Narada-Purana (or Naradiya-Purana), Part 1 Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. After many corrections, the text is still in need of proof-reading! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ऋषय ऊचुः कथं सनत्कुमारस्तु नारदाय महात्मने । प्रोक्तवान्सकलान्धर्मान्कथं तौ मिलितावुभौ ॥ NarP_1,2.1 ॥ कस्मिन्स्थाने स्थितौ सूत तावुभौ ब्रह्मवादिनौ । हरिगीतसमुद्गाने चक्रतुस्तद्वदस्व नः ॥ NarP_1,2.2 ॥ सूत उवाच सनकाद्या महात्मानो ब्रह्मणो मानसाः सुताः । निर्ममा निरहंकाराः सर्वे ते ह्यूध्वरेतसः ॥ NarP_1,2.3 ॥ तेषां नामानि वक्ष्यामि समकश्च सनन्दनः । सनस्फुमारश्च विभुः सनातम इति स्मृतः ॥ NarP_1,2.4 ॥ विष्णुभक्ता महात्मानो ब्रह्मध्यानपरायणाः । सहस्रसूर्यसंकाशाः सत्यसन्धा मुमुक्षवः ॥ NarP_1,2. 5॥ एकदा मेरुशृङ्गं ते प्रस्थिता ब्रह्मणः सभाम् । इष्टं मार्गे ऽथ ददृशुः गङ्गां विष्णिपदीं द्विजाः ॥ NarP_1,2.6 ॥ तां निरीक्ष्य समुद्युक्ताः स्त्रातुं सीताजले ऽभवन् । एतस्मिन्नन्तरे तत्र देवर्षिर्नारदो मुनिः ॥ NarP_1,2.7 ॥ आजगाम द्विजश्रेष्ठा दृष्ट्वा भ्रान्तॄन्स्वकाग्रजान् । तान्दृष्ट्वा स्त्रातुमुद्युक्तान्नमस्कृत्य k­täjiti÷ ॥ NarP_1,2.8 // गुणन्नामानि सप्रेमभक्तियुक्तो मधुद्विषः । नारायणाच्युतानन्त वासुदेव जनार्दन ॥ NarP_1,2.9 ॥ यज्ञेश यज्ञपुरुष कृष्ण विष्णो नमो ऽस्तु ते । पद्माक्ष कमलाकान्त गङ्गाजनक केशव । क्षिरोदशायिन्देवेश दामोदर नमो ऽस्तु ते ॥ NarP_1,2.10 // श्रीराम विष्णो नरसिंह वामन प्रद्युम्नसंकर्पण वात्पदेव । अजानिरुद्धामलरुङ्मुरारं त्वं पाहि नः सर्वभयादजस्त्रम् ॥ NarP_1,2.11 // इत्युच्च रन्हरेर्नाम नत्वा तान्स्वाग्रजान्मुनीन् । उपासीनश्च तैः सार्द्धं सस्नौ प्रीतिसमन्वितः ॥ NarP_1,2.12 // ते षां चापि तु सीताया जले लोकमलाप हे । स्त्रात्वा संतर्त्य देवर्षिपितन्विगतकल्मषाः ॥ NarP_1,2.13 // उत्तीर्य्य संध्योपास्त्यादि कृत्वाचारं स्वकं द्विजाः । कथां प्रचक्रुर्विविधाः नारायण गुणाश्रिताः ॥ NarP_1,2.14 // कृतत्रियेषु मुनिषु गङ्गातीरे मनोरमे । चकारनारदः प्रश्नं नानाख्यानकयान्तरे ॥ NarP_1,2.15 // नारद उवाच सर्वज्ञाः स्थ मुनिश्रेष्ठाः भगवद्भक्तितत्पराः । यूयं सर्वे जगन्नाथा भगवन्तः सनातनाः ॥ NarP_1,2.16 // लोकोद्धारपरान्युष्मान्दीनेषु कृतसौहृदान् । पृच्छे ततो वदत मे भगवल्लक्षणं बुधाः ॥ NarP_1,2.17 // येनेदमखिलं जातं जगत्स्थावरजङ्गमम् । गङ्गापादोदकं यस्य स कथं ज्ञायते हरिः ॥ NarP_1,2.18 // कथं च त्रिविधं कर्म सफलं जायते नृणाम् ॥ ज्ञानस्य लक्षण ब्रूत तपसश्चापि मानदाः ॥ NarP_1,2.19 // अतिथेः पूजनं वापि येन विष्णुः प्रसीदति । एवमादीनि गुह्यानि हरितुष्टिकराणि च । अनुगृह्य च मां नाथास्तत्त्वतो वक्तुमर्हथ ॥ NarP_1,2. 20 // शौनक उवाच नमः पराय देवाय परस्मात्परमात्र च । परावर निवासाय सगुणायागुणाय च ॥ NarP_1,2.21 // अमायायात्मसंज्ञाय माचिने विश्वरुपिणे । योगीश्वराय योगाय योगगम्याय विष्णवे ॥ NarP_1,2.22 // ज्ञानाय ज्ञानगम्याय सर्वज्ञानैकहेतवे । ज्ञाचेश्वराय ज्ञेयाय ज्ञात्रे विज्ञानसंपदे ॥ NarP_1,2.23 // ध्यानाय ध्यानगम्याय ध्यातृपातहराय च । ध्यानेश्वराय सुधियेध्येयध्यातृस्वरुपिणे ॥ NarP_1,2.24 // आदित्यवचन्द्राग्निविधातृदेवाः सिद्धाश्च यक्षासुरनागसङ्घाः । यच्छक्तियुक्तास्तमजं पुराणं सत्यं स्तुतीशं सततं नतो ऽस्मि ॥ NarP_1,2.25 // यो ब्रह्मरुपी जगतां विधाता स एव पाता द्विजविष्णुरुपी । कल्पान्तरुद्राख्यतमुः स देवः Óeteæ'ghripÃnastamajaæ भजामि ॥ NarP_1,2.26 // यन्नामसंकीर्त्तनतो गजेन्द्रो ग्राहोग्रबन्धान्मुमुचे स देवः । विराजमानः स्वपदे पराख्ये तं विष्णुमाद्यं शरणं प्रपद्ये ॥ NarP_1,2.27 // शिवस्वरुपी शिवभक्ति भाजां यो विष्णुरुपी हरिभावितानाम् । संकल्पपूर्वात्मकदेहहेतुस्तंस्तमेव नित्यं शरणं प्रपद्ये ॥ NarP_1,2.28 // यः केशिहन्ता नरकान्तकश्च बालो भुजाग्रेण दधार गोत्रम् । देवं च भूमारविनोदशीलं तं वासुदेवं सततं नतो ऽस्मि ॥ NarP_1,2.29 // लेभे ऽवतीर्योग्रनृसिंहरुपीयोदैत्यवक्षः कठिनं शिलावत् । विदार्यसंराक्षितवान्स्वभक्तं प्रह्लादमीशं तमजं मनामि ॥ NarP_1,2.30 // व्योमादिभिर्मूषितमात्मसंज्ञं निरञ्जनं नित्यममेयतत्त्वम् । जगद्विधातारमकर्मकं च परं पुराणं पुरुषम नतो ऽस्मि ॥ NarP_1,2.31 // ब्रह्मेन्द्ररुद्रानिलवायुमर्त्यगन्धर्वयक्षासुरदेवसंघैः । स्वमूर्तिभेदैः स्थित एक ईशस्तमादिमात्मा नमहं भजामि ॥ NarP_1,2.32 // यतो भिन्नमिदं सर्वं समुद्भूतं स्थितं च वै । यस्मिन्नेष्यति पश्चाच्च तमस्ति शरणं गतः ॥ NarP_1,2.33 // यः स्थितो विश्वरुपेण सङ्गीवात्र प्रतीयते । असङ्गी परिपूर्णश्च तमस्मि शरणं गतः ॥ NarP_1,2.34 // हृदि स्थितो ऽपि यो देवो मायया मोहितात्मनाम् । न ज्ञायते परः शुद्धस्तमस्मि शरणं गतः ॥ NarP_1,2.35 // सर्वसंगनिवृत्तानां ध्यानयोगरतात्मनाम् । सर्वत्र भाति ज्ञानात्मा तमस्मि शरणं गतः ॥ NarP_1,2.36 // दधार मन्दारं पृष्टे निरोदे ऽमृतमन्थने । देवतानां हितार्थाय तं कूर्मं शरणं गतः ॥ NarP_1,2.37 // द्रष्ट्राङ्कुरेण यो ऽनन्तः समुद्धृत्यार्णवाद्धराम् । तस्थाविदं जगत्कृत्स्नं वाराहं तं नतो ऽस्म्यहम् ॥ NarP_1,2.38 // प्रह्लादं गोपयन्दैत्यं शिलातिकठिनोरसम् । विदार्य हतवान्यो हि तं नृसिंहं नतो ऽस्म्यहम् ॥ NarP_1,2.39 // लब्ध्वा वैरोचनेर्भूमिं द्वाभ्यां पद्भ्यामतीत्य यः । आब्रह्मभुवनं पादात्सुरेभ्यस्तं नतो ऽजितम् ॥ NarP_1,2.40 // हैहयस्यापराधेन ह्येकविंशतिसंख्यया । क्षत्रियान्वयभेत्ता यो जामदग्न्यं नतो ऽस्मि तम् ॥ NarP_1,2.41 // आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः । हतवान्राक्षसानीकं रामचन्द्रं नतो ऽस्म्यहम् ॥ NarP_1,2.42 // मूर्तिद्वयं समाश्रित्य भूभारमपहृत्य च । संजहार कुलं स्वं यस्तं श्रीकृष्णप्यहं भजे ॥ NarP_1,2.43 // भूम्यादिलोकत्रितयं संतृत्पात्मानमात्मनि । पश्यन्ति निर्मलं शुद्धं तमीशानं भजाम्यहम् ॥ NarP_1,2.44 // युगान्ते पापिनो शुद्धान्भित्त्वा तीक्ष्णसुधारया । स्थापयामास यो धर्मं कृतादौ तन्नमाम्यहम् ॥ NarP_1,2.45 // एवमादीन्यनेकानि यस्य रुपाणि पाण्डवाः । न शक्यं तेन संख्यातुं कोट्यब्दैरपि तं भजे ॥ NarP_1,2.46 // महिमानं तु यन्नाम्नः परं गन्तुं मुनीश्वराः । देवासुराश्च मनवः कथं तं श्रुल्लको भजे ॥ NarP_1,2.47 // यन्नामश्रवणेनापि महापातकिनो नराः । पवित्रतां प्रपद्यन्ते त कथं स्तौमि चाल्पधीः ॥ NarP_1,2.48 // यथाकथञ्चिद्यन्नम्नि कीर्तिते वा श्रुते ऽपि वा । पापिनस्तु विशुद्धाः स्युः शद्धा मोक्षमवान्पुयुः ॥ NarP_1,2.49 // आत्मन्यात्मानमाधाय योगिनो गतकल्मशाः । पश्यन्ति यं ज्ञानरुपं तमस्मि शरणं गतः ॥ NarP_1,2.50 // साङ्ख्याः सर्वेषु पश्यन्ति परिपूरणान्तकं हरिम् । तमादिदेवमजरं ज्ञानरुपं भजाम्यहम् ॥ NarP_1,2.51 // सर्वसत्त्वमयं शान्तं सर्वद्रष्टारमीश्वरम् । सहस्रशीर्षकं देवं वन्दे भावात्मकं हरिम् ॥ NarP_1,2.52 // यद्भूतं यच्च वै भाव्यं स्थावरं जङ्गमं जगत् । दशाङ्गुलं यो ऽत्स्यतिष्टत्तमीशमजरं भदे ॥ NarP_1,2.53 // अणोरणीयांसमजं महतश्च महत्तरम् । गुह्याद्गुह्यतमं देवं प्रणमामि पुनः पुनः ॥ NarP_1,2.54 // ध्यातः स्मृतः पूजितो वा ӭतः प्रणमितो ऽपि वा । स्वपदं यो ददातीशस्तं वन्दे पुरुषोत्तमम् ॥ NarP_1,2.55 // इति स्तुवन्तं परमं पेरेशं हर्षाम्बुसंरुद्धविलोचनास्ते । मुनीश्वरा नारदसंयुतास्तु सनन्दनाद्याः प्रपुदं प्रजग्मुः ॥ NarP_1,2.56 // य इदं प्रातरुत्याय पाठेद्वै पौरुपं स्तवम् । सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥ NarP_1,2.57 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सनत्कुमारनारदसंवादे नारदकृतविष्णुस्तुतिर्नाम द्वितीयोध्यायः _____________________________________________________________ नारद उवाच कथं ससर्ज ब्रह्मादीनादिदेवः पुरा विभुः । तन्ममाख्याहि सनक सर्वज्ञो ऽस्ति यतो भवान् ॥ NarP_1,3.1 ॥ श्रीसनक उवाचा नारायणो ऽक्षरो ऽनन्तः सर्वव्यापी निरञ्जनः । तेनेदमखिलं व्यात्पं जगत्स्थावरजङ्गमम् ॥ NarP_1,3.2 ॥ आदिसर्गे महाविष्णुः स्वप्रकाशो जगन्मयः । गुणभेदमधिष्ठाय मूर्त्तित्रिकमवासृजत् ॥ NarP_1,3.3 ॥ सृष्ट्यर्थं तु पुरा देवो दक्षिणाङ्गात्प्रजापतिम् । मध्येरुद्राख्यमीथानं जगदन्तकरं मुने ॥ NarP_1,3.4 ॥ पालनायास्य जगतो वामाङ्गाद्विष्णुमव्ययम् । तमादिदेवमजरं केचिदाहुः शिवाभिधम् । केचिद्विष्णुं सदा सत्यं ब्रह्माणं केचिदूचिरे ॥ NarP_1,3.5 ॥ तस्य शक्तिः परा विष्णोर्जगत्कार्यप्रवर्तिनी । भावाभावस्वरुपा सा विद्याविद्येति गीयते ॥ NarP_1,3.6 ॥ यदा विश्वं महाविष्णोर्भिन्नत्वेन प्रतीयते । तदा ह्यविद्या संसिद्धा भवेद्दुःखस्य साधनम् ॥ NarP_1,3.7 ॥ ज्ञातृज्ञेयाद्युपाधिस्ते यदा नश्यति नारद । सर्वैकभावना बुद्धिः सा विद्येत्यभिधीयते ॥ NarP_1,3.8 ॥ एषं माया महाविष्णोर्भिन्ना संसारदायिनी । अभेदबुद्ध्या दृष्टा चेत्संसारक्षयकारिणी ॥ NarP_1,3.9 ॥ विष्णुशक्तिसमुद्भूतमेतत्सर्वं वराचंम् । यस्माद्भिन्नमिदं सर्वं यच्चेङ्गेद्यच्चनेङ्गति ॥ NarP_1,3.10 // उपाधिभिर्यथाकाशो भिन्नत्वेन प्रतीयते । अविद्योपाधियोगेनतथेदमखिलं जगत् ॥ NarP_1,3.11 // यथा हरिर्जगद्यापी तस्य शक्तिस्तथा मुने । दाहशक्तिर्यथाङ्गारे स्वाश्रयं व्याप्य तिष्टति ॥ NarP_1,3.12 // उमेति केचिदाहुस्तां शक्तिं लक्ष्मीं तथा परे । भारतीत्यपरे चैनां गिरिजेत्यम्बिकेति च ॥ NarP_1,3.13 // दुर्गेति भद्रकालीति चण्डी माहेश्वरीत्यपि । कौमारी वैष्णवी चेति वाराह्येन्द्री च शाम्भवी ॥ NarP_1,3.14 // ब्राह्मीति विद्याविद्येति मायेति च तथा परे । प्रकृतिश्च परा चेति वदन्ति परमर्षस्यः ॥ NarP_1,3.15 // शेषशक्तिः परा विष्णोर्जगत्सर्गादिकारिणी । व्यक्ताव्यक्तस्वरुपेण जगह्याप्य व्यवस्थिता ॥ NarP_1,3.16 // प्रकृतिश्चपुमांश्चैव कालश्चेति विधिस्थितिः । सृष्टिस्थितिविनाशानामेकः कारणतां गतः ॥ NarP_1,3.17 // येनेदमखिलं जातं ब्रह्मरुपधरेण वै । तस्मात्परतरो देवो नित्यैत्यभिधीयते ॥ NarP_1,3.18 // रक्षां करोति यो देवो नित्य इत्यभिधीयते । रक्षां करोति यो देवो जगतां परतः पुमान् ॥ NarP_1,3.19 // तस्मात्परतरं यत्तदव्ययं परमं पदम् ॥ NarP_1,3.20 // अक्षरो निर्गुणः शुद्धः परिपूर्णः सनातनः । यः परः कालपुपाख्यो योगिध्येयः परात्परः ॥ NarP_1,3.21 // परमात्मा परानन्दः सर्वोपाधिविवर्जितः । ज्ञानैकवेद्यः परमः सञ्चिदानन्दविग्रहः ॥ NarP_1,3.22 // यो ऽसौ शुद्धो ऽपि परमो ह्यहॄङ्कारेण संयुतः । देहीति प्रोच्यते mƬhairaho ऽज्ञानविडम्बनम् ॥ NarP_1,3.23 // स देवः परमः शुद्धः सत्त्वदिगुणभेदतः । मूर्तित्रयं समापन्नः सृष्टिस्थित्यन्तकारणम् ॥ NarP_1,3.24 // यो ऽसौ ब्रह्मा जगत्कर्ता यन्नाभिकमलोद्भवः । स एवानन्दरुपात्मा तस्मान्नास्त्यपरो मुने ॥ NarP_1,3.25 // अन्तर्यामी जगद्यापी सर्वसाक्षी निरञ्जनः । भिन्नाभिन्नस्वरुपेण स्थितो वै परमेश्वरः ॥ NarP_1,3.26 // यस्य शक्तिर्महामाया जगद्विस्त्रम्भधारिणी । विश्वोत्पत्तेर्निदानत्वात्प्रकृतिः प्रोच्यते बुधैः ॥ NarP_1,3.27 // आदिसर्गे महाविष्णोर्लोकान्कर्त्तुं समुद्यतः । प्रकृतिः पुरुषश्चेति कालश्चेति त्रिधा भवेत् ॥ NarP_1,3.28 // पश्यन्ति भावितात्मानो यं ब्रह्मत्यभिसंज्ञितम् । शुद्धं यत्परमं धाम तद्विष्णोः परमं पदम् ॥ NarP_1,3.29 // एवं शुद्धो ऽक्षरो ऽनन्तः कालरुपी महेश्वरः । गुणरुपीगुणाधारोजगतामादिकृद्विभुः ॥ NarP_1,3.30 // प्रतृतिः क्षोभमापन्ना पुरुषाख्ये जगद्गुरौ । महान्प्रादुरभूद्धुद्धिस्ततो ऽहं समवर्त्तत ॥ NarP_1,3.31 // अहॄङ्काराश्च सूक्ष्माणि तन्मात्राणीन्द्रियाणि च । तन्मात्रेभ्यो हि जातानि भूतानि जगतः कृते ॥ NarP_1,3.32 // आकाशवाय्यग्रिजलभूमयो ऽब्जभावात्मज । यथाक्रमं कारणतामेकैकस्योपयान्ति च ॥ NarP_1,3.33 // ततो ब्रह्मा जगद्धाता तामसानसृजत्प्रभुः । tiryagyonigatäjantÆnpaÓupak«im­gÃdikÃn // NarP_1,3.34 // तमप्यसाधकं मत्वा देवसर्गं सनातनात् । ततो वैमानुषं सर्गं कल्पयामास पह्मजः ॥ NarP_1,3.35 // ततो दक्षादिकान्पुत्रान्सृष्टिसाधनतत्परान् । एभिः पुत्रैरिदं व्याप्तं सदेवासुरमानुषम् ॥ NarP_1,3.36 // भुर्भुवश्च तथा स्वश्च महश्वैव जनस्तथा । तपश्च सत्यमित्येवं लोकाः सत्योपरि स्थिताः ॥ NarP_1,3.37 // अतलं वितलं चैव सुतलं च तलातलम् । महातलं च विप्रेन्द्र ततो ऽधच्च रसातलम् ॥ NarP_1,3.38 // पातालं चेति सप्तैव पातालानि क्रमादधः । एष सर्वेषु लोकेषु लोकनाथांश्च सृष्टवान् ॥ NarP_1,3.39 // कुलाचलान्नदीश्चासौ तत्तल्लोकनिवासिनाम् । वर्त्तनादीनि सर्वाणि यथायोग्यंमकल्पयत् ॥ NarP_1,3.40 // भूतले मध्यगो मेरुः सर्वदेवसमाश्रयः । लोकालोकश्च भूम्यन्ते तन्मध्ये सत्प सागराः ॥ NarP_1,3.41 // द्वीपाश्च सत्प विप्रेन्द्र द्वीपे कुलाचलाः । बाह्या नद्यश्च विख्याता जनाश्चामरसन्निभाः ॥ NarP_1,3.42 // जम्बूप्लक्षाभिधानौ च शाल्मलश्च कुशस्तथा । क्रौञ्चशाकौ पुष्करश्च ते सर्वे देवभूमयः ॥ NarP_1,3.43 // एते द्वीपाः समुद्रैस्तु सत्पसत्पभिरावृताः । लवणेक्षुसुरासर्पिर्दधिक्षीरजलैः समम् ॥ NarP_1,3.44 // एते द्वीपाः समुद्राश्च पूर्वस्मादुत्तरेराः । ज्ञेया द्विगुणविस्तरा lokÃlokäca पर्वतात् ॥ NarP_1,3.45 // क्षारोदधेरुपत्तरं यद्धि माद्रेश्चैव दक्षिणाम् । ज्ञेयं तद्भारतं वर्षं सर्वकर्मफलप्रदम् ॥ NarP_1,3.46 // अत्र कर्माणि कुर्वन्ति त्रिविधानि तु नारद । तत्फलं भुज्यते चैव भोगभूमिधनक्रमात् ॥ NarP_1,3.47 // भारते तु कृतं कर्म शुभं वाशुभमेव च । तत्फलं क्षयि विप्रेन्द्र भुज्यते ऽन्यत्रजन्तुभिः ॥ NarP_1,3.48 // अद्यापि देवा इच्छन्ति जन्म भारतभूतले । संचितं सुमहत्पुण्यमक्षय्यममलं शुभम् ॥ NarP_1,3.49 // कदा लभामहे जन्म वर्षभारतभूमिषु । कदा पुण्येन महता यास्याम परमं पदम् ॥ NarP_1,3.50 // दानैर्वाविविधैर्यज्ञैस्तपोभिर्वाथवा हरिम् । जगदीशंसमेष्यामो नित्यानन्दमनामयम् ॥ NarP_1,3.51 // यो भारतभुवं प्राप्य विष्णुपूजापरो भवेत् । न तस्य सदृशो ऽन्यो ऽस्ति त्रिषु लोकेषु नारदा ॥ NarP_1,3.52 // हरिकीर्तनशीलो वा तद्भक्तानां पियो ऽपि वा । शुक्षषुर्वापि महतः सवेद्यो दिविजैरपि ॥ NarP_1,3.53 // हरिपूजारतो नित्यं भक्तः पूजास्तो ऽषि वा । भक्तोच्छिष्टान्नसेवी च याति विष्णोः परं पदम् ॥ NarP_1,3.54 // नारायणेति कृष्णेति वासुदेवेति यो वदेत् । अहिंसादिपरः शन्तिः सो ऽपि वन्द्यः सुरोत्तमैः ॥ NarP_1,3.55 // शिवेति नीलकण्ठेति शङ्करेतिच यः स्मरेत् । सर्वभूतहितो नित्यं सो ऽभ्यर्च्यो दिविजैः स्मृतः ॥ NarP_1,3.56 // गुरुभक्तः शिवध्यानी स्वाश्रमाचारतत्परः । अनसूयुःशुचिर्दक्षो यः सो ऽप्यर्च्यःसुरेश्वरैः ॥ NarP_1,3.57 // ब्राह्मणानां हितकरः श्रध्दावान्वर्णधर्मयोः । वेदवादरतो नित्यं स ज्ञेयः पङ्किपावनः ॥ NarP_1,3.58 // अभेददर्शी देवेशे नारायणशिवात्मके । सर्वं यो ब्रह्मण नित्यमस्मदादिषु का कथा ॥ NarP_1,3.59 // गोषु क्षान्तो ब्रह्मचारी परनिन्दाविवर्जितः । अपरिग्रहशी लश्च देवपूज्यः स नारद ॥ NarP_1,3.60 // स्तेयादिदोषविमुखः कृतज्ञः सत्यवाक् शुचिः । परोपकारनिरतः पूजनीयः सुरासुरैः ॥ NarP_1,3.61 // वेदार्थश्रवणे बुद्धिः पुराणश्रवणे तथा । सत्संगे ऽपि च यस्यास्ति सो ऽपि वन्द्यः सुरोत्तमैः ॥ NarP_1,3.62 // एवमादीन्यनेकानि कर्माणि श्रद्धयान्वितः । करोति भारते वर्षे संबन्धो ऽस्माभिरेव च ॥ NarP_1,3.63 // एतेष्वन्यतमो विप्रमात्मानं नारभेत्तु यः । स एव du«k­tirmƬho नास्त्यन्यो ऽस्मादचेतनः ॥ NarP_1,3.64 // संप्राप्य भारते जन्म सत्कर्म सुपराङ्मुखः । पीयूषकलशं सुक्त्वा विषभाण्डमुपाश्रितः ॥ NarP_1,3.65 // श्रुतिस्मृत्युदितैर्द्धर्मैर्नात्मानं पावयेत्तु यः । स एवात्मविधाती स्यात्पापिनामग्रणीर्मुने ॥ NarP_1,3.66 // कर्मभूमिं समासाद्य यो न धर्मं समाचरेत् । स च सर्वाधमः प्रोक्तो वेदविद्भिर्मुनीश्वर ॥ NarP_1,3.67 // शुभं कर्म समुत्सृज्य दुष्कर्माणि करोति यः । कामधेनुं परित्यज्य अर्कक्षीरं सं मार्गति ॥ NarP_1,3.68 // एवं भारतभूभागं प्रशंसन्ति दिवौकसः । ब्रह्माद्या अपि विप्रेन्द्र स्वभोगक्षयभीरवः ॥ NarP_1,3.69 // तस्मात्पुण्यतमं ज्ञेयं भारतं वर्षमुत्तमम् । देवानां दुर्लभं वापि सर्वकर्मफलप्रदम् ॥ NarP_1,3.70 // अस्मिन्पुण्ये च भूभागे यस्तु सत्कर्मसूद्यतः । न तस्य सदृशं कश्चित्रिषु विद्यते ॥ NarP_1,3.71 // अस्मिञ्जातो नरो यस्तु स्वङ्कर्मक्षपणोद्यतः । नररुपपरिच्छन्नः स हरिर्नात्र संशयः ॥ NarP_1,3.72 // परं लोकफलं प्रेप्सुः किर्यात्कर्माण्यतन्द्रितः । निवेद्य हरये भक्त्या तत्फलं ह्यक्षयं स्मृतम् ॥ NarP_1,3.73 // विरागी चेत्कर्मफलेष्वपि किञ्चित्र कारयेत् । अर्पयेत्सुकृतं कर्म प्रीयतामितिं मे हरिः ॥ NarP_1,3.74 // आब्रह्मभुवनाल्लोकाः पुनरुत्पत्तिदायकाः । फलागृध्नुः कर्मणां तत्प्रात्प्रोति परमं पदम् ॥ NarP_1,3.75 // वेदोदितानि कर्माणि कुर्यादीश्वरतुष्टये । यथाश्रमं त्यक्तुकामः प्रान्पोति पदमव्ययम् ॥ NarP_1,3.76 // निष्कामो वा सकामो वा कुर्यात्कर्म यथाविधि । स्वाश्रमाचारशून्यश्च पतितः प्रोच्यते बुधैः ॥ NarP_1,3.77 // सदाचारपरो विप्रो वर्द्धते ब्रह्मतेजसा । तस्य विष्णुश्च तुष्टः स्याद्भक्तियुक्तस्य नारद ॥ NarP_1,3.78 // भारते जन्म संप्राप्य नात्मानं तारयेतु यः । पच्यते निरये धोरे स त्वाचन्द्राक्रतारकम् ॥ NarP_1,3.79 // वासदेवपरो धर्मो वासुदेवपरं तपः । वासुदेवपरं ज्ञानं वासुदेवपरा गतिः ॥ NarP_1,3.80 // वासुदेवात्मकं सर्वं जगत्स्थावरजङ्गमम् । आब्रह्मस्तम्बपर्यन्तं तस्मादन्यत्र विद्यते ॥ NarP_1,3.81 // स एव धाता त्रिपुरान्तकश्च स एव देवासुरयज्ञरुपः । स एवब्रह्माण्डमिदं ततो ऽन्यन्न किञ्चिदस्ति व्यतिरिक्तरुपम् ॥ NarP_1,3.82 // अस्मात्परं नापरमस्ति किञ्चिद्यस्मादणीयान्नतथा महीयान् । व्यात्पं हि तेनेदमिदं विचित्रं तं देवदेवं प्रणमेत्समीङ्यम् ॥ NarP_1,3.83 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सृष्टिभरतखण्डप्राशस्त्यभूगोलानां वर्णनं नाम तृतीयो ऽध्यायः _____________________________________________________________ सनक उवाच श्रद्धापूर्वाः सर्वधर्मा मनोरथफलप्रदाः । श्रद्धयासाध्यते सर्वं श्रद्धया तुष्यते हरिः ॥ NarP_1,4.1 ॥ भक्तिर्भक्त्यैव कर्त्तव्यातथा कर्माणि भक्तितः । कर्मश्चद्धाविहीनानि न सिध्यन्तिं द्विजो तमाः ॥ NarP_1,4.2 ॥ यथाऽलोको हि जन्तूनां चेष्टाकारणतां गतः । तथैव सर्वसिद्धीनां भक्तिः परमकारणम् ॥ NarP_1,4.3 ॥ यथा समस्त लोकानां जीवनं सलिलं स्मृतम् । तथा समस्तसिद्धीनां जीवनं भक्तिरिष्यते ॥ NarP_1,4.4 ॥ यथा भूमिं समाश्रित्य सर्वे जीवन्ति जन्तवः । तथा भक्तिं समाश्रित्य सर्वकार्य्याणि साधयेत् ॥ NarP_1,4.5 ॥ श्रद्धावांल्लभते धर्ंमं श्रद्धावातर्थमाप्नुयात् । श्रद्धया साध्यते कामः श्रद्धावान्मोक्षमान्पुयात् ॥ NarP_1,4.6 ॥ न दानैर्न तपोभिर्वा यज्ञैर्वा बहुदक्षिणैः । भक्तिहीनेर्मुनिश्चेष्ठ तुष्यते भगवान्हरिः ॥ NarP_1,4.7 ॥ मेरुमात्रसुवर्णानां कोटिकोटिसहस्रशः । दत्ता चाप्यर्थनाशाय यतोभक्तिविवर्जिता ॥ NarP_1,4.8 ॥ अभक्त्या यत्तपस्तप्तैः केवलं कायशोषणम् । अभक्त्या यद्धुतं हव्यं भस्मनि न्यस्तहव्यवत् ॥ NarP_1,4.9 ॥ यत्किञ्चित्कुरुते कर्ंमश्रद्धयाप्यणुमात्रुमात्रकम् /. तन्नाम जायते पुंसां शाश्वतं प्रतीदायकम् ॥ NarP_1,4.10 // अश्वमेघसहस्रं वा कर्ंम वेदोदितं कृतम् । तत्सर्वं निष्फलं ब्रह्मन्यदि भक्तिविवर्जितम् ॥ NarP_1,4.11 // हरिभक्तिः परा नॄणां कामधेनूपमा स्मृता । तस्यां सत्यां पिबन्त्यज्ञाः संसारगरलं ह्यहो ॥ NarP_1,4.12 // असारभूते संसारे सारमेतदजात्मज । भगवद्भक्तसङ्गश्च हरिभक्तिस्तितिक्षुता ॥ NarP_1,4.13 // असूयोपेतमनसां भक्तिदानादिकर्ंम यत् । अवेहि निष्फलं ब्रहंस्तेषां दूरतरो हरिः ॥ NarP_1,4.14 // परिश्रियाभितत्पानां दम्भाचाररतात्मनाम् । मृषा तु कुर्वतां कर्म तेषां दूरतरो हरिः ॥ NarP_1,4.15 // पृच्छतां च महाधर्ंमान्वदतां वै मृषा च तान् । धर्मेष्वभक्तिमनसां तेषां दूरतरो हरिः ॥ NarP_1,4.16 // वेदप्रणिहितो धर्ंमो धर्ंमो वेदो नारायणः परः । तत्राश्रद्धापरा ये तु तेषां दूरतरो हरिः ॥ NarP_1,4.17 // यस्य धर्ंमविहीनानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ NarP_1,4.18 // धर्मार्थकाममोक्षाख्याः पुरुषार्थाः सनातनाः । श्रद्धावतां हि सिध्यन्ति नान्यथा ब्रह्मनन्दना ॥ NarP_1,4.19 // स्वाचारमनतिक्रम्य हरिभक्तिपरो हि यः । स याति विष्णुभवनं यद्वै पश्यन्ति सूरयः ॥ NarP_1,4.20 // कुर्वन्वेदोदितान्धर्ंमान्मुनीन्द्र स्वाश्रमोचितान् । हरिध्यानपरोयस्तु स याति परमं पदम् ॥ NarP_1,4.21 // आचारप्रभवो धर्मः धर्ंमस्य प्रभुरच्युतः । आश्रमाचारयुक्तेन पूजितः सर्वदा हरिः ॥ NarP_1,4.22 // यः स्वाचारपरिभ्रष्टः साङ्गवेदान्तगो ऽपि वा । स एव पतितो ज्ञेयो यतः कर्मबहिष्कृतः ॥ NarP_1,4.23 // हरिभक्तिपरि वापि हरिध्यानपरो ऽपि वा । भ्रष्टो यः स्वाश्रमाचारात्पतितः सो ऽभिधीयते ॥ NarP_1,4.24 // वेदो वा हरिभक्तिर्वा भक्तिर्वापि महेश्वरे । आचारात्पतितं mƬhaæ न पुनाति द्विजोत्तम ॥ NarP_1,4.25 // पुण्यक्षेत्राभिगमनं पुण्यतीर्थनिषेवणम् । यज्ञो वा विविधो ब्रह्मंस्त्यक्ताचारंन रक्षति ॥ NarP_1,4.26 // आचारात्प्राप्यते स्वर्ग आचारात्प्राप्यते सुखम् । आचारात्प्राप्यते मोक्ष आचारात्किं न लभ्यते ॥ NarP_1,4.27 // आचाराणान्तु सर्वेषां योगानां चैव सत्तम् । हरिभक्तेपरि तथा निदानं भक्तिरिष्यते ॥ NarP_1,4.28 // भक्त्यैव पूज्यते vi«ïurvächitÃrthaphalaprada÷ / तस्मात्समस्तलोकानां भक्तिर्मातेति गीयते ॥ NarP_1,4.29 // जीवन्ति जन्तवः सर्वे यथा मातराश्रिताः । तथा भक्तिं समाश्रित्य सर्वे जीवन्ति धार्ंमिकाः ॥ NarP_1,4.30 // स्वाश्रमाचारयुक्तस्य हरिभक्तिर्यदा भवेत् । न तस्य त्रिषु लोकेषु सदृशो ऽस्त्यजनन्दन ॥ NarP_1,4.31 // भक्त्या सिध्यन्ति कर्ंमाणि कर्ंमाणि कर्ंमाभिस्तुष्यते हरिः । तस्मिंस्तुष्टे भवेज्ज्ञानं ज्ञानान्मोक्षमवाप्यते ॥ NarP_1,4.32 // भक्तिस्तु भगवद्भक्तसङ्गेन खलु जायते । तत्सङ्गं प्राप्यते पुम्भिः सुकृतैः पूर्वसञ्चितैः ॥ NarP_1,4.33 // वर्णाश्रमाचाररता भगवद्भक्तिलालसाः । कामादिदोषनिर् मुक्तास्ते सन्तो लोकशिक्षकाः ॥ NarP_1,4.34 // सस्तङ्गः परमो ब्रह्मन्न लभ्येताकृतात्मनाम् । यदि लभ्येत विज्ञेयं पुण्यं जन्मान्तरार्जितम् ॥ NarP_1,4.35 // पूर्वार्जितानि पापानि नाशमायान्ति यस्य वै । सत्सङ्गतिर्भवेत्तस्य नान्यथा घटते हि सा ॥ NarP_1,4.36 // रविर्हि रशिमजालेन दिवा हन्तिबहिस्तमः । सन्तः सूक्तिमरीच्योश्चान्तर्ध्वान्तं हि सर्वदा ॥ NarP_1,4.37 // दुर्लभाः पुरुषा लोके भगवद्भक्तिलालसाः । तेषां सङ्गो भवेद्यस्य तस्य शान्तिर्हि शाश्वती ॥ NarP_1,4.38 // नारद उवाच किंलक्षणा भागवतास्ते च किं कर्ंम कुर्वते । तेषां लोको भवेत्कीदृक्तत्सर्वं ब्रूहि तत्त्वतः ॥ NarP_1,4.39 // त्वं हि भक्तो रमेशस्य देवदेवस्य चित्रिणः । एतान्निगदितुं शक्तस्त्वतो नास्त्यधिको ऽपरः ॥ NarP_1,4.40 // सनक उवाच शृणु ब्रह्मन्परं गुह्यं मार्कण्डेयस्य धीमनः ञ । यमुवाच जगन्नाथो योगनिद्राविमोचितः ॥ NarP_1,4.41 // यो ऽसौ विष्णुः परं ज्योतिर्देवदेवः सनातनः । जगत्कर्त्ता शिवब्रह्म स्वरुपवान् ॥ NarP_1,4.42 // युगान्ते रौद्ररुपेण ब्रह्माण्डग्राहितः । जगत्येकार्णवीभूते नष्टे स्थावरजङ्गमे ॥ NarP_1,4.43 // भगवानेव शेषात्मा शेते वटदले हरिः । असंख्याताब्जजन्माद्यैराभूषिततनूरूहः ॥ NarP_1,4.44 // पादाङ्गुष्टाग्रनिर्यातगङ्गाशीताम्बुपावनः । सूक्ष्मात्सूक्ष्मतरो देवो ब्रह्माण्डग्रासंबृंहितः ॥ NarP_1,4.45 // वटच्छदे शयानो ऽभूत्सर्वशक्तिसमन्वितः । तस्मिन्स्थाने महाभागो नारायणपरायणः । मार्कण्डेयः स्थिनस्तस्य लीलाः पश्यन्महे शितुः ॥ NarP_1,4.46 // ऋषय ऊचुः तस्मिन्काले महाघोरे नष्टे स्थावरजङ्गमे । हरिरेकः स्थित इति मुने पूर्वं हि शुश्रुम ॥ NarP_1,4.47 // जगत्येकार्णवीभूते नष्टे स्थावरञ्जगमे । सर्वग्रस्तेन हरिणा किमर्थं सो ऽवशेषितः ॥ NarP_1,4.48 // परं कौतूहलं ह्यत्रं वर्त्तते ऽतीव सूत नः । हरिकीर्तिसुधापाने कस्यालस्यं प्रजा यते ॥ NarP_1,4.49 // सूत उवाच आसीन्मुनिर्महाभागो मृकण्डुरिति विश्रुतः । शालग्रामे महातीर्थे सो ऽतप्यत महातपाः ॥ NarP_1,4.50 // युगानाम युतं ब्रह्मन्गृणन्ब्रह्म सनातनम् //ट निराहारः क्षमायुक्तः सत्यसन्धो जितेन्द्रियः ॥ NarP_1,4.51 // आत्मवत्सर्वभूतानि पश्यन्विषयनिःस्पृहः । सर्वभूतहितो दान्त स्तताप सुमहत्तपः ॥ NarP_1,4.52 // तत्तापःशङ्किताः सर्वे देवा इन्द्रादयस्तदा । परेशं शरणं जग्मुर्नारायणमनामयम् ॥ NarP_1,4.53 // क्षीराब्धेरुत्तरं तीरं संप्राप्यत्रिविवौकसः । तुष्टुवुर्देवदेवेशं पह्मनाभं जगद्गुरुम् ॥ NarP_1,4.54 // देवा ऊचुः नारायणाक्षरानन्त शरणागतपालक । मृकण्डुतपसा त्रस्तान्पाहि नः शरणागतान् ॥ NarP_1,4.55 // जय देवाधिदेवेश जय शङ्खगदाधर । जयो लोकस्वरुपाय जयो ब्रह्माण्डहेतवे ॥ NarP_1,4.56 // नमस्ते देवदेवेश नमस्ते लोकपावन । नमस्ते लोकनाथाय नमस्ते लोकसाक्षिणे ॥ NarP_1,4.57 // नमस्ते ध्यानगम्याय नमस्ते ध्यानहेतवे । नमस्ते ध्यानरुपाय नमस्ते ध्यानपाक्षिणे ॥ NarP_1,4.58 // केशिहन्त्रे नमस्तुभ्यं मधुहन्त्रे परात्मने । नमो भूम्यादिरूपाय नमश्चैतन्यरुपिणे ॥ NarP_1,4.59 // नमो ज्येष्टाय शुद्धाय निर्गुणाय गुणात्मने । अरुपाय स्वरुपाय बहुरुपाय ते नमः ॥ NarP_1,4.60 // नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ॥ NarP_1,4.61 // नमो हिक्षमगर्भाय नमो ब्रह्मादिरुपिणे । नमः सूर्य्यादिरुपाय हव्यकव्यभुजे नमः ॥ NarP_1,4.62 // नमो नित्याय वन्द्याय सदानन्दैकरुपिणे । नमः स्मृतार्तिनाशाय भूयो भूयो नमो नमः ॥ NarP_1,4.63 // एवं देवस्तुतिं श्रुत्वा भगवान्कमलापतिः । प्रत्यक्षतामगात्तेषां शङ्कचत्रगदाधरः ॥ NarP_1,4.64 // विकचाम्बुजपत्राक्षं सूर्य्यकोटिसमप्रभम् । सर्वालङ्कारसंयुक्तं श्रीवत्साङ्कितवक्षसम् ॥ NarP_1,4.65 // पीताम्बरधरं सौम्यं स्वर्णयज्ञोपवीतिनम् । स्तृयमानं मुनिवरैः पार्षदप्रवरावृत्तम् ॥ NarP_1,4.66 // तं दृष्य्वा देवसंघास्ते तत्तेजोहततेजसः । नमश्चक्रुर्मुदा युक्ता अष्टाङ्गौरवनिं गताः ॥ NarP_1,4.67 // ततः प्रसन्नो भगवान्मेघगंभीरनिस्वनः । उवाच प्रीणयन्देवान्नतानिन्द्रपुरोगमान् ॥ NarP_1,4.68 // श्रीभगवानुवाच जाने वो मानसं दुःखं मृकण्डुतपसोङ्गम् । युष्मान्न बाधते देवाः स ऋषिः सज्जनाग्राणीः ॥ NarP_1,4.69 // संपद्भिः संयुता वापि विपद्भिश्चापि सज्जनाः । सर्वथान्यं न बाधन्ते स्वप्ने ऽपि सुरसत्तमाः ॥ NarP_1,4.70 // सततं बाध्यमानो ऽपि विषयाख्यैररातिभिः । अविधायात्मनो रक्षामन्यान्द्वेष्टि कथं सुधीः ॥ NarP_1,4.71 // तापत्रयाभिधानेन बाध्यमानो हि मानवः । अन्यं krŬayituæ शक्तः कथं भवति सत्तमः ॥ NarP_1,4.72 // कर्मणा मनसा वाचा बाधते यः सदा परान् । नित्यं कामादिभिर्युक्तो mƬhadhÅ÷ प्रोच्यते तु सः ॥ NarP_1,4.73 // यो लोकहितकृन्मर्त्यो गतासुर्यो विमत्सरः । निःशङ्गः प्रोच्यते सद्भिरिहामात्र च सत्तमाः ॥ NarP_1,4.74 // सशङ्कः सर्वदा दुःखी निःशङ्कः सुखमान्पुयात् । गच्छध्वं स्वालयं स्वस्थाः krŬayi«yati वो न सः ॥ NarP_1,4.75 // भवतां रक्षकश्चाहं विहरध्वं यथासुखम् । इति दत्वा वरं तेषामतसीकुसुमप्रभः ॥ NarP_1,4.76 // पश्यतामेव देवानां तत्रैवान्तरधीयत । तुष्टात्मानः सुरगणां ययुर्नाकं यथागतम् ॥ NarP_1,4.77 // मृकण्डोरपि तुष्टात्मा हरिः प्रत्यक्षतामगात् । अरुपं परमं ब्रह्मस्वप्रकाशं निरञ्जनम् ॥ NarP_1,4.78 // अतसीपुष्पसंकाशं पीतवाससमच्यचुतम् । दिव्यायुधधरं दृष्ट्वा मृकण्डुर्विस्मितो ऽभवत् ॥ NarP_1,4.79 // ध्यानादुन्मील्य नयनं अपश्यद्धरिमग्रतः । प्रसन्नवदनं शान्तं धातारं विश्वतेजसम् ॥ NarP_1,4.80 // romäcitaÓarÅro ऽसावानन्दाश्रुविलोचनः । ननाम दण्डवद्भूमौ देवदेव सनातनम् ॥ NarP_1,4.81 // अश्रुभिः क्षालयंस्तस्य चरणौ हर्षसंभवैः । शिरस्यञ्चलिमाधाय स्तोतुं समुपचक्रमे ॥ NarP_1,4.82 // मृकण्डुरुवाच नमः परेशाय परात्मरुपिणे परात्परस्प्रात्परतः पराय । अपारपाराय परानुकर्त्रे नमः परेभ्यः परपारणाय ॥ NarP_1,4.83 // यो नामजात्यादिविकल्पहीनः शब्दादिदोषव्यतिरेकरुपः । बहुस्वरुपो ऽपि निरञ्जनो yastamÅÓamŬhyaæ परमं भजामि ॥ NarP_1,4.84 // देवान्तवेद्यं पुरुषं पुराणं हिरण्यगर्भादिजगत्स्वरुपम् । अनूपमं भक्ति जनानुकम्पिनं भजामि sarveÓvaramÃdimŬyam // NarP_1,4.85 // पश्यन्ति यं वीतसमस्तदोषा ध्यानैकनिष्ठा विगतस्पृहाश्च । निवृत्तमोहाः परमं पवित्रं नतो ऽस्मि संसारनिर्वर्त्तकं तम् ॥ NarP_1,4.86 // स्मृतार्तिनाशनं विष्णुं शरणागतपालकम् । जगत्सेव्यं जगाद्धाम परेशं करुणाकरम् ॥ NarP_1,4.87 // एवं स्तुतः स भगवान्विष्णुस्तेन महर्षिणा । अवाप परमां तुष्टिं शङ्खचक्रगदाधरः ॥ NarP_1,4.88 // अयालिङ्ग्य मुनिं देवश्चतुर्भिर्दीर्घबाहुभिः । उवाच परमं प्रीत्या वरं बरय सुव्रत ॥ NarP_1,4.89 // प्रीतो ऽस्मि तपसा तेन स्तोत्रेण च तवानघ । मनसा यदभिप्रेतं वरं वरय सुव्रत ॥ NarP_1,4.90 // मृकण्डुरूवाच देवदेव जगन्नाथ कृतार्थो ऽस्मि न संशयः । त्वद्दर्शनमपुण्यानां दुर्लभं च यतः स्मृतम् ॥ NarP_1,4.91 // ब्रह्माद्या यं न वश्यन्ति योगिनः संशितव्रताः । धर्मिष्टा दीक्षिताश्वापि वीतरागा विमत्सराः ॥ NarP_1,4.92 // तं पश्यामि परं धाम किमतो ऽन्यं वरं वृणे । एतेनैव कृतार्थो ऽस्मि जनार्दन जगद्धरो ॥ NarP_1,4.93 // यत्रामस्मृतिमात्रेण महापातकिनो ऽपि ये । तत्पदे परमं यान्नि ते दृष्ट्वा किषुनाच्युत ॥ NarP_1,4.94 // श्रीभगवानुवाच सत्यत्प्रुक्तं त्वया ब्रह्मान्प्रीनो ऽस्मि तव पण्डित । मदृर्शनं हि विफलं न कदाचिद्भविष्यति ॥ NarP_1,4.95 // विष्णिर्भक्तकुटुम्बीति वदन्ति विवुधाः सदा । तदेव पालयिष्यामि मज्जनो नानृतं वदेत् ॥ NarP_1,4.96 // तस्मात्त्वत्तपसातुष्टो यास्यामि तव पुत्रताम् । समस्तगुणसंयुक्तो दीर्घजीवी स्वरुपवान् ॥ NarP_1,4.97 // मम जन्म कुले यस्य कतत्कुलं मोक्षगामि वै । मयि तुष्टे मुनिश्रेष्ठ किमसाध्यं जगत्रये ॥ NarP_1,4.98 // इत्युक्त्वा देवदेवशो मुनेरतस्य समीक्षतः । अन्तर्दधे मृकण्डुश्च तपसः समवर्तत ॥ NarP_1,4.99 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे भक्तिवर्णनप्रसङ्गेन मार्कण्डेयचरितारम्भो नाम चतुर्थो ऽध्यायः _____________________________________________________________ नारद उवाच ब्रह्मन्कथं स भगवान्मृकण्डोः पुत्रतां गतः । किं चकार च तद्ब्रुहि हरिर्भार्गववंशजः ॥ NarP_1,5.1 ॥ श्रूयते चपुराणेषु मार्कण्डेयो महामुनिः । अपश्यद्वैष्णवीं मायां चिरञ्जीव्यस्य संप्लवे ॥ NarP_1,5.2 ॥ सनक उवाच श्रुणु नारद vak«aayÃmi कथामेतां सनातनीम् । विष्णुभक्तिसमायुक्तां मार्कुण्डेयमुनिं प्रति ॥ NarP_1,5.3 ॥ तपसो ऽन्ते मृकण्डुस्ते मृकण्डुस्तु भार्यामुदूह्य सत्तमः । गार्हस्थ्यमकरोद्धृष्टः शान्तो दान्तः कृतार्थकः ॥ NarP_1,5.4 ॥ तस्य भार्या शुचिर्दक्षा नित्यं पतिपरायणा । मनसा वचसा चापि देहेन च पतिव्रता ॥ NarP_1,5.5 ॥ काले दधार सा गर्भं हरितेजोंशसंभवम् । रुषुवे दशमासान्ते पुत्रं तेजस्विनां परम् ॥ NarP_1,5.6 ॥ स ऋषिः परमप्रीतो दृष्ट्वा पुत्रं सुलक्षणम् । जातकं कारयामास मङ्गलं विधिपूर्वकम् ॥ NarP_1,5.7 ॥ स बालो ववृधे तत्र शुक्लपक्ष ivŬupa÷ / ततस्तु पञ्चमे वर्षे उपनीय मुदान्वितः ॥ NarP_1,5.8 ॥ शिक्षां चकार विप्रेन्द्र वैदिकीं धर्मसंहिताम् । नमस्कार्या द्विजाः पुत्र सदादृष्टा विधानतः ॥ NarP_1,5.9 ॥ त्रिकालं सूर्यमभ्यर्च्य saliläcalidÃnata÷ / वैदिकं कर्म तर्तव्यं वेदाध्ययनपूर्वकम् ॥ NarP_1,5.10 // ब्रह्मचर्येण तपसा पूजनीयो हरिः सदा । निषिद्धं वर्जनीयं syÃd­«ÂasaæbhëaïÃdikam // NarP_1,5.11 // साधुभिः सह वस्तव्यं विष्णुभक्तिपरैः सदा । न द्वेषः कस्यचित्कार्यः सर्वेषां हितमाचरेत् ॥ NarP_1,5.12 // इज्याध्यंयनदानानि सदा कार्याणि ते सुत । एवं पित्रा समादिष्टो मार्कण्डेयो मुनीश्वरः ॥ NarP_1,5.13 // चचार धर्मं सततं सदा संचिन्तयन्हरिम् । मार्कण्डेयो महाभागो दयावान्धर्मवत्सलः ॥ NarP_1,5.14 // आत्मवान्सत्यसन्धश्च मार्तण्डसदृशप्रभः । वशीं शान्तो महाज्ञानी सर्वतत्त्वार्थकोविदः ॥ NarP_1,5.15 // तपश्चचारं महामच्युतप्रीतिकारणम् । आराधितो जगन्नाथो माक्रण्डेयेन धीमता ॥ NarP_1,5.16 // पुराणसंहितां कर्त्तुदत्तवान्वरमच्युतः । मार्कण्डेयो मुनि तपश्चचारं परममच्युतप्रीतिकारणम् । मार्कण्डेयो मुनिस्तस्मान्नारायण इति स्मृतः ॥ NarP_1,5.17 // चिरजीवी महाभक्तो देवदेवस्य चक्रिणः । जगत्येकार्णवीभूते स्वप्रभावं जनार्द्दनः ॥ NarP_1,5.18 // तस्य दर्शयितुं विग्रास्तं न संहृतवान्हरिः । मृकण्डुतनयो धीमान्विष्णुभक्तिसमन्वितः ॥ NarP_1,5.19 // तस्मिञ्जले महाघोरे sthitavächÅrïapatravat / मार्कण्डेयः स्थितस्तावद्यावच्छेते हरिः स्वयम् ॥ NarP_1,5.20 // तस्य प्रमाणं वक्ष्यामि कालस्य वदतः श्रुणु । दशभिः पञ्चभिश्चैव निमेषैः परिकीर्तिता ॥ NarP_1,5.21 // këÂÃtatriæÓato ज्ञेया कला पह्मजनन्दन । तत्रिंशतो क्षणो ज्ञेयस्तैः पङ्भर्घटिका स्मृता ॥ NarP_1,5.22 // तद्वयेन मुहूर्त्तं स्याद्दिनं तत्रिंशता भवेत् । त्रिंशद्दिनेर्भवेन्यासः पक्षद्वितयसंयुतः ॥ NarP_1,5.23 // ऋतुर्मासद्वयेन स्यात्तत्रयेणायनं स्मृतम् । तद्दयेन भवेदब्दः स देवानां दिनं भवेत् ॥ NarP_1,5.24 // उत्तरं दिवसं प्राहू रात्रिर्वै दक्षिणायनम् । मानुषेणैव मासेन पितॄणां दिनमुच्यते ॥ NarP_1,5.25 // तस्मात्सुर्येन्दुसंयोगे ज्ञातव्यं कल्पमुत्तमम् । दिव्यैर्वर्षसहस्रैर्द्वादशभिर्दैवतं युगम् ॥ NarP_1,5.26 // दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् । एकसत्पतिसंख्यातैर्दिव्यैर्मन्वन्तरं युगैः ॥ NarP_1,5.27 // चतुर्द्दशभिरेतैश्च ब्रह्मणो दिवसंमुने । यावत्प्रमाणं दिवसं तावद्रात्रिः प्रकीर्तिता ॥ NarP_1,5.28 // नाशमायाति विप्रेन्द्र तस्मिन्काले जगन्नयम् । मनुषेण सहस्रेण यत्प्रमाणं भवेच्छृणु ॥ NarP_1,5.29 // चतुर्युगसहस्राणि ब्रह्मणो दिवसं मुने । तद्वन्मासो वत्सरश्च ज्ञेयस्तस्यापि वेधसः ॥ NarP_1,5.30 // परार्द्धद्वयकालस्तु तन्मतेन भवेद्विजाः । विष्णोरहस्तु विज्ञेयं तावद्रात्रिः प्रकीर्तिता ॥ NarP_1,5.31 // मृकण्डुतनयस्तावत्स्थितः संजीर्णपर्णवत् । तस्मिन्घोरे जलमये विष्णुशक्त्युपबृंहितः । आत्मानं परमं ध्यायन्स्थितवान्हरिसान्निधौ ॥ NarP_1,5.32 // अथ काले समायाते योगनिद्राविमोचितः । सृष्टवान्ब्रह्मरुपेण जगदेतच्चराचरम् ॥ NarP_1,5.33 // संहृतं तु जलं वीक्ष्य सृष्टं विश्वं मृकण्डुजः । विस्मितः परमप्रीतो ववन्दे चरणौ हरेः ॥ NarP_1,5.34 // शिरस्यञ्जलिमाधाय मार्कण्डेयो महामुनिः । तुष्टाव वाग्भिरिष्टाभिः सदानन्दैकविग्रहम् ॥ NarP_1,5.35 // मार्कण्डेय उवाच सहस्रशिरसं देवं नारायणमनामयम् । वासुदेवमनाधारं प्रणतो ऽस्मिजनार्दनम् ॥ NarP_1,5.36 // अमेयमजरं नित्यं सदानन्दैकविग्रहम् । अप्रतर्क्यमनिर्देश्यं प्रणतो ऽस्मि जनार्द्दनम् ॥ NarP_1,5.37 // अक्षरं परमं नित्यं विशाक्षं विश्वसम्भवम् । सर्वतत्त्वमयं शान्तं प्रणतो ऽस्मि जनार्द्दनम् ॥ NarP_1,5.38 // पुराणं पुरुषं सिद्धं सर्वज्ञानैकभाजनम् । परात्परतरं रुपं प्रणतो ऽस्मि जनार्द्दनम् ॥ NarP_1,5.39 // परञ्ज्योतिः परं धाम पवित्रं परमं पदम् । सर्वैकरुपं परमं प्रणतो ऽस्मि जनार्द्दनमम् ॥ NarP_1,5.40 // तं सदानन्दचिन्मात्रं पराणां परमं पदम् । सर्वं सनातनं श्रेष्ठं प्रणतो ऽस्मि जनार्द्दनम् ॥ NarP_1,5.41 // सगुणं निर्गुणं शान्तं मायातीतं सुमायिनम् । अरुपं बहुरुपं तं प्रणतो ऽस्मि जनार्द्दनम् ॥ NarP_1,5.42 // यत्रतद्भगवान्विश्वं सृजत्यवत्ति हन्ति च । तमादिदेवमीशानं प्रणतो ऽस्मि जनार्द्दनम् ॥ NarP_1,5.43 // परेश परमानन्द शरणागतवत्सल । त्राहि मां करुणासिन्धो मनोतीति नमो ऽस्तुते ॥ NarP_1,5.44 // एवं स्तवन्तं विप्रेन्द्रं मार्कण्डेयजगद्गुरुम् । उवाच परया प्रीत्या शङ्खचक्रगदाधरः ॥ NarP_1,5.45 // श्रीभगवानुवाच लोके भागवता ये च भगवद्भक्तमानसाः । तेषां तुष्टो न सन्देहो रक्षाम्येतांश्च सर्वदा ॥ NarP_1,5.46 // अहमेव द्विजश्रेष्ठ नित्यं प्रच्छन्नविग्रहः । भगवद्भक्तरुपेण लोकाक्रक्षामि सर्वदा ॥ NarP_1,5.47 // मार्कण्डेय उवाच किंलक्षणा भागवता जायन्ते केन कर्ंमणा । एतदिच्छाम्यदं श्रोतुं कौतुहलपरो यतः ॥ NarP_1,5.48 // श्रीभगवानुवाचा लक्षणं भागवतानां श्रुणुष्व मुनिसत्तम् । वक्तुं तेषां प्रभावं हि शक्यते नाब्दकोटिभिः ॥ NarP_1,5.49 // यो हिताः सर्वजन्तूनां गतासूया aamatsarà । विशिनो निस्पृहाः शान्तास्ते वै भागवतोत्तमाः ॥ NarP_1,5.50 // कर्ंमणा मनसा वाचा parapŬÃæ न कुर्वते । अपरिग्रहशीलाश्च ते वै भागवताः स्मृताः ॥ NarP_1,5.51 // सत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः । तद्भक्तविष्णुभक्ताश्च ते वै भागवतोत्तमाः ॥ NarP_1,5.52 // मातापित्रोश्च शुश्रुषां कुर्वन्ति ये नरोत्तमाः । गङ्गाविश्वेश्वरधिया ते वै भागवतोत्तमाः ॥ NarP_1,5.53 // ये तु देवार्च्चनरता ये तु तत्साधकाः स्मृताः । पूजां दृष्ट्वानुमोदन्ते ते वै भागवतोत्तमाः ॥ NarP_1,5.54 // व्रतिनां च यतीनां च paricaryÃparÃÓaaca ये । वियुक्तपरनिन्दाश्च ते व भागवतोत्तमाः ॥ NarP_1,5.55 // सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः । ये गुणग्राहिणो लोके ते वै भागवताः स्मृताः ॥ NarP_1,5.56 // आत्मवत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः । तुल्याः शत्रुषु मित्रेषु ते वै भागवतोत्तमाः ॥ NarP_1,5.57 // धर्ंमशास्त्रप्रवक्तारः सत्यवाक्यरताश्च ये । सतां शुश्रूषवो ये च ते वै भागवतोत्तमाः ॥ NarP_1,5.58 // व्याकुर्वते पुराणानि तानि शृण्वन्ति ये तथा । तद्वक्तरि च भक्ता ये ते वै भागवतोत्तमाः ॥ NarP_1,5.59 // ये गोब्राह्मणशुश्रूषआं कुर्वते सततं नराः । तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः ॥ NarP_1,5.60 // अन्येषामुदयं दृष्ट्वा ये ऽभिनवन्दन्ति मानवाः । हरिनामपरा ये च ते वै भागवतोत्तमाः ॥ NarP_1,5.61 // आरामारोपणरतास्तडापरिरक्षकाः । कासारकूपकर्त्तारस्ते वै भागवतोत्तमाः ॥ NarP_1,5.62 // ये वै तडागकर्त्तारो देवसह्मानि कुर्वते । गोयत्रीनिरता ये च ते वै भागवतोत्तमाः ॥ NarP_1,5.63 // ये ऽभिनन्दन्ति नामानि हरेः श्रुत्वातिहर्षिताः । romäcitaÓarÅrÃÓca ते वै भागवतोत्तमाः ॥ NarP_1,5.64 // तुलसीकावनं दृष्ट्वा ये नमस्कुर्वते नराः । tatkëÂÃÇkitakarïà ये ते वै भागवतोत्तमाः ॥ NarP_1,5.65 // तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये । तन्मूलमृत्तिकां ये च ते वै भागवतोत्तमाः ॥ NarP_1,5.66 // आश्रमाचाचरनिरतास्तथैवातिथिपूजकाः । ये च वेदार्थवक्तारस्ते वै भागवतोत्तमाः ॥ NarP_1,5.67 // शिवाप्रियाः शिवासक्ताः शिवपादार्च्चने रताः । त्रिपुण्ड्रधारिणो ये च ते वै भागवतोत्तमाः ॥ NarP_1,5.68 // व्याहरन्ति च नामानि हरेः शम्भोर्महात्मनः । रुद्राक्षालङ्कृता ये च ते वै भागवतोत्तमाः ॥ NarP_1,5.69 // ये यजन्ति महादेवं ऋतुभिर्बहुदक्षिणैः । हरिं वा परया भक्त्या ते वै भागवतोत्तमाः ॥ NarP_1,5.70 // विदितानि च शास्त्राणि परार्थं ग्रवदन्ति ये । सर्वत्र गुणभाजो ये ते वै भागवताः स्मृताः ॥ NarP_1,5.71 // शिवे च परमेशे च विष्णौ च परमात्मनि । समबुद्ध्या प्रवर्त्तन्ते ते वै भागवताः स्मृताः ॥ NarP_1,5.72 // शिवाग्रिकार्यनिरताः पञ्चाक्षरजपे रताः । शिवध्यानरता ये च ते वै भागवतोत्तमाः ॥ NarP_1,5.73 // पानीयदाननिरता ये ऽन्नदानरतास्तथा । एकादर्शीव्रतरता वै भागवतोत्तमाः ॥ NarP_1,5.74 // गोदाननिरता ये च कन्यादानरताश्च ये । मदर्थं कर्ंमकर्त्तारस्ते वै भागवतोत्तमाः ॥ NarP_1,5.75 // एते भागवता विप्र केचिदत्र प्रकीर्तिताः । मयापि गदितुं शक्या नाब्दकोटिशतैरपि ॥ NarP_1,5.76 // तस्मात्त्वमपि विप्रेन्द्र सुशीलो भव सर्वदा । सर्वभूताश्रयो दान्तो मेत्रो धर्ंमपरायणः ॥ NarP_1,5.77 // पुनर्युगान्तपर्य्यन्तं धर्ंमं सर्वं समाचरन् । मन्मूर्त्तिध्याननिरतः परं निर्वाणमाप्स्यसि ॥ NarP_1,5.78 // एवं मृकण्डुपुत्रस्य स्वभक्तस्य कृपानिधिः । दत्त्वा वरं स देवेशस्तत्रैवान्तरधीयत ॥ NarP_1,5.79 // मार्कण्डेयो महाभागो हरिभक्तिरतः सदा । चचार परमं धर्ममीजे च विधिवन्मखैः ॥ NarP_1,5.80 // शालप्रामे महाक्षेत्रे तताप परमं तपः । ध्यानक्षपितकर्मा तु परं निर्वाणमात्पवान् ॥ NarP_1,5.81 // तस्माज्जन्तुषु सर्वेषु हितकृद्धरिपूजकः । ईप्सिवं मनसा यद्यनत्तदान्प्रोत्यसंशयम् ॥ NarP_1,5.82 // सनक उवाच एतत्सर्वं निगदितं त्वया पृष्टं द्विजोत्तम । भगवद्भक्ति माहात्म्यं किमन्यच्छ्रोतुमिच्छसि ॥ NarP_1,5.83 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे मार्कण्डेयवर्णनं नाम पञ्चमो ऽध्यायः _____________________________________________________________ सूत उवाच भगवद्भक्तिमाहात्म्यं श्रुत्वा प्रीतस्तु नारदः । पुनः पप्रच्छ सनकं ज्ञानविज्ञानपारगम् ॥ NarP_1,6.1 ॥ नारद उवाच क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् । परया दयया तथवं ब्रूहिं शास्त्रार्थपारग ॥ NarP_1,6.2 ॥ सनक उवाच शुणु ब्रह्मन्तरं गुह्यं सर्वसंपत्करं परम् । दुःस्वन्पनाशनं पुण्यं धर्म्यं पापहरं शुभम् ॥ NarP_1,6.3 ॥ श्रोतव्यं मुनिभिर्नित्यं दुष्टग्रहनिवारणम् । सर्वरोगप्रशमनमायुर्वर्ध्दनकारणम् ॥ NarP_1,6.4 ॥ क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् । गङ्गायमुनयोर्योगं वदन्ति परमर्षयः ॥ NarP_1,6.5 ॥ सितासितोदकं तीर्थं ब्रह्माद्याः सर्वदेवताः । मुनयो मनवश्चैव सेवन्ते पुण्यकाङ्क्षिणः ॥ NarP_1,6.6 ॥ गङ्गा पुण्यनदी ज्ञेया यतो विष्णुपदोद्भवा । रविजा यमुना ब्रह्मंस्तयोर्योगः शुभावहः ॥ NarP_1,6.7 ॥ स्मृतार्तिनाशिनी गङ्गा नदीनां प्रवरा मुने । सर्वपापक्षयकरी सर्वोपद्र वनाशिनी ॥ NarP_1,6.8 ॥ यानि क्षेत्राणि पुण्यानि समुद्रान्ते महीतले । तेषां पुण्यतमं ज्ञेयं प्रयागाख्यं महामुने ॥ NarP_1,6.9 ॥ इयाज वेधा यज्ञेन यत्र देवं रमापतिम् । तथैव मुनयः सर्वे चक्रश्च विविधान्मखान् ॥ NarP_1,6.10 // सर्वतीर्थाभिषेकाणि यानि पुण्यानि तानि वै । गङ्गाबिन्द्वभिषेकस्य कलां नार्हन्ति षोडशीम् ॥ NarP_1,6.11 // गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शते स्थितः । सो ऽपि मुच्येत पापेभ्यः किमु गङ्गाभिषेकवान् ॥ NarP_1,6.12 // विष्णुपादोद्भवा देवी विश्वेश्वरशिरः स्थिता । संसेव्या मुनिभिर्देवः किं पुनः पामरैर्जनै ॥ NarP_1,6.13 // यत्सैकतं ललाटे तु ध्रियते मनुजोत्तमैः । तत्रैव नेत्रं विज्ञेयं विध्यर्द्धाधः समुज्ज्वलत् ॥ NarP_1,6.14 // यन्मज्जन महापुण्यं दुर्लभं त्रिदिवौकसाम् । सारुप्यदायकं विष्णोः किमस्मात्कथ्यते परम ॥ NarP_1,6.15 // यत्र स्त्राताः पापिनो ऽपि सर्वपापविवर्जिताः । महद्विमानमारुढाः प्रयान्ति परमं पदम् ॥ NarP_1,6.16 // यत्र स्नाता महात्मानः पितृमातृकुलानि वै । सहस्राणि समुद्धृत्य विष्णुलोके व्रजन्ति वै ॥ NarP_1,6.17 // स स्नातः सर्वतीर्थेषु यो गङ्गां स्मरति द्विच । पुण्यक्षेत्रेषु सर्वेषौ स्थितवान्नात्र संशयः ॥ NarP_1,6.18 // यत्र स्नातं नरं दृष्ट्वा पापो ऽपि स्वर्गभूमिभाक् । मदङ्गस्पर्शेमात्रेण देवानामाधपो भवेत् ॥ NarP_1,6.19 // तुलसीमूलसंभूता द्विजपादोद्भावा तथा । गङ्गोद्भवा तु मृल्लोकान्नयत्यच्युतरुपताम् ॥ NarP_1,6.20 // गङ्गा च तुलसी चैव हरिभक्तिरचञ्चला । अत्यन्तदुर्ल्लभा नॄणां भक्तिर्द्धर्मप्रवक्तरि ॥ NarP_1,6.21 // सद्धर्मवक्तुः पदसंभवां मृदं गङ्गोद्भवां चैव तथा तुलस्याः । मूलोद्भवां भक्तियुतो मनुष्यो धृत्वा शिरस्येति पदं च विष्णोः ॥ NarP_1,6.22 // कदा यास्याम्यहं गङ्गां कदा पश्यामि तामहम् । väcchatyapi च यो ह्येवं सो ऽपि विष्णुपदं व्रजेत् ॥ NarP_1,6.23 // गङ्गाया महिमा ब्रह्मन्वक्तुं वर्षशतैरपि । न शक्यते विष्णुनापि kimanyairbahubhëitai÷ // NarP_1,6.24 // अहो माया जगत्सर्वं मोहयत्येतदद्भुतम् । यतो वै नरकं यान्ति गङ्गानात्रि स्थिते ऽपि हि ॥ NarP_1,6.25 // संसारदुःख विच्छेदि गङ्गानाम प्रकीर्तितम् । तथा तुलस्या भक्तिश्च हरिकीर्तिप्रवक्तरि ॥ NarP_1,6.26 // सकृदप्युच्चरेद्यस्तु गङ्गेत्येवाक्षरद्वयम् । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ NarP_1,6.27 // योजनत्रितयं यस्तु गङ्गायामधिगच्छति । सर्वपापविनिर्मुक्तः सूर्यलोकं समेति हि ॥ NarP_1,6.28 // सेयं गङ्गा महापुण्या नदी भक्त्या निषेविता । मेषतौलिमृगाकर्षु पावयत्यखिलं जगत् ॥ NarP_1,6.29 // गोदावरी भीमरथी कृष्णा रेवा सरस्वती । तुङ्गभद्रा च कावेरी कालिंन्दी बाहुदा तथा ॥ NarP_1,6.30 // वेत्रवती ताम्रपर्णी सरयूश्च द्विजोत्तम । एवमादिषु तीर्थेषु गङ्गा मुख्यतमा स्मृता ॥ NarP_1,6.31 // यथा सर्वगतो विष्णुर्जगव्द्याप्य प्रतिष्टितः । तथेयं व्यापिनी गङ्गा सर्वपापप्रणाशिनी ॥ NarP_1,6.32 // अहो गङ्गा जगद्धात्री स्नानपानादिभिर्जगत् । पुनाति पावनीत्येषा न कथं सेव्यते नृभिः ॥ NarP_1,6.33 // तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् । वाराणसीति विख्यातं सर्वदेवनिषेवितम् ॥ NarP_1,6.34 // ते एव श्रवणे धन्ये संविदाते बहुश्रुतम् । इह श्रुतिमतां पुंसां काशी याभ्यां श्रुतासकृत् ॥ NarP_1,6.35 // ये यं स्मरन्ति संस्थानमविमुक्तं द्विजोत्तमम् । निर्धूतसर्वपापास्ते शिवलोकं व्रजन्ति वै ॥ NarP_1,6.36 // योजनानां शतस्थो ऽपि अविमुक्तं स्मरेद्यदि । बहुपातकपूर्णो ऽपि पदं गच्छत्यनामयम् ॥ NarP_1,6.37 // प्राणप्रयाणसमये यो ऽविमुक्तं स्मरेद्वूज । सो ऽपि पापविनिर्मुक्तः शैवं पदमवान्पुयात् ॥ NarP_1,6.38 // काशीस्मरणजं पुण्यं भुक्त्वा स्वर्गे तदन्ततः । पृथिव्यामेकराडू भूत्वा काशीं प्राप्य च मुक्तिभाक् ॥ NarP_1,6.39 // बहुनात्र किमुक्तेन वाराणस्या गुणान्प्रति । नामापि गृह्णातां काश्याश्चतुर्वर्गो न दूरतः ॥ NarP_1,6.40 // गङ्गायमुनयोर्योगो ऽधिकः काश्या अपि द्विजा । यस्य दर्शनमात्रेण नरा यान्ति परां गतिम् ॥ NarP_1,6.41 // मकरस्थे रवौ गङ्गा यत्र कुत्रावगाहिता । पुनाति स्त्रानपानाद्यैर्नयन्तीन्द्रपुरं जगत् ॥ NarP_1,6.42 // यो गङ्गां भजते नित्यं शङ्करो लोकशङ्करः । लिङ्गरुपीं कथं तस्या महिमा परिकीर्त्यते ॥ NarP_1,6.43 // हरिरुपधरं लिङ्गं लिङ्गरुपधरो हरिः । ईषदप्यन्तरं नास्ति भेदकृच्चानयोः कुधीः ॥ NarP_1,6.44 // अनादिनिधने देवे हरिशङ्करसंज्ञिते । अज्ञानसागरे मग्ना भेदं कुर्वन्ति पापिनः ॥ NarP_1,6.45 // यो देवो जगतामशः कारणानां च कारणम् । युगान्ते निगदन्त्येतद्रुद्ररुपधरो हरिः ॥ NarP_1,6.46 // रुद्रो वै विष्णुरुपेण पालयत्यखिलञ्जगत् । ब्रह्मरुपेण सृजति प्रान्तेः हयेतत्रयं हरः ॥ NarP_1,6.47 // हरिशङ्करयोर्मध्ये ब्रह्मणश्चापि यो नरः । भेदं करोति सो ऽभ्येति नरकं भृशदारुणम् ॥ NarP_1,6.48 // हरं हरिं विधातारं यः पश्यत्येकरुपिणम् । स याति परंमानन्दं शास्त्राणामेष विष्वयः ॥ NarP_1,6.49 // यो ऽसावनादिः सर्वज्ञो जगतामादिकृद्विभुः । नित्यं संनिहितस्तत्र लिङ्गरुपी जनार्दनः ॥ NarP_1,6.50 // काशीविश्वेश्वरं लिङ्गज्योतिर्लिङ्गं तदुच्यते । तं दृष्ट्वा परमं ज्योतिराप्रोति मनुजोत्तमः ॥ NarP_1,6.51 // काशीप्रदक्षिणा येन कृता त्रैलोक्यपावनी । सत्पद्वीपासाब्धिशैला भूः परिक्रमितामुना ॥ NarP_1,6.52 // dhÃtum­ddÃrapëÃïalekhyÃdyà मूर्तयो ऽमलाः । शिवस्य वाच्युतस्यापि तासु संनिहितो हरिः ॥ NarP_1,6.53 // तुलसीकाननं यत्र यत्र पह्मवनं द्विजा । पुराणपठनं यत्र यत्र संनिहितो हरिः ॥ NarP_1,6.54 // पुराणसंहितावक्ता हरिरित्यभिधीयते । तद्भक्तिं कुर्वतां नॄणां गङ्गास्त्रानां दिने दिने ॥ NarP_1,6.55 // पुराणश्रवणे भक्तिर्गङ्गास्त्रानसमा द्विज । तद्वक्तरि च या भक्तिः सा प्रयागोपमा स्मृता ॥ NarP_1,6.56 // पुराणधर्मकथनैर्यः समुद्धरते जगत् । संसारसागरे मग्नं स हरिः परिकीर्तितः ॥ NarP_1,6.57 // नास्ति गङ्गासमं तीर्थं नास्ति मातृसमो गुरुः । नास्ति विष्णुसमं दैवं नास्ति तत्त्वं गुरोः परम् ॥ NarP_1,6.58 // वर्णानां ब्राह्मणः श्रेष्ठस्तारकाणां यथा शशी । यथा पयोधिः सिन्धूनां तथा गङ्गा परा स्मृता ॥ NarP_1,6.59 // नास्ति शान्तिसमो बन्धुर्नास्ति सत्यात्परं तपः । नास्ति मोक्षात्परो लाभो नास्ति गङ्गासमा नदी ॥ NarP_1,6.60 // गङ्गायाः परमं नाम पापारण्यदवानलः । भवव्याधिहरा गङ्गा तस्मात्सेव्या प्रयन्ततः ॥ NarP_1,6.61 // गायत्री जाह्नवी चोभे सर्वपापहरे स्मृते । एतयोर्भक्तिहीनो यस्तं विद्यात्पतितं द्विज ॥ NarP_1,6.62 // गायत्री छन्दसां माता माता लोकस्य जाह्नवी । उभे ते सर्वपापानां नाशकारणतां गते ॥ NarP_1,6.63 // यस्य प्रसन्ना गायत्री तस्य गङ्गा प्रसीदति । विष्णुशक्तियुते ते द्वे समकामप्रसिद्धेदे ॥ NarP_1,6.64 // धर्मार्थकामरुपाणां फलरुपे निरञ्जने । सर्वलोकानुग्रहार्थं प्रवर्तेते महोत्तमे ॥ NarP_1,6.65 // अतीव दुर्ल्लभा नॄणां गायत्री जाह्नवी तथा । तथैव तुलसीभक्तिर्हरिभक्तिश्च सात्त्विकी ॥ NarP_1,6.66 // अहो गङ्गा महाभागा स्मृता पापप्रणाशिनी । हरिलोकप्रदा दृष्टा पीता सारुप्यदायिनी । यत्र स्त्राता नरा यान्ति विष्णोः पदमनुत्तमम् ॥ NarP_1,6.67 // नारायणो जगद्धाता वासुदेवः सनातनः । गङ्गास्त्रानपराणां तु vächitÃrthaphalaprada÷ // NarP_1,6.68 // गङ्गाजलकरणेनापि यः सिक्तो मनुजोत्तमः । सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ॥ NarP_1,6.69 // यद्विन्दुसेवनादेव सगरान्वयसम्भवः । विसृज्यराक्षसं भावं संप्रात्पः परमं पदम् ॥ NarP_1,6.70 // इति श्रीवृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम षष्टो ऽध्यायः _____________________________________________________________ नारद उवाच को ऽसौ राक्षसभावाद्धि मोचितः सगरावन्वये । सगरः को मुनिश्रेष्ठ तन्म्रमाख्यातुमर्हसि ॥ NarP_1,7.1 ॥ सनक उवाच श्रुणुष्व मुनिशार्दूल गङ्गामाहात्म्यमुत्तमम् । यज्जलस्पर्शमात्रेण पावितं सागरं कुलम् । गतं विष्णुपदं विप्र सर्वलोकोत्तमोत्तमम् ॥ NarP_1,7.2 ॥ आसीद्रविकुले बाहुर्नाम वृकात्मजः । बुभुजे पृथिवीं सर्वां धर्मतो धर्मतत्परः ॥ NarP_1,7.3 ॥ ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये च जन्तवः । स्थापिताः स्वस्वधर्मेषु तेन बाहुर्विशांपतिः ॥ NarP_1,7.4 ॥ अश्वमेधैरियाजासौ सत्पद्वीपेषु सत्पभिः । अतर्प्पयद्भूमिदेवान् गोभूस्वर्णाशुकादिभिः ॥ NarP_1,7.5 ॥ अशासन्नीतिशास्त्रेण यथेष्टं परिपन्थिनः । मेने कृतार्थमात्मानमन्यातपनिवारणम् ॥ NarP_1,7.6 ॥ चन्दनानि मनोज्ञानि बलिं यत्सर्वदा जनाः । भूषिता bhÆ«aïaurdivyaistadrëÂre सुखिनो मुने ॥ NarP_1,7.7 ॥ अकृष्टपच्या पृथिवी फलपुष्पसमन्विता ॥ NarP_1,7.8 ॥ ववर्ष भूमौ देवेन्द्रः काले काले मुनिश्वरः । आधर्मनिरतापाये प्रजा धर्मेण रक्षिताः ॥ NarP_1,7.9 ॥ एकदा तस्य भूपस्य सर्वसंपद्विनाशकृत् । अहॄङ्कारो mahäjaj¤e सासूयो लोपहेतुकः ॥ NarP_1,7.10 // अहं राजा समस्तानां लोकानां पालको बली । कर्त्ता महाक्रतूनां च मत्तः पूज्यो ऽस्ति को ऽपरः ॥ NarP_1,7.11 // अहं विचक्षणः ÓrÅmäjitÃ÷ सर्वे मयरयः । वेदवेदाङ्गतत्त्वज्ञो नीतिशास्त्र विशारदः ॥ NarP_1,7.12 // अजेयो ऽव्याहतैश्वर्यो मत्तः को ऽन्यो ऽधिको भुवि । अहॄङ्कारपरस्यैवं जातासूया परेष्वपि ॥ NarP_1,7.13 // असूयातो ऽभवत्कामस्तस्य राज्ञो मुनीश्वर । एषु स्थितेषु तु नरो vinëaæ यत्यसंशयम् ॥ NarP_1,7.14 // यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ NarP_1,7.15 // तस्यासूया नु महती जाता लोकविरोधिनी । स्वदेहनाशिनी विग्र सर्वसंपद्विनाशिनी ॥ NarP_1,7.16 // असूयाविष्टमनसि यदि संपत्प्रवर्त्तते । तुषाग्निं वायुसंयोगमिव जानीहि सुव्रत ॥ NarP_1,7.17 // असूयोपेतमनसां दम्भाचारवतां तथा । परुषोक्तिरतानां च सुखं नेह परत्र च ॥ NarP_1,7.18 // असूयाविष्टचित्ता नां सदा ni«ÂhurabhëiïÃm / प्रियावा तनया वापि बान्धवा अप्यरातयः ॥ NarP_1,7.19 // manobhilëaæ कुरुते यः समीक्ष्य परस्त्रियम् । स स्वसंपद्विनाशाय कुठारो नात्र संशयः ॥ NarP_1,7.20 // यः स्वश्रेयोविनाशाय कुर्याद्यत्नं नरो मुने । सर्वेषां श्रेयसं दृष्ट्वा स कुर्यान्मत्सूरं कुधीः ॥ NarP_1,7.21 // मित्रापत्यगृहक्षेत्र धनधान्यपषुष्वपि । हानिमिच्छन्नरः कुर्यादसूयां सततं द्विज ॥ NarP_1,7.22 // अथ तस्याविनीतस्य ह्यसूयाविष्टचेतसः । हैहयास्ताललजङ्घाश्च बलिनो ऽरातयो ऽभवन् ॥ NarP_1,7.23 // यस्यानुकूलो लक्ष्मीशः सौभाग्यं तस्य वर्द्धते । स एव विमुखो यस्य सौभाग्यं तस्य हीयते ॥ NarP_1,7.24 // तावत्पुत्राश्च पौत्राश्च धनधान्यगृहादयः । यावदीक्षेत लक्ष्मीशः कृपापाङ्गेन नारद ॥ NarP_1,7.25 // अपि मूर्खान्धबधिरजडाः शूरा विवेकिनः । श्लाध्या भवन्ति विप्रेन्द्र प्रेक्षिता माधवेन ये ॥ NarP_1,7.26 // सौभाग्यं तस्य हीयेत yasyÃsÆyÃdilächanam / जायते नात्र संदेहो जन्तुद्वेषो विशेषतः ॥ NarP_1,7.27 // सततं यस्य कस्यापि यो द्वेषं कुरुते नरः । तस्य सर्वाणि नश्यन्ति श्रेयांसि मुनिसतम् ॥ NarP_1,7.28 // असूया वर्द्धते यस्य तस्य विष्णुः पराङ्मुखः । धनं धान्यं मही संपनद्विश्यति ततो ध्रुवम् ॥ NarP_1,7.29 // विवेकं हन्त्यहॄङ्कारस्त्वविवेकात्तु जीविनाम् । आपदः संभवन्त्येवेत्यहॄङ्कारं त्यजेत्ततः ॥ NarP_1,7.30 // अहं कारो भवेद्यस्य तस्य नाशो ऽतिवेगतः । असूयाविसृष्टमनसस्तस्य राज्ञः परैः सह ॥ NarP_1,7.31 // आयोधनमभीद्धोरं मासमेकं निरन्तरम् । हैहयैस्तालजङ्घैश्च रिपुभिः स पराजितः ॥ NarP_1,7.32 // स तु बाहुस्ततो दुःखी अन्तर्वत्न्या स्वभार्यया । अवाप परमां तुष्टिं तत्र दृष्ट्वा महत्सरः ॥ NarP_1,7.33 // असूयोपेतमनसस्तस्य भावं निरीक्ष्य च । सरोगतविहङ्गास्ते लीनाश्चित्रमिदं महत् ॥ NarP_1,7.34 // अहो कष्टमहो रुपं घोरमत्र समागतम् । विशन्तस्त्वरया वासमित्यूचुस्ते विहङ्गमाः ॥ NarP_1,7.35 // सो ऽवगाह्यसरोभूपः पत्नीभ्यां सहितो मुता । पीत्वा जलं च सुखदं वृक्षमूलमुपाश्रितः ॥ NarP_1,7.36 // तस्मिन्बाहौ वनं याते तेनैव परिरक्षिताः । दुर्गुणान्विगणय्यास्यधिग्धिगित्यब्रुवन्प्रजाः ॥ NarP_1,7.37 // यो वा को वा गुणी मर्त्यः सर्वश्वाध्यतरोद्विजः । सर्वसंपत्समायुक्तो ऽप्यगुणीनिन्दितो जनैः ॥ NarP_1,7.38 // अपकीर्तिसमो मृत्युर्लोकेष्वन्यो न विद्यते । यदा बाहुर्वनं यातस्तदा तद्रागगा जनाः । संतुष्टिं परमां याता दवथौ विगते यथा ॥ NarP_1,7.39 // निन्दातो बहुशो बाहुर्मृतवत्काननेस्थितः । निहत्य कर्म च यशो लोके द्वजवरोत्तम ॥ NarP_1,7.40 // नास्त्यकीर्तिसमो मृत्युर्मास्ति क्रोधसमो रिपुः । नास्ति निन्दासमं पापं नास्ति मोहसमासवः ॥ NarP_1,7.41 // नास्त्यसूयासमा कीर्तिर्नास्ति कामसमो ऽनलः । नास्ति रागसमः पाशो नास्ति सङ्गसमं विषम् ॥ NarP_1,7.42 // एवं विलप्यबहुधा बाहुरत्यन्तदुःखितः । जीर्णाङ्गोमनसस्तापाद् वृद्धभावादभूदसौ ॥ NarP_1,7.43 // गते बहुतिथे काले और्वाश्रमसमीपतः । स बाहुर्व्याधिना ग्रस्ते ममार मुनिसत्तम ॥ NarP_1,7.44 // तस्य भार्या च दुःखार्ता कनिष्ठा गर्भिणी तदा । चिरं विलप्य बहुधा सहगन्तुं मनो दधे ॥ NarP_1,7.45 // समानीय चसैधांसि चितां कृत्वातिदुःखिता । समारोप्य तन्पूरुढं स्वयं समुपचक्रमे ॥ NarP_1,7.46 // एतस्मिन्नन्तरे धीमनौर्वस्तेजोनिधिर्मुनिः । एतद्विज्ञातवान्सर्वं परमेण समाधिना ॥ NarP_1,7.47 // भूतं भव्यं वर्त्तमानं त्रिकालज्ञामुनीश्वराः । गतासूया महात्नानः पश्यन्तिज्ञान चक्षुषा ॥ NarP_1,7.48 // तपोभिस्तेजसां राशिरौर्वपुण्यसमो मुनिः । संप्रात्पस्तत्र साध्वी च यत्र बाहुप्रिया स्थिता ॥ NarP_1,7.49 // चितामारोढुमुद्युक्तां तां दृष्ट्वा मुनिसत्तमः । प्रोवाच धर्ममूलानि वाक्यानि मुनिसत्तमः ॥ NarP_1,7.50 // और्व उवाच राजवर्यप्रिये साध्वि मा कुरुष्वातिसाहसम् । तवोदरे चक्रवर्ती शनुहन्ता हि तिष्टति ॥ NarP_1,7.51 // बालापत्याश्च गर्भिण्यो ह्यदृष्टऋतवस्तथा । रजस्वला राजसुतेनारोहति चिन्ताशुभो ॥ NarP_1,7.52 // ब्रह्महत्यादिपापानां प्रोक्ता निष्कृतिरुत्तमैः । दाम्भिनोनिन्दकस्यापि भ्रूणघ्रस्य न निष्कृतिः ॥ NarP_1,7.53 // नास्तिकस्य कृतन्घस्य धर्मोपेक्षाकरस्य च । विश्वासघातकस्यापि निष्कृतिर्नास्ति सुव्रते ॥ NarP_1,7.54 // तस्मादेतन्महत्पापं कर्त्तुं नार्हसि शोभने । यदेतद्दुःखमुत्पन्नं तत्सर्वं शान्तिमेष्यति ॥ NarP_1,7.55॥ इत्युक्ता मुनिना साध्वी विश्वस्य तदनुग्रहम् । विललापातिदुःखार्ता समुह्यधवपत्कुजौ ॥ NarP_1,7.56 // और्वो ऽपि तां पुनः प्राह सर्वशास्त्रार्थकोविदुः । मारोदीराज ननये श्रियमग्र्ये गमिष्यसि ॥ NarP_1,7.57 // मा भुं चास्त्रमाहाभागेप्रेतो दाह्यो ऽद्य सज्जनैः । तस्माच्छोकं परित्यज्य कुरु कालोचिता क्रि पाम् ॥ NarP_1,7.58 // पण्डिते वापिमूर्खे वा दरिद्रे वाश्रियान्विते । दुर्वृत्ते वा सुवृत्ते वा मृत्योःसर्वत्रतुल्यता ॥ NarP_1,7.59 // नगरे वा तथामन्ये दैन्यमत्रातिरिच्यते ॥ NarP_1,7.60 // यद्यत्पुरातनं कर्मतत्तदेर्विह युज्यते । कारणं दैवमेवात्र मन्ये सोपाधिका जनाः ॥ NarP_1,7.61 // गर्भे वा बाल्यभावे वा यौवने वापि वार्द्धके । मृत्योर्वशं प्रयातव्यं जन्तुभिः कमलानने ॥ NarP_1,7.62 // हन्ति पाति च गोविन्द्रो जन्तून्कर्मवशे स्थितान् । प्रवादं रोपयन्त्यज्ञा हेतुमात्रेषु जन्तुषु ॥ NarP_1,7.63 // तस्मादुःखं परित्यज्य सुखिती भव सुव्रते । कुरु पत्युश्च कर्माणि विवेकेन स्थिरा भव ॥ NarP_1,7.64 // एतच्छरीरं दुःखानां व्याधीनामथुतैर्गृतम् । सुखाभासं बहुक्लेशं कर्मपाशेन यन्त्रितम् ॥ NarP_1,7.65 // इत्याश्चास्य महाबुद्धिस्तया कार्याण्यकारयत् । त्यक्तशोका च सा तन्वी नता प्राह मुनीश्वरम् ॥ NarP_1,7.66 // किमत्र चित्रं यत्सन्तः परार्थफलकाङ्क्षिणः । नहि द्रुमाश्च भोगार्थं फलन्ति जगतीतले ॥ NarP_1,7.67 // यो ऽन्यदुःखानि विज्ञाय साधुवाक्यैः प्रबोधयेत् । स एव विष्णुःसत्त्वस्थो यतः परिहिते स्थितः ॥ NarP_1,7.68 // अन्य दुःखेन यो दुःखी यो ऽन्यहर्षेण हर्षितः । स एव जगतामीशो नररुपधरो हरिः ॥ NarP_1,7.69 // सद्भिः श्रुतानि शास्त्राणि परदुःखविमुक्तये । सर्वेषां दुःखनाशाय इति सन्तो वदन्ति हि ॥ NarP_1,7.70 // यत्र सन्तः प्रवर्त्तते तत्र दुःखं न बाधते । वर्तते यत्र मार्ताण्डः कथं तत्रतमो भवेत् ॥ NarP_1,7.71 // इत्येवं वादिनी सा तु स्वपत्युश्चापराः क्रियाः । चकार तत्सरस्तीरे मुनिप्रोक्तविधानतः ॥ NarP_1,7.72 // स्थिते तत्र मुनौ राजा devarìiva संज्वलन् । चितामध्याद्विनिष्क्रम्य विमानवरमास्थितः । प्रपेदे परमं धाम नत्वा चौर्वं मुनीश्वरम् ॥ NarP_1,7.73 // महापातकयुक्ता वा युक्ता वा चोपपातकैः । परं पदं प्रयान्त्येव महद्भिरवलोकिताः ॥ NarP_1,7.74 // कलेवरं वा तद्भस्म तद्धूमं वापि सत्तम । यदि पश्यति पुण्यात्मा स प्रयाति परां गतिम् ॥ NarP_1,7.75 // पत्युः कृतक्रिया सा तु गत्वाश्रमपदंमुनेः । चकार तस्य शुश्रूषां सपत्न्या सह नारद् ॥ NarP_1,7.76 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम सत्पमो ऽध्यायः _____________________________________________________________ सनक उवाच एवमौर्वाश्रमे ते द्वे बाहुभार्ये मुनीश्वर । चक्राते भक्तिभावेन शुश्रूषआं प्रतिवासररम् ॥ NarP_1,8.1 ॥ गते वर्षार्ध्दके काले ज्येष्ठा राज्ञी तु या द्विज । तस्याः पापमतिर्जाता सपत्न्याः संपदं प्रति ॥ NarP_1,8.2 ॥ ततस्तया गरो दत्तः कनिष्ठायै तु पापया । न स्वप्रभावं चक्रे वै गरो मुनिनिषेवया ॥ NarP_1,8.3 ॥ भूलेपनादिभिः सम्यग्यतः सामुदिनं मुनेः । चकार सेवां तेनासौ जीर्णपुण्येन कर्मणा ॥ NarP_1,8.4 ॥ ततो मास त्रये ऽतीते गरेण सहितंसुतम् । सुषाव सुशुभे काले शुश्रूषानष्टकिल्बिषा ॥ NarP_1,8.5 ॥ अहो सत्संगतिर्लोके किं पापं न विनाशयेत् । न तदातिसुखं किं वा नराणां पुण्यकर्मणाम् ॥ NarP_1,8.6 ॥ ज्ञानाज्ञानकृतं पापं यच्चान्यत्कारीतं परैः । तत्सर्वं नाशयत्याशु परिचर्या महात्मनाम् ॥ NarP_1,8.7 ॥ जडो ऽपि याति पूज्यत्वं सत्संगाज्जगतीतलं । कलामात्रो ऽपि शीताशुः शंभुना स्वीकृतो यथा ॥ NarP_1,8.8 ॥ सत्संगतिः परामृद्धिं ददाति हि नृणां सदा । इहामुत्र च विग्नेन्द्र सन्तः पूज्यतमास्ततः ॥ NarP_1,8.9 ॥ अहो महग्दुणान्वक्तुं कः समर्थो मुनीश्वरा । गर्भं प्रात्पो गरो जीर्णो मासत्रयमहो ऽद्भुतम् ॥ NarP_1,8.10 // गरेण सहितं पुत्रं दृष्ट्वा तेजोनिधिर्मुनिः । जातकर्म चचकारासौ तन्नाम सगरेति च ॥ NarP_1,8.11 // पुपोष सगरं बालं तन्माता प्रीतिपूर्वकम् । चौलोपवीतकर्माणि तथा चक्रे मुनीश्वरः ॥ NarP_1,8.12 // शास्त्राण्यध्यापयामास राजयोग्यानि मन्त्रवित् । समर्थं सगरं दृष्ट्वा किञ्चिदुद्भिन्नशैशवम् ॥ NarP_1,8.13 // मन्त्रवत्सर्व शास्त्रास्त्रं दत्तवान्स मुनीश्वरः । सगरः शिक्षितस्तेन सम्यगौर्वर्षिणा मुने ॥ NarP_1,8.14 // बभूव बलवान्धर्मि कृतज्ञो गुणवान्सुधीः । धर्मज्ञः सो ऽपि सगरो मुनेरमिततेजसः । सभित्कुशांवुपुष्पादि प्रत्यहं समुपानयत् ॥ NarP_1,8.15 // स कदाचिद्गुणिनिधिः प्रणिपत्य स्वमातरम् । उवाच präjalirbhÆtvà सगरो विनयान्वितः ॥ NarP_1,8.16 // सगर उवाच मातर्गतः पिता कुत्र किंनामा कस्य वंशजः । तत्सर्वं मेसमाचक्ष्व श्रोतुं कौतूहलं मम ॥ NarP_1,8.17 // पित्रा विहीना ये लोके जीवन्तो ऽपि मृतोपमाः ॥ NarP_1,8.18 // दरीद्रो ऽपि पिता यस्य ह्यास्ते स धनदोपमः । यस्य माता पिता नास्ति सुखं तस्य न विद्यते ॥ NarP_1,8.19 // धर्महीनो यथा मूर्खः परत्रेह च निन्दितः । मातापितृविहीनस्य अज्ञस्याप्यविवेकिनः । अपुत्रस्य वृथां जन्म ऋणग्रस्तस्य चैव हि ॥ NarP_1,8.20 // चन्द्रहीना यथा रात्रिः पह्महीनं यथा सरः । पतिहीना यथा नारी पितृहीनस्तथा शिशुः ॥ NarP_1,8.21 // धर्महीनो यथा जन्तुः कर्महीनो यथा गृही । पशुहीनो यथा वैश्यस्तया पित्रा विनार्भक्तः ॥ NarP_1,8.22 // सत्यहीनं यथा वाक्यं साधुहीना यथा सभा । तपो यथा दयाहीनं सथा पित्रा विवार्भकः ॥ NarP_1,8.23 // वृक्षहीनं यथारण्यं जलहीना यथा नदी । बेदहीनो यथा वाजी तथा पित्रा विनार्भक्तः ॥ NarP_1,8.24 // यथा लगुतरो लोके मातर्याव्ञापरो नरः । तथा पित्रा विहीनस्तु बहुदुःखान्वितः सुतः ॥ NarP_1,8.25 // इतीतितं सुतेनैषा श्रुत्वा निःश्वास्य दुःखिता । संपृष्टं तद्यथावृत्तं सर्वं तस्मै न्यवेदयत् ॥ NarP_1,8.26 // तच्छुत्वा सगरः क्रुद्धः कोपसंरक्त लोचनः । हनिष्यामीत्यरातीन्स प्रतिज्ञामकरोत्तदा ॥ NarP_1,8.27 // प्रदक्षिणीकृत्य मुनिं जननीं च प्रणम्य सः । प्रस्थापितः प्रतस्थे च तेनैव मुनिना वदा ॥ NarP_1,8.28 // और्वाश्रमाद्रिनिष्क्रान्तः सगरः सत्यवाक् शुचिः । वशिष्टं स्वकुलाचार्यं प्रात्पः प्रीतिसमन्वितः ॥ NarP_1,8.29 // प्रणम्य गुरवे तस्मै विशिष्टाय महात्मने । सर्वं विज्ञापत्रामास ज्ञानदृष्ट्या विजानते ॥ NarP_1,8.30 // ऐन्द्रास्त्रं वारुणं ब्राह्ममाग्रेयं सगरो नृपः । तेनैव मुनिनावाप खड्गं वज्रोपमं धनुः ॥ NarP_1,8.31 // ततस्तेनाभ्यनुज्ञातः सगरः सौमनस्यवान् । आशीर्भिरर्चितः सद्यः प्रतस्थे प्रणिपत्य तम् ॥ NarP_1,8.32 // एकेनैव तु चापेन स शूरः परिपन्थिनः । सपुत्रपौत्रान्सगणानकरोत्स्वर्गासिनः ॥ NarP_1,8.33 // तच्चापमुक्तबाणाग्निसंततास्तदरातवः । केचिद्विनष्टा संत्रस्तास्तथा चान्ये प्रदुद्रुवुः ॥ NarP_1,8.34 // केचिद्विशीर्ण केशाश्चवल्मीकोपरि संस्थिताः । तृणान्यभक्षयन्केचिन्नग्राश्च विविशुर्जनलम् ॥ NarP_1,8.35 // शकाश्च यवनाश्वेवतथा चान्ये महीभृतः । सत्वरं शरणं जग्मुर्वशिष्टं प्राणलोलुपाः ॥ NarP_1,8.36 // जितक्षितिर्बाहुपुत्रो रिपून्गुरुसमीपगान् । चारैर्विज्ञातवान्सद्यः प्रात्प श्चाचार्यसन्निधिम् ॥ NarP_1,8.37 // तमागतं बाहुसुतं निशम्य मुनिर्वशिष्टः शरणागतांस्तान् । त्रातुं च शिष्याभिहितं च कर्तुं विवारयामास तदा क्षणेन ॥ NarP_1,8.38 // चकार मुण्डाञ्शबरान्यवनांल्लम्बमूर्द्धजान् । अन्धांश्च श्मश्रुलान्सर्वान्मुण्डान्वेदवहिष्कृतान् ॥ NarP_1,8.39 // वसिष्टमुनिना तेन हतप्रायान्निरीक्ष्य सः । प्रहसन्प्राह सगरः स्वगुरुं तपसो निधिम् ॥ NarP_1,8.40 // // सागर उवाच भो भो गुरो दुराचारानेतान्रक्षसि तान्वृथा । सर्वथाहं हनिष्यामि मत्पितुर्देशहारकान् ॥ NarP_1,8.41 // उपेक्षेत समर्थः सन्धर्मस्य परिपन्थिनः । स एव सर्वनाशाय हेतुभूतो न संशयः ॥ NarP_1,8.42 // बान्धवं प्रथमं मत्वा दुर्जताः सकलं जगत् । त एव बलहीनाश्चेद्भजन्ते ऽत्यन्तसाधुताम् ॥ NarP_1,8.43 // अहो मायाकृतं कर्म खलाः कश्मलचेतसः । तावत्कुर्वन्ति कार्याणि यावत्स्यात्प्रबलं बलम् ॥ NarP_1,8.44 // दासभावं च शत्रूणां वारस्त्रीणां च सौहृदम् । साधुभावं च सर्पाणां श्रेयस्कामो न विश्वसेत् ॥ NarP_1,8.45 // प्रहासं कुर्वते नित्यं यान्दन्तान्दर्शयन्खलाः । तानेव दर्शयन्त्याशु स्वसामर्थ्य विपर्यये ॥ NarP_1,8.46 // पिशुना जिह्वया पूर्वं परुषं प्रवदन्ति च । अतीव करुणं वाक्यं वदन्त्येव तथाबलाः ॥ NarP_1,8.47 // श्रेयस्कामो भवेद्यस्तु नीतिशास्त्रार्थकोविदः । साधुत्वं समभावं च खलानां नैव विश्वसेत् ॥ NarP_1,8.48 // दुर्जनं प्रणतिं यान्ते मित्रं कैतवशीलितम् । दुष्टां भार्यां च विश्वस्तो मृत एव न संशयः ॥ NarP_1,8.49 // मा रक्ष तस्मादेतान्वै गोरुपव्याघ्रकर्मिणः । हत्वैतानखिलान् दुष्टांस्त्वत्प्रसादान्महीं भजे ॥ NarP_1,8.50 // वशिष्टस्तद्वचः श्रुत्वा सुप्रीतो मुनिसत्तमः । कराभ्यां सगस्ययाङ्गं स्पृशन्निदमुवाच ह ॥ NarP_1,8.51 // वसिष्ट उवाच साधु साधु महाभाग सत्यं वदसि सुव्रत । तथापि मद्वचऋ श्रुत्वा परां शान्तिं लभिष्यसि ॥ NarP_1,8.52 // मयैते निहिताः पूर्वं त्वत्प्रतिज्ञाविरोधिनः । हातानां हनवे कीर्तिः का समुत्पद्यते वद ॥ NarP_1,8.53 // भूमीश जन्तवः सर्वे कर्मपाशेन यन्त्रिताः । तथापि पापैर्निहताः किमर्थं हंसि तान्पुनः ॥ NarP_1,8.54 // देहस्तु पापजनितः पूर्वपमेवैनसा हतः । आत्मा ह्यभेद्यः पूर्णत्वाच्छास्त्राणामेष निश्चयः ॥ NarP_1,8.55 // स्वकर्मफलभोगानां हेतुमात्रा हि जन्तवः । कर्माणि दैवमूलानि देवाधीनमिदं जगत् ॥ NarP_1,8.56 // आत्मा ह्यभेद्यः रक्षिता दुष्टशिक्षिता । ततो नरैरस्वतन्त्रैः किं कार्यं साध्यते वद ॥ NarP_1,8.57 // शरीरं पापसंभूतं पापेनैव प्रवर्तते । पापमूलमिदं ज्ञात्वा कथं हन्तुं समुद्यतः ॥ NarP_1,8.58 // आत्मा शुद्धो ऽपि देहस्थो देहीति प्रोच्यते बुधैः । तस्मादिदं वपुर्भूप पापमूलं न संशयः ॥ NarP_1,8.59 // पापमूलवपुर्हन्तुः का कीर्तिस्तव बाहुज । भविष्यतीति निश्चित्य नैतान्हिंसीस्ततः सुत ॥ NarP_1,8.60 // इति श्रुत्वा गुरोर्वाक्यं विरराम स कोपतः । स्पृशन्करेण सगरं नन्दनं मुनयस्तदा ॥ NarP_1,8.61 // अथाथर्वनिधिस्तस्य सगरस्य महात्मनः । राज्याभिषेकं कृतवान्मुनिभिः सह सुव्रतैः ॥ NarP_1,8.62 // भार्याद्वयं च तस्यासीत्केशिनी सुमति स्तथा । काश्यपस्य विदर्भस्य तनये मुनसत्तम ॥ NarP_1,8.63 // राज्ये प्रतिष्टिते दृष्ट्वा मुनिरौर्वस्तपोनिधिः । वनादागत्य राजानं saæbhëya स्वाश्रमं ययौ ॥ NarP_1,8.64 // कदाचित्तस्य भूपस्य भार्याभ्यां प्रार्थितोमुनिः । वरं ददावपत्यार्थमौर्वो भार्गवमन्त्रवित् ॥ NarP_1,8.65 // क्षणं ध्यानस्थितो भूत्वा त्रिकालज्ञो मुनीश्वरः । केशितीं सुमतिं चैव इदमाह प्रहर्षयम् ॥ NarP_1,8.66 // और्व उवाच एका वंशधरं चैकमन्या षड्युतानि च । अपत्यार्थं महाभागे वृणुतां च यथेप्सितम् ॥ NarP_1,8.67 // अथ श्रुत्वा वचस्तस्य मुनेरौर्वस्य नारद । केशिन्येकं सुतं वव्रे वंशसन्तानकारणम् ॥ NarP_1,8.68 // षष्टिसहस्राणि सुमत्या ह्यभवन्सुताः । नाम्नासमञ्जाः केशिन्यास्तनयो मुनिसत्तम ॥ NarP_1,8.69 // असमञ्जास्तु कर्माणि चकारोन्मत्तचेष्टितः । तं दृष्ट्वा सागराः सर्वे ह्यासन्दुर्वृत्तचेतसः ॥ NarP_1,8.70 // तद्वालभावं संदुष्टं ज्ञात्वा बाहुसुतो नृपः । चिन्तयामास विधिवत्पुत्रकर्म विगर्हिनम् ॥ NarP_1,8.71 // अहो कष्टतरा लोके दुर्जनानां हि संगतिः । kÃrukaistìyate वह्णिरयःसंयोगमात्रतः ॥ NarP_1,8.72 // अंशुमान्नाम तनयो बभूव ह्यसमञ्जसः । शास्त्रज्ञो गुणवान्धर्मी पितामहहिते रतः ॥ NarP_1,8.73 // दुर्वृत्ताः सागराः सर्वे लोकोपद्रव कारिणः । अनुष्टानवतां नित्यमन्तराया भवन्ति ते ॥ NarP_1,8.74 // हुतानि यानि यज्ञेषु हवींषि विधित्रद्दिजैः । बुभुजे तानि सर्वाणि निराकृत्य दिवौकसः ॥ NarP_1,8.75 // स्वर्गादाहृत्य सवतं रम्भाद्या देवयोषितः । भजन्ति सागरास्ता वै कचग्रहबलात्कृताः ॥ NarP_1,8.76 // पारिजातादिवृक्षाणां पुष्पाण्याहृत्य ते खलाः । भूषयन्ति स्वदेहानि मद्यपानपरायणाः ॥ NarP_1,8.77 // साधुवृत्तीः समाजह्नुः सदाचाराननाशयन् । मित्रैश्च योद्रुमारब्धा बलिनो ऽत्यन्तपापिनः ॥ NarP_1,8.78 // एतद्दृष्ट्वातिदुःखार्ता देवा इन्द्रपुरोगमाः । विचारं परमं चक्रुरेतेषुं नाशहेतवे ॥ NarP_1,8.79 // निश्चित्य विवुधाः सर्वे पातालान्तरगोचरम् । कपिलं देवदेवेशं ययुः प्रच्छन्नरुपिणः ॥ NarP_1,8.80 // ध्यायन्तमात्मनात्मानं परानैदैकविग्रहम् । प्राणम्य दण्डवद्रूमौ तुष्टुवुव्रिदशास्ततः ॥ NarP_1,8.81 // देवा ऊचुः नमस्ते योगिने तुभ्यां साङ्ख्ययोगरताय च । नररुपप्रतिच्छिन्नविष्णवे जिष्णवे नमः ॥ NarP_1,8.82 // नमः परेशभक्ताय लोकानुग्रहहेतवे । संसारारण्यदावाग्रे धर्मपालनसेतवे ॥ NarP_1,8.83 // महते वीतरागाय तुभ्यं भूयो नमो नमः । सागरैः pŬitÃnasmÃæstrÃyasva शरणागतान् ॥ NarP_1,8.84 // कपिल उवाच ये तु नाशमिहेच्छन्ति यशोबलधनायुषाम् । त एव लोकान्बाधन्ते नात्राश्वार्यं सुगेतमाः ॥ NarP_1,8.85 // यस्तु बाधितुमिच्छेत जनान्निरपराधिनः । तं विद्यात्सर्वलोकेषु पापभोगरतं सुराः ॥ NarP_1,8.86 // कर्मणा मनसा वाचा यस्त्वन्यान्बाधते सदा । तं हन्ति दैवमेवाशु नात्र कार्या विचारणा ॥ NarP_1,8.87 // अल्पैरहोभिरे वैते नाशमेष्यन्ति सागराः । इत्युक्तं मुनिना तेन कपिलेन महात्मना । प्रणम्य तं यथान्यायं गता नाकं दिवौकसः ॥ NarP_1,8.88 // अत्रान्तरे तु सगरोवसिष्टाद्यैर्महर्षिभिः । आरेभे हयमेधाख्यं यज्ञं कर्त्तुमनुत्तमम् ॥ NarP_1,8.89 // तद्यज्ञे योजितं सत्पिमपहृत्य सुरेश्वरः । पाताले स्थापयामास कपिलो यत्र तिष्टति ॥ NarP_1,8.90 // gƬhavigrahaÓakreïa हृतमश्वं तु सागराः । अन्वेष्टुं बभ्रभुर्लोकान् भूरादींश्च सुविस्मिताः ॥ NarP_1,8.91 // अहष्टसत्पयस्ते च पातालं गन्तु मुद्यताः । चख्नुर्महीतलं सर्वमेकैको योजनं पृथक् ॥ NarP_1,8.92 // मृत्तिकां खनितां ते चौदधितीरे समाकिरन् । तद्वारेण गताः सर्वे पातालं सगरात्मजाः ॥ NarP_1,8.93 // विचिन्वन्ति हयं तत्र मदोन्मत्ता विचेतसः ॥ NarP_1,8.94 // तत्रापश्यन्महात्मानं कोटिसूर्यसमप्रभम् । कपिलं ध्याननिरतं वाजिनं च तदन्तिके ॥ NarP_1,8.95 // ततः सर्वे तु संरब्धा मुनिं दृष्ट्वातिवेगतः । हन्तुमुद्युक्तमनसो विद्रवन्तः समासदन् ॥ NarP_1,8.96 // हन्यतां हन्यतामेष वध्यतां वध्यतामयम् । गुह्यतां गृह्यतामाशु इत्यूचुस्ते परस्परम् ॥ NarP_1,8.97 // हृताश्वं साधुभावेन बकवद्ध्यानतत्परम् । सन्ति चारो खला लोके kurvantyìambaraæ महत् ॥ NarP_1,8.98 // इत्युच्चरन्तो जहसुः कपिलं ते मुनीश्वरम् । समस्तेन्द्रियसंदोहं नियम्यात्मानमात्मनि ॥ NarP_1,8.99 // आस्थितः कपिलस्तेषां तत्कर्म ज्ञातवान्नहि ॥ NarP_1,8.100 // आसन्नमृत्यवस्ते तु विनष्टमतयो मुनिम् । पद्भिः saætìayÃmÃsurbuhÆæ च जगृहुः परे ॥ NarP_1,8.101 // ततस्त्यक्तसमाधिस्तु स मुनिर्विस्मितस्तदा । उवाच भावगम्भीरं लोकोपद्रवकारिणः ॥ NarP_1,8.102 // ऐश्वर्यमदमत्तानां क्षुधितानां च कामिनाम् । ahÌÇkÃravimƬhÃnÃæ विवेको नैव जायते ॥ NarP_1,8.103 // निधेराधारमात्रेण मही ज्वलति सर्वदा । तदेव मानवा भुक्त्वा ज्वलन्तीति किमद्भुतम् ॥ NarP_1,8.104 // किमत्र चित्रं सुजनं बाधन्ते यदि दुर्जनाः । महीरुहां श्चानुतटे पातयन्ति नदीरयाः ॥ NarP_1,8.105 // यत्र श्रीर्यौंवनं वापि शारदा वापि तिष्टति । तत्राश्रीर्वृद्धता नित्यं मुर्खत्वं चापि जायते ॥ NarP_1,8.106 // अहो कनकमाहात्म्यमाख्यातुं केन शक्यते । नामसाम्यादहो चित्रं धत्तूरो ऽपिमदप्रदः ॥ NarP_1,8.107 // भवेद्यदि खलस्य श्रीः सैव लोकविनाशिनी । यथा सखाग्नेः पवनः पन्नगस्य यथा विषम् ॥ NarP_1,8.108 // अहो धनमदान्दस्तु पश्यन्नपि न पश्यति । यदि पश्यत्यामहितं स पश्यति न संशयः ॥ NarP_1,8.109 // इत्युक्त्वा कपिलः क्रुद्धो नेत्राभ्यां ससृजे ऽनलम् । स वह्निः सागरान्सर्वान्भस्मसादकरोत्क्षणात् ॥ NarP_1,8.110 // यन्नेत्रजानलं दृष्ट्वा पातालतलवासिनः । अकालप्रलयं मत्वा चुक्रुशुः शोकलालसाः ॥ NarP_1,8.111 // तदग्नितापिताः सर्वे दन्दशूकाश्च राक्षसाः । सागरं विविशुः शीघ्रं सतां कोपो हि दुःसहः ॥ NarP_1,8.112 // अथ तस्य महीपस्य समागम्याध्वरं तदा । देवदूत उवाचेदं सर्वं वृत्तं हि यक्षते ॥ NarP_1,8.113 // एतत्समाकर्ण्य वचः सगरः सर्ववित्प्रभुः । दैवेन शिक्षिता दुष्टा इत्युवाचाति हर्षितः ॥ NarP_1,8.114 // माता वा जनको वापि भ्राता वा तनयो ऽपि वा । अधर्मं कुरुते यस्तु स एव रिपुरिष्यते ॥ NarP_1,8.115 // यस्त्वधर्मेषु निरतः सर्वलोकविरोधकृत् । तं रिपुं परमं विद्याच्छास्त्राणामेष निर्णयः ॥ NarP_1,8.116 // सगरः पुत्रनाशे ऽपि न शुशोच मुनीश्वरः । दुर्वृत्तनिधनं यस्मात्सतामुत्साह कारणम् ॥ NarP_1,8.117 // यज्ञेष्वनधिकारत्वादपुत्राणामिति स्मृतेः । पौत्रं तमंशुमन्तं हि पुत्रत्वे कतवान्प्रभुः ॥ NarP_1,8.118 // असमञ्जःसुतं तु सुधीयं वाग्विदांवरम् । युयोज सारविद्भूयो ह्यश्चानयनकर्मणि ॥ NarP_1,8.119 // स गतस्तद्विलद्वारे दृष्ट्वा तं मुनिपुङ्गवम् । कपिलं तेजसांराशिं sëÂÃÇgaæpraïanÃmahà // NarP_1,8.120 // k­täjalipuÂo भूत्वा विनये नाग्रतः स्थितः । उवाच शान्तमनसं देवदेवं सनातनम् ॥ NarP_1,8.121 // अंशुमानुवाच दौःशील्यं यत्कृतं ब्रह्मन्मत्पितृव्यैः क्षमस्वतत् । परोपकारनिरताः क्षमासारा हि साधवः ॥ NarP_1,8.122 // दुर्जनेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । नहि संहरतेज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥ NarP_1,8.123 // बाध्यमानो ऽपि सुजनः सर्वेषां सुखकृद्भवेत् । ददाति परमां तुष्टिं भक्ष्यमाणो ऽमरैः शशी ॥ NarP_1,8.124 // दारितश्छिन्न एवापि ह्यामोदेनैव चन्दनः । सौरभं कुरुते सर्वं तथैव सुजनोजनः ॥ NarP_1,8.125 // क्षान्त्या च तपसा चारैस्तद्गुणज्ञा मुनीश्वराः । संजातं शासितुं लोकांस्त्वां विदुः पुरुषोत्तम ॥ NarP_1,8.126 // नमो ब्रह्मन्मुने तुभ्यं नमस्ते ब्रह्ममूर्त्तये । नमो ब्रह्मण्यशीलाय ब्रह्मध्यानपराय च ॥ NarP_1,8.127 // इति स्तुतो मुनिस्तेन प्रसन्नवदनस्तदा । वरं वरय चेत्याह प्रसन्नो ऽस्मि तवानघ ॥ NarP_1,8.128 // एवमुक्ते तु मुनिना ह्यंशुमान्प्रणिपत्यतम् । प्रापयास्मत्पितॄन्ब्राह्मं lokamityabhyabhëata // NarP_1,8.129 // ततस्तस्यादिसंतुष्टो मुनिः प्रोवाच सादरम् । गङ्गामानीय पौत्रस्ते नयिष्यति पितॄन्दिवम् ॥ NarP_1,8.130 // त्वत्पौत्रेण समानीता गङ्गा पुण्यजला नदी । कृत्वैतान्धूतपापान्वै नयिष्यति परं पदम् ॥ NarP_1,8.131 // प्रापयैनं हयं वत्स यतः स्यात्पूर्णमध्वरम् । पितामहान्तिकं प्राप्य साश्वं वृत्तं न्यवेदयत् ॥ NarP_1,8.132 // सगरस्तेन पशुना तं यज्ञं ब्रह्मणैः सह । विधाय तपसा विष्णुमाराध्यापपदंहरेः ॥ NarP_1,8.133 // जज्ञे ह्यंशुमतः पुत्रो दिलीप इति विश्रुतः । तस्माद्भगीरथो जातो यो गङ्गामानयद्दिवः ॥ NarP_1,8.134 // भगीरथस्य तपसा तुष्टो ब्रह्मा ददौ मुने । गङ्गां भगीरथायाः चिन्तयामा स धारणे ॥ NarP_1,8.135 // ततश्च शिवमाराध्य तद्द्वारा स्वर्णदीं भुवम् । आनीय तज्जलैः स्पृष्ट्वा पूतान्निन्ये दिवं पितॄन् ॥ NarP_1,8.136 // भगीरथान्वये जातः सुदसो नाम भूपतिः । यस्य पुत्रो मित्रसहः सर्वलोकेषु विश्रुतः ॥ NarP_1,8.137 // वशिष्टशापात्प्रात्पः स सौदासो राक्षसीं तनुम् । गङ्गाबिन्दुनिषेवेणंपुनर्मुक्तो नृपो ऽभवत् ॥ NarP_1,8.138 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम अष्टमो ऽध्यायः _____________________________________________________________ नारद उवाच शत्पः कथं वसिष्टेन सौन्दासो नृपसत्तमः । गङ्गाबिन्दूभिषेकेण पुनः शुद्धो ऽबयत्कथम् ॥ NarP_1,9.1 ॥ सर्वमेतदशेषेण भ्रातर्मे वक्तुमह्रसि । शृण्वतां वदतां चैव गङ्गाख्यानं शुभावहम् ॥ NarP_1,9.2 ॥ सनक उवाच सौदासः सर्वधर्मज्ञः सर्वज्ञो guïavächuci÷ / बुभुजे पृथिवीं सर्वां पितृवद्रञ्जयन्प्रजाः ॥ NarP_1,9.3 ॥ सगेरण यथा पूर्वं महीयं सत्पसागरा । रक्षिता तद्वदमुना सर्वधर्माविरोधिना ॥ NarP_1,9.4 ॥ पुत्रपौत्रसमायुक्तः सर्वैश्वर्यसमन्वितः । त्रिंशदष्टसहस्राणि बुभुजे पृथिवीं युवा ॥ NarP_1,9.5 ॥ सौदासस्त्वेकदा राजा मृगयाभिरतिर्वनम् । विवेश्व सबलः सम्यक् शोधितं ह्यासमन्त्रिभिः ॥ NarP_1,9.6 ॥ निषादैः सदितस्तत्र विनिघ्रन्मूगलञ्चयम् । आससाद नदीं रेवां धर्मज्ञः स पिपासितः ॥ NarP_1,9.7 ॥ सुदासतनयस्तत्र स्नात्वा कृत्वाह्निकं मुने । भुक्त्वा च मन्त्रिभिः सार्ध्दं तां निशां तत्र चावसत् ॥ NarP_1,9.8 ॥ ततः प्रातः समुथाय कृत्वा पौर्वाह्निकीं क्रियाम् । बभ्राम मन्त्रिसहितो नर्मदातीरजे वने ॥ NarP_1,9.9 ॥ वनाद्वनान्तरं गच्छन्नेक एव महीपत्तिः । आकर्णकृष्टबाणः सत् कृष्णसारं समन्वगात् ॥ NarP_1,9.10 // दूरसैन्यो 'ÓvamÃrƬha÷ स राजानुव्रजन्मृगम् । व्याघ्रद्वयं गुहासंस्थमपश्थमपश्यत्सुरते रतम् ॥ NarP_1,9.11 // मृगपृष्टं परित्यज्य व्याघ्रयोः संमुखं ययौ । धनुःसंहितबाणेन तेनासौ शरशास्त्रवित् ॥ NarP_1,9.12 // तां व्याघ्रीं पातयामास तीक्ष्णाग्रनतपर्वणा । पतमाना तु साव्याघ्री षट्रत्रिंशद्योजनायता ॥ NarP_1,9.13 // तडित्वद्धोरनिर्घोषा राक्षसी विकृताभवत् । पतितां स्वप्रियां वीक्ष्य द्विषन्स व्याघ्रराक्षसः ॥ NarP_1,9.14 // प्रतिक्रियां करिष्यामीत्युक्तवा चान्तर्दधे तदा । राजा तु भयसंविग्नो वनेसैन्यं समेत्य च ॥ NarP_1,9.15 // तद्रृत्तं कथयन्सर्वान्स्वां पुरीं स न्यवर्त्तत । शङ्कमानस्तु तद्रक्षःकृत्या द्राजा सुदासजः ॥ NarP_1,9.16 // परितत्याज मृगयां ततः प्रभृति नारद । गते बहुतिथे काले हयमेधमखं नृपः ॥ NarP_1,9.17 // समारेभे प्रसन्नात्मा वशिष्टाद्यमुनीश्वरैः । तत्र ब्रह्मादिदेवेभ्यो हविर्दत्त्वा यथाविधि ॥ NarP_1,9.18 // समाप्य यज्ञनिष्क्रान्तो वशिष्टः स्त्रातको ऽपि च । अत्रान्तरे राक्षसो ऽसौ नृपहिसितभार्यकः । कर्तुं प्रतिक्रियां राज्ञे समायातोरुषान्वितः ॥ NarP_1,9.19 // स राक्षसस्तस्य गुरौ प्रयाते वशिष्टवेषं तु तदैव धृत्वा । राजानमभ्येत्य जगाद भोक्ष्ये मांसं समिच्छाम्यहमित्युवाच ॥ NarP_1,9.20 // भूयः समास्थाय स सूदवषं पक्त्वामिषं मानुपमस्य वादात् । स्थितश्च राजापि हरि यपात्रे धृत्वा गुरोरागमनं प्रतीक्षन् ॥ NarP_1,9.21 // तन्मांसं हेमपात्रस्थं सौदासो विनयान्वितः । समागताय गुरुवे ददौ तस्मौ ससादरम् ॥ NarP_1,9.22 // तं दृष्ट्वा चिन्तयामास गुरुः किमिति विस्मितः ॥ NarP_1,9.23 // अपश्यन्मानुषं मासं परमेण समाधिना । अहो ऽस्य राज्ञो दौःशील्यमभक्ष्यं दत्तवान्मम ॥ NarP_1,9.24 // इति विरमयमापन्नः प्रमन्युरभवन्मुनिः । अभो ऽज्यं मद्विघाताय दत्त हि पृथिवीपते ॥ NarP_1,9.25 // तस्मात्तवापि भवतु ह्येतदेव हि भोजनम् । नृमांसं रक्षसामेव भोज्यं दत्तं मम त्वया ॥ NarP_1,9.26 // तद्याहि राक्षसत्वं त्वं तदाहारोचितं नृपा । इति शापं ददत्यस्मिन्सौदासो भयविह्वूलः ॥ NarP_1,9.27 // आज्ञत्पो भवतैवेति सकंपो ऽस्म व्यजिज्ञपत् । भूराशृ चिन्तयामास वशिष्टस्तेन नोदितः ॥ NarP_1,9.28 // रक्षसा वञ्चितं भूपं ज्ञातवान् दिव्यचक्षुषा । राजापि जलमादाय वशिष्टं शप्तुमुद्यतः ॥ NarP_1,9.29 // समुद्यतं गुरुं शप्तं दृष्ट्वा भूयो रुषान्वितम् । मदयन्ती प्रियातस्य प्रत्युवाचाथ सुव्रता ॥ NarP_1,9.30 // मदयन्त्युवाच भो भो क्षत्रियदायाद कोप संहर्तुमर्हसि । त्वया यत्कर्म भोक्तव्यं तत्प्रात्पं नात्र संशयः ॥ NarP_1,9.31 // गुरु तुकृत्य हुङ्कृत्य यो वदेन्मृढधीर्नरः । अरण्ये निर्जले देश स भवेद्धह्यराक्षसः ॥ NarP_1,9.32 // जितेन्द्रिया जितक्रोधा गुरु शुश्रूषणे रताः । प्रयान्ति ब्रह्मसदनमिति शास्त्रेषु निश्चयः ॥ NarP_1,9.33 // तयोक्तो भूपतिः कोपं त्यक्त्वा भार्यां ननन्द च । जलं कुत्र क्षिपामीति चिन्तयामास चात्मना ॥ NarP_1,9.34 // तज्जलं यत्र संसिक्तं तद्भवेद्भस्म निश्चितम् । इति मत्वा जलं तत्तु पादयोर्न्यक्षिपत्स्वयम् ॥ NarP_1,9.35 // तज्जलस्पशिमात्रेण पादौ kalmëatÃæ गतौ । kalmëapÃda इत्येवं ततः प्रभृति विस्तृतः ॥ NarP_1,9.36 // kalmëapÃdo मतिमान् प्रिययाश्चासितस्तदा । मनसा सो ऽतिभीतस्तु ववन्दे चरणं गुरोः ॥ NarP_1,9.37 // उवाच च प्रपन्नस्तं präjalirnayakovida÷ / क्षमस्व भगवन्सर्वं नापराधः कृतो मया ॥ NarP_1,9.38 // तच्छुत्वोवाच भूपालं मुनिर्निःश्वस्य दुःखितः । आत्मानं गर्हयामास ह्यविवेकपरायणम् ॥ NarP_1,9.39 // अविवेरो हि सर्वेषामापदां परमं पदम् । विवेकरहितो लोके पशुरेव न संशयः ॥ NarP_1,9.40 // राज्ञा त्वजानता नूनमेतत्कर्मोचितं कृतम् । विवेकरहितो ऽज्ञो ऽहं यतः पापं समाचरेत् ॥ NarP_1,9.41 // विवेकनियतो याति यो वा को वापि निर्वृत्तिम् । विवेकहीनमान्पोति को वा यो वाप्यनिर्वृतिम् ॥ NarP_1,9.42 // इत्युक्तवा चात्मनात्मानं प्रत्युवाच मुनिर्नृपम् । नात्यन्तिङ्कं भवेदेतद्दादशाब्दं भविष्यति ॥ NarP_1,9.43 // गङ्गाबिन्दूभिषिक्तस्तु त्यक्त्त्वा वै राक्षसीं तनुम् । पूर्वरुपं त्वमापन्नो भोक्ष्यसे मेदिनीमिमाम् ॥ NarP_1,9.44 // तद्विन्दुसेकसंभूतज्ञानेन गतकल्मषः ॥ हरिसेवापरो भूत्वा परां शान्तिं गमिष्यसि ॥ NarP_1,9.45//शुभावहम् इत्युक्त्वाथर्वविद्भूपं वशिष्टः स्वाश्रमं ययौ । राजापि दुःखसंपन्नो राक्षसीं तानुमाश्रितः ॥ NarP_1,9.46 // क्षुत्पपासाविशेषार्तो नित्यं क्रोधपरायणः । कृष्णक्षपाद्युतिर्भीमो बभ्राम विजने वने ॥ NarP_1,9.47 // मृगांश्च विविधांस्तत्र मानुषांश्च सरीसृपान् । विहङ्गमान्प्लवङ्गांश्च प्रशस्तांस्तानभक्षयत् ॥ NarP_1,9.48 // अस्थिभिर्बहुभिर्भूयः पीतरक्तकलेवरैः । raktÃntapretakeÓaiÓaaca चित्रासीद्भूर्भयङ्करी ॥ NarP_1,9.49 // ऋतुत्रये स पृथिवीं शतयो जनविस्तृताम् । कृत्वातिदुःखितां पश्चाद्वनान्तरमुपागमत् ॥ NarP_1,9.50 // तत्रापि कृतवान्नित्यं नरमांसाशनं सदा । जगाम नर्मदातीरं मुनिसिद्धनिषेवितम् ॥ NarP_1,9.51 // विचरन्नर्मदातीरे सर्वलोकभयङ्करः । अपश्यत्कञ्चन मुनिं रमन्तं प्रियया सह ॥ NarP_1,9.52 // क्षुधानलेन संतत्पस्तं मुनिं समुपाद्रवत् । जाग्राह चातिवेगेन व्याधो मृगशिशं यथा ॥ NarP_1,9.53 // ब्राह्मणी स्वपतिं वीक्ष्य निशाचरकरस्थितम् । शिरस्यञ्जलिमाधाय प्रोवाच भयविह्वाला ॥ NarP_1,9.54 // ब्राह्मण्युवाच भो भो नृपतिशार्दूल त्राहि मां भयविह्वलाम् । प्राणप्रिय प्रदानेन कुरु पूर्णं मनोरथम् ॥ NarP_1,9.55 // नान्मा मित्रसहस्त्वं हि सूर्यवंशसमुद्भवः । न राक्षसस्ततो ऽनाथां पाहि मां विजने वने ॥ NarP_1,9.56 // या नारी भर्त्तृरहिता जीवत्यपि मृतोपमा । तथापि बालवैधव्यं किं वक्ष्याम्यरिमर्दन ॥ NarP_1,9.57 // न मातापितरौ जाने नापि बन्धुं च कञ्चन । पतिरेव परो बन्धुः परमं जीवनं मम ॥ NarP_1,9.58 // भवान्येत्त्यखिलान्धर्मान्योषितां वर्त्तनं यथा । त्रायस्व बन्धुरहितां बालापत्यां जनेश्वर ॥ NarP_1,9.59 // कथं जीवामि पत्यास्मिन्हीना हि विजने वने । दुहिताहं भगवतस्त्राहि मां पतिदानतः ॥ NarP_1,9.60 // प्रणदानात्परं दानं न भूतं न भविष्यति । वदन्तीति महाप्राज्ञाः प्राणदानं कुरुष्व मे ॥ NarP_1,9.61 // इत्युक्तावा सा पपातास्य राक्षसस्य पदाग्रतः । एवं संप्रार्थ्यमानो ऽपि ब्राह्मण्या राक्षसो द्विजम् ॥ NarP_1,9.62 // अभक्षयकृष्णसारशिशुं व्याघ्रो यथा बलात् ॥ NarP_1,9.62 // ततो विलप्य बहुधा तस्य पत्नी पतिव्रता । पूर्वशापहतं भूपमशपत्क्रोधिता पुनः ॥ NarP_1,9.63 // पतिं मे सुरतासक्तं यस्माद्धिंसितवान्बलात् । तस्मात्स्त्रीसङ्गमं प्रात्पस्त्वमपि प्राप्स्यसे मृतिम् ॥ NarP_1,9.64 // शत्वैवं ब्राह्मणी क्रुद्धा पुनः शापान्तरं ददौ । राक्षसत्वं ध्रुवं ते ऽस्तु मत्पतिर्भक्षितो यतः ॥ NarP_1,9.65 // सो ऽपि शापद्वयं श्रुत्वा तया दत्तं निशाचरः । प्रमन्युः प्राहि विसृजन्कोपादङ्गारसंचयम् ॥ NarP_1,9.66 // दुष्टे कस्मात्प्रदत्तं मेवृथा शापद्वयं त्वया । एकस्यैवापराधस्य शापस्त्वेको ममोचितः ॥ NarP_1,9.67 // यस्मात्क्षिपसि दुष्टाग्येमयि शापन्तरं ततः । पिशाचयोनिमद्यैव याहि पुत्रसमन्विता ॥ NarP_1,9.68 // तेनैवं ब्रह्मणी शत्पा पिशाचत्वं तदा गता । क्षुधार्ता सुस्वरं भीमारुरोदापत्यसंयुता ॥ NarP_1,9.69 // राक्षसश्च पिशाची च क्रोशन्तौ निर्जने वने । जग्मतुर्नर्मदातीरे वनं राक्षससेवितम् ॥ NarP_1,9.70 // औदासीन्यं गुरौ कृत्वा राक्षसीं तनुमा श्रितः । तत्रास्ते दुःखसंतत्पः कश्चिल्लोकविरोधकृत् ॥ NarP_1,9.71 // राक्षसं च पिशाचीं च दृष्ट्वा रववटमागतौ । उवाच क्रोधबहुलो वटस्थो ब्रह्मराक्षसः ॥ NarP_1,9.72 // किमर्थमागतौ भीमौ युवां मत्स्थानमीप्सितम् । ईदृशौ केन पापेन जातौ मे ब्रुवतां ध्रुवम् ॥ NarP_1,9.73 // सौदासस्तद्वचः श्रुत्वातया यच्चात्मना कृतम् । सर्वं निवेदयित्वास्मै पश्चादेतदुवाच ह ॥ NarP_1,9.74 // सौदास उवाच कस्त्वं वद महाभाग त्वया वै किं कृतं पुरा । सख्युर्ममाति स्नेहेन तत्सर्वं वक्तुमर्हसि ॥ NarP_1,9.75 // करोति वञ्चनं मित्रे यो वा को वापि दुष्टधीः । स हि पापपालं भुङ्क्ते यातनास्तु युगायुतम् ॥ NarP_1,9.76 // जन्तूनां सर्वदुःखानि क्षीयन्ते मित्रदर्शनात् । तस्मान्मित्रेषु मतिमान्न कुर्याद्वंयनं कदा ॥ NarP_1,9.77 // kalmëapÃdenetyukto वटस्थो ब्रह्मराक्षसः । उवाच प्रीतिमापन्नो धर्मवाक्यानि नारद ॥ NarP_1,9.78 // ब्रह्मराक्षस उवाच अहमासं पुरा विप्रो मागधो वेदपारगः । सोमदत्त इति ख्यातो नान्मा धर्मपरायणः ॥ NarP_1,9.79 // प्रमत्तो ऽहं महाभाग विद्यया वयसा धनैः । औदासीन्यं गुरोः कृत्वा प्रात्पवानीदृशीं गतिम् ॥ NarP_1,9.80 // नलभे ऽहं सुखं किं चिज्जिताहारो ऽतिदुःखितः । मया तु भक्षिता विप्राः शतशो ऽथ सहस्रशः ॥ NarP_1,9.81 // क्षुत्पिपासापरो नित्यमन्तस्तापेन pŬita÷ / जगत्रासकरो नित्यं मांसाशनपरायणः ॥ NarP_1,9.82 // गुर्ववज्ञा मनुष्याणां राक्षसत्वप्रदायिनी । मयानुभूतमेतद्धि ततः श्रीमान्न चाचरेत् ॥ NarP_1,9.83 // kalmëapÃda उवाच गुरुस्तु कीदृशः प्रोक्तः कस्त्वयाश्लाघितः पुरा । तद्वदस्व सरवे सर्वं परं कौतूहलं हि मे ॥ NarP_1,9.84 // ब्रह्मराक्षस उवाच गुरवः सन्ति बहवः पूज्या वन्द्याश्च सादरम् । यातानहं कथयिष्यामि शृणुष्वैकमनाः सरवे ॥ NarP_1,9.85 // अध्यापकश्च वेदानां वेदार्थयुतिबैधकः । शास्त्रवक्ता धर्मवक्ता नीतिशास्त्रोपदेशकः ॥ NarP_1,9.86 // मन्त्रोपदेशव्याख्याख्याकृद्वेदसदंहृत्तथा । व्रतोपदेशकश्चैव भयत्रातान्नदो हि च ॥ NarP_1,9.87 // श्वशुरो मातुलश्चैव ज्येष्ठभ्राता पिता तथा । उपनेता निषेक्ता च संस्कर्त्ता मित्रसत्तम ॥ NarP_1,9.88 // एते हि गुरवः प्रोक्ताः पूज्या वन्द्यश्च सादरम् ॥ NarP_1,9.89 // kalmëapÃda उवाच गुरवो बहवः प्रोक्ता एतेषां कतमो वरः । तुल्याः सर्वे ऽप्युत सरवे तद्यथावद्धि ब्रूहि मे ॥ NarP_1,9.90 // ब्रह्मराक्षस उवाच साधु साधु महाप्राज्ञ यत्पृष्टं तद्वदामि ते । गुरुमाहात्म्यकथनं श्रवणं चानुमोदनम् ॥ NarP_1,9.91 // सर्वेषां श्रेय आधत्ते तस्माद्वक्ष्यामि सांप्रतम् । एते समानपूजार्हाः सर्वदा नात्र संशयः ॥ NarP_1,9.92 // तथापि श्रुणु वक्ष्यामि शास्त्राणां सारनिश्चयम् । अध्यापकाश्च वेदानां मन्त्रव्याख्याकृतस्तथा ॥ NarP_1,9.93 // पिता च धर्मवक्ता च विशेषगुरवः स्मृताः एतेषामपि भूपाल शृणुष्व प्रवरं गुरुम् ॥ ॥ NarP_1,9.94 // sarvaÓÃstrÃrthatatvaj¤airbhëitaæ प्रवदामि ते । यः पुराणानि वदति धर्मयुक्तानि पणडितः ॥ NarP_1,9.95 // संसारपाशविच्छेदकरणानि स उत्तमः । देवपूजार्हकर्माणि देवतापूजने फलम् ॥ NarP_1,9.96 // जायते च पुराणेभ्यस्तस्मात्तानीह देवताः । सर्ववेदार्थसाराणि पुराणानीति भूपते ॥ NarP_1,9.97 // वदन्ति मुनयश्चैव तदूक्ता परमो गुरुः । यः संसारार्णत्वं तर्त्तुमुद्योगं कुरुते नरः ॥ NarP_1,9.98 // श्रुणुयात्स पुराणानि इति शास्त्रविभागकृत् । प्रोक्तवान्सर्वधर्माश्च पुराणेषु महीपते ॥ NarP_1,9.99 // तर्कस्तु वादहेतुः स्यान्नीतिस्त्वैहिकसाधनम् । पुराणानि महाबुद्धे इहामुत्र सुखाय हि ॥ NarP_1,9.100 // यः शृणोति पुराणानि सततं भक्तिसंयुतः । तस्य स्यान्निर्मला बुद्धिर्भूयो धर्मपरायणः ॥ NarP_1,9.101 // पुराणश्रवणाद्भक्तिर्जायते श्रीपतौ शुभा । विष्णुभक्तनृणां भूप धर्मे बुद्धिः प्रवर्त्तते ॥ NarP_1,9.102 // धर्मात्पापानि नश्यन्ति ज्ञानं शुद्धं च जायते । धर्मार्थकाममोक्षाणां ये फलान्यभिलिप्सवः ॥ NarP_1,9.103 // श्रुणुयुस्ते पुराणानि प्राहुरित्थं पुराविदः । अहं तु गौतममुनेः सर्वज्ञाद्रूह्यवादिनः ॥ NarP_1,9.104 // श्रुतवान्सर्वधर्मार्थ गङ्गातीरे मनोरमे । कदाचित्परमेशस्य पूजां कर्त्तुमहं गतः ॥ NarP_1,9.105 // उपस्थितायापि तस्मै प्रणामं न ह्यकारिषम् । स तु शान्तो महाबुद्धिर्गौन्तमस्तेजसां निधिः ॥ NarP_1,9.106 // मन्त्रोदितानि कर्मणि करोतीतिमुदं य यौ । यस्त्वर्चितो मया देवः शिवः सर्वजगद्गुरुः ॥ NarP_1,9.107 // गुर्ववज्ञा कृतायेन राक्षसंत्वे नियुक्तवान् । ज्ञानतो ऽज्ञानतो वापि यो ऽवज्ञां कुरुते गुरोः ॥ NarP_1,9.108 // तस्यैवाशु प्रणश्यन्ति धीविद्यार्थात्मजक्रियाः । शुश्रूषां कुरुते यस्तु गुरुणां सादरं नरः ॥ NarP_1,9.109 // तस्य संपद्भवेद्भूप इति प्राहुर्विपश्चितः । तेन शापेन दग्धो ऽहमन्तश्चैव क्षधाग्निना ॥ NarP_1,9.110 // मोक्षं कदा प्रयास्यामि न जाने नृपसत्तम । एवं वदति विप्रेन्द्र वटस्थे ऽस्मिन्निशाचरे ॥ NarP_1,9.111 // धर्मशास्त्रप्रसंगेन तयोः पापं क्षयं गतम् । एतस्मिन्नन्तरे प्रात्पः कश्चिद्विप्रो ऽतिधार्मिकः ॥ NarP_1,9.112 // कलिङ्गदेशसंभूतो नान्म्रा गर्ग इति स्मृतः । वहन्गङ्गाजलं स्कन्धे स्तुवन् विश्वेश्वरं प्रभुम् ॥ NarP_1,9.113 // गायन्नामानि तस्यैव मुदा हृष्टतन् रुहः । तमागतं मुनिं दृष्ट्वा पिशाचीराक्षसौ च तौ ॥ NarP_1,9.114 // प्रात्पा नः पारणेत्युक्त्वा प्राद्ववन्नूर्ध्वबाहवः । तेन कीर्तितनामानि श्रुत्वा दूरे व्यवस्थिताः । अशक्तास्तं धर्षयितुमिदमूचुश्च राक्षसाः ॥ NarP_1,9.115 // अहो विप्र महाभाग नमस्तुभ्य महात्मने । नामकीर्तनमाहात्म्याद्राक्षसा दूरगावयम् ॥ NarP_1,9.116 // अस्माभिर्भक्षिताः पूर्वं विप्राः कोटिसहस्रः । नामप्रावरणं विप्र रक्षति त्वां महाभययात् ॥ NarP_1,9.117 // नामश्रवणमात्रेण राक्षसा अपि भो वयम् । परां शान्तिं समापन्ना महिम्ना ह्यच्युतस्य वै ॥ NarP_1,9.118 // सर्वथा त्वं महाभाग रागादिरुहितोह्यसि । गङ्गाजलाभिषेकेण पाह्यस्मात्पातकोच्चयात् ॥ NarP_1,9.119 // हरिसे वापरो भूत्वा यश्चात्मानं तु तारयेत् । स तारयेनगत्सर्वमिति शंसन्ति सूरयः ॥ NarP_1,9.120 // अवहाय हरेर्नाम घोरसंसारभेषजम् । केनोपायेन लभ्येत मुक्तिः सर्वत्र दुर्लभा ॥ NarP_1,9.121 // लोहोडुपेन प्रतरन्निमजत्युदके यथा । तयैवाकृतपुण्यास्तु तारयन्ति कथं परान् ॥ NarP_1,9.122 // अहो चरित्रं महतां सर्वलोकसुखा वहम् । यथा हि सर्वलोकानामानन्दाय कलानिधिः ॥ NarP_1,9.123 // पृथिव्यां यानि तीर्थानि पवित्राणि द्विजोत्तम् । तानि सर्वाणि गङ्गायाः कणस्यापि समानिन ॥ NarP_1,9.124 // तुलसीदलप्रदलसंमिश्रमपि सर्षपमात्रकम् । गङ्गाजलं पुनात्येव कुलानामेकविंशतिम् ॥ NarP_1,9.125 // तस्माद्विप्र महाभाग सर्वशास्त्रार्थकोविद । गङ्गाजलप्रदानेन पाह्मस्मान्पापकर्मिणः ॥ NarP_1,9.126 // इत्याख्यातं राक्षसैस्तैर्गङ्गामाहात्म्यमुत्तमम् । निशम्य विस्मया विष्टो बभूव द्विजसतमः ॥ NarP_1,9.127 // एषामपीद्दशी भक्तिर्गङ्गायां लोकमातरि । किमु ज्ञानप्रभावाणां महतां पुण्यशालिनाम् ॥ NarP_1,9.128 // अथासौ मनसा धर्मं विनिश्चित्य द्रिजोत्तमः । सर्वपूतहितो भक्तः प्राप्रोतीति परं पदम् ॥ NarP_1,9.129 // ततो विप्रः कृपाविष्टो गङ्गाजलप्रनुत्तममम् । तुलसीदलसंमिश्रं तेषु रक्षःस्वसेचयत् ॥ NarP_1,9.130 // राक्षसास्तेन सिक्तास्तु सर्षपोपमबिन्दुना । विमृज्य राक्षसं भावमभवन्देवतोपमाः ॥ NarP_1,9.131 // ब्राह्मणं सम्यक्ते जग्मुर्हस्तथैव च । कोटिसूर्यप्रतीकाशा बभूवुर्विवुधर्षभाः ॥ NarP_1,9.132 // शङ्खचक्रगदाचिह्ना हरिसारुप्यमागताः । स्तुवन्तो ब्राह्मणं सम्यक्ते जग्मुर्ह रिमान्दिरम् ॥ NarP_1,9.133 // राजा kalmëapÃdastu निजरुपं समास्थितः । जगाम महतीं चिन्तां दृष्ट्वा तान्मुक्तिगानधान् ॥ NarP_1,9.134 // तस्मिन् राज्ञि सुदुःखार्ते gƬharupà सरस्वती । धर्ममूलं महावाक्यं babhëe ऽगाधया गिरा ॥ NarP_1,9.135 // भो भो राजन्महाभाग न दुःखं गन्तुमर्हसि । राजस्तवापि भागान्ते महच्छ्रेयो भविष्यति ॥ NarP_1,9.136 // सत्कर्मधूतपापा ये हरिभक्तिपरायणाः । प्रयान्ति नात्र संदेहस्तद्विष्णोः परमं पदम् ॥ NarP_1,9.137 // सर्वभूतदयायुक्ता धर्ममार्गप्रवर्तिनः । प्रयान्ति परमं स्थानं गुरुपूजापरायणाः ॥ NarP_1,9.138 // इतीरितं समाकर्ण्य भारत्या नृपसतमः । मनसा निर्वृत्तिं प्राप्यसस्मार च गुरोर्वचः ॥ NarP_1,9.139 // स्तुवन्गुरुं च तं विग्नं हरिं चैवातिहर्षितः । पीर्ववृत्तं च विप्राय सर्वं तस्मै न्यवेदयत् ॥ NarP_1,9.140 // ततो नृपस्तु कालिङ्गं प्रणम्य विधिर्वमुने । नामानि व्याहरन्विष्णोः सद्यो वाराणसीं ययौ ॥ NarP_1,9.141 // षण्मासं तत्र गङ्गायां स्नात्वा दृष्ट्वा सदानिवम् । ब्राह्मणीदत्तश पात्तु मुक्तो मित्रसहो ऽभवत् ॥ NarP_1,9.142 // ततस्तु स्वपुरीं प्रात्पो वसिष्टेन महात्मना । अभिषिक्तो मुनुश्रेष्ठ स्वकं राज्यमपालयत् ॥ NarP_1,9.143 // पालयित्वा महीं कृत्स्त्रां भुक्त्वा भोगान्स्त्रियं विना । वशिष्टात्प्राप्य सन्तानं गतो मोक्षं नृपोत्तमः ॥ NarP_1,9.144 // नैतच्चित्रं द्विजश्रेष्ठ विष्णोर्वाराणसीगुणान् । गृणञ्छृण्वन्स्मरन्गङ्गां पीत्वा मुक्तो भवेन्नरः ॥ NarP_1,9.145 // तस्मान्माहिम्ने विप्रेन्द्र गङ्गायाः शक्यते नहि । पारं गन्तुं सुराधीशैर्ब्रह्मविष्णुशिवरपि ॥ NarP_1,9.146 // यन्नामस्मरणादेव महापातककोटिभिः । विमुक्तो ब्रह्मसदनं नरो याति न संशयः ॥ NarP_1,9.147 // गङ्गा गङ्गेति यन्नाम सकृदप्युच्यते यदा । तदैव पापनिमुक्तो ब्रह्मलोके महीयते ॥ NarP_1,9.148 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गा माहात्म्ये नवमो ऽध्यायः _____________________________________________________________ नारद उवाच विष्णुपादाग्रसंभूता या गङ्गेत्यभिधीयते । तदुत्पत्तिं वद भ्रातरनुग्राह्यो ऽस्मि ते यदि ॥ NarP_1,10.1 // सनक उवाच शृणु नारद वक्ष्यामि गङ्गोत्पत्तिं तवानघ । वदृतां शृण्वतां चइंव पुण्यदां पापनाशिनीम् ॥ NarP_1,10.2 // आसीदिन्द्रादिदेवानां जनकः कश्यपो मुनिः । दक्षात्मजे तस्य भार्ये दितिश्चादितिरेव च ॥ NarP_1,10.3 // अगदितिर्देवमातास्ति दैत्यानां जननी दितिः । ते तयोरात्मजा विप्र परस्परजयैषिणः ॥ NarP_1,10.4 // सदा सपूर्वदेवास्तु यतो दैत्याः प्रकीर्तिताः । आदिर् दैत्यो दितेः पुत्रो हिरण्यकशिपुर्बली ॥ NarP_1,10.5 // प्रह्लादस्तस्य पुत्रो ऽभूत्सुमहान्दैत्यसत्तमः । विरोचन स्तस्य सुतो बभूव द्विजभक्तिमान् ॥ NarP_1,10.6 // तस्य पुत्रो ऽतितेजस्वी बलिरासीत्प्रतापवान् । स एव वाहिनीपालो दैत्यानामभवन्मुनेः ॥ NarP_1,10.7 // बलेन महता युक्तो बुभुजे मेदिनीमिमाम् । विजित्य वसुधां सर्वां स्वर्गं जेतुं मनो दधे ॥ NarP_1,10.8 // गजाश्च यस्यायुतकोटिलक्षास्तावन्त एवाश्चरथा मुनीन्द्र । गजेगजे पञ्चशती पदातेः किं वर्ण्यते तस्य चमूर्वरिष्टा ॥ NarP_1,10.9 // अमात्यकोट्यग्रसरावमात्यौ कुम्भाण्डनामाप्यथ कूपकर्णः । पित्रा समं शौर्यपराक्रमाभ्यां बाणो बलेः पुत्रशतग्रजो ऽभूत् ॥ NarP_1,10.10 // बलिः suräjetumanÃ÷ प्रवृत्तः सैन्येन युक्तो महता प्रतस्थे । ध्वजातपर्त्रैर्गगनाबुराशेस्तरङ्गविद्युत्स्मरणं प्रकुर्वन् ॥ NarP_1,10.11 // अवाप्य वृत्रारिपुरं सुरारी रुरोघ daityairm­garÃjagìhai÷ / सुरश्च युद्धाय पुरात्तथैव विनिर्ययुर्वज्रकरादयश्च ॥ NarP_1,10.12 // ततः प्रववृते युद्धं घोरं गीर्वाणदैत्ययो । कल्पान्तमेघानिर्धोषं डिण्डिंमध्वनिसंभ्रमम् ॥ NarP_1,10.13 // मुमुचुः शरजालानि daþtyÃ÷ सुमनसां बले । देवाश्च दैत्यसेनासु संग्रामे ऽत्यन्तदारुणे ॥ NarP_1,10.14 // जहि दारय भिन्धीते छिन्धि मारय tìaya । इत्येवं सुमहान्घोषो वदतां सेनयोरभूत् ॥ NarP_1,10.15 // शरदुन्दुभिनिध्वानैः सिंहनादैः सिंहनादैः सुरद्विषाम् । भाङ्कारैः स्यन्दनानां च बाणक्रेङ्गारनिःस्वनैः ॥ NarP_1,10.16 // अश्वानां हेषितैश्चैव गजानां बृंहितैस्तथा । टङ्गारैर्धनुषां चैव लोकः शब्दत्मयो ऽभवत् ॥ NarP_1,10.17 // सुरासुरविनिर्मुक्तबाणनिष्पेषजानले । अकालप्रलयं मेने निरीक्ष्य सकलं जगत् ॥ NarP_1,10.18 // बभौ देवद्विषां सेना स्फुरच्छस्त्रौघधारिणी । चलद्विद्युन्निभा रात्रिश्छादिता जलदैरिव ॥ NarP_1,10.19 // तस्मिन्युद्धे महाधोरैर्गिरीन् क्षित्पान् सुरारिभिः । नाराचैश्चूर्णयामासुर्वेवास्ते लघुविक्रमाः ॥ NarP_1,10.20 // kecitsatìayÃmÃsurnÃgairnÃgÃnrathÃnrathai÷ / अश्वैरश्वांश्च केचित्तु गदादण्डैरथार्द्दयन् ॥ NarP_1,10.21 // paridhaistìitÃ÷ केचित्पेतुः शोणितकर्द्दमे । समुक्त्रान्तासवः केचिद्विमानानि समाश्रिताः ॥ NarP_1,10.22 // ये दैत्या निहता देवैः प्रसह्य सङ्गरे तदा । ते देवभावमापन्ना दैतेयान्समुपाद्रवन् ॥ NarP_1,10.23 // अथ दैत्यगणाः क्रुद्वास्तड्यमानाः सुर्वैर्भृशम् । शस्त्रैर्बहुविधैर्द्देवान्निजध्नुरतिदारुणाः ॥ NarP_1,10.24 // दृषद्भिर्भिदिपालैश्च खड्गैः परशुतोमरैः । परिधैश्छुरिकाभिश्च कुन्तैश्चक्रैश्च शङ्कुभिः ॥ NarP_1,10.25 // मुसलैरङ्कुशेश्वैव लाङ्गलैः पट्टिशैस्तथा । शक्त्योपलैः शतघ्रीभिः पाशैश्च तलमुष्टिभिः ॥ NarP_1,10.26 // शूलैर्नालीकनाराचैः क्षेपणीयैःसमुद्ररैः । रथाश्वनागपदगैः सङ्कुलो ववृधे रणः ॥ NarP_1,10.27 // देवाश्च विविधास्त्राणि दैतेयेभ्यः समाक्षिपन् । एवमष्टसहस्राणि युद्धमासीत्सुदारुणम् ॥ NarP_1,10.28 // अथ दैत्यबले वृद्धे पराभूता दिवौकसः । सुरलोकं परित्यतज्य सर्वे भीताः प्रदुद्रुवुः ॥ NarP_1,10.29 // नररुपपरिच्छन्ना विचेरु रवनीतले । वैरोचनिस्त्रिभुवनं नारायणपरायणः ॥ NarP_1,10.30 // बुभुजे ऽव्याहतैश्चर्यप्रवृद्धश्रीर्महाबलः । इत्याज चाश्वमेघैः स विष्णुप्रीणनतत्परः ॥ NarP_1,10.31 // इन्द्रत्वं चाकरोत्स्वर्गे दिक्पालत्वं तथैव च । देवानां प्रीणनार्थाय यैः क्रियन्ते द्विजैर्मखाः ॥ NarP_1,10.32 // तेषु यज्ञेषु सर्वेषु हविर्भुङ्क्ते स दैत्यरा/ अदितिः स्वात्मजान्वीक्ष्य देवमातातिदुःखिता ॥ NarP_1,10.33 // वृथात्र निवसामीति मत्वागाद्धिमवद्गिरम् । शक्रस्यैश्वर्यमिच्छन्ती दैत्यानां च पराजयम् ॥ NarP_1,10.24 // हरिध्यानपरा भूत्वा तपस्तेपे ऽतिदुष्करम् । किञ्चित्कालं समासीना तिष्टन्ती च ततः परम् ॥ NarP_1,10.35 // पादेनैकेन सुचिरं ततः पादाग्रमात्रतः । कञ्चित्कालं फलाहारा ततः शीर्णदलाशना ॥ NarP_1,10.36 // ततो जलाशमा वायुभोजनाहारवर्जिता । सञ्चिदानन्दसन्दोहं ध्यायत्यात्मानमत्मना ॥ NarP_1,10.37 // दिव्याब्दानां सहस्रं सा तपो ऽतप्यत नारद । दुरन्तं तत्तपः श्रुत्वा दैतेया मायिनो ऽदितिम् ॥ NarP_1,10.38 // देवतारुपमास्थाय संप्रोचुर्बलिनोदिताः । किमर्थं तप्यते मातः शरीरपरिशोषणम् ॥ NarP_1,10.39 // यदि जनन्ति दैतेया महहुखं ततो भवेत् । त्यजेदं दुःखबहुलं कायशोषणकारणम् ॥ NarP_1,10.40 // प्रयाससाध्यं सुकृतं न प्रशंसन्ति पण्डिताः । शरीरं यन्ततो रक्ष्यं धर्मसाधनतत्परैः ॥ NarP_1,10.41 // ये शरीरमुपेक्षन्ते ते स्युरात्मविघातिनः । सुखं त्वं तिष्ट सुभगे पुत्रानस्मान्न खेदय ॥ NarP_1,10.42 // मात्रा हीना जना मातर्मृतप्राया न संशयः । गावो वा पशवो वापियत्र गावो महीरुहाः ॥ NarP_1,10.43 // न लभन्ते सुखं किञ्चिन्मात्रा हीना मृतोपमाः । दरिद्रो वापि रोगी वा देशान्तरगतो ऽपि वा ॥ NarP_1,10.44 // मातुर्दर्शनमात्रेण लभते परमां मुदम् । अन्ने वा सलिले वापि धनादौ वा प्रियासु च ॥ NarP_1,10.45 // कदाचिद्विमुखो याति जनो मातरि को ऽपि न । यस्य माता गृहे नास्ति यत्र धर्मपरायणा । साध्वी च स्त्री पतिप्राणा गन्तव्यं तेन वै वनम् ॥ NarP_1,10.46 // धर्मश्च नारायणभक्तिहीनां धनं च सद्भोगविवर्जितं हि । गृहं च मार्यातनयेर्विहीनं यथा तथा मातृविहीनमर्त्यः ॥ NarP_1,10.47 // तस्माद्देवि परित्राहि दुःखार्तानात्मजांस्तवा । इत्युक्ताप्यदितिर्दैप्यैर्न चचाल समाधितः ॥ NarP_1,10.48 // एवमुक्त्वासुराः सर्वे हरिध्यानपरायणाम् । निरीक्ष्य क्रोधसंयुक्ता हन्तुं चक्रुर्मनोरथम् ॥ NarP_1,10.49 // कल्पान्तमेघनिर्घोषाः क्रोधसंरक्तलोचनाः । दंष्ट्रग्रैरसृजन्वह्निं सो ऽदहत्काननं क्षणात् ॥ NarP_1,10.50 // शतयोजनविस्तीर्णं नानाजीवसमाकुलम् । तेनैव दग्धा दैतेया ये प्रधर्षयितुं गताः ॥ NarP_1,10.51 // सैवावशिष्टा जननी सुराणामब्दाच्छतादच्युतसक्तचिता । संरक्षिता विष्णुसुदर्शनेन दैत्यान्तकेन स्वजनानुकम्पिना ॥ NarP_1,10.52 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गात्पत्तौ बलिकृतदेवपराजयवर्णनन्नाम दशमो ऽध्यायः _____________________________________________________________ नारद उवाच अहो ह्यत्यद्भुतं प्रोक्तं त्वया भ्रातरिदं मम । स वह्निरदितिं मुक्त्वा कथं तानदहत्क्षणात् ॥ NarP_1,11.1 // वदादितेर्महासत्त्वं विशेषाश्चर्यकारणम् । परोपदेशनिरताः सज्जना हि मुनीश्वराः ॥ NarP_1,11.2 // सनक उवाच शृणु नारद माहात्म्यं हरिभक्तिरतात्मनाम् । हरिध्यानपरान्साधून्कः समर्थः प्रबाधितुम् ॥ NarP_1,11.3 // हरिभक्तिपरो यत्र तत्र ब्रह्मा हरिः शिवः । देवाः सिद्धा मुनीश्वाश्च नित्यं तिष्टन्ति सत्तमाः ॥ NarP_1,11.4 // हरिरास्ते महाभाग हृदये शान्तचेतसाम् । हरिनामपराणां च किमु ध्यानरतात्मनाम् ॥ NarP_1,11.5 // शिवपूजारतो वापि विष्णुपूजापरो ऽपि वा । यत्र तिष्टति तत्रैव लक्ष्मीः सर्वाश्च देवताः ॥ NarP_1,11.6 // यत्र पूजापरो विष्णोर्वह्निस्तत्र न बाधते । राजा वा तस्करो वापि व्याधयश्च न सन्ति हि ॥ NarP_1,11.7 // प्रेताः पिशाचाः कूष्माण्डग्रहा बालग्रहास्तथा । डाकिन्यो राक्षसाश्चैव न बाधन्ते ऽच्युतार्चकम् ॥ NarP_1,11.8 // parapŬÃratà ये तु भूतवेतालकादयः । नश्यन्ति यत्र सद्भक्तो हरिलक्ष्म्यर्चने रतः ॥ NarP_1,11.9//ट जितेन्द्रियः सर्वहितो धर्मकर्मपरायणः । यत्र तिष्टति तत्रैव सर्वतीर्थानि देवताः ॥ NarP_1,11.10 // निमिषं निमिषार्द्धं वा यत्र तिष्टन्ति योगिनः । तत्रैव सर्वश्रेयांसि तत्तीर्थं तत्तपोवनम् ॥ NarP_1,11.11 // यन्नामोच्चारणादेव सर्वे नश्यन्त्युपद्रवाः । स्तोत्रैर्वाप्यर्हणाभिर्वा किमु ध्यानेन कथ्यते ॥ NarP_1,11.12 // एवं तेनाग्निना विप्र दग्धं सासुरकाननम् । सादितिर्नैव दग्धाभूद्विष्णुचक्राभिर क्षिता ॥ NarP_1,11.13 // ततः प्रसन्नवदनः पह्मपत्रायतेक्षणः । प्रादुरासीत्समीपे ऽस्याः शङ्खचक्रगदाधरः ॥ NarP_1,11.14 // Å«advÃsyasphuraddantaprabhÃbhëitadiÇmukha÷ / स्पृशन्करेण पुण्येन प्राह कश्यपवल्लभाम् ॥ NarP_1,11.15 // श्रीभगवाननुवाच देवमातः प्रसन्नो ऽस्मि तपसाराधितस्त्वया । चिरं श्रान्तासि भद्रं ते भविशष्यति न संशयः ॥ NarP_1,11.16 // वरं वरय दास्यामि यत्ते मनसि रोचते । मा भैर्भद्रे महाभागे ध्रुवं श्रेयो भविष्यति ॥ NarP_1,11.17 // इत्युक्तादेवमाता सा देवदेवेन चक्रिणा । तुष्टाव प्रणिपत्यैनं सर्वलोकसुखावहम् ॥ NarP_1,11.18 // अदितिरुवाच नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दना । सत्त्वादिगुणभेदेन लोकव्यापारकारण ॥ NarP_1,11.19 // नमस्ते बहुपरुपायारुपाय च महात्मने । सर्वैकरुपरुपाय निर्गुणाय गुणात्मने ॥ NarP_1,11.20 // नमस्ते लोकनाथाय परमज्ञानरुपिणे । सद्भक्तजनवात्सल्यशालिने मङ्गलात्मने ॥ NarP_1,11.21 // यस्यावताररुपाणि ह्यर्चयन्ति मुनीश्वराः । तमादिपुरुषं देवं नमामि ह्यर्थसिद्धये ॥ NarP_1,11.22 // श्रुतयो यं न जानन्ति न जानन्ति च सूरयः । तं नमामि जगद्धेतुं समायं चाप्यमायिनम् ॥ NarP_1,11.23 // यस्यावलोकनं चित्रं मायोपद्रवकारणम् । जगद्रूपं जगद्धेतुं तं वन्दें सर्ववन्दितम् ॥ NarP_1,11.24 // यत्पादाम्बुजकिञ्जल्कसेवारक्षितमस्तकाः । अवापुः परमां सिद्धिं तं वन्दे कमलाधवम् ॥ NarP_1,11.25 // यस्य ब्रह्मादयो देवा महिमानं न वै विदुः । अत्यासन्नं च भक्तानां तं वन्दे भक्तसंगिनम् ॥ NarP_1,11.26 // यो देवस्त्यक्तसङ्गानां शान्तानं करुणार्णवः । करोति ह्यात्मनः सङ्गं तं देवं सङ्गवर्जितम् ॥ NarP_1,11.27 // यज्ञेश्वरं यज्ञकर्मसु निष्टितम् । नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् ॥ NarP_1,11.28 // अजामिलो ऽपि पापात्मा यन्नामोच्चारणादनु । प्रात्पवान्परमं धाम तं वन्दे लोकसाक्षिणम् ॥ NarP_1,11.29 // हरिरुपी महादेवः शिवरुपी जनार्दनः । इति लोकस्य नेता यस्तं नमामि जगद्गुरुम् ॥ NarP_1,11.30 // ब्रह्माद्या अपि देवेशा यन्मायापाशयन्त्रिताः । न जानन्ति परं भावं तं वन्दे सर्वनायकम् ॥ NarP_1,11.31 // ह्यत्पह्मस्थो ऽपिञ्योग्यानां दूरस्थ इव भासते । प्रमाणातीतसद्भावस्तं वन्दे ज्ञानसाक्षिणम् ॥ NarP_1,11.32 // यन्मुखः द्र्वाह्यणो जातो बाहुभ्यां क्षत्रियो ऽजनि । ऊर्वोर्वैश्यः समुत्पन्नः पद्यां शूद्रो ऽभ्यजायत ॥ NarP_1,11.33 // मनसश्चन्द्रमा जातो जातः सूर्यश्च चक्षुषः । मुखादग्निस्तर्थेन्द्रश्च प्राणाद्वायुरजायत ॥ NarP_1,11.34 // ऋग्यजुःसामरुपाय सत्यस्वरगतात्मने । षडङ्गरुपिणे तुभ्यं भूयोभूयो नमो नमः ॥ NarP_1,11.35 // त्वमिन्द्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः । त्वमग्निर्निरृतिश्चैव वरुणस्त्वं दिवाकरः ॥ NarP_1,11.36 // देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः । गिरयः सिद्धगन्धर्वानद्यो भूमिश्च सागराः ॥ NarP_1,11.37 // त्वमेव जगतामीशो यत्रासि त्वं परात्परः । त्वद्रूपमखिलं देव तस्मान्नित्यं नमो ऽस्तु ते ॥ NarP_1,11.38 // अनाथानाथ सर्वज्ञ भूतदेवेन्द्रविग्रह । दैतेयैर्बाधितान्पुत्रान्मम पाहि जनार्दन ॥ NarP_1,11.39 // इति स्तुत्वा देवमाता देवं नत्वा पुनः पुनः । उवाच präjalirbhÆtvà हर्षाश्रुक्षालितस्तनी ॥ NarP_1,11.40 // अनुग्राह्यास्मि देवेंश त्वया सर्वादिकारण । अकण्टकां श्रियां देहि मत्सुतानां दिवौकसाम् ॥ NarP_1,11.41 // अन्तर्य्यामिञ्जगद्रूप सर्वज्ञा परमेश्वर । अज्ञातं किं तव श्रीश किं मामीहयसि प्रभो ॥ NarP_1,11.42 // तथापि तव वक्ष्यामि यन्मे मनसि रोचते । वृथापुत्रास्मि देवेश दैतेयैः paripŬità ॥ NarP_1,11.43 // तान्न हिंसितुमिच्छामि यतस्ते ऽपि सुता मम । तानहत्वा श्रियं देहि मत्सुतेभ्यः सुरेश्वर ॥ NarP_1,11.44 // इत्युक्तो देवेदेवेशः पुनः प्रीतिमुपागतः । उवाच हर्षयन्विप्र देवमातरमादरात् ॥ NarP_1,11.45 // श्रीभगवानुवाच प्रीतो ऽस्मि देवि भद्रं ते भविष्यामि सुतो ह्यहम् । यतः सपन्तिपुत्रेषु वात्सल्यं देवि दुर्लभम् ॥ NarP_1,11.46 // त्वया तु यत्कृतं स्तोत्रं तत्पठान्ति नरास्तु ये । तेषां संपद्वरा पुत्रा न हीयन्ते कदाचन ॥ NarP_1,11.47 // त्वात्मजे वान्यपुत्रे वा यः समत्वेन वर्तते । न तस्य पुत्रशोकः स्यादेष धर्मः सनातनः ॥ NarP_1,11.48 // अदितिरुवाच ताह वोढुं क्षमा देव त्वामाद्यपुरुषं परम् । असंख्याताण्डरोमाणं सर्वेशं सर्वकारणम् ॥ NarP_1,11.49 // यत्प्रभावं न जानन्ति श्रुतयः सर्वदेवताः । तमहं देवदेवेशं धारयाम किथं प्रभो ॥ NarP_1,11.50 // अणोरणीयांसमजं परात्परतरं प्रभुम् । धारयामि कथं देव त्वामहं पुरुषोत्तमम् ॥ NarP_1,11.51 // महायातकयुक्तो ऽपि यन्नामस्मृतिमात्रतः । मुच्यते स कथं देवोग्राम्येषु जनिमर्हति ॥ NarP_1,11.52 // यथा शूकरमत्स्याद्या अवतारास्तव प्रभो । तथायमपि को वेद तव विश्वेश चेष्टितम् ॥ NarP_1,11.53 // त्वत्पादपह्मप्रणतात्वन्नामस्मृतितत्परा । त्वामेव चिन्तये देव यथेच्छासि तथा कुरु ॥ NarP_1,11.54 // सनक उवाच तयोक्तं वचनं श्रुत्वा देवदेवो जनार्दनः । दत्त्वाभयं देवमातुरिदं वचनमब्रवीत् ॥ NarP_1,11.55 // श्रीभगवानुवाच सत्यमुक्तं महाभागे त्वया नास्त्यत्र संशयः । तथापि शृणु वक्ष्यामि गुह्याद्गुह्यतरं शुभे ॥ NarP_1,11.56 // रागद्वेषविहीना ये मद्भक्ता मत्परायणाः । वंहति सततं तें मां गतासूया अदाम्भिकाः ॥ NarP_1,11.57 // परोपतापविमुखाः शिवभक्तिपरायणः । मत्कथाश्रवणासक्ता वहन्ति सततं हि माम् ॥ NarP_1,11.58 // पतिव्रताः परिप्राणाः पतिभक्तिपरायणाः । वहन्ति सततं देवि स्त्रियो ऽपि त्यक्तप्रत्सराः ॥ NarP_1,11.59 // मातापित्रोश्च शुश्रूषुर्गुरुभक्तो ऽतिथिप्रियः । हितकृद्वाह्यणानां यः स मां वहति सर्वदा ॥ NarP_1,11.60 // पुण्यतीर्थरता नित्यं सत्सङ्गनिरतास्तथा । लोकानुग्रहशीलाश्च सततं ते वहन्ति माम् ॥ NarP_1,11.61 // परोपकारविरताः परद्रव्यपराङ्मुखाः । नषुंसकाः परस्त्रीषु ते वहन्ति च मां सदा ॥ NarP_1,11.62 // तुलस्युपासनरताः सदा नामपरायणाः । गोरक्षणपरा ये च सततं मां वहन्ति ते ॥ NarP_1,11.63 // प्रतिग्रहनिवृत्ता ये परान्नविमुखास्तथा । अन्नोदकप्रदातारो वहॄन्ति सततं हि माम् ॥ NarP_1,11.64 // त्वं तु देवि पतिप्राणा साध्वी भूतहिते रता । संप्राप्य पुत्रभावं ते साधयिष्ये मनोरथम् ॥ NarP_1,11.65 // इत्युक्त्वा देवेदेवशो ह्यदितिं देवमातरम् । दत्त्वा कण्ठगतां मालामभयं च तिरोदधे ॥ NarP_1,11.66 // सा तु संहृष्टमनसा देवसीर्दक्षनन्दिनी । प्रणम्य कमलाकान्तं पुनः स्वस्थआनमाव्रजत् ॥ NarP_1,11.67 // ततो ऽदितिर्महाभागा सुप्रीता लोकवन्दिता । असूत समये पुत्रं सर्वलोकनमस्कृतम् ॥ NarP_1,11.68 // शङ्गचक्रधरं शान्तं चन्द्रमण्डलमध्यगम् । सुधाकलशदध्यन्नकरं वामनसंज्ञितम् ॥ NarP_1,11.69 // सहस्रादित्यसंकाशं व्याकोशकमलेक्षणम् । सर्वाभरणंसंयुक्तं पीताम्बरधरं हरिम् ॥ NarP_1,11.70 // स्तुत्यं मुनिगणैर्युक्तं सर्वलोकैकनायकम् । आविर्भूतं हरिं ज्ञात्वा कश्यपो हर्षविह्वलः । प्रणम्य प्रञ्जलिर्भूत्व स्तोतुं समुपचक्रमे ॥ NarP_1,11.71 // कश्यप उवाच नमोनमस्ते ऽखिलकारणाय नमोनमस्ते ऽखइलपालकाय । नमोनमस्ते ऽमरनायकाय नमोनमो दैतेयविनाशनाय ॥ NarP_1,11.72 // नमोनमो भक्तजनप्रियाय नमोनमः सज्जनरञ्जिताय । नमोनमो दुर्जननाशनाय नमो ऽस्तु तस्मै जगदीश्वराय ॥ NarP_1,11.73 // नमोनमः कारणवामनाय नारायणायामितविक्रमाय । सशार्ङ्गचक्रासिगदाधाराय नमो ऽस्तु तस्मै पुरुषोत्तमाय ॥ NarP_1,11.74 // नमः पयोराशिनिवासनाय नमो ऽस्तु सद्धृत्कमलस्थिताय । नमो ऽस्तु सूर्याद्यमितप्रभाय नमोनमः पुण्यकथागताय ॥ NarP_1,11.75 // namonamor'kenduvilocanÃya नमो ऽस्तु ते यज्ञफलप्रदाय । नमो ऽस्तु यज्ञाङ्गविराजिताय नमो ऽस्तु ते सज्जनवल्लभाय ॥ NarP_1,11.76 // नमो जगत्कारणकारणाय नमो ऽस्तु शब्दादिविवर्जिताय । नमो ऽस्तु ते दिव्यसुखप्रदाय नमो नमो भक्तमनोगताय ॥ NarP_1,11.77 // नमो ऽस्तु ते ध्वान्तविनाशकाय नमो ऽस्तु शब्दादिविवर्जिताय । नमो ऽस्तु ते ध्वान्तविनाशकाय मन्दरधारकाय । नमो ऽस्तु ते यज्ञवराहनाम्ने नमो हिरण्याक्षविदारकाय ॥ NarP_1,11.78 // नमो ऽस्तु ते वामनरुपभाजे नमो ऽस्तु ते क्षत्रकुलान्तकाय । नमो ऽस्तु ते रावणमर्दनाय नमो ऽस्तु ते नन्दसुताग्रजाय ॥ NarP_1,11.79 // नमस्ते कमलाकान्त नमस्ते सुखदायिने । स्मृतार्तिनाशिने तुभ्यं भूयो भूयो नमोनमः ॥ NarP_1,11.80 // यज्ञेश यज्ञविन्यास यज्ञविन्घविनाशन । यज्ञरुप यजद्रूप यज्ञाङ्गं त्वां यजाम्यहम् ॥ NarP_1,11.81 // इति स्तुतः स देवेशो वामनो लोकपावनः ॥ उवाच प्रहसन्हर्षं वर्ध्दयन्कश्यपस्य सः ॥ NarP_1,11.82 // श्रीभगवानुवाच तात तुष्टो ऽस्मि भद्रं ते भविष्यति सुरार्चिता । अचिरात्साधयिष्यामि निखिलं त्वन्मनोरथम् ॥ NarP_1,11.83 // अहं जन्मद्वये त्वेवं युवयोः पुत्रघतां गतः । अस्मिञ्जन्मन्यपि तथा सादयाम्युत्तमं सुखम् ॥ NarP_1,11.84 // अत्रान्तरे बलिर्दैत्यो दीर्घसत्रं महामखम् । आरेभे गुरुणा युक्तः काव्येन च मुनीश्वरैः ॥ NarP_1,11.85 // तस्मिन्मखे समाहूतो विष्णुर्लक्ष्मीसमन्वितः । हविः स्वीकरणार्थाय ऋषिभिर्ब्रह्मवादिभिः ॥ NarP_1,11.86 // प्रवृद्धैश्वर्यर्दैत्यस्य वर्त्तमाने महाक्रतौ । आमन्त्र्य मातापितरौ स बटुर्वामनो ययौ ॥ NarP_1,11.87 // स्मितेन मोहयंल्लोकं वामनो भक्तवत्सलः । हविर्भोक्तुमिवायातो बलेः प्रत्यक्षतो हरिः ॥ NarP_1,11.88 // दुर्वृत्तो वा सुवृत्तो वा जडो वायं हितो ऽपि वा । यो भक्तियुक्तस्तस्यान्तः सदा संनिहितो हरिः ॥ NarP_1,11.89 // आयान्तं वामनं दृष्ट्वा ऋषयो ज्ञानचक्षौषः । ज्ञात्वा नारायणं देवमुद्ययुः सभ्यसंयुताः ॥ NarP_1,11.90 // एतज्ज्ञात्वा दैत्यगुरुरेकान्ते बलिमब्रवीत् । स्वसारमविचार्यैव खलाः कार्याणि कुर्वते ॥ NarP_1,11.91 // शुक्र उवाच भो भो दैत्यपते सौम्य ह्यपहर्ता तव श्रियम् । विष्णुर्वामनरुपेण ह्यदितेः पुत्रातां गतः ॥ NarP_1,11.92 // तवाध्वरं स आयाति त्वया तस्यासुरेश्वर । न किञ्चिदपि दातव्यं मन्मतं शृणु पण्डित ॥ NarP_1,11.93 // आत्मबुद्धिः सुखकरी गुरुबुद्धिर्विशेषतः । परबुद्धिर्विनाशाय स्त्रीबुध्दिः प्रलयङ्करी ॥ NarP_1,11.94 // शत्रूणां हितकृतद्यस्तु स हन्तव्यो विशेषतः ॥ NarP_1,11.95 // बलिरुवाच एवं गुरो न वक्तव्यं धर्ममार्गविरोधतः । यदादत्ते स्वयं विष्णुः किमस्मादधिकं वरम् ॥ NarP_1,11.96 // कुर्वन्ति विदुषो यज्ञान्विष्णुप्रीणनकारणात् । स चेत्साक्षाद्धविर्भोगी मत्तः को ऽभ्यधिको भुवी ॥ NarP_1,11.97 // दरिद्रेणापि यत्किञ्चिद्दीयते विष्णवे गुरो । तदेव परमं दानं दत्तं भवति चाक्षयम् ॥ NarP_1,11.98 // स्मृतो ऽपि परया भक्त्या पुनाति पुरुषोत्तमः । येन केनाप्यर्चितश्वेद्ददाति परमां गतिम् ॥ NarP_1,11.99 // हरिर्हरति पापानिदुष्टचित्तैरपि स्मृतः । अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥ NarP_1,11.100 // जिह्वाग्रे वसते यस्य हरि रित्यक्षरद्वयम् । स विष्णुलोकमान्पोति पुनरावृत्तिदुर्लभम् ॥ NarP_1,11.101 // गोविन्देति सदा ध्यायेद्यस्तु रागादिवर्जितः । स याति विष्णुभवनमिति प्राहुर्मनीषिणः ॥ NarP_1,11.102 // अग्नौ वा ब्रह्मणे वापिहूयते यद्वविर्गुरो । हरिभक्त्या महाभाग तेन विष्णुः प्रसीदति ॥ NarP_1,11.103 // अहं तु हरितुष्य्यर्थं करोम्यध्वरमुत्तमम् । स्वयमायाति चेद्विष्णुः कृतार्थो ऽस्मि न संशयः ॥ NarP_1,11.104 // एवं वदति दैत्यन्द्रे विष्णुर्वामनरुपधृक् । प्रविवेशाध्वरस्थानं हुतवह्निमनोरमम् ॥ NarP_1,11.105 // तं दृष्ट्वा कोटिसूर्याभं योग्यावयवसुन्दरम् । वामनं सहसोत्थाय pratyag­hïÃtk­täjali÷ // NarP_1,11.106 // दत्त्वासनं च प्रक्षाल्य पादौ वामनरुपिणम् । सकुटुंबो वहन्मूर्ध्ना परमां मुदमात्पवान् ॥ NarP_1,11.107 // विष्णवे ऽस्मै जगद्धान्मे दत्त्वार्घ्यं विधिवदूलिः । romäcitatanurbhÆtvà हर्षाश्रुनयनो ऽब्रवीत् ॥ NarP_1,11.108 // बलिरुवाच अद्य मे सफलं जन्म अद्य मे सफलो मरवः । जीवितं सफलं मे ऽद्य कृतार्थो ऽस्मि न संशयः ॥ NarP_1,11.109 // अमोघामृतवृष्टिर्मे समायातातिदुर्लभा । त्वदागमनमात्रेण ह्यनायासो महोत्सवः ॥ NarP_1,11.110 // एते च ऋषयः सर्वे कृतार्थां नात्र संशयः । यैः पूर्वं हि तपस्तप्तं तदद्य सफलं प्रभो ॥ NarP_1,11.111 // कृतार्थो ऽस्मि कृतार्थो ऽस्मि कृतार्थो ऽस्मि न संशयः । तस्मात्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥ NarP_1,11.112 // त्वदाज्ञया त्वन्नियोगं साधयामीति मन्मनः । अत्युत्साहसमायुक्तं समाज्ञापय मां प्रभो ॥ NarP_1,11.113 // एवमुर्के दीक्षितेन प्रहसन्वामनो ऽब्रवीत् । देहि मे तपसि स्थातुं भूमिं त्रिपदसंमिताम् ॥ NarP_1,11.114 // etacch­Ãtvà बलिः प्राह राज्यं याचितवान्नहि । ग्रामं वा नगरं चापि धनं वा किं कृतं त्वया ॥ NarP_1,11.115 // तन्निशम्य बलिं प्राह विष्णुः सर्वशरीरभृत् । आसन्नभ्रष्टराज्यस्य वैराग्यं जनमन्निवा ॥ NarP_1,11.116 // श्रीभगवानुवाच शृणु दैत्यन्द्र वक्ष्यामि गुह्याद्गुह्यतमं परम् । सर्वसंगविहीनानां किमर्थैः साध्यतेवद ॥ NarP_1,11.117 // अहं तु सर्वभूतानामन्तर्यामीति भावय । मयि सर्वमिदं दैत्य किमन्यैः साध्यते वद ॥ NarP_1,11.118 // रागद्वेषविहीनानां शान्तानां त्यक्तमायिनाम् । नित्यानन्दस्वरुपाणां किमन्यैः साध्यते धनैः ॥ NarP_1,11.119 // आत्मवत्सर्वभूतानि पश्यतां शान्तचेतसाम् । अभिन्नमात्मनः सर्वं को दाता दीयते च किम् ॥ NarP_1,11.120 // पृथ्वीयं क्षत्रियवशा इति शास्त्रेषु निश्चितम् । तदाज्ञायां स्थिताः सर्वे लभन्ते परमं सुखम् ॥ NarP_1,11.121 // दातव्यो मुनिभिश्चापि षष्टांशो भूभुजे बले । महीयं ब्राह्मणानां तु दातव्या सर्व यत्नतः ॥ NarP_1,11.122 // भूमिदानस्य माहात्म्यं न भूतं न भविष्यति । परं निर्वाणमान्पोति भूमिदो नात्र संशयः ॥ NarP_1,11.123 // स्वल्पामपि महीं दत्त्वा श्रोत्रियायाहिताग्नये । ब्रह्मलोकमवाप्नोति पुनरावृत्तिदुर्लभम् ॥ NarP_1,11.124 // भूमिदः सर्वदः प्रोक्तो भूमिदो मोक्षभाग्भवेत् । अतिदानं तु तज्ज्ञेयं सर्वपापप्राणाशनम् ॥ NarP_1,11.125 // महापातकयुक्तो वा युक्तो वा सर्वपातकैः । दशहस्तां महीं दत्त्वा सर्वपापैः प्रमुच्यते ॥ NarP_1,11.126 // सत्पात्रे भूमिदाता यः सर्वदानफलं लभेत् । भूमिदानसमं नान्यत्रिषु लोकेषु विद्यते ॥ NarP_1,11.127 // द्विजाय वृत्तिहीनाय यः प्रदद्यान्महीं बले । तस्य पुण्यफलं वक्तुं न क्षमो ऽब्दशतैरहम् ॥ NarP_1,11.128 // सक्ताय देवपूजासु वृत्तिहीनाय दैत्यप । स्वल्पामपि महीं दद्याद्यः स विष्णुर्न संशयः ॥ NarP_1,11.129 // इक्षुगोधूम तुवरीपूगवृक्षादिसंयुता । पृथ्वी प्रदीयते येन स विष्णुर्नात्र संशयः ॥ NarP_1,11.130 // वृत्तिहीनाय विप्राय दरिद्राय कुटुम्बिने । स्वल्पामपि महीन्दत्त्वा विष्णुसायुज्यमान्पुयात् ॥ NarP_1,11.131 // सक्ताय देवपूजासु viprÃyìhakikÃæ महीम् । दत्त्वा लभेत गङ्गायां त्रिरात्रस्नानजं फलम् ॥ NarP_1,11.132 // विप्राय वृत्तिहीनाय सदाचाररताय च । द्रोणिकां पृथिवीं दत्त्वा यत्फलं लभते शृणु ॥ NarP_1,11.133 // गङ्गातीर्थाश्वमेधानां शतानि विधिवन्नरः । कृत्वा यत्फलमान्पोति तदाप्नोति स पुष्कलम् ॥ NarP_1,11.134 // ददाति खारिकां भूमिं दरिद्राय द्विजाय यः । तस्य पुण्यं प्रवक्ष्यामि वदतो मे निशामय ॥ NarP_1,11.135 // अश्वमेधसहस्राणि वाजपेयशतानि च । विधाय जाह्नवीतीरे पत्फलं तल्लभेद्धुवम् ॥ NarP_1,11.136 // भूमिदानं महादानमतिदानं प्रकीर्त्तितम् । सर्वपापप्रशमनमपवर्गफलप्रदम् ॥ NarP_1,11.137 // अत्रोतिहासं वक्ष्यामि शृणु दैत्यकुलेश्वर । यच्छुत्वा श्रद्धया युक्तो भूमिदानफलं लभेत् ॥ NarP_1,11.138 // आसीत्पुरा द्विजवरो ब्राह्मकल्पे महामतिः । दरिद्रो वृत्तिहीनश्च नाम्ना भद्रमतिर्बले ॥ NarP_1,11.139 // श्रुतानि सर्वशास्त्राणि तेन वेददिवानिशम् । श्रुतानि च पुराणानि धर्मशास्त्राणि सर्वशः ॥ NarP_1,11.140 // अभवंस्तस्य षट्पत्न्यः श्रुतिः सिन्धुर्यशोवती । कामिनी मालिनी चैव शोभा चेति प्रकीर्तिताः ॥ NarP_1,11.141 // आसु पन्तीषु तस्यासञ्चत्वरिंशच्छतद्वयम् । पुत्राणामसुरश्रेष्ठ सर्वे नित्यं बुभुक्षिताः ॥ NarP_1,11.142 // अकिञ्चनो भद्रमतिः क्षुधार्त्तानात्मजान्प्रियाः । पश्यन्स्वयं क्षुधार्त्तश्च विललापाकुलेन्द्रियः ॥ NarP_1,11.143 // धिग्जन्म भाग्यरहितं धिग्जन्म धनवर्जितम् । धिग्जन्म धर्मरहितं धिग्जन्म ख्यातिवर्जितम् ॥ NarP_1,11.144 // नरस्य बह्वपत्यस्य धिग्जन्मैश्वर्यवार्जितम् । अहो गुणाः सौम्यता च विद्वत्ता जन्म सत्कुले ॥ NarP_1,11.145 // दारिद्याम्बुधिमग्नस्य सर्वमेतन्न शोभते । प्रियाः पुत्राश्चपौत्राश्च बान्धवा भ्रातरस्तथा ॥ NarP_1,11.146 // शिष्याश्च सर्वमनुजास्त्यजन्त्यैश्वर्यवार्जितम् । चाण्डालो वा द्विजो वापि भाग्यवानेव पूज्यते ॥ NarP_1,11.147 // दरिद्रः पुरुषो लोके शववल्लोकनिन्दितः । अहो संपत्संमायुक्तो निष्टुरो वाप्यनिष्ठुरः ॥ NarP_1,11.148 // गुणहीनो ऽपि गुणवान्मूर्खो वाप्यथ पण्डितः । ऐश्वर्यगुणयुक्तश्चेत्पूज्य एव न संशयः ॥ NarP_1,11.149 // अहो दरिद्रता दुःखं तत्राप्याशातिदुःखदा । आशाभिभूताः पुरुषा दुःखमश्नुवते ऽक्षयम् ॥ NarP_1,11.150 // आशयादासा ये दासास्ते सर्वलोकस्य । आशा दासी येषां तेषां दासायते लोकः ॥ NarP_1,11.151 // मानो हि महतां लोके धनमक्षयमुच्यते । तस्मिन्नाशाख्यरिपुणा माने नष्टे दरिद्रता ॥ NarP_1,11.152 // सर्वशास्त्रार्थवेत्तापि दरिद्रो भाति मूर्खवत् । नैष्किञ्चन्यमहाग्राहग्रस्तानां को विमोचचकः ॥ NarP_1,11.153 // अहो दुःखमहो दुःखमहो दुःखं दरिद्रता । तत्रापि पुत्रभार्याणां बाहुल्यमतिदुःखदम् ॥ NarP_1,11.154 // एवमुक्त्वा भद्रमतिः सर्वशास्त्रार्थपारगः । अन्यमैश्वर्यदं धर्मं मनसाचिन्तयत्तदा ॥ NarP_1,11.155 // भूमिदानं विनिश्चित्य सर्वदानोत्तमोत्तमम् । दानेन यो ऽनुमन्ताति स एव कृतवान्पुरा ॥ NarP_1,11.156 // प्रापकं परमं धर्मं सर्वकामफलप्रदम् । दानानामुत्तमं दानं भूदानं परिकीर्तितम् ॥ NarP_1,11.157 // यद्दत्त्वा समवान्पोति यद्यदिष्टतमं नरः । इति निश्चत्य मतिमान्धीरो भद्रमतिर्बले ॥ NarP_1,11.158 // कौशाम्बींनाम नगरीं कलत्रापत्ययुग्ययौ । सुघोषनामविप्रेन्द्रं सर्वैश्वर्यसमन्वलितम् ॥ NarP_1,11.159 // गत्वा याचितवान्भूमिं पञ्चहस्तायतां बले । सुघोषो धर्मनिरतस्तं निरीक्ष्य कुटुम्बिक्रम् ॥ NarP_1,11.160 // मनसा प्रीयमाणेन समभ्यर्च्येदमब्रवीत् । कृतार्थो ऽहं भद्रमते सफलं मम जन्म च ॥ NarP_1,11.161 // मत्कुल पावनं जातं त्वदनुग्रहतो द्विज । इत्युक्त्वा तं समभ्यर्च्य सुघोषो धर्मतत्परः ॥ NarP_1,11.162 // पञ्चहस्तमितां भूमिं ददौ तस्मै महामतिः । पृथिवी वैष्णवी पुण्या पृथिवीं विष्णुपालिता ॥ NarP_1,11.163 // पृथिव्यास्तु प्रदानेन प्रीयतां मे जनार्दनः । मन्त्रेणानेन दैत्येन्द्र सुघोषस्तं द्विजोत्तमम् ॥ NarP_1,11.164 // विष्णुबुद्ध्या समभ्यर्च्य तावतीं पृथिवीं ददौ । सो ऽपि भद्रमतिर्विप्रो धीमता याचितां भुवम् ॥ NarP_1,11.165 // दत्तवान्हरिभक्ताय श्रोत्रियाय कुटुम्बिने । सुघोषो भूमिदानेन कोटिवंशसमन्वितः ॥ NarP_1,11.166 // प्रपेदे विष्णुभवनं यत्र गत्वा न शोचति । बले भद्रमतिश्चापि यतः prÃrthitavächriyam // NarP_1,11.167 // स्थितवान्विष्णुभवने सकुटुम्बो युगायुतम् । तथैव ब्रह्मसदने स्थित्वा कोटियुगायुतम् ॥ NarP_1,11.168 // ऐन्द्रं पदं समासाद्य स्थितवान्कल्पपञ्चकम् । ततो भुवं समासाद्य सर्वैश्वर्यसमन्वितः ॥ NarP_1,11.169 // जातिस्मरो महाभागो बुभुजे भोगमुत्तमम् । ततो भद्रमतिर्दैत्य निष्कामो विष्णुतत्परः ॥ NarP_1,11.170 // पृथिवीं वृत्तिहीनेभ्यो ब्रह्मणेभ्यः प्रदत्तवान् । तस्य विष्णुः प्रसन्नात्मा tattvaiÓaavaryamanuttamam // NarP_1,11.171 // कोटिवंशसमेतस्य ददौ मोक्षमनुत्तमम् । तस्माद्दैत्यपते मह्यं सर्वधर्मपरायण ॥ NarP_1,11.172 // तपश्चरिष्येमोक्षाय देहि मे त्रिपदां महीम् । वैरोचनिस्ततो दृष्टः कलशं जलपूरितम् ॥ NarP_1,11.173 // आददे पृथिवीं दातुं वर्णिने वामनाय । विष्णुः सर्वगतोज्ञात्वा जलधारावरोधिनम् ॥ NarP_1,11.174 // काव्यं हस्तस्थदर्भाग्रं तच्छरे संन्यवेशयत् । दर्भाग्रे ऽभून्महाशास्त्रं कोटिसूर्यसमप्रभम् ॥ NarP_1,11.175 // अमोधं ब्रह्ममत्युग्रं काव्याक्षिग्रासलोलुपम् । आयाय भार्गवसुरानसुरानेकचक्षुषा ॥ NarP_1,11.176 // पश्येति वान्दिदेशे च दर्भाग्रं शस्त्रसन्निभम् । बलिर्ददौ महाविष्णोर्महीं त्रिपदसंमिताम् ॥ NarP_1,11.177 // ववृधे सो ऽपि विश्वात्मा आब्रह्मभुवनं तदा । अमिमीत महीं द्वाभ्यां पद्भ्यां विश्वतनुर्हरिः ॥ NarP_1,11.178 // स आब्रह्मकटाहान्तपदान्येतानि सप्रभः । पादाङ्कुष्टाग्रनिर्भिन्नं ब्रह्माण्डं विभिदे द्विधा ॥ NarP_1,11.179 // तद्दारा बाह्यसलिलं बहुधारं समागतम् । धौतविष्णुपदं तोयं निर्मलं लोकपावनम् ॥ NarP_1,11.180 // अजाण्डबाह्यनिलयं धारारुपमवर्त्तत । तज्जलं पावनं श्रेष्ठं ब्रह्मादीन्पावयत्सुरान् ॥ NarP_1,11.181 // सत्पर्षिसेवितं चैव न्यपतन्मेरुमूर्द्धनि ॥ NarP_1,11.182 // एतद्दष्ट्वाद्भुतं कर्म ब्रह्माद्या देवतागणाः । ऋषयो मनवश्चैव ह्यस्तुवन्हर्षविह्वलाः ॥ NarP_1,11.183 // देवा ऊचुः नमः परेशाय परात्मरुपिणे परात्परायापररुपधारिणे । ब्रह्मात्मने ब्रह्मरतात्मबुद्धये नमो ऽस्तु ते ऽव्याहतकर्मशीलिने ॥ NarP_1,11.184 // परेश परमानन्द परमात्मन्परात्पर । सर्वात्मने जगन्मूर्त्ते प्रमाणातीत ते नमः ॥ NarP_1,11.185 // विश्वतश्वक्षुषे तुभ्यं विश्वतो बाहवे नमः । विश्वतः शिरसे चैव विश्वतो गतये नमः ॥ NarP_1,11.186 // एवंर स्तुतो महाविष्णुर्ब्रह्माद्यैः स्वर्द्दवौकसाम् । दत्त्वाभयं च मुमुदे देवदेवः सनातनः ॥ NarP_1,11.187 // विरोचनात्मजं दैत्यं पदैकार्थं बबन्ध ह । ततः प्रपन्नं तु बलिं ज्ञात्वा चास्मै रसातलम् । ददौ तद्वारपालश्च भक्तवश्यो बभूव ह ॥ NarP_1,11.188 // नारद उवाच रसातले महाविष्णुर्विरोचनसुतस्य वै । किं भोज्यं कल्पयामास घोरे सर्पभयाकुले ॥ NarP_1,11.189 // सनक उवाच अमन्त्रितं हविर्यत्तु हूयते जातवेदसि । अपात्रे दीयते यच्च तद्धोरं भोगसाधनम् ॥ NarP_1,11.190 // हुतं हविरशुचिना दृत्तं सत्कर्म यत्कृतम् । तत्सर्वं तत्र भोगार्हमधः पातफलप्रदम् ॥ NarP_1,11.191 // एवं रसातलं विष्णुर्बलये सासुराय तु । दत्त्वाभयं च सर्वेषां सुराणां त्रिदिवं ददौ ॥ NarP_1,11.192 // पूज्यमानो ऽमरगणैः स्तूयमानो महर्षिभिः । गन्धर्वैर्गीयमानश्च पुनर्वामनतां गतः ॥ NarP_1,11.193 // एतद्दृष्ट्वा महत्कर्ममुनो ब्रह्मवादिनः । परस्परे स्मितमुखाः प्रणेभुः पुरुषोत्तमम् ॥ NarP_1,11.194 // सर्वभूतत्मको विष्णुर्वामनत्वमुपागतः । मोहयन्निखिलं लोकं प्रपेदे तपसे वनम् ॥ NarP_1,11.195 // एवं प्रभावा सा देवी गङ्गा विष्णुपदोद्भवा । यस्याः स्मरणमात्रेण मुच्यते सर्वपातकैः ॥ NarP_1,11.196 // इदं तु गङ्गामाहात्म्यं यः पठे च्छृणुयादपि । देवालये नदीतीरे सो ऽश्वमेधफलं लभेत् ॥ NarP_1,11.197 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गोत्पत्तिर्गङ्गामाहात्म्यं नामैकादशो ऽध्यायः _____________________________________________________________ नातद उवाच श्रुतं तु गङ्गामाहात्म्यं vächitaæ पापनाशनम् । अधुना लक्षणं ब्रूहि भ्रातर्मे दानपात्रघयोः ॥ NarP_1,12.1 // सनक उवाच सर्वेषामेव वर्णानां ब्रह्मणः परमो गुरुः । तस्मै तानानि देयानि दत्तस्यानन्त्यमिच्छता ॥ NarP_1,12.2 // ब्राह्मणः प्रतिगृह्णीयात्सर्वतो भयवर्जितः । न कदापि क्षत्रविशो गृह्णीयातां प्रतिग्रहम् ॥ NarP_1,12.3 // चण्डस्य पुत्रहीनस्य दम्भाचाररतस्य च । स्वकर्मत्यागिनश्चापि दत्तं भवति निष्फलम् ॥ NarP_1,12.4 // परदाररतस्यापि परद्रव्याभिलिषिणः । नक्षत्रसूचकस्यापि दत्तं भवति निष्फलम् ॥ NarP_1,12.5 // असूयाविष्टमनसः कृतन्घस्य च मायिनः । अयाज्ययाजकस्यापि दत्तं भवति निष्फलम् ॥ NarP_1,12.6 // नित्यं याच्ञापरस्यापि हिंसकस्य खलस्य च । रसविक्रयिणश्वैव दत्तं भवति निष्फलम् ॥ NarP_1,12.7॥ नामैका द वेदविक्रयिणश्चापि स्मृतिविक्रयिणस्तथा । धर्मविक्रयिणो विप्र दत्तं भवति निष्फलम् ॥ NarP_1,12.8 // गानेन जीविका यस्य यस्य भार्या च पुश्चली । परोपतापिनश्चापि दत्तं भवति निष्फलम् ॥ NarP_1,12.9 // असिजीवी मषीजीवी देवलो ग्रामयाजकः । धावको वा भवेत्तेषां दत्तं भवति निष्फलम् ॥ NarP_1,12.10 // पाककर्तुः परस्यार्थे कवये गदहारिणे । अभक्ष्य भक्षकस्यापि दत्तं भवति निष्फलम् ॥ NarP_1,12.11 // शूद्रान्नभोजिनश्चैव शूद्राणां शवदाहिनः । पइंश्वलान्नभुजश्चापि दत्तं भवति निष्फलम् ॥ NarP_1,12.12 // नामविक्रयिणो विष्णोः संध्याकर्ंमोर्ज्झितस्य च । दुष्प्रतिग्रहदग्धस्य दत्तं भवति निष्फलम् ॥ NarP_1,12.13 // दिवाशयनशीलस्य तथा मैथुनकारिणः । सध्याभोजिन एवापिदत्तं भवति निष्फलम् ॥ NarP_1,12.14 // महापातकयुक्तस्य त्यक्तस्य ज्ञातिबान्धवैः । कुण्डस्य चापि गोलस्य दत्तं भवति निष्फलम् ॥ NarP_1,12.15 // परिवत्तेः शठस्यापि परिवत्तुः प्रमादिनः । स्त्रीजितस्यातिदुष्टस्य दत्तं भवित निष्फलम् ॥ NarP_1,12.16 // मद्यमांसाशिनश्चापि स्त्रीविटस्यातिलोभिनः । चौरस्य पिशुनस्यापि दत्तं भवति निष्फलम् ॥ NarP_1,12.17 // ये केचित्पापनिरता निन्दिताः सुजनैः सदा । न तेभ्यः प्रतिगृह्णीयान्न च वद्याद्दिजोत्तम । सत्कर्मनिरतायापि देयं यत्नेन नारद ॥ NarP_1,12.18 // यद्दानं श्रद्धया दत्तं तथा विष्णुसमर्पणम् । याचितं वापि पात्रेण भवेत्तद्दानमुत्तमम् ॥ NarP_1,12.19 // परलोकं समुद्दश्य ह्यैहिकं वापि नारद । यद्दानं दीयते पात्रे तत्काम्यं मध्यमं स्मृतम् ॥ NarP_1,12.20 // दग्भेन चापि हिंसार्थं परस्याविधिनापि च । क्रुद्धेनाश्रद्धयापात्रे तद्दानं मध्यमं स्मृतम् ॥ NarP_1,12.21 // अधमं बलितोषायमध्यमं स्वार्थसिद्धये । उत्तमं हरिप्रीत्यर्थं प्राहुर्वेदविदां वराः ॥ NarP_1,12.22 // दानभोगविनाशाश्च रायः स्युर्गतयस्त्रिधा ॥ NarP_1,12.23 // यो ददाति च नोभुक्ते तद्धनं नाशकारणम् । धनं धर्मफलं विप्र धर्मो माधवतुष्टिकृत् ॥ NarP_1,12.24 // तरवः किं न जीवन्ति ते ऽपि लोके परार्थकाः । यत्र मूलफलैर्वृक्षाः परकार्यं प्रकुर्वते ॥ NarP_1,12.25 // मनुष्या यदि विप्राग्थ्र न परार्थास्तदा मृताः । परकार्यं न ये मर्त्याः कायेनापि धनेन वा ॥ NarP_1,12.26 // मनसा वचसा वापि ते ज्ञेयाः पापकृत्तमाः । अत्रेतिहासं वक्ष्यामि शृणु नारद तत्त्वतः ॥ NarP_1,12.27 // यत्र दानादिकानां तु लक्षणं परिकीर्तितम् । गङ्गामाहात्म्यसहितं सर्वपापप्रणाशनम् ॥ NarP_1,12.28 // भगीरथस्य धर्मस्य संवादं पुण्यकारणम् । आसीद्भगीरथो राजा सगरान्वयसंभवः ॥ NarP_1,12.29 // शशास पृथिवीं मेतां सत्पद्वीपां ससागराम् । सर्वधर्मरतो नित्यं सत्यसंधः प्रतापवान् ॥ NarP_1,12.30 // कन्दर्पसद्दशो रुपे यायजृको विचक्षणः । प्रालेयाद्रिसमो धैर्ये धर्मे धर्मसमो नृपः ॥ NarP_1,12.31 // सर्वलक्षणसंपन्नः सर्वशास्त्रार्थपारगः । सर्वसंपत्समायुक्तः सर्वानन्दकरो मुने ॥ NarP_1,12.32 // आतिथ्यप्रयतो नित्यं वासुदेवार्चनेरतः । पराक्रमी गुणनिधिर्मैत्रः कारुणिकः सधीः ॥ NarP_1,12.33 // एतादृशं तं राजानं ज्ञात्वा दृष्टो भगीरथम् । धर्मराजो द्विजश्रेष्ठ कदाचिद्द्रष्टुमागतः ॥ NarP_1,12.34 // समागतं धर्मराजमर्हयामास भूपतिः । शास्त्रदृष्टेन विधिना धर्मः प्री उवाच तम् ॥ NarP_1,12.35 // धर्मराज उवाच राजन्धर्मविदां श्रेष्ठप्रसिद्धो ऽसि जगत्त्रये । धर्मराजो ऽथ कीर्तिं ते श्रुत्वा त्वां द्रष्टुमागतः ॥ NarP_1,12.36 // सन्मार्गनिरतं सत्यं सर्वभूतहिते रतम् । द्रष्टुमिच्छन्ति विबुधारतवो त्कुष्टगुणप्रियाः ॥ NarP_1,12.37 // कीर्तिर्नीतिश्च संपत्तिर्वर्तते यत्र भूपते । वसन्ति तत्र नियतं गुणाःसन्तश्च देवताः ॥ NarP_1,12.38 // अहो राजन्महाभाग शोभनीचरितं तव । सर्वभूतहितत्वादि मादृशामपि दुर्लभम् ॥ NarP_1,12.39 // इत्युक्तवन्तं तं धर्मं प्रणिपत्य भगीरथः । प्रोवाच विनयाविष्टः संहृष्टः श्लक्ष्णया गितं ॥ NarP_1,12.40 // भगीरथ उवाच भगवन्सर्वधर्मज्ञ समदर्शित् सुरेश्वर । कृपया परयाविष्टो यत्पृच्छामि वदस्व तत् ॥ NarP_1,12.41 // धर्मा कीदृग्विधाः प्रोक्ताः के लोका धर्मशालिनाम् । कियत्यो यातनाः प्रोक्ताः केषां ताः परिकीर्तिताः ॥ NarP_1,12.42 // त्वया संमाननीया ये शासनीयाश्च ये यथा । तत्सर्वं मे महाभाग विस्तराद्वक्तुमर्हसि ॥ NarP_1,12.43 // धर्मराज उवाच साधु साधु महावुद्धे मतिस्ते विमलोर्जिता । धर्माधर्मान्प्रवक्ष्यामितत्त्वतः शृणु भक्तितः ॥ NarP_1,12.44 // धर्मा बहुविधाः प्रोक्ताः पुण्यलोकप्रदायकाः । तथैव यातनाः प्रोक्ता असंख्या घोरदर्शताः ॥ NarP_1,12.45 // विस्तराद्गदितुं नालमपि वर्षशतायुतैः । तस्मातंसमासतो वक्ष्ये धर्माधर्ममिदर्शनम् ॥ NarP_1,12.46 // तथैव यातनां वै महापुण्यं प्रकीर्ततम् । तथैवाध्यात्मविदुषो दत्तं भवति चाक्षयम् ॥ NarP_1,12.47 // कुटुम्बिनं या शास्त्रज्ञं श्रोत्रियं वा गुणान्वितम् । यो दत्त्वा स्यापयेदृतिं तस्य पुण्यफलं शृणु ॥ NarP_1,12.48 // मातृताः पितृतश्चैव द्विजः कोटिकुलन्वितः । निर्विश्य विष्णुभवनं कल्पं तत्रैव मादते ॥ NarP_1,12.49 // गण्यन्ते पांसवो भूमेर्गण्यन्ते वृष्टिविन्दवः । न गण्यन्ते विधात्रापि ब्रहह्मवृत्तिफलानि वै ॥ NarP_1,12.50 // समस्तदेवतारुपो ब्राह्मणः परिकीर्तितः । जीवनं ददतस्तस्य कः पुण्यं गदितुं क्षमः ॥ NarP_1,12.51 // यो विप्रहितकृन्नित्यं स सर्वान्कृतवान्मखान् । स स्त्रातः सर्वतीर्थेषु तत्पं तेनाखिलं तपः ॥ NarP_1,12.52 // यो ददस्वेति विप्राणां जीवनं प्रेरयेत्परम् । सो ऽपि तत्फलमाप्नोति kimanyairbahubhëitai÷ // NarP_1,12.53 // तडागं कारयेद्यस्तु स्वयमेवापरेण वा । वक्तुं तत्पुण्यसंख्यानं नालं वर्षशतायुषा ॥ NarP_1,12.54 // एकश्चेदध्वगो राजंस्तडागस्य जलं पिबेत् । कत्कर्तुः सर्वपापानि नश्यन्त्येव न संशयः ॥ NarP_1,12.55 // एकाहमषि यत्कुर्याद्भूमिस्थमुदकं नरः । स मुक्तः सर्वपापेभ्यः शतवर्षं वसेद्दिवि ॥ NarP_1,12.56 // कर्तुं तडागं यो मर्त्यः साह्यकः शक्तितो भवेत् । सो ऽपि तत्फलनाप्नोति तुष्टः प्रेरक एव च ॥ NarP_1,12.57 // मृदं सिद्धार्थमात्रां वा तडागाद्यो वहिः क्षिपेत् । तिष्टत्यब्दशतं स्वर्गे विमुक्तः पापकोटिभिः ॥ NarP_1,12.58 // देवता यस्य तुष्यन्ति गुरवो वा नृपोत्तम । तडागपुण्यभाक्स स्यादित्येषा शाश्वती श्रुतिः ॥ NarP_1,12.59 // इति हासं प्रवक्ष्यामि तवात्र नृपसत्तम । यं शृत्वा सर्वपायेभ्यो मुच्यते नात्र संशयः ॥ NarP_1,12.60 // गौडदेशे ऽतिविख्यातो राजासीद्वीरभद्रकः । महाप्रतीपी विद्यावान्सदा विप्रप्रपूजकः ॥ NarP_1,12.61 // वेदशास्त्रकुलाचारयुक्तो मित्रक्विर्धनः । तस्य राज्ञी महाभागा नान्मा चम्पकमञ्जरी ॥ NarP_1,12.62 // तस्य राज्ञो महामात्याः कृत्माकृस्यविचारणाः । धर्माणां धर्मशास्त्रेस्तु सदा कुर्वन्ति निश्चयम् ॥ NarP_1,12.63 // प्रायश्चित्तं चिकित्त्सां च ज्योतिषे धर्मनिर्णयम् । विनाशास्त्रेण यो ब्रूयात्तमाहुर्ब्रह्मघातकम् ॥ NarP_1,12.64 // इति निश्चित्य मनसा मन्वादीरितधर्म्कान् । आचार्येभ्यः सदा भूपः शृणोति विधिपूर्वकम् ॥ NarP_1,12.65 // न को ऽप्यन्यायवर्ती तस्य राज्ये ऽवरो ऽपि च । धर्मेण पाल्यमानस्य तस्य देशस्य भूपतेः ॥ NarP_1,12.66 // जातं समत्वं स्वर्गस्य सौराज्यस्य शुभावहम् । स चैकदा तु नृपतिर्मृगयायां महावने ॥ NarP_1,12.67 // मन्त्र्यादिभिः परिवृतो बभ्राम मध्यभास्करम् । दैवादाखेटशून्यस्य ह्यतिश्रान्तस्य तत्र वै ॥ NarP_1,12.68 // नृपरीतस्य संजातं सरसो दर्शनं नृप । ततः शुष्कां तु सरसीं दृष्ट्वा तत्र व्यचिन्तयत् ॥ NarP_1,12.69 // किमयं सरसीशृङ्गेभुवः केन विनिर्मिता । कथं जलं भवेदत्र येन जीवेदयं नृपः ॥ NarP_1,12.70 // ततो बुद्धिः समभवत्खाते तस्या नृपोत्तम । हस्तमात्रं ततो गर्त्तं खात्वा तोयमवात्पवान् ॥ NarP_1,12.71 // तेन तोयेन पीतेन राज्ञस्तृत्पिरजायत । मन्त्रिणश्चापि भूमिश बुद्धिसागरसंज्ञिनः ॥ NarP_1,12.72 // स बुद्धिसागरो भूपं प्राह धर्मार्थकोविदः । राजन्नियं पुष्करिणी वर्षाजलवती पुरा ॥ NarP_1,12.73 // अद्यैनां बद्धवप्रां च कर्त्तुं जाता मतिर्मम । तद्भवान्मोदतां देव दत्तादाज्ञां च मे ऽनघ ॥ NarP_1,12.74 // इति श्रुत्वा वचस्तस्य मन्त्रिणो नृपसत्तमः । मुमुदे ऽतितरां भूपः स्वयं कर्तुं समुद्यतः ॥ NarP_1,12.75 // तमेव मन्त्रिणां तत्र युयोज शुभकर्मणि । ततो राजाज्ञया सो ऽपि बुद्धिसागरको मुदा ॥ NarP_1,12.76 // सरसीं सागरं कर्त्तुमुद्यतः पुण्यकृत्तमः । धनुषां चैव पञ्चाशत्सर्वतो विस्तृतायताम् ॥ NarP_1,12.77 // सरसीं बद्धसु शिलां चकारागाधशम्बराम् । तां विनिर्माय सरसीं राज्ञे सर्वं न्यवेदयत् ॥ NarP_1,12.78 // तस्यां ततः प्रभृति वै सर्वे ऽपि वनचारिणः । पान्थाः पिपासिता भूप लभन्ते स्म जलं शुभम् ॥ NarP_1,12.79 // कदाचित्स्वायुषश्चान्ते स मन्त्री बुद्धिसागरः । प्रमृतो गतवांल्लोकं लोकशास्तुर्मम प्रभो ॥ NarP_1,12.80 // तदर्थं तु मया पृष्टो धर्मो धर्मलिपिङ्करः । चित्रगुत्पस्तु तत्कर्म मह्यं सर्वं न्यवेदयत् ॥ NarP_1,12.81 // उपदेष्टा स्वयं चासौ धर्मकार्यस्य भूपतेः । तस्माद्धर्मविमानं तु समारोढुमिहार्हति ॥ NarP_1,12.82 // इत्युक्ते चित्रगुत्पेन समाज्ञत्पो मया नृप । विमानं धर्मसंज्ञं तु आरोढुं बुद्धिसागरः ॥ NarP_1,12.83 // अथ कालान्तरे राजन्सराजा वीरभद्रकः । मृतो गतो मम स्थानं नमश्चक्रे मुदान्वितः ॥ NarP_1,12.84 // मया तु तत्र तस्यापि पृष्टं कर्माखिलं नृप । कथितं चित्रगुत्पेन धर्मं सरसिसंभवम् ॥ NarP_1,12.85 // तदा सम्यङ्मया राजा बोधितो ऽभूद्यथाशृणु । अधित्यकायां भूपाल सैकतस्य गिरेः परा ॥ NarP_1,12.86 // लावकेनामुनाचञ्च्वा खातं द्व्यंङ्गुप्रम्बुनि । ततः कालान्तरे तेन वाराहेण नृपोत्तम ॥ NarP_1,12.87 // खनितं हस्तमात्रं तु जलं तुण्डेन चात्मनः । ततो ऽन्यदामुया काल्याहस्त युग्ममितः कृतः ॥ NarP_1,12.88 // खातो जले महाराज तोयं मासद्वयं स्थितम् । पीतं क्षुद्रैर्वनचरैः सत्त्वैस्तृष्णासमाकुलैः ॥ NarP_1,12.89 // ततो वर्षत्रायान्ते तु गजतानेन सुव्रत । हस्तत्रयमितः खातः कृतस्तत्राधिकं जलम् ॥ NarP_1,12.90 // मासत्रये स्थितं तच्च पयो जीवैर्वनेचरैः । भवांस्तत्र समायातो जलशोषाद नन्तरम् ॥ NarP_1,12.91 // मासे तत्र तु संप्रात्पं हस्तं खात्वा जलं नृप । ततस्तस्योपदेशेन मन्त्रिणो नृपते त्वया ॥ NarP_1,12.92 // पञ्चाशद्धनुरुत्खातं जातं ततत्र महाजलम् । पुनः शिलाभिः सुदृढं बद्धं जातं महत्सरः । वृक्षाश्च रोपितास्तत्र सर्वलोकोपकारिणः ॥ NarP_1,12.93 // तेन स्वस्वेन पुण्येन पञ्चैते जगतीपते । विमानं धर्म्यमारुढास्त्वमाण्येनं समारुह ॥ NarP_1,12.94 // इति वाक्यं समाकर्ण्य मम राजा स भूमिप । आरुरोह विमानं तत्षष्ठो राजा समांशभाक् ॥ NarP_1,12.95 // इति ते सर्वमाख्यातं तडागजनितं फलम् । श्रुत्वैतन्मुच्यते पापादाजन्ममरणान्तिकात् ॥ NarP_1,12.96 // यो नरः श्रद्धयो युक्तो व्याख्यातं श्रुणुयात्पठेत् । सो ऽप्याप्नोत्यखिलं पुण्यं सरोनिर्माणसंभवम् ॥ NarP_1,12.97 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने द्वादशो ऽध्यायः _____________________________________________________________ धर्मराज उवाच देवतायतनं यस्तु कुरुते कारयत्यपि । शिवस्यापि हरेर्वापि तस्य पुण्यफलं शृणु ॥ NarP_1,13.1 // मातृतः पितृतश्चैव लक्षकोटिकुलान्वितः । कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः ॥ NarP_1,13.2 // मृदैव कुरुते यस्तु देवतायतनं निरः । मृदैव कुरुते यस्तु देवतायतनं नरः । यावत्पुण्यं भवेत्तस्य तन्मे निगदतः शृणु ॥ NarP_1,13.3 // दिव्यदेहधरो भूत्वा विमानवरमास्थितः । कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः ॥ NarP_1,13.4 // मृदैव कुरुते यस्तु देवतायतनं नरः । यावत्पुण्यं भवेत्तस्य तन्मे निगदतः शृणु ॥ NarP_1,13.5 // दिव्यदेहधरो भूत्वा विमानवरमास्थितः । कल्पत्रयं विष्णुपदे स्थित्वा ब्रह्मपुरं व्रजेत् ॥ NarP_1,13.6 // कल्पवद्वयं स्थितस्तत्र पुनः कल्पं वसेद्दिवि । ततस्तु योगिनामेव कुले जातो दयोन्विताः ॥ NarP_1,13.7 // वैष्णवं योगमास्थाय मुक्तिं व्रजति शाश्वतीम् । दारुभिः कुरुते यस्तु तस्य स्याद्दिगुणं फलम् ॥ NarP_1,13.8 // त्रिगुणं चेष्टकाभिस्तु शिलाभिस्तच्चतुर्गणम् । स्फुटिकाभिः शिलाभिस्तु ज्ञेयं दशगुणोत्तरम् ॥ NarP_1,13.9 // तान्मीभिस्तच्छतगुणं हेम्ना कोटिगुणं भवेत् । देवालयं तडागं वा ग्रामं वा पालयेत्तु यः ॥ NarP_1,13.10 // कर्तुः शतगुणं तस्य पुण्यं भवति भूपते । देवालयस्य शुश्रूषां लेपसेचनमण्डनैः ॥ NarP_1,13.11 // कुर्याद्यत्सततं भक्त्या तस्य पुण्यमनन्तकम् । वेतनाद्विष्टितो वापि पुण्यकर्मप्रवर्त्तिताः ॥ NarP_1,13.12 // ते गच्छन्ति धराधाराः शाश्चतं वैष्णवं पदम् । tìÃgÃrddhaphalaæ राजन्कासारे परिकीर्तितम् ॥ NarP_1,13.13 // कूपे पादफलं ज्ञेयं वाप्यां पद्माकरोन्मितम् । वापीशतगुणं प्रोक्तं कुल्यायां भूपतेः फलम् ॥ NarP_1,13.14 // दृषद्भिस्तुधनीःकुर्यान्मृदा निष्किञ्चनो जनः । तयोः फलं समानं स्यादित्याह कमलोद्भवः ॥ NarP_1,13.15 // dadyÃdìhyÃstu नगरं हस्तमात्रमकिञ्चनः । भुवं तयोः समफलं प्राहुर्वेदविदो जनाः ॥ NarP_1,13.16 // dhanìhya÷ कुरुते यस्तु तडागं फलसाधनम् । दरिद्रः कुरुते कूपं समं पुण्यं प्रकीर्तितम् ॥ NarP_1,13.17 // आश्रमं कारयेद्यस्तु बहुजन्तूपकारकम् । स याति ब्रह्मभुवनं कुलत्रयसमन्वितः ॥ NarP_1,13.18 // धेनुर्वा ब्रह्मणो वापि यो वा को वापि भूपते । क्षणार्द्धं तस्य छायायां तिष्टन्स्वर्गं नयत्यमुम् ॥ NarP_1,13.19 // आरामकारका राजन्देवतागृहकारिणः । तडागग्रामकर्त्तारः पूज्यन्ते हरिणा सह ॥ NarP_1,13.20 // सर्वलोकोपकारार्थं पुष्पारामं जनेश्वरा । कुर्वते देवतार्थं वा तेषां पुण्यफलं शृणु ॥ NarP_1,13.21 // तत्र यावन्ति पर्णानि कुसुमानि भवन्ति च । तावद्वर्षाणि नाकस्थो मोदते कुलकोटिभिः ॥ NarP_1,13.22 // प्राकारकारिणस्तस्य कण्टकावरणप्रदाः । प्रयान्ति ब्रह्मणः स्थानं युगानामेकसत्पतिम् ॥ NarP_1,13.23 // तुलसीरोपणं ये तु कुर्तते मनुजे श्वर । तेषां पुण्यफलं राजन्वदतो मे निशामय ॥ NarP_1,13.24 // सत्पकोटिकुलैर्युक्तो मातृतः पितृतस्तथा । वसेत्कल्पशतं साग्रं नारायणपदं नृप ॥ NarP_1,13.25 // ऊर्द्धपुण्ड्रधरो यस्तु तुलसीमूलमृत्स्त्रया । गोपिकाचन्दनेनापि चित्रकूटमृदापि वा । गङ्गामृतिकया चैव तस्य पुण्यफलं शृणु ॥ NarP_1,13.26 // विमानवरमारुढो गन्धर्वाप्सरसां गणैः । संगीयमानचरितो मोदते विष्णुंमदिरे ॥ NarP_1,13.27 // पत्राणि तुलसीमूलाद्यावन्ति पतितानि वै । तावन्ति ब्रह्महत्यादिपातकानि हतानि च ॥ NarP_1,13.28 // तुलस्यां सेचयेद्यस्तु जलं चुलुकमात्रकम् । क्षीरोदवासिना सार्द्धं वसेदाचन्द्रतारकम् ॥ NarP_1,13.29 // ददाति ब्राह्मणानां यः कोमलं तुलसीदलम् । स याति ब्रह्मसदने कुलत्रितयतसंयुतः ॥ NarP_1,13.30 // ÓÃlaprÃmer'payedyastu तुलस्यास्तु दलानि च । स वसेद्विष्णुभवने यावदाभूतसंप्लवम् ॥ NarP_1,13.31 // कण्टकावरणं यस्तु प्राकारं वापि कारयेत् । सो ऽप्येकविंशतिकुलैर्मोदते विष्णुमन्दिरे ॥ NarP_1,13.32 // यो ऽर्च्चयेद्धरिपादाब्जं तुलस्याः कोमलैर्दलैः । न तस्य पुनरावृत्तिर्विष्णुलोकान्नरेश्वर ॥ NarP_1,13.33 // द्वादश्यां पौर्णमास्यां यः क्षीरेण स्नापयेद्धरिम् । कुलायुतयुतः सो ऽपि मोदते वैष्णवे पदे ॥ NarP_1,13.34 // प्रस्थमात्रेण पयसा यः स्नापयति केशवम् । कुलायुतायुतयुतः सो ऽपि विष्णुपुरे वसेत् ॥ NarP_1,13.35 // घृतप्रस्थेन यो विष्णुं द्वादश्यां स्नापयेन्नरः । कुलकोटियुतो राजन्सायुज्यं लभते हरेः ॥ NarP_1,13.36 // पञ्चामृतेन यः स्नानमेकादश्यां तु कारयेत् । विष्णोः सायुज्यकं तस्य भवेत्युलशतायुतैः ॥ NarP_1,13.37 // एकादश्यां पौर्णमास्यां द्वादश्यां वा नृपोत्तम । नालिकेरोदकैर्विष्णुं स्नापयेत्तत्फलं शृणु ॥ NarP_1,13.38 // दशजन्मार्जितैः पापैर्विमुक्तो नृपसत्तम । शतद्वयकुलैर्युक्तो मोदते विष्णुना सह ॥ NarP_1,13.39 // इक्षुतोयेन देवेशं यः स्नापयति भूपते । केशवं लक्षपितृभिः सार्द्धं विष्णुपदं व्रजेत् ॥ NarP_1,13.40 // पुष्पोदकेन गोविन्दं तथा गन्धोदकेन च । स्नापयित्वा हरिं भक्त्या वैष्णवं पदमान्पुयात् ॥ NarP_1,13.41 // जलेन वस्त्रपूतेन यः स्नापयति माधवम् । सर्वपापविनिर्मुक्तो विष्णुना सह मोदते ॥ NarP_1,13.42 // क्षीराद्यैः स्नापयेद्यस्तु रविसंक्रमणे हरिम् । स वसेद्विष्णुसदने त्रिसत्पपुरुषैः सह ॥ NarP_1,13.43 // शुक्लपक्षे चतुर्द्दश्यामष्टम्यां पूर्णिमादिने ॥ NarP_1,13.44 // एकादश्यां भानुवारे द्वादश्यां पञ्चमीतिथौ । सोमसूर्योपरागे च मन्वादिषुयुगादिषु ॥ NarP_1,13.45 // अर्द्धोदये च सूर्यस्य पुष्यार्के रोहिणीबुधे । तथैव शनिरो हिण्यां भौमाश्विन्यां तथैव च ॥ NarP_1,13.46 // शन्यां भृवभृगे चैवभृगुरेवुरेवतिसङ्गमे । तथा बुधानुराधायां श्रवणार्के तथैव च ॥ NarP_1,13.47 // तथा च सोमश्रवणे हस्तयुक्ते बृहस्पतौ । budhëÂamyÃæ budhëìhe पुण्ये विने तथा ॥ NarP_1,13.48 // स्त्रापये त्पयसा विष्णुं शान्तिमान् वाग्यतः शुचिः । घृतेन मधुना वापि दध्ना वा तत्फलं शृणु ॥ NarP_1,13.49 // सर्वयज्ञफलं प्राप्ये सर्वपापविवपर्जितः । वसेष्टिष्णुपुरे सार्दं त्रिसत्पपुरुषैर्मृप ॥ NarP_1,13.50 // तत्रैव ज्ञानमासाद्य योगिनामपि दुर्लभम् । मोक्षमाप्रोति नृपते पुनरावृत्तिदुर्लभम् ॥ NarP_1,13.51 // कृष्णपक्षे caturdaÓaayÃæ सोमवारे च भूपते । शिवं संस्त्राप्य दुग्धेन शिवसायुज्यमान्पुयात् ॥ NarP_1,13.52 // नालिकेरोदकेनापि शिवं संस्त्राप्य भक्तितः । अष्टम्यामिन्दुवारे वा शिवसायुज्यमश्नुते ॥ NarP_1,13.53 // शुक्लपक्षे चतुर्दश्यामष्यम्यां वापि भूपते । घृतेन मधुना स्त्राप्य शिवां तत्साम्यतां व्रजेत् ॥ NarP_1,13.54 // तिलतैलेन संस्त्राप्य विष्णुं वा शिवमेवं च । स याति तत्तत्सारुप्यं पितृभिः सह सत्पभिः ॥ NarP_1,13.55 // शिवमिश्रुरसेनापि यः स्नापयति भघक्तितः । शिवलोके वसेत्कल्पं ससत्पपुरुषैः सह ॥ NarP_1,13.56 // घृतेन स्नापयेल्लिङ्गमुत्थाने द्वादशीदिने । क्षीरेण वा महाभाग तत्फलं शृणु मद्गिरा ॥ NarP_1,13.57 // जन्मायुतकृतकैः पापैर्दर्मुक्तो मनुजो नृप । कोटि संख्यं समुद्धृकत्य स्वकुलं शिवतां व्रजेत् ॥ NarP_1,13.58 // सम्पूज्य गन्धकुसुमैर्विष्णुं विष्णुतिथौ नृप । जन्मायुतार्जितैः पापैर्मुक्तो व्रजति तत्पदम् ॥ NarP_1,13.59 // पद्मपुष्पेण यो विष्णुं शिवां वा पूजयेन्नरः । स याति विष्णुभवनं कुलकोटिसमन्वितः ॥ NarP_1,13.60 // हरिं च केतकीपुष्पैः शिवं धत्तूरजैर्निशि । संपूज्य पापनिर्मुक्तो वसेद्भिष्णुपुरे युगम् ॥ NarP_1,13.61 // हरिं तु चाम्पकैः पुर्ष्पेरर्कष्पैश्च शङ्करम् । समभ्यर्च्य महाराज तत्तत्सालोक्यमान्पुयात् ॥ NarP_1,13.62 // शङ्कर स्याथवा विष्णोर्घृतयुक्तं च गुगगुलुम् । दत्त्वा धूपे नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ NarP_1,13.63 // तिलतैलान्वितं दीपं विष्णोर्वा शङ्करस्य वा । दत्त्वा नरः सर्वकामान्मंप्राप्नोति नृपोत्तम ॥ NarP_1,13.64 // घृतेन दीपं यो दद्याच्छङ्करायाथ विष्णवे । स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत् ॥ NarP_1,13.65 // ग्रामयेन वापि तैलेन राजन्नन्येन वा पुनः । दीपं तत्त्वा महाविष्णोः शिवस्यापि फलं शृणु ॥ NarP_1,13.66 // सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः । तत्तत्सालोक्यमाप्नोति त्रिःभत्पपुरुषान्वितः ॥ NarP_1,13.67 // यद्यदिष्टतमं भोज्यं तत्तदीशाय विष्णवे । दत्त्वा तत्तत्पदं याति चत्वारिशत्कुलान्वितः ॥ NarP_1,13.68 // यद्यदिष्टतमं वस्तु नतद्विप्राय दापयेत् । स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ॥ NarP_1,13.69 // भ्रूणहास्वर्णदानेन शुद्धो भवति भूपते । अन्नतोयसमन्दानं न भूतं न भविष्यति ॥ NarP_1,13.70 // अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः । सर्वदानफलं यस्मादन्नदस्य नृपोत्तम ॥ NarP_1,13.71 // अन्नदो ब्रह्मसदनं यातिवंशायुतान्वितः । न तस्य पुनरावृत्तिरिति शास्त्रेषु निश्चितम् ॥ NarP_1,13.72 // सद्यस्तुष्टिकरं ज्ञेयं जलदानं यतो ऽधिकम् । अन्नदानान्नृपश्रेष्ठ निर्दिष्टं श्रह्मवादिभिः ॥ NarP_1,13.73 // महापातकयुक्तो वा युक्तो वाप्युपपातकैः । जलदो मुच्यते तेभ्य इत्याह कमलोद्भवः ॥ NarP_1,13.74 // शरीरमन्नाजं प्राहुः प्राणामप्यन्नजान्विदुः । तस्मादन्नप्रदो ज्ञेयः प्राणदः पृथिवीपते ॥ NarP_1,13.75 // यद्यतुष्टिकरं दानं सर्वकामफलप्रदम् । तस्मादन्नसमं दानं नास्ति भूपाल भूपले ॥ NarP_1,13.76 // अन्नदस्य कुले जाता आसहंस्त्र नृपोत्म । नपकं ते न paÓaayanti तस्मादन्नप्रदो वरः ॥ NarP_1,13.77 // पादाभ्यङ्गंभक्तियुक्तो यो ऽतिथेः कुरुते नरः । स स्नातः सर्वतीर्थेषु गङ्गास्नानपुरःसरम् ॥ NarP_1,13.78 // तैलाभ्यङ्गं महाराज ब्राह्मणानां करोति यः । स स्त्रातो ऽष्टशतं साग्रं गङ्गायां नात्र संशयः ॥ NarP_1,13.79 // रोगितान्ब्रह्माणान्यस्तु प्रेम्णा रक्षति रक्षकः । स कोटिकुलसंयुक्तो वसेद्वूह्यपुरे युगम् ॥ NarP_1,13.80 // यो रक्षेत्पृथिवीपाल रङ्गं वा रोगिणं नरम् । तस्य विष्णुः प्रसन्नात्मा सर्वान्कामान्प्रयच्छति ॥ NarP_1,13.81 // मनसा कर्मणा वाचा यो रक्षेदामयान्वितम् । सर्वान्कामानवान्पोति सर्वेपापविवार्जितः ॥ NarP_1,13.82 // यो ददाति महीपाल निवासं ब्राह्मणाय वै । तस्य प्रसन्नो देवेशः स्वलोकं संप्रयच्छति ॥ NarP_1,13.83 // ब्राह्मणायं ब्रह्मविदे यो दद्याद्गां पयस्विनीम् । स यातिब्रह्मसदनमन्येषामतिदुर्लभम् ॥ NarP_1,13.84 // अन्येभ्यः प्रतिगृह्यापि यो द्द्याद्गां पयस्विनीम् । तस्य पुण्यफलं वक्तुं नाहं शक्तो ऽस्मि पण्डित ॥ NarP_1,13.85 // कपिलां वेदविदुषे यो ददाति पयस्विनीम् । स एव रुद्रो भूपाल सर्वपापविवर्जितः ॥ NarP_1,13.86 // विप्राय वेदविदुषे दद्यादुभयतोमुखीम् । यस्तस्य पुण्यं संख्यातु न शक्तो ऽब्दशतैरपि ॥ NarP_1,13.87 // तस्य पुण्यफलं राजञ्शृणु वक्ष्यामि तत्त्वतः । एकतः क्रतवः सर्वे समग्रवरदक्षिणाः ॥ NarP_1,13.88 // एकतो भयभीतस्यत प्राणिनः प्राणरक्षणम् । संरक्षति महीपाल यो विप्रं भयविह्वलम् ॥ NarP_1,13.89 // स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । वस्त्रदो रुद्रभवनं कन्यादो ब्रह्मणः पदम् ॥ NarP_1,13.90 // हेमदो विष्णु भवनं प्रयाति स्वकुलान्वितः । यस्तु कन्यामलङ्कृत्य ददात्यध्यात्मवेदिने ॥ NarP_1,13.91 // शतवंशसमायुक्तः स व्रजेद्रूह्यणः पदम् । कार्तिक्यां पौर्णमास्यां वा ëìhyÃæ वापि भूपते ॥ NarP_1,13.92 // वृषभं शिवतुष्ट्यर्थमुत्सृजेत्तत्फलं शृणु । सत्पजन्मार्जितैः पापैर्विमुक्तो रुद्ररुपभाक् ॥ NarP_1,13.93 // कुलसत्पतिसंयुक्तो रुद्रेण सह मोदते । शिवलिङ्गाङ्कितं कृत्वा महिषं यः समुत्सृजेत् ॥ NarP_1,13.94 // न तस्य यातनालोको भवेन्नृपतिसत्तम् । ताम्बूलदानं यः कुर्याच्छक्तितो नृपसत्तम ॥ NarP_1,13.95 // तस्य विष्णुः प्रसन्नात्मा ददात्यायुर्यशः श्रियम् । क्षीरोदो घृतदश्चैव मधुदो दधिदस्तथा ॥ NarP_1,13.96/. दिव्याब्दायुतपर्यन्तंस्वर्गलोके महीयते । प्रयाति ब्रह्मसदनमिक्षुदाता नृपोत्तम ॥ NarP_1,13.97 // गन्धदः पुण्यफलदः प्रयाति ब्रह्मणः पदम् । गुडेक्षुरसदश्चैव प्रयाति क्षीरसागरम् ॥ NarP_1,13.98 // भटानां जलदो याति सूर्यलोकमनुत्तमम् । विद्यादानेन सायुज्यं माधवस्य व्रजेन्नरः ॥ NarP_1,13.99 // विद्यादानं महीदानं गोदानं चोत्तमोत्तमम् । नरकादुद्धरन्त्येव जपवाहनदोहनात् ॥ NarP_1,13.100 // सर्वेषामपि दानानां विद्यादानं विशिष्यते । विद्यादानेन सायुज्यं विष्णोर्याति नृपोत्तम ॥ NarP_1,13.101 // नरस्त्विंन्धनदानेन मुच्यते ह्युपपातकैः । शालग्रामशिलादानं महादानं प्रकीर्तितम् ॥ NarP_1,13.102 // यद्दत्त्वा मोक्षमान्पोति लिङ्गदानं तथा स्मृतम् । ब्रह्माण्ड कोटिदानेन यत्फलं लभते नरः ॥ NarP_1,13.103 // तत्फलं समवान्पोति लिङ्गदानान्न संशयः । शालग्रामशिलादाने ततो ऽपि द्विगुणं फलम् ॥ NarP_1,13.104 // शाल ग्रामशिलारूपी विष्णुरेवेति विश्रुतः । यो ददाति नरो दानं गृहतां प्रभो ॥ NarP_1,13.105 // गङ्गास्त्रानफलं तस्य निश्चितं नृप जायते । रत्नान्वितसवर्णस्य प्रदानेन नृपोत्तम ॥ NarP_1,13.106 // भुक्तिमुक्तिमवान्पोति महादानं यतः स्मृतम् । नरो माणिक्यदानेन परं मोक्षमवान्पुयात् ॥ NarP_1,13.107 // घ्रुवलोकमवान्पोति वज्रदानेन मानवः । स्वर्गं विद्रुमदानेन रुद्रलोकमवान्पुयात् ॥ NarP_1,13.108 // प्रयाति यानदानेन मुक्तादानेन चैन्दवम् । वैडूर्यदो रुद्रलोकं पुष्परागप्रदस्तथा ॥ NarP_1,13.109 // पुष्परागप्रदानेन सर्वत्र सुखमश्नुते । अश्वसांनिध्यं चिरं व्रजति भूमिप ॥ NarP_1,13.110 // गजदानेन महता सर्वान्कामानवान्पुयात् । प्रयाति यानदानेन स्वर्गं स्वर्यानमास्थितः ॥ NarP_1,13.111 // महिषीदो जयत्येव ह्यपमृकत्युं न संशयः । गवां तृणप्रदानेन रुद्रलोकमवान्पुयात् ॥ NarP_1,13.112 // वारुणं लोकमान्पोति महीश लवणप्रदः । स्वश्रमाचारनिरताः सर्वभूतहितेरताः ॥ NarP_1,13.113 // अदाम्भिका गतासूयाः प्रयान्ति बग्रह्मणः पदम् । परोपदेश निरता वीतरागा विमत्साराः ॥ NarP_1,13.114 // हरिपादार्चनरताः प्रयान्ति सदनं हरेः । सत्सङ्गाह्लादनिरताः सत्कर्मसु सदोद्यताः ॥ NarP_1,13.115 // परापवादविमुखाः प्रायान्ति हरिमन्दिरम् । नित्यं हितकरा ये तु ब्राह्मणेषु च गोषु च ॥ NarP_1,13.116 // परस्त्रीसङ्गविमुखा न पश्यन्ति यमालयम् । जितेन्द्रिया जिताहारा गोषु क्षान्ताः सुशीलिनः ॥ NarP_1,13.117 // ब्राह्मणेषु क्षमाशीलाः प्रयान्ति भवनं हरेः । अग्निशुश्रूषवश्चैव गुरुशुश्रूषकास्तथा ॥ NarP_1,13.118 // पतिशुश्रूषणरता न वै संसृतिभागिनः । सदा देवार्चनरता हरिनमपरायणाः ॥ NarP_1,13.119 // प्रतिग्रहनिवृत्ताश्च प्रयान्ति परमं पदम् । अनाथं विप्रकुणपं ये दहेयुर्नृपोत्तम ॥ NarP_1,13.120 // अश्वमेधसहस्राणां फलमश्नुवते सदा । पत्रैः पुर्ष्पेः फलैर्वापि जलैर्वा मनुजेश्वर ॥ NarP_1,13.121 // पूजया रहितं लिङ्गमचर्यत्तेत्फलं शृणु । अप्सरोगणगन्धर्वैः स्तूयमानो विमानगः ॥ NarP_1,13.122 // प्रयाति शिवसान्निध्यमित्याह कमलोद्भवः । चुलुकोदकमात्रेण लिङ्गं संस्नाप्य भूमिप ॥ NarP_1,13.123 // लक्षाश्वमेधजं पुण्यं संप्रान्पोति न संशयः । पूजया रहितं लिङ्गं kusumairyor'cayetsudhÅ÷ // NarP_1,13.124 // अश्वमेधायुतफलं भवेत्तस्य जनेश्वर । भक्ष्यैर्भोज्यैः फलैर्वापि शून्यं लिङ्गं प्रपूज्य च ॥ NarP_1,13.125 // शिवसायुज्यमान्पोति पुनरावृत्तिवर्जितम् । पूजया रहितं विष्णुं yor'cayedakarvaæÓaja // NarP_1,13.126 // जलेनापि स सालोक्यं विष्णोर्याति नरोत्तम । देवतायतने यस्तु कुर्यात्संमार्जनं सुधीः ॥ NarP_1,13.127 // यावत्पांसु युगावासं वैष्णवे मन्दिरेलभेत् । शीर्णं स्फटिकलिङ्गन्तु यः संदध्यान्नृपोत्तम ॥ NarP_1,13.128 // शतजन्मार्जितैः पापैर्मुच्यते स तु मानवः । यस्तु देवालये राजन्नपि गोचर्ममात्रकम् ॥ NarP_1,13.129 // जलेन सिञ्चिद्भूभागं सो ऽपि स्वर्गं लभेन्नरः । गन्धोदकेन यः सिञ्चेद्देवतायतने भुवम् ॥ NarP_1,13.130 // यावत्कणानुकल्पं तु तिष्ठेत देवसन्निधौ । मृदा धातुविकारैर्वा यो लिम्पेद्देवतागृहम् ॥ NarP_1,13.131 // स कोटिकुलमुद्धृत्य याति साम्यं मधुद्विषः । शिलाचूर्णेन यो मर्त्यो देवागारं तु लोपयेत् ॥ NarP_1,13.132 // स्वस्तिकादीनि वा कुर्यात्तस्य पुण्यमनन्तकम् । यः कुर्याद्दीपरचनां देवतायतने नृप ॥ NarP_1,13.133 // तस्य पुण्यं प्रसंख्यातुं नोत्सहे ऽब्दशतैरपि । अखण्डदीपं यः कुर्याद्विष्णोर्वा शङ्करस्य च ॥ NarP_1,13.134 // क्षणे क्षणे ऽश्वमेधस्य फलं तस्य न दुर्लभम् । अर्चितं शङ्करं दृष्ट्वा विष्णुं वापि नमेत्तु यः ॥ NarP_1,13.135 // स विष्णुभवनं प्राप्य मोदते च युगायुतम् । देव्याः प्रदक्षिणामेकां सत्प सूर्यस्य भूमिप ॥ NarP_1,13.136 // तिस्त्रो विनायकस्यापि चतस्त्रो विष्णुमन्दिरे । कृत्वा तत्तद्गृहं प्राप्य मोदते युगलक्षकम् ॥ NarP_1,13.137 // यो विष्णोर्भक्तिभावेन तथैव गोद्विजस्य च । प्रदक्षिणां चररेत्तस्य ह्यश्वमेधः पदे पदे ॥ NarP_1,13.138 // काश्यां महेश्वरं माहेश्वरं लिङ्गं संपूज्य प्रणमेत्तु यः । न तस्य विद्यते कृत्यं संसृतिर्नैव जायते ॥ NarP_1,13.139 // शिवं प्रदक्षिणं कृत्वा सव्येनैव विधानतः । नरो न च्यवते स्वर्गाच्छङ्करस्य प्रसादतः ॥ NarP_1,13.140 // स्तुत्वा स्तोत्रैर्जगन्नाथं नारायणमनामयम् । सर्वान्कामानवान्पोति मनसा यद्यदिच्छति ॥ NarP_1,13.141 // देवतायतने यस्तु भक्तियुक्तः प्रनृत्यति । गायते वा स भूपाल रुद्रलोके च मुक्तिभाक् ॥ NarP_1,13.142 // ये तु वाद्यं प्रकुर्वन्ति देवतायतने नराः । ते हंसयानमारुढा व्रजन्ति ब्रह्मणः पदम् ॥ NarP_1,13.143 // करतालं प्रकुर्वन्ति देवतायतने तु येते । सर्वपापनिर्मुक्ता विमानस्था युगायुतम् ॥ NarP_1,13.144 // देवतायतने ये तु घण्टानादं प्रकुर्वते । तेषां पुण्यं निगदितुं न समर्थः शिवः स्वयम् ॥ NarP_1,13.145 // भेरीमृदङ्गपटहमुरजैश्व सडिण्डिमैः । संप्रीणयन्ति देवेशं तेषां पुण्यफलं शृणु ॥ NarP_1,13.146 // देवस्त्रीगणसंयुक्ताः सर्वकामैः समर्चिताः । स्वर्गलोकमनुप्राप्य मोदन्ते कल्पपञ्चकम् ॥ NarP_1,13.147 // देवतामन्दिरे कुर्वन्नरः शङ्खरवं नृप । सर्वपापविनिर्मुक्तो विष्णुना सह मोदते ॥ NarP_1,13.148 // तालकांस्यादिनिनदं कुर्वन् विष्णुगृहे नरः । सर्वपापविनिर्मुक्तो विष्णुलोकमवान्पुयात् ॥ NarP_1,13.149 // यो देवः सर्वदृग्विष्णुर्ज्ञानरुपी निरञ्जनः । सर्वधर्मफलं पूर्णं संतुष्टः प्रददाति च ॥ NarP_1,13.150 // यस्य स्मरणमात्रेण देवदेवस्य चक्रिणः । सफलानि भवन्त्येव सर्वकर्माणि भूपते ॥ NarP_1,13.151 // परमात्मा जगन्नाथः सर्वकर्ंमफलप्रदः । सत्कर्मकर्तृभिर्नित्यं स्मृतः सर्वार्तिनाशनः । तमुद्दिश्य कृतं यच्च तदानन्त्याय कल्पते ॥ NarP_1,13.152 // धर्माणि विष्णुश्च फलानि विष्णुः कर्माणि विष्णुश्च फलानि भोक्ता । कार्यं च विष्णुः करणानि विष्णुरस्मान्न किञ्चिव्द्यतिरिक्तमस्ति ॥ NarP_1,13.153 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्मानुकथनं नाम त्रयोदशो ऽध्यायः _____________________________________________________________ धर्मराज उवाच श्रुतिस्मृत्युदितं धर्मं वर्णानामनुपूर्वशः । प्रब्रवीमि नृपश्रेष्ठ तं शृणुष्व समाहितः ॥ NarP_1,14.1 // यो भुञ्जानो ऽशुचिं वापि चाण्डालं पतितं स्पृशेत् । क्रोधादज्ञानतो वापिं तस्य वक्ष्यामि निष्कृतिम् ॥ NarP_1,14.2 // त्रिरात्रं वाथ षड्रात्रं यथासंख्यं समाचरेत् । स्नानं त्रिषवणं विप्रपञ्चगव्येन शुध्यति ॥ NarP_1,14.3 // भुञ्जानस्य तु विप्रस्य कदाचजित्स्त्रवते गुदम् । उच्छिष्टत्वे ऽशुचित्वे च तस्य शुद्धिं वदामि ते ॥ NarP_1,14.4 // पूर्वं कृत्वा द्विजः शौचं पश्चादप उपस्पृशेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ NarP_1,14.5 // निगिरन्यदि मेहेत भुक्त्वा वा मेहने कृते । अहोरात्रोषितो भूत्वा जुहुयात्सर्पिषानलम् ॥ NarP_1,14.6 // यदा भोजनकाले स्यादशुचिर्ब्राह्मणः क्वचित् । भूमौ निधाय तं ग्रासं स्त्रात्वा शुद्धिमवान्पुयात् ॥ NarP_1,14.7 // भक्षयित्वा तु तद् आसमुपवालेन शुद्ध्यति । अशित्वा चैव तत्सर्वं त्रिरात्रमशुचिर्भवेत् ॥ NarP_1,14.8 // अश्रतश्चेद्वमिः स्याद्वै ह्यस्वस्थस्त्रिश्रतं जपेत् । स्वस्थस्त्रीणि सहस्राणि गायत्र्याः शोधनं परम् ॥ NarP_1,14.9 // चाण्डालैः श्वपर्चैः स्पृष्टो विण्मूत्रे च कृते द्विजः ॥ NarP_1,14.10 // त्रिरात्रं तु प्रकुर्वीत भुक्तोच्छिष्टः षहाचरेत् । उदक्यां सूतिकांवापि संस्पृशेदन्त्यजो यदि ॥ NarP_1,14.11 // त्रिरात्रेण विशुद्धिः स्यादिति शातातपो ऽब्रवीत् । रजस्वला तु संस्पृष्टा श्वभिर्मातङ्गवायसैः ॥ NarP_1,14.12 // निराहारा शुचिस्तिष्टेत्काले स्नानेन शुद्ध्यति । रजस्वले यदा नार्यावन्योन्यं स्पृशतः क्वचित् ॥ NarP_1,14.13 // शुद्धेते ब्रह्मकूर्चेन ब्रह्मकूर्चेन चोपरि । उच्छिष्टेन च संस्पृष्टो यो न स्नानं समाचरेत् ॥ NarP_1,14.14 // ऋतौ तु गर्भं शङ्कित्वा स्नानं मैथुनिनः स्मृतम् । अनॄतौ तु स्त्रियं गत्वा शौचं मूत्रपुरूषवत् ॥ NarP_1,14.15 // उभावप्यशुची स्यातां दम्पती याभसंगतौ । शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान् ॥ NarP_1,14.16 // भर्त्तुः शरीरशुश्रूषां दौरात्म्यादप्रकुर्वती । दण्ड्या द्वादशकं नारी वर्षं त्याज्या धनं विना ॥ NarP_1,14.17 // त्यजन्तो पतितान्बगन्धून्दण्ड्यानुत्तमसाहसम् । पिता हि पतितः कामं न तु माता कदाचन ॥ NarP_1,14.18 // आत्मानं घातयेद्यस्तु रज्ज्वादिभिरुपक्रमैः । मृते मेध्येन लेत्पव्यो जीवतो द्विशतं दमः ॥ NarP_1,14.19 // दण्ड्यास्तत्पुत्रमित्राणि प्रत्येकं पाणिकं दमम् । प्रायश्चित्तं ततः कुर्युर्यथाशास्त्रप्रचोदितम् ॥ NarP_1,14.20 // जलाग्न्युद्वन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः । विषप्रपतनध्वस्ताः शस्त्रघातहताश्च ये ॥ NarP_1,14.21 // न चैते प्रव्रत्यवसिताः सर्वलोकबहिष्कृताः । चान्द्रायणेन शुद्ध्यंन्ति तत्पकृच्छ्रद्वयेन वा ॥ NarP_1,14.22 // उभयावसितः पापश्यामच्छबलकाच्च्युतः । चान्द्रायणाभ्यां शुद्ध्येत दत्त्वा धेनुं तथा वृषम् ॥ NarP_1,14.23 // स्वशृगालप्लवङ्गाद्यैर्मानुषैश्च रतिं विना । स्पृष्टः स्त्रात्वा शुचिः सद्यो दिवा संध्यासु रात्रिषु ॥ NarP_1,14.24 // अज्ञानाद्वा तु यो भुक्त्वा चाण्डालान्नं कथञ्चन । गोमूत्रयावकाहारो मासार्द्धेन विशुद्ध्यति ॥ NarP_1,14.25 // गोब्राह्मणगृहं दग्ध्वा मृतं चोद्वन्धनादिना । पाशं छित्वा तथा तस्य कृच्छ्रमेकं चरेद्दिजः ॥ NarP_1,14.26 // चाण्डालपुल्पसानां च भुक्त्वा हत्वा च योषितम् । कृच्छ्रार्ध्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ॥ NarP_1,14.27 // kopÃlikÃnnabhokt­ÃïÃæ तन्नारीगामिनां तथा । अगम्यागमने विप्रो मद्यगो मांसभक्षणे ॥ NarP_1,14.28 // तत्पकृच्छ्रपरिक्षित्पो मौर्वीहोमेन शुद्ध्यति । महापातककर्त्तारश्चत्वारो ऽथ विशेषतः ॥ NarP_1,14.29 // अग्निं प्रविश्य शुद्ध्यन्तिस्थित्वावा महति क्रतौ । रहस्यकरणो ऽप्येवं मासमभ्यस्य पुरुषः ॥ NarP_1,14.30 // अघमर्षणसूक्तं वा शुद्ध्येदन्तर्जले जपन् । रजकश्चर्मकारश्च नटो बुरुड एव च ॥ NarP_1,14.31 // कैवर्त्तमेदभिल्लाश्व सत्पैते ह्यन्त्यजाः स्मृताः । भुक्त्वा चैषां स्त्रियो गत्वा पीत्वा यःप्रतिगृह्यते ॥ NarP_1,14.32 // कृच्छ्रार्द्धमाचरेज्ज्ञानादैन्दवद्वयम् । मातरं गुरुपत्नीं च दुहितृभगिनीस्नुषाः ॥ NarP_1,14.33 // संगम्य प्रविशेदग्निं नान्याशुद्धिर्विधीयते । राज्ञीं प्रव्रजितां धात्रीं तथावर्णोत्तमामपि ॥ NarP_1,14.34 // गत्वाकृच्छ्रद्वयं कुर्यात्सगोत्रामभिगम्य च । अमूषु पितृगोत्रासु मातृगोत्रगतासु च ॥ NarP_1,14.35 // पददारेषु सर्वेषु कृच्छ्रार्द्धं तपनं चरेत् । वेश्याभिगमने पापं व्यपोहन्ति द्विजा स्तथा ॥ NarP_1,14.36 // पीत्वा सकृत्सुतत्पं च पञ्चरात्रं कुशोदकम् । गुरुतल्पगतो कुर्यार्द्बाह्मणो विधिवद्रूतम् ॥ NarP_1,14.37 // गोन्घस्य केचिदिच्छन्ति केचिच्चैवावकीर्णिनः । दण्डादूर्ध्वं प्रहारेण यस्तु गां विनिपातयेत् ॥ NarP_1,14.38 // द्विगुणं गोव्रतं तस्य प्रायश्चितं विशोधयेत् । अङ्गुष्ठमात्रस्थूलस्तु बाहुमात्रघप्रमाणकः ॥ NarP_1,14.39 // सार्द्रकःसपालाश्च गोदण्डः परिकीर्त्तितः । गवां निपातने चैव गर्भो ऽपि संभवेद्यदि ॥ NarP_1,14.40 // एकैकशश्वरेत्कृच्छ्रं एषा गोन्घस्य निष्कृतिः । बन्धने रोधने चैव पोषणे वा गवां रुजाम् ॥ NarP_1,14.41 // संपद्यते चेन्मरणं निमित्तेनैव लिप्यते । मूर्च्छितः पतितो वापि दण्डेनाभिहतस्ततः ॥ NarP_1,14.42 // उत्थाय षट्पदं गच्छेत्सत्प पञ्चदशापि वा । ग्रासं वा यदि गृह्णीयात्तोयं वापि पिबेद्यदि ॥ NarP_1,14.43 // सर्वव्याधिप्रनष्टानां प्रायश्चित्तं न विद्यते । कष्टलोष्टाश्मभिर्गावः शस्त्रैर्वा निहता यदि ॥ NarP_1,14.44 // प्रायश्चित्तं स्मृतं तत्र शस्त्रे निगद्यते । këÂe सान्तपनं प्रोक्तं प्राजापत्यं तु लोष्टके ॥ NarP_1,14.45 // तत्पकृच्छ्रं तु pëÃïe शस्त्रे चाप्यतिकृच्छ्रकम् । औषधं स्नेहमाहारं दद्याद्गोब्राह्मणेषु च ॥ NarP_1,14.46 // दीयमाने विपत्तिः स्यात्प्रायश्चित्तं तदा नहि । तैलभेषजपाने च भेषजानां च भक्षणे ॥ NarP_1,14.47 // निशल्यकरणे चैव प्रायश्चित्तं न विद्यते । वत्सानां कण्ठबन्धेन क्रिययाभेषजेन तु ॥ NarP_1,14.48 // सायं संगोपनार्थं च त्वदोषो रोषबन्धयोः । पादे चैवास्य रोमाणि द्विपादे श्मश्रु केवलम् ॥ NarP_1,14.49 // त्रिपादे तु शिखावर्तं मूले सर्वं समाचरेत् । सर्वान्केशान्समुद्धृत्य छेदयेदङ्गुलद्वयम् ॥ NarP_1,14.50 // एवमेव तु नारीणां मुण्डनं शिरसः स्मृतम् । न स्तिया वपनं कार्यं न च वीरासनं स्मृतम् ॥ NarP_1,14.51 // न च गोष्टे निवासो ऽस्ति न गच्छन्तीमनुव्रजेत् । राजा वा राजपुत्रघो वा ब्राह्मणो वा बहुश्रुतः ॥ NarP_1,14.52 // अकृत्वा वपनं तेषां प्रायश्चित्तं विनिर्द्दिशेत् । केशानां रक्षघणार्थं च द्विगुणं व्रतमादिशेत् ॥ NarP_1,14.53 // द्विगुणे गतु व्रते चीर्णे द्विगुणा व्रतदक्षिणा ॥ NarP_1,14.54 // पापं न क्षीयते हन्तुर्दाता च नरकं व्रजेत् । अश्रौतस्मार्तविहितं प्रायश्चित्तं वदन्ति ये ॥ NarP_1,14.55 // तान्धर्मविन्घकर्तॄंश्च राजा दण्डेन pŬayet । न caitÃnpŬayedrÃjà कथञ्चित्काममोहितः ॥ NarP_1,14.56 // तत्पापं शतधाभूत्वा तमेव परिसर्पति । प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् ॥ NarP_1,14.57 // विंशतिर्गा वृषं चैकं दद्यात्तेषां च दक्षिणाम् । क्रिमिभिस्तृण संभूतैर्मक्षिकादिनिपातितैः ॥ NarP_1,14.58 // कृच्छ्रार्द्धं स प्रकुर्वीत शक्त्या dadyäca दक्षिणाम् । प्रायश्चित्तं च कृत्वा वै भोजयित्वा द्विजोत्तमान् ॥ NarP_1,14.59 // सुवर्णमानिकं दद्यात्ततः शुद्धिर्विधीयते । चाण्डालश्वपचैः स्पृष्टे निशि स्नानं विधीयते ॥ NarP_1,14.60 // न वसेत्तत्र रात्रौ तु सद्यः स्नानेन शुद्ध्यति । वसेदथ यदा रात्रावज्ञानादविचक्षणः ॥ NarP_1,14.61 // तदा तस्य तु तत्पापं शतधा परिवर्तते । उद्गच्छन्ति च नक्षत्राण्युपरिष्टाच्च ये ग्रहाः ॥ NarP_1,14.62 // संस्पृष्टे रश्मिभिस्तेषामुदकस्नानमाचरेत् । याश्चान्तर्जलवल्मीकमूषिकोषरवर्त्मसु ॥ NarP_1,14.63 // श्मशाने शौचशेषे च न ग्राह्याः सत्प मृत्तिकाः । इष्टापूर्तं तु कर्त्तव्यं ब्राह्मणेन प्रयत्नतः ॥ NarP_1,14.64 // इष्टेन लभते स्वर्गं मोक्षं पूर्त्तेन चान्पुयात् । वित्तक्षेपो भवेदिष्टं तडागं पूर्त्तमुच्यते ॥ NarP_1,14.65 // आरामश्च विशेषेण देवद्रोण्यस्तथैव च । वापीकूपतडागानि देवतायतनानि च ॥ NarP_1,14.66 // पतितान्युद्धरेद्यस्तु स पूर्वफलमश्नुते । शुक्लाया आहरेन्मूत्रं कृष्णाया गोः शकृत्तथा ॥ NarP_1,14.67 // ताम्रायाश्च पयो ग्राह्यं श्वेतायाश्च दधि स्मृतम् । कपिलाया घृतं ग्राह्यं महापातकनाशनम् ॥ NarP_1,14.68 // कुशैस्तीर्थनदीतौयैः सर्वद्रव्यं पृथक् पृथक् । आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च ॥ NarP_1,14.69 // प्रणवेन समालोड्य प्रणवेनैव संपिबेत् । पालाशे मध्यमे पर्णे भाण्डे ताम्रमये शुभे ॥ NarP_1,14.70 // पिबेत्पुष्करपर्णे वा मृन्मये वा कुशोदकम् । सूतके तु समुत्पन्ने द्वितीये समुपस्थिते ॥ NarP_1,14.71 // द्वितीये नास्ति दोषस्तु प्रथमेनैव शुध्यति । जातेन शुध्यते जातं मृतेन मृतकं तथा ॥ NarP_1,14.72 // गर्भसंस्त्रवणे मासे त्रीण्यहानि विनिर्दिशेत् ॥ NarP_1,14.73 // रात्रिभिर्मासतुल्याभिर्गर्भस्त्रावे विशुद्ध्यति । रजस्युपरते साध्वी स्ननेन स्त्री रजस्वला ॥ NarP_1,14.74 // स्वगोत्राद्भृश्यते नारी विवाहात्सत्पमे पदे । स्वामिगोत्रेण कर्त्तव्यास्तस्याः पिण्डोदकक्रियाः ॥ NarP_1,14.75 // उद्देश्यं पिण्डदाने स्यात्पिण्डे पिण्डे द्विनामतः । षण्णां देयास्त्रयः पिण्डा एवं दाता न मुह्यति ॥ NarP_1,14.76 // स्वेन भर्त्रा सहस्राब्दं माताभुक्ता सुदैवतम् । पितामह्यपि स्वेनैव स्वेनैव प्रपितामही ॥ NarP_1,14.77 // वर्षे तु कुर्वीत मातापित्रोस्तु सत्कृतिम् । अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत् ॥ NarP_1,14.78 // नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धमथापरम् । पार्वणं चेति विज्ञेयं श्राद्धं पञ्चविधं बुधैः ॥ NarP_1,14.79 // ग्रहोपरागे संक्रान्तौ पर्वोत्स वमलालये । निर्वपेर्त्रीन्नरः पिण्डानेकमेव मृते ऽहनि ॥ NarP_1,14.80 // anƬha न पृथक्कन्या पिण्डे गोत्रे च सूतके । पाणिग्रहणमन्त्राभ्यां स्वगोत्राद्भ्रश्यते ततः ॥ NarP_1,14.81 // येन येन तु वर्णेन या कान्या परिणीयते । तत्समं सूतकं याति तथापिण्डोदके ऽपि च ॥ NarP_1,14.82 // विवाहे चैव संवृत्ते चतुर्थे ऽहनिरात्रिषु । एकत्वं सा व्रजेद्भर्तुः पिण्डे गोत्रे च सूतके ॥ NarP_1,14.83 // प्रथमे ऽङ्नि द्वितीये वा तृतीये वा चतुर्थके । अस्थिसंचयनं कार्यं बन्धुभिर्हितबुद्धिभिः ॥ NarP_1,14.84 // चतुर्थे पञ्चमे चैव सत्पमे नवमे तथा । अस्थिसंचयनं प्रोक्तं वर्णानामनुपूर्वशः ॥ NarP_1,14.85 // एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः । मुच्यते प्रेतलोकात्स स्वर्गलोके महीयते ॥ NarP_1,14.86 // नाभिमात्रे जले स्थित्वा हृदयेन तु चिन्तयेत् । आगच्छन्तु मे पितरो g­hïantvetÃÃjäjalÅn // NarP_1,14.87 // हस्तौ कृत्वा तु संयुक्तौ पूरचित्वा जलेन च । गोशृङ्गमात्रमुद्धृत्य जलमध्ये विनिः क्षिपेत् ॥ NarP_1,14.88 // आकाशे च क्षिपेद्वारि वारिस्थो दक्षघिणामुखः । पितॄणां स्थानमाकाशं दक्षिणादिक् तथैव च ॥ NarP_1,14.89 // आपो देवगणाः प्रोक्ता आपः पितृगणास्तथा । तस्मादस्य जलं देयं पितॄणां हितमिच्छता ॥ NarP_1,14.90 // दिवासूर्यांशुसंतत्पं रात्रौ नक्षत्रमारुतैः । मध्ययोरप्युभाभ्यां च पवित्रं सर्वदा जलम् ॥ NarP_1,14.91 // स्वभावयुक्तमव्यक्तममेध्येन सदा शुचिः । भाण्डस्थं धरणीस्थं वा पवित्रं सर्वदा जलम् ॥ NarP_1,14.92 // देवतानां पितॄणां च जलं dadyÃjjaläjalÅn / असंस्कृतप्रमीतानां स्थले दद्याद्विचक्षणः ॥ NarP_1,14.93 // श्रद्धे हवनकाले च दद्यादेकेन पाणिना । उभाभ्यां तर्पणे दद्यादेष धर्मो व्यवस्थितः ॥ NarP_1,14.94 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्मशान्तिनिर्देशो नाम चतुर्दशो ऽध्यायः _____________________________________________________________ धर्मराज उवाच पाप भेदान्प्रवक्ष्यामि यथा स्थूलाश्च यातनाः । शृणुष्व धैर्यमास्थाय रौद्रा ये नरका यतः ॥ NarP_1,15.1 // पापिनो ये दुरात्मानो नरकाग्निषु सन्ततम् । पच्यन्ते येषु तान्वक्ष्ये भयङ्करफलप्रदान् ॥ NarP_1,15.2 // तपनोवालुकाकुम्भौमहारौरवरौरवौ । कुम्भघीपाको निरुच्छ्वासः कालसूत्रः प्रमर्दनः ॥ NarP_1,15.3 // असिपत्रवनं घोरं लालाभक्षोहिमोत्कटः । मूषावस्था वसाकूपस्तथा वैतरणी नदी ॥ NarP_1,15.4 // भक्ष्यन्ते मूत्रपानं च पुरीषह्लद एव च । तत्पशूलं तत्पशिला शाल्मलीद्रुम एव च ॥ NarP_1,15.5 // तथा शोणितकूपश्च घोरः शोणितभोजनः । स्वमांसभोजनं चैव वह्निज्वालानिवेशनम् ॥ NarP_1,15.6 // शिलावृष्टिः शस्त्रवृष्टिर्वह्निवृष्टिस्तथैव च । क्षारोदकं चोष्णतोयं तत्पायः पिण्डभभणम् ॥ NarP_1,15.7 // अथ शिरःशोषणं च मरुत्प्रपतनं तथा । तथा पाशाणवर्णं च कृमिभोजनमेव च ॥ NarP_1,15.8 // क्षारो दपानं भ्रमणं तथा क्रकचदारणम् । पुरीषलेपनं चैव पुरीषस्य च भोजनम् ॥ NarP_1,15.9 // रेतः पानं महाघोरं सर्वसन्धिषुदाहनम् । धूमपानं पाशबन्धं नानाशूलानुलेपनम् ॥ NarP_1,15.10 // अङ्गारशयनं चैव तथा मुसलमर्द्दनम् । बहूनि këÂhayantrÃïi कषणं छेदनं तथा ॥ NarP_1,15.11 // पतनोत्पतनं चैव गदादण्डादिपीहनम् । गजदन्तप्रहरणं नानासर्पैश्च दंशनम् ॥ NarP_1,15.12 // शीताम्बुसेचनं चैव नासायां च मुखे तथा । घोरक्षाराम्बुपानं च तथा लवणभक्षणम् ॥ NarP_1,15.13 // स्त्रायुच्छेदं स्नायुबन्धमस्थिच्छेदं तथैव च । क्षाराम्बुपूर्णरन्ध्राणां प्रवेशं मांसभोजनम् ॥ NarP_1,15.14 // पित्तपानं महाघोरं तथैवःश्लेष्मभोजनम् । वृक्षाग्रात्पातनञ्चैव जलान्तर्मज्जनं तथा ॥ NarP_1,15.15 // pëÃïadhÃraïaæ चैव शयनं कण्टकोपरि । पिपीलिकादंशनं च वृश्चिकैश्चापि pŬanam ॥ NarP_1,15.16 // vyÃghrapŬà ÓivÃpŬà तथा mahi«amŬanam । कर्द्दमे शयनं चैव दुर्गन्धपरिपूरणम् ॥ NarP_1,15.17 // बहुशश्चार्धशयनं महातिक्तनिषेवणम् । अत्युष्णतैलपानं च महाकटुनिषेवणम् ॥ NarP_1,15.18 // कषायोदकपानं च tatpapëÃïatak«aïam / अत्युष्णशीतस्नानं च तथा दशनशीर्णनम् ॥ NarP_1,15.19 // तत्पायः शयनं चैव ह्ययोभारस्य बन्धनम् । एवमाद्यामहाभाग यातनाः कोटिकोटिशः ॥ NarP_1,15.20 // अपि वर्षसहस्रेण नाहं निगदितुं क्षमः । एतेषु यस्य यत्प्रात्पं पापिनः क्षितिरक्षक ॥ NarP_1,15.21 // तत्सर्वं संप्रपक्ष्यामि तन्मे निगदतः शृणु । ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः ॥ NarP_1,15.22 // महापातकिनस्त्वेते तत्संसर्गी च पञ्चमः । पन्तिभेदीवृथापाकी नित्यं ब्रह्मणदूषकः ॥ NarP_1,15.23 // आदेशी वेदविक्रेता पञ्चैते ब्रह्मधातकाः । ब्रह्मणं यः समाहूय दास्यामीति धनादिकम् । एश्चान्नास्तीति यो ब्रुयात्तमाहुर्ब्रह्मघातिनम् ॥ NarP_1,15.24 // स्नानार्थं पूजनार्थं वा गच्छतो ब्राह्मणस्य यः । समायात्यन्तरायत्वं तमाहुर्ब्रह्मधातिनम् ॥ NarP_1,15.25 // पस्निन्दासु निरतश्चात्मोत्कर्षरतश्व यः । असत्यनिरतश्वचैव ब्रह्महा परिकीर्तितः ॥ NarP_1,15.26 // अधर्मस्यानुमन्ता च ब्रह्महा परिकीर्तितः । अन्योद्वेगरतश्चैव अन्येषां दोषसूवकः ॥ NarP_1,15.27 // दम्भाचाररतश्वैव ब्रह्महेत्यभिधीयते । नित्यं प्रतिग्रहरतस्तथा प्राणिवधे रतः ॥ NarP_1,15.28 // अधर्मस्यानुममन्ता च ब्रह्महा परिकीर्तितः । ब्रह्महत्या समं पापमेव बहुविधं नृप ॥ NarP_1,15.29 // सुरापानसमं पापं प्रवक्ष्यामि समासतः । गणान्नभोजनं चैव गणिकानां निषेवणम् ॥ NarP_1,15.30 // पतितान्नादनं चैव सुरापानसमं स्मृतम् । उपासमापरित्यागो देवलानां च भोजनम् ॥ NarP_1,15.31 // सुरापयोषित्संयोगः सुरापानसमः स्मृतः । यः शूद्रेण समाहतो भोजनं कुरुते द्विजः ॥ NarP_1,15.32 // सुरापी स हि विज्ञेयः सर्वधर्मबहिष्कृतः । यः शूद्रेणाभ्यनुज्ञातः प्रेष्यकर्म करिति च ॥ NarP_1,15.33 // सुरापान समं पापं लभते स नराधमः । एवं बहुविधं पापं सुरापानसमं स्मृतम् ॥ NarP_1,15.34 // हेमस्तेयसमं पापं प्रवक्ष्यामि निशामय । कन्दमूलफलानां च कस्तूरी पटवाससाम् ॥ NarP_1,15.35 // सदा स्तेयं च रत्नानां स्वर्णस्तेयसमं स्मृतम् । ताम्रायस्त्रपुकांस्यानामाज्यस्य मधुनस्तथा ॥ NarP_1,15.36 // स्तेयं सुगन्धद्रव्याण्णां स्वर्णस्तेयसमं स्मृतम् । क्रमुकस्यापिहरणमम्भसां चन्दनस्य च ॥ NarP_1,15.37 // पर्णरसापहरणं स्वर्णस्तेयसमं स्मृतम् । पितृयज्ञपरित्यागो धर्मकार्यविलोपनम् ॥ NarP_1,15.38 // यतीर्नां निन्दतं चैव स्वर्णस्तेयसमं स्मृतम् । भक्ष्याणां चापहरणं धान्यानां हरणं तथा ॥ NarP_1,15.39 // रुद्राक्षहरणं चैव स्वर्णस्तेयसमं स्मृतम् । भागीनीगमनं चैव पुत्रस्त्रीगमनं तथा ॥ NarP_1,15.40 // रजस्वलादिगमनं गुरुतल्पसमं स्मृतम् । हीनजात्याभिगमनं मद्यपस्त्रीनिषेवणम् ॥ NarP_1,15.41 // परस्त्रीगमनं चैव गुरुतल्पसमं स्मृतम् । भ्रातृस्त्रीगमनं चैव वयस्यस्त्रीनिषेवणम् ॥ NarP_1,15.42 // विश्वस्तागमनं चैव गुरुतल्पसमं स्मृतम् । अकाले कर्मकरणं पुत्रीगमन मेव च ॥ NarP_1,15.43 // धर्मलोपः शास्त्रनिन्दा गुरुतल्पसमं स्मृतम् । इत्येवमादयो राजन्महापातकसंज्ञिताः ॥ NarP_1,15.44 // एतेष्वेकतमेनापि सङ्गकृत्तत्समो भवेत् । यथाकथञ्चित्पापानामेतेषां परमर्षिभिः ॥ NarP_1,15.45 // शान्तैस्तु निष्कृतिर्दृष्टा प्रायश्चितादिकल्पनैः । प्रायश्चित्तविहीनानि पापानि शृणु भूपते ॥ NarP_1,15.46 // समस्तपापतुल्यानि महानरकदानि च । ब्रह्महत्यादिपापानां कथञ्चिन्निष्कृतिर्भवेत् ॥ NarP_1,15.47 // ब्रह्मणं द्वेष्टि यस्तस्य निष्कृतिर्नास्ति कुत्रचित् । विश्वस्तघातिनं चैव कृतन्घानां नरेश्वर ॥ NarP_1,15.48 // शूद्रस्त्रीसङ्गिनां चैव निष्कृतिर्नास्ति कुत्रचित् । शूद्रान्नपुष्टदेहानां वेदनिन्दारतात्मनाम् ॥ NarP_1,15.49 // satkathÃnindakÃnäca नेहामुत्रचनिष्कृतिः ॥ NarP_1,15.50 // बौद्धालयं विशेद्यस्तु महापद्यपि वैद्विजः । नतस्यनिष्कृतिर्दृष्टाप्रायश्चितशतैरपि ॥ NarP_1,15.51 // बौद्धाः pëaæï¬ina÷ प्रोक्ता यतो वेदविनिन्दकाः । तस्माद्विजस्तान्नेक्षेत यतो धर्मबहिष्कृताः ॥ NarP_1,15.52 // ज्ञानतो ऽज्ञानतो वापि द्विजो बोद्धालयं विशेत् । ज्ञात्वा चेन्निष्कृतिर्नास्ति शास्त्राणामिति निश्वयः ॥ NarP_1,15.53 // एतेषां पापबाहुल्यान्नरकं कोटिकल्पकम् । प्रायश्चित्तविहीनानि प्रोक्तान्यन्यानि च प्रभो ॥ NarP_1,15.54 // पापानि तेषां नरकान्गदतो मे निशामय ॥ NarP_1,15.55 // महापातकिनस्तेषु प्रत्येकं युगवासिनः । तदन्ते पृथिवीमेत्य सत्पजन्मसु गर्दभाः ॥ NarP_1,15.56 // ततः श्वानो विद्धदेहा भवेयुर्दशजन्मसु । आशताब्दं विट्कृमयः सर्पा द्वादशजन्मसु ॥ NarP_1,15.57 // ततः सहस्रजन्मानि मृगाद्याः पशवो नृप । शताब्दं स्थावराश्चैव ततो गोधाशरीरिणः ॥ NarP_1,15.58 // ततस्तु सत्पजन्मानि चण्डालाः पापकारिणः । ततः षोडश जन्मानि शूद्राद्या हीनजातयः ॥ NarP_1,15.59 // ततस्तु जन्मद्वितये daridrÃvyÃdhipŬitÃ÷ / प्रतिग्रहपरा नित्यं ततो निरयगाः पुनः ॥ NarP_1,15.60 // असूयाविष्टमनसो रौरवे नरके स्मृतम् । तत्र कल्पद्वयं स्थित्वा चाण्डालाः शतजन्मसु ॥ NarP_1,15.61 // मा ददस्वेति यो ब्रूयाद्गवान्गिब्राह्मणेषु च । शुनां योनिशतं गत्वा चाण्डालेषूपजायते ॥ NarP_1,15.62 // ततो विष्ठाकृतिमिश्चैव ततो व्याघ्रस्त्रिजन्मसु । तदन्ते नरकं याति युगानामेकविंशतिम् ॥ NarP_1,15.63 // परनिन्दापरा ये च ये च ni«Âhurabhëiïa÷ / दानानां विन्घकर्त्तारस्तेषां पापफलं शृणु ॥ NarP_1,15.64 // मुशलोलू खलाभ्यां तु चूर्ण्यन्ते तस्करा भृशम् । तदन्ते tatpapëÃïagrahaïaæ वत्सरत्रघयम् ॥ NarP_1,15.65 // ततश्च कालसूत्रेण भिद्यन्ते सत्प वत्सरान् । शोचन्तः स्वृनिकर्माणि परद्रव्यापहारकाः ॥ NarP_1,15.66 // कर्मणा तत्र पच्यन्ते नरकान्गिषु सन्ततम् ॥ NarP_1,15.67 // परस्वसूचकानां च नरकं शृणु दारुणम् । यावद्युगसहस्रं तु तत्पायः पिण्डभक्षणम् ॥ NarP_1,15.68 // saæpŬyate च रसना संदंशैर्भृशदारुणैः । निरुच्छ्वासं महाघोरे कल्पार्द्धं निवसन्ति ते ॥ NarP_1,15.69 // परस्त्रीलोलुपानां च नरकं कथयामि ते । तत्पताम्रस्त्रियस्तेन सुरुपाभरणैर्युताः ॥ NarP_1,15.70 // यादृशीस्तादृशीस्ताश्च रमन्ते प्रसभं बहु । विद्ववन्तं भयेनासां गृह्णन्ति प्रसभं च तम् ॥ NarP_1,15.71 // कथयन्तश्च तत्कर्म नयन्ते नरकान्क्रमात् । अन्यं भजन्ते भूपाल पतिं त्यक्त्वा च याः स्त्रियः ॥ NarP_1,15.72 // तत्पायःपुरुशास्तास्तु तत्पायःशयनेबलात् । पातयित्वा रमन्ते च बहुकालं बलान्विताः ॥ NarP_1,15.73 // ततस्तैर्योषितो मुक्ता हुताशनसमोज्ज्वलम् । अ यः स्तम्भं समाश्सिष्य तिष्ठन्त्यब्दसहस्रकम् ॥ NarP_1,15.74 // ततः क्षारोदकस्नानं क्षारोदकनिषेवणम् । तदन्ते नरकान् सर्वान् भुञ्जते ऽब्दशतं शतम् ॥ NarP_1,15.75 // यो हन्ति ब्राह्मणं गां च क्षत्रियं च नृपोत्तमम् । स चापि यातनाः सर्वा भुङ्क्ते कल्पेषु पञ्चसु ॥ NarP_1,15.76 // यः शृणोति महन्निन्दां सादरं तत्फलं शृणु । तेषां कर्णेषु दाप्यन्ते तत्पायः कीलसंचयाः ॥ NarP_1,15.77 // ततश्च तेषु छिद्रेषु तैलमत्युष्णमुल्बणम् । पूर्यते च ततश्चापिं कुम्भीपाकं प्रपद्यते ॥ NarP_1,15.78 // नास्तिकानां प्रवक्ष्यामि विमुखानां हरे हरौ । अब्दानां कोटिपर्यन्तं लवणं भुञ्जते हि ते ॥ NarP_1,15.79 // ततश्च कल्पपर्यन्तं रौरवे तत्पसैकते । भज्यन्ते पापकर्मणो ऽन्येप्येवं नराधिप ॥ NarP_1,15.80 // ब्राह्मणन्ये निरीक्षन्ते कोपदृष्ट्या नराधमाः । तत्पसूचीसहस्रेण चक्षुस्तेषां प्रसूर्यते ॥ NarP_1,15.81 // ततः क्षाराम्बुधाराभिः सेच्यन्ते नृपसत्तम । ततश्च क्रकर्चेर्घोरैर्भिद्यन्ते पापकर्ंमणः ॥ NarP_1,15.82 // विश्वासघातिनां चैव मर्यादाभेदिनां तथा । परान्नलोल्लुपानां च नरकं शृणु दारुणम् ॥ NarP_1,15.83 // स्वमांसभोजिनो नित्यं भक्षमाणाः श्वभिस्तु ते । नरकेषु समस्तेषु प्रत्येकं ह्यब्दवासिनः ॥ NarP_1,15.84 // प्रतिग्रहरता ये च ये वै नक्षत्रपाठकाः । ये च देवलकान्नानां bhojinastäӭणुष्व मे ॥ NarP_1,15.85 // राजन्नाकल्पपर्यन्तं यातनास्वासु दुःखिताः । पच्यन्ते सततं पापाविष्टा भोगरताः सदा ॥ NarP_1,15.86 // ततस्तैलेन पूर्यन्ते kÃlasÆtraprapŬitÃ÷ / ततः क्षारोदकस्नानं मूत्रविष्टानिषेवणम् ॥ NarP_1,15.87 // तदन्ते भुवमासाद्य भवन्ति म्लेच्छजातयः । अन्योद्वेगरता ये तु यान्ति वैतरणीं नदीम् ॥ NarP_1,15.88 // त्यक्तपञ्चमहायज्ञा लालाभक्षं व्रजन्ति हि । उपासनापरित्यागी रौरवं नरकं व्रजेत् ॥ NarP_1,15.89 // विप्रग्रामकरादानं कुर्वतां शृणु भूपते । यातनास्वासु पच्यन्ते वावदाचन्द्रतारकम् ॥ NarP_1,15.90 // ग्रामेषु भूपालवरो यः कुर्यादधिकं करम् । स सहस्रकुलो भुङ्क्तेनरकं कल्पपञ्चसु ॥ NarP_1,15.91 // विप्रग्रामकरादाने यो ऽनुमन्तातु पापकृत् । स एव कृतवान् राजन्ब्रह्महत्यासहस्रकम् ॥ NarP_1,15.92 // कालसूत्रे महाघोरे स वसेद्दिचतुर्युगम् । अयोनौ च वियोनौ च पशुयोनौ च यो नरः ॥ NarP_1,15.93 // त्यजेद्रेतो महापापी सरेतोभोजनं लभेत् । वसाकूपं ततः प्राप्य स्थित्वा दिव्याब्दसत्पकम् ॥ NarP_1,15.94 // रेतोभोजी भवेन्मर्त्यः सर्वलोकेषु निन्दितः । उपवासदिने राजन्दन्तधावनकृन्नरः ॥ NarP_1,15.95 // स घोरं नरकं यातिव्याघ्रपक्षं चतुर्युगम् । यः स्वकर्मपरित्यागी pëaï¬Åtyucyate बुधैः ॥ NarP_1,15.96 // तत्संगकृतमोघः स्यात्तावुभावतिपापिनौ । कल्पकोटिसहस्रेषु प्रान्पुतो नरकान्क्रमात् ॥ NarP_1,15.97 // देवद्रव्यापहर्त्तारो गुरुद्रव्यापहारकाः । ब्रह्महत्याव्रतसमं दुष्कृतं भुञ्जते नृप ॥ NarP_1,15.98 // अनाथधनहर्त्तारो ह्यनाथं ये द्विषन्ति च । कल्पकोटिसहस्राणि नरके ते वसन्ति च ॥ NarP_1,15.99 // स्त्रीशूद्राणां समीपे तु ये वेदाध्ययने रताः । तेषां पापफलं वक्ष्ये शृणुष्व सुसमाहितः ॥ NarP_1,15.100 // अधःशीर्षोर्ध्वपादाश्च कीलिताः स्तम्भघकद्वये । ध्रूम्रपानरता नित्यं तिष्ठन्त्याब्रह्मवत्सरम् ॥ NarP_1,15.101 // जले देवालये वापि यस्त्यजेद्देहजं मलम् । भ्रूणहत्यासमं पापं संप्रान्पोत्यतिदारुणम् ॥ NarP_1,15.102 // दन्तास्थिकेशनखरान्ये त्यज्यन्त्यमरालये । जले वा भुक्तशेषं च तेषां पापफलं शृणु ॥ NarP_1,15.103 // प्रासप्रोता हलैर्भिन्ना आर्त्तरावविराविणः । अत्युष्णतैलपाके ऽतितप्यन्ते भृशदारुणे ॥ NarP_1,15.104 // कुर्वन्ति दुःखसंतत्पास्ततो ऽन्येषु व्रजन्ति च । ब्रह्मसंहरते यस्तु gandhakëÂaæ तथैव च ॥ NarP_1,15.105 // स याति नरकं घोरं यावदाचन्द्रतारकम् । ब्रह्मस्वहरणं राजन्निहामात्र च दुःखदम् ॥ NarP_1,15.106 // इहसंपद्विनाशायपरत्रनरकाय च । कूटसाक्ष्यंवदेद्यस्तु तस्य पापफलंशृणु ॥ NarP_1,15.107 // स याति यातनाः सर्वा यावदिन्द्राश्चतुर्दश । इहपुत्राश्च विनश्यन्ति परघत्र च ॥ NarP_1,15.108 // रौरवं नरकं भुङ्क्ते ततो ऽन्यानपि च क्रमात् । ये चातिकामिनो मर्त्या ये च मिथ्याप्रवादिनः ॥ NarP_1,15.109 // तेषां सुखे जलौका स्तु पूर्य्यन्ते पन्नगोपमाः । एवं षष्टिसहस्राब्दे ततः क्षाराम्बगुसेचनम् ॥ NarP_1,15.110 // ये वृथामांसनिरततास्ते यान्ति क्षारकर्दमम् । ततो गजैर्निपातत्यन्ते मरुत्प्रपतनं यथा ॥ NarP_1,15.111 // तदन्ते भवमासाद्य हीनाङ्गाः प्रभवन्ति च । यस्त्वृतौ नाभिगच्छेत स्वस्त्रिंय मनुजेश्वर ॥ NarP_1,15.112 // स याति रौरवं घोरं ब्रह्महकत्यां च विन्दति । अन्याचाररतं दृष्ट्वा यः शक्तो न निवारयेत् ॥ NarP_1,15.113 // तत्पापं समवान्पोति नरकं तावुभावपि । पापिनां पापगणनां कृत्वान्येभ्यो दिशन्ति विन्दति ॥ NarP_1,15.114 // अस्तित्वे तुल्यपापास्ते मिथ्यात्वे द्विगुणा नृप । अपापे पातकं यस्तु समरोप्य विनिन्दति ॥ NarP_1,15.115 // स याति नरकं घोरं यावञ्चर्द्रार्कतारकम् । पापिनां निन्द्यमानानां पापार्द्धं क्षयमेति च ॥ NarP_1,15.116 // यस्तु व्रतानि संगृह्य असमाप्य परित्यज्येत् । सो ऽसिपत्रे ऽनुभूयार्तिं हीनाङ्गोजायते भुवि ॥ NarP_1,15.117 // अन्यैः संगृह्यमाणानांव्रतानां विन्घकृन्नरः । अतीव दुःखदंरौद्रं स याति श्लोष्मभोजनम् ॥ NarP_1,15.118 // न्याये च धर्मशिक्षायां पक्षपातं करोति यः । न तस्य निष्कृतिर्भूयः प्रायश्चित्तायुतैरपि ॥ NarP_1,15.119 // अभोज्यभोजी संप्राप्यं विङ्भोज्यं तु समायुतम् । ततश्चण्डालयोनौ तु गोमांसाशी सदा भवेत् ॥ NarP_1,15.120 // अवमान्य द्विजान्वाग्भिर्ब्रह्महत्यां च विन्दति । सर्वाश्चयातना भुक्त्वा चाण्डालो दशजन्मसु ॥ NarP_1,15.121 // विग्राय दीयमाने तु यस्तु विन्घं समाचरेत् । ब्रह्महत्यासमं तेन कर्त्तव्यं व्रतमेव च ॥ NarP_1,15.122 // अपहृत्य पःस्यार्थं यः परेभ्यः प्रयच्छति । अपहर्त्ता तु निरयी यस्यार्थस्तस्य तत्फलम् ॥ NarP_1,15.123 // प्रतिश्रुत्याप्रदानेन लालाभक्षं व्रजेन्नरः । यतिनिन्दापरो राजन् शिलानमात्रे प्रयाति हि ॥ NarP_1,15.124 // आरामच्छेदिनो यान्ति युगानामेकविंशतिम् । श्वभोजनं ततः सर्वा भुञ्जते यातनाः क्रमात् ॥ NarP_1,15.125 // देवतागृहभेत्तारस्तडागानां च भूपते । पुष्पारामभिदश्चैव यां गतिं यान्ति तच्छृणु ॥ NarP_1,15.126 // यातनास्वासु सर्वासु पच्यन्ते वै पृथक् पृथक् । ततश्च विष्टाकृमयः कल्पानामेकविंशतिम् ॥ NarP_1,15.127 // ततश्चाण्डालयोनौ तु शतजन्मानि भूपते । ग्रामविध्वं सकानां तु दाहकानां च लुम्पताम् ॥ NarP_1,15.128 // महत्पापं तदादेष्टुं न क्षमो ऽहं निजायुषा । उच्छिष्टभोजिनो ये च मित्रद्रोहपराश्व ये ॥ NarP_1,15.129 // एतेषां यातनास्तीव्रा भवन्त्याचन्द्रतारकम् । उच्छिन्नपितॄदेवेज्या वेन्दमार्गबहिःस्थिताः ॥ NarP_1,15.130 // पापानां यातानानां च धर्माणां चापि भूपते । एवं बहुविधा भूप यातनाः पापकारिणणाम् ॥ NarP_1,15.131 // तेषां तासां च संख्यानं कर्त्तुं नासमहं प्रभो । पापानां यातनानां च धर्माणां चापि भूपते ॥ NarP_1,15.132 // संख्यां निगदितुं लोके कः क्षमो विष्णुना विना । एतेषां सर्वपापानां धर्मशास्त्रविधानतः ॥ NarP_1,15.133 // प्रायश्चित्तेषु चीर्णेषु पापराशिः प्रणश्यति । प्रायश्चित्तानि कार्याणि समीपे कमलापतेः ॥ NarP_1,15.134 // न्यूनातिरिक्तकृत्यानां संपूर्तिकरणाय च । गङ्गा चतुलसी चैव सत्सङ्गो हरिकीर्त्तनम् ॥ NarP_1,15.135 // अनसूया ह्यहिंसा च सर्वेप्येते हि पापहाः । विष्ण्वर्पितानि कर्माणि सफलानि भवन्ति हि ॥ NarP_1,15.136 // अनर्प्पितानि कर्माणि भस्मविन्यस्तद्रव्यवत् । नित्यं नैमित्तिकं काम्यं यच्चान्यन्मोक्षमाधनम् ॥ NarP_1,15.137 // विष्णौ समार्पितं सर्वं सात्त्विकं सफलं भवेत् । हरिभक्तिः परा नृणां सर्वं पापप्राणाशिनी ॥ NarP_1,15.138 // सा भक्तिद्रशधा ज्ञेया पापारण्यदवोपमा । तामसइ राजसैश्वैव सात्त्विकैश्च नृपोत्तम ॥ NarP_1,15.139 // यच्चान्यस्य विनाशार्थं भजनं श्रीपतेर्नृप । सा तामस्यधमा भक्तिः खलभावधरा यतः ॥ NarP_1,15.140 // yor'cayetkaitavadhiyà स्वैरिणी स्वपतिं यथा । नारायणं जगन्नाथं तामसी मध्यमा तु सा ॥ NarP_1,15.141 // देवापूजापरान्दृष्ट्वा mÃtsaryÃdyor'cayeddhÅram / सा भक्तिः पृथिवीपाल तामसी चोत्तमा स्मृता ॥ NarP_1,15.142 // धनधान्यादिकं यस्तु प्रार्थयन्नर्चयेद्वरिम् । श्रद्धया परया युक्तः सा राजस्यधमा स्मृता ॥ NarP_1,15.143 // यः सर्वलोकविख्यातकीर्तिमुद्दिश्य माधवम् । अर्चयेत्परया भक्त्या सा मध्या राजसी मता ॥ NarP_1,15.144 // सालोक्यादि पदं यस्तु समुद्दिश्यार्चयेद्धरिम् । सा राजस्युत्तमा भक्तिः कीर्तिता पृथिवीपते ॥ NarP_1,15.145 // यस्तु स्वकृतपापानां क्षयार्थं प्रार्चयेद्वरिम् । श्रद्धया परयोपेतः सा सात्त्विक्यधमा स्मृता ॥ NarP_1,15.146 // हरेरिदं प्रियमिति शुश्रूषां कुरुते तु यः । श्रद्धया संयुतो भूयः सात्त्विकी मध्यमा तु सा ॥ NarP_1,15.147 // विधिबुद्ध्यार्चयेद्यस्तु दासवच्छ्रीपतिं नृप । भक्तीनां प्रवरा सा तु उत्तमा सात्त्विकी स्मृता ॥ NarP_1,15.148 // महीमानं हरेर्यस्तु किञ्चित्कृत्वा प्रियो नरः । तन्मयत्वेन संतुष्टः सा भक्तिरुत्तमोत्तमा ॥ NarP_1,15.149 // अहमेव परो विष्णुर्मयिसर्वमिदं जगत् । इति यः सततं पश्येत्तं विद्यादुत्तमोत्तमम् ॥ NarP_1,15.150 // एवं दशविधा भक्तिः संसारच्छेदकारिणी । तत्रापि सात्त्विकी भक्तिः सर्वकामफल प्रदा ॥ NarP_1,15.151 // तस्माच्छृणुष्व भूपाल संसारविजिगीषथुणा । स्वकर्मणो विरोधेन भक्तिः कार्या जनार्दने ॥ NarP_1,15.152 // यः स्वधर्मं परित्यज्य भक्तिमात्रेण जीवति । न तस्य तुष्यते विष्णुराचारेणैव तुष्यते ॥ NarP_1,15.153 // सर्वागमानामाचारः प्रथमं परिकल्पते । आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ NarP_1,15.154 // तस्मात्कार्या हरेर्भक्तिः स्वर्धमस्याविरोधिनी । सदाचारविहीनानां धर्मा अप्यसुखप्रदाः ॥ NarP_1,15.155 // स्वधर्महीना भक्तिश्वाप्यकृतैव प्रकीर्तिता । यत्तु पृष्टं त्वया भूयस्तत्सर्वं गदितं मया ॥ NarP_1,15.156 // तस्माद्धर्मपरो भूत्वा पूजयस्व जनार्दनम् । नारायणमणीयांसं सुखमेष्यसि शाश्वकतम् ॥ NarP_1,15.157 // शिव एव हरिः साक्षाद्धरिरेव शिवः स्वयम् । द्वयोरन्तरदृग्याति नरकारन्कोटिशः खलः ॥ NarP_1,15.158 // तस्माद्विष्णुं शिवं वापि समं बुद्धा समर्चय । भेदकृद्दुःखमाप्नोति इह लोके परत्रघ च ॥ NarP_1,15.159 // यदर्थमहमायातस्त्वत्समीपं जनाधिप । तत्ते वक्ष्यामि सुमते सावधानं निशामय ॥ NarP_1,15.150 // आत्मघातकपाप्मानो दग्धाः कपिलकोपतः । वसन्ति नरके ते तु राजंस्तव पितामहाः ॥ NarP_1,15.161 // तानुद्धर महाभाग गङ्गानयनकर्मणा । गङ्गा सर्वाणि पापानि नाशयत्येव भूपते ॥ NarP_1,15.162 // केशास्थिनखदन्दाश्च भस्मापिर नृपसत्तम । नयति विष्णुसदनं स्पृष्टा गाङ्गेनर वारिणा ॥ NarP_1,15.163 // यस्यास्थि भस्म वा राजन् गङ्गायां क्षिप्यते नरैः । स सर्वपापनिर्मुक्तः प्रयाति भवनं हरेः ॥ NarP_1,15.164 // यानि कानि च पापानि प्रोक्तानि तव भूपते । तानि कर्माणिर नश्यन्ति गङ्गाबिन्द्वभिषेचनात् ॥ NarP_1,15.165 // सनक उवाच इत्युक्त्वा मुनिशार्दूल महाराजं भगीरथम् । धर्मात्मानं धर्मराजः सद्यश्वान्तर्दधेतदा ॥ NarP_1,15.166 // स तु राजा महाप्राज्ञः सर्वशास्त्रार्थपारगाः । निक्षिप्य पृथिवीं सर्वां सचिवेषु ययौ वनम् ॥ NarP_1,15.167 // तुहिनाद्रौ ततो गत्वा नरनारायणाश्रमात् । पश्चिमे तुहिनाक्रान्ते शृङ्गेषोडशयोजने ॥ NarP_1,15.168 // तपस्तप्त्वानयामास गङ्गां त्रैलोक्यपावनीम् ॥ NarP_1,15.169 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने धर्मराजोपदेशेन भगीरथस्य गङ्गानयनोद्यमवर्णनं नाम पञ्चदशो ऽध्यायः _____________________________________________________________ नारद उवाच हिमवद्गिरिमासाद्य किं चकार महीपतिः । कथमानीतवान्गङ्गामेतन्मे वक्तुमर्हसि ॥ NarP_1,16.1 // सनक उवाच भगीरथो महाराजो जटाचीरधरो मुने । गच्छन्हिमाद्रिं तपसे प्राप्तो गोदावरी तटम् ॥ NarP_1,16.2 // तत्रापश्यन्महारण्ये भृगोराश्रममुत्तमम् । कृष्णसारसमाकीर्णं मातङ्गगणसेवितम् ॥ NarP_1,16.3 // भ्रमद्भूमरसंघुष्टं कूजद्विहगसंकुलम् । व्रजद्वराहनिकरं चमरीपुच्छवीचितम् ॥ NarP_1,16.4 // नृत्यन्मयूरनिकरं सारङ्गादिनिषेवितम् । प्रवर्द्धितमहावृक्षं मुनिकन्याभिरादरात् ॥ NarP_1,16.5 // ÓÃlatÃlatamÃlìhyaæ नूनहिन्तालमण्डितम् । mÃlatÅyÆthikÃkundacampakÃÓaavatthabhÆ«itam // NarP_1,16.6 // उत्पुल्लकुसुमोपेत मृषिसङ्घनिषेवितम् । वेदशास्त्रमहाघोषमाश्रमं प्राविशद्भुगोः ॥ NarP_1,16.7 // गृणन्तं परम ब्रह्म वृत्तं शिष्यगणैर्मुनिम् । तेजसा सूर्यसदृशं भृगुं तत्र ददर्श सः ॥ NarP_1,16.8 // प्रणनामाथ विप्रेन्द्रं पादसंग्रहणादिना । आतिथ्यं भृगुरप्यस्य चक्रे सन्मानपूर्वकम् ॥ NarP_1,16.9 // कृतातिथ्यक्रियो राजा भृगुणा परमर्षिणा । उवाच präjalirbhÆtvà विनयान्मुनिपुङ्गवम् ॥ NarP_1,16.10 // भगीरथ उवाच भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । पृच्छामि भवभीतो ऽहं नृणामुद्धारकारणम् ॥ NarP_1,16.11 // भगवांस्तुष्यते येन कर्मणा मुनिसत्तम । तन्ममाख्याहि सर्वज्ञ अनुग्राह्यो ऽस्मि ते यति ॥ NarP_1,16.12 // भृगुरुवाच राजंस्तवेप्सितं ज्ञातं त्वं हि पुण्यवतां वरः । अन्यथा स्वकुलं सर्वं कथमुद्धर्त्तुमर्हसि ॥ NarP_1,16.13 // यो वा को वापि भूपाल स्वकुलं शुभकर्मणा । उद्धर्त्तकामस्तं विद्यान्नररुपधरं हरिम् ॥ NarP_1,16.14 // कर्मणा येन देवेशो नृणामिष्टफलप्रदः । तत्प्रवक्ष्यामि राजेन्द्र शृणुष्व सुसमाहितः ॥ NarP_1,16.15 // भव सत्यपरो राजन्न हिंसानिरतस्तथा । सर्वभूतहितो नित्यं मानृतं वद वै क्वचित् ॥ NarP_1,16.16 // त्यज दुर्जनसंसर्गं भज साधुसमागमम् । कुरु पुण्यमहोरात्रं स्मर विष्णुं सनातनम् ॥ NarP_1,16.17 // कुरु पूजां महाविष्णोर्याहि शान्ति मनुत्तमाम् । dvÃdaÓëÂÃk«araæ मन्त्रं जय श्रेयो भविष्यति ॥ NarP_1,16.18 // भगीरथा उवाच सत्यं तु कीदृशं प्रोक्तं सर्वभूतहितं मुने । अनृतं कीदृशं प्रोक्तं दुर्जनाश्चापि कीदृशाः ॥ NarP_1,16.19 // साधवः कीदृशाः प्रोक्तास्तथा पुण्यं च कीदृशम् । स्मर्तव्यश्च कथं विष्णुस्तस्य पूजा च कीदृशी ॥ NarP_1,16.20 // शान्तिश्च कीदृशी प्रोक्ता को मन्त्रो ऽष्टाक्षरो मुने । को वा द्वादशवर्णश्च मुने तत्त्वार्थकोविद ॥ NarP_1,16.21 // कृपां कृत्वा मयि परां सर्वं व्याख्यातमर्हसि । भृगुरुवाच साधु साधुमहाप्राज्ञ तव बुद्धिरनुत्तमा ॥ NarP_1,16.22 // यत्पृष्टो ऽहं त्वया भूप तत्सर्वं प्रवदामि ते । यथार्थकथनं यत्तत्सत्यमाहुर्विपश्चितः ॥ NarP_1,16.23 // धर्माविरोधतो वाच्यं तद्धि धर्मपरायणैः । देशकालादि विज्ञाय स्वयमस्याविरोधतः ॥ NarP_1,16.24 // यद्वचः प्रोच्यते सद्भिस्तस्तत्यमभिधीयते । सर्वेषामेव जन्तूनामक्लेषजननं हि तत् ॥ NarP_1,16.25 // अहिंसा सा नृप प्रोक्ता सर्वकामप्रदायिनी । कर्मकार्यसहायत्वमकार्यपरिपन्थिता ॥ NarP_1,16.26 // सर्वलोकहितत्वं वै प्रोच्यते धर्मकोविदैः । इच्छानुवृत्तकथनं धर्माधर्मविवेकिनः ॥ NarP_1,16.27 // अनृतं तद्धि विज्ञेय सर्वश्रेयोविरोधि तत् । ये लोके द्वेषिणो मूर्खाः कुमार्गरतबुद्धयः ॥ NarP_1,16.28 // ते राजन्दुर्ज्जना ज्ञेयाः सर्वधर्मबहिष्कृताः । धर्माधर्मविवेकेन वेदमार्गानुसारिणः ॥ NarP_1,16.29 // सर्वलोकहितासक्ताः साधवः परिकीर्त्तिताः । हरि भक्तिकरं यत्तत्सद्भिश्च परिरञ्चितम् ॥ NarP_1,16.30 // आत्मनः प्रीतिजनकं तत्पुण्यं परिकीर्त्तितम् । सर्वं जगदिदं विष्णुर्वष्णुः सर्वस्य कारणम् ॥ NarP_1,16.31 // अहं च विष्णुर्यज्ज्ञानं तद्विष्णुस्म रणं विदुः । सर्वदेवमयो विष्णुर्विधिना पूजयामि तम् ॥ NarP_1,16.32 // इति या भवति श्रद्धा सा तद्भक्तिः प्रकीर्तिताः । सर्वभूतमयो विष्णुः परिपूर्णः सनातनः ॥ NarP_1,16.33 // इत्यभेदेन या बुद्धिः समता सा प्रकीर्त्तिता । समता शत्रुमित्रेषु वशित्वं च तथा नृप ॥ NarP_1,16.34 // यदृच्छालाभसंतुष्टिः सा शान्तिः परिकीर्तिता । एते सर्वे समाख्यातास्तपः सिद्धिप्रदा नृणाम् ॥ NarP_1,16.35 // समस्तपापराशीनां तरसा नाशहेतवः । अष्टाक्षरं महामन्त्रं सर्वपापप्रणाशनम् ॥ NarP_1,16.36 // वक्ष्यामि तव राजेन्द्र पुरुषार्थैकसाधनम् । विष्णोः प्रियकरं चैव सर्वसिद्धिप्रदायकम् ॥ NarP_1,16.37 // नमो नारायणायेति जपेत्प्रणक्पूर्वकम् । नमो भगवते प्रोच्य वासुदेवाय तत्परम् ॥ NarP_1,16.38 // प्रणवाद्यं महाराज द्वादशार्णमुदाहृतम् । द्वयोः समं फलं राजन्नष्टद्वादशवर्णयोः ॥ NarP_1,16.39 // प्रवृत्तौ च निवृत्तौ च साम्यमुद्दिष्टमेतयोः । शङ्खचचक्रधरं शान्तं नारायणमनामयम् ॥ NarP_1,16.40 // लक्ष्मीसंश्रितवामाङ्कं तथाभयकरं प्रभुम् । किरीटकुण्डलधरं नानामण्डनशोभितम् ॥ NarP_1,16.41 // bhrÃjatkaustubhamÃlìhyaæ श्रीवत्साङ्कितवक्षसम् । पीताम्बरधरं देवं सुरासुरनमस्कृतम् ॥ NarP_1,16.42 // ध्यायेदनादिनिधनं सर्वकामफलप्रदम् । अन्तर्यामी ज्ञानरुपी परिपूर्णः सनातनः ॥ NarP_1,16.43 // एतत्सर्वं समाख्यातं यत्तु पुष्टं त्वया नृप । स्वस्ति ते ऽस्तु तपः सिद्धिं गच्छ लब्धुं यथासुखम् ॥ NarP_1,16.44 // एवमुक्तो महीपालो भृगुणा परमर्षिणा । परमां प्रीतिमापन्नः प्रपेदेतपसे वनम् ॥ NarP_1,16.45 // हिमवद्गिरिमासाद्य पुण्यदेशे मनोहरे । नादेश्वरे महाक्षेत्रे तपस्तेपे ऽतिदुश्चरम् ॥ NarP_1,16.46 // राजा त्रिषवणस्नायी कन्दमूलफलाशनः । कृतातिथ्यर्हणश्चापि नित्यं होमपरायणः ॥ NarP_1,16.47 // सर्वभूतहितः शान्तो नारायणपरायणः । पत्रैः पुष्पैः फलैस्तोयैस्त्रिकालं हरिपूजकः ॥ NarP_1,16.48 // एवं बहुतिथं कालं नीत्वा चात्यन्तधैर्यवान् । ध्यायन्नारायणं देवं शीर्णपर्णाशनो ऽभवत् ॥ NarP_1,16.49 // प्राणायामपरो भूत्वा राजा परमधार्मिकः । निरुच्छ्वास स्तपस्तप्तुं ततः समुपचक्रमे ॥ NarP_1,16.50 // ध्यायन्नारायणं देवमनं तमपराजितम् । षष्टिवर्षसहस्ताणि निरुच्छ्वासपरो ऽभवत् ॥ NarP_1,16.51 // तस्य नान्मापुटाद्राज्ञो वह्निर्जज्ञं भयङ्करः । तं दृष्ट्वा देवताः सर्वे वित्रस्ता वह्निता पिताः ॥ NarP_1,16.52 // अभिजग्मुर्महाविष्णुं यत्रास्ते जगतां पतिः । क्षीरोदस्योत्तरं तीर संप्राप्य त्रिदशेश्वराः । अस्तुवन्देवदेवेशं शरणागतपालकम् ॥ NarP_1,16.53 // देवा ऊचुः नताः स्म विष्णुं जगदेकनाथं स्मरत्समस्तार्तिहरं परेशम् । स्वभावशुद्धं परिपूर्णभावं वदन्ति यज्ज्ञानतनुं च तज्ज्ञाः ॥ NarP_1,16.54 // ध्येयः सदा योगिवरैर्महात्मा स्वेच्छाशरीरैः कुतदेवकार्यः । जगत्स्वरुपो जगदादिनाथस्तस्मै नताः स्मः पुरुषोत्तमाय ॥ NarP_1,16.55 // यनन्नामसंकीर्त्तनतो खलानां समस्त पापानि लयं प्रयान्ति । tamÅÓamŬyaæ पुरुषं पुराणं नताः स्म विष्णुं पुरुषाथसिद्ध्यै ॥ NarP_1,16.56 // यत्तेजसा भान्ति दिवाकराद्या नातिक्रमं त्यस्य कदापि शिक्षाः । कालात्मकं तं त्रिदशाधिनाथं नमामहे वै पुरुषार्थरुपम् ॥ NarP_1,16.57 // जगत्करो ऽत्यब्जभवो ऽत्ति रुद्रः पुनाति lokäÓrutibhiÓca विप्राः । तमादिदेवं गुणसन्निधानं सर्वोपदेष्टारमिताः शरण्यम् ॥ NarP_1,16.58 // वरं वरेण्यं मधुकैटभारिं सुरासुराभ्यर्चितपादपीठम् । ॥ सद्भक्तिसंकल्पितासिद्धिहेतुं ज्ञानैकवेद्यं प्रणताः स्म देवम् ॥ NarP_1,16.59 // अनादिमध्यान्तमजं परेशमनाद्यविद्याख्यतमोविनाशम् । सच्चित्परानन्दघनस्वरुपं रुपादिहीनं प्रणताः स्म देवम् ॥ NarP_1,16.60 // नारायणं विष्णुमनन्तमीशं पीताम्बरं पद्मभवादिसेव्यम् । यज्ञाप्रियं यज्ञकरं विशुद्धं नताः स्म सर्वोत्तममव्ययं तम् ॥ NarP_1,16.61 // इति स्तुतो महाविष्णुर्देवैरिन्द्रादिभिस्तदा । चरितं तस्य राजर्षेर्देवानां संन्यवेदयत् ॥ NarP_1,16.62 // ततो देवान्समाश्वास्य दत्त्वाभयमनञ्जनः । जगाम यत्र राजर्षिस्तपस्तपति नारद ॥ NarP_1,16.63 // शङ्खचक्रधरो देवः सच्चिदानन्दविग्रहः । प्रत्यक्षतामगात्तस्य राज्ञः सर्वजगद्गुरुः ॥ NarP_1,16.64 // तं दुष्ट्वा पुण्डरीकाक्षं भाभासितदिगन्तरम् । अतिसीपुष्पंसंकाशं स्फुरत्कुण्डलमण्डितम् ॥ NarP_1,16.65 // स्निग्ध कुन्तलवक्राब्जं विभ्राजन्मुकुटोज्ज्वलम् । श्रीवत्सकौस्तुमधरं वनमालाविभूषितम् ॥ NarP_1,16.66 // दीर्घबाहुमुदाराङ्गं लोकेशार्चितपन्त्कजम् । ननाम दण्डवद्भूमौ भूपतिर्नम्रकन्धरः ॥ NarP_1,16.67 // अत्यन्तहर्षसंपूर्णः saromäca÷ सगद्गदः । कृष्ण कृष्णेति श्रीकृष्णेति समुच्चरन् ॥ NarP_1,16.68 // तस्य विष्णुः प्रसन्नात्मा ह्यन्तर्यामी जगद्गुरुः । उवाच कृपयाविष्टो भगवान्भूतभावनः ॥ NarP_1,16.69 // श्रीभगवानुवाच भगीरथ महाभाग तवाभीष्टं भविष्यति । आगमिष्यन्ति मल्लोकं तव पूर्वपितामहाः ॥ NarP_1,16.70 // मम मूर्त्यन्तरं शम्भुं राजन्स्तोत्रैः स्वशक्तिवः । स्तुहि ते सकलं कामं सवै सद्यः करिष्यन्ति ॥ NarP_1,16.71 // यस्तु जग्राह शशिनं शूरणं समुपागतम् । तस्मादाराधयेशानं स्तोत्रैः स्तुत्यं सुखप्रदम् ॥ NarP_1,16.72 // अनादिनिधनो देवः सर्वकाम फलप्रदः । त्वया संपुजितो राजन्सद्यः श्रेयो विधास्यति ॥ NarP_1,16.73 // इत्युक्त्वा देवदेवेशो जगतां पतिरच्युतः । अन्तर्दधे मुनिश्रेष्ठ उत्तस्थौसो ऽपि भूपतिः ॥ NarP_1,16.74 // किमिदं स्मम आहोस्वित्सत्यं साक्षाद्विजोत्तम् । भूपतिर्विस्मयं प्रात्पः किं करोमीति विस्मितः ॥ NarP_1,16.75 // अथान्तरिक्षे वागुज्चैः प्राह तं भ्रान्तचेतसम् । सत्यमेतदिति व्यक्तं न चिन्तां कर्तुमर्हसि ॥ NarP_1,16.76 // तन्निशम्यावनीपाल ईशानं सर्वकारणम् । समस्तदेवताराजमस्तौषीद्भक्तितत्परः ॥ NarP_1,16.77 // भगीरथ उवाच प्रणमामि जगन्नाथं प्रणतार्तिप्रणाशनम् । प्रमाणागोचरं देवमीशानं प्रणवात्मकम् ॥ NarP_1,16.78 // जगद्रूपमजं नित्यं सर्गस्थित्यन्तकारणम् । विश्वरुपं विरुपाक्ष प्रणतो ऽस्म्युग्ररेतसम् ॥ NarP_1,16.79 // आदिमध्यान्तरहितमनन्तमजमव्ययम् । समामनन्ति योगीन्द्रा स्तं वन्दे पुष्टिवर्धनम् ॥ NarP_1,16.80 // नमो लोकाधिनाथाप वञ्चते परिवञ्चते । नमो ऽस्तु नीलग्रीवाय पसूनां पतये नमः ॥ NarP_1,16.81 // नमः कपालहस्ताय पाशपतये नमः । नमो ऽकल्पप्रकल्पाय भूतानां पतये नमः ॥ NarP_1,16.82 // नमः पिनाकहस्ताय शूलहस्ताय ते नमः । नमः कपालहस्ताय पाशमुद्गरधारिणे ॥ NarP_1,16.83 // नमस्ते सर्वभूताय घण्टाहस्ताय ते नमः । नमः पञ्चास्यदेवाय क्षेत्राणां पतये नमः ॥ NarP_1,16.84 // नमः समस्तभूतानामादिभृताय भूभृते । अनेकरुपरुपाय निर्गुणाय परात्मने ॥ NarP_1,16.85 // नमो दणाधिदेवाय गणानां पतये नमः । नमो हिरण्यगर्भाय हिरण्यपतये नमः ॥ NarP_1,16.86 // हिरण्यरेतसे तुभ्यंनमो हिरण्यबाहवे । नमो ध्यानस्वरुपाय नमस्ते ध्यानसाक्षिणे ॥ NarP_1,16.87 // नमस्ते ध्यानसंस्थाय ध्यानगम्याय ते नमः । येनेदं विश्वमखिलं चराचरविराजितम् ॥ NarP_1,16.88 // वर्षेवाभ्रेण जनितं प्रधानपुरुषात्मना ॥ NarP_1,16.89 // स्वप्रकाशं महात्मानं परं ज्योतिः सनातनम् । यमामनन्ति तत्त्वज्ञाः सवितारं नृचक्षुषाम् ॥ NarP_1,16.90 // उमाकान्तनन्दिकेशन्तं नीलकण्ठं सदाशिवम् । मृत्युञ्जयं महादेवं परात्परतरं विभुम् ॥ NarP_1,16.91 // परं शब्दब्रह्मरुपं तं वन्दे ऽखिलकारणम् । कपर्द्दिने नमस्तुभ्यं सद्यो जाताय वै नमः ॥ NarP_1,16.92 // भवोद्भवाय शुद्धाय ज्येष्ठाय च कनीयसे । मन्यवे त इषे त्रघय्याः पतये यज्ञतन्तवे ॥ NarP_1,16.93 // ऊर्जे दिशां च पतये कालायाघोररुपिणे । कृशानुरेतसे तुभ्यं नमो ऽस्तु सुमाहात्मने ॥ NarP_1,16.94 // यतः समुद्राः सरितो ऽद्रयश्च गन्धर्वयक्षासुरसिद्धसङ्घाः । स्थाणु श्चरिष्णुर्महदल्पकं च असञ्च सज्जीवमजीमास ॥ NarP_1,16.95 // नतो ऽस्मि तं योगिनताङ्घ्रिपद्मं सर्वान्तरात्मानमरुपमीशम् । स्वतन्त्रमेकं गुणुनां गुणं च नमामि भूयः प्रणमामि भूयः ॥ NarP_1,16.96 // इत्थं स्तुतो महादेवः शङ्करो लोकशङ्करः । आविर्बभूव भृपस्य संतत्पतपसोग्रतः ॥ NarP_1,16.97 // पञ्चवक्रं दशभुजं चन्द्रार्ध्दकृतशएखरम् । त्रिलोचनमुदाराङ्गं नागयज्ञोपवीतिनम् ॥ NarP_1,16.98 // विशालवक्षसं देवं तुहिनाद्रिसमप्रभम् । गजचर्माम्बरधरं सुरार्चितपदाम्बुजम् ॥ NarP_1,16.99 // दृष्ट्वा पपात पादाग्रे दण्डवद्भुवि नारद । तत उत्थाय सहसा शिवाग्रे vihitäjali÷ ॥ NarP_1,16.100 // प्रणनाम महादेवं कीर्तयञ्शङ्कराह्वयम् । विज्ञाय भक्तिं भूपस्य शङ्करः शशिशेखरः ॥ NarP_1,16.101 // उवाच राज्ञे तुष्टो ऽस्मि वरं वरय vächitam । तोषितो ऽस्मि त्वया सम्यक् स्तोत्रेण तपसा तथा ॥ NarP_1,16.102 // एवमुक्तः स देवेन राजा संतुष्टमानसः । उवाच präjalirbhÆtvà जगतामीश्वरेश्वरेश्वरम् ॥ NarP_1,16.103 // भगीरथ उवाच अनुग्राह्यो ऽस्मि यदि ते वरदानान्महेश्वर । तदा गङ्गां प्रयच्छास्मत्पितॄणां मुक्तिहेतवे ॥ NarP_1,16.104 // श्रीशिव उवाच दत्ता गङ्गा मया तुभ्यं पितॄणां ते गतिः परा । तुभ्यं मोक्षं परश्चेति तमुक्त्वान्तर्दधे शिवः ॥ NarP_1,16.105 // परर्दिनो जटास्त्रस्ता गङ्गा लोकैकपाविर्नी । पावयन्ती जगत्सर्वमन्वगच्छद्भगीरथम् ॥ NarP_1,16.106 // ततः प्रभृति सा देवी निर्मला मलहारिणी । भागीरथीति विख्याता त्रिषु लोकेष्वभून्मुने ॥ NarP_1,16.107 // सगरस्यात्मजाः पूर्वं यत्र दग्धाः स्वपाप्मना । तं देशं प्लावयामास गङ्गा सर्वसरिद्वरा ॥ NarP_1,16.108 // यदा संप्लावितं भस्म सागराणां तु गङ्गाया । तदैव नरके मग्ना उद्धृताश्च गतैनसः ॥ NarP_1,16.109 // पुरा संक्रुश्यमानेन ये yamenÃtipƬitÃ÷ / त एव पूचितास्तेन गङ्गाजलपरिप्लुताः ॥ NarP_1,16.110 // गतपापान्य विज्ञाय यमः सगरसंभवान् । प्रणम्याभ्यर्च्य विधिवत्प्राह तान्प्रीतमानसः ॥ NarP_1,16.111 // भो भो राजसुता यूयं नरकाद् भृशदारुणात् । मुक्ता विमानमारुह्य गच्छध्वं विष्णुमन्दिरम् ॥ NarP_1,16.112 // इत्युक्तास्ते महात्मानो यमेन गतकल्मषाः । दिव्यदेहधरा भूत्वा विष्णुलोकं प्रपेदिरे ॥ NarP_1,16.113 // एवंप्रभावा सा गङ्गा विष्णुपादाग्रसंभवा । सर्वलोकेषु विख्याता महापातकनाशिनी ॥ NarP_1,16.114 // य इदं पुण्यमाख्यानं महापातकनाशनम् । पठेच्च शृणुयाद्वापि गङ्गास्नानफलं लभेत् ॥ NarP_1,16.115 // यस्त्वे तत्पुण्यमाख्यानं कथयेद्र्वाह्यणाग्रतः । स याति विष्णुभवनं पुनरावृत्तिवर्जितम् ॥ NarP_1,16.116 // इति श्रूबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्ये भगीरथगङ्गानयनं नाम षोडषो ऽध्यायः _____________________________________________________________ ऋषय ऊचुः साधु सूत महाभाग त्वयातिकरुणात्मना । श्रावितं सर्वपापन्घं गङ्गामाहात्म्य मुत्तमम् ॥ NarP_1,17.1 // श्रुत्वा तु गङ्गामाहात्म्यं नारदो देवदर्शनः । किं पप्रच्छ पुनः सूत सनकं मुनिसत्तमम् ॥ NarP_1,17.2 // सूत उवाच शृणुध्वमृषयः सर्वे नारदेन सुरर्षिणा । पृष्टं पुनर्यथा प्राह प्रवक्ष्यामि तथैव तत् ॥ NarP_1,17.3 // nÃnÃkhyÃnetihÃsìyaæ गङ्गामाहात्म्यमुत्तमम् । श्रुत्वा ब्रह्मसुतो भूयः पृष्टवानिदमादरात् ॥ NarP_1,17.4 // नारद उवाच अहो ऽतिधन्यं सुकृतैकसारं श्रुतं मया पुण्यमसंवृतार्थम् । गाङ्गेयमाहात्म्यमघप्रणाशि त्वत्तो मुने कारुणिकादभीष्टम् ॥ NarP_1,17.5 // ये साधवः साधु भजन्ति विष्णुं स्वार्थं परार्थं च यतन्त एव । नानोपदेशैः सुविमुग्धचित्तं प्रबोधयन्ति प्रसभं प्रसन्नम् ॥ NarP_1,17.6 // ततः समाख्याहि हरेर्व्रतानि कृतैश्च यैः प्रीतिमुपैति विष्णुः । ददाति भक्तिं भजतां दयालुर्मुक्तिस्तु तस्या विदिता हि दासी ॥ NarP_1,17.7 // ददाति मुक्तिं भजतां मुकुन्दो व्रतार्चनध्यानपरायणानाम् । भक्तानुसेवासु महाप्रयासं विमृश्य कस्यापि न भक्तियोगम् ॥ NarP_1,17.8 // प्रवृत्तं च निवृत्तं च यत्कर्म हरितो षणम् । तदा ख्याहि मुनिश्रेष्ठ विष्णुभक्तो ऽसि मानद ॥ NarP_1,17.9 // सनक उवाच साधु साधु मुनिश्रेष्ठ भक्तस्त्वं पुरुषोत्तमेः । भूयो भूयो यतः पुच्छेश्चरित्रं शार्ङ्गधन्वनः ॥ NarP_1,17.10 // व्रतानि ते प्रवक्ष्यामि लोकोपकृतिमन्ति च । प्रसीदति हरिर्यैस्तु प्रयच्छत्यभयं तथा ॥ NarP_1,17.11 // यस्य प्रसन्नो भगवान्यज्ञलिङ्गो जनार्दनः । इहामुत्र सुखं तस्य तपोवृद्धिश्च जायते ॥ NarP_1,17.12 // येन केनाप्युपायेन हरिपूजापरायणाः । प्रयान्ति परमं स्थानमिति प्राहुर्महर्षयः ॥ NarP_1,17.13 // मार्ग शीर्षे सिते पक्षे द्वादश्यां जलशायिनम् । उपोषितो ऽडर्चयेत्सम्यङ् नरः श्रद्धासमन्वितः ॥ NarP_1,17.14 // स्नात्वा शुक्लाम्बरधरो दन्तधावनपूर्वकम् । गन्धपुष्पाक्षतैर्धूपैर् दीपैर्नैवेद्यपूर्वकैः ॥ NarP_1,17.15 // वाग्यतो भक्तिभावेन मुनिश्रेष्ठार्चयेद्धरिम् । केशवाय नमस्तुभ्यमिति विष्णुं च पूजयेत् ॥ NarP_1,17.16 // अष्टोत्तरशतं हुत्वा वन्हौ घृततिलाहुतीः । रात्रौ जागरणं कुर्याच्छालग्रामसमीपतः ॥ NarP_1,17.17 // स्नापयेत्प्रस्थपयसा नारायणमनामयम् । गीतैर्वाद्यैश्च नैवेद्यैर्भक्ष्यैर्भोज्यैश्च केशवम् ॥ NarP_1,17.18 // त्रिकालं पूजयेद्भक्त्या महालक्ष्म्या समन्वितम् । पुनः कल्ये समुत्थाय कृत्वा कर्म यथोचितम् ॥ NarP_1,17.19 // पूर्ववत्पूजयेद्वेवं वाग्यतो नियतः शुचिः । पायसं घृतसंमिश्रं नालिकेरफलान्वितम् ॥ NarP_1,17.20 // मन्त्रेणानेन विप्राय दद्याद्भक्त्या सदक्षिणम् । केशवः केशिहा देवः सर्वसंपत्प्रदायकः ॥ NarP_1,17.21 // परमान्नप्रदानेन मम स्यादिष्टदायकः । ब्रह्मणान्भोजयेत्पश्चाच्छक्तितो बन्धुभिः सह ॥ NarP_1,17.22 // नारायण परो भूत्वा स्वयं भुञ्जीत वाग्यतः । इति यः कुरुते भक्त्या केशवार्चनमुत्तमम् ॥ NarP_1,17.23 // स पैण्डरीकयज्ञस्य फलमष्टगुणं लभेत् । पौषमासे सिते पक्षे द्वादश्यां समुपोषितः ॥ NarP_1,17.24 // नमो नारायणायेति पूजयेत्प्रयतो हरिम् । पयसा स्नाप्य नैवेद्यं पायसं च समर्पयेत् ॥ NarP_1,17.25 // रात्रौ जागरणं कुर्यात्र्रिकालार्चनतत्परः । धूपैर्दीपैश्च नैवेद्यैर्गन्धैः पुष्पैर्मनोरमैः ॥ NarP_1,17.26 // तृणैश्च गीतवाद्याद्यैः स्तोत्रैश्चाप्यर्ययेद्धरिम् । कृशरान्नं च विप्राय दद्यात्सघृतदक्षिणम् ॥ NarP_1,17.27 // सर्वात्मा सर्वलोकेशः सर्वव्यापी सनातनः । नारायणः प्रसन्नः स्यात्कृशरान्नप्रदानतः ॥ NarP_1,17.28 // मन्त्रेणानेन विप्राय दत्त्वा वै दानमुत्तमम् । द्विजांश्च भोजेयच्छक्त्या स्वयमद्यात्सबान्धवः ॥ NarP_1,17.29 // एवं संपूजयेद्भक्त्या देवं नारायणं प्रभुम् । agni«ÂomëÂakaphalaæ स संपूर्णमवाप्नुयात् ॥ NarP_1,17.30 // माघस्य शुक्लद्वादश्यां पूर्ववत्समुपोषितः । नमस्ते माधवायेति hutvëÂau च घृताहुतीः ॥ NarP_1,17.31 // पूर्वमानेन पयसा स्नापयेन्माधवं तदा । पुष्पगन्धाक्षतैरर्चेत्सावधानेन चेतसा ॥ NarP_1,17.32 // रात्रौ जागरणं कुर्यात्पूर्ववद्भघक्तिसंयुतः । कल्यकर्म च निर्वर्त्य माधवं पुनरर्चयेत् ॥ NarP_1,17.33 // प्रस्थं तिलानां विप्राय दद्याद्वै मन्त्रपूर्वकम् । सदक्षिणं सवास्त्रञ्च सर्वपापविमुक्तये ॥ NarP_1,17.34 // माधवः सर्वभूतात्मा सर्वकर्मफलप्रदः । तिलदानेन महता सर्वान्कामान्प्रयच्छतु ॥ NarP_1,17.35 // मन्त्रेणानेन विप्राय दत्त्वा भक्तिसमन्वितः । ब्रह्मणान्भोजयेच्छक्त्या संस्मरन्माधवं प्रभुम् ॥ NarP_1,17.36 // एवं यः कुरुते भक्त्या तिलदाने व्रतं मुने । वाजपेय शतस्यासौ संपूर्णं फलमाप्नुयात् ॥ NarP_1,17.37 // फआल्गुनस्य सिते पक्षे द्वादश्यां समुपोषितः । गोविन्दाय नमस्तुभ्यमिति संपूजयेद्व्रती ॥ NarP_1,17.38 // अष्टोत्तगरशतं दृत्वा घृतमिश्रतिलाहुतीः । पूर्वमानेन पयसा गोविन्दं स्नापयेच्छुचिः ॥ NarP_1,17.39 // रात्रौ जागरणं कुर्यात्र्रिकालं पूजयैत्तथा । प्रातः कृत्यं समाप्याथ गोविन्दं पूजयेत्पुनः ॥ NarP_1,17.40 // vrÅhyìhakaæ च विप्राय दद्याद्वस्त्रं सदक्षिणम् । नमो गोविन्द सर्वेश गोपिकाजनवल्लभ ॥ NarP_1,17.41 // अनेन धान्य दानेन प्रीतो भव जगद्गुरो । एवं कृत्वा व्रतं सम्यक् सर्वपापविवर्जितः ॥ NarP_1,17.42 // गोमेधमखजं पुण्यं सम्पूर्णं लभते नरः । चैत्रमासे सिते पक्षे द्वादश्यां समुपोषितः ॥ NarP_1,17.43 // नमो ऽस्तु विष्णवे तुभ्यमिति पूर्ववदर्चयेत् । क्षीरेण स्नापयेद्विष्णुं पूर्वमानेन शक्तितः ॥ NarP_1,17.44 // तथैव स्नापयेद्विप्र घृतप्रस्थेन सादनम् । कृत्वा जागरणं रात्रौ पूजयेत्पूर्ववद्रूती ॥ NarP_1,17.45 // ततकः कल्ये समुत्थाय प्रातः कृत्यं समाप्य च । अष्टोत्तरशतं हुत्वा madhaavÃjyatilamiÓritam // NarP_1,17.46 // सदक्षिणं च विप्राय दद्याद्वै taï¬ulìhakam । प्राणरुपी महाविष्णुः प्राणदः सर्ववल्लभः ॥ NarP_1,17.47 // taï¬ulìhakadÃnena प्रीयतां मे जनार्दनः । एवं कृत्वा नरो भक्त्या सर्वपापविवर्जितः ॥ NarP_1,17.48 // अत्यन्गिष्टोमयज्ञस्य फलमष्टगुणं लभेत् । वैशाखशुक्लद्वादश्यामुपोष्य मधुसूदनम् ॥ NarP_1,17.49 // द्रोणक्षीरेण देवेशं स्नापयेद्भक्तिंसंयुतः । जागरं तत्रघ कर्त्तव्यं त्रिकालार्चनसंयुतम् ॥ NarP_1,17.50 // नमस्ते मधुहन्त्रे च जुहुयाच्छक्तितो घृतम् । अष्टोत्तरशतं प्रोर्च्य विधिवन्मधुसूदनम् ॥ NarP_1,17.51 // विपापो ह्यश्वमेधानामष्टानां फलमान्पुयात् । ज्येष्टमासे सिते पक्षे द्वादश्यामुपवासकृत् ॥ NarP_1,17.52 // k«ÅreïìhakamÃnena स्नापयेद्यस्त्रिविक्तमम् । नमस्त्रिविक्तमायेति पूजयेद्भक्तिसंयुतः ॥ NarP_1,17.53 // जुहुयात्पायसेनैव ह्यष्टोत्तरशताहुतीः । कृत्वा जागरणं रात्रौ पुनः पूजां प्रकल्पयेत् ॥ NarP_1,17.54 // अपूपविंशतिं दत्त्वा ब्राह्मणाय सदक्षिणम् । देवदेव जगन्नात प्रसीद परमेश्वर ॥ NarP_1,17.55 // उपायनं च संगृह्य ममाभीष्टप्रदो भव । ब्राह्मणान्भोजयेच्छक्त्या स्वयं भुञ्जीत वाग्यतः ॥ NarP_1,17.56 // एवं यः कुरुते विप्र व्रतं त्रैविक्रमं परम् । सो ऽष्टानां नरमेधानां विपापः फलमान्पुयात् ॥ NarP_1,17.57 // ëìhaÓukladvÃdaÓyÃmupavÃsÅ जितेन्द्रियः । वामनं पूर्वमानेन स्नापयेत्पयसा व्रती ॥ NarP_1,17.58 // नमस्ते वामनायेति dÆrvÃjyëÂottaraæ शतम् । हुत्वा च जागरं कुर्याद्वामनं चार्चयेत्पुनः ॥ NarP_1,17.59 // सदाक्षिणं च दध्यन्नं नालिकेरफलान्वितम् । भक्त्या प्रदद्याद्विप्राय वामनार्चनशीलिने ॥ NarP_1,17.60 // वामनो वुद्धिदो होता द्रव्यस्थो वामनः सदा । वामनस्तारको ऽस्माच्च वामनाय नमो नमः ॥ NarP_1,17.61 // अनेन दत्त्वा दध्यन्नं शक्तितो भोजयेद्दिजान् । कृत्वै वमग्रिष्टोमानां शतस्य फलमाप्नुयात् ॥ NarP_1,17.62 // श्रावणस्य सिते पक्षे द्वादश्यामुपवासकृत् । क्षीरेण मधुमिश्रेण स्नापयेच्छ्रीधरं व्रती ॥ NarP_1,17.63 // नमो ऽस्तु श्रीधरायेति गन्धाद्यैः पूजयेत्क्रमात् । जुहुयात्पृषदाज्येन शतमष्टोत्तरं मुने ॥ NarP_1,17.64 // कृत्वा च जागरं रात्रौ पुनः पूजां प्रकल्पयेत् । दातव्यं चैव विप्राय k«Årìhakamanuttamam // NarP_1,17.65 // दक्षिणां च सवस्त्रां वै प्रदद्याद्धेमकुण्डले । मन्त्रेणानेन विप्रेन्द्रु सर्वकामाश्रसिद्धये ॥ NarP_1,17.66 // क्षीराब्धिशायिन्देवेश रमाकान्त जगत्पते । क्षीरदानेन सुप्रीतो भव सर्वसुखप्रदः ॥ NarP_1,17.67 // सुखप्रदत्त्वाद्विप्रांश्च भोजयेच्छक्तितो व्रती । एव कृत्वा श्वमेधानां सहस्रस्य फलं लभेत् ॥ NarP_1,17.68 // मासि भाद्रपदे शुक्ले द्वादश्यां समुपोषितः । स्नापयेद्द्रोणपयसा हृषीकेशं जगद्गुरुम् ॥ NarP_1,17.69 // हृषीकेश नमस्तुभ्यमिति संपूजयेन्नरः । चरुणा मधुयुक्तेन शतमष्टोत्तरं हुनेत् ॥ NarP_1,17.70 // जागरादीनिनि निर्वर्त्य दद्यादात्मविदे ततः । sÃrdhìhakaæ च गोधूमान्दक्षिणां हेम शक्तितः ॥ NarP_1,17.71 // हृषीकेश नमस्तुभ्यं सर्वलोकैकहेतवे । मह्यं सर्वसुखं देहि गोधूमस्य प्रदानतः ॥ NarP_1,17.72 // bhojayedvrÃhmäÓaktyà स्वयं चाश्रीतवाग्यतः । सर्वपापविनिर्मुक्तो ब्रह्ममेधफलं लभेत् ॥ NarP_1,17.73 // आश्विने मासिशुक्लायां द्वादश्यांसमुपोषितः । पद्मनाभं चपयसा स्नापयेद्भक्तितः शुचिः ॥ NarP_1,17.74 // नमस्ते पद्मनाभाय होमं कुयार्त्स्वशक्तितः । तिलब्रीहियवाज्यैश्च पूजयेच्च विधानतः ॥ NarP_1,17.75 // जामरं निशि निर्वर्त्य पुनः पूजां समाचरेत् । दद्याद्विप्राय कुडवं मधुनस्तु सदक्षिणम् ॥ NarP_1,17.76 // पद्मनाभघ नमस्तुभ्यं सर्वलोकपितामह । मधुदानेन सुप्रीतो भवसर्वसुखप्रदः ॥ NarP_1,17.77 // एवं यः कुरुते भक्त्या पद्मनाभव्रतं सुधीः । ब्रह्ममेधसहस्रस्य फलमान्पोति निश्चितम् ॥ NarP_1,17.78 // द्वादश्यां कार्तिके शुक्ले उपवासी जितेन्द्रियः । क्षीरेणाकढकमानेन दन्धा वाज्येन तावता ॥ NarP_1,17.79 // नमो दामोदरायेति स्नापयेद्भक्तिभावतः । अष्टोत्तरशतं हुत्वा मघ्वाज्याक्ततिलाहुतीः ॥ NarP_1,17.80 // जागरं नियतः कुर्यात्त्रिकालार्चनतत्परः । प्रातः संपूजयेद्देवं पद्मपुष्पैर्मनोरमैः ॥ NarP_1,17.81 // पुनरष्टोत्तरशतं जुहुयात्सघृतै स्तिलैः । पञ्चभक्ष्ययुतं चान्नं दद्याद्विप्राय भक्तितः ॥ NarP_1,17.82 // दामोदर जगन्नाथ सर्वकारणकारण । त्राहिमां कृपया देव शारणागतपालकः ॥ NarP_1,17.83 // अनेन दत्त्वा दानं च श्रोत्रियाय कुटुम्बिने । dak«iïäca यथाशक्त्या ब्राह्मणांश्वापि भोजयेत् ॥ NarP_1,17.84 // एवङ्कृत्वा व्रतं सम्यगश्रीयाद्वून्धुभिः सह । अश्वमेघ सहस्राणां द्विगुणं फलमश्नुते ॥ NarP_1,17.85 // एवं कुर्याद्व्रती यस्तु द्वादशीव्रतमुत्तमम् । संवत्सरं मुनिश्रेष्ठ स याति परम पदम् ॥ NarP_1,17.86 // एकमासे द्विमासे वायः कुर्याद्भक्तितत्परः । तत्तत्फलमवान्पोति प्रान्पोति च हरेः पदम् ॥ NarP_1,17.87 // पूर्णं संवत्सरं कृत्वा कुर्यादुद्यापनं व्रती । मार्गशीर्षासिते पक्षे द्वादश्यां च मुनीश्वर ॥ NarP_1,17.88 // स्नात्वा प्रातर्यथाचारं दन्तधावनपूर्वकम् । शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ॥ NarP_1,17.89 // मण्डपं कारयेद्दिव्यं चतुरस्त्रं सुशीभनम् । घण्टाचामरसंयुक्तं किङ्किणीरवशोभितम् ॥ NarP_1,17.90 // अलङ्कृतं पुष्पमाल्यैर्वितानघ्वजराजितान् । छादितं शुक्लवस्त्रेण दीपमालाविभूषितम् ॥ NarP_1,17.91 // तन्मध्ये सर्वतोभद्रं कुर्यात्सम्यगलङ्कृतम् । तस्योपरिन्यसेत्कुम्भान्द्वादशाम्बुप्रपूरितान् ॥ NarP_1,17.92 // एकेन शुल्कवनस्त्रेण सम्यक्संशोधितेन च । सर्वानाच्छादयेत्कुम्भान्पञ्चरत्नसमन्वितान् ॥ NarP_1,17.93 // लक्ष्मीनारायणं देवं कारयेद्भक्तिमान्व्रती । हेन्मा वा राजतेनापि तथा ताम्रेण वा द्विजा ॥ NarP_1,17.94 // स्थापयेत्प्रतिमां तां च कुम्भोपरि सुसंयमी । तन्मूल्यं वा द्विजश्रेष्ठ käcanaæ च स्वशक्तितः ॥ NarP_1,17.95 // सर्वव्रतेषु मतिमान्वित्तशाठ्यं विवर्ज येत् । यदि कुर्यात्क्षयं यान्ति तस्यायुर्द्धनसंपदः ॥ NarP_1,17.96 // अनन्तशायिनं देवं नारायणमनामयटम् । पञ्चामृतेन प्रथमं स्नापयेद्भक्तिसंयुतः ॥ NarP_1,17.97 // नांमभिः केशवाद्यैश्च ह्युपचारान्मकल्पयेत् । रात्रौ जागरणं कुर्यात्पुराणश्रवणादिभघिः ॥ NarP_1,17.98 // जितनिद्रो भवेत्सम्यक्सोपवासो जितेन्द्रियः । त्रिकालमर्चयेद्देवं यथाविभवविस्तरम् ॥ NarP_1,17.99 // ततः प्रातः समुत्थाय प्रातः कृत्यं समाप्य च । तिलहोमान्व्याहृतिभिः सहस्रंर काव्येद्द्विजैः ॥ NarP_1,17.100 // ततः संपूजयेद्देवं गन्धपुष्पादिभिः क्रमात् । देवस्य पुरतः कुर्यात्पुराणश्रवणं ततः ॥ NarP_1,17.101 // दद्याद्द्वादशविप्रेभ्यो दध्यन्नं पायसं पायसं तथा । अपूपैर्दश भिर्युक्तं सघृतं च सदक्षिणम् ॥ NarP_1,17.102 // देवदेवजगन्नाथ भक्तानुग्रहविग्रह । गृहाणोपायनं कृष्ण सर्वाभीष्टप्रदो भव ॥ NarP_1,17.103 // अनेनोपायनं दत्त्वा प्रार्थये mäjali÷ स्थितः । आधाय जानुनी भूमौ विनयावननतो व्रती ॥ NarP_1,17.104 // नमो नमस्ते सुरराजराज नमो ऽस्तुते देवं जगन्निवास । कुरुष्व संपृर्णफलं ममाद्य नमो ऽस्तु तुभ्यं पुरुषोत्तमाय ॥ NarP_1,17.105 // इति संप्रार्थयेद्विप्रान्देवं च पुरुषोत्तमम् । दद्यादर्घ्यं च देवाय महालक्ष्मीयुताय वै ॥ NarP_1,17.106 // लक्ष्मीपते नमस्तुभ्यं क्षीरार्णवनिवासिने । अर्घ्यं गृहाण देवेश लक्ष्म्या च सहितः प्रक्षो ॥ NarP_1,17.107 // यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ NarP_1,17.108 // इति विज्ञाप्य देवेशं तत्सर्वं संयमी व्रते । प्रतिमां दक्षिणायुक्तामाचार्याय निवेदयेत् ॥ NarP_1,17.109 // ब्राह्मणान्भोजयेत्पश्चीच्छक्त्या दद्याज दक्षिणाम् । भुञ्जीत वाग्यतः पश्चात्स्वयं बेवृजनैर्वृतः ॥ NarP_1,17.110 // आसायं शृदुयाद्विष्णोः कथां विद्वज्जनैः सह । इत्येवं कुरुते यस्तु मनुजो द्वादशीव्रतम् ॥ NarP_1,17.111 // सर्वान्कामान्स आन्पोति परघत्रेह च नारद । त्रिसतकुलसंयुक्तः सर्वपापविवर्जितः । तपाति विष्णुभवनं यत्र यत्त्वा न शोचति ॥ NarP_1,17.112 // य इदं शृणुयाद्विप्र द्वादशीव्रतमुत्तमम् । वाचयेद्वापि स नरो वाजपेयफलं लभेत् ॥ NarP_1,17.113 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षशुक्लद्वादशीव्रतकथनं नाम सत्पदशो ऽध्यायः _____________________________________________________________ सनक उवाच अन्यद्व्रतवरं वक्ष्य शृणुष्व मुनिसत्तम । सर्वपापहरं पुण्यं सर्वदुःखनिबर्हणम् ॥ NarP_1,18.1 // ब्राह्मणक्षत्रियविशां शूद्राणां योषितां तथा । समस्तकामफलदं सर्वव्रतम्यफलप्रदम् ॥ NarP_1,18.2 // दुःस्वन्पनाशने धर्म्यं दुष्टग्रहनिवारणम् । सर्वलोकेषु विख्यातं पूर्णिमाव्रतमम् । येन चीर्णेन पापानां राशिकोटिःर प्रशाम्यति ॥ NarP_1,18.3 // मार्गशीर्षे सितेपक्षे पूर्णायां नियतः शुचिः । स्नानं कुर्याद्यथाचारं दन्तधावनपूर्वकम् ॥ NarP_1,18.4 // शुक्लाम्बरधरः शुद्धो गृहमागगत्य वाग्यतः । प्रक्षाल्य पादावाचम्य स्मरत्रारायणं प्रभुम् ॥ NarP_1,18.5 // नित्यं देवार्चनं कृत्वा पश्वात्संकल्पपूर्वकम् । लक्ष्मी नारायणं देवमर्चयेद्भक्तिभावतः ॥ NarP_1,18.6 // आवाहनासनाद्यैश्च गन्धपुष्पादिभिर्व्रती । नमो नारायणायेति पूजयेद्भक्तितत्परः ॥ NarP_1,18.7 // गीतैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः । स्तोत्रैर्वाराधयेद्देवं व्रतकृत्सुसमाहितः ॥ NarP_1,18.8 // देवस्य पुरतः कृत्वा स्थण्डिलं चतुरस्त्रकम् । अरत्निमात्रं तत्रान्गिं स्थापयेद्गृह्यमार्गतः । आज्यभागान्तर्पयन्तं कृत्वा पुरुषसूक्ततः । चरणा च तिलैश्वापि घृतेन जुहुयात्तथा ॥ NarP_1,18.9 // एकवारं द्विवारं वात्रिवारं वापि शक्तितः । होमं कुर्यात्प्रयत्नेन सर्वपापनिवृत्तये ॥ NarP_1,18.10 // प्रायश्चित्ता दिकं सर्वं स्वगृह्योक्तविधानतः । समाप्य होमं विधिवच्छान्तिसूक्तं जपेद्रुधः ॥ NarP_1,18.11 // पश्चाद्देवं समागत्य पुनः पूजां प्रकल्पयेत् । तथोपवासं देवाय ह्यर्पयेद्भक्तिसंयुतः ॥ NarP_1,18.12 // पौर्णमास्यां निराहारः स्थित्वा देव तवाज्ञया । भोक्ष्यामि पुण्डरीकाक्ष परे ऽह्लि शरणं भव ॥ NarP_1,18.13 // इति विज्ञाप्य देवायह्यर्घ्यं दद्यात्तथैन्दवे । जानुभ्यामवनीं गगत्वा शुक्लपुष्पाक्षतान्वितः ॥ NarP_1,18.14 // क्षीरोदार्णवसंभूत अघत्रिगोत्रसमुद्भघव । ग्रहाणार्घ्यं मया दत्तं रोहिणीनायक प्रभो । एवमर्घ्यं प्रदायेन्दोः prÃrthayetpräjalistata÷ // NarP_1,18.15 // तिष्टन्पूर्वमुखो भूत्वा पश्यन्निन्दुं च नारद ॥ NarP_1,18.16 // नमः शुक्लांशवे तुभ्यं द्विजराजाय ते नमः । रोहिणीपतये तुभ्यं लक्ष्मीभ्रात्रे नमो ऽस्तु ते ॥ NarP_1,18.17 // ततश्च जागरं कुर्यात्पुराणश्रवणादिभिः । जितेन्द्रियश्च संशुद्धः pëaï¬Ãlokavarjita÷ // NarP_1,18.18 // ततः प्रातः प्रकुर्वीत स्वाचारं च यथाविधि । पुनः संपूजयेद्देवं यथाविभवविस्तरम् ॥ NarP_1,18.19 // ब्राह्मणान्भोजयेच्छक्त्या ततश्च प्रयतो नरः । बन्धुभृत्यादिभिः सार्धं स्वयं भुञ्जीत वाग्यतः ॥ NarP_1,18.20 // एवं पौषादिमासेषु पूर्णमास्यामुपोषितः । अर्चयेद्भक्तिसंयुक्तो नारायणमनायमम् ॥ NarP_1,18.21 // एवं संवत्सरं कृत्वा कार्तिक्यां पूर्णिमादिने । उद्यापनं प्रकुर्वीत तद्विधानं वदामि ते ॥ NarP_1,18.22 // मण्डपं कारयेद्दिव्यं चतुरस्त्रं सुमङ्गलम् । शोभितं पुष्पमालाभिर्वितानध्वजराजितम् ॥ NarP_1,18.23 // बहुदापसमाकीर्णं किङ्किणीजालशोभितम् । दर्पंणैश्चामरैश्चैव कलशैश्च समावृतम् ॥ NarP_1,18.24 // तन्मध्ये सर्वतोभद्रं पञ्चवर्णविराजितम् । जलपूर्णं ततः कुम्भं न्यसेत्तस्योपरि द्विज ॥ NarP_1,18.25 // पिधाय कुम्भं वस्त्रेण सुसूक्ष्मेणाति शोभितम् । हेन्मा वा रजतेनापि तथा तान्मेण वा द्विज । लक्ष्मीनारायणं देवं कृत्वा तस्योपरि न्यसेत् ॥ NarP_1,18.26 // पञ्चामृतेन संस्नाप्याभ्यर्च्यगन्धादिभिः क्रमात् । भक्ष्मैर्भोज्यादिनैवेद्यैर्भक्तितः संयतेन्द्रियः ॥ NarP_1,18.27 // जागरं च तथा कुर्यार्त्सम्यक्छ्ररद्धासमन्वितः । परे ऽह्नि प्रातर्विधिव त्पूर्ववद्विष्णुमर्चयेत् ॥ NarP_1,18.28 // आचार्याय प्रदातव्या प्रतिमा दक्षघिणान्विता । ब्राह्मणान्भोजयेच्छक्त्या विभवे सत्यवारितम् ॥ NarP_1,18.29 // तिलदानं प्रकुर्वीत यथाशक्त्या समाहितः । कुर्याद्रन्गौ च विधिवतिलहोमं विचक्षिणः ॥ NarP_1,18.30 // एवं कृत्वा नरः सम्यक् लक्ष्मीनारायणव्रतम् । इह भुक्त्वा महाभोगान्पुत्रघपौत्रघसमन्वितः ॥ NarP_1,18.31 // सर्वपापविनिर्मुक्तः कुलायुतसमन्वितः । प्रयाति विष्णुभवनं योगिनामपि दुर्लभम् ॥ NarP_1,18.32 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मागशीर्षपौर्णिमायां लक्षघ्मीनारायणव्रतं nÃmëÂÃdaÓo ऽध्यायः _____________________________________________________________ सनक उवाच अन्यद्वूतं प्रवक्ष्यामि ध्वजारोपणसंज्ञितम् । सर्वपापहरं पुण्यं विष्णुप्रीणनकारणम् ॥ NarP_1,19.1 // यः कुर्याद्विष्णुभवने ध्वजारोपणमुत्तमम् । संपूज्यते विग्निञ्च्याद्यैः kimanyairbahubhëitai÷ // NarP_1,19.2 // हेमभारसहस्रं तु यो ददाति कुटुम्बिने । तत्फलं तुल्यमात्रं स्याद्धूजारोपणकर्मणः ॥ NarP_1,19.3 // ध्वजारोपणतुल्यं स्याद्गङ्गास्नानमनुत्तमम् । अथवा तुलसूसेवा शिवलिङ्गप्रपूजनम् ॥ NarP_1,19.4 // अहो ऽपूर्वमहो ऽपूर्वमहो ऽपूर्वमिदं द्विज । सर्वपाप हरं कर्म ध्वजागोपणसंज्ञितम् ॥ NarP_1,19.5 // सन्ति वै यानि कार्याणि ध्वजारोपणकर्मणि । तानि सर्वाणि वक्ष्यामि शृणुष्व गदतो मम ॥ NarP_1,19.6 // कार्तिकस्य सिते पक्षघे दशम्यां प्रयतो नरः । स्नानं कुर्यात्प्रयत्नेन दन्तधावनपूर्वकम् ॥ NarP_1,19.7 // एकाशी ब्रह्मचारी च स्वपेन्नारायणं स्मरन् । धौताम्बरधरः शुद्धो विप्रो नारायणाग्रतः ॥ NarP_1,19.8 // ततः प्रातः समुत्थाय स्नात्वाचम्य यथाविधि । नित्यकर्माणि निर्वर्त्य पश्चाद्विष्णुं समर्चयेत् ॥ NarP_1,19.9 // चतुर्भिर्ब्राह्मणैः सार्ध्दं कृत्वा च स्वस्तिवाचनम् । नान्दीश्राद्धं प्रकुर्वीत ध्वजारोपणकर्मणि ॥ NarP_1,19.10 // ध्वजस्तम्भो च गायत्र्या प्रोक्षघयेद्वस्त्रसंयुतौ । सूर्यं च वैनतेयं च हिमांशुं tatparor'cayet // NarP_1,19.11 // धातारं च विधातारं पूजयेद्धजदण्डके । हरिद्राक्षघतगन्धाद्यैः शुक्लपुष्पैर्विशेषतः ॥ NarP_1,19.12 // ततो गोचर्ममात्रघं तु स्थण्डिलं चोपलिप्य वै । आधायान्गिं स्वगृह्योत्त्या ह्याज्यभागादिकं क्रमात् ॥ NarP_1,19.13 // जुहुयात्पायसं चैव साज्यमष्टोत्तरं शतम् । प्रथमं पौरुषं सूक्तं विष्णोर्नुकमिरावतीम् ॥ NarP_1,19.14 // ततश्च वैनतेयाय स्वाहे त्यष्टाहुतीस्तथा । सोमो धेनुमुदुत्यं च जुहुयाच्च ततो द्विज ॥ NarP_1,19.15 // sauramanträjapettaghatra शान्तिसूत्कानि शक्तितः । रात्रघौ जागरणं कुर्यादुपकण्ठं हरेः शुचुः ॥ NarP_1,19.16 // ततः प्रातः समुत्थाय नित्यकर्म समाप्य च । गन्धपुष्पादिभिर्देवमर्चयेत्पूर्ववत्क्रमात् ॥ NarP_1,19.17 // ततो मङ्गलवाद्यैश्च सूक्तपाठैश्च शौभनम् । नृत्यैश्च रतोत्रघपठनैर्नयेद्विष्णवालये ध्वजम् ॥ NarP_1,19.18 // देवस्य द्वारदेशे वा शिखरे वा मुदान्वितः । सुस्थुरः स्थापयेद्विप्र ध्वजं सस्तम्भसंयुतम् ॥ NarP_1,19.19 // गन्धपुष्पाघक्षतैर्द्देवं धूपदीपर्मनोहरैः । भक्षघ्यभोज्यादिसंयुक्तैर्नैवेद्यैश्च हरिं यजेत् ॥ NarP_1,19.20 // एवं देवालये स्थाप्य शोभनं ध्वजमुत्तमम् । प्रदक्षघिणमनुव्रज्य स्तोत्रघमेतदुदूरयेत् ॥ NarP_1,19.21 // नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन । नमस्ते ऽस्तु हृषीकेश महापुरुष पूर्वज ॥ NarP_1,19.22 // येनेदमखिलं जातं यत्र सर्वं प्रतिष्टितम् । लयमेष्यति यत्रैवं तं प्रपन्नो ऽस्मि केशवम् ॥ NarP_1,19.23 // न जानन्ति परं भावं यस्य ब्रह्मादयः सुराः । योगिनोयं न पश्यन्ति तं वन्दं ज्ञानरुपुणम् ॥ NarP_1,19.24 // अन्तरिक्षन्तु यन्नाभिर्द्यैर्मूर्द्धा यस्य चैव हि । पादो ऽभूद्यस्य पृथिवी तं वन्दे विश्वरुपिणम् ॥ NarP_1,19.25 // यस्य श्रोत्रे दिशः सर्वा यच्चक्षुर्दिनकृचज्छशी । ऋक्सामयजुपी येन तं वन्दे ब्रह्ररुपिणम् ॥ NarP_1,19.26 // यन्मुखाद्वाह्मणा जाता यद्वाहोरभवन्नृपाः । वैश्या यस्यो रुतो जाताः पद्भघ्यां शूद्रो व्यजायत ॥ NarP_1,19.27 // मायासङ्गममात्रघेण वदन्ति पुरुषं त्वजम् । स्वभावविमलं शुद्धं निर्विकारं निरञ्जनम् ॥ NarP_1,19.28 // क्षीरब्धि शायिनं देवमनन्तमपराजितम् । सद्भक्तवत्सलं विष्णुं भक्तिगम्यं नमाम्यहम् ॥ NarP_1,19.29 // पृथिव्यादीनि भूतानि तन्मात्राणींन्द्रियाणि च । सूक्ष्मासूक्ष्याणि येनासंस्तं वन्दे सर्वतोमुखम् ॥ NarP_1,19.30 // यद्वह्य परमं धाम सर्वलोकोत्तमोत्तमम् । निर्गुणं परमं सूक्ष्मं प्रणतो ऽस्ति पुनः पुनः ॥ NarP_1,19.31 // अविकारमजं शुद्धं सर्वतोबाहुमीश्वरम् /. यमामनन्ति योगान्द्राः सर्वकारणकारणम् ॥ NarP_1,19.32 // यो देवः सर्वभूतानामन्तरात्मा जगन्मयः । निर्गुणः परमात्मा च स मे विष्णुः प्रसीदतु ॥ NarP_1,19.33 // हृदयस्थो ऽपि दूरस्थो मायया मोहितात्मनाम् । ज्ञानिनां सर्वगो यस्तु स मे विष्णुः प्रसीदतु ॥ NarP_1,19.34 // चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वातार्थंभ्यां स मे विष्णुः प्रतीदतु ॥ NarP_1,19.35 // ज्ञानिनां कर्मिणां चैव तथा भक्तिमतां नृणाम् । गतिदाता विश्वमृग्यः स मे विष्णुः प्रसूदतु ॥ NarP_1,19.36 // जगद्धितार्थं ये देहा ध्रियन्ते लीलया हरेः । तानर्चयन्ति विबुधाः स मे विष्णुः प्रसीदतु ॥ NarP_1,19.37 // यमामनन्तिवे सन्तः सच्चिदानन्दविग्रहम् । निर्गुणं च गुणाधारं स मे विष्णुः प्रसीदतु ॥ NarP_1,19.38 // इति स्तुत्वा नमेद्विष्णुं ब्राह्मणांश्च प्रपूजयेत् । आचार्यं पूजयेत्पश्चाद्दक्षिणाच्छादनादिभिः ॥ NarP_1,19.39 // ब्राह्मणान्भोजयेच्छक्त्या भक्ति भावसमन्वितः । पुत्रमत्रिकलत्राद्यैः स्वयं च सह बन्धुभिः ॥ NarP_1,19.40 // कुर्वीत पारणं विप्र नारायणपरायणः । यस्त्वेतत्कर्म कुर्वीत ध्वजारोपणमुत्तमम् । तस्य पुण्यफलं वक्ष्ये शृणुष्व सुसमाहितः ॥ NarP_1,19.41 // पटो ध्वजस्य विप्रेन्द्र यावच्चलति वायुना । तावन्ति पापजालानि नश्यन्त्येव न संशयः ॥ NarP_1,19.42 // महापातकयुक्तो वा युक्तो वा सर्वपातकैः । ध्वजं विष्णुगृहे कृत्वा मुच्यते सर्वपातकैः ॥ NarP_1,19.43 // यावद्दिनानि तिष्टेत ध्वजो विष्णुगृहे द्विज । तावद्युगसहस्राणि हरिसारुप्यमश्नुते ॥ NarP_1,19.44 // आरोपितं ध्वजं दृष्ट्वा ये ऽभिनन्दन्ति धार्मिकाः । ते ऽपि सर्वे प्रमुच्यन्ते महापातककोटिभिः ॥ NarP_1,19.45 // आरोपितो ध्वजो विष्णुगृहे धुन्वन्पटं स्वकम् । कर्तुः सर्वाणि पापानि धुनोति निमिषार्द्धतः ॥ NarP_1,19.46 // यस्त्वा रोप्य गृहे विष्णोर्ध्वजं नित्यमुपाचरेत् । स देवयानेन दिवं यातीव सुमतिर्नृपः ॥ NarP_1,19.47 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने ध्वजारोपणन्नामैकोनविंशो ऽध्यायः _____________________________________________________________ नारद उवाच भगवन्सर्वधर्मज्ञ सर्वशास्त्रार्थपारग । सर्वकर्मवरिष्टं च त्वयोक्तं ध्वजधारणम् ॥ NarP_1,20.1 // यस्तु वै सुमतिर्नाम ध्वजारोपपरो मुने । त्वयोक्तस्तस्य चरितं विस्तरेण ममादिश ॥ NarP_1,20.2 // सनक उवाच शृणुष्वैकमनाः पुण्यमितिहासं पुरातनमम् । ब्रह्मणा कथितं मह्यं सर्वपापप्रणाशनम् ॥ NarP_1,20.3 // आसीत्पुरा कृतयुगे सुमतिर्नाम भूपतिः । सोमवंशोद्भवः श्रीमान्सत्पद्वीपैकनायकः ॥ NarP_1,20.4 // धर्मात्मा सत्यसंपन्नः शुचिवंश्यो ऽतिथिप्रियः । सर्वलक्षणसंपन्नः सर्वसंपद्विभूषितः ॥ NarP_1,20.5 // सदा हरिकथासेवी हरिपूजापरायणः । हरिभक्तिपराणां च शुश्रूषुर्निरहॄङ्कृतिः ॥ NarP_1,20.6 // पूज्यपूजारतो नित्यं समदर्शी गुणान्वितः । सर्वभूतहितः शान्तः कृतज्ञः कीर्तिमांस्तथा ॥ NarP_1,20.7 // तस्य भार्या महाभागा सर्वलक्षणसंयुता । पतिव्रता पतिप्राणा नाम्रा सत्यमतिर्मुने ॥ NarP_1,20.8 // तादुभौ दम्पतू नित्यं हरिपूजापरायणौ । जातिस्मरौ महाभागौ सत्यज्ञौ सत्परायणौ ॥ NarP_1,20.9 // अन्नदानरतौ नित्यं जलदानपरायणौ । तडागारामवप्रादौ नसंख्यातान्वितेनतुः ॥ NarP_1,20.10 // सा तु सत्यमतिर्नित्यं शुचिर्विष्णुगृहे सती । नृत्यत्यत्यन्तसन्तुष्टा मनोज्ञा सञ्जुवादिनी ॥ NarP_1,20.11 // सो ऽपि राजा महाभागो द्वादशीद्धादशीदिने । ध्वजमारोपयत्येव मनोज्ञं बहुविस्तरम् ॥ NarP_1,20.12 // एवं हरिपरं नित्यं राजानं धर्मकोविदम् । प्रिमां मत्यमतिं चाम्य देवा अपि सदास्तुवन् ॥ NarP_1,20.13 // त्रिलोके विश्रुतौ ज्ञात्वा दम्पती धर्मको विदौ । आययौ बहुभिः शिप्यैर्द्रष्टुकामो विभाण्डकः ॥ NarP_1,20.14 // तमायान्तं मुनिं श्रुत्वा स तु राजा विभाण्डकम् । प्रत्युद्ययौ सपत्नीकः प्रजा भिर्बहुविस्तरम् ॥ NarP_1,20.15 // कृतातिथ्यक्रियं शान्तं कृतासनपरिग्रहम् । नीचासनस्थितो भूयः präjalirmunimabravÅt // NarP_1,20.16 // राजोवाच भगवन्कृतकृत्यो ऽस्मिं त्वदभ्यागमनेन वें । सतामायमनं सन्तं प्रशंसन्ति सुरवावहम् ॥ NarP_1,20.17 // यत्र स्यान्महतां प्रेम तत्र स्युः सर्वसम्पदः । तेजः कीर्तिर्धनं पुत्रा इति प्रहुर्विपश्चितः ॥ NarP_1,20.18 // तत्र वृद्धिमुपायान्ति थेयांस्यनुदिनं मुने । यत्र सन्तः प्रकुर्वन्ति महतीं करुणां प्रभो ॥ NarP_1,20.19 // यो मृर्ध्नि धाग्येदूह्यन्महत्पादजलं रजः । स स्नातः सर्वतीर्थेषु पुण्यात्मा नात्र संशयः ॥ NarP_1,20.20 // मम पुत्राश्च दाराश्च संपत्त्वयि समर्पिताः । मामाज्ञापय विप्रेन्द्र किं प्रियं करवाणि ते ॥ NarP_1,20.21 // विनञ्चवनतं भूपं स निरीक्ष्य munÅÓaavara÷ / स्पृशषन्करेण तं प्रीत्युवाचातिहर्षितः ॥ NarP_1,20.22 // ऋषिरुवाच गजन्यदुक्तं भवता तत्सर्वं त्वत्कुलोचितम् । विनयावनतः सर्वो बहुश्रेयो लभेदिह ॥ NarP_1,20.23 // धर्मश्चार्थश्च कामश्च मोक्षश्च नृपसत्तम । विनयाल्लभते मर्त्यो दुर्लभं किं महात्मनाम् ॥ NarP_1,20.24 // प्रीतो ऽस्मि तव भापाल सन्मार्गपरिवर्त्तिनः । स्वस्ति ते सततं भूयाद्यत्पृच्छामि तदुच्यताम् ॥ NarP_1,20.25 // पूजा बहुविधाः सन्ति हस्तुष्टिविधायिकाः । तासु नित्यं ध्वजारोपे वर्त्त्से त्वं सदोद्यतः ॥ NarP_1,20.26 // भार्यापि तव साध्वीयं नित्यं नृत्यपरायणा । किमर्थमेतद्वृत्तान्तं यथावद्वक्तुमर्हसि ॥ NarP_1,20.27 // राजोवाच शृणुष्व भगवन्सर्वं यत्पृच्छसि वदामि तत् । आश्चर्यभूतं लोकानामावयोश्चरितं त्विह ॥ NarP_1,20.28 // अहमासं पुरा शूद्रो मालिनिर्नाम सत्तम । कुमार्गगनिरतो नित्यं सर्वलोकाहिके रतः ॥ NarP_1,20.29 // पिशुनो धर्मविद्वेषी देवद्रव्यापहारकः । गोध्नश्च ब्रह्महा चौरः सर्वप्राणिवधे रतः ॥ NarP_1,20.30 // नित्यं निष्ठुरवक्ता च पापी वेश्यापरायणः । एवं स्थितः कियत्कालमनाहत्यं महदृचः ॥ NarP_1,20.31 // सर्वबन्धुपरित्यक्तो दुःखी वनमुपागतः । मृगमांसाशनो नित्यं तथा पान्थाविल्लम्पकः ॥ NarP_1,20.32 // एकाकी दुःखबहुलो न्यवसन्निर्जने वने । एकदा क्षुत्परिश्रान्तो निदाघार्त्तः पिपासितः ॥ NarP_1,20.33 // जीर्णं देवालयं विष्णोरपश्यं विजने वने । हंसकारण्डवाकीर्णं तत्समीपे महत्सरः ॥ NarP_1,20.34 // पर्यन्तवनपुष्पौघच्छादितं तन्मुनीश्वर । अपिबं तत्र पानीयं तत्तीरे विगतश्रमः ॥ NarP_1,20.35 // फलानि जग्ध्वा शीर्णानि स्वयं क्षुच्च निवारिता । तस्मिञ्जीर्णीलये विष्णोनर्निवासं कृतकवानहम् ॥ NarP_1,20.36 // जीर्णस्फुटितसंधानं तस्य नित्यमकारिषम् । पर्णैस्तृणैश्च këÂhaighair गृहं सम्यक् प्रकल्पितम् ॥ NarP_1,20.37 // स्वसुराराथं तु तद्भमिर्मया लित्पा मुनीश्वर । तत्राहं व्याधवृत्तिस्थो हत्वा बहुविधान्मृगान् ॥ NarP_1,20.38 // आजीवं वर्तय न्नित्यं वर्षाणां विंशतिः स्थितः । अथेयमागता साध्वी विन्ध्यदेशसमुद्भवा ॥ NarP_1,20.39 // निषादकुलजा विप्रा नान्मा ख्याता/ञवकोकिला । बन्धुवर्गपरित्यक्ता दुःखिता जीर्णविग्रहा ॥ NarP_1,20.40 // क्षुत्तृड्घर्मपरिश्रान्ता शोचन्ती स्वकृतं ह्यघम् । दैवयोगाकत्समायाताभ्रमन्ती विजने वने ॥ NarP_1,20.41 // ग्रीष्मतापार्द्दिता बाह्ये स्वान्ते cÃdhinipƬità । इमां दुःखार्दितां दृष्ट्वा जाता मे विपुला दया ॥ NarP_1,20.42 // दत्तं मया जलं चास्यै मांसं वन्यफलानि च । गतश्रमात्वियं ब्रह्मन्मया पृष्टा यथा तयम् ॥ NarP_1,20.43 // अवेदयत्स्ववृत्तान्तं तच्छृणुष्व महामुने । नान्मावकोकिला चाहं निषादकुलसभ्भवा ॥ NarP_1,20.44 // दारुकस्य सुता चाहं विन्ध्यपर्वतवासिनी । परस्वहारिणी नित्यं सदा पैशुन्यवादिनी ॥ NarP_1,20.45 // पुंश्चलूत्येवमुक्त्वा तु बन्धुवर्गैः समुज्झिता । कियत्कालं ततः पत्या भृताहं लोकनिन्दिता ॥ NarP_1,20.46 // दैवात्सो ऽपि गतो लोकं यमस्यात्र विहाय माम् । कान्तारे विजने चैका भ्रमन्ती du÷khapŬità ॥ NarP_1,20.47 // दैवात्त्वत्सविधं प्रात्पा जीविताहं त्वयाधुना । इत्येवं स्वकृतं कर्म मह्यं सर्वं न्यवेदयत् ॥ NarP_1,20.48 // ततो देवालये तस्मिन्दमपतीभावमाश्रितौ । स्थितौ वर्षाणि दश च आवां मांसफलाशिनौ ॥ NarP_1,20.49 // एकदा मद्यपानेन प्रमत्तौ निर्भरैमुने । तत्र देवालये राघत्रौ मुदितौ मांसभोजनात् ॥ NarP_1,20.50 // तनुवस्त्रापरिज्ञानौ नृत्यं चकृव मोहितौ । प्रारब्धकर्म भोगान्तमावां युगपदागतौ ॥ NarP_1,20.51 // यमदूतास्तदायाताः पाशहस्ता भयङ्कराः । नेतुमावां नृत्यरतौ सुधोरां यमयातनाम् ॥ NarP_1,20.52 // ततः प्रसन्नो भगवान्कर्मणा मम मानद । देवावसथसंस्कारसंज्ञितेन कृतेन नः ॥ NarP_1,20.53 // स्वदूतान्प्रेपयामास स्वभक्तावनतत्परः । ते दूता देवदेवस्य शङ्खचक्र गदाधराः ॥ NarP_1,20.54 // सहस्रसूर्यासंकाशाः सर्वे चारुचतुर्भुजाः । किरीटकुण्डलधरा हारिणो वनमालिनः ॥ NarP_1,20.55 // दिशो वितिमिरा विप्र कुर्वन्तः स्वेन तेजसा । भयङ्करान्याशहस्तान्दंष्ट्रिणो यमकिङ्करान् ॥ NarP_1,20.56 // आवयोग्राहणे यत्तानृचुः कृष्णपरायणाः ॥ NarP_1,20.57 // विष्णुदूता ऊचुः भो भो क्रूरा दूराचारा विवेकपरिवर्जिताः । मुञ्चध्वमेतौ निष्पापौ दम्पती हरिवल्लभौ ॥ NarP_1,20.58 // विवेकस्त्रिषु लोकेषु संपदामादिकारणम् । अपापे पापधीर्यस्तु तं विद्यात्पुरुषाधमम् ॥ NarP_1,20.59 // पापे त्वपापधीर्यस्तु तं विद्यादधमाधमम् ॥ NarP_1,20.60 // यमदूता ऊचुः युष्माभिः सत्यमेवोक्तं किं त्वेतौ पापिसत्तमौ । यमेन पापिनो दण्ड्यास्तन्नेष्यामो वयं त्विमौ ॥ NarP_1,20.61 // श्रुतिप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः । धर्माधर्मविवेको ऽयं तन्नेष्यामो यमान्तिकम् ॥ NarP_1,20.62 // एतच्त्छुवातिकुपिता विष्णुदूता महौजसः । प्रत्यूचूस्तान्यमभटानधर्मे धर्ममानिनः ॥ NarP_1,20.63 // विष्णदूता ऊचुः अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम् । सम्यग्विवेकशून्यानां निदानं ह्यापदां महत् ॥ NarP_1,20.64 // तर्काणाद्यविशेषेण नरकाध्यक्षतां गताः । यूयं किमर्थमद्यापि कर्त्तुं पापानि सोद्यमाः ॥ NarP_1,20.65 // स्वकर्मक्षयपर्यन्तं महापातकिनो ऽपि च । तिष्टन्ति नरके घोरे यावच्चन्द्रार्कतारकम् ॥ NarP_1,20.66 // पूर्वसंचितपापानामदृष्ट्वा निष्कृतिं वृथा । किमर्थं पापकर्माणि करिष्ये ऽथ पुनः पुनः ॥ NarP_1,20.67 // श्रुतिप्रणिहितो धर्मः सत्यं सत्यं न संशयः । किन्त्वाभ्यां चरितान्धर्मान्प्रवक्ष्यामो यथातथम् ॥ NarP_1,20.68 // एतौ पापविनिर्मुक्तौ हरिशुश्रूषणे रतौ । हरिणा त्रायमाणौ च मुञ्चध्वमविलम्बितम् ॥ NarP_1,20.69 // एषा च नर्तनं चक्रे तथैव ध्वजरोषणम् । अन्तकाले विष्णुगृहे तेन निष्पापतां गतौ ॥ NarP_1,20.70 // अन्तकाले तु यन्नाम श्रुत्वोक्त्वापि च वै सकृत् । लभते परमं स्थानं किमु शूश्रूषणे रताः ॥ NarP_1,20.71 // महापातकयुक्तो वा युक्तो वाप्युपपातकैः /./ कृष्णसेवी नरो ऽन्ते ऽपि लभते परमां गतिम् ॥ NarP_1,20.72 // यतीनां विष्णुभक्तानां परिचर्या परायणाः । ते दूताः सहसा यान्ति पापिनो ऽपि परां गतिम् ॥ NarP_1,20.73 // मुहुर्तं वा मुहुर्तार्द्धं यस्तिष्टोद्धरिमन्दिरे । सो ऽपि याति परं स्थानं किमुद्वात्रघिंशवत्सरान् ॥ NarP_1,20.74 // उपलेपनकर्त्तारौ संमार्जनपरायणौ । एतौ हरिगृहे नित्यं जीर्णशीर्णाधिरोपकौ ॥ NarP_1,20.75 // जलसेचनकर्त्तारौ दीपदौ हरिमन्दिरे । कथमेतौ महाभागौ यातनाभोगमर्हथ ॥ NarP_1,20.76 // इत्युक्ता विष्णुदूतास्ते च्छित्वा पाशांस्तदैव हि । आरोप्यावां विमानाग्रयं ययुर्विष्णोः परं पदम् ॥ NarP_1,20.77 // तत्र सामीप्यमापन्नौ देवदेवस्य चक्रिणः । दिव्यान्भोगान्भुक्तवन्तौ तावत्कालं मुनीश्वर ॥ NarP_1,20.78 // दिव्यान्भोगांस्तु तत्रापि भुक्त्वा यातौ महीमिमाम् । अत्रापि संपदतुला हरिसेवाप्रसादतः ॥ NarP_1,20.79 // अनिच्छया कृतेनापि सेवनेन हरेर्मुने । प्रात्पमीदृक् फलं विप्र देवानामपि दुर्लभम् ॥ NarP_1,20.80 // इच्छयाराध्य विश्वेशं भक्तिभावेन माधवम् । प्राप्स्यावः परमं श्रेय इति हेतुर्निरुपितः ॥ NarP_1,20.81 // अवशेनापि यत्कर्म कृतं स्यात्सुमहत्फलम् । जायते भूमिदेवेन्द्र किं पुनः श्रद्धया कृतम् ॥ NarP_1,20.82 // एतदुक्तं निशम्यासौ स मुनीन्द्रो विभण्डकः । प्रशस्य दम्पती तौ तु प्रययौ स्वतपेवनम् ॥ NarP_1,20.83 // तस्माज्जानीहि देवर्षे देवदेवस्य चक्रिणः । परिचर्या तु सर्वेषां कामधेनूपमा स्मृता ॥ NarP_1,20.84 // हरिपूजापराणां तु हरिरेव सनातनः । ददाति परमं श्रेयः सर्वकामफलमप्रदः ॥ NarP_1,20.85 // य इदं पुण्यमाख्यानं सर्वपापप्रणाशनम् । पठेच्च शृणुयाद्वापि सो ऽपि याति परां रातिम् ॥ NarP_1,20.86 // इति श्रबृहन्नारदीयपराणे पूर्वभागे प्रथमपादे सुमतिभूपकथावर्णनं नाम viæÓa'dhyÃya÷ सनक उवाच अन्यद्वूतं प्रवक्ष्यामि शृणु नारद तत्त्वतः । दुर्लभं सर्वलोकेषु विख्यातं हरिपञ्चकम् ॥ NarP_1,21.1 // नारीणां च नराणां च सर्वदुःखनिवारणम् । धर्मकामार्थमोक्षाणां निदानं मुनिसत्तम ॥ NarP_1,21.2 // सर्वाभीष्टप्रदं चैव सर्वव्रतफलप्रदम् । मार्गशीर्षे सिते पक्षे दशम्यां नियतेन्द्रियः ॥ NarP_1,21.3 // कुर्यात्स्नानादिकं कर्म दन्तधावनपूर्वकम । कृत्वा देवार्चनं सम्यक्तथा पञ्च महाध्वरान् ॥ NarP_1,21.4 // एकाशी च भवेत्तस्मिन् दिने नियममास्थिताः । ततः प्रातः समुत्थाय ह्येकादश्यां मुनीश्वरः ॥ NarP_1,21.5 // स्नानं कृत्वा यथाचारं हरिं चैवार्यदृहे । स्नापयेद्देवदेवेशं पञ्चामृतविधानतः ॥ NarP_1,21.6 // अर्चयेत्परया भक्त्या गन्धपुष्पादिभिः ऋमात् । धूपैर्दीपेश्च नैवैद्यैस्ताम्बूलैश्च प्रदक्षिणैः ॥ NarP_1,21.7 // संपूज्य देवदेवेशमिमं मन्त्रमुदीरयेत् /. नमस्ते घज्ञानरुपाय ज्ञानदाय नमो ऽस्तुते ॥ NarP_1,21.8 // नमस्ते स्रवपरुपाय सर्वसिद्धिप्रदायिने । एवं प्रणम्य देवेशं वासुदेवं जनार्जनम् ॥ NarP_1,21.9 // वक्ष्यमाणेन मन्त्रेण ह्युपवासं समर्पयेत् । पञ्चरात्रं निराहारो ह्यद्यप्रभृति केशव ॥ NarP_1,21.10 // त्वदज्ञया जगत्स्वामिन्ममाभीष्टप्रदो भव । एवं समप्य देवस्य उपवासं जितेन्द्रियः ॥ NarP_1,21.11 // रात्रौ जागरणं कुर्यादेकादश्यामथो द्विज । द्वादश्यां च त्रयोदश्यां चतुर्दश्यां जितेन्द्रियः ॥ NarP_1,21.12 // पौर्णनमास्यां च कर्त्तव्यमेवं विष्ण्वर्चनं मुने । एकादश्यां पौर्णमास्यां कर्त्तव्यं जागरं तथा ॥ NarP_1,21.13 // पञ्चामृतादिपूजा तु सामान्या दिनपञ्चसु । क्षीरेण स्नापयेद्विष्णुं पौर्णमास्यां तु शक्तितः । तिलहोमश्च कर्त्तव्यस्तिलदानं तथैव च ॥ NarP_1,21.14 // ततः षष्टे दिने प्रात्पे निर्वत्यं स्वाश्रमक्रियाम् । संप्राश्य पञ्चगव्यं च पूजयेद्विधिबद्धरिम् ॥ NarP_1,21.15 // ब्राह्मणान्भोजयेत्पश्चाद्विभवे सत्यवारितम् । ततः स्वबन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ॥ NarP_1,21.16 // एवं पौपादिमासेषु कार्त्तिकान्तेषु नारद । शुक्लपक्षे व्रतं कुर्यात्पूर्वमिवविधिना नरः ॥ NarP_1,21.17 // एवं संवत्सरं कार्यं व्रतं पापप्रणाशनम् । पुनः प्रात्पे मार्गशीर्षे कुर्यादुद्यपनं व्रती ॥ NarP_1,21.18// द्विज । एकादश्यां निराहारो भवेत्पूर्वमिव द्विज । द्वादश्यां पञ्चगव्यं च प्राशयेत्सुसमाहितः ॥ NarP_1,21.19 // गन्धपुष्पा दिभिः सम्यग्देवदेवं जनार्दनम् । अभ्यर्च्योपायनं दद्याद्रूह्यणाय जितेन्द्रियः ॥ NarP_1,21.20 // पायसं मधुसंमिश्रं घृतयुक्तं फलान्वितम् । सुगन्धज लसंयुक्तं पूर्णकुम्भं सदक्षिणम् ॥ NarP_1,21.21 // वस्त्रेणाच्छादितं कुम्भं पञ्चरन्तसमन्वितम् । दद्यादध्यात्मविदुषे ब्राह्मणाय मुनीश्वर ॥ NarP_1,21.22 // सर्वात्मन् सर्वभूतेश सर्वव्यापिन्सनातन । परमान्नप्रदानेन सुप्रीतो भव माधव ॥ NarP_1,21.23 // अनेन पायसं दत्त्वा ब्राह्मणान्भोजयेत्ततः । शक्तितो बन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ॥ NarP_1,21.24 // व्रतमेतत्तु यः कुर्याद्धरिपञ्चकसंज्ञितम् । न तस्य पुनरावृत्तिर्ब्रह्मलोकात्कदाचन ॥ NarP_1,21.25 // व्रतमेतत्प्रकर्त्तव्य मिच्छद्भिर्मोक्षमुत्तम् । समस्तपापकान्तारदावानलसमं द्विज ॥ NarP_1,21.26 // गवां कोटिसहस्राणि दत्त्वा यत्फलमाप्नुयात् । तत्फलं लभ्यते पुम्भिरेतस्मा दुपवासतः ॥ NarP_1,21.27 // यस्त्वेतच्छृणुयाद्भक्त्या नारायणपरायणः । स मुच्यते महाघोरैः तापकानां च कोटिभिः ॥ NarP_1,21.28 // इति श्रीबृहन्नांरदीयपुराणं पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षशुल्कैकादशीमासभ्य पौर्णिमापर्यन्तं पञ्चरात्रिव्रतं नामैकविंशो ऽध्यायः _____________________________________________________________ सनक उवाच अन्यद् व्रतवरं वक्ष्ये तच्छृणुष्व समाहितः । सर्वापापहरं पुण्यं सर्वलोकोपकारकम् ॥ NarP_1,22.1 // ëìhre श्रावणे वापि तथा भाद्रपदे ऽपि च । तथैवाश्विनके मासे कुर्यादेतद्वतं द्विज ॥ NarP_1,22.2 // एतेष्वन्यतमे मासे शुल्कपक्षे जितेन्द्रियः । प्राशयेत्पञ्चगव्यं च स्वपेद्विष्णुसमीपतः ॥ NarP_1,22.3 // ततः प्रातः समुत्थाय नित्यकर्म समाप्य च । श्रद्धया पूजयेद्विष्णुं वशी क्रोधविवार्जितः ॥ NarP_1,22.4 // विद्वद्भिः सहितो विष्णुमर्चयित्वा यथोचितम् । संकल्पं तु ततः कुर्यास्त्वस्ति वाचनपूर्वकम् ॥ NarP_1,22.5 // मासमेकं निराहारो ह्यद्यप्रभृति केशव । मासान्तं पारणं कुर्वे देवदेव तवाज्ञया ॥ NarP_1,22.6 // तपोरुप नमस्तुभ्यं तपसां फल दायक । ममाभूष्टप्रदं देहि सर्वविन्घान्निवारय ॥ NarP_1,22.7 // एवं समर्प्य देवस्य विष्णोर्मासव्रतं शुभम् । ततः प्रभृति मासान्तं निवसेद्धरिमन्दिरे ॥ NarP_1,22.8 // प्रत्यहं स्नापयेद्देवं पञ्चामृतविधानतः । दीपं निरन्तरं कुर्यात्तस्मिन्मासे हरेर्गृहे ॥ NarP_1,22.9 // प्रत्यहं khÃdayetkëÂhaæ ह्यपामार्ग समुद्भवम् । ततः स्नायीत विधिन्नारायणपरायणः ॥ NarP_1,22.10 // ततः संस्नापयेद्विष्णुं pÆrvavatprayator'cayet / ब्राह्मणान्भोजयेच्छक्त्या भक्तियुक्तः सद क्षिणम् ॥ NarP_1,22.11 // स्वयं च बन्धुभिः सार्द्धं भुञ्जीत प्रयतेन्द्रियः । एवं मासोपवासांश्च व्रती कुर्यात् त्रयोदश ॥ NarP_1,22.12 // वर्षान्ते वेदविदुषे गां प्रदद्यात्स दक्षिणाम् । भोजयेद्व्राह्माणांस्तत्र द्वादशैव विधानतः । शक्त्या च दक्षिणां दद्याद्रूह्यण्याभरणानि च ॥ NarP_1,22.13 // मासोपवासत्रितयं यः कुर्यात्संयते न्द्रियः । आत्पोर्यामस्य यज्ञत्य द्विगुणं फलमश्नुते ॥ NarP_1,22.14 // चतुः कृत्वः कृतं येन पाराकं मुनिसत्तम । स लभेत्परमं पुण्यमष्टान्गिष्टोमसंभवम् ॥ NarP_1,22.15 // पञ्चकृत्वो व्रतमिदं कृतं येन महात्मना । अत्यन्गिष्टोमजं पुण्यं द्विगुणं प्राप्नुयान्नरः ॥ NarP_1,22.16 // mÃsopavëaÂkaæ यः करोति सुसमाहितः । ज्योतिष्टो स्यन्ग यज्ञस्य फलं सो ऽष्टगुणं लभेत् ॥ NarP_1,22.17 // निराहारः सत्पकृत्वो नरो मासोपवासकान् । अश्वमेधस्य यज्ञस्य फलमष्टगुणं लभेत् ॥ NarP_1,22.18 // मासो पावासान्यः कुर्यादष्टकृत्वो मुनीश्वर । नरमेधाख्ययज्ञस्य फलं पञ्चगुणं लभेत् ॥ NarP_1,22.19 // यस्तु मासोपवासांश्च नवकृत्वः समाचरेत् । गोमेधमखजं पुण्यं लभते त्रिगुणं नरः ॥ NarP_1,22.20 // दशकृत्वस्तु यः कुर्यात्पराकं मुनिसत्तम । स ब्रह्ममेधयज्ञस्य त्रिगुणं फलमश्नुते ॥ NarP_1,22.21 // एकादश पराकांश्च यः कुर्यात्संयतेन्द्रियः । स याति हरिसारुप्यं सर्वभोगसमन्वितम् ॥ NarP_1,22.22 // त्रयोदश पराकांश्च यः कुर्यात्प्रयतो नरः । स याति परमानन्दं यत्र गत्वा न शोचति ॥ NarP_1,22.23 // मासोपवासनिरता गङ्गास्नानपरायणाः । धममागप्रवक्तारो मुक्ता एव न सशंयः ॥ NarP_1,22.24 // अवीराभिर्यतिभिर्ब्रह्यचारिभिः । मासोपवासः कर्त्तव्यो वनस्थैश्च विशेषतः ॥ NarP_1,22.25 // नारी वा पुरुषो वापि व्रतमेतत्सुदुर्लभम् । कृत्वा मोक्षमवान्पोति योगिनामपि दुर्लभम् ॥ NarP_1,22.26 // गृहस्थो वानप्रस्थो वा व्रती वा भिक्षुरेव वा । मूर्खो वा पण्डितो वापि श्रुत्वैतन्मोक्षभाग्भवेत् ॥ NarP_1,22.27 // इदं पुण्यं व्रताख्यानं नारायण परायणः । शृणुयाद्वाचयेद्वापि सर्वपापैः प्रमुच्यते ॥ NarP_1,22.28 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मासोपवासवर्णनं नाम द्वादशो ऽध्यायः _____________________________________________________________ सनक उवाच इदमन्यत्प्रवक्ष्यामि व्रतं त्रैलोक्यविश्रुतम् । सर्वपापप्रशमनं सर्वकामफलप्रदम् ॥ NarP_1,23.1 // ब्राह्मणक्षत्रियविशां शूद्राणां चैव योपिताम् । मोक्षदं कुर्वतां भक्त्या विष्णोः प्रियतरं द्विज ॥ NarP_1,23.2 // एकादशीव्रतं नाम सर्वाभीष्टप्रदं नृणाम् /. कर्त्तव्यं सर्वथा विप्रविष्णुप्रीतिकरं यतः ॥ NarP_1,23.3 // एकादश्यां न भुञ्जीत पक्षयोरुभयोपरि । यो भुङ्क्ते सो ऽत्र पापीयान्परत्र नरकं व्रजेत् ॥ NarP_1,23.4 // उपवासफलं लिप्सुर्जह्याद्भुक्तिचतुष्टयम् । पूर्वापरदिने गत्रावहोरात्रं तु मध्यमे ॥ NarP_1,23.5 // एकादशीदिने यस्तु भोक्तुमिच्छति मानवः । स भोक्तुं सर्वलपापानि स्पृहयालुर्नसंशयः ॥ NarP_1,23.6 // भवेद्दशम्यामेकाशीद्वादश्यां च मुनीश्वर । एकादश्यां निराहारो यदि मुक्तिमभीप्सति ॥ NarP_1,23.7 // यानि कानि च पापानि ब्रह्महत्यादिकानि च । अन्नमाश्रित्य तिष्ठन्ति तानि विप्र हरेश्वर । एकादश्यां निराहारो यदि मुक्तिमभीप्सति ॥ NarP_1,23.8 // यानि कानि च पापानि ब्रह्महकत्यादिकानि च । अन्नमाश्रित्य तिष्ठन्ति तानि च मुनीश्वर । एकादश्यां निराहारो यदि मुक्तिमभीप्सति ॥ NarP_1,23.8 // यानि कानि च पापानि ब्रह्महत्यादिकानि च च ॥ अन्नमाश्रित्य तिष्टन्ति तानि विप्र हरेर्दिने ॥ NarP_1,23.9 // ब्रह्महत्यादिपापानां कथञ्चिन्निष्कृतिर्भवेत् । एकादश्यां तु यो भुङ्क्ते तस्य नैवास्ति निष्कृतिः ॥ NarP_1,23.9 // महापातकयुक्तो वायुक्तो वा सर्व पानकैः । एकादश्यां निराहारः स्थित्वा याति परां गतिम् ॥ NarP_1,23.10 // एकादशी महापुण्या विष्णोः प्रियतमा तिथिः । संसेव्या सर्वथा विप्रैः संसारच्छे दलिप्सुभिः ॥ NarP_1,23.11 // दशम्यां प्रातरुत्थाय दन्तधावनपूर्वकम् । स्नापयेद्विधिवद्विष्णुं पूजयेत्प्रयतेन्द्रियः ॥ NarP_1,23.12 // एकादश्यां निराहारो निगृहीतेन्द्रियो भवेत् । शयीत सन्निधौ विष्णोर्नारायणपरायणः ॥ NarP_1,23.13 // एकादश्यां तथा स्नात्वा संपूज्यच च जनार्दनम् । गन्धपुष्पादिभिः सम्यक् ततस्त्वे वसुदीरयेत् ॥ NarP_1,23.14 // एकादश्यां निराहारः स्थित्वाद्याहं परे ऽहनि । भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ॥ NarP_1,23.15 // इमं मन्त्रं समुच्चार्थं देव देवस्य चक्रिणः । भक्तिभावेन तुष्टात्मा उपवासं समर्पयेत् ॥ NarP_1,23.16 // देवस्य पुरतः कुर्याज्जागरं नियतो व्रती । gÅtairvÃdyaiÓaaca नृत्यैश्च पुराणश्रवणादिभिः ॥ NarP_1,23.17 // ततः प्रातः समुत्थाय द्वादशीदिवसे व्रती । स्नात्वा च विधिवद्विष्णुं पूजयत्प्रयतेन्द्रियः ॥ NarP_1,23.18 // पञ्चामृतेन संस्नाप्य एकादश्यां जनार्द्दनम् । द्वादश्यां पयसा विप्र हरिसारुपप्यमषश्नुते ॥ NarP_1,23.19 // अज्ञानतिमिरान्धस्य व्रतेनानेन केशव । प्रसीद सुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव ॥ NarP_1,23.20 // एवं विज्ञाप्य विप्रेन्द्र माधवं सुसमाहितः । ब्रह्मणान्भोजयेच्छक्त्या दद्याद्वै दक्षिणां तथा ॥ NarP_1,23.21 // ततः स्वबन्धुभिः सार्द्धं नारायणपरायणः । कृतपञ्चमहायज्ञः स्वयं भुञ्जीत वाग्यतः ॥ NarP_1,23.22 // एवं यः प्रयतः कुर्यात्पुण्यमेकादशीव्रतम् । स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ॥ NarP_1,23.23 // उपवासव्रतपरो धर्मकार्यचपरायणः । चाण्डालान्पतकितांश्चैव नेक्षेदपि कदाचन ॥ NarP_1,23.24 // नास्तिकान्भिन्नमर्योदान्निन्दकान्पिशुनांस्तथा । उपवास व्रतपरो नालपेच्च कदाचन ॥ NarP_1,23.25 // वृषलीसूतिपोष्टारं वृषलीपतिमेव च । अयाज्ययाजकं चैव नालपेत्सर्वदा व्रती ॥ NarP_1,23.26 // कुण्डशिनं गायकं च तथा देवलकाशिनम् । भिषजं काव्यकर्त्तारं देवद्विजविरोधिनम् ॥ NarP_1,23.27 // परान्नलोलुपं चैव परस्त्रीनिरतं तथा । व्रतोपवासनिरतो वाङ्मात्रेणापि नार्चयेत् ॥ NarP_1,23.28 // इत्येवमादिभिः शुद्धो वशी सर्वहिते रतः । उपवासपरो भूत्वा परां सिद्धिमवान्पुयात् ॥ NarP_1,23.29 // नास्ति गङ्गासमं तीर्थं नास्ति मातृसमोगुरुः । नास्तु विष्णुसमं दैवं तपो नानशनात्परम् ॥ NarP_1,23.30 // नास्ति क्षमासमा माता नास्ति कीर्तिसमं धनम् । नास्ति ज्ञानसमो लाभो लाभो न च धर्म समः पिता ॥ NarP_1,23.31 // न विवेकसमो बन्धुर्मैकादश्याः परं व्रतम् । अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ NarP_1,23.32 // संवादं भद्रशीलस्य तत्पितुर्गुलवस्य च । पुरा हिगालवो नाम मुनिः सत्यपरायणः ॥ NarP_1,23.33 // उवा चस नर्मदातीरेरे शान्तो दान्तस्तपोनिधिः । बहुवृक्षसमाकीर्णे गजभल्लुनिषेविते ॥ NarP_1,23.34 // सिद्धचारणगन्धर्व यक्षविद्याधरान्विते । कन्दमूलफलैः पूर्णे मुनिवृन्दनिषेदिते ॥ NarP_1,23.35 // गालवो नाम विप्रेन्द्रो निवासमकसेच्चिरम् । तस्याभवद्भद्रशील इति ख्यातः सुतो वशी ॥ NarP_1,23.36 // जान्तिस्मरो महाभागो नारायणपरायणः । bÃlakrìanakÃle ऽपि भद्रशीलो महामतिः ॥ NarP_1,23.37 // मृदा च विष्णोः प्रतिमां कृत्वा पूजयते क्षणम् । वयस्यान्बोधयेच्चापि विष्णुः पूज्यो नरैः सदा ॥ NarP_1,23.38 // एकादशीव्रतं चैव कर्त्तव्यमपि पण्डितैः । एवं ते बोधितास्तेन शिशवो ऽपि मुनीश्वर ॥ NarP_1,23.39 // हरिं मृदैव निर्माय पृथक्संभूय वा मुदा । अर्चयन्ति महाभागा विष्णुभक्तिपरायणाः ॥ NarP_1,23.40 // नमस्कुर्वन्भद्रमति र्विष्णवे सर्वविष्णवे । सर्वेषां जगतां स्वस्ति भूयादित्यब्रवीदिदम् ॥ NarP_1,23.41 // krŬÃkÃle मुहूर्तं वा मुहूर्तार्द्धमथापि वा । एकादशीति संकल्प्यव्रतं यच्छति केशवे ॥ NarP_1,23.42 // एवं सुचरितं दृष्ट्वा तनयं गालवो मुनिः । अपृच्छद्विस्मयाविष्टः समालिङ्ग्य तपोनिधिः ॥ NarP_1,23.43 // गालव उवाच भद्रशील महाभाग भद्रशीलो ऽसि सुव्रत । चरितं मङ्गलं यत्ते योगिनामपि दुर्लभम् ॥ NarP_1,23.44 // हरिपूजापरो नित्यं सर्वभूतहितेरतः । एकादशीव्रतपरो निषिद्धाचारवर्जितः । निर्द्धन्द्वो निर्ममः शान्तो हरिध्यानपरायाणः ॥ NarP_1,23.45 // एवमेतादृशी बुद्धिः कथं जातार्भकस्यते । विनापि महतां सेवां हरिभक्तिर्हि दुर्लभा ॥ NarP_1,23.46 // स्वभावतो जनस्यास्य ह्यविद्याकामकर्मसु । प्रवर्त्तते मतिर्वत्स कथं ते ऽलौकिकी कृतिः ॥ NarP_1,23.47 // सत्सङ्गे ऽपि मनुष्याणां पूर्वपुण्यातिरेकतः । जायते भगवद्भक्तिस्तदहं विस्मयं गतः ॥ NarP_1,23.48 // पृच्छामि प्रीतिमापन्नस्तद्भवान्वक्तुमर्हति । भद्रशीलो मुनिश्रेष्ठः पित्रैवं सुविकल्पितैः ॥ NarP_1,23.49 // जातिस्मरः सुकृतात्मा हृषथ्टप्रहसिताननः । स्वानभ्रुतं यथाव्रतं सर्वं पित्रे न्यवेदयत् ॥ NarP_1,23.50 // भद्रशील उवाच शृणु तात मुनिश्रेष्ठ ह्यनुभूतं मया पुरा । जातिस्मरत्वाज्जानामि यमेन paribhëitam ॥ NarP_1,23.51 // एतच्छत्वा महाभागो गालवो विस्मयोन्वितः । उवाच प्रीतिमापन्नो भद्रशीलं महामतिम् ॥ NarP_1,23.52 // गालव उवाच कस्त्वं पूर्वं महाभाग किमुक्तं च यमेन ते । कस्य वा केन वा हेतोस्तत्सर्वं वक्तुमर्हसि ॥ NarP_1,23.53 // भद्रशील उवाच अहमासं पुरा तात राजा सोमकुलोद्भवः । धर्मकीर्तिरिति ख्यातो दत्तात्रघेयेण शासितः ॥ NarP_1,23.54 // नव वर्षसहस्राणि महीं कृत्स्त्रमपालयम् । अधर्माश्च तथा धर्मा मया तु बहवः कृताः ॥ NarP_1,23.55 // ततः श्रिया प्रमत्तो ऽहं बह्वधर्मम कारिपम् । पापण्डजनसंसर्गात्पापण्डचरितो ऽभवम् ॥ NarP_1,23.56 // पुरार्जितानि पुण्यानि मया तु सुबहून्यपि । पापण्डैर्बाधितो ऽहं तु वेदमार्गं समत्यजम् ॥ NarP_1,23.57 // मखाश्च सर्वे विध्वस्ता कूटयुक्तिविदा मया । अधर्मनिरतं मां तु दृष्ट्वा महेशजाः ॥ NarP_1,23.58 // सदैव दुष्कृतं चक्रुः षष्टांशस्तत्रमे ऽभवत् । एवं पापसमाचारो व्यसनाभिरतः सदा ॥ NarP_1,23.59 // मृगयाभिररतो भूत्वा ह्यकदा प्राविशं वनम् । ससैन्यो ऽहं वने तत्र हत्वा बहुविधान्मृगान् ॥ NarP_1,23.60 // क्षुत्तृट्परिवृतः श्रान्तो रेवातीरमुपागमम् । रवितीक्ष्णातपल्कान्तो रेवायां स्नानमाचरम् ॥ NarP_1,23.61 // अहष्टसैन्य एकाकी pŬyamÃna÷ क्षुधा भृशम् ॥ NarP_1,23.62 // समेतास्तत्रघ ये केचिद्रेवातीरनिवासिनः । एकादशीव्रतपरा मया दृष्ट्वा निशामुखे ॥ NarP_1,23.63 // निराहारश्च तत्राहमे काकी कतज्जनैः सह । जागरं कृतवांश्वापि सेनया रहितो निशि ॥ NarP_1,23.64 // अध्वश्रमपरिश्रान्तः k«utpipÃsÃprapŬita÷ / तत्रैव जागरान्ते ऽहं तातपञ्चत्वमागतः ॥ NarP_1,23.65 // ततो यमभटैर्बद्धो महादंष्ट्राभयङ्करैः । अनेकल्केशसंपन्नमार्गेणात्पो यमान्तिकम् । दंष्ट्राकरालवदनमपश्यं समवर्तिनम् ॥ NarP_1,23.66 // अथ kÃliÓcitragutpamÃhÆyedamabhëata / अस्य शिक्षाविधानं च यथावद्वद पण्डितं ॥ NarP_1,23.67 // एवमुक्तश्चित्रगुत्पो धर्मराजेन सत्तम । चिरं विचारयामास पुनश्चेदमभापत ॥ NarP_1,23.68 // असौ पापरतः सत्यं तथापि शृणु धर्मप । एकादश्यां निराहारः सर्वपापैः प्रमुच्यते ॥ NarP_1,23.69 // एष रेवातटे रम्ये निराहारो हरेर्दिने । जागरं चोपवासं च कृत्वा ni«aapÃpatÃæ गतः ॥ NarP_1,23.70 // यानि कानि च पापानि कृतानि सुबहूनि च । तानि सर्वाणि नष्टानि ह्युपवासप्रभावतः ॥ NarP_1,23.71 // एवमुक्तो धर्मराजश्चित्रगुत्पेन धीमता /' नानाम दण्डवद्भूमौ ममाग्रे सो ऽनुकंपितः ॥ NarP_1,23.72 // पूजयामास मां तत्र भक्तिभावेन धैर्मरा/ ततश्च स्वभटान्सर्वानाहूयेदमुवाच ह ॥ NarP_1,23.73 // धर्मराज उवाच शृणुध्वं मद्वचो दूता हितं वक्ष्याम्यनुत्तममम् । धर्ममार्गरता न्मर्त्यान्मानयध्वं ममान्तिकम् ॥ NarP_1,23.74 // ये विष्णुपूजनरताः प्रयताः कृतज्ञाश्चैकादशीव्रतपरा विजितेन्द्रियाश्च । नारायणाच्युतहरे शरणं भवेति शान्ता वदन्ति सततं तरसात्यजध्वम् ॥ NarP_1,23.75 // नारायणाच्युत जनार्दन कृष्ण विष्णो पद्मेश पद्मजपितः शिव शङ्करेति । नित्यं वदन्त्यखिललोक हिताः प्रशान्ता दूरद्भटास्त्यजता तान्न ममैषु शिक्षा ॥ NarP_1,23.76 // नारायणार्पितकृतान्हरिभक्तिभजः स्वाचारमार्गनिरतान् गुरुसेवकांश्च । सत्पात्रदान निरतांश्च सुदीनपाल्लान्दूतास्त्यजध्वमनिशं हरिनामसक्तान् ॥ NarP_1,23.77 // pëaï¬asaÇgarahitÃndvijabhaktini«ÂhÃnsatsaægalollupatarÃæÓca तथातिथेयान् । शंभौ हरौ च समबुद्धिमतस्तथैव dÆtÃstyajadhvamupakÃraparäjanÃnÃm // NarP_1,23.78 // ये वर्जिता हरिकथामृतसेवनैश्च नारायणस्मृतिपरायणमानसैश्च ॥ विर्पन्द्रपादजलसेचनतो ऽप्रहृष्टांस्तान्पापिनो मम भटा गृहमानयध्वम् ॥ NarP_1,23.79 // ये मातृतातपरिभर्त्सनशीलिनश्च लोकद्विषो हितजनाहितकर्मणश्च । devasvalobhaniratäjananÃÓakart­ÃnatrÃnayadhvamaparÃdhaparÃæÓca दूताः ॥ NarP_1,23.80 // एकादशीव्रतपराङ्मुखमुग्रशीलं लोकापवादनिरतं परनिन्दकं च । ग्रामस्य नाशकरमुत्तमवैरयुक्तं दूताः समानयत विप्रधनेषु लुब्धम् ॥ NarP_1,23.81 // ये विष्णुभक्तिविमुखाः प्रणमन्ति नैव नारायणं हि शरणागतपालकं च । विष्णवालयं च नहि यान्ति नराः सुमूर्खास्तानानयध्वमतिपापरतान्प्रसाह्य ॥ NarP_1,23.82 // एवं श्रुतं यदा तत्र यमेन paribhëitam । मयानुतापदग्धेन स्मृतं तत्कर्म निन्दितम् ॥ NarP_1,23.83 // असत्कर्मानुतापेन सद्धर्मश्रवणेन च । तत्रैव सर्वपापानि निःशेषाणि गतानि मे ॥ NarP_1,23.84 // पापशेषाद्विनिर्मुक्तं हरिसारुप्यतां गतम् । सहस्रसूर्यसंकाशं प्रणनाम यमश्च तम् ॥ NarP_1,23.85 // एवं दृष्ट्वा विस्मितास्ते यमदूता भयोत्कटाः । विश्वासं परमं चक्रुर्यमेन paribhëite ॥ NarP_1,23.86 // ततः संपूज्य मां कालो विमानशतसंकुलम् । सद्यः संप्रेषयामास तद्विष्णोः परमं पदम् ॥ NarP_1,23.87 // विमानकोटिभिः सार्द्धं सर्वभोगसमन्वितैः । कर्मणा तेन विप्रर्षे विष्णुलोके मयोषितम् ॥ NarP_1,23.88 // कल्पकोटिसहस्राणि कल्पकोटिशतानि च । स्थित्वा विष्णुपदं पश्चादिन्द्रलोकमुपगमम् ॥ NarP_1,23.89 // तत्रापि sarvabhogìhya÷ सर्वदेवनमस्कृतः । तावत्कालं दिविस्थित्वा ततो भूमिमुपागतः ॥ NarP_1,23.90 // अत्रापि विष्णुभक्तानां जातो ऽहं भवतां कुले । jÃtismaratvìajjÃnÃmi sarvametanmunÅÓaavara // NarP_1,23.91 // तस्माद्विष्ण्वर्चनोद्योगं करोमि सह बालकैः । एकादशीव्रतमिदमिति न ज्ञातवान्पुरा ॥ NarP_1,23.92 // जातिस्मृतिप्रभावेण तज्ज्ञातं सांप्रतं मया । अत्र स्वेनापि यत्कर्म कृतं तस्य फलं त्विदम् ॥ NarP_1,23.93 // एकादशीव्रतं भक्त्या कुर्वतां किमुत प्रभो । तस्माच्चरिष्ये विप्रेन्द्र शुभमेकादशीव्रतम् ॥ NarP_1,23.94 // विष्णुपूजां चाहरहः परमस्थानकाङ्क्षया । एकादशीव्रतं यत्तु कुर्वन्ति श्रद्धया नराः ॥ NarP_1,23.95 // तेषां तु विष्णुभवनं परमानन्ददायकम् । एवं पुत्रवचः श्रुत्वा संतुष्टो गालवो मुनिः ॥ NarP_1,23.96 // अवाप परमां तुष्टिं मनसा चातिहर्षितः । मज्जन्म सफलं जातं मद्धंशः पावनीकृतः ॥ NarP_1,23.97 // यतस्त्वं मदगृहे जातो विष्णुभक्तिपरायणः । इति संतुष्टचित्तस्तु तस्य पुत्रस्य कर्मणा ॥ NarP_1,23.98 // हरिपूजाविधानं च यथावत्समबोधयत् । इत्येतत्ते मुनिश्रेष्ठ यथावत्कथितं मया । संकोचविस्तराभ्यां च किमन्यच्छ्रोतुमिच्छसि ॥ NarP_1,23.99 // इति श्रीबृहन्नारदीये पुराणे पूर्वभागे प्रथमपादे व्रताख्याने एकादशीव्रतमहिमानुवर्णनं नाम त्रयोविंशो ऽयायः _____________________________________________________________ सूत उवाच एतन्निशम्य सनकोदितमप्रमेयं पुण्यं हरेर्दिनभवं निखिलोत्तमं च । पापौघशान्तिकरणं व्रतसारमेवं ब्रह्मात्मजः punarabhëata हर्षयुक्तः ॥ NarP_1,24.1 // नारद उवाच कथितं भवता सर्वं मुने तत्त्वार्थकोविद । व्रताख्यानं महापुण्यं यथावद्धरिभक्तिदम् ॥ NarP_1,24.2 // इदानीं श्रोतुमिच्छामि वर्णाचचारविधिं मुने । तथा सर्वाश्रमाचारं प्रायश्चित्तविधिं तथा ॥ NarP_1,24.3 // एतत्सर्वं महाभाग सर्वतत्त्वार्थकोविद । कृपया परया मह्यं यथावद्वक्तुमर्हसि ॥ NarP_1,24.4 // सनक उवाच शृणुष्व मुनिशार्दूल यथा भक्तप्रियङ्करः । वर्णाश्रमाचारपरैः पूज्यते हरिरव्ययः ॥ NarP_1,24.5 // मन्वाद्यैरुदितं यच्च वर्णाश्रमनिबन्धनम् । तत्ते वक्ष्यामि विधिवद्भक्तो ऽसि त्वमधोक्षजे ॥ NarP_1,24.6 // ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चत्वार एव ते । वर्णा इति समाख्याता एतेषु ब्राह्मणो ऽधिकः ॥ NarP_1,24.7 // ब्राह्मणाः क्षत्रिया वैश्या द्विजाः प्रोक्तास्त्रयस्ताथा । मातृतश्चोपनयनाद्दि जत्वं प्राप्यते त्रिभिः ॥ NarP_1,24.8 // एतैर्वर्णैः सर्वधर्माः कार्या वर्णानुरुपतः । स्ववर्णधर्मत्यगेन pëaï¬a÷ प्रोच्यते बुधैः ॥ NarP_1,24.9 // स्वगृह्यचोदितं कर्मद्विजः कुर्वन्कृती भवेत् । अन्यथा पतितो भूयात्सर्वधर्मबहिष्कृतः ॥ NarP_1,24.10 // युगधर्मः परिगार्या वेर्णैरेतैर्यथोचितम् । देशाचारास्तथाग्राह्याः स्मृतिधर्माविरोधतः ॥ NarP_1,24.11 // कर्मणा मनसा वाचा यत्नाद्धर्ंमं समाचरेत् । अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्नतु ॥ NarP_1,24.12 // समुद्रयात्रास्वीकारः कमण्डलुविधारणम् । द्विजानामसवर्णासु कन्या सूपयमस्तथा ॥ NarP_1,24.13 // देवराच्च सुतोत्पत्तिर्मधुपर्के पशोर्वधः । मांसादनं तथा श्राद्धे वानप्रस्थआश्रमस्तथा ॥ NarP_1,24.14 // दत्ताक्षतायाः कन्यायाः पुनर्दानं वराय च । नैष्टिकं ब्रह्मचर्यं च नरमेधाश्चमेधकौ ॥ NarP_1,24.15 // महाप्रस्थानगमनं गोमेधश्च तथा मखः । एतान्धर्मान्कलियुके वर्ज्यानाहुर्मनीषिणः ॥ NarP_1,24.16 // देशाचाराः परिग्राह्यास्तत्तद्देशगतैर्नरैः । अन्यथा पतितो ज्ञेयः सर्वधर्मबहिष्कृतः ॥ NarP_1,24.17 // ब्राह्मणक्षत्रियविशां शूद्राणां च द्विजोत्तमा । क्रियाः सामान्यतो वक्ष्ये तच्छृणुष्व समाहितः ॥ NarP_1,24.18 // दानं दद्यार्द्वह्मणेभ्यस्तथा यज्ञैर्यजेत्सुरान् । वृत्त्यर्थं याचयेच्चैव अन्यानध्यापयेत्तथा ॥ NarP_1,24.19 // याजयेद्यजने योग्यान्विप्रो नित्योदकी भवेत् । कुर्य्याच्च वेदग्रहणं तथाग्रेश्च परिग्रहम् ॥ NarP_1,24.20 // ग्राह्येर् द्व्ये च पारक्ये समबुद्धिर्भवेत्तथा । सर्वलोकहितं कृर्यान्मृदुवाक्यमुदीरयेत् ॥ NarP_1,24.21 // ऋतावभिगमः पत्न्यां शस्यते ब्राह्मणस्य वै । न कस्याप्यहितं ब्रूयाद्विष्णुपूजापरो भवेत् ॥ NarP_1,24.22 // दद्याद्दानानि विप्रेभ्यः क्षत्रियो ऽपि द्विजोत्तम । कुर्य्याच्च वेदग्रहणं यज्ञैर्द्देवान्यजेत्तथा ॥ NarP_1,24.23 // शस्त्राजीवी भवेच्चैव पालयेद्धर्मतो महीम् । दुष्टानां शासनं कुर्य्याच्छिष्टानां पालनं तथा ॥ NarP_1,24.24 // पाशुपाल्यं च वाणिज्यं कृंषिश्च द्विजसत्तम । वेदस्याध्ययनं चैव वैश्यस्यापि प्रकीर्त्तितम् ॥ NarP_1,24.25 // कुर्याच्च दारग्रहणं धर्माश्चैव समाचरेत् । क्रयविक्रयजर्वापि धनैः कारुक्रियोद्भवैः ॥ NarP_1,24.26 // दद्याद्दानानि शूद्रो ऽपि पाकयज्ञैर्यजेन्न च । ब्राह्मणक्षत्रियविशां शुश्रूषानि रतो भवेत् ॥ NarP_1,24.27 // ऋतुकालाभिगामीच स्वदारेषु भवेत्तथा । सर्वलोकहितोषित्वं मङ्गलं प्रियवादिता ॥ NarP_1,24.28 // अनायासो मनोहर्षस्तितिक्षा नातिमानिता । सामान्यं सर्ववर्णानां मुनिभिः परिकीर्तितम् ॥ NarP_1,24.29 // सर्वे च मुनितां यान्ति स्वाश्रमोचितकर्मणा । ब्राह्मणः क्षत्रियाचारमाश्रयेदापदि द्विज ॥ NarP_1,24.30 // क्षत्रियो ऽपि च विड्वृत्तिमत्यापदि समाश्रयेत् । नाश्रयेच्छूद्रवृत्तिं तु अत्यापद्यपि वै द्विजः ॥ NarP_1,24.31 // यद्याश्रयेद्दिजो mƬhastadà चाण्डासतां व्रजेत् । ब्राह्मणक्षत्रियविशां त्रयाणां मुनिसत्तम ॥ NarP_1,24.32 // चत्वार आश्रमाः प्रोक्ताः पञ्चमो नोपपद्यते । ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्च सत्तम ॥ NarP_1,24.33 // चतुर्भिराश्रमैरेभिः साध्यते धर्म उत्तमः । विष्णुस्तुष्यति विप्रेन्द्र कर्मयोगरतात्मनः ॥ NarP_1,24.34 // निःस्पृहाशान्तमनसः स्वकर्मनिरतस्य च । ततो याति परं स्थानं यतो नावर्त्तते पुनः ॥ NarP_1,24.35 // इति श्रीबृहन्नारायणपुराणे पूर्वभागे प्रथमपादे सदाचारो नाम चतुर्विशो ऽध्यायः _____________________________________________________________ सनक उवाच वर्णाश्रमाचारविधिं प्रवक्ष्यामि विशेषतः । शृणुष्व तन्मुनिश्रेष्ठ सावधानेन चेतसा ॥ NarP_1,25.1 // यः स्वधर्मं परित्यज्य परधर्मं समाचरेत् । pëaï¬a÷ स हि विज्ञेयः सर्वधर्मबहिष्कृतः ॥ NarP_1,25.2 // गर्भाधानादिसंस्काराः कार्या मन्त्रविधानतः । स्त्रीणाममन्त्रतः कार्या यथाकालं यथाविधि ॥ NarP_1,25.3 // सीमन्तकर्म प्रथमं चतुर्थे मासि शस्यते । षष्टे वा सत्पमे वापि अष्टमे वापि कारयेत् ॥ NarP_1,25.4 // जाते पुत्रे पिता स्नात्वा सचैलं जातकर्म च । कुर्य्याच्च नान्दीश्राद्धं च स्वस्तिवाचनपूर्वकम् ॥ NarP_1,25.5 // हेम्ना वा रजतेनापि वृद्धिश्राद्धं प्रकल्पयेत् । अन्नेन कारयेद्यस्तु स चण्डाल समो भवेत् ॥ NarP_1,25.6 // कृत्वाभ्युदयिकं श्राद्धं पिता पुत्रघस्य वाग्यतः । कुर्वीत नामनिर्द्देशं सूतकान्ते यथाविधि ॥ NarP_1,25.7 // अस्पष्टमर्थहीनं च ह्यतिगुर्व क्षरान्वितम् । न दद्यान्नाम विप्रेन्द तथा च विषथमाक्षरम् ॥ NarP_1,25.8 // तृतीयवर्षे चौलं च पञ्चमे षष्टसंमिते । सत्पमे cëÂame वापि कुर्याद् गृह्योक्तमार्गतः ॥ NarP_1,25.9 // दैवयोगादतिक्रान्ते गर्भाधानादिकर्मणि । कर्तव्यः पादकृच्छ्रो वै चौले त्वर्द्धं प्रकल्पयेत् ॥ NarP_1,25.10 // garbhëÂame ऽष्टमे वाब्दे बटुकस्योपनायनम् । ëo¬aÓÃbdaparyantaæ गौणं कालमुशन्ति च ॥ NarP_1,25.11 // गर्भैकादशमे ऽब्दे तु राजन्यस्योपनायनम् । आद्वाविंशाब्दपर्यन्तं कालमाहुर्विपश्चितः ॥ NarP_1,25.12 // वैश्वोपनयनं प्रोक्तं गर्भाद्द्वादशमे तथा । चतुर्विंशाब्दपर्यन्तं गौणमाहुर्मनीषिणः ॥ NarP_1,25.13 // एतत्कालावधेर्यस्य द्विजस्यातिक्रमो भवेत् । सावित्रीपतितं विद्यात्तं तु नैवालपेत्कदा ॥ NarP_1,25.14 // द्विजोपनयने विप्र मुख्यकालव्यतिक्रमे । द्वादशाब्दं चरेत्कृच्छ्रं पश्चाज्चान्द्रायणं तथा । सांतपनद्वयं चैव कृत्वा कर्म समाचरेत् ॥ NarP_1,25.15 // अन्यथआ पतितं विद्यात्कर्त्तापि ब्रह्महा भवेत् । र्मौञ्जी विप्रस्य विज्ञेया धनुर्ज्या क्षत्त्रियस्य तु ॥ NarP_1,25.16 // आवी वैश्यस्य विज्ञेया श्रूयतामजिने तथा । विप्रस्य चोक्तमइणेयं रौरवं क्षत्रियस्य तु ॥ NarP_1,25.17 // आजं वेश्यस्य विज्ञेयं दण्डान्वक्ष्ये यथाक्रमम् । पालाशं ब्राह्मणस्योक्तं नृपस्यौदुम्बरं तथा ॥ NarP_1,25.18 // बैल्वं वैश्यस्य विज्ञेय तत्प्रमाणं शृणुष्व मे । विप्रस्य केशमानं स्यादाललाटं नृपस्य च ॥ NarP_1,25.19 // नासाग्रसंमितं दण्डं वैश्यस्याहुर्विपश्चितः । तथा वासांसि वक्षघ्यामि विप्रादीनां यथाक्रमम् ॥ NarP_1,25.20 // कषायं चैव mäji«Âaæ हारिद्रं च प्रकीर्तितम् । उपनीतो द्विजो विप्र परिचर्यापरो गुरोः ॥ NarP_1,25.21 // वेदग्रहणपर्यन्तं निवसेद्गुरुवेश्मनि । प्रातः स्नायी भवेद्वर्णी समित्कुशफलादिकान् ॥ NarP_1,25.22 // गुर्वर्थमाहरेन्नित्यं कल्ये कल्ये मुनीश्वर । यज्ञोपवीतमजिनं दण्डं च मुनिसत्तम ॥ NarP_1,25.23 // नष्टे भ्रष्टे नवं मन्त्राद्धृत्वा भ्रष्टं जले क्षिपेत् । वर्णिनो वर्त्तनं प्राहुर्भिक्षान्नेनैव केवलम् ॥ NarP_1,25.24 // भिक्षा च श्रोत्रियागारादाहरेत्प्रयतेन्द्रियः । भवत्पूर्वं ब्राह्मणस्य भवन्मध्यं नृपस्य च ॥ NarP_1,25.25 // भवदत्यं विशः प्रोक्तं भिक्षाहरणकं वचः । सांयप्रातर्वह्निकार्यं यथाचारं जितेन्द्रियः ॥ NarP_1,25.26 // कुर्यात्प्रतिदिनं वर्णीं ब्रह्मयज्ञं च तर्पणम् । अग्निकार्यपरित्यागी पतितः प्रोच्यते बुधैः ॥ NarP_1,25.27 // ब्रह्मयज्ञविहीनश्च ब्रह्महा परिकीर्तितः । देवताभ्यर्च्चनं कुर्याच्छुश्रूषानुपदं गुरोः ॥ NarP_1,25.28 // भिक्षान्नं भोजयेन्नित्यं नैकान्नाशी कदाचन । आनीयानिन्द्यविप्राणां गृहाद्भिक्षां जितेन्द्रियः ॥ NarP_1,25.29 // निवेद्य गुरवे ऽश्रीयाद्वाग्यतस्तदनुघज्ञया । मधुस्त्रीमांसलवणं ताम्बूलं दन्तधावनम् ॥ NarP_1,25.30 // उच्छिष्टभोजनं चैव दिवास्वापं च वर्जयेत् । छात्रघपादुक गन्धांश्च तथा माल्यानुलेपनम् ॥ NarP_1,25.31 // जलकेलिं नृत्यगीतवाद्यं तु परिवर्जयेत् । परिवादं चोपतापं विप्रलापं tathäjanam ॥ NarP_1,25.32 // pëaï¬a जनसंयोगं शूद्रसंगं च वर्जयेत् । अभिवादनशीलः स्याद् वृद्धेषु च यथाक्रमम् ॥ NarP_1,25.33 // ज्ञानवृद्धास्तपोवृद्धा वयोवृद्धा इति त्रयः । आध्यात्मिका दिदुःखानि निवारयति यो गुरुः ॥ NarP_1,25.34 // वेदशास्त्रोपदेशेन तं पूर्वमभिवादयेत् । असावहमिति ब्रूयाद्दिजो वै ह्यभिवादने ॥ NarP_1,25.35 // नाभिवाद्याश्च विप्रेण क्षघत्रियाद्याः कथञ्चन । नास्तिकं भिन्नमर्यादं कृतन्घं ग्रामयाजकम् ॥ NarP_1,25.36 // स्तेनं च कितवं चैव कदाचिन्नाभिवादयेत् । pëaï¬aæ पतितं व्रात्यं तथा नक्षघत्रजीविनम् ॥ NarP_1,25.37 // तथा पातकिनं चैव कदाचिन्नाभिवादयेत् । उन्मत्तं च शठं धूर्त्तं धावन्तमशुचिं तथा ॥ NarP_1,25.38 // अभ्यक्तशिरसं चैव जपन्तं नाभिवादयेत् । विवादशीलिनं चञ्जं वमन्तं जलमध्यगम् ॥ NarP_1,25.39 // भिक्षान्नधारिणं चैव शयानं नाभिवादयेत् । भर्तृन्घीं पुष्पिणीं जारां सूतिकां गर्भपातिनीम् ॥ NarP_1,25.40 // कृतन्घीं च तथा चण्डीं कदाचिन्नाभिवादयेत् । सभायां यज्ञशालायां देवतायतनेष्वपि ॥ NarP_1,25.41 // प्रत्येकं तु नमस्कारो हॄन्ति पुण्यं पुराकृतम् । श्राद्धं व्रतं तथा दानं देवताभ्यार्चनं तथा ॥ NarP_1,25.42 // यज्ञं च तर्पणं चैव कुर्वन्तं नाभिवादयेत् । कृते ऽभिवादने यस्तु न कुर्या त्प्रतिवादनम् ॥ NarP_1,25.43 // नाभिवाद्यः स विज्ञेयो यया शूद्रस्तथैव सः । प्रक्षाल्य पादावाचम्य गुरोरभिमुखः सदा ॥ NarP_1,25.44 // तस्य पादौ च संगृह्य अधीयीत विचक्षणः । अष्टकासु चतुर्दश्यां प्रतिपत्पर्वणोस्तथा ॥ NarP_1,25.45 // महाभरण्यां विप्रेद्रं श्रवणद्वादशीदिने । भाद्रपदापरपक्षे द्वितीयायां तथैव च ॥ NarP_1,25.46 // माघस्य शुक्लसत्पम्यां नवम्यामाश्रिनस्य च । परिवेषं गते सूर्ये श्रोत्रिये गृहमागते ॥ NarP_1,25.47 // बन्धिते ब्रह्मणे चैव प्रवृद्धकलहे तथा । संध्यायां गर्जिते मेघे ह्यकाले परिवर्षणे ॥ NarP_1,25.48 // उल्काशनिप्रपाते च तथा विप्रे ऽवमानिते । मन्वादिषु च देवर्षे युगादिषु चतुर्ष्वपि ॥ NarP_1,25.49 // नाधीयीत द्विजः कश्चित्सर्वकर्मफलोत्सुकः । तृतीया प्राधवे शुक्ला भाद्रे कृष्णा त्रघयोदशी ॥ NarP_1,25.50 // कार्त्तिके नवमी शुद्धा माघे पञ्चदशी तिथिः । एता युगाद्याः कथिता दत्तस्याक्षयकारिकाः ॥ NarP_1,25.51 // मन्वादींश्च प्रवक्ष्यामि शृणुष्व सुसमाहितः । अक्षयुक्छुक्लनवमी कार्तिके द्वादशी सिता ॥ NarP_1,25.52 // तृतीया चैघत्रमासस्य तथा भाद्रपदस्य च । ëìhaÓukladaÓamÅ सिता माघस्य सत्पमी ॥ NarP_1,25.53 // ÓrÃvaïasyëÂamÅ कृष्णा tathëìhÅ च पूर्णमा । फआल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता ॥ NarP_1,25.54 // कार्तिकी फआल्गुनी चैघत्रीं ज्यैष्ठी पञ्चदशी सिता । मन्वादयः समाख्याता दत्तस्याक्षयकारिकाः ॥ NarP_1,25.55 // द्विजैः श्रद्धं चकर्त्तव्यं मन्वादिषु युगादिषु । श्राद्धे निमन्त्रिते चैवग्रहणे चन्द्रसूर्ययोः ॥ NarP_1,25.56 // अयनद्वितये चैव तथा भूकंपने मुने । गलग्रहे दुर्द्दिने च नाधीयीत कदाचना ॥ NarP_1,25.57 // एवमादिषु सर्वेषु अनध्यायेषु नारद । अधीयतां sumƬhÃnÃæprajÃæpraj¤ÃæyaÓa÷ श्रियम् ॥ NarP_1,25.58 // आयुष्यं बलमारोग्यं निकृन्तति यमः स्वयम् । अनध्याये तु यो ऽधीते तं विद्याद्व्रह्मघातकम् ॥ NarP_1,25.59 // न तं saæbhëayedviprana तेन सह संवसेत् । कुण्डगोलकयोः केचिज्जडादीनां च नारद ॥ NarP_1,25.60 // वदन्ति चोपनयनं तत्पुत्रादिषु केचन । अनधीत्य तु यो वेदमन्यत्र कुरुते श्रमम् ॥ NarP_1,25.61 // शूद्रतुल्यः स विज्ञेयो नरकस्य प्रियो ऽतिथिः । अनधीतश्रुतिर्विप्र आचार प्रतिपद्यते ॥ NarP_1,25.62 // नाचारफलमान्पोति यथा शूद्रस्तथैव सः । नित्यं नैमित्तिकं काम्यं यच्चान्यत्कर्म वैदिकम् ॥ NarP_1,25.63 // अनधीतस्य विप्रस्य सर्वं भवति निष्फलम् । शब्दब्रह्ममयो विष्णुर्वेदः साक्षाद्धारि स्मृकतः ॥ NarP_1,25.64 // वेदाध्यायी ततो विप्रः सर्वान्कामानवान्पुयात् ॥ NarP_1,25.65 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे स्मार्ताचारेषु वर्णाश्रमधर्मेष्वध्ययनादिधर्मनिरुपणं नाम पञ्चविंशो ऽध्यायः _____________________________________________________________ सनक उवाच वेदग्रहणपर्यन्तं शुश्रूषानियतो गुरोः । अनुज्ञातस्ततस्तेन कुर्यादग्निपरिग्रहम् ॥ NarP_1,26.1 // वेदाश्च धर्मशास्त्राणि वेदाङ्गान्यपि च द्विजः । अधीत्य गुरवे दत्त्वा दक्षिणां संविशेद्वृहम् ॥ NarP_1,26.2 // रुपलावण्यसंपन्नां सगुणां सुकुलोद्भवाम् । द्विजः समुद्वहेत्कन्यां सुशीलां धर्म चारिणीम् ॥ NarP_1,26.3 // मातृतः पञ्चमीं धीमान्पिततः सत्पमीं तथा । द्विजः समुद्वहेत्कन्यथा गुरुतल्पराः ॥ NarP_1,26.4 // रोगिणीं चैव वृत्ताक्षीं सरोगकुलसंभवाम् । अतिकेशामकेशामकेशां च वाचालां नोद्वहेद्वुधः ॥ NarP_1,26.5 // कोपानां वामनां चैव दीर्घदेहां विरुपिणीम् । न्यानाधिकाङ्गीमुन्मत्तां पिशुनां नोद्वहेद् बुधः ॥ NarP_1,26.6 // स्थूलगुल्फआं दीर्घजङ्घां तथैव पुरुषाकृतिम् । श्मश्रुव्यञ्जनसंयुक्तां कुब्जां चैवाद्वहेन्न च ॥ NarP_1,26.7 // वृथाहास्यमुखीं चैव सदान्यगृह वासिनीम् । विवादशीलां भ्रमितां निष्ठुरां नोद्वहेद्रुधः ॥ NarP_1,26.8 // बह्वशिनीं स्थीलदन्तां स्थूलोष्ठीं घुर्घुरस्वनाम् । अतिकृष्णां रक्तवर्णां धूर्तां नैवोद्वहे द्वुधः ॥ NarP_1,26.9 // सदा रोदनशीलां च पाण्डुराभां च कुत्सिताम् । तासश्वासादिसंयुक्तां निद्राशीलां च नोद्वहेत् ॥ NarP_1,26.10 // anarthabhëiïÅæ चैव लोकद्वेष परायणाम् । परापवादनिरतां तस्कारां नोद्वहेद्वुधः ॥ NarP_1,26.11 // दीर्घनासां च कितवां तनूरुहविभूषिगताम् । गर्वितां बकवृत्तिं च सर्वथा नोद्वहेद्वुधः ॥ NarP_1,26.12 // बालभावादविज्ञातस्वभावामुद्वहेद्यदि । प्रगल्भां वागुणां ज्ञात्वा सर्वथा तां परित्यजेत् ॥ NarP_1,26.13 // भर्त्तृपुत्रेषु या नारी सर्वदा निष्ठुरा भवेत् । परानुकूलिनी या च सर्वथा तां परित्यजेत् ॥ NarP_1,26.14 // vivÃhÃÓcëÂadhà ज्ञेया ब्राह्माद्या मुनिसत्तम । पूर्वः पूर्वो वरो ज्ञेयः पूर्वाभावे परः परः ॥ NarP_1,26.15 // ब्राह्नो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः । गान्धर्वो राक्षसश्चैव paiÓÃcaÓcëÂamo मतः ॥ NarP_1,26.16 // ब्राह्मेण च विवाहेन वैवाह्यो वै द्विजोत्तमः । दैवेनाप्यथवा विप्र केचिदार्षं प्रचक्षते ॥ NarP_1,26.17 // प्राजापत्यादयो विप्र विवाहाः पञ्चज गर्हिताः । अभावेषु तु पूर्वेषां कुर्यादेव परान्बुधः ॥ NarP_1,26.18 // यज्ञोपवीतद्वितयं सोत्तरीयं च धारयेत् । सुवर्णकुण्डले चैव धौतवस्त्रद्वयं तथा ॥ NarP_1,26.19 // अनुलेपनलित्पाङ्गः कृत्तकेशनखः शुचिः । धारयेद्वैणवं दण्डं सोदकं च कमण्डलुम् ॥ NarP_1,26.20 // उष्णीषममलं छत्रं पादुके चाप्युपानहौ । धारयेत्पुष्पमाल्ये च सुगन्धं प्रियदर्शनः ॥ NarP_1,26.21 // नित्यं स्वाध्यायशीलः स्याद्यथाचारं समाचरेत् । परान्नं नैव भुञ्जीत परवादं च वर्जयेत् ॥ NarP_1,26.22 // पादेन नाक्रमेत्पादमुच्छिष्टं नैव लङ्घयेत् । न संहताभ्यां हस्ताभ्यां कण्डूयेदात्मनः शिरः ॥ NarP_1,26.23 // पूज्यं देवालयं चैव नापसव्यं व्रजेद्दिजः । देवार्चाचमनस्नानव्रतश्राद्धक्रियादिषु ॥ NarP_1,26.24 // न भवेन्मुक्तकेशश्च नैकवस्त्रधरस्तथा । नारोहेदुष्ट्रयानं च शुष्कवादं च वर्जयेत् ॥ NarP_1,26.25 // अन्य स्त्रियं न गच्छेच्च पैशुन्यं परिवर्जयेत् । नापसव्यं व्रजेद्विप्र गोश्चत्थानलपर्वतान् ॥ NarP_1,26.26 // चतुष्पथं चैत्यवृक्षर्ं देवखातं नृपं तथा । असूयां मत्सरत्वं च दिवास्वापं च वर्जयेत् ॥ NarP_1,26.27 // न वदेत्परपापानि स्वपुण्यं न प्रकाशयेत् । स्वकं नाम स्वनक्षत्रं मानं चैवातिगोपयेत् ॥ NarP_1,26.28 // न दुर्जनैः सह वसे न्नाशास्त्रं शृणुयात्तथा । आसवद्यूतगीतेषु द्विजस्तु न रर्तिं चरेत् ॥ NarP_1,26.29 // आर्द्रास्थि च तथोच्छिष्टं शूद्रं च पतितं तथा । सर्पं च भषणं स्पृष्ट्वा सचैलं स्नानमाचरेत् ॥ NarP_1,26.30 // चितिं च citikëÂaæ च यूपं चाण्डालमेव च । स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत् ॥ NarP_1,26.31 // दीपखट्वातनुच्छायाकेशवस् त्रकटोदकम् । अजामार्जंनिमार्जाररेणुर्द्दैवं शुभं हरेत् ॥ NarP_1,26.32 // शूर्प्पवातं प्रेतधूमं तथा शूद्रान्नभोजनम् । वृषलीपतिसङ्गं च दूरतः परिवर्जयेत् ॥ NarP_1,26.33 // असच्छार्स्त्रार्थमननं खादनं नखकेशयोः । तथैव नग्नशयनं सर्वदा परिवर्जयेत् ॥ NarP_1,26.34 // शिरोभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् । तांबूलमशुचिं नाद्यात्तथा सुप्तं न बोधयेत् ॥ NarP_1,26.35 // नाशुद्धो ऽग्निं परिचरेत्पूजयेद्गुरुदेवताः । न वामहस्तेनैकेन पिबेद्वक्रेण वा जलम् ॥ NarP_1,26.36 // न चाक्रमेद्गुरोश्छायां तदाज्ञां च मुनीश्वर । न निन्देद्योगिनो विप्रान्व्रतिनो ऽपि यतींस्तथा ॥ NarP_1,26.37 // परस्परस्य मर्माणि न कदापि वदेद्द्विजः । दर्शे च पौर्णमास्यां च यागं कुर्याद्यथाविधि ॥ NarP_1,26.38 // उपसनं च होतव्यं सायं प्रातर्द्विजातिभिः । उपासनपरित्यागी सुरापीत्युच्यते बुधैः ॥ NarP_1,26.39 // अयने विषुवे चैव युगादिषु चतुर्ष्वपि । दर्शे च प्रेतपक्षे च श्राद्धं कुर्याद्गृही द्विजः ॥ NarP_1,26.40 // मन्वादिषु मृदाहे च अष्टकासु च नारद । नावधान्ये समायाते गृही श्राद्धं समाचरेत् ॥ NarP_1,26.41 // श्रोत्रिये गृहमायाते ग्रहणे चन्द्रसूर्योः । पुण्यक्षेत्रेषु तीर्थेषु गृही श्राद्धं समाचरेत् ॥ NarP_1,26.42 // यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् । वृथा भवति तत्सर्वमूर्द्धपुण्ड्रं विना कृतम् ॥ NarP_1,26.43 // उर्द्धपुण्ड्रं च तुलसीं श्राद्धे नेच्छन्ति केचन । वृथाचारः परित्याज्यस्तस्माच्छ्रेयो ऽर्थिभिर्द्विजैः ॥ NarP_1,26.44 // इत्येवमादयो धर्माः स्मृतिमार्गप्रचोदिताः । कार्या द्विजातिभिः सम्यक्सर्वकर्मफलप्रदाः ॥ NarP_1,26.45 // सदा चारपरा ये तु तेषां विष्णुः प्रसीदति । विष्णौ प्रसन्नतां याते किमसाध्यं द्विजोत्तम ॥ NarP_1,26.46 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे स्मार्त्तधेर्मषु वेदाध्ययनादिकस्य गृहस्थधर्मस्य च निरुपणं नाम षड्विंशो ऽध्यायः _____________________________________________________________ सनक उवाच गृहस्थस्य सदाचारं वक्ष्यामि मुनिसत्तम । यद्रूतां सर्वपापानि नश्यन्त्येव न संशयः ॥ NarP_1,27.1 // ब्राह्ने मुहूर्ते चोत्थाय पुरुषार्थाविरोधिनीम् । वृत्तिं संचिन्तयेद्विप्र कृतकेशप्रसाधनः ॥ NarP_1,27.2 // दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदड्मुखः । कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ॥ NarP_1,27.3 // शिरः प्रावृत्य वस्त्रेण ह्यन्तर्द्धाय तृणैर्महीम् । vahankëÂaæ करेणैकं तावन्मौनी भवेद्द्विजः ॥ NarP_1,27.4 // पथि गोष्टे नदीतीरे तडागगृहसन्निधौ । तथा वृक्षस्य च्छायायां कान्तारे वह्निसन्निधौ ॥ NarP_1,27.5 // देवालये तथोद्याने कृष्टभूमौ चतुष्पथे । ब्राह्मणानां समीपे च तथा गोगुरुयोषिताम् ॥ NarP_1,27.6 // तुषाङ्गारकपालेषु जलमध्ये तथैव च । एवमादिषु देशेषु मलमूत्रं न कारयेत् ॥ NarP_1,27.7 // शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः । शौचाचारविहीनस्य समस्तं कर्म निष्फलम् ॥ NarP_1,27.8 // शौचं तु द्विविधं प्रोक्तं ब्राह्ममाभ्यान्तरं तथा । मृज्जलाभ्यां बहिः शुद्धिर्भावशुद्धिस्तथान्तरम् ॥ NarP_1,27.9 // गृहीतशिश्रश्चोत्थाय शौचार्थं मृदमाहरेत् /. न मूषकादिखनितां फआलोत्कृष्टां तथैव च ॥ NarP_1,27.10 // वापीकूपतडागेभ्यो नाहरेदपि मृत्तिकाम् । शौचं कुर्यात्प्रयत्नेन समादाय शुभां मृदम् ॥ NarP_1,27.11 // लिङ्गे मृदेका दातव्या तिस्रो वा मेढ्रयोर्द्वयोः । एतन्मूत्रमुत्सर्गे शौचमाहूर्मनीषिणः ॥ NarP_1,27.12 // एका लिङ्गे गुदे पञ्च दश वामे तथोभयोः । सत्प तिस्रः प्रदातव्याः पादयोर्मृत्तिकाः पृथक् ॥ NarP_1,27.13 // एतच्छौचं विडुत्सर्गे गन्धलेपापनुत्तये । एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणाम् ॥ NarP_1,27.14 // त्रिगुणां तु वनस्थानां यतीनां तच्चर्गुणम् । स्वस्थाने पूर्णशौचं स्यात्पथ्यर्द्धं मुनिसत्तम ॥ NarP_1,27.15 // आतुरे नियमो नास्ति महापदि तथैव च । गन्धलेपक्षयकरं शौर्चं कुर्याद्विचक्षणः ॥ NarP_1,27.16 // स्त्रीणामनुपनीतानां गन्धलेपक्षयावधि । व्रतस्थानां तु सर्वेषां यतिवच्छौचमिष्यते ॥ NarP_1,27.17 // विधवानां च विर्पेन्द्र एतदेव निगद्यते । एवं शौचं तु निर्वर्त्य पश्चाद्वै सुसमाहितः ॥ NarP_1,27.18 // प्रागास्य उदगास्यो वाप्याचामेत्प्रयर्तेन्द्रियः । त्रिश्चतुर्धा पिबेदापो गन्धफेनादिवर्जिताः ॥ NarP_1,27.19 // द्विर्मार्जयेत्कपोलं च तलेनोष्ठौ च सत्तम । तर्जन्यङ्गुष्ठयोगेन नासारन्ध्रद्वयं स्पृशेत् ॥ NarP_1,27.20 // अगुंष्टानामिकाभ्यां च चक्षुः श्रोत्रे यथाक्रमम् । कनिष्टाङ्गुष्टयोगेन नाभिदेशे स्पृशेद्द्विजः ॥ NarP_1,27.21 // तलेनोरःस्थलं चैव अङ्गुल्यग्रैः शिरः स्पृशेत् । तलेन चाङ्गुलाग्रैर्वा स्पृशेदंसौ विचक्षणः ॥ NarP_1,27.22 // एवमाचम्य विप्रेद्र शुद्धिमान्पोत्यनुत्तमाम् । dantakëÂaæ ततः खादेत्सत्वचं शस्तवृक्षजम् ॥ NarP_1,27.23 // बिल्वासनापामार्गणां निम्बान्मार्कादिशाखिनाम् । प्रक्षाल्य वारिणा चैव मन्त्रेणाप्यभिमन्त्रितम् ॥ NarP_1,27.24 // आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वन्नो धेहि वनस्पते ॥ NarP_1,27.25 // कनिष्टाग्रसमं स्थौल्ये विप्रः खादेद्दशाङ्गुलम् । नवाङ्गुलं क्षत्रियश्च vaiÓyaÓcëÂÃÇgulonmitam // NarP_1,27.26 // शूद्रो वेदाङ्गुलमितं वनिता च मुनीश्वर । अलाभे daitakëÂÃnÃæ गण्डूषैर्भानुसंमितैः ॥ NarP_1,27.27 // मुथशुद्धिर्विधीयेत तृणपत्रसमन्वितैः । करेणादाय वामेन संचर्वेद्वामदंष्ट्रया ॥ NarP_1,27.28 // द्विजान्संघर्ष्य गोदोहं ततः प्रक्षाल्य पाटयेत् । जिह्वामुल्लिख्य ताभ्यां तु दलुभ्यां नियतेन्द्रियः ॥ NarP_1,27.29 // प्रक्षाल्य प्रक्षिपेदू दूरे भूयश्चाचम्य पूर्ववत् । ततः स्नानं प्रकुर्वीत नद्यादौ विमले जले ॥ NarP_1,27.30 // तटं प्रक्षाल्य दर्भाश्च विन्यस्य प्रविशेज्जलम् । प्रणम्य तत्र तीर्थानि आवाह्य रविमण्डलात् ॥ NarP_1,27.31 // गन्धाद्यैर्मण्डलं कृत्वा ध्यात्वा देवं जनार्दनम् । स्नायान्मन्त्रान्स्मरन्पुण्यांस्तीर्थानि च विरिञ्चिज ॥ NarP_1,27.32 // गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिंधुकावेरि जले ऽस्मिन्सन्निधिं कुरु ॥ NarP_1,27.33 // पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा । आगच्छन्तु महाभागाः स्नानकाले सदा मम ॥ NarP_1,27.34 // अयोध्या मथुरा माया काशीं käcÅ ह्यवन्तिका । पुरी द्वारावती ज्ञेया सत्पैता मोक्षदायिकाः ॥ NarP_1,27.35 // ततो ऽधमर्षण जप्त्वा यतासुर्वारिसंप्लुतः । स्नानाङ्गं तर्पणं कृत्वाचम्यार्ध्यं bhÃnaver'payet // NarP_1,27.36 // ततो ध्यात्वा विवस्वन्तं जलान्निर्गत्य नारद । परिधायाहतं धौतं द्वितीयं परिवीय च ॥ NarP_1,27.37 // कुशासने समाविश्य संध्याकर्म समारभेत् । ईशानाभिमुखो विप्र गायत्र्याचम्य वै द्विज ॥ NarP_1,27.38 // ऋतमित्यभिमन्त्र्यार्थ पुनरेवामेद् बुधः । ततस्तु वारिणात्मानं वेष्टयित्वा समुक्ष्य च ॥ NarP_1,27.39 // संकल्प्य प्रणवान्ते तु ऋषिच्छन्दः सुरान्स्मरन् । भूरादिभिर्व्याहृतिभिः सत्पभिः प्रोक्ष्य मस्तकम् ॥ NarP_1,27.40 // न्यासं समाचरेन्मन्त्री पृथगेव कराङ्गयोः । विन्यस्य हृदये तारं भूः शिरस्यथ विन्यसेत् ॥ NarP_1,27.41 // भुवः शिखायां स्वश्चैव कवये भूर्भुवो ऽक्षिषु । भूर्भुवः स्वस्तथात्रास्त्रं दिक्षु तालत्रयं न्यसेत् ॥ NarP_1,27.42 // तत आवाहयेत्संध्यां प्रातः कोकनस्थिताम् । आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि ॥ NarP_1,27.43 // गायत्रि च्छन्दसां मातर्ब्रह्मयोने नमो ऽस्तु ते । मध्याह्ने वृषभारुढां शुक्लांबरसमावृताम् ॥ NarP_1,27.44 // सावित्रीं रुद्रयोनिं चावाहयेद्रुद्रवादिनीम् । सायं तु गरुडारुढां पीतांबरसमावृत्ताम् ॥ NarP_1,27.45 // सरस्वतीं विष्णुयोनिमाह्वयेद्विष्णुवादिनीम् । तारं च व्याहृतीः सत्प त्रिपदां च समुच्चरन् ॥ NarP_1,27.46 // शिरः शिखां च संपूर्य कुभयित्वा विरेचयेत् । वाममध्यात्परैर्वायुं क्रमेण प्राणसंयमे ॥ NarP_1,27.47 // द्विराचामेत्ततः पश्चात्प्रातः सूर्यश्चमेति च । आपः पुनन्तु मध्याह्ने सायमग्निश्चमेति च ॥ NarP_1,27.48 // आपो हिष्ठेति तिसृभिर्मार्जनं च ततश्चरेत् । सुमुत्रिया न इत्युक्त्वा नासास्पृष्टजलेन च ॥ NarP_1,27.49 // द्विषद्वर्गं समुत्सार्य द्रुपदां शिरसि क्षिपेत् । ऋतं च सत्यमेतेन कृत्वा चैवाधमर्षणम् ॥ NarP_1,27.50 // अन्तश्चरसि मन्त्रेण सकृदेव पिबेदपः । ततः सूर्याय विधिवद्गन्धं पुष्पं jaläjalim ॥ NarP_1,27.51 // क्षिप्त्वोपतिष्ठेद्देवर्षे भास्करं svastikäjalim । ऊर्द्धूबाहुरधोबाहुः क्रमात्कल्यादिके त्रिके ॥ NarP_1,27.52 // उहुत्यं चित्रं तच्चक्षुरित्येतत्त्रितयं जपेत् । saurächaivÃnvai«ïavÃæÓca मन्त्रानन्यांश्च नारद ॥ NarP_1,27.53 // तेजो ऽसि गायत्र्यसीति प्रार्थयेत्सवितुर्महः । ततो ऽङ्गानि त्रिरावर्त्य ध्यायेच्छक्तीस्तदात्मिकाः ॥ NarP_1,27.54 // ब्रह्मणी चतुराननाक्षवलया कुम्भं करैः स्रुक्स्त्रवौ बिभ्राणा त्वरुणेन्दुकान्तिवदना ऋग्रूपिणी बालिका । हंसारोहणकेलिखण्खण्मणेर्बिबार्चिता भूषिता गायत्री परिभाविता भवतु नः संपत्समृद्ध्यै सदा ॥ NarP_1,27.55 // रुद्राणी नवयौवना त्रिनयना वैयाघ्नचर्मांबरा खट्वाङ्गत्रघिशिखाक्षसूत्रवलयाभीतिश्रियै चास्तु नः । विद्युद्दामजटाकलापविलसद्वार्लेदुमौलिर्मुदा सावित्री वृषवाहना सिततनुर्ध्येया यजूरूपिणी ॥ NarP_1,27.56 // ध्येया सा च सरस्वती भगवती पीतांबरालङ्कृता श्यामा ÓyÃmatanurjaroparilasadgÃträcità वैष्णवी । तार्क्ष्यस्था मणिनूपुराङ्गदलसद्ग्रैवेयभूषोज्ज्वला हस्तालङ्कृतशङ्खचक्रसुगदापह्माश्रियै चास्तु नः ॥ NarP_1,27.57 // एवं ध्यात्वा जपेत्तिष्ठन्प्रातर्मध्याह्नके तथा । सायङ्काले समासीनो भक्त्या तद्गतमानसः ॥ NarP_1,27.58 // सहस्रपरमां देवीं शतमध्यां दशावराम् । त्रिपदां प्रणवोपेतां भूर्भुवः स्वरुपक्रमाम् ॥ NarP_1,27.59 // षट्तारः संपुटो वापि व्रतिनश्च यतेर्जपः । गृहस्थस्य सत्तारः स्याज्जप्य एवंविधो मुने ॥ NarP_1,27.60 // ततो जप्त्वा यथाशक्ति सवित्रे विनिवेद्य च । गायत्र्यै च सवित्रे च प्रक्षिपेदञ्जलिद्रूयम् ॥ NarP_1,27.61 // ततो विसृज्य तां विप्र उत्तरे इति मन्त्रतः । ब्रह्मणेशेन हरिणानुज्ञाता गच्छ सादरम् ॥ NarP_1,27.62 // दिरभ्यो दिग्देवताभ्यश्च नमस्कृत्य k­täjali÷ / प्रातरादेः परं कर्म कुर्यादपि विधानतः ॥ NarP_1,27.63 // प्रातर्मध्यन्दिने चैव गृहस्थः स्नानमाचरेत् । वानप्रस्थश्च देवर्षे स्नायात्र्निषवणं यतिः ॥ NarP_1,27.64 // आतुराणां तु रोगद्यैः पान्थानां च सकृन्मतम् । ब्रह्मयज्ञं ततः कुर्याद्दर्भपाणिर्मुनीश्वर ॥ NarP_1,27.65 // दिवोदितानि कर्माणि प्रमादादकृतानि चेत् । शर्वर्याः प्रथमे यामे तानि कुर्याद्यथाक्रमम् ॥ NarP_1,27.66 // नोपास्ते यो द्विजः संध्यां धूर्तबुद्धिरनापदि । pëaï¬a÷ स हि विज्ञेयः सर्वधर्मबहिष्कृतः ॥ NarP_1,27.67 // यस्तु संध्यादिकर्माणि कूटयुक्तिविशारदः । परित्यजति तं विद्यान्महापातकिनां वरम् ॥ NarP_1,27.68 // ये द्विजा abhibhëante त्यक्तसंध्यादिकर्मणः । ते यान्ति नरकान्घोरान्यावच्चन्द्रार्कतारकम् ॥ NarP_1,27.69 // देवार्चनं ततः कुर्याद्वैश्वदेवं यथाविधि । तत्रात्यमतिथिं सम्यगन्नाद्यैश्च प्रपूजयेत् ॥ NarP_1,27.70 // वक्तव्या मधुरा वाणी तेष्वप्यभ्यागतेषु तु । जलान्नकन्दमूलैर्वा गृहदानेन चार्चयेत् ॥ NarP_1,27.71 // अतिथिर्यस्य भग्नाशो गृहत्प्रतिनिवर्तिते । सतस्मैदुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ NarP_1,27.72 // अज्ञातगोत्रनामानमन्यग्रामादुपागतम् । विपश्चितो ऽतिथिं प्राहुर्विष्णुवत्तं प्रपूजयेत् ॥ NarP_1,27.73 // स्वग्रामवासिनं त्वेकं श्रोत्रियं विष्णुतत्परम् । अन्नाद्यैः प्रत्यहं विप्रपितॄनुद्दिश्य तर्पयेत् ॥ NarP_1,27.74 // पञ्चयज्ञपरित्यागी ब्रह्माहेत्युच्यते बुधैः । कुर्यादहरहस्तस्मात्पञ्चयज्ञान्प्रयन्ततः ॥ NarP_1,27.75 // देवयज्ञो भूतयज्ञः तितृयज्ञस्तथैव च । नृपज्ञो ब्रह्मयज्ञश्च पञ्चयज्ञान्प्रचक्षते ॥ NarP_1,27.76 // भृत्यमित्रादिसंयुक्तः स्वयं भुञ्जीत वाग्यतः । द्विजानां भोज्यमश्री यात्पात्रं नैव परित्यजेत् ॥ NarP_1,27.77 // संस्थाप्य स्वासमे पादौ वस्त्रार्द्धं परिधाय च । मुखेन वमितं भुक्त्वा सुरापीत्युच्यते बुधैः ॥ NarP_1,27.78 // खादितार्द्धं पुनः खादेन्मोदकांश्च फलानि च । प्रत्यक्षं लवणं चैव गोमांसशीति गद्यते ॥ NarP_1,27.79 // अपोशाने वाचमने अद्यद्रव्येषु च द्विजः । शब्द न कारयेद्विप्रस्तं कुर्वन्नारकी भवेत् ॥ NarP_1,27.80 // पथ्यमन्नं प्रभुञ्जीत वाग्यतो ऽन्नमसुत्सयनम् । अमृतोपस्तरणमसि अपोशानं भुजेः पुरः ॥ NarP_1,27.81 // अमृतापिधानमसि भोज्यान्ते ऽपः सकृत्पिबेत् । प्राणाद्या आहुतीर्दत्त्वाचम्य भोजनमाचरेत् ॥ NarP_1,27.82 // ततश्चाचम्य विप्रेन्द्र शास्त्रचिन्तापरो भवेत् । रात्रावपि यथाशक्ति शयनासनभोजनैः ॥ NarP_1,27.83 // एवं गृही सदाचारं कुर्यात्प्रतिदिनं मुने । यदाऽचारपरित्यागी प्रायश्चित्ती तदा भवेत् ॥ NarP_1,27.84 // दूषितां स्वतनुं दृष्ट्वा पालिताद्यैश्च सत्तम । पुत्रेषु भार्यां निःक्षिप्य वनं गच्छेत्सहैव वा ॥ NarP_1,27.85 // भवेत्रिषवणस्नायी नखश्मश्रुजटाधरः । अधः शायी ब्रह्मचारी पञ्चयज्ञपरायणः ॥ NarP_1,27.86 // फलमूलाशनो नित्यं स्वाध्यायनिरतास्तथा । दयावान्सर्वभूतेषु नारायणपरायणः ॥ NarP_1,27.87 // वर्जये द्ग्रामजातानि पुष्पाणि च फलानि च । अष्टौ ग्रासांश्च भुञ्जीत न कुर्याद्रात्रिभोजनम् ॥ NarP_1,27.88 // अत्यन्तं वर्जयेत्तैलं वानप्रस्थसमाश्रमी । व्यवायं वर्जयेच्चैव निद्रालस्ये तथैव च ॥ NarP_1,27.89 // शङ्खचक्रगदापाणिं नित्यं नारायणं स्मरेत् । वानप्रस्थः प्रकुर्वीत तपश्चान्द्रायणादिकम् ॥ NarP_1,27.90 // सहेत शीततापादिवह्निं परिचरेत्सदा । यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु ॥ NarP_1,27.91 // तदैव संन्यसेद्विप्र पतितस्त्वन्यथा भवेत् । वेदान्ताभ्यासनिरतः शान्तो दान्तो जितेन्द्रियः ॥ NarP_1,27.92 // निर्द्वेद्वो निरहॄङ्कारो निर्ममः सर्वदा भवेत् । शमादिगुणसंयुक्तः कामक्रोधविवर्जितः ॥ NarP_1,27.93 // नग्नो वा जीर्णकौपीनौ भवेन्मुण्डो यतिर्द्विजः । समः शत्रौ च मित्रे च तथा मानापमानयोः ॥ NarP_1,27.94 // एकरात्रं वसेद्ग्रामे त्रिरात्रं नगरे तथा । भैक्षेण वर्त्तयेन्नित्यं नैकान्नादीभवेद्यतिः ॥ NarP_1,27.95 // अनिन्दितद्विजगृहे व्यङ्गारे भुक्तिवर्जिते । विवादरहिते चैव भिक्षार्थं पर्यटेद्यतिः ॥ NarP_1,27.96 // भवेत्रिषवणस्नायी नारायणपरायणः । जपेच्च प्रणवं नित्यं जितात्मा विजितेन्द्रियः ॥ NarP_1,27.97 // एकान्नादी भवेद्यस्तु कदाचिल्लंपटो यतिः । न तस्य निष्कृतिर्द्दष्टा प्रायश्चित्तायुतैरपि ॥ NarP_1,27.98 // लोभाद्यदि यतिर्विप्र तनुपोषपरो भवेत् । स चण्डालसमो ज्ञेयो वर्णाश्रमविगर्हितः ॥ NarP_1,27.99 // आत्मानां चिन्तयेद्द्रेवं नारायणमनामयम् । निर्द्वन्द्रं निर्ममंशान्तं मायातीतममत्सरम् ॥ NarP_1,27.100 // अव्ययं परिपूर्णं च सदानन्दैकविग्रहम् । ज्ञानस्वरुपममलं परं ज्योतिः सनातनम् ॥ NarP_1,27.101 // अविकारमनाद्यन्तं जगच्चैतन्यकारणम् । निर्गुणं परमं ध्यायेदात्मानं परतः परम् ॥ NarP_1,27.102 // पठेदुपनिषद्वाक्यं वेदान्तार्थांश्च चिन्तयेत् । सहस्रशीर्षं देवं च सदा ध्यायेज्जितेन्द्रियः ॥ NarP_1,27.103 // एवं ध्यानपरो यस्तु यतिर्विगतमत्सरः । स याति परमानन्दं परं ज्योतिः सनातनम् ॥ NarP_1,27.104 // इत्येवमाश्रमाचारान्यः करोति द्विजः क्रमात् । स याति परमं स्थानं यत्र गत्वा न शोचयति ॥ NarP_1,27.105 // वर्णाश्रमाचाररताः सर्वपापविवर्जिताः । नारायणपरा यान्ति तद्विष्णः परमं पदम् ॥ NarP_1,27.106 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सदाचारेषु गृहस्थआवानप्रस्थयतिधर्म्निरुपणं नाम सत्पविंशो ऽध्यायः _____________________________________________________________ सनक उवाच शृणुष्व मुनिशार्दूल श्राद्धस्य विधिमुत्तमम् । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ NarP_1,28.1 // क्षयाहपूर्वदिवसे स्नात्वा चैकाशनो भवेत् । अधः शायी ब्रह्मचारी निशि विप्रान्निमन्त्रयेत् ॥ NarP_1,28.2 // दन्तधावनतांबूले तैलाभ्यङ्गं तथैव च । रत्योषधिपरान्नानि श्राद्धकर्त्ताविवर्जयेत् ॥ NarP_1,28.3 // अध्वानं कलहं क्रोधं व्यवायं च धुरं तथा । श्राद्धकर्त्ता च भोक्ता च दिवास्वापं च वर्जयेत् ॥ NarP_1,28.4 // श्राद्धे निमन्त्रितो यस्तु व्यवायं कुरुते यदि । ब्रह्महत्यामवान्पोति नरकं चापि गच्छति ॥ NarP_1,28.5 // श्राद्धे नियोजयेद्विप्रं श्रोत्रिय विष्णुतत्परम् । यथास्वाचारनिरतं प्रशान्तं सत्कुलोद्बगवम् ॥ NarP_1,28.6 // रागद्वेषविहीनं च पुराणार्थविशारदम् । त्रिमधुत्रिसुपर्णज्ञं सर्वभूतदयापरम् ॥ NarP_1,28.7 // देवपूजारतं चैव स्मृतितत्त्वविशारदम् । वेदान्ततत्त्वसंपन्नं सर्वलोकहिते रतम् ॥ NarP_1,28.8 // कृतज्ञं गुणसंपन्नं गुरुशुश्रूषणे रतम् । परोपदेशनिरतं सच्छास्त्रकथनैस्तथा ॥ NarP_1,28.9 // एते नियोजितव्या वै श्राद्धे विप्रा मुनीश्वर । श्राद्धे वर्ज्यान्मवक्ष्यामि शृणु तान्मुसमाहितः ॥ NarP_1,28.10 // न्पूनाङ्गश्चाधिकाङ्गश्च कदर्यो रोगितस्तथा । कुष्टी च कुनखी चैव लंबकर्णः क्षतव्रतः ॥ NarP_1,28.11 // नक्षत्रपाठजीवी च तथा च शवदाहकः । कुवादी परिर्वत्ता च तथा देवलकः खलः ॥ NarP_1,28.12 // निन्दको ऽमर्षणो धूर्तस्तथैव ग्रामयाजकः । असच्छास्त्राभिनिरतः परान्ननिगतस्तथा ॥ NarP_1,28.13 // वृषलीसूति पोष्टा च वृषलीपतिरेव च । कुण्डश्च गोलकश्चैव ह्ययाज्यानां च याजकः ॥ NarP_1,28.14 // दंभाचारो वृथामुण्डी ह्यन्यस्त्रीधनतत्परः । विष्णुभक्तिविहीनश्च Óivabhaktiparìmukha÷ // NarP_1,28.15 // वेदविक्रयिणश्चैव व्रतविक्रयिणस्तथा । स्मृतिविक्रयिणश्चैव मन्त्रविक्रयिणस्तथा ॥ NarP_1,28.16 // गायकाः काव्यकर्त्तारो भिषक्छास्त्रोपजीविनः । वेदनिन्दापरश्चैव ग्रामापण्यप्रदाहकः ॥ NarP_1,28.17 // तथातिकामुकश्चैव रसविक्रयकारकः । कूटयुक्तिरतश्चैव श्राद्धे वर्ज्याः प्रयत्नतः ॥ NarP_1,28.18 // निंमत्रयीत पूर्वेद्युस्तस्मिन्नेव दिने ऽथवा । निमन्त्रितो भवेद्विप्रो ब्रह्मचारी जितेन्द्रियः ॥ NarP_1,28.19 // श्राद्धे क्षणस्तु कर्त्तव्यः प्रसादश्चेति सत्तम । निमन्त्रयेद्द्विजं प्राज्ञं दर्भपाणिर्जितेन्द्रियः ॥ NarP_1,28.20 // ततः प्रातः समुत्थाय प्रातः कृत्यं समाप्य च । श्राद्धं समाचरेद्विद्वान्काले कुतपसंज्ञिते ॥ NarP_1,28.21 // divasasyëÂame काले यदा मन्दायते रविः । स कालः कुतपस्तत्र पितॄणां दत्तमक्षयम् ॥ NarP_1,28.22 // अपराह्नः पितॄणां तु दत्तः कालः स्वयंभुवा । तत्काल एव दातव्यं कव्यं तस्माद्द्विजोत्तमैः ॥ NarP_1,28.23 // यत्काव्यं दीयते द्वव्यैरकाले मुनिसत्तम । राक्षसं तद्धि विज्ञेयं पितॄणां नोपतिष्टति ॥ NarP_1,28.24 // काव्यं प्रत्तं तु सायाह्ने राक्षसं तद्भवेदपि । दाता नरकमान्पोति भोक्ता च नरकं व्रजेत् ॥ NarP_1,28.25 // क्षयाहस्य तिथैर्विप्र यदि दण्डमितिर्भवेत् । विद्धापराह्नि कायां तु श्राद्धं कार्यं विजानता ॥ NarP_1,28.26 // क्षयाहस्य तिथिर्या तु ह्यपराह्नद्वये यदि । पूर्वा क्षये तु कर्त्तव्या वृद्वौ कार्या तथोत्तरा ॥ NarP_1,28.27 // मुहूर्त्त द्वितये पूर्वदिने स्यादपरे ऽहनि । तिथिः सायाह्नगा यत्र परा काव्यस्य विश्रुता ॥ NarP_1,28.28 // किञ्चित्पूर्वदिने प्राहुर्मुहूर्त्तद्वितये सति । नैतन्मतं हि सर्वेषां काव्यदाने मुनीश्वर ॥ NarP_1,28.29 // निमन्त्रितेषौ विप्रेषु मिलितेषु द्विजोत्तम । प्रायश्चित्तविशुद्धात्मा तेभ्यो ऽनुज्ञां समाहरेत् ॥ NarP_1,28.30 // श्राद्धार्थं समनुज्ञातो विप्रान्भूयो निमन्त्रयेत् //u उभौ च विश्वेदेवार्थं पिघत्रर्थं त्रीन्यथाविधि ॥ NarP_1,28.31 // देवतार्थं च पित्रर्थमेकैकं वा निमन्त्रयेत् । श्राद्धार्थं समनुज्ञातः कारयेन्मण्डलद्वयम् ॥ NarP_1,28.32 // चतुरस्त्रं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य वै । वैश्यस्य वर्तुलं ज्ञेयं शूद्रस्याभ्याभ्युक्षणं भवेत् ॥ NarP_1,28.33 // ब्राह्मणानामभावे तु भ्रातरं पुत्रमेव च । आत्मानं वा नियुञ्जीत न विप्रं वेदवर्जितम् ॥ NarP_1,28.34 // प्रक्षाल्य viprapÃdÃæÓaaca ह्याचांनानुपवेश्य च । यथावदर्चनं कुर्यात्स्मरन्नारायणं प्रभुम् ॥ NarP_1,28.35 // ब्राह्मणानां तु मध्ये च द्वारदेशे तथैव च । अपहता इत्यृचा वै कर्त्ता तु विकिरेत्तिलान् ॥ NarP_1,28.36 // यवैर्दर्भघैश्च विश्वेषां देवानामिदमासनम् । दत्त्वेति भूयो दद्यच्च दैवे क्षणप्रतीक्षणम् ॥ NarP_1,28.37 // अक्षय्यासनयोः षष्टी द्वितीयावाहने स्मृता । अन्नदाने चतुर्थी स्याच्छेषाः संपुद्धयः स्मृताः ॥ NarP_1,28.38 // आसाद्य पात्रद्वितयं दर्भशाखासमन्वितम् । तत्पात्रे सेचयेत्तोयं शन्नोदेवीत्यृचा ततः ॥ NarP_1,28.39 // यवोसीति ति यवान् क्षित्प्वा गन्धपुष्पे च वाग्यतः । आवाहयेत्ततो देवान्विश्वे देवाःस इत्यृचा ॥ NarP_1,28.40 // या दिव्या इति मन्त्रेण दद्यादर्घ्यं समाहितः । गन्धैश्च पत्रपुष्पैश्च धूपैर्दीपैर्यजेत्ततः ॥ NarP_1,28.41 // देवैश्च समनुज्ञातो यजेत्पितृगणांस्तथा । तिलसंयुक्तदर्भैश्च दद्यात्तेषां सदासनम् ॥ NarP_1,28.42 // पात्राण्यासादयेत्त्रीणि ह्यर्घाथ पूर्ववद्द्विजः । शन्नोदेव्या जलं क्षिप्त्वा तिलोसीति तिलान्क्षघिपेत् ॥ NarP_1,28.43 // उशन्त इत्यृचावाह्य पितॄन्विप्रः समाहितः । या दिव्या इति मन्त्रेण दद्यादर्घ्यं च पूर्ववत् ॥ NarP_1,28.44 // गन्धैश्च पत्रपुष्पैश्च dhÆpairdÅpaiÓaaca सत्तम । वासोर्भिभूषणैश्वैव यथाविभवमर्चयेत् ॥ NarP_1,28.45 // ततो ऽन्नाग्रं समादाय घृतयुक्तं विचक्षणः । अग्नौ करिष्य इत्युक्त्वा तेभ्यो ऽनुज्ञां समाहरेत् ॥ NarP_1,28.46 // करवै करवाणीति चापृष्टा ब्राह्मणा मुने । कुरुष्व क्रियतां वेति कुर्विति ब्रूयुरेव च ॥ NarP_1,28.47 // उपासनाग्निमाधाय स्वगृह्योक्तविधानतः । सामाय च पितृमते स्वधा नम इतीरयेत् ॥ NarP_1,28.48 // अग्नये कव्यवाहनाय स्वधा नम इतीह वा । स्वाहान्तेनापि वा प्राज्ञो जुहुयात्पितृयज्ञवत् ॥ NarP_1,28.49 // आभ्यामेवाहुतिभ्यां तु पितॄणां तृत्पिरक्षया । अग्न्यभावे तु विप्रस्य पाणौ होमो विधीयते ॥ NarP_1,28.50 // यथाचारं प्रकुर्वीत पाणावग्नौ च वा द्विज । नह्यग्निर्दूरगः कार्यः पार्वणे समुपस्थैते ॥ NarP_1,28.51 // संधायाग्निं ततः कार्यं कृत्वा तं विसृजेत्कृती । यद्याग्निर्दूरगो विप्र पार्वणे समुपस्थिते ॥ NarP_1,28.52 // भ्रातृभिः कारयेच्छ्राद्धं साग्निकैर्विधिवद्द्विजैः । क्षयाहे चैव संप्रात्पे स्वस्याग्निर्दूरगो यदि ॥ NarP_1,28.53 // तथैव भ्रातरस्तत्र लौकिकाग्नावपि स्थिताः । उपासनान्गौ दूरस्थे समीपेभ्रातरि स्थैते ॥ NarP_1,28.54 // यद्यग्नौ जुहुयाद्वापि पाणौ वा स हि पातकी । उपासनाग्ना दूरस्थे केचिदिच्छन्ति वै द्विजाः ॥ NarP_1,28.55 // तच्छष विप्रपात्रेषु विकिरेत्संस्मरन्हरिम् । bhak«yairbhojyaiÓaaca लेह्यैश्च स्वाद्यैर्विप्रान्प्रपूजयत् ॥ NarP_1,28.56 // अन्नत्यागं ततः कुर्य्यादुभयत्र समाहितः । आगच्छन्तु महाभागाविश्वेदेवा महाबलाः ॥ NarP_1,28.57 // ये यत्र विहिताः श्राद्धे सावधानां भवन्तु ते । इति संप्रार्थयेद्देवान्ये देवास ऋचा नु वै ॥ NarP_1,28.58 // तथासंप्रार्थयद्विप्रान्ये च हेति ऋचा पितॄन् । अमूर्तानां मूर्तानां च पितॄणां दीत्पतेजसाम् ॥ NarP_1,28.59 // नमस्यामि सदा तेषां ध्वानिनां योगचजक्षुषाम् । एवं पितॄन्नमस्कृत्य नारायण परायणः ॥ NarP_1,28.60 // दत्तं हविश्च तत्कर्ण विष्णवे विनिवेदयेत् । ततस्ते ब्राह्मणाः सर्वे भुञ्जीरन्वाग्यता द्विजाः ॥ NarP_1,28.61 // हसतो वदते को ऽपि राक्षघसं तद्भवेद्धविः । यथआचार प्रदेयं च मधुनांसादिकं तथा ॥ NarP_1,28.62 // पाकादिं च प्रशंसेरन् वाग्यता धृतभघाजनाः । यदि पात्रं त्यजेत्को ऽपि ब्राह्मणः श्राद्धयोजितः ॥ NarP_1,28.63 // श्राद्धहॄन्ता स विज्ञेयो नरकायोपपद्यते । भञ्जानेषु च विप्रेषु ह्यन्योन्यं संस्पुशेद्यदि ॥ NarP_1,28.64 // तदन्नमत्यजन्भुक्त्वा गायत्र्यष्टशतं जपेत् । भुज्यमानेषु विप्रेषु कर्त्ता श्रद्धापरायणः ॥ NarP_1,28.65 // स्मरेन्नारायणं देवमनन्तमपराजितम् । रक्षोघ्नान्वैष्णवांश्चैव पैतृकांश्चविशेषतः ॥ NarP_1,28.66 // जपेच्च पौरुषं सूक्तं नाचिकेतत्रयं तथा । त्रिमधु त्रिसुपर्णं च पावमानं यजूंषि च ॥ NarP_1,28.67 // सामान्यपितथोक्तानि वदेत्पुण्यप्रदां स्तथा । इतिहासपुराणानि धर्मशास्त्राणि चैव हि ॥ NarP_1,28.68 // भुञ्जीरन्ब्रह्मणा yÃvattÃvadetäjapeddvija / ब्राह्मणेषु च भुक्तेषु विकिरं विक्षिपेत्तथा ॥ NarP_1,28.69 // शेषमन्नं वदेच्चैव मधुसूक्तं च वै जपेत् । स्वयं च पादौ प्रक्षघाल्य सम्यगाचम्य नारद ॥ NarP_1,28.70 // आचान्तेषु च विप्रेषु पिण्डं निर्वापयेत्ततः । स्वस्तिवा चनकं कुर्यादक्षय्योदकमेव च ॥ NarP_1,28.71 // दत्त्वा समाहितः कुर्यात्तथा विप्राभिवादनम् । अचालयित्वा पात्रं तु स्वस्ति कुर्वन्ति ये द्विजाः ॥ NarP_1,28.72 // वत्सरं पितरस्तेषां भवन्त्युच्छिष्टभोजिनः । दातारो नो ऽभिवर्द्धन्तामित्याद्यैः sm­tibhëitai÷ ॥ NarP_1,28.73 // आशीर्वचो लभेत्तेभ्यो नमस्कारं चरेत्ततः । दद्याच्च दक्षिणां शक्त्या तांबूलं गन्धसंयुतम् ॥ NarP_1,28.74 // न्युब्जपात्रमथानीय स्वधाकारमुदीरयेत् । वाजेवाजे इति ऋचा पितॄन्देवान्विसर्जयेत् ॥ NarP_1,28.75 // भोक्ता च श्राद्धकृत्तस्यां रजन्यां मैथुनं त्यजेत् । तथा स्वाध्यायमध्वानं प्रयत्नेन परित्यजेत् ॥ NarP_1,28.76 // अध्वगश्चातुरश्चैव विहीनश्च धनैस्तथा । आमश्राद्धं प्रकुर्वीत हेम्ना वास्तृश्यभार्यकः ॥ NarP_1,28.77 // द्रव्याभावे द्विजाभावे ह्यन्नमात्रं च पाचयेत् । पैतृकेन तु सूक्तेन होमं कुर्याद्विचक्षणः ॥ NarP_1,28.78 // अत्यन्त हव्यशून्यश्चैत्स्वशक्त्या तु तृणं गवाम् । स्नात्वा च विधिवद्विप्र कुर्याद्वा तिलतपर्णम् ॥ NarP_1,28.79 // अथवा रोदनं कुर्यादत्युच्चैर्विजने वने । दरिद्रो ऽहं महापापी वदन्निति विचक्षणः ॥ NarP_1,28.80 // परेद्युः श्राद्धकृन्मर्त्यो यो न तर्पयते पितॄन् । तत्कुलं नाशमायाति ब्रह्महत्यां च विन्दति ॥ NarP_1,28.81 // श्राद्धं कुर्वन्ति ये मर्त्याः श्रद्धावन्तो मुनीश्वर । न तेषां संततिच्छेदः संपन्नास्ते भवन्ति च ॥ NarP_1,28.82 // पितॄन्यञ्जति यें श्राद्धे तैस्तु विष्णुः प्रपूजितः । तस्मिंस्तुष्टे जगन्नाथे सर्वास्तुष्यन्ति देवताः ॥ NarP_1,28.83 // पितरो देवताश्चैव गन्धर्वाप्सरसस्तथा । यक्षाश्च सिद्धा मनुजा हरिरेव सनातनः ॥ NarP_1,28.84 // येनेदमखिलं जातं जगत्स्थावरजङ्गमम् । तस्माद्दाता च भोक्ता च सर्वं विष्णुः सनातनः ॥ NarP_1,28.85 // यदस्ति विप्र यन्नास्ति दृश्यं चादृश्यमेव च । सर्वं विष्णुमयं ज्ञेयं तस्मादन्यन्न विद्यते ॥ NarP_1,28.86 // आधारभूतो विश्वस्य सर्वभूतात्मको ऽव्ययः । अनौपम्यस्वभावश्च भगवान्हव्यकव्यभुक् ॥ NarP_1,28.87 // परब्रह्माभिधेयो य एक एव जनार्दनः । कर्त्ता कारयिता चैव सर्वं विष्णुः सनातनः ॥ NarP_1,28.88 // इत्येवं ते मुनिश्रेष्ठ श्राद्धास्य विधिरुत्तमः । कथितः कुर्वतामेवं पापं सद्यो विलीयते ॥ NarP_1,28.89 // य इदं पठते भक्त्या श्राद्धकाले द्विजोत्तमः । पितरस्तस्य तुष्यन्ति संततिश्चैव वर्द्धते ॥ NarP_1,28.90 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे श्राद्धक्रियावर्णनं nÃmëÂÃviæÓo ऽध्यायः _____________________________________________________________ सनक उवाच तिथीनां निर्णयं वक्ष्ये प्राचश्चित्तविधिं तथा । शृणुष्व तन्मुनिश्रेष्ठ कर्मसिद्धिर्यतो भवेत् ॥ NarP_1,29.1 // श्रौतं स्मार्त्तं व्रतं दानं यच्चान्यत्कर्म वैदिकम् । अनिर्णीतासु तिथिषु न किञ्चित्फलति द्विज ॥ NarP_1,29.2 // एकादश्यष्टमी षष्टी पौर्णमासी चतुर्द्दशी । अमावास्या तृतीया च ह्युपवासव्रतादिषु ॥ NarP_1,29.3 // परविद्धाः प्रशस्ताः स्युर्न ग्राह्याः पूर्वसंयुताः । नागविद्धा तु या षष्टी शिवविद्धा तु सत्पमी ॥ NarP_1,29.4 // दशम्येकादशीविद्धा नोपोष्याः स्युः कदाचन । दर्शं च पौर्णमासीं च सत्पमीं पितृवासरम् ॥ NarP_1,29.5 // पूर्वविद्धं प्रकुर्वाणो नरकायोपद्यते । कृष्णपक्षे पूर्वविद्धां सत्पमीं च चतुर्दशीम् ॥ NarP_1,29.6 // प्रशस्तां केचिदाहुश्च तृतीयां नवमीं तथा । व्रतादीनां तु सर्वेषां शुक्लपक्षो विशिष्यते ॥ NarP_1,29.7 // अपराह्नाच्च पूर्वोह्णं ग्राह्यं श्रेष्ठत्तरं यतः । असंभवे व्रतादीनां यदि पौर्वाह्निकी तिथिः ॥ NarP_1,29.8 // मुहूर्तद्वितयं ग्राह्यं भगवत्युदिते रवौ । प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा ॥ NarP_1,29.9 // उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः । तिथिनक्षत्रसंयोगविहितव्रतकर्मणि ॥ NarP_1,29.10 // प्रदोषव्यापिनी ग्राह्या त्वन्यथा निष्फलं भवेत् । अर्द्धरात्रादधो या तु नक्षत्रव्यापिनी तिथिः ॥ NarP_1,29.11 // सैव ग्राह्या मुनिश्रेष्ठ नक्षत्रविहितव्रते । यद्यर्द्धरात्रघगयोर्व्यात्पं नक्षत्रं तु दिनद्वये ॥ NarP_1,29.12 // तत्पुण्यं तिथिसंयुक्तं नक्षत्रं ग्राह्यमुच्यते । अर्द्धरात्रद्वये स्यातां नक्षत्रं च तिथिर्यदि ॥ NarP_1,29.13 // क्षये पूर्वा प्रशस्ता स्याद्रृद्धौ कार्या तथोत्तरा । अर्ध्दरात्रद्वयव्यात्पा तिथिर्नक्षत्रघसंयुता ॥ NarP_1,29.14 // ह्नासवृद्धिविशून्या चेत् ग्राह्यापूर्वा तथा परा । ज्येष्ठासंमिश्रितं मूलं रोहिणी वह्निंसंयुता ॥ NarP_1,29.15 // मैत्रेण संयुता ज्येष्टा संतानादिविनाशैनी । ततः स्युस्तिथयः पुण्याः कर्मानुष्टानतो दिवा ॥ NarP_1,29.16 // रात्रिव्रतेषु सर्वेषु रात्रियोगो विशिष्यते । तिथिर्नक्षघत्रयोगेन या पुण्या परिकीर्तिता ॥ NarP_1,29.17 // तस्यां तु तद्वतं कार्यं सैव कार्या विचक्षणैः । उदयव्यापिनी ग्राह्या श्रवणद्वादशी व्रते ॥ NarP_1,29.18 // सूर्येन्दुग्रहणे यावत्तावद् ग्राह्या जपादिषु । संक्रान्तिषु तु सर्वासु पुण्यकालोनिगद्यते ॥ NarP_1,29.19 // स्नानदानजपादीनां कुर्वतामक्षय फलम् । तत्र कर्कटको ज्ञेयो दक्षिणायनसंक्रमः ॥ NarP_1,29.20 // पूर्वतो घटिकास्त्रिंशत्पुण्यकालं विदुर्बुधाः । वृषभे वृश्चिके चैव सिंहे कुम्भे तथैव च ॥ NarP_1,29.21 // पूर्वमष्टमुहूर्तास्तु ग्राह्याः स्नानजपादिषु । तुलायां चैव मेषे च पूर्वतः परतस्तथा ॥ NarP_1,29.22 // ज्ञेया दशैव घटिका दत्तस्याक्षयतावहाः । कन्यायां मिथुने चैव मीने धनुषि च द्विज ॥ NarP_1,29.23 // घटिकाः षोडश ज्ञेया परतः पुण्यदायिकाः । माकरं संक्रमं प्राहुरुत्तरायणसंज्ञकम् ॥ NarP_1,29.24 // परास्त्रिंशश्च घटिकाश्चत्वारिंशच्च पूर्ववत् । आदित्यशीतकिरणौ ग्राह्यावस्तङ्गतौ यदि ॥ NarP_1,29.25 // स्नात्वा भुञ्जीत विप्रेन्द्र परेद्युः शुद्धमण्डलम् । दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूः स्मृता ॥ NarP_1,29.26 // अमावास्या द्विधा प्रोक्ता विद्वद्भिर्धर्मालिप्सुभिः । सिनीवालीं द्विजैर्ग्राह्या साग्निकैः श्राद्धकर्मणि ॥ NarP_1,29.27 // कहूः स्त्रीभिस्तथा शूद्रैपरि वानग्रिकैस्तथा । अपराह्नद्वयव्यापिन्यमावास्यातिथिर्यदि ॥ NarP_1,29.28 // क्षये पूर्वा तु कर्त्तव्या वृद्धौ कार्या तथोत्तरा । अमावास्या प्रतीता चेन्मध्याह्नात्परतो यदि ॥ NarP_1,29.29 // भूतविद्धेति विख्यातास्रद्भिः शास्त्रविशारदैः । अत्यन्तक्षयपक्षे तु परेद्युर्नापराह्नगा ॥ NarP_1,29.30 // तत्र ग्राह्या सिनीवाली सायाह्नव्यापिनी तिथिः । अर्वाचीनक्षये चचैव सायाह्नव्यापिनी तथा ॥ NarP_1,29.31 // सिनीवाली परा ग्राह्या सर्वथा श्राद्धकर्मणि । अत्यन्ततिथिवृद्धौ तु भूतविद्धां परित्यजेत् ॥ NarP_1,29.32 // ग्राह्या स्यादपराह्नस्था कुहूः पैतृककर्मणि । यथार्वाचीनवृद्धौ तु संत्याज्या भूतसंयुताः ॥ NarP_1,29.33 // परेद्युर्विबुधश्रेष्ठैः कुहूर्ग्राह्या पराह्नगा । मध्याह्नद्वितये व्यात्पा ह्यमावास्या तिथिर्यदि ॥ NarP_1,29.34 // तत्रेच्छया च संग्राह्या पूर्वा वाथ पराथवा । अन्वाधानं प्रवक्ष्यामि संतः संपूर्णवर्वणि ॥ NarP_1,29.35 // प्रतिपद्दिवसे कुर्याद्यागं च मुनिसत्तम । पर्वणो यश्चतुर्थांश आद्याः प्रतिपदस्त्रयः ॥ NarP_1,29.36 // यागकालः स विज्ञेयः प्रातरुक्तो मनीषिभिः । मध्याह्नद्वितये स्याताममावास्या च पूर्णिमा ॥ NarP_1,29.37 // परेद्युरेव विप्रेन्द्र सद्यः कालो विधीयते ॥ NarP_1,29.38 // पूर्वद्वये परेद्युः स्यात्संगवात्परतो मनीषिभिः । सद्यः कालः परेद्युः स्याज्ज्ञेयमेवं तिथिक्षये ॥ NarP_1,29.39 // सर्वैरेकादशी ग्राह्या दशमीपरिवर्जिता । दशमीसंयुता हॄन्तिपुण्यं जन्मत्रयार्जितम् ॥ NarP_1,29.40 // एकादशी कलामात्रा द्वादश्यां तु प्रतीयते । द्वादशी च त्रयोदश्यामस्ति चेत्सा परा स्मृता ॥ NarP_1,29.41 // संपूर्णैकादशी शुद्धा द्वादश्यां च प्रतीयते । त्रघयोदशी च रात्र्यन्ते तत्र वक्ष्यामि निर्णयम् ॥ NarP_1,29.42 // पूर्वा गृहस्थैः सा कार्य्या ह्युत्तरा यतिभिस्तथा । गृहस्थाः सिद्धिमिच्छन्ति यतो मोक्षं यतीश्वराः ॥ NarP_1,29.43 // द्वादश्यां तु कलायां वा यदि लभ्येत पारणा । तदानीं दशमीविद्धाप्युपोष्यैकादशी तिथिः ॥ NarP_1,29.44 // शुल्के वा यदि वा कृष्णे भवेदेकादशीद्वयम् । गृहस्थानां तु पूर्वोक्ता यतीनामुत्तरा स्मृता ॥ NarP_1,29.45 // द्वादश्यां विद्यते किञ्चिद्दशमीसंयुता यदि । दिनक्षये द्वितीयैव सर्वेषां परिकीर्तितां ॥ NarP_1,29.46 // विद्धाप्येकादशी ग्राह्या परतो द्वादशी न चेत् । अविद्धापि निषिद्धैव परतो द्वादशी यदि ॥ NarP_1,29.47 // एकादशी द्वादशी च रात्रघिशेषे त्रयोदशी । द्वादशद्वादशीपुण्यं त्रयोदश्यां तु पारणे ॥ NarP_1,29.48 // एकादशी कलामात्रा विद्यते द्वादशीदिने । द्वादशी च त्रयोदश्यां नास्ति वा विद्यते ऽथवा ॥ NarP_1,29.49 // विद्वाप्येकादशी तत्र पूर्वा स्याद्गृहणां तदा । यदिभिश्चोत्तरा ग्राह्या ह्यवीराभिस्तथैव च ॥ NarP_1,29.50 // संपूर्णैकादशी शुद्धा द्वादश्यां नास्ति किञ्चन । द्वादशी च त्रयोदशयामस्ति तत्र कथं भवेत् ॥ NarP_1,29.51 // पूर्वा गृहस्थैः कार्यात्र यतिभिश्चोत्तरा तिथिः । उपोष्यैव द्वितीयेति केचिदाहुश्च भक्तितः ॥ NarP_1,29.52 // एकादशी यदाविद्धा द्वादश्यां न प्रतीयते । द्वादशी च त्रयोदश्यामस्ति तत्रैव चापरे ॥ NarP_1,29.53 // उपोष्या द्वादशी शुद्धा सर्वैरेव न संशयः । केचिदाहुश्च पूर्वां तु तन्मतं न समञ्जसम् ॥ NarP_1,29.54 // संक्रातौ रविवारे च पातग्रहणयोस्तथा । पारणं चोपवासं च न कुर्यात्पुत्रवान्गृही ॥ NarP_1,29.55 // अर्के ऽह्नि पर्वरात्रघौ च चतुर्दश्यष्टमी दिवा । एकादश्यामहोरात्रं भुक्त्वा चान्द्रायणं चरेत् ॥ NarP_1,29.56 // आदित्यग्रहणे प्रात्पे पूर्वयामत्रये तथा । नाद्याद्वै यदि भुञ्जीत सुरापेन समो भवेत् ॥ NarP_1,29.57 // अन्वाधानेष्टिमध्ये तु ग्रहणे चन्द्रसूर्ययोः । प्रायश्चित्तं मुनिश्रेष्ठ कर्त्तव्यं तत्र याज्ञिकैः ॥ NarP_1,29.58 // चद्रोपरागे जुहुयाद्दशमे सोम इत्यृचा । आप्यायस्व ऋचा चैव सोमपास्त इति द्विज ॥ NarP_1,29.59 // सूर्योपरागे जुहुयादुदुत्यं जातवेदसम् । आसत्येंनोद्वयं चैव त्रयोमन्त्रा उदाहृताः ॥ NarP_1,29.60 // एवं तिथिं विनिश्चित्य स्मृतिमार्गेण पण्डितः । यः करोति व्रतादीनि तस्य स्यादक्षयं फलम् ॥ NarP_1,29.61 // वेदप्रणिहितो धर्मो धर्मैस्तुष्यति केशवः । तस्माद्धर्मपरा यान्ति तद्विष्णोः परमं पदम् ॥ NarP_1,29.62 // धर्मान्ये कर्त्तुमिच्छन्ति ते वै कृष्णस्वरुपिणः । तस्मात्तांस्तु भवव्याधिः कदाचिन्नैव बाधते ॥ NarP_1,29.63 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे तिथ्यादिनिर्णयो नाम एकोनत्रिंशो ऽध्यायः _____________________________________________________________ सनक उवाच प्रायश्चित्तविधिं वक्ष्ये शृणु नारद सांप्रतम् । प्रायश्चित्तविशुद्धात्मा सर्वकर्मफलं लभेत् ॥ NarP_1,30.1 // प्रायश्चित्तविहीनैस्तु यत्कर्म क्रियते मुने । तत्सर्वं निष्फलं प्रोक्तं राक्षसैः परिसेवितम् ॥ NarP_1,30.2 // कामक्रोधविहीनैश्च धर्मशास्त्रविशारदैः । प्रष्टव्या ब्राह्मणा धर्मं सर्वधर्मफलेच्छुभिः ॥ NarP_1,30.3 // प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखैः । न निष्पुनन्ति विप्रेन्द्र सुराभाण्डमिवापगाः ॥ NarP_1,30.4 // ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः । महापातकिननस्त्वेते तत्संसर्गी च पञ्चमः ॥ NarP_1,30.5 // यस्तु संवत्सरं ह्यतैः शयनासनभोजनैः । संवसेत्सह तं विद्यात्पतितं सर्वकर्मसु ॥ NarP_1,30.6 // अज्ञानाद्वाह्मणं हत्वा चीरवासा जटी भवेत् । स्वेनैव हतविप्रस्य कपालमपि धारयेत् ॥ NarP_1,30.7 // तदभावे मुनिश्रष्ट कपालं वान्यमेव वा । तद्द्रव्यं ध्वजदण्डे तु धृत्वा वनचरो भवेत् ॥ NarP_1,30.8 // वन्याहारो वसेतत्र वारमेकं मिताशनः । सम्यक्संध्यामुपासीत त्रिकालं स्नानमाचरेत् ॥ NarP_1,30.9 // अध्ययनाध्यापनादून्वर्जयेत्संस्मरेद्धरिम् । ब्रह्मचारी भवेन्नित्यं गन्धमाल्यादि वर्जयेत् ॥ NarP_1,30.10 // तीर्थान्यनुवसेच्चैव पुण्याश्चावाश्रमांस्तथा । यदि वन्यैर्न जीवेत ग्रामे भिक्षां समाचरेत् ॥ NarP_1,30.11 // द्वादशाब्दं व्रतं कुर्यादेवं हरिपरायणः । ब्रह्महा शुद्धिमान्पोति कर्मार्हश्चैव जायते ॥ NarP_1,30.12 // व्रतमध्ये मृगैर्वापि रोगैर्वापि निषूदितः । गोनिमित्तं द्विजार्थं वा प्राणान्वापि परित्यजेत् ॥ NarP_1,30.13 // यद्वा दद्याद्द्विजेन्द्राणां गवामयुतमुत्तसम् । एतेष्वन्यतमं कृत्वा ब्रह्महा शुद्धिमान्पुयात् ॥ NarP_1,30.14 // दीक्षितं क्षत्रियं हत्वा चरेद्धि ब्रह्महव्रतम् । अग्निप्रवेशनं वापि मरुत्प्रपतनं तथा ॥ NarP_1,30.15 // दीक्षीतं ब्राह्मणं हत्वा द्विगुणं व्रतमाचरेत् । आचार्यादिवधे चैव व्रतमुक्तं चतुर्गुणम् ॥ NarP_1,30.16 // हत्वा तु विप्रमात्रं च चरेत्संवत्सरं व्रतम् । एवं विप्रस्य गदितः प्रायश्चित्तविधिर्द्विज ॥ NarP_1,30.17// / द्विगुणं क्षत्रियस्योक्तं त्रिगुणं तु विशः स्मृतम् । ब्राह्मणं हॄन्ति यः शूद्रस्तं मुशल्यं विर्दुर्बुधाः ॥ NarP_1,30.18 // राज्ञैव शिक्षा कर्तव्या इति शास्तेषु निश्चयः । ब्राह्मणीनां वधे त्वर्द्धं पादः स्यात्कन्यकावधे ॥ NarP_1,30.19 // हत्वा त्वनुपनीतांश्च तथा पादव्रतं चरेत् । हत्वा तु क्षत्रियं विप्रः षडब्दं कुच्छ्रमाचरेत् ॥ NarP_1,30.20 // संवत्सरं त्रयं वेश्यं शूर्द्रं हत्वा तु वत्सरम् । दीक्षितस्य स्त्रियं हत्वा ब्राह्मणी cëÂavatsarÃn ॥ NarP_1,30.21 // ब्रह्महत्याव्रतं कृत्वा शुद्धो भवति निश्चितम् । प्रावश्चित्तं विधानं तु सर्वत्र मुनिसत्तम ॥ NarP_1,30.22 // वृद्धातुरस्त्रीबालानामर्द्धमुक्तं मनीषिभिः । गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ॥ NarP_1,30.23 // चातुर्वर्ण्यारपेया स्यात्तथा स्त्रीभिश्च नारद । क्षीरं घृतं वा गोमूत्रमेतेष्वन्यतमं मुने ॥ NarP_1,30.24 // स्नात्वर्द्रवासा नियतो नारायणमनुस्मरन् । पक्वायसनिभं कृत्वा पिबेज्चैवोदकं ततः ॥ NarP_1,30.25 // तत्तु लौहेन पात्रेण ह्यायसेनाथवा पिबेत् । ताम्रेण वाथं पात्रेण तत्पीत्वा मरणं व्रजेत् ॥ NarP_1,30.26 // सुरापी शुद्धिमान्पोति नान्यथा शुद्धिरिष्यते । अज्ञानादात्मबुद्द्या तु सुरां पीत्वा द्विजश्चरेत् ॥ NarP_1,30.27 // ब्रह्महत्याव्रतं सम्यक्तच्चिह्नपरिवर्जितः । यदि रोगानिवृत्त्यर्थमौषधार्थं सुरां पिबेत् ॥ NarP_1,30.28 // तस्योपनयनं भूयस्तथा चान्द्रायणद्वयम् । सुरासंस्पृष्टपात्रं तु सुराभाण्डोदकं तथा ॥ NarP_1,30.29 // सुरापानसमं प्राहुस्तथा चन्द्रस्य भक्षणम् । तालं च पानसं चैव द्राक्षं खार्जूरसंभवम् ॥ NarP_1,30.30 // माधुक शैलमारिष्टं मैरेयं नालिकेरजम् । गौडी माध्वी सुरा मद्यमेवमेकादश स्मृताः ॥ NarP_1,30.31 // एतेष्वन्यतमं विप्रो न पिबेद्वै कदाचन । एतेष्वन्यतमं यस्तु पिवेदज्ञानतो द्विजः ॥ NarP_1,30.32 // तस्योपनयनं भूयस्तत्पकृच्छ्रं चरेत्तथा । समक्षं वा परोक्षं वा बलाच्चउयण वा तथा ॥ NarP_1,30.33 // परस्वानामुपादानं स्तेयमित्युच्यते बुधैः । सुवर्णस्य प्रमाणं तु मन्वाद्यैः paribhëitam ॥ NarP_1,30.34 // वक्ष्ये शृणुष्व विप्रेन्द्र प्रायश्चजितोक्तिसाधनम् । गवाक्षागतमार्तण्डरश्मिमध्ये प्रदृश्यते ॥ NarP_1,30.35 // त्रसरेणुप्रमाणं तु रज इत्युच्यते बुधैः । त्रसरेण्वष्टकं निष्कस्तत्रयं राजसर्षपः ॥ NarP_1,30.36 // मौरसर्षपस्तर्त्रयं स्यात्तत्षट्कं यव उच्यते । यवत्रयं कृष्णलः syÃnmëastatpa¤cakaæ स्मृतः ॥ NarP_1,30.37 // mëa«o¬a«amÃnaæ स्यात्सुवर्णमिति नारद । हत्वा ब्रह्मस्वमज्ञानाद्द्वादशांब्दं तु पूर्ववत् ॥ NarP_1,30.38 // कपालध्वजहीनं तु ब्रह्महत्याव्रतं चरेत् । गुरुणां यज्ञकतॄणां धार्मिष्टानां तथैव च ॥ NarP_1,30.39 // श्रोत्रियाणां द्विजानां तु हृत्वा हेमैवमाचरेत् । कृतानुतापो देहे च संपूर्णे लेपयेद् धृतम् ॥ NarP_1,30.40 // करीषच्छादितो दग्धः स्तेयपापाद्विमुच्यते । ब्रह्मस्वं क्षत्रियो हृत्वा पश्चात्तापमवाप्य च ॥ NarP_1,30.41 // पुनर्ददाति तत्रैव तद्विधानं शृणुष्व मे । तत्र सांतपनं कृत्वा द्वादशाहोपवासतः ॥ NarP_1,30.42 // शुद्धिमाप्नोति देवर्षे ह्यन्यथा पतितो भवेत् । रन्तासनमनुष्यस्त्रीधेनुभूम्यादिकेषु च ॥ NarP_1,30.43 // सुवर्णसहृशेष्वेषु प्रायश्चितार्द्धमुच्यते । त्रसरेणुसमं हेम हृत्वा कुर्यात्समाहितः ॥ NarP_1,30.44 // प्राणायामद्वयं सम्यक् तेन शुद्धच्चति मानवः । प्राणायामत्रयं कुर्याद्धृत्वा निष्कप्रमाणकम् ॥ NarP_1,30.45 // प्राणायामाश्च चत्वारो राजसर्ष पमात्रके । गौरसर्षपमानं तु हृत्वा हेम विचक्षणः ॥ NarP_1,30.46 // स्नात्वा च विधिवज्जप्याद्गायत्र्यष्टसहस्रकम् । यवमात्रसुवर्णस्य स्तेयाच्छुद्धो भवेद्दिजः ॥ NarP_1,30.47 // आसायं प्रातरारभ्य जप्त्वा वै वेदमातरम् । हेम कृष्णलमात्रं तु हृत्वा सांतपनं चरेत् ॥ NarP_1,30.48 // mëapramÃïe हेम्नस्तु प्रायश्चित्तं निगद्यते । गोमूत्रपक्वयवभुग्वर्षेणैकेन शुद्ध्यति ॥ NarP_1,30.49 // संपूर्णस्य सुवर्णस्य स्तेयं कृत्वा मुनीश्वर । ब्रह्महत्याव्रतं कुर्याद्द्वादशाब्दं समाहितः ॥ NarP_1,30.50 // सुवर्णमानान्न्यूने तु रजतस्तेयकर्मणि । कुर्यात्सांतपनं सम्यगन्यथा पतितो भवेत् ॥ NarP_1,30.51 // दशनिष्कान्तपर्यन्तमूर्द्धूं निष्कचतुष्टयात् । हत्वा च रजतं विद्वान्कुर्याच्चान्द्रायणं मुने ॥ NarP_1,30.52 // दशादिशतिष्कान्तं यः स्तेयी रजतस्य तु । चान्द्रायणद्वयं तस्य प्रोक्तं पापविशोधकम् ॥ NarP_1,30.53 // शतादूर्द्धूं सहस्रान्तं प्रोक्तं चान्द्रायणत्रयम् । सहस्रादधिकस्तेये ब्रह्महत्याव्रतं चरेत् ॥ NarP_1,30.54 // कांस्यपित्तलमुख्येषु ह्ययस्कान्ते तथैव च । सहस्रनिष्कमाने तु पराकं परिकीर्तितम् ॥ NarP_1,30.55 // प्रायश्चित्तं तु रन्तानां स्तेये राजतवत्स्मृतम् । गुरुतल्पगतानां च प्रायश्चित्तमुदीर्यते ॥ NarP_1,30.56 // अज्ञानान्मातरं गत्वा तत्सपत्नीमथापि वा । स्वयमेव स्वमुष्कं तु च्छिन्द्यात्पापमुदीरयन् ॥ NarP_1,30.57 // हस्ते गृहीत्वा मुष्कं तु गच्छन्द्वै नैऋतीं दिशम् । गच्छन्मार्गइ सुखं दुःखं न कदाचिद्विचारयेत् ॥ NarP_1,30.58 // अपश्यन्गच्छतो गच्छेत्पाणान्तं यः स शुद्ध्यति । मरुत्प्रपतनं वापि कुर्यात्पापमुदाहरन् ॥ NarP_1,30.59 // स्ववर्णोत्तमवर्णस्त्रीगमने त्वविचारतः । ब्राह्महत्याव्रतं कुर्याद्वादशाब्दं समाहितः ॥ NarP_1,30.60 // अमत्याभ्यासतो गच्छेत्सवर्णां चोत्तमां तथा । कारीषवह्निना दग्धः शुद्धिं याति द्विजोत्तम ॥ NarP_1,30.61 // रेतःसेकात्पूर्वमेव निवृत्तो यदि मातरि । ब्रह्महत्याव्रतं कुर्याद्रेतः सेके ऽग्निदाहनम् ॥ NarP_1,30.62 // सवर्णोत्तमवर्णासु निवृत्तो वीर्यसेचनात् । ब्रह्महत्याव्रतं कुर्यान्नवाब्दान्विष्णुतत्परः ॥ NarP_1,30.63 // वैश्यायां पितृपत्न्यां तु षडब्दं व्रतमाचरेत् । गत्वा शूद्वां गुरोर्भार्यां त्रिवर्षं व्रतमाचरेत् ॥ NarP_1,30.64 // मातृष्वसारं च पितृष्वसारमाचार्यभार्यां श्वशुरस्य पत्नीम् । पितृव्यभार्यामथ मातुलानीं पुत्रीं च गच्छेद्यदि काममुग्धः ॥ NarP_1,30.65 // दिनद्वये ब्रह्महत्याव्रतं कुर्याद्यथाविधि । एकस्मिन्नेव दिवसे बहुवारं त्रिवार्षिकम् ॥ NarP_1,30.66 // एकवारं गते ह्यब्दंव्रतं कृत्वा विशुद्ध्यति । दिनत्रये गते वह्निदग्धः शुध्येत नान्यथा ॥ NarP_1,30.67 // cäjÃlÅæ पुष्कसीं चैव स्नुषां च भगिनीं तथा । मित्रस्त्रियं शिष्यपत्नीं यस्तु वै कामतो व्रजेत् ॥ NarP_1,30.68 // ब्रह्महत्याव्रतं कुर्यात्स षडब्दं मुनीश्वर । अकामतो व्रजेद्यस्तु सो ऽब्दकृच्छ्रं समाचरेत् ॥ NarP_1,30.69 // महापातकिसंसर्गे प्रायश्चित्तं निगद्यते । प्रायश्चित्तविशुद्धात्मा सर्वकर्मफलं लभेत् ॥ NarP_1,30.70 // यस्य येन भवेत्संगो ब्रह्महान्दिचतुर्ष्वपि । तत्तद्व्रतं स निव्रर्त्य शुद्धिमान्पोत्यसंशयम् ॥ NarP_1,30.71 // अज्ञानात्पञ्चरात्रं तु संगमेभिः करोतियः । कायकृच्छ्रं चरेत्सम्यगन्यथा पतितो भवेत् ॥ NarP_1,30.72 // द्वादशाहेतु संसर्गे महासांतपनं स्मृतम् । संगङ्कृत्वार्द्धमासं तु द्वादशाहमुपावसेत् ॥ NarP_1,30.73 // पराको माससंसर्गे चान्द्रमासत्रयेस्मृतम् । कृत्वा संगं तु षण्मासं चरेच्चान्द्रायणद्वयम् ॥ NarP_1,30.74 // किञ्चिन्न्यूनाब्दसंगे तु षण्मासव्रतमाचरेत् । एतच्च त्रिगुणं प्रोक्तं ज्ञानात्संगे यथाक्रमम् ॥ NarP_1,30.75 // मण्डूकं नकुलं काकं वराहं मूषकं तथा । मार्जाराजाविकं श्वानं हत्वा कुक्कुटकं तथा ॥ NarP_1,30.76 // कृच्छ्रार्द्धमाचरेद्विप्रो ऽतिकृच्छ्रं चाश्वह चरेत् । जत्पकृच्छ्रं करिवधे पराकं गोवधे स्मृतम् ॥ NarP_1,30.77 // कामतो गोवधे नैव शुद्धिर्द्दष्टा मनीषिभिः । पानशय्यासनाद्येषु पुष्पमूलफलेषु च ॥ NarP_1,30.78 // भक्ष्यभोज्यापहारेषु पञ्चगव्यविशोधनम् । Óu«kakëÂat­ïÃnÃæ च द्रुमाणां च गुडस्य च ॥ NarP_1,30.79 // चर्मवस्त्रामिषाणां च त्रिरात्रं स्यादभोजनम् । टिट्टिभं चक्रवाकं च हंसं कारण्डवं तथा ॥ NarP_1,30.80 // उलूकं सारसं चैव पकोतं जलपादकम् । शुकं cëaæ बलाकं च शिशुमारं च कच्छपम् ॥ NarP_1,30.81 // एतेष्वन्यतमं हत्वा द्वादशाहमभोजनम् । प्राजापत्यव्रतं कुर्याद्रेतोविण्मूत्रभोजने ॥ NarP_1,30.82 // चान्द्रायणत्रयं प्रोक्तं शूद्रोच्छिष्टस्य भोजने । रजस्वलां च चाण्डालं महापातकिनं तथा ॥ NarP_1,30.83 // सूतिकां पतितं चैव उच्छिष्टं रजकादिकम् । स्पृष्ट्वा सचैलं स्नायीत घृतं संप्राशेयत्तथा ॥ NarP_1,30.84 // गायत्रीं च विशुद्धात्मा जपेदष्टशतं द्विज । एतेष्वन्यतमं स्पृष्ट्वा अज्ञानाधद्यदि भोजने ॥ NarP_1,30.85 // त्रिरात्रो पोषणाच्छुद्ध्ये त्पञ्चगव्याशनाद्विज । स्नानदानजपादौ च भोजनादौ च नारद ॥ NarP_1,30.86 // एषामन्यतमस्यापि शब्दं यः शृणुयाद्वदेत् । उद्वमेद्धुक्तमंन्नतत्स्त्रात्वा चोपवसेत्तथा ॥ NarP_1,30.87 // द्वितीये ऽह्नि घृतं प्राश्य शुद्धिमान्पोति नारद । व्रतादिमध्ये यद्येषा शृणुयाद्धूनिमप्युत ॥ NarP_1,30.88 // अष्टोत्तरसहस्रं तु जपेद्रै वेदमातरम् । पापानामधिकं पापं द्विजदैवतनिन्दनम् ॥ NarP_1,30.89 // न दृष्ट्वा निष्कृतिस्तस्य सर्वशास्त्रेषु नारद । महापातकतुल्यानि यानि प्रोक्तानि सूरिभिः ॥ NarP_1,30.90 // प्रायश्चित्तं तु तेषां च कुर्यादेवं यथाविधि । प्रायश्चित्तानि यः कुर्यान्नारायणपरायणः ॥ NarP_1,30.91 // तस्य पापानि नश्यन्तिह्यन्यथा पतितो भवेत् । यस्तु रागादिनिर्मुक्तो ह्यनुतापसमन्वितः ॥ NarP_1,30.92 // सर्वभूतययायुक्तो विष्णुस्मरणतत्परः । महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥ NarP_1,30.93 // विमुक्त एव पापेभ्यो ज्ञेयो विष्णुपरो यतः । नारायणमनान्द्यन्तं विश्वाकारमनामयम् ॥ NarP_1,30.94 // यस्तु संस्मरते मर्त्यः स मुक्तः पापकोटिभिः । स्मृतो वा पूजितो वापि ध्यातः प्रणमितो ऽपि वा ॥ NarP_1,30.95 // नाशयत्येव पापानि विष्णुर्हृद्गमनः सताम् । संपर्काद्यदि वा मोहाद्यस्तु पूजयते हरिम् ॥ NarP_1,30.96 // सर्वपापविनिर्मुक्तः स प्रयाति हरेः पदम् । सकृत्संस्मरणाद्विष्णोर्नश्यन्ति क्लेशसंचयाः ॥ NarP_1,30.97 // स्वर्गादिभोगप्रात्पिस्तु तस्य विप्रानुमीयते । मानुषं दुर्लभं जन्म प्राप्यते यैर्मुनीश्वर ॥ NarP_1,30.98 // तत्रापि हरिभक्तिस्तु दुर्लभा परिकीर्त्तिता । तस्मात्तडिल्लतालोलं मानुष्यं प्राप्य दुर्लभम् ॥ NarP_1,30.99 // हरिं संपूजयेद्भक्त्या पशुपाशविमोचनम् । सर्वे ऽन्तराया नश्यन्ति मनःशुद्धिश्च जायते ॥ NarP_1,30.100 // परं मोक्षं लभेश्चैव पूजिते तु जनार्दने । धर्मार्थकामोक्षाख्याः पुरुषार्थाः सनातनाः ॥ NarP_1,30.101 // हरिपूजापराणां तु सिध्यन्ति नात्र संशयः । पुत्रदारगृहक्षेत्रधनधान्याभिधावतीम् ॥ NarP_1,30.102 // लब्ध्वेमां मानुषीं वृत्तिं रेरे दर्पं तु मा कृथाः । संत्यज्य कामं क्रोधं च लोभं मोहं मदं तथा ॥ NarP_1,30.103 // परापवादं निन्दां च भजध्वं भक्तितो हरिम् । व्यापारान्सकलांस्त्क्त्वा पूजयध्वं जनार्दनम् ॥ NarP_1,30.104 // निकटा एव दृश्यन्ते कृतान्तनगरद्रुमाः । यावन्नायाति मरणं यावन्नायाति वै जरा ॥ NarP_1,30.105 // यावन्नेन्द्रियवैकल्यं तावदेवाचर्येद्धरिम् । धीमान्नकुर्याद्विश्वासं शरीरे ऽस्मिन्विनश्वरे ॥ NarP_1,30.106 // नित्यं सन्निहितो मृत्युः संपदत्यन्तचञ्चला । आसन्नमरणो देहस्तस्माद्दर्प्पं विमुचत ॥ NarP_1,30.107 // संयोगा विप्रयोगान्ताः सर्वं च घक्षणभङ्गुरम् । एतज्ज्ञात्वा महाभाग पूजयस्व जनार्दनम् ॥ NarP_1,30.108 // आशया व्यथते चैव मोक्षस्त्वत्यन्तदुर्लभः । भक्त्या यजति यो विष्णुं महापातकवानपि ॥ NarP_1,30.109 // सो ऽपि याति परं स्थानं यत्रघ गत्वा न शोचति । सर्वतीर्थानि यज्ञाश्च सांगा वेदाश्च सत्तम ॥ NarP_1,30.110 // नारायणार्चनस्यैते कलां नार्हन्ति षोडशीम् । किं वै वेदैर्मखैः शास्त्रैः किंवा तीर्थनिषेवणैः ॥ NarP_1,30.111 // विष्णुभक्तिविहीनानां किं तपोभिर्व्रतैरपि ॥ NarP_1,30.112 // यजन्ति ये विष्णुमनन्तमृर्तिं निरीक्ष्य चाकारगतं वरेण्यम् । वेदान्तवेद्यं भवरोगवैद्यं ते यान्ति मर्त्याः पदमच्युतस्य ॥ NarP_1,30.113 // अनादिमात्मानमनन्तशक्तिमाधारभूतं जगतः सुरेड्यम् । ज्योतिः स्वरुपं परमच्युताख्यं स्मृत्वा समभ्येति नरः सखायम् ॥ NarP_1,30.114 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे प्रायश्चित्तविधिर्नाम घत्रिंशो ऽध्यायः _____________________________________________________________ नारद उवाच कथितो भवता सम्यग्वर्णाश्रमविधिर्मुने । इदानीं श्रोतुमिच्छामि यममार्गं सुदुर्गमम् ॥ NarP_1,31.1 // सनक उवाच शृणु विप्र प्रवक्ष्यामि यममार्गं सुदुर्गमम् । सुखदं पुण्यशीलानां पापिनां भयदायकम् ॥ NarP_1,31.2 // षडशीतिसहस्राणि योजनार्निनि मुनीश्वर । यममार्गस्य विस्तारः कथैतः पूर्वसूरिभिः ॥ NarP_1,31.3 // ये नरा दानशीलास्तु ते यान्ति सुखिनो द्विज । धर्मशून्या नरा यान्ति दुःखेन भृशमर्दिताः ॥ NarP_1,31.4 // अतिभीता विवश्त्राश्च शुष्ककण्ठौष्ठतालुकाः । क्रदन्तो विस्तरं दीनाः पापिनो यान्ति तत्पथि ॥ NarP_1,31.5 // हन्यमाना यमभटैः प्रतोदाद्यैस्तथायुधैः ॥ NarP_1,31.6 // इतस्ततः प्रधावन्तो यान्ति दुःखेन तत्पथि । क्वचित्पङ्कः क्वचिदूह्निः क्वचित्सेतत्पसैकतम् । क्वचिद्वै दावरुपेणः तीक्ष्णधाराः शिलाः क्वचित् ॥ NarP_1,31.7 // क्वचित्कण्टकवृक्षाश्च दुःखारोहशिला नगाः । gìhÃndhakÃrÃÓaaca गुहाः कण्टकावरणं महत् ॥ NarP_1,31.8 // वप्राग्रारोहणं चैव कन्दरस्य प्रवेशनम् । शर्कराश्च तथा लोष्टाः सूचीतुल्याश्च कण्टकाः ॥ NarP_1,31.9 // शैवालं च क्वचिन्मार्गे क्वचित्कीचकपङ्क्तयः । क्वचिव्द्याव्राश्च गर्जन्ते वर्धन्ते च क्वचिज्ज्वराः ॥ NarP_1,31.10 // एवं बहुविधक्लेशाः पापिनो यान्ति नारद । क्रोशन्तश्च रुदन्तश्च म्लायन्तश्चैव पापिनः ॥ NarP_1,31.11 // पाशेन यन्त्रिताः केचित्कृष्यमाणास्तथाङ्कुशैः । ÓÃstrÃstraistìyamÃnÃÓca पृष्टतो यान्ति पापिनः ॥ NarP_1,31.12 // नासाग्रपाशकृष्टाश्च केचिदन्त्रैश्च बधिताः । वहॄन्तश्चायसां भारं शिश्राग्रेण प्रयान्ति वै ॥ NarP_1,31.13 // अयोभारद्वयं केचिन्नासाग्रेण तथापरे । कर्णाभ्यां च तथा केचिद्वहॄन्तो यान्ति पापिनः ॥ NarP_1,31.14 // केचिच्च स्खलिता यान्ति tìyamÃnÃstathÃpare / अत्यर्थोच्ङ्वसिताः केचित्केचिदाच्छत्रलोचनाः ॥ NarP_1,31.15 // छायाजलविहीने तु पथि यान्त्यतिदुःखिताः । शोचन्तः स्वानि कर्मणि ज्ञानाज्ञानकृतानि च ॥ NarP_1,31.16 // ये तु नारद धर्मिष्ठा दानशीला सुबुद्धयः । अतीव सुखसंपन्नास्ते यान्ति धर्ममन्दिरम् ॥ NarP_1,31.17 // अन्नदास्तु मुनुश्रेष्ठ भुञ्जन्तः स्वादु यान्ति वै । नीरदा यान्ति सुखिनः पिबन्तः क्षीरमुत्तममम् । तक्रदा दधिदाश्चैव तत्तद्भोगं लभन्ति वै । घृतदा मधुदाश्चैव क्षीरदाश्च द्विजोत्तम ॥ NarP_1,31.18 // सुधापानं प्रकुर्वन्तो यान्ति वै धर्ममन्दिरम् । शाकदाः पायसं भुञ्जंन्दीपदो ज्वलयन्दिशः ॥ NarP_1,31.19 // वस्त्रदो मुनुशार्दूल याति दिव्याम्बरावृतः । पुराकरप्रदो याति स्तूयमानो ऽमरैः पथि ॥ NarP_1,31.20 // गोदानेन नरो याति सर्वसौख्यसमन्वितः । भूमिदो गृहदश्चैव विमाने सर्वसंपदि ॥ NarP_1,31.21 // अप्सरोगणसंकीर्णे krŬanyÃti वृषालयम् । हयदो यानदश्चापि गजदश्च द्विजोत्तम ॥ NarP_1,31.22 // धर्मालयं विमानेन याति भोगान्वितेन वै । अनडुद्दो मुनिश्रेष्ठ यानारुढः प्रयाति वै ॥ NarP_1,31.23 // फलदः पुष्पदश्चापि याति संतोषसंयुतः । तांबूलदो नरो याति प्रहृष्टोर् धममन्दिरम् ॥ NarP_1,31.24 // मातापित्रोश्च शुश्रूषां कृतवान्यो नरोत्तमः । स याति परितुष्टात्मा पूज्यमानो दिविस्थितैः ॥ NarP_1,31.25 // शुश्रूषां कुरुते यस्तु यतीनां व्रतचारिणाम् । द्विजग्र्यब्राह्मणानां च स यात्वतिसुखान्वितः ॥ NarP_1,31.26 // सर्वभूतदयायुक्तः पूज्यमानो ऽमरैर्द्विजः । सर्वभोगान्वितेनासौ विमानेन प्रयाति च ॥ NarP_1,31.27 // विद्यादानरतो याति पूज्यमानो ऽब्जसूनुभिः । पुराणपठको याति स्तूयमानो मुनीश्वरैः ॥ NarP_1,31.28 // एवं धर्मपरा यान्ति सुखं धर्मस्य मन्दिरम् । यमश्चतुर्मुखो भूत्वा शङ्खचक्रगदासिभृत् ॥ NarP_1,31.29 // पुण्यकर्मरतं सम्यक्स्नेहान्मित्रमिवार्चति । भो भो बुद्धिमतां श्रेष्ठानरकक्लेषभीरवः ॥ NarP_1,31.30 // युष्माभिः साधितं पुण्यमत्रामुत्रसुखावहम् । मनुषथ्य जन्म यः प्राप्य सुकृतं न करोति च ॥ NarP_1,31.31 // स एव पापिनां श्रेष्ठ आत्मघातं करोति च । अनित्यं प्राप्य मानुष्यं नित्यं यस्तु न साधयेत् ॥ NarP_1,31.32 // स याति नरकं घोरं को ऽन्यस्तस्मादचेतनः । शरीरं यातनारुपं मलाद्यैः परिदूषितम् ॥ NarP_1,31.33 // तस्मिन्यो याति विश्वासं तं विद्यादात्मघातकम् । सर्वेषु प्राणिनः श्रेष्ठास्तेषु वै बुद्धिजीविनः ॥ NarP_1,31.34 // बुद्धिमस्तु नराः श्रेष्ठा नरेषु ब्राह्मणास्तथा । ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ॥ NarP_1,31.35 // कृतबुद्धिषु कर्त्तारः कर्तृषु ब्रह्मवादिनः । ब्रह्मवादिष्वपि तथा श्रेष्ठो निर्मम उच्यते ॥ NarP_1,31.36 // एतेभ्यो ऽपि परो ज्ञेयो नित्यं ध्यानपरायणः । तस्मात्सर्वप्रयत्नेन कर्त्तव्यो धर्मसंग्रहः ॥ NarP_1,31.37 // सर्वत्र पूज्यते जन्तुर्धर्मवान्नात्र संशयः । गच्छ स्वपुण्यैर्मत्स्थानं सर्वभोगसमन्वितम् ॥ NarP_1,31.38 // अस्ति चेद्दुष्कृतं किञ्चित्पश्चादत्रैव भोक्ष्यसे । एवं यमस्तमभ्यर्च्य प्रापयित्वा च सद्गतिम् ॥ NarP_1,31.39 // आहूय पापिनश्चैव कालदण्डेन तर्जयेत् । प्रलयांबुदनिर्घोषो ह्यञ्जनाद्रिसमप्रभः ॥ NarP_1,31.40 // विद्युत्प्र भायुर्घोर्भीमो द्वात्रिंशद्भुजसंयुतः । योजनत्रयविस्तारो रक्ताक्षो दीर्घनासिकः ॥ NarP_1,31.41 // दंष्ट्राकरालवदनो वापीतुल्योग्रलोचनः । मृत्युज्वरादिभिर्युक्तश्चित्रगुत्पो ऽपि भीषणः ॥ NarP_1,31.42 // सर्वे दूताश्च गर्जन्ति यमतुल्यविभीषणाः । ततो ब्रवीति तान्सर्वान्कंपमानांश्च पापिनः ॥ NarP_1,31.43 // शोचन्तः स्वानि कर्माणि चित्रगुत्पो यमाज्ञया । भो भो पापा दुराचारा अहॄङ्कारप्रदूषिताः ॥ NarP_1,31.44 // किमर्थमर्जितं पापं युष्माभिरविवेकिभिः । कामक्तोधादिदृष्टेन सगर्वेण तु चेतसा ॥ NarP_1,31.45 // यद्यत्पापतरं तत्तत्किमर्थं चरितं जनाः । कृतवन्तः पुरा पापान्यत्यन्तहर्षिताः ॥ NarP_1,31.46 // तथैव यातना भोज्याः किं वृथा ह्यतिदुरिवताः । भृत्यमित्रकलत्रार्थं दुष्कृतं चरितं यथा ॥ NarP_1,31.47 // तथा कर्मवशात्प्रात्पा यूयमत्रातिदुःखिताः । युष्माभिः पोषिता ये तु पुत्राद्या अन्यतोगताः ॥ NarP_1,31.48 // युष्माकमेव तत्पापं प्रात्पं किं दुःखकारणम् । यथा कृतानि पापानि युष्माभिः सुबहूनि वै ॥ NarP_1,31.49 // तथा प्रात्पानि दुःखानि किमर्थमिह दुःखिताः । विचारयध्वं यूयं तु युष्माभिश्चारितं पुरा ॥ NarP_1,31.50 // यमः करिष्यते दण्डमिति किं न विचारितम् । दरिद्रे ऽपि च मूर्खे च पण्डिते वा श्रियान्विते ॥ NarP_1,31.51 // कान्दिशीके च वीरे च समवर्तीः यमः स्मृतः । चित्रगुत्पेरितं वाक्यं श्रुत्वा ते पापिनस्तदा ॥ NarP_1,31.52 // शौचन्तः स्वानि कर्मणि तूष्णीं तिष्टन्ति भीषिताः । यमाज्ञाकारिणः क्रूरश्चण्डा दूता भयानकाः ॥ NarP_1,31.53 // चण्डलाद्याः प्रसह्यैतान्नरकेषु क्षिपन्ति च । स्वदुष्कर्मफलं ते तु भुक्त्वान्ते पापशेषतः ॥ NarP_1,31.54 // महीतलं च संप्राप्य भवन्ति स्थआवरादयः । नारद उवाच भगवन्संशयो जातो मच्चेतसि दयानिधे ॥ NarP_1,31.55 // त्वं समर्थो ऽसि तच्छेत्तुं यतो नो ह्यग्रजो भवान् । धर्माश्च विविधाः प्रोक्ताः पापान्यपि बहूनि च ॥ NarP_1,31.56 // चिरभोज्यं फलं तेषामुक्तं बहुविदा त्वया । दिनान्ते ब्रह्मणः प्रोक्तो नाशो लोकत्रयस्य वै ॥ NarP_1,31.57 // परार्द्धद्वितयान्ते तु ब्रह्माण्डस्यापि संक्षयः । ग्रामदानादिपुण्यानां त्वयैव विधिनन्दन ॥ NarP_1,31.58 // कल्पकोटिसहस्रेषु महान्भोग उदाहृतः । सर्वेषामेव लोकानां विनाशः प्राकृते लये ॥ NarP_1,31.59 // एकः शिष्यत एवेति त्वया प्रोक्तं जनार्दनः । एष मे संशयो जातस्तं bhavächettumarhati // NarP_1,31.60 // पुण्यपापोपभोगानां समात्पिर्नास्य संप्लवे । सनक उवाच साधु साधौ महाप्राज्ञ गुह्याद्गुह्यतमं त्विदम् ॥ NarP_1,31.61 // पृष्टं तत्ते ऽभिधास्यामि शृणुष्व सुसमाहितः । नारायणो ऽक्षरो ऽनन्तः परं ज्योतिः सनातनः ॥ NarP_1,31.62 // विशुद्धो निर्गुणो नित्यो मायामोहविवर्जितः । निर्गुणो ऽपि परानन्दो गुणवानिव भाति यः ॥ NarP_1,31.63 // ब्रह्मविष्णुशिवाद्यैस्तु भेदवानिव लक्ष्यते । गुणोपाधिकभेदेषु त्रिष्वेतेषु सनातन ॥ NarP_1,31.64 // संयोज्य मायामखिलं जगत्कार्यं करोति च । ब्रह्मरुपेण सृजति विष्णुरुपेण पाति च ॥ NarP_1,31.65 // अन्ते च रुद्ररुपेण सर्वमत्तीति निश्चितम् । प्रसयान्ते समुत्थाय ब्रह्मरुपी जनार्दनः ॥ NarP_1,31.66 // चराचरात्मकं विश्वं यथापूर्वमकल्पयत् । sthÃvarÃdyÃÓaaca विप्रेन्द्र यत्र यत्र व्यवस्थिताः ॥ NarP_1,31.67 // ब्रह्मा तत्तज्जगत्सर्वं यथापूर्वं करोति वै । तस्मात्कृतानां पापानां पुण्यानां चैव सत्तम ॥ NarP_1,31.68 // अवश्यमेव भोक्तव्यं कर्मणां ह्यक्षयं फलम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ NarP_1,31.69 // अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । यो देवः सर्वलोकानामन्तरात्मा जगन्मयः । सर्वकर्मफलं भुक्ते परिपूर्णः सनातनः ॥ NarP_1,31.70 // यो ऽसौ विश्वंभरो देवो गुणमेदव्यवस्थितः । सूजत्यवति चात्त्येतत्सर्वं सर्वभुगव्ययः ॥ NarP_1,31.71 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे यमदूतकृत्यनिरुपणं नामैकत्रिंशो ऽध्यायः _____________________________________________________________ सनक उवाच एवं कर्मपाशनियन्त्रितजन्ततवः स्वर्गादिपुण्यस्थानेषु पुण्यभोगमनुभूय यातीव दुःखतरं पापफलमनुभूय प्रक्षीणकर्मा वशेषेणामुं लोकमागत्य सर्वभयविह्वलेषु मृत्युबाधासंयुतेषुस्थावरादिषु जायते । वृक्षगुल्मलतावल्लीगिरयश्च तृणानि च । स्थावरा इति विख्याता महामोहसमावृताः ॥ NarP_1,32.1 // स्थावरत्वे पृथिव्यामुत्पबीजानि जलसेकानुपदं सुसंस्कारसामग्रीवशादन्तरुष्मप्रपाचितान्युच्छूनत्वमापद्य ततो मूलभावं तन्मूलादङ्कुरोत्पत्तिस्तस्मादपि पर्णकाण्डनालादिकं काण्डेषु च प्रसवमापद्यन्ते तेषु च पुष्पसंभवः ॥ NarP_1,32.2 // तानि पुष्पाणि कानिचिदफलानि कानिचित्फलहेतुभूतानि तेषु पुष्पेषु वृद्धभावेषु सत्सु तत्पुष्पमूलतस्तुषोत्पत्तिर्जायते तेषु तुषु भोक्तॄणां प्राणिनां संस्कारसामग्रीवशाद्धिमरश्मिकिरणासन्नतया तदोषधिरसस्तुषान्तः प्रविश्य क्षीरभावं समेत्य स्वकाले तण्डुलाकारतामुपगम्य प्राणिनां भोगसंस्कारवशात्संवत्सरे फलिनः स्युः ॥ NarP_1,32.3 // स्थावरत्वे ऽपि बहुकालं वानरादिभिर्भुज्यमाना हि च्छेदनदवाग्निदहनशीतातपादिदुःखमनुभूय म्रियते । ततश्च क्रिमयो भूत्वा सदादुःखबहुलाः क्षणार्ध्दं जीवन्तः क्षणार्ध्दं म्रियमाणा balavatprÃïipŬÃyÃæ निवारयितुमक्षमाः शीतवातादिक्लेशभूयिष्ठा नित्यं क्षुधाक्षुधिता मलमूत्रादिषु सचरन्तो दुःखमनुभवन्ति ॥ NarP_1,32.4 // तत एव पद्मयोनिमागत्य बलवद्वाधोद्वेजिता वृथोद्वेगभूयिष्ठाः क्षुत्क्षान्ता नित्यं वनचारिणो मातृष्वपि विषयातुरा वातादिक्लेषबहुलाः कश्मिंश्चिज्जन्मनि तृणाशनाः कस्मिंश्चिज्जन्मनि मांसामेध्याद्यदनाः कस्मिंश्चिज्जन्मनि कन्दमूलफलाशना durbalaprÃïipŬÃniratà दुःखमनुभवन्ति ॥ NarP_1,32.5 // अण्डजत्वे ऽपि वाताशनामांसामेध्याद्यशनाश्च parapŬÃparÃyaïà नित्यं दुःखबहुला ग्राम्यपशुयोनिमागता अपि svajÃtiviyogabhÃrodvahanapÃÓÃdibandhanatìanahalÃdidhÃraïÃdisarvadu÷khÃnyanubhavanti // NarP_1,32.6 // एवं बहुयोनिषु संभ्रान्ताः क्रमेण मानुषं जन्म प्राप्नुवन्ति । केचिच्च पुण्यविशेषाद्युत्क्रमेणापि मनुष्यजन्माश्नुवते ॥ NarP_1,32.7 // मनुष्यजन्म नापि च चर्मकारचण्डालव्याधानापितरजककुंभकारलोहकारस्वर्णकारतन्तुवाचसौचिकजटिलसिद्धधावकलेखकभृतकशासनहारिनीचभृत्यद्ररिदहीनाङ्गाधिकाङ्गत्वादि दुःखबहुलज्वरतापशीतश्लेष्मगुल्मपादाक्षिशिरोगर्भपार्श्ववेदनादिदुःखमनुभवन्ति ॥ NarP_1,32.8 // मनुष्यत्वे ऽपि यदा स्त्रीपुरुषयोर्व्यवायस्तत्समयेरेतो यदा जरायुं प्रविशति तदैव कर्मवशाज्जन्तुः शुक्रेण सह जरायुं प्रविश्य शुक्रशोणितकलले प्रवर्त्तते ॥ NarP_1,32.9 // तद्वीर्यं जीवप्रवेशात्पञ्चाहात्कललं भवति अर्द्धमासे । पलवलभावमुपेत्य मासे प्रादेशमात्रत्वमापद्यते ॥ NarP_1,32.10 // ततः प्रभृति वायुवशाच्चैतन्याभावे ऽपि मातुरुह्ये दुःसहतापल्केशतयैकत्र स्थातुमशक्यत्वाद् भ्रमति ॥ NarP_1,32.11 // मासे द्वितीये पूर्णे पुरुषाकारमात्रतामुपगमय मासत्रितये पूर्णे करचरणाद्यवयवभावमुपगम्य चतुर्षु मासेषु गतेषु सर्वावयवानां संधिभेदपरिज्ञानं पञ्चस्वतीतेषु नखानामभिव्यञ्जककता षट्स्वतीतेषु नखसंधिपरिस्फुटतामुपगम्य नाभिसूत्रेण पुष्यमाणममेध्यमूत्रसिक्ताङ्गं जरायुणा बन्धितरक्तास्थिक्रिमिवसामज्जास्नायुकेशादिदूषिते कुत्सिते शरीरे निवासिनं स्वयमप्येवं परिदूषितदेहं मातुश्च कट्वम्ललवणात्युष्णभुक्तदह्यमात्मानं दृष्ट्वा देही पूर्वजन्मस्मरणानुभावात्पूर्वानुभूतनरकदुःथानि च स्मृत्वान्तर्दुःखेन च परिदह्यमानो मातुर्देहातिमूत्रादिरुक्षेण दह्यमान एवं मनसि प्रलयति ॥ NarP_1,32.12 // अहो ऽत्यन्तपापो ऽहंपूर्वजन्मनिभृत्यापत्यमित्रयोषिद्गृहक्षेत्रधनधान्यादिष्वत्यन्तरागेण कलत्रपोषणार्थं परधनक्षेत्रादिकं पश्यतो हरणाद्युपायैरपह्यत्य कामान्धतया परस्त्रीहरणादिकमनुभूय महापापान्याचरंस्तैः पापैरहमेक एवंविधनरकाननुभूय पुनः स्थावरादिषु महादुःखमनुभूय संप्रति जरायुणा परिवेष्टितो ऽन्तर्दुखेन बहिस्तापेन च दह्यामि ॥ NarP_1,32.13 // मया पोषिता दाराश्च स्वकर्मवशादन्यतो गताः ॥ NarP_1,32.14 // अहो दुखं हि देहिनाम् ॥ NarP_1,32.15 // देहस्तु पापात्संजातस्तस्मात्पापं न कारयेत् । भृत्यभित्रकलत्रार्थमन्यद्द्रव्यं हृतं मया ॥ NarP_1,32.16 // तेन पापेन दह्यामि जरायुपरिवेष्टितः । दृष्ट्वान्यस्य श्रियं पूर्वं सतत्पो ऽहमसूयया खितः ॥ NarP_1,32.17 // गर्भाग्निनानुदह्येयमिदानीमपि पापकृत् । कायेन मनसा वाचा parapŬÃmakÃri«amtena पापेन दह्यामि त्वहमेको ऽतिदुःखितः ॥ NarP_1,32.18 // एवं बहुविधं गर्भस्थो जन्तुर्विलप्य स्वयमेव वा ॥ NarP_1,32.19 // आत्मानमाश्वास्य उत्पत्तेरनन्तरं सत्संगेन विष्णोश्चरितश्रवणेन च विशुद्धमना भूत्वा सत्कर्माणि निर्वर्त्य अखिलजगदन्तरात्मनः सत्यज्ञानानन्दमयस्य शक्तिप्रभावानुष्टितविष्टपवर्गस्य लक्ष्मीपतेर्नारायणस्य सकलसुरासुरयक्षगन्धर्वराक्षसपन्न गमुनिकिन्नरसमूहार्चितचरणकमलयुगं भक्तितः समभ्यर्च्य दुःसहः संसारच्छेदस्यकारणभूतं वेदरहस्योपनिषद्भिः परिस्फुटं सकललोकपरायणं हृदिनिधाय दुःखतरमिमं संस्कारागारमतिक्रमिष्यामीति मनसि भवयति ॥ NarP_1,32.20 // यतस्तन्मातुः प्रसूतिसमये सति गर्भस्थोदेही नारदमुने vÃyunÃparipŬito मातुश्चापि दुःखं कुर्वन्कर्मपाशेन बलाद्योनिमार्गान्निष्क्रामन्सकलयातनाभोगमेककालभवमनुभवति ॥ NarP_1,32.21 // तेनातिक्लेशेन yoniyantrapƬito गर्भान्निष्कान्तो निःसंज्ञतां याति ॥ NarP_1,32.22 // तं तु बाह्यवायुः समुज्जीवयति । बाह्यवायुस्पर्शसमनन्तरमेव नष्टस्मृतिपूर्वानुभूताखिलदुःखानि वर्त्तमानान्यपि ज्ञानाभावदविज्ञायात्यन्तदुःखमनुभवति ॥ NarP_1,32.23 // एवं बालत्वमापन्नो जन्तुस्तत्रापि स्वमलमूत्रलित्पदेह ÃdhyÃtmikÃdipŬyamÃno ऽपि vaktumaÓaktak«utt­«ÃpŬito रुदिते सति स्तनादिकं देयमिति मन्वानाः प्रयतन्ते ॥ NarP_1,32.24 // एवमनेकं देहभोगमन्याधीनतयानुभूयमानो दंशादिष्वपि निवारयितुमशक्तः ॥ NarP_1,32.25 // बाल्यभावमासाद्य मातापित्रोरुपाध्यायस्य tìanaæ सदा पर्यटनशीलत्वं pÃæÓubhasmapaÇkÃdi«ukrŬanaæ सदा कलहनियतत्वाम शुचित्वं बहुव्यापाराभासकार्यनियतत्वं तदसंभव आध्यात्मिकदुःखमेवंविधमनुभवति ॥ NarP_1,32.26 // ततस्तु तरुणभावेन धनार्जनमर्जितस्य रक्षणं तस्य नाशव्ययादिषु चात्यन्तदुःखिता मायया मोहिताः कामक्रोधादिदुष्टमनसाः सदासूयापरायणाः परस्वपरस्त्रीहरणोपायपरायणाः पुत्रमित्रकलत्रादिभरणोपायचिन्तापरायणा वृथाहङ्कारदूषिताः पुत्रादिषु व्याध्यादि pŬite«u सत्सु सर्वव्यात्पिं परित्यज्य रोगादिभिः क्लेशितानां समीपे स्वयमाध्यात्मिकदुःखेन परिप्लुता वक्ष्यमाणप्रकारेण चितामश्नुवते ॥ NarP_1,32.27 // गृहक्षेत्रादिकं कम किञ्चिन्नापि विचारितम् । समृद्धस्य कुटुम्बस्य कथं भवति वर्त्तनम् ॥ NarP_1,32.28 // मम मूलधनं नास्ति वृष्टिश्चापि न वर्षति । अश्वः पलायितः कुत्र गावः किं नागता मम ॥ NarP_1,32.29 // बालापत्या च मे भार्या व्याधितो ऽहं च निर्धनः । अविचारात्कृषिर्नष्टा पुत्रा नित्यं रुदन्ति च ॥ NarP_1,32.30 // भग्नं छिन्नं तु मे सद्म बान्धवा अपि दूरगाः । न लभ्यते वर्त्तनं च राज बाधातिदुःसहा ॥ NarP_1,32.31 // रिपवो मां प्रधावन्ते कथं जेष्टाम्यहं रिपून् । व्यवसायाक्षमश्चाहं प्रात्पाः प्राघूर्णका अमी ॥ NarP_1,32.32 // एवमत्यन्तचिन्ताकुलः स्वदुःखानि निवारयितुमक्षमो धिग्विधिं भाग्यहीनं मां किमर्थं विदधे इति दैवमाक्षिपति ॥ NarP_1,32.33 // तथा वृद्धत्वमापन्नो हीयमानसारो जरापलितादिव्यात्पदेहो व्याधिबाध्यत्वादिकमापन्नः । prakaæpamÃnÃvayavaÓvÃsakÃsÃdipŬito लोलाविललोचनः श्लेष्मण्यात्पकण्ठः पुत्रदारादिभिर्भर्त्स्यमानः कदा मरणमुपयामीति चिन्ताकुलो मयि मृते सति मदर्जितं गृहक्षेत्रादिकं वस्तु पुत्रादयः कथं रक्षन्ति कस्य वा भविष्यति ॥ NarP_1,32.34 // मद्धने परैरपहृते पुत्रादीनां कथं वर्त्तनं भविष्यतीति ममतादुःखपरिप्लुतो gìhaæ निःश्वस्य स्वेन वयसा कृतानि कर्माणि पुनः पुनः स्मरन् क्षणे विस्मरति च संततस्त्वासन्नमरणो ॥ NarP_1,32.35 // vyÃdhipŬito ऽन्तस्तापार्तः क्षणं शय्यायां क्षणं मञ्चे च ततस्ततः पर्यटन् k«utt­ÂÆparipƬita÷ किञ्चिन्मात्रमुदकं देहीत्यतिकार्पण्येन याचमानस्तत्रापि ज्वराविष्टानामुदकं न श्रेयस्करमिति ब्रुवतो मनसातिद्वेषं कुर्वन्मन्द चैतन्यो भवति ॥ NarP_1,32.36 // ततश्च हस्तपादाकर्षणे न तु क्षमो रुद्रद्भिबन्धुजनैर्वेष्टितो वक्तुमक्षमः स्वार्जितधनादिकं कस्य भविष्यतीति चिन्तापरो bëpÃvilavilocana÷ कण्ठे वुरघुरायमाणे सति शरीरान्निष्क्रान्तप्राणो यमदूतैर्भर्त्स्यमानः पाशयन्त्रितो नरकादीन्पूर्ववदश्नुते ॥ NarP_1,32.37 // आमलप्रक्षयाद्यद्वदग्नौ धाम्यन्ति धातवः । तथैव जीविनः सर्व आकर्मप्रक्षयाद् भृशम् ॥ NarP_1,32.38 // तस्मात्संसारदावाग्नितापार्तो द्विजसत्तम । अभ्यसेत्परमं ज्ञानं ज्ञानान्मोक्षमवान्पुयात् ॥ NarP_1,32.39 // ज्ञानशून्या नरा ये तु पशवः परिकीर्तिताः । तस्मात्संसारमोक्षाय परं ज्ञानं समभ्यसेत् ॥ NarP_1,32.40 // मानुष्यं चैव संप्राप्य सर्वकर्मप्रसाधकम् । हरिं न सेवते यस्तु को ऽन्यस्तस्मादचेतनः ॥ NarP_1,32.41 // अहो चित्रमहो चित्रमहो चित्रं मुनीश्वराः । आस्थिते कामदे विष्णो नरा यान्ति हि यातनाम् ॥ NarP_1,32.42 // नारायणे जगन्नाथे सर्वकामफलप्रदे । स्थिते ऽपि ज्ञानरहिताः पच्यन्ते नरकेष्वहो ॥ NarP_1,32.43 // स्त्रवन्मूत्रपुरीषे तु शरीरे ऽस्मिन्नृशाश्वते । शाश्वतं भावयन्त्यज्ञा महामोहसमावृताः ॥ NarP_1,32.44 // कुत्सितं मांसरक्ताद्यैर्देहं संप्राप्य यो नरः । संसारच्छेदकं विष्णुं न भजेत्सो ऽतिपातकी ॥ NarP_1,32.45 // अहो कष्टमहो कष्टमहो कष्टं हि मूर्खता । हरिध्यानपरो विप्र चण्डालो ऽपि महासुखी ॥ NarP_1,32.46 // स्वदेहान्निःसृतं दृष्ट्वा मलमूत्रादिकिल्बिषम् । उद्वेग मानवा मूर्खाः किं न यान्ति हि पापिनः ॥ NarP_1,32.47 // दुर्लभं मानुषं जन्म प्रार्थ्यते त्रिदशैरपि । तल्लब्ध्वा परलोकार्थं यत्नं कुर्य्याद्विचक्षणः ॥ NarP_1,32.48 // अध्यात्मज्ञानसंपन्ना हरिपूजापरायणाः । लभन्ते परमं स्थानं पुनरावृत्तिदुर्लभम् ॥ NarP_1,32.49 // यतो जातमिदं विश्वं यतश्चैतन्यमश्नुते । यस्मिंश्च विलयं याति स संसारस्य मोचकः ॥ NarP_1,32.50 // निर्गुणो ऽपि परो ऽनन्तो गुणवानिव भाति यः । तं समभ्यर्च्य देवेशं संसारात्परिमुच्यते ॥ NarP_1,32.51 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे भवाटवीनिरुपणं नाम द्वात्रिंशो ऽध्यायः _____________________________________________________________ नारद उवाच भगवन्सर्वमाख्यातं यत्पृष्टं विदुषा त्वया । संसारपाशबद्धानां दुःखानि सुबहूनि च ॥ NarP_1,33.1 // अस्य संसारपाशस्य च्छेदकः कतमः स्मृतः । येनोपायेन मोक्षः स्यात्तन्मे ब्रूहि तपोधन ॥ NarP_1,33.2 // प्राणिभिः कर्मजालानि क्रियन्ते प्रत्यहं भृशम् । भुज्यन्ते च मुनिश्रेष्ठ तेषां नाशः कथं भवेत् ॥ NarP_1,33.3 // कर्मणा देहमान्पोति देही कामेन बध्यते । कामाल्लोभाभिभूतः स्याल्लोभात्क्रोधपरायणाः ॥ NarP_1,33.4 // krodhäca धर्मनाशः स्याद्धर्मनाशान्मतिभ्रमः । प्रनष्टबुद्धिर्मनुजः पुनः पापं करोति च ॥ NarP_1,33.5 // तस्माद्देहं पापमूलं पापकर्मरतं तथा । यथा देहभ्रमत्यक्त्वा मोक्षभाक्स्यात्तथा वद ॥ NarP_1,33.6 // सनक उवाच साधु साधु महाप्राज्ञ मतिस्ते विमलोर्जिता । यस्मात्संसारदुःखान्नो मोक्षोपायमभीप्ससि ॥ NarP_1,33.7 // यस्याज्ञया जगत्सर्वं ब्रह्म्ना सृजति सुव्रत । हरिश्च पालको रुद्रो नाशकः स हि मोक्षदः ॥ NarP_1,33.8 // अहमादिविशेषान्ता जातायस्य प्रभावतगः । तं विद्यान्मोक्षदं विष्णुं नारायणमनामयम् ॥ NarP_1,33.9 // यस्याभिन्नमिदं सर्वं यच्चेङ्गद्यञ्च नेङ्गति । तमुग्रमजरं देवं ध्यात्वा दुःखात्प्रमुच्यते ॥ NarP_1,33.10 // अविकारमजं शुद्धं स्वप्रकाशं निरञ्जनम् । ज्ञानरुपं सदानन्दं प्राहुर्वैमोक्षसाधनम् ॥ NarP_1,33.11 // यस्यावताररुपाणि ब्रह्माद्या देवतागणाः । समर्चयन्ति तं विद्याच्छाश्वतस्थानदं हरिम् ॥ NarP_1,33.12 // जितप्राणा जिताहाराः सदा ध्यानपरायणाः । हृदि पश्यन्ति यं सत्यं तं जामीहि सुखावहम् ॥ NarP_1,33.13 // निर्गुणो ऽपि गुणाधारो लोकानुग्रहरुपधृक् । आकाशमध्यगः पूर्णस्तं प्राहुर्मोक्षदं नृणाम् ॥ NarP_1,33.14 // अध्यक्षः सर्वकार्याणां देहिनो हृदये स्थितः । अनूपमो ऽखिलाधारस्तां देवं शरणं व्रजेत् ॥ NarP_1,33.15 // सर्वं संगृह्य कल्पान्ते शेते यस्तु जले स्वयम् । तं प्राहुर्मोक्षदं विष्णुं मुनयस्तत्त्वदर्शिनः ॥ NarP_1,33.16 // वेदार्थविद्भिः कर्मज्ञैरिज्यते विविधैर्मखैः । स एव कर्मफलदो मोक्षदो ऽकामकर्मणाम् ॥ NarP_1,33.17 // हव्यकव्यादिदानेषु देवतापितृरूपधृक् । भुङ्क्ते य ईश्वरो ऽव्यक्तस्तं प्राहुर्मोक्षदं प्रभुम् ॥ NarP_1,33.18 // ध्यातः प्रणमितो वापि पूजितो वापि भक्तितः । ददाति शाश्वतं स्थानं तं दयालुं समर्चयेत् ॥ NarP_1,33.19 // आधारः सर्वभूतानांमेको यः पुरुषः परः । जरामरणनिर्मुक्तो मोक्षदः सो ऽव्ययो हरिः ॥ NarP_1,33.20 // संपूज्य यस्य पादाब्जं देहिनो ऽपि मुनीश्वर । अमृतत्वं भजन्त्याशु तं विदुः पुरुषोत्तमम् ॥ NarP_1,33.21 // आनन्दमजरं ब्रह्म परं ज्योतिः सनातनम् । परात्परतरं यञ्च तद्विष्णोः परमं पदम् ॥ NarP_1,33.22 // अद्वयं निगुणं नित्यमद्वितीयमनौपमम् । परिपूर्णं ज्ञानमयं विदुर्मोक्षप्रताधकम् ॥ NarP_1,33.23 // एवंभूतं परं वस्तु योगमार्गविधानतः । य उपास्ते सदा योगी स याति परमं पदम् ॥ NarP_1,33.24 // परिसर्वसंगपरित्यागी शमादिगुणसंयुतः । कामर्द्यैवर्जितोयोगी लभते परमं पदम् ॥ NarP_1,33.25 // नारद उवाच कर्मणा केन योगस्य सिद्धिर्भवति योगिनाम् । तदुपायं यथातत्त्वं ब्रूहि मे वदतां वर ॥ NarP_1,33.26 // सनक उवाच ज्ञानलभ्यं परं मोक्षं प्राहुस्तत्त्वार्थचिन्तकाः । यज्ज्ञानं भक्तिमूलं च भक्तिः कर्मवतां तथा ॥ NarP_1,33.27 // दानानि यज्ञा विविधास्तीर्थयात्रादयः कृताः । येन जन्मसहस्रेषु तस्य भक्तिर्भवेद्धरौ ॥ NarP_1,33.28 // अक्षयः परमो धर्मो भक्तिलेशेन जायते । श्रद्धया परया चैव सर्वं पापं प्रणश्यति ॥ NarP_1,33.29 // सर्वपापेषु नष्टेषु बुद्धिर्भवति निर्मला । सैव बुद्धिः समाख्याता ज्ञानशब्देन सूरिभिः ॥ NarP_1,33.30 // ज्ञानं च मोक्षदं प्राहुस्तज्ज्ञानं योगिनां भवेत् । योगस्तु द्विविधः प्रोक्तः कर्मज्ञानप्रभेदतः ॥ NarP_1,33.31 // क्रियायोगं विना नॄणां ज्ञानयोगो न सिध्यति । क्रियायोगरतस्तस्माच्छ्रद्धया हरिमर्चयेत् ॥ NarP_1,33.32 // द्विजभूम्यग्निसूर्याम्बुधातुहृञ्चित्रसंज्ञिताः । प्रतिमाः केशवस्यैता पूज्य एतासु भक्तितः ॥ NarP_1,33.33 // कर्मणा मनसा वाचा paripŬÃparÃÇmukha÷ / तस्मात्सर्वगतं विष्णुं पूजयेद्भक्तिसंयुतः ॥ NarP_1,33.34 // अहिंसा सत्यमक्रोधो ब्रह्मचर्यापरिग्रहौ । अनीर्ष्या च दया चैव योगयोरूभयोः समाः ॥ NarP_1,33.35 // चराचरात्मकं विश्वं विष्णुरेव सनातनः । इति निश्चित्य मनसा योगद्वितयमभ्यसेत् ॥ NarP_1,33.36 // आत्मवत्सर्वभूतानि ये मन्यन्ते मनीषिणः । ते जानन्ति परं भावं देवदेवस्य चक्रिणः ॥ NarP_1,33.37 // यदि क्रोधादिदुष्टात्मा पूजाध्यानपरो भवेत् । न तस्य तुष्यते विष्णुर्यतो धर्मपतिः स्मृतः ॥ NarP_1,33.38 // यदि कामादिदुष्टात्मा देव पूजापरो भवेत् । दंभाचारः स विज्ञेयः सर्वपातकिभिः समः ॥ NarP_1,33.39 // तपः पूजाध्यानपरोयस्त्वसूयारतो भवेत् । तत्तपः सा च पूजा च तद्ध्यानं हि निरर्थकम् ॥ NarP_1,33.40 // तस्मात्सर्वात्मकं विष्णुं शमादिगुणतत्परः । मुक्तयर्थमर्चयेत्सम्यक् क्रियायोगपरो नरः ॥ NarP_1,33.41 // कर्मणा मनसा वाचा सर्वलोकहिते रतः । समर्चयति देवेशं क्रियायोगः स उच्यते ॥ NarP_1,33.42 // नारायणं जगद्योनिं सर्वान्तयर्यामिणं हरिम् । स्तोत्राद्यैः स्तौति यो विष्णुं कर्मयोगी स उच्यते ॥ NarP_1,33.43 // उपवासादिभिश्चैव पुराणश्रवणादिभिः । पुष्पाद्यैश्चार्चनं विष्णोः क्रियायोग उदाहृतः ॥ NarP_1,33.44 // एवं भक्तिमतां विष्णौ क्रियायोगरतात्मनाम् । सर्वपापानि नश्यन्ति पूर्वजन्मार्जितानि वै ॥ NarP_1,33.45 // pÃpak«ayÃcchudvamatirvächati ज्ञानमुत्तमम् । ज्ञानं हि मोक्षदं ज्ञेयं तदुपायं वदामि ते ॥ NarP_1,33.46 // चराचरात्मके लोके नित्यं चानित्यमेव च । सम्यग् विचारयेद्धीमान्सद्भिः शास्त्रार्थकोविदैः ॥ NarP_1,33.47 // अनित्यास्तु पदार्था वै नित्यमेको हरिः स्मृतः । अनित्यानि परित्यज्य नित्यमेव समाश्रयेत् ॥ NarP_1,33.48 // इहामुत्र च भोगेषु विरक्तश्च तथा भवेत् । अविरक्तो भवेद्यस्तु स संसारे प्रवर्तते ॥ NarP_1,33.49 // अनित्येषु पदार्थेषु यस्तु रागी भवेन्नरः । तस्य संसारविच्छित्तिः कदाचिन्नैव जायते ॥ NarP_1,33.50 // शमादिगुणसंपन्नो मुमुक्षुर्ज्ञानमभ्यसेत् । शमादिगुणहीनस्य ज्ञानं नैव च सिध्यति ॥ NarP_1,33.51 // रागद्वेषविहीनो यः शमादिगुणसंयुतः । हरिध्यानपरो नित्यं मुमुक्षुरभिधीयते ॥ NarP_1,33.52 // चतुर्भिः साधनैरेभिर्विशुद्धमतिरुच्यते । सर्वगं भावयेद्विष्णुं सर्वभूतदयापरः ॥ NarP_1,33.53 // क्षराक्षरात्मकं विश्वं व्याप्य नारायणः स्थितः । इति जानाति यो विप्रतज्ज्ञानं योगजं विदुः ॥ NarP_1,33.54 // योगोपायमतो वक्ष्ये संसारविनिवर्त्तकम् । योगो ज्ञानं विशुद्धं स्यात्तज्ज्ञानं मोक्षदं विदुः ॥ NarP_1,33.55 // आत्मानं द्विविधं प्राहुः परापरविभेदतः । द्वे ब्रह्मणी वेदितव्ये इति चाथर्वर्णी श्रुतिः ॥ NarP_1,33.56 // परस्तु निर्गुणः प्रोक्तो ह्यहॄङ्कारयुतो ऽपरः । तयोरभेदविज्ञानं योग इत्यभिधीयते ॥ NarP_1,33.57 // पञ्चभूतात्मके देहे यः साक्षी हृदये स्थितः । अपरः प्रोच्यते सद्भिः परमात्मा परः स्मृतः ॥ NarP_1,33.58 // शरीरं क्षेव्रमित्याहुस्तत्स्थः क्षेत्रज्ञ उच्यते । अव्यक्तः परमः शुद्धः परिपूर्ण उदाहृतः ॥ NarP_1,33.59 // यदा त्वभेदविज्ञानं जीवात्मपरमात्मनोः । भवेत्तदा मुनिश्रेष्ठ पाशच्छेदो ऽपरात्मनः ॥ NarP_1,33.60 // एकः शुद्धो ऽक्षरो नित्यः परमात्मा जगन्मयः । नृणां विज्ञानभेदेन भेदवानिव लक्ष्यते ॥ NarP_1,33.61 // एकमेवाद्वितीयं यत्परं ब्रह्म सनातनम् । गीयमानं च वेदान्तैस्तस्मान्नास्ति परं द्विज ॥ NarP_1,33.62 // न तस्य कर्म कार्यं वा रुपं वर्णमथापि वा । कर्त्तृत्वं वापि भोक्तृत्वं निर्गुणस्य परात्मनः ॥ NarP_1,33.63 // निदानं सर्वहेतूनां तेजो यत्तेजसां परम् । किमप्यन्यद्यतो नास्ति तज्ज्ञेयं मुक्तिहेतवे ॥ NarP_1,33.64 // शब्दब्रह्ममयं यत्तन्महावाक्यादिकं द्विज । तद्विचारोद्भवं ज्ञानं परं मोक्षस्य साधनम् ॥ NarP_1,33.65 // सम्यग्ज्ञानविहीनानां दृश्यते विविधं जगतग् । परमज्ञानिनामेतत्परब्रह्मात्मकं द्विज ॥ NarP_1,33.66 // एक एव परानन्दो निर्गुणः परतः परः । भाति विज्ञानभेदेन बहुरुपधरो ऽव्ययः ॥ NarP_1,33.67 // मायिनो मायया भेदं पश्यन्ति परमात्मनि । तस्मान्मायां त्यजेद्योगान्मुमुक्षुर्द्विजसत्तम् ॥ NarP_1,33.68 // नासद्रूपान सद्रूपा माया नैवोभयात्मिका । अनिर्वाच्या ततो ज्ञेया भेदबुद्धिप्रदार्यिनी ॥ NarP_1,33.69 // मायैव ज्ञानशब्देन बुद्ध्यते मुनिसत्तम । तस्मादज्ञानविच्छेदो भवेद्रौजितमायिनाम् ॥ NarP_1,33.70 // सनातनं परं ब्रह्म ज्ञानशब्देन कथ्यते । ज्ञानिनां परमात्मा वै हृदि भाति निरन्तरम् ॥ NarP_1,33.71 // अज्ञानं नाशयेद्योगी योगेन मुनिसत्तम । अष्टाङ्गैः सिद्ध्यते योगस्तानि वक्ष्यामि तत्त्वतः ॥ NarP_1,33.72 // यमाश्च नियमाश्चैव आसनानि च सत्तम । प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ॥ NarP_1,33.73 // समाधिश्च मुनिश्रेष्ठ योगाङ्गानि यथाक्रमम् । एषां संक्षेपतो वक्ष्ये लक्षणानि मुनीश्वर ॥ NarP_1,33.74 // अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । अक्रोधश्चानसूया च प्रोक्ताः संक्षेपतो यमाः ॥ NarP_1,33.75 // सर्वेषामेव भूतानामक्लेशजननं हि यत् । अहिंसा कथिता सद्भिर्योगसिद्धिप्रदायिनी ॥ NarP_1,33.76 // यथार्थकथनं यञ्च धर्माधर्मविवेकतः । सत्यं प्राहुर्मुनिश्रेष्ठ अस्तेयं शृणु साम्प्रतम् ॥ NarP_1,33.77 // चौर्येण वा बलेनापि परस्वहरणं हि यत् । स्तेयमित्युच्यते सद्भिरस्तेयं तद्विपर्ययम् ॥ NarP_1,33.78 // सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रकीर्त्तितम् । ब्रह्मचर्यपरित्यागाज्ज्ञानवानपि पातकी ॥ NarP_1,33.79 // सर्वसंगपरित्यागी मैथुनेयस्तु वर्त्तते । स चण्डालसमो ज्ञेयः सर्ववर्णबहिष्कृतः ॥ NarP_1,33.80 // यस्तु योगरतो विप्र विषयेषु स्पृहान्वितः । tatsaæbhëaïamÃtreïa ब्रह्महत्या भवेन्नृणाम् ॥ NarP_1,33.81 // सर्वसंगपरित्यागी पुनः संगी भवेद्यदि । तत्संगसंगिनां संगान्महापातकदोषभाक् ॥ NarP_1,33.82 // अनादानं हि द्रव्याणामापद्यपि मुनीश्वर । अपरिग्रह इत्युक्तो योगसंसिद्धिकारकः ॥ NarP_1,33.83 // आत्मनस्तु samutkar«Ãdatini«Âhurabhëaïam / क्रोधमाहुर्धर्मविदो ह्यक्रोधस्तद्विपर्ययः ॥ NarP_1,33.84 // धनाद्यैरधिकं दृष्ट्वा भृशं मनसि तापनम् । असूया कीर्तिता सद्भिस्तत्त्यागो ह्यनसूयता ॥ NarP_1,33.85 // एवं संक्षेपतः प्रोक्ता यमा विबुधसत्तम । नियमानपि वक्ष्यामितुभ्यं täch­ïu नारद ॥ NarP_1,33.86 // तपःस्वाध्यायसंतोषाः शौचं च हरिपूजनम् । संध्योपासनमुख्याश्च नियमाः परिकीर्त्तिताः ॥ NarP_1,33.87 // चान्द्रायणादिभिर्यत्र शरीरस्य विशोषणम् । तपो निगदितं सद्भिर्योगसाधनमुत्तमम् ॥ NarP_1,33.88 // प्रणवस्योपनिषदां द्वादशार्णस्य च द्विज । अष्टाक्षरस्य मन्त्रस्य महावाक्यचयस्य च ॥ NarP_1,33.89 // जपः स्वाध्याय उदितो योगसाधनमुत्तमम् । स्वाध्यायं yastyajenmƬhastasya योगो न सिध्यति ॥ NarP_1,33.90 // योगं विनापि स्वाध्यायात्पापनाशो भवेन्नृणाम् । स्वाध्यायैस्तोष्यमाणाश्च प्रसीदन्ति हि देवताः ॥ NarP_1,33.91 // जपस्तु त्रिविधः प्रोक्तो वाचिकोपांशुमानसः । त्रिविधे ऽपि च विप्रेन्द्र पूर्वात्पूर्वात्परो वरः ॥ NarP_1,33.92 // मन्त्रस्योच्चारणं सम्यक्स्फुटाक्षरपदं यथा । जपस्तु वाचिकः प्रोक्तः सर्वयज्ञफलप्रदः ॥ NarP_1,33.93 // मन्त्रस्योच्चारणे किञ्चित्पदात्पदविवेचनम् । स तूपांशुर्जपः प्रोक्तः पूर्वस्माद्द्विगुणो ऽधिकः ॥ NarP_1,33.94 // विधाय ह्यक्षरश्रेण्यां तत्तदर्थविचारणम् । स जपोमानसः प्रोक्तो योगसिद्धिप्रदायकः ॥ NarP_1,33.95 // जपेन देवता नित्यं स्तुवतः संप्रसीदति । तस्मात्स्वाध्यायसंपन्नो लभेत्सर्वान्मनोरथान् ॥ NarP_1,33.96 // यदृच्छालाभसंतुष्टिः संतोष इति गीयते । संतोषहीनः पुरुषो न लभेच्छर्म कुत्रचित् ॥ NarP_1,33.97 // न जातुकामः कामानामुपभोगेन शाम्यति । इतो ऽधिकं कदा लप्स्य इति कामस्तु वर्द्धते ॥ NarP_1,33.98 // तस्मात्कामं परित्यज्य देहसंशोषकारणम् । यदृच्छालाभसंतुष्टो भवेद्धर्मपरायणः ॥ NarP_1,33.99 // बाह्याभ्यन्तरभेदेन शौचं तु द्विविधं स्मृतम् । मृज्जलाभ्यां बहिः शुद्धिर्भावशुद्धिस्तथान्तरम् ॥ NarP_1,33.100 // अन्तःशुद्धिविहीनैस्तु ये ऽध्वरा विविधाः कृताः । न फलन्ति मुनीश्रेष्ठ भस्मनि न्यस्तहव्यवत् ॥ NarP_1,33.101 // भावशुद्धिविहीनानां समस्तं कर्मनिष्फलम् । तस्माद्रागादिकं सर्वं परित्यज्य सुखी भवेत् ॥ NarP_1,33.102 // मृदाभारसहस्रैस्तु कुम्भकोटिजलैस्तथा । कृतशौचो ऽपि दुष्टात्मा चण्डालसदृशः स्मृतः ॥ NarP_1,33.103 // अन्तःशुद्धिविहीनस्तु देवपूजापरो यदि । तमेव दैवतं हॄन्ति नरकं च प्रपद्यते ॥ NarP_1,33.104 // अन्तःशुद्धिविहीनश्च बहिःशुद्धिं करोति यः । अलङ्कृतः सुराभाण्ड इव शान्तिं न गच्छति ॥ NarP_1,33.105 // मनःशुद्धिविहीना ये तीर्थयात्रां प्रकुर्वते । न तान्पुंनति तीर्थानि सुराभाण्डमिवापगा ॥ NarP_1,33.106 // वाचा धर्मान्प्रवलदति मनसा पापमिच्छति । जानीयात्तं मुनिश्रेष्ठ महापातकिनां वरम् ॥ NarP_1,33.107 // विशुद्धमानसा ये तु धर्ममात्रमनुत्तमम् । कुर्वन्ति तत्फलं विद्यादक्षयं सुखदायकम् ॥ NarP_1,33.108 // कर्मणा मनसा वाचा स्तुतिश्रवण पूजनैः । हरिभक्तिर्दृढा यस्य हरिपूजेति गीयते ॥ NarP_1,33.109 // यमाश्च नियमाश्चैव संक्षेपेण प्रबोधिताः । एभिर्विशुद्धमनसां मोक्षं हस्तगतं विदुः ॥ NarP_1,33.110 // यमैश्च नियमैश्चैव स्थिरबुद्धिर्जितेन्द्रियः । अभ्यसेदासनंसम्यग्योगसाधनमुत्तमम् ॥ NarP_1,33.111 // पद्मकं स्वस्तिकं पीठं सइंहं कौक्कुटकैञ्जरे । कौर्मंवज्रासनं चैव वाराहं मृगचैलिकम् ॥ NarP_1,33.112 // क्रौञ्चं च नालिकं चैव सर्वतोभद्रमेव च । वार्षभं नागमात्स्ये च वैयान्घं चार्द्धचन्द्रकम् ॥ NarP_1,33.113 // दण्डवातासनं शैलं स्वभ्रं मौद्गरमेव च । माकरं त्रैपथं këÂhaæ स्थाणुं वैकर्णिकं तथा ॥ NarP_1,33.114 // भौमं वीरासनं चैव योगसाधनकारणम् । त्रिंशत्संख्यान्यासनानि मुनीन्द्रैः कथितानि वै ॥ NarP_1,33.115 // एषामेकतमं बद्धा गुरुभक्तिपरायणः । उपासको जयेत्प्राणान्द्वन्द्वातीतो विमत्सरः ॥ NarP_1,33.116 // प्राङ्मुखोदङ्मुखो वापि तथा प्रत्यङ्मुखो ऽपि वा । अभ्यासेन जयेत्प्राणान्निःशब्दे जनवर्जिते ॥ NarP_1,33.117 // प्राणो वायुः शरीरस्थ आयामस्तस्य निग्रहः । प्राणायाम इति प्रोक्तो द्विविधः स प्रकीर्त्तितः ॥ NarP_1,33.118 // अगर्भश्च सगर्भश्च द्वितीयस्तु तयोर्वरः । जयध्यानं विनागर्भः सगर्भस्तत्समन्वितः ॥ NarP_1,33.119 // रेचकः पूरकश्चैव कुंभकः शून्यकस्तथा । एवं चतुर्विधः प्रोक्तः प्राणायामो मनीषिभिः ॥ NarP_1,33.120 // जन्तूनां दक्षिणा nìŠpiÇgalà परिकीर्तिता । सूर्यदैवतका चैव पितृयोनिरिति श्रुता ॥ NarP_1,33.121 // देवयोनिरिति ख्याता इडा nìŠtvadak«iïà । तत्राधिदैवत चन्द्रं जानीहि मुनिसत्तमं ॥ NarP_1,33.122 // एतयोरुभयोर्मध्ये सुषुम्णा nìikà स्मृता । अतिसूक्ष्मा गुह्यतमा ज्ञेया सा ब्रह्मदैवता ॥ NarP_1,33.123 // वामेन रेचयेद्वायुं रेचनाद्रेचकः स्मृतः । पूरयेद्दक्षिणेनैव पूरणात्पूरकः स्मृतः ॥ NarP_1,33.124 // स्वदेहपूरितं वायं निगृह्य न विमृञ्चति । संपूर्णकुंभवत्तिष्टेत्कुम्भकः स हि विश्रुतः ॥ NarP_1,33.125 // न गृह्णाति न त्यजति वायुमन्तर्बहिः स्थितम् । विद्धि तच्छून्यकं नाम प्राणायामं यथास्थितम् ॥ NarP_1,33.126 // शनैःशनैर्विजेतव्यः प्राणो मत्तगजेन्द्रवत् । अन्यथा खलु जायन्ते महारोगा भयङ्कराः ॥ NarP_1,33.127 // क्रमेण योजयेद्वायुं योगी विगतकल्मषः । स सर्वपापनिर्मुक्तो ब्रह्मणः पदमान्पुयात् ॥ NarP_1,33.128 // विषयेषु प्रसक्तानि चेन्द्रियाणि मुनीश्वरः । समामाहृत्य निगृह्णाति प्रत्याहारस्तु स स्मृतः ॥ NarP_1,33.129 // जितेन्द्रिया महात्मानो ध्यानशून्या अपि द्विज । प्रयान्ति परमं ब्रह्म पुनरावृत्तिदुर्लभम् ॥ NarP_1,33.130 // अनिर्जितेन्द्रियग्रामं यस्तु ध्यानपरो भवेत् । mƬhÃtmÃnaæ च तं विद्याद्ध्यानं चास्य न सिध्यति ॥ NarP_1,33.131 // यद्यत्पश्यति तत्सर्वं पश्येदात्मवदात्मनि । प्रत्याहृतानीन्द्रियाणि धारयेत्सा तु धारणा ॥ NarP_1,33.132 // योगाज्जितेन्द्रियग्रामस्तानि हृत्वा दृढं हृदि । आत्मानं परमं ध्यायेत्सर्वधातारमच्युतम् ॥ NarP_1,33.133 // सर्वविश्वात्मकं विष्णुं सर्वसोकैककारणम् । विकसत्पद्यपत्राक्षं चारुकुण्डलभूषितम् ॥ NarP_1,33.134 // दीर्घबाहुमुदाराङ्गं सर्वालङ्कारभृषितम् । पीताम्बरधरं देवं हेमयज्ञोपवीतिनम् ॥ NarP_1,33.135 // बिभ्रतं तुलसीमालां कौस्तुभेन विराजितम् । श्रीवत्सवक्षसं देवं सुरासुरनमस्कृतम् ॥ NarP_1,33.136 // अष्टारे हृत्सरोजे तु द्वादशाङ्गुलविस्तृते । ध्यायेदात्मानमव्यक्तं परात्परतरं विभुम ॥ NarP_1,33.137 // ध्यानं सद्भिनिर्गदितं प्रत्ययस्यैकतानता । ध्यानं कृत्वा मुहुर्त्तं वा परं मोक्षं लभेन्नरः ॥ NarP_1,33.138 // ध्यानात्पापानि नश्यन्ति ध्यानान्मोक्षं च विन्दति । ध्यानात्प्रसीदति हरिद्धर्यानात्सर्वार्थसाधनम् ॥ NarP_1,33.139 // यद्यद्रूपं महाविष्णोस्तत्तद्ध्यायेत्समाहितम् । तेन ध्यानेन तुष्टात्मा हरिर्मोक्षं ददाति वै ॥ NarP_1,33.140 // अचञ्चलं मनः कुर्याद्ध्येये वस्तुनि सत्तम । ध्यानं ध्येयं ध्यातृभावं यथा नश्यति निर्भरम् ॥ NarP_1,33.141 // ततो ऽमृतत्वं भवति ज्ञानामृतनिषेवणात् । भवेन्निरन्तरं ध्यानादभेदप्रतिपादनम् ॥ NarP_1,33.142 // सुषुत्पिवत्परानन्दयुक्तश्चोपरतेन्द्रियः । निर्वातदीपवत्संस्थः समाधिरभिधीयते ॥ NarP_1,33.143 // योगी समाध्यवस्थायां न शृणोति न पश्यति । न जिघ्रति न स्पृशति न किञ्चद्वक्ति सत्तम ॥ NarP_1,33.144 // आत्मा तु निर्मलः शुद्धः सञ्चिदानन्दविग्रहः । सर्वोपाधिविनिर्मुक्तो योगिनां भात्यचञ्चलः ॥ NarP_1,33.145 // निर्गुणो ऽपि परो देवो ह्यज्ञानाद्गुणवानिव । विभात्यज्ञाननाशे तु यथापूर्वं व्यवस्थितम् ॥ NarP_1,33.146 // परं ज्योतिरमेयात्मा मायावानिव मायिनाम् । तन्नाशे निर्मलं ब्रह्म प्रकाशयति पण्डितं ॥ NarP_1,33.147 // एकमेवाद्वितीयं च परं ज्योतिर्निरञ्जनम् । सर्वेषामेव भूतानामन्तर्यामितया स्थितम् ॥ NarP_1,33.148 // अणोरणीयान्महतो महीयान्सनातनात्माखिलविश्वहेतुः । पश्यन्ति यज्ज्ञानविदां वरिष्टाः परात्परस्मात्परमं पवित्रम् ॥ NarP_1,33.149 // अकारादिक्षकारान्तवर्णभेदव्यवस्थितः । पुराणपुरुषो ऽनादिः शब्दब्रह्मेति गीयते ॥ NarP_1,33.150 // विशुद्दमक्षरं नित्यं पूर्णमाकाशमध्यगम् । आनन्दं निर्मलशान्तं परं ब्रह्मेति गीयते ॥ NarP_1,33.151 // योगिनो हृदि पश्यन्ति परात्मानं सनातनम् । अविकारमजं शुद्धं परं ब्रह्मेति गीयते ॥ NarP_1,33.152 // ध्यानमन्यत्प्रवक्ष्यामि शृणुष्व मुनि सत्तम । संसारतापतत्पानां सुधावृष्टिसमं नृणाम् ॥ NarP_1,33.153 // नारायणं परानन्दं स्मरेत्प्रणवसंस्थितम् । नादरुपमनौपम्यमर्द्धमात्रोपरिस्थितम् ॥ NarP_1,33.154 // अकारं ब्रह्मणो रुपमुकारं विष्णुरुपवत् । मकारं रुद्ररुपं स्यादर्ध्दमात्रं परात्मकम् ॥ NarP_1,33.155 // मात्रास्तिस्त्रः समाख्याता ब्रह्मविष्णु शिवाधिपाः । तेषां समुच्चयं विप्र परब्रह्मप्रबोधकम् ॥ NarP_1,33.156 // वाच्यं तु परमं ब्रह्म वाचकः प्रणवः स्मृतः । वाच्यवाचकसंबन्धो ह्युपचारात्तयोर्द्विजा ॥ NarP_1,33.157 // जपन्तः प्रणवं नित्यं मुच्यन्ते सर्वपातकैः । तदभ्यासेन संयुक्ताः परं मोक्षं लभन्ति च ॥ NarP_1,33.158 // जपंश्च प्रणवं मन्त्रं ब्रह्मविष्णुशिवात्मकम् । कोटिसूर्यसमं तेजो ध्यायेदात्मनि निर्मलम् ॥ NarP_1,33.159 // शालग्रामशिलारुपं प्रतिमारुपमेव वा । यद्यत्पापहरं वस्तु तत्तद्वा चिन्तयेद्धृदि ॥ NarP_1,33.160 // यदेतद्दैष्णवं ज्ञानं कथितं ते मुनीश्वर । एतद्विदित्वा योगीन्द्रो लभते मोक्षमुत्तमम् ॥ NarP_1,33.161 // yastvetacch­ÃïuyÃdvÃpi पठेद्वापि समाहितः । स सर्वपापनिर्मुक्तो हरिसालोक्यमान्पुयात् ॥ NarP_1,33.162 // इति श्रीबृन्नारदीयपुराणे पूर्वभागे प्रथमपादे योगनिरुपणं नाम त्रयस्त्रिंशो ऽध्यायः _____________________________________________________________ नारद उवाच समाख्यातानि सर्वाणि योगाङ्गानि महामुने । इदानीमपि सर्वज्ञ यत्पृच्छामि तदुच्यताम् ॥ NarP_1,34.1 // योगोभक्तिमतामेव सिध्यतीति त्वयोदितम् । यस्य तुष्यति सर्वेशस्तस्य भक्तिश्च शाश्वतम् ॥ NarP_1,34.2 // यथा तुष्यति सर्वेशो देवदेवो जनार्दनः । तन्ममाख्याहि सर्वज्ञ मुने कारुण्यवारिधे ॥ NarP_1,34.3 // सनक उवाच नारायणं परं देवं सच्चिदानन्दविग्रहम् । भज सर्वात्मना विप्र यदि मुक्तिमभीप्ससि ॥ NarP_1,34.4 // रिपवस्तं न हिंसन्ति न बाधन्ते ग्रहाश्चतम् । राक्षसाश्च न चेक्षन्ते नरं विष्णुपरायणम् ॥ NarP_1,34.5 // भक्तर्दृढा भवेद्यस्य देवदेवे जनार्दने । श्रेयांसि तस्य सिध्यन्ति भक्तिमन्तो ऽधिकास्ततः ॥ NarP_1,34.6 // पादौ तौ सफलौ पुंसां यौ विष्णुगृहगामिनौ । तौ करौ लफलौ ज्ञेयौ विष्णुपूजापरौ तु यौ ॥ NarP_1,34.7 // ते नेत्रे सुफले पुंसां पश्यतो ये दनार्दनम् । सा जिह्वा प्रोच्यते सद्भिर्हरिनामपरा तु या ॥ NarP_1,34.8 // सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुत्यते । तत्त्वं गुरुसमं नारित नत देवः केशवात्परः ॥ NarP_1,34.9 // सत्यं वच्मिहितं वाच्मि सारं वच्मि पुनः पुनः । असारे ऽस्मिंस्त संसारे सत्यं हरिसमर्चनम् ॥ NarP_1,34.10 // संसारपाशं सुदृढं महामोहप्रदायकम् । हरिभक्तिकुटारेण च्छित्त्वात्यन्तसुखी भव ॥ NarP_1,34.11 // तन्मनः संयुतं विष्णौ सा वाणी यत्परायणा । ते श्रोत्रे तत्कथासारपूरिते लोकवन्दिते ॥ NarP_1,34.12 // आनन्दमक्षरं शून्यमवस्थात्रितयैरपि । आकाशमध्यगं देवं भज नारद संततम् ॥ NarP_1,34.13 // स्थानं न शक्यते यस्य स्वरुपं वा कदाचन । निर्देष्टुं मुनिशार्दूल द्रष्टुं वाप्यकृतात्मभिः ॥ NarP_1,34.14 // समस्तैः करणैर्युक्तो वर्त्ते ऽसौ यदा तदा । जाग्रदित्युच्यते सद्भिरन्तर्यामी सनातनः ॥ NarP_1,34.15 // यदान्तः करणैर्ंयुक्तः स्वेच्छया विचरत्यसौ । स्वपन्निच्युच्यते ह्यात्मा यदा स्वापविवर्जितः ॥ NarP_1,34.16 // न बाह्यकरणैर्युक्तो न चान्तः करणैस्तथा । अस्वरुपो यदात्मासौ पुण्यापुण्यविवर्जितः ॥ NarP_1,34.17 // सर्वोपाधिविनिर्मुक्तो ह्यानन्दो निर्गुणो विभुः । परब्रह्ममयो देवः सुषुत्प इति गीयते ॥ NarP_1,34.18 // भावनामयमेतद्वै जगत्स्थावरजङ्गमम् । विद्युद्विलोलं विप्रेन्द्र भघज तस्माज्जनार्दनम् ॥ NarP_1,34.19 // अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । वर्तते यस्य तस्यैव तुष्यते जगतां पतिः ॥ NarP_1,34.20 // सर्वभघूतदयायुक्तो विप्रपूजापरायणः । तस्य तुष्टो जगन्नाथो मधुकैटभमर्द्दनः ॥ NarP_1,34.21 // सत्कथायां च रमते सत्कथां च करोति यः । सत्सङ्गो निरहं कारस्तस्य प्रीतो रमापतिः ॥ NarP_1,34.22 // नामसंकीर्त्तनं विष्णो क्षुत्तृट्प्रस्खलितादिषु । करोति सततं यस्तु तस्य प्रीतो ह्यधोक्षजः ॥ NarP_1,34.23 // यातु नारीपतिप्राणा पतिपूजापरायणा । तस्यास्तुष्टो जगन्नाथो ददाति स्वपदं मुने ॥ NarP_1,34.24 // असूयारहिता ये तु ह्यहङ्कारविवर्जिताः । देवपूजापराश्चैव तेषां तुष्यति केशवः ॥ NarP_1,34.25 // तस्माच्छृणुष्व देवर्शे भजस्वं सततं हरिम् । मा कुरुष्व ह्यहङ्कारं विद्युल्लोलश्रिया वृथा ॥ NarP_1,34.26 // शरीरं मृत्युसंयुक्तं जीवितं चाति चञ्चलम् । राजादिभिर्धनं बाध्यं सम्पदः क्षणभङ्गुराः ॥ NarP_1,34.27 // किं न पश्यसि देवर्षे ह्यायुषार्द्धं तु निद्रया । हतं च भोजनाद्यैश्च कियदायुः समाहृतम् ॥ NarP_1,34.28 // कियदायुर्बालभावात्कियद्वृथा । कियद्विषयभोगैश्च कदा धर्मान्करिष्यति ॥ NarP_1,34.29 // बालभावे च वार्द्धक्येन घटेताच्युतार्चनम् । वयस्येव ततो धर्मान्कुरु त्वमनहङ्कृतः ॥ NarP_1,34.30 // मा विनाशं व्रज मुने मग्नः संसारगह्वरे । वरुर्विनाशनिलयमापदां परमं पदम् ॥ NarP_1,34.31 // शरीरं भोगनिलयं मलाद्यैः परिदूषितम् । किमर्थं शाश्वतधिया कुर्यात्पापं नरो वृथा ॥ NarP_1,34.32 // आसारभूते संसारे नानादुः खसमन्विते । विश्वासो नात्र कर्त्तव्यो निश्चितं मृत्युसंकुले ॥ NarP_1,34.33 // तस्माच्छृणुष्व विप्रेन्द्र सत्यमेतद्व्रवीम्यहम् । देहयोगनिवृत्त्यर्थं सद्य एव जनार्दनम् ॥ NarP_1,34.34 // मानं त्यक्त्वा तथा लोभं कामक्रोधविवर्जितः । भजस्व सततं विष्णुं मानुष्यमतिदुर्लभम् ॥ NarP_1,34.35 // कोटिजन्मसहस्रेषु स्थावरादिषु सत्तम । संभ्रान्तस्य तु मानुष्यं कथञ्चित्परिलभ्यते ॥ NarP_1,34.36 // तत्रापि देवताबुद्धिर्दानबुद्धिश्च सत्तम । भोगबुद्धिस्तथा नॄणां जन्मान्तरतपः फलम् ॥ NarP_1,34.37 // मानुष्यं दुर्लभं प्राप्य यो हरिं नार्चयेत्सकृत् । मूर्खः को ऽस्ति परस्तस्माज्जडबुद्धिरचेतनः ॥ NarP_1,34.38 // दुर्लभं प्राप्य मानुष्यं नार्चयन्ति च ये हरिम् । तेषामतीव मूर्खाणां विवेकः कुत्र तिष्ठति ॥ NarP_1,34.39 // आराधितो जगन्नाथो ददात्यभिमतं फलम् । कस्तं न पूजयेद्विप्रसंसाराप्रिप्रदीपितः ॥ NarP_1,34.40 // चण्डालो ऽपि मुनिश्रेष्ट विष्णुभक्तो द्विजाधिकः । विष्णुभक्तिविहीनश्च द्विजो ऽपि श्वपचाधमः ॥ NarP_1,34.41 // तस्मात्कामादिकं त्यक्त्वा भजेत हरिमव्ययम् । यस्मिंस्तुष्टे ऽखिलं तुष्येद्यतः सर्वगतो हरिः ॥ NarP_1,34.42 // यथा हस्तिपदे सर्वं पदमात्रं प्रलीयते । tathaþà चराचरं विश्वं विष्णाविव प्रलीयते ॥ NarP_1,34.43 // आकाशेन यथा व्यात्पं जगत्स्थावरजङ्गमम् । तथैव हरिणा व्यात्पं विश्वमेतच्चराचरम् ॥ NarP_1,34.44 // जन्मनो मरणं नॄणां जन्म वै मृत्युसाधनम् । उभे ते निकटे विद्धि तन्नाशो हरिसेवया ॥ NarP_1,34.45 // ध्यातः स्मृतः पूजितो वा प्रणतो वा जनार्दनः । संसारपाशविच्छेदीकस्तं न प्रतिपूजयेत् ॥ NarP_1,34.46 // यन्नामोच्चांरणादेव महापातकनाशनम् । यं समभ्यर्च्य विप्रर्षे मोक्षभागी भवेन्नरः ॥ NarP_1,34.47 // अहो चित्रमहो चित्रमहो चित्रमिदं द्विज । हरिनाम्नि स्थिते लोकः संसारे परिवर्त्तते ॥ NarP_1,34.48 // भूयोभूयो ऽपि वक्ष्यामि सत्यमेतत्तपोधन । नीयमानो यमभटैरशक्तो धर्मसाधनैः ॥ NarP_1,34.49 // यावन्नेन्द्रियवैकल्यं यावद्व्याधिर्न बाधते । तावदेवार्चयेद्विष्णुं यदि मुक्तिमभीप्सति ॥ NarP_1,34.50 // mÃturgarbhÃdviniþ मातुर्गर्भाद्विनिष्क्रान्तो यदा जन्तुस्तदैव हि । मृत्युः संनिहितो भूयात्तस्माद्धर्मपरो भवेत् ॥ NarP_1,34.51 // अहो कष्टमहो कष्टमहोकष्टमिदं वपुः । विनश्वरं समाज्ञाय धर्मं नैवाचरत्ययम् ॥ NarP_1,34.52 // सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । दम्भाचारं परित्यज्यं वासुदेवं समर्चयेत् ॥ NarP_1,34.53 // भूयो भूयो हितं वच्मि भुजमुद्धृत्य नारद । विष्णुः सर्वात्मना पूज्यस्त्याज्यासूया तथानृतम् ॥ NarP_1,34.54 // क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम् । धर्मक्षयकरः क्रोधस्तस्मात्तं परिवर्जयेत् ॥ NarP_1,34.55 // काममूलमिदं जन्म कामः पापस्य कारणम् । यशः क्षयकरः कामस्तस्मात्तं परिवर्जयेत् ॥ NarP_1,34.56 // समस्तदुःखजालानां मात्सर्यं कारणं स्मृतम् । नरकाणां साधनं च तस्मात्तदपि संत्यजेत् ॥ NarP_1,34.57 // मन एव मनुष्याणां कारणं बन्धमोक्षयोः । तस्मात्तदभिसंयोज्य परात्मनि सुखी भवेत् ॥ NarP_1,34.58 // अहो धैर्यमहो धैर्यमहो धैर्यमहो नृणाम् । विष्णौ स्थिते जगन्नाथे न भजन्ति मदोद्धताः ॥ NarP_1,34.59 // अनाराध्य जगन्नाथं सर्वधातारमच्युतम् । संसारसागरे मग्नाः कथं पारं प्रयान्ति हि ॥ NarP_1,34.60 // अच्युतानन्तगोविन्दनामोच्चारणभेषजात् । नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ NarP_1,34.61 // नारायण जगन्नाथ वासुदेव जनार्द्दन । इतीरयन्ति ये नित्यं ते वै सर्वत्र वन्दिताः ॥ NarP_1,34.62 // अद्यापि च मुनिश्रेष्ट ब्रह्माद्या अपि देवताः । यत्प्राभावं न जानन्ति तं याहि शरणं मुने ॥ NarP_1,34.63 // अहो मौर्ख्यमहो मौर्ख्यमहो मौर्ख्यं दुरात्मनाम् । हृत्पद्मसंस्थितं विष्णुं न विजानन्ति नारद ॥ NarP_1,34.64 // शृणुष्व मुनिशार्दूल भूयोभूयो वदाम्यहम् । हरिः श्रद्धावतां तुष्येन्न धनैर्न च बान्धवैः ॥ NarP_1,34.65 // बन्धुमत्त्वं dhanìhyatvaæ पुत्रवत्त्वं च सत्तम । विष्णुभघक्तिमतां नॄणां भवेज्जन्मनि जन्मनि ॥ NarP_1,34.66 // पापमूलमयं देहः पापकर्मरतस्तथा । एतद्विदित्वा सततं पूजनीयो जनार्द्दनः ॥ NarP_1,34.67 // पुत्रमित्रकलत्राद्या बहवः स्युश्च संपदः । हरिपूजारतानां तु भवत्येन न संशयः ॥ NarP_1,34.68 // इहामुत्र सुखप्रेप्सुः पूजयेत्सततं हरिम् । इहामुत्रासुखप्रेप्सुः परनिन्दापरो भवेत् ॥ NarP_1,34.69 // धिग्जन्म भक्तिहीनानां देवदेवे जनार्द्दने । सत्पात्रदानशून्यं यत्तद्धनं धिक्पुनः पुनः ॥ NarP_1,34.70 // न नमेद्विष्णवे यस्य शरीरं कर्मभेदिने । पापानामाकरं तद्वै विज्ञेयं मुनिसत्तम ॥ NarP_1,34.71 // सत्पात्रदानरहितं यद्द्रव्यं येन रक्षितम् । चौर्येण रक्षितमिव विद्धि लोकेषु निश्चितम् ॥ NarP_1,34.72 // तडिल्लोलश्रिया मत्ताः क्षणंभयुरशालिनः । नाराधयन्ति विश्वेशं पशुपाशविमोचकम् ॥ NarP_1,34.73 // सृष्टिस्तु द्विविधा प्रोक्ता दैवासुरविभेदतः । हरि भक्ति युता दैवी तद्धीना ह्यासुरी महा ॥ NarP_1,34.74 // तस्माच्छृणष्व विप्रेन्द्र हरिभक्तिपरायणाः । श्रेष्ठाः सर्वत्र विख्याता यतो भक्तिः सुदुर्लभा ॥ NarP_1,34.75 // असूयारहिता ये च विप्रत्राणपरायणाः । कामादिरहिता ये च तेषां तुष्यति केशवः ॥ NarP_1,34.76 // संमार्जनादिना ये तु विष्णुशुश्रूषणे रताः । सत्पात्रदाननिरताः प्रयान्ति परमं पदम् ॥ NarP_1,34.77 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे हरिभक्तिलक्षणं नाम चतुस्त्रिंशो ऽध्यायः _____________________________________________________________ सनक उवाच पुनर्वक्ष्यामि माहात्म्यं देवदेवस्य चक्रिणः । पठतां शुण्वतां सद्यः पापराशिः प्रणश्यति ॥ NarP_1,35.1 // शान्ता जितारिषड्वर्गा योगेनाप्यनहॄङ्कृताः । यजन्ति ज्ञानयोगेन ज्ञानरूपिणमव्ययम् ॥ NarP_1,35.2 // तीर्थस्नानैर्विशुद्धा ये व्रतदानतपोमखैः । यजन्ति कर्मयोगेन सर्वधातारमच्युतम् ॥ NarP_1,35.3 // लुब्धा व्यसनितो ऽज्ञाश्च न यजन्ति जगत्पतिम् । ajarÃmaravanmƬhÃsti«Âanti नरकीटकाः ॥ NarP_1,35.4 // तडिल्लेखाश्रिया मत्ता वृथाहॄङ्कारद्विषिताः । न यजन्ति जगन्नाथं सर्वश्रइयोविधायकम् ॥ NarP_1,35.5 // हरिधर्मरताः शान्ता हरिपादाब्जसेवकाः । दैवात्के ऽपीह जायन्ते लोकानुग्रहतत्पराः ॥ NarP_1,35.6 // कर्मणा मनसा वाचा यो यजेद्भक्तितो हरिम् । स याति परमं स्थानं सर्वलोकोत्तमोत्तमम् ॥ NarP_1,35.7 // अत्रैवोदाहरन्तीममितिहासं पुरातनम् । पठतां शृण्वतां चैव सर्वपापप्रणाशनम् ॥ NarP_1,35.8 // तत्प्रवक्ष्यामि चरितं यज्ञमालिसुमालिनोः । यस्य श्रवणमात्रेण वाचिमेध फलं लभेत् ॥ NarP_1,35.9 // कश्चिदासीत्पुरा विप्र ब्रह्मणो raivateæ'tare । वेदमालिरिति ख्यातो वेदवेदाङ्गपारगः ॥ NarP_1,35.10 // सर्वभूतदयायुक्तो हरिपूजापरायणः । पुत्रमित्रकलत्रार्थं धनार्जनपरो ऽभवत् ॥ NarP_1,35.11 // अपण्यंविक्रयं चक्रे तथा च रसिविक्रयम् । चण्डालाद्यैरपि तथा संभषी तत्प्रतिग्रही ॥ NarP_1,35.12 // तपसां विक्रयं चक्रे व्रतानां विक्रयं तथा । परार्थं तीर्थगमनं कलत्रार्थमकारयत् ॥ NarP_1,35.13 // कालेन गच्छता विप्र जातौ तस्य सुतावुभो । यज्ञमाली सुमाली च यमलावतिशोभनौ ॥ NarP_1,35.14 // ततः पिता कुमारौ तावतिस्नेहसमन्वितः । पोषयामास वात्सल्याद्बहुभिः साधनैस्तदा ॥ NarP_1,35.15 // वेदमालिर्बहूपायैर्धनं संपाद्य यत्नतः । स्वधनं गणयामास कियत्स्यादिति वेदितुम् ॥ NarP_1,35.16 // निधिकोटिसहस्राणां कोटिकोटिगुणान्वितम् । विगणय्य स्वयं दृष्टो विस्मितश्चार्थचिन्तया ॥ NarP_1,35.17 // असत्प्रतिग्रहैश्चैव अपण्यानां च विक्रयैः । मेया तपो विक्रयाद्यैरेतद्धनमुपार्जितम् ॥ NarP_1,35.18 // नाद्यापि शान्तिमापन्ना मम तृष्णातिदुःसहा । मेरुतुल्यसुवर्णानि ह्यसंख्यातानि vächati ॥ NarP_1,35.19 // अहो मन्ये महाकष्टं समस्तक्लेशसाधनम् । सर्वान्कामानवांप्नोति पुनरन्यञ्च काङ्क्षति ॥ NarP_1,35.20 // जीर्यन्ति जीर्यतः केशाः दन्ता जीर्यन्ति जीर्यतः । चक्षुःश्रोत्रे च जीर्येते तृष्णेका तरुणायते ॥ NarP_1,35.21 // ममेद्रियाणि सर्वाणि मन्दभावं व्रजन्ति च । बलं हतं च जरसा तृष्णा तरुणतां गता ॥ NarP_1,35.22 // कष्टाशा वर्त्तते यस्य स विद्रानथ पण्डितः । सुशान्तो ऽपि प्रमन्युः syÃddhÅmÃnapyatimƬhadhÅ÷ // NarP_1,35.23 // आशा भङ्गकरी पुंसामजेयारातिसन्निभा । तस्मादाशां त्यजेत्प्राज्ञो यदीच्छेच्छाश्वतं सुखम् ॥ NarP_1,35.24 // बलं तेजोः यशश्वैव विद्यां मानं च वृद्धताम् । तथैव सत्कुले जन्म आशा हत्यतिवेगतः ॥ NarP_1,35.25 // नृणामाशाभिभूतानामाश्चर्यमिदसुच्यते । किञ्चिद्दातापि चाण्डालस्तस्मादधिकतां गतः ॥ NarP_1,35.26 // आशाभिभूता ये मर्त्या महामोहा महोद्धताः । अवमानादिकं दुःखं न जानन्ति कदाप्यहो ॥ NarP_1,35.27 // मयाप्येवं बहुक्लिशैरेतद्धनमुपार्जितम् । शरीरमपि जीर्णं च जरसापहतं बलम् ॥ NarP_1,35.28 // इतः परं यतिष्यामि परलोकार्थमादरात् । एवं निश्चित्य विप्रेन्द्र धर्ममार्ग रतो ऽभवत् ॥ NarP_1,35.29 // तदैव तद्धनं सर्वं चतुर्द्धा व्यभजत्तथा । स्वयं तु भाग द्वितय स्वार्जितार्थादपाहरत् ॥ NarP_1,35.30 // शेषं च भागद्वितयं पुत्रयोरुभयोर्ददौ । स्वेनार्जितानां पापानां नाशं कर्तुमनास्तदा ॥ NarP_1,35.31 // प्रपातडागारामांश्च तथा देवगृहान्बहून् । अन्नादीनां च दानानि गङ्गातीरे चकार सः ॥ NarP_1,35.32 // एवं धनमशेषं च विश्राण्य हरिभक्तिमान् । नारनारायण स्थानं जगाम तपसे वनम् ॥ NarP_1,35.33 // तत्रापश्यन्महारम्यमाश्रमं मुनिसेवितम् । फलितैः pu«aapitaiÓcaiva शोभितं वृक्षसंचयैः ॥ NarP_1,35.34 // गृणद्भिः परमं ब्रह्म शास्त्रचिन्तापरैस्तथा । परिचर्यापरैर्वृद्धैर्मुनिभिः परिशोभितम् ॥ NarP_1,35.35 // शिष्यैः परिवृतं तत्र मुनिं जानन्ति संज्ञकम् । गृणन्तं परमं ब्रह्म तेजोराशिं ददर्श ह ॥ NarP_1,35.36 // शमादिगुणसंयुक्तं रागादिरहितं मुनिम् । शीर्णपर्णाशनं दृष्ट्वा वेदमालिर्ननाम तम् ॥ NarP_1,35.37 // तस्य जानन्तिरागन्तोः कल्पयामास चार्हणम् । कन्दमूलफलाद्यैस्तु नारायणधिया मुने ॥ NarP_1,35.38 // कृतातिथ्यक्रियस्तेन वेदमाली k­täjali÷ / विनयावनतो भूत्वा प्रोवाच वदतां वरम् ॥ NarP_1,35.39 // भगवन्कृतकृत्यो ऽस्मि विगतं कल्मषं मम । मामुद्धर महाभाग ज्ञानदानेन पण्डित ॥ NarP_1,35.40 // एवमुक्तस्ततस्तेन जानन्तिर्मुनिसत्तमः । प्रोवाच प्रहसन्वाग्मी वेदमालिं गुणान्वितम् ॥ NarP_1,35.41 // जानन्तिरुवाच शृणष्व विप्रशार्दूल संसारच्छेदकारणम् । प्रवक्ष्यामि समासेन दुर्लभं त्वकृतात्मनाम् ॥ NarP_1,35.42 // भज विष्णुं परं नित्यं स्मर नारायणं प्रभुम् । परापवादं पैशुन्यं कदाचिदपि मा कृथाः ॥ NarP_1,35.43 // परोपकारनिरतः स दा भव महामते । हरिपूजापरश्चैव त्यज मूर्खसमागमम् ॥ NarP_1,35.44 // कामं क्रोधं च लोभं च मोहं च मदमत्सरौ । परित्यज्यात्मवल्लोकं दृष्ट्वा शान्तिं गमिष्यसि ॥ NarP_1,35.45 // असूयां परनिन्दां च कदाचिदपि मा कुरु । द्रंभाचारमहॄङ्कारं नैष्ठुर्यं च परित्यज ॥ NarP_1,35.46 // दयां कुरुष्व भुतेषु शुश्रूषां च तथा सताम् । त्वया कृतांश्च धर्मान्वै मा प्रकाशय पुच्छताम् ॥ NarP_1,35.47 // अनाचारपरान्दृष्ट्वा नोपेक्षां कुरु शक्तितः । पूजयस्वातियिं नित्यं स्वकुटुंबाविरोधतः ॥ NarP_1,35.48 // पत्रैः पुष्पैः फलैर्वापि दूर्वाभिः पल्लवैरथ । पूजयस्व जगन्नाथं नारायणमकां मतः ॥ NarP_1,35.49 // देवानृपीन्पितॄश्चापि तर्पयस्व यथाविधि । अग्रेश्च विधिवद्वप्र परिचर्यापरो भव ॥ NarP_1,35.50 // देवतायतने नित्यं संमार्जनपरो भव । तथोपलेपनं चैव कुरुष्व सुसमाहितः ॥ NarP_1,35.51 // शीर्णस्फटितसंधानं कुरु देवगृहे सदा । मार्गशोभां च दीपं च विष्णोरायतने कुरु ॥ NarP_1,35.52 // कन्दमूलफलैर्वापि सदा पूजय माधवम् । प्रदक्षिणनमस्कारैः स्तोत्राणां पठनैस्तथा ॥ NarP_1,35.53 // युराणश्रवणं चैव पुराणपठनं तथा । वेदान्तपठनं चैव प्रत्यहं कुरु शक्तितः ॥ NarP_1,35.54 // एवं स्थिति तव ज्ञानं भघविष्यत्युत्तमोत्तमम् । ज्ञानात्समस्तपापानां मोक्षो भवति निश्चितम् ॥ NarP_1,35.55 // एवं प्रबोधितस्तेन वेदमालिर्महामतिः । तथा ज्ञानरतो नित्यं ज्ञानलेशमवाप्तवान् ॥ NarP_1,35.56 // वेदमालिः कदाचित्तु ज्ञानलेशप्रचोदितः । को ऽहं मम क्रिया केति स्वयमेव व्यक्तिन्तयत् ॥ NarP_1,35.57 // मम जन्म कथं जातं रूपं कीदृग्विधं मम । एवं विचारणपरोः दिवानिशमतन्द्रितः ॥ NarP_1,35.58 // अनिश्चितमतिर्भूत्वा वेदमालिर्द्धिजोत्तमः । पुनर्जानन्तिमागम्य प्रणम्येदमुवाच ह ॥ NarP_1,35.59 // वेदमालिरुवाच मम चित्तमतिभ्रातं गुरो ब्रह्मविदां वर । को ऽहं मम क्रिया का च मम जन्म कथं वद ॥ NarP_1,35.60 // जानन्तिरुवाच सत्यं सत्यं महाभागं चित्तं भ्रातं सुनिश्चितम् । अविद्यानिलर्य चित्तं कथं सद्भावगगमेष्यति ॥ NarP_1,35.61 // ममेति गदितं यत्तु तदपि भ्रान्तिरिष्यते । अहॄङ्कारो मनोधर्म आत्मनो नहि पण्डित ॥ NarP_1,35.62 // पुनश्च को ऽहमित्युक्तं वेदमाले त्वया तु यत् । मम जात्यादि शून्यस्य कथं नाम करोम्यहम् ॥ NarP_1,35.63 // अनौपम्यस्वभावस्य निर्गुणस्य परात्मनः । नीरूपस्याप्रमेयस्य कथं नाम करोम्यहम् ॥ NarP_1,35.64 // परज्योतिः स्वरूपस्य परिपूर्णाव्ययात्मनः । अविच्छिन्नस्वभावस्य कथ्यते च कथं क्रिया ॥ NarP_1,35.65 // स्वप्रकाशात्मनो विप्र नित्यस्य परमात्मनः । अनन्तस्य क्रिया चैव कथं जन्म च कथ्यते ॥ NarP_1,35.66 // ज्ञानैकवेद्यमजरं परं ब्रह्म सनातनम् । परिपूर्णं परानन्दं तस्मान्नान्यदिह द्विज ॥ NarP_1,35.67 // तत्त्वमस्यादिवाक्येभ्यो ज्ञानं मोक्षस्य साधनम् । ज्ञाने त्वनाहते सिद्धे सर्वं ब्रह्ममयं भवेत् ॥ NarP_1,35.68 // एवं प्रबोधितस्तेन वेदमालिर्मुनीश्वर । मुमोद पश्यन्नात्मानमात्मन्येवाच्युतं प्रभुम् ॥ NarP_1,35.69 // उपाधिरहितं ब्रह्म स्वप्रकाशं निरञ्जनम् । अहमेवेति निश्चित्य परां शान्तिमवाप्तवान् ॥ NarP_1,35.70 // ततश्च व्यवहारार्थं वेदमालिर्मुनीश्वरम् । गुरुं प्रणम्य जानन्ति सदा ध्यानपरो ऽभवत् ॥ NarP_1,35.71 // गते बहुतिथे काले वेदमालिर्मुनीश्व । वाराणसीपुरं प्राप्य परं मोक्षमवाप्तवान् ॥ NarP_1,35.72 // य इमं पठते ऽध्यायं शृणुयाद्वा समाहितः । स कर्मपाशविच्छेदं प्राप्य सौख्यमवान्पुयात् ॥ NarP_1,35.73 // इति श्रीबृहन्नारादीयपुराणे पूर्वभागे प्रथमपादे ज्ञाननिरूपण नाम पञ्चत्रिंशो ऽध्यायः _____________________________________________________________ सनक उवाच वेदमालेः सुतौ प्रोक्तौ यावुभौ मुनिसत्तम । यज्ञमाली सुमाली च तयोः कर्माधुनोच्यत ॥ NarP_1,36.1 // तयोराद्यो यज्ञमाली विभेद पितृसंचितम् । धनं द्विधा कनिष्टस्य भागमेकं ददौ तदा ॥ NarP_1,36.2 // सुमाली च धनं सर्वं व्यसनाभिरकतः सदा । अपादाना दिभिश्चैव नाशयामास भो द्विज ॥ NarP_1,36.3 // गीतवाद्यरतो नित्यं मद्यपानरतो ऽभवत् । वेश्याविभ्रमलुब्धो ऽसौ परदारतो ऽभवत् ॥ NarP_1,36.4 // सर्वस्मिन्नाशमायाते हिरण्ये पितृसंचिते । अपहृत्य परं द्रव्यं वारस्त्रीनिरतो ऽभवत् ॥ NarP_1,36.5 // दृष्ट्वा सुमालिनः शूलं यज्ञमाली महामतिः । बभूव दुःखितो ऽत्यर्थं भ्रातरं चेदमब्रवीत् ॥ NarP_1,36.6 // अलममत्यन्तकष्टेन वृत्तेनास्मत्कुले ऽनुज । त्वमेक एव दुष्टात्मा महापापरतो ऽभवः ॥ NarP_1,36.7 // एवं निवारयन्तं तं बहुशो ज्येष्टसोदरम् । हनिष्यामीति निश्चित्य खड्गहस्तः कचे ऽग्रहीत् ॥ NarP_1,36.8 // ततो महारवो जज्ञे नगरे भृशदारुणः । बबन्धुर्नागराश्चैनं कुपितास्ते सुमालिनम् ॥ NarP_1,36.9 // यज्ञमाली ह्यमेयात्मा पौरान्संप्रार्थ्य दुःखितः । बन्धनान्मोचयामास भ्रातृस्नेहविमोहितः ॥ NarP_1,36.10 // यज्ञमाली पुनश्चापि बिभिदे स्वधनं द्विधा । आददे स्वयमर्द्धं च ददावर्द्धं यवीयसे ॥ NarP_1,36.11 // सुमाली tvatimƬhÃtmà तद्धनं चापि नारद । मूर्खैः पारंवडचण्डालैर्बुभुजे च सहोद्धतः ॥ NarP_1,36.12 // असतामुपभो गाय दुर्जनानां विभूतयः । पिचुमन्दः phalìhyo ऽपि काकैरेवोपभुज्यते ॥ NarP_1,36.13 // भ्रात्रा दत्तं धनं तञ्च सुमाली नाशयन्मुने । मद्यपानप्रमत्तश्च गोमांसा दीन्यभक्षयत् ॥ NarP_1,36.14 // त्यक्तो बन्धुजनैः सर्वैश्चाण्डालस्त्रीसमन्वितः । राज्ञापि बाधितो विप्रप्रपेदे निर्जनं वनम् ॥ NarP_1,36.15 // यज्ञमाली सुधीर्विप्र सदा धर्मरतो ऽभवेत् । अवारितं ददावन्नं सत्सङ्गगतकल्मषः ॥ NarP_1,36.16 // पित्रा कृतानि सर्वाणि तडागादीनि सत्तम । अपालयत्प्रयत्नेन सदा धर्मपरायणः ॥ NarP_1,36.17 // विश्राणितं धनं सर्वं यज्ञमालेर्महात्मनः । सत्पात्रदाननिष्टस्य धर्ममार्गप्रवर्तिनः ॥ NarP_1,36.18 // अहो सदुपभोगाय सज्जनानां विभूतयः । कल्पवृक्षफलं सर्वममरैरेव भुज्यते ॥ NarP_1,36.19 // धनं विश्राण्य धर्मार्थं यज्ञमाली महामतिः । नित्यं विष्णुगृहे सम्यक्परिचर्य्यापरो ऽभवत् ॥ NarP_1,36.20 // कालेन गच्छता तौ तु वृद्धभावमुपागतौ । यज्ञमाली सुमाली च ह्येककाले मृतावुभौ ॥ NarP_1,36.21 // हरिपूजारतस्यास्य यज्ञमालिमहात्मनः । हरिः संप्रेषयामास विमानं पार्षदा वृतम् ॥ NarP_1,36.22 // दिव्यं विमानमारुह्य यज्ञमाली महामतिः । पूज्यमानः सुरगणैः स्तूयमानो मुनीश्वरैः ॥ NarP_1,36.23 // गन्धर्वैर्गीयमानश्च सेवितश्चाप्सरोगणैः । कामधेन्वा पुष्यमाणश्चित्राभरणभूषितः ॥ NarP_1,36.24 // कोमलैस्तुलसीमाल्यैर्भूषितस्तेजसां निधिः । गच्छन्विष्णुपदं दिव्यंमनुजं पथि दृष्टवान् ॥ NarP_1,36.25 // ताह्यमानं यमभटैः क्षुत्तृड्भ्यां paripŬitam । प्रेतभूतं विवस्त्रं च दुःखितं पाशवेष्टितम् । इतस्ततः प्राधावन्तं विलपन्तमनाथवत् ॥ NarP_1,36.26 // क्रोशन्तं च सुदन्तं च दृष्ट्वा मनसि विव्यथे ॥ NarP_1,36.27 // यज्ञमालीदयायुक्तो विष्णुदूतान्समीपगान् । को ऽयं भटैर्बाध्यमानं ityap­cchatk­täjali÷ // NarP_1,36.28 // अथ ते हरिदूतास्तं यज्ञमालिमहौजसम् । असौ सुमाली भ्राता ते पापात्मेति समब्रुवन् ॥ NarP_1,36.29 // यज्ञमाली समाकर्ण्य व्याख्यातं विष्णुकिङ्करैः । मनसा दुःखमापन्नः पुनः पप्रच्छ नारद ॥ NarP_1,36.30 // कथमस्य भवेन्मोक्षः सांचितैः पापसंचयैः । तदुपायंबदध्वं मे यूयं हि ममबान्धवाः ॥ NarP_1,36.31 // सख्यं साप्तपदीनं स्यादित्याहुर्धर्मकोविदाः । सतां साप्तपदी मैत्री सत्सतां त्रिपदी तथा ॥ NarP_1,36.32 // सत्सतामपि ये संतस्तेषां मैत्रघी पदे पदे ॥ NarP_1,36.33 // तस्मान्मे बान्धवा यूयं मां नेतुं समुपागताः । यतो ऽयं मम भ्रातापि मुच्यते तदिहोच्यताम् ॥ NarP_1,36.34 // यज्ञमालिवचः श्रुत्वा विष्णुदूता दयालवः । पुनः स्मितामुखाः प्रोचुर्यज्ञमालिहरिप्रियम् ॥ NarP_1,36.35 // विष्णुदूता ऊचुः यज्ञमालिन्महाभाग नारायणपरायण । उपायं तव वक्ष्यामः सुमालिप्रेममुक्तिदम् ॥ NarP_1,36.36 // कृतं यत्सुमहत्कर्म त्वया प्राक्तनजन्मनि । प्रवक्ष्यामः समासेन तच्छ्रणुष्व समाहितः ॥ NarP_1,36.37 // पुरा त्वं वैश्यजातीयो नाम्ना विश्वङ्घभरः स्मृतः । त्वया कृतानि पापानि अहन्त्यगणितानि वै ॥ NarP_1,36.38 // सुकर्मवासनाहीनो मातापित्रोर्विरोधकृत् । एकदा बन्धुभिस्त्यक्तः ÓokasaætÃpapŬita÷ // NarP_1,36.39 // क्षुधाग्निनापि संतप्तः प्राप्तवान्हरिमन्दिरम् । तदा वृष्टिरभूत्तत्र तत्स्थानं पङ्किलं ह्यभूत ॥ NarP_1,36.40 // दीरीकृतस्त्वया पङ्कस्तत्स्थाने स्थातुमिच्छया । उपलेपनतां प्राप्तं तत्स्थानं विष्णुमन्दिरे ॥ NarP_1,36.41 // त्वयोषितं तु तद्गात्रौ तस्मिन्देवालये द्विज । दंशितश्चैव सर्पेण प्राप्तं पञ्चत्वमेव च ॥ NarP_1,36.42,1 // तेन पुण्यप्रभावेन उपलेपकृतेन च । विप्रजन्म त्वया प्राप्तं हरि भक्तिस्तथाचला ॥ NarP_1,36.42,2 // कल्पकोटिशतं साग्रं संप्राप्य हरिसन्निधिम् । वसाद्य ज्ञानमासाद्य परं मोक्षं गमिष्यसि ॥ NarP_1,36.43 // अनुजं पातकिश्रेष्ठं त्वं समुद्धर्त्तमिच्छसि । उपायं तव वक्ष्यामस्तं निबोध महामते ॥ NarP_1,36.44 // गोचर्ममात्रभूमेस्तु उपलेपनजं फलम् । दत्त्वोद्धर महाभाग भ्रातरं कृपयान्वितः ॥ NarP_1,36.45 // एवमुक्तो विष्णुदूतैर्यज्ञमाली महापतिः । तत्फलं प्रददौ तस्मै भ्रात्रे पापविमुक्तये ॥ NarP_1,36.46 // सुमाली भ्रातृदत्तेन पुण्येन गतकल्मषः । बभूव यमदूतास्तु तं त्यक्त्वा प्रपलायिताः ॥ NarP_1,36.47 // विमानं चागतं सद्यः सर्वभोगसमन्वितम् । तदा सुमाली स्वर्यानमारुह्य मुमुदे मुने ॥ NarP_1,36.48 // तावुभौ भ्रातरौ विप्र सुरवृन्दनमस्कृतौ । अवापतुर्भृशं प्रीतिं समालिङ्ग्य परस्परम् ॥ NarP_1,36.49 // यज्ञमाली सुमाली च स्तूयमानौ महर्षिभिः । गीयमानौ च गन्धर्वैर्विष्णुलोकं प्रजग्मतुः ॥ NarP_1,36.50 // अवाप्य हरिसालोक्यं सुमाली मुनिसत्तम । यज्ञमाली चोषतुस्तौ कल्पमेकं मुदान्वितौ ॥ NarP_1,36.51 // भुक्त्वा भोगान्बहूंस्तत्र यज्ञमाली महामतिः । तत्रैव ज्ञानसंपन्नः परं मोक्षमुपागतः ॥ NarP_1,36.52 // सुमाली तु महाभागो विष्णुलोके मुदान्वितः । स्थित्वा भूमिं पुनः प्राप्य विप्रत्वं समुपागतः ॥ NarP_1,36.53 // अतिशुद्धे कुले जातो गुणवान्वेदपारगः । सर्वसंपत्समोपेतो हरिभक्तिपरायणः ॥ NarP_1,36.54 // व्याहरन्हरिनामानि प्रपेदे जाह्नवीतटम् । तत्र स्नातश्च गङ्गायां दृष्ट्वा विश्वेश्वरं प्रभुम् ॥ NarP_1,36.55 // अवाप परमं स्थानं योगिनामपि दुर्लभम् । उपलेपनमाहात्म्यं कथितं ते मुनीश्वर ॥ NarP_1,36.56 // तस्मात्सर्वप्रयत्नेन संपूज्यो जगतांपतिः । अकामादपि ये विष्णोः सकृत्पूजां प्रकुर्वते ॥ NarP_1,36.57 // न तेषां भवबन्धस्तु कदाचिदपि जायते । हरिभक्तिरतान्यस्तु हरिबुद्ध्या समर्चयेत् ॥ NarP_1,36.58 // तस्य तुष्यन्ति विप्रेन्द्र ब्रह्मविष्णुमहेश्वराः । हरिभक्तिपराणां तु संगिनां संगमात्रतः ॥ NarP_1,36.59 // मुच्यते सर्वपापेभ्यो महापातकवानपि । हरिपूजापराणां च हरिनामरतात्मनाम् ॥ NarP_1,36.60 // शुश्रूषानिरता यान्ति पापिनो ऽपि परां गतिम् ॥ NarP_1,36.61 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुसेवाप्रभावो नाम षट्त्रिंशो ऽध्यायः _____________________________________________________________ सनक उवाच भूयः शृणुष्व विप्रेन्द्र माहात्म्यं कमलापतेः । कस्य नो जायते प्रीतिः श्रोतुं हरिकथामृतम् ॥ NarP_1,37.1 // नराणां विषयान्धानां ममताकुलचेतसाम् । एकमेव हरेर्नाम सर्वपापप्रणाशनम् ॥ NarP_1,37.2 // सकृद्वा न नमेद्यस्तु विष्णुं पापहरं नृणाम् । श्वपचं तं विजानीयात्कदाचिन्नालपेञ्च तम् ॥ NarP_1,37.3 // हरिपूजाविहीनं तु यस्य वेश्म द्विजोत्तम । श्मशानसदृशं तद्धि कदाचिदपि नो विशेत् ॥ NarP_1,37.4 // हरिपूजाविहीनाश्च वेदविद्वेषिणस्तथा । गोद्विजद्वेषनिरता राक्षसाः परिकीर्त्तिताः ॥ NarP_1,37.5 // यो वा को वापि विप्रेन्द्र विप्रद्वेषपरायणः । समर्चयति गोविन्दं तत्पूजा विफला भवेत् ॥ NarP_1,37.6 // अन्यश्रेयोविनाशार्थं yer'cayanti जनार्दनम् । सा पूजैव महाभाग पूजकानाशु हॄन्ति वै ॥ NarP_1,37.7 // हरिपूजाकरो यस्तु यदि पापं समाचरेत् । तमेव विष्मुद्वेष्टारं प्राहुस्तत्त्वार्त्थकोविदाः ॥ NarP_1,37.8 // ये विष्णुनिरताः संति लोकानुग्रहतत्पराः । धर्मकार्यरताः शश्वद्विष्णुरुपास्तु ते मताः ॥ NarP_1,37.9 // कोटिजन्मार्दजितैः पुण्यैर्विष्णुभक्तिः प्रजायते । दृढभक्तिमतां विष्णौ पापबुद्धिः कथं भवेत् ॥ NarP_1,37.10 // जन्मकोट्यर्जितं पापं विष्णुपूजारतात्मनाम् । क्षयं याति क्षणादेव तेषां स्यात्पापधीः कथम् ॥ NarP_1,37.11 // विष्णुभक्तिविहीना ये चण्डालाः परिकीर्तिताः । चण्डाला अपि वै श्रेष्ठा हरिभक्तिपरायणाः ॥ NarP_1,37.12 // नराणां विषयान्धानां सर्वदुःखविनाशिनी । हरिसेवेति विख्याता भुक्तिमुक्तिप्रदायिनी ॥ NarP_1,37.13 // संगात्स्नेहाद्भयाल्लोभादज्ञानाद्वापि यो नरः । विष्णोरुपासनं कुर्यात्सो ऽक्षयं सुखमश्नुते ॥ NarP_1,37.14 // हरिपादोदकं यस्तु कणमात्रं पिबेदपि । स स्नातः सर्वतीर्थेषु विष्णोः प्रियतरो भवेत् ॥ NarP_1,37.15 // अकालमृत्युशमनं सर्वव्याधिविनाशनम् । सर्वदुःखोपशमनं हरिपोदोदक स्मृतम् ॥ NarP_1,37.16 // नारायणं परं धाम ज्योतिषां ज्योतिरुत्तमम् । ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि शाश्वती ॥ NarP_1,37.17 // अत्राप्युदाहरन्तीममितिहासं पुरातनम् । पठतां शृण्वतां चैव सर्वपापप्रणाशनम् ॥ NarP_1,37.18 // आसीत्पुरा कृतयुगे गुलिको नाम लुब्धकः । परदारपरद्रव्यहरणे सततोद्यतः ॥ NarP_1,37.19 // परनिन्दापरो नित्यं जन्तूपद्रवकृत्तथा । हतवान्ब्राह्मणान् गाश्च शतशो ऽथ सहस्रशः ॥ NarP_1,37.20 // देवस्वहरणे नित्यं परस्वहरणे तथा । उद्युक्तः सर्वदा विप्र कीनाशानामधीश्वरः ॥ NarP_1,37.21 // तेन पापान्यनेकानि कृतानि सुमहान्ति च । न तेषां शक्यते वक्तुं संख्या वत्सरकोटिभिः ॥ NarP_1,37.22 // स कदा चिन्महापापो जतृनामन्तकोपमः । सौवीरराज्ञो नगरं सर्वैश्वर्यसमन्वितम् ॥ NarP_1,37.23 // योषिद्धिर्भूषितार्भिश्च सरोभिनिर्मलोदकैः । अलङ्कृतं विपणिभिर्ययो देवपुरोपमम् ॥ NarP_1,37.24 // तस्योपवनमध्यस्थं रम्यं केशवमन्दिरम् । छदितं हेमकलशैर्दृष्ट्वा व्याधो मुदं ययौ ॥ NarP_1,37.25 // हराम्यत्र सुवर्णानि बहूनीति विनिश्चितम् । जगामाभ्यन्तरं तस्य कीनाशश्चौर्यलोलुपः ॥ NarP_1,37.26 // तत्रापश्यद्द्विजवरं शान्तं तत्त्वार्थकोविदम् । परिचर्यापरं विष्णोरुत्तङ्कं तपसां निधिम् ॥ NarP_1,37.27 // एकाकिनं दयासुं च निस्पृहं ध्यानलोलुपम् । चौर्यान्तरायकर्तारं तं दृष्ट्वा लुब्धको मुने ॥ NarP_1,37.28 // द्रव्यजातं तु देवस्य हर्तुकामो ऽतिसाहसी । उत्तङ्कं हॄन्तुमारेभे विधृतासिर्मदोद्धतः ॥ NarP_1,37.29 // पादेनाक्रम्य तद्वक्षो जटाः संगृह्य पाणिना । हॄन्तुं कृतमतिं व्याधमुत्तङ्कः प्रेक्ष्य चाब्रवीत् ॥ NarP_1,37.30 // उत्तङ्क उवाच भो भो साधो वृथा मां त्वं हनिष्यसि निरागसम् । मया किमपराद्धं ते तद्वदस्व महामत्ते ॥ NarP_1,37.31 // कृतापराधिनां लोके शक्ताः शिक्षां प्रकुर्वते । नहि सौम्य वृथा घ्नन्ति सज्जना अपि पापिनः ॥ NarP_1,37.32 // विरोधिष्वपि मूर्खेषु निरीक्ष्यावस्थितान् गुणान् । विरोधं नहि कुर्वन्ति सज्जनाः शान्तचेतसः ॥ NarP_1,37.33 // बहुधा बोध्यमानो ऽपि यो नरः क्षमयान्वितः । तमुत्तमं नरं प्राहुर्विष्णोः प्रियतरं सदा ॥ NarP_1,37.34 // सुजनो न याति वैरं परहितबुद्धिर्वनाशकाले ऽपि । छेदे ऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ NarP_1,37.35 // अहो विधिः सुबलवान्बा धते बहुधा जनान् । सर्वसंगविहीनो ऽपि बाध्यते हि दुरात्मना ॥ NarP_1,37.36 // अहो निष्कारणं लोके बाधन्ते बहुधा जनान् । सर्वसंगविहीनो ऽपि बाध्यते पिशुनैर्जनैः । तत्रापि साधून्बाधन्ते न समानान्कदाचन ॥ NarP_1,37.37 // मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तानाम् । लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ NarP_1,37.38 // अहो बलवती माया मोहयत्यखिलं जगत् । पुत्रमित्रकलत्रार्थं सर्वं दुःखेन योजयेत् ॥ NarP_1,37.39 // परद्रव्यापहारेण कलत्रं पोषितं त्वया । अन्ते तत्सर्वमुत्सृज्य एक एव प्रयति वै ॥ NarP_1,37.40 // मम माता मम पिता मम भार्या ममात्मजाः । ममेदमिति जन्तूनां ममता बाधते वृथा ॥ NarP_1,37.41 // यावदर्जयति द्रव्यं बान्धवास्तावदेव हि । धर्माधर्मौं सहैवास्तामिहामुत्र न चापरः ॥ NarP_1,37.42 // धर्माधर्मार्जितैर्द्रव्यैः पोषिता येन ये नराः । मृतमग्निमुखे हुत्वा घृतान्नं भुञ्जते हि ते ॥ NarP_1,37.43 // गच्छन्तं परलोकं च नरं तु ह्यनुतिष्टतः । धर्माधर्मौं न च धनं न पुत्रा न च बान्धवाः ॥ NarP_1,37.44 // कामः समृद्धिमायाति नराणां पापकर्मिणाम् । कामः संक्षयमायाति नराणां पुण्यकर्मणाम् ॥ NarP_1,37.45 // वृथैव व्याकुला लोका धनादानां सदार्जने ॥ NarP_1,37.46 // यद्भावि तद्भवत्येव यदभाव्यं न तद्भवेत् । इति निश्चितबुद्धीनां न चिन्ता बाधते क्वचित् ॥ NarP_1,37.47 // र्दवाधीनमिदं सर्वं जगत्स्थावरजङ्गमम् । तस्माज्जन्म च मृत्युं च दैवं जानाति नापरः ॥ NarP_1,37.48 // यत्र कुत्र स्थितस्यापि यद्भाव्यं तद्भवेद् ध्रुवम् । लोकस्तु तत्र विज्ञाय वृथायासं करोति हि ॥ NarP_1,37.49 // अहो दुःखं मनुष्याणां ममताकुलचेतसाम् । महापापानि कृत्वापि परान्पुष्यान्ति यत्नतः ॥ NarP_1,37.50 // अर्जितं च धनं सर्वं भुञ्जते बान्धवाः सदा । स्वयमेकतमो mƬhastatpÃpaphalamaÓnute // NarP_1,37.51 // इति ब्रवाणं तमृषिं विमुच्य भयविह्वलः । गुलिकः präjali÷ प्राह क्षमस्वेति पुनः पुनः ॥ NarP_1,37.52 // सत्संगस्य प्रभावेण हरिसन्निधिमात्रतः । गतपापो लुबग्दकश्च ह्यनुतापीदमब्रवीत् ॥ NarP_1,37.53 // मया कृता नि पापानि महान्ति सुबहूनि च । तानि सर्वाणि नष्टानि विप्रेन्द्र तव दर्शनात् ॥ NarP_1,37.54 // अहो ऽहं पापधीर्नित्यं महापापमुपाचरम् । कथं मे निष्कृतिर् भूयो यामि कं शरणं विभोः ॥ NarP_1,37.55 // पूर्वजन्मार्जितैः पापैर्लुब्धकत्वमवाप्तवान् । अत्रापि पापजालानि कृत्वा कां गतिमाप्नुयाम् ॥ NarP_1,37.56 // अहो ममायुः क्षयमेति शीघ्रं पापान्यनेकानि समर्ज्जितानि । प्रातिक्रिया नैव कृता मयैषां गतिश्च का स्यान्ममजन्म किं वा ॥ NarP_1,37.57 // अहो विधिः पापशता कुलं मां किं सृष्टवान्पापतरं च शश्वत् । कथं च यत्पापफलं हि भोक्ष्ये कियत्सु जन्मस्वहमुग्रकर्मा ॥ NarP_1,37.58 // एवं विनिन्दन्नात्मानमात्मना लुब्धकस्तदा । अन्तस्तापाग्निसंतप्तः सद्यः पञ्चत्वमागतः ॥ NarP_1,37.59 // उत्तङ्कः पतितं प्रेक्ष्य लुबग्धकं तं दयापरः । विष्णुपादोदकेनैवमभ्यषिञ्चन्महामतिः ॥ NarP_1,37.60 // हरिपादोदकस्पर्शाल्लुब्धको गतकल्मषः । दिव्यं विमानमारुह्य मुनिमेतदथाब्रवीत् ॥ NarP_1,37.61 // गुलिक उवाच उत्तङ्क मुनिशार्दूल गुरुस्त्वं मम सुव्रत । विमुक्तस्त्वत्प्रसादेन महापातककञ्चुकात् ॥ NarP_1,37.62 // गतस्त्वदुपदेशान्मे संतापो मुनिपुङ्गव । तथैव सर्वपापानि विनष्टान्यतिवेगतः ॥ NarP_1,37.63 // हरिपादोदकं यस्मान्मयि त्वं सिक्तवान्मुने । प्रापितो ऽस्मि त्वया तस्मात्तद्विष्णोः परमं पदम् ॥ NarP_1,37.64 // त्वयाहं तारितो विप्र पापादस्माच्छरीरतः । तस्मान्नतो ऽस्मि ते विद्वन्मत्कृतं तत्क्षमस्व च ॥ NarP_1,37.65 // इत्युक्त्वा देवकुसुमैर्मुनिश्रेष्ठं समाकिरम् । प्रदक्षिणात्रयं कृत्वा नमस्कारं चकार सः ॥ NarP_1,37.66 // ततो विमानमारुह्य सर्वकामसमन्वितम् । अप्सरोगणसंकीर्णः प्रपेदे हरिमन्दिरम् ॥ NarP_1,37.67 // एतद्दृष्ट्वा विस्मितो ऽसौ ह्युत्तङ्कस्तपसांनिधिः । शिरस्यञ्जलिमाधाय तुष्टाव कमलापतिम् ॥ NarP_1,37.68 // तेन स्तुतो महाविष्णुर्दत्तवान्वरमत्तमम् । वरेण तेनोक्तङ्को ऽपि प्रपेदे परमं पदम् ॥ NarP_1,37.69 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे विष्णुमाहात्म्ये सप्तत्रिंशो ऽध्यायः _____________________________________________________________ नारद उवाच किन्तत्स्तोत्रं महाभाग कथं तुष्टो जनार्दनः । उक्तङ्कः पुण्यपुरुषः कीदृशं लब्धवान्वरम् ॥ NarP_1,38.1 // सनक उवाच उत्तङ्कस्तु तदा विप्रो हरिध्यानपरायणः । पादोदकस्य माहात्म्यं दृष्ट्वा तुष्टाव भक्तितः ॥ NarP_1,38.2 // उत्तङ्क उवाच नतो ऽस्मि नारायणमादिदेवं जगन्निवासं जगदेकबन्धुम् । चक्राब्जशार्ङ्गीसिधरं महान्तं स्मृतार्तिनिघ्नं शरणं प्रपद्ये ॥ NarP_1,38.3 // यन्निभिजाब्ज प्रभवो विधाता सृजत्यमुं लोकसमुञ्चयं च । यत्क्रोधजो हॄन्ति जगञ्च रुद्रस्तमादिदेवं प्रणतो ऽस्मि विष्णुम् ॥ NarP_1,38.4 // पद्मापतिं पद्मदलायताक्षं विचित्रवीर्यं निखिलैकहेतुम् । वेदान्तवेद्यं पुकुषं पुराणं तैजोनिधिं विष्णुमहं प्रपन्नः ॥ NarP_1,38.5 // आत्माक्षरः सर्वगतो ऽच्युताख्यो ज्ञानात्मको ज्ञानविदां शरण्यः । ज्ञानैकवेद्यो भगवाननादिः प्रसीदतां व्यष्टिस प्रष्टिरुपः ॥ NarP_1,38.6 // अनन्तवीयो गुणजातिहीनां गुणात्मको ज्ञानविदां वरष्टः । नित्यः प्रपन्नार्ति हरः परात्मा दयांबुधिर्मे वरदस्तु भघूयात् ॥ NarP_1,38.7 // यः स्थूलसूक्ष्मादिविशेषभेदौर्जगद्यथावत्स्वकृतं प्रविष्टः । त्वमेव तत्सर्वमनन्तसारं त्वत्तः परं नास्ति यतः परात्मन् ॥ NarP_1,38.8 // अगोचरं यत्तव शुद्धरूरं मायाविहीनं गुणजातिहीनम् । निरञ्जनं निर्मलमप्रमेयं पश्यन्ति सन्तः परमार्थसंज्ञम् ॥ NarP_1,38.9 // एकेन हेम्रैव विभूषणानि यातानि भेदत्वमुपाधिभेदात् । तथैव सर्वेष्वर एक एव प्रदृश्यते भिन्न इवारिवलात्मा ॥ NarP_1,38.10 // यन्मायया मोहितचेतसस्तं पश्यन्ति नात्मानमपि प्रसिद्धम् । त एव मायारहितास्तदेव pasaayanti सर्वात्मकमात्मरुपम् ॥ NarP_1,38.11 // विभुं ज्योतिरनौपम्यं विष्णुसंज्ञं नमाम्यहम् । समस्तमेतदुद्भूतं यतो यत्र प्रतिष्टितम् ॥ NarP_1,38.12 // यतश्चैतन्यमायातं यद्रूपं तस्य वै नमः । अप्रमेयमनादारमाधाराधेयरूपकम् ॥ NarP_1,38.13 // परमानन्दचिन्मात्रं वासुदेवं नतो ऽस्म्यहम् । हृद्गुहानिलयं देवं योगिभिः परिसेवितम् ॥ NarP_1,38.14 // योगानामादिभूतं तं नमामि प्रणवस्थितम् । नादात्मकं नादबीजं प्रणवात्मकमव्ययम् ॥ NarP_1,38.15 // सद्भघावं सञ्चिदानन्दं तं वन्दे तिग्मचक्रिणम् । अजरं साक्षिणं त्वस्य ह्यवाङ्मनसगोचरम् ॥ NarP_1,38.16 // निरञ्जनमनन्ताख्यं विष्णुरुपं नतो ऽस्म्यहम् । इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ॥ NarP_1,38.17 // वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्र ज्ञमेव च । विद्याविद्यात्मकं प्राहुः परात्परतरं तथा ॥ NarP_1,38.18 // अनादिनिधनं शान्तं सर्वधातारमच्युतम् । ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि शाश्वती ॥ NarP_1,38.19 // वरं वरेण्यं वरदं पुराणं सनातनं सर्वगतं समस्तम् । नतो ऽस्मि भूयो ऽपि नतो ऽस्मि भूयो ऽपि नतो ऽस्मि भूयः ॥ NarP_1,38.20 // यत्पाद तोयं भघवरोगवैद्यो यत्पादपांशुर्विमलत्वसिद्ध्यै । यन्नाम दुष्कर्मनिवारणायचय तमप्रमेयं पुरुषं भजामि ॥ NarP_1,38.21 // सद्रूपं तमसद्रूपं सदसद्रूपमव्ययम् । तत्तद्विलक्षणं श्रेष्ठं श्रेष्ठाच्छ्रष्ठतरं भजे ॥ NarP_1,38.22 // निरञ्जनं निराकारं पूर्णमाकाशमध्यगम् । परं च विद्याविद्याभ्यां हृदंबुजनिवासिनम् ॥ NarP_1,38.23 // स्वप्रकाशमनिर्देष्यं महतां च महत्तरम् । अणोरणीयांसमजं सर्वोपाधिविवर्जितम् ॥ NarP_1,38.24 // यन्नित्यं परमानन्दं परं ब्रह्म सनातनम् । विष्णुसंज्ञं जगद्धाम तमस्मि शरणं गतः ॥ NarP_1,38.25 // यं भजन्ति क्रियानिष्टायं पश्यन्ति च योगिनः । पूज्यात्पूज्यतरं शान्तं गतो ऽस्मि शरणं प्रभुम् ॥ NarP_1,38.26 // यं न पश्यन्ति विद्वांसो य एतद्व्याव्य तिष्टति । सर्वस्मादधिकं नित्यं नतो ऽस्मि विभुमव्ययम् ॥ NarP_1,38.27 // अन्तः करणसंयोगाज्जीव इत्युच्यते च यः । अविद्याकार्य रहितः परमात्मेति गीयते ॥ NarP_1,38.28 // सर्वात्मकं सर्वहेतुं स्रवकर्मफलप्पदम् । वरं वरेण्यमजनं प्रणतो ऽस्मि परात्परम् ॥ NarP_1,38.29 // सर्वज्ञं सर्वगं शान्तं सर्वान्तया मिणं हरिम् । ज्ञानात्मकं ज्ञाननिधिं ज्ञानसंस्थं विभुं भजे ॥ NarP_1,38.30 // नमाम्यहं वेदनिधिं मुरारिं वेदान्त विज्ञानसुनिश्चितार्थम् । सूर्येदुवत्प्रोज्ज्वलने त्रमिन्द्रं रवगस्वरुपं वपतिस्वरूपम् ॥ NarP_1,38.31 // सर्वेश्वरं सर्वगतं महान्तं वेदात्मकं वेदविदांवरिष्टम् । तंवाङ्मनो ऽचिन्त्यमनन्तशक्तिं ज्ञानैकवेद्यं पुरुषं भजामि ॥ NarP_1,38.32 // इन्द्राग्निकालासुरपाशिवायुसोमेषमार्त्तण्डपुरन्दराद्यैः । यः पाति लोकान्परिपूर्णभावस्तमप्रमेयं शरणं प्रपद्ये ॥ NarP_1,38.33 // सहस्रशीर्षं च सहस्रपादं सहस्रबाहुः च सहस्रनेत्रम् । समस्तयज्ञैः परिजुष्टमाद्यं नतो ऽस्मि तुष्टिप्रदमुग्रवीर्यम् ॥ NarP_1,38.34 // कालात्मकं कालविभागहेतुं गुणत्रयातीतमहं गुणज्ञम् । गुणप्रियं कामदमस्तसंगमतीन्द्रियं विश्वभघुजं वितृष्णम् ॥ NarP_1,38.35 // निरीहमग्र्यं मनसाप्यगम्यं मनोमयं चान्नमयं nirƬham । विज्ञानभेदं प्रतिपन्नकल्पं न वाङ्मयं प्राणमयं भजामि ॥ NarP_1,38.36 // न यस्य रूपं न बलप्रभावो न यस्य कर्माणि न यत्प्रमाणम् । जानन्ति देवा कमलोद्भवाद्यस्तोष्याम्यहं तं कथमात्मरूपम् ॥ NarP_1,38.37 // संसारसिधौ पतितं कदर्यं मोहाकुलं कामशतेन बद्धम् । अकीर्तिभाजं पिशुनं कृतघ्नं सदाशुचिं पापरतं प्रमन्युम् । दयांबुधे पाहि भयाकुलं मां पुनः पुनस्त्वां शरणं प्रपद्ये ॥ NarP_1,38.38 // इति प्रसादितस्तेन दयालसुः कमलापतिः । प्रत्यक्षतामगात्तस्य भगवांस्तेजसां निधिः ॥ NarP_1,38.39 // अतसी पुष्पसंकाशं फुल्लपङ्कजलोचनन् । किरीटिनं कुण्डलिनं हारकेयूरभूषितम् ॥ NarP_1,38.40 // श्रीवत्सकौस्तुभधरं हेमयज्ञोपवीतिननम् । नासाविन्यस्तमुक्ता भवर्धमानतनुच्छविम् ॥ NarP_1,38.41 // पीतांबरधरं देवं वनमालाविभूषिमत् । तुलसीकोमलदलैरर्चिताङ्घ्निं महाद्युतिम् ॥ NarP_1,38.42 // किङ्किणीनूपुरा द्यैश्च शोभितं गरुडध्वजम् । दृष्ट्वा नानाम विप्रेन्द्रो दण्डवत्क्षितिमण्डले ॥ NarP_1,38.43 // अभ्यषिञ्चद्धरेः पादावुत्तङ्को हर्षवारिभिः । मुरारे रक्ष रक्षेति व्याहरन्नान्यधीस्तदा ॥ NarP_1,38.44 // तमुत्थाप्य महाविष्णुरालिलिङ्ग दयापरः । वरं वृणुष्व वत्सेति प्रोवाच मुनिपुङ्गवम् ॥ NarP_1,38.45 // असाध्यं नास्ति किञ्चित्ते प्रसन्ने मयि सत्तम । इतीरितं समाकर्ण्य ह्युत्तङ्कश्चक्रपाणिना । पुनः प्रणम्य तं प्राह देवदेवं जनार्द्दनम् ॥ NarP_1,38.46 // किं मां मोहयसीश त्वं किमन्यैर्देव मे वरैः । त्वयि भक्तिर्दृढा मे ऽस्तु जन्मजन्मान्तरेष्वपि ॥ NarP_1,38.47 // कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्षः पिशाचमनुजेष्वपि यत्र तत्रजजातस्य मे भवतु केशव ते प्रसाद्दात्त्वय्येव भक्तिरचलाव्यभिचारणी च ॥ NarP_1,38.48 // एवमस्त्विति लोकेशः शङ्खप्रान्तेन संस्पृशन् दिव्यज्ञानं ददौ तस्मै योगिनामपिदुर्लमभघम् ॥ NarP_1,38.49 // पुः स्तुवन्तं विप्रेन्द्रं देवदेवो जनार्द्दनः इदमाह स्मितमुखो हस्तं तच्छिरसि न्यसन् ॥ NarP_1,38.50 // श्रीभगवानुवाच आराधय क्रियायोगैर्मां सदा द्विजसत्तम् । नरनारायणस्थानं व्रज मोक्षं गमिष्यसि ॥ NarP_1,38.51 // त्वया कृतमिदं स्तोत्रं यः पठेत्सततं नरः । सर्वान्कामानवाप्यान्ते मोक्षभागी भवेत्ततः ॥ NarP_1,38.52 // इत्युक्त्वा भाधवो विप्रं तत्रैवान्तर्दधे मुने । नरनरायणस्थानमुत्तङ्को ऽपि ततो ययौ ॥ NarP_1,38.53 // कस्माद्भक्तिः सदा कार्या देवदेवस्य चक्रिणः । हरिभक्तिः परा प्रोक्ता सर्वकामपलप्रदा ॥ NarP_1,38.54 // उतङ्को भाक्तिभावेन क्रियायोगपरो मुने । पूजयन्माधयवं नित्यं नरनारायणाश्रमे ॥ NarP_1,38.55 // ज्ञानविज्ञानसंपन्नः संच्छिन्नद्वैतसंशयः । आवाप दुरवापं वै तद्विष्णोः परमं पदम् ॥ NarP_1,38.56 // पूजितो नमितो वापि संस्मृतो वापि मोक्षदः । नारायणो जगन्नाथो भक्तानां मानवर्द्धनः ॥ NarP_1,38.57 // तस्मान्नारायणं देवमनन्तमपराजितम् । इहामुत्र सुखप्रेप्सुः पूजयेद्भक्तिसंयुतः ॥ NarP_1,38.58 // यः पठेदिदमाख्यानं शृणुयाद्वासमाहितः । सो ऽपि सर्वाघनिर्मुक्तः प्रयाति भवनं हरेः ॥ NarP_1,38.59 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्यं nÃmëÂatriæÓo ऽध्यायः _____________________________________________________________ सनक उवाच भूयः शृणुष्व विप्रेन्द्र माहात्म्यं परमेष्टिनः । सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं नृणाम् ॥ NarP_1,39.1 // अहो हरिकथा लोके पापघ्नी पुण्यदायिनी । शृण्वतां वदतां चैव तद्भक्तानां विशेषतः ॥ NarP_1,39.2 // हरिभक्तिरसास्वादमुदिता ये नरोत्तमाः । नमस्करोम्यहं तेभ्यो यत्संगान्मुक्ति भाग्नरः ॥ NarP_1,39.3 // हरिभक्तिपरा ये तु हरिनामपरायणाः । दुर्वृत्ता वा सुवृत्ता वा तेभ्यो नित्यं नमोनमः ॥ NarP_1,39.4 // संसारसागरं तर्तुं य इच्छेन्मु निपुङ्गव । स भजेद्धरिभक्तानां भक्तान्वै पापहारिणः ॥ NarP_1,39.5 // दृष्टः स्मृतः पूजितो वा ध्यातः प्रणमितो ऽपि वा । समुद्धरति गोविन्दो दुस्तराद्भव सागरात् ॥ NarP_1,39.6 // स्वपन्भुञ्जन् व्रजंस्तिष्टन्नतिष्टश्च वदंस्तथा । चिन्तयेद्यो हरेर्नाम तस्मै नित्यं नमो नमः ॥ NarP_1,39.7 // अहो भाग्यमहो भाग्यं विष्णु भक्तिरतात्मनाम् । येषां मुक्तिः करस्थैव योगिनामपि दुर्लभा ॥ NarP_1,39.8 // अत्राप्युदाहरन्तीममितिहासं पुरातनम् । वदतां शृण्वतां चैव सर्वपाप प्रणाशनम् ॥ NarP_1,39.9 // आसीत्पुरा महीपालः सोमवंशसमुद्भवः । जयध्वज इति ख्यातो नारायणपरायणः ॥ NarP_1,39.10 // विष्णोर्देवालये नित्यं संमार् जनपरायणः । दीपदानरतश्चैव सर्वभूतदयापरः ॥ NarP_1,39.11 // स कदाचिन्महीपालो रेवातीरे मनोरमे । विचित्रकुसुमोपेतं कृतवान्विष्णुमन्दिरम् ॥ NarP_1,39.12 // स तत्र नृपशार्दूलः सदा संमार्जने रतः । दीपदानपरश्चैव विशेषेण हरिप्रियः ॥ NarP_1,39.13 // हरिनामपरो नित्यं हरिसंसक्तमानसः । परिप्रणामनिरतो हरिभक्तजनप्रियः ॥ NarP_1,39.14 // वीतिहोत्र इति ख्यातो ह्यासीत्तस्य पुरोहितः । जयध्वजस्य चरितं दृष्ट्वा विस्मयमागतः ॥ NarP_1,39.15 // कदाचिदुपविष्टं तं राजानं विष्णुतत्परम् । अपृच्छद्वीतिहोत्रस्तु वेदवेदाङ्गपारगः ॥ NarP_1,39.16 // वीतिहोत्र उवाच राजन्परमधर्मज्ञ हरिभक्तिपरायण । विष्णुभक्तिमतां पुंसां श्रेष्ठो ऽसि भरतर्षभ ॥ NarP_1,39.17 // संमार्जनपरो नित्यं दीपदानरतस्तथा । तन्मे वद महाभाग किं त्वया विदितं फलम् ॥ NarP_1,39.18 // संपादनेन वर्त्तीनां तैलसंपलादनेन च । संयुक्तो ऽसि सदा भद्रयद्विष्णोर्गृहमार्जने ॥ NarP_1,39.19 // कर्माण्यन्यानि संत्येव विष्णोः प्रीतिकराणि च । तथापि किं महाभाग एतयोः सततोद्यतः ॥ NarP_1,39.20 // सर्वात्मना महापुण्यं नरेश विदित च यत् । तद् ब्रूहि मे गुह्यतमं प्रीतिर्मयि तवास्ति चेत् ॥ NarP_1,39.21 // पुरोधसैवमुक्तस्तु प्रहसन्स जयध्वजः । विनयावनतो भूत्वा प्रोवाचेजं k­täjali÷ ॥ NarP_1,39.22 // जयध्वज उवाच शृणुष्व विप्रशार्दूल मयैवाचरितं पुरा । जातिस्मरत्वाज्जानामि श्रोतॄणां विस्मयप्रदम् ॥ NarP_1,39.23 // आसीत्पुरा कृतयुगे brahmansvÃroci«eæ'tare / रैवतो नाम विप्रेन्द्रो वेदवेदाङ्गपारगः ॥ NarP_1,39.24 // अयाज्ययाजकश्चैव सदैव ग्रामयोजकः । पिशुनो निष्ठुरश्चैव ह्यपण्यानां च विक्रयी ॥ NarP_1,39.25 // निषिद्धकर्माचरणात्परित्यक्तः स बन्धुभिः । दरिद्रो दुःखितश्चैव शीर्णाङ्गो व्याधितो ऽभवत् ॥ NarP_1,39.26 // स कदाचिद्धर्थं तु पृथिव्यां पर्यटन् द्विजः । ममार नर्मदातीरे ÓvÃsakÃsaprapŬita÷ // NarP_1,39.27 // तस्मिन्मृते तस्य भार्या नाम्ना बन्धुमती मुने । कामचारपरा सा तु परित्यक्ता च बन्धुभिः ॥ NarP_1,39.28 // तस्यां जातो ऽस्मि चण्डालो दण्डकेतुरिति श्रुतः । महापापरतो नित्यं ब्रह्मद्वेषपरायणः ॥ NarP_1,39.29 // परदारपरद्रव्यलोलुपो जन्तुहिंसकः । गावश्च विप्रा बहवो निहता मृगपक्षिणः ॥ NarP_1,39.30 // मेरुतुल्यसुवर्णानि बहून्यपहृतानि च । मद्यपानरतो नित्यं बहुशो मार्गरोधकृत् ॥ NarP_1,39.31 // पशुपक्षिमृगादीनां जन्तूनामन्तकोपमः । कदाचित्कामसंतप्तो गन्तु कामो रतिं स्त्रियः ॥ NarP_1,39.32 // शून्यं विष्णुगृहं दृष्ट्वा प्रविष्टश्च स्त्रिया सह । निशि रामोपभोगार्थं शयितं तत्र कामिना ॥ NarP_1,39.33 // ब्रह्मन्स्ववस्त्रप्रान्तेन कियद्देशः प्रमार्जितः । यावन्त्यः पांशुकणिकास्तत्र संमार्जिता द्विज ॥ NarP_1,39.34 // तावज्जन्मकृतं पापं तदैव क्षयमागतम् । प्रदीपः स्थापितस्तत्र सुरतार्थं द्विजोत्तम ॥ NarP_1,39.35 // तेनापि मम दुष्कर्म निःशेषं क्षयमागतम् । एवं स्थिते विष्णुगृहे ह्यागताः पुरपालकाः ॥ NarP_1,39.36 // जारो ऽयमिति मां तां च हतवन्तः प्रसह्य वै । आवां निहत्य ते सर्वे निवृत्ताः पुरक्षकाः ॥ NarP_1,39.37 // यदा तदैव संप्राप्ता विष्णुदूताश्चतुर्भुजाः । किरीटकुण्डलधरा वनमालाविभूषिताः ॥ NarP_1,39.38 // तैस्तु संप्रेरितावावां विष्णुदूतैरकल्मषैः । दिव्यं विमानमारुह्य सर्वभोगसमन्वितम् ॥ NarP_1,39.39 // दिव्यदेहधरौ भूत्वा विष्णुलोकमुपागतौ । तत्र स्थित्वा ब्रह्मकल्पशतं साग्रं द्विजोत्तम ॥ NarP_1,39.40 // दिव्यभोगसमायुक्तौ तावत्कालं दिवि स्थितौ । ततश्च भूमिभागेषु देवयोगेषु वै क्रमात् ॥ NarP_1,39.41 // तेन पुण्यप्रभावेण यदूनां वंशसंभवः । तेनैव मे ऽच्युता संपत्तथा राज्यमकण्टकम् ॥ NarP_1,39.42 // ब्रह्मन्कृत्वोपभोगार्थमेवं श्रेयो ह्यवाप्तवान् । भक्त्या कुर्वन्ति ये संतस्तेषां पुण्यं न वेद्यहम् ॥ NarP_1,39.43 // तस्मात्संमार्जने नित्यं दीपदाने च सत्तम । यतिष्ये परया भक्त्या ह्यहं जातिस्मरो यतः ॥ NarP_1,39.44 // यः पूजयेज्जगन्नाथमेकाकी विगतस्पृहः । सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ॥ NarP_1,39.45 // अवशेनापि यत्कर्म कृत्वेमां श्रियमागतः । भक्तिभद्भिः प्रशान्तैश्च किं पुनः सम्यगर्चनात् ॥ NarP_1,39.46 // इति भूपवचः श्रुत्वा वीतिहोत्रो द्विजोत्तमः । अनन्ततुष्टिमापन्नो हरिपूजापरो ऽभवत् ॥ NarP_1,39.47 // तस्माच्छृणुष्व विप्रेन्द्र देवो नारायणो ऽव्ययः । ज्ञानतो ऽज्ञानतो वापि पूजकानां विमुक्तिदः ॥ NarP_1,39.48 // अनित्या बान्धवाः सर्वे विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥ NarP_1,39.49 // अज्ञो लोको वृथा गर्वं करिष्यति महोद्धतः । कायः संनिहितापायो धानादीनां किमुच्यते ॥ NarP_1,39.50 // जन्मकोटिसहस्रेषु पुण्यं यैः समुपार्जितम् । तेषां भक्तिर्भवेच्छुद्धा देवदेवे जनार्दने ॥ NarP_1,39.51 // सुलभं जाह्नवी स्नानं तथेवातिथिपूजनम् । सुलभाः सर्वयज्ञाश्च विष्णुभक्तिः सुदुर्लभा ॥ NarP_1,39.52 // दुर्लभा तुलसीसेवा दुर्लभः संगमः सताम् । सर्वभूतदया वापि सुलभा यस्य कस्य चित् ॥ NarP_1,39.53 // सत्संगस्तुलसीसेबा हरिभक्तिश्च दुर्लभा ॥ NarP_1,39.54 // दुर्लभं प्राप्यं मानुष्यं न तथा गमयेद् बुधः । अर्चयेद्धि जगन्नाथं सारमेतद्द्विजोत्तम ॥ NarP_1,39.55 // तर्त्तुं यदीच्छति जनो दुस्तरं भवसागरम् । हरिभक्तिपरो भूयादेतदेव रसायनम् ॥ NarP_1,39.56 // भ्रातराश्रय गोविन्दं मा विलंबं कुरु प्रिय । आसन्नमेव नगरं कृतान्तस्य हि दृश्यते ॥ NarP_1,39.57 // नारायणं जगद्योनिं सर्वकारणकारणम् । समर्चयस्व विप्रेन्द्र यदि भुक्तिमभीप्ससि ॥ NarP_1,39.58 // सर्वाधार सर्वयोनिं सर्वान्तर्यामिणं विभुम् । ये प्रपन्ना महात्मानस्ते कृतार्था न संशयः ॥ NarP_1,39.59 // ते वन्द्यास्ते प्रपूज्याश्च नमस्कार्या विशेषतः । yer'cayanti महाविष्णुं प्रणतार्तिप्रणाशनम् ॥ NarP_1,39.60 // ये विष्णुभक्ता निष्कामा यञ्जति परमेश्वरम् । त्रिःसप्तकुलसंयुक्ता स्ते यान्ति हरिमन्दिरम् ॥ NarP_1,39.61 // विष्णुभक्ताय यो दद्यान्निष्कामाय महात्मने । पानीयं वा फलं वापि स एव भगवत्प्रियः ॥ NarP_1,39.62 // विष्णुभक्तिपराणां तु शुश्रूषां कुर्वते तु ये । ते यान्ति विष्णुभुवनं यावदाभूतसंप्लवम् ॥ NarP_1,39.63 // ये यञ्जति स्पृहाशून्या हरिभक्तान् हरिं तथा । त एव भुवनं सर्वं पुंनति स्वाङ्घ्रिपांशुना ॥ NarP_1,39.64 // देवपूजापरो यस्य गृहे वसति सर्वदा । तत्रैव सर्वदेवाश्च तिष्टन्ति श्रीहरिस्तथा ॥ NarP_1,39.65 // पूज्यमाना च तुलसी यस्य तिष्टति वेश्मनि । तत्र सर्वाणि श्रेयांसि वर्द्धत्यहरहर्द्विज ॥ NarP_1,39.66 // शालग्रामशिलारूपी यत्र तिष्टति केशवः । न बाधन्ते ग्रहास्तत्र भूतवेताल कादयः ॥ NarP_1,39.67 // शालग्रामशिला यत्र तत्तीर्थं तत्तपोवनम् । यतः संनिहितस्तत्र भगवान्मधुसूदनः ॥ NarP_1,39.68 // यद्गृहे नास्ति देवर्षे शालग्रामशिलार्चनम् । श्मशानसदृशं विद्यात्तद गृहं शुभवार्जितम् ॥ NarP_1,39.69 // पुराणन्यायमीमांसा धर्मशास्त्राणि च द्विज ॥ NarP_1,39.69 // सांगा वेदास्तथा सर्वे विष्णोरूपं प्रकीर्तितम् ॥ NarP_1,39.70 // भक्त्या कुर्वन्ति ये विष्णोः प्रदक्षिणचतुष्टयम् । ते ऽपि यान्ति परं स्थानं सर्वकर्मनिबर्हणम् ॥ NarP_1,39.71 // इति बृहन्नारदीयपुराणे पूर्वभागे प्रथम पादे विष्णुमाहात्म्यं नाम एकोनचत्वारिंशो ऽध्यायः _____________________________________________________________ सनक उवाच अतः परं प्रवक्ष्यामि विभूतिं वैष्णवीं मुने । यां शृण्वतां कीर्तयतां सद्यः पापक्षयो भवेत् ॥ NarP_1,40.1 // vaivasvateæ'tare पूर्वं शक्रस्य च बृहस्पतेः । संवादः सुमहानासीत्तं वक्ष्यामि निशामय ॥ NarP_1,40.2 // एकदा sarvabhogìhyo विबुधैः परिवारितः । अप्सरोगणसंकीर्णो b­haspatimabhëata // NarP_1,40.3 // इन्द्र उवाच बृहस्पते महाभाग सर्वतत्त्वार्थकोविद । अतीतब्रह्मणः कल्पे सृष्टिः कीदृग्विधा प्रभो ॥ NarP_1,40.4 // इन्द्रस्तु कीदृशः प्रोक्तो विवुधाः कीदृशाः स्मृताः । तेषां च कीदृशं कर्म यथावद्वक्तुमर्हसि ॥ NarP_1,40.5 // बृहस्पतिरुवाच न ज्ञायते मया शक्र पूर्वेद्युश्चरितं विधेः । वर्तमानदिनस्यापि दुर्ज्ञेयं प्रतिभाति मे ॥ NarP_1,40.6 // मनवः समतीताश्च तान्वक्तुमपि न क्षमः । यो विजानाति तं ते ऽद्य कथयामि निशामय ॥ NarP_1,40.7 // सुधर्म इति विख्यातः कश्चिदास्ते पुरे तव । भुञ्जानो दिव्यभोगांश्च ब्रह्मलोकादिहागतः ॥ NarP_1,40.8 // स वा एत द्विजानाति कथयामि निशामय । एवमुक्तस्तु गुरुणा शक्रस्तेन समन्वितः ॥ NarP_1,40.9 // देवतागणसंकीर्णः सुधर्मनिलयं ययौ ॥ NarP_1,40.10 // समागतं देवपतिं बृहस्पतिसमन्वितम् । दृष्ट्वा यथार्हं देवर्षे पूजयामास सादरम् ॥ NarP_1,40.11 // सुधर्मेणार्चितः शङ्क्रो दृष्ट्वा तच्छ्रियमुत्तमाम् । मनसा विस्मयाविष्टः प्रोवाच विनयान्वितः ॥ NarP_1,40.12 // इन्द्र उवाच अतीतब्रह्मकल्पस्य वृत्तान्तं वेत्सि चेद्बुध । तदाख्याहि समायात एतत्प्रष्टुं सयाजकः ॥ NarP_1,40.13 // गतनिद्रांश्च देवांश्च येन जानासि सुव्रत । तद्वदस्वाधिकः कस्मादस्मद्भ्यो ऽपि दिवि स्थितः ॥ NarP_1,40.14 // तेजसायशसा कीर्त्या ज्ञानेन च परन्तप । दानेन वा तपोभिर्वा कथमेतादृशः प्रभो ॥ NarP_1,40.15 // इत्युक्तो देवराजेन सुधर्मा प्रहसंस्तदा । प्रोवाच विनयाविष्टः पूर्ववृत्तं यथाविधि ॥ NarP_1,40.16 // सुधर्म उवाच चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते । एकस्मिन् दिवसे शक्र मनवश्च चतुर्दश ॥ NarP_1,40.17 // इन्द्राश्चतुर्दश प्रोक्ता देवाश्च विविधाः पृथक् । इन्द्राणां चैव सर्वेषां मन्वादीनां च वासव ॥ NarP_1,40.18 // तुल्यता तेजसा लक्ष्म्या प्रभावेण बलेन च । तेषां नामानि वक्ष्यामि शृणुष्व सुसमाहितः ॥ NarP_1,40.19 // स्वायंभुवो मनुः पूर्वं ततः स्वारोचिषस्तथा । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ NarP_1,40.20 // वैवस्वतो मनुश्चैव सूर्यसावर्णिरष्टमः । नवमो दक्षसावर्णिः सर्वदेवहिते रतः ॥ NarP_1,40.21 // दशमो ब्रह्मसावर्णिर्द्धर्मसावर्णिकस्ततः । ततस्तु रुद्रसावर्णी रोचमानस्ततः स्मृतः ॥ NarP_1,40.22 // भौत्यश्चतुर्दशः प्रोक्त एते हि मनवः स्मृताः । देवानिन्द्रांश्च वक्ष्यामि शृणुष्व विबुधर्षभ ॥ NarP_1,40.23 // यामा इति समाख्याता देवाः svÃyaæbhuveæ'tare / शचीपतिः समाख्यातस्तेषामिन्द्रो महापतिः ॥ NarP_1,40.24 // पारावताश्च तुषिता देवाः svÃroci«eæ'tare / विपश्चिन्नाम देवेन्द्रं सर्वसंपत्समन्वितः ॥ NarP_1,40.25 // सुधामानस्तथा सत्याः शिवाश्चाय प्रर्तदनाः । तेषामिन्द्रः सुशान्तिश्च तृतीये परिकीर्तितः ॥ NarP_1,40.26 // सुताः पाराहराश्चैव सुत्याश्चासुधियस्तथा । तेषामिन्द्रः शिवः प्रोक्तः ÓakrastÃmasakeæ'tare / विभानामा देवपतिः पञ्चमः परिकीर्तितः ॥ NarP_1,40.27 // अमिताभादयो देवाः षष्ठे ऽपि च तथा ӭणु । आर्याद्या विबुधाः प्रोक्तास्तेषा मिन्द्रो मनोजवः ॥ NarP_1,40.28 // आदित्यवसुरुद्राद्या देवा vaivasvataæ'tare / इन्द्रः पुरन्दरः प्रोक्तः सर्वकामसमन्वितः ॥ NarP_1,40.29 // अप्रमेयाश्च विबुधाः सुतपाद्याः प्रकीर्तिताः । विष्णुपूजाप्रभावेण तेषामिन्द्रो बलिः स्मृतः ॥ NarP_1,40.30 // पाराद्या नवमे देवा इन्द्रश्चाद्भुत उच्यते । सुवासनाद्या विबुधा दशमे परिकीर्तिताः ॥ NarP_1,40.31 // शान्तिर्नाम च तत्रेन्द्रः सर्वभोगसमन्वितः । vihÌÇgÌmÃdyà देवाश्च तेषामिन्द्रो वृषः स्मृतः ॥ NarP_1,40.32 // एकादशे द्वादशे तु निबोधकथायामि ते । क्रभुवनामा च देवेन्द्रो हरिनाभास्तथा सुराः ॥ NarP_1,40.33 // सुत्रामाद्यास्तथा देवास्त्रयोदशतमे ऽन्तरे । दिवस्पतिर्महावीर्यस्तेषामिन्द्रः प्रकीर्तितः ॥ NarP_1,40.34 // चतुर्दशे चाक्षुपाद्या देवा इन्द्रः शुचिः स्मृतः । एवं ते मनवः प्रोक्ता इन्द्रा देवाश्च तत्त्वतः ॥ NarP_1,40.35 // एकस्मिन्ब्रह्मदिवसे स्वाधिकारं प्रभुञ्जते ॥ NarP_1,40.36 // लेकेषु सर्वसर्गेषु सृष्टिरेकविधा स्मृता । कर्त्तारो बहवः संति तत्संख्यां वेत्ति कोविदः ॥ NarP_1,40.37 // मयि स्थिते ब्रह्मलोके ब्रह्माणां बहवो गताः । तेषां संख्या न संख्यातु शक्तो ऽस्म्यद्य द्विजोत्तम ॥ NarP_1,40.38 // स्वर्गलोकमपि प्राप्य यावत्कालं शृणुष्व मे । चत्वारो मनवो ऽतीता मम श्रीश्चातिविस्तरा ॥ NarP_1,40.39 // स्थातव्यं च मयात्रैव युगकोटिशतं प्रभो । ततः परं गमिष्यामि कर्मभूमिं शृणुष्व मे ॥ NarP_1,40.40 // मया कृतं पुरा कर्म वक्ष्यामि तव सुव्रत । वदतां शृण्वतां चैव सर्वपापप्रणाशनम् ॥ NarP_1,40.41 // अहमांस पुरा शक्र गृध्रः पापो विशेषतः । स्थितश्च भूमिभागे वै अमेध्यामिषभोजनः ॥ NarP_1,40.42 // एकदाहं विष्णुगृहे प्राकारे संस्थितः प्रभो । पतितो व्याधशस्त्रेण सायं विष्णोर्गृहाङ्गणे ॥ NarP_1,40.43 // मयि कण्ठगतप्राणे भषणो मांसलोलुपः । जग्राह मां स्ववक्रेण श्वभिरन्यैश्चरन्द्रुतः ॥ NarP_1,40.44 // वहन्मां स्वमुखेनैव भीतो ऽन्यैर्भषणैस्तथा । गतः प्रदक्षिणा कारं विष्णोस्तन्मन्दिरं प्रभो ॥ NarP_1,40.45 // तेनैव तुष्टिमापन्नो ह्यन्तरात्मा जगन्मयः । मम चापि शुनश्चापि दत्तावन्परमं पदम् ॥ NarP_1,40.46 // प्रदक्षिणा कारतया गतस्यापीदृं फलम् । संप्राप्तं विबुधश्रेष्ठ किं पुनः सम्यगर्चनात् ॥ NarP_1,40.47 // इत्युक्तो देवराजस्तु सुधर्मेण महात्मना । मनसा प्रीतिमापन्नो हरिपूजा रतो ऽभवत् ॥ NarP_1,40.48 // तथापि निर्जराः सर्वे भारते जन्मलिप्सवः । समर्चयन्ति देवेशं नारायणमनामयम् । तानर्चयन्ति सततं ब्रह्माद्या देवतागणाः ॥ NarP_1,40.49 // नारायणानुस्मरणोद्यतानां महात्मनां त्यक्तपरिग्रहणाम् । कथं भवत्युग्रभवस्य बन्धस्तत्सङ्गलुब्धा यदि मुक्तिभाजः ॥ NarP_1,40.50 // ये मानवाः प्रतिदिनं परिमुक्तसङ्गा नारायणं गरुडवाहनमर्चयन्ति । ते सर्वपापनिकरैः परितो विमुक्ता विष्णोः पदं शुभतरं प्रतियान्ति हृष्टाः ॥ NarP_1,40.51 // ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति । ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति ॥ NarP_1,40.52 // ये मानवा हरिकथाश्रवणास्तदोषाः कृष्णाङ्घ्रपद्मभजने रतचेतनाश्च । ते वा पुंनति च जगन्ति शरीरसंगात् saæbhëaïÃdapi ततो हरिरेव पूज्यः ॥ NarP_1,40.53 // हरिपूजापरा यत्र महान्तः शुद्धबुद्धयः । तत्रैव सकलं भद्रं यथा निम्ने जलं द्विज ॥ NarP_1,40.54 // हरिरेव परो बन्धुर्हरिरेव परा गतिः । हरिरेव ततः पूज्यो यतश्चेतन्यकारणम् ॥ NarP_1,40.55 // स्वर्गापवर्गफलदं सदानन्दं निरामयम् । पृज्यस्य मुनिश्रेष्ठ परं श्रेयो भविष्यति ॥ NarP_1,40.56 // पूजयन्ति हरिं ये तु निष्कामाः शुद्धमानसाः । तेषां विष्णुः प्रसन्नात्मा सर्वान्कामान् प्रयच्छति ॥ NarP_1,40.57 // यस्त्वेतच्छृणुयाद्वापि पठेद्वा सुसमाहितः । स प्राप्नोत्यश्वमेधस्य फलं मुनिवरोत्तम ॥ NarP_1,40.58 // इत्येतत्ते समाख्यातं हरिपूजाफलं द्विज । संकोचविस्तराभ्यां तु किमन्यत्कथयामि ते ॥ NarP_1,40.59 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्ये चत्वारिंशो ऽध्यायः _____________________________________________________________ नारद उवाच आख्यातं भवता सर्वं मुने तत्त्वार्थ कोविद । इदानीं श्रोतुमिच्छामि युगानां स्थितिलक्षणम् ॥ NarP_1,41.1 // सनक उवाच साधु साधु महाप्राज्ञ मुने लोकोपकारक । युगधर्मान्प्रबक्ष्यामि सर्वलोकोपकारकान् ॥ NarP_1,41.2 // धर्मो विवृद्धिमायाति काले कस्मिंश्चिदुत्तम । तथा विनासमायाति धर्ंम एव महीतले ॥ NarP_1,41.3 // कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । दिव्यैर्द्वादशभिर्ज्ञेयं वत्सरैस्तत्र सत्तम ॥ NarP_1,41.4 // संध्यासन्ध्यांशयुक्तानि युगानि सदृशानि वै । कालतो वेदितव्यानि इत्युक्तं तत्त्वा दर्शिभिः ॥ NarP_1,41.5 // आद्ये कृतयुगं प्राहुस्ततस्त्रेताविधानकम् । ततश्च द्वापरं प्राहुः कलिमन्त्यं विदुः क्रमात् ॥ NarP_1,41.6 // देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । नासन्कृतयुगे विप्र सर्वे देवसमाः स्मृताः ॥ NarP_1,41.7 // सर्वे हृष्टाश्च धर्मिष्टा न तत्र क्रयविक्रयौ । वेदानां च विभागश्च न युगे कृतसंज्ञके ॥ NarP_1,41.8 // ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः स्वाचारतत्पराः । सदा नारायणपरास्तपोध्यानपरायणाः ॥ NarP_1,41.9 // कामादिदोषनिर्मुक्ताः शमादिगुणतत्पराः । धर्मसाधनचित्ताश्च गतासूया अदांभिकाः ॥ NarP_1,41.10 // सत्यवाक्यरताः सर्वे चतुराश्रमधर्मिणः । वेदाध्ययनसंपन्नाः सर्वशास्त्रविचक्षणाः ॥ NarP_1,41.11 // चतुराश्रमयुक्तेन कर्मणा कालयोनिना । अकामफलसंयोगाः प्रयान्ति परमां गतिम् ॥ NarP_1,41.12 // नारायणः कृतयुगे शुक्लवर्णः सुनिर्मलः । त्रेताधर्मान्प्रवक्ष्यामि शृणुष्व सुसमाहितः ॥ NarP_1,41.13 // धर्मः पाण्डुरतां याति त्रेतायां मुनिसत्तम । हरिस्तु रक्तातां याति किञ्चित्क्लेशान्विता जनाः ॥ NarP_1,41.14 // क्रियायोगरताः सर्वे यज्ञकर्मसु निष्टिताः । सत्यव्रता ध्यानपराः सदाध्यानपरायणाः ॥ NarP_1,41.15 // द्विपादो वर्तते धर्मो द्वापरे च मुनीश्वर । हरिः पीतत्वमायाति वेदश्चापि विभज्यते ॥ NarP_1,41.16 // असत्यनिरताश्चापि केचित्तत्र द्विजोत्तमाः । ब्राह्मणाद्याश्च वर्णाः स्युः केचिद्रागादिदुर्गुणाः ॥ NarP_1,41.17 // केचित्स्वर्गापवर्गार्थं विप्रयज्ञान्प्रकुर्वते । केचिद्धनादिकामाश्च केचित्कल्मषचेतसः ॥ NarP_1,41.18 // धर्माधर्मौं समौ स्यातां द्वापरे विप्रसत्तम । अधर्मस्य प्रभावेण क्षीयन्ते च प्रजास्तथा ॥ NarP_1,41.19 // अल्पायुषो भविष्यन्ति केचिञ्चापि मुनीश्वर । केचित्पुण्यरतान् दृष्ट्वा असूयां विप्र कुर्वते ॥ NarP_1,41.20 // कलिस्थितिं प्रवक्ष्यामि तच्छृणुष्व समाहितः । धर्मः कलियुगे प्राप्ते पादेनैकेन वर्तते ॥ NarP_1,41.21 // तामसं युगमासाद्य हरिः कृष्णत्वमेति च । यः कश्चिदपि धर्मात्मा यज्ञाचारान्करोति च ॥ NarP_1,41.22 // यः कश्चिदपि पुण्यात्मा क्रियायोगरतो भवेत् । नरं धर्मरतं दृष्ट्वा सर्वे ऽसूयां प्रकुर्वते ॥ NarP_1,41.23 // व्रताचाराः प्रणश्यन्ति ज्ञानयज्ञादयस्तथा । उपद्रवा भविष्यन्ति ह्यधर्मस्य प्रवतनात् ॥ NarP_1,41.24 // असूयानिरताः सर्वे दंभाचारपरायणाः । प्रजाश्चाल्पायुषः सर्वा भविष्यन्ति कलौ युगे ॥ NarP_1,41.25 // नारद उवाच युगधर्माः समाख्यातास्त्वया संक्षेपतो मुने । कलिं विस्तरतो ब्रूहि त्वं हि धर्मविदां वरः ॥ NarP_1,41.26 // ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चमुनिसत्तम । किमाहाराः किमाचाराः भविष्यन्ति कलौ युगे ॥ NarP_1,41.27 // सनक उवाच शृणुष्व मुनिशार्दूल सर्वलोकोपकारक । कलिधर्मान्प्रवक्ष्यामि विस्तरेण यथातथम् ॥ NarP_1,41.28 // सर्वे धर्मा विनश्यन्ति कृष्णे कृष्णत्वमागते । तस्मात्कलिर्महाघोरः सर्वपातकसंकरः ॥ NarP_1,41.29 // ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा धर्मपराङ्मुखाः । घोरे कलियुगे प्राप्ते द्विजा वेदपराङ्मुखाः ॥ NarP_1,41.30 // व्याजधर्मरताः सर्वे असूयानिरतास्तथा । वृथाहॄङ्कारदुष्टाश्च सत्यहीनाश्च पण्डिताः ॥ NarP_1,41.31 // अहमेवाधिक इति सर्वे ऽपि विवदन्ति च । अधर्मलोलुपाः सर्वले तथा वैतंहिका नराः ॥ NarP_1,41.32 // अतः स्वल्पायुषः सर्वे भविष्यन्ति कलौ युगे । अल्पायुष्ट्वान्मनुष्याणां न विद्याग्रहणं द्विज ॥ NarP_1,41.33 // विद्याग्रहणशून्यत्वादधर्मो वर्तते पुनः । व्यात्क्रमेण प्रजाः सर्वा म्नियन्ते पापतत्पराः ॥ NarP_1,41.34 // ब्राह्मणाद्यास्तथा वर्णाः संकीर्यन्ते परस्परम् । कामक्रोधपरा mƬhà v­thÃsaætÃpapŬitÃ÷ // NarP_1,41.35 // शूद्रतुल्या भविष्यन्ति सर्वे वर्णा कलौ युगे । उत्तमा नीचतां यान्ति नीचाश्चोत्तमतां तथा ॥ NarP_1,41.36 // राजनो द्रव्यनिरतास्तथा ह्यन्यायवर्त्तिनः । pŬayanti प्रजाश्चैव करैरत्यर्थयोजितैः ॥ NarP_1,41.37 // शववाहाभविष्यन्ति शूद्राणां च द्विजातयः । धर्मस्त्रीष्वपि गच्छन्ति पतयो जारधर्मिणः ॥ NarP_1,41.38 // द्विषन्ति पितरं पुत्रा भर्तारं च स्त्रियो ऽखिलाः । परिस्त्रीनिरतः सर्वे परद्रव्यपरायणाः ॥ NarP_1,41.39 // मत्स्यामिषेण जीवन्ति दुहॄन्तश्चाप्यजीविकाम् । घोरे कलियुगे विप्र सर्वे पापरता जनाः ॥ NarP_1,41.40 // सतामसूयानिरतां उपहासं प्रकुर्वते । सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः ॥ NarP_1,41.41 // पृथ्वी निष्फलतां याति बीजं पुष्पं विनश्यति । वेश्यालावंयशीलेषु स्पृहा कुर्वन्ति योषितः ॥ NarP_1,41.42 // धर्मविक्रयिणो विप्राः स्त्रियश्च भगविक्रयाः । वेदविक्रयकाश्चान्ये शूद्राचाररता द्विजाः ॥ NarP_1,41.43 // साधूनां विधवानां च वित्तान्य पहरन्ति च । न व्रतानि चरिष्यन्ति ब्राह्मणा द्रव्यलोलुपाः ॥ NarP_1,41.44 // धर्माचारं परित्यज्य वृथावादैर्विषज्जिताः । द्विजाः कुर्वन्ति दंभार्थं पितृश्राद्धादिकाः क्रियाः ॥ NarP_1,41.45 // अपात्रेष्वेव दानानि प्रयच्छन्ति नराधमाः । दुग्धलोभनिमित्तेन गोषु प्रीतिं च कुर्वते ॥ NarP_1,41.46 // न कुर्वन्ति तथा विप्राः स्नानशौचादिकाः क्रियाः । अपात्रेष्वेव दानानि प्रयच्छन्ति नराधमाः ॥ NarP_1,41.47 // साधुनिन्दापराश्चैव विप्रनिन्दापरास्तथा । न कस्यापि मनो विप्र विष्णुभक्तिपरं भवेत् ॥ NarP_1,41.48 // यज्विनश्च द्विजानैव धनार्थराजकिङ्कराः । tìayanti द्विजान्दुष्टाः कृष्णे कृष्णत्वमागते ॥ NarP_1,41.49 // दानहीना नराः सर्वे घोरे कलियुगे मुने । प्रतिग्रहं प्रकुर्वन्ति पतितानामपि द्विजाः ॥ NarP_1,41.50 // कलेः प्रथमपादे ऽपि विंनिन्दन्ति हरिं नराः । युगान्ते च हरेर्नाम नैवकश्चिद्वदिष्यति ॥ NarP_1,41.51 // शूद्रस्त्रीसंगनिरता विधवासंगलोलुपाः । शूद्रान्नभोगनिरता भविष्यन्ति कलौ द्विजाः ॥ NarP_1,41.52 // विहाय वेदसन्मार्गं कुपथाचारसंगताः । pëaï¬ÃÓcabhaviÓa«yanticaturÃÓramanindakÃ÷ // NarP_1,41.53 // न चद्विजा तिशुश्रूषां कुर्वन्ति चरणोद्भवाः । द्विजातिधर्मान्गृह्णन्ति पाखण्डलिङ्गिनो ऽधमाः ॥ NarP_1,41.54 // këÃyaparivÅtÃÓca जटिला भस्मधूलिताः । शूद्राधर्मान्प्रवक्ष्यन्ती कूटयुक्तपरायणाः ॥ NarP_1,41.55 // द्विजाःस्वाचारमुत्ःसृज्यचपरपाकान्नभोजिनः । भविष्यन्तिदुरात्मानः शूद्राः प्रव्रजितास्तथा ॥ NarP_1,41.56 // उत्कोचजीविनस्तत्र भविष्यन्ति कलौ मुने । धर्मटीनास्तु pëaï¬Ã कापाला भिक्षवो ऽधमाः ॥ NarP_1,41.57 // धर्मविध्वंसशीलानां द्विजानां द्विजसत्तम । शूद्रा धर्मान्प्रवक्ष्यन्तिह्यधिरुह्योत्तमासनम् ॥ NarP_1,41.58 // एते चान्येच बहवो नग्नरक्तपटादिकाः । pëaï¬Ã÷ प्रचारिष्यन्ति प्रायो वेदविदूषकाः ॥ NarP_1,41.59 // गीतवादित्रकुशलाः क्षुद्रधर्मसमाश्रयाः । भविष्यन्तिकलौ प्रायो धर्मविध्वंसका नराः ॥ NarP_1,41.60 // अल्पद्रव्या वृथालिङ्गा वृथाहॄङ्कारदूषिताः । हर्तारं परवित्तानां भवितारो नराधमाः ॥ NarP_1,41.61 // प्रतिग्रहपरा नित्यं जगदुन्मार्गशीलिनः । आत्मस्तुतिपराः सर्वे परनिन्दापरास्तथा ॥ NarP_1,41.62 // विश्वस्तघातिनः क्रूरा दयाधर्मविवर्जिताः । भविष्यन्ति नरा विप्र कलौ चाधर्मबान्धवाः ॥ NarP_1,41.63 // परमायुश्च भविता तदा वर्षाणि षोडश । घोरे कलियुगे विप्र पञ्चवर्षा प्रसूयते ॥ NarP_1,41.64 // सप्तवर्षाष्टवर्षाश्च युवानो ऽतः परे जरा । स्वकर्मत्यागिनः सर्वे कृतघ्नाभिन्नवृत्तयः ॥ NarP_1,41.65 // याचकाश्चद्विजा नित्यं भविष्यन्ति कलौ युगे । परावमाननिरताः प्रहृष्टाः परवेश्मनि ॥ NarP_1,41.66 // तत्रैव निन्दानिरता वृथाविश्रंभिणो जनाः । निदां कुर्वन्ति सततं पितृमातृसुतेषु च ॥ NarP_1,41.67 // वदन्ति वाचा धर्मांश्च चेतसा पापलोलुपाः । धनविद्यावयोमत्ताः सर्वदुःखपरायणाः ॥ NarP_1,41.68 // व्याधितस्करदुर्भिक्षैः pŬità अतिमांयिनः । प्रपुष्यन्ति वृथैवामी न विचार्य च दुष्कृतम् ॥ NarP_1,41.69 // धर्ममार्गप्रणेतारं तिरस्कुर्वन्ति पापिनः । धर्मकार्ये रतं चैव वृथाविश्रंभिणो जनाः ॥ NarP_1,41.70 // भविष्यन्ति कलौ प्राप्ते राजानो म्लेच्छजातयः । शूद्रा भैक्ष्यरताश्चैव तेषां शुश्रूषणे द्विजाः ॥ NarP_1,41.71 // न शिष्यो न गुरुः कश्चिन्न पुत्रो लन पिता तथा । न भार्या न पतिश्चैव भवितारो ऽत्र संकरे ॥ NarP_1,41.72 // कलौ गते भविष्यन्ति dhanìhyà अपि याचकाः । रस विक्रयिणश्चापि भविष्यन्ति द्विजातयः ॥ NarP_1,41.73 // धर्मकञ्चुकसंवीता मुनिवेषधरा द्विजाः । अपण्यविक्रयरता अगम्यागामिनस्तथा ॥ NarP_1,41.74 // वेदनिन्दापराश्चैव धर्मशास्त्रविनिन्दुकाः । शूद्रवृत्त्यैव जीवन्ति नरकार्हा द्विजा मुने ॥ NarP_1,41.75 // अनावृष्टभयं प्राप्ता गगनासक्तदृष्टयः । भविष्यन्ति कलौ मर्त्यासर्वे क्षुद्भयकातराः ॥ NarP_1,41.76 // कन्दपर्णफलाहारास्तापंसा इव मानवाः । आत्मानं तारयिष्यन्ति अनावृष्ट्यातिदुखिताः ॥ NarP_1,41.77 // कामार्ता ह्रस्वदेहाश्च लुब्धा श्चाधर्मतत्पराः । कलौ सर्वे भविष्यन्ति स्वल्पभाग्या बहुप्रजाः ॥ NarP_1,41.78 // स्त्रियः स्वपोषणपरा वेश्या लावण्यशीलिकाः । पतिवाक्यमनादृत्य सदान्यगृहतत्पराः ॥ NarP_1,41.79 // दुःशीला दुष्टशीलेषु करिष्यिन्ति सदा स्पृहाम् । असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥ NarP_1,41.80 // चौरादिभयभीताश्च këÂayantrÃïi कुर्वते । durbhik«akarapŬÃbhiratÅvopadrutà जनाः ॥ NarP_1,41.81 // godhÆmÃnnayavÃnnìhye देशे यास्यन्ति दुःखिताः । निधाय हृद्यकर्मणि प्रेरयन्ति वचः शुभम् ॥ NarP_1,41.82 // स्वकार्यसिद्धिपर्यन्तं बन्धुतां कुर्वते जनाः । भिक्षवश्चाव मित्रादिस्नेहसंबन्धयन्त्रिताः ॥ NarP_1,41.83 // अन्नोपाधिनिमित्तेन शिष्यान्गृह्णन्ति भिक्षवः ॥ NarP_1,41.84 // उभाभ्यामथ पाणिभ्यां शिरःकण्डूयनं स्त्रियः । कुर्वन्त्यो gurubhart­ÃïÃmÃj¤ÃmullaÇghayanti च ॥ NarP_1,41.85 // pëaï¬ÃlÃpaniratÃ÷ pëaï¬ajanasaægina÷ / यदा द्विजा भविष्यन्ति तदा वृद्धिं कलिर्व्रजेत् ॥ NarP_1,41.86 // यदा प्रजा न यक्ष्यन्ति न होष्यन्ति द्विजातयः । तदैव तु कलेर्वृद्धिरनुमेया विचक्षणैः ॥ NarP_1,41.87 // अधर्मवृद्धिर्भविता बासमृत्युरपि द्विजा । सर्वधर्मेषु नष्टेषु याति निःश्रीकतां जगत् ॥ NarP_1,41.88 // एवं कलेः स्वरूपं ते कथितं विप्रसत्तम । हरिभक्तिपरानेष न कलिर्बाधते क्वचित् ॥ NarP_1,41.89 // ततः परं कृतयुगे त्रेतायुगे त्रेतायां ध्यानमेव च । द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥ NarP_1,41.90 // यत्कृते दशभिर्वर्षैस्त्रेतायां शरदा च यत् । द्वापरे यञ्च मासेन ह्यहोरात्रेण तत्कलौ ॥ NarP_1,41.91 // ध्यायन्कृते जयन्यज्ञैस्त्रेतायां dvÃparer'cayan । यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥ NarP_1,41.92 // अहोरात्रं हरेर्नाम कीर्तयन्ति च ये नराः । कुर्वन्ति हरिपूजां वा न कलिर्बाधते च तान् ॥ NarP_1,41.93 // नमो नारायणायेति कीर्तयन्ति च ये नराः । निष्कामा वा सकामा वा न कलिर्बाधते च तान् ॥ NarP_1,41.94 // हरिनामपरा ये तु घोरे कलियुगे द्विज । त एव कृतकृत्याश्च न कलिर्बाधते हि तान् ॥ NarP_1,41.95//. हरिपूजापरा ये च हरिनामपरायणाः । त एव शिवतुल्याश्च नात्र कार्या विचारणा ॥ NarP_1,41.96 // समस्तजगदाधारं परमार्थस्वरुपिणम् । घोरे कलियुगे प्राप्ते विष्णुं ध्यायन्न सीदति ॥ NarP_1,41.97 // अहो अति सुभाग्यास्ते सकृद्वै केशवार्चकाः । घोरे कलियुगे प्राप्ते सर्वधर्मविवर्जिते ॥ NarP_1,41.98 // न्यूनातिरिक्तदोषाणां कलौ वेदोक्तकर्मणाम् । हरिस्मरणमेवात्र संपूर्णत्वविधायकम् ॥ NarP_1,41.99 // हरे केशव गोविन्द वासुदेव जगन्मय । इतीरयन्ति ये नित्यं नहि तान्बाधते कलिः ॥ NarP_1,41.100 // शिव शङ्कर रुद्रेश नीलकण्ठ त्रिलोचन । इति जल्पन्ति ये वापि कलिस्तान्नापि बाधते ॥ NarP_1,41.101 // महादेव विरूपाक्ष गङ्गाधर मृडाव्यय । इत्थं वदन्ति ये विप्र ते कृतार्था न संशयः ॥ NarP_1,41.102 // जनार्दन जगन्नात पीतांबरधराच्युत । इति वाप्युञ्चरन्तीह न च तेषां कलेर्भयम् ॥ NarP_1,41.103 // संसारे सुलभाः पुंसां पुत्रदारधनादयः । घोरे कलियुगे विप्र हरिभक्तस्तु दुर्लभा ॥ NarP_1,41.104 // कर्मश्रद्धाविहीना ये pëaï¬Ã वेदनिन्दकाः । अधर्मनिरता नैव नरकार्हा हरिस्मृतेः ॥ NarP_1,41.105 // वेदमार्गबहिष्टानां जनानां पापकर्मणाम् । मनः शुद्धिविहीनानां हरिनाम्नैव निष्कृतिः ॥ NarP_1,41.106 // दैवाधीनं जगत्सर्वमिदं स्थावरजङ्गमम् । यथाप्रेरितमेतेन तथैव कुरुतें द्विज ॥ NarP_1,41.107 // शक्तितः सर्वकर्माणि वेदोक्तानि विधाय च । समर्पयेन्महाविष्णौ नारायणपरायणः ॥ NarP_1,41.108 // समर्पितानि कर्माणि महविष्णौ परात्मनि । संपूर्णतां प्रयान्त्येव हरिस्मरणमात्रतः ॥ NarP_1,41.109 // हरिभक्तिरतानां च पापबन्धो न जायते । अतो ऽतिदुर्लभा लोके हरिभक्तिर्दुरात्मनाम् ॥ NarP_1,41.110 // अहो हरिपरा ये तु कलौ घोरे भयङ्करे । ते सुभाग्या महात्मानः सत्संगर हिता अपि ॥ NarP_1,41.111 // हरिस्मरणनिष्टानां शिवनामरतात्मनाम् । सत्यं समस्तकर्माणि यान्ति संपूर्णतां द्विज ॥ NarP_1,41.112 // अहो भाग्यमहो भाग्यं हरिनाम रतात्मनाम् । त्रिदर्शेरपि ते पूज्याः kimanyairbahubhëitai÷ // NarP_1,41.113 // तस्मात्समस्तलोकानां हितमेव मयोच्यते । हरिनामपरान्मर्त्यान्न कलिर्बाधर्तक्वचित् ॥ NarP_1,41.114 // हरेर्नामैव नामैव नामैव मम जीवनम् । कलौ नास्त्येव नास्त्येव गतिरन्यथा ॥ NarP_1,41.115 // सूत उवाच एवं स नारदो विप्राः सनकेन प्रबोधितः । परां निर्वृत्तिमापन्नः पुनरेतदुवाच ह ॥ NarP_1,41.116 // नारद उवाच भगवन्सर्वशास्त्रज्ञ स्वयातिकरुणात्मना । प्रकाशितं जगज्ज्योतिः परं ब्रह्म सनातनम् ॥ NarP_1,41.117 // एतदेव परं पुण्यमेतदेव परं तपः । यः स्मरेत्पुण्डरीकाक्षं सर्वपापविनाशनम् ॥ NarP_1,41.118 // ब्रह्मन्नानाजगञ्चैतदेकचित्संप्रकाशितम् । त्वयोक्तं तत्प्रतीये ऽहं कथं दृष्टान्तमन्तरा ॥ NarP_1,41.119 // तस्माद्येन यथा ब्रह्म प्रतीतं बोधितेन तु । तदाख्याहि यथा चित्तं सीदत्स्थितिमवाप्नुयात् ॥ NarP_1,41.120 // एतच्छ्रुत्वा वचो विप्रा नारदस्य महात्मनः । सनकः प्रत्युवाचेदं स्मरन्नारायणं परम् ॥ NarP_1,41.121 // सनक उवाच ब्रह्मन्नहं ध्यानपरो भवेयं सनन्दनं पृच्छ yathÃbhilëam । वेदान्तशास्त्रे कुशलस्तवायं निवर्तयेद्वा परमार्यवन्द्यः ॥ NarP_1,41.122 // इतीरितं समाकर्ण्य सनकस्य स नारदः । सनन्दनं मोक्षधर्मान्प्रष्टुं समुपचक्रमे ॥ NarP_1,41.123 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे नाममहात्म्यन्नामैकचत्वारिंशो ऽध्यायः _____________________________________________________________ श्रीनारद उवाच कुतः सृष्टमिदं ब्रह्मञ्जगत्स्थावरजङ्गमम् । प्रलये च कमभ्येति तन्मे ब्रूहि सनन्दन ॥ NarP_1,42.1 // ससागरः सगगनः सशैलः सबलाहकः । सभूमिः साग्निपवनो लोको ऽयं केन निर्मितः ॥ NarP_1,42.2 // कथं सृष्टानि भूतानि कथं वर्णविभक्तयः । शौचाशौचं कथं तेषां धर्माधर्मविधिः कथम् ॥ NarP_1,42.3 // कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः । अस्माल्लोकादमुं लोकं सर्वं शंसतु मे भवान् ॥ NarP_1,42.4 // सनन्दन उवाच शृणु नारद वक्ष्यामि चेतिहासं पुरातनम् । भृगुणाभिहितं शास्त्रं भरद्वाजाय पृच्छते ॥ NarP_1,42.5 // कैलासशिखरे दृष्ट्वा दीप्यमानं महौजसम् । भृगुमहर्षिमासीनं भरद्वाजो ऽन्वपृच्छत ॥ NarP_1,42.6 // भरद्वाज उवाच कथं जीवो विचरति नानायोनिषु संततम् । कथं मुक्तिश्च संसाराज्जायते तस्य मानद ॥ NarP_1,42.7 // यश्च नारायणः स्रष्टा स्वयंभूर्भगवन्स्वयम् । सेव्यसेवकभावेन वर्तेते इति तौ सदा ॥ NarP_1,42.8 // प्रविशन्ति लये सर्वे यमीशं सचराचराः । लोकानां रमणः सो ऽयं निर्गुणश्च निरञ्जनः ॥ NarP_1,42.9 // अनीर्दश्यो ऽप्रतर्क्यश्च कथं ज्ञायेत कैर्मुने । कथमेनं परात्मानं कालशक्तिदुरन्वयम् ॥ NarP_1,42.10 // अतर्क्यचरितं वेदाः स्तुवन्ति कथमादरात् । जीवो जीवत्वमुल्लङ्घ्य कथं ब्रह्म समन्वयात् ॥ NarP_1,42.11 // एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि कृपानिर्घ । एवं स भगवान्पृष्टो भरद्वाजेन संशयम् ॥ NarP_1,42.12 // महर्षिर्ब्रह्मसंकाशः सर्वं तस्मै ततो ऽब्रवीत् । भृगुरुवाच मानसो नाम यः पूर्वो विश्रुतो वे महर्षिभिः ॥ NarP_1,42.13 // अनादिनिधनो देवस्तथा तेभ्यो ऽजरामरः । अव्यक्त इति विख्यातः शाश्वतो ऽथाक्षयो ऽव्ययः ॥ NarP_1,42.14 // यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च । सो ऽमृजत्प्रथमं देवो महान्तं नाम नामतः ॥ NarP_1,42.15 // आकाशमिति विख्यातं सर्वभूतधरः प्रभुः । आकाशादभवद्वारि सलिलादग्निमारुतौ ॥ NarP_1,42.16 // अग्निमारुतसंयोगात्ततः समभवन्मही । ततस्तेजो मयं दिव्यं पद्मं सृष्टं स्वयंभुवा ॥ NarP_1,42.17 // तस्मात्पद्मात्समभवद्व्रह्मा वेदमयो विधिः । अहॄङ्कार इति ख्यातः सर्वभूतात्मभूतकृत् ॥ NarP_1,42.18 // ब्रह्मा वै स महातेजा य एते पञ्च धातवः । शैलास्तस्यास्थिसंधास्तु मेदो मसिं च मेदिनी ॥ NarP_1,42.19 // समुद्रास्तस्य रुधिरमाकाशमुदरं तथा । पवनश्चैव निश्वासस्तेजो ऽग्निर्निम्नगाः शिराः ॥ NarP_1,42.20 // अग्नीषोमौ च चन्द्राकारै नयने तस्य विश्रुते । नभश्चोर्ध्वशिरस्तस्य क्षितिः पदौ भुजौ दिशः ॥ NarP_1,42.21 // दुर्विज्ञेयो ह्यचिन्त्यात्मा सिद्धैरपि न संशयः । स एष भगवान्विष्णुरनन्त इति विश्रुतः ॥ NarP_1,42.22 // सर्वभूतात्मभूतस्थो दुर्विज्ञेयो ऽकृतात्मभिः । अहॄङ्कारस्य यः स्रष्टा सर्वभूतभघवायवै । ततः समभवद्विश्वं पृष्टो ऽहं यदिह त्वया ॥ NarP_1,42.23 // भग्द्वाज उवाच गगनस्य दिशां चैव भूतलस्वानिलस्य च । कान्यत्र परिमाणानि संशयं छिन्धि तत्त्वतः ॥ NarP_1,42.24 // भृगुरुवाच अनन्तमेतदाकाशं सिद्धदैवतसोवितम् । रम्यं नानाश्रयाकीर्णं यस्यां तो नाधिगम्यते ॥ NarP_1,42.25 // ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न पश्यतः । तत्र देवाः स्वयं दीप्ता भास्कराभाग्निवर्चसः ॥ NarP_1,42.26 // ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः । दुर्गमत्वादनन्तत्वादिति मे वद मानद ॥ NarP_1,42.27 // उपरिष्टोपरिष्टात्तु प्ज्वलद्भिः स्वयंप्रभघैः । निरुद्धमेतदाकाशं ह्यप्रमेयं सुरैरपि ॥ NarP_1,42.28 // प्रथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम् । tamasoæ'te जलं प्राहुर्जलस्यान्ते ऽग्निरेव च ॥ NarP_1,42.29 // रसातलान्ते सलिलं जलान्ते पन्नगाधिपाः । तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम् ॥ NarP_1,42.30 // एवमन्तं भगवतः प्रमाणं सलिलस्य च । अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि ॥ NarP_1,42.31 // अग्निमारुततोयानां वर्णा क्षितितलस्य च । आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदशनात् ॥ NarP_1,42.32 // पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च । त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा ॥ NarP_1,42.33 // अदृश्यो यस्त्वगम्यो यः कः प्रमाण मुदीरयेत् । सिद्धानां देवतानां च परिमीता यदा गतिः ॥ NarP_1,42.34 // तदागण्यमनन्तस्य नामानन्तेति विश्रुतम् । नामधेयानुरुपस्य मानसस्य महात्मनः ॥ NarP_1,42.35 // यदा तु दिव्यं यद्रूपं ह्रसते वर्द्धते पुनः । को ऽन्यस्तद्वेदितुं शक्यो यो ऽपि स्यात्तद्विधो ऽपरः ॥ NarP_1,42.36 // ततः पुष्करतः सष्टः सर्वज्ञो मूर्तिमान्प्रभुः । ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः ॥ NarP_1,42.37 // भरद्वाज उवाच पुष्करो यदि संभूतो ज्येष्टं भवति पुष्करम् । ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे ॥ NarP_1,42.38 // भृगुरुवाच मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता । तस्यासनविधानार्थं पृथिवी पद्ममुच्यते ॥ NarP_1,42.39 // कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः । तस्य मध्ये स्थितो लोकान्सृजत्येष जगद्विधिः ॥ NarP_1,42.40 // भरद्वाज उवाच प्रजाविसर्गं विविधं कथं स सृजति प्रभुः । मेरुमध्ये स्थितो ब्रह्मा तद्वहिर्द्विजसत्तम ॥ NarP_1,42.41 // भृगुरुवाच प्रजाविसर्गं विविधं मानसो मनसासृजत् । संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् ॥ NarP_1,42.42 // यत्प्राणाः सर्वभूतानां सृष्टं प्रथमतो जलम् । यत्प्राणाः सर्वभूतानां वर्द्धन्ते येन च प्रजाः ॥ NarP_1,42.43 // परित्यक्ताश्च न श्यन्ति तेनदं सर्वमावृत्तम् । पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे । सर्वं तद्वारुणं ज्ञेयमापस्तस्तंभिरे पुनः ॥ NarP_1,42.44 // भरद्वाज उवाच कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ । कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान् ॥ NarP_1,42.45 // भृगुरुवाच ब्रह्मकल्पे पुरा ब्रह्मन् ब्रह्मर्षीणां समागमे । लोकसंभवसंदेहः समुत्पन्नो महात्मनाम् ॥ NarP_1,42.46 // ते ऽतिष्टन्ध्यानमालंब्य मौनमास्थाय निश्चलाः । त्यक्ताहाराः स्पर्द्धमाना दिव्यं विर्षशतं द्विजाः ॥ NarP_1,42.47 // तेषां ब्रह्ममयी वाणी सर्वेषां श्रोत्रमागमत् । दिव्या सरस्वती तत्र संबभूव नभस्तलात् ॥ NarP_1,42.48 // पुरास्तिमितमाकाशमनन्तमचलोपमम् । नष्टचन्द्रार्कपवनं प्रसुप्तमिव संबभौ ॥ NarP_1,42.49 // ततः सलिलमुत्पन्नं तमसीव तमः परम् । tasmäca salilotpŬÃdudati«Âata मारुतः ॥ NarP_1,42.50 // यथाभवनमच्छिद्रं निःशब्दमिव लक्ष्यते । तञ्चाभसा पूर्यमाणं सशब्दं कुरुते ऽनिलः ॥ NarP_1,42.51 // तथा सलिलसंरुद्धे nabhasoæ'taæ निरन्तरे । भित्त्वार्णवतलं वायुः समुत्पतति घोषवान् ॥ NarP_1,42.52 // एषु वा चरते vÃyurarïavotpŬasaæbhava÷ / आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति ॥ NarP_1,42.53 // तस्मिन्वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः । प्रादुरासीदूर्ध्वशिखः कृत्वा निस्तिमिरं तमः ॥ NarP_1,42.54 // अग्निः पवनसंयुक्तः खं समाक्षिपते जलम् । तदग्निवायुसंपर्काद्धनत्वमुपपद्यते ॥ NarP_1,42.55 // तस्याकाशं निपतितः स्नेहात्तिष्टति यो ऽपरः । स संघातत्वमापन्नो भूमित्वमनुगच्छति ॥ NarP_1,42.56 // रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा । भूमिर्यो निरियं ज्ञेया यस्याः सर्वं प्रसूयते ॥ NarP_1,42.57 // भरद्वाज उवाच य एते धातवः पञ्च रक्ष्या यानसृजत्प्रभुः । आवृता यैरिमे लोका महाभूताभिसंज्ञितैः ॥ NarP_1,42.58 // यदासृजत्सहस्राणि भूतानां स महामतिः । पश्चात्तेष्वेव भूतत्वं कथं समुपपद्यते ॥ NarP_1,42.59 // भृगुरुवाच अमितानि mahëÂÃni यान्ति भूतानि संभवम् । अतस्तेषां महाभूतशब्दो ऽयमुपपद्यते ॥ NarP_1,42.60 // चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः । पृथिवी चात्र संघातः शरीरं päcabhautikam ॥ NarP_1,42.61 // इत्यतः पञ्चभिर्युक्तैर्युक्तं स्थावरजङ्गमम् । श्रोत्रे घ्राणो रसः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः ॥ NarP_1,42.62 // भरद्वाज उवाच पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः । स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः ॥ NarP_1,42.63 // अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः । वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः ॥ NarP_1,42.64 // व शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः । न च स्पर्शं हि जानन्ति ते कथं पञ्च धातवः ॥ NarP_1,42.65 // अद्रवत्वादनिग्नित्वादभूमित्वादवायुतः । आकाशस्याप्रमेयत्वादृक्षाणां नास्ति भौतिकम् ॥ NarP_1,42.66 // भृगुरुवाच घनानामपि वृक्षणामाकाशो ऽस्ति न संशयः । तेषां पुष्पपलव्यक्तिर्नित्यं समुपपद्यते ॥ NarP_1,42.67 // ऊष्मतो म्लायते पर्णं त्वक्फलं पुष्पमेव च । म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते ॥ NarP_1,42.68 // वाय्यग्न्यशनिनिर्धोषैः फलं पुष्पं विशीर्यते । श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः ॥ NarP_1,42.69 // वल्ली वेष्टयते वृक्षान्सर्वतश्चैव गच्छति । नह्यदृष्टश्च मार्गो ऽस्ति तस्मात्पश्यन्ति पादपाः ॥ NarP_1,42.70 // पुण्यापुण्यैस्तथा गधैर्धूपैश्च विविधैरपि । अरोगाः पुष्पिताः संति तस्माज्जिघ्रन्ति पादपाः ॥ NarP_1,42.71 // सुखदुःखयोर्ग्रहणाच्छिन्नस्य च विरोहणात् । जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥ NarP_1,42.72 // तेन तज्जलमादत्ते जरयत्यग्निमारुतौ । ÃhÃrapariïÃmäca स्नहो वृद्धिश्च जायते ॥ NarP_1,42.73 // जङ्गमानां च सर्वेषां शरीरे पंञ्च धातवः । प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते ॥ NarP_1,42.74 // त्वक् च मांसं तथास्थीनि मज्जा स्नायुश्च पञ्चमः । इत्येतदिह संघातं शरीरे पृथिवीमये ॥ NarP_1,42.75 // तेजो ह्यग्निस्तथा क्रोधश्चक्षुरुष्मा तथैव च । अग्निर्जनयते यञ्च पञ्चाग्नेयाः शरीरिणः ॥ NarP_1,42.76 // श्रोत्रं घ्राणं तथास्यं च हृदयं कोष्टमेव च । आकाशात्प्राणिनामेते शरीरे पञ्च धातवः ॥ NarP_1,42.77 // श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च । इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा ॥ NarP_1,42.78 // प्राणात्प्रीणयते प्राणी व्यानाव्द्यायच्छते तथा ॥ NarP_1,42.79 // गच्छत्यपानो ऽधश्चैव समानो ह्यद्यवस्थितः । उदानादुच्छ्वसितीति पञ्च (प्रति)bhadäca bhëate । इत्येते वायवः पञ्च वेष्टयन्तीहदेहिनम् ॥ NarP_1,42.80 // भूमेर्गन्धगुणान्वेत्ति रसं चादूभ्यः शरीरवान् । तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान् ॥ NarP_1,42.81 // इष्टश्चानुष्टगन्धश्च मधुरः कटुरेव च । निर्हारी संहतः स्निग्धो रुक्षो विशद एव च ॥ NarP_1,42.82 // एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः । ज्योतिः पश्यति चक्षुर्भ्यः स्पर्शं वेत्ति च वायुना ॥ NarP_1,42.83 // शब्दः स्पर्शश्च रूपं च रसश्चापि गुणाः स्मृताः । रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु ॥ NarP_1,42.84 // रसो बहुविधः प्रोक्त ऋषिभिः प्रथितात्मभिः । मधुरो लवणस्तिक्तः कषायो ऽम्लः कटुस्तथा ॥ NarP_1,42.85 // एष षडिधविस्तारो रसो वारिमयः स्मृतः । शब्दः स्पर्शश्च रूपश्च त्रिगुणं ज्योतिरुच्यते ॥ NarP_1,42.86 // ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् । ह्रस्वो दीर्धस्तथा स्थूलश्चतुरस्रो ऽणुवृत्तवान् ॥ NarP_1,42.87 // शुक्लः कृष्णस्तथा रक्तो नीलः पीतो ऽरुणस्तथा । कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदु दारुणः ॥ NarP_1,42.88 // एवं षोडशविस्तारो ज्योतीरुपगुणः स्मृतः । तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम् ॥ NarP_1,42.89 // तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् । षड्जो ऋषभगान्धारौ मध्यमोधैवतस्तथा ॥ NarP_1,42.90 // पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान् । एष सप्तविधः प्रोक्तो गुण आकाशसंभवः ॥ NarP_1,42.91 // ऐश्वर्य्येण तु सर्वत्र स्थितो ऽपि पयहादिषु । मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च ॥ NarP_1,42.92 // एवं बहुविधाकारः शब्द आकाशसंभवः । वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ॥ NarP_1,42.93 // उष्णः शीतः सुखं दुःखं स्निग्धो विशद एव च । तथा खरो मृदुः श्लक्ष्णो लवुर्गुरुतरो ऽपि च ॥ NarP_1,42.94 // शब्दस्पर्शौ तु विज्ञेयौ द्विगुणौ वायुरित्युत । एवमेकादशविधो वायव्यो गुण उच्यते ॥ NarP_1,42.95 // आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह । अव्याहतैश्चेतयते नवेति विषमा गतिः ॥ NarP_1,42.96 // आप्यायन्ते च ते नित्यं धातवस्तैस्तु धातुभिः । आपो ऽग्निर्मारुश्चैव नित्यं जाग्रति देहिषु ॥ NarP_1,42.97 // मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिताः । पार्थिवं धातुमासाद्य यथा चेष्टयते बली ॥ NarP_1,42.98 // श्रितो मूर्द्धानमग्निस्तु शरीरं परिपालयेत् । प्राणो मूर्द्धनि वाग्नौ च वर्तमानो विचेष्टते ॥ NarP_1,42.99 // स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः । मनो बुद्धिरहॄङ्कारो भूतानि विषयश्च सः ॥ NarP_1,42.100 // एवं त्विह स सर्वत्र प्राणैस्तु परिपाल्यते । पृष्टतस्तु समानेन स्वां स्वां गतिमुपाश्रितः ॥ NarP_1,42.101 // वस्तिमूलं गुदं चैव पावकं समुपाश्रितः । वहन्मूत्रं पुरीषं वाप्यपानः परिवर्तते ॥ NarP_1,42.102 // प्रयत्ने कर्मनियमे यच एकस्त्रिषु वर्तते । उदान इति तं प्राहुरध्यात्मज्ञानकोविदाः ॥ NarP_1,42.103 // संधिष्वपि च सर्वेषु संनिविष्टस्तथानिलः । शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ॥ NarP_1,42.104 // बाहुष्वग्निस्तु विततः समानेन समीरितः । रसान्वारु दोषांश्च वर्तयन्नति चेष्टते ॥ NarP_1,42.105 // अपानप्राणयोर्मध्ये प्राणापानसमीहितः । समन्वितस्त्वधिष्टानं सम्यक् पचति पावकः ॥ NarP_1,42.106 // आस्पंहि पायुपर्यन्तमन्ते स्याद्गुदसंज्ञिते । रेतस्तस्मात्प्रजायन्ते सर्वस्रोतांसि देहिनाम् ॥ NarP_1,42.107 // प्राणानां सन्निपाताश्च सन्निपातः प्रजायते । ऊष्मा चागिरीति ज्ञेयो यो ऽन्नं पचति देहिनाम् ॥ NarP_1,42.108 // अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते । स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥ NarP_1,42.109 // पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्मृतः । नाभिमूले शरीरस्य सर्वे प्राणाश्च संस्थिताः ॥ NarP_1,42.110 // प्रस्थिता हृदयात्सर्वे तिर्यगूर्ध्दमधस्तथा । vahÌntyannarasÃnnìyo दशप्राणप्रचोदिताः ॥ NarP_1,42.111 // एष मार्गो ऽपि योगानां येन गच्छन्ति तत्पदम् । जितक्लमाः समा धीरा मूर्द्धन्यात्मानमादधन् ॥ NarP_1,42.112 // एवं सर्वेषु विहितप्राणापानेषु देहिनाम् । तस्मिन्समिध्यते नित्यमग्निः स्थाल्यामिवाहितः ॥ NarP_1,42.113 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे भृगुभरद्वाजसंवादे जगदुत्पत्तिवर्णनं नाम द्विचत्वारिंशो ऽध्यायः _____________________________________________________________ भरद्वाज उवाच यदि प्राणपतिर्वायुर्वायुरेव विचेष्चते । ÓvasityÃbhëate चैव ततो जीवो निरर्थकः ॥ NarP_1,43.1 // य ऊष्मभाव आग्नेयो वह्निनैवोपलभ्यते । अग्निर्जरयते चैतत्तदा जीवो निरर्थकः ॥ NarP_1,43.2 // जन्तोः प्रम्नियमाणस्य जीवो नैवोपलभ्यते । वायुरेव जहात्येनमूष्मभावश्च नश्यति ॥ NarP_1,43.3 // यदि वाथुमयो जीवः संश्लेषो यदि वायुना । वायुमञ्जलवत्पश्येद्गच्छेत्सह मरुद्गुणैः ॥ NarP_1,43.4 // संश्लेषो यदि वा तेन यदि तस्मात्प्रणश्यति । महार्णवविमुक्तत्वादन्यत्सलिलभाजनम् ॥ NarP_1,43.5 // कृपे वा सलिलं दद्यात्प्रदीपं वा हुताशने । क्षिप्रं प्रविश्य नश्येत यथा नश्यत्यसौ तथा ॥ NarP_1,43.6 // पञ्चधारणके ह्यस्मिञ्छरीरे जीवितं कृतम् । ye«ÃmanyatarÃbhÃväcaturïÃæ नास्ति संशयः ॥ NarP_1,43.7 // नश्यन्त्यापो ह्यनाहाराद्वायुरुच्छ्वासनिग्रहात् । नश्यते कोष्टभेदार्थमग्रिर्नश्यत्यभोजनात् ॥ NarP_1,43.8 // व्याधित्रणपरिक्लेशैर्मेदिनी चैव शीर्यते । pŬite ऽन्यतरे ह्येषां संघातो याति पञ्चताम् ॥ NarP_1,43.9 // तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति । किं खेदयति वा जीवः किं शृणोति ब्रवीति च ॥ NarP_1,43.10 // एषा गौः परलोकस्थं तारयिष्यतिमामिति । यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति ॥ NarP_1,43.11 // गौश्चप्रतिग्रहीता च दाता चैव समं यदा । इहैव विलयं यान्ति कुतस्तेषां समागमः ॥ NarP_1,43.12 // विहगैरुपभुक्तस्य शैलाग्रात्पतितस्य च । अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः ॥ NarP_1,43.13 // छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति । जीवन्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति ॥ NarP_1,43.14 // जीवमात्रं पुरा सृष्टं यदेतत्परिवर्तते । मृताः प्रणश्यन्ति बीजाद्बीजं प्रणश्यति ॥ NarP_1,43.15 // इति मे संशयो ब्रह्मन्हृदये परिधावति । त निवर्तय सर्वज्ञ यतस्त्वामाश्रितो ह्यहम् ॥ NarP_1,43.16 // सनन्दन उवाच एवं पृष्टस्तदानेन स भृगर्ब्रह्मणः सुतः । पुनराहु मुनिश्रेष्ठ तत्संदेहनिवृत्तये ॥ NarP_1,43.17 // भृगुरुवाच न प्राणाः सन्ति जीवस्य दत्तस्य च कृतस्य च । याति देहान्तरं प्राणी शरीरं तु विशीर्यते ॥ NarP_1,43.18 // न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति । समिधामग्निदग्धानां यथाग्रिर्द्दश्यते तथा ॥ NarP_1,43.19 // भरद्वाज उवाच अग्नेर्यथा तस्य नाशात्तद्विनाशो न विद्यते । इन्धनस्योपयोगान्ते स वाग्निर्नोपलभ्यते ॥ NarP_1,43.20 // नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् । गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते ॥ NarP_1,43.21 // भृगुरुवाच समिधामुपयोगान्ते स चाग्निर्नोपलभ्यते । नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् ॥ NarP_1,43.22 // गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते । समिधामुपयोगान्ते यथाग्निर्नोपलभ्यते ॥ NarP_1,43.23 // आकाशानुगतत्वाद्धि दुर्ग्राह्यो हि निराश्रयः । तथा शरीरसंत्यागे जीवो ह्याकाशवत्स्थितः ॥ NarP_1,43.24 // न नश्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः । प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम् ॥ NarP_1,43.25 // वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात् । तस्मिन्नष्टे शरीराग्नौ ततो देहमचेतनम् ॥ NarP_1,43.26 // पतितं याति भूमित्वमयनं तस्य हि क्षितिः । जगमानां हि सर्वेषां स्थावराणां तथैव च ॥ NarP_1,43.27 // आकाशं पवनो ऽन्वेति ज्योतिस्तमनुगच्छति । तेषां त्रयाणामेकत्वाद्वयं भूमौ प्रतिष्टितम् ॥ NarP_1,43.28 // यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः । अमूर्तयस्ते विज्ञेया मूर्तिमन्तः शरीरिणः ॥ NarP_1,43.29 // भरद्वाज उवाच यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु । जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मे ऽनघ ॥ NarP_1,43.30 // पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंज्ञके । शरीरे प्राणिनां जीवं वेत्तुभिच्छामि यादृशम् ॥ NarP_1,43.31 // मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये । भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते ॥ NarP_1,43.32 // यद्यजीवशरीरं तु पञ्चभूतसमन्वितम् । शरीरे मानसे दुःख कस्तां वेदयते रुजम् ॥ NarP_1,43.33 // शृणोति कथितं जीवः कर्णाभ्यांन शृणोति तत् । महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः ॥ NarP_1,43.34 // सर्वे पश्यन्ति यदृश्यं मनोयुक्तेन चक्षुषा । मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति ॥ NarP_1,43.35 // न पश्यति न चाघ्राति न शृणोति न bhëate । न च स्मर्शमसौ वेत्ति निद्रावशगतः पुनः ॥ NarP_1,43.36 // हृष्यति क्रुद्ध्यते को ऽत्र शोचत्युद्विजते च कः । इच्छति ध्यायति द्वेष्टि वाक्यं वाचयते च कः ॥ NarP_1,43.37 // भृगुरुवाच तं पञ्चसाधारणमत्र किञ्चिच्छरीरमेको vahateæ'tarÃtmà / स वेत्ति गन्धांश्च rasächutÅÓca स्पर्शं च रूपं च गुणांश्च ये ऽल्ये ॥ NarP_1,43.38 // पञ्चात्मके पञ्चगुणप्रदर्शी स sarvagÃtrÃnugatoæ'tarÃtmà / सवेति दुःखानि सुखानि चात्र तद्विप्रयोगात्तु न वेत्ति देहम् ॥ NarP_1,43.39 // यदा न रूपं न स्पर्शो नोष्यभवश्च पावके । तदा शान्ते शरीराग्नौ देहत्यागेन नश्यति ॥ NarP_1,43.40 // आपोमयमिदं सर्वमापोमूर्तिः शरीरिणाम् । तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत् ॥ NarP_1,43.41 // आत्मानं तं विजानीहि सर्वलोकहितात्मकम् । तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे ॥ NarP_1,43.42 // क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् । तमोरजश्च सत्त्वं च विद्धि जीवगुणानिमाम् ॥ NarP_1,43.43 // अचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम् । अतः परं क्षेत्रविदो वदन्ति प्रावर्तयद्यो भुवनानि सप्त ॥ NarP_1,43.44 // न जीवनाशो ऽस्ति हि देहभेदे मिथ्यैतदाहुर्मुन इत्यबुद्धाः । जीवस्तु देहान्तरितः प्रयाति दशार्द्धतस्तस्य शरीरभेदः ॥ NarP_1,43.45 // एवं भूतेषु सर्वेषु gƬhaÓcarati सर्वदा । दृश्यते त्वग्र्या बुध्यासूक्ष्मया तत्त्वदर्शिभिः ॥ NarP_1,43.46 // तं पूर्वापररात्रेषु युञ्जानः सततं बुधः । लब्धाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ NarP_1,43.47 // चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते ॥ NarP_1,43.48 // मानसो ऽग्निः शरीरेषु जीव इत्यभिधीयते । सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये ॥ NarP_1,43.49 // असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतिः । आत्मतेजो ऽभिनिर् वृत्तान्भास्कराग्निसमप्रभान् ॥ NarP_1,43.50 // ततः सत्यं च धर्मं च तथा ब्रह्म च शाश्वतम् । आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः ॥ NarP_1,43.51 // देवदान वगन्धर्वा दैत्यासुरमहोरगाः । यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा ॥ NarP_1,43.52 // ब्राह्मणाः क्षत्रिया वैश्याः शूद्राणामसितस्तथा । भरद्वाज उवाच चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभिद्यते ॥ NarP_1,43.53 // स्वेदमूत्रपुरीषाणि श्लेष्मा पित्त सशोणितम् । त्वन्तः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते ॥ NarP_1,43.54 // जङ्गमानामसंख्येयाः स्थावराणां च जातयः । तेषां विविधवर्णानां कुतो वर्णविनिश्चयः ॥ NarP_1,43.55 // भृगुरुवाच न विशेषो ऽस्ति वर्णानां सर्वं ब्रह्ममयं जगत् । ब्रह्मणा पूर्वसृष्टं हि कर्मणा वर्णतां गतम् ॥ NarP_1,43.56 // कामभोगाः प्रियास्तीक्ष्णाः क्रोधताप्रियसाहसाः । त्यक्तस्वकर्मरक्ताङ्गास्ते द्विजाः क्षत्रतां गताः ॥ NarP_1,43.57 // गोभ्यो वृत्तिं समास्थाय पीताः कृष्युपजीविनः । स्वधर्ंमन्नानुतिष्टन्ति ते द्विजा वैश्यतां गताः ॥ NarP_1,43.58 // र्हिसानृतपरा लुब्धाः सर्वकर्मोपजीविनः । कृष्णाः ÓaucapÃribhrëÂÃste द्विजाः शूद्रतां गताः ॥ NarP_1,43.59 // इत्येतैः कर्मभिर्व्याप्ता द्विजा वर्णान्तरं गताः । ब्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति ॥ NarP_1,43.60 // ब्रह्म धारयतां नित्यं व्रतानि नियभांस्तथा । ब्रह्म चैव पुरा सृष्टं येन जानन्ति तद्विदः ॥ NarP_1,43.61 // तेषां बहुविधास्त्वन्यास्तत्र तत्र द्विजातयः । पिशाचजा राक्षसाः प्रेता विविधा म्लेच्छजातयः । सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा ॥ NarP_1,43.62 // भरद्वाज उवाच ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम । वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर ॥ NarP_1,43.63 // भृगुरुवाच जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः । वेदाध्ययनसंपन्नो ब्रह्मकर्मस्ववस्थितः ॥ NarP_1,43.64 // शौचाचारस्थितः सम्यग्विद्याभ्यासी गुरुप्रियः । नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते ॥ NarP_1,43.65 // सत्यं दानमथो ऽद्रोह आनृशंस्यं कृपा घृणा । तपस्यां दृश्यते यत्र स ब्राह्मण इति स्मृतः ॥ NarP_1,43.66 // क्षत्रजं सेवते कर्म वेदाध्ययनसंगतः । दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते ॥ NarP_1,43.67 // विशत्याशु पशुभ्यश्च कृष्यादानरतिः शुचिः । वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः ॥ NarP_1,43.68 // सर्वघभक्षरतिर्नित्यं सर्वकर्मकरो ऽशुचिः । त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः ॥ NarP_1,43.69 // शूद्रे चैतद्भवेल्लक्ष्म द्विजे तच्च न विद्यते । न वै शूद्रो भवेच्छूद्रो ब्राह्मणो ब्राह्मणो न च ॥ NarP_1,43.70 // सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः । एतत्पवित्रं ज्ञानानां तथा चैवात्मसंयमः ॥ NarP_1,43.71 // वर्ज्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुद्यतौ । नित्यक्रोधाच्छ्रियं रक्षेत्तपो रक्षेत्तु मत्सरात् ॥ NarP_1,43.72 // विद्यां मानापमानाभघ्यामात्मानं तु प्रमादतः ॥ NarP_1,43.73 // यस्य सर्वे समारंभघा निराशीर्बन्धना द्विज । त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् ॥ NarP_1,43.74 // अहिंस्त्रः सर्वभूतानां मैत्रायण गतश्चरेत् । परिग्रहात्परित्यज्य भवेद्बद्ध्या जितेन्द्रियः ॥ NarP_1,43.75 // अशोकस्थानमाति वेदिह चामुत्र चाभयम् । तपोनित्येन दान्तेन मुनिना संयतात्ममना ॥ NarP_1,43.76 // अजितं जेतुकामेन व्यासंगेषु ह्यसंगिना । इन्द्रियैर्गृह्यते यद्यत्तत्तव्द्यक्तमिति स्थितिः ॥ NarP_1,43.77 // अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् । अविश्रंभेण मन्तव्यं विश्रंभे धारयेन्मनः ॥ NarP_1,43.78 // मनः प्राणेन गृह्णीयात्प्राणं ब्रह्मणि धारयेत् । निवेदादेव निर्वाणं न च किञ्चिद्विच्चितयेत् ॥ NarP_1,43.79 // सुखं वै ब्रह्मणो ब्रह्मन्निर्वेदेनाधिगच्छति । शौचे तु सततं युक्तः सदाचारसमन्वितः ॥ NarP_1,43.80 // स्वनुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम् । सत्यंव्रतं तपः शौचं सत्यं विसृजते प्रजा ॥ NarP_1,43.81 // सत्येन धार्यते लोकः स्वः सत्येनैव गच्छति । अनृतं तमसो रूपं तमसा नीयते ह्यधः ॥ NarP_1,43.82 // तमोग्रस्तान पश्यन्ति प्रकाशन्तमसावृताः । सुदुष्प्रकाश इत्याहुर्नरकं तम एव च ॥ NarP_1,43.83 // सत्यानृतं तदुभघयं प्राप्यते जगतीचरैः । तत्राप्येवंविधा लोके वृत्तिः सत्यानृते भवेत् ॥ NarP_1,43.84 // धर्माधर्मौं प्रकाशश्च तमो दुःखसुखं तथा । शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः ॥ NarP_1,43.85 // लोकसृष्टं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः । तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः ॥ NarP_1,43.86 // सुखं ह्यनित्यं भूतानामिह लोके परत्र च । राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते ॥ NarP_1,43.87 // तथा तमोभिभूतानां भूतानां नश्यते सुखम् ॥ NarP_1,43.88 // तत्खलु द्विविधं सुखमुच्यचते शरीरं मानसं च । इह खल्वमुष्मिंश्च लोके वस्तुप्रवृत्तयः सुखार्थमभिधीयन्ते नहीतः परत्रापर्वगफलाद्विशिष्टतरमस्ति । स एव काम्यो गुणविशेषो धर्मार्थगुणारंभगस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजनार्थमारंभाः । भरद्वाज उवाच वदैतद्भवताभिहितं सुखानां परमा स्थितिरिति ॥ NarP_1,43.89 // न तदुपगृह्णीमो न ह्येषामृषीणां महति स्थितानाम् ॥ NarP_1,43.90 // अप्राप्य एष काम्य गुणविशेषो न चैनमभिशीलयन्ति । तपसि श्रूयते त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्टति ब्रह्मचारी न कामसुखोष्वात्मानमवदधाति ॥ NarP_1,43.91 // अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन सममनयत् ॥ NarP_1,43.92 // तस्माद्भूमौ न तु महात्मभिरञ्जयति गृहीतो न त्वेष तावद्विशिष्टो गुणविशेष इति ॥ NarP_1,43.93 // नैतद्भगवतः प्रत्येमि भवता तूक्तं सुखानां परमाः स्त्रिय इति लोकप्रवादो हि द्विविधः फलोदयः सुकृतात्सुखमवाप्यते ऽन्यथा दुःखमिति ॥ NarP_1,43.94 // भृगुरुवाच अत्रोच्यते अनृतात्खलु तमः प्रादुर्भूतं ततस्तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मं क्रोधलोभमोहहिंसानृतादिभिखच्छन्नाः खल्वस्मिंल्लोके नामुत्र सुखमाप्नुवन्ति विविधव्याधिरुजोपतापैरवकीर्यन्ते वधबन्धनपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते वर्षवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते बन्धुधनविनाशविप्रयोगकृतैश्च मानसैः शौकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति यस्त्वेतैः ॥ NarP_1,43.95 // शारीरं मानसं नास्ति न जरा न च पातकम् । नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम् ॥ NarP_1,43.96 // नरके दुःखमेवाहुः सुखं तत्परमं पदम् । पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः ॥ NarP_1,43.97 // पुमान्प्रजापतिस्तत्रशुक्रं तेजोमयं विदुः । इत्येतल्लोकनिर्माता धर्मस्य चरितस्य च ॥ NarP_1,43.98 // तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य च । हुतेन शाम्यते पापं स्वाध्याये शान्तिरुत्तमा ॥ NarP_1,43.99 // दानेन भोगानित्याहुस्त पसा स्वर्गमाप्नुयात् । दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च ॥ NarP_1,43.100 // सद्भ्यो यद्दीयते किञ्चित्तत्परत्रोपतिष्टते । असद्भ्यो दीयते यत्तु तद्दानमिह भुज्यते । यादृशं दीयते दानं तादृशं फलमश्नुते ॥ NarP_1,43.101 // भरद्वाज उवाच किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम् । धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति ॥ NarP_1,43.102 // भृगुरुवाच स्वधर्माचरणे युक्ता ये भवन्ति मनीषिणः । तेषां स्वर्गपलावाप्तिर्यो ऽन्यथा स विमुह्यते ॥ NarP_1,43.103 // भरद्वाज उवाच यदेतञ्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा । तेषां स्वे स्वे समाचारास्तन्मे वक्तुमिहार्हसि ॥ NarP_1,43.104 // भृगुरुवाच पूर्वमेव भगवता ब्रह्मणा लोकहितमनुतिष्टता धर्मसंरक्षणार्थमाश्रमाश्चत्वारो ऽभिनिर्द्दिष्टाः ॥ NarP_1,43.105 // तत्र गुरुकुलवासमेव प्रथममाश्रममाहरन्ति सम्यगत्र शौचसस्कारनियमव्रतविनियतात्मा उभे संध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तद्ध्यालस्यं गुरोरभिवादनवेदाब्यासश्रवणपवित्रघीकृतान्तरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषा नित्यभिक्षाभैक्ष्यादिसर्वनिवेदितान्तरात्मा गुरुवचननिदेशानुष्टानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात् ॥ NarP_1,43.106 // भवति चात्र श्लोकः गुरुं यस्तु समाराध्य द्विजो वेदमावान्पुयात् । तस्य स्वर्गफलावाप्तिः सिद्ध्यते चास्य मानसम् । इति गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति ॥ NarP_1,43.107 // तस्य सदा चारलक्षणं सर्वमनुव्याख्यास्यामः । समावृतानां सदाचाराणां सहधर्मचर्यफलार्थिनां गृहाश्रमो विधीयते ॥ NarP_1,43.108 // धर्मार्थकामावाप्तिर्ह्य.त्र त्रिवर्गसाधनमपेक्ष्यागर्हितकर्मणा धनान्यादाय स्वाध्यायोपलब्धप्रकर्षेण वा ब्रह्मर्षिनिर्मितेन वा अद्भिः सागरगतेन वा द्रव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं वर्तयेत् ॥ NarP_1,43.109 // तद्धि सर्वाश्रमणां मूलमुदाहरन्ति गुरुकुलनिवासिनः परिव्राजका ये ऽन्ये संकल्पितव्रतनियमधर्मानुष्टानिनस्तेषामप्यन्तरा च भिक्षाबलिसंविभागाः प्रवर्तन्ते ॥ NarP_1,43.110 // वानप्रस्थानां च द्रव्योपस्कार इति प्रायशः खल्वेते साधवः साधुपथ्योदनाः स्वाध्यायप्रसंगिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटन्ति ॥ NarP_1,43.111 // तेषां प्रत्युत्थानाभिगमनमनसूयावाक्यदानसुखसत्कारासनसुखशयनाभ्यवहारसत्क्रिया चेति ॥ NarP_1,43.112 // भवति चात्र श्लोकः अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ NarP_1,43.113 // अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयन्ते निवापेन पितरो विद्याभ्यासश्रवणधारणेन ऋषयः अपत्योत्पादनेन प्रजापतिरिति ॥ NarP_1,43.114 // लोकौ चात्र भवतः वात्सल्याः सर्वभूतेभ्यो वायोः श्रोत्रस्तथा गिरा । परितापोदपघातश्च पारुष्यं चात्र गर्हितम् ॥ NarP_1,43.115 // अवज्ञानमहॄङ्कारो दंभश्चैव विगर्हितः । अहिंसा सत्यमक्रोदं सर्वाश्रमगतं तपः ॥ NarP_1,43.116 // अपि चात्र माल्याभरणवस्त्राभ्यङ्गनित्योपभोगनृत्यगीतवादित्रश्रुतिसुखनयनस्नेहरामादर्शनानां प्राप्तिर्भक्ष्यभोज्यलेह्यपेयचोष्याणामभ्यवहार्य्याणां विविधानामुपभोगः ॥ NarP_1,43.117 // स्वविहारसंतोषः कामसुखावाप्तिरिति । त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे । स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात् ॥ NarP_1,43.118 // उञ्छवृत्तिर्वृहस्थो यः स्वधम चरणे रतः । त्यक्तकामसुखारंभः स्वर्गस्तस्य न दुर्लभः ॥ NarP_1,43.119 // वानप्रस्थाः खल्वपि धर्ममनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्त्रवणानि स्वभक्तेष्वरण्येषु मृगवराहमहिष शार्दूलवनगजाकीर्णेषु तपस्यन्ते अनुसंचरन्ति ॥ NarP_1,43.120 // त्यक्तग्राम्यवस्त्राभ्यवहारोपभोगा वन्यौषधिफलमूलपर्णपरिमितविचित्रनियताहाराः sthÃnÃsaninobhÆpëÃïasikatÃÓarkarÃvÃlukÃbhasmaÓÃyina÷ काशुकुशचर्मवल्कलसंवृताङ्गाः केशश्यश्रुनखरोमधारिणो नियतकालोपस्पर्शनाःशुष्कबलिहोमकालानुष्टायिनः । समित्कुशकुसुमापहारसंमार्जनलब्धविश्रामाः शीतोष्णपवनविष्टं भविभिन्नसर्वत्वचो विविधनियमयोगचर्यानुष्टानविहितपरिशुष्कमांसशोणितत्वगस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहॄन्ते ॥ NarP_1,43.121 // यस्त्वेतां नियतचर्यां ब्रह्मर्षिविहितां चरेत् । स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जायान् ॥ NarP_1,43.122 // परिव्राजकानां पुनराचारः तद्यथा । विमुच्याग्निं धनकलत्रपरिबर्हसंगेष्वात्मानं स्नेहपाशानवधूय परिव्रजन्ति । samalo«ÂÃÓmakäcanÃstrivargaprav­tte«vasaktabuddhaya÷ // NarP_1,43.123 // अरिमित्रोदासीनां तुल्यदर्शनाः स्थावरजरायुजाण्डजस्वेदजानां भूतानां वाङ्मनृःकर्मभिरनभिरनभिद्रोहिणो ऽनिकेताः पर्वतपुलिनवृक्षमूलदेवायतनान्यनुसंचरन्तो वा सार्थमुपेयुर्नगरं ग्रामं वा न क्रोधदर्पलोभमोहकार्पण्यदंभपरिवादाभिमाननिर्वृत्तहिंसा इति ॥ NarP_1,43.124 // भवन्ति चात्र श्लोकाः अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः । न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥ NarP_1,43.125 // कृत्वाग्निहोत्रं स्वशरीरसंस्थं शरीरमग्निं स्वमुखे जुहोति । विप्रस्तु भैक्षोपगतैर्हविर्भिश्चिता ग्निना संव्रजते हि सोकान् ॥ NarP_1,43.126 // मोक्षाश्रमं यश्चरते यथोक्तं शुचिः स्वसंकल्पितयुक्तबुद्धिः । अनिन्धनं ज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः ॥ NarP_1,43.127 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे भृगुभरद्वाजसंवादे ब्राह्मणाचारनिरूपणं नाम त्रिचत्वारिंशो ऽध्यायः _____________________________________________________________ भरद्वाज उवाच अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते । तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति ॥ NarP_1,44.1 // मृगुरुवाच उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते । पुण्यः क्षेम्यश्च काम्यश्च स परो लोक उच्यते ॥ NarP_1,44.2 // तत्र ह्यपापकर्माणः शुचयो ऽत्यन्तनिर्मलाः । लोभमोहपरित्यक्ता मानवा निरुपद्रवाः ॥ NarP_1,44.3 // स स्वर्गसदृशो देशः तत्र ह्युक्ताः शुभा गुणाः । काले मृत्युः प्रबवति स्पृशन्ति व्याधयो न च ॥ NarP_1,44.4 // न लोबः परदारेषु स्वदारनिरतो जनः । नान्यो हि वध्यते तत्र द्रव्येषु च न विस्मयः ॥ NarP_1,44.5 // परो ह्यधर्मो नैवास्ति संदेहो नापि जायते । कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यते ॥ NarP_1,44.6 // यानासनाशनोपेता प्रसादभवनाश्रयाः । सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः ॥ NarP_1,44.7 // प्राणधारणमात्रं तु केषाञ्चिदुपपद्यते । श्रमेण महता केचित्कुर्वन्ति प्राणधारणम् ॥ NarP_1,44.8 // इह धर्मपराः केचित्केचिन्नैष्कृतिका नराः । सुखिता दुःखिताः केचिन्निर्धना धनिनो परे ॥ NarP_1,44.9 // इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते । लोभश्चार्थकृतो तॄणां येन मुह्यन्त्यपण्डिताः ॥ NarP_1,44.10 // यस्तद्वेदो भयं प्राज्ञः पाप्मना न स लिप्यते । सोपधे निकृतिः स्तेयं परिवादो ऽभ्यसूयता ॥ NarP_1,44.11 // परोपघातो हिंसा च पैशुन्मनृतं तथा । एतान्संसेवते यस्तु तपस्तस्य प्रहीयते ॥ NarP_1,44.12 // यस्त्वेतानाचरेद्विद्वान्न तपस्तस्य वर्द्धते । इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः ॥ NarP_1,44.13 // कर्मभूमिरियं लोके इह कृत्वा शुभाशुभम् । शुभैः शुभमवाप्नोति तथाशुभमथान्यथा ॥ NarP_1,44.14 // इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा । इष्टेष्टतपसः पूता ब्रह्मलोकमुपाश्रिताः ॥ NarP_1,44.15 // उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः । इहस्थास्तत्र जायन्ते ये वै पुण्यकृतो जनाः ॥ NarP_1,44.16 // यदि सत्कारमिच्छन्ति तिर्यग्योनिषु चापरे । क्षीणायुषस्तथा चान्ये नश्यन्ति पृथिवीतले ॥ NarP_1,44.17 // अन्योन्यभक्षणासक्ता लोभमोहसमन्विताः । इहैव परिवर्त्तन्ते न च यान्त्युत्तरां दिशम् ॥ NarP_1,44.18 // गुरूनुपासते ये तु नियता ब्रह्मचारिणः । पन्थानं सर्वालोकानां विजानन्ति मनीषिणः ॥ NarP_1,44.19 // इत्युक्तो ऽयं मया धर्मः संक्षिप्तो ब्रह्मनिर्मितः । धर्माधर्मौं हि लोकस्य यो वै वेत्ति स बुद्धिमान् ॥ NarP_1,44.20 // भरद्वाज उवाच /. अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते । यदध्यात्मं यथा चैतत्तन्मे ब्रूहि तपोधन ॥ NarP_1,44.21 // भृगुरुवाच अध्यात्ममिति विप्रर्षे यदेतदनुपृच्छसि । तद्व्याख्यांस्यामि ते तात श्रेयस्करतमं सुखम् ॥ NarP_1,44.22 // सृष्टिप्रलयसंयुक्तमाचार्यैः परिदर्शितम् । यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति ॥ NarP_1,44.23 // फललाभश्च तस्य स्यात्सर्वभूतहितं च तत् । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ NarP_1,44.24 // महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ । यतः सृष्टानि तत्रैव तानि यान्ति लयं पुनः ॥ NarP_1,44.25 // महाभूतानि भूतेभ्यः सागरस्योर्मयो यथा । प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः ॥ NarP_1,44.26 // तद्वद् भूतानि भूतात्मा सृष्टानि हरते पुनः । महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् ॥ NarP_1,44.27 // अकरोत्तेषु वै सम्यक् तं तु जीवो न पश्यति । शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम् ॥ NarP_1,44.28 // वायोः स्पर्सस्तथा चेष्टा त्वक्चैव त्रितयं स्मृतम् । रूपं चक्षुस्तथा पाकस्त्रिविधं तेज उच्यते ॥ NarP_1,44.29 // रसाः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः । घ्रेयं घ्राणं शरीरं च एते भूमिगुणास्त्रयः ॥ NarP_1,44.30 // महाभूतानि पचैव षष्टं च मन उच्यते । इन्द्रियाणि मनश्चैव विज्ञातान्यस्य भारत ॥ NarP_1,44.31 // सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः । श्रोत्रं वै श्रवणार्थाय स्पर्शनाय च त्वक् स्मृता ॥ NarP_1,44.32 // रसादानाय रसना गन्धादानाय नासिका । चक्षुरालोकनायैव संशयं कुरुते मनः ॥ NarP_1,44.33 // बुद्धिरध्यवसानाय क्षेत्रज्ञः साक्षिवत्स्थितः । उर्द्धं पादतलाभ्यां यदवाक्चोदक्च पश्यति ॥ NarP_1,44.34 // एतेन सर्वमेवेदं विभुना च्याप्तमन्तरम् । पुरुषैरिन्द्रियाणीह वेदितव्यानि कृत्स्त्रशः ॥ NarP_1,44.35 // तमो रजश्च सत्त्वं च ते ऽपि भावास्तदाश्रिताः । एतां बुद्धिं नरो बुद्धा भूतानागतिं गतिम् ॥ NarP_1,44.36 // समवेक्ष्य शनैश्चैवं लभते शममुत्तमम् । गुणैर्विनश्यते बुद्दिर्बुद्धेरेवेन्द्रियाण्यपि ॥ NarP_1,44.37 // मनःषष्टानि भूतानि बुद्ध्यबावे कुतो गुणाः । इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम् ॥ NarP_1,44.38 // प्रलीयते चोद्भवति तस्मान्निर्द्दिश्यते तथा । येन पश्यति तञ्चक्षुः शृणोति श्रोत्रमुच्यते ॥ NarP_1,44.39 // जिघ्रति घ्राणमित्याहुः रसं जानाति जिह्वया । त्वचा स्पर्शयति स्पर्शं बुद्धिर्विक्रियते सकृत् ॥ NarP_1,44.40 // येन प्रार्थयते किञ्चित्तदा भवति तन्मनः । अधिष्टानात्तु बुद्धेर्हि पृथगर्थानि पञ्चधा ॥ NarP_1,44.41 // इन्द्रियाणीति तान्याहुस्तान्यदृश्यो ऽधितिष्टति । पुरुषे तिष्टती बुद्धिस्त्रिषु भावेषु वर्तते ॥ NarP_1,44.42 // कदाचिल्लभते प्रीतिं कदाचिदुपशोचति । न सुखेन न दुःखेन कदाचिदपि वर्तते ॥ NarP_1,44.43 // एवं नराणां मनसि त्रिषु भावेषु वर्तते । सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते ॥ NarP_1,44.44 // सरितां सागरो भर्ता वेलानामिव वारिधिः । अतिभावगता बुद्धिर्भावैर्मनसि वर्तते ॥ NarP_1,44.45 // वर्तमानो मुनिस्त्वेवं स्वबावमनुवर्तते । इन्द्रियाणि हि सर्वाणि प्रवर्तयति सा सदा ॥ NarP_1,44.46 // प्रीतिः सत्त्वं रजः शोकस्तमः क्रोधस्तु ते त्रयः । ये ये च भावा लोके ऽस्मिन्सर्वे प्येतेषु वै त्रिषु ॥ NarP_1,44.47 // इति बुद्धिगताः सर्वा व्याख्यातास्तव भावनाः । इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता ॥ NarP_1,44.48 // सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा । त्रिविश्वावेदनाश्चैव सर्वसत्त्वेषु दृश्यते ॥ NarP_1,44.49 // सात्त्विकी राजसी चैव तामसी चेति मानद । सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः ॥ NarP_1,44.50 // तमोगुणेन संयुक्तौ भवतो व्यावहारिकौ । तव यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् ॥ NarP_1,44.51 // वर्तते सात्त्विको भाव इत्याचक्षीत तत्तथा । अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः ॥ NarP_1,44.52 // प्रवृत्तं रज इत्येव जानीहि मुनिसत्तम । अथयन्मोहसंयुक्तमव्यक्त विषमं भवेत् ॥ NarP_1,44.53 // अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् । प्रहर्षः प्रीतिरानन्दः सुखं वा शान्तचित्तता ॥ NarP_1,44.54 // कथञ्चिदभिवर्तन्त इत्येते सात्त्विका गुणाः । अतुष्टिः परितापश्च शोको लोभस्तथा क्षमा ॥ NarP_1,44.55 // लिङ्गानि रजसस्तानि दृश्यन्ते देहहेतुभिः । अपमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिते ॥ NarP_1,44.56 // कथञ्चिदभिवर्तन्ते विविधास्तामसा गुणाः । दूषणं बहुधागामि प्रार्थनासंशयात्मकम् ॥ NarP_1,44.57 // मनः स्वनियतं यस्य स सुखी प्रेत्यचेह च । सत्त्वक्षेत्रज्ञयोरेतदन्तरं यस्य सूक्ष्मयोः ॥ NarP_1,44.58 // सृजतेहि गुणानेक एको न सृजते गुणान् । मशकोदुंबरौ वापि संप्रयुक्तौ यथा सदा ॥ NarP_1,44.59 // अन्योन्यमेतौ स्यातां च सप्रंयोगस्तथोभयोः । पृथग्भूतौ प्रकृत्या तौ सप्रंयुक्तौ च सर्वदा ॥ NarP_1,44.60 // यथा मत्स्यो जलं चैव संप्रयुक्तो तथैव तौ । न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः ॥ NarP_1,44.61 // परिद्रष्टा गुणानां तु संस्त्रष्टा मन्यते तथा । इन्द्रियस्तु प्रदीपार्थं कुरुते बुद्धिसत्तमैः ॥ NarP_1,44.62 // निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवान् । सृजते हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति ॥ NarP_1,44.63 // संप्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवम् । आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन ॥ NarP_1,44.64 // सत्त्वं मनः संसृजते न गुणान्वै कदाचन । रश्मींस्तेषां स मनसा यदा सम्यङ्नियच्छति ॥ NarP_1,44.65 // तदा प्रकाशते ऽस्यात्मा घटे दीपो ज्वलन्निव । त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः ॥ NarP_1,44.66 // सर्वभूतात्मभूस्तस्मात्स गच्छेदुत्तमां गतिम् । यथा वारिचरः पक्षी सलिलेन न लिप्यते ॥ NarP_1,44.67 // एवमेव कृतप्रज्ञो भूतेषु परिवर्तते । एवं स्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः ॥ NarP_1,44.68 // अशोचन्नप्रहृष्यंश्च समो विगतमत्सरः । भावयुक्त्या प्रयुक्तस्तु स नित्यं सृजते गुणान् ॥ NarP_1,44.69 // ऊर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद्गुणाः । प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते ॥ NarP_1,44.70 // प्रत्यक्षेण परोक्षं तदनुमानेन सिद्ध्यति । एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे ॥ NarP_1,44.71 // उभयं संप्रधार्यैतद्व्यवस्येत यथामति । इतीमं हृदयग्रथिं बुद्धिचिन्तामयं दृढम् ॥ NarP_1,44.72 // विमुच्य सुखमासीत न शोचेच्छिन्नसंशवः । मलिनाः प्राण्नुयुः शुद्धिं यथा पूर्णां नदीं नराः ॥ NarP_1,44.73 // अवगाह्य सुविद्वांसो विद्धि ज्ञानभिदे तथा । महानद्या हि पारज्ञस्तप्यते न तरन्यथा ॥ NarP_1,44.74 // न तु तप्यति तत्त्वज्ञः कुलज्ञस्तु तरत्युत । एवं ये विदुरध्यात्मं कैवल्यं ज्ञानमुत्तमम् ॥ NarP_1,44.75 // एवं बुद्धा नरः सर्वो भूतानामगतिं गतिम् । अवेक्ष्य च शनैर्बुद्ध्या लभते च शमं ततः ॥ NarP_1,44.76 // त्रिवर्गो यस्य विदितः प्रेक्ष्य यश्च विमुञ्चति । अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः ॥ NarP_1,44.77 // न चात्मा शक्यते द्रष्टुमिन्द्रियेषु विभागशः । तत्र तत्र विसृष्टेषु दुर्वापेष्वकृतात्माभिः ॥ NarP_1,44.78 // एतद् बुद्धा भवेद् बुद्धः किमन्यद् बुद्धलक्षणम् । विज्ञाय तद्धि मन्यन्ते कतकृत्या मनीषिणः ॥ NarP_1,44.79 // न भवति विदुषां ततो भयं यदविदुषां सुमहद्भयं भवेत् । नहि गतिरधिकास्ति कस्यचित्सति हि गुणेप्रवदत्यतुल्यताम् ॥ NarP_1,44.80 // यः करोत्यनभिसंधिपूर्वकं तच्च निर्दहति यत्पुराकृतम् । नाप्रियं तदुभयं कुतः प्रियं तस्य तज्जनयतीह कुर्वतः ॥ NarP_1,44.81 // लोकमायुरभिसूयते जनस्तस्य तज्जनयतीह कुर्वन्तः । तत्र पश्य कुशलान्न शोचते जायते यदि भयं पदं सदा ॥ NarP_1,44.82 // भरद्वाज उवाच ध्यानयोगं समाचक्ष्वमह्यं तत्पदसिद्धये । यज्ज्ञात्वा मुच्यते ब्रह्मन्नरस्त्रिविधतापतः ॥ NarP_1,44.83 // भृगुरुवाच हॄन्त ते संप्रवक्ष्यामि ज्ञानयोगं चतुर्विधम् । यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्तीह महर्षयः ॥ NarP_1,44.84 // यथा स्वनुष्टितं ध्यानं तथा कुर्वन्ति योगिनः । महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः ॥ NarP_1,44.85 // नावर्तन्ते पुनश्चापि मुक्ताः संसारदोषतः । जन्मदोषपारीक्षीणाः स्वभावे पर्यवस्थिताः ॥ NarP_1,44.86 // निर्द्वन्द्वा नित्यसत्त्वस्था विमुक्ता निष्परिग्रहाः । असंगान्य विधादीनि मनः शान्तिकराणि च ॥ NarP_1,44.87 // तत्र ध्यानेन संक्लिष्टमेकाग्रं धारयेन्मनः । पिण्डीकृत्येन्द्रियग्राममासीनः këÂavanmuni÷ ॥ NarP_1,44.88 // शब्दं न विन्देच्छ्रोत्रेण त्वचा स्पर्शं न वेदयेत् । रूपं न चक्षुषा विन्द्याज्जिह्वया न रसांस्तथा ॥ NarP_1,44.89 // घ्रोयाण्यपि च सर्वाणि जह्याद्ध्यानेन तत्त्ववित् । पञ्चवर्गप्रमाथीनि नेच्छेञ्चैतानि वीर्यवान् ॥ NarP_1,44.90 // ततो मनसि संगृह्य पञ्चवर्गं विचक्षणः । समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चभिः ॥ NarP_1,44.91 // विसञ्चारि निरालम्बं पञ्चद्वारं बलाबलम् । पूर्वध्यानपथे धीरः समादध्यान्मनस्त्वरा ॥ NarP_1,44.92 // इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम् । एष ध्यानपथः पूर्वो भया समनुवर्णितः ॥ NarP_1,44.93 // तस्य तत्पूर्वसंरुद्ध आत्मषष्ठमनन्तरम् । स्फुरिष्यति समुद्रान्ता विद्युदम्बुधरे यथा ॥ NarP_1,44.94 // जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः । एवमेवास्य चित्तं च भवति ध्यानवर्त्मनि ॥ NarP_1,44.95 // समाहितं क्षणं किञ्जिद्ध्यानवर्त्मनि तिष्टति । पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत् ॥ NarP_1,44.96 // अनिर्वेदो गतक्लेशो गततन्द्रो ह्यमत्सरी । समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित् ॥ NarP_1,44.97 // विचारश्च वितर्कश्च विवेकश्चोपजायते । मुनेः समाधियुक्तस्य प्रथमं ध्यानमादितः ॥ NarP_1,44.98 // मनसा क्लिश्यमानस्तु समाधानं च कारयेत् । न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम् ॥ NarP_1,44.99 // पांशुभस्मकरीषाणां यथा वै राशयश्चिताः । सहसा वारिणा सिक्ता न यान्ति परिभावनाः ॥ NarP_1,44.100 // किञ्चित् स्निग्धं यथा च स्याच्छुष्कं चूर्णमभावितम् । क्रमेण तु शनैर्गच्छत्सर्वं तत्परिभावनम् ॥ NarP_1,44.101 // एवमेवेन्द्रियग्रामं शनैः शं परिभावयेत् । संहरेत्क्रमशश्चैव सम्यक् तत्प्रशमिष्यति ॥ NarP_1,44.102 // स्वयमेव मनश्चैवं पञ्चवर्गं मुनीश्वर । पूर्वं ध्यानपथे स्थाप्य नित्ययोगेन शाम्यति ॥ NarP_1,44.103 // न तत्पुरुषकारेण न च दैवेन केनचित् । सुखमेष्यति तत्तस्य यदेवं संयतात्मनः ॥ NarP_1,44.104 // सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि । गच्छन्ति योगिनो ह्योवं निर्वाणं तु निरामयम् ॥ NarP_1,44.105 // सनन्दन उवाच इत्युक्तो भृगुणा ब्रह्मन्भरद्वाजः प्रतापवान् । भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत् ॥ NarP_1,44.106 // एष ते प्रसवो विद्वन् जगतः संप्रकीर्तितः । निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि ॥ NarP_1,44.107 // इति श्रीबृहन्नारदीयपुराणे द्वितीयपादे चतुश्चत्वारिंशत्तमो ऽध्यायः _____________________________________________________________ सूत उवाच सनन्दनवचः श्रुत्वा मोक्षधर्माश्रितं द्विजाः । पुनः पप्रच्छ तत्त्वज्ञो नारदो ऽध्यात्मसत्कथाम् ॥ NarP_1,45.1 // नारद उवाच श्रुतं मया महाभाग मोक्षशास्त्रं त्वयोदितम् । न च मे जायते तृप्तिर्भूयोभूयो ऽपि शृण्वतः ॥ NarP_1,45.2 // यथा संमुच्यते जन्तुरविद्याबन्धनान्मुने । तथा कथय सर्वज्ञ मोक्षधर्मं सदाश्रितम् ॥ NarP_1,45.3 // सनन्दन उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । यथा मोक्षमनुप्राप्तो जनको मिथिलाधिपः ॥ NarP_1,45.4 // जनको जनदेवस्तु मिथिलाया अधीश्वरः । और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने ॥ NarP_1,45.5 // तस्य श्मशान माचार्या वसति सततं गृहे । दर्शयन्तः p­thagdharmÃnnÃnÃpëa¤javÃdina÷ // NarP_1,45.6 // स तेषां प्रेत्यभावे च प्रेत्य जातौ विनिश्चये । आदमस्थः स भूयिष्टमात्मतत्त्वेन tu«aayati ॥ NarP_1,45.7 // तत्र पञ्चशिखो नाम कापिलेयो महामुनिः । परिधावन्महीं कृत्स्नां जगाम मिथिलामथ ॥ NarP_1,45.8 // सर्वसंन्यासधर्माणः तत्त्वज्ञानविनिश्चये । सुपर्यवसितार्थश्च निर्द्वन्द्वो नष्टसंशयः ॥ NarP_1,45.9 // ऋषीणामाहुरेकं यं कामादवसितं नृषु । शाश्वतं सुखमत्यन्तमन्विच्छन्स सुदुर्लभम् ॥ NarP_1,45.10 // यमाहुः कपिलं सांख्याः परमर्षि प्रजापतिम् । स मन्ये तेन रूपेण विख्यापयति हि स्वयम् ॥ NarP_1,45.11 // आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् । पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रकम् ॥ NarP_1,45.12 // पञ्चस्रोतसमागम्य कापिलं मण्डलं महत् । पुरुषावस्थमव्यङ्क्तं परमार्थं न्यवेदयत् ॥ NarP_1,45.13 // इष्टिमन्त्रेण संयुक्तो भूयश्च तपसासुरिः । क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं विबुधे देहदर्शनः ॥ NarP_1,45.14 // यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते । आसुरिर्मण्डले तस्मिन्प्रतिपेदे तमव्ययम् ॥ NarP_1,45.15 // तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः । ब्राह्मणी कपिली नाम काचिदासीत्कुटुम्बिनी ॥ NarP_1,45.16 // तस्यः पुत्रत्वमागत्य स्रियाः स पिबगति स्तनौ । ततश्च कापिलेयत्वं लेभे बुद्धिं च नैष्टिकीम् ॥ NarP_1,45.17 // एतन्मे भगवानाह कापिलेयस्य संभवम् । तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम् ॥ NarP_1,45.18 // सामात्यो जनको ज्ञात्वा धर्मज्ञो ज्ञानिनं मुने । उपेत्य शतमाचार्यान्मोहयामास हेतुभिः ॥ NarP_1,45.19 // जनकस्त्वभिसंरक्तः कापि लेयानुदर्शनम् । उत्सृज्य शतमाचार्याम्पृष्टतो ऽनुजगाम तम् ॥ NarP_1,45.20 // तस्मै परमकल्याणं प्रणताय च धर्मतः । अब्रवीत्परमं मोक्षं यत्तत्सांख्यं विधीयते ॥ NarP_1,45.21 // जातिनिर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत् । कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत् ॥ NarP_1,45.22 // यदर्थं धर्मसंसर्गः कर्मणां च फलो दयः । तमनाश्वासिकं मोहं विनाशि चलमध्रुवम् ॥ NarP_1,45.23 // दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके । आगमात्परमस्तीति ब्रुवन्नपि पराजितः ॥ NarP_1,45.24 // अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः । आत्मानं मन्यते मोहात्तदसम्यक् परं मतम् ॥ NarP_1,45.25 // अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते । अजरो ऽयममृत्युश्च राजासौ मन्यते यथा ॥ NarP_1,45.26 // अस्ति नास्तीति चाप्येतत्तस्मिन्नसितलक्षणे । किमधिष्टाय तद् ब्रूयाल्लोकयात्राविनिश्चयम् ॥ NarP_1,45.27 // प्रत्यक्षं ह्येतयोर्मूलं कृतान्त ह्येतयोरपि । प्रत्यक्षो ह्यागमो भिन्नः कृतान्तो वा न किञ्चन ॥ NarP_1,45.28 // यत्र तत्रानुमाने ऽस्मिन्कृतं भावयते ऽपि च । अन्योजीवः शरीरस्य नास्तिकानां मते स्थितः ॥ NarP_1,45.29 // रेतोवटकणीकायां घृतपाकाधिवासनम् । जातिस्मृतिरयस्कान्तः sÆryakÃntoæ'bubhak«aïam // NarP_1,45.30 // प्रेतभूतप्रियश्चैव देवता ह्युपयाचनम् । मृतकर्मनिवत्तिं च प्रमाणमिति निश्चयः ॥ NarP_1,45.31 // नन्वेते हेतवः संति ये केचिन्मूर्तिसस्थिताः । अमूतस्य हि मूर्तेन सामान्यं नोपलभ्यते ॥ NarP_1,45.32 // अविद्या कर्म तृष्णा च केचिदाहुः पुनर्भवम् । तस्मिन्नष्टे च दग्धे च चित्ते मरणधर्मिणि ॥ NarP_1,45.33 // अन्यो ऽस्माज्जायते मोहस्तमाहुः सत्त्वसंक्षयम् । यदा सरूपतश्चान्यो जातितः Órutator'thata÷ // NarP_1,45.34 // कथमस्मिन्स इत्येव संबन्धः स्यादसंहितः । एवं सति च का प्रीहिर्ज्ञानविद्यातपोबलैः ॥ NarP_1,45.35 // यदस्याचरितं कर्म सामान्यात्प्रतिपद्यते । अपि त्वयमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् ॥ NarP_1,45.36 // सुखितो दुःखितो वापि दृश्यादृश्यविनिर्णयः । यथा हि मुशलैर्हन्युः शरीरं तत्पुनर्भवेत् ॥ NarP_1,45.37 // वृथा ज्ञानं यदन्यञ्च येनैतन्नोपलभ्यते । ऋमसंवत्सरौ तिष्यः शीतोष्णो ऽथ प्रियाप्रिये ॥ NarP_1,45.38 // यथा तातानि पश्यति तादृशः सत्त्वसंक्षयः । जरयाभिपरीतस्य मृत्युना च विनाशितम् ॥ NarP_1,45.39 // दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति । इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च ॥ NarP_1,45.40 // आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयाति च । लोकयात्राविधातश्च दानधर्मफलागमे ॥ NarP_1,45.41 // तदर्थं वेदंशब्दाश्च व्यवहाराश्च लौकिकाः । इति सम्यङ् मनस्येते बहवः संति हेतवः ॥ NarP_1,45.42 // ऐत दस्तीति नास्तीति न कश्चित्प्रतिदृश्यते । तेषां विमृशतामेव तत्सम्यगभिधावताम् ॥ NarP_1,45.43 // क्वचिन्निवसते बुद्धिस्तत्र जीर्यति वृक्षवत् । एवन्तुर् थैरनर्थैश्च दुःखिताः सर्वजन्तवः ॥ NarP_1,45.44 // आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा ॥ NarP_1,45.45 // अर्थास्तथा हॄन्ति सुखावहांश्च लिहत एते बहवोपशुष्काः । महत्तरं दुःखमभिप्रपन्ना हित्वामिषं मृत्युवशं प्रयान्ति ॥ NarP_1,45.46 // विनाशिनो ह्यध्रुवजीविनः किं किं बन्धुभिर्मत्रपरिग्रहैश्च । विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च ॥ NarP_1,45.47 // भूव्योमतोयानलवायवो ऽपि सदा शरीरं प्रतिपालयन्ति । इतीदमालक्ष्य रतिः कुतो भवेद्विनाशिनाप्यस्य न शम विद्यते ॥ NarP_1,45.48 // इदमनुपधिवाक्यमच्छलं परमनिरामयमात्मसाक्षिकम् । नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे ॥ NarP_1,45.49 // जनक उवाच भगवन्यदि न प्रेत्य संज्ञा भवति कस्यचित् । एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥ NarP_1,45.50 // सर्वमुच्छेदनिष्टस्यात्पश्य चैतद्द्विजोत्तम । अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ॥ NarP_1,45.51 // असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु । कस्मै क्रियत कल्पेत निश्चयः को ऽत्र तत्त्वतः ॥ NarP_1,45.52 // सनन्दन उवाच तमसा हि मतिच्छत्रं विभ्रान्तमिव चातुरम् । पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखो ऽब्रवीत् ॥ NarP_1,45.53 // पञ्चशिख उवाच उच्छेदनिष्टा नेहास्ति भावनिष्टा न विद्यते । अयं ह्यपि समाहारः शरीरेद्रियचेतसाम् ॥ NarP_1,45.54 // वर्तते पृथगन्योन्यमप्युपाश्रित्य कर्मसु । धातवः पञ्चधा तोयं खे वायुर्ज्योतिषो धरा ॥ NarP_1,45.55 // तेषु भावेन तिष्टन्ति वियुज्यन्ते स्वभावतः । आकाशं वायुरूष्मा च स्नेहो यश्चापि पार्थिवः ॥ NarP_1,45.56 // एष पञ्चसमाहारः शरीरमपि नैकधा । ज्ञानमूष्मा च वायुश्च त्रिविधः कायसंग्रहः ॥ NarP_1,45.57 // इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतनामनः । प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ॥ NarP_1,45.58 // श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च । इन्द्रियाणीति पञ्चैते चित्तपूर्वङ्गमा गुणाः ॥ NarP_1,45.59 // तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा । सुखदुःखेति यामाहुरनदुःखासुखेति च ॥ NarP_1,45.60 // शब्दः स्पर्शश्च रूपं च मूर्त्यर्थमेव ते त्रयः । एते ह्यामरणात्पञ्च सद्गुणा ज्ञानसिद्धये ॥ NarP_1,45.61 // तेषु कर्मणि सिद्धिश्च सर्वतत्त्वार्थनिश्चयः । तमाहुः परमं शुद्धिं बुद्धिरित्यव्ययं महत् ॥ NarP_1,45.62 // इमं गुणसमाहारमात्मभावेन पश्यतः । असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति ॥ NarP_1,45.63 // अनात्मेति च यदृष्टं तेनाहं न ममेत्यपि । वर्तते किमधिष्टानात्प्रसक्ता दुःखसंततिः ॥ NarP_1,45.64 // तत्र सम्यग्जनो नाम त्यागशास्त्रमनुत्तमम् । शृणुयात्तच्च मोक्षाय bhëyamÃïaæ भविष्यति ॥ NarP_1,45.65 // त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् । नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो तमः ॥ NarP_1,45.66 // द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतानि च । सुखत्यागा तपो योगं सर्वत्यागे समापना ॥ NarP_1,45.67 // तस्य मार्गो ऽयमद्वैधः सर्वत्यागस्य दर्शितः । विप्रहाणाय दुःखस्य दुर्गतिर्हि तथा भवेत् ॥ NarP_1,45.68 // पञ्च ज्ञानेन्द्रियाण्युक्त्वा मनः षष्टानि चेतसि । बसषष्टानि वक्ष्यामि पञ्च कर्मेद्रियाणि तु ॥ NarP_1,45.69 // हस्तौ कर्मेद्रियं ज्ञेयमथ पादौ गतीन्द्रियम् । प्रजनान दयोमेढ्रो विसर्गो पायुरिन्द्रियम् ॥ NarP_1,45.70 // वाक्च शब्दविशेषार्थमिति पञ्चान्वितं विदुः । एवमेकादशेतानि बुद्ध्या त्ववसृजन्मनः ॥ NarP_1,45.71 // कर्णो शब्दश्च चित्तं च त्रयः श्रवणसंग्रहे । तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः ॥ NarP_1,45.72 // एवं पञ्च त्रिका ह्येते गुणस्तदुपलब्धये । येनायं त्रिविधो भावः पर्यायात्समुपस्थितः ॥ NarP_1,45.73 // सात्त्विको राजसश्चापि तामसश्चापि ते त्रयः । त्रिविधा वेदाना येषु प्रसृता सर्वसाधिनी ॥ NarP_1,45.74 // प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता । अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः ॥ NarP_1,45.75 // अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा । लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः ॥ NarP_1,45.76 // अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता । कथञ्चिदपि वर्तन्ते विविधास्तामसा गुणाः ॥ NarP_1,45.77 // इमां च यो वेद विमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः । न लिप्यते कर्मपलैरनिष्टैः पत्रं विषस्येव जलेन सिक्तम् ॥ NarP_1,45.78 // दृढैर्हि पाशैर्विविधैर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च । यदा ह्यसौ दुःखसौख्ये जहाति मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः ॥ NarP_1,45.79 // श्रुतिप्रमाणगममङ्गलैश्च शेति जरामृत्युभयादतीतः । क्षीणे च पुण्ये विगते च पापे तनोर्निमित्ते च फले विनष्टे ॥ NarP_1,45.80 // अलेपमाकाशमलिङ्गमेवमास्थाय पश्यन्ति महत्यशक्ता । यथोर्णनाभिः परिवर्तमानस्तन्तुक्षये तिष्टति यात्यमानः ॥ NarP_1,45.81 // तथा विमुक्तः प्रजहाति दुःखं vidhaavaæsate लोष्टमिवादिमृच्छन् । यथा रुरुः शृङ्गमथो पुराणं हित्वा त्वचं वाप्युरगो यथा च ॥ NarP_1,45.82 // विहाय गच्छन्ननवेक्षघमाणस्तथा विमुक्तो विजहाति दुःखम् । मत्स्यं यथा वाप्युदके पतन्तमुत्सृज्य पक्षी निपतत्सशक्तः ॥ NarP_1,45.83 // तथा ह्यसौ दुःखसौख्ये विहाय मुक्तः परार्द्ध्या गतिमेत्यलिङ्गः ॥ NarP_1,45.84 // इदममृतपदं निशम्य राजा स्वयमिहपञ्चशिखेन bhëyamÃïam । निखिलमभिसमीक्ष्य निश्चितार्थः परमसुखी विजहार वीतशोकः ॥ NarP_1,45.85 // अपि च भवति मैथिलेन गीतं नगरमुपाहितमग्निनाभिवीक्ष्य । न खलु मम हि दह्यते ऽत्र किञ्चित्स्वयमिदमाह किल स्म भूमिपालः ॥ NarP_1,45.86 // इमं हि यः पठति विमोक्षनिश्चयं महामुने सततमवेक्षते तथा । उपद्रवाननुभघवते ह्यदुः खितः प्रमुच्यते कपिलमिवैत्य मैथिलः ॥ NarP_1,45.87 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे पञ्चचत्वारिंशत्तमो ऽध्यायः _____________________________________________________________ सूत उवाच तच्छृत्वा नारदो विप्रा मैथिलाध्यात्ममुत्तमम् । पुनः पप्रच्छ तं प्रीत्या सनन्दनमुदारधीः ॥ NarP_1,46.1 // नारद उवाच आध्यात्मिकादत्रिविधं तापं नानुभवेद्यथा । प्रब्रूहि तन्मुने मह्यं प्रपन्नाय दयानिधे ॥ NarP_1,46.2 // सनन्दन उवाच तदस्य त्रिविधं दुःखमिह जातस्य पण्डित । गर्बे जन्मजराद्येषुस्थानेषु प्रभविष्यतः ॥ NarP_1,46.3 // निरस्तातिशयाह्लादसुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरैका चात्यन्तिकी मता ॥ NarP_1,46.4 // तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः । तत्प्राप्तिहेतुज्ञानं च कर्म चोक्तं महामुने ॥ NarP_1,46.5 // आगमोत्थं vivekäca द्विधा ज्ञानं तथोच्यते । शब्दब्रह्मागममयं परं ब्रह्मविवेकजम् ॥ NarP_1,46.6 // मनुरप्याह वेदार्थं स्मृत्वायं मुनिसत्तममः । तदेतच्छ्रूयतामत्र सुबोधं गदतो मम ॥ NarP_1,46.7 // द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ NarP_1,46.8 // द्वे विद्ये वेदितव्ये चेत्याह चाथर्वणी श्रुतिः । परमा त्वक्षरप्राप्तिरृग्वेदादिमया परा ॥ NarP_1,46.9 // यत्तदव्यक्तमजरमनीहमजमव्ययम् । अनिर्देश्यमरूपं च पाणिपादादिसंयुतम् ॥ NarP_1,46.10 // विभुं सर्वगतं नित्यं भूतयो निमकारणम् । व्याप्यं व्याप्तं यतः सर्वं तं वै पश्यन्ति सूरयः ॥ NarP_1,46.11 // तद्बूह्य तत्परं धाम तद्ध्येयं mo7काङ्क्षिभिः । श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥ NarP_1,46.12 // तदेव भगवद्वाच्यं स्वरूपं परमात्मनः । वाचको भगवच्छब्दस्तस्योद्दिष्टो ऽक्षयात्मनः ॥ NarP_1,46.13 // एवं निगदितार्थस्य यत्तत्वं तस्य तत्त्वतः । ज्ञायते येन तज्ज्ञानं परमन्यत्रयीमयम् ॥ NarP_1,46.14 // अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विजा । पूजायां भगवच्छब्दः क्रियते ह्यौपचारिकः ॥ NarP_1,46.15 // शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वर्त्तते । भगवन्भगवच्छब्दः सर्वकारणकारणे ॥ NarP_1,46.16 // ज्ञेयं ज्ञातेति तथा bhakÃror'thadvayÃtmaka÷ / तेनागमपिता स्रष्टा गकारो ऽयं तथा मुने ॥ NarP_1,46.16 // ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ NarP_1,46.17 // वसंति तत्र भूतानि भूतात्मन्यखिलात्मनि । सर्वभूतेष्वशेषेषु वकारार्थस्ततो ऽव्ययः ॥ NarP_1,46.18 // एवमेव महाशब्दो भगवानिति सत्तम । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ NarP_1,46.19 // तत्र पूज्यपदार्थोक्तिः paribhëÃsamanvita÷ / शब्दो ऽयं नोपचारेण चान्यत्र ह्युपचारतः ॥ NarP_1,46.20 // उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ NarP_1,46.21 // ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ NarP_1,46.22 // सर्वाणि तत्र भूतानि वसंति परमात्मनि । भूतेषु वसनादेव वासुदेवस्ततः स्मृतः ॥ NarP_1,46.23 // खाण्डिक्यं जनकं प्राह पृष्टः केशिध्वजः पुरा । नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ॥ NarP_1,46.24 // भूतेषु वसते soæ'tarvasaætyatra च तानि यत् । धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ NarP_1,46.25 // स सर्वभूतप्रकृतिं विकारं गुणादिदोषांश्च मुने व्यतीतः । अतीतसर्वावरणो ऽखिलात्मा तेनास्तृतं यद्भुवनान्तरालम् ॥ NarP_1,46.26 // समस्तकल्याणगुणं गुणात्मको हित्वातिदुःखावृतभूतसर्गः । इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितो ऽसौ ॥ NarP_1,46.27 // तेजोबलैश्वर्यमहावबोधं स्ववीर्यशक्त्यादुगुणैकराशिः । परः पराणां सकला न यत्र क्लेशादयः संति परावरेशे ॥ NarP_1,46.28 // स ईश्वरो व्यष्टिसमष्टिरूपो ऽव्यक्तस्वरूपः प्रकटस्वरूपः । सर्वेश्वरः सर्वनिसर्गवेत्ता समस्कशक्तिः परमेश्वराख्यः ॥ NarP_1,46.29 // स ज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेव रूपम् । संदृश्यते चाप्यवगम्यते च तज्ज्ञानमतो ऽन्यदुक्तम् ॥ NarP_1,46.30/. स्वाध्यायसंयमाबग्यां स दृश्यते पुरुषोत्तमः । तत्प्राप्तिकारणं ब्रह्म तवेतत्प्रतिपद्यते ॥ NarP_1,46.31 // स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत् । स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ॥ NarP_1,46.32 // तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथापरम् । न मांसचक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते ॥ NarP_1,46.33 // // नारद उवाच भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद । ज्ञाते यन्नाखिलाधारं पश्येयं परमेश्वरम् ॥ NarP_1,46.34 // सनन्दन उवाच केशिध्वजो यथा प्राह खाण्डिक्याय महात्मने । जनकाय पुरा योगं तथाहं कथयामि ते ॥ NarP_1,46.35 // नारद उवाच खाण्डिक्यः को ऽभवद्ब्रह्मन् को वा केशिध्वजो ऽभवत् । कथं तयोश्च संवादो योगसंबन्धवानभूत् ॥ NarP_1,46.36 // सनन्दन उवाच धर्मध्वजो वै जनक तस्य पुशे ऽमितध्वजः । कृतध्वजो ऽस्य भ्राताभूत्सदाध्यात्मरतिर्नृपः ॥ NarP_1,46.37 // कृतध्वजस्य पुत्रो ऽभूद्धन्यः केशिध्वजो द्विजः । पुत्रो ऽमितव्वजस्यापि खाण्डिक्यजनकाभिधः ॥ NarP_1,46.38 // कर्ममार्गे हि खाण्डिक्यः स्वराज्यादवरोपितः । पुरोधसा मन्त्रिभिश्च समवेतो ऽल्पसाधनः ॥ NarP_1,46.38 // राज्यान्निराकृतः सो ऽथ दुर्गारण्यचरो ऽभवत् । iyìaja सो ऽपि सुबहून यज्ञाञ्ज्ञानव्यपाश्रयः ॥ NarP_1,46.39 // ब्रह्मविद्यामधिष्टाय तर्तुं मृत्युमपि स्वयम् । एकदा वर्तमानस्य यागे योगविदां वर ॥ NarP_1,46.40 // तस्य धेनुं जघानोग्रः शार्दूलो विजने वने । ततो राजा हतां ज्ञात्वा धेनुं व्याघ्रेण चर्त्विजः ॥ NarP_1,46.41 // प्रायश्चित्तं स पप्रच्छ किमत्रेति विधीयताम् । ते चोचुर्नवयंविद्मः कशेरुः पृच्छ्यतामिति ॥ NarP_1,46.42 // कशेरुरपि तेनोक्तस्तथेति प्राह नारद । शुनकं पृच्छ राजेन्द्र वेद स वेत्स्यति ॥ NarP_1,46.43 // स गत्वा तमपृच्छञ्च सो ऽप्याह नृपतिं मुने । न कशेरुर्नचैवाहं न चान्यः सांप्रतं भुवि ॥ NarP_1,46.44 // वेत्त्येक एव त्वच्छत्रुः खाण्डिक्यो यो जितस्त्वया । स चाह तं व्रजाम्येष प्रष्टुमात्मरिपुं मुने ॥ NarP_1,46.45 // प्राप्त एव मया यज्ञे यदि मां स हनिष्यति । प्रायश्चित्तं स चेत्पृष्टो वदिष्यति रिपुर्मम ॥ NarP_1,46.46 // ततश्चाविकलो योगो मुनिश्रेष्ठ भविष्यति । इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः ॥ NarP_1,46.47 // वनं जगाम यत्रास्ते खाण्डिक्यः स महीपतिः । तमायान्तं समालोक्य khäja¬ikyo रिपुमात्मनः ॥ NarP_1,46.48 // प्रोवाच क्रोधताम्राक्षः समारोपितकार्मुकः । खाण्डिक्य उवाच कृष्णाजिनत्वक्कवचभावेनास्मान्हनिष्यसि ॥ NarP_1,46.49 // कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति । मृगानां वद पृष्टेषु mƬha कृष्णाजिनं न किम् ॥ NarP_1,46.50 // येषां मत्वा वृथा चोग्राः प्रहिताः शितसायकाः । स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे ॥ NarP_1,46.51 // आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः । केशिध्वज उवाच खाण्डिक्य संशयं प्रष्टुं भवन्तमहमागतः ॥ NarP_1,46.52 // न त्वां हॄन्तुं विचार्यतैत्कोपं बाणं च मुञ्च वा । ततः स मन्त्रिभिः सार्द्धमेकान्ते सपुरोहितः ॥ NarP_1,46.53 // मन्त्रयामास खाण्डिक्यः सर्वैरेव महामतिः । तमूर्मन्त्रिणो वध्यो रिपुरेष वशङ्गतः ॥ NarP_1,46.54 // हते ऽत्र पृथिवी सर्वा तव वश्या भविष्यति । खाण्डिक्यश्चाह तान्सर्वानेव मेव न संशयः ॥ NarP_1,46.55 // हते तु पृथिवी सर्वा मम वश्या भविष्यति । परलोकजयस्तस्य पृथिवी सकला मम ॥ NarP_1,46.56 // न हन्मि चेल्लोकजयो मम वयत्वःसुंधरा । परलोकजयो ऽनन्तः स्वल्पकालो महीजयः ॥ NarP_1,46.57 // तस्मान्नैनं हनिष्ये ऽहं यत्पृच्छति वदामि तत् । ततस्तमभ्युपेत्याह खाण्डिक्यो जनको रिपुम् ॥ NarP_1,46.58 // प्रष्टव्यं यत्त्वया सर्वं तत्पृच्छ त्वं वदाम्यहम् । ततः प्राह यथावृत्तं होमधेनुवधं मुने ॥ NarP_1,46.59 // ततश्च तं स पप्रच्छ प्रायश्चित्तं हि तद्रूतम् । स चाचष्ट यथान्यायं मुने केशिध्वजाय तत् ॥ NarP_1,46.60 // प्रायश्चित्तमशेषं हि यद्वै तत्र विधीयते । विदितार्थः स तेनैवमनुज्ञातो महात्मना ॥ NarP_1,46.61 // यागभूमिमुपागत्य चक्रे सर्वां क्रियां क्रमत् । क्रमेण विधिवद्यागं नीत्वा सो ऽवभृथाप्लुतः ॥ NarP_1,46.62 // कृतकृत्यस्ततो भूत्वा चिन्तयामास पार्थिवः । पूजिता ऋत्विजः सर्वे सदस्या मानिता मया ॥ NarP_1,46.63 // तथैवार्थिजनो ऽप्यर्थोजितो ऽभिमतैर्मया । यथाहं मर्त्यलोकस्य मया सर्वं विचष्टितम् ॥ NarP_1,46.64 // अनिष्पन्नक्रियं चेतस्तथा न मम किं यथा । इत्थं तु चिन्तयन्नेव संमार स महीपतिः ॥ NarP_1,46.65 // खाण्डिक्याय न दत्तेति मया वैगुरुदक्षिणा । स जगाम ततो भूयो रथमारुह्य पार्थिवः ॥ NarP_1,46.66 // स्वायंभुवः स्थितो यत्र खाण्डिक्यो ऽरण्यदुर्गमम् । खाण्डिक्यो ऽपि पुनर्द्दष्ट्वा तमायान्तं धृतायुधः ॥ NarP_1,46.67 // तस्थौ हॄन्तुं कृतमतिस्ममाह स पुनर्नृपः । अहं तु नापकाराय प्राप्तः खाण्डिक्य मा क्रुधः ॥ NarP_1,46.68 // गुरोर्निष्कृतिदानाय मामवेहि सेमागतम् । निष्पादितो मया यागः सम्यक् त्वदुपदेशतः ॥ NarP_1,46.69 // सो ऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् । इत्युक्तो मन्त्रयामास स भूयो मन्त्रिभिः सह ॥ NarP_1,46.70 // गुरोर्निष्कृतिकामो ऽय किमयं प्रार्थ्यतां मया । तमूचुर्मन्त्रिणो गज्यमशेषं याच्यतामयम् ॥ NarP_1,46.71 // कृताभिः प्रार्थ्यते राज्यमनायासितसैनिकैः । प्राहस्य तानाह नृपः स खाण्डिक्यो महापतिः ॥ NarP_1,46.72 // स्वल्पकालं महीराज्यं मादृशैः प्रार्थ्यते कथम् । एतमेतद्भंवतो ऽत्र स्वार्थ साधनमन्त्रिणः ॥ NarP_1,46.73 // परमार्थः कथं को ऽत्र यूयं नात्र विचक्षणाः । इत्युक्त्वा समुपेत्यैंनं स तु केशिध्वजं नृपम् ॥ NarP_1,46.74 // उवाच किमवश्यं त्वं दास्यसि गुरुदक्षिणाम् । bìhamityeva तेनोक्तः खाण्डिक्यस्तमथाब्रवीत् ॥ NarP_1,46.75 // भवानध्यात्मविज्ञानपरमार्थविचक्षणः । यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः ॥ NarP_1,46.76 // तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय । केशिध्वज उवाच न प्रार्थितं त्वया कस्मान्मम राज्यमकण्टकम् ॥ NarP_1,46.77 // राज्यलाभाः द्धि नास्त्यन्यत्क्षत्रियाणामतिप्रियम् । खाण्डिक्य उवाच केशिध्वज निबोध त्वं मया न प्रार्थितं यतः ॥ NarP_1,46.78 // राज्यमेतदशेषेण यन्न गृघ्रन्ति पण्डिताः । क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् ॥ NarP_1,46.79 // वधश्च धर्मयुद्धेन स्वराज्यपरिपन्थिनाम् । यत्राशक्तस्य मे दोषो नैवास्त्यपकृते त्वया ॥ NarP_1,46.80 // बन्धायैव भवत्येषा ह्यविद्या चाक्रमोज्झिता । जन्मोपर्भागलिप्सार्थमियं गज्यस्पृहा मम ॥ NarP_1,46.81 // अन्येषां दोपजानेव धर्ममेवानुरुध्यते । न याच्ञा क्षत्रबन्धूनां धर्मायैतत्सतां मतम् ॥ NarP_1,46.82 // अतो न याचित राज्यमविद्यान्तर्गतं तव । राज्यं गृध्नन्ति विद्वांसो ममत्वाकृष्टचेतसः ॥ NarP_1,46.83 // अहंमानमह्य पानमदमत्ता न मादृशाः । केशिध्वज उवाच अहं च विद्यया मृत्युं तर्तुकामः करोमि वै ॥ NarP_1,46.84 // राज्यं यज्ञांश्च विविधान्भोगे पुण्यक्षयं तथा । तदिदं ते मनो दिष्ट्या विवेकैश्चर्यतां गतम् ॥ NarP_1,46.85 // श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन । अनात्मन्यात्मबुद्धिर्या ह्यस्वे स्वविषया मतिः ॥ NarP_1,46.86 // अविद्यातरुसंन्भूतं बीजमेतद्द्विधा स्थितम् । पञ्चभूतात्मके देहे देही मोहतमोवृत्तः ॥ NarP_1,46.87 // अहमेतदितीत्युञ्चैः कुरुते कुमतिर्मतिम् । आकाशवाय्वग्रिजलपृथिवीभिः पृथक् स्थिते ॥ NarP_1,46.88 // आत्मन्यात्ममयं भावं कः करोति कलेवरे । कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च यत् ॥ NarP_1,46.89 // अदेहे ह्यात्मनि प्राज्ञो ममेदमिति मन्यते । इत्थं च पुत्रपौत्रेषु तद्देहोत्पादितेषु च ॥ NarP_1,46.90 // करोति पण्डितः स्वाम्यमनात्मनि कलेवरे । सर्वदेहोपभोगाय कुरुते कर्म मानवः ॥ NarP_1,46.91 // देहं चान्यद्यदा पुंसःसदा बन्धाय तत्परम् । मृण्मयं हि यथा गेहं लिप्यते वै मृदं भसा ॥ NarP_1,46.92 // पार्थिवो ऽयं तथा देहो मृदंभोलेपनस्थितिः । पञ्चभोगात्मकैर्भोगैः पञ्चभोगात्मकं वपुः ॥ NarP_1,46.93 // आप्यायते यदि ततः पुंसो गर्वो ऽत्र किङ्कृतः । अनेकजन्मसाहस्त्रं ससारपदवीं व्रजन् ॥ NarP_1,46.94 // मोहश्रमं प्रयातो ऽसौ वासनारेणुगुण्ठितः । प्रक्षाल्यते यदा सौम्य रेणुर्ज्ञानोष्णवारिणा ॥ NarP_1,46.95 // तदा संसारपान्थस्य याति मोहश्रमः शमम् । मोहश्रमे शमं याते स्वच्छान्तःकरणः पुमान् ॥ NarP_1,46.96 // अनन्यातिशयाधारः परं निर्वाणमृच्छति । निर्वाणमय एवायमात्मा ज्ञानमयो ऽमलः ॥ NarP_1,46.97 // दुःखाज्ञानमया धर्माः प्रकृतेस्ते तुनात्मनः । जलस्य नाग्निना संगः स्थालीसंगात्तथापि हि ॥ NarP_1,46.98 // शब्दोद्रेकादिकान्धर्मान्करोति हि यथा बुधः । तथात्मा प्रकृतेः संगादहंमानादिदूषितः ॥ NarP_1,46.99 // भजते प्राकृतान्धर्मान्न्यस्तस्तंभो हि सो ऽव्ययः । तदेतत्कथितं बीजमविद्याया मया तव ॥ NarP_1,46.100 // क्लेशानां च क्षयकरं योगादन्यन्न विद्यते ॥ NarP_1,46.101 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे षट्चत्वारिंशत्तमो ऽध्यायः _____________________________________________________________ सनन्दन उवाच etadadhyÃtmamÃnìhyaæ वचः केशिध्वजस्य सः । खाण्डिक्यो ऽमृतवच्छ्रत्वा पुनराह तमीरयन् ॥ NarP_1,47.1 // खाण्डिक्य उवाच तद् ब्रूहि त्वं महाभाग योगं योगविदुत्तम । विज्ञातयो गशास्त्रार्थस्त्वमस्यां निमिसंततौ ॥ NarP_1,47.2 // केशिध्वज उवाच योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम । यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥ NarP_1,47.3 // मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धस्य विषयासंगि मुक्तेर्निर्विषयं तथा ॥ NarP_1,47.4 // विषयेभ्यः समाहृत्य विज्ञानात्मा बुधो मनः । चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् ॥ NarP_1,47.5 // आत्मभावं नयेत्तेन तद्ब्रीह्यध्यापनं मनः । विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा ॥ NarP_1,47.6 // आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः । तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ॥ NarP_1,47.7 // एवमत्यन्तवैशिष्ट्ययुक्तधर्मोपलक्षणम् । यस्य योगः स वै योगी मुमुक्षुरमिधीयते ॥ NarP_1,47.8 // योगयुक् प्रथमं योगी युञ्जमानो ऽभिधीयते । विनिष्यन्नसमाधिस्तु परब्रह्मोपलब्धिमान् ॥ NarP_1,47.9 // यद्यन्तरायदोषेण दूष्यते नास्य मानसम् । जन्मान्तरैरभ्यसनान्मुक्तिः पूर्वस्य जायते ॥ NarP_1,47.10 // विनिष्पन्नसमाधिस्तु मुक्तिस्तत्रैव जन्मनि । प्राप्नोति योगी योगाग्निदग्धकर्मचयो ऽचिरात् ॥ NarP_1,47.11 // ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् । सेवेत योगी निष्कामो यिगितां स्वमनो नयन् ॥ NarP_1,47.12 // स्वाध्यायशौचसंतोषतपांसि नियमान्यमान् । कुर्व्वीत ब्रह्मणि तथा परिस्मिन्प्रवणं मनः ॥ NarP_1,47.13 // एते यमाश्च नियमाः पञ्च पञ्चप्रकीर्तिताः । विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ॥ NarP_1,47.14 // एवं भद्रासनादीनां समास्थाय गुणैर्युतः । यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः ॥ NarP_1,47.15 // प्राणाख्यमवलंबस्थमभ्यासात्कुरुते तु यत् । प्राणायामः स विज्ञेयः सबीजो ऽबीज एव च ॥ NarP_1,47.16 // परस्परेणाभिभवं प्राणापानौ यदा निलौ । कुरुतः सद्विधानेन तृतीयः संयमात्तयोः ॥ NarP_1,47.17 // तस्य चांलबनवत्स्थूलं रूपं द्विषत्पते । आलंबनमनन्तस्य योगिनो ऽभ्यसतः स्मृतम् ॥ NarP_1,47.18 // शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । kuryyäcittÃnukÃrÅïi प्रत्याहारपरायणः ॥ NarP_1,47.19 // वश्यता परमा तेन जायते निश्चला त्मनाम् । इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ NarP_1,47.20 // प्राणायामेन पवनैः प्रत्याहरेण चेन्द्रियैः । वशीकृतैस्ततः कुर्यात्स्थिरं चेतः शुभाश्रये ॥ NarP_1,47.21 // खाण्डिक्य उवाच कथ्यतां मे महाभाग चेतसो यः शुभाश्रयः । यदाधारमशेषं तु हॄन्ति दोषसमुद्भवम् ॥ NarP_1,47.22 // केशिध्वज उवाच आश्रयश्चेतसो ज्ञानिन् द्विधा तञ्च स्वरूपतः । रूपं मूर्तममूर्तं च परं चापरमेव च ॥ NarP_1,47.23 // त्रिविधा भावना रूपं विश्वमेतत्त्रिधोच्यते । ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥ NarP_1,47.24 // कर्मभावात्मिका ह्येका ब्रह्मभावात्मिकापरा । उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥ NarP_1,47.25 // सनकाद्या सदा ज्ञानिन् ब्रह्मभावनया युताः । कर्मभावनया चान्ये देवाद्याः स्थावराश्चराः ॥ NarP_1,47.26 // हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा । अधिकारबोधयुक्तेषु विद्यते भावभावना ॥ NarP_1,47.27 // अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु । विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृप ॥ NarP_1,47.28 // प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् । वचसामात्मसंतोद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ NarP_1,47.29 // तच्च विष्णोः परं रूपमरूपस्याजनस्य च । विश्वस्वरूपं वैरूप्यलक्षणं परमात्मनः ॥ NarP_1,47.30 // न तद्योगयुजा शक्यं नृप चिन्तयितुं यतः । ततः स्थूलं हरे रूपं चिन्त्यं यञ्चक्षुगोचरम् ॥ NarP_1,47.31 // हिरण्यगर्भो भगवान्वासवो ऽथ प्रजापतिः । मरुतो वसवो रुद्रा भास्कारास्तारका ग्रहाः ॥ NarP_1,47.32 // गन्धर्वा यक्षदैत्याश्च सकला देवयोतयः । मनुष्याः पशवः शैलासमुद्राः सरितो द्रुमाः ॥ NarP_1,47.33 // भूप भूतान्यशेषाणि भूतानां ये च हेतवः । pradhÃnÃdiviÓe«ÃntÃÓcetanäcetanÃtmakam // NarP_1,47.34 // एकपादं द्विपादं च बहुपादमपादकम् । मूर्त्तमेतद्धरे रूपं भावनात्रितयात्मकम् ॥ NarP_1,47.35 // एतत्सर्वमिदं विंश्वं जगदेतञ्चराचरम् । परब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम् ॥ NarP_1,47.36 // विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा । अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥ NarP_1,47.37 // येयं क्षेत्रज्ञशक्तिः सा चेष्टिता नृप कर्मजा । असारभूते संसारे प्रोक्ता तत्र महामते ॥ NarP_1,47.38 // संसारतापानखिलानवाप्नोत्यनुसंज्ञितान् । तया तिरोहितत्वात्तु शक्तिः क्षेत्रज्ञ संज्ञिता ॥ NarP_1,47.39 // सर्वभूतेषु भूपाल तारतम्येन लक्ष्यते । अप्राणवत्सु खल्वल्पा स्थावरेषु ततो ऽधिका ॥ NarP_1,47.40 // सरीसृपेषु तेभ्यो ऽन्याप्यतिशक्त्या पतत्रिशु । पतत्र्रिभ्यो मृगास्तेभ्यः स्वशक्त्या पशवो ऽधिकाः ॥ NarP_1,47.41 // पशुभ्यो मनुजाश्चातिशक्त्या पुंसःप्रभाविताः । तेभ्यो ऽपि नागगन्धर्वयक्षाद्या देवता नृप ॥ NarP_1,47.42 // शक्रः समस्तदेवेभ्यस्ततश्चातिप्रजापतिः । हिरण्यगर्भो ऽपि ततः पुंसः शक्त्युपलक्षितः ॥ NarP_1,47.43 // एतान्यशेषरूपाणि तस्य रूपाणि पार्थिव । यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ॥ NarP_1,47.44 // द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते । अमृर्तं ब्रह्मणो रूपं यत्सदित्युच्यते बुधैः ॥ NarP_1,47.45 // समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्टिताः । नहि स्वरूपरूपं वै रूपमन्यद्धरेर्महत् ॥ NarP_1,47.46 // समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया ॥ NarP_1,47.47 // जगतामुपकाराय तस्य कर्मनिमित्तजा । चेष्टा तस्याप्रमेयस्य व्यापिन्यविहितात्मिका ॥ NarP_1,47.48 // तद्रूपं विश्वरूपाय चिन्त्यं योग युजा नृप । तस्य ह्यात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम् ॥ NarP_1,47.49 // यथाग्निरूद्धतशिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥ NarP_1,47.50 // तस्मात्समस्तशक्तीनामान्द्यान्ते तत्र चेतसः । कुर्वीत संस्थितं साधु विज्ञेया शुद्धलक्षणा ॥ NarP_1,47.51 // शुभांश्रयः सचित्तस्य सर्वगस्य तथात्मनः । त्रिभावभावनातीतो मुक्तये योगिनां नृप ॥ NarP_1,47.52 // अन्ये तु पुरुषव्याघ्र चेतसो ये व्यापा8याः । अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ॥ NarP_1,47.53 // मूर्त्तं भगवतो रूपं सर्वापाश्रयनिस्पृहः । एषा वै धारणा ज्ञेया यञ्चितं तत्र धार्यते ॥ NarP_1,47.54 // तत्र मूर्त्तं हरे रूपं यादृक् चिन्त्यं नराधिप । तच्छ्रूयता मनाधारे धारणा नोपपद्यते ॥ NarP_1,47.55 // प्रसन्नचारुवदनं पद्मपत्रायतेक्षणम् । सुकपोलं सुविस्तीर्णं ललाटफलकोज्ज्वम् ॥ NarP_1,47.56 // समकर्णांसविन्य स्तचारुकर्णोपभूषणम् । कम्बुग्रीवं सुविस्तीर्णश्रीवत्सांकितवक्षसम् ॥ NarP_1,47.57 // बलित्रिंभागिना भुग्ननाभिना चोदरेण वै । pralaæbëÂabhujaæ विष्णुमथ वापि चतुर्भुजम् ॥ NarP_1,47.58 // समस्थितोरुजघनं सुस्थिराङ्घ्रिकरांबुजंम् । चिन्तयेद्बूह्यभूतं तं पीतनिर्मलवाससम् ॥ NarP_1,47.59 // किरीटचारुकेयूरकटकादिविभूषितम् । ÓÃrÇgaÓaÇkhagadÃkha¬gaprakÃÓavalayäcitam // NarP_1,47.60 // चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् । तावद्यावद् दृढीभूता तत्रैव नृप धारणा ॥ NarP_1,47.61 // वदतस्तिष्टतो यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चित्तात्सिद्धां मन्येत तां तदा ॥ NarP_1,47.62 // ततः शङ्खगदाचक्रशार्ङ्गादि रहितं बुधः । चिन्तये द्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥ NarP_1,47.63 // सा यदा धारणा तद्वदवस्थानवती ततः । किरीटकेयूरमुखैर्भूषणै रहितं स्मरेत् ॥ NarP_1,47.64 // तदेकावयवं चैवं चेतसा हि पुनर्बुधः । कुर्यात्ततो ऽवयविनि प्राणिधानपरो भवेत् ॥ NarP_1,47.65 // तद्रूपप्रत्यये चैकसंनतिश्चान्यनिःस्पृहा । तद्ध्यानं प्रथमैरङ्गैः षङ्भिर्निष्पाद्यते नृप ॥ NarP_1,47.66 // तस्यैवं कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः सो ऽभिधीयते ॥ NarP_1,47.67 // विज्ञानं प्रापकं प्राप्ये परं ब्रह्मणि पार्थिव । प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ॥ NarP_1,47.68 // क्षेत्रज्ञकरणीज्ञानं करणं तेन तस्य तत् । निष्पाद्य मुक्तिकार्यं वै कृतकृत्यो निवर्तते ॥ NarP_1,47.69 // तद्भावभावनापन्नस्ततो ऽसौ परमात्मनः । भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ NarP_1,47.70 // विभेदजनके ज्ञाने नाश मात्यन्तिकं गते । आत्मनो ब्रह्मणाभेदं संमतं कः करिष्यति ॥ NarP_1,47.71 // इत्युक्तस्ते मया योगः खाण्डिक्य परिपृच्छतः । संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ॥ NarP_1,47.72 // खाण्डिक्य उवाच कथितो योगसद्भावः सर्वमेव कृतं मम । तवोपदेशात्सकलो नष्टश्चित्तमलो मम ॥ NarP_1,47.73 // ममेति यन्मया प्रोक्तमसदेतन्न चान्यथा । नरेद्रं गदितुं शक्यमपि विज्ञेयवेदभिः ॥ NarP_1,47.74 // अहं ममेत्यविद्येयं व्यवहारस्तथानयोः । परमार्थस्त्व संलाप्यो वचसां गोचरो न यः ॥ NarP_1,47.75 // तद्गुच्छ श्रेयसे सर्वं ममैतद्भवता कृतम् । यद्विमुक्तिपरो योगः प्रोक्तः केशिद्वजाव्ययः ॥ NarP_1,47.76 // सनन्दन उवाच यथार्हपूजया तेन खाण्डिक्येन स पूजितः । आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः ॥ NarP_1,47.77 // खाण्डिक्यो ऽपि सुतं कृत्वा राजानं योगसिद्धये । विशालामगमत्कृष्णे समावेशितमानसः ॥ NarP_1,47.78 // स तत्रैकान्तिको भूत्वा यमादिगुणसंयुतः । विष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम् ॥ NarP_1,47.79 // केशिध्वजो ऽपि मुक्तयर्थं स्वकर्मक्षपणोन्मुखः । बुभुजे विषयान्कर्म चक्रे चानभिसंधितम् ॥ NarP_1,47.80 // स कल्याणोपभोगैश्च क्षीणपापो ऽमलस्ततः । अवाप सिद्धिमत्यन्तत्रितापक्षपणीं मुने ॥ NarP_1,47.81 // एतत्ते कथितं सर्वं यन्मां त्वं परिपृष्टवान् । तापत्रयचिकित्सार्थं किमन्यत्कथयामि ते ॥ NarP_1,47.82 // इति श्रूबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे सप्तचत्वारिंशत्तमो ऽध्यायः _____________________________________________________________ नारद उवाच श्रुतं मया महामाग तापत्रयचिकित्सितम् । तथापि मे मनो भ्रान्तं न स्थितिं labhateæ'jasà ॥ NarP_1,48.1 // आत्मव्यतिक्रमं ब्रह्मन्दुर्जनाचरितं कथम् । सोढुं शक्येत मनुजैस्तन्ममाख्याहि मानद ॥ NarP_1,48.2 // सूत उवाच तच्छ्रृत्वा नारदेनोक्तं ब्रह्मपुत्रः सनन्दनः । उवाच हर्षसंयुक्तः स्मरन्भघरतचेष्टितम् ॥ NarP_1,48.3 // सनन्दन उवाच अत्र ते कथयिष्यामि इतिहासं पुरातनम् । यं श्रुत्वा त्वन्मनो भ्रान्तमास्थानं लभते भूशम् ॥ NarP_1,48.4 // आसीत्पुरा मुनिश्रेष्ठ भरतो नाम भूपतिः । आर्षभो यस्य नाम्नेदं भारतं खण्डमुच्यते ॥ NarP_1,48.5 // स राजा प्राप्तराज्यस्तु पितृपैतामहं क्रमात् । पालयामास धर्मेण पितृबद्रञ्जयन् प्रजाः ॥ NarP_1,48.6 // र्द्दजे च विविधैर्यज्ञैर्भगवन्तमधोक्षजम् । सर्वदेवात्मकं ध्यायन्नानाकर्मसु तन्मतिः ॥ NarP_1,48.7 // ततः समुत्पाद्य सुतान्विरक्तो विषयेषु सः । मुक्त्वा राज्यं ययौ विद्वान्पुलस्त्यपुहाश्रमम् ॥ NarP_1,48.8 // शालग्रामं महाक्षेत्रं मुमुक्षुजनसेवितम् । तत्रासौ तापसो तापसो भूत्वा विष्णोराराधनं मुने ॥ NarP_1,48.9 // चकार भक्तिभावेन यथालब्धसपर्यया । नित्यं प्रातः समाप्लुत्य निर्मले ऽभलि नारद ॥ NarP_1,48.10 // उपतिष्टेद्रविं भक्त्या गृणन्ब्रह्माक्षरं परम् । अथाश्रमे समागत्य वासुदेवं जगत्पतिम् ॥ NarP_1,48.11 // समाहृतैः स्वयं द्रव्यैः समित्कुशमृदादिभिः । फलैः पुष्पैंस्तथा पत्रैस्तुलस्याः स्वच्छवारिभिः ॥ NarP_1,48.12 // पूजयन्प्रयतो भूत्वा भक्तिप्रसरसंप्लुतः । सचैकदा महाभागः स्नात्वा प्रातः समाहितः ॥ NarP_1,48.13 // चक्रनद्यां जपंस्तस्थौ मुहुर्तत्रयमंबुनि । अथाजगाम तत्तीरं जलं पातुं पिपासिता ॥ NarP_1,48.14 // आसन्नप्सवा ब्रह्मन्नैकैव हिणी वनात् । ततः समभवत्तत्र पीतप्राये जले तया ॥ NarP_1,48.15 // सिंहस्य नादः सुमहान् सर्वप्राणिभयङ्करः । ततः सा सिंहसन्नादादुत्प्लुता निम्नगातटम् ॥ NarP_1,48.16 // अत्युञ्चारोहणेनास्या नद्यां गर्भः पपात ह । तमुह्यमानं वेगेन वीचिमालापरिप्लुतम् ॥ NarP_1,48.17 // जग्राह भरतो गर्भात्पतितं मृगपोतकम् । गर्भप्रच्युतिदुःखेन प्रोत्तुङ्गाक्रणेन च ॥ NarP_1,48.18 // मुनीन्द्र सा तु हरिणी निपपात ममार च । हरिणीं तां विलोक्याथ विपन्नां नृपतापसः ॥ NarP_1,48.19 // मृगपोतं समागृह्य स्वमाश्रममुपागतः । चकारानुदिनं चासौ मृगपोतस्य वै नृपः ॥ NarP_1,48.20 // पोषणं पुष्यमाणश्च स तेन ववृधे मुने । चचाराश्रमपर्यन्तं तृणानि गहनेषु सः ॥ NarP_1,48.21 // दूरं गत्वा च शार्दूलत्रासादभ्याययौ पुनः । प्रातर्गत्वादिदूरं च सायमायात्यथाश्रमम् ॥ NarP_1,48.22 // पुनश्च भरतस्याभूदाश्रमस्योटजान्तरे । तस्यतस्मिन्मृगे दूरसमीपपरिवर्तिनि ॥ NarP_1,48.23 // ÃsŤceta÷ समासक्तं न तथा ह्यच्युते मुने । विमुक्तराज्यतनयः प्रोज्झिताशेषबान्धवः ॥ NarP_1,48.24 // ममत्व स चकारोञ्चैस्तस्मिन्हरिणपोतके । किं वृकैभक्षितो व्याघ्नैः किं सिंहेन निपातितः ॥ NarP_1,48.25 // चिरायमाणे निष्कान्ते तस्यासीदिति मानसम् । प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे ॥ NarP_1,48.26 // समाधिभङ्गस्तस्यासीन्ममत्वाकृष्टमानसः । कालेन गच्छता सो ऽथ कालं चक्रे महीपतिः ॥ NarP_1,48.27 // पितेव सास्त्रं पुत्रेण मृगपोतेन वीक्षितः । मृगमेव तदाद्राक्षीत्त्यजन्प्राणानसावपि ॥ NarP_1,48.28 // मृगो बभूव स मुने तादृशीं भावनां गतः । जाति स्मरत्वादुद्विग्नः संसारस्य द्विजोत्तम ॥ NarP_1,48.29 // विहाय मातरं भूयः शालग्राममुपाययौ । शुष्कैस्तृणैस्तथा पर्णैः स कुर्वन्नात्मपोषणम् ॥ NarP_1,48.30 // मृगत्वहेतुभूतस्य कर्मणो निष्कृतिं ययौ । तत्र चोत्सृष्टदेहो ऽसौ जज्ञे जातिस्मरो द्विजः ॥ NarP_1,48.31 // सदाचारवतां शुद्धे यागिनां प्रवरे कुले । सर्वविज्ञान संपन्नः सर्वशास्त्रार्थतत्त्ववित् ॥ NarP_1,48.32 // अपश्यत्स मुनिश्रेष्ठः स्वात्मानं प्रकृतेः परम् । आत्मनोधिगतज्ञानाद्द्वेवादीनि महामुने ॥ NarP_1,48.33 // सर्वभूतान्यभे देन ददर्श स महामतिः । न पपाठ गुरुप्रोक्तं कृतोपनयनः श्रुतम् ॥ NarP_1,48.34 // न ददर्श च कर्माणि शास्त्राणि जगृहे न च । उक्तो ऽपि बहुशः किञ्चिज्जण्ड vÃkyamabhëata ॥ NarP_1,48.35 // तदप्यसंस्कारगुणं grÃmabhëoktisaæyutam / अपद्धस्तवपुः सो ऽपि मलिनांबरधृङ् मुने ॥ NarP_1,48.36 // क्लिन्नदन्तान्तरः सर्वैः परिभूतः स नागरैः । संमानेन परां हानिं योगर्द्धेः कुरुते यतः ॥ NarP_1,48.37 // जनेनावमतो योगी योगसिद्धिं च विन्दति । tasmäcareta वै योगी सतां धर्ममदूषयन् ॥ NarP_1,48.38 // जना यथावमन्येयुर्गच्छेयुर्नैव संगतिम् । हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः ॥ NarP_1,48.39 // आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने । भुङ्क्ते kulmëavaÂakÃn शाकं त्रन्यफलं कणान् ॥ NarP_1,48.40 // यद्यदाप्नोति स बहूनत्ति वै कालसंभवम् । पितर्युपरते सो ऽथ भ्रातृभ्रातृव्यबान्धवैः ॥ NarP_1,48.41 // कारितः क्षेत्रकर्मादि कदन्नाहारपोषितः । सरूक्षपीनावयवो जडकारी च कर्मणि ॥ NarP_1,48.42 // सर्वलोकोपकरणं बभूवाहारवेतनः । तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम् ॥ NarP_1,48.43 // क्षत्ता सौवीरराज्यस्य विष्टियोग्यममन्यत । स राजा ÓibikÃrƬho गन्तुं कृतमतिर्द्विज ॥ NarP_1,48.44 // बभूवेक्षुमतीतीरे कपिलर्षेर्वराश्रमम् । श्रेयः किमत्र संसारे दुःखप्राये नृणामिति ॥ NarP_1,48.45 // प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम् । उवाह शिबिकामस्य क्षत्तुर्वचनचोदितः ॥ NarP_1,48.46 // नृणां विष्टिगृहीतानामन्येषां सो ऽपि मध्यगः । गृहीतो विष्टिना विप्र सर्वज्ञानैकभाजनम् ॥ NarP_1,48.47 // जातिस्मरो ऽसौ पापस्य क्षयकाम उवाह ताम् । ययौ जडगतिस्तत्र युगमात्रावलोकनम् ॥ NarP_1,48.48 // कुर्वन्मतिमतां श्रेष्ठस्ते त्वन्ये त्वरितं ययुः । विलोक्य नृपतिः सो ऽथ विषमं शिबिकागतम् ॥ NarP_1,48.49 // किमेतदित्याह समं गम्यतां शिबिकावहाः । पुनस्तथैव शिबिकां विलोक्य विषमां हसन् ॥ NarP_1,48.50 // नृपः किमे ऽतदित्याह भवद्भिर्गम्यते ऽन्यथा । भूपतेर्वदतस्तस्य श्रुत्वेत्थं बहुशो वचः । शिबिकावाहकाः प्रोचुरयं यातीत्यसत्वरम् ॥ NarP_1,48.51 // राजोवाच किं श्रान्तो ऽस्यल्पमध्वानं त्वयोढा शिबिका मम । किमायाससहो न त्वं पीवा नासि निरीक्ष्यसे ॥ NarP_1,48.52 // ब्राह्मण उवाच नाहं पीवा न चैवोढा शिबिका भवतो मया । न श्रान्तो ऽस्मि न चायासो वोढान्यो ऽस्ति महीपते ॥ NarP_1,48.53 // राजोवाच प्रत्यक्षं दृश्यते पीवात्वद्यापि शिबिका त्वयि । श्रमश्च भारो द्वहने भवत्येव हि देहिनाम् ॥ NarP_1,48.54 // ब्राह्मण उवाच प्रत्यक्षं भवता भूप यद्दृष्टं मम तद्वद । बलवानबलश्चेति वाच्यं पश्चाद्विशेषणम् ॥ NarP_1,48.55 // त्वयोढा शिबिका चेति त्वय्यद्यापि च संस्थिता । मिथ्या तदप्यत्र भवान् शृणोतु वचनं मम ॥ NarP_1,48.56 // भूमौ पादयुगं चाथ जङ्घे पादद्वये स्थिते । ऊरु जङ्घाद्वयावस्थौ तदाधारं तथोदरम् ॥ NarP_1,48.57 // वक्षस्थलं तथा बाहू स्कन्धौ चोदरसंस्थितौ । स्कन्धाश्रितयें शिबिका ममाधारो ऽत्र किङ्कृतः ॥ NarP_1,48.58 // शिबिकायां स्थितं चेदं देहं त्वदुपलक्षितम् । तत्र त्वमहमप्यत्रेत्युच्यते चेदमन्यथा ॥ NarP_1,48.59 // अहं त्वं च तथान्ये च भूतैरुह्याश्च पार्थिव । गुणप्रवाहपतितो भूतवर्गो ऽपि यात्ययम् ॥ NarP_1,48.60 // कर्मवश्या गुणश्चैते सत्त्वाद्याः पृथिवीपते । अविद्यासंचितं कर्मतश्चाशेषेषु जन्तुषु ॥ NarP_1,48.61 // आत्मा शुद्धो ऽक्षरः शान्तो निर्गुणः प्रकृते परः । प्रवृद्ध्यपचयौ न स्त एकस्याखिलजन्तुषु ॥ NarP_1,48.62 // यदा नोपचयस्तस्य नचैवापचयो नृप । तदापि बालिशो ऽसि त्वं कया युक्त्या त्वयेरितम् ॥ NarP_1,48.63/ भूपादजङ्घाकट्यूरुजठरादिषु संस्थिता । शिबिकेयं यदा स्कन्धे तदा भारः समस्त्वया ॥ NarP_1,48.64 // तथान्यजन्तुभिर्भूप शिबिकोढान केवलम् । शैलद्रुमगृहोत्थो ऽपि पृथिवीसंभवो ऽपि च ॥ NarP_1,48.65 // यथा पुंसः पृथग्भावः प्राकृतैः करणैर्नृप । सोढव्यः सुमहान्भारः कतमो नृप ते मया ॥ NarP_1,48.66 // यद्द्रव्यो शिबिका चेयं तद्द्रव्यो भूतसंग्रहः । भवतो मे ऽखिलस्यास्य समत्वेनोपबृंहितः ॥ NarP_1,48.67 // सनन्दन उवाच एवमुक्त्वाभवंन्मौनी स वहञ्शिबिकां द्विजः । सो ऽपि राजावतीर्योर्व्यां तत्पादौ जगृहे त्वरन् ॥ NarP_1,48.68 // राजोवाच भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्विज । कथ्यतां को भवानत्र जाल्मरुपधरः स्थितः ॥ NarP_1,48.69 // यो भवान्यदपत्यं वा यदागमनकारणम् । तत्सर्वं कथ्यतां विद्वन्मह्यं शुश्रूषवे त्वया ॥ NarP_1,48.70 // ब्राह्मण उवाच श्रूयतां को ऽहमित्येतद्वक्तुं भूप न शक्यते । उपयोगनिमित्तं च सर्वत्रागमनक्रिया ॥ NarP_1,48.71 // सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ । धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देहादिमृच्छति ॥ NarP_1,48.72 // सर्वस्यैव हि भूपाल जन्तोः सर्वत्र कारणम् । धर्माधर्मौं यतस्तस्मात्कारणं पृच्छ्यते कुतः ॥ NarP_1,48.73 // राजोवाच धर्माधर्मौं न संदेहः सर्वकार्येषु कारणम् । उपभोगनिमित्तं च देहाद्देहान्तरागमः ॥ NarP_1,48.74 // यत्त्वेतद्भवता प्रोक्तं को ऽहमित्येतदात्मनः । वक्तुं न शक्यते श्रोतुं तन्ममेच्चा प्रवर्तते ॥ NarP_1,48.75 // यो ऽस्ति यो ऽहमिति ब्रह्मन्कथं वक्तुं न शक्यते । आत्मन्येव न दोषाय शब्दो ऽहमिति यो द्विजा ॥ NarP_1,48.76 // ब्राह्मण उवाच शब्दो ऽहमिति दोषाय नात्मन्येवं तथैव तत् । अनात्मन्यात्मविज्ञानं शब्दो वा श्रुतिलक्षणः ॥ NarP_1,48.77 // जिह्वा ब्रवीत्यहमिति दन्तौष्टतालुक नृप । एतेनाहं यतः सर्वे वाङ्निष्पादनहेतवः ॥ NarP_1,48.78 // किं हेतुभिर्वदूत्येषा वागेवाहमिति स्वयम् । तथापि वागहमेद्वक्तुमित्थं न युज्यते ॥ NarP_1,48.79 // पिण्डः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः । ततो ऽहमिति कुत्रैनां संज्ञां राजन्करोम्यहम् ॥ NarP_1,48.80 // यद्यन्यो ऽस्ति परः को ऽपि मत्तः पार्थिवसत्तम् । न देहो ऽहमयं चान्ये वक्तुमेवमपीष्यते ॥ NarP_1,48.81 // यदा समस्तदेहेषु पुमानेको व्यवस्थितः । तददा हि को भवान्को ऽहमित्येतद्विफलं वचः ॥ NarP_1,48.82 // त्वं राजा शिबिका चेयं वयं वाहाः पुरः सराः । अयं च भवतो लोको न सदेतन्नृपोच्यते ॥ NarP_1,48.83 // वृक्षाद्दारु ततश्चेयं शिबिका त्वदधिष्टिता । क्व वृक्षसंज्ञा वै तस्या दारुसंज्ञाथवा नृप ॥ NarP_1,48.84 // v­k«ÃrƬho महाराजो नायं वदति ते जनः । न च दारुणि सर्वस्त्वां ब्रवीति शिबिकागतम् ॥ NarP_1,48.85 // शिबिकादारुसंघातो स्वनामस्थितिसंस्थितः । अन्विष्यतां नृपश्रेष्ठानन्ददाशिबिका त्वया ॥ NarP_1,48.86 // एवं छत्रं शलाकाभ्यः पृथग्भावो विमृश्यताम् । क्व जातं छत्रमित्येष न्यायस्त्वयि तथा मयि ॥ NarP_1,48.87 // पुमान्स्त्री गौरजा बाजी कुञ्जरो विहगस्तरुः । देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ॥ NarP_1,48.88 // पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपैते कर्मयोनयः ॥ NarP_1,48.89 // वस्तु राजेति यल्लेके यञ्च राजभटात्मकम् । तथान्यश्च नृपेत्थं तन्न सत्यं कल्पनामयम् ॥ NarP_1,48.90 // यस्तु कालान्तरेणापि नाशसंज्ञामुपैति वै । परिणामादिसंभूतं तद्वस्तु नृप तञ्च किम् ॥ NarP_1,48.91 // त्वं राजा सर्वसोकस्य पितुः पुत्रो रिपो रिपुः । पत्न्याः पतिः पिता सूनोः कस्त्वं भूप वदाम्यहम् ॥ NarP_1,48.92 // त्वं किमेतच्चिरः किं तु शिरस्तव तथो दरम् । किमु पादादिकं त्वेतन्नैव किं ते महीपते ॥ NarP_1,48.93 // समस्तावयवेभ्यस्त्वं पृथग्भूतो व्यवस्थितः । को ऽहमित्यत्र निपुणं भूत्वा चिन्तय पार्थिव ॥ NarP_1,48.94 // एवं व्यवस्थिते तत्त्वे मयाहमिति भावितुम् । पृथकूचरणनिष्पाद्यं शक्यं तु नृपते कथम् ॥ NarP_1,48.95 // इति शृबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वि.पा.ष्टचत्वारिंशो ऽध्यायः _____________________________________________________________ सनन्दन उवाच निशम्य तस्येति वचः परमार्थसमन्वितम् । प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ॥ NarP_1,49.1 // राजोवाच भगवन्यत्त्वया प्रोक्त परमार्थमयं वचः । श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः ॥ NarP_1,49.2 // एतद्विवेकविज्ञानं यदि शेषेषु जन्तुषु । भवता दर्शितं विप्र तत्परं प्रकृतेर्महत् ॥ NarP_1,49.3 // नाहं वहामि शिबिकां शिबिका मयि न स्थिता । शरीरमन्यदस्मत्तो येनेयं शिबिका धृता ॥ NarP_1,49.4 // गुण प्रवृत्तिर्भूतानां प्रवृत्तिः कर्मचोदिता । प्रवर्तन्ते गुणाश्चैते किं ममेति त्वयोदितम् ॥ NarP_1,49.5 // एतस्मिन्परमार्थज्ञ मम श्रोत्रपथं गते । मनो विह्वलतामेति परमार्थार्थतां गतम् ॥ NarP_1,49.6 // पूर्वमेव महाभाग कपिलर्षिमहं द्विज । प्रष्टुमभ्युद्यतो गत्वा श्रेयः किन्त्वत्र संशये ॥ NarP_1,49.7 // तदन्तरे च भवता यदिदं वाक्यमीरितम् । तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ॥ NarP_1,49.8 // कपिलर्षिर्भगवतः सर्वभूतस्य वै किल । विष्णोरंशो जगन्मोहनाशाय समुपागतः ॥ NarP_1,49.9 // स एव भगवान्नूनमस्माकं हितकाम्यया । प्रत्यक्षतामनुगतस्तथैतद्भवतोच्यते ॥ NarP_1,49.10 // तन्मह्यं मोहनाशाय यच्छ्रेयः परमं द्विज । तद्वदाखिल विज्ञानजलवीच्युजधिर्भवान् ॥ NarP_1,49.11 // ब्राह्मण उवाच भूयः पृच्छसि किं श्रेयः परमार्थेन पृच्छसि । श्रेयांसि परमार्थानि ह्यशेषाण्येन भूपते ॥ NarP_1,49.12 // देवताराधनं कृत्वा धनसंपदमिच्छति । पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप ॥ NarP_1,49.13 // विवकिनस्तु संयोगः श्रेयो ऽसौ परमात्मना । कर्मयज्ञादिकं श्रेयः स्वर्लोकपलदायि यत् ॥ NarP_1,49.14 // श्रेयः प्रधानं च फले तदेवानभिसंहिते । आत्मा ध्येयः सदा भूप योगयुक्तैस्तथा परैः ॥ NarP_1,49.15 // श्रेय स्तस्यैव संयोगः श्रेयो यः परमात्मनः । श्रेयांस्येवमनेकानि शतशो ऽथ सहस्रशः ॥ NarP_1,49.16 // संत्यत्र परमार्थास्तु न त्वेते श्रूयतां च मे । धर्मो ऽयं त्यजते किं तु परमार्थो धनं यदि ॥ NarP_1,49.17 // व्ययश्चक्रियत कस्मात्कामप्राप्त्युपलक्षणः । मुत्रश्चेत्परमार्थाख्यः सो ऽप्यन्यस्य नरेश्वर ॥ NarP_1,49.18 // परमार्थभूतः सो ऽन्यस्य परमार्थो हि नः पिता । एवं न परमार्थो ऽस्ति जगत्यत्र चराचरे ॥ NarP_1,49.19 // परमार्थो हि कार्याणि करणानामशेषतः । राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि ॥ NarP_1,49.20 // परमार्था भवन्त्यत्र न भवन्ति च वै ततः । ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव ॥ NarP_1,49.21 // परमार्थभूतं तत्रापि श्रूयतां गदतो मम । यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया ॥ NarP_1,49.22 // तत्कारणानुगमनाज्जायते नृप मृन्मयम् । एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः ॥ NarP_1,49.23 // निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी । अनाशी परमार्थस्तु प्राज्ञैरभ्युपगम्यते ॥ NarP_1,49.24 // यत्तुं नाशि न संदेहो नाशिद्रव्योपपादितम् । तदेवापलदं कर्म परमार्थो मतो मम ॥ NarP_1,49.25 // मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् । ध्यानमेवात्मनो भूपपरमार्थार्थशब्दितम् ॥ NarP_1,49.26 // भेदकारि परेभ्यस्तु परमार्थो न भेदवान् । परमार्थात्मनोर्योगः परमार्थ इतीष्यते ॥ NarP_1,49.27 // मिथ्यैतदन्यद्द्रव्यं हि नैतद्द्रव्यमयं यतः । तस्माच्छ्रेयांस्यशेषाणि नृपैतानि न संशयः ॥ NarP_1,49.28 // परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम । एको व्यापी समः शुद्धो निर्गुण प्रकृतेः परः ॥ NarP_1,49.29 // जन्मवृद्ध्यादिरहित आत्मा सर्वगतो नृप । परिज्ञानमयो सद्भिर्नामजात्यादिभिविभुः ॥ NarP_1,49.30 // न योगवान्न युक्तो ऽभून्नैव पार्थिवः योक्ष्यति । तस्यात्मपरदेहेषु सतो ऽप्येकमयं हि तत् ॥ NarP_1,49.31 // विज्ञानं परमार्थो ऽसौ वेत्ति नो ऽतथ्यदर्शनः । वेणुरङ्घ्रविभेदेन भेदः षङ्जादिसंज्ञितः ॥ NarP_1,49.32 // अभेदो व्यापिनो वायोस्तथा तस्य महात्मनः । एकत्वं रूपभेदश्च वाह्यकर्मप्रवृत्तिजः ॥ NarP_1,49.33 // देवादिभेदमध्यास्ते नास्त्येवाचरणो हि सः । शृण्वत्र भूप प्राग्वृत्तं यद्गीतमृभुणा भवेत् ॥ NarP_1,49.34 // अवबोधं जनयतो निदाधस्य द्विजन्मनः । ऋभुर्नामाबवत्पुत्रो ब्रह्मणः परमेष्टिनः ॥ NarP_1,49.35 // विज्ञात तत्त्वसद्भावो निसर्गादेव भूपते । तस्य शिष्यो निदाघो ऽभूत्पुलस्त्यतनयः पुरा ॥ NarP_1,49.36 // प्रादादशेषविज्ञानं स तस्मै परया मुदा । अवाप्तज्ञान तत्त्वस्य न तस्याद्वैतवासना ॥ NarP_1,49.37 // स ऋभुस्तर्कयामास निदाघस्य नरेश्वर । देविकायास्तटे वीर नागरं नाम वै पुरम् ॥ NarP_1,49.38 // समृद्धमतिरम्यं च पुलस्त्येन निवेशितम् । रम्योपवनपर्यन्तं स तस्मिन्पार्थवोत्तम ॥ NarP_1,49.39 // निदाधनामायोगज्ञस्तस्य शिष्यो ऽभवत्पुरा । दिव्ये वर्षसहस्रे तु समतीते ऽस्य तत्पुरम् ॥ NarP_1,49.40 // जगाम स ऋभुः शिष्यं निदाघमवलोकितुम् । स तस्य वैश्वदेवन्ति द्वारालोकनगोचरः ॥ NarP_1,49.41 // स्थित स्तेन गृहीतार्थो निजवेश्म प्रवेशितः । प्रक्षालिताङ्घ्रिपाणिं च कृतासनपरिग्रहम् ॥ NarP_1,49.42 // उवाच स द्विजश्रेष्ठो भुज्यतामिति सादरम् । ऋभुरुवाच भो विप्रवर्य भोक्तव्यं यदत्र भवतो गृहे ॥ NarP_1,49.43 // तत्कथ्यतां कदन्नेषु न प्रीतिः सततं मम । निदाघ उवाच सक्तुयावकव्रीहीनामपूपानां च मे गृहे ॥ NarP_1,49.44 // यद्रोचते द्विजश्रेष्ठ तावद्भुङ्क्ष्व यथेच्छया । ऋभुरुवाच कदन्नानि दिजैतानि मिष्टमन्नं प्रयच्छ मे ॥ NarP_1,49.45 // संयावपायसादीनि चेक्षुका रसवन्ति च । निदाघ उवाच गृहे शालिनि मद्गेहे यत्किञ्चिदति शोभनम् ॥ NarP_1,49.46 // भोज्येषु साधनं मिष्टं तेनास्यान्नं प्रसाधय । इत्युक्ता तेन सा पत्नी मिष्टमन्नं द्विजस्य तत् ॥ NarP_1,49.47 // प्रसाधितवती तद्वै भर्तुर्वचनगौरवात् । न भुक्तवन्तमिच्छातो मिष्टमन्नं महामुनिम् ॥ NarP_1,49.48 // निदाघः प्राहभूपाल प्रश्रयावनतः स्थितः । निदाघ उवाच अपि ते परमा तृप्तिरुत्पन्ना पुष्टिरेव ॥ NarP_1,49.49 // अपि ते मानसं स्वस्थमाहारेण कृतं द्विज । क्व निवासी भवान्विप्र क्व वा गन्तुं समुद्यतः ॥ NarP_1,49.50 // आगम्यते च भवता यतस्तश्च निवेद्यताम् । ऋमुरुवाच क्षुधितस्य च भुक्ते ऽन्ने तृप्तिर्ब्रह्मन्विजायते ॥ NarP_1,49.51 // न मे क्षुधा भवेत्तॄप्तिः कस्मान्मां द्विज पृच्छति । वह्निना पार्थिवेनादौ दग्धे वै क्षुरापीश्वः ॥ NarP_1,49.52 // भवत्यंभसि च क्षीणे नृणां तृष्णासमुद्भवः । क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज ॥ NarP_1,49.53 // ततः क्षुत्संभवाभावात्तृप्तिरस्त्येव मे सदा । मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज ॥ NarP_1,49.54 // चेतसो यस्य यत्पृष्टं पुमानेभिर्न युज्यते । क्व निवासस्तवेत्युक्तं क्व गन्तासि च यत्त्वया ॥ NarP_1,49.55 // कुतश्चागम्यते त्वेतात्र्रितये ऽपि निबोध मे । पुमान्सवर्गतो व्यापीत्याकाशवदयं यतः ॥ NarP_1,49.56 // कुतः कुत्र क्व गन्तासीत्येतदप्यर्थवत्कथम् । सो ऽहं गन्ता न चागन्ता नैकदेशनिकेतनः ॥ NarP_1,49.57 // त्वं चान्ये च न च त्वं त्वं नान्ये नैवाहमप्यहम् । मिष्टन्ने मिष्टमित्येषा जिह्वा सा मे कृता तव ॥ NarP_1,49.58 // किं वक्ष्यतीति तत्रापि श्रूयतां द्विजसत्तमा । मिष्टमेव यदामिष्टं तदेवोद्वेगकारणम् ॥ NarP_1,49.59 // अमिष्टं जायते मिष्टं मिष्टादुद्विजते जनः । आदिमध्यावसानेषु किमन्नं रुचिकारणम् ॥ NarP_1,49.60 // मृण्मयं हि मृदा यद्वद्गृहं लिप्तं स्थिरीभवेत् । पार्थिवो ऽयं तथा देहः पार्थिवैः परमाणुभिः ॥ NarP_1,49.61 // यवगोधूममुद्गादिर् घृतं तैलं पयो दधि । गुडः फलानीति तथा पार्थिवाः परमाणवः ॥ NarP_1,49.62 // तदेतद्भवता ज्ञात्वा मिष्टामिष्टविचारि यत् । तन्मनः शमनालबि कार्यं प्राप्यं हि मुक्तये ॥ NarP_1,49.63 // इत्याकर्ण्य वचस्तस्य परमार्थाश्रितं नृप । प्रणिपत्य महाभागो निदाघो वाक्यमब्रवीत् ॥ NarP_1,49.64 // प्रसीद मद्धितार्थाय कथ्यतां यस्त्वमागतः । नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्विज ॥ NarP_1,49.65 // ऋभुरुवाच ऋभुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज । इहागतो ऽहं दास्यामि परमार्थं सुबोधितम् ॥ NarP_1,49.66 // एक एवमिदं विद्धि न भेदि सकलं जगत् । वासुदेवाभिधेयस्य स्वरुपं परात्मनः ॥ NarP_1,49.67 // ब्रह्मण उवाच तथेत्युक्त्वा निदाधेन प्रणिपातपुरः सरम् । पूजितः परया भक्त्यानिच्छितः प्रययौ विभुः ॥ NarP_1,49.68 // पुनवषसहस्रन्ते समायातो नरेश्वर । निदाघज्ञानदानाय तदेव नगरं गुरुः ॥ NarP_1,49.69 // नगरस्य बहिः सो ऽथ निदाघं दृष्टवान् मुनिम् । महाबलपरीवारे पुरं विशति पार्थिवे ॥ NarP_1,49.70 // दूरस्थितं महाभागे जनसंमर्दवर्जकम् । क्षुत्क्षामकण्ठमायान्तमरण्यात्ससमित्कुशम् ॥ NarP_1,49.71 // दृष्ट्वा निदाघं स ऋभुरुपागत्याभिवाद्य च । उवाच कस्मादेकान्तं स्थीयत भवता द्विज ॥ NarP_1,49.72 // // निदाघ उवाच भो विप्र जनसंमर्द्दो महानेष जनेश्वरे । प्रविवक्षौ पुरे रम्ये तेनात्र स्थीयते मया ॥ NarP_1,49.73 // ऋभुरुवाच नराधिपो ऽत्र कतमः कतमश्चेतरो जनः । कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो मतो मम ॥ NarP_1,49.74 // निदाघ उवाच यो ऽयं गजेन्द्रमुन्मत्तमद्रिशृङ्गसमुच्छ्रयम् । अधिरुढो नरेन्द्रो ऽयं परितो यस्तथेतरः ॥ NarP_1,49.75 // ऋभुरुवाच एतौ हि गजराजानौ दृष्टौ हि युगपन्मया । भवता निर्विशेषेण पृथग्वेदोपलक्षितौ ॥ NarP_1,49.76 // तत्कथ्यतां महाभाग विशेषो भवतानयोः । ज्ञातुमिच्छाम्यहं को ऽत्र गजः को वा नराधिपः ॥ NarP_1,49.77 // निदाध उवाच गजोयो ऽयमधो ब्रह्मन्नुपर्यस्यैष भूपतिः । वाह्यवाहकसंबन्धं को न जानाति वै द्विज ॥ NarP_1,49.78 // ऋभुरुवाच ब्रह्मन्यथाहं जानीयां तथा मामवबोधय । अधः सत्त्वविभागं किं किं चोर्द्धमभिधीयते ॥ NarP_1,49.79 // ब्राह्मण उवाच इत्युक्त्वा सहसारुह्य निदाघः प्राह तं ऋभुम् । श्रयतां कथयाम्येष यन्मां त्वं परिपृच्छसि ॥ NarP_1,49.80 // उपर्यहं यथा राजा त्वमधःकुञ्जरो यथा । अवबोधाय ते ब्रह्मन्दृष्टान्तो दर्शितो मया ॥ NarP_1,49.81 // ऋभुरुवाच त्वं राजेव द्विजश्रेष्ठ स्थितो ऽहं गजवद्यदि । तदेवं त्वं समाचक्ष्व कतमस्त्वमहं तथा ॥ NarP_1,49.82 // ब्राह्मण उवाच इत्युक्तः सत्वरस्तस्य चरणावभिवन्द्य सः । निदाधः प्राह भगवन्नाचार्यस्त्वमृभुर्मम् ॥ NarP_1,49.83 // नान्यस्याद्वै वसंस्कारसंस्कृतं मानसं तथा । यथाचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम् ॥ NarP_1,49.84 // ऋभुरुवाच तवोपदेशदानाय पूर्वशुश्रूषणात्तव । गुरुस्नेहादृभुर्नामनिदाघं समुपागतः ॥ NarP_1,49.85 // तदेतदुपदिष्टं ते संक्षेपेण महामते । परमार्थसारभूतं यत्तदद्वैतमशेषतः ॥ NarP_1,49.86 // ब्राह्मण उवाच एवमुक्त्वा ददौ विद्यां निदाघं स ऋभुर्गुरुः । निदाघो ऽप्युपदेशेन तेनाद्वैतपरो ऽभवत् ॥ NarP_1,49.87 // सर्वभूतान्यभेदेन ददृशे स तदात्मनः । तथा ब्रह्मतनौ मुक्तिमवाच परमाद्विजः ॥ NarP_1,49.88 // तथा त्वमपि धर्मज्ञ तुल्यात्मरिपुबान्धवः । भव सर्वगतं ज्ञानमात्मानमवनीपते ॥ NarP_1,49.89 // सितनीलादिभेदेन यथैकं दृश्यते नभः । भ्रान्तदृष्टिभिरात्मापि तथैकः सन्पृथक् पृथक् ॥ NarP_1,49.90 // एकः समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततो ऽन्यत् । सो ऽहं स च त्वं स च सर्वमेतदात्मांस्वयं भात्यपभेदमोहः ॥ NarP_1,49.91 // सनन्दन उवाच इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः । स चापि जातिस्मरणावबोदस्तत्रैव जन्मन्यपवर्गमाप ॥ NarP_1,49.92 // परमार्थाध्यात्ममेतत्तुभ्यमुक्तं मुनीश्वर । ब्राह्मणक्षत्रियविशां Órort­ÃïÃæ चापि मुक्तिदम् ॥ NarP_1,49.93 // यथा पृष्टं त्वया ब्रह्मंस्तथा ते गदितं मया । ब्रह्मज्ञानमिदं शुद्धं किमन्यत्कथयामि वै ॥ NarP_1,49.94 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वि.पा.एकोनपञ्चाशत्तमोध्यायः _____________________________________________________________ सूत उवाच श्रुत्वा सनन्दनस्येत्थं वचनं नारदो मुनिः । असंतुष्ट इव प्राह भ्रातरं तं सनन्दनम् ॥ NarP_1,50.1 // नारद उवाच भगवन्सर्वमाख्यातं यत्पृष्टं भवतो मया । तथापि नात्मा प्रीयेत शृण्वन्हरिकथां मुहुः ॥ NarP_1,50.2 // श्रूयते व्यासपुत्रस्तु शुकः परमधर्मवित् । सिद्धिं सुमहतीं प्राप्तो निर्विण्णो ऽवान्तरं बहिः ॥ NarP_1,50.3 // ब्रह्मन्पुंसस्तु विज्ञानं महतां सेवनं विना । न जायते कथं प्राप्तो ज्ञानं व्यासात्मजः शिशुः ॥ NarP_1,50.4 // तस्य जन्मरहस्यं मे कमचाप्यस्य शृण्वते । समाख्याहि महाभाग mo7शास्त्रार्थविद्भवान् ॥ NarP_1,50.5 // सनन्दन उवाच शृणु विप्रप्रवक्ष्यामि शुकोत्पत्तिं समासतः । यां श्रुत्वा ब्रह्मतत्त्वज्ञो जायते मानवो मुने ॥ NarP_1,50.6 // न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः । ऋषयश्चक्रिरे धर्मं यो ऽनूचानः स नो महान् ॥ NarP_1,50.7 // नारद उवाच अनूचानः कथंब्रह्मन्पुमान्भवति मानद । तन्मे कर्म समाचक्ष्व श्रोतुं कौतूहलं मम ॥ NarP_1,50.8 // सनन्दन उवाच शृणु नारद वक्ष्यामि ह्यनूचानस्य लक्षणम् । यज्ज्ञात्वा साङ्गवेदानामभिज्ञो जायते नरः ॥ NarP_1,50.9 // शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा । छन्दःशास्त्रं षडेतानि वादाङ्गानि विदुर्बुधाः ॥ NarP_1,50.10 // ऋग्वेद्रो ऽथ यदुर्वेदः सामवेदो ह्यथर्वणः । वेदाश्चत्वार एवैते प्रोक्ता धर्मनिरूपणे ॥ NarP_1,50.11 // सांगान्वेदान्गुरोर्यस्तु समधीते द्विजोत्तमः । सो ऽनूचानः प्रभवति नान्यथा ग्रन्थकोटिभिः ॥ NarP_1,50.12 // नारद उवाच अङ्गानां लक्षणं ब्रूहि वेदानां चापि विस्तरात् । त्वंमस्मासु महाविज्ञः सांगेष्वेतेषु मानद ॥ NarP_1,50.13 // सनन्दन उवाच प्रश्नभारो ऽयमतुलस्त्वया मम कृतो द्विज । संक्षेपात्कथयिष्यामि सारमेषां सुनिश्चितम् ॥ NarP_1,50.14 // स्वरः प्रधानः शिक्षायां कीर्त्तितो मुनिभिर्दिजैः । वेदानां वेदविद्भिस्तु तच्छृणुष्व वदामि ते ॥ NarP_1,50.15 // आर्चिकं गाथिकं चैव सामिकं च स्वरान्तरम् । कृतान्ते स्वरशास्त्राणां प्रयोक्तव्य विशेषतः ॥ NarP_1,50.16 // एकान्तरः स्वरो ह्यप्सु गाथासुद्व्यन्तरः स्वरः । सामसु त्र्यन्तरं विद्यादेतावत्स्वरतो ऽन्तरम् ॥ NarP_1,50.17 // ऋक्सामयजुरङ्गानि ये यज्ञेषु प्रयुञ्जते । अविज्ञानाद्धि शिक्षायास्तेषां भवति विस्वरः ॥ NarP_1,50.18 // मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिर्नास्ति यथेन्द्रशत्रुः स्वरतो ऽपराधात् ॥ NarP_1,50.19 // उरः कण्ठः शिरश्चैव स्थानानि त्रीणि वाङ्क्ये । सवनान्याहुरेतानि साम vÃpyarddhatoæ'taram // NarP_1,50.20 // उरः सप्तविवारं स्यात्तथा कण्ठस्तथा शिरः । न च शक्तो ऽसि व्यक्तस्तु तथा प्रावचना विधिः ॥ NarP_1,50.21 // कठकालापवृत्तेषु तैत्तिराह्वरकेषु च । ऋग्वेदे सामवेदे च वक्तव्यः प्रथमः स्वरः ॥ NarP_1,50.22 // ऋग्वेदस्तु द्वितीयेन तृतीयेन च वर्तते । उच्चमध्यमसंघातः स्वरो भवति पार्थिवः ॥ NarP_1,50.23 // तृतीय प्रथमक्रुष्टा कुर्वन्त्याह्वरकान् स्वरान् । द्वितीयाद्यास्तु मद्रान्तास्तैत्तिरीयाश्चतुःस्वरान् ॥ NarP_1,50.24 // प्रथमश्च द्वितीयश्च तृतीयो ऽथ चतुर्थकः । मन्द्रः क्रुष्टो मुनीश्वर एतान्कुर्वन्ति सामगाः ॥ NarP_1,50.25 // द्वितीयप्रथमावेतौ नाण्डिभाल्लविनौ स्वरौ । तथा शातपथावेतौ स्वरौ वाजसनेयिनाम् ॥ NarP_1,50.26 // एते विशेषतः प्रोक्ताः स्वरा वै सार्ववैदिकाः । इत्येतञ्चरितं सर्वं स्वराणां सार्ववैदिकम् ॥ NarP_1,50.27 // सामवेदे तु वक्ष्यामि स्वराणां चरितं यथा । अल्पग्रन्थं प्रभूतार्थं सामवेदाङ्गमुत्तमम् ॥ NarP_1,50.28 // तानरागस्वरग्राममूर्च्छनानां तु लक्षणम् । पवित्रं पावनं पुण्यं यथा तुभ्यं प्रकीर्तितम् ॥ NarP_1,50.29 // शिक्षामाहुर्द्विजातीनामृग्यजुः सामलक्षणम् । सप्त स्वरास्रयो ग्रामा मृर्छनास्त्वेकविंशतिः ॥ NarP_1,50.30 // ताना एकोनपञ्चाशदित्येतःस्वरमण्डलम् । षङ्जश्च ऋषभश्चैव गान्धारो मध्यमस्तथा ॥ NarP_1,50.31 // पञ्चमो धैवतश्चैवं निषादः सप्तमः स्वरः । षङ्जमध्यमगान्धारास्ररयो ग्रामाः प्रकीर्तिताः ॥ NarP_1,50.32 // भूर्ल्लोकाज्जायते षङ्जो bhuvarlokäca मध्यमः । svargÃbhräcaiva गान्धारो ग्रामस्थानानि त्रीणि हि ॥ NarP_1,50.33 // स्वराणां च विशेषेण ग्रामरागा इति स्मृताः । विंशतिर्मध्यमग्रामे षङ्जग्रामे चतुर्दश ॥ NarP_1,50.34 // तानान्पं चदशेच्छन्ति गान्धारे सामगायिनाम् । नदी विशाला सुमुखी चित्रा चित्रवती मुखा ॥ NarP_1,50.35 // बला चाप्यथ विज्ञेया देवानां सप्त मूर्छनाः । आप्यायिनी विश्वभृता चन्द्रा हेमा कपर्दिनी ॥ NarP_1,50.36 // मैत्री च बार्हती चैव पितॄणां सप्त मूर्छनाः । षङ्जे तूत्तरमन्द्रा स्यादृषभे चाभिरूहता ॥ NarP_1,50.37 // अश्वक्रान्ता तु गान्धारे तृतीया मूर्च्छना स्मृता । मध्यमे खलु सौवीरा हृषिका पञ्चमे स्वरे ॥ NarP_1,50.38 // धैवते चापि विज्ञेया मूर्छना तूत्तरा मता । निषादे रजनीं विद्यादृषीणां सप्त मूर्छनाः ॥ NarP_1,50.39 // उपजीवन्ति गन्धर्वा देवानां सप्त मूर्छनाः । पितॄणां मूर्च्छानाः सप्त तथा यक्षा न संशयः ॥ NarP_1,50.40 // ऋषीणां मूर्छनाः सप्त यास्त्विमा लौकिकाः स्मृताः । षङ्जः प्रीणाति वै देवानृषीन्प्रीणाति चर्षभः ॥ NarP_1,50.41 // पितॄन् प्रीणाति गान्धारो गन्धर्वान्मध्यमः स्वरः । देवान्पितॄनृषींश्चैव स्वरः प्रीणाति पञ्चमः ॥ NarP_1,50.42 // यक्षान्निषादः प्रीणाति भूतग्रामं च धैवतः । गानस्य तु दशविधा गुणवृत्तिस्तु तद्यथा ॥ NarP_1,50.43 // रक्तं पूर्णमलङ्कृतं प्रसन्नं व्यक्तं विक्रुष्टं श्लक्ष्णं समं सुकुमारं मधुरमिति गुणास्तत्र रक्तं नाम वेणुवीणास्वराणामेकीभावं रक्तमित्युच्यते पूर्णं नाम स्वरश्रुतिपूरणाच्छन्दः पादाक्षरं संयोगात्पूर्णमित्युच्यते अलङ्कृतं नामोरसि शिरसि कण्ठयुक्तमित्यलङ्कृतं प्रसन्नं नामापगतागद्गदनिर्विशङ्कं प्रसन्नमित्युच्यते व्यक्तं नाम पदपदार्थप्रकृतिविकारागमनोपकृत्तद्धितसमासधातुनिपातोपसर्गस्वरलिङ्गं वृत्तिवार्त्तिकविभक्त्यर्थवचनानां सम्यगुपपादनं व्यक्तमित्युच्यते विक्रुष्टं नामोञ्चैरुञ्चारितं व्यक्तपदाक्षरं विक्रुष्टमित्युच्यते श्लेक्ष्णं नाम द्रुतमविलंबितमुच्चनीचप्लुतसमाहारहेलतालोपनयादिभिरुपपादनाभिः श्लक्ष्णमित्युच्यते समं नामावापनिर्वापप्रदेशे प्रत्यन्तरस्थानानां समासः सममित्युच्यते सुकुमारं नाम मृदुपदवर्णस्वरकुहगरणयुक्तं सुकुमारमित्युच्यते मधुरं नाम स्वभावोपनीतललितपदाक्षरगुणसमृद्धं मधुरमित्युच्यते एवमेतैर्दशभिर्गुणैर्युक्तं गानं भवति ॥ 1॥ बवन्ति चात्र श्लोकाः शङ्कितं भीषणं भीतमुद्धुष्टमनुनासिकम् । काकस्वरं मूर्द्धगतं तथा स्थानविवर्जितम् ॥ NarP_1,50.44 // विस्तरं विरसं चैव विश्लिष्टं विषमाहतम् । व्याकुलं तालहीनं च गीतिदोषाश्चतुर्दश ॥ NarP_1,50.45 // आचार्याः सममिच्छन्ति पदच्छेदं तु पण्डिताः । स्रियो मधुरमिच्छन्ति विक्रुष्टमितरे जनाः ॥ NarP_1,50.46 // पद्मपत्रप्रभः षङ्ज ऋषभः शुकपिञ्जरः । कनकाभस्तु गान्धारो मध्यमः कुन्दसन्निभः ॥ NarP_1,50.47 // पञ्चमस्तु भवेत्कृष्णः पीतकं धैवतं विदुः । निषादः सर्ववर्णः स्यादित्येताः स्वरवर्णताः ॥ NarP_1,50.48 // पचमो मध्यमः षङ्ज इत्येते ब्राह्मणाः स्मृताः । ऋषभो धैवतश्चापीत्येतौ वै क्षत्रियावुभौ ॥ NarP_1,50.49 // गान्धारश्च निषादश्च वैश्यावर्द्धेन वै स्मृतो । शूद्रत्वं विधिनार्द्धेन पतितत्वान्न संशयः ॥ NarP_1,50.50 // ऋषभो मूर्छितवर्जितो धैवतसहितश्च पञ्चमो यत्र । निपतति मध्यमरागे स निषादं षाङ्जवं विद्यात् ॥ NarP_1,50.51 // यदि पञ्चमो विरमते गान्धारश्चान्तरस्वरो भवति । ऋषभो निषादसहितस्तं पञ्चममीदृशं विद्यात् ॥ NarP_1,50.52 // गान्धारस्याधिपत्येन निषादस्य गतागतैः । धैवतस्य च दौर्बल्यान्मध्यमग्राम उच्यते ॥ NarP_1,50.53 // ईषत्पृष्टो निषादस्तु गान्धारश्चाधिको भवेत् । धैवतः कंपितो यत्र स षङ्गयाम ईरितः ॥ NarP_1,50.54 // अन्तरस्वरसंयुक्तः काकलिर्यत्र दृश्यते । तं तु साधारितं विद्यात्पञ्चमस्थं तु कैशिकम् ॥ NarP_1,50.55 // कैशिकं भावयित्वा तु स्वरैः सर्वैः समन्ततः । यस्मा त्तु मध्यमे न्यासस्तस्मात्कैशिकमध्यमः ॥ NarP_1,50.56 // काकलिर्दृश्यते यत्र प्राधान्यं पञ्चमस्य तु । कश्यपः कैशिकं प्राह मध्यमग्रामसंभवम् ॥ NarP_1,50.57 // गेति गेयं विदुः प्राज्ञा धेति कारुप्रवादनम् । वेति वाद्यस्य संज्ञेयं गन्धर्वस्य प्ररोचनम् ॥ NarP_1,50.58 // यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरः । यो द्वितीयः स गान्धारस्तृतीयस्त्वृषभः स्मृतः ॥ NarP_1,50.59 // चतुर्थः षङ्ज इत्याहुः पञ्चमो धैवतो भवेत् । षष्ठो निषादो विज्ञेयः सप्तमः पञ्चमः स्मृतः ॥ NarP_1,50.60 // षङ्जं मयूरो वदति गावो रंभन्ति चर्षभम् । अजाविके तु गान्धारं क्रइञ्चो वदति मध्यमम् ॥ NarP_1,50.61 // पुष्पसाधारणे काले कोकिला वक्ति पञ्चमम् । अश्वस्तु धैवतं वक्ति निषआदं वक्ति कुञ्जरः ॥ NarP_1,50.62 // कण्ठादुत्तिष्टते षङ्जः शिरसस्त्वृषभः स्मृतः । गान्धारस्त्वनुनासिक्य उरसो मध्यमः स्वरः ॥ NarP_1,50.63 // उरसः शिरसः कण्ठादुत्थितः पञ्चमः स्वरः । ललाटाद्धैवतं विद्यान्निषादं सर्वसन्धिजम् ॥ NarP_1,50.64 // नासा कण्ठमुरस्तालुजिह्वादतांश्च संश्रितः । षङ्भिः सं जायते यस्मात्तस्मात्षङ्ज इति स्मृतः ॥ NarP_1,50.65 // वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः । नर्दत्यृषभवद्यस्मात्तस्मादृषेर्भ उच्यते ॥ NarP_1,50.66 // वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः । वाति गन्धवहः पुण्यो गान्धारस्तेन हेतुना ॥ NarP_1,50.67 // वायुः समुत्थितो नाभेरुरौ हृदि समाहतः । नाभिप्राप्तो मध्यवर्ती मध्यमत्वं समर्श्नुते ॥ NarP_1,50.68 // वायुः समुत्थितो नाभेरुरोहृत्कण्ठकाहृतः । पञ्चस्थानोत्थितस्यास्य पञ्चमत्वं विधीयते ॥ NarP_1,50.69 // धैवतं च निषादं च वर्जयित्वा तु तावुभौ । शेषान्पञ्च स्वरांस्त्वन्ये पञ्चस्थानोत्थितान्विदुः ॥ NarP_1,50.70 // पञ्चस्थानस्थितत्वेन सर्वस्थानानि धार्यते । अग्निगीतस्वरः षङ्ज ऋषभो ब्रह्मणोच्यते ॥ NarP_1,50.71 // सोमेन गीतो गान्धारो विष्णुना मध्यमः स्वरः । पञ्चमस्तु स्वरो गीतस्त्वयैवेति निधारय ॥ NarP_1,50.72 // धैवतश्च निषादश्च गीतौ तुंबुरुणा स्वरौ । आद्यंस्य दैवतं ब्रह्मा षङ्जस्याप्युच्यते बुधैः ॥ NarP_1,50.73 // तीक्ष्णदीप्तप्रकाशत्वादृषभस्य हुताशनः । गावः प्रणीते तुष्यन्ति गान्धारस्तेन हेतुना ॥ NarP_1,50.74 // श्रुत्वा चैवोपतिष्टन्ति सौरभेया न संशयः । सोमस्तु पञ्चमस्यापि दैवतं ब्रह्मराद्रस्मृतम् ॥ NarP_1,50.75 // निह्रासो यस्य वृद्धिश्च ग्राममासाद्य सोमवत् । अतिसंधीयते यस्मादेतान्पूर्वोत्थितान्स्वरान् ॥ NarP_1,50.76 // तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते । निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना ॥ NarP_1,50.77 // सर्वांश्चाभिभवत्येष यदादित्यो ऽस्य दैवतम् ॥ NarP_1,50.78 // दारवी गात्रवीणा च द्वे वीणे गानजातिषु ॥ NarP_1,50.79 // सामनी गात्रवीणा तु तस्यास्त्वं शृणु लक्षणम् । गात्रवीणा तु सा प्रोक्ता यस्यां गायन्ति सामङ्गाः ॥ NarP_1,50.80 // स्वरव्यञ्जनसंयुक्ता अङ्गुल्यङ्गुष्टरञ्जिता । हस्तौ तु संयतौ धार्यौं जानुभ्यामुपरिस्थितौ ॥ NarP_1,50.81 // गुरोरनुकृतिं कुर्याद्यथान्या न मतिर्भवेत् । प्रणवं प्राक्प्रयुञ्जीत व्याहृतीस्तदनन्तरम् ॥ NarP_1,50.82 // सावित्रीं चानुवचनं ततो वै गानमारभेत् । प्रसार्य चाङ्गुलीः सर्वा रोपयेत्स्वरमण्डलम् ॥ NarP_1,50.83 // न चाङ्गुलीभिरङ्गुष्टमङ्गुष्टेनागुलीः स्पृशेत् । विरला नाङ्गुलीः कुर्यान्मूले चैतां न संस्पृशेत् ॥ NarP_1,50.84 // अङ्गुष्ठाग्रेण ता नित्यं मध्यमे पर्वणि स्पृशेत् । मात्राद्विमात्रवृद्धानां विभागार्थे विभागवित् ॥ NarP_1,50.85 // अङ्गुलीभिर्द्विमात्रं तु पाणेः सव्यस्य दर्शयेत् । त्रिरेखा यस्य दृश्यते सिद्धिं तत्र विनिर्दिशेत् ॥ NarP_1,50.86 // स पर्व इति विज्ञेयः शेषमन्तरमन्तरम् । पर्वान्तरं सामसु च ऋक्षु कुर्यात्तिलान्तरम् ॥ NarP_1,50.87 // स्वरान्मध्यमपर्वसु सुनिविष्टं निवेशयेत् । न चात्र कंपयेत्किञ्चिदङ्गस्यावयवं बुधः ॥ NarP_1,50.88 // अधस्तनं मृदं न्यस्य हस्तमात्रे यथाक्रमम् । अभ्रमध्ये यथा विद्युदृश्यते मणिसूत्रवत् ॥ NarP_1,50.89 // पृषच्छेदविवृत्तीनां यथा बालेषुकर्तरी । कूर्मो ऽगानि च संहृत्य चेतोदृष्टिं दिशन्मनः ॥ NarP_1,50.90 // स्वस्थः प्रशान्तो निर्भीको वर्णानुञ्चारयेद्बुधः । नासिकायास्तु पूर्वेण हस्तं गोकर्णवद्धरेत् ॥ NarP_1,50.91 // निवेश्य दृष्टिं हस्ताग्रे शास्त्रार्थमनुचिन्तयेत् । सम्यक्प्रचारयेद्वाक्यं हस्तेन च मुखेन च ॥ NarP_1,50.92 // यथैवोच्चारयेद्वर्णांस्तथैवैनां समापयेत् । नात्याहन्यान्न निर्हण्यान्न प्रगायेन्न कंपयेत् ॥ NarP_1,50.93 // समं सामानि गायेत व्योम्नि स्वेन गातिर्यथा । यथा सुचरतां मार्गो मीनानां नोपलभ्यते ॥ NarP_1,50.94 // आकाशे và vihÌÇgÃnÃæ तद्वत्स्वरगता श्रुतिः । यथा दधिनि सर्पिः syÃtkëÂastho वा यथानलः ॥ NarP_1,50.95 // प्रयत्नेनोपलभ्येत तद्वत्स्वरगता श्रुतिः । स्वरात्स्वरस्य संक्रामंस्वरसंधिमनुल्बणम् ॥ NarP_1,50.96 // अविच्छिन्नं समं कुर्यात्सूक्ष्मच्छायातपोपमम् । अनागतमतिक्रान्तं विच्छिन्नं विषमाहतम् ॥ NarP_1,50.97 // तन्वन्तमस्थितान्तं च वर्जयेत्कर्षणं बुधः । स्वरः स्थानाच्च्युतो यस्तु स्वं स्थानमतिवर्तते ॥ NarP_1,50.98 // विस्तरं सामगा ब्रूयुर्विरक्तमिति वीणिनः । अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् ॥ NarP_1,50.99 // शिष्यणामुपदेशार्थं कुर्याद्वृत्तिं विलंबिताम् । गृहीतग्रन्थ एवं तु ग्रन्थोञ्चारणशैक्षकान् ॥ NarP_1,50.100 // हस्ते नाध्यापयेच्छिष्यान् शैक्षेण विधिना द्विजः । क्रुष्टस्य मूर्द्धनि स्थानं ललाटे प्रथमस्य तु ॥ NarP_1,50.101 // भ्रुवोर्मध्य द्वितीयस्य तृतीयस्य तु कर्णयोः । कण्ठस्थानं चतुर्थस्य मन्द्रस्य रसनोच्यते ॥ NarP_1,50.102 // अतिस्वरस्य नीचस्य हृदि स्थानं विधीयते । अङ्गुष्टस्योत्तमे व्रुष्टो ह्यङ्गुष्टं प्रथमः स्वरः ॥ NarP_1,50.103 // प्रदेशिन्यां तु गान्धार ऋषभस्तदनन्तरम् । अनामिकायां षङ्गस्तु कनिष्टायां तु धैवतः ॥ NarP_1,50.104 // tasyÃdhastäca योन्यास्तु निषादं तत्र निर्दिशेत् । अपर्वत्वादमध्यत्वा davyayatväca नित्यशः ॥ NarP_1,50.105 // मन्द्रो हि मन्दीभूतस्तु परिस्वार इति स्मृतः । क्रुष्टेन देवा जीवन्ति प्रथमेन तु मानुषाः ॥ NarP_1,50.106 // पशवस्तु द्वितीयेन गन्धर्वाप्सरसस्त्वनु । अन्धजाः पितरश्चैव चतुर्थस्वरजीविनः ॥ NarP_1,50.107 // मन्द्रत्वेनोपजीवन्ति पिशाचासुरराक्षसाः । अतिस्वरेण नीचेन जगत्स्थावरजङ्गमाः ॥ NarP_1,50.108 // सर्वाणि खलु भूतानि धार्यन्ते सामिकैः स्वरैः । दीप्तायताकरुणानां मृदुमध्यमयोस्तथा ॥ NarP_1,50.109 // श्रुतीनां यो विशेषज्ञो न स आचार्य उच्यते । दीप्ता मन्द्रे द्वितीय च प्रचतुर्थे तथैव च ॥ NarP_1,50.110 // अतिस्वरे तृतीये च क्रुष्टे तु करुणा श्रुतिः । श्रुतयो या द्वितीयस्य मृदुमध्यायताः स्मृताः ॥ NarP_1,50.111 // तासामपि तु वक्ष्यामि लक्षणानि पृथक् पृथक् । आयतात्वं भवेन्नीचे मृदुता तु विपर्यये ॥ NarP_1,50.112 // स्वे स्वरे मध्यमात्वं तु तत्समीक्ष्य प्रयोजयेत् । द्वितीये विरता या तु क्रुष्टश्च परतो भवेत् ॥ NarP_1,50.113 // दीप्तां तां तु विजानीयात्प्राथम्येन मृदुः स्मृतः । अत्रैव विरता या तु चतुर्थेन प्रवर्तते ॥ NarP_1,50.114 // तथा मन्द्रे भवेद्दीप्ता साम्नश्चैव समापने । नातितारश्रुतिं कुर्यात्स्वरयोर्नापि चान्तरे ॥ NarP_1,50.115 // तं च ह्रस्वे च दीर्घे च न चापि घुटिसज्ञके । द्विविधा गतिः पदान्तस्थितसंधिः सहोष्मभिः ॥ NarP_1,50.116 // स्थानेषु पञ्चस्वेतेषु विज्ञेय घुटिसंज्ञकम् । स्वरान्तराविरतानि ह्रस्वदीर्घघुटानि च ॥ NarP_1,50.117 // स्थितिस्थानेष्वशेषाणि श्रुतिवत्स्वरतो वदेत् । दीप्तामुदात्ते जानीयाद्दीप्तां च स्वरिते विदुः ॥ NarP_1,50.118 // अनुदात्ते मृदुर्ज्ञेया गन्धर्वाः श्रुतिसंपदे । उदात्तश्चानुदात्तश्च स्वरितप्रचिते तथा ॥ NarP_1,50.119 // निघातश्चेति विज्ञेयः स्वरभेदश्च पञ्चधा । अत ऊर्ध्वं प्रवक्ष्यामि आचिकस्य स्वरत्रयम् ॥ NarP_1,50.120 // उदात्तश्चानुदात्तश्च तृतीयः स्वरितः स्वरः । य एवोदात्त इत्युक्तः स एव स्वरितात्परः ॥ NarP_1,50.121 // प्रचयः प्रोच्यते तज्ज्ञैर्न चात्रान्यत्स्वरान्तरम् । वर्णस्वरो ऽतीतस्वरः स्वरितो द्विविधः स्मृतः ॥ NarP_1,50.122 // मात्रिको वर्ण एवं तु dÅrghastƤcaritÃdanu / स तु सप्तविधो ज्ञेयः स्वरः प्रत्ययदर्शनात् ॥ NarP_1,50.123 // पदेन तु स विज्ञेयो भवेद्यो यत्र यादृशः । सप्तस्वरान्प्रयुञ्जीत दक्षिणं श्रवणं प्रति ॥ NarP_1,50.124 // आचार्यैर्विहितं शास्त्रं पुत्रशिष्यहितैषिभिः । उच्चादुञ्चतरं नास्ति नीचान्नीचतरं तथा ॥ NarP_1,50.125 // वैस्वर्यस्वारसंज्ञायां किंस्थानः स्वार उच्यते । उच्चनीचस्य यन्मध्ये साधारणमिति श्रुतिः ॥ NarP_1,50.126 // तं स्वारं स्वारसंज्ञायां प्रतिजानन्ति शैक्षिकाः । उदात्ते निषादगान्धारावनुदात्तें ऋषभधैवतो ॥ NarP_1,50.127 // स्वरितप्रभवा ह्येते षङ्जमध्यमपञ्चमाः । यत्र कखपरा ƫmà जिह्वामूलप्रयोजनाः ॥ NarP_1,50.128 // तानप्याज्ञापयेन्मात्राप्रकृत्यैव तु सा कला । जात्यः क्षैप्रो ऽभिनिहित स्तैरव्यञ्जन एव च ॥ NarP_1,50.129 // तिरोविरामः प्रश्लिष्टो ऽपादवृत्तश्च सप्तमः । स्वराणामहमेतेषां पृथग्वक्ष्यामि लक्षणम् ॥ NarP_1,50.130 // उद्दिष्टानां तथा न्यायमुदाहरणमेव च । सपकारं सवं वापि ह्यक्षरं स्वरितं भवेत् ॥ NarP_1,50.131 // न चोदात्तं पुरो यस्य जात्यः स्वारः स उच्यते । इउवर्णो यदोदात्तावापद्येते पवौ क्वचित् ॥ NarP_1,50.132 // अनुदात्तं प्रत्यये तु विद्यात्क्षैप्रस्य लक्षणम् । एओ आभ्यामुदात्ताभ्यामकारो निहितश्च यः ॥ NarP_1,50.133 // अकारो यत्र लुंपति तमभिनिहितं विदुः । उदात्तपूर्वे यत्किञ्चिच्छन्दसि स्वरितं भवेत् ॥ NarP_1,50.134 // एष सर्वबहुस्वारस्तैरव्यञ्जन उच्यते । अवग्रहात्परं यत्र स्वरितं स्यादनन्तरम् ॥ NarP_1,50.135 // तिरोविरामं तं विद्यादुदात्तो यद्यवग्रहः । इकारं यत्र पश्येयुरिकारेणैव संयुतम् ॥ NarP_1,50.136 // उदात्तमनुदात्तेन प्रश्लिष्टं तं विचारय । स्वरे चेत्स्वरितं यत्र विवृता यत्र संहिता ॥ NarP_1,50.137 // एतत्पादान्तवृत्तस्य लक्षणं शास्त्रनोदितम् । तान्यः स्वारः स जात्येन श्रुत्यग्रे क्षैप्र उच्यते ॥ NarP_1,50.138 // ते मन्वताभिनितस्तैरव्यञ्जन ऊतये । तिरोविरामो विष्कषिते प्रश्लिष्टो हीईगोवर्णः ॥ NarP_1,50.139 // पादवृत्तः कन्दविदेस्वराः सप्तैवमादयः । उञ्चादेकाक्षरात्पूर्वात्स्वरं यद्यदिहाक्षरम् ॥ NarP_1,50.140 // स्वाराणां जात्यवर्जानामेषा प्रकृतिरुच्यते । चत्वारस्त्वादितः स्वाराः कंषंपुंश्फुतिशास्त्रतः ॥ NarP_1,50.141 // उदात्ते चैकनीचे वा जुह्वो ऽग्निस्तन्निदर्शनम् । इकारान्ते पदे पूर्व उकारे परतः स्थिते ॥ NarP_1,50.142 // ह्रस्वं कंपं विजानीयान्मेधावी नात्र संशयः । इकारान्ते पदे चैवोकारद्वयं परे पदे ॥ NarP_1,50.143 // दीर्घं कंपं विजानीयाच्छाग्धूष्विति निदर्शनम् । त्रयो दीर्घास्तु विज्ञेया ये च संध्यक्षरेषु वै ॥ NarP_1,50.144 // मन्या यथा न इन्द्राभ्यां शेषा ह्रस्वाः प्रकीर्तिताः । अनेकानामुदात्तानामनुदात्तः प्रत्ययो यदि ॥ NarP_1,50.145 // शिवकंपं विजानीयादुदात्तः प्रत्ययो यदि । यत्र द्विप्रभृतीनि स्युरुदात्तान्यक्षराणि तु ॥ NarP_1,50.146 // नीचं वोञ्चं च परतस्तत्रोदात्तं विदुर्बुधाः । न रेफे वा हकारे वा द्विर्भावो जायते क्वचित् ॥ NarP_1,50.147 // न च वर्गद्वितीयेषु न चतुर्थे कदाचन । चतुर्थं तु तृतीयेन द्वितीयः प्रथमेन तु ॥ NarP_1,50.148 // आद्यमन्त्यं च मध्यं च स्वाराक्षरेण pŬayet । अनन्त्यश्च भवेत्पूर्वो ह्यन्तश्च परतो यदि ॥ NarP_1,50.149 // तत्र मध्ये यमस्तिष्ठेत्स्ववर्णः पूर्ववणयोः । वर्गान्त्यान् शषसैः सार्द्धमन्तस्थैर्वापि संयुतान् ॥ NarP_1,50.150 // दृष्ट्वा यमा निवर्तन्ते अदेशिकमिवाध्वगाः । तृतीयश्च चतुर्थश्च चतुर्थादिपरं पदम् ॥ NarP_1,50.151 // द्वौ तृतीयौ हकारश्च हकारादिपरं पदम् । अनुस्वारोपधामूला तान् क्वचित्क्रमतः परम् ॥ NarP_1,50.152 // रहपूर्वसंयुते चाप्युत्तरं क्रमते ऽक्षरम् । संयोगो यत्र दृश्येत र्व्यञ्जनं विरते पदे ॥ NarP_1,50.153 // पूर्वाङ्गमादितः कृत्वा पराङ्गादौ निवेशयेत् । संयोगे स्वरितं यत्र उद्वातः प्रतनं तथा ॥ NarP_1,50.154 // पूर्वाङ्गं तद्विजानीयाद्येनारंभः परं हि तत् । संयोगात्तु विजानीयात्परं संयोगनायकम् ॥ NarP_1,50.155 // संयुक्तस्य तु वर्णस्य तत्परं पूर्वमक्षरम् । अनुस्वारः पदान्तश्च क्रमजं प्रत्यये स्वके ॥ NarP_1,50.156 // स्वरभक्तिस्तथारेफः पूर्वपूर्वाङ्गमुच्यते । पादादौ चापादादौ संयोगावग्रहेषु च ॥ NarP_1,50.157 // यशब्द इति विज्ञेयो यो ऽन्यःसय इति स्मृतः । पादादावप्यविच्छेदेसंयोगान्ते च तिष्टताम् ॥ NarP_1,50.158 // वर्जयित्वा रहपाणामुपादेशः प्रदृश्यते । स्वसंयुक्तो गुरुर्ज्ञेयः सानुस्वारा ग्रिमः स्फुटः । अणुशेषो ह्रिगो वापि युगलादिरविस्फुटः ॥ NarP_1,50.159 // यदुदात्तमुदात्तं तद्यत्स्वरितं तत्पदे भवति । यन्नीचं नीचमेव तद्यत्प्रचयस्थं तदपि नीचम् ॥ NarP_1,50.160 // अग्निः सुतो मित्रमिदं तथा वयमयावहाः । प्रियं दूतं घृतं चित्तमतिशब्दस्तु नीचतः ॥ NarP_1,50.161 // अक्वेष्वेव सुतेष्वेव यज्ञेषु कलशेषु च । शतेषु सपवित्रेषु नीचादुञ्चार्यते श्रुतिः ॥ NarP_1,50.162 // हारिवरुणवरेण्येषु धारापुरुषेषु स्वरतिरेफः । विश्वानरोनकारश्च शेषास्तुस्वरिता नराः ॥ NarP_1,50.163 // द्वौ वरुणौ वस्वरत उदुत्तमन्त्वं वरुणधार चौरुधारामुरुधारेस्वदोहते । मात्रिकं वा द्विमात्रं वा स्वर्यते यदिहाक्षरम् । tasyÃditor'ddhamÃtraæ वै शेषं तु परतो भवेत् । अदीर्घं दीर्घवत्कुर्याद्द्विस्वरं यत्प्रयुज्यते ॥ NarP_1,50.164 // कंपोत्स्वरिताभिगीतं ह्रस्वकर्षणमेव च । निमेषकालो मात्रा स्याद्विद्युत्कालेति चापरे ॥ NarP_1,50.165 // ऋक्स्वरा तुल्ययोगा वा कैश्चिदेवमुदीर्यते ॥ NarP_1,50.166 // समासे ऽवग्रहं कुर्यात्पदं चात्रानुसंहितम् । येतीक्षरादिकरणं पदान्तस्येति तं विदुः ॥ NarP_1,50.167 // (सर्वत्र मित्रपुत्रसखिशब्दा अहिशतक्रतोरवग्राह्याः । आदित्यविप्रजातवेदाश्च सत्पतिगोपतिवृत्रहासमुद्राश्च । स्वरयुपुवोदेवयवश्चारितं देवतातपे ) चिकितिश्च धचैव नावगृह्णन्ति पण्डिताः । विवृतयश्चतस्रो वै विज्ञेया इति मे मतम् ॥ NarP_1,50.168 // अक्षराणां नियोगेन तासां नामानि मे शृणु । ह्रस्वादिवत्सानुसृता वत्सानुसारिणी चाग्रे ॥ NarP_1,50.169 // पाकवत्युभयोर्ह्रस्वा दीर्घा वृद्धा पिपीलिकाः । चतसृणां विवृतीना मन्तरं मात्रिकं भवेत् ॥ NarP_1,50.170 // अर्द्धमात्रिकमन्येषामन्येषामणुमात्रिकम् ॥ NarP_1,50.171 // आपद्यते मकारो रेफोष्मसु प्रत्यये ऽप्यनुस्वारम् । पवेषु परसवर्णं स्पर्शेषु चोत्तमापतिम् ॥ NarP_1,50.172 // नकारान्ते पदा पूर्वे स्वरे च परतः स्थिते । अकारं रक्तमित्याहुस्तकारेण तु रज्यते ॥ NarP_1,50.173 // नकारान्ते पदे पूर्वे व्यञ्जनैश्च यवोहिषु । अर्द्धमात्रा तु पूर्वस्य रज्यते त्वणुमात्रया ॥ NarP_1,50.174 // नकारस्वरसंयुक्तश्चतुर्युक्तो विधीयते । रेफो रङ्गश्च लोपश्च सानुस्वरो ऽपि वा क्वचित् ॥ NarP_1,50.175 // हृदयादुत्तिष्टतेरङ्गः कांस्येन तु समन्वितः । मृदुश्चैव द्विमात्रश्च दधन्वां इति निदर्शनम् ॥ NarP_1,50.176 // यथा saurëÂrikà नारी अरां ityabhibhëate । एवं रङ्गः प्रयोक्तव्यो नारदैतन्मतं मम ॥ NarP_1,50.177 // स्वरा गडदबाश्चैव ङणनमाः सहोष्मभिः । चतुर्णां पदजातीनां पदान्ता दश कीर्तिताः ॥ NarP_1,50.178 // स्वर उच्चः स्वरो नीचः स्वरः स्वरित एव च । व्यञ्जना न तु वर्तन्ते यत्र तिष्टति स स्वरः ॥ NarP_1,50.179 // स्वरप्रधानं त्रैस्वर्यमाचार्याः प्रतिजानते । मणिवद्व्यञ्जनं विद्यात्सूत्र वञ्च स्वरं विदुः ॥ NarP_1,50.180 // दुर्बलस्य यथा rëÂraæ हरते बलवान्नृपः । दुर्बलं व्यजनं तद्वद्धरेत बलवान्स्वरः ॥ NarP_1,50.181 // उभावश्च विवृत्तिश्च शषसारेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ NarP_1,50.182 // स्वरप्रत्ययाविवृतिः संहितायां तु या भवेत् । विसर्गस्तत्र मन्तव्यरतालव्यश्चात्र जायते ॥ NarP_1,50.183 // संध्यक्षरे परे संधौ प्राप्तसुप्तौ यवौ यदि । व्यञ्जनाख्या विवृत्तिस्तु स्वराख्या प्रतिसंहिता ॥ NarP_1,50.184 // ऊष्मान्तं विरते यत्र संभावो भवति क्वचित् । विवृत्तिर्या भवेत्तत्र स्वराख्यां तां विनिर्द्दिशेत् ॥ NarP_1,50.185 // यद्योभावप्रसंधानमृकारादिपरं पदम् । स्वरान्तं तादृशं विद्याद्यदन्यव्द्यक्तमूष्मणः ॥ NarP_1,50.186 // प्रथमा उत्तमाश्चैव पदान्तेषु यदि स्थिताः । द्वितीयं स्थानमापन्नाः शषसप्रत्यया यदि ॥ NarP_1,50.187 // प्रथमानूष्मसंयुक्तान् द्वितीयानिव दर्शयेत् । न चैतान्प्रतिजानीयाद्यथा मत्स्यः क्षुरोप्सराः ॥ NarP_1,50.188 // छन्दोमानं च वृत्तं च पादस्थानं त्रिकारणम् । ऋचः स्वच्छन्दवृत्तास्तु पादास्त्वक्षरमानतः ॥ NarP_1,50.189 // ऋग्वर्य्यान् स्वरभक्तिं च छन्दोमानेन निर्द्दिशेत् । प्रत्ययेत सहारेफमिमीते स्वरभक्तया ॥ NarP_1,50.190 // ऋवर्णे तु पृथग्रेफः प्रत्ययस्तु वृथा भवेत । विद्याल्लघुमृकारं तु यदि तूष्माणसंयुतः ॥ NarP_1,50.191 // ऊष्मणैव हि संयुक्त ऋकारो यत्र pŬyate । गुरुवर्णः स विज्ञेयस्तृचं चात्र निदर्शनम् ॥ NarP_1,50.192 // ऋषभं च गृहीतं च बृहस्पतिं पृथिव्यां च । निरृतिपञ्चमा ह्यत्र ऋकारा नात्र संशयः ॥ NarP_1,50.193 // शषसह रादौ रेफः स्परभक्तिर्जायते द्विपदसंधौ । इउवर्णाभ्यां हीना क्वचिदेकपदाक्रमवियुक्ता ॥ NarP_1,50.194 // स्वरभक्तिर्द्विधा proktíkÃre रेफ एव च । स्वरोदा व्यञ्जनोदा च विहिताक्षरचिन्तकैः ॥ NarP_1,50.195 // शषसेषु स्वरोदयां हकारे व्यञ्जनोदयाम् । शषसेषु विवृतां तु हकारे संवृतां विदुः ॥ NarP_1,50.196 // स्वरभक्तिं प्रयुञ्जान स्रीन्दोषान्परिवर्जयेत् । इकारं चाप्युकारं ग्रस्तदोषं तथैव च ॥ NarP_1,50.197 // संयोगपरं छपरं विसर्जनीयं द्विमात्रकं चैव । अथ सान्तिक च नङ्मसानुस्वारं घुटतं च ॥ NarP_1,50.198 // यस्याः पादः प्रथमो द्वादशमात्रस्तथा तृतीयो ऽपि । अष्टादशो द्वितीयः समापन्नः पञ्चदशमात्रः । यस्या लक्षणमुक्तं या त्वन्या सा स्मृता विपुला ॥ NarP_1,50.199 // अक्षराणां लघुह्रस्वमसंयोगपरं यदि । तत्संयोगोत्तरं विद्याद्गुरुदार्घाक्षराणि तु ॥ NarP_1,50.200 // विवृत्तिर् यत्र दृश्यते स्वारस्यैवाग्रतः स्थितः ॥ NarP_1,50.201 // गुरुस्वारः सविज्ञेयः क्षैप्रस्तत्र न विद्यते //a अष्टप्रकारं विज्ञेयं पदानां स्वरलक्षणम् ॥ NarP_1,50.202 // अन्तो दात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितम् । मध्योदात्तं स्वरितं द्विरुदात्तमित्येता अष्टौ पदसंज्ञाः ॥ NarP_1,50.203 // अग्निः सोमः प्रवो वीर्यं हविषा स्वर्वनस्पतिः । अन्तर्मध्यमयोताम्युदमनुनिपात्य आद्यात्स्वरितमुपसर्गे द्विर्न्नीचमाख्यात इति स्वरितात्पराणि यानि स्युर्द्धारापक्षराणि तु । सर्वाणि प्रचयस्थान्युपोदात्तं निहन्यते ॥ NarP_1,50.204 // प्रचयो यत्र दृश्येत तत्र हन्यात्स्वरं बुधः । स्वरितः केवलो यत्र मृदुस्तत्र निपातयेत् ॥ NarP_1,50.205 // पञ्चविधमाचार्यकं नाम सुखं न्यासः करणं प्रतिज्ञोच्चारणा । अत्रोच्यते श्रेयः खलु वैश्याः प्रतिज्ञातोच्चारणा यस्य कस्यचिद्वर्णस्य करणं नोपलभ्यते प्रतिज्ञा तत्र वोढव्याकरणं हि तदात्मकम् ॥ NarP_1,50.206 // तुंबुरुभवद्विशिष्टविश्वावस्वादयश्च गन्धर्वाः । सामसु निभृतं करणं स्वरसौक्ष्म्यान्नैव जानीयुः ॥ NarP_1,50.207 // कौक्षेयाग्निं सदा रक्षेदश्रीपादर्शनं हेतुम् । जीर्णो हारः प्रबुद्धः खलूषसिन्ब्रह्म चिन्तयेत् ॥ NarP_1,50.208 // शरद्विषुवतोतीतादुषस्युत्थानमिष्यते । यावद्वासंतिकी रात्रिर्मध्यमा पर्युपस्थिता ॥ NarP_1,50.209 // आम्रपालाशबिल्वानामपामार्गशिरीषयोः । वाग्यतः प्रातरुत्थाय भक्षयेद्द्वतधावनम् ॥ NarP_1,50.210 // खादिरश्च कदम्बश्च करवीरकरञ्जयोः । सर्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः ॥ NarP_1,50.211 // तेनास्य करणे सौक्ष्म्यं माधुर्यं चोप जायते । वर्णांश्च कुरुते सम्यक्प्राचीनौदवतिर्यथा ॥ NarP_1,50.212 // त्रिफलां लवणाख्येन bhak«ayecchi«aayaka÷ सदा । अग्निमेधाजनन्येषा स्वरवर्णकरी तथा ॥ NarP_1,50.213 // कृत्वा cÃvaÓyakÃndharmäjÃÂharaæ पर्युपास्य च । पीत्वा मधुं घृतं चैव शुचिर्भूत्वा ततो वदेत् ॥ NarP_1,50.214 // मन्द्रेणोपक्रमेत्पूर्वं सर्वशाखास्वयं विधिः । सप्तमन्त्रानतिक्रम्य यथेष्टां वाचमुत्सृजेत् ॥ NarP_1,50.215 // न तां समीरयेद्वाचं न प्राणमुपरोधयेत् । प्राणानामुपरोधेन वैस्वर्यं चोपजायते । स्वरव्यण्डजनमाधुर्यं लुप्यते नात्र संशयः ॥ NarP_1,50.216 // कुतीर्थादागतं दग्धमपवर्णैश्च भक्षितम् ॥ NarP_1,50.217 // न तस्य परिमोक्षो ऽस्ति पापाहेरिव किल्बिषात् ॥ NarP_1,50.217 // सुतीर्थादागतं जग्धुं स्वाम्नातं सुप्रतिष्टितम् । सुस्वरेण स्ववक्रेण प्रयुक्तं ब्रह्म राजति ॥ NarP_1,50.218 // न तकालो न लंबोष्टो न च सर्वानुनासिकः ॥ NarP_1,50.218 // गद्गदो बद्धजिह्वश्च प्रयोगान्वक्तुमर्हति ॥ NarP_1,50.219 // एकचित्तो निरुद्धान्तः स्नातो गानविवर्ज्जितः । स तु वर्णान्प्रयुञ्जीत देतोष्ठं यस्य शोभनम् ॥ NarP_1,50.220 // पञ्चविद्यां न गृह्णन्ति चण्डा स्तब्धाश्च ये नराः । अलसाश्च सरोगाश्च येषां च विसृतं मनः ॥ NarP_1,50.221 // शनैर्विद्यां शनैरर्थानारोहेत्पर्वतं शनैः । शनैरध्वसु वर्तेत योजनान्न परं व्रजेत् ॥ NarP_1,50.222 // योजनानां सहस्रं तु शनैर्याति पिपीलिका । अगच्छन्वैनतेयो ऽपि पदमेकं न गच्छति ॥ NarP_1,50.223 // नहि पापहता वाणी प्रयोगान्वक्तुमर्हति । बधिरस्येव जल्पस्य विदग्धा वामलोचना ॥ NarP_1,50.224 // उपांशुचरितं चैव यो ऽधीते वित्रसन्निव । अपि रूपसहस्रेषु संदेहेष्वेव वर्तते ॥ NarP_1,50.225 // पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ । राजते न सभामध्येजारगर्भेव कामिनी ॥ NarP_1,50.226 // अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु संचयम् । अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु ॥ NarP_1,50.227 // यत्कीटैः पांशुभिः श्लक्ष्णैर्वल्मीकः क्रियते महान् । न तत्र बलसामर्थ्यमुद्योगस्गतत्र कारणम् ॥ NarP_1,50.228 // सहस्रगुणिता विद्या शतशः परिकीर्तिता । आगमिष्यति जिह्वाग्रे स्थलान्निम्नमिवोदकम् ॥ NarP_1,50.229 // हयनामिव जात्यानामर्द्धरात्रार्द्धशायिनाम् । नहि वाद्यार्थिनां निद्रा चिरं नेत्रेषु तिष्टति ॥ NarP_1,50.230 // न भोजनबिलंवी स्यान्न च नारीनिवन्धनः । समुद्रमपि विद्यार्थी व्रजेद्गरुडहंसवत् ॥ NarP_1,50.231 // अहिरिव गणाद्भितः साहित्यान्नरकादिव । राक्षसीभ्य इव स्रिभ्यः स विद्यामधिगच्छति ॥ NarP_1,50.232 // न शठाः प्रान्पुवन्त्यर्थान्न क्लिबा न च मानिनः । न च लोकरवा दीना न च स्वस्वप्रतीक्षकाः ॥ NarP_1,50.233 // यथा खननन्खनित्रेण भूपलं वारि विन्दति । एवं गुरुगतां विद्यां शूश्रूषुरधिगच्छति ॥ NarP_1,50.234 // गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या ह्यन्यथा नोपपद्यते ॥ NarP_1,50.235 // शुश्रूषारहिता विद्या यद्यपि मेधागुणैः समुपयाति । वन्ध्येव यौवनवती न तस्य साफल्यवति भवति ॥ NarP_1,50.236 // इति दिङ्मात्रमुद्दिष्टं शिक्षाग्रन्थं मया तव । ज्ञात्वा वेदाङ्गमाद्यं तु ब्रह्मभूयाय कल्पते ॥ NarP_1,50.237 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे पञ्चाशत्तमो ऽध्यायः _____________________________________________________________ अथातः संप्रवक्ष्यामि कल्पग्रन्थं मुनीश्वरर । यस्य विज्ञानमात्रेण स्यात्कर्मकुशलो नरः ॥ NarP_1,51.1 // नक्षत्रकल्पो वेदानां संहितानां तथैव च । चतुर्थः स्यादाङ्गिरसः शान्तिकल्पश्च पञ्चमः ॥ NarP_1,51.2 // नक्षत्राधीश्वराख्यानं विस्तरेण यथातथम् । नक्षत्रकल्पे निर्दिष्टं ज्ञातव्यं तदिहापि च ॥ NarP_1,51.3 // वेदकल्पे विधानं तु ऋगादी नां मुनीश्वर । धर्मार्थकाममोक्षाणां सिद्ध्यै प्रोक्तं सविस्तरम् ॥ NarP_1,51.4 // मन्त्राणामृषयश्चैव छदांस्यथ च देवताः । निर्दिष्टाः संहिताकल्पे मुनिभिस्तत्त्वदर्शिभिः ॥ NarP_1,51.5 // तथैवाङ्गिरसे कल्पे षट्कर्माणि सविस्तरम् । अभिचारविधानेन निर्दिष्टानि स्वयंभुवा ॥ NarP_1,51.6 // शान्तिकल्पे तु दिव्यानां भौमानां मुनिसत्तम । तथान्तरिक्षोत्पातानां शान्तयो ह्युदिताः पृथक् ॥ NarP_1,51.7 // संक्षेपेणैतदुद्दिष्टं लक्षणं कल्पलक्षणे । विशेषः पृथगेतेषां स्थितः शङ्खान्तरेषु च ॥ NarP_1,51.8 // गृह्यकल्पे तु सर्वेषामुपयोगितयाधुना । वक्ष्यामि ते द्विजश्रेष्ठ सावधानतया ӭणु ॥ NarP_1,51.9 // ओङ्कारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गल्यकाविमौ ॥ NarP_1,51.10 // कृत्वा प्रोक्तानि कर्माणि तद्वर्द्ध्वानि करोति यः । सो ऽथ शब्दं प्रंयुजीत तदानन्त्यार्थमिष्यते ॥ NarP_1,51.11 // कुशाः परिसमूहाय व्यस्तशाखाः प्रकीर्तिताः । न्यूनाधिका निष्फलाय कर्मणो ऽभिमतस्य च ॥ NarP_1,51.12 // कृमिकीटपतङ्गाद्या भ्रमन्ति वसुधातले । तेषां संरक्षणार्थाय प्रोक्तं परिसमूहनम् ॥ NarP_1,51.13 // रेखाः प्रोक्ताश्च यास्तिस्रः कर्तव्यास्ताः समा द्विज । न्यूनाधिका न कर्त्तव्या इत्येव paribhëitam ॥ NarP_1,51.14 // मेदिनी मेदसा व्याप्ता मधुकैटभदैत्ययोः । गोमयेनोपलेप्येयं तदर्थमिति नारद ॥ NarP_1,51.15 // वन्ध्या दुष्टा च दीनाङ्गी मृतवत्सा च या भवेत् । यज्ञार्थं गोमयं तस्या नाहरेदिति bhëitam ॥ NarP_1,51.16 // ये भ्रमन्ति सदाऽकाशे पतङ्गाद्या भयङ्कराः । तषां प्रहरणार्थाय मतं प्रोद्धरणं द्विज ॥ NarP_1,51.17 // स्रुवेण च कुशेनापि कुर्यादुल्लेखनं भुवः । अस्थिकण्टकसिद्ध्यर्थं ब्रह्मणा paribhëitam ॥ NarP_1,51.18 // आपो देवगणाः सर्वे तथा पितृगणा द्विज । तेनाद्भिरुक्षणं प्रोक्तं मुनिभिर्विधि कोविदैः ॥ NarP_1,51.19 // अग्नेंरानयनं प्रोक्तं सौभाग्यस्रीभिरेव च । शुभदे मृण्मये पात्रे प्रोक्ष्याद्भिस्तं निधायपयेत् ॥ NarP_1,51.20 // अमृतस्य क्षयं दृष्ट्वा ब्रह्माद्यैः सर्वदैवतैः । वेद्यां निधापितस्तस्मात्समिद्गर्भो हुताशनः ॥ NarP_1,51.21 // दक्षिणस्यां दानवाद्याः स्थिता यज्ञस्य नारद । तेभ्यः संरक्षणार्थाय ब्रह्माणं तद्दिशि न्यसेत् ॥ NarP_1,51.22 // उत्तरे सर्वपात्राणि प्रणीताद्यानि पश्चिमे । यजमानः पूर्वतः स्युर्द्विजाः सर्वे ऽपि नारद ॥ NarP_1,51.23 // द्यूते च व्यवहारे च यज्ञकर्मणि चेद्भवेत् । कर्तोदासीन चित्तस्तत्कर्म नश्येदिति स्थितिः ॥ NarP_1,51.24 // ब्रह्माचार्यौं स्वशाखौ हि कर्त्तव्यौ यज्ञकर्मणि । ऋत्विजां नियमो नास्ति यथालाभं समर्चयेत् ॥ NarP_1,51.25 // द्वे परित्रे त्र्यङ्गुले स्तः प्रोक्षिणी चतुरङ्गुला । आज्यस्थाली त्र्यङ्गुलाथ चरुस्थाली षडङ्गुला ॥ NarP_1,51.26 // द्व्यङ्गुलं तूपयमनमेकं संमार्जनाङ्गुलम् । स्रुवं षडङ्गुल प्रोक्तं स्रुचं सार्द्धत्रयाङ्गुलम् ॥ NarP_1,51.27 // प्रादशमात्रा समिधः पूर्णपात्रं षडङ्गुलम् । प्रोक्षिण्या उत्तरे भागे प्रणीतापात्रमष्टभिः ॥ NarP_1,51.28 // यानि कानि च तीर्थानि समुद्राः सरितस्तथा । प्रणीतायां समासन्नास्तस्मात्तां पूरयेज्जलैः ॥ NarP_1,51.29 // वेदिका वस्रहीना च नग्रा संप्रोच्यते द्विज । परिस्तीर्य्य ततो दर्भेः परिदध्यादिमां बुधः ॥ NarP_1,51.30 // इन्द्रवज्रं विष्णुचक्रं वामदेवत्रिशूलकम् । दर्भरूपतया त्रीणि पवित्रच्छेदनानि च ॥ NarP_1,51.31 // प्रोक्षणी च प्रकर्तव्या प्रणीतोदकसंयुता । तेनातिपुण्यदं कर्म पवित्रमिति कीर्तितम् ॥ NarP_1,51.32 // आज्यस्थाली प्रकर्तव्या पलमात्रप्रमाणिका । कुलालचक्रघटितं आसुरं मृण्मयं स्मृतम् ॥ NarP_1,51.33 // तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत् । स्रुवे च सर्वकर्माणि शुभान्यप्यशुभानि च ॥ NarP_1,51.34 // तस्य चैव पवित्रार्थं वह्नौ तापनमीरितम् । अग्रे धूतेन वैधव्यं मध्यं चैव प्रजाक्षयः ॥ NarP_1,51.35 // मूले च म्रियते होता तस्माद्धार्यं विचार्य तत् । अग्निः सूर्यश्च सोमश्च विरिञ्चिरनिलो यमः ॥ NarP_1,51.36 // स्रुवे षडेते देवास्तु प्रत्यङ्गुलमुपाश्रिताः । अग्निर्भघोगार्थनाशाय सूर्यो व्याधिकरो भवेत् ॥ NarP_1,51.37 // निष्फलस्तु स्मृतः सोमो विरिञ्चिः सर्वकामदः । अनिलो वृद्धिदः प्रोक्तो यमो मृत्युप्रदो मतः ॥ NarP_1,51.38 // संमार्जनोपयमनं कर्त्तव्यं च कुशद्वयम् । पूर्वं तु सर्वशाखं स्यात्पञ्चशाखं तथापरम् ॥ NarP_1,51.39 // श्रीपर्णी च शमी तद्वत्खदिरश्च विकङ्कतः । पलाशश्चैव विज्ञेयाः स्रुवे चैव तथा स्रुचि ॥ NarP_1,51.40 // हस्तोन्मितं स्रुवं शस्तं त्रिन्दशाङ्गुलिकं स्रुचम् । विप्राणां चैतदाख्यातं ह्यन्येषामङ्गुलोनकम् ॥ NarP_1,51.41 // शूद्राणां पतितानां च खरादीनां च नारद । दृष्टिदोषविनाशार्थं पात्राणां प्रोक्षणं स्मृतम् ॥ NarP_1,51.42 // अकृते पूर्णपात्रे तु यज्ञच्छिद्रं समुद्भवेत् । तस्मिन्पूर्णीकृते विप्र यज्ञसंपूर्णता भवेत् ॥ NarP_1,51.43 // अष्टमुष्टिर्भवेत्किञ्चित्पुष्कलं तच्चतुष्टयम् । पुष्कलानि तु चत्वारि पूर्णपात्रं विदुर्बुधाः ॥ NarP_1,51.44 // होमकाले तु संप्राप्ते न दद्यादासनं क्वचित् । दत्ते तृप्तोभवेद्वह्निः शापं dadyäca दारुणम् ॥ NarP_1,51.45 // आधारौ नासिके प्रोक्तौ आज्यभागौ च चक्षुषी । प्राजापत्यं मुखं प्रोक्त कटिर्व्याहृतिभिः स्मृता ॥ NarP_1,51.46 // शीर्षहस्तौ च पादौ च पञ्चवारुणमीरितम् । तथा स्विष्टकृतं विप्र श्रोत्रे पूर्णाहुतिस्तथा ॥ NarP_1,51.47 // द्विमुखं चैकहृदयं चतुः श्रोत्रं द्विनासिकम् । द्विशीर्षकं च षण्नेत्रं पिङ्गलं सप्तजिह्वकम् ॥ NarP_1,51.48 // सव्यभागे त्रिहिस्तं च चतुर्हस्तञ्च दक्षिणे । स्रुक्स्त्रुवौ चाक्षमाला च या शक्तिर्दक्षिणे करे ॥ NarP_1,51.49 // त्रिमेखलं त्रिपादं च घृतपात्रं द्विचामरम् । me«ÃrƬhaæ चतुःशृङ्गं बालादित्यसमप्रभम् ॥ NarP_1,51.50 // उपवीतसमायुक्तं जटाकुण्डलमण्डिमम् । ज्ञात्वैवमग्निदेहं तु होमकर्मसमाचरेत् ॥ NarP_1,51.51 // पयो दधि घृतं चैव स्नेहपक्वं तथैव च । जुहुयाद्यस्तु हस्तेन स विप्रो ब्रह्महा भवेत् ॥ NarP_1,51.52 // यदन्नं पुरुषो ऽश्राति तदन्नं तस्य देवताः । सर्वकामसमृद्ध्यर्थं तिलाधिक्यं हविर्मतम् ॥ NarP_1,51.53 // होमे मुद्रात्रयं प्रोक्तं मृगी हंसी च सूकरी । अभिचारे सूकरी स्यान्मृगी हंसी शुभात्मके ॥ NarP_1,51.54 // सर्वाङ्गुलीभिः क्रौडी स्याद्धंसी मुक्तकनिष्टिका । मध्यमानामिकाङ्गुष्टैर्मृगी सुद्रा प्रकीर्तिता ॥ NarP_1,51.55 // पूर्वप्रमाणयाहुत्या पञ्चाङ्गुलिगृहीतया । दधिमध्वाज्यसंयुक्त ऋत्विग्भिर्जुहुयात्तिलैः ॥ NarP_1,51.56 // कुशास्त्वनामिकासक्ताः कार्याः स्युः पुण्यकर्मणि ॥ NarP_1,51.57 // विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः । गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥ NarP_1,51.58 // तेनोपसृष्टो यस्तस्य लक्षणानि निबोध मे । स्वमेव गाहतेत्यर्थं जलं मुण्डांश्च पश्यति ॥ NarP_1,51.59 // कामाय वाससश्चैव क्रव्यादांश्चाधिरोहति । अन्त्यजैर्गर्द्दभैरुष्टैः सहैकत्रावतिष्टते ॥ NarP_1,51.60 // व्रजन्नपि तथात्मानं मन्यते ऽनुगतं परैः विमना विफलारंभः संसीदत्यनिमित्ततः ॥ NarP_1,51.61 // तेनोपसृष्टो लभते न राज्यं राजनन्दनः । कुमारी न च भर्तारमपत्यं गर्भमङ्गना । आचार्यत्वं श्रोत्रियश्च न शिष्यो ऽध्ययनं तथा ॥ NarP_1,51.62 // वणिग्लाभं न चान्पोति कृषिं चापि कृषिबलः । स्नपन तस्य कर्तव्यं पुण्ये ऽह्रि विधिपूर्वकम् । गौरसर्ष पकल्केन स्वस्ति वाच्या द्विजैः शुभाः ॥ NarP_1,51.63 // अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ध्रदात् । मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाशु निक्षिपेत् ॥ NarP_1,51.64 // पात्र्याहृता ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात् । चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासनं ततः ॥ NarP_1,51.65 // सहस्राक्षं शतधार मृषिभिः पावनं कृतम् । तेन त्वामभिषिञ्चामि पावमान्याः पुंनतु ते ॥ NarP_1,51.66 // भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः । भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥ NarP_1,51.67 // यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि । ललाटे कर्णयोरक्ष्णोरापस्तुदन्तु सर्वदा ॥ NarP_1,51.68 // स्नानस्य सार्षपं तैलं स्रुवेणउदुम्बरेण तु । जुहुयान्मूर्द्धनि कुशान्सव्यन परिगृह्य च ॥ NarP_1,51.69 // मितश्च संमितश्चैव तथा शालकटङ्कटौ । कूष्माण्डो राजपुत्र श्चेत्यन्ते स्वाहासमान्वितैः ॥ NarP_1,51.70 // नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः । dadyäcatu«pathe सूर्य्ये कुशानास्तीर्य्य सर्वतः ॥ NarP_1,51.71 // कृता कृतांस्तण्डुलीश्च पललौदनमेव च । मत्स्यान्पक्वांस्तथैवामान्मांसमेतावदेवतु ॥ NarP_1,51.72 // पुष्पं चित्रं सुगन्धं च suräca त्रिविधामपि । मूलकं पूरिकापूपांस्तथैवोटस्रजो ऽपि च ॥ NarP_1,51.73 // दध्यन्नं पायसं चैव गुजपिष्ट समोदकम् । एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः ॥ NarP_1,51.74 // विनायकस्य जननी मुपतिष्टेत्ततो ऽम्बिकाम् । दुर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिम् ॥ NarP_1,51.75 // रूपं देहि यशो देहि भगं भगवति देहि मे । पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥ NarP_1,51.76 // उपस्थाय शिवां दुर्गामुमापतिमथाचेर्यत् । धूपैदर्पिश्चै नैवेद्यैर्गन्धमाल्यानुलेपनैः ॥ NarP_1,51.77 // ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः । ब्राह्मणान्भोजयेत्पश्चाद्वस्त्रयुगमं गुरोरपि ॥ NarP_1,51.78 // एवं विनायकं पूज्य ग्रहांश्चैव प्रपूजयेत् । श्रीकामः शान्तिकामो वा पुष्टिवृद्ध्यायुर्वीर्य्यवान् ॥ NarP_1,51.79 // सीर्य्यः सोमो महीपुत्रो बुधो जीवो भृगुः शनिः । राहुकेतू नवाप्येते नवाप्येते स्थापनीया ग्रहाः क्रमात् ॥ NarP_1,51.80 // ताम्रकाद्रजताद्रक्तचन्दनात्स्वर्णकादपि । हेम्नो रजतादयसः सीसात्कार्या शुभाप्तये ॥ NarP_1,51.81 // स्ववर्णैर्वापटे लेख्या गन्धैर्मण्डलकेषु च । यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥ NarP_1,51.82 // गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः । कर्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम् ॥ NarP_1,51.83 // आकृष्णेन इमन्देवा अग्निर्मूर्द्धादिवः ककुत् । udbudhaayasvÃti यदर्यस्तथैवान्नात्परिस्रुतः ॥ NarP_1,51.84 // शन्नोदेवीस्तथा काण्डात्केतुं कृण्वन्नकेतवः ॥ NarP_1,51.85 // अर्कः पलाशः खदिरस्त्वपामार्गो ऽथपिप्पलः । उदुंबरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥ NarP_1,51.86 // एकैकस्मादष्टशतमष्टाविंशतिरेव च । होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा पुनः ॥ NarP_1,51.87 // गुडौदनं पायसं च हविष्यं क्षीरष्यं क्षीरषाष्टिकम् । दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ॥ NarP_1,51.88 // दद्या द्ग्रहक्रमादेतद्द्विजेभ्यो भोजनं बुधः । शक्तितो ऽपि यथा लाभं सत्कृत्य विधिपूर्वकम् ॥ NarP_1,51.89 // धेनुः शङ्खस्तथानङ्वान्हिमवासो हयः क्रमात् । कृष्णागौरायसं छाग एता वै दक्षिणाः स्मृताः ॥ NarP_1,51.90 // यस्य यस्य तु यद्द्रव्यं पलेनार्च्यः स तेन च । ब्रह्मन्नेषां वरो दत्तः पूजिताः पूजयिष्यथः ॥ NarP_1,51.91 // ग्रहाधीना नरेद्राणां धनजात्युच्छ्रयास्तथा । भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः ॥ NarP_1,51.92 // अदित्यस्य सदा पूजा तिलकं स्वामिनस्तथा । महागणपतेश्चैव कुर्वन्सिद्धिमवान्पुयात् ॥ NarP_1,51.93 // कर्मणां सफलत्वं च श्रियं वाप्नोत्यनुत्तमाम् ॥ NarP_1,51.94 // अकृत्वा मातृयागं तु यो ग्रहार्चां समारभेत् । कुप्यन्ति मातरस्तस्य प्रत्यूहं कुर्वते तथा ॥ NarP_1,51.95 // वसोः पवित्रमन्त्रेण वसोर्द्धारां प्रकल्प्य च । गौर्याद्या मातरः पूज्या माङ्गल्येषु शुभार्थिभिः ॥ NarP_1,51.96 // गौरी पद्म शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातृका वैधृतिर्धृतिः ॥ NarP_1,51.97 // पुष्टिर्हृष्टिस्तथा तुष्टिरात्मदेवतया सह । गणेशेनाधिका ह्येता वृद्धौ पूज्यास्तु षोहश ॥ NarP_1,51.98 // आवाहनं तथा पाद्यमर्ध्यं स्नानं च चन्दनम् । अक्षतांश्चैव पुष्पाणि धूपं दीपं फलानि च ॥ NarP_1,51.99 // नैवेद्याचमनीयं च तांबूलं पूगमेव च । नीराजनं दक्षिणां च kramÃddadyäca तुष्टये ॥ NarP_1,51.100 // पितृकल्पं प्रक्ष्यामि धनसंततिवर्द्धनम् । amÃvasyëÂakà वृद्धिः कृष्णपक्षायनद्वयम् ॥ NarP_1,51.101 // द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सुर्यसंक्रमः । व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ॥ NarP_1,51.102 // श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीर्तिताः । अग्र्याः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा ॥ NarP_1,51.103 // वेदार्थविज्ज्येष्टसामा त्रिमधुस्रिसुपर्णकः । स्वस्रीय ऋत्विग्जामाता याज्यश्वशुरमातुलाः ॥ NarP_1,51.104 // त्रिणाचिकेतदौहित्रशिष्यसंबन्धिबान्धवाः । कर्मनिष्टास्तपोनिष्टाः पञ्चाग्निब्रह्मचारिणः ॥ NarP_1,51.105 // पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसंपदः । रोगी न्यूनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ॥ NarP_1,51.106 // अवकीर्णी कुण्डगोलौ कुनखी श्यावदङ्कः । भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ॥ NarP_1,51.107 // मित्रध्रुक् पिशुनः सोमविक्रयी परिविन्दकः । मातृपितृगुरुत्यागी कुण्डाशी वृषलात्मजः ॥ NarP_1,51.108 // परपूर्वापतिः स्तेनः कर्मभ्रष्टाश्च निन्दिताः । निमन्त्रयीत पूर्वेद्युर्ब्राह्मणानात्मवान् शुचिः ॥ NarP_1,51.109 // तैश्चापि संयतैर् भाव्यं मनोवाक्कायकर्मभिः । अपराह्ने समघभ्यर्च्य स्वागतेनागतांस्तु तान् ॥ NarP_1,51.110 // पवित्रपाणिराचान्तानासने चोपवेशयेत् । विप्रान्दैवे यथाशक्ति पित्र्ये ऽयुग्मांस्तथैव च ॥ NarP_1,51.111 // परश्रिते शुचौ देशे दक्षिणाप्रवणं तथा । द्वौ द्वैवे प्राक् त्रयः पित्रघ्ये उदगेकैकमेव च ॥ NarP_1,51.112 // मातामहानामप्येवं तत्र वा वैश्वदैविकम् । पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि ॥ NarP_1,51.113 // आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा । यवैरन्वावकीर्याथ भाजने सपवित्रके ॥ NarP_1,51.114 // शन्नो देव्या अपः क्षिप्त्वा यवो ऽसीति यवांस्तथा । यादिव्या इति मन्त्रेण हस्ते पाद्यं विनिःक्षिपेत् ॥ NarP_1,51.115 // दत्त्वोदकं गन्धमाल्यं प्रदायान्नं सदीपकम् । अपसव्यं ततः तृत्वा पितॄणां सप्रदक्षिणम् ॥ NarP_1,51.116 // द्विगुणांस्तु कुशान्दत्त्वा ह्युशन्तिस्त्वित्यृचा पितॄन् । आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ॥ NarP_1,51.117 // यवार्थास्तु तिलैः कार्याः कुर्यादर्ध्यादि पूर्ववत् । दत्त्वार्ध्यं सयवांस्तेषां पात्रे कृत्वा विधानतः ॥ NarP_1,51.118 // पितृभ्यः स्थानमसीति न्युब्जं पात्रं कगेत्यधः । अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् ॥ NarP_1,51.119 // कुरुष्वेत्यभ्यनुज्ञातो दत्तावाग्नौ पितृयज्ञवत् । हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ॥ NarP_1,51.120 // यथालाभोपपन्नेषु गइप्येषु च विशेषतः । दत्त्वान्नं पृथिवीपात्रमिति पात्रा भिमन्त्रणम् ॥ NarP_1,51.121 // कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्टं निवेशयेत् । सव्याहृतिकां गायत्रीं मधुवाता इति त्यृचम् ॥ NarP_1,51.122 // जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्ते ऽपि वाग्यताः । अग्नमिष्टं हविप्यं च दद्यादक्रोधनो ऽत्वरः ॥ NarP_1,51.123 // आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा । अन्नमादाय तृप्ताःस्थ शेषं चैवानुमान्य च ॥ NarP_1,51.124 // तदन्नं विकिरेद्भूमौ dadyäcÃpa÷ सकृत्सकृत् । सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ॥ NarP_1,51.125 // उच्छिष्टसन्निधौ पिण्डान्दद्याद्वै पितृयज्ञवत् । मातामहानामप्येवं दद्यादाचमनं ततः ॥ NarP_1,51.126 // स्वस्निवाचं ततः कुर्यादक्षय्योदकमेव हि । दत्त्वा च दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ॥ NarP_1,51.127 // वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् । ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिंचेत्ततो जलम् ॥ NarP_1,51.128 // विश्वेदेवाश्वप्रीयन्तां विप्रैश्चोक्त इदं जपेत् । दातारोनो ऽभिवर्द्धन्तां वेदाः संततिरेव च ॥ NarP_1,51.129 // श्रद्धा चनो मा व्यगमद्बहु देयं च नो ऽस्त्विति । इत्युक्तो क्ताः प्रिया वाचः प्रणिपत्य विसर्जयेत् ॥ NarP_1,51.130 // वाजेवाजे इति प्रीतः पितृपूर्वं विसर्जनम् । यस्मिंस्ते संश्रवाः पूर्वमर्ध्यपात्रे निवेशिताः ॥ NarP_1,51.131 // पितृपात्रं तदुत्थानं कृत्वा विप्रान्विसर्जयेत् । प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् ॥ NarP_1,51.132 // ब्रह्मचारी भवेत्तां तु रजनीं ब्रह्मणैः सह । एवं प्रदक्षिणावृत्त्या वृद्धौ नान्दीमुखान्पितॄन् ॥ NarP_1,51.133 // यजेत दधिकर्कन्धुमिश्रान्पिडान्यवैः कृतान् । एकोद्दिष्टं देवहीनमेवार्ध्यैकपवित्रकम् ॥ NarP_1,51.134 // आवाहनाग्नौकरणरहितं ह्यपसव्यवत् । upati«aaÂatÃmak«ayyasthÃne विप्रविसर्जने ॥ NarP_1,51.135 // अभिरण्यतामिति वदेद् ब्रूयुस्ते ऽभिरताः स्म ह । गन्धोदकं तिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् ॥ NarP_1,51.136 // अर्ध्यार्थं पितृपात्रेषु प्रेतपात्रं प्रेसेचयेत् । ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ॥ NarP_1,51.137 // एतन्सपिं डीकरणमेकोष्टिद्दं स्रिया अपि । अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ॥ NarP_1,51.138 // तस्याप्यन्नं सोदकुंभं दद्यात्संवत्सरं द्विजे । भृते ऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् ॥ NarP_1,51.139 // प्रतिसंवत्सरं चैव मासमेकादशे ऽहनि । पिण्डांश्चगो ऽजविप्रेभ्यो दद्यादग्नौ जले ऽपि वा ॥ NarP_1,51.140 // प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् । हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ॥ NarP_1,51.141 // मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः । ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् ॥ NarP_1,51.142 // मासवृद्ध्याभितृप्यन्ति दत्तैरिह पितामहाः । खड्गामिषं महाकल्पं मधु मुन्यन्नमेव च ॥ NarP_1,51.143 // लोहामिषं महाशाकं मांसं वार्ध्रीणसस्य च । यो ददाति गयास्थश्च सर्वमानन्त्यमश्नुते ॥ NarP_1,51.144 // तथा वर्षात्रयोदश्यां मघासु च विशेषतः । कल्यां कन्यावेदिनश्च पशून्वै सत्सुतानपि ॥ NarP_1,51.145 // द्यूतं कृषिं च वाणिज्यं द्विशफैकशफआंस्तथा । ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरूप्ये सकुप्यके ॥ NarP_1,51.146 // ज्ञातिश्रेष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा । प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ॥ NarP_1,51.147 // शस्त्रेण तु हताये वै तेभ्यस्तत्र प्रदीयते । स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा ॥ NarP_1,51.148 // पुत्रान् श्रेष्ठांश्च सौभाग्यं समृद्धिं मुख्यतां शुभम् । प्रवृत्तं चक्रतां चैव वाणिज्यप्रभृतीनि च ॥ NarP_1,51.149 // अरोगित्वं यशो वीतशोकतां परमां गतिम् । धनं विद्यां भिषक् सिद्धिं कुप्यङ्गा अप्यजाविकम् ॥ NarP_1,51.150 // अश्वनायुश्च विधिवद्यः श्राद्धं संप्रयच्छति । कृत्तिकादि भरण्यन्तं सकामानाप्नुयादिमान् ॥ NarP_1,51.151 // आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः । वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ॥ NarP_1,51.152 // प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः । आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥ NarP_1,51.153 // प्रयच्छन्ति तथा राज्यं नृणां प्रीताः पितामहाः । इत्येवं कथितं किञ्चित्कल्पाध्याये विशेषतः ॥ NarP_1,51.154 // ज्ञातव्यं वैदिके तन्त्रे पुराणान्तरके ऽपि च । य इमं चिन्तयेद्विद्वान्कल्पाध्यायं मुनीश्वर ॥ NarP_1,51.155 // स भवेत्कर्मकुशल इहान्यत्र गतिं शुभाम् । यः शृणोति नरो भक्त्या दैवे पित्र्ये च कर्मणि ॥ NarP_1,51.156 // कल्पाध्यायं स लभते दैवपित्र्य क्रियाफलम् । धनं विद्यां यशः पुत्रान्परत्र च गतिं पराम् ॥ NarP_1,51.157 // अतः परं व्याकरणं तुभ्यं वेदमुखाभिधम् । कथयिष्ये समासेन शृणुष्व सुसमाहितः ॥ NarP_1,51.158 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे एक पञ्चाशत्तमो ऽध्यायः _____________________________________________________________ सनन्दन उवाच अथ व्याकरणं वक्ष्ये संक्षेपात्तव नारद । सिद्धरूपप्रबन्धेन मुखं वेदस्य सांप्रतम् ॥ NarP_1,52.1 // सुप्तिङंतं पदं विप्र सुपां सप्त विभक्तयः । स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका ॥ NarP_1,52.2 // संबोधने च लिङ्गादावुक्ते कर्मणि कर्तरि । अर्थावत्प्रातिपदिकं धातुप्रत्ययवार्जितम् ॥ NarP_1,52.3 // अमौसशो द्वितीया स्यात्तत्कर्म क्रियते च यत् । द्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुते ॥ NarP_1,52.4 // टाभ्यांभिसस्तृतीया स्यात्करणे कर्तरीरिता । येन क्रियते तत्करणं सः कर्ता स्यात्करोति यः ॥ NarP_1,52.5 // ङेभ्यांभ्यसश्चतुर्थो स्यात्सं प्रदाने च कारके । यस्मै दित्सा धारयेद्वै रोचते संप्रदानकम् ॥ NarP_1,52.6 // पञ्चमी स्यान्ङसिभ्यांभ्यो ह्यपादाने च कारके । यतो ऽपैति समादत्ते अपदत्ते च यं यतः ॥ NarP_1,52.7 // ङसोसामश्च षष्ठी स्यात्स्वामिसंबन्धमुख्यके । ङ्योःसुपः सप्तमी तु स्यात्सा चाधिकरणे भवेत् ॥ NarP_1,52.8 // आधारे चापि विप्रेन्द्र रक्षार्थानां प्रयोगतः । ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ॥ NarP_1,52.9 // पञ्चमी पर्यणङ्योगे इतरर्ते ऽन्यदिङ्मुखे । एतैर्योगे द्वितीया स्यात्कर्मप्रवचनीयकैः ॥ NarP_1,52.10 // लक्षणेत्थंभूतो ऽभिरभागे चानुपरिप्रति । अन्तरेषु सहार्थे च हीने ह्युपश्च कथ्यते ॥ NarP_1,52.11 // द्वितीया च चतुर्थी syäce«ÂÃyÃæ गतिकर्मणि । अप्राणिषु विभक्ती द्वे मन्यकर्मण्यनादरे ॥ NarP_1,52.12 // नमःस्वस्तिस्वधास्वाहालंवषड्योग ईरिता । चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ॥ NarP_1,52.13 // तृतीया सहयोगे syÃtkutsiteæ'ge विशेषणे । काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि ॥ NarP_1,52.14 // स्वामीश्वरोधिपतिभिः साक्षिदायादसूतकैः । निर्धारणे द्वे विभक्ती षष्टी हेतुप्रयोगके ॥ NarP_1,52.15 // स्मृत्यर्थकर्मणि तथा करोतेः प्रतियत्नके । हिंसार्थानां प्रयोगे च कृतिकर्मणि कर्तरि ॥ NarP_1,52.16/ न कर्तृकर्मणोः षष्टी निष्टादिप्रतिपादिका । एता वै द्विविधा ज्ञेयाः सुबादिषु विभक्तिषु । भूवादिषु तिङतेषु लकारा दश वै स्मृताः ॥ NarP_1,52.17 // तिप्त संतीति प्रथमो मध्यमः सिप्थस्थोत्तमः । मिव्वस्मसः परस्मै तु पादानां चा मपनेदम् ॥ NarP_1,52.18 // त Ãteæ'te प्रथमो मध्वः से आथे ध्वे तथोत्तमः । ए वहे मह आदेशा ज्ञेया ह्यन्ये लिङादिषु ॥ NarP_1,52.19 // नाम्नि प्रयुज्यमाने तु प्रथमः पुरुषो भवेत् । मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषो ऽस्मदि ॥ NarP_1,52.20 // भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथा ततः । लडीरितो वर्तमाने भूते ऽनद्यतने तथा ॥ NarP_1,52.21 // मास्मयोगे च लङ् वाच्यो लोडाशिषि च धातुतः । विध्यादौ स्यादाशिषि च लिङितो द्विविधो मुने ॥ NarP_1,52.22 // लिडतीते परोक्षे स्यात् श्वस्तने लुङ् भविष्यति । स्यादनद्यतने ऌटू च भविष्यति तु धातुतः ॥ NarP_1,52.23 // भूते लुङ् तिपस्यपौ च क्रियायां ऌङ् प्रकीर्तितः । सिद्धोदाहरणं विद्धि संहितादिपुरः सरम् ॥ NarP_1,52.24/ दण्डाग्रं च दधीदं च मधूदकं पित्रर्षभः । होतॄकारस्तथा सेयं लाङ्गलीषा मनीषया ॥ NarP_1,52.25 // गङ्गोदकं तवल्कार ऋणार्णं च मुनीश्वर //ठ शीतार्तश्च मुनिश्रेष्ठ सेंद्रः सौकार इत्यपि ॥ NarP_1,52.26 // वध्वासनं पित्रर्थो नायको लवणस्तथा । त आद्या विष्णवे ह्यत्र तस्मा अर्घो गुरा अधः ॥ NarP_1,52.27 // हरे ऽव विष्णो ऽवेत्येषादसोमादप्यमी अधाः । शौरी एतौ विष्णु इमौ दुर्गे अमू नो अर्जुनः ॥ NarP_1,52.28 // आ एवं च प्रकृत्यैते तिष्टन्ति मुनिसत्तम । षडत्र षण्मातरश्च वाक्छुरो वाग्धस्रिथा ॥ NarP_1,52.29 // हरिःशेते विभुश्चिन्त्यस्तच्छेषो यञ्चरस्तन्था । प्रश्नस्त्वथ हरिःषष्ठः कृष्णष्टीकत इत्यपि ॥ NarP_1,52.30 // भवान्षष्ठश्च ष सन्तः षट्ते तल्लेप एव च । चक्रिंश्छिन्धि bhavächaurirbhaväÓaurirityapi // NarP_1,52.31 // सम्यङ्ङनन्तोङ्गच्छाया कृष्णं वन्दे मुनीश्वर । तेजांसि मंस्यते गङ्गा हरिश्छेत्ता मरःशिवः ॥ NarP_1,52.32 // राम काम्यः कृप पूज्यो हरिः pÆjyor'cya एव हि । रोमो दृष्टो ऽबला अत्र सुप्ता इष्टा इमा यतः ॥ NarP_1,52.33 // विष्णुर्नभ्यो रविरयं गी )( फलं प्रातरच्युतः । भक्तैर्वद्यो ऽप्यन्तरात्मा भो भो एष हरिस्तथा । एष शार्ङ्गी सैष रामः संहितैवं प्रकीर्तिता ॥ NarP_1,52.34 // रामेणाभिहितं करोमि सततं रामं भजे sìharam । रामेणापहृतं समस्तदुरितं रामाय तुभ्यं नमः । रामान्मुक्तिमभीप्सिता मम सदा रामस्य दासो ऽस्म्यहम् । रामे रञ्जत् मे मनः सुविशदं हे राम तुभ्यं नमः ॥ NarP_1,52.35 // सर्व इत्यादिका गोपाः सखा चैव पतिर्हरिः ॥ NarP_1,52.36 // सुश्रीर्भानुः स्वयंभूश्च कर्ता रौ गौस्तु नौरिति । अनङ्घान्गोधुग्लि च द्वे त्रयश्चत्वार एव च ॥ NarP_1,52.37 // राजा पन्थास्तथा दण्डी ब्रह्महा पञ्च cëÂa च । अष्टौ अयं मुने सम्रासविभ्रद्वपुङ्मनः ॥ NarP_1,52.38 // प्रत्यङ् पुमान्महान् धीमान् विद्वान्ष पिपठीश्च दोः । उशनासाविंमे पुंसि स्यारक्तलविरामकाः ॥ NarP_1,52.39 // राधा सर्वा गतिर्गोपी स्री श्रीर्धेनुर्वधूः स्वसा । गौर्नौंरुपान् दूद्यौर्गोः क्षुत् ककुप्संवित्तु वा क्वचित् ॥ NarP_1,52.40 // रुग्विडुद्भाः स्रियास्तपः कुलं सोमपमक्षि च । ग्रामण्यंबुरवलप्वेवं कर्तृ चातिरि वातिनु ॥ NarP_1,52.41 // स्वनहुच्च विमलद्यु वाश्वत्वारीदमेव च । एतद्ब्रह्माहश्च दण्डी असृक्किञ्चित्त्यदादि च ॥ NarP_1,52.42 // एतद्वे भिद्गवाक्गवाङ् गोअक् गोङ्गोक् गोङ् । तिर्यग्यकृच्छकृच्चैव ददद्भवत्पचत्तुदत् ॥ NarP_1,52.43 // दीव्यद्धनुश्च पिपठीः पयो ऽदःसुमुमांसि च । गुणद्रव्य क्रियायोगांस्रिलिङ्गांश्च कति ब्रुवे ॥ NarP_1,52.44 // शुक्तः कीलालपाश्चैव शुचिश्च ग्रामणीः सुधीः । पटुः स्वयंभूः कर्ता च माता चैव व पिता च ना ॥ NarP_1,52.45 // सत्यानाग्यास्तथा पुंसो मतभ्रमरदीर्घपात् । धनाकृसोमौ चागर्हस्तविर्ग्रथास्वर्णन्बहू ॥ NarP_1,52.46 // रिमपव्विषाद्वजातानहो तथा सर्वं विश्वोभये चोभौ अन्यान्तरेतराणि च ॥ NarP_1,52.47 // उत्तरश्चोत्तमो नेमस्त्वसमो ऽथ समा इषः । पूर्वोत्तरोत्तराश्चैव दक्षिणश्चोत्तराधरौ ॥ NarP_1,52.48 // अपरश्चतुरो ऽप्येतद्यावत्तत्किमसौ द्वयम् । युष्मदस्मञ्च प्रथमश्चरमोल्पस्तथार्धकः ॥ NarP_1,52.49 // नोरः कतिपयो द्वे च त्रयो शुद्धादयस्तथा । स्वेकाभुविरोधपरि विपर्ययश्चाव्ययास्तथा ॥ NarP_1,52.50 // तद्धिताश्चाप्यपत्यार्थे पाण्डवाः श्रैधरस्तथा । गार्ग्यो nìÃyanÃtreyau गाङ्गेयः पैतृष्वस्रीयः ॥ NarP_1,52.51 // देवतार्थे चेदमर्थे ह्यइद्रं ब्राह्मो हविर्बली । क्रियायुजोः कर्मकर्त्रोर्धैरियः कौङ्कुमं तथा ॥ NarP_1,52.52 // भवाद्यर्थे तु कानीनः क्षत्रियो वैदिकः स्वकः । स्वार्थे चौरस्तु तुल्यार्थे चन्द्रवन्मुखमीक्षते ॥ NarP_1,52.53 // ब्राह्मणत्वं ब्राह्मणता भावे ब्राह्मण्यमेव च । गोमान्धनी च धनवानस्त्यर्थे प्रमितौ कियान् ॥ NarP_1,52.54 // जातार्थे तुन्दिलः श्रद्धालुरौन्नत्त्ये तु दन्तुरः । स्रग्वी तपस्वी मेधावी मायाव्यस्त्यर्थ एव च ॥ NarP_1,52.55 // वाचालश्चैव वाचाटो bahukutsitabhëiïi / ईषदपरिसमाप्तौ कल्पव्देशीय एव च ॥ NarP_1,52.56 // कविकल्पः कविदेश्यः प्रकारवचने तथा । पटुजातीयः कुत्सायां वैद्यपाशः प्रशंसने ॥ NarP_1,52.57 // वैद्यरूपो भूतपूर्वे मतो दृष्टचरो मुने । प्राचुर्यादिष्वन्नमयो मृण्मयः स्रीमयस्तथा ॥ NarP_1,52.58 // जातार्थे लज्जितो ऽत्यर्थे Óreyächre«ÂaÓca नारद । कृष्णतरः शुक्लतमः किम आख्यानतो ऽव्ययान् ॥ NarP_1,52.59 // किन्तरां चैवातितरामभिह्युच्चैस्तरामपि । परिमाणे जानुदघ्नं जानुद्वयसमित्यपि ॥ NarP_1,52.60 // जानुमात्रं च निर्द्धारे बहूनां च द्वयोः क्रमात् । कतमः कतरः संख्येयविशेषावधारणे ॥ NarP_1,52.61 // द्वितीयश्च तृतीयश्च चतुर्थः षष्टपञ्चमौ । एतादशः कतिपयः कतिथः कति नारद ॥ NarP_1,52.62 // विंशश्च विंशतितमस्तथा शततमादयः । द्वेधा द्वैधा द्विधा संख्या प्रकारे ऽथ मुनीश्वर ॥ NarP_1,52.63 // क्रियावृत्तौ पञ्चकृत्वो द्विस्रिर्बहुश इत्यपि । द्वितयं त्रितपं चापि संख्यायां हि द्वयं त्रयम् ॥ NarP_1,52.64 // कुटीरश्च शमीरश्च शुण्डारो ऽल्पार्थके मतः । त्रैणः पौष्णस्तुण्डिभश्च वृन्दारककृषीवलौ ॥ NarP_1,52.65 // मलिनो विकटो गोमी भौरिकीविधमुत्कटम् । अवटीटोवनाटे निबिडं चेक्षुशाकिनम् ॥ NarP_1,52.66 // निबिरीसमेषुकारी vittovidyäcaïastathà / विद्याथुञ्चुर्बहुतिथं पर्वतः शृङ्गिणस्तथा ॥ NarP_1,52.67 // स्वामी विषमरूप्यं चोपत्यकाधित्यका तथा । चिल्लश्च चिपिटं चिक्वं वातूलः कुतपस्तथा ॥ NarP_1,52.68 // वल्लश्व हिमेलुश्च कहोडश्चोपडस्ततः । ऊर्णायुश्च मरूतश्चैकाकी चर्मण्वती तथा ॥ NarP_1,52.69 // ज्योत्स्ना tamisrëÂÅvacca कक्षीवर्द्षमण्वती । आसंदी वञ्च चक्रीवत्तूष्णीकां जल्पतक्यपि ॥ NarP_1,52.70 // कंभश्च कंयुः कंवश्च नारदकेतिः कन्तुः कन्तकंपौ शंवस्तथैव च । शन्तः शन्तिः शंयशन्तौ शंयोहंयुः शुभंयुवत् ॥ NarP_1,52.71 // भवति बगभूव भविता भविष्यति भवत्वभवद्भघवेच्चापि ॥ NarP_1,52.72 // bhÆyÃdabhÆdabhavi«aayallÃdÃvetÃni रूपाणि । अत्ति जघासात्तात्स्यत्यत्त्वाददद्याद्द्विरघसदात्स्यत् ॥ NarP_1,52.73 // जुहितो जुहाव juhaväcakÃra होता होष्यति जुहोतु । अजुहोज्जुहुयाद्धूयादहौषीदहोष्यद्दीव्यति । दिदेव देविता देविष्यति च अदीव्यद्दीव्येद्दीव्याद्वै ॥ NarP_1,52.74 // अदेवीददेवीष्यत्सुनोति सुषाव सोता सोष्यति वै । सुनोत्वसुनोत्सुनुयात्सूयादशावीदसोष्युत्तुदति च ॥ NarP_1,52.75 // तुतोद तोत्ता तोत्स्यति तुदत्वतुदत्तुदेत्तुद्याद्धि । अतौत्सीदतोत्स्यदिति च रुणद्धि रूरोध रोद्धा रोत्स्यति वै ॥ NarP_1,52.76 // रुणद्धु अरुणद्रुध्यादरौत्सीदारोत्स्यञ्च । तनोति ततान तनिता तनिष्यति तनोत्वतनोत्तनुयाद्धि ॥ NarP_1,52.77 // atanŤcÃtÃnÅdatani«yatkrÅïÃti चिक्राय क्रेता क्रेष्यति क्रीणात्विति च । अक्रीणात्क्रीणात्क्रीणीयात्क्रीयादक्रैषीदक्रेष्यञ्चोरयति चोरयामास चोरयिता चोरयिष्यति चोरयतु ॥ NarP_1,52.78 // अचोरयञ्चोरयेच्चोर्यात् अचूचुरदचोरिष्यदित्येवं दश वै गणाः । प्रयोजके भावयति सनीच्छायां बुभूषति । क्रियासमभिहारे तु पण्डितो बोभूयते मुने ॥ NarP_1,52.79 // तथा यङ्लुकि बोभवीति च पठ्यते । पुत्रीयतीत्यात्मनीच्छायां तथाचारे ऽपि नारद । अनुदात्तञितो धातोः क्रियाविनिमये तथा ॥ NarP_1,52.80 // निविशादेस्तथा विप्र विजानीह्यात्मनेपदम् । परस्मैपदमाख्यातं शेषात्कर्तारि शाब्दिकैः ॥ NarP_1,52.81 // ञित्स्वरितेतश्च उभे यक्च स्याद्भावकर्मणोः । सौकर्यातिशयं चैव यदाद्योतयितुं मुने ॥ NarP_1,52.82 // विवक्ष्यते न व्यापारो लक्ष्ये कर्तुस्तदापरे । लभन्ते कर्तृते पश्य पच्यते ह्योदनः स्वयम् ॥ NarP_1,52.83 // साधु वासिश्छिनत्त्येवं स्थाली पचति वै मुने । धातोः सकर्मकाद्भावे कर्मण्यपि लप्रत्ययाः ॥ NarP_1,52.84 // तस्मै वाकर्मकाद्विप्र भावे कर्तरि कीर्तितः । फलव्यापरयोरेकनिष्टतायामकर्मकः ॥ NarP_1,52.85 // धातुस्तयोर्द्धर्मिभेदे सकर्मक उदाहृतः । गौणे कर्मणि द्रुह्यादेः प्रधाने नीहृकृष्वहाम् ॥ NarP_1,52.86 // बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया । प्रयोज्य कर्मण्यन्येषां ण्यन्तानां लादयो मताः ॥ NarP_1,52.87 // फलव्यापारयोर्द्धातुराश्रये तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिर्ङ्थस्तु विशेषणम् ॥ NarP_1,52.88 // एधितव्यमेधनीयमिति कृत्ये निदर्शनम् । भावे कर्मणि कृत्याः स्युः कृतः कर्तरि कीर्तिताः ॥ NarP_1,52.89 // कर्ता कारक इत्याद्या भूते भूतादि कीर्तितम् । गम्यादिगम्ये निर्दिष्टं शेषमद्यतने मतम् ॥ NarP_1,52.90 // अधिस्रीत्यव्ययीभावे यथाशक्ति च कीर्तितम् । रामाश्रितस्तत्पुरुषे धान्यार्थो यूपदारु च ॥ NarP_1,52.91 // व्याघ्रभी राजपुरुषो ऽक्षशैण्डो द्विगुरुच्यते । पञ्चगवं दशग्रामी त्रिफलेति तु rƬhita÷ ॥ NarP_1,52.92 // नीलोत्पलं mahëa«ÂÅ तुल्यार्थे कर्मधारयः । अब्राह्मणो न ञि प्रोक्तः कुंभकारादिकः कृता ॥ NarP_1,52.93 // अन्यार्थे तु बहुव्रीहौ ग्रामः प्राप्तोदको द्विज । पञ्चगू रूपवद्भार्यो मध्याह्नः ससुतादिकः ॥ NarP_1,52.94 // समुच्चये गुरुं चेशं भजस्वान्वाचये त्वट ॥ च द्वयोः क्रमात् । भिक्षामानय गां चापि वाक्यमेवानयोर्भवेत् ॥ NarP_1,52.95 // इतरेतरयोगे तु रामकृष्णौ समाहृतौ । रामकृष्णं द्विज द्वै द्वै ब्रह्म चैकमुपास्यते ॥ NarP_1,52.96 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे व्याकरणनिरूपणं नाम द्विपञ्चाशत्तमो ऽध्यायः _____________________________________________________________ सनन्दन उवाच निरुक्तं ते प्रवक्ष्यामि वेदं श्रोत्राङ्गमुत्तमम् । तत्पञ्चविधमाख्यातं वैदिकं धातुरूपकम् ॥ NarP_1,53.1 // क्वचिदूर्णागमस्तत्र क्वचिद्वर्णविपर्ययः । विकारः क्वापि वर्णानां वर्णनाशः क्वचिन्मतः ॥ NarP_1,53.2 // तथा विकारनाशाभ्यां वर्णानां यत्र नारद । धातोर्योगातिशयी च संयोगः परिकीर्तितः ॥ NarP_1,53.3 // सिद्धेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । gƬhotmà वर्णविकृतेर्वर्णनांशात्पृषोदरः ॥ NarP_1,53.4 // भ्रमरादुषु शब्देषु ज्ञेयो योगो हि पञ्चमः । बहुलं छन्दसीत्युक्तमत्र वाच्यं पुनर्वसू ॥ NarP_1,53.5 // नभस्वद्वृषणश्चैवापरस्मैपदि चापि हि । परं व्यवहिताश्चापि गतिसंज्ञास्तथा हि आ ॥ NarP_1,53.6 // विभक्तीनां विपर्यासो यथा दधना जुहोति हि । अभ्युत्सादयामकेतुर्ध्वनयीत्प्रमुखास्तथा । निष्टर्क्यान्द्यास्तथोक्ताश्च गृभायेत्यादिकास्तथा ॥ NarP_1,53.7 // सुप्तिङुपग्रहलिङ्गनराणां कालहलूचूस्वरकर्तृयडां च । व्यत्ययमिच्छति शास्रकृदेषां सो ऽपि च सिद्ध्यति बाहुलकेन ॥ NarP_1,53.8 // रात्री विम्बी च कद्रूश्चाविष्ट्वौ वाजसनेयिनः ॥ NarP_1,53.9 // कर्णेभिश्च यशोभाग्य इत्याद्याश्चतुरक्षरम् । देवासो ऽथो सर्वदेवतातित्वावत इत्यपि ॥ NarP_1,53.10 // उभयाविन माद्याश्च प्रलयाद्याश्च स्तृचं तथा । अपस्पृधेथां नो अव्यादायो अस्मान्मुखास्तथा ॥ NarP_1,53.11 // सगर्भ्योस्थापदी ऋत्व्योरजिष्टं त्रिपञ्चकम् । हिरण्ययेन नरं च परमे व्योमनित्यपि ॥ NarP_1,53.12 // उर्विया स्वप्रया वारवध्वाददुहवैवधी । यजध्वैनमेमसि च स्नात्वी गत्वा पचास्थभौः ॥ NarP_1,53.13 // gonäcÃparihrav­ttÃÓcÃturirgrasitÃdikà / पश्येदधद्ब्रभूथापि प्रमिणान्तित्यवीवृधत् ॥ NarP_1,53.14 // मित्रयुश्च दुरस्वा वा हात्वा सुधितमित्यपि । दधर्त्याद्या स्ववद्भिश्च ससूवेति च धिष्व च ॥ NarP_1,53.15 // प्रप्रायं च हरिवतेक्षण्वतः सुपर्थितरः । रथीतरी नसताद्या अम्नर्भुवरथो इति ॥ NarP_1,53.16 // ब्रूह्याद्यादेः परस्याप्यौ श्रावयेत्यादिके प्लुतः । दाश्वांश्व स्वतवान्यापौत्रिभिष्ट्वं च नृभिष्टुतः ॥ NarP_1,53.17 // अभीषुण ऋतावाहं न्यषीदन्नृमणा अपि । चतुर्विधाद्बाहुलकात्प्रवृत्तेरप्रवृत्तितः ॥ NarP_1,53.18 // vibhëayÃnyathÃbhÃvÃtsarvaæ सिद्ध्येञ्च वैदिकम् । भूवाद्या धातवो ज्ञेयाः परस्मैपदिनःस्मृताः ॥ NarP_1,53.19 // एधाद्या Ãtmanebhëà उदात्ताः षट्त्रिंशसंख्यकाः । अतादयो ऽष्टत्रिंशञ्च परस्मैपदिनो मुने ॥ NarP_1,53.20 // लोकृपूर्वा द्विचत्वारिंशदुक्ता च ह्यात्मने पदे । उदात्तेतरतु पञ्चाशत्फक्काद्याः परिकीर्तिताः ॥ NarP_1,53.21 // वर्चाद्या अनुदात्तेत एकविंशतिरीरीताः । गुपादयो द्विचत्वारिंशदुदात्तेताः समीरिताः ॥ NarP_1,53.22 // धिण्यादयो ऽनुदात्तेतो दश प्रोक्ता हि शाब्दिकैः । अणादयोप्युदात्तेतः सप्तविंशतिधातवः ॥ NarP_1,53.23 // अमादयः समुद्दिष्टाश्चतुर्स्रिंशद्धिशाब्दिकैः । द्विसप्ततिमिता मव्यमुखाश्चोदात्तबन्धना ॥ NarP_1,53.24 // स्वारितेद्धावुधातुस्तु एक एव प्रकीर्तितः । क्षुधादयो ऽनुदात्तेतो द्विषपञ्चाशदुदाहृताः ॥ NarP_1,53.25 // घुषिराद्या उदात्ततो ऽष्टाशीतिर्धातवो मताः । द्युताद्या अनुदात्तेतो द्वाविंशतिरतो मताः ॥ NarP_1,53.26 // षितस्रयोदश घटादिष्वेनुदत्तेत ईरितः । ततो ज्वलदुदात्तेतो द्विपञ्चाशन्मितास्तथा ॥ NarP_1,53.27 // स्वरितेद्राजृसंप्रोक्त स्तनहेभ्राजृतस्रयः । अनुदात्तेत अख्याता भाद्युतात्ता इतः स्यमात् ॥ NarP_1,53.28 // सहो ऽनुदात्तेदेकस्तु रमैको ऽप्यात्मनैपदी । सदस्रय उदात्तेतः कुचाद्वेदा उदात्त इत् ॥ NarP_1,53.29 // स्वरितेतः पञ्चत्रिंशद्धिक्काद्याश्च ततः परम् । स्वरितेच्छिञ्भृञाद्याश्चत्वार स्वरितेत्ततः ॥ NarP_1,53.30 // धेटः परस्मैपदिनः षट्चत्वारिंशदुदीरिताः । अष्टादशस्मिङाद्यास्तु आमनेपदिनो मताः ॥ NarP_1,53.31 // ततस्रयो ऽनुदात्तेतः पूङाद्याः परिकीर्तिताः । हृपरस्मैपदी cÃtmanebhëÃstu गुपात्रयः ॥ NarP_1,53.32 // रभद्यब्दयनुदात्तेतो ञिक्ष्विदोतात्त इन्मतः । परस्मैपदिनः पञ्च दश स्कंम्भ्वादयस्तथा ॥ NarP_1,53.33 // कितधातुरुदात्तेञ्च दानशानोभयात्मकौ । स्वरितेतः पचाद्यङ्काः परस्मैपदिनो मताः ॥ NarP_1,53.34 // स्वरितेतस्त्रयश्चैतौ वदवची paribhëiïau । भ्वाद्या एते षडधिकं सहस्रं धातवो मताः ॥ NarP_1,53.35 // परस्मैपदिनः प्रोक्ता वदाश्चापि हनेति च । स्वरितेतो द्विषाद्यास्तु चत्वारो धातवो मताः ॥ NarP_1,53.36 // चक्षिङेकः समाख्यातो धातुरत्रात्मनेपदी । इरादयो ऽनुदात्तेतो धातवस्तु त्रयोदश ॥ NarP_1,53.37 // आत्मनेपदिनौ प्रोक्तौ षूङ्शीङ्द्वौ शाब्दिकैर्मुने । परस्मैपदिनः प्रोक्ता षुमुखाः सप्त धातवः ॥ NarP_1,53.38 // स्वरितेदुर्णुञाख्यातो धातुरेको मुनीश्वर । घुमुखास्त्रय उद्दिष्टाः परस्मैपदिनस्तथा ॥ NarP_1,53.39 // ष्टुञेकस्तु समा ख्यातः स्मृते नारद शाब्दिकैः ॥ NarP_1,53.40 // अष्टादश राप्रभृतयः परस्मैपदिनः स्मृताः । इङ्ङात्मनेपदी प्रोक्तो धातुर्नारद केवलः ॥ NarP_1,53.41 // विदाद यस्तु चत्वारः परस्मैपदिनो मताः । ञिष्वप्शये समुद्दिष्टः परस्मैपदिकस्तथा ॥ NarP_1,53.42 // परस्मैपदिनश्चैव ते मयोक्ताः स्यमादयः । दीधीङ्वेङ्स्मृतौ धातू आत्मनेपदिनौ मुने ॥ NarP_1,53.43 // प्रथादयस्रयश्चापि उदात्तेतः प्रकीर्तिताः । चर्करीतं च ह्नुङ् प्रोक्तो ऽनुदात्तेन्मुनिसत्तम ॥ NarP_1,53.44 // त्रिसप्तति समाख्याता धातवो ऽदादिके गणे । दादयो धातवो वेदाः परस्मैपदिनो मताः ॥ NarP_1,53.45 // स्वरितेद्वै भृञाख्यात उदात्तेद्धाक् प्रकीर्तितः । माङ्हाङ्द्वावनुदात्तेतौ स्वरितेद्दानधातुषु ॥ NarP_1,53.46 // वाणितिराद्यास्रयश्वापि स्वरितेत उदाहृताः । घृमुखा द्वादश तथा परस्मैपतिनो मताः ॥ NarP_1,53.47 // द्वाविंशतिरिहोद्दिष्टा धातवो ह्वादिके गणे । परस्मैपदिनः प्रोक्ता दिवाद्याः पञ्चविंशतिः ॥ NarP_1,53.48 // आत्मनेपदिनौ धातू षूङ्दूङ्द्वावपि नारद । ओदितः पूङ्मुखाः सप्त आत्मनेदपिनो मताः ॥ NarP_1,53.49 // आत्मनेपदिनो विप्र दीङ्मुखास्त्विह कीर्तिताः । स्यतिप्रभृतयो वेदाः परस्मैपदिनो मताः ॥ NarP_1,53.50 // जन्यादयः पञ्चदश आत्मनेपदिनो मुने । मृषाद्याः स्वरितेतस्तु धातवः पञ्च कीर्तिताः ॥ NarP_1,53.51 // एकादश पदाद्यास्तु ह्यात्मनेपदिनो मताः । राधोः कर्मक एवात्र वृद्धौ स्वादिचुरादिके ॥ NarP_1,53.52 // उदात्तेतस्तुदाद्यास्तु त्रयोदश समीरिताः । परस्मैपदिनो ऽष्टात्र रधाद्याः परिकीर्तिताः ॥ NarP_1,53.53 // समाद्याश्चाप्युदात्तेतः षट्चत्वारिंशदुदीरिताः । चत्वारिशच्छतं चापि दिवादौ धातवो मताः ॥ NarP_1,53.54 // स्वादयः स्वरितेत्तोङ्का धातवः परिकीर्तिताः । सप्ताख्यातो दुनोतिस्तु परस्मैपदिनो मुने ॥ NarP_1,53.55 // अष्टिघावनुदात्तेतौ धातू द्वौ परिकीर्तितौ । परस्मैपदिनस्त्वत्र तिकाद्यास्तु चतुर्दश ॥ NarP_1,53.56 // द्वात्रिंशद्धातवः प्रोक्ता विप्रेन्द्र स्वादिके गणे । स्वरितेतः षङाख्यातास्तुदाद्या मुनिसत्तम ॥ NarP_1,53.57 // ऋष्युदात्तेज्जुषीपूर्वा अत्मनेपदिनोर्णवाः । व्रश्चादय उदात्तेतः प्रोक्ताः पञ्चाधिकं शतम् ॥ NarP_1,53.58 // गूर्युदात्तेदिहोद्दिष्टो धातुरेको मुनीश्वर । णूमुखाश्चैव चत्वारः परस्मैपदिनो मताः ॥ NarP_1,53.59 // कुङाख्यातोनुदात्तेञ्च कुटाद्याः पूर्तिमागताः । पृङ् मृङ् cÃtmanebhëau ष परस्मैपदे रिपेः ॥ NarP_1,53.60 // आत्मनेपदिनो धातू दृङ्धृङ्द्वौ चाप्युदाहृतौ । प्रच्छादिषोडशाख्याताः परस्मैपदिनो मुने ॥ NarP_1,53.61 // स्वरितेतः ष ततश्च प्रोक्ता मिलमुखा मुने । कृतीप्रभृतय श्चापि परस्मैपदिनस्रयः ॥ NarP_1,53.62 // सप्त पञ्चाशदधिकास्तुदादौ धातवः शतम् । स्वरितेतो रुधोनन्दा parasmaibhëita÷ कृती ॥ NarP_1,53.63 // ¤iindhÅto ऽनुदातेतस्रयो धातव ईरिताः । उदात्तेतः शिषपिषरुधाद्याः पञ्चविंशतिः ॥ NarP_1,53.64 // स्वरितेतस्तनोः सप्त धातवः परिकीर्तिताः । manuvanvÃtmanebhëau स्वरितेत्त्कृञुदाहृतः ॥ NarP_1,53.65 // ततो द्वौ कीर्तितौ विप्र धातवो दश शाब्दिकैः । क्याद्याः saptobhayebhëÃ÷ सौत्राः स्तंभ्वादिकास्तथा ॥ NarP_1,53.66 // परस्मैपदिनः प्रोक्ताश्चत्वारो ऽपि मुनीश्वर । द्वाविंशतिरुदात्तेतः कुधाद्या धातवो मताः ॥ NarP_1,53.67 // वृङ्ङात्मनेपदी धातुः श्रंथाद्याश्चैकविंशतिः । परस्मैपदिनश्चाथ स्वरितेद्ग्रह एव च ॥ NarP_1,53.68 // र्क्यादिकेषु द्विपञ्चाशद्धातवः कीर्तिता बुधैः । चुराद्या धातवो ञ्यन्ता षट्र्त्रिंशदधिकः शतम् ॥ NarP_1,53.69 // चित्याद्यष्टादशाख्याता आत्मनेपदिनो मुने । चर्चाद्या आधृषीयास्तु प्यन्ता वा परिकीर्तिताः ॥ NarP_1,53.70 // अदन्ता धातवश्चैव catvÃriæÓattathëÂaæ च । पदाद्यास्तु दश प्रोक्ता धातवो ह्यात्मनेपदे ॥ NarP_1,53.71 // सूत्राद्या अष्ट चाप्यत्र ञ्यन्ता प्रोक्ता मनीषिभिः । धात्वर्थे प्रातिपदिकाद्वहुलं चेष्टवन्मतम् ॥ NarP_1,53.72 // तत्करोति तदाचष्टे हेतुमत्यपि णिर्मतः । धात्वर्थे kart­karaïäcitrÃdyÃÓcÃpi धातवः ॥ NarP_1,53.73 // अष्ट संग्राम आख्यातो ऽनुदात्तेच्छब्दिकैर्बुधैः । स्तोमाद्याः षोडश तथा अन्दतस्यं निदर्शनम् ॥ NarP_1,53.74 // तथा बाहुलकादन्ये सौत्रलौकिकवैदिकाः । सर्वे सर्वगणीयाश्च तथानेकार्थवाचिनः ॥ NarP_1,53.75 // सनाद्यन्ता धातवश्च तथा वै नामधातवः । एवमानन्त्यमुद्भाव्यं धातूनामिह नारद । संक्षेपो ऽयं समुद्दिष्टो विस्तरस्तत्र तत्र च ॥ NarP_1,53.76 // ऊदृदन्तैर्यौन्ति रुक्ष्णुशूङ्स्नुनुक्षुश्चिडीङ्श्रिभिः । वृङ्वृञ्भ्यां च विनैकाचो ऽजन्तेषु निहताः स्मृताः ॥ NarP_1,53.77 // शक्लपच्मुचार्च्वच्विच्सिच्प्रच्छित्यज्निजिर् भजः । भञ्ज्भुज्भ्रस्ज्मत्जियज्युज्रुज्रञ्जविजिर्स्वञ्जिसञ्ज्सृजः ॥ NarP_1,53.78 // अद्क्षुद्खिद्छिद्तुदिनुदः पद्यभिद्विद्यतिर्विनद् । शद्सदी स्विद्यतिःस्कन्दिर्हदी क्रुध्क्षुधिबुध्यती ॥ NarP_1,53.79 // बन्धिर्युधिरुधीराधिव्यध्शुधः साधिसिध्यती । मन्यहन्नाप्क्षिप्छुपितप्तिपस्तृप्यतिदृप्यती ॥ NarP_1,53.80 // लिब्लुव्वपूशप्स्वपूसृपियभरभगम्नम्यमो रभिः । क्रुशिर्दंशिदिशी दृश्मृश्रिरुश्लिश्विश्स्पृशः कृषिः ॥ NarP_1,53.81 // त्विष्टुष्दुष्पुष्यपिष्विष्शिष्शुष्श्लिष्यतयो घसिः । वसतिर्दहदिहिदुहो नह्मिह्रुह्लिह्वहिस्तथा ॥ NarP_1,53.82 // अनुदात्ता हलन्तेषु धातवो द्व्यधिकं शतम् । चाद्या निपाता गवयः प्राद्या दिग्देशकालजाः ॥ NarP_1,53.83 // शब्दाः प्रोक्ता ह्यनेकार्थाः सर्वलिङ्गा अपि द्विज । गणपाठः सूत्रपाठो धातुपाठस्तथैव च ॥ NarP_1,53.84 // पाठोनुनासिकानां च परायणमिहोच्यते । शब्दाः सिद्धा वैदिकास्तु लौकिकाश्चापि नारद ॥ NarP_1,53.85 // शब्दपारायणं तस्मात्कारणं शब्दसंग्रहे । लघुमार्गेण शब्दानां साधूनां संनिरूपणम् ॥ NarP_1,53.86 // प्रकृतिप्रत्ययादेशलोपागममुखैः कृतम् ॥ NarP_1,53.87 // इत्थमेतत्समाख्यातं निरुक्तं किञ्चिदेवते । कात्स्न्येर्न वक्तुमानन्त्यात्को ऽपिशक्तो न नारद ॥ NarP_1,53.88 // इति श्रीबृहन्नारदीयपुराण पूर्वभागे बृहदुपाख्याने द्वितीयपादे निरुक्तलक्षणनिरूपणं नाम त्रिपञ्चाशत्तमो ऽध्यायः _____________________________________________________________ सनन्दन उवाच ज्योतिषाङ्गं प्रवक्ष्यामि यदुक्तं ब्रह्मणा पुरा । यस्य विज्ञान मात्रेण धर्मसिद्धिर्भवेन्नृणाम् ॥ NarP_1,54.1 // त्रिस्कन्धं ज्यौतिषां शास्त्रं चतुर्लक्षमुदाहृतम् । गणितं जातकं विप्र संहितास्कन्धसंज्ञिताः ॥ NarP_1,54.2 // गणिते परिकर्मादि खगमध्यस्फुटक्रिंये । अनुयोगश्चन्द्रसूर्यग्रहणं तचोदस्याकम् ॥ NarP_1,54.3 // छाया ӭङ्गोन्नतियुती पातसाधानमीरितम् । जातके राशिभेदाश्च ग्रहयोनिश्च योनिजम् ॥ NarP_1,54.4 // निषेकजन्मारिष्टानि ह्यायुर्दायो दशाक्रमः । कर्माजीवं cëÂavargo राजयोगाश्च नाभसाः ॥ NarP_1,54.5 // चन्द्रयोगाः प्रव्रज्याख्या राशिशीलं च दृक्फलम् । ग्रहभावफलं चैवाश्रययोगप्रकीर्णके ॥ NarP_1,54.6 // अनिष्टयोगाः स्रीजन्मपलं निर्याणमेव च । नष्टजन्मविधानं च तथा द्रेष्काणलक्षणम् ॥ NarP_1,54.7 // संहिताशास्त्ररूपं च ग्रहचारो ऽब्दलक्षणम् । तिथिवासरनक्षत्रयोगतिथ्यर्द्धसंज्ञकाः ॥ NarP_1,54.8 // मुहूर्तोपग्रहाः सूयसंक्रान्तिर्गोचरः क्रमात् । चन्द्रता राबलं चैव सर्वलग्रार्तवाह्वयः ॥ NarP_1,54.9 // आधानपुंससीमन्तजातनामान्नभुक्तयः । चौलङ्कर्ण्ययणं मैञ्जी क्षुरिकाबन्धनं तथा ॥ NarP_1,54.10 // समावर्तिनवैवाहप्रतिष्टासद्मलक्षणम् । यात्राप्रवेशनं सद्योवृष्टिः कर्मविलक्षणम् ॥ NarP_1,54.11 // उत्पत्तिलक्षणं चैव सर्वं संक्षेपतो ब्रुवे । एकं दश शतं चैव सहस्रायुतलक्षकम् ॥ NarP_1,54.12 // प्रयुतं कोटिसंज्ञां चार्बुदमब्जं च रर्ववकम् । निरवर्व च महापद्मं शङ्कुर्जलधिरेव च ॥ NarP_1,54.13 // अत्यं मध्यं परार्द्धं च संज्ञा दशगुणोत्तराः । क्रमादुत्क्रमतो वापि योगः कार्योत्तरं तथा ॥ NarP_1,54.14 // हन्याद्गुणेन गुण्यं स्यात्तैनैवोपान्तिमादिकान् । शुद्धेद्धरोयद्गुणश्चभाज्यान्त्यात्तत्फलं मुने ॥ NarP_1,54.15 // समाङ्कतो ऽथो वर्गस्यात्तमेवाहुः कृतिं बुधाः । अन्त्यात्तु विषमात्त्यक्त्वा कृतिं मूलंन्यसेत्पृथक् ॥ NarP_1,54.16 // द्विगुणेनामुना भक्ते फलं मूले न्यसेत्क्रमात् । तत्कृतिं च त्यजेद्विप्र मूलेन विभजेत्पुनः ॥ NarP_1,54.17 // एवं मुहुर्वर्गमूलं जायते च मुनीश्वर । समत्र्यङ्कहतिः प्रोक्तो घनस्तत्रविधिः पदे ॥ NarP_1,54.18 // प्रोच्यते विषमं त्वाद्यं समे द्वे च ततः परम् । विशोध्यं विषमादन्त्याद्धनं तन्मूलमुच्यते ॥ NarP_1,54.19 // त्रिघ्नाद्भजन्मूलकृत्या समं मूले न्यसेत्फलम् । तत्कृतित्वेन निहतान्निघ्नीं चापि विशोधयेत् ॥ NarP_1,54.20 // घनं च विषमादेवं घनमूलं मुर्हुभवेत् । अन्योन्यहारनिहतौ हरांशौ तु समुच्छिदा ॥ NarP_1,54.21 // लवा लवघ्नाश्च हरा हरघ्ना हि सवर्णनम् । भागप्रभागे विज्ञेयं मुने शास्रार्थचिन्तकैः ॥ NarP_1,54.22 // अनुबन्धे ऽपवाहे चैकस्य चेदधिकोनकः । भागास्तलस्थहारेण हरं स्वांशाधिकेन तान् ॥ NarP_1,54.23 // ऊनेन चापि गुणयेद्धनर्णं चिन्तयेत्तथा । कार्यस्तुल्यहरां शानां योगश्चाप्यन्ततो मुने ॥ NarP_1,54.24 // अहारराशौ रूप्यं तु कल्पयेद्धरमप्यथा । अंशाहतिश्छेदघातहृद्भिन्नगुणने फलम् ॥ NarP_1,54.25 // छेदं चापि लवं विद्वन्परिवर्त्य हरस्य च । शेषः कार्यो भागहारे कर्तव्यो गुणनाविधिः ॥ NarP_1,54.26 // हारांशयोः कृती वर्गे घनौ घनविधौ मुने । पदसिद्ध्यै पदे कुर्यादथोरवं सर्वतश्च रवम् ॥ NarP_1,54.27 // छेदं गुणं गुणं छेदं वर्गं मूलं पदं कृतिम् । ऋणं स्वं स्वमृणं कुर्यादृश्ये राशिप्रसिद्धये ॥ NarP_1,54.28 // अथ स्वांशाधिकोने तु lavìhyo नो हरो हरः । अंशस्त्वविकृतस्तत्र विलोमे शेषमुक्तवत् ॥ NarP_1,54.29 // उद्दिष्टाराशिः संक्षिप्तौ h­toæ'Óai रहितो युतः । इष्टघ्नदृष्टेनैतेन भक्तराशिरनीशितः ॥ NarP_1,54.30 // योगोन्तरेणोनयुतोद्वितोराशीतसंक्रमे । राश्यन्तरहृतं वर्गोत्तरं योसुतश्च तौ ॥ NarP_1,54.31 // गजग्रीष्टकृतिर्व्यैका दलिता चेष्टभाजिता । एको ऽस्य वर्गो दलितः सैको राशिः परो मतः ॥ NarP_1,54.32 // द्विगुणेष्टहृतं रूपं श्रेष्ठं प्राग्रूपकं परम् । वर्गयोगान्तरे व्येके राश्योर्वर्गोस्त एतयोः ॥ NarP_1,54.33 // इष्टवगेकृतिश्चेष्टघनोष्टग्रौ च सौककौ । एषीस्यानामुभे व्यक्ते गणिते व्यक्तमेव च ॥ NarP_1,54.34 // गुणघ्नमूलोनयुतः सगुणार्द्धे कृतं पदम् । दृष्टस्य च गुणार्द्धो न युतं वर्गीकृतं गुणः ॥ NarP_1,54.35 // यदा लवोनपुम्राशिर्दृश्यं भागोनयुग्भुवा । भक्तं तथा मूलगुणं ताभ्यां साध्योथ व्यक्तवत् ॥ NarP_1,54.36 // प्रमाणेच्छे सजातीये आद्यन्ते madhaayagaæ फलम् । इच्छघ्नमाद्यहृत्सेष्टं फलं व्यस्ते विपर्ययात् ॥ NarP_1,54.37 // पञ्चरास्यादिके ऽन्योन्यपक्षं कृत्वा फलच्छिदाम् । बहुराशिवधं भक्ते फलं स्वल्पवधेन च ॥ NarP_1,54.38 // इष्टकर्मवधेमूलं च्युतं मिश्रात्कलान्तरे । मानघ्नकालश्चातीतकालाघ्नफलसंहृताः ॥ NarP_1,54.39 // स्वयोगभक्तानिघ्नाः स्युः संप्रयुक्तदलानि च । बहुराशिपलात्स्वल्पराशिमासफलं बहु ॥ NarP_1,54.40 // चेद्राशिविवरं मासफलान्तरहृतं च यः । क्षेपा मिश्रहताः क्षेपोयोगभक्ताः फलानि च ॥ NarP_1,54.41 // भजेच्छिदाएंशैस्तैर्मिश्रै रूपं कालश्च पूर्तिकृत् । पूर्णोगच्छेत्समेध्यव्येसमेवर्गोर्द्धितेत्यतः ॥ NarP_1,54.42 // व्यस्तं गच्छतं फलं यद्गुणवर्गं भचहि तत् । व्येकं व्येकगुणाप्तं च प्राध्नं मानं गुणोत्तरे ॥ NarP_1,54.43 // भुजकोटिकृतियोगमूलं कर्णश्च दोर्भवेत् । श्रुतिकृत्यन्तरपद कोटिर्दोः कर्णवर्गयोः ॥ NarP_1,54.44 // विंवरात्तत्कर्णपदं क्षेत्रे त्रिचतुरस्रके । राश्योरन्तरवर्गेण द्विघ्ने घाते युते तयोः ॥ NarP_1,54.45 // वर्गयोगोथ योगान्तहॄन्तिर्वर्गान्तरं भवेत् । व्यास आकृतिसंक्षण्णोव्यासास्यात्परिधिर्मुने ॥ NarP_1,54.46 // ज्याव्यासयोगविवराहतमूलोनितो ऽर्द्धितः । व्यासः शरः Óaronäca व्यासाच्छरगुणात्पदम् ॥ NarP_1,54.47 // द्विघ्नं जीवाथ जीवार्द्धवर्गे शरहृते युते । व्यासोष्टतेभवेदेवं प्रोक्तं गणितकोविदैः ॥ NarP_1,54.48 // चापोननिघ्नः परिधिः प्रगङ्लः परिधेः कृते । तुर्यांशेन शरध्नेनाघेनिनाधं चतुर्गणम् ॥ NarP_1,54.49 // व्यासध्नं प्रभजेद्विप्र ज्या काशं जायते स्फुटा । jyÃÇghrÅ«udhnov­ttavargobagdhighnavyÃsìhyamaurvih­t // NarP_1,54.50 // लब्धोनवृत्तवर्गाद्रिपदेर्धात्पतिते धनुः । स्थूलमध्यापृवन्नवेधो वृत्ताङ्काशेषभागिकः ॥ NarP_1,54.51 // वृत्ताङ्गांशकृतिर्वेधनिप्रीयनकरामितौ । वारिव्यासहतं दैर्ध्यंवेधाङ्गुलहतं पुनः ॥ NarP_1,54.52 // खरवेन्दुरामविहतं मानं द्रोणादिवारिणः । vistÃrÃyÃmavedhÃnÃæmaÇgulyonyanìighnÃ÷ // NarP_1,54.53 // रसांकाभ्राब्धिभिर्भक्ता धान्ये द्रोणादिकामितिः । उत्सेधव्यासदैर्ध्याणामङ्गुल्यान्यस्य नो द्विज ॥ NarP_1,54.54 // मिथोघ्नाति भजेत्स्वाक्षेशैर्द्रेणादिमितिर्भवेत् । विस्ताराद्यं गुलान्येवं मिथोघ्नान्यपसांभवेत् ॥ NarP_1,54.55 // वाणेभमार्गणैर्लब्धं द्रोणाद्यं मानमादिशेत् । दीपशङ्कुतलच्छिद्रघ्नः शङ्कुर्भैवंभवेन्मुने ॥ NarP_1,54.56 // नरोन दीपकशिखउच्यभक्तो ह्यथ भोद्वने । शङ्कौनृदीपाधश्छिद्रघ्नैर्दीपौच्च्यं नरान्विते ॥ NarP_1,54.57 // विंशकुदीपउच्चगुणाच्छाया शङ्कूद्धृता भवेत् । दीपशङ्क्वन्तरं चाथ च्छायाग्रविवरघ्नभा ॥ NarP_1,54.58 // मानान्तरद्रुद्भूमिः स्यादथोभूनराहतिः । प्रभाप्ता जायते दीपशिखउच्च्यं स्यात्त्रिराशिकात् ॥ NarP_1,54.59 // एतत्संक्षेपतः प्रोक्तं गणिते परिकर्मकम् । ग्रहमध्यादिकं वक्ष्ये गणिते नातिविस्तरान् ॥ NarP_1,54.60 // युगमानं स्मृतं विप्र खचतुष्करदार्णवाः । तद्दशांशास्तु चत्वारः कृताख्यं पादमुच्यते ॥ NarP_1,54.61 // त्रयस्रेता द्वापरः द्वौ कलिरेकः प्रकीर्तितः । मनुकृताब्दसहिता युगानामेकसप्ततिः ॥ NarP_1,54.62 // विधेर्द्दिने स्युर्विप्रेन्द्र मनवस्तु चतुर्दश । तावत्येव निशा तस्य विप्रेन्द्र परिकीर्तिता ॥ NarP_1,54.63 // स्वयंभुवा शरगतानब्दान्संपिण्ड्य नारद । खचरानयनं कार्यमथवेष्टयुगादितः ॥ NarP_1,54.64 // युगे सूर्यज्ञशुक्राणां खचतुष्करदार्णवाः । पूजार्किगुरुशुक्राणां भगणापूर्वपापिनाम् ॥ NarP_1,54.65 // इन्दोरसाग्नित्रिषु सप्त भूधरमार्गणाः । dasratryëÂarasÃækÃÓvilocanÃni कुजस्य तु ॥ NarP_1,54.66 // बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यङ्कनगेन्दवः । बृहस्पतेः खदस्राक्षिवेदस्रङ्हूयस्तथा ॥ NarP_1,54.67 // शितशीघ्रस्य यष्णसत्रियमाश्विस्वभूधराः । शनेर्भुजगषट्पचरसवेदनिशाकराः ॥ NarP_1,54.68 // चन्द्रोञ्चस्याग्निशून्याक्षिवसुसर्पार्णवा युगे । वामं पातस्य च स्वग्नियमाश्विशिखिदस्रकाः ॥ NarP_1,54.69 // उदयादुदयं भानोर्भूमैः साचेन वासराः । वसुव्द्यष्टाद्रिरूपाङ्कसप्ताद्रितिथयो युगे ॥ NarP_1,54.70 // षड् वहित्रिहुताशाङ्कतिथयश्चाधिमासकाः । तिथिक्षयायमार्थाक्षिद्व्यष्टव्योमशराश्विनः ॥ NarP_1,54.71 // रवचतुष्का samudrëÂakurpacaravimÃsakÃ÷ / षट्त्र्यग्निवेदग्निपञ्चशुभ्रांशुमासकाः ॥ NarP_1,54.72 // प्रागातेः सूर्यमन्दस्य kalpesaptëÂavahnaya÷ / कौजस्य वेदस्वयमा baudhasyëÂartuvahnaya÷ // NarP_1,54.73 // रवरवरन्ध्राणि जैवस्य शौक्रस्यार्धगुणेषवः । गोग्नयः शनिमन्दस्य पातानामथवा मतः ॥ NarP_1,54.74 // मनुदस्रास्तु कौजस्य baudhasyëÂëÂasÃgarÃ÷ / कृताद्रिचन्द्राजैवस्य रवैकस्याग्निरवनन्दकाः ॥ NarP_1,54.75 // शनिपातस्य भगणाः कल्पे यमरसर्तवः । वर्तमानयुगे पानावत्सराभगणाभिधाः ॥ NarP_1,54.76 // मासीकृतायुता मासैर्मधुशुक्लादिभिर्गतैः । पृथक्त्थासिधिमासग्रासूर्यमासविभाजिताः ॥ NarP_1,54.77 // अथाधिमासकैर्युक्ता दिनीकृत्य दिनान्विताः । द्विस्थास्तितिक्षयाभ्यस्ताश्चान्द्रवासरभाजिताः ॥ NarP_1,54.78 // लथोनरात्रिरहितालङ्कार्यामर्द्धरात्रिकाः । सावनोद्यूगसारर्कादिर्दिनमासाब्दयास्ततः ॥ NarP_1,54.79 // सप्तिभिः क्षपितः शेषः मूर्याद्योवासरेश्वरः । मासाब्ददिनसंख्यासंद्वित्रिघ्नं रूपसंयुतम् ॥ NarP_1,54.80 // सप्तोर्द्धनावशेषौ तौ विज्ञेयौ मासवर्षपौ । स्नेहस्य भगणाभ्यस्तो दिनराशिः कुवासरैः ॥ NarP_1,54.81 // विभाजितो मध्यगत्या भगणादिर्ग्रहो भवेत् । एवं hyaÓÅghramandäcaye प्रोक्ताः पूर्वपापिनः ॥ NarP_1,54.82 // विलोमगतयः pÃtÃstadva¤cakrëviÓodhitÃ÷ / योजनानि शतान्यष्टौ भूकर्णौं द्विगुणाः स्मृतः ॥ NarP_1,54.83 // तद्वर्गतो दशगुणात्पद भूपरिधिर्भवेत् । लंबज्याघ्नस्वजीवाप्तः स्फुटो भूपरिधिः स्वकः ॥ NarP_1,54.84 // तेन देशान्तराभ्यस्ता ग्रहभुक्तिर्विभाजिता । कलादितत्फलं प्रार्च्याः ग्रहेभ्यः परिशोधयेत् ॥ NarP_1,54.85 // रेखाप्रतीचिसंस्थाने प्रक्षिपेत्स्युः स्वदेशतः । राक्षसातपदेवौकः शैलयोर्मध्यसूत्रगाः ॥ NarP_1,54.86 // अवन्तिकारोहतिकं तथा सन्निहितं सरः । वारप्रवृत्तिवाग्देशे क्षयार्द्धेभ्यधिको भवेत् ॥ NarP_1,54.87 // taddeÓÃntaranìÅbhi÷ पश्चादूने विनिर्दिशेत् । i«ÂanìÅguïà भुक्तिः षष्ट्या भक्ता कलादिकम् ॥ NarP_1,54.88 // गते शोद्ध्यं तथा योज्यं गम्ये तात्कालिको ग्रहः । भचक्रलिप्ताशीत्यंशः परमं दक्षिणोत्तरम् ॥ NarP_1,54.89 // विक्षिप्यते स्वपातेन स्वक्रान्त्यन्तादनुष्णगुः । तत्र वासं द्विगुणितजीवस्रिगुणितं कुजः ॥ NarP_1,54.90 // बुधशुक्रार्कजाः पातैर्विक्षिप्यन्ते चतुर्गुणम् । rÃÓiliptëÂamo भागः प्रथमं ज्यार्द्धमुच्यते ॥ NarP_1,54.91 // ततो द्विभक्तलब्धोनमिश्रितं तद्द्वितीयकम् । आद्येनैव क्रमात्पिण्डान्भक्ताल्लब्धोनितैर्युतान् ॥ NarP_1,54.92 // खण्डकाः स्युश्चतुर्विशा ज्यार्द्धपिण्डाः क्रमादमी । परमा पक्रमज्या तु सप्तरन्ध्रगुणेन्दवः ॥ NarP_1,54.93 // तद्गुमज्या त्रिजिवाप्ता तञ्चापं क्रान्तिरुच्यते । ग्रहं संशोध्य मन्दोञ्चत्तथा शीघ्नाद्विशोध्य च ॥ NarP_1,54.94 // शेषं कन्दपदन्तस्माद्भुजज्या कोटिरेव च । गताद्भुजज्याविषमे गम्यात्कोटिः पदे भवेत् ॥ NarP_1,54.95 // समेति गम्याद्वाहुदज्या कोटिज्यानुगता भवेत् । लिप्तास्तत्त्वयमैर्भक्ता लब्धज्यापिण्डकं गतम् ॥ NarP_1,54.96 // गतगम्यान्तराभ्यस्तं विभजेत्तत्त्वलोचनैः । तदवाप्तफलं योज्यं ज्यापिण्डे गतसंज्ञके ॥ NarP_1,54.97 // स्यात्क्रमज्याविधिश्चैवमुत्क्रमज्यागता भवेत् । लिप्तास्तत्त्वयमैर्भक्ता लब्धज्या पिण्डकं गतम् ॥ NarP_1,54.98 // गतगम्यान्तराभ्यस्तं विभजेत्तत्त्वलोचनैः । तदवाप्तफलं योज्यं ज्यापिण्डे गतसंज्ञके ॥ NarP_1,54.99 // स्यात्क्रमज्याविधिश्चैवमुक्रमज्यास्वपिस्मृतः । ज्यां प्रोह्य शेषं तत्त्वताश्वि हॄन्तं तद्विवरोद्धृम् ॥ NarP_1,54.100 // संख्यातत्त्वाश्विसंवर्ग्यसंयोज्यं धनुरुच्यते । रवेर्मन्दपरिध्यंशा मनवः शीतगोरदाः ॥ NarP_1,54.101 // युग्मान्ते विषमान्ते तुनखलिप्तोनितास्तयोः । युग्मान्तेर्थाद्रयः खाग्निसुराः सूर्या नवार्णवाः ॥ NarP_1,54.102 // ओजेद्व्यगा च सुयमारदारुद्रागजाब्धयः । कुजादीनामतः शौघ्न्यायुग्मान्तेर्थाग्निदस्रकाः ॥ NarP_1,54.103 // गुणाग्निचन्द्राः खनगाद्विरसाक्षीणि गो ऽग्रयः । ओजान्ते द्वित्रियमताद्विविश्वेयमपर्वताः ॥ NarP_1,54.104 // खर्तुदस्नाविपद्वेदाः शीघ्नकर्मणि कीर्तिताः । ओजयुग्मान्तरगुणाभुजज्यात्रिज्ययोद्धृताः ॥ NarP_1,54.105 // युग्मवृत्तेधनर्णश्यादोजादूने ऽधिके स्फुटम् । तद्गुणे भुजकोटिज्येभगणांशविभाजिते ॥ NarP_1,54.106 // तद्भुजज्याफलधनुर्मान्दं लिप्तादिकं फलम् । शैऽयकोटिफलं केन्द्रे मकरादौ धनं स्मृतम् ॥ NarP_1,54.107 // संशोध्यं तु त्रिजीवायां कर्कादौ कोटिजं फलम् । तद्बाहुफलवर्गैक्यान्मूलकर्णश्चलाभिधः ॥ NarP_1,54.108 // त्रिज्याभ्यस्तं भुजफलं मकरादौ धनं स्मृतम् । संशोध्यं तु त्रिजीवायां कर्कादौ कोटिजं फलम् ॥ NarP_1,54.109 // तद्बाहुफलवर्गैक्यान्मूलं कर्णश्चलाभिधः । त्रिज्याभघ्यस्तं भुजफलं पलकर्णविभाजितम् ॥ NarP_1,54.110 // लब्धस्य चापं लिप्तादि फलं शैध्र्यमिदं स्मृतम् । एतदादौ कुजादीनां चतुर्थे चैव कर्मणि ॥ NarP_1,54.111 // मान्द्यं कर्मैकमर्केन्द्वोर्भौन्द्वोर्भौंमादीनामाथोच्यते । शैर्ध्यं माद्यं पुनर्मान्द्यं शैर्घ्यं चत्वार्यनुक्रमात् ॥ NarP_1,54.112 // अजा दिकेन्द्रे सर्वेषां मान्द्ये शैर्घ्ये च कर्मणि । धनं ग्रहाणां लिप्तादि तुलादावृणमेव तत् ॥ NarP_1,54.113 // अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिविभाजिताः । भचक्रकलिकाभिस्तु लिप्ताः कार्या graher'kavat ॥ NarP_1,54.114 // ग्रहभक्तः फलं कार्यं ग्रहवन्मन्दकर्मणि । कर्कादौ तद्धनं तत्र मकरादावृणं स्मृतम् ॥ NarP_1,54.115 // दोर्ज्योत्तरगुणाभुक्तिस्तत्त्वनेत्रोद्धृता पुनः । स्वमन्दपरिधिक्षुण्णा भगणांशोद्धृताःकलाः ॥ NarP_1,54.116 // मन्दस्फुटकृता भुक्तिः शीघ्नोच्चभुक्तितः । तच्छेषं विवरेणाथ हन्यात्रिज्याङ्ककर्णयोः ॥ NarP_1,54.117 // चक्रकर्णहृतं भुक्तौ कर्णे त्रिज्याधिके धनम् । ऋणमूने ऽधिके प्रोह्य शेषं वक्रगतिर्भवेत् ॥ NarP_1,54.118 // कृतर्तुचन्द्रैर्वेदेन्द्रैः ÓÆnyatryekairguïëÂabhi÷ / शररुद्रैश्चतुर्यांशुकेन्द्रांशेर्भूसुतादयः ॥ NarP_1,54.119 // वक्रिणश्चक्रशुद्धैस्तैरंशैरुजुतिवक्रताम् । क्रमज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता ॥ NarP_1,54.120 // त्रिज्यागुणा दिनव्यासभक्ता चापं च शत्रवः । तत्कार्मुकमुदक्रान्तौ धनहीनो पृथक्क्षते ॥ NarP_1,54.121 // स्वाहोरात्रचतुर्भागेदिनरात्रिदले स्मृते । याम्यक्रान्तौ विपर्यस्ते द्विगुणैते दिनक्षये ॥ NarP_1,54.122 // भभोगो ऽष्टशतीर्लिप्ताः स्वाशिवशैलोस्तथात्तिथेः । ग्रहलिप्ता भगाभोगाभानि भुक्त्यादिनादिकम् ॥ NarP_1,54.123 // रवीन्दुयोगलिप्तास्तु योगाभभोगभाजिताः । गतगम्याश्च षष्टिघ्ना bhuktiyogÃptanìikÃ÷ // NarP_1,54.124 // अर्केनचन्द्रलिप्तास्तु तिथयो भोगभाजिताः । गतगम्याश्च षष्टिघ्ना नातोभुक्ततरोद्धृताः ॥ NarP_1,54.125 // तिथयः शुक्लप्रतिपदो द्विघ्नाः सैका न गाहताः । शेषं बवो बालवश्च कौलवस्तैतिलो गरः ॥ NarP_1,54.126 // वणिजोभ्रे भवेद्विष्टिः कृष्णभूतापरार्द्धतः । शकुनिर्नागाश्च चतुष्पद किंस्तुघ्नमेव च ॥ NarP_1,54.127 // शिलातलेवसंशुद्धे वज्रलेपेतिवासमे । तत्र शकाङ्गुलैरिष्टैः सममण्डलमालिखेत् ॥ NarP_1,54.128 // तन्मध्ये स्थापयेच्छङ्कुं कल्पना द्द्वादशाङ्गुलम् । तच्छायाग्रं स्पृशेद्यत्र दत्तं पूर्वापराह्नयोः ॥ NarP_1,54.129 // तत्र बिन्दुं विधायोभौ वृत्ते पूर्वापराभिधौ । तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तत ॥ NarP_1,54.130 // याम्योत्तरदिशोर्मध्ये तिमिना पूर्वपश्चिमा । दिग्मध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि ॥ NarP_1,54.131 // चतुरस्तं बहिः कुर्यात्सूत्रैर्मध्याद्विनिःसृतैः । भुजसूत्राङ्गुलैस्तत्र दत्तैरिष्टप्रभा मता ॥ NarP_1,54.132 // प्राङ्क्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम् । भमण्डलं च विषुवन्मण्डलं परिकीर्तितम् ॥ NarP_1,54.133 // रेखा प्राच्यपरा साध्या विषुवद्भाग्रया तथा । इष्टच्छायाविषुवतोर्मध्येह्यग्राभिधीयते ॥ NarP_1,54.134 // शङ्कुच्छायाकृतियुतेर्मूलं कर्ंणो ऽय वर्गतः । प्रोह्य शङ्कुकृते मूलं छाया शेकुविपर्ययात् ॥ NarP_1,54.135 // त्रिंशत्कृत्योयुगे भानां चक्रं प्राक्परिलंबते । तद्गुणाद्भदिनैर्भक्त्या द्युगणाद्यदवाप्यते ॥ NarP_1,54.136 // तद्दोस्रिव्नादशाध्नांशा विज्ञेया अयतानिधाः । तत्संस्वकृताद्धहात्कान्तिच्छायावरदलादिकम् ॥ NarP_1,54.137 // शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्कभाजिते । लंबाक्षज्ये तयोश्छाये लंबाक्षौ दक्षिमौ सदा ॥ NarP_1,54.138 // साक्षार्कापक्रमयुतिर्द्दिक्साम्येन्तरमन्यथा । शेषह्यानांशाः सूर्यस्य तद्वाहुज्याथ कोटिजाः ॥ NarP_1,54.139 // शङ्कुमानाङ्गुलाभ्यस्ते भुजत्रिज्ये यथाङ्क्रमम् । कोटीज्ययाविभज्याप्ते छायाकर्माबहिर्द्दले ॥ NarP_1,54.140 // स्वाक्षार्कनतभागानां दिक्साम्ये ऽतरमन्यथा । दिग्भेदोपक्रमः शेषस्तस्य ज्या त्रिज्यया हता ॥ NarP_1,54.141 // परमोपक्रमज्याप्त चापमेपादिगो रविः । कर्कादौ प्रोह्यचक्रार्द्धात्तुलादौ भार्द्धसंयुतात्त ॥ NarP_1,54.142 // मृगादौ प्रोह्यचक्रात्तु madhyÃhner'ka÷ स्फुटो भवेत् । तन्मन्दमसकृद्धामंफलं मध्यो दिवाकरः ॥ NarP_1,54.143 // ग्रहोदयाः प्राणहताः khakhëÂaikoddhatà गतिः । चक्रासवो लब्धयुती स्व्रहोरात्रासवः स्मृताः ॥ NarP_1,54.144 // त्रिभद्युकर्णार्द्धगुणा स्वाहोरात्रार्द्धभाजिताः । क्रमादेकद्वित्रिभघाज्या तच्चापानि पृथक् पृथक् ॥ NarP_1,54.145 // स्वाधोधः प्रविशोध्याथ मेषाल्लङ्कोदयासवः । svÃgëÂayorthagogaikÃ÷ शरत्र्येकं हिमांशवः ॥ NarP_1,54.146 // स्वदेशचरखण्डोना भवन्तीष्टोदयासवः । व्यस्ताव्यस्तैर्युतास्तैस्तैः कर्कटाद्यास्ततस्तु यः ॥ NarP_1,54.147 // उत्क्रमेण षडेवैते भवन्तीष्टास्तुलादयः । गतभोग्यासवः कार्याः सायनाःस्वेष्टभास्कराः ॥ NarP_1,54.148 // स्वोदयात्सुहता भक्ता भक्तभोग्याः स्वमानतः । अभिष्टधटिकासुभ्यो भोग्यासून्प्रविशोधयेत् ॥ NarP_1,54.149 // तद्वदेवैष्यलग्नासूनेवं व्याप्तास्तथा क्रमात् । शेषं त्रिंशत्क्रमाद्ध्यस्तमशुद्धेन विभाजितम् ॥ NarP_1,54.150 // भागयुक्तं च हीनं च व्ययनांशं तनुः कुजे । prÃkpaÓcÃnnatanìÅbhyastadvallaÇkodayÃsubhi÷ // NarP_1,54.151 // भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत् । भोग्यासूनूनकस्याथ भुक्तासूनधिकस्य च ॥ NarP_1,54.152 // सपिण्ड्यान्तरलग्नासूनेवं स्यात्कालसाधनम् । विराह्वर्कभुजांशाश्चेदिन्द्राल्पाः स्याद् ग्रहो विधोः ॥ NarP_1,54.153 // तेषां शिवघ्नाः शैलाप्ता व्यावर्काजः शराएङ्गुलैः । अर्कं विधुर्विधुं भूभा छादयत्यथा छन्नकम् ॥ NarP_1,54.154 // छाद्यछादकमानार्धं शरोनं ग्राह्यवर्जितम् । तत्स्वच्छन्नं च मानैक्यार्द्धांशषष्टं दशाहतम् ॥ NarP_1,54.155 // छन्नघ्नमस्मान्मूलं तु खाङ्गोनग्लौवपुर्हृतम् । स्थित्यर्द्धं घटिकादिस्याद्व्यङ्गबाह्वंशसंमितैः ॥ NarP_1,54.156 // इष्टैः palaistadÆnìhyaæ vyagÃvÆner'ka«aÇguïa÷ / तदन्यथाधिके तस्मिन्नेवं स्पष्टे सुखान्त्यगे ॥ NarP_1,54.157 // ग्रासेन स्वाहते च्छाद्यमानामे स्युर्विशोपकाः । पूर्णान्तं मध्यमत्र स्याद्दर्शान्तेञ्जं त्रिभोनकम् ॥ NarP_1,54.158 // पृथक् तत्क्रान्त्यक्षभागसंस्कृतौ स्युर्नतांशकाः । तद्दिघ्नांशकृतिद्व्यूनार्द्धार्कयुता हरिः ॥ NarP_1,54.159 // त्रिभानाङ्गार्कविश्लेषांशो þæÓonaghnÃ÷ / पुरन्दराः हराप्तालंबनं स्वर्णवित्रिभेर्काधिकोनके ॥ NarP_1,54.160 // viÓvaghnalaæbanakalìhyonastu तिथिवद्यगुः । शरोनोलंबनषडघ्ने tallavìhyonavitribhÃt // NarP_1,54.161 // नतांशास्तजांसाने प्राधृतस्तद्विवर्जित । शब्देन्दुलिप्तैः षड्भिस्तु भक्तानतिर्नतिर्नतांशदिक् ॥ NarP_1,54.162 // तयोर्नाट्योहभिन्नैकदिक् शरः स्फुटतां व्रजेत् । ततश्छन्नस्थितिदले साध्ये स्थित्यर्द्धषट्त्रिभिः ॥ NarP_1,54.163 // अंशस्तैर्विन्त्रिभन्द्विस्थंलंबनेतयोः पूर्ववत् । संस्कृतेस्ताभ्यां स्थित्यर्द्धे भवतः स्फुटे ॥ NarP_1,54.164 // ताभ्यां हीनयुतो मध्यदर्शः कालौ मुखान्तगौ । अर्काद्यूना विश्व ईशा नवपञ्चदशांशकाः ॥ NarP_1,54.165 // कालांशास्तैरूनयुक्ते रवौ ह्यस्तोदयौ विधोः । दृष्ट्वा ह्यादौ खेटबिंबं दृगौञ्च्ये लंबमीक्ष्य च ॥ NarP_1,54.166 // तल्लुंबपापबिंबान्तर्दृणौ व्याप्तरविघ्नभाः । अस्ते सावयवा ज्ञेया गतैष्यास्तिथयो बुधैः ॥ NarP_1,54.167 // व्यस्ते युक्तान्तिभागैश्च द्विघ्नतिथ्याहृता स्फुटम् । संस्कारदिकलंबनमङ्गुलाद्यं प्रजायते ॥ NarP_1,54.168 // सेष्वशोनाः सितं तिथ्यो बलन्नाशोन्नतं विधोः । शृङ्गमन्यत्र उद्वाच्यं बलनाङ्गुललेखनात् ॥ NarP_1,54.169 // पञ्चत्वे गोङ्कविशिखाः शेषकर्णहताः पृथक् । विकृज्यकाङ्गसिद्धाग्निभक्तालब्धोनसंयुताः ॥ NarP_1,54.170 // त्रिज्याधिकोने श्रवणे वपूंषि स्युर्हृताः कुजात् । ऋज्वोरनृज्वोर्विवरं गत्यन्तरविभाजितम् ॥ NarP_1,54.171 // वक्रर्त्वोर्गतियोगामं गम्येतीते दिनादिकम् । खनत्यासंस्कृतउव्वेषूदक्साम्येन्येन्तरं युतिः ॥ NarP_1,54.172 // याम्योदक्खेटविवरं मानौक्याद्धोल्पकं यदा । यदा भेदोलंबनाद्यं स्फुटार्थं सूर्यपर्ववत् ॥ NarP_1,54.173 // एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा । तयुते मण्डले क्रान्त्यौ तुल्यत्वे वै धृताभिधः ॥ NarP_1,54.174 // विपटीतायनगतौ चन्द्राकारै क्रान्तिलिप्तिकाः । समास्तदा व्यतीपातो भगणार्द्धे तपोयुतौ ॥ NarP_1,54.175 // भास्करेद्वोर् भचक्रान्त चक्रार्द्धावधिसंस्थयोः । दृक्कल्पसाधितांशादियुक्तयोः स्वावपक्रमौ ॥ NarP_1,54.176 // अथोजपदगम्येन्दोः क्रान्तिर्विक्षेपसंस्कृताः । यदि स्यादधिका भानोः क्रान्तेः पातो गतस्तदा ॥ NarP_1,54.177 // न्यूना चेत्स्यात्तदा भावी वामं युग्मपदस्य च । यदान्यत्वं विधोः क्रान्तिः क्षेपाच्चेद्यदि शुद्ध्यति ॥ NarP_1,54.178 // क्रान्त्योर्जेत्रिज्ययाभिस्ते परमायक्रमोद्धते । तच्चापान्तर्मर्द्धवायोर्ज्यभाविनशीतगौ ॥ NarP_1,54.179 // शोध्यं चन्द्राद्गते पाते tatsÆyagatitìitam / चन्द्रभुक्त्या हृतं भानौ लिप्तादिशशिवत्फलम् ॥ NarP_1,54.180 // तदूच्छशाङ्कपातस्य फलं देयं विपर्ययात् । कर्मैतदसकृत्तावत्क्रान्ती यावत्समेतयोः ॥ NarP_1,54.181 // क्रान्त्योः समत्वे पातो ऽथ प्रक्षिप्तांशोनिते विधौ । hÅner'dvarÃtraghikÃghato भावी तात्कालिके ऽधिका ॥ NarP_1,54.182 // स्थिरीकृतार्द्धरा त्रार्द्धौ द्वयोर्विवरलिप्तकाः । षष्टिश्चाचन्द्रभुक्ताप्ता पातकालस्य nìikÃ÷ ॥ NarP_1,54.183 // रवीन्द्वोर्मानयोगार्द्धं षष्ट्या संगुण्य भाजयेत् । तयोर्भुक्तयन्तरेणाप्तं स्थित्यमर्द्धां nìikÃdivat ॥ NarP_1,54.184 // पातकालः स्फुटो मध्यः सो ऽपि स्थित्यर्द्धवर्जितः । तस्य संभवकालः स्यात्तत्संयोगेक्तसंज्ञकः ॥ NarP_1,54.185 // आद्यन्तकालयोर्मध्ये कालो ज्ञेयो ऽतिदारुणः । प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः ॥ NarP_1,54.186 // इत्येतद्गणितो किञ्चित्प्रोक्तं संक्षेपतो द्विज । जातकं वाच्मि समयाद्राशिसंज्ञापुरःसरम् ॥ NarP_1,54.187 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे ज्योतिषवर्णनं नाम चतुःपञ्चाशत्तमो ऽध्यायः _____________________________________________________________ सनन्तन उवाच मूर्द्धास्यबाहुहृत्क्रोडान्तर्बस्तिव्यञ्जसोनखः । जानुजङ्घाङ्घ्नियुगलं कालाङ्गानि क्रियादयः ॥ NarP_1,55.1 // भौमास्फुजिबुधेन्दुश्च रविसौम्यसिताः कुजः । गुरुमन्दार्किगुरवो मेषादीनामधीश्वराः ॥ NarP_1,55.2 // होरे विषमभेर्केदोः समये शशिसूर्ययोः । आदिपञ्चनवाधीशाद्रेष्काणेशाः प्रकीर्तिताः ॥ NarP_1,55.3 // pa¤ce«ÂëÂÃdripa¤cÃæÓà कुजार्कीज्यज्ञशुक्रगाः । ओजे विपर्ययाद्युग्मे त्रिशांशेशाः समीरिताः ॥ NarP_1,55.4 // क्रियणतौलिकर्काद्या मेषादिषु नवांशकाः । स्वभाद्द्वादशभागेशाः षर्ड्गं राशिपूर्वकम् ॥ NarP_1,55.5 // गोजाश्च कर्कयुग्मेन रात्र्याख्या पृष्टकोदयाः । शेषा दिनाख्यास्तूभयं तिमिः क्रूरः सौम्यः पुमान् ॥ NarP_1,55.6 // पुमान् स्री च क्लीबश्चरस्थिरद्विःस्वभावकाः । मेषाद्याः पूर्वतोदिक्स्थाः स्वस्वस्थानचरास्तथा ॥ NarP_1,55.7 // अजोक्षेणाङ्गनाकीटझषजूका इनादितः । उच्चानि द्वित्रिमनुयुक्तिथीषुभनखांशकैः ॥ NarP_1,55.8 // तत्तत्सप्तमनीचानि प्राङ्मध्यान्त्यांशकाः क्रमात् । वर्गोत्तमाश्चराधेषु भावाद्द्वादश मूर्तिमान् ॥ NarP_1,55.9 // सिंहोक्षाविस्रश्चतौ लिकुभाः सूर्यात्रिकोणभम् । चतुरस्रं तूर्यमृत्युत्रिकोणं नवपञ्चमम् ॥ NarP_1,55.10 // ri÷phaëÂa«aÂkaæ त्रिकभं केन्द्रं प्राक्तुर्यसप्तखम् । नृपादः कीटपशवो balìhyÃ÷ केन्द्रगाः क्रमात् ॥ NarP_1,55.11 // केन्द्रात्परं पणफरमापोक्लिममतः परम् । रक्तः श्वेतः शुकनिभः पाटलो धूम्रपाण्डुरौ ॥ NarP_1,55.12 // चित्रः कृष्णः पीतपिङ्गौ बभ्रुः स्वच्छः प्रभाक्रियात् । साम्याशाख्यप्लवत्वं स्याद्द्वितीये वशिरर्कभात् ॥ NarP_1,55.13 // कालात्मार्के मनश्चद्रः कुजः सत्वं वचोबुधः । जीवो ज्ञानं सुखं शुक्रः कामो दुःखं दिनेशजः ॥ NarP_1,55.14 // नृपौ रवीन्दू नेतासृक् कुमारो ज्ञः कवीज्यकौ । सचिवो सूर्यजः प्रेष्यो मतो ज्योतिर्विदां वरैः ॥ NarP_1,55.15 // ताम्रशुक्लरक्तहरित्पीतचित्रासिता रवेः । वर्णा व अव्यहहरीद्रा शचीकौधिपारवेः ॥ NarP_1,55.16 // रविशुक्रारराह्वर्केन्दुविदीज्या दिगीश्वराः । क्षीणेन्द्वर्काररविजाः पापा पापयुतो बुधः ॥ NarP_1,55.17 // क्लिबौ बुधार्की शुक्रेन्दू स्रियौ शेषा नराः स्मृताः । शिखिभूमिपयोवारिवासिनो भूसुतादयः ॥ NarP_1,55.18 // कवीज्यौ कुजसूर्यौं च वेदो ज्ञो वर्णपाः क्रमात् । saurÃeæ'tyajÃdhipa÷ प्रोक्तो राहुर्म्लेच्छाधिपस्तथा ॥ NarP_1,55.19 // चन्द्रार्कजीवाज्ञसितौ कुजार्की सात्त्विकादिकाः । देवतेन्द्वग्निरैवलाभूकोसखायोपराधिपाः ॥ NarP_1,55.20 // वस्रं स्थलं नवं वह्निकहतं मद्यदं तथा । स्फुटितं रवितस्तांम्रं तारे ताम्रपुनिस्तथा ॥ NarP_1,55.21 // हेमकांस्यायसी त्र्यंशैःशिशिराद्याः प्रकीर्तिताः । सौरशुक्रारचन्द्रज्ञगुरुषूद्यत्सु च क्रमात् ॥ NarP_1,55.22 // tryÃÓatrikoïaturyëÂasaptamÃnyena वृद्धितः । सौरेज्यारापरे पूर्णे क्रमात्पश्यन्ति नारद ॥ NarP_1,55.23 // अयनक्षणघस्रर्तुमासार्द्धशरदो रवेः । कटुतिक्तक्षारमिश्रमधुराम्लकषायकाः ॥ NarP_1,55.24 // त्रिकोणात्सांत्यधाधर्मायुः सुखखोद्यपः सुहृत् । जीवो जीवज्ञौ सितज्ञौ व्यर्का व्याराः क्रमादमी ॥ NarP_1,55.25 // वीन्द्वर्का विकुजेन्द्वर्काः सुहृदो ऽन्येरवेर्धृताः । मिथोधनव्ययायत्रिबन्धुव्यापारगः सुहृत् ॥ NarP_1,55.26 // ध्येकानुभक्ता मयान् ज्ञात्वा मिश्रीदीत्सहजान्मुने । मत्कालोधिसुहृन्मित्रपूर्वकान्कल्पयेत्पुनः ॥ NarP_1,55.27 // स्वोच्चत्रिकोणगेहा प्रनवांशैस्थानजं बलम् । दिक्षु सौम्येज्ययोः सूर्यारयोः सौरे सिताब्जयोः ॥ NarP_1,55.28 // रवाहृतूदगनेन्ये तु वक्रि च समागमे । उत्तरस्था दीप्तकराश्चेष्टा वीर्ययुता मताः ॥ NarP_1,55.29 // निशीन्दुकुजसौराश्च सर्वदा क्षोह्नि चापरे । क्रूराः कृष्णे सिते सौम्याः मतं कालबलं बुधैः ॥ NarP_1,55.30 // सौरारज्ञेज्यशुक्रेन्दुसूर्याधिक्यं परस्परम् । पापास्तु बलिनः सौम्या विवक्षाः कण्टकोपगे ॥ NarP_1,55.31 // क्लीबे तदूशनाद्वापि चन्द्रार्कांशसमं जनुः । स्वांशे पापाः परांशस्थाः सौम्यालग्नं वियोनिजम् ॥ NarP_1,55.32 // निर्बलं च तदादेश्यं वियोनेर्जन्म पण्डितैः । शीर्षं वक्रगले पादावंसौ पृष्टमुरस्तथा ॥ NarP_1,55.33 // पार्श्वे कुक्षी त्वपानाङ्घ्री मेढ्रमुष्कौ तथा स्फिजौ । पुच्छं चतुष्पदाङ्गेषु मेषाद्या राशयः स्मृताः ॥ NarP_1,55.34 // लग्नांशाद्ग्रहयुग्दृष्ट्वा वर्णान्बलयुताद्वदेत् । दृक्समानप्रमाणांश्च इष्टे रेखां स्मरस्थितैः ॥ NarP_1,55.35 // खगत्र्यंशे बलाग्नेगे चरमांशे ग्रहान्विते । वांशे स्थलांबुजः सौरेर्द्वीक्षायोगभवा द्विजाः ॥ NarP_1,55.36 // विप्रलैस्तनुजचन्द्रेज्यार्कैस्तरूणां जनिं वदेत् । स्थलांबुभेन्दोशकृतश्चेतरेषामुदाहृतः ॥ NarP_1,55.37 // स्थलांबु च पतिः खेटो लग्नाद्यावन्मिते गृहे । तावन्त एव तखः स्थलजा जलजास्तथा ॥ NarP_1,55.38 // अन्तःसारा रवौ सौरे दुर्भगाः क्षीरिणो विधौ । भौमे कण्टकिनो वृक्षा ईज्ये ज्ञे सफलाफलौ ॥ NarP_1,55.39 // पुष्पिता भार्गवे स्निग्धाश्चन्द्रे ऽथ कटुकाः कुजे । अशुभर्क्षे शुभः खेटः शुभं वृक्षं कुभूमिजम् ॥ NarP_1,55.40 // कुर्याद्विलोमगो वापि स्वांशोक्तपरगैः समम् । कुजेन्दुहेतुकं स्रीणां प्रतिमासमिहार्तवम् ॥ NarP_1,55.41 // नेष्टस्थेज्ये ऽन्यथास्ते स्रीयुङ्क्तासन्नरेक्षिते । पापयुक्तेक्षिते द्यूने रुषा प्रीत्या शुभग्रहैः ॥ NarP_1,55.42 // शुक्रार्केन्दुजैः स्वांशस्थैरीज्य चाङ्गत्रिकोणगे । भवेदपत्यं विप्रेन्द्र पुंसां सद्वीर्यशालिनाम् ॥ NarP_1,55.43 // asrer'kendo कुजार्की चेत्पुंस्रियोरामयप्रदौ । व्ययखगो युक्तौ चैकदृष्ट्या नृत्युप्रदौ तयोः ॥ NarP_1,55.44 // शुक्रार्क्रौ मातृपितरौ दिवा नक्तं शशीनजौ । मातृष्वसृपितृव्याख्यौ वा पद्मेजि समे शुभौ ॥ NarP_1,55.45 // पापदृष्टे शुभे क्षीणे तुङ्गे वा लग्नगेयमे । क्षीणेन्दुकुजसंदृष्टे मृत्युमेत्य गता ध्रुवम् ॥ NarP_1,55.46 // युगपद्वा पृथक्सस्थौ लग्नेन्दू पापमध्यगौ । यदा तदा गर्भयुता नारी मृत्युमवाप्नुयात् ॥ NarP_1,55.47 // लग्नांञ्चद्राच्च तुर्यस्थैः पापैर्निधनगे कुजे । नष्टेन्दौ कुजरव्योश्च बन्धुरिष्पगयोर्मृतिः ॥ NarP_1,55.48 // तन्वस्तसंस्थयोर्भौंमरव्योः शस्रभवः क्षयः । यन्मासाधिपतिर्नष्टस्तन्मासं संस्रवे त्यजेत् ॥ NarP_1,55.49 // लग्नेन्दुगैः शुभैः खेटैस्रिकोणार्थास्तभूखगैः । पापैस्रिषष्टलाभस्थैः सुखी गर्भो रवीक्षितः ॥ NarP_1,55.50 // ओजभे puru«ÃæÓer'kejyendulagnairbalÃnvitai÷ / गुर्वकारै विषमस्थौ वा युञ्जन्म प्रवदेत्तदा ॥ NarP_1,55.51 // युग्मभांशस्थितैस्तैस्तु वक्रेन्दुभृगुभिस्तथा । यामस्थानगतैर्वाच्यं स्रियो जन्म मनीषिभिः ॥ NarP_1,55.52 // द्व्यङ्गस्था बुधसंदृष्टाः स्वपक्षेय मलङ्कराः । लग्नं विनौजभावस्थः सौरः पुञ्जन्मकृत्तथा ॥ NarP_1,55.53 // मिथो रवीन्दूर्ज्ञार्की वा पश्यतः समगं रविः । वक्रो वाङ्गविधू ओजे जज्ञौ युग्मौजसंस्थितौ ॥ NarP_1,55.54 // कुजेक्षितेपुमांशेदुहिता क्लीब जन्मदा । समे सितेन्दू ओजस्था ज्ञाराङ्गोज्या नृवीक्षितौ ॥ NarP_1,55.55 // लग्नेन्दुसमगौ युग्मस्थाने वा यमलङ्कराः । ग्रहोदयस्थान्द्यङ्गांशान्पश्यति ज्ञे स्वभागगे ॥ NarP_1,55.56 // त्रितयं ज्ञांशकाद्युग्मममिश्रैः सममादिशेत् । लग्ने चापान्त्यभागस्थे तदंशस्थबलिग्रहैः ॥ NarP_1,55.57 // vÅryìhyaj¤Ãrkisad­«Âai÷ कोशस्थावहवोगिनः । सितारेज्यार्कचन्द्रार्किज्ञाङ्गेशोर्केन्दवो ऽधिपाः ॥ NarP_1,55.58 // मासानां तत्समं वाच्यं गर्बगस्थस्य शुभाशुभम् । त्रिकोमे ज्ञे परैर्नष्टैर्द्विमुखाह्निकपान्वितः ॥ NarP_1,55.59 // अवागावाटावशुभैर्भसंधिस्थैः प्रजायते । वीरान्सगीश्चदष्टेध्वष्टार्कातभसंहिताः ॥ NarP_1,55.60 // आरार्की चेज्यभांशस्थौ सदन्तोगर्भकस्तदाः । खर्भेजे भुविमन्दारदृष्टे कुब्जस्तु गर्भगः । पर्गुर्मीने यमेद्वारैर्दष्टेथाङ्गेभघसंधिगे ॥ NarP_1,55.61 // पापैर्जडो विधौ गर्भः शुभदृष्टिविवर्जिते । मृगान्त्यगे वामनकः सौरेद्रर्कनिरीक्षिते । धीनयोदपगैस्त्र्यंशैः पापास्तैरसिरोह्रदाः ॥ NarP_1,55.62 // रवीन्दुयुक्ते सिंहेङ्गे माहेयार्किनिरीक्षिते । नेत्रहीना मिश्रखेटैर्दृष्टे बुद्धुदलोचनाः । व्ययेजो वामनयनं दक्षं सूर्यो विनाशयेत् ॥ NarP_1,55.63 // नेष्टा योगाः शुभैर्दृष्टाः पापाः स्युर्नात्र संशयः । मन्दे ऽस्ते मन्दभांशेङ्गे निषैकेब्दत्रये जनिः ॥ NarP_1,55.64 // द्वादशाब्दे शशिन्येवं सुतावपि विचिन्तयेत् ॥ NarP_1,55.65 // आधानेन्दुद्वादशांशा पापास्तद्राशिभिः पुरः ॥ NarP_1,55.66 // शशाङ्के जन्मभागादिद्वि घ्नमिष्टकलाः स्मृताः ॥ NarP_1,55.67 // पितुः परोक्षे जन्मस्यादिन्दौ लग्नमपश्यति ॥ NarP_1,55.68 // मध्याद्भ्रष्टेर्के विदेशस्थे जनने नारिजन्म वै । मन्देङ्गस्थे कुजेस्ते च ज्ञोस्फुजि मध्यगे विधौ ॥ NarP_1,55.69 // पापाङ्गेब्जे त्रिभागे लौ स्वायगैः सद्भिरुद्गतः । सूर्यस्तद्दृष्टिगो वापि ज्ञेयो ज्योतिर्विदां वरैः ॥ NarP_1,55.70 // चतुष्पदर्क्षगे भानौ शेर्षैबलयुतैः खगैः । कोशादतौ तु यमलौ जायेते मुनिसत्तम ॥ NarP_1,55.71 // सार्क्यारसिंहोज्ञाजांसे भांशतुत्याङ्गनालयुक् । लग्नमिन्दुं च सार्केन्दुं न पश्यति यदा गुरुः ॥ NarP_1,55.72 // sapÃpagor'ke जायो वा परवीर्यप्रसूतिकृत् । पापभस्थौ पापखेटैः सूर्यार्घानत्रिकोणगौ ॥ NarP_1,55.73 // विदेशगः पितावृद्धः खेवा राशिवशात्यये । पूर्ण इण्ढौ स्वभेशेज्ञे शुभे मुव्यंवुजे तनौ ॥ NarP_1,55.74 // द्यूनस्थे वा विधौ यातेङ्गना नारी प्रसूयते । अब्धाङ्गमन्भगः पूर्णे ज्यो वा पश्यति नारद ॥ NarP_1,55.75 // स्वबंलग्नगः सूतिः सलिले नात्र संसयः । पापदृष्टे यमे गुद्यां जन्माङ्गाजव्ययस्थिते ॥ NarP_1,55.76 // कर्कातिलग्नगेशौरेवटे जन्माब्जवीक्षिते । मन्दे जन्मगते लग्ने बुधसूर्येन्दुवीक्षिते ॥ NarP_1,55.77 // krŬÃsthÃne देवगेहे प्यूषरे च क्रमाज्जनिः । श्मशाने लग्नदृगसृग्राम्यस्थानेब्जभार्गवौ ॥ NarP_1,55.78 // अग्निहोत्रगृहे jÅvor'ke भूषाभरणे गृहे । शिल्पालये बुधो जन्म कुर्याद्बलसमन्वितः ॥ NarP_1,55.79 // भासमाने सरे मार्गे स्थिरे स्वर्क्षांशगे गृहे । त्रिकोणगज आरार्क्योरस्ते वा सृज्यते ऽम्बया ॥ NarP_1,55.80 // गुरुदृष्टे तु दीर्घायुः परं च प्राप्यते पुनः । पापदृष्टे विधौलग्ने ऽस्तेकुजे तु विनश्यति ॥ NarP_1,55.81 // भवे कुजार्क्योः संदृष्टे परहस्तगतः सुखी । पापेद्यतायुर्भवति मासः सार्थैः परैरपि ॥ NarP_1,55.82 // पितृमातृगेहे जन्म तदधीशबलान्मुने । तरुगेहे शुभे नीचे नैकस्थदृष्टौ लग्नेन्दुः ॥ NarP_1,55.83 // एतल्लक्षणसंपन्ना प्रसीतिर्विजने तदा । मन्दर्क्षांशे विधौ तुर्ये मन्ददृष्टे ऽब्जगे ऽपि वा ॥ NarP_1,55.84 // मन्दार्चने वा तमसि शयनं नीचगेभुवि । शीर्षे पृष्टोदये जन्म तद्वदेव विनिर्दिशेत् ॥ NarP_1,55.85 // चन्द्रास्तसुखगः पापैर्मातुः pŬÃæ समादिशेत् । जीर्णोद्धृतं गृहं मन्दे सृजि दग्धं न वा विधौ ॥ NarP_1,55.86 // këÂìhyamad­¬haæ सूय बहुशिल्पयुतं बुधे । चित्रयुक्तं नवं शुक्रे दृढे रम्ये गुरौ गृहम् ॥ NarP_1,55.87 // धटाजकर्क्यलिघटे पूर्वे ज्ञेज्यगृहे ह्युदक् । वृषे पश्चान्मृगे सिंहे दक्षिणे वसतिर्भवेत् ॥ NarP_1,55.88 // गृहप्राच्यादिगौ द्वौ द्वौ व्द्यङ्गाः कोणेष्वजादयः । पर्थङ्के वास्तुवत्पादास्रिषदङ्कान्त्यराशयः ॥ NarP_1,55.89 // चन्द्रागान्तरगैः खेटैः सूतिकाः समुदाहृताः । चक्राद्धि बहिरन्तश्च दृश्यादृश्योपरे ऽन्यथा ॥ NarP_1,55.90 // लग्राशयसमानाङ्गोबालिखेटंसमोपि वा । चन्द्रनन्दांशवद्वर्णः शीर्षाद्यङ्गविभाग युक् ॥ NarP_1,55.91 // शीर्षकं दक्श्रवे नासा कपोलहनवो मुखम् । कण्ठांसपार्श्वहृद्द्वोषः क्रोडंनाभिश्च बास्तिकाः ॥ NarP_1,55.92 // शिंश्नापाते च वृषणौ जघने जानुनी तथा । जङ्घेपादौ चोभघयत्र त्र्यंशैः समुदितैर्वदेत् ॥ NarP_1,55.93 // पापयुक्ते व्रणस्तस्मिन्नङ्गे लक्ष्म च तद्युते । स्वर्क्षांशे स्थिरयुक्ते तु नैज आगन्तुको ऽन्यथा ॥ NarP_1,55.94 // मन्दे ऽनिलाश्मजो भौमे विषशस्राग्निजो बुधे । bhujer'ke këÂapaÓujo जेतुः शृङ्ग्यजयोनिजः ॥ NarP_1,55.95 // यस्मिन्संज्ञास्रयः खेटा अङ्गेस्युस्तत्र निश्चितम् । व्रणोशुभकृतः पृष्टेतनौ राशिसमाश्रिते ॥ NarP_1,55.96 // तिलकृन्मसकृदष्टसौम्यैर्युक्तश्च लक्ष्मवान् । चतुरस्रः पिङ्गदृक् च पैत्तिको ऽल्पकचो रविः ॥ NarP_1,55.97 // वृतो वातकफी प्राज्ञो मन्दवाक् शुभदृक् शशी । क्रृरदृक्तरुणो भौमः पैत्तिकश्चपलस्तथा ॥ NarP_1,55.98 // त्रिधानुपवृतिर्हास्यरुचिज्ञः श्लिष्टवाक्तथा । पिङ्गके श्लक्षणो दीर्घः कफीधीमान्गुरुर्मतः ॥ NarP_1,55.99 // सुवपुर्लोचनः कृष्णवक्रकेशो भृगुः सुखी । दीर्घः कपिलदृड्भन्दो निलीखरकचोलसः ॥ NarP_1,55.100 // स्नाय्वस्थिरक्तत्वक्शुक्रवसामज्जास्तु धातवः । मन्दार्कचन्द्रसोम्यास्पुजिज्जीवकुभुवः क्रमात् ॥ NarP_1,55.101 // चन्द्राङ्गपापैर्भान्त्यस्थैः सेंवुपापचतुष्टयैः । चक्रपूर्वापरे पापसौम्यैः कीटतनौ मृतिः ॥ NarP_1,55.102 // उदयास्तगतौ पापौ चन्द्रः क्रूरयुतैः शुभैः । न चेद्दृष्टस्तदा मृत्युर्जातस्य भवति ध्रुवम् ॥ NarP_1,55.103 // क्षीणे ऽब्जे व्ययगे pÃpairlagnëÂasthai÷ शुभा न चेत् । केन्द्रेषु वाब्जोसंयुक्तः स्मरान्त्यमृतिलग्नगः ॥ NarP_1,55.104 // केन्द्राद्या हस्त सन्खेटैरदृष्टो मृत्युदस्तथा । षष्टेमेब्जे ऽसदृष्टेसद्यो मृत्युः शुभेक्षिते ॥ NarP_1,55.105 // samëÂake मिश्रखेटैर्दृष्टे मृतिः शिशोः । क्षीणेब्जेङ्गे रन्ध्रकेन्दे पापे पापान्तरस्थिते ॥ NarP_1,55.106 // भूद्यूननिधने वाब्जे लग्ने ऽप्येवं शिशोर्मृतिः । पापैश्चन्द्रास्तगैर्मात्रा सार्द्धं सदृष्टिमन्तरा ॥ NarP_1,55.107 // शुभादृष्टे भान्त्यगेब्जे त्रिकोणोपरतैः खलैः । सग्नस्थे वा विधौपापैरस्तस्थैर्मृतिमाप्नुयात् ॥ NarP_1,55.108 // ग्रस्ते ऽब्जे ऽसद्भिरष्टस्थै सृज्यवात्मजयोर्मृतिः । लग्ने रवौ तु शस्रेण सवीर्यासद्भिरष्टगैः ॥ NarP_1,55.109 // कर्केन्द्वीज्ययुते लग्ने केन्द्रे सौम्ये च भार्गवे । शषैस्त्र्यरीशगैरायुरमितं भवति ध्रुवम् ॥ NarP_1,55.110 // वर्ङ्गोत्तमे मीनलग्ने वृषे ऽब्जे तत्त्वलिप्सिके । स्वतुङ्गस्थेष्वशेषेषु परमायुः प्रकीर्तितम् ॥ NarP_1,55.111 // शुभैर्दृष्टः सवीर्योगे केन्द्रस्थे चायुरर्थदः । स्वच्चोब्जे स्वर्क्षगैः सौम्यैः सवीर्येङ्गाधिपे तनौ ॥ NarP_1,55.112 // षष्ट्यब्दकेन्द्रसौम्येभेष्टशुद्धे सप्ततिर्गुरौ । मूलत्रिकोणगैः सौम्यैर्गुरो स्वोच्चसमन्विते ॥ NarP_1,55.113 // लग्नाधिपे बलयुतशीत्यब्दं त्वायुरीरितम् । सवीर्ये सत्सु केन्द्रेषु त्रिंशच्छुद्धियुते ऽष्टमे ॥ NarP_1,55.114 // लयेशे धर्मगेजीवेष्टस्थे क्रूरक्षिते जिताः । lagnëÂameÓÃva«Âasthau भाब्दमायुः करौ मतौ ॥ NarP_1,55.115 // लग्ने ऽशुभेज्यौ ग्लौदृष्टौ मृत्यौ कश्चन चाकृतिः । धर्माङ्गस्थेशनौ शुक्रे केन्द्रे ऽब्जे व्ययधर्मगे ॥ NarP_1,55.116 // शताब्दं गीष्पतौ कर्के कटकस्थसितेज्ययोः । लयेशेङ्गे शुभैर्हीने ऽष्टमे रवाब्धिमितं वयः ॥ NarP_1,55.117 // लग्ने शेष्टमगेष्टेशे तनुस्थे पञ्चवत्सरम् । कवीज्ययोगे सौम्याब्जौ लग्ने मृत्यौ च स्वेषवः ॥ NarP_1,55.118 // एतद्योगजमायुः स्यादथ स्पष्टमुदीयते । सूर्याधिक बले पैण्डं nisargäca विधोर्बले ॥ NarP_1,55.119 // अंशायुः सबले लग्ने तत्साधनमथो शृणु । गोब्जास्तत्त्वतिथी सूर्यास्तिथिः स्वर्गा नखाः क्रमात् ॥ NarP_1,55.120 // नखा विधुर्द्वावङ्काश्च धृतिः स्वाक्षिखमार्गणाः ॥ NarP_1,55.121 // पिण्डे निसर्गे रवोच्चे नो ग्रहः षट्भाल्पको यदा । चक्रशुद्धस्तदा ग्राह्येस्यांशा आयुषिसंमताः ॥ NarP_1,55.122 // अंशोनाः शन्त्रुभे कार्या ग्रहं वक्रगतिं विना । मन्दशुक्तौ विनार्द्धोना ग्रहस्यास्तङ्गतस्य च ॥ NarP_1,55.123 // हानिद्वये ऽधिकाः कार्या यदा क्रूरस्तनौ तदा । विहायारीनंशाद्यैर्हन्यादायुर्लवान् भजेत् ॥ NarP_1,55.124 // भगणांशैर्लब्धहीनास्तेषां कार्या विचक्षणैः । पापस्यांशाः समग्रोना सौम्यस्यार्द्धविवर्जिताः ॥ NarP_1,55.125 // स्पष्टास्तेंशाः खषट्त्र्यासा गुणयित्वा स्वकैर्गणैः । वर्षाणि शेषमर्कध्नं हारात्संमासकाः स्मृताः ॥ NarP_1,55.126 // तच्छेषश्च त्रिगुणितः तेनैवाप्तं दिनानि च । शेषे षष्ट्या हते भक्ते हारेण घटिकादिकम् ॥ NarP_1,55.127 // हित्वा भाज्यङ्गभागादीन्कलीकृत्य खखाक्षिभिः । भजेद्वर्षाणि शेषे तु गुणिते द्वादशादिभिः ॥ NarP_1,55.128 // द्विसप्तांशे च मासादिलग्रायुर्जायते स्फुटम् । अशायुषी सलग्नानां खेटानामंशका हृताः ॥ NarP_1,55.129 // खयुगैरायुरंशाः स्युस्तत्संस्कारं वदामि ते । ग्रहनलग्नं षड्रात्यं चेत्संस्कारो ऽन्यथा नहि ॥ NarP_1,55.130 // तदंशः स्वाग्नयो भक्ता लब्धोनोभूर्गुणो भवेत् । यदैकाल्यं तदास्तांशाः स्वाग्र्याप्तोना च भूर्गुणः ॥ NarP_1,55.131 // सौमयस्यार्द्धेन पापस्य समग्रेणेति निश्चयः । गुमकध्नाश्चायुरंशाः संस्कारो ऽयमुदाहृतः ॥ NarP_1,55.132 // आयुरंशकलाभक्ताद्विंशत्याब्दा इनाहतम् । शेषं द्विशतभक्तं स्युर्मासाः शेषा दिनादिकम् ॥ NarP_1,55.133 // लग्नायुरंशास्त्रिगुणा दिग्भिक्ता स्युः समास्ततः । Óe«er'kÃdiguïe भक्ते दिग्भर्मासादिकं भवेत् ॥ NarP_1,55.134 // सबलेङ्गेभतुल्याब्दैर्युतमायुर्भवेत्स्फुटम् । अंशद्विध्नमक्षांशं मासाः खत्र्यादिसंगुणात् ॥ NarP_1,55.135 // शेषा दिनादिकं योज्यं नैतत्पिण्डनिसर्गयोः । लग्नार्कचन्द्रमध्ये तु यो बली तद्दशा पुरा ॥ NarP_1,55.136 // ततः केन्द्रादिगानां तु द्वित्र्यादौ सबलस्य च । बह्वायुर्यो वीर्यसाम्येर्काद्युतस्य प्राक् याचकः ॥ NarP_1,55.137 // षड्वर्गार्द्धस्य त्रिंशस्य त्रिकोणगश्च स्मरगः । सप्तमासस्य तूर्यस्य चतुरस्रगतस्य च ॥ NarP_1,55.138 // क्रमः केन्द्रादिको ऽत्रापि द्वित्र्यादौ सबलस्य च । पाकपस्याब्धिनागाश्च ह्यर्णवा सहगस्य च ॥ NarP_1,55.139 // त्रिकोणस्थस्य cëÂÃk«isÆryà द्यूनगतस्य च । turyëÂagasya तु स्वर्गा गुणकाः परिकीर्तिताः ॥ NarP_1,55.140 // दशागुणैर्हता भक्त्या गुणैक्येन समागताः । Óe«er'kÃdihate भक्ते मासाद्यैक्येन नारद ॥ NarP_1,55.141 // अन्तर्दशासु विदशास्तासु चोपदशास्तथा । दशेशमित्रस्वोच्चक्षङ्गोब्जोब्ध्येकाद्रिवृद्धिगः ॥ NarP_1,55.142 // शुभगो यद्भगस्तद्भिस्न्वादिस्थेन तद्धिकृत् । प्रोक्तेतरस्थानगतस्तत्तद्भावक्षयं करः ॥ NarP_1,55.143 // खगस्य यद्भवेद्द्रव्यं भावभे क्षणयोगजम् । जीविकादिफलं सर्वं दशायां तस्य योजयेत् ॥ NarP_1,55.144 // विशन्यापदशायां यो वैरिदृष्टो विपत्तिकृत् । शुभमत्रेक्षितश्चेष्टसद्वर्गस्थश्च यो ग्रहः ॥ NarP_1,55.145 // तत्काले बलवानापन्नाशकृत्समुदाहृतः । yasyëÂavargajaæ चापि फलं पूर्णशुभं भवेत् ॥ NarP_1,55.146 // यश्च मूर्तितनुग्लावो वृद्धिगः स्वोच्चभस्थितः । स्वत्रिकोणसुहृद्भस्थस्तस्य मध्यमसत्फलम् ॥ NarP_1,55.147 // श्रेष्ठं शुभतरं वाच्यं विपरीतगतस्य तु । नेष्टमुत्कटमिष्टं तु स्वल्पं ज्ञात्वा बलं वदेत् ॥ NarP_1,55.148 // चरे सन्मध्यदुष्टाभ्यामङ्गभङ्गे विपर्ययात् । स्थिरे नेष्टष्टमध्या च होरायास्त्र्यं शकैः फलम् ॥ NarP_1,55.149 // स्वामीज्यज्ञयुता होरा दृष्टा वा सत्पलावहा । विनाश दृष्टयुक्ता च पापान्तरगतान्यथा ॥ NarP_1,55.150 // प्राग्ध्वाङ्क्षा बन्धु मृत्याय तयोर्द्यूने रविः स्वभात् । vakrÃtsvÃdivasäcÃrke शुक्राद्यूनां तु षड्रतः ॥ NarP_1,55.151 // धर्मध्यायारिगो जीवादिकत्र्यारिगो विधोः । पृध्यन्त्यधीतपाः सुज्ञा ततोवृद्ध्यन्त्यबन्धुराः ॥ NarP_1,55.152 // वृद्धिगोङ्गात्सधनघीतपः स्वाराच्छशी शुभः । स्वदूवृध्यस्तादिषु p­dhÃtsasëÂau पञ्चयोपगः ॥ NarP_1,55.153 // षट्त्र्यायधीस्थो mandäca j¤ÃddvitryÃyëÂakendraga÷ / kendrëÂÃyÃntya इज्याद्वा ज्ञज्यायास्तत्र स्वे कवेः ॥ NarP_1,55.154 // वृद्धाविनात्सादिधिया मङ्गा मायारिगो विधोः । kendrëÂÃpÃrthaga÷ स्वर्क्षान्मन्दाद्गोष्टायकेन्द्रगः ॥ NarP_1,55.155 // ष त्रिधी भवतः saumyÃt«a¬vÃæÓëÂago भृगोः । कर्मायव्ययषष्टस्थो जीवाद्भौमः शुभः स्मृतः ॥ NarP_1,55.156 // kaverddhyëa«ÂamodhyÃye सन्ज्ञोमन्दान्सधीत्रये । साक्षास्ते भूमिजाज्जीवाद्ययारिभवमृत्युगः ॥ NarP_1,55.157 // धर्मायारिसतान्त्येर्कात्साद्यत्रिस्वगता स्वभात् । «aÂkhÃyëÂÃbdhikho«vijyÃtsahÃdye«u विलग्नतः ॥ NarP_1,55.158 // dikvëÂÃdyastabandhyÃye कुजात्खात्सत्रिके गुरुः । सात्र्यङ्के सन् रवेः शुक्राद्धीखगो दिग्भवारिगः ॥ NarP_1,55.159 // चन्द्राद्वीशार्थगोस्तेषु मन्दाद्धीत्रिषडन्त्यगः । गोब्धिधीषट्खखाद्या ये ज्ञात्सद्यूने विलग्नतः ॥ NarP_1,55.160 // आशु teÓëÂago«vaÇga÷tsÃæte«vabjÃtsita÷ शुभः । स्वात्सज्ञेषु त्रिधीगोब्धी दिक्छिद्रासिगतोर्कजात् ॥ NarP_1,55.161 // रन्ध्रायव्यचगः सूर्यादोष्टधीखे सगोर्गुरो । ज्ञाब्धित्र्यायारिगोरात्रिषट्ध्यध्यान्त्यगोषु च ॥ NarP_1,55.162 // त्रिधीशारिषु मन्दः खात्साक्षान्त्येषु शुभो सृजः । kendrÃyëÂadhane«varkà लग्नाद्वृद्ध्याद्यबन्धुषु ॥ NarP_1,55.163 // गोध्वष्टापारिखान्त्येज्ञाच्चन्द्राल्लाभत्रिषद्भतः । षडष्टान्त्यगतः शुक्राद्गुरीर्द्वीशान्त्यशत्रुषु ॥ NarP_1,55.164 // उक्तस्थानेषु रेखादो ह्यनुक्तेषु तु बिन्दुदाः । जन्मभाद्वद्विमित्रोच्चस्वभेधिष्टं परेष्वसत् ॥ NarP_1,55.165 // कष्टमर्थक्षयः क्लेशः समतार्थसुखागमः । धनाप्तिः सुखमिष्टाप्तिरिति रेखाफलं क्रमात् ॥ NarP_1,55.166 // पितृमातृद्विषन्मित्रभ्रातृस्त्रीभृतकाद्रवेः । स्वामिलग्राजयोः स्वस्थाद्भेदर्कस्वयशोशयात् ॥ NarP_1,55.167 // तृणस्वर्णाश्वधोरणाद्यैरर्कांशे वृत्तिमादिशेत् । कृष्यंबुजस्रीभ्योब्जांशे कौजे धात्वस्रसाहसैः ॥ NarP_1,55.168 // काव्यशिल्पादिभिर्बोधे जवे देवद्विजाकरैः । शौक्रे रजतगोरत्नैर्मान्दे हिंसश्रमाधमैः ॥ NarP_1,55.169 // स्वोञ्चेष्वार्की तथा ज्यारैरुक्तैकाङ्गे नृ पाधिपाः । लग्रे वर्गोत्तमे ऽब्जे वा चतुरादिग्रहेक्षिते ॥ NarP_1,55.170 // द्वाविंशभूपास्तुङ्गेसृक्चापेर्केन्दूयमस्तनौ । भूपकृत्तुङ्गगोर्केगेस्तेसाजार्केखभे गुरौ ॥ NarP_1,55.171 // यमेन्दुतुङ्गगौ लग्ने «a«Âer'kaj¤au तुलाजगौ । सितासृजो गुरौ कर्के साराजे लग्नगे नृपाः ॥ NarP_1,55.172 // वृषेगेब्जेर्केज्यसौरैः सुहृज्जायाखगैर्नृपः । मन्दे मृगाङ्गेत्र्यर्यकांशस्थैरजादिभिर्नृप ॥ NarP_1,55.173 // सेज्याजेश्वे मृगमुखे कुजे तुङ्गेर्क्षभागेवौ । लग्ने ऽथ सेज्यकर्केङ्गे ज्ञाजशुक्रैर्भवोपगैः ॥ NarP_1,55.174 // मेषे ऽर्के भूमिपासेंदौ एषे षाङ्ग्रेर्कपपासृजः । सिंहकुंभमृगस्थाश्चेद्भूपः सारेतनावजे ॥ NarP_1,55.175 // आर्केजीवे तनौ वापि नृपो ऽथोः कुजभास्करौ । धीस्थौ गुर्विदुकवयो भूमौ रत्र्यगे बुधैर्नृपः ॥ NarP_1,55.176 // मृगास्यलग्नगैः सौरेजाब्जर्क्षहरयः सयाः । कविक्षौ तुलयुरमस्थौ वै भूपः कीर्तिमान्भवेन्त् ॥ NarP_1,55.177 // यस्य कस्यापि तनयः प्रोक्तैर्योगैर्नृपो भवेत् । वक्ष्यमाणैर्नृपसुतो ज्ञेयो भूयो मुनीश्वर ॥ NarP_1,55.178 // स्वोच्चे त्रिकोणभगतेस्त्र्याद्यैर्बलयुतैर्नृपः । siæher'ke मेषलग्ने ऽजे मृगे भौमे घटे ऽष्टमे ॥ NarP_1,55.179 // चापे धरानाथःस्यादथ स्वर्क्षगे भृगौ । पातालगे धर्मगे ऽब्जे शुभदृष्टे युते मुने ॥ NarP_1,55.180 // त्रिलग्नभवगैःशेषैर्धराधीशः प्रजायते । सौम्ये vÅryayuteæ'gasthe balìhyeÓubhage शुभे ॥ NarP_1,55.181 // धर्मार्थोपचयस्थैश्चशेषैर्धर्मयुतोनृपः । मेषूरणायतनुगाः शशिसूर्यजसूरयः ॥ NarP_1,55.182 // ज्ञारौ धनेशितरवा हिबुके भूपतिस्तदा । v­«eæ'ge ऽब्जोधनारिस्थो जीवार्की लांभगाः परे ॥ NarP_1,55.183 // सुखे गुरुः खेरवीन्दूयमो लग्ने भवे करै । लग्ने वक्रासितौ चन्द्रेज्यसितार्कबुधाः क्रमात् ॥ NarP_1,55.184 // सुखास्तु शुभखाप्तिस्थानरेशं जनयन्त्यपि । कर्मलग्नगरवेटस्य दशायां राज्यसंगतिः ॥ NarP_1,55.185 // प्रबलस्य दशायां वा शत्रुनीचा दिगार्तिदाः । आसन्नकेन्द्रद्वयगैर्वर्गदाख्यः सकलग्रहैः ॥ NarP_1,55.186 // तन्वस्तगैश्च सकटं विहगो राज्यबन्धुगैः । शृङ्गाटकं धिगौगस्थैर्लग्नायस्थैर्हलं मतम् ॥ NarP_1,55.187 // वर्ज्जोङ्गेस्थे सत्स्वसत्सु तुर्यखस्थैर्यवोन्यथा । विमिश्रैः कमलं प्राहुर्वायाकण्टकबाह्यगैः ॥ NarP_1,55.188 // लग्नाच्चतुर्भुगैर्यूपःशरस्तूर्याच्चतुर्भुगैः । द्यूनाद्वेदक्षगैः शक्तिर्ं da'khÃdicaturbhagai÷ // NarP_1,55.189 // लग्नात्क्रमात्सप्तभगैर्नोकाकूटस्तु नुर्यतः । छत्रमस्तात्स्वभाद्यायोन्यस्मादर्द्धेन्दुनामकः ॥ NarP_1,55.190 // लग्नादेकान्तरगतैश्चक्रमर्थात्सरित्पतिः । षह्युस्थानेषु वीणाद्याः समसप्तर्क्षगैः ॥ NarP_1,55.191 // वीणादामपाशकेदारभूशूलयुगगोलकाः । ग्रहैःश्चरभगै राजयोगः प्रकीर्तितः ॥ NarP_1,55.192 // स्थिरस्थैर्यमुसलं नाम द्विशरीणतैर्नलः । भाला केन्द्रस्थितैः सौम्यैः पापैःसर्प उदाहृतः ॥ NarP_1,55.193 // ईर्य्युरध्वरुची रज्ज्वां मुसले धनमानयुक् । व्यङ्गा स्थिरा लोनलजो मोनीस्रग्जोहिजोर्द्दितः ॥ NarP_1,55.194 // वीणोद्भवोतिनिपुणागीतनृत्यरुचिर्भृशम् । दाता समृद्धो दामास्थः पाशजो धनशीलयुक् ॥ NarP_1,55.195 // केदारोत्थः कृषिकरः शूले शूरोक्षतो धनः । युगं pëaï¬ayurgole विधनो मलिनस्तथा ॥ NarP_1,55.196 // भूपवन्द्यपदश्चक्रे समुद्रे नृपभोगयुक् । सुभगाङ्गोर्द्धचंपात्सुखीशूरश्च चामरः ॥ NarP_1,55.197 // मित्रो पकारकृच्छत्रे कूटे चानृतबन्धरा/ तौजः सकीर्तिः सुखभाक् मानवो भवति ध्रुवम् ॥ NarP_1,55.198 // त्यागी यज्वात्मवान् यूथे हिंस्रो गुह्याधिपः शरैः । शक्तौ नीचो ऽलसो निःस्वो दण्डे प्रियवियोगभाक् ॥ NarP_1,55.199 // व्यर्कैः स्वान्त्योभयगतैः खेटैः स्यात्सुनफआनफआ । दुरुधरा चैव विधौ ज्ञेयः केमुद्रुमो ऽन्यथा ॥ NarP_1,55.200 // स्वोपार्जितार्थभुग्दाता सुनफआयां धनी सुखी । नीरोगः शीलवान् ख्यातः सुवेषश्चानफआभवः ॥ NarP_1,55.201 // भोगी सुखी धनीदानीत्यागी दुरुधुरोद्भवः । केमुद्रुमे ऽतिमलिनो दुःखी नीचो ऽथ निर्धनः ॥ NarP_1,55.202 // यन्त्र्याश्मकारंशाजोको भौमपुष्करुर्ते ध्वगः सुज्ञः । सुकीर्तिर्निपुणं विद्वांसं धनिनं तथा ॥ NarP_1,55.203 // सेन्योन्यकार्यनिरतं सास्फुजिच्छस्रजीविनम् । समन्दो धातुकुशलं तथा bhìaævidaæ मुने ॥ NarP_1,55.204 // कूटस्न्याशवपण्याठं नसासृगिन्द्गः प्रसूद्विषम् । कुर्यात्सज्ञोर्थनिपुणं नम्रं सत्कीर्तिसंयुतम् ॥ NarP_1,55.205 // सज्यो ऽस्थिरवयं वंश्यं विक्रान्तं च समर्थिनम् । ससितोसुकवेत्तारं सार्किपोनभवं मुने ॥ NarP_1,55.206 // आरे सज्ञे वाहुयोधी पुराध्यक्षः सगीष्पतौ । सशुक्रे द्यूतक्रर्हेयो नृती द्यूति समन्दके ॥ NarP_1,55.207 // सेज्येज्ञे n­tyagÅtìhyo मायादक्षः । सभार्गवेसमन्दे लुब्धकः क्रूरो नरो भवति नारद ॥ NarP_1,55.208 // सशुक्रे वाक्पतौ विद्वान्सासिते ऽन्नघटङ्करः । कवौ स मन्दमन्दाक्षा व वनिश्रयवित्तवान् ॥ NarP_1,55.209 // एकस्थैश्चतुराद्यैस्तु खवार्थैः खचरैः पृथक् । कुजज्ञेज्याजशुक्रार्किसूर्यः परिव्रजेन्नरः ॥ NarP_1,55.210 // शाक्याजीवकवृद्धार्थिच रकाखफलाशनः । तत्स्वामिभिः परिदजितैः प्रव्रज्याप्रच्युतिर्भवेत् ॥ NarP_1,55.211 // अदीक्षिताल्पस्तगतैः सबलैस्तत्स्थभक्तयः । जन्मपोन्यैर्यद्यदृष्टो मन्दं पश्यति नारद ॥ NarP_1,55.212 // मन्दो वा जन्मपं नष्टं तथा च मन्दकागणे । भौमार्कांशे सौरदृष्टे चन्द्रे वा दीक्षितो भवेत् ॥ NarP_1,55.213 // सुरूपो भूषितगो ऽशिन्यां दक्षः सत्यवचा यमे । बहूभुग्पदारग्नौ स्थिरधीः प्रियवाक्तथा ॥ NarP_1,55.214 // ब्राह्मो धनीमृगे भोगी रौद्रे हिंस्त्रः शठो ऽघकृत् । दान्तो रोगी शुभो ऽदित्यां पुष्यर्यजन्मा कविः सुखी ॥ NarP_1,55.215 // धूर्तः शठः कृतघ्नो ऽहौ पापः सर्वाशनो भवेत् । पत्रे भोगी धनी भक्तो दाता प्रियवचा भगे ॥ NarP_1,55.216 // धनी भोगीनरोर्यमर्क्षे स्तेनो धृष्टो घृणी करे । चित्रांबरः sud­ktvëÂre न च धर्मदयापरः ॥ NarP_1,55.217 // द्वीशे लुब्धः पटुः क्रोधी मढइयो आठनोविदेशगः । शाक्रे धर्मपरस्तुष्टो मूले मानी धनी सुखी ॥ NarP_1,55.218 // आप्ये मानी दृष्टो वैश्वे नम्रश्च धार्मिकः । कर्णे धनी सुखी ख्यातो दाता शूरो धनी वसौ ॥ NarP_1,55.219 // Óeta'rihÌntà व्यसनी स्रीजितो जाहिभेदिनी । बुध्ने वक्ता सुखी कान्तः पौष्णे शूरो धनी शुचिः ॥ NarP_1,55.220 // कामी शूरः कृतज्ञो ऽजे कान्तस्त्यागी क्षमी वृषे । युग्मे स्रीद्यूतशास्रज्ञः स्रैणो ह्रस्वः स्वभे विधौ ॥ NarP_1,55.221 // स्रीद्वि क्रोधी हरौ मानी विक्रान्तः स्थिरधीः सुखी । धर्मी श्लक्ष्णः सुधीः षष्टे प्राज्ञः प्रांशुर्धनी घटे ॥ NarP_1,55.222 // रोगी पूज्यः क्षती कारैर्प्ये कविः शिल्पीज्यभे धनी । मृगे ऽलसो ऽटनः स्वक्षः परदारार्थहृद्धटे ॥ NarP_1,55.223 // सबलेभैभयेवापिस वलेजेशिलफलम् । अन्यथा विपरीतं तत्पलंमेवं परे ऽपि न । ख्यातः स्रीद्वि धनी तीक्ष्णोज्ञः कविः शैण्डिको धनी । पूज्यो लुब्धो ऽधनसखो मेषादौ भास्करे जनौ ॥ NarP_1,55.224 // ni÷svor'kabhe भूमिपुत्रे भूमिपुत्रे धनी चान्द्रे स्वभेदनः । बौधे कृतज्ञो जैवे तु ख्यातः शौक्रे ऽन्यदारिकः ॥ NarP_1,55.225 // मृगे बह्वात्मजधनः कुंभे दुःख्यनृती खलः । स्रीद्वेष्यः स्वजनद्वेषीनियरत्यः सधीयनः ॥ NarP_1,55.226 // समानार्थः सपुत्रस्रीसर्णः सूर्यादिभे बुधे । सेनानीः stryarthaputrìhya÷ दक्षमैश्यः परिच्छदी ॥ NarP_1,55.227 // मण्डलेशः सार्थसुखः सर्णस्वाम्यर्कभाद्गुरौ । स्त्र्याप्तार्थो mandaÓokìhyo बन्धुद्वेषी धनाघवान् ॥ NarP_1,55.228 // सार्थः प्राज्ञः समः ख्यातिः srÅji'torkÃdibhe मृगौ । व्यङ्गजार्थो खप्रसूको विधिमित्रो सुखत्रयः ॥ NarP_1,55.229 // सत्पुत्रस्त्रीधनो राजा ग्रामे शोकादिभेर्कजे । भूपज्ञगुणिपौरास्वादृष्टेब्जेजेसृगादिभिः ॥ NarP_1,55.230 // निः स्वस्तेन नृपाः प्रज्ञप्रेष्यामविनृयुग्मगे । धात्वाजीवी नृपज्ञाभीतन्तुवायाधनाः स्वभे ॥ NarP_1,55.231 // युयुत्सुकविसूरीज्यधातुजीविदृगामयाः । ज्योतिर्ज्ञाढ्येज्यनु खलु नृपेज्ञादिकर्हरौ ॥ NarP_1,55.232 // षष्टे शुभैर्नृपचमूपनैपुण्यवतिताशयाः । जूके भूपस्वर्णकारवणिजः शेषदृग्युते ॥ NarP_1,55.233 // द्विपैतृकाब्धिध्वजिनो व्यङ्गा स्वक्षितिपा अलौ । ज्ञातिक्ष्माजनयाश्चाये सद्भिर्दर्मी शठस्तथा ॥ NarP_1,55.234 // भूपमण्डितसखेज्यामृगे भूयान्यदारिकौ । कुंभे शेषैश्च हास्यज्ञनृपज्ञाः सद्भिरन्त्यभे ॥ NarP_1,55.235 // हारेशर्क्षदलस्थैस्तु दृष्टो युक्तः शशी शुभः । त्र्यंशे तत्पतिमित्रर्क्षगतेर्युक्तेक्षितस्तथा ॥ NarP_1,55.236 // द्वादशांशे फलं प्रोक्तं नवांशे ऽप्यथ कीर्त्यते । आरक्षेको vadharucirniyuddhakuÓalor'thavÃn // NarP_1,55.237 // कलहः क्षितिजांस्थे शौक्रे मूर्खो ऽन्यदारदः । कविः सुखी बुधांशे तु नटचौरज्ञशिल्पिनः ॥ NarP_1,55.238 // स्वांशे त्वल्पतनुः सखस्तपस्वी लोभतत्परः । क्रोधी निधीशो मात्यो वा नृपो हिंस्रो सुतो हरेः ॥ NarP_1,55.239 // जीवांशे हास्यविद्योधा बली मन्त्री च धार्मिकः । अल्पापत्यो दुःखितो खो दुष्टस्त्रीसौरिभागगे ॥ NarP_1,55.240 // भानार्विद्वादिदृष्टे नु तद्वदेव फलं वदेत् । वर्गोत्तमे खे परभे पल मुक्तं शुभं क्रमात् ॥ NarP_1,55.241 // पुष्टं मध्यं लघु ज्ञेयं यदि चांशपतिर्बली । राशीक्षणफलं रुद्ध्वा ददात्यंशपलं स्पुटम् ॥ NarP_1,55.242 // शूरस्तब्धो vikalad­gnigh­ïor'ke तनुस्थिते । मेषे धनी तैमिरकः सिंहे रात्र्यन्ध एव च ॥ NarP_1,55.243 // नीचोधोस्वः karkager'ke उद्बुदाक्षस्तनुस्थिते । dvitÅyer'ke बहुधनो नृपदण्ड्यो मुखामयी ॥ NarP_1,55.244 // त्रिगे बुधो विक्रमी च विमुखः pŬito भुवि । धनापत्योक्तितो धीस्थे बली शत्रुजितोरिगे ॥ NarP_1,55.245 // स्त्री जितो द्यूनसंस्थे च निधनेल्पात्मजोल्पदृक् । सुतार्थसुखभा भारये दशमे श्रुतशौर्यवात् ॥ NarP_1,55.246 // लाभे बहुधनो मानी पतितो खो ऽव्यये रवौ /. मूकोधो बधिरः प्रेष्यो जेगे khäcÃjage धनी ॥ NarP_1,55.247 // बुटुर्वा धनवानधे हिंस्रो विक्रमगे भवेत् । साधुभावः सुखगते धीस्थे कन्याप्रजोलसः ॥ NarP_1,55.248 // अल्पाग्निकामस्तीक्ष्णोरौईष्युस्तत्रिमदोज्ञरवे । vyÃdhipƬÃnvito मृत्यौ भानुर्द्धनगे मित्रधनान्वितः ॥ NarP_1,55.249 // धर्मधीधनयुग्राज्ये ख्यातधीधनयुग्भवेत् । k«udrÃeæ'gahÅno व्ययगे चन्द्रे प्रोक्तं फलं बुधैः ॥ NarP_1,55.250 // लग्ने कुजे क्षततनुर्द्धनगे तु कदन्नभुक् । धर्मपापसमाचारो ऽन्यत्र सूर्यसमो मतः ॥ NarP_1,55.251 // विद्वान् धनी च प्रवरः पण्डितः सचिवोरियुक् । धर्मज्ञो विस्तृतगुणो gÃdhoj¤eyarator'kavat // NarP_1,55.252 // विद्वान्स वाच्यः कृपणी सुखाक्षो रिपुगृद्धिमान् । नीचस्तपस्वी चष्णवनी लोभीदुष्टस्तनोर्गुरो ॥ NarP_1,55.253 // स्मरी मुखी विलग्नस्थे कलही सुरतोत्सुकः । सुखितस्तनपस्ये च भृगौ जीववदन्यतः ॥ NarP_1,55.254 // निःश्वो रोगी कामवशो मलिनः शैशवार्तियुक् । अलसो लग्नगे मन्दे धर्मात्स्वोञ्चगते नृपः ॥ NarP_1,55.255 // ग्रामाधिपः स विद्वांश्च चार्वङ्गो ऽन्यत्र सूर्यवत् । पूर्णमुच्चेथ पादोनफलं मूलत्रिकोणगे ॥ NarP_1,55.256 // शुभग्रहेदलं स्वर्क्षे mitrabheæ'ghrimitaæ फलम् । शत्रुभे ऽल्पं तथा नीचास्तङ्गते फलशून्यता ॥ NarP_1,55.257 // खभराकादिके खेटे कुलतुल्यः कुलाधिकः । बन्धुपूज्यो ऽथधनवान्सुखी भोगी नृपः क्रमात् ॥ NarP_1,55.258 // परिवित्तसुहृद्वन्धुपोष्यागणबलाधिपौ । नृपश्च मित्रभास्थेषु खेटे व्रेकादिषु क्रमात् ॥ NarP_1,55.259 // vi«amark«er'kahorÃyÃæ सस्थिते शुभभेषु च । ख्यातो महोद्यमी चातितेजा धीमान्धनी बली ॥ NarP_1,55.260 // शुभेषु चन्द्रहोरायां स्थितेषु समराशिषु । कान्तिमार्द्दवसौभाग्यभोगधीमान्भवेन्नरः ॥ NarP_1,55.261 // सूर्यहोरागतः पापः समभेषु तु मध्यमाः । विषमर्क्षेषु भास्कर्या सौम्या नोक्तफलप्रदाः ॥ NarP_1,55.262 // स्वमित्रत्र्यंशगश्चन्द्रः सुरूपं गुणिनं नरम् । करोत्यन्नगतस्तद्वत्तत्तुल्यगुणरूपिणम् ॥ NarP_1,55.263 // व्यालायुधे catu«pÃdÃæ'je«u च त्र्यंशके च । तीक्ष्णे ऽतिहिंस्रश्च भवेद्गुरुतल्पगतोटनः ॥ NarP_1,55.264 // स्तेनो भोक्ता सधनधीर्नृपः क्लीबश्च शत्रुहा । विष्टिकृद्दासवृत्तिश्च पापो हिंस्नो ऽमतिर्भवेत् ॥ NarP_1,55.265 // मेषादिकोत्तमांशेषु द्वादशांशेषु राशिवत् । jÃyÃbalavibhƫìhya÷ सत्त्वयुक्तो ऽतिसाहसी ॥ NarP_1,55.266 // तेजस्वी च नरः खाये त्रिंशांसे सृजिसंस्थिते । आमयी वा स्वभार्यायां विषमः पारदारिकः ॥ NarP_1,55.267 // दुःखी परिच्छदयुतो मलिनश्चार्कजे स्वके । सुखधीधनकीर्त्यालस्तेजस्वी लोकपूजितः ॥ NarP_1,55.268 // नीरगुह्यभवान्भोगी जीवे खत्रिंशभागगे । medhÃkalÃkÃvyaÓilpavivÃdakapaÂäcita÷ // NarP_1,55.269 // शास्त्रार्थसाहसयुतो बुधे स्वत्रिंशभागगे । बह्वपत्सुखारौग्यरोगरूपार्थसंयुतः ॥ NarP_1,55.270 // ललिताङ्गो विप्रकीणन्द्रियः स्याद्भार्गवे स्वके । शूरस्तब्धौ च विषमवधकौ सद्गुणान्वितौ ॥ NarP_1,55.271 // सुखेज्ञो चारु चेष्टाङ्गौ चन्द्रार्क्कौचेत्कुजादिगौ मूलत्रिकोणस्वर्क्षोच्चे कण्ठस्थास्तु च ये ग्रहाः ॥ NarP_1,55.272 // अन्योन्यकारकास्ते स्युः कर्मगस्तु विशेषतः । शुभं वर्गोत्तमे जन्म वेसिस्थाने वसद्गृहैः ॥ NarP_1,55.273 // अशून्येषु च केन्द्रेषु कारकाख्यगृहेषु च । गुरुजन्मेशलग्नेशाः केन्द्रस्था मध्यसौख्यादाः ॥ NarP_1,55.274 // पृष्टोभवकोदपर्क्षस्थितास्त्वन्त्यान्तरादुषु । प्रवेशे भास्करकुजौ भृग्वीज्यो मध्यगौ तथा ॥ NarP_1,55.275 // चन्द्रार्की फल दावन्त्ये सदा ज्ञः फलदायकः । लग्नात्पुत्रे कलत्रे वाब्जाच्छुभेशयुतेक्षिते ॥ NarP_1,55.276 // स्यात्तयोः संपदः स्वत्वमन्यथाथाङ्गतोदयः । रवौ bhÅner'kaja÷ स्रीघ्नः पुत्रस्थस्तु तथा कुजः ॥ NarP_1,55.277 // simÃturyëÂagai÷ क्रूरैर्यद्वा क्रूरान्तरे सितः । सद्ग्रहायुतदृष्टश्चेदग्निपातान्मृतिः स्त्रियाः ॥ NarP_1,55.278 // लग्नद्य पाणिगतयोः शशिरव्योः सह स्त्रिया । एकेन यस्य जन्माहुरथ सप्तमसंस्थयोः ॥ NarP_1,55.279 // नवधीगतयोर्वापि विकलस्रीसितार्कयोः । कोणोदये ऽस्तां त्यसन्धौ भृगौ बन्ध्यापतेर्जनिः ॥ NarP_1,55.280 // सुतभं चेन्न saumyìhyamathÃntyÃstodayark«agai÷ / पापे धीस्थे विधौ क्षीणजन्मा सुतकलत्रिणः ॥ NarP_1,55.281 // शनौ खगे ऽस्ते सशुक्रे तदृष्टे पारदारिकः । तौ चेत्सेंदुस्रिया सार्द्धं पुंश्चलो जायते नरः ॥ NarP_1,55.282 // भूग्वब्जयोरस्तगयोर्नरो भार्या सुतो ऽपि वा । नृस्रियो स्तु शुभैर्दृष्टौ तौ द्वौ परिणताङ्गकौ ॥ NarP_1,55.283 // रवास्तांबुगैरिन्दुशुक्रपापैर्वंशविनाशकः । शिल्पी त्र्येशे बुधयुते केन्द्रसंस्थार्किवीक्षिते ॥ NarP_1,55.284 // दास्यां जातः सौरिभागे रिःफगे भृगुनन्दने । nÅcer'kendorastagayord­«Âayo÷ सूर्यजेन वा ॥ NarP_1,55.285 // पापदृष्टौ शनिकुजावस्तगौ वातरुक्प्रदौ । कर्काल्यं शगते केन्द्रे पापयुक्ते तु गुह्यरुक् ॥ NarP_1,55.286 // pÃpÃtaragateæ'gebje रवौ द्यूने तु कुष्टयुक् । चन्द्रे खे ऽस्ताङ्गते भौमे विकलो veÓiger'kaje ॥ NarP_1,55.287 // मिथो भांशगयोः शूली रवीन्द्वोर्युतयोः कृशः । निधनारिधनान्त्यस्था रवीन्द्वारयमा यदा ॥ NarP_1,55.288 // चलद्ग्रहेण दोषेण कुर्वन्त्यनयनं नरम् । सौम्या दृष्टा न वायत्रिधीगताः पापखेचराः ॥ NarP_1,55.289 // कर्णोपघातका द्यूने रदवैकृत्यकारकाः । लग्ने गुरौ द्युने मन्दे वातरोगादितो भवेत् ॥ NarP_1,55.290 // सुखे ऽस्ते वा कुजे जीवे लग्ने वार्कियुतोदये । कुजेन वात्मजे द्यूने saæj¤eæ'tye ऽब्जे च सोन्मदः ॥ NarP_1,55.291 // धीधर्मार्थान्त्यगैः पापैर्भसमस्यान्निबन्धनम् । सर्पशृङ्खलया शाठ्यैर्दृक्कैर्बल्यशुभेक्षितैः ॥ NarP_1,55.292 // समन्दे ऽब्जे वक्रदृष्टे पस्मारी दुर्वचाः क्षयी । रविमन्दकुजैः रवस्थैः सौम्यदृष्टैः समण्डलैः ॥ NarP_1,55.293 // भृतकाः पूर्वमुदितैर्वरमध्याधमा नराः । पुञ्जनौ तु फलं पुण्यस्रीणां योग्यं वदेच्च तत् ॥ NarP_1,55.294 // तत्स्वामिष्वखिलं कार्यं तद्भर्तृमरणं मृतौ । लग्नेन्दुगं वपुश्चैव यादयूपपीतद्युने ॥ NarP_1,55.295 // युग्मेषु लग्नशशिनोर्वनिता प्रकृतिस्थिता । सच्छीलभूषणयुता शुभसंदृष्टयोस्तयोः ॥ NarP_1,55.296 // पुरुषाकृति ÓÅlìhyà तयोरोजस्थयोर्मता । अथ पापा गुणोनाश्च पापवीक्षितथोस्तयोः ॥ NarP_1,55.297 // कुजार्कीज्यज्ञशुक्राणां कुजर्क्षे क्रमशो ऽङ्गना । बाल्यदुष्टा तथा दासी साध्वी मायावती त्वरा ॥ NarP_1,55.298 // दृष्टा वाकृतिशीला स्यात्तयोरोजस्थयोर्मता । अथ पापा गुणोनाश्च पापवीक्षितयोस्तयोः ॥ NarP_1,55.299 // दुष्णवाक् पुनर्भूः सगुणा विज्ञा ख्याता स्फुजिद्ग्रृहे । बौधे समा या क्लीवा च सती गुणवती चला ॥ NarP_1,55.300 // द्वन्द्वभे स्वैरिणीशध्नी guïìhyà शिल्पिकाधमा । वाचाटा कुलटा सिंहे रागी पुन्धीरगम्यता ॥ NarP_1,55.301 // जैवे guïìhyÃlparatirguïaj¤Ã ज्ञानिनी सती । दासी नीचरता साध्वी मान्दे दुष्टा नपत्यका ॥ NarP_1,55.302 // लग्नेन्दुयुक्तैस्रिंशांशैः फलमेतद्वलानुगम् । दृग्गैः मिथोंशे शुक्रार्की शौक्रे चेद्वा घटांशके ॥ NarP_1,55.303 // स्त्रीभिः स्त्री मैथुनं याति मदनानलदीपिता । शून्ये कापुरुषो द्यूने बले क्लीवो न सदृशि ॥ NarP_1,55.304 // बुधार्क्योश्चरभे नित्यं परदेशपरायणः । तत्सृष्टा मदगे सूर्ये स्त्रीबालविधवा कुजे ॥ NarP_1,55.305 // पापदृष्टे शनौ द्यूने कन्यैवापद्यते जराम् । आग्नेयैर्विधवास्तस्थैः पुनर्भूमिश्रकैर्भघवेत् ॥ NarP_1,55.306 // क्रूरे हीनबले ऽस्तस्थे पतित्यक्ता न सदृशि । मिथोंशगैः सितारौ तु कुरुतो ऽन्यरतां स्त्रियम् ॥ NarP_1,55.307 // शीतरश्मिर्यदा द्यूने तदा भर्तुरनुसया । सौरारर्क्षे लग्नगते सेंदुशुक्रे तु वन्धकी ॥ NarP_1,55.308 // मात्रा सार्द्धमसद्दृष्टे तथा कौजेंशके ऽस्तगे । मन्ददृष्टे व्याधियोनिः सद्ग्रहांशे पतिप्रिया ॥ NarP_1,55.309 // मन्दर्क्षे वांशके द्यूने वृद्धौ मूर्खः पतिः स्त्रियाः । स्त्रीलोलः क्रोधनः कौजे बौधे विद्वांश्च नैपुणः ॥ NarP_1,55.310 // जितेन्द्रियो गृणीजैवे चान्द्रे कामी मृदुस्तथा । शौक्रे सौभाग्ययुक्कान्तः सौरेति मृदुकर्मकृत् ॥ NarP_1,55.311 // शुक्राब्जयोर्लग्नगयोः सुखिनीर्ष्यासमन्विता । ज्ञेद्वोः कलासु निपुणा सुखिता च गुणान्विता ॥ NarP_1,55.312 // शुक्रज्ञयोस्तु शुभगा कलाज्ञा रुचिराङ्गना । अनेकसौख्यार्थगुणालग्ने सौम्यत्रये स्थिते ॥ NarP_1,55.213 // क्रूरे ऽष्टमे ऽष्टमेशांशे यस्य स्यात्तद्वयः समे । वैधव्यं च मृतिस्तस्या स्वयंसत्स्वर्थगेषु तु ॥ NarP_1,55.314 // अल्पापत्यत्वमब्जे ऽस्याः कन्यालिहरिगोषु तु । सौरे मध्यबले चन्द्रशुक्रज्ञैर्बलवर्जितैः ॥ NarP_1,55.315 // शेषैः सवीर्यैरोजर्क्षे लग्ने कुरूपिणी भवेत् । जीवारकविशौम्येषु बलिषु समभे तनौ ॥ NarP_1,55.316 // विख्यातानैकशास्त्रज्ञा वनिता ब्रह्मवादिनी । पापे ऽस्ते नवमस्थस्य प्रव्रज्यामेति भामिनी ॥ NarP_1,55.317 // उद्वाहे वरणे प्रश्ने सर्वमेतद्विचिन्तयेत् । मृत्युस्थानं पश्यतां स्याद्वलिना धातुकोपतः ॥ NarP_1,55.318 // नृणां मृत्युहितं युक्तं भगात्रोस्थोपथभूरिभिः । सवीर्यैर्बहुजो ऽग्न्यक्षतज्वररुगुद्भवः ॥ NarP_1,55.319 // t­Âk«udbhavaÓcëÂamasthai÷ सूर्याद्यैश्च वरादिषु । परस्वाध्वप्रदेशेषु मृत्युः सूर्यमहीजयोः ॥ NarP_1,55.320 // स्वबन्धुस्थितयोः पुंसः शैलाग्नाभिरुतस्य च । बन्ध्वस्तकर्मगैर्मन्दभूजैः प्रहौ मृतिः ॥ NarP_1,55.321 // स्त्रियां himo«aaïakarayo÷ स्वजनात्पापदृक्तयोः । तोयमृतो रवीदृतुस्यातांया द्युभयोदये ॥ NarP_1,55.322 // शस्त्राग्निजोशुभान्तस्थे चन्द्रे भौमगृहगस्थिते । मृत्युश्चाथ मृगे चन्द्रे कर्के मन्दे जलोदरात् ॥ NarP_1,55.323 // स्त्रियामिन्दौ रक्तशौथात्सौरे वाज्वग्निपातजः । पुत्रधर्मस्थस्योर्वन्धात्पापयोः सददृष्टयोः ॥ NarP_1,55.324 // सथासशंयनिगडैर्दृकैर्मृत्यौ तु बन्धनैः । स्त्रियां सपापे ऽब्जे द्यूने सिते मेषे रवौ तनौ ॥ NarP_1,55.325 // मरणं स्त्रीकृते गेहे ह्यथ तुर्ये कुजे रवौ । यमे kheæ'gatrikoïarsthe÷ क्षीणचन्द्रांशुभैः सकृत् ॥ NarP_1,55.326 // turyer'ke खे कुजेक्षीण चन्द्रदृष्टे समिद्धतः । रन्ध्रखाङ्गजलैः क्षीणेन्द्वारार्किरविसंयुतैः ॥ NarP_1,55.327 // लकुटेनाथ तैरेव खाङ्काङ्गतनयस्थितैः । धूमानिबन्धनैः कार्यः कुदनैर्मरणं भवेत् ॥ NarP_1,55.328 // बन्ध्वस्तखस्थैर्भौंमार्कर्मदैः शस्त्राग्निंराजभिः । सौरेद्वारैः स्वांबुरवस्थैः क्षतक्रेम्यङ्गया ततः ॥ NarP_1,55.329 // sver'ke तुर्ये कुजे यानपातादथ कुजे ऽस्तगे । यन्त्रोसीदुनतः क्षीणचन्द्रयुक्ते मृतिर्भवेत् ॥ NarP_1,55.330 // भौमार्किशीतकिरणैर्जूकाजशनिभस्थितेः । क्षीणेन्द्वर्ककुजैः खास्तांबुस्थैर्वारकरे मृतिः ॥ NarP_1,55.331 // बल्यारदृष्टे क्षीणेन्दौ मन्दे निधंनसंस्थिते । गुह्यरुक्कृमिशस्त्राग्निदारुजो मृत्युरङ्गिराः ॥ NarP_1,55.332 // saurer'ke ऽस्ते मृतो मन्दे क्षीणेन्दौ भुव्यसंयुते । लग्नध्यायास्त पःखार्कभौमचन्द्रनिशाकरैः ॥ NarP_1,55.333 // शैलशृङ्गस्वरुग्रपातौनुर्निधनं भवेत् । दृक्कोन्त्तरे तुर्द्धाविंशस्तत्पतिर्मृत्युपोपि वा ॥ NarP_1,55.334 // स्वगुणैर्निध न कुर्याद्बलवान्यो द्वयोर्भवेत् । लग्नांशेशसदृक्स्थाने मृत्युर्योगेक्षणादिभिः ॥ NarP_1,55.335 // मोदाएन्तेनुदितांशस्य तुल्यो द्विघ्नः स्वपेक्षिते । शुभेक्षिते तु त्रिगुणः कल्प्यमन्यत्स्वबुद्धितः ॥ NarP_1,55.336 // वह्न्यंपबुभस्मसक्लेदशोषव्यालैर्मृतिस्थितैः । बिन्दुतश्चिन्तनीयश्च यथोक्तो मत्युरङ्गिनः ॥ NarP_1,55.337 // गुरुः शशाङ्कशुक्रौ च सूर्यभौमौ यमेन्दुजौ । देवपित्रतिरक्तोथ नारकान्कुर्युरष्टमे ॥ NarP_1,55.338 // रवीन्दुबलवश्रंशनाथाच्छ्रेष्टसमाधमाः । तुङ्गगः सांदनूकेनुगतिः षड्रन्ध्रदृक्कपः ॥ NarP_1,55.339 // द्यूनस्थितो गुरुर्वापि रिपुकेन्द्रविनाशगः । svoccasthoæ'ge व्यये सौम्यभागे मोक्षो बलान्यतः ॥ NarP_1,55.340 // आधाने जन्मा ज्ञाने तु वृक्षतां लग्नतो वदेत् । पूर्वापरार्द्धैर्लग्नस्य सौम्ये वाच्यपनेजनिः ॥ NarP_1,55.341 // लग्नत्रिकोणे धीज्यत्र्यंशैर्विकल्पावयवाः समाः । grÅ«moger'ke परै रम्यापनतांपृतुरर्कभात् ॥ NarP_1,55.342 // चन्द्रज्ञजीवावृत्यस्याः शुक्रारार्किभिरन्यथा । दृक्कैराद्यैः पूर्वमासस्तिथिस्तत्रानुपाततः ॥ NarP_1,55.343 // विलोमजन्म भागैश्च वेला रात्रिद्युसंज्ञके । त्रिकोणोत्तमवार्थन्तिलग्नं वा लभनाभने ॥ NarP_1,55.344 // यावदूनो विधुर्लग्नात्तावच्चन्द्राच्च जन्मभे । गोहरी युग्मवसुभे क्रियजुके मृगाङ्गने ॥ NarP_1,55.345 // daÓëÂasaptavi«aye गुण्याः शेषाः खसंख्यया । जीवभौमकविज्ञाः स्यु राघवाद्यायरेज्ञवत् ॥ NarP_1,55.346 // भानां नित्यो विधिः खेटवशावद्धर्गणास्तथा । सप्तर्घ्नं भहृतं शेषमृक्षं नवधनर्णतः ॥ NarP_1,55.347 // द्विघ्ने समर्तुमासाः स्युः पक्षतिथ्यौ गजाहते । सप्तघ्नं होनिशार्क्षाणीषुघ्नेङ्गांशेष्टहोरिका ॥ NarP_1,55.348 // पुमान्परशुधृक्कृष्णो रक्तदृग्रक्षितुं क्षमः । दृष्टर्तिकपदाश्वास्या रक्तवस्त्रा घटाकृतिः ॥ NarP_1,55.349 // कपिलो ह्यन्धदृक्रूरो रक्तवस्त्रः क्षतव्रतः । क्षुत्तृषार्तोदुग्धपटो लूनकुञ्चितमूर्धजः ॥ NarP_1,55.350 // मलिनः क्षुत्परोजास्यो दक्षः कृष्यादिकर्मणि । द्विपकायः सरभयात्पिंपगलो व्याकुलान्तरः ॥ NarP_1,55.351 // शौचिकीरूपिणी साध्वी ह्यप्रजोच्छ्रितपाणिका । उद्याने कवची धन्वी krŬecchargaru¬Ãnana÷ // NarP_1,55.352 // नृत्यादिविद्वरुणवद्बहुरत्नोधनुर्धरः । द्विपास्यकण्ठः क्रोडास्यः काननेशरमाहिकः ॥ NarP_1,55.353 // आतव्यशाखां पालाशी रौति मूर्द्धाहिकर्कशा । चिपिटास्यो हि संवीतो नौस्थः रत्र्यर्थंव्रजञ्जले ॥ NarP_1,55.354 // श्वा नरो जंबुकं गृध्रं गृहीत्वा रौति शाल्मलौ । धन्वी कृष्णाजिनी सिंहवाश्वोन्नतमातुरः ॥ NarP_1,55.355 // फलामिषघ्नः कूर्जीना भल्लास्यः कपिचेष्टितः । पुष्पपूर्णच्छटाकन्याविद्येल्ला मलिनांवरा ॥ NarP_1,55.356 // धन्वी व्ययापकृच्छ्यामो लिपिकृद्रामशोनरः । गौरीधौतांशुकात्सुच्चाकुंभदृस्तासुरालये ॥ NarP_1,55.357 // मानोन्मान्पापसोतौलीभाण्डमुत्पविचिन्तकः । क्षुत्तृङ्युतो नरः कुंभीगृध्नस्य स्त्रीसुतोपगः ॥ NarP_1,55.358 // धन्वीकिन्तरचेष्टस्तुहैमवर्मामृगानुगः । सिंधेकूजंव्रजन्तीस्त्रीनानासर्पसित हिका ॥ NarP_1,55.359 // सौख्यस्पृहाह्यावृत्ताङ्गीभत्रर्थकच्छपाकृतिः । कूर्मास्यो मलये सिंहः श्वक्रोण्डमृगभीषकः ॥ NarP_1,55.360 // वास्यः श्वकायो धानुष्को रङ्क्षस्तापसयज्ञिये । चंपकाभासने मध्या सिंधुरत्रविवर्द्धिनी ॥ NarP_1,55.361 // कूर्मासने चंपकाभो दण्डी कौशेयकानिनी । परमो ऽथो गृध्रमुखः स्नेहमद्याशनस्पृहः ॥ NarP_1,55.362 // दग्धानस्था लोहधरा sabhÆ«Ãbhäjakaccarà / भाण्डी रोमश्चवाः श्यामः किरीटी फलयन्त्रधृक् ॥ NarP_1,55.363 // नौस्थोध्वोसंविभूषार्न्थ नानारत्नकराएञ्चितः । नौस्थब्धेः कूलमायान्ती सयूथां चम्पकानना ॥ NarP_1,55.364 // गर्ते सर्पावृतो नग्नो रुदंश्चौरानलार्दितः । एतादृशाङ्क्रियांशाः स्तु षत्रिंशदुदीताः क्रमात् ॥ NarP_1,55.365 // एतत्संक्षेपतः प्रोक्तं जातकं मुनिसत्तम । निबोध संहितास्कन्धं लोककृत्युपयोगिनम् ॥ NarP_1,55.366 // इति श्रीनारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने जातकनिरूपणन्नाम पञ्चपञ्चाशत्तमो ऽध्यायः _____________________________________________________________ सनन्दन उवाच kramäcaitrÃdimÃse«u मेषाद्याः संक्रमा मताः । चैत्रशुक्लप्रतिपदि यो वारः स नृपः स्मृतः ॥ NarP_1,56.1 // मेषप्रवेशे सेनानीः कर्कटे सस्ययो भवेत् । समोद्यधीश्वरः सूर्यो मध्यमश्चोत्तमोविधुः ॥ NarP_1,56.2 // नेष्टः कुजो बुधो जीवो भृगुस्त्वतिशुभङ्करः । अधमो रविजो वाच्यो ज्ञात्वा चैषां बलाबलम् ॥ NarP_1,56.3 // दण्डाकारे कबन्धे वा ध्वाङ्क्षाकारे ऽथ कीलके । d­«Âer'kamaï¬ale व्याधिर्भ्रान्तिश्चोरार्थनाशनम् ॥ NarP_1,56.4 // छत्रध्वजपताकाद्यसन्निभस्तिमितैर्ध्वनैः । वरिमण्डलगैर्धूम्रैः सस्फुलिङ्गैर्जगत्क्षयः ॥ NarP_1,56.5 // सितरक्तैः pÅtak­«ïairvaïairviprÃdipŬanam / घ्नन्ति द्वित्रिचतुर्वर्णैर्भुवि राजजनान्मुने ॥ NarP_1,56.6 // ऊर्द्धैर्भानुकरैस्ताम्रैर्नाश याति चमूपतिः । पीतैर्नृपसुतः श्वेतैः पुरोधाश्चित्रितैर्जनाः ॥ NarP_1,56.7 // धूम्रैर्नृपपिशङ्गैस्तु जलदाधोमुखैर्जगत् । Óubhor'ka÷ शिशिरे ताम्रः कुङ्कुमाभा वसंतिके ॥ NarP_1,56.8 // ग्रीष्मश्चापाण्डुरश्चैव विचित्रो जलदागमे । पद्मोदराभः शरदि हेमन्ते लोहितच्छविः ॥ NarP_1,56.9 // पीतः शीते वृष्टौ ग्रीष्मे लोहितभारविः । रोगानावृष्टिभयकृत् क्रमादुक्तो मुनीश्वर ॥ NarP_1,56.10 // इन्द्रचापार्द्धमूर्तिस्तु भानुर्भूपविरोधकृत् । शशरक्तनिभे भानौ संग्रामो न चिराद्भुवि ॥ NarP_1,56.11 // मयूरपत्र संकाशो द्वादशाब्दं न वर्षति । चन्द्रमासदृशो भानुः कुर्याद्भूपान्तरं क्षितौ ॥ NarP_1,56.12 // अर्के श्यामे कीटभयं भस्माभे rëÂrajaæ तथा । chidrer'kamaï¬ale दृष्टं महाराजविनाशनम् ॥ NarP_1,56.13 // घटाकृतिः क्षुद्भयकृत्पुरहा तोरणाकृतिः । छत्राकृते देशहतिः खण्डभानुनृपान्तकृत् ॥ NarP_1,56.14 // उदयास्तमये काले विद्युदुल्काशनिर्यदि । तदा नृपवधो ज्ञेयस्त्वथवा राजविग्रहः ॥ NarP_1,56.15 // पक्षं पक्षार्द्धमर्केन्दुपरिविष्टावहर्निशम् । राजानमन्यं कुरुतो लोहिताम्बुदयास्तगौ ॥ NarP_1,56.16 // उदयास्तमये भानुराच्छिन्नः शस्त्रसन्निभेः । घनैर्युद्धं खरोष्ट्राद्यैः पापरूपैर्भयप्रदम् ॥ NarP_1,56.17 // याम्यशृङ्गोन्नत्तश्चन्द्रः शुभदी मीनमेषयोः । सौम्यशृङ्गोन्नतः श्रेष्ठो नृयुङ्मकरयोस्तथा ॥ NarP_1,56.18 // घटोक्ष्णस्तु समः कर्कचापयोः शरसन्निभः । चापवत्कौर्महॄर्ंयोश्च शूलबत्तुलकर्कयोः ॥ NarP_1,56.19 // विपरीतोदितश्चन्द्रो दुर्भिक्षकलहप्रदः । ëìhadvayamÆlendradhi«ïyÃnÃæ याम्यगः शशी ॥ NarP_1,56.20 // अग्निप्रदस्तेयचरवनसर्पविनाशकृत् । विशाखा मित्रयोर्याम्यपार्श्वगः पापगः शशी ॥ NarP_1,56.21 // मध्यमः पितृदैवत्ये द्विदैवे सैम्यगः शशी । अप्राप्यपौष्णभाद्रामदुक्षाविशशी शुभः ॥ NarP_1,56.22 // मध्यगोद्वारदक्षाणि अतीत्य नववासवात् । यमेन्द्राहीशनोयेशमरुतश्चार्द्धतारकाः ॥ NarP_1,56.23 // ध्रुवादितिद्विदैवाः स्युरध्यर्द्धांश्चापराः समाः । याम्यशृङ्गोन्नतो नेष्टः शुभः शुक्ले पिपीलिका ॥ NarP_1,56.24 // कार्यहानिः कार्यवृद्धिर्हानिर्वृद्धिर्यथाक्रमम् । सुभिक्षकृद्विशालेन्दुरविशालोघनाशनः ॥ NarP_1,56.25 // अधोमुखे शस्त्रभयङ्कलहोदण्डसन्निभे । कुजाद्यैर्निहते शृङ्गे मण्डले वा यथाक्रमम् ॥ NarP_1,56.26 // क्षेमाद्यं वृष्टिभूपालजननाशः प्रजायते । satyëÂanavamark«e«u सोदयाद्विक्रिमे कुजे ॥ NarP_1,56.27 // तद्वक्रमुष्णंसंज्ञं syÃtprajÃpŬÃgnisaæbhava÷ / दशमैकादशे ऋक्षे द्वादशर्वाग्रतीपयः ॥ NarP_1,56.28 // कूक्रं वक्रमुखं ज्ञेयं सस्यवृष्टिविनाशकृत् । कुजे त्रयोदशे ऋक्षे वक्रिते वा चतुर्दशे ॥ NarP_1,56.29 // बालास्यचक्रं तत्तस्मिन्सस्यवृष्टिविनाशनम् । पञ्चदशे षोडशर्क्षे वक्रे स्याद्रुधिराननम् ॥ NarP_1,56.30 // दुर्भिक्षं क्षुद्भयं रोगान्करोति क्षितिनन्दनः । अष्टादशे सप्तदशे तद्वक्रं मुशलाह्वयम् ॥ NarP_1,56.31 // दुर्भिक्षं धनधान्यादिनाशने भयकृत्सदा । फआल्गुन्योरुदितो भौमो वैश्वदेवे प्रतीपगः ॥ NarP_1,56.32 // अस्तगश्चतुरास्यार्क्षे लोकत्रयविनाशकृत् । उदितः श्रवणे पुष्ये वक्तृगोश्वनहानिदः ॥ NarP_1,56.33 // यद्दिग्गो ऽभ्युदितो भौमस्तद्दिग्भूपभयप्रदः । मधामध्यगतो भौमस्तत्र चैव प्रतीपगः ॥ NarP_1,56.34 // अवृष्टिशस्त्रभयदः pŬyaæ देवा नृपन्तकृत् । पितृद्विदैवधातॄणां भिद्यन्ते गण्डतारकाः ॥ NarP_1,56.35 // दुर्भिक्षं मरणं रोगं करोति क्षितिजस्तदा । त्रिषूत्तरासु रोहिण्यां नैरृते श्रवणे मृगे ॥ NarP_1,56.36 // av­«aaÂidaÓcaranbhaumo दक्षिणेरोहिणीस्थितः । भूमिजः सर्वधिष्ण्यानामुदगामी शुभघप्रदः ॥ NarP_1,56.37 // याम्यगो ऽनिष्टफलदो भवेद्भेदकरो नृणाम् । विनोत्पातेन शशिनः कदाचिन्नोदयं व्रजेत् ॥ NarP_1,56.38 // अनावृष्टाग्निभयकृदनर्थनृपविग्रहऋ । वसुवैष्णवविश्वेन्दुधातृभेषु चरन्बुधः ॥ NarP_1,56.39 // भिनत्ति यदि तत्तारां बाधावृष्टिभयङ्करः । आर्द्रादिपितृभान्तेषु दृश्यते यदि चन्द्रजः ॥ NarP_1,56.40 // तदा दुर्भिक्षकलहरोगानावृष्टिभीतिकृत् । हस्तादिषट्सु तारासु विचरन्निन्दुनन्दनः ॥ NarP_1,56.41 // क्षेमं सुभिक्षमारोग्यं कुरुते रोगनाशनम् । अहिर्बुध्न्यार्यमाग्नेययाम्यभेषु चरन्बुधः ॥ NarP_1,56.42 // भिषक्तरङ्गवाणिज्यवृत्तीनां नाशकृत्तादा । पूर्वात्रयेचरन्सौम्यो योगतारां भिनत्ति चेत् ॥ NarP_1,56.43 // क्षुच्छस्त्रानलचौरेभ्यो भयदः प्राणिनां तदा । याम्याग्निधातृवायव्यधिष्णयेषु प्राकृता गतिः ॥ NarP_1,56.44 // रौद्रेन्दुसार्पपित्र्येषु ज्ञेया मिश्राह्वया गतिः । भाग्यार्यमेज्यादितिषु संक्षिप्ता गतिरुच्यते ॥ NarP_1,56.45 // गतितीक्ष्णाजचरणाहिर्बुध्यभाश्रिभेषुया । योमातिकातिविश्वाबुमूलमत्स्यैन्यजस्य च ॥ NarP_1,56.46 // घोरा gatirharitvëÂravasuvÃruïabhe«u च । इन्द्राग्निमित्रमार्तण्डभेषु पापाह्वयागतिः ॥ NarP_1,56.47 // प्राकृताद्यासु गति ह्युदितो ऽस्तमितोपिवा । यावन्त्येव दिनान्येष दृश्यस्तावत्यदृश्यगः ॥ NarP_1,56.48 // चत्वारिंशत्क्रमात्रिंशद्रवीन्द्र भूसुतो नव । पञ्चदशैकादशभिर्दिवसैः शशिनन्दनः ॥ NarP_1,56.49 // प्राकृतायां गतः सौम्यः क्षेमारोग्यसुभिक्षकृत् । मिश्रसक्षिप्तयोर्मध्ये फलदो ऽन्यासु वृष्टिदः ॥ NarP_1,56.50 // वैशाख श्रावणे पौषे ëìhe ऽभ्युदितो बुधः । जगतां पापफलदस्त्वितरेषु शुभप्रदः ॥ NarP_1,56.51 // इषोर्जमासयोः शस्त्रदुर्भिक्षाग्निभयप्रदः । उदितश्चन्द्रजः श्रेष्ठो रजतस्फटिकोपयः ॥ NarP_1,56.52 // द्विभाटजोदिमास्तस्य पञ्चमैकादशास्त्रिमाधवः शुभदो ज्येष्टो नृणां मध्यफलप्रदः । शुचिर्मध्यो नभः श्रेष्ठो भाद्रः श्रेष्ठः क्वचिन्नरः ॥ NarP_1,56.53 // कार्तिको मार्गशीर्षश्च नृणां दुष्टफलप्रदः । शुभप्रदौ पौषमाधौ मध्यमौ फआल्गुनो मधुः ॥ NarP_1,56.54 // माधवः शुभदो ज्येष्टो नृणां मध्यफलप्रदः । शुचिर्मध्यो नभः श्रेष्ठो भाद्रः श्रेष्ठः क्वचिन्नर ॥ NarP_1,56.55 // अतिश्रेष्ठ इषः प्रोक्तो मासानां फलमीदृशम् । सौम्ये भागे चरन्भानां क्षेमारोग्यसुभिक्षकृत् ॥ NarP_1,56.56 // विपरीतो गुरुर्याम्ये मध्ये चरति मध्यमम् । पीताग्निश्यामहरितरक्तवर्णोगिराः क्रमात् ॥ NarP_1,56.57 // व्याध्यग्निचौरशस्त्रास्त्रभयदः प्राणिनां भवेत् । अनावृष्टिं भूम्ननिभः करोति सुरपूजितः ॥ NarP_1,56.58 // दिवादृष्टो n­pavadhyÃmayaævÃrëÂranÃÓanam / संवत्सरशरीरं स्यात्कृत्तिका रोहिणी तथा ॥ NarP_1,56.59 // नाभिस्त्वापाठयुगलमाद्री हृत्कुसुमं मघा । दुर्भिक्षाग्निमरुद्भीतिः शरीरं krÆrapŬite ॥ NarP_1,56.60 // नाभ्यां क्षुत्तृङ्भयं पुष्ये सम्यङ्मूलफलक्षयः । हृदयेशस्य निधनं शुभं स्यात्संयुतैः शुभैः ॥ NarP_1,56.61 // शस्यवृद्धिः प्रजारोग्यं युद्धं जीवात्यवर्षणम् । इति द्विजातिमध्यां तु गोनृपस्त्रीसुखं महत् ॥ NarP_1,56.62 // निःस्वनावृष्टिफणि भिर्वृष्टिः स्वास्थ्यं महोत्सवः । महार्घमपि संपत्तिर्देशनाशो ऽतिवर्षणम् ॥ NarP_1,56.63 // अवैरं रोगमभयं रोगभीः सस्यवर्षणे । रोगो धान्यं नभो ऽदृष्टिमघाद्यृक्षगते गुरौ ॥ NarP_1,56.64 // सौम्यमध्यमयाम्येषु मार्गेषु वीथिकात्रयम् । शुक्रस्य दस्त्रभाज्ज्ञेयं पर्यायैश्च त्रिभिस्त्रिभिः ॥ NarP_1,56.65 // नागेभैरावताश्चैव वृषभोष्ट्रखराह्वयाः । m­gäjadahanÃkhyÃ÷ स्युर्यामयान्ता वीथयो नव ॥ NarP_1,56.66 // सौम्य मार्गे च तिसृषु चरन्वीथिषु भार्गवः । धान्यार्थवृष्टिसस्यानां परिपूर्ति करोति हि ॥ NarP_1,56.67 // मध्यमार्गे च तिसृषु सर्वमप्यधमं फलम् । पूर्वस्यां दिशि मेघस्तु शुभदः पितृपञ्चके ॥ NarP_1,56.68 // स्वातित्रये पश्चिमायां तस्यां शुक्रस्तथाविधः । विपरीते त्वनावृष्टिदृद्बुधसंयुतः ॥ NarP_1,56.69 // k­«ïëÂamyÃæ चतुर्दश्याममायां च यदा सितः । उन्दयास्तमनं याति तदा जलमयी मही ॥ NarP_1,56.70 // मिथः सप्तमराशिस्थौ पश्चात्प्राग्वीथिसंस्थितौ । गुरुशुक्रावनावृष्टिदुर्भिक्षसमरप्रदौ ॥ NarP_1,56.71 // कुजज्ञजीवरविजाः शुक्रस्याग्रेसरा यदि । युद्धान्तिवायुर्दुर्भिक्षजलनाशकरा मताः ॥ NarP_1,56.72 // जलमित्रार्यमाहीन्द्रनक्षत्रेषु सुभिक्षकृत् । सच्छस्त्रावृष्टिदो मूले ऽहिर्बुध्न्यभयोर्भयम् ॥ NarP_1,56.73 // श्रवणानिलह्तार्द्राभरणीभाग्यमेषु च । चरत्र्छैश्चरो नॄणां सुभिक्षारोग्यस्यकृत् ॥ NarP_1,56.74 // मुखे चैकं गुदे द्वे च त्रीणि के नयने द्वयम् । हृदये पञ्च ऋक्षाणि वामहस्ते चतुष्टयम् ॥ NarP_1,56.75 // वामपादे तथा त्रीणि दक्षिणे त्रीणे भानि च । चत्वारि दक्षिणे हस्ते जन्मभाद्रविजस्थितिः ॥ NarP_1,56.76 // रोगो लाभस्तथा हानिर्लाभः सौख्यं च बन्धनम् । आयासः श्रेष्ठयात्रा च धनलाभः क्रमात्फलम् ॥ NarP_1,56.77 // बहुधारविजस्त्वेतद्वक्रगः फलमीदृशम् । करोत्येव समः साम्यं शीघ्रगेषूत्क्रमात्फलम् ॥ NarP_1,56.78 // विष्णुचक्रोत्कृत्तशिराः हङ्गुः पूयूषपानतः । अमृत्युतां गतस्तत्र खेटस्तत्र खेटत्वे परिकल्पितः ॥ NarP_1,56.79 // वरणधातुरर्केन्दू तुदतेः सर्वपर्वणि । विक्षेपावनतेर्वङ्गाद्गाहुर्दूरगतस्तयोः ॥ NarP_1,56.80 // षण्मासवृद्ध्या ग्रहणं शोधयेन्द्रविचन्द्रयोः । पर्वेशास्तु तथा सत्यदेवा ख्यादितः क्रमात् ॥ NarP_1,56.81 // ब्रह्मेन्द्र्विन्द्रधनाधीशवरुणाग्नियमाह्वयोः । पशुसस्यद्विजातीनां वृद्धिर्ब्रह्मे तु पर्वणि ॥ NarP_1,56.82 // तद्वदेव फलं सौम्ये Óle«mapŬà च पर्वणि । विरोधो भूभुजां दुःखमैन्द्रे सस्यविनाशनम् ॥ NarP_1,56.83 // धनिनां धनहानिः स्यात्कौबेरं धान्यवर्धनम् । नृपाणामशिवं क्षेममितरेषां च वारुणे ॥ NarP_1,56.84 // प्रवर्षणं सस्यवृद्धिः क्षेमं हौताशपर्वणि । अनावृष्टिः सस्यहानिर्दुर्भिक्षं याम्यपर्वणि ॥ NarP_1,56.85 // वेलाहीने स्यहानिर्नृपाणां दारुणं रणम् । अतिवेले पुष्पहानिर्भयं सस्यविनाशनम् ॥ NarP_1,56.86 // एकस्मिन्नेव मासे तु चन्द्रार्कग्रहणं यदा । विरोधो धरणीशानामर्थवृष्टिविनाशनम् ॥ NarP_1,56.87 // ग्रस्तोदितावस्तमितौ नृपधान्यविनाशदौ । सर्वग्रस्ताविनेन्दूतु क्षुद्व्याध्यग्निभयप्रदौ ॥ NarP_1,56.88 // सौम्यायने क्षत्रविप्रानितरांहन्ति दक्षिणे । द्विजातींश्चक्रमाद्धन्ति राहुदृष्टोरगादितः ॥ NarP_1,56.89 // तथैव ग्रामभेदाः स्युर्मोक्षभे दास्तथा दश । नो शक्ता लक्षितुं देवाः किं पुनः प्राकृता जनाः ॥ NarP_1,56.90 // आनीय खेटान्गणितांस्तेषां वारं विचिन्तयेत् । शुभाशुभान्यैः कालस्य ग्राहयामो हि लक्षणम् ॥ NarP_1,56.91 // तस्मादन्वेषणीयं तत्कालज्ञानाय धीमता । उत्पातरूपाः केतूनामुदयास्तमया नृणाम् ॥ NarP_1,56.92 // दिव्यान्तरिक्षा भौमास्ते शुभाशुभफलप्रदाः । यज्ञध्वजास्त्रभवनरक्षवृद्धिङ्गजोपमाः ॥ NarP_1,56.93 // स्तम्भशूलाङ्कुशाकारा आन्तरिक्षाः प्रकीर्तिताः । नक्षत्रसंस्थिता दिव्या भौमा ये भूमिसंस्थिताः ॥ NarP_1,56.94 // एको ऽपि भिन्नरूपः स्याज्जन्तुर्नाम शुभाय वै । यावन्तो दिवसान्केतुर्दृश्यते विविधात्मकः ॥ NarP_1,56.95 // तावन्मासैः फलं यच्छत्यष्टौ सारव्यवत्सरैः । ये दिव्याः केतवस्ते ऽपि शश्वज्जीवफलप्रदाः ॥ NarP_1,56.96 // ह्रस्वः स्निग्धः सुप्रसन्नः श्वेतकेतुः सुवृष्टिकृत् । क्षिप्रादस्तमयं याति दीर्घकेतु रवृष्टिकृत् ॥ NarP_1,56.97 // अनिष्टदो धूमकेतुः शक्रचापसमप्रभः । द्वित्रिचतुःशूलरूपः स च राज्यान्तकृन्मतः ॥ NarP_1,56.98 // मणिहारस्तुवर्णाभा दीप्तिमन्तो ऽर्कसूनवः । केतवश्चोदिताः पूर्वापरयोर्नृपहानिदाः ॥ NarP_1,56.99 // वंसुकबिंबक्षितिजच्छुकतुण्डादिसन्निभाः । हुताशनोदितास्ते ऽपि केतवः फलदाः स्मृताः ॥ NarP_1,56.100 // भूसुता जलतैलाभा वर्तुलाः क्षुद्भयप्रदाः । सुभिक्षक्षेमदाः श्वेतकेतवः सोमसूनवः ॥ NarP_1,56.101 // पितामहात्मजः केतुस्त्रिवर्णस्त्रिदशान्वितः । ब्रह्मदण्डाद्धूमकेतुः प्रजानामन्तकृन्मतः ॥ NarP_1,56.102 // ऐशान्यां भार्गवसुताः श्वेतरूपास्त्वनिष्टदाः । अनिष्टदाः पङ्गुसुता विशिखाः कमकाह्वयाः ॥ NarP_1,56.103 // विकचाख्या गुरुसुता वेष्टा याम्ये स्थिता अपि । सूक्ष्माः शुक्ला बुधसुताश्चौररोगभयप्रदाः ॥ NarP_1,56.104 // कुजात्मजाः कुङ्कुमाख्या रक्ताः शूलास्त्वनिष्टदाः । अग्निजा विश्वरूपाख्या अग्निवर्णाः सुखप्रदाः ॥ NarP_1,56.105 // अरुणाः श्यामलाकारा अर्कपुत्राश्च पापदाः । शुक्रजा ऋक्षसदृशाः के तवः शुभदायकाः ॥ NarP_1,56.106 // कृत्तिकासु भवो धूमकेतुर्नूनं प्रजाक्षयः । प्रासादवृक्षशैलेषु जातो राज्ञां विनाशकृत् ॥ NarP_1,56.107 // सुभिक्षकृत्कौमुदाख्यः केतुः कुमुदसन्निभः । आवर्तकेतुसंध्यायां शशिरो नेष्टदायकः ॥ NarP_1,56.108 // ब्रह्मदेवमनोर्मान पित्र्यं सौरं च सावनम् । चान्द्रमार्क्षं गुरोर्मानमिति मानानि वै नवः ॥ NarP_1,56.109 // एतेषां नवमानानां व्यवहारो ऽत्र पञ्चभिः । तेषां पृथक्पृथक्कार्यं वक्ष्यते व्यवहारतः ॥ NarP_1,56.110 // ग्रहाणां निखिलश्चारो गृह्यते सौर मानतः । वृष्टेर्विधानं स्त्रीगर्भः सावनेनैव गृह्यते ॥ NarP_1,56.111 // प्रवर्षणां समे गर्भौं नाक्षत्रेण प्रगृह्यते । यात्रोद्वाहव्रतक्षौरे तिथिवर्षेशनिर्णयः ॥ NarP_1,56.112 // पर्ववास्तूपवासादि कृत्स्नं चान्द्रेण गृह्यते । गृह्यते गुरुमानेन प्रभवाद्यब्दलक्षणम् ॥ NarP_1,56.113 // तत्तन्मासैर्द्वादशभिस्तत्तदष्टौ भवेत्ततः । गुरुमध्यमचारेणषष्ट्यब्दाः प्रभावादयः ॥ NarP_1,56.114 // प्रभवो विभवः शुक्लः प्रमोदो ऽथ प्रजापतिः । अङ्गिराः श्रीमुखो भावो युवा धाता तथैव च ॥ NarP_1,56.115 // ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो वृषः । चित्रभानुःसुभानुश्च तारणः पार्थिवो ऽव्ययः ॥ NarP_1,56.116 // सर्वजित्सर्वधारी च विरोधी विकृतः खरः । नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ ॥ NarP_1,56.117 // हेमलंबो विलंबश्च विकारी शार्वरी लवः । शुभकृच्छोभनः क्रोधी विश्वावसुपराभवौ ॥ NarP_1,56.118 // प्लवङ्गः कीलकः सौम्यः सामाप्तश्च विरोधकृत् । परिभावी प्रमादी च आनन्दो राक्षसो ऽनलः ॥ NarP_1,56.119 // पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मतीः । दुन्दुभीरुधिरोद्गरी रक्ताक्षः क्रोधनः क्षयः ॥ NarP_1,56.120 // नामतुल्यफलाः सर्वे विज्ञेयाः षष्टिवत्सराः । युगं स्यात्पञ्चभिर्वर्षैर्युगान्येवं तु द्वादश ॥ NarP_1,56.121 // तेषामीशाः क्रमाज्ज्ञेया विष्णुर्देवपुरोहितः । पुरन्दरो लोहितश्च त्वष्टाहिर्बुध्न्यसंज्ञकः ॥ NarP_1,56.122 // पितरश्च ततो विश्वे शशीन्द्राद्ग्नयशिनो भगः । तथा युगस्य वर्षे शास्त्वग्निनेन्दुविधीश्वराः ॥ NarP_1,56.123 // अथाद्वेशचमूनाथसस्यपानां बलाबलम् । तत्कालं ग्रहचारं च सम्यक् ज्ञात्वा फलं पदेत् ॥ NarP_1,56.124 // सौम्या यनं मासषट्कं मृगाद्यं भानुभुक्तितः । अहः सुराणां तद्रात्रिः कर्काद्यं दक्षिणायनम् ॥ NarP_1,56.125 // गृहप्रवेशवैवाहप्रतिष्टामैञ्जिबन्धनम् । मधादौ मङ्गलं कर्म विधेयं चोत्तरायणे ॥ NarP_1,56.126 // याम्यायने गर्हितं च कर्म यत्नात्प्रशस्यते । माधादि मासौ द्वौ द्वौ च ऋतवः शिशिरादयः ॥ NarP_1,56.127 // मृगाच्छिशिरवसंतश्च ग्रीष्माः स्युश्चोत्तरायणे । वर्षा शरश्च हेमन्तः कर्काद्वै दक्षिणायने ॥ NarP_1,56.128 // चान्द्रो दर्शीवधिः सौरः संक्रात्या सावनो दिनेः । त्रिंशद्भिश्चन्द्रभगणो मासो नाक्षत्रसंज्ञकः ॥ NarP_1,56.129 // मधुश्च माधवः शुक्रः शुचिश्चाथ नभस्ततः । नभस्य इष ऊर्जश्च सहाश्चैव सहस्यकः ॥ NarP_1,56.130 // तपास्तपस्य क्रमशश्चैत्रादीनां समाह्वया । यस्मिन्मासे पौर्णमासी येन धिष्णेन संयुता ॥ NarP_1,56.131 // तन्नक्षत्राह्वयो मासः पौर्णमासी तदाह्वया । तत्पक्षौ दैव पित्राख्यौ शुक्लकृष्णौ तथापरे ॥ NarP_1,56.132 // शुभाशुभे कर्मणि च प्रशस्तौ भवतः सदा । क्रमात्तिथीनां ब्रह्माग्नी विरिञ्चिविष्णुशैलजाः ॥ NarP_1,56.133 // विनायकयमौ नागचन्द्रौ skandor'kavÃsavau / महेन्द्रवासवौ नागदुर्गादण्डधराह्वयः ॥ NarP_1,56.134 // शिवविष्णूहरिरवीकामः सर्वः कलीततः । चन्द्रविश्वेदर्शसंज्ञतिथीशाः पितरः स्मृताः ॥ NarP_1,56.135 // नन्दाभद्राजयारिक्ता पूर्णाः स्युतिथयः पुनः । त्रिरावृत्त्या क्रमाज्ज्ञेया नेष्टमध्येष्टदाः सिते ॥ NarP_1,56.136 // कृष्णपक्षे त्विष्टमध्यानिष्टदाः क्रमशस्तदा । अष्टमी द्वादशी षष्टी चतुर्थी च चतुर्दशी ॥ NarP_1,56.137 // तिथयः पक्षरन्ध्राख्या ह्यतिरूक्षा प्रकीर्तिताः । समुद्रमनुरन्ध्राङ्कतत्त्वसंख्यास्तु nìikÃ÷ ॥ NarP_1,56.138 // त्याज्याः स्युस्तासु तिथिषु क्रमात्पञ्च च सर्वदा । अमावास्या च नवमी हित्वा विषमसंज्ञिका ॥ NarP_1,56.139 // तिथयस्तुप्रशस्तास्युर्मध्यमा प्रतिपत्सिता । «a«aaÂyÃæ तैलं tathëÂamyÃæ मासं क्षौरं कलेस्तिथौ ॥ NarP_1,56.140 // पूर्णिमादर्शयोर्नारीसेवनं परिवर्जयेत् । देर्शे षष्ट्यां प्रतिपदि द्वादश्यां प्रतिपर्वसु ॥ NarP_1,56.141 // नवम्यां च न कुर्वीत कदाचिद्दन्तधावनम् । व्यतीपाते च संक्रान्तावेकादश्यां च पर्वसु ॥ NarP_1,56.142 // अर्कभौमदिने षष्ट्यां नाभ्यङ्गो वैधृतौ तथा । यः करोति दशम्यां च स्नानमामलकैर्नरः ॥ NarP_1,56.143 // पुत्रहानिर्भवेत्तस्य त्रंयोदश्यां धनक्षयः । अर्थपुत्रक्षयस्तस्य द्वितीयायां न संशयः ॥ NarP_1,56.144 // अमायां च नवम्यां च सप्तम्यां च कुलक्षयः । या पौर्णिमा दिवा चन्द्रमती सानुमती स्मृता ॥ NarP_1,56.145 // रात्रौ चन्द्रवती राकाप्यमावास्या तथा द्विधा । सिनीवाली चेन्दुमती कुहूर्नेन्दुमती मता ॥ NarP_1,56.146 // कार्तिके शुक्लनवमी त्वादिः कृतयुगस्य च । त्रेतादिर्माधवे शुक्ले तृतीया पुण्यसंज्ञिता ॥ NarP_1,56.147 // कृष्णा पञ्चदशी माघे द्वापरादिमुदीरिता । कल्पादिः स्यात्कृष्णपक्षे नभस्तस्य त्रयोदशी ॥ NarP_1,56.148 // द्वादश्यूर्जे शुक्लपक्षे नवम्यच्छेश्वयुज्यपि । चैत्रे भाद्रपदे चैव तृतीया शुक्लसंज्ञिता ॥ NarP_1,56.149 // एकादशी सिता पौषे hyëìherdeÓamÅsità / माघे च सप्तमी शुक्ला नभस्ये tvasitëÂamÅ ॥ NarP_1,56.150 // श्रावणे मास्यमावास्या फआल्गुने मासि पौर्णिमा । ëìhe कार्तिके मासि ज्यष्टे चैत्रे च पौर्णिमा ॥ NarP_1,56.151 // मन्वादयो मानवानां श्राद्धेष्वत्यन्तपुण्यदा । भाद्रे कृष्णत्रयोदश्यां मघामिन्दुः करे रविः ॥ NarP_1,56.152 // गजच्छाया तदा ज्ञेया श्राद्धे ह्यत्यन्तपुण्यदा । एकस्मिन्वासरे तिस्रस्तिथयः स्यात्तिथिक्षयः ॥ NarP_1,56.153 // तिथिर्वारत्रये त्वेका ह्यधिका द्वे च निन्दिते । सूर्यास्तमनपर्यन्तं यस्मिन्वारे तु या तिथिः ॥ NarP_1,56.154 // विद्यते सा त्वखण्डा स्यान्न्यूना चेत्खञ्जसंज्ञिता । तिथेः पञ्चदशो भागः क्रमात्प्रतिपदादयः ॥ NarP_1,56.155 // क्षणसंज्ञास्तदर्द्धानि तासामर्द्धप्रमाणतः । रविः स्थिरश्चरश्चन्द्रः क्रूरो वक्रोखिलो बुधः ॥ NarP_1,56.156 // लघुरीज्यो मृदुः शुक्रस्त्रीक्ष्णो दिनकरात्मजः । अभ्यक्तो भानुवारे यः स नरः क्लेशवान्भवेत् ॥ NarP_1,56.157 // ऋक्षेशे कान्तिभाग्भौमे व्याधि सौभाग्यमिन्दुजे । जीवे नैवं सिते हानिर्मन्दे सर्वसमृद्धयः ॥ NarP_1,56.158 // लङ्कोदयात्स्याद्वारादिस्त स्मादूर्ध्वमधो ऽपिवा । deÓÃntarasvacarÃrddhanìÅbhirapare भवेत् ॥ NarP_1,56.159 // बलप्रदस्य खेटस्य कर्म सिद्ध्यति यत्कृतम् । तत्कर्म बलहीनस्य दुःखेनापि न सिद्ध्याति ॥ NarP_1,56.160 // इन्दुज्ञजीवशुक्राणां वासराः सर्वकर्मसु । फलदास्त्वितरे क्रूरे कर्मस्वभिमतप्रदाः ॥ NarP_1,56.161 // रक्तवर्णौं रविश्चन्द्रौ गौरो भौमस्तुलोहितः । दूर्वावर्णो वुधो जीवः पीतश्वेतस्तु भार्गवः ॥ NarP_1,56.162 // कृष्णः सौरिः स्ववारेषु स्वस्ववर्णक्रिया हिताः । अद्रिवाणाश्च यस्तर्कपातालवसुधाधराः ॥ NarP_1,56.163 // बाणाग्निलोचनानिह्यवेदबाहुशिलीमुखाः । त्र्येकाहयो नेत्रगोत्ररामाश्वद्ररसर्तवः ॥ NarP_1,56.164 // कुलिकाश्चोपकुलिका वारवेला स्तथा क्रमात् । प्रहरार्द्धप्रमाणास्ते विज्ञेयाः सूर्यवासरात् ॥ NarP_1,56.165 // यस्मिन्वारे क्षणो वारदृष्टस्तद्वासराधिपः । आद्यः षष्टो द्वितीयो ऽस्मत्तत्षष्ठस्तुतृतीयकः ॥ NarP_1,56.166 // षष्टः षष्टश्चेतरेषां कालहोराधिपाः स्मृताः । sÃrddhanìÅdvayenaiva दिवा रात्रौ यथाक्रमात् ॥ NarP_1,56.167 // वारप्रोक्ते कर्मकार्ये तद्ग्रहस्य क्षणे ऽपि सन् । नक्षत्रेशाः क्रमाद्दस्रयमवह्निपितामहाः ॥ NarP_1,56.168 // चन्द्रेशादितिजीवाहिपितरो भगसंज्ञकः । अर्यमार्कत्वष्टृमरुच्छक्राग्निमित्रवासवः ॥ NarP_1,56.169 // नैरृत्युदकविश्वेजगोविन्दवसुतोयपाः । अजैकपादहिर्बुध्न्या पूषा चेति प्रकीर्तिताः ॥ NarP_1,56.170 // पूर्वात्रयं मधाह्यग्निविशाखाय ममूलभम् । अधोमुखं तु नवकं भानौ तत्र विधीयते ॥ NarP_1,56.171 // बिलप्रवेशगणितभूतसाधनलेखनम् । शिल्पकर्मकलाकूपनिक्षेपोद्धरणादि यत् ॥ NarP_1,56.172 // mitrendutvëÂrahastendrÃditibhÃntyÃÓvivÃyubham / तिर्यङ्मुखाख्यं नवकं भानौ तत्र विधीयते ॥ NarP_1,56.173 // हलप्रवाहगमनं गन्त्रीपत्रगजोष्ट्रकम् । खरगोरथनौयानलुलायहयकर्म च ॥ NarP_1,56.174 // ब्रह्मविष्णुमहेशार्यशततारावसूत्तराः । ऊर्द्धास्यं नवकं भानां प्रोक्तमत्र विधीयते ॥ NarP_1,56.175 // नृपाभिषेकमाङ्गल्यवारणध्वजकर्मच । प्रासादतोरणारामप्राकाराद्यं च सिद्ध्यति ॥ NarP_1,56.176 // स्थिरं रोहिण्युत्तराख्यं क्षिप्रं सूरयाश्विपुष्यभम् । साधारणं द्विदैवत्यं वह्निभं च प्रकीर्तितम् ॥ NarP_1,56.177// वस्वदित्यंवुपुष्याणि विष्णुभं चरसंज्ञितम् । मृद्विन्दुमित्रचित्रान्त्यमुग्रं पूर्वामघात्रिकम् ॥ NarP_1,56.178 // मूलार्द्राहीन्द्रभं तीक्ष्णं स्वनामसदृशं फलम् । citrÃdityaæbuvi«ïvaæbÃntyÃdhimitravasƬu«u // NarP_1,56.179 // समृगेज्येषु बालानां कर्णवेधङ्क्रिया हिता । दस्रेन्द्वदितितिष्येषु करादित्रितये तथा ॥ NarP_1,56.180 // गजकर्माखिलं यत्तद्विधेयं स्थिरभेषु च । वाजिकर्माखिलं कार्यं सूर्यवारे विशेषतः ॥ NarP_1,56.181 // चित्रावरुणवैरिञ्चत्र्युत्तरासु गमागमम् । darÓëÂabhyÃæ चतुर्दश्यां पशूनां न कदाचन ॥ NarP_1,56.182 // मृदुध्रुवक्षिप्रचरविशाखापितृभेषु च । हलप्रवाहं प्रथमं विदध्यान्मूलभे वृषैः ॥ NarP_1,56.183 // हलादौ वृषानाशाय भत्रयं सूर्यमुक्तभात् । अग्रे वृद्ध्यै त्रयं लक्ष्म्ये सौम्यपार्श्वे च पञ्चकम् ॥ NarP_1,56.184 // शूलत्रयेपि नवकं मरणाय च पञ्चकम् । श्रियै पुष्ट्यै त्रयं श्रेष्ठं स्याच्चक्रे लाङ्गलाह्वये ॥ NarP_1,56.185 // मृदुध्रुवक्षिप्रभेषु पितृवायुवसूङ्षु । समूलभेषु बीजोप्तिरत्युन्त्कृष्टं फलप्रदा ॥ NarP_1,56.186 // भवेद्भत्रितयं मूर्घ्नि धान्यनाशाय राहुभात् । गले त्रयं कज्जलाय वृद्ध्यै च द्वादशोदरे ॥ NarP_1,56.187 // निस्तंहुलत्वं लाङ्गूले भचतुष्टयभीतिदम् । नाभौ वह्निः पञ्चकं यद्वीजोप्ताविति चिन्तयेत् ॥ NarP_1,56.188 // स्थिरेष्वदितिसार्पान्त्यपितृमारुतभेषु च । न कुर्याद्रोगमुक्तस्य स्नानमाहीं दुशुक्रयोः ॥ NarP_1,56.189 // उत्तरात्रयमैत्रेन्द्रवसुवारुणभेषु च । पुष्यार्कपौष्णधिष्ण्येषु नृत्यारंभः प्रशस्यते ॥ NarP_1,56.190 // पूर्वार्द्धयुञ्जि षङ्भनि पौष्णभादुदभात्ततः । मध्ययुञ्जि द्वादशर्क्षाणीन्द्रभान्नवभानि च ॥ NarP_1,56.191 // परार्द्धयुञ्जि क्रमशः संप्रीतिर्दम्पतेर्मथः । जघन्यास्तोयपार्द्राहिपवनान्तकनाकपाः ॥ NarP_1,56.192 // क्रमादितिद्विदैवत्या बृहत्ताराः पराः समाः । तासां प्रमाणघटिकास्त्रिंशन्नवतिद्यष्टयः ॥ NarP_1,56.193 // क्रमादभ्युदिते चन्द्रे नयत्यर्घसमानि च । aÓvagrÅndvÅjyanair­tyatvëÂrajattyuttarÃbhavÃ÷ // NarP_1,56.194 // पितृद्विदैववस्वाख्यास्ताराः स्युः कुलसंज्ञिकाः । धातृज्येष्टादितिस्वातीपौष्णार्कहरिदेवताः ॥ NarP_1,56.195 // अजाह्यन्त्यकभौजङ्गताराश्चैवाकुलाह्वयाः । शेषाः कुलाकुलास्तारास्तासां मध्ये कुलोडुषु ॥ NarP_1,56.196 // प्रयाति यदि भूपालस्तदाप्नोति पराजयम् । भेषूपकुलसंज्ञेषु जयमाप्नोति निश्चितम् ॥ NarP_1,56.197 // संधिर्वापि तयोः साम्यं कुलाकुलगणोडुषु । अर्कार्किभौमवारे चेद्भद्राया विषमाङ्घ्रिभम् ॥ NarP_1,56.198 // त्रिपुष्करं त्रिगुणदं द्विगुणं यमलाहिभम् । तद्यात्तद्दोषनाशाय गोत्रयं मूल्यमेव वा ॥ NarP_1,56.199 // द्विपुष्करे द्वयं दद्यान्न दोषस्त्वृक्षभो ऽपि वा । क्रूरविद्धो युतो वापिपुष्यो यदि बलान्वितः ॥ NarP_1,56.200 // विना पाणिग्रहं सर्वमङ्गलेष्विष्टदः सदा । रामाग्निऋतुबाणाग्निभूवेदाग्निशरेषु च ॥ NarP_1,56.201 // नेत्रबाहुशरेद्विन्दुबाहुवेदाग्निसंकराः । वेदनेत्राब्ध्यग्निशतबाहुनेत्ररदाः क्रमात् ॥ NarP_1,56.202 // तारासंख्याश्च विज्ञेया दस्रादीनां पृथक् पृथक् । या दृश्यन्ते दीप्तताराः स्वगणे योगतारकाः ॥ NarP_1,56.203 // वृषो वृक्षोश्चभायाम्यधिष्ण्येयमकरस्तरुः । उडुंबरश्चाग्निधिष्ण्ये रोहिण्यां जंबुकस्तरुः ॥ NarP_1,56.204 // इन्दुभात्खदिरो जातः कृष्णप्लक्षश्च रौद्रभात् । संभूतो ऽदितिभाद्वंशः पिप्पलः पुष्यसंभवः ॥ NarP_1,56.205 // सर्वधिष्ण्यान्नागवृक्षो वटः पितृभसंभवः । पालाशो भाग्यभाज्जातः अक्षश्चार्यमसंभवः ॥ NarP_1,56.206 // अरिष्टवृक्षो ravibhÃcchrÅv­k«astvëÂrasaæbhava÷ / svÃtyuk«ajor'juno वृक्षो द्विदैवत्याद्विकङ्कतः ॥ NarP_1,56.207 // मित्रभाद्बकुलोजातो विष्टिः पौरन्दरर्क्षजः । सर्ज्जवृक्षो mÆlabhäca वञ्जुलो वारिधिष्ण्यजः ॥ NarP_1,56.208 // पनसो वैश्वभाज्जातश्चार्कवृक्षश्च विष्णुभात् । वसुधिष्ण्याच्छमीवृक्षः कदंबो वारुणर्क्षजः ॥ NarP_1,56.209 // अजाहेश्चूतवृक्षोभूद्बुध्न्यजः पिचुमन्दकः । मधुवृक्षः पौष्णधिष्ण्याद्धिष्ण्यवृक्षाः प्रकीर्तिताः ॥ NarP_1,56.210 // यस्मिञ्छंनैश्वरो धिष्ण्ये तद्रृक्षो ऽर्च्यः प्रयत्नतः । योगेशा यमविश्वेन्दुधातृजीवनिशाकराः ॥ NarP_1,56.211 // इन्द्रतोयाहिवह्न्यर्कभूमिरुद्रकतोयपाः । गणेशरुद्रधनदत्वष्ट्टमित्रषडाननाः ॥ NarP_1,56.212 // सावत्री कमला गौरी नासत्यौ पितरो ऽदितिः । वैधृतिश्च व्यतीपातो महापातावुभौ सदा ॥ NarP_1,56.213 // परिघस्य च पूर्वार्द्धं सर्वकार्येषु गर्हितम् । विष्कंभवज्रयोस्तिस्रः षड्वा gaï¬Ãtigaï¬ayÃä÷ // NarP_1,56.214 // व्यागघाते नव शूले तु पञ्च nìyo हि गर्हिताः । अदितीन्दुमधाह्यश्वमूलमैत्रेज्यभानि च ॥ NarP_1,56.215 // ज्ञेयानि सहचित्राणि मूर्द्धभानि यथाक्रमम् । लिखेदूर्ध्वगतामेकां तिर्यग्रेखास्त्रयोदश ॥ NarP_1,56.216 // तत्र रवार्जूरिके चक्रे कथितं मूर्ध्नि भं न्यसेत् । भाज्यैकरेरवागतयोः सूर्याचन्द्रमसोर्मिथः ॥ NarP_1,56.217 // एकार्गलो दृष्टिपातश्चाभिजिद्वर्जितानि वै । vinìÅbhirdvÃdaÓabhÅ रहितं घटिकाद्वयम् ॥ NarP_1,56.218 // योगं प्रकरणं योगाः क्रमात्तु सप्तविंशतिः । इन्द्रः प्रजापतिर्मित्रस्त्वष्टाभूहरितिप्रिया ॥ NarP_1,56.219 // कीनाशः कलिरुद्राख्यो तिथ्यर्द्धेशास्त्वहिर्मरुत् । बवादिवणिजान्तानि शुभानि करणानि ष ॥ NarP_1,56.220 // परीता विपरीता वा विष्यिर्नेष्टा तु मङ्गले । मुखे पञ्चगले चैका वक्षस्येकादश स्मृतः ॥ NarP_1,56.221 // नाभौ चतस्रः ष कट्यां तिस्रः पुच्छाख्यनाजिकाः । कार्यहानिर्मुखे मृत्युर्गले वक्षसि निःस्वता ॥ NarP_1,56.222 // कट्यामुन्मत्तता नाभौ च्युतिः पुच्छे ध्रुवं जयः । स्थिराणि मध्यमान्येषां मध्यनागचतुष्पदौ ॥ NarP_1,56.223 // दिवामुहूर्ता रुद्राहिमित्रपितृवसूदकम् । विश्वेविधातृब्रह्मेन्द्ररुद्राग्निवसुतोयपाः ॥ NarP_1,56.224 // अर्यमा भगसंज्ञश्च विज्ञेया दश पञ्च च । ईशाजपादाहिर्बुध्न्यपूषाश्वियमवह्नयः ॥ NarP_1,56.225 // धातृ इन्द्रादितीज्याख्या विष्ण्वर्कत्वष्टृवायवः । अह्नः पञ्चदशो भागस्तथा रात्रिप्रमाणतः ॥ NarP_1,56.226 // मुहूर्तमानं द्वरावक्षणर्क्षाणि समेश्वरम् । अर्यमा राक्षसब्राह्नौ पित्र्याग्नेयौ तथाभिजित् ॥ NarP_1,56.227 // राक्षसाख्यौ ब्राह्मपित्र्यौ भर्गाजांशावलिनादिषु । वारेषु वर्जनीयास्ते मुहूर्ताः शुभकर्मसु ॥ NarP_1,56.228 // येषु ऋक्षेषु यत्कर्म कथितं निखिलं च तत् । तद्दैवत्ये मुहूर्ते ऽपि कार्यं यात्रादिकं सदा ॥ NarP_1,56.229 // भूकंपः सूर्यभात्सप्तमर्क्षे विद्युञ्च पञ्चमे । शूलो ऽष्टमे च दशमे शानिरष्टादशे ततः ॥ NarP_1,56.230 // केतुः पञ्चदशे दण्ड उल्का एकोनविंशतौ । निर्घातपातसंज्ञश्च ज्ञेयः स नवपञ्चमे ॥ NarP_1,56.231 // मोहनिर्घातकं पाश्च कुलिशं परिवेषणम् । विज्ञेया एकविंशर्क्षादारभ्य च यथाक्रमम् ॥ NarP_1,56.232 // चन्द्रयुक्तेषु भेष्वेषु शुभकर्म न कारयेत् । सूर्यभात्सर्वपित्र्यर्क्षं tvëÂramitraptabhe«u च ॥ NarP_1,56.233 // savi«aaïubhe«u क्रमशो hastabhäcandrasaæyuta÷ / धिष्ण्ये तावति सत्यत्र दुष्टयोगः पतत्यसौ ॥ NarP_1,56.234 // चण्डीशचण्डायुधाख्यस्तस्मिन्नैवाचरेच्छुभम् । त्रयोदश स्युर्मिलनसंख्यया तिथिवारयोः ॥ NarP_1,56.235 // क्रकचो नाम योगो ऽयं मङ्गलेष्वतिगर्द्दितः । सप्तम्यामर्कवारश्चेत्प्रतिपत्सौम्यबासरे ॥ NarP_1,56.236 // संवतयोगो विज्ञेयः शुभकर्मविनाशकृत् । आनन्दः कालदण्डाख्यो धूम्रधातृसुधाकराः ॥ NarP_1,56.237 // ध्वाङ्क्षध्वजाख्यश्रीवत्सवज्रमुद्गरछत्रकाः । मित्रमानसपद्माख्यलुम्बकोत्पातमृत्यवः ॥ NarP_1,56.238 // काणसिद्धिशुभा मृत्युमुशलान्तकर्कुजराः । राक्षसाख्यवरस्थैर्यवर्द्धमानाः क्रमादमी ॥ NarP_1,56.239 // योगाः स्वसंज्ञाफलदा अष्टाविंशतिरीरिताः । रविवारे क्रमादेव दस्रभार्दिदुभाद्विधौ ॥ NarP_1,56.240 // सार्पाद्धौमे पुधे हस्तान्मैत्रभात्सुरमन्त्रिणि । वैश्वदेवाद्भगुसुते वारुणाद्भास्करात्मजे ॥ NarP_1,56.241 // हस्तर्क्षं च खार्विदौ चन्द्रभं दस्रभं कुजे । सौम्ये मित्रभमाचार्यं तिष्यः पौष्णं भृगोः सुते ॥ NarP_1,56.242/ रोहिणी मन्दवारे च सिद्धियोगाह्वया अमी । आदित्यभौमयोर्नन्दा भद्रा शुक्रशशाङ्कयोः ॥ NarP_1,56.243 // जयासौम्ये गुरौ रिक्ता शनौपूर्णेति नो शुभाः । नन्दा तिथिः शुक्रवारे सौम्ये भद्रा कुजे जया ॥ NarP_1,56.244 // रिक्ता मन्दे गुरोर्वारे पूर्णा सिद्धाह्वया अमी । एकादश्यामिन्दुवारो द्वादश्यामर्कवासरः ॥ NarP_1,56.245 // षष्टी गुरौ तृतीया ज्ञे ऽष्टमी शुक्रे शनैश्चरे । नवमी पञ्चमी भौमे दग्धयोगाः प्रकीर्तिताः ॥ NarP_1,56.246 // भरण्यर्कदिने चन्द्रे चित्राभौमेतु विश्वभम् । बुधे श्रविष्टार्यमभे गुरौ ज्येष्टा भृगोर्दिने ॥ NarP_1,56.247 // रेवती मन्दवारे तु ग्रहजन्मर्क्षनाशनम् । विशाखादिचतुर्वर्गमर्कमर्कवारादिषु क्रमात् ॥ NarP_1,56.248 // उत्पातमृत्युकारणाख्यसिद्धियोगाः प्रकीर्तिताः । तिथिवारोद्भवा नेष्टा योगा वारर्क्षसंभवाः ॥ NarP_1,56.249 // हूणवङ्गखसेष्वन्यदेशेष्वतिशुभप्रदाः । ghorëÂÃk«Åmahodaryo मन्दा मन्दाकिनी तथा ॥ NarP_1,56.250 // मिश्रा राक्षसिका सूर्यवारादिषु यथाक्रमम् । शूद्रतस्करवैश्यक्ष्मादेवभूपगवां क्रमात् ॥ NarP_1,56.251 // अनुक्तानां च सर्वेषां घोराद्याः सुखदाः स्मृताः । पूर्वाह्ने नृपतीन्हन्ति विप्रान्मध्यन्दिने विशः ॥ NarP_1,56.252 // अपराह्ने ऽस्तगे शूद्रान्प्रदोषे च पिशाचकान् । निशि रात्रिचरान्नाट्यकारानपररात्रिके ॥ NarP_1,56.253 // गोपानुषसि संध्यायां लिङ्गिनो रविसंक्रमः । दिवा चेन्मेषसंक्रान्तिरनर्थकलहप्रदा ॥ NarP_1,56.254 // रात्रौ सुभिक्षमतुलं संध्ययोर्वृष्टिनाशनम् । हरिशार्दूलवाराहखरकुञ्जरमाहिषाः । अश्वश्पवाजवृषाः पादायुधाः करणवाहनाः ॥ NarP_1,56.255 // भुशुडी च गदाखड्गौ दण्ड i«aavÃsatomarau // NarP_1,56.256 // कुन्तपाशाङ्कुशास्त्रेषून्बिभर्ति करयोस्त्विनः । अन्नं च पायसं भैक्ष्यं सयूषं च पयो दधि ॥ NarP_1,56.257 // मिष्टान्नं गुडमध्वाज्यशर्करा ववतो हविः । ववोवीवणिजेविश्वां बालवे गोचरस्थितौ ॥ NarP_1,56.258 // कौलवे शकुनौ भानुः किंस्तुघ्ने चोर्द्धसंस्थितथः । चतुः पादे तिलेनागे सुप्तः क्रान्तिं करोति हि ॥ NarP_1,56.259 // धर्मायुर्वृष्टिषु समं श्रेष्ठं नष्टं फलं क्रमात् । आयुधं वाहनाहारौ यज्जातीयं जनस्य च ॥ NarP_1,56.260 // स्वापोपविष्टास्तिष्ठन्तस्ते लोकाः क्षेममाप्नुयुः । अन्धकं मन्दसंज्ञं च मध्यसंज्ञं सुलोचनम् ॥ NarP_1,56.261 // पपीयाद्गणयोद्भानि रोहिण्यादिचतुर्विधम् । स्थिरभेष्वर्कसंक्रान्तिर्ज्ञेया विष्णुपदाह्वया ॥ NarP_1,56.262 // षडशीतिमुखा ज्ञेया द्विस्वभावेषु राशिषु । तुलाघटाजयोर्ज्ञेयो विषुवत्सूर्यसंक्रमः ॥ NarP_1,56.263 // याम्यायने स्थिरे त्वाद्याः पराः सौम्येन्दुमूर्तिभैः । मेध्या विषुवति प्रोक्ताः puïyanìyastu षोडश ॥ NarP_1,56.264 // संध्या trinìŠpramitÃrkabiæborddhodayÃstata÷ / प्राक्पश्चाद्याम्यसौम्ये चेत्पुण्यं पूर्वांपरे ऽहनि ॥ NarP_1,56.265 // यादृशेनेन्दुना भानोः संक्रान्तिस्तादृशं फलम् । नरः प्राप्नोति तद्राशौ शीतांशोः साध्वसाधु च ॥ NarP_1,56.266 // संक्रान्तेः परतो भानुर्भुक्त्वा यावद्भिरंशकैः । रवेरयनसंक्रान्तिस्तदा तद्राशिसंक्रमात् ॥ NarP_1,56.267 // सक्रान्तिग्रहगर्क्षंवा जन्मन्युभयपार्श्वयोः । व्रतोद्वाहादिकेष्वेव द्वयं नेष्टं तु तत्क्रमात् ॥ NarP_1,56.268 // तिलोपरिलिखेच्चक्रं त्रित्रिशूलं त्रिकोणकम् । तत्र हेम विनिक्षिप्य दद्याद्दोषापवृत्तयेः ॥ NarP_1,56.269 // ताराबलेन शीतांशुर्बलवांस्तद्वशाद्रविः । बली संक्रममाणस्तु तद्वत्खेटा बलाधिकाः ॥ NarP_1,56.270 // Óubhor'ke जन्मतस्त्र्यायदशषट्सु मुनीश्वर । नवपञ्चांबुरिष्फस्थैर्व्यर्किभिर्विध्यते न चेत् ॥ NarP_1,56.271 // शुभो जन्मर्क्षतश्चन्द्रो द्यूनाङ्गायारिस्वत्रिषु । यथेष्टान्त्यांबुधर्मस्थैविबुधैर्विध्यते न चेत् ॥ NarP_1,56.272 // त्र्यायारिषु कुजः श्रेष्ठो जन्मना चेन्न विध्यते । व्ययेष्वङ्कस्थितैः सौरिसौम्यसूर्यैः शुभौषधात् ॥ NarP_1,56.273 // ज्ञः स्वायार्यष्टरवयिषु जन्मतश्चेन्न vidhaayate । धीत्र्यकादिगजान्तस्थैः शशाङ्करहितैः शुभैः ॥ NarP_1,56.274 // जन्मराशेर्गुरुः श्रेष्ठः स्वायगो ऽध्यस्तगो न चेत् । vidhyatentyëÂaravÃæbutrigatai÷ रवैटैर्मुनीश्वरा ॥ NarP_1,56.275 // janmabhÃdÃsutëÂÃÇkÃntyÃye«vi«Âo भृगोःसुतः । चेन्न विद्धो ऽष्टसप्ताङ्गम् रवाङ्काद्यायारिरामगैः ॥ NarP_1,56.276 // न ददाति शुभं किञ्चिद्गोचरे वेधसंयुते । तस्माद्वेधं विचार्याथ कथनीयं शुभाशुभम् ॥ NarP_1,56.277 // वामभेदविधानेन दुष्टो ऽपि स्याच्छुभङ्करः । सौम्येक्षितो ऽनिष्टफलः शुभदः पापवीक्षितः ॥ NarP_1,56.278 // निष्फलौ तौ ग्रहौ स्वेन शत्रुणा च विलोकितौ । नीचराशिगतः स्वस्य शत्रोः क्षेत्रगतो ऽपि वा ॥ NarP_1,56.279 // शुभाशुभफलं नैव दद्यादस्तमितोपि वा । ग्रहेषु विषमस्थेषु शान्तिं कुर्यात्प्रयत्नतः ॥ NarP_1,56.280 // हानिर्वृद्धिर्ग्रहाधीना तस्मात्पूज्यतमा ग्रहाः । मणिर्मुक्ताफलं विद्रुमाख्यं मरक तं तथा ॥ NarP_1,56.281 // पुष्परागं तथा वज्रं नीलं गोमेदसंज्ञितम् । दूर्य्यं भास्करादीनां तुष्ट्य धार्यं यथाक्रमम् ॥ NarP_1,56.282 // शुक्लपक्षादिदिवसे चन्द्रो यस्य शुभप्रदः । स पक्षस्तस्य शुभदः कृष्णपक्षोन्यथाशुभः ॥ NarP_1,56.283 // शुक्लपक्षे शुभश्चन्द्रो द्वितीयनवपञ्चमे । रिःफरन्ध्रांबुसंस्थैश्चैन्न विद्धो गगने चरैः ॥ NarP_1,56.284 // जन्म संपद्विपत् क्षेम प्रत्यरिः साधको वधः । मित्रं परममित्रं च जन्मभात्तु पुनः पुन ॥ NarP_1,56.285 // जन्मत्रिपञ्चसप्ताख्यास्तारा नेष्ट फलप्रदाः । शाकं गुडं च लवणं सतिलं käcanaæ क्रमात् ॥ NarP_1,56.286 // अनिष्टफलनाशाय दद्यादेतद्द्विजातये । कृष्णे बलवती तारा शुक्लपक्षे बलू शशी । चन्द्रस्य द्वादशावस्था राशौराशौ यथाक्रमम् ॥ NarP_1,56.287 // यात्रोद्वाहादिकार्येषु नामतुल्यफलप्रदाः । षष्टिघ्नं गतचन्द्रर्क्षं तत्कालघटिकान्वितम् । वेदघ्नमिषुवेदान्त्यमवस्था भानुभागतः ॥ NarP_1,56.288 // प्रवासनष्टाख्यमृता जयो हास्यं रतिमुदा । शिनिभुक्तिर्ज्वरः कंपः सुस्थितिर्नामसन्निभाःऋ ॥ NarP_1,56.289 // पट्टबन्धनयानोग्रसंधिविग्रहभूषणम् । धात्वाकरं युद्धकर्म मेषलग्ने प्रसिद्ध्यति ॥ NarP_1,56.290 // मङ्गलानि स्थिराण्यंवुवेश्मकर्मप्रवर्तनम् । कृषिवाणिज्यपश्वादिदुष्टलग्ने प्रसिद्ध्यति ॥ NarP_1,56.291 // कलाविज्ञानशिल्पानि भूषणाहवसंश्रवम् । गजोद्वाहाभिषेकाद्यं कर्त्तव्यं मिथुनोदये ॥ NarP_1,56.292 // वापीकूपतडागादि वारिबन्धनमोक्षणम् । पौष्टिकं लिपिलेखादि कर्तव्यं कर्कटोदये ॥ NarP_1,56.293 // इक्षुधान्यवणिक्पण्यकृषिसेवादयःस्थिरे । साहसाहवभूपाद्यं सिंहलग्ने प्रसिद्ध्यति ॥ NarP_1,56.294 // विद्याशिल्पौषधं कृत्यं भूषणं च चरस्थिरम् । कन्या लग्ने विधेयं च पौष्टिकाखिलमङ्गलम् ॥ NarP_1,56.295 // कृषिवाणिज्ययानं च पशूद्वाहव्रतादिकम् । तुलायामखिलं कर्म तुलाभाराश्रिते च यत् ॥ NarP_1,56.296 // स्थिरकर्माखिलं कार्यं राजसेवाभिषेचनम् । चौर्यकर्मस्थिरारंभाः कर्तव्या वृश्चिकोदये ॥ NarP_1,56.297 // व्रतोद्वाहप्रयाणाश्वगजशिल्पकलादिकम् । चरस्थिरविमिश्रं च कर्तव्यं कार्मुकोदये ॥ NarP_1,56.298 // चापबन्धनमोक्षास्त्रकृषिगोश्वादिकम् यत् । प्रस्थानं पशुदासादि कर्तव्यं मकरोदये ॥ NarP_1,56.299 // कृषिवाणिज्यपश्वंबुशिल्पङ्कर्मकलादिकम् । जलपात्रास्त्राशस्त्रादि कर्तव्यं कलशोदये ॥ NarP_1,56.300 // व्रतोद्वाहाभिषेकांबुस्थापनं सन्निवेशनम् । भूषणं जलपात्राश्वकर्म मीनोदये शुभम् ॥ NarP_1,56.301 // मेषादिषु क्लिग्नेषु शुद्धेष्वेवं प्रसिद्ध्यति । क्रूरग्रहेक्षितेषूग्रसंयुतेषूग्रमेव हि ॥ NarP_1,56.302 // गोयुग्मकर्ककन्यान्त्यतुलाचापधराः शुभाः । शुभर्क्षत्वाशुभासत्य इतरा पापराशयः ॥ NarP_1,56.303 // ग्रहयोगावलोकाभ्यां राशिर्धत्ते ग्रहोद्भवम् । फलं ताभ्यां विहीनो ऽसौ स्वभावमुपसर्पति ॥ NarP_1,56.304 // आदौ संपूर्णफलदं मध्ये मध्यफलप्रदम् । अन्ते तुच्छफले लग्ने सर्वस्मिन्नेवमेव हि ॥ NarP_1,56.305 // सर्वत्र प्रथमं लग्नं कर्तुश्चन्द्रबलं ततः । कल्प्यामदिन्दौ बलिनि सप्तमे बलिनो ग्रहाः ॥ NarP_1,56.306 // चन्द्रस्य वलिमाधारमाधेय चान्यखेटकम् । आधारभूतेनाधेयं धीयते परिधिष्टिनम् ॥ NarP_1,56.307 // चेन्दिन्दुः शुभदः सर्वे ग्रहाः शुभफलप्रदाः । अशुभश्चेदशुभदा वर्जयित्वा धनाधिपम् ॥ NarP_1,56.308 // लग्नस्याभ्युदिता येंशास्तेष्वंशेषु स्थितो ग्रहः । लग्नोद्भवं फलं धत्ते धनातीतो द्वितीयकम् ॥ NarP_1,56.309 // एवं स्थानेषु शेषेषु चैवमेवं प्रकल्पयेत् । लग्नं सर्वगुणोपेतं लभ्यते ऽल्पैर्दिनैर्नो ॥ NarP_1,56.310 // दोषाल्पत्वं गुणाधिक्यं बहु संततमिष्यते । दोषाद्दुष्टो हि कालस्तमपि मार्ष्टुं पितामहः ॥ NarP_1,56.311 // अप्यशौचतुणाधिक्यं दोषान्यत्ते ततो हि ते । amÃriktëÂamÅ«a«ÂÅdvÃdaÓÅpratipatsvapi // NarP_1,56.312 // परिघस्य च पूर्वार्द्धं व्यतीपाते सवैधृतौ । संध्यासूपप्लवे विष्ट्यामशुभं प्रथमार्त्तवम् ॥ NarP_1,56.313 // रुग्णा पतिप्रिया दुःखी पुत्रिणी भोगमी तथा । पतिव्रता केशयुक्ता सूर्यवारादिषु क्रमात् ॥ NarP_1,56.314 // यामाग्निरौद्रभाग्ययाहिद्वीशेन्द्रादिह्युपद्विषाः । तारका न हिता मासा मधूर्जशुचिपौषकाः ॥ NarP_1,56.315 // भद्रा च संक्रमोनिद्रा रात्रिश्चन्द्रार्कयोर्ग्रहः । कुलटा पापभोगेषु निन्द्यर्क्षे निन्द्यवासरे ॥ NarP_1,56.316 // तिलाज्यदूर्वा juhuyÃdgÃyatryëÂaÓataæ बुधः । सुवर्णगोतिलान्दद्यात्सर्वदोषापनुत्तये ॥ NarP_1,56.317 // आद्या निशश्चतस्रस्तु त्याज्या ह्यपि समाः परैः । ओजराश्यंशगे चन्द्रे लग्ने पुङ्ग्रहवीक्षिते ॥ NarP_1,56.318 // उपवीती युग्मतिथावनग्नः कामयेत्स्त्रियम् । पुत्रार्थी पुरुषशस्त्यक्त्वा पौष्णमूलाहिपित्र्यभम् ॥ NarP_1,56.319 // प्रसिद्धे प्रथमे गर्भे तृतीये वा द्वितीयके । मासे पुंसवनं कार्यं सीमन्तं च यथा तथा ॥ NarP_1,56.320 // चतुर्थे मासि षष्टे वाप्यष्टमे वा तदीश्वरे । बलोपपन्ने दंपत्योश्चन्द्रताराबलान्विते ॥ NarP_1,56.321 // अरिक्तापर्वदिवसे कुजजीवार्कवासरे । तीक्ष्णमिश्रार्कवर्ज्येषु पुंभांशेरात्रिनायके ॥ NarP_1,56.322 // शुद्धे ऽष्टमे जन्मलग्नात्तयोर्लग्ने न नैधने । शुभग्रहयुते दृष्टे पापदृष्टिविवर्जिते ॥ NarP_1,56.323 // शुभग्रहेषु धीधर्मकेन्द्रेष्वरिभवे त्रिषु । पापेषु सत्सु चन्द्रेत्यनिधनाद्यरिवर्जिते ॥ NarP_1,56.324 // क्रूरग्रहाणामेकोपि lagnÃdantyÃtmajëÂaga÷ / सीमन्तिनीं वा तद्गर्भं बली हॄन्ति न संशयः ॥ NarP_1,56.325 // तस्मिञ्जन्ममुहूर्ते ऽपि सूतकान्तेपि वा शिशोः । जातकर्म प्रकर्तव्यं पितृपूजनपूर्वकम् ॥ NarP_1,56.326 // सूतकान्ते नामकर्म विधेयं तत्कुलोचितम् । नामपूर्वं प्रशस्तं स्यान्मङ्गलैः सुसमीक्षितैः ॥ NarP_1,56.327 // देशकालोपघाताद्यैः कालातिक्रमणं यदा । अनस्तगे भृगावीज्ये तत्कार्ये चोत्तरायणे ॥ NarP_1,56.328 // चरस्थिरमृदुक्षिप्रनक्षत्रे शुभवासरे । चन्द्राताराबलोपेते दिवसे च शिशोः पितुः ॥ NarP_1,56.329 // शुभलग्ने शुभांशे च निधने शुद्धिसंयुते । षष्टे मास्यष्टमे वापि पुंसां स्त्रीणां तु पञ्चमे ॥ NarP_1,56.330 // सप्तमे मासि वा कार्यं नवान्नप्रशनं शुभम् । रिक्तां दिनक्षयं नन्दां द्वादशीमष्टमीमथ ॥ NarP_1,56.331 // त्यक्त्वान्यतिथिषु प्रोक्तं प्रशनं शुभवासरे । चरस्थिरमृदुक्षिप्रनक्षत्रे शुभनैधने ॥ NarP_1,56.332 // दशमे शुद्धिसंयुक्ते शुभलग्ने शुभांशके । पूर्वार्द्धे सौम्यखेटेन संयुक्ते वीक्षितेपि वा ॥ NarP_1,56.333 // त्रिषष्टलाभगैः क्रूरैः केन्द्रधीधर्मगैः शुभैः । व्ययारिनिधनस्थे च चन्द्रे ऽन्नप्राशनं शुभम् ॥ NarP_1,56.334 // तृतीये पञ्चमे चाब्दे स्वकुलाचारतो ऽपि वा । बालानां जन्मतश्चउलं स्वगृह्योक्तविधानतः ॥ NarP_1,56.335 // सौम्यायने नास्तगयोः सुरारिसुरमन्त्रिणोः । अपर्वरिक्तातिथिषु शुक्रेज्यज्ञेन्दुवासरे ॥ NarP_1,56.336 // दस्रादितीज्यचन्द्रेन्द्रपूषभानि शुभानि च । चौलकर्मणि हस्तक्षार्र्त्रीणित्रीणि च विष्णुभात् ॥ NarP_1,56.337 // पट्टबन्धनचउलान्नप्राशने चोपनायने । शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणि ॥ NarP_1,56.338 // अष्टमे शुद्धिसंयुक्तें शुभलग्ने शुभांशके । janmëÂame न शीतांशौ «a«ÂëÂÃntyavivarjite // NarP_1,56.339 // धनत्रिकोणकेन्द्रस्थैः शुभैस्त्र्यायारिगैः परैः । अभ्यक्ते सन्ध्ययोर्नारे निशि भुक्त्वा न वाहवे ॥ NarP_1,56.340 // नोत्कटे भूषिते नैव याने न नवमे ऽह्नि च । क्षौरकर्म महीपानां पञ्चमेपञ्चमे ऽहनि ॥ NarP_1,56.341 // कर्तव्यं क्षोरनक्षत्रे ऽप्यथ वास्योदये शुभम् । नृपविप्राज्ञया यज्ञे मरणे बन्धमोक्षणें ॥ NarP_1,56.342 // उद्वाहे ऽखिलवारर्क्षतिथिषु क्षौरमिष्टदम् । कर्तव्यं मङ्गलेष्वादौ मङ्गलाय क्षुरार्पणम् ॥ NarP_1,56.343 // नवमे सप्तमे वापि पञ्चमे दिवसे ऽपि वा । तृतीये बीजनक्षत्रे शुभवारे शुभोदये ॥ NarP_1,56.344 // सम्यग्गृहाण्यलङ्कृत्य वितानध्वजतोरणैः । आशिषो वाचनं कार्यं पुण्यं पुण्याङ्गनादिभिः ॥ NarP_1,56.345 // सहवादित्रनृत्याद्यैर्गत्वा प्रागुत्तरां दिशम् । तत्र मृदततस्तीक्ष्णा गृहीत्वा पुनरागतः ॥ NarP_1,56.346 // मृण्यये ऽप्यथवा वैणवे ऽपि पात्रे प्रपूरयेत् । अनेकबीजसंयुक्तं तोयं पुष्पाभिशोभितम् ॥ NarP_1,56.347 // आधानादष्टमे वर्षे जन्मतो वाग्रजन्मनाम् । राज्ञा मेकादशे मैञ्जीबन्धनं द्वादशे विशाम् ॥ NarP_1,56.348 // जन्मतः पञ्चमे वर्षे वेदशास्त्ररिंशारदः । उपवीती यतः श्रीमान्कार्यं तत्रोपनायनम् ॥ NarP_1,56.349 // बालस्य बलहीनो ऽपरि सितो जीवः शुभप्रदः । यथोक्तवत्सरे कार्यमनुक्ते नोपनायनम् ॥ NarP_1,56.350 // दृश्यमानगुरौ शुक्रे शाखेशे चोत्तरायणे । वेदानामधिपा जीवशुक्रभौमबुधाः क्रमात् ॥ NarP_1,56.351 // शरद्ग्रीष्मवसंतेषु व्युत्क्रमात्तु द्विजन्मनाम् । मुख्यं साधारणं तेषां तपोमासादिपञ्चसु ॥ NarP_1,56.352 // स्वकुलाचारधर्मज्ञो माधमासे तु फल्गुने । विधिज्ञश्चार्थवांश्चैत्रे वेदवेदाङ्गपारगः ॥ NarP_1,56.353 // vaiÓëe धनवान्वेन्दशास्त्रविद्याविशारदः । उपनीतो balìhyaÓca ज्येष्ठे विधिविदां वरः ॥ NarP_1,56.354 // शुक्लपक्षे द्वितीया च तृतीया पञ्चमी तथा । त्रयोदशी च दशमी सप्तमी व्रतबन्धने ॥ NarP_1,56.355 // श्रेष्ठा त्वेकादशी षष्टी द्वादश्यन्यास्तु मध्यमाः । कृथष्णे द्वित्रीषुसंख्याश्च तिथ्यो ऽन्या ह्यतिनिन्दिताः ॥ NarP_1,56.356 // धिष्णान्यर्कत्रयान्तेज्यरुद्रादित्युत्तराणि च । विष्णुत्रयांश्विमित्राब्जयोनिभान्युपनायने ॥ NarP_1,56.357 // जन्मभाद्दशमं कर्म संघातर्क्षं तु षोडशम् । अष्टादशं समुदयं त्रयोविंशं विनाशनम् ॥ NarP_1,56.358 // मानसं मानसं पञ्चविंशर्क्षं नाचरेच्छुभमेषु तु । आचार्यसौम्यकाव्यानां वाराः शस्ताः शशीनयोः ॥ NarP_1,56.359 // वारौ तु मध्यमौ चैव व्रते ऽन्यौ निन्दितौ मतौ । त्रिधा विभज्य दिवसं तत्रादौ कर्म दैविकम् ॥ NarP_1,56.360 // द्वितीये मानुषं कार्यं तृतीये þæÓe च पैतृकम् । स्वनीचगे तदंशे वा स्वारिभे वा तदंशके ॥ NarP_1,56.361 // गुरुशिखिनोश्च शाखेशे कलाशीलविवर्जितः । स्वाधिशत्रुगृहस्थे वा तदंशस्थे ऽथ वा व्रती ॥ NarP_1,56.362 // शाखेशे वा गुरौ शुक्रे महापातककृद्भवेत् । स्वोच्चसंस्थे तदंशे वा स्वराशौ राशिगे गणे ॥ NarP_1,56.363 // शाखेशे वा गुरौ शुक्रे केन्द्रगे वा त्रिकोणगे । अतीव धनवांश्चैव वेदवेदाङ्गपारगः ॥ NarP_1,56.364 // परमोच्चगते जीवे शाखेशे वाथ वा सते । व्रती विशुद्धे निधने वेदशास्त्रविशारदः ॥ NarP_1,56.365 // स्वाधिमित्रगृहस्थे वा तस्योञ्चस्थे तदंशगे । गुरौ भृगौ वा शाखेशे विद्याधनसमन्वितः ॥ NarP_1,56.366 // शाखाधिपतिवारश्च शाखाधिपबलं शिशोः । शआखाधिपतिलग्नं च दुर्लभं त्रितयं व्रते ॥ NarP_1,56.367 // तस्माद्वेद्वांशगे चन्द्रे व्रती विद्याविशारदः । पापांशगे वा दरिद्रो नित्यदुःखितः ॥ NarP_1,56.368 // श्रवणादिनि नक्षत्रे कर्कांशस्थे निशाकरे । तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमान् ॥ NarP_1,56.369 // शुभलग्ने शुभांशे च नैधने शुद्धिसंयुते । लग्ने तु निधने सौम्यैः संयुते वा निरीक्षिते ॥ NarP_1,56.370 // इष्टैर्जीवार्कचन्द्राद्यैः पञ्चभिर्बलिभिर्ग्रहै । स्थानादिबलसंपूर्णैश्चतुर्भिर्वा शुभान्वितैः ॥ NarP_1,56.371 // ईक्षन्नैवात्रैकविंशमहादोषविवर्जिते । राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः ॥ NarP_1,56.372 // शुभनवांशकगता ग्राह्यास्ते शुभराशयः । न कदाचित्कर्कटांशशुभेक्षितयुतो ऽपि वा ॥ NarP_1,56.373 // तस्माद्गोमिथुनांशाश्च तुलाकन्यांशकाः शुभाः । एवंविधे लग्नगते नवांशे व्रतमीरितम् ॥ NarP_1,56.374 // त्रिषडायगतैः पापैः षडष्टान्त्यविवर्जितैः । शुभैः «a«ÂëÂalagnÃntyavarjitena हिमांशुना ॥ NarP_1,56.375 // स्वोञ्चसंस्थो ऽपि शीतांशुर्व्रतिनो यदि लग्नगः । न करोति शिशुं निःस्वं सर्वतः क्षयरोगिणम् ॥ NarP_1,56.376 // स्फूर्जिते केन्द्रगे भानौ व्रतिनां पितृनाशनम् । पञ्चदोषोनितं लग्नं शुभदं चोपनायने ॥ NarP_1,56.377 // विना वसंतऋतुना कृष्णपक्षे गलग्रहे । अनध्याये विष्टिषष्ट्योर्न तु सस्कारमर्हति ॥ NarP_1,56.378 // त्रयोदश्यादिचत्वारि सप्तम्यादिदिनत्रयम् । चतुर्थी वा शुभाः प्रोक्ता अष्टावेते गलग्रहाः ॥ NarP_1,56.379 // क्षुरिकाबन्धं वक्ष्ये नृपाणां प्राक्करग्रहात् । विवाहोक्तेषु मासेषु शुक्लपक्षे ऽप्यनस्तगे ॥ NarP_1,56.380 // जीवे शुक्रे च भूपुत्रे चन्द्रताराबलान्विते । मैञ्जीबन्धोक्ततिथिषु कुजवर्जितवासरे ॥ NarP_1,56.381 // नचेन्नवांशके कर्तुरष्टमोदयवर्जिते । शुद्धे ऽष्टमे विधौ लग्ने «a«ÂëÂÃntyavivarjite // NarP_1,56.382 // धनत्रिकोणकेन्द्रस्थैः शुभैस्त्र्यायारिगैः परैः । क्षुरिकाबन्धनं कार्यमर्चयित्वामरान्पितॄन् ॥ NarP_1,56.383 // अर्चयेत्क्षुरिकां सम्यग्देवतानां च सन्निधौ । ततः सुलग्ने बध्नीयात्कट्यां लक्षणसंयुताम् ॥ NarP_1,56.384 // आयामार्द्धाग्रविस्तारप्रमाणेनैवच्छेदयत् । तच्छेदखण्डान्यायाः स्युर्ध्वजाये रिपुनाशनम् ॥ NarP_1,56.385 // घूम्राये मरणं सिंहे जयः शुनि च रोगिता । धनलाभो वृषे ऽत्यन्तं दुःखी भवति गर्दभे ॥ NarP_1,56.386 // गजाये ऽत्यन्तसंप्रीतिर्ध्वाङ्क्षे वित्तविनाशनम् । खड्गपुत्रिकयोर्मानं गणयेत्स्वाङ्गुलेन तु ॥ NarP_1,56.387 // मानाङ्गुलेषु पर्यायामेकादशमितां त्यजेत् । शेषाणामगुलीनां च फलानि स्युर्यथाक्रमम् ॥ NarP_1,56.388 // पुत्रलाभः शत्रुवधः स्त्रीलाभो गमन शुभम् । अर्थहानिश्चार्थवृद्धिः प्रीति सिद्धिजयः स्तुतिः ॥ NarP_1,56.389 // स्थितो ध्वजे वृषाये वा नष्टाचेत्पूर्वतो व्रणम् । सिंहेगजे मध्यभागे त्वन्तभागे श्वकाकयोः ॥ NarP_1,56.390 // धृम्रगर्द्दभयोर्नैव व्रणं श्रयोन्त्यभागगम् । अथोत्तरायणे शुक्रजीवयोर्द्दश्यमानयोः ॥ NarP_1,56.391 // द्विजातीनां गुरोर्गेहान्निवृत्तानां यतात्मनाम् । चित्रोत्तरादितीज्यान्त्यहरिमित्रविधातृषु ॥ NarP_1,56.392 // भेष्वर्केन्दुज्ञेज्यशुक्रवारलग्नांशकेषु च । प्रतिपत्पर्वरिक्ता मा cëÂamÅ च दिनत्रयम् ॥ NarP_1,56.393 // हित्वान्यदिवसे कार्यं समावर्तनमुण्डनम् । सर्वाश्रमाणां विप्रेन्द्र ह्युत्तमो ऽयं गृहाश्रमः ॥ NarP_1,56.394 // सुखं तत्रापि भामिन्यां शीलवत्यां स्थितं ततः । तस्याः सच्छीलर्ला धस्तु सुलग्नवशतः खलु ॥ NarP_1,56.395 // पितामहोक्तं संवीक्ष्य लग्नशुद्धिं प्रवच्म्यहम् । पुण्ये ऽह्निलक्षणोपेतं सुखासीनं सुचेतसम् ॥ NarP_1,56.396 // प्रणम्य देववत्पृच्छेर्द्दैवज्ञं भक्तिपूर्वकम् । तांबूलफलपुष्पाद्यैः pÆrïäjalirupÃgata÷ // NarP_1,56.397 // तत्र चेल्लग्नगः क्रूरस्तस्मात्सप्तमगः कुजः । दंपत्योर्मरण वाच्य वर्षाणामष्टकात्पुरा ॥ NarP_1,56.398 // यदि लग्नगतश्चन्द्रस्तस्मात्सप्तमगः कुजः । विज्ञेयं भर्तृमरणमष्टवर्षान्त्तरे बुधैःझ ॥ NarP_1,56.399 // लग्नात्पञ्चमगः पापः शत्रुदृष्टश्च नीचगः । मृतपुत्राथ वा कन्या कुलटा वा न संशयः ॥ NarP_1,56.400 // तृतीयपञ्चसप्तायकर्मगो वा निशाकरः । लग्नात्करोति संबन्धं दंपत्योर्गुरुवीक्षितः ॥ NarP_1,56.401 // तुलागोकर्कटा लग्नसंस्थः शुक्रेन्दुसंयुताः । वीक्षिताः पृच्छतां नॄणां कन्यालाभो भवेत्तदा ॥ NarP_1,56.402 // स्त्रीद्रेष्काणः स्त्रीनवांशे युग्मलग्नं समागतम् । वीक्षितं चन्द्रशुक्राभ्यां कन्यालाभो भवेत्तदा ॥ NarP_1,56.403 // एवं स्त्रीणां भर्तृलब्धिः पुंलग्ने पुंनवांशके । पृच्छकस्य भवेल्लग्नं पुङ्ग्रहैरवलोकितम् ॥ NarP_1,56.404 // कृष्णपक्षे प्रश्नलग्नाद्यस्य राशी यदा । पापदृष्टो ऽथ वा रन्ध्रे न संबन्धो भवेत्तदा ॥ NarP_1,56.405 // पुण्यैर्निमित्तशकुनैः प्रश्नकाले तु मङ्गलम् । दंपत्योरशुभैरेतैरशुभं सर्वतो भवेत् ॥ NarP_1,56.406 // पञ्चाङ्गशुद्धिदिवसे चन्द्रताराबलान्विते । विवाहभस्योदये वा कन्यावरणमन्वयैः ॥ NarP_1,56.407 // भूषणैः पुष्पतांबूलफलैर्गन्धाक्षतादिभिः । शुक्लांबरैर्गीतवाद्यैंर्विघ्नाशीर्वचनैः सह ॥ NarP_1,56.408 // कारयेत्कन्यकागेहे वरः प्रणवपूर्वकम् । तदा कुर्यात्पिता तस्याः प्रदानं प्रीतिपूर्वकम् ॥ NarP_1,56.409 // कुलशीलवयोरूपवित्तविद्यायुताय च । वराय च रूपवतीं कन्यां दद्याद्यवीयसीम् ॥ NarP_1,56.410 // संपूज्य प्रार्थयित्वा च शचीं देवीं गुणाश्रयाम् । त्रैलोक्यसुन्दरीं दिव्यगन्धमाल्यांबरावृताम् ॥ NarP_1,56.411 // सर्वलक्षणसंयुक्तां सर्वाभरणभूषिताम् । अनर्घमणिमालाभिर्भासयन्तीं दिगन्तरान् ॥ NarP_1,56.412 // विलासिनीसहस्राद्यैः सेवमानामहर्निशम् । एवंविधां कुमारीं तां पूजान्ते प्रार्थयेदिति ॥ NarP_1,56.413 // देवीन्द्राणि नमस्तुभ्यां देवेन्द्रप्रियभामिनि । विवाहे भाग्यमारोग्यं पुत्रलाभं च देहि मे ॥ NarP_1,56.414 // युग्मे ऽब्दे जन्मतः स्त्रीणां पीतिदं pÃïipŬanam । एतत्पुंसामयुग्मे ऽब्दे व्यत्ययेनाशनं तयोः ॥ NarP_1,56.415 // माघफआल्गुनवैशाखज्येष्टमासाः शुभप्रदाः । मध्यमा कार्तिको मार्गशीर्षो वै निन्दिताः परे ॥ NarP_1,56.416 // न कदाचिद्वशर्क्षेषु भानोरार्द्राप्रवेशनात् । विवाहो देवतानां च प्रतिष्टां चोपनायनम् ॥ NarP_1,56.417 // नास्तङ्गते सिते जीवे न तयोर्बालवृद्धयोः । न गुरौ सिंहराशिस्थे सिंहांशकगतेपि वा ॥ NarP_1,56.418 // पश्चात्प्रागुदितः शुक्रो दशत्रिदिवसं शिशुः । बुद्धः पञ्चदिनं पक्षं गुरुः पक्षं च सर्वतः ॥ NarP_1,56.419 // अप्रबुद्धो हृषीकेशो यावत्तावन्न मङ्गलम् । उत्सवे वासुदेवस्य दिवसे नान्यमङ्गलम् ॥ NarP_1,56.420 // न जन्ममासे जन्मर्क्षे न जन्मदिवसे ऽपि च । आद्य गर्भसुतस्याथ दुहितुर्वा करग्रहः ॥ NarP_1,56.421 // नैवोद्वाहो ज्येष्ठपुत्रीपुत्रयोश्च परस्परम् । ज्येष्टमासे तयोरेकज्येष्ठे श्रेष्ठश्च नान्यथा ॥ NarP_1,56.422 // उत्पातग्रहणादूर्द्धं सप्ताहमखिलग्रहे । नाखिले त्रिदिनं नेष्टं त्रिद्युस्पृक् च क्षयं तथा ॥ NarP_1,56.423 // ग्रस्तास्ते त्रिदिनं पूर्वं पश्चाद्ग्रस्तोदये ऽथवा । संध्यायां त्रिदिनं तद्वन्निशीथे सप्त एव च ॥ NarP_1,56.424 // मासान्ते पञ्च दिवसांस्त्यजेद्रिक्तां tathëÂamÅm । व्यतीपातं वैधृतिं च संपूर्णं परिघार्द्धकम् ॥ NarP_1,56.425 // पौष्णभत्र्युत्तरामैत्रमरुञ्चन्द्रार्कपित्र्यभैः । समूलभैरविद्धैस्तैः स्त्रीकरग्रह इष्यते ॥ NarP_1,56.426 // विवाहे बलमावश्यं दंपत्योर्गुरुसूर्ययोः । चेत्पूजा यत्नतः कार्या दुर्बल ग्रहयोस्तयोः ॥ NarP_1,56.427 // गोचरं वेधजं cëÂavargajaæ रूपजं बलम् । यथोत्तरं बलाधिक्यं स्थूलं गोचरमार्गजम् ॥ NarP_1,56.428 // चन्द्रताराबलं वीक्ष्य ततः पञ्चाङ्गजं बलम् । तिथिरेकगुणा वारो द्विगुणस्त्रिगुणं च भम् ॥ NarP_1,56.429 // योगश्चतुर्गुणः पञ्चगुणं तिथ्यर्द्धसंज्ञितम् । ततो मनहूर्तो बलवांस्ततो लग्नं बलाधिकम् ॥ NarP_1,56.430 // ततो बलवती होरा द्रेष्काणो बलवांस्ततः । ततो नवांशो बलवान्द्वादशांशो बली ततः ॥ NarP_1,56.431 // त्रिंशांशो बलवांस्तस्माद्वीक्ष्यमेतद्बलाबलम् । शुभेक्षितयुताः शस्ता उद्वाहे ऽखिलराशयः ॥ NarP_1,56.432 // चन्द्रार्केज्यादयः पच यस्य राशेस्तुखेचराः । इष्टास्तच्छुभदं लग्नं चत्वारो ऽपि बलान्विताः ॥ NarP_1,56.433 // जामित्रशुद्ध्यैकविंशन्महादोषविवर्जितम् । एकविंशतिदोषाणां नामरूपफलानि च ॥ NarP_1,56.434 // वक्ष्यन्ते ऽत्र समासेन शृणु नारद सांप्रतम् । पञ्चाङ्गशुद्धिराहित्यं दोषस्त्वाद्यः प्रकीर्तितः ॥ NarP_1,56.435 // उदयास्तशुद्धिर्हानिर्द्वितीयः सूर्यसंक्रमः । तृतीयः पापषड्वर्गो भृगुः षष्टः कुजो ऽष्टमः ॥ NarP_1,56.436 // गण्डान्तं कर्तरी ri«aapha«a¬a«Âendugato ग्रहः । दंपत्योरष्टमं लग्नं राशिर्विषघटी तथा ॥ NarP_1,56.437 // दुर्मुहीर्तो वारदोषः खार्जूरिकसमाङ्घ्रिभम् । ग्रहणोत्पातभं क्रूरविद्धर्क्षं क्रूरसंयुतम् ॥ NarP_1,56.438 // कुनवांशो महापातो वैधृतिश्चैकविंशतिः । तिथिवारर्क्षयोगानां करणस्य च मेलनम् ॥ NarP_1,56.439 // पञ्चाङ्गमस्य शुद्धिस्तु पञ्चाङ्गशुद्धिरीरिता । यस्मिन्पञ्चाङ्गदोषो ऽस्ति तस्मिंल्लग्ने निरर्थकम् ॥ NarP_1,56.440 // त्यजेत्पञ्चैष्टिकं चापि विषसंयुक्तदुग्धवत् । लग्नलग्नांशकौ स्वस्वपतिना वीक्षितौ युतौ ॥ NarP_1,56.441 // न चेद्वान्योन्यपतिना शुभघमित्रेण वा तथा । वरस्य मृत्युः स्यात्ताभ्यां सप्तसप्तोदयांशकौ ॥ NarP_1,56.442 // एवं तौ न युतौ दृष्टौ मुत्युर्वध्वाः करग्रहे । त्याज्याः सूर्यस्य संक्रान्तेः पूर्वतः परतस्तथा ॥ NarP_1,56.443 // विवाहादिषु कार्येषु nìya÷ षोडशषोडशा । / षड्वर्गः शुभदः श्रेष्ठो विवाहसथापनादिषु ॥ NarP_1,56.444 // भृगुषष्ठाह्वयो दोषो लग्नात्षष्ठगते सिते । उच्चगे शुभसंयुक्ते तल्लग्नं सर्वदा त्यजेत् ॥ NarP_1,56.445 // कुजो ऽष्टमो महादोषो लग्नादष्टमगे कुजे । शुभत्रययुतं लग्नं न त्यजेत्तुङ्गगो यदि ॥ NarP_1,56.446 // पूर्णानन्दाङ्ख्ययोस्तिथ्योः saædhirnìÅdvayaæ यदा । गण्डान्तं मृत्युदं जन्मयात्रोद्वाहव्रतादिषु ॥ NarP_1,56.447 // कुलीरसिंहयोः कीटचापयोर्मिनमेषयोः । गण्डातंमन्तरालं स्याद्धटिकार्द्धं मृतिप्रदम् ॥ NarP_1,56.448 // सार्पैन्द्रपौष्णोभेष्वन्त्यषोडशेशा भसंधयः । तदग्निमेष्वाद्यपादा भानां गण्डातसंज्ञकाः ॥ NarP_1,56.449 // उग्रं च संधित्रितयं गण्डातं त्रिविधं महत् । लग्नाभिमुखयोः पापग्रहयोरृजुवक्रयोः ॥ NarP_1,56.450 // सा कर्तरीति विज्ञेया दंपत्योर्गलकर्तरी । कर्तरीयोगदुष्टं यल्लग्नं तत्परिवर्जयेत् ॥ NarP_1,56.451 // अपि सौम्यग्रहैर्युक्त गुणैः सर्वैः समन्वितम् । षडष्टरिष्फगे चन्द्रे लग्नदोषः स्वसंज्ञकः ॥ NarP_1,56.452 // तल्लग्नं वर्जयेद्यत्राज्जीवशुक्रसमन्वितम् । उच्चगे नीचगे वापि मित्रभे शत्रुराशिगे ॥ NarP_1,56.453 // अपि सर्वगुणोपेतं दंपत्योर्निधनप्रदम् । शशाङ्के ग्रहसंयुक्ते दोषः संग्रहसंज्ञकः ॥ NarP_1,56.454 // तस्मिन्संग्रहदोषे तु विवाहं नैव कारयेत् । सूर्येण संयुते चन्द्रे दारिद्यं भवति स्फुटम् ॥ NarP_1,56.455 // कुजेन मरणं व्याधिः सौम्येन त्वनपत्यता । दौर्भाग्यं गुरुणा युक्ते सापत्यं भार्गवेण तु ॥ NarP_1,56.456 // प्रव्रज्या सूर्यपुत्रेण राहुणा मूलसंक्षयः । केतुना संयुते चन्द्रे नित्यं कष्टं दरिद्रता ॥ NarP_1,56.457 // पापग्रहयुते चन्द्रे दंपत्योर्मरणं भवेत् । शुभग्रहयुते चन्द्रे स्वोच्चस्थे मित्रराशिगे ॥ NarP_1,56.458 // दोषायनं भवेल्लग्नं दंपत्योः श्रेयसे सदा । स्वोच्चगो वा स्वर्क्षगो वा मित्र क्षेत्रगतोपि वा ॥ NarP_1,56.459 // पापग्नहयुतश्चन्द्रः करोति मरणं तयोः । दंपत्योरष्टमं लग्नमष्टमो राशिरेव च ॥ NarP_1,56.460 // यदि लग्नगतः सोपि दंपत्योर्मरणप्रदः । स राशिः शुभसंयुक्तो लग्नं वा शुभसंयुतम् ॥ NarP_1,56.461 // लग्नं विवर्जयेद्यत्नात्तदंशांशतदीश्वराम् । दंपत्योर्द्वादशं लग्नं राशिर्वा यदि लग्नगः ॥ NarP_1,56.462 // अर्थहानिस्तयोरस्मात्तदंशस्वामिनं त्यजेत् । जन्मराश्युदयश्चैव जन्मलग्नोदयः शुभः ॥ NarP_1,56.463 // तयोरुपचयस्थानं लग्नेत्यन्तशुभप्रदम् । खमार्गणा वेदपक्षाः खरामा वेदमार्गणाः ॥ NarP_1,56.464 // वह्निचन्द्रा रूपदस्राः खरामा व्योमबाहवः । द्विरामाः स्वाग्नंयः शून्यदस्राः कुञ्जरभूमयः ॥ NarP_1,56.465 // रूपपक्षा व्योमदस्रा वेदचन्द्राश्चतुर्द्दश । शून्यचन्द्रा वेदचन्द्रा षडृक्षा वेदबाहवः ॥ NarP_1,56.466 // शून्यदस्राः शून्यचन्द्राः पूर्णचन्द्रा गतेन्द्रवः । तर्कचन्द्रा वेदपक्षाः खरामाश्चाश्विभात्क्रमात् ॥ NarP_1,56.467 // आभ्याः परास्तु घटिकाश्चतस्रो विषसंज्ञिताः । विवाहादिषु कार्येषु vi«anìÅæ विवर्जयेत् ॥ NarP_1,56.468 // भास्करादिषु वारेषु ये मुहूर्ताश्च निन्दिताः । विवाहादिषु ते वर्ज्या अपिलक्षगुणैर्युताः ॥ NarP_1,56.469 // निहितावारदोषा ये सूर्यवारादिषु क्रमात् । अपि सर्वगुणोपेतास्ते वर्ज्याः सर्वमङ्गले ॥ NarP_1,56.470 // एकार्गलाङ्घ्रितुल्यं यत्तल्लग्नं च विवर्जयेत् । अपिशुक्रेज्यसंयुक्तं विषसंयुक्तदुग्धवत् ॥ NarP_1,56.471 // ग्रहणोत्पातभं त्याज्यं मङ्गलेषु ऋतुत्रयम् । यावच्च शशिना भुक्त्वा मुक्तभं dagdhakëÂavat ॥ NarP_1,56.472 // मङ्गलेषु त्यजेत्शेटैर्विद्धं च क्रूरसंयुतम् । अखिलर्क्षं पञ्चगव्यं सुराबिन्दुयुतं तथा ॥ NarP_1,56.473 // पाद एव शुभैर्विद्धमशुभं नैव कृत्स्त्रभम् । क्रूरविद्धं युतं धिष्ण्यं निखिलं नैव मङ्गलम् ॥ NarP_1,56.474 // तुलामिथुनकन्यांशा धनुरन्त्यार्द्धसंयुताः । एते नवांशाः शुभदा वृषभस्यांशकाः खलु ॥ NarP_1,56.475 // अन्त्यांशास्तेपि शुभदा यदि वर्गोत्तमाह्वयाः । अन्ये नवांशा न ग्राह्या यतस्ते कुनवांशकाः ॥ NarP_1,56.476 // कुनवांशकलग्नं यत्त्याज्यं सर्वगुणान्वितम् । यस्मिन्दिने महापातस्तद्दिनं वर्जयेच्छुभे ॥ NarP_1,56.477 // अपि सर्वगुणोपेतं दम्पत्योर्मृत्युदं यतः । अनुक्ताः स्वल्पदोषाः स्युर्विद्युन्नीहारवृष्टयः ॥ NarP_1,56.478 // प्रत्यर्कपरिवेषेन्द्रचापांबुधरगर्जनाः । लत्तोपग्रहपाताख्या मासदग्धाह्वया तिथिः ॥ NarP_1,56.479 // दग्धलग्नान्धबधिरपङ्गुसंज्ञाश्च राशयः । एवमाद्यास्ततस्तेषां व्यवस्था क्रियते ऽधुना ॥ NarP_1,56.480 // अकालजा भवन्त्येते विद्युन्नीहारवृष्टयः । दोषाय मङ्गले नूनमदोषायैव कालतः ॥ NarP_1,56.481 // बृहस्पतिः केन्द्रगतः शुक्रो वा यदि वा बुधः । एको ऽपि दोषनिचयं हरत्येव न संशयः ॥ NarP_1,56.482 // तिर्यक्पञ्चोर्द्धूगाः पञ्च रेखा द्वे द्वे च कोणयोः । द्वितीये शंभुकोणे ऽग्निधिष्ण्यं चक्रे प्रविन्यसेत् ॥ NarP_1,56.483 // भान्यत्र साभिजित्येकरेखाखेटेन विद्धभम् । पुरतः p­«Âator'kÃdyà दिनर्क्षं लत्तयन्ति यत् ॥ NarP_1,56.484 // arkÃk­tiguïÃdynaÇgabÃïëÂanavasaækhyabham / sÆryabhÃtsÃrppapitryÃntyatvëÂramitro¬uvi«ïubham // NarP_1,56.485 // संख्याया दिनभेतावदश्विभात्पातदुष्टभम् । saurëÂre साल्वदेशे तु लत्तितं भं विवर्जयेत् ॥ NarP_1,56.486 // कलिङ्गवङ्गदेशेषु पातितं न शुभप्रदम् । बाह्लिके कुरुदेशे चान्यस्मिन्देशे न दूषणम् ॥ NarP_1,56.487 // तिथयो मासदग्धाश्च दग्धलग्नानि यान्यपि । मध्यदेशे विवर्ज्यानि न दृष्टानीतरेषु च ॥ NarP_1,56.488 // षङ्ग्वं धकाणलग्नानि मासशून्याश्च राशयः । गौडमालवयोस्त्याज्या अन्यदेशे न गर्हिताः ॥ NarP_1,56.489 // दोषदुष्टं सदा कालं सन्निमार्ष्टुं न शक्यते । अपि धातुरतो ग्राह्यं दोषाल्पत्वं गुणाधिकम् ॥ NarP_1,56.490 // एवं सुलग्ने दंपत्योः कारयेत्सम्यगीक्षणम् । हस्तोच्छ्रितां चतुर्हस्तैश्चतुरस्रां समन्ततः ॥ NarP_1,56.491 // स्तंभश्चतुर्भिः सुश्लक्ष्णैर्वामभागे तु सन्नताम् । समण्डपां चतुर्दिक्षु सोपानैरतिशोभिताम् ॥ NarP_1,56.492 // प्रागुदक्प्रवणां रंभास्तंभैर्हंसशुकादिभिः । विचित्रितां चित्रकुंभैर्विविधैस्तोरणाङ्कुरैः ॥ NarP_1,56.493 // शृङ्गारपुष्पनिचयैर्वर्णकैः समलङ्कृताम् । विप्राशीर्वचनैः पुण्यस्रीभिर्दिव्यैर्मनोरमाम् ॥ NarP_1,56.494 // वादित्रनृत्यगीताद्यैर्हृदयानन्दिनीं शुभाम् । एवं विधां समारोहेन्मिथुनं स्वाग्निवेदिकाम् ॥ NarP_1,56.495 // अष्टधा राशिकूटं च svÃdƬugaïarÃÓaya÷ / राशीशयोनिर्वर्णाख्यऋतवः पुत्रपौत्रदाः ॥ NarP_1,56.496 // एकराशौ पृथग्दिष्ण्ये दंपत्योः पाणिपीजनम् । उत्तमं मध्यमं भिन्नं राश्यैकत्वं ययोस्तयोः ॥ NarP_1,56.497 // एकर्क्षे त्वेकराशौ हि विवाहः प्राणहानिदः । स्त्रीधिष्ण्यादाद्यनवके स्त्रीदूरमतिनिन्दितम् ॥ NarP_1,56.498 // द्वितीये मध्यमं श्रेष्ठं तृतीये नवके नृभम् । तिस्रः पूर्वोत्तरा धातृयाम्यमाहेशतारकाः ॥ NarP_1,56.499 // इति मर्त्यगणे ज्ञेयः स्यादमर्त्यगणः परः । हर्यादित्यार्कवाय्वन्त्यमित्राश्वीज्येन्दुतारकाः ॥ NarP_1,56.500 // रक्षोगणः pit­tvëÂradvidaivÃgnÅndratÃrakÃ÷ / वसुवारीशमूलाहितारकाभिर्युतास्ततः ॥ NarP_1,56.501 // दंपत्योर्जन्मभे चैकगणे प्रीतिरनेकधा । मध्यमा देवमर्त्यानां राक्षसानां तयोर्मृतिः ॥ NarP_1,56.502 // मृत्युः «a«ÂëÂake पञ्चनवमे त्वनपत्यता । नैःस्व्य द्विर्द्वादशे ऽन्येषु दंपत्योः प्रीतिरुत्तमा ॥ NarP_1,56.503 // एकाधिपे मित्रभावे शुभदं pÃïipŬanam । द्विर्दादशे त्रिकोणे च न कदाचित्षडष्टके ॥ NarP_1,56.504 // अश्वेभमेषसर्पाहिह्योतुमेषोतुमूषकाः । आखुगोमहिषव्याघ्रकालीव्याघ्रमृगद्वयम् ॥ NarP_1,56.505 // श्वानः कपरिर्बभ्रुयुगे कपिसिंहतुरङ्गमाः । सिंहगोदन्तिनो भानां योनयः स्युर्यथाश्विभात् ॥ NarP_1,56.506 // श्वइणं बभ्ररगं मेषवानरौ सिंहवारणम् । गोव्याघ्रमाखुमार्जारं महिषाश्चं च शात्रवम् ॥ NarP_1,56.507 // झषालिकर्कटा विप्रास्त दूर्ध्वाः क्षत्रियादयः । पुंवर्णराशेः स्त्रीराशौ सतिहीने यथाशुभम् ॥ NarP_1,56.508 // चतुस्त्रिव्द्यङ्घ्रिभोत्थायाः कन्यायाश्चाश्विभात्क्रमात् । vahnibhÃdindubhÃnnìÅtricatu÷pa¤caparvasu // NarP_1,56.509 // गणयेत्संख्यया caikanìyÃæ मृत्युर्न पार्श्वयोः । प्राजापत्यब्राह्मदैवा विवाहाश्चार्षसंयुताः ॥ NarP_1,56.510 // उक्तकाले तु कर्तव्याश्चत्वारः फलदायकाः । गन्धर्वासुरपैशाचराक्षसाख्यास्तु सर्वदा ॥ NarP_1,56.511 // चतुर्थमभिजिल्लग्नमुदयर्क्षाञ्च सप्तमम् । गोधूलिकं तदुभयं विवाहे पुत्रपौत्रदम् ॥ NarP_1,56.512 // प्राच्या न च कलिङ्गानां मुख्यं गोधूलिकं स्मृतम् । अभिजित्सर्वदेशेषु मुख्यो दोषविनाशकृत् ॥ NarP_1,56.513 // मध्यन्दिनगते भानौ मुहूर्तो ऽभिजिदाह्वयः । नाशयत्यखिलान्दोषान्पिनाकी त्रिपुरं यथा ॥ NarP_1,56.514 // पुत्रोद्वाहात्परं पुत्रीविवाहो न ऋतुत्रये । न तयोर्व्रतमुद्वाहान्मङ्गले नान्यमङ्गलम् ॥ NarP_1,56.515 // विवाहश्चैकजन्यानां षण्मासाभ्यन्तरे यदि । असंशयं त्रिभिर्वर्षैस्तत्रैका विधवा भवेत् ॥ NarP_1,56.516 // प्रत्युद्वाहो नैव कार्यो नैकस्मै दुहितृद्वयम् । न चैकजन्ययोः पुंसोरेकजन्ये तु कन्यके ॥ NarP_1,56.517 // नैवं कदाचिदुद्वाहो नैकदा मुण्डनद्वयम् । दिवाजातस्तु पितरं रात्रौ तु जननीं तथा ॥ NarP_1,56.518 // आत्मानं संध्ययोर्हन्ति नास्ति गण्डे विपर्ययः । सुतः सुता वा नियतं श्वसुरं हॄन्ति मूलजः ॥ NarP_1,56.519 // तदन्त्यपादजो नैव तथाश्लेषाद्यपादजः । ज्येष्टान्त्यपादजौ ज्येष्टं बालो हॄन्ति न बालिका ॥ NarP_1,56.520 // न बालिकांबुमूलर्क्षे मातरं पितरं तथा । सैन्द्री धवाग्रजं हॄन्ति देवरं तु द्विदैवजा ॥ NarP_1,56.521 // आरभ्योद्वाहदिवसात् षष्टे वाप्यष्टमे दिने । वधूप्रवेश संपत्त्यैदशमे सप्तमे दिने ॥ NarP_1,56.522 // हायनद्वितयं जन्मभलग्नदिवसानपि । संत्यज्य ह्यतिशुक्रे ऽपि यात्रा वैवाहिकी शुभा ॥ NarP_1,56.523 // श्रीप्रदं सर्वगीर्वाणस्थापनं चोत्तरायणे । गीर्वाणपूर्वगीर्वाणमत्रिणोर्दृश्यमानयोः ॥ NarP_1,56.524 // विचैत्रेष्वेव मासेषु माघादिषु च पञ्चसु । शुक्लपक्षेषु कृष्णेषु तदादिष्वष्टसु शुभम् ॥ NarP_1,56.525 // दिनेषु यस्य देवस्य या तितिस्तत्र तस्य च । द्वतीयादिद्वये पञ्चम्यादितस्तिसृषु क्रमात् ॥ NarP_1,56.526 // दशम्यादेष्चतसृषु पौर्णमास्यां विशेषतः । tryuttarÃditicandrÃntyahastatrayagurƬu«u // NarP_1,56.527 // साश्विधातृजलाधीशहरिमित्रवसुष्वपि । कुजवर्जितवारेषु कर्तुः सूर्ये बलप्रदे ॥ NarP_1,56.528 // चन्द्रताराबलोपेते पूर्वाह्ने शोभने दिने । शुभलग्ने शुभांशे च कर्त्तुर्न निधनोदये ॥ NarP_1,56.529 // राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः । pa¤cëÂake शुभे लग्ने नैधने शुद्धिसंयुते ॥ NarP_1,56.530 // लग्नस्थाश्चन्द्रसूर्यारराहुकेत्वर्कसूनवः । कर्त्तुर्मृत्युप्रदाश्चान्ये धनधान्यसुखप्रदाः ॥ NarP_1,56.531 // द्वितीये नेष्टदाः पापाः सौम्याश्चन्द्रश्चः वित्तदाः । तृतीये निखिलाः खेटाः पुत्रपौत्रसुखप्रदाः ॥ NarP_1,56.532 // चतुर्थे सुखदाः सौम्याः क्रूराः खेटाश्च दुःखदाः । ग्लानिदाः पञ्चमे क्रूराः सौम्याः पुत्रसुखप्रदाः ॥ NarP_1,56.533 // षष्टे शुभाः शत्रुदाः स्युः पापाः शब्रुक्षयङ्कराः । व्याधिदाः सप्तमे पापाः सौम्याः शुभफलप्रदाः ॥ NarP_1,56.534 // अष्टमस्थाः खगाः सर्वेकर्तुर्मृत्युप्रदायकाः । धर्मे पापा घ्नन्ति सौम्याः शुभदा मङ्गलप्रदाः ॥ NarP_1,56.535 // कर्मगा दुःखदाः पापा सौम्याश्चन्द्रश्च कीर्तिदाः । लाभस्थानगताः सर्वे भूरिलाभप्रदा ग्रहाः ॥ NarP_1,56.536 // व्ययस्थानगताः शश्वद्बहूव्ययकरा ग्रहाः । हॄन्त्यर्थहीनाः कर्तारं मन्त्रहीनास्तु ऋत्विजम् ॥ NarP_1,56.537 // स्रियं लक्षणहीनास्तु न प्रतिष्टासमो रिपुः ॥ गुणाधिकतरे लग्ने दोषः स्वल्पतरो यदि ॥ NarP_1,56.538 // सुराणां स्थापनं तत्र कर्तुरिष्टार्थसिद्धिदम् । निर्माणायतनग्रामगृहादीनां समासतः ॥ NarP_1,56.539 // क्षेत्रमादौ परीक्षेत गन्धवर्णरसांशकैः । मधुपुष्पाम्लपिशितगन्धं विप्रानुपूर्वकम् ॥ NarP_1,56.540 // सितं रक्तं च हरितं कृष्णवर्णं यथाक्रमम् । मधुरं कटुकं तिक्तं कषायकरसं क्रमात् ॥ NarP_1,56.541 // अत्यन्तवृद्धिदं नॄणामीशानप्रागुदग्प्लवम् । अन्यदिक्षु प्लवे तेषां शश्वदत्यन्तहानिदम् ॥ NarP_1,56.542 // समगर्तारत्निमात्रं खनित्वा तत्र पूरयेत् । अत्यन्तवृद्धिरधिके हीने हानिः समे समम् ॥ NarP_1,56.543 // तथा निशादौ तत्कृत्वा पानीयेन प्रपूरयेत् । प्रातर्दृष्टे जले वृद्धिः समं पङ्के क्षयः क्षये ॥ NarP_1,56.544 // एवं लक्षणसंयुक्तं सम्यक् क्षेत्रं समीक्ष्यते । दिक्साधनाय तन्मध्ये समं मण्डलमालिखेत् ॥ NarP_1,56.545 // द्वादशाङ्गुलकं शङ्कुं स्थाप्येक्षेत्तत्र दिक्त्रमम् । चतुरस्रीकृते क्षेत्रे षड्वर्गपरिशोधिते ॥ NarP_1,56.546 // रेखामार्गे च कर्त्तव्यं प्राकारं सुमनोहरम् । आयामेषु चतुर्दिक्षु प्रागादिषु च सत्स्वपि ॥ NarP_1,56.547 // अष्टावष्टौ प्रतिदिशं द्वाराणि स्युर्यथाक्रमम् । प्रदक्षिणक्रमात्तेषाममूनि च फलानि वै ॥ NarP_1,56.548 // हानिर्नैः ख्यन्धनप्राप्तिर्नृपपूजा महद्वनम् । अतिचौर्यमतिक्रोधो भीतिर्दिशि शचीपतेः ॥ NarP_1,56.549 // निधनं बन्धनं भीतिरर्थाप्तिर्द्धनवर्द्धनम् । अनान्तकं व्याधिभयं निःसत्त्वं दक्षिणादिशि ॥ NarP_1,56.550 // पुत्रहानिः शत्रुवृद्धिर्लक्ष्मीप्राप्तिर्द्धनागमः । सौभाग्यमतिदौर्भाग्यं दुःखं शोकश्च पश्चिमे ॥ NarP_1,56.551 // कलत्रहानिर्निः सत्त्वं हानिर्द्धान्यधनागमः । संपद्वृद्धिर्मासभीतिरामयं दिशि शीतगोः ॥ NarP_1,56.552 // एवं गृहादिषु द्वारविस्ताराद्द्विगुणोच्छ्रितम् । पश्चिमे दक्षिणे वापि कपाटं स्थापयेद्गृहे ॥ NarP_1,56.553 // प्राकारान्तः क्षितिं कुर्यादेकाशीतिपदं यथा । मध्ये नवपदे ब्रह्मस्थानं तदतिनिन्दितम् ॥ NarP_1,56.554 // द्वात्रिंशदंशाः प्राकारसमीयांशाः समन्ततः । पिशाचांशे गृहारंभे दुःखशोकभयप्रदः ॥ NarP_1,56.555 // शेषाशाः स्युश्च निर्माणे पुत्रपौत्रधनप्रदाः । शिराः स्युर्वास्तुनोरेखा दिग्विदिग्मध्यसंभवाः ॥ NarP_1,56.556 // ब्रह्मभागाः पिशाचांशाः शिराणां यत्र संहतिः । तत्र तत्र विजानीयाद्वास्तुनो मर्मसंधयः ॥ NarP_1,56.557 // मर्माणि संधयो नेष्टाः स्वस्थे ऽप्येवं निवेशने । सौम्यफआल्गुनवैशाखमाघश्रावणकार्तिकाः ॥ NarP_1,56.558 // मासाः स्युर्गृहनिर्माणे पुत्रारोग्यधनप्रदाः । अकारादिषु भाग्षु दिक्षु प्रागादिषु क्रमात् ॥ NarP_1,56.559 // खरोश्वोथ हरिः श्वाख्यः सपोखुगजशाशकाः । दिग्वर्गाणामियं योनिः स्ववर्गात्पञ्चमो रिपुः ॥ NarP_1,56.560 // साध्यवर्गः पुरः स्थाप्य पृष्टतः साधकं न्यसेत् । व्यत्यये नाशनं तस्य ऋणमध्यं धनाच्छुभम् ॥ NarP_1,56.561 // आरभ्य साधकं घिष्ण्यं साध्यं यावच्चतुर्गुणम् । विभेजेत्सप्तभिः शेषं साधकस्य धनं तदा ॥ NarP_1,56.562 // विस्तार आयामगुणो गृहस्य पदमुच्यते । तस्माद्धनाधनायर्क्षवारांशाः संख्यया क्रमात् ॥ NarP_1,56.563 // धनाधिकं गृहं वृद्ध्यै ऋणाधिकमशोभनम् । विषमायः शुभघायैव समायो निर्धनाय च ॥ NarP_1,56.564 // घनक्षयस्तृतीयर्क्षे पञ्चमर्क्षे परः क्षयः । आत्मक्षयः सप्तमर्क्षे भवत्येव हि भर्तृभात् ॥ NarP_1,56.565 // द्विर्द्वादशो निर्धनाय त्रिकोणमसुताय च । «aÂkëÂakaæ मृत्यवे स्याच्छुभदाराशयः परे ॥ NarP_1,56.566 // सूर्याङ्गारकवारांशा वैश्वानरभयप्रदाः । इतरे ग्रहवारांशाः सर्वकामार्थसिद्धिदाः ॥ NarP_1,56.567 // नभस्यादिषु मासेषु त्रिषु त्रिषु यथाक्रमम् । पूर्वादिकशिरोवामपार्श्वेशायाप्रदक्षिणम् ॥ NarP_1,56.568 // चराह्वयो वास्तुपुमान् चरत्येवं महोदरः । यद्दिङ्मुखो वास्तुपुमान् कुर्यात्तद्दिङ्मुखं गृहम् ॥ NarP_1,56.569 // प्रतिकूलमुखं गेहं रोगशोकभयप्रदम् । सबलो मुखगेहानामेष दोषो न विद्यते ॥ NarP_1,56.570 // वृत्येटिकां स्वर्णरेणुधान्यशैवलसंयुतम् । गृहमध्ये हस्तमात्रे गर्ते न्यासाय विन्यसेत् ॥ NarP_1,56.571 // वस्त्वायामदलं नाभिस्तस्मादध्यङ्गुलत्रयम् । कुक्षिस्तस्मिन्न्यसेच्छङ्कुं पुत्रपौत्रविवर्धनम् ॥ NarP_1,56.572 // चतुर्विशत्रयोर्विंशत्षोडशद्वादशाङ्गुलैः । विप्रादीनां कुक्षिमानं स्वर्णवस्त्राद्यलङ्कृतम् ॥ NarP_1,56.573 // खदिरार्जुनशालोत्थं युगयन्त्रं तरूद्भघवम् । रक्तचन्दनपालाशरक्तशानविशालजम् ॥ NarP_1,56.574 // शकुं त्रिधा विभज्यान्द्यं चतुरस्रं ततः परम् । अष्टास्रं च तृतीयासौ मन्वस्रं मृदुमव्रणम् ॥ NarP_1,56.575 // एवं लक्षणसंयुक्तं परिकल्प्य शुभे दिने । षड्वर्गशुद्धिसूत्रेण सूत्रिते धरणीतले ॥ NarP_1,56.576 // मृदुध्रुवक्षिप्रभेषु रिक्तामावर्जिते दिने । व्यर्कारचरलग्नेषु पापे cëÂamavarjite ॥ NarP_1,56.577 // नैधने शुद्धिसंयुक्ते शुभघलग्ने शुभांशके । शुभेक्षिते ऽथ वा युक्ते लग्ने शङ्कुं विनिक्षिपेत् ॥ NarP_1,56.578 // पुण्याहघोषैर्वादित्रैः पुण्यपुण्याङ्गनादिभिः । स्वत्रिकेन्द्रत्रिकोणस्थैः शुभैस्त्र्यायारिगैः परैः ॥ NarP_1,56.579 // lagnÃæÓëÂÃricandreïa दैवज्ञार्चनपूर्वकम् । एकद्वित्रिचतुःशालाः सप्त शाला दशाह्वयाः ॥ NarP_1,56.580 // ताः पुनः षड्विधाः शालाः प्रत्येकं दशषड्विधाः । ध्रुवं धान्यं जयं नन्दं खरः कान्तं मनोरमम् ॥ NarP_1,56.581 // सुमुखं दुर्मुखं क्रूरं शत्रुं स्वर्णप्रदं क्षयम् । आक्रन्दं विपुलाख्य च विजयं षोडशं गृहम् ॥ NarP_1,56.582 // गृहाणि गणयेदेवं तेषां प्रस्तारभेदतः । गुरोरघो लघुः स्थाप्यः पुरस्तादूर्ध्ववन्न्यसेत् ॥ NarP_1,56.583 // गुरुभिः पूरयेत्पश्चात्सर्वलध्ववधीर्विधिः । कुर्याल्लघुपदे ऽलिन्दं गृहद्वारात्प्रदक्षिणम् ॥ NarP_1,56.584 // पूर्वादिगेष्वलिन्देषु गृहभेदास्तु षोडश । स्नानागारं दिशि प्राच्यामाग्नेय्यां पाकमन्दिरम् ॥ NarP_1,56.585 // याम्यां च शयनागारं नैरृत्यां शास्रमन्दिरम् । प्रतीच्यां भोजनगृहं वा यव्यां धान्यमदिरम् ॥ NarP_1,56.586 // कौबेर्यां देवतागारमीशान्यां क्षिरमन्दिरम् । शय्यामूत्रास्त्रतद्विच्च भोजनं मङ्गलाश्रयम् ॥ NarP_1,56.587 // धान्यस्त्रीभोगवित्तं च शृङ्गारायतनानि च /// ईशान्यादिक्रमस्तेषां गृहनिर्माणकं शुभम् ॥ NarP_1,56.588 // एतेष्वेतानि शस्त्राणि स्वं स्थाप्यानि स्वदिक्ष्वपि । ध्वजो धूम्रोथ सिंहः श्वा सौरमेयः खरो गजाः ॥ NarP_1,56.589 // ध्वाङ्क्षश्चैव भवन्त्यष्टौ पूर्वादिपाः क्रमादमी । प्लक्षोदुंबरचूताख्या निंबस्तु हि विभीतकाः ॥ NarP_1,56.590 // य कटका दुग्धवृक्षा वृक्षाश्वत्थकपित्थकाः । अगस्तिसिंधुवालाख्यतिन्तिडीकाश्च निन्दिताः ॥ NarP_1,56.591 // पित्तवाग्रजदेहस्यात्पश्चिमे दक्षिणे तथा । गृहपादागृहस्तभाः समाः शस्ताश्च नासमाः ॥ NarP_1,56.592 // नात्युच्छ्रितं नातिनीचं कुड्योत्सेधं यथारुचि । गृहोपरि गृहादीनामेवं सर्वत्र चिन्तयेत् ॥ NarP_1,56.593 // गृहादीनां गृहश्रावं क्रमशो ऽष्टविधं स्मृतम् । päcÃlamÃnaæ वैदेहं कौरवं च कुजन्यकम् ॥ NarP_1,56.594 // मागधं शूरसेनं च गान्धारावतिका स्मृतम् । सचतुर्भागविस्तारमुत्सेधं यत्तदुच्यते ॥ NarP_1,56.595 // päcÃlamÃtulÃnÃæ च ह्युत्तरोत्तरवृद्धितः । वैदेहादीन्यशेषाणि मानानि स्युर्यथाक्रमम् ॥ NarP_1,56.596 // päcÃlamÃnaæ सर्वेषां साधारणमतः परम् । अवन्तिमानं विप्राणां गान्धारं क्षत्रियस्य च ॥ NarP_1,56.597 // कौजन्यमानं वैश्यानां विप्रादीनां यथोत्तरम् । यथोदितं जलस्त्राव्यं द्वित्रिभूमिकवेश्मनाम् ॥ NarP_1,56.598 // उष्ट्रकुञ्जरशालानां ध्वजायेप्यथा वा गजे । पशुशालाश्च शालानां ध्वजायेप्यथ वा गजे ॥ NarP_1,56.599 // द्वारशय्याशनामत्रध्वजाः सिंहवृषध्वजाः । वास्तुपूजाविधिं वक्ष्ये नववेश्मप्रवेशने ॥ NarP_1,56.600 // हस्तमात्रा लिखेद्रेखा दश पूर्वा दशोत्तराः । गृहमध्ये तण्डुलोपर्येकाशीतिपदं भवेत् ॥ NarP_1,56.601 // पञ्चोत्तरान्वक्ष्यमाणांश्चत्वरिंशत्सुरान् लिखेत् । द्वात्रिन्द्वाह्यतः पूज्यास्तत्रान्तःस्थास्रयोदश ॥ NarP_1,56.602 // तेषां स्थानानि नामानि वक्ष्यामि क्रमशोधुना । ईशानकोणतो बाह्यो द्वात्रिंशत्र्रिदशा अमी ॥ NarP_1,56.603 // कृपीटयोनिः पर्जन्यो जयन्तः पाकशासनः । सूर्यः शशी मृगाकाशौ वायुः पूषा च नैरृतिः ॥ NarP_1,56.604 // गृहाक्षतो दण्डधरो गान्धर्वो भृगुराजकः । मृगः पितृगणाधिशस्ततो दौवारि काह्वयः ॥ NarP_1,56.605 // सामः सूर्यो ऽदितिदिती द्वात्रिंशत्र्रिदशा अमी । अथेशानादिकोणस्थाश्चात्वारस्तत्समीपगाः ॥ NarP_1,56.606 // आपः सावित्रघसंज्ञश्च जयो रुद्रः क्रमादमी । एकान्तरा स्युः प्रागाद्याः परितो ब्रह्मणः स्मृताः ॥ NarP_1,56.607 // अर्यमा सविता बिंबविवत्त्कान्वक्तुधाधिपः । मित्रोथ राजयक्ष्मा च तथा पृथ्वीधराह्वयः ॥ NarP_1,56.608 // आपवत्सो ऽष्टमः पञ्चचत्वारिंशत्सुरा अमी । आपश्चैवापवत्सश्च पर्जन्यो ऽग्निर्दितिः क्रमात् ॥ NarP_1,56.609 // यद्दिक्कानां च वर्गो ऽयमेवं कोणेष्वशेषतः । तन्मध्ये विंशतिर्बाह्या द्विपदास्ते तु सर्वदा ॥ NarP_1,56.610 // अर्यमा च विवस्वांश्च मित्रः पृथ्वी धराह्वयः । ब्रह्मणः पारितो दिक्षु चत्वारस्त्रिपदाः स्मृताः ॥ NarP_1,56.611 // ब्रह्माणं च तथैकद्वित्रिपदानर्चयेत्सुरान् । वास्तुमन्त्रेण वास्तुज्ञो दूर्वादध्यक्षतादिभिः ॥ NarP_1,56.612 // ब्रह्ममन्त्रेण वा श्वेतवस्त्रयुग्मं प्रदापयेत् । आवाहनादिसर्वोपचारांश्च क्रमशस्तथा ॥ NarP_1,56.613 // नैवेद्यं त्रिविधान्नेन वाद्यैः सहसमर्पयेत् । ताम्बूलं च ततः कर्ता प्रार्थयेद्वास्तुपूरुषम् ॥ NarP_1,56.614 // वास्तुपुरुष नमस्ते ऽस्तु भूशय्यानिरत प्रभो ॥ मद्गृहे धनधान्यादिसमृद्धं कुरु सर्वदा ॥ NarP_1,56.615 // इति प्रार्थ्य यथाशक्त्या दक्षिणामर्चकाय च । दद्यात्तदग्रे विप्रेभ्यो भोजनं च स्वशक्तितः ॥ NarP_1,56.616 // अनेन विधिना सम्यग्वास्तुपूजां करोति यः । आरोग्यं पुत्रलाभं च धनं धान्यं लभेन्नरः ॥ NarP_1,56.617 // अकृत्वा वास्तुपूजां यः प्रविशेन्नवमन्दिरम् । रोगान्नानाविधान्क्लेशानश्नुते सर्वसंकटम् ॥ NarP_1,56.618 // अकपाटमनाच्छन्नमदत्तबलिभोजनम् । गृहं न प्रविशेदेवं विपदामाकरं हि तत् ॥ NarP_1,56.619 // अथो यात्रा नृपादीनामभीष्टफलसिद्धये । स्यात्तथा तां प्रवक्ष्यामि सम्यग्विज्ञातजन्मनाम् ॥ NarP_1,56.620 // अज्ञातजन्मनां नॄणां फलाप्तिर्घुणवर्णवत् । प्रश्नोदयनिमित्ताद्यैस्तेषामपि फलोदयः ॥ NarP_1,56.621 // षष्ट्यष्टमीद्वादशीषु रिक्तामापूर्णिमासु च । यात्रा शुक्लप्रतिपदि निर्द्धनाय क्षयाय च ॥ NarP_1,56.622 // maitrÃditÅndvÃrkÃntyÃÓvihÃgiti«yavasƬu«u / असप्तपञ्चत्र्याद्येषु यात्राभीष्टफलप्रदाः ॥ NarP_1,56.623 // न मन्देन्दुदिने प्राचीं न व्रजेद्दक्षिणं गुरौ । सितार्कयेर्न प्रतीचीं नोदीचीं ज्ञारयोर्द्दिने ॥ NarP_1,56.624 // इन्द्राजपादचतुरास्यार्यमर्क्षाणि पूर्वतः । शूलानि सर्वद्वाराणि मित्रार्केज्याश्वभानि च ॥ NarP_1,56.625 // क्रमाद्दिग्द्वारभानि स्युः सप्तसप्ताग्निधिष्ण्यतः । परिघं लङ्घयेद्दण्डं नाग्निश्वसनर्दिग्गमम् ॥ NarP_1,56.626 // आग्नेयं पूर्वदिग्धिष्ण्यैर्विदिशश्चैवमेव हि । दिग्राशयस्तु क्रमशो मेषाद्याश्च पुनः पुनः ॥ NarP_1,56.627 // दिगीश्वरे ललाटस्थे यातुर्न पुनरागमः । लग्नस्थो भास्करः प्राच्यां दिशि यातुर्ललाटगः ॥ NarP_1,56.628 // द्वादशैकादशः शुक्रो ऽप्याग्नेय्यान्तु ललाटगः । दशमस्थः कुजो लग्नाद्याभ्यां यातुर्ललाटगः ॥ NarP_1,56.629 // navamëÂamago राहुर्नैऋत्यां तु ललाटगः । लग्नात्सप्तमगः सौरिः प्रतीच्यां तु ललाटगः ॥ NarP_1,56.630 // षष्टः पञ्चमगश्चन्द्रो वायव्यां च ललाटगः । चतुर्थस्थानगः सौम्यश्चोत्तरस्यां ललाटगः ॥ NarP_1,56.631 // द्वित्रिस्थानगतो जीव ईशान्यां वै ललाटगः । ललाटं तु परित्यज्य जीवितेच्छुर्व्रजेन्नरः ॥ NarP_1,56.632 // विलोमगो ग्रहो यस्य यात्रालग्रोपगो यदि । तस्य भङ्गप्रदो राज्ञस्त द्वर्गो ऽपि विलग्नगः ॥ NarP_1,56.633 // रवीन्द्वयनयोर्यातमनुकूलं शुभप्रदम् । तदभावे दिवारात्रौ यायाद्यातुर्वधो ऽन्यथा ॥ NarP_1,56.634 // mƬhe शुक्रे कार्यहानिः प्रतिशुक्रे पराजयः । प्रतिशुक्रकृतं दोषं हॄन्तुं शक्ता ग्रहा न हि ॥ NarP_1,56.635 // वासिष्टकाश्यपेयात्रिभारद्वाजाः सगौतमाः । एतेषां पञ्चगोत्राणां प्रतिशुक्रो न विद्यते ॥ NarP_1,56.636 // एकग्रामे विवाहे च दुर्भिक्षे राजविग्रहे । द्विजक्षोभे नृपक्षोभे प्रतिशुक्रो न विद्यते ॥ NarP_1,56.637 // नीचगो ऽरिगृहस्थो वा वक्रगो वा पराजितः । यातुर्भङ्गप्रदः शुक्रः स्वोञ्चस्थश्चेज्जयप्रदः ॥ NarP_1,56.638 // svëÂalagne«ÂarÃÓau वा शत्रुभात्त्वष्टमेपि वा । तेषामीशस्थराशौ वा यातुर्मृत्युर्न संशयः ॥ NarP_1,56.639 // जन्मेषाष्टमलग्नेशौ मिथो मित्रे व्यवस्थितौ । जन्मराश्यष्टमर्क्षोत्थदोषा नश्यन्तिं भाक्तः ॥ NarP_1,56.640 // क्रूरग्रहेक्षितो युक्तो द्विःस्वभावो ऽपि भङ्गदः । याने स्थिरोदये नेष्टो भव्ययुक्तेक्षितः स्वयम् ॥ NarP_1,56.641 // वस्वन्त्यार्द्धादिपञ्चर्क्षे संग्रहं t­ïakëÂayo÷ / याम्यदिग्गमनं शय्या न कुर्याद्गेहगोपनम् ॥ NarP_1,56.642 // जन्मोदये जन्मभे वा तयोरीशस्यभेपि वा । ताभ्यां तयोरिकेन्द्रेषु यातुः शत्रुक्षयो भवेत् ॥ NarP_1,56.643 // शीर्षोदये लग्नगते दिग्लग्ने लग्नगोपि वा । शुभवार्गोथ वा लग्ने यातुः शत्रुक्षयस्तदा ॥ NarP_1,56.644 // शत्रुजन्मोदये जन्मराशेर्वा निधनोदये । तयोरीशस्थिते राशौ यातुः शत्रुक्षयो भवेत् ॥ NarP_1,56.645 // वक्रः पन्था मीनलग्ने यातुर्मीनांशकेपि वा । निन्द्यो निखिलयात्रासु घटलग्नो घटांशकः ॥ NarP_1,56.646 // जललग्नो जलांशो वा जलयोनेः शुभावहः । मूर्तिः कोशो धन्विनश्च वाहनं मन्त्रसंज्ञकम् ॥ NarP_1,56.647 // शत्रुमार्गस्तथायुश्च मनोव्यापारसंज्ञिकम् । प्राप्तिरप्राप्तिरुदयाद्भावाः स्युर्द्वादशैव ते ॥ NarP_1,56.648 // घ्नन्ति क्रूरास्त्र्याप्तिवर्गं भावान्सूर्यमहीसुतौ । न निघ्नतो हि व्यापारं सौम्याःढ पुष्णन्त्यरिं विना ॥ NarP_1,56.649 // शुक्रो ऽस्तं च न पुष्णाति मूर्तिं मृत्युं च चन्द्रमाः । याम्यदिग्गमनं त्यक्त्वा sarvakëÂhÃsu यायिनाम् ॥ NarP_1,56.650 // अभिजित्क्षणयोगो ऽयमभीष्टफलसिद्धिदः । पञ्चाङ्गशुद्धिरहिते दिवसे ऽपि फलप्रदः ॥ NarP_1,56.651 // यात्रायोगा विचित्रास्तान्योगान्वक्ष्ये यतस्ततः । फलसिद्धिर्यागलग्नाद्राज्ञां विप्रश्य धिष्ण्यतः ॥ NarP_1,56.652 // मुहूर्तशक्तितो ऽन्येषां शकुनैस्तस्करस्य च । केन्द्रत्रिकोणे ह्येकेन योगः शुक्रज्ञसूरिणाम् ॥ NarP_1,56.653 // अधियेगो भवेद्द्वाभ्यां त्रिभिर्योगाधियोगकः । योगे ऽपि यायिनां क्षेममधियोगे जयो भवेत् ॥ NarP_1,56.654 // योगाधियोगे क्षेमं च विजयार्थविभूतयः । व्यापारशत्रुमूर्तिस्थैश्चन्द्रमन्ददिवाकरैः ॥ NarP_1,56.655 // रणे गतस्य भूपस्य जयलक्ष्मीः प्रमाणिका । शुक्रार्कज्ञार्किभौमेषु लग्नाध्वस्तत्रिशत्रुषु ॥ NarP_1,56.656 // गतस्याग्रे वैरिचमृर्वह्नौ लाक्ष्वे लीयते । लग्नस्थे त्रिदशाचार्ये धनायस्थैः परग्रहैः ॥ NarP_1,56.657 // गतस्य राज्ञो ऽरिसेना नीयते यममन्दिरम् । लग्ने शुक्रे रवौ लाभे चन्द्रे बन्धुस्थिते यदा ॥ NarP_1,56.658 // गतो नृपो ripÆnhÌnti केसरीवेभसंहतिम् । स्वोच्चसंस्थे सिते लग्ने स्वोच्चे चन्द्रे च लाभगे ॥ NarP_1,56.659 // हॄन्ति यातो ऽरिष्टतनां केशवःपूतनामिव । त्रिकोणे केन्द्रगाः सौम्याः क्रूरास्त्र्यायारिगा यदि ॥ NarP_1,56.660 // यस्य यातेरलक्ष्मीस्तमुपैतीवाभिसारिका । जीवार्कचन्द्रा लग्नारिरन्ध्रगा यदि गच्छतः ॥ NarP_1,56.661 // तस्याग्रे खलमैत्रीव न स्थिरा रिपुवाहिनी । त्रिखडायेषु मन्दारौ बलवन्तः शुभा यदि ॥ NarP_1,56.662 // यात्रायां नृपतस्तस्य हस्तस्था शत्रुमेदिनी । स्वोञ्चस्थे लग्नगे जीवे चन्द्रे लाभगते यदि ॥ NarP_1,56.663 // गतो राजा रिपून्हति पिनाकी त्रिपुरं यथा । मस्तकोदयगेशुक्र लग्नस्थे लाभगे गुरौ ॥ NarP_1,56.664 // गतो राजा ripÆnhÌnti कुमारस्तारकं यथा । जीवं लग्नगते शुक्रे केन्द्रे वापि त्रिकोणगे ॥ NarP_1,56.665 // गतो दहत्यरीव्राजा कृष्णवर्त्मा यथा वनम् । लग्नगे ज्ञे शुभे केन्द्रे धिष्ण्ये चोपकुले गतः ॥ NarP_1,56.666 // नृपाः शुष्यन्त्यरीन् ग्रीष्मे ह्रदिनीं वार्करश्मयः । शुभि त्रिकोणे केन्द्रस्थे लाभे चन्द्रे ऽथवा रवी ॥ NarP_1,56.667 // शत्रून्हन्ति गतो राजा ह्यन्धकारं यथा रविः । स्वक्षेत्रगे शुभे कद्रे त्रिकोणोयगते गतः ॥ NarP_1,56.668 // विनाशयत्यरीत्राजा तृलराशिमिवानलः । इन्दौ स्वस्थे गुरौ केन्द्रे मन्त्रः सप्रणवो गतः ॥ NarP_1,56.669 // नॄपो हॄन्ति रिपून्सर्वान्पापान्पञ्चाक्षरो यथा । वर्गोत्तमगते शुक्रे ऽप्येवस्मिन्नेव लग्नगे ॥ NarP_1,56.670 // हरिस्मृतिर्यथाघौघान्हॄन्ति शत्रून् गतो नृपः । शुभे केन्द्रे त्रिकोणस्थे चन्द्रे वर्गोत्तमे गतः ॥ NarP_1,56.671 // सगोत्रारीन्नृपान् हॄन्ति यथा गोत्रांश्चगोत्रभित् । मित्रभे ऽथ गुरौ केन्द्रे त्रिकोणस्थे ऽथ वा सिते ॥ NarP_1,56.672 // शत्रून्हॄन्ति गतो राजा भुजङ्गान् गरुडो यथा । शुभकद्रत्रिकोणस्थे वर्गोत्तमगते गतः ॥ NarP_1,56.673 // विनाशयत्यरीन्राजा पापान्भागीरथी यथा । ये नृपा yÃntyarŤjetuæ तेषां योगैर्नृपाह्वयैः ॥ NarP_1,56.674 // उपैति शान्तिं कोपाग्निः शत्रुयोषाश्रुबिन्दुभिः । बलक्षयपक्षदशमीमासीषे विजयाभिधा ॥ NarP_1,56.675 // विजयस्तत्र यातॄणां सधिर्वा न पराजयः । निमित्तशकुनादिभ्यः प्रधानं हि मनोदयः ॥ NarP_1,56.676 // तस्मान्मनस्विनां यत्नात्फलहेतुर्मनोदयः । उत्सवोपनयोद्वाहप्रतिष्टाशौचसूतके ॥ NarP_1,56.677 // असमाप्ते न कुर्वीत यात्रां मर्त्यो जिजीविषुः । महिषोन्दुरयोर्युद्धे कलत्रकलहार्त्तवे ॥ NarP_1,56.678 // वस्त्रादेः स्खलिते क्रोधे दुरुक्ते न व्रजेन्नृपः । घृतान्नं तिलपिष्टान्नं मत्स्यान्नं घृतपायसम् ॥ NarP_1,56.679 // प्रागादिक्रमशो भुक्त्वा याति राजा जयत्यरीन् । सज्जिका परमान्नं च käjika च पयो दधि ॥ NarP_1,56.680 // क्षीरं तिलोदनं भुक्त्वा भानुवारादिषु क्रमात् । kulmëÃæÓca तिलान्नं च दधि क्षौद्रं घृतं पयः ॥ NarP_1,56.681 // मृगमांसं च तत्सारं पायसं च खगं मृगम् । शशमांसं च षाष्टिक्यं प्रियगुङ्कमपूपकम् ॥ NarP_1,56.682 // चित्राण्डजपलं कूर्मश्वाविद्गोधांश्च शास्वकम् । हविष्यं कृशरान्नं च मुद्गान्नं यवपिष्टिकम् ॥ NarP_1,56.683 // मत्स्यान्नं च विचित्रान्नं दध्यन्नं दस्रभात्क्रमात् । भुक्त्वा राजेभाश्वरथनरैर्याति जयत्यरीन् ॥ NarP_1,56.684 // हुताशनं तिलैर्हुत्वा पूजयेत दिगीश्वरम् । प्रणम्य देवभूदेवानाशीर्वादैर्नृपो व्रजेत् ॥ NarP_1,56.685 // यद्वर्णवस्रगन्धाद्यैस्तन्मन्त्रेण विधानतः । indramairÃvatÃrƬhaæ शच्या सह विराजितम् ॥ NarP_1,56.686 // वज्रपाणिं स्वर्णवर्णं दिव्याभरणभूषितम् । सप्तहस्तं सप्तजिह्वं षण्मुखं मेषवाहनम् ॥ NarP_1,56.687 // स्वाहाप्रिये रक्तवर्णं स्रुकूस्रुवायुधधारिणम् । दण्डायुधं लोहितार्क्षं यमं महिषवाहनम् ॥ NarP_1,56.688 // श्यामलं सहितं रक्तवर्णैरूर्द्ध्वमुखं शुभम् । खड्गचर्मधरं नीलं निरृतिं नखाहनम् ॥ NarP_1,56.689 // उर्द्ध्वकेशं विरूपाक्षं दीर्घग्रीवायुतं विभुम् । नागपाशधरं पीतवर्णं मकरवाहनम् ॥ NarP_1,56.690 // वरुणं कालिकानाथं रत्नाभरणभूषितम् । प्राणिनां प्राणरूपं तं द्विबाहुं दण्डपाणिकम् ॥ NarP_1,56.691 // वायुं k­«ïam­gÃrƬhaæ पूजयेदञ्जनीपतिम् । aÓvÃrƬhaæ कुंभपाणिं द्विबाहुं स्वर्णसन्निभम् ॥ NarP_1,56.692 // कुबेरं चित्रलेखेशं यक्षगन्धर्वनायकम् । पिनाकिनं v­«ÃrƬhaæ गौरीपतिमनुत्तम् ॥ NarP_1,56.693 // श्वेतवर्णं चन्द्रमौलिं नागयज्ञोपवीतिनम् । अप्रयाणे स्वयं कार्या प्रेक्षया भूभुजस्तथा ॥ NarP_1,56.694 // कार्यं निगमनं छत्रं ध्वजशस्त्रास्त्रवाहनैः । स्वस्थानान्निर्गमस्थानं दडानां च शतन्द्वयम् ॥ NarP_1,56.695 // चत्वारिंशद्द्वादशैव प्रस्थितः स स्वयं गतः । दिनान्येकत्र न वसेत्सप्तष्ट् वा परो जनः ॥ NarP_1,56.696 // पञ्चरात्रं च पुरतः पुनर्लग्नान्तरे व्रजेत् । अकालजेषु नृपतिर्विद्युद्गर्जितवृष्टिषु ॥ NarP_1,56.697 // उत्पातेषु त्रिविधेषु सप्तरात्रं तु न व्रजेत् । स्न्ताकुड्यशिवाकाककपोतानां गिरस्तथा ॥ NarP_1,56.698 // झझेभुखेमवक्षीरस्वराणां वामतो गतिः । पीतकारभरद्वाजपभिणां दक्षिणा गतिः ॥ NarP_1,56.699 // cëaæ त्यक्त्वा चतुष्पात्तु शुभदावामतो मताः । कृष्णं त्यक्त्वा प्रयाणे तु कृकलासेन वीक्षितः ॥ NarP_1,56.700 // वाराहशशगोधास्तु सर्पाणां कीर्तनं शुभम् । हृतेक्षणं नेष्टमेवाव्यपत्ययं कपिऋक्षयोः ॥ NarP_1,56.701 // mayÆracchÃganakulacëapÃrÃvatÃ÷ शुभाः । दृष्टमात्रेण यात्रायां व्यस्तं सर्वं प्रवेशने ॥ NarP_1,56.702 // यात्रासिद्धिर्भवेद्दृष्टे शवेरादनवजिते । प्रवेशे रोदनयुतः शवः शवप्रदस्तथा ॥ NarP_1,56.703 // पतितक्लीबजटिलमत्तवान्तौषधादिभिः । अभ्यक्तवसास्थिचर्माङ्गारदारुणरोगिभिः ॥ NarP_1,56.704 // गुडकार्पासलवणरिपुप्रश्नतृणोरगैः । vandhyÃku¤jakakëÃyamuktakeÓabubhuk«itai÷ // NarP_1,56.705 // प्रयाणसमये नग्नैर्द्दृष्टैः सिद्धिर्न जायते । प्रज्वलाग्नीन्सुतुरगनृपासनपुराङ्गनाः ॥ NarP_1,56.706 // gandhapu«aapÃk«atacchatracÃmarÃndolikaæ नृपः । भक्ष्येक्षुफलमृत्स्नान्नमध्वाज्यदधिगोदयाः ॥ NarP_1,56.707 // मद्यमांससुधाधौतवस्त्रशङ्खवृषध्वजाः । पुण्यस्त्रीपुण्यकलशरत्नभृङ्गारगोद्विजाः ॥ NarP_1,56.708 // भेरीमृदङ्गपटहघण्टावीणादिनिःस्वनाः । वेदमङ्गलघोषाः स्युः या यिनां कार्यसिद्धिदाः ॥ NarP_1,56.709 // आदौ विरुद्धशकुनं दृष्ट्वा यायीष्टदेवताम् । स्मृत्वा द्वितीये विप्राणां कृत्वा पूजां निवर्तयेत् ॥ NarP_1,56.710 // सर्वदिक्षुक्षुतं नेष्टं गोक्षुतं निधनप्रदम् । अफलं यद्बालवृद्धरोगिपैनसिकैः कृतम् ॥ NarP_1,56.711 // परस्त्री द्विजदेवस्वं तत्रपृशेद्दिग्गजाश्वकान् । हन्यात्परपुरप्राप्तो न स्त्रीर्नित्यं निरायुधान् ॥ NarP_1,56.712 // आदौ सौम्यायने कार्यंनववास्तुप्रवेशनम् । विधाय पूर्वदिवसे वास्तुपूजाबलिक्रियाम् ॥ NarP_1,56.713 // माघफआल्गुनवैशाखज्येष्टमासेषु शोभनम् । प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोः ॥ NarP_1,56.714 // शशीज्यान्तेषु varuïatvëÂramitrasthiro¬u«u / शुभः प्रेवशो देवेज्यशुक्रयोर्द्दृश्यमानयोः ॥ NarP_1,56.715 // व्यर्कारवारे तिथिषु रिक्तामावर्जितेषु च । दिवा वा यदि वा रात्रौ प्रवेशो मङ्गलप्रदः ॥ NarP_1,56.716 // चन्द्रताराबलोपेते पूर्वाह्ने शोभने दिने । स्थिरलग्ने स्थिरांशे च नैधने शुद्धिसंयुते ॥ NarP_1,56.717 // त्रिकोणकेन्द्रसंस्थैश् सौम्यैस्त्र्यायारिगैः परैः । lagrÃntyëÂama«a«Âasthavarjitena द्वियांशुना ॥ NarP_1,56.718 // कर्तुर्षा जन्मभे लग्ने ताभ्यामुपचये ऽपि वा । प्रवेशल्ग्ने स्यामृद्धिरन्यभेशोकनिःस्वता ॥ NarP_1,56.719 // दर्शनीय गृहं रम्यं विधिधैर्मङ्गलस्वनैः । कृत्वार्कं वामतो विद्वान्भृङ्गारं चाग्रतो विशेत् ॥ NarP_1,56.720 // वर्षाप्रवेशे शशिनि जलराशिगतेपि वा । केन्द्रगे वा शुक्लपक्षे चातिवृष्टिः शुभेक्षिते ॥ NarP_1,56.721 // अल्पवृष्टिः पापदृष्टे प्रावृट्काले ऽचिराद्भवेत् । चन्द्रश्चेद्धार्गवे सर्वमेवंविध गुणान्विते ॥ NarP_1,56.722 // प्रावृषीन्दुः सितात्सप्तराशिगः शुभवीक्षितः । मन्दात्र्रिकोणसप्तस्थो यदि वा वृद्धिकृद्भवेत् ॥ NarP_1,56.723 // सद्यो वृष्टिकरः शुक्रो यदा बुधसमीपगः । तयोर्ंमध्यगते भानौ भवेद्ष्टिविनाशनम् ॥ NarP_1,56.724 // मघादिपञ्चधिष्ण्यस्थः पूर्वे स्वातित्रये परे । प्रवर्षणं भृगुः कुर्याद्विपरीते न वर्षणम् ॥ NarP_1,56.725 // पुरतः पृष्टतो भानोर्ग्रहा यदि समीपगाः । तदा वृष्टिं प्रकुर्वन्ति न ते चेत्प्रतिलोमगाः ॥ NarP_1,56.726 // वामभागस्थितः शुक्रो वृष्टिकृच्चेत्तु याम्यगः । उदयास्तेषु वृष्टिः स्याद्भानोरार्द्राप्रवेशने ॥ NarP_1,56.727 // संध्ययोः सस्यवृद्धिः स्यात्सर्वसंपन्नृणान्निशि । स्तोकवृष्टिरनर्घः स्यादवृष्टिः सस्यसंपदः ॥ NarP_1,56.728 // आद्रोदयेग्रभिन्ना चद्भवेदिति न संशयः । चन्द्रेज्ये ज्ञेथ वा शुक्रे केन्द्रेन्बीतिर्विनश्यति ॥ NarP_1,56.729 // pÆrvëìhà गतो भानुर्जीमूतैः परिवेष्टितः । वर्षत्यार्द्रादिमृलान्तं प्रत्यक्षं प्रत्यहं तथा ॥ NarP_1,56.730 // वृष्टिश्चेत्पौष्णभें तस्माद्दशर्क्षेषु न वर्षति । सिंहे भिन्ने कुजो वृष्टिरभिन्ने कर्कटे तथा ॥ NarP_1,56.731 // कन्योदये प्रभिन्ने चेत्सर्वदा वृष्टिरुत्तम । अहिर्बुध्न्यं पूर्वशस्यं परशस्या च रेवती ॥ NarP_1,56.732 // भरणी सर्वसस्या च सर्वनाशाय चाश्विनी । गुरोः सप्तमरा तिस्थः प्रत्यग्गो भृगुजो यदा ॥ NarP_1,56.733 // तदातिवर्षणं भूरि प्रावृट्काले बलोज्झिते । आसप्तमर्क्षंशशिनः परिवेशगतोत्तरा ॥ NarP_1,56.734 // विद्युत्प्रपूर्णमण्डूकास्वनावृष्टिर्भवेत्तदा । यदाप्रत्यङ्नता मघाः खसप्तोपरि संस्थिताः ॥ NarP_1,56.735 // पतन्ति दक्षिणस्था येभवेद्वृष्टिस्तदाचिरात् । नखैर्लिखन्तोमार्जाराश्चावनिं लोहसंयुते ॥ NarP_1,56.736 // रथ्यायां सेतुबन्धाः स्युर्बालानां वृष्टिहेतवः । पिपीलिकाश्रेणयश्छिन्नाः खद्योता बहवस्तदा ॥ NarP_1,56.737 // द्रुमादिरोहः सर्पाणां प्रीतिर्दुर्वृष्टिसूचकाः । उदयास्तमये काले vivarïor'ketha वा शशी ॥ NarP_1,56.738 // मधुवर्णो ऽतिवायुश्चेदतिवृष्टिर्भवेत्तदा । प्राङ्मुखस्य तु कूर्मस्य नवाङ्गेषु धरामिमाम् ॥ NarP_1,56.739 // विभज्य नवधा खण्डे मण्डलानि प्रदक्षिणम् । अन्तर्वेदाश्च षाञ्चालस्तस्येदं नाभिमण्डलम् ॥ NarP_1,56.740 // प्राच्या मागधलाटोत्था देशास्तन्मुखमण्डलम् । स्त्रीकलिङ्गकिराताख्या देशास्तद्बाहुमण्डलम् ॥ NarP_1,56.741 // अवन्ती द्रविडा भिल्ला देशास्तत्पार्श्वमण्डलम् । गौडकैङ्कणशाल्वान्ध्रपौड्रस्तत्पादमण्डलम् ॥ NarP_1,56.742 // siædhukÃÓimahÃrëÂrasaurëÂrÃ÷ पुच्छमण्डलम् । पुलिन्दचीनयवनगुर्जराः पादमण्डलम् ॥ NarP_1,56.743 // कुरुकाश्मीरमाद्रेयमत्स्यास्तत्पार्श्वमण्डलम् । खसांगवङ्गबाह्लीकं कांबोजाः पाणिमण्डलम् ॥ NarP_1,56.744 // कृत्तिकादीनि धिष्ण्यानि त्रीणि त्रिणि क्रमान्न्यसेत् । नाभ्यादिषु नवाङ्गेषु पापैर्दुष्टं शुभैः शुभम् ॥ NarP_1,56.745 // देवता यत्र नृत्यन्ति पतन्ति प्रज्वलन्ति च । मुहू रुदन्ति गायन्ति प्रस्विद्यन्ति हसंति च ॥ NarP_1,56.746 // वमन्त्यग्निं तथा धूमं स्नेहं रक्तं पयो जलम् । अधोमुखाधितिष्टन्ति स्थानात्स्थानं व्रजन्ति च ॥ NarP_1,56.747 // एवमाद्या हि दृश्यन्ते विकाराः प्रतिमासु च । गन्धर्वनगरं चैव दिवा नक्षत्रदर्शनम् ॥ NarP_1,56.748 // महोत्कापतनं këÂat­ïaraktapravar«aïam / गान्धर्वं देहदिग्धूमं भूमिकंपं दिवा निशि ॥ NarP_1,56.749 // अनग्नौ च स्फुलिङ्गाश्च ज्वलनं च विनेन्धनम् । निशीन्द्रचापमण्डूकं शिखरे श्वेतवायसः ॥ NarP_1,56.750 // दृश्यन्ते विस्फुलिङ्गाश्च गोगजाश्वोष्ट्रगात्रतः । जन्तवो द्वित्रिशिरसो जायन्ते वापि योनिषु ॥ NarP_1,56.751 // प्रातः सूर्याश्चतसृषु ह्यर्दितायुगपद्रवेः । जम्बूकग्रामसंवासः केतूनां च प्रदर्शनम् ॥ NarP_1,56.752 // काकानामाकुलं रात्रौ कपोतानां दिवा यदि । अकाले पुष्पिता वृक्षा दृश्यन्ते फलिता यदि ॥ NarP_1,56.753 // कार्यं तच्छेदनं तत्र ततः शान्तिर्मनीषिभिः । एवमाद्या महोत्पाता बहवः स्थाननाशदा ॥ NarP_1,56.754 // केचिन्मृत्युप्रदाः केचिच्छत्रुभ्यश्च भयप्रदाः । मध्याद्भयं यशो मृत्युः क्षयः कीर्तिः सुखासुखम् ॥ NarP_1,56.755 // ऐस्वर्यं धनहानिं च मधुच्छन्नं च वाल्मिकम् । इत्यादिषु च सर्वेषूत्पातेषु द्विजसत्तम ॥ NarP_1,56.756 // शान्तिं कुर्यात्प्रयत्नेन कल्पोक्तविधिना शुभम् । इत्येतत्कथितं विप्र ज्यौतिषं ते समासतः ॥ NarP_1,56.757 // अतः परं प्रवक्ष्यामि च्छन्दः शास्त्रमनुत्तमम् ॥ NarP_1,56.758 // इति श्रीबृहन्न.pÆrva.बृहदुपाख्याने द्वितीयपादे षट्पञ्चाशत्तमो ऽध्यायः _____________________________________________________________ सनन्दन उवाच वैदिकं लौकिकं चापि छन्दो द्विविधमुच्यते । मात्रावर्णविभेदेन तच्चापि द्विविधं पुनः ॥ NarP_1,57.1 // मयौ रसौ तजौ भनौ गुरुर्लघुरपिद्विज । कारणं छन्दसि प्रोक्ताश्छन्दःशास्त्रविशारदैः ॥ NarP_1,57.2 // सर्वगो मगणः प्रोक्तो मुखलो यगणः स्मृतः । मध्यलो रगणश्वैव प्रान्त्यगः सगणो मतः ॥ NarP_1,57.3 // tagaïoæ'talaghu÷ ख्यातो मध्यगो जो भआदिगः । त्रिलघुर्नगणः प्रोक्तस्त्रिका वर्णगणा मुने ॥ NarP_1,57.4 // चतुर्लास्तु गणाः पञ्च प्रोक्ता आर्यादिसंमताः । संयोगश्च विसर्गश्चानुस्वारो लघुतः परः ॥ NarP_1,57.5 // लघोर्दीर्घत्वमाख्याति दीर्घो गो लो लघुर्मतः । पादश्चतुर्थभागः स्याद्विच्छेदोयतिरुच्यते ॥ NarP_1,57.6 // सममर्द्धसमं वृत्तं विषमं चापि नारद । तुल्यलक्षणतः पादचतुष्के सममुच्यते ॥ NarP_1,57.7 // आदित्रिके द्विचतुर्थे सममर्द्धसमं ततम् । लक्ष्म भिन्नं यस्य पादचतुष्के विषमं हि तत् ॥ NarP_1,57.8 // एकाक्षरात्समारभ्य वर्णैकैकस्य वृद्धितः । षड्विंशत्यक्षरं यावत्पादस्तावत्पृथक् पृथक् ॥ NarP_1,57.9 // तत्परं चण्डवृष्ट्यादिदण्डकाः परिकल्पिताः । त्रिभिः षड्भिः पदैर्गाथाः शृणु संज्ञा यथोत्तरम् ॥ NarP_1,57.10 // उक्तात्युक्ता तथा मध्या प्रतिष्टान्या सुपूर्विका । गायत्र्युष्णिगनुष्टष्टप्च बृहती पङ्क्तिरेव च ॥ NarP_1,57.11 // त्रिष्टुप्च जगती चैव तथातिजगती मता । शक्करी सातिपूर्वा च अष्ट्यत्यष्टी ततः स्मृते ॥ NarP_1,57.12 // धृतिश्च विधृतिश्चैव कृतिः प्रकृतिराकृतिः । विकृतिः संकृतिश्चैव तथातिकृतिरुत्कृतिः ॥ NarP_1,57.13 // इत्येताश्छन्दसां संज्ञाः प्रस्ताराद्भेदभागिकाः । पादे सर्वगुरौ पूर्वील्लघुं स्थाप्य गुरोरधः ॥ NarP_1,57.14 // यथोपरि तथा शेषमग्रे प्रारवन्न्यसेदपि । एष प्रस्तार उदितो यावत्सर्वलघुर्भवेत् ॥ NarP_1,57.15 // नष्टाङ्कार्द्धे समे लः स्याद्विपम् सैव सोर्द्धगः । उद्दिष्टे द्विगुणानाद्यादङ्गान्संमोल्य लस्थितान् ॥ NarP_1,57.16 // कृत्वा सेकान्वदैत्संख्यामिति प्राहुः पुराविदः । वणान्सेकान्वृत्तभवानुत्तराधरतः स्थितान् ॥ NarP_1,57.17 // एकादिक्रमतश्चैकानुपर्य्युपरि विन्यसेत् । उपान्त्यतो निवर्तेत त्यजन्नेकैकमूर्द्धतः ॥ NarP_1,57.18 // उपर्याद्याद्गुरोरेवमेकद्व्यादिलगक्रिया । लगक्रियाङ्कसंदोहे भवेत्संख्याविमिश्रिते ॥ NarP_1,57.19 // उद्दिष्टाङ्कसमाहारः सैको वा जनयेदिमाम् । संख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ॥ NarP_1,57.20 // इत्येतत्किञ्चिदाख्यातं लक्षणं छन्दसां नुने । प्रस्तारोक्तप्रभेदानां नामानांस्त्यं प्रगाहते ॥ NarP_1,57.21 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे सङ्क्षिप्तच्छन्दोवर्णनं नाम सप्तपञ्चाशत्तमो ऽध्यायः _____________________________________________________________ नारद उवाच अनूचानप्रसंगेन वेदाङ्गान्यखिलानि च । श्रुतानि त्वन्मुखांभोजात्समासव्यासयोगतः ॥ NarP_1,58.1 // शुकोत्पत्तिं समाचक्ष्व विस्तरेण महामते । सनन्दन उवाच मेरुशृङ्गे किल पुरा कर्णिकारवनायते ॥ NarP_1,58.2 // विजहार महोदेवो भौमैभूतगणैवृतः । शैलराजसुता चैव देवी तत्राभवत्पुरा ॥ NarP_1,58.3 // तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनः प्रभुः । योगेनात्मानमाविश्य योगधर्मपरायणः ॥ NarP_1,58.4 // धारयन्स तपस्तेपे पुत्रार्थं सुनिसंत्तमः । अग्नेर्भूमेस्तथा वायोरन्तरिक्षस्य चाभितः ॥ NarP_1,58.5 // वीर्येण संमतः पुत्रो मम भूयादिति स्म ह । संकल्पेनाथ सो ऽनेन दुष्प्रापमकगृतात्मभिः ॥ NarP_1,58.6 // वरयामास देवेशमास्थितस्तप उत्तमम् । अतिष्टन्मारुताहारः शतं किल समाः प्रभुः ॥ NarP_1,58.7 // आराधयन्महादेवं बहुरूपमुमापतिम् । तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा ॥ NarP_1,58.8 // लोकपालाश्च साध्याश्च vasubhiÓcëÂabhi÷ सह । आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ ॥ NarP_1,58.9 // विश्वा वसुश्च गन्धर्वः सिद्धाश्चाप्सरासांगणाः । तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् ॥ NarP_1,58.10 // धारयानः स्रजं भाति शारदीव निशाकरः । तस्निन् दिव्ये वने रम्ये देवदेवर्षिसंकुले ॥ NarP_1,58.11 // आस्थितः परमं योगं व्यासः पुत्रार्थमुद्यतः । न चास्य हीयते वर्णो न ग्लानिरुपजायते ॥ NarP_1,58.12 // त्रयाणामपिलोकानां तदद्भुतमिवाभवत् । जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः ॥ NarP_1,58.13 // प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः । एवं विधेन तपसा तस्य भक्त्या च नारद ॥ NarP_1,58.14 // महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् । उवाच चैनं भगवांस्त्र्यंबकः प्रहसन्निव ॥ NarP_1,58.15 // यथा ह्यग्नियथा वायुर्यथा भूमिर्यथा जलम् । यथा खे च तथा शुद्धो भविष्यति सुतस्तंव ॥ NarP_1,58.16 // तद्भावभागी तद्बुद्धिस्तदात्मा तदुपाश्रयः । तेजसा तस्य लोकांस्त्रीन्यशः प्राप्स्यति केवलम् ॥ NarP_1,58.17 // एवं लब्ध्वा वरं देवो व्यासः सत्यवतीसुतः । अरणिं त्वथ संगृह्य ममन्थाग्निचिकीर्षया ॥ NarP_1,58.18 // अथ रूपं परं विप्र बिभ्रतीं स्वेन तेजसा । घृताचीं नामाप्सरसं ददर्श भगवान्नृषिः ॥ NarP_1,58.19 // स तामप्सरसं दृष्ट्वा सहसा काममोहितः । अभवद्भगवान्व्यासो वने तस्मिन्मुनीश्वर ॥ NarP_1,58.20 // सा तु कृत्वा तदा व्यासं कामसंविग्नमानसम् । शुकीभूया महारम्या घृताची समुपागमत् ॥ NarP_1,58.21 // स तामप्सरसं दृष्ट्वा रूपेणान्येनसंवृताम् । स्मरराजेनानुगतः सर्वगात्रातिगेन ह ॥ NarP_1,58.22 // स तु महता निगृह्णन् हृच्छयं मुनिः । न शशाक नियन्तुं तं व्यासः प्रविसृतं मनः ॥ NarP_1,58.23 // bhÃvitväcaiva भाव्यस्य घृताच्या वपुषा । हृतम् यत्नान्नियच्छतश्चापि मुने एतञ्चिकीर्षया ॥ NarP_1,58.24 // अरण्यामेव सहसा तस्य शुक्रमवापतत् । शुक्रे निर्मथ्यमाने ऽस्यां शुको जज्ञे महातपाः ॥ NarP_1,58.25 // परमर्षिर्महायोगी अरणीगर्भसंभवः । यथैव हि समिद्धो ऽग्निर्भाति हव्यमुपात्तवान् ॥ NarP_1,58.26 // तथा रूपः शुको जज्ञे प्रज्वलन्निव तेजसा । बिभ्रञ्चित्रं च विप्रेन्द्र रूपवर्णमनुत्तमम् ॥ NarP_1,58.27 // तं गङ्गां सरितां श्रेष्ठां मेरुपृष्ठे स्वरूपिणीम् । अभ्येत्य स्नापयामास वारिणा स्वेन नारद ॥ NarP_1,58.28 // कृष्णाजिनं चान्तरिक्षाच्छुकार्थे भुव्यवापतत् । जगीयन्त च गन्धर्वा ननृतुञ्चाप्सरोगणाः ॥ NarP_1,58.29 // देवदुन्दुभयश्चैव प्रावाद्यन्त महास्वनाः । विश्वावसुश्च गन्धर्वस्तथा तुंबुरुनारदौ ॥ NarP_1,58.30 // हाहाहूहूश्च गन्धर्वौं तुष्टुवुः शुकसंभवम् । तत्र शक्रपुरोगाश्च लोकपालाः समागताः ॥ NarP_1,58.31 // देवा देवर्षथयश्चटैव तथा ब्रह्मर्षयो ऽपि च । दिव्यानि सर्वपुष्पाणि प्रववर्ष च मारुतः ॥ NarP_1,58.32 // जङ्गमं स्थावरं चैव प्रहृष्टमभवज्जगत् । तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः ॥ NarP_1,58.33 // जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा । तस्य देवेश्वरः शक्तो दिव्यमद्भुतदर्शनम् ॥ NarP_1,58.34 // ददौ कमण्डलुं प्रीत्या देवा वासांसि चाभितः । हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः ॥ NarP_1,58.35 // प्रदक्षिणमवर्तन्त ÓukÃÓcëÃÓca नारद । आरणे यस्तदा दिव्यं प्राप्य जन्म महामुनिः ॥ NarP_1,58.36 // तत्रैवोवास मेधावी व्रतचारी समाहितः । उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः ॥ NarP_1,58.37 // उपतस्थुर्मुनिश्रेष्ठं यथास्य पितरं तथा । बृहस्पतिं स वव्रे च vedavedÃÇgabhëyavit // NarP_1,58.38 // उपाध्यायं द्विजश्रेष्ठ धर्ममेवानुचिन्तयन् । सो ऽधीत्य वेदानखिलान्सरहस्यान्ससंग्रहान् ॥ NarP_1,58.39 // इतिहासं च कार्त्स्न्येन वेदशास्त्राणि चाभितः । गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः ॥ NarP_1,58.40 // उग्रं तपः समारेभे ब्रह्मचारी समाहिताः । देवतानामृषीणां च बाल्ये ऽपि सुमहातपाः ॥ NarP_1,58.41 // संमत्रणीयो जन्यश्च ज्ञानेन तपसा तथा । न त्वस्य रमते बुद्धि राश्रमेषु मुनीश्वर ॥ NarP_1,58.42 // त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः । स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात् ॥ NarP_1,58.43 // प्राहाभिवाद्य च तदा Óreyor'thÅ विनयान्वितः । मोक्षधर्मेषु कुशलो भगवान् प्रब्रवीतु मे ॥ NarP_1,58.44 // यथैव मनसः शान्तिः परमा संभवेन्मुने । शृत्वा पुत्रस्य वचनं परमर्षिरुवाच तम् ॥ NarP_1,58.45 // अधीष्व मोक्षशास्त्रं वै धर्मांश्च विविधानपि । पितुर्निदेशाज्जग्राह शुको ब्रह्मविदां वरः ॥ NarP_1,58.46 // योगशास्त्रं च निखिलं कापिलं चैव नारद । शतं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम् ॥ NarP_1,58.47 // मेने पुत्रं यथा व्यासो मोक्षशास्त्रविशारदम् । उवाच गच्छेति तदा जनकं मिथिलेश्वरम् ॥ NarP_1,58.48 // स ते वक्ष्यति मोक्षार्थं निखिलेन नराधिपः । पितुर्नियोगादगमज्जनकं मेथखिलं नृपम् ॥ NarP_1,58.49 // प्रष्टुं धर्मस्य निष्टां वै मोक्षस्य च परायणम् । उक्तश्च मानुषेण त्वं तथा गच्छेत्यविस्मितः ॥ NarP_1,58.50 // न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै । आर्जवेनैव गन्तव्यं न सुखाय क्षणात्त्वया ॥ NarP_1,58.51 // न द्रष्टव्या विशेषा हि विशेषा हि प्रसंगिनः । अहॄङ्कारो न कर्तव्यो याज्ये तस्मिन्नराधिपे ॥ NarP_1,58.52 // स्थातव्यं वसथे तस्य स ते छेत्स्यति संशयम् । स धर्मकुशलो राजा मोक्षशास्त्रविशारदः ॥ NarP_1,58.53 // यथा यथा च ते ब्रूयात्तत्कार्यमविशङ्कया । एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः ॥ NarP_1,58.54 // पभ्द्यां शक्तोन्तरिक्षेण क्रान्तुं भूमिं ससागराम् । सगिरीं श्चाप्यतिक्रम्य भारतं वर्षमासदत् ॥ NarP_1,58.55 // स देशान्विविधान्स्फीतानतिक्रम्य महामुनिः । विदेहान्वै समासाद्य जनकेन समागमत् ॥ NarP_1,58.56 // राजद्वारं समासाद्य द्वारपालैर्निवारितः //ट तस्थौ तत्र महायोगी क्षुत्पिपासादिवर्जितः ॥ NarP_1,58.57 // आतपे ग्लानिरहितो ध्यानयुक्तश्च नारद । तेषां तु द्वारपालानामेकस्तत्र व्यवस्थितः ॥ NarP_1,58.58 // मध्यङ्गतमिवादित्यं दृष्ट्वा शुकमवस्थितम् । जूजयित्वा यथान्यायमभिवाद्य k­täjali÷ ॥ NarP_1,58.59 // प्रावेशयत्ततः कक्षआं द्वितीयां राजवेश्मनः । तत्रान्तःपुरसंबद्धं महच्चैत्रग्थोपमम् ॥ NarP_1,58.60 // suvibhaktajalÃkrŬaæ रम्यं पुष्पितपादपम् । दर्शयित्वासने स्थाप्य राजानं च व्यजिज्ञपत् ॥ NarP_1,58.61 // श्रुत्वा राजा शुकं प्राप्तं वारस्त्रीः स न्ययुङ्क्त च । सेवायै तस्य भावस्य ज्ञानाय मुनिसतम ॥ NarP_1,58.62 // तं चारुकेश्यः शुश्रेण्यस्तरुण्यः प्रियदर्शनाः । sÆk«maraktÃæbaradharÃstaptakäcanabhÆ«aïÃ÷ // NarP_1,58.63 // संलापालापकुशाला भावज्ञाः सर्वकोविदाः । परं पञ्चाशतस्तस्य पाद्यादीनि व्यकल्पयन् ॥ NarP_1,58.64 // देश कालोपपन्नेन साध्वन्नेनाप्यतर्पयन् । तस्य भुक्तवतस्तात तास्ततः पुरकाननम् ॥ NarP_1,58.65 // सुरम्यं दर्शयामासुरेकैकत्वेन नारद । krŬantyaÓca हसंत्यश्च गायन्त्यश्चैव ताः शुकम् ॥ NarP_1,58.66 // उदारसत्वं सत्वज्ञाःसर्वाः पर्य्यचरंस्तदा । आरणेयस्तु शुद्धात्मा जितक्रोधो जितेन्द्रियः ॥ NarP_1,58.67 // ध्यानस्थ एव सततं न हृष्यति न कुप्यति । पादशौचं तु कृत्वा वै शुकः संध्यामुपास्य च ॥ NarP_1,58.68 // निषसादासने पुण्ये तमेवार्थं व्यचिन्तयत् । पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः ॥ NarP_1,58.69 // मध्यरात्रे यथान्याय्यं निद्रामाहारयत्प्रभुः । ततः प्रातः समुत्थाय कृत्वा शौचमनन्तरम् ॥ NarP_1,58.70 // स्त्रीभिः परिवृत्तो धीमान्ध्यानमेवान्वपद्यत । अनेन विधिना तत्र तदहःशेषमप्युत ॥ NarP_1,58.71 // तां च रात्रिं नृपकुले वर्तयामास नारद ॥ NarP_1,58.72 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयभागे शुकप्रलोभनं nÃmëÂa¤cÃÓattamo ऽध्यायः _____________________________________________________________ सनन्दन उवाच ततः स राजा सहितो मन्त्रिभिर्द्विजसत्तम । पुरः पुरोहितं कृत्वा सर्वाण्यन्तः पुराणि च ॥ NarP_1,59.1 // शिरसा चार्ध्यमादाय गुरुपुत्रं समभ्यगात् । महदासनमादाय सर्वरत्नविभूषितम् ॥ NarP_1,59.2 // प्रददौ गुरुपुत्राय शुकाय परमोचितम् । तत्रोपविष्टं तं कार्ष्णिशास्त्रदृष्टेन कर्मणा ॥ NarP_1,59.3 // पाद्यं निवेद्य प्रथमं सार्घ्यं गां च न्यवेदयत् । स च तांमन्त्रतः पूजां प्रतिगृह्य द्विजोत्तमः ॥ NarP_1,59.4 // पर्यपृच्छन्महातेजाराज्ञः कुशलमव्ययम् । उदारसत्त्वाभिजनो राजापि गुरुसूनवे ॥ NarP_1,59.5 // आवेद्य कुशलं भूमौ निषसाद तदाज्ञया । सो ऽपि वैयासकिं भूयः पृष्ट्वा कुशलमव्ययम् । किमागमनिमित्येव पर्यपृच्छद्विधानवित् ॥ NarP_1,59.6 // शुक उवाच पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः । विदेहराजोह्याद्योमे जनको नाम विश्रुतः ॥ NarP_1,59.7 // तत्र त्वं गच्छ तूर्णं वै स ते हृदयसंशयम् । प्रवृत्तौ च निवृत्तौ च सर्वं छेत्स्यत्यसंशयम् ॥ NarP_1,59.8 // सो ऽहं पितुर्नियोगात्त्वा मुपप्रष्टुमिहागतः । तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि ॥ NarP_1,59.9 // किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः । कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा ॥ NarP_1,59.10 // जनक उवाच यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छुणु । कृतोपनयनस्तात भवेद्वेदपरायणः ॥ NarP_1,59.11 // तपसा गुरुवृत्त्या च ब्रह्मचर्येण चान्वितः । देवतानां पितॄणां च ह्यतृष्णश्चानसूयकः ॥ NarP_1,59.12 // वेदानधीत्य नियतो दक्षिणामपवर्त्य च । अभ्यनुज्ञामनुप्राप्य समावर्तेत वै द्विजः ॥ NarP_1,59.13 // समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत् । अनसूयुर्यथान्यायमाहिताग्निरनादृते ॥ NarP_1,59.14 // उत्पाद्य पुत्रपौत्रांश्च वन्याश्रमपदे वसेत् । तानेवाग्नीन्यथान्यायं पूजयन्नतिथिप्रियः ॥ NarP_1,59.15 // सर्वानग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् । निर्द्वन्द्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत् ॥ NarP_1,59.16 // शुक उवाच उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शश्वते । न विना गुरुसंवासाज्ज्ञानस्याधिगमः स्मृतः ॥ NarP_1,59.17 // किमवश्यं तु वस्तव्यमाश्रमेषु न वा नृप । एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति ॥ NarP_1,59.18 // जनक उवाच न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत् /. न विना गुरुसंबधाज्ज्ञानस्याधिगमस्तथा ॥ NarP_1,59.19 // आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते । विज्ञाय कृतकृत्यस्तु तीर्णस्तत्रोभयं त्यजेत् ॥ NarP_1,59.20 // अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् । कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते ॥ NarP_1,59.21 // भावितैः कारणैश्चार्यं बहुसंसारयोनिषु । आसादयति शुद्धात्मा मोक्षं हि प्रथमाश्रमे ॥ NarP_1,59.22 // तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः । त्रिधाश्रमेषु कोन्वर्थो भवेत्परमभीप्सतः ॥ NarP_1,59.23 // राजसांस्तामसांश्चैव नित्यं दोषान्विसर्जयेत । सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना ॥ NarP_1,59.24 // सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । संपश्यन्नैव लिप्येत जले वारिचरगो यथा ॥ NarP_1,59.25 // पक्षीवत्पवनाद्वर्ध्वममुत्रानुन्त्यश्नुते । विहाय देहं निर्मुक्तो निर्द्वन्द्वः शुभसंगतः ॥ NarP_1,59.26 // अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना । धार्यते या द्विजैस्तात मोक्षशास्त्रविशारदैः ॥ NarP_1,59.27 // ज्योतिश्चात्मनि नान्यत्र रत्नं तत्रैव चैव तत् । स्वयं च शक्यं तद्द्रष्टुं सुसमाहितर्चतसा ॥ NarP_1,59.28 // न बिभेति परो यस्मान्न बिभेति पराच्च यः । यश्च नेच्छति न द्वेष्टि ब्रह्म संपद्यते स तु ॥ NarP_1,59.29 // यदा भावं न कुरुते सर्वभूतेषु पापकम् । पूर्वैराचरितो धर्मश्चतुराश्रमसंज्ञकः ॥ NarP_1,59.30 // अनेन क्रमयोगेन बहुजातिसुकर्मणाम् । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ NarP_1,59.31 // र्सुयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम् । त्यक्त्व कामं च लोभं च ततो ब्रह्मत्वमश्नुते ॥ NarP_1,59.32 // यदा श्राव्ये च दृश्ये च सर्वभूतेषु चाव्ययम् । समो भवति निर्द्वुद्वो ब्रह्म संपद्यते तदा ॥ NarP_1,59.33 // यदा स्तुति च र्निदां च समत्वेन च पश्यति । käcanaæ चायसं चैव सुखदुःखे तथैव च ॥ NarP_1,59.34 // शीतमुष्णं तथैवार्थमनर्न्थं प्रियमप्रियम् । जीवितं मरणं चैव ब्रह्म संपद्यते तदा ॥ NarP_1,59.35 // प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः । तर्थेद्रियाणि मनसा संयन्तव्यानि भिक्षुणा ॥ NarP_1,59.36 // तमः परिगतं वेश्य यथा दीपेन दृश्यते । तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ॥ NarP_1,59.37 // एतत्सर्वं प्रपश्यामि त्वयि बुद्धिमतांवर । यञ्चान्यदपि वेत्तव्यं तत्त्वतो वेत्ति तद्भवान् ॥ NarP_1,59.38 // ब्रह्मर्षे विदितश्वासि विषयान्तमुपागतः । गुरोश्चैव प्रसादेन तव चैवोपशिक्षया ॥ NarP_1,59.39 // तस्य चैव प्रसादेन प्रादुर्भूतं महामुनेः । ज्ञानं दिव्यं समादीप्तं तेनासि विदितो विदितो मम ॥ NarP_1,59.40 // अर्धिकं तव विज्ञानमधि कावगतिस्तव । अधिकं च तवैश्वर्यं तञ्च त्वं नावबुध्यसे ॥ NarP_1,59.41 // बाल्याद्वा संशयाद्वापि भयाद्वापि विमेषजात् । उत्पन्ने चापि विज्ञा ने नाधिगच्छन्ति ताङ्गतिम् ॥ NarP_1,59.42 // व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयाः । विमुच्य हृदयग्रन्थीनार्तिमासादयन्ति ताम् ॥ NarP_1,59.43 // मवांश्चोत्पन्नविज्ञानः स्थिरबगुद्धिरलोलुपः । व्यवसायादृते ब्रह्मन्नासादयति तत्पदम् ॥ NarP_1,59.44 // नास्ति ते सुखदुःखेषु विशेषो नास्ति वस्तुषु । नौत्सुक्यं नृत्यगीतेषु न राग उपजायते ॥ NarP_1,59.45 // न बन्धुषु निबन्धस्ते न भयेष्वस्ति ते भयम् । पश्यामित्वां महाभाग तुल्यनिन्दात्मसंस्तुतिम् ॥ NarP_1,59.46 // अहं च त्वानुपश्यामि ये चान्ये ऽपि मनीषिणः । आस्थितं परमं मार्गे अक्षयं चाप्यनामयम् ॥ NarP_1,59.47 // यत्फलं ब्राह्मणस्येह मोक्षार्थश्चापदात्मकः । तस्मिन्वै वर्तसे विप्रकिमन्यत्परिपृच्छसि ॥ NarP_1,59.48 // सनन्दन उवाच एतच्छुत्वा तु वचनं कतात्मा कृतनिश्चयः । आत्मनात्मानमास्थाय दृष्ट्वा चात्मानमात्मना ॥ NarP_1,59.49 // कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्मुखः । शैशिरं गिरिमासाद्य पाराशर्यं ददर्श च ॥ NarP_1,59.50 // शिष्यानध्यापयन्तं च पैलादीन्वेदसंहिताः । आरर्णेयो विशुद्धात्मा दिवाकरसमप्रभः ॥ NarP_1,59.51 // पितुर्जग्राह पादौ चज सादरं हृष्टमानसः । ततो निवेदयामास पितुः सर्वमुदारधीः ॥ NarP_1,59.52 // शुको जनकराजेन संवादं मोक्षसाधनम् । तच्छत्वा वेदकर्तासौ प्रहृष्टेनान्तरात्मना ॥ NarP_1,59.53 // समालिङ्ग्य सुतं व्यासः स्वपार्श्वस्थं चकार च ॥ NarP_1,59.54 // ततः पैलादयो विप्रा वेदान् व्यासादधीत्य च । शैलशृङ्गाद्भुवं प्राप्ता याजनाध्यापने रताः ॥ NarP_1,59.55 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने एकोनषष्टितमो ऽध्यायः _____________________________________________________________ सनदन उवाच अवतीर्णेषु विप्रेषु यासः पुत्रसहायवान् । तूर्ष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत् ॥ NarP_1,60.1 // तमुवाचाशरी री वाक् व्यासं पुत्रसमन्वितम् । भो भो महर्षे बासिष्ठ ब्रह्मघोषो न वर्तते ॥ NarP_1,60.2 // एको ध्यानपरस्तूष्णी किमाःसे चिन्तयन्निव । ब्रह्मघोषैर्विरहितः पर्वतो ऽयं न शोभते ॥ NarP_1,60.3 // तस्मादधीष्व भगवन्सार्द्ध पुत्रेण धीमता । वेदान्वेदविदा चैव सुप्रसन्नमनाः सदा ॥ NarP_1,60.4 // तच्छुत्वा वचनं व्यासो नभोवाणीसमीरितम् । शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् ॥ NarP_1,60.5 // तयोरभ्यसतोरेवं बहुकालं द्विजोत्तम । वातो ऽतिमात्रं प्रववौ समुद्रानिलवीजितः ॥ NarP_1,60.6 // ततो ऽनध्याय इति तं व्यासः पुत्रमवारयत् । शुको वारितमात्रस्तु कौतूहलसमन्वितः ॥ NarP_1,60.7 // अपृच्छत्पितरं तत्र कुतो वायुरभूदयम् । आख्यातुमर्हति भवान्सर्वं वायोर्विचैष्टितम् ॥ NarP_1,60.8 // शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः । anadhyÃyanimitta'sminnidaæ वचनं मब्रवीत् ॥ NarP_1,60.9 // दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निश्चलं मनः । तमसा रजसा चापि त्यक्तः सत्ये व्यवस्थितः ॥ NarP_1,60.10 // तस्यात्मनि स्वयं वेदान्बुद्ध्वा समनुचिन्तय । देवयानचरो विष्णोः पितृयानश्च तामसः ॥ NarP_1,60.11 // द्वावेतौ प्रत्ययं यातौ दिवं चाधश्च गच्छतः । पिथिव्यामन्तरिक्षे च यतः संयान्ति वायवः ॥ NarP_1,60.12 // सप्त ते वायुमार्गा वै तान्निबोधानुपूर्वशः । तत्र देवगणाः साध्याः समभूवन्महाबलाः ॥ NarP_1,60.13 // तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः । उदानस्तस्य पुत्रो ऽभूव्द्यानस्तस्याभवत्सुतः ॥ NarP_1,60.14 // अपानश्च ततो जज्ञे प्राणश्चापि ततः परम् । अनपत्यो ऽभवत्प्राणो दुर्द्धर्षः शत्रुमर्दनः ॥ NarP_1,60.15 // पृथर्क्क्ंमाणि तेषां तु प्रवक्ष्यामि यथा तथा । प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक् ॥ NarP_1,60.16 // prÅïanäcaiva सर्वेषां प्राण इत्यभिधीयते । प्रेषयत्यभ्रसंघातान्धूमजांश्चोष्मजांस्तथा ॥ NarP_1,60.17 // प्रथमः प्रथमे मार्गे प्रवहो नाम सो ऽनिलः । अंबरे स्नेहमात्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः ॥ NarP_1,60.18 // आवहो नाम सो ऽभ्येति द्वितीयः श्वसनो नदन् । उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः ॥ NarP_1,60.19 // अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः । यश्चतुर्भ्यः समुद्रेभ्यो वायुर्द्धारयते जलम् ॥ NarP_1,60.20 // उद्धृत्य ददते चापो जीमूतेभ्यो वने ऽनिलः । यो ऽद्धिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छती ॥ NarP_1,60.21 // उद्वहो नाम बंहिष्ठस्तृतीयः स सदागतिः । संनीयमाना बहुधा येन नीला महाघनाः ॥ NarP_1,60.22 // वर्षमोक्षकृतारंभास्ते भवन्ति घनाघनाः । यो ऽसौ वहति देवानां विमानानि विहायसा ॥ NarP_1,60.23 // चतुर्थः संवहो नाम वायुः स गिरिमर्दनः । येन वेगवता रुग्णाः क्रियन्ते तरुजा रसाः ॥ NarP_1,60.24 // पञ्चमः स महावेगो विवहो नाम मारुतः । यस्मिन्परिप्लवे दिव्या वहॄन्त्यापो विहायसा ॥ NarP_1,60.25 // पुण्यं चाकाशगङ्गायास्तोयं तिष्टति तिष्टति । दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः ॥ NarP_1,60.26 // योनिरंशुसहस्रस्य येन याति वसुंधराम् । यस्मादाप्यायते सोमो निधिर्दिव्यो ऽमृतस्य च ॥ NarP_1,60.27 // षष्ठः परिवहो नाम स वायुर्जीवतां वरः । सर्वप्राणभृतां प्राणार्न्यो ऽतकाले निरस्यति ॥ NarP_1,60.28 // यस्य धर्मे ऽनुवर्तेते मृत्युवेवस्वतावुभौ । सम्यगन्वीक्षता बुद्ध्या शान्तयाध्यात्मनित्यया ॥ NarP_1,60.29 // ध्यानाभ्यासाभिरामाणां यो ऽमृतत्वाय कल्पते । यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे ॥ NarP_1,60.30 // दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः । येन वृष्ट्या पराभूतस्तोयान्येन निवर्तते ॥ NarP_1,60.31 // परीवहो नाम वरो वायुः स दुरतिक्रमः । एवमेते दितेः पुत्रा मरुतः परमाद्भुताः ॥ NarP_1,60.32 // अनारमन्तः सर्वाङ्गाः सर्वचारिणः । एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः ॥ NarP_1,60.33 // कंपितः सहसा तेन पवमानेन वायुना । विष्णोर्निःश्वासवातो ऽयं यदा वेगसमीरितः ॥ NarP_1,60.34 // सहसोदीर्यते तात जगत्प्रव्यथते तदा । तस्माद्ब्रह्मविदो ब्रह्म न पठन्त्यतिवायुतः ॥ NarP_1,60.35 // वायोर्वायुभयं ह्युक्तं ब्रह्म tatpŬitaæ भवेत् । एतावदुक्त्वा वचनं पराशरसुतः प्रभुः ॥ NarP_1,60.36 // उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामगात्तदा । ततो व्यासे गते स्नातुं शुको ब्रह्मविदां वरः ॥ NarP_1,60.37 // स्वाध्यायमकरोद्ब्रह्मन्वेदवेदाङ्गपारगः । तत्र स्वाध्यायसंसक्तं शुकं व्याससुतं मुने ॥ NarP_1,60.38 // सनत्कुमारो भगवानेकान्ते समुपागतः । उत्थाय सत्कृतस्तेन ब्रह्मपुत्रो हि कार्ष्णिना ॥ NarP_1,60.39 // ततः प्रोवाच विप्रेन्द्र शुकं विदां वरः । किं करोषि महाभाग व्यासपुत्र महाद्युते ॥ NarP_1,60.40 // शुक उवाच स्वाध्याये संप्रवृत्तो ऽहं ब्रह्मपुत्राधुना स्थितः । त्वद्दर्शनमनुप्राप्तः केनापि सुकृतेन च ॥ NarP_1,60.41 // किञ्चित्त्वां प्रष्टुमिच्छामि तत्त्वं मोक्षार्थसाधनम् । तद्वदस्व महाभाग यथा त ज्ज्ञानमाप्नुयाम् ॥ NarP_1,60.42 // सनत्कुमार उवाच नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः । नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥ NarP_1,60.43 // निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता । सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम् ॥ NarP_1,60.44 // मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति । नालं स दुःखमोक्षाय संगो वै दुःखलक्षणः ॥ NarP_1,60.45 // सक्तस्य बुद्धर्भवति मोहजालविवर्द्धिनी । मोहजालावृतो दुःखमिहामुत्र तथाश्नुते ॥ NarP_1,60.46 // सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः । कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ ॥ NarP_1,60.47 // नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेञ्च मत्सरात् । विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ॥ NarP_1,60.48 // आनृशंस्यं परो धर्मः क्षमा च परमं बलम् । आत्मज्ञानं परं ज्ञानं सत्यं हि परमं हितम् ॥ NarP_1,60.49 // येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः । इन्द्रियैरिन्द्रियार्थेभ्यश्चरत्यात्मवशैरिह ॥ NarP_1,60.50 // असज्जमानः शान्तात्मा निर्विकारः समाहितः । आत्मभूतैरतद्भूतः सह चैव विनैव च ॥ NarP_1,60.51 // स विमुक्तः परं श्रेयो न चिरेणाधिगच्छति । adarÓanamasaæsparÓastathaivÃbhëÃïaæ सदा ॥ NarP_1,60.52 // यस्य भूतैः सह मुने स श्रेयो विन्दते महत् । न हिंस्यात्सर्वभूतानि भूतैर्मैत्रायणश्चरेत् ॥ NarP_1,60.53 // नेदं जन्म समासाद्य वैरं कुर्वीत केन चित् । आकिञ्चन्यं सुसंतोषो निराशिष्ट्वमचापलम् ॥ NarP_1,60.54 // एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः । परिग्रहं परित्यज्य भव तातजितेन्द्रियः ॥ NarP_1,60.55 // अशोकं स्थानमातिष्ट इह चामुत्र चाभयम् । निराशिषो न शोचन्ति त्यजेदाशिषमात्मनः ॥ NarP_1,60.56 // परित्यज्याशिषं सौम्य दुःखग्रामाद्विमोक्ष्यसे । तपरोनित्येन दान्तेन मुनिना संयतात्मना ॥ NarP_1,60.57 // अजितं जेतुकामेन भाव्यं संगेष्वसंगिना । गुणसंगेष्वेष्वनासक्त एकचर्या रतः सदा ॥ NarP_1,60.58 // ब्राह्मणो न चिरादेव सुखमायात्यनुत्तमम् । द्वन्द्वारामेषु भूतेषु वराको रमते मुनिः ॥ NarP_1,60.59 // किञ्चिन्प्रज्ञानतृप्तो ऽसौ ज्ञानतृप्तो न शोचति । शुभैर्लभेत देवत्वं व्यामिश्रैर्जन्म मानुषम् ॥ NarP_1,60.60 // अशुभैश्चाप्यधो जन्म कर्मभिर्लभते ऽवशः । तत्र मृत्युजरादुःखैः सततं समभिद्रुतम् ॥ NarP_1,60.61 // संसारं पश्यते जन्तुस्तत्कथं नावबुध्से । अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः ॥ NarP_1,60.62 // अनर्थे वार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे । संवेष्ट्यमानं बहुभिर्मोहतन्तुभिरात्मजैः ॥ NarP_1,60.63 // कोशकारवदात्मानं वेष्टितो नावबुध्यसे । अलं परिग्रहेणेह दोषवान् हि परिग्रहः ॥ NarP_1,60.64 // कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् । पुत्रदारकुटुंबेषु सक्ताः सीदन्ति जन्तवः ॥ NarP_1,60.65 // सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव । मोहजालसमाकृष्टान्पश्यजन्तून्सुदुःखितान् ॥ NarP_1,60.66 // कुटुंबं पुत्रदारं च शरीरं द्रव्यसंचयम् । पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृते ॥ NarP_1,60.67 // यदा सर्वं परित्यज्य गन्तव्यमवशेन वै । अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्टसि ॥ NarP_1,60.68 // अविश्रान्तमनालंबमपाथेयमदैशिकम् । तमः कर्त्तारमध्वानं कथमेको गमिष्यसि ॥ NarP_1,60.69 // नहि त्वां प्रस्थितं कश्चित्पृष्टतो ऽनुगमिष्यति । सुकृतं दुष्कृतं च त्वां गच्छन्तमनुयास्यतः ॥ NarP_1,60.70 // विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम् । अर्थार्थमनुशीर्यन्ते सिद्धार्थस्तु विमुच्यते ॥ NarP_1,60.71 // निबन्धिनी रज्जुरेषा या ग्रामे वसतो रतिः । छित्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ NarP_1,60.72 // तुल्यजातिवयोरूपान् हृतान्पस्यसि मृत्युना । न च नामास्ति निर्वेदो लोहं हि हृदयं तव ॥ NarP_1,60.73 // रूपकूलां मनः स्रोतां स्पर्शद्वीपां रसावहाम् । गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरारुहाम् ॥ NarP_1,60.74 // क्षमारित्रां सत्यमयीं धर्मस्थैर्यकराकराम् । त्यागवाताध्वगां शीघ्रां बुद्धिनावं नदीं तरेत् ॥ NarP_1,60.75 // त्यक्त्वा धर्ममधर्मं च ह्युभे सत्यानृते त्यज । त्यज धर्ममसंकल्पादधर्मं चाप्यहिंसया ॥ NarP_1,60.76 // उभे सत्यानृते बुद्धिं परमनिश्चयात् । अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ॥ NarP_1,60.77 // धर्मावनद्धं दुर्गन्धिं पूर्णं मूत्रपुरीषयोः । जराशोकसमाविष्टं रोगायतनमस्थिरम् ॥ NarP_1,60.78 // रजस्वलमनित्यं च भूतावासं समुत्सृज । इदं विश्वं जगत्सर्वमजगञ्चापि यद्भवेत् ॥ NarP_1,60.79 // महाभूतात्मकं सर्वमस्माद्यत्परमाणुमत् । इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस्तथा ॥ NarP_1,60.80 // इत्येष सप्तदशको राशिख्यक्तसंज्ञकः । सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि हितम् ॥ NarP_1,60.81 // पञ्चविंशक इत्येष व्यक्ताव्यक्तमयो गणः । एतैः सर्वैः समायुक्तमनित्यमभिधीयते ॥ NarP_1,60.82 // त्रिवर्गो ऽत्र सुखं दुःख जीवितं मरणं तथा । य इदं वेद तत्त्वेन सस वेद प्रभवाप्ययौ ॥ NarP_1,60.83 // इन्द्रियैर्गृह्यते यद्यत्तद्व्यक्तमभिधीयते । अव्यक्तमथ तज्ज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥ NarP_1,60.84 // इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते । लोके विहितमात्मानं लोकं चात्मनि पश्यति ॥ NarP_1,60.85 // परावरदृशः शक्तिर्ज्ञानवेलां न पश्यति । पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ॥ NarP_1,60.86 // ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते । ज्ञानेन विविधात्क्लेशान्न निवृत्तिश्च देहजात् ॥ NarP_1,60.87 // लोकबुद्धिप्रकाशेन लोकमार्गो न रिष्यति । अनादिनिधनं जन्तुमात्मनि स्थितमव्ययम् ॥ NarP_1,60.88 // akartÃramamƬhaæ च भगवानाह तीर्तवित् । यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः ॥ NarP_1,60.89 // स्वदुःखप्रतिघातार्थं हॄन्ति जन्तुरनेकधा । ततः कर्म समादत्ते पुनरन्यन्नवं बहु ॥ NarP_1,60.90 // तप्यते ऽथ पुनस्तेन भुक्त्वापथ्यमिवातुरः । अजस्रमेव मोहान्तो दुःखेषु सुखसंज्ञितः ॥ NarP_1,60.91 // वध्यते तप्यते चैव भयवत्यर्मभिः सदा । ततो निवृत्तो बन्धात्स्वात्कर्मणामुदयादिह ॥ NarP_1,60.92 // परिभ्रमति संसारे चक्रवद्बाहुवर्जितः । संयमेन च संबन्धान्निवृत्त्या तपसो बलात् ॥ NarP_1,60.93 // सम्प्राप्ता बहवः सिद्धिं अव्याबाधां सुखोदयाम् ॥ NarP_1,60.94 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने षष्टितमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम् । निशम्य लभ्यते बुद्धिर्लब्धायां सुखमेधते ॥ NarP_1,61.1 // हर्षस्थानसहस्राणि शोकस्थानशतानि च । दिवसे दिवसे mƬhamÃviÓanti न पण्डितम् ॥ NarP_1,61.2 // अनिष्टसंप्रंयोगाश्च विप्रयोगात्प्रियस्य च । मनुष्या मानसैर्दुःखैर्युज्यन्ते ये ऽल्पबुद्धयः ॥ NarP_1,61.3 // द्रव्येषु समतीतेषु ये गुणास्तेन्न चिन्दयेत् । ताननाद्रियमाणश्च स्नेहबन्धाद्विमुच्यते ॥ NarP_1,61.4 // दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्त्तते । अनिष्टबुद्धितां यच्छेत्ततः क्षिप्रं विराजते ॥ NarP_1,61.5 // नार्थो न धर्मो न यशो यो ऽतीतमनुशोचति । अस्याभावेन युज्येतं तञ्चास्य तु निवर्तते ॥ NarP_1,61.6 // गुणैर्भूतानि युज्यन्ते तथैव च न युज्यते । सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥ NarP_1,61.7 // मृतं वा यदि वा नष्टं यो ऽतीतमनुशोचति । दुःखेन लभते दुःखं महानर्थे प्रपद्यते ॥ NarP_1,61.8 // दुःखोपघाते शारीरे मानसे चाप्युपस्थिते । यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुर्चितयेत् ॥ NarP_1,61.9 // भैषज्यमेतद्दःखस्य यदेतन्नानुचिन्तयेत् । चिन्त्यमानं हि न व्येति भूयश्चाभिप्रवर्द्धते ॥ NarP_1,61.10 // प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः । एतद्विज्ञाय सामर्थ्यं न वान्यैः समतामियात् ॥ NarP_1,61.11 // अनित्यं जीवितं रूपं यौवनं द्रव्यसञ्चयः । आरोग्यं प्रियसंवासं न मृध्येत्पण्डितः क्वचित् ॥ NarP_1,61.12 // नाज्ञानप्रभवं दुःखमेकं शोचितुमर्हति । अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ॥ NarP_1,61.13 // सुखात्प्रियतरं दुःखं जीविते नात्र संशयः । जरामरणदुःखेभ्यः प्रियमात्मानमुद्धरेत् ॥ NarP_1,61.14 // भजन्ति हि शारीराणि रोगाः शरीरमानसाः । सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ॥ NarP_1,61.15 // व्याधितस्य चिकित्साभिस्त्रस्यतो जीवितैषिणः । आमयस्य विनाशाय शरीरमनुकृष्यते ॥ NarP_1,61.16 // स्रंसंति न निवर्तन्ते स्रोतांसि सरितामिव । आयुरादाय मर्त्यानां रात्र्यहानि पुनःपुनः ॥ NarP_1,61.17 // अपयन्त्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः । जातं मर्त्यं जरयति निमिषं नावतिष्टते ॥ NarP_1,61.18 // सुखदुःखाभिभूतानामजरो जरयत्यसून् । आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥ NarP_1,61.19 // अदृष्टपूर्वानादाय भावानपरिशङ्कितान् । इष्टानिष्टा मनुष्याणां मतं गच्छन्ति रात्रयः ॥ NarP_1,61.20 // यो यदिच्छेद्यथाकामं कामानां तत्तदाप्नुयात् । यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् ॥ NarP_1,61.21 // संयताश्चैव तक्षाश्च मतिमन्तश्च मानवाः । दृश्यन्ते निष्फलाः संतः प्रहीनाश्च स्वकर्मभिः ॥ NarP_1,61.22 // अपरे निष्फलाः सन्तो निर्गुणाः पुरुषाधमाः । आशाभिरण्यसंयुक्ता दृश्यन्ते सर्वकामिनः ॥ NarP_1,61.23 // भूतानामपरः कश्चिद्धिंसायां सततोत्थितः । वञ्चनायां च लोकेषु ससुखेष्वेव जीयते ॥ NarP_1,61.24 // अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्टति । कश्चित्कर्माणि कुरुते न प्राप्यमधिगच्छति ॥ NarP_1,61.25 // अपराधान्समाच्ष्टुं पुरुषस्य स्वभावतः । शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति ॥ NarP_1,61.26 // तस्य योनौ प्रसक्तस्य गर्भो भवति मानवः । आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते ॥ NarP_1,61.27 // केषाञ्चित्पुत्रकामानामनुसन्तानमिच्छताम् । सिद्धौ प्रयतमानानां नैवाण्डमुपजायते ॥ NarP_1,61.28 // गर्भादुद्विजमानानां क्रुद्धादशीविषादिव । आयुष्मान् जायते पुत्रः कथं प्रेतः पितेव सः ॥ NarP_1,61.29 // देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रहेतुभिः । दशमासान्परिधृता जायते कुलपांसनाः ॥ NarP_1,61.30 // अपरे धनधान्यानि भोगांश्च पितृसंचितान् । विमलानभिजायन्ते लब्ध्वा तैरेव मङ्गलैः ॥ NarP_1,61.31 // अन्योन्य समभिप्रेत्य मैथुनस्य समागमे । उपद्रवैवादृष्टो योनौ गर्भः प्रपद्यते ॥ NarP_1,61.32 // स्निग्धत्वादिन्द्रियार्थेषु मोहान्मरणमप्रियम् । परित्यजति यो दुःखं सुखमप्युभयं नरः ॥ NarP_1,61.33 // अत्येति ब्रह्म सो ऽत्यन्तं सुखमप्यश्नुते परम् । दुःखमर्था हि त्यज्यन्ते पालने च न ते सुखाः ॥ NarP_1,61.34 // श्रुत्वैव नाधिगमनं नाशमेषां न चिन्तयेत् । अन्यामन्यां धनावस्थां प्राप्य वैशेषिका नराः ॥ NarP_1,61.35 // अतृप्ता यान्ति विध्वंसं सन्तोषं यान्ति पण्डिताः । सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ॥ NarP_1,61.36 // संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् । अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम् ॥ NarP_1,61.37 // तस्मात्संतोषमेवेह धनं शंसन्ति पण्डिताः । निमेषमात्रमपि हि यो ऽधिगच्छन्न तिष्टति ॥ NarP_1,61.38 // सशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत् । भूतेषु भावं संचिन्त्य ये बुद्ध्या तमसः परम् ॥ NarP_1,61.39 // न शोचन्ति गताध्वानः पश्यन्ति परमां गतिम् । संचिन्वन्नेकमेवैनं कामानावितृप्तकम् ॥ NarP_1,61.40 // व्याघ्र पशुमिवासाद्य मृत्युरादाय गच्छति । अथाप्युपायं संपश्येद्दुःखस्यास्य विमोक्षणे ॥ NarP_1,61.41 // अशोचन्नारभेन्नैव युक्तश्चाव्यसनी भवेत् । शब्दे स्पर्शे रसे रूपे गन्धे च परमं तथा ॥ NarP_1,61.42 // नोपभोगात्परं किञ्चिद्धनिनो वाधनस्य वा । वाक्संप्रयोगाद्भृतानां नास्ति दुःखमनामयम् ॥ NarP_1,61.43 // विप्रयोगश्च सर्वस्य न वाचा न च विद्यया । प्रणयं परिसंहृत्य संस्तुतेष्वितरेषु च ॥ NarP_1,61.44 // विचरेदसमुन्नद्धः स सुखी स च पण्डितः । अध्यात्मगतमालीनो निरपेक्षो निरामिषः ॥ NarP_1,61.45 // आत्मनैव सहायेन चश्चरेत्स सुखी भवेत् । सुखदुःखविपर्यासो यदा समुपपद्यते ॥ NarP_1,61.46 // नैनं प्रज्ञा सुनियतं त्रायते नापि पौरुषम् । स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति ॥ NarP_1,61.47 // उपद्रव इवानिष्टो योनिं गर्भः प्रपद्यते । तानि पूर्वशरीराणि नित्यमेकं शरीरिणम् ॥ NarP_1,61.48 // प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् । निर्दग्धं परदेहेन परदेंहं बलाबलम् ॥ NarP_1,61.49 // विनश्यति विनाशान्ते नावि नावमिवाचलाम् । संगत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम् ॥ NarP_1,61.50 // केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि । अन्नपानानि जीर्यन्ते यत्र भक्ष्याश्च भक्षिताः ॥ NarP_1,61.51 // तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यति । गर्भे मूत्रपुरीषाणां स्वभावनियता गतिः ॥ NarP_1,61.52 // धारणे वा विसर्गे च न कर्तुं विद्यते ऽवशः । प्रभवन्त्युदरे गर्भा जायमानास्तथापरे ॥ NarP_1,61.53 // आगमेन महान्येषां विनाश उपपद्यते । एतस्माद्योनिसंबन्धाद्यो जीवन्परिमुच्यते ॥ NarP_1,61.54 // पूजां न लभते käcitpunarddhandve«u मज्जति । गर्भस्य सह जातस्य सप्तमीमीदृशीं दशाम् ॥ NarP_1,61.55 // प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः । नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः ॥ NarP_1,61.56 // व्याधिभिश्च विवध्यन्ते व्याघ्रैः क्षुद्रमृगा इव । व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलन्धनम् ॥ NarP_1,61.57 // वेदना नापकर्षन्ति यतमानाश्चिकित्सकाः ॥ NarP_1,61.58 // ते चापि विविधा वैद्याः कुशला संमतौषधाः । व्याधिभिः परिकृष्यन्ते मृगा ज्याघ्रैरिवार्दिताः ॥ NarP_1,61.59 // ते पिबन्ति कषायांश्च सर्पीषि विविधानि च । दृश्यन्ते जरया भग्ना नागैर्नागा इवोत्तमाः ॥ NarP_1,61.60 // कैर्वा भुवि चिकित्स्येन्त रोगार्त्ता मृगपक्षिणः । श्वापदाश्च दरिद्राश्च प्रायो नार्ता भवन्ति ते ॥ NarP_1,61.61 // घोरानपि दुराधर्षान्नृपतीनुग्रतेजस । आक्रम्य रोग आदत्ते पशून्पशुपचो यथा ॥ NarP_1,61.62 // इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् । स्रोतसा महसा क्षिप्रं ह्रियमाणं बलीयसा ॥ NarP_1,61.63 // न धनेन न राज्येन नोग्रेण तपसा तथा । स्वभावा ह्यतिवर्तन्ते ये निर्मुक्ताः शरीरिषु ॥ NarP_1,61.64 // उपर्यपरि लोकस्य सर्वो भवितुमिच्छति । यतते च यथाशक्ति न च तद्वर्तते तथा ॥ NarP_1,61.65 // न म्रियेरन्नजीर्येरन्सर्वे स्युः सार्वकामिकाः । नाप्रियं प्रतिपद्येरन्नुत्थानस्य फलं प्रति ॥ NarP_1,61.66 // ऐश्वर्यमदमत्ताश्च मानान्मयमदेन च । अप्रमत्ताः शठाः क्रूरा विक्रान्ताः पर्युपासते ॥ NarP_1,61.67 // शोकाः प्रतिनिवर्तन्ते केषाञ्चिदसमीक्षताम् । स्वं स्वं च पुनरन्येषां न कञ्चिदतिगच्छति ॥ NarP_1,61.68 // महञ्च फलवैषम्यं दृश्यते कर्मसंधिषु । वहॄन्ति शिबिकामन्ये यान्त्यन्ये शिबिकारुहः ॥ NarP_1,61.69 // सर्वेषामृद्धिकामानामन्ये रथपुरः सराः । मनुजाश्च गतश्रीकाः शतशो विविधाः स्त्रियाः ॥ NarP_1,61.70 // द्वन्द्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः । इदमन्यत्परं पश्य नात्र मोहं करिष्यसि ॥ NarP_1,61.71 // धर्मं चापि त्यजा धर्मं त्यज सत्यानृतां धियम् । सर्वं त्यक्त्वा स्वरूपस्थः सुखी भव निरामयः ॥ NarP_1,61.72 // एतत्ते परमं गुह्यमाख्यातमृषिसत्तम । येन देवाः परित्यज्य भर्त्यलोकं दिवं गताः ॥ NarP_1,61.73 // सनन्दन उवाच इत्युक्त्वा व्यासतनयं समापृच्छ्य महामुनिः । सनत्कुमारः प्रययौ पूजितस्तेन सादरम् ॥ NarP_1,61.74 // शुको ऽपि योगिनां श्रेष्ठः सम्यग्ज्ञात्वा ह्यवस्थितम् । ब्रह्मणः पदमन्वेष्टुमुत्सुकः पितरं ययौ ॥ NarP_1,61.75 // ततः पित्रा समागम्य प्रणम्य च महामुनिः । शुकः प्रदक्षिणीकृत्य ययौ कैलासपर्वतम् ॥ NarP_1,61.76 // व्यासस्तद्विरहाद्दूनः पुत्रस्नेहसमावृतः । क्षणैकं स्थीयतां पुत्र इति च क्रोश दुर्मनाः ॥ NarP_1,61.77 // निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः । मोक्षमेवानुसंचित्य गत एव परं पदम् ॥ NarP_1,61.78 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे एकषष्टितमो ऽध्यायः _____________________________________________________________ सूत उवाच एतच्छ्रृत्वा तु वचनं नारदो भगवानृषिः । पुनः पप्रच्छ तं विप्र शुकाभिपतनं मुनिम् ॥ NarP_1,62.1 // नारद उवाच भगवन्सर्वमाख्यातं त्वयातिकरुणात्मना । यच्छ्रृत्वा मानसं मे ऽद्य शान्तिमग्र्यामुपागतम् ॥ NarP_1,62.2 // पुनश्च मोक्षशास्त्रं मे त्वमादिश महामुने । नहि सम्पूर्णतामेति तृष्णा कृष्णगुणार्णवे ॥ NarP_1,62.3 // ये तु संसारनिर्मुक्ता मोक्ष शास्त्रपरायणाः । कुत्र ते निवसंतीह संशयो मे महानयम् ॥ NarP_1,62.4 // तं छिन्धि सुमहाभागत्वत्तो नान्यो विदांवरः । sanaæ.u धारयामास चात्मानं यथाशास्त्रं महामुनिः ॥ NarP_1,62.5 // पादात्प्रभृति गात्रेषु क्रमेण क्रमयोगवित् । ततः स प्राङ्मुखो विद्वानादित्येन विरोचिते ॥ NarP_1,62.6 // पाणिपादं समाधाय विनीतवदुपाविशत् । न तत्र पक्षिसंघातो न शब्दो न च दर्शनम् ॥ NarP_1,62.7 // यत्र वैयासकिर्द्धाम्नि योक्तुं समुपचक्रमे । स ददर्श तदात्मानं सर्वसंगविनिःसृतः ॥ NarP_1,62.8 // प्रजहास ततो हासं शुकः सम्प्रेक्ष्य भास्करम् । स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये ॥ NarP_1,62.9 // महायोगीश्वरो भूत्वा सो ऽत्यक्रामद्विहायसम् । अन्तरीक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः ॥ NarP_1,62.10 // तमुन्द्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम् । ददृशुः सर्वभूतानि मनोमारुतरंहसम् ॥ NarP_1,62.11 // यथाशक्ति यथान्यायं pÆjayäcakrire तथा । पुष्प वर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः ॥ NarP_1,62.12 // तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः । ऋषयश्चैव संसिद्धाः को ऽयं सिद्धिमुपागतः ॥ NarP_1,62.13 // ततो ऽसौ स्वाह्रयं तेभ्यः कथयामास नारद । उवाच च महातेजास्तानृषीन्संप्रहर्षितः ॥ NarP_1,62.14 // पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै । तस्मै प्रतिवचोदेयं भवद्भिस्तु समाहितैः ॥ NarP_1,62.15 // bìhamuktastatastaistu लोकान्हित्वा चतुर्विधान् । तमो ह्यष्टविधं त्यक्त्वा जहौ पञ्चविधं रजः ॥ NarP_1,62.16 // ततः सत्वं जहौ धीमांस्तदद्भुतमिवाभवत् । ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गपूजिते ॥ NarP_1,62.17 // ततः स शृङ्गे ऽप्रतिमे हिमवन्मेरुसन्निभे । संश्लिष्टे श्वेतपीते च रुक्मरूप्यमये शुभे ॥ NarP_1,62.18 // शतयोजनविस्तारे तिर्यागूर्द्ध्च नारद । सो ऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः ॥ NarP_1,62.19 // ते शृङ्गे ऽत्यन्तसंश्लिष्टे सहसैव द्विधाकृते । अदृश्येतां द्विजश्रेष्ठ तदद्भुतमिवाभवत् ॥ NarP_1,62.20 // ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः । न च प्रतिजघानास्य स गतिं पर्वतोत्तमः ॥ NarP_1,62.21 // ततो मन्दाकिनीं दिव्या मुपरिष्टादभिव्रजन् । शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननम् ॥ NarP_1,62.22 // तस्यां krŬÃsu निरताः स्नान्ति चैवाप्सरोगणाः । निराकारं तु साकाराददृशुस्तं विवाससः ॥ NarP_1,62.23 // तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितः । उत्तमां गतिमास्थाय पृष्टतो ऽनुससार ह ॥ NarP_1,62.24 // शुकस्तु मारुतादूर्द्ध्वं गतिं कृत्वां तरिक्षगाम् । दर्शयित्वा प्रभावं स्वं सर्वभूतो ऽभवत्तदा ॥ NarP_1,62.25 // अथ योगगतिं व्यासः समास्थाय महातपाः । निमेषान्तरमात्रेण शुकाभिपतनं ययौ ॥ NarP_1,62.26 // स ददर्श द्विधा कृत्वा पर्वताग्रं गतं शुकम् । शशंसुर्मुनयः सिद्धा गतिं तस्मै सुतस्य ताम् ॥ NarP_1,62.27 // ततः शुकेतिशब्देन दीर्घेण क्रन्दितं तदाः । स्वयं पित्रा स्वरेणोञ्चैस्त्रींल्लोकाननुनाद्य वै ॥ NarP_1,62.28 // शुकः सर्वगतिर्भूत्वा सर्वात्मा सर्वतोमुखः । pratyabhëata धर्मात्मा भोः शब्देनानुनादयन् ॥ NarP_1,62.29 // तत एकाक्षरं नादं भोरित्येवमुदीरयन् । प्रत्याहरज्जगत्सर्वमुञ्चैः स्थावरजङ्गमम् ॥ NarP_1,62.30 // ततः प्रभृति वाद्यापि शब्दानुञ्चारितान्पृथक् । गिरिगह्वरपृष्टेषु व्याजहार शुकं प्रति ॥ NarP_1,62.31 // अन्तर्हितप्रभावं तं दर्शयित्वा शुकस्तदा । गुणान्संत्यज्य सत्त्वादीन्पदमध्यगमत्परम् ॥ NarP_1,62.32 // महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः । सो ऽनुनीतो भगवता व्यासो रुद्रेण नारद ॥ NarP_1,62.33 // किमु त्वं ताम्यसि मुने पुत्रं प्रति समाकुलः । पश्यसि विप्र नायान्तं ब्रह्मभूतं निजान्तिरे ॥ NarP_1,62.34 // इत्येवमनुनीतो ऽसौ व्यासः पुनरुप्राव्रजत् । श्वाश्रमं स शुको ब्रह्मभूतो लोकांश्चचार ह ॥ NarP_1,62.35 // तत कालान्तरे ब्रह्मन्व्यासः सत्यवतीसुतः । नरनारायणौ द्रष्टुं ययौ बदरिकाश्रमम् ॥ NarP_1,62.36 // तत्र दृष्ट्वा तु तौ देवौ तप्यमानो महत्तपः । स्वयं च तत्र तपसि स्थितः शुकमनुस्मरन् ॥ NarP_1,62.37 // यावत्तत्र स्थितो व्यासः शुकः परमयोगवित् । श्वेतद्वीपं गतस्तात यत्र त्वमगमः पुरा ॥ NarP_1,62.38 // तत्र दृष्टप्रभावस्तु श्रीमान्नारायणः प्रभुः । दृष्टः श्रुतिविमृग्यो हि देवदेवो जनार्दनः ॥ NarP_1,62.39 // स्तुतश्च शुकदेवेन प्रसन्नः प्राह नारद । श्रीभगवानुवाच त्वया दृष्टो ऽस्मि योगीन्द्र सर्वदेवरहःस्थितः ॥ NarP_1,62.40 // सनत्कुमारादिष्टेन सिद्धो योगेन vìava । त्वं सदागतिमार्गस्थो लोकान्पश्य यथेच्छया ॥ NarP_1,62.41 // इत्युक्तो वासुदेवेन तं नत्वारणिसंभवः । वैकुण्ठं प्रययौ विप्र सर्वलोकनमस्कृतम् ॥ NarP_1,62.42 // वैमानिकैः सुरैर्जुष्टं विरजापरिचेष्टितम् । यं भान्तमनुभान्त्येते लोकाः सर्वे ऽपि नारद ॥ NarP_1,62.43 // यत्र विदुमसोपानाः स्वर्णरत्नविचित्रिताः । वाप्य उत्पलंसंछन्नाः surastrÅkrŬanÃkulÃ÷ // NarP_1,62.44 // दिव्यैर्हंसकुलैर्घुष्टाः स्वच्छांबुनिभृताः सदा । तत्र द्वाःस्थैश्चतुर्हस्तेनार्नाभरणभूषितैः ॥ NarP_1,62.45 // विष्वक्सेनानुगैः सिद्धैः कुमुदाद्यैरवा रितः । प्रविश्याभ्यान्तरं तत्र देवदेवं चतुर्भुजम् ॥ NarP_1,62.46 // शान्तं प्रसन्नवदनं पीतकौशेयवाससम् । शङ्खचक्रगदापद्मैर्मूर्तिमद्भिरुपासितम् ॥ NarP_1,62.47 // वक्षस्थलस्थया लक्ष्म्या कौस्तुभेन विराजितम् । कटीसूत्रब्रह्मसूत्रकटकाङ्गदभूषितम् ॥ NarP_1,62.48 // भ्राजत्किरीटवलयं मणिनूपुरशोभितम् । ददर्श सिद्धनि करैः सेव्यमानमहर्निशम् ॥ NarP_1,62.49 // तं दृष्ट्वा भक्तिभावेन तुष्टाव मधुसूदनम् । शुक उवाच नमस्ते वासुदेवाय सर्वलोकैकसाक्षिणे ॥ NarP_1,62.50 // जगद्बीजस्वरूपाय पूर्णाय निभृतात्मने । हरये वासुकिस्थाय श्वेतद्वीपनिवासिने ॥ NarP_1,62.51 // हंसाय मत्स्यरूपाय वाराहतनुधारिणे । नृसिंहाय ध्रुवेज्याय सांख्ययोगेश्वराय च ॥ NarP_1,62.52 // चतुःसनाय कूर्माय पृथवे स्वसुरवात्मने । नाभेयाय जगद्धात्रे vidhÃtreæ'takÃraya च ॥ NarP_1,62.53 // भार्गवेन्द्राय रामाय राघवाय पराय च । कृष्णाय वेदकर्त्रे च बुद्धकल्किस्वरूपिणे ॥ NarP_1,62.54 // चतुर्व्युहाय वेद्याय ध्येयाय परमात्मने । नरनारायणाख्याय शिषिविष्टाय विष्णवे ॥ NarP_1,62.55 // ऋतधाम्ने विधाम्ने च सुपर्णाय स्वरोचिषे । ऋभवे सुव्रताख्याय सुधाम्ने चाजिताय च ॥ NarP_1,62.56 // विश्वरूपाय विश्वाय सृष्टिस्थित्यन्तकारिणे । यज्ञाय यज्ञभोक्ते च स्थविष्ठायाणवे ऽर्थिने ॥ NarP_1,62.57 // आदित्यसोमनेत्राय सहओजोबलाय च । ईज्याय साक्षिणे ऽजायबहुशीर्षाङ्घ्रिबाहवे ॥ NarP_1,62.58 // श्रीशाय श्रीनिवासाय भक्तवश्याय शार्ङ्गिणे । अष्टप्रकृत्यधीशाय ब्रह्मणे ऽनन्तसक्तये ॥ NarP_1,62.59 // बृहदारण्यवेद्याय हृषीकेशाय वेधसे । पुण्डरीकनिभाक्षाय क्षेत्रज्ञाय विभासिने ॥ NarP_1,62.60 // गोविन्दाय जगत्कर्त्रे जगन्नाथाय योगिने । सत्याय सत्यसंधाय वैकुण्ठायाच्युताय च ॥ NarP_1,62.61 // अधोक्षजाय धर्माय वामनाय त्रिधातवे । घृतार्चिषे विष्णवे ते ऽनन्ताय कपिलायय च ॥ NarP_1,62.62 // विरिञ्चये त्रिककुदे ऋग्यजुःसामरूपिणे । एकशृङ्गाय च शुचिश्रवसे शास्त्रयोनये ॥ NarP_1,62.63 // वृषाकपय ऋद्धाय प्रभवे विश्वकर्मणे । भूर्भुवुःस्वःस्वरूपाय दैत्यघ्ने निर्गुणाय च ॥ NarP_1,62.64 // निरञ्जनाय नित्याय ह्यव्ययायाक्षराय च । नमस्ते पाहि मामीश शरणागतवत्सल ॥ NarP_1,62.65 // इति स्तुतः स bhagaväcchaÇkhacakragadÃdhara÷ / आरणेयमुवाचेदं भृशं प्रणतवत्सलः ॥ NarP_1,62.66 // श्रीभगवानुवाच व्यासपुत्र महाभाग प्रीतो ऽस्मि तव सुव्रत । विद्यामाप्नुहि भक्तिं च ज्ञानी त्वं मम रूपधृक् ॥ NarP_1,62.67 // यद्रूपं मम दृष्टं प्राक् श्वेतद्वीपे त्वया द्विज । सो ऽहमेवावतारार्थं स्थितो विश्वंभरात्मकः ॥ NarP_1,62.68 // सिद्धो ऽसि त्वं महाभाग मोक्षधर्मानुनुचिन्तया । वरलोकान्यथा वायुर्यथा रवं सविता तथा ॥ NarP_1,62.69 // नित्यमुक्तस्वरूपस्त्वं पूज्यमानः सुरैर्नरैः । भक्तिर्हि दुर्लभा लोके मयि सर्वपरायणे ॥ NarP_1,62.70 // तां लब्ध्वा नापरं किञ्चिल्लब्धव्यमवशिष्यते । आकल्पान्तः तपः संस्थौ नरनारायणावृषी ॥ NarP_1,62.71 // तयोर्निदेशतो व्यासो जनक स्तव सुव्रतः । कर्ता भागवतं शास्त्रं तदधीष्व भुवं व्रज ॥ NarP_1,62.72 // स तप्यति तपस्त्वद्य पर्वते गन्धमादने । त्वद्वियोगेन खिन्नात्मा तं प्रसादय मत्प्रियम् ॥ NarP_1,62.73 // एवमुक्तः शुको विप्र नमस्कृत्य चतुर्भुजम् । यथागतं निवृत्तो ऽसौ पितुरन्तिकमागमत् ॥ NarP_1,62.74 // अथ तं स्वन्तिके दृष्ट्वा पाराशर्य्यः प्रतापवान् । पुत्रं प्राप्य प्रहृष्टात्मा तपसो निववर्त ह ॥ NarP_1,62.75 // नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । आरणेयसमायुक्तः स्वाश्रमं समुपागमत् ॥ NarP_1,62.76 // नारायणनियोगात्तु त्वन्मुखेन मुनीश्वर । चकार संहितां दिव्यां नानाख्यानसमन्विताम् ॥ NarP_1,62.77 // वेदतुल्यां भागवतीं हरिभक्तिविवर्द्धिनीम् । निवृत्तिनिरतं पुत्रं शुकमध्यापयञ्च ताम् ॥ NarP_1,62.78 // आत्मारामो ऽपि भगवान्पाराशर्यात्मजः शुकः । अधीतवान्संहितां वै नित्यं विष्णुजनप्रियाम् ॥ NarP_1,62.79 // एवमेते समाख्याता मोक्षधर्मास्तवानध । पठतां शृण्वतां चापि हरिभक्तिविवर्द्धनाः ॥ NarP_1,62.80 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने मोक्षधर्ंमनिरूपणं नाम द्विषष्टितमो ऽध्यायः _____________________________________________________________ समाप्तश्चायं द्वितीयः पादः । शौनक उवाच सूत साधो चिरं जीव सर्वशास्त्रविशारदः । यत्त्वया पायिता विद्वन्वयं कृष्णकथामृतम् ॥ NarP_1,63.1 // श्रुत्वा तु मोक्षधर्मान्वै नारदो भगवत्प्रियः । सनन्दनमुखोद्गीतान्किं पप्रच्छं ततः परम् ॥ NarP_1,63.2 // मानसा ब्रह्मणः पुत्राः सनकाद्या मुनीश्वराः । चरन्ति लोकानन्तसिद्धा लोकोद्धरणतत्पराः ॥ NarP_1,63.3 // नारदो ऽपि महाभाग नित्यं कृष्णपरायणः । तेषां समागमे भद्रा का कथा लोकपावनी ॥ NarP_1,63.4 // सूत उवाच साधु पृष्टं महाभाग त्वया लोकोपकारिणा । कथयिष्यामि तत्सर्वं यत्पृष्ट नारदर्षिणा ॥ NarP_1,63.5 // श्रुत्वा सनन्दनप्रोक्तान्मोक्षधर्मान्सनातनान् । नारदो भार्गवश्रेष्ठ पुनः पप्रच्छ तान्मुनीन् ॥ NarP_1,63.6 // नारद उवाच सर्वदेवेश्वरो विष्णुर्वेदे तन्त्रे च कीर्तितः । समाराध्यः स एवात्र सर्वैः सर्वार्थकाङ्क्षिभिः ॥ NarP_1,63.7 // कैर्मन्त्रैर्भगवान्विष्णुः समाराध्यो मुनीश्वराः । के देवाः पूजनीयाश्च विष्णुपादपरायणैः ॥ NarP_1,63.8 // तन्त्रं भागवतं विप्रा गुरुशिष्यप्रयोजकम् । दीक्षणं प्रातराद्यं च कृत्यं स्याद्यत्तदुच्यताम् ॥ NarP_1,63.9 // यैर्मासैः कर्मभिर्यैर्वा जप्यैर्हेमादिभिस्तथा । प्रीयेत परमात्मा वै तद्ब्रूत मम मानदाः ॥ NarP_1,63.10 // सूत उवाच एतच्छ्रुत्वा वचस्तस्य नारदस्य महात्मनः । सनत्कुमारो भगवानुवाचार्कसमद्युतिः ॥ NarP_1,63.11 // सनत्कुमार उवाच शृणु नारद वक्ष्यामि तन्त्रं भागवतं तव । यज्ज्ञात्वामलया भक्त्या साधयेद्विष्णुमव्ययम् ॥ NarP_1,63.12 // त्रिपदार्थं चतुष्पादं महातन्त्रं प्रचक्षते । भोगमोक्षक्रियाचर्याह्वया पादाः प्रकीर्तिताः ॥ NarP_1,63.13 // पादार्थास्तु पशुपतिः पशुपाशास्त्रय एव हि । पतिस्तत्र शिवोह्येको जीवास्तु पशवः स्मृताः ॥ NarP_1,63.14 // यावन्मोहादिसंयोगाः स्वरूपाबोधलक्षणाः । तावत्पशुत्वमेतेषां द्वैतवत्पश्य नारद ॥ NarP_1,63.15 // पाशाः पञ्चविधास्त्वेषां प्रत्येकं तेषु लक्षणम् । पशवस्त्रिविधाश्चापि विज्ञाताः कलसंज्ञिकाः ॥ NarP_1,63.16 // तलपाकलसंज्ञश्च सकलश्चेति नामतः । तत्राद्यो मलसंयुक्तो मलकर्मयुतः परः ॥ NarP_1,63.17 // मलमायाकर्मयुतस्तृतीयः परिकीर्तितः । आद्यस्तु द्विविधस्तत्र समासकलुषस्तथा ॥ NarP_1,63.18 // असमासमलश्चेति द्वितीयो ऽपि पुनस्तथा । पक्वापक्वमलेनैव द्विविधः परिकीर्तितः ॥ NarP_1,63.19 // शुद्धे ऽध्वनि गतावेतौ विज्ञानप्रलयाकलौ । कलादितत्त्वनियतः सकलः पर्यटत्ययम् ॥ NarP_1,63.20 // कर्मानुगशरीरेषु तत्तद्भुवनगेषु च । पाशाः पञ्च तथा तत्र प्रथमौ मलकर्मजौ ॥ NarP_1,63.21 // मायेयश्च तिरोधानशक्तिजो बिन्दुजः परः । एको ऽप्यनेकशक्तिर्दृक्क्रियाच्छादनकोमलः ॥ NarP_1,63.22 // तुषकञ्चुकवद्देहनिमित्तं चात्मनामिह । धर्माधर्मात्मकं कर्म विचित्रफलभोगदम् ॥ NarP_1,63.23 // प्रवाहनित्यं तद्बीजाङ्कुरन्यायेन संस्थितम् । इत्येतौ प्रथमौ चाथ मायेयाद्यान् शृणुद्विज ॥ NarP_1,63.24 // सञ्चिदानन्दविभवः परमात्मा सनातनः । पतिर्जयति सर्वेषामेको बीजं विभुः परम् ॥ NarP_1,63.25 // मनस्यति न चोदेति निवृत्तिं च प्रयच्छति । वर्वर्ति दृक्क्रियारूपं तत्तेजः शांभवं परम् ॥ NarP_1,63.26 // शक्तो मया हरौ भुक्तो पशुगणस्य हि । तच्छक्तिमाद्यामेकान्तां विद्रूपाख्यां वदन्ति हि ॥ NarP_1,63.27 // तया चोज्जृंभितो बिन्दुर्दिक्क्रियात्मा शिवाभिधः । अशेषतत्त्वजातस्य कारणं विभुरव्ययम् ॥ NarP_1,63.28 // अस्मिन्निलीना निखिला इच्छायाः शक्तयः स्वकम् । कृत्यं कुर्वन्ति तेनेदं सर्वानुग्राहकं मुने ॥ NarP_1,63.29 // चिज्जडानुग्रहार्थाय यस्य विश्वं सिसृक्षतः । आद्योन्मेषो ऽस्य नादात्मा शान्त्यादिभुवनात्मकः ॥ NarP_1,63.30 // तच्छक्तितत्त्वं विप्रेन्द्र प्रोक्तं सावयवं परम् । ततो ज्ञानक्रियाशक्त्योस्तथोत्कर्षापकर्षयोः ॥ NarP_1,63.31 // प्रसरश्चाप्यभावेन तत्त्वं चैतत्सदाशिवम् । दृक्शक्तिर्यत्र न्यग्भूता क्रियाशक्तिर्विशिष्यते ॥ NarP_1,63.32 // ईश्वराख्यं तु तत्तत्त्वं प्रोक्तं सर्वार्थकर्तृकम् । यत्र क्रिया हि न्यग्भूता ज्ञानाख्योद्रेकमश्नुते ॥ NarP_1,63.33 // तत्तत्त्वं चैव विद्याख्यं ज्ञानरूपं प्रकाशकम् । नादो बिन्दुश्च सकलः सदाख्यं तत्त्वमाश्रितौ ॥ NarP_1,63.34 // विद्येशाः पुनरैशं तु मन्त्रा विद्याभिधं पुनः । इमानि चैव तत्त्वानि शुद्धाध्वेति प्रकीर्तितम् ॥ NarP_1,63.35 // साक्षान्निमित्तमीशो ऽत्रेत्युपादानसबिन्दुरा/ पञ्चानां कालराहित्याक्रमो नास्तीति निश्चितम् ॥ NarP_1,63.36 // व्यापारवसतो ह्येषां विहिता खलु कल्पना । तत्त्वं वस्तुत एकं तु शिवाख्यं चित्रशक्तिकम् ॥ NarP_1,63.37 // शक्तं यां वृत्तिभेदात्तुविहिताः खलु कल्पनाः । चिज्जडानुग्रहार्थाय कृत्वा रूपाणि वै प्रभुः ॥ NarP_1,63.38 // अनादिमलरुद्धानां कुरुते ऽनुग्रहं चिताम् । मुक्तिं च विश्वेषां स्वव्यापारे समर्थेताम् ॥ NarP_1,63.39 // विधत्ते जडवर्गस्य सर्वानुग्राहकः शिवः । शिवसामान्यरूपो हि मोक्षस्तु चिदनुग्रहः ॥ NarP_1,63.40 // सो ऽनादित्वात्कर्मणो हि तत्तद्भोगं विना भवेत् । तेनानुग्राहकः शम्भुस्तद्भुक्त्यै प्रभुर्व्ययः ॥ NarP_1,63.41 // कुरुते सूक्ष्मकरणभुवनोत्पत्तिमञ्जसा । कर्त्तोपादानकरणैर्विना कार्ये न दृश्यते ॥ NarP_1,63.42 // शक्तयः करणं चात्र मायोपादानमिष्यते । नित्यैका च शिवा शक्त्या ह्यनादिनिधना सती ॥ NarP_1,63.43 // साधारणी नराणां वै भुवनानां च कारणम् । स्वभावान्मोहजननी स्वचिताजनकर्मभिः ॥ NarP_1,63.44 // विश्वी सूक्ष्मा परा माया विकृतैः परत्तु सा । कर्माण्यावेक्ष्य विद्येशो मायां विक्षोभ्य शक्तिभिः ॥ NarP_1,63.45 // विधत्ते जीवभोगार्थं वपूंषि करणानि च । सृजत्यादो कालतत्त्वं नानाशक्तिमयी च सा ॥ NarP_1,63.46 // भावि भूतं मवञ्चेदं जगत्कलयते लयम् । सूते ह्यनन्तरं माया शक्तिं नियमनात्मिकाम् ॥ NarP_1,63.47 // सर्वं नियमयत्येषा तेनेयं नियतिः स्मृता । अनन्तरं च सा माया नित्या विश्वविमोहिनी ॥ NarP_1,63.48 // अनादिनिधना तत्त्वं कलाख्यं जनयत्यपि । एकतस्तु नृणां येन कलयित्वा मलं ततः ॥ NarP_1,63.49 // कर्तृशक्तिं व्यञ्जयति तेनेदं तु कलाभिधम् । कालेन च नियत्योपसर्गतां समुपेतया ॥ NarP_1,63.50 // व्यापारं विदधात्येषा भूपर्यन्तं स्वकीयकम् । प्रदर्शनाथ वै पुंसो विषयाणां च सा पुनः ॥ NarP_1,63.51 // प्रकाशरूपं विद्याख्यं तत्त्वं सूते कलैव हि । विद्या त्वावरणं भित्वा ज्ञानशक्तेः स्वकर्मणा ॥ NarP_1,63.52 // विषयान्दर्शयत्येषात्मनांशाकारणं ह्यतः । करोति भोग्यं यानासौ करणेन परेण वै ॥ NarP_1,63.53 // उद्बुद्धशक्तिः पुरुषः प्रचोद्य महदादिकान् । भोग्ये भोगं च भोक्तारं तत्परं करणं तु सा ॥ NarP_1,63.54 // भोग्येस्य bhogyatirmÃsäcidvyaktirbhoga उच्यते । सुखादिरूपो विषयाकारा बुद्धिः समासतः ॥ NarP_1,63.55 // भोग्यं भोक्तुश्च स्वेनैव विद्याख्यं करणं तु तत् । यद्यर्कवत्प्रकाशा धीः karmatväca तथापि हि ॥ NarP_1,63.56 // करणान्तरसापेक्षा शक्ता ग्राहयितुं च तम् । संबन्धात्कारणाद्यैस्तद्भोगौत्सुक्येन चोदनात् ॥ NarP_1,63.57 // ta¤ca«ÂÃphalayogäca संसिद्धा कर्तृतास्य तु । अकर्तृत्वाभ्युपगमे भोक्तृत्वाख्या वृथास्य तु ॥ NarP_1,63.58 // किं च प्रधानचरितं व्यर्थं सर्वं भवेत्ततः । कर्तृत्वरहिते पुंसि करणाद्यप्रयोजके ॥ NarP_1,63.59 // भोगस्यासंभवस्तस्मात्स एवात्र प्रवर्तकः । karaïÃdiprayokt­Ãtvaæ विद्ययैवास्य संमतम् ॥ NarP_1,63.60 // अनन्तरं कलारागं सूते भिद्यङ्गरूपकम् । येन भोग्याय जनिता भिद्यङ्गे पुरुषे पुनः ॥ NarP_1,63.61 // क्रियाप्रवृत्तिर्भवति तेनेदं रागसंज्ञिकम् । एभिस्तत्त्वैश्च भोक्तृत्वदशायां कलितो यदा ॥ NarP_1,63.62 // नित्यस्तदायमात्मा तु लभते पुरुषाभिधाम् । कलैव प्रश्चादव्यक्तं सूते भोग्याय चास्य तु ॥ NarP_1,63.63 // सप्तग्रन्थिविधानस्य यत्तद्गौणस्यकारणम् । गुणानामविभागो ऽत्र ह्याधारे क्ष्मादिभागवत् ॥ NarP_1,63.64 // आधारो ऽपि च यस्तेषां तदव्यक्तं च गीयते । त्रय एव गुणा ह्यषामव्यक्तादेव संभवः ॥ NarP_1,63.65 // सत्त्वं रजस्तमःप्रख्या व्यापारनियमात्मिका । गुणतो धीश्च विषयाध्यवसायस्वरूपिणी ॥ NarP_1,63.66 // गुणतस्त्रिविधा सापि प्रोक्ता कर्मानुसारतः । महत्तत्तवादहॄङ्कारो जातः संरंभवृत्तिमान् ॥ NarP_1,63.67 // संभोदादस्य विषयः प्राप्नोति व्यवहार्यताम् । सत्त्वा द्विगुणभेदेन स पुनस्त्रिविधो भवेत् ॥ NarP_1,63.68 // तैजसो राजसश्चैव तामसश्चेति नामतः । तत्र तैजसतो ज्ञानेन्द्रियाणि मनसा सह ॥ NarP_1,63.69 // प्रकाशान्व यतस्तस्माद्वोधकानि भवन्ति हि । rÃjasäca क्रियाहेतोस्तथा कर्मेन्द्रियाणि तु ॥ NarP_1,63.70 // tÃmasäcaiva जायन्ते तन्मात्रा भूतयोनयः । इच्छारूपं च संकल्पव्यापारं तत्र वै मनः ॥ NarP_1,63.71 // द्विधाधिकारि तञ्चित्तं भोक्तृभोगोपपादकम् । बहिः करणभावेन स्वोचितेन यतः सदा ॥ NarP_1,63.72 // indriyÃïäca सामर्थ्यं संकल्पेनात्मवृत्तिना । करोत्यन्तःस्थितं भूयस्ततो ऽन्तः करणं मनः ॥ NarP_1,63.73 // मनो ऽहॄङ्कारबुद्ध्याख्यमस्त्यन्तः कारणं त्रिधा । इच्छासंरंभबोधाख्या वृत्तयः क्रमतो ऽस्य तु ॥ NarP_1,63.74 // ज्ञानेन्द्रियाणि श्रोत्रं त्वक् चक्षुर्जिह्वा च नासिका । ग्राह्याश्च विषया ह्येषां ज्ञेयाः शब्दादयो मुने ॥ NarP_1,63.75 // शब्दस्पर्शरूपरसगन्धाः शब्दादयो मताः । वाक्पाणिपादपायूपस्थास्तु कर्मेन्द्रियाण्यपि ॥ NarP_1,63.76 // वचनादानगमनोत्सर्गानन्देषु कर्मसु । करणानि च सिद्धिना न कृतिः करणैर्विना ॥ NarP_1,63.77 // दशधा करणैश्चेष्टां कार्यमाविश्य कार्यते । चेष्टन्ते कार्यमालंब्य विभुत्वात्करणानि तु ॥ NarP_1,63.78 // तन्मात्राणि तु खवायुस्तेजो ऽम्भः क्ष्मेति पञ्च वै । तेभ्यो भूतान्येकगुणान्याख्यातानि भवन्ति हि ॥ NarP_1,63.79 // इति पञ्चसु शब्दो ऽयं स्पर्शो भूतचतुष्टये । रूपं त्रिषु रसश्चैव द्वयोर्गन्धः क्षितौ तथा ॥ NarP_1,63.80 // कार्याण्येषां क्रमेणैवावकाशो व्यूहकल्पनम् । पाकश्च संग्रहश्चैव धारणं चेति कथ्यते ॥ NarP_1,63.81 // आशीतोष्णौ महा वाद्यौ शीतोष्णौ वारितेजसोः । भास्वदग्नौ जले शुक्लं क्षितौ शुक्लाद्यनेकधा ॥ NarP_1,63.82 // रूपं त्रिषु rasoæ'bha÷ सु मधुरः षडिधः क्षितौ । गन्धः क्षितावसुरभिः सुरभिश्च प्रकीर्तितः ॥ NarP_1,63.83 // तन्मात्रं तद्भूतगुणं करणं पोषणं तथा । भूतस्य तु विशेषो ऽयं विशेषरहितं तु तत् ॥ NarP_1,63.84 // इमानि पञ्चभूतानि संनिविष्टानि सर्वतः । पञ्चभूतात्मकं सर्वं जगत्स्थावरजङ्गमम् ॥ NarP_1,63.85 // शरीरसंनिविष्टत्वमेषां तावन्निरूप्यते । देहे ऽस्थिमांसकेशत्वङ्नखदन्ताश्च पार्थिवाः ॥ NarP_1,63.86 // मूत्ररक्तकफस्वेदशुक्रादिषु जलस्थितिः । हृदि पङ्क्तौ दृशोः पित्ते तेजस्तद्धर्मदर्शनात् ॥ NarP_1,63.87 // प्राणादिवृत्तिभेदेन वायुश्चैवात्र संस्थितः । वियत्सर्वासु nìūu गर्भवृत्यनुषङ्गतः ॥ NarP_1,63.88 // प्रयोक्त्यादिमहीप्रान्तमेतदण्डार्थसाधनम् । प्रत्यात्मनियतं भोगभेदतो व्यवसीयते ॥ NarP_1,63.89 // तत्त्वान्येवं कलाद्यानि प्रतिपुंनियतानि हि । देहेषु कर्मवशतः सर्वेषु विचरन्ति हि ॥ NarP_1,63.90 // मायेयश्चैव पाशो ऽयं येनावृतमिदं जगत् । अशुद्धाध्वामतो ह्येष धरण्यादिकलावधिः ॥ NarP_1,63.91 // तत्र भूमण्डलस्थो ऽसौ स्थावरो जङ्गमात्मकः । स्थावरा गिरिवृक्षाद्या जङ्गमस्त्रिविधः पुनः ॥ NarP_1,63.92 // स्वेदजाश्चाण्डजाश्चैव तथैव च जरायुजाः । चराचरेषु लक्षाणां चतुराशीतियोनयः ॥ NarP_1,63.93 // भ्रममाणस्तेषु जीवः कदाचिन्मानुषं वपुः । प्राप्नोति कर्मवशतः परं सर्वार्थसाधकम् ॥ NarP_1,63.94 // तत्रापि भारते खण्डे ब्राह्मणादिकुलेषु च । महापुण्यवशेनैव जनिर्भवति दुर्लभा ॥ NarP_1,63.95 // जनिश्च पुंस्त्रियोर्योगः शुक्रशोणितयोगतः । बिन्दुरेकः प्रविशति यदा गर्भे द्वयात्मकः ॥ NarP_1,63.96 // तदा रजो ऽधिके नारी भवेद्रेतो ऽधिके पुमान् । मलकर्मादिपाशेन कश्चिदात्मा नियन्त्रितः ॥ NarP_1,63.97 // जीवभावं तदा तस्मिन्सकलः प्रतिपद्यते । अथ तत्राहृतैर्मात्रा पानान्नाद्यैश्च पोषितः ॥ NarP_1,63.98 // पक्षमासादिकालेन वर्धते वपुरत्र हि । दुःखाद्यः pŬitaÓcaivÃcchannadeho जरायुणा ॥ NarP_1,63.99 // एवं तत्र स्थितो गर्भे प्राग्जन्मोत्थं शुभाशुभम् । स्मरंस्तिष्टति du÷khÃtmÃpŬyamÃno मुहुर्मुहुः ॥ NarP_1,63.100 // कालक्रमेण बालो ऽसौ मातरं pŬayannapi । saæpŬito निःसरति योनियन्त्रादवाङ्मुखः ॥ NarP_1,63.101 // क्षणं तिष्टति निश्चेष्टस्ततो रोदितुमिच्छति । ततः क्रमेण स शिशुर्वर्धमानो दिनेदिने ॥ NarP_1,63.102 // बालपौगण्डभेदेन युवत्वं प्रतिपद्यते । एवं क्रमेण लोके ऽस्मिन्देहिनां देहसंभवः ॥ NarP_1,63.103 // मानुषं दुर्लभं प्राप्य सर्वलोकोपकारकम् । यस्तारयति नात्मानं तस्मात्पापतरो ऽत्र कः ॥ NarP_1,63.104 // आहारश्चैव निद्रा च भयं मैथुनमेव च । पश्वादीनां च सर्वेषां च सर्वेषां साधारणमितीरितम् ॥ NarP_1,63.105 // चतुर्ष्वेवानुरक्तो यः स मूर्खो ह्यात्मधातकः । मनुष्याणामयं धर्मः रवबन्धच्छेदनात्मकः ॥ NarP_1,63.106 // पाशबन्धनविच्छेदो दीक्षयैव प्रजायते । अतो बन्धनविच्छित्त्यै मन्त्रदीक्षां समाचरेत् ॥ NarP_1,63.107 // दीक्षाज्ञानाख्यया शक्त्या ह्यपध्वंसितबन्धनः । शुद्धात्मतत्त्वनामासौ निर्वाणपदमश्नुते ॥ NarP_1,63.108 // स्वशक्त्यात्मिकया दृष्ट्या शिवं ध्यायति पश्यति । यजते शिवं मन्त्रैश्च रवपरेषां हिताय सः ॥ NarP_1,63.109 // शिवार्कशक्तिदीधित्या समर्थीकृतचिदृशा । शिवशक्त्यादिभिः सार्द्धं पश्यत्यात्मगतावृत्तिः ॥ NarP_1,63.110 // अन्तःकरणवृत्तिर्या बोधाख्या सा महेश्वरम् । न प्रकाशयितुं शक्ता पाशत्वान्निगडादिवत् ॥ NarP_1,63.111 // दीक्षैव परमो हेतुः पाशविच्छेदने पुनः । अतः शास्त्रोक्तविधिना मत्रदीक्षां समाचरेत् ॥ NarP_1,63.112 // दीक्षितस्तन्त्रविधिना स्ववर्णाचारतत्परः । अनुष्टानं प्रकुर्वीत नित्यनमित्तिकात्मकम् ॥ NarP_1,63.113 // निजवर्णाश्रमाचारान्मनसापि न लङ्घयेत् । यो यस्मिन्नाश्रमे तिष्टन्दीक्षां प्राप्नोति मानवः ॥ NarP_1,63.114 // स तस्मिन्नाश्रमे तिष्ठेत्तद्धर्माननुपालयेत् । कृतान्यपि न कर्माणि बन्धनाय भवन्ति हि ॥ NarP_1,63.115 // एकं तु फलदं कर्म मन्त्रानुष्ठानसंभवम् । दीक्षितो ऽभिलषेद्भोगान्यद्यल्लोकगतानसौ ॥ NarP_1,63.116 // मन्त्राराधनसामर्थ्यात्तद्भुक्त्वा मोक्षमश्नुते । नित्यं नैमित्तिकं दीक्षां प्राप्य यो नाचरेन्नरः ॥ NarP_1,63.117 // कञ्चित्कालं पिशाचत्वं प्राप्यान्ते मोक्षमश्नुते । तस्मात्तु दीक्षितः कुर्य्यान्नित्यनैमित्तिकादिकम् ॥ NarP_1,63.118 // अनुष्ठानं च तेनास्य दीक्षां प्राप्यानुमीयते । नित्यनैमित्तिकाचार पालकस्य नरस्य तु ॥ NarP_1,63.119 // दीक्षावैकल्यविरहात्सद्यो मुक्तिस्तु जायते । तत्रापि गुरुभक्तस्य गतिर्भवति नान्यथा ॥ NarP_1,63.120 // दीक्षया गुरुमूर्तिस्थः सर्वानुग्राहकः शिवः । दृष्टाद्यर्थतया यस्य गुरुभक्तिस्तु कृत्रिमा ॥ NarP_1,63.121 // कृते ऽपि विफलं तस्य प्रायश्चित्तं पदे पदे । कायेन मनसा वाचा गुरुभक्तिपरस्य च ॥ NarP_1,63.122 // प्रायश्चित्तं भवेन्नैव सिद्धिस्तस्य पदे पदे । गुरुभक्तियुते शिष्ये सर्वस्वविनिवेदके ॥ NarP_1,63.123 // मिथ्याप्रयुक्तमन्त्रस्तु प्रायाश्चित्ती भवेद्गुरुः ॥ NarP_1,63.124 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे त्रिषष्टितमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथ जीवस्य पाशौघच्छेदनायेष्टसिद्धिदम् । दीक्षाविधिं प्रवक्ष्यामि मन्त्रसामर्थ्यदायकम् ॥ NarP_1,64.1 // दिव्यं भावं यतो दद्यात्क्षिणुया द्दुरितानि च । अतो दीक्षेति सा प्रोक्ता सर्वागमविशारदैः ॥ NarP_1,64.2 // मननं सर्ववेदित्वं त्राणं संखार्यनुग्रहः । मननात्राणधर्मत्त्वान्मन्त्र इत्यभिधीयते ॥ NarP_1,64.3 // स्त्रीपुंनपुंसकात्मानस्ते मन्त्रास्तु त्रिधा मताः । स्त्रीमन्त्रास्तु द्विठान्ताः स्युः पुंमन्त्रा हुंफडन्तकाः ॥ NarP_1,64.4 // क्लीबाश्चैव नर्मो ऽताः स्मुर्मन्त्राणां जातयः स्मृताः । पुन्दैवतास्तु मन्त्रा स्युर्विद्याः स्त्रीदैवता मताः ॥ NarP_1,64.5 // ष क्रमसु प्रशस्तास्ते मनवस्त्रिविधाः पुनः । तारान्त्यरेफः स्वाहास्तु तत्राग्नेयाः समीरिताः ॥ NarP_1,64.6 // सौम्यास्तु भृगुपीयूषबीजढ्याः कथिता मुने । अग्नीषोमात्मका ह्येवं मन्त्रा ज्ञेया मनीषिभिः ॥ NarP_1,64.7 // बोधमायान्ति चाग्नेयाः श्वसने पिङ्गलाश्रिते । सौमयाश्चैव प्रबुध्यन्ते वामे वहति मारुतेः ॥ NarP_1,64.8 // सर्वे मन्त्राः प्रबुध्यन्ते वायौ nìidvayÃÓrite । स्वापकाले तु मन्त्रस्य जपो ऽनर्थफलप्रदः ॥ NarP_1,64.9 // प्रत्येकं मन्त्रमुञ्चार्य नाव्यानां तान्समुञ्चरेत् । अनुलोभे बिन्दुयुक्तान्विलोभे सर्गसंयुतान् ॥ NarP_1,64.10 // जप्तो यदि स वै देवं प्रबुद्धः क्षिप्रसिद्धिदः । अनया मालया जप्तो दुष्टमन्त्रो ऽपि सिद्ध्यति ॥ NarP_1,64.11 // क्रूरे कर्माणि चाग्नेयाः सौम्याः सौम्य फलप्रदाः । शान्तज्ञानेतिरौद्रेयशान्तिजाति समन्वितः ॥ NarP_1,64.12 // शान्तो ऽपि रौद्रतामेति हुंफटीपल्लवयोजनात् । छिन्नादिदोषयुक्तास्ते नैव रक्षन्ति साधकम् ॥ NarP_1,64.13 // छिन्नो रुद्धः शक्तिहीनस्ततश्चैव पराङ्मुखः । कर्महीनो नेत्रहीनः कीलितः स्तंभितस्तथा ॥ NarP_1,64.14 // दग्धः स्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः । भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूर्च्छितः ॥ NarP_1,64.15 // हतवीर्यो भ्रान्तसंज्ञः प्रध्वस्तो बालकस्तथा । कुमारो ऽथ युवा प्रौढो वृद्धो निस्त्रिंशकस्तथा ॥ NarP_1,64.16 // निर्बीजः सिद्विहीनश्च मन्दः कूटो निरंशकः । सत्त्वहीनः केकरश्च बीजहीनश्च धृमितः ॥ NarP_1,64.17 // आलिङ्गितो मोहितश्च क्षुधार्तश्चातिदीप्तकः । अङ्गहीनो ऽतिक्रुद्धश्चातिक्रूरे vrŬitastathà ॥ NarP_1,64.18 // प्रशान्तमानसः स्थानभ्रष्टश्च विकलस्तथा । अतिवृद्धो ऽतिनिःस्नेहः pŬitaÓca तथा पुनः ॥ NarP_1,64.19 // दोषा ह्येते समाख्याता वक्ष्याम्येषां च लक्षणम् । संयुक्तं वा वियुक्तं वा त्रिधा वा स्वरसंयुतम् ॥ NarP_1,64.20 // मनोर्यस्यादिमध्यन्ति वह्निबीजं तथोच्यते । चतुर्द्धा पञ्चधा वापि स मन्त्रश्छिन्नसंज्ञकः ॥ NarP_1,64.21 // मनोर्यस्यादिमध्यान्ते भूबीजद्वयमुच्यते । स तु रुद्धो मनुज्ञेयो ह्यतिक्लशेन सिद्धिदः ॥ NarP_1,64.22 // तारवर्मत्रया लक्ष्मीरेवं हीनस्तु यो मनुः । शक्तिहीनः स विज्ञेयश्चिरकालफवप्रधः ॥ NarP_1,64.23 // कामबीजं मुखे मायाह्यन्ते चैवाङ्कुशं तथा । असौ पराङ्मुखो ज्ञेयो भजतां चिरसिद्धिदः ॥ NarP_1,64.24 // आदिमध्यावसानेषु सकारो दृश्यते यदि । स मन्त्रो बधिरः प्रोक्तः कष्टेनाल्पफलप्रदः ॥ NarP_1,64.25 // पञ्चार्णो यदि रेफर्कबिन्दुवर्जितविग्रहः । नेत्रहीनस्तु विज्ञेयः क्लेशेनापि न सिद्धिदः ॥ NarP_1,64.26 // आदिमध्यावसानेषु हंसः प्रासादवाग्भवौ । हंसेंदुर्वा सकारो वा फकारो वर्म वा पुन ॥ NarP_1,64.27 // माप्रा नमामि च पदं नास्ति यस्मिन्स कीलितः । एवं मध्ये द्वयं मूर्घ्नि यस्मिन्नस्रलकारकौ ॥ NarP_1,64.28 // न विद्येते स मन्त्रस्तु स्तंभितः सिद्धिरोधकृत् । अग्निः पवनसंयुक्तो मनोर्यस्य तु मूर्द्धनि ॥ NarP_1,64.29 // स सार्णो दृश्यते यस्तु स मन्त्रो दग्धसंज्ञकः । अस्रं द्वाभ्यां त्रिभिः षड्भिरष्टाभिर्दृश्यते ऽक्षरेः ॥ NarP_1,64.30 // त्रस्तः स मन्त्रो विज्ञेयो मुखे तारविवर्जितः । हकारः शक्तिरथवा भीतो मन्त्रः स एव हि ॥ NarP_1,64.31 // मनोर्यस्यादिमध्यान्ते स्यान्मकारचतुष्टयम् । मलिनस्तु स विज्ञेयो ह्यतिक्लेशेन सिद्धिदः ॥ NarP_1,64.32 // दार्णो यस्य मनोर्मध्ये मूर्ध्नि क्रोधयुगं तथा । अस्रं चास्ति स मन्त्रस्तु तिरस्कृत उदीरितः ॥ NarP_1,64.33 // म्योद्वयं हृदयं शीर्षे वषड्वौषट्कमध्यमः । यस्य स्याद्भेदितो मन्त्रस्त्याज्यः क्लिष्टफलप्रदः ॥ NarP_1,64.34 // त्र्यक्षरो हंसहीनो यः सुषुप्तः कीर्तितस्तु सः । विद्या वाप्यथवा मन्त्रो भवेत्सप्तदशाक्षरः ॥ NarP_1,64.35 // षट्कारपञ्चकादिर्यो मदोन्मत्तस्तु स स्मृतः । यस्य मध्ये स्थितं चास्रं स मन्त्रो मूर्च्छितः स्मृतः ॥ NarP_1,64.36 // विरामस्थानगं चास्रं हतवीर्यः स उच्यते । मन्त्रस्यादौ च मध्ये च मूर्ध्नि चास्रचतुष्टयम् ॥ NarP_1,64.37 // ज्ञातव्यो भ्रान्त इत्येष यः स्यादष्टा दशाक्षरः । पुनर्विशतिवर्णो वा यो मन्त्रः स्मरसंयुतः ॥ NarP_1,64.38 // h­llekhÃkuæÓabÅjìhya÷ प्रध्वस्तः स कथ्यते । सप्तार्णो बालमन्त्रस्तु कुमारो वसुवर्णवान् ॥ NarP_1,64.39 // षोडशार्णो युवा प्रौढश्चत्वारिंशतिवर्णकः । त्रिंशद्वर्णश्चतुःषष्टिवर्णश्चापि शताक्षरः ॥ NarP_1,64.40 // चतुःशताक्षरो मन्त्रो वृद्ध इत्यभिधीयते । नवार्णस्तारसंयुक्तो मन्त्रो निस्त्रिंश उच्यते ॥ NarP_1,64.41 // यस्यान्ते हृदयं प्रोक्तं शिरोमन्त्रो ऽथ मध्यगः । शिखा वर्म च यस्यान्ते नेत्रमस्रं च दृश्यते ॥ NarP_1,64.42 // शिव शक्त्यार्णहीनो वा निर्बीजः स मनुः स्मृतः । आद्यन्तमध्ये फट्कारः षोढा यस्मिन्प्रदृश्यते ॥ NarP_1,64.43 // स मनुः सिद्धिहीनः स्यान्मन्दः पङ्क्त्यक्षरो मनुः । कूट एकाक्षरो मन्त्रः स एवोक्तो निरंशकः ॥ NarP_1,64.44 // द्विवर्णः सत्त्वहीनः स्यात्केकरश्चतुरक्षरः । षड्वर्णो बीजहीनो वा सार्द्धसप्ताक्षरो ऽपि वा ॥ NarP_1,64.45 // सार्द्धद्वादशवर्णो वा धूमितो र्निदितस्तु सः । सार्द्धबीजत्रययुतो मन्त्रो विंशतिवर्णवान् ॥ NarP_1,64.46 // त्रिंशद्वर्णश्चैकविंशद्वर्णश्चार्लिङ्गितस्तु सः । यो मन्त्रो दन्तवर्णस्तु मोहितः स तु कीर्तितः ॥ NarP_1,64.47 // चतुर्विशतिवर्णो वा सप्तविंशतिवर्णवान् । क्षुधार्तः स तु विज्ञेयो मन्त्रसिद्धिविवर्जितः ॥ NarP_1,64.48 // एकादशाक्षरो वापि पञ्चविंशतिवर्णकः । त्रयोर्विंशतिवर्णो वा स मनुर्दृप्तसंज्ञकः ॥ NarP_1,64.49 // षड्विंशत्यक्षरो वापि षट्त्रिंशद्वर्णङ्को ऽपि वा । एकोन त्रिंशदर्णो वा मन्त्रो हीनाङ्गकः स्मृतः ॥ NarP_1,64.50 // अष्टाविंशतिवर्णो वा तथैकत्रिंशदर्णकः । अतिक्रूरः स विज्ञेयो ऽखिलकर्मसु गर्हितः ॥ NarP_1,64.51 // चत्वारिंशत्समारभ्य त्रिषष्ट्यन्तस्तु यो मनुः । vrŬita÷ स तु विज्ञेयः सर्वकर्मसु न क्षमः ॥ NarP_1,64.52 // पञ्चषष्ट्यक्षरा मन्त्रा ज्ञेया वै शान्तमानसाः । pa¤ca«a«aaÂyarïamÃrabhya नवनन्दाक्षरावधि ॥ NarP_1,64.53 // ये मन्त्रास्ते तु विज्ञेयाः स्थानभ्रष्टा मुनीश्वर । त्रयोदशार्णा ये मन्त्रास्तिथ्यर्णाश्च तथा पुनः ॥ NarP_1,64.54 // विकसास्तें समाख्याताः सर्वतन्त्रविशारदैः । शतं सार्द्धशतं वापि शतद्वयमथापि वा ॥ NarP_1,64.55 // द्विनवत्येकहीनो वा शतत्रयमथापि वा । ये मन्त्रा वर्णसंख्याका निःस्नेहास्ते प्रकीर्तिताः ॥ NarP_1,64.56 // चतुःशतं समारभ्य सहस्रार्णावधि द्विज । अतिवृद्धाः प्रयोगेषु शिथिलास्ते समीरिताः ॥ NarP_1,64.57 // सहस्रवर्णदधिका मन्त्रास्ते pŬitÃhvayÃ÷ / तद्वर्द्ध्वं चैव ये मन्त्राः स्तोत्ररूपास्तु ते स्मृताः ॥ NarP_1,64.58 // एवं विधाः समाख्याता मनवो दोष संयुताः । दोषानेतानविज्ञाय mantrÃnetäjapanti ये ॥ NarP_1,64.59 // सिद्धिर्न जायते तेषां कल्पकोटिशतैरपि । छिन्नादिदोषदुष्टानां मन्त्राणां साधनं ब्रुवे ॥ NarP_1,64.60 // योनिमुद्रासने स्थित्वा प्रजपेद्यः समाहितः । यं कञ्चिदपि वा मन्त्रं तस्य स्युः सर्वसिद्धयः ॥ NarP_1,64.61 // savyapëïi गुदे स्थाप्य दक्षिणं च ध्वजोपरि । योनिमुद्राबन्ध एवं भवेदासनमुत्तमम् ॥ NarP_1,64.62 // अन्यो ऽप्यत्र प्रकारो ऽस्ति योनिमुद्रानिबन्धने । तदग्रे सरहस्यं ते कथयिष्यामि नारद ॥ NarP_1,64.63 // पारंपर्यक्रमप्राप्तो नित्यानुष्टानतत्परः । गुर्वनुज्ञारतः श्रीमानभिषेकसमन्वितः ॥ NarP_1,64.64 // सुंदरः सुमुखः शान्तः कुलीनः सुलभो वशी । मन्त्रतन्त्रार्थतत्त्वज्ञो निग्रहानुग्रहक्षमः ॥ NarP_1,64.65 // निरपेक्षो मुनिर्दान्तो हितवादी विचक्षणः । तत्त्वनिष्कासने दक्षो विनयी च सुवेषवान् ॥ NarP_1,64.66 // आश्रमी ध्याननिरतः संशयच्छित्सुवुद्धिमान् । नित्यानुष्टानसंयुक्तस्त्वाचार्यः परिकीर्तितः ॥ NarP_1,64.67 // शान्तो विनीतः शुद्धात्मा सर्वलक्षणसंयुतः । शमादिसाधनोपेतः श्रद्धावान् सुस्थिराशयः ॥ NarP_1,64.68 // शुद्धदेहो ऽन्नपानद्यैर्द्धार्मिकः शुद्धमानसः । दृढव्रतसमाचारः कृतज्ञः पापभीरुकः ॥ NarP_1,64.69 // गुरुध्यानस्तुतिकथासेवनासक्तमानसः । एवंविधो भवेच्छिष्यस्त्वन्यथा गुरुदुःखदः ॥ NarP_1,64.70 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे चतुःषष्टितमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच परीक्ष्य शिष्यं तु गुरुर्मन्त्रशोधनमाचरेत् । प्राक्प्रत्यग्दक्षिणोदक्चपञ्चसूत्राणि पातयेत् ॥ NarP_1,65.1 // चतुष्टयं चतुष्कानां स्यादेवं नृपकोष्टके । तत्राद्यप्रथमे त्वाद्यं द्वितीयाद्ये द्वितीयकम् ॥ NarP_1,65.2 // तृतीयाद्ये तृतीयं syäca तुर्थाद्ये तुरीयकम् । तत्तदाग्नेयकोष्टेषु तत्तत्पञ्चममक्षरम् ॥ NarP_1,65.3 // विलिख्य क्रमतो धीमान्मनुं संशोधयेत्ततः । नामाद्यक्षरमारभ्य यावन्मन्त्रादि वर्णकम् ॥ NarP_1,65.4 // चतुष्के यत्र नामार्णस्तत्स्यात्सिद्धिचतुष्ककम् । प्रादक्षिण्यात्तद्द्वितीयं साध्याख्यं परिकीर्तितम् ॥ NarP_1,65.5 // तृतीयं पुंसि सिद्धाख्यं तुरीयमरिसंज्ञकम् । द्वयोर्वर्णावेककोष्टे सिद्धसिद्धेति तन्मतम् ॥ NarP_1,65.6 // तद्द्वितीये तु मन्त्रार्णे सिद्धसाध्यः प्रकीर्तितः । तृतीये तत्सुसिद्धः स्यात्सिद्धारिस्तञ्चतुर्थके ॥ NarP_1,65.7 // नामार्णान्यचतुष्कात्तु द्वितीये मन्त्रवर्णके । चतुष्के चेत्तदा पूर्वं यत्र नामाक्षरं स्थितम् ॥ NarP_1,65.8 // तत्र तत्कोष्टमारभ्य गणयेत्पूर्ववत्क्रमात् । साध्यसिद्धः साध्यसाध्यस्तत्सुसिद्धश्च तद्रिप्रुः ॥ NarP_1,65.9 // तृतीये चेञ्चतुष्के तु यदि स्यान्मन्त्रवर्णकः । तदा पूर्वोक्तरीत्या तु क्रमाद्द्वेयं मनीषिभिः ॥ NarP_1,65.10 // सुसिद्धसिद्धस्तत्साध्यस्तत्सुसिद्धश्च तदृषिः । तुरीये चेञ्चतुष्के तु तदैवं गणयेत्सुधीः ॥ NarP_1,65.11 // अरिसिद्धो ऽरिसाध्यश्च तत्सुसिद्धश्च तद्रिपुः । रिद्धसिद्धो यथोक्तेन द्विगुणात्सिद्धिसाध्यकः ॥ NarP_1,65.12 // सिद्धः सुसिद्धोर्द्धतयात्सिद्धारिर्हति गोत्रजान् । द्विगुणात्साध्यसिद्धस्तु साध्यसाध्यो विलंबतः ॥ NarP_1,65.13 // साध्यः सुसिद्धो द्विगुणात्साध्यारिर्हन्ति बान्धवान् । सुसिद्धसिद्धोर्द्धतया तत्साध्यो द्विगुणाज्जपात् ॥ NarP_1,65.14 // तत्सुसिद्धप्राप्तिमात्रात्सुसिद्धारिः कुटुंबहृत् । अरिसिद्धस्तु पुत्रध्नो ऽरिशाध्यः कन्यकापहः ॥ NarP_1,65.15 // तत्सुसिद्धः कलत्रध्नः साधकध्नोरे ऽप्यरिः स्मृतः । अन्ये ऽप्यत्र प्रकारा हि संति वै बहवों मुने ॥ NarP_1,65.16 // सर्वेषु मुख्यो ऽयं ते ऽत्र कथितो कथहाभिधः । एवं संशोध्य मन्त्रं तु शुद्धे काले स्थले तथा ॥ NarP_1,65.17 // दीक्षयेञ्च गुरुः शिष्यं तद्विधानमुदीर्यते । नित्यकृत्यं विधायाथ प्रणम्यगुरुपादुकाम् ॥ NarP_1,65.18 // प्रार्थयेत्सद्गुरुं bhaktyÃbhÅ«aaÂÃrthamÃd­ta÷ / संपूज्य वस्त्रालङ्कारगोहिरण्यधरादिभिः ॥ NarP_1,65.19 // कृत्वा स्वस्ति विधानं तु मण्डलादि च तुष्टिमान् । गुरुः शिष्येण सहितः शुचिर्यागगृहं विशेत् ॥ NarP_1,65.20 // सामान्यार्घोदकेनाथ संप्रोक्ष्य द्वारमस्त्रतः । दिव्यानुत्सारयेद्विघ्नान्नभस्थानर्च्य वारिणा ॥ NarP_1,65.21 // पार्ष्णिघातैस्त्रिभिर्भौंमांस्ततः कर्म समाचरेत् । वर्णकैः सर्वतोभद्रे यथोक्तपरिकल्पिते ॥ NarP_1,65.22 // वह्निमण्डलमभ्यर्च्य तत्कलाः परिपूज्य च । अस्त्रप्रक्षालितं कुंभं यथाशक्ति विनिर्मितम् ॥ NarP_1,65.23 // तत्र संस्थाप्य विधिवत्तत्र भानोः कलां यजेत् । विलोममातृकामूलमुञ्चरन् शुद्धवारिणा ॥ NarP_1,65.24 // आपूर्य कुंभं तत्रार्चेत्सोमस्य विधिवत्कलाः । धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ॥ NarP_1,65.25 // सुश्रीः सुरूपा कपिला हव्यकव्यवहा तथा । वह्नेर्दश कलाः प्रोक्ताः प्रोच्यन्ते ऽथ रवेः कलाः ॥ NarP_1,65.26 // तपिनी तापिनी धूम्रा मरीचिज्वालिनी रुचिः । सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ NarP_1,65.27 // अथेन्द्रोश्च कला ज्ञेया ह्यमृता मानदा पुनः । पूषा तुष्टिश्च पुष्टिश्च रतिश्च धृतिसंज्ञिकाः ॥ NarP_1,65.28 // शशिनी चन्द्रिका कातिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा । पूर्णापूर्णामृता चेति प्रोक्ताश्चन्द्रमसः कलाः ॥ NarP_1,65.29 // वस्रयुग्मेन संवेष्ट्य तस्मिन्सर्वैषधीः क्षिपेत् । नवरत्नानि निक्षिप्य विन्यसेत्पञ्चपल्लवान् ॥ NarP_1,65.30 // पनसाम्रवटाश्वत्थवकुलेति च तान् विदुः । मुक्तामाणिक्यवैडूर्यगोमेदान्वज्रविद्रुमौ ॥ NarP_1,65.31 // पद्मरागं मरकतं नीलं चेति यथाक्रम् । एवं रत्नानि निक्षिप्य तत्रावाह्येष्टदेवताम् ॥ NarP_1,65.32 // संपूज्य विधिवन्मन्त्री ततः शिष्यं स्वलङ्कृतम् । वेद्यां संवेश्य संप्रोक्ष्य प्रोक्षणीस्थेन वारिणा ॥ NarP_1,65.33 // भूतशुद्ध्यादिकं कत्वा तच्छरीरे विधानतः । न्यासजालेन संशोध्य मूर्ध्नि विन्यस्य पल्लवान् ॥ NarP_1,65.34 // अष्टोत्तरशतेनाथ मूलमन्त्रेण मन्त्रितैः । अभिषिञ्चेत्प्रियं शिष्यं जपन्मूलमनुं हृदि ॥ NarP_1,65.35 // शिष्टोदकेन वाचम्य परिधायांबरं शिशुः । गुरुं प्रणम्य विधिवत्संविशेत्पुरतः शुचिः ॥ NarP_1,65.36 // अथ शिष्यस्य शिरसि हस्तं दत्वा गुरुस्ततः । जपेदष्टोत्तरशतं देयमन्त्रं विधानतः ॥ NarP_1,65.37 // समो ऽस्त्वित्यक्षरान्दद्यात्ततऋ Ói«yor'cayedgurum / ततः सचन्दनं हस्तं दत्वा शिष्यस्य मस्तके ॥ NarP_1,65.38 // तत्कर्णे प्रवदेद्विद्यामष्टवारं समाहितः । संप्राप्तविद्यः शिष्यो ऽपि निपतेद्गुरुपादयोः ॥ NarP_1,65.39 // उत्तिष्ठ वत्स मुक्ते ऽसि सम्यगाचारवान्भव । कीर्तिश्रीकान्तिपुत्रायुर्बलारोग्य सदास्तु ते ॥ NarP_1,65.40 // ततः शिष्यः समुत्थाय गन्धाद्यैर्गुरुमर्चयेत् । dadyäca दक्षिणां तस्मै वित्तशाठ्यविवर्जितः ॥ NarP_1,65.41 // संप्राप्यैवं गुरोर्मन्त्रं तदारभ्य धनादिभिः । देहपुत्रकलत्रैश्च गुरुसेवापरो भवेत् ॥ NarP_1,65.42 // स्वष्टदेवं यजेन्मध्ये दत्वा pu«päjaliæ ततः । अग्निनैरृतिवागीशान् क्रमेण परिपीजयेत् ॥ NarP_1,65.43 // यदा मध्ये यजेद्विष्णुं बाह्यादिषु विनायकम् । रविं शिवां शिवं चैव यदा मध्ये तु शङ्करम् ॥ NarP_1,65.44 // रविं गणेशमंबां च हरिं चाथ यदा शिवाम् । ईशं विघ्नार्कगोविन्दान्मध्ये चेद्गणनायकम् ॥ NarP_1,65.45 // शिवं शिवां रविं विष्णुं रवौ मध्यगते पुनः । गणेषं विष्णुमंबां च शिवं चेति यथाक्रमम् ॥ NarP_1,65.46 // एवं नित्य समभ्यर्च्य देवपञ्चकमादृतः । ब्राह्मे मुहूर्त्ते ह्युत्थाय कृत्वाचा वश्यकं बुधः ॥ NarP_1,65.47 // अशङ्कितो वा शय्यायां स्वकीयशिरसि स्मरेत् । सहस्रदलशुक्लाब्जकार्ंणकास्थदुमण्डले ॥ NarP_1,65.48 // अकथादित्रिकोणस्थं वराभयकरं गुरुम् । द्विनेत्रं द्विभुजं शुक्लगन्धमाल्यानुंलेपनम् ॥ NarP_1,65.49 // वामे शक्त्या युतं ध्यात्वा मानसैरुपचारकैः । आराध्य पादुकामन्त्रं दशधाप्रजपेत्सुधीः ॥ NarP_1,65.50 // वा माया ÓrÅrbhagendvìhyà वियद्धंसखकाग्नयः । हसक्षमलवार्यग्निवामकर्णइदुयुग्मरुत् ॥ NarP_1,65.51 // ततो bh­gvÃkÃÓaravÃgnibhagendvìhyÃ÷ परन्तिमः । सहक्षमलतोयाग्निचन्द्रशान्तियुतो मरुत् ॥ NarP_1,65.52 // ततः श्रीश्चामुकान्ते तु नन्दनाथामुकी पुनः । देव्यंबान्ते श्रीपान्दुकां पूजयामि हृदन्तिमे ॥ NarP_1,65.53 // अयं श्रीपादुकामन्त्रः सर्वसिद्धिप्रदो नृणाम् । गुह्येति च समर्प्याथ मन्त्रैरेतैर्नमेत्सुधीः ॥ NarP_1,65.54 // अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ NarP_1,65.55 // अज्ञानतिमिरान्धस्य j¤ÃnäjanaÓalÃkayà / चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ NarP_1,65.56 // नमो ऽस्तु गुरवे तस्मा इष्टदेवस्वरूपिणे । यस्य वागमृतं हॄन्ति विषं संसारसंज्ञकम् ॥ NarP_1,65.57 // इति नत्वा पठेत्स्तोत्रं सद्यः प्रत्ययकारकम् । ओं नमस्ते नाथ भगवान् शिवाय गुरुरूपिणे ॥ NarP_1,65.58 // विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह । नवाय तनरूपाय परमार्थैकरूपिणे ॥ NarP_1,65.59 // सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते । स्ततन्त्राय दयाकॢप्तविग्रहाय शिवात्मने ॥ NarP_1,65.60 // परत्र त्राय भक्तानां भव्यानां भावरूपिणे । विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ॥ NarP_1,65.61 // प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे । पुरस्तात्पार्श्वयोः पृष्टे नमस्तुभ्यमुपर्यधः ॥ NarP_1,65.62 // सदा सञ्चित्स्वरूपेण विधेहि भवदासनम् । त्वत्प्रसादादहं देव कृताकृत्यो ऽस्मि सर्वतः ॥ NarP_1,65.63 // मायामृत्युमहापाशाद्विमुक्तो ऽस्मि शिवो ऽस्मि वः । इति स्तुत्वा ततः सर्व गुरवे विनिवेदयेत् ॥ NarP_1,65.64 // प्रातः प्रभृति सायान्तं सांयादिप्रातरन्ततः । यत्करोमि जगन्नाथ तदस्तु तव पूजनम् ॥ NarP_1,65.65 // ततश्च गुरुपादाब्जगलितामृतधारया । क्षालितं निजमात्मानं लिर्मलं भावयेत्सुधीः ॥ NarP_1,65.66 // मूलादिब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् । मूलाधारादधो भागे वर्तुलं वायुमण्डलम् ॥ NarP_1,65.67 // तत्रस्थवायुबीजोत्थवायुना च तद्रूर्द्ध्वकम् । त्रिकोणं मण्डलं वह्नेस्तत्रस्थवह्निबीजतः ॥ NarP_1,65.68 // उत्पन्नेनाग्निना मूलाधारावस्थितविग्रहाम् । प्रसुप्तभुजगाकारां स्वयंभूलिङ्गवेष्टिनीम् ॥ NarP_1,65.69 // विसतन्तुनिभां कोटिविद्युदाभां तनीयसीम् । कुलकुण्डलिनीं ध्यात्वा कूर्चेनोत्थापयेञ्च ताम् ॥ NarP_1,65.70 // सुषुम्णावर्त्मनातां च षट्चक्रक्रमभेदिनीम् । गुरुपदिष्टविधिना ब्रह्मरन्ध्रं नयेत्सुधीः ॥ NarP_1,65.71 // तत्रस्थामृतसंमग्नीकृत्यात्मानं विभावयेत् । तत्प्रभापटलव्याप्तैविमलं चिन्मयं परम् ॥ NarP_1,65.72 // पुनस्तां स्वस्थलं नीत्वा हृदिदेवं विचिन्तयन् । दृष्ट्वा च मानसैर्द्रव्यैः प्रार्थयेन्मनुनामुना ॥ NarP_1,65.73 // त्रैलोक्यचैत न्यमयादिदेव श्रीनाथ विष्णो भवदाज्ञयैव । प्रातः समुत्थाय तव प्रियार्थं संसारयात्रां त्वनुवर्तयिष्ये ॥ NarP_1,65.74 // विष्णोरिति स्थले विप्र कार्य ऊहो ऽन्यदैवते । तततः कुर्यात्सर्वसिद्ध्यै त्वजपाया निवेदनम् ॥ NarP_1,65.75 // षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः । अजपाख्यां तु गायत्रीं जीवोजपति सर्वदा ॥ NarP_1,65.76 // ऋषिर्हंसस्तथाव्यक्तगात्रीछन्द ईरितम् । देवता परमोहंसश्चाद्यन्ते बीजशक्तिकम् ॥ NarP_1,65.77 // ततः षडङ्गं कुर्वीत सूर्यः सोमोनिरञ्जनः । निराभासश्च धर्मश्च ज्ञानं चेति तथा पुनः ॥ NarP_1,65.78 // क्रमादेतान्हंसपूर्वानात्मनेपदपश्चिमान् । जातयुक्तान्साधकेन्द्र षडङ्गेषु नियोजयेत् ॥ NarP_1,65.79 // हकारः सूर्यसंकाशतेजाः संगच्छते बहिः । सकारस्तादृशश्चैव प्रवेशे ध्यानमीरितम् ॥ NarP_1,65.80 // एवं ध्यात्वार्पयेद्धीमान्वह्न्यर्केषु विभागशः । मूलाधारे वादिसांतबीजयुक्ते चतुर्दले ॥ NarP_1,65.81 // बन्धूकाभे स्वशक्त्या तु सहितापास्वगाय च । पाशाङ्कुशसुधापात्रमोदकोल्लासपाणये ॥ NarP_1,65.82 // षट्शतं तु गणेशाय वागधीशाय चार्पयेत् । स्वाधिष्टाने विद्रुमाभे वादिलान्तार्णसंयुते ॥ NarP_1,65.83 // वामाङ्गशक्तियुक्ताय विद्याधिपतये तथा । स्रुवाक्षमालालसितबाहवे पद्मजन्मने ॥ NarP_1,65.84 // ब्रह्मणे षट्सहस्रं तु haæsÃrƬhÃya चार्पयेत् । विद्युल्लसितमेघाभे डादिफआन्तार्णपत्रके ॥ NarP_1,65.85 // मणिपूरे शङ्खचक्रगदापङ्कधारिणे । सश्रिये षट्सहस्रं च विष्णवे विनिवेदयेत् ॥ NarP_1,65.86 // anÃhater'kapatre च कादिठान्तार्णसंयुते । शुक्ले शूलाभयवरसधाकलशधारिणे ॥ NarP_1,65.87 // वामाङ्गे शक्तियुक्ताय विद्याधिपतये सुधीः । v­«ÃrƬhÃya रुद्राय षट्सहस्रं निवेदयेत् ॥ NarP_1,65.88 // विशुद्दे षोडशदले svarìhye शुक्नत्रणके । महाज्योतिप्रकाशायेन्द्रियाधिपतये ततः ॥ NarP_1,65.89 // सहस्रमर्पयेत्प्राणशक्त्या युक्तेश्चराय च । आज्ञाचक्रे हक्षयुक्ते द्विदिले ऽब्जे सहस्रकम् ॥ NarP_1,65.90 // सदाशिवाय गुरवे पराशक्तियुताय वै । सहस्रारे महापद्मे नादबिन्दुद्वयान्विते ॥ NarP_1,65.91 // विलसन्मातृकावर्णे वरामयकराय च । प्ररमाद्ये च गुरवे सहस्रं विनिवेदयेत् ॥ NarP_1,65.92 // culukeæ'bu पुनर्द्धृत्वा स्वभावादेव सिध्यतः । एकविंशतिसाहस्रप्रमितस्य जपस्य च ॥ NarP_1,65.93 // षट्शताधिकसंख्यास्या दजपाया विभागशः । संकल्पेन मोक्षदाता विष्णुर्मे प्रीयतामिति ॥ NarP_1,65.94 // अस्याः संकल्पमात्रेण महापापैः प्रमुच्यते । ब्रह्मैवाहं न संसारी नित्यमुक्तो न शोकभाक् ॥ NarP_1,65.95 // सञ्चिदानन्दरूपो ऽहमात्मानमिति भावयेत् । ततः समाचरेद्देहकृत्यं देवार्चनं तथा ॥ NarP_1,65.96 // तद्धिधानं प्रवक्ष्यामि सदाचारस्य लक्षणम् ॥ NarP_1,65.97 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे पञ्चषष्टिमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच ततः श्वासानुसारेण दत्वा पादं महीतले । समुद्रमेखले देवि पर्वतस्तनमण्डले ॥ NarP_1,66.1 // विष्णुवत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे । इति भूमिं तु संप्रार्थ्य विहरेञ्च यथाविधि ॥ NarP_1,66.2 // रक्षः कोणे ततो ग्रामाद्गत्वा मन्त्रमुदीरयेत् । गच्छन्तु ऋषयो देवाः पिशाचा ये च गुह्यकाः ॥ NarP_1,66.3 // पितृभूतगणाः सर्वे करिष्ये मलमोचनम् । इति तालत्रयं दत्वा शिरः प्रावृत्य वाससा ॥ NarP_1,66.4 // दक्षिणाभिमुखं रात्रौ दिवा स्थित्वा ह्युदङ्मुखः । मलं विसृज्य सौचं तु मृदाद्भिः समुपाचरेत् ॥ NarP_1,66.5 // एका लिङ्गे गुदे तिस्रो दश वामकरे मृदः । करयोः सप्त वै दद्यात्रित्रिवरं च पादयोः ॥ NarP_1,66.6 // एवं शौचं विधायाथ गण्डूषान्द्वादशैव तु । कृत्वा वनस्पतिं चाथ प्रार्थयेन्मनुनामुना ॥ NarP_1,66.7 // आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । श्रियं प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ NarP_1,66.8 // संप्रार्थ्यैवं dantakëÂaæ द्वादशाङ्गुलसंमितम् । गृहीत्वा काममन्त्रेण कुर्यान्मन्त्री समाहितः ॥ NarP_1,66.9 // कामदेवपदं ङेन्तं तथा सर्वजनप्रियम् । हृदन्तः kÃmabÅjìhyaæ दन्तांश्चानेन शोधयेत् ॥ NarP_1,66.10 // जिह्वोल्लेखो वाग्भवेन मूलेन क्षालयेन्मुखम् । देवागारं ततो गत्वा निर्माल्यमपसार्य च ॥ NarP_1,66.11 // परिधायांबरं शुद्धं मङ्गलारार्तिकं चरेत् । अस्रेण पात्रं संप्रोक्ष्य मूलेन ज्वालयेञ्च तम् ॥ NarP_1,66.12 // संपूज्य पात्रमादायोत्थाय घण्टां च वादयेत् । सुगोघृतप्रदीपेन भ्रामितेन समन्ततः ॥ NarP_1,66.13 // वाद्यैर्गीतैर्मनोज्ञैश्च देवस्यारार्तिकं भवेत् । इति नीराजनं कृत्वा प्रार्थयित्वा निजेश्वरम् ॥ NarP_1,66.14 // स्नातुं यायान्निम्रगादौ कीर्तयन्देवतागुणान् । गत्वा तीर्थं नमस्कृत्य स्नानीयं च निधाय वै ॥ NarP_1,66.15 // मूलाभिमन्त्रितमृदमादाय कटिदेशतः । विलिप्यपादपर्यन्तं क्षालयेत्तीर्थवारिणा ॥ NarP_1,66.16 // ततश्च पञ्चभिः पादौ प्रक्षाल्यान्तर्जले पुनः । प्रविश्य नाभिमात्रे तु मृदं वामकरस्य च ॥ NarP_1,66.17 // मणिबन्धे हस्ततले तदग्रे च तथा पुनः । कृत्वाङ्गुल्या गाङ्गमृगमादायास्त्रेण तत्पुनः ॥ NarP_1,66.18 // निजोपरि च मन्त्रज्ञो भ्रामयित्वा त्यजेत्सुधी । तलस्थां च षडङ्गेषु तन्मन्त्रैः प्रविलेपयेत् ॥ NarP_1,66.19 // निमज्य क्षालयेत्सम्यग् मलस्नानमितीरितम् । विभाव्येष्टमयं सर्वमान्तरं स्नानमाचरेत् ॥ NarP_1,66.20 // अनन्ता दित्यसंकाशं निजभूषायुधैर्युतम् । मन्त्रमूर्तिं प्रभुं स्मृत्वा तत्पादोदकसंभवाम् ॥ NarP_1,66.21 // धारां च ब्रह्मरन्ध्रेण प्रविशन्तीं निजां तनुम् । तया संक्षालयेत्सर्वमन्तर्द्देहगतं मलम् ॥ NarP_1,66.22 // तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः । ततः श्रौतोक्तविधिना स्नात्वा मन्त्री समाहितः ॥ NarP_1,66.23 // मन्त्रस्नानं ततः कुर्यात्तद्विधानमथोच्यते । देशकालौ च संकीर्त्य प्राणायामषडङ्गकैः ॥ NarP_1,66.24 // कृत्वार्कमण्डलात्तीर्थान्याह्वयेन्मुष्टिमुद्रया । ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवेः ॥ NarP_1,66.25 // तेन सत्येन मे देव देहि तीर्थं दिवाकर ॥ NarP_1,66.26 // गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिंधुकावेरि जले ऽस्मिन्संनिधिं कुरु ॥ NarP_1,66.27 // इत्यावाह्य जले तानि सुधाबीजेन योजयेत् । गोमुद्रयामृतीकृत्य कवचेनावगुण्ठ्य च ॥ NarP_1,66.28 // संरक्ष्यास्त्रेण तत्पश्चाच्चक्रमुद्रां प्रदर्शयेत् । वह्न्यर्केन्दुमण्डलानि तत्र संचितयेद्रुधः ॥ NarP_1,66.29 // मन्त्रयेदर्कमन्त्रेण सुधाबीजेन तज्जलम् । मूलेन चैकादशधा तत्र संमन्त्र्य भावयेत् ॥ NarP_1,66.30 // पूजायन्त्रं च तन्मध्ये स्वान्तादावाह्य देवताम् । स्नापयित्वार्चयेत्तां च मानसैरुपचारकैः ॥ NarP_1,66.31 // सिंहासनस्थां तां नत्वा तज्जलं प्रणमेत्सुधीः । आधारः सर्वभातानां विष्णोरतुलतेजसः ॥ NarP_1,66.32 // तद्रूपाश्च ततो जाता आपस्ताः प्रणमाम्यहम् । इति नत्वा समारुन्ध्य सप्तच्छिद्राणि साधकः ॥ NarP_1,66.33 // निमज्य सलिले तस्मिन्मूलं देवाकृतिं स्मरेत् । निमज्ज्योन्मज्ज्य त्रिश्चैवं सिंचेत्कं कुंभमुद्रया ॥ NarP_1,66.34 // त्रिर्मूलेन चतुर्मन्त्रैरभिषिञ्चेन्निजां तनुम् । चत्वारो मनवस्ते ऽत्र कथ्यन्ते तान्त्रिका मुने ॥ NarP_1,66.35 // सिसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजापतेः । मातरः सर्वभूतानामापो देव्यः पुनन्तु माम् ॥ NarP_1,66.36 // अलक्ष्मीर्मलरूपा या सर्वभूतेषु संस्थिता । क्षालयन्ति च तां स्पर्शादापो देव्यः पुनन्तु माम् ॥ NarP_1,66.37 // यन्मे केशेषु दौर्भाग्यं सीमन्ते यञ्च मूर्द्धनि । ललाटे कर्णयोरक्ष्णोरापस्तद्धन्तु वो नमः ॥ NarP_1,66.38 // आयुरारोग्यमैश्वर्यमरिपक्षक्षयं शुभम् । सन्तोषः क्षान्तिरास्तिक्यं विद्या भवतु वो नमः ॥ NarP_1,66.39 // विप्रपादोदकं पीत्वा शालग्रामशिलाजलम् । पिबेद्धिरुद्धं नो कुर्यादेषां तु नियतो विधिः ॥ NarP_1,66.40 // पृथिव्यां यानि तीर्थानि दक्षाङ्घ्रौ तानि भूसुरे । स्वेष्टदेवं समुद्वास्य मन्त्री मार्तण्डमण्डले ॥ NarP_1,66.41 // ततस्तीरं समागत्यं वस्त्रं संक्षाल्य यत्नतः । वाससी परिधायाथ कुर्यात्सन्ध्यादिकं सुधीः ॥ NarP_1,66.42 // रोगाद्यशक्तो मनुजः कुर्यात्तत्राघर्मषणम् । अथवा भस्मना स्नातो रजोभिश्चैव वाक्षमः ॥ NarP_1,66.43 // अथ सन्ध्यादिकं कुर्यान् स्थित्वा चैवासने शुभे । केशवेन तथा नारायणेन माधवेन च ॥ NarP_1,66.44 // संप्राश्य तोयं गोविन्दविष्णुभ्यां क्षालयेत्करौ । मधुसूदनत्रिविक्रमाभ्यामोष्ठौ च मार्जयेत् ॥ NarP_1,66.45 // वामनश्रीधराभ्यां च मुखं हस्तौ स्पृशेत्ततः । हृषीकेशपद्मनाभाभ्यां स्पृशेञ्चरणौ ततः ॥ NarP_1,66.46 // दामोदरेण मूर्द्धानं मुखं संकर्षणेन च । वासुदेवेन प्रद्युम्नेन स्पृशेन्नासिके ततः ॥ NarP_1,66.47 // अनिरुद्धपुरुषोत्तमाभ्यां नेत्रे स्पृशेत्ततः । अधोक्षजनृसिंहाभ्यां श्रवणे संस्पृशेत्तथा ॥ NarP_1,66.48 // नाभिं स्पृशेदच्युतेन जनार्दनेन वक्षसि । हरिणा विष्णुनांसौ च वैष्णवाचमनं त्विदम् ॥ NarP_1,66.49 // प्रणवाद्यैर्ङेन्तस्वाहान्तैः केशवादिकनामभिः । मुखे नसोः प्रदेशिन्यानामया नेत्रकर्णयोः ॥ NarP_1,66.50 // कनिष्ठया नाभिदेशं सर्वत्राङ्गुष्ट्योजनम् । आत्मविद्याशिवैस्तत्त्वैः स्वाहान्तैः शैवमीरितम् ॥ NarP_1,66.51 // दीर्घत्रयेन्दुयुग्व्योमपूर्वकैश्च पिबेज्जलम् । आत्मविद्यासिवैरेव शैवं स्वाहावसानिकैः ॥ NarP_1,66.52 // वाग्लज्जाश्री मुखैः प्रोक्तं शाक्तं स्वाहावसानिकैः । वाग्लज्जाश्रीमुखैः प्रोक्तं द्विजाचमनमर्थदम् ॥ NarP_1,66.53 // तिलकं च ततः कुर्याद्भाले सुष्ठु गदाकृति । नन्दकं हृदये शङ्खचक्रे चैव भुजद्वये ॥ NarP_1,66.54 // शार्ङ्गबाणं मस्तके च विन्यसेत्क्रमशः सुधीः । कर्णमूले पार्श्वयोश्च पृष्टे नाभौ ककुद्यपि ॥ NarP_1,66.55 // एवं तु वैष्णवः कुर्यान्मृद्भिस्तीर्थोद्भवादिभिः । अग्निहोत्रोद्भवं भस्म गृहीत्वा त्र्यंबकेण तु ॥ NarP_1,66.56 // किंवाग्निरिति मन्त्रेणाभिमन्त्र्य पञ्चमन्त्रकैः । क्रमात्तत्पुरुषाघोरसद्योजातादिनामभिः ॥ NarP_1,66.57 // पञ्च कुर्यात्रिपुण्ड्राणि भालांसोदरहृत्सु च । शैवं शाक्तस्त्रिकोणा भं नारीवद्वा समाचरेत् ॥ NarP_1,66.58 // कृत्वा तु वैदिकीं संध्यां तान्त्रिकीं च समाचरेत् । आचम्य विधिवन्मन्त्री तीर्थान्यावाह्य पूर्ववत् ॥ NarP_1,66.59 // ततस्त्रिवारं दर्भेण भूमौ तोयं विनिःभिपेत् । सप्तधा तज्जलेनाथ मूर्द्धानमभिषेचयेत् ॥ NarP_1,66.60 // ततश्च प्राणानायम्य कृत्वा न्यासं षडङ्गकम् । आदाय vÃmahasteæ'bu दक्षेणाच्छाद्य पाणिना ॥ NarP_1,66.61 // वियद्वाय्वग्नितोयक्ष्माबीजैः संमन्त्र्य मन्त्रवित् । मूलेन तस्मात् श्चोतद्भिर्बिन्दुभिस्तत्त्वमुद्रया ॥ NarP_1,66.62 // स्वशिरः सप्तधा प्रोक्ष्यावशिष्टं तत्पुनर्जलम् । कृत्वा तदक्षरं मन्त्री नासिकान्तिकमानयेत् ॥ NarP_1,66.63 // जलं तेजोमयं तञ्चाकृष्यान्तश्चेडया पुनः । प्रक्षाल्यान्तर्गतं तेन कल्मषं तज्जलं पुनः ॥ NarP_1,66.64 // कृष्णवर्णं पिङ्गलया रेचयेत्स्वाग्रतस्तथा । क्षिपेदस्त्रेण तत्पश्चात्कल्पिते कुलिशोपले ॥ NarP_1,66.65 // एतद्ध्वि सर्वपापघ्नं प्रोक्तं चैवाघमर्षणम् । ततश्च हस्तौ प्रक्षाल्य प्राग्वदाचम्य मन्त्रवित् ॥ NarP_1,66.66 // समुत्थाय च मन्त्रज्ञस्ताम्रपात्रे सुमादिकम् । प्रक्षिप्यार्घं प्रदद्याद्वै मूलान्तैर्मन्त्रमुच्चरन् ॥ NarP_1,66.67 // रविमण्डलसंस्थाय देवायार्घ्यं प्रकल्पयेत् । दत्त्वार्घं त्रिरनेनाथ देवं रविगतं स्मरेत् ॥ NarP_1,66.68 // स्वकल्पोक्तां च गायत्रीं जपेदष्टोत्तरं शतम् । अष्टांविंशतिवारं वा गुह्येतिमनुनार्पयेत् ॥ NarP_1,66.69 // उद्यदादित्यसंकाशां पुस्तकाक्षकरांबुजाम् । कृष्णाजिनांबरां ब्राह्मीं ध्यायेत्ताराङ्किते ऽम्बरे ॥ NarP_1,66.70 // मध्याह्ने वरदां देवीं पार्वतीं संस्मरेत्पराम् । शुक्लांबरां v­«ÃrƬhÃæ त्रिनेत्रां रविबिंबगाम् ॥ NarP_1,66.71 // वरं पाशं च शूलं च दधानां नृकरोटिकाम् । सायाह्ने ratnabhƫìhyÃæ पीतकौशेयवाससाम् ॥ NarP_1,66.72 // श्यामरङ्गां चतुर्हस्तां शङ्खचक्रलसत्कराम् । गदापद्मधरां देवीं सूर्यासनकृताश्रयाम् ॥ NarP_1,66.73 // ततो देवानृषींश्चैव पितॄंश्चापि विधानवित् । तर्पयित्वा स्वेष्टदेवं तर्पयेत्कल्पमार्गतः ॥ NarP_1,66.74 // गुरुपङ्क्तिं च संतर्प्यं सांगं सावरणं तथा । सायुधं वैनतेयं संतर्पयामीति तर्पयेत् ॥ NarP_1,66.75 // नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् । विष्वक्सेन च शैलेयं वैष्णवः परितर्पयेत् ॥ NarP_1,66.76 // एवं संतर्प्य विप्रेन्द्र दत्त्वार्ध्यं च विवस्वते । पूजागारं समागत्य प्रक्षाल्याङ्घ्री उपस्पृशेत् ॥ NarP_1,66.77 // अग्निहोत्रस्थितानग्नीन् हुत्वोपस्थाय यत्नतः । पूजास्थलं समागत्य द्वारपूजां समाचरेत् ॥ NarP_1,66.78 // गणेशं चोर्द्ध्वशाखायां महालक्ष्मीं च दक्षिणे । सरस्वतीं वामभागे दक्षे विघ्नेश्वरं पुनः ॥ NarP_1,66.79 // क्षेत्रपालं तथा वामे दक्षे गङ्गां प्रपूजयेत् । वामे च यमुनां दक्षे धातारं वामतस्तथा ॥ NarP_1,66.80 // विधातारं शङ्खपद्मनिधींश्च वामदक्षयोः । द्वारपालांस्ततो ऽभ्यर्चेत्तत्तत्कल्पोदितान्सुधीः ॥ NarP_1,66.81 // नन्दः सुनन्दश्चण्डश्च प्रचण्डः प्रचलोबलः । भद्रः सुभद्रश्चेत्याद्या वैष्णवा द्वारपालकाः ॥ NarP_1,66.82 // नन्दी भृङ्गी रिटी स्कन्दो गणेशोमामहेश्वराः । वृषभश्च महाकालः शैवा वै द्वारपालकाः ॥ NarP_1,66.83 // ब्राह्मयाद्या मातरो ऽष्टौ तु शक्त्यो द्वाःस्थिताः स्वयम् । सेंदुः स्वनामाघर्णाद्या ङेनमोंता इमे स्मृताः ॥ NarP_1,66.84 // ततः स्थित्वासने धीमानाचम्य प्रयतः शुचिः । दिव्यान्तरिक्षभौमांश्च विघ्नानुत्सार्य यत्नतः ॥ NarP_1,66.85 // केशवाद्यां मातृकान्तु न्यसेद्वैष्णवसत्तमः । केशवः कीर्तिसंयुक्तः कान्त्या नारायणस्तथा ॥ NarP_1,66.86 // माधवस्तुष्टिसहितो गोविन्दः पुष्टिसंयुतः । विष्णुस्तु धृतिसंयुक्तः शान्तियुङ्मधुसूदनः ॥ NarP_1,66.87 // त्रिविक्रमः क्रियायुक्तो वामनो दयितायुतः । श्रीधरो मेधया युक्तो हृषीकिशश्च हर्षया ॥ NarP_1,66.88 // पद्मनाभयुता श्रद्धा लज्जा दामोदरान्विता । वासुदेवश्च लक्ष्मीयुक् संकर्षणसरस्वती ॥ NarP_1,66.89 // प्रद्युम्नः प्रीतिसंयुक्तो ऽनिरुद्धो रतिसंयुतः । चक्री जयायुतः पश्चाद्गदी दुर्गासमन्वितः ॥ NarP_1,66.90 // शार्ङ्गी तु प्रभया युक्तः खड्गी युक्तस्तु सत्यया । शङ्खी चण्डासमायुक्तो हली वाणीसमायुतः ॥ NarP_1,66.91 // मुसली च बिलासिन्या शूली विजययान्वितः । पाशी विरजया युक्तो कुशी विश्वासमन्वितः ॥ NarP_1,66.92 // मुकुन्दो विनतायुक्तो नन्दजश्च सुनन्दया । निन्दी स्मृत्या समायुक्तो नरो वृद्ध्या समन्वितः ॥ NarP_1,66.93 // समृद्धियुङ्नरकजिच्छुद्धियुक्च हरिः स्मृतः । कृष्णो बुद्ध्या युतः सत्यो भुक्त्या मुक्त्याथ सात्वतः ॥ NarP_1,66.94 // सौरिक्षमे सूररमे उमायुक्तो जनार्दनः । भूधरः क्लेदिनीयुक्तो विश्वमूर्तिश्च क्लिन्नया ॥ NarP_1,66.95 // वैकुण्ठो वसुधायुक्तो वसुदःपुरुषोत्तमः । बली तु परया युक्तो बलानुजपरायणे ॥ NarP_1,66.96 // बालसूक्ष्मे वृषघ्नस्तु संध्यायुक् प्रज्ञया वृषः । हंसः प्रभासमायुक्तो वराहो निशया युतः ॥ NarP_1,66.97 // विमलो धारया युक्तो नृसिंहो विद्युता युतः । केशवादिमातृकाया मुनिर्नारायणो मतः ॥ NarP_1,66.98 // अमृताद्या च गायत्री छन्दो विष्णुश्च देवता । चक्राद्यायुधसंयुक्तं कुंभादर्शधरं हरिम् ॥ NarP_1,66.99 // लक्ष्मीयुतं विद्युदाभं बहुभूषायुतं भजेत् । एवं ध्यात्वा न्यसेच्छक्तिं श्रीकामपुटिताक्षरम् ॥ NarP_1,66.100 // वदेत्तद्विष्णुशक्तिभ्यां हृदयं प्रणवादिकम् । त्वगंसृङ्मांसमेदो ऽस्थिमज्जाशुक्राण्यसून्वदेत् ॥ NarP_1,66.101 // प्राणं क्रोधं तथा मभ्यामन्तान्यादिदशस्वपि । एक मौलौ मुखे चैक द्विक नेत्रे द्विकं श्रुतौ ॥ NarP_1,66.102 // नसोर्द्वयं कपोले च द्वयं द्वे द्विरदच्छदे । एकं तु रसनामूले ग्रीवायामेकमेव च ॥ NarP_1,66.103 // कवर्गं दक्षिणे बाहौ चवर्गं वामबाहुके । टतवर्गौं पादयोस्तु पफौ कुङ्क्षिद्वये न्यसेत् ॥ NarP_1,66.104 // पृष्ठवंशे वमित्युक्तं नाभौ भं हृदये तु मम् । यादिसप्तापि धातुस्था हं प्राणे लं तथात्मनि ॥ NarP_1,66.105 // क्षं क्रोधे क्रमतो न्यस्य विष्णु पूजाक्षमो भवेत् । पूर्णोदर्या तु श्रीकण्ठो ह्यनन्तो विजरान्वितः ॥ NarP_1,66.106 // सूक्ष्मेशः शाल्मलीयुक्तो लोलाक्षीयुक्त्रिमातकः । महेश्वरो वर्तुलाक्ष्याधींशो वै दीर्घघोणया ॥ NarP_1,66.107 // दिर्घमुख्या भारभूतिस्तिथीशो गोमुखीयुतः । स्थावरेशो दिर्घजिह्वायुग्धरः कुडोदरीयुतः ॥ NarP_1,66.108 // उर्द्धकेश्या तु झिण्टीशो भौतिको विकृतास्यया । सद्यो ज्वालामुखीयुक्तोल्कामुख्यानुग्रहो युतः ॥ NarP_1,66.109 // अक्रूर आस्यया युक्तो महासेनो विद्यया युतः । क्रोधीशश्चमहाकाल्या चण्डेशेन सरस्वती ॥ NarP_1,66.110 // पञ्चान्तकः सिद्धगौर्या युक्तश्चाथ शिरोत्तमः । त्रैलोक्यविद्यया युक्तो मन्त्रशक्त्यैकरुद्रकः ॥ NarP_1,66.111 // क्रूर्मेशः कमठीयुक्तो भूतमात्रैकनेत्रकः । लम्बोदर्या चतुर्वक्रो ह्यजेशो द्राविणीयुतः ॥ NarP_1,66.112 // सर्वेशो नागरीयुक्तः सोमेशः खेचरीयुतः । मर्यादया लाङ्गलीशो दारुकेशेन रूपिणी ॥ NarP_1,66.113 // वारुण्या त्वर्द्धनारीशो उमाकान्तो गुनीश्वरः । काकोदर्या tathëìhÅ पूतनासंयुक्तो मतः ॥ NarP_1,66.114 // दण्डीशो भद्रकालीयुत्रीशो योगिनीयुतः । मीनेशः शङ्खिनीयुक्तो मेषेशस्तर्जयनीयुतः ॥ NarP_1,66.115 // लोहितः कालरात्र्या च शिखीशः कुजनीयुतः । छलगण्डः कपर्दिन्या द्विरण्डेशश्च वज्रया ॥ NarP_1,66.116 // महाबलो जयायुक्तो बलीशः सुमुखेश्वरी । भुजङ्गो रेवतीयुक्तः पिनाकी माधवीयुतः ॥ NarP_1,66.117 // खड्गीशो वारुणीयुक्तो बकेशो वायवीयुतः । श्वेतोरस्को विदारिण्या भृगुः सहजया युतः ॥ NarP_1,66.118 // लकुलीशश्च लक्ष्मीयुक् शिवेशो व्यापिनीयुतः । संवर्तके महामाया प्रोक्ता श्रीकण्ठमातृका ॥ NarP_1,66.119 // यत्र स्वीशपदं नोक्तं तत्र सर्वत्र योजयेत् । मुनिःस्याद्दक्षिणामूर्तिर्गायत्रीछन्द ईरितम् ॥ NarP_1,66.120 // देवता चार्द्धनारीशो विनियोगो ऽखिलाप्तये । हलो बीजानि चोक्तानि स्वराः शक्तय ईरिताः ॥ NarP_1,66.121 // कुर्याद्भृगुस्थाकाशेन «a¬dÅrghìhyena चाङ्गकम् । बन्धूकस्वर्णवर्णागं वराक्षाङ्कुशपाशिनम् ॥ NarP_1,66.122 // अर्द्धेन्दुशेखरं त्र्यक्षं देववन्द्यं विचिन्तयेत् । ध्यात्वैवं शिवशक्तीश्च चतुर्थी हृदयान्तिम् ॥ NarP_1,66.123 // सौबीजमातृकापूर्वे विन्यसेन्मातृका स्थले । विघ्नेशश्च ह्रिया युक्तो विघ्नराजः श्रिया युतः ॥ NarP_1,66.124 // विनायकस्तथा पुष्ट्या शान्तियुक्तः शिवोत्तमः । विघ्नकृत्स्वस्तिसंयुक्तो विघ्नहर्ता सरस्वती ॥ NarP_1,66.125 // स्वाहया गणनाथश्च एकदन्तः सुमेधया । कान्त्या युक्तो द्विदन्तस्तु कामिन्या गजवक्रकः ॥ NarP_1,66.126 // निरञ्जनो मोहिनीयुक्कपर्द्दीतुनटीयुतः । दीर्घजिह्वः पार्वतीयुग्ज्वालिन्या शङ्कुकर्णकः ॥ NarP_1,66.127 // वृषध्वजो नन्दया च सुरेश्या गणनायकः । गजेन्दः कामरूपिण्या शूर्पकर्णस्तथोमया ॥ NarP_1,66.128 // विरोचनस्तेजोवत्या सत्या लम्बोदरेण च । महानन्दश्च विघ्नेश्या चतुर्मूर्तिस्वरूपिणी ॥ NarP_1,66.129 // सदाशिवः कामदया ह्यामोदो मदजिह्वया । दुमुखो भूतिसंयुक्तः सुमुखो भौतिकीयुतः ॥ NarP_1,66.130 // प्रमोदधः सितया युक्त एकपादो रमायुतः । द्विजिह्वो महिषीयुक्तो जभिन्या शूरनामकः ॥ NarP_1,66.131 // वीरो विकर्णया युक्तः षण्मुखो भृकुटीयुतः । वरदो लज्जया वामदेवंशो दीर्घघोणया ॥ NarP_1,66.132 // धनुर्द्धर्या वक्रतुडो द्विंरण्डो यामिनीयुतः । सेनानी रात्रिसंयुक्तः कामान्धो ग्रामणीयुतः ॥ NarP_1,66.133 // मत्तः शशिप्रभायुक्तो विमत्तो लोलनेत्रया । मत्तवाहश्चञ्चलया जटी दीप्तिसमन्वितः ॥ NarP_1,66.134 // मुंही सुभगया युक्तः खड्गी दुर्भगया युतः । वरेण्यश्च शिवायुक्तो भगया वृषकेतनः ॥ NarP_1,66.135 // भक्ष्यप्रियो भगिन्या च गणेशो भगिनीयुतः । मेघनादः सुभगया व्यापी स्यात्कालरात्रियुक् ॥ NarP_1,66.136 // गणेश्वरः कालिङ्कया प्रोक्ता विघ्नेशमातृकाः । गणेशमातृकायास्तु गणो मुनिभिरीरितः ॥ NarP_1,66.137 // त्रिवृद्गायत्रिकाछन्दो देवः शक्तिगणेश्वरः । «a¬dÅrghìhyena बीजेन कृत्वाङ्गानि ततः स्मरेत् ॥ NarP_1,66.138 // पांशाङ्कुशाभयवरान्दधानं कञ्जहस्तया । पत्न्याश्लिष्टं रक्ततनुं त्रिनेत्रं गणपे भवेत् ॥ NarP_1,66.139 // एवं ध्यात्वा न्यसेत्स्वीयबीजपूर्वाक्षरान्वितम् । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्ततेधिकाः ॥ NarP_1,66.140 // दीपिका रेचिका चापि मोचिका च पराभिधा । सूक्ष्मासूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा ॥ NarP_1,66.141 // व्यापिनी व्योमरूपा चानन्ता सृष्टिः समृद्धिका । स्मृतिर्मेधा ततः कान्तिर्लक्ष्मीर्द्धृतिः स्थिरा स्थितिः ॥ NarP_1,66.142 // सिद्धिर्जरा पालिनी च क्षान्तिरीश्वरीका रतिः । कामिको वरदा वाथ ह्लादिनी प्रीतिसंयुता ॥ NarP_1,66.143 // दीर्घा तीक्ष्णा तथा रौद्रा प्रोक्ता निद्रा च तन्द्रिका । क्षुधा च क्रोधिनी पश्चाक्रियाकारी समृत्युका ॥ NarP_1,66.144 // पीता श्रेतारुणा पश्चादसितानन्तया युता । उक्ता कलामातृकैवं तत्तद्भक्तः समाचरेत् ॥ NarP_1,66.145 // कलायुङ्मातृकायास्तु मुनिः प्रोक्तः प्रजापतिः । गायत्रीछन्द आख्यातं देवता शारदाभिधा ॥ NarP_1,66.146 // ह्रस्वदीर्घान्तरस्थैश्च तारैः कुर्यात्षडङ्गकम् । पद्मचक्रगुणइणांश्च दधतीं च त्रिलोचनाम् ॥ NarP_1,66.147 // पञ्चवक्रां भारतीं तां मुक्ताभूषां भजेत्सुधीः । ध्यात्वैवं तारपूर्वां तां न्यसेन्ङन्तकलान्विताम् ॥ NarP_1,66.148 // ततश्च मूलमन्त्रस्य षडङ्गानि समाचरेत् । हृदयादिचतुर्थ्यन्ते जातीः संयोज्य विन्यसेत् ॥ NarP_1,66.149 // नमः स्वाहा वष हुं वौष फ जातय ईरिताः । ततो ध्यात्वेष्टदेवं तं भूषायुधसमन्वितम् ॥ NarP_1,66.150 // न्यस्याङ्गषट्कं तन्मूर्तौं ततः पूजनमारभेत् ॥ NarP_1,66.151 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बुहदुपाख्याने तृतीयपादे संध्यादिनिरूपणं नाम षषष्टितमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथ वक्ष्ये देवपूजां साधकाभीष्टसिद्धिदाम् । त्रिकोणं चतुरस्रं वा वामभागे प्रकल्प्य च ॥ NarP_1,67.1 // सम्पूज्या स्रेण संक्षाल्य हृदाधारं निधाय च । तत्राग्निमण्डलं चेद्वा पात्रं संक्षाल्य चास्रतः ॥ NarP_1,67.2 // आधारे नामसं स्थाप्य तत्र चेद्रविमण्डलम् । क्लिममातृका पूलमुञ्चरन्पूरपेज्जलैः ॥ NarP_1,67.3 // चत्रेञ्जुमण्डलं प्रार्च्य तीर्थान्यावाह्य पूर्ववत् । गोमुद्रयामृतीकृत्य कवचेनावगुण्ठयेत् ॥ NarP_1,67.4 // संक्षाल्यास्रेण प्रणवं तदुपर्यष्टधा जपेत् । सामान्यार्घमिदं प्रोक्तं सर्वसिद्धिकरं नृणाम् ॥ NarP_1,67.5 // तज्जलं र्किचिदुदूधृत्य प्रोक्षिण्या साधकोत्तमः । आत्मानं यागवस्तूनि तेन संप्रोक्षयेत्पुथक् ॥ NarP_1,67.6 // आत्मवामाग्रतः कुर्यात्षट्ट्कोणान्तस्रिकोणकम् । चतुरस्रेण संवेष्ट्य संक्षाल्यार्घोदकेन च ॥ NarP_1,67.7 // ततस्तु साधकश्रेष्ठः स्तंभयेच्छङ्खमुद्रया । आग्नेयादिषु कोणेषु हृदाद्यङ्गचतुष्टयम् ॥ NarP_1,67.8 // नेत्रं मध्ये दिक्षु चास्रं त्रिकोणे पूजयेत्ततः । मूलखण्डत्रयेनाथाधारशक्तिं तु मध्यगाम् ॥ NarP_1,67.9 // एवं संपूज्य विधिवदस्रंसंक्षालितं हृदा । प्रतिष्टाप्य त्रिपदिकां पूजयेन्मनुनामुना ॥ NarP_1,67.10 // मं वह्निमण्डला येति ततो देशकलात्मने । अमुकार्ध्येति पात्रान्ते sanÃpah­dayoæ'time // NarP_1,67.11 // चतुर्विंशतिवर्णो ऽयमाधारस्यार्चने मनुः । स्वमन्त्रक्षालितं शरंवं संस्याप्याय समर्चयेत् ॥ NarP_1,67.12 // तारः कार्ंममहांस्ते तु ततो जलचराय च । वर्म फ हृदयं päcajanyÃya हृदयं मनेः ॥ NarP_1,67.13 // तत्रार्कमण्डलायेति द्वादशान्ते कलारमने । अमुकार्ध्येति पात्रान्ते नमोन्तस्त्र्यक्षिवर्णवान् ॥ NarP_1,67.14 // सम्पूज्य तेन तत्रार्चेद्द्वादशार्ककलाः क्रमात् । ततः शुद्धजलैर्मूलं विलोममातृकां पठन् ॥ NarP_1,67.15 // शङ्खमापूरयेत्तस्मिन्पूजयेन्मनुनामुना । ओं सोममण्डलायेति षोडशान्ते कलात्मने ॥ NarP_1,67.16 // अमुकार्ध्यामृतायेति हृन्मनुश्चार्ध्यपूजने । तत्र षोडशसंख्याका यजेञ्चन्द्रमसः कलाः ॥ NarP_1,67.17 // ततस्तु तीर्थान्यावाह्य गङ्गे चेत्यादिपूर्ववत् । गोमुद्रयामृतीकृत्याच्छादयेन्मत्स्ममुद्रया ॥ NarP_1,67.18 // कवचेनावगुण्ठ्याथ रक्षेदस्त्रेण तत्पुनः । चिन्तयित्वेष्टदेवं च ततो मुद्राः प्रदर्शयेत् ॥ NarP_1,67.19 // शङ्खमौशलचकाख्याः परमीकरणं ततः । महामुद्रां योनिमुद्रां दर्शयेत्क्रमतः सुधीः ॥ NarP_1,67.20 // गारुडी गालिनी चैव मुख्ये मुद्रे प्रकीर्तिते । गन्धपुष्पादिभिस्तत्र पूजयेद्देवतां स्मरन ॥ NarP_1,67.21 // अष्टकृत्वो जपेन्मूलं प्रणवं cëÂadhà तथा । शङ्खाद्दक्षिणदिग्भागे प्रोक्षणीपात्रमादिशेत् ॥ NarP_1,67.22 // प्रोक्षण्यां तज्जलं किञ्चित्कृत्वात्मानं त्रिधा ततः । आत्मतत्त्वात्मने हृञ्च विद्यातत्त्वात्मने नमः ॥ NarP_1,67.23 // शिवतत्त्वात्मने हृञ्च इत्येतैर्मनुभिस्त्रिभिः । प्रोक्षेत्पुष्पाक्षतैश्चापि मण्डलं विधिवत्सुधीः ॥ NarP_1,67.24 // अथवा मूलगायत्र्या पूजाद्रव्याणि प्रोक्षयेत् । पाद्यार्ध्याचमनूयार्थं मधुपर्कार्थमप्युत ॥ NarP_1,67.25 // पात्राण्याधारयुक्तानि स्थापयेद्विधिना पुरः । पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्तजलैः स्मृतम् ॥ NarP_1,67.26 // अर्ध्यं पुष्पाक्षतयवैः कुशाग्रतिलसर्षपैः । गन्धदूर्वादलैः प्रोक्तं ततश्चाचमनीयकम् ॥ NarP_1,67.27 // जातीफलं च कङ्कोलं लवङ्गं च जलान्वितम् । क्षौद्राज्यदधिसंमिश्रं मधुपर्कसमीरितम् ॥ NarP_1,67.28 // एकस्मिन्नथवा पात्रे पाद्यादीनि प्रकल्पयेत् । शङ्करार्कार्चने शङ्खमयेनैव प्रशस्यते ॥ NarP_1,67.29 // श्वेताकृष्णारुणापीताश्यामारक्तासितासिताः । रक्तांबराभयकराध्येयाःस्पुः पीठशक्तयः ॥ NarP_1,67.30 // स्वर्णादिलिखिते यन्त्रे शालग्रामे मणौ तथा । विधिना स्थापितायां वा प्रतिमायां प्रपूजयेत् ॥ NarP_1,67.31 // अङ्गुष्टादिवितस्त्यन्तमाना स्वर्णादिधातुभिः । निर्मिता शुभदा गेहे पूजनाय दिने दिने ॥ NarP_1,67.32 // वक्रां दग्धां खण्डितां च भिन्नमूर्द्धदृशं पुननः । स्पष्टां वाप्य न्त्यजाद्यैश्च प्रतिमां नैव पूजयेत् ॥ NarP_1,67.33 // बाणादिलिङ्गे वाभ्यर्चेत्सर्वलक्षणलक्षिते । मूलेन मूर्तिं संकल्प्य ध्यात्वा देवं यथोदितम् ॥ NarP_1,67.34 // आवाहा पूजयेतस्यां परिवारगणैः सह । शालग्रामे स्थापितायां नावाहनविसर्जने ॥ NarP_1,67.35 // pu«päjaliæ समादाय ध्यात्वा मन्त्रमुदीरयेत् ॥ NarP_1,67.36 // आत्मसंस्थमजं शुद्धं त्वामहं परमेश्वर । अरण्यामिव हव्याशं मूर्तावावाहयाम्यहम् ॥ NarP_1,67.37 // तवेयं हि महामूर्तिस्तस्यां त्वां सर्वगं प्रभो । भक्तिरेवहसमाकृष्टं दीपवत्स्थापयाम्यहम् ॥ NarP_1,67.38 // सर्वान्तर्यामिणे देवं सर्वबीजमय शुभम् । रवात्मस्थआय परं शुद्धमासनं कल्पयाव्यहम् ॥ NarP_1,67.39 // अनन्या तव देवेश मूर्तिशक्तिरियं प्रभो । सांनिध्यं कुरु तस्यां त्वं भक्तानुग्राहकारक ॥ NarP_1,67.40 // अज्ञानाजुच मत्तत्त्वाद्वैकल्यात्साधनस्य च । यद्यपूर्णं भवेत्कल्पं कतथाप्यभिमुखो भव ॥ NarP_1,67.41 // दृशा पूयूषवर्षिण्या पूरयन्यज्ञविष्टरे । मूर्तौं वा यज्ञसंपूर्त्यै स्थितो भव महेश्वर ॥ NarP_1,67.42 // अभक्तवाङ्मनश्चक्षुः श्रोत्रदूरायितद्युते । स्वतेजः पञ्जरेणाशु वेष्टितो भव सर्वतः ॥ NarP_1,67.43 // यस्य दर्शनामिच्छन्ति देवाः स्वाभीष्टसिद्धये । तस्मै ते परमेशाय स्वागतं स्वागतं च मे ॥ NarP_1,67.44 // कृतार्थो ऽनुगृहीतो ऽस्मि सफलं जीवितं मम । आगतो देवदेवेशः सुखागतमिदं पुनः ॥ NarP_1,67.45 // यद्भक्तिलेप्तसंपर्कात्परमानन्दसंभवः । तस्मै मे परणाब्जाय पाद्यं शुद्धाय कल्प्यते ॥ NarP_1,67.46 // वेदानामपि वेदाय देवानां देवतात्मने । आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे ॥ NarP_1,67.47 // तापत्रयहर दिव्यं परमानन्दलक्षणम् । तापत्रयविनिर्मुक्त्यै तवार्घ्यं कल्पयाम्यहम् ॥ NarP_1,67.48 // सर्वकालुष्यहीनाय परिपूर्णसुखात्मने । मधुपर्कमिदं देव कल्पयामि प्रसीद मे ॥ NarP_1,67.49 // अवच्छिष्टो ऽप्यशुचिर्वापि यस्य स्मरणमात्रतः । शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकम् ॥ NarP_1,67.50 // स्नेहं गृहाण स्नेहेन लोकनाथ महाशय । सर्वलोकेषु शुद्धात्मन्ददामि स्नेहमुत्तमम् ॥ NarP_1,67.51 // परमानन्दबोधाब्धिनिमग्ननिजमूर्तये । सांगोपाङ्गमिदं स्नानं कल्पयाम्यहमीश ते । सहस्रं वा शतं वापि यथाशक्त्यादरेण च ॥ NarP_1,67.52 // गन्धपुष्पादिकैरीश मनुनां चाभिषिञ्चेत् ॥ NarP_1,67.53 // मायाचि त्रपटच्छन्ननिजगुह्योरुतेजसे । निरावरणविज्ञान वासस्ते कल्पयाम्यहम् ॥ NarP_1,67.54 // यमाश्रित्य म हामाया जगत्संमोहिनी सदा । तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम् ॥ NarP_1,67.55 // रक्तं शक्त्यर्कविघ्नेषु पीतंविष्णौ सितं शिवे । तैलादिदूषितं जीर्णं सच्छिद्रं मलिनं त्यजेत् ॥ NarP_1,67.56 // यस्य शक्तित्रयेणदं संप्रीतमखिलं जगत् । यज्ञसूत्राय तस्मै ते यज्ञसूत्रं प्रकल्पये ॥ NarP_1,67.57 // स्वभावसुन्दराङ्गाय नानाशक्त्याश्रयाय ते । भूषणानि विचित्राणि कल्पयाम्यमरार्चित ॥ NarP_1,67.58 // परमानन्दसौरभ्यपरिपूर्णदिगन्तरम् । गृहाण परम गन्ध कृपया परमेश्वर ॥ NarP_1,67.59 // तुरीयवनसंभूतं नानागुणमनोहरम् । अमन्दसौरभपुष्पं गृह्यतामिदमुत्तमम् । जपाक्षतार्कधत्तूरान्विष्णौ नैवार्पयेत्क्वचित् ॥ NarP_1,67.60 // केतकीं कुटजं कुन्दं बन्धूकं केसरं जपाम् । मालतीपुष्पक चैव नार्पयेत्तु महेश्वरे ॥ NarP_1,67.61 // मातुलिङ्गं च तगरं रवौ नैवार्पयेत्क्वचित् । शक्तौ दूर्वार्कमन्दारान् गणेशे तुलसीं त्यजेत् ॥ NarP_1,67.62 // सरोजिनीदमनकौ तथा मरुबकः कुशः । विष्णुक्रान्ता नागवल्ली dÆrvÃpÃmÃrgadìimau // NarP_1,67.63 // धात्री मुनियुतानां च पत्रैर्देवार्चनं चरेत् । कदली बदरी धात्री तिन्तिणी बीजपूरकम् ॥ NarP_1,67.64 // ÃmradìimajaæbÅrajaæbÆpanasabhÆruhÃ÷ / एतेषां तु फलैः कुर्याद्देवतापूजनं बुधः ॥ NarP_1,67.65 // शुष्कैस्तु नार्चयेद्देवं पत्रैः पुष्पैः फलैरपि ॥ NarP_1,67.66 // धात्री खदिरबित्वानां तमालस्य दलानि च । छिन्नभिन्नान्यपि मुने न दूष्याणि जगुर्बुधाः ॥ NarP_1,67.67 // पद्ममामलकं तिष्टेच्छुद्धं चैव दिनत्रयम् । सर्वदा तुलसी शुद्धा बिल्वपत्राणि वै तथा ॥ NarP_1,67.68 // पलाशकाशकुसुमैस्तमालतुलसीदलैः । छात्रीदलैश्च दूर्वाभिर्नार्चयेज्जगदंबिकाम् ॥ NarP_1,67.69 // नार्पयेत्कुसुमं पत्रं फलं देवे ह्यधोमुखम् । पुष्पपत्रादिकं विप्र यथोत्पन्नं तथार्पयेत् ॥ NarP_1,67.70 // वनस्पतिरसं दिव्यं gandhìhyaæ सुमनोहरम् । आघ्रेयं देवदेवेश धूपं भक्त्या गृहाम मे ॥ NarP_1,67.71 // सुप्रकाशं महादीपं सर्वदा तिमिरापहम् । घृतवर्तिसमायुक्तं गृहाण मम सत्कृतम् ॥ NarP_1,67.72 // अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् । भक्त्या गृहाण मे देव नैवेद्यन्तुष्टिदंसदा ॥ NarP_1,67.73 // नागवल्लीदलं श्रेष्ठं पूगखदिरचूर्णयुक् । karpÆrÃdisugandhìhyaæ यद्दत्तं तद्गृहाण मे ॥ NarP_1,67.74 // dadyÃtpu«päjaliæ पश्चात्कुर्यादावरणार्चनम् ॥ NarP_1,67.75 // यदाशाभिमुखो भूत्वा पूजनं तु समाचरेत् । सैव प्राची तु विज्ञेया ततो ऽन्या विदिशो दश ॥ NarP_1,67.76 // केशरेष्वग्निकोणादि हृदयादीनि पूजयेत् । नेत्रमग्रे दिक्षु चास्त्रं अङ्गमन्त्रैर्यथाक्रमम् ॥ NarP_1,67.77 // शुक्लश्वेतसितश्यामकृष्णरक्तार्चिषः क्रमात् । वराभयकरा ध्येयाः स्वस्वदिक्ष्वं गशक्तयः ॥ NarP_1,67.78 // अमुकावरणान्ते तु देवता इति संवदेत् । सालङ्कारास्ततः पश्चात्सांगाः सपरिचारिकाः ॥ NarP_1,67.79 // सवाहनाः सायुधाश्च ततः सर्वो पचारकैः । संपूजितास्तर्पिताश्च वरदाः संत्विदं पठेत् ॥ NarP_1,67.80 // मूलान्ते च समुञ्चार्य दिवतायै निवेदयेत् । अभीष्टसिद्धिं मे देहि शरणागतवत्सल ॥ NarP_1,67.81 // भक्तया समर्पये तुभ्यममुकावरणार्चनम् । इत्युञ्चार्य k«ipetpu«päjaliæ देवस्य मस्तके ॥ NarP_1,67.82 // ततस्त्वभ्यर्च्यनीयाः स्युः कल्पोक्ताश्चावृतीः क्रमात् । सायुधांस्तत इन्द्राद्यान्स्वस्वदिक्षु प्रपूजयेत् ॥ NarP_1,67.83 // इद्रो वह्निर्यमो रक्षो वरुणः पवनो विधुः । ईशानो ऽथ विधिश्चैवमधस्तात्पन्न गाधिपः ॥ NarP_1,67.84 // ऐरावतस्तथा मेषो महिषः प्रेतस्तिमिर्मृगः । वाजी वृषो हंसकूर्मौं वाहनानि विदुर्बुधाः ॥ NarP_1,67.85 // वज्रं शक्तिं दण्डखड्गौ पाशां कुशगदा अपि । त्रिशूलं पद्मचक्रे च क्रमादिन्द्रादिहेतयः ॥ NarP_1,67.86 // समाप्यावरणार्चां तु देवतारार्तिकं चरेत् । शङ्खतोयं परिक्षिप्योद्वाहुर्नृत्यन् पतेत्क्षितौ ॥ NarP_1,67.87 // दण्डवञ्चाप्यथोत्थाय प्रार्थयित्वा निजे श्वरम् । दक्षिणे स्थण्डिलं कृत्वा तत्र संस्कारमाचरेत् ॥ NarP_1,67.88 // मूलेनेक्षणमस्त्रेण प्रोक्षणं tìanaæ पुनः । कुशैस्तद्वर्मणाभ्युक्ष्य पूज्य तत्र न्यसेद्वसुम् ॥ NarP_1,67.89 // प्रदाप्य तत्र जुहुयाद्ध्यात्वा चैवेष्टदेवताम् । महाव्याहृतिभिर्यस्तु समस्ताभिश्चतुष्टयम् ॥ NarP_1,67.90 // जुहुयात्सर्पिषा भक्तैस्तिलैर्वा पायसेन वा । सघृतैः साधकश्रेष्ठः पञ्चविंशतिसंख्यया ॥ NarP_1,67.91 // पुनर्व्याहृतिभघिर्हुत्वा गन्धाद्यैः पुनरर्चयेत् । देवं संयोजयेन्मूर्तौं ततो वह्निं विसर्जयेत् ॥ NarP_1,67.92 // भो भो वह्ने महाशक्ते सर्वकर्मप्रसाधक । कर्मान्तरे ऽपि संप्राप्ते सान्निध्यं कुरु सादरम् ॥ NarP_1,67.93 // विसृज्याग्निदेवतायै दद्यादाचमनीयकम् । अवशिष्टेन हविषा गन्धपुष्पाक्षतान्वितम् ॥ NarP_1,67.94 // देवतापार्षदेभ्यो ऽपि पूर्वोक्तेभ्यो बलिं ददेत् । ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ॥ NarP_1,67.95 // योगिन्यो ह्युग्ररूपाश्च गणानामधिपाश्च ये । विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताःग ॥ NarP_1,67.96 // सर्वे ते प्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् । इत्यष्टदिक्षु दत्वा च पुनर्भूतबलिं चरेत् ॥ NarP_1,67.97 // पानीयममृतीकृत्य मुद्रया धेनुसंज्ञया । देवतायाः करे दद्यात्पुनश्चाचमनीयकम् ॥ NarP_1,67.98 // देवमुद्वास्य मूर्तिस्थं पुनस्तत्रैव योजयेत् । नैवेद्यं च ततो दद्यात्तत्तदुच्छिष्टभोजिने ॥ NarP_1,67.99 // महेश्वरस्य चण्डेशो विष्वक्सेनस्तथा हरेः । चण्डांशुस्तरणेर्वक्ततुण्डश्चापि गणेशितुः । शक्तेरुच्छिष्टचाण्डाली प्रोक्ता उच्छिष्टभोजिनः ॥ NarP_1,67.100 // ततो ऋष्यादिकं स्मृत्वा कृत्वा मूलषडङ्गकम् । जप्त्वा मन्त्रं यथाशक्ति देवतायै निवेदयेत् ॥ NarP_1,67.101 // गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थिता ॥ NarP_1,67.102 // ततः पराङ्मुखं चार्घं कृत्वा पुष्पैः प्रपूजयेत् । दोर्भ्यां पभ्द्यां च जानुभ्यामुरसा शिरसादृशा । मनसा वचसा चेति प्रणामो ऽष्टाङ्ग ईरितः ॥ NarP_1,67.103 // बाहुभ्यां च सजानुभ्यां शिरसा वचसापि वा । पञ्चाङ्गकः प्रणामः स्यात्पूजायां प्रवरावुभौ ॥ NarP_1,67.104 // नत्वा च दण्डवन्मन्त्री ततः कुर्यात्प्रदक्षिणाः । विष्मुसोमार्कविघ्नानां वेदार्धेन्द्वद्रिवह्नयः ॥ NarP_1,67.105 // ततः स्तोत्रादिकं मन्त्री प्रपठे द्भक्तिपूर्वकम् । इतः पूर्णं प्राणबुद्धिदेहधर्माधिकारतः ॥ NarP_1,67.106 // जाग्रत्स्वप्नसुषुप्त्यन्ते ऽवस्थासु मनसा वदेत् । वाचा हस्ताभ्यां च पद्भ्या मुदरेण ततः परम् ॥ NarP_1,67.107 // शिष्णान्ते यत्स्मृतं पश्चाद्यदुक्तं यत्कृतं ततः । तत्सर्वं च ततो ब्रह्मर्पणं भवतु ठद्वयम् ॥ NarP_1,67.108 // मां मदीयं च सकलं विष्णवे च समर्पये । तारं तत्सदतो ब्रह्मर्पणमस्तु मनुर्मतः ॥ NarP_1,67.109 // प्रणवाद्यो ऽष्टवस्वर्णो ह्यनेनात्मानमर्पयेत् । अज्ञानाद्वा प्रमादाद्वा वैकल्यात्साधनस्य च ॥ NarP_1,67.110 // यन्न्यूनमतिरिक्तं वा तत्सर्वं क्षन्तुमर्हसि । द्रव्यहीनं क्रियाहीनं मन्त्रहीनं मयान्यथा ॥ NarP_1,67.111 // कृतं यत्तत्क्षमस्वेश कृपया त्वं दयानिधे । यन्मया क्रियते कर्म जाग्रत्स्वप्रसुषुप्तिषु ॥ NarP_1,67.112 // तत्सर्वं तावकी पूजा भूयाद्भूत्यै च मे प्रभो । भूमौ स्खलितपादानां भूमिरेवावलंबनम् ॥ NarP_1,67.113 // त्वयि जातापराधानां त्वमेव शरणं प्रभो । अन्यथा शरणं नास्ति त्वमेव शरणं मम ॥ NarP_1,67.114 // तस्मात्कारुण्यभावेन क्षमस्व परमेश्वर । अपराधसहस्राणि क्रियन्ते ऽहर्न्निशं मया ॥ NarP_1,67.115 // दासो ऽयमिति मां मत्वा क्षमस्व जगतां पते । आवाहनं न जानामि न जानामि विसर्जनम् ॥ NarP_1,67.116 // पूजां चैव न जानामि त्वं गतिः परमेश्वर । संप्रार्थ्यैवं ततो मन्त्री मूलान्ते श्लोकमुञ्चरेत् ॥ NarP_1,67.117 // गच्छ गच्छ परं स्थानं जगदीश जगन्मय । यन्न ब्रह्मादयो देवा जानन्ति च सदाशिवः ॥ NarP_1,67.118 // इति pu«päjaliæ दत्वा ततः संहारमुद्रया । निधाय देवं सांगं च स्वीयदृत्सरसीरुहे ॥ NarP_1,67.119 // सुषुम्णावर्त्मना पुष्पमाघ्रायोद्वासयेद् बुधः । शङ्खचक्रशिलालिङ्गविघ्नसूर्यद्वयं तथा ॥ NarP_1,67.120 // शक्तित्रयं न चैकत्र पूजयेद्दुःखकारणम् । अकालमृत्युहरणं सर्वव्याधिविनाशन् ॥ NarP_1,67.121 // सर्वपापक्षयकरं विष्णुपादोदकं शुभम् ॥ NarP_1,67.122 // तत्तद्भक्तैर्गृही तव्यं तन्नैवेद्यनिवेदितम् । अग्राह्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम् ॥ NarP_1,67.123 // शालग्रामशिलास्पर्शात्सर्वं याति पवित्रताम् । पूजा पञ्चविधा तत्र कथिता नारदाखिलैः ॥ NarP_1,67.124 // आतुरी सौतिकी त्रासी साधना भाविनी तथा । दौर्बोधी च क्रमादासां लक्षणानि Ó­ïu«aava मे ॥ NarP_1,67.125 // रोगादियुक्तो न स्रायान्न जपेन्न च पूजयेत् । विलोक्य पूजां देवस्य मूर्तिं वा सूर्य्यमण्डलम् ॥ NarP_1,67.126 // प्रणम्याथ smaranmantramarpayetkumäjalim / रोगे निवृत्ते स्नात्वाथ नत्वा saæpƤcedgurum ॥ NarP_1,67.127 // त्वत्प्रसादाज्जगन्नाथ जगत्पूज्य दयानिधे । पूजाविच्छेददोषो मे मास्त्विति प्रार्थयेच्च तम् ॥ NarP_1,67.128 // द्विजानपि च संपूज्य यथाशक्त्या प्रतोष्य च । तेभ्यश्चाशिषमादाय देवं prÃgvattator'cayet // NarP_1,67.129 // आतुरी कथिता ह्येषा सोतिक्यथ निगद्यते । सूतकं द्विविधं प्रोक्तं जाताख्यं मृतसंज्ञकम् ॥ NarP_1,67.130 // तत्र स्नात्वा मानसीं तु कृत्वा संध्यां समाहितः । मनसैव यजेद्देवं मनसैव जपेन्मनुम् ॥ NarP_1,67.131 // निवृत्ते सूतके प्राग्वत्संपूज्य च गुरुं द्विजान् । तेभ्यश्चाशिषमादाय ततो नित्यक्रमं चरेत् ॥ NarP_1,67.132 // एषा तु सौतिकी प्रोक्ता त्रासी चाथ निगद्यते । दुष्टेभ्यस्त्रासमापन्नो यथालब्धोपचारङ्कैः ॥ NarP_1,67.133 // मानसैर्वै यजेद्देवं त्रासी सा परिकीर्तिता । पूजासाधनवस्तूनाम सामर्थ्ये तु सर्वतः ॥ NarP_1,67.134 // पुष्पैः पत्रैः फलैर्वापि मनसा वा यजेद्विभुम् । साधनाभाविनी ह्येषा दौर्बोधीं शृणु नारद ॥ NarP_1,67.135 // स्त्रियो वृद्धा स्तथा बाला मूर्खास्तैस्तु यथाक्रमम् । यथाज्ञानकृता सा तु दौर्बोधीति प्रकीर्तिता ॥ NarP_1,67.136 // एवं यथाकथञ्चित्तु पूजां कुर्याद्धि साधकः । देवपूजाविहीनो यः स गच्छेन्नरकं ध्रुवम् ॥ NarP_1,67.137 // वैश्वदेवादिकं कृत्वा भोजयेद्द्विजसत्तमान् । देवे निवेदितं पश्चाद्भुञ्जीत स्वगणैः स्वयम् ॥ NarP_1,67.138 // आचम्याननशुद्धिं च कृत्वा तिष्टेत् कियत्क्षणम् । पुराणमितिहासं च शृणुयात्स्वजनैः सह ॥ NarP_1,67.139 // समर्थः सर्वकल्पेषु यो ऽनुकल्पं समाचरेत् । न सांगशयिकं तस्य दुर्मतेर्जायते फलम् ॥ NarP_1,67.140 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे देवपूजानिरूपणं नाम सप्तषष्टित्तमो ऽध्यायः _____________________________________________________________ श्रीसनत्कुमार उवाच । अथ वक्ष्ये गणेशस्य मन्त्रान्सर्वेष्टदायकान् । यान्समाराध्य विप्रेन्द्र साधको भुक्तिमुक्तिमान् ॥ NarP_1,68.1 // अव्ययो विष्णुवनिता शंभुस्त्री मीनकेतनः । sm­tirmÃæseædumanvìhyà सा पुनश्चन्द्रशेखरा ॥ NarP_1,68.2 // ङेंतो गणपतिस्तोयं भुजङ्गो वरदेति च । सर्वान्ते जनमुञ्चार्य ततो मे वशमानय ॥ NarP_1,68.3 // वह्निः प्रियान्तो मन्त्रो ऽयष्टाविंशतिवर्णवान् । गणको ऽस्य मुनिश्छन्दो गायत्री वियुदादिका ॥ NarP_1,68.4 // गणेशो देवता बीजं षष्टशक्तिस्तदादिका । श्रीमन्महागणपतिप्रीतये विनियोगकः ॥ NarP_1,68.5 // ऋषिं शिरसि वक्रे तु छन्दश्च हृदि देवताम् । गुह्ये बीजं पदोः शक्तिं न्यसेत्साधकसत्तमः ॥ NarP_1,68.6 // «a¬dÅrghìhyena बीजेन यं च बीजादिना पुनः । षडङ्गानि न्यसेदस्य जातियुक्तानि मन्त्रवित् ॥ NarP_1,68.7 // शैवी षडङ्गमुद्राय न्यस्तव्या हि षडङ्गके । गामाद्यं चैव भूर्लोकं नाभ्यन्तं पादयोर्न्यसेत् ॥ NarP_1,68.8 // गीमाद्यं च भुवर्लोकं कण्ठान्तं नाभितो न्यसेत् । स्वर्लोकं चैव गूमाद्यं कण्ठदिमस्तकावधि ॥ NarP_1,68.9 // व्यापकं मूलमन्त्रेण न्यासो ऽयं भुवनाभिधः । मूलमन्त्रं समुञ्चार्य मातृकावर्णमीरयेत् ॥ NarP_1,68.10 // तदन्ते ऽपि च मूलं syÃnnamoæ'taæ मातृकास्थले । क्षान्तं विन्यस्य मूलेन व्यापकं रचयेत्सुधीः ॥ NarP_1,68.11 // वर्णन्या सो ऽयमाख्यातः पदन्यासस्तथोच्यते । पञ्चत्रिबाणवह्नीन्दुचन्द्राक्षिनिगमैः क्रमात् ॥ NarP_1,68.12 // विभक्तैर्मूलगायत्र्या हृदन्तैरष्टभिः पदैः । भालदेशे मुखे कण्ठे हृदि नाभ्यूरुजानुषु ॥ NarP_1,68.13 // पादयोश्चैव विन्यस्य मूलने व्यापकं चरेत् । वदेत्तत्पुरुषायान्ते विद्महेति पदं ततः ॥ NarP_1,68.14 // वक्रतुण्डाय शब्दान्ते धीमहीति समीरयेत् । तन्नो दन्तिः प्रचोवर्णा दयादिति वदेत्पुनः ॥ NarP_1,68.15 // एषोक्ता मूलगायत्री सर्वसिद्धिप्रदायिनी । एवं न्यासविधिं कृत्वा ध्यायेदेवं हृदंबुजे ॥ NarP_1,68.16 // उद्यन्मार्तण्डसदृशं लोकस्थित्यन्तकारणम् । सशक्तिकं भूषिताङ्गं दन्त चक्राद्युदायुधम् ॥ NarP_1,68.17 // एवं ध्यात्वा चतुश्चत्वारिंशत्साहस्रसंयुतम् । चतुर्लक्षं जपेन्मन्त्रं अष्टद्रव्यैर्दशांशतः ॥ NarP_1,68.18 // जुहुयाद्विधिवन्मन्त्री संस्कृते हव्यवाहने । इक्षवः सक्तवो मोचाफलानि चिपिटास्तिलाः ॥ NarP_1,68.19 // मोदका नारिकेलानि लाजा dravyëÂakaæ स्मृतम् । पीठमाधारशक्त्यादिपरतत्वान्तमर्चयेत् ॥ NarP_1,68.20 // षट्कोणान्तस्त्रिकोणं च बहिरष्टदलं लिखेत् । भूपुरं तद्बहिः कृत्वा गमेशं तत्र पूजयेत् ॥ NarP_1,68.21 // तीव्राख्या ज्वालिनी नन्दा भोगदा कामरूपाणी । अग्रा तेजोवती सत्या नवमी विध्ननाशिनी ॥ NarP_1,68.22 // सर्वादिशक्तिकमलासनाय हृदयान्तिकः । पीठमन्त्रो ऽयमेतेन दद्यादासनमुत्तमम् ॥ NarP_1,68.23 // तत्रावाह्य गणाधीशं मध्ये सम्पूज्य यत्नतः । विकोणबाह्ये pÆrvÃdicaturdik«aavarcayetkramÃt // NarP_1,68.24 // श्रियं श्रियः पतिं चैव गौरीं गौरी पतिं तथा । रतिं रतिपतिं पाश्चान्महीपूर्व च पोत्रिणम् ॥ NarP_1,68.25 // kramÃdilvavaÂÃÓvatthapriyagÆnÃmadhor'cayet / रमा पद्मद्वयकरा शङ्खचक्रधरो हरिः ॥ NarP_1,68.26 // गौरी पाशाङ्कुशधरा टङ्कशूलधरो हरः । रतिः पद्मकरा पुष्पबाणचापधरः स्मरः ॥ NarP_1,68.27 // शूकव्रीह्यग्रहस्ता भूः पोत्री चक्रगदाधरः । देवाग्रे पूजयेल्लक्ष्मीसहितं तु विनायकम् ॥ NarP_1,68.28 // पूजयेत्षट्सु कोणेषु ह्यामोदाद्यान्प्रियायुतान् । आमोदं सिद्धिसंयुक्तमग्रतः परिपीजयेत् ॥ NarP_1,68.29 // प्रमोदं चाग्निकोणे तु समृद्धिसहितं यजेत् । ईशकोणे यजेत्कीर्तिसंयुतं सुमुखं तथा ॥ NarP_1,68.30 // वारुणे मदनावत्या संयुतं दुर्मुखं यजेत् । यजेन्नैरृत्यकोणे तु विघ्नं मदद्रवायुतम् ॥ NarP_1,68.31 // द्राविण्या विघ्नकर्तारं वायुकोणे समर्चयेत् । पाशाङ्कुशाभयकरांस्तरुणार्कसमप्रभान् ॥ NarP_1,68.32 // कपोलविगलद्दानगन्धलुब्धा लिशोभितान् । षट्कोणोभयपार्श्वे तु शङ्खपद्मनिभौ क्रमात् ॥ NarP_1,68.33 // सहितौ निजशक्तिभ्यां ध्यात्वा पूर्ववदर्चयेत् । केशरेषु षडङ्गानि पत्रेष्वष्टौ तु मातरः ॥ NarP_1,68.34 // इन्द्राद्यानपि वज्ज्रादीन्पूजयेद्धरणीगृहे । एवमाराध्य विघ्नेशं साधयेत्स्वमनोरथान् ॥ NarP_1,68.35 // catuÓcatvÃriæÓatìhyaæ चतुः शतमतन्द्रितः । तर्पयेदंबुभिः शुद्धैर्गजास्यं दिनशः सुधीः ॥ NarP_1,68.36 // पद्मैस्तु वशयेद्भूपांस्तत्पत्नीश्चोत्पलैस्तथा । कुमुदैर्मन्त्रिणो 'ÓvatthasamidbhirvìaväÓubhai÷ // NarP_1,68.37 // उदुंम्बरोत्थैर्नृपतीन्वैश्यान्प्लक्षसमुद्भवैः । वटोद्भवैः समिद्भिश्च वशयेदन्तिमान्बुधः ॥ NarP_1,68.38 // आज्येन श्रियमाप्नोति स्वर्णाप्तिर्मधुना भवेत् । गोदुग्धेन गवां लाभो दध्ना सर्वसमृद्धिमान् ॥ NarP_1,68.39 // अन्नाप्तिरन्नहोमेन समिद्भिर्वेतसां जलम् । वासांसि लभते हुत्वा कुसुंभकुसुमैः शुभैः ॥ NarP_1,68.40 // अथ सर्वेष्टदं वक्ष्ये चतुरावृत्तितर्पणम् । मूलेनादौ चतुर्वारं प्रत्येकं च प्रतर्पयेत् ॥ NarP_1,68.41 // पूर्वमन्त्राक्षरैर्मन्त्रैः स्वाहान्तैश्च चतुश्चतुः । मूलमन्त्रैश्चतुर्वारपूर्वकं संप्रतर्प्य च ॥ NarP_1,68.42 // मिथुनादींस्ततः पश्चात्पूर्ववत्संप्रतर्पयेत् । देवेन सहितां शक्तिं शक्त्या च सहितं तु तम् ॥ NarP_1,68.43 // एवञ्च षड्विंशतिधा मिथुनानि भवन्ति हि । स्वनामाद्यर्णबीजानि तानि सन्तर्पयेत्क्रमात् ॥ NarP_1,68.44 // भवेत्संभूय सचतुश्चत्वारिंशञ्चतुः शतम् । एवं संतप्य तत्पश्चात्पूर्ववत्सोपचारकैः ॥ NarP_1,68.45 // सर्वाभीष्टं च संप्रार्थ्य प्रणम्योद्वासयेत्सुधीः । भाद्रकृष्णचतुर्थ्यादिप्रतिमासमतन्द्रितः ॥ NarP_1,68.46 // आरभ्यार्के दयं मन्त्री यावच्चन्द्रोदयो भवेत् । तावन्नोपविशेद्भूमौ जितवाक्क्रियामानसः ॥ NarP_1,68.47 // ततश्चन्द्रोदये मन्त्री पूजयेद्गणनायकम् । पूर्वोक्तविधिना सम्यङ्नानापुष्पोपहारकैः ॥ NarP_1,68.48 // एकविंशतिसंख्याकान्मोदकांश्च निवेदयेत् । तदग्रे प्रजपेन्मन्त्रमष्टोत्तरसहस्रकम् ॥ NarP_1,68.49 // ततः कर्पूरकाश्मीररक्तपुष्पैः सचन्दनैः । अर्ध्यं दद्यात्तु मूलान्ते ङेंते गणपतिं ततः ॥ NarP_1,68.50 // इदमर्ध्यं कल्पयामि h­dantor'dhyamanurmata÷ / स्तुत्वा नत्वा विसृज्याथ यजेच्चन्द्रमसं पुनः ॥ NarP_1,68.51 // अर्ध्यं dadyäcaturvÃraæ पूजयित्वा गुरुं ततः । निवेदितेषु विप्राय दद्यादर्धांश्च मोदकान् ॥ NarP_1,68.52 // स्वयमर्द्धान्प्रभुञ्जीत ब्रह्मचारी जितेन्द्रियः । एवं व्रतं यः कुरुते सम्यक्संवत्सरावधि ॥ NarP_1,68.53 // पुत्रान्पौत्रान्सुखं वित्तमारोग्यं लभते नरः । सूर्योदयादशक्तश्चेदस्तमारभ्य मन्त्रवित् ॥ NarP_1,68.54 // चन्द्रोदयान्तं पूर्वोक्तविधिना व्रतमाचरेत् । एवं कृते ऽपि पूर्वोक्तं फलमाप्नोति निश्चितम् ॥ NarP_1,68.55 // गणिशप्रतिमां दन्तिदन्तेन कपिनापि वा । गजभग्रेन निंबेन सितार्केंणाथवा पुनः ॥ NarP_1,68.56 // कृत्वा तस्यां समावाह्य प्राणस्थापनपूर्वकम् । अभ्यर्च्य विधिवन्मन्त्री राहुग्रस्ते निशाकरे ॥ NarP_1,68.57 // स्पृष्ट्रा चैव निरहारस्तां शिखायां समुद्वहन् । द्यूते विवादे समरे व्यवहारे जयं लभेत् ॥ NarP_1,68.58 // बीजं वराहो binddhìhyau मन्विन्द्वान्नौ कलौ ततः । स्मृतिर्मांसेंदुमन्वाग्रा कर्णोच्छिष्टगणे वदेत् ॥ NarP_1,68.59 // बकः सदीर्घपवनो महायक्षाय यं बलिः । बलिमन्त्रो ऽयमाख्यातो न चेद्वर्णो ऽखिलेष्टदः ॥ NarP_1,68.60 // प्रणवो भुवनेशानीस्वबीजान्ते नवार्णकः । हस्तीति च पिशाचीति लिखेञ्चैवाग्रिंसुंदरी ॥ NarP_1,68.61 // नवार्णो ऽयं समुद्दिष्टो भजतां सर्वसिद्धिदः । पदैः सर्वण मन्त्रेण पञ्चाङ्गानि प्रकल्पयेत् ॥ NarP_1,68.62 // अन्यत्सर्वं समानं स्यात्पूर्वमन्त्रेण नारद । अथाभिधास्ये विधिवद्वक्रतुण्डमनुत्तमम् ॥ NarP_1,68.63 // तोयं vidhirvahniyuktakarïendvìhyo हरिस्तथा । सदीर्घो दारको वायुर्वर्मान्तो ऽयं रसार्णकः ॥ NarP_1,68.64 // भार्गवो ऽस्य मुनिश्छन्दो ऽनुष्टुब्देवो गणाधिपः । वक्रतुण्डाभिधो बीजं वं शक्तिः कवचं पुनः ॥ NarP_1,68.65 // तारदृन्मध्यगैर्मन्त्रवर्णैश्चन्द्रविभूषितैः । कृत्वा षडङ्गमन्त्रार्णान्भ्रूमध्ये च गले हृदि ॥ NarP_1,68.66 // नामौ लिङ्गे पदे न्यस्याखिलेन व्यापकं चरेत् । उद्यदर्कद्युतिं हस्तैः पाशाङ्कुशवराभयान् ॥ NarP_1,68.67 // दधतं गजवक्त्रं च रक्तभूषांबरं भजेत् । ध्यात्वैवं प्रजपेत्तर्कलक्षं द्रव्यैर्दशांशतः ॥ NarP_1,68.68 // अष्टभिर्जुहुयात्पीठे tÅvrÃdisahiter'cayet / मूर्तिं मूर्तेन संकल्प्य तस्यामावाह्य पूजयेत् ॥ NarP_1,68.69 // षट्कोणेषु षडङ्गानि पत्रेष्वष्टौ तु शक्तयः । यजेद्विद्यां विधात्रीं च भोगदां विप्रघातिनीम् ॥ NarP_1,68.70 // निधिप्रदीपां पापघ्नीं पुण्यां पश्चाच्छशिप्रभाम् । दलाग्रेषु वक्रतुण्ड एकदंष्ट्रमहोदरौ ॥ NarP_1,68.71 // गजास्यलंबोदरकौ विकटौ विध्नरातथा । धूम्रवर्णस्ततो बाह्ये लोकेशान्हेतिसंयुतान् ॥ NarP_1,68.72 // एवमावरणैरिष्ट्वा पञ्चभिर्गणनायकम् । साधंयेदखिलान्कामान्वक्रतुण्ड प्रंसादतः ॥ NarP_1,68.73 // लब्ध्वा गुरुमुखान्मन्त्रं दीक्षासंस्कारपूर्वकम् । ब्रह्मचारी हविष्याशी सत्यवाक् च जितेन्द्रियः ॥ NarP_1,68.74 // जपेदर्कसहस्रं तु षण्मासं होमसंयुतम् । दारिद्षं तु पराभूय जायते धनदोपमः ॥ NarP_1,68.75 // चतुर्थ्यादि चतुर्थ्यन्तं जपेदयुतमादरात् । अष्टोत्तरशतं नित्यं हुत्वा प्राग्वत्फलं लभेत् ॥ NarP_1,68.76/ पक्षयोरुभयोर्मन्त्री चतुर्थ्यां जुहुयाच्छतम् । अपूपैर्वत्सरे स स्यात्समृद्धेः परमं पदम् ॥ NarP_1,68.77 // अङ्गारकचतुर्थ्यां तु देवमिष्ट्वा विधानतः । हविषा पा यसान्नेन नैवेद्यं परिकल्पयेत् ॥ NarP_1,68.78 // ततो गुरुं समभ्यर्न्त्य भोजयेद्विधिवत्सुधीः । निवेदितेन जुहुयात्सहरस्रं विधिवद्वसौ ॥ NarP_1,68.79 // एवं संवत्सरं कृत्वा महतीं श्रियमाप्नुयात् । अथान्यत्साधनं वक्ष्ये लोकानां हितकाम्यया ॥ NarP_1,68.80 // इष्ट्वा गणेशं पृथुकैः पायसापूपमोदकः । नानाफलैस्ततोमन्त्री हरिद्रामथ सैन्धवम् ॥ NarP_1,68.81 // वचां निष्कार्द्धभागं च तदर्द्धं वा मनुं जपेत् । विशोध्य चूर्णं प्रसृतौ गवां मूत्रे विनिक्षिपेत् ॥ NarP_1,68.82 // सहस्रकृत्वो मनुना मन्त्रयित्वा प्रयत्नतः । स्नातामृतुदिने शुद्धां शुक्लांबरधरां शुभाम् ॥ NarP_1,68.83 // देवस्य पुरतः स्थाप्य पाययेदौषधं सुधीः । सर्वलक्षणसंपन्नं वन्ध्यापि लभते सुतम् ॥ NarP_1,68.84 // अथान्यत्संप्रवक्ष्यामि रहस्यं परमाद्भुतम् । गोचर्ममात्रां धरणीमुपलिप्य प्रयत्नतः ॥ NarP_1,68.85 // विकीर्य धान्यप्रकरैस्तत्र संस्थापयेद्धटम् । शुद्धोदकेन संपूर्य तस्योपरि निधापयेत् ॥ NarP_1,68.86 // कपिलाज्येन संपूर्णं शरावं नूतनं शुभम् । षडष्टाक्षरमन्त्राभ्यां दीपमारोपयेच्छुभम् ॥ NarP_1,68.87 // दीपे देवं समावाह्य गन्धपुष्पादिभिर्यजेत् । स्नातां कुमारीमथवा कुमारं पूजयेत्सुधीः ॥ NarP_1,68.88 // दीपस्य पुरतः स्थाप्यध्यात्वा देवं जपेन्मनुम् । प्रदीपे स्थापिते पश्येद्द्विजरूपं गणेश्वरम् ॥ NarP_1,68.89 // पृष्टस्ततः संपदि वा नष्टं चैवाप्यनागतम् । सकलं प्रवदेदेवं कुमारी वा कुमारकः ॥ NarP_1,68.90 // षडक्षरो हृदन्तश्चेद्भवेदष्टाक्षरो मनुः । अन्ये ऽपि मन्त्रा देवर्षे सन्ति तन्त्रे गणेशितुः ॥ NarP_1,68.91 // किन्त्वत्र यन्न साध्यं स्यात्र्रिषु लोकेषु साधकैः । अष्टविंशरसार्णाभ्यां तन्न पश्येदपि क्वचित् ॥ NarP_1,68.92 // एतद्गणेशमन्त्राणां विधानं ते मयोदितम् । शठेभ्यः परशिष्येभ्यो वञ्चकेभ्यो ऽपि मा वद ॥ NarP_1,68.93 // एवं यो भजते देवं गणेशंसर्वसिद्धिदम् । प्राप्येह सकलान्भोगनिन्ते मुक्तिपदं व्रजेत् ॥ NarP_1,68.94 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे गणेशमन्त्रविधाननिरूपणं nÃmëÂa«a«Âitamo ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथ वक्ष्ये त्रयीमूर्तेर्विधानं त्वब्जिनीपतेः । मन्त्राणां यत्समाराध्य सर्वेष्टं प्रामुयाहृवि ॥ NarP_1,69.1 // तारो रेचिकया युक्तो मेधानेत्रयुता रतिः । ससर्गा बामकर्णोढ्यो भृगुर्वढ्यासनो मरुत् ॥ NarP_1,69.2 // शेषोदित्य इति प्रोक्तो वस्वर्णो भुक्तिमुक्तिदः । देवभागो मुनिश्छन्दो गायत्री देवता रविः ॥ NarP_1,69.3 // माया वीजं रमा शक्तिर्दृष्टादृष्टे नियोगकः । सत्याय हृदयं पश्चाद्ब्रह्मणे शिर ईरितम् ॥ NarP_1,69.4 // विष्णवे तु शिखावर्म रुद्राय परिकीर्तितम् । नेत्रं स्यादग्रये पश्चात्शर्वायास्रमुदाहृतम् ॥ NarP_1,69.5 // नेत्रो ज्वाला मनो हुं फट्स्वाहान्ता मनवो गणाः । पुनः षडर्णैर्ह्री लक्ष्म्याः कृत्वान्तः स्थैः षडङ्गकम् ॥ NarP_1,69.6 // शिष्टारौजठरे पृष्टे तयोर्ङेंताख्यया न्यसेत् । आदित्यं च रविं पश्चाद्भानुं भास्करमेव च ॥ NarP_1,69.7 // सूर्यं च मूर्ध्नि वदने हृदि गुह्ये च पादयोः । सद्यादिपञ्च ह्रस्वाद्यान् न्यसेन्ङें h­dayoæ'timÃn ॥ NarP_1,69.8 // ह्रीं रमामध्यगामष्टौ वर्णांस्तारादिकान्न्यसेत् । मूर्द्धास्यकण्ठहृत्कुक्षिनाभिलिङ्गगुदेषु च ॥ NarP_1,69.9 // सचन्द्रस्वरपूर्वं तु ङेतं शीतांशुमण्डलम् । मूर्द्धादिकण्ठपर्यन्तं न्यसेञ्चान्द्रिमनुस्प्ररन् ॥ NarP_1,69.10 // स्पर्शान्सेंदून्समुञ्चार्य ङेंतं भास्करमण्डलम् । न्यसेत्कण्ठादिनाभ्यन्तं ध्यायन्प्रद्योतनं हृदि ॥ NarP_1,69.11 // यादीन्सचन्द्रानुञ्चार्य ङेतं च वह्निमण्डलम् । नाभ्यादिपादपर्यन्तं न्यसेद्वह्निमनुस्मरन् ॥ NarP_1,69.12 // प्रोक्तो ऽयं मण्डलन्यासो महातेजोविधायकः । आदिठान्तार्णपूर्वं ङेंनमोन्तं सोममण्डलम् ॥ NarP_1,69.13 // मूर्द्धादिहृदयान्तं तु विन्यसेत्साधकोत्तमः । डकारादिक्षकारान्तवर्णाद्यं पह्निमण्डलम् ॥ NarP_1,69.14 // ङेंतं हृदादिपादान्तं विन्यसेत्सुसमाहितः । अग्रीषोमात्मको न्यासः कथितः सर्वसिद्धिदः ॥ NarP_1,69.15 // nyasetseædÆnmÃt­kÃrïäjayÃntapuru«Ãtmane / नमोन्ते व्यापकं मन्त्री हंस्नयासो ऽयमीरितः ॥ NarP_1,69.16 // अष्टावष्टौ svaräÓe«Ãnpa¤capa¤ca मितान्पुनः । उक्तादित्यमुखानेतान्विन्यसेञ्च नवग्रहान् ॥ NarP_1,69.17 // आधारलिङ्गयोर्नाभौ हृदि कण्ठे मुखान्तरे । भ्रूमध्ये च तथा भाले ब्रह्मरङ्घ्रे न्यसेत्क्रमात् ॥ NarP_1,69.18 // हंसाख्यमग्नीषोमाख्यं मण्डलत्रयमेव च । पुनर्न्यासत्रयं कुर्यान्मूलेन व्यापकं चरेत् ॥ NarP_1,69.19 // एवं न्यासविधिं कृत्वा ध्यायेत्सूर्यं हृदबुजे । दानाभयाब्जयुगलं धारयन्तं करै रविम् ॥ NarP_1,69.20 // कुण्डलां गदकेयूरहारिणं च त्रयीतनुम् । ध्यात्वैवं प्रजपेन्मन्त्री वसुलक्षं दशांशतः ॥ NarP_1,69.21 // रक्तांभोजैस्तिलैर्वापि जुहुयाद्विधिवद्वसौ । प्रथमं पीठयजने धर्मादीनां स्थले यजेत् ॥ NarP_1,69.22 // प्रभूतं विमलं शारं समाराध्यमनन्तरम् । परमादिमुखं मध्ये खबिंबान्तं प्रपूजयेत् ॥ NarP_1,69.23 // सोमाग्निमण्डलं पूज्यरविमण्डलमर्चयेत् । दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ॥ NarP_1,69.24 // अमोघा विद्युता सर्वतोमुखी पीठशक्तयः । ह्रस्वत्रयोक्तिजाः क्लीबही ना वह्नीन्दुसंयुताः ॥ NarP_1,69.25 // स्वरा बीजानि शक्तीनां तदाद्याः पूजयेत्तुः ताः । ब्रह्मविष्णुशिवात्मा ते सृष्टिः शेषान्विताप्यसौ ॥ NarP_1,69.26 // एवं चान्ते योग पीठात्मने हृदयमीरयेत् । ताराद्यो ऽयं पीठमन्त्रस्त्वनेनासनमादिशेत् ॥ NarP_1,69.27 // ध्रुवो वियद्बिन्दुयुतं खं खखोल्काय दृन्मनुः । नवार्णाय च मनवे मूर्तिं संकल्पयेत्सुधीः ॥ NarP_1,69.28 // साक्षिणं जगतां तस्यामावाह्य विधिवद्यजेत् । ततः षडङ्गामाराध्य द्विक्ष्वष्टाङ्गं प्रपूजयेत् ॥ NarP_1,69.29 // संपूज्य मध्ये वादित्यं रविं भानुं च भास्करम् । सूर्यं दिशासु सद्यादिपञ्च ह्रस्वादिकानिमान् ॥ NarP_1,69.30 // स्वस्वनामादिवर्णाद्याः Óaktayor'cyà विदिक्षु च । उषां प्रज्ञां प्रभां संध्यां ततो ब्रह्मादिकान्यजेत् ॥ NarP_1,69.31 // पुरतो ऽरुणमभ्यर्च्य सोमं ज्ञं च गुरुं भृगुम् । दिक्ष्वर्यमादिकानिष्ट्वा भूमिजं च शनैश्चरम् ॥ NarP_1,69.32 // राहुं केतुं च कोणेषु पूर्ववत्परिपूजयेत् । इन्द्राद्यानपि वज्राद्यान्पूजयेत्पूर्ववत्सुधीः ॥ NarP_1,69.33 // इत्थं संपूज्य विधिवद्भास्करं भक्तवत्सलम् । समाहितो दिनेशाय दद्यादर्ध्यं दिने दिने ॥ NarP_1,69.34 // प्राणानायम्य सद्भूमौ न्यासान्कृत्वा पुरोदितान् । विधाय मण्डलं भानोः पीठं पूर्ववदर्चयेत् ॥ NarP_1,69.35 // ध्यात्वार्कं प्रयजेद्द्विव्यैर्मानसैरुपचारकैः । पात्रं ताम्रमयं प्रस्थतोयग्राहि सुशोभनम् ॥ NarP_1,69.36 // निधाय मण्डले रक्तचन्दनादिविनिर्मिते । विलोममातृकामूलमुञ्चरन्पूरयेज्जलैः ॥ NarP_1,69.37 // सूर्यबिंबविनिर्गच्छत्सुधांबुधिविभावितैः । कुङ्कुमं रोजनां राजीं चन्दनं रक्तचन्दनम् ॥ NarP_1,69.38 // करवीरं जपाशालिकुशश्यामाकतण्डुलान् । तिलवेणुयवांश्चैव निक्षिपेत्सलिले शुभे ॥ NarP_1,69.39 // सांगं सावरणं तत्रावाह्यार्कं पूर्ववद्यजेत् । गन्धपुष्पधूपदीपनैवेद्याद्यै र्विधानतः ॥ NarP_1,69.40 // प्राणायामत्रयं कृत्वा कुर्यादङ्गानि पूर्ववत् । सुधाबीजं चन्दनेन दक्षे करतले लिखेत् ॥ NarP_1,69.41 // तेनाच्छाद्यार्ध्यपात्रं च जपेन्मनुमनन्यधीः । अष्टोत्तरशतावृत्त्या पुनः संपूज्य भास्करम् ॥ NarP_1,69.42 // हस्ताभ्यां पात्रमादाय जानुभ्यामवनीं गतः । आमूर्ध्नि पात्रमुद्धृत्यांबरेण वरणे रवेः ॥ NarP_1,69.43 // दृष्टिं चाधाय मनसा पूजयित्वा रविं पुनः । साधकेन स्वकैक्येन मूलमन्त्रं धिया जपन् ॥ NarP_1,69.44 // अर्ध्यं दद्याद्रविं ध्यायव्रक्तचन्दनमण्डले । दत्त्वा pu«päjaliæ भूयो जपेदष्टोत्तरं शतम् ॥ NarP_1,69.45 // नित्यं वा तद्विने ऽप्येवमर्ध्यं दद्याद्विवस्वते । तेन तुष्टो दिनेशो ऽस्मै दद्याद्वित्तं यशः सुखम् ॥ NarP_1,69.46 // पुत्रान्पौत्रानभीष्टं च यद्यत्सर्वं प्रयच्छति । अर्ध्यदानमिदं प्रोक्तमायुरारोग्यवर्द्धनम् ॥ NarP_1,69.47 // धनधान्यपशुक्षेमक्षेत्रमित्रकलत्रदम् । तेजोवीर्ययशःकीर्तिविद्याविभवभोगदम् ॥ NarP_1,69.48 // गायत्र्याराधनासक्तः संध्यावन्दनतत्परः । एवं मनुं जपन्विप्रो दुःखं नैवाप्नुयात्क्वचित् ॥ NarP_1,69.49 // विकर्तनाय निर्माल्यमेवं संपूज्य दापयेत् । वियद्वह्निमरुत्साद्यान्तार्वीसेंदुसमन्वितम् ॥ NarP_1,69.50 // मार्तण्डभैरवाख्यं हि बीजं त्रैलोक्यमोहनम् । बिंबबीजेन पुटितं सर्वकामफलप्रदम् ॥ NarP_1,69.51 // पूर्ववत्सकलं चान्यदत्र ज्ञेयं मनीषिभिः । bh­gurjalendumanvìhya÷ सोमाय हृदयान्तिमः ॥ NarP_1,69.52 // षडक्षरो मन्त्रराजो मुनिरस्य भृगुर्मतः । छन्दः पङ्क्तिस्तु सोमो ऽस्य देवता परिकीर्तिता ॥ NarP_1,69.53 // आद्यं बीजं नमः शक्तिर्विनियोगो ऽखिलाप्तये । षड्दीर्घेण स्वबीजेन षडङ्गानि समाचरेत् ॥ NarP_1,69.54 // पूर्णेद्वास्यं स्फटिकभं नीलालकलसन्मुखम् । विभ्राणमिष्टं कुमुदं ध्यायेन्मुक्तास्रजं विधुम् ॥ NarP_1,69.55 // ऋतुलक्षं जपेन्मन्त्रं पायसेन ससर्पिषा । जुहुयात्तद्दशांशेन पीठे सोमान्तपूजिते ॥ NarP_1,69.56 // मूर्तिमूलेन संकल्प्य पूजयेद्विधिवद्विधुम् । केसरेष्वङ्गपूजा स्यात्पत्रेष्वेताश्च शक्तयः ॥ NarP_1,69.57 // रोहिणी कृत्तिका चैव रेवती भरणी पुरः । रात्रिरार्द्रा ततो ज्येत्स्ना कला हारसमप्रभा ॥ NarP_1,69.58 // सुशुक्लमाल्यवसनामुक्ताहारविभूषिताः । सर्वाःस्तनभराक्रान्ता racitäjalaya÷ शुभाः ॥ NarP_1,69.59 // स्वप्रियासक्तमनसो मदविभ्रममन्थराः । समभ्यर्च्याः सरोजाक्ष्यः पूर्णेन्दुसदृशाननाः ॥ NarP_1,69.60 // दलाग्रेषु समभ्यर्च्यास्त्वष्टौ सूर्यादिका ग्रहाः । आदित्यभूसुतबुधमन्ददेवेज्यराहवः ॥ NarP_1,69.61 // शुक्रकेतुयुता ह्येते पूज्याः पत्रग्रगाग्रहाः । रक्तारुणश्वेतनीलपीतधूम्रसितासिताः ॥ NarP_1,69.62 // वामोरुन्यस्ततद्धस्ता दक्षिणेन धृताभयाः । सोकपालांस्तदस्त्राणि तद्वाह्ये पूजयेत्सुधीः ॥ NarP_1,69.63 // एव संसाधितो मन्त्रः प्रयच्छेदिष्टमात्मनः । पौर्णमास्यां जिताहारो दद्यादर्ध्यं विधूदये ॥ NarP_1,69.64 // मण्डलत्रितर्यं कुर्यात्प्राक्प्रत्यगायतं भुवि । पश्चिमे मण्डले स्थित्वा पूजाद्रव्यं च मध्यमे ॥ NarP_1,69.65 // संस्थाप्य सोममन्यस्मिन्मण्डले ऽब्जसमन्विते । समभ्यर्च्यं विधानेन पीठपूजनपूर्वकम् ॥ NarP_1,69.66 // स्थापयेद्राजतं पात्रं पुरतस्तत्र मन्त्रवित् । सुरभीपयसापूर्य्य तं स्पृशन्प्रजपेन्मनुम् ॥ NarP_1,69.67 // अष्टोत्तरशतं पश्चाद्विद्या मन्त्रेण मन्त्रवित् । दद्यान्निशाकरायार्ध्यं सर्वाभीष्टार्थसिद्धये ॥ NarP_1,69.68 // कुर्यादनेन विधिना प्रतिमासमतन्द्रितः । वषान्तरेण सवष्टं प्राप्नोति भुविमानवः ॥ NarP_1,69.69 // विद्ये विद्यामालिनि स्यादन्त चन्द्रिणि कतवदेत् । चन्द्रमुखि द्विठान्तो ऽयं विद्यामन्त्र उदाहृतः ॥ NarP_1,69.70 // एवं कुमुदिनीनाथमन्त्रं यो जपति ध्रुवम् । धनं धान्यं सुतान्पौत्रान्सौभाग्यं लभते ऽचिरात् ॥ NarP_1,69.71 // अथाङ्गारकमन्त्रं तु वक्ष्ये धनसुतप्रदम् । तारो दीर्घेन्दुयुग्व्योम तदेवेन्दुयुतः पुनः ॥ NarP_1,69.72 // षान्तः सर्गी च चण्डीशौ क्रमार्दिदुविसर्गिणइ । षडर्णो ऽयं महामन्त्रो मङ्गलस्याखिलेष्टदः ॥ NarP_1,69.73 // विरूपाक्षो मुनिश्छन्दोगायत्रं देवता कुजः । मन्त्रार्णैः षड्भिरङ्गानि क्रुर्वन्ध्यायेद्धरात्मजम् ॥ NarP_1,69.74 // मेषस्थं रक्तवस्राङ्गं शूलशक्तिगदावरान् । करैर्बिभ्राणमीशानस्वेदजं भूंसुतं स्मरेत् ॥ NarP_1,69.75 // रसलक्षं जपेन्मन्त्रं दशांशं खदिरोद्भवैः । समिद्भिर्जुहुयादग्नौ शैवे पीठे यजेत्कुजम् ॥ NarP_1,69.76 // प्रागङ्गानि समाराध्य ह्येकविंशतिकोष्टकम् । मङ्गलोभूमिपुत्रश्च ऋणहर्ता धनप्रदः ॥ NarP_1,69.77 // स्थिरासनो महाकायः सर्वकर्मावरोधकः । लोहितो लोहिताक्षश्च सामगानां कृपाकरः ॥ NarP_1,69.78 // धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः । अङ्गारको महीसूनुः सर्वरोगापहारकः ॥ NarP_1,69.79 // वृष्टिकर्ता वृष्टिहर्ता सर्वकार्यार्थसिद्धिदः । इत्येक र्विशतिः प्रोक्ता मूर्तयो भूसुतस्य वै ॥ NarP_1,69.80 // मङ्गलादीन्यजेन्मन्त्री स्वस्वस्थानस्थितान्क्रमात् । इन्द्राद्यानपि वज्रादीनेवं सिद्धो भवेन्मनुः ॥ NarP_1,69.81 // सुतकामा कुरङ्गाक्षी भौमव्रतमुपाचरेत् । मार्गशीर्षे ऽथ वैशाखे व्रतारंभः प्रशस्यते ॥ NarP_1,69.82 // अरुणोदयवेलायामुत्थायावश्यकं पुनः । विनिर्वर्त्य रदान्धावेदपामार्गेण वाग्यता ॥ NarP_1,69.83 // स्नात्वा रक्तांबरधरा रक्तमाल्यविलेपना । नैवेद्यादींश्च संभारान्रक्तान्सर्वान्प्रकल्पयेत् ॥ NarP_1,69.84 // योग्यं विप्रं समाहूय कुजमर्चेत्तदाज्ञया । रक्तगोगोमयालिप्तभूमौ रक्तासने विशेत् ॥ NarP_1,69.85 // आचम्य देशकालौ च स्मृत्वा काम्य समुच्चरन् । मङ्गलादीनि नामानि स्वकीयाङ्गेषु विन्यसेत् ॥ NarP_1,69.86 // मुखे प्रविन्यसेत्साध्वी सामगानां कृपाकरम् । धरात्मजं नसोरक्ष्णोः कुजं भौमं ललाटके ॥ NarP_1,69.87 // भूमिदं तु भ्रुवोर्मध्ये मस्तके भूमिनन्दनम् । अङ्गारकं शिखायां च सर्वाङ्गे च महीसुतम् ॥ NarP_1,69.88 // बाहुद्वये न्यसेत्पश्चात्सर्वरोगापहारकम् । मूर्द्धादि वृष्टिकर्तारमापादान्तं न्यसेत्सुधीः ॥ NarP_1,69.89 // विन्यसेद्रृष्टिहर्तारं मूर्द्धान्तं चरणादितः । न्यसेदन्ते ततो दिक्षु सर्वकार्यार्थसिद्धिदम् ॥ NarP_1,69.90 // नाभौ हृदि शिरस्यारं वक्रे भूमिजमेव च । विन्यस्यैवं निजे देहे ध्यायेत्प्राग्वद्धरात्मजम् ॥ NarP_1,69.91 // मानसैरुपचारैश्च संपूज्यार्ध्यं निधापयेत् । ekaviæÓatiko«Âhìhye त्रिकोणे ताम्रपत्रगे ॥ NarP_1,69.92 // आवाह्याङ्गारकं तत्र रक्तपुष्पादिभिर्यजेत् । अङ्गानि पूर्वमाराध्य मङ्गलादीन्प्रपूजयेत् ॥ NarP_1,69.93 // एकविंशतिकोष्ठेषु चक्रमारं च भूमिजम् । त्रिकोणेषु च सम्पूज्य बहिरष्टौ च मातृकाः ॥ NarP_1,69.94 // इन्द्रादीनथ वज्रादीन्बाह्ये संपूजयेत्पुनः । धूपदीपौ समर्प्याथ गोधूमान्नं निवेदयेत् ॥ NarP_1,69.95 // ताम्रपात्रे शुद्धतोयपूरिते रक्तचन्दनम् । रक्तपुष्पाक्षतफलान्याक्षिप्यार्ध्यं समर्पयेत् । मङ्गलाय ततो मन्त्री इदं मन्त्रद्वयं पठेत् ॥ NarP_1,69.96 // भूमिपुत्र महातेजः स्वेदोद्भवपिनाकिनः । सुतार्थिनी प्रपन्ना त्वां गृहाणार्ध्यं नमो ऽस्तु ते ॥ NarP_1,69.97 // रक्तप्रवालसंकाश जपाकुसुमसन्निभ । महीसुत महाभाग गृहाणार्ध्यं नमो ऽस्तु ते ॥ NarP_1,69.98 // एकविंशतिपूर्वोक्तैर्ङेनमोन्तैंश्च नामभिः । ताराद्यैः प्रणमेत्पश्चात्तावत्यश्च प्रदक्षिणाः ॥ NarP_1,69.99 // धरणीगर्भसंभूतं विद्युत्तेजः समप्रभम् । कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥ NarP_1,69.100 // ततो रेखात्रयं कुर्यात्खदिराङ्गारकेण च । मार्जयेद्वामपादेन मन्त्राभ्यां च समाहिता ॥ NarP_1,69.101 // दुःखदौर्भाग्यनाशाय पुत्रसंतानहेतवे । कृतरेखात्रयं वामपादेनैतत्प्रमार्ज्म्यहम् ॥ NarP_1,69.102 // ऋणदुः खविनाशाय मनोभीष्टार्थसिद्धिये । मार्जयाम्यसिता रेखास्तिस्रो जन्मत्रयोद्भवाः ॥ NarP_1,69.103 // स्तुवीत धरणीपुत्रं pu«päjalikarà ततः । ध्यायन्ती तत्पदांभोजं पूजासांगत्वसिद्धये ॥ NarP_1,69.104 // ऋणहर्त्रे नमस्तुभ्यं दुःखदारिद्रयनाशिने । सौभाग्यसुखदो नित्यं भव मे धरणीसुत ॥ NarP_1,69.105 // taptakäcanasaækÃÓa तरुणार्कसमप्रभ । सुखसौभाग्यधनद ऋणदारिद्षनाशक ॥ NarP_1,69.106 // ग्रहराज नमस्ते ऽस्तु सर्वकल्याणकारक । प्रसादं कुरु देवेश सर्वकल्याणभाजन ॥ NarP_1,69.107 // देवदानवगन्धर्वयक्षराक्षसपन्नगाः । आप्नुवन्ति शिवं सर्वे सदा पूर्णमनोरथाः ॥ NarP_1,69.108 // आचिरादेव लोके ऽस्मिन्यस्याराधनतो जनाः । प्राप्नुवन्ति सुखं तस्मै नमो धरणिसूनवे ॥ NarP_1,69.109 // यो वक्रगतिमापन्नो नृणां दुःखं प्रयच्छति । पूजितः सुखसौभाग्यं तस्मै क्ष्मासूनवे नमः ॥ NarP_1,69.110 // नभसि द्योतमानाय सर्वकल्याणहेतवे । मङ्गलाय नमस्तुभ्यं धनसंतानहेतवे ॥ NarP_1,69.111 // प्रसादं कुरु मे भौममङ्गलप्रद मङ्गल । मेषवाहन रुद्रात्मन्देहि पुत्रान्धनं यशः ॥ NarP_1,69.112 // एवं स्तुत्वा प्रणम्याथ विसृज्य धरणीसुतम् । यथाशक्त्या प्रदाय स्वं गृह्णीयाद्ब्रणाशिषः ॥ NarP_1,69.113 // गुरवे दक्षिणां दत्त्वा भुञ्जीयात्तन्निवेदितम् ॥ NarP_1,69.114 // एवमावत्सरं कुर्यात्प्रतिमङ्गलवासरम् । तिलैर्हेमं विधायाथ शतार्द्धं भोजयोद्द्विजान् ॥ NarP_1,69.115 // भौममूर्तिं स्वर्णमयीमाचार्याय समर्पयेत् । मण्डलस्थे घटे ऽभ्यर्च्येत्सुतसौभाग्यसिद्धये ॥ NarP_1,69.116 // एवं व्रतपरा नारी प्राप्नुयात्सुभगान्सुतान् । ऋणनाशाय वित्तार्थं व्रतं कुर्यात्पुमानपि ॥ NarP_1,69.117 // ब्राह्मणः प्रजपेन्मन्त्रंमग्निर्मूर्द्धेति वैदिकम् । अङ्गारकस्य गायत्रीं वक्ष्ये यजनसिद्धये ॥ NarP_1,69.118 // अङ्गारकाय शब्दान्ते विद्महे पदमीरयेत् । शक्तिहस्ताय वर्णान्ते धीमहीति समुञ्चरेत् ॥ NarP_1,69.119 // तन्नो भौमः प्रचोवर्णान्दयान्दिति च संवदेत् । भौमस्यैषा तु गायत्री जप्तुः सर्वेष्टसिद्धिदा ॥ NarP_1,69.120 // भौमोपासनमेतद्धि बुधमन्त्रमथोच्यते । फआन्तः कर्णेन्दुसंयुक्तो बुधो ङेंते हदन्तिमः ॥ NarP_1,69.121 // रसाणों बुधमन्त्रो ऽयं मुनिब्रह्मास्य कीर्तितः । पङ्क्तिश्छइदो देवता तु बुधः सर्वेष्टदो नृणाम् ॥ NarP_1,69.122 // आद्यं बीजं नमः शक्तिर्विनियोगो ऽखिलाप्तये । वन्दे बुधं सदा भक्त्या पीताम्बरविभूषणम् ॥ NarP_1,69.123 // jÃnusthavÃmahastìhyaæ साभयेतरपाणिकम् । ध्यात्वेवं प्रजपेसहस्रं विजितेन्द्रियः ॥ NarP_1,69.124 // दशांशं जुहुयादाज्यैः पीठे pÆrvoditer'cayet / अङ्गमातृदिशापालहेतिभिर्बुधमर्चयेत् ॥ NarP_1,69.125 // एवं सिद्धे मनौ मन्त्री साधयेत्स्वमनोरथान् । सहस्रं प्रजपेन्मन्त्रं नित्यं दशदिनावधि ॥ NarP_1,69.126 // तस्याशु ग्रहजा pŬà नश्यत्येव न संशयः । बुधस्याराधनं प्रोक्तं गुरोराराधनं शृणु ॥ NarP_1,69.127 // बृंहस्पतिपदं ङेंतं सेंद्वाद्यर्णाघमण्डितम् । नमोन्तो वसुवर्णो ऽयं मुनिर्ब्रह्मास्य संमतः ॥ NarP_1,69.128 // छन्दो ऽनुष्टुप्सुराचार्यो देवता बीजमादिमम् । हृच्छक्तिर्दीर्घवह्नीन्दुयुगलेनाङ्गकल्पना ॥ NarP_1,69.129 // न्यस्तवामकरं राशौ रत्नानां दक्षिणात्करात् । किरन्तं पीतपुष्पालङ्कारालेपांशुकार्चितम् ॥ NarP_1,69.130 // सर्वविद्यानिधिं देवगुरुं स्वर्णद्युतिं स्मरेत् । लक्षं जपो दशांशेन घृतेनान्नेन वा हुनेत् ॥ NarP_1,69.131 // धर्मादिपीठे प्रयजेदङ्गदिक्पालहेतिभिः । एवं सिद्धे मनौ मन्त्री साधयेदिष्टमात्मनः ॥ NarP_1,69.132 // viparogÃdipŬÃsu कलहे स्वजनोद्भवे । पिप्पलोत्थसमिद्भिश्च जुहुयात्तन्निवृत्तये ॥ NarP_1,69.133 // हुत्वा दिनत्रयं मन्त्री निशापुष्पैर्घृतप्लुतैः । स विंशतिशतं शीघ्रं वासांसि लभते महीम् ॥ NarP_1,69.134 // गुरोराराधनं प्रोक्तं शृणु शुक्रस्य सांप्रतम् । वस्रं मे देहि शुक्राय ठद्वयान्तो ध्रुवादिकः ॥ NarP_1,69.135 // रुद्रार्णो ऽयं मनुर्ब्रह्मा मुनिश्छन्दो विराहुत । दैत्येज्यो देवता बीजं ध्रुवः शक्तिर्वसुप्रिया ॥ NarP_1,69.136 // भूनेत्र चन्द्रनेत्राग्निनेत्रार्णैः स्यात्षडङ्गकम् । शुक्लांबरालेपभूषं करेण ददतं धनम् ॥ NarP_1,69.137 // वामेन शुक्रं व्याख्यानमुद्रादोषं स्मरेत्सुधीः । अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयाद् घृतैः ॥ NarP_1,69.138 // धर्मादिपीठे प्रयजेदङ्गेन्द्रादितदायुधैः । श्वेतपुष्पैः सुगन्धैश्च जुहुयाद् भृगुवासरे ॥ NarP_1,69.139 // एकविंशतिवारं यो labhatesoæ'Óukaæ मणीन् । मनवो ऽमो सदा गोप्या न देया यस्य कस्यचित् ॥ NarP_1,69.140 // भक्तियुक्ताय शिष्याय देया वा निजसूनवे ॥ NarP_1,69.141 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे मन्त्रविधाननिरूपणं नामैकोनसप्ततितमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथ वक्ष्ये महाविष्णोर्मन्त्रान्लोकेषु दुर्लभान् । यान्प्राप्य मानवास्तूर्णं प्राप्नुवन्ति निजेप्सितम् ॥ NarP_1,70.1 // येषामुञ्चारणेनेव पापसंघः प्रलीयते । ब्रह्मादयो ऽपि yäj¤Ãtvà समर्थाः स्युर्जगत्कृतौ ॥ NarP_1,70.2 // तारहृत्पूर्वकं ङेंतं नारायणपदं भवेत् । अष्टाक्षरो मनुश्चास्य साध्यो नारायणो मुनिः ॥ NarP_1,70.3 // छन्दः प्रोक्तं च गायत्री देवता विष्णुख्ययः । ओं बीजं यं च तथा शक्तिर्विनियोगो ऽखिलाप्तये ॥ NarP_1,70.4 // क्रुद्धोल्काय हृदाख्यातं महोल्काय शिरः स्मृतम् । वीरोल्काय शिखा प्रोक्ता द्युल्काय कवचं मतम् ॥ NarP_1,70.5 // महोल्कायेति चास्रं स्यादित्थं पञ्चाङ्गकल्पना । पुनः षडङ्गमन्त्रोत्थैः षड्वर्णैश्च समाचरेत् ॥ NarP_1,70.6 // अवशिष्टौ न्यसेत्कुक्षिपृष्टयोर्मन्त्रवर्णकौ । सुदर्शनस्य मन्त्रेण कुर्याद्दिग्बन्धनं ततः ॥ NarP_1,70.7 // तारो नमश्चतुर्थ्यन्तं सुदर्शनपदं वदेत् । अस्त्रायफडिति प्रोक्तो मन्त्रो द्वादशवर्णवान् ॥ NarP_1,70.8 // दशावृत्तिमय न्यासं वक्ष्ये विभूतिपञ्चरम् । मूलार्णान्स्वतनौ न्यस्येदाधारे हृदये मुखे ॥ NarP_1,70.9 // दोःपन्मूलेषु नासायां प्रथमावृत्तिरीरिता । गले नाभौ हृदि कुचपार्श्वपृष्टेषु तत्पराः ॥ NarP_1,70.10 // मूर्द्धास्यनेत्रश्रवणघ्राणेषु च तृतीयकाः । दोःपादसंध्यङ्गुलिषु वेदावृत्त्या च विन्यसेत् ॥ NarP_1,70.11 // धातुप्राणेषु हृदये विन्यसेत्तदनन्तरम् । शिरोनेत्रा स्यहृत्कुक्षिसोरुजङ्घापदद्वये ॥ NarP_1,70.12 // एकैकशो न्यसेद्वर्णान्मन्त्रस्य क्रमतः सुधीः । न्यसेद्धृदंसोरुपदेष्वर्णान्वेदमितान्मनोः ॥ NarP_1,70.13 // चक्रशं खगदांभोजपदेषु स्वस्वमुद्रया । शेषांश्च न्यासवर्यो ऽयं विभूतिपञ्जराभिधः ॥ NarP_1,70.14 // न्यसेन्मूलार्णमेकैकं सचन्द्रं तारसम्पुटम् । अथवा वै नमोन्तेन न्यसेदित्यपरे जगुः ॥ NarP_1,70.15 // तत्त्वन्यासं ततः कुर्याद्धिष्णुभावप्रसिद्धये । अष्टार्णो ऽष्टप्रकृत्यात्मा गदितः पूर्वसूरिभिः ॥ NarP_1,70.16 // पृथिव्यादीनि भूतानि ततो ऽहॄङ्कारमेव च । महांश्च प्रकृतिश्चैवेत्यष्टौ प्रकृतयो मताः ॥ NarP_1,70.17 // पादे लिङ्गे हृदि मुखे मूर्ध्नि वक्षसि हृत्स्थले । सर्वाङ्गे व्यापकं कुर्यादेकेन साधकोत्तमः ॥ NarP_1,70.18 // मन्त्रार्णहृत्परायाद्यमात्मने हृदयान्तिमम् । तत्तन्नाम समुञ्चार्य्य न्यसेत्तत्तत्स्थले बुधः ॥ NarP_1,70.19 // अयं तत्त्वाभिधो न्यासः सर्वन्यासोत्तमोत्तमः । मूर्तीन्यंसेद्द्वादश वै द्वादशादित्यसंयुताः ॥ NarP_1,70.20 // द्वादशाक्षरवर्णाद्या द्वादशादित्यसंयुताः । अष्टार्णो ऽयं manuÓcëÂaprak­tyÃtmà समीरितः ॥ NarP_1,70.21 // तासामात्मचतुष्कस्य योगादर्काक्षरो भवेत् । ललाटकुक्षिहृत्कण्ठदक्षपार्श्वांसकेषु च ॥ NarP_1,70.22 // गले च वामपार्श्वां सगलपृष्टेष्वनन्तरम् । ककुद्यपि न्यसेन्मन्त्री मूर्तीर्द्वादश वै क्रमात् ॥ NarP_1,70.23 // धात्रा तु केशवं न्यस्यार्यम्ण नारायणं पुनः । मित्रेण माधवं न्यस्य गोविन्दं वरुणेन च ॥ NarP_1,70.24 // विष्णुं चैवांशुना युक्तं भगेन मधुसूदनम् । न्यसेद्विवस्वता युक्तं त्रिविक्रममतः परम् ॥ NarP_1,70.25 // वामनं च तथाद्रण पूष्णा श्रीधरमेव च । हृषीकेशं न्यसेत्पश्चात्पर्जन्येन समन्वितम् ॥ NarP_1,70.26 // त्वष्ट्रा युतं पद्मनाभं दामोदरं च विष्णुना । द्वादसार्णं ततो मन्त्रं समस्ते शिरसि न्यसेत् ॥ NarP_1,70.27 // व्यापकं विन्यसेत्पश्चात्किरीटमनुना सुधीः । ध्रुवःकिरीटकेयूरहारान्ते मकरेतिच ॥ NarP_1,70.28 // कुण्डलान्ते cakraÓaÇkhagadÃnteæ'bhojahastata÷ / पीतांबरान्ते श्रीवत्सां कितवक्षः स्थलेति च ॥ NarP_1,70.29 // श्रीभूमिसहितस्वात्मज्योतिर्द्वयमतः परम् । वदेद्दीप्तिकरायान्ति सहस्रादित्यतेजसे ॥ NarP_1,70.30 // नमोन्तो बाणषङ्वर्णैः किरीटमनुरीरितः । एवं न्यासविधिं कृत्वा ध्यायेन्नारायणं विभुम् ॥ NarP_1,70.31 // उद्यत्कोट्यर्कसदृशं शङ्खं चक्रं गदांबुजम् । दधतं च करैर्भूमिश्रीभ्यां pÃrÓvadvayäcitam // NarP_1,70.32 // श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् । हारकेयूरवलयाङ्गदं पीतांबरं स्मरेत् ॥ NarP_1,70.33 // वर्णलक्षं जपेन्मन्त्रं विधिवन्नियतेन्द्रियः । प्रथमेन तु लक्षेण स्वात्मशुद्धिर्भवेद् ध्रुवम् ॥ NarP_1,70.34 // लक्षद्वयजपेनाथ मन्त्रशुद्धिमवाप्नुयात् । लक्षत्रयेण जप्तेन स्वर्लोकमधिगच्छति ॥ NarP_1,70.35 // विष्णोः समीपमाप्नोति वेदलक्षजपान्नरः । तथा च निर्मलं ज्ञानं पञ्चलक्षजपाद्भवेत् ॥ NarP_1,70.36 // लक्षषष्टेन चाप्नोति मन्त्री विष्णौ1स्थिरा मतिम् । सप्तलक्षजपान्मन्त्री विष्णोः सारूप्यमाप्नुयात् ॥ NarP_1,70.37 // अष्टलक्षं जपेन्मन्त्री निर्वाणमधिगच्छति । एवं जप्त्वा ततः प्राज्ञो दशांशं सरसीरुहैः ॥ NarP_1,70.38 // मधुराक्तैः प्रजुहुयात्संस्कृते हव्यवाहने । मण्डूकात्परतत्वान्तं पीठे संपूज्य यत्नतः ॥ NarP_1,70.39 // विमलोत्कर्षिणी ज्ञाना क्रिया योगा ततः परा । प्रह्वी सत्या तथेशाननुग्रहा नवमी मता ॥ NarP_1,70.40 // तारो नमनो भगवते विष्णवे सर्वभू ततः । तात्मने वासुदेवाय सर्वात्मेति पदं वदेत् ॥ NarP_1,70.41 // संयोगयोगपद्मान्ते पीठाय हृदयान्तिमः । षड्विंशदक्षरः पीठमन्त्रो ऽनेनासनं दिशेत् ॥ NarP_1,70.42 // मूर्तिं संकल्प्य मूलेन तस्यामावाह्य पूजयेत् । आदौ चाङ्गानि संपूज्य मन्त्राणां केशरेषु च ॥ NarP_1,70.43 // प्रागादिदिग्दले वासुदेवं संकर्षणं तथा । प्रद्युम्नमनिरुद्धं च शक्तीः कोणेष्वथार्चयेत् ॥ NarP_1,70.44 // शान्तिं श्रियं सरस्वत्या रतिं संपूजयेत्क्रमात् । हेमपीततमालेन्द्रनीलाभाः पीतवाससः ॥ NarP_1,70.45 // चतुर्भुजाः शङ्खचक्रगदांभघोजधरा इमे । sitakäcanagodugdhadÆrvÃvarïÃÓca शक्तयः ॥ NarP_1,70.46 // दलाग्रेषु चक्रशङ्खगदापङ्कजकौस्तुभान् । पूजयेन्मुसलं खड्गं वनमालां यथाक्रमात् ॥ NarP_1,70.47 // रक्ताजपीतकनकश्यामकृष्णासितार्जुनान् । कुङ्कुमाभं समभ्यर्च्येद्वहिरग्रे खगेश्वरम् ॥ NarP_1,70.48 // पार्श्वयोः पूजयेत्पश्चाङ्खपद्मनिधी क्रमात् । मुक्तामाणिक्यसंकाशौ पश्चिमे ध्वजमपर्चयेत् ॥ NarP_1,70.49 // रक्तं विघ्नं तथाग्नेये श्याममार्यं च राक्षसे । दुर्गां श्यामां वायुकोणे सेनान्यं पीतमैश्वरे ॥ NarP_1,70.50 // लोकेशा नायुधैर्युक्तान्बहिः संपूजयेत्सुधीः । एवमावरणैर्युक्तं yor'cajayedvi«ïumavyayam // NarP_1,70.51 // भुक्त्वेहसकलान्भोगानन्ते विष्णुपदं व्रजेत् । क्षेत्रधान्यसुवर्णानां प्पाप्तये धारणीं स्मरेत् ॥ NarP_1,70.52 // देवीं दूर्वादलश्यामां दधानां शालिमञ्जरीम् । चिन्तयेद्भारतीं देवीं वीणापुस्तकधारिणीम् ॥ NarP_1,70.53 // दक्षिणे देवदेवस्य पूर्णचन्द्रनिभाननाम् । क्षीराब्धिफेनपुञ्जाभे वसानां श्वेतवाससी ॥ NarP_1,70.54 // भारत्या सहितं यो वै ध्यायेद्द्वेवं परात्परम् । वेदवेदार्थतत्त्वज्ञो जायते सर्ववित्तमः ॥ NarP_1,70.55 // नारसिंहमिवात्मानं देवं ध्यात्वातिभैरवम् । शश्त्रं संमन्त्र्य मन्त्रेण शब्रून्हत्वा निवर्तते ॥ NarP_1,70.56 // नारसिंहेन बीजेन मन्त्रं संयोज्य साधकः । शतमष्टोत्तरं जण्त्वा वामहस्ताभिमन्त्रिताः ॥ NarP_1,70.57 // पुनः पुनरपः सिंचेत्सर्पदष्टो ऽपि जीवति । गारुडेन च संयोज्य पञ्चार्णेन जपेत्तदा ॥ NarP_1,70.58 // निर्विषीकरणे ध्यायेद्विष्णुं गरुडवाहनम् । अशोकफलके तार्क्ष्यमालिख्याशोकसंहतौ ॥ NarP_1,70.59 // अशोकपुष्पैः संपूज्य भगवन्तं तदग्रतः । जुहुयात्तानि पुष्पाणि त्रिसंध्यं सप्तपत्रकम् ॥ NarP_1,70.60 // प्रत्यक्षो जायते पक्षी वरमिष्टं प्रयच्छति । गाणपत्येन संयोज्य जपेल्लक्षं पयोव्रतः ॥ NarP_1,70.61 // महागणपतिं देवं प्रत्यक्षमिह पश्यति । वाणिबीजेन संयुक्तं षण्मासं योजयेन्नरः ॥ NarP_1,70.62 // महाकविवरो भूत्वा मोहयेत्सकलं जगत् । हुत्वा गुङ्चीशकलान्यर्द्धागुलमितानि च ॥ NarP_1,70.63 // दधिमध्वाज्ययुक्तानि मृत्युं जयति साधकः । शनैश्वर दिने सम्यक् स्पृष्ट्वा श्वत्थं च पाणिना ॥ NarP_1,70.64 // जप्त्वा cëÂaÓataæ युद्धे ह्यपमृत्युं जयत्यसौ । पञ्चविंशतिधा जप्त्वा नित्यं प्रातः पिबेज्जलम् ॥ NarP_1,70.65 // सर्वपापविनिर्मुक्तो ज्ञानवान् रोगवर्जितः । कुंभं संस्थाप्य विधिवदापूर्य शुद्धवारिणा ॥ NarP_1,70.66 // जप्त्वायुतं ततस्तेनाभिषेकः सर्वरोगनुत् । चन्द्रसूर्योपरागे तु hyupo«yëÂasahasrakam // NarP_1,70.67 // स्पृष्ट्वा ब्राह्मीधृतं जप्त्वा पिबेत्साधकसत्तमः । मेधां कवित्वं वाक्सिद्धिं लभते नात्र संशयः ॥ NarP_1,70.68 // जुहुयादयुतं विल्वैर्महाधनपतिर्भवेत् । नारायणस्य मन्त्रो ऽयं सर्वमन्त्रोत्तमोत्तमः ॥ NarP_1,70.69 // आलयः सर्वसिद्धीनां कथितस्तव नारद । नारायणाय शब्दान्ते विद्महे पदमीरयेत् ॥ NarP_1,70.70 // वासुदेवपदं ङेंतं धीमहीति ततो वदेत् । तन्नो विष्णुः प्रचोवर्णान्संवदेञ्चोदयादिति ॥ NarP_1,70.71 // एषोक्ता विष्णुगायत्री सर्वपापप्रणाशिनी । तारो हृद्भगवान् ङेंतो वासुदेवाय कीर्तितः ॥ NarP_1,70.72 // द्वादशार्णो महामन्त्रो भुक्तिमुक्तिप्रदायकः । स्त्रीशूद्राणां वितारो ऽयं सतारस्तु द्विजन्मनाम् ॥ NarP_1,70.73 // प्रजापतिर्मुनिश्चास्य गायत्री छन्द ईरितः । देवता वासुदेवस्तु बीजं शक्तिर्ध्रुवश्च हृत् ॥ NarP_1,70.74 // चन्द्राक्षिवेदपञ्चर्णैः समस्तेनाङ्गकल्पनम् । मूर्ध्नि भाले दृशोरास्ये गले दोर्हृदये पुनः ॥ NarP_1,70.75 // कुक्षौ नाभौ ध्वजे जानुद्वये पादद्वये तथा । न्यासेत्क्रमान् मन्त्रवर्णान्सृष्टिन्यासो ऽयमीरितः ॥ NarP_1,70.76 // हृदादिमस्तकान्तं तु स्थितिन्यासं प्रचक्षते । पादादारभ्य मूर्द्धानं न्यासं संहारकं विदुः ॥ NarP_1,70.77 // तत्त्वन्यासं ततः कुर्यात्सर्वतन्त्रेषु गोपितम् । बीवं प्राणं तथा चित्तं हृत्पद्मं सूर्यमण्डलम् ॥ NarP_1,70.78 // चन्द्राग्निमण्डले चैव वासुदेवं ततः परम् । संकर्षणं च प्रद्युम्नमनिरुद्धं ततः परम् ॥ NarP_1,70.79 // नारायणं चक्रमतस्तत्त्वानि द्वादशैव तु । मूलार्णहृत्परायाद्यमात्मने हृदयान्तिमम् ॥ NarP_1,70.80 // तत्त्वे नाम समुञ्चर्य्य न्यसेन्मूर्द्धादिषु क्रमात् । पूर्वोक्तं ध्यानमत्रापि भानुलक्षजपो मनोः ॥ NarP_1,70.81 // तदृशांशं तिलैराज्यलोलितैर्हवनं चरेत् । पीठे पूर्वोदिते मन्त्री मूर्ति संकल्प्य मूलतः ॥ NarP_1,70.82 // तस्यामावाह्य देवेशं वासुदेवं प्रपूजयेत् । अङ्गानि पूर्वमभ्यर्च्य वासुदेवादिकास्ततः ॥ NarP_1,70.83 // शान्त्यादिशक्तयः पूज्याः प्राग्वद्दिक्षु विदिक्षु च । तृतीयावरणे पूज्याः प्रोक्ता द्वादश मूर्तयः ॥ NarP_1,70.84 // इन्द्राद्यानायुधैर्युक्तान् पूजयेद्धरणीगृहे । एवमावरणैरिष्ट्वा पञ्चभिर्विष्णुमव्ययम् ॥ NarP_1,70.85 // प्राप्नुयात्सकलानर्थानन्ते विष्णुपदे व्रजेत् । पुरुषोत्तमसंज्ञस्य विष्णोर्भेदचतुष्टयम् ॥ NarP_1,70.86 // त्रैलोक्यमोहनस्तेषां प्रथमः परिकीर्तितः । श्रीकरश्च हृषीकेशः k­«aaïaÓcÃtra चतुर्थकः ॥ NarP_1,70.87 // तारः कामो रमा पश्चान् ङेंतः स्यात्पुरुषोत्तमः । वर्मास्त्राण्यग्निप्रियान्तो मन्त्रो वह्नीन्दुवर्णवान् ॥ NarP_1,70.88 // ब्रह्मा मुनिः स्याद्गायत्री छन्दः प्रोक्तो ऽथ देवता । पुरुषोत्तमसंज्ञो ऽत्र बीजशक्तीस्मरन्दिरे ॥ NarP_1,70.89 // भूचन्द्रैकरसाक्ष्यक्षिमन्त्रवर्णोर्विभागतः । कृत्वाङ्गानि ततो ध्यायेद्विधिवत्पुरुषोत्तमम् ॥ NarP_1,70.90 // समुद्यदादित्यनिभं शङ्खचक्रगदांबुजैः । लसत्करं पीतवस्रं स्मरेच्छ्रीपुरुषोत्तमम् ॥ NarP_1,70.91 // महारत्नौघखचितस्फुरत्तोरणमण्डपे । मौक्तिकौघशमदमविराजितवितानके ॥ NarP_1,70.92 // नृत्यद्देवाङ्गनावृन्दक्वणात्किङ्किणिनूपुरे । लसन्माणिक्यवेद्यां तु दीत्पार्कायुततेजसि ॥ NarP_1,70.93 // वृन्दारकव्रातकिरीटाग्ररत्नाभिचर्चिते । नवलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥ NarP_1,70.94 // उत्फुल्लैः कमलैः पीठे पूर्वोक्ते vai«ïaver'cayet / एवमाराध्य देवेशं प्राप्नोति महतीं श्रियम् ॥ NarP_1,70.95 // पुत्रान्पौत्रान्यशः कान्तिं भुक्तिं मुक्तिं च विन्दति । उत्तिष्टेति पदं पश्चाच्छ्रीकराग्निप्रियान्तिमः ॥ NarP_1,70.96 // अष्टार्णो ऽस्य मुनिर्व्यासः पङ्क्तिश्छन्द उदाहृतम् । श्रीकाराख्यो हरिः प्रोक्तो देवता सकलेष्टदः ॥ NarP_1,70.97 // भीषयद्वितयं हृत्स्यात् त्रासयद्वितयं शिरः । शिखा प्रमर्द्दयद्वन्द्वं वर्म प्रध्वंसयद्वयम् ॥ NarP_1,70.98 // अस्रं रक्षद्वयं सर्वे हुमन्ताः समुदीरिताः । मस्तके नेत्रयोः कण्ठहृदये नाभिदेशके ॥ NarP_1,70.99 // ऊरूजङ्घांयुग्मेषु मन्त्रवर्णान्क्रमान्न्यतसेत् । ततः पुरुषसूक्तोक्तमन्त्रैर्न्यासं समाचरेत् ॥ NarP_1,70.100 // मुखे न्यसेद्ब्राह्मणो ऽस्य मुखमासीदिमं मनुम् । बाहुयुग्मे तथा बाहूंराजन्य इति विन्यसेत् ॥ NarP_1,70.101 // ऊरू तदस्य यद्वैश्य इममूरुद्वये न्यसेत् । न्यसेत्पादद्वये मन्त्री पद्भ्यां शूद्रो अजायत ॥ NarP_1,70.102 // चक्रं शङ्खं गदां पद्मं कराग्रेष्वथ विन्यसेत् । एवं न्यासविधिं कृत्वा ध्यायेत्पूर्वोक्तमण्डपे ॥ NarP_1,70.103 // अरुणाब्जासनस्थस्य तार्क्ष्यस्योपरि संस्थितम् । पूर्वोक्तरूपिणं देवं श्रीकरं लोकमोहनम् ॥ NarP_1,70.104 // ध्यात्वैवं पूजयेदष्टलक्षं मन्त्री दशांशतः । रक्तांबुजैः समिद्भिश्च विल्वक्षीरिद्रुमोद्भवैः ॥ NarP_1,70.105 // पयो ऽन्नैः सर्पिषा हुत्वा प्रत्येकं सुसमाहितः । अश्वत्थोदुंबरप्लक्षवटाः क्षीरिद्रुमाः स्मृता ॥ NarP_1,70.106 // पूजयेद्वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः । अङ्गावरणदिक्पालहेतिभिः सहितं विभुम् ॥ NarP_1,70.107 // इत्थं सिद्धे मनौ मत्री प्रयोगान्पूर्ववञ्चरेत् । तारो हृद्भगवान् ङेंतो वराहेति ततः परम् ॥ NarP_1,70.108 // रूपाय भूर्भुवः स्वः स्याल्लोहितकामिका च ये । भूपतित्वं च मे देहि ददापय शुचिप्रिया ॥ NarP_1,70.109 // रामाग्निवर्णो मन्त्रो ऽयं भार्गवो ऽस्य मुनिर्मतः । छन्दो ऽनुष्टुब्देवतादिवराहः समुदीरितः ॥ NarP_1,70.110 // एकदंष्ट्राय हृदयं व्योमोल्कायग शिरः स्मृतम् । शिखा तेजो ऽधिपतये विश्वरूपाय वर्म च ॥ NarP_1,70.111 // महादंष्ट्राय चास्त्रं स्यात्पञ्चाङ्गमिति कल्पयेत् । अथवा गिरिषट्सप्तबाणैर्वसुभिरक्षरैः ॥ NarP_1,70.112 // विभक्तैर्मन्त्रवर्यस्य पञ्चागांनि प्रकल्पयेत् । ततौ ध्यायेदनेकार्कनिभमादिवराहकम् ॥ NarP_1,70.113 // आं ह्रीं स्वर्णनिभं जान्वोरधो नाभेः सितप्रभम् । इष्टाभीतिगदाशङ्खचक्रशक्त्यसिखेटकान् ॥ NarP_1,70.114 // दधतं च करैर्दंष्ट्राग्रलसद्धरणिं स्मरेत् । एवं ध्यात्वा जपेल्लक्षं दशांशं सरसीरुहैः ॥ NarP_1,70.115 // मध्वक्तैर्जुहयात्पीठे पूर्वोक्ते वैष्णवे यजेत् । मूलेन मूर्तिं सङ्कल्प्य तस्यां सम्पूजयेद्विभुम् ॥ NarP_1,70.116 // अङ्गावरणदिक्पालहेतियन्त्रप्रसिद्धये । जपादेवावर्नि दद्याद्धनं धान्यं महीं श्रियम् ॥ NarP_1,70.117 // सिंहार्के sitapak«asyëÂamyÃæ गव्येषु पञ्चसु । शिलां शुद्धां विनिक्षिप्य स्पृष्ट्वा तामयुतं जपेत् ॥ NarP_1,70.118 // उदङ्मुखस्वतो मन्त्री तां शिलां लिखनेद्भुवि । भूतप्रेताहिचौरादिकृतां बाधां निवारयेत् ॥ NarP_1,70.119 // प्रातर्भृगुदिने साध्यभूतलान्मृदमाहरेत् । मन्त्रितां मूलमन्त्रेण विभजेत्तां त्रिधा पुनः ॥ NarP_1,70.120 // चुल्ल्यामेकं समालिप्याप्यपरं पाकभाजने । गोदुग्धे परमालोड्य शोधितांस्तन्दुलान् क्षिपेत् ॥ NarP_1,70.121 // सम्यक् शुद्धे शुचिः केशे जपन्मन्त्रं पचेञ्चरुम् । अवतार्य चरुं पश्चाद्वह्नौ देयं यथाविधि ॥ NarP_1,70.122 // सम्पूज्य धूपदीपाद्यैः पश्चादाज्यप्लुतं चरुम् । जुहुयात्संस्कृते वह्नौ अष्टोत्तरशतं सुधीः ॥ NarP_1,70.123 // एवं प्रजुहुयान्मन्त्री कविवारेषु सप्तसु । विरोधो नश्यति क्षेत्रे शत्रुचौराद्युपद्रवाः ॥ NarP_1,70.124 // भानूदयेप्यारवारे साध्यक्षेत्रान्मृदं पुनः । आदाय पूर्वविधिना हविरापाद्य पूर्ववत् ॥ NarP_1,70.125 // जुहुयादेधिते वह्नौ पूर्वसंख्याकमादरात् । एवं स सप्तारवारेषु जुहुयात्क्षेत्रसिद्धये ॥ NarP_1,70.126 // जुहुयाल्लक्षसंख्याकं गव्यै श्चैव सपायसैः । अभीष्टभूम्याधिपत्यं लभते नात्र संशयः ॥ NarP_1,70.127 // उद्यद्दोः परिधं दिव्यं सितदंष्ट्राग्रभूधरम् । स्वर्णाभं पार्थिवे पीते मण्डले सुसमाहितः ॥ NarP_1,70.128 // ध्यात्वाप्नोति महीं रम्यां वराहस्य प्रसादतः । वारुणे मण्डले ध्यायेद्वाराहं हिमसन्निभघम् ॥ NarP_1,70.129 // महोपद्रवशान्तिः स्यात्साधकस्य न संशयः । वश्यार्थं च सदा ध्यायेद्वर्ह्याभं वह्निमण्डे ॥ NarP_1,70.130 // ध्यायेदेवं ripƤcÃÂe कृष्णाभं वायुमण्डले । ह्यमण्डलगतं स्वच्छं वाराहं सर्वसिद्धिदम् ॥ NarP_1,70.131 // ÓatrubhÆtagrahak«ve¬ÃmayapŬÃdiÓÃntaye / भग्वर्धीशयुतं व्योमबिन्दुभूषितमस्तकम् ॥ NarP_1,70.132 // एकाक्षरो वराहस्य मन्त्रः कल्पद्रुमो ऽपरः । पूजाद्यार्ध्यादिकं सर्वमस्यां पूर्वोक्तवञ्चरेत् ॥ NarP_1,70.133 // सवामकर्णानिद्रास्याद्वराहाय हृदन्तिमः । ताराद्यो वसुवर्णो ऽयं सर्वैश्वर्यप्रदायकः ॥ NarP_1,70.134 // ब्रह्मा मुनिः स्याद्गायत्री छन्दो वाराहसंज्ञकः । देवश्चन्द्रेद्वब्धिनेत्रैः सवेणाङ्गक्रिया मता ॥ NarP_1,70.135 // ध्यानपूजाप्रयोगादि प्राग्वदस्यापि कल्पयेत् । प्रणवादौ च ङेन्तं च भगवतीति पदं ततः । धरणिद्वितयं पश्चाद्धरेर्द्वयमुदीरयेत् ॥ NarP_1,70.136 // ekonaviæÓatyarïìhyo मन्त्रो वह्निप्रियान्तिमः । वराहो ऽस्य मुनिश्छन्दो गायत्री निवृदादिका ॥ NarP_1,70.137 // देवता धरणी बीजं तारःशक्तिर्वसुप्रिया । रामवेदाग्निबाणाक्षिनेत्रार्णैरङ्गरकल्पनम् ॥ NarP_1,70.138 // श्यामां citravibhƫìhyÃæ पद्मस्थां तुङ्गसुस्तनीम् । नीलांबुजद्वयं शालिमञ्जरीं च शुक्रं करैः ॥ NarP_1,70.139 // दधतीं चित्रवसनां धरां भगवतीं स्मरेत् । एवं ध्यात्वा जपेल्लक्षं दशांशं पायसेन तु ॥ NarP_1,70.140 // साज्येन जुहुयान्मन्त्री विष्णोः पीठ्ठे समर्चयेत् । मूर्तिं संकल्प्य मूलेन तस्यां वसुमतीं यजेत् ॥ NarP_1,70.141 // अङ्गानि पूर्वमाराध्य भूवह्निजलमारुतान् । दिक्पात्रेषु च सम्पूज्य कोणपत्रेषु तत्कलाः ॥ NarP_1,70.142 // निवृत्तिश्च प्रतिष्टा च विद्यानां तैश्च तत्कलाः । इन्द्राद्यानपि वञ्चादीन्पूजयेत्तदनन्तरम् ॥ NarP_1,70.143 // एवं सिद्धे मनौ मन्त्री साधयेदिष्टमात्मनः । धरणी प्रभजन्नेवं पशुरत्नांबरादिभिः ॥ NarP_1,70.144 // धरम्या वल्लभः स स्यात्सुखी जीवेच्छतं समा । त्रैलोक्यमोहनो मन्त्रो जगन्नाथस्य कीर्त्यते ॥ NarP_1,70.145 // तारः कामो रमा बीजं हृदन्ते पुरुषोत्तमः । श्रीकण्ठः प्रतिरूपान्ते लक्ष्मीति च निवासि च ॥ NarP_1,70.146 // सकलान्ते जगत्पश्चात्क्षोभणेति पदं वदेत् । सर्वस्त्रीहृदयान्ते तु विदारणपदं वदेत् ॥ NarP_1,70.147 // ततस्त्रिभुवनान्तं तु मदोन्मादकरेति च । सुरासुरान्ते मनुजसुंदरीजनवर्णतः ॥ NarP_1,70.148 // मनांसि तापयद्वन्द्वं दीपयद्वितयं ततः । शोषयद्वितयं पश्चान्मारयद्वितयं ततः ॥ NarP_1,70.149 // स्तंभयद्वितयं भूयो मोहयद्वितय ततः । द्रावयद्वितयं तावदाकर्षययुगं ततः ॥ NarP_1,70.150 // ध्यानपूजाप्रयोगादि प्राग्वदस्यापि कल्पयेत् । प्रणवादौ च ङेन्तं च भगवतीति पदं ततः । धरणिद्वितयं पश्चाद्धरेर्द्वयमुदीरयेत् ॥ NarP_1,70.136 // ekonaviæÓatyarïìhyo मन्त्रो वह्निप्रियान्तिमः । वराहो ऽस्य मुनिश्छन्दो गायत्री निवृदादिका ॥ NarP_1,70.137 // देवता धरणी बीजं तारःशक्तिर्वसुप्रिया । रामवेदाग्निबाणाक्षिनेवार्णैरङ्गकल्पनम् ॥ NarP_1,70.138 // श्यामां citravibhƫìhyÃæ पद्मस्थां तुङ्गसुस्तनीम् । नीलांबुजद्वयं ÓÃlima¤jarŤca शुकं करैः ॥ NarP_1,70.139 // दधतीं चित्रवसनां धरां भगवतीं स्मरेत् । एवं ध्यात्वा जपेल्लक्षं दशांशं पायसेन तु ॥ NarP_1,70.140 // साज्येन जुहुयान्मन्त्री विष्णोः पीठे समर्चयेत् । मूर्तिं संकल्प्य गूलेन तस्यां वसुमतीं यजेत् ॥ NarP_1,70.141 // अङ्गानि पूर्वमाराध्य भूवह्निजलमारुतान् । दिक्पात्रेषु च सम्पूज्य कोणपत्रेषु तत्कलाः ॥ NarP_1,70.142 // निवृत्तिश्च प्रतिष्टा च विद्यानां तैश्च तत्कलाः । इन्द्राद्यानपि वज्रादीन्पूजयेत्तदनन्तरम् ॥ NarP_1,70.143 // पूर्नं सिद्धे मनौ मन्त्री साधयेदिष्टमात्मनः । धरणीं प्रभजन्नेवं पशुरत्नांबरादिभिः ॥ NarP_1,70.144 // धरण्या वल्लभः स स्यात्सुखी जीवेच्छतं समा । त्रैलोक्यमोहनो मन्त्रो जगन्नाथस्य कीर्त्यते ॥ NarP_1,70.145 // तारः कामो रमा बीजं हृदन्ते पुरुषोत्तमः । श्रीकण्ठः प्रतिरूपान्ते लक्ष्मीति च निवासिं च ॥ NarP_1,70.146 // सकलान्ते जगत्पश्चात्क्षोभणेति पदं वदेत् । सर्वस्त्रीहृदयान्ते तु विदारणपदं वदेत् ॥ NarP_1,70.147 // ततस्त्रिभुवनान्तं तु मदोन्मादकरेति च । सुरासुरान्ते मनुजसुंदरीजनवर्णतः ॥ NarP_1,70.148 // मनांसि तापयद्वन्द्वं दीपयद्वितयं ततः । शोषयद्वितयं पश्चान्मारयद्वितयं ततः ॥ NarP_1,70.149 // स्तंभयद्वितयं भूयो मोहयद्वितय ततः । द्रावयद्वितयं तावदाकर्षययुगं ततः ॥ NarP_1,70.150 // समस्तपरमो येन सुभगेन च संयुतम् । सर्वसौभाग्यशब्दान्ते करसर्वपदं वदेत् ॥ NarP_1,70.151 // कामप्रदादमुन्ब्रह्मासेंदुर्हनुयुगं ततः । चक्रेण गदया पश्चात्खड्गेन तदनन्तरम् ॥ NarP_1,70.152 // सर्वबाणैर्भेदियुगं पाशेनान्ते कटद्वयम् । अङ्कुशेनेति संप्रोच्य tìayadvitayaæ पुनः ॥ NarP_1,70.153 // कुरुशब्दद्वयमथो किं तिष्टसि पदं वदेत् । तावद्यावत्पदस्यान्ते समाहितमनन्तरम् । ततो मे सिद्धिराभास्य भवमन्ते च वर्म फ ॥ NarP_1,70.154 // हृदन्तो ऽयं महामन्त्रो द्विशतार्णः समीरितः । जैमिनिर्मुनिरस्योक्तश्छन्दश्चामितमीरितम् ॥ NarP_1,70.155 // देवता जगतां मोहे जगन्नाथः प्रकीर्तितः । कामो बीजं रमा शक्तिर्विनियोगो ऽखिलाप्तये ॥ NarP_1,70.156 // पुरुषोत्तमत्रिभुवनोन्मादकान्ते ऽग्निवर्म च । हृदयं कीर्तितं पश्चाज्जगत्क्षोभणशब्दतः ॥ NarP_1,70.157 // लक्ष्मीदयितवर्मान्तः शिरः प्रोक्तं शिखा पुनः । मन्मथो तमशब्दान्ते मङ्गजे पदमीरयेत् ॥ NarP_1,70.158 // कामदायेति हुं प्रोच्य न्यसेद्वम ततः परम् । परमान्ते भृगुकर्णाभ्यां च सर्वपदं ततः ॥ NarP_1,70.159 // सौभाग्यकरवर्मान्ते कवचं पारिकीर्तितम् । सुरासुरान्ते मनुजसुंदरीति पदं वदेत् ॥ NarP_1,70.160 // हृदयान्ते विदा पश्चाद्रणसर्वपदं वदेत् । ततः प्रहरणधरसर्वकामुकतत्पदम् ॥ NarP_1,70.161 // हनयुग्मं च हृदयं बन्धनानि ततो वदेत् । आकर्षयद्वयं पश्चान्महाबलपदं ततः ॥ NarP_1,70.162 // वर्म चास्त्रं समाख्यातं नेत्रं स्यात्तदनन्तरम् । वदेत्रिभुवनं पश्चाच्चर सर्वजनेति च ॥ NarP_1,70.163 // मनांसि हरयुग्मान्ते दारयद्वितयं च मे । वशमानय वर्मान्ते नेत्रमन्त्रः समीरितः ॥ NarP_1,70.164 // षडङ्गमन्त्रास्ताराद्याः फट्नमोन्ताः प्रकीर्तिताः । तारस्त्रैलोक्यशब्दान्ते मोहनेति पदं वदेत् ॥ NarP_1,70.165 // हृषीकेशेति संप्रोच्याप्रतिरूपादिशब्दतः । मम्नथानन्तरं सर्वस्त्रीणां हृदयमीरयेत् ॥ NarP_1,70.166 // आकर्षणपदा गच्छदागच्छहृदयान्तिमः । अनेन व्यापकं कृत्वा जगन्नाथं स्मरेत् सुधीः ॥ NarP_1,70.167 // क्षीराब्धेस्तु तटे रम्यं suradrumalatäcitam / उद्यदर्काभुजालाभं स्वधाम्नोज्वालदिङ्मुखम् ॥ NarP_1,70.168 // प्रसूनावलिसौरभ्यमाद्यन्मधुकरारवम् । दिव्यवातोञ्चलत्कञ्जपरागोद्धूलितांबरम् ॥ NarP_1,70.169 // स्वर्वधूगीतमाधुर्याभिराम चिन्तयेद्वनम् । तदन्तर्मणिसम्पत्तिस्फुरत्तोरणमण्डपे ॥ NarP_1,70.170 // विलसन्मौक्तिकोद्दामदामराजद्वितानके । मणिवेद्यादि वियत्किरीटाग्रसमर्चिते ॥ NarP_1,70.171 // दिव्यसिंहासने विप्र समासीनं स्मरेद्विभुम् । शङ्खपाशेषु चापानि मुसलं नन्दकं गदाम् ॥ NarP_1,70.172 // अङ्कुशं दधतं दोर्भिः श्लिष्टे कमलयोरसि । पश्यत्यङ्कस्थयांभोजश्रिया रागोल्लसदृशा ॥ NarP_1,70.173 // ध्यात्वैवं प्रजपेल्लक्षचतुष्कं तद्दशांशतः । kuï¬er'ddhacandre पद्मैर्वा जातीपुष्पैश्च होमयेत् ॥ NarP_1,70.174 // यागभूमिं तथात्मानं यागोपकरणं तथा । पूजयिष्यन् जगन्नाथं गायत्र्या प्रोक्षयेद्वुधः ॥ NarP_1,70.175 // त्रैलोक्यमोहनायान्ते विद्महे पदमीरयेत् । स्मराय धीमहीत्युक्त्वा तन्नो विष्णुः प्रचोदयात् ॥ NarP_1,70.176 // गायत्र्येषा समाख्याता सर्वशुद्धिकरी परा । कल्पयेदासनं पीठे पूर्वोक्ते वैष्णवे सुधीः ॥ NarP_1,70.177 // पक्षिराजाय ठद्वन्द्वं पीठमन्त्रो ऽयमीरितः । मूर्तिं संकल्पमूलेन तस्यामावाहयेदतः ॥ NarP_1,70.178 // व्यापकन्यासमन्त्रेण ततः सम्पूज्य भक्तितः । श्रीवत्सहृदयं तेन श्रीवत्सं स्तनयोर्यजेत् ॥ NarP_1,70.179 // कौस्तुभाय हृदन्तेन यजेद्वक्षसि कौस्तुभम् । पूजयेद्वनमालायै हृदन्तेन गले च ताम् ॥ NarP_1,70.180 // कर्णिकायां ततो ऽभ्यर्चयेद्विधिवञ्चाङ्गदेवताः । दलेषु पूजयेत्पश्चाल्लक्ष्म्याद्यावृत्तचामराः ॥ NarP_1,70.181 // बन्धूककुसुमाभासाःमुक्ताहारलसत्कुचाः । उत्फुल्लांभघोजनयना मदविभ्रममन्थराः ॥ NarP_1,70.182 // लक्ष्मी सरस्वती चैव धृतिः प्रीतिस्ततः परम् । कान्तिः शान्तिस्तुष्टिपुष्टिबीजाद्या ङेनमोन्तिकाः ॥ NarP_1,70.183 // भृगुः kha¬rÃÓacandrìhyo देव्या बीजमुदाहृतम् । ह्रस्वत्रयक्लीबसर्वरहितस्वरसंयुतम् ॥ NarP_1,70.184 // देव्या बीजं क्रमादासामादौ च विनियोजयेत् । दलाग्रेषु यजेच्छङ्खं शार्ङ्गं चक्रमसिं गदाम् ॥ NarP_1,70.185 // अङ्कुशं मुसलं पाशं स्वमुद्रामनुभिः पृथक् । महाजलचरा यान्ते वर्मास्त्रं वह्निवल्लभा ॥ NarP_1,70.186 // päcajanyà प्रताराद्यो नमोन्तः शङ्खपूजने । शार्ङ्गाय सशयान्ते च वर्मास्त्रं वह्निवल्लभा ॥ NarP_1,70.187 // शार्ङ्गाय हृदयं मन्त्रो महाद्यः शार्ङ्गपूजने । सुदर्शनमहान्ते तु चक्रराजपदं वदेत् ॥ NarP_1,70.188 // हययुग्मं सर्वदुष्टभयमन्ते कुरुद्वयम् । छिन्धिद्वयं ततः पश्चाद्विदारययुगं ततः ॥ NarP_1,70.189 // परमन्त्रान् ग्रसद्वन्द्वं भक्षयद्वितयं पुनः । भूकानि त्रासयद्वन्द्वं वर्मफड्वह्निसुंदरी ॥ NarP_1,70.190 // सुदर्शनाय हृदयं प्रोक्तश्चक्रर्चने मनुः । महाखड्गतीक्ष्णपदाच्छिवियुग्मं समीरयेत् ॥ NarP_1,70.191 // हुं फ स्वाहा च खड्गाय नमः खड्गार्चने मनुः । महाकौमोदकीत्यन्ते वदेञ्चैव महाबले ॥ NarP_1,70.192 // सर्वासुरान्तके पश्चात्प्रसीदयुगलेति च । वर्मास्त्रवह्निजायान्तकौमोदकि हृक्षतिमः ॥ NarP_1,70.193 // कौमोदक्यर्चने प्रोक्तो मन्त्रः सर्वार्थसाधकः । महाङ्कुशपदात्कुट्चयुग्मं हुंफट्वसुप्रिया ॥ NarP_1,70.194 // अङ्कुशाय नमः प्रोक्तो मन्त्रग्रौवाकुशर्चने । संवर्तकमहान्ते तु मुसलेति पदं वदेत् ॥ NarP_1,70.195 // योधयद्वितयं वर्म फडन्ते वह्निसुंदरी । मुसलाय नमः प्रोक्तो मन्त्रो सुसलपूजने ॥ NarP_1,70.196 // महापाश हदादघटयमाकर्षयद्वयम् । हुं फटे स्वाहा च पाशाय नमः पाशार्चने मनुः ॥ NarP_1,70.197 // ताराद्या मनवो ह्येते ततः शक्रादिकान्यजेत् ॥ NarP_1,70.198 // वज्राद्यानपि संपूज्य सर्वसिद्धीश्वरो भवेत् । मासमात्रं तु कुसुमैः पूजयित्वा हयारिजैः ॥ NarP_1,70.199 // कुमुदैर्वा प्रजुहुयादष्टोत्तरसहस्रकम् । मासमात्रेण वश्याःस्युस्तस्य सर्वे नृपोत्तमाः ॥ NarP_1,70.200 // यस्य नाम युतं मन्त्रं जपेदयुतसंख्यया । स भवेद्दासवत्सद्यो मन्त्रस्यास्य प्रभावतः ॥ NarP_1,70.201 // बहुना किमिहोक्तेन मनुनानेन साधकः । साधयेत्सकलान्कामान्विष्णुतुल्यो न संशयः ॥ NarP_1,70.202 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे सप्ततितमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच शृणु नारद वक्ष्यामि दिव्यान्नरहरेर्मनून् । यान्समाराध्य ब्रह्माद्याश्चक्रुः सृष्ट्यादि कर्म वै ॥ NarP_1,71.1 // संवर्तकश्चन्द्रमौलिर्मनुर्वह्निविभूषितः । एकाक्षरः स्मृतो मन्त्रो भजतां सुरपादपः ॥ NarP_1,71.2 // मुनिरत्रिश्च जगतीं छन्दो बुद्धिमतां वर । देवता नृहरिः प्रोक्तो विनियोगो ऽखिलाप्तये ॥ NarP_1,71.3 // क्षं बीजं शक्तिरी प्रोक्ता षड्दीर्घेण षडङ्गकम् । अर्केन्दुवह्निनयनं शरदिन्दुरुचं करैः ॥ NarP_1,71.4 // धनुश्चक्राभयवलरान्दधतं नृहरिं स्मरेत् । लक्षं जपस्तद्दशांशहोमश्च घृतपायसैः ॥ NarP_1,71.5 // यजेत्पीठे वैष्णवे तु केसरेष्वङ्गपूजनम् । खगेशं शङ्करं शेषं शतानन्दं दिगालिषु ॥ NarP_1,71.6 // श्रियं ह्रियं धृतिं पुष्टिं कोणपत्रेषु पूजयेत् । दन्तच्छदेषु नृहरींस्तावतः पूजयेत्क्रमात्म ॥ NarP_1,71.7 // कृष्णो रुद्रो महाघोरो भीमो भीषण उज्ज्वलःऋ । करालो विकरालश्च दैत्यान्तो मधुसूदनः ॥ NarP_1,71.8 // रक्ताक्षः piÇgalÃk«aÓcäjano दीप्तरुचिस्तथा । सुघोरकश्च सुहनुर्विश्वको राक्षसांतकः ॥ NarP_1,71.9 // विशालको धूम्रकेशो हयग्रीवो घनस्वनः । मेघवर्णः कुभघकर्णः कृतान्ततीव्रतेजसौ ॥ NarP_1,71.10 // अग्निवर्णो महोग्रश्च ततो विश्वविभूषणः । विघ्नक्षमो महासेनः सिंहा द्वात्रिंशदीरिताः ॥ NarP_1,71.11 // तद्ब्रहिः प्रार्चयेद्विद्वांल्लोकपालान्सहेतिकान् । एवं सिद्धे मनौ मन्त्री साधेयेदखिलेप्सितान् ॥ NarP_1,71.12 // विष्णः प्रद्युम्नयुक् शार्ङ्गी महांस्ततः । विष्णुं ज्वलन्तं भृग्वीशो जलं पद्मासनं ततः ॥ NarP_1,71.13 // हरिस्तु वासुदेवाय वैकुण्ठो विष्णुसंयुतः । गदी सेंदुनृसिंहं च भीषणं भद्वमेव च ॥ NarP_1,71.14 // मृत्युमृत्युं ततः शौरिर्भानोर्नारायणान्वितः । नृहरेर्द्वाविंशदर्णो ऽयं मन्त्रः साम्राज्यदायकः ॥ NarP_1,71.15 // ब्रह्मा मुनिस्तु गायत्री छन्दो ऽनुष्टुबुदाहृतम् । देवता नृहरिश्चास्य सर्वेष्टुफलदायकः ॥ NarP_1,71.16 // हं बीजं इं तथा शक्तिर्विनियोगो ऽखिलाप्तये । वेदैश्चतुर्भिर्वसुभिः षड्भिः षड्भिर्युगाक्षरैः ॥ NarP_1,71.17 // षडङ्गानि विधायाथ मूर्ध्नि भाले च नेत्रयोः । मुखबाह्वङ्घ्रिसंध्यग्रेष्वथ कुक्षौ तथा हृदि ॥ NarP_1,71.18 // गले पार्श्वद्वये पृष्टे ककुद्यर्णान्मनूद्भवान् । प्रणवान्तरितान् कृत्वा न्यसेत्साधकसत्तमः ॥ NarP_1,71.19 // नृसिंहसांनिध्यकरो न्यासो दशविधो यथा । कराङ्घ्षष्टाद्यङ्गुलीषु पृथगाद्यन्तपर्वणोः ॥ NarP_1,71.20 // सर्वाङ्गुलीषु विन्यस्यावशिष्टं तलयोर्न्यसेत् । शिरोललाटे भ्रुमध्ये नेत्रयोः कर्णयोस्तथा ॥ NarP_1,71.21 // कपोलकर्णमूले च चिबुकोर्द्धाधरोष्टके । कण्ठे घोणे च भुजयोर्द्दत्तनौ नाभिमण्डले ॥ NarP_1,71.22 // दक्षान्पदोस्तले कट्यां मेढ्रोर्वोजानुजघयचोः । गुल्फे पादकराङ्गुल्योः सर्वसन्धिषु रोमसु ॥ NarP_1,71.23 // रक्तास्थिमज्जासु तनौ न्यसेद्वर्णान्वि चक्षणः । वर्णान्पदे गुल्फजानुकटिनाभिहृदि स्थले ॥ NarP_1,71.24 // बाह्वोः कण्ठे च चिबुके चौष्टौ गण्डे प्रविन्यसेत् । कर्णयोर्वदने नासापुटे नेत्रे च मूर्द्धनि ॥ NarP_1,71.25 // पदानि तु मुखे मूर्ध्रि नसि चक्षुषि कर्णयोः । आस्ये च हृदय नाभौ पादान्सर्वाङ्गकेन्यसेत् ॥ NarP_1,71.26 // अर्द्धद्वयं न्यसेन्मूर्ध्नि आहृत्पादात्तदङ्गकम् । उग्रादीनि पदानी ह मृत्युमृत्युं नमाम्यहम् ॥ NarP_1,71.27 // इत्यन्तान्यास्यकघ्नाणचक्षुःश्रोत्रेषुपक्ष्मसु । हृदि नाभौ च कट्यादिपादान्तं नवसु न्यसेत् ॥ NarP_1,71.28 // वीराद्यानपि तान्येव यथापूर्वं प्रविन्यसेत् । नृसिंहाद्यानि तान्येव पूर्ववद्विन्यसेत्सुधीः ॥ NarP_1,71.29 // चन्द्राग्निवेदषड्रामनेत्रदिग्बाहुभूमितान् । विभक्ता पन्त्रवर्णांश्च क्रमात्स्थानेषु विन्यसेत् ॥ NarP_1,71.30 // मूले मूलाच्च नाभ्यन्तं नाभ्यादिहृदयावधि । हृदयाद्भ्रूयुगान्तं तु नेत्रत्रये च मस्तके ॥ NarP_1,71.31 // बाह्वोरङ्गुलिषु प्राणेमूर्द्धादि चरणावधि । विन्यसेन्नामतो धीमान्हरिन्यासो ऽयमीरितः ॥ NarP_1,71.32 // न्यासस्यास्य तु माहात्म्यं जानात्येको हरिः स्वयम् । एवं न्यासविधिं कृत्वा ध्यायेच्च नृहरिं हृदि ॥ NarP_1,71.33 // गलासक्तलसद्बाहुस्पृष्टकेशो ऽब्जचक्रधृक् । नखाग्रभिन्नदैत्येशो ज्वालामालासमन्वितः ॥ NarP_1,71.34 // दीप्तजिह्वस्त्रिनयनो दंष्ट्रोग्रं वदनं वहन् । नृसिंहो ऽस्मान्सदा पातुस्थलांबुगगनोपगः ॥ NarP_1,71.35 // ध्यात्वैवं दर्शयेन्मुद्रां नृसिंहस्य महात्मनः । जानुमध्यगतौ कृत्वा चिबुकोष्टौ समावुभौ ॥ NarP_1,71.36 // हस्तौ च भूमिसंलग्नौ कंपमानः पुनः पुनः । मुखं विजृंभितं कृत्वा लेलिहानां च जिह्विकाम् ॥ NarP_1,71.37 // एषा मुद्रा नारसिंही प्रधानेति प्रकीर्तिता । वामस्याङ्गुष्टतो बद्ध्वाकनिष्टामङ्गलीत्रयम् ॥ NarP_1,71.38 // त्रिशूलवत् संमुखोर्द्ध्वे कुर्यान्मुद्रां नृसिंहगाम् । अङ्गुष्टाभ्यां च करयोस्तथाऽक्रम्य कनिष्टके ॥ NarP_1,71.39 // अधोमुखाभिः शिष्टाभिः शेषाभिर्नृहरौ ततः । हस्तावधोमुखौ कृत्वा नाभिदेशे प्रसार्य च ॥ NarP_1,71.40 // तर्जंनीभ्यां नयेत्स्कन्धौ प्रोक्ता चान्त्रणमुद्रिका । हस्तावूर्द्ध्वमुखौ कृत्वा तले संयोज्य मध्यमे ॥ NarP_1,71.41 // अनामायां तु वामायां तुवामायां दक्षिणां तु विनिक्षिपेत् । तर्जन्यौ पृष्टतो लग्नौ अङ्गुष्टौ तर्जनीश्रितौ ॥ NarP_1,71.42 // चक्रमुद्राभवेदेषा नृहरेः संनिधौ मता । चक्रमुद्रा तथा कृत्वा तर्जनीभ्यां तु मध्यमे ॥ NarP_1,71.43 // pŬayedvaæ«Âramudrai«Ã सर्वपापप्रणाशिनी । एता मुद्रा नृसिंहस्य सर्वमन्त्रेषु संमताः ॥ NarP_1,71.44 // वर्णलक्षं जपेन्मन्त्रं तद्दशांशं च पायसैः । घऋताक्तर्जुहुयाद्वह्नौ पीठे pÆrvoditer'cayet // NarP_1,71.45 // अङ्गान्यादौ समाराध्य दिक्पत्रेषु यजेत्पुनःऋ । गरडादीन् श्रीमुखांश्च विदिक्षु लोकपान्बहिः ॥ NarP_1,71.46 // एवं संसाधितो मन्त्रः सर्वान्कामान्प्रपूरयेत् । सौम्ये कार्ये स्मरेत्सौम्यं क्रूरं क्रूरे स्मरेद्बुधः ॥ NarP_1,71.47 // पूर्वमृत्युपदे शत्रोर्नाम कृत्वा स्वयं हरिः । निशितैर्नखदंष्ट्राग्रैः खाद्यमानं च संस्मरेत् ॥ NarP_1,71.48 // अष्टोत्तरशतं नित्यं जपेन्मन्त्रमतन्द्रितः । जायते मण्डलादर्वाक् शत्रुर्वै शमनातिथिः ॥ NarP_1,71.49 // ध्यानभेदानथो वक्ष्ये सर्वसिद्धिप्रदायकान् । श्रीकामः सततं ध्यायेत्पूर्वोक्तं नृहरिं सितम् ॥ NarP_1,71.50 // वामाङ्कस्थितया लक्ष्म्यालिङ्गतं पद्महस्तया । विषमृत्यूपरोगादिसर्वोपद्रवनाशनम् ॥ NarP_1,71.51 // नरसिंहं महाभीमं कालानल समप्रभम् । आन्त्रमालाधरं रौद्रं कण्ठहारेण भूषितम् ॥ NarP_1,71.52 // नागयज्ञोपवीतं च पञ्चाननसुशोभितम् । चन्द्रमौलिं नीलकण्ठं प्रतिवक्त्रं त्रिनेत्रकम् ॥ NarP_1,71.53 // भुजैः परिघसंकाशैर्द्दशभिश्चोपशोभितम् । अक्षसूत्रं गदापद्मं शङ्खं गोक्षीरसन्निभम् ॥ NarP_1,71.54 // धनुश्च मुशलं चैव बिभ्राणं चक्रसुत्तमम् । खड्गं शूलं च बाणं च नृहरिं रुद्ररूपिणम् ॥ NarP_1,71.55 // इन्द्रगोपाभनीलाभं चन्द्राभं स्वर्णसन्निभम् । पूर्वादि चोत्तरं यावदूद्ध्वार्स्यं सर्ववर्णकम् ॥ NarP_1,71.56 // एवं ध्यात्वा जपेन्मन्त्री सर्वव्याधिविमुक्तये । सर्वमृत्युहरं दिव्य स्मरणात्सर्वसिद्धिदम् ॥ NarP_1,71.57 // ध्यायेद्यदा महात्कर्म तदा षोडशहस्तवान् । नृसिंहः सर्वलोकेशः सर्वाभरणभूषितः ॥ NarP_1,71.58 // द्वौ विदारणकर्माप्तौ द्वौ चान्त्रोद्धरणान्वितौ । शङ्खचचक्रधरौ द्वौ तु द्वौ च बाणघनुर्द्धरौ ॥ NarP_1,71.59 // खड्गखेटधरौ द्वौ च द्वौ गदापद्मधारिणौ । पाशाङ्कुशधरौ द्वौ च द्वौ रिपोर्मुकुटार्पितौ ॥ NarP_1,71.60 // इति षोडशदोर्दण्डमण्डितं नृहरिं विभुम् । ध्यायेन्नारद नीलाभमुग्रकर्ममण्यनन्यधीः ॥ NarP_1,71.61 // ध्येयो महतमे कार्ये द्वात्रिंशद्धस्तवान्बुधैः । नृसिंहः सर्वभूतेशः सर्वसिद्धिकरः परः ॥ NarP_1,71.62 // दक्षिणे चक्रपद्मे च परशुंपाशमेव च । हलं च मुशलं चैव अभयं चाङ्कुशं तथा ॥ NarP_1,71.63 // पट्टिशं भिन्दिपालं च खड्गमुद्गरतोमरान् । वामभागे करैः शंङ्खं खेटं पाशं च शूलकम् ॥ NarP_1,71.64 // अग्निं च वरदं शक्तिं कुण्डिकां च ततः परम् । कार्मुकं तर्जनीमुद्रां गदां डमरुशूर्पकौ ॥ NarP_1,71.65 // द्वाभ्यां कराभ्यां च riporjÃnumastakapŬanam / ऊर्द्ध्वीकृताभ्यां बाहुभ्यां आन्त्रमालाधरं विभुम् ॥ NarP_1,71.66 // अधः स्थिताभ्यां बाहुभ्यां हिरण्यकविदारणम् । प्रियङ्करं च भक्तानां दैत्यानां च भयङ्करम् ॥ NarP_1,71.67 // नृसिहं तं स्मरेदित्थं महामृत्युभयापहम् । एवं ध्यात्वा जपेन्मन्त्री सर्वकार्यार्थसिद्धये ॥ NarP_1,71.68 // अथोच्यते ध्यानमन्यन्मुखरोगहरं शुभम् । स्वर्णवर्णसुपर्णस्थं विद्युन्मालासटान्वितम् ॥ NarP_1,71.69 // कोटिपूर्णेन्दुवर्णं च सुमुखं त्र्यक्षिवीक्षणम् । pÅtavastrorubhƫìhyaæ नृसिंहं शान्तविग्रहम् । चक्रशङ्खाभयवरान्दधतं करपल्लवैः ॥ NarP_1,71.70 // क्ष्वेडरोगादिशमनं स्वैर्ध्यानैः सुखन्दितम् । शत्रोः सेनानिरोधेन यत्नं kuryäca साधकम् ॥ NarP_1,71.71 // ak«akëÂairedhite ऽग्नौ विचिन्त्य रिपुमर्दनम् । देवं नृसिंहं संपूज्य कुसुमाद्युपचारकैः ॥ NarP_1,71.72 // समूलमूलैर्जुंहुयाच्चरैर्दशशतं पृथक् । रिपुं खादन्निव जपेन्निर्दहन्निव तं क्षिपेत् ॥ NarP_1,71.73 // हुत्वा सप्तदिनं मन्त्री सेनामिष्टां महीपतेः । प्रस्थापयेच्छुभे लग्ने pararëÂrajayecchayà // NarP_1,71.74 // तस्याः पुरस्तान्नृहरिं निघ्नन्तं रिपुमण्डलम् । स्मृत्वा जपं प्रक्लर्वीत यावदायाति सा पुनः ॥ NarP_1,71.75 // निर्जत्य nikhilächatrÆnsaha वीरश्रियासुखात् । प्रीणयेन्मन्त्रिणं राजा विभवैः प्रीतमानसः ॥ NarP_1,71.76 // गजाश्वरथरत्नैश्च ग्रामक्षेत्रधनादिभिः । यदि मन्त्री न तुष्येत तदानर्थो महीपतेः ॥ NarP_1,71.77 // जायते तस्य rëÂre«u प्राणेभ्यो ऽपि महाभयम् । अष्टोत्तरशतमूलमन्त्रमन्त्रितभस्मना ॥ NarP_1,71.78 // नाशयेन्मूषिकालूतावृश्चिकाद्युत्थितं विषम् । लिप्ताङ्गः सर्वरोगैश्च मुच्यते नात्र संशयः ॥ NarP_1,71.79 // सेवन्तीकुसुमैर्हुत्वा महतीं श्रियमाप्नुयात् । औदुम्बरसमिद्भिस्तु भवेद्धान्यसमृद्धिमान् ॥ NarP_1,71.80 // अपूपलक्षहोमे तु भवेद्वैश्रवणोपमः । क्रुद्धस्य सन्निधौ राज्ञो जपेदष्टोत्तरं शतम् ॥ NarP_1,71.81 // सद्यो नैर्मल्यमाप्नोति प्रसादं चाधिगच्छति । कुन्दप्रसूनैरुदयं मोचाभिर्विघ्ननाशनम् ॥ NarP_1,71.82 // तुलसीपत्रहोमेन महतीं कीर्तिमाप्नुयात् । शाल्युत्थसक्तुहोमेन वशयेदखिलं जगत् ॥ NarP_1,71.83 // मधूकपुष्पैरिष्टं स्यात्स्तंभनं धात्रिखण्डकैः । दधिमध्वाज्यमिश्रां तु गुडूचीं चतुरङ्गुलाम् ॥ NarP_1,71.84 // जुहुया दयुतं यो ऽसौ शतं जीवति रोगजित् । शनैश्चरदिने ऽश्वत्थं स्पृष्ट्वा cëÂottaraæ शतम् ॥ NarP_1,71.85 // जपेज्जित्वासो ऽपमृत्युं शतवर्षाणि जीवति । अथ ते संप्रवक्ष्यामि यन्त्रं त्रैलोक्यमोहनम् ॥ NarP_1,71.86 // यस्य संधारणादेव भवेयुःसर्वसंपदः । श्वेतभूर्ज्जे लिखेत्पद्मं द्वात्रिंशत्सिंहसंयुतम् ॥ NarP_1,71.87 // मध्ये सिंहे स्वबीजं च लिखेत्पूर्ववदेव तु । श्रीबीजेन तु तुसंवेद्य वलयत्रयसंयुतम् ॥ NarP_1,71.88 // पाशाङ्कुशैश्च संवेष्ट्य पूजयेद्यन्त्रमुत्तमम् । त्रैलोक्यमोहनं नाम सर्वकामार्थसाधनम् ॥ NarP_1,71.89 // चक्रराजं महाराजं सर्वचर्केश्वरेश्वरम् । धारणाज्जयमाप्नोति सत्यं सत्यं न संशयः ॥ NarP_1,71.90 // अथ यन्त्रान्तरं वक्ष्ये शृणु नारद सिद्धिदम् । अष्टारं विलिखेद्यन्त्रं श्लक्ष्णं कर्णिकया युतम् ॥ NarP_1,71.91 // मूलमन्त्रं लिखेत्तत्र प्रणवेन समन्वितम् । एकाक्षरं नारसिंहं मध्ये चैव ससाध्यकम् ॥ NarP_1,71.92 // जपेदष्टसहस्रं तु सूत्रेणावेष्ट्य तद्बहिः । स्वर्णरौप्यसुताम्रैश्च वेष्टयेत्क्रमतः सुधीः ॥ NarP_1,71.93 // लाक्षया वेष्टितं कृत्वा पुनर्मन्त्रेण मन्त्रयेत् । कण्ठे भुजे शिखायां वा धारयेद्यन्त्रमुत्तमम् ॥ NarP_1,71.94 // नरनारीनरेद्राश्च सर्वे स्युर्वशगा भुवि । दुष्टास्तं नैव बाधन्ते पिशाचोरगराक्षसाः ॥ NarP_1,71.95 // यन्त्रराजप्रसादेन सर्वत्र जयमाप्नुयात् । अथान्यत्संप्रवक्ष्यामि यन्त्रं सर्ववशङ्करम् ॥ NarP_1,71.96 // द्वादशारं महाचक्रं पूर्ववद्विलिखेत्सुधीः । मात्राद्वादशसंभिन्नदलेन विलिखेद्रुधः ॥ NarP_1,71.97 // मध्ये मन्त्रं शक्तियुक्तं श्रीबीजेन तु वेष्टयेत । कालान्तकं नाम चक्रं सुरासुखशङ्करम् ॥ NarP_1,71.98 // चक्रमुल्लेखयेद्भूर्जे सर्वशत्रुनिवारणम् । यस्य धारणमात्रेण सर्वत्र विजयी भवेत् ॥ NarP_1,71.99 // अथ सर्वेष्टदं ज्वालामालिसंज्ञं वदाम्यहम् । बीजं हृद्भगवान्ङेंतो नरसिंहाय तत्परम् ॥ NarP_1,71.100 // ज्वालिने मालिने दीप्तदंष्ट्राय अग्निने पदम् । त्राय सर्वादिरक्षोघ्नाय च नः सर्वभूपदम् ॥ NarP_1,71.101 // हरिर्विनाशनायान्ते सर्वज्वरविनाशनः । नामान्ते दहयुग्मं च पचद्वयमुदीरयेत् ॥ NarP_1,71.102 // रक्षयुग्मं च वर्मास्त्रठदूयान्तो ध्रुवादिकः । अष्टषष्ट्यक्षरैः प्रोक्तो ज्वालामाली मनूत्तमः ॥ NarP_1,71.103 // पुण्यादिकं तु पूर्वोक्तं त्रयोदशभिरक्षरैः । पङ्क्तिभी रुद्रासंख्याकैरष्टादशभिरक्षरैः ॥ NarP_1,71.104 // भानुभिः करणैर्मन्त्री वरैरङ्गानि कल्पयेत् । पूर्वोक्तरूपिणं ज्वालामालिन नृहरिं स्मरेत् ॥ NarP_1,71.105 // लक्षं जपो दशांशं च जुहुयात्कपिलाघृतैः । रौद्रापस्मारभूतादिनाशको ऽयं मनूत्तमः ॥ NarP_1,71.106 // प्राणो माया नृसिंहश्च सृष्टिर्ब्रह्मास्त्रमीरितः । षडक्षरो महामन्त्रः सर्वाभीष्टप्रदायकः ॥ NarP_1,71.107 // मुनिर्ब्रह्मा तथा छन्दः पङ्क्तिर्देवो नृकेसरी । षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेत् ॥ NarP_1,71.108 // पूर्वोक्तेनैव विधिना ध्यानं पूजां समाचरेत् । सिद्धेन मनुनानेन सर्वसिद्धिर्भवेन्नृणाम् ॥ NarP_1,71.109 // रमाबीजादिको ऽनुष्टुप्त्रयस्त्रिंशार्णवान्मनुः । प्रजापतिर्मुनिश्च्छन्दो ऽनुष्टुप् लक्ष्मीनृकेसरी ॥ NarP_1,71.110 // देवता चज पदैः सर्वेणाङ्गकल्पनमीरितम् । विन्यस्यैवं तु पञ्चाङ्गं स्वात्मरक्षां समाचरेत् ॥ NarP_1,71.111 // संस्पृशन् दक्षिणं बाहुं शरभस्य मनुं जपेत् । प्रणवो हृच्छिवार्यन्ति महते शरभाय च ॥ NarP_1,71.112 // वह्निप्रियान्तो मन्त्रस्तु रक्षार्थे समुदाहृतः । अथवा राममन्त्रान्ते परं क्षद्वितयं पठेत् ॥ NarP_1,71.113 // अथवा केशवाद्यैस्तु रक्षां कुर्यात्प्रयत्नतः । केशवः पातु पादौ मे जङ्घे नारायणो ऽवतु ॥ NarP_1,71.114 // माधवो मे कटिं पातु गोविन्दो गुह्यमेव च । नाभिं विष्णुश्च मे पातु जठरं मधुसूदनः ॥ NarP_1,71.115 // ऊरू त्रिविक्रमः पातु हृदयं पातु मे नरः । श्रीधरः पातु कण्ठं च हृषीकेशो मुखं मम ॥ NarP_1,71.116 // पद्मनाभः स्तनौ पातु शीर्षं दामोदरो ऽवतु । एवं विन्यस्य चाङ्गेषु जपकाले तु साधकः ॥ NarP_1,71.117 // निर्भयो जायते भूतवेतालग्रहराक्षसात् । पुनर्न्यसेत्प्रयत्नेन ध्यानं कुर्वन्समाहितः ॥ NarP_1,71.118 // पुरस्तात्केशवः पातुः चक्री जांबूनदप्रभः । पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः ॥ NarP_1,71.119 // उर्द्ध्वमिन्दीवरश्यामो माधवस्तु गदाधरः । गिविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् ॥ NarP_1,71.120 // उत्तरे हलधृग्विष्णुः पद्मकिञ्जल्कसन्निभः । आग्नेय्यामरविन्दाक्षो मुसलीमधुसूदनः ॥ NarP_1,71.121 // त्रिविक्रमः खड्गपाणिर्नैरृत्यां ज्वलनप्रभः । वायव्यां माधवो वज्री तरुणादित्यसन्निभः ॥ NarP_1,71.122 // ऐशान्यां पुण्डरीकाक्षः श्रीधरः पट्टिशायुधः । विद्युत्प्रभो हृषीकेश उर्द्धू पातु समुद्गरः ॥ NarP_1,71.123 // अधश्च पद्मनाभो मे सहस्रांशुसमप्रभेः । सर्वायुधः सर्वशक्तिः सर्वाद्यः सर्वतोमुखः ॥ NarP_1,71.124 // इन्द्रगोपप्रभः पायात्पाशहस्तो ऽपराजितः । स बाह्याभ्यन्तरे देहमव्याद्दामो दरो हरिः ॥ NarP_1,71.125 // एवं सर्वत्र निश्छिद्रं नाम द्वादशपञ्जरम् । प्रविष्टो ऽहं न मे किञ्चिद्भयमस्ति कदाचन ॥ NarP_1,71.126 // एवं रक्षां विधायाथ दुर्द्धर्षो जायते नरः । सर्वेषु नृहरेर्मन्त्रवर्गेष्वेवं विधिर्मतः ॥ NarP_1,71.127 // पूर्वोक्तविधिना सर्वं ध्यानपूजादिकं चरेत् । जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥ NarP_1,71.128 // नमस्ते ऽस्तु हृषीकेश महापुरुष ते नमः । इत्थं संप्रार्थ्य जप्त्वा च पटित्वा विसृजेद्विभुम् ॥ NarP_1,71.129 // एवं सिद्धे मनौ मन्त्री जायते सम्पदां पदम् । जयद्वयं श्रीनृसिंहेत्यष्टार्णो ऽयं मनूत्तमः ॥ NarP_1,71.130 // मुनिर्ब्रह्माथ गायत्री छन्दः प्रोक्तो ऽस्य देवता । ÓrÅmäjayan­siæhastu सर्वाभीष्टप्रदायकः ॥ NarP_1,71.131 // सेंदुगोर्विदपूर्वेण वियता सेन्दुना पुनः । «a¬vÅrghìhye न कुर्वीत षडङ्गानि विशालधीः ॥ NarP_1,71.132 // ततो ध्यायेद्धृदि विभुं नृसिंहं चन्द्रशेखरम् ॥ NarP_1,71.133 // श्रीमन्नृकेसरितनो जगदेकबंन्धो श्रीनीलकण्ठ करुणार्णवे सामराज । वह्नीन्दुतीव्रकरनेत्र पिनाकपाणे शीतांशुशेखर रमेश्वर पाहि विष्णो ॥ NarP_1,71.134 // ध्यात्वैवं प्रपेल्लक्षाष्टकं मन्त्री दशांशतः । साज्येन पायसान्नेन जुहुयात्प्राग्वदर्चनम् ॥ NarP_1,71.135 // तारो माया स्वबीजान्ते कर्णोग्रं वीरमीरयेत् । महाविष्णु ततो ब्रूयाज्ज्वलन्तं सर्वतोमुखम् ॥ NarP_1,71.136 // स्फुरद्द्वयं प्रस्फुरेति द्वयं घोरपदं ततः । वदेद्धोरतरं ते तु तनुरूपं च ठद्वयम् ॥ NarP_1,71.137 // pracaÂadvayamÃbhëya कहयुग्म च मद्वयम् । बन्धद्वयं घातयेति द्वयं वर्मास्त्रमीरयेत् ॥ NarP_1,71.138 // नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् । पञ्चाशीत्यक्षरो मन्त्रो भजतामिष्टदायकः ॥ NarP_1,71.139 // ऋषी ह्यघोरब्रह्मणौ तथा त्रिष्टुबनुष्टुभौ । छन्दसी च तथा घोरनृसिंहो देवता मतः ॥ NarP_1,71.140 // ध्यानार्चनादिकं चास्य कुर्यादानुष्टुभं सुधीः । विशेषान्मन्त्रवर्यो ऽयं सर्वरक्षाकरो मतः ॥ NarP_1,71.141 // बीजं जययुगं पश्चान्नृसिंहेत्यष्टवर्णवान् । ऋषिः प्रजापतिश्चास्यानुष्टुप्छन्द उदाहृतम् ॥ NarP_1,71.142 // विदारणनृसिंहो ऽस्य देवता परिकीर्तितः । जं बीजं हं तथा शक्तिर्विनियोगो ऽखिलाप्तये ॥ NarP_1,71.143 // dÅrghìhyena नृसिंहेन षडङ्गन्यासमाचरेत् । रौद्रं ध्यायेन्नृसिंहं तु शत्रुवक्षो विदारणम् ॥ NarP_1,71.144 // नखदंष्ट्रायुधं भक्ताभयद श्रीनिकेतनम् । तप्तहाटककेशान्तज्वलप्तावकलोचनम् ॥ NarP_1,71.145 // वज्राधिकनखस्पर्श दिव्यसिंह नमो ऽस्तु ते /. मुनिर्ब्रह्मा समाख्यातो ऽनुष्टुप्छन्दः समीरितः ॥ NarP_1,71.146 // देवतास्य रगदार्णस्य दिव्यपूर्वो नृकेसरी । पादैश्चतुर्भिः सर्वेण पञ्चाङ्गानि समाचरेत् ॥ NarP_1,71.147 // ध्यानपूजादिकं सर्वं प्राग्वत्प्रोक्तं मुनीश्वर । पूर्वोक्तानि च सर्वाणि कार्याण्यायान्ति सिद्धताम् ॥ NarP_1,71.148 // तारो नमो भगवते नरसिंहाय हृञ्च ते । जस्तेजसे आविराविर्भव वज्रनखान्ततः ॥ NarP_1,71.149 // व्रजदंष्ट्रेति कर्मान्ते त्वासयाक्रन्दयद्वयम् । तमो ग्रसद्वयं पश्चात्स्वाहान्ते चाभयं ततः ॥ NarP_1,71.150 // आत्मन्यन्ते च भूयिष्टा ध्रुवो बीजान्तिमो मनुः । द्विषष्ट्यर्मो ऽस्य मुन्यादि सर्वं पूर्ववदीरितम् ॥ NarP_1,71.151 // तारो नृसिंहबीजं च नमो भगवते ततः । नरसिंहाय तारश्च बीजमस्य यदा ततः ॥ NarP_1,71.152 // रूपाय तारः स्वर्बीजं कूर्मरूपाय तारकम् । बीजं वराहरूपाय तारो बीज नृसिंहतः ॥ NarP_1,71.153 // रूपाय तार स्वं बीजं वामनान्ते च रूपतः । पापध्रुवत्रयं बीजं रामाय निगमादितः ॥ NarP_1,71.154 // बीजं कृष्णाय तारान्ते बीजं च कल्किने ततः । जयद्वयं ततः शालग्रामान्ते च निवासिने ॥ NarP_1,71.155 // दिव्यसिंहाय ङेन्तः स्यात्स्वयंभूः पुरुषाय हृत् । तारः स्वं बीजमित्येष महासाम्राज्यदायकः ॥ NarP_1,71.156 // नृसिंहमन्त्रः खाङ्कार्णो मुनिरत्रिः प्रकीर्तितः । छन्दो ऽतिजगती प्रोक्तं देवता कथिता मनोः ॥ NarP_1,71.157 // दशावतारो नृहरिं बीजं खं शक्तिरव्ययः । «a¬ÆdÅrghìhyena बीजेन कृत्वाङ्गानि च भावयेत् ॥ NarP_1,71.158 // अनेकचन्द्रप्रतिमो लक्ष्मीमुखकृतेक्षणः । दशावतारैः सहितस्तनोतु नृहरिः सुखम् ॥ NarP_1,71.159 // जपो ऽयुतं दशांशेन होमः स्यात्पायसेन तु । प्रागुक्ते पूजयेत्पीठे मूर्तिसंकल्प्य मूलतः ॥ NarP_1,71.160 // अङ्गान्यादौ च मत्स्याद्यान्दिग्दलेषु tator'cayet । इन्द्राद्यानपि वज्राद्यान्सम्पूज्येष्टमवाप्नुयात् ॥ NarP_1,71.161 // सहस्रार्णं महामन्त्रं वक्ष्ये तन्त्रेषु गोपितम् । तारो माया रमा कामो बीजं क्रोधपदं ततः ॥ NarP_1,71.162 // मूर्ते नृसिंह शब्दान्ते महापुरुष ईरयेत् । प्रधानधर्माधर्मान्ते निगडेतिपदं वदेत् ॥ NarP_1,71.163 // निर्मोचनान्ते कालेति तततः पुरुष ईरयेत् । कालान्तकसदृक्तोयं स्वेश्वरान्ते सदृग्जलम् ॥ NarP_1,71.164 // श्रान्तान्ते तु निविष्टेति चैतन्यचित्सदा ततः । भासकान्ते तु कालाद्यतीतनित्योदितेति च ॥ NarP_1,71.165 // उदयास्तमयाक्रान्तमहाकारुणिकेति च । हृदयाब्जचतुश्चोक्ता दलान्ते तु निविष्टितः ॥ NarP_1,71.166 // चैतन्यात्मंश्चतुरामन्द्वादशात्मंस्ततः परम् । चतुर्विंशात्मन्नन्ते तु पञ्चविंशात्मन्नित्यपि ॥ NarP_1,71.167 // बको हरिः सहस्रान्ते मूर्ते एह्येहि शब्दतः । भगवन्नृसिंहपुरुष क्रोधेश्वर रसा सह ॥ NarP_1,71.168 // स्रवन्दितान्ते पादेति कल्पान्ताग्निसहस्र च । कोट्याभान्ते महादेव निकायदशशब्दतः ॥ NarP_1,71.169 // शतयज्ञातलं ज्ञेयं ततश्चामलयुग्मकम् । पिङ्गलेक्षणसटादष्ट्रा दंष्ट्रायुध नखायुध ॥ NarP_1,71.170 // दानवेन्द्रान्तकावह्निणशोणितपदं ततः । सं सक्तिविग्रहान्ते तु भूतापस्मारयातुधान् ॥ NarP_1,71.171 // सुरासुरवन्द्यमानपादपङ्कजशब्दतः । भगवन्व्योमचक्रेश्वरान्ते तु प्रभवाप्यय ॥ NarP_1,71.172 // रूपेणोत्तिष्ट चोत्तिष्ट अविद्यानिचयं दह । दह ज्ञानैश्वर्यमन्ते प्रकाशययुगं ततः ॥ NarP_1,71.173 // ओं सर्वज्ञ अरोषान्ते जंभाजृंभ्यवतारकम् । सत्यपुरुष शब्दान्ते सदसन्मध्य ईरयेत् ॥ NarP_1,71.174 // निविष्टं मम दुःस्वप्नभयं निगडशब्दतः । भयं कान्तारशब्दान्ते भयं विषपदात्ततः ॥ NarP_1,71.175 // ज्वरान्ते डाकिनी कृत्याध्वरेवतीभयं ततः । अशन्यन्ते भयं दुर्भिक्षभयं मारीशब्दतः ॥ NarP_1,71.176 // भयं मारीचशब्दान्ते भयं छायापदं ततः । स्कन्दापस्मारशब्दान्ते भयं चौरभयं ततः ॥ NarP_1,71.177 // जलस्वप्नाग्निभयं गजसिंहभुजङ्गगतः । भयं जन्मजरान्ते मरणादिशब्दमीरयेत् ॥ NarP_1,71.178 // भयं निर्मोचययुगं प्रशमययुगं ततः । ज्ञेयरूपधारणान्ते नृसिंहबृहत्सामतः ॥ NarP_1,71.179 // पुरुषान्ते सर्वभयनिवारणपदं ततः । a«ÂëÂakaæ चतुःषष्टि चेटिकाभयमीरयेत् ॥ NarP_1,71.180 // विद्यावृतस्त्रयस्त्रिंशद्देवताकोटिशब्दतः । नमितान्ते पदपदात्पङ्कजान्वित ईरयेत् ॥ NarP_1,71.181 // सह स्रवदनान्ते तु सहस्रोदर संवदेत् । सहस्रेक्षणशब्दान्ते सहस्रपादमीरयेत् ॥ NarP_1,71.182 // सहस्रभुज संप्रोच्य सहस्रजिह्व संवदेत् । सहस्तान्ते ललाटेति सहस्रायुधतो धरात् ॥ NarP_1,71.183 // तमःप्रकाशक पुरमथनान्ते तु सर्व च । मन्त्रेराजेश्वरपदाद्विहायसगतिप्रद ॥ NarP_1,71.184 // पातालगतिप्रदान्ते यन्त्रमर्द्दन ईरयेत् । घोराट्टहासहसितविश्वावासपदं ततः ॥ NarP_1,71.185 // वासुदेव ततो ऽक्रूर ततो हयमुखेति च । परमहंस विश्वेश विश्वान्ते तु विडंबन ॥ NarP_1,71.186 // निविष्टान्ते ततःप्रदुर्भावकारक ईरयेत् । हृषीकेश च स्वच्छन्द निःशेषजीव विन्यसेत् ॥ NarP_1,71.187 // ग्रासकान्ते महा पश्चात्पिशितासृगितीरयेत् । लंपटान्ते खेचरीति सिद्ध्यतें तु प्रदायक ॥ NarP_1,71.188 // अजेयाव्यय अव्यक्त ब्रह्माण्डोदर इत्यपि । ततो ब्रह्मसहस्रान्ते कोटिस्रग्रुण्डशब्दतः ॥ NarP_1,71.189 // माल पण्डितमुण्डेति मत्स्य कूर्मं ततः परम् । वराहान्ते नृसिंहेति वामनान्ते समीरयेत् ॥ NarP_1,71.190 // त्रैलोक्याक्रमणान्ते तु पादशालिक ईरयेत् । रामत्रय ततो विष्णुरूपान्ते धर एव च ॥ NarP_1,71.191 // तत्त्वत्रयान्ते प्रणवाधारतस्तच्छिखां पदम् । निविष्टवह्निजायान्ते स्वधा चैव ततो वष ॥ NarP_1,71.192 // नेत्र वर्मास्त्रमुञ्चार्य्य प्राणाधार इतरियेत् । आदिदेवपदात्प्राणापानपश्चान्निविष्टितः ॥ NarP_1,71.193 // päcarÃtrika दितिज विनिधनान्ते करेति च । महामाया अमोघान्ते दर्यं दैत्यन्द्रशब्दतः ॥ NarP_1,71.194 // दर्यान्ते दलनेत्युक्ता तेजोराशिन् ध्रुवं स्मरः । तेजस्वरान्ते पुरुषपंङेंते सत्यपूरुष ॥ NarP_1,71.195 // अस्त्रतारो ऽच्युतास्त्रं च तारो वाचा सुदेव फ / तारमायामूर्तेः फ वः कामः स्वरादिमः ॥ NarP_1,71.196 // मूर्तेस्त्रमव्ययोबीजं विश्वमूर्तेस्त्रिमव्ययः । मायाविश्वात्मने ष च तारः सौचं तुरात्मने ॥ NarP_1,71.197 // फ तारोहं विश्वरूपिन्नस्त्रं च तदनन्तरम् । तारौह्नैपरमान्ते तु ह्रंसफट्प्रणवस्ततः ॥ NarP_1,71.198 // ह्रः hiraïaayagarbharÆpa धारणान्ते च फ ध्रुवः । ह्रैं अनौपम्यरूपधारिणास्त्रं ध्रुवस्ततः ॥ NarP_1,71.199 // क्षैं नृसिंहरूपधारिन् ओं क्लं श्लश्च स्वरादिकः । ष्टाङ्गविन्यासविन्य स्तमूर्तिधारिंस्ततश्च फ ॥ NarP_1,71.200 // ह्रौ निसर्गसिद्ध्यैकरूपधारिंस्ततश्च फ / तारो वर्मत्रयं संकरं वं चामुकमस्तकम् ॥ NarP_1,71.201 // खण्डद्वयं खाद येतिद्वयं क्लीं साध्यमानय । द्वयं ततो महात्मन्स्यान्सम्यग्दर्शययुग्मकम् ॥ NarP_1,71.202 // «a¬dÅrghìyÃæ स्वबीजं च क्षपितान्ते तु कल्मष । उत्तरायं द्वयं पञ्चबाणबीजानि वोञ्चरेत् ॥ NarP_1,71.203 // नृसिंहान्ते ततो ज्वालात्मने स्वाहा समीरयेत् । नृसिंहान्ते ततः कालात्मने स्वाहा ध्रुवस्ततः ॥ NarP_1,71.204 // खबीजं कामबीजं च लक्ष्मीबीजद्वयं ततः । मायातारान्तिमो मन्त्रः सहस्राक्षरसंमितः ॥ NarP_1,71.205 // कपिलो ऽस्य मुनिश्छन्दो जगती देवता पुनः । श्रीलक्ष्मीर्नृहरिर्बीजं क्षैं शक्तिर्वह्निवल्लभा ॥ NarP_1,71.206 // श्वेतो वर्ण उदात्तश्च स्वरः प्रोक्तो मनीषिभिः । क्षेत्रं च परमात्मा तु विनियोगो ऽखिलात्पये ॥ NarP_1,71.207 // क्षः सहस्रबाहवेन्ते सहस्रायुधधराय च । नृसिंहान्तं वह्निजायास्त्रायफटू मन्त्र ईरितः ॥ NarP_1,71.208 // अनेन करशुद्धिं च कृत्वाङ्गानि समाचरेत् । तारः क्षां च सहस्रान्ते क्षरशब्दाद्विजृंभितम् ॥ NarP_1,71.209 // नृसिंहायाग्निजायान्तो हृदये मनुरीरितः । मारः क्षीं च महातेनुं प्रभान्ते विकरेति च ॥ NarP_1,71.210 // नृसिंहायाग्निजायान्ते शिरोमन्त्रः प्रकीर्तितः । तारः क्षूं तप्तयंहायश्चादृक्केशान्त ईरयेत् ॥ NarP_1,71.211 // ज्वलत्यावकलो मूर्मो दीर्घा वज्राधिकेति च । नख स्पर्शाद्दिव्यसिंह नमो ऽस्तु भगवन् हरिः ॥ NarP_1,71.212 // महाध्वस्त जगद्रूप नृसिंहाय द्वयन्द्वयम् । अनेन च शिखा प्रोक्ता कवचं तदनन्तरम् ॥ NarP_1,71.213 // तारः क्षैं च सुवर्णं ते मदमत्तपदं ततः । विह्वलितनृसिंहाय स्वाहान्तं कवचं स्मृतम् ॥ NarP_1,71.214 // तारः र्क्षौ च सहस्राक्ष विश्वस्राक्ष विश्वरूपपदं वदेत् । धारणेग्नि प्रियान्तो ऽयं नेत्रमन्त्रः प्रकीर्तितः ॥ NarP_1,71.215 // तारो क्षश्च सहस्रान्ते वारावेपदमीरयेत् । सहस्रान्ते युधायाथं नृसिंहायाग्निसुंदरी ॥ NarP_1,71.216 // अस्त्रमन्त्रः समाख्यातस्ततो ध्यायेन्नृकेसरी । उद्यदर्कसहस्राभं त्रीक्षणं भीसभूषणम् ॥ NarP_1,71.217 // सुतीक्ष्णाग्रभुजो दण्डैर्दैत्यदारणकं स्मरेत् । एवं ध्यात्वा जपेन्मन्त्री सहस्रं पायेन चग ॥ NarP_1,71.218 // आज्यप्लुतेन जुहुयात्सम्यक्सिद्धो भवेन्मनुः । प्रागुक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः ॥ NarP_1,71.219 // संपूज्य नृहरिं पश्चादादावङ्गानि पूजयेत् । चक्र शङ्खं च पाशं वाङ्कुशं कुलिशमेव च ॥ NarP_1,71.220 // गदाकृपाणिक्ष्वेडानि दलेषु परिपूजयेत् । लोकेशानपि वज्राद्यान्पूजयेत्तदनन्तरम् ॥ NarP_1,71.221 // एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति । भस्माभिमन्त्रितं कृत्वा ग्रहग्रस्तं विलेपयेत् ॥ NarP_1,71.222 // भस्मसंलेपनादेव सर्वग्रहविनाशनम् । अनेनैव विधानेन यक्षराक्षसकिन्नरः ॥ NarP_1,71.223 // भूतप्रेतपिशाचाश्च नश्यन्त्येव न संशयः । पराभिचारकृत्यानि मनुनानेन मन्त्रितम् ॥ NarP_1,71.224 // भस्म संलेपयेत्सद्यो दुराधर्षो भवेन्नरः । सुदिने स्थापयेत्कुम्भे सर्वतोभद्रमण्डले ॥ NarP_1,71.225 // तीर्थतोयेन संपूर्य जपेदष्टोत्तरं शतम् । तेनाभिषिक्तो मनुजः सर्वापत्तिं तरेद् ध्रुवम् ॥ NarP_1,71.226 // किं बहूक्तेन सर्वेष्टदायको ऽयं मनूत्तमः । वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि । तन्नो नृसिंहः शब्दान्ते वदेंश्चैव प्रचोदयात् ॥ NarP_1,71.227 // एषा नृसिंहगायत्री सर्वाभीष्टप्रदायिनी । एतस्याः स्मरणादेव सर्वपापक्षयो भवेत् ॥ NarP_1,71.228 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे नृसिंहोपासनामन्त्रगायत्र्यादिनिरूपणं नामैकसप्ततितमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच प्रणवो हृदयं विष्णुर्नेन्तः सुरपतिस्तथा । महाबलाय स्वाहान्तो मन्त्रो वसुधराक्षरः ॥ NarP_1,72.1 // मुनिरिन्दुर्विराछन्दो देवता दधिवामनः । तारो बीजं तथा शक्तिर्वह्निजाया प्रकीर्तिता ॥ NarP_1,72.2 // चन्द्राक्षिरामबाणेंषु नेत्रसंख्यैर्मनूद्भवैः । वर्णैः षडङ्गं कृत्वा च मूर्ध्नि भाले च नेत्रयोः ॥ NarP_1,72.3 // कर्णयोर्घ्राणयोरोष्टतालुकण्ठभुजेषु च । पृष्टे हृद्युदरे नाभौ गुह्ये चोरुस्थले पुनः ॥ NarP_1,72.4 // जानुद्वयं जङ्घयोश्च पादयोर्विन्यसेत्क्रमात् । अष्टादशैव मन्त्रोत्थास्ततो देवं विचिन्तयेत् ॥ NarP_1,72.5 // मुक्तागौरं रत्नभूषं चन्द्रस्थं भृङ्गसन्निभैः । अलकैर्विलसद्वक्त्रं कुम्भं शुद्धांबुपूरितम् ॥ NarP_1,72.6 // दध्यन्नपूर्णचषकं दोर्भ्यां संदधनं भजेत् । लक्षत्रयं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः ॥ NarP_1,72.7 // पायसान्नैः प्रजुहुयाद्दध्यन्नेन यथाविधि । चन्द्रान्ते कल्पिते पीठे पूर्वोक्तें पूजयेञ्च तम् ॥ NarP_1,72.8 // संकल्पमूर्तिमूलेन संपूज्य च विधानतः । केसरेषु षडङ्गानि संपूज्य दिग्दलेषु च ॥ NarP_1,72.9 // वासुदेवं संकर्षणं प्रद्युम्नमनिरुद्धकम् । कोणपत्रेषु शान्तिं च श्रियं सरस्वतीं रतिम् ॥ NarP_1,72.10 // ध्वजं च वैनतेयं च कौस्तुभं वनमालिकम् । शङ्खं चक्रं गदां शार्ङ्गं दलेष्वष्टसु पूजयेत् ॥ NarP_1,72.11 // दलाग्रेषु केशवादीन्दिक्पालांस्तदनन्तरम् । तदस्त्राणि च सम्पूज्य गजानष्टौ समर्चयेत् ॥ NarP_1,72.12 // ऐरावतः पुण्डरीको वामनः kumudÃeæ'jana÷ / पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ NarP_1,72.13 // करिण्यो ऽभ्रमुकपिलोपिङ्गलानुपमाः क्रमात् । ताम्रकर्णी शुभ्रदन्ती चाङ्गना ह्यञ्जना वती ॥ NarP_1,72.14 // एवमाराधितो मन्त्री दद्यादिष्टानि मन्त्रिणे । श्रीकामः पायसाज्येन सहस्रं जुहुयात्सुधीः ॥ NarP_1,72.15 // महतीं श्रियमाप्नोति धान्याप्तिर्धान्य होमतः । शतपुष्पासमुत्थैश्च बीजैर्हुत्वा सहस्रतः ॥ NarP_1,72.16 // महाभयं नाशयेद्धि नात्र कार्या विचारणा । दद्ध्योदनेन शुद्धेन हुत्वा मुच्यते दुर्गतेः ॥ NarP_1,72.17 // ध्यात्वा त्रैविक्रमं रूपं जपेन्मन्त्रं समाहितः । कारागृहाद्भवन्मुक्तो बद्धो मन्त्रप्रभावतः ॥ NarP_1,72.18 // भित्तौ संपाद्य देवेशं फलके वा प्रपूजयेत् । नित्यं सुगन्धकुसुमैर्महतीं श्रियमाप्नुयात् ॥ NarP_1,72.19 // हुत्वा रक्तोत्पलैर्मन्त्री वशयेत्सकलं जगत् । अन्नाज्यैर्जुहुयान्नित्यमष्टाविंशतिसंख्यया ॥ NarP_1,72.20 // सिताज्यान्नं च विधिवत्प्राप्नुयादन्नमक्षयम् । अपूपैः षड्रसोपेतैर्हुनेद्वसुसहस्रकम् ॥ NarP_1,72.21 // अलक्ष्मीं च पराभूय महतीं श्रियमाप्नुयात् । जुहुयादयुतं मन्त्री दध्यन्नं च सितान्वितम् ॥ NarP_1,72.22 // यत्र यत्र वसेत्सो ऽपि तत्रान्नगिरिमाप्नुयात् । पद्माक्षरैर्युतं बिल्वान्तिकस्थो जुहुयान्नरः ॥ NarP_1,72.23 // महालक्ष्मीं स लभते तत्र तत्र न संशयः । जुहुयात्पायसैर्लक्षं वाचस्पतिसमो भवेत् ॥ NarP_1,72.24 // लक्षं जप्त्वा तद्दशांशं पुत्रजीवफलैर्हुनेत् । tatkëÂairedhite वह्नौ श्रेष्ठं पुत्रमवाप्नुयात् ॥ NarP_1,72.25 // ससाध्यतारं विलसत्कर्णिकं च सुवर्णकैः । विलसत्केसरं mantrÃk«aradvandvëÂapatrakam // NarP_1,72.26 // शेषयुग्मार्णान्त्यपत्रं द्वादशाक्षरवेष्टितम् । तद्बहिर्मातृकावर्णैर्यन्त्रं सम्पत्प्रदं नृणाम् ॥ NarP_1,72.27 // रक्तं त्रिविक्रमं ध्यात्वा प्रसूनै रक्तवर्णकैः । जुहुयादयुतं मन्त्री सर्वत्र विजयी भवेत् ॥ NarP_1,72.28 // ध्यायेञ्चन्द्रासनगतं पद्मानामयुतं हुनेत् । लभेदकण्टकं राज्यं सर्वलक्षणसंयुतम् ॥ NarP_1,72.29 // हुत्वा लवङ्गैर्मध्वाक्तैरपामार्गदलैस्तु वा । अयुतं sÃdhyanÃmìhyaæ स वश्यो जायते ध्रुवम् ॥ NarP_1,72.30 // अष्टोत्तरशतं हुत्वा ह्यपामार्गदलैः शुभैः । तावज्जप्त्वा च सप्ताहान्महारोगात्प्रमुच्यते ॥ NarP_1,72.31 // uhiratpadamÃbhëya प्रणवोहीय शब्दतः । सर्ववार्गीश्वरेत्यन्ते प्रवदेदीश्वरेत्यथ ॥ NarP_1,72.32 // सर्ववेदमयाचिन्त्यपदान्ते सर्वमीरयेत् । बोधयद्वितवान्तो ऽयं मन्त्रस्तारादिरीरितः ॥ NarP_1,72.33 // ऋषिर्ब्रह्मास्य निर्दिष्टश्छन्दो ऽनुष्टुबुदाहृतम् । देवता स्याद्धयग्रीवो वागैश्वर्यप्रदो विभुः ॥ NarP_1,72.34 // तारेण पादैर्मन्त्रस्य पञ्चाङ्गानि प्रकल्पयेत् । तुषाराद्रिसमच्छायं तुलसीदामभूषितम् ॥ NarP_1,72.35 // तुरङ्गवदनं वन्दे तुङ्गसारस्वतः पदम् । ध्यात्वैवं प्रजपेन्मन्त्रमयुतं तद्दशांशतः ॥ NarP_1,72.36 // मध्वक्तैः पायसैर्हुत्वा विमलादिसमन्विते । पूजयेद्वेष्णवे पीठे मूर्तिं संकल्प्य मूलतः ॥ NarP_1,72.37 // कर्णिकायां चतुर्दिक्षु यजेत्पूर्वादितः क्रमात् । सनन्दनं च सनकं श्रियं च पृथिवीं तथा ॥ NarP_1,72.38 // तद्वहिर्दिक्षु वेदाश्च षट्कोणेषु tator'cayet । निरुक्तं ज्योतिषं पश्चाद्यजेद्व्याकरणं ततः ॥ NarP_1,72.39 // कल्पं शिक्षां च छन्दांसि वेदाङ्गानि त्विमानि वै । ततो ऽष्टदलमूले तु मातरो ऽष्टौ समर्चयेत् ॥ NarP_1,72.40 // वक्रतुण्डादिकानष्टो दलमध्ये प्रपूजयेत् । dalÃgre«yarcayetpaÓcÃtsÃdhakaÓcëÂabhairavÃn // NarP_1,72.41 // असिताङ्गं रुरुं चैव भीषणं रक्तकनेत्रकम् । बटुकं कालदमनं दन्तुरं विकटं तथा ॥ NarP_1,72.42 // तद्बहिः षोडशदलेष्ववतारान्हरेर्दश । शङ्खं चक्रं गदां पद्मं नन्दकं शार्ङ्गमेव च ॥ NarP_1,72.43 // तद्बहिर्भूगृहे शक्रमुखान्दश दिगीश्वरान् । वज्राद्यांस्तद्बहिश्चेष्ट्वाद्वारेषु च ततः क्रमात् ॥ NarP_1,72.44 // महागणपतिं दुर्गां क्षेत्रेशं बटुकं तथा । समस्तप्रकटाद्याश्च योगिन्यस्तद्बहिर्भवेत् ॥ NarP_1,72.45 // तद्बहिः सप्त नद्यश्च तद्बाह्ये तु ग्रहान्नव । तद्बाह्ये पर्वतानष्टौ नक्षत्राणि च तद्बहिः ॥ NarP_1,72.46 // एवं पञ्चदशावृत्त्या संपूज्य तुरगाननम् । वागीश्वरसमो वाचि धनैर्धनपतिर्भवेत् ॥ NarP_1,72.47 // एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति । अष्टोत्तरसहस्रं तु शुद्धं वार्यभिमन्त्रितम् ॥ NarP_1,72.48 // बीजेन मासमात्रं यः पिबेद्धीमान् जितन्द्रियः । जन्ममूको ऽपि स नरो वाक्सिद्धिं लभते ध्रुवम् ॥ NarP_1,72.49 // वियद्भुगुस्थमर्धीराबिन्दुमद्बीजमीरितम् । चन्द्रसूर्योपरागे तु पात्रे रुक्ममये क्षिपेत् ॥ NarP_1,72.50 // दुग्धं वचां ततो मन्त्री कण्ठमात्रोदके स्थितः । स्पर्शाद्विमोक्षपर्यन्तं प्रजपेन्मन्त्रमादरात् ॥ NarP_1,72.51 // पिबेत्तत्सर्वमचिरात्तस्य सारस्वतं भवेत् । ज्योतिष्मतीलताबीजं दिनेष्वेकैकवर्द्धितम् ॥ NarP_1,72.52 // अष्टोत्तरशतं यावद्भक्षयेदभिमन्त्रितम् । सरस्वत्यवतारो ऽसौ सत्यं स्याद्भुवि मानवः ॥ NarP_1,72.53 // किर्ं बहूक्तेन विप्रेन्द्र मनोरस्य प्रसादतः । सर्ववेदागमादीनां व्याख्याता ज्ञानवान् भवेत् ॥ NarP_1,72.54 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने सनत्कुमारविभागे तृतीयपादे हयग्रीवोपासनानिरूपणं नाम द्विसप्ततितमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथ रामस्य मनवो वक्ष्यन्ते सिद्धिदायाकाः । येषामाराधनान्मर्त्यास्तरन्ति भवसागरम् ॥ NarP_1,73.1 // सर्वेषु मन्त्रवर्येषु श्रेष्ठं वैष्णवमुच्यते । गाणपत्येषु सौरेषु शाक्तशैवेष्वभीष्टदम् ॥ NarP_1,73.2 // वैष्णवेष्वपि मन्त्रेषु राममन्त्राः फलाधिकाः । गाणपत्यादिमन्त्रेभ्यः कोटिकोटिगुणाधिकाः ॥ NarP_1,73.3 // विष्णुशय्यास्थितो वह्निरिन्दुभूषितमस्तकः । रामाय हृदयान्तो ऽयं महाघौधविनाशनः ॥ NarP_1,73.4 // सर्वेषु राममन्त्रषु ह्यतिश्रेष्ठः षडक्षरः । ब्रह्महत्यासहस्राणि ज्ञाताज्ञातकृतानि च ॥ NarP_1,73.5 // स्वर्णस्तेय सुरापानगुरुतल्पायुतानि च । कोटिकोटिसहस्राणि ह्युपपापानि यानि वै ॥ NarP_1,73.6 // मन्त्रस्योञ्चारणात्सद्यो लयं यान्ति न संशयः । ब्रह्मा मुनिः स्याद्गायत्री छन्दो रामश्च देवता ॥ NarP_1,73.7 // आद्यं बीजं च हृच्छक्तिर्विनियोगो ऽखिलाप्तये । षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेत् ॥ NarP_1,73.8 // ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्नाभ्योर्गुह्यपादयोः । मन्त्रवर्णान्क्रमान्न्यस्य केशवादीन्प्रविन्यसेत् ॥ NarP_1,73.9 // पीठन्यासादिकं कृत्वा ध्यायेद्धृदि रघूत्तमम् । कालांभोधरकान्तं च वीरा सनसमास्थितम् ॥ NarP_1,73.10 // ज्ञानमुद्रां दक्षहस्ते दधतं जानुनीतरम् । सरोरुहकरां सीतां विद्युदाभां च पार्श्वगाम् ॥ NarP_1,73.11 // पश्यन्तीं रामवक्राब्जं विविधाकल्पभूषिताम् । ध्यात्वैवं प्रजपेद्वर्णलक्षं मन्त्री दशांशतः ॥ NarP_1,73.12 // कमलैर्जुहुयाद्वह्नौ ब्राह्मणान्भोजयेत्ततः । पूजयेद्वैष्णवे पीठे विमलादिसमन्विते ॥ NarP_1,73.13 // मूर्तिं मूलेन संकल्प्य तस्यामावाह्य साधकः । सीतां वामे समासीनां तन्मन्त्रेण प्रपूजयेत् ॥ NarP_1,73.14 // रमासीतापदं ङेंतं द्विठान्तो जानकीमनुः । अग्रेः शार्ङ्गं च सम्पूज्य ÓarÃnpÃrÓvadvayer'cayet // NarP_1,73.15 // केशरेषु षडङ्गानि पत्रेष्वेतान्समर्चयेत् । हनुमन्तं च सुग्रीवं भरतं सबिभीषणम् ॥ NarP_1,73.16 // लक्ष्मणाङ्गदशत्रुघ्नान् जांबवन्तं क्रमात्पुनः । वाचयन्तं हनूमन्तग्रतो धृतपुस्तकम् ॥ NarP_1,73.17 // यजेद्भरतशत्रुघ्नौ पार्श्वयोर्धृतचामरौ । धृतातपत्रं हस्ताभ्यां लक्ष्मणं p­«Âator'cayet // NarP_1,73.18 // ततो ऽष्टपत्रे सृष्टिं च जपन्तं विजयं तथा । surëÂraæ rëÂrapÃlaæ च अकोपं धर्मपालकम् ॥ NarP_1,73.19 // सुमन्तं चेति सम्पूज्य लोके शानायुधैर्युतान् । एवं रामं समाराध्य जीवन्मुक्तः प्रजायते ॥ NarP_1,73.20 // चन्दनाक्तैः प्रजुहुयाज्जातीपुष्पैः समाहितः । राजवश्याय कमलैर्धनधान्यादिसिद्धये ॥ NarP_1,73.21 // लक्ष्मीकामः प्रजुहुयात्प्रसूनैर्विल्वसंभवैः । आज्याक्तैर्नीलकमलैर्वशयेदखिलं जगत् ॥ NarP_1,73.22 // घृताक्तशतवर्वीभिर्दीर्घायुश्च निरामयः । रक्तोत्पलानां होमेन धनं प्राप्नोति vächitam ॥ NarP_1,73.23 // पालाशकुसुमैर्हुत्वा मेधावी जायते नरः । तज्जप्तांभः pibetprÃtarvatsarÃtkavirì भवेत् ॥ NarP_1,73.24 // तन्मन्त्रितान्नं भुञ्जीतमहारोगप्रशान्तये । रोगोक्तौषधहोमेन तद्रोगान्मुच्यते क्षणाम् ॥ NarP_1,73.25 // नदीतीरे च गोष्ठे वा जपेल्लक्षं पयोब्रतः । पायसेनाज्ययुक्तेन हुत्वा विद्यानिधिर्भवेत् ॥ NarP_1,73.26 // परिक्षीणाधिपत्यो यः शाकाहारो जलान्तरे । जपेल्लक्षं च जुहुयाद्विल्वपुष्पैर्दशांशतः ॥ NarP_1,73.27 // तदैव पुनराप्नोति स्वाधिपत्यं न संशयः । उपोष्य गङ्गातीरान्ते स्थित्वा लक्षं जपेन्नरः ॥ NarP_1,73.28 // दशांशं कमलैर्हुत्वा विल्वोत्थैर्वा प्रसूनकैः । मधुरत्रयसंयुक्तैरादज्यश्रियमवाप्नुयात् ॥ NarP_1,73.29 // मार्गमासे जले स्थित्वा कन्दमूलफलाशनः । लक्षं जप्त्वा दशांशेन पायसैर्जुहुयाद्वसौ ॥ NarP_1,73.30 // श्रीरामचन्द्रसदृशः पुत्रः पौत्रो ऽपि जायते । अन्ये ऽपि बहवः संति प्रयोगामन्त्रराजके ॥ NarP_1,73.31 // किन्तु prayogakart­ÃïÃæ परलोको न विद्यते । षट्कोणं वसुपत्रं च तद्बाह्यार्कदलं लिखेत् ॥ NarP_1,73.32 // षट्कोणेषु षडर्णानि मन्त्रस्य विलिखेद् बुधः । अष्टपत्रे tathëÂÃrïÃællikhetpraïavagarbhitÃn // NarP_1,73.33 // कामबीजं रविदले मध्ये मन्त्रावृताभिधाम् । सुदर्शनावृतं बाह्ये दिक्षु युग्मावृतं तथा ॥ NarP_1,73.34 // वज्रोल्लसद्भूमिगेहं कन्दर्पाङ्कुशपाशकैः । भूम्या च विलसत्कोणं यन्त्रराजमिदं स्मृतम् ॥ NarP_1,73.35 // भूर्जे ऽष्टगन्धैः संलिख्य पूजयेदुक्तवर्त्मना । षट्कोणेषु दलार्काब्जान्यावेष्टवृत्तयुग्मतः ॥ NarP_1,73.36 // केशरेष्वष्टपत्रस्य स्वरद्वन्द्वं लिखेद् बुधः । बहिस्तु मातृकां चैव मन्त्रं प्राणनिधयनम ॥ NarP_1,73.37 // यन्त्रमेतच्छुभे घस्रे कण्ठे वा दक्षिणे भुजे । मूर्ध्नि वा धारयेन्मन्त्री सर्वपापैः प्रमुच्यते ॥ NarP_1,73.38 // सुदिने शुभनक्षत्रे सुदेशे शल्यवर्जिते । वश्याकर्षणविद्वेषद्रावणोच्चाटनादिकम् ॥ NarP_1,73.39 // पुष्यद्वयं तथादित्यार्द्रामघासु यथाक्रमम् । दूर्वोत्था लेखनी वश्ये तथाकृष्टौ करञ्जजा ॥ NarP_1,73.40 // नरास्थिजा मारणे तु स्तंभने राजवृक्षजा । शान्तिपुष्टष्ट्यायुषां सिद्धयै सर्वापच्छमनाय च ॥ NarP_1,73.41 // विभ्रमोत्पादने चैव शिलायां विलिखेद् बुधः । खरचर्मणि विद्वेषे ध्वजे tƤcÃÂanÃya च ॥ NarP_1,73.42 // शत्रूणां ज्वरसन्तापशोकमारणकर्मणि । पीतवस्रं लिखित्वा तु साधयेत्साधकोत्तमः ॥ NarP_1,73.43 // वश्याकृष्टौ cëÂagandhai÷ सम्पूज्य च यथाविधि । चिताङ्गारादिना चैव tìanoccÃÂanÃdikam // NarP_1,73.44 // विषार्कक्षीरयोगेन मारणं भवति ध्रुवम् । लिखित्वैवं यन्त्रराजं गन्धपुष्पादिभिर्यजेत् ॥ NarP_1,73.45 // त्रिलोहवेष्टितं कृत्वा धारयेत्साधकोत्तमः । बीजं रामाय ठद्वन्द्वं मन्त्रो ऽयं रसवर्णकः ॥ NarP_1,73.46 // महासुदर्शनमनुः कथ्यते सिद्धिदायकः । सुदर्शनमहाशब्दाच्चक्रराजेश्वरेति च ॥ NarP_1,73.47 // दुष्टान्तकदुष्टभयानकदुष्टभयङ्करम् । छिन्धिद्वयं भिन्धियुग्मं विदारययुगं ततः ॥ NarP_1,73.48 // परमन्त्रान् ग्रसद्वन्द्वं भक्षयद्वितयं ततः । त्रासयद्वितयं वर्मास्त्राग्निजायान्तिमो मनुः ॥ NarP_1,73.49 // अष्टषष्ट्यक्षरः प्रोक्तो यन्त्रसंवेष्टने त्वयम् । तारो हृद्भगवान् ङेंतो ङेंतो हि रघुनन्दनः ॥ NarP_1,73.50 // रक्षोघ्नविशदायान्ते मधुरादिप्रसन्न च । वरदानायामितान्ते नुतेजसेपदमीरयेत् ॥ NarP_1,73.51 // बालायान्ते तु रामाय विष्णवे हृदयान्तिमः । सप्तचत्वारिंशदर्णो मालामन्त्रो ऽयमीरितः ॥ NarP_1,73.52 // विश्वामित्रो मुनिश्चास्य गायत्री छन्द ईरितम् । श्रीरामो देवता बीजं ध्रुवः शक्तिश्च ठद्वयम् ॥ NarP_1,73.53 // षड्दीर्घस्वरयुग्मायाबीजेनाङ्गानि कल्पयेत् । ध्यानपूजादिकं सर्वमस्य पूर्ववदाचरेत् ॥ NarP_1,73.54 // अयमाराधितो मन्त्रः सर्वान्कामान्प्रयच्छति । svakÃmasatyavÃglak«mÅtÃrìhya÷ पञ्चवर्णकः ॥ NarP_1,73.55 // षडक्षरः षड्विधः syäcaturvargaphalaprada÷ / ब्रह्मा संमोहनः शक्तिर्दक्षिणामूर्तिसंज्ञकः ॥ NarP_1,73.56 // अगस्त्यः श्रीशिवः प्रोक्तास्ते तेषां मुनयः क्रमात् । अथवा कामबीजादेर्विश्वामित्रो मुनिः स्मृतः ॥ NarP_1,73.57 // छन्दः प्रोक्तं च गायत्री श्रीरामो देवता पुनः । बीजशक्तिराधमान्त्यं मन्त्रार्णैः स्यात्षडङ्गकम् ॥ NarP_1,73.58 // बीजैः षड्दीर्घयुक्तैर्वा मन्त्रार्णान्पूर्ववन्न्यसेत् । ध्यायेत्कल्पतरोर्मूले सुवर्णमयमण्डपे ॥ NarP_1,73.59 // पुष्पकाख्यविमानान्तः सिंहासनपरिच्छदे । पद्मे वसुदलेदेवमिन्द्रनीलसमप्रभम् ॥ NarP_1,73.60 // वीरासनसमासीनं ज्ञानमुद्रोपशोभितम् । वामोरुन्यस्ततद्धस्तसीतालक्ष्मणसेवितम् ॥ NarP_1,73.61 // रत्नाकल्पं विभुन्ध्यात्वा वर्णलक्षं जपेन्मनुम् । यद्वा स्मारादिमन्त्राणां जयाभं च हरिं स्मरेत् ॥ NarP_1,73.62 // येजनं काम्यकर्माणि सर्वं कुर्यात्षडर्णवत् । रामश्च चन्द्रभ द्रान्तो ङेनमोन्तो ध्रुवादिकः ॥ NarP_1,73.63 // मन्त्रावष्टाक्षरौ ह्येतौ तारान्त्यौ चेन्नवाक्षरौ । एतेषां यजनं सर्वं कुर्यान्मन्त्री षडर्णवत् ॥ NarP_1,73.64 // जानकीवल्लभो ङेंतो द्विठान्तः कवचादिकः । दशार्णो ऽयं महामन्त्रो विशिष्टो ऽस्य मुनिः स्वरा॥ NarP_1,73.65 // छन्दश्च देवता सीता पतिर्बीजं तथादिमम् । स्वाहा शक्तिश्च कामेन कुर्यादङ्गानि ष क्रमात् ॥ NarP_1,73.66 // शिरोललाटभ्रूमध्यतालुकण्ठेषु हृद्यपि । नाभ्यङ्घ्रिजानुपादेषु दशार्णान्विन्यसेन्मनोः ॥ NarP_1,73.67 // अयोध्यानगरे रत्नचित्रसौवर्णमण्डपे । मन्दारपुष्पैराबद्धविताने तोरणान्विते ॥ NarP_1,73.68 // सिंहासनसमासीन पुष्पकोपरि राघवम् । रक्षोभिर्हरिभिर्देवैः सुविमानगतैः शुभैः ॥ NarP_1,73.69 // संस्तूयमानं मुनिभिः प्रह्वैश्च परिसेवितम् । सीतालङ्कृतवामाङ्गं लक्ष्मणेनोपशोभितम् ॥ NarP_1,73.70 // श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् । एवं ध्यात्वा जपेन्मन्त्री वर्णलक्षं समाहितः ॥ NarP_1,73.71 // दशांशः कमलैर्हेमो यजनं च षडर्णवत् । रामो ङेंन्तो dhanu«pÃïirÇaitoæ'te वह्निसुंदरी ॥ NarP_1,73.72 // दशाक्षरो ऽयं मन्त्रो ऽस्य मुनिर्ब्रह्मा विरापुनः । छन्दस्तु देवता प्रोक्तो रामो राक्षसमर्दनः ॥ NarP_1,73.73 // आद्यं बीजं द्विठः ÓaktibŤjenÃÇgÃni कल्पयेत् । वर्णन्यासं तथा ध्यानं पुरश्चर्यार्चनादिकमन् ॥ NarP_1,73.74 // दशाक्षरोक्तवत्कुर्याच्चापबाणधरं स्मरेत् । तारो नमो भगवते रामान्ते चन्द्रभद्रकौ ॥ NarP_1,73.75 // ङेंतावर्काक्षरौ मन्त्रौ ऋषिध्यानादि पूर्ववत् । श्रीपूर्वं जयपूर्वं च तद्द्विधा रामनाम च ॥ NarP_1,73.76 // त्रयोदशाक्षरो मन्त्रो मुनिर्ब्रह्मा विरास्मृतम् । छन्दस्तु देवता प्रोक्तो रामः पापौघनाशनःऋ ॥ NarP_1,73.77 // षडङ्गानि प्रकुर्वीत द्विरावृत्त्या पदत्रयैः । ध्यानार्चनादिकं सव ह्यस्य कुर्याद्दशार्णवत् ॥ NarP_1,73.78 // तारो नमो भगवते रामायान्ते महापदम् । पुरुषाय हृदन्तो ऽयं मनुरष्टादशाक्षरः ॥ NarP_1,73.79 // विश्वामित्रो मुनिश्छदो धृती रामो ऽस्य देवता । तारो बीजं नमः शक्तिश्चन्द्राक्ष्यब्ध्यग्निषड्भुजैः ॥ NarP_1,73.80 // वर्णैमन्त्रोत्थितैः कुर्यात्षडङ्गानि समाहितः । निःशाणभेरीपटहशङ्खतुर्यादिनिःस्वनैः ॥ NarP_1,73.81 // प्रवृत्तनृत्ये परितो jayamaÇgalabhëite / चन्दनागरुकस्तूरीकर्पूरादिसुवासिते ॥ NarP_1,73.82 // नानाकुसुमसौरभ्यवाहिगन्धवहान्विते । देवगन्धर्वनारीभिर्गायन्तीभिरलकृते ॥ NarP_1,73.83 // सिंहासने समासीनं पुष्पकोपरि राघवम् । सौमित्रिसीतासहितं जटामुकुटशोभितम् ॥ NarP_1,73.84 // चापबाणधरं श्यामं ससुग्रीवविभीषणम् । हत्वा रावणमायान्तं कृतत्रैलोक्यरक्षणम् ॥ NarP_1,73.85 // एवं ध्यात्वा जपेद्वर्णं लक्षं मत्री दशांशतः । घृताक्तैः पायसैर्हुत्वा यजनं पूर्ववञ्चरेत् ॥ NarP_1,73.86 // प्रणवो हृदयं सीतापतये तदनन्तरम् । रामाय हनयुग्मान्ते वर्मास्त्राग्निप्रियान्तिमः ॥ NarP_1,73.87 // एकोनविंशद्वर्णो ऽयं मन्त्रः सर्वार्थसाधकः । विश्वामित्रो मुनिश्चास्यानुष्टुप्छन्द उदाहृतम् ॥ NarP_1,73.88 // देवता रामभद्रो जं बीजं शक्तिर्नम इति । मन्त्रोत्थितैः क्रमाद्वर्णैस्ततो ध्यायेञ्च पूर्ववत् ॥ NarP_1,73.89 // पूजनं काम्यकर्मादि सर्वमस्य षडर्णवत् । तारः स्वबीजं कमला रामभद्रेति संपठेत् ॥ NarP_1,73.90 // महेष्वासपदान्ते तु रघुवीर नृपोत्तम । दशास्यान्तकशब्दान्ते मां रक्ष देहि संपठेत् ॥ NarP_1,73.91 // परमान्ते मे श्रियं स्यान्मन्त्रो बाणगुणाक्षरः । बीजैर्वियुक्तो द्वात्रिंशदर्णो ऽयं फलदायकः ॥ NarP_1,73.92 // विश्वामित्रो मुनिश्चास्यानुष्टुप्छन्द उदाहृतम् । देवता रामभद्रो ऽत्र बीजं स्वं शक्तिरिन्दिरा ॥ NarP_1,73.93 // बीजत्रयाद्यैः कुर्वीत पदैः सर्वेण मन्त्रवित् । पञ्चाङ्गानि च विन्यस्य मन्त्रवर्णान्क्रमान्न्यसेत् ॥ NarP_1,73.94 // मूर्ध्नि भाले दृशोः श्रोत्रे गण्डयुग्मे सनासिके । आस्ये दोःसंधियुगले स्तनहृन्नाभिषु क्रमात् ॥ NarP_1,73.95 // कटौ मेढ्रे पायुपादसंधिष्वर्णान्न्यसेन्मनोः । ध्यानार्चनादिकं चास्य पूर्ववत्समुपाचरेत् ॥ NarP_1,73.96 // लक्षत्रयं पुरश्चर्यां पायसैर्हवनं मतम् । ध्यात्वा रामं पीतवर्णं जपेल्लक्षं समाहितः ॥ NarP_1,73.97 // दशांशं कमलैर्हुत्वा धनैर्धनपतिर्भवेत् । तारो माया रमाद्वन्द्वं दाशरथाय हृञ्च वै ॥ NarP_1,73.98 // एकादशाक्षरो मन्त्रो मुन्याद्यर्चास्य पूर्ववत् । त्रैलोक्यान्ते तु नाथाय हृदन्तो वसुवर्णवान् ॥ NarP_1,73.99 // अस्यापि पूर्ववत्सर्वं न्यासध्यानार्चनादिकम् । äjaneyapadÃnte तु गुरवे हृदयान्तिमः ॥ NarP_1,73.100 // मन्त्रो नवाक्षरो ऽस्यापि यजनं पूर्ववन्मतम् । ङेतं रामपद पश्चाद्धृदयं पञ्चवणवत् ॥ NarP_1,73.101 // मुनिध्यानार्चनं चास्य प्रोक्तं सर्वं षडर्णवत् । रामान्ते चन्द्रभद्रौ च ङेंतौ पावकवल्लभा ॥ NarP_1,73.102 // मन्त्रो द्वौ च समाख्यातौ मुन्याद्यर्चादि पूर्ववत् । वह्निः शेषान्वितश्चैव चन्द्रभूषितमस्तकः ॥ NarP_1,73.103 // एकाक्षरो रघुपतेर्मन्त्रः कल्पद्रुमो ऽपरः । ब्रह्मा मुनिः स्याद्गायत्री छन्दो रामो ऽस्य देवता ॥ NarP_1,73.104 // «a¬dÅrghìhyena मन्त्रेण षडङ्गानि समाचरेत् । सरयूतीरमन्दारवेदिकापङ्कजासने ॥ NarP_1,73.105 // श्यामं वीरासनासीनं ज्ञानमुद्रोपशोभितम् । वामोरुन्यस्तं तद्धस्तं सीतालक्ष्मणसंयुतम् ॥ NarP_1,73.106 // अवेक्षणाणमात्मानं मन्मथामिततेजसम् । शुद्धस्फटिकसंकाशं केवलं मोक्षकाङ्क्षया ॥ NarP_1,73.107 // चिन्तयेत्परमात्मानमृतुलक्षं जपेन्मनुम् । सर्व्वं षडर्णवञ्चास्य होमनित्यार्चनादिकम् ॥ NarP_1,73.108 // वह्निः शेषासनो भान्तः केवलो द्व्यक्षरो मनुः । एकाक्षरोक्त वत्सर्वं मुनिध्यानार्चनादिकम् ॥ NarP_1,73.109 // तारमानारमानङ्गचास्त्रबीजैर्द्विवर्णकः । त्र्यक्षरो मन्त्रराजः स्यात्षड्विधः सकलेष्टदः ॥ NarP_1,73.110 // व्द्यक्षरश्चन्द्रभद्रान्तो द्विविधश्चतुरक्षरः । एकार्णोक्तवदेतेषां मुनिध्यानार्चनादिकम् ॥ NarP_1,73.111 // तारो रामश्चतुर्थ्यन्तो वर्मास्त्रं वह्निवल्लभा । अष्टार्णो ऽयं महामन्त्रो मुन्याद्यर्चा षडर्णवत् ॥ NarP_1,73.112 // तारो मया हृदन्ते स्याद्रामाय प्रणवान्तिमः । शिवोमाराममन्त्रो ऽयमष्टार्णः सर्वसिद्धिदः ॥ NarP_1,73.113 // ऋषिः सदाशिवः प्रोक्तो गायत्री छन्द ईरितम् । शिवोमारामचन्द्रो ऽत्र देवता परिकीर्तितः ॥ NarP_1,73.114 // षड्वीर्ययामाय यातु ध्रुवपञ्चार्णयुक्तया । षडङ्गानि विधायाथ ध्यायेद्धृदि सुरार्चितम् ॥ NarP_1,73.115 // रामं त्रिनेत्रं सोमार्द्धधारिणं शूलिनं वरम् । भस्मोद्धूलितसर्वाङ्गं कपर्द्दिनमुपास्महे ॥ NarP_1,73.116 // रामाभिरामं सैन्दर्यसीमां सोमावतंसिनीम् । पाशाङ्कुशधनुर्बाणधरां ध्यायेत्रिलोचनाम् ॥ NarP_1,73.117 // एवं ध्यात्वा जपेद्वर्णलक्षं त्रिमधुरान्वितैः । बिल्पपत्रैः फलैः पुष्पैस्तिलैर्वा पङ्कजैर्हुनेत् ॥ NarP_1,73.118 // स्वयमायान्ति निधयः सिद्धयश्च सुरेप्सिताः । तारो माया च भरताग्रजराममनोभवः ॥ NarP_1,73.119 // वह्निजायाद्वादशार्णो मन्त्रः कल्पद्रुमो ऽपरः । अङ्गिराश्च मुनिश्छन्दो गायत्री देवता पुनः ॥ NarP_1,73.120 // श्रीरामो भुवनाबीजं स्वाहाशक्तिः समीरितः । चन्द्रैकमुनिभूनेत्रैर्मन्त्रार्णैरङ्गकल्पनम् ॥ NarP_1,73.121 // ध्यानपूजादिकं चाश्च सर्वं कुर्यात्षडर्णवत् । प्रणवो हृदयं सीतापते रामश्च ङेंतिमः ॥ NarP_1,73.122 // हनद्वयान्ते वर्मास्त्रं मन्त्रः षोडशवर्णवान् । अगस्त्यो ऽस्य मुनिश्छन्दो बृहती देवता पुनः ॥ NarP_1,73.123 // श्रीरामो ऽहं तथा बीजं रां शक्तिः समुदीरिता । रामाब्धिवह्निवेदाक्षिवर्णैः पञ्चाङ्गकल्पना ॥ NarP_1,73.124 // ध्यानपूजादिकं सर्वमस्य कुर्यात्षडर्णवत् । तारो हृञ्चैव ब्रह्मण्यसेव्याय पदमीरयेत् ॥ NarP_1,73.125 // रामायाकुण्ठशब्दान्तं तेजसे च समीरयेत् । उत्तमश्लोकधुर्याय स्वं भृगुः कामिकान्वितः ॥ NarP_1,73.126 // दण्डार्पितां प्रिये मन्त्रो रामरामाक्षरो मतः । ऋषिः शुक्रस्तथानुष्टुप्छन्दो रामो ऽस्य देवता ॥ NarP_1,73.127 // पादैः सर्वेण पञ्चाङ्गं कुर्याच्छेषं षडर्णवत् । लक्षं जपो दशांशेन जुहुयात्पायसैः सुधीः ॥ NarP_1,73.128 // सिद्धमन्त्रस्य भुक्तिः स्यान्मुक्तिः पातकनाशनम् । आदौ दाशरथायान्ते विद्महे पदमुच्चरेत् ॥ NarP_1,73.129 // ततः सीतावल्लभाय धीमहीति समुच्चरेत् । तन्नो रामः प्रोचो वर्णो दयादिति च संवदेत् ॥ NarP_1,73.130 // एषोक्तारा मगायत्री सर्वाभीष्टफलप्रदा । पद्मासीतापदं ङेतं ठद्वयान्तः षडक्षरः ॥ NarP_1,73.131 // वाल्मीकिश्च मुनिश्छन्दो गायत्री देवता पुनः । सीता भगवती प्रोक्ता श्रीं बीजं वह्निसुन्दरी ॥ NarP_1,73.132 // शक्तिः षड्दीर्घयुक्तेन बीजेनाङ्गानि कल्पयेत् । ततो ध्यायन्महादेवीं सीतां त्रैलोक्यपूजिताम् ॥ NarP_1,73.133 // तप्तहाटकवर्णाभां पद्मयुग्मं करद्वये । सद्रत्नभूषणस्फूर्जद्दिव्यदेहां शुभात्मिकाम् ॥ NarP_1,73.134 // नानावस्त्रां शशिमुखीं पद्माक्षीं मुदितान्तराम् । पश्यन्तीं राघवं पुण्यं शय्यार्ध्यां षड्गुणेश्वरीम् ॥ NarP_1,73.135 // एवं ध्यात्वा जपेद्वर्णलक्षं मन्त्री दशांशतः । जुहुयात्कमलैः फुल्लैः पीठे पूर्वोदिते यजेत् ॥ NarP_1,73.136 // मूर्तिं संकल्प्य मूलेन तस्यामावाह्य जानकीम् । संपूज्य दक्षिणे राममभ्यर्च्याग्रे ऽनिलात्मजम् ॥ NarP_1,73.137 // पृषटे लक्ष्मणमभ्यर्च्य षट्कोणेष्वङ्गपूजनम् । पत्रेषु मन्त्रिमुख्यंश्च बाह्ये लोकेश्वरान्पुनः ॥ NarP_1,73.138 // वज्राद्यानपि संपूज्य सर्वसिद्धीश्वरो भवेत् । जातीपुष्पैश्चन्दनाक्तै राजवश्याय होमयेत् ॥ NarP_1,73.139 // कमलैर्धनधान्याप्तिर्नीलाब्जैर्वशयन् जगत् । बिल्वपत्रैः श्रियः प्राप्त्यै दूर्वाभीरोराशान्तये ॥ NarP_1,73.140 // किं बहूक्तुन सौभाग्यं पुत्रान्पौत्रान्परं सुखम् । धनं धान्यं च मोक्षं च सीताराधनतो लभेत् ॥ NarP_1,73.141 // शक्रऋ सेंदुर्लक्ष्मणाय हृदयं सप्तवर्णवान् । अगस्त्यो ऽस्य मुनिश्छन्दो गायत्री देवता पुनः ॥ NarP_1,73.142 // लक्ष्मणाख्यो mahÃvÅraÓcìhyaæ हृद्वीजशक्तिके । «a¬dÅrghìhyena बीजेन षडङ्गानि समाचरेत् ॥ NarP_1,73.143 // द्विभुजं स्वर्णरुचुरतनुं पद्मनिभेक्षणम् । धनुर्बाणकरं रामसेवासंसक्तमानसम् ॥ NarP_1,73.144 // ध्यात्वैवं प्रजपेद्वर्णलक्षं मन्त्री दशांशतः //ठ मध्वाक्तैः पायसैर्हुत्वा रामपीठे प्रपूजयेत ॥ NarP_1,73.145 // रामवद्यजनं चास्य सर्वसिद्धिप्रदो ह्ययम् । साकल्यं रामपूजाया यदीच्छेन्नियतं नरः ॥ NarP_1,73.146 // तेन यत्नेन कर्त्तव्यं लक्ष्मणार्चनमादरात् । श्रीरामचन्द्रभेदास्तु बहवः संति सिद्धिदाः ॥ NarP_1,73.147 // तत्साधकैः सदा कार्यं लक्ष्मणाराधनं शुभम् । अष्टोत्तरसहस्रं वा शतं वा सुसमाहितैः ॥ NarP_1,73.148 // लक्ष्मणस्य मनुर्जप्यो मुमुक्षुभिरतन्द्रितैः । अजप्त्वा लक्ष्मणमनुं राममन्त्रान् जपन्ति ये ॥ NarP_1,73.149 // न तेषां जायते सिद्धिर्हानिरेव पदे पदे । यो जपेल्लक्ष्मणमनुं नित्यमेकान्तमास्थितः ॥ NarP_1,73.150 // मुच्यते सर्वपापेभ्यः सर्वान्कामानवाप्नुयात् । जयप्रधानो मन्त्रो ऽयं राज्यप्राप्त्यैकसाधनम् ॥ NarP_1,73.151 // नष्टराज्याप्तये मन्त्रं जपेल्लक्षं समाहितः । सो ऽचिरान्नष्टराज्यं स्वं प्राप्नोत्येव न संशयः ॥ NarP_1,73.152 // ध्यायन्राममयोध्यायामभिषिक्त मनन्यधीः । पञ्चायुतं मनुं जप्त्वा नष्टराज्यमवाप्नुयात् ॥ NarP_1,73.153 // नागपाशविनिर्मुक्तं ध्यात्वा लक्ष्मणमादरात् । अयुतं प्रजपेन्मन्त्रं निगडान्मुच्यते ध्रुवम् ॥ NarP_1,73.154 // वातात्मजेनानीताभिरोषधीभिर्गतव्यथम् । ध्यात्वा लक्षं जपन्मन्त्रमल्पमृत्युं जयेद्धुवम् ॥ NarP_1,73.155 // घातयन्तं मेघनादं ध्यात्वा लक्षं जपेन्मनुम् । दुर्जयं वापि वेगेन जयेद्रिपुकुलं महत् ॥ NarP_1,73.156 // ध्यात्वा शूर्पणखानासाछेदनोद्युक्तमानसम् । सहस्रं प्रजपेन्मन्त्रं पुरुहूतादिकान् जयेत् ॥ NarP_1,73.157 // रामपादाब्जसेवार्थं कृतोद्योगमथो स्मरन् । प्रजपल्लङ्क्षमेकान्ते महारोगात्प्रमुच्यते ॥ NarP_1,73.158 // त्रिमासं विजिताहारो नित्यं सप्तसहस्रकम् । अष्टोत्तरशतैः पुष्पैर्निश्छेद्रैः शातपत्रकैः ॥ NarP_1,73.159 // पूजयित्वा विधानेन पायसं च सशर्करम् । निवेद्य प्रजपेन्मन्त्रं कुष्टरोगात्प्रनुच्यते ॥ NarP_1,73.160 // विजने विजिताहारः षण्मासं विधिनामुना । क्षयरोगात्प्रमुच्येत सत्यं सत्यं न संशयः ॥ NarP_1,73.161 // अभिमन्त्र्य जलं प्रातर्मन्त्रेण त्रिः समाहितः । त्रिसंध्यं वा पिबेन्नित्यं मुच्यते सर्वरोगतः ॥ NarP_1,73.162 // दारिद्रयं च पराभूतं जायते धनदोपमः । विषादिदोषसंस्पर्शो न भवेत्तु कदाचन ॥ NarP_1,73.163 // मनुना मन्त्रितैस्तोयैः प्रत्येहं क्षालयेन्मुखम् । mukhanetrÃdisaæbhÆtäjayeddvrogÃæÓca दारुणान् ॥ NarP_1,73.164 // पीत्वाभिमन्त्रितं त्वंभः कुक्षिरोगान् जयेद्ध्रुवम् । लक्ष्मणप्रतिमां कृत्वा दद्याद्भक्त्या विधानतः ॥ NarP_1,73.165 // स सर्वेभ्यो ऽथ रोगेभ्यो मुच्यते नात्र संशयः । कन्यार्थी विमलापाणिग्रहणासक्तमानसः ॥ NarP_1,73.166 // ध्यायन् लक्षं जपेन्मन्त्री अब्जैर्हुत्वा दशांशतः । ईप्सितां लभते कन्यां शीग्रमेव न संशयः ॥ NarP_1,73.167 // दीक्षितं जुंभणास्त्राणां मन्त्रेषु नियतव्रतम् । ध्यात्वा च विधिवन्नित्यं जपेन्मासत्रयं मनुम् ॥ NarP_1,73.168 // पूजापुरःसरं सप्तसहस्रं विजितेन्द्रियः । सर्वासामपि विद्यानां तत्त्वज्ञो जायते नरः ॥ NarP_1,73.169 // विश्वामित्रक्रतुवरे कृताद्भुतपराक्रमम् । ध्यायंल्लक्षं जपेन्मन्त्रं मुच्यते महतो भयात् ॥ NarP_1,73.170 // कृतनित्यक्रियः शुद्धस्त्रिकालं प्रजपेन्मनुम् । सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ॥ NarP_1,73.171 // दीक्षितो विधिवन्मन्त्री गुणैर्विगतकल्मषः । स्वाचारनियतो दान्तो गृहस्थो विजितेन्द्रियः ॥ NarP_1,73.172 // ऐहिकाननपेक्ष्यैव निष्कामो yor'cayedvibhum / स सर्वान्पुण्यपापौधान्दग्ध्वा निर्मलमानसः ॥ NarP_1,73.173 // पुनरावृत्तिरहितः शाश्वतं पदमश्वतं पदमश्नुते । सकामो vächitÃn लब्ध्वा भुक्त्वा भोगान् मनोगतान् ॥ NarP_1,73.174 // जातिरमरश्चिरं भूत्वा याति विष्णोः परं पदम् । निद्राचन्द्रान्विता पश्चाद्भरताय हृदन्तिमः ॥ NarP_1,73.175 // सप्ताक्षरो मनुश्चास्य मुन्याद्यर्चादि पूर्ववत् । बकः सेंदुश्च शत्रुध्नपरं ङेतं हृदन्तिमः ॥ NarP_1,73.176 // सप्ताक्षरो ऽयं शत्रुध्नमन्त्रः सर्वेष्टसिद्धिदः ॥ NarP_1,73.177 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बुहदुपाख्याने सनत्कुमारविभागे तृतीयपादे रामाद्युपासनावर्णनं नाम त्रिसप्ततितमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथोच्यन्ते हनुमतो मन्त्राः सर्वेष्टदायकाः । यान्समाराध्य विप्रेन्द्र तत्तुल्याचरणा नराः ॥ NarP_1,74.1 // मनुः स्वरेदुसंयुक्तं गगनं च भगान्विताः । हसफआग्निनिशाधीशाःद्वितीयं बीजमीरितम् ॥ NarP_1,74.2 // स्वफआग्नयो bhagendvìhyÃst­tÅyaæ बीजमीरितम् । वियद्भृग्वग्निमन्विन्दुयुक्तं syäca चतुर्थकम् ॥ NarP_1,74.3 // पञ्चमं bhagacandrìhyÃviyadbh­gusvakÃgnaya÷ / manvindvìhyau हसौ षष्टं ङेंतः स्याद्धनुमांस्ततः ॥ NarP_1,74.4 // हृदयान्तो महामन्त्रराजो ऽयं द्वादशाक्षरः । रामचन्द्रो मुनिश्चास्य जगतीछन्द ईरितम् ॥ NarP_1,74.5 // देवता हनुमान्बीजं षष्टं शक्तिर्द्वतीयकम् । षड्बीजैश्च षडङ्गानि शिरोभाले दृशोर्मुखे ॥ NarP_1,74.6 // गलबाहुद्वये चैव हृदि कुक्षौ च नाभितः । ध्वजे जानुद्वये पादद्वये वर्णान्क्रमान्न्यसेत् ॥ NarP_1,74.7 // षड्बीजानि पदद्वन्द्वं मूर्ध्नि भाले मुखे हृदि । नाभावूर्वोर्जङ्घयोश्च पादयोर्विन्यसेत्क्रमात् ॥ NarP_1,74.8 // अञ्जनीगर्भसंभूतं ततो ध्यायेत्कपीश्वरम् । उद्यत्कोट्यर्कसंकाशं जगत्प्रक्षोभकारकम् ॥ NarP_1,74.9 // श्रीरामाङ्घ्रिध्याननिष्टं सुग्रीवप्रमुखार्चितम् । वित्रासयन्तं नादेन राक्षसान्मारुतिं भजेत् ॥ NarP_1,74.10 // ध्यात्वैवं प्रजपेद्भानुसहस्रं विजितैन्द्रियः । दशांशं जुहुयाद्बीहीन्पयोदध्याज्यमिश्रितान् ॥ NarP_1,74.11 // पूर्वोक्ते वैष्णवे पीठे मूर्त्तिं संकल्प्य मूलतः । आवाह्य तत्र संपूज्य पाद्यादिभिरुपायनैः ॥ NarP_1,74.12 // केशरेष्वङ्गपूजा स्यात्पत्रेषु च tator'cayet । रामभक्तो महातेजाः कपिराजो महाबलः ॥ NarP_1,74.13 // द्रोणाद्रिहारको मेरुपीठकार्चनकारकः । दक्षिणाशाभास्करश्च सर्वविघ्नविनाशकः ॥ NarP_1,74.14 // इत्थं सम्पूज्य नामानि दलाग्रेषु tator'cayet । सुग्रीवमङ्गद नीलं जांबवन्तं नलं तथा ॥ NarP_1,74.15 // सुषेणं द्विविदं मैन्दं lokapÃlastator'cayet / वज्राद्यानपि संपूज्य सिद्धश्चैवं मनुर्भवेत् ॥ NarP_1,74.16 // मन्त्रं नवशतं रात्रौ जपेद्दशदिनावधि । यो नरस्तस्य नश्यन्ति राजशत्रूत्थभीतयः ॥ NarP_1,74.17 // मातुलिङ्गाम्रकदलीफलैर्हुत्वा सहस्रकम् । द्वाविंशतिब्रह्मचारि विप्रान्संभोजयेच्छुचीन् ॥ NarP_1,74.18 // एवङ्कृते भूतविषग्रहरोगाद्युपद्रवाः । नश्यन्ति तत्क्षणादेव विद्वेषिग्रहदानवाः ॥ NarP_1,74.19 // अष्टोत्तरशतेनांबु मन्त्रितं विषनाशनम् । भूतापस्मारकृत्योत्थज्वरे तन्मन्त्रमन्त्रितैः ॥ NarP_1,74.20 // भस्मभिः सलिलैर्वापि tìayejjvariïaæ क्रुधा । त्रिदिनाज्ज्वरमुक्तो ऽसौ सुखं च लभते नरः ॥ NarP_1,74.21 // औषधं वा जलं वापि भुक्त्वा तन्मन्त्रमन्त्रितम् । सर्वान्रोगान्पराभूय सुखी भवति तत्क्षणात् ॥ NarP_1,74.22 // तज्जप्तभस्मलिप्ताङ्गो भुक्त्वा तन्मन्त्रितं पयः । योद्धुं गच्छेच्च यो मन्त्री शस्त्रसंघैर्ंन बाध्यते ॥ NarP_1,74.23 // शस्क्षतं व्रणस्फोटो लूतास्फोटो ऽपि भस्मना । त्रिर्जप्तेन च संस्पृष्टाः शुष्यन्त्येव न संशयः ॥ NarP_1,74.24 // जपेदर्कास्तमारभ्य यावदर्केदयो भवेत् । मन्त्रं सप्तदिनं यावञ्चादाय भस्मकीलकौ ॥ NarP_1,74.25 // निखनेदभिमन्त्र्याशुशत्रूणां द्वार्यलक्षितः । विद्वेषं मिथ आपन्नाः पलायन्ते ऽरयो ऽचिरात् ॥ NarP_1,74.26 // भस्मांबु चन्दनं मन्त्री मन्त्रेणानेन मन्त्रितम् । भक्ष्यादियोजितं यस्मै ददाति स तु दासवत् ॥ NarP_1,74.27 // क्रूराश्च जन्तवो ऽप्येवं भवन्ति वशवर्तिनः । गृहीत्वेशनदिस्कंस्थं करञ्जतरुमूलकम् ॥ NarP_1,74.28 // कृत्वा तेनाङ्गुष्टमात्रां प्रतिमां च हनूमतः । कृत्वा प्राणप्रतिष्टां च सिंदूराद्यैः प्रपूज्य च ॥ NarP_1,74.29 // गृहस्याभिमुखी द्वारे निखनेन्मन्त्रमुञ्चरन् । ग्रहाभिचाररोगाग्निविषचौरनृपोद्भवाः ॥ NarP_1,74.30 // न जायन्ते गृहे तस्मिन् कदाचिदप्युपद्रवाः । तद्गृहं धनपुत्राद्यैरेधते प्रत्यहं चिरम् ॥ NarP_1,74.31 // निशि यत्र वने भस्म मृत्स्नया वापि यत्नतः । शत्रोः प्रतिकृतिं कृत्वा हृदि नाम समालिखेत् ॥ NarP_1,74.32 // कृत्वा प्राणप्रतिष्टान्तं भिन्द्याच्छस्त्रैर्मनुं जपन् । मन्त्रान्ते प्रोञ्चरेच्छत्रोर्नाम छिन्धि च भिन्धि च ॥ NarP_1,74.33 // मारयेति च तस्यान्ते दन्तैरोष्टं nipƬya च । पाण्योस्तले prapŬyÃtha त्यक्त्वा तं स्वगृहं व्रजेत् ॥ NarP_1,74.34 // कुर्वन्सप्तदिनं चैवं हन्याच्छत्रुं न संशयः । राजिकालवणैर्मुक्तचिकुरः पितृकानने ॥ NarP_1,74.35 // धत्तूरफलपुष्पैश्च नखरोमविषैरपि । द्विक(काक)कौशिकगृध्राणां पक्षैः श्लेष्मान्तकाक्षजैः ॥ NarP_1,74.36 // समिद्धिस्त्रिशतं यामयदिङ्मुखो जुहुयान्निशि । एवं सप्तदिनं कुर्वन्मारयेदुद्धतं रिपुन् ॥ NarP_1,74.37 // वित्रासस्त्रिदिनं रात्रौ श्मशाने षट्शतं जपेत् । ततो वेताल उत्थाय वदेद्भावि शुभाशुभम् ॥ NarP_1,74.38 // किङ्करीभूय वर्त्तेत कुरुते साधकोदितम् । भास्मांबुमन्त्रितं रात्रौ सहस्रावृत्तिकं पुनः ॥ NarP_1,74.39 // दिनत्रयं च तत्पश्चात्प्रक्षिपेत्प्रतिमासु च । यासु कासु च स्थूलासु लघुष्वपि विशेषतः ॥ NarP_1,74.40 // mantraprabhÃväcalanaæ भवत्येव न संशयः । अष्टम्यां वा चतुर्दश्यां कुजे वा रविवासरे ॥ NarP_1,74.41 // हनुमत्प्रतिमां पट्टे mëai÷ स्नेहपरिप्लुतैः । कुर्याद्रम्यां विशुद्धात्मा सर्वलक्षणलक्षिताम् ॥ NarP_1,74.42 // तैलदीपं वामभागे घृतदीपं तु दक्षिणे । संस्थाप्यावाहयेत्पश्चान्मूलमन्त्रेण मन्त्रवित् ॥ NarP_1,74.43 // प्राणप्रतिष्टां कृत्वा च पाद्यादीनि समर्पयेत् । रक्तचन्दनपुष्पैश्च सिंदूराद्यैः समर्चयेत् ॥ NarP_1,74.44 // धूपं दीपं प्रदायाथ नैवेद्यं च समर्पयेत् । अपूपमोदनं शाकमोदकान्वटकादिकम् ॥ NarP_1,74.45 // साज्यं च तत्समर्प्याथ मूलमन्त्रेण मन्त्रवित् । अखण्डितान्यहिलतादलानि सप्तविंशतिम् ॥ NarP_1,74.46 // त्रिधा कृत्वा सपूगानि मूलेनैव समर्पयेत् । एवं संपूज्य मन्त्रज्ञो जपेद्दशशन्त मनुम् ॥ NarP_1,74.47 // कर्पूरारार्तिकं कृत्वा स्तुत्वा च बहुधा सुधीः । निजेप्सितं निवेद्याथ विधिवद्विसृजेत्ततः ॥ NarP_1,74.48 // नैवेद्यान्नेन संभोज्य ब्राह्मणान्सप्तसंख्यया । निवेदितानि पर्णानि तेभ्यो दद्याद्विभज्य च ॥ NarP_1,74.49 // दक्षिणां च यथा शक्ति दत्त्वा तान् विसृजेत्सुधीः । तत इष्टगणैः सार्द्धं स्वयं भुञ्जीत वाग्यतः ॥ NarP_1,74.50 // तद्दिने भूमिशय्यां च ब्रह्मचर्य्यं समाचरेत् । एवं यः कुरुते मर्त्यः सो ऽचिरादेव निश्चितम् ॥ NarP_1,74.51 // प्राप्नुयात्सकलान्कामान्कपीशस्य प्रसादतः । हनुमत्प्रतिमां भूमौ विलिखेत्तत्पुरो मनुम् ॥ NarP_1,74.52 // साध्यनाम द्वितीयान्तं विमोचय विमोचय । तत्पूर्वं मार्जयेद्वामपाणिनाथ पुनर्लिखेत् । एवमष्टोत्तरशतं लिखित्वा मार्जयेत्पुनः ॥ NarP_1,74.53 // एवं कृते महाकारागृहाच्छीघ्रं विमुच्यते । एवमन्यानि कर्माणि कुर्य्यान्त्पल्लवमुल्लिखन् ॥ NarP_1,74.54 // सर्षपैर्वश्यकृद्धोमो विद्वेषे हयमारजैः । kuÇkumairidhmakëÂhairvà मरीचैर्जीरकैरपि ॥ NarP_1,74.55 // ज्वरे दूर्वागुडूचीभिर्दध्ना क्षीरेण वा घृतैः । शूले करञ्जवातारिसमिद्भिस्तैललोलितैः ॥ NarP_1,74.56 // तैलाक्ताभिश्च निर्गुण्डीसमिद्भिर्वा प्रयत्नतः । सौभाग्ये चन्दनैश्चेन्द्रलोचनैर्वा लवङ्गकैः ॥ NarP_1,74.57 // सुगन्धपुष्पैर्वस्त्राप्त्यै तत्तद्धान्यैस्तदाप्तये । रिपुपादरजोभिश्च राजीलवणमिश्रितैः ॥ NarP_1,74.58 // होमयेत्सप्तरात्रं च रिपुर्याति यमालयम् । धान्यैः संप्राप्यते धान्यमन्नैरन्नसमुच्छ्रयः ॥ NarP_1,74.59// तिलाज्यक्षीरमधुभिर्महिषीगोसमृद्धये । किं बहूक्तैर्विषे व्याधौ शान्तौ मोहे च मारणे ॥ NarP_1,74.60 // विवादे स्तंभने द्यूते भूतभीतौ च संकटे । वश्ये युद्धे क्षते दिव्ये बन्धमोक्षे महावने ॥ NarP_1,74.61 // साधितो ऽयं नृणां दद्यान्मन्त्रः श्रेयः सुनिश्चितम् । वक्ष्ये ऽथ हनुमद्यन्त्रं सर्वसिद्धिप्रदायकम् ॥ NarP_1,74.62 // लाङ्गूलाकारसंयुक्तं वलयत्रितयं लिखेत् । साध्यनाम लिखेन्मध्ये पाशिबीज प्रवेष्टितम् ॥ NarP_1,74.63 // उपर्यष्टच्छदं कृत्वा पत्रेषु कवचं लिखेत् । तद्बहिर्दंहमालिख्य तद्बहिश्चतुरस्रकम् ॥ NarP_1,74.64 // चतुरसस्रस्य रेखाग्रे त्रिशूलानि समालिखेत् । सैं बीजं bhÆpurasyëÂavajre«u विलिखेत्ततः ॥ NarP_1,74.65 // कोणेष्वकुंशमालिख्य मालामन्त्रेण वेष्टयेत् । तत्सर्वं वेष्टयेद्यन्त्रवलयत्रितयेन च ॥ NarP_1,74.66 // शिलायां फलके वस्त्रे ताम्रपत्रे ऽथ कुड्यके । tìapatre ऽथ भूर्जे वा रोचनानाभिकुङ्कुभैः ॥ NarP_1,74.67 // यन्त्रमेतत्समालिख्य निराहारो जितेन्द्रियः । कपेः प्राणान्प्रतिष्टाप्य पूजयेत्तद्यथाविधि ॥ NarP_1,74.68 // अशेषदुःखशान्त्यर्थः यन्त्रं संधारयेद् बुधः । मारीज्वराभिचारादिसर्वोपद्रवनाशनम् ॥ NarP_1,74.69 // योषितामपि बालानां धृतं जनमनोहरम् । भूतकृत्यापिशाचानां दर्शनादेव नाशनम् ॥ NarP_1,74.70 // मालामन्त्रमथो वक्ष्ये तारो वाग्विष्णुगेहिनी । दीर्घत्रयान्विता माया प्रागुक्तं कूटपञ्चकम् ॥ NarP_1,74.71 // ध्रुवो हृद्धनुमान्ङेंतो ऽथ प्रकटपराक्रमः । आक्रान्तदिग्मण्डलान्ते यशोवितानसंवदेत् ॥ NarP_1,74.72 // धवलीकृतवर्णान्ते जगत्त्रितयवज्र च । देहज्वलदग्निसूर्य कोट्यन्ते च समप्रभ ॥ NarP_1,74.73 // तनूरुहपदान्ते तु रुद्रावतार संवदेत् । लङ्कापुरी ततः पश्चाद्दहनोदधिलङ्घन ॥ NarP_1,74.74 // दशग्रीवशिरः पश्चात्कृतान्तकपदं वदेत् । सीतान्ते श्वसनपदं वाय्वन्ते सुतमीरयेत् ॥ NarP_1,74.75 // अञ्जनागर्भसंभूतः श्रीरामलक्ष्मणान्वितः । नन्दन्ति कर वर्णान्ते सैन्यप्राकार ईरयेत् ॥ NarP_1,74.76 // सुग्रीवसख्यकादूर्णाद्रणवालिनिवर्हण । कारणद्रोणशब्दान्ते पर्वतोत्पाटनेति च ॥ NarP_1,74.77 // अशोकवनवीथ्यन्ते दारुणाक्षकुमारक । छेदनान्ते वनरक्षाकरान्ते तु समूह च ॥ NarP_1,74.78 // विभञ्जनान्ते ब्रह्मास्त्रब्रह्मशक्ति ग्रसेति च । लक्ष्मणान्ते शक्तिभेदनिवारणपदं वदेत् ॥ NarP_1,74.79 // विशल्योषधिशब्दान्ते समानयन संपठेत् । बालोदित ततो भानुमण्डलग्रसनेति च ॥ NarP_1,74.80 // मेघनादहोमपदाद्विध्वंसनपदं वदेत् । इन्द्रजिदूधकारान्ते णसीतासक्षकेति च ॥ NarP_1,74.81 // राक्षसीसंघशब्दान्ते विदारणपदं वदेत् । कुंभकर्णादिसंकीर्त्यवधान्ते च परायण ॥ NarP_1,74.82 // श्रीरामभक्तिवर्णान्ते तत्परेति समुद्र च । व्योमद्रुमलङ्घनेति महासामर्थ्य संवदेत् ॥ NarP_1,74.83 // महातेजःपुञ्जशब्दाद्विराजमानवोञ्चरेत् । स्वामिवचनसंपादितार्जुनान्ते च संयुग ॥ NarP_1,74.84 // सहायान्ते कुमारेति ब्रह्मचारिन्पदंवदेत् । गंभीरशब्दोदयान्ते दक्षिणापथ संवदेत् । मार्त्ताण्डमेरु शब्दान्ते वदेत्पर्वतपीटिका ॥ NarP_1,74.85 // अर्चनान्ते तु सकलमन्त्रान्ते मपदं वदेत् । आचार्यमम शब्दान्ते सर्वग्रहविनाशन ॥ NarP_1,74.86 // सर्वज्वरोञ्चाटनान्ते सर्वविषविनाशन । सर्वापत्तिनिवारण सर्वदुष्टनिबर्हण ॥ NarP_1,74.87 // सर्वव्याध्यादि सम्प्रोच्य भयान्ते च निवारण ॥ NarP_1,74.88 // सर्वशत्रुच्छेदनेति ततो मम परस्य च ॥ NarP_1,74.89 // ततस्त्रिभुवनान्ते तु पुंस्त्रीनपुंसकात्मकम् । सर्वजीवपदान्ते तु जातं वशययुग्मकम् ॥ NarP_1,74.90 // ममाज्ञाकारकं पश्चात्संपादय युगं पुनः । ततो नानानामधेयान्सर्वान् राज्ञः स संपठेत् ॥ NarP_1,74.91 // परिवारान्ममेत्यन्ते सेवकान् कुरु युग्मकम् । सर्वशस्त्रवीत्यन्ते षाणि विध्वंसय द्वयम् ॥ NarP_1,74.92 // लज्जादीर्घत्रयोपेता होत्रयं चैहि युग्मकम् । विलोमं पञ्चकूटानि सर्वशत्रून्हनद्वयम् ॥ NarP_1,74.93 // परबलानि परान्ते सैन्यानि क्षोभयद्वयम् ॥ NarP_1,74.94 // मम सर्वं कार्यजातं साधयेति द्वयं ततः ॥ NarP_1,74.95 // सर्वदुष्टदुर्जनान्ते मुखानि कीलयद्वयम् । धेत्रयं वर्मत्रितयं फट्त्रयं हान्त्रयं ततः ॥ NarP_1,74.96 // वह्निप्रियान्तो मन्त्रो ऽयं मालासंज्ञो ऽखिलेष्टदः ॥ NarP_1,74.97 // वस्वष्टबाणवर्णो ऽयं मन्त्रः सर्वेष्टासाधकः ॥ NarP_1,74.98 // महाभये महोत्पाते स्मृतो ऽयं दुःखनाशनः । द्वादशार्णस्य षट्कूटं त्यक्त्वा बीजं तथादिमम् ॥ NarP_1,74.99 // पञ्चकूटात्मको मन्त्रः सर्वकामप्रदायकः । रामचन्द्रो मुनिश्चास्य गायत्री छन्द ईरितम् ॥ NarP_1,74.100 // हनुमान्देवता प्रोक्तो विनियोगो ऽखिलाप्तये । पञ्चबीजैः समस्तेन षडङ्गानि समाचरेत् ॥ NarP_1,74.101 // रामदूतो लक्ष्मणान्ते prÃïadÃtäjanÅsuta÷ / सीताशोकविनाशो ऽयं लङ्काप्रासादभञ्जनः ॥ NarP_1,74.102 // हनुमदाद्याः पञ्चैते बीजाद्या ङेयुताः पुनः । षडङ्गमनवो ह्येते ध्यानपूजादि पूर्ववत् ॥ NarP_1,74.103 // प्रणवो वाग्भवं पद्मा माया दीर्घत्रयान्विता । पञ्चकूटानि मन्त्रो ऽयं रुद्रार्णः सर्वसिद्धिदः ॥ NarP_1,74.104 // ध्यानपूजादिकं सर्वमस्यापि पूर्ववन्मतम् । अयमाराधितो मन्त्रः सर्वाभीष्टप्रदायकः ॥ NarP_1,74.105 // नमो भगवते पश्चादनन्तश्चन्द्रशेखरां । जनेयाय महान्ते तु बलायान्ते ऽग्निवल्लभा ॥ NarP_1,74.106 // अष्टादशार्णो मन्त्रो ऽयं सुनिरीश्वरसंज्ञकः । छन्दो ऽनुष्टुप्देवता तु हनुमान्पवनात्मजः ॥ NarP_1,74.107 // हं बीजं वह्निवनिता शक्तिः प्रोक्ता मनीषिभिः । äjaneyÃya हृदयं शिरश्च रुद्रमूर्तये ॥ NarP_1,74.108 // शिखायां वायुपुत्रायाग्निगर्भाय वर्मणि । रामदूताय नेत्रं स्याद्बह्यास्त्रायास्त्रमीरितम् ॥ NarP_1,74.109 // तत्पचामीकरनिभं bhÅghnasaævihitäjalim / चलत्कुण्डलदीप्तास्यं पद्मक्षं मारुतिं स्मरेत् ॥ NarP_1,74.110 // ध्यात्वैवमयुतं जप्त्वा दशांशं जुहुयात्तिलैः । वैष्णवे पूजयेत्पीठे प्रागुद्दिष्टेन वर्त्मना ॥ NarP_1,74.111 // अष्टोत्तरशतं नित्यं नक्तभोजी जितेन्द्रियः । जपित्वा क्षुद्ररोगेभ्यो मुच्यते नात्र संशयः ॥ NarP_1,74.112 // महारोगनिवृत्त्यै तु सहस्रं प्रत्यहं जपेत् । राक्षसौघं विनिघ्नन्तं कपिं ध्यात्वाधनाशनम् ॥ NarP_1,74.113 // अयुतं प्रजपेन्नित्यमचिराज्ज यति द्विषम् । सुग्रीवेण समं रामं संदधानं कपिं स्मरन् ॥ NarP_1,74.114 // प्रजपेदयुतं यस्तु संधिं कुर्याद्द्विपद्वयोः । ध्यात्वा लङ्कां दहॄन्तं तमयुतं प्रजपेन्मनुम् ॥ NarP_1,74.115 // अचिरादेव शत्रूणां ग्रामान्संप्रदहेत्सुधीः । ध्यात्वा प्रयाणसमये हनुमन्तं जपेन्मनुम् ॥ NarP_1,74.116 // यो याति सो ऽचिरात्स्वेष्टं साधयित्वा गृहे व्रजेत् । हनुमन्तं सदा गेहे yor'cayejjapatatpara÷ // NarP_1,74.117 // आरोग्यं च श्रियं कान्तिं लभते निरुपद्रवम् । कानने व्याघ्रचौरेभ्यो रक्षेन्मनुरयं स्मृतः ॥ NarP_1,74.118 // प्रस्वापकाले शय्यायां स्मरेन्मन्त्रमनन्यधीः । तस्य दुःस्वप्नचौरादिभयं नैव भवेत्क्वचित् ॥ NarP_1,74.119 // वियत्सेंदुर्हनुमते ततो रुद्रात्मकाय च । वर्मास्त्रान्तो महामन्त्रो द्वादशार्णो ऽष्टसिद्धिकृत् ॥ NarP_1,74.120 // रामचन्द्रो मुनिश्चास्य जगती छन्द ईरितम् । हनुमान्देवतां बीजमाद्यं शक्तिर्हुमीरिता ॥ NarP_1,74.121 // षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेत् । महाशैलं समुत्पाट्य धावन्तं रावणं प्रति ॥ NarP_1,74.122 // लाक्षारक्तारुणं रौद्रं कालान्तकयमोपमम् । ज्वलदग्निसमं जैत्रं सूर्यकोटिसमप्रभम् ॥ NarP_1,74.123 // अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणम् । तिष्ठ तिष्ठ रणे दुष्ट सृजन्तं घोरनिः स्वनम् ॥ NarP_1,74.124 // शैवरूपिणमभ्यर्च्य ध्यात्वा लक्ष जपेन्मनुम् । दशांशं जुहुयाद्वीहीन्पयोदध्याज्यमिश्रितान् ॥ NarP_1,74.125 // पूर्वोक्ते वैष्णवे पीठे विमलादिसमन्विते । मूर्तिं संकल्प्य मूलेन पूजा कार्या हनूमतः ॥ NarP_1,74.126 // ध्यानैकमात्रो ऽपि नृणां सिद्धिरेव न संशयः । अथास्य साधनं वक्ष्ये लोकानां हितकाम्यया ॥ NarP_1,74.127 // हनुमत्साधनं पुण्यं महापातकनाशनम् । एतद्गुह्यतमं लोके शीघ्रसिद्धिकरं परम् ॥ NarP_1,74.128 // मन्त्री यस्य प्रसादेन त्रैलोक्यविजयी भवेत् । प्रातः स्नात्वा नदीतीरे उपविश्य कुशासने ॥ NarP_1,74.129 // प्राणायामषडङ्गे च मूलेन सकलं चरेत् । pu«päjalya«Âakaæ दत्वा ध्यात्वा रामं ससीतकम् ॥ NarP_1,74.130 // ताम्रपात्रे ततः पद्ममष्टपत्रं सकेशरम् । कुचन्दनेन घृष्टेन संलिखेत्तच्छलाकया ॥ NarP_1,74.131 // कर्मिकायां लिखेन्मन्त्रं तत्रावाह्य कपीश्वरम् । मूर्तिं मूलेन संकल्प्य ध्यात्वा पाद्यादिकं चरेत् ॥ NarP_1,74.132 // गन्धपुष्पादिकं सर्वं निवेद्य मूलमन्त्रतः । केसरेषु षडङ्गानि दलेषु च tator'cayet ॥ NarP_1,74.133 // सुग्रीवं लक्ष्मणं चैव ह्यङ्गदं नलनीलकौ । जांबवन्तं च कुमुदं केसरीशं daler'cayet ॥ NarP_1,74.134 // दिक्पालांश्चापि वज्रादीन्पूजयेत्तदनन्तरम् । एवं सिद्धे मनौ मन्त्री साधयेत्स्वेष्टमात्मनि ॥ NarP_1,74.135 // नदीतीरे कानने वा पर्वते विजने ऽथवा । साधयेत्साधक श्रेष्ठो भूमिग्रहणपूर्वकम् ॥ NarP_1,74.136 // जिताहारो जितश्वासो जितवाक्च जितेन्द्रियः । दिग्बन्ध नादिकं कृत्वा न्यासध्यानादिपूर्वकम् ॥ NarP_1,74.137 // लक्षं जपेन्मन्त्रराजं पूजयित्वा तु पूर्ववत् । लक्षान्ति दिवसं प्राप्य kuryyäca पूजनं महत् ॥ NarP_1,74.138 // एकाग्रमनसा सम्यग्ध्यात्वा पवननन्दनम् । दिवारात्रौ जपं कुर्याद्यावत्संदर्शनं भवेत् ॥ NarP_1,74.139 // सुदृढं साधकं मत्वा निशीथे पवनात्मजः । सुप्रसन्नस्ततो भूत्वा प्रयाति साधकाग्रतः ॥ NarP_1,74.140 // यथेप्सितं वरं दत्वा साधकाय कपीश्वरः । वरं लब्ध्वा साधकन्द्रो विहरेदात्मनः सुखैः ॥ NarP_1,74.141 // एतद्धि साधनं पुण्यं लोकानां हितकाम्यया । प्रकाशितं रहस्यं वै देवानामपि दुर्लभम् ॥ NarP_1,74.142 // अन्यानपिप्रयोगांश्च साधयेदात्मनो हितान् । वियदिन्दुयुतं पश्चान्ङेंतं पवननन्दनम् ॥ NarP_1,74.143 // वह्निप्रियान्तो मन्त्रो ऽयं दशार्णः सर्वकामदः । मुन्यादिकं च पूर्वोक्तं षडङ्गान्यपि पूर्ववत् ॥ NarP_1,74.144 // ध्यायेद्रणे हनूमन्तं सूर्यकोटिसमप्रभम् । धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम् ॥ NarP_1,74.145 // लक्ष्मणं च महावीरं पतितं रणभूतले । गुरुं च क्रोधमुत्पाद्य ग्रहोतुं गुरुपर्वतम् ॥ NarP_1,74.146 // हाहाकारैः सदर्पैश्च कंपयन्तं जगत्त्रयम् । आब्रह्माण्डं समाख्याप्य कृत्वा भीमं कलेवरम् ॥ NarP_1,74.147 // लक्षं जपेद्दशांशेन जुहुयात्पूर्ववत्सुधीः । पूर्ववत्पूजनं प्रोक्तं मन्त्र स्यास्य विधानतः ॥ NarP_1,74.148 // एवं सिद्धे मनौ मन्त्री साधयेदात्मनो हितम् । अस्यापि मन्त्रवर्यस्य रहस्यं साधनं तु वै ॥ NarP_1,74.149 // सुगोप्यं सर्वतन्त्रेषु न देयं यस्य कस्यचित् । ब्राह्मे मुहूर्ते चोत्थाय कृतनित्यक्रियः शुचिः ॥ NarP_1,74.150 // गत्वा नदीं तः स्नात्वा तीर्थमावाह्य cëÂadhà । मूलमन्त्रं ततो जप्त्वा सिंचेदादित्यसंख्यया ॥ NarP_1,74.151 // एवं स्नानादिकं कृत्वा गङ्गातीरे ऽथवा पुनः । पर्वते वा वने वापि भूमिग्रहणपूर्वकम् ॥ NarP_1,74.152 // आद्यवर्णैः पूरकं स्यात्पञ्चवर्गैश्च कुम्भकम् । रेचकं च पुनर्याद्यैरेवं प्राणान्नियन्य च ॥ NarP_1,74.153 // विधाय भूतशुद्ध्यादि पीठन्यासावधि पुनः । ध्यात्वा पूर्वोक्तविधिना संपूज्य च कपीश्वरम् ॥ NarP_1,74.154 // तदग्रे प्रजपेन्नित्यं साधको ऽयुतमादरात् । सप्तमे दिवसे प्राप्ते kuryäca पूजनं महत् ॥ NarP_1,74.155 // एकाग्रमनसा मन्त्री दिवारात्रं जपेन्मनुम् । महाभयं प्रदत्वा त्रिभागशेषासु निश्चितम् ॥ NarP_1,74.156 // यामिनीषु समायाति नियतं पवनात्मजः । यथेप्सितं वरं दद्यात्साधकाय कपीश्वरः ॥ NarP_1,74.157 // विद्यां वापि धनं वापि राज्यं वा शत्रुनिग्रहम् । तत्क्षणादेव चाप्नोति सत्यं सत्यं न संशयः ॥ NarP_1,74.158 // इह लोके ऽखिलान्कामान्भुक्त्वान्ते मुक्तिमाप्नुयात् । सद्याचितं वायुयुग्मं हनूमन्तेति चोद्धरेत् ॥ NarP_1,74.159 // फलान्ते फक्रियानेत्रयुक्ता च कामिका ततः । धग्गन्ते धगितेत्युक्त्वा आयुरास्व पदं ततः ॥ NarP_1,74.160 // लोहितो गरुडो हेतिबाणनेत्राक्षरो मनुः । मुन्यादिकं तु पूर्वोक्तं प्लीहरोगहरो हरिः ॥ NarP_1,74.161 // देवता च समुद्दिष्टा प्लीहयुक्तोदरे पुनः । नागवल्लीदलं स्थाप्यमुपर्याच्छादयेत्ततः ॥ NarP_1,74.162 // वस्त्रं caivëÂaguïitaæ ततः साधकसत्तमः । शकलं वंशजं तस्योपरि मुञ्चेत्कपिं स्मरेत् ॥ NarP_1,74.163 // आरण्यसाणकोत्पन्ने वह्नौ यष्टिं प्रतापयेत् । बदरीभूरुहोत्थां तां मन्त्रेणानेन सप्तधा ॥ NarP_1,74.164 // तया saætìayedvaæÓaÓakalaæ जठरस्थितम् । सप्तकृत्वः प्लीहरोगो नाशमायाति निश्चितम् ॥ NarP_1,74.165 // तारो नमो भगवते äjaneyÃya चोञ्चरेत् । अमुकस्य शृङ्खलां त्रोटयद्वितयमीरयेत् ॥ NarP_1,74.166 // बन्धमोक्षं कुरुयुगं स्वाहान्तो ऽयं मनुर्मतः । ईश्वरो ऽस्य मुनिश्छन्दो ऽनुष्टुप्च देवता पुनः ॥ NarP_1,74.167 // शृङ्खलामोचरः श्रीमान्हनूमान्पवनात्मजः । हं बीजं ठद्वयं शक्तिर्बन्धमोक्षे नियोगता ॥ NarP_1,74.168 // षड्दीर्घवह्रियुक्तेन बीजेनाङ्गानि कल्पयेत् । वामे शैलं वैरिभिदं विशुद्धं टङ्कमन्यतः ॥ NarP_1,74.169 // दधानं स्वर्णवर्णं च ध्यायेत्कुण्डलिनं हरिम् । एवं ध्यात्वा जपेल्लक्षदशांशं चूतपल्लवैः ॥ NarP_1,74.170 // जुहुयात्पूर्ववत्प्रोक्तं यजनं वास्य सूरिभिः । महाकारागृहे प्राप्तो ह्ययुतं प्रजपेन्नरः ॥ NarP_1,74.171 // शीघ्रं कारागृहान्मुक्तः सुखी भवति निश्चितम् । यन्त्रं चास्य प्रवक्ष्यामि बन्धमोक्षकरं शुभम् ॥ NarP_1,74.172 // अष्टच्छदान्तः षट्कोणं साध्यनामसमन्वितम् । षट्कोणेषु ध्रुवं Çeætamäjaneyapadaæ लिखेत् ॥ NarP_1,74.173 // अष्टच्छदेषु विलिखेत्प्रणवो वातुवात्विति । गोरोचनाकुङ्कुमेन लिखित्वा यन्त्रमुत्तमम् ॥ NarP_1,74.174 // धृत्वा मूर्ध्नि जपेन्मन्त्रमयुतं बन्धमुक्तये । यन्त्रमेतल्लिखित्वा तु मृत्तिकोपरि मार्जयेत् ॥ NarP_1,74.175 // दक्षहस्तेन मन्त्रज्ञः प्रत्यहं मण्डला वधि । एवं कृते महाकारागृहान्मन्त्री विमुच्यते ॥ NarP_1,74.176 // गगनं ज्वलनः साक्षी मर्कटेति द्वयं ततः । तोयं शशेषे मकरे परिमुञ्चति मुञ्चति ॥ NarP_1,74.177 // ततः शृङ्खलिकां चेति वेदनेत्राक्षरो मनुः । इमं मन्त्रं दक्षकरे लिखित्वा वामहस्ततः ॥ NarP_1,74.178 // दूरिकृत्य जपेन्मन्त्रमष्टोत्तरशतं बुधः । त्रिसप्ताहात्प्रबद्धो ऽसौ मुच्यते नात्र संशयः ॥ NarP_1,74.179 // मुन्याद्यर्चादिकं सर्वमस्य पूर्ववदाचरेत् । लक्षं जपो दशांशेन शुभैर्द्रव्यैश्च होमयेत् ॥ NarP_1,74.180 // पुच्छाकारे सुवस्त्रे च लेखन्या क्षुरकोत्थया । gandhëÂakairlikhedvÆpaæ कपिराजस्य सुन्दरम् ॥ NarP_1,74.181 // तन्मध्ये ऽष्टदशार्णं तु शत्रुनामान्वितं लिखेत् । तेन मन्त्राभिजप्तेन शिरोबद्ध्वेन भूमिपः ॥ NarP_1,74.182 // जयत्यरिगणं सर्वं दर्शनादेव निश्चितम् । चन्द्रसूर्यो परागादौ पूर्वोक्तं लेखयेद्ध्वजे ॥ NarP_1,74.183 // ध्वजमादाय मन्त्रज्ञः संस्पर्शान्मोक्षणावधि । मातृकां जापयेत्पश्चाद्दशांशेन च होमयेत् ॥ NarP_1,74.184 // तिलैः सर्षपसंमिश्रैः संस्कृते हव्यवाहने । गजे ध्वजं समारोप्य गच्छेद्युद्ध्वाय भूपतिः ॥ NarP_1,74.185 // गजस्थं तं ध्वजं दृष्ट्वा पलायन्ते ऽरयो ध्रुवम् । महारक्षाकरं यन्त्रं वक्ष्ये सम्यग्धनूमतः ॥ NarP_1,74.186 // लिखेद्वसुदलं पद्मं साध्याख्यायुतकर्णिकम् । दले ऽष्टकोणमालिख्य मालामन्त्रेण वेष्टयेत् ॥ NarP_1,74.187 // तद्बहिर् माययावेष्ट्य प्राणस्थापनमाचरेत् । लिखितं स्वर्णलेखन्या भूर्जपत्रे सुशोभने ॥ NarP_1,74.188 // काश्मीररोचनाभ्यां तु त्रिलोहेन च वेष्टितम् । सम्पातसाधितं यन्त्रं भुजे वा मूर्ध्नि धारयेत् ॥ NarP_1,74.189 // रणे दुरोदरे वादे व्यवहारे जयं लभेत् । ग्रहैर्विघ्नैर्विषैः शस्त्रैश्चौरैर्नैवाभिभूयते ॥ NarP_1,74.190 // सर्वान्रो गानपाकृत्य चिरं जीवेच्छतं समाः । षड्दीर्घयुक्तं गगन वह्न्याख्यं तारसंपुटम् ॥ NarP_1,74.191 // अष्टार्णो ऽयं महामन्त्रो मालामन्त्रो ऽथ कथ्यते । प्रणवो वज्रकायेति वज्रतुण्डेति संपठेत् ॥ NarP_1,74.192 // कपिलान्ते पिङ्गलेति उर्द्ध्वकेशमहापदम् । बलरक्तमुखान्ते तु तडिज्जिह्व महा ततः ॥ NarP_1,74.193 // रौद्रदंष्ट्रोत्कटं पश्चात्कहद्वन्द्वं करालिति । महदृढप्रहारेण लङ्केश्वरवधात्ततः ॥ NarP_1,74.194 // वायुर्महासेतुपदं बन्धान्ते च महा पुनः । शैलप्रवाह गगनेचर एह्येहि संवदेत् ॥ NarP_1,74.195 // भगवन्महाबलान्ते पराक्रमपदं वदेत् । भैरवाज्ञापयैह्येहि महारौद्रपदं ततः ॥ NarP_1,74.196 // दीर्घपुच्छेन वर्णान्ते वदेद्वेष्टय वैरिणम् । jaæbhayadvayamÃbhëya वर्मास्त्रान्तो मनुर्मतः ॥ NarP_1,74.197 // मालाह्वयो द्विजश्रेष्ठ शरनेत्रधराक्षरः । mÃlÃmantrëÂÃrïayoÓca मुन्याद्यर्चा तु पूर्ववत् ॥ NarP_1,74.198 // जप्तो युद्धे जयं दद्याद्व्याधौ व्याधिविनाशनः । एवं यो भजते मन्त्री वायुपुत्रं कपीश्वरम् ॥ NarP_1,74.199 // सर्वान्स लभते कामान्दे वैरपि सुदुर्लभान् । धनं धान्यं सुतान्पौत्रान्सौभाग्यमतुलं यशः ॥ NarP_1,74.200 // मेधां विद्यां प्रभां राज्यं विवादे विजयं तथा । वश्याद्यानि च कर्माणि संगरे विजयं तथा ॥ NarP_1,74.201 // upÃsitoæ'janÃgarbhasaæbhÆta÷ प्रददात्यलम् ॥ NarP_1,74.202 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने सनत्कुमारविभागे तृतीयपादे हनुमन्मन्त्रकथनंनाम चतुःसप्ततितमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथ दीपविधिं वक्ष्ये सरहस्यं हनूमतः । यस्य विज्ञानमात्रेण सिद्धो भवति साधकः ॥ NarP_1,75.1 // दीपपात्रप्रमाणं च तैलमानं क्रमेण तु । द्रव्यस्य च प्रमाणं वै तत्तु मानमनुक्रमात् ॥ NarP_1,75.2 // स्थानभेदं च मन्त्रं च दीपदानमनुं पृथक् । पुष्पवासिततैलेन सर्वकामप्रदं मतम् ॥ NarP_1,75.3 // तिलतैलं श्रियः प्राप्त्यै पथिकागमनं प्रति । अतसीतैलमुद्दिष्टं वश्यकर्मणि निश्चितम् ॥ NarP_1,75.4 // सार्षापं रोगनाशाय कथितं कर्मकोविदैः । मारणे राजिकोत्थं वा विभीतकसमुद्भवम् ॥ NarP_1,75.5 // उञ्चाटने करजोत्थं विद्वेषे मधुवृक्षजम् । अलाभे सर्वतैलानां तिलजं तैलमुत्तमम् ॥ NarP_1,75.6 // गोधूमाश्च तिला mëà मुद्गा वै तण्डुलाः क्रमात् । पञ्चधान्यमिदं प्रोक्तं नित्यदीपं तु मारुतेः ॥ NarP_1,75.7 // पञ्चधान्यसमुद्भूतं पिष्टमात्रं सुशोभनम् । सर्वकामप्रदं प्रोक्तं सर्वदा दीपदानके ॥ NarP_1,75.8 // वश्ये तडुलपिष्टोत्थं मारणे mëapi«Âajam । उञ्चाटने कृष्णतिलपिष्टजं च प्रकीर्तितम् ॥ NarP_1,75.9 // पथिकागमने प्रोक्तं गोधूमोत्थं सतण्डुलम् । मोहने tvìhakÅjÃta विद्वेषे च कुलत्थजम् ॥ NarP_1,75.10 // संग्रामे केवला mëÃ÷ प्रोक्ता दीपस्य पात्रके । संधौ त्रिपिष्टजं लक्ष्मीहेतोः कस्तूरिकाभवम् ॥ NarP_1,75.11 // एलालवङ्गकर्पूरमृगनाभिसमुद्भवम् । कन्याप्राप्त्यै तथा राजवंश्ये सख्ये तथैव च ॥ NarP_1,75.12 // अलाभे सर्ववस्तूनां पञ्चधान्यं वरं स्मृतम् । अष्टमुष्टिर्भवेत्किञ्चित्किञ्चिदष्टौ चः पुष्कलम् ॥ NarP_1,75.13 // पुष्कलानां चतुर्णां च hyìhaka÷ परिकीर्तितः । caturìhako भवेद्द्रोणः खारी द्रोणचतुष्टयम् ॥ NarP_1,75.14 // खारीचतुष्टय प्रस्थसंज्ञा च परिकीर्तिता । अथवान्यप्रकारेण मानमत्र निगद्यते ॥ NarP_1,75.15 // पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् । चतुर्भिः कुडवैः prasthastaiÓcaturbhistathìhaka÷ // NarP_1,75.16 // caturìhako भवेद्द्रोणःऋ खारी द्रोणचतुष्टयम् । क्रमेणैतेन ते ज्ञेयाः पात्रे षट्कर्मसंभवे ॥ NarP_1,75.17 // पञ्च सप्त नव तथा प्रमाणास्ते यथाक्रमम् । सौगन्धे नैव मानं स्यात्तद्यथारुचि संमतम् ॥ NarP_1,75.18 // नित्यपात्रे तु तैलानां नियमो वार्तिकोद्भवः । सोमवारे गृहीत्वातद्ध्वान्यं तोयप्लुतं धरेत् ॥ NarP_1,75.19 // पश्चात्प्रमाणतो ज्ञेयं कुमारीहस्तपेषणम् । तत्पिष्टं शुद्धपात्रे तु नदीतोयेन पिण्डितम् ॥ NarP_1,75.20 // दीपपात्रं ततः कुर्याच्छुद्धः प्रयतमानसः । दीपपात्रे ज्वाल्यमाने मारुतेः कवचं पठेत् ॥ NarP_1,75.21 // शुद्धभूमौ समास्थाप्य भौमे दीपं प्रदापयेत् । मालामनूनां ये वर्णाः साध्यनामसमन्विताः ॥ NarP_1,75.22 // वर्तिकायां प्रकर्त्तव्यास्तन्तवस्तत्प्रमाणकाः । तत्त्रिंशांशेन वा ग्राह्या गुरुकार्ये 'khilìhyatà ॥ NarP_1,75.23 // कूटतुल्याः स्मृता नित्ये सामान्ये ऽथ विशेषके । रुद्राः कूटगणाः प्रोक्ता न पात्रे नियमो मतः ॥ NarP_1,75.24 // एकविंशतिसंख्याकास्तन्तवो ऽथाध्वनि स्मृताः । रक्तसूत्रं हनुमतो दीपदाने प्रकीर्तितम् ॥ NarP_1,75.25 // कृष्णमुञ्चाटने द्वेषे ऽरुणं मारणकर्मणि । कूटतुल्यपलं तैलं गुरुकार्ये शिवैर्गुणम् ॥ NarP_1,75.26 // नित्ये पञ्चपलं प्रोक्तमथवा मानसी रुचिः ॥ NarP_1,75.27 // हनुमत्प्रतिमायास्तु सन्निधौ दीपदापनम् । शिवालये ऽथवा कुर्यान्नित्यनैमित्तिके स्थले ॥ NarP_1,75.28 // विशेषो ऽस्त्यत्र यः कश्चिन्मारुते रुच्यते मया ॥ NarP_1,75.29 // प्रतिमाग्रे प्रमोदेन ग्रहभूतग्रहेषु च । चतुष्पथे तथा प्रोक्तं षट्सु दीपप्रदापनम् ॥ NarP_1,75.30 // सन्निधौ स्फआटिके लिङ्गे शालग्रामस्य सन्निधौ । नानाभोगश्रियै प्रोक्तं दीपदानं हनूमतः ॥ NarP_1,75.31 // गणेशसन्निधौ विघ्नमहासंकटनाशने । विषव्याधिभये घोरे हनुमत्सन्निधौ स्मृतम् ॥ NarP_1,75.32 // दुर्गायाः सन्निधौ प्रोक्तं संग्रामे दीपदापनम् । चतुष्पथे व्याधिनष्टौ दुष्टदृष्टौ तथैव च ॥ NarP_1,75.33 // राजद्वारे बन्धमुक्तौ कारागारे ऽथवा मतम् । अश्वत्थवटमूले तु सर्वकार्यप्रसिद्धये ॥ NarP_1,75.34 // वश्ये भये विवादे च वेश्मसंग्रामसंकटे । द्यूते दृष्टिस्तंभने च विद्वेषे मारणे तथा ॥ NarP_1,75.35 // मृतकोत्थापने चैव प्रतिमाचालने तथा । विषे व्याधौ ज्वरे भूतग्रहे क्रृत्याविमोचने ॥ NarP_1,75.36 // क्षतग्रन्थौ महारण्ये दुर्गेव्याघ्ने च दन्तिनि । क्रूरसत्त्वेषु सर्वेषु शश्वदून्धविमोक्षणे ॥ NarP_1,75.37 // पथिकागमने चैव दुःस्थाने राजमोहने । आगमे निर्गमे चैव राजद्वारे प्रकीर्तितम् ॥ NarP_1,75.38 // दीपदानं हनुमतो नात्र कार्या विचारणा ॥ NarP_1,75.39 // रुद्रैकविंशपिण्डांश्च त्रिधा मण्डलमानकम् । लघुमानं स्मृतं पञ्च सप्त वा नव वा तथा ॥ NarP_1,75.40 // क्षीरेण नवनूतेन दध्ना वा गोमयेन च । प्रतिमाकरणं प्रोक्तं मारुतेर्दीपदापने ॥ NarP_1,75.41 // दक्षिणाभिमुखं वीरं कृत्वा केसरिविक्रमम् ॥ NarP_1,75.42 // ऋक्षविन्यस्तपादं च किरीटेन विराजितम् । लिखेद्भित्तौ पटे वापि पीठे वा मारुतेः शुभे ॥ NarP_1,75.43 // मालामन्त्रेण दातव्यं दीपदानं हनूमतः । नित्यदीपः प्रकर्त्तव्यो द्वादशाक्षरविद्यया ॥ NarP_1,75.44 // विशेषस्तत्र यस्तं वै दीपदाने ऽवधारय । षष्ट्यादौ च द्वितीयादाविमं दीपमितीरयेत् ॥ NarP_1,75.45 // गृहाणेति पदं पश्चाच्छेषं पूर्ववदुञ्चरेत् । कूटादौ नित्यदीपे च मन्त्रं सूर्याक्षरं वदेत् ॥ NarP_1,75.46 // तत्र मालाख्यमनुना तत्तत्कार्येषु कारयेत् । गोमयेनोपलिप्तायां भूमौ तद्गतमानसः ॥ NarP_1,75.47 // षट्कोणं वसुपत्रं च भूमौ रेखासमन्वितम् । कमलं च लिखेद्भद्रं तत्र दीपं निधापयेत् ॥ NarP_1,75.48 // शैवे वा वैष्णवे पीठे पूजयेदञ्जनासुतम् । कूटषट्कं च षट्कोणे अन्तराले परलिखेत् ॥ NarP_1,75.49 // षट्कोणेषु षडङ्गानि बीजयुक्तानि संलिखेत् । सौम्यं मध्यगतं लेख्यं तत्र संपूज्य मारुतिम् ॥ NarP_1,75.50 // षट्कोणेषु षडङ्गानि नामानि च पुरोक्तवत् । वसुपत्रे क्रमात्पूज्या अष्टावेते च वानराः ॥ NarP_1,75.51 // सुग्रीवायाङ्गदायाथ सुषेणाय नलाय च । नीलायाथो जांबवते प्रहस्ताय तथैव च ॥ NarP_1,75.52 // सुवेषाय ततः पश्चाद्यजेत्षडङ्गदेवताः । आदावञ्जनापुत्राय ततश्च रुद्रमूर्तये ॥ NarP_1,75.53 // ततो वायुसुतायाथ जानकीजीवनाय च । रामदूताय ब्रह्मास्त्रनिवारणाय तत्परम् ॥ NarP_1,75.54 // पञ्चोपचारैः संपूज्य देशकालौ च कीर्तेत् । कुशोदकं समादाय दीपमन्त्रं समुञ्चरेत् ॥ NarP_1,75.55 // उत्तगभिमुखो जप्त्वा साधयेत्साधकोत्तमः । तं मन्त्रं कूटधा जप्त्वा जलं भूमौ विनिक्षिपेत् ॥ NarP_1,75.56 // ततः करपुटं कृत्वा यथाशक्ति जपेन्मनुम् । अनेन दीपवर्येण उदङ्मुखगतेन वै ॥ NarP_1,75.57 // तथा विधेहि हनुमन्यथा स्युर्मे मनोरथआः । त्रयोदशैवं द्रव्याणि गोमयं मृत्तिका मसी ॥ NarP_1,75.58 // अलक्तं दरदं रक्तचन्दनं चन्दनं मधु । कस्तूरिका दधि क्षीरं नवनीतं घऋतं तथा ॥ NarP_1,75.59 // गोमयं द्विविधं तत्र प्रोक्तं गोमहिषीभवम् । पश्चाद्विनष्टद्रव्याप्तौ माहिषं गोमयं स्मृतम् ॥ NarP_1,75.60 // पथिकागमने दूरान्महादुर्गस्य रक्षणे । बालादिरक्षणे चैव चौरादिभयनाशने ॥ NarP_1,75.61 // स्त्रीवश्यादिषु कार्येषु शस्तं गोगोमयं मने । भूमिस्पृष्टं न तद्ग्राह्यमन्तरिक्षाञ्च भाजने ॥ NarP_1,75.62 // चतुर्विधा मृत्तिका तु श्वेता पीतारुणासिता । तत्र गोपीचन्दनं तु हरितालं च गौरिकम् ॥ NarP_1,75.63 // मषी लाक्षारसोद्भूता सर्वं वान्यत्स्फुटं मतम् । कृत्वा गोपीचदंनेन चतुरस्रं गृहं सुधीः ॥ NarP_1,75.64 // तन्मध्ये माहिषेणाथ कुर्यान्मूर्तिं हनूमतः । बीजं krodhäca तत्पुच्छं लिखेन्मन्त्री समाहितः ॥ NarP_1,75.65 // तैलेन स्नापयेन्मूर्तिं गुडेन तिलकं चरेत् । शतपत्रसमो धूपः शालनिर्याससंभवः ॥ NarP_1,75.66 // kuryyäca तैलदीपं तु वर्तिपञ्चकसंयुतम् । दध्योदनेन नैवेद्यं दद्यात्साधकसत्तमः ॥ NarP_1,75.67 // वारत्रयं कण्ठदेशे सशेषविषमुञ्चरन् । एवं कृते तु नष्टानां महिषीणां गवामपि ॥ NarP_1,75.68 // दासीदासादिकानां च नष्टानां प्राप्तिरीरिता । चौरादिदुष्टसत्त्वानां सर्पादीनां भये पुनः ॥ NarP_1,75.69 // तालेन च चतुर्द्वारं गृहं कृत्वा सुशोभनम् । पूर्वद्वारे गजः स्थाप्यो दक्षिणे महिषस्तथा ॥ NarP_1,75.70 // सर्पस्तु पश्चिमे द्वारे व्याघ्रश्चैवोत्तरे तथा । एवं क्रमेण खड्गं च क्षुरिकादण्डमुद्गरान् ॥ NarP_1,75.71 // विलिख्य मध्ये मूर्तिं च महिषीगोमयेन वै । कृत्वा डमरुहस्तां च चकिताक्षीं प्रयत्नतः ॥ NarP_1,75.72 // पयसा स्नापनं रक्तचन्दनेनानुलेपनम् । जातीपुष्पैस्तु संपूज्य शुद्धधूप प्रकल्पयेत् ॥ NarP_1,75.73 // घृतेन दीपं दत्त्वाथ पायसान्नं निवेदयेत् । गगनं dÅpikendvìhyÃæ शास्त्रं च पुरतो जपेत् ॥ NarP_1,75.74 // एवं सप्तदिनं कृत्वा मुच्यते महतो भयात् । अनयोर्भौंमवारे तु कुर्यादारंभमादरात् ॥ NarP_1,75.75 // शत्रुसेनाभये प्राप्ते गैरिकेण तु मण्डलम् । कृत्वा तदन्तरे तालमीष्टन्नम्रं समालिखेत् ॥ NarP_1,75.76 // तत्रावलंबमानां च प्रतिमां गोमयेन तु । वामहस्तेन तालाग्रं दक्षिणे ज्ञानमुद्रिका ॥ NarP_1,75.77 // tÃlamÆlÃtsvakëÂÃyÃæ मार्गे हस्तमिते गृहम् । चतुरस्र विधायाथ तन्मध्ये मूर्तिमालिखेत् ॥ NarP_1,75.78 // दक्षिणाभमुखीं रिम्यां हृदये vihitäjalim । तोयेन स्नानगन्धादि यथासंभवमर्पयेत् ॥ NarP_1,75.79 // कृशारान्नं च नैवेद्यं साज्यं तस्यै निवेदयेत् । किलिद्वयं जपं प्रोक्तमेवं कुर्याद्दिने दिने ॥ NarP_1,75.80 // एवं कृते भवेच्छीघ्रं पथिकानां समागमः । ÓyÃmapëÃïakhaï¬ena लिखित्वा भूपतेर्गृहम् ॥ NarP_1,75.81 // प्राकारं तु चतुर्द्वारयुक्तं द्वारेषु तत्र वै । अन्योन्यपुच्छ रिधित्रययुक्तां हनूमतः ॥ NarP_1,75.82 // कुर्यान्मूर्तिं गोमयेन धत्तूरकुसुमैयजेत् । जटामांसीभवं धूपं तैलाक्तघृतदीपकम् ॥ NarP_1,75.83 // नैवेद्यं तिलतैलाक्तसक्षारा mëaroÂikà । ध्येयो दक्षिणहस्तेन रोटिकां भक्षयन्हरिः ॥ NarP_1,75.84 // वामहस्तेन pëÃïaistrÃsayanparasainikÃn / प्नारयन्भ्रुकुटीं बद्ध्वा भीषयन्मथयन्स्थितः ॥ NarP_1,75.85 // जपेञ्च भुग्भुगिति वै सहस्रं ध्यानतत्परः । एवं कृतविधानेन परसैन्यं विनाशयेत् ॥ NarP_1,75.86 // रक्षा भवति दुर्गाणां सत्यं सत्य न संशयः । प्रायोगा बहवस्तत्र संक्षेपाद्गदिता मया ॥ NarP_1,75.87 // प्रत्यहं यो विधानेन दीपदानं हनूमतः । तस्यासाध्यं न वै किञ्चिद्विद्यते भुवनत्रये ॥ NarP_1,75.88 // न देयं दुष्टहृदये दुष्टचिन्तनबुद्धये । अविनीताय शिष्याय पिशुनाय कदाचन ॥ NarP_1,75.89 // कृतघ्नाय न दातव्यं दातव्यं च परीक्षिते । बहुना किमिहोक्तेन सर्वं दद्यात्कपीश्वरः ॥ NarP_1,75.90 // अथ मन्त्रान्तरं वक्ष्ये तत्त्वज्ञानप्रदायकम् । तारो नमो हनुमते जाठरत्रयमीरयेत् ॥ NarP_1,75.91 // दनक्षोभं samÃbhëya संहरद्वयमीरयेत् । आत्मतत्त्वं ततः पश्चात्प्रकाशययुगं ततः ॥ NarP_1,75.92 // वर्मास्त्रवह्निजायान्तः सार्द्धूषड्विंशदर्णवान् । वसिष्ठो ऽस्य मुनिश्छन्दो ऽनुष्टुप् च देवताः पुनः ॥ NarP_1,75.93 // hanumÃnmunisaptartuvedëÂanigamai÷ क्रमात् । मन्त्रार्णैश्च षडङ्गानि कृत्वा ध्यायेत्कपीश्वरम् ॥ NarP_1,75.94 // जानुस्थावामबाहुं च ज्ञानमुद्रापरं हृदि । अध्यात्मचित्तमासीनं कदलीवनमध्यगम् ॥ NarP_1,75.95 // बालार्ककोटिप्रतिमं ध्यायेज्ज्ञानप्रदं हरिम् । ध्यात्वैवं प्रजपेल्लक्षं दशांशं जुहुयात्तिलैः ॥ NarP_1,75.96 // साज्यैः संपूजयेत्पीठे पूर्वोक्ते पूर्ववत्प्रभुम् । जप्तो ऽयं मदनक्षोभं नाशयत्येव निश्चितम् ॥ NarP_1,75.97 // तत्त्वज्ञानमवाप्नोति कपीन्द्रस्य प्रसादतः । अथ मन्त्रातरं वाक्ष्ये भूतविद्रावणं परम् ॥ NarP_1,75.98 // तारः kÃÓÅÇkuk«iparavarÃhaÓcäjanÃpadam / पवनो वनपुत्रान्ते आवेशिद्वयमीरयेत् ॥ NarP_1,75.99 // तारः श्रीहनुमत्यश्चादस्त्ररचभुजाक्षरः । ब्रह्मा मुनिः स्याद्गायत्री छन्दो ऽत्र देवता पुनः ॥ NarP_1,75.100 // हनुमान्कमला बीजं फ शक्तिः परिकीर्तितः । «a¬dÅrghìhyena बीजेन षडङ्गानि समाचरेत् ॥ NarP_1,75.101 // äjaneya पाटलास्यं स्वर्णाद्रिसमविग्रहम् । पारिजातद्रुमूलस्थं चिन्तयेत्साधकोत्तमः ॥ NarP_1,75.102 // एवं ध्यात्वा जपेल्लक्षं दशांशं जुहुयात्तिलैः । त्रिमध्वक्तैर्यञ्जत्पीठे पूर्वोक्तेपूर्ववत्सुधीः ॥ NarP_1,75.103 // अनेन मनुना मन्त्री ग्रहग्रस्तं प्रमार्जयेत् । आक्रन्दंस्तं विमुच्याथ ग्रहः शीघ्रं पलायते ॥ NarP_1,75.104 // मनवो ऽमी सदागोप्या न प्रकाश्या यतस्ततः । परीक्षिताय शिष्याय देया वा निजसूनवे ॥ NarP_1,75.105 // हनुमद्भजनासक्तः कार्तवीर्यार्जुनं सुधीः । विशेषतः समाराध्य यथोक्तं फलमाप्नुयात् ॥ NarP_1,75.106 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दीपविधिनिरूपणं नाम पञ्चसप्ततितमो ऽध्यायः _____________________________________________________________ नारद उवाच कार्तवीर्यतप्रभृतयो नृपा बहुविधा भुवि । जायन्ते ऽथ प्रलीयन्ते स्वस्वकर्मानुसारतः ॥ NarP_1,76.1 // तत्कथं राजवर्यो ऽसौ लोकेसेव्यत्वमागतः । समुल्लङ्घ्य नृपानन्यानेतन्मे नुद संशयम् ॥ NarP_1,76.2 // सनत्कुमार उवाच शृणु नारद वक्ष्यामि संदेहविनिवृत्तये । यथा सेव्यत्वमापन्नः कार्तवीर्यार्जुनो भुवि ॥ NarP_1,76.3 // यः सुदर्शनचक्रस्यावतारः पृथिवीतले । दत्तात्रेयं समाराध्य लब्धवांस्तेज उत्तमम् ॥ NarP_1,76.4 // तस्य क्षितीश्वरेद्रस्य स्मरणादेव नारद । ÓatrƤjayati संग्रामे नष्टं प्राप्नोति सत्वरम् ॥ NarP_1,76.5 // तेनास्य मन्त्रपूजादि सर्वतन्त्रेषु गोपितम् । तुभ्यं प्रकाशयिष्ये ऽहं सर्वसिद्धिप्रदायकम् ॥ NarP_1,76.6 // वह्नितारयुता रौद्री लक्ष्मीरग्नीन्दुशान्तियुक् । vedhÃdharenduÓÃntyìhyo निद्रयाशाग्नि बिन्दुयुक् ॥ NarP_1,76.7 // पाशो मायाङ्कुशं पद्मावर्मास्त्रे कार्तवीपदम् । रेफोवा द्यासनो ऽनन्तो वह्निजौ कर्णसंस्थितौ ॥ NarP_1,76.8 // मेषः सदीर्घः पवनो मनुरुक्तो हृदन्तिमः । ऊनर्विशतिवर्णो ऽयं तारादिर्नखवर्णकः ॥ NarP_1,76.9 // दत्तात्रेयो मुनिश्चास्यच्छन्दो ऽनुष्टुबुदाहृतम् । कार्तवीर्यार्जुनो देवो बीजशक्तिर्ध्रुवश्च हृत् ॥ NarP_1,76.10 // शेषाढ्यबीजयुग्मेन हृदयं विन्यसेदधः । शान्तियुक्तचतुर्थेन कामाद्येन ÓirÃþeæ'gakam ॥ NarP_1,76.11 // indvìhyaæ वामकर्णाद्यमाययोर्वीशयुक्तया । शिखामङ्कुशपद्माभ्यां सवाग्भ्यां वर्म विन्यसेत् ॥ NarP_1,76.12 // वर्मास्त्राभ्यामस्त्रमुक्तं शेषार्णैर्व्यापकं पुनः । हृदये जठरे नाभौ जठरे गुह्यदेशतः ॥ NarP_1,76.13 // दक्षपादे वामपादे सक्थ्नि जानुनि जङ्घयोः । विन्यसेद्बीजदशकं प्रणवद्वयमध्यगम् ॥ NarP_1,76.14 // ताराद्यानथ शेषार्णान्मस्तके च ललाटके । भ्रुवोः श्रुत्योस्तथैवाक्ष्णोर्नसि वक्त्रे galeæ'sake ॥ NarP_1,76.15 // सर्वमन्त्रेण सर्वाङ्गे कृत्वा व्यापकमादृतः । सर्वेष्टसिद्धये ध्यायेत्कार्तवीर्यं जनेश्वरम् ॥ NarP_1,76.16 // उद्यद्रर्कसहस्राभं सर्वभूपतिवन्दितम् । दोर्भिः पञ्चाशता दक्षैर्बाणान्वामैर्धनूंषि च ॥ NarP_1,76.17 // दधतं svarïamÃlìhyaæ रक्तवस्त्रसमावृतम् । चक्रावतारं श्रीविष्णोर्ध्यायेदर्जुनभूपतिम् ॥ NarP_1,76.18 // लक्षमेकं जपेन्मन्त्रं दशांशं जुहुयात्तिलैः । सतण्डुलैः पायसेन विष्णुपीठे यजत्तुतम् ॥ NarP_1,76.19 // षट्कोणेषु षडङ्गानि ततो दिक्षु विविक्षु च । चौरमदविभञ्जनं मारीमदविभञ्जनम् ॥ NarP_1,76.20 // अरिमदविभञ्जनं दैत्यमदविभञ्जनम् । दुष्टनाशं दुःखनाशं दुरितापद्विनाशकम् ॥ NarP_1,76.21 // दिक्ष्वष्टशक्तयः पूज्याः प्राच्यादिष्वसितप्रभाः । क्षेमङ्करी वश्यकरी श्रीकरी च यशस्करी ॥ NarP_1,76.22 // आयुः करी तथा प्रज्ञाकरी विद्याकरी पुनः । धनकर्यष्टमी पश्चाल्लोकेशा अस्त्रसंयुताः ॥ NarP_1,76.23 // एवं संसाधितो मन्त्रः प्रयोगार्हः प्रजायते । कार्तवीर्यार्जुनस्याथ पूजायन्त्रमिहोच्यते ॥ NarP_1,76.24 // स्वबीजानङ्गध्रुववाक्कर्णिकं दिग्दलं लिखेत् । तारादिवर्मान्तदलं शेषवर्णदलान्तरम् ॥ NarP_1,76.25 // ऊष्मान्त्यस्वरकिञ्जल्कं शेषार्णैः परिवेष्टितम् । कोणालङ्कृतभूतार्णभूगृहं यन्त्रमीशितुः ॥ NarP_1,76.26 // शुद्धभूमावष्टगन्धैर्लिखित्वा यन्त्रमादरात् । तत्र कुंभं प्रतिष्ठाप्य तत्रावाह्यार्चयेन्नृपम् ॥ NarP_1,76.27 // स्पृष्ट्वा कुंभं जपेन्मन्त्रं सहस्रं विजितेन्द्रियः । अभिषिं चेत्तदंभोभिः प्रियं सर्वेष्टसिद्धये ॥ NarP_1,76.28 // पुत्रान्यशो रोगनाशमायुः स्वजनरञ्जनम् । वाक्सिद्धिं सुदृशः कुम्भाभिषिक्तो लभते नरः ॥ NarP_1,76.29 // शत्रूपद्रव आपन्ने ग्रामे वा पुटभेदने । संस्थापंयेदिदं यन्त्रं शत्रुभीतिनिवृत्तये ॥ NarP_1,76.30 // सर्षपारिष्टलशुनकार्पासैर्मार्यते रिपुः । धत्तूरैः स्तभ्यते निम्बैर्द्वेष्यते vaÓyateæ'bujai÷ // NarP_1,76.31 // उञ्चाटने विभीतस्य समिद्भिः खदिरस्य च । kaÂutailamahi«yÃjyairhemadravyäjanaæ स्मृतम् ॥ NarP_1,76.32 // यवैर्हुते श्रियः प्राप्तिस्तिलैराज्यैरघक्षयः । तिलतण्डुलसिद्धार्थजालैर्वश्यो नृपो भवेत् ॥ NarP_1,76.33 // अपामार्गार्कदूर्वाणां होमो लक्ष्मीप्रदो ऽघनुत् । स्त्रीवश्यकृत्प्रियङ्गूणां मुराणां भूतशान्तिदः ॥ NarP_1,76.34 // अश्वत्थोदुंबरप्लक्षवटबिल्वसमुद्भवाः । समिधो लभते हुत्वा पुत्रानायुर्द्धनं सुखम् ॥ NarP_1,76.35 // निर्मोकहेमसिद्धार्थलवणैश्चौरनाशनम् । रोचनागोमयैस्तंभो भूप्राप्तिः शालिभिर्हुतैः ॥ NarP_1,76.36 // होमसंख्या तु सर्वत्र सहस्रादयुतावधि । प्रकल्पनीया मन्त्रज्ञैः कार्य्यगौरवलाघवात् ॥ NarP_1,76.37 // कार्तवीर्य्यस्य मन्त्राणामुच्यते लक्षणं बुधाः । कार्तवीर्यार्जुनं ङेंतं सर्वमन्त्रेषु योजयेत् ॥ NarP_1,76.38 // स्वबीजाद्यो दशार्णो ऽसौ अन्ये नवशिवाक्षराः । आद्यबीजद्वयेनासौ द्वितीयो मन्त्र ईरितः ॥ NarP_1,76.39 // स्वकामाभ्यां तृतीयो ऽसौ स्वभ्रूभ्यां तु चतुर्थकः । स्वपाशाभ्यां पञ्चमो ऽसौ षष्टः स्वेन च मायया ॥ NarP_1,76.40 // स्वाङ्कुशाभ्यां सप्तमः syÃtsvaramÃbhyÃmathëÂama÷ / स्ववाग्भवाभ्यां नवमो वर्मास्त्राभ्यामथान्तिमः ॥ NarP_1,76.41 // द्वितीयादिनवान्तेषु बीजयोः स्याद्व्यतिक्रमः । मन्त्रे तु दशमे वर्णा नववर्मास्त्रमध्यगाः ॥ NarP_1,76.42 // एतेषु मन्त्रवर्येषु स्वानुकूलं मनुं भजेत् । एषामाद्ये विराट्छदो ऽन्येषु त्रिष्टुबुदाहृतम् ॥ NarP_1,76.43 // दश मन्त्रा इमे प्रोक्ता यदा स्युः प्रणवादिकाः । तदादिमः शिवार्णः स्यादन्ये तु द्वादशाक्षराः ॥ NarP_1,76.44 // त्रिष्टुपूछन्दस्तथाद्ये स्यादन्येषु जगती मता । एवं विंशतिमन्त्राणां यजनं पूर्ववन्मतम ॥ NarP_1,76.45 // dÅrghìhyamÆlabÅjena कुर्यादेषां षडङ्गकम् । तारो हृत्कार्तवीर्यार्जुनाय वर्मास्त्रठद्वयम् ॥ NarP_1,76.46 // चतुर्दशार्णो मन्त्रो ऽयमस्येज्या पूर्ववन्मता । भूनेत्रसमनेत्राक्षिवर्णेरस्याङ्गपञ्चकम् ॥ NarP_1,76.47 // तारो हृद्भगवान् ङेंतः कार्तवीर्यार्जुनस्तथा । वर्मास्त्राग्निप्रियामन्त्रः प्रोक्तो ह्यष्टादशार्णकः ॥ NarP_1,76.48 // त्रिवेदसप्तयुग्माक्षिवर्णैः पञ्चाङ्गकं मनोः । नमो भगवते श्रीति कार्तवीर्यार्जुनाय च ॥ NarP_1,76.49 // सर्वदुष्टान्तकायेति तपोबलपराक्रमः । परिपालितसप्तान्ते द्वीपाय सर्वरापदम् ॥ NarP_1,76.50 // janyacƬà मणान्ते ये महाशक्तिमते ततः । सहस्रदहनप्रान्ते वर्मास्त्रान्तो महामनुः ॥ NarP_1,76.51 // त्रिषष्टिवर्णवान्प्रोक्तः स्मरमात्सर्वविघ्नहृत् । राजन्यक्रवर्ती च वीरः शूरस्तृतीयकः ॥ NarP_1,76.52 // माहिष्मतीपतिः paÓcäcaturtha÷ समुदीरितः । रेवांबुपरितृप्तश्च काणो हस्तप्रबाधितः ॥ NarP_1,76.53 // दशास्येति च षड्भिः स्यात्पदैर्ङेतैः षडङ्गकम् । सिंच्यमानं युवतिभिः krŬantaæ नर्मदाजले ॥ NarP_1,76.54 // हस्तैर्जलौधं रुन्धन्तं ध्यायेन्मत्तं नृपोत्तमम् । एवं ध्यात्वायुतं मन्त्रं पजेदन्यत्तु पूर्ववत् ॥ NarP_1,76.55 // पूर्वं तु प्रजपेल्लक्षं पूजायोगश्च पूर्ववत् । कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ॥ NarP_1,76.56 // तस्य संस्मरणादेव हृतं नष्टं च संवदेत् । लभ्यते मन्त्रवर्यो ऽयं द्वात्रिंशद्वर्णसंयुतः ॥ NarP_1,76.57 // पादैः सर्वेण पञ्चाङ्गं ध्यानपूजादि पूर्ववत् । कार्तवीर्याय शब्दान्ते विद्महे पदमुञ्चरेत् ॥ NarP_1,76.58 // महावीर्याय वर्णान्ते धीमहीति पदं वदेत् । tannor'juna÷ प्रवर्णान्ते चोदयात्पदमीरयेत् ॥ NarP_1,76.59 // गायत्र्येषार्जुन स्योक्ता प्रयोगादौ जपेत्तु ताम् । अनुष्टुभं मनुं रात्रौ जपतां चौरसंचयाः ॥ NarP_1,76.60 // पलायन्ते गृहाद्दूरं तर्पणाद्ध्रवनादपि । अथो दीपविधिं वक्ष्ये कार्तवीर्यप्रियङ्करम् ॥ NarP_1,76.61 // वैशाखे श्रावणे मार्गे कार्तिकाश्विनपौषतः । माघफाल्गुनयोर्मासोर्दीपारंभं समाचरेत् ॥ NarP_1,76.62 // तिथौ रिक्ताविहीनायां वारे शनिकुजौ विना । हस्तोत्तराश्विरौद्रेयपुष्यवैष्णववायुभे ॥ NarP_1,76.63 // द्विदैवते च रोहिण्यां दीपारंभो हितावहः । चरमे च व्यतीपाते धृतौ वृद्धौ सुकर्मणि ॥ NarP_1,76.64 // प्रीतौ हर्षं च सौभाग्ये शोभनायुष्मतोरपि । करणे विष्टिरहिते ग्रहणे ऽर्द्धोदयादिषु ॥ NarP_1,76.65 // योगेषु रात्रौ पूर्वाह्ने दीपारंभघः कृतः शुभः । कार्तिके शुक्लसप्तम्यां निशीथे ऽतीव शोभनः ॥ NarP_1,76.66 // यदि तत्र रवेर्वारः श्रवणं भं च दुर्लभम् । अत्यावश्यककार्येषु मासादीनां न शोधनम् ॥ NarP_1,76.67 // आद्ये ह्युपोष्य नियतो ब्रह्मचारी सपीतकैः । प्रातः स्नात्वा शुद्धभूमौ लिप्तायां गोमयोदकैः ॥ NarP_1,76.68 // प्राणानायम्य संकल्प्य न्यासान्पूर्वोदितांश्चरेत् । षट्कोणं रचयेद्भूमौ रक्तचन्दनतण्डुलैः ॥ NarP_1,76.69 // अतः स्मरं समालिख्य षट्कोणेषु समालिखेत् । नवार्णैर्वेष्टयेत्तञ्च त्रिकोणं तद्बहिः पुनः ॥ NarP_1,76.70 // एवं विलिखिते यन्त्रे निदध्याद्दीपभाजनम् । स्वर्णजं रजतोत्थं वा ताम्रजं तदभावतः ॥ NarP_1,76.71 // कांस्यपात्रं मृण्मयं च कनिष्ठं लोहजं मृतौ । शान्तये मुद्गचूर्णोत्थं संधौ गोधूमचूर्णजम् ॥ NarP_1,76.72 // आज्ये पलसहस्रे तु पात्रं शतपलं स्मृतम् । आज्ये ऽयुतपले पात्रं पलपञ्चशता स्मृतम् ॥ NarP_1,76.73 // पञ्चसप्ततिसंख्ये तु पात्रं षष्टिपलं स्मृतम् । त्रिसाहस्री घृतपले शर्करापलभाजनम् ॥ NarP_1,76.74 // द्विसाहख्त्र्यां द्विशतमितं च भाजनमिष्यते । शते ऽक्षिचरसंश्यातमेवमन्यत्र कल्पयेत् ॥ NarP_1,76.75 // नित्यदीपे वह्निपलं पात्रमाज्यं पलं स्मृतम् । एवं पात्रं प्रतिष्ठाप्य वर्तीः सूत्रोत्थिताः क्षिपेत् ॥ NarP_1,76.76 // एका तिस्रो ऽथवा पञ्चसप्ताद्या विषमा अपि । तिथिमानादासहस्रं तन्तुसंख्या विनिर्मिता ॥ NarP_1,76.77 // गोघृतं प्रक्षिपेत्तत्र शुद्धवस्त्रविशोधितम् । सहस्रपलसंख्यादिदशांशं कार्यगौरवात् ॥ NarP_1,76.78 // सुवर्णादिकृतां रम्यां शलाकां षोडशाङ्गुलाम् । तदर्द्धां वा तदर्द्धां वा सूक्ष्माग्रां स्थूलमूलिकाम् ॥ NarP_1,76.79 // विमुञ्चेद्दक्षिणे पात्रमध्ये चाग्रे कृताग्रिकाम् । पात्रदक्षिणदिग्देशे मुक्त्वां गुलचतुष्टयम् ॥ NarP_1,76.80 // अधोग्रां दक्षिणाधारां निखनेच्छुरिकां शुभाम् । दीपं प्रज्वालयेत्तत्र गणेशस्मृतिपूर्वकम् ॥ NarP_1,76.81 // दीपात्पूर्वत्र दिग्भागे सर्वतोभद्रमण्डले । taï¬ulëÂadale वापि विधिवत्स्थापयेद्धूटम् ॥ NarP_1,76.82 // तत्रावाह्य नृपाधीशं पूजयेत्पूर्ववत्सुधीः । जलाक्षतान्समादाय दीपं संकल्पयेत्ततः ॥ NarP_1,76.83 // दीपसंकल्पमन्त्रो ऽयं कथ्यते द्वीषुभूमितः । प्रणवः पाशमाये च शिखा कार्ताक्षराणि च ॥ NarP_1,76.84 // वीर्यार्जुनाय माहिष्मतीनाथाय सहस्र च । बाहवे इति वर्णान्ते सहस्रपदमुच्चरेत् ॥ NarP_1,76.85 // क्रतुदीक्षितहस्ताय दत्तात्रेयप्रियाय च । आत्रेयायानुसूयान्ते गर्भरत्नाय तत्परम् ॥ NarP_1,76.86 // नमो ग्रीवामकर्णेन्दुस्थितौ पाश इमं ततः । दीपं गृहाण अमुकं रक्ष रक्ष पदं पुनः ॥ NarP_1,76.87 // दुष्टान्नाशययुग्मं स्यात्तथा पातय घातय । शत्रून् जहिद्वयं माया तारः स्वं बीजमात्मभूः ॥ NarP_1,76.88 // वह्नीप्रिया अनेनाथ दीपवर्येण पश्चिमा । भिमुखेनामुकं रक्ष अमुकान्ते वरप्रद ॥ NarP_1,76.89 // मायाकाशद्वयं वामनेत्रचन्द्रयुतं शिवा । वेदादिकामचामुण्डाः स्वाहा तु पूसबिन्दुकौ ॥ NarP_1,76.90 // प्रणवो ऽग्निप्रिया मन्त्रो नेत्रबाणाधराक्षरः । दत्तात्रेयो मुनिर्मालामन्त्रस्य परिकीर्तितः ॥ NarP_1,76.91 // छन्दो ऽमितं कार्तवीर्युर्जुनो देवो ऽखिलाप्तिकृत् । चामुण्डया षडङ्गानि चरेत्षड्दीर्घयुक्तया ॥ NarP_1,76.92 // ध्यात्वा देवं ततो मन्त्रं पठित्वान्ते क्षिपेज्जजलम् । govindìhyo हली सेंदुश्चामुण्डाबीजमीरितम् ॥ NarP_1,76.93 // ततो नवाक्षरं मन्त्रं सहस्रं तत्पुरो जपेत् । तारो ऽनन्तो बिन्दुयुक्तो मायास्वं वामनेत्रयुक् ॥ NarP_1,76.94 // कूर्माग्नी ÓÃntibindvìhyau वह्नि जायाङ्कुशं ध्रुवम् । ऋषिः पूर्वोदितोनुष्टुप्छन्दो ऽन्यत्पूर्ववत्पुनः ॥ NarP_1,76.95 // सहस्रं मन्त्रराजं च जपित्वा कवचं पठेत् । एवं दीपप्रदानस्य कर्ताप्नोत्यखिले ऽप्सितम् ॥ NarP_1,76.96 // दीपप्रबोधकाले तु वर्जयेदशुभां गिरम् । विप्रस्य दर्शनं तत्र शुभदं परिकीर्तितम् ॥ NarP_1,76.97 // शूद्राणां प्रध्यमं प्रोक्तं म्लेच्छस्य वधबन्धनम् । आख्वोत्वोर्दर्शनं दुष्टं गवाश्वस्य सुखावहम् ॥ NarP_1,76.98 // दीपज्वाला समा सिद्ध्यै वक्रा निशविधायिनी । शब्दा भयदा कर्तुरुज्ज्वला सुखदा मता ॥ NarP_1,76.99 // कृष्णा शत्रुभयोत्पत्त्ये वमन्ती पशुनाशिनी । कृते दीपे यदा पात्रं भग्नं दृश्यते दैवतः ॥ NarP_1,76.100 // पक्षादर्वाक्तदा गच्छेद्यजमानो यमालयम् । वर्त्यतरं यदा कुर्यात्कार्यं सिद्ध्येद्विलंबतः ॥ NarP_1,76.101 // नेत्रहीनो भवेत्कर्ता तस्मिन्दीपान्तरे कृते । अशुचिस्पर्शने व्याधिर्दीपनाशे तु चौरभीः ॥ NarP_1,76.102 // श्वमार्जाराखुसंस्पर्शे भवेद्भूपतितो भयम् । पात्रारंभे वसुपलैः कृतो दीपो ऽखिलेष्टदः ॥ NarP_1,76.103 // तस्माद्दीपः प्रयत्नेन rak«aïÅyoæ'tarÃyata÷ / आसमाप्तेः प्रकुर्वीत ब्रह्मचर्यं च भूशयः ॥ NarP_1,76.104 // स्त्रीशूद्रपतितादीनां saæbhëÃmapi वर्जयेत् । जपेत्सहस्रं प्रत्येकं मन्त्रराजं नवाक्षरम् ॥ NarP_1,76.105 // स्तोत्रपाठं प्रतिदिनं निशीथिन्यां विशेषतः । एकपादेन दीपाग्रे स्थित्वा यो मन्त्रनायकम् ॥ NarP_1,76.106 // सहस्रं प्रजपेद्वात्रौ सो ऽभीष्टं क्षिप्रमाप्नुयात् । समाप्य शोभनदिने संभोज्य द्विजसत्तमान् ॥ NarP_1,76.107 // कुंभोदकेन कर्तारमभिषिञ्चन्मनुं जपेत् । कर्ता तु दक्षिणां दद्यात्पुष्कलां तोषहेतवे ॥ NarP_1,76.108 // गुरौ तुष्टे ददातीष्टं कृतवीर्यसुतो नृपः । गुर्वाज्ञया स्वयं कुर्याद्यदि वा कारये द्गुरुः ॥ NarP_1,76.109 // दत्त्वा धनादिकं तस्मै दीपदानाय नारद । गुर्वाज्ञामन्तरा कुर्याद्यो दीपं स्वेष्टसिद्धये ॥ NarP_1,76.110 // सिद्धिर्न जायते तस्य हानिरेव पदे पदे । उत्तमं गोघृतं प्रोक्तं मध्यमं महषीभवम् ॥ NarP_1,76.111 // तिलतैलं तु तादृक् स्यात्कनीयो ऽजादिजं घृतम् । आस्यरोगे सुगन्धेन दद्यात्तैलेन दीपकम् ॥ NarP_1,76.112 // सिद्ध्वार्थसंभवेनाथ द्विषतां नाशनाय च । सहस्रेण पलैर्दीपे विहिते च न दृश्यते ॥ NarP_1,76.113 // कार्यसिद्धस्तदा कुर्यात्र्रिवारं दीपजं विधिम् । तदा सुदुर्लभमपि कार्य्यं सिद्ध्व्येन्न संशयः ॥ NarP_1,76.114 // दीपप्रियः कार्तवीर्यो मार्तण्डो नतिवल्लभः । स्तुतिप्रोयो महाविष्णुर्गणेश स्तपर्णप्रियः ॥ NarP_1,76.115 // दुर्गार्चनप्रिया नूनमभिषेकप्रियः शिवः । तस्मात्तेषां प्रतोषाय विदध्यात्तत्तदादरात् ॥ NarP_1,76.116 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कार्तवीर्यमाहात्म्यमन्त्रदीपकथनं नाम षट्सप्ततितमो ऽध्यायः _____________________________________________________________ नारद उवाच साधु साधु महाप्राज्ञ सर्व तन्त्रविशारद । त्वया मह्यं समाख्यातं विधानं तन्त्रगोपितम् ॥ NarP_1,77.1 // अधुना तु महाभाग कीर्तवीर्यहनूमतोः । कवचे श्रोतुमिच्छामि तद्वदस्वकृपानिधे ॥ NarP_1,77.2 // सनत्कुमार उवाच शृणु विप्रेन्द्र वक्ष्यामि कवचं परमाद्भुतम् । कार्तवीर्यस्य येनासौ प्रसन्नः कार्यसिद्धिकृत् ॥ NarP_1,77.3 // सहस्रादित्यसंकाशे नानारत्नसमुज्ज्वंले । bhÃsvaddhvajapatÃkìhye तुरगायुतभूषिते ॥ NarP_1,77.4 // महासंवर्तकांभोधिभीमरावविराविणि । समुद्धृतमहाछत्त्रवितानितवियत्पथे ॥ NarP_1,77.5 // महारथवरे दीप्तनानायुधविराजिते । सुस्थितं विपुलोदारं सहस्रभुजमण्डितम् ॥ NarP_1,77.6 // वामैरुद्दण्डकोदण्डान्दधानमपरैः शरान् । किरीटहारमुकुटकेयूरवलयाङ्गदैः ॥ NarP_1,77.7 // मुद्रिकोदरबन्धाद्यैर्माऐञ्जीनूपुरकादिभिः । भूषितं विविधाकल्पैर्भास्वरैः सुमहाधनैः ॥ NarP_1,77.8 // आबद्धकवचं वीरं सुप्रसन्नाननांबुजम् । धनुर्ज्या सिंहनादेन कंपयन्तं जगत्त्रयम् ॥ NarP_1,77.9 // सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनम् । सर्वसंपत्प्रदातारं विजयश्रीनिषेवितम् ॥ NarP_1,77.10 // सर्वसौभाग्यदं भद्रं भक्ताभयविधायिनम् । divyamÃlyÃnulepìhyaæ सर्वलक्षणसंयुतम् ॥ NarP_1,77.11 // रथनागाश्वपादातवृन्दमध्यगमीश्वरम् । वरदं चक्रवर्तीनं सर्वलोकैकपालकम् ॥ NarP_1,77.12 // समानोदितसाहस्रदिवाकरसमद्युतिम् । महायोगभवैश्वर्यकीर्त्याक्रान्तजगत्त्रयम् ॥ NarP_1,77.13 // श्रीमञ्टतं हरेरंशादवतीर्णं महीतले । सम्यगात्मादिभेदेन ध्यात्वा रक्षामुदीरयेत् ॥ NarP_1,77.14 // अस्याङ्गमूर्तयः पञ्च पान्तु मां स्फटिकोज्ज्वलाः । अग्नीशासुरवायव्यकोणेषु हृदयादिकाः ॥ NarP_1,77.15 // सर्वतोस्रज्वलद्रूपा दरचर्मासिपाणयः । अव्याहतबलैश्वर्यशक्तिसामर्थ्यविग्रहाः ॥ NarP_1,77.16 // क्षेमङ्करीशक्तियुतश्चौरवर्गविभञ्जनः । प्राचीं दिशं रक्षतु मे बाणबाणासनायुधः ॥ NarP_1,77.17 // श्रीकरीशक्तिसहितो मारीभयविनाशकः । शरचापधरः श्रीमान् दिशं मे पातु दक्षिणाम् ॥ NarP_1,77.18 // महावश्यकरीयुक्तः सर्वशत्रुविनाशकृत् । महेषुचापधृक्पातु मम प्राचेतसीं दिशम् ॥ NarP_1,77.19 // यशःकर्या समायुक्तो दैत्यसंघविनाशनः । परिरक्षतु मे सम्यग्विदिशं चैत्रभानवीम् ॥ NarP_1,77.20 // विद्याकरीसमायुक्तः सुमहहुःखनाशनः । पातु मे नैरृतीं चापपाणिर्विदिशमीश्वरः ॥ NarP_1,77.21 // धनकर्या समायुक्तो महादुरित नाशनः । इष्वासनेषुधृक्पातु विदिशं मम वायवीम् ॥ NarP_1,77.22 // आयुःकर्या युतः श्रीमान्महाभयविनाशनः । चापेषुधारी शैवीं मे विदिशं परिरक्षतु ॥ NarP_1,77.23 // विजयश्रीयुतः साक्षात्सहस्रारधरो विभुः । दिशमूर्द्ध्वामवतु मे सर्वदुष्टभयङ्करः ॥ NarP_1,77.24 // शङ्खभृत्सुमहाशक्तिसंयुतो ऽप्यधरां दिशम् । परिरक्षतु मे दुःखध्वान्तसम्भेदभास्करः ॥ NarP_1,77.25 // महायोगसमायुक्तः सर्वदिक्चक्रमण्डलः । महायोगीश्वरः पातु सर्वतो मम पद्मभृत् ॥ NarP_1,77.26 // एतास्तु मूर्तयो रक्ता रक्तमाल्यांशुकावृताः । प्रधानदेवतारूपाः पृथग्रथवरे स्थिताः ॥ NarP_1,77.27 // शक्तयः पद्महस्ताश्चत नीलेन्दीवरसन्न्निभाः । शुक्लमाल्यानुवसनाः सुलिप्ततिलकोज्ज्वलाः ॥ NarP_1,77.28 // तत्पार्शदेश्वराः स्वस्ववाहनायुधभूषणाः । स्वस्वदिक्षु स्थिताः पान्तु मामिन्द्राद्या महाबलाः ॥ NarP_1,77.29 // एतस्तस्य समाख्याताः सर्वावरणदेवताः । सर्वतो मां सदा पातुं सर्वशक्तिसमन्विताः ॥ NarP_1,77.30 // हृदये चोदरे नाभौ जठरे गुह्यमण्डले । तेजोरूपाः स्थिताः पातुं vächÃsukhanadrumÃ÷ // NarP_1,77.31 // दिशं चान्ये महावर्णा मन्त्ररूपा महोज्ज्वलाः । व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम् ॥ NarP_1,77.32 // कार्तवीर्यः शिरः पातु ललाटं हैहयेश्वरः । सुमुखो मे मुखं पातु कर्णौं व्याप्तजगत्त्रयः ॥ NarP_1,77.33 // सुकुमारो हनुं पातु भ्रूयुगं मे धनुर्धरः । नयनं पुंमडरीकाक्षगो नासिकां मे गुणाकरः ॥ NarP_1,77.34 // अधरोष्ठौ सदा पातु ब्रह्ज्ञेयो द्विजान्कविः । सर्वशास्त्रकलाधारी जिह्वां चिबुकमव्ययः ॥ NarP_1,77.35 // दत्तात्रेयप्रियः कण्ठं स्कन्धौ राजकुलेश्वरः । भुजौ दशास्यदर्पघ्नो हृदयं मे महाबलः ॥ NarP_1,77.36 // कुक्षिं रक्षतु मे विद्वान् वक्षः परपुरञ्जयः । करौ सर्वार्थदः पातुकराग्राणि जगत्प्रियः ॥ NarP_1,77.37 // रेवांबगुलीलासंहप्तो जठरं परिरक्षतु । वीरशूरस्तु मे नाभिं पार्श्वौ मे सर्वदुष्टहा ॥ NarP_1,77.38 // सहस्रभुजनृत्पृष्टं सप्तद्वीपाधिपः कटिम् । ऊरू माहिष्मतीनाथो जानुनी वल्लभो भुवः ॥ NarP_1,77.39 // जङ्घे वीराधिपः पातु पातु पादौ मनोजवः । पातु सर्वायुधधरः सर्वाङ्गं सर्वमर्मसु ॥ NarP_1,77.40 // सर्वदुष्टान्तकः पातु धात्वष्टककलेवरम् । प्राणादिदशजीवेशान्सर्वशिष्टेष्टदो ऽवतु ॥ NarP_1,77.41 // वशीकृतेन्द्रियग्रामः पातु सर्वेन्द्रियाणि मे । अनुक्तमपि यत्स्थान शरीरान्तर्बहिश्च यत् ॥ NarP_1,77.42 // तत्सर्वं पातु मे सर्वलोकनाथेश्वरेश्वरः । वज्रात्सारतरं चेदं शरीरं कवचावृतम् ॥ NarP_1,77.43 // बाधाशतविनिर्मुक्तमस्तु मे भयवर्जितम् । बद्धेदं कवचं दिव्यमभेद्यं हैहयेशितुः ॥ NarP_1,77.44 // विचरामि दिवा रात्रौ निर्भयेनान्तरात्मना । राजमार्गे महादुर्गे मार्गे चौरा दिसंकुले ॥ NarP_1,77.45 // विषमे विपिने घोरे दावाग्नौ गिरिकन्दरे । संग्रामे शस्त्रसंघाते सिंहव्याघ्रनिषेविते ॥ NarP_1,77.46 // गह्वरे सर्वसंकीर्णे संध्याकाले नृपालये । विवादे विपुलावर्ते समुद्रे च नदीतटे ॥ NarP_1,77.47 // परिपन्थिजनाकीर्णे देशे दस्युगणावृते । सर्वस्वहरणे प्राप्ते प्राप्ते प्राणस्य संकटे ॥ NarP_1,77.48 // नानारोगज्वरावेशे पिशाचप्रेतयातने । mÃrÅdu÷svapnapŬÃsu क्लिष्टे विश्वासघातके ॥ NarP_1,77.49 // शारीरे च महादुःखे मानसे च महाज्वरे । आधिव्याधिभये विघ्नज्वालोपद्रवके ऽपि च ॥ NarP_1,77.50 // न भवतु भयं किञ्चित्कवचेनावृतस्य मे । आङ्गुतुकामानखिलानस्मद्वसुविलुंपकान् ॥ NarP_1,77.51 // निवारयतु दोर्दण्डसहस्रेण महारथः । स्वकरोद्धृतसाहस्रपाशबद्धान्सुदुर्जयान् ॥ NarP_1,77.52 // संरुद्धूगतिसामर्थ्यान्करोतु कृतवीर्यजः । सृणिसाहस्रनिर्भिन्नान्सहस्रशरखण्डितान् ॥ NarP_1,77.53 // rÃjacƬÃmaïi÷ क्षिप्रं करोत्वस्मद्विरोधकान् । खड्ग साहस्रदलितान्सहस्रमुशलार्दितान् ॥ NarP_1,77.54 // चौरादि दुष्टसत्त्वौघान्करोतु कमलेक्षणः । स्वशङ्खनादसंत्रस्तान्सहस्रारसहस्रभृत् ॥ NarP_1,77.55 // अवतारो हरेः साक्षात्पालयत्वखिलं मम । कार्तवीर्य महावीर्य सर्वदुष्टविनाशन ॥ NarP_1,77.56 // सर्वत्र सर्वदा दुष्टचौरान्नाशाय नाशय । किं त्वं स्वपिषि दुष्टघ्न किं तिष्टसि चिरायासि ॥ NarP_1,77.57 // उत्तिष्ठ पाहि नः सर्वभयेभ्यः स्वसुतानिव । ये चौरा वसुहर्तारो विद्विषो ये च हिंसकाः ॥ NarP_1,77.58 // साधुभीतिकरा दुष्टाश्छद्मका ये दुराशयाः । दुर्हृदो दुष्टभू पाला दुष्टामात्याश्च पापकाः ॥ NarP_1,77.59 // ये च कार्यविलोप्तोरो ये खलाः परिपन्थिनः । सर्वस्वहारिणां ये च पञ्च मायाविनो ऽपरेः ॥ NarP_1,77.60 // महाक्लेशकरा म्लेच्छा दस्यवो वृषलाश्च ये । ये ऽग्निदा गरदातारो वञ्चकाः शस्त्रपाणयः ॥ NarP_1,77.61 // ये पापा दुष्टकर्माणो दुःखदा दुष्टबुद्धयः । व्याजकाः कुपथासक्ता ये च नानाभयप्रदाः ॥ NarP_1,77.62 // छिद्रान्वेषरता नित्यं ये ऽस्मान्बाधितुमुद्यताः । ते सर्वे कार्तवीर्यस्य महाशङ्खरवाहताः ॥ NarP_1,77.63 // सहसा विलयं यान्तु दूरदिव विमोहिताः । ये दानवा महादित्या ये यक्षा ये च राक्षसाः ॥ NarP_1,77.64 // पिशाचा ये महासत्त्वा ये भूतब्रह्मराक्षसाः । अपस्मारग्रहा ये च ये ग्रहाः पिशिताशनाः ॥ NarP_1,77.65 // महालोहितभोक्तारो वेताला ये च गुह्यकाः । गन्धर्वाप्सरसः सिद्धा ये च देवादियोनयः ॥ NarP_1,77.66 // डाकिन्यो द्रुणसाः प्रेताः क्षेत्रपाला विनायकाः । महाव्याघ्रमहामेघा महातुरागरूपकाः ॥ NarP_1,77.67 // महागजा महासिंहा महामहिषयोनयः । ऋक्षवाराहशुनकवानरोलूकमूर्तयः ॥ NarP_1,77.68 // महोष्ट्रखरमार्जारसर्पगोवृषमस्तकाः । नानारूपा महासत्त्वा नानाक्लेशसहस्रदाः ॥ NarP_1,77.69 // नानारोगकराः क्षुद्रा महावीर्या महाबलाः । वातिकाः पैत्तिका घोरा श्लैष्मिकाः सान्निपातिकाः ॥ NarP_1,77.70 // माहेश्वरा वैष्णवाश्च वैरिञ्च्याश्च महाग्रहाः । स्कान्दा वैनायकाः क्रूरा ये च प्रमथगुह्यकाः ॥ NarP_1,77.71 // महाशत्रुहा रौद्रा महामारीमसूरिकाः । ऐकाहिका व्द्याहिकाश्च त्र्याहिकाश्च महाज्वराः ॥ NarP_1,77.72 // चातुर्थिकाः पाक्षिकाश्च मास्याः षाण्मासिकाश्च ये । सांवत्सरा दुर्निवार्या ज्वराः परमदारुणाः ॥ NarP_1,77.73 // स्वाप्निका ये महोत्पाता ये च दुःस्वाप्निका ग्रहाः । कूष्माण्डा जृंभिका भौमा द्रोणाः सान्निध्यवञ्चकाः ॥ NarP_1,77.74 // भ्रमिकाः प्राणहर्तारो ये च बालग्रहादयः । मनोबुद्वीन्द्रियहराः स्फोटकाश्च महाग्रहाः ॥ NarP_1,77.75 // महाशना बलिभुजो महाकुणपभोजनाः । दिवाचरा रात्रिचरा ये च संध्यासु दारुणाः ॥ NarP_1,77.76 // प्रमत्ता वाप्रमत्ता वै ये मां बाधितुमुद्यताः । ते सर्वे कार्त्तवीर्यस्य धनुर्मुक्तशराहताः ॥ NarP_1,77.77 // सहस्रधा प्रणश्यन्तु भग्नसत्त्वबलोद्यमाः । ये सर्पा ये महानागा महागिरिबिलेशयाः ॥ NarP_1,77.78 // कालव्याला महादंष्ट्रा महाजगरसंज्ञकाः । अनन्तशूलिकाद्याश्च दंष्ट्राविषमहाभयाः ॥ NarP_1,77.79 // अनेकशत शीर्षाश्च खण्डपुच्छाश्च दारुणाः । महाविषजलौकाश्च वृश्चिका रुक्तपुच्छकाः ॥ NarP_1,77.80 // आशीविषाः कालकूटा महाहालाहलाह्वयाः । जलसर्पा जलव्याला जलग्राहाश्च कच्छपाः ॥ NarP_1,77.81 // मत्स्यका विषपुच्छाश्च ये चान्ये जलवासिनः । जलजाः स्थलजाश्चैव कृत्रिमाश्च महाविषाः ॥ NarP_1,77.82 // गुप्तरूपा गुप्तविषा मूषिका गृहगोधिकाः । नानाविषाश्च ये घोरा महोपविषसंज्ञकाः ॥ NarP_1,77.83 // ये ऽस्मान्बाधितुमिच्छन्ति शरीरप्राणनाशकाः । ते सर्वे कार्तवीर्यस्य खङ्कसाहस्रदारिताः ॥ NarP_1,77.84 // दूरादेव विनश्यन्तु प्रणष्टेन्द्रियसाहसाः । मनुष्याः पशवो त्वृक्षवानरा वनगोचराः ॥ NarP_1,77.85 // सिंहव्याघ्रवराहाश्च महिषा ये महामृगाः । गजास्तुरङ्गा गवया रासभाः शरभा वृकाः ॥ NarP_1,77.86 // शुनका द्वीपिनः शुभ्रा मार्जारा बिललोलुपाः । शृगालाः शशकाः श्येना gurutmanto vihÌÇgamÃ÷ // NarP_1,77.87 // भेरुण्डा वायसा गूध्रा हंसाद्याः पक्षिजातयः । उद्भिज्जाश्चाण्डजाश्चैव स्वेदजाश्च जरायुजाः ॥ NarP_1,77.88 // नानाभेदकुले जाता नानाभेदाः पृथग्विधाः । ये ऽस्मान्बाधितुमिच्छन्ति सेध्यासु च दिवा निशि ॥ NarP_1,77.89 // ते सर्वे कार्तवीर्यस्य गदासाहस्रदारिताः । दूरादेव विनश्यन्तु विनष्टगतिपौरुषाः ॥ NarP_1,77.90 // ये चाक्षेमप्रदातारः कूटमायाविनश्च ये । मारणोत्सादनोन्मूलद्वेषमोहनकारकाः ॥ NarP_1,77.91 // विश्वास घातका दुष्टा ये च स्वामिद्रुहो नराः । ये चाततायिनो दुष्टा ये पापा गोप्यहारिणः ॥ NarP_1,77.92 // दाहोपद्यातगरलशस्त्रपातातिदुःखदाः । क्षेत्रवित्तादिहरणबन्धनादिभयप्रदाः ॥ NarP_1,77.93 // ईतयो विविधाकारो ये चान्ये दुष्टजातयः । pŬÃkarà ये सततं छिद्रमिच्छन्ति बाधितुम् ॥ NarP_1,77.94 // ते सर्वे कार्तवीर्यस्य चक्रसाहस्रदारिताः । दूरादेव क्षयं यान्तु विनष्टबलसाहसाः ॥ NarP_1,77.95 // ये मेघा ये महावर्षा ये वाता याश्च विद्युतः । ये महाशनयो दीप्ता ये निर्घाताश्च दारुणाः ॥ NarP_1,77.96 // उल्कापाताश्च ये घोरा ये महेन्द्रायुधादयः । सूर्येन्दुकुजसौम्याश्च गुरुकाव्यशनैश्चराः ॥ NarP_1,77.97 // राहुश्च केतवो घोरा नक्षत्रा राशयस्तथा । तिथयः संक्रमा मासा हायना युगनायकाः ॥ NarP_1,77.98 // मन्वन्तराधिपाः सिद्धा ऋषयो योगसिद्धयः । निधयो ऋग्यजुःसामाथर्वाणश्चैव वह्नयः ॥ NarP_1,77.99 // ऋतवो लोकपालाश्च पितरो देवसंहतिः । विद्याश्चैव चतुःषष्टिभेदा या भुवनत्रये ॥ NarP_1,77.100 // ये त्वत्र कीर्तिताः सर्वे चये चान्ये नानुकीर्तिताः । ते संतु नः सदा सौम्याः सर्वकालसुखावहाः ॥ NarP_1,77.101 // आज्ञया कार्तवीर्यस्य योगीन्द्रस्यामितद्युतेः । कार्तवीर्यार्जुनो धन्वी राजेन्द्रो हैहयेश्वरः ॥ NarP_1,77.102 // दशास्यदर्पहा रेवालीलादृप्तकः सुदुर्जयः । दुःखहा चौरदमनो राजराजेश्वरः प्रभुः ॥ NarP_1,77.103 // सर्वज्ञः सर्वदः श्रीमान् सर्वशिष्टेष्टदः कृती । rÃjacƬÃmaïiryogÅ सप्तद्वीपाधिनायकः ॥ NarP_1,77.104 // विजयी विश्वजिद्वाग्मी महागतिरलोलुपः । यज्वा विप्रप्रियो विद्वान् ब्रह्मज्ञेयः सनातनः ॥ NarP_1,77.105 // माहिष्मतीपतिर्योधा महाकीर्तिर्महाभुजः । सुकुमारो महावीरो मारीघ्नो मदिरेक्षणः ॥ NarP_1,77.106 // शत्रुघ्नः शाश्वतः शूरः शङ्खभृद्योगिवल्लभः । महाभागवतो धीमान्महाभयविनाशनः ॥ NarP_1,77.107 // असाध्यी विग्रहो दिव्यो भावो व्याप्तजगत्त्रयः । जितेन्द्रियो जितारातिः स्वच्छन्दो ऽनन्तविक्रममः ॥ NarP_1,77.108 // चक्रभृत्परचक्रघ्नः संग्रामविधिपूजितः । सर्वशास्त्रकलाधरी विरजा लोकवन्दितः ॥ NarP_1,77.109 // वीरो vimalasattvìhyo महाबलपराक्रमः । विजयश्रीमहामान्यो जितारिर्मन्त्रनायकः ॥ NarP_1,77.110 // खड्गभृत्कामदः कान्तः कालघ्नः कमलेक्षणः । भद्रवादप्रियो वैद्यो विबुधो वरदो वशी ॥ NarP_1,77.111 // महाधनो निधिपतिर्महायोगी गुरुप्रियः । yogìhya÷ सर्वरोगघ्नो राजिताखिलभूतलः ॥ NarP_1,77.112 // दिव्यास्त्रभृदमेयात्मा सर्वगोप्ता महोज्ज्वलः । सर्वायुधधरो ऽभीष्टप्रदः परपुरञ्जयः ॥ NarP_1,77.113 // योगसिद्धो महाकायो महावृन्दशताधिपः । सर्वज्ञाननिधिः सर्वसिद्ध्विदानकृतोद्यमः ॥ NarP_1,77.114 // इत्यष्टशतनामोत्त्या मूर्तयो दश दिक्पथि । सम्यग्दशदिशो व्याप्य पालयन्तु च मां सदा ॥ NarP_1,77.115 // स्वस्थाः सर्वेन्द्रियाः संतुं शान्तिरस्तु सदा मम । शेषाद्या मूर्तयो ऽष्टौ च विक्रमेणैव भास्वराः ॥ NarP_1,77.116 // अग्निनिरृतिवाय्वीशकोणगाः पान्तु मां सदा । मम सौख्यमसंबाधमारोग्यमपराजयः ॥ NarP_1,77.117 // दुःखहानिरविघ्नश्च प्रजावृद्धिः सुखो दयः । vächÃptiratikalyÃïamavai«amyamanÃmayam // NarP_1,77.118 // अनालस्यमभीष्टं स्यान्मृत्युहानिर्बलोन्नतिः । भयहानिर्यशः कान्तिर्विद्या ऋद्धिर्महाश्रियः ॥ NarP_1,77.119 // अनष्टद्रव्यता चैव नष्टस्य पुनरागमः । दीर्घायुष्यं मनोहर्षः सौकुमार्यमभीप्सितम् ॥ NarP_1,77.120 // अप्रधृष्यतमत्वं च महासामर्थ्यमेव च । संतु मे कार्तवीर्य्यस्य हैहयेन्द्रस्य कीर्तनात् ॥ NarP_1,77.121 // य इदं कार्तवीर्य्यस्य कवच पुण्यवर्द्धनम् । सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ॥ NarP_1,77.122 // सर्वशान्तिकरं गुह्यं समस्तभयनाशनम् । विजयार्थप्रदं नॄणां सर्वसंपत्प्रदं शुभम् ॥ NarP_1,77.123 // शृणुयाद्वा पठेद्वापि सर्वकामानवाप्नुयात् । चौरैर्हृतं यदा पश्येत्पश्वादिधनमात्मनः ॥ NarP_1,77.124 // सप्तवारं तदा जप्येन्निशि पश्चिमदिङ्मुखः । सप्तरात्रेण लभते नष्टद्रव्यं न संशयः ॥ NarP_1,77.125 // सप्तविंशतिधा जप्त्वा प्राचीदिग्वदनः पुमान् । देवासुरनिभं चापि परचक्रं निवारयेत् ॥ NarP_1,77.126 // विवादे कलहेघोरे पञ्चधा यः पठेदिदम् । विजयो जायते तस्य न कदाचित्पराजयः ॥ NarP_1,77.127 // sarvarogaprapŬÃsu त्रेधा वा पञ्चधा पठेत् । स रोगमृत्युवेतालभूतप्रेतैर्न बाध्यते ॥ NarP_1,77.128 // सम्यग्द्वादशाधा रात्रौ प्रजपेद्बन्धमुक्तये । त्रिदिनान्निगडादूद्ध्वो मुच्यते नात्र संशयः ॥ NarP_1,77.129 // अनेनैव विधानेन सर्वसाधनकर्मणि । असाध्यमपि सप्ताहात्साधयेन्मन्त्रवित्तमः ॥ NarP_1,77.130 // यात्राकाले पठित्वेदं मार्गे गच्छति यः पुमान् । न दुष्टचौरव्याघ्राद्यैर्भयं स्यात्परिपन्थिभिः ॥ NarP_1,77.131 // जपन्नासेचनं kurva¤jalenäjalinà तनौ । न चासौ विषकृत्यादिरोगस्फोटैः प्रबाध्यते ॥ NarP_1,77.132 // कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली । सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ NarP_1,77.133 // रक्तगन्धोरक्तमाल्यो राजा स्मर्तुरभीष्टदः । द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ NarP_1,77.134 // संपदस्तस्य जायन्ते जनास्तस्य वशे सदा । यः सेवते सदा विप्र श्रीमञ्चक्रावतारकम् ॥ NarP_1,77.135 // तस्य रक्षां सदा kuryäcakraæ विष्णोर्महात्मनः । मयैतत्कवचं विप्र दत्तात्रेयान्मुनीश्वरात् ॥ NarP_1,77.136 // श्रुतं तुभ्यं निगदितं धारयस्वाखिलेष्टदम् ॥ NarP_1,77.137 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कार्तवीर्यकवचकथनं नाम सप्तसप्ततितोमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच कार्तवीर्यस्य कवचं कथितं ते मुनीश्वर । मोहविध्वंसनं जैत्रं मारुतेः कवचं शृणु ॥ NarP_1,78.1 // यस्य संधारणात्सद्यः सर्वे नश्यन्त्युपद्रवाः । भूतप्रेतारिजं दुःखं नाशमेति न संशयः ॥ NarP_1,78.2 // एकदाहं गतो द्रष्टुं रामं रमयतां वरम् । आनन्दवनिकासंस्थं ध्यायन्तं स्वात्मनः पदम् ॥ NarP_1,78.3 // तत्र रामं रमानाथं पूजितं त्रिदशेश्वरैः । नमस्कृत्य तदादिष्टमासनं स्थितवान् पुरः ॥ NarP_1,78.4 // तत्र सर्वं मया वृत्तं रावणस्य वधान्तकम् । पृष्टं प्रोवाच राजेन्द्रः श्रीरामः स्वयमादरात् ॥ NarP_1,78.5 // ततः कथान्ते भगवान्मारुतेः कवचं ददौ । मह्यं तत्ते प्रवक्ष्यामि न प्रकाश्यं हि कुत्रचित् ॥ NarP_1,78.6 // भविष्यदेतन्निर्द्दिष्टं बालभावेन नारद । ÓrÅrÃmeïäjanÃsÆnÃsÆnorbhuktimuktipradÃyakam // NarP_1,78.7 // हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः । पातु प्रतीच्यामक्षघ्नः सौम्ये सागरतारकः ॥ NarP_1,78.8 // ऊर्द्ध पातु कपिश्रेष्ठः केसरिप्रियनन्दनः । अधस्ताद्विष्णुभक्तस्तु पातु मध्ये च पावनिः ॥ NarP_1,78.9 // लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम् । सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः ॥ NarP_1,78.10 // भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् । नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥ NarP_1,78.11 // कपोलौ कर्णमूले च पातु श्रीरामकिङ्करः । नासाग्रमञ्जनासूनुः पातु वक्त्रं हरीश्वरः ॥ NarP_1,78.12 // पातु कण्ठे तु दैत्यारिः स्कन्धौ पातु सुरारिजित् । भुजौ पातु महातेजाः करौ च चरणायुधः ॥ NarP_1,78.13 // नखान्नाखायुधः पातु कुक्षौ पातु कपीश्वरः । वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ॥ NarP_1,78.14 // लङ्कानिभञ्जनः पातु पृष्टदेशे निरन्तरम् । नाभिं श्रीरामभक्तस्तु कटिं पात्वनिलात्मजः ॥ NarP_1,78.15 // गुह्यं पातु महाप्रज्ञः सक्थिनी अतिथिप्रियः । ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः ॥ NarP_1,78.16 // जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः । अचलोद्धारकः पातु पादौ भास्करसन्निभः ॥ NarP_1,78.17 // अङ्गानि पातु sattvìhya÷ पातु पादाङ्गुलीः सदा । मुखाङ्गानि महाशूरः पातु रोमाणि चात्मवान् ॥ NarP_1,78.18 // दिवारात्रौ त्रिलोकेषु सदागतिलुतो ऽवतु । स्थितं व्रजन्तमासीनं पिबन्तं जक्षतं कपिः ॥ NarP_1,78.19 // लोकोत्तरगुणः श्रीमान् पातु त्र्यंबकसंभवः । प्रमत्तमप्रमत्तं वा शयानं gahaneæ'buni ॥ NarP_1,78.20 // sthaleæ'tarik«e ह्यग्नौ वा पर्वते सागरे द्रुमे । संग्रामे संकटे घोरे विराङ्रूपधरो ऽवतु ॥ NarP_1,78.21 // डाकिनीशाकिनीमारीकालरात्रिमरीचिकाः । शयानं मां विभुः पातु पिशाचोरगराक्षसीः ॥ NarP_1,78.22 // दिव्यदेहधरो धीमान्सर्वसत्त्वभयङ्करः । साधकेन्द्रावनः शश्वत्पातु सर्वत एव माम् ॥ NarP_1,78.23 // यद्रूपं भीषणं दृष्ट्वा पलायन्ते भयानकाः । स सर्वरूपः सर्वज्ञः सृष्टिस्थितिकरो ऽवतु ॥ NarP_1,78.24 // स्वयं ब्रह्मा स्वयं विष्णुः साक्षाद्देवो महेश्वरः । सूर्यमण्डलगः श्रीदः पातु कालत्रये ऽपि माम् ॥ NarP_1,78.25 // यस्य शब्दमुपाकर्ण्य दैत्यदानवराक्षसाः । देवा मनुष्यास्तिर्यञ्चः स्थावरा जङ्गमास्तथा ॥ NarP_1,78.26 // सभया भयनिर्मुक्ता भवन्ति स्वकृतानुगाः । यस्यानेककथाः पुण्याः श्रूयन्ते प्रतिकल्पके ॥ NarP_1,78.27 // सो ऽवतात्साधकश्रेष्ठं सदा रामपरायणमः । वैधात्रधातृप्रभृति यत्किञ्चिद्दृश्यते ऽत्यलम् ॥ NarP_1,78.28 // विद्ध्वि व्याप्तं यथा कीशरूपेणानञ्जनेन तत् । यो विभुः सो ऽहमेषो ऽहं स्वीयः स्वयमणुर्बृहत् ॥ NarP_1,78.29 // ऋग्यजुःसामरूपश्च प्रणवस्त्रिवृदध्वरः । तस्मै स्वस्मै च सर्वस्मै नतो ऽस्म्यात्मसमाधिना ॥ NarP_1,78.30 // अनेकानन्तब्रह्माण्डधृते ब्रह्मस्वरूपिणे । समीरणात्मने तस्मै नतो ऽस्म्यात्मस्वरूपिणे ॥ NarP_1,78.31 // नमो हनुमते तस्मै नमो मारुतसूनवे । नमः श्रीरामभक्ताय श्यामाय महते नमः ॥ NarP_1,78.32 // नमो वानर वीराय सुग्रीवसख्यकारिणे । संकाविदहनायाथ महासागरतारिणे ॥ NarP_1,78.33 // सीताशोकविनाशाय राममुद्राधराय च । रावणान्तनिदानाय नमः सर्वोत्तरात्मने ॥ NarP_1,78.34 // मेघनादमखध्वंसकारणाय नमोनमः । अशोकवनविध्वंसकारिणे जयदायिने ॥ NarP_1,78.35 // वायुपुत्राय वीराय आकाशोदरगामिने । वनपालशिरश्छेत्रे लङ्काप्रासादभञ्जिने ॥ NarP_1,78.36 // jvalatkäcanavarïÃya दीर्घलाङ्गूलधारिणे । सौमित्रिजयदात्रे च रामदूताय ते नमः ॥ NarP_1,78.37 // अक्षस्य वधकर्त्रे च ब्रह्मशस्त्रनिवारिणे । लक्ष्मणाङ्गमहाशक्तिजातक्षतविनाशिने ॥ NarP_1,78.38 // रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय नमोनमः । ऋक्षवानरवीरौघप्रासादाय नमोनमः ॥ NarP_1,78.39 // परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः । विषघ्नाय द्विषघ्नाय भयघ्नाय नमोनमः ॥ NarP_1,78.40 // महीरिपुभयघ्नाय भक्तत्राणैककारिण । परप्रेरितमन्त्राणां मन्त्राणां स्तंभकारिणे ॥ NarP_1,78.41 // पयः pëÃïataraïakÃraïÃya नमोनमः । बालार्कमण्डलग्रासकारिणे दुःखहारिणे ॥ NarP_1,78.42 // नखायुधाय भीमाय दन्तायुधधराय ca । vihÌÇgamÃya शवाय वज्रदेहाय ते नमः ॥ NarP_1,78.43 // प्रतिग्रामस्थितायाथ भूतप्रेतवधार्थिने । करस्थशैलशस्त्राय राम शस्त्राय ते नमः ॥ NarP_1,78.44 // कौपीनवाससे तुभ्यं रामभक्तिरताय च । दक्षिणाशाभास्कराय सतां चन्द्रोदयात्मने ॥ NarP_1,78.45 // कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च । स्वाम्याज्ञापार्थसंग्रामसख्यसंजयकारिणे ॥ NarP_1,78.46 // भक्तानां दिव्यवादेषु संग्रामे जयकारिणे । किल्किलावुवकाराय घोरशब्दकराय च ॥ NarP_1,78.47 // सर्वाग्निव्याधिसंस्तंभकारिणे भयहारिणे । सदा वनफलाहारसंतृप्ताय विशेषतः ॥ NarP_1,78.48 // महार्णवशिलाबद्ध्वसेतुबन्धाय ते नमः । इत्येतत्कथितं विप्र मारुतेः कवचं शिवम् ॥ NarP_1,78.49 // यस्मै कस्मै न दातव्यं रक्षणीयं प्रयत्नतः । अष्टगन्धैर्विलिख्याथ कवचं धारयेत्तु यः ॥ NarP_1,78.50 // कण्ठे वा दक्षिणे बाहौ जयस्तस्य पदे पदे । किं पुनर्बहुनोक्तेन साधितं लक्षमादरात् ॥ NarP_1,78.51 // प्रजप्तमेतत्कवचमसाध्यं चापि साधयेत् ॥ NarP_1,78.52 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमत्कवचनिरूपणं nÃmëÂasaptatitamo ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथापरं वायुसूनोश्चरितं पापनाशनम् । यदुक्तं स्वासु रामेण आनन्दवनवासिना ॥ NarP_1,79.1 // सद्योजाते महाकल्पे श्रुतवीर्ये हनूमति । मम श्रीरामचन्द्रस्य भक्तिरस्तु सदैव हि ॥ NarP_1,79.2 // शृणुष्व गदतो मत्तः कुमारस्य कुमारक । चरितं सर्वपापघ्नं शृण्वतां पठतां सदा ॥ NarP_1,79.3 // vächÃmyahaæ सदा विप्र संगमं कीशरूपिणा । रहस्यं रहसि स्वस्य ममानन्दवनोत्तमे ॥ NarP_1,79.4 // परीते ऽत्र सखायो मे सख्यश्च विगतज्वराः । krŬanti सर्वदा चात्र प्राकट्ये ऽपि रहस्यपि ॥ NarP_1,79.5 // कस्मिंश्चिदवतारे तु यद्वृत्तं च रहो मम । तदत्र प्रकटं तुभ्यं करोमि प्रीतमानसः ॥ NarP_1,79.6 // आविर्भूतो ऽस्म्यहं पूर्वं राज्ञो दशरथक्षये । चतुर्यूहात्मकस्तकत्र तस्य भार्यात्रये मुने ॥ NarP_1,79.7 // ततः कतिपयैरब्दैरागतो द्विजपुङ्गवः । viÓvÃmitror'thayÃmÃsa पितरं मम भूपतिम् ॥ NarP_1,79.8 // यक्षरक्षोविघातार्थं लक्ष्मणेन सहैव माम् । प्रेषयामास धर्मात्मा सिद्धाश्रममरम्यकम् ॥ NarP_1,79.9 // तत्र गत्वाश्रममृबेर्दूषयन्ती निशाचरौ । ध्वस्तौ सुबाहुमारीचौ प्रसन्नो ऽभूत्तदा मुनिः ॥ NarP_1,79.10 // अस्त्रग्रामं ददौ मह्यं मासं चावासयत्तथा । ततो गाधिसुतोधीमान् ज्ञात्वा भाव्यर्थमादरात् ॥ NarP_1,79.11 // मिथिलामनयत्तत्र रौद्रं चादर्शयद्ध्वनुः । तस्य कन्यां पणीभूतां सीतां सुरसुतोपमाम् ॥ NarP_1,79.12 // धनुर्विभज्य समिति लब्धवान्मानिनो ऽस्य च । ततो मार्गे bh­gupaterdarppamƬhaæ चिरं स्मयन् ॥ NarP_1,79.13 // व्यषनीयागमं पश्चादयोध्यां स्वपितुः पुरीम् । ततो राज्ञाहमाज्ञाय प्रजाशीलनमानसः ॥ NarP_1,79.14 // यौवराज्ये स्वयं प्रीत्या संमन्त्र्यात्पैर्विकल्पितः । तच्छुत्वा सुप्रिया भार्या कैकैयी भूपतिं मुने ॥ NarP_1,79.15 // देवकार्यविधानार्थं विदूषितमतिर्जगौ । पुत्रो मे भरतो नाम यौवराज्ये ऽभिषिच्यताम् ॥ NarP_1,79.16 // रामश्चतुर्दशसमा दण्डकान्प्रविवास्यताम् । तदाकर्ण्या हमुद्युक्तो ऽरण्यं भार्यानुजान्वितः ॥ NarP_1,79.17 // गन्तुं नृपतिनानुक्तो ऽप्यगमं चित्रकूटकम् । तत्र नित्यं वन्यफलैर्मांसैश्चावर्तितक्रियः ॥ NarP_1,79.18 // निवसन्नेव राज्ञस्तु निधनं चाप्यवागमम् । ततो भरतशत्रुघ्नौ भ्रातरौ मम मानदौ ॥ NarP_1,79.19 // मान्तृवर्गयुतौ दीनौ साचार्यामात्यनागरौ । व्यजिज्ञपतमागत्यपञ्चवट्यां निजाश्रमम् ॥ NarP_1,79.20 // अकल्पयं भ्रातृभार्यासहितश्च त्रिवत्सरम् । ततस्त्रयोदशे वर्षे रावणो नाम राक्षसः ॥ NarP_1,79.21 // मायया हृतवान्सीतां प्रियां मम परोक्षतः । ततो ऽहं दीनवदन ऋष्यमूकं हि पर्वतम् ॥ NarP_1,79.22 // भार्यामन्वेषयन्प्राप्तः सख्यं हर्यधिपेन च । अथ वालिनमाहत्य सुग्रीव स्तत्पदे कृतः ॥ NarP_1,79.23 // सह वानरयूथैश्च साहाय्यं कृतवान्मम । विरुध्य रावणेनालं मम भक्तो विभीषणः ॥ NarP_1,79.24 // आगतो ह्यभिषिच्याशुलङ्केशो हि विकल्पितः । हत्वा तु रावणं संख्ये सपुत्रामात्यबान्धवम् ॥ NarP_1,79.25 // सीतामादाय संशुद्ध्वामयोध्यां समुपागतः । ततः कालान्तरे विप्रसुग्रीवश्च विभीषणः ॥ NarP_1,79.26 // निमन्त्रितौ पितुः श्राद्ध्वे षट्कुलाश्च द्विजोत्तमाः । अयोध्यायां समाजग्मुस्ते तु सर्वे निमन्त्रिताः ॥ NarP_1,79.27 // ऋते विभीषिणं तत्र चिन्तयाने रघूत्तमे । शंभुर्ब्राह्मणरूपेण षट्कुलैश्च सहागतः ॥ NarP_1,79.28 // अथ पृष्टो मया शंभुर्विभीषणसमागमे । नीत्वा मां द्रविडे देशे मोचय द्विजबन्धनात् ॥ NarP_1,79.29 // मया निमन्त्रिताः श्रद्धे ह्यगस्त्याद्या मुनीश्वराः । संभोजितास्तु प्रययुः स्वस्वमाश्रममण्डलम् ॥ NarP_1,79.30 // ततः कालान्तरे विप्रा देवा दैत्या नरेश्वराः । गौतमेन समाहूताः सर्वे यज्ञसभाजिताः ॥ NarP_1,79.31 // ते सर्वे स्फआटिकं लिङ्गं त्र्यंबकाद्रौ निवेशितम् । संपूज्य न्यवंसस्तत्र देवदैत्यनृपाग्रजाः ॥ NarP_1,79.32 // तस्मिन्समाजे वितते सर्वौंर्लिङ्गे समर्चिते । गौतमो ऽप्यथ मध्याह्ने पूजयामास शङ्करम् ॥ NarP_1,79.33 // सर्वे शुक्लांबरधरा भस्मोद्ध्वूलितविग्रहाः । सितेन भस्मना कृत्वा सर्वस्थाने त्रिपुण्ड्रकम् ॥ NarP_1,79.34 // नत्वा तु भार्गवं सर्वे भूतशुद्धिं प्रचक्रमुः । हृत्पद्ममध्ये सुषिरं तत्रैव भूतपञ्चकम् ॥ NarP_1,79.35 // तेषां मध्ये महाकाशमाकाशे निर्मलामलम् । तन्मध्ये च महेशानं ध्यायेद्दीप्तिमयं शुभम् ॥ NarP_1,79.36 // अज्ञानसंयुतं भूतं समलं कर्मसंगतः । तं देहमाकाशदीपे प्रदहेज्ज्ञानवह्निना ॥ NarP_1,79.37 // आकाशस्यावृत्तिं चाहं दग्ध्वाकाशमथो दहेत् । दग्ध्वाकाशमथो वायुमग्निभूतं तथा दहेत् ॥ NarP_1,79.38 // अब्भूतं च ततो दग्ध्वा पृथिवीभूतमेव च । तदाश्रितान्गुणान्दग्ध्वा ततो देहं प्रदाहयेत् ॥ NarP_1,79.39 // एवं प्रदग्ध्वा भूतार्दि देही तज्ज्ञानवह्निना । शिखामध्यस्थितं विष्णुमानन्दरसनिर्भरम् ॥ NarP_1,79.40 // निष्पन्नचन्द्रकिरणसंकाशकिरणं किरणं शिवम् । शिवाङ्गोत्पन्नकिरणैरमृतद्रवसंयुतैः ॥ NarP_1,79.41 // सुशीतला ततो ज्वाला प्रशान्ता चन्द्ररश्मिवत् । प्रसारितसुधारुग्भिः सांद्रीभूतश्च संप्लवः । अनेन प्लावितं भूतग्रामं संचिन्तयेत्परम् ॥ NarP_1,79.42 // इत्थं कृत्वा भूतशुद्धिं क्रियार्हे मर्त्यः शुद्धो जायते ह्येव सद्यः । पूजां कर्तुं जप्यकर्मापि पश्चादेवं ध्यायेद्ब्रह्महत्यादिशुद्ध्यै ॥ NarP_1,79.43 // एवं ध्यात्वा चद्रन्दीप्तिप्रकाशं ध्यानेनारोप्याशु लिङ्गे शिवस्य । सदाशिवं दीपमध्ये विचिन्त्य पञ्चाक्षरेणार्चनमव्ययं तु ॥ NarP_1,79.44 // आवाहनादीनुपचारांरतथापि कृत्वा स्नानं पूर्ववच्छङ्करस्य । औदुंबरं राजतं स्वर्णपीठं वस्त्रादिच्छन्नं सर्वमेवेह पीठम् ॥ NarP_1,79.45 // अन्ते कृत्वा बुद्बुदाभ्यां च सृष्टिं पीठे पीठे नागमेकं पुरस्तात् । कुर्यात्पीठे चोर्द्ध्वके नागयुग्मं देवाभ्याशे दक्षिणे वामतश्च ॥ NarP_1,79.46 // जपापुष्पं नागमध्ये निधाय मध्ये वस्त्रं द्वादशप्रातिगुण्ये । सुश्वेतेन तस्य मध्ये महेशं लिङ्गाकारं पीठयुक्तं प्रपूज्यम् ॥ NarP_1,79.47 // एवं कृत्वा साधकास्ते तु सर्वे दत्त्वा दत्त्वा पञ्चगन्धाशष्टगन्धम् । पुष्पैः पत्रैः श्रीतिलैरक्षतैश्च तिलोन्मिश्रैः केवलैश्चप्रपूज्य ॥ NarP_1,79.48 // धूपं दत्त्वा विधिवत्संप्रयुक्तं दीपं दत्त्वा चोक्तमेवोपहारम् । पूजाशेषं ते समाप्याथ सर्वे गीतं नृत्यं तत्र तत्रापि चक्रुः ॥ NarP_1,79.49 // काले चास्मिन्सुव्रते गौतमस्य शिष्यः प्राप्तः शङ्करात्मेति नाम्ना ॥ NarP_1,79.50 // उन्मत्तवेषो दिग्वासा अनेकां वृत्तिमास्थितः । क्वचिद्द्विजातिप्रवरः क्वचिञ्चण्डालसन्निभः ॥ NarP_1,79.51 // क्वचिच्छूद्रसमो योगी तापसः क्वचिदप्युत । गर्जत्युत्पतते चैव नृत्यति स्तौति गायति ॥ NarP_1,79.52 // रोदिति शृणुते ऽत्युक्तं पतत्युत्तिष्ठति क्वचित् । शिवज्ञानैकसंपन्नः परमानन्दनिर्भरः ॥ NarP_1,79.53 // संप्राप्तो भोज्यवेलायां गौतमस्यान्तिकं ययौ । बुभुजे गुरुणा साकं क्वचिदुच्छिष्टमेव च ॥ NarP_1,79.54 // क्वचिल्लिहति तत्पात्रं तूष्णीमेवाभ्यगात्क्वचित् । हस्तं गृहीत्वैव गुरोः स्वयमेवाभुनक्क्वचित् ॥ NarP_1,79.55 // क्वचिद् गृहान्तरे मूत्रं क्वचित्कर्दमले पनम् । सर्वदा तं गुरुर्दृष्ट्वा करमालंब्य मन्दिरम् ॥ NarP_1,79.56 // प्रविश्य स्वीयपीठे तमुपवेश्याप्यभोजयत् । स्वयं तदस्य पात्रेण बुभुजेगौतमो मुनिः ॥ NarP_1,79.57 // तस्य चित्तं परिज्ञातुं कदाचिदथ सुंदरी । अहल्या शिष्यमाहूय भुङ्क्ष्वेति प्राह तं मुदा । निर्दिष्टो गुरुपत्न्या तु बुभुजे सो ऽविशेषतः ॥ NarP_1,79.58 // यथा पपौ हि पानीयं तथा वह्निमपि द्विजा । कण्टकानन्नवद्भुक्त्वा यथापूर्वमतिष्ठत ॥ NarP_1,79.59 // पुरो हि मुनिकन्याभिराहूतो भोजनाय च । दिनेदिने तत्प्रदत्तं लोष्टमंबु च गोमयम् ॥ NarP_1,79.60 // कर्दमं këÂhadaï¬aæ च भुक्त्वा पीत्वाथ हर्षितः । एतादृशो मुनिरसौ चण्डालसदृशाकृतिः ॥ NarP_1,79.61 // सुजीर्णोपानहौ हस्ते गृहीत्वा प्रलपन्हसन् । अन्त्यजोचितवेषश्च वृषपर्वाणमभ्यगात् ॥ NarP_1,79.62 // वृषपर्वेशयोर्मध्ये दिग्वासाः समतिष्टत । वृषपर्वा तमज्ञात्वा pŬayitvà शिरो ऽच्छिनत् ॥ NarP_1,79.63 // हते तस्मिन्द्विजश्रेष्ठे जगदेतञ्चराचरम् । अतीव कलुषं ह्यासीत्तत्रस्था मुनयस्तथा ॥ NarP_1,79.64 // गौतमस्य महाशोकः संजातः सुमहात्मनः । निर्ययौ चक्षुषो वारि शोकं संदर्शयन्निव ॥ NarP_1,79.65 // गौतमः सर्वदैत्तयानां सन्निधौ वाक्यमुक्तवान् । किमनेन कृते पापं येन च्छिन्नमिदं शिरः ॥ NarP_1,79.66 // मम प्राणाधिकस्येह सर्वदा शिवयोगिनः । ममापि मरणं सत्यं शिष्यच्छद्मा यतो गुरुः ॥ NarP_1,79.67 // शैवानां धर्मयुक्तानां सर्वदा शिववर्तिनाम् । मरणं यत्र दृष्टं स्यात्तत्र नो मरणं ध्रुवम् ॥ NarP_1,79.68 // तच्छ्रुत्वा ह्यसुराचार्यः सुक्रः प्राह विदांवरः । एनं संजीवयिष्यामि भार्गवं शङ्करप्रियम् ॥ NarP_1,79.69 // किमर्थं म्रियते ब्रह्मन्पश्य मे तपसो बलम् । इति वादिनि विप्रेन्द्रे गौतमो ऽपि ममार ह ॥ NarP_1,79.70 // तस्मिन्मृते ऽथ शुक्रो ऽपि प्राणांस्तत्याज योगतः । तस्यैवं हतिमाज्ञाय प्रह्लादाद्या दितीश्वराः ॥ NarP_1,79.71 // देवा नृपा द्विजाः सर्वे मृता आसंस्तदद्भुतम् । मृतमासीदथ बलं तस्य बाणस्य धीमतः ॥ NarP_1,79.72 // अहल्या शोकसंतप्ता रुरोदोञ्चैः पुनःपुनः । गौतमेन महेशस्य पूजया पूजितो विभुः ॥ NarP_1,79.73 // वीरभद्रो महायोगी सर्वं दृष्ट्वा चुकोप ह । अहो कष्टमहोकष्टं महेशा बहवो हताः ॥ NarP_1,79.74 // शिवं विज्ञापयिष्यामि तेनोक्तं करवाण्यथ । इति निश्चित्य गतवान्मन्दराचलमव्ययम् ॥ NarP_1,79.75 // नमस्कृत्वा विरूपाक्षं वृत्तसर्वमथोक्तवान् । ब्रह्माणं च हरिं तत्र स्थितौ प्राह शिवो वचः ॥ NarP_1,79.76 // मद्भक्तैः साहसं कर्म कृतं ज्ञात्वा वरप्रदम् /// गत्वा पश्यामि हे विष्णो सर्वं तत्कृतसाहसम् ॥ NarP_1,79.77 // इत्युक्त्वा वृषमारुह्य वायुना धूतचामरः । नन्दिकेन सुवेषेण धृते छत्रे ऽतिशोभने ॥ NarP_1,79.78 // सुश्वेते हेमदण्डे च नान्ययोग्ये धृते विभो । महेशानुमतिं लब्ध्वा हरिर्नागान्तके स्थितः ॥ NarP_1,79.79 // आरक्तनीलच्छत्राभ्यां शुशुभे लक्ष्मकौस्तुभः । शिवानुमत्या ब्रह्मापि haæsÃrƬho ऽभवत्तदा ॥ NarP_1,79.80 // इन्द्रगोपप्रभाकारच्छत्राभ्यां शुशुभे विधिः । इन्द्रादिसर्वदेवाश्च स्वस्ववाहनसंयुताः ॥ NarP_1,79.81 // अथ ते निर्ययुः सर्वे नानावाद्यानुमोदिताः । कोटिकोटिगणाकीर्णा गौतमस्याश्रमं गताः ॥ NarP_1,79.82 // ब्रह्मविष्णु महेशाना दृष्ट्वा तत्परमाद्भुतम् । स्वभक्तं जीवयामास वामकोणनिरीक्षणात् ॥ NarP_1,79.83 // शङ्करो गौतमं प्राह तुष्टो ऽहं ते वरं वृणु । तदाकर्ण्य वचस्तस्य गौतमः प्राह सादरम् ॥ NarP_1,79.84 // यदि प्रसन्नो देवेश यदि देयो वरो मम । त्वल्लिङ्गार्चनसामर्थ्यं नित्यमस्तु ममेश्वर ॥ NarP_1,79.85 // वृतमेतन्मया देव त्रिनेत्र शृणु चापरम् । शिष्यो ऽयं मे महाभागो हेयादेयादिवर्जितः ॥ NarP_1,79.86 // प्रेक्षणीयं ममत्वेन न च पश्यति चक्षुषा । न घ्राणग्राह्यं देवेश न पातव्यं न चेतरत् ॥ NarP_1,79.87 // इति बुद्ध्व्या तथा कुर्वन्स हि योगी महायशः । उन्मत्तविकृताकारः शङ्करात्मेति कीर्तितः ॥ NarP_1,79.88 // न कश्चित्तं प्रति द्वेषी न च तं हिंसयेदपि । एतन्मे दीयतां देव मृतानाममृतिस्तथा ॥ NarP_1,79.89 // तच्छ्रुत्वोमापतिः प्रीतो निरीक्ष्य हरिमव्ययः । स्वांशेन वायुना देहमाविशज्जगदीश्वरः ॥ NarP_1,79.90 // हरिरूपः शङ्करात्मा मारुतिः कपिसत्तमः । पर्यायैरुच्यते ऽधीशः साक्षाद्विष्णुः शिवः परः ॥ NarP_1,79.91 // आकल्पतेषु प्रत्येकं कामरूपमुपाश्रितः । ममाज्ञाकारको रामभक्तः पूजितविग्रहः ॥ NarP_1,79.92 // अनन्तकल्पमीशानः स्थास्यति प्रीतमानसः । त्वया कृतमिदं वेश्म विस्तृतं सुप्रतिष्टितम् ॥ NarP_1,79.93 // नित्यं वै सर्वरूपेण तिष्ठामः क्षणमादरात् । समर्चिताः प्रयास्यामः स्वस्ववासं ततः परम् ॥ NarP_1,79.94 // athÃbabhëe विश्वेशं गौतमो मुनिपुङ्गवः । अयोग्यं प्रार्थयामीश ह्यर्थी दोषं न पश्यति ॥ NarP_1,79.95 // ब्रह्माद्यलभ्यं देवेश दीयतां यदि रोचते । अथेशो विष्णुमालोक्य गृहीत्वा तत्करं करे ॥ NarP_1,79.96 // प्रहसन्नंबुजाभाक्षमित्युवाच सदाशिवः । क्षामोदरो ऽसि गोविन्द देयं ते भोजनं किमु ॥ NarP_1,79.97 // स्वयं प्रविश्य यदि वा स्वयं भुङ्क्ष्व स्वगेहवत् । गच्छ वा पार्वतीगेहं या कुक्षिं पूरयिष्यति ॥ NarP_1,79.98 // इत्युक्त्वा तत्करालंबी ह्येकान्तमगमद्विभुः । आदिश्य नन्दिनं देवो द्वाराध्यक्षं यथोक्तवत् ॥ NarP_1,79.99 // स गत्वा गौतमं वाथ hyuktavÃnvi«ïubhëaïam / संपादयान्नं देवेशा भोक्तुकामा वयं मुने ॥ NarP_1,79.100 // इत्युक्त्वैकान्तमगमद्वासुदेवेन शङ्करः । मृदुशय्यां समारुह्य शयितौ देवतोत्तमौ ॥ NarP_1,79.101 // अन्योन्यं bhëaïaæ कृत्वा प्रोत्तस्थतुरुभावपि । गत्वा तडागं गंभीरं स्रास्यन्तौ देवसत्तमौ ॥ NarP_1,79.102 // करांबुपातमन्योन्यं पृथक्कृत्वोभयत्र च । मुनयो राक्षसाश्चैव jalakrŬÃæ प्रचक्रिरे ॥ NarP_1,79.103 // अथ विष्णुर्महेशश्च जलपानानि शीघ्रतः । चक्रतुः शङ्करऋ padmaki¤jalkäjalinà हरेः ॥ NarP_1,79.104 // अवाकिरन्मुखे तस्य पद्मोत्फुल्लविलोचने । नेत्रे केशरसंपातात्प्रमीलयत केशवः ॥ NarP_1,79.105 // अत्रान्तरे हरेः स्कन्धमारुरोह महेश्वरः । हर्युत्तमाङ्गं बाहुभ्यां गृहीत्वा संन्यमज्जयत् ॥ NarP_1,79.106 // उन्मज्जयित्वा च पुनः पुनश्चापि पुनःपुनः । pŬita÷ स हरिः सूक्ष्मं पातयामास शङ्करम् ॥ NarP_1,79.107 // अथ पादौ गृहीत्वा तं भ्रामयन्विचकर्ष ह । atìayaddhvarervak«a÷ पातयामास चाच्युतम् ॥ NarP_1,79.108 // अथोत्थितो haristoyamÃdÃyäjalinà ततः । शीर्षे चैवाकिरच्छंभुमथ शंभुरथो हरिः ॥ NarP_1,79.109 // jalakrŬaivamabhavadatha चर्षिगणान्तरे । jalakrŬÃsaæbhrameïa विस्रस्तजटबन्धनाः ॥ NarP_1,79.110 // अथ संभ्रमतां तेषामन्योन्यजटबन्धनम् । इतरे तरबद्ध्वासु जटासु च मुनीश्वराः ॥ NarP_1,79.111 // शक्तिमन्तो ऽशक्तिमत आकर्षन्ति च सव्यथम् । पातयन्तो ऽन्यतश्चापि क्त्रोशन्तो रुदतस्तथा ॥ NarP_1,79.112 // एवं प्रवृत्ते तुमुले संभूते तोयकर्मणि । आकाशे वानरेशस्तु ननर्त च ननाद च ॥ NarP_1,79.113 // विपञ्चीं वादयन्वाद्यं ललितां गीतिमुज्जगौ । सुगीत्या ललिता यास्तु आगायत विधा दश ॥ NarP_1,79.114 // शुश्राव गीतिं मधुरां शङ्करो लोकभावतः । स्वयं गातुं हि ललितं मन्दंमन्दं प्रचक्रमे ॥ NarP_1,79.115 // स्वयं गायति देवेशे विश्रामं गलदेशिकम् । स्वरं ध्रुवं समादाय सर्वलक्षणसंयुतम् ॥ NarP_1,79.116 // स्वधारामृतसंयुक्तं गानेनैवमपोनयन् । वासुदेवो मर्दलं च कराभ्यामप्यवादयत् ॥ NarP_1,79.117 // अम्बुजाङ्गश्चतुर्वक्रस्तुंबुरुर्मुखरो बभौ । तानका गौतमाद्यास्तु गयको वायुजो ऽभवत् ॥ NarP_1,79.118 // गायके मधुरं गीतं हनूमति कपीश्वरे । म्लानमल्मानमभवत्कृशाः पुष्टास्तदाभवन् ॥ NarP_1,79.119 // स्वां स्वां गीतिमतः सर्वे तिरस्कृत्यैव मूर्च्छिता । तूष्णीभूतं समभवद्देवर्षिगणदानवम् ॥ NarP_1,79.120 // एकः स हनुमान् गाता श्रोतारः सर्व एव ते । मध्याह्नकाले वितते गायमाने हनूमति । स्वस्ववाह नमारुह्य निर्गताः सर्वदेवताः ॥ NarP_1,79.121 // गानप्रियो महेशस्तु जग्राह प्लवगेश्वरम् । प्लवग त्वं मयाज्ञप्तो निःशङ्को वृषमारुह ॥ NarP_1,79.122 // मम चाभिमुखो भूत्वा गायस्वानेकगायनम् । अथाह कपिशार्दूलो भगवन्तं महेश्वरम् ॥ NarP_1,79.123 // वृषभारोहसामर्थ्यं तव नान्यस्य विद्यते ष ॥ तव वाहनमारुह्य पातकी स्यामहं विभो ॥ NarP_1,79.124 // मामेवारुह देवेश vihÌÇga÷ शिवधारणः । तव चाभिमुखं गानं करिष्यामि विलोकय ॥ NarP_1,79.125 // अथेश्वरो हनूमन्तमारुरोह यथा वृषम् । ÃrƬhe शङ्करे देवे हनुमत्कन्धरां शिवः ॥ NarP_1,79.126 // छित्वा त्वचं परावृत्य सुखं गायति पूर्ववत् । शृण्वन्गीतिसुधां शंभुर्गौन्त मस्य गृहं ततः ॥ NarP_1,79.127 // सर्वे चाप्यागतास्तत्र देवर्षिगणदानवाः । पूजिता गौतमेनाथ भोजनावसरे सति ॥ NarP_1,79.128 // यच्छुष्कं दारुसंभूतं गृहो पकरणादिकम् । prarƬhamabhavatsarvaæ गायमाने हनूमति ॥ NarP_1,79.129 // तस्मिन्गाने समस्तानां चित्रं दृष्टिरतिष्टत ॥ NarP_1,79.130 // द्विबाहुरीशस्य पदाभिवं दनः समस्तगात्राभरणोपपन्नः । प्रसन्नमूर्तिस्तरुणः सुमध्ये vinyastamÆrddhväjalibhi÷ शिरोभिः ॥ NarP_1,79.131 // शिरः कराभ्यां परिगृह्य शङ्करो हनूमतः पूर्वमुखं चकार । padmÃsanÃsÅnahanÆmatoæ'jalau निधाय पादं त्वपरं मुखे च ॥ NarP_1,79.132 // पादाङ्गुलीभ्यामथ नासिकां विभुः स्नेहेन जग्राह च मन्दमन्दम् । स्कन्धे मुखे त्वंसतले च कण्ठे वक्षस्थले च स्तनमध्यमे हृदि ॥ NarP_1,79.133 // ततश्च कुक्षावथ नाभिमण्डलं पादं द्वितीयं विदधाति cäjalau । शिरो गृहीत्वावनमय्य शङ्करः पस्पर्श पृष्ठं चिबुकेन सो ऽध्वनि ॥ NarP_1,79.134 // हारं च मुक्तापरिकल्पितं शिवो हनूमतः कण्ठगतं चकार ॥ NarP_1,79.135 // अथ विष्णुर्महेशानमिह वचनमुक्तवान् । हनूमता समो नास्ति कृत्स्नब्रह्माण्डमण्डले ॥ NarP_1,79.136 // श्रुतिदेवाद्यगम्यं हि पदं तव कपिस्थितम् । सर्वोपनिषदव्यक्तं त्वत्पदं कपिसर्वयुक् ॥ NarP_1,79.137 // यमादिसाधनैर्ंयोगैर्न क्षणं ते पदं स्थिरम् । महायोगिहृदंभोजे परं स्वस्थं हनूमति ॥ NarP_1,79.138 // वर्षकोटिसहस्रं तु सहस्राब्दैरथान्वहम् । भक्त्या संपूजितो ऽपीश पादो नो दर्शितस्त्वया ॥ NarP_1,79.139 // लोके वादो हि sumahächaæbhurnÃrÃyaïapriya÷ / हरिप्रियस्तथा शंभुर्न तादृग्भाग्यमस्ति मे ॥ NarP_1,79.140 // तच्छ्रुत्वा वचनं शंभुर्विष्णोः प्राह मुदान्वितः । न त्वया सदृशो मह्यं प्रियो ऽन्यो ऽस्ति हरे क्वचित् ॥ NarP_1,79.141 // पार्वती वा त्वया तुल्या वर्तते नैव भिद्यते । अथ देवाय महते गौतमः प्राणिपत्य च ॥ NarP_1,79.142 // व्यजिज्ञपदमेयात्मज्देवैर्हि करुणानिधे । मध्याह्नो ऽयं व्यतिक्रान्तो भुक्तिवेलाखिलस्य च ॥ NarP_1,79.143 // अथाचम्य महादेवो विष्णुना सहितो विभुः । प्रविश्य गौतमगृहं भोजनायोपचक्रमे ॥ NarP_1,79.144 // रत्नाङ्गुलीयैरथनूपुराभ्यां दुकूलबन्धेन ta¬itsukäcyà । हारैरनेकैरथ कण्ठनिष्कयज्ञोपवीतोत्तरवाससी च ॥ NarP_1,79.145 // विलंबिचञ्चन्मणिकुण्डलेन सुपुष्पधंमिल्लवरेण चैव । पञ्चाङ्गगन्धस्य विलेपनेन बाह्वङ्गदैः कङ्कणकाङ्गुलीयैः ॥ NarP_1,79.146 // अथो विभूषितः शिवो निविष्ट उत्तमासने । स्वसंमुखं हरिं तथा न्यवेशयद्वरासने ॥ NarP_1,79.147 // देवश्रेष्ठौ हरीशौ तावन्योन्याभिमुखस्थितौ । सुवर्णभाजनस्थान्नं ददौ भक्त्या स गौतमः ॥ NarP_1,79.148 // त्रिंशत्प्रभेदान्भक्ष्यांस्तु पायसं च चतुर्विधम् । सुपक्वं पाकजातं च कल्पितं यच्छतद्वयम् ॥ NarP_1,79.149 // अपक्कं मिश्रकं तद्वत्त्रिंशतं परिकल्पितम् । शतं शतं सुकन्दानां शाकानां च प्रकल्पितम् ॥ NarP_1,79.150 // पञ्चविंशतिधा सर्पिःसंस्कृतं व्यञ्जनं तथा । शर्कराद्यं तथा cÆtamocÃkharjÆradìimam // NarP_1,79.151 // द्राक्षेक्षुनागरङ्गं च मिष्टं पक्वं फलोत्करम् । प्रियालक्रञ्जम्बुफलं विकङ्कतफलं तथा ॥ NarP_1,79.152 // एवमादीनि चान्यानि द्रव्याणीशे समर्प्य च । दत्त्वापोशानकं विप्रो भुञ्जध्वमिति चाब्रवीत् ॥ NarP_1,79.153 // भुञ्जानैषु च सर्वेषु व्यजनं सूक्ष्मविस्तृतम् । गौतमः स्वयमादाय शिवविष्णू अवीजयत् ॥ NarP_1,79.154 // परिहासमथो कर्तुमियेष परमेश्वरः । पश्य विष्णो हनूमन्तं कथं भुङ्क्ते स वानरः ॥ NarP_1,79.155 // वानरं पश्यति हरौ मण्डकं विष्णुभाजने । चक्षेप मुनिसंषेषु पश्यत्स्वपि महेश्वरः ॥ NarP_1,79.156 // हनूमते दत्तवांश्च स्वोच्छिष्टं पायसादिकम् । त्वदुच्छिष्टभोज्यं तु तवैव वचनाद्विभो ॥ NarP_1,79.157 // अनर्हं मम नैवेद्यं पत्रं पुष्पं फलादिकम् । मह्यं निवेद्य सकलं कूप एव विनिःक्षिपेत् ॥ NarP_1,79.158 // अभुक्ते त्वर्द्वञ्चो नूनं भुक्ते चापि कृपा तव । बाणलिङ्गे स्वयंभूते चन्द्रकान्ते हृदि स्थिते ॥ NarP_1,79.159 // चान्द्रायण समं ज्ञेयं शम्भोर्नैवेद्यभक्षणम् । भुक्तिवेलेयमधुना तद्वैरस्यं कथान्तरात् ॥ NarP_1,79.160 // भुक्त्वा तु ककथयिष्यामि निर्विशङ्कं विभुङ्क्ष्व तत् । अथासौ जलसंस्कारं कृतवान् गौतमो मुनिः ॥ NarP_1,79.161 // आरक्तसुस्निगन्धसुसूक्ष्मगात्राननेकधाधौतसुशोभिताङ्गान् । तडागतोयैः कतबीजघर्षितैर्विशौधितैस्तैः करकानपूरयत् ॥ NarP_1,79.162 // नद्याः सैकतवेदिकां नवतरां संछाद्य सूक्ष्मांबरैः,शुद्ध्वैः श्वेततरैरथोपरि घटांस्तोयेन पूर्णान्क्षिपेत् । लिप्त्वा नालकजातिमास्तपुटकं तत्कौलकं कारिकाचूर्णं चन्दनचन्द्ररश्मिविशदां मालां पुटान्तं क्षिपेत् । यामस्यापि पुनश्च वारिवसनेनाशोध्य कुम्भेन तञ्चन्द्प्रन्थिमथो निधाय बकुलं क्षिप्त्वा तथा पाटलम् ॥ NarP_1,79.163 // शेफआलीस्तबकमथो जलं च तत्र,विन्यस्य प्रथमत एव तोयशुद्धिम् । कृत्वाथो मृदुतरं सूक्ष्मवस्त्रखण्डेनावेष्टेत्सृणिकमुखं च सूक्ष्मचन्द्रम् ॥ NarP_1,79.164 // अनातपप्रदेशे तु निधाय करकानथ । मन्दवातसमोपेते सूक्ष्मव्यजनवीजेते ॥ NarP_1,79.165 // सिंचेच्छीतैर्जलैश्चापि वासितैः सृणिकामपि । संस्कृताः स्वायतास्तत्र नरा नार्यो ऽथवा नृपाः ॥ NarP_1,79.166 // तत्कन्या वा क्षालिताङ्गा धौतपादाःसुवाससः । मधुर्पिगमनिर्यासमसांद्रमगुरूद्भवम् ॥ NarP_1,79.167 // बाहुमूले च कण्ठे च विलिप्यासांद्रमेव च । मस्तके जापकं न्यस्य पञ्चगन्धविलेपनम् ॥ NarP_1,79.168 // पुष्पनद्ध्वसुकेशास्तु ताः शुभाः स्युः सुनिर्मलाः । एवमेवार्चिता नार्य आप्तकुङ्कुमविग्रहाः ॥ NarP_1,79.169 // युवत्यश्चारुसर्वाङ्ग्यो नितरां भूषणैरपि । एतादृग्वनिताभिर्वा नरैर्वा दापयेज्जलम् ॥ NarP_1,79.170 // ते ऽपि प्रादानसमये सूक्ष्मवस्त्राल्पवेष्टनम् । अथवामकरे न्यस्य करकं प्रेक्ष्य तत्र हि ॥ NarP_1,79.171 // दोरिकान्यस्तमुन्मुच्य ततस्तोयं प्रदापयेत् । एवं स कारयामास गौतमो भगवान्मुनिः ॥ NarP_1,79.172 // महेशादिषु सर्वेषु भुक्तवत्सु महात्मसु । प्रक्षालिताङ्घ्रिहस्तेषु गन्धोद्वर्तितपाणिषु ॥ NarP_1,79.173 // उञ्चासनसमासीने देवदेवे महेश्वरे । अथ नीचसमासीनादेवाः सर्षिगणास्तथा ॥ NarP_1,79.174 // मणिपात्रेषु संवेष्ट्थ पूगखण्डान्सुधूपितान् । अकोणान्वर्तुलान्स्थूलानसूक्ष्मानकृशानपि ॥ NarP_1,79.175 // श्वेतपत्राणि संशोध्य क्षिप्त्वा कर्पूरखण्डकम् । चूर्णं च शङ्करायाथ निवेदयति गौतमे ॥ NarP_1,79.176 // गृहाण देव तांबूलमित्युक्तवचने मुनौ । कपे गृहाण तांबूलं प्रयच्छ मम खण्डकान् ॥ NarP_1,79.177 // उवाच वानरो नास्ति मम शुद्धिर्महेश्वर । anekaphalabhokt­ÃtvÃdvÃnarastu कथं शुचिः ॥ NarP_1,79.178 // तच्छ्रुत्वा तु विरूपाक्षाः प्राह वानरसत्तमम् । मद्वाक्यादखिलं शुद्ध्येन्मद्वाक्यादमृतं विषम् ॥ NarP_1,79.179 // मद्वाक्यादखिला वेदा मद्वाक्याद्देवतादयः । मद्वाङ्क्याद्ध्वर्मविज्ञानं मद्वाक्यान्मोक्ष उच्यते ॥ NarP_1,79.180 // पुराणान्यागमाश्चैव स्मृतयो मम वाक्यतः । अतो गृहाण तांबूलं मम देहि सुखण्डकान् ॥ NarP_1,79.181 // हरिर्वामकरेणाधात्तांबूलं पूगखण्डकम् । तततः पत्राणि संगृह्य तस्मै खण्डान्समर्पयत् ॥ NarP_1,79.182 // कर्पूरमग्रतो दत्तं गृहीत्वाभक्षयच्छिवः । देवे तु कृततांबूले पार्वती मन्दराचलात् ॥ NarP_1,79.183 // जयाविजययोर्हस्तं गृहीत्वायान्मुनेर्गृहम् । देवपादौ ततो नत्वा विनम्रवदनाभवत् ॥ NarP_1,79.184 // उन्नमय्य मुखि तस्या इदमाह त्रिलोचनः । त्वदर्थं देवदेवेशि अपराधः कृतो मया ॥ NarP_1,79.185 // यत्त्वां विहाय भुक्तं हि तथान्यच्छृणु सुंदरि । यत्त्वां स्वमन्दिरे त्यक्त्वा महदेनो मया कृतम् ॥ NarP_1,79.186 // क्षन्तुमर्हसि देवेशि त्यक्तकोपा विलोकय । न babhëe ऽप्येवमुक्ता सारुन्धत्या विनिर्ययौ ॥ NarP_1,79.187 // निर्गच्छन्तीं मुनिर्ज्ञात्वा दण्डवत्प्रणनाम ह । अथोवाच शिवा तं चगौतम त्वं किमिच्छसि ॥ NarP_1,79.188 // अथाह गौतमो देवीं पार्वतीं प्रेक्ष्य सस्मिताम् । कृतकृत्यो भवेयं वै भुक्तायां मद्गृहे त्वयि ॥ NarP_1,79.189 // ततः प्राह शिवा विप्रं गौतमं racitäjalim । भोक्ष्यामि त्वद्गृहे विप्र शङ्करानुमतेन वै ॥ NarP_1,79.190 // अथ गत्वा शिवं विंशे लब्धानुज्ञस्त्वरागतः । भोजयामास गिरिजां देवीं चारुन्धतीं तथा ॥ NarP_1,79.191 // भुक्त्वाथ पार्वती सर्वगन्धपुष्पाद्यलङ्कृता । सहानु चरकन्याभिः सहस्राभिर्हरं ययौ ॥ NarP_1,79.192 // अथाहर् शकरो देवी गच्छ गौतममन्दिरम् । संध्योपास्तिमहं कृत्वा ह्यागमिष्ये तवान्तिकम् ॥ NarP_1,79.193 // इत्युक्त्वा प्रययौ देवी गौतमस्यैव मदिरम् । संध्यावदनकामास्तु सर्व एव विनिर्गताः ॥ NarP_1,79.194 // कृतसंध्यास्तडागे तु महेशाद्याश्च कृत्स्नशः । अथोत्तरमुखः शंभुर्न्यास कृत्वा जजाप ह ॥ NarP_1,79.195 // अथ विष्णुर्महातेजा महेशमिदमब्रवीत् । सर्वैर्नमस्यते यस्तु सर्वैरेव समर्च्यते ॥ NarP_1,79.196 // हूयतं सर्वयज्ञेषु स भवान्किं जपिष्यति । racitäjalaya÷ सर्वे त्वामेवैकमुपासिते ॥ NarP_1,79.197 // स भवान्देवदेवेशः कस्मै viracitäjali÷ / नमस्कारादिपुण्यानां फलदस्त्वं महेश्वरर ॥ NarP_1,79.198 // तव कः फलदो वन्द्यः को वा त्वत्तो ऽधिको वद । तच्छ्रुत्वा शङ्करः प्राह देवदेवं जनार्दनम् ॥ NarP_1,79.199 // ध्याये न किञ्चिद्गोविन्दनमस्ये ह न किञ्चन । किन्तु नास्तिकजन्तूनां प्रवृत्त्यर्थमिदं मया ॥ NarP_1,79.200 // दर्शनीयं हरे चैतदन्यथा पापकारिणः । तस्माल्लोकोपकारार्थमिदं सर्वं कृतं मया ॥ NarP_1,79.201 // ओमित्युक्त्वा हरिरथ तं नत्वा समतिष्टत । अथ ते गौतमगृहं प्राप्ता देवर्षयस्तदा ॥ NarP_1,79.202 // सर्वे पूजामथो चक्रुर्देवदेवाय शूलिने । देवो हनूमता सार्द्ध्वं गायन्नास्ते मुनीश्वर ॥ NarP_1,79.203 // पञ्चाक्षरीं महाविद्यां सर्वे एव तदाजपन् । हनुमत्करमालंब्य देवाभ्यां संगतो हरः ॥ NarP_1,79.204 // एकशय्यासमांसीनौ तावुभौ देवदंपती । गायन्नास्ते च हनुमांस्तुंबुरुप्रमुखास्तथा ॥ NarP_1,79.205 // नानाविधविलासांश्च चकार परमेश्वरः । आहूय पार्वतीमीश इदं वाक्यमुवाच ह ॥ NarP_1,79.206 // रचयिष्यामि धंमिल्लमेहि मत्पुरतः शुभे । देव्याह न च युक्तं तद्भर्त्त्रा शुश्रूषणं स्त्रियः ॥ NarP_1,79.207 // केशप्रसाधनकृतावनर्थान्तरमापतेत् । केशप्रसाधने देव तत्त्वं सर्वं न चेप्सितम् ॥ NarP_1,79.208 // अथ बन्धेकृते पश्चादंसप्रान्तप्रमार्जनम् । ततश्चरमसंलग्न केशपुष्पादिमार्जनम् ॥ NarP_1,79.209 // एतस्मिन्वर्तमाने तु महात्मानो यदागमन् । तदा किमुत्तरं वाच्यं तव देवादिवन्दित ॥ NarP_1,79.210 // नायान्ति चेदथ विभो भीतिर्नाशमुपैष्यति । एवं हि bhëamÃïÃæ तां करेणाकृष्य शङ्करः ॥ NarP_1,79.211 // स्वोर्वोः संस्थापयित्वैव विस्रस्य कचबन्धनम् । विभज्य च कराभ्यां स प्रससार नखैरपि ॥ NarP_1,79.212 // विष्णुदत्तां पारिजातस्रजं कचगतामपि । कृत्वा धंमिल्लमकरोदथ मालां करागताम् ॥ NarP_1,79.213 // मल्लिकास्रजमादाय बबन्ध कचबन्धने । कल्पप्रसूनमालां च ब्रह्मदत्तां महेश्वरः ॥ NarP_1,79.214 // पार्वतीवसने gƬhagandhìhye च समाददात् । अथांसपृष्ठ संलग्नमार्जनं कृतवान् विभुः ॥ NarP_1,79.215 // श्लथन्नीवेरधो देव्या वस्त्रवेष्टादधोगतः । किमिदं देवि चेत्युक्त्वा नीवीबन्धं चकार ह ॥ NarP_1,79.216 // नासाभूषणमेतत्ते सत्यमेव वदामि ते । ततः प्राह शिवा शंभुं स्मित्वा पर्वतनन्दिनी ॥ NarP_1,79.217 // अहो त्वन्मन्दिरे शंभो सर्ववस्तु समृद्धिमत् । पूर्वमेव मया सर्वं ज्ञातप्रायमभूत्किल ॥ NarP_1,79.218 // सर्वद्रविणसंपत्तिर्भूषणैखगम्यते । शिरो विभूषितं देव ब्रह्मशीर्षस्य मालया ॥ NarP_1,79.219 // नरकस्य तथा माला वक्षस्थलविभूणम् । शेषश्च वासुकिश्चैव सविषौ तव कङ्कणौ ॥ NarP_1,79.220 // diÓoæ'baraæ जटाः केशा भसित चाङ्गरागकम् । महोक्षो वाहनं गोत्रं कुलं चाज्ञातमेव च ॥ NarP_1,79.221 // ज्ञायेते पितरौ नैव विरूपाक्षं तथा वपुः । एवं वदन्तीं गिरिजां विष्णुः प्राहातिकोपनः ॥ NarP_1,79.222 // किमर्थं निन्दसेदेवि देवदेवं जगत्पतिम् । दुष्प्राणा न प्रिया भद्रे तव नूनमसंयमात् ॥ NarP_1,79.223 // यत्रेशनिन्दनं भद्रे तत्र नो मरणव्रतम् । इत्युक्त्वाथ नखाभ्यां हि हरिश्छेत्तुं शिरो गतः ॥ NarP_1,79.224 // महेशस्तत्करं गृह्य प्राह मा साहसं कृथाः । पार्वतीवचनं सर्वं प्रियं मम न चाप्रियम् ॥ NarP_1,79.225 // ममाप्रियं हृषीकेश कर्तुं यत्किञ्चिदिष्यते । ओमित्युक्त्वाथ भगवांस्तूष्णींभूतो ऽभवद्ध्वरिः ॥ NarP_1,79.226 // हनुमानथ देवाय व्यज्ञापयदिदं वचः । अर्थयामि विनिष्कामं मम पूजाव्रतं तथा ॥ NarP_1,79.227 // पूजार्थमप्यहं गच्छे मामनुज्ञातुमर्हसि । तच्छ्रत्वा शङ्करो देवः स्मित्वा प्राह वपीश्वरम् ॥ NarP_1,79.228 // कस्य पूजा क्व वा पूजा किं पुष्पं किं दलं वद । को गुरुः कश्च मन्त्रस्ते कीदृशं पूजन तथा ॥ NarP_1,79.229 // एवं वदति देवैशे हनुमान्नीतिसंयुतः । वेपमानसमस्ताङ्ग स्तोतुमेवं प्रचक्रमे ॥ NarP_1,79.230 // नमो देवाय महते शङ्करायामितात्मने । योरिने योगधात्रे च योगिनां गुरवे नमः ॥ NarP_1,79.231 // योगगम्याय देवाय ज्ञानिनां पतये नमः । वेदानां पतये तुभ्यं देवानां पतये नमः ॥ NarP_1,79.232 // ध्यानाय ध्यानगम्याय ध्यातॄणां गुरवे नमः । अष्टमूर्ते नमस्तुभ्यं पशूनां पतये नमः ॥ NarP_1,79.233 // अंबकाय त्रिनेत्राय सोमसूर्याग्निचक्षुषे । सुभृङ्गराजधत्तूरद्रोणपुष्पप्रियस्य ते ॥ NarP_1,79.234 // बृहतीपूग पुन्नागचपकादिप्रियाय च । नमस्ते ऽस्तु नमस्ते ऽस्तु भूय एव नमोनमः ॥ NarP_1,79.235 // शिवो हरिमथ प्राह मा भैषीर्वद मे ऽखिलम् । ततस्त्यक्त्वा भयं प्राह हनुमान् वाक्यकोविदः ॥ NarP_1,79.236 // शिवलिङ्गार्चनं कार्यं भस्मोद्ध्वूलितदेहिना । दिवा संपादितैस्तैयैः पुष्पाद्यैरपि तादृशैः ॥ NarP_1,79.237 // देव विज्ञापयिष्यामि शिवपूजविधिं शुभम् । सायङ्काले तु संप्राप्ते अशिरःस्नानमाचरेत् ॥ NarP_1,79.238 // क्षालितं वसनं शुष्कं धृत्वाचम्य त्रिरन्यधीः । अथ भस्म समादाय आग्नेयं स्नानमाचरेत् ॥ NarP_1,79.239 // प्रणवेन समामन्त्र्य अष्टवारमथांपि वा । पञ्चाक्षरेण मन्त्रेण नाम्ना वा येन केनचित् ॥ NarP_1,79.240 // सप्ताभिमन्त्रितं भस्म दर्भपाणिः समाहरेत् । ईशानः सर्वविद्यानामुक्त्वा शिरसिपातयेत् ॥ NarP_1,79.241 // तत्पुरुषाय विद्महे मुखे भस्म प्रसेचयेत् । अघोरेभ्यो ऽथ घोरेभ्यो भस्म वक्षसि निक्षिपेत् ॥ NarP_1,79.242 // वामदेवय नमः इति गुह्यस्थाने विनिक्षिपेत् । सद्योजातं प्रपद्यामि निक्षिपेदथ पादयोः ॥ NarP_1,79.243 // उद्ध्वूलयेत्समस्ताङ्गं प्रणवेन विचक्षणाः । त्रैवर्णिकानामुदितऋ स्नानादिविधिरुत्तमः ॥ NarP_1,79.244 // शूद्रादीनां प्रवक्ष्यामि यदुक्तं गुरुणा तथो । शिवेति पदमुञ्चार्य भस्म संमन्त्रयेत्सुधीः ॥ NarP_1,79.245 // सप्त वारमथादाय शिवायेति शिरस्यथ । शङ्कराय मुखे प्रोक्तं सर्वज्ञाय हृदि क्षिपेत् ॥ NarP_1,79.246 // स्थाणवे नम इत्युक्त्वा मुखे चापि स्वयंभुवे । उच्चार्य पादयोः क्षिप्त्वा भस्म शुद्ध्वमतः परम् ॥ NarP_1,79.247 // नमः शिवायेत्युच्चार्य सर्वाङ्गोद्ध्वूलनं स्मृतम् । प्रक्षाल्य हस्तावाचम्य दर्भपाणिः समाहितः ॥ NarP_1,79.248 // दर्भाभावे सुवर्णं स्यात्तदभावे गवालुकाः । तदभावे तु दूर्वाः स्युस्तदभावे तु राजतम् ॥ NarP_1,79.249 // संध्योपास्तिं जपं देव्याः कृत्वा देवगृहं व्रजेत् । देववेदीमथो वापि कल्पितं स्थण्डिलं तु वा ॥ NarP_1,79.250 // मृण्मयं कल्पितं शुद्धूं पद्मादिरचनायुतम् । चातुर्वर्णकरं गैश्च श्वेतेनैकेन वा पुनः ॥ NarP_1,79.251 // विचित्राणि च पद्मानि स्वस्तिकादि तथैव च । उत्पलादिगदाशङ्खत्रिशूलडमरूंस्तथा ॥ NarP_1,79.252 // शरोक्तपञ्चप्रासादं शिवलिङ्गमथैव च । सर्वकामफलं वृक्षं कुलकं कोलकं तथा ॥ NarP_1,79.253 // षट्कोणं च त्रिकोणं च नवकोणमथापि वा । कोणे द्वादशकान्दोलापादुकाव्यजनानि च ॥ NarP_1,79.254 // चामरच्छत्त्रयुगलं विष्णुब्रह्मादिकांस्तथा । चूर्णैविरचयेद्वेद्यां धीमान्देवालये ऽपि वा ॥ NarP_1,79.255 // यत्रापि देवपूजा स्यात् तत्रैवं कल्पयेद्बुधः । स्वहस्तरचितं मुख्यं क्रीतं चैव तु मध्यमम् ॥ NarP_1,79.256 // याचितं तु कनिष्टं स्याद्बलात्कारमथो ऽधमम् । अर्हेषु यत्त्वनर्हेषु बलात्कारात्तु निष्फलम् ॥ NarP_1,79.257 // रक्तशालिजपाशाणकलमासितरक्तकैः । तन्दुलैर्वीहिमात्रोत्थैः कणैश्चैव यथाक्रमम् ॥ NarP_1,79.258 // उत्तमैर्मध्यमैश्चैव कनिष्ठैरधमैस्तथा । पद्मादिस्थापनैरेव तत्सम्यग्यागमाचरेत् ॥ NarP_1,79.259 // प्रागुत्तरमुखो वापि यदि वा प्राङ्मुखो भवेत् । आसनं च प्रवक्ष्यामि यथादृष्टं यथा श्रुतम् ॥ NarP_1,79.260 // कौशं चार्मं चैलतल्पे दारवं तालपत्रकम् । कांबलं käcanaæ चैव राजतं ताम्रमेव च ॥ NarP_1,79.261 // गोकरीपार्कजैर्वापि ह्यासनं परिकल्पयेत् । वैयाघ्रं रौरवं चैव हारिण मार्गमेव च ॥ NarP_1,79.262 // चार्मं चतुर्विधं ज्ञेयमथ बन्धुकमेव च । यथासंभवमेतेषु ह्यासनं परिकल्पयेत् ॥ NarP_1,79.263 // कृतपद्मासनो वापि स्वस्तिकासन एव च । दर्भभस्मसमासीनः प्राणानायम्य वाग्यन्तः ॥ NarP_1,79.264 // तावत्स देवतारूपो ध्यानं चान्तः समाचरेत् । शिखान्ते द्वादशाङ्गुल्ये स्थितं सूक्ष्मतनुं शिवम् ॥ NarP_1,79.265 // अन्तश्चरन्तं भूतेषु गुहायां विश्वतोमुखम् । सर्वाभरणसंयुक्तमिमादिगुणान्वितम् ॥ NarP_1,79.266 // ध्यात्वा तं धारयेञ्चित्ते तद्दीप्त्या पूरयेत्तनुम् । तया दीप्त्या शरीरस्थं पापं नाशमुपागतम् ॥ NarP_1,79.267 // स्वर्णपादैरसंपर्काद्रक्तं श्वेतं यथा भवेत् । तद्द्वादशदलावृत्तमष्ट पञ्च त्रिरेव वा ॥ NarP_1,79.268 // परिकल्प्यासनं शुद्धवं तत्र लिङ्गं निधाय च । गुहास्थितं महेशानं र्लिङ्गेशं चिन्तयेत्था ॥ NarP_1,79.269 // शोधिते कलशे तोयं शोधितं गन्धवासितम् । सुगन्धपुष्पं निक्षिप्य प्राणवेनाभिमन्त्रितम् ॥ NarP_1,79.270 // प्राणायामश्च प्रणवः शूद्रेषु न विधीयते । प्राणायामपदे ध्यानं शिवेत्योङ्कारमन्त्रितम् ॥ NarP_1,79.271 // गन्धपुष्पाक्षतादीनि पूजाद्रव्याणि यानि च । तानि स्थाप्य समीपे तु ततः संकल्प माचरेत् ॥ NarP_1,79.272 // शिवपूजां करिष्यामि शिवतुष्ट्यर्थमेव च । इति संकल्पयित्वा तु तत आवाहनादिकम् ॥ NarP_1,79.273 // कृत्वा तु स्नानपर्यन्तं ततः स्नानं प्रकल्पयेत् । नमस्तेत्यादिमन्त्रेण शतरुद्रविधानतः ॥ NarP_1,79.274 // अविच्छिन्ना तु या धारा मुक्तिधारेति कीर्तिता । तया यः स्नापयेन्मांस जपचुद्रमुखांश्च चा ॥ NarP_1,79.275 // एकवारं त्रिवारं च पञ्च सप्त नवापि वा । एकादश तथा वारमथैकादशधान्वितम् ॥ NarP_1,79.276 // मुक्तिस्नानमिदं ज्ञेयं मासं मोक्षप्रदायकम् । शैवयाविद्यया स्नानं केवलं प्रणवेन वा ॥ NarP_1,79.277 // मृण्ययैर्नालिकेरस्य शकलैश्चोर्मिभिस्तथा । कांस्येन मुक्ताशुक्त्या च पुष्पादिकेसरेण वा ॥ NarP_1,79.278 // स्नापयेद्देवदेवेशं यथासंभवमीरितैः । शृङ्गस्य च विधिं वक्ष्ये स्नानयोग्यं यथा भवेत् ॥ NarP_1,79.279 // पूर्वमन्तस्तु संशोध्य बहिरन्तस्तु शोधयेत् । सुग्रिग्धं लघु कृत्वाथ नाङ्गं छिन्द्यात्कथञ्चन ॥ NarP_1,79.280 // नीचैकदेशविन्यस्तद्वारद्रोण्या सुहृत्तया । कृशानुयुक्तं स्नानं तु देवाय परिकल्पयेत् ॥ NarP_1,79.281 // एवं गवयशृङ्गस्य जलपूर्तिरथोच्यते । द्वारे निषिद्धलोहार्द्धसंधिद्वारासमन्विते ॥ NarP_1,79.282 // योगवक्रं नागदण्डं नागाकारं प्रकल्पंयेत् । फलस्थाने तु चषकं दण्डेन समरन्ध्रकम् ॥ NarP_1,79.283 // तत्रैव पातयेत्तोयं मूर्द्ध्वयन्त्रघटे स्थितम् । पातयेदथ चान्येन वामेनैव करेण वा ॥ NarP_1,79.284 // मुक्तिधारा कृता तेन पवित्र पापनाशनम् । एवं संस्नाप्य देवेशं पञ्चगव्यैस्तथैव च ॥ NarP_1,79.285 // पञ्चामृतैरथ स्नाप्य मधुरत्रितयेन च । विभूष्य भूषणैर्देवं पुनः स्नाप्यमहेश्वरम् ॥ NarP_1,79.286 // शीतोपचारं कृत्वाथ तत आचमनादिकम् । वस्त्रं तथोपवीतं च गन्धद्रव्यकमेव च ॥ NarP_1,79.287 // कर्पूरमगरुं चापि पाटीरमथवा भवेत् । उभयमिश्रितं चापि शिवलिङ्गं प्रपूजयेत् । कृत्स्नं पीठं गन्धपूर्णं यद्वा विभवसारतः । तूष्णीमथोपचारं वा कालीयं पुष्पमेव च ॥ NarP_1,79.288 // श्रीपन्नमरुचित्याज्यं यथाशक्तखिलं यथा । अनेकद्रव्यधूपं च गुग्गुलं केवलं तथा ॥ NarP_1,79.289 // कपिलाघृतसंयुक्तं सर्वधूपं प्रशस्यते । धूपं दत्वा यथाशक्ति कपिलाघृतदीपकान् ॥ NarP_1,79.290 // अथवा पूजामात्रेण दीपान्दत्वोपहारकम् । नैवेद्यमुपपन्नं च दत्वा पुष्पसमन्वितम् ॥ NarP_1,79.291 // मुखशुद्धिं ततः कृत्वा दत्त्वा तांबूलमादरात् । प्रदक्षिणनमस्कारौ पूजैवं हि समाप्यते ॥ NarP_1,79.292 // गीत्यङ्गपञ्चकं पश्चात्तानि विज्ञापयामि ते । गीतिर्वाद्यं पुराणं च नृत्यं हासोक्तिरेव च ॥ NarP_1,79.293 // नीराजनं च पुष्पाणामञ्जलिश्चाखिलार्पणम् । क्षमापनं चोद्रसनं प्रोक्तं पञ्चोपचारकम् ॥ NarP_1,79.294 // भूषणं च तथा छत्रं चामरव्यजने अपि । उपवीत च कैकर्यं षोडशानुपचारकान् ॥ NarP_1,79.295 // द्वात्रिंशदुपचारैस्तु यः समाराधयेच्छिवम् । एकेनाह्ना समस्तानां पातकानां क्षयो भवेत् ॥ NarP_1,79.296 // एतच्छ्रुत्वा हनुमतो वचनं प्राह शङ्करः । एवमेतत्कपिश्रेष्ठ युदुक्तं पूजनं मम ॥ NarP_1,79.297 // सारभूतमहं तुभ्यमुपदेक्ष्यामि सांप्रतम् । आराधनं यथालिङ्गे विस्तरेण त्वयोदितम् ॥ NarP_1,79.298 // मत्पादयुगलं प्रार्च्य पूजाफलमवाप्नुहि । ततः प्राह कपिश्रेष्ठो देवदेवमुमापतिम् ॥ NarP_1,79.299 // गुरिणा लिङ्गपूजैव नियता परिकल्पिता । तां करोमि पुरा देव पश्चात्त्वत्पादपूजनम् ॥ NarP_1,79.300 // इत्युक्त्वेश नमस्कृत्य शिवलिङ्गार्चनाय च । सरसस्तीरमागत्य कृत्वा सैकतवेदिकाम् ॥ NarP_1,79.301 // तालपत्रैर्विरचितमासनं पर्यकल्पयत् । प्रक्षाल्य पादौ हस्तौ च समाचम्य समाहितः ॥ NarP_1,79.302 // भस्मस्नानमथो चक्रे पुनराचम्य वाग्यतः । देववेद्यामथो चक्रे पद्मं च सुमनोहरम् ॥ NarP_1,79.303 // अनन्तरं तालपत्रे पद्मासनगतः कपिः । प्राणानायम्य संन्यस्य शुल्कध्यानसमन्वितः ॥ NarP_1,79.304 // प्रणम्य गुरुमीशानं जपन्नासीदतः परम् । अथ देवार्यनं कर्त्तुं यत्नमास्थितवान्कपिः ॥ NarP_1,79.305 // पलाशपत्रपुटकद्वयानीतजलं शुचि । शिरः कमण्डलुगतं निधायाग्निनिमन्त्रितम् ॥ NarP_1,79.306 // आवाहनादि कृत्वाथ स्नानपर्यन्तमेव च । अथ स्नापयितुं देवमादाय करसंपुटे ॥ NarP_1,79.307 // कृत्वा निरीक्षणं देवपीठं नो दृष्टवान्कपिः । लिङ्गमात्रं करगतं दृष्ट्वा भीतिसमन्वितः ॥ NarP_1,79.308 // इदमाह महायोगी किंवा पापं मया कृतम् । यदेतत्पीठरहितं शिवलिङ्गं करस्थितम् ॥ NarP_1,79.309 // ममाद्य मरणं सिद्धं न पीठं चागमिष्यति । अथ रुद्रं जपिष्यामि तदायति महेश्वरः ॥ NarP_1,79.310 // इति निश्चित्य मनसा जजाप शतरुद्रियम् । यदा तु न समायातो महेशो ऽथ कपीश्वरः ॥ NarP_1,79.311 // रुद्रं न्यपातयद्भूमौ वीरभद्रः समागतः । किमर्थं रुद्यते भद्र रुदिते कारणं वद ॥ NarP_1,79.312 // तच्छ्रुत्वा प्राह हनुमान्वीरभद्रं मनोगतम् । पीठहीनमिदं लिङ्गं पश्य मे पापसंचयम् ॥ NarP_1,79.313 // वीरभद्रस्ततः प्राह श्रुत्वा कपिसमीरितम् । यदि नायाति पीठं ते लिङ्गे मा साहसं कुरु ॥ NarP_1,79.314 // दाहयिष्याम्यहं लोकान्यदि नायाति पीठकम् । पश्य दर्शय मे लिङ्गं पीठं चात्रागतं न वा ॥ NarP_1,79.315 // अत दृष्ट्वा वीरभद्रो लिङ्गे पीठमनागतम् । दग्धुकामो ऽखिलांल्लोकान्वीरभद्रः प्रातापवान् ॥ NarP_1,79.316 // अनलं भुवि चिक्षेप क्षणाद्दग्धा मही तदा । अथ सप्ततलान्दग्ध्वा पुनरूर्द्ध्वमवर्तत ॥ NarP_1,79.317 // पञ्चोर्द्ध्वलोकानदहज्जनलोकनिवासिनः । ललाटनेत्रसंभूतं नखेनादाय चानलम् ॥ NarP_1,79.318 // जंबीरफलसंकाशं कृत्वा करतले विभुः । तपः सत्यं च संदग्धुमुद्यतो ऽभून्मुनीश्वरः ॥ NarP_1,79.319 // ततस्तु मुनयो दृष्ट्वातपोलोकनिवासिनः । दग्धुकामं वीरभद्रं गौतमाश्रममागताः ॥ NarP_1,79.320 // न दृष्ट्वा तत्र देवेशं शङ्करं स्वात्मनि स्थितम् । अस्तुवन्भक्तिसंयुक्ताः स्तोत्रैर्वेदसमुद्भवैः ॥ NarP_1,79.321 // ओं वेदवेद्याय देवाय तस्मै शुद्धप्रभाचिन्त्यरूपाय कस्मै । ब्रह्माद्यधीशाय सृष्ट्यादिकर्त्रे,vi«ïupriyÃyÃrtihÌntreæ'takartre // NarP_1,79.322 / नमस्ते ऽखिलाधीश्वरायांबराय नमस्ते चरस्थावरव्यापकाय । नमो वेदगुह्याय भक्तप्रियाय नमः पाकभोक्त्रे मखेशाय तुभ्यम् ॥ NarP_1,79.323 // नमस्ते शिवायादिदेवाय कुर्मो नमो व्यालयज्ञोपवीतप्रधर्त्ने । नमस्ते सुराबिन्दुवर्षापनाय त्रयीमूर्तये कालकालाय नाथ ॥ NarP_1,79.324 // dharitrÅmarudvyomatoyenduvahniprabhÃmaï¬alÃtmëÂadhÃmÆrti धर्त्रे । शिवायाशिवघ्नाय वीराय भूयात्सदा नः प्रसन्नो जगन्नाथकेज्यः ॥ NarP_1,79.325 // कलानाथभालाय आत्मा महात्मा मनो ह्यग्रयानो निरूप्यो न वाग्भिः । jagajjìyavidhvaæsanobhuktimuktiprada÷ स्तात्प्रसन्नः सदा शुद्ध कीर्तिः ॥ NarP_1,79.326 // यतः संप्रसूतं जगज्जातमीशात्स्थितं येन रक्षावता भावितं च । लयं यास्यते यत्र वाचां विदूरे स वै नः प्रसन्नो ऽस्तु कालत्रयात्मा ॥ NarP_1,79.327 // यदार्दि च मध्यं तथान्तं न के ऽपि विजानन्ति विज्ञा अपि स्वानुमानाः । स वै सर्वमूर्तिः सदा नो विभूत्येप्रसन्नो ऽस्तु किं ज्ञापयामो ऽत्र कृत्यम् ॥ NarP_1,79.328 // एतां स्तुतिमथाकर्ण्य भगनेत्रप्रदः शिवः । विष्णुमाह मुनीनेतानानयस्व मदन्तिकम् ॥ NarP_1,79.329 // अथ विष्णुः समागत्य तपोलोकनिवासिनः । मुनीन्सांत्वय्य विश्वेशं दर्शयामास शङ्करम् ॥ NarP_1,79.330 // तानाह शङ्करो वाक्यं किमर्थं यूयमागताः । तपोलोकाद्भूमिलोकं मुनयो मुक्तकिल्बिषाः ॥ NarP_1,79.331 // तच्छ्रुत्वा शूलिनो वाक्यं प्रोचुस्ते मुनिसत्तमाः । देव द्वादशलोकानां दृश्यन्ते भस्मराशयः ॥ NarP_1,79.332 // स्थितमेकं वनमिदं पश्य तल्लोकसंक्षयम् । तच्छ्रुत्वा गिरिशः प्राह तान्मुनीनूर्द्धरेतसः ॥ NarP_1,79.333 // भूर्लोकस्य तु संदाहे पातालानां तथैव च । सन्देहो नास्ति मुनयः स्थितानां नो रहःस्थले ॥ NarP_1,79.334 // ऊर्द्धपञ्चकलोकानां दाहे संदेह एव नः । कथमङ्गारवृष्टिश्च कथं नो वा महाध्वनिः ॥ NarP_1,79.335 // तदाकर्ण्य विभोर्वाक्यं शङ्करस्य मुनीश्वराः । प्रोचुः präjalayo देवं ब्रह्मादिसुरसंगतम् ॥ NarP_1,79.336 // भीतिरस्माकमधुना वर्तते वीरभद्रतः । स एवाङ्गार वृष्टिं च पिपासुरपिबद्विभोः ॥ NarP_1,79.337 // देवो ऽथ वीरमाहूय किं वीरेत्यब्रवीद्वचः । वीरो ऽप्याह कपेर्लिङ्गे पीठाभावादिदं कृतम् ॥ NarP_1,79.338 // तच्छ्रुत्वाह शिवो देवो मुनींस्तान्भयविह्वलान् । कपेश्चित्तं परिज्ञातुं मया कृतमिदं द्विजाः ॥ NarP_1,79.339 // मा भैष्ट भवतां सौख्यं सदा संपादयाम्यहम् । इत्युक्त्वा तु यथापूर्वं देवदेवः कृपानिधिः ॥ NarP_1,79.340 // दग्धानप्यखिलांल्लोकान्पूर्वतः शोभनान्विभुः । कल्पयामास विश्वात्मा वीरभद्रमथाब्रवीत् ॥ NarP_1,79.341 // साधु वत्स यतो भद्रं भक्तानामीहसे सदा । ततस्ते विपुला कीर्तिर्लोके स्थास्यति शाश्वती ॥ NarP_1,79.342 // इत्युक्त्वालिङ्ग्य शिरसि समाघ्राय महेश्वरः । तांबूलं वीरभद्राय दत्तवान्प्रीतमानसः ॥ NarP_1,79.343 // अथासौ हनुमानीपूजनं कृतवान्यथा । समाप्तायां तु पूजायां हनुमान्प्रीतमानसः ॥ NarP_1,79.344 // एकं वनचरं तत्र गन्धर्वं सविपञ्चकम् । ददर्श तमथाभ्याह वीणा मे दीयतामिति ॥ NarP_1,79.345 // गन्धर्वो ऽप्याह न मया त्याज्या वीणा प्रिया मम । ममापीष्टेहं गन्धर्व वीणेत्याह कपीश्वरः ॥ NarP_1,79.346 // यदा न दत्ते गन्धर्वो वल्लकीं कपये प्रियाम् । तदा मुष्टिप्रहारेण गन्धर्वः पातितः क्षितौ ॥ NarP_1,79.347 // वीणामादाय महतीं स्वरतन्तुसमन्विताम् । हनुमान्वानरश्रेष्ठो गायन्प्रागाच्छिवान्तिकम् ॥ NarP_1,79.348 // ततो गानेन महता प्रसाद्य जगदीश्वरम् । बृहतीकुसुमैः शुद्धैर् देवपादावपूजयत् ॥ NarP_1,79.349 // ततः प्रसन्नो विश्वात्मा मुनीनां सन्निधौ तदा । दैत्यानां देवतानां च नृपाणां शङ्करो ऽपि च ॥ NarP_1,79.350 // तस्मै वरमथ प्रादात्कल्पान्तं जीवितं पुनः । समुल्लङ्घने शक्तिं शास्त्रज्ञत्वं बलोन्नतिम् ॥ NarP_1,79.351 // एवं दत्तं वरं प्राप्य महेशेन महात्मना । प्रत्यक्षं मम विप्रेन्द्र हनुमान्हर्षमागगतः ॥ NarP_1,79.352 // समस्तभूषासु षिताङ्गः स्वदीप्तिर्मदीकृतदेवदीप्तिः । प्रसन्नमूर्तिस्तरुणः शिवांशः संभावयामास समस्तदेवान् ॥ NarP_1,79.353 // आज्ञप्तो हनुमांस्तत्र मत्सेवायै मुनीश्वरः । महेशेनाहमप्येनं शशिमौलिमवैमि च ॥ NarP_1,79.354 // किं बहूक्तेन विप्रर्षे यादृशो वानरेश्वरः । बुद्धौ न्याये च वै धैर्ये तादृगन्यो ऽस्ति न क्वचित् ॥ NarP_1,79.355 // इति ते सर्वमाख्यातं चरितं पापनाशनम् । पठतां शृण्वतां चैव गच्छ विप्र यथासुखम् ॥ NarP_1,79.356 // तच्छ्रुत्वा रामभद्रस्य रघुनाथस्य धीमतः । वचनं दक्षिणीकृत्य नत्वा चागां यथागतः ॥ NarP_1,79.357 // एतत्ते ऽभिहितं विप्र चरितं च हनूमतः । सुखदं मोक्षदं सारं किमन्यच्छ्रोतुमिच्छसि ॥ NarP_1,79.358 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमच्चरित्रं नाम एकोनाशीतितमो ऽध्यायः _____________________________________________________________ सूत उवाच श्रुत्वा तु नारदो विप्राः कुमारवचनं मुनिः । यत्पप्रच्छ पुनस्तच्च युष्मभ्यं प्रवदाम्यहम् ॥ NarP_1,80.1 // कार्तवीर्यस्य कवचं तथा हनुमतो ऽपि च । चरितं च महत्पुण्यं श्रुत्वा भूयो ऽब्रवीद्वचः ॥ NarP_1,80.2 // नारद उवाच साधु साधु मुनिश्रेष्ठ त्वयातिकरुणात्मना । श्रावितं चरितं पुण्यं शिवस्य च हनूमतः ॥ NarP_1,80.3 // तन्त्रस्यांस्य क्रमप्राप्तं कथनीयं च यत्त्वया । तत्प्रब्रूहि महाभाग किं पृष्ट्वान्यद्विदांवर ॥ NarP_1,80.4 // सनत्कुमार उवाच अथ वक्ष्ये कृष्णमन्त्रान्भुक्तिमुक्तिफलप्रदान् । ब्रह्माद्या यान्समाराध्य सृष्ट्यादिकरणे क्षमाः ॥ NarP_1,80.5 // कामः कृष्णपदं ङतं गोविन्दं च तथाविधम् । गोपीजनपदं पश्चाद्वल्लभायाग्निसुंदरी ॥ NarP_1,80.6 // अष्टादशार्णो मन्त्रो ऽयं दुर्गाधिष्ठातृदैवतः । नारदो ऽस्य मुनिश्छन्दो गायत्री देवता पुनः ॥ NarP_1,80.7 // श्रीकृष्णः परमात्मा च कामो बीजं प्रकीर्तितम् । स्वाहा शक्तिर्नियोगस्तु चतुर्वर्गप्रसिद्धये ॥ NarP_1,80.8 // ऋषिं शिरसि वक्त्रे तु छन्दश्च हृदि देवताम् । गुह्ये बीजं पदोः शक्तिं न्यसेत्साधकसत्तमः ॥ NarP_1,80.9 // युगेवदाब्धि निगमैर्द्वाभ्यां वर्णैर्मनूद्भवैः । पञ्चाङ्गानि प्रविन्यस्य तत्त्वन्यासं समाचरेत् ॥ NarP_1,80.10 // हृदन्तिमादिकान्तार्णमपराद्यानि चात्मने । मत्यन्तानि च तत्वानि जीवाद्यानि न्यसेत्क्रमात् ॥ NarP_1,80.11 // जीवं प्राणं मतिमहॄङ्कारं मनस्तथैव च । शब्दं स्पर्शं रूपरसौ गन्धं श्रोत्रं त्वचं तथा ॥ NarP_1,80.12 // नेत्रं च रसनाङ्घ्राणं वाचं पाणिं पदेन्द्रियम् । पायुं शिश्नमथाकाशं वायुं वह्निं जलं महीम् ॥ NarP_1,80.13 // जीवं प्राणं च सर्वागे मत्यादित्रितयं हृदि । मूर्द्धास्यहृद्गुह्य पादेष्वथ शब्दादिकान्न्यसेत् ॥ NarP_1,80.14 // कर्णादिस्वस्वस्थानेषु श्रोत्रादीनीन्द्रियाणि च । तथा वागादीन्द्रियाणि स्वस्वस्थानषु विन्यसेत् ॥ NarP_1,80.15 // मूद्धस्यहृद्गुह्यपादेष्वाकाशादीन्न्यसेत्ततः । हृत्पुण्डरीकमर्केन्दुह्निबिंबान्यनुक्रमात् ॥ NarP_1,80.16 // द्विषठ्यष्टदशकलाव्याप्तानि च तथा मतः । bhÆtëÂÃæ गाक्षिपदगैर्वर्णैः प्रग्विन्न्यसेद्धृदि ॥ NarP_1,80.17 // अथाकाशादिस्थलेषु वासुदेवादिकांस्ततः । वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ NarP_1,80.18 // नारायणश्च क्रमशः परमेष्ठ्यादिभिर्युताः । parame«Âhipumäcchau चविश्वनिवृत्तिसर्वकाः ॥ NarP_1,80.19 // श्वेतानिलाग्न्यंबुभूमिवर्णैः प्राग्वत्प्रविन्यसेत् । स्वबीजाद्यं कोपतत्वं नृसिंहं व्यापकेन च ॥ NarP_1,80.20 // प्राग्वद्विन्यस्य सर्वागे तत्त्वन्यासो ऽयमीरितः । मकाराद्या आद्यवर्णाः सर्वे स्युश्चन्द्रभूषिताः ॥ NarP_1,80.21 // वासुदेवादिका ज्ञेया ङेंताः साधकसत्तमैः । प्राणायामं ततः कृत्वा पूरकुम्भकरेचकैः ॥ NarP_1,80.22 // चतुर्भिः षड्भर्द्वाभ्यां च मूलमन्त्रेण मन्त्रवित् । केचिदाहुरिहाचार्याः प्राणायामोत्तरं पुनः ॥ NarP_1,80.23 // पीठन्यासं विधायाथ न्यासानन्यान्समाचरेत् । दशतत्त्वादि विन्यस्य वक्ष्यमाणविधानतः ॥ NarP_1,80.24 // मूर्तिपञ्जरनामानं पूर्वोक्तं विन्यसेद्बुधः । सर्वाङ्गे व्यापकं कृत्वा किरीटमनुना सुधीः ॥ NarP_1,80.25 // ततस्तारपुटं मन्त्रं व्यापय्य करयोस्त्रिशः । पञ्चाङ्गुलीषु करयोः पञ्चाङ्गं विन्यसेत्ततः ॥ NarP_1,80.26 // त्रिशो मूलेन मूर्द्धादिपादान्तं व्यापकं न्यसेत् । सकृद्व्यापय्य तारेण मन्त्रन्यासं ततश्चरेत् ॥ NarP_1,80.27 // शिरोललाटे भ्रूमध्ये कर्णयोश्चक्षुषोस्तथा । घ्राणयोर्वदने कण्ठे हृदि नाभौ तथा पुनः ॥ NarP_1,80.28 // कट्यां लिङ्गे जानुनोश्च पादयोर्विन्यसेत्क्रमात् । हृदन्तान्मन्त्रवर्णांश्च ततो मूर्ध्नि ध्रुवं न्यसेत् ॥ NarP_1,80.29 // पुनर्नयनयोरास्ये हृदि गुह्ये च पादयोः । विन्यसेद्धृदयान्तानि मनोः पञ्चपदानि च ॥ NarP_1,80.30 // भूयो मुन्यादिकं न्यस्य पञ्चाङ्गं पूर्ववन्न्यसेत् । अथ वक्ष्ये महागुह्यं सर्वन्यासोत्तमोत्तमम् ॥ NarP_1,80.31 // यस्य विज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः । अणिमाद्यष्टसिद्धीनामीश्वरः स्यान्न संशयः ॥ NarP_1,80.32 // यस्याराधनतो मन्त्री कृष्णसंनिध्यतां व्रजेत् । ताराद्याभिर्व्याहृतिभिः संपुटं विन्यसेन्मनुम् ॥ NarP_1,80.33 // मन्त्रेण पुटितांश्चापि प्रणवाद्यांस्ततो न्यसेत् । गायत्र्या पुटुतं मन्त्रं विन्यसेन्मातृकास्थले ॥ NarP_1,80.34 // मन्त्रेण पुटितां तां च गायत्रीं विन्यसेत्क्रमात् । मातृकापुटितं मूलं विन्यसेत्साधकोत्तमः ॥ NarP_1,80.35 // मूलेन पुटितां चैव मातृकां विन्यसेत्क्रमात् । तृचं न मातृकावर्णान्पूर्वं तत्तत्स्थले सुधीः ॥ NarP_1,80.36 // विन्यसेन्न्यासषट्कं च षोढा न्यासो ऽयमीरितः । अनेन न्यासवर्येण साक्षात्कृष्णसमो भवेत् ॥ NarP_1,80.37 // न्यासेन पुटितं दृष्ट्वा सिद्धगन्धर्वकिन्नराः । देवा अपि नमन्त्येनं किंपुनर्मानवा भुवि ॥ NarP_1,80.38 // सुदर्शनस्य मन्त्रेण कुर्याद्दिग्बन्धनं ततः । देवं ध्यायन्स्वहृदये सर्वाभीष्टप्रदायकम् ॥ NarP_1,80.39 // उत्फुल्लकुसुमव्रातनम्रशाखैर्वरद्रुमैः । सस्मेयमञ्जरीवृन्दवल्लरीवेष्टितैः शुभैः ॥ NarP_1,80.40 // गलत्परागधूलिभिः सुरभीकृतदिङ्मुखः । स्मरेच्छिशिरितं वृन्दावनं मन्त्रीसमाहितः ॥ NarP_1,80.41 // उन्मीलन्नवकञ्जालिविगलन्मधुसंचयैः । लुब्धान्तः करणैर्गुञ्जद्द्विरेफपटलैः शुभम् ॥ NarP_1,80.42 // मरालपरभृत्कीरकपोतनिकरैर्मुहुः । मुखरीकृतमानृत्यन्मायूरकुलमञ्जुलम् ॥ NarP_1,80.43 // कालिन्द्या लोलकल्लोलविप्रुषैर्मन्दवाहिभिः । उन्निद्रांबुरुहव्रातरजोभिर्धूसरैः शिवैः ॥ NarP_1,80.44 // प्रदीपित स्मरैर्गोष्ठसुंदरीमृदुवाससाम् । विलोलनपरैः संसेवितं वा तैर्निरन्तरम् ॥ NarP_1,80.45 // स्मरेत्तदन्ते गीर्वाणभूरुहं सुमनोहरम् । तदधः स्वर्णवेद्यां च रत्नपीठमनुत्तमम् ॥ NarP_1,80.46 // रत्नकुट्टिमपीठे ऽस्मिन्नरुणं कमलं स्मरेत् । अष्टपत्रं च तन्मध्ये मुकुन्दं संस्मरेत्स्थितम् ॥ NarP_1,80.47 // फुल्लेन्दीवरकान्तं च केकिबर्हावतंसकम् । पीतांशुकं चन्द्रमुखं सरसीरुहनेत्रकम् ॥ NarP_1,80.48 // कौस्तुभोद्भासिताङ्गं च श्रीवत्सांकं सुभूषितम् । व्रजस्त्रीनेत्रकमलाभ्यर्चितं गोगणावृतम् ॥ NarP_1,80.49 // गोपवृन्दयुतं वंशीं वादयन्तं स्मरेत्सुधीः । एवं ध्यात्वा जपेदादावयुतद्वितयं बुधः ॥ NarP_1,80.50 // जुहुयादरुणांभोजैस्तद्दशांशं समाहितः । जपेत्पश्चान्मन्त्रसिद्ध्यै भूतलक्षं समाहितः ॥ NarP_1,80.51 // अरुणैः कमलैहुत्वा सर्वसिद्धीश्वरो भवेत् । पूर्वोक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः ॥ NarP_1,80.52 // तस्यामावाह्य चाभ्यर्चेद्गोपीजनमनोहरम् । मुखे वेणुं समभ्यर्च्य वनमालां च कौस्तुभम् ॥ NarP_1,80.53 // श्रीवत्सं च हृदि प्रार्च्य ततः pu«päjaliæ क्षिपेत् । ततः श्वेतां च तुलसीं शुक्लचन्दनपङ्किलाम् ॥ NarP_1,80.54 // रक्तां च तुलसीं रक्तञ्चदनाक्तां क्रसात्सुधीः । अर्पयेद्दक्षिणे जद्वयमश्वारियुग्मकम् ॥ NarP_1,80.55 // हयमारद्वयेनैव हृदि मूर्ध्नि तथा पुनः । पद्मद्वयं च विधिवत्ततः शीर्षे समर्पयेत् ॥ NarP_1,80.56 // तुलसीद्वयमंभोजद्वयमश्वारियुग्मकम् । ततः सर्वाणि पुष्पाणि सर्वाङ्गेषु समर्पयेत् ॥ NarP_1,80.57 // दक्षिणे वासुदेवाख्यं स्वच्छं चैतन्यमव्ययम् । वामे च रुक्मिणीं तदून्नित्यां रक्तां रजोगुणाम् ॥ NarP_1,80.58 // एवं संपूज्य गोपालं कुर्यादावरणार्चनम् । यजेद्दामसुदामौ च वसुदामं च किङ्किणीम् ॥ NarP_1,80.59 // पूर्वाद्याशासु दामाद्या ङेंनमोन्तध्रुवादिकाः । अग्निनैरृतिवाय्वीशकोणेषु हृदयादिकान् ॥ NarP_1,80.60 // दिक्ष्वस्त्राणि समभ्यर्च्य पत्रेषु महिषीर्यजेत् । रुक्मिणी सत्यभामा च नाग्नजित्यभिधा पुनः ॥ NarP_1,80.61 // सुविन्दा मित्रविन्दा च लक्ष्मणा चर्क्षजा ततः । सुशीला च लसद्रम्यचित्रितांबरभूषणा ॥ NarP_1,80.62 // ततो यजेद्दलाग्रेषु वसुदेवञ्च देवकीम् । नन्दगोपं यशोदां च बलभद्रं सुभद्रिकाम् ॥ NarP_1,80.63 // गोपानूगोपीश्च गोविन्दविलीनमतिलोचनान् । ज्ञानमुद्राभयकरौ पितरौ पीतपाण्डुरौ ॥ NarP_1,80.64 // दिव्यमाल्यांबरालेपभूषणे मातरौ पुनः । धारयन्त्यौ चरुं चैव पायसीं पूर्णपात्रिकाम् ॥ NarP_1,80.65 // अरुणश्यामले हारमणिकुं डलमण्डिते । बलः शङ्खेन्दुधवलो मुशलं लाङ्गलं दधत् ॥ NarP_1,80.66 // हालालोलो नीलवासा हलवानेककुण्डलः । कला या श्यामला भद्रा सुभद्रा भद्रभूषणा ॥ NarP_1,80.67 // वराभययुता पीतवसना rƬhayauvanà । वेणुवीणाहेमयष्टिशङ्खशृङ्गादिपाणयः ॥ NarP_1,80.68 // गोपा गोप्यश्च विविधप्राभृतान्नकरांबुजाः । मन्दारदींश्च तद्बाह्ये पूजयेत्कल्पपादपान् ॥ NarP_1,80.69 // मन्दारश्च तथा संतानको वै पारिजातकः । कल्पद्रुमस्ततः पश्चाद्ध्वरिचन्दनसंज्ञकः ॥ NarP_1,80.70 // मध्ये दिक्षु समभ्यर्च्य बहिः शक्रादिकान्यजेत् । तदस्त्राणि च संपूज्य yajetk­«ïëÂakena च ॥ NarP_1,80.71 // कृष्णं च वासुदेवं च देवकीनन्दनं तथा । नारायणं यदुश्रेष्ठं वार्ष्णेयं धर्मपालकम् ॥ NarP_1,80.72 // असुराक्रान्तभूभारहारिणं पूजयेत्ततः । एभिरावरणैः पूजा कर्तव्यासुखैरिणः ॥ NarP_1,80.73 // संसारसागरोत्थीर्त्यै सर्वकामाप्तये बुधः । एवं पूजादिभिः सिद्धा भवद्वैश्रवणो यमः ॥ NarP_1,80.74 // त्रिकालपूजनं चास्य वक्ष्ये सर्वार्थसिद्धिदम् । श्रीमदुद्यानसंवीतिहेमभूरत्नमण्डपे ॥ NarP_1,80.75 // लसत्कल्पद्रुमाधस्थरत्नाब्जपीठसंस्थितम् । सुत्रामरत्नसंकाशं गुडस्निग्धालकं शिशुम् ॥ NarP_1,80.76 // चलत्कनककुण्डलोल्लसितचारुगण्डस्थलं सुघोणधरमद्भुतस्मितमुखांवुतं सुन्दरम् । स्फुरद्विमलरत्नयुक्कनकसूत्रनद्ध दधत्सुवर्णपरिमण्डितं सुभगपैण्डरीकं नखम् ॥ NarP_1,80.77 // समुद्धूसरोरस्थले धेनुधूल्या सुपुष्टाङ्गमष्टापदाकल्पदीप्तम् । कटीलस्थले चारुजङ्घान्तयुग्मं पिनद्धं क्वणत्किङ्किणीजालदाम्ना ॥ NarP_1,80.78 // हसन्तं हसद्वन्धुजीवप्रसूनप्रभापाणिपादांबुजोदारकान्त्या । दधानं करो दक्षिणे पायसान्न सुहइयङ्गवीनं तथा वामहस्ते ॥ NarP_1,80.79 // लसद्गोपगोपीगवां वृन्दमध्ये स्थितं वासवाद्यैः सुरैरर्चितान्ध्रिम् । महाभारभूतामरारातियूथांस्ततः पूतनादीन्निहॄन्तुं प्रवृत्तम् ॥ NarP_1,80.80 // एवं ध्यात्वार्च्चयेद्देवं पूर्ववत्स्थिरमानसः । दध्ना गुडेन नैवेद्यं दत्वा दशशतं जपेत् ॥ NarP_1,80.81 // मध्यन्दिने यजेदेवं विशिष्यरूपधारिणम् । नारदाद्यैर्मुनिगणैः सुरवृन्दैश्च पूजितम् ॥ NarP_1,80.82 // लसद्गोपगोपीगवां वृन्दमध्यस्तितं सांद्रमेघप्रभंसुंन्दराङ्गम् । Óikhaï¬icchadÃpŬamabjÃyatÃk«aæ लसञ्चिल्लिकं पूर्णचद्राननं च ॥ NarP_1,80.83 // चलत्कुण्डलोल्लासिगण्डस्थलश्रीभरं सुन्दरं मन्दहासं सुनासम् । सुकार्तस्वराभांबरं दिव्यभूषं क्वणत्किङ्किणीजालमत्तानुलेपम् ॥ NarP_1,80.84 // वेणुं धमन्तं स्वकरे दधानं सव्ये दरं यष्टिमुदारवेषम् । दक्षे तथैवेप्सितदानदक्षं ध्यात्वार्चयेन्नन्दजमिन्दिराप्त्यै ॥ NarP_1,80.85 // एवं ध्यात्वार्चयेत्कृष्णं पूर्ववद्वैष्णवोत्तमः । अपूपपायसान्नाद्यैर्नैवैद्यं परिकल्पयेत् ॥ NarP_1,80.86 // हुत्वा cëÂattaraÓataæ पयो ऽनैः सर्पिषाप्लुतैः । स्वस्वदिक्षु बलिं दद्याद्दिशेदाचमनं ततः ॥ NarP_1,80.87 // अष्ट्त्तरसहस्रं च प्रजपेन्मन्त्रमुत्तमम् । अह्नो मध्ये यजेदेवं यः कृष्णं वैष्णवोत्तमः ॥ NarP_1,80.88 // देवाः सर्वे नमस्यन्ति लोकानां वल्लभो नरः । मेधायुःश्रीकान्तियुक्तः पुत्रैः पौत्रैश्च वर्द्धते ॥ NarP_1,80.89 // तृतीयकालपूजायामस्ति कालविकल्पना । सायाह्ने निशि वेत्यत्र वदन्त्येके विपश्चितः ॥ NarP_1,80.90 // दशाक्षरेण चेद्रात्रौ सायाह्ने ऽष्टादशार्णतः । उभयीमुभयेनैव कुर्यादित्यपरे जगुः ॥ NarP_1,80.91 // सायाह्ने द्वारवत्यां तु चित्रोद्यानोपशोभिते । अष्टसाहस्रसंख्यातैर्भवनैरुपमण्डिते ॥ NarP_1,80.92 // हंससारससंकीर्णकमलोत्पलशालिभिः । सरोभिर्नीलांभोभिः परीते भवनोत्तमे ॥ NarP_1,80.93 // उद्यत्प्रद्योतनोद्योतद्युतौ श्रीमणिमण्डले । हेमांभोजासनासीनं कृष्णं त्रैलोक्यमोहनम् ॥ NarP_1,80.94 // मुनिवृन्दैः परिवृतमात्मतत्त्वविनिर्णये । तेभ्यो मुनिभ्यः स्वं धाम दिशन्तं परमक्षरम् ॥ NarP_1,80.95 // उन्निद्रेदीवरश्यामं पद्मपत्रायतेक्षणम् । स्निग्धं कुन्तलसंभिन्नकिरीटवनमालिनम् ॥ NarP_1,80.96 // चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् । श्रीवत्सवक्षसं भ्राजत्कौस्तुभं सुमनोहरम् ॥ NarP_1,80.97 // काश्मीरकपिशोरस्कं पीतकौशेयवाससम् । हारकेयूरकटककटिसूत्रैरलङ्कृतम् ॥ NarP_1,80.98 // हृतविश्वंभराभूरिभारं मुदितमानसम् । शङ्खचक्रगदापद्मराजद्भुजचतुष्टयम् ॥ NarP_1,80.99 // एवं ध्यात्वार्चयेन्मन्त्री स्यादङ्गैः प्रथमावृत्तिः । द्वितीया महिषीभिस्तु तृतीयायां समर्चयेत् ॥ NarP_1,80.100 // नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् । विष्वक्सेनं च शैनेयं दिक्ष्वग्रे विनतासुतम् ॥ NarP_1,80.101 // लोकपालैश्च वज्राद्यैः पूजयेद्वैष्णवोत्तमः । एवं संपूज्य विधिवत्पायसं विनिवेदयेत् ॥ NarP_1,80.102 // तर्पयित्वा खण्डमिश्रदुग्धबुद्ध्या जलैरिह । जपेदष्टशतं मन्त्री भावयन्पुरुषोत्तमम् ॥ NarP_1,80.103 // पूजासु होमं सर्वासु कुर्यान्मध्यन्दिने ऽथवा । आसनादर्घ्यपर्यन्तं कृत्वा स्तुत्वा नमेत्सुधीः ॥ NarP_1,80.104 // समर्थात्मानमुद्वास्य स्वीयहृत्सरसीरुहे । विन्यस्य तन्मयो भूत्वा पुनरात्मानमर्चयेत् ॥ NarP_1,80.105 // सायाह्ने वासुदेवं यो नित्यमेवं समर्चयेत् । सर्वान्कामानवाप्यान्ते स याति परमां गतिम् ॥ NarP_1,80.106 // रात्रौ चेन्मदनाक्रान्तचेतसं नन्दनन्दनम् । यजेद्रासपरिश्रान्तं गोपीमण्डलमध्यगम् ॥ NarP_1,80.107 // विकसत्कुन्दकह्लारमल्लिकाकुसुमोद्गतैः । रजोभिर्धूसरैर्मन्दमारुतैः शिशिरीकृते ॥ NarP_1,80.108 // उन्मीलन्नवकैरवालिविगलन्माध्वीकलब्धान्तरं भ्राम्यन्मत्तमिलिन्दगीतललिते सन्मल्लिकोज्जृम्भिते । पीयूषांशुकरैर्विशालितहरित्प्रान्ते स्मरोद्दीपने कालिन्दीपुलिनाङ्गणे स्मितमुखं वेणुं रणन्तं मुहुः ॥ NarP_1,80.109 // अन्तस्तोयलसन्नवांबुदघटासंघट्टकारत्विषं चञ्चञ्चिल्लिकमंबुजायतदृशं बिम्बाधरं सुन्दरम् । मायूरच्छदबद्धमौलिविलसद्धंमिल्लमालं चलं दीप्यत्कुण्डलरत्नरश्मिविलसद्गण्डद्वयोद्बासितम् ॥ NarP_1,80.110 // käcÅnÆpurahÃrakaÇkaïalasatkeyÆrabhÆ«Ãnvitaæ गोपीनां द्वितयां तरे सुललितं वन्यप्रसूनस्रजम् । अन्योन्यं विनिबद्धगोपदयितादोर्वल्लिवीतं lasadrÃsakrŬanalolupaæ मनसिजाक्रान्तं मुकुन्दं भवेत् ॥ NarP_1,80.111 // विविधश्रुतिभिन्नमनोज्ञतरस्वरसप्तकमूर्छनतानगणैः । भ्रममाणममूभिरुदारमणिस्फुटमण्डनसिंजितचारुतनुम् ॥ NarP_1,80.112 // इतरेतरबद्धकरप्रमदागणकल्पितरासविहारविधौ । मणिशङ्कुगमप्यमुना वपुषा बहुधा विहितस्वकदिव्यतनुम् ॥ NarP_1,80.113 // एवं ध्यात्वार्चयेन्मन्त्री स्यादङ्गैः प्रथमावृतिः । श्रीकामः सस्वराद्यानि कलाब्जैर्वैष्णवोत्तमः ॥ NarP_1,80.114 // यजेत्केशवकीर्त्यादिमिथुनानि च षोडश । इन्द्राद्यानपि वज्रादीन्पूजयेत्तदनन्तरम् ॥ NarP_1,80.115 // पृन्थु सुवृत्तं मसृणं वितस्तिमात्रोन्नतं कौ विनिखन्य शङ्कुम् । आक्रम्य पद्भ्यामितरेतरैस्तु हस्तैर्भ्रमो ऽयं खलु रासगोष्ठी ॥ NarP_1,80.116 // सपूज्यैवं च पयसा ससितो पलसर्पिषा । नैवेद्यमर्चयित्वा तु चषकैर्नृपसंख्यकैः ॥ NarP_1,80.117 // सततं पापप्ते (?) मन्त्री मिथुनेष्वर्पयेत्क्रमात् । विधाय पूर्ववच्छेषं सहस्रं प्रजपेन्मनुम् ॥ NarP_1,80.118 // स्तुत्वा नत्वा च संप्रार्थ्य पूजाशेषं समापयेत् । एवं यः पूजयेत्कृष्णं स सस्मृद्धेः पदं भवेत् ॥ NarP_1,80.119 // अणिमाद्यष्टसिद्धीनामीश्वरः स्यान्न संशयः । भुक्त्वेह विविधान्भोगानन्ते विष्णुपदं व्रजेत् ॥ NarP_1,80.120 // एवं पूजादिभिः सिद्धे मनौकाम्यानि साधयेत् । अष्टाविंशतिवारं वा त्रिकालं पूजयेत्सुधीः ॥ NarP_1,80.121 // स्वकालविहितान् भूयः परिवारांश्च तर्पयेत् । प्रातर्द्दध्ना गुडाक्तेन मध्याह्ने पयसा पुनः ॥ NarP_1,80.122 // नवनीतयुतेनाथ सायाह्ने तर्पयेत्पुनः । ससितोपलमिश्रेण पयसा वैष्णवोत्तमः ॥ NarP_1,80.123 // तर्पयामिपदं योज्यं मन्त्रान्ते स्वेषु नामसु । द्वितीयान्तेषु तु पुनः पूजाशेषं समापयेत् ॥ NarP_1,80.124 // अभ्युक्ष्यतत्प्रसादाद्भिरात्मानं प्रपबेदपः । तत्तृत्पस्तमथोद्वास्य तन्मयः प्रजपेन्मनुम् ॥ NarP_1,80.125 // अथ द्रव्याणि काम्येषु प्रोच्यन्ते तर्पणेषु च । तानि प्रोक्तविधानानामाश्रित्यान्यतमं भजेत् ॥ NarP_1,80.126 // पायसं दाधिकं चाज्यं गौडान्नं कृसरं पयः । दधीनि कदली मोचा चिञ्चा रजस्वला तथा ॥ NarP_1,80.127 // अपूपा मोदका लाजाः पृथुका नवनीतकम् । द्रव्यषोडशकं ह्येतत्कथितं पद्मजादिभिः ॥ NarP_1,80.128 // लाजान्ते पृथुकं प्राक्च समर्प्य च सितोपलम् । चतुःसप्ततिवारं यः प्रातरेवं प्रतर्पयेत् ॥ NarP_1,80.129 // ध्यात्वा कृष्णपदं मत्री मण्डलादिष्टमाप्नुयात् । धारोष्णपक्कपयसा नवनीतं दधीनि च ॥ NarP_1,80.130 // दौग्धाम्रामाज्यं मत्स्यण्डी क्षौद्रं कीलालमेव च । पूजयेन्नवभिर्द्रव्यैः प्रत्येकं रविसंख्यया ॥ NarP_1,80.131 // एवमष्टोतरशतंसंख्याकं तर्पणं पुनः । यः कुर्याद्वैष्णवश्रेष्ठः पूर्वोक्तं फलमाप्नुयात् ॥ NarP_1,80.132 // किं बहूक्तेन सर्वेष्टदायकं तर्पणं त्विदम् । ससितोपलधारोष्णदुग्धबुद्ध्या जलेन वै ॥ NarP_1,80.133 // कृष्णं प्रतपर्यन् ग्रामं व्रजन्प्राप्नोति साधकः । धनवस्त्राणि भोज्यं च परिवारगणैः सह ॥ NarP_1,80.134 // यावत्संतर्पयेन्मन्त्री तावत्संख्यं जपेन्मनुम् । तर्पणेनैव कार्याणि साधयेदखिलान्यपि ॥ NarP_1,80.135 // काम्यहोममथो वक्ष्ये साधकानां हिताय च । श्रीपुष्पैर्जुहुयान्मन्त्री श्रियमिच्छन्निनिन्दिताम् ॥ NarP_1,80.136 // साज्येनान्नेन जुहुयात्घृतान्नस्य समृद्धये । वन्यपुष्पैर्द्विजान् जातीपुष्पैश्च पृथिवीपतीन् ॥ NarP_1,80.137 // असितैः कुसुमैर्वैश्यान् शूद्रान्नीलोत्पलैस्तथा । वशयेल्लवणैः सर्वानंबुजैर्युवतीजनम् ॥ NarP_1,80.138 // गोशालासु कृतो होमः पायसेन ससर्पिषा । गवां शान्तिं करोत्याशु गोपालो गोकुलेश्वरः ॥ NarP_1,80.139 // शिक्षावेषधरं कृष्णं किङ्किणीजालशोभितम् । ध्यात्वा प्रतर्पयेन्मन्त्री दुग्धबुद्ध्या शुभैर्जलैः ॥ NarP_1,80.140 // धनं धान्यं सुतान्कीर्तिं प्रीतस्तस्मै ददाति सः । ब्रह्मवृक्षसमिद्भिर्वा कुशैर्वा तिलतन्दुलैः ॥ NarP_1,80.141 // जुहुयादयुतं मन्त्री त्रिमध्वाक्तैर्हुताशने । वशये द्ब्राह्मणांश्चाथ राजवृक्षसमुद्भवैः ॥ NarP_1,80.142 // प्रसूनैः क्षत्रियान्वैश्यान्कुरण्डकुसुमैस्तथा । पाटलोत्थैश्च कुसुमैर्वशयेदन्तिमान्सुधीः ॥ NarP_1,80.143 // श्वेतपद्मै रक्तपप्दैश्चंपकैः पाटलैः क्रमात् । हुत्वायुतं त्रिमध्वाक्तैर्वशयेत्तद्वराङ्गनाः ॥ NarP_1,80.144 // नित्यं हयारिकुसुमौर्निशीथे त्रिमधुप्लुतैः । वरस्त्रीर्वशयेत्प्राज्ञः सम्यग्धृत्वा dinëÂakam ॥ NarP_1,80.145 // अयुतत्रितयं रात्रौ सिद्धार्थैस्त्रिमधुप्लुतैः । प्रत्यहं जुह्वतो मासात्सुरेशो ऽपि वशीभवेत् ॥ NarP_1,80.146 // आहृत्य ballavÅvastrÃïyÃrƬhaæ नीपभूरुहे । स्मरेत्कृष्णं जपेद्रात्रौ सहस्रं खेन्दूहात्सुधीः ॥ NarP_1,80.147 // हठादाकर्षयेच्छीघ्रमुर्वशीमपि साधकः । बहुना किमिहोक्तेन मन्त्रो ऽयं सर्ववश्यकृत् ॥ NarP_1,80.148 // रहस्यं परमं चाथ वक्ष्ये मोक्षप्रदं नृणाम् । ध्यायेत्स्वहृत्सरसिजे देवकीनन्दनं विभुम् ॥ NarP_1,80.149 // श्रीमत्कुन्देन्दुगौरं सरसिजनयनं शङ्खचक्रे गदाब्जे बिभ्राणं हस्तपद्मैर्नवनलिनलसन्मालयादीप्यमानम् । वन्दे वेद्यं मुनीन्द्रैः कणिकमुनिलसद्दिव्यभूषाभिरामं दिव्याङ्गालेपभासं सकलभयहरं पीतवस्त्रं नुरारिम् ॥ NarP_1,80.150 // एवं ध्यात्वा पुमांसं स्फुटहृदयसरोजासनासीनमाद्यं सांद्रांभोदाच्छबिंबाद्भुतकनकनिभं संजपेदर्कलक्षम् । मन्वोरेकं द्वितारान्तरितमथः हुनेदर्कसाहस्रमिध्मैः क्षीरिद्रूत्थर्यथोक्तैः समधुघृतसितेनाथवा पायसेन ॥ NarP_1,80.151 // एवं लोकेश्वराराध्यं कृष्णं स्वहृदयांबुजे । ध्यायन्ननुदिनं मन्त्री त्रिसहस्रं जपेन्मनुम् ॥ NarP_1,80.152 // सायाह्नोक्तेन विधिना संपूज्य हवनं पुनः । कृत्वा पूर्वोक्तविधिना मन्त्री तद्गतमानसः ॥ NarP_1,80.153 // एवं यो भजते नित्यं विद्वान् गोपालनन्दनम् । समुत्तीर्य भवांभोधिं स याति परमं पदम् ॥ NarP_1,80.154 // मध्ये केणेषु बाह्येष्वनलपुरपुटस्यालिखेत्कर्णिकायां कन्दर्पं साध्ययुक्तं विवरगतषडर्णद्विषः केशरेषु । शक्तिः श्रीपूर्विकाणिद्विनवलिपिमनोरक्षराणिच्छदानां मध्ये वर्णान्दशान्तो दशलिपिमनुवर्यस्य वैकैकशो ऽब्जम् ॥ NarP_1,80.155 // भूसद्मनाभिवृतमस्रगमन्मथेन गोरोचनाविलिखितं तपनीयसूच्या । पट्टे हिरण्यरचिते गुलिकीकृतं तद्गोपालयन्त्रमखिलार्थदमेतदुक्तम् ॥ NarP_1,80.156 // संयातसिक्तमभिजप्तमिमं महद्भिर्धार्यं जगत्त्रयवशीकरणैकदक्षम् । रक्षायशः सुतमहीधनधान्यलक्ष्मीसौभाग्यलिप्सुभिरजस्रमनर्घ्यवीर्यम् ॥ NarP_1,80.157 // स्मरस्त्रिविक्रमाक्रान्तश्चाक्रीष्ट्याय हृदित्यसौ । षडक्षरो ऽयं संप्रोक्तः सर्वसिद्धिकरो मनुः ॥ NarP_1,80.158 // क्रोडः ÓÃntÅnduvahnyìhyo माया बीज प्रकीर्ततम् । govindavahnicandrìhyo मनुः श्रीबीजमीरितम् ॥ NarP_1,80.159 // आभ्यामष्टादशक्लिपः स्याद्विंशत्यक्षरो मनुः । शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु वा ॥ NarP_1,80.160 // नित्यं पूजा हरेः कार्या न तु केवलभूतले । एवं यो भजन्ते कृष्णं स याति परमां गतिम् ॥ NarP_1,80.161 // विंशार्णस्य मुनिर्ब्रह्मा गायत्री छन्द ईरितम् । कृष्णश्च देवता कामो बीजं शक्तिर्द्विठो बुधैः ॥ NarP_1,80.162 // रामाग्निवेदवेदाब्धेर्नेत्रार्णैरङ्गकल्पनम् । मूलेन व्यापकं कृत्वा मनुना पुटितानथ ॥ NarP_1,80.163 // मातृकार्णान्न्यसेत्तत्तत्स्थानेषु सुसमाहितः । दशतत्त्वानि विन्यस्य मूलेन व्यापकं चरेत् ॥ NarP_1,80.164 // मन्त्रन्यासं ततः कुर्याद्देवताभावसिद्धये । शीर्षे ललाटे भ्रूमध्ये नेत्रयोः कर्णयोस्तथा ॥ NarP_1,80.165 // नसोर्वक्रे च चिबुके कण्ठे दोर्मूलके हृदि । उदरे नाभिदेशे च लिङ्गे मूलसरोरुहे ॥ NarP_1,80.166 // कट्यां जान्वोर्जङ्घयोश्च गुल्फयोः पादयोः क्रमात् । न्यसेद्धृदन्तान्मन्त्राणां सृष्टिन्यासो ऽयमीरितः ॥ NarP_1,80.167 // हृदये चोदरे नाभौ लिङ्गे मूलसरोरुहे । कट्यां जान्वोर्जङ्घयोश्च गुल्फयोः पादयोस्तथा ॥ NarP_1,80.168 // मूर्ध्नि कपोले भ्रूमध्ये नेत्रयोः कर्णयोर्नसोः । वदने चिबुके कण्ठे दोर्मूले विन्यसेत्क्रमात् ॥ NarP_1,80.169 // नमोतान्मन्त्रवर्णांश्च स्थितिन्यासो ऽयमीरितः । पादयोर्गुल्फयोश्चैव जङ्घयोर्जानुनोस्तथा ॥ NarP_1,80.170 // कट्यां मूले ध्वजे नाभौ जठरे हृदये पुनः । दोर्मूले कण्ठदेशे च चिबुके वदने नसोः ॥ NarP_1,80.171 // कर्णयोर्नेत्रयोश्चैव भ्रूमध्ये निटिले तथा । मूर्ध्नि न्यसेन्मन्त्रवर्णान्संहाराख्यो ऽयमीरितः ॥ NarP_1,80.172 // पुनः सृष्टिस्थितिन्यासौ विधाय वैष्णवोत्तमः । मूर्तिपञ्जरनामानं विन्यसेत्पूर्ववत्ततः ॥ NarP_1,80.173 // पुनः षडङ्गं कृत्वाथ ध्यायेत्कृष्णं हृदंबुजे । द्वारवत्यां सहस्रार्कभास्वरैर्भवनोत्तमैः ॥ NarP_1,80.174 // अनल्पैः कल्पवृक्षैश्च परीते मणिमण्डपे । ज्वलद्रत्न मयस्तंभद्वारतोरणकुड्यके ॥ NarP_1,80.175 // फुल्लप्रफुल्लसञ्चित्रवितानालंबिमौक्तिके । पद्मरागस्थलीराजद्रत्नसंघैश्च मध्यतः ॥ NarP_1,80.176 // anÃratagaladratnadhÃrìhyasvastastaroradha÷ / रत्नप्रदीपावलिभिः प्रदीपितदिगन्तरे ॥ NarP_1,80.177 // उद्यदादित्यसंकाशमणिसिंहासनांबुजे । समासीनो ऽच्युतो ध्येयो द्रुतहाटकसन्निभः ॥ NarP_1,80.178 // समानोदितचन्द्रार्कतडित्कोटिसमद्युतिः । सर्वाङ्गसुंदरः सौम्यः सर्वाभरणभूषितः ॥ NarP_1,80.179 // पीतवासाः शङ्खचक्रगदांभोजलसत्करः । अनाहतोच्छलद्रत्नधारौघकलशं स्पृशन् ॥ NarP_1,80.180 // वामपादांबुजाग्रेण मुष्णता पल्लवच्छविम् । रुक्मिणीसत्यभामे ऽस्य मूर्ध्नि रत्नौघधारया ॥ NarP_1,80.181 // सिंचन्त्यौ दक्षवामस्थे स्वदोस्थकलशोत्थया । नाग्नजिती सुनन्दा च दिशन्त्यौ कलशौ तयोः ॥ NarP_1,80.182 // ताभ्यां च दक्षवामस्थमित्रविन्दासुलक्ष्मणे । रत्ननद्याः समुद्धृत्य रत्नपूर्णौं घटौ तयोः ॥ NarP_1,80.183 // जांबवती सुशीला च दिशन्त्यौ दक्षवामके । बहिः षोडश साहस्रसंख्याकाः परितः प्रियाः ॥ NarP_1,80.184 // ध्येयाः कनकरत्नौघधारायुक्कलशोज्वलाः । tadbahiÓcëÂanidhÃya÷ पूरयन्तो धनैर्धराम् ॥ NarP_1,80.185 // तद्बहिर्वृष्णयः सर्वे पुरोवच्च स्वरादयः । एवं ध्यात्वा जपेल्लक्षपञ्चकं तद्दशांशतः ॥ NarP_1,80.186 // अरुणैः कमलैर्हुत्वा पीठे पूर्वोदिते यजेत् । विलिप्य गन्धपङ्केन लिखेदष्टदलांबुजम् ॥ NarP_1,80.187 // कर्णिकायां च षट्कोणं ससाध्यं तत्र मन्मथम् । शिष्टैस्तु सप्तदशभिरक्षरैर्वेष्टयेत्स्वरम् ॥ NarP_1,80.188 // प्राग्रक्षो ऽनिलकोणेषु श्रियं शिष्टेषु संविदम् । षट्सु संधिषु षट्कर्णे केसरेषु त्रिशस्त्रिशः ॥ NarP_1,80.189 // विलिखेत्स्मरगायत्रीं मालामन्त्रं dalëÂake । षटूषः संलिख्य तद्बाह्ये वेष्टयेन्मातृकाक्षरैः ॥ NarP_1,80.190 // भूबिंबं च लिखेद्बाह्ये श्रीमायादिग्विदिक्ष्वपि । भूग्रहं चतुरस्रं स्यादष्टवज्रविभूषितम् ॥ NarP_1,80.191 // एतद्यन्त्रं हाटकादिपट्टेष्वालिख्य पूर्ववत् । संस्कृतं धारयेद्यो वै sor'cyate त्रिदशैरपि ॥ NarP_1,80.192 // स्याद्गायत्री वामदेवपुष्पबाणौ तु ङेंतिमौ । विद्महेधीमहियुतौ तन्नो ऽनङ्गः प्रचोदयात् ॥ NarP_1,80.193 // जप्या जपादौ गोपालमनूनां जनरञ्जनी । हृदयं कामदेवाय ङेंतं सर्वजनप्रियम् ॥ NarP_1,80.194 // उक्त्वा सर्वजनान्ते तु संमोहनपदं तथा । ज्वल ज्वल प्रज्वलेति प्रोच्य सर्वजनस्य च ॥ NarP_1,80.195 // हृदयं मम च ब्रूयाद्वशङ्कुरुयुगं शिरः । प्रोक्तो मदनमन्त्रो ऽष्टचत्वारिंशद्भिरक्षरैः ॥ NarP_1,80.196 // जपादौ स्मरबीजाद्यो जगत्त्रयवशीकरः । पीठ प्राग्वत्समभ्यर्च्य मूर्ति संकल्प्य मूलतः ॥ NarP_1,80.197 // तत्रावाह्याच्युतं भक्त्या सकलीकृत्य पूजयेत् । आसनादिविभूषान्तं पुनर्न्यासक्रमाद्यजेत् ॥ NarP_1,80.198 // सृष्टिं स्थितिं षडङ्गं च किरीटं कुण्डलद्वयम् । शङ्खं चक्रं गदां पद्मं मालां श्रीवत्सकौस्तुभौ ॥ NarP_1,80.199 // गन्धपुष्पैः समभ्यर्च्य मूलेन वैष्णवोत्तमः । षट्कोणेषु षडङ्गानि दिग्दलेषु क्रमाद्यजेत् ॥ NarP_1,80.200 // वासुदेवादिकान्कोणेषु तु शान्त्यादिकांस्ततः । पत्राग्रगा महिष्यो ऽष्टौ यजेत्साधकसत्तमः ॥ NarP_1,80.201 // ततः षोडशसाहस्रं सकृदेवार्चयेत्प्रियाः । इन्द्रनीलमुकुन्दांश्च करालानन्दकच्छपान् ॥ NarP_1,80.202 // शङ्खपद्मौ ततः पद्मान्निधीनष्टौ क्रमाद्यजेत् । तद्बहिर्लोकपालांश्च वज्राद्यानपि पूजयेत् ॥ NarP_1,80.203 // एवं सप्तावृत्तिवृतं कृष्णमभ्यर्च्य चादरात् । प्रीणयेद्दधिखण्डाज्यमिश्रेण तु payoæ'dhasà ॥ NarP_1,80.204 // दिव्योपचारं दत्वाथ स्तुत्वा नत्वा च केशवम् । उद्वासयेत्स्वहृदये परिवारगणैः सह ॥ NarP_1,80.205 // न्यस्यात्मानं समभ्यर्च्य तन्मयो विहरेत्सुधीः । रत्नाभिषेकध्यानेज्या विंशत्यर्णाश्रिते रिता ॥ NarP_1,80.206 // एवं यो भजते मन्त्रं स समृद्धेः पदं भवेत् । जपहोमार्चनध्यानैर्यो मनुं प्रजपेदमुम् ॥ NarP_1,80.207 // तद्वेश्म पूर्यते रत्नैः रवर्णधान्यैरनारतम् । पृथ्वी पृथ्वी करे तस्य सर्वसस्यसमाकुला ॥ NarP_1,80.208 // पुत्रैर्मित्रैः सुसंपन्नः प्रयात्यन्ते परां गतिम् । वह्नावभ्यर्च्य गोविन्दं शुक्लपुष्पैः सतन्दुलैः ॥ NarP_1,80.209 // आज्याक्तैरयुतं हुत्वा भस्म तन्मूर्ध्नि धारयेत् । तस्यान्नादिसमृद्धिः स्यात्तदूशे सर्वयोषितः ॥ NarP_1,80.210 // रक्तांभोजैस्त्रिमध्वक्तैर्हुनेल्लक्षं समाहितः । श्रिया तस्यैन्द्रमैश्वर्यं तृणलेशायते ध्रुवम् ॥ NarP_1,80.211 // त्रिमध्वक्तैः सितैः पुष्पैरष्टोत्तरसहस्रकम् । यो हुनेत्प्रत्यहं मासात्पुरोधा नृपतेर्भवेत् ॥ NarP_1,80.212 // एवमादिप्रयोगांश्च साधयेन्मनुनामुना । मन्त्रराजमथो वक्ष्ये दशार्णं सर्वसिद्धिदम् ॥ NarP_1,80.213 // स्मृतिः सद्यान्विता साक्षिर्लोहितो जनवल्लभा । पवनो ऽग्निप्रियान्तो ऽयं दशार्णो मन्त्र ईरितः ॥ NarP_1,80.214 // नारदो ऽस्य मुनिश्छन्दो विराकृष्णो ऽस्य देवता । कामो बीजं वह्निजाया शक्तिः प्रोक्ता मनीषिभिः ॥ NarP_1,80.215 // आचक्रं च विचक्रं च सुचक्रं तदनन्तरम् । त्रैलोक्यरक्षणं चक्रमसुरान्तकगचक्रकम् ॥ NarP_1,80.216 // एतैर्ङेठद्वयान्तैश्च चक्रैः पञ्चाङ्गकं मनोः । ततस्तारपुटं मन्त्रं व्यापय्य करयोस्त्रिशः ॥ NarP_1,80.217 // सेंदून्हृदन्तान्मन्त्रार्णान्प्रणवान्तरितान्न्यसेत् । दक्षाङ्गुष्ठाच्च वामाङ्गुष्ठान्तमङ्गुलिपर्वसु ॥ NarP_1,80.218 // सृष्टिन्यासो ऽयमुदितः स्थितिन्यासो ऽधुनोच्यते । न्यसेद्वामकनिष्ठादिकनिष्टान्तं स्थितौ सुधीः ॥ NarP_1,80.219 // वामाङ्गुष्ठान्न्यसेद्दक्षां गुष्ठान्तं संहृतौ तथा । संहृतिर्देषसंघातहारिणी परिकीर्तिता ॥ NarP_1,80.220 // विद्याप्रदश्च सृष्ट्यन्तो वर्णिनां शुद्धचेतसाम् । स्थित्यन्तः स्याद्गृहस्थानामेवं काम्यादिरूपतः ॥ NarP_1,80.221 // संहारान्ते मुनीन्द्राणां विरक्तानां च सर्वशः । पुनः स्थितिक्रमेणार्णान्मनोरङ्गुलिषु न्यसेत् ॥ NarP_1,80.222 // पुनश्चक्रैश्च पूर्वोक्तैः पञ्चागं करयोर्न्यसेत् । ततो मूलेन पुटितान्मातृकार्णान्सबिन्दुकान् ॥ NarP_1,80.223 // विन्यसेन्मातृकान्यासस्थानेषु प्रणतः सुधीः । ततस्तारपुटं मूलं व्यापकत्वेन विन्यसेत् ॥ NarP_1,80.224 // संहारसृष्टिभेदेन दशतत्त्वानि विन्यसेत् । नमोन्तमूलमन्त्रार्णपदायाम्यानि चात्मने ॥ NarP_1,80.225 // मत्यन्तानि च तत्त्वानि पृथिव्याद्यानि च क्रमात् । पृथ्वी जलं तथा वह्निर्वायुराकाशमेव च ॥ NarP_1,80.226 // अहॄङ्कारो महत्तत्वं प्रकृतिं पुरुषं परम् । प्रविन्यसेन्मस्तके च नेत्रयोः श्रोत्रयोर्नसोः ॥ NarP_1,80.227 // वदने हृदये नाभौ लिङ्गे जान्वोश्च पादयोः । प्रणवान्तरितान्वर्णान्हृदन्तान्विज्यसेन्मनोः ॥ NarP_1,80.228 // सृष्टिन्यासो ऽयमाख्यातः स्थितिन्यासं शृणु द्विज । हृदि नाभौ ध्वजे जान्वोः पादयोर्मस्तके पुनः ॥ NarP_1,80.229 // नेत्रयोः कर्णयोर्घ्राणे वदने विन्यसेत्क्रमात् । पदोर्जान्वोर्लिङ्गदेशे नाभौ हृदि मुखे नसोः ॥ NarP_1,80.230 // कर्णयोर्नेत्रयोर्मूर्ध्नि संहाराख्यो ऽयमीरितः । सृष्ट्यन्तो वर्णिनांन्यासः स्थित्यन्तोगृहमेधिनाम् ॥ NarP_1,80.231 // यतेर्वैराग्ययुक्तस्य संहारान्तः प्रकीर्तितः । चतुर्द्धा वर्णिनां चैव गृहस्थानां च पञ्चधा ॥ NarP_1,80.232 // यतीनां च त्रिधा न्यासः प्रोक्तो ऽयं क्रमतः शुभः । केचिद्विरक्ते गृहगे संहारान्तं विदुर्बुधाः ॥ NarP_1,80.233 // विभूतिपञ्जरं न्यासं कुर्यादिष्टाप्तये ततः । मनोर्दशावृत्तिमयं कृष्णसांनिध्यकारकम् ॥ NarP_1,80.234 // आधारे च ध्वजे नाभौ हृदि कण्ठे मुखे शये । ऊर्वोश्च कन्धरायां च नाभौ कुक्षौ तथा हृदि ॥ NarP_1,80.235 // स्तनयोः पार्श्वयोः श्रोण्योर्मस्तकेवदनेतथा । नेत्रयोः कर्णयोर्नासापुटयोश्च कपोलयोः ॥ NarP_1,80.236 // एवं दक्षिणदोर्मूससंध्यग्रेष्वङ्गुलीषु च । ततः शिरसि तत्पूर्वाद्यांशासु स्वकलासु च ॥ NarP_1,80.237 // दोष्णोः सक्थ्नोः शिरोक्ष्यास्यकण्ठहृज्जठरेषु च । मूलाधारे लिङ्गदेशे जानुनोः पादयोस्तथा ॥ NarP_1,80.238 // श्रोत्रगण्डांसवक्षोजपार्श्वलिङ्गेषु विन्यसेत् । ऊर्वोर्जान्वोर्जङ्घयोश्च पादयोर्विन्यसेत्क्रमात् ॥ NarP_1,80.239 // विभूतिपञ्जराख्यो ऽयं न्यासः सर्वार्थसिद्धिदः । अनेन न्यासवर्येण साक्षात्कृष्णतनुर्भवेत् ॥ NarP_1,80.240 // मूर्ति पञ्जरनामानं न्यासं पूर्वोदितं न्यसेत् । ततो दशाङ्गपञ्चाङ्गौ न्यासवर्यौं न्यसे क्रमात् ॥ NarP_1,80.241 // हृदि मूर्ध्नि शिखायां च सर्वाङ्गे दिक्षु पार्श्वयोः । कट्यां पृष्ठे तथा मूर्ध्नि विन्यसेद्वैष्णवोत्तमः ॥ NarP_1,80.242 // पञ्चाङ्गानि न्यसेद्भूयश्चक्रैः प्राग्वत्समाहितः । अन्यो ऽप्यष्टादशार्णोक्तः कर्तव्यो न्याससंचयः ॥ NarP_1,80.243 // ततः किरीटमन्त्रेण व्यापकं रचयेत्सुधीः । वेणुबिल्वादिमुद्रांश्च दर्शयेत्साधकोत्तमः ॥ NarP_1,80.244 // सुदर्शनस्य मन्त्रेण कुर्याद्दिग्बन्धनं ततः । अनङ्गुष्ठाश्च ऋजवः करशाखा भवन्ति चेत् ॥ NarP_1,80.245 // हृन्मुद्रेयं समाख्याता शिरोमुद्रा तथा भवेत् । अधोङ्गुष्ठा तु या मुष्टिः शिखामुद्रेयमीरिता । प्रसारितकराङ्गुल्योर्वर्ममुद्रेयमीरिता ॥ NarP_1,80.246 // नाराचमुष्ट्या धृतबाहुयुग्मः अङ्गुष्ठतर्जन्युदितो ध्वनिस्तु । विष्वग्विमुक्ता कथितास्त्रमुद्रा यत्राक्षिणी तर्जनिमध्यमे च ॥ NarP_1,80.247 // ओष्ठे वामकराङ्गुष्टो लग्नस्तस्य कनिष्टिका । दक्षिणाङ्गुष्टसंसक्ता तत्कनिष्ठा प्रसारिता ॥ NarP_1,80.248 // तर्जनी मध्यमानामा किञ्चित्सकुञ्च्य चालिता । वेणुमुद्रेयमुदिता सुगुप्ता प्रेयसी हरेः । नोच्यन्ते तत्र सिद्धत्वान्मालाश्रीवत्सकौस्तुभाः ॥ NarP_1,80.249 // वामाङ्गुष्ठं समुद्रं तमपरकराङ्गुष्ठकेनाथ बद्ध्वा saæpŬyÃgraæ च दक्षाङ्गुलिभिरपि च तां वामहस्ताङ्गुलीभिः । gìhaæ बद्ध्वा स्वकीये हृदयसरसिजे स्थापयेत्कामबीजं प्रोच्चार्यैषा तु गोप्या सकलसुखकरी विल्वमुद्रा मुनीन्द्रैः ॥ NarP_1,80.250 // कायेन मनसा वाचा यत्पापं समुपार्जितम् । मुद्राया ज्ञान मात्रेण सर्वं नाशमुपैष्यति ॥ NarP_1,80.251 // ध्यानं जपस्त्रिकालार्चा कार्या पूर्वोदिता मनोः । सर्वेष्वेकः क्रमः प्रोक्तो daÓÃrïëÂÃdaÓÃrïayo÷ // NarP_1,80.252 // एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति । उद्दण्डबाहुदोर्दंहधृतगोवर्द्धनाचलम् ॥ NarP_1,80.253 // अन्यहस्तागुलीव्यक्तस्वरवंशार्पिताननम् । ध्यायन्कृष्णं जपेन्मन्त्रं व्रजेच्छत्रं विना सुधीः ॥ NarP_1,80.254 // वर्षवाताशनिभ्यो ऽपि भयं तस्य न जायते । मोघमेधौघव्राताद्गगतेन्द्रं तं स्मरन्हुनेत् ॥ NarP_1,80.255 // लोणैरयुतसंख्यैः स्यादनावृष्टिर्न संशयः । krŬantamarkajÃtÅre मज्जनस्नापनादिभिः ॥ NarP_1,80.256 // तच्छीकरजलासारैः सिच्यमानं प्रियाजनैः । ध्यात्वायुतं पयः सिक्तैर्हुनेद्वा नीरतर्पणैः ॥ NarP_1,80.257 // वृष्टिर्भवत्यकाले ऽपि महती नात्र संशयः । सदाहमोहैरार्तस्य विस्फोटकज्वरादिभिः ॥ NarP_1,80.258 // अमुमेव स्मरन्मूर्ध्नि जपेच्छान्तिर्भवेत्क्षणात् । अथवा garu¬ÃrƬhaæ प्रद्युम्नबलसंयुतम् ॥ NarP_1,80.259 // निजज्वरनिष्पिष्टज्वराभिष्टुतमच्युतम् । ध्यात्वा मूर्ध्नि जपेन्मन्त्रं ज्वरमुक्तो भवेज्ज्वरी ॥ NarP_1,80.260 // ध्यात्वैवमग्नावभ्यर्च्य यथोक्तैश्चतुरङ्गुलैः । जुहुयादमृताखण्डैरयुतं ज्वरशान्तये ॥ NarP_1,80.261 // शिलीमुखविनिर्भिन्नभीष्मतापहरं हरिम् । ध्यात्वा जपेत्स्पृशन्नार्तं पाणिभ्यां ज्वरशान्तये ॥ NarP_1,80.262 // सांदीपनाय ददतं पुत्रं ध्यात्वायुतं हुनेत् । यथोक्तैरमृताखण्डैरपमृत्युनिवृत्तये ॥ NarP_1,80.263 // सपार्थं मृतपुत्रायार्पयन्तं च द्विजन्मने । सुतं ध्यात्वा जपेल्लक्षं पुत्रपौत्रादिवृद्धये ॥ NarP_1,80.264 // पुत्रजीवफलैर्हुत्वायुतं मधुरसंप्लुतैः । tatkëÂhairedhite वह्नौ सुतान्दीर्घायुषो लभेत् ॥ NarP_1,80.265 // क्षीरद्रुक्त्वाथसंपूर्णमभ्यर्च्य कलशं निशि । प्रातर्ज्जप्त्वायुतं नारीमभिषिञ्चेद्दिषड्दिनम् ॥ NarP_1,80.266 // एवं कृते तु वन्ध्यापि लभेत्पुत्रांश्चिरायुषः । प्रातर्वाचंयमाश्वत्थदलसंपुटकं जलम् ॥ NarP_1,80.267 // अष्टोत्तरशतं जप्तं मासं पुत्रार्थिनी पिबेत् । सर्वलक्षणसंपन्नं वन्ध्यापि लभते सुतम् ॥ NarP_1,80.268 // जित्वा कृत्यां काशिराजप्रेषितां च निजारिणः । तेजसा तस्य नगरं दहॄन्तं भावयन्हरिम् ॥ NarP_1,80.269 // हुनेत्सप्तदिनं मन्त्री सुस्नेहाक्तैश्च सर्षपैः । कृत्याकर्तारमेवास्मै कुपिता नाशयेद्ध्रुवम् ॥ NarP_1,80.270 // बदरीद्रुमसंकीर्णे स्थितं दिव्याश्रमे शुभे । स्पृशन्तं करपद्माभ्यां घण्टाकर्णकलेवरम् ॥ NarP_1,80.271 // ध्यात्वैवं जुहुयाल्लक्षं तिलैस्त्रिमधुराप्लुतैः । महापापयुतो ऽप्येवं पूतो भवति तत्क्षणात् ॥ NarP_1,80.272 // द्यूतासक्तौ रुक्मिबलौ द्वेषयन्तं हरिं स्मरन् । जुहुयादिष्टयोर्द्विष्ट्यै गुलिका गोमयोद्भवाः ॥ NarP_1,80.273 // नित्यं सहस्रं सप्ताहान्मिथो विद्वेषयेदरीन् । वर्षन्तं garu¬ÃrƬhaæ ज्वलदग्निमुखैः शरैः ॥ NarP_1,80.274 // धावन्तं रिपुसंघातमनुधावतमच्युतम् । ध्यात्वा सप्तसहस्रं तु जपेन्मन्त्रमनन्यधीः ॥ NarP_1,80.275 // उच्चाटनं भवत्येव शत्रूणां सप्तभिर्दिनैः । ध्यायन्नुत्क्षिप्तवत्सं तु कपित्थफलहारिणम् ॥ NarP_1,80.276 // प्रजपेदयुतं शत्रुमुञ्चाटयति तत्क्षणात् । आत्मानं कंसमथनं ध्यायन्मञ्चान्निपातितम् ॥ NarP_1,80.277 // कंसात्मानं व्यकर्षन्तं गतासुं तं जपेन्मनुम् । रिपुजन्मर्क्षवृक्षोत्थसमिद्भिरयुतं निशि ॥ NarP_1,80.278 // जुहुयादेवमुग्रो ऽपि सपत्नो निधनं व्रजेत् । अथवा निंबतैलाक्तैर्हुनेधोभिरक्षजैः ॥ NarP_1,80.279 // अयुतं नियतो रात्रौ मारयेदचिरादरीन् । निशादिष्टदलव्योषकार्पासास्थिकरैर्निशि ॥ NarP_1,80.280 // हुनेदेरण्डतैलाक्तैः श्मशाने रिपुशान्तये । न शस्तं मारणं कर्म kuryyäcedayutaæ हुनेत् ॥ NarP_1,80.281 // पायसैर्वा हुनेत्तावच्छान्तये शान्तमानसः । पारिजातहरं कृष्णं ध्यायन् लक्षं जपेन्मनुम् ॥ NarP_1,80.282 // सर्वत्रैव जयस्तस्य न कदापि पराजयः । व्याख्यामुद्राकरं कृष्णं रथस्थं भावयञ्जपेत् ॥ NarP_1,80.283 // पार्थे दिशन्तं गीतार्थं धर्मवृद्ध्यै सुमानवः । पावाशपुष्पैर्मध्वक्तैर्लक्षं विद्याप्तयेहुनेत् ॥ NarP_1,80.284 // rëÂrapÆrgrÃmavastÆnÃæ शरीरस्यापि रक्षणे । विश्वरूपधर प्रोद्यद्भानुकोटिसमप्रभम् ॥ NarP_1,80.285 // अग्रीषोमात्मकं कृष्णं द्रुतचामीकरप्रभम् । अर्काग्निद्योतितास्याङ्घ्रिंप्रङ्कज दिव्यभूषणम् ॥ NarP_1,80.286 // नानायुधधरं प्राप्तं विश्वाकाशावकाशकम् । ध्यात्वा लक्ष जपेन्मन्त्रं रक्षणाय समाहितः ॥ NarP_1,80.287 // रक्तैर्वन्यप्रसूनैर्यो दिनादौ पूजयेद्धरिम् । दिनमध्योक्तविधिना जपेदष्टोत्तरं शतम् ॥ NarP_1,80.288 // सहस्रमण्डलान्मन्त्री वशयेन्मुखरान्द्विजान् । जातिपुष्पैः क्षत्रियांश्च गोपवेषधरं स्मरन् ॥ NarP_1,80.289 // ध्यायन् krŬÃrataæ कृष्णं रक्तैरश्वारिपुष्पकैः । वशयेद्वैश्यजातीयान् शूद्रान्नीलोत्पलैः स्मरन् ॥ NarP_1,80.290 // गीतनृत्यरतं श्वेतपुष्पैः साज्यैश्च तन्दुलैः । हुत्वान्वहं सप्तदिनं भस्म भाले च मूर्द्धनि ॥ NarP_1,80.291 // धारयन्वशयेत्कान्तां सापि तद्वत्पतिं ध्रुवम् । तांबूलं कुसुमं vÃsoæ'janaæ चन्दनमेव च ॥ NarP_1,80.292 // सहस्रं मनुना जप्तं दद्याद्यस्मै नराय च । सो ऽचिरादेष वशगः सपुत्रपशुबान्धवः ॥ NarP_1,80.293 // वृन्दारण्यस्थितं ध्यायन्बल्लवीसंयुतं हरिम् । अपामार्गसमिद्भिस्तु हुत्वा तु वशयेज्जगत् ॥ NarP_1,80.294 // संप्राप्य सद्गुरोर् दीक्षां कृष्णं यो विधिनामुना । अर्चयेद्वैष्णवश्रेष्ठः सो ऽष्टसिद्धीश्वरो भवेत् ॥ NarP_1,80.295 // तस्य दर्शनमात्रेण वादिनो निष्प्रभाः स्मृताः । वसेत्सरस्वती वक्रे गृहे चापि सभासदः ॥ NarP_1,80.296 // भुक्त्वा नानाविधान्भोगानन्ते विष्णुपदं व्रजेत् ॥ NarP_1,80.297 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे तृतीयपादे कृष्णमन्त्रनिरूपणं नामाशीतितमो ऽध्यायः _____________________________________________________________ श्रीसनत्कुमार उवाच । अथ कृष्णस्य मन्त्राणां वक्ष्ये भेदान् मुनीश्वर । यान्समाराध्य मनुजाः साधयन्तीष्टमात्मनः ॥ NarP_1,81.1 // शक्तिश्रीमारपूर्वश्च श्रीशक्तिस्मरपूर्वकः । मारशक्तिरमापूर्वो दशार्णा मनवस्त्रयः ॥ NarP_1,81.2 // मुनिः स्यान्ना रदच्छन्दो गायत्री देवता पुनः । कृष्णो गोविन्दनामात्र सर्वकामप्रदो नृणाम् ॥ NarP_1,81.3 // चक्रैः पूर्ववदङ्गानि त्रयाणामपि कल्पयेत् । ततः किरीटमनुनाव्यापकं हि समाचरेत् ॥ NarP_1,81.4 // सुदर्शनस्य मनुना कुर्याद्दिग्बन्धनं तथा । विंशत्यर्णोक्तवत्कुर्यादाद्ये ध्यानार्चनादिकम् ॥ NarP_1,81.5 // द्वितीये तु दशार्णोक्तं ध्यानपूजादिकं चरेत् । तृतीये तु हरिं ध्यायेत्समाहितमनाः सुधीः ॥ NarP_1,81.6 // शखचक्रधनुर्बाणपाशाङ्कुशधरारुणम् । दोर्भ्यां धृतं धमन्तं च वेणुं कृष्णदिवाकरम् ॥ NarP_1,81.7 // एवं ध्यात्वा जपेन्मन्त्रान्पञ्चलक्षं पृथक् सुधीः । जुहुयात्तद्दशांशेन पायसेन ससर्पिषा ॥ NarP_1,81.8 // एवं सिद्धे मनौ मन्त्री कुर्यात्काम्यानि पूर्ववत् । श्रीशक्तिकामः कृष्णाय गोविन्दायाग्निसुन्दरी ॥ NarP_1,81.9 // रत्र्यर्णो ब्रह्मगायत्रीकृष्णा ऋष्यादयो ऽस्य तु । बीजैरमाब्धियुग्मार्णैः षडङ्गानि प्रकल्पयेत् ॥ NarP_1,81.10 // विंशत्यर्णोदितजपध्यानहोमार्चनादिकम् । किं बहूक्तेन मन्त्रो ऽयं सर्वाभीष्टफलप्रदः ॥ NarP_1,81.11 // श्रीशक्तिस्मरपूर्वोगजन्मा शक्तिरमान्तिकः । दशाक्षरः स एवादौ प्रोक्तः शक्तिरमायुतः ॥ NarP_1,81.12 // मन्त्रौ षोडशरव्यार्णौं चक्रैरङ्गानि कल्पयेत् । वरदाभयहस्ताभ्यां श्लिष्यन्तं स्वाङ्गके प्रिये ॥ NarP_1,81.13 // पद्मोत्पलकरे ताभ्यां श्लिष्टं चक्रदरोज्वलम् । ध्यात्वैवं प्रजपेल्लक्षदशकं तद्दशांशतः ॥ NarP_1,81.14 // आज्यैर्हुत्वा ततः सिद्धौ भवेतां मन्त्रनायकौ । सर्वकामप्रदौ सर्वसंपत्सौभगाग्यदौ नृणाम् ॥ NarP_1,81.15 // अष्टादशार्णः कामान्तो मनुः सुतधनप्रदः । नारदो ऽस्य मुनिश्छन्दो गायत्री देवता मनोः ॥ NarP_1,81.16 // कृष्णः कामो बीजमुक्तं शक्तिर्वह्निप्रिया मता । «a¬vÅryìhyena बीजेन षडङ्गानि समाचरेत् ॥ NarP_1,81.17 // पाणौ पायसपक्वं च दक्षे हैयङ्गवीनकम् । वामे दधद्दिव्यदिगंबरो गोपीसुतो ऽवतु ॥ NarP_1,81.18 // ध्यात्वैवं प्रजपेन्मन्त्रं द्वात्रिंशल्लक्षमानतः । दशांशं जुहुयादग्नौ sitìhyena payoæ'dhasà // NarP_1,81.19 // पूर्वोक्तवैष्णवे पीठे यजेदष्टादशार्णवत् । पद्मस्थं कृष्णमभ्यर्च्य तर्पयेत्तन्मुखांबुजे ॥ NarP_1,81.20 // क्षीरेण कदलीपक्कैर्दध्ना हैयङ्गवेन च । पुत्रार्थी तर्पयेदेवं वत्सराल्लभते सुतम् ॥ NarP_1,81.21 // यद्यदिच्छति तत्सर्वं तर्पणादेव सिद्ध्यति । वाक्कामो ङेयुतं कृष्णपदं माया ततः पगरम् ॥ NarP_1,81.22 // गोविन्दाय रमा पश्चाद्दशार्णं च समुद्धरेत् । मनुस्वरयुतौ सर्गयुक्तौ भृगुतदूर्द्धूगौ ॥ NarP_1,81.23 // द्वाविंशत्यक्षरो मन्त्रो वागीशत्वप्रदायकः । ऋषिः स्यान्नारदश्छन्दो गायत्री देवता पुनः ॥ NarP_1,81.24 // विद्याप्रदश्च गोपालः कामो बीजं प्रकीर्तितम् । शक्तिस्तु वाग्भवं विद्याप्राप्तये विनियोजना ॥ NarP_1,81.25 // वामोर्द्ध्वहस्ते दधतं विद्यापुस्तकमुत्तमम् । अक्षमालां च दक्षोर्द्ध्वस्फआटिकीं मातृकामयीम् ॥ NarP_1,81.26 // शब्दब्रह्म मयं वेणुमधः पाणिद्वये पुनः । गायत्रीगीतवसनं श्यामलं कोमलच्छविम् ॥ NarP_1,81.27 // बर्हावतंसं सर्वज्ञं सेवितं मुनिपुङ्गवैः । ध्यात्वैवं प्रमदावेशविलासं भुवनेश्वरम् ॥ NarP_1,81.28 // वेदलक्षं जपेन्मन्त्रं किंशुकैस्तद्दशांशतः । हुत्वा तु पूजयेन्मन्त्री विंशत्यर्णविधानतः ॥ NarP_1,81.29 // एवं यो भजते मन्त्रं भवेद्वागीश्वरस्तु सः । अदृष्टान्यपि शास्त्राणि तस्य गङ्गातरङ्गवत् ॥ NarP_1,81.30 // तारः कृष्णयुगं पश्चान्महाकृष्ण इतीरयेत् । सर्वज्ञ त्वंप्रशंशब्दान्ते सीदमे ऽग्निश्च मारम् ॥ NarP_1,81.31 // णान्ति विद्येश विद्यामाशु प्रयच्छ ततश्च मे । त्रयस्त्रिंशदक्षरो ऽयं महाविद्याप्रदोमनुः ॥ NarP_1,81.32 // नारदो ऽस्य मुनिश्छन्दो ऽनुष्टुम् कृष्णो ऽस्य देवता । पादैः सर्वेण पञ्चाङ्गं कृत्वा ध्यायेत्ततो हरिम् ॥ NarP_1,81.33 // दिव्योद्याने विवस्वत्प्रतिममणिमये मण्डपे योगपीठे मध्ये यः सर्ववेदान्तमयसुरतरोः संनिविष्टो मुकुन्दः । वेदैः कल्पद्रुरूपैः शिखरिशतसमालंबिकोशैश्चतुर्भिर्न्यायैस्तर्कैपुराणैः स्मृतिभिरभिवृतस्तादृशैश्चामराद्यैः ॥ NarP_1,81.34 // दद्याद्बिभ्रत्कराग्रैरपि दरमुरलीपुष्पबाणेक्षुचापानक्षस्पृक्पूर्णकुंभौ स्मरललितवपुर्दिव्यभूषाङ्गरागः । व्याख्यां वामे वितन्वन् स्फुटरुचिरपदो वेणुना विश्वमात्रे शब्दब्रह्मोद्भवेन श्रियमरुणरुचिर्बल्लवीवल्लभो नः ॥ NarP_1,81.35 // एवं ध्यात्वा जपेल्लक्षं दशांशं पायसैर्हुनेत् । अष्टादशार्णवत्कुर्याद्यजनं चास्य मन्त्रवित् ॥ NarP_1,81.36 // तारो नमो भगवते नन्दपुत्राय संवदेत् । आनन्दवपुषे दद्यादृशार्णं तदनन्तरम् ॥ NarP_1,81.37 // अष्टाविंशतिवर्णो ऽयं मन्त्रः सर्वेष्टदायकः । नन्दपुत्रपदं ङेंतं श्यामलाङ्गपदं तथा ॥ NarP_1,81.38 // तथा बालवपुःकृष्णं गोविन्दं च तथा पुनः । दशार्णो ऽतो भवेन्मन्त्रो द्वात्रिंशदक्षरान्वितः ॥ NarP_1,81.39 // अनयोर्नारदऋषिश्छन्दस्तूष्णिगनुष्टुभौ । देवता नन्दपुत्रस्तु विनियोगो ऽखिलाप्तये ॥ NarP_1,81.40 // चक्रैः पञ्चाङ्गमर्चास्यादङ्गदिक्पालहेतिभिः । दक्षिणे रत्नचषकं वामे सौवर्णनेत्रकम् ॥ NarP_1,81.41 // करे दधानं देवीभ्यां श्लिष्टं संचिन्तयेद्विभुम् । लक्षं जपो दशांशेन जुहुयात्पायसेन तु ॥ NarP_1,81.42 // एताभ्यां सिद्धमन्त्राभ्यां मन्त्री कुर्याद्यथेप्सितम् । प्रणवः कमला माया नमो भगवते ततः ॥ NarP_1,81.43 // नन्दपुत्राय तत्पश्चाद्बालान्ते वपुषे पदम् । ऊनविंशतिवर्णो ऽयं मुनिर्ब्रह्मा समीरितः ॥ NarP_1,81.44 // छन्दो ऽनुष्टुप् देवता च कृष्णो बालवपुः स्वयम् । मन्त्रो ऽयं सर्वसंपत्तिसिद्धये सेव्यते बुधैः ॥ NarP_1,81.45 // तारो ह्यद्भगवानङेंतो रुक्मिणीवल्लभाय च । वह्निजायावधिः प्रोक्तो मन्त्रः षोडशवर्णवान् ॥ NarP_1,81.46 // नारदो ऽस्य मुनिश्छन्दो ऽनुष्टुप् च देवता मनोः । रुक्मिणीवल्लभश्चन्द्रदृग्वेदाङ्गाक्षिवर्णकैः । पञ्चाङ्गानि प्रकुर्वीत ततो ध्यायेत्सुरेश्वरम् ॥ NarP_1,81.47 // तापिच्छच्छविरङ्कगां प्रियतमां स्वर्णप्रभामंबुजप्रोद्यद्दामभुजां स्ववामभुजयाश्लिष्यन्स्वचित्ताशया । श्लिष्यन्तीं स्वयमन्यहस्तविलत्सौवर्णवेत्रश्चिरं पायान्नः सुविशुद्धपीतवसनो नानाविभूषो हरिः ॥ NarP_1,81.48 // ध्यात्वैवं प्रजपेल्लक्षं रक्तैः पद्मैर्दशांशतः ॥ NarP_1,81.49 // त्रिमध्वक्तैर्हुनेत्पीठे पूर्वोक्ते पूजयेद्धरिम् । अङ्गैर्नारदमुख्यैश्च लोकेशैश्च तदायुधैः ॥ NarP_1,81.50// एवं सिद्धो मनुर्दद्यात्सर्वान्कामांश्च मन्त्रिणे । लीलादण्डपदाब्जो ऽपि जनसंसक्तदोः पदम् ॥ NarP_1,81.51 // दण्डान्ते वा dharÃvahniradhÅÓìhyo ऽथ लोहितः । मेघश्यामपदं पश्चाद्भगवान् सलिलंसदृक् ॥ NarP_1,81.52 // विष्णो इत्युक्त्वा ठद्वयं स्यादेकोनत्रिंशदर्णवान् । नारदो ऽस्य मुनिश्छन्दो ऽनुष्टुप् च देवता मनोः ॥ NarP_1,81.53 // लीलादण्डहरिः प्रोक्तो मन्वब्धधियुगवह्निभिः । वेदैः पञ्चां गकं भागैर्मन्त्रवर्णोत्थितैः क्रमात् ॥ NarP_1,81.54 // संमोहयंश्च निजवामकरस्थलीलादण्डेन गोपयुवतीः परसुंदरीश्च । दिश्यन्निजप्रियसखांसगन्दक्षहस्तो देवश्रियं निहतकंस उरुक्रमो नः ॥ NarP_1,81.55 // लक्षं जपो दशांशेन जुहुयात्तिलतण्डुलैः । त्रिमध्वक्तैस्ततो ऽभ्यर्चेदङ्गं दिक्पालहेतिभिः ॥ NarP_1,81.56 // लीलादण्ड हरिं यो वै भजते नित्यमादरात् । स सर्वैः पूज्यते लोकैस्तस्य गेहे स्थिरा रमा ॥ NarP_1,81.57 // sadyÃrƬhà स्मृतिस्तोयं keÓavìhyadharÃyugam / भयाग्निवल्लभामन्त्रः सप्तार्णः सर्वसिद्धिदः ॥ NarP_1,81.58 // ऋषिः स्यान्नारदश्छन्दो उष्णिग्गोवल्लमस्य तु । देवतापूर्ववच्चक्रैः पञ्चाङ्गानि तु कल्पयेत् ॥ NarP_1,81.59 // ध्येयो हरिः सकपिलागणमध्यसंस्थस्ता आह्वयन्दधद्दक्षिणदोस्थवेणुम् । पाशं सयष्टिमपरत्र पयोदनीलः पीताम्बराहिरिपुपिच्छकृतावतंसः ॥ NarP_1,81.60 // सप्तलक्षं जपेन्मन्त्रं दशांशं जुहुयात्ततः । गोदुग्धैः पूजयेत्पीठे स्यादङ्गैः प्रथमावृतिः ॥ NarP_1,81.61 // सुवर्णपिङ्गलां गौरपिङ्गलां रक्तपिङ्गलाम् । गुडपिङ्गां बभ्रुवर्णां चोत्तमां कपिलां तथा ॥ NarP_1,81.62 // चतुष्कपिङ्गलां पीतपिङ्गलां चोत्तमां शुभाम् । gogaïëÂakamabhyarcya लोकेशानुयुधैर्युतान् ॥ NarP_1,81.63 // संपूज्यैवं मनौ सिद्धे कुर्यात्काम्यानि मन्त्रवित् । अष्टोत्तरसहस्रं यः पयोभिर्दिनशो हुनेत् ॥ NarP_1,81.64 // पक्षात्सगोगणो मुक्तो दशार्णे चाप्ययं विधिः । तारो हृद्भगवान् ङेंतः श्रीगोविन्दस्तथा भवेत् ॥ NarP_1,81.65 // द्वादशार्णो मनुः प्रोक्तो नारदो ऽस्य मुनिर्मतः । छन्दः प्रोक्तं च गायत्री श्रीगोविन्दो ऽस्य देवता । चन्द्राक्षियुगभूतार्णैः सर्वैः पञ्चाङ्गकल्पनम् ॥ NarP_1,81.66 // ध्यायेत्कल्पद्रुमूलाश्रितमणिविलसद्दिव्यसिंहासनस्थं मेघश्यामं पिशङ्गांशुकमतिसुभगं शङ्खरेत्रे कराभ्याम् ॥ NarP_1,81.67 // बिभ्राणं गोसहस्रैर्वृतममरपतिं प्रौढहस्तैककुंभप्रश्चोतत्सौधधारास्नपितमभिनवांभोजपत्राभनेत्रम् ॥ NarP_1,81.68 // रविलक्षं जपेन्मन्त्रं दुग्धैर्हुत्वा दशांशतः । यजेच्च पूर्ववद्गोष्ठस्थितं वा प्रतिमादिषु ॥ NarP_1,81.69 // पूर्वोक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः । तत्रावाह्य यजेत्कृष्णं गुरुपूजनपूर्वकम् ॥ NarP_1,81.70 // रुक्मिणीं सत्यभामां च पार्श्वयोरिन्द्रमग्रतः । पृष्ठतः सुरभिं चेष्ट्वा केसरेष्वङ्गपूजनम् ॥ NarP_1,81.71 // कालिं द्याद्या महिष्यो ऽष्टौ वसुपत्रेषु संस्थिताः । पीठकोणेषु बद्ध्वादिकिङ्कणीं च तथा पुनः ॥ NarP_1,81.72 // दामानि पृष्ठयोर्वेणुं पुरः श्रीवत्सकौस्तुभौ । अग्रतो वनमासादिर्दिक्ष्वष्टसु तथा स्थिताः ॥ NarP_1,81.73 // päcajanyaæ गदा चक्रं वसुदेवश्च देवकी । नन्दगोपो यशोदा च सगोगोपालगोपिकाः ॥ NarP_1,81.74 // इन्द्राद्याश्च स्थिता बाह्ये वज्राद्याश्च ततः परम् । कुमुदः कुमुदाक्षश्च पुण्डरीको ऽथ वामनः ॥ NarP_1,81.75 // शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्टितः । विष्वक्सेनश्च संपूज्यः स्वात्मा चार्च्यस्ततः परम् ॥ NarP_1,81.76 // एककालं त्रिकालं वा यो गोविन्दं यजेन्नरः । स चिरायुर्निरातङ्को धनधान्यपतिर्भवेत् ॥ NarP_1,81.77 // स्मृतिः सद्यान्विता चक्री दक्षकर्णयुतोधरा । नाथाय हृदयान्तो ऽयं वसुवर्णो महामनुः ॥ NarP_1,81.78 // मुनिर्ब्रह्मास्य गायत्री छन्दः कृष्णो ऽस्य देवता । वर्णद्वन्द्वैश्च सर्वेण पञ्चाङ्गान्यस्य कल्पयेत् ॥ NarP_1,81.79 // पञ्चवर्षमतिलोलमङ्गणे धावमानमतिचञ्चलेक्षणम् । किङ्किणीवलयहारनूपुरै रञ्जितं नमत गोपबालकम् ॥ NarP_1,81.80 // एवं ध्यात्वा जपेदष्टलक्षं मन्त्री दशांशतः । ब्रह्मवृक्षसमिद्भिश्च जुहुयात्पायसेन वा ॥ NarP_1,81.81 // प्रागुक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः । तत्रावाह्यार्चयेत्कृष्णं मन्त्री वै स्थिरमानसः ॥ NarP_1,81.82 // केसरेषु चतुर्दिक्षु विदिक्ष्वङ्गानि पूजयेत् । वासुदेवं बलं दिक्षु प्रद्युम्नमनिरुद्धकम् ॥ NarP_1,81.83 // विदिक्षु रुक्मिणीसत्यभामे वै लक्ष्यणर्क्षजे । लोकेशान्सायुधान्बाह्ये एवं सिद्धो भवेन्मनुः ॥ NarP_1,81.84 // तारः श्रीभुवनाकामो ङेंतं श्रीकृष्णमीरयेत् । श्रीगोविन्दं ततः प्रोच्य गोपीजनपदं ततः ॥ NarP_1,81.85 // वल्लभाय ततः पद्मात्रयं तत्वाक्षरो मनुः । मुन्यादिकं च पूर्वोक्तं सिद्धगोपालकं स्मरेत् ॥ NarP_1,81.86 // माधवीमण्डपासीनौ गरुडेनाभिपालितौ । divyakrŬÃsu निरतौ रामकृष्णौ स्मरन् जपेत् ॥ NarP_1,81.87 // पूजनं पूर्ववच्चास्य कर्तव्यं वैष्णवोत्तमैः । चक्री मुनिस्वरोपेतः सर्गी चैकाक्षरो मनुः ॥ NarP_1,81.88 // कृष्णेति द्व्यक्षरः प्रोक्तः कामादिः स्यात्त्रिवर्णकः । सैव ङेंतो युगार्णः स्यात्कृष्णाय नम इत्यपि ॥ NarP_1,81.89 // पञ्चाक्षरश्च कृष्णाय कामरुद्धस्तथा परः । गोपालायाग्निजायान्तो रसवर्णः प्रकीर्तितः ॥ NarP_1,81.90 // कामः कृष्णपदं ङेंतं वह्निजायान्तकः परः । कृष्णगोविन्दकौ ङेंतौ सप्तार्णः सर्वसिद्धिदः ॥ NarP_1,81.91 // श्रीशक्तिकामाः कृष्णाय कामः सप्ताक्षरः परः । कृष्णगोविन्दकौ ङेंतौ हृदन्तो ऽन्यो नवाक्षरः ॥ NarP_1,81.92 // ङेंतौ च कृष्णगोविन्दौ तथा कामः पुटः परः । कामः शार्ङ्गी धरासंस्थो manvindvìhyaÓca मन्मथः ॥ NarP_1,81.93 // श्यामलाङ्गाय हृदयं दशार्णः सर्वसिद्धिदः । बालान्ते वपुषे कृष्णायाग्निजायान्तिमो ऽपरः ॥ NarP_1,81.94 // द्विठान्ते बालवपुषे कामः कृष्णाय संवदेत् । ततो ध्यायन्स्वहृदये गोपीजनमनोहरम् ॥ NarP_1,81.95 // श्रीवृन्दाविपिनप्रतोलिषु नमत्संफुल्लवल्लीततिष्वन्तर्जालविघट्टैनः सुरभिणा वातेन संसेविते । कालिन्दीपुलिने विहारिणमथो राधैकजीवातुकं वन्दे नन्दकिशोरमिन्दुवदनं snigdhÃæbudìaæbaram // NarP_1,81.96 // पूर्वाक्तवर्त्मना पूजा ज्ञेया ह्येषां मुनीश्वर । देवकीसुतवर्णान्ते गोविन्दपदमुच्चरेत् ॥ NarP_1,81.97 // वासुदेवपदं प्रोच्य संबृद्ध्यन्तं जगत्पतिंम् । देहि मे तनयं पश्चात्कृष्ण त्वामहमीरयेत् ॥ NarP_1,81.98 // शरणं गत इत्यन्तो मन्त्रो द्वात्रिंशदक्षरः । नारदो ऽस्य मुनिश्छन्दो गायत्री चाप्यनुष्टुभम् । देवः सुतप्रदः कृष्णः पादैः सर्वेण चाङ्गकम् ॥ NarP_1,81.99 // विजयेन युतो रथस्थितः प्रसमानीय समुद्रमध्यतः । प्रददत्तनयान् द्विजन्मने स्मरणीयो वसुदेवनन्दनः ॥ NarP_1,81.100 // लक्षं जपो ऽयुतं होमस्तलैर्मधुरसंप्लुतैः । अर्चा पूर्वोदिते पीठे अङ्गलोकेश्वरायुधैः ॥ NarP_1,81.101 // एवं सिद्धे मनौ मन्त्री वन्ध्यायामपि पुत्रवान् । तारो माया ततः सांतसेंदुष्वान्तश्च सर्ववान् ॥ NarP_1,81.102 // सो ऽहं वह्निप्रियान्तो ऽयं मन्त्रो वस्वक्षरः परः । पञ्चब्रह्मात्मकस्यास्य मन्त्रस्य मुनि सत्तमः ॥ NarP_1,81.103 // ऋषिर्ब्रह्मा च परमा गायत्रीछन्द ईरितम् । परञ्ज्योतिः परं ब्रह्म देवता परिकीर्तितम् ॥ NarP_1,81.104 // प्रणवो बीजमाख्यातं स्वाहा शक्तिरुदाहृता । स्वाहेति हृदयं प्रोक्तं सो ऽहं वेति शिरो मतम् ॥ NarP_1,81.105 // हंसश्चेति शिखा प्रोक्ता हृल्लेखा कवचं स्मृतम् । प्रणवो नेत्रमाख्यातमस्त्रं हरिहरेति च ॥ NarP_1,81.106 // स ब्रह्मा स शिवो विप्र स हरिः सैव देवरा/ स सर्वरूपः सर्वाख्यः सो ऽक्षरः परमः स्वरा॥ NarP_1,81.107 // एवं ध्यात्वा जपेदष्टलक्षहोमो दशांशतः । पूजाप्रणवपीठे ऽस्य सांगावरणकैर्मता ॥ NarP_1,81.108 // एवं सिद्धे मनौ ज्ञानं साधकेन्द्रस्य नारद । जायते तत्त्वमस्यादिवाक्योक्तं निर्विकल्पकम् ॥ NarP_1,81.109 // कामो ङेंतो हृषीकेशो हृदयान्तो गजाक्षरः । ऋषिर्ब्रह्मास्य गायत्री छन्दो गायत्रमीरितम् ॥ NarP_1,81.110 // देवता तु हृषीकेशो विनियोगो ऽखिलाप्तये । कामो बीजं तथायेति शक्तिरस्य ह्युदाहृता ॥ NarP_1,81.111 // बीजेनैव षडङ्गानि कृत्वा ध्यानं समाचरेत् । पुरुषोत्तममन्त्रोक्तं सर्वं वास्य प्रकीर्तितम् ॥ NarP_1,81.112 // लक्षं जपो ऽयुतं होमो घृतेनैव प्रकीर्तितः । तर्पणं सर्वकामाप्त्यै प्रोक्तं संमोहिनीसुमैः ॥ NarP_1,81.113 // श्रीबीजं शक्तिरापेति बीजेनैव षडङ्कस्तथा । त्रैलोक्यमोहनः शब्दो namoæ'to मनुरीरितः ॥ NarP_1,81.114 // ऋषिर्ब्रह्मा च गायत्री छन्दः श्रीधरदेवता । श्रीबीजं शक्तिरापेति बीजेनैव षडङ्गकम् ॥ NarP_1,81.115 // पुरुषोत्तमवद्ध्यानपूजादिकमिहोदितः । लक्षं जपस्तथा होम आज्येनैव दशांशतः ॥ NarP_1,81.116 // सुगन्धश्वेतपुष्पैस्तु पूजां होमादिकं चरेत् । एवं कृते तु विप्रेन्द्र साक्षात्स्याच्छ्रीधरः स्वयम् ॥ NarP_1,81.117 // अच्युतानन्तगोविन्दपदं ङेंतं नमोन्तिमम् । मन्त्रो ऽस्य शौनकऋषिर्विराछन्दः प्रकीर्तितम् ॥ NarP_1,81.118 // एषां पराशरव्यासनारदा ऋषयः स्मृताः । विराछन्दः समाख्यातं परब्रह्मात्मको हरिः ॥ NarP_1,81.119 // देवताबीजशक्ती तु पूर्वोक्ते साधकैर्मते । शङ्खचक्रधरं देवं चतुर्बाहुं किरीटिनम् ॥ NarP_1,81.120 // सर्वैरप्यायुधैर्युक्तं गरुडोपरि संस्थितम् । सनकादिमुनीन्द्रैस्तु सर्वदेवैरुपासितम् ॥ NarP_1,81.121 // श्रीभूमिसहितं देवमुदयादित्यसन्निभम् । प्रातरुद्यत्सहस्रांशुमण्डलोपमकुण्डलम् ॥ NarP_1,81.122 // सर्वलोकस्य रक्षार्थमनन्तं नित्यमेव हि । अभयं वरदं देवं प्रयच्छन्तं मुदान्वितम् ॥ NarP_1,81.123 // एवं ध्यात्वार् चयेत्पीठे वैष्णवे सुसमाहितः । आद्यावरणसंगैः स्याच्चक्रशङ्खगदासिभिः ॥ NarP_1,81.124 // muÓalìhyadhanu÷ पाशाङ्कुशैः प्रोक्तं द्वितीयकम् । सनकादिकशाक्तेयव्यासनारदशौनकैः ॥ NarP_1,81.125 // तृतीयं लोकपालैस्तु चतुर्थं परिकीर्तितम् । लक्षं जपो दशांशेन घृतेन हवनं स्मृतम् ॥ NarP_1,81.126 // एवं सिद्धे मनौ मन्त्री प्रयोगानप्युपाचरेत् । श्रीवृक्षमूले देवेशं ध्यायन्वैरोगिणं स्मरन् ॥ NarP_1,81.127 // स्पृष्ट्वा जप्त्वायुतं साध्यं स्मृत्वा वा मनसा द्विज । रोगिणां रोगनिर्मुक्तिं कुर्यान्मन्त्री तु मण्डलात् ॥ NarP_1,81.128 // कन्यार्थी जुहुयाल्लाजैर्बिल्वैश्चापि धनाप्तये । वस्त्रार्थी गन्धकुसुमैरारोग्याय तिलैर्हुनेत् ॥ NarP_1,81.129 // रविवारे जले स्थित्वा नाभिमात्रे जपेत्तु यः । अष्टोत्तरसहस्रं वै स ज्वरं नाशयेद् ध्रुवम् ॥ NarP_1,81.130 // विवाहार्थं जपेन्मासं शशिमण्डलमध्यगम् । ध्यात्वा कृष्णं लभेत्कन्यां vächitÃæ चापि नारद ॥ NarP_1,81.131 // वसुदेवपदं प्रोच्य निगडच्छेदशब्दतः । वासुदेवाय वर्मास्त्रे स्वाहान्तो मनुरीरितः ॥ NarP_1,81.132 // नारदो ऽस्य ऋषिश्छन्दो गायत्री कृष्णदेवता । वर्म बीजं शिरः शक्तिरन्यत्सर्वं दशार्णवत् ॥ NarP_1,81.133 // बालः पवनदीर्घइदुयुक्तो झिण्टीशयुर्जलम् । अत्रिर्व्यासाय हृदयं मनुरष्टाक्षरो ऽवतु ॥ NarP_1,81.134 // ब्राह्मानुष्टुप् मुनिश्छन्दो देवः सत्यवतीसुतः । आद्यं बीजं नमः ÓaktidÅrghìhyo नादिनाङ्गकम् ॥ NarP_1,81.135 // व्याख्यामुद्रिकया लसत्करतलं सद्योगपीठस्थितं वामे जानुतले दधानमपरं हस्तं सुविद्यानिधिम् । विप्रव्रातवृतं प्रसन्नमनसं पाथोरुहाङ्गद्युतिं पाराशर्य्यमतीव पुण्यचरितं व्यासं स्मरेत्सिद्धये ॥ NarP_1,81.136 // जपेदष्टसहस्राणि पायसैर्हेममाचरेत् । पूर्वोक्तपीठे व्यासस्य पूर्वमङ्गानि पूजयेत् ॥ NarP_1,81.137 // प्राच्यादिषु यजेत्पैलं वैशंपायनजैमिनी । सुमंप्तुं कोणभागेषु श्रीशुकं रोमहर्षणम् ॥ NarP_1,81.138 // उग्रश्रवसमन्यांश्च मुनीन्सेंद्रादिकाययुधान् । एवं सिद्धमनुर्मन्त्री कवित्वं शोभनाः प्रजाः ॥ NarP_1,81.139 // व्याख्यानशक्तिं कीर्तिं च लभते संपदां चयम् । नृसिंहो माधवो दृष्टो लोहितो निगमादिमः ॥ NarP_1,81.140 // कृशानुजाया पञ्चार्णो मनुर्विषहरः परः । अनन्तपङ्क्तिपक्षीन्द्रा मुनिश्छन्दः सुरा मताः ॥ NarP_1,81.141 // तारवह्निप्रिये बीजशक्ती मन्त्रस्य कीर्तिते । ज्वलज्वल महामन्त्री स्वाहा हृदयमीरितम् ॥ NarP_1,81.142 // गरुडेति पदस्यान्ते cƬÃnanaÓucipriyà / शिरोमन्त्रो गरुडतः शिखे स्वाहा शिखा मनुः ॥ NarP_1,81.143 // गरुडेति पदं प्रोच्य प्रभञ्जययुगं वदेत् । प्रभेदययुगं पश्चाद्वित्रासय विमर्दय ॥ NarP_1,81.144 // प्रत्येकं द्विस्ततः स्वाहा कवचस्य मनुर्मतः । उग्ररूपधरान्ते तु सर्वविषहरेति च ॥ NarP_1,81.145 // भीषयद्वितयं प्रोच्य सर्वं दहदहेति च । भस्मीकुरु ततः स्वाहा नेत्रमन्त्रो ऽयमीरितः ॥ NarP_1,81.146 // अप्रतिहतवर्णान्ते बलाय प्रहतेति च । शासनान्ते तथा हुं फ स्वाहास्त्रमनुरीरितः ॥ NarP_1,81.147 // पादे कटौ हृदि मुखे मूर्ध्निं वर्णान्प्रविन्यसेत् ॥ NarP_1,81.148 // तप्तस्वर्णनिभं फणीन्द्रनिकरैःकॢप्ताङ्ग भूषंप्रभुं start­ÃïÃæ शमयन्तमुग्रमखिलं नॄणां विषं तत्क्षणात् । चञ्च्वग्रप्रचलद्भुजङ्गमभयं पाण्योर्वरं बिभ्रतं पक्षोच्चारितसामगीतममलं श्रीपक्षिराजं भजे ॥ NarP_1,81.149// पञ्चलक्षं जपेन्मन्त्रं दशांशं जुहुयात्तिलैः । पूजयेन्मातृकापीठे गरुडं वेदविग्रहम् ॥ NarP_1,81.150 // चतुर्थ्यन्तः पक्षिराजः स्वाहा पीठमनुः स्मृतः । दृष्ट्वाङ्गं कर्णिकामध्ये नागान्यन्त्रेषु पूजयेत् ॥ NarP_1,81.151 // तद्बिहिर्लोकपालांश्च वज्राद्यैर्विलसत्करान् । एवं सिद्धमनुर्मन्त्री नाशयेद्गरलद्वयम् । देहान्ते लभते चापिश्रीविष्णोः परमं पदम् ॥ NarP_1,81.152 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कृष्णादिमन्त्रभेदनिरूपणं नामैकाशीतितमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच किं त्वं नारद जानासि पूर्वजन्मनि यत्त्वया । प्राप्तं भगवतः साक्षाच्छूलिनो युगलात्मकम् ॥ NarP_1,82.1 // कृष्णमन्त्ररहस्यं च स्मर विस्मृतिमागतम् । सूत उवाच इत्युक्तो नारदो विप्राः कुमारेण तु धीमता ॥ NarP_1,82.2 // ध्याने विवेदाशु चिरं चरितं पूर्वजन्मनः । ततश्चिरं ध्यानपरो नारदो भगवत्प्रियः ॥ NarP_1,82.3 // ज्ञात्वा सर्वं सुवृत्तान्तं सुप्रसन्नाननो ऽब्रवीत् । भगवन्सर्ववृत्तान्तः पूर्वकल्पसमुद्बवः ॥ NarP_1,82.4 // मम स्मृतिमनुप्राप्तो विना युगललंभनम् । तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ॥ NarP_1,82.5 // सनत्कुमारो भगवान् व्याजहार यथातथम् । सनत्कुमार उवाच शृणु विप्र प्रवक्ष्यामि यस्मिञ्जन्मनि शूलिनः ॥ NarP_1,82.6 // प्राप्तं कृष्णरहस्यं वै सावधानो भवाधुना । अस्मात्सारस्वतात्कल्पात्पूर्वस्मिन्पञ्चविंशके ॥ NarP_1,82.7 // कल्पे त्वं काश्यपो जातो नारदो नाम नामतः । तत्रैकदा त्वं कैलासं प्राप्तः कृष्णस्य योगिनः ॥ NarP_1,82.8 // संप्रष्टुं परमं तत्वं शिवं कैलासवासिनम् । त्वया पृष्टो महादेवो रहस्यं स्वप्रकाशितम् ॥ NarP_1,82.9 // कथयामास तत्वेन नित्यलीलानुगं हरेः । ततस्तदन्ते तु पुनस्त्वया विज्ञापितो हरः ॥ NarP_1,82.10 // नित्यां लीलां हरेर्द्रष्टुं ततः प्राह सदाशिवः । गोपीजनपदस्यान्ते वल्लभेति पदं ततः ॥ NarP_1,82.11 // चरणाच्छरणं पश्चात्प्रपद्ये इति वै मनुः । मन्त्रस्यास्य ऋषिः प्रोक्तो सुरभिश्छन्द एव च ॥ NarP_1,82.12 // गायत्री देवता चास्य बल्लवीवल्लभो विभुः । प्रपन्नो ऽस्मीति तद्भक्तौ विनियोग उदाहृतः ॥ NarP_1,82.13 // नास्य सिद्धादिकं विप्र शोधनं न्यासकल्पनम् । केवलं चिन्तनं सद्यो नित्यलीलाप्रकाशकम् ॥ NarP_1,82.14 // आभ्यन्तरस्य धर्मस्य साधनं वच्मि सांप्रतम् ॥ NarP_1,82.15 // संगृह्य मन्त्रं गुरुभक्तियुक्तो विचिन्त्य सर्वं मनसा तदीहितम् । कृपां तदीयां निजधर्मसंस्थो विभावयन्नात्मनि तोषयेद्गुरुम् ॥ NarP_1,82.16 // सताः शिक्षेत वै धर्मांन्प्रपन्नानां भयापहान् । ऐहिकामुष्मिकीचिन्ताविधुरान् सिद्धिदायकान् ॥ NarP_1,82.17 // स्वेष्टदेवधिया नित्यं तोषयेद्वैष्णवांस्तथा । भर्त्सनादिकमेतेषां न कदाचिद्विचिन्तयेत् ॥ NarP_1,82.18 // पूर्वकर्मवशाद्भव्यमैहिकं भोग्यमेव च । आयुष्यकं तथा कृष्णः स्वयमेव करिष्यति ॥ NarP_1,82.19 // श्रीकृष्णं नित्यलीलास्थं चिन्तयेत्स्वधियानिशम् । श्रीमदर्चावतारेण कृष्णं परिचरेत्सदा ॥ NarP_1,82.20 // अनन्यचिन्तनीयो ऽसौ प्रपन्नैः शरणार्थिभिः । स्थेयं च देहगेहादावुदासीनतया बुधैः ॥ NarP_1,82.21 // गुरोरवज्ञां साधूनां निन्दां भेदं हरे हरौ । वेदनिन्दां हरेर्नामबलात्पापसमीहनम् ॥ NarP_1,82.22 // अर्थवादं हरेर् नाम्नि pëaï¬aæ नामसंग्रहे । अलसे नास्तिके चैव हरिनामोपदेशनम् ॥ NarP_1,82.23 // नामविस्मरणं चापि नाम्न्यनादरमेव च । संत्यजेद् दूरतो वत्स दोषानेतान्सुदारुणान् ॥ NarP_1,82.24 // प्रपन्नो ऽस्मीति सततं चिन्तयेद्धृद्गतं हरिम् । स एव पालनं नित्यं करिष्यति ममेति च ॥ NarP_1,82.25 // तवास्मि राधिकानाथ कर्मणा मनसा गिरा । कृष्णकान्तेति चैवास्मि युवामेव गतिर्मम ॥ NarP_1,82.26 // दासाः सखायः पितरः प्रेयस्यश्च हरेरिह । सर्वे नित्या मुनिश्रेष्ठ चिन्तनीया महात्मभिः ॥ NarP_1,82.27 // गमनागमने नित्यकरोति वनगोष्टयोः । गोचारणं वयस्यैश्च विनासुरविघातनम् ॥ NarP_1,82.28 // सखायो द्वादशाख्याता हरेः श्रीदामपूर्वकाः । राधिकायाः सुशीलाद्याः सख्यो द्वात्रिंशदीरिताः ॥ NarP_1,82.29 // आत्मानं चिन्तयेद्वत्स तासां मध्ये मनोरमाम् । रूपयौवनसंपन्नां किशोरीं च स्वलङ्कृताम् ॥ NarP_1,82.30 // नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् । तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम् ॥ NarP_1,82.31 // ब्राह्मं मुहूर्तमारभ्य यावदर्धनिशा भवेत् । तावत्परिचरेत्तौ तु यथाकालानुसेवया ॥ NarP_1,82.32 // सहस्रं च तयोर्न्नाम्नां पठेन्नित्यं समाहितः । एतसाधनमुद्दिष्टं प्रपन्नानां मुनीश्वर ॥ NarP_1,82.33 // नाख्येयं कस्यचित्तुभ्यं मया तत्त्वं प्रकाशितम् । सनत्कुमार उवाच ततस्त्वं नारद पुनः पृष्टवान्वै सदाशिवम् ॥ NarP_1,82.34 // नाम्नां सहस्रं तच्चापि प्रोक्तवां स्तच्छृणुष्व मे । ध्यात्वा वृन्दावने रम्ये यमुनातीरसंगतम् ॥ NarP_1,82.35 // कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् । पठेन्नामसहस्रं तु युगलाख्यं महामुने ॥ NarP_1,82.36 // देवकीनन्दनः शौरिर्वासुदेवो बलानुजः । गदाग्रजः कंसमोहः कंससेवकमोहनः ॥ NarP_1,82.37 // भिन्नर्गलः भिन्नलोहः पितृबाह्यः पितृस्तुतः । मातृस्तुतः शिवध्येयो यमुनाजलभेदनः ॥ NarP_1,82.38 // व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः । लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः ॥ NarP_1,82.39 // गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः । बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः ॥ NarP_1,82.40 // बलदोलाशयशयः श्यामलः सर्वसुंदरः । पद्मनाभो हृषीकेशः krŬÃmanujabÃlaka÷ // NarP_1,82.41 // लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः । यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः ॥ NarP_1,82.42 // नित्यं मधुवनावासी वैकुण्ठः संभवः क्रतुः । रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः ॥ NarP_1,82.43 // माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः । बृहद्वनमहालीलो नन्दसूनुर्महासनः ॥ NarP_1,82.44 // तृणावर्तप्राणहारी यशोदाविस्मयप्रदः । त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः ॥ NarP_1,82.45 // ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वरा/ अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः ॥ NarP_1,82.46 // वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् । गोपीकरावलंबी च गोपबालकसुप्रियः ॥ NarP_1,82.47 // बालानुयीयी बलवान् श्रीदामप्रिय आत्मवान् । गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः ॥ NarP_1,82.48 // नवनीतहरो बालो नवनीतप्रियाशनः । बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः ॥ NarP_1,82.49 // यशोदातर्जितः कंपी मायारुदितशोभनः । दामोदरो ऽप्रमेयात्मा दयालुर्भक्तवत्सलः ॥ NarP_1,82.50 // सुबद्धोलूखले नम्रशिरा गोपीकदर्थितः । वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः ॥ NarP_1,82.51 // देवर्षिवचनश्लाघी भक्तवात्सल्यसागरः । व्रजकोलाहलकरो व्रजानदविवर्द्धनः ॥ NarP_1,82.52 // गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् । वत्सपालो वत्सपतिर्गोपदारकमण्डनः ॥ NarP_1,82.53 // bÃlakrŬo बालरतिर्बालकः कनकाङ्गदी । पीताम्बरो हेममाली मणिमुक्ताविभूषणः ॥ NarP_1,82.54 // किङ्किणीकटकी सूत्री नूपुरी मुद्रि कान्वितः । वत्सासुरपतिध्वंसी बकासुरविनाशनः ॥ NarP_1,82.55 // अघासुरविनाशी च विनिद्रीकृतबालकः । आद्य आत्मप्रदः संगी यमुनातीरभोजनः ॥ NarP_1,82.56 // गोपालमण्डलीमध्यः सर्वगोपालभूषणः । कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः ॥ NarP_1,82.57 // कृतबाहुशृङ्गयष्टिगुञ्जालङ्कृतकण्ठकः । मयूरपिच्छमुकुटो वनमालाविभूषितः ॥ NarP_1,82.58 // गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः । कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः ॥ NarP_1,82.59 // आजानुबाहुर्भगवान्निद्रारहितलोचनः । कोटिसागरगाभीर्यः कालकालः सदाशिवः ॥ NarP_1,82.60 // विरञ्चिमोहनवपुर्गोपवत्सवपुर्द्धरः । ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः ॥ NarP_1,82.61 // ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः । गिरिपूजोपदेष्टा च धृतगोवर्द्धनाचलः ॥ NarP_1,82.62 // पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः । सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः ॥ NarP_1,82.63 // कालियार्तिकरः क्रूरो nÃgapatnŬito विरा/ धेनुकारिः प्रलंबारिर्वृषासुरविमर्दनः ॥ NarP_1,82.64 // मायासुरात्मजध्वंसी केशिकण्ठविदारकः । गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः ॥ NarP_1,82.65 // गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः । यज्ञपत्न्यन्नभोजी च मुनिमानापहारकः ॥ NarP_1,82.66 // जलेशमानमथनो नन्दगोपालजीवनः । गन्धर्वशापमोक्ता च ÓaÇkhacƬaÓirohara÷ // NarP_1,82.67 // वंशी वटी वेणुवादी गोपीचिन्तापहारकः । सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः ॥ NarP_1,82.68 // व्यङ्गधर्मप्रवक्ता च गोपीमण्डलमोहनः । rÃsakrŬÃrasÃsvÃdÅ रसिको राधिकाधवः ॥ NarP_1,82.69 // किशोरीप्राणनाथश्च वृषभानसुताप्रियः । सर्वगोपीजनानन्दी गोपीजनविमोहनः ॥ NarP_1,82.70 // गोपिकागीतचरितो गोपीनर्तनलालसः । गोपीस्कन्धाश्रितकरो गोपिकाचुंबनप्रियः ॥ NarP_1,82.71 // गोपिकामार्जितमुखो गोपीव्यञ्जनवीजितः । गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः ॥ NarP_1,82.72 // गोपिकाहृदयालंबी गोपीवहनतत्परः । गोपिकामदहारी च गोपिकापरमार्जितः ॥ NarP_1,82.73 // गोपिकाकृतसंनीलो गोपिकासंस्मृतप्रियः । गोपिकावन्दितपदो गोपिकावशवर्तनः ॥ NarP_1,82.74 // राधा पराजितः श्रीमान्निकुञ्जेसुविहारवान् । कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः ॥ NarP_1,82.75 // यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः । शशिसंस्तंभनः शूरः कामी कामविमोहनः ॥ NarP_1,82.76 // कामाद्याः कामनाथश्च काममानसभेदनः । कामदः कामरूपश्च कामिनीकामसंचयः ॥ NarP_1,82.77 // nityakrŬo महालीलः सर्वः सर्वगतस्तथा । परमात्मा पराधीशः सर्वकारणकारणः (m) ॥ NarP_1,82.78 // गृहीतनारदवचा ह्यक्रूरपरिचिन्तितः । अक्रूरवन्दितपदो गोपिकातोषकारकः ॥ NarP_1,82.79 // अक्रूरवाक्यसंग्राही मथुरावासकारणः (m) / अक्रूरतापशमनो रजकायुःप्रणाशनः ॥ NarP_1,82.80 // मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः । कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः ॥ NarP_1,82.81 // सुदामगृहगामी च सुदामपरिपूजितः । तन्तुवाय कसंप्रीतः कुब्जाचन्दनलेपनः ॥ NarP_1,82.82 // कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः । सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः ॥ NarP_1,82.83 // कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः । सर्वदुःखप्रशमनो धनुभर्ङ्गी महोत्सवः ॥ NarP_1,82.84 // kuvalayÃpŬahÌntà दन्तस्कन्धबलाग्रणीः । कल्परूपधरोधीरो दिव्यवस्त्रानुलेपनः ॥ NarP_1,82.85 // मल्लरूपो महाकालः कामरूपी बलान्वितः । कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा ॥ NarP_1,82.86 // चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः । वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः ॥ NarP_1,82.87 // देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः । यादवेन्द्रः सतांनाथो यादवारिप्रमर्द्दनः ॥ NarP_1,82.88 // शौरिशोकविनाशी च देवकीतापनाशनः । उग्रसेनपरित्राता उग्रसेनाभिपूजितः ॥ NarP_1,82.89 // उग्रसेनाभिषेकी च उग्रसेनदया परः । सर्वसात्वतसाक्षी च यदूनामभिनन्दनः ॥ NarP_1,82.90 // सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः । सर्वगोपालधनदो गोपीगोपाललालसः ॥ NarP_1,82.91 // शौरिदत्तोपवीती च उग्रसेनदयाकरः । गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः ॥ NarP_1,82.92 // संकर्षणसहाध्यायी सुदामसुहृदेव च । विद्यानिधिः कलाकोशो मृतपुत्रदस्तथा ॥ NarP_1,82.93 // चक्री päcajanÅ चैव सर्वनारकिमोचनः । यमार्चितः परो देवो नामोच्चारवसो (शो)'च्युतः ॥ NarP_1,82.94 // कुब्जा विलासी सुभगो दीनबन्धुरनूपमः । अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः ॥ NarP_1,82.95 // जरासंधजयी विद्वान् यवनान्तो द्विजाश्रयः । मुचुकुन्दप्रियकरोजरासंधपलायितः ॥ NarP_1,82.96 // द्वारकाजनको gƬho ब्रह्मण्यः सत्यसंगरः । लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः ॥ NarP_1,82.97 // रुक्मिणीप्रियसंदेशो रुक्मशोकविवर्द्धनः । चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः ॥ NarP_1,82.98 // रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः । बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः ॥ NarP_1,82.99 // रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् । भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः ॥ NarP_1,82.100 // शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः । सत्राजित्तनयाकान्तो मित्रविन्दापहारकः ॥ NarP_1,82.101 // सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः । नरका सुरघातीं च लीलाकन्याहरो जयी ॥ NarP_1,82.102 // मुरारिर्मदनेशो ऽपि धरित्रीदुःखनाशनः । वैनतेयी स्वर्गगामी अदित्य कुण्डलप्रदः ॥ NarP_1,82.103 // इन्द्रार्चितो रमाकान्तो वज्रिभार्याप्रपूजितः । पारिजातापहारी च शक्रमानापहारकः ॥ NarP_1,82.104 // प्रद्युम्नजनकः सांबतातो बहुसुतो विधुः । गर्गाचार्यः सत्यगतिर्धर्माधारो धारधरः ॥ NarP_1,82.105 // द्वारकामण्डनः श्लोक्यः सुश्लोको निगमालयः । पैण्ड्रकप्राणहारी च काशीराजशिरोहरः ॥ NarP_1,82.106 // अवैष्णवविप्रदाही सुदक्षिणभयाबहः । जरासंधविदारीं च धर्मनन्दनयज्ञकृत् ॥ NarP_1,82.107 // शिशुपालशिररश्चेदी दन्तवक्रविनाशनः । विदूरथांसकः श्रीशः श्रीदो द्विविदनाशनः ॥ NarP_1,82.108 // रुक्मिणीमानहारी च रुक्मिणीमानवर्द्धनः । देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः ॥ NarP_1,82.109 // दुर्वासो भयहाति व päcÃlÅsmaraïÃgata÷ / पार्थदूतः पार्थमन्त्री पार्थदुःखौधनाशनः ॥ NarP_1,82.110 // पार्थमानापहारी च पार्थजीवनदायकः । päcÃlÅ वस्त्रदाता च विश्वपालकपालकः ॥ NarP_1,82.111 // श्वेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः । सत्यसंधः सत्यरतिः सत्यप्रिय उदारधीः ॥ NarP_1,82.112 // महासेनजयी चैव शिवसैन्यविनाशननः । बाणासुरभुजच्छेत्ता बाणबाहुवरप्रदः ॥ NarP_1,82.113 // तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्द्धनः । रामस्वरूपधारी च सत्यभामामुदावहः ॥ NarP_1,82.114 // ratnÃkarajalakrŬo व्रजलीलाप्रदर्शकः । स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः ॥ NarP_1,82.115 // वीरायुधहरः कालः कालिकेशो महाबलः । वर्वरीषशिरोहारी वर्वरीषशिरःप्रदः ॥ NarP_1,82.116 // धर्मपुत्रजयी शूरदुर्योधनमदान्तकः । gopikÃprÅtinirbandhanityakrŬo व्रजेश्वरः ॥ NarP_1,82.117 // राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः । सदामधुवनानन्दी सदावृन्दावनप्रियः ॥ NarP_1,82.118 // अशोकवनसन्नद्धः सदातिलकसंगतः । सदागोवर्द्धनरतिः सदा गोकुलवल्लभः ॥ NarP_1,82.119 // भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः । नन्दग्रामकृतावासो वृषभानुग्रहप्रियः ॥ NarP_1,82.120 // गृहीतकामिनीरूपो नित्यं रासिविलासकृत् । वल्लवीजनसंगोप्ता वल्लवीजनवल्लभः ॥ NarP_1,82.121 // देवशर्मकृपाकर्ता कल्पपादपसंस्थितः । शिलानुगन्धनिलयः पादचारी घनच्छविः ॥ NarP_1,82.122 // अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः । त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः ॥ NarP_1,82.123 // षड्धुरध्वंसकर्ता च निकुंभप्राणहारकः । वज्रनाभपुरध्वंसी पैण्ड्रकप्राणहारकः ॥ NarP_1,82.124 // बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः । शिवसंकटहारी च वृकासुरविनाशनः ॥ NarP_1,82.125 // भृगुसत्कारकारी च शिवसात्त्विकताप्रदः । गोकर्णपूजकः सांबकुष्ठविध्वंसकारणः ॥ NarP_1,82.126 // वेदस्तुतो वेदवेत्ता यदुवंशविवर्द्धनः । यदुवंशविनाशी च उद्धवोद्धारकारकः ॥ NarP_1,82.127 // राधा च राधिका चैव आनन्दा वृषभानुजा । वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी ॥ NarP_1,82.128 // प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी । ललिता मधुरा माध्वी किशोरी कनकप्रभा ॥ NarP_1,82.129 // जितचन्द्रा जितमृगा जितसिंहा जितद्विपा । जितरंभा जितपिका गोविन्दहृदयोद्भवा ॥ NarP_1,82.130 // जितबिंबा जितशुका जितपद्मा कुमारिका । श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी ॥ NarP_1,82.131 // नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा । आमोदिनी मोदवती नन्दनन्दनभूषिता ॥ NarP_1,82.132 // दिव्यांबरा दिव्यहारा मुक्तामणिविभूषिता । कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका ॥ NarP_1,82.133 // चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा । श्रीकृष्णवेणुसंगीता मुरलीहारिणी शिवा ॥ NarP_1,82.134 // भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया । कृष्णरतिः श्रीकृष्णसहचारिणी ॥ NarP_1,82.135 // वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी । भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी ॥ NarP_1,82.136 // श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी । श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी ॥ NarP_1,82.137 // वैकुण्ठजनसंसेव्या कोटिलक्ष्मी सुखावहा । कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा ॥ NarP_1,82.138 // भक्तिग्राह्या भक्तिरूपा लावण्यसरसी उमा । ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता ॥ NarP_1,82.139 // नित्यलीला नित्यकामा नित्यशृङ्गारभूषिता । नित्यवृन्दावनरसा नन्दनन्दनसंयुता ॥ NarP_1,82.140 // गोपगिकामण्डलीयुक्ता नित्यं गोपालसंगता । गोरसक्षेपणी शूरा सानन्दानन्ददायिनी ॥ NarP_1,82.141 // महालीला प्रकृष्टा च नागरी नगचारिणी । नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता ॥ NarP_1,82.142 // पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा । कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा ॥ NarP_1,82.143 // शीलसैन्दर्यनिलया नन्दनन्दनलालिता । अशोकवनसंवासा भाण्डीरवनसङ्गता ॥ NarP_1,82.144 // कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया । अजागम्या भवागम्या गोवर्द्धनकृतालया ॥ NarP_1,82.145 // यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी । शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता ॥ NarP_1,82.146 // कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया । देवद्रुमफला सेव्या वृन्दावनरसालया ॥ NarP_1,82.147 // कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा । कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया ॥ NarP_1,82.148 // मनसा शशिलेखा च श्रीकोटिसुभगानघा । कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी ॥ NarP_1,82.149 // तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी । त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी ॥ NarP_1,82.150 // दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका । देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका ॥ NarP_1,82.151 // शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका । कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी ॥ NarP_1,82.152 // कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता । विश्वाधारा कृपाधारा जीवधारातिनायिका ॥ NarP_1,82.153 // शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः । दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता ॥ NarP_1,82.154 // दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना । परब्रह्मावृता ध्येया महारूपा महोज्ज्वला ॥ NarP_1,82.155 // कोटिसूर्यप्रभा कोटिचन्द्रबिंबाधिकच्छविः । कोमलामृतवागाद्या वेदाद्या वेददुर्लभा ॥ NarP_1,82.156 // कृष्णासक्ता कृष्णभक्ता चन्द्रावलिनिषेविता । kalëo¬aÓasaæpÆrïà कृष्णदेहार्द्धधारिणी ॥ NarP_1,82.157 // कृष्णबुद्धिः कृष्णसाराकृष्णरूपविहारिणी । कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी ॥ NarP_1,82.158 // कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा । सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता ॥ NarP_1,82.159 // कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा । नगधात्री यशोठात्री महादेवी शुभङ्करी ॥ NarP_1,82.160 // श्रीशेषदेवजननी अवतारगणप्रसूः । उत्पलाङ्कारविन्दाङ्का प्रसादाङ्का द्वितीयका ॥ NarP_1,82.161 // रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता । छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च ॥ NarP_1,82.162 // दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता । कृष्णात्रहारपाका च वृन्दाकुञ्जविहारिणी ॥ NarP_1,82.163 // कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी । पद्मकेसरमध्यस्था संगीतागमवेदिनी ॥ NarP_1,82.164 // कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता । सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता ॥ NarP_1,82.165 // अणिमादिगुणैश्वर्या देववृन्दविमोहिनी । सस्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः ॥ NarP_1,82.166 // कृष्णाभिसारसंकेता मालिनी नृत्यपण्डिता । गोपीसिंधुसकाशाह्वां गोपमण्डपशोभिनी ॥ NarP_1,82.167 // श्रीकृष्णप्रीतिदा भीता pratyaÇgapulakäcità / श्रीकृष्णालिङ्गनरता गोविन्दविरहाक्षमा ॥ NarP_1,82.168 // अनन्तगुणसंपन्ना कृष्णकीर्तनलालसा । बीजत्रयमयी मूर्तिः k­«ïÃnugrahavächità // NarP_1,82.169 // विमलादिनिषेव्या च ललिताद्यार्चिता सती । पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता ॥ NarP_1,82.170 // वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा । दुर्लभा सांद्रसौख्यात्मा श्रेयोहेतुः सुभोगदा ॥ NarP_1,82.171 // सारङ्गा शारदा बोधा सद्वृन्दावनचारिणी । ब्रह्मानन्दा चिदानन्दा ध्यानान्दार्द्धमात्रिका ॥ NarP_1,82.172 // गन्धर्वा सुरतज्ञा च गोविन्दप्राणसंगमा । कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता ॥ NarP_1,82.173 // श्रीकृष्णहृदयावासमुक्ताकनकनालि (सि) का । सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता ॥ NarP_1,82.174 // स्वर्णनूपुरसंपन्ना स्वर्णकिङ्किणिमण्डिता । अशेषरासकुतुका रंभोरूस्तनुमध्यमा ॥ NarP_1,82.175 // पराकृतिः पररानन्दा परस्वर्गविहारिणी । प्रसूनकबरी चित्रा महासिंदूरसुन्दरी ॥ NarP_1,82.176 // कैशोरवयसा बाला प्रमदाकुलशेखरा । कृष्णाधरसुधा स्वादा श्यामप्रेमविनोदिनी ॥ NarP_1,82.177 // ÓikhipicchalasaccƬà स्वर्णचंपकभूषिता । कुङ्कुमालक्तकस्तूरीमण्डिता चापराजिता ॥ NarP_1,82.178 // हेमहरान्वितापुष्पा hÃrìhyà रसवत्यपि । माधुर्य्यमधुरा पद्मा पद्महस्ता सुविश्रुता ॥ NarP_1,82.179 // भ्रूभङ्गाभङ्गकोदण्डकटाक्षशरसंधिनी । शेषदेवाशिरस्था च नित्यस्थलविहारिणी ॥ NarP_1,82.180 // कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी । a«ÂabhëavatÅ cëÂanÃyikà लक्षणान्विता ॥ NarP_1,82.181 // सुनूतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी । रजोगुणेश्वरी चैव जरच्चन्द्रनिभानना ॥ NarP_1,82.182 // केतकीकुसुमाभासा सदा सिंधुवनस्थिता । हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता ॥ NarP_1,82.183 // स्तनकुभी narìhyà च क्षीणापुण्या यशस्वनी । वैराजसूयजननी श्रीशा भुवनमोहिनी ॥ NarP_1,82.184 // महाशोभा महामाया महाकान्तिर्महास्मृतिः । महामोहा महाविद्या महाकीर्र्तिंमहारतिः ॥ NarP_1,82.185 // महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः । महागौरी महासंपन्महाभोगविलासिनी ॥ NarP_1,82.186 // समया भक्तिदाशोका वात्सल्यरसदायिनी । सुहृद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी ॥ NarP_1,82.187 // भावभक्तिप्रदा शुद्धप्रेमभक्तिविधायिनी । गोपरामाभघिरामा च krŬÃrÃmà परेश्वरी ॥ NarP_1,82.188 // नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी । एकानैकजगद्व्याप्ता विश्वलीलाप्रकाशिनी ॥ NarP_1,82.189 // सरस्वकती शा दुर्गेशा जगदीशा जगद्विधिः । विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा ॥ NarP_1,82.190 // विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा । आरामस्था वनस्था च सूर्य्यपुत्र्यवगाहिनी ॥ NarP_1,82.191 // प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा । स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी ॥ NarP_1,82.192 // अमृता ह्यद्भुता ÓrÅmannÃrÃyaïasamŬità / अक्षरापि च कूटस्था महापुरुषसंभवा ॥ NarP_1,82.193 // औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी । शिरीषपुष्पमृदुला गाङ्गेयमुकुरप्रभा ॥ NarP_1,82.194 // नीलोत्पलजिताक्षी च सद्रत्नकवरान्विता । प्रेमपर्यकनिलया तेजोमण्डलमध्यगा ॥ NarP_1,82.195 // कृष्णाङ्गगोपनाभेदा लीलावरणनायिका । सुधासिंधुसमुल्लासामृतास्यन्दविधायिनी ॥ NarP_1,82.196 // कृष्णचित्ता रासचित्ता प्रेमचित्ता हरिप्रिया । अचिन्तनगुणग्रामा कृष्णलीला मलापहा ॥ NarP_1,82.197 // राससिंधुशशाङ्का च रासमण्डलमण्डीनी । नतव्रता सिंहरीच्छा सुमीर्तिः सुखन्दिता ॥ NarP_1,82.198 // gopÅcƬÃmaïirgopÅgaïe¬yà विरजाधिका । गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका ॥ NarP_1,82.199 // गोपधामा सुदामांबा गोपाली गोपमोहिनी । गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका ॥ NarP_1,82.200 // वीणादिघोषनिरता रासोत्सवविकासिनी । कृष्णचेष्टा परिज्ञाता कोटिकन्दर्पमोहिनी ॥ NarP_1,82.201 // श्रीकृष्ण guïanÃgìhyà देवसुंदरिमोहिनी । कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी ॥ NarP_1,82.202 // k­«ïÃbhilëiïÅ k­«ïapremÃnugrahavächità / क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका ॥ NarP_1,82.203 // प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता । कृपाकटाक्षा बिंबोष्टी रंभा चारुनितंबिनी ॥ NarP_1,82.204 // स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता । हेमाद्रिकान्तिरुचिरा प्रेमाद्या मदमन्थरा ॥ NarP_1,82.205 // कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा । रासचिन्ता भावचिन्ता शुद्धचन्ता महारसा ॥ NarP_1,82.206 // कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मिविनिन्दिनी । कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी ॥ NarP_1,82.207 // रासभावा प्रियाश्लिष्टा प्रेष्ठा प्रथमनायिका । शुद्धादेहिनी च श्रीरामा रसमञ्जरी ॥ NarP_1,82.208 // सुप्रभावा शुभाचारा स्वर्णदी नर्मदांबिका । गोमती चन्द्रभागेड्या सरयूस्ताम्रपर्णिसूः ॥ NarP_1,82.209 // निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना । एतन्नामसहस्रं तु युग्मरूपस्य नारद ॥ NarP_1,82.210 // पठनीयं प्रयत्नेन वृन्दावनरसावहे । महापापप्रशमनं वन्ध्यात्वविनिवर्तकम् ॥ NarP_1,82.211 // दारिद्रय शमनं रोगनाशनं कामदं महत् । पापापहं वैरिहरं राधामाधवभक्तिदम् ॥ NarP_1,82.212 // नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । राधासंगसुधासिंधौ नमो नित्यविहारिणे ॥ NarP_1,82.213 // राधादेवी जगत्कर्त्री जगत्पालनतगत्परा । जगल्लयविधात्री च सर्वेशी सर्वसूतिका ॥ NarP_1,82.214 // तस्या नामसहस्रं वै मया प्रोक्तं मुनीश्वर । भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ NarP_1,82.215 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधाकृष्ण सहस्रनामकथनं नाम व्द्यशीतितमो ऽध्यायः _____________________________________________________________ श्रीशौनक उवाच साधु सूत महाभागः जगदुद्धारकारकम् । महातन्त्रविधानं नः कुमारोक्तं त्वयोदितम् ॥ NarP_1,83.1 // अलभ्यमेतत्तन्त्रेषु पुराणेष्वपि मानद । यदिहोदितमस्मभ्यं त्वयातिकरुणात्मना ॥ NarP_1,83.2 // नारदो भगवान्सूत लोकोद्धरणतत्परः । भूयः पप्रच्छ किं साधो कुमारं विदुषां वरम् ॥ NarP_1,83.3 // सूत उवाच श्रुत्वा स नारदो विप्राः युग्मनामसहस्रकम् । सनत्कुमारमप्याह प्रणम्य ज्ञानिनां वरम् ॥ NarP_1,83.4 // नारद उवाच ब्रह्मंस्त्वया समाख्याता विधयस्तन्त्रचोदिताः । तत्रापि कृष्णमन्त्राणां वैभवं ह्युदितं महत् ॥ NarP_1,83.5 // या तत्र राधिकादेवी सर्वाद्या समुदाहृता । तस्या अंशावताराणां चरितं मन्त्रपूर्वकम् ॥ NarP_1,83.6 // तन्त्रोक्तं वद सर्वज्ञ त्वामहं शरणं गतः । शक्तेस्तन्त्राण्यनेकानि शिवोक्तानि मुनीश्वर ॥ NarP_1,83.7 // यानि तत्सारमुद्धृत्य साकल्येनाभिधेहि नः । तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ॥ NarP_1,83.8 // सनत्कुमारः प्रोवाच स्मृत्वा राधापदांबुजम् । सनत्कुमार उवाच शृणु नारद वक्ष्यामि राधांशानां समुद्भवम् ॥ NarP_1,83.9 // शक्तीनां परमाश्चर्यं मन्त्रसाधनपूर्वकम् । या तु राधा मया प्रोक्ता कृष्णार्द्धाङ्गसमुद्भवा ॥ NarP_1,83.10 // गोलोकवासिनी सा तु नित्या कृष्णसहायिनी । तेजोमण्डलमध्यस्था दृश्यदृश्यस्वरूपिणी ॥ NarP_1,83.11 // कदाचित्तु तया सार्द्धं स्थितस्य मुनिसत्तम । कृष्णस्य वामभागात्तु जातो नारायणः स्वयम् ॥ NarP_1,83.12 // राधिकायाश्च वामाङ्गान्महालक्ष्मीर्बभूव ह । ततः कृष्णो महालक्ष्मीं दत्त्वा नारायणाय च ॥ NarP_1,83.13 // वैकुण्ठे स्थापयामास शश्वत्पालनकर्मणि । अथ गोलोकनाथस्य गोम्नां विवरतो मुने ॥ NarP_1,83.14 // जातुश्चासंख्यगोपालास्तेजसा वयसा समाः । प्राणतुल्यप्रियाः सर्वे बभूवुः पार्षदा विभोः ॥ NarP_1,83.15 // राधाङ्गलोमकूपेभ्ये बभूवुर्गोपकन्यकाः । राधातुल्याः सर्वतश्च राधादास्यः प्रियंवदाः ॥ NarP_1,83.16 // एतस्मिन्नन्तरे विप्र सहसा कृष्णदेहतः । आविर्बभूव सा दुर्गा विष्णुमाया सनातनी ॥ NarP_1,83.17 // देवीनां बीजरूपां च मूलप्रकृतिरीश्वरी । परिपूर्णतमा तेजः स्वरूपा त्रिगुणात्मिका ॥ NarP_1,83.18 // सहस्रभुजसंयुक्ता नानाशस्त्रा त्रिलोचना । या तु संसारवृक्षस्य बीजरूपा सनातनी ॥ NarP_1,83.19 // रत्नसिंहासनं तस्यै प्रददौ राधिकेश्वरः । एतस्मिन्नन्तरे तत्र सस्त्रीकस्तु चतुर्मुखः ॥ NarP_1,83.20 // ज्ञानिनां प्रवरः श्रीमान् पुमानोङ्कारमुच्चरन् । कमण्डलुधरो जातस्तपस्वी नाभितो हरेः ॥ NarP_1,83.21 // स तु संस्तूय सर्वेशं सावित्र्या भार्यया सह । निषसादासने रम्ये विभोस्तस्याज्ञया मुने ॥ NarP_1,83.22 // अथ कृष्णो महाभाग द्विधारूपो बभूव ह । वामार्द्धाङ्गो महादेवो दक्षार्द्धो गोपिकापतिः ॥ NarP_1,83.23 // पञ्चवक्त्रस्त्रिनेत्रो ऽसौ वामार्द्धागो मुनीश्वः । स्तुत्वा कृष्णं समाज्ञप्तो निषसाद हरेः पुरः ॥ NarP_1,83.24 // अथ कृष्णश्चतुर्वक्त्रं प्राह सृष्टिं कुरु प्रभो । सत्यलोके स्थितो नित्यङ्गच्छ मांस्मर सर्वदा ॥ NarP_1,83.25 // एवमुक्तस्तु हरिणा प्रणम्य जगदीश्वरम् । जगाम भार्यया साकं स तु सृष्टिं करोति वै ॥ NarP_1,83.26 // पितास्माकं मुनिश्रेष्ठ मानसीं कल्पदैहिकीम् । ततः पश्चात्पञ्चवक्त्रं कृष्णं प्राह महामते ॥ NarP_1,83.27 // दुर्गां गृहाण विश्वेश शिवलोके तपश्वर । यावत्सृष्टिस्तदन्ते तु लोकान्संहर सर्वतः ॥ NarP_1,83.28 // सो ऽपि कृष्णं नमस्तृत्य शिवलोकं जगाम ह । ततः कालान्तरे ब्रह्मन्कृष्णस्य परमात्मनः ॥ NarP_1,83.29 // वक्त्रात्सरस्वती जाता बीणापुस्तकधारिणी । तामादिदेश भघगवान् वैकुण्ठं गच्छ मानदे ॥ NarP_1,83.30 // लक्ष्मीसमीपे तिष्ठ त्वं चतुर्भुजसमाश्रया । सापि कृष्णं नमस्कृत्य गता नारायणान्तिकम् ॥ NarP_1,83.31 // एवं पञ्चविधा जाता सा राधा सृष्टिकारणम् । आसां पूर्णस्वरूपाणां मन्त्रध्यानार्चनादिकम् ॥ NarP_1,83.32 // वदामि शृणु विप्रेद्रं लोकानां सिद्धिदायकम् । तारः क्रियायुक् प्रतिश्ठा prÅtyìhyà च ततः परम् ॥ NarP_1,83.33 // ज्ञानामृता क्षुधायुक्ता वह्निजायान्तकतो मनुः । सुतपास्तु ऋषिश्छन्दो गायत्री देवता मनोः ॥ NarP_1,83.34 // राधिका प्रणवो बीजं स्वाहा शक्तिरुदाहृता । षडक्षरैः षडङ्गानि कुर्याद्विन्दुविभूषितैः ॥ NarP_1,83.35 // ततो ध्यायन्स्वहृदये राधिकां कृष्णभामिनीम् । श्वेतचंपकवर्णाभां कोटिचन्द्रसमप्रभाम् ॥ NarP_1,83.36 // शरत्पार्वणचन्द्रास्यां नीलेन्दीवरलोचनाम् । सुश्रोणीं सुनितंबां च पक्वबिंबाधरांबराम् ॥ NarP_1,83.37 // मुक्ताकुन्दाभदशनां वह्निशुद्धांशुकान्विताम् । रत्नकेयूरवलयहारकुण्डलशोभिताम् ॥ NarP_1,83.38 // गोपीभिः सुप्रियाभिश्च सेवितां श्वेतचामरैः । रासमण्डलमध्यस्थां रत्नसिंहासनस्थिताम् ॥ NarP_1,83.39 // ध्यात्वा pu«päjaliæ क्षिप्त्वा पूजयेदुपचारकैः । लक्षषट्कं जपेन्मन्त्रं तद्दशांशं हुनेत्तिलैः ॥ NarP_1,83.40 // आज्याक्तैर्मातृकापीठे पूजा चावरणैः सह । षट्कोणेषु षडङ्गानि तद्बाह्ये ऽष्टदले यजेत् ॥ NarP_1,83.41 // मालावतीं माधवीं च रत्नमालां सुशीलिकाम् । ततः शशिकलां पारिजातां पद्मावतीं तथा ॥ NarP_1,83.42 // सुंदरीं च क्रमात्प्राच्यां दिग्विदिक्षु ततो बहिः । इन्द्राद्यान्सायुधानिष्ट्वा विनियोगांस्तु साधयेत् ॥ NarP_1,83.43 // राधा कृष्णप्रिया रासेश्वरी गोपीगणाधिपा । निर्गुणा कृष्णपूज्या च मूलप्रकृतिरीश्वरी ॥ NarP_1,83.44 // सर्वेश्वरी सर्वपूज्या वैराजजननी तथा । पूर्वाद्याशासु रक्षन्तु पान्तु मां सर्वतः सदा ॥ NarP_1,83.45 // त्वं देवि जगतां माता विष्णुमाया सनातनी । कृष्णमायादिदेवी च कृष्णप्राणाधिके शुभे ॥ NarP_1,83.46 // कष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रदे । इति सम्प्रार्थ्य सर्वेशीं स्तुत्वा हृदि विसर्जयेत् ॥ NarP_1,83.47 // एवं यो भजते राधां सर्वाद्यां सर्वमङ्गलाम् । भुक्त्वेह भोगानखिलान्सो ऽन्ते गोलोकमाप्नुयात् ॥ NarP_1,83.48 // अथ तुभ्यं महालक्ष्म्या विधानं वच्मि नारद । यदाराधनतो भूयात्साधको भुक्तिमुक्तिमान् ॥ NarP_1,83.49 // लक्ष्मीमायाकामवाणीपूर्वा कमलवासिनी । ङेंता वह्निप्रियान्तो ऽयं मन्त्रकल्पद्रुमः परः ॥ NarP_1,83.50 // ऋषिर्नारायणश्चास्य छन्दो हि जगती तथा । देवता तु महालक्ष्मीर्द्विद्विवर्णैः षडङ्गकम् ॥ NarP_1,83.51 // श्वेतचंपकवर्णाभां रत्नभूषणभूषिताम् । ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकातराम् ॥ NarP_1,83.52 // बिभ्रतीं रत्नमालां च कोटिचन्द्रसमप्रभाम् । ध्यात्वा जपेदर्कलक्षं पायसेन दशांशतः ॥ NarP_1,83.53 // जुहुयादेधिते वह्नौ ÓrÅd­këÂai÷ समर्चयेत् । नवशक्तियुते पीठे ह्यङ्गै रावरणैः सह ॥ NarP_1,83.54 // विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिश्च सन्नतिः । vyëÂirutk­«Âir­ddhiÓca संप्रोक्ता नव शक्तयः ॥ NarP_1,83.55 // अत्रावाह्य च मूलेन मूर्तिं संकल्प्य साधकः । ष कोणेषु षडङ्गानि दक्षिणे तु गजाननम् ॥ NarP_1,83.56 // वामे कुसुमधन्वानं वसुपत्रे ततो यजेत् । उमां श्रीं भारतीं दुर्गां धरणीं वेदमातरम् ॥ NarP_1,83.57 // देवीमुषां च पूर्वादौ दिग्विदिक्षु क्रमेण हि । जह्नुसूर्यसुते पूज्ये पादप्रक्षालनोद्यते ॥ NarP_1,83.58 // शङ्खपद्मनिधी पूज्यौ पार्श्वयोर्घृतचामरौ । धृतातपत्रं वरुणं पूजयेत्पश्चिमे ततः ॥ NarP_1,83.59 // संपूज्य राशीन्परितो यथास्थानं नवग्रहान् । चतुर्दन्तैरावतादीन् दिग्विदिक्षु tator'cayet ॥ NarP_1,83.60 // तद्बहिर्लोकपालांश्च तदस्त्राणि च तद्बहिः । दूर्वाभिराज्यसिक्ताभिर्जुहुयादायुषे नरः ॥ NarP_1,83.61 // गुडूचीमाज्यसंसिक्तां जुहुयात्सप्तवासरम् । a«aaÂottarasahasraæ यः स जीवेच्छरदां शतम् ॥ NarP_1,83.62 // हुत्वा तिलान्घृताभ्यक्तान्दीर्घमायुष्यमाप्नुयात् । आरभ्यार्कदिनं मन्त्री दशाहं घृतसंप्लुतः ॥ NarP_1,83.63 // जुहुयादर्कसमिधः शरीरारोग्यसिद्धये । शालिभिर्जुह्वतो नित्यमष्टोत्तरसहस्रकम् ॥ NarP_1,83.64 // अचिरादेव महती लक्ष्मी संजायते ध्रुवम् । उषाजा जीनालिकेररजोभिर्गृतमिश्रितैः ॥ NarP_1,83.65 // हुनेदष्टोत्तरशतं पायसाशी तु नित्यशः । मण्डलाज्जायते सो ऽपि कुबेर इव मानवः ॥ NarP_1,83.66 // हविषा गुडमिश्रेण होमतो ह्यन्नवान्भवेत् । जपापुष्पाणि जुहुयादष्टोत्तरसहस्रकम् ॥ NarP_1,83.67 // तांबूलरससंमिश्रं तद्भस्मतिलकं चरेत् । चतुर्णामपि वर्णानां मोहनाय द्विजोत्तमः ॥ NarP_1,83.68 // एवं यो भजते लक्ष्मीं साधकेन्द्रो मुनीश्वर । सम्पदस्तस्य जायन्ते महालक्ष्मीः प्रसीदति ॥ NarP_1,83.69 // देहान्ते वैष्णवं धाम लभते नात्र संशयः । या तु दुर्गा द्विजश्रेष्ठ शिवलोकं गता सती ॥ NarP_1,83.70 // सा शिवाज्ञामनुप्राप्य दिव्यलोकं विनिर्ममे । देवीलोकेति विख्यातं सर्वलोकविलक्षणम् ॥ NarP_1,83.71 // तत्र स्थिता जगन्माता तपोनियममास्थिता । विविधान् स्वावतारान्हि त्रिकाले कुरुते ऽनिशम् ॥ NarP_1,83.72 // मायाधिका ह्लादिनीयुक् candrìhyà सर्गिणी पुनः । प्रतिष्ठा स्मृतिसंयुक्ता क्षुधया सहिता पुनः ॥ NarP_1,83.73 // ज्ञानामृता वह्निजायान्तस्ताराद्यो मनुर्मतः । ऋषिः स्याद्वामदेवो ऽस्य छन्दो गायत्रमीरितम् ॥ NarP_1,83.74 // देवता जगतामादिर्दुर्गा दुर्गतिनाशिनी । ताराद्येकैकवर्णेन हृदयादित्रयं मतम् ॥ NarP_1,83.75 // त्रिभिर्वर्मेक्षण द्वाभ्यां सर्वैरस्त्रमुदीरितम् । महामरकतप्रख्यां सहस्रभुजमण्डिताम् ॥ NarP_1,83.76 // नानाशस्त्राणि दधतीं त्रिनेत्रां शशिशेखराम् । kaÇkaïÃÇgadahÃrìhyÃæ क्वणन्नूपुरकान्विताम् ॥ NarP_1,83.77 // किरीटकुण्डलधरां दुर्गां देवीं विचिन्तयेत् ॥ NarP_1,83.78 // वसुलक्षं जपेन्मन्त्रं तिलैः समधुरैर्हुनेत । payoæ'dhasà वा सहस्रं नवपद्मात्मके यजेत् ॥ NarP_1,83.79 // प्रभा माया जया सूक्ष्मा विशुद्धानं दिनी पुनः । सुप्रभा विजया सर्वसिद्धिदा पीठशक्तयः ॥ NarP_1,83.80 // अद्भिर्ह्रस्वत्रयक्लीबरहितैः पूजये दिमाः । प्रणवो वज्रनखदंष्ट्रायुधाय महापदात् ॥ NarP_1,83.81 // सिंहाय वर्मास्त्रं हृञ्च प्रोक्तः सिंहमनुर्मुने । दद्यादासनमेतेन मूर्तिं मूलेन कल्पयेत् ॥ NarP_1,83.82 // अङ्गावृर्त्तिं पुराभ्यार्च्य शक्तीः पत्रेषु पूजयेत् । जया च विजया कीर्तिः प्रीतिः पश्चात्प्रभा पुनः ॥ NarP_1,83.83 // श्रद्धा मेधा श्रुतिश्चैवस्वनामाद्यक्षरादिकाः । पत्राग्रेष्वर्चयेदष्टावायुधानि यथाक्रमात् ॥ NarP_1,83.84 // शङ्खचक्रगदाखड्गपाशाङ्कुशशरान्धनुः । लोकेश्वरांस्ततो बाह्ये तेषामस्त्राण्यनन्तरम् ॥ NarP_1,83.85 // इत्थं जपादिभिर्मन्त्री मन्त्रे सिद्धे विधानवित् । कुर्यात्प्रयोगानमुना यथा स्वस्वमनीषितान् ॥ NarP_1,83.86 // प्रतिष्ठाप्य विधानेन कलशान्नवशोभनान् । रत्नहेमादिसंयुक्तान्घटेषु नवसु स्थितान् ॥ NarP_1,83.87 // मध्यस्थे पूजयेद्देवीमितरेषु जयादिकाः । संपूज्य गन्धपुष्पाद्यैरभिषिञ्चेन्नराधिपम् ॥ NarP_1,83.88 // राजा विजयते शत्रून्यो ऽधिको विजयश्रियम् । प्राप्नोत्रोगो दीर्घायुः सर्वव्याधिविवर्जितः ॥ NarP_1,83.89 // वन्ध्याभिषिक्ता विधिनालभते तनयं वरम् । मन्त्रेणानेन संजप्तमाज्यं क्षुद्रग्रहापहम् ॥ NarP_1,83.90 // गर्भिणीनां विशेषेण जप्तं भस्मादिकं तथा । जृंभश्वासे तु कृष्णस्य प्रविष्टेराधिकामुखम् ॥ NarP_1,83.91 // या तु देवी समुद्भूता वीणापुस्तकधारिणी । तस्या विधानं विप्रेन्द्र शृणु लोकोपकारकम् ॥ NarP_1,83.92 // प्रणवो वाग्भवं माया श्रीः कामः शक्तिरीरिता । सरस्वती चतुर्थ्यन्ता स्वाहान्तो द्वादशाक्षरः ॥ NarP_1,83.93 // मनुर्नारायण ऋषिर्विराछन्दः समीरितम् । महासरस्वती चास्य देवता परिकीर्तिता ॥ NarP_1,83.94 // वाग्भवेन षडङ्गानि कृत्वा वर्णान्न्यसेद् बुधः । ब्रह्मरन्ध्रे न्यसेत्तारं लज्जां भ्रूमध्यगां न्यसेत् ॥ NarP_1,83.95 // मुखनासादिकर्णेषु गुदेषु श्रीमुखार्णकान् । ततो वाग्देवतां ध्यायेद्वीणापुस्तकधारिणीम् ॥ NarP_1,83.96 // कर्पूरकुन्दधवलां पूर्णचन्द्रोज्ज्वलाननाम् । haæsÃdhirƬhÃæ भालेन्दुदिव्यालङ्कारशोभिताम् ॥ NarP_1,83.97 // जपेद्द्वादशलक्षाणि तत्सहस्रं सितांबुजैः । नागचंपकपुष्पैर्वा जुहुयात्साधकोत्तमः ॥ NarP_1,83.98 // मातृकोक्ते यजेत्पीठे वक्ष्यमाणक्रमेण ताम् । वर्णाब्जेनासनं दद्यान्मूर्तिं मूलेन कल्पयेत् ॥ NarP_1,83.99 // देव्या दक्षिणतः पूज्या संस्कृता वाङ्मयी शुभा । प्राकृता वामतः पूज्या वाङ्मयीसर्वसिद्धिदा ॥ NarP_1,83.100 // पूर्वमङ्गानि षट्कोणे प्रज्ञाद्याः प्रयजेद्बहिः । प्रज्ञा मेधा श्रुतिः शक्तिः स्मृतिर्वागीश्वरी मतिः ॥ NarP_1,83.101 // स्वस्तिश्चेति समाख्याता ब्रह्माद्यास्तदनन्तरम् । लोकेशानर्चयेद्भूयस्तदस्त्राणि च तद्बहिः ॥ NarP_1,83.102 // एवं संपूज्य वाग्देवीं साक्षाद्वाग्वल्लभो भवेत् । ब्रह्मचर्यरतः शुद्धः शुद्धदन्तनखा दिकः ॥ NarP_1,83.103 // संस्मरन् सर्ववनिताः सततं देवताधिया । कवित्वं लभते धीमान् मासैर्द्वादशभिर्ध्रुवम् ॥ NarP_1,83.104 // पीत्वा तन्मन्त्रितं तोयं सहस्रं प्रत्यहं मुने । महाकविर्भवेन्मन्त्री वत्सरेण न संशयः ॥ NarP_1,83.105 // उरोमात्रोदके स्थित्वा ध्यायन्मार्तण्डमण्डले । स्थितां देवीं प्रतिदिनं त्रिसहस्रं जपेन्मनुम् ॥ NarP_1,83.106 // लभते मण्डलात्सिद्धिं वाचामप्रतिमां भुवि । पालाशबिल्वकुसुमैर्जुहुयान्मधुरोक्षितैः ॥ NarP_1,83.107 // समिद्भिर्वा तदुत्थाभिर्यशः प्राप्नोति वाक्पतेः । राजवृक्षसमुद्भूतैः प्रसूनैर्मधुराप्लुतैः ॥ NarP_1,83.108 // सत्समिद्भिश्च जुहुयात्कवित्वमतुलं लभेत् । अथ प्रवक्ष्ये विप्रेन्द्र सावित्रीं ब्रह्मणः प्रियाम् ॥ NarP_1,83.109 // यां समाराध्य ससृजे ब्रह्मा लोकांश्चराचरान् । लक्ष्मी माया कामपूर्वा सावित्री ङेसमन्विता ॥ NarP_1,83.110 // स्वाहान्तो मनुराख्यातः सावित्र्या वसुवर्णवान् । ऋषिर्ब्रह्मास्य गायत्री छन्दः प्रोक्तं च देवता ॥ NarP_1,83.111 // सावित्री सर्वदेवानां सावित्री परिकीर्तिता । हृदन्तिकैर्ब्रह्म विष्णुरुद्रेश्वरसदाशिवैः ॥ NarP_1,83.112 // सर्वात्मना च ङेयुक्तैरङ्गानां कल्पनं मतम् । taptakäcanavarïÃbhÃæ ज्वलन्तीं ब्रह्मतेजसा ॥ NarP_1,83.113 // ग्रीष्ममध्याह्नमार्तण्डसहस्रसमविग्रहाम् । ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ॥ NarP_1,83.114 // बह्निशुद्धांशुकाधानां भक्तानुग्रहकातराम् । सुखदां मुक्तिदां चैव सर्वसंपत्प्रदां शिवाम् ॥ NarP_1,83.115 // वेदबीजस्वरूपां च ध्यायेद्वेदप्रसूं सतीम् । ध्यात्वैवं मण्डले विद्वान् त्रिकोणोज्ज्वलकर्णिके ॥ NarP_1,83.116 // सौरे पीठे यजेद्देवीं दीप्तादिनवशक्तिभिः । मूलमन्त्रेण कॢप्तायां मूर्तौं देवीं प्रपूजयेत् ॥ NarP_1,83.117 // कोणेषु त्रिषु संपूज्या ब्राहृयाद्याः शक्तयो बहिः । आदित्याद्यास्ततः पूज्या उषादिसहिताः क्रमात् ॥ NarP_1,83.118 // तततः षडङ्गान्यभ्यर्च्य केसरेषु यथाविधि । प्रह्लादिनीं प्रभां पश्चान्नित्यां विश्वंभरां पुनः ॥ NarP_1,83.119 // विलासिनीप्रभावत्यौ जयां शान्तां यजेत्पुनः । कान्तिं दुर्गासरस्वत्यौ विद्यारूपां ततः परम् ॥ NarP_1,83.120 // विशालसंज्ञितामीशां व्यापिनीं विमलां यजेत् । तमोपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् ॥ NarP_1,83.121 // पद्नालयां परां शोभां ब्रह्मरूपां tator'cayet । ब्राह्म्याद्याः शारणा बाह्ये पूजयेत्प्रोक्तलक्षणाः ॥ NarP_1,83.122 // ततो ऽभ्यर्च्येद् ग्रहान्बाह्ये शक्राद्यानयुधैः सह । इत्थमावरणैर्देवीः दशभिः परिपूजयेत् ॥ NarP_1,83.123 // अष्टलक्षं जपेन्मन्त्रं तत्सहस्रं हुनेत्तिलैः । सर्वपापुविनिर्मुक्तो दीर्घमायुः स विन्दति ॥ NarP_1,83.124 // अरुणाब्जैस्त्रिमध्वक्तैर्जुहुयादयुतं ततः । महालक्ष्मीर्भवेत्तस्य षण्मासान्नात्र संशयः ॥ NarP_1,83.125 // ब्रह्मवृक्षप्रसूनैस्तु जुहुयाद्बाह्यतेजसे । बहुना किमिहोक्तेन यथावत्साधिता सती ॥ NarP_1,83.126 // साधकानामियं विद्या भवेत्कामदुधा मुने । अथ ते संप्रवक्ष्यामि रहस्यं परमाद्भुतम् ॥ NarP_1,83.127 // सावित्रीपञ्जरं नाम सर्वरक्षाकरं नृणाम् । व्योमकेशार्लकासक्तां सुकिरीटविराजिताम् ॥ NarP_1,83.128 // मेघभ्रुकुटिलाक्रान्तां विधिविष्णुशिवाननाम् । गुरुभार्गवकर्णान्तां सोमसूर्याग्निलोचनाम् ॥ NarP_1,83.129 // इडापिङ्गलिकासूक्ष्मावायुनासापुटान्विताम् । संध्याद्विजोष्ठपुटितां लसद्वागुपजिह्विकाम् ॥ NarP_1,83.130 // संध्यासूर्यमणिग्रीवां मरुद्बाहुसमन्वितान् । पर्जन्यदृदयासक्तां वस्वाख्यप्रतिमण्डलाम् ॥ NarP_1,83.131 // आकाशोदरविभ्रान्तां नाभ्यवान्तरवीथिकाम् । प्रजापत्याख्यजघनां कटीन्द्राणीसमाश्रिताम् ॥ NarP_1,83.132 // ऊर्वोर्मलयमेरुभ्यां शोभमानां सरिद्वराम् । सुजानुजहुकुशिकां वैश्वदेवाख्यसंज्ञिकाम् ॥ NarP_1,83.133 // पादाङ्घ्रिनखलोमाख्यभूनागद्रुमलक्षिताम् । ग्रहराश्यर्क्षयोगादिमूर्तावयवसंज्ञिकाम् ॥ NarP_1,83.134 // तिथिमासर्तुपक्षाख्यैः संकेतनिमिषात्मिकाम् । मायाकल्पितवैचित्र्यसंध्याख्यच्छदनावृताम् ॥ NarP_1,83.135 // ज्वलत्कालानलप्रख्यों तडित्कीटिसमप्रभाम् । कोटिसूर्यप्रतीकाशां शशिकोटिसुशीतलाम् ॥ NarP_1,83.136 // सुधामण्डलमध्यस्थां सांद्रानन्दामृतात्मिकाम् । वागतीतां मनो ऽगर्म्या वरदां वेदमातरम् ॥ NarP_1,83.137 // चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् । ध्यात्वा स्वात्माविभेदेन सावित्रीपञ्जरं न्यसेत् ॥ NarP_1,83.138 // पञ्चरस्य ऋषिः सो ऽहं छंन्दो विकृतिरुच्यते । देवता च परो हंसः परब्रह्मादिदेवता ॥ NarP_1,83.139 // धर्मार्थकाममोक्षाप्त्यै विनियोग उदाहृतः । षडङ्गदेवतामन्त्रैरङ्गन्यासं समाचरेत् ॥ NarP_1,83.140 // त्रिधामूलेन मेधावी व्यापकं हि समाचरेत् । पूर्वोक्तां देवातां ध्यायेत्साकारां गुणसंयुताम् ॥ NarP_1,83.141 // त्रिपदा हरिजा पूर्वमुखी ब्रह्मास्त्रसंज्ञिका । caturviÓatitattvìhyà पातु प्राचीं दिशं मम ॥ NarP_1,83.142 // चतुष्पदा ब्रह्मदण्डा ब्रह्माणी दक्षिणानना । षड्विंशतत्त्वसंयुक्ता पातु मे दक्षिणां दिशम् ॥ NarP_1,83.143 // प्रत्यङ्मुखी पञ्चपदी पञ्चाशत्तत्त्वरूपिणी । पातु प्रतीचीमनिशं मम ब्रह्मशिराएङ्किता ॥ NarP_1,83.144 // सौम्यास्या brahmaturyìhyà साथर्वाङ्गिरसात्मिका । उदीचीं षट्पदा पातु षष्टितत्त्वकलात्मिका ॥ NarP_1,83.145 // पञ्चाशद्वर्णरचिता नवपादा शताक्षरी । व्योमा संपातु मे वोर्द्ध्वशिरो वेदान्तसंस्थिता ॥ NarP_1,83.146 // विद्युन्निभा ब्रह्मसन्ध्या m­gÃrƬhà चतुर्भुजा । चापेषुचर्मासिधरा पातु मे पावकीं दिशम् ॥ NarP_1,83.147 // ब्रह्मी कुमारी गायत्री रक्ताङ्गी हंसवाहिनी । बिभ्रत्कमण्डलुं चाक्षं स्रुवस्रुवौ पातु नैरृतिम् ॥ NarP_1,83.148 // शुक्लवर्णा च सावित्री युवती वृषवाहना । कपालशूलकाक्षस्रग्धारिणी पातु वायवीम् ॥ NarP_1,83.149 // श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना । शङ्खचक्राभयकरा पातु शैवीं दिशं मम ॥ NarP_1,83.150 // चतुर्भुजा देवमाता गौराङ्गी सिंहवाहना । वराभयखड्गचर्मभुजा पात्वधरां दिशम् ॥ NarP_1,83.151 // तत्तत्पार्श्वे स्थिताः स्वस्ववाहनायुधभूषणाः । स्वस्वदिक्षुस्थिताः पातुं ग्रहशक्त्यङ्गसंयुताः ॥ NarP_1,83.152 // मन्त्राधिदेवतारूपा मुद्राधिष्ठातृदेवताः । व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम् ॥ NarP_1,83.153 // इदं ते कथितं सत्यं सावित्रीपञ्जरं मया । संध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ॥ NarP_1,83.154 // पठनीयं प्रयत्नेन भुक्तिं मुक्तिं समिच्छता । भूतिदा भुवना वाणी महावसुमती मही ॥ NarP_1,83.155 // हिरण्यजननी नन्दा सविसर्गा तपस्विनी । यशस्विनी सती सत्या वेदविच्चिन्मयी शुभा ॥ NarP_1,83.156 // विश्वा तुर्या वरेण्या च निसृणी यमुना भुवा । मोदा देवी वरिष्ठा च धीश्च शान्तिर्मती मही ॥ NarP_1,83.157 // धिषणा योगिनी युक्ता नदी प्रज्ञाप्रचोदनी । दया च यामिनी पद्मा रोहिणी रमणी जया ॥ NarP_1,83.158 // सेनामुखी साममयी बगला दोषवार्जिता । माया प्रज्ञा परा दोग्ध्री मानिनी पोषिणी क्रिया ॥ NarP_1,83.159 // ज्योत्स्ना तीर्थमयी रम्या सौम्यामृतमया तथा । ब्राह्मी हैमी भुजङ्गी च वशिनी सुंदरी वनी ॥ NarP_1,83.160 // ओङ्कारहसिनी सर्वा सुधा सा षड्गुणावती । माया स्वधा रमा तन्वी रिपुघ्नी रक्षणणी सती ॥ NarP_1,83.161 // हैमी तारा विधुगतिर्विषघ्नी च वरानना । अमरा तीर्थदा दीक्षा दुर्धर्षा रोगहारिणी ॥ NarP_1,83.162 // नानापापनृशंसघ्नी षट्पदी वज्रिणी रणी । योगिनी वमला सत्या अबला बलदा जया ॥ NarP_1,83.163 // गोमती जाह्नवी रजावी तपनी जातवेदसा । अचिरा वृष्टिदा ज्ञेया ऋततन्त्रा ऋतात्मिका ॥ NarP_1,83.164 // सर्वकामदुधा सौम्या भवाहॄङ्कारवर्जिता । द्विपदा या चतुष्पदा त्रिपदा या च षट्पदा ॥ NarP_1,83.165 // अष्टापदी नवपदी सहस्राक्षाक्षरात्मिका । अष्टोत्तरशतं नाम्नां सावित्र्या यः पठेन्नरः ॥ NarP_1,83.166 // स चिरायुः सुखी पुत्री विजयी विनयी भवेत् । एतत्ते कथितं विप्र पञ्चप्रकृतिलक्षणम् ॥ NarP_1,83.167 // मन्त्राराधनपूर्वं च विश्वकामप्रपूरणम् ॥ NarP_1,83.168 // इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे पञ्चप्रकृतिमन्त्रादिनिरूपणं नाम त्र्यशीतितमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच कलिकल्पान्तरे ब्रह्मन् ब्रह्मणो ऽव्यक्तजन्मनः । लोकपद्मे तपस्थस्य सृष्ट्यर्थं संबभूवतुः ॥ NarP_1,84.1 // विष्णुकर्णमलोद्भूतावसुरौ मधुकैटभौ । तौ जातमात्रौ पयसि लोकप्रलयलक्षणे ॥ NarP_1,84.2 // जानुमात्रे स्थितौ दृष्ट्वा ब्रह्मणं कमलस्थितम् । प्रवृत्तावत्तुमालक्ष्य तुष्टाव जगदंबिकाम् ॥ NarP_1,84.3 // ततो देवी जगत्कर्त्री शैवी शक्तिरनुत्तमा । नारायणाक्षिसंस्थाना निद्रा प्रीता बभूव ह ॥ NarP_1,84.4 // तस्या मन्त्रादिकं सर्वं कथयिष्यामि तच्छृणु । सारुणा क्रोधनी शान्तिश्चन्द्रालङ्कृतशेखरा ॥ NarP_1,84.5 // एकाक्षरीबीज मन्त्रऋषिः शक्तिरुदाहृता । गायत्री च भवेच्छन्दो देवता भुवनेश्वरी ॥ NarP_1,84.6 // षड्दिर्घयुक्तबीजेन कुर्यादङ्गानि ष क्रमात् । संहारसृष्टिमार्गेण मातृकान्यस्तविग्रहः ॥ NarP_1,84.7 // मन्त्रन्यासं ततः कुर्याद्देवताभावसिद्धये । हृल्लेखां मूर्ध्नि वदने गगनां हृदयांबुजे ॥ NarP_1,84.8 // रक्तां करालिकां गुह्ये महोच्छुष्मां पदद्वये । ऊर्द्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषूत्तरे ऽपि च ॥ NarP_1,84.9 // सद्यादिह्रस्वबीजाद्यान्वस्तव्या भूतसप्रभाः । अङ्गानि विन्यसेत्पश्चाज्जातियुक्तानि ष क्रमात् ॥ NarP_1,84.10 // ब्रह्माणं विन्यसेद्भाले गायत्र्या सह संयुतम् । सावित्र्या सहितं विष्णुं कपोले दक्षिणे न्यसेत् ॥ NarP_1,84.11 // वागीश्वर्या समायुक्तं वामगण्डे महेश्वरम् । श्रिया धनपतिं न्यस्य वामकर्णाग्रके पुनः ॥ NarP_1,84.12 // रत्या स्मरं मुखे न्यस्य पुण्यागणपतिं न्यसेत् । सव्यकर्णोपरि निधाकर्णगण्डान्तरालयोः ॥ NarP_1,84.13 // न्यस्तव्यं वदने मूलं भूपश्चैत्रांस्ततो न्यसेत् । कण्ठमूले स्तनद्वन्द्वे वामांसे हृदयांबुजे ॥ NarP_1,84.14 // सव्यांसे पार्श्वयुगले नाभिदेशे च देशिकः । भालांश्च पार्श्वजठरे पार्श्वांसापरके हृदि ॥ NarP_1,84.15 // ब्रह्माण्याद्यास्तनौ न्यस्य विधिना प्रोक्तलक्षणाः । मूलेन व्यापकं देहे न्यस्य देवीं विचिन्तयेत् ॥ NarP_1,84.16 // उद्यद्दिवाकरनिभां तुङ्गोरोजां त्रिलोचनाम् । / स्मरास्यामिन्दुमुकुटां वरपाशाङ्कुशाभयाम् ॥ NarP_1,84.17 // रदलक्षं जपेन्मन्त्रं त्रिमध्वक्तैर्हुनेत्ततः । अष्टद्रव्यैर्दशांशेन ब्रह्मवृक्षसमिद्वरैः ॥ NarP_1,84.18 // द्राक्षाखर्जूरवातादशर्करानालिकेरकम् । तन्दुलाज्यतिलं विप्र dravyëÂakamudÃh­tam // NarP_1,84.19 // दद्यादर्ध्यं दिनेशाय तत्र संचिन्त्य पार्वतीम् । पद्ममष्टदलं बाह्ये वृत्तं षोडशभिर्द्दलैः ॥ NarP_1,84.20 // विलिखेत्कणिङ्क्रामध्येषड्कोणमतिसुन्दरम् । ततः संपूजयेत्पीठं नवशक्तिसमन्वितम् ॥ NarP_1,84.21 // जयाख्या विजया पश्चादजिताह्वापराजिता । नित्या विलासिनी गोग्धीत्यघोरा मङ्गला नव ॥ NarP_1,84.22 // bÅjìhyamÃsanaæ दत्त्वा मूर्तिं तेनैव कल्पयेत् । तस्यां संपूजयेद्देवीमावाह्यावरणैः क्रमात् ॥ NarP_1,84.23 // मधेयपाग्याम्यसौम्येषु पूजयेदङ्गदेवताः । षट्कोणेषु यजेन्मन्त्री पश्चान्मिथुनदेवताः ॥ NarP_1,84.24 // इन्द्रकोणं लसद्दण्डकुण्डिकाक्षगुणाभयाम् । गायत्रीं पूजयेन्मत्री ब्रह्माणमपि तादृशम् ॥ NarP_1,84.25 // रक्षः कोणे शङ्खचक्रगदापङ्कजधारिणीम् । सावित्रीं पीतवसनां यजेद्विणुं च तादृशम् ॥ NarP_1,84.26 // वायुकोणे परश्वक्षमाला भयवरान्विताम् । यजेत्सरस्वतीमच्छां रुद्रं तादृशलक्षणम् ॥ NarP_1,84.27 // वह्निकोणे यजेद्रत्नकुंभं मणिकरण्डकम् । कराभ्यां बिभ्रतीं पीतां तुन्दिलं धनदायकम् ॥ NarP_1,84.28 // आलिङ्ग्य सव्यहस्तेन वामे तांबूलधारिणीम् । dhanadÃÇkasamÃrƬhÃæ महालक्ष्मीं प्रपूजयेत् ॥ NarP_1,84.29 // पश्चिमे मदनं बाणपाशाङ्कुशशरासनाम् । धारयन्तं जपारक्तं पूजयेद्रक्तभूषणम् ॥ NarP_1,84.30 // सव्येन पतिमाश्लिष्य वामेनोत्पलधारिणीम् । पाणिना रमणाङ्कस्थां रतिं सम्यक्समर्चयेत् ॥ NarP_1,84.31 // ऐशान्ये पूजयेत्सम्यक् विघ्नराजं प्रियान्वितम् । सृणिपाशधरं कान्तं वराङ्गासृक्कलाङ्गुलिम् ॥ NarP_1,84.32 // mÃdhvÅpÆrïakapÃlìhyaæ विघ्नराजं दिगंबरम् । पुष्करे विगलद्रत्नस्फुरच्चषकधारिणम् ॥ NarP_1,84.33 // सिंदूरसदृशाकारामुद्दाममदविभ्रमाम् । धृतरक्तोत्पलामन्यपाणिना तु ध्वजस्पृशाम् ॥ NarP_1,84.34 // आश्लिष्टकान्तामरुणां पुष्टिमर्चेद्दिगंबराम् । कर्णिकायां निधी पूज्यौ षट्कोणस्याथ पार्श्वयोः ॥ NarP_1,84.35 // अङ्गानि केसरेष्वेताः पश्चात्पत्रेषु पूजयेत् । अनङ्गकुसुमा पश्चाद्द्वितीयानङ्गमेखला ॥ NarP_1,84.36 // अनङ्गगमना तद्वदनङ्गमदनातुरा । भुवनपाला गगनवेगा षष्ठी चैव ततः परम् ॥ NarP_1,84.37 // शशिलेखा गगनलेखा चेत्यष्टौ यत्र शक्तयः । खड्गखेटकधारिण्यः श्यामाः पूज्याश्च मातरः ॥ NarP_1,84.38 // पद्माद्बहिः समभ्यर्च्याः शक्तयः परिचारिकाः । प्रथमानङ्गद्वयास्यादनङ्गमदना ततः ॥ NarP_1,84.39 // मदनातुरा भवनवेगा ततो भुवनपालिका । स्यात्सर्वशिशिरानङ्गवेदनानङ्गमेखला ॥ NarP_1,84.40 // चषकं तालवृन्तं च तांबूलं छत्रमुज्ज्वलम् । चामरे चांशुकं पुष्पं बिभ्राणाः करपङ्कजैः ॥ NarP_1,84.41 // सर्वाभरणसंदीप्तान् लोकपालान्बहिर्यजेत् । वज्रादीन्यपि तद्बाह्ये देवीमित्थं प्रपूजयेत् ॥ NarP_1,84.42 // मन्त्री त्रिमधुरोपेतैर्हुत्वाश्वत्थसमिद्वरैः । ब्राह्मणान्वशयेच्छीघ्रं पार्थिवान्पद्महोमतः ॥ NarP_1,84.43 // पलाशपुष्पैस्तत्पत्नीं मन्त्रिणः कुसुदैरपि । पञ्चविंशतिधा जप्तैर्जलैः स्नानं दिने दिने ॥ NarP_1,84.44 // आत्मानमभिषिञ्चेद्यः सर्वसौभाग्यवान्भवेत् । पञ्चविंशतिधा जप्तं जलं प्रातः पिबेन्नरः ॥ NarP_1,84.45 // अवाप्य महतीं प्रज्ञां कवीनामग्रणीर्भवेत् । कर्पूरागरुसंयुक्तकुङ्कुमं साधु साधितम् ॥ NarP_1,84.46 // गृहीत्वा तिलकं कुर्याद्राजवश्यमनुत्तमम् । शालिपिष्टमयीं कृत्वा पुत्तलीं मधुरान्विताम् ॥ NarP_1,84.47 // जप्तां प्रतिष्ठितप्राणां भक्षयेद्रविवासरे । वशं नयति राजानं नारीं वा नरमेव च ॥ NarP_1,84.48 // कण्ठमात्रोदके स्थित्वा वीक्ष्य तोयोद्गतं रविम् । त्रिसहस्रं जपेन्मन्त्रं कन्यामिष्टां लभेत्ततः ॥ NarP_1,84.49 // अन्नं तन्मन्त्रितं मन्त्री भुञ्जीत श्रीप्रसिद्धये । लिखितां भस्मना मायां ससाध्यां फलकादिषु ॥ NarP_1,84.50 // तत्कालं दर्शयेद्यन्त्रं सुखं सूयेत गर्भिणी । भुवनेशीयमाख्याता सहस्रभुजसंभवा ॥ NarP_1,84.51 // भुक्तिमुक्तिप्रदा नॄणां smart­ÃïÃæ द्विजसत्तम । ततः कल्पान्तरे विप्र कदाचिन्महिषासुरः ॥ NarP_1,84.52 // बभूव लोकपालांस्तु जित्वा भुङ्क्ते जगत्त्रयम् । tatastpŬità देवा वैकुण्ठं शरणं ययुः ॥ NarP_1,84.53 // ततो देवी महालक्ष्मीश्चक्राद्याङ्गोत्थतेजसा । श्रीर्बभूवमुनिश्रेष्ठ मूर्ता व्याप्तजगत्त्रया ॥ NarP_1,84.54 // स्वयं सा महिषादींस्तु निहत्य जगदीश्वरी । अरविन्दवनं प्राप्ता भजतामिष्टदायिनी ॥ NarP_1,84.55 // तस्याः समर्चनं वक्ष्ये संक्षेपेण शृणु द्विज । मृत्युक्रोधेन गुरुणा बिन्दुभूषितमस्तका ॥ NarP_1,84.56 // बीजमन्त्रः श्रियः प्रोक्तो भजतामिष्टदायकः । ऋषिर्भृगुर्निवृच्छन्दो देवता श्रीः समीरिता ॥ NarP_1,84.57 // षड्दीर्घयुक्तबीजेन कुर्यादङ्गानि ष क्रमात् । ततो ध्यायेज्जगद्वेद्यां श्रियं संपत्तिदायिनीम् ॥ NarP_1,84.58 // käcanÃbhÃæ गजैः श्वेतैश्चतुर्भिः स्वकरोद्धृतैः । हिरण्मयामृतघटैः सिच्यमानां सरोजगाम् ॥ NarP_1,84.59 // वराभयाब्जस्रग्धस्तां क्षौमवस्त्रां किरीटिनीम् । सिद्धलक्षं जपेन्मन्त्रं तत्सहस्रं हुनेत्तथा ॥ NarP_1,84.60 // सुगन्धकुसुमैरिष्ट्वा कमलैर्मधुरप्लुतैः । महालक्ष्म्युदिते पीठे मूर्तिं मूलेन कल्पयेत् ॥ NarP_1,84.61 // यजेत्पूर्ववदङ्गानि दिग्दलेष्वर्चयेत्ततः । वासुदेवं संकर्षणं प्रद्युम्नमनिरुद्धकम् ॥ NarP_1,84.62 // हिमपीततमालेन्द्रनीलाभान्पीतवाससः । शङ्खचक्रगदापद्मधारिणस्तांश्चतुर्भुजान् ॥ NarP_1,84.63 // विदिगन्तेषु पत्रेषु दमकादीन्यजेद्गजान् । दमकं पुण्डरीकं च गुग्गुलं च कुरण्टकम् ॥ NarP_1,84.64 // यजेच्छङ्खनिधिं देव्या दक्षिणे प्रमदान्वितम् । मुक्तामाणिक्यसंकाशौ किञ्चित्स्मितमुखांबुजौ ॥ NarP_1,84.65 // अन्योन्यालिङ्गनपरौ शङ्खपङ्कजधारिणौ । विगलद्रत्नवर्षाभ्यां शङ्खभ्या मूर्ध्नि lächitau ॥ NarP_1,84.66 // तुन्दिलं कंबुकनिधिं वसुधारां घनस्तनीम् । वामतः पङ्कजनिधिं प्रियया सहितं यजेत् ॥ NarP_1,84.67 // सिंदूराभौ भुजश्लिष्टौ रक्तपद्मोत्पलान्वितौ । निःसरद्रत्नवर्षाभ्यां पद्माभ्यां मूर्ध्नि lächitau ॥ NarP_1,84.68 // तुन्दिलं पङ्कजनिधिं तत्त्वां वसुमतीमपि । दलाग्रेषु यजेदेताबलाक्याद्याः समन्ततः ॥ NarP_1,84.69 // बलाकी विमला चैव कमला वनमालिका । विभीषिका मालिका च शाङ्करी वसुमालिका ॥ NarP_1,84.70 // पङ्कजद्वयधारिण्यो मुक्ताहारसमप्रभाः । लोकेशान्पूजयेदन्ते वज्राद्यास्त्राणि तद्बहिः ॥ NarP_1,84.71 // इत्थं यो भजते देवीं विधिना साधकोत्तमः । धनधान्यसमृद्धः स्याच्छ्रियमाप्नोत्यनिन्दिताम् ॥ NarP_1,84.72 // वक्षःप्रमाणसलिले स्थित्वा मन्त्रमिमं जपेत् । त्रिलक्षमर्कगं ध्यायन्स भवेत्कमलालयः ॥ NarP_1,84.73 // विष्णुगेहस्थबिल्वस्य मूले लक्षत्रयं जपेत् । साधको यः स लभते vächitaæ धनसंचयम् ॥ NarP_1,84.74 // अशोकवह्नावाज्याक्तैस्तण्डुलैर्वशयेज्जगत् । होमेनखादिरे वह्नौ तण्डुलेर्मधुरोक्षितैः ॥ NarP_1,84.75 // राजा वश्यो भवेच्छीघ्रं महालक्ष्मीश्च वर्द्धते । बिल्वच्छायामधिवसन्बिल्वमिश्रहविष्यभुक् ॥ NarP_1,84.76 // संवत्सरत्रयं हुत्वा तत्फलैरथवांबुजैः । साधकेन्द्रो महालक्ष्मीं चक्षुषा पश्यति ध्रुवम् ॥ NarP_1,84.77 // अथ कल्पान्तरे ब्रह्मन्देवराज्यविलुंपकौ । जातौ शुभनिशुंभौ द्वावसुरौ लोककण्टकौ ॥ NarP_1,84.78 // ततो भ्रष्टाधिकारैस्तु शक्राद्यैः संस्तुता मुने । महासरस्वती देवी तदा चावततार ह ॥ NarP_1,84.79 // हिमालये महापुण्ये शैलोद्देशे ऽतिशोभने । ततः शुम्भादिकान्हत्वा दैवतैः परिपूजिता ॥ NarP_1,84.80 // वरं दत्त्वाविशद्देवी मानसं नाम वै सरः । तस्या मन्त्रं प्रवक्ष्यामि शृणुष्वावहितो मुनने ॥ NarP_1,84.81 // ज्ञानामृता शशधरा क्रान्तभालोपशोभिता । वाग्बीजं तेन चाङ्गानि कल्पयेत्साधकोत्तमः ॥ NarP_1,84.82 // ऋषिः सदाशिवश्चास्य छन्दो ऽनुष्टुबुदाहृतम् । देवता वाक्समाख्याता भजतामिष्टदायिनी ॥ NarP_1,84.83 // श्वेतांबरां विसश्वेतां वीणापुस्तकधारिणीम् । दिव्यैराभरणैर्युक्तां ध्यायेद्देवीं निरन्तराम् ॥ NarP_1,84.84 // महासरस्वतीपीठे मूर्तिं मूलेन कल्पयेत् । देवीं संपूजयेत्तस्यामङ्गाद्यावरणैः सह ॥ NarP_1,84.85 // आदावङ्गावृतिः पश्चादंबिकाद्याःसमीरिताः । द्वितीया मातृभिः प्रोक्ता तृतीयाद्यष्टशक्तिभिः ॥ NarP_1,84.86 // चतुर्थी पञ्चमी प्रोक्ता द्वात्रिंशच्छक्तिभघिः पुनः । चतुःषष्ट्या स्मृता षष्ठी शक्तिभिर्लोकनायकैः ॥ NarP_1,84.87 // सप्तमी पुनरेतेषामस्त्रैः स्यादष्टमावृतिः । एवं पूज्या जगद्धात्री श्रीमती वाग्भवाभिधा ॥ NarP_1,84.88 // स्थानेषु पूर्वमुक्तेषु यजेदङ्गानि साधकः । अम्बिका वाग्भवा दुर्गा श्रीशक्तिश्चोक्तलक्षणा ॥ NarP_1,84.89 // ब्रह्माद्याश्च ततः पूज्याः कराली विकराल्युमा । सरस्वती श्रीर्दुर्गा च लक्ष्मीश्चैव धृतिः स्मृतिः ॥ NarP_1,84.90 // श्रद्धा मेधा रतिः कान्तिरार्या षोडश शक्तयः । खड्गखेटकधारिण्यः श्यामाः पूज्याः स्वलङ्कृताः ॥ NarP_1,84.91 // विषघ्नी पुष्टयः प्रज्ञा सिनीवाली कुहूः पुनः । रुद्रवीर्या प्रभा नन्दा पोषणा वृद्धिदा शुभा ॥ NarP_1,84.92 // कालरात्रिर्महारात्रिर्भद्रकाली कपार्दिनी । विकृतिर्दण्डिमुण्डिन्यौ सेंदुखण्डा शिखण्डिनी ॥ NarP_1,84.93 // निशुम्भमथनी चण्डमुण्डविनाशिनी । इन्द्राणी चैव रुद्राणी शङ्करार्द्धशरीरिणी ॥ NarP_1,84.94 // नारी नारायणी चैव त्रिशूलिन्यपि पालिनी । अम्बिका ह्रदिनी चैव द्वात्रिंशच्छक्तयः सिताः ॥ NarP_1,84.95 // चक्रहस्ताः पिशाचास्याः संपूज्याश्चारुभूषणाः । पिङ्गलाक्षी विशालाक्षी समृद्धिर्बुद्धिरेव च ॥ NarP_1,84.96 // श्रद्धा स्वाहा स्वधा भिक्षा माया संज्ञा वसुंधरा । त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी ॥ NarP_1,84.97 // सरूपा बहुरूपा च स्कन्दमाता श्रुतप्रिया । विमला कमला पश्चादरुणी पुनरारुणी ॥ NarP_1,84.98 // प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च । सन्ध्या माता सती हंसी मर्दिका वज्रिका परा ॥ NarP_1,84.99 // देवमाता भगवती देवकी कमलासना । त्रिमुखी सप्तवदना सुरासुरविमर्द्दिनी ॥ NarP_1,84.100 // लंबोष्ठी चोर्द्द्वकेशी च बहुशिश्ना वृकोदरी । रथरेखाह्वया पश्चाच्छशिरेखा तथापरा ॥ NarP_1,84.101 // गगनवेगा पवनवेगा वेगा च तदनन्तरम् । ततो भुवनपालाख्या ततः स्यान्मदनातुरा ॥ NarP_1,84.102 // अनङ्गानङ्गवदना तथैवानङ्गमेखला । अनङ्गकुसुमा विश्वरूपा सुरभयङ्करी ॥ NarP_1,84.103 // अक्षोभ्या सप्तवाहिन्या वज्रारूपा शुचिव्रताः । वरदाख्याथ वागीशी चतुःषष्टिःसमीरिताः ॥ NarP_1,84.104 // चापबाणधराः सर्वा ज्वालाजिह्वा महाप्रभाः । दंष्ट्रिण्यश्चोर्द्ध्वकेश्यस्ता युद्धोपक्रान्तमानसाः ॥ NarP_1,84.105 // सर्वाभरणसंदीप्ता पूजनीयाः प्रयत्नतः । लोकेशाः पूर्ववत्पूज्यास्तद्वद्वज्रादिकान्यपि ॥ NarP_1,84.106 // जपेत्षोडशलक्षं च तद्दशांशं हुनेत्सुधीः । आज्येन खादिरे वह्नौ ततः सिद्धो भवेन्मनुः ॥ NarP_1,84.107 // कमलैरयुतं हुत्वा राजानं वशमानयेत् । उत्पलैर्जुह्वतो नूनं महालक्ष्मीः प्रजायते ॥ NarP_1,84.108 // पलाशकुसुमैर्हुत्वा वत्सरेण कंविर्भवेत् । राजीलवणहोमेन वनितां वशमानयेत् ॥ NarP_1,84.109 // भूमौ भोगांस्तु भुक्त्वान्ते विष्णुलोकमवाप्नुयात् । वाणीबीजजपाशक्तो नात्र कार्या विचारणा ॥ NarP_1,84.110 // इति श्रीबृहन्नारदीचयपुरणे पूर्वभागे बृहदुपाख्याने तृतीयपादे देवीमन्त्रनिरूपणं नाम चतुरशीतितमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच वाग्देवता वतारो ऽन्यः कालिकेति प्रकीर्तिता । तस्या मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं नृणाम् ॥ NarP_1,85.1 // सृष्टिक्रियान्विता ÓÃntirbidvìhyà च त्रिधा पुनः । अरुणाक्ष्यादीपिका च बिन्दुयुक्ता द्विधा ततः ॥ NarP_1,85.2 // मायाद्वयं ततः पश्चाद्दक्षिणे कालिके पदम् । पुनश्च सप्तबीजानि स्वाहान्तो ऽयं मनूत्तमः ॥ NarP_1,85.3 // भैरवो ऽस्य ऋषिश्छन्द उष्णिक्काली तु देवता । बीजं मायादीर्घवर्त्म शक्तिरुक्ता मुनीश्वर ॥ NarP_1,85.4 // «a¬dÅrdhìhye बीजेन विद्याया अङ्गमीरितम् । मातृकार्णान्दश दश हृदये भुजयोः पदोः ॥ NarP_1,85.5 // विन्यस्य व्यापकं कुर्यान्मूलमन्त्रेण साधकः । शिरः कृपाणमभयं वरं हस्तैश्च बिभ्रतीम् ॥ NarP_1,85.6 // मुण्डस्रङ्मस्तकां मुक्तकेशां पितृवनस्तिताम् । सर्वालङ्कृतवर्णां च श्यामाङ्गीं कालिकां स्मरेत् ॥ NarP_1,85.7 // एवं ध्यात्वा जपेल्लक्षं जुहुयादयुतं ततः । प्रसूनैः करवीरोत्थैः पूजायन्त्रमथोच्यते ॥ NarP_1,85.8 // विलिख्य पूर्वं षट्कोणं त्रिकोणत्रितयं ततः । पद्ममष्टदलं बाह्ये भूपुरं तत्र पूजयेत् ॥ NarP_1,85.9 // जया च विजया चापि अजिता चापराजिता । नित्या विलासिनी वापि दोग्ध्यघोरा च मङ्गला ॥ NarP_1,85.10 // पीठस्य शक्तयो मायात्मने हृत्पीठमन्त्रकः । शिवरूपशवश्थां च शिवाभिर्दिक्षु वेष्टिताम् ॥ NarP_1,85.11 // महाकालरतासक्तां ध्यात्वाङ्गान्यर्चयेत्पुरा । कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् ॥ NarP_1,85.12 // विप्रचित्तां च षट्कोणे नवकोणे tator'cayet । उग्रामुष्णप्रभां दीप्तां नीलाधानां बलाकिकाम् ॥ NarP_1,85.13 // मात्रां मुद्रां तथा मित्रां पूज्याः पत्रेषु मातरः । पद्मस्यास्य सुयत्नेन ब्राह्मी नारायणीत्यपि ॥ NarP_1,85.14 // माहेश्वरी च चामुण्डा कौमारी चापराजिता । वाराही नारसिंहा च पुनरेतास्तु भूपुरे ॥ NarP_1,85.15 // भैरवीं महदाद्यां तां सिंहाद्यां धूम्रपूर्विकाम् । भीमोन्मत्तादिकां चापि वशीकरणभैरवीम् ॥ NarP_1,85.16 // मोहनाद्यां समाराध्य शक्रादीन्यायुधान्यपि । एवमाराधिता काली सिद्धा भवति मन्त्रिणाम् ॥ NarP_1,85.17 // ततः प्रयोगान्कुर्वीत mahÃbhairavabhëitÃn / आत्मनो वा परस्यार्थं क्षिप्रसिद्धिप्रदायकान् ॥ NarP_1,85.18 // स्त्रीणां प्रहारं निन्दां च कौटिल्यं वाप्रियं वचः । आत्मनो हितमन्विच्छन् कालीभक्तो विवर्जयेत् ॥ NarP_1,85.19 // सुदृशो मदनावासं पश्यन्यः प्रजपेन्मनुम् । अयुतं सो ऽचिरादेव वाक्पतेः समतामियात् ॥ NarP_1,85.20 // दिगम्बरो मुक्तकेशः श्मशानस्थो ऽधियामिनि । जपेद्यो ऽयुतमेतस्य भवेयुः सर्वसिद्धयः ॥ NarP_1,85.21 // शवस्य हृदये स्थित्वा निर्वासाः प्रेतभूमिगः । अर्कपुष्पसहस्रेणाभ्यक्तेन स्वीयरेतसा ॥ NarP_1,85.22 // देवीं यः पूजयेद्भक्त्या जपन्नेकैकशो मनुम् । सो ऽचरेणैव कालेन धरणीप्रभुतां व्रजेत् ॥ NarP_1,85.23 // रजः कीर्णं भगं नार्या ध्यायन्यो ह्ययुतं जपेत् । सकवित्वेन रम्येण जनान्मोहयति ध्रुवम् ॥ NarP_1,85.24 // त्रिपञ्चारे महापीठे शिवस्य हृदि संस्थिताम् । महाकालेन देवेन मारयुद्धं प्रकुर्वतीम् ॥ NarP_1,85.25 // तां ध्यायन्स्मेरवदनां विदधत्सुरतं स्वयम् । जपेत्सहस्रमपि यः स शङ्करसमो भवेत् ॥ NarP_1,85.26 // अस्थिलोमत्वचायुक्तं मांसं मार्जारमेषयोः । उष्ट्रस्य महिषस्यापि बलिं यस्तु समर्पयेत् ॥ NarP_1,85.27 // bhÆtëÂamyormadhyarÃtre वश्याः स्युस्तस्य जन्तवः । विद्यालक्ष्मीयशःपुत्रैः स चिरं सुखमेधते ॥ NarP_1,85.28 // यो हविष्याशनरतो दिवा देवीं स्मरन् जपेत् । नक्तं निधुवनासक्तो लक्षं स स्याद्धरापतिः ॥ NarP_1,85.29 // रक्तांभोजैर्हुनेन्मन्त्री धनैर्जयति वित्तपम् । बिल्वपत्रैर्भवेद्राज्यं रक्तपुष्पैर्वशीकृतिः ॥ NarP_1,85.30 // असृजी महिषादीनां कालिकां यस्तु तर्पयेत् । तस्य स्युरचिरादेव करस्थाः सर्वसिद्धयः ॥ NarP_1,85.31 // यो लक्षं प्रजपेन्मन्त्रं शवमारुह्य मन्त्रवित् । तस्य सिद्धो मनुः सद्यः सर्वेप्सितफलप्रदः ॥ NarP_1,85.32 // तेनाश्वमेधप्रमुखैर्यागौरिष्टं सुजन्मना । दत्तं दानं तपस्तप्तं उपास्ते यस्तु कालिकाम् ॥ NarP_1,85.33 // ब्रह्मा विष्णुः शिवो गौरी लक्ष्मीर्गणपती रविः । पूजिताः सकला देवा यः कालीं पूजयेत्सदा ॥ NarP_1,85.34 // अथापरः सरस्वत्या ह्यवतारो निगद्यते । यां निषेव्य नरा लोके कृतार्थाः स्युर्न संशयः ॥ NarP_1,85.35 // आप्यायिनी चन्द्रयुक्ता माया च वदनान्तरे । सकामिका क्रुधा शान्तिश्चन्द्रालङ्कृतमस्तका ॥ NarP_1,85.36 // दीपिका सासना चन्द्रयुगस्त्रं मनुरीरितः । मुनिरक्षोभ्य उद्दिष्टश्छन्दस्तु बृहती मतम् ॥ NarP_1,85.37 // ताराख्या देवता बीजं द्वितीयञ्च चतुर्थकम् । शक्तिः षड्दीर्घयुक्तेन द्वितीयेनाङ्गकल्पनम् ॥ NarP_1,85.38 // षोढा न्यासं ततः कुर्यात्तारायाः सर्वसिद्धिम् । श्रीकण्ठादीन्न्यसेद्रुद्रान्मातृकावर्णपूर्वकान् ॥ NarP_1,85.39 // मातृकोक्तस्थले माया तृतीयक्रोधपूर्वकान् । चतुर्थीनमसायुक्तान्प्रथमो न्यास ईरितः ॥ NarP_1,85.40 // शवपीठसमासीनां नीलकान्तिं त्रिलोचनाम् । अर्द्धेन्दुशेखरां nÃnÃbhÆ«aïìhyÃæ स्मरन्न्यसेत् ॥ NarP_1,85.41 // द्वितीये तु ग्रहन्यासं कुर्यात्तां समनुस्मरन् । त्रिबीजस्वरपूर्वं तु रक्तसूय हृदि न्यसेत् ॥ NarP_1,85.42 // तथा पवर्गपूर्वं तु शुक्लं लोमं भ्रुवोद्वेये । कवर्गपूर्वं रक्ताभं मङ्गलं लोचनत्रयम् ॥ NarP_1,85.43 // चवर्गाद्यं बुधं श्यामं न्यसेद्वक्षघस्थले बुधः । ढवर्गाद्यं पीतवर्णं kaÂhïakÆpe बृहस्पतिम् ॥ NarP_1,85.44 // तवर्गाद्यं श्वेतवर्णं घटिकायां तु भार्गवम् । नीलवर्णं पवर्गाद्यं नाभिदेशे शनैश्चरम् ॥ NarP_1,85.45 // शवर्गाद्यं धूम्रवर्णं ध्यात्वा राहुं मुखे न्यसेत् । त्रिबीजपूर्वकश्चैवं ग्रहन्यासः समीरितः ॥ NarP_1,85.46 // तृतीयं लोकपालानां न्यासं कुर्यात्प्रयत्नतः । मायादिबीजत्रितयपूर्वकं सर्वसिद्धये ॥ NarP_1,85.47 // स्वमस्तके ललाटादि दिक्ष्वष्टस्वधौर्द्ध्वतः । hrasvadÅrghakÃdikëÂavargapÆrvÃndiÓÃdhipÃn // NarP_1,85.48 // शिवशक्त्यभिधे न्यासं चतुर्थे तु समाचरेत् । tribÅjapÆrvakÃnnyasyet«aÂÓivächaktisaæyutÃn // NarP_1,85.49 // आधारादिषु चक्रेषु स्वचक्रवर्णपूर्वकान् । ब्रह्माणं डाकिनीयुक्तं वादिसांतार्णपूर्वकम् ॥ NarP_1,85.50 // मूलाधारे विन्यसेच्च चतुर्द्दलसमन्वितम् । श्रीविष्णुं राकिणीयुक्तबादिलान्तार्णपूर्वकम् ॥ NarP_1,85.51 // स्वाधिष्ठनाभिधे चक्रे लिङ्गस्थे षड्दले न्यसेत् । रुद्रं तु डाकिनीयुक्तं डादिफआन्तार्णपूर्वकम् ॥ NarP_1,85.52 // चक्रे दशदले न्यस्येन्नाभिस्थे मणिपूरके । ईश्वरं कादिठान्तार्णपूर्वकं शाकिनीयुतम् ॥ NarP_1,85.53 // विन्यसेद्द्वादशदलेहृदयस्थे त्वनाहते । सदाशिवं शाकिनीं च षोडशस्वरपूर्वकम् ॥ NarP_1,85.54 // कण्ठस्थे षोडशदले विशुद्धाख्ये प्रविन्यसेत् । आज्ञाचक्रे परशिवं हाकिनीसंयुतं न्यसेत् ॥ NarP_1,85.55 // लक्षार्णपूवं भ्रूमध्यसंस्थिते ऽतिमनोहरे । तारादिपञ्चमं न्यासं कुर्यात्सर्वेष्टसिद्धये ॥ NarP_1,85.56 // अष्टौ वर्गान्स्वरद्वन्द्वपूर्वकान् बीजसंयुतान् । ताराद्या न्यासपूर्वाश्च प्रयोज्या अष्टशक्तयः ॥ NarP_1,85.57 // ताराथोग्रा महोग्रापि वज्रा काली सरस्वती । कामेश्वरी च चामुण्डा इत्यष्टौ तारिकाः स्मृताः ॥ NarP_1,85.58 // ब्रह्मरन्ध्रे ललाटे च भ्रूमध्ये कण्ठदेशतः । हृदि नाभौ फले मूलाधारे चेताः क्रमान्न्यसेत् ॥ NarP_1,85.59 // अङ्गन्यासं ततः कुर्यात्पीठाख्यं सर्वसिद्धिदम् । आधारे कामरूपाख्यं बीजं ह्रस्वार्णपूर्वकम् ॥ NarP_1,85.60 // हृदि जालन्धरं बीजं दीर्घपूर्वं प्रविन्यसेत् । ललाटे पूर्णगिर्याख्यं कवर्गाद्यं न्यसेत्सुधीः ॥ NarP_1,85.61 // उड्डीयानं चवर्गाद्यं केशसन्धौ प्रविन्यसेत् । कण्ठे तु मथुरापीठं दशम यादिकं न्यसेत् ॥ NarP_1,85.62 // षोढा न्यासस्तु तारायाः प्रोक्तो ऽभीष्टप्रदायकः । हृदि श्रीमदेकजटां तारिणीं शिरसि न्यसेत् ॥ NarP_1,85.63 // वज्रोदके शिखां पातु उग्रतारां तु वर्मणि । महोग्रा वत्सरे नेत्रे पिङ्गाग्रैकजटास्त्रके ॥ NarP_1,85.64 // षड्रदीर्गयुक्तमायाया एतान्यष्टौ षडङ्गके । अङ्गुष्ठादिष्वङ्गुलीषु पूर्वं विन्यस्य यत्नतः ॥ NarP_1,85.65 // तर्जनीमध्यमाभ्यां तु कृत्वा तालत्रयं ततः । छोटिकामुद्राया कुर्याद्दिग्बन्धं देवतां स्मरन् ॥ NarP_1,85.66 // विद्यया तारपुटया व्यापकं सप्तधा चरेत् । उग्रतारां ततो ध्यायेत्सद्यो वादे ऽतिसिद्धिदाम् ॥ NarP_1,85.67 // लयाब्धावंबुजन्मस्थां नीलाभां दिव्यभूषणाम् । कम्बुं खड्गं कपालं च नीलाब्जं दधतीं करैः ॥ NarP_1,85.68 // नागश्रेष्ठालङ्कृताङ्गीं रक्तनेत्रत्रयां स्मरेत् । जपेल्लक्षचतुष्कं हि दशांशं रक्तपद्मकैः ॥ NarP_1,85.69 // हुनेत्क्षीराज्यसंमिश्रैः शङ्खं संस्थाप्य संजपेत् । नारीं पश्यन्स्पृशन्गच्छन्महानिशि बलिं चरेत् ॥ NarP_1,85.70 // श्मशाने शून्यसदने देवागारे ऽथ निर्जने । पर्वते वनमध्ये वा शवमारुह्य मन्त्रवित् ॥ NarP_1,85.71 // समरे शत्रुनिहतं यद्वा षाण्यासिकं शिशुम् । विद्यां साधयतः शीघ्रं साधितैवं प्रसिद्ध्यति ॥ NarP_1,85.72 // मेधा प्रज्ञा प्रभा विद्या धीवृत्तिस्मृतिबुद्धयः । विश्वेश्वरीति संप्रोक्ताः पीठस्य नव शक्तयः ॥ NarP_1,85.73 // भृगुमन्विन्दुसंयुक्तं मेघवर्त्म सरस्वती । योगपीठात्मने हार्द्दं पीठस्य मनुरीरितः ॥ NarP_1,85.74 // दत्त्वानेनासनं मूर्तिं मूलमन्त्रेण कल्पयेत् । पूजयेद्विधिवद्देवीं तद्विधानमथोच्यते ॥ NarP_1,85.75 // तारो माया भगं ब्रह्मा जटे सूर्यः सदीर्घकम् । यक्षाधिपतये तन्द्रीसोपनीतं बलिं ततः ॥ NarP_1,85.76 // गृहयुग्मं शिवा स्वाहा बलिमन्त्रो ऽयमीरितः । दद्यान्नित्यं बलिं तेन मध्यरात्रे चतुष्पथे ॥ NarP_1,85.77 // जलदानादिकं मन्त्रैर्विदध्याद्दशभिस्ततः । ध्रुवो वज्रोदके वर्म फट्सप्तार्णो जलग्रहे ॥ NarP_1,85.78 // ताराद्या वह्निजायान्ता माया हि क्षालने मता । तारो मायाः भृगुः कर्णोविशुद्धं धर्मवर्मतः ॥ NarP_1,85.79 // सर्वपापानि शाम्यन्ते छेतो नेत्रयुतं जलम् । कल्पान्तनयनस्वाहा मन्त्र आचमने मतः ॥ NarP_1,85.80 // ध्रुवो मणिधरीत्यन्ते वज्रिण्यक्षियुता मृतिः । खरिविद्यायुग्रिजश्व सर्ववान्ते बको ऽब्जवान् ॥ NarP_1,85.81 // कारिण्यन्ते दीर्घवर्म अस्त्रं वह्निप्रियान्तिमः । त्रयोविंशतिवर्णात्मा शिखाया बन्धने मनुः ॥ NarP_1,85.82 // प्रणवो रक्षयुगलं दीर्घवर्मास्त्रठद्वयम् । नवार्णेनामुना मन्त्री कुर्याद्भूमिविशोधनम् ॥ NarP_1,85.83 // नारान्ते सर्वविघ्नानुत्सारयेति पदं ततः । हुं फ स्वाहा गुणेन्द्वर्णो मनुर्विघ्ननिवारणम् ॥ NarP_1,85.84 // मायाबीजं जपापुष्पनिभं नाभौ विचिंयेत् । तदुत्थेनाग्निना देहं दहेत्साद्धस्वपाप्मना ॥ NarP_1,85.85 // ताराबीजं सुवर्णाभं चिन्तयेद्धृदि मन्त्रवित् । पवनेन तदुत्थेन पापभस्म क्षिपेद्भुवि ॥ NarP_1,85.86 // तुरीयं चन्द्रकुन्दाभं बीजं ध्यात्वाललाटतः । तदुत्थसुधयादे हं स्वयं वै देवतानिभम् ॥ NarP_1,85.87 // अनया भूतशुद्ध्या तु देवीसादृश्यमाप्नुयात् । तारो ऽनन्तो भगुः कर्णो पद्मनाभयुतो बली ॥ NarP_1,85.88 // खे वज्ररेखे क्रोधाख्यं बीजं पावकल्लभा । अमुना द्वादशार्णेन रचयेन्मण्डलं शुभम् ॥ NarP_1,85.89 // तारो यथागता निद्रा सदृक्षेकभृगुर्विषम् । सदीर्घस्मृतिरौ साक्षौ महाकालो भगान्वितः ॥ NarP_1,85.90 // क्रोधो ऽस्त्रं मनुवर्णो ऽयं मनुः पुष्पादिशोधने । तारः पाशः परा स्वाहा पञ्चार्णश्चित्तशोधने ॥ NarP_1,85.91 // मनवो दश संप्रोक्ता अर्ध्यस्थापनमुच्यते । सेंदुभ्यां मासतो माया भुवं संसृज्य भूगृहम् ॥ NarP_1,85.92 // वृतं त्रिकोणसंयुक्तं कुर्यान्मण्डलमन्त्रतः । यजेत्तत्राधारशक्तिं वह्निमण्डलमध्यगाम् । वह्निमण्डलमभ्यर्च्य महाशङ्खं निधापयेत् ॥ NarP_1,85.93 // वामकर्णेन्दुयुक्तेन फडन्तेन विहायसा । प्रक्षालितं भृगुर्दण्डी त्रिमूर्तीन्तुयुतं पठेत् ॥ NarP_1,85.94 // tator'cayenmahÃÓaÇkhaæ जपन्मन्त्रचतुष्टयम् । दीर्घत्रयान्विता माया काली सृष्टिः सदीर्घसः ॥ NarP_1,85.95 // प्रतिमासंयुतं मासं यवनं हृदयं ततः । एकाधशार्णः प्रथमो महाशङ्खार्चने मनुः ॥ NarP_1,85.96 // हंसो हरिभुजङ्गेशयुक्तो दीर्घन्त्रयेन्दुयुक् । तारिण्यन्ते कपालाय नमोन्तो द्वादशाक्षरः ॥ NarP_1,85.97 // स्वं dÅrghatrayamanvìhyame«o वामदगन्वितः । लोकपालाय हृदयं तृतीयो ऽयं शिवाक्षरः ॥ NarP_1,85.98 // मायास्त्रीबीजमर्द्धैदुयुतं स्वं स्वर्गखादिमः । पालाय सर्वाधाराय सर्वः सर्वोद्भवस्तथा ॥ NarP_1,85.99 // सर्वशुद्धिमयश्चेति ङेंताः सर्वासुरान्तिकम् । रुधिरा रतिदीर्घा च वायुः शुभ्रानिलः सुरा ॥ NarP_1,85.100 // भाजनाय भगी सत्या विकपालाय हृन्मनुः । तुर्यो रसेषु वर्णो ऽयं महाशङ्खप्रपूजने ॥ NarP_1,85.101 // नवार्कमण्डलं चेष्ट्वा सलिलं मूलमन्त्रतः । प्रपूरयेत्सुधाबुद्ध्या गन्धपुष्पाक्षतादिभिः ॥ NarP_1,85.102 // मुद्रां त्रिखण्डां संदर्श्य पूजयेच्चन्द्रमण्डलम् । वाक्सत्यपद्मागगने रेफआनुग्रहबिन्दुयुक् ॥ NarP_1,85.103 // मूलमन्त्रो विपद्ध्वंसमनुसर्गसमन्वितम् । अष्टकृत्वो ऽमुना मन्त्री मन्त्रयेत्प्रयतो जलम् ॥ NarP_1,85.104 // मायया मदिशं क्षिप्त्वा खं योनिं च प्रदर्शयेत् । तत्र v­ttëÂa«aÂkoïaæ ध्यात्वा देवीं विचिन्तयेत् ॥ NarP_1,85.105 // पूर्वोक्तां पूजयेत्त्वेनां मूलेनाथ प्रतर्पयेत् । तर्जनूमध्यमानामाकनिष्ठाभिर्महेश्वरीम् ॥ NarP_1,85.106 // सांगुष्ठानिश्चुतुर्वारं महाशङ्खस्थिते जले । khaærephamanubindvìhyÃæ भृगुमन्विन्दुयुक्तया ॥ NarP_1,85.107 // ध्रुवाद्येन नमोन्तेन तर्प्यादानन्दभैरवम् । ततस्तेनार्धतोयेन प्रोक्षेत्पूजनसाधनम् ॥ NarP_1,85.108 // योमिमुद्रां प्रदर्श्यापि प्रणमेद्भवतारिणीम् । विधानमर्घे संप्रोक्तं सर्वसिद्धिप्रदायकम् ॥ NarP_1,85.109 // पूर्वोक्ते पूजयेत्पीठे पद्मे षट्कोणकर्णिके । धरागृहावृते रम्ये देवीं रम्योपचारकैः ॥ NarP_1,85.110 // महीगृहे चतुर्दिक्षु गणेशादीन्प्रपूजयेत् । पाशाङ्कुशौ कपालं च त्रिशूलं दधतं करैः ॥ NarP_1,85.111 // अलङ्कारचयोपेतं गणेशं प्राक्तमर्चयेत् । कपालशूले हस्ताभ्यां दधतं सर्पभूषणम् ॥ NarP_1,85.112 // स्वयूथवेष्टितं रम्यं बटुकं dak«iïer'cayet । असिशूलकपालानि डमरुं दधतं करैः ॥ NarP_1,85.113 // कृष्णं दिगंबरं क्रूरं क्षेत्रपालं च पश्चिमे । कपालं डमरुं पाशं लिङ्गं शंबिभ्रतीं करैः ॥ NarP_1,85.114 // अध्याकन्या रक्तवस्त्रा योगिनीरुत्तरे यजेत् । अक्षोभ्यं प्रयजेन्मूर्ध्नि देव्या मन्त्रऋषिं शुभम् ॥ NarP_1,85.115 // अक्षोभ्यं वस्त्रपुष्पं च प्रतीच्छानवल्लभा । अक्षोभ्यपूजने मन्त्रः षट्कोगकम् ॥ NarP_1,85.116 // वैराचनं चामिताभं पद्मनाभिभिधं तथा । शङ्खं पाण्डुरसंज्ञं च दिग्दलेषु प्रपूजयेत् ॥ NarP_1,85.117 // लाभकां मानकां चैव पाण्डुरां तारकां तथा । विदिग्गताब्जपत्रेषु पूजयेदिष्टसिद्धये ॥ NarP_1,85.118 // बिन्दुनामादिवर्णाद्याः संबुद्ध्यन्तास्तथाभिधाः । व्रजपुष्पं प्रतीच्छाग्निप्रियान्ताः प्रणवादिकाः ॥ NarP_1,85.119 // वैराचनादि पूजायां मनवः परिकीर्तिताः । भूधरश्च चतुर्द्वार्षु पद्मान्तकयमान्तकौ ॥ NarP_1,85.120 // विद्यान्तकाभिधः पश्चान्नरान्तक इमान्यजेत् । शक्रादींश्चैव वज्रादीन्प्रजपेत्तदनन्तरम् ॥ NarP_1,85.121 // एवं संपूजयन्देवीं पाण्डित्यं धनमद्भुतम् । putrÃnpauträchubhÃæ कीर्तिं लभते जनवश्यताम् ॥ NarP_1,85.122 // तारो माया श्रीमदकजटे नीलसरस्वती । महोप्रतारे देवासः सनेत्रो गदियुग्मकम् ॥ NarP_1,85.123 // सर्वदेवपिशाकर्मो दीर्घोग्रिर्मरुसान्मस । अभ्रगुमम jìyaæ च छेदयद्वितयं रमा ॥ NarP_1,85.124 // मायास्त्राग्निप्रियान्तो ऽयं द्विपञ्चाशल्लिपिर्मनुः । अनेन नित्यं pÆjati'nvahaæ देव्यै बलिं हरेत् ॥ NarP_1,85.125 // एवं सिद्धे मनौ मन्त्री प्रयोगान्विदधाति च । जातमात्रस्य बालस्य दिवसत्रितयादधः ॥ NarP_1,85.126 // जिह्वायां विलिखेन्मन्त्रं मध्वाज्याभ्यां शलाकया । सुवर्ण कृतया यद्वा मन्त्री धवलदूर्वया ॥ NarP_1,85.127 // गते ऽष्टमे ऽब्दे बालो ऽपि जायते कविरद्बुतम् । तथापरैरजेयो ऽपि भूपसंघैर्द्धनार्चितः ॥ NarP_1,85.128 // उपरागे दतानीव नरदारुसरोजले । निर्माय कीलकं तेन तैलमध्वमृतैर्लिखेत् ॥ NarP_1,85.129 // सरोजिनीदले मन्त्रं वेष्टयेन्मातृकाक्षरैः । निखाय तदलं कुण्डे चतुरस्रे समेखले ॥ NarP_1,85.130 // संस्थाप्य पावकं तत्र जुहुयान्मनुनामुना । सहस्रं रक्तपद्मानां धेनुदुग्धजलाप्लुतम् ॥ NarP_1,85.131 // होमान्ते विवधै रत्नैः पलैरपि बलिं हरेत् । बलिं मन्त्रेण विधिवद्बलिमन्त्रः प्रकाश्यते ॥ NarP_1,85.132 // तारः पद्मे युग तन्द्री वियद्दीर्घं च लोहितः । atrirvi«abhagÃrƬho वदत्पद्मावतीपदम् ॥ NarP_1,85.133 // jhiïÂÅÓìhyonilasvÃhà षोडशार्णो बलेर्मनुः । ततो निशीथे च बलिं पूर्वोक्तमनुना हरेत् ॥ NarP_1,85.134 // एवं कृते पण्डितानां स जयी kavirì भवेत् । निवासो भारतीलक्ष्म्योर्जनतारञ्जनक्षमः ॥ NarP_1,85.135 // शताभिजप्त्या यो मन्त्री रोचनां मस्ताके धरेत् । यं यं पश्यति तस्यासौ दासवज्जायते क्षणात् ॥ NarP_1,85.136 // श्मशानाङ्गारमाश्रित्य पूर्वायां कुजवासरे । तेन मत्रेण संवेष्ट्य निबद्धं रक्ततन्तुभिः ॥ NarP_1,85.137 // शताभिजप्तं मूलेन निक्षिपेद्वैरिवेश्मनि । उच्चाटयति सप्ताहात्सकुण्टुबान्विरोधिनः ॥ NarP_1,85.138 // k«Årìhyayà निशामन्त्रं लिखित्वा पौरुषे ऽस्थनि । रविवारे निशीथिन्यां सहस्रमभिमन्त्रयेत् ॥ NarP_1,85.139 // तत्क्षिप्तं शत्रुसदने मण्डलाद्भ्रंशकं भवेत् । क्षेत्रे क्षिप्तं सस्यहान्योजवहृत्तुरमालयेत् ॥ NarP_1,85.140 // षट्कोणान्तर्लिखेन्मूलं साध्यार्णं केशरे स्वरैः । बाह्ये ऽष्टवर्गयुक्पत्रं पद्मभूमिपरावृतम् ॥ NarP_1,85.141 // यन्त्रं भूर्जे जहुरसैर्लिखेत्पूताम्बरावृतम् । पट्टसूत्रेण सन्नद्धं शिशुकण्ठगतं ध्रुवम् ॥ NarP_1,85.142 // भूतभीतिहरं वामवाहौ स्त्रीणां च पुत्रदम् । नृणां दक्षिणबाहुस्थं निर्धनानां धनप्रदम् ॥ NarP_1,85.143 // ज्ञानदं ज्ञानमिच्छूनां राज्ञां तु विजयप्रदम् ॥ NarP_1,85.144 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रभेदनिरूपणं नाम पञ्चाशीतितमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच सरस्वत्यवतारास्ते कथिताः सिद्धिदा नृणाम् । अथ लक्ष्म्यवतारांस्ते वक्ष्ये सर्वार्थसिद्धिदान् ॥ NarP_1,86.1 // वाणीमन्मथशक्त्याख्यं बीजत्रितयमीरितम् । ऋषिः स्याद्दक्षिणामूर्तिः पङ्क्तिश्छन्दः प्रकीर्तितम् ॥ NarP_1,86.2 // देवता त्रिपुरा बाला मध्यान्ते शक्तिबीजके । नाभेरापादमाद्यं तु नाभ्यन्तं हृदयात्परम् ॥ NarP_1,86.3 // मृर्ध्नो ह्रदन्तं तर्तीयं क्रमाद्देहेषु विन्यसेत् । आद्यं वामकरे दक्षकरे तदुभयोः परम् ॥ NarP_1,86.4 // पुनर्बीजत्रयं न्यस्य मूर्ध्नि गुह्ये च वक्षसि । नव योन्पाभिधं न्यासे नवकृत्वो मनुं न्यसेत् ॥ NarP_1,86.5 // कर्णयोश्चिबुके न्यस्येच्छङ्खयोर्मुखपङ्कजे । नेत्रयोर्नासिकायां च स्कन्धयोरुदरे तथा ॥ NarP_1,86.6 // न्यसेत्कूर्परयोर्नाभौ जानुनोर्लिङ्गमस्तके । पादयोरपि गुह्ये च पार्श्वयोर्हृदये पुनः ॥ NarP_1,86.7 // स्तनयोः कण्ठदेशे च वामाङ्गादिषु विन्यसेत् । वाग्भवाद्यां रतिं गुह्ये प्रीतिमत्यादिकां हृदि ॥ NarP_1,86.8 // कामबीजादिकान्पश्येद्भूमध्ये तु मनोभवाम् । पुनर्वागकात्ममाद्यास्तिस्रएव च विन्यसेत् ॥ NarP_1,86.9 // अमृतेशीं च योगेशीं विश्वयोनिं तृतीयकाम् । मूर्ध्निं वक्त्रे हृदि न्यस्येद्गुह्ये चरणयोरपि ॥ NarP_1,86.10 // कामेशी pa¤cabÅjìhyÃæ स्मरात्पञ्चन्यसेत्क्रमात् । मायाकामौ च वाग्लक्ष्मी कामेशी पञ्चबीजकम् ॥ NarP_1,86.11 // मनोभवश्च मकरध्वजकन्दर्पमन्मथाः । कामदेवः स्मरः पञ्च कीर्तितान्याससिद्धिदाः ॥ NarP_1,86.12 // शिरःपन्मुखागुह्येषु हृदये बाणदेवताः । द्राविण्याद्याः क्रमान्न्यस्येद्वाणेशीबीजपूर्वकः ॥ NarP_1,86.13 // द्रान्द्रीं klŤjÆæsa इति वैबाणेशबीजकं च कम् । द्राविणी क्षोभिणी वशीकरण्याङ्कर्षणी तथा ॥ NarP_1,86.14 // संमोहनी च बाणानां देवताः पञ्च कीर्तिताः । तार्तीयवाग्मध्यगेन कामेन स्यात्षडङ्गकम् ॥ NarP_1,86.15 // षड्दीर्घस्वरयुक्तेन ततो देवीं विचिन्तयेत् । ध्यायेद्रक्तसरोजस्थां रक्तवस्त्रां त्रिलोचनम् ॥ NarP_1,86.16 // उद्यदर्कनिभां विद्यां मालाभयवरोद्वहाम् । लक्षत्रयं जपेन्मन्त्रं दशांशं किंशुकोद्भवैः ॥ NarP_1,86.17 // पुष्पैर्हयारिजैर्वापि जुहुयान्मधुरान्वितैः । नवयोन्यात्मकं यन्त्रं बहिरष्टदलावृतम् ॥ NarP_1,86.18 // केसरेषु स्वरान्न्यस्येद्वर्गानष्टौदलेष्वपि । दलाग्रेषु त्रिशूलानि पद्म तु मातृकावृतम् ॥ NarP_1,86.19 // एवं विलिखिते यन्त्रे पीठशक्तीः प्रपूजयेत् । इच्छा ज्ञाना क्रिया चैव कामिनी कामदायिनी ॥ NarP_1,86.20 // रती रतिप्रिया नन्दा मनोन्मन्यपि चोदिताः । पीठशक्तीरिमा इष्ट्वा पीठं तन्मनुना दिशेत् ॥ NarP_1,86.21 // व्योमपूर्वे तु तार्तीयं सदाशिवमहापदम् । प्रेतपद्मासनं ङेंतं नमोन्तः पीठमन्त्रकः ॥ NarP_1,86.22 // षोडशार्णस्ततो मूर्तौं कॢप्तायां मूलमन्त्रतः । आवाह्य प्रजपेद्देवीमुपचारैः पृथग्विधैः ॥ NarP_1,86.23 // देवीमिष्ट्वा मध्ययोनौ त्रिकोणे रतिपूर्विकाम् । वामकोणे रतिं दक्षे प्रीतिमग्रे मनोभवाम् ॥ NarP_1,86.24 // योन्यन्तर्वह्निकोणादवङ्गान्यग्नेर्विदिक्ष्वपि । मध्ययोमेर्हहिः पूर्वादिषु चाग्रे स्मरानपि ॥ NarP_1,86.25 // वाणदेवीस्तद्वदेव शक्तीरष्टसु योनिषु । सुभगाख्या भागा पश्चात्तृतीया भगसर्पिणी ॥ NarP_1,86.26 // भगमाला तथानङ्गा नगाद्या कुसुमापरा । अनङ्गमेखलानङ्गमदनेत्यष्टशक्तयः ॥ NarP_1,86.27 // पद्मकेशरगा ब्राह्मी मुखाः पत्रेषु भैरवाः । दीर्घाद्या मातरः पूज्या hrasvÃdyÃÓcëÂabhairavÃ÷ // NarP_1,86.28 // दलाग्रेष्वष्टपीठानि कामरूपाख्यमादिमम् । मलयं कोल्लगिर्य्याख्यं चौहाराख्यं कुलान्तकम् ॥ NarP_1,86.29 // जालन्धरं तथोन्नासं koÂapÅÂhamathëÂamam / भूगृहे दशदिक्ष्वर्चेद्धेतुकं त्रिपुरान्तकम् ॥ NarP_1,86.30 // वैतालमग्नि जिह्वं च कमलान्तकालिनौ । एकपादं भीमरूपं विमलं हाटकेश्वरम् ॥ NarP_1,86.31 // शक्राद्यानायुधैः सार्द्धं स्वस्वदिक्षु समर्चयेत् । तद्बहिर्दिक्षु बटुकं योगिनीं क्षेत्रनायकम् ॥ NarP_1,86.32 // गणेशं विदिशास्वर्चेद्वसून्सूर्याच्छिवांस्तथा । भूतांश्चेत्थं भजन्बालामीशः स्याद्धनविद्ययोः ॥ NarP_1,86.33 // रक्तांभोजैर्हुतेर्नार्योवश्याः स्युः सर्षपैर्नृपाः । नन्द्यावर्तै राजवृक्षैः कुन्दैः पाटलचंपकैः ॥ NarP_1,86.34 // पुष्पैर्बिल्वफलैर्वापि होमाल्लक्ष्मीः स्थिरा भवेत् । अपमृत्युं जयेन्मन्त्री गुडूच्या दुग्धयुक्तया ॥ NarP_1,86.35 // यथोक्तदूर्वाहोमेन नीरोगायुः समश्नुते । ज्ञानं कवित्वं लभते चन्द्रागुरुसुरैर्हुतैः ॥ NarP_1,86.36 // पलाशपुष्पैर्वाक्सिद्धिरन्नाप्तिश्चान्नहोमतः । सुरभिक्षीरदध्यक्तांल्लाजान्हुत्वा रुजो जयेत् ॥ NarP_1,86.37 // रक्तचन्दनकर्पूरकर्चूरागुरुरोचनाः । चन्दनं केशरं मांसीं क्रमाद्भागैनिंयोजयेत् ॥ NarP_1,86.38 // भूमिचन्द्रैकनन्दाब्धिदिक्सप्तनिगमोन्मितैः । श्मशाने कृष्णभूतस्य निशि नीहारपाथसा ॥ NarP_1,86.39 // कुमार्या पेषयेत्तानि मन्त्रेणाथाभिमन्त्र्य च । विदद्ध्यात्तिलकं तेन दर्शनाद्वशयेज्जनान् ॥ NarP_1,86.40 // गजसिंहादिभूतानि rÃk«asächÃkinÅrapi / प्रयोजनानां सिद्ध्यै तु देव्याः शापं निवर्त्य च ॥ NarP_1,86.41 // विधायोत्कीलितां पश्चाज्जपमस्य समाचरेत् । यो जपेदादिमे बीजे वराहभृगुपावकान् ॥ NarP_1,86.42 // मध्यमादौ नभोहंसौ मध्यमान्ते तु पावकम् । आदावन्ते च तार्तूयक्रमात्स्वं धूम्रकेतनम् ॥ NarP_1,86.43 // एवं जप्त्वा शतं विद्या शापहीना फलप्रदा । यद्वाद्ये चरमे बीजे नैव रेफं वियोजयेत् ॥ NarP_1,86.44 // शापोद्धारप्रकारो ऽन्यो यद्वायं कीर्तितो बुधैः । आद्यमाद्यं हि तार्तीयं कामः कामो ऽथ वाग्भवम् ॥ NarP_1,86.45 // अन्त्यमन्त्थमनङ्गश्च नवार्णः कीर्तितो मनुः । जप्तो ऽयं शतधा शापं बालाया विनिवर्तयेत् ॥ NarP_1,86.46 // चैतन्याह्लादिनूमन्त्रौ जप्तौ निष्कीलताकरौ । त्रिस्वराश्चेतनं मन्त्री धरः शान्तिरनुग्रहः ॥ NarP_1,86.47 // तारादिहृदयान्तः स्यात्काम आह्लादिनीमनुः । तथा त्रयाणां बीजानां दीपनैर्मनुभिस्त्रिभिः ॥ NarP_1,86.48 // सुदीप्तानि विधायादौ जपेत्तानीष्टसिद्धये । वदयुग्मं सदीर्घांबु स्मृतिवालावनङ्गतौ ॥ NarP_1,86.49 // सत्यः सनेत्रो नस्तादृग्वा वाग्वर्णाद्यदीपिनी । क्लिन्ने क्लेदिनि वैकुण्ठो दीर्घं स्वं सद्यगोन्तिमः ॥ NarP_1,86.50 // निद्रा सचन्द्रा कुर्वीत शिवार्णा मध्यदीपिनी । तारो मोक्षं च कुरुते नायं वर्णास्यदीपिनी ॥ NarP_1,86.51 // दीपिनीमन्तरा बाला साधितापि न सिद्ध्यति । वागन्त्यकामान् प्रजयेदरीणा क्षोभहेतवे ॥ NarP_1,86.52 // कामवागन्त्यबीजानि त्रैलोक्यस्य वशीकृतौ । कामान्त्यवाणीबीजानि मुक्तये नियतो जपेत् ॥ NarP_1,86.53 // पूजारंभे तु बालायास्त्रिविधानर्चयेद्गुरून् । दिव्यौघश्चैव सिद्धौघो मानवौघ इति त्रिधा ॥ NarP_1,86.54 // परप्रकाशः परमे शानः परशिवस्तथा । कामेश्वरस्ततो मोक्षः षष्ठः कामो 'm­toæ'tima÷ ॥ NarP_1,86.55 // एते दप्तैव दिव्यौघा आनन्दपदपश्चिमाः । ईशानाख्यस्तत्पुरुषो ऽघोराख्योवामदेवकः ॥ NarP_1,86.56 // सद्योजात इमे पञ्च सिद्धौधाख्याः स्मृता मुने । मानवौघाः परिज्ञेयाः स्वगुरोः सम्प्रदायतः ॥ NarP_1,86.57 // नवयोन्यात्मके यन्त्रे विलिखेन्मध्ययोनितः । प्रादक्षिण्येन बीजानि त्रिवारं साधकोत्तमः ॥ NarP_1,86.58 // त्रींस्त्रीन्वर्णांस्तु गायत्र्या अष्टपत्रेषु संलिखेत् । बहिर्मातृकयाऽवेष्ट्य तद्बहिर्भूपुरद्वयम् ॥ NarP_1,86.59 // कामबीजलसत्कोणन व्यतिभिन्नं परस्परम् । पत्रे त्रैपुरमाख्यातं जपसंपातसाधितम् ॥ NarP_1,86.60 // बाहुना विधृते दद्याद्धनं कीर्तिं सुखं सुतान् । कामान्ते त्रिपुरा देवी विद्महे कविषं भहिम् ॥ NarP_1,86.61 // बकः खड्गी samÃrƬha÷ सनेत्रो ऽग्निश्च धीमहि । तत्र क्लिन्ने प्रचोदान्ते यादित्येषा प्रकीर्तिता ॥ NarP_1,86.62 // गायत्री त्रैपुरा सर्सिद्धिदा सुरसेविता । अथ लक्ष्म्यवतारो ऽन्यः कीर्त्यते सिद्धिदो नृणाम् ॥ NarP_1,86.63 // वेदादिर्गिरिजा पद्मा मन्यथो हृदयं भृगुः । भगवति माहेश्वरी ङेन्ते ऽन्नपूर्णे दहनाङ्गना ॥ NarP_1,86.64 // प्रोक्ता विंशतिवर्णेयं विद्या स्याद्द्रुहिणो मुनिः । धृतिश्छन्दो ऽन्नपूर्णेशी देवता परिकीर्तिता ॥ NarP_1,86.65 // «a¬dÅrghìhyena h­llekhÃbÅ'jena स्यात्षडङ्गकम् । मुखनासाक्षिकर्णांसगुदेषु नवसु न्यसेत् ॥ NarP_1,86.66 // पदानि नव तद्वर्णसंख्येदानीमुदीर्यते । भूमिचन्द्रधरैकाक्षिवेदाब्धियुगबाहुभिः ॥ NarP_1,86.67 // पदसंख्यामिता वर्णैस्ततो ध्यायेत्सुरेश्वरीम् । स्वर्णाभाङ्गां त्रिनयनां वस्त्रालङ्कारशोभिताम् ॥ NarP_1,86.68 // भूरमासं युतां देवीं स्वर्णामत्रकरांबुजाम् । लक्षं जपो ऽयुतं होमो घृताक्तचरुणा तथा ॥ NarP_1,86.69 // jayÃdinavaÓaktayìhye पीठे पूजा समीरिता । त्रिकोणा vedapatrëÂapatra«o¬aÓapatrake // NarP_1,86.70 // भूपुरेण युते यन्त्रे प्रदद्यान्मायया मनुम् । अग्न्यादिकोणत्रितये शिववाराहमाधवान् ॥ NarP_1,86.71 // अचर्ययेत्स्वस्वमन्त्रैस्तु प्रोच्यन्ते मनवस्तु ते । प्रणवो manucandrìhyaæ गगनं हृदयं शिवा ॥ NarP_1,86.72 // मारुतः शिवमन्त्रो ऽयं सप्तार्णः शिवपूजने । वाराहनारायणयोर्मन्त्रौ पूर्वमुदीरयेत् ॥ NarP_1,86.73 // षडङ्गानि ततो ऽभ्यर्च्य वामे दक्षे धरां रमाम् । यजेत्स्वस्वमनुभ्यां तु तावुच्येते मुनीश्वर ॥ NarP_1,86.74 // अन्नं मह्यन्नमित्युक्त्वा मे देह्यन्नाधिपोर्णकाः । नयेममन्नं प्राणान्ते दापयानलसुंदरी ॥ NarP_1,86.75 // द्वाविंशत्यक्षरो मन्त्रो भूमीष्टौ भूमिसंपुटः । लक्ष्मीष्टौ श्रीपुटो विप्र स्नृतिर्लभनुचन्द्रयुक् ॥ NarP_1,86.76 // भुवो बीजमिति प्रोक्तं श्रीबीजं प्रागुदाहृतम् । मन्त्रादिस्थचतुर्बीजपूर्विकाः परिपूजयेत् ॥ NarP_1,86.77 // शक्तीश्चतस्रो वेदास्रे परा च भुवनेश्वरी । कमला सुभगा चति ब्राह्म्याद्या अष्टपत्रगाः ॥ NarP_1,86.78 // षोडशारे स्मृते चव मानदातुष्टिपुष्टयः । प्रीती रतिर्ह्नीः श्रीश्चापि स्वधा स्वाहा दशम्यथ ॥ NarP_1,86.79 // ज्योत्स्ना हैमवती छाया पूर्णिमा संहतिस्तथा । अमावास्येति संपूज्या मन्त्रेशे प्राणपूर्विका ॥ NarP_1,86.80 // भूपुरे लोकपालाः स्युस्तदस्त्राणि तदग्रतः । इत्थं जपादिभिः सिद्धे मन्त्रे ऽस्मिन्धनसंचयैः ॥ NarP_1,86.81 // कुबेरसदृशो मन्त्री जायते जनवन्दितः । अथ लक्ष्म्यवतारो ऽन्यः कीर्त्यते मुनिसत्तम ॥ NarP_1,86.82 // प्रणवः ÓÃntiraruïÃkriyìhyÃcandrabhÆ«itÃ÷ / बगलामुखसर्वान्ते इन्धिकाह्रादिनीयुता ॥ NarP_1,86.83 // पीताजरायुक्प्रतिष्ठा पुनर्दीर्धोदसंयुता । वाचं मुखं पदं स्तंभयान्ते जिह्वापदं वदेत् ॥ NarP_1,86.84 // कीलयेति च बुद्धिं विनाशयान्ते स्वबीजकम् । तारो ऽग्निसुंदरी मन्त्रो बगलायाः प्रकीर्तितः ॥ NarP_1,86.85 // मुनिस्तु नारदश्छदो बृहती बगलामुखी । देवता नेत्रपञ्चेषुनवपञ्चदिगर्णकैः ॥ NarP_1,86.86 // अङ्गानि कल्पयित्वा च ध्यायेत्पीताम्बरां ततः । स्वर्णासनस्थां हेमाभां स्तंभिनीमिन्दुशेखराम् ॥ NarP_1,86.87 // दधतीं मुद्गरं पाशं वज्रं च रसनां करैः । एवं ध्यात्वाजपेल्लक्षमयुतं चंपकोद्भवैः ॥ NarP_1,86.88 // कुसुमैर्जुहुयात्पीठे बालायाः पूजयेदिमाम् । चन्दनागुरुचन्द्राद्यैः पूजार्थं यन्त्रमालिखेत् ॥ NarP_1,86.89 // trikoïa«a¬dalëÂÃsra«o¬aÓÃre यजेदिमाम् । मङ्गला स्तंभिनी चैव जृंभिणी मोहिनी तथा ॥ NarP_1,86.90 // वश्या चला बलाका च भूधरा कल्मषाभिधा । धात्री च कलना कालकर्षिणी भ्रामिकापि च ॥ NarP_1,86.91 // मन्दगापि च भोगस्था भाविका षोडशी स्मृता । भूगृहस्य चतुर्दिक्षु पूर्वादिषु यजेत्क्रमात् ॥ NarP_1,86.92 // गणेशं बटुकं चापि योगिनीः क्षेत्रपालकम् । इन्द्रादींश्च ततो बाह्ये निजायुधसमन्वितान् ॥ NarP_1,86.93 // इत्थं सिद्धे मनौ मन्त्री स्तंभयेद्देवतादिकान् । पीतवस्त्रपदासीनः पीतमाल्यानुलेपनः ॥ NarP_1,86.94 // पीतपुष्पैर्यजेद्देवीं हरिद्रोत्थस्रजा जपेत् । पीतां ध्यायन्भगवतीं पयोमध्ये ऽयुतं जपेत् ॥ NarP_1,86.95 // त्रिमध्वा ज्यतिलैर्हेमो नॄणां वश्यकरो मतः । मधुरत्रितयाक्तैः स्यादाकर्षो लवर्णैर्ध्रुवम् ॥ NarP_1,86.96 // तैलाभ्यक्तैर्निम्बपत्रैर्हेमो विद्वेषकारकः । ताललोणहरिद्राभिर्द्विषां संस्तंभनं भवेत् ॥ NarP_1,86.97 // आगारधूमं राजीश्च माहिषं गुग्गुलं निशि । श्मशाने पावके हुत्वा नाशयेदचिरादरीन् ॥ NarP_1,86.98 // गरुतो गृध्रकाकानां कटुतैलं विभीतकम् । गृहधूमं चितावह्नौ हुत्वा प्रोच्चाटयेद्रिपून् ॥ NarP_1,86.99 // दूवार्गुडूचीलाजान्यो मधुरत्रितयान्वितान् । जुहोति सो ऽखिलान् रोगान् शमयेद्दर्शनादपि ॥ NarP_1,86.100 // पर्वताग्रे महारण्ये नदीसंगे शिवालये । ब्रह्मचर्यरतो लक्षं जपेदखिलसिद्धये ॥ NarP_1,86.101 // एक वर्णगवीदुग्धं शर्करामधुसंयुतम् । त्रिशतं मन्त्रितं पीतं हन्याद्विषपराभवम् ॥ NarP_1,86.102 // ÓvetapÃlaÓakëÂhena रचिते रम्यपादके । अलक्तरञ्जिते लक्षं मन्त्रयेन्मनुनामुना ॥ NarP_1,86.103 // tadÃrƬha÷ पुमान् गच्छत्क्षणेन शतयोजनम् । पारदं च शिलां तालं पिष्टं मधुसमन्वितम् ॥ NarP_1,86.104 // मनुना मन्त्रयेल्लक्षं लिंपेत्तेनाखिलां तनुम् । अदृश्यः स्यान्नृणामेष आश्चर्य्यं दृश्यतामिदम् ॥ NarP_1,86.105 // षट्कोणं विलिखद्बीजं साध्यनामान्वितं मनोः । हरितालनिशाचूर्णैरुन्मत्तुरससंयुतैः ॥ NarP_1,86.106 // शेषाक्षरैः समानीतं धरागेहविराजितम् । तद्यन्त्रं स्थापितप्राणं पीतसूत्रेण वेष्टयेत् ॥ NarP_1,86.107 // भ्राम्यत्कुलालचक्रस्थां गृहीत्वा मृत्तिकां तथा । रचयेदृषभं रम्यं यन्त्रं तन्मध्यतः क्षिपेत् ॥ NarP_1,86.108 // हरितालेन संलिप्य वृषं प्रत्यहमर्चयेत् । स्तंभयेद्विद्विषां वाचं गतिं कार्यपरंपराम् ॥ NarP_1,86.109 // आदाय वामहस्तेन प्रेतभूस्थितकर्परम् । अङ्गारेण चितास्थेन तत्र यन्त्रं समालिखेत् ॥ NarP_1,86.110 // मन्त्रितं निहितं भूमौ रिपूणां स्तंभयेद्गतिम् । प्रेतवस्त्रे लिखेद्यन्त्रं अङ्गारेणैव तत्पुनः ॥ NarP_1,86.111 // मण्डूकवदने न्यस्येत्पीतसूत्रेण वेष्टितम् । पूजितं पीतपुष्पैस्तद्वाचं संस्तंभयेद्द्विषाम् ॥ NarP_1,86.112 // यद्भूमौ भविता दिव्यं तत्र यन्त्रं समालिखेत् । मार्जितं तद्द्विषां पात्रैर्दिव्यस्तम्भनकृद्भवेत् ॥ NarP_1,86.113 // इन्द्रवारुणिकामूलं सप्तशो मनुमन्त्रितम् । क्षिप्तं जले दिव्यकृतं जलस्तंभनकारकम् ॥ NarP_1,86.114 // किं बहूक्त्या साधकेन मन्त्रः सम्यगुपासितः । शत्रूणां गतिबुद्ध्यादेः स्तंभनो नात्र संशयः ॥ NarP_1,86.115 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रसाधननिरूपणं नाम षडशीतितमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अवतारत्रयं लक्ष्म्याः कथित ते द्विजोत्तम । दुर्गायाश्चाभिधास्यामि सर्वलोकोपकारकान् ॥ NarP_1,87.1 // प्रणवः श्रीः शिवायुग्मं वाणीवैरोचनीपदम् । वज्राद्यं क्षुधिता सूक्ष्मा मृता स्वाग्नीन्दुसंयुता ॥ NarP_1,87.2 // प्रतिष्ठाप्य शिवा फ च स्वाहान्तो ऽत्यष्टिवर्णवान् । भैरवो ऽस्य मुनिः सम्राछन्दो मन्त्रस्य देवता ॥ NarP_1,87.3 // छिन्नमस्ता रमा बीजं स्वाहा शक्तिरुदीरिता । आं खड्गाय हृदाख्यातमीं खड्गाय शिरः स्मृतम् ॥ NarP_1,87.4 // ओं वज्राय शिखा प्रोक्ता ऐं पाशाय तनुच्छदम् । औमङ्कुशाय नेत्रं स्याद्विसर्गो वसुरक्षयुक् ॥ NarP_1,87.5 // मायायुग्मं चास्त्रमङ्गं मनवः प्रणवादिकाः । स्वाहान्ताश्चैवमङ्गानि कृत्वा ध्यायेद्थांबिकाम् ॥ NarP_1,87.6 // भानुमण्डलसंस्थानां प्रविकीर्णालकं शिरः । छिन्नं स्वकं स्फआरमुखं स्वरक्तं प्रपिबद्गलत् ॥ NarP_1,87.7 // उपरिस्थां रतासक्तरतिमन्मथयोर्निजे । डाकिनीवर्णिनीसख्यौ दृष्ट्वा मोदभराकुलाम् ॥ NarP_1,87.8 // ध्यात्वैवं प्रजपेल्लक्षचतुष्कं तद्दशांशतः । पालाशैर्विल्वजैर्वापि जुहुयात्कुसुमैः फलैः ॥ NarP_1,87.9 // आधारशक्तिमारभ्य परतत्त्वान्तपूजिते । पीठे जयाख्या विजया जिता चापि पराजिता ॥ NarP_1,87.10 // नित्या विलासिनी षष्ठी दोग्ध्य घोरा च मङ्गला । दिक्षु मध्ये च संपूज्या नव पीठस्य शक्तयः ॥ NarP_1,87.11 // सर्वबुद्धिप्रदे वर्णनीये सर्वभृगुः सदृक् । सिद्धिप्रदे डाकिनीये तारो वज्रः सभौतिकः ॥ NarP_1,87.12 // खड्गीशो रोचनीयेन्ते भगं धेहि नमोन्तकः । तारादिपीठमन्त्रो ऽयं वेदरामाक्षरो मतः ॥ NarP_1,87.13 // समर्प्यासनमेतेन तत्र संपूजयेच्छिवाम् । त्रिकोणमध्यषट्कोणपद्मभूपुरमध्यतः ॥ NarP_1,87.14 // बाह्यावरणमारभ्य पूजयेत्प्रतिलोमतः । भूपुरे बाह्यभागेषु वज्रादीनि प्रपूजयेत् ॥ NarP_1,87.15 // तदन्तः सुरराजादीन्पूजयेद्धरितां पतीन् । भूपुरस्य चतुर्द्वार्षु द्वारपालान्यजेदथ ॥ NarP_1,87.16 // करालविकरालाख्यावतिकालस्तृतीयकः । महाकालश्चतुर्थः स्यादथ पद्मेष्टशक्तयः ॥ NarP_1,87.17 // एकलिङ्गा योगिनी च डाकिनी भैरवी तथा । महाभैरवकेन्द्राक्षी त्वसिताङ्गी तु सप्तमी ॥ NarP_1,87.18 // संहारिण्यष्टमी चेति षट्कोणेष्वङ्गमूर्तयः । त्रिकोणगा छिन्नमस्ता पार्श्वयोस्तु सखीद्वयम् ॥ NarP_1,87.19 // डाकिनीवर्णनीसंज्ञं तारावाग्भ्यां प्रपूजयेत् । एवं पूजादिभिः सिद्धे मन्त्रे मन्त्री मनोरथान् ॥ NarP_1,87.20 // प्राप्नुयान्निखिलान्सद्यो दुर्लभांस्तत्प्रसादतः । श्रीपुष्पैर्लभते लक्ष्मीं तत्फैलश्च समीहितम् ॥ NarP_1,87.21 // वाक्सिद्धिं मालतीपुष्पैश्चंपकैर्हवनात्सुखम् । घृताक्तं छागमांसं यो जुहुयात्प्रत्यहं शतम् ॥ NarP_1,87.22 // मासमेकं तु वशगास्तस्य स्युः सर्वपार्थिवाः । करवीरसुमैः श्वतैर्लक्षसंख्यैर्जुहोति यः ॥ NarP_1,87.23 // रोगजालं पराभूय सुखी जीवेच्छतं समाः । रक्तौ स्तत्संख्यया हुत्वा वशयेन्मन्त्रिणो नृपान् ॥ NarP_1,87.24 // फलैर्हुत्वामुयाल्लक्ष्मीमुदुंबरपलाशजैः । गोमायुमांसैस्तामेव कवितां पायसांधसा ॥ NarP_1,87.25 // बन्धूककुसुमैर्भाग्यं कर्मिकारैः समीहितम् । तिलतण्डुलहोमेन vaÓayennikhiläjanÃn // NarP_1,87.26 // नारीरजोभिराकृष्टैर्मृगमांसैः समीहितम् । स्तंभनं माहिषैर्मांसैः पङ्कजैः सघृतैरपि ॥ NarP_1,87.27 // चिताग्नौ परभृत्पक्षैर्जुर्हुयादरिमृत्यवे । unmattakëÂhadÅpte ऽग्नौ तत्फलं वायसच्छदैः ॥ NarP_1,87.28 // द्यूते वने नृपद्वारे समरे वैरिसंकटे । विजयं लभते मन्त्री ध्यायन्देवीं जपन्मनुम् ॥ NarP_1,87.29 // भुक्त्यै मुक्त्यै सितां ध्यायेदुच्चाटे नीलरोचिषम् । रक्तां वश्ये मृतौ धूम्रां स्तंभने कनकप्रभाम् ॥ NarP_1,87.30 // निशि दद्याद्बलिं तस्यै सिद्धये मदिरादिना । गोपनीयः प्रयोगो ऽय प्रोच्यते सर्वसिद्धिदः ॥ NarP_1,87.31 // भूताहे कृष्णपक्षस्य मध्यरात्रे तमोघने । स्नात्त्वा रक्ताम्बरधरो रक्तमाल्यानुलेपनः ॥ NarP_1,87.32 // आनीय पूजयेन्नारीं छिन्नमस्तास्वरूपिणीम् । सुन्दरीं यौवनाक्रान्तां नरपञ्चकगामिनीम् ॥ NarP_1,87.33 // सुस्मितां मुक्तकबीरीं भूषादानप्रतोषिताम् । विवस्त्रां पूजयित्वैनामयुतं प्रजपेन्मनुम् ॥ NarP_1,87.34 // बलिं दत्त्वा निशां नीत्वा संप्रेष्य धनतोषिताम् । भोजयेद्विविधैरन्नैर्ब्राह्मणान्भोजनादिना ॥ NarP_1,87.35 // अनेन विधिना लक्ष्मीं पुत्रान्पौत्रान्धनं यशः । नारीमायुः सुखं धर्ममिष्टं च समवाप्नुयात् ॥ NarP_1,87.36 // तस्यां रात्रौ व्रतं कार्यं विद्याकामेन मन्त्रिणा । मनोरथेषु चान्येषु गच्छेत्तां प्रजपन्मनुम् ॥ NarP_1,87.37 // उषस्युत्थाय शय्यायामुपविष्टो जपेच्छतम् । षण्मासाभ्यन्तरेमन्त्री कवित्वेन जयेत्कविम् ॥ NarP_1,87.38 // शिवेन कीलिता चेयं तदुत्कीलनमुच्यते । मायां तारपुटां मन्त्री जपेदष्टोत्तरं शतम् ॥ NarP_1,87.39 // मन्त्रस्यादौ तथैवान्ते भवेत्सिद्धिप्रदा तु सा । उदिता छिन्नमस्तेयं कलौ शीघ्रमभीष्टदा ॥ NarP_1,87.40 // अवतारान्तरं देव्या वच्मि ते मुनिसत्तम । ज्ञानामृतारुणा श्वेताक्रोधिनीन्दुसमन्विता ॥ NarP_1,87.41 // शान्तिस्तथाविधा चापि नीचसर्गान्वितास्तथा । वाग्भवं कामराजाख्यं शक्तिबीजाह्वयं तथा ॥ NarP_1,87.42 // त्रिभिर्बीजैः पञ्चकूटात्मिका त्रिपुरभैरवी । ऋषिः स्याद्दक्षिणामूर्तिश्छन्दः पङ्क्तिरुदीरिता ॥ NarP_1,87.43 // देवता देशिकैरुक्ता देवी त्रिपुरभैरवी । नाभेराचरणं न्यस्य वाग्भवं मन्त्रवित्पुनः ॥ NarP_1,87.44 // हृदयान्नाभिपर्यन्तं कामबीजं प्रविन्यसेत् । शिरसो हृत्प्रदेशान्तं तार्तीयं विन्यसेत्ततः ॥ NarP_1,87.45 // आद्यं द्वितीयं करयोस्तार्तीयमुभयं न्यसेत् । मूलाधारे हृदि न्यस्य भूयो बीजत्रयं क्रमात् ॥ NarP_1,87.46 // नवयोन्यात्मकं न्यासं कुर्याद्बीजैस्त्रिभिः पुनः । बालोदितप्रकारेण मूर्तिन्यासमथाचरेत् ॥ NarP_1,87.47 // स्वस्वबीजादिकं पूर्वं मूर्ध्नीशानमनोभवम् । न्यसेद्वक्त्रे तत्पुरुषं मकरध्वजमात्मवित् ॥ NarP_1,87.48 // हृद्यघोरकुमारादिकन्दर्प्पं तदनन्तरम् । गुह्यदेशे प्रविन्यस्येद्वामदेवादिमन्मथम् ॥ NarP_1,87.49 // सद्योजातं कामदेवं पादयोर्विन्यसेत्ततः । ऊर्द्ध्वंप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु तान् ॥ NarP_1,87.50 // प्रविन्यसेद्य धापूर्व भृगुर्व्योमाग्निसंस्थितः । सद्यादिपञ्चह्रस्वाद्या बीजमेषां प्रकीर्तितम् ॥ NarP_1,87.51 // षड्दीर्घयुक्तेनाद्येन बीजेनाङ्गक्रिया मता । पञ्चबाणांस्ततो न्यस्येन्मन्त्री त्रैलोक्यमोहनान् ॥ NarP_1,87.52 // द्रामाद्यां द्राविणीं मूर्ध्निं द्रामाद्यां क्षोभणी पदे । क्लींवशीकरणीं vaktre guhye bÊæ बीजपूर्विकाम् ॥ NarP_1,87.53 // आकर्षणीं हृदि पुनः सर्वान्तभृगुसंस्थिताम् । संमोहनीं क्रमादेवं बाणन्यासो ऽयमीरितः ॥ NarP_1,87.54 // भालभ्रूमध्यवदने घण्टिकाकण्ठहृत्सु च । नाभ्यधिष्ठानयोः पञ्च ताराद्याः सुभगादिकाः ॥ NarP_1,87.55 // मस्तकाविधि नाभेश्च मन्त्रिणा सुभगा भगा । भगसर्पिण्यथ परा भगमालिन्यनन्तरम् ॥ NarP_1,87.56 // अनङ्गानङ्गकुसुमा भूयश्चानङ्गमेखला । अनङ्गमदना सर्वा मदविभ्रममन्थरा ॥ NarP_1,87.57 // प्रधानदेवता वर्णभूषणाद्यैरलङ्कृताः । ak«asrakpustakÃbhÅtivaradìhyakarÃæbujÃ÷ // NarP_1,87.58 // वाक्कामब्लूं स्त्रीं सरान्ते ताराः पञ्च प्रकीर्तिताः । ततः कुर्याद्भूषणाख्यं न्यासमुक्तदिशा मुने ॥ NarP_1,87.59 // एवं न्यस्तशरीरो ऽसौ ध्यायेत्त्रिपुरभैरवीम् । सहस्रभानुसंकाशामरुणक्षौमवाससीम् ॥ NarP_1,87.60 // शिरोमालामसृग्लिप्तस्तनीं जपवटीं करैः । विद्यामभीतिं च वरं दधतीं त्रीक्षणाननाम् ॥ NarP_1,87.61 // दीक्षां प्राप्य जपेन्मन्त्रं तत्त्वलक्षं जितेन्द्रियः । पुष्पैर्भानुसहस्राणि जुहुयाद्बह्मवृक्षजैः ॥ NarP_1,87.62 // त्रिमध्वक्तैः प्रसूनैर्वा करवीरसमुद्भवैः । पद्मं वसुदलोपेतं नवयोन्यष्टकर्णिकम् ॥ NarP_1,87.63 // इच्छादिशक्तिभिर्युक्तं भैरव्याः पीठमर्चयेत् । इच्छा ज्ञाना क्रिया पश्चात्कामिनी कामदायिनी ॥ NarP_1,87.64 // रतिप्रिया मदानन्दा नवमी स्यान्मनोन्मनी । वरदाभयधारिण्यः संप्रोक्ता नव शक्तयः ॥ NarP_1,87.65 // वाग्भवं लोहितो रायै श्रीकण्ठो लोहितो ऽनलः । दीर्घवान्यै परा पश्चादपरायौ हसौ युतः ॥ NarP_1,87.66 // सदाशिवमहाप्रेतङेंतं पद्मासनं नमः । अनेन मनुना दद्यादासनं श्रीगुरुक्रमम् ॥ NarP_1,87.67 // प्राङ्मध्ययोन्यन्तराले पूजयेत्कल्पयेत्ततः । पञ्चभिः प्रणवैर्मूर्तिं तस्यामावाह्य देवताम् ॥ NarP_1,87.68 // पूजयेदगमोक्तेन विधानेन समाहितः । तारावाक्छक्तिकमला हसखूफ्रें हसौः स्मृताः ॥ NarP_1,87.69 // वामकोणे यजेद्देव्या रतिमिन्दुसमप्रभाम् । सृणिपाशधरां सौम्यां मदविभ्रमविह्वलाम् ॥ NarP_1,87.70 // प्रीतिं तक्षिणकोणस्थां taptakäcanasannibhÃm / अङ्कुशं प्रणतं दोभ्यां धारयन्तीं समर्चयेत् ॥ NarP_1,87.71 // अग्रे मनोभवां रक्तां रक्तपुष्पाद्यलङ्कृताम् । इक्षुकार्मुकपुष्पेषुधारिणीं सस्मिताननाम् ॥ NarP_1,87.72 // अङ्गान्यभ्यर्चयेत्पश्चाद्यथापूर्वं विधानवित् । दिक्ष्वग्रे च निजैर्मन्त्रैः पूजयेद्बाणदेवताः ॥ NarP_1,87.73 // हस्ताब्जैर्धृतपुष्पेषुप्रणामामृतसप्रभाः । अष्टयोनिष्वष्टशक्तीः पूजयेत्सुभगादिकाः ॥ NarP_1,87.74 // मातरो भैरवाङ्कस्था मदविभ्रमविह्वलाः । अष्टपत्रेषु संपूज्या यथावत्कुसुमादिभिः ॥ NarP_1,87.75 // लोकपालांस्ततो दिक्षु तेषामस्त्राणि तद्बहिः । पूर्वजन्मकृतैः पुण्यैर्ज्ञात्वैनां परदेवताम् ॥ NarP_1,87.76 // यो भजेदुक्तमार्गेण स भवेत्संपदां पदम् । एवं सिद्धमनुर्मन्त्री साधयेदिष्टमात्मनः ॥ NarP_1,87.77 // जुहुयादरुणांभोञ्जैरदोषैर्मधुराप्लुतैः । लक्षसंख्यं तदर्द्धं वा प्रत्यहं भोजयेद्द्विजान् ॥ NarP_1,87.78 // वनिता युवती रम्याः प्रीणयेद्देवताधिया । होमान्ते धनधान्याद्यैस्तोषयेद्गुरुमात्मनः ॥ NarP_1,87.79 // एवं कृते जगद्वश्यो रमाया भवनं भवेत् । रक्तोत्पलैस्त्रिमध्वक्तैररुणैर्वा हयारिजैः ॥ NarP_1,87.80 // पुष्पैः पयोन्नैः सघृतैर्हेमाद्विश्वं वशं नयेत् । वाक्सिद्धं लभते मन्त्री पलाशकुसुमैर्हुतैः ॥ NarP_1,87.81 // कर्पूरागुरुसंयुक्तं गुग्गुलं जुहुयात्सुधीः । ज्ञानं दिव्यमवाप्नोति तेनैव स भवेत्कविः ॥ NarP_1,87.82 // क्षीराक्तैरमृताखण्डैर्हेमः सर्वापमृत्युजित् । दूर्वाभघिरायुषे होमः क्षीराक्ताभिर्दिनत्रयम् ॥ NarP_1,87.83 // गिरिकर्णीभवैः पुष्पैर्ब्राह्मणान्वशयेद्धुतैः । कह्लारैः पार्थिवान्पुष्पैस्तद्वधूः कर्णिकारजैः ॥ NarP_1,87.84 // मल्लिकाकुसुमैर्हुत्वा राजपुत्रान्वशं नयेत् । कोरण्टकुसुमैर्वैंश्यान्वृषलान्पाटलोद्भवैः ॥ NarP_1,87.85 // अनुलोमां विलोमान्तस्थितसाध्याह्वयान्वितम् । मन्त्रमुच्चार्य जुहुयान्मन्त्री मधुरलोलितैः ॥ NarP_1,87.86 // सर्षपैर्मधुसंमिश्रैर्वशयेत्पार्थिवान् क्षणात् । अनेनैव विधानेन तत्पत्नीस्तत्सुतानपि ॥ NarP_1,87.87 // जातिबिल्वभवैः पुष्पैर्मधुरत्रयसंयुतैः । नरनारीनरपतीन्होमेन वशयेत्क्रमात् ॥ NarP_1,87.88 // मालतीबकुलोद्भूतैः पुष्पैश्चन्दनलोलितैः । जुहुयात्कवितां मन्त्री लभते वत्सरान्तरे ॥ NarP_1,87.89 // मधुरत्रघयसंयुक्तैः फलैर्बिल्वसमुद्भवैः । जुहुयाद्वाशयेल्लोकं श्रियं प्राप्नोति vächitÃm ॥ NarP_1,87.90 // साज्यमन्नं प्रजुहुयाद्भवेदन्नसमृद्धिमान् । कस्तूरीकुङ्कुमोपेतं कर्पूरं जुहुयाद्वशी ॥ NarP_1,87.91 // कन्दर्पादधिकं सद्यः सैन्दर्यमधिगच्छति । लाजान्प्रजुहुयान्मन्त्री दधिक्षीरमधुप्लुतान् ॥ NarP_1,87.92 // विजित्य रोगानखिलान्स जीवेच्छरदां शतम् । पादद्वयं मलयजं पादं कुङ्कुमकेसरम् ॥ NarP_1,87.93 // पादं गोरोचनान्तानि त्रीणि पिष्ट्वाहिमांभसा । विदध्यात्तिलकं भाले यान्पश्येद्यैर्विलोक्यते ॥ NarP_1,87.94 // यान्स्पृशेत्स्पृश्यते यैर्वा वश्याः स्युस्तस्य ते ऽचिरात् । कर्पूरकपिचोराणि समभागानि कल्पयेत् ॥ NarP_1,87.95 // चतुर्भुजा जटामांसी तावती रोचना मता । कुङ्कुमं समभागं स्याद्दिग्भातं चन्दनं मतम् ॥ NarP_1,87.96 // अगुरुर्नवभागं स्यादितिभागक्रमेण च । हिमाद्भिः कन्यया पिष्टमेतत्सर्वं सुसाधितम् ॥ NarP_1,87.97 // आदाय तिलकं भाले कुर्य्याद्भूमिपतीन्नरान् । vanitÃmadagarvìhyà मदोन्मत्तान्मतन्दजान् ॥ NarP_1,87.98 // सिंहव्याघ्रान्महासर्पान्भूतवेतालराक्षसान् । दर्शनादेव वशयेत्तिलकं धारयन्नरः ॥ NarP_1,87.99 // इत्येषा भैरवी प्रोक्ता ह्यवतारान्तरं शृणु । वाङ्माया कमला तारो नमोन्ते भगवत्यथ ॥ NarP_1,87.100 // श्रीमातङ्गेश्वरि वदेत्सर्वजनमनोहरि । सर्वादिसुखराज्यन्ते सर्वादिसुखरञ्जनी ॥ NarP_1,87.101 // सर्वराजवशं पश्चात्करिसर्वपदं वदेत् । स्त्रीपुरुषवशं सृष्टिविद्याक्रोधिनिकान्विता ॥ NarP_1,87.102 // सर्वं दुष्टमृगवशं करिसर्वपदं ततः । सर्वसत्त्ववशङ्करिसर्वलोकं ततः परम् ॥ NarP_1,87.103 // अमुकं मे वशं पश्चादानयानलसुन्दरी । अष्टाशीत्यक्षरो मन्त्रो मुन्याद्या भैरवीगताः ॥ NarP_1,87.104 // न्यासान्मन्त्री तनौ कुर्याद्वक्ष्यमाणान्यथाक्रमम् । शिरोललाटभ्रूमध्ये तालुकण्ठगलोरसि ॥ NarP_1,87.105 // अनाहते भुजद्वन्द्वे जठरे नाभिमण्डले । स्वाधिष्ठाने गुप्तदेशे पादयोर्दक्षवामयोः ॥ NarP_1,87.106 // मूलाधारे गुदे न्यस्येत्पदान्यष्टादश क्रमात् । गुणैकद्विचतुः «a¬bhirvasuparvanavëÂabhi÷ // NarP_1,87.107 // नन्दपङ्क्त्यष्टवेदाग्निचन्द्रयुग्मगुणा क्षिभिः । यदुकॢप्तिरियं प्रोक्ता मन्त्रवर्णैर्यथाक्रमम् ॥ NarP_1,87.108 // रत्याद्या मृलहृदयभ्रुमध्येषु विचक्षणः । वाक्शक्तिलक्ष्मीबीजाद्या मातङ्ग्यन्ताः प्रविन्यसेत् ॥ NarP_1,87.109 // शिरोवदनहृद्गुह्यपादेषु विधिना न्यसेत् । हृल्लेखां गगनां रक्तां भूयो मन्त्री करालिकाम् ॥ NarP_1,87.110 // महोच्छुष्मां स्वनामादिवर्णबीजपुरः सराः । मातङ्ग्यन्ताः षडङ्गानि ततः कुर्वीत साधकः ॥ NarP_1,87.111 // वर्णैश्चतुर्विंशतिभिर्हृत्त्रयोदशभिः शिरः । ÓikhëÂÃdaÓabhi÷ प्रोक्ता वर्म तावद्भिरक्षरैः ॥ NarP_1,87.112 // स्यात्त्रयोदशभिर्नेत्रं द्वाभ्यामस्त्रं प्रकीर्तितम् । बाणन्यासं ततः कुर्याद्भैरवीप्रोक्तवर्त्मना ॥ NarP_1,87.113 // मातङ्गीपदयोश्चान्यं मन्मथान्वदनांशयोः । पार्स्वकट्योर्नाभिदेशे कटिपार्श्वांशके पुनः ॥ NarP_1,87.114 // बीजत्रयादिकान्मन्त्री मन्मथं मकरध्वजम् । मदनं पुष्पधन्वानं पञ्चमं कुसुमायुधम् ॥ NarP_1,87.115 // षष्ठं कन्दर्पनामानं मनोभवरतिप्रियौ । मातङ्ग्यन्तास्ततो न्यस्येत्स्थानेष्वेतेषु मन्त्रवित् ॥ NarP_1,87.116 // कुसुमा मेखला चैव मदना मदना तुरा । मदनवेगा सम्भवा च भुवनपालेन्दुरेखिका ॥ NarP_1,87.117 // अनङ्गपदपूर्वाश्च मातङ्ग्यन्ताः समीरिताः । विन्यस्तव्यास्ततो मूले ऽधिष्ठाने मणिपूरके ॥ NarP_1,87.118 // हृत्कण्ठास्ये भ्रुवोर्मध्ये मस्तके चापि मत्रिणा । आद्ये लक्ष्मीसरस्वत्यौ रतिः प्रीतिश्च कृत्तिका ॥ NarP_1,87.119 // शान्तिः पुष्टिः पुनस्तुष्टिमार्तगंपदशेखरा । मूलमन्त्रं पृथङ्न्यस्येन्निजमूर्द्धनि मन्त्रवित् ॥ NarP_1,87.120 // आधारदेशे ऽधिष्ठाने नाभौ पश्चादनाहते । कण्ठदेशे भ्रवोर्मध्ये बिन्दौ भूयः कला पदोः ॥ NarP_1,87.121 // निरोधिकायामर्द्धेन्दुनादे नादान्तयोः पुनः । उन्नतांसेषु वक्त्रे च ध्रुवमण्डलके शिवे ॥ NarP_1,87.122 // मातङ्ग्यन्ताः प्रविन्यस्ये द्वामां ज्येष्ठमतः परम् । रौद्रीं प्रशान्तां श्रद्धाख्यां पुनर्माहेश्वरीमथ ॥ NarP_1,87.123 // क्रियाशक्तिं सुलक्ष्मीं च सृष्टिं संज्ञां च मोहिनीम् । प्रमथाश्वासिनीं विद्युल्लतां चिच्छक्तिमप्यथ ॥ NarP_1,87.124 // ततश्च सुन्दरीं निन्दां नन्दबुद्धिमिमाः क्रमात् । शिरोभालहृदाधारेष्वेता बीजत्रयाधिकाः ॥ NarP_1,87.125 // मातङ्ग्याद्याः प्रविन्यस्येद्यथावद्देशिकोत्तमः । मातङ्गीं महदाद्यां तां महालक्ष्मीपदादिकाम् ॥ NarP_1,87.126 // सिद्धलक्ष्मीपदाद्यां च मूलमाधारमण्डलम् । न्यसेत्तेनैव कुर्वीत व्यापकं देशिकोत्तमः ॥ NarP_1,87.127 // एवं न्यस्तशरीरो ऽसौ चिन्तयेन्मन्त्रदेवताम् । श्यामां शुकोक्तिं शृण्वन्तीं न्यस्तैकाङ्घ्रिशिरोरुहाम् ॥ NarP_1,87.128 // शशिखण्डधरां वीणां वादयन्तीं मधून्मदाम् । रक्तांशुकां च कह्लारमालाशोभितचूलिकाम् ॥ NarP_1,87.129 // शङ्खपत्रां तु मातङ्गीं चित्रकोद्भासिमस्तकाम् । अयुतं प्रजपेन्मन्त्रं तद्दशांशं मधूकजैः ॥ NarP_1,87.130 // पुष्पैस्त्रिमधुरोपेतैर्जुहुयान्मन्त्रसिद्धये । त्रिकोणकर्णिकं पद्ममष्टपत्रं प्रकल्पयेत् ॥ NarP_1,87.131 // अष्टपत्रावृतं बाह्ये वृतं षोडशभिर्दलैः । चतुरस्रीकृतं बाह्ये कान्त्या दृष्टिमनोहरम् ॥ NarP_1,87.132 // एतस्मिन्पूजयेत्पीठे नवशक्तीः क्रमादिमाः । विभूतिपूर्वाः पूर्वोक्ता मातङ्गीपदपश्चिमाः ॥ NarP_1,87.133 // सर्वान्ते शक्तिकमलासनाय नम इत्यथ । वाक्सत्यलक्ष्मी बीजाद्य उक्तः पीठार्चने मनुः ॥ NarP_1,87.134 // मूलेन मूर्तिं संकल्प्य तस्यामावाह्य देवताम् । अर्चयेद्विधिनानेन वक्ष्यमाणेन मन्त्रवित् ॥ NarP_1,87.135 // रत्याद्यास्त्रिषु कोणेषु पूजयेत्पूर्ववत्सुधीः । हृहृल्लेखाः पञ्चपूज्या मध्ये दिक्षु च मन्त्रिणा ॥ NarP_1,87.136 // पाशाङ्कुशाभयाभीष्टधारिण्यो भूतसप्रभाः । अङ्गानि पूजयेत्पश्चाद्यथापूर्वं विधानवित् ॥ NarP_1,87.137 // बाणानभ्यर्चयेद्दिक्षु पञ्चमं पुरतो यजेत् । दलमध्ये ऽथ संपूज्या अनङ्गकुसुमादिकाः ॥ NarP_1,87.138 // पाशाङ्कुशाभयाभीष्टधारिण्यो ऽरुणविग्रहाः । पत्राग्रेषु पुनः पूज्या लक्ष्म्याद्या वल्लकीकराः ॥ NarP_1,87.139 // बहिरष्टदलेष्वर्च्या मन्मथाद्या मदोद्धताः । अपराङ्गा निषङ्गाद्याः पुष्पास्त्रेषुधनुर्द्धराः ॥ NarP_1,87.140 // पत्रस्था मातरः पूज्या ब्राह्माद्याः प्रोक्तलक्षणाः । तदग्रेष्वर्चयेद्विद्वानसिताङ्गादिभैरवान् ॥ NarP_1,87.141 // पुनः षोडश पत्रेषु पूज्याः षोडश शक्तयः । वामाद्याः कलवीणाभिर्गायन्त्यः श्यामविग्रहाः ॥ NarP_1,87.142 // चतुरस्रे चतुर्दिक्षु चतस्रः पूजयेत्पुनः । मातङ्ग्याद्यामदोन्मत्ता वीणोल्लसितपाणयः ॥ NarP_1,87.143 // आग्नेयकोणे विघ्नेशं दुर्गां नैशाचरेः यजेत् । वायव्ये बटुकान् पश्चादीशाने क्षेत्रपं यजेत् ॥ NarP_1,87.144 // लोकपाला बहिः पूज्या वज्राद्यैरायुधैः सह । मन्त्रे ऽस्मिन्संधिते मन्त्री साधयेदिष्टमात्मनः ॥ NarP_1,87.145 // मल्लिकाजातिपुन्नागैर्हेमाद्भाग्यालयो भवेत् । फलौर्बिल्यसमुद्भूतैस्तत्पत्रैर्वा हुताद्भवेत् ॥ NarP_1,87.146 // राजपुत्रस्य राज्याप्तिः पङ्कजैः श्रियमाप्नुयात् । उत्पलैर्वशयेद्विश्वं क्षारैर्मध्वाश्रितैः स्त्रियम् ॥ NarP_1,87.147 // वञ्जुलस्य समिद्भोमो वृष्टिं वितनुते ऽचिरात् । क्षीराक्तैरमृताखण्डैर्हेमान्नाशयति ज्वरम् ॥ NarP_1,87.148 // दूर्वाभिरायुराप्नोति तन्दुलैर्धनवान्भवेत् । कदंबैर्वश्यमाप्नोति सर्वं त्रिमधुरप्लुतम् ॥ NarP_1,87.149 // नन्द्यावर्तभवैः पुष्पैर्हेमो वाक्सिद्धिदायकः । निंबप्रसूनैर्जुहुयादीप्सितश्रीसमृद्धये ॥ NarP_1,87.150 // पलाशकुसुमैर्हेमात्तेजस्वी जायते नरः । चन्दनागुरुकस्तूरी चन्द्रकुङ्कुमरोचनाः ॥ NarP_1,87.151 // वश्याय च प्रियत्वाय हुताश्च तिलकीकृताः । निर्गुण्डीमूलहोमेन निगडान्मुच्यते नरः ॥ NarP_1,87.152 // निंबतैलान्वितैर्लोणैर्हेमः शत्रुविनाशनः । हरिद्राचूर्णसंमिश्रैर्लवणैः स्तंभयेज्जगत् ॥ NarP_1,87.153 // मातङ्गीसिद्धविद्यैषा प्रोक्ता ते द्विजसत्तम । अवतारान्तरं भूयो वर्णयामि निशामय ॥ NarP_1,87.154 // dÅpakÃprÅticandrìhyà द्विधा चेद्रञ्जितापुनः । वतिवह्निप्रियामन्त्रो धूमावत्या गजाक्षरः ॥ NarP_1,87.155 // पिप्पलादो मुनिश्छन्दो निवृद्धूमावतीश्वरी । बीजेन षड्दीर्घजातियुक्तेन परिकल्पयेत् ॥ NarP_1,87.156 // ततो धूमावतीं ध्यायेच्छत्रुनिग्रहकारिणीम् । विवर्णां चञ्चलां दुष्टां दीर्घां च मलिनांबराम् ॥ NarP_1,87.157 // विमुक्तकुन्तलां सूक्ष्मां विधवां विरलद्विजाम् । kaÇkadhvajarathÃrƬhÃæ प्रलंबितपयोधरम् ॥ NarP_1,87.158 // सूर्यहस्तां निरुक्षाङ्कधृतहस्तांबरान्विताम् । प्रवृद्धलोमां तु भृशं कुटिलाकुटिलेक्षणाम् ॥ NarP_1,87.159 // क्षुत्पिपासार्दितां नित्यं भयदां कलहप्रियाम् । एवंविधां तु संचिन्त्य नमः स्वाहा फडन्तकम् ॥ NarP_1,87.160 // बीजं साध्योपरि न्यस्य तस्मिन्स्थाप्य शवं जपेत् । अवष्टभ्य शवं शत्रुनाम्नाथ प्रजपेन्मनुम् ॥ NarP_1,87.161 // सोष्णीषकञ्चुको विद्वान्कृष्णे भूते दिवानिशम् । उपवासी श्मशाने वा विपिने शून्यमन्दिरे ॥ NarP_1,87.162 // मन्त्रस्य सिद्ध्यै यतवाग्ध्यायन्देवीं निरन्तरम् । सहस्रादूर्द्धूतः शत्रुर्ज्वरेण परिगृह्यते ॥ NarP_1,87.163 // पञ्चगव्येन शान्तिः स्याज्ज्वरस्य पयसापि वा । मन्त्राद्या क्षरमालिख्य शत्रूनाम ततः परम् ॥ NarP_1,87.164 // द्वितीयं मनुवर्णं च शत्रुनामैवमालिखेत् । सर्वं मनुदिक्सहस्रजपाच्छवमृतिर्भवेत् ॥ NarP_1,87.165 // दग्ध्वा कङ्कं श्यशानाग्नौ तद्भस्मादाय मन्त्रवित् । virodhinÃmnëÂaÓataæ जप्तमुच्चाटनं रिपोः ॥ NarP_1,87.166 // श्मशानभस्मना कृत्वा शवं तस्योपरि न्यसेत् । विरोधिनामसंरुद्धं कृष्णे पक्षे समुच्चरेत् ॥ NarP_1,87.167 // महिषीक्षीरधूपं च दद्याच्छत्रुविपत्करम् । एवं संक्षेपतः प्रोक्तं अवतारचतुष्टयम् ॥ NarP_1,87.168 // दुर्गाया जगदंबायाः किं पुनः प्रष्टुमिच्छसि ॥ NarP_1,87.169 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दुर्गामन्त्रचतुष्टयवर्णनं नाम सप्ताशीतितमो ऽध्यायः _____________________________________________________________ सूत उवाच श्रुत्वेत्थं यजनं विप्रा मन्त्रध्यानपुरःसरम् । सर्वासामवताराणां नारदो देवदर्शनः ॥ NarP_1,88.1 // सर्वाद्याया जगन्मातुः श्रीराधायाः समर्चनम् । अवतारकलानां हि पप्रच्छ विनयान्वितः ॥ NarP_1,88.2 // नारद उवाच धन्यो ऽस्मिकृतकृत्यो ऽस्मि जातो ऽहं त्वत्प्रसादतः । पज्जगन्मातृमन्त्राणां वैभवं श्रुतवान्मुने ॥ NarP_1,88.3 // यथा लक्ष्मीमुखानां तु अवताराः प्रकीर्तिताः । तथा राधावताराणां श्रोतुमिच्छामि वैभवम् ॥ NarP_1,88.4 // यत्संख्याकाश्च यद्रूपा यत्प्रभावा विदांवर । राधावतारास्तान्सत्यं कीर्तयाशेषसिद्धिदान् ॥ NarP_1,88.5 // एतच्छुत्वा वचस्तस्य नारदस्य विधेः सुतः । सनत्कुमारः प्रोवाच ध्यात्वा राधापदांबुजम् ॥ NarP_1,88.6 // सनत्कुमार उवाच शृणु विप्र प्रवक्ष्यामि रहस्यातिरहस्यकम् । राधावतारचरितं भजतामिष्टिसिद्धिदम् ॥ NarP_1,88.7 // चन्द्रावली च ललिता द्वे सख्यौ सुप्रिये सदा । mÃlÃvatÅmukhëÂÃnÃæ चन्द्रावल्यधिपास्मृता ॥ NarP_1,88.8 // kalÃvatÅmukhëÂÃnÃmÅÓvarÅ ललिता मता । राधाचरणपूजायामुक्ता मालावतीमुखाः ॥ NarP_1,88.9 // ललिताधीश्वरीणां तु नामानि शृणु सांप्रतम् । कलावती मधुमती विशाखा श्यामलाभिधा ॥ NarP_1,88.10 // शैब्या वृन्दा श्रीधराख्या सर्वास्तुत्तुल्यविग्रहाः । सुशीलाप्रमुखा श्चान्याः सख्यो द्वात्रिंशदीरिताः ॥ NarP_1,88.11 // ताः शृणुष्व महाभाग नामतः प्रवदामि ते । सुशीलां शशिलेखा च यमुना माधवी रतिः ॥ NarP_1,88.12 // कदम्बमाला कुन्ती च जाह्नवी च स्वयंप्रभा । चन्द्रानना पद्ममुखी सावित्री च सुधामुखी ॥ NarP_1,88.13 // शुभा पद्मा पारिजाता गौरिणी सर्वमङ्गला । कालिका कमला दुर्गा विरजा भारती सुरा ॥ NarP_1,88.14 // गङ्गा मधुमती चैव सुन्दरी चन्दना सती । अपर्णा मनसानन्दा द्वात्रिंशद्राधिकाप्रियाः ॥ NarP_1,88.15 // कदाचिद्छलिला देवी पुंरूपा कृष्णविग्रहा । ससर्ज षोडशकलास्ताः सर्वास्तत्समप्रभाः ॥ NarP_1,88.16 // तासा मन्त्रं तथा ध्यानं यन्त्रार्चादिक्रमं तथा । वर्णये सर्वतन्त्रेषु रहस्यं मुनिसत्तम ॥ NarP_1,88.17 // वातो मरुच्चाग्रिवह्नी धराक्ष्मे जलचारिणी । विमुखं चरशुचिविभू वनस्वशक्तयः स्वराः ॥ NarP_1,88.18 // प्राणस्तेजः स्थिरा वायुर्वायुश्चापि प्रभा तथा । ज्यकुमभ्रं तथा नादो दावकः पाथ इत्यथ ॥ NarP_1,88.19 // व्योमरयः शिखी गोत्रा तोयं शून्यजवीद्युतिः । भूमी रसो नमो व्याप्तं दाहश्चापि रसांबु च ॥ NarP_1,88.20 // वियत्स्पर्शश्च हृद्धंसहलाग्रासो हलात्मिकाः । चन्द्रावली च ललिता हंसेला नायके मते ॥ NarP_1,88.21 // ग्रासस्थिता स्वयं राधा स्वयं शक्तिस्वरूपिणी । शेषास्तु षोडशकला द्वात्रिंशत्तत्कलाः स्मृताः ॥ NarP_1,88.22 // वाङ्मयं निखिलं व्याप्तमाभिरेव मुनीश्वर । ललिताप्रमुखाणां तु षोडशीत्वमुपागता ॥ NarP_1,88.23 // श्रीराधा सुन्दरी देवी तान्त्रिकैः परिकीर्त्यते । कुरुकुल्ला च वाराही चन्द्रालिललिते उभे ॥ NarP_1,88.24 // संभूते मन्त्रवर्गं ते ऽभिधास्ये ऽहं यथातथम् । हृत्प्राणेलाहंसदावह्निस्वैर्ललितेरिता ॥ NarP_1,88.25 // त्रिविधा हंसभेदेव शृणु तां च यथाक्रमम् । हंसाद्ययाद्या मध्या स्यादादिमध्यस्थहंसया ॥ NarP_1,88.26 // तृतीया प्रकृतिः सैव तुर्या तैरन्त्यमायया । आसु तुर्याभवन्मुक्त्यै तिस्रो ऽन्याः स्युश्चसंपदे ॥ NarP_1,88.27 // इति त्रिपुरसुंदर्या विद्या सरुमतसमीरिता । दाहभूमीरसाक्ष्मास्वैर्वशिनीबीजमीरितम् ॥ NarP_1,88.28 // प्राणो रसाशक्तियुतः कामेश्वर्यक्षरं महत् । शून्यमंबुरसावह्निस्वयोगान्मोहनीमनुः ॥ NarP_1,88.29 // व्याप्तं रसाक्ष्मास्वयुतं विमलाबीजमीरितम् । ज्यानभोदाहवह्निस्वयोगैः स्यादरुणामनुः ॥ NarP_1,88.30 // जयिन्यास्तु समुद्दिष्टः सर्वत्र जयदायकः । कं नभोदाहसहितं व्याप्तक्ष्मास्वयुतं मनुः ॥ NarP_1,88.31 // सर्वेश्वर्याः समाख्यातः सर्वसिद्धिकरः परः । ग्रासो नभोदाहवह्निस्वैर्युक्तः कौलिनीमनुः ॥ NarP_1,88.32 // एतैर्मनुभिरष्टाभिः शक्तिभिर्वर्गसंयुक्तैः । वाग्देवतान्तैर्न्यासः स्याद्येन देव्यात्मको भवेत् ॥ NarP_1,88.33 // रन्ध्रे भाले तथाज्ञायां गले हृदि तथा न्यसेत् । नाभावाधारके पादद्वये मूलाग्रकावधि ॥ NarP_1,88.34 // «a¬dÅrghìhyena बीजेन कुर्याश्चैव षडङ्गकम् । लोहितां ललितां बाणचापपाशसृणीः करैः ॥ NarP_1,88.35 // दधानां कामराजाङ्के यन्त्रीतां मुदुतां स्मरेत् । मध्यस्थदेवी त्वेकैव षोडशाकारतः स्थाता ॥ NarP_1,88.36 // यतस्तस्मात्तनौ तस्यास्त्वन्याः पञ्चदशार्चयेत् । ऋषिः शिवश्छन्द उक्ता देवता ललितादिकाः ॥ NarP_1,88.37 // सर्वासामपि नित्यानामावृतीर्नामसंचये । पटले तु प्रयोगांश्च वक्ष्याम्यग्रे सविस्तरम् ॥ NarP_1,88.38 // अथ षोडशनित्यासु द्वितीया या समीरिता । कामेश्वरीति तां सर्वकामदां शृणु नारद ॥ NarP_1,88.39 // शुचिः स्वेन युतस्त्वाद्यो ललिता स्याद्द्वितीयकः । शून्यमग्नियुतं पश्चाद्रयोव्याप्तेन संयुतम् ॥ NarP_1,88.40 // प्राणो रसाग्निसहितः शून्ययुग्मं चरान्वितम् । नभोगोत्रा पुनश्चैषां दाहेन समयोजिता ॥ NarP_1,88.41 // अंबु स्याच्चरसंयुक्तं नवशक्तियुतं च हृत् । एषा कामेश्वरी नित्या कामदैकादशाक्षरी ॥ NarP_1,88.42 // मूलविद्याक्षरैरेव कुर्यादङ्गानि ष क्रमात् । एकेन हृदयं शीर्षं तावताथो द्वयं द्वयात् ॥ NarP_1,88.43 // चतुर्भिर्नयनं तद्वदस्त्रमेकेन कीर्तितम् । दृक्श्रोत्रनासाद्वितये जिह्वाहृन्नाभिगुह्यके ॥ NarP_1,88.44 // व्यापकत्वेन सर्वाङ्गे मूर्द्धादिप्रपदावधि । न्यसेद्विद्याक्षराण्येषु स्थानेषु तदनन्तरम् ॥ NarP_1,88.45 // समस्तेन व्यापकं तु कुर्यादुक्तक्रमेण तु । अथ ध्यानं प्रवक्ष्यामि नित्यपूजासु चोदितम् ॥ NarP_1,88.46 // येन देवी सुप्रसन्ना ददातीष्टमयत्नतः । बालार्ककोटिसंकाशां माणिक्यमुकुटोज्ज्वलाम् ॥ NarP_1,88.47 // hÃragraiveyakäcÅbhirÆrmikÃnÆpurÃdibhi÷ / मण्डितां रक्तवसनां रत्नाभरणशोभिताम् ॥ NarP_1,88.48 // षड्भुजां त्रीक्षणामिन्दुकलाकलितमौलिकाम् । pa¤cëÂa«o¬aÓadvandva«aÂkoïacaturasragÃm // NarP_1,88.49 // मन्दस्मितलसद्वक्त्रां दयामन्थरवीक्षणाम् । पाशाङ्कुशौ च पुण्ड्रेक्षुचापं पुष्पशिलीमुखम् ॥ NarP_1,88.50 // रत्नपात्रं सीधुपूर्णं वरदं बिभ्रतीं करैः । ततः प्रयोगान्कुर्वीत सिद्धे मत्रे तु साधकः ॥ NarP_1,88.51 // तृतीयामथ वक्ष्यामि नाम्ना तु भगमालिनी । कामेश्वर्यादिरादिः स्याद्रसश्चापस्थिरारसः ॥ NarP_1,88.52 // धरायुक्सचरा पश्चात्स्थिरा पश्चाद्रसः स्मृतः । स्थिराशून्ये ऽग्निसंयुक्ते रसः स्यात्तदनन्तरम् ॥ NarP_1,88.53 // स्थिरा भूसहिता गोत्रा सदाहो ऽग्निरसः स्थिरा । नभश्च मरुता युक्तं रसवर्णसमन्वितम् ॥ NarP_1,88.54 // ततो रसः स्थिरा पश्चान्मरुता सह योजिता । अंबहंसचरो ऽथिक्तो रसो ऽथ स्यात्स्थिरा पुनः ॥ NarP_1,88.55 // स्थिराधरान्विता हंसो व्याप्तेन च चरेण च । रसः स्थिरा ततो व्याप्तं भूयुतं शून्यमग्नियुक् ॥ NarP_1,88.56 // रसः स्थिरा ततः साग्निशून्यं तवियुतो मरुत् । रयः शून्यं चाग्नियुतं हृदाहंसाच्च तत्परम् ॥ NarP_1,88.57 // रसः स्थिरांबु च वियत्स्वयुतं प्राण एव च । दाहो ऽग्रियुग्रसस्तस्मास्थिराक्ष्मा दाहसंयुता । सचरः स्याज्जवीपूर्वविद्या तर्तीयतः क्रमात् ॥ NarP_1,88.58 // चतुष्टयमथार्णानां रसस्तदनु च स्थिरा । हृदंबुयुक् क्ष्मया दाहः सचरः स्याज्जवी च हृत् ॥ NarP_1,88.59 // दाहो ऽंबुमरुता युक्तो व्योम्नि साग्निरसस्तुतः । स्थिरा तु मरुता युक्ता शून्यं साग्निनभश्चरौ ॥ NarP_1,88.60 // हंसो व्याप्तमरुद्युक्तः शून्यं vyÃptamatoæ'bu च । दाहो गोत्राचरयुता तथा दाहस्तथा रयः ॥ NarP_1,88.61 // हृद्धरासहितं दाहरयौ चरसमन्वितौ । रसः स्थिरा ततः प्राणो रसाग्निसहितो भवेत् ॥ NarP_1,88.62 // शून्ययुग्मं चरयुतं ततः पूर्वमतः परम् । शून्ययुग्मं च गोत्रा स्याद्वाहयुक्तांबुना चरः ॥ NarP_1,88.63 // प्राणो रसा चरयुतो गोत्रव्यसिमतः परम् । गोत्रादाहमरुद्युक्ता त्वंबुन्यासमतो भवेत् ॥ NarP_1,88.64 // युक्तोनांभश्च भूयुक्तं वाश्चरेण समन्वितम् । ग्रासो धरायुतः पश्चाद्रसः शक्त्या समन्वितः ॥ NarP_1,88.65 // ग्रासो भूसहितो विप्र रसो व्याप्तं ततश्च हृत् । दाहोनांबु च h­tpaÓcÃdrayeæ'bumarudanvita÷ // NarP_1,88.66 // शून्यं च केवलं चैव रसश्च सचरस्थिरा । वियदंबुयुतं दाहस्त्वग्नियुक्सयुतः शुचिः ॥ NarP_1,88.67 // भूमी रसाक्ष्मास्वयुता पञ्चैकान्तरिताः स्थिराः । तदन्तरित बीजानि स्वसंयुक्तानि पञ्च वै ॥ NarP_1,88.68 // तानि क्रमाज्ज्यासचरो रसो भूश्च नभोयुता । हंसश्चरयुतो द्विः स्यात्ततः प्राणो रसाग्नियुक् ॥ NarP_1,88.69 // शून्ययुग्मं चरयुतं हृद्दाहो ऽम्बुमरुद्युतः । व्योमाग्निसहितं पश्चाद्रसश्च मरुता स्थिरा ॥ NarP_1,88.70 // शून्यं साग्निनभश्चैव चरेण सहितं तथा । अंबु पश्चाद्वियत्तस्मान्नभश्च मरुदन्वितम् ॥ NarP_1,88.71 // शून्यं व्याप्तं च दद्युक्तं रयदाहस्ववह्निभिः । हंसः सदाहो ऽम्बगुरसा चरस्वैः संयुतो भवेत् ॥ NarP_1,88.72 // हंसः सदाहवह्निस्वैर्युक्तमन्त्यमुदीरितम् । सप्तत्रिंशच्छतार्णैः स्यान्नित्या सौभागमालिनी ॥ NarP_1,88.73 // अङ्गानि मन्त्रवर्णैः स्युराद्येन हृदुदीरितम् । ततश्चतृर्भिः शीर्षं स्याच्छिखा त्रिभिरुदीरिता ॥ NarP_1,88.74 // गुणवेदाक्षरैः शेषाण्यङ्गानि षडिति क्रमात् । अरुणामरुणाकल्पां सुंदरीं सुस्मिताननाम् ॥ NarP_1,88.75 // त्रिनेत्रां बाहुभिः षड्भिरुपेतां कमलासनाम् । कह्लारपाशपुण्ड्रेक्षुकोदण्डान्वामबाहुभिः ॥ NarP_1,88.76 // दधानां दक्षिणैः पद्ममङ्कुशं पुष्पसायकम् । तथाविधाभिः परितो युतां शक्तिगणैः स्तुतैः ॥ NarP_1,88.77 // अक्षरोक्ताभिरन्याभिः स्मरोन्मादमदात्मभिः । एषा तृतीया कथिता वनिता जनमोहिनी ॥ NarP_1,88.78 // चतुर्थीं शृणु विप्रेन्द्र नित्यक्लिन्नासमाह्वयाम् । हंसस्तु दाहवह्निस्वैर्युक्तः प्रथममुच्यते ॥ NarP_1,88.79 // कामेश्वर्यास्तृतीयादिवर्णानामष्टकं भवेत् । हृदंबुमरुता युक्तः स एवैकादशाक्षरः ॥ NarP_1,88.80 // एकादशाक्षरी चेयं विद्यार्णैरङ्गकल्पनम् । आद्येन मन्त्रवर्णेन हृदयं समुदीरितम् ॥ NarP_1,88.81 // द्वाभ्यां द्वाभ्यां तु शेषाणि अङ्गानि परिकल्पयेत् । न्यसेदङ्गुष्ठमूलादिकनिष्ठाग्रान्तमूर्द्ध्वगम् ॥ NarP_1,88.82 // शेषं तद्वलये न्यस्य हृद्दृक्छ्रोत्रे नसोर्द्वयोः । त्वचि ध्वजे च पायौ च पादयो रर्णकान्न्यसेत् ॥ NarP_1,88.83 // अरुणामरुणाकल्पामरुणांशुकधारिणीम् । अरुणस्रग्विलेपां तां चारुस्मेरमुखांबुजाम् ॥ NarP_1,88.84 // नेत्रत्रयोल्लसद्वक्त्रां भालेघर्मांबुमौक्तिके । विराजमानां मुकुटलसदर्द्धेन्दुशेखराम् ॥ NarP_1,88.85 // चतुर्भिर्बाहुभिः पाशमङ्कुशं पानपात्रकम् । अभयं बिभ्रतीं पद्ममध्यासीनां मदालसाम् ॥ NarP_1,88.86 // ध्यात्वैवं पूजयेन्नित्यक्किन्नां नित्यां स्वशक्तिभिः । पुण्या चतुर्थी गदिता नित्याक्किन्नाह्वया मुने ॥ NarP_1,88.87 // वनिता नवनीतस्य दाविकाग्निर्जयादिना । भूः स्वेन युक्ता प्रथमं प्राणो दाहेन तद्युतः ॥ NarP_1,88.88 // रसो दाहेन तद्युक्तं प्रभादाहेन तद्युता । ज्या च दाहेन तद्युक्ता नित्याक्लिन्नान्तगद्वयम् ॥ NarP_1,88.89 // एषा नवाक्षरी नित्या भेरुण्डा सर्वसिद्धिदा । प्रणवं ठद्वयं त्यक्त्वा मध्यस्थैः षड्भिरक्षरैः ॥ NarP_1,88.90 // षडङ्गानि प्रकुर्वीत वर्णन्यासं ततः परम् । रन्ध्राद्यामुखकण्ठेषु हन्नाभ्यां धारयद्वयम् ॥ NarP_1,88.91 // न्यसेन्मन्त्रार्णनवकं मातृकान्यासपूर्वकम् । अथ ध्यानं प्रवक्ष्यामि देव्याः सर्वार्थसिद्धिदम् ॥ NarP_1,88.92 // taptakäcanasaækÃÓadehÃæ नेत्रत्रयान्विताम् । चारुस्मितां चितमुखीं दिव्यालङ्कारभूषिताम् ॥ NarP_1,88.93 // ताटङ्कहारकेयूररत्नस्तबकमण्डिताम् । रसनानूपुरोर्म्यादिभूषणैरतिसुन्दरीम् ॥ NarP_1,88.94 // पाशाङ्कुशौ चर्मखङ्गौ गदावह्निधनुःशरान् । करैर्दधानामासीना पूजायां मत्पसस्थिताम् ॥ NarP_1,88.95 // शक्तीश्च तत्समाकारतेजोहेतिभिरन्विताः । पूजयेत्तद्वदभितः स्मितास्या विजयादिकाः ॥ NarP_1,88.96 // पञ्चमीय समाख्याता भेरुण्डाख्या मुनीश्वर । यस्याः स्मरणतो नश्येद्गरलं त्रिविधं क्षणात् ॥ NarP_1,88.97 // या तु षष्ठी द्विजश्रेष्ठ सा नित्या वह्निवासिनी । तद्विधानं शृणुष्वाद्य साधकानां सुसिद्धिदम् ॥ NarP_1,88.98 // भेरुण्डाद्यमिहाद्यं स्यान्नित्यक्लिन्नाद्यनन्तरम् । tatoæ'buÓÆnye हंसाग्निह्युत्तमंबुमरुद्युतम् ॥ NarP_1,88.99 // हृदग्निना युतं शून्यं व्याप्तेन शुचिना च युक् । शून्यं नभः शक्तियुतं नवार्णेयमुदाहृता ॥ NarP_1,88.100 // विद्या द्वितीयबीजेन स्वरान्दीर्घान्नियोजयेत् । मायान्तान्षड्भिरेवां गान्याचरेत्सकराङ्गयोः ॥ NarP_1,88.101 // नवाक्षराणि विद्याया नवरन्ध्रेषु विन्यसेत् । व्यापकं च समस्तेन कुर्यादेवात्मसिद्धये ॥ NarP_1,88.102 // सर्वास्वपि च विद्यासु व्यापकन्यासमाचरेत् । taptakäcanasaækÃÓÃæ नवयौवनसुन्दरीम् ॥ NarP_1,88.103 // चारुस्मेरमुखांभोजां विलसन्नयनत्रयाम् । अष्टाभिर्बाहुभिर्युक्तां माणिक्याभरणोज्ज्वलाम् ॥ NarP_1,88.104 // पद्मरागकिरीटांशुसंभेदारुणितांबराम् । पीतकौशेयवसनां रत्नमञ्जीरमेखलाम् ॥ NarP_1,88.105 // रक्तमौक्तिकसकंभिन्नस्तबकाभरणोज्ज्वलाम् । रत्नाब्जकंबुपुण्ड्रेक्षुचापपूर्णेन्दुमण्डलम् ॥ NarP_1,88.106 // दधानां बाहुभिर्वामैः कह्लारं हेमशृङ्गकम् । पुष्पेषुं मातुलिङ्गं च दधानां दक्षिणैः करैः ॥ NarP_1,88.107 // स्वस्वनामाभिरभितः शक्तिभिः परिवारिताम् । एवं ध्यात्वार्चयेद्वह्निवासिनीं वह्निविग्रहम् ॥ NarP_1,88.108 // यस्याः स्मरपतो वश्यं जायते भुवनत्रयम् । अथ या सप्तमी नित्या महावज्रेश्वरी मुने ॥ NarP_1,88.109 // तस्या विद्यां प्रवक्ष्यामि साधकानां सुसिद्धिदाम् । द्वितीयं वह्विवासिन्या नित्यक्लिन्ना चतुर्थकम् ॥ NarP_1,88.110 // पञ्चमं भगमालाद्यं भेरुण्डाया द्वितीयकम् । नित्यक्लिन्नाद्वितीयं च तृतीयं षष्ठसप्तमौ ॥ NarP_1,88.111 // अष्टमं नवमं चापि पूर्वं स्यादन्तिमं पुनः । द्वयमेकैकमथ च द्वयद्वयमथ द्वयम् ॥ NarP_1,88.112 // मायया पुटितं कृत्वा कुर्यादङ्गानि ष क्रमात् । प्रत्येकं शक्तिपुटुतैर्मन्त्रार्णैर्दशभिर्न्यसेत् ॥ NarP_1,88.113 // दृक्छ्रोत्रनासावाग्वक्षोनाभिगुह्येषु च क्रमात् । रक्तां रक्तांबरां रक्तगङ्घमालाविभूषणाम् ॥ NarP_1,88.114 // चतुर्भुजां त्रिनयनां माणिक्यमुकुटोज्ज्वलाम् । पाशाङ्कुशामिक्षुचापं dìimÅÓÃyakaæ तथा ॥ NarP_1,88.115 // दधानां बाहुभिर्नेत्रैर्दयासुप्रीतिशीतलैः । पश्यन्ती साधके अस्त्रषट्कोणाब्जमहीपुरे ॥ NarP_1,88.116 // चक्रमध्ये सुखासीनां स्मेरवक्त्रसरोरुहाम् । शक्तिभिः स्वस्वरूपाभिरावृतां पीतमध्यगाम् ॥ NarP_1,88.117 // सिंहासने ऽभितः प्रेङ्खत्पोतस्थाभिश्च शक्तिभिः । वृतां ताभिर्विनोदानि यातायातादिभिः सदा ॥ NarP_1,88.118 // कुर्वाणामरुणांभोधौ चिन्तयेन्मन्त्रनायकम् । एषा तु सप्तमीप्रोक्ता दूतिं चाप्यष्टमीं शृणु ॥ NarP_1,88.119 // वज्रेश्वर्याद्यमाद्यं स्याद्वियदग्नियुतं ततः । अंबु स्यान्मरुता युक्तं गोत्रा क्ष्मासंयुता ततः ॥ NarP_1,88.120 // रयोव्यासेन शुचिना युतः स्यात्तदनन्तरम् । अत्यार्णां वह्निवासिन्या दूती नित्या समीरिताः ॥ NarP_1,88.121 // षड्दीर्घस्वरयुक्तेन विद्यायाः स्यात्षडङ्गकम् । तेनैव पुटितैरर्णैर्न्यसेच्छ्रोत्रादिपञ्चसु ॥ NarP_1,88.122 // षष्ठकं नसि विन्यस्य व्यापकं विद्यया न्यसेत् । निदाघकालमध्याह्नदिवाकरसमप्रभाम् ॥ NarP_1,88.123 // नवरत्नकिरीटां च त्रीक्षणामरुणांबराम् । नानाभरणसंभिन्नदेहकान्तिविराजिताम् ॥ NarP_1,88.124 // शुचिस्मितामष्टभुजा स्तूयमानां महर्षिभिः । पाशं खेटं गदां रत्नचषकं वामबाहुभिः ॥ NarP_1,88.125 // दक्षिणैरङ्कुशं खड्गं कट्टारं कमलं तथा । दधानां साधकाभीष्टदानोद्यमसमन्विताम् ॥ NarP_1,88.126 // ध्यात्वैवं पृनयेद्देवीं दूतीं दुर्न्नीतिनाशिनीम् । इत्येषा कथिता तुभ्यं समस्तापन्निवारिणी ॥ NarP_1,88.127 // श्रीकरी शिवतावासकारिणी सर्वसिद्धिदा । अथ ते नवमीं नित्यां त्वरितां नाम नारद ॥ NarP_1,88.128 // प्रवक्ष्यामि यशोविद्याधनारोग्यसुखप्रदाम् । आद्यं तु वह्निवासिन्या दूत्यादिस्तदनन्तरम् ॥ NarP_1,88.129 // हंसो धरा स्वयं युक्तस्तेजश्चरसमन्वितम् । वायुः प्रभाचरयुता ग्रासशक्तिसमन्वितः ॥ NarP_1,88.130 // हृदार येण दाहेन vahnisvëÂamaæ तथा । हंसः क्ष्माखंयुतो ग्रासश्चरयुक्तो द्वितीयकः ॥ NarP_1,88.131 // द्वितिर्नादयुता नित्या त्वरिता द्वादशाक्षरी । विद्या चतुर्थवर्णादिसप्तभिस्त्वक्षरैस्तथा ॥ NarP_1,88.132 // कुर्यादङ्गानि युग्मार्णैः षट्क्रमेण कराङ्गयोः । शिरोललाटकण्ठेषु हृन्नाभ्याधारके तथा ॥ NarP_1,88.133 // ऊरुयुग्मे तथा जानुद्वये जङ्घाद्वये तथा । पादयुग्मे तथा वर्णान्मन्त्रजान्दश विन्यसेत् ॥ NarP_1,88.134 // द्वितीयोपान्त्यमध्यस्थैर्मन्त्रार्णैरितरैरपि । ताराद्यैः शृणु तद्ध्यानं सर्वसिद्धिविधायकम् ॥ NarP_1,88.135 // श्यामवर्णशुभाकारां नवयौवनशोभिताम् । द्विद्विक्रमादष्टनागैः कल्पिताभरणोज्ज्वलैः ॥ NarP_1,88.136 // ताटङ्कमङ्गदं तद्वद्रसना नूपुरं च तैः । विप्रक्षत्रियविट्शूद्रजातिभिर्भीमविग्रहैः ॥ NarP_1,88.137 // पल्लवांशुकसंवीतां शिखिपिच्छकृतैः शुभैः । वलयैर्भूषितभुजां माणिक्यमुकुटोज्ज्वलाम् ॥ NarP_1,88.138 // barhibarhik­tÃpŬÃæ तच्छत्रां तत्पताकिनीम् । गुञ्जागुणलसद्वक्षः कुचकुङ्कुममण्डलाम् ॥ NarP_1,88.139 // त्रिनेत्रां चारुवदनां मन्दस्मितमुखांबुजाम् । पाशाङ्कुशवराभीतिलसद्भुजचतुष्टयाम् ॥ NarP_1,88.140 // ध्यात्वैवं तोतलां देवीं पूजयेच्छक्तिभिर्वृताम् । तदग्रस्था लु फट्कारी शरचापकरोज्ज्वला ॥ NarP_1,88.141 // प्रसीदेत्फलदाने च साधकानां त्वरान्वितां । एषा तु नवमी नित्या त्वरितोक्ता मुनीश्वर ॥ NarP_1,88.142 // विध्नदुःस्वप्रशमनी सर्वाभीष्टप्रदायिनी । शुचिः स्वेन युतस्त्वाद्यो रसावह्निसमन्वितः ॥ NarP_1,88.143 // प्राणो द्वितीयः स्वयुतो वनदुच्छक्तिभिः परः । इतीरिता त्र्यक्षराख्या नित्येयं कुलसुंदरी ॥ NarP_1,88.144 // यस्याः स्मरण मात्रेण सर्वज्ञत्वं प्रजायते । त्रिभिस्तैरुदितैर्मूलवर्णैः कुर्य्यात्षडङ्गकम् ॥ NarP_1,88.145 // आदिमध्यावसानेषु पूजाजपविधिक्रमात् । प्रत्येक तैस्त्रिभिर्बीजैर्दीर्घस्वरसमन्वितैः ॥ NarP_1,88.146 // कुर्यात्कराङ्गवक्त्राणां न्यासं प्रोक्तं यथाविधि । ऊर्द्ध्वप्राग्दक्षिणोदक्च पश्चिमाधस्नाग्नभिः ॥ NarP_1,88.147 // सुविनद्यन्तरस्थैस्तन्नदात्मसु यथाक्रमम् । आधाररन्ध्रहृत्स्वेकं द्वितीयं लोचनत्रये ॥ NarP_1,88.148 // तृतीयं श्रोत्रचिबुके चतुर्थं घ्राणतालुषु । पञ्चमं चांसनाभीषु ततः पाणिपदद्वये ॥ NarP_1,88.149 // मूलमध्याग्रतो न्यस्येन्नवधा मूलवर्णकैः । लोहितां लोहिताकारशक्तिंबृदनिषेविताम् ॥ NarP_1,88.150 // लोहितांशुकभूषास्रग्लेपनां षण्मुखांबुजाम् । अनर्ध्यरत्नघटितमाणिक्यमुकुटोज्वलाम् ॥ NarP_1,88.151 // रत्नस्तबकसंभिन्नलसद्वक्षःस्थलां शुभाम् । कारुण्यानन्दपरमा मरुणांबुजविष्टराम् ॥ NarP_1,88.152 // भुजैर्द्वादशभिर्युक्तां सर्वेषां sarvavìhmayÅm । प्रवालाक्षस्रजं पद्मं कुण्डिकां रत्ननिर्मिताम् ॥ NarP_1,88.153 // रत्नपूर्णं तु चषकं लुङ्गीं व्याख्यानमुद्रिकाम् । दधानां दक्षिणैर्वामैः पुस्तकं चारुणोत्पलम् ॥ NarP_1,88.154 // हैमीं च लेखनीं रत्नमालां कंबुवरं भुजैः । अभितः स्तूयमानां च देवगन्धर्वकिन्नरैः ॥ NarP_1,88.155 // यक्षराक्षसदैत्यर्षिसिद्धविद्याधरादिभिः । ध्यात्वैवमर्चन्नित्यां वाग्लक्ष्मीकान्तिसिद्धये ॥ NarP_1,88.156 // सितां केवलवाक्सिद्ध्यै लक्ष्म्यै हेमप्रभामपि । धूमाभां वैरिविद्विष्ट्यै मृतये निग्रहाय च ॥ NarP_1,88.157 // नीलां च मूकीकरणे स्मरेत्तत्तदपेक्षया । इत्येषा दशमी नित्याप्रोक्ता ते कुलसुन्दरी ॥ NarP_1,88.158 // नित्यानित्यां तु दशमीं त्रिकुटां वच्मि सांप्रतम् । हंसश्च हृत्प्राणरसादाहकर्णैः समन्वितः ॥ NarP_1,88.159 // विद्यया कुलसुंदर्या योजितः संप्रदायतः । नित्यानित्यत्रिवर्णेयं षड्भिः कूटाक्षरैर्युता ॥ NarP_1,88.160 // प्रतिलोमादिभी रूपैर्द्विसप्ततिभिदा मता । यस्या भजनतः सिद्धो नरः स्यात्खेचरः सुखी ॥ NarP_1,88.161 // निग्रहानुग्रहौ कर्तुं क्षमः स्याद्भुवनत्रये । दीर्घस्वरसमेताभ्यां हंसहृभ्द्यां षडङ्गकम् ॥ NarP_1,88.162 // भ्रूमध्ये कण्ठहृन्नाभिगुह्याधारेषु च क्रमात् । विद्याक्षराणि क्रमशो न्यसेद्विन्दुयुतानि च ॥ NarP_1,88.163 // व्यापकं च समस्तेन विधाय विधिना पुनः । ध्यायेत्समस्तसंपत्तिहेतोः सर्वात्मिकां शिवाम् ॥ NarP_1,88.164 // उद्यद्भास्करबिंबाभां माणिक्यमुकुटोज्ज्वलाम् । पद्मरागकृताकल्पामरुणांशुकधारिणीम् ॥ NarP_1,88.165 // चारुस्मितलसद्वक्त्रषट्सरोजविराजिताम् । प्रतिवक्त्रं त्रिनयनां भुजैर्द्वादशभिर्युताम् ॥ NarP_1,88.166 // पाशाक्षगुणपुण्ड्रेक्षुचापखेटत्रिशूलकान् । करैर्वामैर्दधानां च अङ्कुशं पुस्तकं तथा ॥ NarP_1,88.167 // पुष्पेषुमंबुजं चैव नृकपालाभये तथा । दधानां दक्षिणैर्हस्तैर्ध्यायेद्देवीमनन्यधीः ॥ NarP_1,88.168 // इत्येषैका दशी प्रोक्ता द्वादशीं शृणु नारद । त्वरितोयान्त्यमाद्यं स्याद्युतिदोहचरस्वयुक् ॥ NarP_1,88.169 // हृञ्च दाहक्ष्मास्वयुतं वज्रेशीपञ्चमं तथा । मरुत्स्वयुक्तो madhyìhyo दशम्याः परतः पुनः ॥ NarP_1,88.170 // भूमी रसाक्ष्मास्वयुता वज्रेशीत्यष्टमः क्रमात् । षडक्षराणि त्वरिता तृतीयं तदनन्तरम् ॥ NarP_1,88.171 // द्युतिर्दाहचरस्वेन अस्या आद्यमनन्तरम् । उक्ता नीलपताकाख्या नित्या सप्तदशाक्षरी ॥ NarP_1,88.172 // द्विद्विपक्षाक्षिषड्वर्णैर्मन्त्रोत्थैरङ्गकल्पनम् । श्रोत्रादिनासायुगले वाचि कण्ठे हृदि क्रमात् ॥ NarP_1,88.173 // नाभावाधारके ऽथापि पादसंधिषु च क्रमात् । मन्त्राक्षराणि क्रमशो न्यसेत्सप्तदशापि च ॥ NarP_1,88.174 // व्यापकं च समस्तेन vidadhyäca यथाविधि । इन्द्रनीलनिभां भास्वन्मणिमौलिविराजिताम् ॥ NarP_1,88.175 // पञ्चवक्त्रां त्रिनयनामरुणांशुकधारिणीम् । दशहस्तां लसन्मुक्तामण्याभरणमण्डिताम् ॥ NarP_1,88.176 // रत्नस्तबकसंपन्नदेहां चारुस्मिताननाम् । पाशं पताकां चर्मापि शार्ङ्गचापं वरं करैः ॥ NarP_1,88.177 // दधानां वामपार्श्वस्थैः सर्वाभरणभूषितैः । अङ्कुशे च तथा शर्क्ति खङ्गं बाणं तथाभयम् ॥ NarP_1,88.178 // दधानां दक्षिणैर्हस्तैरासीनां पद्मविष्टरे । स्वाकारवर्णवेषास्यपाण्यायुधविभूषणैः ॥ NarP_1,88.179 // शक्तिवृन्दैर्वृतां ध्यायेद्देवीं नित्यार्चनक्रमे । त्रिषट्कोणयुतं पद्ममष्टपत्रं ततो बहिः ॥ NarP_1,88.180 // अष्टास्रं भूपुरद्वन्द्वावृतं तत्पुरयुग्मकम् । चतुर्द्वारयुतं दिक्षु शाखाभिश्च समन्वितम् ॥ NarP_1,88.181 // कृत्वा नामावृतां शक्तिं गणैस्तत्रार्चयेच्छिवाम् । एषा ते द्वादशी नित्या प्रोक्ता नीलपताकिनी ॥ NarP_1,88.182 // समरे विजयं khaÇgapÃdukäjanasiddhidà / वेतालयक्षिणीचेटपिशाचादिप्रसाधिनी ॥ NarP_1,88.183 // निधानबिलसिद्धान्नसाधिनी कामचोदिता । अथ त्रयोदेशीं नित्यां वक्ष्यामि शृणु नारद ॥ NarP_1,88.184 // रसो नभस्तथा दाहो व्याप्तक्ष्मावनपूर्विका । खेन युक्ता भवेन्नित्या विजयैकाक्षरा मुने ॥ NarP_1,88.185 // विद्याया व्यञ्जनैर्दीर्घस्वरयुक्तैश्चतुष्टयम् । शेषाभ्यां च द्वयं कुर्यात्षडङ्गानि कराङ्गयोः ॥ NarP_1,88.186 // ज्ञानेन्द्रियेषु श्रोत्रादिष्वथ चित्ते च विन्यसेत् । अक्षराणि क्रमाद्बिन्दुयुतान्यन्यत्तु पूर्ववत् ॥ NarP_1,88.187 // पञ्च वक्त्रां दशभुजां प्रतिवक्त्रं त्रिलोचनाम् । भास्वन्मुकुटविन्यासचन्द्रलेखाविराजिताम् ॥ NarP_1,88.188 // सर्वाभरणसंयुक्तां पीतांबरसमुज्ज्वलाम् । उद्यद्भास्वद्बिंबतुल्यदेहकान्तिं शुचिस्मिताम् ॥ NarP_1,88.189 // शङ्खं पाशं खेटचापौ कह्लारं वामबाहुभिः । चक्रं तथाङ्कुशं खङ्गं सायकं मातुलुं गकम् ॥ NarP_1,88.190 // दधानां दक्षिणैर्हस्तैः प्रयोगे भीमदर्शनाम् । उपासनेति सौम्यां च सिंहोपरि कृतासनाम् ॥ NarP_1,88.191 // vyÃghrÃrƬhÃbhirabhita÷ शक्तिभिः परिवारिताम् । समरे पूजने ऽन्येषु प्रयोगेषु सुखासनाम् ॥ NarP_1,88.192 // शक्तयश्चापि पूजायां सुखासनसमन्विताः । सर्वा देव्याः समाकारमुखपाण्यायुधा अपि ॥ NarP_1,88.193 // चतुरस्रद्वयं कृत्वा चतुर्द्वारोपशोभितम् । शाखष्टकसमोपेतं तत्र प्राग्वत्समर्चयेत् ॥ NarP_1,88.194 // तदन्तर्वृतयुग्मान्तरष्टकोणं विधाय तु । तदन्तश्च तथा पद्मं षोडशच्छदसंयुतम् ॥ NarP_1,88.195 // tathaivëÂacchada पद्मं विधायावाह्य तत्र ताम् । तत्तच्छक्त्या वृतां सम्यगुपचारैस्तथार्चयेत् ॥ NarP_1,88.196 // एषा त्रघयोदशी प्रोक्ता वादेयुद्धे जयप्रदा । चतुर्दशीं प्रवक्ष्ये ऽथ नित्यां वै सर्वमङ्गलाम् ॥ NarP_1,88.197 // हृदंबुवनयुक्तं खं नित्या स्यात्सर्वमङ्गला ॥ NarP_1,88.198 // एकाक्षर्यनया सिद्धो जायते खेचरः क्षणात् । «a¬dÅrghìhyÃæ मूलविद्यां षडङ्गेषु प्रविन्यसेत् ॥ NarP_1,88.199 // तां नित्यां जातरूपाभां मुक्तामाणिक्यभूषणाम् । माणिक्यमुकुटां नेत्रद्वयप्रेङ्खद्दयापराम् ॥ NarP_1,88.200 // द्विभुजां शासनां पद्मे त्वष्टषोडशतद्द्वयैः । पत्रैरुपेते सचतुद्वारंभूसद्मयुग्मके ॥ NarP_1,88.201 // मातुलुङ्गफलं दक्षे दधानां करपङ्कजे । वामेन निजभक्तानां प्रयच्छन्तीं धनादिकम् ॥ NarP_1,88.202 // स्वसमानाभिरभितः शक्तिभिः परिवारिताम् । षट्सप्तातीभिरन्याभिरप्सरोत्थाभिरन्विताम् ॥ NarP_1,88.203 // प्रयोगेष्वन्यदा नित्यं सपर्यासूक्तशक्तिकाम् । एषा चतुर्दशी प्रोक्ता तथा पञ्चदशीं शृणु ॥ NarP_1,88.204 // भूः शून्यं नभसा भूश्च रसश्चाथ स्थिरांबु च । रयोग्निना युतीज्यांबुमरुद्युक्तारसा मरुत् ॥ NarP_1,88.205 // नभश्च मरुता युक्तं रसा शून्ये ऽपि संयुते । गोत्रा चरेण सहिता अंबुपूर्वाक्षरस्तथा ॥ NarP_1,88.206 // अंब्वग्नी हृञ्च दाहांबुरसक्ष्मारयहृत्स्वयुक् । हंसश्च मरुता दाहः प्राणश्च मरुता युतः ॥ NarP_1,88.207 // दाहः साग्निप्राणचरौ ज्यामरुत्सहितारयः । चरेणांबु च गोत्राहृत्साग्निर्ज्यांबुरसा स्वयुक् ॥ NarP_1,88.208 // रयः साग्निर्ज्यांबुरसा पुनरेते जवी ततः । दाहेनानेन ते द्विः स्याद्भस्वो दाहमरुत्स्वयुक् ॥ NarP_1,88.209 // हंसः सदाहवह्निस्वो दाहक्ष्मास्वयुतश्च सः । सप्तदाहास्ततो ऽस्याः स्युरष्टमाद्यास्तु पञ्च ते ॥ NarP_1,88.210 // उपान्त्याधः स्थितं नीलपताकाया अनन्तरम् । त्वरिता त्वं च भेरुण्डाष्टमं च नवनं तथा ॥ NarP_1,88.211 // सा ज्वालामालिनीनित्या त्रिषष्ट्यर्णा समीरिता । एकद्वयचतुःपञ्चचतुष्टयदशाक्षरैः ॥ NarP_1,88.212 // कुर्यादङ्गानि मूलार्णैरादितः षट्कराङ्गयोः । शेषैस्तु व्यापकं कुर्यात्ततो ध्यायेत्सनातनीम् ॥ NarP_1,88.213 // ज्वलज्ज्वलनसंकाशां माणिक्यमुकुटोज्ज्वलाम् । षड्वक्त्रां द्वादशभुजां सर्वाभरणभूषिताम् ॥ NarP_1,88.214 // पाशाङ्कुशौ खङ्गखेटौ चापबाणौ गदादरौ । शूलवह्नी वराभीती दधानां कपपङ्कजैः ॥ NarP_1,88.215 // स्वप्रमाणाभिरभितः शक्तिभिः परिवारिताम् । चारुस्मितलसद्वक्त्र सरोजां त्रीक्षणान्वताम् ॥ NarP_1,88.216 // ध्यात्वैवमुपचारैस्तैरर्चयेत्तां तु नित्यशः । चतुरस्रद्वयं कृत्वा चतुर्द्वारसमन्वितम् ॥ NarP_1,88.217 // सशाखमष्टपत्राब्जमन्तरा त्र्यस्रकं ततः । षट्कोणं मध्यतस्त्र्यस्रं विधायात्र शिवां जयेत् ॥ NarP_1,88.218 // एषा पञ्चदशी प्रोक्ता षोडशीं शृणु नारद । वायुप्रणवतत्त्वैस्तु चित्रास्यादक्षरद्वया ॥ NarP_1,88.219 // या सिद्धा धनधान्यात्मनिधिलाभाय कल्प्यते । विद्याद्यवायुना कुर्याद्दीर्घस्वरयुजा क्रमात् ॥ NarP_1,88.220 // षडङ्गानि यथापूर्वं मातृकां विद्यया न्यसेत् । उद्यदादित्यबिंबाभां नवरत्नविभूषणाम् ॥ NarP_1,88.221 // नवरत्नकिरीटां च चित्रपट्टांशुकोज्ज्वलाम् । चतुर्भुजां त्रिनयनां शुचिस्मितलसन्मुखीम् ॥ NarP_1,88.222 // सर्वानन्दमयीं नित्यां समस्तेप्सितदायिनीम् । चतुर्भुजेषु वै पाशमङ्कुशं वरदाभये ॥ NarP_1,88.223 // दधानां मङ्गलां पद्मकर्णिकायोनिमध्यगाम् । तच्छक्तिभिश्च तच्चक्रे तथैवार्चनमीरितम् ॥ NarP_1,88.224 // प्राणदाहौ धरायुक्तो पुनराद्यं रसे मरुत् । व्यासं मरुच्छक्तियुतं भूः स्वयुक्ता ततस्त्रयम् ॥ NarP_1,88.225 // अस्या आद्यां रसायुग्मं चरणेन प्रयोजितम् । दाहेन वह्निशक्तिभ्यां युतो हंसस्ततः परम् ॥ NarP_1,88.226 // नभोदिर्हृत्सदाहांबुज्या शून्यं स्वेन संयुतम् । अंबु पश्चाद्विषयुक्तं मरुता तु नभोयुतम् ॥ NarP_1,88.227 // शून्यं व्याप्तं भुवा हंसः पूर्वान्त्यौ स्यान्मनुत्रयम् । अस्याः षष्ठादिपञ्चार्णा दैत्यास्यादाद्य ईरितः ॥ NarP_1,88.228 // एकादशाक्षरादन्त्या द्वितीयः खण्ड ईरितः । तृतीयः पञ्चविंशार्णः प्रोक्ता मन्त्रा इति क्रमात् ॥ NarP_1,88.229 // बाला बीजत्रयाद्यैर्द्विस्त्रिभिर्मन्त्रैः षडगङ्कम् । विकीर्णकुन्तलां नग्रां रक्तामानन्दविग्रहाम् ॥ NarP_1,88.230 // दधानां चिन्तयेद्बाणचापपाशसृणीकरैः । तत्समानायुधाकारवर्णा देव्यास्तु वा ॥ NarP_1,88.231 // ऋतुस्राताः स्फुरद्योन्यः सदानन्दारुणेक्षणाः । इत्येषा कुरुकुल्लान्ते प्रोक्ता चन्द्रावलीस्वयम् ॥ NarP_1,88.232 // वाराहीमभिधास्यामि ललितायाः परा तनुः । शुचिः स्वेनाथ शून्यं स्यान्नभसाभ्ररसिस्थिरा ॥ NarP_1,88.233 // अंबु पश्चाद्रयः साग्निर्मरुतांबुरयौ तथा । इलसायुतो ऽग्निरेतानि पुनरंबुमरुद्युतम् ॥ NarP_1,88.234 // दाहांबुमरुताहंसस्त्वग्निनैतत्त्रयं पुनः । अम्बुदाहौ मरुद्युक्तौ हंसो ऽथ धरया नभः ॥ NarP_1,88.235 // तेजोग्निना पुनः पञ्च वातः स्वेन समायुतः । तोयं चरेण तत्पूर्वं तोयमग्नियुतं ततः ॥ NarP_1,88.236 // शून्यं व्याप्तेन शुचिना शून्यं शक्त्या नभो युतम् । दाहो धरा स्वसहरितस्तोयं चरसमन्वितम् ॥ NarP_1,88.237 // एतत्पूर्वमधुः प्रोक्तं चतुष्टयमतः परम् । ज्याख्येन युक्ता सचरो रभश्चैतस्य पूर्वकम् ॥ NarP_1,88.238 // रसो ऽग्निना पुनः प्रोक्तं चतुष्का अपयं ततः । शुभोभ्रता चरेणापि हंसः स्वेन सपूर्वकम् ॥ NarP_1,88.239 // हंसो ऽग्निना प्राक् त्रितयं हृदयं स्वसमायुतम् । रसश्चरेण तत्पूर्वमग्निना च रसो युतः ॥ NarP_1,88.240 // पश्चादुक्तस्त्रयं वातो धरया च नभोन्वितम् । प्राणः स्वेन युतः पश्चाद्धृदयस्वयुतं रसः ॥ NarP_1,88.241 // व्याप्तमेतत्त्रयं पश्चाद्दाहेनांबु समन्वितम् । गोत्राभरायुता स्पर्शो नादयुक्तो जवीयुतः ॥ NarP_1,88.242 // दाहेन पूर्वपूर्वं च पूर्वं च मरुता युतम् । शून्यं मरुत्स्वसहितं हृद्दाहेनांबुना चरः ॥ NarP_1,88.243 // स्पर्शो मरुत्स्वसहितो हृद्दाहेनांबुसंयुतम् । ज्याग्निः स्वसंयुतो हंसस्तथांबु मरुता सह ॥ NarP_1,88.244 // हृद्रूप्रेण स्वेन युतं रसश्च स्वेन संयुतः । प्राणदाहौ धरायुक्तौ पुनस्तौ वह्निना वियत् ॥ NarP_1,88.245 // वार्द्दाहयुक्तमंबु स्यादिषष्ट्यासस्वसंयुतम् । पूर्वद्विरुक्तवर्णौ च शुद्धिः स्वेन युतस्तथा ॥ NarP_1,88.246 // स्थिरा रसा वतस्वेन दावौ हंसौ धरा स्वयुक् । युतिर्नादवती पश्चाद्धृदंबुमरुता युतम् ॥ NarP_1,88.247 // हंसश्च मरुता विद्यः दशोत्तरशताक्षरी । वाराही पञ्चमी विश्वविजया भद्रकौमुदी ॥ NarP_1,88.248 // वार्तालीति च विख्याता स्तंभनाद्यखिलेष्टदा । अङ्गानि कुर्यान्मन्त्रार्णैः सप्तभिषड्भिरेव च ॥ NarP_1,88.249 // दशभिः सप्तभिः सप्तसंख्यैर्जातिभिर्दिताः । त्रिकोणवृत्तषट्कोणवृत्तद्वयसमन्वितम् ॥ NarP_1,88.250 // विधाय चक्रं तत्रैव स्वनामालिख्यपूजयेत् । ध्यायेच्च देवीं कीलास्यां ततः käcanasannibhÃm // NarP_1,88.251 // आकण्ठं वनितारूपां ज्वलत्पिङ्गसरोरुहाम् । त्रिनेत्रामष्टहस्तां च चक्रं शङ्खमथाङ्कुशम् ॥ NarP_1,88.252 // पाशं च मुशलं शीर्षमभयं वरदं तथा । दधानां गरुडस्कन्धे सुखासीनां विचिन्तयेत् ॥ NarP_1,88.253 // नित्यपूजासु तच्छक्तीस्तत्समानाः स्मरेन्मुने । प्रयोगेषु स्मरेद्देवीं सिंहस्थां व्याघ्रगामपि ॥ NarP_1,88.254 // gajÃrƬhÃæ hayÃrƬhÃæ tarÓyÃrƬhÃæ च शक्तिभिः । श्यामामप्यरुणां पीतामसितांभोजविग्रहाम् ॥ NarP_1,88.255 // तत्तत्त्प्रयोगेषु तथा ध्यायेत्तत्तदवाप्तये । अरुणां पञ्चमीं वश्ये पीतां स्तंभनके स्मरेत् ॥ NarP_1,88.256 // श्यामां च दुर्गमे मार्गे सितां युद्धे ऽरिनष्टये । धूम्रामुच्चाटने ध्यायेत्साधको द्विजसत्तमः ॥ NarP_1,88.257 // एताः षोडश नित्यास्ते संक्षपात्समुदीरिताः । भजतामिष्टदाः सद्यः सर्वपापक्षयङ्कराः ॥ NarP_1,88.258 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधादिमन्त्रनिरूपणं nÃmëÂÃÓÅtitamo ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथासामावृतिस्थानां शक्तीनां समयेन च । नाम्नां सहस्रं वक्ष्यामि गुरुध्यानपुरः सरम् ॥ NarP_1,89.1 // नाथा नव प्रकाशाद्याः सुभगान्ताः प्रकीर्तिताः । भूम्यादीनिशिवान्तानि विद्धि तत्त्वानि नारद ॥ NarP_1,89.2 // गुरुजन्मादिपर्वाणि दर्शान्तानि च सप्त वै । एतानि प्राहमनोवृत्त्या चिन्तयेत्साधकोत्तमः ॥ NarP_1,89.3 // गुरुस्तोत्रं जपेच्चापि तद्गतेनान्तरात्मना । नमस्ते नाथ भगवञ्शिवाय गुरुरूपिणे ॥ NarP_1,89.4 // विद्यावतारसंसिद्ध्यै स्वौकृतानेकविग्रह । नवाय नवरूपाय परमार्थैकरूपिणे ॥ NarP_1,89.5 // सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते । स्वतन्त्राय दयाकॢप्तविग्रहाय शिवात्मने ॥ NarP_1,89.6 // परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे । विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ॥ NarP_1,89.7 // प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे । पुरस्तात्पार्श्वयोः पृष्ठे नमः कुर्यामुपर्यधः ॥ NarP_1,89.8 // सदा मञ्चित्तसदने विधेहि भवदासनम् । इति स्तुत्वा गुरुं भक्त्या परां देवीं विचिन्तयेत् ॥ NarP_1,89.9 // गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् । देवीं मन्त्रमयीं नौमि मातृकापीठरूपिणीम् ॥ NarP_1,89.10 // प्रणमामि महादेवीं मातृकां परमेश्वरीम् । कालहृल्लोहोलोल्लोहकलानाशनकारिणीम् ॥ NarP_1,89.11 // यदक्षरै कमात्रे ऽपि संसिद्धे स्पर्द्धते नरः । रवितार्क्ष्येन्दुकन्दर्पैः शङ्करानलविष्णुभिः ॥ NarP_1,89.12 // यदक्षरशशिज्योत्स्नामण्डितं भुवनत्रयम् । वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम् ॥ NarP_1,89.13 // यदक्षरमहासूत्रप्रोतमेतज्जगत्त्रयम् । ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम् ॥ NarP_1,89.14 // यदेकादशमाधारं बीजं कोणत्रयोद्भवम् । ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते ॥ NarP_1,89.15 // अकचादिटतोन्नद्धपयशाक्षरवर्गिणीम् । ज्येष्ठाङ्गबाहुहृत्कण्ठकटिपादनिवासिनीम् ॥ NarP_1,89.16 // नौमीकाराक्षरोद्धारां सारात्सारां परात्पराम् । प्रणमामि महादेवीं परमानन्दरूपिणीम् ॥ NarP_1,89.17 // अथापि यस्या जानन्ति न मनागपि देवताः । केयं कस्मात्क्व केनेति सरूपारूपभावनाम् ॥ NarP_1,89.18 // वन्दे तामहमक्षय्यां क्षकाराक्षररूपिणीम् । देवीं कुलकलोल्लोलप्रोल्लसन्तीं शिवां पराम् ॥ NarP_1,89.19 // वर्गानुक्रमयोगेन yasyÃkhyomëÂakaæ स्थितम् । वन्दे तामष्टवर्गोत्थमहासिद्ध्यादिकेश्वरीम् ॥ NarP_1,89.20 // कामपूर्णजकाराख्य सुपीठान्तर्न्निवासिनीम् । चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम् ॥ NarP_1,89.21 // एतत्स्तोत्रं तु नित्यानां यः पठेत्सुसमाहितः । पूजादौ तस्य सर्वाता वरदाः स्युर्न संशयः ॥ NarP_1,89.22 // अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम् । येन देवासुरनरजयी स्यात्साधकः सदा ॥ NarP_1,89.23 // सर्वतः सर्वदात्मानं ललिता पातु सर्वगा । कामेशी पुरतः पातु भगमाली त्वनन्तरम् ॥ NarP_1,89.24 // दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा । नित्यक्लिन्नाथं भेरुण्डादिशं मे पातु कौणपीम् ॥ NarP_1,89.25 // तथैव पश्चिमं भागं रक्षताद्वह्निवासिनी । महावज्रेश्वरी नित्या वायव्ये मां सदावतु ॥ NarP_1,89.26 // वामपार्श्वं सदा पातु इतीमेलरिता ततः । माहेश्वरी दिशं पातु त्वरितं सिद्धिदायिनी ॥ NarP_1,89.27 // पातु मामूर्ध्वतः शश्चद्दैवताकुलसुंदरी । अधो नीलपताकाख्या विजया सर्वतश्च माम् ॥ NarP_1,89.28 // करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला । देहॄन्द्रियमनः prÃïäjvÃlÃmÃlinivigrahà // NarP_1,89.29 // पालयत्वनिशं चित्ता चित्तं मे सर्वदावतु । कामात्क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥ NarP_1,89.30 // पापान्मां सर्वतः शोकात्संक्षयात्सर्वतः सदा । असत्यात्क्रूरचिन्तातोहिंसातश्चौरतस्तथा । स्तैमित्याच्च सदा पान्तु प्रेरयन्त्यः शुभं प्रति ॥ NarP_1,89.31 // नित्याः षोडश मां पान्तु gajÃrƬhÃ÷ स्वशक्तिभिः । तथा hayasamÃrƬhÃ÷ पान्तु मां सर्वतः सदा ॥ NarP_1,89.32 // siæhÃrƬhÃstathà पान्तु पान्तु ऋक्षगता अपि । rathÃrƬhÃÓca मां पान्तु सर्वतः सर्वदा रणे ॥ NarP_1,89.33 // tÃrk«yÃrƬhÃÓca मां पान्तु तथा व्योमगताश्च ताः । भूतगाः सर्वगाः पान्तु पान्तु देव्यश्च सर्वदा ॥ NarP_1,89.34 // भूतप्रेतपिशाचाश्च परकृत्यादिकान् गदान् । द्रावयन्तु स्वशक्तीनां भूषणैरायुधैर्मम ॥ NarP_1,89.35 // gajÃÓvadvÅpipa¤cÃsyatÃrk«yÃrƬhÃkhilÃyudhÃ÷ / असंख्याः शक्तयो देव्यः पान्तु मां सर्वतः सदा ॥ NarP_1,89.36 // सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् । कदाचिन्नाशुभं पश्येत्सर्वदानन्दमास्थितः ॥ NarP_1,89.37 // इत्येतत्कवचं प्रोक्तं ललितायाः शुभावहम् । यस्य शन्धारणान्मर्त्यो निर्भयो विजयी सुखी ॥ NarP_1,89.38 // अथ नाम्नां सहस्रं ते वक्ष्ये सावरणार्चनम् । षोडशानामपि मुने स्वस्वक्रमगतात्मकम् ॥ NarP_1,89.39 // ललिता चापि वा कामेश्वरी च भगमालिनी । नित्यक्लिन्ना च भेरुण्डा कीर्तिता वह्निवासिनी ॥ NarP_1,89.40 // वज्रेश्वरी तथा दूती त्वरिता कुलसुंदरी । नित्या संवित्तथा नीलपताका विजयाह्वया ॥ NarP_1,89.41 // सर्वमङ्गलिका चापि ज्वालामालिनिसंज्ञिता । चित्रा चेति क्रमान्नित्याः षोडशपीष्टविग्रहाः ॥ NarP_1,89.42 // कुरुकुल्ला च वाराही द्वे एते चेष्टविग्रहे । वशिनी चापि कामेशी मोहिनी विमलारुणा ॥ NarP_1,89.43 // तपिनी च तथा सर्वेश्वरी चाप्यथ कौलिनी । मुद्राणन्तनुरिष्वर्णरूपा चापार्णविग्रहा ॥ NarP_1,89.44 // पाशवर्णशरीरा चाकुर्वर्णसुवपुर्द्धरा । त्रिखण्डा स्थापनी सन्निरोधनी चावगुण्ठनी ॥ NarP_1,89.45 // सन्निधानेषु चापाख्या तथा पाशाङ्कुशाभिधा । नमस्कृतिस्तथा संक्षोभणी विद्रावणी तथा ॥ NarP_1,89.46 // आकर्षणी च विख्याता तथैवावे शकारिणी । उन्मादिनी महापूर्वा कुशाथो खेचरी मता ॥ NarP_1,89.47 // बीजा शक्त्युत्थापना च स्थूलसूक्ष्मपराभिधा । अणिमा लघिमा चैव महिमा गरिमा तथा ॥ NarP_1,89.48 // प्राप्तिः प्रकामिता चापि चेशिता वशिता तथा । भुक्तिः सिद्धिस्तथैवेच्छा सिद्धिरूपा च कीर्तिता ॥ NarP_1,89.49 // ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराहीन्द्राणी चामुण्डा महालक्ष्मीस्वरूपिणी ॥ NarP_1,89.50 // कामा बुद्धिरहॄङ्कारशब्दस्पर्शस्वरूपिणी । रूपरूपा रसाह्वा च गन्धवित्तधृतिस्तथा ॥ NarP_1,89.51 // नाभबीजामृताख्या च स्मृतिदेहात्मरूपिणी । कुसुमा मेखला चापि मदना मदनातुरा ॥ NarP_1,89.52 // रेखा संवेगिनी चैव ह्यङ्कुशा मालिनीति च । संक्षोभिणी तथा विद्राविण्याकर्षणरूपिणी ॥ NarP_1,89.53 // आह्लादिनीति च प्रोक्ता तथा समोहिनीति च । स्तंभिनीजंभिनीचैव वशङ्कर्यथ रञ्जिनी ॥ NarP_1,89.54 // उन्मादिनी तथैवार्थसाधिनीति प्रकीर्तिता । संपत्तिपूर्णा सा मन्त्रमयी द्वन्द्वक्षयङ्करी ॥ NarP_1,89.55 // सिद्धिः संपत्प्रदाचैव प्रियमङ्गलकारिणी । कामप्रदा निगदिता तथा दुःखविमोचिनी ॥ NarP_1,89.56 // मृत्युप्रशमनीचैव तथा विघ्ननिवारिणी । अङ्गसुंदरिका चैव तथा सौभाग्यदायिनी ॥ NarP_1,89.57 // ज्ञानैश्वर्यप्रदा ज्ञानमयी चैव च पञ्चमी । विन्ध्यवासनका घोरस्वरूपा पापहारिणी ॥ NarP_1,89.58 // तथानन्दमयी रक्षा रूपेप्सितफलप्रदा । जयिनी विमला चाथ कामेशी वज्रिणी भहगा ॥ NarP_1,89.59 // त्रैलोक्यमोहना स्थाना सर्वाशापरिपूरणी । सर्वसक्षोभणगता सौभाग्यप्रदसंस्थिता ॥ NarP_1,89.60 // सर्वार्थसाधकागारा सर्वरोगहरास्थिता । सर्वरक्षाकरास्थाना सर्वसिद्धिप्रदस्थिता ॥ NarP_1,89.61 // सर्वानन्दमयाधारबिन्दुस्थानशिवात्मिका । प्रकृष्टा च तथा गुप्ता ज्ञेया गुप्ततरापि च ॥ NarP_1,89.62 // संप्रदायस्वरूपा च कुलकौलनिगर्भगा । रहस्यापरापरप्राकृत्तथैवातिरहस्यका ॥ NarP_1,89.63 // त्रिपुरा त्रिपुरेशी च तथैव पुरवासिनी । श्रीमालिनी च सिद्धान्ता महात्रिपुरसुंदरी ॥ NarP_1,89.64 // नवरत्नमयद्वीपनवखण्डविराजिता । कल्पकोद्यानसंस्था च ऋतुरूपेन्द्रियार्चका ॥ NarP_1,89.65 // कालमुद्रा मातृकाख्या रत्नदेशोपदेशिका । तत्त्वाग्रहगाभिधा मूर्तिस्तथैव विषयद्विपा ॥ NarP_1,89.66 // देशकालाकारशब्दरूपा संगीतयोगिनी । समस्तगुप्तप्रकटसिद्धयोगिनिचक्रयुक् ॥ NarP_1,89.67 // वह्निसूर्येन्दुभूताह्वा tathÃtmëÂÃk«arÃhvayà / पञ्चधार्यास्वरूपा च नानाव्रतसमाह्वया ॥ NarP_1,89.68 // निषिद्धाचाररहिता सिद्धचिह्नस्वरूपिणी । चतुर्द्धा कूर्मभागस्था नित्याद्यर्चास्वरूपिणी ॥ NarP_1,89.69 // दमनादिसमभ्यर्चा षट्कर्मसिद्धिदायिनी । तिथिवारपृथग्द्रव्यसमर्चनशुभावहा ॥ NarP_1,89.70 // वायोश्यनङ्गकुसुमा तथैवानङ्गमेखला । अनङ्गमदनानङ्गमदनातुरसाह्वया ॥ NarP_1,89.71 // मददेगिनीका चैव तथा भुवनपालिनी । शशिलेखा समुद्दिष्टा गतिलेखाह्वया मता ॥ NarP_1,89.72 // श्रद्धा प्रीति रतिश्चैव धृतिः कान्तिर्मनोरमा । मनोहरा समाख्याता तथैव हि मनोरथा ॥ NarP_1,89.73 // मदनोन्मादिनी चैव मोदिनी शङ्खिनी तथा । शोषिणी चैव शङ्कारी सिंजिनी सुभगा तथा ॥ NarP_1,89.74 // पूषाचेद्वासुमनसा रतिः प्रीतिर्धृतिस्तथा । ऋद्धिः सौम्या मरीचिश्च तथैव ह्यंशुमालिनी ॥ NarP_1,89.75 // शशिनी चाङ्गिरा छाया तथा संपूर्णमण्डला । तुष्टिस्तथामृताख्या च डाकिनी साथ लोकपा ॥ NarP_1,89.76 // बटुकेभास्वरूपा च दुर्गा क्षेत्रेशरूपिणी । कामराजस्वरूपा च तथा मन्मथरूपिणी ॥ NarP_1,89.77 // कन्दर्प्परूपिणी चैव तथा मकरकेतना । मनोभवस्वरूपा च भारती वर्णरूपिणी ॥ NarP_1,89.78 // मदना मोहिनी लीला जंभिनी चोद्यमा शुभा । ह्लादिनी द्राविणी प्रीती रती रक्ता मनोरमा ॥ NarP_1,89.79 // सर्वोन्मादा सर्वमुखा ह्यभङ्गा चामितोद्यमा । अनल्पाव्यक्तविभवा विविधाक्षोभविग्रहा ॥ NarP_1,89.80 // रागशक्तिर्द्वेषशक्तिस्तथा शब्दादिरूपिणी । नित्या निरञ्जना क्लिन्ना क्लेदेनी मदनातुरा ॥ NarP_1,89.81 // मदद्रवा द्राविणी च द्रविणी चैति कीर्तिता । मदाविला मङ्गला च मन्मथानी मनस्विनी ॥ NarP_1,89.82 // मोहा मोदा मानमयी माया मन्दा मितावती । विजया विमला चैव शुभा विश्वा तथैव च ॥ NarP_1,89.83 // विभूतिर्विनता चैव विविधा विनता क्रमात् । कमला कामिनी चैव किराता कीर्तिरूपिणी ॥ NarP_1,89.84 // कुट्टिनी च समुद्दिष्टा तथैव कुलसुंदरी । कल्याणी कालकोला च डाकिनी शाकिनी तथा ॥ NarP_1,89.85 // लाकिनी काकिनी चैव राकिनी काकिनी तथा । इच्छाज्ञाना क्रियाख्या cÃpyÃyudhëÂakadhÃriïÅ // NarP_1,89.86 // कपर्दिनी समुद्दिष्टा तथैव कुलसुंदरी । ज्वालिनी विस्फुलिङ्गा च मङ्गला सुमनोहरा ॥ NarP_1,89.87 // कनका किनवा विद्या विविधा च प्रकीर्तिता । मेषा वृषाह्वया चैव मिथुना कर्कटा तथा ॥ NarP_1,89.88 // सिंहा कन्या तुला कीटा चापा च मकरा तथा । कुम्भा मीना च सारा च सर्वभक्षा तथैव च ॥ NarP_1,89.89 // विश्वात्मा विविधोद्भूतचित्ररूपा च कीर्तिता । निःसपत्ना निरातङ्का याचनाचिन्त्यवैभवा ॥ NarP_1,89.90 // रक्ता चैव ततः प्रोक्ताविद्याप्राप्तिस्वपिणी । हृल्लेखा क्लेदिनी क्लिन्ना क्षोभिणी मदनातुरा ॥ NarP_1,89.91 // निपन्दना रागवती तथैव मदनावती । मेखला द्राविणी वेगवती चैव प्रकीर्तिता ॥ NarP_1,89.92 // कमला कामिनी कल्पा कला च कलिताद्भुता । किरता च तथा काला कदना कौशिका तथा ॥ NarP_1,89.93 // कंबुवादनिका चैव कातरा कपटा तथा । कीर्तिश्चापि कुमारी च कुङ्कुमा परिकीर्तिता ॥ NarP_1,89.94 // भञ्जिनी वेगिनी नागा चपला पेशला सती । रतिः श्रद्धा भोगलोला मदोन्मत्ता मनस्विनी ॥ NarP_1,89.95 // विह्वला कर्षिणी लोला तथा मदनमालिनी । विनोदा कौतुका पुण्या पुराणा परिकीर्तिता ॥ NarP_1,89.96 // वागीशी वरदा विश्वा विभवाविघ्नकारिणी । बीजविघ्नहरा विद्या सुमुखी सुंदरी तथा ॥ NarP_1,89.97 // सारा च सुमना चैव तथा प्रोक्ता सरस्वती । समया सर्वगा विद्धा शिवा वाणी च कीर्तिता ॥ NarP_1,89.98 // दूरसिद्धा तथा प्रोक्ताथो विग्रहगवती मता । नादा मनोन्मनी प्राणप्रतिष्ठारुणवैभवा ॥ NarP_1,89.99 // प्राणापाना समाना च व्यानोदाना च कीर्तिता । नागा कूर्मा तच कृकला देवदत्ता धनञ्जया ॥ NarP_1,89.100 // फट्कारी किङ्कराराध्या जया च विजया तथा । हुङ्कारी खेटचरी चण्डाछेदिनी क्षपिणी तथा ॥ NarP_1,89.101 // स्त्रीहुङ्कारी क्षेमकारी चतुरक्षररूपिणी । श्रीविद्यामतवर्णाङ्गी काली याम्या नृपार्णका ॥ NarP_1,89.102 // bhëà सरस्वती वाणी संस्कृता परा । बहुरूपा चित्तरूपा रम्यानन्दा च कौतुका ॥ NarP_1,89.103 // त्रयाख्या परमात्माख्याप्यमेयविभवा तथा । वाक्स्वरूपा बिन्दुसर्गरूपा विश्वात्मिका तथा ॥ NarP_1,89.104 // तथा त्रैपुरकन्दाख्या ज्ञात्रादित्रिविधात्मिका । आयुर्लक्ष्मीकीर्तिभोगसैन्दर्यारोग्यदायिका ॥ NarP_1,89.105 // ऐहिकामुष्मिकज्ञानमयी च परिकीर्तिता । जीवाख्या विजयाख्या च तथैव विश्वविन्मयी ॥ NarP_1,89.106 // हृदादिविद्या रूपादिभामुरूपाः जगदूपुः । विश्वमो हनिका चैव त्रिपुरामृतसंज्ञिका ॥ NarP_1,89.107 // सर्वाप्यायनरूपा च मोहिनी क्षोभणी तथा । क्लेदिनी च समाख्याता तथैव च महोदया ॥ NarP_1,89.108 // संपत्करी हलक्षार्णा सीमामातृतनू रतिः । प्रीतिर्मनोभवा वापि प्रोक्ता वाराधिपा तथा ॥ NarP_1,89.109 // त्रिकूटा चापि षट्कूटा पञ्चकूटा विशुद्धगा । अनाहत गता चैव मणिपूरकसंस्थिता ॥ NarP_1,89.110 // स्वाधिष्ठानसमासीनाधारस्थाज्ञासमास्थिता । षट्त्रिंशत्कूटरूपा च पञ्चाशन्मिथुनात्मिका ॥ NarP_1,89.111 // पादुकादिकसिद्धीशा तथा विजयदायिनी । कामरूपप्रदा वेतालरूपा च पिशाचिका ॥ NarP_1,89.112 // विचित्रा विभ्रमा हंसी भीषणी जनरञ्जिका । विशाला मदना तुष्टा कालकण्ठी महाभया ॥ NarP_1,89.113 // माहेन्द्री शङ्खिनी चैन्द्री मङ्गला वटवासिनी । मेखला सकला लक्ष्मीर्मालिनीविश्वनायिका ॥ NarP_1,89.114 // सुलोचना सुशोभा च कामदा च विलासिनी । कामेश्वरी नन्दिनी च स्वर्णरेखा मनोहरा ॥ NarP_1,89.115 // प्रमोदा रागिणी सिद्धा पद्मिनी च रतिप्रिया । कल्याणदा कलादक्षा ततश्च सुरसुन्दरी ॥ NarP_1,89.116 // विभ्रमा वाहका वीरा विकला कोरकाकविः । सिंहनादा महानादा सुग्रीवा मर्कटा शठा ॥ NarP_1,89.117 // बिडालाक्षा बिडालास्या कुमारी खेचरी भवा । मयूरा मङ्गला भीमा द्विपवक्त्रा खरानना ॥ NarP_1,89.118 // मातङ्गी च निशाचारा वृषग्राहा वृकानना । सैरिभास्या गजमुखा पशुवक्त्रा मृगानना ॥ NarP_1,89.119 // क्षोभका मणिभद्रा च krŬakà सिंहचक्रका । महोदरा स्थूलशिखा विकृतास्या वरानना ॥ NarP_1,89.120 // चपला कुक्कुटास्या च पाविनी मदनालसा । मनोहरा दीर्घजङ्घा स्थूलदन्ता दशानना ॥ NarP_1,89.121 // सुमुखा पण्डिता क्रुद्धा वराहास्या सटामुखा । कपटा कौतुका काला किङ्करा कितवा खला ॥ NarP_1,89.122 // भक्षका भयदा सिद्धा सर्वगा च प्रकीर्तिता । जया च विजया दुर्गा भद्रा भद्रकरी तथा ॥ NarP_1,89.123 // अम्बिका वामदेवी च महामायास्वरूपिणी । विदारिका विश्वमयी विश्वा विश्वविभञ्जिता ॥ NarP_1,89.124 // वीरा विक्षोभिणी विद्या विनोदा बीजविग्रहा । वीतशोका विषग्रीवा विपुला विजयप्रदा ॥ NarP_1,89.125 // विभवा विविधा विप्रा तथैव परिकीर्तिता । मनोहरा मङ्गली च मदोत्सिक्ता मनस्विनी ॥ NarP_1,89.126 // मानिनी मधुरा माया मोहिनी च तथा स्मृता । भद्रा भवानी भव्या च विशालाक्षी शुचिस्मिता ॥ NarP_1,89.127 // ककुभा कमला कल्पा कलाथो पूरणी तथा । नित्या चाप्यमृता चैव जीविता च तथा दया ॥ NarP_1,89.128 // अशोका ह्यमला पूर्णा पूर्णा भाग्योद्यता तथा । विवेका विभवा विश्वा वितता च प्रकीर्तिता ॥ NarP_1,89.129 // कामिनी खेचरी गर्वा पुराणापरमेश्वरी । गौरी शिवा ह्यमेया च विमला विजया परा ॥ NarP_1,89.130 // पवित्रा पद्मिनी विद्या विश्वेशी शिववल्लभा । अशेषरूपा ह्यानन्दांबुजाक्षी चाप्यनिन्दिता ॥ NarP_1,89.131 // वरदा वाक्यदा वाणी विविधा वेदविग्रहा । विद्या वागीश्वरी सत्या संयता च सरस्वती ॥ NarP_1,89.132 // निर्मलानन्दरूपा च ह्यमृता मनिदा तथा । पूषा चैव तथा पुष्टिस्तुष्टिश्चापि रतिर्धृतिः ॥ NarP_1,89.133 // शशिनी चैद्रिका कान्तिज्योत्स्ना श्रीः प्रीतिरङ्गगदा । पूर्णा पूर्णामृता कामदायिनीन्दुकलात्मिका ॥ NarP_1,89.134 // तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः । सुषुम्णा भोगदा विश्वा बाधिनी धारिनी धारिणी क्षमा ॥ NarP_1,89.135 // धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी । सुश्रीः स्वरूपा कपिला हव्यकव्यवहा तथा ॥ NarP_1,89.136 // घस्मरा विश्वकवला लोलाक्षी लोलजिह्विका । सर्वभक्षा सहस्राक्षी निःसंगा च गतिप्रिया ॥ NarP_1,89.137 // अर्चित्याचाप्रमेया च पूर्णरूपा दुरासदा । सर्वा संसिद्धिरूपा च पावनीत्येकरूपिणी ॥ NarP_1,89.138 // तथा यामलवेधाख्या शाक्ते वेदस्वरूपिणी । तथा शांभववेधा च भावनासिद्धिसृचिनी ॥ NarP_1,89.139 // वह्निरूपा तथा दस्रा ह्यमाविघ्ना भुजङ्गमा । षण्मुखा रविरूपा च माता दुर्गा दिशा तथा ॥ NarP_1,89.140 // धनदा केशवा चापि यमी चैव हरा शशा । अश्विनी च यमी वह्नि रूपा धात्रीति कीर्तिता ॥ NarP_1,89.141 // चन्द्रा शिवादितिर्जीवा सर्पिणी पितृरूपिणी । अर्यम्णा च भगा सूर्या tvëÂrimÃrutisaæj¤ikà // NarP_1,89.142 // इन्द्राग्निरूपा मित्रा चापीन्द्राणी निरृतिर्जला । वैश्वदेवी हरितभूर्वासवी वरुणा जया ॥ NarP_1,89.143 // अहिर्बुध्न्या पूषणी च तथा कारस्करामला । उदुंबरा जंबुका च खदिरा कृष्णारूपिणी ॥ NarP_1,89.144 // वंशा च पिप्पला नागा रोहिणा च पलाशका । पक्षका च तथाम्बष्ठा बिल्वाचार्जुनरूपिणी ॥ NarP_1,89.145 // विकङ्कता च ककुभा सरला चापि सर्जिका । वञ्जुला पनसार्का च शमी हलिप्रियाम्रका ॥ NarP_1,89.146 // निम्बा मधूकसंज्ञा चाप्यश्वत्था च गजाह्वया । नागिनी सर्पिणी चैव शुनी चापि बिडालिकी ॥ NarP_1,89.147 // छागी मार्जारिका मूषी वृषभा माहिषी तथा । शार्दूली सैरिभी व्याघ्री हरिणी च मृगी शुनी ॥ NarP_1,89.148 // कपिरूपा च गोघण्टा वानरी च नराश्विनी । नगा गौर्हस्तिनी चेति तथा षट्चक्रवासिनी ॥ NarP_1,89.149 // त्रिखण्डा तीरपालाख्या भ्रामणी द्रविणी तथा । सोमा सूर्या तिथिर्वारा योगार्क्षा करणात्मिका ॥ NarP_1,89.150 // यक्षिणी तारणा व्योमशब्दाद्याप्रांणिनी च धीः । क्रोधिनी स्तंभिनी चण्डोञ्चण्डा ब्राह्मादिरूपिणी ॥ NarP_1,89.151 // सिंहस्था व्याघ्रगा चैव गजाश्वगरुडस्थिता । भौमाप्या तैजसीवायुरूपीणी नाभसा तथा ॥ NarP_1,89.152 // एकावक्त्रा चतुर्वक्त्रा नवक्त्रा नववक्त्रा कलानना । पञ्चविंशतिवक्त्रा च षड्विंशद्वदना तथा ॥ NarP_1,89.153 // ऊनपञ्चाशदास्या च चतुःषष्टि मुखा तथा । एकाशीतिमुखा चैव शताननसमन्विता ॥ NarP_1,89.154 // स्थूलरूपा सूक्ष्मरूपा तेजोविग्रहधारिणी । वृणावृत्तिस्वरूपा च नाथावृत्तिस्वरूपिणी ॥ NarP_1,89.155 // तत्त्वावृत्तिस्वरूपापि नित्यावृत्तिवपुर्द्धरा ॥ NarP_1,89.156 // अङ्गावृत्तिस्वरूपा चाप्यायुधावृत्तिरूपिणी । गुरुपङ्क्तिस्वरूपा च विद्यावृत्तितनुस्तथा ॥ NarP_1,89.157 // ब्रह्माद्यावृत्तिरूपा च परा पश्यतिका तथा । मध्यमा वैखरी शीर्षकण्ठताल्वोष्ठदन्तगा ॥ NarP_1,89.158 // जिह्वामूलगता नासागतोरः स्थलगामिनी । पदवाक्यस्वरूपा च vedabhëÃsvarÆpiïÅ // NarP_1,89.159 // सेकाख्या वीक्षणाख्या चोपदेशाख्या तथैव च । व्याकुलाक्षरसंकेता गायत्री प्रणवादिका ॥ NarP_1,89.160 // जपहोमार्चनध्यानयन्त्रतर्पणरूपिणी । सिद्धसारस्वता मृत्युञ्जया च त्रिपुरा तथा ॥ NarP_1,89.161 // गारुडा चान्नपूर्णा cÃpyaÓvarƬhà नवात्मिका । गौरी च देवी हृदया लक्षदा च मतङ्गिनी ॥ NarP_1,89.162 // निष्कत्रयपदा चेष्टा वादिनी च प्रकीर्तिता । राजलक्ष्मीर्महालक्ष्मीः सिद्धलक्ष्मीर्गवानना ॥ NarP_1,89.163 // इत्येवं ललितादेव्या दिव्यं नामसहस्रकम् । सर्वार्थसिद्धिदं प्रोक्तं चतुर्वर्गफलप्रदम् ॥ NarP_1,89.164 // एतन्नित्यमुषःकाले यो जपेच्छुद्धमानसः । स यो गी ब्रह्मविज्ज्ञानी शिवयोगी तथात्मवित् ॥ NarP_1,89.165 // द्विरावृत्त्या प्रजपतो ह्यायुरारोग्यसंपदः । लोकानुरञ्जनं नारीनृपावर्जनकर्म च ॥ NarP_1,89.166 // अपृथक्त्वेन सिद्ध्यन्ति साधकस्यास्य निश्चितम् । त्रिरावृत्त्यास्य वै पुंसो विश्वं भूयाद्वशे ऽखिलम् ॥ NarP_1,89.167 // चतुरावृत्तितश्चास्य समीहितमनारतम् । फलत्येव प्रयोगार्हे लोकरक्षाकरो भवेत् ॥ NarP_1,89.168 // पञ्चावृत्त्या नरा नार्यो नृपा देवाश्च जन्तवः । भजन्त्येनं साधकं च देव्यामाहितचेतसः ॥ NarP_1,89.169 // षडावृत्त्या तन्मयः स्यात्साधकश्चास्य सिद्धयः । अचिरेणैव देवीनां प्रसादात्संभवन्ति च ॥ NarP_1,89.170 // सप्तावृत्त्यारिरोगादिकृत्यापस्मारनाशनम् । अष्टावृत्त्या नरो भूपान्निग्रहानुग्रहक्षमः ॥ NarP_1,89.171 // नवावृत्त्या मन्मथाभो विक्षोभयति भूतलम् । दशावृत्त्या पठेन्नित्यं वाग्लक्ष्मीकान्तिसिद्धये ॥ NarP_1,89.172 // रुद्रावृत्त्याखिलर्द्धिश्च तदायत्तं जगद्भवेत् । अर्कावृत्त्या सिद्धिभिः स्याद्दिग्भिर्मर्त्यो हरोपमः ॥ NarP_1,89.173 // विश्वावृत्त्या तु विजयी सर्वतः स्यात्सुखी नरः । शक्रावृत्त्याखिलेष्टाप्तिः सर्वतो मङ्गलं भवेत् ॥ NarP_1,89.174 // तिथ्यावृत्त्याखिलानिष्टानयन्तादाप्नुयान्नरः । षोडशावृत्तितो भूयान्नरः साक्षान्महेश्वरः ॥ NarP_1,89.175 // विश्वं स्रष्टुं पालयितुं संहतु च क्षमो भवेत् । मण्डलं मासमात्रं वा यो जपेद्यद्यदाशयः ॥ NarP_1,89.176 // तत्तदेवाप्नुयात्सत्यं शिवस्य वचनं यथा । इत्येतत्कथितं विप्र नित्यावृत्त्यर्चनाश्रितम् ॥ NarP_1,89.177 // नाम्नां सहस्रं मनसो ऽभीष्टसंपादनक्षमम् ॥ NarP_1,89.178 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे ललितास्तोत्र कवचसहस्रनामकथनं नामैकोननवतितमो ऽध्यायाः ॥ 89 ॥ _____________________________________________________________ सनत्कुमार उवाच अथातो विप्र नित्यानां प्रयोगादिसमन्वितम् । पटलं ते ऽभिधास्यामि नित्याभ्यर्चनदीपकम् ॥ NarP_1,90.1 // ललितायास्त्रिभिवर्णैः सकलार्थो ऽभिधीयते । शेषेण देवीरूपेण तेन स्यादिदमीरितम् ॥ NarP_1,90.2 // अशेषतो जगत्कृत्स्नं हृल्लेखात्मकमुच्यते । तस्याश्चार्थस्तु कथितः सर्वतन्त्रेषु गोपितः ॥ NarP_1,90.3 // व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना । तयोर्विमर्श ईकारो बिन्दुना तन्निफआलनम् ॥ NarP_1,90.4 // पिण्डकर्तरि बीजाख्या मन्त्रा मालाभिधाः क्रमात् । एकार्णवन्तो द्व्यर्णाश्च त्रिदिङ्मुखार्णकाः ॥ NarP_1,90.5 // वृत्तिजार्णांल्लिखेदङ्कैर्व्यत्यस्तक्रमयोगतः । तैर्भेदयो जनं कुर्यात्संदर्भाणामशेषतः ॥ NarP_1,90.6 // देव्यात्मकं समुदयं विश्रान्तिं च शिवात्मकम् । उभयात्मकमप्यात्मस्वरूपं तैश्च भावयेत् ॥ NarP_1,90.7 // कालेनान्यञ्च दुःखार्त्तिवासनानाशनो ध्रुवम् । पराहॄन्तामयं सर्वस्वरूपं चात्मविग्रहम् ॥ NarP_1,90.8 // सदात्मकं स्फुरताख्यमरोषोपाधिवर्जितम् । प्रकाशरूपमात्मत्वे वस्तु तद्भासते परम् ॥ NarP_1,90.9 // यत एवमतो लोके नास्त्यमन्त्रं यदक्षरम् । यद्विद्येति समाख्यातं सर्वथा सर्वतः सदा ॥ NarP_1,90.10 // वासरेषु तु तेष्वेवं सर्वापत्तारकं भवेत् । तद्विधानं च वक्ष्यामि सम्यगासवकल्पनम् ॥ NarP_1,90.11 // गौडी पैष्टी तथा माध्वीत्येवं तत्त्रिविधं स्मृतम् । गतुडमुष्णोदके क्षिप्त्वा समालोड्य विनिक्षिपेत् ॥ NarP_1,90.12 // घटे काचमये तस्मिन् धातकीसुमनोरजः । खात्वा भूमौ संध्ययोस्तु करैः संक्षोभ्य भूयसा ॥ NarP_1,90.13 // मासमात्रे गते तस्मिन्निमग्ने रजसि द्रुतम् । संशोध्य पूजयेत्तेन गौडी सा गुडयोगतः ॥ NarP_1,90.14 // एवं मधुसमायोगान्माध्वी पैष्टीं शृणु प्रिय । अध्यर्द्धद्विगुणे तोये श्रपयेत्तन्दुलं शनैः ॥ NarP_1,90.15 // दिनत्रयोषिते तस्मिन्धात्र्यङ्कुररजः क्षिपेत् । दिनमेकं धृते वाते निवाते स्थापयेत्ततः ॥ NarP_1,90.16 // उदकैर्लिलितं पश्चाद्गलितं पैष्टिकं मधु । वृक्षजं फलजं चेति द्विविधं क्रियते मधु ॥ NarP_1,90.17 // तन्निर्माणं शृणुष्वाद्य यदास्वादान्मनोलयः । मृद्वीकांवाथ खर्जूरफलं पुष्पमथापि वा ॥ NarP_1,90.18 // मधूकस्यांभसि क्षिप्त्वा शतृमर्द्धावशेषितम् । प्राक्सृतासवलेशेन मिलितं दिवसद्वयात् ॥ NarP_1,90.19 // गालितं स्वादु पूजार्हं मनोलयकरं शुभम् । वार्क्षं तु नालिकेरं स्याद्धिन्तालस्याथ तालतः ॥ NarP_1,90.20 // फलकाण्डात्स्नुतं दुग्धं नीतं सद्यो रसावहम् । नालिके रफलान्तस्थसलिले शशिना युते ॥ NarP_1,90.21 // अर्द्धपूगफलोत्थं तु रमं संक्षिप्य तापयेत् । आतपे सद्य एवैतदासवं देवताप्रियाम् ॥ NarP_1,90.22 // आसवैरेभिरुदितैरर्ध्यं देव्यै निवेदयेत् । देवैः कृत्वा ततः सद्यो दद्यात्तत्सिद्धये द्वयम् ॥ NarP_1,90.23 // साधको नियताहारः समाधिस्थः पिबेत्सदा । न कदाचित्पिबोत्सिद्धो देव्यर्थमनिवेदितम् ॥ NarP_1,90.24 // पानं च तावत्कुर्वीत यावता स्यान्मनोलयः । ततः करोति चेत्सद्यः पातकी भवति ध्रुवम् ॥ NarP_1,90.25 // देवतागुरुशिष्टान्यं पिबन्नासवमाशया । पातकी राजदण्ड्यश्च रिक्थोपासक एव ॥ NarP_1,90.26 // साध्यसाधकयोरेतत्काम्य एव समीरितम् । सिद्धस्य सर्वदा प्रोक्तं यतो ऽसौ तन्मयो भवेत् ॥ NarP_1,90.27 // पूजयेत्प्रोक्तरूपस्तु प्रोक्तरूपाश्च ताः क्रमात् । उपचारैरासवैश्च मत्स्यैर्मांसैस्तु संस्कृतैः ॥ NarP_1,90.28 // अथ काम्यार्चनं वक्ष्ये प्रयोगांश्चापि नारद । येषामाचरणात्सिद्धिं साधको लभते ध्रुवम् ॥ NarP_1,90.29 // चैत्रे दमनकैरर्चेत्पूर्णायां मदनोत्सवम् । वैशाखे मासि पूर्णायां पूजयेद्धेमपुष्पकैः ॥ NarP_1,90.30 // ज्यैष्ठ्यां फलैर्यजेन्द्देवीं कदलीपनसाम्नजैः । ëìhyÃæ चन्दनैरेलाजातीकङ्कोलकुङ्कुमैः ॥ NarP_1,90.31 // श्रावण्यामागमोक्तेन विधिनार्चेत्पवित्रकैः । प्रौष्ठपद्यां गन्धपुष्पैर्यजेद्वा केतकीसुमैः ॥ NarP_1,90.32 // आश्वायुज्यां कन्यकार्चा भूषावस्त्रधनादिभिः । कार्तिक्यां कुङ्कुमैश्चैव निशि दीपगणैरपि ॥ NarP_1,90.33 // सचन्द्रैर्मार्गशीर्ष्यां तु नालिकेरैरपूपकैः । पौष्यां सशर्करगुडैर्गवां दुग्धैः समर्चयेत् ॥ NarP_1,90.34 // स्वर्णरौप्यैः पङ्कजैस्तु माघ्यां सौगन्धिकादिभिः । फआल्गुन्यां विविधैर्द्रव्यैः फलैः पुष्पैः सुगन्धिभिः ॥ NarP_1,90.35 // पर्वताग्रे यजेद्देवीं पलाशकुसुमैर्निशि । सिद्धद्रव्यैश्च सप्ताहात्खेचरीमेलनं भवेत् ॥ NarP_1,90.36 // अरण्ये वटमूले वा कुञ्जे वा धरणीभृताम् । कदम्बगजातिपुष्पाभ्यां सिद्धद्रव्यैः शिवां यजेत् ॥ NarP_1,90.37 // मासेन सिद्धा यक्षिण्यः प्रत्यक्षा vächitapradÃ÷ / केतकीकुसुमैः सिद्धाश्चेटका वारिधेस्तटे ॥ NarP_1,90.38 // आज्ञामभीष्टां कुर्वन्ति रणे मायां महाद्भुताम् । वसूनि मालां भूषां च दद्युरस्येहयानिशम् ॥ NarP_1,90.39 // पीठमृक्षद्रुमैः कृत्वा तत्र देवीं यजेन्निशि । शाल्मलैः कुसुमैः सिद्धद्रव्यैर्मासं तु निर्भयम् ॥ NarP_1,90.40 // श्यशानदेशे विप्रेन्द्र सिद्ध्यन्त्यस्य पिशाचकाः । अश्मपातप्रहाराद्यैर्जीयादाभिर्द्विषश्चिरम् ॥ NarP_1,90.41 // निर्जने विपिने रात्रौ मासमात्रं तु निर्भयः । यजेद्देवीं चक्रगतां सिद्धद्रव्यसमन्विताम् ॥ NarP_1,90.42 // मालतीजातपुन्नागकेतकीमरुभिः क्रमात् । तेन सिद्ध्यन्ति वेतालास्तानारुह्येच्छया चरेत् ॥ NarP_1,90.43 // श्मशाने चण्डिकागेहे निर्जने विपिने ऽपि वा । मध्यरात्रे यजेद्देवीं कृष्णवस्त्रविभूषणैः ॥ NarP_1,90.44 // कृष्णचक्रे ऽतिकृष्णां तामतिक्रुद्धाशयो यजेत् । साध्य योनिं तदग्रे तु बलिं छिन्दन्निवेदयेत् ॥ NarP_1,90.45 // सिद्धद्रव्यसमेतं तु मासात्तद्भाललोचनात् । जायन्ते भीषणाः कृत्यास्ताभ्यः सिद्धिं निवेदयेत् ॥ NarP_1,90.46 // विश्वसंहारसंतुष्टाः पुनरेत्य निजेच्छया । देव्या ललाटनेत्रे स्युः प्रार्थिते तु तिरोहिताः ॥ NarP_1,90.47 // रक्तभूषांबरालेपमालाभूषितविग्रहाः । उद्याने निर्जने देवीं चक्रे संचिन्त्य पूजयेत् ॥ NarP_1,90.48 // कह्लारचंपकाशोकपाटलाशतपत्रकैः । सिद्धद्रव्यसमोपेतैर्मायाः सिद्ध्यन्ति मासतः ॥ NarP_1,90.49 // यासां प्रसादलाभेन कामरूपो भवेन्नरः । याभिर्विश्वजयी विश्वचारी विश्वविनोदवान् ॥ NarP_1,90.50 // षडाधाराब्जमध्ये तु चक्रं संछित्य पूजयेत् । चन्द्रचन्दनकस्तूरीमृगनाभिमहोदयैः ॥ NarP_1,90.51 // त्रिकालज्ञो भवेद्देवीं तेषु सम्यग्विचिन्तयेत् । पूर्णप्रतीतौ भव्यानि विकले ऽभव्यमीरितम् ॥ NarP_1,90.52 // देवीं चक्रेण सहितां स्मरेद्भक्तियुतो नरः । विवेका विभवा विश्वा वितता च प्रकीर्तिता ॥ NarP_1,90.53 // कामिनी खेचरी गर्वा पुराणा परमेश्वरी । गौरी शिवा ह्यमेया च विमला विजया परा ॥ NarP_1,90.54 // पवित्रा pŬanÅ विद्या विश्वेशी शिववल्लभा । अशेषरूपा स्वानन्दांबुजाक्षी चाप्यनिन्दिता ॥ NarP_1,90.55 // वरदा वाक्यदा वाणी विविधा वेदविग्रहा । विद्या वागीश्वरी सत्या संयता च सरस्वती ॥ NarP_1,90.56 // निर्मलानन्दरूपा च ह्यमृता मानदा तथा । पूषा चैव तथा तुष्टिः पुष्टिश्चापि रतिर्धृतिः ॥ NarP_1,90.57 // शाशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा । देवीनामानि चैतानि चुलुके सलिले स्मरन् ॥ NarP_1,90.58 // मातृकासहितां विग्नां त्रिरावृत्त्यामृतात्मिकाम् । tìÅæ सारस्वतीं जिह्वां दीपाकारां स्मरन्पिबेत् ॥ NarP_1,90.59 // abdäcaturvidhaæ तस्य पाण्डित्यं भुवि जायते । एवं नित्यमुषः काले यः कुर्याच्छुद्धमानसः ॥ NarP_1,90.60 // स योगी ब्रह्मविज्ञानी शिवयोगी तथात्मवित् । अनुग्रहोक्तचक्रस्थां देवीं ताभिर्वृतास्मरेत् ॥ NarP_1,90.61 // चंपकेन्दीवरैर्मासादारोग्यमुपजायते । ज्वरभूतग्रहोन्मादशीतकाकामलाक्षिहृत् ॥ NarP_1,90.62 // दन्तकर्णज्वरशिरः शूलगुल्मादि कुक्षिजाः । व्रणप्रमेहच्छर्द्यर्शोग्रहण्यामत्रिदोषजाः ॥ NarP_1,90.63 // सर्वे तथा शमं यान्ति पूजया परमेश्वरी । द्रव्यं चक्रस्य निर्माणे काश्मीरं समुदी रितम् ॥ NarP_1,90.64 // सिंदूरं गैरिकं लाक्षा दरदं चन्दनद्वयम् । बिलद्वारे लिखेत्त्र्यस्रं षोडशत्र्यस्रसंयुतम् ॥ NarP_1,90.65 // दरदेनास्य मध्यस्थां पूजयेत्परमेश्वरीम् । ताभिस्तच्छक्तिभिः साकं सिद्धद्रव्यैः सुगन्धिभिः ॥ NarP_1,90.66 // कुसुमैर्मासमात्रेण नागकन्यासमन्वितम् । पातालादिषु लोकेषु रमयत्यनिशं चिरम् ॥ NarP_1,90.67 // यक्षराक्षसगन्धर्वसिद्धविद्याधराङ्गनाः । पिशाचा गुह्यका वीराः किन्निरा भुजगास्तथा ॥ NarP_1,90.68 // सिद्ध्यन्ति पूजनात्तत्र तथा तत्प्रोक्तकालतः । किंशुकैर्भूषणावाप्तौ पाटलैर्गजसिद्धये ॥ NarP_1,90.69 // रक्तोत्पलैरश्वसिद्धौ कुमुदैश्चरसिद्धये । उत्पलैरुष्ट्रसंसिद्ध्यै तगरैः पशुसिद्धये ॥ NarP_1,90.70 // जंबीरैर्महिषावाप्त्यै लकुचैरजसिद्धये । dìimairnidhisaæsiddhyai मधुकैर्गानसिद्धये ॥ NarP_1,90.71 // बकुलैरङ्गनासिद्ध्यै कह्लारैः पुत्रसिद्धये । शतपत्रैर्जयावाप्त्यै केतकैर्वाहनाप्तये ॥ NarP_1,90.72 // saurabhìhyai÷ प्रसूनैस्तु नित्यं सौभाग्यसिद्धये । पूजयेन्मासमात्रं वा द्विगुणं त्रिगुणं तु वा ॥ NarP_1,90.73 // यावत्फलावाप्तिकाङ्क्षी शर्कराघृतपायसैः । सचक्रपरिवारां तां देवीं सलिलमध्यगाम् ॥ NarP_1,90.74 // तर्प्पयेत्कुसुमैः सार्ध्यैः सर्वोपद्रवशान्तये । घृतैः पूर्णायुषः सिद्ध्यै क्षौद्द्रैः सौभाग्यसिद्धये ॥ NarP_1,90.75 // दुग्धैरारोग्यसंसिद्ध्यै त्रिभिरैश्वर्यसिद्धये । नालिकेरोदकैः प्रीत्यै हिमतोयैर्नृपाप्तये । सर्वार्थसिद्धय तौर्यैरभिषिञ्चेन्महेश्वरीम् ॥ NarP_1,90.76 // पूगोद्याने यजेद्देवीं सिद्धद्रव्यैर्दिवानिशम् । निवसंस्तत्र तत्पुष्पैर्जायते मन्मथोपमः ॥ NarP_1,90.77 // पूर्णासु नियत्तं देवीं कन्यकायां समर्चयन् । कृत्याः परेरिता मन्त्रा विमुखांस्तान् ग्रसंति वै ॥ NarP_1,90.78 // लिङ्गत्रयमयीं देवीं चक्रस्थाभिश्च शक्तिभिः । पूजयन्निष्टमखिलं लभते ऽत्र परत्र च ॥ NarP_1,90.79 // शतमानकृतैः स्वर्णपुष्पैः सौरभ्यवासितैः । पूजयन्मासमात्रेण प्राग्जन्माद्यैर्विमुच्यते ॥ NarP_1,90.80 // तथा रत्नैश्च नवभिर्मासं तु यदि पूजयेत् । विमुक्तसर्वपापौघैस्तां च पश्यति चक्षुषा ॥ NarP_1,90.81 // अंशुकैरर्चयेद्देवीं मासमात्रं सुगन्धिभिः । मुच्यते पापकृत्यादिदुःखौघैरितरैरपि ॥ NarP_1,90.82 // देवीरूपं स्वमात्मानं चक्रं शक्तीः समन्ततः । भावयन्विषयैः पुष्पैः पूजयंस्तन्मयो भवेत् ॥ NarP_1,90.83 // षोडशानां तु नित्यानां प्रत्येक तिथयः क्रमात् । तत्तित्तिथौ तद्भजनं जपहोमादिकं चरेत् ॥ NarP_1,90.84 // घृतं च शर्करा दुग्धमपूपं कदलीपलम् । क्षौद्रं गुडं नालिकेरफलं लाजा तिलं दधि ॥ NarP_1,90.85 // पृथुकं चणकं मुद्गपायसं च निवेदयेत् । कामेश्वर्यादिशक्तीनां सर्वासामपि चोदितम् ॥ NarP_1,90.86 // आद्याया ललितायास्तु सर्वाण्येतानि सर्वदा । निवेदयेञ्च जुहुयाद्वह्नौ दद्यान्नृणामपि ॥ NarP_1,90.87 // तत्तद्विद्याक्षरप्रोक्तमौषधं तत्प्रमाणतः । संपिष्य गुटिकीकृत्य ताभिः सर्वं च साधयेत् ॥ NarP_1,90.88 // रविवारे ऽरुणांभोजैः कुमुदैः सोमवारके । भौमे रक्तोत्पलैः सौम्ये वारे तगरसंभवैः ॥ NarP_1,90.89 // गुरुवारे सुकह्लारैः शुक्रवारे सितांबुजैः । नीलोत्पलैर्मन्दवारे पूजयेदिष्टमादरात् ॥ NarP_1,90.90 // निवेदयेत्क्रमात्तेषु रविवारादिषु क्रमात् । पायसं दुग्धकदलीनवनीतसिताघृतम् ॥ NarP_1,90.91 // एवमिष्टं समाराध्य देवीं गन्धादिभिर्यजेत् । grahapŬÃæ विजित्याशुसुखानि च समश्नुते ॥ NarP_1,90.92 // अर्धरात्रे तु साध्यां स्त्रीं स्मरन्मदनवह्निना । दह्यमानां हृतस्वान्तां mastakasthÃpitäjalim // NarP_1,90.93 // विकीर्णकेशीमालोललोचनामरुणारुणाम् । वायुप्रेङ्खत्पताकास्थपदा पद्मकलेवराम् ॥ NarP_1,90.94 // विवेकविधुरां मत्तां मानलज्जाभयातिगाम् । चिन्तयन्नर्चयेञ्चक्रं मध्ये देवीं दिगंबराम् ॥ NarP_1,90.95 // japÃdìimabandhÆkakiæÓukÃdyai÷ समर्चयेत् । अन्यैः सुगन्धिशेफआलीकुसुमाद्यैः समर्चयेत् ॥ NarP_1,90.96 // त्रिसप्तरात्रादायाति प्रोक्तरूपा मदाकुला । यावच्छरीरपातः स्याच्छापो वानपगास्य सा ॥ NarP_1,90.97 // पद्मैरक्तैस्त्रिमध्वक्तैर्हेमाल्लक्ष्मीमवाप्नुयात् । तथैव कैरवै रक्तैरङ्गनाः स्ववशं नयेत् ॥ NarP_1,90.98 // समानरूपवत्सायाः शुक्लाया गोः पयःप्लुतैः । मल्लिकामालतीजातीशतपत्रैर्हुतैर्भवेत् ॥ NarP_1,90.99 // कीर्तिविद्याधनारोग्यसौभाग्यवित्तपादिकम् । आरग्वधप्रसूनैस्तु क्षौद्राक्तैर्हवनाद्भवेत् ॥ NarP_1,90.100 // स्वर्णादिस्तं भनं शत्रोर्नृपादीनां क्रुधो ऽपि च । आज्याक्तैः करवीरोत्थैः प्रसूनैररुणैर्हुतैः ॥ NarP_1,90.101 // रक्तांबराणि वनिता भूपामात्यवशं तथा । भूषावाहनवाणिज्यसिद्धयश्चास्य vächitÃ÷ ॥ NarP_1,90.102 // लवणैः सर्षर्पैरैरितरैर्वाथ होमतः । सतैलाक्तैर्निशामध्ये tvÃnayedvächitÃæ वधूम् ॥ NarP_1,90.103 // तैलाक्तैर्जुहुयात्कृष्णदरपुष्पैर्निशातरे । मासादरातेस्तस्यार्तिर्ज्वरेण भवति ध्रुवम् ॥ NarP_1,90.104 // आरुष्करैर्धृताभ्यक्तैस्तद्बीजैर्निशि होमतः । शत्रोर्द्दाहव्रणानि स्युर्दुःसाध्यानि चिकित्सकैः ॥ NarP_1,90.105 // तथा तत्तैलसंसिक्तैर्बीजैरङ्कोलकैरपि । मरिचैः सर्षपाज्याक्तौनशि होमानुसारतः ॥ NarP_1,90.106 // vächitÃæ वनितां कामज्वरार्तामानयेद्द्रुतम् । शालिभिश्चाज्यसंसिक्तैर्हेमाच्छालीनवाप्नुयात् ॥ NarP_1,90.107 // मुद्गैर्मुद्गं घृतैराज्यं सिद्धैरित्थं हुतैर्भवेत् । साध्यर्क्षवृक्षसंभूतां पिष्टपादरजःकृताम् ॥ NarP_1,90.108 // राजीमरीचिलोणोत्थां पुत्तलीं जुहुयान्निशि । प्रपदाभ्यां च जङ्घाभ्यां जानुभ्यामुरुयुग्मतः ॥ NarP_1,90.109 // नाभेरधस्ताद्धृदयाद्भिन्नेनाकण्ठस्तथा । शिरसा च सुतीक्ष्णेन च्छित्वा शस्त्रेण वै क्रमात् ॥ NarP_1,90.110 // एवं द्वादशधा होमान्नरनारीनराधिपाः । वश्या भवन्ति saptìÃjjvarÃrttÅÓcÃsya vächayà // NarP_1,90.111 // पिष्टेन गुडयुक्तेन मरिचैर्जीरकैर्युताम् । कृत्वा पुत्तलिकां साध्यनामयुक्तामथो हृदि ॥ NarP_1,90.112 // सनामहोमसंपातघृतेपाच्यतां पुनः । स्पृशन्निजकराग्रेण सहस्रं प्रजपेन्मनुम् ॥ NarP_1,90.113 // अभ्यर्च्य तद् घृताभ्यक्तं भक्षयेत्तद्धिया जपन् । नरनारीनृपास्तस्य वश्याः स्युर्मरणावधिं ॥ NarP_1,90.114 // शक्तयष्टगन्धं संपिष्य कन्यया शिशिरे जले । तेन वै तिलकं भाले धारयन्वशयेज्जगत् ॥ NarP_1,90.115 // शालितन्दुलमादाय प्रस्थं भाण्डे नवे भिपेत् । समानवर्णेवत्साया रक्ताया गोः पयस्तथा ॥ NarP_1,90.116 // द्वुगुणं तत्र निक्षिप्य श्रपयेत्संस्कृते ऽनले । घृतेन सिक्तं सिक्थं तु कृत्वा तत्ससितं करे ॥ NarP_1,90.117 // विधाय विद्यामष्टोर्द्धूशतं जस्वा हुनेत्ततः । एवं होमो महालक्ष्मीमावहेत्प्रतिपत्कृतः ॥ NarP_1,90.118 // शुक्रवारेष्वपि तथा वर्षान्नृपसमो भवेत् । पञ्चम्यां तु विशेषेण प्राग्वद्धोमं समाचरेत् ॥ NarP_1,90.119 // तस्यां तिथौ त्रिमध्वक्तैर्मल्लिकाद्यैः सितैर्हुनेत् । अन्नाज्याभ्यां च नियतं hutvÃnnìhyo भवेन्नरः ॥ NarP_1,90.120 // यद्यद्धि vächitaæ वस्तु तत्तत्सर्वं तु सर्वदा । घृतहोमादवाप्नोति तथैव तिलतन्दुलैः ॥ NarP_1,90.121 // अरुणैः पङ्कजैर्हेमं कुर्वंस्त्रिमधुराप्लुतैः । मण्डलाल्लभते लक्ष्मीं महतीं श्लाध्यविग्रहाम् ॥ NarP_1,90.122 // कह्लारैः क्षौद्रसंसिक्तैः पूर्णाद्यं तद्दिनावधि । जुहुयान्नित्यशो भक्त्या सहस्रं विकचैः शुभैः ॥ NarP_1,90.123 // स तु कीर्तिं धनं पुत्रान्प्राप्नुयान्नात्र संशयः । चंपकैः क्षौद्रसंसिक्तैः सहस्रहवनाद्ध्रुवम् ॥ NarP_1,90.124 // लभते स्वर्णनिष्काणां शतं मासेन नारद । पाटलैर्घृतसंसिक्तैस्त्रिसहस्रं हुतैस्तथा ॥ NarP_1,90.125 // दर्शादिमासाल्लभते चित्राणि वसनानि च । कर्पूरचन्दनाद्यानि सुगन्धानि तु मासतः ॥ NarP_1,90.126 // वस्तूनि लभते हृद्यैरन्यैर्भोगोपयोगिभिः । शालिभिः क्षीरसिक्ताभिः सप्तमीषु शतं हुतम् ॥ NarP_1,90.127 // तेन शालिसमृद्धिः स्याज्मासैः षड्रभिरसंशयम् । तिलैर्हुतैस्तु दिवसैर्वर्षादारोग्यमाप्नुयात् ॥ NarP_1,90.128 // स्वजन्मर्क्षत्रिषु तथा दूर्वाभिर्ज्जुहुयान्नरः । निरातङ्को महाभोगः शतं वर्षाणि जीवति ॥ NarP_1,90.129 // गुडूचीतिलदूर्वाभिस्त्रिषु जन्मसु वा हुनेत् । तेनायुःश्रीयशोभोगपुण्यनिध्यादिमान्भवेत् ॥ NarP_1,90.130 // घृतपायसदुग्धैस्तु हुतैस्तेषु त्रिषु क्रमात् । आयुरारोग्यविभवैर्नृपामात्यो भवेत्तथा ॥ NarP_1,90.131 // सप्तम्यां कदलीहोमात्सौभाग्यं लभते ऽन्वहम् । दूर्वात्रिकैस्तु प्रादेशमानैस्त्रिस्वादुसंयुतैः ॥ NarP_1,90.132 // जुहुयाद्दिनशो घोरे सन्निपातज्वरे तथा । तद्दिनेषु जपेद्विद्यां नित्यशः सलिलं स्पृशन् ॥ NarP_1,90.133 // सहस्रवारं तत्तोयैः स्नानं पानं समाचरेत् । पाकाद्यमपि तैरव कुर्याद्रोगविमुक्तये ॥ NarP_1,90.134 // साध्यर्क्षवृक्षसंचूर्णं त्र्यूषणं सर्षपं तिलम् । पिष्टं च साध्यपादोत्थरजसा च समन्वितम् ॥ NarP_1,90.135 // कृत्वा पुत्तलिकां सम्यग्धृदये नामसंयुताम् । प्राग्वच्छित्वायसैस्तीक्ष्णैः शस्त्रैः पुत्तलिकां हनेत् ॥ NarP_1,90.136 // एवं दिनैः सप्तभिस्तु साध्यो वश्यो भवेद्दृढम् । तथाविधां पुत्तलिकां कुण्डमध्ये निखन्य च ॥ NarP_1,90.137 // उपर्यग्निं निधायाथ विद्यया दिनशो हुनेत् । त्रिसहस्रं त्रियमायां सर्षपैस्तद्रसाप्लुतैः ॥ NarP_1,90.138 // शतयोजनदूरादप्यानयेद्वनितां बलात् । वशयेद्वनितां हाएंमात्कौशिकैर्मधुमिश्रितैः ॥ NarP_1,90.139 // नालिकेरफलोपे तैर्गुडैर्लक्ष्मीमवाप्नुयात् । तथाज्यसिक्तैः कह्लारैः क्षीराक्तैररुणोत्पलैः ॥ NarP_1,90.140 // त्रिमध्वक्तैश्चंपर्कश्च प्रसूनैर्बकुलोद्भवैः । मधूकजैः प्रसूनैश्च हुतैः कन्यामवाप्नुयात् ॥ NarP_1,90.141 // पुन्नागजैर्हुतैर्वस्त्राण्याज्यैरिष्टमवाप्नुयात् । माहिषैर्महिषीराजैरजान् गव्यैश्च गास्तथा ॥ NarP_1,90.142 // अवाप्नोति हुतैराज्यैः रत्नै रत्नं च साधकः । शालिपिष्टमयीं कृत्वा पुत्तलीं ससितां ततः ॥ NarP_1,90.143 // हृद्देशन्यस्तनामार्णां पचेत्तैलाज्ययोर्निशि । तन्मनाश्च दिवारात्रौ विद्याजप्तां तु भक्षयेत् ॥ NarP_1,90.144 // सप्तरात्रप्रयोगेण नरो नारी नृपो ऽपि वा । दासवद्वशमायाति चित्तप्राणादि चार्पयेत् ॥ NarP_1,90.145 // हयारिपुष्पैररुणैः सितैर्वा जुहुयात्तथा । त्रिसप्तरात्रान्महतीमवाप्नोति श्रियन्नरः ॥ NarP_1,90.146 // छागमांसैस्त्रिमध्वक्तैर्हेमात्स्वर्णमवाप्नुयात् । क्षीराक्तैः सस्यसंपन्नां भुवमाप्नोति मण्डलात् ॥ NarP_1,90.147 // पद्माक्षैर्हवनाल्लक्ष्मीमवाप्नोति त्रिभिर्दिनैः । बिल्वैर्दशांशं जुहुयान्मन्त्राद्यैः साधने जपे ॥ NarP_1,90.148 // एवं संसिद्धमन्त्रस्तु मन्त्रितैश्चुलुकोदकैः । फणिदष्टमृतानां तु मुखे saætìya जीवयेत् ॥ NarP_1,90.149 // तत्कर्णयोर्जपन्विद्यां यष्ट्या वा जपसिद्धया । saætìyaÓÅr«aæ सहसा मृतमुत्थापयेदिति ॥ NarP_1,90.150 // कृत्वा योनिं कुण्डमध्ये तत्राग्नौ विधिवद्ध्रुनेत् । तिलसर्षपगोधूमशालिधान्ययवैर्हुनेत् ॥ NarP_1,90.151 // त्रिमध्वक्तैरेकशो वा समेतैर्वा समृद्धये । बकुलैश्चंपकैरब्जैः कह्लारैररुणोत्पलैः ॥ NarP_1,90.152 // कैरवैर्मल्लिकाकुन्दमधूकैरिन्दिराप्तये । अशोकैः पाटलैर्विल्वैर्जातीविकङ्कतैः सितैः ॥ NarP_1,90.153 // नवनीलोत्पलैरश्वरिपुजैः कर्णिकारजैः । होमाल्लक्ष्मीं च सौभाग्यं निधिमायुर्यशो लभेत् ॥ NarP_1,90.154 // दूर्वां गुडूचीमश्वत्थं वटमारग्वधं तथा । सितार्कप्लक्षजं हुत्वा चिरान्मुच्येत रोगतः ॥ NarP_1,90.155 // इक्षुजंबूनालिकेरमोचागुडसितायुतैः । अचलां लभते लक्ष्मीं भोक्ता च भवति ध्रुवम् ॥ NarP_1,90.156 // सर्षपाज्यैर्हुते मृत्युः këÂhÃgnau वैरिमृत्यवे । caturaÇgulajairhemäcaturaÇgabale रिपोः ॥ NarP_1,90.157 // सप्ताहाद्रोगदुःखार्तिर्भवत्येव न संशयः । नित्यं नित्यार्चनं कुर्यात्तथा होमं घृतेन वै ॥ NarP_1,90.158 // विद्याभिमन्त्रितं तोयं पिबेत्प्रातस्तदाप्तये । चन्दनोशीरकर्पूरकस्तूरीरोचनान्वितैः ॥ NarP_1,90.159 // काश्मीरकालागुरुभिर्मृगस्वेदमयैरपि । पूजयेच्च शिवामेतैर्गन्धैः सर्वार्थसिद्धये ॥ NarP_1,90.160 // सर्वाभिरपि नित्याभिः प्रातर्मातृकया समम् । त्रिजप्ताभिः पिबेत्तोयं तथा वाक्सिद्वये शिवम् ॥ NarP_1,90.161 // विदध्यात्साधनं प्राग्वद्वर्णलक्षं पयोव्रतः । त्रिस्वादुसिक्तैररुणैरंबुजैर्हवनं चरेत् ॥ NarP_1,90.162 // जपतर्पणहोमार्चासेकसिद्धमनुर्नरः । कुर्यादुक्तान्प्रयोगांश्च न चेत्तन्मनुदेवताः ॥ NarP_1,90.163 // प्राणांस्तस्य ग्रसंत्येव कुपितास्तत्क्षणान्मुने । अनया विद्यया लोके यदसाध्यं न तत्क्वचित् ॥ NarP_1,90.164 // अरण्यवटमूले च पर्वताग्रगुहासु च । उद्यानमध्यकान्तारे मातृपादपमूलतः ॥ NarP_1,90.165 // सिंधुतीरे वने चैता यक्षिणीः साधयेन्नरः । कमलैः कैरवै रक्तैः सितैः सौगन्धिकोत्पलैः ॥ NarP_1,90.166 // सुगन्धिशिफआलिकया त्रिमध्वक्तैर्यथाविधि । होमात्सप्तसु वारेषु तन्मण्डलत एव वै ॥ NarP_1,90.167 // विजयं समवाप्रोति समरे द्वन्द्वयुद्धके । मल्लयुद्धे शस्त्रयुद्धे वादे द्यूतह्नये ऽपि च ॥ NarP_1,90.168 // व्यवहारेषु सर्वत्र जयमाप्नोति निश्चितम् । चतुरङ्गुलजैः पुप्पैर्हेमात्संस्तंभयेदरीन् ॥ NarP_1,90.169 // तथैव कर्णिकारोत्थैः पुन्नागोत्थैर्नमेरुजैः । चंपकैः केतकै राजवृक्षजैर्माधवोद्भवैः ॥ NarP_1,90.170 // प्राग्वद्दारेषु जुहुयात्क्रमात्पुष्पैस्तु सप्तभिः । प्रोक्तेषु स्तंभनं शत्रोर्भङ्गो वा भवति ध्रुवम् ॥ NarP_1,90.171 // शत्रोर्नक्षत्रवृक्षाग्नौ तत्समिद्धिस्तु होमतः । सर्षपाज्यप्लुताभिस्ते प्रणमन्त्येव पादयोः ॥ NarP_1,90.172 // m­tyukëÂhÃnale मृत्युपत्रपुष्पफलैरपि । समिद्भिर्जुहुयात्सम्यग्वारे शार्चनपूर्वकम् ॥ NarP_1,90.173 // अरातेश्चतुरङ्गं तु बलं रोगार्द्दितं भवेत् । तेनास्य विजयो भूयान्निधनेनापि वा पुनः ॥ NarP_1,90.174 // arkavÃrer'kajairidhmai÷ समिद्धे ऽग्नौ तदुद्भवैः । पत्रैः पुष्पैः फलैः काण्डैर्मूलैश्चापि हुनेत्क्रमात् ॥ NarP_1,90.175 // सवर्णारुणवत्साया घृतसिक्तैस्तु मण्डलात् । अरातिदिङ्मुखो भूत्वा कुण्डे त्र्यस्रे विधानतः ॥ NarP_1,90.176 // पलायते वा रोगार्तः प्रणमेद्वा भयान्वितः । पलाशेध्मानले तस्य पञ्चाङ्गैस्तद्घृताप्लुतैः ॥ NarP_1,90.177 // होमेन सोमवारे च भवेत्प्राग्वन्न संशयः । खादिरेध्मानले तस्य पञ्चाङ्गैस्तद्घृताप्लुतैः ॥ NarP_1,90.178 // वारे भौमस्य हवनात्तदाप्नोति सुनिश्चितम् । अपामार्गस्य सौम्ये ऽह्नि पिप्पलस्य गुरोर्दिने ॥ NarP_1,90.179 // उदुंबरस्य भृगुजे शम्या मान्दे ऽह्नि गोघृतैः । शुभ्रपीतसितश्यामवर्णाद्याः पूर्ववत्तथा ॥ NarP_1,90.180 // तत्फलं समवाप्नोति तत्समिद्दीपिते ऽनले । प्रतिपत्तिथिमारभ्य पञ्चम्यन्तं क्रमेण वै ॥ NarP_1,90.181 // शालीचणकमुद्गैश्च yavamëaiÓca होमतः । माहिषाज्यप्लुतैस्ताभिस्तिथिभिः समवाप्नुयात् ॥ NarP_1,90.182 // षष्ठ्यादिसप्तम्यन्तं तु चाजाभवघृतैस्तथा । प्रागुक्तैर्निस्तुषैर्हेमात्प्रागुक्तफलमाप्नुयात् ॥ NarP_1,90.183 // तद्वर्द्धं पञ्चके त्वेतैः समस्तैश्च तिलद्वयैः । सितान्नैः पायसैः सिक्तैराविकैस्तु घृतैस्तथा ॥ NarP_1,90.184 // हवनात्तदवाप्नोति यदादौ फलमीरितम् । एवं नक्षत्रवृक्षोत्थवह्नौ तैस्तैर्मधुप्लुतैः ॥ NarP_1,90.185 // हवनादपि तत्प्राप्तिर्भवत्येव न संशयः । विद्यां संसाध्य पूर्वं तु पश्चादुक्तानशेषतः ॥ NarP_1,90.186 // प्रयोगान्साधयेद्धीमान् मङ्गलायाः प्रसादतः । संपूज्य देवतां विप्रकुमारीं कन्यकां तु वा ॥ NarP_1,90.187 // सशुभावयवां मुग्धां स्नातां धौतांबरां शुभाम् । तथाविधं कुमारं वा संस्थाप्यभ्यर्च्य विद्यया ॥ NarP_1,90.188 // स्पृष्टशीर्षो जपेद्विद्यां शतवारं तथार्चयेत् । प्रसूनैररुणैः शुभ्रैः saurabhìhyairathÃpi वा ॥ NarP_1,90.189 // दद्याद्गुग्गुलधूपं च यावत्कर्मावसानकम् । ततो देव्या समाविष्टे तस्मिन्संपूज्य भक्तितः ॥ NarP_1,90.190 // ततस्तामुपचारैस्तैः प्रागुक्तैर्विद्यया व्रती । प्रजपंस्तां ततः पृच्छेदभीष्टं कथयेच्च सा ॥ NarP_1,90.191 // भूतं भवद्भविष्यं च यदन्यन्मनसि स्थितम् । जन्मान्तराण्यतीतानि सर्वं सा पूजिता वदेत् ॥ NarP_1,90.192 // ततस्तां प्राग्वदभ्यर्च्य स्वात्मन्युद्वास्य तां जपेत् । सहस्रवारं स्थिरधीः पूर्णात्मा विचरेत्सुखी ॥ NarP_1,90.193 // मधुरत्रयसंसिक्तैररुणैरंबजैः श्रियम् । प्राप्नोति मण्डलं होमात्सितैश्च महद्यशः ॥ NarP_1,90.194 // क्षौद्राक्तैरुप्तलै रक्तैर्हवनात्प्रोक्तकालतः । सुवर्णं समवाप्नोति निधिं वा वसुधां तु वा ॥ NarP_1,90.195 // क्षीराक्तैः कैरवैर्हेमात्प्रोक्तं काममवाप्नुयात् । धान्यानि विविधान्याशु सुभगः स भवेन्नरः ॥ NarP_1,90.196 // ÃjyÃktairutpalairhemÃdvächitaæ समवाप्नुयात् । तदक्तैरपि कह्लारैर्हवनाद्राजवल्लभः ॥ NarP_1,90.197 // पलाशपुष्पैस्त्रिस्वादुयुक्तैस्तत्कालहोमतः । चतुर्विधं तु पाण्डित्यं भवत्येव न संशयः ॥ NarP_1,90.198 // लाजैस्त्रिमधुरोपेतैस्तत्कालहवनेन वै । कन्यकां लभते पत्नीं समस्तगुणसंयुताम् ॥ NarP_1,90.199 // नालिकेरफलक्षोदं ससितं सगुडं तु वा । क्षौद्राक्षं जुहुयात्तद्वदयत्नाद्धनदोपमः ॥ NarP_1,90.200 // तथैवान्नाज्यहोमेन सतन्दुलतिलैरपि । प्रसूनैररुणैस्तद्वत्तथा बन्धूकसंभवैः ॥ NarP_1,90.201 // सितैः प्रसूनर्वाक्सिद्धिं हवनात्समवाप्नुयात् । सितरक्तैस्तुमिलितैरायुरारोग्यमाप्नुयात् ॥ NarP_1,90.202 // दूर्वात्रिकैस्त्रिमध्वक्तैर्हवनात्तु जयेच्च तान् । तथा गुडूच्या होमेन पायसेन तिलेन च ॥ NarP_1,90.203 // श्रीखण्डपङ्ककर्पूरमिलितैः शतपत्रकैः । हवनाच्छ्रियमाप्नोति यावदन्वयगा भवेत् ॥ NarP_1,90.204 // कुङ्कुमं हिमतोयेन पिष्ट्वा कर्पूरसंयुतम् । तत्पङ्क मर्द्दितैर्हेमात्कह्लारैर्विकचैः सुमैः ॥ NarP_1,90.205 // राजकल्पः श्रिया भूयाज्जीवेद्वर्षशतं भुवि । निःसपत्नो निरातङ्को निर्द्रन्दो निर्मलाशयः ॥ NarP_1,90.206 // इक्षुकाण्डस्य शकलैर्हवनाद्वस्त्रमाप्नुयात् । तथैव करवीरोत्थैः प्रसूनैररुणैः सितैः ॥ NarP_1,90.207 // क्षौद्राक्तैः पाटलापुष्पैर्हवनाद्वशयेद्वधूः । तथैव पङ्कजैर्हेमाद्रूपाजीवां वशं नयेत् ॥ NarP_1,90.208 // सरूपवत्सासितगोक्षीराक्तसितहोमतः । लभते ऽनुपमां लक्ष्मीमपि पापिष्ठचेतनः ॥ NarP_1,90.209 // सौवीराक्तैस्तु कार्पासबीजस्तत्कालहोमतः । अर्द्धेन्दुकुण्डे नियतं वशगा रिपवो मुने ॥ NarP_1,90.210 // अरिष्टपत्रैस्तद्बीजैस्तद्वह्नौ तैस्तथा हुतैः । मृत्युबीजैर्निम्बतैलसिक्तैर्हेमान्निहॄन्ति तान् ॥ NarP_1,90.211 // रोगार्तांस्तुरगांस्तद्वत्पञ्चगव्यैर्हुतैर्ध्रुवम् । अक्षबीजैस्तु तैलाक्तैर्हेमः सर्वविनाशनः ॥ NarP_1,90.212 // करञ्जबीजैः संसिक्तैर्हेमाद्वैरी पिशाचवान् । तथैवाक्षतरूद्भूतपञ्चाङ्गहवनादपि ॥ NarP_1,90.213 // निंबतैलान्वितैरक्षद्रुमबीजैस्तु होमतः । तद्दिने स्यादपस्मारी वैरी भवति निश्चितम् ॥ NarP_1,90.214 // अरातेर्जन्मनक्षत्रवृक्षेन्धनगते ऽनले । तद्योनिपिशितैस्तैश्च हवनान्मृत्युकृद्रिपोः ॥ NarP_1,90.215 // पद्माक्षबीजैः सर्षपतैलाक्तैर्हवनात्तथा । जायन्ते वैरिणः कुष्ठरोगा देहविलोपकाः ॥ NarP_1,90.216 // मरिचैः सर्षपैर्हेमात्तैलाक्तैर्मध्यराजके । दाहज्वरेण ग्रस्तः स्यादरातिस्तद्दिने ध्रुवम् ॥ NarP_1,90.217 // एवं निग्रहहोमेषु स्वरक्षायै तथान्वहम् । स्निग्धैः संप्राप्तसद्विद्यैर्जपहोमादि कारयेत् ॥ NarP_1,90.218 // मृत्युञ्जयेन वा तत्तत्प्रयोगस्थाभिरेव वा । विद्याभिरन्यथासिद्धमन्त्रमस्याशु नाशयेत् ॥ NarP_1,90.219 // लक्षत्रयं कृते प्रोक्तं त्रेतायां द्विगुणं तथा । द्वापरे त्रिगुणं प्रोक्तं कलौतत्तु चतुर्गुणम् ॥ NarP_1,90.220 // दशांशं हवनं कार्यं तर्पणं तद्दशांशतः । तद्दशांशं मार्जनं स्याद्दशांशं द्विजभोजनम् ॥ NarP_1,90.221 // एवं क्रमेण सर्वासां या या संख्या जपस्य सा । कार्या सिद्ध्यै तु विद्यायास्ततः कुर्यात्प्रयोगकान् ॥ NarP_1,90.222 // द्विगुणो हि जपः कार्यः कामेश्वर्या मुनीश्वर । सिद्धे मन्त्रे प्रयोगांस्तु विदधीत यथा तथा ॥ NarP_1,90.223 // जपो लक्षं समाख्यातो होमादिस्तद्धशांशतः । कर्तव्यो भगमालाया विद्यासिद्ध्यैमुनीश्वर ॥ NarP_1,90.224 // नित्यक्लिन्नाजपः प्रोक्तो लक्षं होमो हशांशतः । कार्यः सिद्ध्यै तु विद्यायाः प्रयोगान्साधयेत्ततः ॥ NarP_1,90.225 // ततो मौनी पयोभक्षः प्रजपेन्नवलक्षकम् । भेरुडामन्त्रमुक्तं तु शेषं कुर्यात्प्रयत्नतः ॥ NarP_1,90.226 // लक्षत्रयं जपो वह्निवासिन्याः समुदीरितः । अन्यत्सर्वं पुरावच्च कार्य्यं साधकसत्तमैः ॥ NarP_1,90.227 // महावज्रेश्वरीविद्याजपो लक्षत्रयो मतः । हवनादि दशांशेन कार्यं प्रोक्तक्रमेण हि ॥ NarP_1,90.228 // अतन्द्रितो जपेल्लक्षमितं दूतीमनुं मुने । तद्दशांशक्रमेणैव होमादिः प्रोक्तमार्गतः ॥ NarP_1,90.229 // त्वरितां प्रजपेल्लक्षप्रमितां तद्दशांशतः । कृत्वा होमादिकं सर्वं विद्यासिद्धियैमुनीश्वर ॥ NarP_1,90.230 // जपो लक्षं समाख्यातो होमादिस्तद्दशांशतः । विद्यायाः कुलसुन्दर्याः कर्तव्यो द्विजसत्तम ॥ NarP_1,90.231 // नित्यानित्याजपो विप्रत्रिलक्षप्रमितो मतः । होमादिस्तद्दशांशेन प्रोक्तः प्रोक्तविधानतः ॥ NarP_1,90.232 // त्रिपञ्चाशल्लक्षमुक्तो नियमेन मुनीश्वर । जपो नित्यपताकाया होमादिस्तद्दशांशतः ॥ NarP_1,90.233 // विजयाया जयः प्रोक्तो लक्षमानेन नारद । अन्यत्पूर्ववदाख्यातं विद्यासिद्ध्यै तु साधनम् ॥ NarP_1,90.234 // दन्तलक्षप्रमाणेन सर्वमङ्गालिकां जपेत् । तद्दशांशक्रमेणैव होमादि समुदीरितम् ॥ NarP_1,90.235 // अष्टलक्षं हविष्याशी ज्वालामालिनिकां जपेत् । होमादिस्तद्दशांशेन प्रोक्तद्रव्यैः समीरितः ॥ NarP_1,90.236 // चित्राया भूपलक्षं तु जपो होमादिकस्ततः । प्रोक्तेन विधिना कार्यो विद्यासिद्ध्यै मुनीश्वर ॥ NarP_1,90.237 // एतत्संक्षेपतः प्रोक्तं नित्यापटलमादित । ज्ञातव्यं सर्वमेवात्र यन्त्रसाधनपूर्वकम् ॥ NarP_1,90.238 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे नित्यापटलकथनं नाम नवतितमो ऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथ वक्ष्ये महेशस्य मन्त्रं सर्वार्थसाधकम् । यं समाराध्य मनुजो भुक्तिं मुक्तिं च विन्दति ॥ NarP_1,91.1 // हृदयं सबकः सूक्ष्मो लान्तो ऽनन्तान्वितो मरुत् । पञ्चाक्षरो मनुः प्रोक्तस्ताराद्यो ऽयं षडक्षरः ॥ NarP_1,91.2 // वामदेवी मुनीश्छन्दः पङ्क्तिरीशो ऽस्य देवता । षड्भिर्वर्णैः षडङ्गानि कुर्यान्मन्त्रेण देशिकः ॥ NarP_1,91.3 // मन्त्रवर्णादिकान्न्यस्येन्मन्त्रमूर्तिर्यथाक्रमम् । तर्जनीमध्ययोरन्त्यानामिकाङ्गुष्ठके पुनः ॥ NarP_1,91.4 // ताः स्युस्तत्पुरुषाघोरभववामेशसंज्ञिकाः । वक्त्रहृत्पादगुह्येषु निजमूर्द्धनि ताः पुनः ॥ NarP_1,91.5 // प्राग्याम्यवारुणोदीच्यमध्यवक्त्रेषु पञ्चसु । मन्त्राङ्गानिन्यसेत्पश्चाज्जातियुक्तानि ष क्रमात् ॥ NarP_1,91.6 // कुर्वीत गोलकन्यासं रक्षायै तदनन्तरम् । हृदि vaktreæ'sayorÆrvo÷ कण्ठे नाभौ द्विपार्श्वयोः ॥ NarP_1,91.7 // पृष्ठे हृदि तथा मूर्ध्नि वदने नेत्रयोर्नसोः । दोःपत्संधिषु साग्रेषु विन्यसेत्तदनन्तरम् ॥ NarP_1,91.8 // शिरोवदनहृत्कुक्षिसोरुपादद्वये पुनः । हृदि वक्त्रांबुजे टङ्कमृगा भयवरेष्वथ ॥ NarP_1,91.9 // वक्त्रांसहृत्सपादोरुजठरेषु क्रमान्न्यसेत् । मूलमन्त्रस्य षड वर्णान्यथावद्देशिकोत्तमः ॥ NarP_1,91.10 // मूर्ध्नि भालोदरांसेषु हृदये ताः पुनर्न्यसेत् । पश्चादनेन मन्त्रेण कुर्वीत व्यापकं सुधीः ॥ NarP_1,91.11 // नमोस्त्वनन्तरूपाय ज्योतिर्लिङ्गामृतात्मने । चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शंभवे ॥ NarP_1,91.12 // एवं न्यस्तशरीरो ऽसौ चिन्तयेत्पार्वतीपतिम् । ध्यायेन्नित्यं महेशानं रौप्यपर्वतसन्निभम् ॥ NarP_1,91.13 // चारुचन्द्रावतंसं च रत्नाकल्पोज्ज्वलाङ्गकम् । परश्वधवराभीतिमृगहस्तं शुभाननम् ॥ NarP_1,91.14 // पद्मासीनं समन्तात्तु स्तुतं सुमनसां गणैः । व्याघ्रकृतिं वसानं च विश्वाद्यं विश्वरूपकम् ॥ NarP_1,91.15 // त्रिनेत्रं पञ्चवक्त्रं च सर्वभीतिहरं शिवम् । तत्त्वलक्षं जपेन्मन्त्रं दीक्षितः शैववर्त्मना ॥ NarP_1,91.16 // तावत्संख्यसहस्राणि जुहुयात्पायसैः शुभैः । ततः सिद्धो भवेन्मन्त्रः साधकाभीष्टसिद्धिदः ॥ NarP_1,91.17 // देवं संपूजयेत्पीठे वामादिनवशक्तिके । वामा ज्येष्ठा तथा रौद्री काली कलपदादिका ॥ NarP_1,91.18 // विकारिण्याह्वया प्रोक्ता बलाद्या विकरिण्यथ । बलप्रमथनी पश्चात्सर्वभूतदमन्यथ ॥ NarP_1,91.19 // मनोन्मनीति संप्रोक्ताः शैवपीठस्य शक्तयः । नमो भगवते पश्चात्सकलादि वदेत्ततः ॥ NarP_1,91.20 // गुणात्मशक्तिभक्ताय ततो ऽनन्ताय तत्परम् । योगपीठात्मने भूयो नमस्तारादिको मनुः ॥ NarP_1,91.21 // अमुना मनुना दद्यादासनं गिरिजापतेः । मूर्तिं मूलेन संकल्प्य तत्रावाह्य यजेच्छिवम् ॥ NarP_1,91.22 // कर्णिकायां यजेन्मूर्तिरीशमीशानदिग्गजम् । शुद्धस्फटिकसंकाशं दिक्षु तत्पुरुषादिका ॥ NarP_1,91.23 // pÅtäjanaÓvetaraktÃ÷ प्रधानसदृशायुधाः । चतुर्वक्त्रसमायुक्ता यथावत्ताः प्रपूजयेत् ॥ NarP_1,91.24 // कोणेष्वर्चेन्निवृत्त्याद्यास्तेजोरूपाः कलाः क्रमात् । अङ्गानि केसरस्थानि विघ्नेशान्पन्नगान्यजेत् ॥ NarP_1,91.25 // अनन्तं सुखनामानं शिवोत्तममनन्तरम् । एकनेत्रमेकरुद्रं त्रिमूर्तिं तदनन्तरम् ॥ NarP_1,91.26 // पश्चाच्छीकण्ठनामानं शिखण्डिनमिति क्रमात् । raktapÅtasitÃraktak­«ïaraktäjanÃsitÃn // NarP_1,91.27 // किरीटार्पितबालेन्दून्पद्मस्थान्भूषणान्वितान् । trineträchÆlavajrÃstracÃpahastÃnmanoramÃn // NarP_1,91.28 // उत्तरादि यजेत्पश्चाद्रुद्रं चण्डेश्वरं पुनः । ततो नन्दिमहाकालौ गणेशं वृषभं पुनः ॥ NarP_1,91.29 // अथ भृङ्गिं रिटिं स्कन्दमेतान्पद्मासनस्थितान् । स्वर्णतोयारुणश्याममुक्तेन्दुसितपाटलान् ॥ NarP_1,91.30 // इन्द्रादयस्ततः पूज्या वज्राद्यायुधसंयुताः । इत्थं संपूजयेद्देवं सहस्रं नित्यशो जपेत् ॥ NarP_1,91.31 // सर्वपापविनिर्मुक्तः prÃpnuyÃdvächitaæ श्रियम् । द्विसहस्रं जपन् रोगान्मुच्यते नात्र संशयः ॥ NarP_1,91.32 // त्रिसन्मन्त्रं जपन्मन्त्रं दीर्घमायुरवाप्नुयात् । सहस्रवृद्धया प्रजपन्सर्वकामानवाप्नुयात् ॥ NarP_1,91.33 // आज्यान्वितैस्तिलैः शुद्धैर्जुहुयाल्लक्षमादरात् । उत्पातजनितान् क्लेशान्नाशयेन्नात्र संशयः ॥ NarP_1,91.34 // शतलक्षं जपन्साक्षाच्छिवो भवति मानवः । षडक्षरः शक्तिरुद्धः कथितो ऽष्टाक्षरो मनुः ॥ NarP_1,91.35 // ऋषिश्छन्दः पुरा प्रोक्तो देवता स्यादुमापतिः । अङ्गानि पूर्वमुक्तानि सौम्यमीशं विचिन्तयेत् ॥ NarP_1,91.36 // बन्धूकाभं त्रिनेत्रं च शशिखण्डधरं विभुम् । स्मेरास्यं स्वकरैः शूलं कंपालं वरदाभये ॥ NarP_1,91.37 // वहॄन्तं cÃrubhÆpìhyaæ वामोरुस्थाद्रिकन्यया । भुजेनाश्लिष्टदेहं तं चिन्तयेन्मनसा हृदि ॥ NarP_1,91.38 // मनुलक्षं जपेन्मन्त्रं तत्सहस्रं यथाविधि । जुहुयान्मान्मधुससिक्तैरारग्वधसमिद्वरैः ॥ NarP_1,91.39 // प्राक्प्रोक्ते पूजयेत्पीठे गन्धपुष्पैरुमापतिम् । अङ्गावृतैर्बहिः पूज्या हृल्लेखाद्या यथापुरा ॥ NarP_1,91.40 // मध्यप्राग्दक्षिणोदीच्यपश्चिमेषु विधानतः । यजेत्पूर्वादिपत्रेषु वृषभाद्याननुक्रमात् ॥ NarP_1,91.41 // शूलटङ्काक्षवलयकमण्डलुलसत्करम् । रक्ताकारं त्रिनयनं चण्डेशमथ पूजयेत् ॥ NarP_1,91.42 // चक्रशङ्खाभयाभीष्टकरां मरकतप्रभाम् । दुर्गां प्रपूजयेत्सौम्यां त्रिनेत्रां चारुभूषणाम् ॥ NarP_1,91.43 // कल्पशाखान्तरे घण्टां दधानं द्वादशेक्षणम् । बालार्काभं शिशुं कान्तंषण्मुखं पूजयेत्ततः ॥ NarP_1,91.44 // नन्दितं च यजेत्सौम्यां रत्नभूषणमण्डितम् । परश्वधवराभीतिटङ्किनं श्यामविग्रहम् ॥ NarP_1,91.45 // पाशाङ्कुशवराभीष्टधारिणं कुङ्कुमप्रभम् । विघ्ननायकमभ्यर्चेच्चन्द्रार्द्धकृतशेखरम् ॥ NarP_1,91.46 // श्यामं रक्तोत्पलकरं वामाङ्कन्यस्ततत्करम् । द्विनेत्रं raktavastrìhyaæ सेनापतिमथार्चयेत् ॥ NarP_1,91.47 // ततो ऽष्टमातरः पूज्या ब्राह्माद्याः प्रोक्तलक्षणाः । इन्द्रादिकान्लोकपालान्स्वस्वदिक्षु समर्चयेत् ॥ NarP_1,91.48 // वज्रादीनि तदस्त्राणि तद्बहिः kramator'cayet । एवं यो भजते मन्त्री देवं शंभुमुमापतिम् ॥ NarP_1,91.49 // स भवेत्सर्वलोकानां सौभाग्यश्रेयसां पदम् । सांतसद्यान्तसंयुक्तो बिन्दुभूषितमस्तकः ॥ NarP_1,91.50 // प्रासादाख्यो मनुः प्रोक्तो भजतां सर्वसिद्धिदः । षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ॥ NarP_1,91.51 // षडर्णवत्तु मुन्याद्याः प्रोक्ताश्चास्यापि नारद । ईशानाद्या न्यसेन्मूर्तीरङ्गुष्ठादिषु देशिकः ॥ NarP_1,91.52 // ईशानाख्यं तत्पुरुषमघोरं तदनन्तरम् । वामदेवाह्वयं सद्योजातबीजं क्रमाद्विदुः ॥ NarP_1,91.53 // उकाराद्यैः पञ्चह्रस्वउर्विलोमान्संयुतं च यत् । तत्तदङ्गुलिभिर्भूयस्तत्तदिकान्न्यसेत् ॥ NarP_1,91.54 // शिरोवदनहृद्गुह्यपाददेशे यथाक्रमात् । उर्द्धप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु च ॥ NarP_1,91.55 // ततः प्रविन्यसेद्विद्वानष्टत्रिंशत्कलास्तनौ । ईशानाद्या ऋचः सम्यगङ्गुलीषु यथाक्रमात् ॥ NarP_1,91.56 // अङ्गुष्ठादिकनिष्ठान्तं न्यसेद्देशिकसत्तमः । मूर्द्धास्यहृदयांभोजगुह्यपादे तु ताः पुनः ॥ NarP_1,91.57 // वक्त्रे मूर्धादिषु न्यस्य भूयो ऽङ्गानि प्रकल्पयेत् । तारपञ्चकमुच्चार्य सर्वज्ञाय हृदीरितम् ॥ NarP_1,91.58 // अमृते तेजो मालिनि तृप्तायेति पदं पुनः । तदन्ते ब्रह्मशिःसे शिरोगं ज्वलितं ततः ॥ NarP_1,91.59 // शिखिं शिखाय परतो ऽनादिबोधाय तच्छिखा । वज्रिणे वज्रहस्ताय स्वतन्त्राय तनुच्छदम् ॥ NarP_1,91.60 // सैं सैं हौमिति saæbhëya परतो तों गुह्यशक्तये । नेत्रमुक्तं श्लीपशुं हुं फडन्ते नेत्रं शक्तये ॥ NarP_1,91.61 // अस्त्रमुक्तं षडङ्गानि कुर्यादेवं समाहितः । पूर्वदक्षिणपश्चात्प्राक्सौम्यमध्येषु पञ्चसु ॥ NarP_1,91.62 // वक्त्रेषु पञ्च विन्यस्येदीशानस्य कलाः क्रमात् । ईशानः सर्वविद्यानां शशिनी प्रथमा कला ॥ NarP_1,91.63 // ईश्वरः सर्वभूतानां मङ्गला तदनन्तरम् । ब्रह्माधिपतिः शब्दान्ते ब्रह्मणो ऽधिपतिः पुनः ॥ NarP_1,91.64 // ब्रह्मेष्टदा तृतीयास्याच्छिवो मे अस्तु तत्परा । मरीचिः कथिता विप्र चतुर्थी च सदाशिवे ॥ NarP_1,91.65 // अंशुमालिन्यथ परा प्रणवाद्या नमोन्विताः । पूर्वपश्चिमयाम्योदग्वक्त्रेषु तदनन्तरम् ॥ NarP_1,91.66 // चतस्रो विन्यसेन्मन्त्री पुरुषस्य कलाः क्रमात् । आद्या तत्पुरुपायेति विद्महे शान्तिरीरिता ॥ NarP_1,91.67 // महादेवाय शब्दान्ते धीमहि स्यात्ततः परम् । विद्या द्वितीया कथिता तन्नो रुद्रः पदं ततः ॥ NarP_1,91.68 // प्रतिष्ठा कथिता पश्चात्तृतीया स्यात्प्रचोदयात् । निवृत्तिस्तत्परा सर्वा प्रणवाद्या नमोन्विता ॥ NarP_1,91.69 // हृदि चांसद्वये नाभिकुक्षौ पृष्ठे ऽथ वक्षसि । अथोरसि कला न्यस्येदष्टौ मन्त्री यथाविधि ॥ NarP_1,91.70 // अघोरेभ्यस्तथा पूर्वमीरिता प्रथमा कला । अथ घोरेभ्य इत्यन्ते मोहास्यात्तदनन्तरम् ॥ NarP_1,91.71 // अघोरान्ते क्षमा पश्चात्तृतीया परिकीर्तिता । घोरतरेभ्यो निद्रा स्यात्सर्वेभ्यः सर्वतत्परा ॥ NarP_1,91.72 // व्याधिस्तु पञ्चमी प्रोक्ता शर्वेभ्यस्तदनन्तरम् । मृत्युर्निगदिता षष्ठी नमस्ते अस्तु तत्परम् ॥ NarP_1,91.73 // क्षुधा स्यात्सप्तमी रुद्ररूपेभ्यः कथिता तृषा । अष्टमी कथिता एताध्रुवाद्या नमसान्विताः ॥ NarP_1,91.74 // गुह्ययुग्मोरुयुग्मेषु जानुजङ्घास्फिजोः पुनः । कट्यां पार्श्वद्वये वामकला न्यस्येत्त्रयोदश ॥ NarP_1,91.75 // प्रथमा वामदेवाय नमोन्ते स्याद्रुजा कला । स्याज्ज्येष्ठाय नमो रक्षा द्वितीया परिकीर्तिता ॥ NarP_1,91.76 // कलकामा पञ्चमी स्यात्ततो विकरणाय च । नमः संयमनी षष्ठी कथिता तदनन्तरम् ॥ NarP_1,91.77 // बलक्रिया सप्तमीष्टा कला विकरणाय च । नमो वृद्धिस्त्वष्टमी स्याद्बलान्ते च स्थिरा कला ॥ NarP_1,91.78 // पश्चात्प्रमथनायान्ते नमो रात्रिरुदीरिता । सर्वभूतदमनाय नमोन्ते भ्रामणी कला ॥ NarP_1,91.79 // नमोन्ते मोहिनी प्रोक्ता मन्त्रज्ञैर्द्वादशी कला । मनोन्मन्यै नमः पश्चाज्ज्वरा प्रोक्ता त्रयोदशी ॥ NarP_1,91.80 // प्रणवाद्याश्चतुर्थ्यन्ता नमोन्तास्तु प्रकीर्तिताः । पाददोस्तननासासु मूर्ध्नि बाहुयुगे न्यसेत् ॥ NarP_1,91.81 // सद्योजातभवाः सम्यगष्टौ मन्त्राः कलाः क्रमात् । सद्योजातं प्रपद्यामि सिद्धिः स्यात्प्रथमा कला ॥ NarP_1,91.82 // सद्योजाताय वै भूयो नमः स्याद् वृद्धिरीरिता । भवेद्युतिस्तृतीया स्यादभवे तदनन्दरम् ॥ NarP_1,91.83 // लक्ष्मी चतुर्थी कथिता ततो नातिभवेपदम् । मेधा स्यात्पञ्चमी प्रोक्ता कलाभूयो भवस्व माम् ॥ NarP_1,91.84 // प्राज्ञा समीरिता षष्ठी भवान्ते स्यात्प्रभा कला । उद्भवाय नमः पश्चात्सुधा स्यादष्टमी कला ॥ NarP_1,91.85 // प्रणवाद्याश्चतुर्थ्यन्ता कलाः सर्वा नमोन्विताः । अष्टात्रिंशत्कलाः प्रोक्ताः पञ्च ब्रह्मपदादिकाः ॥ NarP_1,91.86 // इति विन्यस्तदेहो ऽसौ भवेद्गङ्गाधरः स्वयम् । ततः समाहितो भूत्वा ध्यायेदेवं सदाशिवम् ॥ NarP_1,91.87 // सितपीतासितश्वेतजपाभैः पञ्चभिर्मुखैः । अक्षैर्युतं ग्लौमुकुटं कोटिपूर्णेन्दुसंप्रभम् ॥ NarP_1,91.88 // शूलं टङ्कं कृपाणं च वज्राग्न्यहिपतीन्करैः । दधानंभूषणोद्दीप्तं घण्टापाशवराभयान् ॥ NarP_1,91.89 // एवं ध्यात्वा जपेन्मन्त्रं पञ्चलक्षं मधुप्लुतैः । प्रसूनैः करवीरोत्थैर्जुहुयात्तहृशांशतः ॥ NarP_1,91.90 // पूर्वोदिते यजेत्पीठे मर्तिं मूलेन कल्पयेत् । आवाह्य पूजयेत्तस्यां मूर्तावावरणैः सह ॥ NarP_1,91.91 // शक्तिं डमरुकाभीतिवरान्संदधतं करैः । ईशानं त्रीक्षणं शुभ्रमैशान्यां दिशि पूजयेत् ॥ NarP_1,91.92 // परश्वेणवराभीतीर्दधानं विद्युदुज्ज्वलम् । चतुर्मुखं तत्पुरुषं त्रिनेत्रं pÆrvantor'cayet // NarP_1,91.93 // अक्षस्रजं वेदपाशौ ऋषिण्डमरुकं ततः । खट्वाङ्गं निशितं शूलं कपालं बिभ्रतं करैः ॥ NarP_1,91.94 // अञ्जनाभं चतुर्वक्त्रं भीमदन्तं भयावहम् । अघोरं त्रीक्षणं याम्ये पूजयेन्मन्त्रवित्तमः ॥ NarP_1,91.95 // कुङ्कुमाभचतुर्वक्त्रं वामदेवं त्रिलोचनम् । हरिणाक्षगुणाभीतिवरहस्तं चतुर्मुखम् ॥ NarP_1,91.96 // बालेन्दुशेखरोल्लासिमुकुटं पश्चिमे यजेत् । कर्पूरेदुनिभं सौम्यं सद्योजातं त्रिलोचनम् ॥ NarP_1,91.97 // वराभयाक्षवलयकुठारान्दधतं करैः । विलासिनं स्मेरवक्त्रं सौम्ये सम्यक्समर्चयेत् ॥ NarP_1,91.98 // कोणेष्वर्चेन्निवृत्त्याद्यास्तेजोरूपाः कलाः क्रमात् । विघ्नेश्वराननन्ताद्यान्पत्रेषु परितो यजेत् ॥ NarP_1,91.99 // उमादिकास्ततो बाह्ये शक्राद्यानायुधैः सह । इति संपूज्य देवेशं भक्त्या परमया युतः ॥ NarP_1,91.100 // प्रणीयेन्नृत्यगीताद्यैः स्तोत्रमैर्त्रीं मनोहरैः । तारो मायावियद्बिन्दुमनुस्वरसमन्वितः ॥ NarP_1,91.101 // पञ्चाक्षरसमायुक्तो वसुवर्णो मनुर्मतः । पञ्चाक्षरोक्तवत्कुर्यादङ्गन्यासादिकं बुधः ॥ NarP_1,91.102 // सिंदूराभं लसद्रत्नमुकुटं चन्द्रमौलिनम् । दिव्यभूषाङ्गरागं च नागयज्ञोपवीतिनम् ॥ NarP_1,91.103 // वामोरुस्थप्रियोरोजन्यस्तहस्तं च बिभ्रतम् । वेदटङ्केष्मभयं ध्यायेत्सर्वेश्वरं शिवम् ॥ NarP_1,91.104 // अष्टलक्षं जपेन्मन्त्रं तत्सहस्रं घृतान्वितैः । पायसैर्जुहुयात्पीठेमूर्तिं संकल्प्य मूलतः ॥ NarP_1,91.105 // अङ्गैरावरणं पूर्वमनन्ताद्यैरनन्तरम् । उमादिभिः समुद्दिष्टं तृतीयं लोकनायकैः ॥ NarP_1,91.106 // चतुर्थं पञ्चमं तेषामायुधैः परिकीर्तितम् । एवं प्रतिदिनं देवं पूजयेत्साधकोत्तमः ॥ NarP_1,91.107 // पुत्रपौत्रादिगां लक्ष्मीं संप्राप्यह्यत्र मोदते । तारः स्थिरा सकर्णेन्दुर्भघृगुः सर्गसमन्वितः ॥ NarP_1,91.108 // अक्षरात्मा निगदितो मन्त्रो मृत्युञ्जयात्मकः । ऋषैः कहोलो देव्यादिगायत्री छन्द ईरितम् ॥ NarP_1,91.109 // मृत्युञ्जयो महादेवो देवतास्य समीरितः । भृगुणा दीर्घयुक्तेन षडङ्गानि समाचरेत् ॥ NarP_1,91.110 // चन्द्रार्कहुतभुङ्नेत्रं स्मितास्यं युग्मपद्मगम् । मुद्रापाशैणाक्षसूत्रलसत्पाणिं शशिप्रभम् ॥ NarP_1,91.111 // भालेन्दुविगलन्त्पीयूषप्लुताङ्गमलङ्कृतम् । हाराद्यैर्निजकान्त्या तु ध्यायेद्विश्वविमोहनम् ॥ NarP_1,91.112 // गुणलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्सुधीः । अमृताशकलैः शुद्धदुग्धाज्यसमभिप्लुतैः ॥ NarP_1,91.113 // शैवे संपूजयेत्पीठे मूर्तिं संकल्पमूलतः । अङ्गावरणमाराध्यपश्चाल्लोकेश्वरान्यजेत् ॥ NarP_1,91.114 // तदस्त्राणि ततो बाह्ये पूजयेत्साधकोत्तमः । जपपूजादिभिः सिद्धे मन्त्रे ऽस्मिन्मुनिसत्तम ॥ NarP_1,91.115 // कुर्यात्प्रयोगान्कल्योक्तानभीष्टफलसिद्धये । दुग्धसिक्तैः सुधाखण्डैर्हुत्वा प्रत्यहमादरात् ॥ NarP_1,91.116 // सहस्रमासपर्यन्तं लभेदायुर्धनं सुतान् । सुधावटतितान्पूर्वा पयः सर्पिः पयो हविः ॥ NarP_1,91.117 // सप्त द्रव्याणि वारेषु क्रमाद्दशशतं हुनेत् । सप्ताधिकान् द्विजान्नित्यं भोजयेन्मधुरान्वितम् ॥ NarP_1,91.118 // ऋत्विग्भ्यो दक्षिणां दद्यादरुणां गां पयस्विनीम् । गुरुं संप्रीणयेत्पश्चाद्धनाद्यैर्देवताधिया ॥ NarP_1,91.119 // अनेन विधिना साध्यः कृत्याद्रोहज्वंरादिभिः । विमुक्तः सुचिरं जीवेच्छरदां शतमञ्जसा ॥ NarP_1,91.120 // अभिचारे ज्वरे स्तंभघोरोन्मादे शिरोगदे । असाध्यरोगे क्ष्वेडार्तौं मोहे दाहे महाभये ॥ NarP_1,91.121 // होमो ऽयं शान्तिदः प्रोक्तः सर्वाभयप्रदायकः । द्रव्यैरेतैः प्रजुहुयात्त्रिजन्मसु यथाविधि ॥ NarP_1,91.122 // भोजयेन्मधुरैर्भोज्यैर्ब्राह्मणान्वेदपारगान् । दीर्घमायुरवाप्नोति vächitÃæ विन्दति श्रियम् ॥ NarP_1,91.123 // एकादशाहुतीर्नित्यं दूर्वाभिर्जुहुयाद् बुधः । अपमृत्युजिदेव स्यादायुरारोग्यवर्द्धनम् ॥ NarP_1,91.124 // त्रिजन्मसु सुधावल्लीकाश्मीरीबकुलोद्भवैः । समिद्वरैः कृतो होमः सर्वमृत्युगदापहः ॥ NarP_1,91.125 // सिद्धार्थैर्विहितो होमो महाज्वरविनाशनः । अपामार्गसमिद्धोमः सर्वामयनिषूदनः ॥ NarP_1,91.126 // दक्षिणामूर्तये पूर्वं तुभ्यं पदमनन्तरम् । वटमूलपदस्यान्ते प्रवदेच्च निवासिने ॥ NarP_1,91.127 // ध्यानैकनिरताङ्गाय पश्चाद् ब्रूयान्नमः पदम् । रुद्राय शंभवे तारशक्तिरुद्धो ऽयमीरितः ॥ NarP_1,91.128 // षट्त्रिंशदक्षरो मन्त्रः सर्वकामफलप्रदः । मुनिः शुकः समुद्दिष्टश्छन्दो ऽनुष्टुप्प्रकीर्तितम् ॥ NarP_1,91.129 // देवता दक्षिणामूर्तिर्नाम्ना शंभुरुदीरितः । तारशक्तियुक्तैः पूर्वं ह्रीमाद्यन्तैश्च मन्त्रजैः ॥ NarP_1,91.130 // «a«a«ÂhëÂe«u वह्न्यर्णैर्हृदयाद्यङ्गकल्पनम् । मूर्ध्नि भाले दृशोः श्रोत्रे गण्डयुग्मे सनासिके ॥ NarP_1,91.131 // आस्यदोःसंधिषु गले स्तनहृन्नाभिमण्डले । कट्यां गुह्ये पुनः पादसंधिष्वर्णान्न्यसेन्मनोः ॥ NarP_1,91.132 // व्यापकं तारशक्तिभ्यां कुर्याद्देहे ततः परम् । हिमाचलतटे रम्ये सिद्धिकिन्नरसेविते ॥ NarP_1,91.133 // विविधद्रुमशाखाभिः सर्वतो वारितातपे । सुपुष्पितैर्लताजालैराश्लिष्टकुसुमद्रुमे ॥ NarP_1,91.134 // शिलाविवरनिर्गच्छन्निर्झरानिलशीतले । गायद्देवाङ्गनासंघे नृत्यद्बर्हि कदम्बके ॥ NarP_1,91.135 // कूजत्कोकिलसंघेन मुखरीकृतदिङ्मुखे । परस्परविनिर्मुक्तमात्सर्यमृगसेविते ॥ NarP_1,91.136 // जलजैः स्थलजैः पुष्पैरामोदिभिरलङ्कृते । आद्यैः शुकाद्यैर्मुनिभिरजस्रसुखसेविते ॥ NarP_1,91.137 // पुरन्दरमुखैर्देवैः सांगनाद्यैर्विलोकिते । वटवृक्षं महोच्छ्रायं पद्मरागफलोज्ज्लम् ॥ NarP_1,91.138 // गारुत्मतमयैः पत्रैर्निबिडैरुपशोभितम् । नवरत्नमयाकल्पैर्लंबमानैरलङ्कृतम् ॥ NarP_1,91.139 // संसारतापविच्छेदकुशलच्छायमद्भुतम् । तस्य मूले सुसंकॢप्तरत्नसिंहासने शुभे ॥ NarP_1,91.140 // आसीनमसिताकल्पं शरच्चन्द्रनिभाननम् । कैलासाद्रिनिभं त्र्यक्षं चन्द्राङ्कितकपर्दकम् ॥ NarP_1,91.141 // नासाग्रालोकनपरं वीरासनसमास्थितम् । भद्राटके kuraÇgìhyajÃnusthakarapallavam // NarP_1,91.142 // कक्षाबद्धभुजङ्गं च सुप्रसन्नं हरं स्मरेत् । अयुतद्वयसंयुक्तगुणलक्षं जपेन्मनुम् ॥ NarP_1,91.143 // तद्दशांशं तिलैः शुद्धैर्जुहुयात्क्षीरसंयुतैः । पञ्चाक्षरोदिते पीठे तद्विधानेन पूजयेत् ॥ NarP_1,91.144 // भिक्षाहारो जपेन्मासं मनुमेनं जितेन्द्रियः । नित्यं सहस्रमष्टार्द्धं परां विन्दति वाक्छ्रियम् ॥ NarP_1,91.145 // त्रिवारं जप्तमेतेन पयस्तु मनुना पिबेत् । दक्षिणामूर्तिंसंध्यानाच्छास्त्रव्याख्यानकृद्भवेत् ॥ NarP_1,91.146 // प्रणवो हृदयं पश्चाद्वदेद्भगवतेपदम् । ङेयुतं दक्षिणामूर्तिं मह्यंमेधामुदीरयेत् ॥ NarP_1,91.147 // प्रयच्छ ठद्वयान्तो ऽयं द्वाविंशत्यक्षरो मनुः । मुनिश्चतुर्मुखश्छन्दो गायत्री देवतोदिता ॥ NarP_1,91.148 // ताररुद्धैः स्वरैर्दीर्घैः षड्भिरङ्गानि कल्पयेत् । पदैर्मन्त्रभवैर्वापिध्यानाद्यं पूर्ववन्मतम् ॥ NarP_1,91.149 // लोहितोग्र्यासनः सद्यो बिन्दुमान्प्रथमं ततः । द्वितीयं वह्निबीजस्था दीर्घा शान्तीन्दुभूषिता ॥ NarP_1,91.150 // तृतीया लाङ्गलीशार्णमन्त्रो बीजत्रयान्वितः । नीलकण्ठात्मकः प्रोक्तो विषद्वयहरः परः ॥ NarP_1,91.151 // हरद्वयं वह्निजाया हृदयं परिकीर्तितम् । कपर्द्दिने पदयुगं शिरोमन्त्र उदाहृतः ॥ NarP_1,91.152 // नीलकण्ठाय ठद्वन्द्वं शिखामन्त्रो ऽयमीरितः । कालकूटपदस्यान्ते विषभक्षणङेयुतम् ॥ NarP_1,91.153 // हुं फ कवचमुद्दिष्टं नीलकण्ठिन इत्यतः । स्वाहान्तमस्त्रमेतानि पञ्चागानि मनोर्विदुः ॥ NarP_1,91.154 // मूर्ध्नि कण्ठे हृदंभोजे क्रमाद्वीजत्रयं न्यसेत् । बालार्कायुतवर्चस्कं जटाजूटेन्दुशोभितम् ॥ NarP_1,91.155 // नागाभूषं जपवटीं शूलं ब्रह्मकपालकम् । खट्वाङ्गं दधतं दोर्भिस्त्रिनेत्रं चिन्तयेद्धरम् ॥ NarP_1,91.156 // लक्षत्रयं जपेन्मन्त्रं तद्दशांशं ससर्पिषा । हविषा जुहुयात्सम्यक्संस्कृते हव्यवाहने ॥ NarP_1,91.157 // शैवं पीठे यजेद्देवं नीलकण्ठं समाहितः । मृत्युं जयविधानेन विषद्वयविनाशनम् ॥ NarP_1,91.158 // अग्निः संवर्तकादित्यरानिलौ षष्टिबिन्दुमान् । चिन्तामणिरिति ख्यातं बीजं सर्वसमृद्धिदम् ॥ NarP_1,91.159 // कश्यपो मुनिराख्यातश्छन्दो ऽनुष्टुबुदाहृतम् । अर्द्धनारीश्वरः प्रोक्तो देवता जगतां पतिः ॥ NarP_1,91.160 // रेफआदिव्यञ्जनैः षड्भिः कुर्यादङ्गानि ष क्रमात् । त्रिनेत्रं नीलमणिभं शूलपाशं कपालकम् ॥ NarP_1,91.161 // रक्तोत्पलं च हस्ताब्जैर्दधतं चारुभूषणम् । बालेन्दुबद्धमुकुटमर्द्धनारीश्वरं स्मरेत् ॥ NarP_1,91.162 // एकलक्षं जपेन्मन्त्रं त्रिशतं मधुराप्लुतैः । तिलैर्हुनेद्यजेत्पीठे शैवेङ्गावरणैः सह ॥ NarP_1,91.163 // वृषाद्यैर्मातृभिः पश्चाल्लोकपालैस्तदायुधैः । प्रासादाद्यं जपेन्मन्त्रमयुतं रोगशान्तये ॥ NarP_1,91.164 // स्वाहावृत्तमिदं बीजं विगलत्परमामृतम् । चन्द्रबिंबस्थितं मूर्ध्नि ध्यातं क्ष्वेडगदापहम् ॥ NarP_1,91.165 // pratilomasvarìhyà च बीजं वह्निगृहे स्थितम् । रेफआदिव्यञ्जनोल्लासिषट्कोणाभिवृतं बहिः ॥ NarP_1,91.166 // भूतार्तस्य स्मृतं मूर्ध्नि भूतमाशु विनाशयेत् । pŬitÃÇge स्मृतं tattatpŬÃæ शमयति ध्रुवम् ॥ NarP_1,91.167 // प्रणवो हृदयं पश्चान् ङेंतः पशुपतिः पुनः । तारो नमो भूतपदं ततो ऽधिपतये ध्रुवम् ॥ NarP_1,91.168 // नमोरुद्राय युगलं खड्गरावण शब्दतः । विहरद्वितयं पश्चान्नरीनृत्ययुगं पृथक् ॥ NarP_1,91.169 // श्मशानभस्माचितान्ते शरण्याय ततः परम् । घण्टाकपालमालादिधरायेति पदं पुनः ॥ NarP_1,91.170 // व्याघ्रचर्मपदस्यान्ते परिधानाय तत्परम् । शशाङ्ककृतशब्दान्ते शेखराय ततः परम् ॥ NarP_1,91.171 // कृष्णसर्पपदात्पश्चाद्वदेद्यज्ञोपवीतिने । बलयुग्मं चलायुग्ममनिवर्तकपालिने ॥ NarP_1,91.172 // हनुयुग्मं ततो भूतांस्त्रासयद्वितयं पुनः । भूयो मण्डलमध्ये स्यात्कटयुग्मं ततः परम् ॥ NarP_1,91.173 // रुद्राङ्कुशेन शमय प्रवेशययुगं ततः । आवेशययुगं paÓcäcaï¬ÃsipadamÅrayet // NarP_1,91.174 // धाराधिपतिरुद्रो ऽयं ज्ञापयत्यग्निसुंदरी । खड्गरावणमन्त्रो ऽयं सप्तत्यूर्द्धशताक्षरः ॥ NarP_1,91.175 // भूताधिपतये स्वाहा पूजामन्त्रो ऽयमीरितः । सिद्धमन्त्रो ऽयमुदितो जपादेव प्रसिद्ध्यति ॥ NarP_1,91.176 // अयुतद्वितयात्पश्चाद्भूतादिग्रहणे क्षमः । माया स्फुरद्वयं भूयः प्रस्फुरद्वितयं पुनः ॥ NarP_1,91.177 // घातयद्वितयं वर्मफडन्तः समुदीरितः । एकपञ्चाशदर्णो ऽयमघोरास्त्रं महामनुः ॥ NarP_1,91.178 // अघोरो ऽस्य नुनिः प्रोक्तस्त्रिवृच्छन्दं उदाहृतम् । अघोररुद्रः संदिष्टो देवता मन्त्रनायकः ॥ NarP_1,91.179 // हृदयं पञ्चभिः प्रोक्तं शिरः षड्भिरुदाहृतम् । शिखा दशभिराख्याता नवभिः कवचं मतम् ॥ NarP_1,91.180 // वसुवर्णैः स्मृतं नेत्रं दशार्णैरस्त्रमीरितम् । मूर्ध्नि नेत्रास्यकण्ठेषु हृन्नाभ्यामूरुषु क्रमात् ॥ NarP_1,91.181 // जानुजङ्घापदद्वन्द्वे रुद्रभिन्नाक्षरैर्न्यसेत् । pa¤ca«aÂkëÂavedÃÇgadvivdyabdhirasalocanai÷ // NarP_1,91.182 // श्यामं त्रिनेत्रं सपार्ढ्यं रक्तवस्त्राङ्गराङ्गकम् । नानाशस्त्रधरं ध्यायेनदघोराख्यं सदाशिवम् ॥ NarP_1,91.183 // भूतवेतालकादीनां क्षयो ऽयं निग्रहे मनुः । तारो वान्तो धरासंस्थो वामनेत्रेन्दुभूषितः ॥ NarP_1,91.184 // पाशी बकः कर्णनेत्रवर्मास्त्रान्तः षडक्षरः । मनुः पाशुपतास्त्राख्यो ग्रहक्षुद्रनिवारणः ॥ NarP_1,91.185 // षड्भिर्वर्णैः षडङ्गानि हुंफडन्तैः सजातिभिः । मध्याह्नार्कप्रभं भीमं त्र्यक्षं पन्नगभूषणम् ॥ NarP_1,91.186 // नानाशस्त्रं चतुर्वक्त्रं स्मरेत्पशुपतिं हरम् । वर्णलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥ NarP_1,91.187 // गव्येन सर्पिषा मन्त्रो संस्कृते हव्यवाहने । शैवे पीठे यजेदङ्गमातृलोकेश्वरायुधैः ॥ NarP_1,91.188 // अनेन मन्त्रितं तोयं भूतग्रस्तमुखे क्षिपेत् । सद्यः स मुञ्चति क्रन्दान्महामन्त्रप्रभावतः ॥ NarP_1,91.189 // अनेन मन्त्रितान्बाणान्विसृजेद्युधि यो नरः । जयेत्क्षणेन nikhilächatrÆnpÃrtha इवापरः ॥ NarP_1,91.190 // वर्णान्तिमो बिन्दुयुतः क्षेत्रपालाय हृन्मनुः ॥ NarP_1,91.191 // ताराद्यो वसुवर्णो ऽयं क्षेत्रपालस्य कीर्तितः । षड्दीर्घयुक्तबीजेन षडङ्गं न्यस्य चिन्तयेत् ॥ NarP_1,91.192 // नीलाचलाभं दिग्वस्त्रं सर्पभूषं त्रिलोचनम् । पिङ्गोर्ध्वकेशान्दधतं कपालं च गदां स्मरेत् ॥ NarP_1,91.193 // लक्षमेकं जपेन्मन्त्रं जुहुयात्तद्दशांशतः । चरुणा घृतसिक्तेन ततः क्षेत्रे समर्चयेत् ॥ NarP_1,91.194 // धर्मादिकल्पिते पीठे सांगावरणमादरात् । तस्मै सपरिवाराय बलिमेतेन निर्हरेत् ॥ NarP_1,91.195 // पूर्वमेहिद्वयं पश्चाद्विद्विषं पुरुषं द्वयम् । भञ्जयद्वितयं भूयो नर्तयद्वितयं पुनः ॥ NarP_1,91.196 // ततो विघ्नपदद्वन्द्वं महाभैरव तत्परम् । क्षेत्रपालबलिं गृह्णद्वयं पावकसुन्दरी ॥ NarP_1,91.197 // बलिमन्त्रो ऽयमाख्यातः सर्वकामफलप्रदः । सोपदेशं बृहत्पिण्डे कृत्वा रात्रिषु साधकः ॥ NarP_1,91.198 // स्मृत्वा यथोक्तं क्षेत्रेशं तस्य हस्ते बलिं हरेत् । बलिनानेन सन्तुष्टः क्षेत्रपालः प्रयच्छति ॥ NarP_1,91.199 // कान्तिं मेधां बलायोग्यं तेजः पुष्टिं यशः श्रियम् । उद्धरेद्बटुकं ङेंतमापदुद्धारणं तथा ॥ NarP_1,91.200 // कुरुद्वयं ततः पश्चाद्वटुकं ङेंतमुच्चरेत् । शक्तिरुद्धो ध्रुवादिश्च द्वाविंशत्यक्षरो मनुः ॥ NarP_1,91.201 // द्विचतुःसप्तवेदाब्धिचन्द्रार्णैरङ्गकं मनोः । बालं स्फटिकसंकाशं तल्लोललसिताननम् ॥ NarP_1,91.202 // दिव्याकल्पैः प्रदीप्ताङ्गं त्र्यक्षं दण्डत्रिशूलिनम् । सुप्रसन्नं स्मरेद्धक्त्या भक्तानामभयङ्करम् ॥ NarP_1,91.203 // वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः । तद्दशांशं प्रजुहुयान्त्तिलैर्मधुरसंयुतैः ॥ NarP_1,91.204 // धर्मादिकल्पिते पीठे पङ्कजे चातिशोभने । षट्कोणान्तस्त्रिकोणस्थव्योमपङ्कजसंयुते ॥ NarP_1,91.205 // बटुकं पूजयेद्देवं सांगावरणकं क्रमात् । शत्रुपक्षस्य रुधिरं पिशिन्त च दिनेदिने । भक्षयस्व गणैः सार्द्धं सारमेयसमन्वितः ॥ NarP_1,91.206 // बलिमन्त्रो ऽयमाख्यातः शत्रुनाम्ना विदर्भितः । अनेन बलिना हृष्टो बटुकः परसैन्यकम् ॥ NarP_1,91.207 // छित्वा गणेभ्यो विभजेदामिषं क्रुद्धमानसः । अङ्कशो वह्निशिखरो लान्तदान्त इतीरितः ॥ NarP_1,91.208 // फडन्तश्चण्डमन्त्रो ऽयं त्रिवर्णात्मा समीरितः । अस्य त्रितो मुनिः प्रोक्तश्छन्दो ऽनुष्टुबुदाहृतम् ॥ NarP_1,91.209 // चण्डेशो देवता प्रोक्ता vak«yateæ'gaprakalpanam / हृदयं दीप्तफ प्रोक्तं ज्वलफ शिर ईरितम् ॥ NarP_1,91.210 // शिखाज्वालिनि फ प्रोक्ता वहफ कवचं मतम् । हलफ नेत्रमाख्यातं सर्वज्वानिनिफ परम् ॥ NarP_1,91.211 // विन्यस्यैवं षडङ्गानि ततो देवं विचिन्तयेत् । चण्डेश्वरं रक्ततनुन्त्र्यक्षं रक्तांबरावृतम् ॥ NarP_1,91.212 // दधतं च त्रिशूलाक्षमालाटं ककमण्डलून् । वर्णलक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः ॥ NarP_1,91.213 // मधुरत्रयसंयुक्तैर्विशुद्धैस्तिलतण्डुलैः । पञ्चाक्षरोदिते पीठे मूर्तिं मूलेन कल्पयेत् ॥ NarP_1,91.214 // कूर्मेशो बिन्दुसंयुक्तस्ततश्चण्डेश्वराय च । हृदयं मनुराख्यातश्चण्डेशस्य प्रपूजने ॥ NarP_1,91.215 // अङ्गैर्मातृभिराशेशैर्वज्राद्यैरावृतिर्भवेत् । शैवमन्त्रेषु निष्णातश्चण्डेश्वरमनुं जपेत् ॥ NarP_1,91.216 // सर्वान्कामानवाप्नोति परत्रेह च नन्दति । शृणु नारद वक्ष्यामि दिव्यं माहेश्वरं स्तवम् ॥ NarP_1,91.217 // यस्य पाठेन पूजायां सिद्ध्यन्ति मनवो ऽखिलाः ॥ NarP_1,91.218 // धराम्ब्वग्निमरुव्द्योममखेशेन्द्वर्कमूर्तये । सर्वभूतान्तरस्थाय शङ्कराय नमोनमः ॥ NarP_1,91.219 // श्रुत्यं तकृतवासाय श्रुतये श्रुतिजन्मने । अतीन्द्रियाय महसे शाश्वताय नमोनमः ॥ NarP_1,91.220 // स्थूलसूक्ष्मविभागाभ्यामनिर्देश्याय शंभवे । भवाय भवसंभूतदुःखहन्त्रे नमोनमः ॥ NarP_1,91.221 // तर्कमार्गातिदूराय तपसां फलदायिने । चतुर्वर्गवदान्याय सर्वज्ञाय नमोनमः ॥ NarP_1,91.222 // आदिमध्यान्तशून्याय निरस्ताशेषभीतये । योगिध्येयाय महते निर्गुणाय नमोनमः ॥ NarP_1,91.223 // विश्वात्मने विविक्ताय विलसच्चन्द्रमौलये । कन्दर्प्पदर्प्पनाशाय कालहॄन्त्रे नमोनमः ॥ NarP_1,91.224 // विषाशनाय विहरद्वृषस्कन्धमुपेयुषे । सरिद्दामसमाबद्धकपदार्य नमोनमः ॥ NarP_1,91.225 // शुद्धाय शुद्धभावा शुद्धानामन्तरात्मने । पुरान्तकाय पूर्णाय पुण्यनाम्नो नमोनमः ॥ NarP_1,91.226 // भक्ताय निजभक्तानां भुक्तिमुक्तिप्रदायिने । विवाससे निवासाय विश्वेषां पतये नमः ॥ NarP_1,91.227 // त्रिमूर्तिमूलभूताय त्रिनेत्राय त्रिशूलिने । त्रिधाम्ने धामरूपाय जन्मदाय नमोनमः ॥ NarP_1,91.228 // देवासुरशिरोरत्नकिरीटारुणिताङ्घ्रये । कान्ताय निजकान्तायै दत्तार्द्धाय नमोनमः ॥ NarP_1,91.229 // एतत्स्तोत्रं महेशस्य प्रोक्तं सर्वाघनाशनम् । शिवसान्निध्यदं विप्र सर्पतन्त्रप्रकाशकम् ॥ NarP_1,91.230 // एतत्ते सुमहत्तन्त्रें सर्वदेवप्रकाशकम् । lokÃbhilëasaæpÆrtikriyÃsÃdhanasaægatam // NarP_1,91.231 // ये तु सामान्यतः प्रोक्तास्तन्त्रे ऽस्मिन्मनवो द्विज । ते तु लोकोपकाराय ज्ञातव्याः सिद्धिदायकाः ॥ NarP_1,91.232 // विशेषतो वैष्णवा ये मन्त्राः सर्वोत्तमोत्तमाः । त एव साधनीयाः स्युश्चतुर्वर्गफलाप्तये ॥ NarP_1,91.233 // राममन्त्राः कृष्णमन्त्राः सांगा रासेशिमन्त्रकाः । शाक्ताः सौराश्च गाणेशाः शैवाः प्रोक्ताः शुभावहाः ॥ NarP_1,91.234 // तेषु स्वात्मप्रकाशाय भजेन्मुक्तिफलप्रदान् । एतत्ते सर्वमाख्यातं यत्त्वयाभ्यर्थितं मुने । देवताराधनं भक्त्या किं भूयः श्रोतुमिच्छसि ॥ NarP_1,91.235 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे महेशमन्त्रकथनं नामैकनवतितमो ऽध्यायः इति तृतीयः पादः _____________________________________________________________ सूत उवाच एतच्छ्रुत्वा नारदस्तु कुमारस्य वचो मुदा । पुनरप्याह सुप्रीतो जिज्ञासुः श्रेय उत्तमम् ॥ NarP_1,92.1 // नारद उवाच साधु साधु महाभाग सर्वलोकोपकारकम् । महातन्त्रं त्वया प्रोक्तं सर्वतन्त्रोत्तमोत्तमम् ॥ NarP_1,92.2 // अधुना श्रोतुमिच्छामि पुराणाख्यानमुत्तमम् । यस्मिन्यस्मिन्पुराणे तु यद्यदाख्यानकं मुने । तत्सर्वं मे समाचक्ष्व सर्वज्ञस्त्वं यतो मतः ॥ NarP_1,92.3 // सूत उवाच तच्छ्रुत्वा वचनं विप्रा नारदस्य शुभावहम् । पुराणाख्यानसंप्रश्नं कुमारः प्रत्युवाच ह ॥ NarP_1,92.4 // सनत्कुमार उवाच पाराणाख्यानकं विप्र नानाकल्पसमुद्भवम् । नानाकथासमायुक्तमद्भुतं बहुविस्तरम् ॥ NarP_1,92.5 // ऋषिः सनातनश्चायं यथा वेद तथापरः । न वेद तस्मात्पृच्छ त्वं बहुकल्पविदां वरम् ॥ NarP_1,92.6 // श्रुत्वेत्थं नारदो वाक्यं कुमारस्य महात्मनः । प्रणम्य विनयोपेतः सनातनमथाब्रवीत् ॥ NarP_1,92.7 // नारद उवाच ब्रह्मन्पुराणविच्छ्रेष्ठ ज्ञानविज्ञानतत्पर । पुराणानां विभागं मे साकल्ये नानुकीर्तय ॥ NarP_1,92.8 // यस्मिञ् श्रुते श्रुतं सर्वं ज्ञातं कृते कृतम् ॥ NarP_1,92.9 // वर्णाश्रमाचारधर्मं साक्षात्कारमुपैष्यति । कियन्ति च पुराणानि कियत्संख्यानि मानतः ॥ NarP_1,92.10 // किङ्किमाख्यानयुक्तानि तद्वदस्व मम प्रभो । चातुर्वर्ण्याश्रया नानाव्रतादीनां कथास्तथा ॥ NarP_1,92.11 // सृष्टिक्रमेण वंशानां कथाः सम्यक्प्रकाशय । त्वत्तो ऽधिको न चान्यो ऽस्ति पुराणाख्यानवित्प्रभो ॥ NarP_1,92.12 // तस्मादाख्याहि मह्यं त्वं सर्वसन्देहभञ्जनम् । सूत उवाच ततः सनातनो विप्राः श्रुत्वा nÃradabhëitam ॥ NarP_1,92.13 // नारायणं क्षणं ध्यात्वा प्रोवाचाथ विदां वरः । सनातन उवाच साधु साधु मुनिश्रेष्ठ सर्वलोकोपकारिका ॥ NarP_1,92.14 // पुराणाख्यानविज्ञाने यज्जाता नेष्ठिकी मतिः । तुभ्यं समभिधास्यामि यत्प्रोक्तं ब्रह्मणा पुरा ॥ NarP_1,92.15 // मरीच्यादिऋषिभ्यस्तु पुत्रस्नेहावृतात्मना । एकदा ब्रह्मणः पुत्रो मरीचिर्नाम विश्रुतः ॥ NarP_1,92.16 // स्वाध्यायश्रुतसंपन्नो वेदवेदागपारगः । उपसृत्य स्वपितरं ब्रह्मणं लोकभावनम् ॥ NarP_1,92.17 // प्रणम्य भक्त्या पप्रच्छ इदमेव मुनिश्वर । पुराणाख्यानममलं यत्त्वं पृच्छसि मानद ॥ NarP_1,92.18 // मरीचिरुवाच भगवन्देवदेवेश लोकानां प्रभवाप्यय । सर्वज्ञ सर्वकल्याण सर्वाध्यक्ष नमो ऽस्तु ते ॥ NarP_1,92.19 // पुराणबीजमाख्यहि मह्यं शुश्रूषवे पितः । लक्षणं च प्रमाणं च प्रमाणं चं वक्तारं पृच्छकं तथा ॥ NarP_1,92.20 // ब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि पुराणानां समुच्चयम् । यस्मिञ्ज्ञाते भवेज्ज्ञातं वाङ्मयं सचराचरम् ॥ NarP_1,92.21 // पुराणमेकमेवासीत्सर्वकल्पेषु मानद । चतुर्वर्गस्य बीजं च शतकोटिप्रविस्तरम् ॥ NarP_1,92.22 // प्रवृत्तिः सर्वशास्त्राणां पुराणादभवत्ततः । कालेनाग्रहणं दृष्ट्वा पुरामस्य महामतिः ॥ NarP_1,92.23 // हरिर्व्यासस्वरूपेण जायते च युगे युगे । चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा ॥ NarP_1,92.24 // तदष्टादशधा कृत्वा भूर्लोके निर्द्दिशत्यपि । अद्यापि देवलोके तु शतकोटिप्रविस्तरम् ॥ NarP_1,92.25 // अस्त्येव तस्य सारस्तु चतुर्लक्षेण वर्ण्यते । ब्राह्मं पाद्मं वैष्णवं च वायवीयं तथैव च ॥ NarP_1,92.26 // भागवतं नारदीयं मार्कण्डेयं च कीर्तितम् । आग्नेयं च भविष्यं च ब्रह्मवैवर्त्तलिङ्गके ॥ NarP_1,92.27 // वाराहं च तथा स्कान्दं वामनं कूर्मसंज्ञकम् । मात्स्यं च गारुडं तद्वद्ब्रह्माण्डाख्यमिति त्रिष ॥ NarP_1,92.28 // एकं कथानकं सूत्रं वक्तुः श्रोतुः समाह्वयम् । प्रवक्ष्यामि समासेन निशामय समाहितः ॥ NarP_1,92.29 // ब्रह्मं पुराणं तत्रादौ सर्वलोकहिताय वै । व्यासेन वेदविदुषा समाख्यातं महात्मना ॥ NarP_1,92.30 // तद्वै सर्वपुराणाग्र्यं धर्मकामार्थमोक्षदम् । nÃnÃkhyÃnetihÃsìhyaæ दशसाहस्रमुच्यते ॥ NarP_1,92.31 // देवानां च सुराणां च यत्रोत्पत्तिः प्रकीर्तिता । प्रजापतीनां च तथा दक्षादीनां मुनीश्वर ॥ NarP_1,92.32 // ततो लोकेश्वरस्यात्र सूर्यस्य परमात्मनः । वंशानुकीर्तनं पुण्यं महापातकनाशनम् ॥ NarP_1,92.33 // यत्रावतारः कथितः परमानन्दरूपिणः । श्रीमतो रामचन्द्रस्य चतुर्व्यूहावतारिणः ॥ NarP_1,92.34 // ततश्च सोमवंशस्यं कीर्तनं यत्र वर्णितम् । कृष्णस्य जगदीशस्य चरितं कल्मषापहम् ॥ NarP_1,92.35 // द्वीपानां चैव सर्वेषां वर्षाणां चाप्यशेषतः । वर्णनं यत्र पातालस्वर्गाणां च प्रदृश्यते ॥ NarP_1,92.36 // नरकाणां समाख्यानं सूर्यस्तुतिकथानकम् । पार्वत्याश्च तथा जन्म विवाहश्च निगद्यते ॥ NarP_1,92.37 // दक्षाख्यानं ततः प्रोक्तमेकाम्रक्षेत्रवर्णनम् । पूर्वभागो ऽयमुदितः पुराणस्यास्य नारद ॥ NarP_1,92.38 // अस्योत्तरे विभागे तु पुरुषोत्तमवर्णनम् । विस्तरेण समाख्यातं तीर्थयात्राविधानतः ॥ NarP_1,92.39 // अत्रैव कृष्णचरितं विस्तरात्समुदीरितम् । वर्णनं यमलोकस्य पितृश्राद्धविधिस्तथा ॥ NarP_1,92.40 // वर्णाश्रमाणां धर्माश्च कीर्तिता यत्र विस्तरात् । विष्णुधर्मयुगाख्यानं प्रलयस्य च वर्णनम् ॥ NarP_1,92.41 // योगानां च समाख्यानं सांख्यानां चापि वर्णनम् । ब्रह्मवादसमुद्देशः पुराणस्य प्रशंसनम् ॥ NarP_1,92.42 // एतद्ब्रह्मपुराणं तु भागद्वयसमन्वितम् । वर्णितं सर्वपापघ्नं सर्वसौख्यप्रदायकम् ॥ NarP_1,92.43 // सूतशौनकसंवादं भुक्तिमुक्तिप्रदायकम् । लिखित्वेतत्पुराणं यो वैशाख्यां हेमसंयुतम् ॥ NarP_1,92.44 // जलधेनुयुतं चापि भक्त्या दद्याद्द्विजातये । पौराणिकाय संपूज्य वस्त्रभोज्यविभूषणैः ॥ NarP_1,92.45 // स वसेद्ब्रह्मणो लोके यावच्चन्द्रार्कतारकम् । यः पठेच्छृणुयाद्वापि ब्राह्मानुक्रमणीं द्विज ॥ NarP_1,92.46 // सो ऽपि सर्वपुराणस्य श्रोतुर्वक्तुः फलं लभेत् । शृणोति यः पुराणं तु ब्रह्मं सर्वं जितेन्द्रियः ॥ NarP_1,92.47 // हविष्याशी च नियमात्स लभेद्ब्रह्मणः पदम् । किमत्र बहुनोक्तेन यद्यदिच्छति मानवः । तत्सर्वं लभते वत्स पुराणस्यास्य कीर्तनात् ॥ NarP_1,92.48 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्राह्मपुराणेतिहासकथनं नाम द्विनवतितमो ऽध्यायः _____________________________________________________________ ब्रह्मोवाच शृणु पुत्र प्रवक्ष्यामि पुराणं पद्मसंज्ञकम् । महत्पुण्यप्रदं नॄणां शृण्वतां पठतां मुदा ॥ NarP_1,93.1 // यथा चञ्चेन्द्रियः सर्वः शरीरीति निगद्यते । तथेदं पञ्चभिः खण्डैरुदितं पापनाशनम् ॥ NarP_1,93.2 // पुलस्त्येन तु भीष्माय सृष्ट्यादिक्रमतो द्विज । नानाख्यानेतिहासाद्यैर्यत्रोक्तो धर्मविस्तरः ॥ NarP_1,93.3 // पुष्करस्य च माहात्म्यं विस्तरेण प्रकीर्तितम् । ब्रह्मयज्ञविधानं च वेदपाठादिलक्षणम् ॥ NarP_1,93.4 // दानानां कीर्तनं यत्र व्रतानां च पृथक्पृथक् । विवाहः शैलजायाश्चतारकाख्यानकं महत् ॥ NarP_1,93.5 // माहात्म्यं च गवादीनां कीर्तितं सर्वपुण्यदम् । कालकेयादिदैत्यानां वधो यत्र पृथक्पृथक् ॥ NarP_1,93.6 // ग्रहाणामर्चनं दानं यत्र प्रोक्तं द्विजोत्तम । तत्सृष्टिखण्डमुद्दिष्टं व्यासेन सुमहात्मना ॥ NarP_1,93.7 // पितृमात्रादिपूज्यत्वे शिवशर्मकथा पुरा । सुव्रतस्य कथा पश्चाद्वृत्रस्य च वधस्तथा ॥ NarP_1,93.8 // पृथोर्वैनस्य चाख्यानं सुनूथायाः कथा तथा । सुकलाख्यानकं चैव धर्माख्यानं ततः परम् ॥ NarP_1,93.9 // पितृशुश्रूषणाख्यानं नहुषस्य कथा ततः । ययातिचरितं चैव गुरुतीर्थनिरूपणम् ॥ NarP_1,93.10 // राज्ञा जैमिनिसंवादो बह्वाश्चर्य्यकथायुतः । कथा ह्यशोकसुंदर्याहुण्डदैत्यवधान्विता ॥ NarP_1,93.11 // कामोदाख्यानकं तत्र विहुण्डवधसंयुतम् । कुञ्जलस्य च संवादश्च्यवनेन महात्मना ॥ NarP_1,93.12 // सिद्धाख्यानं ततः प्रोक्तं खण्डस्यास्य फलोहनम् । सूतशौनकसंवादं भूमिखण्डमिदं स्मृतम् ॥ NarP_1,93.13 // ब्रह्माण्डोत्पत्तिरुदिता यत्रर्षिभिश्च सौतिना । सभूमिलोकसंस्थानं तीर्थाख्यानं ततः परम् ॥ NarP_1,93.14 // नर्मदोत्पत्तिकथनं तत्तीर्थानां कथाः पृथक् । कुरुक्षेत्रादितीर्थानां कथा पुण्या प्रकीर्तिता ॥ NarP_1,93.15 // कालिन्दीपुण्यकथनं काशीमाहात्म्यवर्णनम् । गयायाश्चैव माहात्म्यं प्रयागस्य च पुण्यकम् ॥ NarP_1,93.16 // वर्णाश्रमानुरोधेन कर्मयोगनिरूपणम् । व्यासजमिनिसंवादः पुण्यकर्मकथान्वितः ॥ NarP_1,93.17 // समुद्रमथनाख्यानं व्रताख्यानं ततः परम् । ऊर्ज्जपञ्चाहमाहाम्यं स्तोत्रं सर्वापराधनुत् ॥ NarP_1,93.18 // एतत्स्वर्गाभिधं विप्र सर्वपातकनाशनम् । रामाश्वमेधं प्रथमं रामराज्याभिषेचनम् ॥ NarP_1,93.19 // अगस्त्याद्यागमश्चैव पौलस्त्यान्वयकीर्त्तनम् । अश्वमेधोपदेशश्च हयचर्या ततः परम् ॥ NarP_1,93.20 // नानाराजकथाः पुण्या जगन्नाथानुवर्णनम् । वृन्दावनस्य माहात्म्यं सर्वपापप्रणाशनम् ॥ NarP_1,93.21 // नित्यलीलानुकथनं यत्र कृष्णावतारिणः । माधवस्नानमाहात्म्यं स्नानदानार्चने फलम् ॥ NarP_1,93.22 // धरावराहसंवादो यमब्रह्मणयोः कथा । संवादो राजदूतानां कृष्णस्तोत्रनिरूपणम् ॥ NarP_1,93.23 // शिवशंभुसमायोगी दधीचाख्यानकं ततः । भस्ममाहात्म्यमतुलं शिवमाहात्म्यमुत्तमम् ॥ NarP_1,93.24 // देवरातसुताख्यानं पुराणज्ञप्रशंसनम् । गौतमाख्यानकं चैव शिवगीता ततः स्मृता ॥ NarP_1,93.25 // कल्पान्तरे रानकथा भारद्वाजाश्रमस्थिता । पातालखण्डमेतद्धि शृण्वतां पठतां सदा ॥ NarP_1,93.26 // सर्वपापप्रशमनं सर्वाभीष्टफलप्रदम् । पर्वताख्यानकं पूर्वं गौर्थै प्रोक्तं शिवेन वै ॥ NarP_1,93.27 // जालन्धरकथा पश्चाच्छ्रीशैलाद्यनुकीर्तनम् । सगरस्य कथा पुण्या ततः परमुदीरितम् ॥ NarP_1,93.28 // गङ्गाप्रयागकाशीनां गयायाश्चाधिपुण्यकम् । अन्नादि दानमाहात्म्यं तन्महाद्वादशीव्रतम् ॥ NarP_1,93.29 // चतुर्विंशैकादशीनां माहात्म्यं पृथगीरितम् । विष्णुधर्मसमाख्यानं विष्णुनामसहस्रकम् ॥ NarP_1,93.30 // कार्तिकव्रतमाहात्म्यं माघस्नानफलं ततः । जम्बृद्वीपस्य तीर्थानां माहात्म्यं पापनाशनम् ॥ NarP_1,93.31 // साभ्रमत्याश्च माहात्म्यं नृसिंहोत्पत्तिवर्णनम् । देवशर्मादिकाख्यानं गीतामाहात्म्यवर्णनम् ॥ NarP_1,93.32 // भक्त्याख्यानं च माहात्म्यं श्रीमद्भागवतस्य ह । इन्द्रप्रस्थस्य माहात्म्यं बहुतीर्थकथान्वितम् ॥ NarP_1,93.33 // मन्त्ररत्नाभिधानं च त्रिपाद्भूत्यनुवर्णनम् । अवतारकथाः पुण्या मत्स्यादीनामतः परम् ॥ NarP_1,93.34 // रामनामशतं दिव्यं तन्माहात्म्यं च vìava । परीक्षणं च भृगुणा श्रीविष्णोर्वैभवस्य च ॥ NarP_1,93.35 // इत्येतदुत्तरं खण्डं पञ्चमं सर्वपुण्यदम् । पञ्चखण्डयुतं पाद्मं यः शृणोति नरोत्तमः ॥ NarP_1,93.36 // स लभेद्वैष्णवं धाम भुक्त्वा भोगानिहेप्सितान् । एतद्वै पञ्चपञ्चाशत्सहस्रं पद्मसंज्ञकम् ॥ NarP_1,93.37 // पुराणं लेखयित्वा वै ज्येष्ठ्यां स्वर्णाब्जसंयुतम् । यः प्रदद्यात्सुसत्कृत्य पुराणज्ञाय मानद ॥ NarP_1,93.38 // स याति वैष्णवं धाम सर्वदेवनमस्कृतः । पद्मानुक्रमणीमेतां यः पठेच्छृणुयात्तथा ॥ NarP_1,93.39 // सो ऽपि पद्मपुराणस्य लभेच्छ्रवणजं फलम् ॥ NarP_1,93.40 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे पद्मपुराणानुक्रमणिकावर्णनं नाम त्रिनवतितमो ऽध्यायः _____________________________________________________________ श्रीब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि पुराणं वैष्णवं महत् । त्रयोविंशतिसहस्रं सर्वपातकनाशनम् ॥ NarP_1,94.1 // यत्रादिभागे निर्विष्टाः षडंशाः शक्तिजेन ह । मैत्रेयायादिमे तत्र पुराणस्यावतारिकाम् ॥ NarP_1,94.2 // आदिकारणसर्गश्च देवादीनां च संभवः । समुद्रमथनाख्यानं दक्षादीनां ततो ऽन्वयः ॥ NarP_1,94.3 // ध्रुवस्य चरितं चैव पृथोश्चरितमेव च । प्रचेतसं तथाख्यानं प्रह्लादस्य कथानकम् ॥ NarP_1,94.4 // पृथग्राज्याधिकाराख्या prathamoæ'ÓaitÅrita÷ / प्रियव्रतान्वयाख्याख्यानं द्वीपवर्षनिरूपणम् ॥ NarP_1,94.5 // पातालनरकाख्यानं सप्तस्वर्गनिरूपणम् । सूर्यादिवारकथनं पृथग्लक्षणसंयुतम् ॥ NarP_1,94.6 // चरितं भरतस्याथ मुक्तिमार्गनिदर्शनम् । निदाघऋभुसंवादो द्वितीयोंश उदाहृतः ॥ NarP_1,94.7 // मन्वन्तरसमाख्यानं वेदव्यासावतारकम् । नरकोद्धारकं कर्म गदितं च ततः परम् ॥ NarP_1,94.8 // सगरस्यउर्वसंवादे सर्वधर्मनिरूपणम् । श्राद्धकल्पं तथोद्दिष्टं वर्णाश्रमनिबन्धनम् ॥ NarP_1,94.9 // सदाचारश्च कथितो मायामोहकथा ततः । t­tÅyoæ'Óo ऽयमुदितः सर्वपापप्रणाशनः ॥ NarP_1,94.10 // सूर्यवंशकथ पुण्या सोमवंशानुकीर्तनम् । caturtheæ'ÓemuniÓre«Âha नानाराजकथान्वितम् ॥ NarP_1,94.11 // कृष्णावतारसंप्रश्नो गोकुलीया कथा ततः । पूतनादिवधो बाल्ये कौमारे ऽघादिहिंसनम् ॥ NarP_1,94.12 // कैशोरे कंसहननं माथुरं चरितं तथा । ततस्तु यौवने प्रोक्ता लीला द्वारवतीभवा ॥ NarP_1,94.13 // सर्वदैत्यवधो यत्र विवाहाश्च पृथग्विधाः । यत्र स्थित्वाजगन्नाथः कृष्णो योगेश्वरेश्वरः ॥ NarP_1,94.14 // भूभारहरणं चक्रे परेषां हननादिभिः । अष्टावक्रीयमाख्यानं pa¤camoæ'Óa इतीरितः ॥ NarP_1,94.15 // कलिजं चरितं प्रोक्तं चातुर्विध्यं लयस्य च । ब्रह्मज्ञानसमुद्देशः खाण्डिक्यस्य निरूपितः ॥ NarP_1,94.16 // केशिध्वजेन चेत्येष «a«ÂhÃeæ'Óa÷ परिकीर्तितः । अतः परं तु सूतेन शौनकादिभिरादरात् ॥ NarP_1,94.17 // पृष्टेन चोदिताः शश्वद्विष्णुधर्मोत्तराह्वयाः । नानाधर्मकथाः पुण्या व्रतानि नियमा यमाः ॥ NarP_1,94.18 // धर्मशास्त्रं चार्थशास्त्रं वेदान्तं ज्योतिषं तथा । वंशाख्यानं प्रकरणात् स्तोत्राणि मनवस्तथा ॥ NarP_1,94.19 // नानाविद्यास्तथा प्रोक्ताः सर्वलोकोपकारिकाः । एतद्विष्णुपुराणं वै सर्वशास्त्रार्थसंग्रहम् ॥ NarP_1,94.20 // वाराहकल्पवृत्तान्तं व्यासेन कथितं त्विह । यो नरः पठते भक्त्या यः शृणोति च सादरम् ॥ NarP_1,94.21 // तावुभौ विष्णुलोकं हि व्रजेतां भुक्तभोगकौ । तल्लिखित्वा च यो dadyÃdëìhyÃæ घृतधेनुना ॥ NarP_1,94.22 // सहितं विणुभक्ताय पुराणार्थविदेद्विज । स याति वैष्णवं धाम विमानेनार्कवर्चसा ॥ NarP_1,94.23 // यश्च विष्णुपुराणस्य समनुक्रमणीं द्विज । कथयेच्छृणुयाद्वापि स पुराणफलं लभेत् ॥ NarP_1,94.24 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे विष्णुपुराणानुक्रमणीनिरूपणं नाम चतुर्नवतितमो ऽध्यायः _____________________________________________________________ ब्रह्मोवाच शृणु विप्र प्रवक्ष्यामि पुराणं वायवीयकम् । यस्मिञ्च्छ्रुते लभद्धाम रुद्रस्य परमात्मनः ॥ NarP_1,95.1 // चतुर्विंशतिसाहस्रं तत्पुराणं प्रकीर्तितम् । श्वेतकल्पप्रसंगेन धर्मानत्राह मारुतः ॥ NarP_1,95.2 // तद्बायवीयनुदितं भागद्वयसमन्वितम् । सर्गादिलक्षणं यत्र प्रोक्तं विप्र सविस्तरम् ॥ NarP_1,95.3 // मन्वन्तरेषु वंशाश्च राज्ञां ये यत्र कीर्तिताः । गयासुरस्य हननं विस्तराद्यत्र कीर्तितम् ॥ NarP_1,95.4 // मासानां चैव माहात्म्यं माघस्योक्तं फलाधिकम् । दानधर्मा राजधर्मा विस्तरेणोदिता स्तथा ॥ NarP_1,95.5 // भूपातालककुब्व्योमचारिणां यत्र निर्णयः । व्रतादीनां च पूर्वो ऽयं विभागः समुदाहृतः ॥ NarP_1,95.6 // उत्तरे तस्य भागेतु नर्मदातीर्थवर्णनम् । शिवस्य संहितोक्ता वै विस्तरेण मुनीश्वर ॥ NarP_1,95.7 // यो देवः सर्वदेवानां दुर्विज्ञेयः सनातनः । स तु सर्वात्मना यस्यास्तीरे तिष्ठति संततम् ॥ NarP_1,95.8 // इदं ब्रह्मा हारीरिदं साक्षाच्चेदं परो हरः । इदं ब्रह्म निराकारं कैवल्यं नर्मदाजलम् ॥ NarP_1,95.9 // ध्रुवं लोकहितार्थाय शिवेन स्वशरीरतः । शक्तिः कापि सरिदृपा रेवेयमवतारिता ॥ NarP_1,95.10 // ये वसंत्युत्तरे कूले रुद्रस्यानुचरा हि ते । वसंति याम्यतीरे ये लोकं ते यान्ति वैष्णवम् ॥ NarP_1,95.11 // ओङ्कारेश्वरमारभ्ययावत्पश्चिमसागरः । संगमाः पञ्च च त्रिंशन्नदीनां पापनाशनी ॥ NarP_1,95.12 // दशैकमुत्तरे तीरे त्रयोविंशतिर्दक्षिणे । पञ्चत्रिंशत्तमः प्रोक्तो रेवासागरसगमः ॥ NarP_1,95.13 // संगमैः सहितान्येव रेवातीरद्वये ऽपि च । चतुःशतानि तीर्थानि प्रसिद्धानि च संति हि ॥ NarP_1,95.14 // षष्टितीर्थसहस्राणि षष्टिकोट्यो मुनीश्वर । संति चान्यानि रेवायास्तीरयुग्मे पदे पदे ॥ NarP_1,95.15 // संहितेयं महापुण्या शिवस्य परमात्मनः । नर्मदाचरितं यत्र वायुना परिकीर्तितम् ॥ NarP_1,95.16 // लिखित्वेदं पुराणं तु गुडधेनुसमन्वितम् । श्रावण्यां यो ददेद्भक्त्या ब्राह्मणाय कुटुंबिने ॥ NarP_1,95.17 // रुद्रलोके वसेत्सो ऽपि यावदिन्द्राश्चतुर्द्दश । यः श्रावयेद्वा ӭणुयाद्वायवीयमिदं नरः ॥ NarP_1,95.18 // नियमेन हविष्याशी स रुद्रो नात्र संशयः । यश्चानुक्रमणीमेतां शृणोति श्रावयेत्तथा ॥ NarP_1,95.19 // सो ऽपि सर्वपुराणस्य फलं श्रवणजं लभेत् ॥ NarP_1,95.20 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वायुपुराणानुक्रमणीनिरूपणं नाम पञ्चनवतितमो ऽध्यायः _____________________________________________________________ ब्रह्मोवाच मरीचे शृणु वक्ष्यामि वेदव्यासेन यत्कृतम् । श्रीमद्भागवतं नाम पुराणं ब्रह्मसंमितम् ॥ NarP_1,96.1 // तदष्टादशसाहस्रं कीर्तितं पापनाशनम् । सुरपादपरूपो ऽयं स्कन्धैर्द्वादशभिर्युतः ॥ NarP_1,96.2 // भगवानेव विप्रेन्द्र विश्वरूपीसमीरितः । तत्र तु प्रथमस्कन्धे सूतर्षीणां समागमे ॥ NarP_1,96.3 // व्यासस्य चरितं पुण्यं पाण्डवानां तथैव च । परीक्षितमुपाख्यानमितीदं समुदाहृतम् ॥ NarP_1,96.4 // परीक्षिच्छुकसंवादे सृष्टिद्वयनिरूपणम् । ब्रह्मनारदसंवादे देवताचरितामृतम् ॥ NarP_1,96.5 // पुराणलक्षणं चैव सृष्टिकारणसंभवः । द्वितीयो ऽयं समुदितः स्कन्धो व्यासेन धीमता ॥ NarP_1,96.6 // चरितं विदुरस्याथ मैत्रेयेणास्य संगमः । सृष्टिप्रकरणं पश्चाद्बह्मणः परमात्मनः ॥ NarP_1,96.7 // कापिलं सांख्यमप्यत्र तृतीयो ऽयमुदाहृतः । सत्याश्चरितमादौ तु ध्रुवस्य चरितं ततः ॥ NarP_1,96.8 // पृथोः पुण्यसमाख्यानं ततः प्राचीनबर्हिषम् । इत्येष तुर्यो गदितो विसर्गे स्कन्ध उत्तमः ॥ NarP_1,96.9 // प्रियव्रतस्य चरितं तद्वंश्यानां च पुण्यदम् । ब्रह्माण्डान्तर्गतानां च लोकानां वर्णनं ततः ॥ NarP_1,96.10 // नरकस्थितिरित्येष संस्थाने पञ्चमो मतः । अजामिलस्य चरितं दक्षसृष्टिनिरूपणम् ॥ NarP_1,96.11 // वृत्राख्यानं ततः पश्चान्मरुतां जन्म पुण्यदम् । षष्ठो ऽयमुदितः स्कन्धोव्यासेन परिपोषणे ॥ NarP_1,96.12 // प्रह्लादचरितं पुण्यं वर्णाश्रमनिरूपणम् । सप्तमो गदितो वत्स वासनाकर्मकीर्तने ॥ NarP_1,96.13 // गजेन्द्रमोक्षणाख्यानं मन्वन्तरनिरूपणे । समुद्रमथनं चैव बलिवैभवबन्धनम् ॥ NarP_1,96.14 // मत्स्याक्तारचरितमष्टमो ऽयं प्रकीर्तितः । सूर्यवंशसमाख्यानं सोमवंशनिरूपणम् ॥ NarP_1,96.15 // वंश्यानुचरिते प्रोक्तो नवमो ऽयं महामते । कृष्णस्य बालचरितं कौमारं च व्रजस्थितिः ॥ NarP_1,96.16 // कैशोरं मथुरास्थानं यौवनं द्वारकास्थितिः । भूभारहरणं चात्र निरोधे दशमः स्मृतः ॥ NarP_1,96.17 // नारदेन तु संवादो वसुदेवस्य कीर्तितः । यदोश्च दत्तात्रेयेण श्रीकृष्णोनोद्धवस्य च ॥ NarP_1,96.18 // यादवानां मिथोन्तश्च मुक्तावेकादशः स्मृतः । भविष्यकलिनिर्द्देशो मोक्षो राज्ञः परीक्षितः ॥ NarP_1,96.19 // वेदशाखाप्रणयनं मार्कण्डेयतपःक्रिया । सौरी विभूतिरुदिता सात्वती च ततः परम् ॥ NarP_1,96.20 // पुराणसंख्याकथनमाश्रये द्वादशो ह्ययम् । इत्येवं कथितं वत्स श्रीमद्भागवतं तव ॥ NarP_1,96.21 // वक्तुः श्रोतुश्चोपदेष्टुरनुमोदितुरेव च । साहाय्यकर्तुर्गदितं भक्तिभुक्तिविमुक्तिदम् ॥ NarP_1,96.22 // प्रौष्ठपद्यां पूर्णिमायां हेमसिंहसमन्वितम् । देयं भागवतायेदं द्विजायप्रीतिपूर्वकम् ॥ NarP_1,96.23 // संपूज्य वस्त्रहेमाद्यैर्भगवद्भक्तिमिच्छता । यो ऽप्यनुक्रमणीमेतां श्रावयेच्छृणुयात्तथा । स पुराणश्रवणजं प्राप्नोति फलमुत्तमम् ॥ NarP_1,96.24 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे श्रीमद्भागवतानुक्रमणीनिरूपणं नाम षण्णवतितमो ऽध्यायः _____________________________________________________________ श्रीब्रह्मोवाच शृणु विप्र प्रवक्ष्यामि पुराणं नारदीयकम् । पञ्चविंशतिसाहस्रं बृहत्कल्पकथाश्रयम् ॥ NarP_1,97.1 // सूतशौनकसंवादः सृष्टिसंक्षेपवर्णनम् । नानाधर्मकथाः पुण्याः प्रवृत्ते समुदाहृताः ॥ NarP_1,97.2 // प्राग्भागे प्रथमे पादे सनकेन महात्मना । द्वितीये मोक्षधर्माख्ये मोक्षोपायनिरूपणम् ॥ NarP_1,97.3 // वेदाङ्गानां च कथनं शुकोत्पत्तिश्च विस्तरात् । सनन्दनेन गदिता नारदाय महात्मने ॥ NarP_1,97.4 // महातन्त्रे समुद्दिष्टं पशुपाशविमोक्षणम् । मन्त्राणां शोधनं दीक्षामन्त्रोद्धारश्च पूजनम् ॥ NarP_1,97.5 // प्रयोगाः कवचं नामसहस्रं स्तोत्रमेव च । गणेशसूर्यविष्णूनां शिवशक्त्योरनुक्रमात् ॥ NarP_1,97.6 // सनत्कुमारमुनिना नारदाय तृतीयके । पुराणलक्षणं चैव प्रमाणं दानमेव च ॥ NarP_1,97.7 // पृथक्पृथक् समुद्दिष्टं दानकालपुरःसरम् । चैत्रादिसर्वमासेषु tithÅnäcap­thakp­thak // NarP_1,97.8 // प्रोक्तं प्रतिपदादीनां व्रतं सर्वाघनाशनम् । सनातनेन मुनिना नारदाय चतुर्थके ॥ NarP_1,97.9 // पूर्वभागो ऽयमुदितो बृहदाख्यानसंज्ञितः । अस्योत्तरे विभागे तु प्रश्न एकादशीव्रते ॥ NarP_1,97.10 // वसिष्ठेनाथ संवादो मान्धातुः परिकीर्तितः । रुक्माङ्गदकथा पुण्यामोहिन्युत्पत्तिकर्म च ॥ NarP_1,97.11 // वसुशापश्च मोहिन्यै पश्चादुद्धरणक्रिया । गङ्गाकथा पुण्यतमा गयायात्रानुकीर्तनम् ॥ NarP_1,97.12 // काश्या माहात्म्यमतुलं पुरुषोत्तमवर्णनम् । यात्राविधानं क्षेत्रस्य बह्वाख्यानसमन्वितम् ॥ NarP_1,97.13 // प्रयागस्याथ माहात्म्यं कुरुक्षेत्रस्य तत्परम् । हरिद्वारस्य चाख्यानं कामोदाख्यानकं तथा ॥ NarP_1,97.14 // बदरीतीर्थमाहात्म्यं कामाक्षायास्तथैव च । प्रभासस्य च माहात्म्यं पुष्कराख्यानकं ततः ॥ NarP_1,97.15 // गौतमाख्यानकं पश्चाद्वेदपादस्तवस्ततः । गोकर्णक्षेत्रमाहात्म्यं लक्ष्मणाख्यानकं तथा ॥ NarP_1,97.16 // सेतुमाहात्म्यकथनं नर्मदातीर्थवर्णनम् । अवन्त्याश्चैव माहात्म्यं मधुरायास्ततः परम् ॥ NarP_1,97.17 // बृन्दावनस्य महिमा पशोर्ब्रह्मान्तिके गतिः । मोहिनीचरितं पश्चादेवं पश्चादेवं वै नारदीयकम् ॥ NarP_1,97.18 // यः शृणोति नरो भक्त्याश्रावयेद्वा समाहितः । स याति ब्रह्मणो धाम नात्र कार्या विचारणा ॥ NarP_1,97.19 // यस्त्वेतदिषुपूर्णायां धेनूनां सप्तकान्वितम् । प्रदद्याद्दिजर्ंयाय संलभेन्मोक्षमेव च ॥ NarP_1,97.20 // यश्चानुक्रमणीमेतां नारदीयस्य वर्णयेत् । शृणुयद्वैकचित्तेन सो ऽपि स्वर्गगतिं लभेत् ॥ NarP_1,97.21 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे नारदीयपुराणानुक्रमणीकथनं नाम सप्तनवतितमो ऽध्यायः _____________________________________________________________ श्रीब्रह्मोवाच अथ ते संप्रवक्ष्यामि मार्कण्डेयाभिधं मुने । पुराणं सुमहत्पुण्यं पठतां शृण्वतां सदा ॥ NarP_1,98.1 // यत्राधिकृत्य शकुनीन्सर्वधर्मनिरूपणम् । मार्कण्डेयपुराणं तन्नवसाहस्रमीरितम् ॥ NarP_1,98.2 // मार्कण्डेयमुनेः प्रश्नो जैमिनेः प्राक्समीरितः । पक्षिणां धर्मसंज्ञानं ततो जन्मनिरूपणम् ॥ NarP_1,98.3 // पूर्वजन्मकथा चैषां विक्रिया चा दिवस्पतेः । तीर्थयात्रा बलस्याथ द्रौपदेयकथानकम् ॥ NarP_1,98.4 // हरिश्चन्द्रकथा पुण्या yuddhamìÅbakÃbhidham / पितापुत्रसमाख्यानं दत्तात्रेयकथ ततः ॥ NarP_1,98.5 // हैहसस्याथ चरितं महाख्यानसमन्वितम् । मदालकसाकथा प्रोक्ता ह्यलर्कचरितान्विता ॥ NarP_1,98.6 // सृष्टिसंकीर्तनं पुण्यं नवधापारिकीर्तितम् । कल्पान्तकालनिर्देशो यक्षसृष्टिनिरूपणम् ॥ NarP_1,98.7 // रुद्रादिसृष्टिरप्युक्ता द्वीपचर्यानुकीर्तनम् । मनूनां च कथा नानाकीर्तिताः पापहारिकाः ॥ NarP_1,98.8 // तासु दुर्गाकथात्यन्तं पुण्यदा cëÂameæ'tare । तत्पश्चात्प्रणवोत्पत्तिस्त्रयीतेजः समुद्भवा ॥ NarP_1,98.9 // मार्तण्डस्य च जन्माख्यातन्माहात्म्यसमन्विता । वैवस्वतान्वयश्चापि वत्सप्रीश्चरितं ततः ॥ NarP_1,98.10 // खनित्रस्य ततः प्रोक्ता कथा पुण्या महात्मनः । अविक्षिच्चरितं चैव किमिच्छव्रतकीर्त्तनम् ॥ NarP_1,98.11 // नरिष्यन्तस्य चरितं इक्ष्वाकुचरितं ततः । नलस्य चरितं पश्चाद्रामचन्द्रस्य सत्कथा ॥ NarP_1,98.12 // कुशवंशसमाख्यानं सोमवंशानुकीर्त्तनम् । पुरुरवः कथा पुण्या नहुषस्य कथाद्भुता ॥ NarP_1,98.13 // ययातिचरितं पुण्यं यदुवंशानुकीर्त्तनम् । श्रीकृष्णबालचरितं माथुरं चरितं ततः ॥ NarP_1,98.14 // द्वारकाचरितं चाथ कथा सर्वावतारजा । ततः सांख्यसमुद्देशः प्रपञ्चासत्त्वकीर्तनम् ॥ NarP_1,98.15 // मार्कण्डेयस्य चरितं पुराणश्रवणे फलम् । यः शृणोति नरो भक्त्या पुराणमिदमादरात् ॥ NarP_1,98.16 // मार्कण्डेयाभिधं वत्स स लभेत्परमां गतिम् । यस्तु व्याकुरुते चैतच्छैवं स लभते पदम् ॥ NarP_1,98.17 // तत्प्रयच्छेल्लिखित्वा यः सौवर्णकरिसंयुतम् । कार्तिक्यां द्विजवर्याय स लभेन्द्ब्रह्मणः पदम् ॥ NarP_1,98.18 // शृणोति श्रावयेद्वापि यश्चानुक्रमणीमिमाम् । मार्कण्डेयपुराणस्य स labhedvächitaæ फलम् ॥ NarP_1,98.19 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे मार्कण्डेयपुराणानुक्रमणीनिरूपणं nÃmëÂanavatitamo ऽध्यायः _____________________________________________________________ श्रीब्रह्मोवाच अथातः संप्रवक्ष्यामि तवाग्नेयपुराणकम् । ईशानकल्पवृत्तान्तं वसिष्ठायानलो ऽब्रवीत् ॥ NarP_1,99.1 // तत्पञ्चदशसाहस्रं नाना चरितमद्भुतम् । पठतां शृण्वतां चैव सर्वपापहरं नृणाम् ॥ NarP_1,99.2 // प्रश्नः पूर्वं पुराणस्य कथा सर्वावतारजा । सृष्टिप्रकरणं चाथ विष्णुपूजादिकं ततः ॥ NarP_1,99.3 // अग्निकार्यं ततः पश्चान्मन्त्रमुद्रादिलक्षणम् । सर्वदीक्षाविधानं च अभिषेकनिरूपणम् ॥ NarP_1,99.4 // लक्षणं मण्डलादीनां कुशापामार्जनं ततः । पवित्रारोपणविधिर्देवालयविधिस्ततः ॥ NarP_1,99.5 // शालग्रामादिपूजा च मूर्तिलक्ष्म पृथक्पृथक् । न्यासादीनां विधानं च प्रतिष्ठापूर्तकं ततः ॥ NarP_1,99.6 // विनायकादिपूजा च नानादीक्षाविधिः परम् । प्रतिष्ठा सर्वदेवानां ब्रह्मण्डस्य निरूपणम् ॥ NarP_1,99.7 // गङ्गादितीर्थमाहात्म्यं द्वीपवर्षानुवर्णनम् । ऊर्द्ध्वाधोलोकरचना ज्योतिश्चक्रनिरूपणम् ॥ NarP_1,99.8 // ज्योतिषं च ततः प्रोक्तं शास्त्रं युद्धजयार्णवम् । षट्कर्म च ततः प्रोक्तं मन्त्रमन्त्रौषधीगणः ॥ NarP_1,99.9 // कुब्जिकादिसमर्चत्वं षोढा न्यासविधिस्तथा । कोटिहोमविधानं च मन्वन्तरनिरूपणम् ॥ NarP_1,99.10 // ब्रह्मचर्यादिधर्मांश्च श्राद्धकल्पविधिस्ततः । ग्रहयज्ञस्ततः प्रोक्तोवैदिकस्मार्तकर्म च ॥ NarP_1,99.11 // प्रायश्चित्तानुकथनं तिथीनां च व्रतादिकम् । वारव्रतानुकथनं नक्षत्रव्रतकीर्तनम् ॥ NarP_1,99.12 // मासिकव्रतनिर्द्देशो दीपदानविधिस्तथा । नवव्यूहार्चनं प्रोक्तं नरकाणां निरूपणम् ॥ NarP_1,99.13 // व्रतानां चापि दानानां निरूपणमिहोदितम् । nìÅcakrasamuddeÓa÷ संध्याविधिरनुत्तमः ॥ NarP_1,99.14 // गायत्र्यर्थस्य निर्द्देशो लिङ्गस्तोत्रं ततः परम् । राज्याभिषेकमन्त्रोक्तिर्द्धर्मकृत्यं च भूभुजाम् ॥ NarP_1,99.15 // स्वप्नाध्यायस्ततः प्रोक्तः शकुनादिनिरूपणम् । मण्डलादिकनिर्द्देंशो रत्नदीक्षाविधिस्ततः ॥ NarP_1,99.16 // रामोक्तनीतिनिर्द्देशो रत्नानां लक्षणं ततः । धनुर्विद्या ततः प्रोक्ता व्यवहारप्रदर्शनम् ॥ NarP_1,99.17 // देवासुरविमर्दाख्या ह्यायुर्वेदनिरूपणम् । गजादीनां चिकित्सा च तेषां शान्तिस्ततः परम् ॥ NarP_1,99.18 // गोनरादिचिकित्सा च नानापूजास्ततः परम् । शान्तयश्चापि विविधाश्छन्दः शास्त्रमतः परम् ॥ NarP_1,99.19 // साहित्यं च ततः पश्चादेकार्णादिसमाह्वयाः । सिद्धशब्दानुशिष्टिश्चकोशः सर्गादिवर्गकः ॥ NarP_1,99.20 // प्रलयानां लक्षणं च शारीरकनिरूपणम् । वर्णनं नरकाणां च योगाश्त्रमतः परम् ॥ NarP_1,99.21 // ब्रह्मज्ञानं ततः पश्चात्पुराणश्रवणे फलम् । एतदाग्नेयकं विप्र पुराणं परिकीर्तितम् ॥ NarP_1,99.22 // तल्लिखित्वा तु यो दद्यात्सुवर्णकलमान्वितम् । तिलधेनु युतं चापि मार्गशीर्ष्यां विधानतः ॥ NarP_1,99.23 // पुराणार्थविदे सो ऽथ स्वर्गलोके महीयते । एषानुक्रमणी प्रोक्ता तवाग्नेयस्य मुक्तिदा ॥ NarP_1,99.24 // शृण्वतां पठतां चैव नृणां चेह परत्र च ॥ NarP_1,99.25 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ऽग्निपुराणानुक्रमणीनिरूपणं नामैकोनशततमो ऽध्यायः _____________________________________________________________ श्रीब्रह्मोवाच अथ ते संप्रवक्ष्यामि पुराणं सर्वसिद्धिदम् । भविष्यं भवतः सर्वलोकाभीष्टप्रदायकम् ॥ NarP_1,100.1 // यत्राहं सर्वदेवानामादिकर्ता समुद्गतः । सृष्ट्यर्थं तत्र संजातो मनुः स्वार्यभुवः पुरा ॥ NarP_1,100.2 // स मां प्रणम्य पप्रच्छ धर्मं सर्वाथसाधकम् । अहं तस्मै तदा प्रीतः प्रावोचं धर्मसंहिताम् ॥ NarP_1,100.3 // पुराणानां यदा व्यासो व्यासं चक्त्रे महामतिः । तदा तां संहितां सर्वां पञ्चधा व्यभजन्मुनिः ॥ NarP_1,100.4 // अधोरकल्पवृत्तान्तं नानाश्चर्यकथन्वितम् । तत्रादिमं स्मृतं पर्वं ब्राह्मं यत्रास्त्युपक्रमः ॥ NarP_1,100.5 // सूतशौनकसंवादे पुराणप्रश्नसंक्रमः । आदित्यचरितप्रायः सर्वाख्यानसमन्वितः ॥ NarP_1,100.6 // सृष्ट्यादिलक्षणोपेतः शास्त्रसर्वस्वरूपकः । पुस्तलेखकलेखानां लक्षणं च ततः परम् ॥ NarP_1,100.7 // संस्काराणां च सर्वेषां लक्षणं चात्र कीर्तितम् । पक्षस्यादितिथीनां च कल्पाः सप्त च कीर्तिताः ॥ NarP_1,100.8 // अष्टम्याद्याः शेषकल्पा वैष्णवे पर्वणि स्मृताः । शैवे च कायतो भिन्नाः सौरे चान्त्यकथान्वयः ॥ NarP_1,100.9 // प्रतिसर्गाह्वयं पश्चान्नानाख्यानसमन्वितम् । पुराणस्योपसंहारसहितं पर्व पञ्चमम् ॥ NarP_1,100.10 // एषु पञ्चसु पूर्वस्मिन् ब्रह्मणो महिमाधिकाः । धर्मे कामे च मोक्षे तु विष्णोश्चापि शिवस्य च ॥ NarP_1,100.11 // द्वितीयं च तृतीये च सौरे वर्गचतुष्टये । प्रतिसर्गाह्वयं त्वन्त्यं प्रोक्तं सर्वकथान्वितम् ॥ NarP_1,100.12 // सभविष्यं विनिर्द्दिष्टं पर्व व्यासेन धीमता । चतुर्द्दशसहस्रं तु पुराणं परिकीर्तितम् ॥ NarP_1,100.13 // भविष्यं सर्वदेवानां साम्यं यत्र प्रकीर्तितम् । गुणानां तारतम्येन समं ब्रह्मेति हि श्रुतिः ॥ NarP_1,100.14 // तं लिखित्वा तु यो दद्यात्पौष्यां विद्वान्विमत्सरः । गुडधेनुयुतं हेमवस्त्रमाल्यविभूषणैः ॥ NarP_1,100.15 // वाचकं पुस्तकं चापि पूजयित्वा विधानतः । गन्धाद्यैर्भोज्यभक्ष्यैश्च कृत्वा नीराजनादिकम् ॥ NarP_1,100.16 // यो वै जितेन्द्रियो भूत्वा सोपवासः समाहितः । अथ वैकहविष्याशी कीर्तयेच्छृणुयादपि ॥ NarP_1,100.17 // स मुक्तः पातकैर्घोरैः प्रयाति ब्रह्मणः पदम् । यो ऽप्यनुक्रमणीमेतां भविष्यस्य निरूपिताम् ॥ NarP_1,100.18 // पठेद्वा ӭणुयाच्चैतां भुक्तिं मुक्तिं च विन्दति ॥ NarP_1,100.19 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे भविष्यपुराणानुक्रमणी निरूपणं नाम शततमो ऽध्यायः _____________________________________________________________ श्रीब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि पुराणं दशमं तव । ब्रह्मवैवर्तकं नाम वेदमार्गानुदर्शकम् ॥ NarP_1,101.1 // सावर्णिर्यत्र भगवान्साक्षाद्देवर्षये स्थितः । नारदाय पुराणार्थं प्राह सर्वमलौकिकम् ॥ NarP_1,101.2 // धर्मार्थकाममोक्षाणां सारः प्रीतिर्हरौ हरे । तयोरभेदसिद्ध्यर्थं ब्रह्मवैवर्तमुत्तमम् ॥ NarP_1,101.3 // रथन्तरस्य कल्पस्य वृत्तान्तं यन्मयोदितम् । शतकोटिपुराणे तत्संक्षिप्य प्राह वेदवित् ॥ NarP_1,101.4 // व्यासश्चतुर्द्धा संव्यस्य ब्रह्मवैवर्तसंज्ञिते । अष्टादशसहस्रं तत्पुराणं परिकीर्तितम् ॥ NarP_1,101.5 // ब्रह्मप्रकृतिविघ्नेशकृष्णखण्डसमन्वितम् । तत्र सूतर्षिसंवादे पुराणोपक्रमस्ततः ॥ NarP_1,101.6 // सृष्टिप्रकरणं त्वाद्यं ततो नारदवेधसोः । विवादः सुमहान्यत्र द्वयोरासीत्पराभवः ॥ NarP_1,101.7 // शिवलोकगतिः पश्चाज्ज्ञानलाभः शिवात्मने । शिववाक्येन तत्पश्चान्मरीचेर्नारदस्य तु ॥ NarP_1,101.8 // गमनं चैव सावर्णेर्ज्ञानार्थं सिद्धसेविते । आश्रमे सुमहापुण्ये त्रैलोक्याश्चर्यकारिणी ॥ NarP_1,101.9 // एतद्धि ब्रह्मखण्डं हि श्रुतं पापविनाशनम् । ततः सावर्णिसंवादो नारदस्य समीरितः ॥ NarP_1,101.10 // कृष्णमाहात्म्यसंयुक्तो नानाख्यानकथोत्तरम् । प्रकृतेरंशभूतानां कलानां चापि वर्णितम् ॥ NarP_1,101.11 // माहात्म्यं पूजनाद्यं च विस्तरेण यथास्थितम् । एतत्प्रकृतिखण्डं हि श्रुतं भूतिविधायकम् ॥ NarP_1,101.12 // गणेशजन्मसंप्रश्नः सपुण्यकमहाव्रतम् । पार्वत्याः कार्तिकेयेन सह विघ्नेशसंभवम् ॥ NarP_1,101.13 // चरितं कार्तवीर्यस्य जामदग्र्यस्य चाद्भुतम् । विवादः सुमहानासीज्जामदग्र्यगणेशयोः ॥ NarP_1,101.14 // एतद्विघ्नेशखण्डं हि सर्वविघ्नविनाशनम् । श्रीकृष्णजन्मसंप्रश्नो जन्माख्यानं ततो ऽद्भुतम् ॥ NarP_1,101.15 // गोकुले गमनं गश्चात्पूतनादिवदाद्भूताः । बाल्यकौमारजा लीला विविधास्तत्र वर्णिताः ॥ NarP_1,101.16 // rÃsakrŬà च गोपीभिः शारदी समुदाहृता । रहस्ये राधया krŬà वर्णिता बहुविस्तरा ॥ NarP_1,101.17 // सहाक्रूरेण तत्पश्चान्मथुरागमनं हरेः । कंसादीनां वधे वृत्ते कृष्णस्य द्विजसंस्कृतिः ॥ NarP_1,101.18 // काश्यसांदीपनेः पश्चाद्विद्योपादानमद्भुतम् । यवनस्य वधः पश्चाद्द्वारकागमनं हरेः ॥ NarP_1,101.19 // नरकादिवधस्तत्र कृष्णेन विहितो ऽद्भुतः । कृष्णखण्डमिदं विप्र नृणां संसारखण्डनम् ॥ NarP_1,101.20 // पठितं च श्रुतं ध्यातं पूजितं चाभिवन्दितम् । इत्येतद्ब्रह्मवैवर्तपुराणं चात्यलौकिकम् ॥ NarP_1,101.21 // व्यासोक्तं चादि संभूतं पठञ्छृण्वन्विमुच्यते । विज्ञानाज्ञानशमनाद्धोरात्संसारसागरात् ॥ NarP_1,101.22 // लिखित्वेदं च यो दद्यान्माध्यां धेनुसमन्वितम् । ब्रह्मलोकमवाप्नोति स मुक्तो ऽज्ञानबन्धनात् ॥ NarP_1,101.23 // यश्चानुक्रमणीं चापि पठेद्वा ӭणुयादपि । सो ऽपि कृष्णप्रसादेन लभते vächitaæ फलम् ॥ NarP_1,101.24 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने ब्रह्मवैवर्तपुराणानुक्रमणीनिरूपणं नामैकोत्तरशततमो ऽध्यायाः ॥ 101 ॥ _____________________________________________________________ ब्रह्मोवाच शृणु पुत्र प्रवक्ष्यामि पुराणं लिङ्गसंज्ञितम् । पठतां शृण्वतां चैव भुक्तिमुक्तिप्रदायकम् ॥ NarP_1,102.1 // यच्च लिङ्गाभिधं तिष्ठन्वह्निलिङ्गे हरो ऽभ्यधात् । मह्यं धर्मादिसिद्ध्यर्थं मग्निकल्पकथाश्रयम् ॥ NarP_1,102.2 // तदेव व्यासदेवेन भागद्वयसमन्वितम् । पुराणं लिङ्गमुदितं बह्वाख्यानविचित्रितम् ॥ NarP_1,102.3 // तदेकादशसाहस्रं हरमाहात्म्यसूचकम् । परं सर्वपुराणानां सारभूतं जगत्त्रये ॥ NarP_1,102.4 // पुराणोपक्रमे प्रश्नः सृष्टिः संक्षेपतः पुरा । योगाख्यानं ततः प्रोक्तं कल्पाख्यानं ततः परम् ॥ NarP_1,102.5 // लिङ्गोद्भवस्तदंबा च कीर्तिता हि ततः परम् । सनत्कुमारशैलादिसंवादश्चाथ पावनः ॥ NarP_1,102.6 // ततो दाधीचचरितं युगधर्मनिरूपणम् । ततो भुवन कोशाख्या सूर्यसोमान्वयस्ततः ॥ NarP_1,102.7 // ततश्च विस्तरात्सर्गस्त्रिपुराख्यानकं तथा । लिङ्गप्रतिष्ठा च ततः पशुपाशविमोक्षणम् ॥ NarP_1,102.8 // शिवव्रतानि च तथा सदाचारनिरूपणम् । प्रायश्चितान्यरिष्टानि काशीश्रीशैलवर्णनम् ॥ NarP_1,102.9 // अन्धकाख्यानकं पश्चाद्वाराहचरितं पुनः । नृसिंहचरितं पश्चाज्जलन्धरवधस्ततः ॥ NarP_1,102.10 // शैवं सहस्रनामाथ दक्षयज्ञविनाशनम् । कामस्य दहनं पश्चाद्गिरिजायाः करग्रहः ॥ NarP_1,102.11 // ततो विनायकाख्यानं नृपाख्यानं शिवस्य च । उपमन्युकथा चापि पूर्वभाग इतीरितः ॥ NarP_1,102.12 // विष्णुमाहात्म्यकथनमंबरीषकथा ततः । सनत्कुमारनन्दीशसंवादश्च पुनर्मुने ॥ NarP_1,102.13 // शिवमाहा त्म्यसेयुक्तः स्त्रानयागादिकं ततः । सूर्यपूजाविधिश्चैव शिवपूजा च मुक्तिदा ॥ NarP_1,102.14 // दानानि बहुधाक्तानि श्राद्धप्रकरणं ततः । प्रतिष्ठातं त्रमुदितं ततो ऽघोरस्य कीर्तनम् ॥ NarP_1,102.15 // वज्रेश्वरी महाविद्या गायत्रीमहिमा ततः । त्र्यंबकस्य च माहात्म्यं पुराणश्रवणस्य च ॥ NarP_1,102.16 // एवं चोपरिभागस्ते लैङ्गस्य कथितो मया । व्यासेन हि निबद्धस्य रुद्रामाहात्म्यसूचितः ॥ NarP_1,102.17 // लिखित्वैतत्पुराणं तु तिलधेनुसमन्वितम् । फआल्गुन्यां पूर्णिमायां यो दद्याद्भक्त्या द्विजातये ॥ NarP_1,102.18 // स लभेच्छिवसायुज्यं जरामरणवर्जितम् । यः पटेच्छृणुयाद्वापि लैङ्गं पापापहं नरः ॥ NarP_1,102.19 // स भुक्तभोगो लोके ऽस्मिन्नन्ते शिवपुरं व्रजेत् । लिङ्गानुक्रमणीमेतां पठेद्यः शृणुयात्तथा ॥ NarP_1,102.20 // तावुभौ शिवभक्तौ तु लोकद्वितयभोगिनौ । जायतां गिरिजाभर्तुः प्रसादान्नात्र संशयः ॥ NarP_1,102.21 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे लिङ्गपुराणानुक्रमणीनिरूपणं नाम द्व्युत्तरशततमो ऽध्यायः _____________________________________________________________ ब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि वाराहं वै पुराणकम् । भागद्वययुतं शश्वद्विष्णुमाहात्म्यसूचकम् ॥ NarP_1,103.1 // मानवस्य तु कल्पस्य प्रसंगं मत्कृतं पुरा । निबबन्ध पुराणे ऽस्मिंश्चतुर्विंशसहस्रके ॥ NarP_1,103.2 // व्यासो हि विदुषां श्रेष्ठः साक्षान्नारायणो भुवि । तत्रादौ शुभसंवादः स्मृतोभूमिवराहयोः ॥ NarP_1,103.3 // अथादिकृतवृत्तान्ते रंभस्य चरितं ततः । दुर्जयस्य च तत्पश्चाच्छ्राद्धकल्प उदीरितः ॥ NarP_1,103.4 // महातपस आख्यानं गौर्युत्पत्तिस्ततः परा । विनायकस्य नागानां सेनान्यादित्ययोरपि ॥ NarP_1,103.5 // गणानां च तथा देव्या धनदस्य वृषस्य च । आख्यानं सत्यतपसो व्रताख्यानसमन्वितम् ॥ NarP_1,103.6 // अगस्त्यगीता तत्पश्चाद्रुद्रगीता प्रकीर्तिता । महिषासुरविध्वंसमाहात्म्यं च त्रिशक्तिजम् ॥ NarP_1,103.7 // पर्वाध्यायस्ततः श्वेतोपाख्यानं गोप्रदानिकम् । इत्यादि कृतवृत्तान्तं प्रथमे दर्शितं मया ॥ NarP_1,103.8 // भगवद्धर्मके पश्चाद्वततीर्थकथानकम् । द्वात्रिंशदपराधानां प्रायश्चित्तं शरीरगम् ॥ NarP_1,103.9 // तीर्थानां चापि सर्वेषां माहात्म्यं पृथगीरितम् । मथुराया विशेषेण श्राद्धादीनां विधिस्ततः ॥ NarP_1,103.10 // वर्णनं यमलोकस्य ऋषिपुत्रप्रसंगतः । विपाकः कर्मणां चैव विष्णुव्रतनिरूपणम् ॥ NarP_1,103.11 // गोकर्णस्य च माहात्म्यं कीर्तितं पापनाशनम् । इत्येवं पूर्वभागो ऽयं पुराणस्य निरूपितः ॥ NarP_1,103.12 // उत्तरे प्रविभागे तु पुलस्त्यकुरुराजयोः । संवादे सर्वतीर्थानां माहात्म्यं विस्तरात्पृथक् ॥ NarP_1,103.13 // अशेषधर्माश्चाख्याताः पौष्करं पुण्यपर्व च । इत्येवं तव वाराहं प्रोक्तं पापविनाशनम् ॥ NarP_1,103.14 // पठतां शृण्वतां चैव भगवद्भक्तिवर्धनम् । käcanaæ गरुड कृत्वा तिलधेनुसमन्वितम् ॥ NarP_1,103.15 // लिखित्वैतच्च यो दद्याच्चैत्र्यां विप्राय भक्तितः । स लभेद्वैष्णवं धाम देवर्षिगणवन्दितः ॥ NarP_1,103.16 // यो वानुक्रमणीमेन्तां शृणोत्यपि पठत्यपि । सो ऽपि भक्तिं लभेद्विष्णौ संसारोच्छेदकारिणीम् ॥ NarP_1,103.17 // इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वाराहपुराणानुक्रमणीवर्णनं नाम त्र्युत्तरशततमो ऽध्यायः _____________________________________________________________ ब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि पुराणं स्कन्दसंज्ञकम् । यस्मिन्प्रतिपदं साक्षान्महादेवो व्यवस्थितः ॥ NarP_1,104.1 // पुराणे शतकोटो तु यच्छैवं वर्णितं मया । लक्षं तस्यार्थं जातस्य सारो व्यासेन कीर्तितः ॥ NarP_1,104.2 // स्कन्दाह्वयस्तत्र खण्डाः सप्तैव परिकल्पिताः । एकाशीतिसहस्रं तु स्कान्दं सर्वोघकृतंनम् ॥ NarP_1,104.3 // यः शृणोति पठेद्वापि स तु साक्षाच्छिवः स्थितः । यत्र माहेश्वरा धर्माः षण्मुखेन प्रकाशिताः ॥ NarP_1,104.4 // कल्पे तत्पुरुषे वृत्ताः सर्वसिद्धिविधायकाः । तस्य माहेश्वरश्चाथ खण्डः पापप्रणाशनः ॥ NarP_1,104.5 // किञ्चिन्न्यूनार्कसाहस्रो बहुपुण्यो बृहत्कथः । सुचरित्रशतैर्युक्तः स्कन्दमाहात्म्यसूचकः ॥ NarP_1,104.6 // यत्र केदारमाहात्म्ये पुराणोपक्रमः पुरा । दक्षयज्ञकथा पश्चाच्छिवलिङ्गार्चने फलम् ॥ NarP_1,104.7 // समुद्रमथनाख्यानं देवेन्द्रचरितं ततः । पार्वत्याः समुपाख्यानं विवाहस्तदनन्तरम् ॥ NarP_1,104.8 // कुमारोत्पत्तिकथनं ततस्तारकसंगरः । ततः पाशुपताख्यानं चण्डाख्यानसमन्वितम् ॥ NarP_1,104.9 // द्यूतप्रवर्तनाख्यानं नारदेन समागमः । ततः कुमारमाहात्म्ये पञ्चतीर्थकथानकम् ॥ NarP_1,104.10 // धर्मवर्मनृपाख्यानं नदीसागरकीर्तनम् । इन्द्रद्युम्नकथा paÓcÃnnìÅjaÇghakathÃnvitam // NarP_1,104.11 // प्रादुर्भावस्ततो मह्याः कथा दमनकस्य च । महीसागरसंयोगः कुमारेशकथा ततः ॥ NarP_1,104.12 // ततस्तारकयुद्धं च नानाख्यानसमन्वितम् । वधश्च तारकस्याथ पञ्चलिङ्गनिवेशनम् ॥ NarP_1,104.13 // द्वीपाख्यानं ततः पुण्यमूर्द्धलोकव्यवस्थितिः । ब्रह्माण्डस्थितिमानं च वर्करेशकथानकम् ॥ NarP_1,104.14 // महाकालसमुद्भूतिः कथा चास्य महाद्भुता । वासुदेवस्य माहात्म्यं कोटितीर्थं ततः परम् ॥ NarP_1,104.15 // नानातीर्थसमाख्यानं गुप्तक्षेत्रे प्रकीर्तितम् । पाण्डवानां कथा पुण्या महाविद्याप्रसाधनम् ॥ NarP_1,104.16 // तीर्थयात्रासमाप्तिश्च कौमारमिदमद्भुतम् । अरुणाचलमाहात्म्यं सनकब्रह्मसंकथा ॥ NarP_1,104.17 // गौरीतपः समाख्यानं तत्तत्तीर्थनिरूपणम् । माहिषासुरमाख्यानं वधश्चास्य महाद्भुतः ॥ NarP_1,104.18 // द्रोणाचले शिवास्थानं नित्यदापरिकीर्तितम् । इत्येष कथितः स्कान्दे खण्डो माहेश्वरो ऽद्भुतः ॥ NarP_1,104.19 // द्वितीयो वैष्णवः खण्डस्तस्याख्यानानि मे शुणु । प्रथमं भूमिवाराहसमाख्यानं प्रकीर्तितम् ॥ NarP_1,104.20 // यत्र वेङ्कटकुध्रस्य माहात्म्यं पापनाशनम् । कमलायाः कथा पुण्या श्रीनिवासस्थितिस्ततः ॥ NarP_1,104.21 // कुला लाख्यानकं चात्र सुवर्णमुखरी कथा । नानाख्यानसमायुक्ता भारद्वाजकथाद्भुता ॥ NarP_1,104.22 // mataÇgäjanasaævÃda÷ कीर्तितः पापनाशनः । पुरुषोत्तममाहात्म्यं कीर्तितं चोत्कले ततः ॥ NarP_1,104.23 // मार्कण्डेयसमाख्यानमंबरीषस्य भूपतेः । इन्द्रद्युम्नस्य चाख्यानं विद्यापतिकथा शुभा ॥ NarP_1,104.24 // जैमिनेः समुपाख्यानं नारदस्यापि vìava । नीलकण्ठसमाख्यानं नरसिंहोपवर्णनम् ॥ NarP_1,104.25 // अश्वमेधकथा राज्ञो ब्रह्मलोकगतिस्तथा । रथयाव्राविधिः पश्चाज्जन्मस्थानविधिस्तथा ॥ NarP_1,104.26 // दक्षिणामूर्त्युपाख्यानं गुण्डिवाख्यानकं ततः । रथरक्षाविधानं च शयनोत्सवकीर्तनम् ॥ NarP_1,104.27 // श्वेतोपाख्यानमत्रोक्तं पृथुत्सवनिरूपणम् । दोलोत्सवो भगवतो व्रतं सांवत्सराभिधम् ॥ NarP_1,104.28 // पूजा चाकामिका विष्णोरुद्दालकनियोगतः । योगसाधनमत्रोक्तं नानायोगनिरूपणम् ॥ NarP_1,104.29 // दशावतारकथनं स्रानादिपरिकीर्तनम् । ततो बदरिकायाश्च माहात्म्यं पापनाशनम् ॥ NarP_1,104.30 // अग्न्यादितीर्थमाहात्म्यं वैनतेयशिलाभवम् । कारणं भगवद्वासे तीर्थं कापालमोचनम् ॥ NarP_1,104.31 // पञ्चधाराभिधं तीर्थं मेरुसंस्थापनं तथा । ततः कार्तिकमाहात्म्ये माहात्म्यं मदनालसम् ॥ NarP_1,104.32 // धूम्रकेशसमाख्यानं दिनकृत्यानि कर्तिके । पञ्चभीष्मव्रताख्यानं कीर्तितं भुक्तिमुक्तिदम् ॥ NarP_1,104.33 // ततो मार्गस्य माहात्म्ये विधानं स्नानजं तथा । पुण्ड्रादिकीर्तनं चात्र मालाधारणपुण्यकम् ॥ NarP_1,104.34 // पञ्चामृतस्नानपुण्यं घण्टानादादिजं फलम् । नानापुष्पार्चनफलं तुलसीदलजं फलम् ॥ NarP_1,104.35 // नैवेद्यस्य च माहात्म्यं हरिवासरकीर्तनम् । अखण्डैकादशीपुण्यं तथा जागरणस्य च ॥ NarP_1,104.36 // यस्योत्सवविधानं च नाममाहात्म्यकीर्तनम् । ध्यानादिपुण्यकथनं माहात्म्यं मथुराभवम् ॥ NarP_1,104.37 // मथुरातीर्थमाहात्म्यं पृथगुक्तं ततः परम् । वनानां द्वादशानां च माहात्म्यं कीर्तितं ततः ॥ NarP_1,104.38 // श्रीमद्भागवतस्यात्र माहात्म्यं कीर्तितं परम् । वज्रशाण्डिल्यसंवाद अन्तर्लीलाप्रकाशकम् ॥ NarP_1,104.39 // ततो माघस्य माहात्म्यं स्नानदानजपोद्भवम् । नानाख्यानसमायुक्तं दशाध्यायैर्निरूपितम् ॥ NarP_1,104.40 // ततो वैष्णवमाहात्म्ये शय्यादानादिजं फलम् । जलदा नादिविधयः कामाख्यानमतः परम् ॥ NarP_1,104.41 // श्रुतदेवस्य चरितं व्याधोपाख्यानमद्भुतम् । तथाक्षयतृतीयादेर्विशेषात्पुण्यकीर्तनम् ॥ NarP_1,104.42 // ततस्त्वयोध्यामाहात्म्ये चक्रब्रह्माह्वतीर्थके । सुरापापविमोक्षाख्ये तथाधारसहस्रकम् ॥ NarP_1,104.43 // स्वर्गद्वारं चन्द्रहरिधर्महर्युपवर्णनम् । स्वर्णवृष्टेरुपाख्यानं तिलोदासरयूयुतिः ॥ NarP_1,104.44 // सीताकुण्डं गुप्तहरिसरंयुघर्घरान्वयः । गोप्रतारं च दुग्धोदं गुरुकुण्डादिपञ्चकम् ॥ NarP_1,104.45 // सोमार्का दीनि तीर्थानि त्रयोदश ततः परम् । गयाकूपस्य माहात्म्यं सर्वाघविनिवर्तकम् ॥ NarP_1,104.46 // माण्डव्याश्रमपूर्वाणि तीर्थानि तदनन्तरम् । अजितादि मानसादितीर्थानि गदितानि च ॥ NarP_1,104.47 // इत्येष वैष्णवः खण्डो द्वितीयः परिकीर्तितः । अतः परं ब्रह्मखण्डं मरीचे शृणु पुण्यदम् ॥ NarP_1,104.48 // यत्र वै सेतुमाहात्म्ये फलं स्नाने क्षणोद्भवम् । गालवस्य तपश्चर्या राक्षसाख्यानकं ततः ॥ NarP_1,104.49 // चक्रतीर्थादिमाहात्म्यं देवीपत्तनसंयुते । वेतालतीर्थमहिमा पापनाशादिकीर्तनम् ॥ NarP_1,104.50 // मङ्गलादिकमाहात्म्यं ब्रह्मकुण्डादिवर्णनम् । हनुमत्कुण्डमहिमागस्त्यतीर्थभवं फलम् ॥ NarP_1,104.51 // रामतीर्थादिकथनं लक्ष्मीतीर्थनिरूपणम् । शङ्खादितीर्थमहिमा तथा साध्यामृतादिजः ॥ NarP_1,104.52 // धनुष्कोट्यादिमाहात्म्यं क्षीरकुण्डादिजं तथा । गायत्र्यादिकतीर्थानां माहात्म्यं चात्र कीर्तितम् ॥ NarP_1,104.53 // रामनाथस्य महिमा तत्त्वज्ञानोपदेशनम् । यात्राविधानकथनं सेतै मुक्तिप्रदं नृणाम् ॥ NarP_1,104.54 // धर्मारण्यस्य माहात्म्यं ततः परमुदीरितम् । स्थाणुः स्कन्दाय भगवान्यत्र तत्त्वमुपादिशत् ॥ NarP_1,104.55 // धर्मारण्यसुसंभूतिस्तत्पुण्यपरिकीर्त्तनम् । कर्ंमसिद्धेः समाख्यानं ऋषिवंशनिरूपणम् ॥ NarP_1,104.56 // अप्सरस्तीर्थमुख्यानां माहात्म्यं यत्र कीर्तितम् । वर्णानामाश्रमाणां च धर्मतत्त्वनिरूपणम् ॥ NarP_1,104.57 // दिवः स्थानविभागश्च बकुलार्ककथा शुभा । छत्रानन्दा तथा शान्ता श्रीमाता च मतङ्गिनी ॥ NarP_1,104.58 // पुण्यदा च समाख्याता यत्र देव्यः समास्थिताः । इन्द्रेश्वरादिमाहात्म्यं द्वारकादिनिरूपणम् ॥ NarP_1,104.59 // लोहासुरसमाख्यानं गङ्गाकूपनिरूपणम् । श्रीरामचरितं चैव सत्यमन्दिरवर्णनम् ॥ NarP_1,104.60 // जीर्णोद्धा रस्य कथनमासनप्रतिपादनम् । जातिभेदप्रकथनं स्मृतिधर्मनिरूपणम् ॥ NarP_1,104.61 // ततस्तु वैष्णवा धर्मा नानाख्यानैरुदीरिताः । चातुर्मास्ये ततः पुण्ये सर्वधमनिरूपणम् ॥ NarP_1,104.62 // दानप्रशंसा तत्पश्चाद्व्रतस्य महिमा ततः । तपश्चैव पूजायाः सच्छिद्रकथनं ततः ॥ NarP_1,104.63 // तद्वृत्तीनां भिदाख्यानं शालग्रामनिरूपणम् । भारकस्य वधोपायो वृक्षाचामहिमा तथा ॥ NarP_1,104.64 // विष्णोः शापश्च वृक्षत्वं पार्वत्यनुतपस्ततः । हरस्य ताण्डवं नृत्यं रामनामनिरूपणम् ॥ NarP_1,104.65 // हरस्य लिङ्गपतनं कथा बैजवनस्य च । पार्वतीजन्मचरितं तारकस्य वधो ऽद्भुतः ॥ NarP_1,104.66 // प्रणवैश्वर्यकथनं तारकाचरितं पुनः । दक्षयज्ञसमाप्तिश्च द्वादशाक्षरभूषणम् ॥ NarP_1,104.67 // ज्ञानयोगसमाख्यानं महिमा द्वादशाक्षरेः । श्रवणादिकपुण्यं च कीर्तितं शर्मदं नृणाम् ॥ NarP_1,104.68 // ततो ब्राह्मोत्तरे भागे शिवस्य महिमाद्भुतः । पञ्चाक्षरस्य महिमा गोकर्णमहिमा ततः ॥ NarP_1,104.69 // शिवरात्रैश्च महिमा प्रदोषव्र तकीर्तनम् । सोमवारव्रतं चापि सीमन्तिन्याः कथानकम् ॥ NarP_1,104.70 // भद्रायुत्पत्तिकथनं सदाचारनिरूपणम् । शिववर्मसमुद्देशो भद्रायूद्वाहवर्णनम् ॥ NarP_1,104.71 // भद्रायुमहिमा चापि भस्ममाहात्म्यकीर्तनम् । शबराख्यानकं चैव उमामाहेश्वरं व्रतम् ॥ NarP_1,104.72 // रुद्राक्षस्य च माहात्म्यं रुद्राध्यायस्य पुण्यकम् । श्रवणादिकपुण्यं च ब्रह्मखण्डो ऽयमीरितः ॥ NarP_1,104.73 // अतः परं चतुर्थं तु काशीखण्डमनुत्तमम् । विन्ध्यनारदयोर्यत्र संवादः परिकीर्तितः ॥ NarP_1,104.74 // सत्यलोकप्रभावश्चागस्त्यावासे सुरागमः । पतिव्रताचरित्रं च तीर्थयात्रा प्रशंसनम् ॥ NarP_1,104.75 // ततश्च सप्तपुर्याख्या संयमिन्या निरूपणम् । बुधस्य च तथेन्द्राग्न्योर्लोकाप्तिः शिवशर्मणः ॥ NarP_1,104.76 // अग्नेः समुद्भवश्चैव क्रव्याद्वरुणसंभवः । गन्धवत्यलकापुर्योरीश्वर्याश्च समुद्भवः ॥ NarP_1,104.77 // चन्द्रार्कबुधलोकानां कुजेज्यार्कभुवां क्रमात् । मम विष्णोर्ध्रुवस्यापि तपोलोकस्य वर्णनम् ॥ NarP_1,104.78 // ध्रुवलोककथा पुण्या सत्यलोकनिरीक्षणम् । स्कन्दागस्त्यसमालापो मणिकर्णीसमुद्भवः ॥ NarP_1,104.79 // प्रभावश्चापि गङ्गाया गङ्गानामसहस्रकम् । वाराणसीप्रशंसा च भैरवाविर्भवस्ततः ॥ NarP_1,104.80 // दण्डपाणिज्ञानवाप्योरुद्भवः समनन्तरम् । ततः कलावत्याख्यानं सदाचारनिरूपणम् ॥ NarP_1,104.81 // ब्रह्मचारिसमाख्यानं ततः स्त्रीलक्षणानि च । कृत्याकृत्यविनिर्देशो ह्यविमुक्तेशवर्णनम् ॥ NarP_1,104.82 // गृहस्थयोगिनो धर्माः कालज्ञानं ततः परम् । दिवोदासकथा पुण्या काशिकावर्णनं ततः ॥ NarP_1,104.83 // मायागणपतेश्चाथ भुवि प्रादुर्भवस्ततः । विष्णुमायाप्रपञ्चो ऽथ दिवोदासविमोक्षणम् ॥ NarP_1,104.84 // ततः पञ्चनदोत्पर्त्तिर्बिन्दुमाधवसंभवः । ततो वैष्णवतीर्थाख्या शूलिनः काशिकागमः ॥ NarP_1,104.85 // जैगीषव्येन संवादो ज्येष्ठेशाख्या महेशितुः । क्षेत्राख्यानं कन्दुकेशः व्याघ्रेश्वरसमुद्भवः ॥ NarP_1,104.86 // शैलेशरत्नेश्वरयोः कृत्तिवासस्य चोद्भवः । देवतानामधिष्टानं दुर्गासुरपराक्रमः ॥ NarP_1,104.87 // दुर्गाया विजयश्चाथ ओङ्कारेशस्य वर्णनम् । पुनराएङ्कार माहात्म्य त्रिलोचोनसमुद्भवः ॥ NarP_1,104.88 // केदाराख्या च धर्मेश कथा विष्णुभुजोद्भवा । वीरेश्वरसमाख्यानं गङ्गामाहात्म्यकीर्तनम् ॥ NarP_1,104.89 // विश्वकर्मेशमहिमा दक्षयज्ञोद्भवस्तथा । सतीशस्यामृतेशादेर्भुजस्तंभः पराशरे ॥ NarP_1,104.90 // क्षेत्रतीर्थकदंबश्च मुक्तिमडपसंकथा । विश्वेशविभवश्चाथ ततो यात्रापरिक्रमः ॥ NarP_1,104.91 // अतः परं त्ववन्त्याख्यं शृणु खण्ड च पञ्चमम् /// महाकालवनाख्यानं ब्रह्मशीर्षच्छिदा ततः ॥ NarP_1,104.92 // प्रायश्चित्तविधिश्चाग्नेरुत्पत्तिश्च सुरागमः । देवदीक्षा शिवस्तोत्रं नानापातकनाशनम् ॥ NarP_1,104.93 // कपोलमोचनाख्यानं महाकालवनस्थितिः । तीर्थं कनखलेशस्य सर्वपापप्रणाशनम् ॥ NarP_1,104.94 // कुण्डमप्सरसंज्ञं च सरो रुद्रस्य पुण्यदम् । कुडवेशं च विद्याध्रं मर्कटेश्वरतीर्थकम् ॥ NarP_1,104.95 // स्वर्गद्वारचतुःसिंधुतीर्थं शङ्करवापिका । शङ्कराक गन्धवतीतीर्थं पापप्रणाशनम् ॥ NarP_1,104.96 // दशाश्वमेधिकानंशतीर्थे च हरिसिद्धिदम् । पिशाचकादियात्रा च हनुमत्कवचेश्वरौ ॥ NarP_1,104.97 // महाकालेशयात्रा च वल्मीकेश्वरतीर्थकम् । शुक्रे च पञ्चमे चाख्ये कुशस्थल्याः प्रदक्षिणाः ॥ NarP_1,104.98 // अक्रूरसंज्ञकन्त्वेकपादं चन्द्रार्कवैभवम् । करभेशाख्यतीर्थं च लटुकेशादितीर्थकम् ॥ NarP_1,104.99 // मार्कण्डेशं यज्ञवापी सोमेशं नरकान्तकम् । केदारेश्वररामेशसौभाग्येशनरार्ककम् ॥ NarP_1,104.100 // केशवार्कं शक्तिभेदं स्वर्णसारमुखानि च । ओङ्कारेशादितीर्थानि अन्धकश्रुतिकीर्तनम् ॥ NarP_1,104.101 // कालारण्ये लिङ्गसंख्या स्वर्णशृङ्गाभिधानकम् । कुशस्थल्या अवन्त्याश्चोज्जयिन्या अभिधानकम् ॥ NarP_1,104.102 // पद्मावतीवै कुमुद्वत्यमरावतिनामकम् । विशालाप्रतिकल्पाभिधानं च ज्वरशान्तिकम् ॥ NarP_1,104.103 // शिवानामादिकफलं नागोद्गीता शिवस्तुतिः । हिरण्याक्षवधाख्यानं तीर्थं सुंदरकुण्डकम् ॥ NarP_1,104.104 // नीलगङ्गापुष्कराख्यं विन्ध्यवासनतीर्थकम् । पुरुषोत्तमाभिधानं तु तत्तीर्थं चाघनाशनम् ॥ NarP_1,104.105 // गोमती वामनं कुण्डो विष्णोर्नामसहस्रकम् । वीरेश्वरसरः कालभैरवस्य च तीर्थकम् ॥ NarP_1,104.106 // महिमा नागपञ्चम्या नृसिंहस्य जयन्तिका । कुटुम्बेश्वरयात्रा च देवसाधककीर्तनम् ॥ NarP_1,104.107 // कर्कराजाख्यतीर्थं च विघ्नेशादिसुरोहनम् ॥ रुन्द्रकुण्डप्रभृतिषु बहुतीर्थनिरूपणम् ॥ NarP_1,104.108 // yÃtrëÂatÅrthajà पुण्या रेवामाहात्म्यमुच्यते । धर्मपुत्रस्य वैराग्यो मार्कण्डेयेन संगमः ॥ NarP_1,104.109 // प्राग्रीयानुभवाख्यानममृतापरिकीर्त्तनम् । कल्पे कल्पे पृथङ् नाम नर्मदायाः प्रकीर्तितम् ॥ NarP_1,104.110 // स्तवमार्षं नामेदं च कालरात्रिकथा ततः । महादेवस्तुतिः पश्चात्पृथक्कल्पकथाद्भुता ॥ NarP_1,104.111 // विशल्याख्यानकं पश्चाज्जालेश्वरकथा तथा । गोरीव्रत समाख्यानं त्रिपुरज्वालनं ततः ॥ NarP_1,104.112 // देहपातविधानं च कावेरीसंगमस्ततः । दारुतीर्थं ब्रह्मावर्तं यत्रेश्वरकथानकम् ॥ NarP_1,104.113 // अग्नितीर्थं रवितीर्थं मेघनादादिदारुकम् । देवतीर्थं नर्मदेशं कपिलाख्यं करञ्जकम् ॥ NarP_1,104.114 // कुण्डलेशं पिप्पलादं विमलेशं च शूलभित् । शचीहरणमाख्या नमभ्रकस्य वधस्ततः ॥ NarP_1,104.115 // शूलभेदोद्भवो यत्र दानधर्माः पृथग्विधाः । आख्यानं दीर्घतपस ऋष्यशृङ्गकथा ततः ॥ NarP_1,104.116 // चित्रसेनकथापुण्या काशिराज्यस्य लक्षणम् । ततो देवशिलाख्यानं शबरीतीर्थकान्वितम् ॥ NarP_1,104.117 // व्याधाख्यानं ततः पुण्यं पुष्करिण्यर्कतीर्थकम् । आप्रेत्येश्वरतीर्थं च शक्रतीर्थं करोटिकम् ॥ NarP_1,104.118 // कुमारेशमगस्त्येशमानन्देशं च मातृजम् । लोकेशं धनदेशं च मङ्गलेशं च कामजम् ॥ NarP_1,104.119 // नागेशं चापि गोपारं गौतमं ÓaÇkhacƬakam । नारदेशं नन्दिकेशं वरुणेश्वरतीर्थकम् ॥ NarP_1,104.120 // दधिस्कन्दादितीर्थानि हनूमतेश्वरं ततः । रामेश्वरादि तीर्थानि सोमेशं पिङ्गलेश्वरम् ॥ NarP_1,104.121 // ऋणमोक्षं कपिलेशं पूतिकेशं जलेशयम् । चण्डार्कं यमतीर्थं च काल्होडीशं वनादिके ॥ NarP_1,104.122 // नारायणं च कोटीशं व्यासतीर्थं प्रभासकम् । नागेशसंकर्षणकं प्रश्रयेश्वरतीर्थकम् ॥ NarP_1,104.123 // ऐरण्डीसंगमं पुण्यं सुवर्णशिलतीर्थकम् । करञ्जं कामहं तीर्थं भाण्डीरो रोहिणीभवम् ॥ NarP_1,104.124 // चक्रतीर्थं दौतपापं स्कन्दमाङ्गिरसाह्वयम् । कोटितीर्थमयोन्यख्यमङ्गाराख्यं त्रिलोचनम् ॥ NarP_1,104.125 // इन्द्रेशं कंबुकेशं च सोमेशं कोहनं शकम् । नार्मदं चार्कमाग्नेयं भार्गवेश्वरमुत्तमम् ॥ NarP_1,104.126 // ब्राह्मं दैवं च मार्गेशमादिवाराहकेश्वरम् । रामेशमथ सिद्धेशमाहल्यं कङ्कटेश्वरम् ॥ NarP_1,104.127 // शाक्रं सौम्यं च नादेशं तोयेशं रुक्मिणीभवम् । योजनेशं वराहेशं द्वादशीशिवतीर्थकम् ॥ NarP_1,104.128 // सिद्धेशं मङ्गलेशं च लिङ्गवाराहतीर्थकम् । कुण्डेशं श्वेतवाराहं गर्भावेशं रवीश्वरम् ॥ NarP_1,104.129 // शुक्लादीनि च तीर्थानि हुङ्कारस्वामितीर्थकम् । संगमेशं नहुषेशं मोक्षणं पञ्चगोपकम् । नागशावं च सिद्धेशं मार्कण्डाङ्क्रूरतीर्थके ॥ NarP_1,104.130 // कामोदशूलारोपाख्ये माण्डव्यं गोपकेश्वरम् । कपिलेशं पिङ्गलेशं भूतेशं गाङ्गगौतमे ॥ NarP_1,104.131 // आस्वमेधं भृगुकच्छं केदारेशं च पापनुत् । कलकलेशं जालेशं शालग्रामं वराहकम् ॥ NarP_1,104.132 // चन्द्रप्रभासमादित्यं श्रीपत्याख्यं च हंसकम् । मूल्यस्थानं च शूलेशमुग्राख्यं चित्रदैवकम् ॥ NarP_1,104.133 // शिखीशं काण्टितीर्थं च दशकन्यं सुवणकम् । ऋणमोक्षं भारभूति पुङ्खां मुडिं च डिण्डिमम् ॥ NarP_1,104.134 // आमलेशं कपालेशं शृङ्गैरण्डीभवं ततः । कोटितीर्थं लोटणेषं फलस्तुतिरतः परम् ॥ NarP_1,104.135 // दृमिजङ्गलमाहात्म्ये रोहिताश्वकथा ततः । धुन्धुमारसमाख्यानं वधोपायस्ततो ऽस्य वै ॥ NarP_1,104.136 // वधौ धुन्धोस्ततः पश्चात्ततश्चित्रवहोद्भवः । महिमास्य ततश्चडीशप्रभावो रतीश्वरः ॥ NarP_1,104.137 // केदारेशो लक्षतीर्थं ततो विष्णुपदीभवम् । मुखारं च्यवनान्धास्यं ब्रह्मणश्च सरस्ततः ॥ NarP_1,104.138 // चक्राख्यं ललिताख्यानं तीर्थं च बहुगोमयम् । रुद्रावर्तं च मर्कण्डं तीर्थं पापप्रणाशनम् ॥ NarP_1,104.139 // श्रवणेशं शुद्धपटं देवान्धुप्रेततीर्थकम् । जिह्वोदतीर्थंसंभूतिः शिवोद्भन्दं फलस्तुतिः ॥ NarP_1,104.140 // एष खण्डो ह्यवन्त्याख्यः शृण्वतां पापनाशनः । अतः परं नागराख्यः खण्डः षष्ठो ऽभिधीयते ॥ NarP_1,104.141 // लिङ्गोत्पत्तिसमाख्यानं हरिश्चन्द्रकथा शुभा । विश्वामित्रस्य माहात्म्यं त्रिशङ्कुस्वर्गतिस्तथा ॥ NarP_1,104.142 // हाटके श्वरमाहात्म्ये वृत्रासुरवधस्तथा । नागबिलं शङ्खतीर्थमचलेश्वरवर्णनम् ॥ NarP_1,104.143 // चमत्कारपुराख्यानं चमत्कारकरं परम् । गयशीर्षं बालशाख्यं वालमण्डं मृगाह्वयम् ॥ NarP_1,104.144 // विष्णुपादं च गोकर्णं युगरूपं समाश्रयः । सिद्धेश्वरं नागसरः सप्तार्षेयं ह्यगस्त्यकम् ॥ NarP_1,104.145 // भ्रूणगर्तं नलेशं च भैष्मं वैडुरमर्ककम् । शारमिष्ठं सोमनाथं च दौर्गमातर्जकेश्वरम् ॥ NarP_1,104.146 // जामदग्न्यवधाख्यानं नैःक्षत्रियकथानकम् । रामह्रदं नागपुरं «aìliÇgaæ चैव यज्ञभूः ॥ NarP_1,104.147 // मुण्डीरादित्रिकार्कं च सतीपरिणयाह्वयम् । रुद्रशीर्षं च यागेशं वालखिल्यं च गारुडम् ॥ NarP_1,104.148 // लक्ष्मीशापः सप्तविंशसोमप्रासादमेव च । अंबाबद्धं पाण्डुकाख्यमाग्नेयं ब्रह्मकुण्डकम् ॥ NarP_1,104.149 // गोमुखं लोहयष्ट्याख्यमजापालेश्वरी तथा । शानैश्चरं राजवापी रामेशो लक्ष्मणेश्वरः ॥ NarP_1,104.150 // कुशेशाख्यं लवेशाख्यं लिङ्गं सर्वोत्तमोत्तमम् । अष्टषष्टिसमाख्यानं दमयन्त्यास्त्रिजातकम् ॥ NarP_1,104.151 // ततो वै रेवती चात्र भक्तिकातीर्थसंभवः । क्षेमङ्करी च केदारं शुक्लतीर्थमुखारकम् ॥ NarP_1,104.152 // सत्यसंधेश्वराख्यानं तथा कर्णोत्पलाकथा । अटेश्वरं याज्ञवल्क्य गौर्यं गाणेशमेव च ॥ NarP_1,104.153 // ततो वास्तुपदाख्यानमजागृहकथानकम् । सौभाग्यान्धुश्च शुलेशं धर्मराजकथानकम् ॥ NarP_1,104.154 // मिष्टान्नेदश्वराख्यानं गाणापत्यत्रयं ततः । जाबालिचरितं चैव मकरेशकथा ततः ॥ NarP_1,104.155 // कालेश्वर्यन्धकाख्यानं कुण्डमाप्यरसं तथा । पुष्यादित्यं रौहिताश्वं नागरोत्पत्तिकीर्त्तनम् ॥ NarP_1,104.156 // भार्गवं चरितं चैव वैश्वामैत्रं ततः परम् । सारस्वतं पैप्पलादं कंसारीशं च पैण्डकम् ॥ NarP_1,104.157 // ब्रह्मणो यज्ञचरितं सावित्र्याख्यानसंयुतम् । रैवतं भार्तयज्ञाख्यं मुख्यतीर्थनिरीक्षणम् ॥ NarP_1,104.158 // कौरवं हाटकेशाख्यं प्रभासं क्षेत्रकत्रयम् । पौष्करं नैमिषं धार्ममरण्य त्रितयं स्मृतम् ॥ NarP_1,104.159 // वाराणसी द्वारकाख्यावन्त्याख्येति पुरीत्रयम् । बृन्दावनं खाण्डवाख्यमद्वैकाख्यं वनत्रयम् ॥ NarP_1,104.160 // कल्पः शालस्तथा नन्दिग्रामत्रयमनुत्तमम् । असिशुक्लपितृसंज्ञं तीर्थत्रयमुदाहृतम् ॥ NarP_1,104.161 // र्श्यर्बुदौ रैवतश्चैव पर्वतत्रयमुत्तमम् । नदीनां त्रितयं गङ्गा नर्मदा च सरस्वती ॥ NarP_1,104.162 // सार्द्धकोटित्रयफलमेकैकं चैषु कीर्त्तितम् । कूषिका शङ्खतीर्थं चामरकं बालमण्डनम् ॥ NarP_1,104.163 // हाटकेशक्षेत्रफलप्रदं प्रोक्तं चतुष्टयम् । सांबादित्यं श्राद्धकल्पं यौधिष्ठिरमथान्धकम् ॥ NarP_1,104.164 // जलशायि चतुर्मासमशून्यशयनव्रतम् । मङ्कणेशं शिवरात्रिस्तुलापुरुषदानकम् ॥ NarP_1,104.165 // पृथ्वीदानं वानकेशं कपालमोचनेश्वरम् । पापपिण्डं मासलैङ्गं युगमानादिकीर्तनम् ॥ NarP_1,104.166 // निंवेशशाकंभर्याख्या रुद्रैकादशकीर्तनम् । दानमाहात्म्यकथनं द्वादशादित्यकीर्तनम् ॥ NarP_1,104.167 // इत्येषनागरः खण्डः प्रभासाख्यो ऽधुनोच्यते । सोमेशो यत्र viÓveÓor'kasthalaæ पुण्यदं महत् ॥ NarP_1,104.168 // सिद्धेश्वरादिकाख्यानं पृथगत्र प्रकीर्तितम् । अग्नितीर्थं कपद्दर्शिं केदारेशं गतिप्रदम् ॥ NarP_1,104.169 // भीमभैरवचण्डीशभास्करेन्दुकुजेश्वराः । बुधेज्यभृगुसौरागुशिरवीशा हरविग्रहाः ॥ NarP_1,104.170 // सिद्धेश्वराद्याः पञ्चान्ये रुद्रास्तत्र व्यवस्तत्र व्यवस्थिताः । वरारोहा ह्यजा पाला मङ्गला ललितेश्वरी ॥ NarP_1,104.171 // लक्ष्मीशो vìaveÓaÓcorvÅÓa÷ कामेस्वरस्तथा । गौरीशवरुणेशाख्यं दुर्वासेशं गणेश्वरम् ॥ NarP_1,104.172 // कुमारेशं चण्डकल्पं शकुलीश्वरसंज्ञकम् । ततः प्रोक्तो ऽथ कोटीशबालब्रह्मादिसत्कथा ॥ NarP_1,104.173 // नरकेशसंवर्त्तेशनिधीश्वरकथा ततः । बलभद्रेश्वरस्याथ गङ्गाया गणपस्य च ॥ NarP_1,104.174 // जांबवत्याख्यसरितः पाण्डुकूपस्य सत्कथा । शतमेधलक्षमेधकोटिमेधकथा तथा ॥ NarP_1,104.175 // दुर्वासार्कघटस्थानहिरण्यासंगमोत्कथा । नगरार्कस्य कृष्णस्य संकर्षणसमुद्रयोः ॥ NarP_1,104.176 // कुमार्याः क्षेत्रपास्य ब्रह्मेशस्य कथा पृथक् । पिङ्गलासंगमेशस्य शङ्करार्कघटेशयोः ॥ NarP_1,104.177 // ऋषितीर्थस्य नन्दार्कत्रितकूपस्य कीर्तनम् । ससोपानस्य पर्णार्कन्यङ्कुमत्योः कथाद्भुता ॥ NarP_1,104.178 // वाराहस्वामिवृत्तान्तं छायालिङ्गाख्यगुल्फयोः । कथा कनकनन्दायाः कुतीगङ्गेशयोस्तथा ॥ NarP_1,104.179 // चमसोद्बेदविदुरत्रिलोकेशकथा ततः । मङ्कणेशत्रैपुरेशषण्डतीर्थकथास्तथा ॥ NarP_1,104.180 // सूर्यप्राची त्रीक्षणयोरुमानातकथा तथा । भूद्धारशूलस्थलयोश्च्यवनार्केशयोस्तथा ॥ NarP_1,104.181 // अजापालेशबालार्ककुबेरस्थलजा कथा । ऋषितोया कथा पुण्या संगालेश्वरकीर्तनम् ॥ NarP_1,104.182 // नारदादित्यकथनं नारायणनिरूपणम् । तप्तकुण्डस्य माहात्म्यं मूलचण्डीशवर्णनम् ॥ NarP_1,104.183 // चतुर्वक्त्रगणाध्यक्षकलंबेश्वरयोः कथा । गोपालस्वामिव कुलस्वामिनोर्मरुतां कथा ॥ NarP_1,104.184 // क्षेमार्केन्नतविघ्नेशजलस्वामिकथा ततः । कालमेघस्य रुक्मिण्या दुर्वासेश्वरभद्रयोः ॥ NarP_1,104.185 // शङ्खावर्तमोक्षतीर्थगोष्पदाच्युतसद्मनाम् । जालेश्वरस्य हुङ्कारेश्वरचण्डीशयोः कथा ॥ NarP_1,104.186 // आशापुरस्थविघ्नेशकलाकुण्डकथाद्भुता । कपिलेशस्य च कथा जरद्गवशिवस्य च ॥ NarP_1,104.187 // नलकर्केटेश्वरयोर्हाटकेश्वरजा कथा । नारदेशयन्त्रभूषादुर्गकूटगणेशजा ॥ NarP_1,104.188 // सुपर्णैलाख्यभैरव्योर्भल्लतीर्थभवा कथा । कीर्तनं कर्दमालस्य गुप्तसोमेश्वस्य च ॥ NarP_1,104.189 // बहुस्वर्णेशशृङ्गेशकोटीश्वरकथा ततः । मार्कण्डेश्वरकोटीशदामोदरगृहोत्कथा ॥ NarP_1,104.190 // स्वर्णरेखा ब्रह्मकुण्डं कुन्तीभीमेश्वरौ तथा । मृगीकुण्डं च सर्वस्वं क्षेत्रे वस्त्रापथे स्मृतम् ॥ NarP_1,104.191 // दुर्गाभिल्लेशगङ्गेशरैवतानां कथाद्भुता । tator'budeÓvara कथा अचलेश्वरकीर्तनम् ॥ NarP_1,104.192 // नागतीर्थस्य च कथा वसिष्टाश्रमवर्णनम् । भद्रकर्णस्य माहात्म्यं त्रिनेत्रस्य ततः परम् ॥ NarP_1,104.193 // केदारस्य च माहात्म्यं तीर्थाङ्गमनकीर्तनम् । कोटीश्वररूपतीर्थहृषीकेशकथारस्ततः ॥ NarP_1,104.194 // सिद्धेशशुक्रेश्वरयोर्मणिकर्णीशकीर्तनम् । पङ्गुतीर्थयमतीर्थवाराहतीर्थवर्णनम् ॥ NarP_1,104.195 // चन्द्रप्रभासर्पिडोदश्रीमाताशुक्लतीर्थजम् । कात्यायन्याश्च माहात्म्यं ततः पिण्डारकस्य च ॥ NarP_1,104.196 // ततः कनखलस्याथ चक्रमानुषतीर्थयोः । कपिलाग्नितीर्थकथा तथा रक्तानुबन्धजा ॥ NarP_1,104.197 // गणेशपार्थेश्वरयोर्यान्त्रायामुज्ज्वलस्य च । चण्डीस्थाननागोद्भवशिवकुण्डमहेशजा ॥ NarP_1,104.198 // कामेश्वरस्य मार्कण्डेयोत्पत्तेश्च कथा ततः । उद्दालकेशसिद्धेशगततीथकथा पृथक् ॥ NarP_1,104.199 // श्रीदेवरवातोत्पत्तिश्च व्यासगौतमतीर्थयोः । कुलसंतारमाहात्म्यं रामकोट्याह्वतीर्थयोः ॥ NarP_1,104.200 // चन्द्रोद्भेदेशानशृङ्गब्रह्मस्थानोद्भवो ऽद्भुतम् । त्रिपुष्कररुद्रह्रदगुहेश्वर कथा शुभा ॥ NarP_1,104.201 // अविमुक्तस्य माहात्म्यमुमामाहेश्वरस्य च । महौजसः प्रभावश्च जंबूतीर्थस्य वर्णनम् ॥ NarP_1,104.202 // गङ्गाधरमिश्रकयोः कथा वाथफलस्तुतिः । द्वारकायाश्च माहात्म्ये चन्द्रशर्मकथानकम् ॥ NarP_1,104.203 // जागराद्यर्चनाद्याख्या व्रतमेकादशीभवम् । महाद्वादशिकाख्यानं प्रह्लादर्षिसमागमः ॥ NarP_1,104.204 // दुर्वासस उपाख्यानं यात्रोपक्रमकीर्तनम् । गोमत्युत्पत्तिकथनं तस्यां स्नानादिजं फलम् ॥ NarP_1,104.205 // चक्रतीर्थस्य माहात्म्यं गोमत्युदधिसंगमः । सनकादिह्रदाख्यानं नृगतीर्थकथा ततः ॥ NarP_1,104.206 // गोप्रचारकथा पुण्या गोपीनां द्वारकागमः । गोपीसरः समाख्यानं ब्रह्मतीर्थादिकीर्तनम् ॥ NarP_1,104.207 // पञ्चनद्यागमाख्यानं नानाख्यानसमन्वितम् । शिवलिङ्गगदातीर्थकृष्णपूजादिकीर्तनम् ॥ NarP_1,104.208 // त्रिविक्रमस्य मूर्ताख्या दुर्वासःकृष्णसंकथा । कुशदैत्यवधोञ्चारविशेषार्चनजं फलम् ॥ NarP_1,104.209 // गोमत्यां द्वारकायां च तीर्थागमनकीर्तनम् । कृष्णमन्दिरसंप्रेक्षा द्रारवत्यभिषेचनम् ॥ NarP_1,104.210 // तत्रतीर्थावासकथा द्वारकापुण्यकीर्तनम् । इत्येष सप्तमः प्रोक्तः खण्डः प्राभासिको द्विजाः ॥ NarP_1,104.211 // स्कान्देसर्वोत्तरकथे शिबमाहात्म्यवर्णने । लिखित्वैतत्तु यो दद्याद्धेमशूलसमन्वितम् ॥ NarP_1,104.212 // माध्यां सत्कृत्य विप्राय स शैवे मोदते पदे ॥ NarP_1,104.213 // इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे स्कन्दपुराणानुक्रमणीवर्णनं नाम चतुरधिकशततमो ऽध्यायः _____________________________________________________________ ब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि पुराणं वामनाभिधम् । trivikramacaritrìhyaæ दशसाहस्रसंख्यकम् ॥ NarP_1,105.1 // कूर्मकल्पसमाख्यानं वर्गत्रयकथानम् । भागद्वयसमायुक्तं वक्तृश्रोतृशुभावहम् ॥ NarP_1,105.2 // पुराणप्रश्नः प्रथमं ब्रह्मशीर्षच्छिदा ततः । कपालमोचनाख्यानं दक्षयज्ञविहिंसनम् ॥ NarP_1,105.3 // हरस्य कालरूपाख्या कामस्य दहनं ततः । प्रह्लादनारायणयोर्युद्धं देवासुराहवः ॥ NarP_1,105.4 // सुकेश्यर्कसमाख्यानं ततो भुवनकोशकम् । ततः काम्यव्रताख्यानं श्रीदुर्गाचरितं ततः ॥ NarP_1,105.5 // तपतीचरितं पश्चात्कुरुक्षेत्रस्य वर्णनम् । सत्यामाहात्म्यमतुलं पार्वतीजन्मकीर्तनम् ॥ NarP_1,105.6 // तपस्तस्या विवाहश्च गौर्युपाख्यानकं ततः । ततः कौशिक्युपाख्यानं कुमारचरितं ततः ॥ NarP_1,105.7 // ततो ऽन्धकवधाख्यानंसाध्योपाख्यानकन्ततः । जाबालिचरितं पश्चादरजायाः कथाद्भुता ॥ NarP_1,105.8 // अन्धकेशरयोर्युद्धं गणत्वं चान्धकस्य च । मरुतां जन्मकथनं बलेश्च चरितं ततः ॥ NarP_1,105.9 // ततस्तु लक्ष्म्याश्चरितं त्रैविक्रममतः परम् । प्रह्लादतीर्थयात्रायां प्रोच्यन्ते ऽथ कथाः शुभाः ॥ NarP_1,105.10 // ततश्च धुन्धु चरितं प्रेतोपाख्यानकं ततः । नक्षत्रपुरुषाख्यानं श्रीदामचरितं ततः ॥ NarP_1,105.11 // त्रिविक्रमचरित्रान्ते ब्रह्मप्रोक्तः स्तवोत्तमः । प्रह्लादबलिसंवादे सुतले हरिशंसनम् ॥ NarP_1,105.12 // इत्येष पूर्वभागो ऽस्य पुराणस्य तवोदितः । शृण्णतो ऽस्योत्तरं भागं बहद्वामनसंज्ञकम् ॥ NarP_1,105.13 // माहेश्वरी भागवती सौरी गाणेश्वरी तथा । चतस्रः संहिताश्चात्र पृथक् साहस्रसंख्यया ॥ NarP_1,105.14 // माहेश्वर्यां तु कृष्णस्य तद्भक्तानां च कीर्तनम् । भागवत्यां जगन्मातुखतारकथाद्भुता ॥ NarP_1,105.15 // सौर्यां सूर्यस्य महिमा गदितः पापनाशनः । गाणेश्वर्यां गणेशस्य चरितं च महेशितुः ॥ NarP_1,105.16 // इत्येतद्वामनं नाम पुराणं सुविचित्रकम् । पुलस्त्येन समाख्यातं नारदाय महात्मने ॥ NarP_1,105.17 // ततो नारदतः प्राप्तं व्यासेन सुमहात्मना । व्यासात्तु लब्धवांश्चैतत् तच्छिष्यो रोमहर्षणः ॥ NarP_1,105.18 // स चाख्यास्यति विप्रेभ्यो नैमिषीयेभ्य एव च । एवं परंपराप्राप्तं पुराणं वामनं शुभम् ॥ NarP_1,105.19 // ये पठन्ति च शृण्वन्ति ते ऽपि यान्ति परां गतिम् । लिखित्वैतत्पुराणं तु यः Óaradvi«uver'payet // NarP_1,105.20 // विप्राय वेदविदुषे घृतधेनुसमन्वितम् । स समुद्धृत्य नरकान्नयेत्स्वर्गं पितॄन्स्वकान् ॥ NarP_1,105.21 // देहान्ते भुक्तभोगो ऽसौ याति विष्णोः परं पदम् ॥ NarP_1,105.21 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वामनपुराणानुक्रमणीवर्णनं नाम पञ्चाधिकशततमो ऽध्यायः _____________________________________________________________ ब्रह्मोवाच शृणु वत्स मरीचे त्वं पुराणं कूर्मसंज्ञकम् । लक्ष्मीकल्पानुचरितं यत्र कूर्मवपुर्हरिः ॥ NarP_1,106.1 // धर्मार्थकाममोक्षाणां माहात्म्यं च पृथक्पृथक् । इन्द्रद्युम्नप्रसंगेन प्राहर्षिभ्यो दयान्वितः ॥ NarP_1,106.2 // तत्सप्तदशसाहस्रं सुचतुः संहितं शुभम् । यत्र ब्राह्माः पुरा प्रोक्ता धर्मा नानाविधा मुने ॥ NarP_1,106.3 // नाननाकथाप्रसंगेन नृणां सद्गतिदायकाः । तत्र पूर्वविभागे तु पुराणोपक्रमः पुरा ॥ NarP_1,106.4 // लक्ष्मीन्द्रद्युम्नसंवादः कूर्ंमर्षिगणसंकथा । वर्णाश्रमाचारकथा जगदुत्पत्तिकीर्तनम् ॥ NarP_1,106.5 // कालसंख्या समासेन लयान्ते स्तवनं विभोः ॥ ततः संक्षेपतः सर्गः शाङ्करं चरितं तथा ॥ NarP_1,106.6 // सहस्रनाम पार्वत्या योगस्य च निरूपणम् । भृगुवंशसमाख्यानं ततः स्वायम्भुवस्य च ॥ NarP_1,106.7 // देवादीनां समुत्पत्तिर्दक्षयज्ञाहतिस्ततः । दक्षसृष्टिकथा पश्चात्कश्यपान्वयकीर्तनम् ॥ NarP_1,106.8 // आत्रेयवंशकथनं कृष्णस्यं चरितं शुभम् । मार्तण्डकृष्णसंवादो व्यासपाण्डवसंकथा ॥ NarP_1,106.9 // युगधर्मानुकथनं व्यासजैमिनिकीर्तनम् । वाराणस्याश्च माहात्म्यं प्रयागस्य ततः परम् ॥ NarP_1,106.10 // त्रैलोक्यवर्णनं चैव वेदशाखानिरूपणम् । उत्तरे ऽस्या विभागे तु पुरा गीतैश्वरी ततः ॥ NarP_1,106.11 // व्यासगीता ततः प्रोक्ता नानाधर्मप्रबोधिनी । नानाविधानां तीर्थानां माहात्म्यं च पृथक् ततः ॥ NarP_1,106.12 // प्रतिसर्गप्रकथनं ब्राह्मीयं संहिता स्मृता । अतः परं भागवतीसंहितार्थ निरूपणम् ॥ NarP_1,106.13 // कथिता यत्र वर्णानां पृथक्वृत्तिरुदाहृता । pÃda'syÃ÷ प्रथमे प्रोक्ता ब्राह्मणानां व्यवस्थितिः ॥ NarP_1,106.14 // सदा चागत्मिका वत्स भोगसौख्यविवर्द्धनी । द्वितीये क्षत्त्रियाणां तु वृत्तिः सम्यक्प्रकीर्तिता ॥ NarP_1,106.15 // यया त्वाश्रितया पापं विधूयेह व्रजेद्दिवम् । तृतीये वैश्यजातीनां वृत्तिरुक्ता चतुर्विधा ॥ NarP_1,106.16 // यया चरितया सम्यग्लभे गतिमुत्तमाम् । चतुर्थे ऽस्यास्तथा पादे शूद्रवृत्तिरुदाहृता ॥ NarP_1,106.17 // यया संतुष्यति श्रीशो नृणां श्रेयोविवर्द्धनः । पञ्चमे ऽस्यास्ततः पादे वृत्तिः संकरजोदिता ॥ NarP_1,106.18 // यया चरितयाप्नोति भाविनीं गतिमुत्तमाम् । इत्येषा पञ्चपद्युक्ता द्वितीया संहिता मुने ॥ NarP_1,106.19 // तृतीयात्रोदिता सौरी नॄणां कार्यविधायिनी । षोढा षट्कर्मसिर्द्धि बोधयन्ती च कामिनाम् ॥ NarP_1,106.20 // चतुर्थीवैष्णवो नाम मोक्षदा परिकीर्तिता । चतुष्पदी द्विजातीनां साक्षाद्ब्रह्मस्वरूरिणी ॥ NarP_1,106.21 // ताः क्रमात्षट्चतुर्द्वीषुसाहस्राः परिकीर्तिताः ॥ NarP_1,106.22 // एतत्कूर्मपुराणं तु चतुर्वर्गफलप्रदम् । पठतां शृण्वतां नॄणां सर्वोत्कृष्टगतिप्रदम् ॥ NarP_1,106.23 // लिखित्वैतत्तु यो भक्त्या हेमकूर्मसमन्वितम् । ब्राह्मणाया यने दद्यात्स याति परमां गतिम् ॥ NarP_1,106.24 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे कूर्मपराणानुक्रमणीकथनं नाम षडुत्तरशततमो ऽध्यायः _____________________________________________________________ ब्रह्मोवाच अथ मात्स्यं पुराणं ते प्रवक्ष्ये द्विजसत्तम । यत्रोक्तं सप्तकल्पानां वृत्तं संक्षिप्य भूतले ॥ NarP_1,107.1 // व्यासेन वेदविदुषा नारसिंहोपवर्णने । उपक्रम्य तदुद्दिष्टं चतुर्द्दशसहस्रकम् ॥ NarP_1,107.2 // मनुमत्स्यसुसंवादो ब्रह्माण्डकथनं ततः । ब्रह्मदेवासुरोत्पत्तिर्मारुतोत्पत्तिरेव च ॥ NarP_1,107.3 // मदनद्वादशी तद्वल्लोकपालाभिपूजनम् । मन्वन्तरसमुद्देशो वैश्यराज्याभिवर्णनम् ॥ NarP_1,107.4 // सूर्यवैवस्वतोत्पत्तिर्बुधसंगमनं तथा । पितृवंशानुकथनं श्रद्धाकालस्तथैव च ॥ NarP_1,107.5 // पितृतीर्थप्रचारश्च सोमोत्पत्तिस्तथैव च । कीर्तनं सोमवंशस्य ययातिचरितं तथा ॥ NarP_1,107.6 // पितृवंशानुकथनं सृष्टवंशानुकीर्तनम् । भृगुशापस्तथा विष्णोर्दशधा जन्मने क्षितौ ॥ NarP_1,107.7 // कीर्त्तनं पूरुवंशस्य वंशो हौताशनः परम् । क्रियायोगस्ततः पश्चात्पुराणपरिकीर्तनम् ॥ NarP_1,107.8 // व्रतं नक्षत्रपुरुषं मार्तण्डशयनं तथा । k­«ïëÂamÅvrataæ तद्वद्रोहिणीचन्द्रसंज्ञितम् ॥ NarP_1,107.9 // तडागविधि माहात्म्यं पादपोत्सर्ग एव च । सौभाग्यशयनं तद्वदगस्त्यव्रतमेव च ॥ NarP_1,107.10 // तथानन्ततृतीयाया रसकल्याणिनीव्रतम् । तथैवानं दकर्याश्च व्रतं सारस्वतं पुनः ॥ NarP_1,107.11 // उपरागाभिषेकश्च सप्तमीशनं तथा । भीमाख्या द्वादशी तद्वदनङ्गशयनं तथा ॥ NarP_1,107.12 // अशून्यशयनं तद्वत्तथैवाङ्गारकव्रतम् । सप्तमीसप्तकं तद्वद्विशोकद्वादशीव्रतम् ॥ NarP_1,107.13 // मेरुप्रदानं दशधा ग्रहशान्तिस्तथैव च । ग्रहस्वरूपकथनं तथा शिवचतुर्दशी ॥ NarP_1,107.14 // तथा सर्वफलत्यागः सूर्यवारव्रतं तथा । संक्रान्तिस्नपनं तद्वद्विभूतिद्वादशीव्रतम् ॥ NarP_1,107.15 // षष्टीव्रतानां माहात्म्यं तथा स्नानविधिकमः । प्रयागस्य तु माहात्म्यं द्वीपलोकानुवर्णनम् ॥ NarP_1,107.16// तथान्तरिक्षचारश्च ध्रुवमाहात्म्यमेव च । भवनानि सुरेद्राणां त्रिपुरोद्योतनं तथा ॥ NarP_1,107.17 // पितृप्रवरमाहात्म्यं मन्वन्तरविनिर्णयः । चतुर्युगस्य संभूतिर्युगधर्मनिरूपणम् ॥ NarP_1,107.18 // वज्राङ्गस्य तु संभूति स्तारकोत्पत्तिरेव च । तारकासुरमाहात्म्यं ब्रह्मदेवानुकीर्तनम् ॥ NarP_1,107.19 // पार्वतीसंभवस्तद्वत्तथा शिवतपोवनम् । अनङ्गदेहदाहश्च रतिशोकस्तथैव च ॥ NarP_1,107.20 // गौरीतपोवनं तद्वच्छिवेनाथ प्रसादनम् । पार्वतीऋषिसंवादस्तथैरोद्वाहमङ्गलम् ॥ NarP_1,107.21 // कुमारसंभवस्तद्वत्कुमारविजयस्तथा । तारकस्य वधो घोरो नरसिंहोपवर्णनम् ॥ NarP_1,107.22 // पद्मोद्भवविसर्गस्तु तथैवान्धकघातनम् । वाराणस्यास्तु माहात्म्यं नर्मदायास्तथैव च ॥ NarP_1,107.23 // प्रवरानुक्रमस्तद्वत्पितृगाथानुकीर्तनम् । तथोभयमुखीदानं दानं कृष्णाजिनस्य च ॥ NarP_1,107.24 // ततः सावित्र्युपाख्यानं राजधर्मास्तथैव च । विविधोत्पातकथनं ग्रहणान्तस्तथैव च ॥ NarP_1,107.25 // यात्रानिमित्तकथनं स्वप्नमङ्गलकीर्तने । वामनस्य तु माहात्म्यं वाराहस्य ततः परम् ॥ NarP_1,107.26 // समुद्रमथनं तद्वत्कालकूटाभिशान्तनम् । देवासुरविमर्दश्च वास्तुविद्या तथैव च ॥ NarP_1,107.27 // प्रतिमालक्षणं तद्वद्देवतायतनं तथा । प्रासादलक्षणं तद्वन्मण्डपान च लक्षणम् ॥ NarP_1,107.28 // भविष्यराज्ञामुद्देशो महादानानुकीर्तनम् । कल्पानुकीर्तनं तद्वत्पुराणे ऽस्मिन्प्रकीर्तितम् ॥ NarP_1,107.29 // पवित्रमेतत्कल्याणमायुः कीर्तिविवर्द्धनम् । यः पठेच्छृणुयाद्वापि स याति भवनं हरेः ॥ NarP_1,107.30 // लिखित्वैतत्तु यो दद्याद्धेममत्स्यगवान्वितम् । विप्रायाभ्यर्च्य विषुवे स याति परमं पदम् ॥ NarP_1,107.31 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे मत्स्यपुराणानुक्रमणीकथनं नाम सप्तोत्तरशततमो ऽध्यायः _____________________________________________________________ ब्रह्मोवाच मरीचे शृणु वक्ष्याभि पुराणं गारुडं शुभम् । गरुडायाब्रवीत्पृष्टो भगवान्गरुडासनः ॥ NarP_1,108.1 // एकोनविंशसाहस्रं तार्क्ष्यकल्पकथान्वितम् । पुराणोपक्रमप्रश्नः सर्गः संक्षेपतस्ततः ॥ NarP_1,108.2 // सूर्यादिपूजनविधिर्दीक्षाविधिरतः परम् । श्राद्धपूजा ततः पश्चान्नवव्यूहार्चनं द्विज ॥ NarP_1,108.3 // पूजाविधानं च तथा वैष्णवं पञ्जरं ततः । योगाध्यायस्ततो विष्णोर्नामसाहस्रकीर्तनम् ॥ NarP_1,108.4 // ध्यानं विष्णोस्ततः सूर्यपूजा मृत्युञ्जयार्चनम् । मालामन्त्रः शिवार्चाथ गणपूजा ततः परम् ॥ NarP_1,108.5 // गोपालपूजा त्रैलोक्यमोहनश्रीधरार्चनम् । विष्ण्वर्चा पञ्चतत्त्वार्चा चक्रार्चा देवपूजनम् ॥ NarP_1,108.6 // न्यासादिसंध्योपास्तिश्च दुर्गार्चाथ सुरार्चनम् । पूजा माहेश्वरी चातः पवित्रारोपणार्चनम् ॥ NarP_1,108.7 // मूर्तिध्यांनवास्तुमानं प्रासादानां च लक्षणम् । प्रतिष्ठा सर्वदेवानां पृथक्पूजा विधानतः ॥ NarP_1,108.8 // योगो ऽषटाङ्गो दानधर्माः प्रयश्चित्तविधिक्रिया । द्वीपेशनरकाख्यानं सूर्यव्यूहश्च ज्योतिषम् ॥ NarP_1,108.9 // सामुद्रिकं स्वरज्ञानं नवरत्नपरीक्षणम् । माहात्म्यमथ तीर्थानां गयामाहात्म्यमुत्तमम् ॥ NarP_1,108.10 // ततो मन्वन्तराख्यानं पृथक्पृथग्विभागशः । पित्राख्यानं वर्णधर्मा द्रव्यशुद्धिः समर्पणम् ॥ NarP_1,108.11 // श्राद्धं विनायकस्यार्चा ग्रहयज्ञस्तथआ श्रमाः । जननाख्यं प्रेतशौचं नीतिशास्त्रं व्रतोक्तयः ॥ NarP_1,108.12 // सूर्यवंशः सोमवंशो ऽवतारकथनं हरेः । रामायणं हरेर्वंशो भारताख्यानकं ततः ॥ NarP_1,108.13 // आयुर्वेदनिदानं प्राक् चिकिकत्सा द्रव्यजा गुणाः । रोगघ्नं कवचं विष्णोर्गारुडं त्रैपुरो मनुः ॥ NarP_1,108.14 // praÓnacƬÃmaïiÓcÃnto हयायुर्वेदकीर्तनम् । ओषघीनाम कथनं ततो व्याकरणोहनम् ॥ NarP_1,108.15 // छन्दः शास्त्रं सदाचारस्ततः स्नानविधिः स्मृतः । तर्पणं वैश्वदेवं च संध्या पार्वणकर्म च ॥ NarP_1,108.16 // नित्यश्राद्धं सर्पिडाख्यं धर्मसारो ऽघनिष्कृतिः । प्रतिसंक्रम उक्ताः स्म युगधर्माः कृतेः फलम् ॥ NarP_1,108.17 // योगशास्त्रं विष्णुभक्तिर्नमस्कृतिफलं हरेः । माहात्म्यं वैष्णवं चाथ नारसिंहस्तवोत्तमम् ॥ NarP_1,108.18 // ज्ञानामृतं गुहुष्टकं स्तोत्रं विष्ण्वर्चनाह्वयम् । वेदान्तसांख्यसिद्धान्तो ब्रह्मज्ञानं तथाल्मकम् ॥ NarP_1,108.19 // गीतासारः फलोत्कीर्तिः पूर्वखण्डो ऽयमीरितः । अथास्यैवोत्तरे खण्डे प्रेतकल्पः पुरोदितः ॥ NarP_1,108.20 // यत्र तार्क्ष्येण संपृष्टो भगवानाह vìavÃ÷ / धर्मप्रकटनं पूर्वं योगिनां गतिकारणम् ॥ NarP_1,108.21 // दानादिकं फलं चापि प्रोक्तमन्त्रोर्द्धदैहिकम् । यमलोकस्थमार्गस्य वर्णन च तः परम् ॥ NarP_1,108.22 // षोडशश्राद्धफलको वृत्तान्तश्चात्र वर्णितः । निष्कृतिर्यममार्गस्य धर्मराजस्य वैभवम् ॥ NarP_1,108.23 // pretapŬÃævinirddeÓa÷ प्रेतचिह्ननिरूपणम् । प्रेतानां चरिताख्यानं कारणं प्रेततां प्रति ॥ NarP_1,108.24 // प्रेतकृत्यविचारश्च सर्पिडीकरणोक्तयः । प्रेतत्वमोक्षणाख्यानं दानानि च विमुक्तये ॥ NarP_1,108.25 // आवश्यकोत्तमं दानं प्रेतसौख्यकरोहनम् । शारीरकविनिर्देशो यमलोकस्य वर्णनम् ॥ NarP_1,108.26 // प्रेतत्वोद्धारकथनं कर्मकृर्त्तृविनिर्णयः । मृत्योः पूर्वक्रियाख्यानं पश्चात्कर्मनिरूपणम् ॥ NarP_1,108.27 // मध्यषोडशकश्राद्धं स्वर्गप्राप्तिक्रियोहनम् । सूतकस्याथ संख्यांनं नारायणबलिक्रिया ॥ NarP_1,108.28 // वृषोत्सर्गस्य माहात्म्यं निषिद्धपरिवर्जनम् । अपमृत्युक्रियोक्तिश्च विपाकः कर्मणां नृणाम् ॥ NarP_1,108.29 // कृत्याकृत्यविचारश्च विष्णुध्यानविमुक्तये । स्वर्गतौ विहिताख्यानं स्वर्गसौख्यनिरूपणम् ॥ NarP_1,108.30 // भूर्लोकवर्णनं चैव सप्ताधोलोकवर्णनम् । पञ्चोर्द्ध्वलोककथनं ब्रह्माण्डस्थितिकीर्तनम् ॥ NarP_1,108.31 // ब्रह्माण्डानेकचरितं ब्रह्मजीवनिरूपणम् । आत्यन्तिकं लयाख्यानं फलस्तुति निरूपणम् ॥ NarP_1,108.32 // इत्येतद्गारुडं नाम पुराणं भुक्तिमुक्तिदम् । कीर्तितं पापशमनं पठतां शृण्वतां नृणाम् ॥ NarP_1,108.33 // लिखित्वैतत्पुराणं तु विषुवे यः प्रयच्छति । sauvarïahaæsayugmìhyaæ विप्राय स दिवं व्रजेत् ॥ NarP_1,108.34 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे गारुडानुक्रमणीवर्णनं nÃmëÂottaraÓatatamo ऽध्यायः _____________________________________________________________ ब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि ब्रह्माण्डाख्यं पुरातनम् । यच्च द्वादशसाहस्रमादिकल्पकथायुतम् ॥ NarP_1,109.1 // प्रक्रियाख्यो ऽनुषङ्गाख्य उपोद्घातस्तृतीयकः । चतुर्थ उपसंहारः पादाश्चत्वार एव हि ॥ NarP_1,109.2 // पूर्वपादद्वयं पूर्वो भागो ऽत्र समुदाहृतः । तृतीयो मध्यमो भागश्चतुर्थस्तूत्तरो मतः ॥ NarP_1,109.3 // आदौ कृत्यसमुद्देशो नैमिषाख्यानकं ततः । हिरण्यगर्भोत्पत्तिश्च लोककल्पनमेव च ॥ NarP_1,109.4 // एष वै प्रथमः पादो द्वितीयं शृणु मानद । कल्पमन्वन्तराख्यानं लोकज्ञानं ततः परम् ॥ NarP_1,109.5 // मानसीसृष्टिकथनं रुद्रप्रसववर्णनम् । महादेवविभूतिश्च ऋषिसर्गस्ततः परम् ॥ NarP_1,109.6 // अग्नीनां विजयश्चाथ कालसद्भाववर्णनम् । प्रियव्रतान्वयोद्देशः पृथिव्यायामविस्तरः ॥ NarP_1,109.7 // वर्णनं भारतस्यास्य ततो ऽन्येषां निरूपणम् । जम्ब्वादिसप्तद्वीपाख्या ततो ऽधोलोकवर्णनम् ॥ NarP_1,109.8 // उर्द्ध्वलोकानुकथनं ग्रहचारस्ततः परम् । आदित्यव्यूहकथनं देवग्रहानुकीर्तनम् ॥ NarP_1,109.9 // नीलकण्ठाह्वयाख्यानं महादेवस्य वैभवम् । अमावास्यानुकथनं युगतत्त्वनिरूपणम् ॥ NarP_1,109.10 // यज्ञप्रवर्तनं चाथ युगयोरन्त्ययोः कृतिः । युगप्रजालक्षणं च ऋषिप्रवरवर्णनम् ॥ NarP_1,109.11 // वेदानां व्यसनाख्यानं स्वायम्भुवनिरूपणम् । शेषमन्वन्तराख्यानं पृथिवीदोहनं ततः ॥ NarP_1,109.12 // चाक्षुषे ऽद्यतने सर्गे द्वितीयो ऽङ्घ्रिः पुरोदले । अथोपोद्घातपादे तु सप्तर्षिपरिकीर्तनम् ॥ NarP_1,109.13 // प्रजापत्यन्वयस्तस्माद्देवादीनां समुद्भवः । ततो jayÃbhilëaÓca मरुदुत्पत्तिकीर्तनम् ॥ NarP_1,109.14 // काश्यपेयानुकथनं ऋषिवंशनिरूपणम् । पितृकल्पानुकथनं श्राद्धकल्पस्ततः परम् ॥ NarP_1,109.15 // वैवस्वतसमुत्पत्तिः सृष्टिस्तस्य ततः परम् । मनुपुत्रान्वयश्चान्तो गान्धर्वस्य निरूपणम् ॥ NarP_1,109.16 // इक्ष्वाकुवंशकथनं वंशो ऽत्रेः सुमहात्मनः । अमावसोरन्वयश्च रजेश्चरितमद्भुतम् ॥ NarP_1,109.17 // ययातिचरितं चाथ यदुवंशनिरूपणम् । कार्तवीर्यस्य चरितं जामदग्न्यं ततः परम् ॥ NarP_1,109.18 // वृष्णिवंशानुकथनं सगरस्याथ संभवः । भार्गवस्यानुचरितं पितृकार्यवधाश्रयम् ॥ NarP_1,109.19 // सगरस्याथ चरितं भार्गवस्य कथा पुनः । देवासुराहवकथा कृष्णाविर्भाववर्णनम् ॥ NarP_1,109.20 // इन्द्रस्य तु स्तवः पुण्यः शुक्रेण परिकीर्तितः । विष्णुमाहात्म्यकथनं बलिवंशनिरूपणम् ॥ NarP_1,109.21 // भविष्यराजचरितं संप्राप्ते ऽथ कलौ युगे । समुपोद्धातपादो ऽयं तृतीयो मध्यमे दले ॥ NarP_1,109.22 // चतुर्थमुपसंहारं वक्ष्ये खण्डे तथोत्तरे । वैवस्वतान्तराख्यानं विस्तरेण यथातथाम् ॥ NarP_1,109.23 // पूर्वमेव समुद्दिष्टं संक्षेपादिह कथ्यते । भविष्याणां मनूनां च चरितं हि ततः परम् ॥ NarP_1,109.24 // कल्पप्रलयनिर्देशः कालमानं ततः परम् । लोकाश्चतुर्द्दश ततः कथिताः प्राप्तलक्षणैः ॥ NarP_1,109.25 // वर्णनं नरकाणां च विकर्माचरणैस्ततः । मनोमयपुराख्यानं लयः प्राकृतिकस्ततः ॥ NarP_1,109.26 // शैवस्याथ पुरस्यापि वर्णनं च ततः परम् । त्रिविधा गुणसंबन्धाज्जन्तूनां कीर्तिता गतिः ॥ NarP_1,109.27 // अनिर्देश्याप्रतर्क्यस्य ब्रह्मणः परमात्मनः । अन्वयव्यतिरेकाभ्यां वर्णनं हि ततः परम् ॥ NarP_1,109.28 // इत्येष उपसंहारपादो वृत्तः सहोत्तरः । चतुष्पादं पुराणं ते ब्रह्माण्डं समुदाहृतकम् ॥ NarP_1,109.29 // अष्टादशमनौपम्यं सारात्सारतरं द्विज । ब्रह्माण्डं यच्चतुर्लक्षं पुराणं येन वठ्यते ॥ NarP_1,109.30 // तदेतदस्य gaditamatrëÂÃdaÓadhà पृथक् । पासशर्येण मुनिना सर्वेषामपि मानद ॥ NarP_1,109.31 // वस्तुतस्तूपदेष्ट्राथ मुनीनां भावितात्मनाम् । मत्तः श्रुत्वा पुराणानि लोकेभ्यः प्रचकाशिरे ॥ NarP_1,109.32 // मुनयो धर्मशीलास्ते दीनानुग्रहकारिणः । मयाचेदं पुराणं तु वसिष्टाय पुरोदितम् ॥ NarP_1,109.33 // तेन शक्तिसुतायोक्तं जातूकर्ण्याय तेन च । व्यासो लब्ध्वा ततश्चैतत्प्रभञ्जनमुखोद्गतम् ॥ NarP_1,109.34 // प्रमाणीकृत्य लोके ऽस्मिन्प्रावर्तयदनुत्तमम् । य इदं कीर्तयेद्वत्स शृणोति च समाहितः ॥ NarP_1,109.35 // स विधूयेह पापानि याति लोकमनामयम् । लिखित्वैतत्पुराणं तु स्वर्णसिंहासनस्थितम् ॥ NarP_1,109.36 // वस्त्रेणाच्छादितं यस्तु ब्राह्मणाय प्रयच्छति । स यादि ब्रह्मणो लोकं नात्र कार्या विचारणा ॥ NarP_1,109.37 // मरीचे ऽष्टादशैतानि मया प्रोक्तानि यानि ते । पुराणानि तु संक्षेपाच्छ्रोतव्यानि च विस्तरात् ॥ NarP_1,109.38 // अष्टादश पुराणानि यः शृणोति नरोत्तमः । कथयेद्वा विधानेन नेह भूयः स जायते ॥ NarP_1,109.39 // सूत्रमेतत्पुराणानां यन्मयोक्तं तवाधुना । तन्नित्यं शीलनीयं हि पुराणफलमिच्छता ॥ NarP_1,109.40 // न दांभिकाय पापाय देवगुर्वनुसूयवे । देयं कदापि साधूनां द्वेषिणे न शठाय च ॥ NarP_1,109.41 // शान्ताय शमचित्ताय शुश्रूषाभिरताय च । निर्मत्सराय शुचये देयं सद्वैष्णवाय च ॥ NarP_1,109.42 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्रह्माण्डपुराणानुक्रमणीनिरूपणं नाम नवोत्तरशततमो ऽध्यायः _____________________________________________________________ नारद उवाच पुराणसूत्रमखिलं श्रुतं तव मुखाद्विभो । मरूचये यथा प्रोक्तं ब्रह्मणा परमेष्ठिना ॥ NarP_1,110.1 // अधुना तु महाभाग तिथीनां वै कथानकम् । क्रमतो मह्यमाख्याहि यथा स्याद्वतनिश्चयः ॥ NarP_1,110.2 // यस्मिन्मासे तु या पुण्या तिथिर्येन उवासिता । यद्विधानं च पूजादेस्तत्सर्वं वद सांप्रतम् ॥ NarP_1,110.3 // सनातन उवाच शृणु नारद वक्ष्यामि तिथीनां ते व्रतं पृथक् । तिथीशानुक्रमादेव सर्वसिद्धिविधायकम् ॥ NarP_1,110.4 // चैत्रे मासि जगद्ब्रह्मा ससज प्रथमे ऽहनि । शुक्लपक्षे समग्रं वै तदा सूर्योदये सति ॥ NarP_1,110.5 // वत्सरादौ वसंतादौ बलिराज्ये तथैव च । पूर्वविद्धैव कर्तव्या प्रतिपत्सर्वदा बुधैः ॥ NarP_1,110.6 // तत्र कार्या महाशान्तिः सर्वकल्मषनाशिनी । सर्वोत्पातप्रशमनी कलिदुष्कृतहारिणी ॥ NarP_1,110.7 // आयुः प्रदापुष्टिकरी धनसौभाग्यवर्द्धिनी । मङ्गल्या च पवित्रा च लोकद्वयमुखावहा ॥ NarP_1,110.8 // तस्यामादौ तु संपूज्यो ब्रह्मा वह्निवपुर्धरः । पाद्यार्ध्यपुष्पधूपैश्च वस्त्रालङ्कारभोजनैः ॥ NarP_1,110.9 // होमैर्बल्युपहारैश्च तथा ब्राह्मणतर्पणैः । ततः क्रमेण देवेभ्यः पूजा कार्या पृथक्पृथक् ॥ NarP_1,110.10 // कृत्वोङ्कार नमस्कारं कुशोदकतिलाक्षतैः । सवस्त्रं सहिरण्यं च ततो दद्याद्दिजातये ॥ NarP_1,110.11 // दक्षिणां वेदविदुषे व्रतसंपूर्तिहेतवे । एवं पूजाविशेषेण व्रतं स्यात्सौरिसंज्ञकम् ॥ NarP_1,110.12 // आरोग्यदं नृणां विप्र तस्मिन्नेव दिने मुने । विद्याव्रतमपि प्रोक्तमस्यामेव तिथौ मुने ॥ NarP_1,110.13 // तिलकं नाम च प्रोक्तं कृष्णेनाजातशत्रवे । अथ ज्येष्ठे सिते पक्षे पक्षत्यां दिवसोदये ॥ NarP_1,110.14 // देवोद्यानभवं हृद्यं करवीरं समर्चयेत् । रक्ततन्तुरीधानं गन्धधूपविलेपनैः ॥ NarP_1,110.15 // prarƬhasaptadhÃnyaiÓca नारगैर्बीजपूरकैः । अभ्युक्ष्याक्षततोयेन मन्त्रेणेत्थं क्षमापयेत् ॥ NarP_1,110.16 // करवीर वृषावास नमस्ते भानुवल्लभ । दंभोलिमृडदुर्गादिदेवानां सततं प्रिय ॥ NarP_1,110.17 // आकृष्णेनेति वेदोक्तमन्त्रेणेत्थं क्षमापयेत् । एवं भक्त्या समभ्यच्य दत्त्वा विप्राय दक्षिणाम् ॥ NarP_1,110.18 // प्रदक्षिणं ततः कुर्यात्पश्चात्स्वभवनं व्रजेत् । नभः शुक्ले प्रतिपदि लक्ष्मीबुद्धिप्रदायकम् ॥ NarP_1,110.19 // धर्मार्थकाममोक्षाणां निदानं परमं व्रतम् । सोमवारं समारभ्य सार्धमासत्रयं द्विज ॥ NarP_1,110.20 // कार्तिकासितभूतायामुपोष्यं व्रततत्परः । पूर्णायां शिवमभ्यर्च्य सुवण वंशसंयुतम् ॥ NarP_1,110.21 // वायनं सुमहत्पुण्यं देवताप्रीतिवर्धकम् । दद्याद्विप्राय संकल्प्य धनवृद्ध्यै मुनीश्वर ॥ NarP_1,110.22 // भाद्रशुक्लप्रतिपदि व्रतं नाम्ना महत्तमम् । व्रतं मौनाह्वयं केचित्प्राहुरत्र Óivor'cyate ॥ NarP_1,110.23 // नैवेद्यं तु पचेन्मौनी षोडशत्रिगुणानि च । फलानि पिष्टपक्वानि दद्याद्विप्राय षोडश ॥ NarP_1,110.24 // देवाय षोडशान्यानि भुज्यन्ते षोडशात्मना । सौवर्णं शिवमभ्यर्च्य कुम्भोपरि विधानवित् ॥ NarP_1,110.25 // तत्सर्वं धेनुसहितमाचार्य्याय प्रदापयेत् । इदं कृत्वा व्रतं विप्र देव देवस्य शूलिनः ॥ NarP_1,110.26 // चतुर्दशाब्दं देहान्तं भुक्तभोगः शिवं व्रजेत् । आश्विने सितपक्षत्यां कत्वाशोकव्रतं नरः ॥ NarP_1,110.27 // अशोको जायते विप्रधनधान्यसमन्वितः । अशोकपूजनं तत्र कार्यं नियमतत्परैः ॥ NarP_1,110.28 // व्रतान्ते द्वादशे वर्षे मूर्तिं चाशोकशाखिनः । समर्प्य गुरवे भक्त्या शिवलोके महीयते ॥ NarP_1,110.29 // अस्यामेव प्रतिपदि नवरात्रं समारभेत् । पूर्वाह्ने पूजयेद्देवीं घटस्थापनपूर्वकम् ॥ NarP_1,110.30 // अङ्कुरारोपणं कृत्वा यवैर्गोधूममिश्रितैः । ततः प्रतिदिनं कुर्यादेकभुक्तमयाचितम् ॥ NarP_1,110.31 // उपवासं यथाशक्ति पूजापाठजपादिकम् । मार्कंण्डेय पुराणोक्तं चरितत्रितयं द्विज ॥ NarP_1,110.32 // पठनीयं नवदिनं भुक्तिमुक्ती अभीप्सता । कुमारीपूजनं तत्र प्रशस्तं भोजनादिभिः ॥ NarP_1,110.33 // इत्थं कृत्वा व्रतं विप्र सर्वसिद्ध्यालयो नरः । जायते भुवि दुर्गायाः प्रसादान्नात्र संशयः ॥ NarP_1,110.34 // अथोर्जसितपक्षत्यां नवरात्रोदितं चरेत् । विशेषादन्नकूटाख्यं विष्णुप्रीतिविवर्धनम् ॥ NarP_1,110.35 // सर्वपाकैः सर्ददोहैः सर्वैः सर्वार्थसिद्धये । कर्तव्यमन्नकूटं तु गोवर्द्धनसमर्चने ॥ NarP_1,110.36 // सायं गोभिः सह श्रीमद्गोवर्द्धनधराधरम् । समर्च्य दक्षिणीकृत्य भुक्तिमुक्ती समाप्नुयात् ॥ NarP_1,110.37 // अथ मार्गसिताद्यायां धनव्रतमनुत्तमम् । नक्तं विष्ण्वर्चनं होमैः सौवर्णीं हुतभुक्तनुम् ॥ NarP_1,110.38 // रक्तवस्त्रयुगाच्छन्नां द्विजाय प्रतिपादयेत् । एवं कृत्वा धनैर्धान्यैः समृद्धो जायते भुवि ॥ NarP_1,110.39 // वह्निना दग्धपापस्तु विष्णुलोके महीयते । पौषशुक्लप्रतिपदि भानुमभ्यर्च्य भक्तितः ॥ NarP_1,110.40 // एकभक्तव्रतो मर्त्यो भानुलोकमवाप्नुयात् । माघशुक्लाद्यदिवसे वह्निं साक्षान्महेश्वरम् ॥ NarP_1,110.41 // समभ्यच्य विधानेन समृद्धो जायते भुवि । अथ फआल्गुनशुक्लादौ देवदेवं दिगंबरम् ॥ NarP_1,110.42 // धूलिधूसरसर्वाङ्गं जलैरुक्षेत्समन्ततः । कर्मणा लौकिकेनापि संतुष्टो हि महेश्वरः ॥ NarP_1,110.43 // स्वसायुज्यं प्रदिशति भक्त्या सम्यक्समर्चितः । वैशाखे तु सिताद्यायां विष्णुं विश्वविहारिणम् ॥ NarP_1,110.44 // समभ्यर्च्य विधानेन विप्रान्संभोजयेद्वती । एवं शुचिसिताद्यायां ब्रह्माणं जगतां गुरुम् ॥ NarP_1,110.45 // विष्णुना सहितो ब्रह्मा सर्वलोकेश्वरेश्वरः । स्वसायुज्यं प्रदिशति सर्वसिद्धिमवाप्नुयात् ॥ NarP_1,110.46 // आसु द्वादशमासानां प्रतिपत्सु द्विजोत्तम । व्रतानि तुभ्यं प्रोक्तानि भुक्तिमुक्तिप्रदानि च ॥ NarP_1,110.47 // व्रतेष्वेतेषु सर्वेषु ब्रह्मचर्यं विधीयते । भोजने तु हविष्यान्नं सामान्यत उदाहृतम् ॥ NarP_1,110.48 // इति श्रीबृहन्ननारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासप्रतिपद्व्रतनिरूपणं नाम दशोत्तरशततमो ऽध्यायः _____________________________________________________________ सनातन उवाच शृणु विप्र प्रवक्ष्यामि द्वितीयाया व्रतानि ते । यानि कृत्वा नरो भक्त्या ब्रह्मलोके महीयते ॥ NarP_1,111.1 // चैत्रशुक्लद्वितीयायां ब्रह्मणं च सशक्तिकम् । हविष्यान्नेन गन्धाद्यैः स्तोष्य सर्वक्रतूद्भवम् ॥ NarP_1,111.2 // फलं लब्ध्वाखिलान्कामानन्ते ब्रह्मपदं लभेत् । अस्मिन्नेव दिने विप्र बालेन्दुमुदितं परे ॥ NarP_1,111.3 // समभ्यर्च्य निशारंभे भुक्तिमुक्तिफलं भवेत् । अथ वास्मिन्दिने भक्त्या दस्रावभ्यर्च्य यत्नतः ॥ NarP_1,111.4 // सुवर्णरजते नेत्रे प्रदद्याच्च द्विजातये । पूर्णयात्राव्रते ह्यस्मिन्दध्ना वापि घृतेन च ॥ NarP_1,111.5 // नेत्रव्रतं द्वादश वत्सरान्वै कृत्या भवेद्भूमिपतिर्द्विजेन्द्र । सुरूपरूपो ऽरिगणप्रतापी धर्माभिरामो नृपवर्गमुख्यः ॥ NarP_1,111.6 // राधशुक्लद्वितीयायां ब्रह्मणं विष्णुरूपिणम् । समर्च्य saptadhÃnyÃnyìhyakuæbhopari विधानतः ॥ NarP_1,111.7 // विष्णुलोकमवाप्नोति भुक्त्वा भोगान्मनोरमान् । ज्येष्ठशुक्लद्वितीयायां भास्करं भुवनाधिपम् ॥ NarP_1,111.8 // चतुवक्त्रस्वरूपं च समभ्यर्च्य विधानतः । भोजयित्वा द्विजान् भक्त्या भास्करं लोकमाप्नुयात् ॥ NarP_1,111.9 // ëìhasya सिते पक्षे द्वितीया पुण्यसंयुता । तस्यां रथं समारोप्य रामं सह सुभद्रया ॥ NarP_1,111.10 // द्विजादिभिर्व्रती सार्धं परिक्रम्य पुरादिकम् । जलाशयान्तिकं गत्वा कारयेच्च महोत्सवम् ॥ NarP_1,111.11 // तदन्ते देवभवने निवेश्य च यथाविधि । ब्राह्मणान्भोजयेच्चैव व्रतस्यास्य प्रपूर्तये ॥ NarP_1,111.12 // नभः शुक्लद्वितीयायां विश्वकर्मा प्रजापतिः । स्वपितीति तिथिः पुण्या ह्यशोकशयनाह्वया ॥ NarP_1,111.13 // सशक्तिक तु शय्यास्थं पूजयित्वा चतुर्मुखम् । इममुच्चारयेन्मन्त्रं प्रणम्य जगतां पतिम् ॥ NarP_1,111.14 // श्रीवत्सधारिञ्छ्रीकान्त श्रीवास श्रीपते प्रभो । गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामद ॥ NarP_1,111.15 // चन्द्रार्द्धदानमत्रोक्तं सर्वसिद्धिविधायकम् । भाद्रशुक्लद्वितीयायां शक्ररूपं जगद्विधिम् ॥ NarP_1,111.16 // पूजयित्वा विधानेनन सर्वक्रतुफलं लभेत् । आश्विने मासि वै पुण्या द्वितीया शुक्लपक्षगा ॥ NarP_1,111.17 // दानं प्रदत्तमेतस्यामनन्तफलमुच्यते । ऊर्ज्जशुक्लद्वितीयायां यमो यमुनया पुरा ॥ NarP_1,111.18 // भोजितः स्वगृहे तेन द्वितीयैषा यमाह्वया । पुष्टिप्रवर्द्धनं चात्र भगिन्या भोजनं गृहे ॥ NarP_1,111.19 // वस्त्रालङ्कारपूर्वं तु तस्मै देयमतः परम् ॥ NarP_1,111.20 // यस्यां तिथौ यमुनया यमराजदेवः संभोजितो निजकरात्स्वसृसौहृदेन । तस्यां स्वसुः करतलादिह यो भुनक्ति प्राप्नोति रत्नधनधान्यमनुत्तमं सः ॥ NarP_1,111.21 // मार्गशुक्लद्वितीयायां श्राद्धेन पितृपूजनम् । आरोग्यं लभते चापि पुत्रपौत्रसमन्वयः ॥ NarP_1,111.22 // पौषशुक्लद्वितीयायां गोशृङ्गोदकमार्जनम् । सर्वकामप्रदं नॄणामास्ते बालेन्दुदर्शनम् ॥ NarP_1,111.23 // yor'ghyadÃnena बालेन्दुं हविष्याशी जितेन्द्रियः । पूजयेत्साज्यसुमनेधर्मकामार्थसिद्धये ॥ NarP_1,111.24 // माघशुक्लद्वितीयायां भानुरूपं प्रजापतिम् । समभ्यर्च्य यथान्यायं पूजयेद्रक्तपुष्पकैः ॥ NarP_1,111.25 // रक्तैर्गंवैस्तथा स्वर्णमूर्तिं निर्माय शक्तितः । ततः पूर्णं ताम्रपात्रं गाघृमैर्वापितण्डुलैः ॥ NarP_1,111.26 // समर्प्य देवे भक्त्यैव स मूर्तिं प्रददेद्द्विजे । एवं कृते व्रते विप्र साक्षात्सूर्य इवोदितः ॥ NarP_1,111.27 // दुरासदो दुराधर्षो जायते भुविमानवः । इह कामान्वराम्भुक्त्वा यात्यन्ते ब्रह्मणः पदम् ॥ NarP_1,111.28 // सर्वदेवस्तुतो ऽभीक्ष्णं विमानवरमास्थितः । अथ फआल्गुनशुक्लाया द्वितीयायां द्विजोत्तमः ॥ NarP_1,111.29 // पुष्पैः शिवं समभ्यर्च्य सुश्वेतैश्च सुगन्धिभः । पुष्पैर्वितानकं कृत्वा पुष्पालङ्करणैः शुभैः ॥ NarP_1,111.30 // नैवेद्यैर्विविधैर्धूपैर्दीपर्नीराजनादिभिः । प्रसाद्य प्रणमेच्चैव sëÂÃÇgaæ पतितो भुवि ॥ NarP_1,111.31 // एवमभ्यर्च्य देवेशं मर्त्यो व्याधिविवर्जितः । धनधान्यसमायुक्तो जीवेद्विर्षशतं ध्रुवम् ॥ NarP_1,111.32 // यद्विधानं द्वितीयासु शुक्लपक्षगतासु वा । प्रोक्तं तदेव कृष्णासु कर्त्तव्यं विधिकोविदैः ॥ NarP_1,111.33 // वह्निरेव पृथङ्माःसु नानारूपवपुर्द्धरः । पूज्यते हि द्वितीयासु ब्रह्मचर्य्यादि पूर्ववत् ॥ NarP_1,111.34 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासद्वितीयाव्रतनिरूपणं नामैकादशाधिकशततमो ऽध्यायः _____________________________________________________________ सनातन उवाच शृणु नारद वक्ष्यामि तृतीयाया व्रतानि ते । यानि सम्यग्विधायाशु नारी सौभाग्यमाप्नुयात् ॥ NarP_1,112.1 // चैत्रशुक्लतृतीयायां गौरीं कृत्वा सभर्तृकाम् । सौवर्णा राजतीं वापि ताम्नीं वा मृण्ययीं द्विज ॥ NarP_1,112.2 // अभ्यर्च्य गन्धपुष्पाद्यैर्वस्त्रैराभरणैः शुभैः । दूर्वाकाण्डैश्च विधिवत्सोपवासा तु कन्यका ॥ NarP_1,112.3 // वरार्थिनी च सौभाग्यपुत्रभर्त्रर्थिनी तथा । द्विजभार्या भर्तृमतीः कन्यकां वा सुलक्षणाः ॥ NarP_1,112.4 // siædÆräjanavastrÃdyai÷ प्रतोष्य प्रीतमानसा । रात्रौ जागरणं कुर्याद्व्रतसंपूर्तिकाम्यया ॥ NarP_1,112.5 // ततस्तां प्रतिमां विप्र गुरवे प्रतिपादयेत् । धातुजां मृन्मयीं वा तु निक्षिपेच्च जलाशये ॥ NarP_1,112.6 // एवं द्वादशवर्षाणि कृत्वा गौरीव्रतं शुभम् । धेनुद्वादशसंकल्पं दद्यादुत्सर्गसिद्धये ॥ NarP_1,112.7 // किमत्र बहुनोक्तेन गौरी सौभाग्यदायिनी । स्त्रीणां यथा तथा नान्या विद्यते भुवनत्रये ॥ NarP_1,112.8 // धनं पुत्रान्पतिं विद्यामाज्ञासिद्धिं यशः सुखम् । लभते सर्वमेवेष्टं गौरीमभ्यर्च्य भक्तितः ॥ NarP_1,112.9 // राधशुक्लतृतीया या साक्षया परिकीर्तिता । तिथिस्त्रोतायुगाद्या सा कृतस्याक्षयकारिणी ॥ NarP_1,112.10 // द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदुः । शुक्ले पूर्वाह्निके ग्राह्ये कृष्णे चैव तपस्तथ ॥ NarP_1,112.11 // द्वापरं हि कलिर्भाद्रे प्रवृत्तानि युगानि वै । तत्र राधतृतीयायां श्रीसमेतं जगद्गुरुम् ॥ NarP_1,112.12 // नारायणं समभ्यर्चेत्पुष्पधूपविलेपनैः । यद्वा गङ्गांभसि स्नातो मुच्यते सर्वकिल्बिषैः ॥ NarP_1,112.13 // अक्षत्नैः पूजयेद्विष्णुं स्नायादप्यक्षतैर्नरः । सक्तून्संभोजयेद्विप्रान्स्वयमभ्यवहरेच्च तान् ॥ NarP_1,112.14 // एवं कृतविधिर्विप्र नरो विष्णुपरायणः । विष्णुलोकमवाप्नोति सर्वदेवनमस्कृतः ॥ NarP_1,112.15 // अथ ज्येष्ठतृतीया तु शुक्ला रंभेति नामतः । तस्यां सभार्यं विधिवत्पूजयेद्वाह्मणोत्तमम् ॥ NarP_1,112.16 // गन्धपुष्पांशुकाद्यैस्तु नारी सौभाग्यकाम्यया । रंभाव्रतमिदं विप्र विधिवत्समुपाश्रितम् ॥ NarP_1,112.17 // ददाति वित्तं पुत्रांश्च मतिं धर्मे शुभावहाम् । athëìhat­tÅyÃyÃæ शुक्लायां शुक्लवाससा ॥ NarP_1,112.18 // केशवं तु सलक्ष्मीकं सस्त्रीके तु dvijer'cayet । भोजनैः सुरभीदानैर्वस्त्रैश्चापि विभूषणैः ॥ NarP_1,112.19 // प्रियेर्वाक्यैर्भृशं प्रीता नारी saubhÃgyavächayà / समुपास्य व्रतं चैतद्धनधान्यसमन्विता ॥ NarP_1,112.20 // देवदेवप्रसादेन विष्णुलोकमवाप्नुयात् । नभः शुक्लतृतीयायां स्वर्णगौरीव्रतं चरेत् ॥ NarP_1,112.21 // उपचारैः षोडशभिर्भवानीमभिपूजयेत् । पुत्रान्देहि धनं देहि सौभाग्यं देहि सुव्रते ॥ NarP_1,112.22 // अन्यांश्च सर्वकामान्मे देहि देहि नमो ऽस्तु ते । एवं संप्रार्थ्य देवेशीं भवानीं भवसंयुताम् ॥ NarP_1,112.23 // व्रतसंपूर्तिकामा तु वायनं दापयेत्तथा । एवं षोडशवर्षाणि कृत्वा नारी व्रतं शुभम् ॥ NarP_1,112.24 // उद्यापनं चरेद्भक्त्या वित्तशाठ्यविवर्जिता । मण्डपे मण्डले शुद्धे गणेशादिसुरार्चनम् ॥ NarP_1,112.25 // कृत्वा ताम्रमयं पात्रं कलशोपरिविन्यसेत् । सौवर्णीं प्रतिमां तत्र भवान्याः प्रतिपूजयेत् ॥ NarP_1,112.26 // गन्धपुष्पादिभिः सम्यक् ततो होमं समाचरेत् । वेणुपात्रैः षोडशभिः पक्वान्नपरिपूरितैः ॥ NarP_1,112.27 // समर्प्य देव्यै नैवेद्यं द्विजेष्वेतन्निवेदयेत् । वायनं च ततः पश्चाद्दद्यात्संबन्धिबन्धुषु ॥ NarP_1,112.28 // प्रतिमां गुरवे दत्त्वा द्विजेभ्यो दक्षिणां तथा । पूर्णं लभेत्फलं नारी व्रताचरणतत्परा ॥ NarP_1,112.29 // भाद्रशुक्लतृतीयायां व्रतं वै हारितालकम् । कुर्याद्भक्त्या विधानेन पाद्यार्ध्यार्चन पूर्वकम् ॥ NarP_1,112.30 // ततस्तु käcane पात्रे राजते चापि ताम्रके । वैणवे मृन्मये वापि विन्यस्यान्नं सदक्षिणम् ॥ NarP_1,112.31 // सफलं च सवस्त्रं च द्विजाय प्रतिपादयेत् । तदन्ते पारणं कुर्यादिष्टबन्धुजनैः सह ॥ NarP_1,112.32 // एवं कृतव्रता नारी भुक्त्वा भोगान्मनोरमान् । व्रतस्यास्य प्रभावेण गौरीसहचरीभवेत् ॥ NarP_1,112.33 // सौभाग्यद्रव्यवस्त्राणि वंशपात्राणि षोडश । दातव्यानि प्रयत्नेन ब्राह्मणेभ्यो यथाविधि ॥ NarP_1,112.34 // अन्येभ्यो विप्रवर्येभ्यो दक्षिणां च प्रयत्नतः । भूयसीं च ततो दद्याद्विप्रेभ्यो देवितुष्टये ॥ NarP_1,112.35 // एवं या कुरुते नारी व्रतं सौभाग्यवर्द्धनम् । सा तु देवीप्रसादेन सौभाग्यं लभते ध्रुवम् ॥ NarP_1,112.36 // यदा तृतीया भाद्रे तु हस्तर्क्षसहिता भवेत् । हस्तगौरीव्रतं नाम तदुद्दिष्टं हि शौरिणा ॥ NarP_1,112.37 // तथा कोटीश्वरी नाम व्रतं प्रोक्तं पिनाकिना । लक्षेश्वरी चैव तथा तद्विधानमुदीर्यते ॥ NarP_1,112.38 // अस्यां व्रतं तु संग्राह्यं यावद्वर्षचतुष्टयम् । उपवासेन कर्तव्यं वर्षे वर्षे तु नारद ॥ NarP_1,112.39 // अखण्डानां तण्डुलानां तिलानां वा मुनीस्वर । लक्षमेकं विशोध्याथ क्षिपेत्पयसि संसृते ॥ NarP_1,112.40 // तत्पक्केन तु निर्माय देव्या मूर्तिं सुशोमनाम् । प्रकरे गन्धपुष्पाणां पुष्पमालाविभूषिताम् ॥ NarP_1,112.41 // संस्थाप्य पार्वतीं तत्र पूजयेद्भक्तिभावितः । गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यविस्तरैः ॥ NarP_1,112.42 // विविधैश्च फलैर्विप्र नमस्कृत्य क्षमापयेत् । ततो विसर्जयद्देवीं जलमध्ये ऽथ दक्षिणाम् ॥ NarP_1,112.43 // दत्त्वा विधिज्ञविप्रेभ्यो भुञ्जीयाच्च परे दिने । इति ते कथितं विप्र कोटिलक्षेश्वरीव्रतम् ॥ NarP_1,112.44 // गौरीलोकं प्रयात्यन्ते व्रतस्यास्य प्रभावतः । इषशुक्लतृतीयायां बृबद्गौरीव्रतं चरेत् ॥ NarP_1,112.45 // पञ्चवर्षं विधानेन पूर्वोक्तेनैव नारद । आचार्यं पूजयेदन्ते विप्रानन्यान्धनादिभिः ॥ NarP_1,112.46 // सुवासिनीः पञ्च पूज्या वस्त्रालङ्कारचन्दनैः । कञ्चुकैश्चैव ताटङ्कैः कण्ठसूत्रैर्हरिप्रियाः ॥ NarP_1,112.47 // वंशपात्राणि पञ्चैव सूत्रैः संवेष्टितानि च । सिंदूरं जीरकं चैव सौभाग्यद्रव्यसंयुतम् ॥ NarP_1,112.48 // गोधीमपिष्टजातं च नवापूपं फला दिकम् । वायनानि च पञ्चैव ताभ्यो दद्याच्च भोजयेत् ॥ NarP_1,112.49 // अर्घं दत्त्वा वायनानि पश्चाद्भुञ्जीत वाग्यता । तत्फलं धारयेत्कण्ठे सर्वकामसमृद्धये ॥ NarP_1,112.50 // ततः प्रातः समुत्थाय सालङ्कारा सखीजनैः । गीतवाद्ययुता नद्यां गौरीं तां तु विसर्जयेत् ॥ NarP_1,112.51 // आहूतासि मयाभद्रे पूजिता च यथा विधि । मम सौभाग्यदानाय यथेष्टं गम्यतां त्वया ॥ NarP_1,112.52 // एवं कृत्वा व्रतं भक्त्या द्विज देवीप्रसादतः । भुक्त्वा भोगांस्तु देहान्ते गौरीलोकमवाप्नुयात् ॥ NarP_1,112.53 // ऊर्जशुक्लतृतीयायां विष्णुगौरीव्रतं चरेत् । पूजयित्वा जगद्वन्द्यामुपचारैः पृथग्विधैः ॥ NarP_1,112.54 // सुवासिनीं भोजयित्वा मङ्गलद्रव्यपूजिताम् । विसर्जयेत्प्रणम्यैनां विष्णुगौरीप्रतुष्टये ॥ NarP_1,112.55 // मार्गशुक्लतृतीयायां हरगौरीव्रतं शुभम् । कृत्वा पूर्वविधानेन पूजयेज्जगदंबिकाम् ॥ NarP_1,112.56 // एतद्व्रतप्रभावेण भुक्त्वा भोगान्मनोरमान् । देवीलोकं समासाद्य मोदते च तया सह ॥ NarP_1,112.57 // पौषशुक्लतृतीयायां ब्रह्मगौरीव्रतं चरेत् । पूर्वोक्तेन विधानेन पूजितापि द्विजोत्तम ॥ NarP_1,112.58 // ब्रह्मगौरीप्रसादेन मोदते तत्र संगता । माघशुक्लतृतीयायां पूज्या सौभाग्यसुंदरी ॥ NarP_1,112.59 // पूर्वोक्तेन विधानेन नालिकेरार्घ्यदानतः । प्रसन्ना दिशति स्वीयं लोकं तु व्रततोषिता ॥ NarP_1,112.60 // फआल्गुनस्य सिते पक्षे तृतीया कुलसौख्यदा । पूजिता गन्धपुष्पाद्यैः सर्वमङ्गलदा भवेत् ॥ NarP_1,112.61 // सर्वासु च तृतीयासु विधिः साधारणो मुने । देवीपूजा विप्रपूजा दानं होमो विसर्जनम् ॥ NarP_1,112.62 // इत्येवं कथितानीह तृतीयाया व्रतानि ते । भक्त्या कृतानि चेष्टांस्तु कामान्दर्द्युमनोगतान् ॥ NarP_1,112.63 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासतृतीयाव्रतकथनं नाम द्वादशाधिकशततमो ऽध्यायः _____________________________________________________________ सनातन उवाच शृणु विप्रं प्रवक्ष्यामि चतुर्थ्यास्ते व्रतान्यहम् । यानि कृत्वा नरा नार्यो ऽभीष्टान्कामानवाप्नुयुः ॥ NarP_1,113.1 // चैत्रमासचतुर्थ्यां तु वासुदेवस्वरूपिणम् । गणपं सम्यगभ्यर्च्य दत्त्वा käcanadak«iïÃm // NarP_1,113.2 // विप्राय विष्णुलोकं तु गच्छेद्देवनमस्कृतः । वैशाखस्य चतुर्थ्यां तु प्रार्थ्यं संकर्षणाह्वयम् ॥ NarP_1,113.3 // गृहस्थद्विजमुख्येभ्यः शङ्खं दत्त्वा विधानवित् । प्राप्य संकर्षणं लोकं मोदते बहुकल्पकम् ॥ NarP_1,113.4 // ज्येष्ठमासचतुर्थ्यां तु प्रार्च्य प्रद्युम्नरूपिणम् । फलं मूलं च युथेभ्यो दत्त्वा स्वर्गं लभेन्नरः ॥ NarP_1,113.5 // ëìhasya चतुर्थ्यां तु संप्रपूज्यानिरुद्धकम् । यतिभ्यो ऽलाबुपात्राणि दत्त्वाभीष्टं लभेन्नरः ॥ NarP_1,113.6 // चतुर्मूर्तिव्रतान्येवं कृत्वा द्वादशवत्सरम् । उद्यापनं विधानेन कर्तव्यं फलमिच्छता ॥ NarP_1,113.7 // अन्यज्ज्येष्ठचतुर्थ्यां तु सतीव्रतमनुत्तमम् । कृत्वा गणपतेर्मातुर्लोके मोदेत तत्समम् ॥ NarP_1,113.8 // तथाऽषाढचतुर्थ्यां तु व्रतमन्यच्छुभावहम् । रथन्तराह्वकल्पस्य ह्यादिभूतं दिनं यतः ॥ NarP_1,113.9 // श्रद्धापूतेन मनसा गणेशं विधिना नरः । पूजयित्वा लभेच्चापि फलं देवादिदुर्गमम् ॥ NarP_1,113.10 // श्रावणस्य चतुर्थ्यां तु जाति चन्द्रोदये मुने ॥ NarP_1,113.11 // गणेशाय प्रदद्याच्च ह्यर्घ्यं विधिविदांवरः । लम्बोदरं चतुर्बाहुं त्रिनेत्रं रक्तवर्णकम् ॥ NarP_1,113.12 // nÃnÃratnavibhƫìhyaæ प्रसन्नास्यं विचिन्तयेत् । आवाहनादिभिः सर्वैरुपचारैः समर्चयेत् ॥ NarP_1,113.13 // नैवेद्यं मोदकं दद्याद्गणेशप्रीतिदायकम् । एवं व्रतं विधायाथ भुक्त्वा मोदकमेव च ॥ NarP_1,113.14 // सुखं स्वप्यान्निशायां तु भूमावेव कृतार्चनः । व्रतस्यास्य प्रभावेण कामान्मनसि चिन्तितान् ॥ NarP_1,113.15 // लब्ध्वा लेके परं चापि गणेशपदमाप्नुयात् । नानेन सदृशं चान्यद्व्रतमस्ति जगत्त्रये ॥ NarP_1,113.16 // तस्मात्कार्यं प्रयत्नेन सर्वान्कामानभीप्सता । अथास्मिन्नेव दिवसे दूर्वागणपति व्रतम् ॥ NarP_1,113.17 // केचिदिच्छन्ति देवर्षे तद्विधानं वदामि ते । हैमं निर्माय गणपं ताम्रपात्रोपरि स्थितम् ॥ NarP_1,113.18 // वेष्टितं रक्तवस्त्रेण सर्वतोभद्रमण्डले । पूजयेद्रक्तकुसुमैः पत्रिकाभिश्च पञ्चभिः ॥ NarP_1,113.19 // बिल्वपत्रमपामार्गं शमी दूर्वा हरिप्रिया । आभिरन्यश्च कुसुमैरभ्यर्च्य फलमोदकैः ॥ NarP_1,113.20 // आचार्याय विधिज्ञाय सत्कृत्य विनिवेदयेत् । उपहारं प्रकल्प्याथ दद्यादर्घं समुद्यते । ततः संप्रारथ्य विघ्नेशमूर्तिं सोपस्करां मुने ॥ NarP_1,113.21 // आचार्याय विधिज्ञाय सत्कृत्य विनिवेदयेत् । कृत्वैवं पञ्च वर्षाणि समुपास्य यथाविधि ॥ NarP_1,113.22 // भुक्त्वेह भोगानखिलान् लोकं गणपतेर्व्रजेत् । अथ भाद्रचतुर्थ्यां तु बहुलाधेनुसंज्ञकम् ॥ NarP_1,113.23 // पूजनी यो ऽत्र यत्नेन स्रग्गन्धयवसादिभिः । ततः प्रदक्षिणीकृत्य शक्तश्चेद्दानमाचरेत् ॥ NarP_1,113.24 // अशक्तः पुरेतां तु नमस्कृत्य विसर्जयेत् । पञ्चाब्दं वादशाब्दं वा षोडशाब्दमथापि वा ॥ NarP_1,113.25 // व्रतं कृत्वा समुद्याप्य धेनुं दद्यात्पयस्विनीम् । प्रभावेण व्रतस्यास्य भुक्त्वा भोगान्मनोरमान् ॥ NarP_1,113.26 // सत्कृतो देवतावृन्दैर्गोलोकं समवाप्नुयात् । अथ शुक्ल चतुर्थ्यां तु सिद्धवैनायकव्रतम् ॥ NarP_1,113.27 // आवाहनादिभिः सर्वैरुपचारैः समर्चनम् । एकाग्रमानसो भूत्वा ध्यायेत्सिद्धिविनायकम् ॥ NarP_1,113.28 // एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् । पाशाङ्कुशधरं देवं taptakäcanasannibham // NarP_1,113.29 // एकविंशति पत्राणि चैकविंशतिनामभिः । समर्पयेद्भक्तियुक्तस्तानि नामानि वै शृणु ॥ NarP_1,113.30 // सुमुखाय शमीपत्रं गणाधीशाय भृङ्गजम् । उमापुत्राय बैल्वं तु दूर्वां गजमुखाय च ॥ NarP_1,113.31 // लंबोदराय बदरीं धत्तूरं हरसूनवे । शूर्पकर्णाय तुलसीं वक्रतुण्डाय शिंबिजम् ॥ NarP_1,113.32 // गुहाग्रजायापामार्गमेकदन्ताय बार्हतम् । हेरम्बाय तु सिंदूरं चतिर्हेत्रे च पत्रजम् ॥ NarP_1,113.33 // सर्वेश्वरायागस्त्यस्य पत्रं प्रीतिविवर्द्धनम् । दूर्वायुग्मं ततो गृह्य गन्धपुष्पाक्षतैर्युतम् ॥ NarP_1,113.34 // पूजां निवेदयेद्भक्तियुक्तो मोदकपञ्चकम् । आचमय्य नमस्कृत्य संप्रार्थ्य च विसर्ज्जयेत् ॥ NarP_1,113.35 // विनायकस्य प्रतिमां हैमीं सोपस्करां मुने । निवेदयेच्च गुरवे द्विजेभ्यो दक्षिणां ददेत् ॥ NarP_1,113.36 // एवं कृतार्चनो भक्त्या पञ्च वर्षाणि नारद । उपास्य लभते कामानैहिकामुष्मिकान् शुभान् ॥ NarP_1,113.37 // अस्यां चतुर्थ्यां शशिनं न पश्येच्च कदाचन । पश्यन् मिथ्याभिशाप तु लभते नात्र संशयः । अथ तद्दोषनाशाय मन्त्रं पौराणिकं पठेत् ॥ NarP_1,113.38 // सिंहः प्रसेनममधीत्सिंहो जांबवता हतः । सकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥ NarP_1,113.39 // इषशुक्लचतुर्थ्यां तु कपर्द्दीशं विनायकम् ॥ NarP_1,113.40 // पौरुषिण तु सूक्तेन पूजयेदुपचारकैः । अकारणान्मुष्टिगतांस्तण्डुलान्सकपर्द्दिकान् ॥ NarP_1,113.41 // विप्राय बटवे दद्याद्गन्धपुष्पार्चिताय च । तण्डुला वैश्वदैवत्या हरदैवत्यमिश्रिताः ॥ NarP_1,113.42 // कपर्दिगणनाथो ऽसौ प्रीयतां तैः समर्पितैः । चतुर्थ्यां कार्तिके कृष्णे करकाख्यं व्रतं स्मृतम् ॥ NarP_1,113.43 // स्त्रीणामेवाधिकारो ऽत्र तद्विधानमुदीर्यते । पूजयेच्च गणाधीशं स्नाता स्त्रीसमलङ्कृता ॥ NarP_1,113.44 // तदग्रे पूर्णपक्वान्नं विन्यसेत्करकान्दश । समर्प्य देवदेवाय भक्त्या प्रयतमानसा ॥ NarP_1,113.45 // देवो मे प्रीयतामेवमुच्चार्य्याथ समर्पयेत् । सुवासिनीभ्यो विप्रेभ्यो यथाकामं च सादरम् ॥ NarP_1,113.46 // ततश्चन्द्रोदये रात्रौ दत्त्वार्घं विधिपूर्वकम् । भुञ्जीत मिष्टमन्नं च व्रतस्य परिपूर्तये ॥ NarP_1,113.47 // यद्वा क्षीरेण करकं पूर्णं तोयेन वा मुने । sapÆgÃk«ataratnìhyaæ द्विजाय प्रतिपादयेत् ॥ NarP_1,113.48 // एतत्कृत्वा व्रतं नारी षोडशद्वादशाब्दकम् । उपायनं विधायाथ व्रतमेतद्विसर्ज्जयेत् ॥ NarP_1,113.49 // यावज्जीवं तु वा नार्या कार्य्यं saubhÃgyavächayà / व्रतेनानेन सदृशं स्त्रीणां सौभाग्यदायकम् ॥ NarP_1,113.50 // विद्यते भुवनेष्वन्यत्तस्मान्नित्यमिति स्थितिः । ऊर्ज्जशुक्लचतुर्थ्यां तु नागव्रतमुदाहृतम् ॥ NarP_1,113.51 // प्रातर्व्रतं तु संकल्प्य धेनुशृञ्जगलं शुचि । पीत्वा स्नात्वाथ मध्याह्ने शङ्खपालादिपन्नगान् ॥ NarP_1,113.52 // शेषं चाह्वामपूर्वैस्तु पूजयेदुपचारकैः । क्षीरेणाप्यायनं कुर्यादेतन्नागव्रतं स्मृतम् ॥ NarP_1,113.53 // एवङ्कृते तु विप्रेन्द्र नृभिर्नागव्रते शुभे । विषाणि नश्यन्त्यचिरान्न दशन्ति च पन्नगाः ॥ NarP_1,113.54 // मार्गशुक्लचतुर्थ्यां तु वर्षं यावन्मुनीश्वरा । क्षपयेदेकभक्तेन नक्तेनाथ द्वितीयकम् ॥ NarP_1,113.55 // अयाचितोपवासाभ्यां तृतीयकचतुर्थके । एवं क्रमेण विधिवच्चत्वार्यब्दानि मानवः ॥ NarP_1,113.56 // समाप्य च ततो ऽस्यान्ते व्रतस्नातो महाव्रती । कारयेद्धेमघटितं भूगणेर्मूषकं रथम् ॥ NarP_1,113.57 // अशक्तो वर्णकैरेव शुभ्रं चाब्जं सुपत्रकम् । तस्योपरि घटं स्थाप्य ताम्रपात्रेण संयुतम् ॥ NarP_1,113.58 // पूरयेत्तण्डलैः शुभ्रैस्तस्योपरि गणेश्वरम् । न्यसेद्वस्त्रयुगाच्छन्नं गन्धाद्यैः पूजयेच्च तम् ॥ NarP_1,113.59 // नैवेद्यं मोदकं कल्प्यं गणेशः प्रीयतामिति । जागरैर्शीतवाद्याद्यैः पुराणाख्यानकैश्चरेत् ॥ NarP_1,113.60 // प्रभाते विमले स्नात्वा होमं कृत्वा विधानतः /' तिलव्रीहियवश्वेतसुर्षपाज्यैः सखण्डकैः ॥ NarP_1,113.61 // गणो गणाधिपश्चैव कूष्माण्डस्त्रिपुरान्तकः । लंबोदरैकदन्तौ च रुक्मदंष्ट्रश्च विघ्नपः ॥ NarP_1,113.62 // ब्रह्मा यमो ऽथ वरुणः सोमसूर्यहुताशनाः । गन्धमादी परमेष्ठीत्येवं षोडशनामभिः ॥ NarP_1,113.63 // praïavÃdyairÇeænamoæ'tai÷ प्रत्येकं दहने हुनेत् । वक्रतुण्डेति ङेंतेन barmÃntenëÂayukchatam // NarP_1,113.64 // ततो व्याहृतिभिः शक्त्या हुत्वा पूर्णाहुतिं चरेत् । दिक्पालान्पूजयित्वा च ब्राह्मणान्भोजयेत्ततः ॥ NarP_1,113.65 // चतुत्विंशतिसंख्याकान् मोदकैः पायसैस्तथा । सवत्सां गां ततो दद्यादाचार्याय सदक्षिणाम् ॥ NarP_1,113.66 // अन्योभ्यो ऽपि यथाशक्ति भूयसीं च ततो ददेत् । प्रणम्य दक्षिणीकृत्य प्रविसृज्य द्विजोत्तमाम् ॥ NarP_1,113.67 // बन्धुभिः सह भुञ्जीत स्वयं च प्रीतमानसः । एतद्व्रतं नरः कृत्वा भुक्त्वा भोगानिहोत्तमान् ॥ NarP_1,113.68 // सायुज्यं लभते विष्णोर्गणेशस्य प्रसादतः । केचिद्वरव्रतं नाम प्राहुरेतस्य नारद ॥ NarP_1,113.69 // विधानमेतदेवापि फलं चापीह तत्समम् । पौषमासचतुर्थ्यां तु विघ्नेशं प्रार्थ्य भक्तितः ॥ NarP_1,113.70 // विप्रैकं भोजयेच्चैवं मोदकैर्दक्षिणां ददेत् । एवं कृते मुने भूयाद्व्रती संपत्तिभाजनम् ॥ NarP_1,113.71 // माघकृष्णचतुर्थ्यां तु संकष्टव्रतमुच्यते । तत्रोपवासं संकल्प्य व्रती नियमपूर्वकम् ॥ NarP_1,113.72 // चन्द्रोदयमभिव्याप्य तिष्ठेत्प्रयतमानसः । ततश्चन्द्रोदये प्राप्ते मृन्मयं गणनायकम् ॥ NarP_1,113.73 // विधाय विन्यसेत्पीठे सायुधं च सवाहनम् । उपचारैः षोडशभिः समभ्यर्च्य विधानतः ॥ NarP_1,113.74 // मोदकं चापि नैवेद्यं सगुडं तिलकुट्टकम् । tator'ghyaæ ताम्रजे पात्रे रक्तचन्दनमिश्रितम् ॥ NarP_1,113.75 // सकुशं च सदूर्वं च पुष्पाक्षतसमन्वितम् । सशमीपत्रदधि च कृत्वा चन्द्राय दापयेत् ॥ NarP_1,113.76 // गगनार्णवमाणिक्य चन्द्र दाक्षायणीपते । गृहाणार्घ्यं मया दत्तं गणेशप्रतिरूपक ॥ NarP_1,113.77 // एवं दत्त्वा गणेशाय दिव्यार्घ्यं पापनाशनम् । शक्त्या संभोज्य विप्राग्र्यान्स्वयं भुञ्जीत चाज्ञया ॥ NarP_1,113.78 // एवं कृत्वा व्रतं विप्र संकष्टाख्यं शूभावहम् । समृद्धो धनधान्यैः स्यान्न च संकष्टमाप्नुयात् ॥ NarP_1,113.79 // माघशुक्लचतुर्थ्यां तु गौरीव्रतमनुत्तमम् । तस्यां तु गौरी संपूज्या संयुक्ता योगिनीगणैः ॥ NarP_1,113.80 // नरैः स्त्रीभिर्विशेषेण कुन्दपुष्पैः सकुङ्कुमैः । रक्तसूत्रे रक्तपुष्पैस्तथैवालक्तकेन च ॥ NarP_1,113.81 // धूपैर्दीपंश्च बलिभिः सगुडैनार्द्रकेण च । पयसा पायसेनापि लवणेन च पालकैः ॥ NarP_1,113.82 // पूज्याश्चाविधवा नार्यस्तथा विप्राः सुशोभनाः । सौभाग्यवृद्धये देयो भोक्तव्यं बन्धुभिः सह ॥ NarP_1,113.83 // इदं गौरीव्रतं विप्र सौभाग्यारोग्यवर्द्धनम् । प्रतिवर्षं प्रकर्त्तव्यं नारीभिश्च नरैस्तथा ॥ NarP_1,113.84 // ढुण्ढिव्रतं परैः प्रोक्तं कैश्चित्कुण्डव्रतं स्मृतम् । ललिताव्रतमित्यन्यैः शान्तिव्रतमथापरैः ॥ NarP_1,113.85 // स्नानं दानं जपो होमः सर्वमस्यां कृतं मुने । भवेत्सह स्रगुणितं प्रसादाद्दन्तिनः सदा ॥ NarP_1,113.86 // चतुर्थ्यां फआल्गुने मासि ढुण्ढिराजव्रतं शुभम् । तिलषिष्टैर्द्विजान् भोज्य स्वयं चाश्नीत मानवः ॥ NarP_1,113.87 // गणेशाराधनपरो दानहोमप्रपूजनैः । तिलैरेव कृतैः सिद्धिं प्राप्नुयात्तत्प्रसादतः ॥ NarP_1,113.88 // सौवर्णं गजवक्त्रं च कृत्वा संपूज्य यत्नतः । द्विजाग्र्याय प्रदातव्यं सर्वसंपत्समृद्धये ॥ NarP_1,113.89 // यस्मिन्कस्मिन्भवेन्मासि चतुर्थी रविवारयुक् । सांगारका वा विप्रेन्द्र सा विशेषफलप्रदा ॥ NarP_1,113.90 // सर्वासु च चतुर्थीषु शुक्लास्वप्यसितासु च । विघ्नेश एव देवेशः संपूज्यो भक्तितत्परैः ॥ NarP_1,113.91 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वाद्शनास चतुर्थीव्रतानिरूपणं नाम त्रयोदशाधिकसततमो ऽध्यायः _____________________________________________________________ सनातन उवाच शृणु विप्र प्रवक्ष्यामि पञ्चम्यास्ते व्रतान्यहम् । यानि भक्त्या समास्थाय सर्वान्कामानवाप्नुयात् ॥ NarP_1,114.1 // प्रोक्ता मत्स्यजयन्ती तु पञ्चमी मधुशुक्लगा । अस्यां मत्स्यावतारार्चा भक्तैः कार्या महोत्सवा ॥ NarP_1,114.2 // श्रीपञ्चमीति चैषोक्ता तत्र कार्यं Óriyor'canam । गन्धाद्यैरुपचारैस्तु नैवेद्यैः पायसादिभिः ॥ NarP_1,114.3 // यो लक्ष्मीं पूजयेच्चात्र तं वै लक्ष्मीर्न मुञ्चति । पृथ्वीव्रतं तथा चान्द्रं हयगरीवव्रतं तथा ॥ NarP_1,114.4 // कार्यं तत्तद्विधानेन तत्तत्सिद्धिमभीप्सुभिः । अथ वैशाखपञ्चम्यां शेषं चाभ्यर्च्य मानवः ॥ NarP_1,114.5 // सर्वैर्नागगणैर्युक्तमभीष्टं लभते फलम् । तथा ज्येष्ठस्य पञ्चम्यां पितॄनभ्यर्चयेत्सुधीः ॥ NarP_1,114.6 // सर्वकामफलावाप्तिर्भवेद्वै विप्रभोजनैः । athëìhasya पञ्चम्यां वायुं सर्वगतं मुने ॥ NarP_1,114.7 // ग्रामाद्बहिर्विनिर्गत्य धरोपस्थे समास्तितः । ध्वजं च पञ्चवर्णं तु वंशदण्डाग्रसंस्थितम् ॥ NarP_1,114.8 // समुच्छ्रितं निदध्यात्तु कल्पिताब्जे तु मध्यतः । ततस्तन्मूलदेशे तु दिक्षु सर्वासु नारद ॥ NarP_1,114.9 // लोकपालान्समभ्यर्च्य कुर्याद्वायुपरीक्षणम् । प्रथमादिषु यामेषु यो यो वायुः प्रवर्तते ॥ NarP_1,114.10 // तस्मै तस्मै दिगीशाय पूजां सम्यक् प्रकल्पयेत् । एवं स्थित्वा निराहारस्तत्र यामचतुष्टयम् ॥ NarP_1,114.11 // सायमागत्य गेहं स्वं भुक्त्वा स्वल्पं समाहितः । लोकपालान्नमस्कृत्य स्वप्याद्भूमितले शुचौ ॥ NarP_1,114.12 // यः स्वप्नो जायते तस्यां रात्रौ यामे चतुर्थके । स एव भविता नूनं स्वप्न इत्याह वै शिवः ॥ NarP_1,114.13 // अशुभे तु समुत्पन्ने शिवपूजापरायणः । सोपवासो नयेदष्टयामं तद्दिनमेव वा ॥ NarP_1,114.14 // भोजयित्वा द्विजानष्टौ ततः शुभफलं लभेत् । व्रतमेतत्समुदितं शुभाशुभनिदर्शनम् ॥ NarP_1,114.15 // नृणां सौभाग्यजनकमिह लोके परत्र च । श्रावणे कृष्णपञ्चम्यां व्रतं ह्यन्नसमृद्धिदम् ॥ NarP_1,114.16 // चतुर्थ्यां दिनशेषे तु सर्वाण्यन्नानि नारद । पृथक् पात्रेषु संस्थाप्य जलैराप्लावयेत्सुधीः ॥ NarP_1,114.17 // ततो पात्रान्तरे तत्तु निष्कास्यांबु निधापयेत् । प्रातर्भानौ समुदिते पितॄंश्चैव तथा ऋषीन् ॥ NarP_1,114.18 // देवांश्चाभ्यर्च्य सुस्नातं कृत्वा नैवेद्यमग्रतः । तदन्नं याचकेभ्यस्तु प्रयच्छेत्प्रीतमानसः ॥ NarP_1,114.19 // सर्वं दिनं क्षिपेदेवं प्रदोषे तु शिवालये । गत्वा संपूजयेद्देवं लिङ्गरूपिणमीश्वरम् ॥ NarP_1,114.20 // गन्धपुष्पादिभिः सम्यक्पूजयित्वा महेश्वरम् । जपेत्पञ्चाक्षरी विद्यां शतं चापि सहस्रकम् ॥ NarP_1,114.21 // जपं निवेद्य देवाय भवाय भवरूपिणे । स्तुत्वा सर्वैर्वौन्दिकैश्च पौराणैश्चाप्यनाकुलः ॥ NarP_1,114.22 // प्रार्थयेद्देवमीशानं शश्वत्सर्वान्नसिद्धये । शारदीयानि चान्नानि तथा वासंतिकान्यपि ॥ NarP_1,114.23 // यानि स्युस्तैः समृद्धो ऽहं भूयां जन्मनि जन्मनि । एवं संप्रार्थ्य देवेशं गृहमागत्य वै स्वकम् ॥ NarP_1,114.24 // दत्वान्नं ब्राह्मणादिभ्यः पक्वं भुञ्जीत वाग्यतः । एतदन्नव्रतं विप्र विधिनाऽचरितं नृभिः ॥ NarP_1,114.25 // सर्वान्नसंपज्जनकं परलोके गतिप्रदम् । श्रावणे शुक्लपञ्चजम्यां नृभिरास्तिक्यतत्परैः ॥ NarP_1,114.26 // द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः । गन्धाद्यैः पूजयेत्तांश्च तथेन्द्राणीमनन्तरम् ॥ NarP_1,114.27 // संपूज्य स्वर्णरूप्यादिदध्यक्षतकुशांबुभिः । गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यसंचयैः ॥ NarP_1,114.28 // ततः प्रदक्षिणीकृत्य तद्द्रव्यं संप्रणम्य च । संप्रार्थ्य भक्तिभावेन विप्राग्र्येषु समर्पयेत् ॥ NarP_1,114.29 // यदिदं स्वर्णरौप्यादि द्रव्यं वै विप्रसात्कृतम् । तदनन्तफलं भूयान्मम जन्मनि जन्मनि ॥ NarP_1,114.30 // इत्येवं ददतो द्रव्यं भक्तिभावेन नारद । प्रसन्नः स्याद्धनाध्यक्षः स्वर्णादिकसमृद्धिदः ॥ NarP_1,114.31 // एतद्व्रतं नरः कृत्वा विप्रान्संभोज्य भक्तितः । पश्चात्स्वयं च भुञ्जीत दारापत्यसुहृद्दृतः ॥ NarP_1,114.32 // भाद्रे तु कृष्णपञ्चम्यां नागान् क्षीरेण तर्पयेत् ॥ NarP_1,114.33 // यस्तस्याऽसप्तमं यावत्कुलं सर्पात्सुनिर्भयम् । भाद्रस्य शुक्लपञ्चम्यां पूजयेदृषिसत्तमान् ॥ NarP_1,114.34 // प्रातर्नद्यादिके स्नात्वा कृत्वा नित्यमतन्द्रितः । गृहमागत्य यत्नेन वेदिकां कारयेन्मृदा ॥ NarP_1,114.35 // गोमयेनोपलिप्याथ कृत्वा पुष्पोपशोभिताम् । तत्रास्तीर्य कुशान्विप्रऋषीन्सप्त समर्चयेत् ॥ NarP_1,114.36 // गन्धैश्च विविधैः पुष्पैर्धूपैर्दीपैः सुशोभनेः । कश्यपो ऽत्रिर्भरद्वाजौ विश्वामित्रो ऽथ गौतमः ॥ NarP_1,114.37 // जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः । एतैभ्यो ऽघ्य च विधिवत्कल्पयित्वा प्रदाय च ॥ NarP_1,114.38 // नैवेद्यं विपचेद्वीमान्श्यामाकाद्यैरकृष्टकैः । तन्निवेद्य विसृज्येमान्स्वयं चाद्यात्तदेव हि ॥ NarP_1,114.39 // अनेन विधिना सप्त वर्षाणि प्रतिवत्सरम् । कृत्वा व्रतान्ते वरयेदाचार्यान् सप्त वैदिकान् ॥ NarP_1,114.40 // प्रतिमाः सप्तकुर्वीन्त सुवर्णेन स्वशक्तितः । जटिलाः साक्षसूत्राश्च कमण्डलुसमन्विताः ॥ NarP_1,114.41 // संस्थाप्य कलशेष्वेतांस्ताम्रेषु मृन्मयेषु वा । स्नापयेद्विधि वद्भक्त्या पृथक्पञ्चामृतैरपि ॥ NarP_1,114.42 // उपचारैः षोडशभिस्ततः संपूज्य भक्तितः । अर्घ्यं दत्वा ततो होमं तिलव्रीहियवादिभिः ॥ NarP_1,114.43 // ठसहस्तोमाऽइति ऋखा नामनन्त्रैस्तु वा पृथक् । पुण्यैर्मन्त्रैस्तथैवान्यैर्हुत्वा पूर्णाहुतिं चरेत् ॥ NarP_1,114.44 // ततस्तु सप्त गा दद्याद्वस्त्रालङ्कारसंयुताः । आचार्यं पूजयेज्जैव वस्त्रालङ्कारभूषणैः ॥ NarP_1,114.45 // अनुज्ञया गुरोः पश्चान्मूर्तीर्विप्रेषु चार्पयेत् । भोजयित्वा तु तान्भक्त्या प्रणिपत्य विसर्जयेत् ॥ NarP_1,114.46 // ततश्चेष्टैः सहासीनः स्वयं ब्राह्मणशेषितम् । भुङ्क्त्वा वै षड्रसोपेतं प्रमुद्यात्सह बन्धुभिः ॥ NarP_1,114.47 // एतत्कृत्वा व्रतं गाङ्गं भोगान्भुक्त्वाथ vächitÃn । सप्तर्षीणां प्रसादेन विमानवरगो भवेत् ॥ NarP_1,114.48 // आश्विने शुक्लपञ्चम्यामुपाङ्गललिताव्रतम् ॥ NarP_1,114.49 // तस्याः स्वर्णमयीं मूर्तिं शक्त्या निर्माय नारद । उपचारैः षोडशभिः पूजयेत्तां विधानतः ॥ NarP_1,114.50 // पक्वान्नं फलसंयुक्तं सघृतं दक्षिणान्वितम् । द्विजवर्याय दातव्यं व्रतसंपूर्तिहेतवे ॥ NarP_1,114.51 // "सवाहना शक्तियुता वरदा पूजिता मया । मातर्मामनुगृह्याथ गम्यतां निजमन्दिरम् ॥ NarP_1,114.52 // कार्तिके शुक्लपञ्चम्यां जयाव्रतमनुत्तमम् । कर्तव्यं पापनाशाय श्रद्धया द्विजसत्तम ॥ NarP_1,114.53 // पूजयित्वा जयां विप्र यथाविधि समाहितः । उपचारैः षोडशभिस्ततः शुचिरलङ्कृतः ॥ NarP_1,114.54 // विप्रैकं भोजयेच्चापि तस्मै दत्त्वा च दक्षिणाम् । विसर्जयेत्ततः पश्चात्स्वयं भुञ्जीत वाग्यतः ॥ NarP_1,114.55 // यस्तु वै भक्तिसंयुक्तः स्नानं कुर्याज् जयादिने । नश्यन्ति तस्य पापानि सिंहाक्रान्ता मृगा यथा ॥ NarP_1,114.56 // यदश्वमेधावभृथे फलं स्नानेन कीर्तितम् । तत्फलं प्राप्यते विप्रस्नानेनापि जयादिने ॥ NarP_1,114.57 // अपुत्रो लभते पुत्रं वन्ध्या गभ च विन्दति । रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ NarP_1,114.58 // मार्गशुक्ले च पञ्चम्यां नागानिष्ट्वा विधानतः । नागेभ्यो ह्यभयं लब्ध्वा मोदते सह बान्धवैः ॥ NarP_1,114.59 // पौषे ऽपि शुक्लपञ्चम्यां सम्पूज्य मधुसूदनम् । लभते bächitÃnkÃmÃnnÃtra कार्या विचारणा ॥ NarP_1,114.60 // पञ्चम्यां प्रतिमासे तु शुक्ले कृष्णे च नारद । पितॄणां पूजनं शस्तं नागानां चापि सर्वथा ॥ NarP_1,114.61 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थपञ्चमीव्रतनिरूपणं नाम चतुर्दशाधिकशततमो ऽध्यायः _____________________________________________________________ सनातन उवाच शृणु विप्र प्रवक्ष्यामि षष्ठ्याश्चैव व्रतानि ते । यानि सम्यग्विधायात्र लभघेत्सर्वान्मनोरथान् ॥ NarP_1,115.1 // चैत्रमासे शुक्लषष्ठ्यां कुमारव्रतमुत्तमम् । तत्रेष्ट्वा षण्मुखं देवं नानापूजा विधानतः ॥ NarP_1,115.2 // पुत्रं सर्वगुणोपेतं प्राप्नुयाच्चिरजीविनम् । वैशाखशुक्लषष्ठ्यां च पूजयित्वा च कार्तिकम् ॥ NarP_1,115.3 // लभते मातृजं सौख्यं नात्र कार्या विचारणा । ज्येष्ठमासे शुक्लषष्ठ्यां विधिनेष्ट्वा दिवाकरम् ॥ NarP_1,115.4 // लभते vächitÃnkÃmÃæstatprasÃdÃnna संशयः । ëìhaÓukla«a«ÂhyÃæ वै स्कन्दव्रतमनुत्तमम् ॥ NarP_1,115.5 // उपोष्य पूजयित्वैनं शिवोमाप्रियमात्मजम् । लभते ऽभीप्सितान्कामान्पुत्रपौत्रादिसंततीः ॥ NarP_1,115.6 // श्रावणे शुक्लषष्ठ्यां तु शरजन्मानमर्चयेत् । उपचारैः षोडशभिर्भक्त्या परमयान्वितः ॥ NarP_1,115.7 // लभते ऽभीप्सितानर्थान्षण्मुखस्य प्रसादतः । भाद्रमासे कृष्णषष्ट्यां ललिताव्रतमुच्यते ॥ NarP_1,115.8 // प्रातः स्नात्वा विधानेन नारी शुक्लाम्बरावृता । शुक्तमाल्ययधरा वापि नद्याः संगमवालुकाम् ॥ NarP_1,115.9 // गृहीत्वा वंशपात्रे तु धृत्वा पिण्डाकृतिं च ताम् । पञ्चधा ललितां तत्र ध्यायेद्वनविलासिनीम् ॥ NarP_1,115.10 // पङ्कजं करवीरं च नेपालीं मालतीं तथा । नीलोत्पलं केतकीं च संगृह्य तगरं तथा ॥ NarP_1,115.11 // ekaikëÂaÓataæ ग्राह्यमष्टाविंशतिरेव च । अक्षताः कलिका गृह्य ताभिर्देवीं प्रपूजयेत् ॥ NarP_1,115.12 // प्रार्थयेदग्रतः स्थित्वा देवीं तां गिरिशप्रियाम् । गङ्गाद्वारे कुशावर्त्ते विल्वके नीलपर्वते ॥ NarP_1,115.13 // स्नात्वा कनखले देवि हररिं लब्धवती पतिम् । ललिते सुभगं देवि सुखसौभाग्यदायिनि ॥ NarP_1,115.14 // अनतं दहि सौभाग्येमह्यं तुभ्यं नमो ऽनमनः । मन्त्रेणानेन कुसुमैश्वंपकस्य सुशोभनैः ॥ NarP_1,115.15 // अभ्यर्च्य विधिवत्तस्या नवैद्यं पुरतो न्यसेत् । त्रपुषैरपि कूष्माण्डैर्नालिकेरैः sudìimai÷ ॥ NarP_1,115.16 // बीजपूरैः सुतुडीरैः कारवल्लैः सचिर्भटैः । फलैस्तत्कालसंभूतैः कृत्वा शोभां तदग्रतः ॥ NarP_1,115.17 // virƬhadhÃnyÃÇkurakai÷ सुदीपावलिभिस्तथा । साद्धै सर्गणकैधूपः सौहालककरञ्जकैः ॥ NarP_1,115.18 // गुडपुष्पैः कर्णवेष्टडैर्मोदकैरुपमोदकैः । बहुप्रकारैर्नैवेद्यैर्यथा विभवसारतः ॥ NarP_1,115.19 // एवमभ्यर्च्य विधिवद्रात्रौ जागरणोत्सवम् । गीतवाद्यनटैर्नृत्यैः प्रोक्षणीयैरनेकधा ॥ NarP_1,115.20 // सखीभिः सहिता साध्वी तां रात्रिं प्रसभं नयेत् । न च संमीलयेन्नेत्रे नारीयामचतुष्टयम् ॥ NarP_1,115.21 // दुर्भगा दुष्कृता वन्ध्या नेत्रसंमीलनाद्भवेत् । एवं जागरणं कृत्वा सप्तम्यां सरितं नयेत् ॥ NarP_1,115.22 // गन्धपुष्पैस्तथाभ्यर्च्य गीतवाद्यपुरःसरैः । तच्च दद्याद्द्विजेन्द्राय नैवेद्यादि द्विजोत्तम ॥ NarP_1,115.23 // स्नात्वा गृहं समागत्य हुत्वा वैश्वानरं ततः । देवान्पितॄन्मनुष्यांश्च पूजयित्वा सुवासिनीः ॥ NarP_1,115.24 // कन्यकाश्चैव संभोज्य ब्राह्मणान्दश पञ्च च । भक्ष्यभोज्यैर्बहुविधैर्दत्वा दानानि भूरिशः ॥ NarP_1,115.25 // ललिता मे ऽस्तु सुप्रीता इत्युक्त्वा तान्विसर्जयेत् । यः कश्चिदाचरेदेतद्व्रतं सौभाग्यदं परम् ॥ NarP_1,115.26 // नरो वा यदि वा नारी तस्य पुण्यफलं शृणु । यद्व्रतैश्च तपोभिश्च दानैर्वा नियमैरपि ॥ NarP_1,115.27 // तदेतेनेह लभ्येत किं बहूक्तेन नारद । मृतेरनन्तरं प्राप्य शिवलोकं सनातनम् ॥ NarP_1,115.28 // मोदते ललितादेव्या शैवे वै सखिवच्चिरम् । नभस्ये मासि या शुक्ला षष्ठी सा चन्दनाह्वया ॥ NarP_1,115.29 // तस्यां देवीं समभ्यर्च्य लभते तत्सलोकताम् । रोहिणी पातभौमैस्तु संयुता कपिला भवेत् ॥ NarP_1,115.30 // तस्यां रविं समभ्यर्च्य व्रती नियमतत्परः । लभते vächitÃnkÃmÃnbhÃskarasya प्रसादतः ॥ NarP_1,115.31 // अन्नदानं जपो होमं पितृदेवर्षितर्पणम् । सर्वमेवाक्षयं ज्ञेयं कृतं देवर्षिसत्तम ॥ NarP_1,115.32 // कपिलां धेनुमभ्यर्च्य वस्त्रमाल्यानुले पनैः । प्रदद्याद्वेदविदुषे द्वादशात्मप्रतुष्टये ॥ NarP_1,115.33 // अथेषुशुक्लषष्ठ्यां तु पूज्या कात्यायनी द्विज । गन्धाद्यैर्मङ्गलद्रव्यैर्नैवेद्यैर्विविधैस्तथा ॥ NarP_1,115.34 // ततः क्षमाप्य देवेशीं प्रणिपत्य विसर्जयेत् । पूज्यात्र सैकती मूर्तिर्यद्वा द्विजसती मुदा ॥ NarP_1,115.35 // वस्त्रालङ्करणैर्भव्यैः कात्यायिन्याः प्रतुष्टये । कन्या वरं प्राप्नुयाच्च väcitaæ पुत्रमङ्गना ॥ NarP_1,115.36 // कात्यायिनीप्रसादाद्वै नात्र कार्या विचारणा । कार्तिके शुक्लषष्ठ्यां तु षण्मुखेन महात्मना ॥ NarP_1,115.37 // देवसेना महाभागा लब्धा सर्वुसुरार्पिता । अतस्तस्यां सुरश्रेष्ठां देवसेनां च षण्मुखम् ॥ NarP_1,115.38 // संपूज्य निखिलैरेव उपचारैर्मनोहरैः । प्राप्नुयादतुलां सिद्धिं मनोभीष्टां द्विजोत्तम ॥ NarP_1,115.39 // अत्रैव वह्निपूजोक्तां तां च सम्पक्समाचरेत् । विविधद्रव्यहोमैश्च वह्निपूजापुरः सरम् ॥ NarP_1,115.40 // मार्गशीर्षे शक्लषष्ठ्यां निहतस्तारकासुरः । स्कन्देन सत्कृतिः प्राप्ता ब्रहमाद्यैः परिकल्पिता ॥ NarP_1,115.41 // ततो ऽस्यां पूजयेत्स्कन्दं गन्धपुष्पाक्षतैः फलैः । वस्त्रैराभूषणश्चापि नैवेद्यैर्विविधैस्तथा ॥ NarP_1,115.42 // रविवारेण संयुक्ता तथा शतभिषान्विता । यदि चेत्सा समुद्दिष्टा चंपाह्वा मुनिसत्तम ॥ NarP_1,115.43 // तस्यां विश्वेश्वरो देवो द्रष्टव्यः पापनाशनः । पूजनीयो वेदनीयः स्मर्तव्यः सौख्यमिच्छता ॥ NarP_1,115.44 // स्नानदानादिकं चात्र सर्वमक्षय्यमुच्यते । पौषमासे शुक्लषष्ठ्यां देवो दिनपतिर्द्विज ॥ NarP_1,115.45 // विष्णुरूपी जगत्त्राता प्रदुर्भूताः सनातनः ॥ NarP_1,115.46 // स तस्मात्पूजनीयो ऽस्यां द्रव्यैर्गन्धपुरस्कृतैः । नैवेद्यैर्वस्त्त्रभूषाद्यैः सर्वसौख्यमभीप्सुभिः ॥ NarP_1,115.47 // माघमासे सिता षष्ठी वरुणाह्वा स्मृता तु सा । तस्यां वरुणमभ्यर्च्येद्विष्णुरूपं सनातनम् ॥ NarP_1,115.48 // रक्तैर्गन्धांशुकैः पुष्पैर्नैवेद्यैर्धूपदीपकैः । एवमभ्यर्च्य विधिवद्यद्यच्चाभिलषेन्नरः ॥ NarP_1,115.49 // तत्तच्च फलतो लब्ध्वा मोदते तत्प्रसादतः । फआल्गुने शुक्लषष्ठ्यां तु देवं पशुपतिं द्विज ॥ NarP_1,115.50 // मृन्मयं विधिना कृत्त्वा पूजयेदुपचारकैः । संस्नाप्य शतरुद्रेण पृथक्पञ्चामृतैर्जलैः ॥ NarP_1,115.51 // गन्धैरालिप्य सुश्वेतैरक्षतैः श्वेतपुष्पकैः । बिल्वपत्रैश्च धत्तूरकुसुमैश्च फलैस्तथा ॥ NarP_1,115.52 // सम्पूज्य नानानैवेद्यैर्नीराज्य विधिवत्ततः । क्षमाप्य प्रणिपत्यैनं कैलासाय विसर्जयेत् ॥ NarP_1,115.53 // एवं कृत शिवार्चस्तु नरो नार्यथवा मुने । इह भुक्त्वा वरान्भोगानन्ते शिवगतिं लभेत् ॥ NarP_1,115.54 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितषष्ठीव्रतनिरूपणं नाम पञ्चदशाधिकशततमो ऽध्यायः _____________________________________________________________ सनातन उवाच शृणु नारद वक्ष्यामि सप्तम्यास्ते व्रतान्यहम् । यानि कृत्वा नरो भक्त्या सूर्यसायुज्यमाप्नुयात् ॥ NarP_1,116.1 // चैत्रे तु शुक्लसप्तम्यां बहिः स्नानं समाचरेत् । स्थण्डिले गोमयालिप्ते गौरमृत्तिकयास्तृते ॥ NarP_1,116.2 // likhitvëÂadalaæ पद्मं कर्णिकायां विभावम् । विन्यसेत्पूर्वपत्रे तु देवौ द्वौ कृतधातुकौ ॥ NarP_1,116.3 // आग्नेयं च न्यसेन्पत्रे गन्धर्वौं कृतकारकौ । दक्षिणे च न्यसेत्पत्रे तथैव राक्षसद्वयम् ॥ NarP_1,116.4 // आकृतौ द्वौ न्यसेत्पत्रे नैरृते मुनिसत्तम । काद्रवेयौ महानागौ पश्चिमे कृतचारकौ ॥ NarP_1,116.5 // वायव्य यातुधानौ द्वौ उत्तरे च ऋषिद्वयम् । ऐशान्ये विन्यसेत्पत्पे ग्रहमेको द्विजोत्तम ॥ NarP_1,116.6 // तेषां संपूजनं कार्यं गन्धमाल्यानुलेपनैः । दीपैर्धूपैः सनैवेद्यैस्तांबूलक्रमुकादिभिः ॥ NarP_1,116.7 // एवं संपूज्य होमं तु gh­tenëÂaÓataæ चरेत् । sÆryasyëÂëÂa चान्येषां प्रदद्यादाहुतीः क्रमात् ॥ NarP_1,116.8 // नाममन्त्रेण वेद्यां वा ततः पूर्णाहुतिं ददेत् । दक्षिणा च ततो देया द्विजेभ्यः शक्तितो द्विज ॥ NarP_1,116.9 // एतत्कृत्वा विधआनं तु सर्वसौख्यमवाप्नुयात् । देहान्ते मण्डलं भानोर्भत्त्वा गच्छेत्परं पदम् ॥ NarP_1,116.10 // वैशाखशुक्लसप्तम्यां जह्नुना जाह्नवी स्वयम् । क्रोधात्पीता पुनस्त्यक्ता कर्णरन्ध्रात्तु दक्षिणात् ॥ NarP_1,116.11 // तां तत्र पूजयेत्स्नात्वा प्रत्यूषे विमले जले । गन्धपुष्पाक्षताद्यैश्च सर्वैरेवोपचारकैः ॥ NarP_1,116.12 // ततो घटसहस्रं तु देयं गङ्गाव्रते त्विदम् । भक्त्या कृतं सप्तकुलं नयेत्स्वर्गमसंशयः ॥ NarP_1,116.13 // कमलव्रतमप्यत्र प्रोक्तं तद्विधिरुच्यते । तिलमात्रं तु सौवर्णं विधाय कमलं शुभम् ॥ NarP_1,116.14 // वस्त्रयुग्मावृतं कृत्वा गन्धधूपादिनार्चयेत् । नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे ॥ NarP_1,116.15 // दिवाकर नमस्तुभ्यं प्रभाकर नमो ऽस्तु ते । इति संप्रार्थ्य देवेशं सूर्ये चास्तमुपागते ॥ NarP_1,116.16 // सोदकुंभं तु तत्पद्मं कपिलां च dvijer'payet । तद्दिने तूपवस्तव्यं भोक्तव्यं च परे ऽहनि ॥ NarP_1,116.17 // संभोज्य ब्राह्मणान्भक्त्या व्रतसाकल्यमाप्नुयात् । निबव्रतं च तत्रेव तद्विधानं शृणुष्व मे ॥ NarP_1,116.18 // निंबपत्रैः स्मृता पूजा भास्करस्य द्विजोत्तम । खखोल्कायेति मन्त्रेण प्रणवाद्येन नारद ॥ NarP_1,116.19 // निंबपत्रं ततो ऽश्नीयाच्छयेद्भूमौ च वाग्यतः । द्विजान्परे ऽह्नि संभोज्य स्वयं भुञ्जीत बन्धुभिः ॥ NarP_1,116.20 // निंबपत्रव्रतं caitatkart­ÃïÃæ सर्वसौख्यदम् । सप्तमी शर्कराख्यैषा प्रोक्ता तच्चापि मे शृणु ॥ NarP_1,116.21 // अमृतं पिबतो हस्तात्सूर्यस्यामृतबिन्दवः । निष्पेतुर्भुवि चोत्पन्नाः शालिमुद्गयवेक्षवः ॥ NarP_1,116.22 // शर्करा च ततस्तस्मादिक्षुसारामृतोपमा । इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः ॥ NarP_1,116.23 // शर्करासप्तमी चैव वाजिमेधपलप्रदा । सर्वदुःखोपशमनी पुत्रसंततिवर्धिनी ॥ NarP_1,116.24 // अस्यान्तु शर्करादानं शर्कराभोजनं तथा । कर्तव्यं हि प्रयत्नेन व्रतमे तद्रविप्रियम् ॥ NarP_1,116.25 // यः कुर्यात्पराया भक्त्या स वै सद्गतिमाप्नुयात् । ज्येष्ठे तु शुक्लसप्तम्यां जात इन्द्रो रविः स्वयम् ॥ NarP_1,116.26 // तं संपूज्य विधानेन सोपवासो जितेन्द्रियः । स्वर्गतिं लभते विप्र देवेन्द्रस्य प्रसादतः ॥ NarP_1,116.27 // ëìhaÓuklasaptamyÃæ विवस्वान्नाम भास्करः । जातस्तं तत्र संप्रार्च्य गन्धपुष्पादिभिः पृथक् ॥ NarP_1,116.28 // लभते सूर्यसायुज्यं विप्रेन्द्रात्र न संशयः । श्रावणे शुक्लसप्तम्यामव्यङ्गाख्यं व्रतं शुभम् ॥ NarP_1,116.29 // कार्पासं तु चतुर्हस्तं सार्द्ध वस्त्रं हि गोपतेः /// पूजान्ते प्रीतये देयं व्रतमेतच्छुभावहम् ॥ NarP_1,116.30 // यदि चेद्धस्तयुक्तेयं तदा स्यात्पापनाशिनी । अस्यां दानं जपो होमः सर्वं चाक्षय्यतां व्रजेत् ॥ NarP_1,116.31 // भाद्रे तु शुक्लसप्तम्याममुक्ताभरणव्रतम् । सोमस्य तु महेशस्य पूजनं चात्र कीर्तितम् ॥ NarP_1,116.32 // गङ्गादिभिः षोडशभिरुपचारैः समर्चनम् । प्रार्थ्य प्रणम्य विसृजेत्सर्वकामसमृद्धये ॥ NarP_1,116.33 // फलसप्तमिका चेयं तद्विधानमुदीर्यते । नालिकेरं च वृन्ताकं नारङ्गं बीजपूरकम् ॥ NarP_1,116.34 // कूष्माण्डं बृहतीपूगमिति सप्त फलानि वै । महादेवस्य पुरतो विन्यस्यापरदोरकम् ॥ NarP_1,116.35 // सप्ततन्तुकृतं सप्तग्रन्थियुक्तं द्विजोत्तम । संपूज्य परया भक्त्या धारयेद्वामके करे ॥ NarP_1,116.36 // स्त्री नरो दक्षिणे चैव यावद्वर्षं समाप्यते । संभोज्य विप्रान्सप्तैव पायसेन विसृज्यस तान् ॥ NarP_1,116.37 // स्वयं भुञ्जीत मतिमान् व्रतसंपूर्तिहेतवे । फलानि तानि देयानि सप्तस्वपि द्विजेषु च ॥ NarP_1,116.38 // एवं तु सप्त वर्षाणि कृत्वोपास्य यथाविधि । सायुज्यं लभते विप्र महादेवस्य तद्व्रती ॥ NarP_1,116.39 // आश्विने शुक्लपक्षे तु विज्ञेया शुभसप्तमी । तस्यां कृतस्नानपूजो वाचयित्वा द्विजोत्तमान् ॥ NarP_1,116.40 // आरभ्य कपिलाङ्गां च संपूज्य प्रार्थयेत्ततः । त्वामहं दद्मि कल्याणि प्रीयतामर्यमा स्वयम् ॥ NarP_1,116.41 // पालय त्वं जगत्कत्स्नं यतो ऽसि धर्मसम्भवा । इत्युक्त्वा वेदविदुषे दत्त्वा कृत्वा च दक्षिणाम् ॥ NarP_1,116.42 // नमस्कृत्य स्वयं विप्र विसृजेत्प्राशयेत्वरवयम् । पचगव्यं व्रतं चेत्थं विधाय श्वो द्विजोत्तमान् ॥ NarP_1,116.43 // भोजयित्वा स्वयं चाद्यात्तदन्नं द्विजशेषितम् । कृतं ह्येतद्गतं विप्र subhëyaæ श्रद्धयान्वितः ॥ NarP_1,116.44 // देवदेवप्रसादेन भुक्तिमुक्तिमवाप्नुयात् । अथ कार्तिकशुक्लायां शाकाख्यं सप्तमीव्रतम् ॥ NarP_1,116.45 // तस्यां तु सप्तशाकानिसस्वर्णकमलानि च । प्रदद्यात्सप्तविप्रेभ्यः शाकाहारस्ततः स्वयम् ॥ NarP_1,116.46 // द्वितीये ऽह्नि द्विजान्भोज्य दत्वा तेभ्यो ऽन्नदक्षिणाम् । विसृज्य बन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ॥ NarP_1,116.47 // मार्गस्य सितसप्तम्यां मित्रव्रतमुदाहृतम् । यद्विष्णोर्दक्षिणं नेत्रं तदेव कृतवानिह ॥ NarP_1,116.48 // अदित्यां कश्यपाज्जज्ञे मित्रो नामा दिवाकरः । अतो ऽस्यां पूजनं तस्य यथोक्तविधिना द्विज ॥ NarP_1,116.49 // कृत्वा द्विजान्भोजयित्वा सप्तैव मधुरादिना । सुवर्णदक्षिणां दत्वा विसृज्याश्नीत च स्वयम् ॥ NarP_1,116.50 // कृत्वैतद्विधिना लोकं सृर्य्यस्य व्रजति ध्रुवम् । द्विजोब्राह्मं तथा शूद्रः सत्कुलेजन्म चाप्नुयात् ॥ NarP_1,116.51 // पौषस्य शुक्लसप्तम्यां व्रतं चाभयसंज्ञितम् । उपोष्य भानुं त्रिःसन्ध्यं समभ्यर्च्य धरास्थितः ॥ NarP_1,116.52 // क्षीरसिक्तान्नसंबद्धं मोदकं प्रस्थसंमितम् । द्विजाय दत्वा bhojyÃnyÃnsaptëÂabhyaÓca दक्षिणाम् ॥ NarP_1,116.53 // पृथवी वा सुवर्णं वा विसृज्याश्नीत च स्वयम् । अभयाख्यं व्रतं त्वेतत्सर्वस्याभयदं स्मृतम् ॥ NarP_1,116.54 // मार्तण्डाख्यं व्रतं नाम कथयन्ति द्विजाः परे । एकमेवेति च प्रोक्तमेकदैवतया बुधैः ॥ NarP_1,116.55 // माघे तु कृष्णसप्तम्यां व्रतं सर्वाप्तिसंज्ञकम् । समुपोष्य दिने तस्मिन्सम्पूज्यादित्यबिम्बकम् ॥ NarP_1,116.56 // सौवर्णं गन्धपुष्पाद्यैः कृत्वा रात्रौ च जागरम् । परे ऽह्नि विप्रान्सम्भोज्य पायसेन तु सप्त वै ॥ NarP_1,116.57 // दक्षिणां नालिकेराणि तेभ्यो दत्वा गुरुं ततः । सौवर्णं तु रवेर्बिम्बं युक्तं दक्षिणया न्यया ॥ NarP_1,116.58 // समर्प्य च भृशं प्रार्थ्य विसृज्याद्यात्स्वयं ततः । एतत्सर्वाप्तिदं नाम संप्रोक्तं सार्वकामिकम् ॥ NarP_1,116.59 // व्रतस्यास्य प्रभावेण द्वैतं सिध्येद्धि सर्वथा । माघस्य शुक्लसप्तम्यामचलाख्यं व्रतं स्मृतम् ॥ NarP_1,116.60 // त्रिलोचनजयन्तीयं सर्वपापहरा स्मृता । रथाख्या सप्तमी चेयं चक्रवर्तित्वदायिनी ॥ NarP_1,116.61 // अस्यां समर्च्य सवितुः प्रतिमां तु हैमीं हैमाश्वयुक्तरथगां तु ददेत्सहेभाम् । यो भावभक्तिसहितः स गतो हि लोकं शम्भोः स मोदत इहापि च भुक्तभोगः ॥ NarP_1,116.62 // भास्करी सप्तमी चेयं कोटिभास्वद्ग्रहोपमा । अरुणोदयवेलायामस्यां स्नानं विधीयते ॥ NarP_1,116.63 // अर्कस्य च बदर्याश्च सप्त सप्त दलानि वै । निधाय शिरसि स्नायात्सप्तजन्माघशान्तये ॥ NarP_1,116.64 // पुत्रप्रदं व्रतं चात्र प्राहादित्यः स्वयं प्रभुः । यो माघसितप्तम्यां पूजयेन्मां विधानतः ॥ NarP_1,116.65 // तस्याहं पुत्रतां यास्ये स्वांशेन भृशतोषितः । तस्माज्जितेन्द्रियो भूत्वा समुपोष्य दिवानिशम् ॥ NarP_1,116.66 // पूजयेदपरे चाह्नि होमं कृत्वा द्विजां स्ततः । दध्योदनेन पयसा पायसेन च भोजयेत् ॥ NarP_1,116.67 // अनेन विधिना यम्तु कुरुते पुत्रसप्तमीः । लभते स तु सत्पुत्रं चिरायुषमनामयम् ॥ NarP_1,116.68 // तपस्यशुक्लसप्तम्यां व्रतमर्कपुटं चरेत् ॥ अर्कपत्रैर्यजेदर्कमर्कपत्राणि चाश्नुयात् ॥ NarP_1,116.69 // अर्कनाम जपेच्छश्वदित्थं चार्कपुटव्रतम् । धनदं पुत्रदं चैतत्सर्वपापप्रणाशनम् ॥ NarP_1,116.70 // त्रिवर्गदामिति प्राहुः केचिदेतद्वतं द्विज । यज्ञव्रतं तथाप्यन्ये विधिवद्धोमकर्मणा ॥ NarP_1,116.71 // सर्वासु सर्वमासेषु सप्तमीषु द्विजोत्तमः । भास्कराराधनं प्रोक्तं सर्वकामिकमित्यलम् ॥ NarP_1,116.72 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितसप्पमीव्रतनिरूपणं नाम षोडशाधिकशततमो ऽध्यायः _____________________________________________________________ सनातन उवाच ÓuklëÂamyÃæ चैत्रमासे भवान्याः प्रोच्यते जनिः । प्रदक्षिणशतं कृत्वा कार्यो यात्रामहोत्सवः ॥ NarP_1,117.1 // दर्शनं जगदम्बायाः सर्वानन्दप्रदं नृणाम् । अत्रैवाशो ककलिकाप्राशनं समुदाहृतम् ॥ NarP_1,117.2 // aÓokakalikÃÓcëÂau ये पिबन्ति पुनर्वसौ । चैत्रे मासि sitëÂamyÃæ न ते शोकमवाप्नुयुः ॥ NarP_1,117.3 // mahëÂamÅti च प्रोक्ता देव्याः पूजाविधानतः । वैशाखस्य sitëÂamyÃæ समुपोष्यात्र वारिणा ॥ NarP_1,117.4 // स्नात्वापराजितां देवीं मांसीबालकवारिभिः । स्नापयित्वार्च्य गन्धाद्यैर्नैवेद्यं शर्करामयम् ॥ NarP_1,117.5 // कुमारीर्भोजयेच्चापि नवम्यां पारणाग्रतः । ज्योतिर्मयविमानेन भ्राजमानो यथा रविः ॥ NarP_1,117.6 // लोकेषु विचरेद्विप्र देव्याश्चैव प्रसादतः । k­«ïëÂamyÃæ ज्येष्ठमासे पूजयित्वा त्रिलोचनम् ॥ NarP_1,117.7 // शिवलोके वसेत्कल्पं सर्वदेवनमस्कृतः । ज्येष्ठशुक्ले tathëÂamyÃæ यो देवीं पूजयेन्नरः ॥ NarP_1,117.8 // स विमानेन चरति गन्धर्वाप्सरसां गणैः । ÓuklëÂamyÃæ तथाऽषाढे स्नात्वा चैव निशांबुना ॥ NarP_1,117.9 // तेनैव स्नापयेद्देवीं पूजयेच्च विधानतः । ततः शुद्धजलैः स्नाप्य विलिंपेत्सेंदुचन्दनैः ॥ NarP_1,117.10 // नैवेद्यं शर्करोपेतं दत्वाऽचमनमर्पयेत् । भोजयित्वा ततो विप्रान्दत्वा स्वर्णं च दक्षिणाम् ॥ NarP_1,117.11 // विसृज्य च ततः पश्चात्स्वयं भुञ्जीत वाग्यतः । एतद्व्रतं नरः कृत्वा देवीलोकमवाप्नुयात् ॥ NarP_1,117.12 // nabha÷ÓukletathëÂamyÃæ देवीमिष्ट्वा विधानतः । क्षीरेण स्नापयित्वा च मिष्टान्नं विनिवेदयेत् ॥ NarP_1,117.13 // ततो द्विजान् भोजयित्वा परे ऽह्नि स्वयमप्युत । भुक्त्वा समापयेदद्व्रतं संततिवर्धनम् ॥ NarP_1,117.14 // नभोमासे sitëÂamyÃæ दशाफलमिति व्रतम् । उपवासं तु संकल्प्य स्नात्वा कृत्वा च नैत्यिकम् ॥ NarP_1,117.15 // तुलस्याः कृष्णावर्णाया दलैर्दशभिरर्चयेत् । कृष्णं विष्णुं तथानन्तं गोविन्दं गरुडध्वजम् ॥ NarP_1,117.16 // दामोदरं हृषीकेशं पद्मनाभं हरिं प्रभुम् । एतैश्च नामभिर्नित्यं कृष्णदेवं समर्चयेत् ॥ NarP_1,117.17 // नमस्कारं ततः कुर्यात्प्रदक्षिणसमन्वितम् । एवं दशदिनं कुर्याद्व्रतानामुत्तमं व्रतम् ॥ NarP_1,117.18 // आदौ मध्ये तथा चान्ते होमं कुर्याद्विधानतः । कृष्णमन्त्रेण juhuyÃccaruïëÂottaraæ शतम् ॥ NarP_1,117.19 // होमान्ते विधिना सम्यगाचार्य्यं पूजयेत्सुधीः । सौवर्णे ताम्रपात्रे वा मृन्मये वेणुपात्रके ॥ NarP_1,117.20 // तुलसीदलं सुवर्णेन कारयित्वा सुलक्षणम् । हैमीं च प्रतिमां कृत्वा पूजयित्वा विधानतः ॥ NarP_1,117.21 // निधाय प्रतिमां पात्रे ह्याचार्याय निवेदयेत् । दातव्या गौः सवत्सा च वस्त्रालङ्कारभूषिता ॥ NarP_1,117.22 // दशाहं कृष्णदेवाय पूरिका दश चार्पयेत् । ताश्च दद्याद्विधिज्ञाय स्वयं वा भक्षयेद्व्रती ॥ NarP_1,117.23 // शयनं च प्रदातव्यं यथाशक्ति द्विजोत्तम । दशमे ऽह्नि ततो मूर्तिं सद्रव्यां guraver'payet ॥ NarP_1,117.24 // व्रतान्ते दशविप्रेभ्यः प्रत्येकं दश पूरिकाः । दद्यादेव दशाब्दं तु कृत्वा व्रतमनुत्तमम् ॥ NarP_1,117.25 // उपोष्य विधिना भूयात्सर्वका मसमन्वितः । अन्ते कृष्णस्य सायुज्यं लभते नात्र संशयः ॥ NarP_1,117.26 // k­«ïajanmëÂamÅ चेयं स्मृता पापहरा नृणाम् । केवलेनोपवासेन तस्मिञ्जन्मदिने हरेः ॥ NarP_1,117.27 // सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः । उपवासी तिलैः स्नातो नद्यादौ विमले जले ॥ NarP_1,117.28 // सुदेशे मण्डपे कॢप्ते मण्डलं रचयेत्सुधीः । तन्मध्ये कलशं स्थाप्य ताम्रजं वापि मृन्मयम् ॥ NarP_1,117.29 // तस्योपरि न्यसेत्पात्रं ताम्रं तस्योपरि स्थिताम् । हैमीं वस्त्रयुगाच्छन्नां कृष्णस्य प्रतिमां शुभम् ॥ NarP_1,117.30 // पाद्याद्यैरुपचारैस्तु पूजयेत्स्निग्धमानसः । देवकीं वसुदेवं च यशोदां नन्दमेव च ॥ NarP_1,117.31 // व्रजं गोपांस्तथा गोपीर्गाश्च दिक्षु समर्चयेत् । तत आरार्तिकं कृत्वा क्षमाप्यानम्य भक्तितः ॥ NarP_1,117.32 // तिष्ठेत्तथैवार्द्धरात्रे पुनः संस्नापयेद्धरिम् । पञ्चामृतैः शुद्धजलैर्गन्धाद्यैः पूजयेत्पुनः ॥ NarP_1,117.33 // धान्याकं च यवानीं च शुण्ठीं खण्डं च नारद । साज्यं रौप्ये धृतं पात्रे नैवेद्यं विनिवेदयेत् ॥ NarP_1,117.34 // पुनरारार्तिकं कृत्वा दशधा रूपधारिणम् । विचिन्तयन्मृगाङ्काय दद्यादर्घ्यं समुद्यते ॥ NarP_1,117.35 // ततः क्षमाप्य देवेशं रात्रिखण्डं नयेद्व्रती । पौराणिकैः स्तोत्रपाठैर्गीतवाद्यैरनेकधा ॥ NarP_1,117.36 // ततः प्रभाते विप्रग्र्यान्भोजयेन्मधुरान्नकैः । दत्वा च दक्षिणां तेभ्यो विसृजेत्तुष्टमानसः ॥ NarP_1,117.37 // ततस्तां प्रतिमां विष्णोः स्वर्णधेनुधरान्विताम् । गुरवे दक्षिणां दत्वा विसृज्याश्रीत च स्वयम् ॥ NarP_1,117.38 // दारापत्यसुहृद्भृत्यरेवं कृत्वा व्रत नरः । साक्षाद्गोकमाप्नोति विमानवरमास्थितः ॥ NarP_1,117.39 // नैतेन सदृशं चान्यद्व्रतमस्ति जगत्त्रये । कृतेन येन लभ्येत कोट्यैकादशकं फलम् ॥ NarP_1,117.40 // ÓuklëÂamyÃæ नभस्यस्य कुर्याद्राधाव्रतं नरः । पूर्ववद्राधिकां हैमीं कलशस्थां प्रपूजयेत् ॥ NarP_1,117.41 // मध्याह्ने पूजयित्वेनामेकभक्तं समापयेत् । शक्तो भक्तश्चोपवासं परे ऽह्नि विधिना ततः ॥ NarP_1,117.42 // सुवासिनीर्भोजयित्वा गुरवे प्रतिमार्पणम् । कृत्वा स्वयं च भुञ्जीतं व्रतमेवं समापयेत् ॥ NarP_1,117.43 // व्रतेनानेन विप्रर्षे कृतेन विधिना व्रती । रहस्यं गोष्ठजं लब्ध्वा राधापरिकरे वसेत् ॥ NarP_1,117.44 // dÆrvëÂamÅvrataæ चात्र कथितं तच्च मे शृणु । शुचौ देशे प्रजातायां द्वर्वायां द्विजसत्तम ॥ NarP_1,117.45 // स्थाप्य लिङ्गं ततो गन्धैः पुष्पैर्धूपैश्च दीपकैः । नैवेद्यैरर्चयेद्भक्त्या दध्यक्षतफलादिभिः ॥ NarP_1,117.46 // अर्घ्यं प्रदद्यात्पूजान्ते मन्त्राभ्यां सुसमाहितः । त्वं दूर्वे ऽमृतजन्मासि सुरासुरनमस्कृते ॥ NarP_1,117.47 // सौभाग्यं संततिं देहि सर्वकार्यकरी भव । यथा शाखा प्रशाखाभिर्विस्तृतासि महीतले ॥ NarP_1,117.48 // तथा विस्तृतसंतानं देहि मे ऽप्यजरामरम् । ततः प्रदक्षिणीकृत्य विप्रान्संभोज्य तत्र वै ॥ NarP_1,117.49 // भुक्त्वा स्वयं गृहं गच्छेदत्वा विप्रेषु दक्षिणाम् । फलानि च प्रशस्तानि मिष्टानि सुरभीणि च ॥ NarP_1,117.50 // एवं पुण्या पापहरा नृणा dÆrvëÂamÅ द्विज । चतुर्णामपि वर्णानां स्त्रीजनानां विशेषतः ॥ NarP_1,117.51 // या न पूजयते दूर्वा नारी मोहाद्यथाविधि । जन्मानि त्रीणि वैधव्यं लभते सा न संशयः ॥ NarP_1,117.52 // यदा ज्येष्ठर्क्षसंयुक्ता bhavecjaivëÂabhÅ द्विज । ज्येष्ठा नाम्नी तु सा ज्ञेया पूजिता पापनाशिनी ॥ NarP_1,117.53 // अथैनां तु समारभ्य व्रतं षोडशवासरम् । महालक्ष्म्याः समुद्दिष्टं सर्वसंपद्विवर्धनम् ॥ NarP_1,117.54 // करिष्ये ऽहं महालक्ष्मीव्रतं ते त्वत्परायणः । तदविघ्नेन मे यातु समाप्तिं त्वत्प्रसादतः ॥ NarP_1,117.55 // इत्युच्चार्य ततो बद्धा डोरक दक्षिणे करे । षोडशग्रन्थिसहितं गुणैः षोडशभिर्युतम् ॥ NarP_1,117.56 // ततो ऽन्वहं महालक्ष्मीं गन्धाद्यैरर्च्चयेद्व्रती । yÃvatk­«ïëÂamÅ तत्र चरेदुद्यापनं सुधीः ॥ NarP_1,117.57 // वस्त्रमण्डपिकां कृत्वा सर्वतोभद्रमण्डले । कलशं सुप्रतिष्ठाप्य दीपमुद्द्योतयेत्ततः ॥ NarP_1,117.58 // उत्तार्य डोरकं बाहोः कुंभस्याधो निवेदयेत् । चतस्रः प्रतिमाः कृत्वा सौवर्णीस्तत्स्वरूपिणीः ॥ NarP_1,117.59 // स्नपनं कारयेत्तासाः जलैः पञ्चामृतैस्तथा । उपचारैः षोडशभिः पूजयित्वा विधानतः ॥ NarP_1,117.60 // जागरस्तत्र कर्तव्यो गीतवादित्रनिः स्वनैः । ततो निशीथे संप्राप्ते ऽभ्युदिते ऽमृतदीधितौ ॥ NarP_1,117.61 // दत्वार्घ्यं बन्धनं द्रव्यैः श्रीखण्डाद्यैर्विधानतः । चन्द्रमण्डलसंस्थायै महालक्ष्यै प्रदापयेत् ॥ NarP_1,117.62 // क्षीरोदार्णवसंभूत महालक्ष्मीसहोदर । पीयूषधाम रोहिण्याः sahitÃr'ghyaæ गृहाण मे ॥ NarP_1,117.63 // क्षीरोदार्णवसम्भूते कमले कमलालये । विष्णुवक्षस्थलस्थे मे सर्वकामप्रदा भव ॥ NarP_1,117.64 // एकनाथे जगन्नाथे जमदग्निप्रिये ऽव्यये । रेणुके त्राहि मां देवि राममातः शिवं कुरु ॥ NarP_1,117.65 // मन्त्रैरेतैर्महालक्ष्मीं प्रार्थ्य श्रोत्रिययोषितः । सम्यक्संपूज्य ताः सम्यग्गन्धयावककज्जलैः ॥ NarP_1,117.66 // संभोज्य जुहुयादग्नौ बिल्वपद्मकपायसैः । तदलाभे घृतैर्विप्र गृहेभ्यः समिधस्तिलान् ॥ NarP_1,117.67 // मृत्युञ्जयाय च परं सर्वरोगप्रशान्तये । चन्दनं तालपत्रं च पुष्पमालां तथाक्षतान् ॥ NarP_1,117.68 // दुर्वां कौसुम्भसूत्रं च युगं श्रीफलमेव वा । भक्ष्याणि च नवे शूर्पे प्रतिद्रव्यं तु षोडश ॥ NarP_1,117.69 // समाच्छाद्यान्यशूर्पेण व्रती दद्यात्समन्त्रकम् । क्षीरोदार्णवसंभूता लक्ष्मीश्चन्द्रसहोदरा ॥ NarP_1,117.70 // व्रतेनानेन संतुष्टा भवताद्विष्णुवल्लभा । चेतस्रः प्रतिमास्तास्तु श्रोत्रियेभ्यः समर्पयेत् ॥ NarP_1,117.71 // ततस्तु चतुरो विप्रान् षोडशापि सुवासिनीः । मिष्टान्नेनाशयित्वा तु विसृजेत्ताः सदक्षिणाः ॥ NarP_1,117.72 // समाप्तिनियमः पश्चाद्भञ्जीतेष्टैः समन्वितः । एतद्व्रतं महालक्ष्म्याः कृत्वा विप्र विधानतः ॥ NarP_1,117.73 // भुक्त्वेष्टानैहिकान् कामांल्लक्ष्मीलोके वसेच्चिरम् । e«Ã«okëÂamÅ चोक्ता यस्यां पूर्णं रमाव्रतम् ॥ NarP_1,117.74 // अत्राशोकस्य पूजा स्यादेकभक्तं तथा स्मृतम् । कृत्वाशोकव्रतं नारी ह्यशोका शोकजन्मनि ॥ NarP_1,117.75 // यत्र कुत्रापि संजाता नात्र कार्या विचारणा । आश्विने शुक्लपक्षे तु प्रोक्ता विप्र mahëÂamÅ ॥ NarP_1,117.76 // तत्र दुर्गाचनं प्रोक्तं सव्रैरप्युपचारकैः । उपवासं चैकभक्तं mahëÂamyÃæ विधाय तु ॥ NarP_1,117.77 // सर्वतो विभवं प्राप्य मोदते देववच्चिरम् । ऊर्ज्जे कृष्णादिके ऽष्टम्यां करकाख्यं व्रतं स्मृतम् ॥ NarP_1,117.78 // तत्रोमासहितः शंभुः पूजनीयः प्रयत्नतः । candrodayer'ghadÃnaæ च विधेयं व्रतिभिः सदा ॥ NarP_1,117.79 // पुत्रं सर्वगुणोपेतमिच्छद्भिर्विविधं सुखम् । gopëÂamÅti संप्रोक्ता कार्तिके धवले दले ॥ NarP_1,117.80 // तत्रकुर्याद्गवां पूजां गोग्रासं गोप्रदक्षिणाम् । गवानुगमनं दानं vächansarvÃÓca संपदः ॥ NarP_1,117.81 // k­«ïëÂamyÃæ मार्गशीर्षे मिथुनं दर्भनिर्मितम् । अनघां चानघां तत्र बहुपुत्रसमन्वितम् ॥ NarP_1,117.82 // स्थापयित्वा शुभे देशे गोमयेनोपलेपिते । पूजयेद्गन्धपुष्पाद्यैरुपचारैः पृथग्विधैः ॥ NarP_1,117.83 // संभोज्य द्विजदांपत्यं विसृजेल्लब्धदक्षिणम् । व्रतमेतन्नरः कृत्वा नारी वा विधिपूर्वकम् ॥ NarP_1,117.84 // पुत्रं सल्लक्षणोपेतं लभते नात्र संशयः ॥ NarP_1,117.85 // mÃrgÃÓÅr«asitëÂamyÃæ कालभैरवसन्निदौ । उपोष्य जागरं कृत्वा महापापैः प्रमुच्यते ॥ NarP_1,117.86 // यत्किञ्चिदशुभं कर्म कृतं मानुषजन्मनि । तत्सर्वं विलयं याति कालभैरवदर्शनात् ॥ NarP_1,117.87 // अथ pau«asitëÂamyÃæ श्राद्धमष्टकसंज्ञितम् । पितॄणां तृप्तिदं वर्षं कुलसन्ततिवर्द्धनम् ॥ NarP_1,117.88 // ÓuklëÂamyÃæ तु पौषस्य शिवं सम्पूज्य भक्तितः । भुक्तिमुक्तिमवाप्नोति भक्तिमेकां समाचरन् ॥ NarP_1,117.89 // k­«ïëÂamyÃæ तु माघस्य भद्रकालीं समर्चयेत् । भक्तितो वैरिवृन्दघ्नीं सर्वकामप्रदायिनीम् ॥ NarP_1,117.90 // माघमासे sitëÂamyÃæ भीष्मं संतर्पयद्द्विज । संततिं त्वव्यवच्छिन्नामिच्छंश्चाप्यपराजयम् ॥ NarP_1,117.91 // फआल्गुने tvasitëÂamyÃæ भीप्रां देवीं समर्चयेत् । तत्र व्रतपरो विप्र सर्वकामसमृद्धये ॥ NarP_1,117.92 // ÓuklëÂamyÃæ फआल्गुनस्य शिवं चापि शिवां द्विज । गन्धाद्यैः सम्यगभ्यर्च्य सर्वसिद्धीश्वरो भवेत् ॥ NarP_1,117.93 // फआल्गुनापरपक्षे तु शीतलामष्टमीदिने । पूजयेत्सर्ववपक्कानैः सप्तम्यां विधिवत्कृतैः ॥ NarP_1,117.94 // शीतले त्वं जगन्माता शीतले त्वं जगत्पिता । शीतले त्वं जगद्वात्री शीतलायै नमोनमः ॥ NarP_1,117.95 // वन्दे ऽहं शीतलां देवीं रासभस्थां दिगंबराम् । मार्जनी कलशोपेतां विस्फोटकविनाशिनीम् ॥ NarP_1,117.96 // शीतले शीतले चेत्थं ये जपन्ति जले ल्थिताः //ठ तेषां तु शीतला देवी स्याद्विस्फोटकशान्तिदा ॥ NarP_1,117.97 // इत्येवं शीतलामन्त्रैर्यः समर्चयते द्विज । तस्य वर्षं भवेच्छान्तिः शीतलायाः प्रसादतः ॥ NarP_1,117.98 // सर्वमासोभये पक्षे vidhivaccëÂamÅdine / शिवां वापिशिवं प्रार्च्यलभते vächitaæ फलम् ॥ NarP_1,117.99 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे dvÃdaÓamÃsasthitëÂamÅvratakathanaæ नाम सप्तदशाधिकशततमो ऽध्यायः _____________________________________________________________ सनातन उवाच अथ वक्ष्यामि विप्रेन्द्र नवम्यास्ते व्रतानि वै । यानि कृत्वा नरा लोके लभन्ते vächitaæ फलम् ॥ NarP_1,118.1 // चैत्रस्य शुक्लपक्षे तु श्रीरामनवमीव्रतम् । तत्रोपवासं विधिवच्छक्तो भक्तः समाचरेत् ॥ NarP_1,118.2 // अशक्तश्चैकभक्तं वै मध्याह्नोत्सवतः परम् । विप्रान्संभोज्य मिष्टान्नै रामप्रीति सुमाचरेत् ॥ NarP_1,118.3 // गोभूतिलहरिरण्याद्येर्वस्त्रालङ्करणेस्तथा । एव यः कुरुते भक्त्या श्रीरामनवमीव्रतम् ॥ NarP_1,118.4 // विधूय चेहपापानि व्रजे द्विष्णोः परं पदम् । उक्तं मातृव्रतं चात्र भैरवेण समन्विताः ॥ NarP_1,118.5 // स्रग्गन्धवस्रनमनैवेद्यैश्चतुःष्टिस्तु योगिनीः । अत्रैव भद्रकालो तु योगिनीनां महाबला ॥ NarP_1,118.6 // ब्राह्मणश्रेष्ठः सर्वासामाधिपत्ये ऽभिषेचिता । तस्मात्तां पूजयेच्चात्र सोपवासो जितेन्द्रियः ॥ NarP_1,118.7 // राधे नवम्यां दलयोश्चण्डिकां यस्तु पूजयेत् । विधिना स विमानेन देवतैः सह मोदते ॥ NarP_1,118.8 // ज्येष्ठशुक्लनवम्यां तु सोपवासो नरोत्तमः । उमां संपूज्य विधिवत्कुमारीर्भोजयेद्द्विजान् ॥ NarP_1,118.9 // स्वभक्त्या दक्षिणां दत्वा शाल्यन्नं पयसाश्नुयात् । उमाव्रतमिदं विप्र यः कुर्याद्विधिवन्नरः ॥ NarP_1,118.10 // स भुक्त्वेह वरान्भोगानन्ते स्वर्गगतिं लभेत् । ëìhe मासि विप्रेन्द्र यः कुर्यात्पक्षयोर्द्विज ॥ NarP_1,118.11 // नक्तं चैन्द्रीं समभ्यर्च्येदैरावतगतां सिताम् । स भवेद्वै वलोके तु भोगभारग्देवयानगः ॥ NarP_1,118.12 // श्रावणे मासि विप्रेन्द्र यः कुर्यान्नक्तभोजनम् । पक्षयोरुपवासं वा कौमारीं चण्डिकां यजेत् ॥ NarP_1,118.13 // एवं पापहरां गन्धैः पुष्पैर्धूपैश्च दीपकैः । नैवेद्यैर्विविधैश्चैव कुमारीभोजनैस्तथा ॥ NarP_1,118.14 // एवं यः कुरुते भक्त्या कौमारीव्रतमुत्तमम् । स विमानेन गच्छेद्वै देवीलोकं सनातनम् ॥ NarP_1,118.15 // भाद्रे तु नवमी शुक्ला नन्दाह्वा परिकीर्तिता । तस्यां यः पूजयेद्दुर्गां विधिवच्चोपचारकैः ॥ NarP_1,118.16 // सो ऽश्वमेधफलं लब्ध्वा विष्णुलोके महीयते । आश्विने शुक्लनवमी महापूर्वा प्रकीर्तिता ॥ NarP_1,118.17 // अपराह्ने शमीपूजा कार्यास्यां प्राग्दिशि द्विज । ततो निशायां प्राग्यामे खड्गं धनुरिषून्गदाम् ॥ NarP_1,118.18 // शूलं शक्तिं च परशुं छिरिकां चर्म खेटकम् । छत्रं ध्वजं गजं चाश्व गोवृषं पुस्तकं तुलाम् ॥ NarP_1,118.19 // दण्डं पाशं चक्रशङ्खौ गन्धाद्यैरुपचारकैः । संपूज्य महिषं तत्र भद्रकाल्यै समालभेत् ॥ NarP_1,118.20 // एवं बलिं विधायाथ भुक्त्वा पक्कान्न मेव च । द्विजेभ्यो दक्षिणां दत्वा व्रतं तत्र समापयेत् ॥ NarP_1,118.21 // एवं यः पूजयेद्दुर्गां नॄणां दुर्गतिनाशिनीम् । इह भुक्त्वा वरान्भोगानन्ते स्वर्गतिमाप्नुयात् ॥ NarP_1,118.22 // कार्तिके शुक्लनवमी याक्षया सा प्रकीर्तता । तस्यामश्वत्थमूले वै तर्प्पणं सम्यगाचरेत् ॥ NarP_1,118.23 // देवानां च ऋषीणां च पितॄणां चापि नारद । स्वशाखोक्तैस्तथा मन्त्रैः सूर्यायार्घ्यं tator'payet ॥ NarP_1,118.24 // ततो द्विजान्भोजयित्वा मिष्टान्नेन मुनूश्वर । स्वयं भुक्त्वा च विहरेद्द्विजेभ्यो दत्तदक्षिणः ॥ NarP_1,118.25 // एवं यः कुरुते भक्त्या जपदानं द्विजार्चनम् । होमं च सर्वमक्षय्यं भवेदिति विधेर्वयः ॥ NarP_1,118.26 // मार्गे तु शुक्लनवमी नन्दिनी परिकीर्तिता । तस्यामुपोषितो यस्तु जगदंबां प्रपूजयेत् ॥ NarP_1,118.27 // गन्धाद्यैः सो ऽश्वमेधस्य फलभाङ्नात्र संशयः । पौषे शुक्लनवम्यां तु महामायां प्रपूजयेत् ॥ NarP_1,118.28 // एकभक्तपरो विप्र वाजपेयफलाप्तये । माघमासे तु वा शुक्ला नवमी लोकपूजिता ॥ NarP_1,118.29 // महानन्देति सा प्रोक्ता सदानन्दकरी नृणाम् । तस्यां स्नानं तथा दानं जपो होम उपोषणम् ॥ NarP_1,118.30 // सर्वमक्षयतां याति नात्र कार्या विचारणा । फआल्गुनामलपक्षस्य नवमी या द्विजोत्तम ॥ NarP_1,118.31 // आनन्दा सा महापुण्या सर्वपापहरा स्मृता । sopavÃsor'cayettatra यस्त्वानन्दां द्विजोत्तम ॥ NarP_1,118.32 // स labhedvächitÃnkÃmÃnsatyaæ सत्यं मयोदितम् ॥ NarP_1,118.33 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितनवमीव्रतकथनं nÃmëÂÃdaÓÃdhikaÓatatamo ऽध्यायः _____________________________________________________________ सनातन उवाच अथ ते ऽहं प्रवक्ष्यामि दशम्या वै व्रतानि च । यानि कृत्वा नरो भक्त्या धर्मराजप्रियो भवेत् ॥ NarP_1,119.1 // चैत्रशुक्लद शम्यां तु धर्मराजं प्रपूजयेत् । तत्कालसंभवैः पुष्पैः फलैर्गन्धादिभिस्तथा ॥ NarP_1,119.2 // सोपवासो वैकभक्तो भोजयित्वा द्विजोत्तमान् । चतुर्द्दशततस्तेभ्यः शक्त्या दद्याच्च दक्षिणाम् ॥ NarP_1,119.3 // एवं यः कुरुते विप्र धर्मराजप्रपूजनम् । स धर्मस्याज्ञयागच्छेद्देवैः साधर्म्यमच्युतः ॥ NarP_1,119.4 // दशम्यां माधवे शुक्ले विष्णुमभ्यर्च्य मानवः । गन्धाद्यैरुपचारैश्च श्वेतपुष्पैः सुगन्धिभिः ॥ NarP_1,119.5 // शतं प्रदक्षिणाः कृत्वा विप्रन्संभोज्य यत्नतः । लभते वैष्णवं लोकं नात्र कार्या विचारणा ॥ NarP_1,119.6 // ज्येष्ठे शुक्लदशम्यां तु जाह्नवी सरितां वरा । समायाता धरां स्वर्गात्तस्मात्सा पुण्यदा स्मृता ॥ NarP_1,119.7 // ज्येष्ठः शुक्लदलं हस्तो बुधश्च दशमीः तिथिः । गरानन्दव्यतीपाताः कन्येन्दुवृषभास्कराः ॥ NarP_1,119.8 // दशयोगः समाख्यातो महापुण्यतमो द्विज । हरते दश पापानि तस्माद्दशहरः स्मृतः ॥ NarP_1,119.9 // अस्यां यो जाह्नवीं प्राप्य स्नाति संप्रीतमानसः । विधिना जाह्नवीतोये स याति हरिमन्दिरम् ॥ NarP_1,119.10 // ëìhaÓukladaÓamÅ पुण्या मन्वा दिकैः स्मृता । तस्यां स्नानं जपो दानं होमो वा स्वर्गतिप्रदाः ॥ NarP_1,119.11 // श्रावणे शुक्लदशमी सर्वाशापरिपूर्तिदा । अस्यां शिवार्चनं शस्तं गन्धाद्यै रुपचारकैः ॥ NarP_1,119.12 // तत्रोपवासो नक्तं वा द्विजानां भोजनं जपः । हेम्नो दान च धेन्वादेः सर्वपापप्रणाशनम् ॥ NarP_1,119.13 // अथो नभस्यशुक्लायां दशम्यां द्विजसत्तम । व्रतं दशावताराख्यं तत्र स्नानं जलाशये ॥ NarP_1,119.14 // कृत्वा संध्यादिनियमं देवर्षिपितृतर्पणम् । ततो दशावताराणि समभ्यर्चेत्स माहितः ॥ NarP_1,119.15 // मत्स्यं कूर्मं वराहं च नरसिंहं त्रिविक्रमम् । रामं रामं च कृष्णं च बौद्धं कल्किनमेव च ॥ NarP_1,119.16 // दशमूर्तिस्तु सौवर्णीः पूजयित्वा विधानतः । दशभ्यो विप्रवर्येभ्यो दद्यात्सत्कृत्य नारद ॥ NarP_1,119.17 // उपवासं चैकभक्तं कृत्वा संभोज्य vìavÃn । विसृज्य पश्चाद्भुञ्जीत स्वयं स्वेष्टैः समाहितः ॥ NarP_1,119.18 // भक्त्या कृत्वा व्रतं त्वेतद्भुक्त्वा भोगानिहोत्तमान् । विमानेन व्रजेदन्ते विष्णुलोकं सनातनम् ॥ NarP_1,119.19 // आश्विने शुक्लदशमी विजया सा प्रकीर्तिता । चतुर्गोमयपिण्डानि प्रातर्न्यस्य गृहाङ्गणे ॥ NarP_1,119.20 // चक्रवालस्वरूपेण तन्मध्ये रामलक्ष्मणौ । तथा भरतशत्रुघ्नौ पूजयेच्चतुरो ऽपि हि ॥ NarP_1,119.21 // सपिधानासु पात्रीषु गोमयीषु चतसृष्ट । किन्नं धान्यं सरौप्यं तु धृत्वा धौतांशुकावृतम् ॥ NarP_1,119.22 // पितृमातृभ्रातृपुत्रजाया भृत्यसमन्वितम् । संपूज्यं गन्धपुष्पाद्यैर्नैवेद्यैश्च विधानतः ॥ NarP_1,119.23 // नमस्कृत्याथ भुञ्जीत द्विजान्संभोज्य पूजितान् । एवं कृत्वा विधानं तु नरो वर्षं सुरवान्वितः ॥ NarP_1,119.24 // धनधान्यसमृद्धश्च निश्चितं जायते द्विज । अथापाराह्नसमये नवम्यां संनिमन्त्रिताम् ॥ NarP_1,119.25 // पूर्वदिक्षु शमीं विप्र गत्वा तन्मूलजां मृदम् । गृहीत्वा स्वगृहं प्राप्य गीतवादित्रनिःस्वनैः ॥ NarP_1,119.26 // संपूज्य तां विधानेन सज्जीकृत्य स्वकं बलम् । निर्गत्य पूर्वद्वारेण ग्रामाद्ब्रहिरनाकुलः ॥ NarP_1,119.27 // ततः शत्रुप्रतिकृतिं निर्मितां पत्रकादिभिः । मनसा कल्पितां वापि स्वर्णं पुंरवंशरेण वै ॥ NarP_1,119.28 // विध्येदिति भृशं प्रीतः प्राप्नुयात्स्वगृहं निशि । एवं कृतविधिर्वापि गच्छेद्वा शत्रुनिग्रहे ॥ NarP_1,119.29 // एषैवं दशमी विप्र विधिनाऽचरिता सदा । धनं जयं सुतान् गाश्च गजाश्वं वाप्यजाविकम् ॥ NarP_1,119.30 // दद्यादिह शरीरान्ते स्वर्गतिं चापि नारद । दशम्यां कार्तिके शुक्ले सार्वभौमव्रतं चरेत् ॥ NarP_1,119.31 // कृतोपवासो वैकाशी निशीथे ऽपूपकादिभिः । दशदिक्षु बलिं दद्याद् गृहद्वापि पुराद्ब्रहिः ॥ NarP_1,119.32 // मण्डले ऽष्टदले कॢप्ते गोविड्लिप्तधरातले । मन्त्रैरेभिर्द्विजश्रेष्ठ गणेशादिकृतार्चनः ॥ NarP_1,119.33 // यो मे पूर्वगतः पाप्मा पापकेनेह कर्मणा । तमिन्द्रो देवरा जो ऽद्य नाशयत्वखिलेष्टदः ॥ NarP_1,119.34 // यो मे वह्निगतः पाप्मा पापकेनेह कर्मणा । तेजोराजो ऽथ वह्निस्तं नाशयत्वखिलेष्टदः ॥ NarP_1,119.35 // यो मे दक्षगतः पाप्मा पापकेनेह कर्मणा । तं यमः प्रेतराजो वै नाशयत्वखिलेष्टदः ॥ NarP_1,119.36 // यो मे नैरृतिगः पाप्मा पापकेनेह कर्मणा । रक्षोराजो नैरृतिस्तं नाशयत्वखिलेष्टदः ॥ NarP_1,119.37 // यो मे पश्चिमगः पाप्मा पापकेनेहकर्मणा । यादः पतिस्तं वरुणो नाशयत्वखिलेष्टदः ॥ NarP_1,119.38 // यो मे वायुगतः पाप्मा पापकेनेह कर्मणा । वायुस्तं मरुतां राजो नाशयत्वखिलेष्टदः ॥ NarP_1,119.39 // यो मे सौम्यगतः पाप्मा पापकेनेह कर्मणा । सोमस्तमृक्षयक्षेशो नाशयत्वखिलेष्टदः ॥ NarP_1,119.40 // यो म ईशगतः पाप्मा पापकेनेह कर्मणा । ईशानो भूतनाथस्तं नाशयत्वखिलेष्टदः ॥ NarP_1,119.41 // यो मं ऊर्द्ध्वगतः पाप्मा पापकेनेह कर्मणा । ब्रह्मा प्रजापतीशस्तं नाशयत्वखिलेष्टदः ॥ NarP_1,119.42 // यो मे ऽधःसंस्थितः पाप्मा पापकेनेह कर्मणा । अनन्तो नागराजस्तं नाशयत्वखिलेष्टदः ॥ NarP_1,119.43 // इत्येवं दिक्षु दशसु बलिं दत्वा समाहितः । क्षेत्रपालाय तद्बाह्ये क्षिपेद्बलिमतन्द्रितः ॥ NarP_1,119.44 // एवं कृतविधिः शेषं निशायां निनयेत्सुधीः । गीतैः सुमङ्गलप्रायैः स्तवपाठैर्जपादिभिः ॥ NarP_1,119.45 // प्रातः स्नात्वा समभ्यर्च्य लोकपालान् द्विजोत्तमान् । द्वादशाभ्यर्च्य संभोज्य शक्तितो दक्षिणां ददेत् ॥ NarP_1,119.46 // इत्थं कृत्वा व्रतं विप्र bhogÃnbhuktaihikächubhÃn / युगं स्वर्गसुखं भुक्त्वा सार्वभौमो नृपो भवेत् ॥ NarP_1,119.47 // मार्गशुक्लदशम्यां तु चरेदा रोग्यकं व्रतम् । गन्धाद्यैरर्चयेद्विप्रान् दश तच्चरणोदकम् ॥ NarP_1,119.48 // पीत्वाथ दक्षिणां दत्वा विसूजेदेकभोजनं । एतत्कृत्वा व्रतं विप्र ह्यारोग्यं प्राप्य भूतले ॥ NarP_1,119.49 // धर्मराजप्रसादेन मोदते दिवि देववत् । पौषे दशम्यां शुक्लायां विश्वेदेवान् समर्चयेत् ॥ NarP_1,119.50 // ऋतुं दक्षं वसू6न्सत्यं कालं कामं मुनिं गुरुम् । विप्रं रामं च दशधा केशवस्तान्समास्थितः ॥ NarP_1,119.51 // स्वापयित्वा दर्भमयानासनेषु च संस्थितान् । गन्धैर्धूपैस्तथा दीपैर्नैवेद्यैश्चापि नारद ॥ NarP_1,119.52 // प्रत्येकं दक्षिणां दत्वा प्रणियत्य विसर्जयेत् । दक्षिणां तां द्विजाग्र्येभ्यो गुरवे वा समर्पयेत् ॥ NarP_1,119.53 // एवं कृतविधि श्चैकभक्तो भोगी व्रती भवेत् । लोकद्वयस्य विप्रर्षे नात्र कार्या विचारणा ॥ NarP_1,119.54 // माघशुक्लदशम्यां तु सोपवासो जितेन्द्रियः /// देवांनगिरसो नाम दश सम्यक्समर्चयेत् ॥ NarP_1,119.55 // कृत्वा स्वर्णमयान्विप्र गन्धाद्यैरुपचारकैः । आत्मा ह्यायुर्मनो दक्षो मदः प्राणस्तथैव च ॥ NarP_1,119.56 // बर्हिष्मांश्च गविष्ठश्च दत्तः सत्यश्च ते दश । दश विप्रान्भोजयित्वा मधुरान्नेन नारद ॥ NarP_1,119.57 // मूर्तीस्तेभ्यः प्रदद्यात्ताः स्वर्गलोकाप्तये क्रमात् । अन्त्यशुक्लदशम्यां तु चतुर्दशं यमान्यजेत् ॥ NarP_1,119.58 // यमश्च धर्मराजश्च मृत्युश्चैवान्तकस्तथा । वैवस्वतश्च कालश्च सर्वभूतक्षयस्तथा ॥ NarP_1,119.59 // औदुम्बरश्च दघ्नश्च द्वौ नीलपरमेष्ठिनौ । वृकोदरश्चचित्रश्च चित्रगुप्तश्चतुर्दश ॥ NarP_1,119.60 // गन्धाद्यैरुपचारैश्च समभ्यर्च्याथतर्पयेत् । tilÃæbumiÓräjalibhirdarbhai÷ प्रत्येकशस्त्रिभिः ॥ NarP_1,119.61 // ततश्च दद्यात्सूर्यार्घं ताम्रपात्रेण नारद । रक्तचन्दनसंमिश्रतिलाक्षतयवांबुभिः ॥ NarP_1,119.62 // एहि सूर्यसहस्रांशो तेजोराशे जगत्पते । गृहाणार्घ्यं मया दत्तं भक्त्या मामनुकंपय ॥ NarP_1,119.63 // इति मन्त्रेण दत्वार्घ्यं विप्रान्भोज्य चतुर्द्दश । रौप्यां सुदक्षिणां दत्वा विसृज्याश्नीत च स्वयम् ॥ NarP_1,119.64 // एवं कृतविधिर्विप्र धर्मराजप्रसादतः । भुक्त्वा भोगांश्च पुत्रार्थानैहिकान्देवदुर्लभान् ॥ NarP_1,119.65 // विमानवरमास्थाय देहान्ते विष्णुलोकभाक् ॥ NarP_1,119.66 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितदशमीव्रतनिरूपणं नामैकोनविंशत्यधिकशततमो ऽध्यायः _____________________________________________________________ सनातन उवाच एकादश्यां तु दलयोर्निराहारः समाहितः । नानापुष्पैर्मुने कृत्वा विचित्रं मण्डपं शुभम् ॥ NarP_1,120.1 // स्रात्वा सम्यग्विधानेन सोपवासो जितेन्द्रियः । संपूज्य विधिवद्विष्णुं श्रद्धया सुसमाहितः ॥ NarP_1,120.2 // उपचारैर्बहुविधैर्जपैर्हेमैः प्रदक्षिणैः । स्तोत्रपाठैर्बहुविधैर्गीतवाद्यैर्मनोहरैः ॥ NarP_1,120.3 // दण्डवत्प्रणिपातैश्च जयशब्दैर्मनोहरैः । रात्रौ जागरणं कृत्वा याति विष्णोः परं पदम् ॥ NarP_1,120.4 // चैत्रस्य शुक्लैकादश्यां सोपवासो नरोत्तमः । कृत्वा च नियमान्सर्वान्वक्ष्यमाणान्दिनत्रये ॥ NarP_1,120.5 // द्वादश्यामर्चयेद्भक्तया वासुदेवं सनातनम् । उपचारैः षोडशभिस्ततः संभोज्य बान्धवान् ॥ NarP_1,120.6 // दत्वा च दक्षिणां तेभ्यो विसृज्याश्नीत च स्वयम् /// इयं तु कामदा नाम सर्वपातकनाशिनी ॥ NarP_1,120.7 // भुक्तिमुक्तिप्रदा विप्र भक्त्या सम्यगुपोषिता । वैशाखकृष्णैकादश्यां समुपोष्य विधानतः ॥ NarP_1,120.8 // वरूथिनीं परदिने पूजयेन्मृधुसूदनम् । स्वर्णान्नकन्याधेनूनां दानमत्र प्रशस्यते ॥ NarP_1,120.9 // वरूथिनीव्रतं कृत्वा नरो नियमतत्परः । सर्वपाप विनिर्मुक्तो वैष्णवं लभते पद्वम् ॥ NarP_1,120.10 // वैशाखशुक्लैकादश्यां समुपोष्य च मोहिनीम् । स्नात्वा परे ऽह्नि संपूज्य गन्धाद्यैः पुरुषोत्तमम् ॥ NarP_1,120.11 // संभोज्य विप्रान्मुच्येत पातकेभ्यो न संशयः । जेष्ठस्य कृष्णकादश्यां समुपोष्य परां नृप ॥ NarP_1,120.12 // द्वादश्यां नैत्यिकं कृत्वा समभ्यर्च्य त्रिविक्रमम् । ततो द्विजाग्र्यान्संभोज्य दत्वा तेभ्यश्च दक्षिणाम् ॥ NarP_1,120.13 // सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः । ज्येष्ठस्य शुक्लैकादश्यां निर्जलां समुपोष्य तु ॥ NarP_1,120.14 // उदयादुदयं यावद्भास्करस्य द्विजोत्तम । प्रभाते कृतनित्यस्तु द्वादश्यामुपचारकैः ॥ NarP_1,120.15 // ह्यषीकेशं समभ्यर्च्य विप्रान् संभोज्य भक्तितः । चतुर्विंशैकादशीनां फलं यत्तत्समाप्नुयात् ॥ NarP_1,120.16 // ëìhak­«ïaikÃdaÓyÃæ योगिनीं समुपोष्य वै । नारायणं समभ्यर्च्य द्वादश्यां कृतनित्यकः ॥ NarP_1,120.17 // ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम् । सर्वदानफलं प्राप्य मोदते विष्णुमन्दिरे ॥ NarP_1,120.18 // ëìhaÓuklaikÃdaÓyÃæ यद्बिधानं शृणुष्व तत् । उपोष्य तस्मिन् दिवसे विधिवन्मण्डपे शुभे ॥ NarP_1,120.19 // स्थापयेत्प्रतिमां विष्णोः शङ्खचक्रगदांबुजैः । लसच्चतुर्भुजामग्र्यां käcanÅæ वाथ राजतीम् ॥ NarP_1,120.20 // पीतांबरधरां शुभ्रे पर्य्यङ्के स्वास्तृते द्विज । ततः पञ्चामृतैः स्नाप्य मन्त्रैः शुद्धजलेन च ॥ NarP_1,120.21 // पौरुषेणैव सूक्तेन ह्युपचारान् प्रकल्पयेत् । नीराजनान्तान्पाद्यादींस्ततः संप्रार्थयेद्धरिम् ॥ NarP_1,120.22 // सुप्ते त्वयि जगन्नाथ जगत्सुप्तं भवेदिदम् । विबुद्धे त्वयि बुद्धं च जगत्सर्वं चराचरम् ॥ NarP_1,120.23 // इति संप्रार्थ्य देवाग्रे चातुर्मास्यप्रचोदितान् । नियमांस्तु यथाशक्ति गृह्णीयाद्भक्तिमान्नरः ॥ NarP_1,120.24 // ततः प्रभाते द्वादश्यां समर्चेच्छेषशायिनम् । उपचारैः षोडशभिस्ततः संभोज्य vìavÃn ॥ NarP_1,120.25 // प्रतोष्य दभिणाभिश्च स्वयं भुञ्जीत वाग्यतः । ततः प्रभृति विप्रेन्द्र गन्धाद्यैः प्रत्यहं यजेत् ॥ NarP_1,120.26 // कृत्वैवं विधिना विप्र देवस्य शयनीव्रतम् । भुक्तिमुक्तियुतो मर्त्यो भवेद्विष्णोः प्रसादतः ॥ NarP_1,120.27 // श्रावणे कृष्णपक्षे तु एकादश्यां द्विजोत्तम । कामिकां समुपोष्यैव नियमेन नरोत्तम ॥ NarP_1,120.28 // द्वादश्यां कृतनित्यस्तु श्रीधरं पूजयेद्धरिम् । उपचारैः षोडश भिस्ततः संभोज्य वै द्विजान् ॥ NarP_1,120.29 // दत्वा च दक्षिणां तेभ्यो विसृज्याश्नीत बान्धवैः । एवं यः कुरुते विप्रकामिकाव्रतमुत्तमम् ॥ NarP_1,120.30 // स सर्वकामांल्लब्ध्वेह याति विष्णोः परं पदम् । एकादश्यां नभःशुक्ले पवित्रां समुपोष्य वै ॥ NarP_1,120.31 // द्वादश्यां नियतो भूत्वा पूजयेच्च जनार्दनम् । उपचारैः षोडशभिस्ततः संभोज्य vìavÃn ॥ NarP_1,120.32/. दत्वा च दक्षिणां तेभ्यः पुत्रं प्राप्येह सद्गुणम् । याति विष्णोः पदं साक्षात्सर्वदेवनमस्कृतः ॥ NarP_1,120.33 // नभस्यकृष्णैका दश्यामजाख्यां समुपोष्य वै । अर्चेदुर्पेन्द्रं द्वादश्यामुपचारैः पृथग्विधैः ॥ NarP_1,120.34 // विप्रान्संभोज्य मिष्टान्नैर्विसृजेत्प्राप्तदक्षिणान् । एवं कृतव्रतो विप्रभक्त्याजायाः समाहितः ॥ NarP_1,120.35 // भुक्त्वेह भोगानखिलान्यात्यन्ते वैष्णवं क्षयम् । नभस्यशुक्लैकादश्यां पद्माख्यां समुपोष्य वै ॥ NarP_1,120.36 // कृत्वा नित्यार्चनं तत्र कटिदानमथाचरेत् । पूर्वं संस्थापितायास्तु प्रतिमाया द्विजोत्तम ॥ NarP_1,120.37 // समुत्सवविधानेन नीत्वा तां सलिलाशये । कृतांबुस्पर्शनां तत्र संप्रपूज्य विधानतः ॥ NarP_1,120.38 // आनीय मण्डपे तस्मिन् वामपार्श्वेन शाययेत् । ततः प्रभाप्ते द्वादश्यां गन्धाद्यैरर्च्य वामनम् ॥ NarP_1,120.39 // संभोज्य vìavÃndatvà दक्षिणां च विसर्जयेत् । एवं यः कुरुते विप्र पद्माव्रतमनुत्तमम् ॥ NarP_1,120.40 // भुक्तिं प्राप्येह मुक्तिं तु labhateæ'te प्रपञ्चतः । इषस्य कृष्णैका दश्यामिन्दिरां समुपोष्य वै ॥ NarP_1,120.41 // शालग्रामशिलाग्रे तु मध्याह्ने श्राद्धमाचरेत् । विष्णोः प्रीतिकरं विप्र ततः प्रातर्हरेर्दिने ॥ NarP_1,120.42 // पद्ननाभं समभ्यर्च्य भूदेवान्भोजयेत्सुधीः । विसृज्य दक्षिणां दत्वा तांस्ततो ऽश्नीत च स्वयम् ॥ NarP_1,120.43 // एवं कृतव्रतो मर्त्यो भुक्त्वा भोगानिहेप्सितान् । पितॄणां कोटिमुद्धृत्य यात्यन्ते वैष्णवं गृहम् ॥ NarP_1,120.44 // एकादश्यामिषे शुक्ले विप्र पाशाङ्कुशाह्वयाम् । उपोष्य विधिवद्विष्णोर्दिने विष्णुं समर्चयेत् ॥ NarP_1,120.45 // ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम् । भक्त्या प्रणम्य विसृजेदश्नीयाच्च स्वयं ततः ॥ NarP_1,120.46 // एवं यः कुरुते भक्त्या नरः पाशाङ्कुशाव्रतम् । स भुक्त्वेह वरान्भोगान्याति विष्णोः सलोकताम् ॥ NarP_1,120.47 // कार्तिके कृष्णपक्षे तु एकादश्यां द्विजोत्तम । रमामुपोष्य विधिवद्द्वादश्यां प्रातरर्चयेत् ॥ NarP_1,120.48 // केशवं keÓihÌntÃraæ देवदेवं सनातनम् । भोजयेच्च ततो विप्रान्विसृजेल्लब्धदक्षिणान् ॥ NarP_1,120.49 // एवं कृतव्रतो विप्र भोगान्भुक्त्वेह vächitÃn । व्योमयानेन सांनिध्यं लभते च रमापतेः ॥ NarP_1,120.50 // ऊर्जस्य शुक्लैकादश्यां समुपोष्य प्रबोधिनीम् । केशवं बोधयेद्रात्रौ सुप्तं गीतादिमङ्गलैः ॥ NarP_1,120.51 // ऋग्यजुःसाममन्त्रैश्च वाद्यैर्नानाविधैरपि । drÃk«ek«udìimaiÓcÃnyai रंभाशृङ्गाटकादिभिः ॥ NarP_1,120.52 // समर्पणैस्ततो रात्र्यां व्यतीतायां परे ऽहनि । स्नात्वा नित्यक्रियां कृत्वा गदादामोदरं यजेत् ॥ NarP_1,120.53 // उपचारैः षोडशभिः पौरुषेणापि सूक्ततः । संभोज्य विप्रान्विसृजेद्दक्षिणाभिः प्रतोषितान् ॥ NarP_1,120.54 // ततस्तां प्रतिमां हैमीं सधेनुं guraver'payet । एवं यः कुरुते भक्त्या बोधिनीव्रतमादृतः ॥ NarP_1,120.55 // स भुक्त्वेह वरान्भोगान्वैष्णवं लभते पदम् । मार्गस्य कृष्णैकादश्यामुत्पन्नां समुपोष्य वै ॥ NarP_1,120.56 // द्वादश्यां कृष्णमभ्यर्चेद्गन्धाद्यैरुपचारकैः । ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम् ॥ NarP_1,120.57 // विसृज्य पश्चाद्भुञ्जीत स्वयमिष्टैः समाहितः । एवं यो भक्तिभावेन उत्पन्नाव्रतमाचरेत् ॥ NarP_1,120.58 // स विमानं समारुह्य यात्यन्ते वैष्णवं पदम् । मार्गस्य शुक्लैकादश्यां मोक्षाख्यां समुपोष्य वै ॥ NarP_1,120.59 // द्वादश्यां प्रातरभ्यर्च्य ह्यनन्तं विश्वरूपकम् । सर्वैरेवोपचारैस्तु विप्रान्संभोजयेद्द्विजः ॥ NarP_1,120.60 // विसृज्य दक्षिणां दत्वा स्वयं भुञ्जीत बान्धवैः । एवं कृत्वा व्रतं विप्र भुक्त्वा भोगानिहेप्सितान् ॥ NarP_1,120.61 // दश पूर्वान्दश परान्समुद्धृत्य व्रजेद्धरिम् । पौपस्य कृष्णैकादश्यां सफलां समुपोष्य वै । द्वादश्यामच्युतं प्रार्च्य सर्वैरेवोपचारकैः ॥ NarP_1,120.62 // संभोज्य विप्रान्मधुरैर्विसृजेल्लब्धदक्षिणान् । एवं कृत्वा व्रतं विप्र सफलाया विधानतः ॥ NarP_1,120.63 // भुक्त्वेह भोगानखिलान्यात्यन्ते वैष्णवं पदम् । पौषस्य शुक्लैकादश्यां पुत्रदां समुपोष्य वै ॥ NarP_1,120.64 // द्वादश्यां चक्रिणं प्रार्येदर्घाद्यैरुपचारकैः । ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यस्तु दक्षिणाम् ॥ NarP_1,120.65 // विसृज्य स्वयमश्नीयाच्छेषान्नं स्वेष्टबान्धवैः । एवं कृतव्रतो विप्र भुक्वा भोगानिहेप्सितान् ॥ NarP_1,120.66 // विमानवरमारुह्य यात्यन्ते हरिमन्दिरम् । माघम्य कृष्णैकादश्यां षट्तिलां समुपोष्य वै ॥ NarP_1,120.67 // स्नात्वा दत्वा तर्पयित्वा हुत्वा भुक्त्वा समर्च्य च । तिलैरेव द्विजश्रेष्ठ द्वादश्यां प्रातरेव हि ॥ NarP_1,120.68 // वैकुण्ठं सम्यगभ्यर्व्य सर्वैरेवोपचारकैः । द्विजान्संभोज्य विसृजेद्दत्वा तेभ्यश्च दक्षिणाम् ॥ NarP_1,120.69 // एवं कृत्वा व्रतं विप्र विधिना सुसमाहितः । भुक्त्वेह vächitÃnbhogÃnante विष्णुपदं लभेत् ॥ NarP_1,120.70 // माघस्य शुक्लैकादश्यां समुपोष्य जयाह्वयाम् । प्रातर्हरि दिने ऽभ्यर्च्चेच्छ्रीपतिं पुरुषं द्विज ॥ NarP_1,120.71 // भोजयित्वा दक्षिणां च दत्वा विप्रान्विसृज्य च । स्वयं भुञ्जीत तच्छेषं प्रयतो निजबान्धवैः ॥ NarP_1,120.72 // य एवं कुरुते विप्र व्रतं केशवतोषणम् । स भुक्त्वेह वरान्भोगानन्ते विष्णोः पदं व्रजेत् ॥ NarP_1,120.73 // तपस्यकृष्णैकादश्यां विजयां समुपोष्य वै । द्वादश्यां प्रातरभ्यर्च्य योगीशं गन्धपूर्वकैः ॥ NarP_1,120.74 // ततः संभोज्य भूदेवान्दक्षिणाभिः प्रतोष्य तान् । विसृज्य बान्धवैः सार्द्धं स्वयमश्नीत वाग्यतः ॥ NarP_1,120.75 // एवं कृतव्रतो मर्त्यो भुक्त्वा भोगानिहेप्सितान् । देहान्ते वैष्णवं लोकं याति देवैः सुसत्कृतः ॥ NarP_1,120.76 // फआल्गुनस्य सिते पक्षे एकादश्यां द्विजोत्तम । उपोष्यामलकीं भक्त्या द्वादश्यां प्रातरर्चयेत् ॥ NarP_1,120.77 // पुण्डरीकाक्षमखिलैरुपचारैस्ततो द्विजान् । भोजयित्वा वरान्नेन दद्यात्तेभ्यस्तु दक्षिणाम् ॥ NarP_1,120.78 // एवं कृत्वा विधानेनामलक्यां पूजनादिकम् । सितैकादश्यां तपस्ये व्रजेद्विष्णोः परं पदम् ॥ NarP_1,120.79 // चैत्रस्य कृष्णैकादशीं पापमोचनिकां द्विज । upëya द्वादश्यांप्रातर्गोविन्दं पूजयेत्तथा ॥ NarP_1,120.80 // उपचारैः षोडशभिर्द्विजान्संभोज्य दक्षिणाम् । दत्वा तेभ्यो विसृज्याथ स्वयं भुञ्जीत बान्धवैः ॥ NarP_1,120.81 // एव यः कुरुते विप्र पापमोचनिकाव्रताम् । स याति वैष्णवं लोकं विमानेन तु भास्वता ॥ NarP_1,120.82 // इत्थं कृष्णो तथा शुक्ले व्रतं चैकादशीभवम् । मोक्षदं कीर्तितं विप्र नास्त्यस्मिन्संशयः क्वचित् ॥ NarP_1,120.83 // यतस्त्रिदिनसंसाध्यं कीर्तिनं पापनाशनम् । सर्वव्रतोत्तमं विप्र ततो ज्ञेयं महाफलम् ॥ NarP_1,120.84 // त्यजेच्चत्वारि भुक्तानि नारदै तद्दिनत्रये । आद्यन्तयोरेकमेकं मध्यमे द्वयमेव हि ॥ NarP_1,120.85 // अथ ते नियमान्वच्मि व्रते ह्यस्मिन्दिनत्रये । कांस्यं मांसं मसूरान्नं चणकान्कोद्रवांस्तथा ॥ NarP_1,120.86 // शाकं मधु परान्नं च पुनर्भोजनमैथुने । दशम्यां दश वस्तूनि वर्जयेद्वैष्णवऋ सदा ॥ NarP_1,120.87 // dyÆtakrŬÃæ च निद्रां च तांबूलं दन्तधावनम् । परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् ॥ NarP_1,120.88 // कोपं ह्यनृतवाक्यं च एकादश्यां विवर्ज्जयेत् । कांस्यं मांसं सुरां क्षौद्रं तैलं viïmlecchabhëaïam // NarP_1,120.89 // व्यायामं च प्रवासं च पुनर्भोजनमैथुने । अस्पृश्यस्पर्शमाशूरे द्वादश्यां द्वादश त्यजेत् ॥ NarP_1,120.90 // एवं नियमकृद्विप्र उपवासं समाचरेत् । शक्तो ऽशक्तुस्तु मतिमानेकभुक्तं न नक्तकम् ॥ NarP_1,120.91 // अयाचितं वापि चरेन्न त्यजेद्व्रतमीदृशम् ॥ NarP_1,120.92 // इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने चतुर्थभागे द्वादशमासस्तितैकादशीव्रतकथनं नाम विंशत्यधिकशततमो ऽध्यायः _____________________________________________________________ सनातन उवाच अथ व्रतानि द्वादश्याः कथयामि तवानघ । यानि कृत्वा नरो लोके विष्णोः प्रियतरो भवेत् ॥ NarP_1,121.1 // चैत्रस्य शुक्लद्वादश्यां मदनव्रतमाचरेत् । स्थापयेदव्रणं कुंभं सिततन्दुलपूरितम् ॥ NarP_1,121.2 // नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम् । सितवस्त्रयुगच्छन्नं सितचन्दनचर्च्चितम् ॥ NarP_1,121.3 // नानाभक्ष्यसमोपेतं सहिरण्यं स्वशक्तितः । ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत् ॥ NarP_1,121.4 // तत्र संपूजयेद्देवं कामरूपिणमच्युतम् । गन्धाद्यैरुपचारैस्तु सोपवासो परे ऽहनि ॥ NarP_1,121.5 // पुनः प्रातः समभ्यर्च्य ब्राह्मणाय निवेदयेत् । ब्रह्मणान्भोजयेच्चैव तेभ्यो दद्याच्च दक्षिणाम् ॥ NarP_1,121.6 // वर्षमेवं व्रतं कृत्वा घृतधेनुसमन्विताम् । शय्यां तु दद्याद्गुरवे सर्वोपस्करसंयुताम् ॥ NarP_1,121.7 // käcanaæ कामदेवं च शुक्तां गां च पयस्विनीम् । वासोभिर्द्विजदांपत्यं पूजयित्वा समर्पयेत् ॥ NarP_1,121.8 // प्रीयतां कामरूपी मे हरिरित्येवमुच्चरन् । यः कुर्याद्विधिनानेन मदनद्वादशीव्रतम् ॥ NarP_1,121.9 // स सर्वपापनिर्भुक्तः प्राप्नोति हरिसाम्यताम् । अस्यामेव समुद्दिष्टं भर्तृद्वादशिकाव्रतम् ॥ NarP_1,121.10 // स्वास्तृतां तत्र शय्यां तु कृत्वात्र श्रीयुतं हरिम् । संस्थाप्य मण्डपं पुष्पैस्तदुपर्प्युपकल्पयेत् ॥ NarP_1,121.11 // ततः संपूज्य गन्धाद्यैर्व्रती जागरणं निशि । नृत्यवादित्रगीताद्यैस्ततः प्रातः परे ऽहनि ॥ NarP_1,121.12 // सशय्यं श्रीहरिं हैमं द्विजग्र्याय निवेदयेत् । द्विजान्संभोज्य विसृजद्दक्षिणाभिः प्रतोषितान् ॥ NarP_1,121.13 // एवं कृतव्रतस्यापि दांपत्यं जायते स्थिरम् । सप्तजन्मसु भुङ्क्ते च भोगान् लोकद्वयेप्सितान् ॥ NarP_1,121.14 // वैशाखशुक्लद्वादश्यां सोपवासो जितेन्द्रियः । संपूज्य माधवं भक्त्या गन्धाद्यैरुपचारकैः ॥ NarP_1,121.15 // पक्कान्नं तृप्तिजनकं मधुरं सोदकुंभकम् । विप्राय दद्याद्विधिवन्माधवः प्रीयतामिति ॥ NarP_1,121.16 // द्वादश्यां ज्येष्ठशुक्लायां पूजयित्वा त्रिविक्रमम् । gandhÃdyairmadhurÃnnìhyaæ करक विनिवेदयेत् ॥ NarP_1,121.17 // व्रती द्विजाय तत्पश्चादेकभक्तं समाचरेत् । व्रतेनानेन संतुष्टो देवदेवस्त्रिविक्रमः ॥ NarP_1,121.18 // ददाति विपुलान्भोगानन्ते मोक्षं च नारद । ëìhaÓukladvÃdaÓyÃæ द्विजान्द्वादश भोजयेत् ॥ NarP_1,121.19 // मधुरान्नेन तान्पूज्य पृथग्गन्धादिकैः क्रमात् । तभ्यो वासांसि दण्डांश्च ब्रह्मसूत्राणि मुद्रिकाः ॥ NarP_1,121.20 // पात्राणि च ददेद्भक्त्या विष्णुमें प्रीयतामिति । द्वादश्यां तु नभःशुक्ले श्रीधरं पूजयेद्व्रती ॥ NarP_1,121.21 // गन्धाद्यैस्तत्परो भक्त्या दधिभक्तैर्द्विजोत्तमान् । संभोज्य दक्षिणा रौप्यां दत्वा नत्वा विसर्ज्जयेत् ॥ NarP_1,121.22 // व्रतेनानेन देवेशः श्रीधरः प्रीयतामिति । द्वादश्यां नभस्यशुक्ले व्रती संपूज्य वामनम् ॥ NarP_1,121.23 // तदग्रे भोजयेद्विप्रान्पायसैर्द्वादशैव च । सौवर्णी दक्षिणां दत्वा विष्णुप्रीतिकरो भवेत् ॥ NarP_1,121.24 // द्वादश्यामिषशुक्लायां पद्मनाभं समर्चयेत् । गन्धाद्यैरुपचारैस्तु तदग्रे भोजयेद्द्विजान् ॥ NarP_1,121.25 // मधुरान्नेन vastrìhyÃæ सौवर्णीं दक्षिणां ददेत् । व्रतेनैतेन संतुष्टः पद्मनाभो द्विजोत्तम ॥ NarP_1,121.26 // श्वेतद्वीपगतिं दद्याद्देहभोगांश्च vächitÃn । कार्तिके कृष्णपक्षे तु गोवत्सद्वादशीव्रतम् ॥ NarP_1,121.27 // तत्र वत्सयुतां गां तु समालिख्य सुगन्धिभिः । चन्दनाद्यैस्तथा पुष्पमालाभिः प्रार्च्य ताम्रके ॥ NarP_1,121.28 // पात्रे पुष्पाक्षततिलैरर्घ्यं कृत्वा विधानतः । प्रदद्यात्पादमूले ऽस्या मन्त्रेणानेन नारद ॥ NarP_1,121.29 // क्षीरोदार्णवसंभूते सुरासुरनमस्कृते । सर्वदेवमये देवि सर्वदेवैरलङ्कृते ॥ NarP_1,121.30 // मातर्मातर्गवां मातर्गृहाणार्घ्यं नमो ऽस्तु ते । ततो mëÃdisaæsiddhÃnvaÂakÃæÓca निवेदयेत् ॥ NarP_1,121.31 // एवं पञ्च दशैकं वा यथाविभवमात्मनः । सुरभि त्वं जगन्माता नित्यं विष्णुपदे स्थिता ॥ NarP_1,121.32 // सर्वदेवमये ग्रासं मया दत्तमिमं ग्रस । सर्वदेवमये देवि सर्वदेवैरलङ्कृते ॥ NarP_1,121.33 // मातर्ममाभिलषितं सफलं कुरु नन्दिनी । तद्दिने तैलपक्वं च स्थालीपक्वं द्विजोत्तम ॥ NarP_1,121.34 // गोक्षीरं गोघृतं चैव दधि तक्रं च वर्जयेत् । द्वादश्यामूर्जशुक्लायां देवं दामोदरं द्विज ॥ NarP_1,121.35 // समभ्यर्च्योपचारैस्तु गन्धाद्यैः सुसमाहितः । तदग्रे भोजयेद्विप्रान्पक्वान्नेनार्कसंख्यकान् ॥ NarP_1,121.36 // ततः कुंभानपांपूर्णान्वस्त्राच्छन्नान्समर्चितान् । सपूगमोदकस्वर्णांस्तेभ्यः प्रीत्या समर्पयेत् ॥ NarP_1,121.37 // एवं कृते प्रियो विष्णोर्जायते ऽखिलभोगभुक् । देहान्ते विष्णुसायुज्यं लभते नात्र संशयः ॥ NarP_1,121.38 // नीराजनव्रतं चात्र गदितं तन्निबोध मे । सुप्तोत्थितं जगन्नाथमलङ्कृत्य निशागमे ॥ NarP_1,121.39 // अलङ्कृतो नवं वह्निमुत्पाद्याभ्यर्च्य मन्त्रतः । हुत्वा तत्र समुद्दीप्ते रौप्य दीपिकया मुने ॥ NarP_1,121.40 // गन्धपुष्पाद्यर्चितया जनैर्नीराजयेद्धरिम् । तत्रैवानुगतां लक्ष्मीं ब्रह्माणीं चण्डिकां तथा ॥ NarP_1,121.41 // आदित्यं शङ्करं गौरीं यक्षं गणपतिं ग्रहान् । मातॄः पितॄन्नगान्नागान्सर्वान्नीराजयेत्क्रमात् ॥ NarP_1,121.42 // गवां नीराजनं कुर्यान्महिष्यादेश्च मण्डलम् । नमो जयेति शब्दैश्च घण्टाशङ्खा दिनिःस्वनैः ॥ NarP_1,121.43 // सिंदूरालिप्तशृङ्गाणां चित्राङ्गाणां च वर्णकैः । गवां कोलाहले वृत्ते नीराजनमहोत्सवे ॥ NarP_1,121.44 // तुरगांल्लक्षणोपेताम् गजांश्च मदविप्लुतान् । राजचिह्नानि सर्वाणि च्छत्रादीनि च नारद ॥ NarP_1,121.45 // राजा पुरोधसा सार्धं मन्त्रिभृत्यपरः सरः । पूजयित्वा यथान्यायं नीरज्य स्वयमादरात् ॥ NarP_1,121.46 // शङ्खतूर्यादिघोषैश्च नानारत्नविनिर्मिते । सिंहासने नवे कॢप्ते तिष्ठेत्सम्यगलङ्कृतः ॥ NarP_1,121.47 // ततः सुलक्षणैर्युक्ता वेश्या वाथ कुलाङ्गना । शीर्षोपरि नरेद्रस्य तया नीराजयेच्छनैः ॥ NarP_1,121.48 // एवमेषा महासांतिः कर्तव्या प्रतिवत्सरम् । राज्ञा वित्तवतान्येन वर्षमारोग्यमिच्छता ॥ NarP_1,121.49 // येषां rëÂre पुरे ग्रामे क्रियते शान्तिरुत्तमा । नीराजनाभिधा विप्र तद्रोगा यान्ति संक्षयम् ॥ NarP_1,121.50 // द्वादश्यां मार्गशुक्लायां साध्यव्रतमनुत्तमम् । मनोभवस्तथा प्राणो नरो यातश्च वीर्यवान् ॥ NarP_1,121.51 // चितिर्हयो नृपश्चैव हंसो नारायणस्तथा । विभुश्चापि प्रभुश्चैव साध्या द्वादश कीर्तिताः ॥ NarP_1,121.52 // पूजयेद्गन्धपुष्पाद्यैरेतांस्तन्दुलकल्पितान् । ततो द्विजाग्र्यान्संभोज्य द्वादशात्र सुदक्षिणाः ॥ NarP_1,121.53 // दत्वा तेभ्यस्तु विसृजेत्प्रीयान्नारयणस्त्विति । एतस्यामेव विदितं द्वादशादित्यसंज्ञितम् ॥ NarP_1,121.54 // व्रतं तत्रार्चयेद्धीमानादित्यान्द्वादशापि च । dhÃtÃmitror'yamà पूषा Óakroæ'Óo वरुणो भगः ॥ NarP_1,121.55 // त्वष्टा विवस्वान्सविता विष्णुर्द्वादश ईरिताः । प्रतिमासं तु शुक्लायां द्वादश्यामर्च्य यत्नतः ॥ NarP_1,121.56 // वर्षं नयेद्व्रतान्ते तु प्रतिमा द्वादशापि च । हैमीः संपूज्य विधिना भोजयित्वा द्विजोत्तमान् ॥ NarP_1,121.57 // मधुरान्नैः सुसत्कृत्य प्रत्येकं चार्पयेद्व्रती । एव व्रतं नरः कृत्वा द्वादशादित्यसंज्ञकम् ॥ NarP_1,121.58 // सूर्यलोकं समासाद्य भुक्त्वा भोगांश्चरं ततः । जायते भुवि धर्मात्मा मानुष्ये रोगवर्जितः ॥ NarP_1,121.59 // ततो व्रतस्य पुण्येन पुनरेव लभेद्व्रतम् । तत्पुण्येन रवेन्भित्वा मण्डलं द्विजसत्तम ॥ NarP_1,121.60 // निरञ्जनं निरा कारं निर्द्वन्द्वं ब्रह्म चाप्नुयात् । अत्रैवाखण्डसंज्ञं च व्रतमुक्त द्विजोत्तम ॥ NarP_1,121.61 // मूर्तिं निर्माय सौवर्णीं जनार्दनसमाह्वयाम् । अभ्यर्च्य गन्धपुष्पाद्यैस्तदग्रे भोजयेद्द्विजान् ॥ NarP_1,121.62 // द्वादश प्रतिमासं तु नक्ताशीः स्याज्जितेन्द्रियः । ततः समान्ते तां मूर्तिं समभ्यर्च्य विधानतः ॥ NarP_1,121.63 // गुरवे धेनुसहितां दद्यात्संप्रार्थयेत्तथा । शतजन्मसु यत्किञ्चिन्मयाखण्डव्रतं कृतम् ॥ NarP_1,121.64 // भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे । ततः संभोज्य विप्राग्र्यान्सखण्डाढ्यैस्तु पायसैः ॥ NarP_1,121.65 // द्वादशैव हि सौवर्णीं दक्षिणां प्रददेन्नमेत् । इति कृत्वा व्रतं विप्र प्रीणयित्वा जनार्दनम् ॥ NarP_1,121.66 // सौवर्णेन विमानेन याति विष्णोः परं पदम् । पौषस्य कृष्णद्वादश्यां रूपव्रतमुदीरितम् ॥ NarP_1,121.67 // दशम्यां विधिवत्स्नात्वा गृह्णीयाद्गोमयं व्रती । श्वेताया वैकवर्णाया अन्तरिक्षगतं द्विज ॥ NarP_1,121.68 // अष्टोत्तरशतं तेन पिण्डिकाः कल्प्य नारद । शोषयेदातपे धृत्वा पात्रे ताम्रे ऽथ मृन्मये ॥ NarP_1,121.69 // एकादश्यां सोपवासः समभ्यर्च्य विधानतः । सौवर्णीं प्रतिमां विष्णोर्निशायां जागरं चरेत् ॥ NarP_1,121.70 // सुमङ्गलैर्गीतवाद्यैः स्तोत्रपाठैर्जपादिभिः । ततः प्रभाते द्वादश्यां तिलपात्रोपरि स्थिताम् ॥ NarP_1,121.71 // अंबुपूर्णे घटे न्यस्य पूजयेदुपचारकैः । ततो ऽग्निं नवमुत्पाद्य këÂhasaæghar«aïÃdibhi÷ // NarP_1,121.72 // तं समभ्यर्च्य विधिवदेकैकां पिण्डिकां सुधीः । होमयेत्सतिलाज्यां च द्वादशाक्षरविद्यया ॥ NarP_1,121.73 // वैष्णव्याथ च पूरणां च शतमष्टोत्तर ततः । भोजयेत्पायसैर्विप्रान्प्रीत्या सुस्निग्धमानसः ॥ NarP_1,121.74 // सहितां च घटेनैव प्रतिमां gurava'peyet । विप्रेभ्यो दक्षिणां शक्त्या दत्वा नत्वा विसर्जयेत् । नरो वा यदि वा नारी व्रतं कृत्वैवमादरात् ॥ NarP_1,121.75 // लभते रूपसौभाग्यं नात्र कार्या विचारणा । सहस्ये शुक्लपक्षे तु सुजन्मद्वादशीव्रतम् ॥ NarP_1,121.76 // स्नात्वा विधानेन गृह्णोयाद्वार्षिकव्रतम् । पीत्वा गशृङ्गवार्यादौ तां च कृत्वा प्रदक्षिणम् ॥ NarP_1,121.77 // प्रतिमासं ततः शुक्लेद्वादश्यां दानमाचरेत् । घृतप्रस्थं तच्चतुष्कं क्रमाद्वीहेर्यवस्य च ॥ NarP_1,121.78 // द्विरक्तिकं हेम tilìhakÃrddhaæ पयसां घटम् । रौप्यस्य mëamekaæ च तृप्तिकृन्मिष्टपक्वकम् ॥ NarP_1,121.79 // छत्रं mëÃrdhahemnaÓca प्रस्थं फआणितमुत्तमम् । चन्दनं पलिकं वस्त्रं पञ्चहस्तोन्मितं तनुम् ॥ NarP_1,121.80 // एवं तु मासिकं दानं कृत्वा प्राश्य यथाक्रमम् । गोमूत्रं जलमाज्यं वा पक्त्वा शाकं चतुर्विधम् ॥ NarP_1,121.81 // दधियुक्तं च यावान्नं तिलाज्यं शर्करान्विताम् । दर्भांबुक्षीरमुदितं प्राशनं प्रतिमासिकम् ॥ NarP_1,121.82 // एवं कृतव्रतो वर्षं सौवर्णीं प्रतिमां रवेः । कृत्वा वै ताम्रपात्रस्थां न्यस्याभ्यर्च्य विधानतः ॥ NarP_1,121.83 // गुरवे धेनुसहितां प्रत्यर्प्य प्रणमेत्पुरः । विप्रान्द्रादश संभोज्य तेभ्यो दद्याच्च दक्षिणाम् ॥ NarP_1,121.84 // एवं कृतव्रतो विप्र जन्माप्नोत्युत्तमे कुले । निरोगो dhanadhÃnyìhyo भवेच्चाविकलेद्रियः ॥ NarP_1,121.85 // माघस्य शुक्लद्वादश्यां शालग्रामशिलां द्विज । अभ्यच्य विधिवद्भक्त्या सुवर्णं तन्मुखे न्यसेत् ॥ NarP_1,121.86 // तां स्थाप्य रौप्यपात्रे तु सितवस्त्रयुगावृताम् । प्रदद्याद्वेदविदुषे तं हि संभोजयेत्ततः ॥ NarP_1,121.87 // पायसान्नेन खण्डाज्यसहितेन हितेन च । एवं कृत्वैकभक्तः सन्विष्णु चिन्तनतत्परः ॥ NarP_1,121.88 // वैष्णवं लभते धाम भुक्त्वा भोगानिहेप्सितान् । अन्त्ये सितायां द्वादश्यां सौवर्णीं प्रतिमां हरेः ॥ NarP_1,121.89 // अभ्यर्च्य गन्धपुष्पाद्यैर्दद्याद्वेदविदे द्विज । द्विषट्कसंख्यान्विप्रांश्च भोजयित्वा च दक्षिणाम् ॥ NarP_1,121.90 // दत्वा विसर्जयेत्पश्चात्स्वयं भुञ्जीत बान्धवैः । त्रिस्पृशोन्मीलिनी पक्षवर्द्धिनी वञ्जुली तथा ॥ NarP_1,121.91 // जया च विजया चैव जयन्ती चापराजिता । एता अष्टौ सदोपोष्या द्वादश्यः पापहारिकाः ॥ NarP_1,121.92 // श्रीनारद उवाच कीदृशं लक्षणं ब्रह्मन्नेतासां किं फलं तथा । तत्सर्वं मे समाचक्ष्व याश्चन्याः पुण्यदायुकाः ॥ NarP_1,121.93 // सूत उवाच इत्थं सनातनः पृष्टो नारदेन द्विजोत्तमः । प्रशस्य भ्रातरं प्राह महाभागवतं मुनिः ॥ NarP_1,121.94 // सनातन उवाच साधु पृष्टं त्वया भ्रातः साधूनां संशयच्छिदा । वक्ष्ये महाद्वादशीनां लक्षणं च फलं पृथक् ॥ NarP_1,121.95 // एकादशी निवृत्ता चेत्सूर्यस्योदयतः पुरा । तदा तु त्रिस्पृशा नाम द्वादशी सा महाफला ॥ NarP_1,121.96 // अस्यामुपोष्य गोविन्दं यः पूजयति नारद । अश्वमेधसहस्रस्य फलं लभते ध्रुवम् ॥ NarP_1,121.97 // यदारुणोदये विद्धा दशम्यैकादशी तिथिः । तदा तां संपरित्यज्य द्वादशीं समुपोषयेत् ॥ NarP_1,121.98 // तत्रेष्ट्वा वासुदेवाख्यं सम्यक्पूजाविधानतः । राजसूयसहस्रस्य फलमुन्मीलिते लभेत् ॥ NarP_1,121.99 // यदोदये तु सवितुर्याम्या त्वेकादशीं स्पृशेत् । तदा वञ्जुलिकाख्यां तु तां त्यक्त्वोपोषयेत्सदा ॥ NarP_1,121.100 // अस्यां संकर्षणं देवं गन्धाद्यैरुपचारकैः । पूजयेत्सततं भक्त्या सर्वस्याभयदं परम् ॥ NarP_1,121.101 // एषा महाद्वादशी तु सर्वक्रतुफलप्रदा । सर्वपापहरा प्रोक्ता सर्वसंपत्प्रदायिनी ॥ NarP_1,121.102 // कुहूराके यदा वृद्धे स्यातां विप्र यदा तदा । पक्षवर्द्धनिका नाम द्वादशी सा महाफला ॥ NarP_1,121.103 // तस्यां संपूजयेद्देवं प्रद्युम्नं जगतां पतिम् । सर्वैश्वर्य्यप्रदं साक्षात्पुत्र पौत्रविवर्धनम् ॥ NarP_1,121.104 // यदा तु धवले पक्षे द्वादशी स्यान्मधान्विता //ठ तदा प्रोक्ता जया नाम सर्वशत्रुविनाशिनी ॥ NarP_1,121.105 // अस्यां संपूजयेद्देव मनिरुद्धं रमापतिम् । सर्वकामप्रदं नॄणां सर्वसौभाग्यदायकम् ॥ NarP_1,121.106 // श्रवणर्क्षयुता चेत्स्याद्द्वादशी धवले दले । तदा सा विजया नाम तस्यामचेद्गदाधरम् ॥ NarP_1,121.107 // सर्वसौख्यप्रदं शश्वत्सर्वभोगपरायणम् । सर्वतीर्थफलं विप्र तां चोपोष्याप्नुयान्नरः ॥ NarP_1,121.108 // यदा स्याच्च सिते पक्षे प्राजापत्यर्क्षसंयुता । द्वादशी सा महापुण्या जयन्ती नामतः स्मृता ॥ NarP_1,121.109 // यस्यां समर्च्चयेद्देवं वामनं सिद्धिदं नृणाम् । उपोषितैषा विप्रेन्द्र सर्वव्रतफलप्रदा ॥ NarP_1,121.110 // सर्वदानफला चापि भुक्तिमुक्तिप्रदायिनी । यदा तु स्यात्सिते पक्षे द्वादशी जीवभान्विता ॥ NarP_1,121.111 // तदापराजिता प्रोक्ता सर्वज्ञा नप्रदायिनी । अस्यां समर्चयेद्देवं नारायणमनामयम् ॥ NarP_1,121.112 // संसारपाशविच्छित्तिकारकं ज्ञानसागरम् । अस्यास्तूपोषणादेव मुक्तः स्याद्विप्र भोजनः ॥ NarP_1,121.113 // यदा tvëìhaÓuklÃyÃæ द्वादश्यां मैत्रभं भवेत् । तदा व्रतद्वयं कार्य्यं न दोषो ऽत्रैकदैवतम् ॥ NarP_1,121.114 // श्रवणर्क्षयुतायां च द्वादश्यां भाद्रशुक्लके । ऊर्ज्जे सितायां द्वादश्यामन्त्यभे च व्रतद्वयम् ॥ NarP_1,121.115 // एताभ्यो ऽन्त्र विप्रेन्द्र द्वादश्यामेकभुक्तकम् । निसर्गतः समुद्दिष्टं व्रतं पातकनाशनम् ॥ NarP_1,121.116 // एकादश्या व्रतं नित्यं द्वादश्याः सहितं यतः । नोद्यापनमिहोद्दिष्टं कर्त्तव्यं जीविताविधि ॥ NarP_1,121.117 // इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने पूर्वभागे चतुर्थपादे द्वादशमासस्य द्वादशीव्रतनिरूपणं नामैकविंशत्यधिकशततमो ऽध्यायः _____________________________________________________________ सनातन उवाच अथातऋ संप्रवक्ष्यामि त्रयोदश्या व्रतानि ते । यानि कृत्वा नरो भक्त्या सुभगो जायते भुवि ॥ NarP_1,122.1 // मधौ शुक्लत्रयोदश्यां मदनं चन्दनात्मकम् । कृत्वा संपूज्य यत्नेन वीजेयव्द्यजनेन च ॥ NarP_1,122.2 // ततः संक्षुधितः कामः पुत्रपौत्रविवर्द्धनः । अनङ्गपूजाप्यत्रोक्ता तां निबोध मुनीश्वर ॥ NarP_1,122.3 // सिन्दूररजनीरागैः फलके ऽनङ्गमालिखेत् । रतिप्रीतियुतं श्लक्ष्णं पुष्पचापेषुधारिणम् ॥ NarP_1,122.4 // कामदेवं वसन्तं च वाजिवक्त्रं वृषध्वजम् । मध्याह्ने पूजयेद्भक्त्या गन्धस्रग्भूषणांशुकैः ॥ NarP_1,122.5 // क्षभ्यैर्नानाविधैश्चापि मन्त्रेणानेन नारद । नमो माराय कामाय कामदेवस्य मूर्त्तये ॥ NarP_1,122.6 // ब्रह्मविष्णुशिवेन्द्राणां मनःभोभकराय वै । तत्तस्याग्रतो भक्त्या पूजयेदङ्गनापतिम् ॥ NarP_1,122.7 // वस्त्रमाल्याविभूषाद्यैः कामो ऽयमिति चिन्तयेत् । संपूज्य द्विजदांपत्यं गन्धवस्त्रविभूषणैः ॥ NarP_1,122.8 // एवं यः कुरुते विप्र वर्षे वर्षे महोत्सवम् । वसंतसमये प्राप्ते हृष्टः पुष्टः सदैव सः ॥ NarP_1,122.9 // प्रतिमासं पूजयेद्वा यावद्वर्षं समाप्यते । मदनं हृद्भवं कामं मन्मथं च रतिप्रियम् ॥ NarP_1,122.10 // अनङ्गं चैव कन्दर्पं पूजयेन्मकरध्वजम् । कुसुमायुधसंज्ञं च ततः पश्चान्मनोभवम् ॥ NarP_1,122.11 // विषमेषु तथा विप्र मालर्ताप्रियमित्यपि । अजाया दानमप्युक्तं स्नात्वा नद्या विधानतः ॥ NarP_1,122.12 // अजाः पयस्विनीर्दद्याद्दरिद्राय कुटुंबिने । भूयस्त्वनेन दानेन स लोके नैव जायते ॥ NarP_1,122.13 // यदीयं शनिना युक्ता सा महावारुणी स्मृता । गङ्गायां यदि लभ्येत कोटिसूर्यग्रहाधिका ॥ NarP_1,122.14 // शुभयोगः शतर्क्षं च शनौ कामे मधौ सिते । महामहेति विख्याता कुलकोटिविमुक्तिदा ॥ NarP_1,122.15 // राधशुक्लत्रयोदश्यां कामदेवव्रतं स्मृतम् । तत्र गन्धादिभिः कामं पूजयेदुपवासवान् ॥ NarP_1,122.16 // प्रतिमासं ततः पश्चात्त्रयोदश्यां सिते दले । एवमेव व्रतं कार्यं वर्षान्ते गामलङ्कृताम् ॥ NarP_1,122.17 // दद्याद्विप्राय सत्कृत्य व्रतसांगत्वसिद्धये । ज्येष्ठशुक्लत्रयोदश्यां दौर्भाग्यशमनं व्रतम् ॥ NarP_1,122.18 // तत्र स्नात्वा नदीतोये पूजयेच्छुचिदेशजम् । श्वेतमन्दारमर्कं वा करवीरं च रक्तकम् ॥ NarP_1,122.19 // निरीक्ष्य गगने सूर्यं प्रार्थयेन्मन्त्रतस्तदा । मन्दारकरवीरार्का भवन्तो भास्करांशजाः ॥ NarP_1,122.20 // पूजिता मम दौर्भाग्यं नाशयन्तु नमो ऽस्तु वः । इत्थं yor'cayate भक्त्या वर्षे वर्षे द्रुमत्रयम् ॥ NarP_1,122.21 // नश्यते तस्य दौर्भाग्यं नात्र कार्या विचारणा । शुचिशुक्लत्रयोदश्यामेकभक्तं समाचरेत् ॥ NarP_1,122.22 // पूजयित्वा जगन्नाथावुमामाहेश्वरी तनूः । हैम्यौ रौप्यौ च मृन्मप्यौ यथाशक्त्या विधाय च ॥ NarP_1,122.23 // सिंहोक्षस्थे देवगृहे गोष्ठे ब्राह्मणवेश्मनि । स्थापयित्वा प्रतिष्ठाप्य दैवमन्त्रेण नारद ॥ NarP_1,122.24 // ततः पञ्चदिनं पूजा चैकभक्तं व्रतं तथा । तृतीयदिवसे प्रातः स्नात्वा संपूज्य तौ पुनः ॥ NarP_1,122.25 // समर्पणीयौ विप्राय वेदवेदाङ्गशालिने । वर्षे वर्षे ततः पश्चाद्विधेयं वर्षपञ्चकम् ॥ NarP_1,122.26 // तदन्ते धेनुयुग्मेन सहितौ तौ प्रदापयेत् । इत्थं नरो वा नारी वा कृत्वा व्रतमिदं शुभम् ॥ NarP_1,122.27 // नैव दांपत्यविच्छेदं लभते सप्तजन्मसु । नभः शुक्लत्रयोदश्यां रतिकामव्रतं शुभम् ॥ NarP_1,122.28 // वैधव्यवारणं स्त्रीणां तथा संतानवर्धनम् । कृतोपवासा कन्यैव नारी वा द्विजसत्तम ॥ NarP_1,122.29 // ताम्रे वा मृन्मये वापि सौवर्णे राजते तथा । रतिकामौ प्रविन्यस्य गन्धाद्यैः सम्यगर्चयेत् ॥ NarP_1,122.30 // ततस्तु द्विजदांपत्यं चतुर्दश्यां निमन्त्र्य च । सतकृत्य भोज्य प्रतिमे दद्यात्ताभ्यां सदक्षिणे ॥ NarP_1,122.31 // एवं चतुर्दशाब्दं च कृत्वा व्रतमनुत्तमम् । धेनुयुग्मान्विते देये व्रतसंपूर्तिहेतवे ॥ NarP_1,122.32 // भाद्रशुक्लत्रयोदश्यां गोत्रिरात्रव्रतं स्मृतम् । लक्ष्मीनारायणं कृत्वा सौवर्णं वापि राजतम् ॥ NarP_1,122.33 // पञ्चामृतेन संस्नाप्य मण्डले ऽष्टदले शुभे । पीठे विन्यस्य vastrìhyaæ गन्धाद्यैः परिपूजयेत् ॥ NarP_1,122.34 // आरार्तिकं ततः कृत्वा दद्यात्सान्नोदकं घटम् । एवं दिनत्रयं कृत्वा व्रतान्ते मासमर्च्य च ॥ NarP_1,122.35 // सम्यगर्थं च संपाद्य दद्यान्मन्त्रेण नारद । पञ्चगावः समुत्पन्ना मथ्यमाने महोदधौ ॥ NarP_1,122.36 // तासां मध्ये तु या नन्दा तस्यै धेन्वै नमो नमः । प्रदक्षिणीकृत्य ततो दद्याद्विप्राय मन्त्रतः ॥ NarP_1,122.37 // गावो ममाग्रतः सन्तु गावो मे संतु पृष्ठतः । गावो मे पार्श्वतः संतु गवां मध्ये वसाम्यहम् ॥ NarP_1,122.38 // ततश्च द्विजदांपत्यं सम्यगभ्यर्च्य भोजयेत् । लक्ष्मीनारायणं तस्मै सत्कृत्य प्रतिपादयेत् ॥ NarP_1,122.39 // अश्वमेधसहस्राणि राजसूयशतानि च । कृत्वा यत्फलमाप्नोति गोत्रिरात्रव्रताच्च तत् ॥ NarP_1,122.40 // इषे शुक्लत्रयोदश्यां त्रिरात्रशोककव्रतम् । हैमं ह्यशोकं निर्माय पूजयित्वा विधानतः ॥ NarP_1,122.41 // उपवासपरा नारी नित्यं कुर्यात्प्रदक्षिणाः । अष्टोत्तरशतं विप्र मन्त्रेणानेन सादरम् ॥ NarP_1,122.42 // हरेण निर्मितः पूर्वं त्वमशोक कृपालुना । लोकोपकारकरणस्तत्प्रसीद शिवप्रिय ॥ NarP_1,122.43 // ततस्तृतीये दिवसे वृक्षे तस्मिन्वृषध्वजम् । समभ्यर्च्य विधानेन द्विजं संभोज्य दापयेत् ॥ NarP_1,122.44 // एवं कृतव्रता नारी वैधव्यं नाप्नुयात्क्वचित् । पुत्रपौत्रादि सहिता भर्तुश्च स्यात्सुवल्लभा ॥ NarP_1,122.45 // ऊर्ज्जकृष्णत्रयोदश्यामेकभक्तः समाहितः । प्रदोषे तैलदीपं तु प्रज्वाल्याभ्यर्च्य यत्नतः ॥ NarP_1,122.46 // गृहद्वारे बहिर्दद्याद्यमो मे प्रीयतामिति । एवं कृते तु विप्रेन्द्र yamapŬà न जायते ॥ NarP_1,122.47 // ऊर्ज्शुक्लत्रयोदश्यामेकभोजी द्विजोत्तम । पुनः स्नात्वा प्रदोषे तु वाग्यतः सुसमाहितः ॥ NarP_1,122.48 // प्रदीपानां सहस्रेण शतेनाप्यथवा द्विज । प्रदीपयेच्छिवं वापि द्वात्रिंशद्दीपमालया ॥ NarP_1,122.49 // घृतेन दीपयेद्द्वीपान्गन्धाद्यैः पूजयेच्छिवम् । फलैर्नानाविधैश्चैव नैवेद्यैरपि नारद ॥ NarP_1,122.50 // ततः स्तुवीत देवेशं शिवं नाम्नां शतेन च । तानि नामानि कीर्त्यन्ते सर्वाभीष्टप्रदानि वै ॥ NarP_1,122.51 // नमो रुद्राय भीमाय नीलकण्ठाय वेधसे । कपर्द्दिने सुरेशाय व्योमकेशाय वै नमः ॥ NarP_1,122.52 // वृषध्वजाय सोमाय सोमनाथाय वै नमः । दिगंबराय भृङ्गाय उमाकान्ताय वर्द्धिने ॥ NarP_1,122.53 // तपोमयाय व्याप्ताय शिपिविष्याय वै नमः । व्यालप्रियाय व्यालाय व्यालानां पतये नमः ॥ NarP_1,122.54 // महीधराय व्योमाय पशूनां पतये नमः । त्रिपुरघ्नाय सिंहाय शार्दूलायार्षभाय च ॥ NarP_1,122.55 // मिताय मितनाथाय सिद्धाय परमेष्ठिने । वेदगीताय गुप्ताय वेदगुह्याय वै नमः ॥ NarP_1,122.56 // दीर्घाय दीर्घरूपाय दीर्घार्थाय महीयसे । नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नमः ॥ NarP_1,122.57 // कल्याणाय विशिष्याय शिष्टाय परमात्मने । गजकृत्ति धरायाथ अन्धकासुरभेदिने ॥ NarP_1,122.58 // नीललोहितशुक्लाय चडमुण्डप्रियाय च । भक्तिप्रियाय देवाय यज्ञान्तायाव्ययाय च ॥ NarP_1,122.59 // महेशाय नमस्तुभ्यं महादेवहराय च । त्रिनेत्राय त्रिवेदाय वेदाङ्गाय नमो नमः ॥ NarP_1,122.60 // अर्थायार्थस्वरूपाय परमार्थाय वै नमः । विश्वरूपाय विश्वाय विश्वनाथाय वै नमः ॥ NarP_1,122.61 // शङ्कराय च कालाय कालावयवरूपिणे । अरूपाय विरूपाय सूक्ष्मसूक्ष्माय वै नमः ॥ NarP_1,122.62 // श्मशानवासिने तुभ्यं नमस्ते कृत्तिवाससे । शशाङ्कशेखरायाथ रुद्रभूमिश्रिताय च ॥ NarP_1,122.63 // दुर्गाय दुर्गपाराय दुर्गावयवसाक्षिणे । लिङ्गरूपाय लिङ्गाय लिङ्गानपतये नमः ॥ NarP_1,122.64 // नमः प्रभावरूपाय प्रभावार्थाय वै नमः ॥ NarP_1,122.65 // नमो नमः कारणकारणाय ते मृत्युञ्जयायात्मभवस्वरूपिणे । त्रियंबकाय शितिकण्ठभार्गिणे गौरीयुजे मङ्गलहेतवे नमः ॥ NarP_1,122.66 // नाम्नां शतमिदं विप्र पिनाकिगुणकीर्तनम् । पठित्वा दक्षिणीकृत्य प्रायान्निजनिकेतनम् ॥ NarP_1,122.67 // एवं कृत्वा व्रतं विप्र महादेवप्रसादतः । भुक्त्वेह भोगानखिलानन्ते शिवपदं लभेत् ॥ NarP_1,122.68 // मार्गशुक्लत्रयोदश्यां यो ऽनङ्गं विधिना यजेत् । त्रिकालमेककालं वा शिवसंगमसंभवम् ॥ NarP_1,122.69 // गन्धाद्यैरुपचारैस्तु पूजयित्वा विधानतः । घटे मङ्गलपट्टे वा भोजयेद्द्विजदंपती ॥ NarP_1,122.70 // ततश्च दक्षिणां दत्वा स्वयमेकाशनं चरेत् । एवं कृते तु विधिवद्व्रती सौभाग्यभाजनः ॥ NarP_1,122.71 // जायते भुवि विप्रेन्द्र महादेवप्रसादतः ॥ NarP_1,122.71 // पौषशुक्लत्रयोदश्यां समभ्यर्च्याच्युतं हरिम् । घृतपात्रं द्विजेन्द्राय प्रदद्यात्सर्वसिद्धये ॥ NarP_1,122.72 // माघशुक्लत्रयोदश्यां समारभ्य दिनत्रयम् । माघस्नानव्रतं विप्र नानाकामफलावहम् ॥ NarP_1,122.73 // प्रयागे माघमासे तु त्र्यहं स्नातस्य यत्फलम् । नाश्वमेघसहस्रेण तत्फलं लभते भुवि ॥ NarP_1,122.74 // तत्र स्नानं जपो होमो दानं चानन्त्यमश्नुते । फआल्गुने तु सिते पक्षे त्रयोदश्यामुपोषितः ॥ NarP_1,122.75 // नमस्कृत्य जगन्नाथं प्रारंभे धनदव्रतम् । महाराजं यक्षपतिं गन्धाद्यैरुपचारकैः ॥ NarP_1,122.76 // लिखितं वर्णकैः पट्टे पूजयेद्भक्तिभावतः । एवं शुक्लत्रयोदश्यां प्रतिमासं द्विजोत्तम ॥ NarP_1,122.77 // संपूजयेत्सोपवासश्चैकभुक्तो भवेन्नरः । ततो व्रतान्ते तु पुनः सौवर्णं धननायकम् ॥ NarP_1,122.78 // विधाय निधिभिः सार्द्धं सौवर्णाभिर्द्विजोत्तम । उपचारैः षोडशभिः स्नानैः पञ्चामृतादिभिः ॥ NarP_1,122.79 // नैवेद्यैर्विविधैर्भक्त्या पूजयेत्तु समाहितः । ततो धेनुमलङ्कृत्य वस्त्रस्रग्गन्धभूषणैः ॥ NarP_1,122.80 // सवत्सां दापयेद्विप्र सम्यग्वेदविदे शुभाम् । संभोज्य विप्रान्मिष्टान्नैर्द्वादशाथ त्रयोदश ॥ NarP_1,122.81 // गुरुं समर्च्य वस्त्राद्यैः प्रतिमां तां निवेदयेत् । द्विजेभ्यो दक्षणां शक्त्या दत्वा नत्वा विसृज्य च ॥ NarP_1,122.82 // स्वयं भुञ्जीत मतिमानिष्टैः सह समाहितः । एवं कृते व्रते विप्र निर्धनः प्राप्य वैभवम् ॥ NarP_1,122.83 // मोदते भुवि विख्यातो राजराज इवापरः ॥ NarP_1,122.84 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वादशमासस्थितत्रयोदशीव्रतकथनं नाम द्वाविंशदधिकशततमो ऽध्यायः _____________________________________________________________ सनातन उवाच शृणु नारद वक्ष्यामि चतुर्दश्या व्रतानि ते । यानि कृत्वा नरो लोके सर्वान्कामानवाप्नुयात् ॥ NarP_1,123.1 // चैत्रशुक्ल चतुर्दश्यां कुङ्कुमागरुचन्दनैः । गन्धाद्यैर्वस्त्रमणिभिः कार्यार्या महती शिवे ॥ NarP_1,123.2 // वितानध्वजछत्राणि दत्वा पूज्याश्च मातरः । एवं कृत्वार्चनं विप्र सोपवासो ऽथवैकभुक् ॥ NarP_1,123.3 // अश्वमेधाधिकं पुण्यं लभते मानवो भुवि । अत्रैव दमनार्चां च कारयेद्गन्धपुष्पकैः ॥ NarP_1,123.4 // समर्पयेत्सुपूर्णायां शिवाय शिवरूपिणे । राधकृष्णच तुर्द्दश्यां सोपवासो निशागमे ॥ NarP_1,123.5 // लिङ्गमभ्यर्चयेच्चैवं स्नात्वा धौतांबरः सुधीः । गन्धाद्यैरुपचारैश्च बिल्वपत्रैश्च सर्वतः ॥ NarP_1,123.6 // दत्वा मन्त्रं द्विजाग्र्याय भुञ्जीत च परे ऽहनि । एवमेव तु कृष्णासु सर्वासु द्विजसत्तम ॥ NarP_1,123.7 // शिवव्रतं प्रकर्तव्यं धनसंतानमिच्छता । राधशुक्लचतुर्दश्यां श्रीनृसिंहव्रतं चरेत् ॥ NarP_1,123.8 // उपवासविधानेन शक्तो ऽशक्तस्तथैकभुक् । निशागमे तु संपूज्य नृसिंहं दैत्यसूदनम् ॥ NarP_1,123.9 // उपचारैः षोडशभिः स्नानैः पञ्चामृतादिभिः । ततः क्षमापयेद्देवं मन्त्रेणानेन नारद ॥ NarP_1,123.10 // तत्पहाटककेशान्त ज्वलत्पावकलोचन । वज्राधिकनखस्पर्शदिव्यसिंह नमो ऽस्तु त ॥ NarP_1,123.11 // इति संप्रार्थ्य देवेशं व्रती स्यात्स्थण्डिलेशयः । जितेन्द्रियो जितक्रोधः सर्वभोगविवर्ज्जितः ॥ NarP_1,123.12 // एवं यः कुरुते विप्र विधिवद्व्रतमुत्तमम् । वर्षे वर्षे स लभते भुक्तभोगो हरेः पदम् ॥ NarP_1,123.13 // ओङ्कारेश्वरयात्रा च कार्यात्रैव मुनीश्वर । दुर्लभं वार्चनं तत्र दर्शनं पापनाशनम् ॥ NarP_1,123.14 // किमत्र बहुनोक्तेन पूजाध्यानजपेक्षणम् । यद्भवेत्तत्समुद्दिष्टं ज्ञानमोक्षप्रदं नृणाम् ॥ NarP_1,123.15 // अत्र लिङ्गव्रतं चापि कर्त्तव्यं पापनाशनम् । पञ्चामृतैस्तु संस्नाप्य लिङ्गमालिप्य कुङ्कुमैः ॥ NarP_1,123.16 // नैवेद्यैश्च फलैर्धूपैर्दीपैर्वस्त्रविभूषणैः । एवं यः पूजयेत्पैष्टं लिङ्गं सर्वार्थसिद्धिदम् ॥ NarP_1,123.17 // भुक्तिं मुक्तिं स लभते महादेवप्रसादतः । ज्येष्ठशुक्लचतुर्दश्यां दिवा पञ्चतपा निशः ॥ NarP_1,123.18 // मुखे ददेद्धेमधेनुं रुद्रव्रतमिदं स्मृतम् । शुचिशुक्लचतुर्दश्यां शिवं संपूज्य मानवः ॥ NarP_1,123.19 // देशकालोद्भवैः पुष्पैः सर्वसंपदमाप्नुयात् । नभः शुक्लचतुर्दश्यां पवित्रारोपणं मतम् ॥ NarP_1,123.20 // तत्स्वशाखोक्तविधिना कर्तव्यं द्विजसत्तम । शताभिमन्त्रितं कृत्वा ततो देव्यै निवेदयेत् ॥ NarP_1,123.21 // पवित्रारोपणं कृत्वा नरो नार्यथवा यदि । महादेव्याः प्रसादेन भुक्तिं मुक्तिमवाप्नुयात् ॥ NarP_1,123.22 // भाद्रशुक्लचतुर्दश्यामनन्तव्रतमुत्तमम् । कर्त्तव्यमेकभुक्तं हि गोधूमप्रस्थपिष्टकम् ॥ NarP_1,123.23 // विपाच्य शर्कराज्याक्तमनन्ताय निवेदयेत् । गन्धाद्यैः प्राक् समभ्यर्च्यः कार्पासं पट्टजं तु वा ॥ NarP_1,123.24 // चतुर्दशग्रन्थियुतं सूत्रं कृत्वा सुशोभनम् । ततः पुराणमुत्तार्य सूत्रं क्षिप्त्वा जलाशयें ॥ NarP_1,123.25 // निबघ्नीयान्नवं नारी वामे दक्षे पुमान्भुजे । विपाच्य पिष्टपक्वं तत्प्रदद्याद्दक्षिणान्वितम् ॥ NarP_1,123.26 // स्वयं च तन्मितं चाद्यादेवं कुर्याद्व्रतोत्तमम् । द्विसप्तवर्षपर्यन्तं तत उद्यापयेत्सुधीः ॥ NarP_1,123.27 // मण्डलं सर्वतोभद्रं धान्यवर्णैः प्रकल्प्य च । सुशोभने न्यसेत्तत्र कलशं ताम्रजं मुने ॥ NarP_1,123.28 // तस्योपरि न्यसेद्धैमीमनन्तप्रतिमां शुभाम् । पीतपट्टांशुकाच्छन्नां तत्र तां विधिना यजेत् ॥ NarP_1,123.29 // गणेशं मातृकाः खेटांल्लोकपांश्च यजेत्पृथक् । ततो होमं हविष्येण कृत्वा पूर्णाहुतिं चरेत् ॥ NarP_1,123.30 // शय्यां सोपस्करां धेनुं प्रतिमां च द्विजोत्तम । प्रदद्याद्गुरवे भक्त्या द्विजानन्यांश्चतुर्दश ॥ NarP_1,123.31 // संभोज्य मिष्टपक्वान्नैर्दक्षिणाभिः प्रतोषयेत् । एवं यः कुरुते ऽनन्तव्रतं प्रत्यक्षमादरात् ॥ NarP_1,123.32 // सो ऽप्यनन्तप्रसादेन जायते भुक्तिमुक्तिभाक् । कदलीव्रतमप्यत्र तद्विधानं च मे शृणु ॥ NarP_1,123.33 // नरो वा यदि वा नारी रंभामुपवनस्थिताम् । स्नात्वा संपूजयेद्गन्धपुष्पधान्याङ्कुरादिभिः ॥ NarP_1,123.34 // दधिदूर्वाक्षतैर्द्द्वीपैर्वस्त्रपक्कान्नसं चथैः । एवं संपूज्य मन्त्रेण ततः संप्रार्थयेर्द्वती ॥ NarP_1,123.35 // अप्सरो मरकन्याभिर्नागकन्याभिरार्चिते । शरीरारोग्यलावण्यं देहि देवि नमो ऽस्तु ते ॥ NarP_1,123.36 // इति संप्रार्थ्यं कन्यास्तु चतस्रो वा सुवासिनीः । संभोज्यां शुकसिद्वरकज्जलालक्तचर्चिताः ॥ NarP_1,123.37 // नमस्कृत्य निजं गेहं समाप्य नियमं व्रजेत् । एवं कृते व्रते विप्र लब्ध्वा सौभाग्यमुत्तमम् ॥ NarP_1,123.38 // इह लोके विमानेन स्वर्गलोके व्रजेत्परम् । इषकृष्णचतुर्द्दश्यां विषशस्त्रांबुवह्निभिः ॥ NarP_1,123.39 // सर्पश्वापदवज्राद्यैर्हतानां ब्रह्मघातिनाम् । चतुर्द्दश्यां क्रियाश्राद्धमेकोद्दिष्टविधानतः ॥ NarP_1,123.40 // कर्तव्यं विप्रवर्गं च भोजयेन्मिष्टपक्वकैः । तर्पणं च गवां ग्रासं बलिं चैव श्वकाकयोः ॥ NarP_1,123.41 // कृत्वा चम्य स्वयं पश्चाद्भुञ्जीयाद्बन्धुभिः सह । एवं यः कुरुते विप्र श्राद्धं संपन्नदक्षिणम् ॥ NarP_1,123.42 // स उद्धृत्य पितॄन्गच्छेद्देवलोकं सनातनम् । इषशुक्ल चतुर्द्दश्यां धर्मराजं द्विजोत्तम ॥ NarP_1,123.43 // गन्धाद्यैः सम्यगभ्यर्च्य सौवर्णं भोज्य वाङवम् । दद्यात्तस्मै धर्मराजस्त्रायते भुवि नारद ॥ NarP_1,123.44 // एवं यः कुरुते धर्मप्रतिमादानमुत्तमम् । स भुक्त्वेह वरान्भोगान्दिवं धर्माज्ञया व्रजेत् ॥ NarP_1,123.45 // ऊर्ज्जकृष्णचतुर्द्दश्यां तैलाभ्यङ्गं विधूदये । कृत्वा स्नात्वार्चयेद्धर्मं नरकादभयं लभेत् ॥ NarP_1,123.46 // प्रदोषे तैलदीपांस्तु दीपयेद्यमतुष्टये । चतुष्पथे गृहाद्ब्राह्मप्रदेशे वा समाहितः ॥ NarP_1,123.47 // वत्सरे हेमलंब्याख्ये मासि श्रीमति कार्तिके । शुक्लपक्षे चतुर्द्दश्यामरुणाभ्युदयं प्रति ॥ NarP_1,123.48 // स्नात्वा विश्वेश्वरो देवो देवैः सह मुनीश्वर । मणिकर्णिक तीर्थे च त्रिपुण्ड्रं भस्मना दधत् ॥ NarP_1,123.49 // स्वात्मानं स्वयमभ्यर्च्य चक्रे पाशुपतव्रतम् । ततस्तत्र महापूजां लिङ्गे गन्धादिभिश्चरेत् ॥ NarP_1,123.50 // द्रोणपुष्पैर्बिल्वदलैरर्कपुष्पैश्च केतकैः । पुष्पैः फलैर्मिष्टपक्वैर्नैवेद्यैर्विविधैरपि ॥ NarP_1,123.51 // एवं कृत्वैकभुक्तं तु व्रतं विश्वेशतोषणम् । लभते vächitÃnkÃmÃnihÃmutra च नारद ॥ NarP_1,123.52 // ब्रह्मकूर्चव्रतं चात्र कर्तव्यमृद्धिमिच्छता । सोपवासः पञ्चगव्यं पिबेद्रात्रौ जितेन्द्रियः ॥ NarP_1,123.53 // कपिलायास्तु गोमूत्रं कृष्णाया गोमयं तथा । श्वेतायाः क्षीरमुदितं रक्तायाश्च तथा दधि ॥ NarP_1,123.54 // गृहीत्वा कर्बुरायाश्च घृतमेकत्र मेलयेत् । कुशां बुना ततः प्रातः स्नात्वा सन्तर्प्यं देवताः ॥ NarP_1,123.55 // ब्रह्मणांस्तोषयित्वा च भुञ्जीयाद्वाग्यतः स्वयम् । ब्रह्मकूर्चव्रतं ह्येतत्सर्वपातकनाशनम् ॥ NarP_1,123.56 // यच्च बाल्ये कृतं पापं कौमारे वार्द्धके ऽपि यत् । ब्रह्मकूर्चोपवासेन तत्क्षणादेव नश्यति ॥ NarP_1,123.57 // pëÃïavratamapyatra प्रोक्तं तच्छृणु नारद । सोपवासो दिवा नक्तं pëÃïÃkÃrapi«Âacakam // NarP_1,123.58 // प्रार्च्य गन्धादिभिर्गौंरीं घृतपङ्क्वमुपाहरेत् । व्रतमेतच्चरित्वा तु यथोक्तं द्विजसत्तम ॥ NarP_1,123.59 // ऐश्वर्यसौख्यसौभाग्यरूपाणि प्राप्नुयान्नरः । मार्गशुक्लचतुर्दश्यामेकभुक्तः पुरोदितम् ॥ NarP_1,123.60 // निराहारो वृषं स्वर्णं प्रार्च्य दद्याद्द्विजातये । परे ऽह्नि प्रातरुत्थाय स्नात्वा सोमं महेश्वरम् ॥ NarP_1,123.61 // पूजयेत्कमलैः पुष्पैर्गन्धमाल्यानुलेपनैः । द्विजान्सम्भोज्य मिष्टान्नौस्तोषयेद्दक्षिणादिभिः ॥ NarP_1,123.62 // एतच्छिवव्रतं विप्र भुक्तिमुक्तिप्रदायकम् । kart­ÃïÃmupade«Â­ÃïÃæ साह्यानामनुमोदिनाम् ॥ NarP_1,123.63 // पौषशुक्लचतुर्दश्यां विरूपाक्षव्रतं स्मृतम् । कपर्दीश्वरसांनिध्यं प्राप्स्याम्यत्र विचिन्त्य च ॥ NarP_1,123.64 // स्नात्वागाधजले विप्र विरूपाक्षं शिवं यजेत् । गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥ NarP_1,123.65 // तत्स्थं द्विजातये दत्त्वा मोदते दिवि देववत् । माघकृष्णचतुर्द्दश्यां यमतर्पणमीरितम् ॥ NarP_1,123.66 // अनर्काभ्युदिते काले स्नात्वा संतर्पयेद्यमम् । द्विसप्तनामभिः प्रोक्तैः सर्वपापविमुक्तये ॥ NarP_1,123.67 // तिलदर्भांबुभिः कार्यं तर्प्पणं द्विजभोजनम् । कृशरान्नं स्वयं चापि तदेवाश्नीत वाग्यतः ॥ NarP_1,123.68 // अन्त्यकृष्णचतुर्दश्यां शिवरात्रिव्रतं द्विज । निर्जलं समुपोष्यात्र दिवानक्तं प्रपूजयेत् ॥ NarP_1,123.69 // स्वयंभुवादिकं लिङ्गं पार्थिवं वा समाहितः । गन्धाद्यैरुपचारैश्च सांबुबिल्वदलादिभिः ॥ NarP_1,123.70 // धूपैर्दीपैश्च नैवेद्यैः स्तोत्रपाठैर्जपादिभिः । ततः परे ऽह्नि संपूज्य पुनरेवोपचारकैः ॥ NarP_1,123.71 // संभोज्य विप्रान्मिष्टान्नैर्विसृजेल्लब्धदक्षिणान् । एवं कृत्वा व्रतं मर्त्यो महादेवप्रसादतः ॥ NarP_1,123.72 // अमर्त्यभोगान् लभते दैवतैः सुसभाजितः । अन्त्यशुक्लचतुर्दश्यां दुर्गां संपूज्य भक्तितः ॥ NarP_1,123.73 // गन्धाद्यैरुपचारैस्तु विप्रान्संभोजयेत्ततः । एवं कृत्वा व्रतं विप्र दुर्गायाश्चैकभोजनः ॥ NarP_1,123.74 // लभते vächitÃnkÃmÃnihÃmutra च नारद । चैत्रकृष्णचतुर्दश्यामुपवासं विधाय च ॥ NarP_1,123.75 // केदारोदकपानेन वाचिमेधफलं भवेत् । उद्यापने तु सर्वांसां सामान्यो विधिरुच्यते ॥ NarP_1,123.76 // कुंभाश्चतुर्दशैवात्र सपूगाक्षतमोदकाः । सदक्षिणांशुकास्ताम्रामृन्मयाश्चाव्रणा नवाः ॥ NarP_1,123.77 // तावन्तो वशदण्डाश्च पवित्राण्यासनानि च । पात्राणि यज्ञसूत्राणि तावत्येव हि कल्पयेत् ॥ NarP_1,123.78 // शेषं प्रागुक्तवत्कुर्याद्वित्तशाठ्यविवर्ज्जितः ॥ NarP_1,123.79 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थभागे द्वादशमासस्थितचतुर्दशीव्रतवर्णनं नाम त्रयोविंशत्यधिकशततमो ऽध्यायः _____________________________________________________________ सनातन उवाच अथ नारद वक्ष्यामि शृणु पूर्णाव्रतानि ते । यानि कृत्वा नरो नारी प्राप्नुयात्सुखसंततिम् ॥ NarP_1,124.1 // चैत्रपूर्णा तु विप्रेन्द्र मन्वादिः समुदाहृता । अस्यां सान्नोदकं कुंभं प्रदद्यात्सोमतुष्टये ॥ NarP_1,124.2 // वैशाख्यामपि पूर्णायां दानं सर्वस्य सर्वदम् । यद्यद्द्रव्यं ददेद्विप्रे तत्तदाप्नोति निश्चितम् ॥ NarP_1,124.3 // धर्मराजव्रतं चात्र कथितं तन्निशामय । शृतान्नमुदकुंभं च वैशाख्यां वै द्विजोत्तमे ॥ NarP_1,124.4 // दद्याद्गोदानफलदं धर्मराजस्य तुष्टये । अत्र कृष्णाजिनं दद्यात्सखुरं च सशृङ्गकम् ॥ NarP_1,124.5 // तिलैः सहसमाच्छाद्य वस्त्रैर्हेम्ना द्विजातये । यस्तु कृष्णाजिनं दद्यात्सत्कृत्य विधिपूर्वकम् ॥ NarP_1,124.6 // सर्वशास्त्रविदे सप्तद्वीपभूमिप्रदः स वै । मोदते विष्णु लोके हि यावच्चन्द्रार्कतारकम् ॥ NarP_1,124.7 // कुंभान्स्वच्छजलैः पूर्णान्हिरण्येन समन्वितान् । यः प्रदद्याद्द्विजाग्र्येभ्यः स न शोचति कर्हिचित् ॥ NarP_1,124.8 // अथ ज्येष्टस्य पूर्णायां वटसावित्रिकं व्रतम् । सोपवासा वटं सिंचेत्सलिलैरमृतोपमैः ॥ NarP_1,124.9 // सृत्रेण वेष्टयेच्चैव saÓatëÂapradak«iïam / ततः संप्रार्थद्दैवीं सावित्रीं सुपतिव्रताम् ॥ NarP_1,124.10 // जगत्पूज्ये जगन्मातः सावित्रि पतिदैवते । पत्या सहावियोगं मे वटस्थे कुरु ते नमः ॥ NarP_1,124.11 // इति सप्रार्थ्य या नारी भोजयित्वा परे ऽहनि । सुवासिनीः स्वयं भुञ्ज्यात्सा स्यात्सौभाग्यभागिनी ॥ NarP_1,124.12 // ëìhasya तु पूर्णायां गोपद्मव्रतमुच्यते । चतुर्भुजं महाकायं जांबूनदसमप्रभम् ॥ NarP_1,124.13 // शङ्खचक्रगदापद्मरमागरुडशोभितम् । सेवितं मुनिभिर्देवैर्यक्षगन्धर्वकिन्नरैः ॥ NarP_1,124.14 // एवंविधं हरिं तत्र स्नात्वा पूजां समाचरेत् । पौरुषेणैव सूक्तेन गन्धाद्यैरुपचारकैः ॥ NarP_1,124.15 // आचार्यं वस्त्रभूषाद्यैस्तोषयेत्स्निग्धमानसः । भोजयेन्मिष्टपक्वान्नैर्द्विजानन्यांश्च शक्तितः ॥ NarP_1,124.16 // एवं कृत्वा व्रतं विप्र प्रसादात्कमलापतेः । ऐहिकामुष्मिकान्कामांल्लभते नात्र संशयः ॥ NarP_1,124.17 // कोकिलाव्रतमप्यत्र प्रोक्तं तद्विधिरुच्यते । पूर्णिमायां समारभ्य व्रतं स्नायाद्ब्रहिर्जले ॥ NarP_1,124.18 // पूर्णान्तं श्रावणे मासि गौरीरूपां च कोकिलाम् । स्वर्णपक्षां रत्ननेत्रां प्रवालमुखपङ्कजाम् ॥ NarP_1,124.19 // कस्तूरीवर्णसंयुक्तामुत्पन्नां नन्दने वने । चूतचंपकवृक्षस्थां कलगीतनिनादिनीम् ॥ NarP_1,124.20 // चिन्तयेत्पार्वतीं देवीं कोकिलारूपधारिणीम् । गन्धाद्यैः प्रत्यहं प्रार्च्चेल्लिखितां वर्णकैः पटे ॥ NarP_1,124.21 // ततो व्रतान्ते हैमीं वा तिलपिष्टमयीं द्विज । दद्याद्विप्राय मन्त्रेण भक्त्या सस्वर्णदक्षिणाम् ॥ NarP_1,124.22 // देवीं चैत्ररथोत्पन्ने कोकिले हरवल्लभे । संपूज्य दत्ता विप्राय सर्वसौख्यकरी भव ॥ NarP_1,124.23 // द्विजं सुवासिनीस्त्रिंशदेकां वा भोजयेत्ततः । वस्त्रादिदक्षिणां शक्त्या दत्वा नत्वा विसर्जयेत् ॥ NarP_1,124.24 // एवं या कुरुते नारी कोकिलाव्रतमुत्तम् । सा लभेत्सुखसौभाग्यं सप्तजन्मसुनारद ॥ NarP_1,124.25 // अथ श्रावणपूर्णायां वेदोपाकरणं स्मृतम् । यजुर्भिस्तत्र कर्त्तव्यं देवर्षिपितृतर्पणम् ॥ NarP_1,124.26 // ऋषीणां पूजनं चापि स्वशाखोक्तविधानतः । बहवृचैस्तु चतुर्द्वश्यां सामगैर्भाद्रगे करे ॥ NarP_1,124.27 // रक्षाविधानं च तथा कर्तव्यं विधिपूर्वकम् ॥ NarP_1,124.28 // सिद्धार्थाक्षतराजिकाश्च विधृता रक्तांशुकांशे सिताः कौसुंभेन च तन्तुनाथ सलिलैः प्रक्षाल्य कांस्ये धृताः । गन्धाद्यैरभिपूज्य देवनिकरान्संप्रार्थ्य विष्ण्वादिकान्बध्नीयाद्द्विजहस्ततः प्रमुदितो नत्वा प्रकोष्ठे स्वके ॥ NarP_1,124.29 // ततस्तु दक्षिणां दत्वा द्विजेभ्यो ऽध्यायमाचरेत् । विसृज्य च ऋषीन्सप्त धारयेद्ब्रह्मसूत्रकम् ॥ NarP_1,124.30 // रञ्जितं कुङ्कुमाद्यैश्च नवीनं निर्मितं स्वयम् । शक्त्या संभोज्य विप्राग्र्यानेकभुक्तं समाचरेत् ॥ NarP_1,124.31 // कृते ह्यस्मिन्व्रते विप्र वार्षिकं कर्मं वैदिकम् । विस्मृतं विधिहीनं च न कृतं सुकृतं भवेत् ॥ NarP_1,124.32 // प्रौष्ठपद्यां पौर्णमास्यामुमामाहेश्वरव्रतम् । एकभुक्तश्च यस्तां तु शिवं संपूज्य यत्नतः ॥ NarP_1,124.33 // k­täjali÷ प्रार्थयेच्छ्वः करिष्ये च व्रतं प्रभो । एवं विज्ञाप्य देवं तु गृह्णीयाद्व्रतमुत्तमम् ॥ NarP_1,124.34 // रात्रौ देवान्तिके सुप्त्वा उत्थायापरयामके । कृतमैत्रादिनित्यस्तु भस्मरुद्राक्षधृक् ततः ॥ NarP_1,124.35 // पूजयेच्छङ्करं सम्यगुपचारैः पृथग्विधैः । बिल्वपत्रैः sugandhìhyerænaivedyairdhÆpadÅpakai÷ // NarP_1,124.36 // ततश्चोपवसेद्विद्वानाप्रदोषं विन्धूदये । पुनः संपूज्य तत्रैव रात्रौ जागरणं चरेत् ॥ NarP_1,124.37 // एवं पञ्चदशाब्दान्तं कृत्वा व्रतमतन्द्रितः । वर्षे वर्षे तदुत्सर्गे विदध्याद्विधिपूर्वकम् ॥ NarP_1,124.38 // उमायाश्च महेशस्य सौवर्णी प्रतिमाद्वयम् । हैमा रौप्या मृन्मयाश्च घटाः पञ्चदशोत्तमाः ॥ NarP_1,124.39 // तत्रैकस्मिन्घटे स्थाप्यं सवस्त्रं प्रतिमाद्वयम् । पञ्चामृतेन संस्राप्य जलैः Óuddhaistator'cayet // NarP_1,124.40 // उपचारैः षोडशभिस्ततः पञ्चदश द्विजान् । भोजयेच्चैव मिष्टान्नैर्दद्यात्तेभ्यश्च दक्षिणाम् ॥ NarP_1,124.41 // कुंभमेकैकमीशस्य mÆrtyìhyaæ guraver'payet / एवं कृत्वा व्रतं चैव उमामाहेश्वराभिधम् ॥ NarP_1,124.42 // जायते भुवि विख्यातो निधानं सर्वसंपदाम् । अथास्मिन्नेव दिवसे शक्रव्रतमपि स्मृतम् ॥ NarP_1,124.43 // प्रातः स्नात्वा विधानेन संपूज्य सुरनायकम् । गन्धाद्यैंरुपचारैस्तु नैवेद्यानां च राशिभिः ॥ NarP_1,124.44 // ततो निमन्त्रितान्विप्रान्संभोज्य विधिवद्द्विज । समागतांस्तथैवान्यान्दीनानाथांश्च भोजयेत् ॥ NarP_1,124.45 // एतच्छक्रव्रतं विप्र कर्तव्यं प्रतिवार्षिकम् । राज्ञा वा धनिनान्येन धान्यनिष्पत्तिमिच्छता ॥ NarP_1,124.46 // आश्विने मासि पूर्णायां व्रतं कोजागराभिधम् । तेन स्नात्वा विधानेन सोपवासो जितेन्द्रियः ॥ NarP_1,124.47 // लक्ष्मीमभ्यर्च्य सौवर्णीं घटे संस्थाप्य ताम्रजे । मृन्मये वा सवस्त्रान्तामुपचारैः पृथग्विधम् ॥ NarP_1,124.48 // ततः सायन्तने काले ऽभ्युदिते तारकाधिपे । हैमान्रौप्यान्मृन्मयान्वा घृतपूर्णान्प्रदीपयेत् ॥ NarP_1,124.49 // लक्षं तदर्धमयुतं सहस्रं शतमेव वा । घृतशर्करसंमिश्रं विपाच्य बहु पायसम् ॥ NarP_1,124.50 // बहुपात्रेषु संस्थाप्य कौमुद्यां शीतदीधितेः । याममात्रे गते रात्र्या लक्ष्म्यै तद्विनिवेदयेत् ॥ NarP_1,124.51 // ततः संभोजयेत्तेन विप्रान्भक्त्या ततश्च तैः । सहैव जागरं कुर्य्यान्नृत्यगीतसुमङ्गलैः ॥ NarP_1,124.52 // ततो ऽरुणोदये स्नात्वा तां मूर्तिं guraver'payet । अस्यां रात्रौ महालक्ष्मीर्वराभयकरांबुजा ॥ NarP_1,124.53 // निशीथे चरते लोके को जागर्तिं धरातले । तस्मै वित्तं प्रयच्छामि जाग्रते पूजकाय मे ॥ NarP_1,124.54 // वर्षे वर्षे कृतं चैतद्व्रतं लक्ष्मीप्रतोषणम् । समृद्धिमैहिकीं दद्याद्द्वेहान्ते पारलौकिकीम् ॥ NarP_1,124.55 // कार्तिक्यां पूर्णिमायां तु कुर्यात्कार्तिकदर्शनम् । विप्रत्वलब्धये भूयः सर्वशत्रुजयाय च ॥ NarP_1,124.56 // अत्रैव दीपदानेन विधेयस्त्रिपुरोत्सवः । निशामुखे द्विजश्रेष्ठ सर्वजीवसुखावहः ॥ NarP_1,124.57 // कीटाः पतङ्गा मशकाश्च वृक्षा जले स्थले ये विचरन्ति जीवाः । दृष्ट्वा प्रदीपान्नहि ते ऽपि जन्मिनः पुनश्च मुक्तिं हि लभन्त एव च ॥ NarP_1,124.58 // अत्र चन्द्रोदये विप्र संपूज्याः कृत्तिकाश्च ष ॥ NarP_1,124.59 // कार्तिकेयस्तथा खड्गी वरुणश्च हुताशनः । गन्धपुष्पैस्तथा धूपदीपैर्नैवेद्येविस्तरैः ॥ NarP_1,124.60 // परमान्नैः फलैः शाकैर्वह्निब्राह्मणतर्पणैः । एवं देवान्समभ्यर्च्य दीपो देयो गृहाद्बहिः ॥ NarP_1,124.61 // दीपोपान्ते तथा गर्तश्चतुरस्रो मनोहरः । चतुर्द्दंशाङ्गुलः कार्यः सेच्यश्चदनवारिणा ॥ NarP_1,124.62 // गवां क्षीरेण संपूर्य हैमं तत्र विनिक्षिपेत् । मुक्तानेत्रसमायुक्तं मत्स्यं सर्वाङ्गशोभनम् ॥ NarP_1,124.63 // महामत्स्याय च नम इति मन्त्रं समुच्चरन् । गन्धाद्यैस्तत्र संपूज्य द्विजाय प्रतिपादयेत् ॥ NarP_1,124.64 // क्षीरसागरदानं ते मयोक्तं द्विजसत्तम । दानस्यास्य प्रभावेण मोदते हरिसन्निधौ ॥ NarP_1,124.65 // अत्र कृत्त्वा वृषोत्सर्गं व्रतं नक्तं च नारद । रुद्रलोकमवाप्नोति नात्र कार्या विचारणा ॥ NarP_1,124.66 // मार्गशीर्ष्या पूर्णिमायां svarïìhyaæ lavaïìhakam / देवं विप्राय शान्ताय सर्वकामसमृद्धये ॥ NarP_1,124.67 // इदं जगत्पुरा लक्ष्म्या त्यक्तमासीत्ततो हरिः । पुरन्दरश्च सोमश्च तथा तिष्यो बृहस्पतिः ॥ NarP_1,124.68 // पञ्चैते पुष्ययुक्तायां पौर्णमास्यां जगद्बलात् । अलङ्कृतं पुनश्चकुः सौभाग्योत्सवकेलिभिः ॥ NarP_1,124.69 // तस्मान्नरः पुष्ययोगे सर्वसौभाग्यवृद्धये । गौरसर्षपकल्केन समालभ्य स्वकां तनुम् ॥ NarP_1,124.70 // स्नायात्सर्वौंषधिजलैर्धारयेच्च नवांशुके । दृष्ट्वा च मङ्गलं द्रव्यं स्पृष्ट्वा नत्वा tator'cayet ॥ NarP_1,124.71 // हरिशक्रेन्दुपुष्येज्यान्गन्धाद्यरुपचारकैः । विधाय होमं विप्रांश्च तर्पयेत्पायसाशनैः ॥ NarP_1,124.72 // एतत्कृत्वा व्रतं विप्र रमाप्रीतिविवर्द्धनम् । अलक्ष्मीनाशनं चैव मोदतेह परत्र च ॥ NarP_1,124.73 // पौर्णमास्यां ततो माध्यां तिलकार्पासकंबलम् । रत्नानि कञ्चुकोष्णीषपादत्राणानि वा धनम् ॥ NarP_1,124.74 // दत्वा प्रमोदते स्वर्गे दानं वित्तानुसारतः । यस्त्वत्र शङ्करं देवं पूजयेद्विधिपूर्वकम् ॥ NarP_1,124.75 // सो ऽश्वमेधफलं प्राप्यविष्णुलोके महीयते । फआल्गुने पूर्णिमायां तु होलिकापूजनं मतम् ॥ NarP_1,124.76 // संचयं sarvakëÂhÃnÃmupalÃnÃæ च कारयेत् । तत्राग्निं विधिवद्ध्रुत्वा रक्षोघ्नैर्मन्त्रविस्तरैः ॥ NarP_1,124.77 // "असृक्पाभयसंत्रस्तैः कृता त्वं होलि बालिशैः । अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव" ॥ NarP_1,124.78 // इति मन्त्रेण सन्दीप्य këÂhÃdik«epaïaistata÷ / परिक्रम्योत्सवः कार्य्यो गीतवादित्रनिःस्वनैः ॥ NarP_1,124.79 // होलिका राक्षसी चेयं प्रह्लादभयदायिनी । ततस्तां प्रदहॄन्त्येवं këÂhÃdyairgÅtamaÇgalai÷ // NarP_1,124.80 // संवत्सरस्य दाहो ऽयं कामदाहो मतान्तरे । इति जानीहि विप्रेन्द्र लोके स्थितिरनेकधा ॥ NarP_1,124.81 // पक्षान्ते द्वे पृथग्वैवे ततो ऽमाव्रतमुच्यते । पृथक्छृणुष्व मे विप्र पितॄणामतिवल्लभम् ॥ NarP_1,124.82 // चैत्रवैशाखयोस्तत्र दर्शे पितृसमर्चनम् । पार्वणेन विधानेन श्राद्धं वित्तानुसारतः ॥ NarP_1,124.83 // द्विजानां भोजनं दानं गवादीनां विशेषतः । सर्वमासेष्वमायां वै बहुपुण्यप्रदं यतः ॥ NarP_1,124.84 // ज्येष्ठामायां व्रतं प्रोक्तं सावित्र्याः कस्य नारद । विधानं ज्येष्ठपूर्णावदिहापि परिकीर्तितम् ॥ NarP_1,124.85 // शुचौ नभसि भाद्रे च मासे पूर्णान्तिके द्विज । पितृश्राद्धं दानहोमसुरार्चानन्त्यश्नुते ॥ NarP_1,124.86 // भाद्रदर्शे ऽपराह्ने तु तिलक्षेत्रसमुद्भवान् । विरिञ्चिमनुनामन्त्र्य हुंफ छिन्नान्कुशान् द्विज ॥ NarP_1,124.87 // सर्वदा सर्वकार्येषु योजयेदेकदापरान् । इषामायां विशेषण पितॄणां श्राद्धतर्पणम् ॥ NarP_1,124.88 // विधेयं जाह्नवीतोये मुक्तिदं च गयास्थले । ऊर्ज्जामायां दीपदानं देवा गारगृहेषु च ॥ NarP_1,124.89 // नद्यारामतडागेषु चैत्यगोष्ठापणेषु च । समर्चनं तथा लक्ष्म्याः स्वर्णरौप्ये कृताकृते ॥ NarP_1,124.90 // द्यूतं च वर्षफलदं जये चापिपराजये । गवां पूजात्र विहिता ӭङ्गाद्यङ्गानुरञ्जनैः ॥ NarP_1,124.91 // यवसान्नादिदानैश्च नमस्कारप्रदक्षिणैः । मार्गे ऽपि पितृपूजा स्याच्छ्रद्धैर्ब्राह्मणभोजनैः ॥ NarP_1,124.92 // ब्रह्मचर्यादि नियमैर्जपहोमार्चनादिभिः । पौषे माघे च विप्रेन्द्र पितृश्राद्धं फलाधिकम् ॥ NarP_1,124.93 // अमायां कर्णपातार्कयुक्तायां तु गयाधिकम् । फआल्गुने केवलं श्राद्धं द्विजानां भोजनं तथा ॥ NarP_1,124.94 // दानादि सर्वफलदं दर्शे सोमे ऽधिकं फलम् । इत्थं संक्षेपतः प्रोक्तं तिथिकृत्यं मुने तव ॥ NarP_1,124.95 // सर्वत्रापि विशेषो ऽस्ति स पुराणान्तरे स्थितः ॥ NarP_1,124.96 // इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितपौर्णमास्य मावास्याव्रतकथनं नाम चतुर्विंशत्यधिकशतमो ऽध्यायः _____________________________________________________________ सूत उवाच इत्येवमुक्त्वा मुनिना हि पृष्टास्ते वै कुमाराः किल नारदेन । संपूजिताः शास्त्रविदां वरिष्ठाः कृताह्निका जग्मुरुमेशलोकम् ॥ NarP_1,125.1 // तत्रेशमग्र्यर्कनिभैर्मुनीन्द्रैः श्रीवामदेवादिभिरर्चिताङ्घ्रिम् । सुरासुरेन्द्रैरभिवन्द्यमुग्रं नत्वाज्ञया तस्य निषेदुरुर्व्याम् ॥ NarP_1,125.2 // श्रुत्वाथ तत्राखिलशास्त्रसारं शिवागमं ते पशुपाशमोक्षणम् । जग्मुस्ततो ज्ञानघनस्वरूपा नत्वा पुरारिं स्वपितुर्निकाशम् ॥ NarP_1,125.3 // तत्पादपद्मे प्रणतिं विधाय पित्रापि सत्कृत्य सभाजितास्ते । लब्ध्वाशिषो ऽद्यापि चरन्ति शश्वल्लोकेषु तीर्थानि च तीर्थभूताः ॥ NarP_1,125.4 // जग्मुस्ततो वै बदरीवनान्ते सुरेन्द्रवर्गैरुपसेव्यमानम् । दध्युश्चिरं विष्णुपदाब्जमव्ययं ध्यायन्ति यद्यतयो वीतरागाः ॥ NarP_1,125.5 // नारदो ऽपि ततो विप्रा कुमारेभ्यः समीहितम् । लब्ध्वा ज्ञानं सविज्ञानं भृशं प्रीतमना ह्यभूत् ॥ NarP_1,125.6 // स तस्मात्स्वर्णदीतीरादागत्य पितुरन्तिके । प्रणम्य सत्कृतः पित्रा ब्रह्मणा निषसाद च ॥ NarP_1,125.7 // कुमारेभ्यः श्रुतं यच्च ज्ञानं विज्ञानसंयुतम् । वर्णयामास तत्त्वेन सो ऽपि श्रुत्वा मुमोद च ॥ NarP_1,125.8 // अथ प्रणम्य शिरसा लब्धाशीर्मुनिसत्तमः । आजगाम च कैलासं मुनिसिद्धनिषेवितम् ॥ NarP_1,125.9 // नानाश्चर्यमयं शश्वत्सर्वर्त्तुकुसुमद्रुमैः । मन्दारैः पारिजातैश्च चंपकाशोकवञ्जुलैः ॥ NarP_1,125.10 // अन्यैश्च विविधैर्वृक्षैर्नानापक्षिगणावृतैः । वातोद्धूतशिखैः पान्थानाह्वयद्भिरिवावृतम् ॥ NarP_1,125.11 // नानामृगगणाकीर्णं सिद्धकिन्नरसंकुलम् । सरोभिः svacchasalilairlasatkäcanapaÇkajai÷ // NarP_1,125.12 // शोभितं सारसैर्हंसैश्चक्राह्वाद्यैर्निनादितम् । स्वर्द्धनीपातनिर् घृष्टं krŬadbhiÓcÃpsarogaïai÷ // NarP_1,125.13 // सलिले ऽलकनन्दायाः कुचकुङ्कुमपिङ्गले । आमोदमुदितैर्नागैः सलिलैः पुष्करोद्धृतैः ॥ NarP_1,125.14 // स्नापयद्भिः करेणूश्च कलभांश्च समाकुले । अथ श्वेताभ्रसदृशे शृङ्गे तस्य च भूभृतः ॥ NarP_1,125.15 // वटं कालाभ्रसदृशं ददर्श शतयोजनम् । तस्याधस्तात्समासीनं योगिमण्डलमध्यगम् ॥ NarP_1,125.16 // कपर्दिनं विरूपाक्ष व्याघ्रचर्मांबरावृतम् । भूतिभूषितसर्वाङ्गं नागभूषणभूषितम् ॥ NarP_1,125.17 // रुद्राक्षमालया शश्वच्छोभितं चन्द्रशेखरम् । तं दृष्ट्वा नारदो विप्रा भक्तिनम्रात्मकन्धरः ॥ NarP_1,125.18 // ननाम् शिरसा तस्य पादयोर्जगदीशितुः । ततः प्रसन्नमनसा स्तुत्वा वाग्भिर्वृषध्वजम् ॥ NarP_1,125.19 // निषसादाज्ञया स्थाणोः सत्कृतो योगिभिस्तदा । अथापृच्छच्च कुशलं नारदं जगतां गुरुः ॥ NarP_1,125.20 // स च प्राह प्रसादेन भवतः सर्वमस्ति मे । सर्वेषां योगिवर्याणां शृण्वतां तत्र vìavÃ÷ ॥ NarP_1,125.21 // पप्रच्छ शांभिवं ज्ञानं पशुपाशविमोक्षणम् । स शिवः सादरं तस्य भक्त्या संतुष्टमानसः ॥ NarP_1,125.22 // योगमष्टाङ्गसंयुक्तं प्राह प्रणतवत्सलः । स लब्ध्वा शांभवं ज्ञानं शङ्कराल्लोकशङ्करात् ॥ NarP_1,125.23 // सुप्रसन्नमना नत्वा ययौ नारायणान्तिकम् । तत्रापि नारदो ऽभीक्ष्णं गतागतपरायणः ॥ NarP_1,125.24 // सेवितं योगिभिः सिद्धैर्नारायणमतोषयत् । एतद्वः कीर्तितं विप्रा नारदीयं महन्मया ॥ NarP_1,125.25 // उपाख्यानं वेदसमं सर्वशास्त्रनिदर्शनम् । चतुष्पादसमायुक्तं शृण्वतां ज्ञानवर्द्धनम् ॥ NarP_1,125.26 // य एतत्कीर्तयेद्विप्रा नारदीयं शिवालये । समाजे द्विजमुख्यानां तथा केशवमन्दिरे ॥ NarP_1,125.27 // मथुरायां प्रयागे च पुरुषोत्तमसन्निधौ । सेतौ käcyÃæ कुशस्थल्यां गङ्गाद्वारे कुशस्थले ॥ NarP_1,125.28 // पुष्करेषु नदीतीरे यत्र कुत्रापि भक्तिमान् । स लभेत्सर्वय ज्ञानां तीर्थानां च फलं महत् ॥ NarP_1,125.29 // दानानां चापि सर्वेषां तपसां वाप्यशेषतः । उपवासपरो वापि हविष्याशी जितेन्द्रियः ॥ NarP_1,125.30 // श्रोता चैव तथा वक्ता नारायणपरायणः । शिवभक्तिरतो वापि शृण्वन् सिद्धिमवाप्नुयात् ॥ NarP_1,125.31 // अस्निन्नशेषपुण्यानां सिद्धीनां च समुद्भवः । कथितः सर्वपापघ्नः पठतां शृण्वतां सदा ॥ NarP_1,125.32 // कलिदोषहरं पुंसां सर्वसंपत्तिवर्द्धनम् । सर्वेषामीप्सितं चेदं सर्वज्ञानप्रकाशकम् ॥ NarP_1,125.33 // शैवानां वैष्णवानां च शाक्तानां सूयसेविनाम् । तथैव गाणपत्यानां वर्णाश्रमवतां द्विजाः ॥ NarP_1,125.34 // तपसां च व्रतानां च फलानां संप्रकाशकम् । मन्त्राणां चैव यन्त्राणां वेदाङ्गानां विभागशः ॥ NarP_1,125.35 // तथागमानां सांख्यानां वेदानां चैव संग्रहम् । य एतत्पठते भक्त्या ӭणुयाद्वा समाहितः ॥ NarP_1,125.36 // स labhedvächitÃnkÃmÃndevÃdi«vapi दुर्लभान् । श्रुत्वेदं नारदीयं तु पुराणं वेदसंमितम् ॥ NarP_1,125.37 // वाचकं पूजयेद्भक्त्या धनरत्नांशुकादिभिः । भूमिदानैर्गवां दानै रत्नदानैश्च संततम् ॥ NarP_1,125.38 // हस्त्यश्वरथदानैश्च प्रीणयेत्सततं गुरुम् । यस्तु व्याकुरुते विप्राः पुराणं धर्मसंग्रहम् ॥ NarP_1,125.39 // चतुर्वर्गप्रदं नॄणां को ऽन्यस्तत्सदृशो गुरुः । कायेन मनसा वाचा धनाद्यैरपि संततम् ॥ NarP_1,125.40 // प्रियं समाचरेत्तस्य गुरोर्द्धर्मोपदेशिनः । श्रुत्वा पुराणं विधिवद्धोमं कृत्वा सुरार्चनम् ॥ NarP_1,125.41 // ब्राह्मणान्भोजयेत्पश्चाच्छतं मिष्टान्नपायसैः । दक्षिणां प्रददेच्छक्त्या भक्त्या प्रीयेत माधवः ॥ NarP_1,125.42 // यथा श्रेष्ठा नदी गङ्गा पुष्करं च सरो यथा । काशी पुरी नगो मेरुर्देवो नारायणो हरिः ॥ NarP_1,125.43 // कृतं युगं सामवेदो धेनुर्विप्रो ऽन्नमंबु च । मार्गो मृगेन्द्रः पुरुषो ऽश्वत्थः प्रह्लाद आननम् ॥ NarP_1,125.44 // उच्चैः श्रवा वसंतश्च जपः Óe«or'yamà धनुः । पावको विष्णुरिन्द्रश्च कपिलो वाक्पतिः कविः ॥ NarP_1,125.45 // अर्जुनो हनुमान्दर्भश्चित्तं citrarathoæ'bujam / उर्वशी käcanaæ यद्वच्छ्रेष्टाश्चैते स्वजातिषु ॥ NarP_1,125.46 // तथैव नारदीयं तु पुराणेषु प्रकीर्तितम् । शान्तिरस्तु शिवं चास्तु सर्वेषां वो द्विजोत्तमाः ॥ NarP_1,125.47 // गमिष्यामि गुरोः पार्ंश्वं व्यासस्यामिततेजसः । इत्युक्त्वाभ्यर्चितः सूतः शौनकाद्यैर्महात्मभिः ॥ NarP_1,125.48 // आज्ञप्तश्च पुनः सर्वैर्दर्शनार्थं गुरोर्ययौ । ते ऽपि सर्वे द्विजश्रेष्ठाः शौनकाद्याः समाहिताः । श्रुतं सम्यगनुष्ठाय तत्र तस्थुश्च सत्रिणः ॥ NarP_1,125.49 // कलिकल्मषविषनाशनं हरिं यो जपपूजनविधिभेषजोपसेवी । स तु निर्विषमनसा समेत्य यागं लभते सतमभीप्सितं हि लोकम् ॥ NarP_1,125.50 // इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने चतुर्थपादे पुराणमहिमावर्णनं नाम पञ्चविंशोत्तरशततमो ऽध्यायः समाप्तोयं बृहन्नारदीयपुराणस्य पूर्वभागः श्रीराधामदनमोहनो जयति तराम्