatithyarddhasaṃjñakāḥ // NarP_1,54.8 //
muhūrtopagrahāḥ sūyasaṃkrāntirgocaraḥ kramāt /
candratā rābalaṃ caiva sarvalagrārtavāhvayaḥ // NarP_1,54.9 //
ādhānapuṃsasīmantajātanāmānnabhuktayaḥ /
caulaṅkarṇyayaṇaṃ maiñjī kṣurikābandhanaṃ tathā // NarP_1,54.10 //
samāvartinavaivāhapratiṣṭāsadmalakṣaṇam /
yātrāpraveśanaṃ sadyovṛṣṭiḥ karmavilakṣaṇam // NarP_1,54.11 //
utpattilakṣaṇaṃ caiva sarvaṃ saṃkṣepato bruve /
ekaṃ daśa śataṃ caiva sahasrāyutalakṣakam // NarP_1,54.12 //
prayutaṃ koṭisaṃjñāṃ cārbudamabjaṃ ca rarvavakam /
niravarva ca mahāpadmaṃ śaṅkurjaladhireva ca // NarP_1,54.13 //
atyaṃ madhyaṃ parārddhaṃ ca saṃjñā daśaguṇottarāḥ /
kramādutkramato vāpi yogaḥ kāryottaraṃ tathā // NarP_1,54.14 //
hanyādguṇena guṇyaṃ syāttainaivopāntimādikān /
śuddheddharoyadguṇaścabhājyāntyāttatphalaṃ mune // NarP_1,54.15 //
samāṅkato 'tho vargasyāttamevāhuḥ kṛtiṃ budhāḥ /
antyāttu viṣamāttyaktvā kṛtiṃ mūlaṃnyasetpṛthak // NarP_1,54.16 //
dviguṇenāmunā bhakte phalaṃ mūle nyasetkramāt /
tatkṛtiṃ ca tyajedvipra mūlena vibhajetpunaḥ // NarP_1,54.17 //
evaṃ muhurvargamūlaṃ jāyate ca munīśvara /
samatryaṅkahatiḥ prokto ghanastatravidhiḥ pade // NarP_1,54.18 //
procyate viṣamaṃ tvādyaṃ same dve ca tataḥ param /
viśodhyaṃ viṣamādantyāddhanaṃ tanmūlamucyate // NarP_1,54.19 //
trighnādbhajanmūlakṛtyā samaṃ mūle nyasetphalam /
tatkṛtitvena nihatānnighnīṃ cāpi viśodhayet // NarP_1,54.20 //
ghanaṃ ca viṣamādevaṃ ghanamūlaṃ murhubhavet /
anyonyahāranihatau harāṃśau tu samucchidā // NarP_1,54.21 //
lavā lavaghnāśca harā haraghnā hi savarṇanam /
bhāgaprabhāge vijñeyaṃ mune śāsrārthacintakaiḥ // NarP_1,54.22 //
anubandhe 'pavāhe caikasya cedadhikonakaḥ /
bhāgāstalasthahāreṇa haraṃ svāṃśādhikena tān // NarP_1,54.23 //
ūnena cāpi guṇayeddhanarṇaṃ cintayettathā /
kāryastulyaharāṃ śānāṃ yogaścāpyantato mune // NarP_1,54.24 //
ahārarāśau rūpyaṃ tu kalpayeddharamapyathā /
aṃśāhatiśchedaghātahṛdbhinnaguṇane phalam // NarP_1,54.25 //
chedaṃ cāpi lavaṃ vidvanparivartya harasya ca /
śeṣaḥ kāryo bhāgahāre kartavyo guṇanāvidhiḥ // NarP_1,54.26 //
hārāṃśayoḥ kṛtī varge ghanau ghanavidhau mune /
padasiddhyai pade kuryādathoravaṃ sarvataśca ravam // NarP_1,54.27 //
chedaṃ guṇaṃ guṇaṃ chedaṃ vargaṃ mūlaṃ padaṃ kṛtim /
ṛṇaṃ svaṃ svamṛṇaṃ kuryādṛśye rāśiprasiddhaye // NarP_1,54.28 //
atha svāṃśādhikone tu lavāḍhyo no haro haraḥ /
aṃśastvavikṛtastatra vilome śeṣamuktavat // NarP_1,54.29 //
uddiṣṭārāśiḥ saṃkṣiptau hṛtoṃ'śai rahito yutaḥ /
iṣṭaghnadṛṣṭenaitena bhaktarāśiranīśitaḥ // NarP_1,54.30 //
yogontareṇonayutodvitorāśītasaṃkrame /
rāśyantarahṛtaṃ vargottaraṃ yosutaśca tau // NarP_1,54.31 //
gajagrīṣṭakṛtirvyaikā dalitā ceṣṭabhājitā /
eko 'sya vargo dalitaḥ saiko rāśiḥ paro mataḥ // NarP_1,54.32 //
dviguṇeṣṭahṛtaṃ rūpaṃ śreṣṭhaṃ prāgrūpakaṃ param /
vargayogāntare vyeke rāśyorvargosta etayoḥ // NarP_1,54.33 //
iṣṭavagekṛtiśceṣṭaghanoṣṭagrau ca saukakau /
eṣīsyānāmubhe vyakte gaṇite vyaktameva ca // NarP_1,54.34 //
guṇaghnamūlonayutaḥ saguṇārddhe kṛtaṃ padam /
dṛṣṭasya ca guṇārddho na yutaṃ vargīkṛtaṃ guṇaḥ // NarP_1,54.35 //
yadā lavonapumrāśirdṛśyaṃ bhāgonayugbhuvā /
bhaktaṃ tathā mūlaguṇaṃ tābhyāṃ sādhyotha vyaktavat // NarP_1,54.36 //
pramāṇecche sajātīye ādyante madhaayagaṃ phalam /
icchaghnamādyahṛtseṣṭaṃ phalaṃ vyaste viparyayāt // NarP_1,54.37 //
pañcarāsyādike 'nyonyapakṣaṃ kṛtvā phalacchidām /
bahurāśivadhaṃ bhakte phalaṃ svalpavadhena ca // NarP_1,54.38 //
iṣṭakarmavadhemūlaṃ cyutaṃ miśrātkalāntare /
mānaghnakālaścātītakālāghnaphalasaṃhṛtāḥ // NarP_1,54.39 //
svayogabhaktānighnāḥ syuḥ saṃprayuktadalāni ca /
bahurāśipalātsvalparāśimāsaphalaṃ bahu // NarP_1,54.40 //
cedrāśivivaraṃ māsaphalāntarahṛtaṃ ca yaḥ /
kṣepā miśrahatāḥ kṣepoyogabhaktāḥ phalāni ca // NarP_1,54.41 //
bhajecchidāeṃśaistairmiśrai rūpaṃ kālaśca pūrtikṛt /
pūrṇogacchetsamedhyavyesamevargorddhitetyataḥ // NarP_1,54.42 //
vyastaṃ gacchataṃ phalaṃ yadguṇavargaṃ bhacahi tat /
vyekaṃ vyekaguṇāptaṃ ca prādhnaṃ mānaṃ guṇottare // NarP_1,54.43 //
bhujakoṭikṛtiyogamūlaṃ karṇaśca dorbhavet /
śrutikṛtyantarapada koṭirdoḥ karṇavargayoḥ // NarP_1,54.44 //
viṃvarāttatkarṇapadaṃ kṣetre tricaturasrake /
rāśyorantaravargeṇa dvighne ghāte yute tayoḥ // NarP_1,54.45 //
vargayogotha yogāntahṝntirvargāntaraṃ bhavet /
vyāsa ākṛtisaṃkṣaṇṇovyāsāsyātparidhirmune // NarP_1,54.46 //
jyāvyāsayogavivarāhatamūlonito 'rddhitaḥ /
vyāsaḥ śaraḥ śaronāñca vyāsāccharaguṇātpadam // NarP_1,54.47 //
dvighnaṃ jīvātha jīvārddhavarge śarahṛte yute /
vyāsoṣṭatebhavedevaṃ proktaṃ gaṇitakovidaiḥ // NarP_1,54.48 //
cāponanighnaḥ paridhiḥ pragaṅlaḥ paridheḥ kṛte /
turyāṃśena śaradhnenāgheninādhaṃ caturgaṇam // NarP_1,54.49 //
vyāsadhnaṃ prabhajedvipra jyā kāśaṃ jāyate sphuṭā /
jyāṅghrīṣudhnovṛttavargobagdhighnavyāsāḍhyamaurvihṛt // NarP_1,54.50 //
labdhonavṛttavargādripaderdhātpatite dhanuḥ /
sthūlamadhyāpṛvannavedho vṛttāṅkāśeṣabhāgikaḥ // NarP_1,54.51 //
vṛttāṅgāṃśakṛtirvedhaniprīyanakarāmitau /
vārivyāsahataṃ dairdhyaṃvedhāṅgulahataṃ punaḥ // NarP_1,54.52 //
kharavendurāmavihataṃ mānaṃ droṇādivāriṇaḥ /
vistārāyāmavedhānāṃmaṅgulyonyanāḍighnāḥ // NarP_1,54.53 //
rasāṃkābhrābdhibhirbhaktā dhānye droṇādikāmitiḥ /
utsedhavyāsadairdhyāṇāmaṅgulyānyasya no dvija // NarP_1,54.54 //
mithoghnāti bhajetsvākṣeśairdreṇādimitirbhavet /
vistārādyaṃ gulānyevaṃ mithoghnānyapasāṃbhavet // NarP_1,54.55 //
vāṇebhamārgaṇairlabdhaṃ droṇādyaṃ mānamādiśet /
dīpaśaṅkutalacchidraghnaḥ śaṅkurbhaivaṃbhavenmune // NarP_1,54.56 //
narona dīpakaśikhaucyabhakto hyatha bhodvane /
śaṅkaunṛdīpādhaśchidraghnairdīpauccyaṃ narānvite // NarP_1,54.57 //
viṃśakudīpauccaguṇācchāyā śaṅkūddhṛtā bhavet /
dīpaśaṅkvantaraṃ cātha cchāyāgravivaraghnabhā // NarP_1,54.58 //
mānāntaradrudbhūmiḥ syādathobhūnarāhatiḥ /
prabhāptā jāyate dīpaśikhauccyaṃ syāttrirāśikāt // NarP_1,54.59 //
etatsaṃkṣepataḥ proktaṃ gaṇite parikarmakam /
grahamadhyādikaṃ vakṣye gaṇite nātivistarān // NarP_1,54.60 //
yugamānaṃ smṛtaṃ vipra khacatuṣkaradārṇavāḥ /
taddaśāṃśāstu catvāraḥ kṛtākhyaṃ pādamucyate // NarP_1,54.61 //
trayasretā dvāparaḥ dvau kalirekaḥ prakīrtitaḥ /
manukṛtābdasahitā yugānāmekasaptatiḥ // NarP_1,54.62 //
vidherddine syurviprendra manavastu caturdaśa /
tāvatyeva niśā tasya viprendra parikīrtitā // NarP_1,54.63 //
svayaṃbhuvā śaragatānabdānsaṃpiṇḍya nārada /
khacarānayanaṃ kāryamathaveṣṭayugāditaḥ // NarP_1,54.64 //
yuge sūryajñaśukrāṇāṃ khacatuṣkaradārṇavāḥ /
pūjārkiguruśukrāṇāṃ bhagaṇāpūrvapāpinām // NarP_1,54.65 //
indorasāgnitriṣu sapta bhūdharamārgaṇāḥ /
dasratryāṣṭarasāṃkāśvilocanāni kujasya tu // NarP_1,54.66 //
budhaśīghrasya śūnyartukhādritryaṅkanagendavaḥ /
bṛhaspateḥ khadasrākṣivedasraṅhūyastathā // NarP_1,54.67 //
śitaśīghrasya yaṣṇasatriyamāśvisvabhūdharāḥ /
śanerbhujagaṣaṭpacarasavedaniśākarāḥ // NarP_1,54.68 //
candroñcasyāgniśūnyākṣivasusarpārṇavā yuge /
vāmaṃ pātasya ca svagniyamāśviśikhidasrakāḥ // NarP_1,54.69 //
udayādudayaṃ bhānorbhūmaiḥ sācena vāsarāḥ /
vasuvdyaṣṭādrirūpāṅkasaptādritithayo yuge // NarP_1,54.70 //
ṣaḍ vahitrihutāśāṅkatithayaścādhimāsakāḥ /
tithikṣayāyamārthākṣidvyaṣṭavyomaśarāśvinaḥ // NarP_1,54.71 //
ravacatuṣkā samudrāṣṭakurpacaravimāsakāḥ /
ṣaṭtryagnivedagnipañcaśubhrāṃśumāsakāḥ // NarP_1,54.72 //
prāgāteḥ sūryamandasya kalpesaptāṣṭavahnayaḥ /
kaujasya vedasvayamā baudhasyāṣṭartuvahnayaḥ // NarP_1,54.73 //
ravaravarandhrāṇi jaivasya śaukrasyārdhaguṇeṣavaḥ /
gognayaḥ śanimandasya pātānāmathavā mataḥ // NarP_1,54.74 //
manudasrāstu kaujasya baudhasyāṣṭāṣṭasāgarāḥ /
kṛtādricandrājaivasya ravaikasyāgniravanandakāḥ // NarP_1,54.75 //
śanipātasya bhagaṇāḥ kalpe yamarasartavaḥ /
vartamānayuge pānāvatsarābhagaṇābhidhāḥ // NarP_1,54.76 //
māsīkṛtāyutā māsairmadhuśuklādibhirgataiḥ /
pṛthaktthāsidhimāsagrāsūryamāsavibhājitāḥ // NarP_1,54.77 //
athādhimāsakairyuktā dinīkṛtya dinānvitāḥ /
dvisthāstitikṣayābhyastāścāndravāsarabhājitāḥ // NarP_1,54.78 //
lathonarātrirahitālaṅkāryāmarddharātrikāḥ /
sāvanodyūgasārarkādirdinamāsābdayāstataḥ // NarP_1,54.79 //
saptibhiḥ kṣapitaḥ śeṣaḥ mūryādyovāsareśvaraḥ /
māsābdadinasaṃkhyāsaṃdvitrighnaṃ rūpasaṃyutam // NarP_1,54.80 //
saptorddhanāvaśeṣau tau vijñeyau māsavarṣapau /
snehasya bhagaṇābhyasto dinarāśiḥ kuvāsaraiḥ // NarP_1,54.81 //
vibhājito madhyagatyā bhagaṇādirgraho bhavet /
evaṃ hyaśīghramandāñcaye proktāḥ pūrvapāpinaḥ // NarP_1,54.82 //
vilomagatayaḥ pātāstadvañcakrāṣviśodhitāḥ /
yojanāni śatānyaṣṭau bhūkarṇauṃ dviguṇāḥ smṛtaḥ // NarP_1,54.83 //
tadvargato daśaguṇātpada bhūparidhirbhavet /
laṃbajyāghnasvajīvāptaḥ sphuṭo bhūparidhiḥ svakaḥ // NarP_1,54.84 //
tena deśāntarābhyastā grahabhuktirvibhājitā /
kalāditatphalaṃ prārcyāḥ grahebhyaḥ pariśodhayet // NarP_1,54.85 //
rekhāpratīcisaṃsthāne prakṣipetsyuḥ svadeśataḥ /
rākṣasātapadevaukaḥ śailayormadhyasūtragāḥ // NarP_1,54.86 //
avantikārohatikaṃ tathā sannihitaṃ saraḥ /
vārapravṛttivāgdeśe kṣayārddhebhyadhiko bhavet // NarP_1,54.87 //
taddeśāntaranāḍībhiḥ paścādūne vinirdiśet /
iṣṭanāḍīguṇā bhuktiḥ ṣaṣṭyā bhaktā kalādikam // NarP_1,54.88 //
gate śoddhyaṃ tathā yojyaṃ gamye tātkāliko grahaḥ /
bhacakraliptāśītyaṃśaḥ paramaṃ dakṣiṇottaram // NarP_1,54.89 //
vikṣipyate svapātena svakrāntyantādanuṣṇaguḥ /
tatra vāsaṃ dviguṇitajīvasriguṇitaṃ kujaḥ // NarP_1,54.90 //
budhaśukrārkajāḥ pātairvikṣipyante caturguṇam /
rāśiliptāṣṭamo bhāgaḥ prathamaṃ jyārddhamucyate // NarP_1,54.91 //
tato dvibhaktalabdhonamiśritaṃ taddvitīyakam /
ādyenaiva kramātpiṇḍānbhaktāllabdhonitairyutān // NarP_1,54.92 //
khaṇḍakāḥ syuścaturviśā jyārddhapiṇḍāḥ kramādamī /
paramā pakramajyā tu saptarandhraguṇendavaḥ // NarP_1,54.93 //
tadgumajyā trijivāptā tañcāpaṃ krāntirucyate /
grahaṃ saṃśodhya mandoñcattathā śīghnādviśodhya ca // NarP_1,54.94 //
śeṣaṃ kandapadantasmādbhujajyā koṭireva ca /
gatādbhujajyāviṣame gamyātkoṭiḥ pade bhavet // NarP_1,54.95 //
sameti gamyādvāhudajyā koṭijyānugatā bhavet /
liptāstattvayamairbhaktā labdhajyāpiṇḍakaṃ gatam // NarP_1,54.96 //
gatagamyāntarābhyastaṃ vibhajettattvalocanaiḥ /
tadavāptaphalaṃ yojyaṃ jyāpiṇḍe gatasaṃjñake // NarP_1,54.97 //
syātkramajyāvidhiścaivamutkramajyāgatā bhavet /
liptāstattvayamairbhaktā labdhajyā piṇḍakaṃ gatam // NarP_1,54.98 //
gatagamyāntarābhyastaṃ vibhajettattvalocanaiḥ /
tadavāptaphalaṃ yojyaṃ jyāpiṇḍe gatasaṃjñake // NarP_1,54.99 //
syātkramajyāvidhiścaivamukramajyāsvapismṛtaḥ /
jyāṃ prohya śeṣaṃ tattvatāśvi hṝntaṃ tadvivaroddhṛm // NarP_1,54.100 //
saṃkhyātattvāśvisaṃvargyasaṃyojyaṃ dhanurucyate /
ravermandaparidhyaṃśā manavaḥ śītagoradāḥ // NarP_1,54.101 //
yugmānte viṣamānte tunakhaliptonitāstayoḥ /
yugmānterthādrayaḥ khāgnisurāḥ sūryā navārṇavāḥ // NarP_1,54.102 //
ojedvyagā ca suyamāradārudrāgajābdhayaḥ /
kujādīnāmataḥ śaughnyāyugmānterthāgnidasrakāḥ // NarP_1,54.103 //
guṇāgnicandrāḥ khanagādvirasākṣīṇi go 'grayaḥ /
ojānte dvitriyamatādviviśveyamaparvatāḥ // NarP_1,54.104 //
khartudasnāvipadvedāḥ śīghnakarmaṇi kīrtitāḥ /
ojayugmāntaraguṇābhujajyātrijyayoddhṛtāḥ // NarP_1,54.105 //
yugmavṛttedhanarṇaśyādojādūne 'dhike sphuṭam /
tadguṇe bhujakoṭijyebhagaṇāṃśavibhājite // NarP_1,54.106 //
tadbhujajyāphaladhanurmāndaṃ liptādikaṃ phalam /
śai'yakoṭiphalaṃ kendre makarādau dhanaṃ smṛtam // NarP_1,54.107 //
saṃśodhyaṃ tu trijīvāyāṃ karkādau koṭijaṃ phalam /
tadbāhuphalavargaikyānmūlakarṇaścalābhidhaḥ // NarP_1,54.108 //
trijyābhyastaṃ bhujaphalaṃ makarādau dhanaṃ smṛtam /
saṃśodhyaṃ tu trijīvāyāṃ karkādau koṭijaṃ phalam // NarP_1,54.109 //
tadbāhuphalavargaikyānmūlaṃ karṇaścalābhidhaḥ /
trijyābhaghyastaṃ bhujaphalaṃ palakarṇavibhājitam // NarP_1,54.110 //
labdhasya cāpaṃ liptādi phalaṃ śaidhryamidaṃ smṛtam /
etadādau kujādīnāṃ caturthe caiva karmaṇi // NarP_1,54.111 //
māndyaṃ karmaikamarkendvorbhaundvorbhauṃmādīnāmāthocyate /
śairdhyaṃ mādyaṃ punarmāndyaṃ śairghyaṃ catvāryanukramāt // NarP_1,54.112 //
ajā dikendre sarveṣāṃ māndye śairghye ca karmaṇi /
dhanaṃ grahāṇāṃ liptādi tulādāvṛṇameva tat // NarP_1,54.113 //
arkabāhuphalābhyastā grahabhuktivibhājitāḥ /
bhacakrakalikābhistu liptāḥ kāryā graher'kavat // NarP_1,54.114 //
grahabhaktaḥ phalaṃ kāryaṃ grahavanmandakarmaṇi /
karkādau taddhanaṃ tatra makarādāvṛṇaṃ smṛtam // NarP_1,54.115 //
dorjyottaraguṇābhuktistattvanetroddhṛtā punaḥ /
svamandaparidhikṣuṇṇā bhagaṇāṃśoddhṛtāḥkalāḥ // NarP_1,54.116 //
mandasphuṭakṛtā bhuktiḥ śīghnoccabhuktitaḥ /
taccheṣaṃ vivareṇātha hanyātrijyāṅkakarṇayoḥ // NarP_1,54.117 //
cakrakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam /
ṛṇamūne 'dhike prohya śeṣaṃ vakragatirbhavet // NarP_1,54.118 //
kṛtartucandrairvedendraiḥ śūnyatryekairguṇāṣṭabhiḥ /
śararudraiścaturyāṃśukendrāṃśerbhūsutādayaḥ // NarP_1,54.119 //
vakriṇaścakraśuddhaistairaṃśairujutivakratām /
kramajyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā // NarP_1,54.120 //
trijyāguṇā dinavyāsabhaktā cāpaṃ ca śatravaḥ /
tatkārmukamudakrāntau dhanahīno pṛthakkṣate // NarP_1,54.121 //
svāhorātracaturbhāgedinarātridale smṛte /
yāmyakrāntau viparyaste dviguṇaite dinakṣaye // NarP_1,54.122 //
bhabhogo 'ṣṭaśatīrliptāḥ svāśivaśailostathāttitheḥ /
grahaliptā bhagābhogābhāni bhuktyādinādikam // NarP_1,54.123 //
ravīnduyogaliptāstu yogābhabhogabhājitāḥ /
gatagamyāśca ṣaṣṭighnā bhuktiyogāptanāḍikāḥ // NarP_1,54.124 //
arkenacandraliptāstu tithayo bhogabhājitāḥ /
gatagamyāśca ṣaṣṭighnā nātobhuktataroddhṛtāḥ // NarP_1,54.125 //
tithayaḥ śuklapratipado dvighnāḥ saikā na gāhatāḥ /
śeṣaṃ bavo bālavaśca kaulavastaitilo garaḥ // NarP_1,54.126 //
vaṇijobhre bhavedviṣṭiḥ kṛṣṇabhūtāparārddhataḥ /
śakunirnāgāśca catuṣpada kiṃstughnameva ca // NarP_1,54.127 //
śilātalevasaṃśuddhe vajralepetivāsame /
tatra śakāṅgulairiṣṭaiḥ samamaṇḍalamālikhet // NarP_1,54.128 //
tanmadhye sthāpayecchaṅkuṃ kalpanā ddvādaśāṅgulam /
tacchāyāgraṃ spṛśedyatra dattaṃ pūrvāparāhnayoḥ // NarP_1,54.129 //
tatra binduṃ vidhāyobhau vṛtte pūrvāparābhidhau /
tanmadhye timinā rekhā kartavyā dakṣiṇottata // NarP_1,54.130 //
yāmyottaradiśormadhye timinā pūrvapaścimā /
digmadhyamatsyaiḥ saṃsādhyā vidiśastadvadeva hi // NarP_1,54.131 //
caturastaṃ bahiḥ kuryātsūtrairmadhyādviniḥsṛtaiḥ /
bhujasūtrāṅgulaistatra dattairiṣṭaprabhā matā // NarP_1,54.132 //
prāṅkpaścimāśritā rekhā procyate samamaṇḍalam /
bhamaṇḍalaṃ ca viṣuvanmaṇḍalaṃ parikīrtitam // NarP_1,54.133 //
rekhā prācyaparā sādhyā viṣuvadbhāgrayā tathā /
iṣṭacchāyāviṣuvatormadhyehyagrābhidhīyate // NarP_1,54.134 //
śaṅkucchāyākṛtiyutermūlaṃ karṃṇo 'ya vargataḥ /
prohya śaṅkukṛte mūlaṃ chāyā śekuviparyayāt // NarP_1,54.135 //
triṃśatkṛtyoyuge bhānāṃ cakraṃ prākparilaṃbate /
tadguṇādbhadinairbhaktyā dyugaṇādyadavāpyate // NarP_1,54.136 //
taddosrivnādaśādhnāṃśā vijñeyā ayatānidhāḥ /
tatsaṃsvakṛtāddhahātkānticchāyāvaradalādikam // NarP_1,54.137 //
śaṅkucchāyāhate trijye viṣuvatkarkabhājite /
laṃbākṣajye tayośchāye laṃbākṣau dakṣimau sadā // NarP_1,54.138 //
sākṣārkāpakramayutirddiksāmyentaramanyathā /
śeṣahyānāṃśāḥ sūryasya tadvāhujyātha koṭijāḥ // NarP_1,54.139 //
śaṅkumānāṅgulābhyaste bhujatrijye yathāṅkramam /
koṭījyayāvibhajyāpte chāyākarmābahirddale // NarP_1,54.140 //
svākṣārkanatabhāgānāṃ diksāmye 'taramanyathā /
digbhedopakramaḥ śeṣastasya jyā trijyayā hatā // NarP_1,54.141 //
paramopakramajyāpta cāpamepādigo raviḥ /
karkādau prohyacakrārddhāttulādau bhārddhasaṃyutātta // NarP_1,54.142 //
mṛgādau prohyacakrāttu madhyāhner'kaḥ sphuṭo bhavet /
tanmandamasakṛddhāmaṃphalaṃ madhyo divākaraḥ // NarP_1,54.143 //
grahodayāḥ prāṇahatāḥ khakhāṣṭaikoddhatā gatiḥ /
cakrāsavo labdhayutī svrahorātrāsavaḥ smṛtāḥ // NarP_1,54.144 //
tribhadyukarṇārddhaguṇā svāhorātrārddhabhājitāḥ /
kramādekadvitribhaghājyā taccāpāni pṛthak pṛthak // NarP_1,54.145 //
svādhodhaḥ praviśodhyātha meṣāllaṅkodayāsavaḥ /
svāgāṣṭayorthagogaikāḥ śaratryekaṃ himāṃśavaḥ // NarP_1,54.146 //
svadeśacarakhaṇḍonā bhavantīṣṭodayāsavaḥ /
vyastāvyastairyutāstaistaiḥ karkaṭādyāstatastu yaḥ // NarP_1,54.147 //
utkrameṇa ṣaḍevaite bhavantīṣṭāstulādayaḥ /
gatabhogyāsavaḥ kāryāḥ sāyanāḥsveṣṭabhāskarāḥ // NarP_1,54.148 //
svodayātsuhatā bhaktā bhaktabhogyāḥ svamānataḥ /
abhiṣṭadhaṭikāsubhyo bhogyāsūnpraviśodhayet // NarP_1,54.149 //
tadvadevaiṣyalagnāsūnevaṃ vyāptāstathā kramāt /
śeṣaṃ triṃśatkramāddhyastamaśuddhena vibhājitam // NarP_1,54.150 //
bhāgayuktaṃ ca hīnaṃ ca vyayanāṃśaṃ tanuḥ kuje /
prākpaścānnatanāḍībhyastadvallaṅkodayāsubhiḥ // NarP_1,54.151 //
bhānau kṣayadhane kṛtvā madhyalagnaṃ tadā bhavet /
bhogyāsūnūnakasyātha bhuktāsūnadhikasya ca // NarP_1,54.152 //
sapiṇḍyāntaralagnāsūnevaṃ syātkālasādhanam /
virāhvarkabhujāṃśāścedindrālpāḥ syād graho vidhoḥ // NarP_1,54.153 //
teṣāṃ śivaghnāḥ śailāptā vyāvarkājaḥ śarāeṅgulaiḥ /
arkaṃ vidhurvidhuṃ bhūbhā chādayatyathā channakam // NarP_1,54.154 //
chādyachādakamānārdhaṃ śaronaṃ grāhyavarjitam /
tatsvacchannaṃ ca mānaikyārddhāṃśaṣaṣṭaṃ daśāhatam // NarP_1,54.155 //
channaghnamasmānmūlaṃ tu khāṅgonaglauvapurhṛtam /
sthityarddhaṃ ghaṭikādisyādvyaṅgabāhvaṃśasaṃmitaiḥ // NarP_1,54.156 //
iṣṭaiḥ palaistadūnāḍhyaṃ vyagāvūner'kaṣaṅguṇaḥ /
tadanyathādhike tasminnevaṃ spaṣṭe sukhāntyage // NarP_1,54.157 //
grāsena svāhate cchādyamānāme syurviśopakāḥ /
pūrṇāntaṃ madhyamatra syāddarśānteñjaṃ tribhonakam // NarP_1,54.158 //
pṛthak tatkrāntyakṣabhāgasaṃskṛtau syurnatāṃśakāḥ /
taddighnāṃśakṛtidvyūnārddhārkayutā hariḥ // NarP_1,54.159 //
tribhānāṅgārkaviśleṣāṃśo ḥṃśonaghnāḥ /
purandarāḥ
harāptālaṃbanaṃ svarṇavitribherkādhikonake // NarP_1,54.160 //
viśvaghnalaṃbanakalāḍhyonastu tithivadyaguḥ /
śaronolaṃbanaṣaḍaghne tallavāḍhyonavitribhāt // NarP_1,54.161 //
natāṃśāstajāṃsāne prādhṛtastadvivarjita /
śabdenduliptaiḥ ṣaḍbhistu bhaktānatirnatirnatāṃśadik // NarP_1,54.162 //
tayornāṭyohabhinnaikadik śaraḥ sphuṭatāṃ vrajet /
tataśchannasthitidale sādhye sthityarddhaṣaṭtribhiḥ // NarP_1,54.163 //
aṃśastairvintribhandvisthaṃlaṃbanetayoḥ pūrvavat /
saṃskṛtestābhyāṃ sthityarddhe bhavataḥ sphuṭe // NarP_1,54.164 //
tābhyāṃ hīnayuto madhyadarśaḥ kālau mukhāntagau /
arkādyūnā viśva īśā navapañcadaśāṃśakāḥ // NarP_1,54.165 //
kālāṃśāstairūnayukte ravau hyastodayau vidhoḥ /
dṛṣṭvā hyādau kheṭabiṃbaṃ dṛgauñcye laṃbamīkṣya ca // NarP_1,54.166 //
talluṃbapāpabiṃbāntardṛṇau vyāptaravighnabhāḥ /
aste sāvayavā jñeyā gataiṣyāstithayo budhaiḥ // NarP_1,54.167 //
vyaste yuktāntibhāgaiśca dvighnatithyāhṛtā sphuṭam /
saṃskāradikalaṃbanamaṅgulādyaṃ prajāyate // NarP_1,54.168 //
seṣvaśonāḥ sitaṃ tithyo balannāśonnataṃ vidhoḥ /
śṛṅgamanyatra udvācyaṃ balanāṅgulalekhanāt // NarP_1,54.169 //
pañcatve goṅkaviśikhāḥ śeṣakarṇahatāḥ pṛthak /
vikṛjyakāṅgasiddhāgnibhaktālabdhonasaṃyutāḥ // NarP_1,54.170 //
trijyādhikone śravaṇe vapūṃṣi syurhṛtāḥ kujāt /
ṛjvoranṛjvorvivaraṃ gatyantaravibhājitam // NarP_1,54.171 //
vakrartvorgatiyogāmaṃ gamyetīte dinādikam /
khanatyāsaṃskṛtauvveṣūdaksāmyenyentaraṃ yutiḥ // NarP_1,54.172 //
yāmyodakkheṭavivaraṃ mānaukyāddholpakaṃ yadā /
yadā bhedolaṃbanādyaṃ sphuṭārthaṃ sūryaparvavat // NarP_1,54.173 //
ekāyanagatau syātāṃ sūryācandramasau yadā /
tayute maṇḍale krāntyau tulyatve vai dhṛtābhidhaḥ // NarP_1,54.174 //
vipaṭītāyanagatau candrākārai krāntiliptikāḥ /
samāstadā vyatīpāto bhagaṇārddhe tapoyutau // NarP_1,54.175 //
bhāskaredvor bhacakrānta cakrārddhāvadhisaṃsthayoḥ /
dṛkkalpasādhitāṃśādiyuktayoḥ svāvapakramau // NarP_1,54.176 //
athojapadagamyendoḥ krāntirvikṣepasaṃskṛtāḥ /
yadi syādadhikā bhānoḥ krānteḥ pāto gatastadā // NarP_1,54.177 //
nyūnā cetsyāttadā bhāvī vāmaṃ yugmapadasya ca /
yadānyatvaṃ vidhoḥ krāntiḥ kṣepāccedyadi śuddhyati // NarP_1,54.178 //
krāntyorjetrijyayābhiste paramāyakramoddhate /
taccāpāntarmarddhavāyorjyabhāvinaśītagau // NarP_1,54.179 //
śodhyaṃ candrādgate pāte tatsūyagatitāḍitam /
candrabhuktyā hṛtaṃ bhānau liptādiśaśivatphalam // NarP_1,54.180 //
tadūcchaśāṅkapātasya phalaṃ deyaṃ viparyayāt /
karmaitadasakṛttāvatkrāntī yāvatsametayoḥ // NarP_1,54.181 //
krāntyoḥ samatve pāto 'tha prakṣiptāṃśonite vidhau /
hīner'dvarātraghikāghato bhāvī tātkālike 'dhikā // NarP_1,54.182 //
sthirīkṛtārddharā trārddhau dvayorvivaraliptakāḥ /
ṣaṣṭiścācandrabhuktāptā pātakālasya nāḍikāḥ // NarP_1,54.183 //
ravīndvormānayogārddhaṃ ṣaṣṭyā saṃguṇya bhājayet /
tayorbhuktayantareṇāptaṃ sthityamarddhāṃ nāḍikādivat // NarP_1,54.184 //
pātakālaḥ sphuṭo madhyaḥ so 'pi sthityarddhavarjitaḥ /
tasya saṃbhavakālaḥ syāttatsaṃyogektasaṃjñakaḥ // NarP_1,54.185 //
ādyantakālayormadhye kālo jñeyo 'tidāruṇaḥ /
prajvalajjvalanākāraḥ sarvakarmasu garhitaḥ // NarP_1,54.186 //
ityetadgaṇito kiñcitproktaṃ saṃkṣepato dvija /
jātakaṃ vācmi samayādrāśisaṃjñāpuraḥsaram // NarP_1,54.187 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde jyotiṣavarṇanaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ


_____________________________________________________________


sanantana uvāca
mūrddhāsyabāhuhṛtkroḍāntarbastivyañjasonakhaḥ /
jānujaṅghāṅghniyugalaṃ kālāṅgāni kriyādayaḥ // NarP_1,55.1 //
bhaumāsphujibudhenduśca ravisaumyasitāḥ kujaḥ /
gurumandārkiguravo meṣādīnāmadhīśvarāḥ // NarP_1,55.2 //
hore viṣamabherkedoḥ samaye śaśisūryayoḥ /
ādipañcanavādhīśādreṣkāṇeśāḥ prakīrtitāḥ // NarP_1,55.3 //
pañceṣṭāṣṭādripañcāṃśā kujārkījyajñaśukragāḥ /
oje viparyayādyugme triśāṃśeśāḥ samīritāḥ // NarP_1,55.4 //
kriyaṇataulikarkādyā meṣādiṣu navāṃśakāḥ /
svabhāddvādaśabhāgeśāḥ ṣarḍgaṃ rāśipūrvakam // NarP_1,55.5 //
gojāśca karkayugmena rātryākhyā pṛṣṭakodayāḥ /
śeṣā dinākhyāstūbhayaṃ timiḥ krūraḥ saumyaḥ pumān // NarP_1,55.6 //
pumān srī ca klībaścarasthiradviḥsvabhāvakāḥ /
meṣādyāḥ pūrvatodiksthāḥ svasvasthānacarāstathā // NarP_1,55.7 //
ajokṣeṇāṅganākīṭajhaṣajūkā ināditaḥ /
uccāni dvitrimanuyuktithīṣubhanakhāṃśakaiḥ // NarP_1,55.8 //
tattatsaptamanīcāni prāṅmadhyāntyāṃśakāḥ kramāt /
vargottamāścarādheṣu bhāvāddvādaśa mūrtimān // NarP_1,55.9 //
siṃhokṣāvisraścatau likubhāḥ sūryātrikoṇabham /
caturasraṃ tūryamṛtyutrikoṇaṃ navapañcamam // NarP_1,55.10 //
riḥphaāṣṭaṣaṭkaṃ trikabhaṃ kendraṃ prākturyasaptakham /
nṛpādaḥ kīṭapaśavo balāḍhyāḥ kendragāḥ kramāt // NarP_1,55.11 //
kendrātparaṃ paṇapharamāpoklimamataḥ param /
raktaḥ śvetaḥ śukanibhaḥ pāṭalo dhūmrapāṇḍurau // NarP_1,55.12 //
citraḥ kṛṣṇaḥ pītapiṅgau babhruḥ svacchaḥ prabhākriyāt /
sāmyāśākhyaplavatvaṃ syāddvitīye vaśirarkabhāt // NarP_1,55.13 //
kālātmārke manaścadraḥ kujaḥ satvaṃ vacobudhaḥ /
jīvo jñānaṃ sukhaṃ śukraḥ kāmo duḥkhaṃ dineśajaḥ // NarP_1,55.14 //
nṛpau ravīndū netāsṛk kumāro jñaḥ kavījyakau /
sacivo sūryajaḥ preṣyo mato jyotirvidāṃ varaiḥ // NarP_1,55.15 //
tāmraśuklaraktaharitpītacitrāsitā raveḥ /
varṇā va avyahaharīdrā śacīkaudhipāraveḥ // NarP_1,55.16 //
raviśukrārarāhvarkenduvidījyā digīśvarāḥ /
kṣīṇendvarkāraravijāḥ pāpā pāpayuto budhaḥ // NarP_1,55.17 //
klibau budhārkī śukrendū sriyau śeṣā narāḥ smṛtāḥ /
śikhibhūmipayovārivāsino bhūsutādayaḥ // NarP_1,55.18 //
kavījyau kujasūryauṃ ca vedo jño varṇapāḥ kramāt /
saurāeṃ'tyajādhipaḥ prokto rāhurmlecchādhipastathā // NarP_1,55.19 //
candrārkajīvājñasitau kujārkī sāttvikādikāḥ /
devatendvagniraivalābhūkosakhāyoparādhipāḥ // NarP_1,55.20 //
vasraṃ sthalaṃ navaṃ vahnikahataṃ madyadaṃ tathā /
sphuṭitaṃ ravitastāṃmraṃ tāre tāmrapunistathā // NarP_1,55.21 //
hemakāṃsyāyasī tryaṃśaiḥśiśirādyāḥ prakīrtitāḥ /
sauraśukrāracandrajñaguruṣūdyatsu ca kramāt // NarP_1,55.22 //
tryāśatrikoṇaturyāṣṭasaptamānyena vṛddhitaḥ /
saurejyārāpare pūrṇe kramātpaśyanti nārada // NarP_1,55.23 //
ayanakṣaṇaghasrartumāsārddhaśarado raveḥ /
kaṭutiktakṣāramiśramadhurāmlakaṣāyakāḥ // NarP_1,55.24 //
trikoṇātsāṃtyadhādharmāyuḥ sukhakhodyapaḥ suhṛt /
jīvo jīvajñau sitajñau vyarkā vyārāḥ kramādamī // NarP_1,55.25 //
vīndvarkā vikujendvarkāḥ suhṛdo 'nyeraverdhṛtāḥ /
mithodhanavyayāyatribandhuvyāpāragaḥ suhṛt // NarP_1,55.26 //
dhyekānubhaktā mayān jñātvā miśrīdītsahajānmune /
matkālodhisuhṛnmitrapūrvakānkalpayetpunaḥ // NarP_1,55.27 //
svoccatrikoṇagehā pranavāṃśaisthānajaṃ balam /
dikṣu saumyejyayoḥ sūryārayoḥ saure sitābjayoḥ // NarP_1,55.28 //
ravāhṛtūdaganenye tu vakri ca samāgame /
uttarasthā dīptakarāśceṣṭā vīryayutā matāḥ // NarP_1,55.29 //
niśīndukujasaurāśca sarvadā kṣohni cāpare /
krūrāḥ kṛṣṇe site saumyāḥ mataṃ kālabalaṃ budhaiḥ // NarP_1,55.30 //
saurārajñejyaśukrendusūryādhikyaṃ parasparam /
pāpāstu balinaḥ saumyā vivakṣāḥ kaṇṭakopage // NarP_1,55.31 //
klībe tadūśanādvāpi candrārkāṃśasamaṃ januḥ /
svāṃśe pāpāḥ parāṃśasthāḥ saumyālagnaṃ viyonijam // NarP_1,55.32 //
nirbalaṃ ca tadādeśyaṃ viyonerjanma paṇḍitaiḥ /
śīrṣaṃ vakragale pādāvaṃsau pṛṣṭamurastathā // NarP_1,55.33 //
pārśve kukṣī tvapānāṅghrī meḍhramuṣkau tathā sphijau /
pucchaṃ catuṣpadāṅgeṣu meṣādyā rāśayaḥ smṛtāḥ // NarP_1,55.34 //
lagnāṃśādgrahayugdṛṣṭvā varṇānbalayutādvadet /
dṛksamānapramāṇāṃśca iṣṭe rekhāṃ smarasthitaiḥ // NarP_1,55.35 //
khagatryaṃśe balāgnege caramāṃśe grahānvite /
vāṃśe sthalāṃbujaḥ saurerdvīkṣāyogabhavā dvijāḥ // NarP_1,55.36 //
vipralaistanujacandrejyārkaistarūṇāṃ janiṃ vadet /
sthalāṃbubhendośakṛtaścetareṣāmudāhṛtaḥ // NarP_1,55.37 //
sthalāṃbu ca patiḥ kheṭo lagnādyāvanmite gṛhe /
tāvanta eva takhaḥ sthalajā jalajāstathā // NarP_1,55.38 //
antaḥsārā ravau saure durbhagāḥ kṣīriṇo vidhau /
bhaume kaṇṭakino vṛkṣā ījye jñe saphalāphalau // NarP_1,55.39 //
puṣpitā bhārgave snigdhāścandre 'tha kaṭukāḥ kuje /
aśubharkṣe śubhaḥ kheṭaḥ śubhaṃ vṛkṣaṃ kubhūmijam // NarP_1,55.40 //
kuryādvilomago vāpi svāṃśoktaparagaiḥ samam /
kujenduhetukaṃ srīṇāṃ pratimāsamihārtavam // NarP_1,55.41 //
neṣṭasthejye 'nyathāste srīyuṅktāsannarekṣite /
pāpayuktekṣite dyūne ruṣā prītyā śubhagrahaiḥ // NarP_1,55.42 //
śukrārkendujaiḥ svāṃśasthairījya cāṅgatrikoṇage /
bhavedapatyaṃ viprendra puṃsāṃ sadvīryaśālinām // NarP_1,55.43 //
asrer'kendo kujārkī cetpuṃsriyorāmayapradau /
vyayakhago yuktau caikadṛṣṭyā nṛtyupradau tayoḥ // NarP_1,55.44 //
śukrārkrau mātṛpitarau divā naktaṃ śaśīnajau /
mātṛṣvasṛpitṛvyākhyau vā padmeji same śubhau // NarP_1,55.45 //
pāpadṛṣṭe śubhe kṣīṇe tuṅge vā lagnageyame /
kṣīṇendukujasaṃdṛṣṭe mṛtyumetya gatā dhruvam // NarP_1,55.46 //
yugapadvā pṛthaksasthau lagnendū pāpamadhyagau /
yadā tadā garbhayutā nārī mṛtyumavāpnuyāt // NarP_1,55.47 //
lagnāṃñcadrācca turyasthaiḥ pāpairnidhanage kuje /
naṣṭendau kujaravyośca bandhuriṣpagayormṛtiḥ // NarP_1,55.48 //
tanvastasaṃsthayorbhauṃmaravyoḥ śasrabhavaḥ kṣayaḥ /
yanmāsādhipatirnaṣṭastanmāsaṃ saṃsrave tyajet // NarP_1,55.49 //
lagnendugaiḥ śubhaiḥ kheṭaisrikoṇārthāstabhūkhagaiḥ /
pāpaisriṣaṣṭalābhasthaiḥ sukhī garbho ravīkṣitaḥ // NarP_1,55.50 //
ojabhe puruṣāṃśer'kejyendulagnairbalānvitaiḥ /
gurvakārai viṣamasthau vā yuñjanma pravadettadā // NarP_1,55.51 //
yugmabhāṃśasthitaistaistu vakrendubhṛgubhistathā /
yāmasthānagatairvācyaṃ sriyo janma manīṣibhiḥ // NarP_1,55.52 //
dvyaṅgasthā budhasaṃdṛṣṭāḥ svapakṣeya malaṅkarāḥ /
lagnaṃ vinaujabhāvasthaḥ sauraḥ puñjanmakṛttathā // NarP_1,55.53 //
mitho ravīndūrjñārkī vā paśyataḥ samagaṃ raviḥ /
vakro vāṅgavidhū oje jajñau yugmaujasaṃsthitau // NarP_1,55.54 //
kujekṣitepumāṃśeduhitā klība janmadā /
same sitendū ojasthā jñārāṅgojyā nṛvīkṣitau // NarP_1,55.55 //
lagnendusamagau yugmasthāne vā yamalaṅkarāḥ /
grahodayasthāndyaṅgāṃśānpaśyati jñe svabhāgage // NarP_1,55.56 //
tritayaṃ jñāṃśakādyugmamamiśraiḥ samamādiśet /
lagne cāpāntyabhāgasthe tadaṃśasthabaligrahaiḥ // NarP_1,55.57 //
vīryāḍhyajñārkisadṛṣṭaiḥ kośasthāvahavoginaḥ /
sitārejyārkacandrārkijñāṅgeśorkendavo 'dhipāḥ // NarP_1,55.58 //
māsānāṃ tatsamaṃ vācyaṃ garbagasthasya śubhāśubham /
trikome jñe parairnaṣṭairdvimukhāhnikapānvitaḥ // NarP_1,55.59 //
avāgāvāṭāvaśubhairbhasaṃdhisthaiḥ prajāyate /
vīrānsagīścadaṣṭedhvaṣṭārkātabhasaṃhitāḥ // NarP_1,55.60 //
ārārkī cejyabhāṃśasthau sadantogarbhakastadāḥ /
kharbheje bhuvimandāradṛṣṭe kubjastu garbhagaḥ /
pargurmīne yamedvārairdaṣṭethāṅgebhaghasaṃdhige // NarP_1,55.61 //
pāpairjaḍo vidhau garbhaḥ śubhadṛṣṭivivarjite /
mṛgāntyage vāmanakaḥ sauredrarkanirīkṣite /
dhīnayodapagaistryaṃśaiḥ pāpāstairasirohradāḥ // NarP_1,55.62 //
ravīnduyukte siṃheṅge māheyārkinirīkṣite /
netrahīnā miśrakheṭairdṛṣṭe buddhudalocanāḥ /
vyayejo vāmanayanaṃ dakṣaṃ sūryo vināśayet // NarP_1,55.63 //
neṣṭā yogāḥ śubhairdṛṣṭāḥ pāpāḥ syurnātra saṃśayaḥ /
mande 'ste mandabhāṃśeṅge niṣaikebdatraye janiḥ // NarP_1,55.64 //
dvādaśābde śaśinyevaṃ sutāvapi vicintayet // NarP_1,55.65 //
ādhānendudvādaśāṃśā pāpāstadrāśibhiḥ puraḥ // NarP_1,55.66 //
śaśāṅke janmabhāgādidvi ghnamiṣṭakalāḥ smṛtāḥ // NarP_1,55.67 //
pituḥ parokṣe janmasyādindau lagnamapaśyati // NarP_1,55.68 //
madhyādbhraṣṭerke videśasthe janane nārijanma vai /
mandeṅgasthe kujeste ca jñosphuji madhyage vidhau // NarP_1,55.69 //
pāpāṅgebje tribhāge lau svāyagaiḥ sadbhirudgataḥ /
sūryastaddṛṣṭigo vāpi jñeyo jyotirvidāṃ varaiḥ // NarP_1,55.70 //
catuṣpadarkṣage bhānau śerṣaibalayutaiḥ khagaiḥ /
kośādatau tu yamalau jāyete munisattama // NarP_1,55.71 //
sārkyārasiṃhojñājāṃse bhāṃśatutyāṅganālayuk /
lagnaminduṃ ca sārkenduṃ na paśyati yadā guruḥ // NarP_1,55.72 //
sapāpagor'ke jāyo vā paravīryaprasūtikṛt /
pāpabhasthau pāpakheṭaiḥ sūryārghānatrikoṇagau // NarP_1,55.73 //
videśagaḥ pitāvṛddhaḥ khevā rāśivaśātyaye /
pūrṇa iṇḍhau svabheśejñe śubhe muvyaṃvuje tanau // NarP_1,55.74 //
dyūnasthe vā vidhau yāteṅganā nārī prasūyate /
abdhāṅgamanbhagaḥ pūrṇe jyo vā paśyati nārada // NarP_1,55.75 //
svabaṃlagnagaḥ sūtiḥ salile nātra saṃsayaḥ /
pāpadṛṣṭe yame gudyāṃ janmāṅgājavyayasthite // NarP_1,55.76 //
karkātilagnageśaurevaṭe janmābjavīkṣite /
mande janmagate lagne budhasūryenduvīkṣite // NarP_1,55.77 //
krīḍāsthāne devagehe pyūṣare ca kramājjaniḥ /
śmaśāne lagnadṛgasṛgrāmyasthānebjabhārgavau // NarP_1,55.78 //
agnihotragṛhe jīvor'ke bhūṣābharaṇe gṛhe /
śilpālaye budho janma kuryādbalasamanvitaḥ // NarP_1,55.79 //
bhāsamāne sare mārge sthire svarkṣāṃśage gṛhe /
trikoṇagaja ārārkyoraste vā sṛjyate 'mbayā // NarP_1,55.80 //
gurudṛṣṭe tu dīrghāyuḥ paraṃ ca prāpyate punaḥ /
pāpadṛṣṭe vidhaulagne 'stekuje tu vinaśyati // NarP_1,55.81 //
bhave kujārkyoḥ saṃdṛṣṭe parahastagataḥ sukhī /
pāpedyatāyurbhavati māsaḥ sārthaiḥ parairapi // NarP_1,55.82 //
pitṛmātṛgehe janma tadadhīśabalānmune /
tarugehe śubhe nīce naikasthadṛṣṭau lagnenduḥ // NarP_1,55.83 //
etallakṣaṇasaṃpannā prasītirvijane tadā /
mandarkṣāṃśe vidhau turye mandadṛṣṭe 'bjage 'pi vā // NarP_1,55.84 //
mandārcane vā tamasi śayanaṃ nīcagebhuvi /
śīrṣe pṛṣṭodaye janma tadvadeva vinirdiśet // NarP_1,55.85 //
candrāstasukhagaḥ pāpairmātuḥ pīḍāṃ samādiśet /
jīrṇoddhṛtaṃ gṛhaṃ mande sṛji dagdhaṃ na vā vidhau // NarP_1,55.86 //
kāṣṭāḍhyamadṛḍhaṃ sūya bahuśilpayutaṃ budhe /
citrayuktaṃ navaṃ śukre dṛḍhe ramye gurau gṛham // NarP_1,55.87 //
dhaṭājakarkyalighaṭe pūrve jñejyagṛhe hyudak /
vṛṣe paścānmṛge siṃhe dakṣiṇe vasatirbhavet // NarP_1,55.88 //
gṛhaprācyādigau dvau dvau vdyaṅgāḥ koṇeṣvajādayaḥ /
parthaṅke vāstuvatpādāsriṣadaṅkāntyarāśayaḥ // NarP_1,55.89 //
candrāgāntaragaiḥ kheṭaiḥ sūtikāḥ samudāhṛtāḥ /
cakrāddhi bahirantaśca dṛśyādṛśyopare 'nyathā // NarP_1,55.90 //
lagrāśayasamānāṅgobālikheṭaṃsamopi vā /
candranandāṃśavadvarṇaḥ śīrṣādyaṅgavibhāga yuk // NarP_1,55.91 //
śīrṣakaṃ dakśrave nāsā kapolahanavo mukham /
kaṇṭhāṃsapārśvahṛddvoṣaḥ kroḍaṃnābhiśca bāstikāḥ // NarP_1,55.92 //
śiṃśnāpāte ca vṛṣaṇau jaghane jānunī tathā /
jaṅghepādau cobhaghayatra tryaṃśaiḥ samuditairvadet // NarP_1,55.93 //
pāpayukte vraṇastasminnaṅge lakṣma ca tadyute /
svarkṣāṃśe sthirayukte tu naija āgantuko 'nyathā // NarP_1,55.94 //
mande 'nilāśmajo bhaume viṣaśasrāgnijo budhe /
bhujer'ke kāṣṭapaśujo jetuḥ śṛṅgyajayonijaḥ // NarP_1,55.95 //
yasminsaṃjñāsrayaḥ kheṭā aṅgesyustatra niścitam /
vraṇośubhakṛtaḥ pṛṣṭetanau rāśisamāśrite // NarP_1,55.96 //
tilakṛnmasakṛdaṣṭasaumyairyuktaśca lakṣmavān /
caturasraḥ piṅgadṛk ca paittiko 'lpakaco raviḥ // NarP_1,55.97 //
vṛto vātakaphī prājño mandavāk śubhadṛk śaśī /
krṛradṛktaruṇo bhaumaḥ paittikaścapalastathā // NarP_1,55.98 //
tridhānupavṛtirhāsyarucijñaḥ śliṣṭavāktathā /
piṅgake ślakṣaṇo dīrghaḥ kaphīdhīmāngururmataḥ // NarP_1,55.99 //
suvapurlocanaḥ kṛṣṇavakrakeśo bhṛguḥ sukhī /
dīrghaḥ kapiladṛḍbhando nilīkharakacolasaḥ // NarP_1,55.100 //
snāyvasthiraktatvakśukravasāmajjāstu dhātavaḥ /
mandārkacandrasomyāspujijjīvakubhuvaḥ kramāt // NarP_1,55.101 //
candrāṅgapāpairbhāntyasthaiḥ seṃvupāpacatuṣṭayaiḥ /
cakrapūrvāpare pāpasaumyaiḥ kīṭatanau mṛtiḥ // NarP_1,55.102 //
udayāstagatau pāpau candraḥ krūrayutaiḥ śubhaiḥ /
na ceddṛṣṭastadā mṛtyurjātasya bhavati dhruvam // NarP_1,55.103 //
kṣīṇe 'bje vyayage pāpairlagnāṣṭasthaiḥ śubhā na cet /
kendreṣu vābjosaṃyuktaḥ smarāntyamṛtilagnagaḥ // NarP_1,55.104 //
kendrādyā hasta sankheṭairadṛṣṭo mṛtyudastathā /
ṣaṣṭemebje 'sadṛṣṭesadyo mṛtyuḥ śubhekṣite // NarP_1,55.105 //
samāṣṭake miśrakheṭairdṛṣṭe mṛtiḥ śiśoḥ /
kṣīṇebjeṅge randhrakende pāpe pāpāntarasthite // NarP_1,55.106 //
bhūdyūnanidhane vābje lagne 'pyevaṃ śiśormṛtiḥ /
pāpaiścandrāstagairmātrā sārddhaṃ sadṛṣṭimantarā // NarP_1,55.107 //
śubhādṛṣṭe bhāntyagebje trikoṇoparataiḥ khalaiḥ /
sagnasthe vā vidhaupāpairastasthairmṛtimāpnuyāt // NarP_1,55.108 //
graste 'bje 'sadbhiraṣṭasthai sṛjyavātmajayormṛtiḥ /
lagne ravau tu śasreṇa savīryāsadbhiraṣṭagaiḥ // NarP_1,55.109 //
karkendvījyayute lagne kendre saumye ca bhārgave /
śaṣaistryarīśagairāyuramitaṃ bhavati dhruvam // NarP_1,55.110 //
varṅgottame mīnalagne vṛṣe 'bje tattvalipsike /
svatuṅgastheṣvaśeṣeṣu paramāyuḥ prakīrtitam // NarP_1,55.111 //
śubhairdṛṣṭaḥ savīryoge kendrasthe cāyurarthadaḥ /
svaccobje svarkṣagaiḥ saumyaiḥ savīryeṅgādhipe tanau // NarP_1,55.112 //
ṣaṣṭyabdakendrasaumyebheṣṭaśuddhe saptatirgurau /
mūlatrikoṇagaiḥ saumyairguro svoccasamanvite // NarP_1,55.113 //
lagnādhipe balayutaśītyabdaṃ tvāyurīritam /
savīrye satsu kendreṣu triṃśacchuddhiyute 'ṣṭame // NarP_1,55.114 //
layeśe dharmagejīveṣṭasthe krūrakṣite jitāḥ /
lagnāṣṭameśāvaṣṭasthau bhābdamāyuḥ karau matau // NarP_1,55.115 //
lagne 'śubhejyau glaudṛṣṭau mṛtyau kaścana cākṛtiḥ /
dharmāṅgastheśanau śukre kendre 'bje vyayadharmage // NarP_1,55.116 //
śatābdaṃ gīṣpatau karke kaṭakasthasitejyayoḥ /
layeśeṅge śubhairhīne 'ṣṭame ravābdhimitaṃ vayaḥ // NarP_1,55.117 //
lagne śeṣṭamageṣṭeśe tanusthe pañcavatsaram /
kavījyayoge saumyābjau lagne mṛtyau ca sveṣavaḥ // NarP_1,55.118 //
etadyogajamāyuḥ syādatha spaṣṭamudīyate /
sūryādhika bale paiṇḍaṃ nisargāñca vidhorbale // NarP_1,55.119 //
aṃśāyuḥ sabale lagne tatsādhanamatho śṛṇu /
gobjāstattvatithī sūryāstithiḥ svargā nakhāḥ kramāt // NarP_1,55.120 //
nakhā vidhurdvāvaṅkāśca dhṛtiḥ svākṣikhamārgaṇāḥ // NarP_1,55.121 //
piṇḍe nisarge ravocce no grahaḥ ṣaṭbhālpako yadā /
cakraśuddhastadā grāhyesyāṃśā āyuṣisaṃmatāḥ // NarP_1,55.122 //
aṃśonāḥ śantrubhe kāryā grahaṃ vakragatiṃ vinā /
mandaśuktau vinārddhonā grahasyāstaṅgatasya ca // NarP_1,55.123 //
hānidvaye 'dhikāḥ kāryā yadā krūrastanau tadā /
vihāyārīnaṃśādyairhanyādāyurlavān bhajet // NarP_1,55.124 //
bhagaṇāṃśairlabdhahīnāsteṣāṃ kāryā vicakṣaṇaiḥ /
pāpasyāṃśāḥ samagronā saumyasyārddhavivarjitāḥ // NarP_1,55.125 //
spaṣṭāsteṃśāḥ khaṣaṭtryāsā guṇayitvā svakairgaṇaiḥ /
varṣāṇi śeṣamarkadhnaṃ hārātsaṃmāsakāḥ smṛtāḥ // NarP_1,55.126 //
taccheṣaśca triguṇitaḥ tenaivāptaṃ dināni ca /
śeṣe ṣaṣṭyā hate bhakte hāreṇa ghaṭikādikam // NarP_1,55.127 //
hitvā bhājyaṅgabhāgādīnkalīkṛtya khakhākṣibhiḥ /
bhajedvarṣāṇi śeṣe tu guṇite dvādaśādibhiḥ // NarP_1,55.128 //
dvisaptāṃśe ca māsādilagrāyurjāyate sphuṭam /
aśāyuṣī salagnānāṃ kheṭānāmaṃśakā hṛtāḥ // NarP_1,55.129 //
khayugairāyuraṃśāḥ syustatsaṃskāraṃ vadāmi te /
grahanalagnaṃ ṣaḍrātyaṃ cetsaṃskāro 'nyathā nahi // NarP_1,55.130 //
tadaṃśaḥ svāgnayo bhaktā labdhonobhūrguṇo bhavet /
yadaikālyaṃ tadāstāṃśāḥ svāgryāptonā ca bhūrguṇaḥ // NarP_1,55.131 //
saumayasyārddhena pāpasya samagreṇeti niścayaḥ /
gumakadhnāścāyuraṃśāḥ saṃskāro 'yamudāhṛtaḥ // NarP_1,55.132 //
āyuraṃśakalābhaktādviṃśatyābdā ināhatam /
śeṣaṃ dviśatabhaktaṃ syurmāsāḥ śeṣā dinādikam // NarP_1,55.133 //
lagnāyuraṃśāstriguṇā digbhiktā syuḥ samāstataḥ /
śeṣer'kādiguṇe bhakte digbharmāsādikaṃ bhavet // NarP_1,55.134 //
sabaleṅgebhatulyābdairyutamāyurbhavetsphuṭam /
aṃśadvidhnamakṣāṃśaṃ māsāḥ khatryādisaṃguṇāt // NarP_1,55.135 //
śeṣā dinādikaṃ yojyaṃ naitatpiṇḍanisargayoḥ /
lagnārkacandramadhye tu yo balī taddaśā purā // NarP_1,55.136 //
tataḥ kendrādigānāṃ tu dvitryādau sabalasya ca /
bahvāyuryo vīryasāmyerkādyutasya prāk yācakaḥ // NarP_1,55.137 //
ṣaḍvargārddhasya triṃśasya trikoṇagaśca smaragaḥ /
saptamāsasya tūryasya caturasragatasya ca // NarP_1,55.138 //
kramaḥ kendrādiko 'trāpi dvitryādau sabalasya ca /
pākapasyābdhināgāśca hyarṇavā sahagasya ca // NarP_1,55.139 //
trikoṇasthasya cāṣṭākṣisūryā dyūnagatasya ca /
turyāṣṭagasya tu svargā guṇakāḥ parikīrtitāḥ // NarP_1,55.140 //
daśāguṇairhatā bhaktyā guṇaikyena samāgatāḥ /
śeṣer'kādihate bhakte māsādyaikyena nārada // NarP_1,55.141 //
antardaśāsu vidaśāstāsu copadaśāstathā /
daśeśamitrasvoccakṣaṅgobjobdhyekādrivṛddhigaḥ // NarP_1,55.142 //
śubhago yadbhagastadbhisnvādisthena taddhikṛt /
proktetarasthānagatastattadbhāvakṣayaṃ karaḥ // NarP_1,55.143 //
khagasya yadbhaveddravyaṃ bhāvabhe kṣaṇayogajam /
jīvikādiphalaṃ sarvaṃ daśāyāṃ tasya yojayet // NarP_1,55.144 //
viśanyāpadaśāyāṃ yo vairidṛṣṭo vipattikṛt /
śubhamatrekṣitaśceṣṭasadvargasthaśca yo grahaḥ // NarP_1,55.145 //
tatkāle balavānāpannāśakṛtsamudāhṛtaḥ /
yasyāṣṭavargajaṃ cāpi phalaṃ pūrṇaśubhaṃ bhavet // NarP_1,55.146 //
yaśca mūrtitanuglāvo vṛddhigaḥ svoccabhasthitaḥ /
svatrikoṇasuhṛdbhasthastasya madhyamasatphalam // NarP_1,55.147 //
śreṣṭhaṃ śubhataraṃ vācyaṃ viparītagatasya tu /
neṣṭamutkaṭamiṣṭaṃ tu svalpaṃ jñātvā balaṃ vadet // NarP_1,55.148 //
care sanmadhyaduṣṭābhyāmaṅgabhaṅge viparyayāt /
sthire neṣṭaṣṭamadhyā ca horāyāstryaṃ śakaiḥ phalam // NarP_1,55.149 //
svāmījyajñayutā horā dṛṣṭā vā satpalāvahā /
vināśa dṛṣṭayuktā ca pāpāntaragatānyathā // NarP_1,55.150 //
prāgdhvāṅkṣā bandhu mṛtyāya tayordyūne raviḥ svabhāt /
vakrātsvādivasāñcārke śukrādyūnāṃ tu ṣaḍrataḥ // NarP_1,55.151 //
dharmadhyāyārigo jīvādikatryārigo vidhoḥ /
pṛdhyantyadhītapāḥ sujñā tatovṛddhyantyabandhurāḥ // NarP_1,55.152 //
vṛddhigoṅgātsadhanaghītapaḥ svārācchaśī śubhaḥ /
svadūvṛdhyastādiṣu pṛdhātsasāṣṭau pañcayopagaḥ // NarP_1,55.153 //
ṣaṭtryāyadhīstho mandāñca jñāddvitryāyāṣṭakendragaḥ /
kendrāṣṭāyāntya ijyādvā jñajyāyāstatra sve kaveḥ // NarP_1,55.154 //
vṛddhāvinātsādidhiyā maṅgā māyārigo vidhoḥ /
kendrāṣṭāpārthagaḥ svarkṣānmandādgoṣṭāyakendragaḥ // NarP_1,55.155 //
ṣaṭ tridhī bhavataḥ saumyātṣaḍvāṃśāṣṭago bhṛgoḥ /
karmāyavyayaṣaṣṭastho jīvādbhaumaḥ śubhaḥ smṛtaḥ // NarP_1,55.156 //
kaverddhyāṣaṣṭamodhyāye sanjñomandānsadhītraye /
sākṣāste bhūmijājjīvādyayāribhavamṛtyugaḥ // NarP_1,55.157 //
dharmāyārisatāntyerkātsādyatrisvagatā svabhāt /
ṣaṭkhāyāṣṭābdhikhoṣvijyātsahādyeṣu vilagnataḥ // NarP_1,55.158 //
dikvāṣṭādyastabandhyāye kujātkhātsatrike guruḥ /
sātryaṅke san raveḥ śukrāddhīkhago digbhavārigaḥ // NarP_1,55.159 //
candrādvīśārthagosteṣu mandāddhītriṣaḍantyagaḥ /
gobdhidhīṣaṭkhakhādyā ye jñātsadyūne vilagnataḥ // NarP_1,55.160 //
āśu teśāṣṭagoṣvaṅgaḥtsāṃteṣvabjātsitaḥ śubhaḥ /
svātsajñeṣu tridhīgobdhī dikchidrāsigatorkajāt // NarP_1,55.161 //
randhrāyavyacagaḥ sūryādoṣṭadhīkhe sagorguro /
jñābdhitryāyārigorātriṣaṭdhyadhyāntyagoṣu ca // NarP_1,55.162 //
tridhīśāriṣu mandaḥ khātsākṣāntyeṣu śubho sṛjaḥ /
kendrāyāṣṭadhaneṣvarkā lagnādvṛddhyādyabandhuṣu // NarP_1,55.163 //
godhvaṣṭāpārikhāntyejñāccandrāllābhatriṣadbhataḥ /
ṣaḍaṣṭāntyagataḥ śukrādgurīrdvīśāntyaśatruṣu // NarP_1,55.164 //
uktasthāneṣu rekhādo hyanukteṣu tu bindudāḥ /
janmabhādvadvimitroccasvabhedhiṣṭaṃ pareṣvasat // NarP_1,55.165 //
kaṣṭamarthakṣayaḥ kleśaḥ samatārthasukhāgamaḥ /
dhanāptiḥ sukhamiṣṭāptiriti rekhāphalaṃ kramāt // NarP_1,55.166 //
pitṛmātṛdviṣanmitrabhrātṛstrībhṛtakādraveḥ /
svāmilagrājayoḥ svasthādbhedarkasvayaśośayāt // NarP_1,55.167 //
tṛṇasvarṇāśvadhoraṇādyairarkāṃśe vṛttimādiśet /
kṛṣyaṃbujasrībhyobjāṃśe kauje dhātvasrasāhasaiḥ // NarP_1,55.168 //
kāvyaśilpādibhirbodhe jave devadvijākaraiḥ /
śaukre rajatagoratnairmānde hiṃsaśramādhamaiḥ // NarP_1,55.169 //
svoñceṣvārkī tathā jyārairuktaikāṅge nṛ pādhipāḥ /
lagre vargottame 'bje vā caturādigrahekṣite // NarP_1,55.170 //
dvāviṃśabhūpāstuṅgesṛkcāperkendūyamastanau /
bhūpakṛttuṅgagorkegestesājārkekhabhe gurau // NarP_1,55.171 //
yamendutuṅgagau lagne ṣaṣṭer'kajñau tulājagau /
sitāsṛjo gurau karke sārāje lagnage nṛpāḥ // NarP_1,55.172 //
vṛṣegebjerkejyasauraiḥ suhṛjjāyākhagairnṛpaḥ /
mande mṛgāṅgetryaryakāṃśasthairajādibhirnṛpa // NarP_1,55.173 //
sejyājeśve mṛgamukhe kuje tuṅgerkṣabhāgevau /
lagne 'tha sejyakarkeṅge jñājaśukrairbhavopagaiḥ // NarP_1,55.174 //
meṣe 'rke bhūmipāseṃdau eṣe ṣāṅgrerkapapāsṛjaḥ /
siṃhakuṃbhamṛgasthāścedbhūpaḥ sāretanāvaje // NarP_1,55.175 //
ārkejīve tanau vāpi nṛpo 'thoḥ kujabhāskarau /
dhīsthau gurvidukavayo bhūmau ratryage budhairnṛpaḥ // NarP_1,55.176 //
mṛgāsyalagnagaiḥ saurejābjarkṣaharayaḥ sayāḥ /
kavikṣau tulayuramasthau vai bhūpaḥ kīrtimānbhavent // NarP_1,55.177 //
yasya kasyāpi tanayaḥ proktairyogairnṛpo bhavet /
vakṣyamāṇairnṛpasuto jñeyo bhūyo munīśvara // NarP_1,55.178 //
svocce trikoṇabhagatestryādyairbalayutairnṛpaḥ /
siṃher'ke meṣalagne 'je mṛge bhaume ghaṭe 'ṣṭame // NarP_1,55.179 //
cāpe dharānāthaḥsyādatha svarkṣage bhṛgau /
pātālage dharmage 'bje śubhadṛṣṭe yute mune // NarP_1,55.180 //
trilagnabhavagaiḥśeṣairdharādhīśaḥ prajāyate /
saumye vīryayuteṃ'gasthe balāḍhyeśubhage śubhe // NarP_1,55.181 //
dharmārthopacayasthaiścaśeṣairdharmayutonṛpaḥ /
meṣūraṇāyatanugāḥ śaśisūryajasūrayaḥ // NarP_1,55.182 //
jñārau dhaneśitaravā hibuke bhūpatistadā /
vṛṣeṃ'ge 'bjodhanāristho jīvārkī lāṃbhagāḥ pare // NarP_1,55.183 //
sukhe guruḥ kheravīndūyamo lagne bhave karai /
lagne vakrāsitau candrejyasitārkabudhāḥ kramāt // NarP_1,55.184 //
sukhāstu śubhakhāptisthānareśaṃ janayantyapi /
karmalagnagaraveṭasya daśāyāṃ rājyasaṃgatiḥ // NarP_1,55.185 //
prabalasya daśāyāṃ vā śatrunīcā digārtidāḥ /
āsannakendradvayagairvargadākhyaḥ sakalagrahaiḥ // NarP_1,55.186 //
tanvastagaiśca sakaṭaṃ vihago rājyabandhugaiḥ /
śṛṅgāṭakaṃ dhigaugasthairlagnāyasthairhalaṃ matam // NarP_1,55.187 //
varjjoṅgesthe satsvasatsu turyakhasthairyavonyathā /
vimiśraiḥ kamalaṃ prāhurvāyākaṇṭakabāhyagaiḥ // NarP_1,55.188 //
lagnāccaturbhugairyūpaḥśarastūryāccaturbhugaiḥ /
dyūnādvedakṣagaiḥ śaktirṃ da'khādicaturbhagaiḥ // NarP_1,55.189 //
lagnātkramātsaptabhagairnokākūṭastu nuryataḥ /
chatramastātsvabhādyāyonyasmādarddhendunāmakaḥ // NarP_1,55.190 //
lagnādekāntaragataiścakramarthātsaritpatiḥ /
ṣahyusthāneṣu vīṇādyāḥ samasaptarkṣagaiḥ // NarP_1,55.191 //
vīṇādāmapāśakedārabhūśūlayugagolakāḥ /
grahaiḥścarabhagai rājayogaḥ prakīrtitaḥ // NarP_1,55.192 //
sthirasthairyamusalaṃ nāma dviśarīṇatairnalaḥ /
bhālā kendrasthitaiḥ saumyaiḥ pāpaiḥsarpa udāhṛtaḥ // NarP_1,55.193 //
īryyuradhvarucī rajjvāṃ musale dhanamānayuk /
vyaṅgā sthirā lonalajo monīsragjohijordditaḥ // NarP_1,55.194 //
vīṇodbhavotinipuṇāgītanṛtyarucirbhṛśam /
dātā samṛddho dāmāsthaḥ pāśajo dhanaśīlayuk // NarP_1,55.195 //
kedārotthaḥ kṛṣikaraḥ śūle śūrokṣato dhanaḥ /
yugaṃ pāṣaṇḍayurgole vidhano malinastathā // NarP_1,55.196 //
bhūpavandyapadaścakre samudre nṛpabhogayuk /
subhagāṅgorddhacaṃpātsukhīśūraśca cāmaraḥ // NarP_1,55.197 //
mitro pakārakṛcchatre kūṭe cānṛtabandharāṭ /
taujaḥ sakīrtiḥ sukhabhāk mānavo bhavati dhruvam // NarP_1,55.198 //
tyāgī yajvātmavān yūthe hiṃsro guhyādhipaḥ śaraiḥ /
śaktau nīco 'laso niḥsvo daṇḍe priyaviyogabhāk // NarP_1,55.199 //
vyarkaiḥ svāntyobhayagataiḥ kheṭaiḥ syātsunaphaānaphaā /
durudharā caiva vidhau jñeyaḥ kemudrumo 'nyathā // NarP_1,55.200 //
svopārjitārthabhugdātā sunaphaāyāṃ dhanī sukhī /
nīrogaḥ śīlavān khyātaḥ suveṣaścānaphaābhavaḥ // NarP_1,55.201 //
bhogī sukhī dhanīdānītyāgī durudhurodbhavaḥ /
kemudrume 'timalino duḥkhī nīco 'tha nirdhanaḥ // NarP_1,55.202 //
yantryāśmakāraṃśājoko bhaumapuṣkarurte dhvagaḥ sujñaḥ /
sukīrtirnipuṇaṃ vidvāṃsaṃ dhaninaṃ tathā // NarP_1,55.203 //
senyonyakāryanirataṃ sāsphujicchasrajīvinam /
samando dhātukuśalaṃ tathā bhāḍaṃvidaṃ mune // NarP_1,55.204 //
kūṭasnyāśavapaṇyāṭhaṃ nasāsṛgindgaḥ prasūdviṣam /
kuryātsajñorthanipuṇaṃ namraṃ satkīrtisaṃyutam // NarP_1,55.205 //
sajyo 'sthiravayaṃ vaṃśyaṃ vikrāntaṃ ca samarthinam /
sasitosukavettāraṃ sārkiponabhavaṃ mune // NarP_1,55.206 //
āre sajñe vāhuyodhī purādhyakṣaḥ sagīṣpatau /
saśukre dyūtakrarheyo nṛtī dyūti samandake // NarP_1,55.207 //
sejyejñe nṛtyagītāḍhyo māyādakṣaḥ /
sabhārgavesamande lubdhakaḥ krūro naro bhavati nārada // NarP_1,55.208 //
saśukre vākpatau vidvānsāsite 'nnaghaṭaṅkaraḥ /
kavau sa mandamandākṣā va vaniśrayavittavān // NarP_1,55.209 //
ekasthaiścaturādyaistu khavārthaiḥ khacaraiḥ pṛthak /
kujajñejyājaśukrārkisūryaḥ parivrajennaraḥ // NarP_1,55.210 //
śākyājīvakavṛddhārthica rakākhaphalāśanaḥ /
tatsvāmibhiḥ paridajitaiḥ pravrajyāpracyutirbhavet // NarP_1,55.211 //
adīkṣitālpastagataiḥ sabalaistatsthabhaktayaḥ /
janmaponyairyadyadṛṣṭo mandaṃ paśyati nārada // NarP_1,55.212 //
mando vā janmapaṃ naṣṭaṃ tathā ca mandakāgaṇe /
bhaumārkāṃśe sauradṛṣṭe candre vā dīkṣito bhavet // NarP_1,55.213 //
surūpo bhūṣitago 'śinyāṃ dakṣaḥ satyavacā yame /
bahūbhugpadāragnau sthiradhīḥ priyavāktathā // NarP_1,55.214 //
brāhmo dhanīmṛge bhogī raudre hiṃstraḥ śaṭho 'ghakṛt /
dānto rogī śubho 'dityāṃ puṣyaryajanmā kaviḥ sukhī // NarP_1,55.215 //
dhūrtaḥ śaṭhaḥ kṛtaghno 'hau pāpaḥ sarvāśano bhavet /
patre bhogī dhanī bhakto dātā priyavacā bhage // NarP_1,55.216 //
dhanī bhogīnaroryamarkṣe steno dhṛṣṭo ghṛṇī kare /
citrāṃbaraḥ sudṛktvāṣṭre na ca dharmadayāparaḥ // NarP_1,55.217 //
dvīśe lubdhaḥ paṭuḥ krodhī maḍhaiyo āṭhanovideśagaḥ /
śākre dharmaparastuṣṭo mūle mānī dhanī sukhī // NarP_1,55.218 //
āpye mānī dṛṣṭo vaiśve namraśca dhārmikaḥ /
karṇe dhanī sukhī khyāto dātā śūro dhanī vasau // NarP_1,55.219 //
śeta'rihṝntā vyasanī srījito jāhibhedinī /
budhne vaktā sukhī kāntaḥ pauṣṇe śūro dhanī śuciḥ // NarP_1,55.220 //
kāmī śūraḥ kṛtajño 'je kāntastyāgī kṣamī vṛṣe /
yugme srīdyūtaśāsrajñaḥ sraiṇo hrasvaḥ svabhe vidhau // NarP_1,55.221 //
srīdviṭ krodhī harau mānī vikrāntaḥ sthiradhīḥ sukhī /
dharmī ślakṣṇaḥ sudhīḥ ṣaṣṭe prājñaḥ prāṃśurdhanī ghaṭe // NarP_1,55.222 //
rogī pūjyaḥ kṣatī kārairpye kaviḥ śilpījyabhe dhanī /
mṛge 'laso 'ṭanaḥ svakṣaḥ paradārārthahṛddhaṭe // NarP_1,55.223 //
sabalebhaibhayevāpisa valejeśilaphalam /
anyathā viparītaṃ tatpalaṃmevaṃ pare 'pi na /
khyātaḥ srīdviṭ dhanī tīkṣṇojñaḥ kaviḥ śaiṇḍiko dhanī /
pūjyo lubdho 'dhanasakho meṣādau bhāskare janau // NarP_1,55.224 //
niḥsvor'kabhe bhūmiputre bhūmiputre dhanī cāndre svabhedanaḥ /
baudhe kṛtajño jaive tu khyātaḥ śaukre 'nyadārikaḥ // NarP_1,55.225 //
mṛge bahvātmajadhanaḥ kuṃbhe duḥkhyanṛtī khalaḥ /
srīdveṣyaḥ svajanadveṣīniyaratyaḥ sadhīyanaḥ // NarP_1,55.226 //
samānārthaḥ saputrasrīsarṇaḥ sūryādibhe budhe /
senānīḥ stryarthaputrāḍhyaḥ dakṣamaiśyaḥ paricchadī // NarP_1,55.227 //
maṇḍaleśaḥ sārthasukhaḥ sarṇasvāmyarkabhādgurau /
stryāptārtho mandaśokāḍhyo bandhudveṣī dhanāghavān // NarP_1,55.228 //
sārthaḥ prājñaḥ samaḥ khyātiḥ srīji'torkādibhe mṛgau /
vyaṅgajārtho khaprasūko vidhimitro sukhatrayaḥ // NarP_1,55.229 //
satputrastrīdhano rājā grāme śokādibherkaje /
bhūpajñaguṇipaurāsvādṛṣṭebjejesṛgādibhiḥ // NarP_1,55.230 //
niḥ svastena nṛpāḥ prajñapreṣyāmavinṛyugmage /
dhātvājīvī nṛpajñābhītantuvāyādhanāḥ svabhe // NarP_1,55.231 //
yuyutsukavisūrījyadhātujīvidṛgāmayāḥ /
jyotirjñāḍhyejyanu khalu nṛpejñādikarharau // NarP_1,55.232 //
ṣaṣṭe śubhairnṛpacamūpanaipuṇyavatitāśayāḥ /
jūke bhūpasvarṇakāravaṇijaḥ śeṣadṛgyute // NarP_1,55.233 //
dvipaitṛkābdhidhvajino vyaṅgā svakṣitipā alau /
jñātikṣmājanayāścāye sadbhirdarmī śaṭhastathā // NarP_1,55.234 //
bhūpamaṇḍitasakhejyāmṛge bhūyānyadārikau /
kuṃbhe śeṣaiśca hāsyajñanṛpajñāḥ sadbhirantyabhe // NarP_1,55.235 //
hāreśarkṣadalasthaistu dṛṣṭo yuktaḥ śaśī śubhaḥ /
tryaṃśe tatpatimitrarkṣagateryuktekṣitastathā // NarP_1,55.236 //
dvādaśāṃśe phalaṃ proktaṃ navāṃśe 'pyatha kīrtyate /
ārakṣeko vadharucirniyuddhakuśalor'thavān // NarP_1,55.237 //
kalahaḥ kṣitijāṃsthe śaukre mūrkho 'nyadāradaḥ /
kaviḥ sukhī budhāṃśe tu naṭacaurajñaśilpinaḥ // NarP_1,55.238 //
svāṃśe tvalpatanuḥ sakhastapasvī lobhatatparaḥ /
krodhī nidhīśo mātyo vā nṛpo hiṃsro suto hareḥ // NarP_1,55.239 //
jīvāṃśe hāsyavidyodhā balī mantrī ca dhārmikaḥ /
alpāpatyo duḥkhito kho duṣṭastrīsauribhāgage // NarP_1,55.240 //
bhānārvidvādidṛṣṭe nu tadvadeva phalaṃ vadet /
vargottame khe parabhe pala muktaṃ śubhaṃ kramāt // NarP_1,55.241 //
puṣṭaṃ madhyaṃ laghu jñeyaṃ yadi cāṃśapatirbalī /
rāśīkṣaṇaphalaṃ ruddhvā dadātyaṃśapalaṃ spuṭam // NarP_1,55.242 //
śūrastabdho vikaladṛgnighṛṇor'ke tanusthite /
meṣe dhanī taimirakaḥ siṃhe rātryandha eva ca // NarP_1,55.243 //
nīcodhosvaḥ karkager'ke udbudākṣastanusthite /
dvitīyer'ke bahudhano nṛpadaṇḍyo mukhāmayī // NarP_1,55.244 //
trige budho vikramī ca vimukhaḥ pīḍito bhuvi /
dhanāpatyoktito dhīsthe balī śatrujitorige // NarP_1,55.245 //
strī jito dyūnasaṃsthe ca nidhanelpātmajolpadṛk /
sutārthasukhabhā bhāraye daśame śrutaśauryavāt // NarP_1,55.246 //
lābhe bahudhano mānī patito kho 'vyaye ravau /.
mūkodho badhiraḥ preṣyo jege khāñcājage dhanī // NarP_1,55.247 //
buṭurvā dhanavānadhe hiṃsro vikramage bhavet /
sādhubhāvaḥ sukhagate dhīsthe kanyāprajolasaḥ // NarP_1,55.248 //
alpāgnikāmastīkṣṇorauīṣyustatrimadojñarave /
vyādhipūḍānvito mṛtyau bhānurddhanage mitradhanānvitaḥ // NarP_1,55.249 //
dharmadhīdhanayugrājye khyātadhīdhanayugbhavet /
kṣudrāeṃ'gahīno vyayage candre proktaṃ phalaṃ budhaiḥ // NarP_1,55.250 //
lagne kuje kṣatatanurddhanage tu kadannabhuk /
dharmapāpasamācāro 'nyatra sūryasamo mataḥ // NarP_1,55.251 //
vidvān dhanī ca pravaraḥ paṇḍitaḥ sacivoriyuk /
dharmajño vistṛtaguṇo gādhojñeyarator'kavat // NarP_1,55.252 //
vidvānsa vācyaḥ kṛpaṇī sukhākṣo ripugṛddhimān /
nīcastapasvī caṣṇavanī lobhīduṣṭastanorguro // NarP_1,55.253 //
smarī mukhī vilagnasthe kalahī suratotsukaḥ /
sukhitastanapasye ca bhṛgau jīvavadanyataḥ // NarP_1,55.254 //
niḥśvo rogī kāmavaśo malinaḥ śaiśavārtiyuk /
alaso lagnage mande dharmātsvoñcagate nṛpaḥ // NarP_1,55.255 //
grāmādhipaḥ sa vidvāṃśca cārvaṅgo 'nyatra sūryavat /
pūrṇamuccetha pādonaphalaṃ mūlatrikoṇage // NarP_1,55.256 //
śubhagrahedalaṃ svarkṣe mitrabheṃ'ghrimitaṃ phalam /
śatrubhe 'lpaṃ tathā nīcāstaṅgate phalaśūnyatā // NarP_1,55.257 //
khabharākādike kheṭe kulatulyaḥ kulādhikaḥ /
bandhupūjyo 'thadhanavānsukhī bhogī nṛpaḥ kramāt // NarP_1,55.258 //
parivittasuhṛdvandhupoṣyāgaṇabalādhipau /
nṛpaśca mitrabhāstheṣu kheṭe vrekādiṣu kramāt // NarP_1,55.259 //
viṣamarkṣer'kahorāyāṃ sasthite śubhabheṣu ca /
khyāto mahodyamī cātitejā dhīmāndhanī balī // NarP_1,55.260 //
śubheṣu candrahorāyāṃ sthiteṣu samarāśiṣu /
kāntimārddavasaubhāgyabhogadhīmānbhavennaraḥ // NarP_1,55.261 //
sūryahorāgataḥ pāpaḥ samabheṣu tu madhyamāḥ /
viṣamarkṣeṣu bhāskaryā saumyā noktaphalapradāḥ // NarP_1,55.262 //
svamitratryaṃśagaścandraḥ surūpaṃ guṇinaṃ naram /
karotyannagatastadvattattulyaguṇarūpiṇam // NarP_1,55.263 //
vyālāyudhe catuṣpādāṃ'jeṣu ca tryaṃśake ca /
tīkṣṇe 'tihiṃsraśca bhavedgurutalpagatoṭanaḥ // NarP_1,55.264 //
steno bhoktā sadhanadhīrnṛpaḥ klībaśca śatruhā /
viṣṭikṛddāsavṛttiśca pāpo hiṃsno 'matirbhavet // NarP_1,55.265 //
meṣādikottamāṃśeṣu dvādaśāṃśeṣu rāśivat /
jāyābalavibhūṣāḍhyaḥ sattvayukto 'tisāhasī // NarP_1,55.266 //
tejasvī ca naraḥ khāye triṃśāṃse sṛjisaṃsthite /
āmayī vā svabhāryāyāṃ viṣamaḥ pāradārikaḥ // NarP_1,55.267 //
duḥkhī paricchadayuto malinaścārkaje svake /
sukhadhīdhanakīrtyālastejasvī lokapūjitaḥ // NarP_1,55.268 //
nīraguhyabhavānbhogī jīve khatriṃśabhāgage /
medhākalākāvyaśilpavivādakapaṭāñcitaḥ // NarP_1,55.269 //
śāstrārthasāhasayuto budhe svatriṃśabhāgage /
bahvapatsukhāraugyarogarūpārthasaṃyutaḥ // NarP_1,55.270 //
lalitāṅgo viprakīṇandriyaḥ syādbhārgave svake /
śūrastabdhau ca viṣamavadhakau sadguṇānvitau // NarP_1,55.271 //
sukhejño cāru ceṣṭāṅgau candrārkkaucetkujādigau mūlatrikoṇasvarkṣocce kaṇṭhasthāstu ca ye grahāḥ // NarP_1,55.272 //
anyonyakārakāste syuḥ karmagastu viśeṣataḥ /
śubhaṃ vargottame janma vesisthāne vasadgṛhaiḥ // NarP_1,55.273 //
aśūnyeṣu ca kendreṣu kārakākhyagṛheṣu ca /
gurujanmeśalagneśāḥ kendrasthā madhyasaukhyādāḥ // NarP_1,55.274 //
pṛṣṭobhavakodaparkṣasthitāstvantyāntarāduṣu /
praveśe bhāskarakujau bhṛgvījyo madhyagau tathā // NarP_1,55.275 //
candrārkī phala dāvantye sadā jñaḥ phaladāyakaḥ /
lagnātputre kalatre vābjācchubheśayutekṣite // NarP_1,55.276 //
syāttayoḥ saṃpadaḥ svatvamanyathāthāṅgatodayaḥ /
ravau bhīner'kajaḥ srīghnaḥ putrasthastu tathā kujaḥ // NarP_1,55.277 //
simāturyāṣṭagaiḥ krūrairyadvā krūrāntare sitaḥ /
sadgrahāyutadṛṣṭaścedagnipātānmṛtiḥ striyāḥ // NarP_1,55.278 //
lagnadya pāṇigatayoḥ śaśiravyoḥ saha striyā /
ekena yasya janmāhuratha saptamasaṃsthayoḥ // NarP_1,55.279 //
navadhīgatayorvāpi vikalasrīsitārkayoḥ /
koṇodaye 'stāṃ tyasandhau bhṛgau bandhyāpaterjaniḥ // NarP_1,55.280 //
sutabhaṃ cenna saumyāḍhyamathāntyāstodayarkṣagaiḥ /
pāpe dhīsthe vidhau kṣīṇajanmā sutakalatriṇaḥ // NarP_1,55.281 //
śanau khage 'ste saśukre tadṛṣṭe pāradārikaḥ /
tau cetseṃdusriyā sārddhaṃ puṃścalo jāyate naraḥ // NarP_1,55.282 //
bhūgvabjayorastagayornaro bhāryā suto 'pi vā /
nṛsriyo stu śubhairdṛṣṭau tau dvau pariṇatāṅgakau // NarP_1,55.283 //
ravāstāṃbugairinduśukrapāpairvaṃśavināśakaḥ /
śilpī tryeśe budhayute kendrasaṃsthārkivīkṣite // NarP_1,55.284 //
dāsyāṃ jātaḥ sauribhāge riḥphage bhṛgunandane /
nīcer'kendorastagayordṛṣṭayoḥ sūryajena vā // NarP_1,55.285 //
pāpadṛṣṭau śanikujāvastagau vātarukpradau /
karkālyaṃ śagate kendre pāpayukte tu guhyaruk // NarP_1,55.286 //
pāpātaragateṃ'gebje ravau dyūne tu kuṣṭayuk /
candre khe 'stāṅgate bhaume vikalo veśiger'kaje // NarP_1,55.287 //
mitho bhāṃśagayoḥ śūlī ravīndvoryutayoḥ kṛśaḥ /
nidhanāridhanāntyasthā ravīndvārayamā yadā // NarP_1,55.288 //
caladgraheṇa doṣeṇa kurvantyanayanaṃ naram /
saumyā dṛṣṭā na vāyatridhīgatāḥ pāpakhecarāḥ // NarP_1,55.289 //
karṇopaghātakā dyūne radavaikṛtyakārakāḥ /
lagne gurau dyune mande vātarogādito bhavet // NarP_1,55.290 //
sukhe 'ste vā kuje jīve lagne vārkiyutodaye /
kujena vātmaje dyūne saṃjñeṃ'tye 'bje ca sonmadaḥ // NarP_1,55.291 //
dhīdharmārthāntyagaiḥ pāpairbhasamasyānnibandhanam /
sarpaśṛṅkhalayā śāṭhyairdṛkkairbalyaśubhekṣitaiḥ // NarP_1,55.292 //
samande 'bje vakradṛṣṭe pasmārī durvacāḥ kṣayī /
ravimandakujaiḥ ravasthaiḥ saumyadṛṣṭaiḥ samaṇḍalaiḥ // NarP_1,55.293 //
bhṛtakāḥ pūrvamuditairvaramadhyādhamā narāḥ /
puñjanau tu phalaṃ puṇyasrīṇāṃ yogyaṃ vadecca tat // NarP_1,55.294 //
tatsvāmiṣvakhilaṃ kāryaṃ tadbhartṛmaraṇaṃ mṛtau /
lagnendugaṃ vapuścaiva yādayūpapītadyune // NarP_1,55.295 //
yugmeṣu lagnaśaśinorvanitā prakṛtisthitā /
sacchīlabhūṣaṇayutā śubhasaṃdṛṣṭayostayoḥ // NarP_1,55.296 //
puruṣākṛti śīlāḍhyā tayorojasthayormatā /
atha pāpā guṇonāśca pāpavīkṣitathostayoḥ // NarP_1,55.297 //
kujārkījyajñaśukrāṇāṃ kujarkṣe kramaśo 'ṅganā /
bālyaduṣṭā tathā dāsī sādhvī māyāvatī tvarā // NarP_1,55.298 //
dṛṣṭā vākṛtiśīlā syāttayorojasthayormatā /
atha pāpā guṇonāśca pāpavīkṣitayostayoḥ // NarP_1,55.299 //
duṣṇavāk punarbhūḥ saguṇā vijñā khyātā sphujidgrṛhe /
baudhe samā yā klīvā ca satī guṇavatī calā // NarP_1,55.300 //
dvandvabhe svairiṇīśadhnī guṇāḍhyā śilpikādhamā /
vācāṭā kulaṭā siṃhe rāgī pundhīragamyatā // NarP_1,55.301 //
jaive guṇāḍhyālparatirguṇajñā jñāninī satī /
dāsī nīcaratā sādhvī mānde duṣṭā napatyakā // NarP_1,55.302 //
lagnenduyuktaisriṃśāṃśaiḥ phalametadvalānugam /
dṛggaiḥ mithoṃśe śukrārkī śaukre cedvā ghaṭāṃśake // NarP_1,55.303 //
strībhiḥ strī maithunaṃ yāti madanānaladīpitā /
śūnye kāpuruṣo dyūne bale klīvo na sadṛśi // NarP_1,55.304 //
budhārkyoścarabhe nityaṃ paradeśaparāyaṇaḥ /
tatsṛṣṭā madage sūrye strībālavidhavā kuje // NarP_1,55.305 //
pāpadṛṣṭe śanau dyūne kanyaivāpadyate jarām /
āgneyairvidhavāstasthaiḥ punarbhūmiśrakairbhaghavet // NarP_1,55.306 //
krūre hīnabale 'stasthe patityaktā na sadṛśi /
mithoṃśagaiḥ sitārau tu kuruto 'nyaratāṃ striyam // NarP_1,55.307 //
śītaraśmiryadā dyūne tadā bharturanusayā /
saurārarkṣe lagnagate seṃduśukre tu vandhakī // NarP_1,55.308 //
mātrā sārddhamasaddṛṣṭe tathā kaujeṃśake 'stage /
mandadṛṣṭe vyādhiyoniḥ sadgrahāṃśe patipriyā // NarP_1,55.309 //
mandarkṣe vāṃśake dyūne vṛddhau mūrkhaḥ patiḥ striyāḥ /
strīlolaḥ krodhanaḥ kauje baudhe vidvāṃśca naipuṇaḥ // NarP_1,55.310 //
jitendriyo gṛṇījaive cāndre kāmī mṛdustathā /
śaukre saubhāgyayukkāntaḥ saureti mṛdukarmakṛt // NarP_1,55.311 //
śukrābjayorlagnagayoḥ sukhinīrṣyāsamanvitā /
jñedvoḥ kalāsu nipuṇā sukhitā ca guṇānvitā // NarP_1,55.312 //
śukrajñayostu śubhagā kalājñā rucirāṅganā /
anekasaukhyārthaguṇālagne saumyatraye sthite // NarP_1,55.213 //
krūre 'ṣṭame 'ṣṭameśāṃśe yasya syāttadvayaḥ same /
vaidhavyaṃ ca mṛtistasyā svayaṃsatsvarthageṣu tu // NarP_1,55.314 //
alpāpatyatvamabje 'syāḥ kanyāliharigoṣu tu /
saure madhyabale candraśukrajñairbalavarjitaiḥ // NarP_1,55.315 //
śeṣaiḥ savīryairojarkṣe lagne kurūpiṇī bhavet /
jīvārakaviśaumyeṣu baliṣu samabhe tanau // NarP_1,55.316 //
vikhyātānaikaśāstrajñā vanitā brahmavādinī /
pāpe 'ste navamasthasya pravrajyāmeti bhāminī // NarP_1,55.317 //
udvāhe varaṇe praśne sarvametadvicintayet /
mṛtyusthānaṃ paśyatāṃ syādvalinā dhātukopataḥ // NarP_1,55.318 //
nṛṇāṃ mṛtyuhitaṃ yuktaṃ bhagātrosthopathabhūribhiḥ /
savīryairbahujo 'gnyakṣatajvararugudbhavaḥ // NarP_1,55.319 //
tṛṭkṣudbhavaścāṣṭamasthaiḥ sūryādyaiśca varādiṣu /
parasvādhvapradeśeṣu mṛtyuḥ sūryamahījayoḥ // NarP_1,55.320 //
svabandhusthitayoḥ puṃsaḥ śailāgnābhirutasya ca /
bandhvastakarmagairmandabhūjaiḥ prahau mṛtiḥ // NarP_1,55.321 //
striyāṃ himoṣaaṇakarayoḥ svajanātpāpadṛktayoḥ /
toyamṛto ravīdṛtusyātāṃyā dyubhayodaye // NarP_1,55.322 //
śastrāgnijośubhāntasthe candre bhaumagṛhagasthite /
mṛtyuścātha mṛge candre karke mande jalodarāt // NarP_1,55.323 //
striyāmindau raktaśauthātsaure vājvagnipātajaḥ /
putradharmasthasyorvandhātpāpayoḥ sadadṛṣṭayoḥ // NarP_1,55.324 //
sathāsaśaṃyanigaḍairdṛkairmṛtyau tu bandhanaiḥ /
striyāṃ sapāpe 'bje dyūne site meṣe ravau tanau // NarP_1,55.325 //
maraṇaṃ strīkṛte gehe hyatha turye kuje ravau /
yame kheṃ'gatrikoṇarstheḥ kṣīṇacandrāṃśubhaiḥ sakṛt // NarP_1,55.326 //
turyer'ke khe kujekṣīṇa candradṛṣṭe samiddhataḥ /
randhrakhāṅgajalaiḥ kṣīṇendvārārkiravisaṃyutaiḥ // NarP_1,55.327 //
lakuṭenātha taireva khāṅkāṅgatanayasthitaiḥ /
dhūmānibandhanaiḥ kāryaḥ kudanairmaraṇaṃ bhavet // NarP_1,55.328 //
bandhvastakhasthairbhauṃmārkarmadaiḥ śastrāgniṃrājabhiḥ /
sauredvāraiḥ svāṃburavasthaiḥ kṣatakremyaṅgayā tataḥ // NarP_1,55.329 //
sver'ke turye kuje yānapātādatha kuje 'stage /
yantrosīdunataḥ kṣīṇacandrayukte mṛtirbhavet // NarP_1,55.330 //
bhaumārkiśītakiraṇairjūkājaśanibhasthiteḥ /
kṣīṇendvarkakujaiḥ khāstāṃbusthairvārakare mṛtiḥ // NarP_1,55.331 //
balyāradṛṣṭe kṣīṇendau mande nidhaṃnasaṃsthite /
guhyarukkṛmiśastrāgnidārujo mṛtyuraṅgirāḥ // NarP_1,55.332 //
saurer'ke 'ste mṛto mande kṣīṇendau bhuvyasaṃyute /
lagnadhyāyāsta paḥkhārkabhaumacandraniśākaraiḥ // NarP_1,55.333 //
śailaśṛṅgasvarugrapātaunurnidhanaṃ bhavet /
dṛkkonttare turddhāviṃśastatpatirmṛtyupopi vā // NarP_1,55.334 //
svaguṇairnidha na kuryādbalavānyo dvayorbhavet /
lagnāṃśeśasadṛksthāne mṛtyuryogekṣaṇādibhiḥ // NarP_1,55.335 //
modāentenuditāṃśasya tulyo dvighnaḥ svapekṣite /
śubhekṣite tu triguṇaḥ kalpyamanyatsvabuddhitaḥ // NarP_1,55.336 //
vahnyaṃpabubhasmasakledaśoṣavyālairmṛtisthitaiḥ /
bindutaścintanīyaśca yathokto matyuraṅginaḥ // NarP_1,55.337 //
guruḥ śaśāṅkaśukrau ca sūryabhaumau yamendujau /
devapitratiraktotha nārakānkuryuraṣṭame // NarP_1,55.338 //
ravīndubalavaśraṃśanāthācchreṣṭasamādhamāḥ /
tuṅgagaḥ sāṃdanūkenugatiḥ ṣaḍrandhradṛkkapaḥ // NarP_1,55.339 //
dyūnasthito gururvāpi ripukendravināśagaḥ /
svoccasthoṃ'ge vyaye saumyabhāge mokṣo balānyataḥ // NarP_1,55.340 //
ādhāne janmā jñāne tu vṛkṣatāṃ lagnato vadet /
pūrvāparārddhairlagnasya saumye vācyapanejaniḥ // NarP_1,55.341 //
lagnatrikoṇe dhījyatryaṃśairvikalpāvayavāḥ samāḥ /
grīṣmoger'ke parai ramyāpanatāṃpṛturarkabhāt // NarP_1,55.342 //
candrajñajīvāvṛtyasyāḥ śukrārārkibhiranyathā /
dṛkkairādyaiḥ pūrvamāsastithistatrānupātataḥ // NarP_1,55.343 //
vilomajanma bhāgaiśca velā rātridyusaṃjñake /
trikoṇottamavārthantilagnaṃ vā labhanābhane // NarP_1,55.344 //
yāvadūno vidhurlagnāttāvaccandrācca janmabhe /
goharī yugmavasubhe kriyajuke mṛgāṅgane // NarP_1,55.345 //
daśāṣṭasaptaviṣaye guṇyāḥ śeṣāḥ khasaṃkhyayā /
jīvabhaumakavijñāḥ syu rāghavādyāyarejñavat // NarP_1,55.346 //
bhānāṃ nityo vidhiḥ kheṭavaśāvaddhargaṇāstathā /
saptarghnaṃ bhahṛtaṃ śeṣamṛkṣaṃ navadhanarṇataḥ // NarP_1,55.347 //
dvighne samartumāsāḥ syuḥ pakṣatithyau gajāhate /
saptaghnaṃ honiśārkṣāṇīṣughneṅgāṃśeṣṭahorikā // NarP_1,55.348 //
pumānparaśudhṛkkṛṣṇo raktadṛgrakṣituṃ kṣamaḥ /
dṛṣṭartikapadāśvāsyā raktavastrā ghaṭākṛtiḥ // NarP_1,55.349 //
kapilo hyandhadṛkrūro raktavastraḥ kṣatavrataḥ /
kṣuttṛṣārtodugdhapaṭo lūnakuñcitamūrdhajaḥ // NarP_1,55.350 //
malinaḥ kṣutparojāsyo dakṣaḥ kṛṣyādikarmaṇi /
dvipakāyaḥ sarabhayātpiṃpagalo vyākulāntaraḥ // NarP_1,55.351 //
śaucikīrūpiṇī sādhvī hyaprajocchritapāṇikā /
udyāne kavacī dhanvī krīḍecchargaruḍānanaḥ // NarP_1,55.352 //
nṛtyādividvaruṇavadbahuratnodhanurdharaḥ /
dvipāsyakaṇṭhaḥ kroḍāsyaḥ kānaneśaramāhikaḥ // NarP_1,55.353 //
ātavyaśākhāṃ pālāśī rauti mūrddhāhikarkaśā /
cipiṭāsyo hi saṃvīto nausthaḥ ratryarthaṃvrajañjale // NarP_1,55.354 //
śvā naro jaṃbukaṃ gṛdhraṃ gṛhītvā rauti śālmalau /
dhanvī kṛṣṇājinī siṃhavāśvonnatamāturaḥ // NarP_1,55.355 //
phalāmiṣaghnaḥ kūrjīnā bhallāsyaḥ kapiceṣṭitaḥ /
puṣpapūrṇacchaṭākanyāvidyellā malināṃvarā // NarP_1,55.356 //
dhanvī vyayāpakṛcchyāmo lipikṛdrāmaśonaraḥ /
gaurīdhautāṃśukātsuccākuṃbhadṛstāsurālaye // NarP_1,55.357 //
mānonmānpāpasotaulībhāṇḍamutpavicintakaḥ /
kṣuttṛṅyuto naraḥ kuṃbhīgṛdhnasya strīsutopagaḥ // NarP_1,55.358 //
dhanvīkintaraceṣṭastuhaimavarmāmṛgānugaḥ /
siṃdhekūjaṃvrajantīstrīnānāsarpasita hikā // NarP_1,55.359 //
saukhyaspṛhāhyāvṛttāṅgībhatrarthakacchapākṛtiḥ /
kūrmāsyo malaye siṃhaḥ śvakroṇḍamṛgabhīṣakaḥ // NarP_1,55.360 //
vāsyaḥ śvakāyo dhānuṣko raṅkṣastāpasayajñiye /
caṃpakābhāsane madhyā siṃdhuratravivarddhinī // NarP_1,55.361 //
kūrmāsane caṃpakābho daṇḍī kauśeyakāninī /
paramo 'tho gṛdhramukhaḥ snehamadyāśanaspṛhaḥ // NarP_1,55.362 //
dagdhānasthā lohadharā sabhūṣābhāñjakaccarā /
bhāṇḍī romaścavāḥ śyāmaḥ kirīṭī phalayantradhṛk // NarP_1,55.363 //
nausthodhvosaṃvibhūṣārntha nānāratnakarāeñcitaḥ /
nausthabdheḥ kūlamāyāntī sayūthāṃ campakānanā // NarP_1,55.364 //
garte sarpāvṛto nagno rudaṃścaurānalārditaḥ /
etādṛśāṅkriyāṃśāḥ stu ṣatriṃśadudītāḥ kramāt // NarP_1,55.365 //
etatsaṃkṣepataḥ proktaṃ jātakaṃ munisattama /
nibodha saṃhitāskandhaṃ lokakṛtyupayoginam // NarP_1,55.366 //

iti śrīnāradīyapurāṇe pūrvabhāge dvitīyapāde bṛhadupākhyāne jātakanirūpaṇannāma pañcapañcāśattamo 'dhyāyaḥ


_____________________________________________________________

sanandana uvāca
kramāñcaitrādimāseṣu meṣādyāḥ saṃkramā matāḥ /
caitraśuklapratipadi yo vāraḥ sa nṛpaḥ smṛtaḥ // NarP_1,56.1 //
meṣapraveśe senānīḥ karkaṭe sasyayo bhavet /
samodyadhīśvaraḥ sūryo madhyamaścottamovidhuḥ // NarP_1,56.2 //
neṣṭaḥ kujo budho jīvo bhṛgustvatiśubhaṅkaraḥ /
adhamo ravijo vācyo jñātvā caiṣāṃ balābalam // NarP_1,56.3 //
daṇḍākāre kabandhe vā dhvāṅkṣākāre 'tha kīlake /
dṛṣṭer'kamaṇḍale vyādhirbhrāntiścorārthanāśanam // NarP_1,56.4 //
chatradhvajapatākādyasannibhastimitairdhvanaiḥ /
varimaṇḍalagairdhūmraiḥ sasphuliṅgairjagatkṣayaḥ // NarP_1,56.5 //
sitaraktaiḥ pītakṛṣṇairvaṇairviprādipīḍanam /
ghnanti dvitricaturvarṇairbhuvi rājajanānmune // NarP_1,56.6 //
ūrddhairbhānukaraistāmrairnāśa yāti camūpatiḥ /
pītairnṛpasutaḥ śvetaiḥ purodhāścitritairjanāḥ // NarP_1,56.7 //
dhūmrairnṛpapiśaṅgaistu jaladādhomukhairjagat /
śubhor'kaḥ śiśire tāmraḥ kuṅkumābhā vasaṃtike // NarP_1,56.8 //
grīṣmaścāpāṇḍuraścaiva vicitro jaladāgame /
padmodarābhaḥ śaradi hemante lohitacchaviḥ // NarP_1,56.9 //
pītaḥ śīte vṛṣṭau grīṣme lohitabhāraviḥ /
rogānāvṛṣṭibhayakṛt kramādukto munīśvara // NarP_1,56.10 //
indracāpārddhamūrtistu bhānurbhūpavirodhakṛt /
śaśaraktanibhe bhānau saṃgrāmo na cirādbhuvi // NarP_1,56.11 //
mayūrapatra saṃkāśo dvādaśābdaṃ na varṣati /
candramāsadṛśo bhānuḥ kuryādbhūpāntaraṃ kṣitau // NarP_1,56.12 //
arke śyāme kīṭabhayaṃ bhasmābhe rāṣṭrajaṃ tathā /
chidrer'kamaṇḍale dṛṣṭaṃ mahārājavināśanam // NarP_1,56.13 //
ghaṭākṛtiḥ kṣudbhayakṛtpurahā toraṇākṛtiḥ /
chatrākṛte deśahatiḥ khaṇḍabhānunṛpāntakṛt // NarP_1,56.14 //
udayāstamaye kāle vidyudulkāśaniryadi /
tadā nṛpavadho jñeyastvathavā rājavigrahaḥ // NarP_1,56.15 //
pakṣaṃ pakṣārddhamarkendupariviṣṭāvaharniśam /
rājānamanyaṃ kuruto lohitāmbudayāstagau // NarP_1,56.16 //
udayāstamaye bhānurācchinnaḥ śastrasannibheḥ /
ghanairyuddhaṃ kharoṣṭrādyaiḥ pāparūpairbhayapradam // NarP_1,56.17 //
yāmyaśṛṅgonnattaścandraḥ śubhadī mīnameṣayoḥ /
saumyaśṛṅgonnataḥ śreṣṭho nṛyuṅmakarayostathā // NarP_1,56.18 //
ghaṭokṣṇastu samaḥ karkacāpayoḥ śarasannibhaḥ /
cāpavatkaurmahṝrṃyośca śūlabattulakarkayoḥ // NarP_1,56.19 //
viparītoditaścandro durbhikṣakalahapradaḥ /
āṣāḍhadvayamūlendradhiṣṇyānāṃ yāmyagaḥ śaśī // NarP_1,56.20 //
agnipradasteyacaravanasarpavināśakṛt /
viśākhā mitrayoryāmyapārśvagaḥ pāpagaḥ śaśī // NarP_1,56.21 //
madhyamaḥ pitṛdaivatye dvidaive saimyagaḥ śaśī /
aprāpyapauṣṇabhādrāmadukṣāviśaśī śubhaḥ // NarP_1,56.22 //
madhyagodvāradakṣāṇi atītya navavāsavāt /
yamendrāhīśanoyeśamarutaścārddhatārakāḥ // NarP_1,56.23 //
dhruvāditidvidaivāḥ syuradhyarddhāṃścāparāḥ samāḥ /
yāmyaśṛṅgonnato neṣṭaḥ śubhaḥ śukle pipīlikā // NarP_1,56.24 //
kāryahāniḥ kāryavṛddhirhānirvṛddhiryathākramam /
subhikṣakṛdviśālenduraviśāloghanāśanaḥ // NarP_1,56.25 //
adhomukhe śastrabhayaṅkalahodaṇḍasannibhe /
kujādyairnihate śṛṅge maṇḍale vā yathākramam // NarP_1,56.26 //
kṣemādyaṃ vṛṣṭibhūpālajananāśaḥ prajāyate /
satyāṣṭanavamarkṣeṣu sodayādvikrime kuje // NarP_1,56.27 //
tadvakramuṣṇaṃsaṃjñaṃ syātprajāpīḍāgnisaṃbhavaḥ /
daśamaikādaśe ṛkṣe dvādaśarvāgratīpayaḥ // NarP_1,56.28 //
kūkraṃ vakramukhaṃ jñeyaṃ sasyavṛṣṭivināśakṛt /
kuje trayodaśe ṛkṣe vakrite vā caturdaśe // NarP_1,56.29 //
bālāsyacakraṃ tattasminsasyavṛṣṭivināśanam /
pañcadaśe ṣoḍaśarkṣe vakre syādrudhirānanam // NarP_1,56.30 //
durbhikṣaṃ kṣudbhayaṃ rogānkaroti kṣitinandanaḥ /
aṣṭādaśe saptadaśe tadvakraṃ muśalāhvayam // NarP_1,56.31 //
durbhikṣaṃ dhanadhānyādināśane bhayakṛtsadā /
phaālgunyorudito bhaumo vaiśvadeve pratīpagaḥ // NarP_1,56.32 //
astagaścaturāsyārkṣe lokatrayavināśakṛt /
uditaḥ śravaṇe puṣye vaktṛgośvanahānidaḥ // NarP_1,56.33 //
yaddiggo 'bhyudito bhaumastaddigbhūpabhayapradaḥ /
madhāmadhyagato bhaumastatra caiva pratīpagaḥ // NarP_1,56.34 //
avṛṣṭiśastrabhayadaḥ pīḍyaṃ devā nṛpantakṛt /
pitṛdvidaivadhātṝṇāṃ bhidyante gaṇḍatārakāḥ // NarP_1,56.35 //
durbhikṣaṃ maraṇaṃ rogaṃ karoti kṣitijastadā /
triṣūttarāsu rohiṇyāṃ nairṛte śravaṇe mṛge // NarP_1,56.36 //
avṛṣaaṭidaścaranbhaumo dakṣiṇerohiṇīsthitaḥ /
bhūmijaḥ sarvadhiṣṇyānāmudagāmī śubhaghapradaḥ // NarP_1,56.37 //
yāmyago 'niṣṭaphalado bhavedbhedakaro nṛṇām /
vinotpātena śaśinaḥ kadācinnodayaṃ vrajet // NarP_1,56.38 //
anāvṛṣṭāgnibhayakṛdanarthanṛpavigrahaṛ /
vasuvaiṣṇavaviśvendudhātṛbheṣu caranbudhaḥ // NarP_1,56.39 //
bhinatti yadi tattārāṃ bādhāvṛṣṭibhayaṅkaraḥ /
ārdrādipitṛbhānteṣu dṛśyate yadi candrajaḥ // NarP_1,56.40 //
tadā durbhikṣakalaharogānāvṛṣṭibhītikṛt /
hastādiṣaṭsu tārāsu vicarannindunandanaḥ // NarP_1,56.41 //
kṣemaṃ subhikṣamārogyaṃ kurute roganāśanam /
ahirbudhnyāryamāgneyayāmyabheṣu caranbudhaḥ // NarP_1,56.42 //
bhiṣaktaraṅgavāṇijyavṛttīnāṃ nāśakṛttādā /
pūrvātrayecaransaumyo yogatārāṃ bhinatti cet // NarP_1,56.43 //
kṣucchastrānalacaurebhyo bhayadaḥ prāṇināṃ tadā /
yāmyāgnidhātṛvāyavyadhiṣṇayeṣu prākṛtā gatiḥ // NarP_1,56.44 //
raudrendusārpapitryeṣu jñeyā miśrāhvayā gatiḥ /
bhāgyāryamejyāditiṣu saṃkṣiptā gatirucyate // NarP_1,56.45 //
gatitīkṣṇājacaraṇāhirbudhyabhāśribheṣuyā /
yomātikātiviśvābumūlamatsyainyajasya ca // NarP_1,56.46 //
ghorā gatirharitvāṣṭravasuvāruṇabheṣu ca /
indrāgnimitramārtaṇḍabheṣu pāpāhvayāgatiḥ // NarP_1,56.47 //
prākṛtādyāsu gati hyudito 'stamitopivā /
yāvantyeva dinānyeṣa dṛśyastāvatyadṛśyagaḥ // NarP_1,56.48 //
catvāriṃśatkramātriṃśadravīndra bhūsuto nava /
pañcadaśaikādaśabhirdivasaiḥ śaśinandanaḥ // NarP_1,56.49 //
prākṛtāyāṃ gataḥ saumyaḥ kṣemārogyasubhikṣakṛt /
miśrasakṣiptayormadhye phalado 'nyāsu vṛṣṭidaḥ // NarP_1,56.50 //
vaiśākha śrāvaṇe pauṣe āṣāḍhe 'bhyudito budhaḥ /
jagatāṃ pāpaphaladastvitareṣu śubhapradaḥ // NarP_1,56.51 //
iṣorjamāsayoḥ śastradurbhikṣāgnibhayapradaḥ /
uditaścandrajaḥ śreṣṭho rajatasphaṭikopayaḥ // NarP_1,56.52 //
dvibhāṭajodimāstasya pañcamaikādaśāstrimādhavaḥ śubhado jyeṣṭo nṛṇāṃ madhyaphalapradaḥ /
śucirmadhyo nabhaḥ śreṣṭho bhādraḥ śreṣṭhaḥ kvacinnaraḥ // NarP_1,56.53 //
kārtiko mārgaśīrṣaśca nṛṇāṃ duṣṭaphalapradaḥ /
śubhapradau pauṣamādhau madhyamau phaālguno madhuḥ // NarP_1,56.54 //
mādhavaḥ śubhado jyeṣṭo nṛṇāṃ madhyaphalapradaḥ /
śucirmadhyo nabhaḥ śreṣṭho bhādraḥ śreṣṭhaḥ kvacinnara // NarP_1,56.55 //
atiśreṣṭha iṣaḥ prokto māsānāṃ phalamīdṛśam /
saumye bhāge caranbhānāṃ kṣemārogyasubhikṣakṛt // NarP_1,56.56 //
viparīto gururyāmye madhye carati madhyamam /
pītāgniśyāmaharitaraktavarṇogirāḥ kramāt // NarP_1,56.57 //
vyādhyagnicauraśastrāstrabhayadaḥ prāṇināṃ bhavet /
anāvṛṣṭiṃ bhūmnanibhaḥ karoti surapūjitaḥ // NarP_1,56.58 //
divādṛṣṭo nṛpavadhyāmayaṃvārāṣṭranāśanam /
saṃvatsaraśarīraṃ syātkṛttikā rohiṇī tathā // NarP_1,56.59 //
nābhistvāpāṭhayugalamādrī hṛtkusumaṃ maghā /
durbhikṣāgnimarudbhītiḥ śarīraṃ krūrapīḍite // NarP_1,56.60 //
nābhyāṃ kṣuttṛṅbhayaṃ puṣye samyaṅmūlaphalakṣayaḥ /
hṛdayeśasya nidhanaṃ śubhaṃ syātsaṃyutaiḥ śubhaiḥ // NarP_1,56.61 //
śasyavṛddhiḥ prajārogyaṃ yuddhaṃ jīvātyavarṣaṇam /
iti dvijātimadhyāṃ tu gonṛpastrīsukhaṃ mahat // NarP_1,56.62 //
niḥsvanāvṛṣṭiphaṇi bhirvṛṣṭiḥ svāsthyaṃ mahotsavaḥ /
mahārghamapi saṃpattirdeśanāśo 'tivarṣaṇam // NarP_1,56.63 //
avairaṃ rogamabhayaṃ rogabhīḥ sasyavarṣaṇe /
rogo dhānyaṃ nabho 'dṛṣṭimaghādyṛkṣagate gurau // NarP_1,56.64 //
saumyamadhyamayāmyeṣu mārgeṣu vīthikātrayam /
śukrasya dastrabhājjñeyaṃ paryāyaiśca tribhistribhiḥ // NarP_1,56.65 //
nāgebhairāvatāścaiva vṛṣabhoṣṭrakharāhvayāḥ /
mṛgāñjadahanākhyāḥ syuryāmayāntā vīthayo nava // NarP_1,56.66 //
saumya mārge ca tisṛṣu caranvīthiṣu bhārgavaḥ /
dhānyārthavṛṣṭisasyānāṃ paripūrti karoti hi // NarP_1,56.67 //
madhyamārge ca tisṛṣu sarvamapyadhamaṃ phalam /
pūrvasyāṃ diśi meghastu śubhadaḥ pitṛpañcake // NarP_1,56.68 //
svātitraye paścimāyāṃ tasyāṃ śukrastathāvidhaḥ /
viparīte tvanāvṛṣṭidṛdbudhasaṃyutaḥ // NarP_1,56.69 //
kṛṣṇāṣṭamyāṃ caturdaśyāmamāyāṃ ca yadā sitaḥ /
undayāstamanaṃ yāti tadā jalamayī mahī // NarP_1,56.70 //
mithaḥ saptamarāśisthau paścātprāgvīthisaṃsthitau /
guruśukrāvanāvṛṣṭidurbhikṣasamarapradau // NarP_1,56.71 //
kujajñajīvaravijāḥ śukrasyāgresarā yadi /
yuddhāntivāyurdurbhikṣajalanāśakarā matāḥ // NarP_1,56.72 //
jalamitrāryamāhīndranakṣatreṣu subhikṣakṛt /
sacchastrāvṛṣṭido mūle 'hirbudhnyabhayorbhayam // NarP_1,56.73 //
śravaṇānilahtārdrābharaṇībhāgyameṣu ca /
caratrchaiścaro nṝṇāṃ subhikṣārogyasyakṛt // NarP_1,56.74 //
mukhe caikaṃ gude dve ca trīṇi ke nayane dvayam /
hṛdaye pañca ṛkṣāṇi vāmahaste catuṣṭayam // NarP_1,56.75 //
vāmapāde tathā trīṇi dakṣiṇe trīṇe bhāni ca /
catvāri dakṣiṇe haste janmabhādravijasthitiḥ // NarP_1,56.76 //
rogo lābhastathā hānirlābhaḥ saukhyaṃ ca bandhanam /
āyāsaḥ śreṣṭhayātrā ca dhanalābhaḥ kramātphalam // NarP_1,56.77 //
bahudhāravijastvetadvakragaḥ phalamīdṛśam /
karotyeva samaḥ sāmyaṃ śīghrageṣūtkramātphalam // NarP_1,56.78 //
viṣṇucakrotkṛttaśirāḥ haṅguḥ pūyūṣapānataḥ /
amṛtyutāṃ gatastatra kheṭastatra kheṭatve parikalpitaḥ // NarP_1,56.79 //
varaṇadhāturarkendū tudateḥ sarvaparvaṇi /
vikṣepāvanatervaṅgādgāhurdūragatastayoḥ // NarP_1,56.80 //
ṣaṇmāsavṛddhyā grahaṇaṃ śodhayendravicandrayoḥ /
parveśāstu tathā satyadevā khyāditaḥ kramāt // NarP_1,56.81 //
brahmendrvindradhanādhīśavaruṇāgniyamāhvayoḥ /
paśusasyadvijātīnāṃ vṛddhirbrahme tu parvaṇi // NarP_1,56.82 //
tadvadeva phalaṃ saumye śleṣmapīḍā ca parvaṇi /
virodho bhūbhujāṃ duḥkhamaindre sasyavināśanam // NarP_1,56.83 //
dhanināṃ dhanahāniḥ syātkauberaṃ dhānyavardhanam /
nṛpāṇāmaśivaṃ kṣemamitareṣāṃ ca vāruṇe // NarP_1,56.84 //
pravarṣaṇaṃ sasyavṛddhiḥ kṣemaṃ hautāśaparvaṇi /
anāvṛṣṭiḥ sasyahānirdurbhikṣaṃ yāmyaparvaṇi // NarP_1,56.85 //
velāhīne syahānirnṛpāṇāṃ dāruṇaṃ raṇam /
ativele puṣpahānirbhayaṃ sasyavināśanam // NarP_1,56.86 //
ekasminneva māse tu candrārkagrahaṇaṃ yadā /
virodho dharaṇīśānāmarthavṛṣṭivināśanam // NarP_1,56.87 //
grastoditāvastamitau nṛpadhānyavināśadau /
sarvagrastāvinendūtu kṣudvyādhyagnibhayapradau // NarP_1,56.88 //
saumyāyane kṣatraviprānitarāṃhanti dakṣiṇe /
dvijātīṃścakramāddhanti rāhudṛṣṭoragāditaḥ // NarP_1,56.89 //
tathaiva grāmabhedāḥ syurmokṣabhe dāstathā daśa /
no śaktā lakṣituṃ devāḥ kiṃ punaḥ prākṛtā janāḥ // NarP_1,56.90 //
ānīya kheṭāngaṇitāṃsteṣāṃ vāraṃ vicintayet /
śubhāśubhānyaiḥ kālasya grāhayāmo hi lakṣaṇam // NarP_1,56.91 //
tasmādanveṣaṇīyaṃ tatkālajñānāya dhīmatā /
utpātarūpāḥ ketūnāmudayāstamayā nṛṇām // NarP_1,56.92 //
divyāntarikṣā bhaumāste śubhāśubhaphalapradāḥ /
yajñadhvajāstrabhavanarakṣavṛddhiṅgajopamāḥ // NarP_1,56.93 //
stambhaśūlāṅkuśākārā āntarikṣāḥ prakīrtitāḥ /
nakṣatrasaṃsthitā divyā bhaumā ye bhūmisaṃsthitāḥ // NarP_1,56.94 //
eko 'pi bhinnarūpaḥ syājjanturnāma śubhāya vai /
yāvanto divasānketurdṛśyate vividhātmakaḥ // NarP_1,56.95 //
tāvanmāsaiḥ phalaṃ yacchatyaṣṭau sāravyavatsaraiḥ /
ye divyāḥ ketavaste 'pi śaśvajjīvaphalapradāḥ // NarP_1,56.96 //
hrasvaḥ snigdhaḥ suprasannaḥ śvetaketuḥ suvṛṣṭikṛt /
kṣiprādastamayaṃ yāti dīrghaketu ravṛṣṭikṛt // NarP_1,56.97 //
aniṣṭado dhūmaketuḥ śakracāpasamaprabhaḥ /
dvitricatuḥśūlarūpaḥ sa ca rājyāntakṛnmataḥ // NarP_1,56.98 //
maṇihārastuvarṇābhā dīptimanto 'rkasūnavaḥ /
ketavaścoditāḥ pūrvāparayornṛpahānidāḥ // NarP_1,56.99 //
vaṃsukabiṃbakṣitijacchukatuṇḍādisannibhāḥ /
hutāśanoditāste 'pi ketavaḥ phaladāḥ smṛtāḥ // NarP_1,56.100 //
bhūsutā jalatailābhā vartulāḥ kṣudbhayapradāḥ /
subhikṣakṣemadāḥ śvetaketavaḥ somasūnavaḥ // NarP_1,56.101 //
pitāmahātmajaḥ ketustrivarṇastridaśānvitaḥ /
brahmadaṇḍāddhūmaketuḥ prajānāmantakṛnmataḥ // NarP_1,56.102 //
aiśānyāṃ bhārgavasutāḥ śvetarūpāstvaniṣṭadāḥ /
aniṣṭadāḥ paṅgusutā viśikhāḥ kamakāhvayāḥ // NarP_1,56.103 //
vikacākhyā gurusutā veṣṭā yāmye sthitā api /
sūkṣmāḥ śuklā budhasutāścaurarogabhayapradāḥ // NarP_1,56.104 //
kujātmajāḥ kuṅkumākhyā raktāḥ śūlāstvaniṣṭadāḥ /
agnijā viśvarūpākhyā agnivarṇāḥ sukhapradāḥ // NarP_1,56.105 //
aruṇāḥ śyāmalākārā arkaputrāśca pāpadāḥ /
śukrajā ṛkṣasadṛśāḥ ke tavaḥ śubhadāyakāḥ // NarP_1,56.106 //
kṛttikāsu bhavo dhūmaketurnūnaṃ prajākṣayaḥ /
prāsādavṛkṣaśaileṣu jāto rājñāṃ vināśakṛt // NarP_1,56.107 //
subhikṣakṛtkaumudākhyaḥ ketuḥ kumudasannibhaḥ /
āvartaketusaṃdhyāyāṃ śaśiro neṣṭadāyakaḥ // NarP_1,56.108 //
brahmadevamanormāna pitryaṃ sauraṃ ca sāvanam /
cāndramārkṣaṃ gurormānamiti mānāni vai navaḥ // NarP_1,56.109 //
eteṣāṃ navamānānāṃ vyavahāro 'tra pañcabhiḥ /
teṣāṃ pṛthakpṛthakkāryaṃ vakṣyate vyavahārataḥ // NarP_1,56.110 //
grahāṇāṃ nikhilaścāro gṛhyate saura mānataḥ /
vṛṣṭervidhānaṃ strīgarbhaḥ sāvanenaiva gṛhyate // NarP_1,56.111 //
pravarṣaṇāṃ same garbhauṃ nākṣatreṇa pragṛhyate /
yātrodvāhavratakṣaure tithivarṣeśanirṇayaḥ // NarP_1,56.112 //
parvavāstūpavāsādi kṛtsnaṃ cāndreṇa gṛhyate /
gṛhyate gurumānena prabhavādyabdalakṣaṇam // NarP_1,56.113 //
tattanmāsairdvādaśabhistattadaṣṭau bhavettataḥ /
gurumadhyamacāreṇaṣaṣṭyabdāḥ prabhāvādayaḥ // NarP_1,56.114 //
prabhavo vibhavaḥ śuklaḥ pramodo 'tha prajāpatiḥ /
aṅgirāḥ śrīmukho bhāvo yuvā dhātā tathaiva ca // NarP_1,56.115 //
īśvaro bahudhānyaśca pramāthī vikramo vṛṣaḥ /
citrabhānuḥsubhānuśca tāraṇaḥ pārthivo 'vyayaḥ // NarP_1,56.116 //
sarvajitsarvadhārī ca virodhī vikṛtaḥ kharaḥ /
nandano vijayaścaiva jayo manmathadurmukhau // NarP_1,56.117 //
hemalaṃbo vilaṃbaśca vikārī śārvarī lavaḥ /
śubhakṛcchobhanaḥ krodhī viśvāvasuparābhavau // NarP_1,56.118 //
plavaṅgaḥ kīlakaḥ saumyaḥ sāmāptaśca virodhakṛt /
paribhāvī pramādī ca ānando rākṣaso 'nalaḥ // NarP_1,56.119 //
piṅgalaḥ kālayuktaśca siddhārtho raudradurmatīḥ /
dundubhīrudhirodgarī raktākṣaḥ krodhanaḥ kṣayaḥ // NarP_1,56.120 //
nāmatulyaphalāḥ sarve vijñeyāḥ ṣaṣṭivatsarāḥ /
yugaṃ syātpañcabhirvarṣairyugānyevaṃ tu dvādaśa // NarP_1,56.121 //
teṣāmīśāḥ kramājjñeyā viṣṇurdevapurohitaḥ /
purandaro lohitaśca tvaṣṭāhirbudhnyasaṃjñakaḥ // NarP_1,56.122 //
pitaraśca tato viśve śaśīndrādgnayaśino bhagaḥ /
tathā yugasya varṣe śāstvagninenduvidhīśvarāḥ // NarP_1,56.123 //
athādveśacamūnāthasasyapānāṃ balābalam /
tatkālaṃ grahacāraṃ ca samyak jñātvā phalaṃ padet // NarP_1,56.124 //
saumyā yanaṃ māsaṣaṭkaṃ mṛgādyaṃ bhānubhuktitaḥ /
ahaḥ surāṇāṃ tadrātriḥ karkādyaṃ dakṣiṇāyanam // NarP_1,56.125 //
gṛhapraveśavaivāhapratiṣṭāmaiñjibandhanam /
madhādau maṅgalaṃ karma vidheyaṃ cottarāyaṇe // NarP_1,56.126 //
yāmyāyane garhitaṃ ca karma yatnātpraśasyate /
mādhādi māsau dvau dvau ca ṛtavaḥ śiśirādayaḥ // NarP_1,56.127 //
mṛgācchiśiravasaṃtaśca grīṣmāḥ syuścottarāyaṇe /
varṣā śaraśca hemantaḥ karkādvai dakṣiṇāyane // NarP_1,56.128 //
cāndro darśīvadhiḥ sauraḥ saṃkrātyā sāvano dineḥ /
triṃśadbhiścandrabhagaṇo māso nākṣatrasaṃjñakaḥ // NarP_1,56.129 //
madhuśca mādhavaḥ śukraḥ śuciścātha nabhastataḥ /
nabhasya iṣa ūrjaśca sahāścaiva sahasyakaḥ // NarP_1,56.130 //
tapāstapasya kramaśaścaitrādīnāṃ samāhvayā /
yasminmāse paurṇamāsī yena dhiṣṇena saṃyutā // NarP_1,56.131 //
tannakṣatrāhvayo māsaḥ paurṇamāsī tadāhvayā /
tatpakṣau daiva pitrākhyau śuklakṛṣṇau tathāpare // NarP_1,56.132 //
śubhāśubhe karmaṇi ca praśastau bhavataḥ sadā /
kramāttithīnāṃ brahmāgnī viriñciviṣṇuśailajāḥ // NarP_1,56.133 //
vināyakayamau nāgacandrau skandor'kavāsavau /
mahendravāsavau nāgadurgādaṇḍadharāhvayaḥ // NarP_1,56.134 //
śivaviṣṇūhariravīkāmaḥ sarvaḥ kalītataḥ /
candraviśvedarśasaṃjñatithīśāḥ pitaraḥ smṛtāḥ // NarP_1,56.135 //
nandābhadrājayāriktā pūrṇāḥ syutithayaḥ punaḥ /
trirāvṛttyā kramājjñeyā neṣṭamadhyeṣṭadāḥ site // NarP_1,56.136 //
kṛṣṇapakṣe tviṣṭamadhyāniṣṭadāḥ kramaśastadā /
aṣṭamī dvādaśī ṣaṣṭī caturthī ca caturdaśī // NarP_1,56.137 //
tithayaḥ pakṣarandhrākhyā hyatirūkṣā prakīrtitāḥ /
samudramanurandhrāṅkatattvasaṃkhyāstu nāḍikāḥ // NarP_1,56.138 //
tyājyāḥ syustāsu tithiṣu kramātpañca ca sarvadā /
amāvāsyā ca navamī hitvā viṣamasaṃjñikā // NarP_1,56.139 //
tithayastupraśastāsyurmadhyamā pratipatsitā /
ṣaṣaaṭyāṃ tailaṃ tathāṣṭamyāṃ māsaṃ kṣauraṃ kalestithau // NarP_1,56.140 //
pūrṇimādarśayornārīsevanaṃ parivarjayet /
derśe ṣaṣṭyāṃ pratipadi dvādaśyāṃ pratiparvasu // NarP_1,56.141 //
navamyāṃ ca na kurvīta kadāciddantadhāvanam /
vyatīpāte ca saṃkrāntāvekādaśyāṃ ca parvasu // NarP_1,56.142 //
arkabhaumadine ṣaṣṭyāṃ nābhyaṅgo vaidhṛtau tathā /
yaḥ karoti daśamyāṃ ca snānamāmalakairnaraḥ // NarP_1,56.143 //
putrahānirbhavettasya traṃyodaśyāṃ dhanakṣayaḥ /
arthaputrakṣayastasya dvitīyāyāṃ na saṃśayaḥ // NarP_1,56.144 //
amāyāṃ ca navamyāṃ ca saptamyāṃ ca kulakṣayaḥ /
yā paurṇimā divā candramatī sānumatī smṛtā // NarP_1,56.145 //
rātrau candravatī rākāpyamāvāsyā tathā dvidhā /
sinīvālī cendumatī kuhūrnendumatī matā // NarP_1,56.146 //
kārtike śuklanavamī tvādiḥ kṛtayugasya ca /
tretādirmādhave śukle tṛtīyā puṇyasaṃjñitā // NarP_1,56.147 //
kṛṣṇā pañcadaśī māghe dvāparādimudīritā /
kalpādiḥ syātkṛṣṇapakṣe nabhastasya trayodaśī // NarP_1,56.148 //
dvādaśyūrje śuklapakṣe navamyaccheśvayujyapi /
caitre bhādrapade caiva tṛtīyā śuklasaṃjñitā // NarP_1,56.149 //
ekādaśī sitā pauṣe hyāṣāḍherdeśamīsitā /
māghe ca saptamī śuklā nabhasye tvasitāṣṭamī // NarP_1,56.150 //
śrāvaṇe māsyamāvāsyā phaālgune māsi paurṇimā /
āṣāḍhe kārtike māsi jyaṣṭe caitre ca paurṇimā // NarP_1,56.151 //
manvādayo mānavānāṃ śrāddheṣvatyantapuṇyadā /
bhādre kṛṣṇatrayodaśyāṃ maghāminduḥ kare raviḥ // NarP_1,56.152 //
gajacchāyā tadā jñeyā śrāddhe hyatyantapuṇyadā /
ekasminvāsare tisrastithayaḥ syāttithikṣayaḥ // NarP_1,56.153 //
tithirvāratraye tvekā hyadhikā dve ca nindite /
sūryāstamanaparyantaṃ yasminvāre tu yā tithiḥ // NarP_1,56.154 //
vidyate sā tvakhaṇḍā syānnyūnā cetkhañjasaṃjñitā /
titheḥ pañcadaśo bhāgaḥ kramātpratipadādayaḥ // NarP_1,56.155 //
kṣaṇasaṃjñāstadarddhāni tāsāmarddhapramāṇataḥ /
raviḥ sthiraścaraścandraḥ krūro vakrokhilo budhaḥ // NarP_1,56.156 //
laghurījyo mṛduḥ śukrastrīkṣṇo dinakarātmajaḥ /
abhyakto bhānuvāre yaḥ sa naraḥ kleśavānbhavet // NarP_1,56.157 //
ṛkṣeśe kāntibhāgbhaume vyādhi saubhāgyaminduje /
jīve naivaṃ site hānirmande sarvasamṛddhayaḥ // NarP_1,56.158 //
laṅkodayātsyādvārādista smādūrdhvamadho 'pivā /
deśāntarasvacarārddhanāḍībhirapare bhavet // NarP_1,56.159 //
balapradasya kheṭasya karma siddhyati yatkṛtam /
tatkarma balahīnasya duḥkhenāpi na siddhyāti // NarP_1,56.160 //
indujñajīvaśukrāṇāṃ vāsarāḥ sarvakarmasu /
phaladāstvitare krūre karmasvabhimatapradāḥ // NarP_1,56.161 //
raktavarṇauṃ raviścandrau gauro bhaumastulohitaḥ /
dūrvāvarṇo vudho jīvaḥ pītaśvetastu bhārgavaḥ // NarP_1,56.162 //
kṛṣṇaḥ sauriḥ svavāreṣu svasvavarṇakriyā hitāḥ /
adrivāṇāśca yastarkapātālavasudhādharāḥ // NarP_1,56.163 //
bāṇāgnilocanānihyavedabāhuśilīmukhāḥ /
tryekāhayo netragotrarāmāśvadrarasartavaḥ // NarP_1,56.164 //
kulikāścopakulikā vāravelā stathā kramāt /
praharārddhapramāṇāste vijñeyāḥ sūryavāsarāt // NarP_1,56.165 //
yasminvāre kṣaṇo vāradṛṣṭastadvāsarādhipaḥ /
ādyaḥ ṣaṣṭo dvitīyo 'smattatṣaṣṭhastutṛtīyakaḥ // NarP_1,56.166 //
ṣaṣṭaḥ ṣaṣṭaścetareṣāṃ kālahorādhipāḥ smṛtāḥ /
sārddhanāḍīdvayenaiva divā rātrau yathākramāt // NarP_1,56.167 //
vāraprokte karmakārye tadgrahasya kṣaṇe 'pi san /
nakṣatreśāḥ kramāddasrayamavahnipitāmahāḥ // NarP_1,56.168 //
candreśāditijīvāhipitaro bhagasaṃjñakaḥ /
aryamārkatvaṣṭṛmarucchakrāgnimitravāsavaḥ // NarP_1,56.169 //
nairṛtyudakaviśvejagovindavasutoyapāḥ /
ajaikapādahirbudhnyā pūṣā ceti prakīrtitāḥ // NarP_1,56.170 //
pūrvātrayaṃ madhāhyagniviśākhāya mamūlabham /
adhomukhaṃ tu navakaṃ bhānau tatra vidhīyate // NarP_1,56.171 //
bilapraveśagaṇitabhūtasādhanalekhanam /
śilpakarmakalākūpanikṣepoddharaṇādi yat // NarP_1,56.172 //
mitrendutvāṣṭrahastendrāditibhāntyāśvivāyubham /
tiryaṅmukhākhyaṃ navakaṃ bhānau tatra vidhīyate // NarP_1,56.173 //
halapravāhagamanaṃ gantrīpatragajoṣṭrakam /
kharagorathanauyānalulāyahayakarma ca // NarP_1,56.174 //
brahmaviṣṇumaheśāryaśatatārāvasūttarāḥ /
ūrddhāsyaṃ navakaṃ bhānāṃ proktamatra vidhīyate // NarP_1,56.175 //
nṛpābhiṣekamāṅgalyavāraṇadhvajakarmaca /
prāsādatoraṇārāmaprākārādyaṃ ca siddhyati // NarP_1,56.176 //
sthiraṃ rohiṇyuttarākhyaṃ kṣipraṃ sūrayāśvipuṣyabham /
sādhāraṇaṃ dvidaivatyaṃ vahnibhaṃ ca prakīrtitam // NarP_1,56.177//
vasvadityaṃvupuṣyāṇi viṣṇubhaṃ carasaṃjñitam /
mṛdvindumitracitrāntyamugraṃ pūrvāmaghātrikam // NarP_1,56.178 //
mūlārdrāhīndrabhaṃ tīkṣṇaṃ svanāmasadṛśaṃ phalam /
citrādityaṃbuviṣṇvaṃbāntyādhimitravasūḍuṣu // NarP_1,56.179 //
samṛgejyeṣu bālānāṃ karṇavedhaṅkriyā hitā /
dasrendvadititiṣyeṣu karāditritaye tathā // NarP_1,56.180 //
gajakarmākhilaṃ yattadvidheyaṃ sthirabheṣu ca /
vājikarmākhilaṃ kāryaṃ sūryavāre viśeṣataḥ // NarP_1,56.181 //
citrāvaruṇavairiñcatryuttarāsu gamāgamam /
darśāṣṭabhyāṃ caturdaśyāṃ paśūnāṃ na kadācana // NarP_1,56.182 //
mṛdudhruvakṣipracaraviśākhāpitṛbheṣu ca /
halapravāhaṃ prathamaṃ vidadhyānmūlabhe vṛṣaiḥ // NarP_1,56.183 //
halādau vṛṣānāśāya bhatrayaṃ sūryamuktabhāt /
agre vṛddhyai trayaṃ lakṣmye saumyapārśve ca pañcakam // NarP_1,56.184 //
śūlatrayepi navakaṃ maraṇāya ca pañcakam /
śriyai puṣṭyai trayaṃ śreṣṭhaṃ syāccakre lāṅgalāhvaye // NarP_1,56.185 //
mṛdudhruvakṣiprabheṣu pitṛvāyuvasūṅṣu /
samūlabheṣu bījoptiratyuntkṛṣṭaṃ phalapradā // NarP_1,56.186 //
bhavedbhatritayaṃ mūrghni dhānyanāśāya rāhubhāt /
gale trayaṃ kajjalāya vṛddhyai ca dvādaśodare // NarP_1,56.187 //
nistaṃhulatvaṃ lāṅgūle bhacatuṣṭayabhītidam /
nābhau vahniḥ pañcakaṃ yadvījoptāviti cintayet // NarP_1,56.188 //
sthireṣvaditisārpāntyapitṛmārutabheṣu ca /
na kuryādrogamuktasya snānamāhīṃ duśukrayoḥ // NarP_1,56.189 //
uttarātrayamaitrendravasuvāruṇabheṣu ca /
puṣyārkapauṣṇadhiṣṇyeṣu nṛtyāraṃbhaḥ praśasyate // NarP_1,56.190 //
pūrvārddhayuñji ṣaṅbhani pauṣṇabhādudabhāttataḥ /
madhyayuñji dvādaśarkṣāṇīndrabhānnavabhāni ca // NarP_1,56.191 //
parārddhayuñji kramaśaḥ saṃprītirdampatermathaḥ /
jaghanyāstoyapārdrāhipavanāntakanākapāḥ // NarP_1,56.192 //
kramāditidvidaivatyā bṛhattārāḥ parāḥ samāḥ /
tāsāṃ pramāṇaghaṭikāstriṃśannavatidyaṣṭayaḥ // NarP_1,56.193 //
kramādabhyudite candre nayatyarghasamāni ca /
aśvagrīndvījyanairṛtyatvāṣṭrajattyuttarābhavāḥ // NarP_1,56.194 //
pitṛdvidaivavasvākhyāstārāḥ syuḥ kulasaṃjñikāḥ /
dhātṛjyeṣṭāditisvātīpauṣṇārkaharidevatāḥ // NarP_1,56.195 //
ajāhyantyakabhaujaṅgatārāścaivākulāhvayāḥ /
śeṣāḥ kulākulāstārāstāsāṃ madhye kuloḍuṣu // NarP_1,56.196 //
prayāti yadi bhūpālastadāpnoti parājayam /
bheṣūpakulasaṃjñeṣu jayamāpnoti niścitam // NarP_1,56.197 //
saṃdhirvāpi tayoḥ sāmyaṃ kulākulagaṇoḍuṣu /
arkārkibhaumavāre cedbhadrāyā viṣamāṅghribham // NarP_1,56.198 //
tripuṣkaraṃ triguṇadaṃ dviguṇaṃ yamalāhibham /
tadyāttaddoṣanāśāya gotrayaṃ mūlyameva vā // NarP_1,56.199 //
dvipuṣkare dvayaṃ dadyānna doṣastvṛkṣabho 'pi vā /
krūraviddho yuto vāpipuṣyo yadi balānvitaḥ // NarP_1,56.200 //
vinā pāṇigrahaṃ sarvamaṅgaleṣviṣṭadaḥ sadā /
rāmāgniṛtubāṇāgnibhūvedāgniśareṣu ca // NarP_1,56.201 //
netrabāhuśaredvindubāhuvedāgnisaṃkarāḥ /
vedanetrābdhyagniśatabāhunetraradāḥ kramāt // NarP_1,56.202 //
tārāsaṃkhyāśca vijñeyā dasrādīnāṃ pṛthak pṛthak /
yā dṛśyante dīptatārāḥ svagaṇe yogatārakāḥ // NarP_1,56.203 //
vṛṣo vṛkṣoścabhāyāmyadhiṣṇyeyamakarastaruḥ /
uḍuṃbaraścāgnidhiṣṇye rohiṇyāṃ jaṃbukastaruḥ // NarP_1,56.204 //
indubhātkhadiro jātaḥ kṛṣṇaplakṣaśca raudrabhāt /
saṃbhūto 'ditibhādvaṃśaḥ pippalaḥ puṣyasaṃbhavaḥ // NarP_1,56.205 //
sarvadhiṣṇyānnāgavṛkṣo vaṭaḥ pitṛbhasaṃbhavaḥ /
pālāśo bhāgyabhājjātaḥ akṣaścāryamasaṃbhavaḥ // NarP_1,56.206 //
ariṣṭavṛkṣo ravibhācchrīvṛkṣastvāṣṭrasaṃbhavaḥ /
svātyukṣajor'juno vṛkṣo dvidaivatyādvikaṅkataḥ // NarP_1,56.207 //
mitrabhādbakulojāto viṣṭiḥ paurandararkṣajaḥ /
sarjjavṛkṣo mūlabhāñca vañjulo vāridhiṣṇyajaḥ // NarP_1,56.208 //
panaso vaiśvabhājjātaścārkavṛkṣaśca viṣṇubhāt /
vasudhiṣṇyācchamīvṛkṣaḥ kadaṃbo vāruṇarkṣajaḥ // NarP_1,56.209 //
ajāheścūtavṛkṣobhūdbudhnyajaḥ picumandakaḥ /
madhuvṛkṣaḥ pauṣṇadhiṣṇyāddhiṣṇyavṛkṣāḥ prakīrtitāḥ // NarP_1,56.210 //
yasmiñchaṃnaiśvaro dhiṣṇye tadrṛkṣo 'rcyaḥ prayatnataḥ /
yogeśā yamaviśvendudhātṛjīvaniśākarāḥ // NarP_1,56.211 //
indratoyāhivahnyarkabhūmirudrakatoyapāḥ /
gaṇeśarudradhanadatvaṣṭṭamitraṣaḍānanāḥ // NarP_1,56.212 //
sāvatrī kamalā gaurī nāsatyau pitaro 'ditiḥ /
vaidhṛtiśca vyatīpāto mahāpātāvubhau sadā // NarP_1,56.213 //
parighasya ca pūrvārddhaṃ sarvakāryeṣu garhitam /
viṣkaṃbhavajrayostisraḥ ṣaḍvā gaṇḍātigaṇḍayāĪḥ // NarP_1,56.214 //
vyāgaghāte nava śūle tu pañca nāḍyo hi garhitāḥ /
aditīndumadhāhyaśvamūlamaitrejyabhāni ca // NarP_1,56.215 //
jñeyāni sahacitrāṇi mūrddhabhāni yathākramam /
likhedūrdhvagatāmekāṃ tiryagrekhāstrayodaśa // NarP_1,56.216 //
tatra ravārjūrike cakre kathitaṃ mūrdhni bhaṃ nyaset /
bhājyaikareravāgatayoḥ sūryācandramasormithaḥ // NarP_1,56.217 //
ekārgalo dṛṣṭipātaścābhijidvarjitāni vai /
vināḍībhirdvādaśabhī rahitaṃ ghaṭikādvayam // NarP_1,56.218 //
yogaṃ prakaraṇaṃ yogāḥ kramāttu saptaviṃśatiḥ /
indraḥ prajāpatirmitrastvaṣṭābhūharitipriyā // NarP_1,56.219 //
kīnāśaḥ kalirudrākhyo tithyarddheśāstvahirmarut /
bavādivaṇijāntāni śubhāni karaṇāni ṣaṭ // NarP_1,56.220 //
parītā viparītā vā viṣyirneṣṭā tu maṅgale /
mukhe pañcagale caikā vakṣasyekādaśa smṛtaḥ // NarP_1,56.221 //
nābhau catasraḥ ṣaṭ kaṭyāṃ tisraḥ pucchākhyanājikāḥ /
kāryahānirmukhe mṛtyurgale vakṣasi niḥsvatā // NarP_1,56.222 //
kaṭyāmunmattatā nābhau cyutiḥ pucche dhruvaṃ jayaḥ /
sthirāṇi madhyamānyeṣāṃ madhyanāgacatuṣpadau // NarP_1,56.223 //
divāmuhūrtā rudrāhimitrapitṛvasūdakam /
viśvevidhātṛbrahmendrarudrāgnivasutoyapāḥ // NarP_1,56.224 //
aryamā bhagasaṃjñaśca vijñeyā daśa pañca ca /
īśājapādāhirbudhnyapūṣāśviyamavahnayaḥ // NarP_1,56.225 //
dhātṛ indrāditījyākhyā viṣṇvarkatvaṣṭṛvāyavaḥ /
ahnaḥ pañcadaśo bhāgastathā rātripramāṇataḥ // NarP_1,56.226 //
muhūrtamānaṃ dvarāvakṣaṇarkṣāṇi sameśvaram /
aryamā rākṣasabrāhnau pitryāgneyau tathābhijit // NarP_1,56.227 //
rākṣasākhyau brāhmapitryau bhargājāṃśāvalinādiṣu /
vāreṣu varjanīyāste muhūrtāḥ śubhakarmasu // NarP_1,56.228 //
yeṣu ṛkṣeṣu yatkarma kathitaṃ nikhilaṃ ca tat /
taddaivatye muhūrte 'pi kāryaṃ yātrādikaṃ sadā // NarP_1,56.229 //
bhūkaṃpaḥ sūryabhātsaptamarkṣe vidyuñca pañcame /
śūlo 'ṣṭame ca daśame śāniraṣṭādaśe tataḥ // NarP_1,56.230 //
ketuḥ pañcadaśe daṇḍa ulkā ekonaviṃśatau /
nirghātapātasaṃjñaśca jñeyaḥ sa navapañcame // NarP_1,56.231 //
mohanirghātakaṃ pāśca kuliśaṃ pariveṣaṇam /
vijñeyā ekaviṃśarkṣādārabhya ca yathākramam // NarP_1,56.232 //
candrayukteṣu bheṣveṣu śubhakarma na kārayet /
sūryabhātsarvapitryarkṣaṃ tvāṣṭramitraptabheṣu ca // NarP_1,56.233 //
saviṣaaṇubheṣu kramaśo hastabhāñcandrasaṃyutaḥ /
dhiṣṇye tāvati satyatra duṣṭayogaḥ patatyasau // NarP_1,56.234 //
caṇḍīśacaṇḍāyudhākhyastasminnaivācarecchubham /
trayodaśa syurmilanasaṃkhyayā tithivārayoḥ // NarP_1,56.235 //
krakaco nāma yogo 'yaṃ maṅgaleṣvatigardditaḥ /
saptamyāmarkavāraścetpratipatsaumyabāsare // NarP_1,56.236 //
saṃvatayogo vijñeyaḥ śubhakarmavināśakṛt /
ānandaḥ kāladaṇḍākhyo dhūmradhātṛsudhākarāḥ // NarP_1,56.237 //
dhvāṅkṣadhvajākhyaśrīvatsavajramudgarachatrakāḥ /
mitramānasapadmākhyalumbakotpātamṛtyavaḥ // NarP_1,56.238 //
kāṇasiddhiśubhā mṛtyumuśalāntakarkujarāḥ /
rākṣasākhyavarasthairyavarddhamānāḥ kramādamī // NarP_1,56.239 //
yogāḥ svasaṃjñāphaladā aṣṭāviṃśatirīritāḥ /
ravivāre kramādeva dasrabhārdidubhādvidhau // NarP_1,56.240 //
sārpāddhaume pudhe hastānmaitrabhātsuramantriṇi /
vaiśvadevādbhagusute vāruṇādbhāskarātmaje // NarP_1,56.241 //
hastarkṣaṃ ca khārvidau candrabhaṃ dasrabhaṃ kuje /
saumye mitrabhamācāryaṃ tiṣyaḥ pauṣṇaṃ bhṛgoḥ sute // NarP_1,56.242/
rohiṇī mandavāre ca siddhiyogāhvayā amī /
ādityabhaumayornandā bhadrā śukraśaśāṅkayoḥ // NarP_1,56.243 //
jayāsaumye gurau riktā śanaupūrṇeti no śubhāḥ /
nandā tithiḥ śukravāre saumye bhadrā kuje jayā // NarP_1,56.244 //
riktā mande gurorvāre pūrṇā siddhāhvayā amī /
ekādaśyāminduvāro dvādaśyāmarkavāsaraḥ // NarP_1,56.245 //
ṣaṣṭī gurau tṛtīyā jñe 'ṣṭamī śukre śanaiścare /
navamī pañcamī bhaume dagdhayogāḥ prakīrtitāḥ // NarP_1,56.246 //
bharaṇyarkadine candre citrābhaumetu viśvabham /
budhe śraviṣṭāryamabhe gurau jyeṣṭā bhṛgordine // NarP_1,56.247 //
revatī mandavāre tu grahajanmarkṣanāśanam /
viśākhādicaturvargamarkamarkavārādiṣu kramāt // NarP_1,56.248 //
utpātamṛtyukāraṇākhyasiddhiyogāḥ prakīrtitāḥ /
tithivārodbhavā neṣṭā yogā vārarkṣasaṃbhavāḥ // NarP_1,56.249 //
hūṇavaṅgakhaseṣvanyadeśeṣvatiśubhapradāḥ /
ghorāṣṭākṣīmahodaryo mandā mandākinī tathā // NarP_1,56.250 //
miśrā rākṣasikā sūryavārādiṣu yathākramam /
śūdrataskaravaiśyakṣmādevabhūpagavāṃ kramāt // NarP_1,56.251 //
anuktānāṃ ca sarveṣāṃ ghorādyāḥ sukhadāḥ smṛtāḥ /
pūrvāhne nṛpatīnhanti viprānmadhyandine viśaḥ // NarP_1,56.252 //
aparāhne 'stage śūdrānpradoṣe ca piśācakān /
niśi rātricarānnāṭyakārānapararātrike // NarP_1,56.253 //
gopānuṣasi saṃdhyāyāṃ liṅgino ravisaṃkramaḥ /
divā cenmeṣasaṃkrāntiranarthakalahapradā // NarP_1,56.254 //
rātrau subhikṣamatulaṃ saṃdhyayorvṛṣṭināśanam /
hariśārdūlavārāhakharakuñjaramāhiṣāḥ /
aśvaśpavājavṛṣāḥ pādāyudhāḥ karaṇavāhanāḥ // NarP_1,56.255 //
bhuśuḍī ca gadākhaḍgau daṇḍa iṣaavāsatomarau // NarP_1,56.256 //
kuntapāśāṅkuśāstreṣūnbibharti karayostvinaḥ /
annaṃ ca pāyasaṃ bhaikṣyaṃ sayūṣaṃ ca payo dadhi // NarP_1,56.257 //
miṣṭānnaṃ guḍamadhvājyaśarkarā vavato haviḥ /
vavovīvaṇijeviśvāṃ bālave gocarasthitau // NarP_1,56.258 //
kaulave śakunau bhānuḥ kiṃstughne corddhasaṃsthitathaḥ /
catuḥ pāde tilenāge suptaḥ krāntiṃ karoti hi // NarP_1,56.259 //
dharmāyurvṛṣṭiṣu samaṃ śreṣṭhaṃ naṣṭaṃ phalaṃ kramāt /
āyudhaṃ vāhanāhārau yajjātīyaṃ janasya ca // NarP_1,56.260 //
svāpopaviṣṭāstiṣṭhantaste lokāḥ kṣemamāpnuyuḥ /
andhakaṃ mandasaṃjñaṃ ca madhyasaṃjñaṃ sulocanam // NarP_1,56.261 //
papīyādgaṇayodbhāni rohiṇyādicaturvidham /
sthirabheṣvarkasaṃkrāntirjñeyā viṣṇupadāhvayā // NarP_1,56.262 //
ṣaḍaśītimukhā jñeyā dvisvabhāveṣu rāśiṣu /
tulāghaṭājayorjñeyo viṣuvatsūryasaṃkramaḥ // NarP_1,56.263 //
yāmyāyane sthire tvādyāḥ parāḥ saumyendumūrtibhaiḥ /
medhyā viṣuvati proktāḥ puṇyanāḍyastu ṣoḍaśa // NarP_1,56.264 //
saṃdhyā trināḍī pramitārkabiṃborddhodayāstataḥ /
prākpaścādyāmyasaumye cetpuṇyaṃ pūrvāṃpare 'hani // NarP_1,56.265 //
yādṛśenendunā bhānoḥ saṃkrāntistādṛśaṃ phalam /
naraḥ prāpnoti tadrāśau śītāṃśoḥ sādhvasādhu ca // NarP_1,56.266 //
saṃkrānteḥ parato bhānurbhuktvā yāvadbhiraṃśakaiḥ /
raverayanasaṃkrāntistadā tadrāśisaṃkramāt // NarP_1,56.267 //
sakrāntigrahagarkṣaṃvā janmanyubhayapārśvayoḥ /
vratodvāhādikeṣveva dvayaṃ neṣṭaṃ tu tatkramāt // NarP_1,56.268 //
tiloparilikheccakraṃ tritriśūlaṃ trikoṇakam /
tatra hema vinikṣipya dadyāddoṣāpavṛttayeḥ // NarP_1,56.269 //
tārābalena śītāṃśurbalavāṃstadvaśādraviḥ /
balī saṃkramamāṇastu tadvatkheṭā balādhikāḥ // NarP_1,56.270 //
śubhor'ke janmatastryāyadaśaṣaṭsu munīśvara /
navapañcāṃburiṣphasthairvyarkibhirvidhyate na cet // NarP_1,56.271 //
śubho janmarkṣataścandro dyūnāṅgāyārisvatriṣu /
yatheṣṭāntyāṃbudharmasthaivibudhairvidhyate na cet // NarP_1,56.272 //
tryāyāriṣu kujaḥ śreṣṭho janmanā cenna vidhyate /
vyayeṣvaṅkasthitaiḥ saurisaumyasūryaiḥ śubhauṣadhāt // NarP_1,56.273 //
jñaḥ svāyāryaṣṭaravayiṣu janmataścenna vidhaayate /
dhītryakādigajāntasthaiḥ śaśāṅkarahitaiḥ śubhaiḥ // NarP_1,56.274 //
janmarāśerguruḥ śreṣṭhaḥ svāyago 'dhyastago na cet /
vidhyatentyāṣṭaravāṃbutrigataiḥ ravaiṭairmunīśvarā // NarP_1,56.275 //
janmabhādāsutāṣṭāṅkāntyāyeṣviṣṭo bhṛgoḥsutaḥ /
cenna viddho 'ṣṭasaptāṅgam ravāṅkādyāyārirāmagaiḥ // NarP_1,56.276 //
na dadāti śubhaṃ kiñcidgocare vedhasaṃyute /
tasmādvedhaṃ vicāryātha kathanīyaṃ śubhāśubham // NarP_1,56.277 //
vāmabhedavidhānena duṣṭo 'pi syācchubhaṅkaraḥ /
saumyekṣito 'niṣṭaphalaḥ śubhadaḥ pāpavīkṣitaḥ // NarP_1,56.278 //
niṣphalau tau grahau svena śatruṇā ca vilokitau /
nīcarāśigataḥ svasya śatroḥ kṣetragato 'pi vā // NarP_1,56.279 //
śubhāśubhaphalaṃ naiva dadyādastamitopi vā /
graheṣu viṣamastheṣu śāntiṃ kuryātprayatnataḥ // NarP_1,56.280 //
hānirvṛddhirgrahādhīnā tasmātpūjyatamā grahāḥ /
maṇirmuktāphalaṃ vidrumākhyaṃ maraka taṃ tathā // NarP_1,56.281 //
puṣparāgaṃ tathā vajraṃ nīlaṃ gomedasaṃjñitam /
dūryyaṃ bhāskarādīnāṃ tuṣṭya dhāryaṃ yathākramam // NarP_1,56.282 //
śuklapakṣādidivase candro yasya śubhapradaḥ /
sa pakṣastasya śubhadaḥ kṛṣṇapakṣonyathāśubhaḥ // NarP_1,56.283 //
śuklapakṣe śubhaścandro dvitīyanavapañcame /
riḥpharandhrāṃbusaṃsthaiścainna viddho gagane caraiḥ // NarP_1,56.284 //
janma saṃpadvipat kṣema pratyariḥ sādhako vadhaḥ /
mitraṃ paramamitraṃ ca janmabhāttu punaḥ puna // NarP_1,56.285 //
janmatripañcasaptākhyāstārā neṣṭa phalapradāḥ /
śākaṃ guḍaṃ ca lavaṇaṃ satilaṃ kāñcanaṃ kramāt // NarP_1,56.286 //
aniṣṭaphalanāśāya dadyādetaddvijātaye /
kṛṣṇe balavatī tārā śuklapakṣe balū śaśī /
candrasya dvādaśāvasthā rāśaurāśau yathākramam // NarP_1,56.287 //
yātrodvāhādikāryeṣu nāmatulyaphalapradāḥ /
ṣaṣṭighnaṃ gatacandrarkṣaṃ tatkālaghaṭikānvitam /
vedaghnamiṣuvedāntyamavasthā bhānubhāgataḥ // NarP_1,56.288 //
pravāsanaṣṭākhyamṛtā jayo hāsyaṃ ratimudā /
śinibhuktirjvaraḥ kaṃpaḥ susthitirnāmasannibhāḥṛ // NarP_1,56.289 //
paṭṭabandhanayānograsaṃdhivigrahabhūṣaṇam /
dhātvākaraṃ yuddhakarma meṣalagne prasiddhyati // NarP_1,56.290 //
maṅgalāni sthirāṇyaṃvuveśmakarmapravartanam /
kṛṣivāṇijyapaśvādiduṣṭalagne prasiddhyati // NarP_1,56.291 //
kalāvijñānaśilpāni bhūṣaṇāhavasaṃśravam /
gajodvāhābhiṣekādyaṃ karttavyaṃ mithunodaye // NarP_1,56.292 //
vāpīkūpataḍāgādi vāribandhanamokṣaṇam /
pauṣṭikaṃ lipilekhādi kartavyaṃ karkaṭodaye // NarP_1,56.293 //
ikṣudhānyavaṇikpaṇyakṛṣisevādayaḥsthire /
sāhasāhavabhūpādyaṃ siṃhalagne prasiddhyati // NarP_1,56.294 //
vidyāśilpauṣadhaṃ kṛtyaṃ bhūṣaṇaṃ ca carasthiram /
kanyā lagne vidheyaṃ ca pauṣṭikākhilamaṅgalam // NarP_1,56.295 //
kṛṣivāṇijyayānaṃ ca paśūdvāhavratādikam /
tulāyāmakhilaṃ karma tulābhārāśrite ca yat // NarP_1,56.296 //
sthirakarmākhilaṃ kāryaṃ rājasevābhiṣecanam /
cauryakarmasthirāraṃbhāḥ kartavyā vṛścikodaye // NarP_1,56.297 //
vratodvāhaprayāṇāśvagajaśilpakalādikam /
carasthiravimiśraṃ ca kartavyaṃ kārmukodaye // NarP_1,56.298 //
cāpabandhanamokṣāstrakṛṣigośvādikam yat /
prasthānaṃ paśudāsādi kartavyaṃ makarodaye // NarP_1,56.299 //
kṛṣivāṇijyapaśvaṃbuśilpaṅkarmakalādikam /
jalapātrāstrāśastrādi kartavyaṃ kalaśodaye // NarP_1,56.300 //
vratodvāhābhiṣekāṃbusthāpanaṃ sanniveśanam /
bhūṣaṇaṃ jalapātrāśvakarma mīnodaye śubham // NarP_1,56.301 //
meṣādiṣu kligneṣu śuddheṣvevaṃ prasiddhyati /
krūragrahekṣiteṣūgrasaṃyuteṣūgrameva hi // NarP_1,56.302 //
goyugmakarkakanyāntyatulācāpadharāḥ śubhāḥ /
śubharkṣatvāśubhāsatya itarā pāparāśayaḥ // NarP_1,56.303 //
grahayogāvalokābhyāṃ rāśirdhatte grahodbhavam /
phalaṃ tābhyāṃ vihīno 'sau svabhāvamupasarpati // NarP_1,56.304 //
ādau saṃpūrṇaphaladaṃ madhye madhyaphalapradam /
ante tucchaphale lagne sarvasminnevameva hi // NarP_1,56.305 //
sarvatra prathamaṃ lagnaṃ kartuścandrabalaṃ tataḥ /
kalpyāmadindau balini saptame balino grahāḥ // NarP_1,56.306 //
candrasya valimādhāramādheya cānyakheṭakam /
ādhārabhūtenādheyaṃ dhīyate paridhiṣṭinam // NarP_1,56.307 //
cendinduḥ śubhadaḥ sarve grahāḥ śubhaphalapradāḥ /
aśubhaścedaśubhadā varjayitvā dhanādhipam // NarP_1,56.308 //
lagnasyābhyuditā yeṃśāsteṣvaṃśeṣu sthito grahaḥ /
lagnodbhavaṃ phalaṃ dhatte dhanātīto dvitīyakam // NarP_1,56.309 //
evaṃ sthāneṣu śeṣeṣu caivamevaṃ prakalpayet /
lagnaṃ sarvaguṇopetaṃ labhyate 'lpairdinairno // NarP_1,56.310 //
doṣālpatvaṃ guṇādhikyaṃ bahu saṃtatamiṣyate /
doṣādduṣṭo hi kālastamapi mārṣṭuṃ pitāmahaḥ // NarP_1,56.311 //
apyaśaucatuṇādhikyaṃ doṣānyatte tato hi te /
amāriktāṣṭamīṣaṣṭīdvādaśīpratipatsvapi // NarP_1,56.312 //
parighasya ca pūrvārddhaṃ vyatīpāte savaidhṛtau /
saṃdhyāsūpaplave viṣṭyāmaśubhaṃ prathamārttavam // NarP_1,56.313 //
rugṇā patipriyā duḥkhī putriṇī bhogamī tathā /
pativratā keśayuktā sūryavārādiṣu kramāt // NarP_1,56.314 //
yāmāgniraudrabhāgyayāhidvīśendrādihyupadviṣāḥ /
tārakā na hitā māsā madhūrjaśucipauṣakāḥ // NarP_1,56.315 //
bhadrā ca saṃkramonidrā rātriścandrārkayorgrahaḥ /
kulaṭā pāpabhogeṣu nindyarkṣe nindyavāsare // NarP_1,56.316 //
tilājyadūrvā juhuyādgāyatryāṣṭaśataṃ budhaḥ /
suvarṇagotilāndadyātsarvadoṣāpanuttaye // NarP_1,56.317 //
ādyā niśaścatasrastu tyājyā hyapi samāḥ paraiḥ /
ojarāśyaṃśage candre lagne puṅgrahavīkṣite // NarP_1,56.318 //
upavītī yugmatithāvanagnaḥ kāmayetstriyam /
putrārthī puruṣaśastyaktvā pauṣṇamūlāhipitryabham // NarP_1,56.319 //
prasiddhe prathame garbhe tṛtīye vā dvitīyake /
māse puṃsavanaṃ kāryaṃ sīmantaṃ ca yathā tathā // NarP_1,56.320 //
caturthe māsi ṣaṣṭe vāpyaṣṭame vā tadīśvare /
balopapanne daṃpatyoścandratārābalānvite // NarP_1,56.321 //
ariktāparvadivase kujajīvārkavāsare /
tīkṣṇamiśrārkavarjyeṣu puṃbhāṃśerātrināyake // NarP_1,56.322 //
śuddhe 'ṣṭame janmalagnāttayorlagne na naidhane /
śubhagrahayute dṛṣṭe pāpadṛṣṭivivarjite // NarP_1,56.323 //
śubhagraheṣu dhīdharmakendreṣvaribhave triṣu /
pāpeṣu satsu candretyanidhanādyarivarjite // NarP_1,56.324 //
krūragrahāṇāmekopi lagnādantyātmajāṣṭagaḥ /
sīmantinīṃ vā tadgarbhaṃ balī hṝnti na saṃśayaḥ // NarP_1,56.325 //
tasmiñjanmamuhūrte 'pi sūtakāntepi vā śiśoḥ /
jātakarma prakartavyaṃ pitṛpūjanapūrvakam // NarP_1,56.326 //
sūtakānte nāmakarma vidheyaṃ tatkulocitam /
nāmapūrvaṃ praśastaṃ syānmaṅgalaiḥ susamīkṣitaiḥ // NarP_1,56.327 //
deśakālopaghātādyaiḥ kālātikramaṇaṃ yadā /
anastage bhṛgāvījye tatkārye cottarāyaṇe // NarP_1,56.328 //
carasthiramṛdukṣipranakṣatre śubhavāsare /
candrātārābalopete divase ca śiśoḥ pituḥ // NarP_1,56.329 //
śubhalagne śubhāṃśe ca nidhane śuddhisaṃyute /
ṣaṣṭe māsyaṣṭame vāpi puṃsāṃ strīṇāṃ tu pañcame // NarP_1,56.330 //
saptame māsi vā kāryaṃ navānnapraśanaṃ śubham /
riktāṃ dinakṣayaṃ nandāṃ dvādaśīmaṣṭamīmatha // NarP_1,56.331 //
tyaktvānyatithiṣu proktaṃ praśanaṃ śubhavāsare /
carasthiramṛdukṣipranakṣatre śubhanaidhane // NarP_1,56.332 //
daśame śuddhisaṃyukte śubhalagne śubhāṃśake /
pūrvārddhe saumyakheṭena saṃyukte vīkṣitepi vā // NarP_1,56.333 //
triṣaṣṭalābhagaiḥ krūraiḥ kendradhīdharmagaiḥ śubhaiḥ /
vyayārinidhanasthe ca candre 'nnaprāśanaṃ śubham // NarP_1,56.334 //
tṛtīye pañcame cābde svakulācārato 'pi vā /
bālānāṃ janmataścaulaṃ svagṛhyoktavidhānataḥ // NarP_1,56.335 //
saumyāyane nāstagayoḥ surārisuramantriṇoḥ /
aparvariktātithiṣu śukrejyajñenduvāsare // NarP_1,56.336 //
dasrāditījyacandrendrapūṣabhāni śubhāni ca /
caulakarmaṇi hastakṣārrtrīṇitrīṇi ca viṣṇubhāt // NarP_1,56.337 //
paṭṭabandhanacaulānnaprāśane copanāyane /
śubhadaṃ janmanakṣatramaśubhaṃ tvanyakarmaṇi // NarP_1,56.338 //
aṣṭame śuddhisaṃyukteṃ śubhalagne śubhāṃśake /
janmāṣṭame na śītāṃśau ṣaṣṭāṣṭāntyavivarjite // NarP_1,56.339 //
dhanatrikoṇakendrasthaiḥ śubhaistryāyārigaiḥ paraiḥ /
abhyakte sandhyayornāre niśi bhuktvā na vāhave // NarP_1,56.340 //
notkaṭe bhūṣite naiva yāne na navame 'hni ca /
kṣaurakarma mahīpānāṃ pañcamepañcame 'hani // NarP_1,56.341 //
kartavyaṃ kṣoranakṣatre 'pyatha vāsyodaye śubham /
nṛpaviprājñayā yajñe maraṇe bandhamokṣaṇeṃ // NarP_1,56.342 //
udvāhe 'khilavārarkṣatithiṣu kṣauramiṣṭadam /
kartavyaṃ maṅgaleṣvādau maṅgalāya kṣurārpaṇam // NarP_1,56.343 //
navame saptame vāpi pañcame divase 'pi vā /
tṛtīye bījanakṣatre śubhavāre śubhodaye // NarP_1,56.344 //
samyaggṛhāṇyalaṅkṛtya vitānadhvajatoraṇaiḥ /
āśiṣo vācanaṃ kāryaṃ puṇyaṃ puṇyāṅganādibhiḥ // NarP_1,56.345 //
sahavāditranṛtyādyairgatvā prāguttarāṃ diśam /
tatra mṛdatatastīkṣṇā gṛhītvā punarāgataḥ // NarP_1,56.346 //
mṛṇyaye 'pyathavā vaiṇave 'pi pātre prapūrayet /
anekabījasaṃyuktaṃ toyaṃ puṣpābhiśobhitam // NarP_1,56.347 //
ādhānādaṣṭame varṣe janmato vāgrajanmanām /
rājñā mekādaśe maiñjībandhanaṃ dvādaśe viśām // NarP_1,56.348 //
janmataḥ pañcame varṣe vedaśāstrariṃśāradaḥ /
upavītī yataḥ śrīmānkāryaṃ tatropanāyanam // NarP_1,56.349 //
bālasya balahīno 'pari sito jīvaḥ śubhapradaḥ /
yathoktavatsare kāryamanukte nopanāyanam // NarP_1,56.350 //
dṛśyamānagurau śukre śākheśe cottarāyaṇe /
vedānāmadhipā jīvaśukrabhaumabudhāḥ kramāt // NarP_1,56.351 //
śaradgrīṣmavasaṃteṣu vyutkramāttu dvijanmanām /
mukhyaṃ sādhāraṇaṃ teṣāṃ tapomāsādipañcasu // NarP_1,56.352 //
svakulācāradharmajño mādhamāse tu phalgune /
vidhijñaścārthavāṃścaitre vedavedāṅgapāragaḥ // NarP_1,56.353 //
vaiśāṣe dhanavānvendaśāstravidyāviśāradaḥ /
upanīto balāḍhyaśca jyeṣṭhe vidhividāṃ varaḥ // NarP_1,56.354 //
śuklapakṣe dvitīyā ca tṛtīyā pañcamī tathā /
trayodaśī ca daśamī saptamī vratabandhane // NarP_1,56.355 //
śreṣṭhā tvekādaśī ṣaṣṭī dvādaśyanyāstu madhyamāḥ /
kṛthaṣṇe dvitrīṣusaṃkhyāśca tithyo 'nyā hyatininditāḥ // NarP_1,56.356 //
dhiṣṇānyarkatrayāntejyarudrādityuttarāṇi ca /
viṣṇutrayāṃśvimitrābjayonibhānyupanāyane // NarP_1,56.357 //
janmabhāddaśamaṃ karma saṃghātarkṣaṃ tu ṣoḍaśam /
aṣṭādaśaṃ samudayaṃ trayoviṃśaṃ vināśanam // NarP_1,56.358 //
mānasaṃ mānasaṃ pañcaviṃśarkṣaṃ nācarecchubhameṣu tu /
ācāryasaumyakāvyānāṃ vārāḥ śastāḥ śaśīnayoḥ // NarP_1,56.359 //
vārau tu madhyamau caiva vrate 'nyau ninditau matau /
tridhā vibhajya divasaṃ tatrādau karma daivikam // NarP_1,56.360 //
dvitīye mānuṣaṃ kāryaṃ tṛtīye ḥṃśe ca paitṛkam /
svanīcage tadaṃśe vā svāribhe vā tadaṃśake // NarP_1,56.361 //
guruśikhinośca śākheśe kalāśīlavivarjitaḥ /
svādhiśatrugṛhasthe vā tadaṃśasthe 'tha vā vratī // NarP_1,56.362 //
śākheśe vā gurau śukre mahāpātakakṛdbhavet /
svoccasaṃsthe tadaṃśe vā svarāśau rāśige gaṇe // NarP_1,56.363 //
śākheśe vā gurau śukre kendrage vā trikoṇage /
atīva dhanavāṃścaiva vedavedāṅgapāragaḥ // NarP_1,56.364 //
paramoccagate jīve śākheśe vātha vā sate /
vratī viśuddhe nidhane vedaśāstraviśāradaḥ // NarP_1,56.365 //
svādhimitragṛhasthe vā tasyoñcasthe tadaṃśage /
gurau bhṛgau vā śākheśe vidyādhanasamanvitaḥ // NarP_1,56.366 //
śākhādhipativāraśca śākhādhipabalaṃ śiśoḥ /
śaākhādhipatilagnaṃ ca durlabhaṃ tritayaṃ vrate // NarP_1,56.367 //
tasmādvedvāṃśage candre vratī vidyāviśāradaḥ /
pāpāṃśage vā daridro nityaduḥkhitaḥ // NarP_1,56.368 //
śravaṇādini nakṣatre karkāṃśasthe niśākare /
tadā vratī vedaśāstradhanadhānyasamṛddhimān // NarP_1,56.369 //
śubhalagne śubhāṃśe ca naidhane śuddhisaṃyute /
lagne tu nidhane saumyaiḥ saṃyute vā nirīkṣite // NarP_1,56.370 //
iṣṭairjīvārkacandrādyaiḥ pañcabhirbalibhirgrahai /
sthānādibalasaṃpūrṇaiścaturbhirvā śubhānvitaiḥ // NarP_1,56.371 //
īkṣannaivātraikaviṃśamahādoṣavivarjite /
rāśayaḥ sakalāḥ śreṣṭhāḥ śubhagrahayutekṣitāḥ // NarP_1,56.372 //
śubhanavāṃśakagatā grāhyāste śubharāśayaḥ /
na kadācitkarkaṭāṃśaśubhekṣitayuto 'pi vā // NarP_1,56.373 //
tasmādgomithunāṃśāśca tulākanyāṃśakāḥ śubhāḥ /
evaṃvidhe lagnagate navāṃśe vratamīritam // NarP_1,56.374 //
triṣaḍāyagataiḥ pāpaiḥ ṣaḍaṣṭāntyavivarjitaiḥ /
śubhaiḥ ṣaṣṭāṣṭalagnāntyavarjitena himāṃśunā // NarP_1,56.375 //
svoñcasaṃstho 'pi śītāṃśurvratino yadi lagnagaḥ /
na karoti śiśuṃ niḥsvaṃ sarvataḥ kṣayarogiṇam // NarP_1,56.376 //
sphūrjite kendrage bhānau vratināṃ pitṛnāśanam /
pañcadoṣonitaṃ lagnaṃ śubhadaṃ copanāyane // NarP_1,56.377 //
vinā vasaṃtaṛtunā kṛṣṇapakṣe galagrahe /
anadhyāye viṣṭiṣaṣṭyorna tu saskāramarhati // NarP_1,56.378 //
trayodaśyādicatvāri saptamyādidinatrayam /
caturthī vā śubhāḥ proktā aṣṭāvete galagrahāḥ // NarP_1,56.379 //
kṣurikābandhaṃ vakṣye nṛpāṇāṃ prākkaragrahāt /
vivāhokteṣu māseṣu śuklapakṣe 'pyanastage // NarP_1,56.380 //
jīve śukre ca bhūputre candratārābalānvite /
maiñjībandhoktatithiṣu kujavarjitavāsare // NarP_1,56.381 //
nacennavāṃśake karturaṣṭamodayavarjite /
śuddhe 'ṣṭame vidhau lagne ṣaṣṭāṣṭāntyavivarjite // NarP_1,56.382 //
dhanatrikoṇakendrasthaiḥ śubhaistryāyārigaiḥ paraiḥ /
kṣurikābandhanaṃ kāryamarcayitvāmarānpitṝn // NarP_1,56.383 //
arcayetkṣurikāṃ samyagdevatānāṃ ca sannidhau /
tataḥ sulagne badhnīyātkaṭyāṃ lakṣaṇasaṃyutām // NarP_1,56.384 //
āyāmārddhāgravistārapramāṇenaivacchedayat /
tacchedakhaṇḍānyāyāḥ syurdhvajāye ripunāśanam // NarP_1,56.385 //
ghūmrāye maraṇaṃ siṃhe jayaḥ śuni ca rogitā /
dhanalābho vṛṣe 'tyantaṃ duḥkhī bhavati gardabhe // NarP_1,56.386 //
gajāye 'tyantasaṃprītirdhvāṅkṣe vittavināśanam /
khaḍgaputrikayormānaṃ gaṇayetsvāṅgulena tu // NarP_1,56.387 //
mānāṅguleṣu paryāyāmekādaśamitāṃ tyajet /
śeṣāṇāmagulīnāṃ ca phalāni syuryathākramam // NarP_1,56.388 //
putralābhaḥ śatruvadhaḥ strīlābho gamana śubham /
arthahāniścārthavṛddhiḥ prīti siddhijayaḥ stutiḥ // NarP_1,56.389 //
sthito dhvaje vṛṣāye vā naṣṭācetpūrvato vraṇam /
siṃhegaje madhyabhāge tvantabhāge śvakākayoḥ // NarP_1,56.390 //
dhṛmragarddabhayornaiva vraṇaṃ śrayontyabhāgagam /
athottarāyaṇe śukrajīvayorddaśyamānayoḥ // NarP_1,56.391 //
dvijātīnāṃ gurorgehānnivṛttānāṃ yatātmanām /
citrottarāditījyāntyaharimitravidhātṛṣu // NarP_1,56.392 //
bheṣvarkendujñejyaśukravāralagnāṃśakeṣu ca /
pratipatparvariktā mā cāṣṭamī ca dinatrayam // NarP_1,56.393 //
hitvānyadivase kāryaṃ samāvartanamuṇḍanam /
sarvāśramāṇāṃ viprendra hyuttamo 'yaṃ gṛhāśramaḥ // NarP_1,56.394 //
sukhaṃ tatrāpi bhāminyāṃ śīlavatyāṃ sthitaṃ tataḥ /
tasyāḥ sacchīlarlā dhastu sulagnavaśataḥ khalu // NarP_1,56.395 //
pitāmahoktaṃ saṃvīkṣya lagnaśuddhiṃ pravacmyaham /
puṇye 'hnilakṣaṇopetaṃ sukhāsīnaṃ sucetasam // NarP_1,56.396 //
praṇamya devavatpṛccherddaivajñaṃ bhaktipūrvakam /
tāṃbūlaphalapuṣpādyaiḥ pūrṇāñjalirupāgataḥ // NarP_1,56.397 //
tatra cellagnagaḥ krūrastasmātsaptamagaḥ kujaḥ /
daṃpatyormaraṇa vācya varṣāṇāmaṣṭakātpurā // NarP_1,56.398 //
yadi lagnagataścandrastasmātsaptamagaḥ kujaḥ /
vijñeyaṃ bhartṛmaraṇamaṣṭavarṣānttare budhaiḥjha // NarP_1,56.399 //
lagnātpañcamagaḥ pāpaḥ śatrudṛṣṭaśca nīcagaḥ /
mṛtaputrātha vā kanyā kulaṭā vā na saṃśayaḥ // NarP_1,56.400 //
tṛtīyapañcasaptāyakarmago vā niśākaraḥ /
lagnātkaroti saṃbandhaṃ daṃpatyorguruvīkṣitaḥ // NarP_1,56.401 //
tulāgokarkaṭā lagnasaṃsthaḥ śukrendusaṃyutāḥ /
vīkṣitāḥ pṛcchatāṃ nṝṇāṃ kanyālābho bhavettadā // NarP_1,56.402 //
strīdreṣkāṇaḥ strīnavāṃśe yugmalagnaṃ samāgatam /
vīkṣitaṃ candraśukrābhyāṃ kanyālābho bhavettadā // NarP_1,56.403 //
evaṃ strīṇāṃ bhartṛlabdhiḥ puṃlagne puṃnavāṃśake /
pṛcchakasya bhavellagnaṃ puṅgrahairavalokitam // NarP_1,56.404 //
kṛṣṇapakṣe praśnalagnādyasya rāśī yadā /
pāpadṛṣṭo 'tha vā randhre na saṃbandho bhavettadā // NarP_1,56.405 //
puṇyairnimittaśakunaiḥ praśnakāle tu maṅgalam /
daṃpatyoraśubhairetairaśubhaṃ sarvato bhavet // NarP_1,56.406 //
pañcāṅgaśuddhidivase candratārābalānvite /
vivāhabhasyodaye vā kanyāvaraṇamanvayaiḥ // NarP_1,56.407 //
bhūṣaṇaiḥ puṣpatāṃbūlaphalairgandhākṣatādibhiḥ /
śuklāṃbarairgītavādyaiṃrvighnāśīrvacanaiḥ saha // NarP_1,56.408 //
kārayetkanyakāgehe varaḥ praṇavapūrvakam /
tadā kuryātpitā tasyāḥ pradānaṃ prītipūrvakam // NarP_1,56.409 //
kulaśīlavayorūpavittavidyāyutāya ca /
varāya ca rūpavatīṃ kanyāṃ dadyādyavīyasīm // NarP_1,56.410 //
saṃpūjya prārthayitvā ca śacīṃ devīṃ guṇāśrayām /
trailokyasundarīṃ divyagandhamālyāṃbarāvṛtām // NarP_1,56.411 //
sarvalakṣaṇasaṃyuktāṃ sarvābharaṇabhūṣitām /
anarghamaṇimālābhirbhāsayantīṃ digantarān // NarP_1,56.412 //
vilāsinīsahasrādyaiḥ sevamānāmaharniśam /
evaṃvidhāṃ kumārīṃ tāṃ pūjānte prārthayediti // NarP_1,56.413 //
devīndrāṇi namastubhyāṃ devendrapriyabhāmini /
vivāhe bhāgyamārogyaṃ putralābhaṃ ca dehi me // NarP_1,56.414 //
yugme 'bde janmataḥ strīṇāṃ pītidaṃ pāṇipīḍanam /
etatpuṃsāmayugme 'bde vyatyayenāśanaṃ tayoḥ // NarP_1,56.415 //
māghaphaālgunavaiśākhajyeṣṭamāsāḥ śubhapradāḥ /
madhyamā kārtiko mārgaśīrṣo vai ninditāḥ pare // NarP_1,56.416 //
na kadācidvaśarkṣeṣu bhānorārdrāpraveśanāt /
vivāho devatānāṃ ca pratiṣṭāṃ copanāyanam // NarP_1,56.417 //
nāstaṅgate site jīve na tayorbālavṛddhayoḥ /
na gurau siṃharāśisthe siṃhāṃśakagatepi vā // NarP_1,56.418 //
paścātprāguditaḥ śukro daśatridivasaṃ śiśuḥ /
buddhaḥ pañcadinaṃ pakṣaṃ guruḥ pakṣaṃ ca sarvataḥ // NarP_1,56.419 //
aprabuddho hṛṣīkeśo yāvattāvanna maṅgalam /
utsave vāsudevasya divase nānyamaṅgalam // NarP_1,56.420 //
na janmamāse janmarkṣe na janmadivase 'pi ca /
ādya garbhasutasyātha duhiturvā karagrahaḥ // NarP_1,56.421 //
naivodvāho jyeṣṭhaputrīputrayośca parasparam /
jyeṣṭamāse tayorekajyeṣṭhe śreṣṭhaśca nānyathā // NarP_1,56.422 //
utpātagrahaṇādūrddhaṃ saptāhamakhilagrahe /
nākhile tridinaṃ neṣṭaṃ tridyuspṛk ca kṣayaṃ tathā // NarP_1,56.423 //
grastāste tridinaṃ pūrvaṃ paścādgrastodaye 'thavā /
saṃdhyāyāṃ tridinaṃ tadvanniśīthe sapta eva ca // NarP_1,56.424 //
māsānte pañca divasāṃstyajedriktāṃ tathāṣṭamīm /
vyatīpātaṃ vaidhṛtiṃ ca saṃpūrṇaṃ parighārddhakam // NarP_1,56.425 //
pauṣṇabhatryuttarāmaitramaruñcandrārkapitryabhaiḥ /
samūlabhairaviddhaistaiḥ strīkaragraha iṣyate // NarP_1,56.426 //
vivāhe balamāvaśyaṃ daṃpatyorgurusūryayoḥ /
cetpūjā yatnataḥ kāryā durbala grahayostayoḥ // NarP_1,56.427 //
gocaraṃ vedhajaṃ cāṣṭavargajaṃ rūpajaṃ balam /
yathottaraṃ balādhikyaṃ sthūlaṃ gocaramārgajam // NarP_1,56.428 //
candratārābalaṃ vīkṣya tataḥ pañcāṅgajaṃ balam /
tithirekaguṇā vāro dviguṇastriguṇaṃ ca bham // NarP_1,56.429 //
yogaścaturguṇaḥ pañcaguṇaṃ tithyarddhasaṃjñitam /
tato manahūrto balavāṃstato lagnaṃ balādhikam // NarP_1,56.430 //
tato balavatī horā dreṣkāṇo balavāṃstataḥ /
tato navāṃśo balavāndvādaśāṃśo balī tataḥ // NarP_1,56.431 //
triṃśāṃśo balavāṃstasmādvīkṣyametadbalābalam /
śubhekṣitayutāḥ śastā udvāhe 'khilarāśayaḥ // NarP_1,56.432 //
candrārkejyādayaḥ paca yasya rāśestukhecarāḥ /
iṣṭāstacchubhadaṃ lagnaṃ catvāro 'pi balānvitāḥ // NarP_1,56.433 //
jāmitraśuddhyaikaviṃśanmahādoṣavivarjitam /
ekaviṃśatidoṣāṇāṃ nāmarūpaphalāni ca // NarP_1,56.434 //
vakṣyante 'tra samāsena śṛṇu nārada sāṃpratam /
pañcāṅgaśuddhirāhityaṃ doṣastvādyaḥ prakīrtitaḥ // NarP_1,56.435 //
udayāstaśuddhirhānirdvitīyaḥ sūryasaṃkramaḥ /
tṛtīyaḥ pāpaṣaḍvargo bhṛguḥ ṣaṣṭaḥ kujo 'ṣṭamaḥ // NarP_1,56.436 //
gaṇḍāntaṃ kartarī riṣaaphaṣaḍaṣṭendugato grahaḥ /
daṃpatyoraṣṭamaṃ lagnaṃ rāśirviṣaghaṭī tathā // NarP_1,56.437 //
durmuhīrto vāradoṣaḥ khārjūrikasamāṅghribham /
grahaṇotpātabhaṃ krūraviddharkṣaṃ krūrasaṃyutam // NarP_1,56.438 //
kunavāṃśo mahāpāto vaidhṛtiścaikaviṃśatiḥ /
tithivārarkṣayogānāṃ karaṇasya ca melanam // NarP_1,56.439 //
pañcāṅgamasya śuddhistu pañcāṅgaśuddhirīritā /
yasminpañcāṅgadoṣo 'sti tasmiṃllagne nirarthakam // NarP_1,56.440 //
tyajetpañcaiṣṭikaṃ cāpi viṣasaṃyuktadugdhavat /
lagnalagnāṃśakau svasvapatinā vīkṣitau yutau // NarP_1,56.441 //
na cedvānyonyapatinā śubhaghamitreṇa vā tathā /
varasya mṛtyuḥ syāttābhyāṃ saptasaptodayāṃśakau // NarP_1,56.442 //
evaṃ tau na yutau dṛṣṭau mutyurvadhvāḥ karagrahe /
tyājyāḥ sūryasya saṃkrānteḥ pūrvataḥ paratastathā // NarP_1,56.443 //
vivāhādiṣu kāryeṣu nāḍyaḥ ṣoḍaśaṣoḍaśā / /
ṣaḍvargaḥ śubhadaḥ śreṣṭho vivāhasathāpanādiṣu // NarP_1,56.444 //
bhṛguṣaṣṭhāhvayo doṣo lagnātṣaṣṭhagate site /
uccage śubhasaṃyukte tallagnaṃ sarvadā tyajet // NarP_1,56.445 //
kujo 'ṣṭamo mahādoṣo lagnādaṣṭamage kuje /
śubhatrayayutaṃ lagnaṃ na tyajettuṅgago yadi // NarP_1,56.446 //
pūrṇānandāṅkhyayostithyoḥ saṃdhirnāḍīdvayaṃ yadā /
gaṇḍāntaṃ mṛtyudaṃ janmayātrodvāhavratādiṣu // NarP_1,56.447 //
kulīrasiṃhayoḥ kīṭacāpayorminameṣayoḥ /
gaṇḍātaṃmantarālaṃ syāddhaṭikārddhaṃ mṛtipradam // NarP_1,56.448 //
sārpaindrapauṣṇobheṣvantyaṣoḍaśeśā bhasaṃdhayaḥ /
tadagnimeṣvādyapādā bhānāṃ gaṇḍātasaṃjñakāḥ // NarP_1,56.449 //
ugraṃ ca saṃdhitritayaṃ gaṇḍātaṃ trividhaṃ mahat /
lagnābhimukhayoḥ pāpagrahayorṛjuvakrayoḥ // NarP_1,56.450 //
sā kartarīti vijñeyā daṃpatyorgalakartarī /
kartarīyogaduṣṭaṃ yallagnaṃ tatparivarjayet // NarP_1,56.451 //
api saumyagrahairyukta guṇaiḥ sarvaiḥ samanvitam /
ṣaḍaṣṭariṣphage candre lagnadoṣaḥ svasaṃjñakaḥ // NarP_1,56.452 //
tallagnaṃ varjayedyatrājjīvaśukrasamanvitam /
uccage nīcage vāpi mitrabhe śatrurāśige // NarP_1,56.453 //
api sarvaguṇopetaṃ daṃpatyornidhanapradam /
śaśāṅke grahasaṃyukte doṣaḥ saṃgrahasaṃjñakaḥ // NarP_1,56.454 //
tasminsaṃgrahadoṣe tu vivāhaṃ naiva kārayet /
sūryeṇa saṃyute candre dāridyaṃ bhavati sphuṭam // NarP_1,56.455 //
kujena maraṇaṃ vyādhiḥ saumyena tvanapatyatā /
daurbhāgyaṃ guruṇā yukte sāpatyaṃ bhārgaveṇa tu // NarP_1,56.456 //
pravrajyā sūryaputreṇa rāhuṇā mūlasaṃkṣayaḥ /
ketunā saṃyute candre nityaṃ kaṣṭaṃ daridratā // NarP_1,56.457 //
pāpagrahayute candre daṃpatyormaraṇaṃ bhavet /
śubhagrahayute candre svoccasthe mitrarāśige // NarP_1,56.458 //
doṣāyanaṃ bhavellagnaṃ daṃpatyoḥ śreyase sadā /
svoccago vā svarkṣago vā mitra kṣetragatopi vā // NarP_1,56.459 //
pāpagnahayutaścandraḥ karoti maraṇaṃ tayoḥ /
daṃpatyoraṣṭamaṃ lagnamaṣṭamo rāśireva ca // NarP_1,56.460 //
yadi lagnagataḥ sopi daṃpatyormaraṇapradaḥ /
sa rāśiḥ śubhasaṃyukto lagnaṃ vā śubhasaṃyutam // NarP_1,56.461 //
lagnaṃ vivarjayedyatnāttadaṃśāṃśatadīśvarām /
daṃpatyordvādaśaṃ lagnaṃ rāśirvā yadi lagnagaḥ // NarP_1,56.462 //
arthahānistayorasmāttadaṃśasvāminaṃ tyajet /
janmarāśyudayaścaiva janmalagnodayaḥ śubhaḥ // NarP_1,56.463 //
tayorupacayasthānaṃ lagnetyantaśubhapradam /
khamārgaṇā vedapakṣāḥ kharāmā vedamārgaṇāḥ // NarP_1,56.464 //
vahnicandrā rūpadasrāḥ kharāmā vyomabāhavaḥ /
dvirāmāḥ svāgnaṃyaḥ śūnyadasrāḥ kuñjarabhūmayaḥ // NarP_1,56.465 //
rūpapakṣā vyomadasrā vedacandrāścaturddaśa /
śūnyacandrā vedacandrā ṣaḍṛkṣā vedabāhavaḥ // NarP_1,56.466 //
śūnyadasrāḥ śūnyacandrāḥ pūrṇacandrā gatendravaḥ /
tarkacandrā vedapakṣāḥ kharāmāścāśvibhātkramāt // NarP_1,56.467 //
ābhyāḥ parāstu ghaṭikāścatasro viṣasaṃjñitāḥ /
vivāhādiṣu kāryeṣu viṣanāḍīṃ vivarjayet // NarP_1,56.468 //
bhāskarādiṣu vāreṣu ye muhūrtāśca ninditāḥ /
vivāhādiṣu te varjyā apilakṣaguṇairyutāḥ // NarP_1,56.469 //
nihitāvāradoṣā ye sūryavārādiṣu kramāt /
api sarvaguṇopetāste varjyāḥ sarvamaṅgale // NarP_1,56.470 //
ekārgalāṅghritulyaṃ yattallagnaṃ ca vivarjayet /
apiśukrejyasaṃyuktaṃ viṣasaṃyuktadugdhavat // NarP_1,56.471 //
grahaṇotpātabhaṃ tyājyaṃ maṅgaleṣu ṛtutrayam /
yāvacca śaśinā bhuktvā muktabhaṃ dagdhakāṣṭavat // NarP_1,56.472 //
maṅgaleṣu tyajetśeṭairviddhaṃ ca krūrasaṃyutam /
akhilarkṣaṃ pañcagavyaṃ surābinduyutaṃ tathā // NarP_1,56.473 //
pāda eva śubhairviddhamaśubhaṃ naiva kṛtstrabham /
krūraviddhaṃ yutaṃ dhiṣṇyaṃ nikhilaṃ naiva maṅgalam // NarP_1,56.474 //
tulāmithunakanyāṃśā dhanurantyārddhasaṃyutāḥ /
ete navāṃśāḥ śubhadā vṛṣabhasyāṃśakāḥ khalu // NarP_1,56.475 //
antyāṃśāstepi śubhadā yadi vargottamāhvayāḥ /
anye navāṃśā na grāhyā yataste kunavāṃśakāḥ // NarP_1,56.476 //
kunavāṃśakalagnaṃ yattyājyaṃ sarvaguṇānvitam /
yasmindine mahāpātastaddinaṃ varjayecchubhe // NarP_1,56.477 //
api sarvaguṇopetaṃ dampatyormṛtyudaṃ yataḥ /
anuktāḥ svalpadoṣāḥ syurvidyunnīhāravṛṣṭayaḥ // NarP_1,56.478 //
pratyarkapariveṣendracāpāṃbudharagarjanāḥ /
lattopagrahapātākhyā māsadagdhāhvayā tithiḥ // NarP_1,56.479 //
dagdhalagnāndhabadhirapaṅgusaṃjñāśca rāśayaḥ /
evamādyāstatasteṣāṃ vyavasthā kriyate 'dhunā // NarP_1,56.480 //
akālajā bhavantyete vidyunnīhāravṛṣṭayaḥ /
doṣāya maṅgale nūnamadoṣāyaiva kālataḥ // NarP_1,56.481 //
bṛhaspatiḥ kendragataḥ śukro vā yadi vā budhaḥ /
eko 'pi doṣanicayaṃ haratyeva na saṃśayaḥ // NarP_1,56.482 //
tiryakpañcorddhūgāḥ pañca rekhā dve dve ca koṇayoḥ /
dvitīye śaṃbhukoṇe 'gnidhiṣṇyaṃ cakre pravinyaset // NarP_1,56.483 //
bhānyatra sābhijityekarekhākheṭena viddhabham /
purataḥ pṛṣṭator'kādyā dinarkṣaṃ lattayanti yat // NarP_1,56.484 //
arkākṛtiguṇādynaṅgabāṇāṣṭanavasaṃkhyabham /
sūryabhātsārppapitryāntyatvāṣṭramitroḍuviṣṇubham // NarP_1,56.485 //
saṃkhyāyā dinabhetāvadaśvibhātpātaduṣṭabham /
saurāṣṭre sālvadeśe tu lattitaṃ bhaṃ vivarjayet // NarP_1,56.486 //
kaliṅgavaṅgadeśeṣu pātitaṃ na śubhapradam /
bāhlike kurudeśe cānyasmindeśe na dūṣaṇam // NarP_1,56.487 //
tithayo māsadagdhāśca dagdhalagnāni yānyapi /
madhyadeśe vivarjyāni na dṛṣṭānītareṣu ca // NarP_1,56.488 //
ṣaṅgvaṃ dhakāṇalagnāni māsaśūnyāśca rāśayaḥ /
gauḍamālavayostyājyā anyadeśe na garhitāḥ // NarP_1,56.489 //
doṣaduṣṭaṃ sadā kālaṃ sannimārṣṭuṃ na śakyate /
api dhāturato grāhyaṃ doṣālpatvaṃ guṇādhikam // NarP_1,56.490 //
evaṃ sulagne daṃpatyoḥ kārayetsamyagīkṣaṇam /
hastocchritāṃ caturhastaiścaturasrāṃ samantataḥ // NarP_1,56.491 //
staṃbhaścaturbhiḥ suślakṣṇairvāmabhāge tu sannatām /
samaṇḍapāṃ caturdikṣu sopānairatiśobhitām // NarP_1,56.492 //
prāgudakpravaṇāṃ raṃbhāstaṃbhairhaṃsaśukādibhiḥ /
vicitritāṃ citrakuṃbhairvividhaistoraṇāṅkuraiḥ // NarP_1,56.493 //
śṛṅgārapuṣpanicayairvarṇakaiḥ samalaṅkṛtām /
viprāśīrvacanaiḥ puṇyasrībhirdivyairmanoramām // NarP_1,56.494 //
vāditranṛtyagītādyairhṛdayānandinīṃ śubhām /
evaṃ vidhāṃ samārohenmithunaṃ svāgnivedikām // NarP_1,56.495 //
aṣṭadhā rāśikūṭaṃ ca svādūḍugaṇarāśayaḥ /
rāśīśayonirvarṇākhyaṛtavaḥ putrapautradāḥ // NarP_1,56.496 //
ekarāśau pṛthagdiṣṇye daṃpatyoḥ pāṇipījanam /
uttamaṃ madhyamaṃ bhinnaṃ rāśyaikatvaṃ yayostayoḥ // NarP_1,56.497 //
ekarkṣe tvekarāśau hi vivāhaḥ prāṇahānidaḥ /
strīdhiṣṇyādādyanavake strīdūramatininditam // NarP_1,56.498 //
dvitīye madhyamaṃ śreṣṭhaṃ tṛtīye navake nṛbham /
tisraḥ pūrvottarā dhātṛyāmyamāheśatārakāḥ // NarP_1,56.499 //
iti martyagaṇe jñeyaḥ syādamartyagaṇaḥ paraḥ /
haryādityārkavāyvantyamitrāśvījyendutārakāḥ // NarP_1,56.500 //
rakṣogaṇaḥ pitṛtvāṣṭradvidaivāgnīndratārakāḥ /
vasuvārīśamūlāhitārakābhiryutāstataḥ // NarP_1,56.501 //
daṃpatyorjanmabhe caikagaṇe prītiranekadhā /
madhyamā devamartyānāṃ rākṣasānāṃ tayormṛtiḥ // NarP_1,56.502 //
mṛtyuḥ ṣaṣṭāṣṭake pañcanavame tvanapatyatā /
naiḥsvya dvirdvādaśe 'nyeṣu daṃpatyoḥ prītiruttamā // NarP_1,56.503 //
ekādhipe mitrabhāve śubhadaṃ pāṇipīḍanam /
dvirdādaśe trikoṇe ca na kadācitṣaḍaṣṭake // NarP_1,56.504 //
aśvebhameṣasarpāhihyotumeṣotumūṣakāḥ /
ākhugomahiṣavyāghrakālīvyāghramṛgadvayam // NarP_1,56.505 //
śvānaḥ kaparirbabhruyuge kapisiṃhaturaṅgamāḥ /
siṃhagodantino bhānāṃ yonayaḥ syuryathāśvibhāt // NarP_1,56.506 //
śvaiṇaṃ babhraragaṃ meṣavānarau siṃhavāraṇam /
govyāghramākhumārjāraṃ mahiṣāścaṃ ca śātravam // NarP_1,56.507 //
jhaṣālikarkaṭā viprāsta dūrdhvāḥ kṣatriyādayaḥ /
puṃvarṇarāśeḥ strīrāśau satihīne yathāśubham // NarP_1,56.508 //
catustrivdyaṅghribhotthāyāḥ kanyāyāścāśvibhātkramāt /
vahnibhādindubhānnāḍītricatuḥpañcaparvasu // NarP_1,56.509 //
gaṇayetsaṃkhyayā caikanāḍyāṃ mṛtyurna pārśvayoḥ /
prājāpatyabrāhmadaivā vivāhāścārṣasaṃyutāḥ // NarP_1,56.510 //
uktakāle tu kartavyāścatvāraḥ phaladāyakāḥ /
gandharvāsurapaiśācarākṣasākhyāstu sarvadā // NarP_1,56.511 //
caturthamabhijillagnamudayarkṣāñca saptamam /
godhūlikaṃ tadubhayaṃ vivāhe putrapautradam // NarP_1,56.512 //
prācyā na ca kaliṅgānāṃ mukhyaṃ godhūlikaṃ smṛtam /
abhijitsarvadeśeṣu mukhyo doṣavināśakṛt // NarP_1,56.513 //
madhyandinagate bhānau muhūrto 'bhijidāhvayaḥ /
nāśayatyakhilāndoṣānpinākī tripuraṃ yathā // NarP_1,56.514 //
putrodvāhātparaṃ putrīvivāho na ṛtutraye /
na tayorvratamudvāhānmaṅgale nānyamaṅgalam // NarP_1,56.515 //
vivāhaścaikajanyānāṃ ṣaṇmāsābhyantare yadi /
asaṃśayaṃ tribhirvarṣaistatraikā vidhavā bhavet // NarP_1,56.516 //
pratyudvāho naiva kāryo naikasmai duhitṛdvayam /
na caikajanyayoḥ puṃsorekajanye tu kanyake // NarP_1,56.517 //
naivaṃ kadācidudvāho naikadā muṇḍanadvayam /
divājātastu pitaraṃ rātrau tu jananīṃ tathā // NarP_1,56.518 //
ātmānaṃ saṃdhyayorhanti nāsti gaṇḍe viparyayaḥ /
sutaḥ sutā vā niyataṃ śvasuraṃ hṝnti mūlajaḥ // NarP_1,56.519 //
tadantyapādajo naiva tathāśleṣādyapādajaḥ /
jyeṣṭāntyapādajau jyeṣṭaṃ bālo hṝnti na bālikā // NarP_1,56.520 //
na bālikāṃbumūlarkṣe mātaraṃ pitaraṃ tathā /
saindrī dhavāgrajaṃ hṝnti devaraṃ tu dvidaivajā // NarP_1,56.521 //
ārabhyodvāhadivasāt ṣaṣṭe vāpyaṣṭame dine /
vadhūpraveśa saṃpattyaidaśame saptame dine // NarP_1,56.522 //
hāyanadvitayaṃ janmabhalagnadivasānapi /
saṃtyajya hyatiśukre 'pi yātrā vaivāhikī śubhā // NarP_1,56.523 //
śrīpradaṃ sarvagīrvāṇasthāpanaṃ cottarāyaṇe /
gīrvāṇapūrvagīrvāṇamatriṇordṛśyamānayoḥ // NarP_1,56.524 //
vicaitreṣveva māseṣu māghādiṣu ca pañcasu /
śuklapakṣeṣu kṛṣṇeṣu tadādiṣvaṣṭasu śubham // NarP_1,56.525 //
dineṣu yasya devasya yā titistatra tasya ca /
dvatīyādidvaye pañcamyāditastisṛṣu kramāt // NarP_1,56.526 //
daśamyādeṣcatasṛṣu paurṇamāsyāṃ viśeṣataḥ /
tryuttarāditicandrāntyahastatrayagurūḍuṣu // NarP_1,56.527 //
sāśvidhātṛjalādhīśaharimitravasuṣvapi /
kujavarjitavāreṣu kartuḥ sūrye balaprade // NarP_1,56.528 //
candratārābalopete pūrvāhne śobhane dine /
śubhalagne śubhāṃśe ca kartturna nidhanodaye // NarP_1,56.529 //
rāśayaḥ sakalāḥ śreṣṭhāḥ śubhagrahayutekṣitāḥ /
pañcāṣṭake śubhe lagne naidhane śuddhisaṃyute // NarP_1,56.530 //
lagnasthāścandrasūryārarāhuketvarkasūnavaḥ /
kartturmṛtyupradāścānye dhanadhānyasukhapradāḥ // NarP_1,56.531 //
dvitīye neṣṭadāḥ pāpāḥ saumyāścandraścaḥ vittadāḥ /
tṛtīye nikhilāḥ kheṭāḥ putrapautrasukhapradāḥ // NarP_1,56.532 //
caturthe sukhadāḥ saumyāḥ krūrāḥ kheṭāśca duḥkhadāḥ /
glānidāḥ pañcame krūrāḥ saumyāḥ putrasukhapradāḥ // NarP_1,56.533 //
ṣaṣṭe śubhāḥ śatrudāḥ syuḥ pāpāḥ śabrukṣayaṅkarāḥ /
vyādhidāḥ saptame pāpāḥ saumyāḥ śubhaphalapradāḥ // NarP_1,56.534 //
aṣṭamasthāḥ khagāḥ sarvekarturmṛtyupradāyakāḥ /
dharme pāpā ghnanti saumyāḥ śubhadā maṅgalapradāḥ // NarP_1,56.535 //
karmagā duḥkhadāḥ pāpā saumyāścandraśca kīrtidāḥ /
lābhasthānagatāḥ sarve bhūrilābhapradā grahāḥ // NarP_1,56.536 //
vyayasthānagatāḥ śaśvadbahūvyayakarā grahāḥ /
hṝntyarthahīnāḥ kartāraṃ mantrahīnāstu ṛtvijam // NarP_1,56.537 //
sriyaṃ lakṣaṇahīnāstu na pratiṣṭāsamo ripuḥ //
guṇādhikatare lagne doṣaḥ svalpataro yadi // NarP_1,56.538 //
surāṇāṃ sthāpanaṃ tatra karturiṣṭārthasiddhidam /
nirmāṇāyatanagrāmagṛhādīnāṃ samāsataḥ // NarP_1,56.539 //
kṣetramādau parīkṣeta gandhavarṇarasāṃśakaiḥ /
madhupuṣpāmlapiśitagandhaṃ viprānupūrvakam // NarP_1,56.540 //
sitaṃ raktaṃ ca haritaṃ kṛṣṇavarṇaṃ yathākramam /
madhuraṃ kaṭukaṃ tiktaṃ kaṣāyakarasaṃ kramāt // NarP_1,56.541 //
atyantavṛddhidaṃ nṝṇāmīśānaprāgudagplavam /
anyadikṣu plave teṣāṃ śaśvadatyantahānidam // NarP_1,56.542 //
samagartāratnimātraṃ khanitvā tatra pūrayet /
atyantavṛddhiradhike hīne hāniḥ same samam // NarP_1,56.543 //
tathā niśādau tatkṛtvā pānīyena prapūrayet /
prātardṛṣṭe jale vṛddhiḥ samaṃ paṅke kṣayaḥ kṣaye // NarP_1,56.544 //
evaṃ lakṣaṇasaṃyuktaṃ samyak kṣetraṃ samīkṣyate /
diksādhanāya tanmadhye samaṃ maṇḍalamālikhet // NarP_1,56.545 //
dvādaśāṅgulakaṃ śaṅkuṃ sthāpyekṣettatra diktramam /
caturasrīkṛte kṣetre ṣaḍvargapariśodhite // NarP_1,56.546 //
rekhāmārge ca karttavyaṃ prākāraṃ sumanoharam /
āyāmeṣu caturdikṣu prāgādiṣu ca satsvapi // NarP_1,56.547 //
aṣṭāvaṣṭau pratidiśaṃ dvārāṇi syuryathākramam /
pradakṣiṇakramātteṣāmamūni ca phalāni vai // NarP_1,56.548 //
hānirnaiḥ khyandhanaprāptirnṛpapūjā mahadvanam /
aticauryamatikrodho bhītirdiśi śacīpateḥ // NarP_1,56.549 //
nidhanaṃ bandhanaṃ bhītirarthāptirddhanavarddhanam /
anāntakaṃ vyādhibhayaṃ niḥsattvaṃ dakṣiṇādiśi // NarP_1,56.550 //
putrahāniḥ śatruvṛddhirlakṣmīprāptirddhanāgamaḥ /
saubhāgyamatidaurbhāgyaṃ duḥkhaṃ śokaśca paścime // NarP_1,56.551 //
kalatrahānirniḥ sattvaṃ hānirddhānyadhanāgamaḥ /
saṃpadvṛddhirmāsabhītirāmayaṃ diśi śītagoḥ // NarP_1,56.552 //
evaṃ gṛhādiṣu dvāravistārāddviguṇocchritam /
paścime dakṣiṇe vāpi kapāṭaṃ sthāpayedgṛhe // NarP_1,56.553 //
prākārāntaḥ kṣitiṃ kuryādekāśītipadaṃ yathā /
madhye navapade brahmasthānaṃ tadatininditam // NarP_1,56.554 //
dvātriṃśadaṃśāḥ prākārasamīyāṃśāḥ samantataḥ /
piśācāṃśe gṛhāraṃbhe duḥkhaśokabhayapradaḥ // NarP_1,56.555 //
śeṣāśāḥ syuśca nirmāṇe putrapautradhanapradāḥ /
śirāḥ syurvāstunorekhā digvidigmadhyasaṃbhavāḥ // NarP_1,56.556 //
brahmabhāgāḥ piśācāṃśāḥ śirāṇāṃ yatra saṃhatiḥ /
tatra tatra vijānīyādvāstuno marmasaṃdhayaḥ // NarP_1,56.557 //
marmāṇi saṃdhayo neṣṭāḥ svasthe 'pyevaṃ niveśane /
saumyaphaālgunavaiśākhamāghaśrāvaṇakārtikāḥ // NarP_1,56.558 //
māsāḥ syurgṛhanirmāṇe putrārogyadhanapradāḥ /
akārādiṣu bhāgṣu dikṣu prāgādiṣu kramāt // NarP_1,56.559 //
kharośvotha hariḥ śvākhyaḥ sapokhugajaśāśakāḥ /
digvargāṇāmiyaṃ yoniḥ svavargātpañcamo ripuḥ // NarP_1,56.560 //
sādhyavargaḥ puraḥ sthāpya pṛṣṭataḥ sādhakaṃ nyaset /
vyatyaye nāśanaṃ tasya ṛṇamadhyaṃ dhanācchubham // NarP_1,56.561 //
ārabhya sādhakaṃ ghiṣṇyaṃ sādhyaṃ yāvaccaturguṇam /
vibhejetsaptabhiḥ śeṣaṃ sādhakasya dhanaṃ tadā // NarP_1,56.562 //
vistāra āyāmaguṇo gṛhasya padamucyate /
tasmāddhanādhanāyarkṣavārāṃśāḥ saṃkhyayā kramāt // NarP_1,56.563 //
dhanādhikaṃ gṛhaṃ vṛddhyai ṛṇādhikamaśobhanam /
viṣamāyaḥ śubhaghāyaiva samāyo nirdhanāya ca // NarP_1,56.564 //
ghanakṣayastṛtīyarkṣe pañcamarkṣe paraḥ kṣayaḥ /
ātmakṣayaḥ saptamarkṣe bhavatyeva hi bhartṛbhāt // NarP_1,56.565 //
dvirdvādaśo nirdhanāya trikoṇamasutāya ca /
ṣaṭkāṣṭakaṃ mṛtyave syācchubhadārāśayaḥ pare // NarP_1,56.566 //
sūryāṅgārakavārāṃśā vaiśvānarabhayapradāḥ /
itare grahavārāṃśāḥ sarvakāmārthasiddhidāḥ // NarP_1,56.567 //
nabhasyādiṣu māseṣu triṣu triṣu yathākramam /
pūrvādikaśirovāmapārśveśāyāpradakṣiṇam // NarP_1,56.568 //
carāhvayo vāstupumān caratyevaṃ mahodaraḥ /
yaddiṅmukho vāstupumān kuryāttaddiṅmukhaṃ gṛham // NarP_1,56.569 //
pratikūlamukhaṃ gehaṃ rogaśokabhayapradam /
sabalo mukhagehānāmeṣa doṣo na vidyate // NarP_1,56.570 //
vṛtyeṭikāṃ svarṇareṇudhānyaśaivalasaṃyutam /
gṛhamadhye hastamātre garte nyāsāya vinyaset // NarP_1,56.571 //
vastvāyāmadalaṃ nābhistasmādadhyaṅgulatrayam /
kukṣistasminnyasecchaṅkuṃ putrapautravivardhanam // NarP_1,56.572 //
caturviśatrayorviṃśatṣoḍaśadvādaśāṅgulaiḥ /
viprādīnāṃ kukṣimānaṃ svarṇavastrādyalaṅkṛtam // NarP_1,56.573 //
khadirārjunaśālotthaṃ yugayantraṃ tarūdbhaghavam /
raktacandanapālāśaraktaśānaviśālajam // NarP_1,56.574 //
śakuṃ tridhā vibhajyāndyaṃ caturasraṃ tataḥ param /
aṣṭāsraṃ ca tṛtīyāsau manvasraṃ mṛdumavraṇam // NarP_1,56.575 //
evaṃ lakṣaṇasaṃyuktaṃ parikalpya śubhe dine /
ṣaḍvargaśuddhisūtreṇa sūtrite dharaṇītale // NarP_1,56.576 //
mṛdudhruvakṣiprabheṣu riktāmāvarjite dine /
vyarkāracaralagneṣu pāpe cāṣṭamavarjite // NarP_1,56.577 //
naidhane śuddhisaṃyukte śubhaghalagne śubhāṃśake /
śubhekṣite 'tha vā yukte lagne śaṅkuṃ vinikṣipet // NarP_1,56.578 //
puṇyāhaghoṣairvāditraiḥ puṇyapuṇyāṅganādibhiḥ /
svatrikendratrikoṇasthaiḥ śubhaistryāyārigaiḥ paraiḥ // NarP_1,56.579 //
lagnāṃśāṣṭāricandreṇa daivajñārcanapūrvakam /
ekadvitricatuḥśālāḥ sapta śālā daśāhvayāḥ // NarP_1,56.580 //
tāḥ punaḥ ṣaḍvidhāḥ śālāḥ pratyekaṃ daśaṣaḍvidhāḥ /
dhruvaṃ dhānyaṃ jayaṃ nandaṃ kharaḥ kāntaṃ manoramam // NarP_1,56.581 //
sumukhaṃ durmukhaṃ krūraṃ śatruṃ svarṇapradaṃ kṣayam /
ākrandaṃ vipulākhya ca vijayaṃ ṣoḍaśaṃ gṛham // NarP_1,56.582 //
gṛhāṇi gaṇayedevaṃ teṣāṃ prastārabhedataḥ /
guroragho laghuḥ sthāpyaḥ purastādūrdhvavannyaset // NarP_1,56.583 //
gurubhiḥ pūrayetpaścātsarvaladhvavadhīrvidhiḥ /
kuryāllaghupade 'lindaṃ gṛhadvārātpradakṣiṇam // NarP_1,56.584 //
pūrvādigeṣvalindeṣu gṛhabhedāstu ṣoḍaśa /
snānāgāraṃ diśi prācyāmāgneyyāṃ pākamandiram // NarP_1,56.585 //
yāmyāṃ ca śayanāgāraṃ nairṛtyāṃ śāsramandiram /
pratīcyāṃ bhojanagṛhaṃ vā yavyāṃ dhānyamadiram // NarP_1,56.586 //
kauberyāṃ devatāgāramīśānyāṃ kṣiramandiram /
śayyāmūtrāstratadvicca bhojanaṃ maṅgalāśrayam // NarP_1,56.587 //
dhānyastrībhogavittaṃ ca śṛṅgārāyatanāni ca ///
īśānyādikramasteṣāṃ gṛhanirmāṇakaṃ śubham // NarP_1,56.588 //
eteṣvetāni śastrāṇi svaṃ sthāpyāni svadikṣvapi /
dhvajo dhūmrotha siṃhaḥ śvā saurameyaḥ kharo gajāḥ // NarP_1,56.589 //
dhvāṅkṣaścaiva bhavantyaṣṭau pūrvādipāḥ kramādamī /
plakṣoduṃbaracūtākhyā niṃbastu hi vibhītakāḥ // NarP_1,56.590 //
ya kaṭakā dugdhavṛkṣā vṛkṣāśvatthakapitthakāḥ /
agastisiṃdhuvālākhyatintiḍīkāśca ninditāḥ // NarP_1,56.591 //
pittavāgrajadehasyātpaścime dakṣiṇe tathā /
gṛhapādāgṛhastabhāḥ samāḥ śastāśca nāsamāḥ // NarP_1,56.592 //
nātyucchritaṃ nātinīcaṃ kuḍyotsedhaṃ yathāruci /
gṛhopari gṛhādīnāmevaṃ sarvatra cintayet // NarP_1,56.593 //
gṛhādīnāṃ gṛhaśrāvaṃ kramaśo 'ṣṭavidhaṃ smṛtam /
pāñcālamānaṃ vaidehaṃ kauravaṃ ca kujanyakam // NarP_1,56.594 //
māgadhaṃ śūrasenaṃ ca gāndhārāvatikā smṛtam /
sacaturbhāgavistāramutsedhaṃ yattaducyate // NarP_1,56.595 //
pāñcālamātulānāṃ ca hyuttarottaravṛddhitaḥ /
vaidehādīnyaśeṣāṇi mānāni syuryathākramam // NarP_1,56.596 //
pāñcālamānaṃ sarveṣāṃ sādhāraṇamataḥ param /
avantimānaṃ viprāṇāṃ gāndhāraṃ kṣatriyasya ca // NarP_1,56.597 //
kaujanyamānaṃ vaiśyānāṃ viprādīnāṃ yathottaram /
yathoditaṃ jalastrāvyaṃ dvitribhūmikaveśmanām // NarP_1,56.598 //
uṣṭrakuñjaraśālānāṃ dhvajāyepyathā vā gaje /
paśuśālāśca śālānāṃ dhvajāyepyatha vā gaje // NarP_1,56.599 //
dvāraśayyāśanāmatradhvajāḥ siṃhavṛṣadhvajāḥ /
vāstupūjāvidhiṃ vakṣye navaveśmapraveśane // NarP_1,56.600 //
hastamātrā likhedrekhā daśa pūrvā daśottarāḥ /
gṛhamadhye taṇḍuloparyekāśītipadaṃ bhavet // NarP_1,56.601 //
pañcottarānvakṣyamāṇāṃścatvariṃśatsurān likhet /
dvātrindvāhyataḥ pūjyāstatrāntaḥsthāsrayodaśa // NarP_1,56.602 //
teṣāṃ sthānāni nāmāni vakṣyāmi kramaśodhunā /
īśānakoṇato bāhyo dvātriṃśatrridaśā amī // NarP_1,56.603 //
kṛpīṭayoniḥ parjanyo jayantaḥ pākaśāsanaḥ /
sūryaḥ śaśī mṛgākāśau vāyuḥ pūṣā ca nairṛtiḥ // NarP_1,56.604 //
gṛhākṣato daṇḍadharo gāndharvo bhṛgurājakaḥ /
mṛgaḥ pitṛgaṇādhiśastato dauvāri kāhvayaḥ // NarP_1,56.605 //
sāmaḥ sūryo 'ditiditī dvātriṃśatrridaśā amī /
atheśānādikoṇasthāścātvārastatsamīpagāḥ // NarP_1,56.606 //
āpaḥ sāvitraghasaṃjñaśca jayo rudraḥ kramādamī /
ekāntarā syuḥ prāgādyāḥ parito brahmaṇaḥ smṛtāḥ // NarP_1,56.607 //
aryamā savitā biṃbavivattkānvaktudhādhipaḥ /
mitrotha rājayakṣmā ca tathā pṛthvīdharāhvayaḥ // NarP_1,56.608 //
āpavatso 'ṣṭamaḥ pañcacatvāriṃśatsurā amī /
āpaścaivāpavatsaśca parjanyo 'gnirditiḥ kramāt // NarP_1,56.609 //
yaddikkānāṃ ca vargo 'yamevaṃ koṇeṣvaśeṣataḥ /
tanmadhye viṃśatirbāhyā dvipadāste tu sarvadā // NarP_1,56.610 //
aryamā ca vivasvāṃśca mitraḥ pṛthvī dharāhvayaḥ /
brahmaṇaḥ pārito dikṣu catvārastripadāḥ smṛtāḥ // NarP_1,56.611 //
brahmāṇaṃ ca tathaikadvitripadānarcayetsurān /
vāstumantreṇa vāstujño dūrvādadhyakṣatādibhiḥ // NarP_1,56.612 //
brahmamantreṇa vā śvetavastrayugmaṃ pradāpayet /
āvāhanādisarvopacārāṃśca kramaśastathā // NarP_1,56.613 //
naivedyaṃ trividhānnena vādyaiḥ sahasamarpayet /
tāmbūlaṃ ca tataḥ kartā prārthayedvāstupūruṣam // NarP_1,56.614 //
vāstupuruṣa namaste 'stu bhūśayyānirata prabho //
madgṛhe dhanadhānyādisamṛddhaṃ kuru sarvadā // NarP_1,56.615 //
iti prārthya yathāśaktyā dakṣiṇāmarcakāya ca /
dadyāttadagre viprebhyo bhojanaṃ ca svaśaktitaḥ // NarP_1,56.616 //
anena vidhinā samyagvāstupūjāṃ karoti yaḥ /
ārogyaṃ putralābhaṃ ca dhanaṃ dhānyaṃ labhennaraḥ // NarP_1,56.617 //
akṛtvā vāstupūjāṃ yaḥ praviśennavamandiram /
rogānnānāvidhānkleśānaśnute sarvasaṃkaṭam // NarP_1,56.618 //
akapāṭamanācchannamadattabalibhojanam /
gṛhaṃ na praviśedevaṃ vipadāmākaraṃ hi tat // NarP_1,56.619 //
atho yātrā nṛpādīnāmabhīṣṭaphalasiddhaye /
syāttathā tāṃ pravakṣyāmi samyagvijñātajanmanām // NarP_1,56.620 //
ajñātajanmanāṃ nṝṇāṃ phalāptirghuṇavarṇavat /
praśnodayanimittādyaisteṣāmapi phalodayaḥ // NarP_1,56.621 //
ṣaṣṭyaṣṭamīdvādaśīṣu riktāmāpūrṇimāsu ca /
yātrā śuklapratipadi nirddhanāya kṣayāya ca // NarP_1,56.622 //
maitrāditīndvārkāntyāśvihāgitiṣyavasūḍuṣu /
asaptapañcatryādyeṣu yātrābhīṣṭaphalapradāḥ // NarP_1,56.623 //
na mandendudine prācīṃ na vrajeddakṣiṇaṃ gurau /
sitārkayerna pratīcīṃ nodīcīṃ jñārayorddine // NarP_1,56.624 //
indrājapādacaturāsyāryamarkṣāṇi pūrvataḥ /
śūlāni sarvadvārāṇi mitrārkejyāśvabhāni ca // NarP_1,56.625 //
kramāddigdvārabhāni syuḥ saptasaptāgnidhiṣṇyataḥ /
parighaṃ laṅghayeddaṇḍaṃ nāgniśvasanardiggamam // NarP_1,56.626 //
āgneyaṃ pūrvadigdhiṣṇyairvidiśaścaivameva hi /
digrāśayastu kramaśo meṣādyāśca punaḥ punaḥ // NarP_1,56.627 //
digīśvare lalāṭasthe yāturna punarāgamaḥ /
lagnastho bhāskaraḥ prācyāṃ diśi yāturlalāṭagaḥ // NarP_1,56.628 //
dvādaśaikādaśaḥ śukro 'pyāgneyyāntu lalāṭagaḥ /
daśamasthaḥ kujo lagnādyābhyāṃ yāturlalāṭagaḥ // NarP_1,56.629 //
navamāṣṭamago rāhurnaiṛtyāṃ tu lalāṭagaḥ /
lagnātsaptamagaḥ sauriḥ pratīcyāṃ tu lalāṭagaḥ // NarP_1,56.630 //
ṣaṣṭaḥ pañcamagaścandro vāyavyāṃ ca lalāṭagaḥ /
caturthasthānagaḥ saumyaścottarasyāṃ lalāṭagaḥ // NarP_1,56.631 //
dvitristhānagato jīva īśānyāṃ vai lalāṭagaḥ /
lalāṭaṃ tu parityajya jīvitecchurvrajennaraḥ // NarP_1,56.632 //
vilomago graho yasya yātrālagropago yadi /
tasya bhaṅgaprado rājñasta dvargo 'pi vilagnagaḥ // NarP_1,56.633 //
ravīndvayanayoryātamanukūlaṃ śubhapradam /
tadabhāve divārātrau yāyādyāturvadho 'nyathā // NarP_1,56.634 //
mūḍhe śukre kāryahāniḥ pratiśukre parājayaḥ /
pratiśukrakṛtaṃ doṣaṃ hṝntuṃ śaktā grahā na hi // NarP_1,56.635 //
vāsiṣṭakāśyapeyātribhāradvājāḥ sagautamāḥ /
eteṣāṃ pañcagotrāṇāṃ pratiśukro na vidyate // NarP_1,56.636 //
ekagrāme vivāhe ca durbhikṣe rājavigrahe /
dvijakṣobhe nṛpakṣobhe pratiśukro na vidyate // NarP_1,56.637 //
nīcago 'rigṛhastho vā vakrago vā parājitaḥ /
yāturbhaṅgapradaḥ śukraḥ svoñcasthaścejjayapradaḥ // NarP_1,56.638 //
svāṣṭalagneṣṭarāśau vā śatrubhāttvaṣṭamepi vā /
teṣāmīśastharāśau vā yāturmṛtyurna saṃśayaḥ // NarP_1,56.639 //
janmeṣāṣṭamalagneśau mitho mitre vyavasthitau /
janmarāśyaṣṭamarkṣotthadoṣā naśyantiṃ bhāktaḥ // NarP_1,56.640 //
krūragrahekṣito yukto dviḥsvabhāvo 'pi bhaṅgadaḥ /
yāne sthirodaye neṣṭo bhavyayuktekṣitaḥ svayam // NarP_1,56.641 //
vasvantyārddhādipañcarkṣe saṃgrahaṃ tṛṇakāṣṭayoḥ /
yāmyadiggamanaṃ śayyā na kuryādgehagopanam // NarP_1,56.642 //
janmodaye janmabhe vā tayorīśasyabhepi vā /
tābhyāṃ tayorikendreṣu yātuḥ śatrukṣayo bhavet // NarP_1,56.643 //
śīrṣodaye lagnagate diglagne lagnagopi vā /
śubhavārgotha vā lagne yātuḥ śatrukṣayastadā // NarP_1,56.644 //
śatrujanmodaye janmarāśervā nidhanodaye /
tayorīśasthite rāśau yātuḥ śatrukṣayo bhavet // NarP_1,56.645 //
vakraḥ panthā mīnalagne yāturmīnāṃśakepi vā /
nindyo nikhilayātrāsu ghaṭalagno ghaṭāṃśakaḥ // NarP_1,56.646 //
jalalagno jalāṃśo vā jalayoneḥ śubhāvahaḥ /
mūrtiḥ kośo dhanvinaśca vāhanaṃ mantrasaṃjñakam // NarP_1,56.647 //
śatrumārgastathāyuśca manovyāpārasaṃjñikam /
prāptiraprāptirudayādbhāvāḥ syurdvādaśaiva te // NarP_1,56.648 //
ghnanti krūrāstryāptivargaṃ bhāvānsūryamahīsutau /
na nighnato hi vyāpāraṃ saumyāḥḍha puṣṇantyariṃ vinā // NarP_1,56.649 //
śukro 'staṃ ca na puṣṇāti mūrtiṃ mṛtyuṃ ca candramāḥ /
yāmyadiggamanaṃ tyaktvā sarvakāṣṭhāsu yāyinām // NarP_1,56.650 //
abhijitkṣaṇayogo 'yamabhīṣṭaphalasiddhidaḥ /
pañcāṅgaśuddhirahite divase 'pi phalapradaḥ // NarP_1,56.651 //
yātrāyogā vicitrāstānyogānvakṣye yatastataḥ /
phalasiddhiryāgalagnādrājñāṃ vipraśya dhiṣṇyataḥ // NarP_1,56.652 //
muhūrtaśaktito 'nyeṣāṃ śakunaistaskarasya ca /
kendratrikoṇe hyekena yogaḥ śukrajñasūriṇām // NarP_1,56.653 //
adhiyego bhaveddvābhyāṃ tribhiryogādhiyogakaḥ /
yoge 'pi yāyināṃ kṣemamadhiyoge jayo bhavet // NarP_1,56.654 //
yogādhiyoge kṣemaṃ ca vijayārthavibhūtayaḥ /
vyāpāraśatrumūrtisthaiścandramandadivākaraiḥ // NarP_1,56.655 //
raṇe gatasya bhūpasya jayalakṣmīḥ pramāṇikā /
śukrārkajñārkibhaumeṣu lagnādhvastatriśatruṣu // NarP_1,56.656 //
gatasyāgre vairicamṛrvahnau lākṣve līyate /
lagnasthe tridaśācārye dhanāyasthaiḥ paragrahaiḥ // NarP_1,56.657 //
gatasya rājño 'risenā nīyate yamamandiram /
lagne śukre ravau lābhe candre bandhusthite yadā // NarP_1,56.658 //
gato nṛpo ripūnhṝnti kesarīvebhasaṃhatim /
svoccasaṃsthe site lagne svocce candre ca lābhage // NarP_1,56.659 //
hṝnti yāto 'riṣṭatanāṃ keśavaḥpūtanāmiva /
trikoṇe kendragāḥ saumyāḥ krūrāstryāyārigā yadi // NarP_1,56.660 //
yasya yāteralakṣmīstamupaitīvābhisārikā /
jīvārkacandrā lagnārirandhragā yadi gacchataḥ // NarP_1,56.661 //
tasyāgre khalamaitrīva na sthirā ripuvāhinī /
trikhaḍāyeṣu mandārau balavantaḥ śubhā yadi // NarP_1,56.662 //
yātrāyāṃ nṛpatastasya hastasthā śatrumedinī /
svoñcasthe lagnage jīve candre lābhagate yadi // NarP_1,56.663 //
gato rājā ripūnhati pinākī tripuraṃ yathā /
mastakodayageśukra lagnasthe lābhage gurau // NarP_1,56.664 //
gato rājā ripūnhṝnti kumārastārakaṃ yathā /
jīvaṃ lagnagate śukre kendre vāpi trikoṇage // NarP_1,56.665 //
gato dahatyarīvrājā kṛṣṇavartmā yathā vanam /
lagnage jñe śubhe kendre dhiṣṇye copakule gataḥ // NarP_1,56.666 //
nṛpāḥ śuṣyantyarīn grīṣme hradinīṃ vārkaraśmayaḥ /
śubhi trikoṇe kendrasthe lābhe candre 'thavā ravī // NarP_1,56.667 //
śatrūnhanti gato rājā hyandhakāraṃ yathā raviḥ /
svakṣetrage śubhe kadre trikoṇoyagate gataḥ // NarP_1,56.668 //
vināśayatyarītrājā tṛlarāśimivānalaḥ /
indau svasthe gurau kendre mantraḥ sapraṇavo gataḥ // NarP_1,56.669 //
nṝpo hṝnti ripūnsarvānpāpānpañcākṣaro yathā /
vargottamagate śukre 'pyevasminneva lagnage // NarP_1,56.670 //
harismṛtiryathāghaughānhṝnti śatrūn gato nṛpaḥ /
śubhe kendre trikoṇasthe candre vargottame gataḥ // NarP_1,56.671 //
sagotrārīnnṛpān hṝnti yathā gotrāṃścagotrabhit /
mitrabhe 'tha gurau kendre trikoṇasthe 'tha vā site // NarP_1,56.672 //
śatrūnhṝnti gato rājā bhujaṅgān garuḍo yathā /
śubhakadratrikoṇasthe vargottamagate gataḥ // NarP_1,56.673 //
vināśayatyarīnrājā pāpānbhāgīrathī yathā /
ye nṛpā yāntyarīñjetuṃ teṣāṃ yogairnṛpāhvayaiḥ // NarP_1,56.674 //
upaiti śāntiṃ kopāgniḥ śatruyoṣāśrubindubhiḥ /
balakṣayapakṣadaśamīmāsīṣe vijayābhidhā // NarP_1,56.675 //
vijayastatra yātṝṇāṃ sadhirvā na parājayaḥ /
nimittaśakunādibhyaḥ pradhānaṃ hi manodayaḥ // NarP_1,56.676 //
tasmānmanasvināṃ yatnātphalaheturmanodayaḥ /
utsavopanayodvāhapratiṣṭāśaucasūtake // NarP_1,56.677 //
asamāpte na kurvīta yātrāṃ martyo jijīviṣuḥ /
mahiṣondurayoryuddhe kalatrakalahārttave // NarP_1,56.678 //
vastrādeḥ skhalite krodhe durukte na vrajennṛpaḥ /
ghṛtānnaṃ tilapiṣṭānnaṃ matsyānnaṃ ghṛtapāyasam // NarP_1,56.679 //
prāgādikramaśo bhuktvā yāti rājā jayatyarīn /
sajjikā paramānnaṃ ca kāñjika ca payo dadhi // NarP_1,56.680 //
kṣīraṃ tilodanaṃ bhuktvā bhānuvārādiṣu kramāt /
kulmāṣāṃśca tilānnaṃ ca dadhi kṣaudraṃ ghṛtaṃ payaḥ // NarP_1,56.681 //
mṛgamāṃsaṃ ca tatsāraṃ pāyasaṃ ca khagaṃ mṛgam /
śaśamāṃsaṃ ca ṣāṣṭikyaṃ priyaguṅkamapūpakam // NarP_1,56.682 //
citrāṇḍajapalaṃ kūrmaśvāvidgodhāṃśca śāsvakam /
haviṣyaṃ kṛśarānnaṃ ca mudgānnaṃ yavapiṣṭikam // NarP_1,56.683 //
matsyānnaṃ ca vicitrānnaṃ dadhyannaṃ dasrabhātkramāt /
bhuktvā rājebhāśvarathanarairyāti jayatyarīn // NarP_1,56.684 //
hutāśanaṃ tilairhutvā pūjayeta digīśvaram /
praṇamya devabhūdevānāśīrvādairnṛpo vrajet // NarP_1,56.685 //
yadvarṇavasragandhādyaistanmantreṇa vidhānataḥ /
indramairāvatārūḍhaṃ śacyā saha virājitam // NarP_1,56.686 //
vajrapāṇiṃ svarṇavarṇaṃ divyābharaṇabhūṣitam /
saptahastaṃ saptajihvaṃ ṣaṇmukhaṃ meṣavāhanam // NarP_1,56.687 //
svāhāpriye raktavarṇaṃ srukūsruvāyudhadhāriṇam /
daṇḍāyudhaṃ lohitārkṣaṃ yamaṃ mahiṣavāhanam // NarP_1,56.688 //
śyāmalaṃ sahitaṃ raktavarṇairūrddhvamukhaṃ śubham /
khaḍgacarmadharaṃ nīlaṃ nirṛtiṃ nakhāhanam // NarP_1,56.689 //
urddhvakeśaṃ virūpākṣaṃ dīrghagrīvāyutaṃ vibhum /
nāgapāśadharaṃ pītavarṇaṃ makaravāhanam // NarP_1,56.690 //
varuṇaṃ kālikānāthaṃ ratnābharaṇabhūṣitam /
prāṇināṃ prāṇarūpaṃ taṃ dvibāhuṃ daṇḍapāṇikam // NarP_1,56.691 //
vāyuṃ kṛṣṇamṛgārūḍhaṃ pūjayedañjanīpatim /
aśvārūḍhaṃ kuṃbhapāṇiṃ dvibāhuṃ svarṇasannibham // NarP_1,56.692 //
kuberaṃ citralekheśaṃ yakṣagandharvanāyakam /
pinākinaṃ vṛṣārūḍhaṃ gaurīpatimanuttam // NarP_1,56.693 //
śvetavarṇaṃ candramauliṃ nāgayajñopavītinam /
aprayāṇe svayaṃ kāryā prekṣayā bhūbhujastathā // NarP_1,56.694 //
kāryaṃ nigamanaṃ chatraṃ dhvajaśastrāstravāhanaiḥ /
svasthānānnirgamasthānaṃ daḍānāṃ ca śatandvayam // NarP_1,56.695 //
catvāriṃśaddvādaśaiva prasthitaḥ sa svayaṃ gataḥ /
dinānyekatra na vasetsaptaṣṭ vā paro janaḥ // NarP_1,56.696 //
pañcarātraṃ ca purataḥ punarlagnāntare vrajet /
akālajeṣu nṛpatirvidyudgarjitavṛṣṭiṣu // NarP_1,56.697 //
utpāteṣu trividheṣu saptarātraṃ tu na vrajet /
sntākuḍyaśivākākakapotānāṃ girastathā // NarP_1,56.698 //
jhajhebhukhemavakṣīrasvarāṇāṃ vāmato gatiḥ /
pītakārabharadvājapabhiṇāṃ dakṣiṇā gatiḥ // NarP_1,56.699 //
cāṣaṃ tyaktvā catuṣpāttu śubhadāvāmato matāḥ /
kṛṣṇaṃ tyaktvā prayāṇe tu kṛkalāsena vīkṣitaḥ // NarP_1,56.700 //
vārāhaśaśagodhāstu sarpāṇāṃ kīrtanaṃ śubham /
hṛtekṣaṇaṃ neṣṭamevāvyapatyayaṃ kapiṛkṣayoḥ // NarP_1,56.701 //
mayūracchāganakulacāṣapārāvatāḥ śubhāḥ /
dṛṣṭamātreṇa yātrāyāṃ vyastaṃ sarvaṃ praveśane // NarP_1,56.702 //
yātrāsiddhirbhaveddṛṣṭe śaverādanavajite /
praveśe rodanayutaḥ śavaḥ śavapradastathā // NarP_1,56.703 //
patitaklībajaṭilamattavāntauṣadhādibhiḥ /
abhyaktavasāsthicarmāṅgāradāruṇarogibhiḥ // NarP_1,56.704 //
guḍakārpāsalavaṇaripupraśnatṛṇoragaiḥ /
vandhyākuñjakakāṣāyamuktakeśabubhukṣitaiḥ // NarP_1,56.705 //
prayāṇasamaye nagnairddṛṣṭaiḥ siddhirna jāyate /
prajvalāgnīnsuturaganṛpāsanapurāṅganāḥ // NarP_1,56.706 //
gandhapuṣaapākṣatacchatracāmarāndolikaṃ nṛpaḥ /
bhakṣyekṣuphalamṛtsnānnamadhvājyadadhigodayāḥ // NarP_1,56.707 //
madyamāṃsasudhādhautavastraśaṅkhavṛṣadhvajāḥ /
puṇyastrīpuṇyakalaśaratnabhṛṅgāragodvijāḥ // NarP_1,56.708 //
bherīmṛdaṅgapaṭahaghaṇṭāvīṇādiniḥsvanāḥ /
vedamaṅgalaghoṣāḥ syuḥ yā yināṃ kāryasiddhidāḥ // NarP_1,56.709 //
ādau viruddhaśakunaṃ dṛṣṭvā yāyīṣṭadevatām /
smṛtvā dvitīye viprāṇāṃ kṛtvā pūjāṃ nivartayet // NarP_1,56.710 //
sarvadikṣukṣutaṃ neṣṭaṃ gokṣutaṃ nidhanapradam /
aphalaṃ yadbālavṛddharogipainasikaiḥ kṛtam // NarP_1,56.711 //
parastrī dvijadevasvaṃ tatrapṛśeddiggajāśvakān /
hanyātparapuraprāpto na strīrnityaṃ nirāyudhān // NarP_1,56.712 //
ādau saumyāyane kāryaṃnavavāstupraveśanam /
vidhāya pūrvadivase vāstupūjābalikriyām // NarP_1,56.713 //
māghaphaālgunavaiśākhajyeṣṭamāseṣu śobhanam /
praveśo madhyamo jñeyaḥ saumyakārtikamāsayoḥ // NarP_1,56.714 //
śaśījyānteṣu varuṇatvāṣṭramitrasthiroḍuṣu /
śubhaḥ prevaśo devejyaśukrayorddṛśyamānayoḥ // NarP_1,56.715 //
vyarkāravāre tithiṣu riktāmāvarjiteṣu ca /
divā vā yadi vā rātrau praveśo maṅgalapradaḥ // NarP_1,56.716 //
candratārābalopete pūrvāhne śobhane dine /
sthiralagne sthirāṃśe ca naidhane śuddhisaṃyute // NarP_1,56.717 //
trikoṇakendrasaṃsthaiś saumyaistryāyārigaiḥ paraiḥ /
lagrāntyāṣṭamaṣaṣṭasthavarjitena dviyāṃśunā // NarP_1,56.718 //
karturṣā janmabhe lagne tābhyāmupacaye 'pi vā /
praveśalgne syāmṛddhiranyabheśokaniḥsvatā // NarP_1,56.719 //
darśanīya gṛhaṃ ramyaṃ vidhidhairmaṅgalasvanaiḥ /
kṛtvārkaṃ vāmato vidvānbhṛṅgāraṃ cāgrato viśet // NarP_1,56.720 //
varṣāpraveśe śaśini jalarāśigatepi vā /
kendrage vā śuklapakṣe cātivṛṣṭiḥ śubhekṣite // NarP_1,56.721 //
alpavṛṣṭiḥ pāpadṛṣṭe prāvṛṭkāle 'cirādbhavet /
candraśceddhārgave sarvamevaṃvidha guṇānvite // NarP_1,56.722 //
prāvṛṣīnduḥ sitātsaptarāśigaḥ śubhavīkṣitaḥ /
mandātrrikoṇasaptastho yadi vā vṛddhikṛdbhavet // NarP_1,56.723 //
sadyo vṛṣṭikaraḥ śukro yadā budhasamīpagaḥ /
tayorṃmadhyagate bhānau bhavedṣṭivināśanam // NarP_1,56.724 //
maghādipañcadhiṣṇyasthaḥ pūrve svātitraye pare /
pravarṣaṇaṃ bhṛguḥ kuryādviparīte na varṣaṇam // NarP_1,56.725 //
purataḥ pṛṣṭato bhānorgrahā yadi samīpagāḥ /
tadā vṛṣṭiṃ prakurvanti na te cetpratilomagāḥ // NarP_1,56.726 //
vāmabhāgasthitaḥ śukro vṛṣṭikṛccettu yāmyagaḥ /
udayāsteṣu vṛṣṭiḥ syādbhānorārdrāpraveśane // NarP_1,56.727 //
saṃdhyayoḥ sasyavṛddhiḥ syātsarvasaṃpannṛṇānniśi /
stokavṛṣṭiranarghaḥ syādavṛṣṭiḥ sasyasaṃpadaḥ // NarP_1,56.728 //
ādrodayegrabhinnā cadbhavediti na saṃśayaḥ /
candrejye jñetha vā śukre kendrenbītirvinaśyati // NarP_1,56.729 //
pūrvāṣāḍhā gato bhānurjīmūtaiḥ pariveṣṭitaḥ /
varṣatyārdrādimṛlāntaṃ pratyakṣaṃ pratyahaṃ tathā // NarP_1,56.730 //
vṛṣṭiścetpauṣṇabheṃ tasmāddaśarkṣeṣu na varṣati /
siṃhe bhinne kujo vṛṣṭirabhinne karkaṭe tathā // NarP_1,56.731 //
kanyodaye prabhinne cetsarvadā vṛṣṭiruttama /
ahirbudhnyaṃ pūrvaśasyaṃ paraśasyā ca revatī // NarP_1,56.732 //
bharaṇī sarvasasyā ca sarvanāśāya cāśvinī /
guroḥ saptamarā tisthaḥ pratyaggo bhṛgujo yadā // NarP_1,56.733 //
tadātivarṣaṇaṃ bhūri prāvṛṭkāle balojjhite /
āsaptamarkṣaṃśaśinaḥ pariveśagatottarā // NarP_1,56.734 //
vidyutprapūrṇamaṇḍūkāsvanāvṛṣṭirbhavettadā /
yadāpratyaṅnatā maghāḥ khasaptopari saṃsthitāḥ // NarP_1,56.735 //
patanti dakṣiṇasthā yebhavedvṛṣṭistadācirāt /
nakhairlikhantomārjārāścāvaniṃ lohasaṃyute // NarP_1,56.736 //
rathyāyāṃ setubandhāḥ syurbālānāṃ vṛṣṭihetavaḥ /
pipīlikāśreṇayaśchinnāḥ khadyotā bahavastadā // NarP_1,56.737 //
drumādirohaḥ sarpāṇāṃ prītirdurvṛṣṭisūcakāḥ /
udayāstamaye kāle vivarṇor'ketha vā śaśī // NarP_1,56.738 //
madhuvarṇo 'tivāyuścedativṛṣṭirbhavettadā /
prāṅmukhasya tu kūrmasya navāṅgeṣu dharāmimām // NarP_1,56.739 //
vibhajya navadhā khaṇḍe maṇḍalāni pradakṣiṇam /
antarvedāśca ṣāñcālastasyedaṃ nābhimaṇḍalam // NarP_1,56.740 //
prācyā māgadhalāṭotthā deśāstanmukhamaṇḍalam /
strīkaliṅgakirātākhyā deśāstadbāhumaṇḍalam // NarP_1,56.741 //
avantī draviḍā bhillā deśāstatpārśvamaṇḍalam /
gauḍakaiṅkaṇaśālvāndhrapauḍrastatpādamaṇḍalam // NarP_1,56.742 //
siṃdhukāśimahārāṣṭrasaurāṣṭrāḥ pucchamaṇḍalam /
pulindacīnayavanagurjarāḥ pādamaṇḍalam // NarP_1,56.743 //
kurukāśmīramādreyamatsyāstatpārśvamaṇḍalam /
khasāṃgavaṅgabāhlīkaṃ kāṃbojāḥ pāṇimaṇḍalam // NarP_1,56.744 //
kṛttikādīni dhiṣṇyāni trīṇi triṇi kramānnyaset /
nābhyādiṣu navāṅgeṣu pāpairduṣṭaṃ śubhaiḥ śubham // NarP_1,56.745 //
devatā yatra nṛtyanti patanti prajvalanti ca /
muhū rudanti gāyanti prasvidyanti hasaṃti ca // NarP_1,56.746 //
vamantyagniṃ tathā dhūmaṃ snehaṃ raktaṃ payo jalam /
adhomukhādhitiṣṭanti sthānātsthānaṃ vrajanti ca // NarP_1,56.747 //
evamādyā hi dṛśyante vikārāḥ pratimāsu ca /
gandharvanagaraṃ caiva divā nakṣatradarśanam // NarP_1,56.748 //
mahotkāpatanaṃ kāṣṭatṛṇaraktapravarṣaṇam /
gāndharvaṃ dehadigdhūmaṃ bhūmikaṃpaṃ divā niśi // NarP_1,56.749 //
anagnau ca sphuliṅgāśca jvalanaṃ ca vinendhanam /
niśīndracāpamaṇḍūkaṃ śikhare śvetavāyasaḥ // NarP_1,56.750 //
dṛśyante visphuliṅgāśca gogajāśvoṣṭragātrataḥ /
jantavo dvitriśiraso jāyante vāpi yoniṣu // NarP_1,56.751 //
prātaḥ sūryāścatasṛṣu hyarditāyugapadraveḥ /
jambūkagrāmasaṃvāsaḥ ketūnāṃ ca pradarśanam // NarP_1,56.752 //
kākānāmākulaṃ rātrau kapotānāṃ divā yadi /
akāle puṣpitā vṛkṣā dṛśyante phalitā yadi // NarP_1,56.753 //
kāryaṃ tacchedanaṃ tatra tataḥ śāntirmanīṣibhiḥ /
evamādyā mahotpātā bahavaḥ sthānanāśadā // NarP_1,56.754 //
kecinmṛtyupradāḥ kecicchatrubhyaśca bhayapradāḥ /
madhyādbhayaṃ yaśo mṛtyuḥ kṣayaḥ kīrtiḥ sukhāsukham // NarP_1,56.755 //
aisvaryaṃ dhanahāniṃ ca madhucchannaṃ ca vālmikam /
ityādiṣu ca sarveṣūtpāteṣu dvijasattama // NarP_1,56.756 //
śāntiṃ kuryātprayatnena kalpoktavidhinā śubham /
ityetatkathitaṃ vipra jyautiṣaṃ te samāsataḥ // NarP_1,56.757 //
ataḥ paraṃ pravakṣyāmi cchandaḥ śāstramanuttamam // NarP_1,56.758 //

iti śrībṛhanna.pūrva.bṛhadupākhyāne dvitīyapāde ṣaṭpañcāśattamo 'dhyāyaḥ


_____________________________________________________________

sanandana uvāca
vaidikaṃ laukikaṃ cāpi chando dvividhamucyate /
mātrāvarṇavibhedena taccāpi dvividhaṃ punaḥ // NarP_1,57.1 //
mayau rasau tajau bhanau gururlaghurapidvija /
kāraṇaṃ chandasi proktāśchandaḥśāstraviśāradaiḥ // NarP_1,57.2 //
sarvago magaṇaḥ prokto mukhalo yagaṇaḥ smṛtaḥ /
madhyalo ragaṇaśvaiva prāntyagaḥ sagaṇo mataḥ // NarP_1,57.3 //
tagaṇoṃ'talaghuḥ khyāto madhyago jo bhaādigaḥ /
trilaghurnagaṇaḥ proktastrikā varṇagaṇā mune // NarP_1,57.4 //
caturlāstu gaṇāḥ pañca proktā āryādisaṃmatāḥ /
saṃyogaśca visargaścānusvāro laghutaḥ paraḥ // NarP_1,57.5 //
laghordīrghatvamākhyāti dīrgho go lo laghurmataḥ /
pādaścaturthabhāgaḥ syādvicchedoyatirucyate // NarP_1,57.6 //
samamarddhasamaṃ vṛttaṃ viṣamaṃ cāpi nārada /
tulyalakṣaṇataḥ pādacatuṣke samamucyate // NarP_1,57.7 //
āditrike dvicaturthe samamarddhasamaṃ tatam /
lakṣma bhinnaṃ yasya pādacatuṣke viṣamaṃ hi tat // NarP_1,57.8 //
ekākṣarātsamārabhya varṇaikaikasya vṛddhitaḥ /
ṣaḍviṃśatyakṣaraṃ yāvatpādastāvatpṛthak pṛthak // NarP_1,57.9 //
tatparaṃ caṇḍavṛṣṭyādidaṇḍakāḥ parikalpitāḥ /
tribhiḥ ṣaḍbhiḥ padairgāthāḥ śṛṇu saṃjñā yathottaram // NarP_1,57.10 //
uktātyuktā tathā madhyā pratiṣṭānyā supūrvikā /
gāyatryuṣṇiganuṣṭaṣṭapca bṛhatī paṅktireva ca // NarP_1,57.11 //
triṣṭupca jagatī caiva tathātijagatī matā /
śakkarī sātipūrvā ca aṣṭyatyaṣṭī tataḥ smṛte // NarP_1,57.12 //
dhṛtiśca vidhṛtiścaiva kṛtiḥ prakṛtirākṛtiḥ /
vikṛtiḥ saṃkṛtiścaiva tathātikṛtirutkṛtiḥ // NarP_1,57.13 //
ityetāśchandasāṃ saṃjñāḥ prastārādbhedabhāgikāḥ /
pāde sarvagurau pūrvīllaghuṃ sthāpya guroradhaḥ // NarP_1,57.14 //
yathopari tathā śeṣamagre prāravannyasedapi /
eṣa prastāra udito yāvatsarvalaghurbhavet // NarP_1,57.15 //
naṣṭāṅkārddhe same laḥ syādvipam saiva sorddhagaḥ /
uddiṣṭe dviguṇānādyādaṅgānsaṃmolya lasthitān // NarP_1,57.16 //
kṛtvā sekānvadaitsaṃkhyāmiti prāhuḥ purāvidaḥ /
vaṇānsekānvṛttabhavānuttarādharataḥ sthitān // NarP_1,57.17 //
ekādikramataścaikānuparyyupari vinyaset /
upāntyato nivarteta tyajannekaikamūrddhataḥ // NarP_1,57.18 //
uparyādyādgurorevamekadvyādilagakriyā /
lagakriyāṅkasaṃdohe bhavetsaṃkhyāvimiśrite // NarP_1,57.19 //
uddiṣṭāṅkasamāhāraḥ saiko vā janayedimām /
saṃkhyaiva dviguṇaikonā sadbhiradhvā prakīrtitaḥ // NarP_1,57.20 //
ityetatkiñcidākhyātaṃ lakṣaṇaṃ chandasāṃ nune /
prastāroktaprabhedānāṃ nāmānāṃstyaṃ pragāhate // NarP_1,57.21 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde saṅkṣiptacchandovarṇanaṃ nāma saptapañcāśattamo 'dhyāyaḥ


_____________________________________________________________


nārada uvāca
anūcānaprasaṃgena vedāṅgānyakhilāni ca /
śrutāni tvanmukhāṃbhojātsamāsavyāsayogataḥ // NarP_1,58.1 //
śukotpattiṃ samācakṣva vistareṇa mahāmate /
sanandana uvāca
meruśṛṅge kila purā karṇikāravanāyate // NarP_1,58.2 //
vijahāra mahodevo bhaumaibhūtagaṇaivṛtaḥ /
śailarājasutā caiva devī tatrābhavatpurā // NarP_1,58.3 //
tatra divyaṃ tapastepe kṛṣṇadvaipāyanaḥ prabhuḥ /
yogenātmānamāviśya yogadharmaparāyaṇaḥ // NarP_1,58.4 //
dhārayansa tapastepe putrārthaṃ sunisaṃttamaḥ /
agnerbhūmestathā vāyorantarikṣasya cābhitaḥ // NarP_1,58.5 //
vīryeṇa saṃmataḥ putro mama bhūyāditi sma ha /
saṃkalpenātha so 'nena duṣprāpamakagṛtātmabhiḥ // NarP_1,58.6 //
varayāmāsa deveśamāsthitastapa uttamam /
atiṣṭanmārutāhāraḥ śataṃ kila samāḥ prabhuḥ // NarP_1,58.7 //
ārādhayanmahādevaṃ bahurūpamumāpatim /
tatra brahmarṣayaścaiva sarve devarṣayastathā // NarP_1,58.8 //
lokapālāśca sādhyāśca vasubhiścāṣṭabhiḥ saha /
ādityāścaiva rudrāśca divākaraniśākarau // NarP_1,58.9 //
viśvā vasuśca gandharvaḥ siddhāścāpsarāsāṃgaṇāḥ /
tatra rudro mahādevaḥ karṇikāramayīṃ śubhām // NarP_1,58.10 //
dhārayānaḥ srajaṃ bhāti śāradīva niśākaraḥ /
tasnin divye vane ramye devadevarṣisaṃkule // NarP_1,58.11 //
āsthitaḥ paramaṃ yogaṃ vyāsaḥ putrārthamudyataḥ /
na cāsya hīyate varṇo na glānirupajāyate // NarP_1,58.12 //
trayāṇāmapilokānāṃ tadadbhutamivābhavat /
jaṭāśca tejasā tasya vaiśvānaraśikhopamāḥ // NarP_1,58.13 //
prajvalantyaḥ sma dṛśyante yuktasyāmitatejasaḥ /
evaṃ vidhena tapasā tasya bhaktyā ca nārada // NarP_1,58.14 //
maheśvaraḥ prasannātmā cakāra manasā matim /
uvāca cainaṃ bhagavāṃstryaṃbakaḥ prahasanniva // NarP_1,58.15 //
yathā hyagniyathā vāyuryathā bhūmiryathā jalam /
yathā khe ca tathā śuddho bhaviṣyati sutastaṃva // NarP_1,58.16 //
tadbhāvabhāgī tadbuddhistadātmā tadupāśrayaḥ /
tejasā tasya lokāṃstrīnyaśaḥ prāpsyati kevalam // NarP_1,58.17 //
evaṃ labdhvā varaṃ devo vyāsaḥ satyavatīsutaḥ /
araṇiṃ tvatha saṃgṛhya mamanthāgnicikīrṣayā // NarP_1,58.18 //
atha rūpaṃ paraṃ vipra bibhratīṃ svena tejasā /
ghṛtācīṃ nāmāpsarasaṃ dadarśa bhagavānnṛṣiḥ // NarP_1,58.19 //
sa tāmapsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ /
abhavadbhagavānvyāso vane tasminmunīśvara // NarP_1,58.20 //
sā tu kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam /
śukībhūyā mahāramyā ghṛtācī samupāgamat // NarP_1,58.21 //
sa tāmapsarasaṃ dṛṣṭvā rūpeṇānyenasaṃvṛtām /
smararājenānugataḥ sarvagātrātigena ha // NarP_1,58.22 //
sa tu mahatā nigṛhṇan hṛcchayaṃ muniḥ /
na śaśāka niyantuṃ taṃ vyāsaḥ pravisṛtaṃ manaḥ // NarP_1,58.23 //
bhāvitvāñcaiva bhāvyasya ghṛtācyā vapuṣā /
hṛtam yatnānniyacchataścāpi mune etañcikīrṣayā // NarP_1,58.24 //
araṇyāmeva sahasā tasya śukramavāpatat /
śukre nirmathyamāne 'syāṃ śuko jajñe mahātapāḥ // NarP_1,58.25 //
paramarṣirmahāyogī araṇīgarbhasaṃbhavaḥ /
yathaiva hi samiddho 'gnirbhāti havyamupāttavān // NarP_1,58.26 //
tathā rūpaḥ śuko jajñe prajvalanniva tejasā /
bibhrañcitraṃ ca viprendra rūpavarṇamanuttamam // NarP_1,58.27 //
taṃ gaṅgāṃ saritāṃ śreṣṭhāṃ merupṛṣṭhe svarūpiṇīm /
abhyetya snāpayāmāsa vāriṇā svena nārada // NarP_1,58.28 //
kṛṣṇājinaṃ cāntarikṣācchukārthe bhuvyavāpatat /
jagīyanta ca gandharvā nanṛtuñcāpsarogaṇāḥ // NarP_1,58.29 //
devadundubhayaścaiva prāvādyanta mahāsvanāḥ /
viśvāvasuśca gandharvastathā tuṃburunāradau // NarP_1,58.30 //
hāhāhūhūśca gandharvauṃ tuṣṭuvuḥ śukasaṃbhavam /
tatra śakrapurogāśca lokapālāḥ samāgatāḥ // NarP_1,58.31 //
devā devarṣathayaścaṭaiva tathā brahmarṣayo 'pi ca /
divyāni sarvapuṣpāṇi pravavarṣa ca mārutaḥ // NarP_1,58.32 //
jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭamabhavajjagat /
taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ // NarP_1,58.33 //
jātamātraṃ muneḥ putraṃ vidhinopānayattadā /
tasya deveśvaraḥ śakto divyamadbhutadarśanam // NarP_1,58.34 //
dadau kamaṇḍaluṃ prītyā devā vāsāṃsi cābhitaḥ /
haṃsāśca śatapatrāśca sārasāśca sahasraśaḥ // NarP_1,58.35 //
pradakṣiṇamavartanta śukāścāṣāśca nārada /
āraṇe yastadā divyaṃ prāpya janma mahāmuniḥ // NarP_1,58.36 //
tatraivovāsa medhāvī vratacārī samāhitaḥ /
utpannamātraṃ taṃ vedāḥ sarahasyāḥ sasaṃgrahāḥ // NarP_1,58.37 //
upatasthurmuniśreṣṭhaṃ yathāsya pitaraṃ tathā /
bṛhaspatiṃ sa vavre ca vedavedāṅgabhāṣyavit // NarP_1,58.38 //
upādhyāyaṃ dvijaśreṣṭha dharmamevānucintayan /
so 'dhītya vedānakhilānsarahasyānsasaṃgrahān // NarP_1,58.39 //
itihāsaṃ ca kārtsnyena vedaśāstrāṇi cābhitaḥ /
gurave dakṣiṇāṃ dattvā samāvṛtto mahāmuniḥ // NarP_1,58.40 //
ugraṃ tapaḥ samārebhe brahmacārī samāhitāḥ /
devatānāmṛṣīṇāṃ ca bālye 'pi sumahātapāḥ // NarP_1,58.41 //
saṃmatraṇīyo janyaśca jñānena tapasā tathā /
na tvasya ramate buddhi rāśrameṣu munīśvara // NarP_1,58.42 //
triṣu gārhasthyamūleṣu mokṣadharmānudarśinaḥ /
sa mokṣamanucintyaiva śukaḥ pitaramabhyagāt // NarP_1,58.43 //
prāhābhivādya ca tadā śreyor'thī vinayānvitaḥ /
mokṣadharmeṣu kuśalo bhagavān prabravītu me // NarP_1,58.44 //
yathaiva manasaḥ śāntiḥ paramā saṃbhavenmune /
śṛtvā putrasya vacanaṃ paramarṣiruvāca tam // NarP_1,58.45 //
adhīṣva mokṣaśāstraṃ vai dharmāṃśca vividhānapi /
piturnideśājjagrāha śuko brahmavidāṃ varaḥ // NarP_1,58.46 //
yogaśāstraṃ ca nikhilaṃ kāpilaṃ caiva nārada /
śataṃ brāhmyā śriyā yuktaṃ brahmatulyaparākramam // NarP_1,58.47 //
mene putraṃ yathā vyāso mokṣaśāstraviśāradam /
uvāca gaccheti tadā janakaṃ mithileśvaram // NarP_1,58.48 //
sa te vakṣyati mokṣārthaṃ nikhilena narādhipaḥ /
piturniyogādagamajjanakaṃ methakhilaṃ nṛpam // NarP_1,58.49 //
praṣṭuṃ dharmasya niṣṭāṃ vai mokṣasya ca parāyaṇam /
uktaśca mānuṣeṇa tvaṃ tathā gacchetyavismitaḥ // NarP_1,58.50 //
na prabhāveṇa gantavyamantarikṣacareṇa vai /
ārjavenaiva gantavyaṃ na sukhāya kṣaṇāttvayā // NarP_1,58.51 //
na draṣṭavyā viśeṣā hi viśeṣā hi prasaṃginaḥ /
ahṝṅkāro na kartavyo yājye tasminnarādhipe // NarP_1,58.52 //
sthātavyaṃ vasathe tasya sa te chetsyati saṃśayam /
sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ // NarP_1,58.53 //
yathā yathā ca te brūyāttatkāryamaviśaṅkayā /
evamuktaḥ sa dharmātmā jagāma mithilāṃ muniḥ // NarP_1,58.54 //
pabhdyāṃ śaktontarikṣeṇa krāntuṃ bhūmiṃ sasāgarām /
sagirīṃ ścāpyatikramya bhārataṃ varṣamāsadat // NarP_1,58.55 //
sa deśānvividhānsphītānatikramya mahāmuniḥ /
videhānvai samāsādya janakena samāgamat // NarP_1,58.56 //
rājadvāraṃ samāsādya dvārapālairnivāritaḥ //ṭa
tasthau tatra mahāyogī kṣutpipāsādivarjitaḥ // NarP_1,58.57 //
ātape glānirahito dhyānayuktaśca nārada /
teṣāṃ tu dvārapālānāmekastatra vyavasthitaḥ // NarP_1,58.58 //
madhyaṅgatamivādityaṃ dṛṣṭvā śukamavasthitam /
jūjayitvā yathānyāyamabhivādya kṛtāñjaliḥ // NarP_1,58.59 //
prāveśayattataḥ kakṣaāṃ dvitīyāṃ rājaveśmanaḥ /
tatrāntaḥpurasaṃbaddhaṃ mahaccaitragthopamam // NarP_1,58.60 //
suvibhaktajalākrīḍaṃ ramyaṃ puṣpitapādapam /
darśayitvāsane sthāpya rājānaṃ ca vyajijñapat // NarP_1,58.61 //
śrutvā rājā śukaṃ prāptaṃ vārastrīḥ sa nyayuṅkta ca /
sevāyai tasya bhāvasya jñānāya munisatama // NarP_1,58.62 //
taṃ cārukeśyaḥ śuśreṇyastaruṇyaḥ priyadarśanāḥ /
sūkṣmaraktāṃbaradharāstaptakāñcanabhūṣaṇāḥ // NarP_1,58.63 //
saṃlāpālāpakuśālā bhāvajñāḥ sarvakovidāḥ /
paraṃ pañcāśatastasya pādyādīni vyakalpayan // NarP_1,58.64 //
deśa kālopapannena sādhvannenāpyatarpayan /
tasya bhuktavatastāta tāstataḥ purakānanam // NarP_1,58.65 //
suramyaṃ darśayāmāsurekaikatvena nārada /
krīḍantyaśca hasaṃtyaśca gāyantyaścaiva tāḥ śukam // NarP_1,58.66 //
udārasatvaṃ satvajñāḥsarvāḥ paryyacaraṃstadā /
āraṇeyastu śuddhātmā jitakrodho jitendriyaḥ // NarP_1,58.67 //
dhyānastha eva satataṃ na hṛṣyati na kupyati /
pādaśaucaṃ tu kṛtvā vai śukaḥ saṃdhyāmupāsya ca // NarP_1,58.68 //
niṣasādāsane puṇye tamevārthaṃ vyacintayat /
pūrvarātre tu tatrāsau bhūtvā dhyānaparāyaṇaḥ // NarP_1,58.69 //
madhyarātre yathānyāyyaṃ nidrāmāhārayatprabhuḥ /
tataḥ prātaḥ samutthāya kṛtvā śaucamanantaram // NarP_1,58.70 //
strībhiḥ parivṛtto dhīmāndhyānamevānvapadyata /
anena vidhinā tatra tadahaḥśeṣamapyuta // NarP_1,58.71 //
tāṃ ca rātriṃ nṛpakule vartayāmāsa nārada // NarP_1,58.72 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyabhāge śukapralobhanaṃ nāmāṣṭañcāśattamo 'dhyāyaḥ


_____________________________________________________________


sanandana uvāca
tataḥ sa rājā sahito mantribhirdvijasattama /
puraḥ purohitaṃ kṛtvā sarvāṇyantaḥ purāṇi ca // NarP_1,59.1 //
śirasā cārdhyamādāya guruputraṃ samabhyagāt /
mahadāsanamādāya sarvaratnavibhūṣitam // NarP_1,59.2 //
pradadau guruputrāya śukāya paramocitam /
tatropaviṣṭaṃ taṃ kārṣṇiśāstradṛṣṭena karmaṇā // NarP_1,59.3 //
pādyaṃ nivedya prathamaṃ sārghyaṃ gāṃ ca nyavedayat /
sa ca tāṃmantrataḥ pūjāṃ pratigṛhya dvijottamaḥ // NarP_1,59.4 //
paryapṛcchanmahātejārājñaḥ kuśalamavyayam /
udārasattvābhijano rājāpi gurusūnave // NarP_1,59.5 //
āvedya kuśalaṃ bhūmau niṣasāda tadājñayā /
so 'pi vaiyāsakiṃ bhūyaḥ pṛṣṭvā kuśalamavyayam /
kimāgamanimityeva paryapṛcchadvidhānavit // NarP_1,59.6 //
śuka uvāca
pitrāhamukto bhadraṃ te mokṣadharmārthakovidaḥ /
videharājohyādyome janako nāma viśrutaḥ // NarP_1,59.7 //
tatra tvaṃ gaccha tūrṇaṃ vai sa te hṛdayasaṃśayam /
pravṛttau ca nivṛttau ca sarvaṃ chetsyatyasaṃśayam // NarP_1,59.8 //
so 'haṃ piturniyogāttvā mupapraṣṭumihāgataḥ /
tanme dharmabhṛtāṃ śreṣṭha yathāvadvaktumarhasi // NarP_1,59.9 //
kiṃ kāryaṃ brāhmaṇeneha mokṣārthaśca kimātmakaḥ /
kathaṃ ca mokṣaḥ kartavyo jñānena tapasāpi vā // NarP_1,59.10 //
janaka uvāca
yatkāryaṃ brāhmaṇeneha janmaprabhṛti tacchuṇu /
kṛtopanayanastāta bhavedvedaparāyaṇaḥ // NarP_1,59.11 //
tapasā guruvṛttyā ca brahmacaryeṇa cānvitaḥ /
devatānāṃ pitṝṇāṃ ca hyatṛṣṇaścānasūyakaḥ // NarP_1,59.12 //
vedānadhītya niyato dakṣiṇāmapavartya ca /
abhyanujñāmanuprāpya samāvarteta vai dvijaḥ // NarP_1,59.13 //
samāvṛttastu gārhasthye sadāro niyato vaset /
anasūyuryathānyāyamāhitāgniranādṛte // NarP_1,59.14 //
utpādya putrapautrāṃśca vanyāśramapade vaset /
tānevāgnīnyathānyāyaṃ pūjayannatithipriyaḥ // NarP_1,59.15 //
sarvānagnīnyathānyāyamātmanyāropya dharmavit /
nirdvandvo vītarāgātmā brahmāśramapade vaset // NarP_1,59.16 //
śuka uvāca
utpanne jñānavijñāne pratyakṣe hṛdi śaśvate /
na vinā gurusaṃvāsājjñānasyādhigamaḥ smṛtaḥ // NarP_1,59.17 //
kimavaśyaṃ tu vastavyamāśrameṣu na vā nṛpa /
etadbhavantaṃ pṛcchāmi tadbhavānvaktumarhati // NarP_1,59.18 //
janaka uvāca
na vinā jñānavijñāne mokṣasyādhigamo bhavet /.
na vinā gurusaṃbadhājjñānasyādhigamastathā // NarP_1,59.19 //
ācāryaḥ plāvitā tasya jñānaṃ plava ihocyate /
vijñāya kṛtakṛtyastu tīrṇastatrobhayaṃ tyajet // NarP_1,59.20 //
anucchedāya lokānāmanucchedāya karmaṇām /
kṛtvā śubhāśubhaṃ karma mokṣo nāmeha labhyate // NarP_1,59.21 //
bhāvitaiḥ kāraṇaiścāryaṃ bahusaṃsārayoniṣu /
āsādayati śuddhātmā mokṣaṃ hi prathamāśrame // NarP_1,59.22 //
tamāsādya tu muktasya dṛṣṭārthasya vipaścitaḥ /
tridhāśrameṣu konvartho bhavetparamabhīpsataḥ // NarP_1,59.23 //
rājasāṃstāmasāṃścaiva nityaṃ doṣānvisarjayeta /
sāttvikaṃ mārgamāsthāya paśyedātmānamātmanā // NarP_1,59.24 //
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
saṃpaśyannaiva lipyeta jale vāricarago yathā // NarP_1,59.25 //
pakṣīvatpavanādvardhvamamutrānuntyaśnute /
vihāya dehaṃ nirmukto nirdvandvaḥ śubhasaṃgataḥ // NarP_1,59.26 //
atra gāthāḥ purā gītāḥ śṛṇu rājñā yayātinā /
dhāryate yā dvijaistāta mokṣaśāstraviśāradaiḥ // NarP_1,59.27 //
jyotiścātmani nānyatra ratnaṃ tatraiva caiva tat /
svayaṃ ca śakyaṃ taddraṣṭuṃ susamāhitarcatasā // NarP_1,59.28 //
na bibheti paro yasmānna bibheti parācca yaḥ /
yaśca necchati na dveṣṭi brahma saṃpadyate sa tu // NarP_1,59.29 //
yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
pūrvairācarito dharmaścaturāśramasaṃjñakaḥ // NarP_1,59.30 //
anena kramayogena bahujātisukarmaṇām /
karmaṇā manasā vācā brahma saṃpadyate tadā // NarP_1,59.31 //
rsuyojya tapasātmānamīrṣyāmutsṛjya mohinīm /
tyaktva kāmaṃ ca lobhaṃ ca tato brahmatvamaśnute // NarP_1,59.32 //
yadā śrāvye ca dṛśye ca sarvabhūteṣu cāvyayam /
samo bhavati nirdvudvo brahma saṃpadyate tadā // NarP_1,59.33 //
yadā stuti ca rnidāṃ ca samatvena ca paśyati /
kāñcanaṃ cāyasaṃ caiva sukhaduḥkhe tathaiva ca // NarP_1,59.34 //
śītamuṣṇaṃ tathaivārthamanarnthaṃ priyamapriyam /
jīvitaṃ maraṇaṃ caiva brahma saṃpadyate tadā // NarP_1,59.35 //
prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ /
tarthedriyāṇi manasā saṃyantavyāni bhikṣuṇā // NarP_1,59.36 //
tamaḥ parigataṃ veśya yathā dīpena dṛśyate /
tathā buddhipradīpena śakya ātmā nirīkṣitum // NarP_1,59.37 //
etatsarvaṃ prapaśyāmi tvayi buddhimatāṃvara /
yañcānyadapi vettavyaṃ tattvato vetti tadbhavān // NarP_1,59.38 //
brahmarṣe viditaśvāsi viṣayāntamupāgataḥ /
guroścaiva prasādena tava caivopaśikṣayā // NarP_1,59.39 //
tasya caiva prasādena prādurbhūtaṃ mahāmuneḥ /
jñānaṃ divyaṃ samādīptaṃ tenāsi vidito vidito mama // NarP_1,59.40 //
ardhikaṃ tava vijñānamadhi kāvagatistava /
adhikaṃ ca tavaiśvaryaṃ tañca tvaṃ nāvabudhyase // NarP_1,59.41 //
bālyādvā saṃśayādvāpi bhayādvāpi vimeṣajāt /
utpanne cāpi vijñā ne nādhigacchanti tāṅgatim // NarP_1,59.42 //
vyavasāyena śuddhena madvidhaiśchinnasaṃśayāḥ /
vimucya hṛdayagranthīnārtimāsādayanti tām // NarP_1,59.43 //
mavāṃścotpannavijñānaḥ sthirabaguddhiralolupaḥ /
vyavasāyādṛte brahmannāsādayati tatpadam // NarP_1,59.44 //
nāsti te sukhaduḥkheṣu viśeṣo nāsti vastuṣu /
nautsukyaṃ nṛtyagīteṣu na rāga upajāyate // NarP_1,59.45 //
na bandhuṣu nibandhaste na bhayeṣvasti te bhayam /
paśyāmitvāṃ mahābhāga tulyanindātmasaṃstutim // NarP_1,59.46 //
ahaṃ ca tvānupaśyāmi ye cānye 'pi manīṣiṇaḥ /
āsthitaṃ paramaṃ mārge akṣayaṃ cāpyanāmayam // NarP_1,59.47 //
yatphalaṃ brāhmaṇasyeha mokṣārthaścāpadātmakaḥ /
tasminvai vartase viprakimanyatparipṛcchasi // NarP_1,59.48 //
sanandana uvāca
etacchutvā tu vacanaṃ katātmā kṛtaniścayaḥ /
ātmanātmānamāsthāya dṛṣṭvā cātmānamātmanā // NarP_1,59.49 //
kṛtakāryaḥ sukhī śāntastūṣṇīṃ prāyādudaṅmukhaḥ /
śaiśiraṃ girimāsādya pārāśaryaṃ dadarśa ca // NarP_1,59.50 //
śiṣyānadhyāpayantaṃ ca pailādīnvedasaṃhitāḥ /
ārarṇeyo viśuddhātmā divākarasamaprabhaḥ // NarP_1,59.51 //
piturjagrāha pādau caja sādaraṃ hṛṣṭamānasaḥ /
tato nivedayāmāsa pituḥ sarvamudāradhīḥ // NarP_1,59.52 //
śuko janakarājena saṃvādaṃ mokṣasādhanam /
tacchatvā vedakartāsau prahṛṣṭenāntarātmanā // NarP_1,59.53 //
samāliṅgya sutaṃ vyāsaḥ svapārśvasthaṃ cakāra ca // NarP_1,59.54 //
tataḥ pailādayo viprā vedān vyāsādadhītya ca /
śailaśṛṅgādbhuvaṃ prāptā yājanādhyāpane ratāḥ // NarP_1,59.55 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne ekonaṣaṣṭitamo 'dhyāyaḥ


_____________________________________________________________


sanadana uvāca
avatīrṇeṣu vipreṣu yāsaḥ putrasahāyavān /
tūrṣṇīṃ dhyānaparo dhīmānekānte samupāviśat // NarP_1,60.1 //
tamuvācāśarī rī vāk vyāsaṃ putrasamanvitam /
bho bho maharṣe bāsiṣṭha brahmaghoṣo na vartate // NarP_1,60.2 //
eko dhyānaparastūṣṇī kimāḥse cintayanniva /
brahmaghoṣairvirahitaḥ parvato 'yaṃ na śobhate // NarP_1,60.3 //
tasmādadhīṣva bhagavansārddha putreṇa dhīmatā /
vedānvedavidā caiva suprasannamanāḥ sadā // NarP_1,60.4 //
tacchutvā vacanaṃ vyāso nabhovāṇīsamīritam /
śukena saha putreṇa vedābhyāsamathākarot // NarP_1,60.5 //
tayorabhyasatorevaṃ bahukālaṃ dvijottama /
vāto 'timātraṃ pravavau samudrānilavījitaḥ // NarP_1,60.6 //
tato 'nadhyāya iti taṃ vyāsaḥ putramavārayat /
śuko vāritamātrastu kautūhalasamanvitaḥ // NarP_1,60.7 //
apṛcchatpitaraṃ tatra kuto vāyurabhūdayam /
ākhyātumarhati bhavānsarvaṃ vāyorvicaiṣṭitam // NarP_1,60.8 //
śukasyaitadvacaḥ śrutvā vyāsaḥ paramavismitaḥ /
anadhyāyanimitta'sminnidaṃ vacanaṃ mabravīt // NarP_1,60.9 //
divyaṃ te cakṣurutpannaṃ svasthaṃ te niścalaṃ manaḥ /
tamasā rajasā cāpi tyaktaḥ satye vyavasthitaḥ // NarP_1,60.10 //
tasyātmani svayaṃ vedānbuddhvā samanucintaya /
devayānacaro viṣṇoḥ pitṛyānaśca tāmasaḥ // NarP_1,60.11 //
dvāvetau pratyayaṃ yātau divaṃ cādhaśca gacchataḥ /
pithivyāmantarikṣe ca yataḥ saṃyānti vāyavaḥ // NarP_1,60.12 //
sapta te vāyumārgā vai tānnibodhānupūrvaśaḥ /
tatra devagaṇāḥ sādhyāḥ samabhūvanmahābalāḥ // NarP_1,60.13 //
teṣāmapyabhavatputraḥ samāno nāma durjayaḥ /
udānastasya putro 'bhūvdyānastasyābhavatsutaḥ // NarP_1,60.14 //
apānaśca tato jajñe prāṇaścāpi tataḥ param /
anapatyo 'bhavatprāṇo durddharṣaḥ śatrumardanaḥ // NarP_1,60.15 //
pṛtharkkṃmāṇi teṣāṃ tu pravakṣyāmi yathā tathā /
prāṇināṃ sarvato vāyuśceṣṭā vartayate pṛthak // NarP_1,60.16 //
prīṇanāñcaiva sarveṣāṃ prāṇa ityabhidhīyate /
preṣayatyabhrasaṃghātāndhūmajāṃścoṣmajāṃstathā // NarP_1,60.17 //
prathamaḥ prathame mārge pravaho nāma so 'nilaḥ /
aṃbare snehamātrebhyastaḍidbhyaścottamadyutiḥ // NarP_1,60.18 //
āvaho nāma so 'bhyeti dvitīyaḥ śvasano nadan /
udayaṃ jyotiṣāṃ śaśvatsomādīnāṃ karoti yaḥ // NarP_1,60.19 //
antardeheṣu codānaṃ yaṃ vadanti manīṣiṇaḥ /
yaścaturbhyaḥ samudrebhyo vāyurddhārayate jalam // NarP_1,60.20 //
uddhṛtya dadate cāpo jīmūtebhyo vane 'nilaḥ /
yo 'ddhiḥ saṃyojya jīmūtānparjanyāya prayacchatī // NarP_1,60.21 //
udvaho nāma baṃhiṣṭhastṛtīyaḥ sa sadāgatiḥ /
saṃnīyamānā bahudhā yena nīlā mahāghanāḥ // NarP_1,60.22 //
varṣamokṣakṛtāraṃbhāste bhavanti ghanāghanāḥ /
yo 'sau vahati devānāṃ vimānāni vihāyasā // NarP_1,60.23 //
caturthaḥ saṃvaho nāma vāyuḥ sa girimardanaḥ /
yena vegavatā rugṇāḥ kriyante tarujā rasāḥ // NarP_1,60.24 //
pañcamaḥ sa mahāvego vivaho nāma mārutaḥ /
yasminpariplave divyā vahṝntyāpo vihāyasā // NarP_1,60.25 //
puṇyaṃ cākāśagaṅgāyāstoyaṃ tiṣṭati tiṣṭati /
dūrātpratihato yasminnekaraśmirdivākaraḥ // NarP_1,60.26 //
yoniraṃśusahasrasya yena yāti vasuṃdharām /
yasmādāpyāyate somo nidhirdivyo 'mṛtasya ca // NarP_1,60.27 //
ṣaṣṭhaḥ parivaho nāma sa vāyurjīvatāṃ varaḥ /
sarvaprāṇabhṛtāṃ prāṇārnyo 'takāle nirasyati // NarP_1,60.28 //
yasya dharme 'nuvartete mṛtyuvevasvatāvubhau /
samyaganvīkṣatā buddhyā śāntayādhyātmanityayā // NarP_1,60.29 //
dhyānābhyāsābhirāmāṇāṃ yo 'mṛtatvāya kalpate /
yaṃ samāsādya vegena diśāmantaṃ prapedire // NarP_1,60.30 //
dakṣasya daśa putrāṇāṃ sahasrāṇi prajāpateḥ /
yena vṛṣṭyā parābhūtastoyānyena nivartate // NarP_1,60.31 //
parīvaho nāma varo vāyuḥ sa duratikramaḥ /
evamete diteḥ putrā marutaḥ paramādbhutāḥ // NarP_1,60.32 //
anāramantaḥ sarvāṅgāḥ sarvacāriṇaḥ /
etattu mahadāścaryaṃ yadayaṃ parvatottamaḥ // NarP_1,60.33 //
kaṃpitaḥ sahasā tena pavamānena vāyunā /
viṣṇorniḥśvāsavāto 'yaṃ yadā vegasamīritaḥ // NarP_1,60.34 //
sahasodīryate tāta jagatpravyathate tadā /
tasmādbrahmavido brahma na paṭhantyativāyutaḥ // NarP_1,60.35 //
vāyorvāyubhayaṃ hyuktaṃ brahma tatpīḍitaṃ bhavet /
etāvaduktvā vacanaṃ parāśarasutaḥ prabhuḥ // NarP_1,60.36 //
uktvā putramadhīṣveti vyomagaṅgāmagāttadā /
tato vyāse gate snātuṃ śuko brahmavidāṃ varaḥ // NarP_1,60.37 //
svādhyāyamakarodbrahmanvedavedāṅgapāragaḥ /
tatra svādhyāyasaṃsaktaṃ śukaṃ vyāsasutaṃ mune // NarP_1,60.38 //
sanatkumāro bhagavānekānte samupāgataḥ /
utthāya satkṛtastena brahmaputro hi kārṣṇinā // NarP_1,60.39 //
tataḥ provāca viprendra śukaṃ vidāṃ varaḥ /
kiṃ karoṣi mahābhāga vyāsaputra mahādyute // NarP_1,60.40 //
śuka uvāca
svādhyāye saṃpravṛtto 'haṃ brahmaputrādhunā sthitaḥ /
tvaddarśanamanuprāptaḥ kenāpi sukṛtena ca // NarP_1,60.41 //
kiñcittvāṃ praṣṭumicchāmi tattvaṃ mokṣārthasādhanam /
tadvadasva mahābhāga yathā ta jjñānamāpnuyām // NarP_1,60.42 //
sanatkumāra uvāca
nāsti vidyāsamaṃ cakṣurnāsti vidyāsamaṃ tapaḥ /
nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham // NarP_1,60.43 //
nivṛttiḥ karmaṇaḥ pāpātsatataṃ puṇyaśīlatā /
sadvṛttiḥ samudācāraḥ śreya etadanuttamam // NarP_1,60.44 //
mānuṣyamasukhaṃ prāpya yaḥ sajjati sa muhyati /
nālaṃ sa duḥkhamokṣāya saṃgo vai duḥkhalakṣaṇaḥ // NarP_1,60.45 //
saktasya buddharbhavati mohajālavivarddhinī /
mohajālāvṛto duḥkhamihāmutra tathāśnute // NarP_1,60.46 //
sarvopāyena kāmasya krodhasya ca vinigrahaḥ /
kāryaḥ śreyorthinā tau hi śreyoghātārthamudyatau // NarP_1,60.47 //
nityaṃ krodhāttapo rakṣecchriyaṃ rakṣeñca matsarāt /
vidyāṃ mānāvamānābhyāmātmānaṃ tu pramādataḥ // NarP_1,60.48 //
ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam /
ātmajñānaṃ paraṃ jñānaṃ satyaṃ hi paramaṃ hitam // NarP_1,60.49 //
yena sarvaṃ parityaktaṃ sa vidvānsa ca paṇḍitaḥ /
indriyairindriyārthebhyaścaratyātmavaśairiha // NarP_1,60.50 //
asajjamānaḥ śāntātmā nirvikāraḥ samāhitaḥ /
ātmabhūtairatadbhūtaḥ saha caiva vinaiva ca // NarP_1,60.51 //
sa vimuktaḥ paraṃ śreyo na cireṇādhigacchati /
adarśanamasaṃsparśastathaivābhāṣāṇaṃ sadā // NarP_1,60.52 //
yasya bhūtaiḥ saha mune sa śreyo vindate mahat /
na hiṃsyātsarvabhūtāni bhūtairmaitrāyaṇaścaret // NarP_1,60.53 //
nedaṃ janma samāsādya vairaṃ kurvīta kena cit /
ākiñcanyaṃ susaṃtoṣo nirāśiṣṭvamacāpalam // NarP_1,60.54 //
etadāhuḥ paraṃ śreya ātmajñasya jitātmanaḥ /
parigrahaṃ parityajya bhava tātajitendriyaḥ // NarP_1,60.55 //
aśokaṃ sthānamātiṣṭa iha cāmutra cābhayam /
nirāśiṣo na śocanti tyajedāśiṣamātmanaḥ // NarP_1,60.56 //
parityajyāśiṣaṃ saumya duḥkhagrāmādvimokṣyase /
taparonityena dāntena muninā saṃyatātmanā // NarP_1,60.57 //
ajitaṃ jetukāmena bhāvyaṃ saṃgeṣvasaṃginā /
guṇasaṃgeṣveṣvanāsakta ekacaryā rataḥ sadā // NarP_1,60.58 //
brāhmaṇo na cirādeva sukhamāyātyanuttamam /
dvandvārāmeṣu bhūteṣu varāko ramate muniḥ // NarP_1,60.59 //
kiñcinprajñānatṛpto 'sau jñānatṛpto na śocati /
śubhairlabheta devatvaṃ vyāmiśrairjanma mānuṣam // NarP_1,60.60 //
aśubhaiścāpyadho janma karmabhirlabhate 'vaśaḥ /
tatra mṛtyujarāduḥkhaiḥ satataṃ samabhidrutam // NarP_1,60.61 //
saṃsāraṃ paśyate jantustatkathaṃ nāvabudhse /
ahite hitasaṃjñastvamadhruve dhruvasaṃjñakaḥ // NarP_1,60.62 //
anarthe vārthasaṃjñastvaṃ kimarthaṃ nāvabudhyase /
saṃveṣṭyamānaṃ bahubhirmohatantubhirātmajaiḥ // NarP_1,60.63 //
kośakāravadātmānaṃ veṣṭito nāvabudhyase /
alaṃ parigraheṇeha doṣavān hi parigrahaḥ // NarP_1,60.64 //
kṛmirhi kośakārastu badhyate svaparigrahāt /
putradārakuṭuṃbeṣu saktāḥ sīdanti jantavaḥ // NarP_1,60.65 //
saraḥpaṅkārṇave magnā jīrṇā vanagajā iva /
mohajālasamākṛṣṭānpaśyajantūnsuduḥkhitān // NarP_1,60.66 //
kuṭuṃbaṃ putradāraṃ ca śarīraṃ dravyasaṃcayam /
pārakyamadhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛte // NarP_1,60.67 //
yadā sarvaṃ parityajya gantavyamavaśena vai /
anarthe kiṃ prasaktastvaṃ svamarthaṃ nānutiṣṭasi // NarP_1,60.68 //
aviśrāntamanālaṃbamapātheyamadaiśikam /
tamaḥ karttāramadhvānaṃ kathameko gamiṣyasi // NarP_1,60.69 //
nahi tvāṃ prasthitaṃ kaścitpṛṣṭato 'nugamiṣyati /
sukṛtaṃ duṣkṛtaṃ ca tvāṃ gacchantamanuyāsyataḥ // NarP_1,60.70 //
vidyā karma ca śauryaṃ ca jñānaṃ ca bahuvistaram /
arthārthamanuśīryante siddhārthastu vimucyate // NarP_1,60.71 //
nibandhinī rajjureṣā yā grāme vasato ratiḥ /
chitvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ // NarP_1,60.72 //
tulyajātivayorūpān hṛtānpasyasi mṛtyunā /
na ca nāmāsti nirvedo lohaṃ hi hṛdayaṃ tava // NarP_1,60.73 //
rūpakūlāṃ manaḥ srotāṃ sparśadvīpāṃ rasāvahām /
gandhapaṅkāṃ śabdajalāṃ svargamārgadurāruhām // NarP_1,60.74 //
kṣamāritrāṃ satyamayīṃ dharmasthairyakarākarām /
tyāgavātādhvagāṃ śīghrāṃ buddhināvaṃ nadīṃ taret // NarP_1,60.75 //
tyaktvā dharmamadharmaṃ ca hyubhe satyānṛte tyaja /
tyaja dharmamasaṃkalpādadharmaṃ cāpyahiṃsayā // NarP_1,60.76 //
ubhe satyānṛte buddhiṃ paramaniścayāt /
asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam // NarP_1,60.77 //
dharmāvanaddhaṃ durgandhiṃ pūrṇaṃ mūtrapurīṣayoḥ /
jarāśokasamāviṣṭaṃ rogāyatanamasthiram // NarP_1,60.78 //
rajasvalamanityaṃ ca bhūtāvāsaṃ samutsṛja /
idaṃ viśvaṃ jagatsarvamajagañcāpi yadbhavet // NarP_1,60.79 //
mahābhūtātmakaṃ sarvamasmādyatparamāṇumat /
indriyāṇi ca pañcaiva tamaḥ sattvaṃ rajastathā // NarP_1,60.80 //
ityeṣa saptadaśako rāśikhyaktasaṃjñakaḥ /
sarvairihendriyārthaiśca vyaktāvyaktairhi hitam // NarP_1,60.81 //
pañcaviṃśaka ityeṣa vyaktāvyaktamayo gaṇaḥ /
etaiḥ sarvaiḥ samāyuktamanityamabhidhīyate // NarP_1,60.82 //
trivargo 'tra sukhaṃ duḥkha jīvitaṃ maraṇaṃ tathā /
ya idaṃ veda tattvena sasa veda prabhavāpyayau // NarP_1,60.83 //
indriyairgṛhyate yadyattadvyaktamabhidhīyate /
avyaktamatha tajjñeyaṃ liṅgagrāhyamatīndriyam // NarP_1,60.84 //
indriyairniyatairdehī dhārābhiriva tarpyate /
loke vihitamātmānaṃ lokaṃ cātmani paśyati // NarP_1,60.85 //
parāvaradṛśaḥ śaktirjñānavelāṃ na paśyati /
paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā // NarP_1,60.86 //
brahmabhūtasya saṃyogo nāśubhenopapadyate /
jñānena vividhātkleśānna nivṛttiśca dehajāt // NarP_1,60.87 //
lokabuddhiprakāśena lokamārgo na riṣyati /
anādinidhanaṃ jantumātmani sthitamavyayam // NarP_1,60.88 //
akartāramamūḍhaṃ ca bhagavānāha tīrtavit /
yo jantuḥ svakṛtaistaistaiḥ karmabhirnityaduḥkhitaḥ // NarP_1,60.89 //
svaduḥkhapratighātārthaṃ hṝnti janturanekadhā /
tataḥ karma samādatte punaranyannavaṃ bahu // NarP_1,60.90 //
tapyate 'tha punastena bhuktvāpathyamivāturaḥ /
ajasrameva mohānto duḥkheṣu sukhasaṃjñitaḥ // NarP_1,60.91 //
vadhyate tapyate caiva bhayavatyarmabhiḥ sadā /
tato nivṛtto bandhātsvātkarmaṇāmudayādiha // NarP_1,60.92 //
paribhramati saṃsāre cakravadbāhuvarjitaḥ /
saṃyamena ca saṃbandhānnivṛttyā tapaso balāt // NarP_1,60.93 //
samprāptā bahavaḥ siddhiṃ avyābādhāṃ sukhodayām // NarP_1,60.94 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge dvitīyapāde bṛhadupākhyāne ṣaṣṭitamo 'dhyāyaḥ


_____________________________________________________________


sanatkumāra uvāca
aśokaṃ śokanāśārthaṃ śāstraṃ śāntikaraṃ śivam /
niśamya labhyate buddhirlabdhāyāṃ sukhamedhate // NarP_1,61.1 //
harṣasthānasahasrāṇi śokasthānaśatāni ca /
divase divase mūḍhamāviśanti na paṇḍitam // NarP_1,61.2 //
aniṣṭasaṃpraṃyogāśca viprayogātpriyasya ca /
manuṣyā mānasairduḥkhairyujyante ye 'lpabuddhayaḥ // NarP_1,61.3 //
dravyeṣu samatīteṣu ye guṇāstenna cindayet /
tānanādriyamāṇaśca snehabandhādvimucyate // NarP_1,61.4 //
doṣadarśī bhavettatra yatra rāgaḥ pravarttate /
aniṣṭabuddhitāṃ yacchettataḥ kṣipraṃ virājate // NarP_1,61.5 //
nārtho na dharmo na yaśo yo 'tītamanuśocati /
asyābhāvena yujyetaṃ tañcāsya tu nivartate // NarP_1,61.6 //
guṇairbhūtāni yujyante tathaiva ca na yujyate /
sarvāṇi naitadekasya śokasthānaṃ hi vidyate // NarP_1,61.7 //
mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītamanuśocati /
duḥkhena labhate duḥkhaṃ mahānarthe prapadyate // NarP_1,61.8 //
duḥkhopaghāte śārīre mānase cāpyupasthite /
yasminna śakyate kartuṃ yatnastannānurcitayet // NarP_1,61.9 //
bhaiṣajyametaddaḥkhasya yadetannānucintayet /
cintyamānaṃ hi na vyeti bhūyaścābhipravarddhate // NarP_1,61.10 //
prajñayā mānasaṃ duḥkhaṃ hanyācchārīramauṣadhaiḥ /
etadvijñāya sāmarthyaṃ na vānyaiḥ samatāmiyāt // NarP_1,61.11 //
anityaṃ jīvitaṃ rūpaṃ yauvanaṃ dravyasañcayaḥ /
ārogyaṃ priyasaṃvāsaṃ na mṛdhyetpaṇḍitaḥ kvacit // NarP_1,61.12 //
nājñānaprabhavaṃ duḥkhamekaṃ śocitumarhati /
aśocanpratikurvīta yadi paśyedupakramam // NarP_1,61.13 //
sukhātpriyataraṃ duḥkhaṃ jīvite nātra saṃśayaḥ /
jarāmaraṇaduḥkhebhyaḥ priyamātmānamuddharet // NarP_1,61.14 //
bhajanti hi śārīrāṇi rogāḥ śarīramānasāḥ /
sāyakā iva tīkṣṇāgrāḥ prayuktā dṛḍhadhanvibhiḥ // NarP_1,61.15 //
vyādhitasya cikitsābhistrasyato jīvitaiṣiṇaḥ /
āmayasya vināśāya śarīramanukṛṣyate // NarP_1,61.16 //
sraṃsaṃti na nivartante srotāṃsi saritāmiva /
āyurādāya martyānāṃ rātryahāni punaḥpunaḥ // NarP_1,61.17 //
apayantyayamatyantaṃ pakṣayoḥ śuklakṛṣṇayoḥ /
jātaṃ martyaṃ jarayati nimiṣaṃ nāvatiṣṭate // NarP_1,61.18 //
sukhaduḥkhābhibhūtānāmajaro jarayatyasūn /
ādityo hyastamabhyeti punaḥ punarudeti ca // NarP_1,61.19 //
adṛṣṭapūrvānādāya bhāvānapariśaṅkitān /
iṣṭāniṣṭā manuṣyāṇāṃ mataṃ gacchanti rātrayaḥ // NarP_1,61.20 //
yo yadicchedyathākāmaṃ kāmānāṃ tattadāpnuyāt /
yadi syānna parādhīnaṃ puruṣasya kriyāphalam // NarP_1,61.21 //
saṃyatāścaiva takṣāśca matimantaśca mānavāḥ /
dṛśyante niṣphalāḥ saṃtaḥ prahīnāśca svakarmabhiḥ // NarP_1,61.22 //
apare niṣphalāḥ santo nirguṇāḥ puruṣādhamāḥ /
āśābhiraṇyasaṃyuktā dṛśyante sarvakāminaḥ // NarP_1,61.23 //
bhūtānāmaparaḥ kaściddhiṃsāyāṃ satatotthitaḥ /
vañcanāyāṃ ca lokeṣu sasukheṣveva jīyate // NarP_1,61.24 //
aceṣṭamānamāsīnaṃ śrīḥ kañcidupatiṣṭati /
kaścitkarmāṇi kurute na prāpyamadhigacchati // NarP_1,61.25 //
aparādhānsamācṣṭuṃ puruṣasya svabhāvataḥ /
śukramanyatra saṃbhūtaṃ punaranyatra gacchati // NarP_1,61.26 //
tasya yonau prasaktasya garbho bhavati mānavaḥ /
āmrapuṣpopamā yasya nivṛttirupalabhyate // NarP_1,61.27 //
keṣāñcitputrakāmānāmanusantānamicchatām /
siddhau prayatamānānāṃ naivāṇḍamupajāyate // NarP_1,61.28 //
garbhādudvijamānānāṃ kruddhādaśīviṣādiva /
āyuṣmān jāyate putraḥ kathaṃ pretaḥ piteva saḥ // NarP_1,61.29 //
devāniṣṭvā tapastaptvā kṛpaṇaiḥ putrahetubhiḥ /
daśamāsānparidhṛtā jāyate kulapāṃsanāḥ // NarP_1,61.30 //
apare dhanadhānyāni bhogāṃśca pitṛsaṃcitān /
vimalānabhijāyante labdhvā taireva maṅgalaiḥ // NarP_1,61.31 //
anyonya samabhipretya maithunasya samāgame /
upadravaivādṛṣṭo yonau garbhaḥ prapadyate // NarP_1,61.32 //
snigdhatvādindriyārtheṣu mohānmaraṇamapriyam /
parityajati yo duḥkhaṃ sukhamapyubhayaṃ naraḥ // NarP_1,61.33 //
atyeti brahma so 'tyantaṃ sukhamapyaśnute param /
duḥkhamarthā hi tyajyante pālane ca na te sukhāḥ // NarP_1,61.34 //
śrutvaiva nādhigamanaṃ nāśameṣāṃ na cintayet /
anyāmanyāṃ dhanāvasthāṃ prāpya vaiśeṣikā narāḥ // NarP_1,61.35 //
atṛptā yānti vidhvaṃsaṃ santoṣaṃ yānti paṇḍitāḥ /
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ // NarP_1,61.36 //
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam /
anto nāsti pipāsāyāstuṣṭistu paramaṃ sukham // NarP_1,61.37 //
tasmātsaṃtoṣameveha dhanaṃ śaṃsanti paṇḍitāḥ /
nimeṣamātramapi hi yo 'dhigacchanna tiṣṭati // NarP_1,61.38 //
saśarīreṣvanityeṣu nityaṃ kimanucintayet /
bhūteṣu bhāvaṃ saṃcintya ye buddhyā tamasaḥ param // NarP_1,61.39 //
na śocanti gatādhvānaḥ paśyanti paramāṃ gatim /
saṃcinvannekamevainaṃ kāmānāvitṛptakam // NarP_1,61.40 //
vyāghra paśumivāsādya mṛtyurādāya gacchati /
athāpyupāyaṃ saṃpaśyedduḥkhasyāsya vimokṣaṇe // NarP_1,61.41 //
aśocannārabhennaiva yuktaścāvyasanī bhavet /
śabde sparśe rase rūpe gandhe ca paramaṃ tathā // NarP_1,61.42 //
nopabhogātparaṃ kiñciddhanino vādhanasya vā /
vāksaṃprayogādbhṛtānāṃ nāsti duḥkhamanāmayam // NarP_1,61.43 //
viprayogaśca sarvasya na vācā na ca vidyayā /
praṇayaṃ parisaṃhṛtya saṃstuteṣvitareṣu ca // NarP_1,61.44 //
vicaredasamunnaddhaḥ sa sukhī sa ca paṇḍitaḥ /
adhyātmagatamālīno nirapekṣo nirāmiṣaḥ // NarP_1,61.45 //
ātmanaiva sahāyena caścaretsa sukhī bhavet /
sukhaduḥkhaviparyāso yadā samupapadyate // NarP_1,61.46 //
nainaṃ prajñā suniyataṃ trāyate nāpi pauruṣam /
svabhāvādyatnamātiṣṭhedyatnavānnāvasīdati // NarP_1,61.47 //
upadrava ivāniṣṭo yoniṃ garbhaḥ prapadyate /
tāni pūrvaśarīrāṇi nityamekaṃ śarīriṇam // NarP_1,61.48 //
prāṇināṃ prāṇasaṃrodhe māṃsaśleṣmaviceṣṭitam /
nirdagdhaṃ paradehena paradeṃhaṃ balābalam // NarP_1,61.49 //
vinaśyati vināśānte nāvi nāvamivācalām /
saṃgatyā jaṭhare nyastaṃ retobindumacetanam // NarP_1,61.50 //
kena yatnena jīvantaṃ garbhaṃ tvamiha paśyasi /
annapānāni jīryante yatra bhakṣyāśca bhakṣitāḥ // NarP_1,61.51 //
tasminnevodare garbhaḥ kiṃ nānnamiva jīryati /
garbhe mūtrapurīṣāṇāṃ svabhāvaniyatā gatiḥ // NarP_1,61.52 //
dhāraṇe vā visarge ca na kartuṃ vidyate 'vaśaḥ /
prabhavantyudare garbhā jāyamānāstathāpare // NarP_1,61.53 //
āgamena mahānyeṣāṃ vināśa upapadyate /
etasmādyonisaṃbandhādyo jīvanparimucyate // NarP_1,61.54 //
pūjāṃ na labhate kāñcitpunarddhandveṣu majjati /
garbhasya saha jātasya saptamīmīdṛśīṃ daśām // NarP_1,61.55 //
prāpnuvanti tataḥ pañca na bhavanti śatāyuṣaḥ /
nābhyutthāne manuṣyāṇāṃ yogāḥ syurnātra saṃśayaḥ // NarP_1,61.56 //
vyādhibhiśca vivadhyante vyāghraiḥ kṣudramṛgā iva /
vyādhibhirbhakṣyamāṇānāṃ tyajatāṃ vipulandhanam // NarP_1,61.57 //
vedanā nāpakarṣanti yatamānāścikitsakāḥ // NarP_1,61.58 //
te cāpi vividhā vaidyāḥ kuśalā saṃmatauṣadhāḥ /
vyādhibhiḥ parikṛṣyante mṛgā jyāghrairivārditāḥ // NarP_1,61.59 //
te pibanti kaṣāyāṃśca sarpīṣi vividhāni ca /
dṛśyante jarayā bhagnā nāgairnāgā ivottamāḥ // NarP_1,61.60 //
kairvā bhuvi cikitsyenta rogārttā mṛgapakṣiṇaḥ /
śvāpadāśca daridrāśca prāyo nārtā bhavanti te // NarP_1,61.61 //
ghorānapi durādharṣānnṛpatīnugratejasa /
ākramya roga ādatte paśūnpaśupaco yathā // NarP_1,61.62 //
iti lokamanākrandaṃ mohaśokapariplutam /
srotasā mahasā kṣipraṃ hriyamāṇaṃ balīyasā // NarP_1,61.63 //
na dhanena na rājyena nogreṇa tapasā tathā /
svabhāvā hyativartante ye nirmuktāḥ śarīriṣu // NarP_1,61.64 //
uparyapari lokasya sarvo bhavitumicchati /
yatate ca yathāśakti na ca tadvartate tathā // NarP_1,61.65 //
na mriyerannajīryeransarve syuḥ sārvakāmikāḥ /
nāpriyaṃ pratipadyerannutthānasya phalaṃ prati // NarP_1,61.66 //
aiśvaryamadamattāśca mānānmayamadena ca /
apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate // NarP_1,61.67 //
śokāḥ pratinivartante keṣāñcidasamīkṣatām /
svaṃ svaṃ ca punaranyeṣāṃ na kañcidatigacchati // NarP_1,61.68 //
mahañca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu /
vahṝnti śibikāmanye yāntyanye śibikāruhaḥ // NarP_1,61.69 //
sarveṣāmṛddhikāmānāmanye rathapuraḥ sarāḥ /
manujāśca gataśrīkāḥ śataśo vividhāḥ striyāḥ // NarP_1,61.70 //
dvandvārāmeṣu bhūteṣu gacchantyekaikaśo narāḥ /
idamanyatparaṃ paśya nātra mohaṃ kariṣyasi // NarP_1,61.71 //
dharmaṃ cāpi tyajā dharmaṃ tyaja satyānṛtāṃ dhiyam /
sarvaṃ tyaktvā svarūpasthaḥ sukhī bhava nirāmayaḥ // NarP_1,61.72 //
etatte paramaṃ guhyamākhyātamṛṣisattama /
yena devāḥ parityajya bhartyalokaṃ divaṃ gatāḥ // NarP_1,61.73 //
sanandana uvāca
ityuktvā vyāsatanayaṃ samāpṛcchya mahāmuniḥ /
sanatkumāraḥ prayayau pūjitastena sādaram // NarP_1,61.74 //
śuko 'pi yogināṃ śreṣṭhaḥ samyagjñātvā hyavasthitam /
brahmaṇaḥ padamanveṣṭumutsukaḥ pitaraṃ yayau // NarP_1,61.75 //
tataḥ pitrā samāgamya praṇamya ca mahāmuniḥ /
śukaḥ pradakṣiṇīkṛtya yayau kailāsaparvatam // NarP_1,61.76 //
vyāsastadvirahāddūnaḥ putrasnehasamāvṛtaḥ /
kṣaṇaikaṃ sthīyatāṃ putra iti ca krośa durmanāḥ // NarP_1,61.77 //
nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ /
mokṣamevānusaṃcitya gata eva paraṃ padam // NarP_1,61.78 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde ekaṣaṣṭitamo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
etacchrṛtvā tu vacanaṃ nārado bhagavānṛṣiḥ /
punaḥ papraccha taṃ vipra śukābhipatanaṃ munim // NarP_1,62.1 //
nārada uvāca
bhagavansarvamākhyātaṃ tvayātikaruṇātmanā /
yacchrṛtvā mānasaṃ me 'dya śāntimagryāmupāgatam // NarP_1,62.2 //
punaśca mokṣaśāstraṃ me tvamādiśa mahāmune /
nahi sampūrṇatāmeti tṛṣṇā kṛṣṇaguṇārṇave // NarP_1,62.3 //
ye tu saṃsāranirmuktā mokṣa śāstraparāyaṇāḥ /
kutra te nivasaṃtīha saṃśayo me mahānayam // NarP_1,62.4 //
taṃ chindhi sumahābhāgatvatto nānyo vidāṃvaraḥ /
sanaṃ.u
dhārayāmāsa cātmānaṃ yathāśāstraṃ mahāmuniḥ // NarP_1,62.5 //
pādātprabhṛti gātreṣu krameṇa kramayogavit /
tataḥ sa prāṅmukho vidvānādityena virocite // NarP_1,62.6 //
pāṇipādaṃ samādhāya vinītavadupāviśat /
na tatra pakṣisaṃghāto na śabdo na ca darśanam // NarP_1,62.7 //
yatra vaiyāsakirddhāmni yoktuṃ samupacakrame /
sa dadarśa tadātmānaṃ sarvasaṃgaviniḥsṛtaḥ // NarP_1,62.8 //
prajahāsa tato hāsaṃ śukaḥ samprekṣya bhāskaram /
sa punaryogamāsthāya mokṣamārgopalabdhaye // NarP_1,62.9 //
mahāyogīśvaro bhūtvā so 'tyakrāmadvihāyasam /
antarīkṣacaraḥ śrīmānvyāsaputraḥ suniścitaḥ // NarP_1,62.10 //
tamundyantaṃ dvijaśreṣṭhaṃ vainateyasamadyutim /
dadṛśuḥ sarvabhūtāni manomārutaraṃhasam // NarP_1,62.11 //
yathāśakti yathānyāyaṃ pūjayāñcakrire tathā /
puṣpa varṣaiśca divyaistamavacakrurdivaukasaḥ // NarP_1,62.12 //
taṃ dṛṣṭvā vismitāḥ sarve gandharvāpsarasāṃ gaṇāḥ /
ṛṣayaścaiva saṃsiddhāḥ ko 'yaṃ siddhimupāgataḥ // NarP_1,62.13 //
tato 'sau svāhrayaṃ tebhyaḥ kathayāmāsa nārada /
uvāca ca mahātejāstānṛṣīnsaṃpraharṣitaḥ // NarP_1,62.14 //
pitā yadyanugacchenmāṃ krośamānaḥ śuketi vai /
tasmai prativacodeyaṃ bhavadbhistu samāhitaiḥ // NarP_1,62.15 //
bāḍhamuktastatastaistu lokānhitvā caturvidhān /
tamo hyaṣṭavidhaṃ tyaktvā jahau pañcavidhaṃ rajaḥ // NarP_1,62.16 //
tataḥ satvaṃ jahau dhīmāṃstadadbhutamivābhavat /
tatastasminpade nitye nirguṇe liṅgapūjite // NarP_1,62.17 //
tataḥ sa śṛṅge 'pratime himavanmerusannibhe /
saṃśliṣṭe śvetapīte ca rukmarūpyamaye śubhe // NarP_1,62.18 //
śatayojanavistāre tiryāgūrddhca nārada /
so 'viśaṅkena manasā tathaivābhyapatacchukaḥ // NarP_1,62.19 //
te śṛṅge 'tyantasaṃśliṣṭe sahasaiva dvidhākṛte /
adṛśyetāṃ dvijaśreṣṭha tadadbhutamivābhavat // NarP_1,62.20 //
tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ /
na ca pratijaghānāsya sa gatiṃ parvatottamaḥ // NarP_1,62.21 //
tato mandākinīṃ divyā mupariṣṭādabhivrajan /
śuko dadarśa dharmātmā puṣpitadrumakānanam // NarP_1,62.22 //
tasyāṃ krīḍāsu niratāḥ snānti caivāpsarogaṇāḥ /
nirākāraṃ tu sākārādadṛśustaṃ vivāsasaḥ // NarP_1,62.23 //
taṃ prakramantamājñāya pitā snehasamanvitaḥ /
uttamāṃ gatimāsthāya pṛṣṭato 'nusasāra ha // NarP_1,62.24 //
śukastu mārutādūrddhvaṃ gatiṃ kṛtvāṃ tarikṣagām /
darśayitvā prabhāvaṃ svaṃ sarvabhūto 'bhavattadā // NarP_1,62.25 //
atha yogagatiṃ vyāsaḥ samāsthāya mahātapāḥ /
nimeṣāntaramātreṇa śukābhipatanaṃ yayau // NarP_1,62.26 //
sa dadarśa dvidhā kṛtvā parvatāgraṃ gataṃ śukam /
śaśaṃsurmunayaḥ siddhā gatiṃ tasmai sutasya tām // NarP_1,62.27 //
tataḥ śuketiśabdena dīrgheṇa kranditaṃ tadāḥ /
svayaṃ pitrā svareṇoñcaistrīṃllokānanunādya vai // NarP_1,62.28 //
śukaḥ sarvagatirbhūtvā sarvātmā sarvatomukhaḥ /
pratyabhāṣata dharmātmā bhoḥ śabdenānunādayan // NarP_1,62.29 //
tata ekākṣaraṃ nādaṃ bhorityevamudīrayan /
pratyāharajjagatsarvamuñcaiḥ sthāvarajaṅgamam // NarP_1,62.30 //
tataḥ prabhṛti vādyāpi śabdānuñcāritānpṛthak /
girigahvarapṛṣṭeṣu vyājahāra śukaṃ prati // NarP_1,62.31 //
antarhitaprabhāvaṃ taṃ darśayitvā śukastadā /
guṇānsaṃtyajya sattvādīnpadamadhyagamatparam // NarP_1,62.32 //
mahimānaṃ tu taṃ dṛṣṭvā putrasyāmitatejasaḥ /
so 'nunīto bhagavatā vyāso rudreṇa nārada // NarP_1,62.33 //
kimu tvaṃ tāmyasi mune putraṃ prati samākulaḥ /
paśyasi vipra nāyāntaṃ brahmabhūtaṃ nijāntire // NarP_1,62.34 //
ityevamanunīto 'sau vyāsaḥ punaruprāvrajat /
śvāśramaṃ sa śuko brahmabhūto lokāṃścacāra ha // NarP_1,62.35 //
tata kālāntare brahmanvyāsaḥ satyavatīsutaḥ /
naranārāyaṇau draṣṭuṃ yayau badarikāśramam // NarP_1,62.36 //
tatra dṛṣṭvā tu tau devau tapyamāno mahattapaḥ /
svayaṃ ca tatra tapasi sthitaḥ śukamanusmaran // NarP_1,62.37 //
yāvattatra sthito vyāsaḥ śukaḥ paramayogavit /
śvetadvīpaṃ gatastāta yatra tvamagamaḥ purā // NarP_1,62.38 //
tatra dṛṣṭaprabhāvastu śrīmānnārāyaṇaḥ prabhuḥ /
dṛṣṭaḥ śrutivimṛgyo hi devadevo janārdanaḥ // NarP_1,62.39 //
stutaśca śukadevena prasannaḥ prāha nārada /
śrībhagavānuvāca
tvayā dṛṣṭo 'smi yogīndra sarvadevarahaḥsthitaḥ // NarP_1,62.40 //
sanatkumārādiṣṭena siddho yogena vāḍava /
tvaṃ sadāgatimārgastho lokānpaśya yathecchayā // NarP_1,62.41 //
ityukto vāsudevena taṃ natvāraṇisaṃbhavaḥ /
vaikuṇṭhaṃ prayayau vipra sarvalokanamaskṛtam // NarP_1,62.42 //
vaimānikaiḥ surairjuṣṭaṃ virajāpariceṣṭitam /
yaṃ bhāntamanubhāntyete lokāḥ sarve 'pi nārada // NarP_1,62.43 //
yatra vidumasopānāḥ svarṇaratnavicitritāḥ /
vāpya utpalaṃsaṃchannāḥ surastrīkrīḍanākulāḥ // NarP_1,62.44 //
divyairhaṃsakulairghuṣṭāḥ svacchāṃbunibhṛtāḥ sadā /
tatra dvāḥsthaiścaturhastenārnābharaṇabhūṣitaiḥ // NarP_1,62.45 //
viṣvaksenānugaiḥ siddhaiḥ kumudādyairavā ritaḥ /
praviśyābhyāntaraṃ tatra devadevaṃ caturbhujam // NarP_1,62.46 //
śāntaṃ prasannavadanaṃ pītakauśeyavāsasam /
śaṅkhacakragadāpadmairmūrtimadbhirupāsitam // NarP_1,62.47 //
vakṣasthalasthayā lakṣmyā kaustubhena virājitam /
kaṭīsūtrabrahmasūtrakaṭakāṅgadabhūṣitam // NarP_1,62.48 //
bhrājatkirīṭavalayaṃ maṇinūpuraśobhitam /
dadarśa siddhani karaiḥ sevyamānamaharniśam // NarP_1,62.49 //
taṃ dṛṣṭvā bhaktibhāvena tuṣṭāva madhusūdanam /
śuka uvāca
namaste vāsudevāya sarvalokaikasākṣiṇe // NarP_1,62.50 //
jagadbījasvarūpāya pūrṇāya nibhṛtātmane /
haraye vāsukisthāya śvetadvīpanivāsine // NarP_1,62.51 //
haṃsāya matsyarūpāya vārāhatanudhāriṇe /
nṛsiṃhāya dhruvejyāya sāṃkhyayogeśvarāya ca // NarP_1,62.52 //
catuḥsanāya kūrmāya pṛthave svasuravātmane /
nābheyāya jagaddhātre vidhātreṃ'takāraya ca // NarP_1,62.53 //
bhārgavendrāya rāmāya rāghavāya parāya ca /
kṛṣṇāya vedakartre ca buddhakalkisvarūpiṇe // NarP_1,62.54 //
caturvyuhāya vedyāya dhyeyāya paramātmane /
naranārāyaṇākhyāya śiṣiviṣṭāya viṣṇave // NarP_1,62.55 //
ṛtadhāmne vidhāmne ca suparṇāya svarociṣe /
ṛbhave suvratākhyāya sudhāmne cājitāya ca // NarP_1,62.56 //
viśvarūpāya viśvāya sṛṣṭisthityantakāriṇe /
yajñāya yajñabhokte ca sthaviṣṭhāyāṇave 'rthine // NarP_1,62.57 //
ādityasomanetrāya sahaojobalāya ca /
ījyāya sākṣiṇe 'jāyabahuśīrṣāṅghribāhave // NarP_1,62.58 //
śrīśāya śrīnivāsāya bhaktavaśyāya śārṅgiṇe /
aṣṭaprakṛtyadhīśāya brahmaṇe 'nantasaktaye // NarP_1,62.59 //
bṛhadāraṇyavedyāya hṛṣīkeśāya vedhase /
puṇḍarīkanibhākṣāya kṣetrajñāya vibhāsine // NarP_1,62.60 //
govindāya jagatkartre jagannāthāya yogine /
satyāya satyasaṃdhāya vaikuṇṭhāyācyutāya ca // NarP_1,62.61 //
adhokṣajāya dharmāya vāmanāya tridhātave /
ghṛtārciṣe viṣṇave te 'nantāya kapilāyaya ca // NarP_1,62.62 //
viriñcaye trikakude ṛgyajuḥsāmarūpiṇe /
ekaśṛṅgāya ca śuciśravase śāstrayonaye // NarP_1,62.63 //
vṛṣākapaya ṛddhāya prabhave viśvakarmaṇe /
bhūrbhuvuḥsvaḥsvarūpāya daityaghne nirguṇāya ca // NarP_1,62.64 //
nirañjanāya nityāya hyavyayāyākṣarāya ca /
namaste pāhi māmīśa śaraṇāgatavatsala // NarP_1,62.65 //
iti stutaḥ sa bhagavāñcchaṅkhacakragadādharaḥ /
āraṇeyamuvācedaṃ bhṛśaṃ praṇatavatsalaḥ // NarP_1,62.66 //
śrībhagavānuvāca
vyāsaputra mahābhāga prīto 'smi tava suvrata /
vidyāmāpnuhi bhaktiṃ ca jñānī tvaṃ mama rūpadhṛk // NarP_1,62.67 //
yadrūpaṃ mama dṛṣṭaṃ prāk śvetadvīpe tvayā dvija /
so 'hamevāvatārārthaṃ sthito viśvaṃbharātmakaḥ // NarP_1,62.68 //
siddho 'si tvaṃ mahābhāga mokṣadharmānunucintayā /
varalokānyathā vāyuryathā ravaṃ savitā tathā // NarP_1,62.69 //
nityamuktasvarūpastvaṃ pūjyamānaḥ surairnaraiḥ /
bhaktirhi durlabhā loke mayi sarvaparāyaṇe // NarP_1,62.70 //
tāṃ labdhvā nāparaṃ kiñcillabdhavyamavaśiṣyate /
ākalpāntaḥ tapaḥ saṃsthau naranārāyaṇāvṛṣī // NarP_1,62.71 //
tayornideśato vyāso janaka stava suvrataḥ /
kartā bhāgavataṃ śāstraṃ tadadhīṣva bhuvaṃ vraja // NarP_1,62.72 //
sa tapyati tapastvadya parvate gandhamādane /
tvadviyogena khinnātmā taṃ prasādaya matpriyam // NarP_1,62.73 //
evamuktaḥ śuko vipra namaskṛtya caturbhujam /
yathāgataṃ nivṛtto 'sau piturantikamāgamat // NarP_1,62.74 //
atha taṃ svantike dṛṣṭvā pārāśaryyaḥ pratāpavān /
putraṃ prāpya prahṛṣṭātmā tapaso nivavarta ha // NarP_1,62.75 //
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
āraṇeyasamāyuktaḥ svāśramaṃ samupāgamat // NarP_1,62.76 //
nārāyaṇaniyogāttu tvanmukhena munīśvara /
cakāra saṃhitāṃ divyāṃ nānākhyānasamanvitām // NarP_1,62.77 //
vedatulyāṃ bhāgavatīṃ haribhaktivivarddhinīm /
nivṛttinirataṃ putraṃ śukamadhyāpayañca tām // NarP_1,62.78 //
ātmārāmo 'pi bhagavānpārāśaryātmajaḥ śukaḥ /
adhītavānsaṃhitāṃ vai nityaṃ viṣṇujanapriyām // NarP_1,62.79 //
evamete samākhyātā mokṣadharmāstavānadha /
paṭhatāṃ śṛṇvatāṃ cāpi haribhaktivivarddhanāḥ // NarP_1,62.80 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge dvitīyapāde bṛhadupākhyāne mokṣadharṃmanirūpaṇaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ


_____________________________________________________________


samāptaścāyaṃ dvitīyaḥ pādaḥ /
śaunaka uvāca
sūta sādho ciraṃ jīva sarvaśāstraviśāradaḥ /
yattvayā pāyitā vidvanvayaṃ kṛṣṇakathāmṛtam // NarP_1,63.1 //
śrutvā tu mokṣadharmānvai nārado bhagavatpriyaḥ /
sanandanamukhodgītānkiṃ papracchaṃ tataḥ param // NarP_1,63.2 //
mānasā brahmaṇaḥ putrāḥ sanakādyā munīśvarāḥ /
caranti lokānantasiddhā lokoddharaṇatatparāḥ // NarP_1,63.3 //
nārado 'pi mahābhāga nityaṃ kṛṣṇaparāyaṇaḥ /
teṣāṃ samāgame bhadrā kā kathā lokapāvanī // NarP_1,63.4 //
sūta uvāca
sādhu pṛṣṭaṃ mahābhāga tvayā lokopakāriṇā /
kathayiṣyāmi tatsarvaṃ yatpṛṣṭa nāradarṣiṇā // NarP_1,63.5 //
śrutvā sanandanaproktānmokṣadharmānsanātanān /
nārado bhārgavaśreṣṭha punaḥ papraccha tānmunīn // NarP_1,63.6 //
nārada uvāca
sarvadeveśvaro viṣṇurvede tantre ca kīrtitaḥ /
samārādhyaḥ sa evātra sarvaiḥ sarvārthakāṅkṣibhiḥ // NarP_1,63.7 //
kairmantrairbhagavānviṣṇuḥ samārādhyo munīśvarāḥ /
ke devāḥ pūjanīyāśca viṣṇupādaparāyaṇaiḥ // NarP_1,63.8 //
tantraṃ bhāgavataṃ viprā guruśiṣyaprayojakam /
dīkṣaṇaṃ prātarādyaṃ ca kṛtyaṃ syādyattaducyatām // NarP_1,63.9 //
yairmāsaiḥ karmabhiryairvā japyairhemādibhistathā /
prīyeta paramātmā vai tadbrūta mama mānadāḥ // NarP_1,63.10 //
sūta uvāca
etacchrutvā vacastasya nāradasya mahātmanaḥ /
sanatkumāro bhagavānuvācārkasamadyutiḥ // NarP_1,63.11 //
sanatkumāra uvāca
śṛṇu nārada vakṣyāmi tantraṃ bhāgavataṃ tava /
yajjñātvāmalayā bhaktyā sādhayedviṣṇumavyayam // NarP_1,63.12 //
tripadārthaṃ catuṣpādaṃ mahātantraṃ pracakṣate /
bhogamokṣakriyācaryāhvayā pādāḥ prakīrtitāḥ // NarP_1,63.13 //
pādārthāstu paśupatiḥ paśupāśāstraya eva hi /
patistatra śivohyeko jīvāstu paśavaḥ smṛtāḥ // NarP_1,63.14 //
yāvanmohādisaṃyogāḥ svarūpābodhalakṣaṇāḥ /
tāvatpaśutvameteṣāṃ dvaitavatpaśya nārada // NarP_1,63.15 //
pāśāḥ pañcavidhāstveṣāṃ pratyekaṃ teṣu lakṣaṇam /
paśavastrividhāścāpi vijñātāḥ kalasaṃjñikāḥ // NarP_1,63.16 //
talapākalasaṃjñaśca sakalaśceti nāmataḥ /
tatrādyo malasaṃyukto malakarmayutaḥ paraḥ // NarP_1,63.17 //
malamāyākarmayutastṛtīyaḥ parikīrtitaḥ /
ādyastu dvividhastatra samāsakaluṣastathā // NarP_1,63.18 //
asamāsamalaśceti dvitīyo 'pi punastathā /
pakvāpakvamalenaiva dvividhaḥ parikīrtitaḥ // NarP_1,63.19 //
śuddhe 'dhvani gatāvetau vijñānapralayākalau /
kalāditattvaniyataḥ sakalaḥ paryaṭatyayam // NarP_1,63.20 //
karmānugaśarīreṣu tattadbhuvanageṣu ca /
pāśāḥ pañca tathā tatra prathamau malakarmajau // NarP_1,63.21 //
māyeyaśca tirodhānaśaktijo bindujaḥ paraḥ /
eko 'pyanekaśaktirdṛkkriyācchādanakomalaḥ // NarP_1,63.22 //
tuṣakañcukavaddehanimittaṃ cātmanāmiha /
dharmādharmātmakaṃ karma vicitraphalabhogadam // NarP_1,63.23 //
pravāhanityaṃ tadbījāṅkuranyāyena saṃsthitam /
ityetau prathamau cātha māyeyādyān śṛṇudvija // NarP_1,63.24 //
sañcidānandavibhavaḥ paramātmā sanātanaḥ /
patirjayati sarveṣāmeko bījaṃ vibhuḥ param // NarP_1,63.25 //
manasyati na codeti nivṛttiṃ ca prayacchati /
varvarti dṛkkriyārūpaṃ tattejaḥ śāṃbhavaṃ param // NarP_1,63.26 //
śakto mayā harau bhukto paśugaṇasya hi /
tacchaktimādyāmekāntāṃ vidrūpākhyāṃ vadanti hi // NarP_1,63.27 //
tayā cojjṛṃbhito bindurdikkriyātmā śivābhidhaḥ /
aśeṣatattvajātasya kāraṇaṃ vibhuravyayam // NarP_1,63.28 //
asminnilīnā nikhilā icchāyāḥ śaktayaḥ svakam /
kṛtyaṃ kurvanti tenedaṃ sarvānugrāhakaṃ mune // NarP_1,63.29 //
cijjaḍānugrahārthāya yasya viśvaṃ sisṛkṣataḥ /
ādyonmeṣo 'sya nādātmā śāntyādibhuvanātmakaḥ // NarP_1,63.30 //
tacchaktitattvaṃ viprendra proktaṃ sāvayavaṃ param /
tato jñānakriyāśaktyostathotkarṣāpakarṣayoḥ // NarP_1,63.31 //
prasaraścāpyabhāvena tattvaṃ caitatsadāśivam /
dṛkśaktiryatra nyagbhūtā kriyāśaktirviśiṣyate // NarP_1,63.32 //
īśvarākhyaṃ tu tattattvaṃ proktaṃ sarvārthakartṛkam /
yatra kriyā hi nyagbhūtā jñānākhyodrekamaśnute // NarP_1,63.33 //
tattattvaṃ caiva vidyākhyaṃ jñānarūpaṃ prakāśakam /
nādo binduśca sakalaḥ sadākhyaṃ tattvamāśritau // NarP_1,63.34 //
vidyeśāḥ punaraiśaṃ tu mantrā vidyābhidhaṃ punaḥ /
imāni caiva tattvāni śuddhādhveti prakīrtitam // NarP_1,63.35 //
sākṣānnimittamīśo 'tretyupādānasabindurāṭ /
pañcānāṃ kālarāhityākramo nāstīti niścitam // NarP_1,63.36 //
vyāpāravasato hyeṣāṃ vihitā khalu kalpanā /
tattvaṃ vastuta ekaṃ tu śivākhyaṃ citraśaktikam // NarP_1,63.37 //
śaktaṃ yāṃ vṛttibhedāttuvihitāḥ khalu kalpanāḥ /
cijjaḍānugrahārthāya kṛtvā rūpāṇi vai prabhuḥ // NarP_1,63.38 //
anādimalaruddhānāṃ kurute 'nugrahaṃ citām /
muktiṃ ca viśveṣāṃ svavyāpāre samarthetām // NarP_1,63.39 //
vidhatte jaḍavargasya sarvānugrāhakaḥ śivaḥ /
śivasāmānyarūpo hi mokṣastu cidanugrahaḥ // NarP_1,63.40 //
so 'nāditvātkarmaṇo hi tattadbhogaṃ vinā bhavet /
tenānugrāhakaḥ śambhustadbhuktyai prabhurvyayaḥ // NarP_1,63.41 //
kurute sūkṣmakaraṇabhuvanotpattimañjasā /
karttopādānakaraṇairvinā kārye na dṛśyate // NarP_1,63.42 //
śaktayaḥ karaṇaṃ cātra māyopādānamiṣyate /
nityaikā ca śivā śaktyā hyanādinidhanā satī // NarP_1,63.43 //
sādhāraṇī narāṇāṃ vai bhuvanānāṃ ca kāraṇam /
svabhāvānmohajananī svacitājanakarmabhiḥ // NarP_1,63.44 //
viśvī sūkṣmā parā māyā vikṛtaiḥ parattu sā /
karmāṇyāvekṣya vidyeśo māyāṃ vikṣobhya śaktibhiḥ // NarP_1,63.45 //
vidhatte jīvabhogārthaṃ vapūṃṣi karaṇāni ca /
sṛjatyādo kālatattvaṃ nānāśaktimayī ca sā // NarP_1,63.46 //
bhāvi bhūtaṃ mavañcedaṃ jagatkalayate layam /
sūte hyanantaraṃ māyā śaktiṃ niyamanātmikām // NarP_1,63.47 //
sarvaṃ niyamayatyeṣā teneyaṃ niyatiḥ smṛtā /
anantaraṃ ca sā māyā nityā viśvavimohinī // NarP_1,63.48 //
anādinidhanā tattvaṃ kalākhyaṃ janayatyapi /
ekatastu nṛṇāṃ yena kalayitvā malaṃ tataḥ // NarP_1,63.49 //
kartṛśaktiṃ vyañjayati tenedaṃ tu kalābhidham /
kālena ca niyatyopasargatāṃ samupetayā // NarP_1,63.50 //
vyāpāraṃ vidadhātyeṣā bhūparyantaṃ svakīyakam /
pradarśanātha vai puṃso viṣayāṇāṃ ca sā punaḥ // NarP_1,63.51 //
prakāśarūpaṃ vidyākhyaṃ tattvaṃ sūte kalaiva hi /
vidyā tvāvaraṇaṃ bhitvā jñānaśakteḥ svakarmaṇā // NarP_1,63.52 //
viṣayāndarśayatyeṣātmanāṃśākāraṇaṃ hyataḥ /
karoti bhogyaṃ yānāsau karaṇena pareṇa vai // NarP_1,63.53 //
udbuddhaśaktiḥ puruṣaḥ pracodya mahadādikān /
bhogye bhogaṃ ca bhoktāraṃ tatparaṃ karaṇaṃ tu sā // NarP_1,63.54 //
bhogyesya bhogyatirmāsāñcidvyaktirbhoga ucyate /
sukhādirūpo viṣayākārā buddhiḥ samāsataḥ // NarP_1,63.55 //
bhogyaṃ bhoktuśca svenaiva vidyākhyaṃ karaṇaṃ tu tat /
yadyarkavatprakāśā dhīḥ karmatvāñca tathāpi hi // NarP_1,63.56 //
karaṇāntarasāpekṣā śaktā grāhayituṃ ca tam /
saṃbandhātkāraṇādyaistadbhogautsukyena codanāt // NarP_1,63.57 //
tañcaṣṭāphalayogāñca saṃsiddhā kartṛtāsya tu /
akartṛtvābhyupagame bhoktṛtvākhyā vṛthāsya tu // NarP_1,63.58 //
kiṃ ca pradhānacaritaṃ vyarthaṃ sarvaṃ bhavettataḥ /
kartṛtvarahite puṃsi karaṇādyaprayojake // NarP_1,63.59 //
bhogasyāsaṃbhavastasmātsa evātra pravartakaḥ /
karaṇādiprayoktṛātvaṃ vidyayaivāsya saṃmatam // NarP_1,63.60 //
anantaraṃ kalārāgaṃ sūte bhidyaṅgarūpakam /
yena bhogyāya janitā bhidyaṅge puruṣe punaḥ // NarP_1,63.61 //
kriyāpravṛttirbhavati tenedaṃ rāgasaṃjñikam /
ebhistattvaiśca bhoktṛtvadaśāyāṃ kalito yadā // NarP_1,63.62 //
nityastadāyamātmā tu labhate puruṣābhidhām /
kalaiva praścādavyaktaṃ sūte bhogyāya cāsya tu // NarP_1,63.63 //
saptagranthividhānasya yattadgauṇasyakāraṇam /
guṇānāmavibhāgo 'tra hyādhāre kṣmādibhāgavat // NarP_1,63.64 //
ādhāro 'pi ca yasteṣāṃ tadavyaktaṃ ca gīyate /
traya eva guṇā hyaṣāmavyaktādeva saṃbhavaḥ // NarP_1,63.65 //
sattvaṃ rajastamaḥprakhyā vyāpāraniyamātmikā /
guṇato dhīśca viṣayādhyavasāyasvarūpiṇī // NarP_1,63.66 //
guṇatastrividhā sāpi proktā karmānusārataḥ /
mahattattavādahṝṅkāro jātaḥ saṃraṃbhavṛttimān // NarP_1,63.67 //
saṃbhodādasya viṣayaḥ prāpnoti vyavahāryatām /
sattvā dviguṇabhedena sa punastrividho bhavet // NarP_1,63.68 //
taijaso rājasaścaiva tāmasaśceti nāmataḥ /
tatra taijasato jñānendriyāṇi manasā saha // NarP_1,63.69 //
prakāśānva yatastasmādvodhakāni bhavanti hi /
rājasāñca kriyāhetostathā karmendriyāṇi tu // NarP_1,63.70 //
tāmasāñcaiva jāyante tanmātrā bhūtayonayaḥ /
icchārūpaṃ ca saṃkalpavyāpāraṃ tatra vai manaḥ // NarP_1,63.71 //
dvidhādhikāri tañcittaṃ bhoktṛbhogopapādakam /
bahiḥ karaṇabhāvena svocitena yataḥ sadā // NarP_1,63.72 //
indriyāṇāñca sāmarthyaṃ saṃkalpenātmavṛttinā /
karotyantaḥsthitaṃ bhūyastato 'ntaḥ karaṇaṃ manaḥ // NarP_1,63.73 //
mano 'hṝṅkārabuddhyākhyamastyantaḥ kāraṇaṃ tridhā /
icchāsaṃraṃbhabodhākhyā vṛttayaḥ kramato 'sya tu // NarP_1,63.74 //
jñānendriyāṇi śrotraṃ tvak cakṣurjihvā ca nāsikā /
grāhyāśca viṣayā hyeṣāṃ jñeyāḥ śabdādayo mune // NarP_1,63.75 //
śabdasparśarūparasagandhāḥ śabdādayo matāḥ /
vākpāṇipādapāyūpasthāstu karmendriyāṇyapi // NarP_1,63.76 //
vacanādānagamanotsargānandeṣu karmasu /
karaṇāni ca siddhinā na kṛtiḥ karaṇairvinā // NarP_1,63.77 //
daśadhā karaṇaiśceṣṭāṃ kāryamāviśya kāryate /
ceṣṭante kāryamālaṃbya vibhutvātkaraṇāni tu // NarP_1,63.78 //
tanmātrāṇi tu khavāyustejo 'mbhaḥ kṣmeti pañca vai /
tebhyo bhūtānyekaguṇānyākhyātāni bhavanti hi // NarP_1,63.79 //
iti pañcasu śabdo 'yaṃ sparśo bhūtacatuṣṭaye /
rūpaṃ triṣu rasaścaiva dvayorgandhaḥ kṣitau tathā // NarP_1,63.80 //
kāryāṇyeṣāṃ krameṇaivāvakāśo vyūhakalpanam /
pākaśca saṃgrahaścaiva dhāraṇaṃ ceti kathyate // NarP_1,63.81 //
āśītoṣṇau mahā vādyau śītoṣṇau vāritejasoḥ /
bhāsvadagnau jale śuklaṃ kṣitau śuklādyanekadhā // NarP_1,63.82 //
rūpaṃ triṣu rasoṃ'bhaḥ su madhuraḥ ṣaḍidhaḥ kṣitau /
gandhaḥ kṣitāvasurabhiḥ surabhiśca prakīrtitaḥ // NarP_1,63.83 //
tanmātraṃ tadbhūtaguṇaṃ karaṇaṃ poṣaṇaṃ tathā /
bhūtasya tu viśeṣo 'yaṃ viśeṣarahitaṃ tu tat // NarP_1,63.84 //
imāni pañcabhūtāni saṃniviṣṭāni sarvataḥ /
pañcabhūtātmakaṃ sarvaṃ jagatsthāvarajaṅgamam // NarP_1,63.85 //
śarīrasaṃniviṣṭatvameṣāṃ tāvannirūpyate /
dehe 'sthimāṃsakeśatvaṅnakhadantāśca pārthivāḥ // NarP_1,63.86 //
mūtraraktakaphasvedaśukrādiṣu jalasthitiḥ /
hṛdi paṅktau dṛśoḥ pitte tejastaddharmadarśanāt // NarP_1,63.87 //
prāṇādivṛttibhedena vāyuścaivātra saṃsthitaḥ /
viyatsarvāsu nāḍīṣu garbhavṛtyanuṣaṅgataḥ // NarP_1,63.88 //
prayoktyādimahīprāntametadaṇḍārthasādhanam /
pratyātmaniyataṃ bhogabhedato vyavasīyate // NarP_1,63.89 //
tattvānyevaṃ kalādyāni pratipuṃniyatāni hi /
deheṣu karmavaśataḥ sarveṣu vicaranti hi // NarP_1,63.90 //
māyeyaścaiva pāśo 'yaṃ yenāvṛtamidaṃ jagat /
aśuddhādhvāmato hyeṣa dharaṇyādikalāvadhiḥ // NarP_1,63.91 //
tatra bhūmaṇḍalastho 'sau sthāvaro jaṅgamātmakaḥ /
sthāvarā girivṛkṣādyā jaṅgamastrividhaḥ punaḥ // NarP_1,63.92 //
svedajāścāṇḍajāścaiva tathaiva ca jarāyujāḥ /
carācareṣu lakṣāṇāṃ caturāśītiyonayaḥ // NarP_1,63.93 //
bhramamāṇasteṣu jīvaḥ kadācinmānuṣaṃ vapuḥ /
prāpnoti karmavaśataḥ paraṃ sarvārthasādhakam // NarP_1,63.94 //
tatrāpi bhārate khaṇḍe brāhmaṇādikuleṣu ca /
mahāpuṇyavaśenaiva janirbhavati durlabhā // NarP_1,63.95 //
janiśca puṃstriyoryogaḥ śukraśoṇitayogataḥ /
bindurekaḥ praviśati yadā garbhe dvayātmakaḥ // NarP_1,63.96 //
tadā rajo 'dhike nārī bhavedreto 'dhike pumān /
malakarmādipāśena kaścidātmā niyantritaḥ // NarP_1,63.97 //
jīvabhāvaṃ tadā tasminsakalaḥ pratipadyate /
atha tatrāhṛtairmātrā pānānnādyaiśca poṣitaḥ // NarP_1,63.98 //
pakṣamāsādikālena vardhate vapuratra hi /
duḥkhādyaḥ pīḍitaścaivācchannadeho jarāyuṇā // NarP_1,63.99 //
evaṃ tatra sthito garbhe prāgjanmotthaṃ śubhāśubham /
smaraṃstiṣṭati duḥkhātmāpīḍyamāno muhurmuhuḥ // NarP_1,63.100 //
kālakrameṇa bālo 'sau mātaraṃ pīḍayannapi /
saṃpīḍito niḥsarati yoniyantrādavāṅmukhaḥ // NarP_1,63.101 //
kṣaṇaṃ tiṣṭati niśceṣṭastato roditumicchati /
tataḥ krameṇa sa śiśurvardhamāno dinedine // NarP_1,63.102 //
bālapaugaṇḍabhedena yuvatvaṃ pratipadyate /
evaṃ krameṇa loke 'smindehināṃ dehasaṃbhavaḥ // NarP_1,63.103 //
mānuṣaṃ durlabhaṃ prāpya sarvalokopakārakam /
yastārayati nātmānaṃ tasmātpāpataro 'tra kaḥ // NarP_1,63.104 //
āhāraścaiva nidrā ca bhayaṃ maithunameva ca /
paśvādīnāṃ ca sarveṣāṃ ca sarveṣāṃ sādhāraṇamitīritam // NarP_1,63.105 //
caturṣvevānurakto yaḥ sa mūrkho hyātmadhātakaḥ /
manuṣyāṇāmayaṃ dharmaḥ ravabandhacchedanātmakaḥ // NarP_1,63.106 //
pāśabandhanavicchedo dīkṣayaiva prajāyate /
ato bandhanavicchittyai mantradīkṣāṃ samācaret // NarP_1,63.107 //
dīkṣājñānākhyayā śaktyā hyapadhvaṃsitabandhanaḥ /
śuddhātmatattvanāmāsau nirvāṇapadamaśnute // NarP_1,63.108 //
svaśaktyātmikayā dṛṣṭyā śivaṃ dhyāyati paśyati /
yajate śivaṃ mantraiśca ravapareṣāṃ hitāya saḥ // NarP_1,63.109 //
śivārkaśaktidīdhityā samarthīkṛtacidṛśā /
śivaśaktyādibhiḥ sārddhaṃ paśyatyātmagatāvṛttiḥ // NarP_1,63.110 //
antaḥkaraṇavṛttiryā bodhākhyā sā maheśvaram /
na prakāśayituṃ śaktā pāśatvānnigaḍādivat // NarP_1,63.111 //
dīkṣaiva paramo hetuḥ pāśavicchedane punaḥ /
ataḥ śāstroktavidhinā matradīkṣāṃ samācaret // NarP_1,63.112 //
dīkṣitastantravidhinā svavarṇācāratatparaḥ /
anuṣṭānaṃ prakurvīta nityanamittikātmakam // NarP_1,63.113 //
nijavarṇāśramācārānmanasāpi na laṅghayet /
yo yasminnāśrame tiṣṭandīkṣāṃ prāpnoti mānavaḥ // NarP_1,63.114 //
sa tasminnāśrame tiṣṭhettaddharmānanupālayet /
kṛtānyapi na karmāṇi bandhanāya bhavanti hi // NarP_1,63.115 //
ekaṃ tu phaladaṃ karma mantrānuṣṭhānasaṃbhavam /
dīkṣito 'bhilaṣedbhogānyadyallokagatānasau // NarP_1,63.116 //
mantrārādhanasāmarthyāttadbhuktvā mokṣamaśnute /
nityaṃ naimittikaṃ dīkṣāṃ prāpya yo nācarennaraḥ // NarP_1,63.117 //
kañcitkālaṃ piśācatvaṃ prāpyānte mokṣamaśnute /
tasmāttu dīkṣitaḥ kuryyānnityanaimittikādikam // NarP_1,63.118 //
anuṣṭhānaṃ ca tenāsya dīkṣāṃ prāpyānumīyate /
nityanaimittikācāra pālakasya narasya tu // NarP_1,63.119 //
dīkṣāvaikalyavirahātsadyo muktistu jāyate /
tatrāpi gurubhaktasya gatirbhavati nānyathā // NarP_1,63.120 //
dīkṣayā gurumūrtisthaḥ sarvānugrāhakaḥ śivaḥ /
dṛṣṭādyarthatayā yasya gurubhaktistu kṛtrimā // NarP_1,63.121 //
kṛte 'pi viphalaṃ tasya prāyaścittaṃ pade pade /
kāyena manasā vācā gurubhaktiparasya ca // NarP_1,63.122 //
prāyaścittaṃ bhavennaiva siddhistasya pade pade /
gurubhaktiyute śiṣye sarvasvavinivedake // NarP_1,63.123 //
mithyāprayuktamantrastu prāyāścittī bhavedguruḥ // NarP_1,63.124 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde triṣaṣṭitamo 'dhyāyaḥ


_____________________________________________________________


sanatkumāra uvāca
atha jīvasya pāśaughacchedanāyeṣṭasiddhidam /
dīkṣāvidhiṃ pravakṣyāmi mantrasāmarthyadāyakam // NarP_1,64.1 //
divyaṃ bhāvaṃ yato dadyātkṣiṇuyā dduritāni ca /
ato dīkṣeti sā proktā sarvāgamaviśāradaiḥ // NarP_1,64.2 //
mananaṃ sarvaveditvaṃ trāṇaṃ saṃkhāryanugrahaḥ /
mananātrāṇadharmattvānmantra ityabhidhīyate // NarP_1,64.3 //
strīpuṃnapuṃsakātmānaste mantrāstu tridhā matāḥ /
strīmantrāstu dviṭhāntāḥ syuḥ puṃmantrā huṃphaḍantakāḥ // NarP_1,64.4 //
klībāścaiva narmo 'tāḥ smurmantrāṇāṃ jātayaḥ smṛtāḥ /
pundaivatāstu mantrā syurvidyāḥ strīdaivatā matāḥ // NarP_1,64.5 //
ṣaṭ kramasu praśastāste manavastrividhāḥ punaḥ /
tārāntyarephaḥ svāhāstu tatrāgneyāḥ samīritāḥ // NarP_1,64.6 //
saumyāstu bhṛgupīyūṣabījaḍhyāḥ kathitā mune /
agnīṣomātmakā hyevaṃ mantrā jñeyā manīṣibhiḥ // NarP_1,64.7 //
bodhamāyānti cāgneyāḥ śvasane piṅgalāśrite /
saumayāścaiva prabudhyante vāme vahati māruteḥ // NarP_1,64.8 //
sarve mantrāḥ prabudhyante vāyau nāḍidvayāśrite /
svāpakāle tu mantrasya japo 'narthaphalapradaḥ // NarP_1,64.9 //
pratyekaṃ mantramuñcārya nāvyānāṃ tānsamuñcaret /
anulobhe binduyuktānvilobhe sargasaṃyutān // NarP_1,64.10 //
japto yadi sa vai devaṃ prabuddhaḥ kṣiprasiddhidaḥ /
anayā mālayā japto duṣṭamantro 'pi siddhyati // NarP_1,64.11 //
krūre karmāṇi cāgneyāḥ saumyāḥ saumya phalapradāḥ /
śāntajñānetiraudreyaśāntijāti samanvitaḥ // NarP_1,64.12 //
śānto 'pi raudratāmeti huṃphaṭīpallavayojanāt /
chinnādidoṣayuktāste naiva rakṣanti sādhakam // NarP_1,64.13 //
chinno ruddhaḥ śaktihīnastataścaiva parāṅmukhaḥ /
karmahīno netrahīnaḥ kīlitaḥ staṃbhitastathā // NarP_1,64.14 //
dagdhaḥ srastaśca bhītaśca malinaśca tiraskṛtaḥ /
bheditaśca suṣuptaśca madonmattaśca mūrcchitaḥ // NarP_1,64.15 //
hatavīryo bhrāntasaṃjñaḥ pradhvasto bālakastathā /
kumāro 'tha yuvā prauḍho vṛddho nistriṃśakastathā // NarP_1,64.16 //
nirbījaḥ sidvihīnaśca mandaḥ kūṭo niraṃśakaḥ /
sattvahīnaḥ kekaraśca bījahīnaśca dhṛmitaḥ // NarP_1,64.17 //
āliṅgito mohitaśca kṣudhārtaścātidīptakaḥ /
aṅgahīno 'tikruddhaścātikrūre vrīḍitastathā // NarP_1,64.18 //
praśāntamānasaḥ sthānabhraṣṭaśca vikalastathā /
ativṛddho 'tiniḥsnehaḥ pīḍitaśca tathā punaḥ // NarP_1,64.19 //
doṣā hyete samākhyātā vakṣyāmyeṣāṃ ca lakṣaṇam /
saṃyuktaṃ vā viyuktaṃ vā tridhā vā svarasaṃyutam // NarP_1,64.20 //
manoryasyādimadhyanti vahnibījaṃ tathocyate /
caturddhā pañcadhā vāpi sa mantraśchinnasaṃjñakaḥ // NarP_1,64.21 //
manoryasyādimadhyānte bhūbījadvayamucyate /
sa tu ruddho manujñeyo hyatiklaśena siddhidaḥ // NarP_1,64.22 //
tāravarmatrayā lakṣmīrevaṃ hīnastu yo manuḥ /
śaktihīnaḥ sa vijñeyaścirakālaphavapradhaḥ // NarP_1,64.23 //
kāmabījaṃ mukhe māyāhyante caivāṅkuśaṃ tathā /
asau parāṅmukho jñeyo bhajatāṃ cirasiddhidaḥ // NarP_1,64.24 //
ādimadhyāvasāneṣu sakāro dṛśyate yadi /
sa mantro badhiraḥ proktaḥ kaṣṭenālpaphalapradaḥ // NarP_1,64.25 //
pañcārṇo yadi repharkabinduvarjitavigrahaḥ /
netrahīnastu vijñeyaḥ kleśenāpi na siddhidaḥ // NarP_1,64.26 //
ādimadhyāvasāneṣu haṃsaḥ prāsādavāgbhavau /
haṃseṃdurvā sakāro vā phakāro varma vā puna // NarP_1,64.27 //
māprā namāmi ca padaṃ nāsti yasminsa kīlitaḥ /
evaṃ madhye dvayaṃ mūrghni yasminnasralakārakau // NarP_1,64.28 //
na vidyete sa mantrastu staṃbhitaḥ siddhirodhakṛt /
agniḥ pavanasaṃyukto manoryasya tu mūrddhani // NarP_1,64.29 //
sa sārṇo dṛśyate yastu sa mantro dagdhasaṃjñakaḥ /
asraṃ dvābhyāṃ tribhiḥ ṣaḍbhiraṣṭābhirdṛśyate 'kṣareḥ // NarP_1,64.30 //
trastaḥ sa mantro vijñeyo mukhe tāravivarjitaḥ /
hakāraḥ śaktirathavā bhīto mantraḥ sa eva hi // NarP_1,64.31 //
manoryasyādimadhyānte syānmakāracatuṣṭayam /
malinastu sa vijñeyo hyatikleśena siddhidaḥ // NarP_1,64.32 //
dārṇo yasya manormadhye mūrdhni krodhayugaṃ tathā /
asraṃ cāsti sa mantrastu tiraskṛta udīritaḥ // NarP_1,64.33 //
myodvayaṃ hṛdayaṃ śīrṣe vaṣaḍvauṣaṭkamadhyamaḥ /
yasya syādbhedito mantrastyājyaḥ kliṣṭaphalapradaḥ // NarP_1,64.34 //
tryakṣaro haṃsahīno yaḥ suṣuptaḥ kīrtitastu saḥ /
vidyā vāpyathavā mantro bhavetsaptadaśākṣaraḥ // NarP_1,64.35 //
ṣaṭkārapañcakādiryo madonmattastu sa smṛtaḥ /
yasya madhye sthitaṃ cāsraṃ sa mantro mūrcchitaḥ smṛtaḥ // NarP_1,64.36 //
virāmasthānagaṃ cāsraṃ hatavīryaḥ sa ucyate /
mantrasyādau ca madhye ca mūrdhni cāsracatuṣṭayam // NarP_1,64.37 //
jñātavyo bhrānta ityeṣa yaḥ syādaṣṭā daśākṣaraḥ /
punarviśativarṇo vā yo mantraḥ smarasaṃyutaḥ // NarP_1,64.38 //
hṛllekhākuṃśabījāḍhyaḥ pradhvastaḥ sa kathyate /
saptārṇo bālamantrastu kumāro vasuvarṇavān // NarP_1,64.39 //
ṣoḍaśārṇo yuvā prauḍhaścatvāriṃśativarṇakaḥ /
triṃśadvarṇaścatuḥṣaṣṭivarṇaścāpi śatākṣaraḥ // NarP_1,64.40 //
catuḥśatākṣaro mantro vṛddha ityabhidhīyate /
navārṇastārasaṃyukto mantro nistriṃśa ucyate // NarP_1,64.41 //
yasyānte hṛdayaṃ proktaṃ śiromantro 'tha madhyagaḥ /
śikhā varma ca yasyānte netramasraṃ ca dṛśyate // NarP_1,64.42 //
śiva śaktyārṇahīno vā nirbījaḥ sa manuḥ smṛtaḥ /
ādyantamadhye phaṭkāraḥ ṣoḍhā yasminpradṛśyate // NarP_1,64.43 //
sa manuḥ siddhihīnaḥ syānmandaḥ paṅktyakṣaro manuḥ /
kūṭa ekākṣaro mantraḥ sa evokto niraṃśakaḥ // NarP_1,64.44 //
dvivarṇaḥ sattvahīnaḥ syātkekaraścaturakṣaraḥ /
ṣaḍvarṇo bījahīno vā sārddhasaptākṣaro 'pi vā // NarP_1,64.45 //
sārddhadvādaśavarṇo vā dhūmito rniditastu saḥ /
sārddhabījatrayayuto mantro viṃśativarṇavān // NarP_1,64.46 //
triṃśadvarṇaścaikaviṃśadvarṇaścārliṅgitastu saḥ /
yo mantro dantavarṇastu mohitaḥ sa tu kīrtitaḥ // NarP_1,64.47 //
caturviśativarṇo vā saptaviṃśativarṇavān /
kṣudhārtaḥ sa tu vijñeyo mantrasiddhivivarjitaḥ // NarP_1,64.48 //
ekādaśākṣaro vāpi pañcaviṃśativarṇakaḥ /
trayorviṃśativarṇo vā sa manurdṛptasaṃjñakaḥ // NarP_1,64.49 //
ṣaḍviṃśatyakṣaro vāpi ṣaṭtriṃśadvarṇaṅko 'pi vā /
ekona triṃśadarṇo vā mantro hīnāṅgakaḥ smṛtaḥ // NarP_1,64.50 //
aṣṭāviṃśativarṇo vā tathaikatriṃśadarṇakaḥ /
atikrūraḥ sa vijñeyo 'khilakarmasu garhitaḥ // NarP_1,64.51 //
catvāriṃśatsamārabhya triṣaṣṭyantastu yo manuḥ /
vrīḍitaḥ sa tu vijñeyaḥ sarvakarmasu na kṣamaḥ // NarP_1,64.52 //
pañcaṣaṣṭyakṣarā mantrā jñeyā vai śāntamānasāḥ /
pañcaṣaṣaaṭyarṇamārabhya navanandākṣarāvadhi // NarP_1,64.53 //
ye mantrāste tu vijñeyāḥ sthānabhraṣṭā munīśvara /
trayodaśārṇā ye mantrāstithyarṇāśca tathā punaḥ // NarP_1,64.54 //
vikasāsteṃ samākhyātāḥ sarvatantraviśāradaiḥ /
śataṃ sārddhaśataṃ vāpi śatadvayamathāpi vā // NarP_1,64.55 //
dvinavatyekahīno vā śatatrayamathāpi vā /
ye mantrā varṇasaṃkhyākā niḥsnehāste prakīrtitāḥ // NarP_1,64.56 //
catuḥśataṃ samārabhya sahasrārṇāvadhi dvija /
ativṛddhāḥ prayogeṣu śithilāste samīritāḥ // NarP_1,64.57 //
sahasravarṇadadhikā mantrāste pīḍitāhvayāḥ /
tadvarddhvaṃ caiva ye mantrāḥ stotrarūpāstu te smṛtāḥ // NarP_1,64.58 //
evaṃ vidhāḥ samākhyātā manavo doṣa saṃyutāḥ /
doṣānetānavijñāya mantrānetāñjapanti ye // NarP_1,64.59 //
siddhirna jāyate teṣāṃ kalpakoṭiśatairapi /
chinnādidoṣaduṣṭānāṃ mantrāṇāṃ sādhanaṃ bruve // NarP_1,64.60 //
yonimudrāsane sthitvā prajapedyaḥ samāhitaḥ /
yaṃ kañcidapi vā mantraṃ tasya syuḥ sarvasiddhayaḥ // NarP_1,64.61 //
savyapāṣṇi gude sthāpya dakṣiṇaṃ ca dhvajopari /
yonimudrābandha evaṃ bhavedāsanamuttamam // NarP_1,64.62 //
anyo 'pyatra prakāro 'sti yonimudrānibandhane /
tadagre sarahasyaṃ te kathayiṣyāmi nārada // NarP_1,64.63 //
pāraṃparyakramaprāpto nityānuṣṭānatatparaḥ /
gurvanujñārataḥ śrīmānabhiṣekasamanvitaḥ // NarP_1,64.64 //
suṃdaraḥ sumukhaḥ śāntaḥ kulīnaḥ sulabho vaśī /
mantratantrārthatattvajño nigrahānugrahakṣamaḥ // NarP_1,64.65 //
nirapekṣo munirdānto hitavādī vicakṣaṇaḥ /
tattvaniṣkāsane dakṣo vinayī ca suveṣavān // NarP_1,64.66 //
āśramī dhyānanirataḥ saṃśayacchitsuvuddhimān /
nityānuṣṭānasaṃyuktastvācāryaḥ parikīrtitaḥ // NarP_1,64.67 //
śānto vinītaḥ śuddhātmā sarvalakṣaṇasaṃyutaḥ /
śamādisādhanopetaḥ śraddhāvān susthirāśayaḥ // NarP_1,64.68 //
śuddhadeho 'nnapānadyairddhārmikaḥ śuddhamānasaḥ /
dṛḍhavratasamācāraḥ kṛtajñaḥ pāpabhīrukaḥ // NarP_1,64.69 //
gurudhyānastutikathāsevanāsaktamānasaḥ /
evaṃvidho bhavecchiṣyastvanyathā guruduḥkhadaḥ // NarP_1,64.70 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde catuḥṣaṣṭitamo 'dhyāyaḥ


_____________________________________________________________


sanatkumāra uvāca
parīkṣya śiṣyaṃ tu gururmantraśodhanamācaret /
prākpratyagdakṣiṇodakcapañcasūtrāṇi pātayet // NarP_1,65.1 //
catuṣṭayaṃ catuṣkānāṃ syādevaṃ nṛpakoṣṭake /
tatrādyaprathame tvādyaṃ dvitīyādye dvitīyakam // NarP_1,65.2 //
tṛtīyādye tṛtīyaṃ syāñca turthādye turīyakam /
tattadāgneyakoṣṭeṣu tattatpañcamamakṣaram // NarP_1,65.3 //
vilikhya kramato dhīmānmanuṃ saṃśodhayettataḥ /
nāmādyakṣaramārabhya yāvanmantrādi varṇakam // NarP_1,65.4 //
catuṣke yatra nāmārṇastatsyātsiddhicatuṣkakam /
prādakṣiṇyāttaddvitīyaṃ sādhyākhyaṃ parikīrtitam // NarP_1,65.5 //
tṛtīyaṃ puṃsi siddhākhyaṃ turīyamarisaṃjñakam /
dvayorvarṇāvekakoṣṭe siddhasiddheti tanmatam // NarP_1,65.6 //
taddvitīye tu mantrārṇe siddhasādhyaḥ prakīrtitaḥ /
tṛtīye tatsusiddhaḥ syātsiddhāristañcaturthake // NarP_1,65.7 //
nāmārṇānyacatuṣkāttu dvitīye mantravarṇake /
catuṣke cettadā pūrvaṃ yatra nāmākṣaraṃ sthitam // NarP_1,65.8 //
tatra tatkoṣṭamārabhya gaṇayetpūrvavatkramāt /
sādhyasiddhaḥ sādhyasādhyastatsusiddhaśca tadripruḥ // NarP_1,65.9 //
tṛtīye ceñcatuṣke tu yadi syānmantravarṇakaḥ /
tadā pūrvoktarītyā tu kramāddveyaṃ manīṣibhiḥ // NarP_1,65.10 //
susiddhasiddhastatsādhyastatsusiddhaśca tadṛṣiḥ /
turīye ceñcatuṣke tu tadaivaṃ gaṇayetsudhīḥ // NarP_1,65.11 //
arisiddho 'risādhyaśca tatsusiddhaśca tadripuḥ /
riddhasiddho yathoktena dviguṇātsiddhisādhyakaḥ // NarP_1,65.12 //
siddhaḥ susiddhorddhatayātsiddhārirhati gotrajān /
dviguṇātsādhyasiddhastu sādhyasādhyo vilaṃbataḥ // NarP_1,65.13 //
sādhyaḥ susiddho dviguṇātsādhyārirhanti bāndhavān /
susiddhasiddhorddhatayā tatsādhyo dviguṇājjapāt // NarP_1,65.14 //
tatsusiddhaprāptimātrātsusiddhāriḥ kuṭuṃbahṛt /
arisiddhastu putradhno 'riśādhyaḥ kanyakāpahaḥ // NarP_1,65.15 //
tatsusiddhaḥ kalatradhnaḥ sādhakadhnore 'pyariḥ smṛtaḥ /
anye 'pyatra prakārā hi saṃti vai bahavoṃ mune // NarP_1,65.16 //
sarveṣu mukhyo 'yaṃ te 'tra kathito kathahābhidhaḥ /
evaṃ saṃśodhya mantraṃ tu śuddhe kāle sthale tathā // NarP_1,65.17 //
dīkṣayeñca guruḥ śiṣyaṃ tadvidhānamudīryate /
nityakṛtyaṃ vidhāyātha praṇamyagurupādukām // NarP_1,65.18 //
prārthayetsadguruṃ bhaktyābhīṣaaṭārthamādṛtaḥ /
saṃpūjya vastrālaṅkāragohiraṇyadharādibhiḥ // NarP_1,65.19 //
kṛtvā svasti vidhānaṃ tu maṇḍalādi ca tuṣṭimān /
guruḥ śiṣyeṇa sahitaḥ śuciryāgagṛhaṃ viśet // NarP_1,65.20 //
sāmānyārghodakenātha saṃprokṣya dvāramastrataḥ /
divyānutsārayedvighnānnabhasthānarcya vāriṇā // NarP_1,65.21 //
pārṣṇighātaistribhirbhauṃmāṃstataḥ karma samācaret /
varṇakaiḥ sarvatobhadre yathoktaparikalpite // NarP_1,65.22 //
vahnimaṇḍalamabhyarcya tatkalāḥ paripūjya ca /
astraprakṣālitaṃ kuṃbhaṃ yathāśakti vinirmitam // NarP_1,65.23 //
tatra saṃsthāpya vidhivattatra bhānoḥ kalāṃ yajet /
vilomamātṛkāmūlamuñcaran śuddhavāriṇā // NarP_1,65.24 //
āpūrya kuṃbhaṃ tatrārcetsomasya vidhivatkalāḥ /
dhūmrārcirūṣmā jvalinī jvālinī visphuliṅginī // NarP_1,65.25 //
suśrīḥ surūpā kapilā havyakavyavahā tathā /
vahnerdaśa kalāḥ proktāḥ procyante 'tha raveḥ kalāḥ // NarP_1,65.26 //
tapinī tāpinī dhūmrā marīcijvālinī ruciḥ /
suṣumṇā bhogadā viśvā bodhinī dhāriṇī kṣamā // NarP_1,65.27 //
athendrośca kalā jñeyā hyamṛtā mānadā punaḥ /
pūṣā tuṣṭiśca puṣṭiśca ratiśca dhṛtisaṃjñikāḥ // NarP_1,65.28 //
śaśinī candrikā kātirjyotsnā śrīḥ prītiraṅgadā /
pūrṇāpūrṇāmṛtā ceti proktāścandramasaḥ kalāḥ // NarP_1,65.29 //
vasrayugmena saṃveṣṭya tasminsarvaiṣadhīḥ kṣipet /
navaratnāni nikṣipya vinyasetpañcapallavān // NarP_1,65.30 //
panasāmravaṭāśvatthavakuleti ca tān viduḥ /
muktāmāṇikyavaiḍūryagomedānvajravidrumau // NarP_1,65.31 //
padmarāgaṃ marakataṃ nīlaṃ ceti yathākram /
evaṃ ratnāni nikṣipya tatrāvāhyeṣṭadevatām // NarP_1,65.32 //
saṃpūjya vidhivanmantrī tataḥ śiṣyaṃ svalaṅkṛtam /
vedyāṃ saṃveśya saṃprokṣya prokṣaṇīsthena vāriṇā // NarP_1,65.33 //
bhūtaśuddhyādikaṃ katvā taccharīre vidhānataḥ /
nyāsajālena saṃśodhya mūrdhni vinyasya pallavān // NarP_1,65.34 //
aṣṭottaraśatenātha mūlamantreṇa mantritaiḥ /
abhiṣiñcetpriyaṃ śiṣyaṃ japanmūlamanuṃ hṛdi // NarP_1,65.35 //
śiṣṭodakena vācamya paridhāyāṃbaraṃ śiśuḥ /
guruṃ praṇamya vidhivatsaṃviśetpurataḥ śuciḥ // NarP_1,65.36 //
atha śiṣyasya śirasi hastaṃ datvā gurustataḥ /
japedaṣṭottaraśataṃ deyamantraṃ vidhānataḥ // NarP_1,65.37 //
samo 'stvityakṣarāndadyāttataṛ śiṣyor'cayedgurum /
tataḥ sacandanaṃ hastaṃ datvā śiṣyasya mastake // NarP_1,65.38 //
tatkarṇe pravadedvidyāmaṣṭavāraṃ samāhitaḥ /
saṃprāptavidyaḥ śiṣyo 'pi nipatedgurupādayoḥ // NarP_1,65.39 //
uttiṣṭha vatsa mukte 'si samyagācāravānbhava /
kīrtiśrīkāntiputrāyurbalārogya sadāstu te // NarP_1,65.40 //
tataḥ śiṣyaḥ samutthāya gandhādyairgurumarcayet /
dadyāñca dakṣiṇāṃ tasmai vittaśāṭhyavivarjitaḥ // NarP_1,65.41 //
saṃprāpyaivaṃ gurormantraṃ tadārabhya dhanādibhiḥ /
dehaputrakalatraiśca gurusevāparo bhavet // NarP_1,65.42 //
svaṣṭadevaṃ yajenmadhye datvā puṣpāñjaliṃ tataḥ /
agninairṛtivāgīśān krameṇa paripījayet // NarP_1,65.43 //
yadā madhye yajedviṣṇuṃ bāhyādiṣu vināyakam /
raviṃ śivāṃ śivaṃ caiva yadā madhye tu śaṅkaram // NarP_1,65.44 //
raviṃ gaṇeśamaṃbāṃ ca hariṃ cātha yadā śivām /
īśaṃ vighnārkagovindānmadhye cedgaṇanāyakam // NarP_1,65.45 //
śivaṃ śivāṃ raviṃ viṣṇuṃ ravau madhyagate punaḥ /
gaṇeṣaṃ viṣṇumaṃbāṃ ca śivaṃ ceti yathākramam // NarP_1,65.46 //
evaṃ nitya samabhyarcya devapañcakamādṛtaḥ /
brāhme muhūrtte hyutthāya kṛtvācā vaśyakaṃ budhaḥ // NarP_1,65.47 //
aśaṅkito vā śayyāyāṃ svakīyaśirasi smaret /
sahasradalaśuklābjakārṃṇakāsthadumaṇḍale // NarP_1,65.48 //
akathāditrikoṇasthaṃ varābhayakaraṃ gurum /
dvinetraṃ dvibhujaṃ śuklagandhamālyānuṃlepanam // NarP_1,65.49 //
vāme śaktyā yutaṃ dhyātvā mānasairupacārakaiḥ /
ārādhya pādukāmantraṃ daśadhāprajapetsudhīḥ // NarP_1,65.50 //
vā māyā śrīrbhagendvāḍhyā viyaddhaṃsakhakāgnayaḥ /
hasakṣamalavāryagnivāmakarṇaiduyugmarut // NarP_1,65.51 //
tato bhṛgvākāśaravāgnibhagendvāḍhyāḥ parantimaḥ /
sahakṣamalatoyāgnicandraśāntiyuto marut // NarP_1,65.52 //
tataḥ śrīścāmukānte tu nandanāthāmukī punaḥ /
devyaṃbānte śrīpāndukāṃ pūjayāmi hṛdantime // NarP_1,65.53 //
ayaṃ śrīpādukāmantraḥ sarvasiddhiprado nṛṇām /
guhyeti ca samarpyātha mantrairetairnametsudhīḥ // NarP_1,65.54 //
akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaram /
tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ // NarP_1,65.55 //
ajñānatimirāndhasya jñānāñjanaśalākayā /
cakṣurunmīlitaṃ yena tasmai śrīgurave namaḥ // NarP_1,65.56 //
namo 'stu gurave tasmā iṣṭadevasvarūpiṇe /
yasya vāgamṛtaṃ hṝnti viṣaṃ saṃsārasaṃjñakam // NarP_1,65.57 //
iti natvā paṭhetstotraṃ sadyaḥ pratyayakārakam /
oṃ namaste nātha bhagavān śivāya gururūpiṇe // NarP_1,65.58 //
vidyāvatārasaṃsiddhyai svīkṛtānekavigraha /
navāya tanarūpāya paramārthaikarūpiṇe // NarP_1,65.59 //
sarvājñānatamobhedabhānave ciddhanāya te /
statantrāya dayākḷptavigrahāya śivātmane // NarP_1,65.60 //
paratra trāya bhaktānāṃ bhavyānāṃ bhāvarūpiṇe /
vivekināṃ vivekāya vimarśāya vimarśinām // NarP_1,65.61 //
prakāśānāṃ prakāśāya jñānināṃ jñānarūpiṇe /
purastātpārśvayoḥ pṛṣṭe namastubhyamuparyadhaḥ // NarP_1,65.62 //
sadā sañcitsvarūpeṇa vidhehi bhavadāsanam /
tvatprasādādahaṃ deva kṛtākṛtyo 'smi sarvataḥ // NarP_1,65.63 //
māyāmṛtyumahāpāśādvimukto 'smi śivo 'smi vaḥ /
iti stutvā tataḥ sarva gurave vinivedayet // NarP_1,65.64 //
prātaḥ prabhṛti sāyāntaṃ sāṃyādiprātarantataḥ /
yatkaromi jagannātha tadastu tava pūjanam // NarP_1,65.65 //
tataśca gurupādābjagalitāmṛtadhārayā /
kṣālitaṃ nijamātmānaṃ lirmalaṃ bhāvayetsudhīḥ // NarP_1,65.66 //
mūlādibrahmarandhrāntaṃ mūlavidyāṃ vibhāvayet /
mūlādhārādadho bhāge vartulaṃ vāyumaṇḍalam // NarP_1,65.67 //
tatrasthavāyubījotthavāyunā ca tadrūrddhvakam /
trikoṇaṃ maṇḍalaṃ vahnestatrasthavahnibījataḥ // NarP_1,65.68 //
utpannenāgninā mūlādhārāvasthitavigrahām /
prasuptabhujagākārāṃ svayaṃbhūliṅgaveṣṭinīm // NarP_1,65.69 //
visatantunibhāṃ koṭividyudābhāṃ tanīyasīm /
kulakuṇḍalinīṃ dhyātvā kūrcenotthāpayeñca tām // NarP_1,65.70 //
suṣumṇāvartmanātāṃ ca ṣaṭcakrakramabhedinīm /
gurupadiṣṭavidhinā brahmarandhraṃ nayetsudhīḥ // NarP_1,65.71 //
tatrasthāmṛtasaṃmagnīkṛtyātmānaṃ vibhāvayet /
tatprabhāpaṭalavyāptaivimalaṃ cinmayaṃ param // NarP_1,65.72 //
punastāṃ svasthalaṃ nītvā hṛdidevaṃ vicintayan /
dṛṣṭvā ca mānasairdravyaiḥ prārthayenmanunāmunā // NarP_1,65.73 //
trailokyacaita nyamayādideva śrīnātha viṣṇo bhavadājñayaiva /
prātaḥ samutthāya tava priyārthaṃ saṃsārayātrāṃ tvanuvartayiṣye // NarP_1,65.74 //
viṣṇoriti sthale vipra kārya ūho 'nyadaivate /
tatataḥ kuryātsarvasiddhyai tvajapāyā nivedanam // NarP_1,65.75 //
ṣaṭśatāni divā rātrau sahasrāṇyekaviṃśatiḥ /
ajapākhyāṃ tu gāyatrīṃ jīvojapati sarvadā // NarP_1,65.76 //
ṛṣirhaṃsastathāvyaktagātrīchanda īritam /
devatā paramohaṃsaścādyante bījaśaktikam // NarP_1,65.77 //
tataḥ ṣaḍaṅgaṃ kurvīta sūryaḥ somonirañjanaḥ /
nirābhāsaśca dharmaśca jñānaṃ ceti tathā punaḥ // NarP_1,65.78 //
kramādetānhaṃsapūrvānātmanepadapaścimān /
jātayuktānsādhakendra ṣaḍaṅgeṣu niyojayet // NarP_1,65.79 //
hakāraḥ sūryasaṃkāśatejāḥ saṃgacchate bahiḥ /
sakārastādṛśaścaiva praveśe dhyānamīritam // NarP_1,65.80 //
evaṃ dhyātvārpayeddhīmānvahnyarkeṣu vibhāgaśaḥ /
mūlādhāre vādisāṃtabījayukte caturdale // NarP_1,65.81 //
bandhūkābhe svaśaktyā tu sahitāpāsvagāya ca /
pāśāṅkuśasudhāpātramodakollāsapāṇaye // NarP_1,65.82 //
ṣaṭśataṃ tu gaṇeśāya vāgadhīśāya cārpayet /
svādhiṣṭāne vidrumābhe vādilāntārṇasaṃyute // NarP_1,65.83 //
vāmāṅgaśaktiyuktāya vidyādhipataye tathā /
sruvākṣamālālasitabāhave padmajanmane // NarP_1,65.84 //
brahmaṇe ṣaṭsahasraṃ tu haṃsārūḍhāya cārpayet /
vidyullasitameghābhe ḍādiphaāntārṇapatrake // NarP_1,65.85 //
maṇipūre śaṅkhacakragadāpaṅkadhāriṇe /
saśriye ṣaṭsahasraṃ ca viṣṇave vinivedayet // NarP_1,65.86 //
anāhater'kapatre ca kādiṭhāntārṇasaṃyute /
śukle śūlābhayavarasadhākalaśadhāriṇe // NarP_1,65.87 //
vāmāṅge śaktiyuktāya vidyādhipataye sudhīḥ /
vṛṣārūḍhāya rudrāya ṣaṭsahasraṃ nivedayet // NarP_1,65.88 //
viśudde ṣoḍaśadale svarāḍhye śuknatraṇake /
mahājyotiprakāśāyendriyādhipataye tataḥ // NarP_1,65.89 //
sahasramarpayetprāṇaśaktyā yukteścarāya ca /
ājñācakre hakṣayukte dvidile 'bje sahasrakam // NarP_1,65.90 //
sadāśivāya gurave parāśaktiyutāya vai /
sahasrāre mahāpadme nādabindudvayānvite // NarP_1,65.91 //
vilasanmātṛkāvarṇe varāmayakarāya ca /
praramādye ca gurave sahasraṃ vinivedayet // NarP_1,65.92 //
culukeṃ'bu punarddhṛtvā svabhāvādeva sidhyataḥ /
ekaviṃśatisāhasrapramitasya japasya ca // NarP_1,65.93 //
ṣaṭśatādhikasaṃkhyāsyā dajapāyā vibhāgaśaḥ /
saṃkalpena mokṣadātā viṣṇurme prīyatāmiti // NarP_1,65.94 //
asyāḥ saṃkalpamātreṇa mahāpāpaiḥ pramucyate /
brahmaivāhaṃ na saṃsārī nityamukto na śokabhāk // NarP_1,65.95 //
sañcidānandarūpo 'hamātmānamiti bhāvayet /
tataḥ samācareddehakṛtyaṃ devārcanaṃ tathā // NarP_1,65.96 //
taddhidhānaṃ pravakṣyāmi sadācārasya lakṣaṇam // NarP_1,65.97 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde pañcaṣaṣṭimo 'dhyāyaḥ


_____________________________________________________________


sanatkumāra uvāca
tataḥ śvāsānusāreṇa datvā pādaṃ mahītale /
samudramekhale devi parvatastanamaṇḍale // NarP_1,66.1 //
viṣṇuvatni namastubhyaṃ pādasparśaṃ kṣamasva me /
iti bhūmiṃ tu saṃprārthya vihareñca yathāvidhi // NarP_1,66.2 //
rakṣaḥ koṇe tato grāmādgatvā mantramudīrayet /
gacchantu ṛṣayo devāḥ piśācā ye ca guhyakāḥ // NarP_1,66.3 //
pitṛbhūtagaṇāḥ sarve kariṣye malamocanam /
iti tālatrayaṃ datvā śiraḥ prāvṛtya vāsasā // NarP_1,66.4 //
dakṣiṇābhimukhaṃ rātrau divā sthitvā hyudaṅmukhaḥ /
malaṃ visṛjya saucaṃ tu mṛdādbhiḥ samupācaret // NarP_1,66.5 //
ekā liṅge gude tisro daśa vāmakare mṛdaḥ /
karayoḥ sapta vai dadyātritrivaraṃ ca pādayoḥ // NarP_1,66.6 //
evaṃ śaucaṃ vidhāyātha gaṇḍūṣāndvādaśaiva tu /
kṛtvā vanaspatiṃ cātha prārthayenmanunāmunā // NarP_1,66.7 //
āyurbalaṃ yaśo varcaḥ prajāḥ paśuvasūni ca /
śriyaṃ prajñāṃ ca medhāṃ ca tvaṃ no dehi vanaspate // NarP_1,66.8 //
saṃprārthyaivaṃ dantakāṣṭaṃ dvādaśāṅgulasaṃmitam /
gṛhītvā kāmamantreṇa kuryānmantrī samāhitaḥ // NarP_1,66.9 //
kāmadevapadaṃ ṅentaṃ tathā sarvajanapriyam /
hṛdantaḥ kāmabījāḍhyaṃ dantāṃścānena śodhayet // NarP_1,66.10 //
jihvollekho vāgbhavena mūlena kṣālayenmukham /
devāgāraṃ tato gatvā nirmālyamapasārya ca // NarP_1,66.11 //
paridhāyāṃbaraṃ śuddhaṃ maṅgalārārtikaṃ caret /
asreṇa pātraṃ saṃprokṣya mūlena jvālayeñca tam // NarP_1,66.12 //
saṃpūjya pātramādāyotthāya ghaṇṭāṃ ca vādayet /
sugoghṛtapradīpena bhrāmitena samantataḥ // NarP_1,66.13 //
vādyairgītairmanojñaiśca devasyārārtikaṃ bhavet /
iti nīrājanaṃ kṛtvā prārthayitvā nijeśvaram // NarP_1,66.14 //
snātuṃ yāyānnimragādau kīrtayandevatāguṇān /
gatvā tīrthaṃ namaskṛtya snānīyaṃ ca nidhāya vai // NarP_1,66.15 //
mūlābhimantritamṛdamādāya kaṭideśataḥ /
vilipyapādaparyantaṃ kṣālayettīrthavāriṇā // NarP_1,66.16 //
tataśca pañcabhiḥ pādau prakṣālyāntarjale punaḥ /
praviśya nābhimātre tu mṛdaṃ vāmakarasya ca // NarP_1,66.17 //
maṇibandhe hastatale tadagre ca tathā punaḥ /
kṛtvāṅgulyā gāṅgamṛgamādāyāstreṇa tatpunaḥ // NarP_1,66.18 //
nijopari ca mantrajño bhrāmayitvā tyajetsudhī /
talasthāṃ ca ṣaḍaṅgeṣu tanmantraiḥ pravilepayet // NarP_1,66.19 //
nimajya kṣālayetsamyag malasnānamitīritam /
vibhāvyeṣṭamayaṃ sarvamāntaraṃ snānamācaret // NarP_1,66.20 //
anantā dityasaṃkāśaṃ nijabhūṣāyudhairyutam /
mantramūrtiṃ prabhuṃ smṛtvā tatpādodakasaṃbhavām // NarP_1,66.21 //
dhārāṃ ca brahmarandhreṇa praviśantīṃ nijāṃ tanum /
tayā saṃkṣālayetsarvamantarddehagataṃ malam // NarP_1,66.22 //
tatkṣaṇādvirajā mantrī jāyate sphaṭikopamaḥ /
tataḥ śrautoktavidhinā snātvā mantrī samāhitaḥ // NarP_1,66.23 //
mantrasnānaṃ tataḥ kuryāttadvidhānamathocyate /
deśakālau ca saṃkīrtya prāṇāyāmaṣaḍaṅgakaiḥ // NarP_1,66.24 //
kṛtvārkamaṇḍalāttīrthānyāhvayenmuṣṭimudrayā /
brahmāṇḍodaratīrthāni karaiḥ spṛṣṭāni te raveḥ // NarP_1,66.25 //
tena satyena me deva dehi tīrthaṃ divākara // NarP_1,66.26 //
gaṅge ca yamune caiva godāvari sarasvati /
narmade siṃdhukāveri jale 'sminsaṃnidhiṃ kuru // NarP_1,66.27 //
ityāvāhya jale tāni sudhābījena yojayet /
gomudrayāmṛtīkṛtya kavacenāvaguṇṭhya ca // NarP_1,66.28 //
saṃrakṣyāstreṇa tatpaścāccakramudrāṃ pradarśayet /
vahnyarkendumaṇḍalāni tatra saṃcitayedrudhaḥ // NarP_1,66.29 //
mantrayedarkamantreṇa sudhābījena tajjalam /
mūlena caikādaśadhā tatra saṃmantrya bhāvayet // NarP_1,66.30 //
pūjāyantraṃ ca tanmadhye svāntādāvāhya devatām /
snāpayitvārcayettāṃ ca mānasairupacārakaiḥ // NarP_1,66.31 //
siṃhāsanasthāṃ tāṃ natvā tajjalaṃ praṇametsudhīḥ /
ādhāraḥ sarvabhātānāṃ viṣṇoratulatejasaḥ // NarP_1,66.32 //
tadrūpāśca tato jātā āpastāḥ praṇamāmyaham /
iti natvā samārundhya saptacchidrāṇi sādhakaḥ // NarP_1,66.33 //
nimajya salile tasminmūlaṃ devākṛtiṃ smaret /
nimajjyonmajjya triścaivaṃ siṃcetkaṃ kuṃbhamudrayā // NarP_1,66.34 //
trirmūlena caturmantrairabhiṣiñcennijāṃ tanum /
catvāro manavaste 'tra kathyante tāntrikā mune // NarP_1,66.35 //
sisṛkṣornikhilaṃ viśvaṃ muhuḥ śukraṃ prajāpateḥ /
mātaraḥ sarvabhūtānāmāpo devyaḥ punantu mām // NarP_1,66.36 //
alakṣmīrmalarūpā yā sarvabhūteṣu saṃsthitā /
kṣālayanti ca tāṃ sparśādāpo devyaḥ punantu mām // NarP_1,66.37 //
yanme keśeṣu daurbhāgyaṃ sīmante yañca mūrddhani /
lalāṭe karṇayorakṣṇorāpastaddhantu vo namaḥ // NarP_1,66.38 //
āyurārogyamaiśvaryamaripakṣakṣayaṃ śubham /
santoṣaḥ kṣāntirāstikyaṃ vidyā bhavatu vo namaḥ // NarP_1,66.39 //
viprapādodakaṃ pītvā śālagrāmaśilājalam /
pibeddhiruddhaṃ no kuryādeṣāṃ tu niyato vidhiḥ // NarP_1,66.40 //
pṛthivyāṃ yāni tīrthāni dakṣāṅghrau tāni bhūsure /
sveṣṭadevaṃ samudvāsya mantrī mārtaṇḍamaṇḍale // NarP_1,66.41 //
tatastīraṃ samāgatyaṃ vastraṃ saṃkṣālya yatnataḥ /
vāsasī paridhāyātha kuryātsandhyādikaṃ sudhīḥ // NarP_1,66.42 //
rogādyaśakto manujaḥ kuryāttatrāgharmaṣaṇam /
athavā bhasmanā snāto rajobhiścaiva vākṣamaḥ // NarP_1,66.43 //
atha sandhyādikaṃ kuryān sthitvā caivāsane śubhe /
keśavena tathā nārāyaṇena mādhavena ca // NarP_1,66.44 //
saṃprāśya toyaṃ govindaviṣṇubhyāṃ kṣālayetkarau /
madhusūdanatrivikramābhyāmoṣṭhau ca mārjayet // NarP_1,66.45 //
vāmanaśrīdharābhyāṃ ca mukhaṃ hastau spṛśettataḥ /
hṛṣīkeśapadmanābhābhyāṃ spṛśeñcaraṇau tataḥ // NarP_1,66.46 //
dāmodareṇa mūrddhānaṃ mukhaṃ saṃkarṣaṇena ca /
vāsudevena pradyumnena spṛśennāsike tataḥ // NarP_1,66.47 //
aniruddhapuruṣottamābhyāṃ netre spṛśettataḥ /
adhokṣajanṛsiṃhābhyāṃ śravaṇe saṃspṛśettathā // NarP_1,66.48 //
nābhiṃ spṛśedacyutena janārdanena vakṣasi /
hariṇā viṣṇunāṃsau ca vaiṣṇavācamanaṃ tvidam // NarP_1,66.49 //
praṇavādyairṅentasvāhāntaiḥ keśavādikanāmabhiḥ /
mukhe nasoḥ pradeśinyānāmayā netrakarṇayoḥ // NarP_1,66.50 //
kaniṣṭhayā nābhideśaṃ sarvatrāṅguṣṭyojanam /
ātmavidyāśivaistattvaiḥ svāhāntaiḥ śaivamīritam // NarP_1,66.51 //
dīrghatrayenduyugvyomapūrvakaiśca pibejjalam /
ātmavidyāsivaireva śaivaṃ svāhāvasānikaiḥ // NarP_1,66.52 //
vāglajjāśrī mukhaiḥ proktaṃ śāktaṃ svāhāvasānikaiḥ /
vāglajjāśrīmukhaiḥ proktaṃ dvijācamanamarthadam // NarP_1,66.53 //
tilakaṃ ca tataḥ kuryādbhāle suṣṭhu gadākṛti /
nandakaṃ hṛdaye śaṅkhacakre caiva bhujadvaye // NarP_1,66.54 //
śārṅgabāṇaṃ mastake ca vinyasetkramaśaḥ sudhīḥ /
karṇamūle pārśvayośca pṛṣṭe nābhau kakudyapi // NarP_1,66.55 //
evaṃ tu vaiṣṇavaḥ kuryānmṛdbhistīrthodbhavādibhiḥ /
agnihotrodbhavaṃ bhasma gṛhītvā tryaṃbakeṇa tu // NarP_1,66.56 //
kiṃvāgniriti mantreṇābhimantrya pañcamantrakaiḥ /
kramāttatpuruṣāghorasadyojātādināmabhiḥ // NarP_1,66.57 //
pañca kuryātripuṇḍrāṇi bhālāṃsodarahṛtsu ca /
śaivaṃ śāktastrikoṇā bhaṃ nārīvadvā samācaret // NarP_1,66.58 //
kṛtvā tu vaidikīṃ saṃdhyāṃ tāntrikīṃ ca samācaret /
ācamya vidhivanmantrī tīrthānyāvāhya pūrvavat // NarP_1,66.59 //
tatastrivāraṃ darbheṇa bhūmau toyaṃ viniḥbhipet /
saptadhā tajjalenātha mūrddhānamabhiṣecayet // NarP_1,66.60 //
tataśca prāṇānāyamya kṛtvā nyāsaṃ ṣaḍaṅgakam /
ādāya vāmahasteṃ'bu dakṣeṇācchādya pāṇinā // NarP_1,66.61 //
viyadvāyvagnitoyakṣmābījaiḥ saṃmantrya mantravit /
mūlena tasmāt ścotadbhirbindubhistattvamudrayā // NarP_1,66.62 //
svaśiraḥ saptadhā prokṣyāvaśiṣṭaṃ tatpunarjalam /
kṛtvā tadakṣaraṃ mantrī nāsikāntikamānayet // NarP_1,66.63 //
jalaṃ tejomayaṃ tañcākṛṣyāntaśceḍayā punaḥ /
prakṣālyāntargataṃ tena kalmaṣaṃ tajjalaṃ punaḥ // NarP_1,66.64 //
kṛṣṇavarṇaṃ piṅgalayā recayetsvāgratastathā /
kṣipedastreṇa tatpaścātkalpite kuliśopale // NarP_1,66.65 //
etaddhvi sarvapāpaghnaṃ proktaṃ caivāghamarṣaṇam /
tataśca hastau prakṣālya prāgvadācamya mantravit // NarP_1,66.66 //
samutthāya ca mantrajñastāmrapātre sumādikam /
prakṣipyārghaṃ pradadyādvai mūlāntairmantramuccaran // NarP_1,66.67 //
ravimaṇḍalasaṃsthāya devāyārghyaṃ prakalpayet /
dattvārghaṃ triranenātha devaṃ ravigataṃ smaret // NarP_1,66.68 //
svakalpoktāṃ ca gāyatrīṃ japedaṣṭottaraṃ śatam /
aṣṭāṃviṃśativāraṃ vā guhyetimanunārpayet // NarP_1,66.69 //
udyadādityasaṃkāśāṃ pustakākṣakarāṃbujām /
kṛṣṇājināṃbarāṃ brāhmīṃ dhyāyettārāṅkite 'mbare // NarP_1,66.70 //
madhyāhne varadāṃ devīṃ pārvatīṃ saṃsmaretparām /
śuklāṃbarāṃ vṛṣārūḍhāṃ trinetrāṃ ravibiṃbagām // NarP_1,66.71 //
varaṃ pāśaṃ ca śūlaṃ ca dadhānāṃ nṛkaroṭikām /
sāyāhne ratnabhūṣāḍhyāṃ pītakauśeyavāsasām // NarP_1,66.72 //
śyāmaraṅgāṃ caturhastāṃ śaṅkhacakralasatkarām /
gadāpadmadharāṃ devīṃ sūryāsanakṛtāśrayām // NarP_1,66.73 //
tato devānṛṣīṃścaiva pitṝṃścāpi vidhānavit /
tarpayitvā sveṣṭadevaṃ tarpayetkalpamārgataḥ // NarP_1,66.74 //
gurupaṅktiṃ ca saṃtarpyaṃ sāṃgaṃ sāvaraṇaṃ tathā /
sāyudhaṃ vainateyaṃ saṃtarpayāmīti tarpayet // NarP_1,66.75 //
nāradaṃ parvataṃ jiṣṇuṃ niśaṭhoddhavadārukān /
viṣvaksena ca śaileyaṃ vaiṣṇavaḥ paritarpayet // NarP_1,66.76 //
evaṃ saṃtarpya viprendra dattvārdhyaṃ ca vivasvate /
pūjāgāraṃ samāgatya prakṣālyāṅghrī upaspṛśet // NarP_1,66.77 //
agnihotrasthitānagnīn hutvopasthāya yatnataḥ /
pūjāsthalaṃ samāgatya dvārapūjāṃ samācaret // NarP_1,66.78 //
gaṇeśaṃ corddhvaśākhāyāṃ mahālakṣmīṃ ca dakṣiṇe /
sarasvatīṃ vāmabhāge dakṣe vighneśvaraṃ punaḥ // NarP_1,66.79 //
kṣetrapālaṃ tathā vāme dakṣe gaṅgāṃ prapūjayet /
vāme ca yamunāṃ dakṣe dhātāraṃ vāmatastathā // NarP_1,66.80 //
vidhātāraṃ śaṅkhapadmanidhīṃśca vāmadakṣayoḥ /
dvārapālāṃstato 'bhyarcettattatkalpoditānsudhīḥ // NarP_1,66.81 //
nandaḥ sunandaścaṇḍaśca pracaṇḍaḥ pracalobalaḥ /
bhadraḥ subhadraścetyādyā vaiṣṇavā dvārapālakāḥ // NarP_1,66.82 //
nandī bhṛṅgī riṭī skando gaṇeśomāmaheśvarāḥ /
vṛṣabhaśca mahākālaḥ śaivā vai dvārapālakāḥ // NarP_1,66.83 //
brāhmayādyā mātaro 'ṣṭau tu śaktyo dvāḥsthitāḥ svayam /
seṃduḥ svanāmāgharṇādyā ṅenamoṃtā ime smṛtāḥ // NarP_1,66.84 //
tataḥ sthitvāsane dhīmānācamya prayataḥ śuciḥ /
divyāntarikṣabhaumāṃśca vighnānutsārya yatnataḥ // NarP_1,66.85 //
keśavādyāṃ mātṛkāntu nyasedvaiṣṇavasattamaḥ /
keśavaḥ kīrtisaṃyuktaḥ kāntyā nārāyaṇastathā // NarP_1,66.86 //
mādhavastuṣṭisahito govindaḥ puṣṭisaṃyutaḥ /
viṣṇustu dhṛtisaṃyuktaḥ śāntiyuṅmadhusūdanaḥ // NarP_1,66.87 //
trivikramaḥ kriyāyukto vāmano dayitāyutaḥ /
śrīdharo medhayā yukto hṛṣīkiśaśca harṣayā // NarP_1,66.88 //
padmanābhayutā śraddhā lajjā dāmodarānvitā /
vāsudevaśca lakṣmīyuk saṃkarṣaṇasarasvatī // NarP_1,66.89 //
pradyumnaḥ prītisaṃyukto 'niruddho ratisaṃyutaḥ /
cakrī jayāyutaḥ paścādgadī durgāsamanvitaḥ // NarP_1,66.90 //
śārṅgī tu prabhayā yuktaḥ khaḍgī yuktastu satyayā /
śaṅkhī caṇḍāsamāyukto halī vāṇīsamāyutaḥ // NarP_1,66.91 //
musalī ca bilāsinyā śūlī vijayayānvitaḥ /
pāśī virajayā yukto kuśī viśvāsamanvitaḥ // NarP_1,66.92 //
mukundo vinatāyukto nandajaśca sunandayā /
nindī smṛtyā samāyukto naro vṛddhyā samanvitaḥ // NarP_1,66.93 //
samṛddhiyuṅnarakajicchuddhiyukca hariḥ smṛtaḥ /
kṛṣṇo buddhyā yutaḥ satyo bhuktyā muktyātha sātvataḥ // NarP_1,66.94 //
saurikṣame sūrarame umāyukto janārdanaḥ /
bhūdharaḥ kledinīyukto viśvamūrtiśca klinnayā // NarP_1,66.95 //
vaikuṇṭho vasudhāyukto vasudaḥpuruṣottamaḥ /
balī tu parayā yukto balānujaparāyaṇe // NarP_1,66.96 //
bālasūkṣme vṛṣaghnastu saṃdhyāyuk prajñayā vṛṣaḥ /
haṃsaḥ prabhāsamāyukto varāho niśayā yutaḥ // NarP_1,66.97 //
vimalo dhārayā yukto nṛsiṃho vidyutā yutaḥ /
keśavādimātṛkāyā munirnārāyaṇo mataḥ // NarP_1,66.98 //
amṛtādyā ca gāyatrī chando viṣṇuśca devatā /
cakrādyāyudhasaṃyuktaṃ kuṃbhādarśadharaṃ harim // NarP_1,66.99 //
lakṣmīyutaṃ vidyudābhaṃ bahubhūṣāyutaṃ bhajet /
evaṃ dhyātvā nyasecchaktiṃ śrīkāmapuṭitākṣaram // NarP_1,66.100 //
vadettadviṣṇuśaktibhyāṃ hṛdayaṃ praṇavādikam /
tvagaṃsṛṅmāṃsamedo 'sthimajjāśukrāṇyasūnvadet // NarP_1,66.101 //
prāṇaṃ krodhaṃ tathā mabhyāmantānyādidaśasvapi /
eka maulau mukhe caika dvika netre dvikaṃ śrutau // NarP_1,66.102 //
nasordvayaṃ kapole ca dvayaṃ dve dviradacchade /
ekaṃ tu rasanāmūle grīvāyāmekameva ca // NarP_1,66.103 //
kavargaṃ dakṣiṇe bāhau cavargaṃ vāmabāhuke /
ṭatavargauṃ pādayostu paphau kuṅkṣidvaye nyaset // NarP_1,66.104 //
pṛṣṭhavaṃśe vamityuktaṃ nābhau bhaṃ hṛdaye tu mam /
yādisaptāpi dhātusthā haṃ prāṇe laṃ tathātmani // NarP_1,66.105 //
kṣaṃ krodhe kramato nyasya viṣṇu pūjākṣamo bhavet /
pūrṇodaryā tu śrīkaṇṭho hyananto vijarānvitaḥ // NarP_1,66.106 //
sūkṣmeśaḥ śālmalīyukto lolākṣīyuktrimātakaḥ /
maheśvaro vartulākṣyādhīṃśo vai dīrghaghoṇayā // NarP_1,66.107 //
dirghamukhyā bhārabhūtistithīśo gomukhīyutaḥ /
sthāvareśo dirghajihvāyugdharaḥ kuḍodarīyutaḥ // NarP_1,66.108 //
urddhakeśyā tu jhiṇṭīśo bhautiko vikṛtāsyayā /
sadyo jvālāmukhīyuktolkāmukhyānugraho yutaḥ // NarP_1,66.109 //
akrūra āsyayā yukto mahāseno vidyayā yutaḥ /
krodhīśaścamahākālyā caṇḍeśena sarasvatī // NarP_1,66.110 //
pañcāntakaḥ siddhagauryā yuktaścātha śirottamaḥ /
trailokyavidyayā yukto mantraśaktyaikarudrakaḥ // NarP_1,66.111 //
krūrmeśaḥ kamaṭhīyukto bhūtamātraikanetrakaḥ /
lambodaryā caturvakro hyajeśo drāviṇīyutaḥ // NarP_1,66.112 //
sarveśo nāgarīyuktaḥ someśaḥ khecarīyutaḥ /
maryādayā lāṅgalīśo dārukeśena rūpiṇī // NarP_1,66.113 //
vāruṇyā tvarddhanārīśo umākānto gunīśvaraḥ /
kākodaryā tathāṣāḍhī pūtanāsaṃyukto mataḥ // NarP_1,66.114 //
daṇḍīśo bhadrakālīyutrīśo yoginīyutaḥ /
mīneśaḥ śaṅkhinīyukto meṣeśastarjayanīyutaḥ // NarP_1,66.115 //
lohitaḥ kālarātryā ca śikhīśaḥ kujanīyutaḥ /
chalagaṇḍaḥ kapardinyā dviraṇḍeśaśca vajrayā // NarP_1,66.116 //
mahābalo jayāyukto balīśaḥ sumukheśvarī /
bhujaṅgo revatīyuktaḥ pinākī mādhavīyutaḥ // NarP_1,66.117 //
khaḍgīśo vāruṇīyukto bakeśo vāyavīyutaḥ /
śvetorasko vidāriṇyā bhṛguḥ sahajayā yutaḥ // NarP_1,66.118 //
lakulīśaśca lakṣmīyuk śiveśo vyāpinīyutaḥ /
saṃvartake mahāmāyā proktā śrīkaṇṭhamātṛkā // NarP_1,66.119 //
yatra svīśapadaṃ noktaṃ tatra sarvatra yojayet /
muniḥsyāddakṣiṇāmūrtirgāyatrīchanda īritam // NarP_1,66.120 //
devatā cārddhanārīśo viniyogo 'khilāptaye /
halo bījāni coktāni svarāḥ śaktaya īritāḥ // NarP_1,66.121 //
kuryādbhṛgusthākāśena ṣaḍdīrghāḍhyena cāṅgakam /
bandhūkasvarṇavarṇāgaṃ varākṣāṅkuśapāśinam // NarP_1,66.122 //
arddhenduśekharaṃ tryakṣaṃ devavandyaṃ vicintayet /
dhyātvaivaṃ śivaśaktīśca caturthī hṛdayāntim // NarP_1,66.123 //
saubījamātṛkāpūrve vinyasenmātṛkā sthale /
vighneśaśca hriyā yukto vighnarājaḥ śriyā yutaḥ // NarP_1,66.124 //
vināyakastathā puṣṭyā śāntiyuktaḥ śivottamaḥ /
vighnakṛtsvastisaṃyukto vighnahartā sarasvatī // NarP_1,66.125 //
svāhayā gaṇanāthaśca ekadantaḥ sumedhayā /
kāntyā yukto dvidantastu kāminyā gajavakrakaḥ // NarP_1,66.126 //
nirañjano mohinīyukkaparddītunaṭīyutaḥ /
dīrghajihvaḥ pārvatīyugjvālinyā śaṅkukarṇakaḥ // NarP_1,66.127 //
vṛṣadhvajo nandayā ca sureśyā gaṇanāyakaḥ /
gajendaḥ kāmarūpiṇyā śūrpakarṇastathomayā // NarP_1,66.128 //
virocanastejovatyā satyā lambodareṇa ca /
mahānandaśca vighneśyā caturmūrtisvarūpiṇī // NarP_1,66.129 //
sadāśivaḥ kāmadayā hyāmodo madajihvayā /
dumukho bhūtisaṃyuktaḥ sumukho bhautikīyutaḥ // NarP_1,66.130 //
pramodadhaḥ sitayā yukta ekapādo ramāyutaḥ /
dvijihvo mahiṣīyukto jabhinyā śūranāmakaḥ // NarP_1,66.131 //
vīro vikarṇayā yuktaḥ ṣaṇmukho bhṛkuṭīyutaḥ /
varado lajjayā vāmadevaṃśo dīrghaghoṇayā // NarP_1,66.132 //
dhanurddharyā vakratuḍo dviṃraṇḍo yāminīyutaḥ /
senānī rātrisaṃyuktaḥ kāmāndho grāmaṇīyutaḥ // NarP_1,66.133 //
mattaḥ śaśiprabhāyukto vimatto lolanetrayā /
mattavāhaścañcalayā jaṭī dīptisamanvitaḥ // NarP_1,66.134 //
muṃhī subhagayā yuktaḥ khaḍgī durbhagayā yutaḥ /
vareṇyaśca śivāyukto bhagayā vṛṣaketanaḥ // NarP_1,66.135 //
bhakṣyapriyo bhaginyā ca gaṇeśo bhaginīyutaḥ /
meghanādaḥ subhagayā vyāpī syātkālarātriyuk // NarP_1,66.136 //
gaṇeśvaraḥ kāliṅkayā proktā vighneśamātṛkāḥ /
gaṇeśamātṛkāyāstu gaṇo munibhirīritaḥ // NarP_1,66.137 //
trivṛdgāyatrikāchando devaḥ śaktigaṇeśvaraḥ /
ṣaḍdīrghāḍhyena bījena kṛtvāṅgāni tataḥ smaret // NarP_1,66.138 //
pāṃśāṅkuśābhayavarāndadhānaṃ kañjahastayā /
patnyāśliṣṭaṃ raktatanuṃ trinetraṃ gaṇape bhavet // NarP_1,66.139 //
evaṃ dhyātvā nyasetsvīyabījapūrvākṣarānvitam /
nivṛttiśca pratiṣṭhā ca vidyā śāntistatedhikāḥ // NarP_1,66.140 //
dīpikā recikā cāpi mocikā ca parābhidhā /
sūkṣmāsūkṣmāmṛtā jñānāmṛtā cāpyāyinī tathā // NarP_1,66.141 //
vyāpinī vyomarūpā cānantā sṛṣṭiḥ samṛddhikā /
smṛtirmedhā tataḥ kāntirlakṣmīrddhṛtiḥ sthirā sthitiḥ // NarP_1,66.142 //
siddhirjarā pālinī ca kṣāntirīśvarīkā ratiḥ /
kāmiko varadā vātha hlādinī prītisaṃyutā // NarP_1,66.143 //
dīrghā tīkṣṇā tathā raudrā proktā nidrā ca tandrikā /
kṣudhā ca krodhinī paścākriyākārī samṛtyukā // NarP_1,66.144 //
pītā śretāruṇā paścādasitānantayā yutā /
uktā kalāmātṛkaivaṃ tattadbhaktaḥ samācaret // NarP_1,66.145 //
kalāyuṅmātṛkāyāstu muniḥ proktaḥ prajāpatiḥ /
gāyatrīchanda ākhyātaṃ devatā śāradābhidhā // NarP_1,66.146 //
hrasvadīrghāntarasthaiśca tāraiḥ kuryātṣaḍaṅgakam /
padmacakraguṇaiṇāṃśca dadhatīṃ ca trilocanām // NarP_1,66.147 //
pañcavakrāṃ bhāratīṃ tāṃ muktābhūṣāṃ bhajetsudhīḥ /
dhyātvaivaṃ tārapūrvāṃ tāṃ nyasenṅantakalānvitām // NarP_1,66.148 //
tataśca mūlamantrasya ṣaḍaṅgāni samācaret /
hṛdayādicaturthyante jātīḥ saṃyojya vinyaset // NarP_1,66.149 //
namaḥ svāhā vaṣaṭ huṃ vauṣaṭ phaṭ jātaya īritāḥ /
tato dhyātveṣṭadevaṃ taṃ bhūṣāyudhasamanvitam // NarP_1,66.150 //
nyasyāṅgaṣaṭkaṃ tanmūrtauṃ tataḥ pūjanamārabhet // NarP_1,66.151 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge buhadupākhyāne tṛtīyapāde saṃdhyādinirūpaṇaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ


_____________________________________________________________


sanatkumāra uvāca
atha vakṣye devapūjāṃ sādhakābhīṣṭasiddhidām /
trikoṇaṃ caturasraṃ vā vāmabhāge prakalpya ca // NarP_1,67.1 //
sampūjyā sreṇa saṃkṣālya hṛdādhāraṃ nidhāya ca /
tatrāgnimaṇḍalaṃ cedvā pātraṃ saṃkṣālya cāsrataḥ // NarP_1,67.2 //
ādhāre nāmasaṃ sthāpya tatra cedravimaṇḍalam /
klimamātṛkā pūlamuñcaranpūrapejjalaiḥ // NarP_1,67.3 //
catreñjumaṇḍalaṃ prārcya tīrthānyāvāhya pūrvavat /
gomudrayāmṛtīkṛtya kavacenāvaguṇṭhayet // NarP_1,67.4 //
saṃkṣālyāsreṇa praṇavaṃ taduparyaṣṭadhā japet /
sāmānyārghamidaṃ proktaṃ sarvasiddhikaraṃ nṛṇām // NarP_1,67.5 //
tajjalaṃ rkicidudūdhṛtya prokṣiṇyā sādhakottamaḥ /
ātmānaṃ yāgavastūni tena saṃprokṣayetputhak // NarP_1,67.6 //
ātmavāmāgrataḥ kuryātṣaṭṭkoṇāntasrikoṇakam /
caturasreṇa saṃveṣṭya saṃkṣālyārghodakena ca // NarP_1,67.7 //
tatastu sādhakaśreṣṭhaḥ staṃbhayecchaṅkhamudrayā /
āgneyādiṣu koṇeṣu hṛdādyaṅgacatuṣṭayam // NarP_1,67.8 //
netraṃ madhye dikṣu cāsraṃ trikoṇe pūjayettataḥ /
mūlakhaṇḍatrayenāthādhāraśaktiṃ tu madhyagām // NarP_1,67.9 //
evaṃ saṃpūjya vidhivadasraṃsaṃkṣālitaṃ hṛdā /
pratiṣṭāpya tripadikāṃ pūjayenmanunāmunā // NarP_1,67.10 //
maṃ vahnimaṇḍalā yeti tato deśakalātmane /
amukārdhyeti pātrānte sanāpahṛdayoṃ'time // NarP_1,67.11 //
caturviṃśativarṇo 'yamādhārasyārcane manuḥ /
svamantrakṣālitaṃ śaraṃvaṃ saṃsyāpyāya samarcayet // NarP_1,67.12 //
tāraḥ kārṃmamahāṃste tu tato jalacarāya ca /
varma phaṭ hṛdayaṃ pāñcajanyāya hṛdayaṃ maneḥ // NarP_1,67.13 //
tatrārkamaṇḍalāyeti dvādaśānte kalāramane /
amukārdhyeti pātrānte namontastryakṣivarṇavān // NarP_1,67.14 //
sampūjya tena tatrārceddvādaśārkakalāḥ kramāt /
tataḥ śuddhajalairmūlaṃ vilomamātṛkāṃ paṭhan // NarP_1,67.15 //
śaṅkhamāpūrayettasminpūjayenmanunāmunā /
oṃ somamaṇḍalāyeti ṣoḍaśānte kalātmane // NarP_1,67.16 //
amukārdhyāmṛtāyeti hṛnmanuścārdhyapūjane /
tatra ṣoḍaśasaṃkhyākā yajeñcandramasaḥ kalāḥ // NarP_1,67.17 //
tatastu tīrthānyāvāhya gaṅge cetyādipūrvavat /
gomudrayāmṛtīkṛtyācchādayenmatsmamudrayā // NarP_1,67.18 //
kavacenāvaguṇṭhyātha rakṣedastreṇa tatpunaḥ /
cintayitveṣṭadevaṃ ca tato mudrāḥ pradarśayet // NarP_1,67.19 //
śaṅkhamauśalacakākhyāḥ paramīkaraṇaṃ tataḥ /
mahāmudrāṃ yonimudrāṃ darśayetkramataḥ sudhīḥ // NarP_1,67.20 //
gāruḍī gālinī caiva mukhye mudre prakīrtite /
gandhapuṣpādibhistatra pūjayeddevatāṃ smaranaṭ // NarP_1,67.21 //
aṣṭakṛtvo japenmūlaṃ praṇavaṃ cāṣṭadhā tathā /
śaṅkhāddakṣiṇadigbhāge prokṣaṇīpātramādiśet // NarP_1,67.22 //
prokṣaṇyāṃ tajjalaṃ kiñcitkṛtvātmānaṃ tridhā tataḥ /
ātmatattvātmane hṛñca vidyātattvātmane namaḥ // NarP_1,67.23 //
śivatattvātmane hṛñca ityetairmanubhistribhiḥ /
prokṣetpuṣpākṣataiścāpi maṇḍalaṃ vidhivatsudhīḥ // NarP_1,67.24 //
athavā mūlagāyatryā pūjādravyāṇi prokṣayet /
pādyārdhyācamanūyārthaṃ madhuparkārthamapyuta // NarP_1,67.25 //
pātrāṇyādhārayuktāni sthāpayedvidhinā puraḥ /
pādyaṃ śyāmākadūrvābjaviṣṇukrāntajalaiḥ smṛtam // NarP_1,67.26 //
ardhyaṃ puṣpākṣatayavaiḥ kuśāgratilasarṣapaiḥ /
gandhadūrvādalaiḥ proktaṃ tataścācamanīyakam // NarP_1,67.27 //
jātīphalaṃ ca kaṅkolaṃ lavaṅgaṃ ca jalānvitam /
kṣaudrājyadadhisaṃmiśraṃ madhuparkasamīritam // NarP_1,67.28 //
ekasminnathavā pātre pādyādīni prakalpayet /
śaṅkarārkārcane śaṅkhamayenaiva praśasyate // NarP_1,67.29 //
śvetākṛṣṇāruṇāpītāśyāmāraktāsitāsitāḥ /
raktāṃbarābhayakarādhyeyāḥspuḥ pīṭhaśaktayaḥ // NarP_1,67.30 //
svarṇādilikhite yantre śālagrāme maṇau tathā /
vidhinā sthāpitāyāṃ vā pratimāyāṃ prapūjayet // NarP_1,67.31 //
aṅguṣṭādivitastyantamānā svarṇādidhātubhiḥ /
nirmitā śubhadā gehe pūjanāya dine dine // NarP_1,67.32 //
vakrāṃ dagdhāṃ khaṇḍitāṃ ca bhinnamūrddhadṛśaṃ punanaḥ /
spaṣṭāṃ vāpya ntyajādyaiśca pratimāṃ naiva pūjayet // NarP_1,67.33 //
bāṇādiliṅge vābhyarcetsarvalakṣaṇalakṣite /
mūlena mūrtiṃ saṃkalpya dhyātvā devaṃ yathoditam // NarP_1,67.34 //
āvāhā pūjayetasyāṃ parivāragaṇaiḥ saha /
śālagrāme sthāpitāyāṃ nāvāhanavisarjane // NarP_1,67.35 //
puṣpāñjaliṃ samādāya dhyātvā mantramudīrayet // NarP_1,67.36 //
ātmasaṃsthamajaṃ śuddhaṃ tvāmahaṃ parameśvara /
araṇyāmiva havyāśaṃ mūrtāvāvāhayāmyaham // NarP_1,67.37 //
taveyaṃ hi mahāmūrtistasyāṃ tvāṃ sarvagaṃ prabho /
bhaktirevahasamākṛṣṭaṃ dīpavatsthāpayāmyaham // NarP_1,67.38 //
sarvāntaryāmiṇe devaṃ sarvabījamaya śubham /
ravātmasthaāya paraṃ śuddhamāsanaṃ kalpayāvyaham // NarP_1,67.39 //
ananyā tava deveśa mūrtiśaktiriyaṃ prabho /
sāṃnidhyaṃ kuru tasyāṃ tvaṃ bhaktānugrāhakāraka // NarP_1,67.40 //
ajñānājuca mattattvādvaikalyātsādhanasya ca /
yadyapūrṇaṃ bhavetkalpaṃ katathāpyabhimukho bhava // NarP_1,67.41 //
dṛśā pūyūṣavarṣiṇyā pūrayanyajñaviṣṭare /
mūrtauṃ vā yajñasaṃpūrtyai sthito bhava maheśvara // NarP_1,67.42 //
abhaktavāṅmanaścakṣuḥ śrotradūrāyitadyute /
svatejaḥ pañjareṇāśu veṣṭito bhava sarvataḥ // NarP_1,67.43 //
yasya darśanāmicchanti devāḥ svābhīṣṭasiddhaye /
tasmai te parameśāya svāgataṃ svāgataṃ ca me // NarP_1,67.44 //
kṛtārtho 'nugṛhīto 'smi saphalaṃ jīvitaṃ mama /
āgato devadeveśaḥ sukhāgatamidaṃ punaḥ // NarP_1,67.45 //
yadbhaktileptasaṃparkātparamānandasaṃbhavaḥ /
tasmai me paraṇābjāya pādyaṃ śuddhāya kalpyate // NarP_1,67.46 //
vedānāmapi vedāya devānāṃ devatātmane /
ācāmaṃ kalpayāmīśa śuddhānāṃ śuddhihetave // NarP_1,67.47 //
tāpatrayahara divyaṃ paramānandalakṣaṇam /
tāpatrayavinirmuktyai tavārghyaṃ kalpayāmyaham // NarP_1,67.48 //
sarvakāluṣyahīnāya paripūrṇasukhātmane /
madhuparkamidaṃ deva kalpayāmi prasīda me // NarP_1,67.49 //
avacchiṣṭo 'pyaśucirvāpi yasya smaraṇamātrataḥ /
śuddhimāpnoti tasmai te punarācamanīyakam // NarP_1,67.50 //
snehaṃ gṛhāṇa snehena lokanātha mahāśaya /
sarvalokeṣu śuddhātmandadāmi snehamuttamam // NarP_1,67.51 //
paramānandabodhābdhinimagnanijamūrtaye /
sāṃgopāṅgamidaṃ snānaṃ kalpayāmyahamīśa te /
sahasraṃ vā śataṃ vāpi yathāśaktyādareṇa ca // NarP_1,67.52 //
gandhapuṣpādikairīśa manunāṃ cābhiṣiñcet // NarP_1,67.53 //
māyāci trapaṭacchannanijaguhyorutejase /
nirāvaraṇavijñāna vāsaste kalpayāmyaham // NarP_1,67.54 //
yamāśritya ma hāmāyā jagatsaṃmohinī sadā /
tasmai te parameśāya kalpayāmyuttarīyakam // NarP_1,67.55 //
raktaṃ śaktyarkavighneṣu pītaṃviṣṇau sitaṃ śive /
tailādidūṣitaṃ jīrṇaṃ sacchidraṃ malinaṃ tyajet // NarP_1,67.56 //
yasya śaktitrayeṇadaṃ saṃprītamakhilaṃ jagat /
yajñasūtrāya tasmai te yajñasūtraṃ prakalpaye // NarP_1,67.57 //
svabhāvasundarāṅgāya nānāśaktyāśrayāya te /
bhūṣaṇāni vicitrāṇi kalpayāmyamarārcita // NarP_1,67.58 //
paramānandasaurabhyaparipūrṇadigantaram /
gṛhāṇa parama gandha kṛpayā parameśvara // NarP_1,67.59 //
turīyavanasaṃbhūtaṃ nānāguṇamanoharam /
amandasaurabhapuṣpaṃ gṛhyatāmidamuttamam /
japākṣatārkadhattūrānviṣṇau naivārpayetkvacit // NarP_1,67.60 //
ketakīṃ kuṭajaṃ kundaṃ bandhūkaṃ kesaraṃ japām /
mālatīpuṣpaka caiva nārpayettu maheśvare // NarP_1,67.61 //
mātuliṅgaṃ ca tagaraṃ ravau naivārpayetkvacit /
śaktau dūrvārkamandārān gaṇeśe tulasīṃ tyajet // NarP_1,67.62 //
sarojinīdamanakau tathā marubakaḥ kuśaḥ /
viṣṇukrāntā nāgavallī dūrvāpāmārgadāḍimau // NarP_1,67.63 //
dhātrī muniyutānāṃ ca patrairdevārcanaṃ caret /
kadalī badarī dhātrī tintiṇī bījapūrakam // NarP_1,67.64 //
āmradāḍimajaṃbīrajaṃbūpanasabhūruhāḥ /
eteṣāṃ tu phalaiḥ kuryāddevatāpūjanaṃ budhaḥ // NarP_1,67.65 //
śuṣkaistu nārcayeddevaṃ patraiḥ puṣpaiḥ phalairapi // NarP_1,67.66 //
dhātrī khadirabitvānāṃ tamālasya dalāni ca /
chinnabhinnānyapi mune na dūṣyāṇi jagurbudhāḥ // NarP_1,67.67 //
padmamāmalakaṃ tiṣṭecchuddhaṃ caiva dinatrayam /
sarvadā tulasī śuddhā bilvapatrāṇi vai tathā // NarP_1,67.68 //
palāśakāśakusumaistamālatulasīdalaiḥ /
chātrīdalaiśca dūrvābhirnārcayejjagadaṃbikām // NarP_1,67.69 //
nārpayetkusumaṃ patraṃ phalaṃ deve hyadhomukham /
puṣpapatrādikaṃ vipra yathotpannaṃ tathārpayet // NarP_1,67.70 //
vanaspatirasaṃ divyaṃ gandhāḍhyaṃ sumanoharam /
āghreyaṃ devadeveśa dhūpaṃ bhaktyā gṛhāma me // NarP_1,67.71 //
suprakāśaṃ mahādīpaṃ sarvadā timirāpaham /
ghṛtavartisamāyuktaṃ gṛhāṇa mama satkṛtam // NarP_1,67.72 //
annaṃ caturvidhaṃ svādu rasaiḥ ṣaḍbhiḥ samanvitam /
bhaktyā gṛhāṇa me deva naivedyantuṣṭidaṃsadā // NarP_1,67.73 //
nāgavallīdalaṃ śreṣṭhaṃ pūgakhadiracūrṇayuk /
karpūrādisugandhāḍhyaṃ yaddattaṃ tadgṛhāṇa me // NarP_1,67.74 //
dadyātpuṣpāñjaliṃ paścātkuryādāvaraṇārcanam // NarP_1,67.75 //
yadāśābhimukho bhūtvā pūjanaṃ tu samācaret /
saiva prācī tu vijñeyā tato 'nyā vidiśo daśa // NarP_1,67.76 //
keśareṣvagnikoṇādi hṛdayādīni pūjayet /
netramagre dikṣu cāstraṃ aṅgamantrairyathākramam // NarP_1,67.77 //
śuklaśvetasitaśyāmakṛṣṇaraktārciṣaḥ kramāt /
varābhayakarā dhyeyāḥ svasvadikṣvaṃ gaśaktayaḥ // NarP_1,67.78 //
amukāvaraṇānte tu devatā iti saṃvadet /
sālaṅkārāstataḥ paścātsāṃgāḥ saparicārikāḥ // NarP_1,67.79 //
savāhanāḥ sāyudhāśca tataḥ sarvo pacārakaiḥ /
saṃpūjitāstarpitāśca varadāḥ saṃtvidaṃ paṭhet // NarP_1,67.80 //
mūlānte ca samuñcārya divatāyai nivedayet /
abhīṣṭasiddhiṃ me dehi śaraṇāgatavatsala // NarP_1,67.81 //
bhaktayā samarpaye tubhyamamukāvaraṇārcanam /
ityuñcārya kṣipetpuṣpāñjaliṃ devasya mastake // NarP_1,67.82 //
tatastvabhyarcyanīyāḥ syuḥ kalpoktāścāvṛtīḥ kramāt /
sāyudhāṃstata indrādyānsvasvadikṣu prapūjayet // NarP_1,67.83 //
idro vahniryamo rakṣo varuṇaḥ pavano vidhuḥ /
īśāno 'tha vidhiścaivamadhastātpanna gādhipaḥ // NarP_1,67.84 //
airāvatastathā meṣo mahiṣaḥ pretastimirmṛgaḥ /
vājī vṛṣo haṃsakūrmauṃ vāhanāni vidurbudhāḥ // NarP_1,67.85 //
vajraṃ śaktiṃ daṇḍakhaḍgau pāśāṃ kuśagadā api /
triśūlaṃ padmacakre ca kramādindrādihetayaḥ // NarP_1,67.86 //
samāpyāvaraṇārcāṃ tu devatārārtikaṃ caret /
śaṅkhatoyaṃ parikṣipyodvāhurnṛtyan patetkṣitau // NarP_1,67.87 //
daṇḍavañcāpyathotthāya prārthayitvā nije śvaram /
dakṣiṇe sthaṇḍilaṃ kṛtvā tatra saṃskāramācaret // NarP_1,67.88 //
mūlenekṣaṇamastreṇa prokṣaṇaṃ tāḍanaṃ punaḥ /
kuśaistadvarmaṇābhyukṣya pūjya tatra nyasedvasum // NarP_1,67.89 //
pradāpya tatra juhuyāddhyātvā caiveṣṭadevatām /
mahāvyāhṛtibhiryastu samastābhiścatuṣṭayam // NarP_1,67.90 //
juhuyātsarpiṣā bhaktaistilairvā pāyasena vā /
saghṛtaiḥ sādhakaśreṣṭhaḥ pañcaviṃśatisaṃkhyayā // NarP_1,67.91 //
punarvyāhṛtibhaghirhutvā gandhādyaiḥ punararcayet /
devaṃ saṃyojayenmūrtauṃ tato vahniṃ visarjayet // NarP_1,67.92 //
bho bho vahne mahāśakte sarvakarmaprasādhaka /
karmāntare 'pi saṃprāpte sānnidhyaṃ kuru sādaram // NarP_1,67.93 //
visṛjyāgnidevatāyai dadyādācamanīyakam /
avaśiṣṭena haviṣā gandhapuṣpākṣatānvitam // NarP_1,67.94 //
devatāpārṣadebhyo 'pi pūrvoktebhyo baliṃ dadet /
ye raudrā raudrakarmāṇo raudrasthānanivāsinaḥ // NarP_1,67.95 //
yoginyo hyugrarūpāśca gaṇānāmadhipāśca ye /
vighnabhūtāstathā cānye digvidikṣu samāśritāḥga // NarP_1,67.96 //
sarve te prītamanasaḥ pratigṛhṇantvimaṃ balim /
ityaṣṭadikṣu datvā ca punarbhūtabaliṃ caret // NarP_1,67.97 //
pānīyamamṛtīkṛtya mudrayā dhenusaṃjñayā /
devatāyāḥ kare dadyātpunaścācamanīyakam // NarP_1,67.98 //
devamudvāsya mūrtisthaṃ punastatraiva yojayet /
naivedyaṃ ca tato dadyāttattaducchiṣṭabhojine // NarP_1,67.99 //
maheśvarasya caṇḍeśo viṣvaksenastathā hareḥ /
caṇḍāṃśustaraṇervaktatuṇḍaścāpi gaṇeśituḥ /
śakterucchiṣṭacāṇḍālī proktā ucchiṣṭabhojinaḥ // NarP_1,67.100 //
tato ṛṣyādikaṃ smṛtvā kṛtvā mūlaṣaḍaṅgakam /
japtvā mantraṃ yathāśakti devatāyai nivedayet // NarP_1,67.101 //
guhyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam /
siddhirbhavatu me deva tvatprasādāttvayi sthitā // NarP_1,67.102 //
tataḥ parāṅmukhaṃ cārghaṃ kṛtvā puṣpaiḥ prapūjayet /
dorbhyāṃ pabhdyāṃ ca jānubhyāmurasā śirasādṛśā /
manasā vacasā ceti praṇāmo 'ṣṭāṅga īritaḥ // NarP_1,67.103 //
bāhubhyāṃ ca sajānubhyāṃ śirasā vacasāpi vā /
pañcāṅgakaḥ praṇāmaḥ syātpūjāyāṃ pravarāvubhau // NarP_1,67.104 //
natvā ca daṇḍavanmantrī tataḥ kuryātpradakṣiṇāḥ /
viṣmusomārkavighnānāṃ vedārdhendvadrivahnayaḥ // NarP_1,67.105 //
tataḥ stotrādikaṃ mantrī prapaṭhe dbhaktipūrvakam /
itaḥ pūrṇaṃ prāṇabuddhidehadharmādhikārataḥ // NarP_1,67.106 //
jāgratsvapnasuṣuptyante 'vasthāsu manasā vadet /
vācā hastābhyāṃ ca padbhyā mudareṇa tataḥ param // NarP_1,67.107 //
śiṣṇānte yatsmṛtaṃ paścādyaduktaṃ yatkṛtaṃ tataḥ /
tatsarvaṃ ca tato brahmarpaṇaṃ bhavatu ṭhadvayam // NarP_1,67.108 //
māṃ madīyaṃ ca sakalaṃ viṣṇave ca samarpaye /
tāraṃ tatsadato brahmarpaṇamastu manurmataḥ // NarP_1,67.109 //
praṇavādyo 'ṣṭavasvarṇo hyanenātmānamarpayet /
ajñānādvā pramādādvā vaikalyātsādhanasya ca // NarP_1,67.110 //
yannyūnamatiriktaṃ vā tatsarvaṃ kṣantumarhasi /
dravyahīnaṃ kriyāhīnaṃ mantrahīnaṃ mayānyathā // NarP_1,67.111 //
kṛtaṃ yattatkṣamasveśa kṛpayā tvaṃ dayānidhe /
yanmayā kriyate karma jāgratsvaprasuṣuptiṣu // NarP_1,67.112 //
tatsarvaṃ tāvakī pūjā bhūyādbhūtyai ca me prabho /
bhūmau skhalitapādānāṃ bhūmirevāvalaṃbanam // NarP_1,67.113 //
tvayi jātāparādhānāṃ tvameva śaraṇaṃ prabho /
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama // NarP_1,67.114 //
tasmātkāruṇyabhāvena kṣamasva parameśvara /
aparādhasahasrāṇi kriyante 'harnniśaṃ mayā // NarP_1,67.115 //
dāso 'yamiti māṃ matvā kṣamasva jagatāṃ pate /
āvāhanaṃ na jānāmi na jānāmi visarjanam // NarP_1,67.116 //
pūjāṃ caiva na jānāmi tvaṃ gatiḥ parameśvara /
saṃprārthyaivaṃ tato mantrī mūlānte ślokamuñcaret // NarP_1,67.117 //
gaccha gaccha paraṃ sthānaṃ jagadīśa jaganmaya /
yanna brahmādayo devā jānanti ca sadāśivaḥ // NarP_1,67.118 //
iti puṣpāñjaliṃ datvā tataḥ saṃhāramudrayā /
nidhāya devaṃ sāṃgaṃ ca svīyadṛtsarasīruhe // NarP_1,67.119 //
suṣumṇāvartmanā puṣpamāghrāyodvāsayed budhaḥ /
śaṅkhacakraśilāliṅgavighnasūryadvayaṃ tathā // NarP_1,67.120 //
śaktitrayaṃ na caikatra pūjayedduḥkhakāraṇam /
akālamṛtyuharaṇaṃ sarvavyādhivināśan // NarP_1,67.121 //
sarvapāpakṣayakaraṃ viṣṇupādodakaṃ śubham // NarP_1,67.122 //
tattadbhaktairgṛhī tavyaṃ tannaivedyaniveditam /
agrāhyaṃ śivanirmālyaṃ patraṃ puṣpaṃ phalaṃ jalam // NarP_1,67.123 //
śālagrāmaśilāsparśātsarvaṃ yāti pavitratām /
pūjā pañcavidhā tatra kathitā nāradākhilaiḥ // NarP_1,67.124 //
āturī sautikī trāsī sādhanā bhāvinī tathā /
daurbodhī ca kramādāsāṃ lakṣaṇāni śṛṇuṣaava me // NarP_1,67.125 //
rogādiyukto na srāyānna japenna ca pūjayet /
vilokya pūjāṃ devasya mūrtiṃ vā sūryyamaṇḍalam // NarP_1,67.