Matsyapurana, Adhyayas 1-176 Based on the ed. Calcutta: Caukhamba Vidyabhavan, 1954. Input by Oliver Hellwig PLAIN TEXT VERSION The transliteration emulates Devanagari script. Therefore, word boundaries are usually not marked by blanks ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ______________________________________________________ Matsya-पुराण 1 प्रचण्डताण्डवाटोपे प्रक्षिप्ता येन दिग्गजाः । भवन्तु विघ्नभङ्गाय भवस्य चरणाम्बुजाः ॥ MatsP_Mang.1 // पातालादुत्पतिष्णोर् मकरवसतयो यस्य पुच्छाभिघाताद् ऊर्ध्वं ब्रह्माण्डखण्डव्यतिकरविहितव्यत्ययेनापतन्ति । विष्णोर्मत्स्यावतारे सकलवसुमतीमण्डलं व्यश्नुवानास् तस्यास्योदीरितानां ध्वनिर् अपहरताद् अश्रियं वः श्रुतीनाम् ॥ MatsP_1.1 ॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् ॥ MatsP_1.2 ॥ अजो ऽपि यः क्रियायोगान् नारायण इति स्मृतः । त्रिगुणाय त्रिवेदाय नमस् तस्मै स्वयम्भुवे ॥ MatsP_1.3 ॥ सूतमेकाग्रमासीनं नैमिषारण्यवासिनः । मुनयो दीर्घसत्त्रान्ते पप्रच्छुर् दीर्घसंहिताम् ॥ MatsP_1.4 ॥ प्रवृत्तासु पुराणीषु धर्म्यासु ललितासु च । कथासु शौनकाद्यास् तु अभिनन्द्य मुहुर्मुहुः ॥ MatsP_1.5 ॥ कथितानि पुराणानि यान्यस्माकं त्वयानघ । तान्येवामृतकल्पानि श्रोतुम् इच्छामहे पुनः ॥ MatsP_1.6 ॥ कथं ससर्ज भगवंल् लोकनाथश्चराचरम् । कस्माच्च भगवान् विष्णुर् मत्स्यरूपत्वम् आश्रितः ॥ MatsP_1.7 ॥ भैरवत्वं भवस्यापि पुरारित्वं च केन हि । कस्य हेतोः कपालित्वं जगाम वृषभध्वजः ॥ MatsP_1.8 ॥ सर्वम् एतत् समाचक्ष्व सूत विस्तरशः क्रमात् । त्वद्वाक्येनामृतस्येव न तृप्तिरिह जायते ॥ MatsP_1.9 ॥ *सूत उवाच पुण्यं पवित्रम् आयुष्यम् इदानीं शृणुत द्विजाः । मात्स्यं पुराणमखिलं यज्जगाद गदाधरः ॥ MatsP_1.10 ॥ पुरा राजा मनुर् नाम चीर्णवान् विपुलं तपः । पुत्रे राज्यं समारोप्य क्षमावान् रविनन्दनः ॥ MatsP_1.11 ॥ मलयस्यैकदेशे तु सर्वात्मगुणसंयुतः । समदुःखसुखो वीरः प्राप्तवान् योगम् उत्तमम् ॥ MatsP_1.12 ॥ बभूव वरदश् चास्य वर्षायुतशते गते । वरं वृणीष्व प्रोवाच प्रीतः स कमलासनः ॥ MatsP_1.13 ॥ एवमुक्तो ऽब्रवीद् राजा प्रणम्य स पितामहम् । एकम् एवाहम् इच्छामि त्वत्तो वरमनुत्तमम् ॥ MatsP_1.14 ॥ भूतग्रामस्य सर्वस्य स्थावरस्य चरस्य च । भवेयं रक्षणायालं प्रलये समुपस्थिते ॥ MatsP_1.15 ॥ एवमस्त्विति विश्वात्मा तत्रैवान्तरधीयत । पुष्पवृष्टिः सुमहती खात्पपात सुरार्पिता ॥ MatsP_1.16 ॥ कदाचिदाश्रमे तस्य कुर्वतः पितृतर्पणम् । पपात पाण्योर् उपरि शफरी जलसंयुता ॥ MatsP_1.17 ॥ दृष्ट्वा तच्छफरीरूपं स दयालुर्महीपतिः । रक्षणायाकरोद्यत्नं स तस्मिन्करकोदरे ॥ MatsP_1.18 ॥ अहोरात्रेण चैकेन षोडशाङ्गुलविस्तृतः । सो ऽभवन्मत्स्यरूपेण पाहि पाहीति चाब्रवीत् ॥ MatsP_1.19 ॥ स तमादाय मणिके प्राक्षिपज्जलचारिणम् । तत्रापि चैकरात्रेण हस्तत्रयम् अवर्धत ॥ MatsP_1.20 ॥ पुनः प्राहार्तनादेन सहस्रकिरणात्मजम् । स मत्स्यः पाहि पाहीति त्वामहं शरणं गतः ॥ MatsP_1.21 ॥ ततः स कूपे तं मत्स्यं प्राहिणोद् रविनन्दनः । यदा न माति तत्रापि कूपे मत्स्यः सरोवरे ॥ MatsP_1.22 ॥ क्षिप्तो ऽसौ पृथुतामागात् पुनर् योजनसंमिताम् । तत्राप्याह पुनर् दीनः पाहि पाहि नृपोत्तम ॥ MatsP_1.23 ॥ ततः स मनुना क्षिप्तो गङ्गायामप्यवर्धत । यदा तदा समुद्रे तं प्राक्षिपन्मेदिनीपतिः ॥ MatsP_1.24 ॥ यदा समुद्रमखिलं व्याप्यासौ समुपस्थितः । तदा प्राह मनुर्भीतः को ऽपि त्वमसुरेश्वरः ॥ MatsP_1.25 ॥ अथवा वासुदेवस्त्वम् अन्य ईदृक्कथं भवेत् । योजनायुतविंशत्या कस्य तुल्यं भवेद्वपुः ॥ MatsP_1.26 ॥ ज्ञातस्त्वं मत्स्यरूपेण मां खेदयसि केशव । हृषीकेश जगन्नाथ जगद्धाम नमो ऽस्तु ते ॥ MatsP_1.27 ॥ एवमुक्तः स भगवान् मत्स्यरूपी जनार्दनः । साधु साध्विति चोवाच सम्यग्ज्ञातस् त्वयानघ ॥ MatsP_1.28 ॥ अचिरेणैव कालेन मेदिनी मेदिनीपते । भविष्यति जले मग्ना सशैलवनकानना ॥ MatsP_1.29 ॥ नौर् इयं सर्वदेवानां निकायेन विनिर्मिता । महाजीवनिकायस्य रक्षणार्थं महीपते ॥ MatsP_1.30 ॥ स्वेदाण्डजोद्भिदो ये वै ये च जीवा जरायुजाः । अस्यां निधाय सर्वांस् तान् अनाथान् पाहि सुव्रत ॥ MatsP_1.31 ॥ युगान्तवाताभिहता यदा भवति नौर् नृप । शृङ्गे ऽस्मिन्मम राजेन्द्र तदेमां संयमिष्यसि ॥ MatsP_1.32 ॥ ततो लयान्ते सर्वस्य स्थावरस्य चरस्य च । प्रजापतिस्त्वं भविता जगतः पृथिवीपते ॥ MatsP_1.33 ॥ एवं कृतयुगस्यादौ सर्वज्ञो धृतिमान्नृपः । मन्वन्तराधिपश्चापि देवपूज्यो भविष्यसि ॥ MatsP_1.34 ॥ ______________________________________________________ मत्स्य-पुराण 2 *सूत उवाच एवमुक्तो मनुस्तेन पप्रच्छ मधुसूदनम् । भगवन्कियद्भिर्वर्षैर् भविष्यत्यन्तरक्षयः ॥ MatsP_2.1 ॥ सत्त्वानि च कथं नाथ रक्षिष्ये मधुसूदन । त्वया सह पुनर्योगः कथं वा भविता मम ॥ MatsP_2.2 ॥ *मत्स्य उवाच अद्यप्रभृत्यनावृष्टिर् भविष्यति महीतले । यावद्वर्षशतं साग्रं दुर्भिक्षम् अशुभावहम् ॥ MatsP_2.3 ॥ ततो ऽल्पसत्त्वक्षयदा रश्मयः सप्त दारुणाः । सप्तसप्तेर्भविष्यन्ति प्रतप्ताङ्गारवर्षिणः ॥ MatsP_2.4 ॥ और्वानलो ऽपि विकृतिं गमिष्यति युगक्षये । विषाग्निश्चापि पातालात् संकर्षणमुखच्युतः । भवस्यापि ललाटोत्थस् तृतीयनयनानलः ॥ MatsP_2.5 ॥ त्रिजगन्निर्दहन् क्षोभं समेष्यति महामुने । एवं दग्धा मही सर्वा यदा स्याद्भस्मसंनिभा ॥ MatsP_2.6 ॥ आकाशमूष्मणा तप्तं भविष्यति परंतप । ततः सदेवनक्षत्रं जगद्यास्यति संक्षयम् ॥ MatsP_2.7 ॥ संवर्तो भीमनादश्च द्रोणश्चण्डो बलाहकः । विद्युत्पताकः शोणस्तु सप्तैते लयवारिदाः ॥ MatsP_2.8 ॥ अग्निप्रस्वेदसम्भूताः प्लावयिष्यन्ति मेदिनीम् । समुद्राः क्षोभमागत्य चैकत्वेन व्यवस्थिताः ॥ MatsP_2.9 ॥ एतदेकार्णवं सर्वं करिष्यन्ति जगत्त्रयम् । वेदनावमिमां गृह्य सत्त्वबीजानि सर्वशः ॥ MatsP_2.10 ॥ आरोप्य रज्जुयोगेन मत्प्रदत्तेन सुव्रत । संयम्य नावं मच्छृङ्गे मत्स्यभावाभिरक्षितः ॥ MatsP_2.11 ॥ एकः स्थास्यसि देवेषु दग्धेष्वपि परंतप । सोमसूर्यावहं ब्रह्मा चतुर्लोकसमन्वितः ॥ MatsP_2.12 ॥ नर्मदा च नदी पुण्या मार्कण्डेयो महानृषिः । भवो वेदाः पुराणानि विद्याभिः सर्वतोवृतम् ॥ MatsP_2.13 ॥ त्वया सार्धमिदं विश्वं स्थास्यत्यन्तरसंक्षये । एवमेकार्णवे जाते चाक्षुषान्तरसंक्षये ॥ MatsP_2.14 ॥ वेदान्प्रवर्तयिष्यामि त्वत्सर्गादौ महीपते । एवमुक्त्वा स भगवांस् तत्रैवान्तरधीयत ॥ MatsP_2.15 ॥ मनुर् अप्यास्थितो योगं वासुदेवप्रसादजम् । अभ्यसन् यावद् आभूत-सम्प्लवं पूर्वसूचितम् ॥ MatsP_2.16 ॥ काले यथोक्ते संजाते वासुदेवमुखोद्गते । शृङ्गी प्रादुर्बभूवाथ मत्स्यरूपी जनार्दनः ॥ MatsP_2.17 ॥ भुजंगो रज्जुरूपेण मनोः पार्श्वमुपागमत् । भूतान्सर्वान्समाकृष्य योगेनारोप्य धर्मवित् ॥ MatsP_2.18 ॥ भुजंगरज्ज्वा मत्स्यस्य शृङ्गे नावमयोजयत् । उपर्युपस्थितस्तस्याः प्रणिपत्य जनार्दनम् ॥ MatsP_2.19 ॥ आभूतसम्प्लवे तस्मिन्न् अतीते योगशायिना । पृष्टेन मनुना प्रोक्तं पुराणं मत्स्यरूपिणा । तदिदानीं प्रवक्ष्यामि शृणुध्वमृषिसत्तमाः ॥ MatsP_2.20 ॥ यद्भवद्भिः पुरा पृष्टः सृष्ट्यादिकमहं द्विजाः । तद् एवैकार्णवे तस्मिन् मनुः पप्रच्छ केशवम् ॥ MatsP_2.21 ॥ *मनुरुवाच उत्पत्तिं प्रलयं चैव वंशान्मन्वन्तराणि च । वंश्यानुचरितं चैव भुवनस्य च विस्तरम् ॥ MatsP_2.22 ॥ दानधर्मविधिं चैव श्राद्धकल्पं च शाश्वतम् । वर्णाश्रमविभागं च तथेष्टापूर्तसंज्ञितम् ॥ MatsP_2.23 ॥ देवतानां प्रतिष्ठादि यच्चान्यद्विद्यते भुवि । तत्सर्वं विस्तरेण त्वं धर्मं व्याख्यातुमर्हसि ॥ MatsP_2.24 ॥ *मत्स्य उवाच महाप्रलयकालान्त एतदासीत्तमोमयम् । प्रसुप्तमिव चातर्क्यम् अप्रज्ञातमलक्षणम् ॥ MatsP_2.25 ॥ अविज्ञेयमविज्ञातं जगत् स्थास्नु चरिष्णु च । ततः स्वयम्भूर् अव्यक्तः प्रभवः पुण्यकर्मणाम् ॥ MatsP_2.26 ॥ व्यञ्जयन्नेतदखिलं प्रादुरासीत् तमोनुदः । यो ऽतीन्द्रियः परो व्यक्ताद् अणुर् ज्यायान् सनातनः । नारायण इति ख्यातः स एकः स्वयम् उद्बभौ ॥ MatsP_2.27 ॥ यः शरीराद् अभिध्याय सिसृक्षुर्विविधं जगत् । अप एव ससर्जादौ तासु वीर्यम् अवासृजत् ॥ MatsP_2.28 ॥ तदेवाण्डं समभवद् धेमरूप्यमयं महत् । संवत्सरसहस्रेण सूर्यायुतसमप्रभम् ॥ MatsP_2.29 ॥ प्रविश्यान्तर्महातेजाः स्वयम् एवात्मसम्भवः । प्रभावाद् अपि तद्व्याप्त्या विष्णुत्वम् अगमत् पुनः ॥ MatsP_2.30 ॥ तदन्तर्भगवानेष सूर्यः समभवत्पुरा । आदित्यश्चादिभूतत्वाद् ब्रह्मा ब्रह्म पठन्न् अभूत् ॥ MatsP_2.31 ॥ दिवं भूमिं समकरोत् तदण्डशकलद्वयम् । स चाकरोद्दिशः सर्वा मध्ये व्योम च शाश्वतम् ॥ MatsP_2.32 ॥ जरायुर्मेरुमुख्याश् च शैलास् तस्याभवंस् तदा /* यद् औल्बं तद् अभून् मेघस् तडित्सङ्घातमण्डलम् ॥ MatsP_2.33 ॥* नद्यो ऽण्डनाम्नः संभूताः पितरो मनवस् तथा । सप्त ये ऽमी समुद्राश् च ते ऽपि चान्तर्जलोद्भवाः । लवणेक्षुसुराद्याश् च नानारत्नसमन्विताः ॥ MatsP_2.34 ॥ स सिसृक्षुर् अभूद् देवः प्रजापतिर् अरिन्दम । तत्तेजसश् च तत्रैष मार्तण्डः समजायत ॥ MatsP_2.35 ॥ मृते ऽण्डे जायते यस्मान् मार्तण्डस् तेन संस्मृतः । रजोगुणमयं यत्तद् रूपं तस्य महात्मनः । चतुर्मुखः स भगवान् अभूल् लोकपितामहः ॥ MatsP_2.36 ॥ येन सृष्टं जगत् सर्वं सदेवासुरमानुषम् । तमवेहि रजोरूपं महत् सत्त्वम् उदाहृतम् ॥ MatsP_2.37 ॥ ______________________________________________________ मत्स्य-पुराण 3 *मनुर् उवाच चतुर्मुखत्वम् अगमत् कस्माल् लोकपितामहः । कथं तु लोकान् असृजद् ब्रह्मा ब्रह्मविदां वरः ॥ MatsP_3.1 ॥ *मत्स्य उवाच तपश् चचार प्रथमम् अमराणां पितामहः । आविभूतास् तथा वेदाः साङ्गोपाङ्गपदक्रमाः ॥ MatsP_3.2 ॥ पुराणसर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् । नित्यं शब्दमयं पुण्यं शतकोटिप्रविस्तरम् ॥ MatsP_3.3 ॥ अनन्तरं च वक्त्रेभ्यो वेदास् तस्य विनिःसृताः । मीमांसान्यायविद्याश् च pramÃïëÂakasaæyutÃ÷ // MatsP_3.4 // वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः । मनसः पूर्वसृष्टा वै जाता यत् तेन मानसाः ॥ MatsP_3.5 ॥ मरीचिर् अभवत् पूर्वं ततो ऽत्रिर् भगवान् ऋषिः । अङ्गिरश् चाभवत् पश्चात् पुलस्त्यस् तदनन्तरम् ॥ MatsP_3.6 ॥ ततः पुलहनामा वै ततः क्रतुर् अजायत । प्रचेताश् च ततः पुत्रो वसिष्ठश् चाभवत् पुनः ॥ MatsP_3.7 ॥ पुत्रो भृगुर् अभूत् तद्वन् नारदो ऽप्य् अचिराद् अभूत् । दशेमान् मानसान् ब्रह्मा मुनीन् पुत्रान् अजिजनत् ॥ MatsP_3.8 ॥ शारीरान् अथ वक्ष्यामि मातृहीनान् प्रजापतेः । अङ्गुष्ठाद् दक्षिणाद् दक्षः प्रजापतिर् अजायत ॥ MatsP_3.9 ॥ धर्मः स्तनान्ताद् अभवद् धृदयात् कुसुमायुधः । भ्रूमध्याद् अभवत् क्रोधो लोभश् चाधरसंभवः ॥ MatsP_3.10 ॥ बुद्धेर् मोहः समभवद् अहंकाराद् अभून् मदः । प्रमोदश् चाभवत् कण्ठान् मृत्युर् लोचनतो ण्र्प । भरतः करमध्यात् तु ब्रह्मसूनुर् अभूत् ततः ॥ MatsP_3.11 ॥ एते नव सुता राजन् कन्या च दशमी पुनः । अङ्गजा इति विख्याता दशमी ब्रह्मणः सुता ॥ MatsP_3.12 ॥ *मनुर् उवाच बुद्धेर् मोहः समभवद् इति यत् परिकीर्तितम् । अहंकारः स्मृतः क्रोधो बुद्धिर् नाम किम् उच्यते ॥ MatsP_3.13 ॥ *मत्स्य उवाच सत्त्वं रजस् तमश् चैव गुणत्रयम् उदाहृतम् । साम्यावस्थितिर् एतेषां प्रकृतिः परिकीर्तिता ॥ MatsP_3.14 ॥ केचित् प्रधानम् इत्य् आहुर् अव्यक्तम् अपरे जगुः । एतद् एव प्रजासृष्टिं करोति विकरोति च ॥ MatsP_3.15 ॥ गुणेभ्यः क्षोभमाणेभ्यस् त्रयो देवा विजज्ञिरे । एका मूर्तिस् त्रयो भागा ब्रह्मविष्णुमहेश्वराः ॥ MatsP_3.16 ॥ सविकारात् प्रधानात् तु महत् तत्त्वं प्रजायते । महान् इति यतः ख्यातिर् लोकानां जायते सदा ॥ MatsP_3.17 ॥ अहंकारश् च महतो जायते मानवर्धनः । इन्द्रियाणि ततः पञ्च वक्ष्ये बुद्धिवशानि तु । प्रादुर् भवन्ति चान्यानि तथा कर्मवशानि तु ॥ MatsP_3.18 ॥ श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका च यथाक्रमम् । पायूपस्थं हस्तपादं वाक्क चेन्द्रियसंग्रहः ॥ MatsP_3.19 ॥ शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः । उत्सर्गानन्दनादान-गत्यालापाश् च तत्क्रियाः ॥ MatsP_3.20 ॥ मन एकादशं तेषां कर्मबुद्धिगुणान्वितम् । इन्द्रियावयवाः सूक्ष्मास् तस्य मूर्तिं मनीषिणः ॥ MatsP_3.21 ॥ श्रयन्ति यस्मात् तन्मात्राः शरीरं तेन संस्मृतम् । शरीरयोगाज् जीवो ऽपि शरीरी गद्यते बुधैः ॥ MatsP_3.22 ॥ मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया । आकाशं शब्दतन्मात्राद् अभूच् छब्दगुणात्मकम् ॥ MatsP_3.23 ॥ आकाशविकृतेर् वायुः शब्दस्पर्शगुणो ऽभवत् । वायोश् च स्पर्शतन्मात्रात् तेजश् चाविर् अभूत् ततः ॥ MatsP_3.24 ॥ त्रिगुणं तद्विकारेण तच्छब्दस्पर्शरूपवत् । तेजोविकाराद् अभवद् वारि राजंश् चतुर्गुणम् ॥ MatsP_3.25 ॥ रसतन्मात्रसंभूतं प्रायो रसगुणात्मकम् । भूमिस् तु गन्धतन्मात्राद् अभूत् पञ्चगुणान्विता ॥ MatsP_3.26 ॥ प्रायो गन्धगुणा सा तु बुद्धिर् एषा गरीयसी । एभिः संपादितं भुङ्क्ते पुरुषः पञ्चविंशकः ॥ MatsP_3.27 ॥ ईश्वरेच्छावशः सो ऽपि जीवात्मा कथ्यते बुधैः । एवं षड्विंशकं प्रोक्तं शरीरम् इह मानवे ॥ MatsP_3.28 ॥ सांख्यं संख्यात्मकत्वाच् च कपिलादिभिर् उच्यते । एतत् तत्त्वात्मकं कृत्वा जगद् वेधा अजीजनत् ॥ MatsP_3.29 ॥ सावित्रीं लोकसृष्ट्यर्थे हृदि कृत्वा समास्थितः । ततः संजपतस् तस्य भित्वा देहम् अकल्मषम् ॥ MatsP_3.30 ॥ स्त्रीरूपम् अर्धम् अकरोद् अर्धं पुरुषरूपवत् । शतरूपा च सा ख्याता सावित्री च निगद्यते ॥ MatsP_3.31 ॥ सरस्वत्य् अथ गायत्री ब्रह्माणी च परन्तप । ततः स्वदेहसंभूताम् आत्मजाम् इत्य् अकल्पयत् ॥ MatsP_3.32 ॥ दृष्ट्वा तां व्यथितस् तावत् कामबाणार्दितो विभुः । अहो रूपम् अहो रूपम् इति चाह प्रजापतिः ॥ MatsP_3.33 ॥ ततो वासिष्ठप्रमुखा भगिनीम् इति चुक्रुशुः । ब्रह्मा न किंचिद् ददृशे तन्मुखालोकनाद् ऋते ॥ MatsP_3.34 ॥ अहो रूपम् अहो रूपम् इति प्राह पुनः पुनः । ततः प्रणामनम्रां तां पुनर् एवाभ्यलोकयत् ॥ MatsP_3.35 ॥ अथ प्रदक्षिणं चक्रे सा पितुर् वरवर्णिनी । पुत्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छया ॥ MatsP_3.36 ॥ आविर्भूतं तत्रो वक्त्रं दक्षिणं पाण्डुगण्डवत् । विस्मयस्फुरदोष्ठं च पाश्चात्यम् उदगात् ततः ॥ MatsP_3.37 ॥ चतुर्थम् अभवत् पश्चाद् वामं कामशरातुरम् । ततो ऽन्यद् अभवत् तस्य कामातुरतया तथा ॥ MatsP_3.38 ॥ उत्पतन्त्यास् तदाकारा आलोकनकुतूहलात् । सृष्ट्यर्थं यत् कृतं तेन तपः परमदारुणम् ॥ MatsP_3.39 ॥ तत् सर्वं नाशम् अगमत् स्वसुतोपगमेच्छया । तेनोर्ध्वं वक्त्रम् अभवत् पञ्चमं तस्य धीमतः । आविर्भवज्जटाभिश् च तद् वक्त्रं चावृणोत् प्रभुः ॥ MatsP_3.40 ॥ ततस् तान् अब्रवीद् ब्रह्मा पुत्रान् आत्मसमुद्भवान् । प्रजाः सृजध्वम् अभितः सदेवासुरमानुषीः ॥ MatsP_3.41 ॥ एवम् उक्तास् ततः सर्वे ससृजुर् विविधाः प्रजाः । गतेषु तेषु सृष्ट्यर्थं प्रणामावनताम् इमाम् ॥ MatsP_3.42 ॥ उपयेमे स विश्वात्मा शतरूपाम् अनिन्दिताम् । संबभूव तया सार्धम् अतिकामातुरो विभुः । सलज्जां चकमे देवः कमलोदरमन्दिरे ॥ MatsP_3.43 ॥ यावद् अब्दशतं दिव्यं यथान्यः प्राकृतो जनः । ततःकालेन महता तस्याः पुत्रो ऽभवन् मनुः ॥ MatsP_3.44 ॥ स्वायंभुवो इति ख्यातः स virì इति नः श्रुतम् । तद्रूपगुणसामान्याद् अधिपुरुष उच्यते ॥ MatsP_3.45 ॥ वैराजा यत्र ते जाता बहवः शंसितव्रताः । स्वायंभुवा महाभागाः सप्त सप्त तथापरे ॥ MatsP_3.46 ॥ स्वारोचिषाद्याः सर्वे ते ब्रह्मतुल्यस्वरूपिणः । औत्तमिप्रमुखास् तद्वद् येसां त्वं सप्तमो ऽधुना ॥ MatsP_3.47 ॥ ______________________________________________________ मत्स्य-पुराण 4 *मनुर् उवाच अहो कष्टतरं चैतद् अङ्गजागमनं विभो । कथं न दोषमगमत् कर्मणानेन पद्मभूः ॥ MatsP_4.1 ॥ परस्परं च सम्बन्धः सगोत्राणाम् अभूत् कथम् । वैवाहिकस्तत्सुतानां छिन्द्धि मे संशयं विभो ॥ MatsP_4.2 ॥ *मत्स्य उवाच दिव्येयमादिसृष्टिस्तु रजोगुणसमुद्भवा । अतीन्द्रियेन्द्रिया तद्वद् अतीन्द्रियशरीरिका ॥ MatsP_4.3 ॥ दिव्यतेजोमयी भूप दिव्यज्ञानसमुद्भवा । न मर्त्यैरभितः शक्या वक्तुं वै मांसचक्षुभिः ॥ MatsP_4.4 ॥ यथा भुजंगाः सर्पाणाम् आकाशं विश्वपक्षिणाम् । विदन्ति मार्गं दिव्यानां दिव्या एव न मानवाः ॥ MatsP_4.5 ॥ कार्याकार्ये न देवानां शुभाशुभफलप्रदे । यस्मात्तस्मान्न राजेन्द्र तद्विचारो नृणां शुभः ॥ MatsP_4.6 ॥ अन्यच्च सर्ववेदानाम् अधिष्ठाता चतुर्मुखः । गायत्री ब्रह्मणस्तद्वद् अङ्गभूता निगद्यते ॥ MatsP_4.7 ॥ अमूर्तं मूर्तिमद् वापि मिथुनं तत्प्रचक्षते । विरिञ्चिर् यत्र भगवांस् तत्र देवी सरस्वती । भारती यत्र यत्रैव तत्र तत्र प्रजापतिः ॥ MatsP_4.8 ॥ यथातपो न रहितश् छायया दृश्यते क्वचित् । गायत्री ब्रह्मणःपार्श्वं तथैव न विमुञ्चति ॥ MatsP_4.9 ॥ वेदराशिः स्मृतो ब्रह्मा सावित्री तदधिष्ठिता । तस्मान्न कश्चिद्दोषः स्यात् सावित्रीगमने विभो ॥ MatsP_4.10 ॥ तथापि लज्जावनतः प्रजापतिर् अभूत्पुरा । स्वसुतोपगमाद् ब्रह्मा शशाप कुसुमायुधम् ॥ MatsP_4.11 ॥ यस्मान्ममाभिभवता मनः संक्षोभितं शरैः । तस्मात्त्वद्देहमचिराद् रुद्रो भस्मीकरिष्यति ॥ MatsP_4.12 ॥ ततः प्रसादयामास कामदेवश्चतुर्मुखम् । न मामकारणे शप्तुं त्वमिहार्हसि मानद ॥ MatsP_4.13 ॥ अहमेवंविधः सृष्टस् त्वयैव चतुरानन । इन्द्रियक्षोभजनकः सर्वेषामेव देहिनाम् ॥ MatsP_4.14 ॥ स्त्रीपुंसोरविचारेण मया सर्वत्र सर्वदा । क्षोभ्यं मनः प्रयत्नेन त्वयैवोक्तं पुरा विभो ॥ MatsP_4.15 ॥ तस्मादनपराधो ऽहं त्वया शप्तस्तथा विभो । कुरु प्रसादं भगवन् स्वशरीराप्तये पुनः ॥ MatsP_4.16 ॥ *ब्रह्मोवाच वैवस्वते ऽन्तरे प्राप्ते यादवान्वयसम्भवः । रामो नाम यदा मर्त्यो मत्सत्त्वबलमाश्रितः ॥ MatsP_4.17 ॥ अवतीर्यासुरध्वंसी द्वारकाम् अधिवत्स्यति । तद्भ्रातुस्तत्समस्य त्वं तदा पुत्रत्वमेष्यसि ॥ MatsP_4.18 ॥ एवं शरीरमासाद्य भुक्त्वा भोगानशेषतः । ततो भरतवंशान्ते भूत्वा वत्सनृपात्मजः ॥ MatsP_4.19 ॥ विद्याधराधिपत्यं च यावद् आभूतसंप्लवम् । सुखानि धर्मतः प्राप्य मत्समीपं गमिष्यसि ॥ MatsP_4.20 ॥ एवं शापप्रसादाभ्याम् उपेतः कुसुमायुधः । शोकप्रमोदाभियुतो जगाम स यथागतम् ॥ MatsP_4.21 ॥ *मनुरुवाच को ऽसौ यदुरिति प्रोक्तो यद्वंशे कामसम्भवः । कथं च दग्धो रुद्रेण किमथ कुसुमायुधः ॥ MatsP_4.22 ॥ भरतस्यान्वये कस्य का च सृष्टिः पुराभवत् । एतत्सर्वं समाचक्ष्व मूलतः संशयो हि मे ॥ MatsP_4.23 ॥ *मत्स्य उवाच या सा देहार्धसम्भूता गायत्री ब्रह्मवादिनी । जननी या मनोर्देवी शतरूपा शतेन्द्रिया ॥ MatsP_4.24 ॥ रतिर्मनस्तपो बुद्धिर् महान् दिक्सम्भ्रमस् तथा । ततः स शतरूपायां सप्तापत्यान्यजीजनत् ॥ MatsP_4.25 ॥ ये मरीच्यादयः पुत्रा मानसास्तस्य धीमतः । तेषामयमभूल्लोकः सर्वज्ञानात्मकः पुरा ॥ MatsP_4.26 ॥ ततो ऽसृजद्वामदेवं त्रिशूलवरधारिणम् । सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम् ॥ MatsP_4.27 ॥ वामदेवस्तु भगवान् असृजन्मुखतो द्विजान् । राजन्यान् असृजद्बाह्वोर् विट्छूद्रान् ऊरुपादयोः ॥ MatsP_4.28 ॥ विद्युतो ऽशनिमेघांश्च रोहितेन्द्रधनूंषि च । छन्दांसि च ससर्जादौ पर्जन्यं च ततः परम् ॥ MatsP_4.29 ॥ ततः साध्यगणानीशस् त्रिनेत्रानसृजत्पुनः । कोटीश्च चतुरशीतिं जरामरणवर्जिताः ॥ MatsP_4.30 ॥ वामो ऽसृजन्नमर्त्यांस् तान् ब्रह्मणा विनिवारितः । नैवंविधा भवेत्सृष्टिर् जरामरणवर्जिता ॥ MatsP_4.31 ॥ शुभाशुभात्मिका या तु सैव सृष्टिः प्रशस्यते । एवं स्थितः स तेनादौ सृष्टेः स्थाणुरतो ऽभवत् ॥ MatsP_4.32 ॥ स्वायम्भुवो मनुर्धीमांस् तपस्तप्त्वा सुदुश्चरम् । पत्नीमेवाप rÆpìhyÃm अनन्ता नाम नामतः ॥ MatsP_4.33 ॥ प्रियव्रतोत्तानपादौ मनुस्तस्याम् अजीजनत् । धर्मस्य कन्या चतुरा सूनृता नाम भामिनी ॥ MatsP_4.34 ॥ उत्तानपादात्तनयान् प्राप मन्थरगामिनी । अपस्यतिम् अपस्यन्तं कीर्तिमन्तं ध्रुवं तथा ॥ MatsP_4.35 ॥ उत्तानपादो ऽजनयत् सूनृतायां प्रजापतिः । ध्रुवो वर्षसहस्राणि त्रीणि कृत्वा तपः पुरा ॥ MatsP_4.36 ॥ दिव्यमाप ततः स्थानम् अचलं ब्रह्मणो वरात् । तमेव पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ MatsP_4.37 ॥ धन्या नाम मनोः कन्या ध्रुवाच्छिष्टम् अजीजनत् । अग्निकन्या तु सुच्छाया शिष्टात्सा सुषुवे सुतान् ॥ MatsP_4.38 ॥ कृपं रिपुं जयं वृत्तं वृकं च वृकतेजसम् । चक्षुषं ब्रह्मदौहित्र्यां वीरिण्यां स रिपुंजयः ॥ MatsP_4.39 ॥ वीरणस्यात्मजायां तु चक्षुर्मनुमजीजनत् । मनुर् वै राजकन्यायां नड्वलायां स चाक्षुषः ॥ MatsP_4.40 ॥ जनयामास तनयान् दश शूरानकल्मषान् । ऊरुः पूरुः शतद्युम्नस् तपस्वी सत्यवाग्घविः ॥ MatsP_4.41 ॥ अग्निष्टुदतिरात्रश्च सुद्युम्नश्चापराजितः । अभिमन्युस्तु दशमो नड्वलायाम् अजायत ॥ MatsP_4.42 ॥ ऊरोर् अजनयत् पुत्रान् षड् आग्नेयी तु सुप्रभान् । अग्निं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम् ॥ MatsP_4.43 ॥ पितृकन्या सुनीथा तु वेनमङ्गादजीजनत् । वेनमन्यायिनं विप्रा ममन्थुस् तत्कराद् अभूत् । पृथुर्नाम महातेजाः स पुत्रौ द्वाव् अजीजनत् ॥ MatsP_4.44 ॥ अन्तर्धानस् तु मारीचं शिखण्डिन्यामजीजनत् । हविर्धानात् षड् आग्नेयी धिषणाजनयत् सुतान् । प्राचीनबर्हिषं साङ्गं यमं शुक्रं बलं शुभम् ॥ MatsP_4.45 ॥ प्राचीनबर्हिर् भगवान् महान् आसीत् प्रजापतिः । हविर्धानाः प्रजास् तेन बहवः सम्प्रवर्तिताः ॥ MatsP_4.46 ॥ सवर्णायां तु सामुद्र्यां दशाधत्त सुतान्प्रभुः । सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥ MatsP_4.47 ॥ तत्तपोरक्षिता वृक्षा बभुर् लोके समन्ततः । देवादेशाच्च तानग्निर् अदहद्रविनन्दन ॥ MatsP_4.48 ॥ सोमकन्याभवत् पत्नी मारीषा नाम विश्रुता । तेभ्यस्तु दक्षमेकं सा पुत्रम् अग्र्यम् अजीजनत् ॥ MatsP_4.49 ॥ दक्षादनन्तरं वृक्षान् औषधानि च सर्वशः । अजीजनत्सोमकन्या नदीं चन्द्रवतीं तथा ॥ MatsP_4.50 ॥ सोमांशस्य च तस्यापि दक्षस्याशीतिकोटयः । वक्ष्ये तासां तु विस्तारं लोके यः सुप्रतिष्ठितः ॥ MatsP_4.51 ॥ द्विपदश्चाभवन् केचित् केचिद् बहुपदा नराः । वलीमुखाः शङ्कुकर्णाः कर्णप्रावरणास् तथा ॥ MatsP_4.52 ॥ अश्वऋक्षमुखाः केचित् केचित् सिंहाननास्तथा । श्वसूकरमुखाः केचित् केचिदुष्ट्रमुखास् तथा ॥ MatsP_4.53 ॥ जनयामास धर्मात्मा म्लेच्छान्सर्वाननेकशः । स सृष्ट्वा मनसा दक्षः स्त्रियः पश्चादजीजनत् ॥ MatsP_4.54 ॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशतिं सोमाय ददौ नक्षत्रसंज्ञिताः । देवासुरमनुष्यादि ताभ्यः सर्वमभूज्जगत् ॥ MatsP_4.55 ॥ ______________________________________________________ मत्स्य-पुराण 5 *ऋषय ऊचुः देवानां दानवानां च गन्धर्वोरगरक्षसाम् । उत्पत्तिं विस्तरेणैव सूत ब्रूहि यथातथम् ॥ MatsP_5.1 ॥ *सूत उवाच संकल्पाद् दर्शनात्स्पर्शात् पूर्वेषां सृष्टिरुच्यते । दक्षात्प्राचेतसाद् ऊर्ध्वं सृष्टिर् मैथुनसम्भवा ॥ MatsP_5.2 ॥ प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा । यथा ससर्ज चैवादौ तथैव शृणुत द्विजाः ॥ MatsP_5.3 ॥ यदा तु सृजतस्तस्य देवर्षिगणपन्नगान् । न वृद्धिम् अगमल्लोकस् तदा मैथुनयोगतः । दक्षः पुत्रसहस्राणि päcajanyÃmajÅjanat // MatsP_5.4 // तांस् तु दृष्ट्वा महाभागः सिसृक्षुर्विविधाः प्रजाः । नारदः प्राह हर्यश्वान् दक्षपुत्रान्समागतान् ॥ MatsP_5.5 ॥ भुवः प्रमाणं सर्वत्र ज्ञात्वोर्ध्वम् अध एव च । ततः सृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः ॥ MatsP_5.6 ॥ ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशम् । अद्यापि न निवर्तन्ते समुद्रादिव सिन्धवः ॥ MatsP_5.7 ॥ हर्यश्वेषु प्रनष्टेषु पुनर्दक्षः प्रजापतिः । वैरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः ॥ MatsP_5.8 ॥ शबला नाम ते विप्राः समेताः सृष्टिहेतवः । नारदो ऽनुगतान्प्राह पुनस्तान्पूर्ववत्स तान् ॥ MatsP_5.9 ॥ भुवः प्रमाणं सर्वत्र ज्ञात्वा भ्रातॄन् अथो पुनः । आगत्य चाथ सृष्टिं च करिष्यथ विशेषतः ॥ MatsP_5.10 ॥ ते ऽपि तेनैव मार्गेण जग्मुर्भ्रातृपथा तदा । ततः प्रभृति न भ्रातुः कनीयान्मार्गम् इच्छति । अन्विष्यन्दुःखमाप्नोति तेन तत्परिवर्जयेत् ॥ MatsP_5.11 ॥ ततस्तेषु विनष्टेषु षष्टिं कन्याः प्रजापतिः । वैरिण्यां जनयामास दक्षः प्राचेतसस्तथा ॥ MatsP_5.12 ॥ प्रादात्स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशतिं सोमाय चतस्रो ऽरिष्टनेमये ॥ MatsP_5.13 ॥ द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते । द्वे चैवाङ्गिरसे तद्वत् तासां नामानि विस्तरात् ॥ MatsP_5.14 ॥ शृणुध्वं देवमातॄणां प्रजाविस्तारम् आदितः । मरुत्वती वसुर् यामी लम्बा भानुर् अरुन्धती ॥ MatsP_5.15 ॥ संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी । धर्मपत्न्यः समाख्यातास् तासां पुत्रान् निबोधत ॥ MatsP_5.16 ॥ विश्वे देवास्तु विश्वायाः साध्या साध्यानजीजनत् । मरुत्वत्यां मरुत्वन्तो वसोस् तु वसवस्तथा ॥ MatsP_5.17 ॥ भानोस्तु भानवस्तद्वन् मुहूर्तायां मुहूर्तकाः । लम्बायां घोषनामानो नागवीथी तु यामिजा ॥ MatsP_5.18 ॥ पृथिवीतलसम्भूतम् अरुन्धत्याम् अजायत । संकल्पायास्तु संकल्पो वसुसृष्टिं निबोधत ॥ MatsP_5.19 ॥ ज्योतिष्मन्तस्तु ये देवा व्यापकाः सर्वतो दिशम् । वसवस्ते समाख्यातास् तेषां सर्गं निबोधत ॥ MatsP_5.20 ॥ आपो ध्रुवश्च सोमश्च धरश्चैवानिलो ऽनलः । प्रत्यूषश्च प्रभासश्च वसवो ऽष्टौ प्रकीर्तिताः ॥ MatsP_5.21 ॥ आपस्य पुत्राश् चत्वारः शान्तो वै दण्ड एव च । शाम्बो ऽथ मणिवक्त्रश्च यज्ञरक्षाधिकारिणः ॥ MatsP_5.22 ॥ ध्रुवस्य कालः पुत्रस्तु वर्चाः सोमादजायत । द्रविणो हव्यवाहश्च धरपुत्राव् उभौ स्मृतौ ॥ MatsP_5.23 ॥ कल्याणिन्यां ततः प्राणो रमणः शिशिरो ऽपि च । मनोहरा धरात्पुत्रान् अवापाथ हरेः सुता ॥ MatsP_5.24 ॥ शिवा मनोजवं पुत्रम् अविज्ञातगतिं तथा । अवाप चानलात् पुत्राव् अग्निप्रायगुणौ पुनः ॥ MatsP_5.25 ॥ अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत । तस्य शाखो विशाखश्च नैगमेयश् च पृष्ठजाः ॥ MatsP_5.26 ॥ अपत्यं कृत्तिकानां तु कार्त्तिकेयस् ततः स्मृतः । प्रत्यूषस ऋषिः पुत्रो विभुर् नाम्नाथ देवलः । विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः ॥ MatsP_5.27 ॥ प्रासादभवनोद्यान-प्रतिमाभूषणादिषु । तडागारामकूपेषु स्मृतः सो ऽमरवर्धकिः ॥ MatsP_5.28 ॥ अजैकपादहिर्बुध्न्यो विरूपाक्षो ऽथ रैवतः । हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥ MatsP_5.29 ॥ सावित्रश्च जयन्तश्च पिनाकी चापराजितः । एते रुद्राः समाख्याता एकादश गणेश्वराः ॥ MatsP_5.30 ॥ एतेषां मानसानां तु त्रिशूलवरधारिणाम् । कोटयश्चतुरशीतिस् तत्पुत्राश् चाक्षया मताः ॥ MatsP_5.31 ॥ दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः । पुत्रपौत्रसुताश्चैते सुरभीगर्भसम्भवाः ॥ MatsP_5.32 ॥ ______________________________________________________ मत्स्य-पुराण 6 कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्रपौत्रकान् । अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा ॥ MatsP_6.1 ॥ सुरभिर् विनता तद्वत् ताम्रा क्रोधवशा इरा । कद्रूर्विश्वा मुनिस् तद्वत् तासां पुत्रान् निबोधत ॥ MatsP_6.2 ॥ तुषिता नाम ये देवाश् चाक्षुषस्यान्तरे मनोः । वैवस्वते ऽन्तरे चैते आदित्या द्वादश स्मृताः ॥ MatsP_6.3 ॥ इन्द्रो धाता भगस् त्वष्टा मित्रो ऽथ वरुणो यमः । विवस्वान्सविता पूषा अंशुमान् विष्णुर् एव च ॥ MatsP_6.4 ॥ एते सहस्रकिरणा आदित्या द्वादश स्मृताः । मारीचात्कश्यपादाप पुत्रानदितिरुत्तमान् ॥ MatsP_6.5 ॥ भृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः । एते देवगणा विप्राः प्रतिमन्वन्तरेषु च ॥ MatsP_6.6 ॥ उत्पद्यन्ते प्रलीयन्ते कल्पे कल्पे तथैव च । दितिः पुत्रद्वयं लेभे कश्यपाद् इति नः श्रुतम् ॥ MatsP_6.7 ॥ हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च । हिरण्यकशिपोस्तद्वज् जातं पुत्रचतुष्टयम् ॥ MatsP_6.8 ॥ प्रह्लादश् चानुह्लादश्च संह्लादो ह्लाद एव च । प्रह्लादपुत्र आयुष्मान् शिबिर् bëkala एव च ॥ MatsP_6.9 ॥ विरोचनश् चतुर्थश्च स बलिं पुत्रमाप्तवान् । बलेः पुत्रशतं त्व् आसीद् बाणज्येष्ठं ततो द्विजाः ॥ MatsP_6.10 ॥ dh­tarëÂras तथा सूर्यश् चन्द्रश्चन्द्रांशुतापनः । निकुम्भनाभो गुर्वक्षः कुक्षिभीमो विभीषणः ॥ MatsP_6.11 ॥ एवमाद्यास् तु बहवो बाणज्येष्ठा गुणाधिकाः । बाणः सहस्रबाहुश् च सर्वास्त्रगणसंयुतः ॥ MatsP_6.12 ॥ तपसा तोषितो यस्य पुरे वसति शूलभृत् । महाकालत्वम् अगमत् साम्यं यश्च पिनाकिनः ॥ MatsP_6.13 ॥ हिरण्याक्षस्य पुत्रो ऽभूद् उलूकः शकुनिस्तथा । भूतसंतापनश् चैव महानाभस्तथैव च ॥ MatsP_6.14 ॥ एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः । महाबला महाकाया नानारूपा महौजसः ॥ MatsP_6.15 ॥ दनुः पुत्रशतं लेभे कश्यपाद् बलदर्पितम् । विप्रचित्तिः प्रधानो ऽभूद् येषां मध्ये महाबलः ॥ MatsP_6.16 ॥ द्विमूर्धा शकुनिश्चैव तथा शङ्कुशिरोधरः । अयोमुखः शम्बरश् च कपिशो नामतस्तथा ॥ MatsP_6.17 ॥ मारीचिर् मेघवांश्चैव इरा गर्भशिरास् तथा । विद्रावणश्च केतुश्च केतुवीर्यः शतह्रदः ॥ MatsP_6.18 ॥ इन्द्रजित् सप्तजिच्चैव वज्रनाभस्तथैव च । एकचक्रो महाबाहुर् वज्राक्षस् तारकस् तथा ॥ MatsP_6.19 ॥ असिलोमा पुलोमा च बिन्दुर्बाणो महासुरः । स्वर्भानुर्वृषपर्वा च एवमाद्या दनोः सुताः ॥ MatsP_6.20 ॥ स्वर्भानोस्तु प्रभा कन्या शची चैव पुलोमजा । उपदानवी मयस्यासीत् तथा मन्दोदरी कुहूः ॥ MatsP_6.21 ॥ शर्मिष्ठा सुन्दरी चैव चन्द्रा च वृषपर्वणः । पुलोमा कालका चैव वैश्वानरसुते हि ते ॥ MatsP_6.22 ॥ बह्वपत्ये महासत्त्वे मारीचस्य परिग्रहे । तयोः षष्टिसहस्राणि दानवानामभूत्पुरा ॥ MatsP_6.23 ॥ पौलोमान्कालकेयांश्च मारीचो ऽजनयत्पुरा । अवध्या ये ऽमराणां वै हिरण्यपुरवासिनः ॥ MatsP_6.24 ॥ चतुर्मुखाल्लब्धवरास् ते हता विजयेन तु । विप्रचित्तिः सइंहिकेयान् सिंहिकायाम् अजीजनत् ॥ MatsP_6.25 ॥ हिरण्यकशिपोर्ये वै भागिनेयास् त्रयोदश । व्यंसः कल्पश्च राजेन्द्र नलो वातापिरेव च ॥ MatsP_6.26 ॥ इल्वलो नमुचिश्चैव श्वसृपश् चाजनस् तथा । नरकः कालनाभश्च सरमाणस् तथैव च ॥ MatsP_6.27 ॥ कालवीयेश् च विख्यातो दनुवंशविवर्धनाः । संह्रादस्य तु दैत्यस्य निवातकवचाः स्मृताः ॥ MatsP_6.28 ॥ अवध्याः सर्वदेवानां गन्धर्वोरगरक्षसाम् । ये हता भर्गम् आश्रित्य त्व् अर्जुनेन रणाजिरे ॥ MatsP_6.29 ॥ षट्कन्या जनयामास ताम्रा मारीचबीजतः । शुकी श्येनी च भासी च सुग्रीवी गृध्रिका शुचिः ॥ MatsP_6.30 ॥ शुकी शुकानुलूकांश्च जनयामास धर्मतः । श्येनी श्येनांस्तथा भासी कुररानप्यजीजनत् ॥ MatsP_6.31 ॥ गृध्री गृध्रान्कपोतांश्च पारावतविहंगमान् । हंससारसक्रौञ्चांश् च plavächucirajÅjanat // MatsP_6.32 // अजाश्वमेषोष्ट्रखरान् सुग्रीवी चाप्यजीजनत् । एष ताम्रान्वयः प्रोक्तो विनतायां निबोधत ॥ MatsP_6.33 ॥ गरुडः पततां नाथः अरुणश्च पतत्रिणाम् । सौदामनी तथा कन्या येयं नभसि विश्रुता ॥ MatsP_6.34 /// सम्पातिश् च जटायुश्च अरुणस्य सुताव् उभौ । सम्पातिपुत्रो बभ्रुश्च शीघ्रगश्चापि विश्रुतः ॥ MatsP_6.35 ॥ जटायुषः कर्णिकारः शतगामी च विश्रुतौ । सारसो रज्जुवालश्च भेरुण्डश्चापि तत्सुताः ॥ MatsP_6.36 ॥ तेषामनन्तमभवत् पक्षिणां पुत्रपौत्रकम् । सुरसायाः सहस्रं तु सर्पाणाम् अभवत्पुरा ॥ MatsP_6.37 ॥ सहस्रशिरसां कद्रूः सहस्रं चापि सुव्रत । प्रधानास्तेषु विख्याताः षड्विंशतिर् अरिंदम ॥ MatsP_6.38 ॥ शेषवासुकिकर्कोट-शङ्खैरावतकम्बलाः । धनंजयमहानील-पद्माश्वतरतक्षकाः ॥ MatsP_6.39 ॥ एलापत्त्रमहापद्म-dh­tarëÂrabalÃhakÃ÷ / शङ्खपालमहाशङ्ख-पुष्पदंष्ट्रशुभाननाः ॥ MatsP_6.40 ॥ शङ्कुरोमा च बहुलो वामनः पाणिनस्तथा । कपिलो दुर्मुखश्चापि पतञ्जलिरिति स्मृताः ॥ MatsP_6.41 ॥ एषामनन्तमभवत् सर्वेषां पुत्रपौत्रकम् । प्रायशो यत्पुरा दग्धं जनमेजयमन्दिरे ॥ MatsP_6.42 ॥ रक्षोगणं क्रोधवशा स्वनामानम् अजीजनत् । दंष्ट्रिणां नियुतं तेषां भीमसेनादगात्क्षयम् ॥ MatsP_6.43 ॥ रुद्राणां च गणं तद्वद् गोमहिष्यो वराङ्गनाः । सुरभिर्जनयामास कश्यपात्संयतव्रता ॥ MatsP_6.44 ॥ मुनिर्मुनीनां च गणं गणमप्सरसां तथा । तथा किंनरगन्धर्वान् अरिष्टाजनयद् बहून् ॥ MatsP_6.45 ॥ तृणवृक्षलतागुल्मम् इरा सर्वम् अजीजनत् । विश्वा तु यक्षरक्षांसि जनयामास कोटिशः ॥ MatsP_6.46 ॥ तत एकोनपञ्चाशन् मरुतः कश्यपाद्दितिः । जनयामास धर्मज्ञान् सर्वानमरवल्लभान् ॥ MatsP_6.47 ॥ ______________________________________________________ मत्स्य-पुराण 7 *ऋषय ऊचुः दितेः पुत्राः कथं जाता मरुतो देववल्लभाः । देवैर्जग्मुश्च सापत्नैः कस्मात्ते सख्यमुत्तमम् ॥ MatsP_7.1 ॥ *सूत उवाच पुरा देवासुरे युद्धे हृतेषु हरिणा सुरैः । पुत्रपौत्रेषु शोकार्ता गत्वा भूलोकमुत्तमम् ॥ MatsP_7.2 ॥ स्यमन्तपञ्चके क्षेत्रे सरस्वत्यास्तटे शुभे । भर्तुर् आराधनपरा तप उग्रं चचार ह ॥ MatsP_7.3 ॥ तदा दितिर् दैत्यमाता ऋषिरूपेण सुव्रता । फलाहारा तपस् तेपे कृच्छ्रं चान्द्रायणादिकम् ॥ MatsP_7.4 ॥ यावद्वर्षशतं साग्रं जराशोकसमाकुला । ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत ॥ MatsP_7.5 ॥ कथयन्तु भवन्तो मे पुत्रशोकविनाशनम् । व्रतं सौभाग्यफलदम् इहलोके परत्र च ॥ MatsP_7.6 ॥ ऊचुर् वसिष्ठप्रमुखा मदनद्वादशीव्रतम् । यस्याः प्रभावादभवत् सुतशोकविवर्जिता ॥ MatsP_7.7 ॥ *ऋषय ऊचुः श्रोतुमिच्छामहे सूत मदनद्वादशीव्रतम् । सुतानेकोनपञ्चाशद् येन लेभे दितिः पुनः ॥ MatsP_7.8 ॥ *सूत उवाच यद्वसिष्ठादिभिः पूर्वं दितेः कथितमुत्तमम् । विस्तरेण तदेवेदं मत्सकाशान्निबोधत ॥ MatsP_7.9 ॥ चैत्रे मासि सिते पक्षे द्वादश्यां नियतव्रतः । स्थापयेदव्रणं कुम्भं सिततण्डुलपूरितम् ॥ MatsP_7.10 ॥ नानाफलयुतं तद्वद् इक्षुदण्डसमन्वितम् । सितवस्त्रयुगच्छन्नं सितचन्दनचर्चितम् ॥ MatsP_7.11 ॥ नानाभक्ष्यसमोपेतं सहिरण्यं तु शक्तितः । ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत् ॥ MatsP_7.12 ॥ तस्मादुपरि कामं तु कदलीदलसंस्थितम् । कुर्याच्छर्करयोपेतां रतिं तस्य च वामतः ॥ MatsP_7.13 ॥ गन्धं धूपं ततो दद्याद् गीतं वाद्यं च कारयेत् । तदभावे कथां कुर्यात् कामकेशवयोर्नरः ॥ MatsP_7.14 ॥ कामनाम्ना हरेरर्चां स्नापयेद्गन्धवारिणा । शुक्लपुष्पाक्षततिलैर् अर्चयेन्मधुसूदनम् ॥ MatsP_7.15 ॥ कामाय पादौ सम्पूज्य जङ्घे सौभाग्यदाय च । ऊरू स्मरायेति पुनर् मन्मथायेति वै कटिम् ॥ MatsP_7.16 ॥ स्वच्छोदरायेत्युदरम् अनङ्गायेत्युरो हरेः । मुखं पद्ममुखायेति बाहू पञ्चशराय वै ॥ MatsP_7.17 ॥ नमः सर्वात्मने मौलिम् अर्चयेदिति केशवम् । ततः प्रभाते तं कुम्भं ब्राह्मणाय निवेदयेत् ॥ MatsP_7.18 ॥ ब्राह्मणान्भोजयेद्भक्त्या स्वयं च लवणादृते । भुक्त्या तु दक्षिणां दद्याद् इमं मन्त्रमुदीरयेत् ॥ MatsP_7.19 ॥ प्रीयताम् अत्र भगवान् कामरूपी जनार्दनः । हृदये सर्वभूतानां य आनन्दो ऽभिधीयते ॥ MatsP_7.20 ॥ अनेन विधिना सर्वं मासि मासि व्रतं चरेत् । उपवासी त्रयोदश्याम् अर्चयेद्विष्णुमव्ययम् ॥ MatsP_7.21 ॥ फलमेकं च संप्राश्य द्वादश्यां भूतले स्वपेत् । ततस्त्रयोदशे मासि धृतधेनुसमन्विताम् ॥ MatsP_7.22 ॥ शय्यां दद्यादनङ्गाय सर्वोपस्करसंयुताम् । käcanaæ कामदेवं च शुक्लां गां च पयस्विनीम् ॥ MatsP_7.23 ॥ वासोभिर् द्विजदाम्पत्यं पूज्यं शक्त्या विभूषणैः । शय्यागन्धादिकं दद्यात् प्रीयताम् इत्युदीरयेत् ॥ MatsP_7.24 ॥ होमः शुक्लतिलैः कार्यः कामनामानि कीर्तयेत् । गव्येन हविषा तद्वत् पायसेन च धर्मवित् ॥ MatsP_7.25 ॥ विप्रेभ्यो भोजनं दद्याद् वित्तशाठ्यं विवर्जयेत् । इक्षुदण्डानथो दद्यात् पुष्पमालाश् च शक्तितः ॥ MatsP_7.26 ॥ यः कुर्याद् विधिनानेन मदनद्वादशीमिमाम् । स सर्वपापनिर्मुक्तः प्राप्नोति हरिसाम्यताम् ॥ MatsP_7.27 ॥ इहलोके वरान् पुत्रान् सौभाग्यफलम् अश्नुते । यः स्मरः संस्मृतो विष्णुर् आनन्दात्मा महेश्वरः ॥ MatsP_7.28 ॥ सुखार्थी कामरूपेण स्मरेदङ्गजमीश्वरम् । एतच्छ्रुत्वा चकारासौ दितिः सर्वमशेषतः ॥ MatsP_7.29 ॥ कश्यपो व्रतमाहात्म्याद् आगत्य परया मुदा । चकार कर्कशां भूयो रूपयौवनशालिनीम् ॥ MatsP_7.30 ॥ वरैर् आछन्दयामास सा तु वव्रे ततो वरम् । पुत्रं शक्रवधार्थाय समर्थममितौजसम् ॥ MatsP_7.31 ॥ वरयामि महात्मानं सर्वामरनिषूदनम् । उवाच कश्यपो वाक्यम् इन्द्रहन्तारम् ऊर्जितम् ॥ MatsP_7.32 ॥ प्रदास्याम्यहमेवेह किं त्व् एतत् क्रियतां शुभे । आपस्तम्बः करोत्विष्टिं पुत्रीयामद्य सुव्रते ॥ MatsP_7.33 ॥ विधास्यामि ततो गर्भम् इन्द्रशत्रुनिषूदनम् । आपस्तम्बस्ततश्चक्रे पुत्रेष्टिं द्रविणाधिकाम् ॥ MatsP_7.34 ॥ इन्द्रशत्रुर् भवस्वेति जुहाव च सविस्तरम् । देवा मुमुदिरे दैत्या विमुखाः स्युश्च दानवाः ॥ MatsP_7.35 ॥ दित्यां गर्भम् अथाधत्त कश्यपः प्राह तां पुनः । त्वया यत्नो विधातव्यो ह्य् अस्मिन्गर्भे वरानने ॥ MatsP_7.36 ॥ संवत्सरशतं त्व् एकम् अस्मिन्न् एव तपोवने । संख्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि ॥ MatsP_7.37 ॥ न स्थातव्यं न गन्तव्यं वृक्षमूलेषु सर्वदा । नोपस्करेषूपविशेन् मुसलोलूखलादिषु ॥ MatsP_7.38 ॥ जले च नावगाहेत शून्यागारं च वर्जयेत् । वल्मीकायां न तिष्ठेत न चोद्विग्नमना भवेत् ॥ MatsP_7.39 ॥ विलिखेन्न नखैर्भूमिं नाङ्गारेण न भस्मना । न शयालुः सदा तिष्ठेद् व्यायामं च विवर्जयेत् ॥ MatsP_7.40 ॥ न तुषाङ्गारभस्मास्थि-कपालेषु समाविशेत् । वर्जयेत्कलहं लोकैर् गात्रभङ्गं तथैव च ॥ MatsP_7.41 ॥ न मुक्तकेशा तिष्ठेत नाशुचिः स्यात्कदाचन । न शयीतोत्तरशिरा न चापरशिराः क्वचित् ॥ MatsP_7.42 ॥ न वस्त्रहीना नोद्विग्ना न चार्द्रचरणा सती । नामङ्गल्यां वदेद्वाचं न च हास्याधिका भवेत् ॥ MatsP_7.43 ॥ कुर्यात्तु गुरुशुश्रूषां नित्यं माङ्गल्यतत्परा । सर्वौषधीभिः कोष्णेन वारिणा स्नानमाचरेत् ॥ MatsP_7.44 ॥ कृतरक्षा सुभूषा च वास्तुपूजनतत्परा । तिष्ठेत्प्रसन्नवदना भर्तुः प्रियहिते रता ॥ MatsP_7.45 ॥ दानशीला तृतीयायां पार्वण्यं नक्तमाचरेत् । इतिवृत्ता भवेन्नारी विशेषेण तु गर्भिणी ॥ MatsP_7.46 ॥ यस्तु तस्या भवेत्पुत्रः शीलायुर्वृद्धिसंयुतः । अन्यथा गर्भपतनम् अवाप्नोति न संशयः ॥ MatsP_7.47 ॥ तस्मात्त्वमनया वृत्त्या गर्भे ऽस्मिन्यत्नमाचर । स्वस्त्यस्तु ते गमिष्यामि तथेत्युक्तस्तया पुनः ॥ MatsP_7.48 ॥ पश्यतां सर्वभूतानां तत्रैवान्तरधीयत । ततः सा कश्यपोक्तेन विधिना समतिष्ठत ॥ MatsP_7.49 ॥ अथ भीतस्तथेन्द्रो ऽपि दितेः पार्श्वमुपागमत् । विहाय देवसदनं तच्छुश्रूषुरवस्थितः ॥ MatsP_7.50 ॥ दितेश्छिद्रान्तरप्रेप्सुर् अभवत्पाकशासनः । विनीतो ऽभवद् अव्यग्रः प्रशान्तवदनो बहिः ॥ MatsP_7.51 ॥ अजानन्किल तत्कार्यम् आत्मनः शुभमाचरन् । ततो वर्षशतान्ते सा न्यूने तु दिवसैस् त्रिभिः ॥ MatsP_7.52 ॥ मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसा । अकृत्वा पादयोः शौचं प्रसुप्ता मुक्तमूर्धजा ॥ MatsP_7.53 ॥ निद्राभरसमाक्रान्ता दिवापरशिराः क्वचित् । ततस्तदन्तरं लब्ध्वा प्रविष्टस्तु शचीपतिः ॥ MatsP_7.54 ॥ वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपः । ततः सप्तैव ते जाताः कुमाराः सूर्यवर्चसः ॥ MatsP_7.55 ॥ रुदन्तः सप्त ते बाला निषिद्धा गिरिदारिणा । भूयो ऽपि रुदतश्चैतान् एकैकं सप्तधा हरिः ॥ MatsP_7.56 ॥ चिछेद वृत्रहन्ता वै पुनस्तदुदरे स्थितः । एवमेकोनपञ्चाशद् भूत्वा ते रुरुदुर्भृशम् ॥ MatsP_7.57 ॥ इन्द्रो निवारयामास मां रोदिष्ट पुनः पुनः । ततः स चिन्तयामास किमेतदिति वृत्रहा ॥ MatsP_7.58 ॥ धर्मस्य कस्य माहात्म्यात् पुनः संजीवितास्त्वमी । विदित्वा ध्यानयोगेन मदनद्वादशीफलम् ॥ MatsP_7.59 ॥ नूनम् एतत् परिणतम् अधुना कृष्णपूजनात् । वज्रेणापि हताः सन्तो न विनाशम् अवाप्नुयुः ॥ MatsP_7.60 ॥ एको ऽप्यनेकतामाप यस्मादुदरगो ऽप्यलम् । अवध्या नूनमेते वै तस्माद्देवा भवन्त्विति ॥ MatsP_7.61 ॥ यस्मान्मा रुदतेत्युक्ता रुदन्तो गर्भसंस्थिताः । मरुतो नाम ते नाम्ना भवन्तु मखभागिनः ॥ MatsP_7.62 ॥ ततः प्रसाद्य देवेशः क्षमस्वेति दितिं पुनः । अर्थशास्त्रं समास्थाय मयैतद् दुष्कृतं कृतम् ॥ MatsP_7.63 ॥ कृत्वा मरुद्गणं देवैः समानममराधिपः । दितिं विमानमारोप्य ससुतामनयद्दिवम् ॥ MatsP_7.64 ॥ यज्ञभागभुजो जाता मरुतस्ते ततो द्विजाः । न जग्मुरैक्यमसुरैर् अतस्ते सुरवल्लभाः ॥ MatsP_7.65 ॥ ______________________________________________________ मत्स्य-पुराण 8 *ऋषय ऊचुः आदिसर्गश्च यः सूत कथितो विस्तरेण तु । प्रतिसर्गश्च ये येषाम् अधिपास् तान्वदस्व नः ॥ MatsP_8.1 ॥ *सूत उवाच यदाभिषिक्तः सकलाधिराज्ये पृथुर्धरित्र्यामधिपो बभूव । तदौषधीनामधिपं चकार यज्ञव्रतानां तपसां च चन्द्रम् ॥ MatsP_8.2 ॥ नक्षत्रताराद्विजवृक्षगुल्म-लतावितानस्य च रुक्मगर्भः । अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणं च तद्वत् ॥ MatsP_8.3 ॥ विष्णुं रवीणामधिपं वसूनाम् अग्निं च लोकाधिपतिश्चकार । प्रजापतीनामधिपं च दक्षं चकार शक्रं मरुतामधीशम् ॥ MatsP_8.4 ॥ दैत्याधिपानामथ दानवानां प्रह्लादमीशं च यमं पितॄणाम् । पिशाचरक्षःपशुभूतयक्ष-वेतालराजं त्व् अथ शूलपाणिम् ॥ MatsP_8.5 ॥ प्रालेयशैलं च पतिं गिरीणाम् ईशं समुद्रं ससरिन्नदानाम् । गन्धर्वविद्याधरकिंनराणाम् ईशं पुनश्चित्ररथं चकार ॥ MatsP_8.6 ॥ नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमादिदेश । दिशां गजानामधिपं चकार गजेन्द्रमैरावतनामधेयम् ॥ MatsP_8.7 ॥ सुपर्णमीशं पततामथाश्व-राजानमुच्चैःश्रवसं चकार । सिंहं मृगाणां वृषभं गवां च प्लक्षं पुनः सर्ववनस्पतीनाम् ॥ MatsP_8.8 ॥ पितामहः पूर्वमथाभ्यषिञ्चच् चैतान्पुनः सर्वदिशाधिनाथान् । पूर्वेण दिक्पालम् अथाभ्यषिञ्चन् नाम्ना सुधर्माणम् अरातिकेतुम् ॥ MatsP_8.9 ॥ ततो ऽधिपं दक्षिणतश्चकार सर्वेश्वरं शङ्खपदाभिधानम् । स केतुमन्तं च दिगीशमीशश् चकार पश्चाद् भुवनाण्डगर्भः ॥ MatsP_8.10 ॥ हिरण्यरोमाणम् उदग्दिगीशं प्रजापतिर् देवसुतं चकार । अद्यापि कुर्वन्ति दिशाम् अधीशाः शत्रून् दहन्तस्तु भुवो ऽभिरक्षाम् ॥ MatsP_8.11 ॥ चतुर्भिर् एभिः पृथुनामधेयो नृपो ऽभिषिक्तः प्रथमं पृथिव्याम् । गते ऽन्तरे चाक्षुषनामधेये वैवस्वताख्ये च पुनः प्रवृत्ते । प्रजापतिः सो ऽस्य चराचरस्य बभूव सूर्यान्वयवंशचिह्नः ॥ MatsP_8.12 ॥ ______________________________________________________ मत्स्य-पुराण 9 *सूत उवाच एवं श्रुत्वा मनुः प्राह पुनरेव जनार्दनम् । पूर्वेषां चरितं ब्रूहि मनूनां मधुसूदन ॥ MatsP_9.1 ॥ *मत्स्य उवाच मन्वन्तराणि राजेन्द्र मनूनां चरितं च यत् । प्रमाणं चैव कालस्य तां सृष्टिं च समासतः ॥ MatsP_9.2 ॥ एकचित्तः प्रशान्तात्मा ӭणु मार्तण्डनन्दन । यामा नाम पुरा देवा आसन् स्वायम्भुवान्तरे ॥ MatsP_9.3 ॥ सप्तैव ऋषयः पूर्वे ये मरीच्यादयः स्मृताः । आग्नीध्रश्चाग्निबाहुश्च सहः सवन एव च ॥ MatsP_9.4 ॥ ज्योतिष्मान् द्युतिमान् हव्यो मेधा मेधातिथिर् वसुः । स्वायम्भुवस्यास्य मनोर् दशैते वंशवर्धनाः ॥ MatsP_9.5 ॥ प्रतिसर्गमिमे कृत्वा जग्मुर्यत्परमंपदम् । एतत् स्वायम्भुवं प्रोक्तं स्वारोचिषमतः परम् ॥ MatsP_9.6 ॥ स्वारोचिषस्य तनयाश् चत्वारो देववर्चसः । नभोनभस्यप्रसृति-भानवः कीर्तिवर्धनाः ॥ MatsP_9.7 ॥ दत्तो निश्च्यवनस्तम्बः प्राणः कश्यप एव च । और्वो बृहस्पतिश्चैव सप्तैते ऋषयः स्मृताः ॥ MatsP_9.8 ॥ देवाश्च तुषिता नाम स्मृताः स्वारोचिषे ऽन्तरे । हस्तीन्द्रः सुकृतो मूर्तिर् आपो ज्योतिरयः स्मयः ॥ MatsP_9.9 ॥ वसिष्ठस्य सुताः सप्त ये प्रजापतयः स्मृताः । द्वितीयमेतत्कथितं मन्वन्तरमतः परम् ॥ MatsP_9.10 ॥ औत्तमीयं प्रवक्ष्यामि तथा मन्वन्तरं शुभम् । मनुर्नामउत्तमिर्यत्र दश पुत्रानजीजनत् ॥ MatsP_9.11 ॥ ईष ऊर्जश्च तर्जश् च शुचिः शुक्रस्तथैव च । मधुश् च माधवश्चैव नभस्यो ऽथ नभास्तथा ॥ MatsP_9.12 ॥ सहः कनीयानेतेषाम् उदारः कीर्तिवर्धनः । भावनास् तत्र देवाः स्युर् ऊर्जाः सप्तर्षयः स्मृताः ॥ MatsP_9.13 ॥ कौकुरुण्डिश्च दाल्भ्यश्च शङ्गः प्रवहणः शिवः । सितश्च सस्मितश्चैव सप्तैते योगवर्धनाः ॥ MatsP_9.14 ॥ मन्वन्तरं चतुर्थं तु तामसं नाम विश्रुतम् । कविः पृथुस् तथैवाग्निर् अकपिः कपिरेव च ॥ MatsP_9.15 ॥ तथैव जल्पधीमानौ मुनयः सप्त तामसे । साध्या देवगणा यत्र कथितास्तामसे ऽन्तरे ॥ MatsP_9.16 ॥ अकल्मषस् तथा धन्वी तपोमूलस्तपोधनः । तपोरतिस्तपस्यश्च तपोद्युतिपरंतपौ ॥ MatsP_9.17 ॥ तपोभागी तपोयोगी धर्माचाररताः सदा । तामसस्य सुताः सर्वे दश वंशविवर्धनाः ॥ MatsP_9.18 ॥ पञ्चमस्य मनोस् तद्वद् रैवतस्यान्तरं शृणु । देवबाहुः सुबाहुश्च पर्जन्यः सोमपो मुनिः ॥ MatsP_9.19 ॥ हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः । देवाश्चाभूतरजसस् तथा प्रकृतयः शुभाः ॥ MatsP_9.20 ॥ अरुणस् तत्त्वदर्शी च वित्तवान्हव्यपः कपिः । युक्तो निरुत्सुकः सत्त्वो निर्मोहो ऽथ प्रकाशकः ॥ MatsP_9.21 ॥ धर्मवीर्यबलोपेता दशैते रैवतात्मजाः । भृगुः सुधामा विरजाः सहिष्णुर्नाद एव च ॥ MatsP_9.22 ॥ विवस्वानतिनामा च षष्ठे सप्तर्षयो ऽपरे । चाक्षुषस्यान्तरे देवा लेखा नाम परिश्रुताः ॥ MatsP_9.23 ॥ ऋभवो ऽथ ऋभाद्याश् च वारिमूला दिवौकसः । चाक्षुषस्यान्तरे प्रोक्ता देवानां पञ्च योनयः ॥ MatsP_9.24 ॥ रुरुप्रभृतयस्तद्वच् चाक्षुषस्य सुता दश । प्रोक्ताः स्वायम्भुवे वंशे ये मया पूर्वमेव तु ॥ MatsP_9.25 ॥ अन्तरं चाक्षुषं चैतन् मया ते परिकीर्तितम् । सप्तमं तत्प्रवक्ष्यामि यद्वैवस्वतमुच्यते ॥ MatsP_9.26 ॥ अत्रिश् चैव वसिष्ठश्च कश्यपो गौतमस्तथा । भरद्वाजस्तथा योगी विश्वामित्रः प्रतापवान् ॥ MatsP_9.27 ॥ जमदग्निश्च सप्तैते साम्प्रतं ये महर्षयः । कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदम् ॥ MatsP_9.28 ॥ साध्या विश्वे च रुद्राश्च मरुतो वसवो ऽश्विनौ । आदित्याश्च सुरास्तद्वत् सप्त देवगणाः स्मृताः ॥ MatsP_9.29 ॥ इक्ष्वाकुप्रमुखाश्चास्य दश पुत्राः स्मृता भुवि । मन्वन्तरेषु सर्वेषु सप्त सप्त महर्षयः ॥ MatsP_9.30 ॥ कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदम् । सावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथान्तरम् ॥ MatsP_9.31 ॥ अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा । शतानन्दः काश्यपश्च रामश्च ऋषयः स्मृताः ॥ MatsP_9.32 ॥ धृतिर् वरीयान् यवसः सुवर्णो वष्टिरेव च । चरिष्णुर् Ŭya÷ सुमतिर् वसुः शुक्रश्च वीर्यवान् ॥ MatsP_9.33 ॥ भविष्या दश सावर्णेर् मनोः पुत्राः प्रकीर्तिताः । रौच्यादयस्तथान्ये ऽपि मनवः संप्रकीर्तिताः ॥ MatsP_9.34 ॥ रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति । मनुर् भूतिसुतस् तद्वद् भौत्यो नाम भविष्यति ॥ MatsP_9.35 ॥ ततस्तु मेरुसावर्णिर् ब्रह्मसूनुर् मनुः स्मृतः । ऋतश्च ऋतधामा च विष्वक्सेनो मनुस् तथा ॥ MatsP_9.36 ॥ अतीतानागताश्चैते मनवः परिकीर्तिताः । षडूनं युगसाहस्रम् एभिर् व्याप्तं नराधिप ॥ MatsP_9.37 ॥ स्वे स्वे ऽन्तरे सर्वमिदम् उत्पाद्य सचराचरम् । कल्पक्षये विनिर्वृत्ते मुच्यन्ते ब्रह्मणा सहा ॥ MatsP_9.38 ॥ एते युगसहस्रान्ते विनश्यन्ति पुनः पुनः । ब्रह्माद्या विष्णुसायुज्यं याता यास्यन्ति वै द्विजाः ॥ Mats_9.39 ॥ ______________________________________________________ मत्स्य-पुराण 10 *ऋषय ऊचुः बहुभिर् धारिणी भुक्ता भूपालैः श्रूयते पुरा । पार्थिवाः पृथिवीयोगात् पृथिवी कस्य योगतः ॥ MatsP_10.1 ॥ किम् अर्थं च कृता संज्ञा भूमेः किं pÃribhëikÅ । गौर् इतीयं च विख्याता सूत कस्माद्ब्रवीहि नः ॥ MatsP_10.2 ॥ *सूत उवाच वंशे स्वायम्भुवस्यासीद् अङ्गो नाम प्रजापतिः । मृत्योस्तु दुहिता तेन परिणीता सुदुर्मुखा ॥ MatsP_10.3 ॥ सुनीथा नाम तस्यास्तु वेनो नाम सुतः पुरा । अधर्मनिरतश्चासीद् बलवान् वसुधाधिपः ॥ MatsP_10.4 ॥ लोके ऽप्यधर्मकृज्जातः परभार्यापहारकः । धर्माचारस्य सिद्ध्यर्थं जगतो ऽथ महर्षिभिः ॥ MatsP_10.5 ॥ अनुनीतो ऽपि न ददाव् अनुज्ञां स यदा ततः । शापेन मारयित्वैनम् अराजकमयार्दिताः ॥ MatsP_10.6 ॥ ममन्थुर् ब्राह्मणास्तस्य बलाद्देहमकल्मषाः । तत्कायान्मथ्यमानात्तु निपेतुर्म्लेच्छजातयः ॥ MatsP_10.7 ॥ शरीरे मातुरंशेन k­«ïäjanasamaprabhÃ÷ / पितुरंशस्य चांशेन धार्मिको धर्मचारिणः ॥ MatsP_10.8 ॥ उत्पन्नो दक्षिणाद्धस्तात् सधनुः सशरो गदी । दिव्यतेजोमयवपुः सरत्नकवचाङ्गदः ॥ MatsP_10.9 ॥ पृथोरेवाभवद्यत्नात् ततः पृथुरजायत । स विप्रैरभिषिक्तो ऽपि तपः कृत्वा सुदारुणम् ॥ MatsP_10.10 // विष्णोर्वरेण सर्वस्य प्रभुत्वम् अगमत् पुनः । निःस्वाध्यायवषट्कारं निर्धर्मं वीक्ष्य भूतलम् ॥ MatsP_10.11 // दग्धुमेवोद्यतः कोपाच् छरेणामितविक्रमः । ततो गोरूपमास्थाय भूः पलायितुम् उद्यता ॥ MatsP_10.12 // पृष्ठतो ऽनुगतस्तस्याः पृथुर्दीप्तशरासनः । ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत् ॥ MatsP_10.13 // पृथुर् अप्यवदद् वाक्यम् ईप्सितं देहि सुव्रते । सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च ॥ MatsP_10.14 // तथैव साब्रवीद् भूमिर् दुदोह स नराधिपः । स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायम्भुवं मनुम् ॥ MatsP_10.15 // तदन्नमभवच्छुद्धं प्रजा जीवन्ति येन वै । ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत् ॥ MatsP_10.16 // दोग्धा बृहस्पतिरभूत् पात्रं वेदस्तपो रसः । देवैश्च वसुधा दुग्धा दोग्धा मित्रस्तदाभवत् ॥ MatsP_10.17 // इन्द्रो वत्सः समभवत् क्षीरमूर्जस्करं बलम् । देवानां käcanaæ पात्रं पितॄणां राजतं तथा ॥ MatsP_10.18 // अन्तकश्चाभवद्दोग्धा यमो वत्सः स्वधा रसः । अलाबुपात्रं नागानां तक्षको वत्सको ऽभवत् ॥ MatsP_10.19 // विषं क्षीरं ततो दोग्धा dh­tarëÂro ऽभवत्पुनः । असुरैरपि दुग्धेयम् आयसे ÓakrapŬinÅm ॥ MatsP_10.20 // पात्रे मायाम् अभूद् वत्सः प्राह्लादिस् तु विरोचनः । दोग्धा द्विमूर्धा तत्रासीन् माया येन प्रवर्तिता ॥ MatsP_10.21 // यक्षैश्च वसुधा दुग्धा पुरान्तर्धानम् ईप्सुभिः । कृत्वा वैश्रवणं वत्सम् आमपात्रे महीपते ॥ MatsP_10.22 // प्रेतरक्षोगणैर्दुग्धा धरा रुधिरमुल्बणम् । रौप्यनाभो ऽभवद्दोग्धा सुमाली वत्स एव तु ॥ MatsP_10.23 // गन्धर्वैश्च पुरा दुग्धा वसुधा साप्सरोगणैः । वत्सं चैत्ररथं कृत्वा गन्धान्पद्मदले तथा ॥ MatsP_10.24 // दोग्धा वररुचिर्नाम नाट्यवेदस्य पारगः । गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च ॥ MatsP_10.25 // औषधानि च दिव्यानि दोग्धा मेरुर्महाचलः । वत्सो ऽभूद्धिमवांस् तत्र पात्रं शैलमयं पुनः ॥ MatsP_10.26 // वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणम् । पालाशपात्रे दोग्धा तु शालः पुष्पलताकुलः ॥ MatsP_10.27 // प्लक्षो ऽभवत्ततो वत्सः सर्ववृक्षो धनाधिपः । एवमन्यैश्च वसुधा तदा दुग्धा यथेप्सितम् ॥ MatsP_10.28 // आयुर् धनानि सौख्यं च पृथौ राज्यं प्रशासति । न दरिद्रस्तदा कश्चिन् न रोगी न च पापकृत् ॥ MatsP_10.29 // नोपसर्गभयं किंचित् पृथौ राजनि शासति । नित्यं प्रमुदिता लोका दुःखशोकविवर्जिताः ॥ MatsP_10.30 // धनुष्कोट्या च शैलेन्द्रान् उत्सार्य स महाबलः । भुवस्तलं समं चक्रे लोकानां हितकाम्यया ॥ MatsP_10.31 // न पुरग्रामदुर्गाणि न चायुधधरा नराः । क्षयातिशयदुःखं च नार्थशास्त्रस्य चादरः ॥ MatsP_10.32 // धर्मैकवासना लोकाः पृथौ राज्यं प्रशासति । कथितानि च पात्राणि यत्क्षीरं च मया तव ॥ MatsP_10.33 // येषां यत्र रुचिस्तत्तद् देयं तेभ्यो विजानता । यज्ञश्राद्धेषु सर्वेषु मया तुभ्यं निवेदितम् ॥ MatsP_10.34 // दुहितृत्वं गता यस्मात् पृथोर्धर्मवतो मही । तदानुरागयोगाच्च पृथिवी विश्रुता बुधैः ॥ MatsP_10.35 // ______________________________________________________ मत्स्य-पुराण 11 *ऋषय ऊचुः आदित्यवंशमखिलं वद सूत यथाक्रमम् । सोमवंशं च तत्त्वज्ञ यथावद्वक्तुमर्हसि ॥ MatsP_11.1 ॥ *सूत उवाच विवस्वान्कश्यपात् पूर्वम् अदित्यामभवत् सुतः । तस्य पत्नीत्रयं तद्वत् संज्ञा राज्ञी प्रभा तथा ॥ MatsP_11.2 ॥ रैवतस्य सुता राज्ञी रेवतं सुषुवे सुतम् । प्रभा प्रभातं सुषुवे tvëÂrÅ संज्ञा तथा मनुम् ॥ MatsP_11.3 ॥ यमश्च यमुना चैव यमलौ तु बभूवतुः । ततस्तेजोमयं रूपम् असहन्ती विवस्वतः ॥ MatsP_11.4 ॥ नारीमुत्पादयामास स्वशरीरादनिन्दिताम् । tvëÂrÅ स्वरूपरूपेण नाम्ना छायेति भामिनी ॥ MatsP_11.5 ॥ पुरतः संस्थितां दृष्ट्वा संज्ञा तां pratyabhëata । छाये तं भज भर्तारम् अस्मदीयं वरानने ॥ MatsP_11.6 ॥ अपत्यानि मदीयानि मातृस्नेहेन पालय । तथेत्युक्त्वा तु सा देवम् अगमत् क्वापि सुव्रता ॥ MatsP_11.7 ॥ कामयामास देवो ऽपि संज्ञेयमिति चादरात् । जनयामास तस्यां तु पुत्रं च मनुरूपिणम् ॥ MatsP_11.8 ॥ सवर्णत्वाच्च सावर्णिर् मनोर्वैवस्वतस्य च । ततः शनिं च तपतीं विष्टिं चैव क्रमेण तु ॥ MatsP_11.9 ॥ छायायां जनयामास संज्ञेयमिति भास्करः । छाया स्वपुत्रे ऽभ्यधिकं स्नेहं चक्रे मनौ तथा ॥ MatsP_11.10 // पूर्वो मनुस्तु चक्षाम न यमः क्रोधमूर्छितः । संतर्जयामास तदा पादमुद्यम्य दक्षिणम् ॥ MatsP_11.11 // शशाप च यमं छाया सक्षतः कृमिसंयुतः । पादो ऽयमेको भविता पूयशोणितविस्रवः ॥ MatsP_11.12 // निवेदयामास पितुर् यमः शापादमर्षितः । निष्कारणमहं शप्तो मात्रा देव सकोपया ॥ MatsP_11.13 // बालभावान्मया किंचिद् उद्यतश् चरणः सकृत् । मनुना वार्यमाणापि मम शापम् अदाद् विभो ॥ MatsP_11.14 // प्रायो न माता सास्माकं शापेनाहं यतो हतः । देवो ऽप्याह यमं भूयः किं करोमि महामते ॥ MatsP_11.15 // मौर्ख्यात्कस्य न दुःखं स्याद् अथवा कर्मसंततिः । अनिवार्या भवस्यापि का कथान्येषु जन्तुषु ॥ MatsP_11.16 // कृकवाकुर्मया दत्तो यः कृमीन्भक्षयिष्यति । क्लेदं च रुधिरं चैव वत्सायम् अपनेष्यति ॥ MatsP_11.17 // एवमुक्तस्तपस्तेपे यमस्तीव्रं महायशाः । गोकर्णतीर्थे वैराग्यात् फलपत्त्रानिलाशनः ॥ MatsP_11.18 // आराधयन्महादेवं यावद्वर्षायुतायुतम् । वरं प्रादान्महादेवः संतुष्टः शूलभृत्तदा ॥ MatsP_11.19 // वव्रे स लोकपालत्वं पितृलोके नृपालयम् । धर्माधर्मात्मकस्यापि जगतस्तु परीक्षणम् ॥ MatsP_11.20 // एवं स लोकपालत्वम् अगमच्छूलपाणिनः । पितॄणां चाधिपत्यं च धर्माधर्मस्य चानघ ॥ MatsP_11.21 // विवस्वानथ तज्ज्ञात्वा संज्ञायाः कर्मचेष्टितम् । त्वष्टुः समीपमगमद् आचचक्षे च रोषवान् ॥ MatsP_11.22 // तमुवाच ततस्त्वष्टा सान्त्वपूर्वं द्विजोत्तमाः । तवासहन्ती भगवन् महस्तीव्रं तमोनुदम् ॥ MatsP_11.23 // वडबारूपम् आस्थाय मत्सकाशम् इहागता । निवारिता मया सा नु त्वया चैव दिवाकर ॥ MatsP_11.24 // यस्माद् अविज्ञाततया मत्सकाशम् इहागता । तस्मान्मदीयं भवनं प्रवेष्टुं न त्वमर्हसि ॥ MatsP_11.25 // एवमुक्ता जगामाथ मरुदेशमनिन्दिता । वडबारूपम् आस्थाय भूतले सम्प्रतिष्ठिता ॥ MatsP_11.26 // तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम् । अपनेष्यामि ते तेजो यन्त्रे कृत्वा दिवाकर ॥ MatsP_11.27 // रूपं तव करिष्यामि लोकानन्दकरं प्रभो । तथेत्युक्तः स रविणा भ्रमौ कृत्वा दिवाकरम् ॥ MatsP_11.28 // पृथक्चकार तत्तेजश् चक्रं विष्णोर् अकल्पयत् । त्रिशूलं चापि रुद्रस्य वज्रमिन्द्रस्य चाधिकम् ॥ MatsP_11.29 // दैत्यदानवसंहर्तुः सहस्रकिरणात्मकम् । रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत् ॥ MatsP_11.30 // न शशाकाथ तद्द्रष्टुं पादरूपं रवेः पुनः । अर्चास्वपि ततः पादौ न कश्चित्कारयेत् क्वचित् ॥ MatsP_11.31 // यः करोति स पापिष्ठां गतिमाप्नोति निन्दिताम् । कुष्ठरोगमवाप्नोति लोके ऽस्मिन्दुःखसंयुतः ॥ MatsP_11.32 // तस्माच्च धर्मकामार्थी चित्रेष्वायतनेषु च । न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः ॥ MatsP_11.33 // ततः स भगवान्गत्वा भूर्लोकम् अमराधिपः । कामयामास कामार्तो मुख एव दिवाकरः ॥ MatsP_11.34 // अश्वरूपेण महता तेजसा च समावृतः । संज्ञा च मनसा क्षोभम् अगमद्भयविह्वला ॥ MatsP_11.35 // नासापुटाभ्यामुत्सृष्टं परो ऽयमिति शङ्कया । तद्रेतसस् ततो जाताव् अश्विनाव् इति निश्चितम् ॥ MatsP_11.36 // दस्रौ सुतत्वात् संजातौ नासत्यौ नासिकाग्रतः । ज्ञात्वा चिराच्च तं देवं संतोषम् अगमत् परम् ॥ MatsP_11.37 // विमानेनागमत्स्वर्गं पत्या सह मुदान्विता । सावर्णो ऽपि मनुर् मेराव् अद्याप्यास्ते तपोधनः । शनिस्तपोबलादाप ग्रहसाम्यं ततः पुनः ॥ MatsP_11.38 // यमुना तपती चैव पुनर्नद्यौ बभूवतुः । विष्टिर्घोरात्मिका तद्वत् कालत्वेन व्यवस्थिता ॥ MatsP_11.39 // मनोर् वैवस्वतस्यासन् दश पुत्रा महाबलाः । इलस् तु प्रथमस्तेषां पुत्रेष्ट्यां समजायत ॥ MatsP_11.40 // इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ट एव च । नरिष्यन्तः करूषश्च शर्यातिश्च महाबलाः । पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः ॥ MatsP_11.41 // अभिषिच्य मनुः पुत्रम् इलं ज्येष्ठं स धार्मिकः । जगाम तपसे भूयः स महेन्द्रवनालयम् ॥ MatsP_11.42 // अथ दिग्जयसिद्ध्यर्थम् इलः प्रायान्महीम् इमाम् । भ्रमन्द्वीपानि सर्वाणि क्ष्माभृतः सम्प्रधर्षयन् ॥ MatsP_11.43 // जगामोपवनं शम्भोर् अश्वाकृष्टः प्रतापवान् । कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत् ॥ MatsP_11.44 // रमते यत्र देवेशः शम्भुः सोमार्धशेखरः । उमया समयस्तत्र पुरा शरवणे कृतः ॥ MatsP_11.45 // पुंनाम सत्त्वं यत्किंचिद् आगमिष्यति ते वने । स्त्रीत्वमेष्यति तत्सर्वं दशयोजनमण्डले ॥ MatsP_11.46 // अज्ञातसमयो राजा इलः शरवणे पुरा । स्त्रीत्वमाप विशन्न् एव वडबात्वं हयस्तदा ॥ MatsP_11.47 // पुरुषत्वं हृतं सर्वं स्त्रीरूपे विस्मितो नृपः । इलेति साभवन्नारी पीनोन्नतघनस्तनी ॥ MatsP_11.48 // उन्नतश्रोणिजघना पद्मपत्त्रायतेक्षणा । पूर्णेन्दुवदना तन्वी विलासोल्लासितेक्षणा ॥ MatsP_11.49 // मूलोन्नतायतभुजा नीलकुञ्चितमूर्धजा । तनुलोमा सुदशना m­dugambhÅrabhëiïÅ // MatsP_11.50 // श्यामगौरेण वर्णेन हंसवारणगामिनी । कार्मुकभ्रूयुगोपेता तनुताम्रनखाङ्कुरा ॥ MatsP_11.51 // भ्रमन्ती च वने तस्मिंश् चिन्तयामास भामिनी । को मे पिताथवा भ्राता का मे माता भवेदिह ॥ MatsP_11.52 // कस्य भर्तुरहं दत्ता कियद्वत्स्यामि भूतले । चिन्तयन्तीति ददृशे सोमपुत्रेण साङ्गना ॥ MatsP_11.53 // इला रूपसमाक्षिप्त-मनसा वरवर्णिनी । बुधस्तदाप्तये यत्नम् akarotkÃmapŬita÷ // MatsP_11.54 // विशिष्टाकारवान्दण्डी सकमण्डलुपुस्तकः । वेणुदण्डकृतानेक-पवित्रकगणत्रिकः ॥ MatsP_11.55 // द्विजरूपः शिखी ब्रह्मा निगदन्कर्णकुण्डलः । बटुभिश्चान्वितो युक्तैः समित्पुष्पकुशोदकैः ॥ MatsP_11.56 // किलान्विषन् वने तस्मिन् नाजुहाव स तामिलाम् । बहिर् वनस्यान्तरितः किल पादपमण्डले ॥ MatsP_11.57 // ससंभ्रममकस्मात्तां सोपालम्भमिवावदत् । त्यक्त्वाग्निहोत्रशुश्रूषां क्व गता मन्दिरान्मम ॥ MatsP_11.58 // इयं विहारवेला ते ह्य् अतिक्रामति साम्प्रतम् । एह्येहि पृथुसुश्रोणि संभ्रान्ता केन हेतुना ॥ MatsP_11.59 // इयं सायन्तनी वेला विहारस्येह वर्तते । कृत्वोपलेपनं पुष्पैर् अलंकुरु गृहं मम ॥ MatsP_11.60 // सा त्व् अब्रवीद् विरमृताहं सर्वमेतत्तपोधन । आत्मानं त्वां च भर्तारं कुलं च वद मे ऽनघ ॥ MatsP_11.61 // बुधः प्रोवाच तां तन्वीम् इला त्वं वरवर्णिनी । अहं च कामुको नाम बहुविद्यो बुधः स्मृतः ॥ MatsP_11.62 // तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपः । इति सा तस्य वचनात् प्रविष्टा बुधमन्दिरम् ॥ MatsP_11.63 // रत्नस्तम्भसमायुक्तं दिव्यमायाविनिर्मितम् । इला कृतार्थमात्मानं मेने तद्भवनस्थिता ॥ MatsP_11.64 // अहो वृत्तमहो रूपम् अहो धनमहो कुलम् । मम चास्य च मे भर्तुर् अहो लावण्यम् उत्तमम् ॥ MatsP_11.65 // रेमे च सा तेन समम् अतिकालमिला ततः । सर्वभोगमये गेहे यथेन्द्रभवने तथा ॥ MatsP_11.66 // ______________________________________________________ मत्स्य-पुराण 12 *सूत उवाच अथान्विषन्तो राजानं भ्रातरस् तस्य मानवाः । इक्ष्वाकुप्रमुखा जग्मुस् तदा शरवणान्तिकम् ॥ MatsP_12.1 ॥ ततस्ते ददृशुः सर्वे वडबाम् अग्रतः स्थिताम् । रत्नपर्याणकिरण-दीप्तकायाम् अनुत्तमाम् ॥ MatsP_12.2 ॥ पर्याणप्रत्यभिज्ञानात् सर्वे विस्मयम् आगताः । अयं चन्द्रप्रभो नाम वाजी तस्य महात्मनः ॥ MatsP_12.3 ॥ अगमद् वडबारूपम् उत्तमं केन हेतुना । ततस् तु मैत्रावरुणिं पप्रच्छुस्ते पुरोधसम् ॥ MatsP_12.4 ॥ किमित्येतदभूच्चित्रं वद योगविदां वर । वसिष्ठश्चाब्रवीत् सर्वं दृष्ट्वा तद्ध्यानचक्षुषा ॥ MatsP_12.5 ॥ समयः शम्भुदयिता-कृतः शरवणे पुरा । यः पुमान्प्रविशेद् अत्र स नारीत्वमवाप्स्यति ॥ MatsP_12.6 ॥ अयमश्वो ऽपि नारीत्वम् अगाद्राज्ञा सहैव तु । पुनः पुरुषतामेति यथासौ धनदोपमः ॥ MatsP_12.7 ॥ तथैव यत्नः कर्तव्यश् चाराध्यैव पिनाकिनम् । ततस्ते मानवा जग्मुर् यत्र देवो महेश्वरः ॥ MatsP_12.8 ॥ तुष्टुवुर् विविधैः स्तोत्रैः पार्वतीपरमेश्वरौ । ताव् ऊचतुर् अलङ्घ्यो ऽयं समयः किंतु साम्प्रतम् ॥ MatsP_12.9 ॥ इक्ष्वाकोरश्वमेधेन यत्फलं स्यात्तदावयोः । दत्त्वा किम्पुरुषो वीरः स भविष्यत्यसंशयम् ॥ MatsP_12.10 // तथेत्युक्तास्ततस्ते तु जग्मुर् वैवस्वतात्मजाः । इक्ष्वाकोश्चाश्वमेधेन चेलः किम्पुरुषो ऽभवत् ॥ MatsP_12.11 // मासमेकं पुमान्वीरः स्त्री च मासमभूत्पुनः । बुधस्य भवने तिष्ठन् निलो गर्भधरो ऽभवत् ॥ MatsP_12.12 // अजीजनत्पुत्रमेकम् अनेकगुणसंयुतम् । बुधश्चोत्पाद्य तं पुत्रं स्वर्लोकम् अगमत्ततः ॥ MatsP_12.13 // इलस्य नाम्ना तद्वर्षम् इलावृतम् अभूत्तदा । सोमार्कवंशयोर् आदाव् इलो ऽभून्मनुनन्दनः ॥ MatsP_12.14 // एवं पुरूरवाः पुंसोर् अभवद् वंशवर्धनः । इक्ष्वाकुर् अर्कवंशस्य तथैवोक्तस्तपोधनाः ॥ MatsP_12.15 // इलः किम्पुरुषत्वे च सुद्युम्न इति चोच्यते । पुनः पुत्रत्रयमभूत् सुद्युम्नस्यापराजितम् ॥ MatsP_12.16 // उत्कलो वै गहस् तद्वद् धरिताश्वश् च वीर्यवान् । उत्कलस्योत्कला नाम गयस्य तु गया मता ॥ MatsP_12.17 // हरिताश्वस्य दिक्पूर्वा विश्रुता कुरुभिः सह । प्रतिष्ठाने ऽभिषिच्याथ स पुरूरवसं सुतम् ॥ MatsP_12.18 // जगामेलावृतं भोक्तुं वर्षं दिव्यफलाशनम् । इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥ MatsP_12.19 // नरिष्यन्तस्य पुत्रो ऽभूच् छुचो नाम महाबलः । नाभागस्याम्बरीषस्तु धृष्टस्य च सुतत्रयम् ॥ MatsP_12.20 // धृतकेतुश्चित्रनाथो रणधृष्टश्च वीर्यवान् । आनर्तो नाम शर्यातेः सुकन्या चैव दारिका ॥ MatsP_12.21 // आनर्तस्याभवत्पुत्रो रोचमानः प्रतापवान् । आनर्तो नाभ देशो ऽभून् नगरी च कुशस्थली ॥ MatsP_12.22 // रोचमानस्य पुत्रो ऽभूद् रेवो रैवत एव च । ककुद्मी चापरं नाम ज्येष्ठः पुत्रशतस्य च ॥ MatsP_12.23 // रेवती तस्य सा कन्या भार्या रामस्य विश्रुता । करूषस्य तु कारूषा बहवः प्रथिता भुवि ॥ MatsP_12.24 // पृषध्रो गोवधाच्छूद्रो गुरुशापादजायत । इक्ष्वाकुवंशं वक्ष्यामि शृणुध्वमृषिसत्तमाः ॥ MatsP_12.25 // इक्ष्वाकोः पुत्रताम् आप विकुक्षिर् नाम देवरा/ ज्येष्ठः पुत्रशतस्यासीद् दश पञ्च च तत्सुताः ॥ MatsP_12.26 // मेरोरुत्तरतस्ते तु जाताः पार्थिवसत्तमाः । चतुर्दशोत्तरं चान्यच् छतमस्य तथाभवत् ॥ MatsP_12.27 // मेरोर्दक्षिणतो ये ये राजानः संप्रकीर्तिताः । ज्येष्ठः ककुत्स्थो नाम्नाभूत् तत्सुतस्तु सुयोधनः ॥ MatsP_12.28 // तस्य पुत्रः पृथुर्नाम विश्वगश्चपृथोः सुतः । इन्दुस्तस्य च पुत्रो ऽभूद् युवनाश्वस्ततो ऽभवत् ॥ MatsP_12.29 // श्रावस्तश्च महातेजा वत्सकस्तत्सुतो ऽभवत् । निर्मिता येन श्रावस्ती गौडदेशे द्विजोत्तमाः ॥ MatsP_12.30 // श्रावस्ताद्बृहदश्वो ऽभूत् कुवलाश्वस् ततो ऽभवत् । धुन्धुमारत्वमगमद् धुन्धुनाम्ना हतः पुरा ॥ MatsP_12.31 // तस्य पुत्रास् त्रयो जाता दृढाश्वो दण्ड एव च । कपिलाश्वश्च विख्यातो धौन्धुमारिः प्रतापवान् ॥ MatsP_12.32 // दृढाश्वस्य प्रमोदश्च हर्यश्वस्तस्य चात्मजः । हर्यश्वस्य निकुम्भो ऽभूत् संहताश्वस् ततो ऽभवत् ॥ MatsP_12.33 // अकृताश्वो रणाश्वश्च संहताश्वसुताव् उभौ । युवनाश्वो रणाश्वस्य मान्धाता च ततो ऽभवत् ॥ MatsP_12.34 // मान्धातुः पुरुकुत्सो ऽभूद् धर्मसेनश्च पार्थिवः । मुचुकुन्दश्च विख्यातः शत्रुजिच्च प्रतापवान् ॥ MatsP_12.35 // पुरुकुत्सस्य पुत्रो ऽभूद् वसुदो नर्मदापतिः । सम्भूतिस्तस्य पुत्रो ऽभूत् त्रिधन्वा च ततो ऽभवत् ॥ MatsP_12.36 // त्रिधन्वनः सुतो जातस् त्रय्यारुण इति स्मृतः । तस्मात्सत्यव्रतो नाम तस्मात्सत्यरथः स्मृतः ॥ MatsP_12.37 // तस्य पुत्रो हरिश्चन्द्रो हरिश्चन्द्राच्च रोहितः । रोहिताच्च वृको जातो वृकाद्बाहुरजायत ॥ MatsP_12.38 // सगरस्तस्य पुत्रो ऽभूद् राजा परमधार्मिकः । द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा ॥ MatsP_12.39 // ताभ्यामाराधितः पूर्वम् और्वो ऽग्निः पुत्रकाम्यया । और्वस्तुष्टस्तयोः प्रादाद् यथेष्टं वरमुत्तमम् ॥ MatsP_12.40 // एका षष्टिसहस्राणि सुतमेकं तथापरा । गृह्णातु वंशकर्तारं प्रभागृह्णाद् बहूंस्तदा ॥ MatsP_12.41 // एकं भानुमती पुत्रम् अगृह्णादसमञ्जसम् । ततः षष्टिसहस्राणि सुषुवे यादवी प्रभा ॥ MatsP_12.42 // खनन्तः पृथिवीं दग्धा विष्णुना ये ऽश्वमार्गणे । असमञ्जसस्तु तनयो यो ऽंशुमान्नाम विश्रुतः ॥ MatsP_12.43 // तस्य पुत्रो दिलीपस् तु दिलीपात्तु भगीरथः । येन भागीरथी गङ्गा तपः कृत्वावतारिता ॥ MatsP_12.44 // भगीरथस्य तनयो नाभाग इति विश्रुतः । नाभागस्याम्बरीषो ऽभूत् सिन्धुद्वीपस् ततो ऽभवत् ॥ MatsP_12.45 // तस्यायुतायुः पुत्रो ऽभूद् ऋतुपर्णस्ततो ऽभवत् । तस्य kalmëapÃdastu सर्वकर्मा ततः स्मृतः ॥ MatsP_12.46 // तस्यानरण्यः पुत्रो ऽभून् निघ्नस्तस्य सुतो ऽभवत् । निघ्नपुत्राव् उभौ जाताव् अनमित्ररघू नृपौ ॥ MatsP_12.47 // अनामित्रो वनमगाद् भविता स कृते नृपः । रघोर् अभूद्दिलीपस्तु दिलीपादजकस्तथा ॥ MatsP_12.48 // दीर्घबाहुरजाज्जातश् चाजपालस्ततो नृपः । तस्माद्दशरथो जातस् तस्य पुत्रचतुष्टयम् ॥ MatsP_12.49 // नारायणात्मकाः सर्वे रामस्तेष्वग्रजो ऽभवत् । रावणान्तकरस्तद्वद् रघूणां वंशवर्धनः ॥ MatsP_12.50 // वाल्मीकिस्तस्य चरितं चक्रे भार्गवसत्तमः । तस्य पुत्रौ कुशलवाव् इक्ष्वाकुकुलवर्धनौ ॥ MatsP_12.51 // अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः । नलस्तु नैषधस्तस्मान् नभास्तस्मादजायत ॥ MatsP_12.52 // नभसः पुण्डरीको ऽभूत् क्षेमधन्वा ततः स्मृतः । तस्य पुत्रो ऽभवद्वीरो देवानीकः प्रतापवान् ॥ MatsP_12.53 // अहीनगुस्तस्य सुतः सहस्राश्वस्ततः परः । ततश्चन्द्रावलोकस्तु tÃrÃpŬastato ऽभवत् ॥ MatsP_12.54 // तस्यात्मजश् चन्द्रगिरिर् भानुश् चन्द्रस्ततो ऽभवत् । श्रुतायुर् अभवत्तस्माद् भारते यो निपातितः ॥ MatsP_12.55 // नलौ द्वाव् एव विख्यातौ वंशे कश्यपसम्भवे । वीरसेनसुतस्तद्वन् नैषधश्च नराधिपः ॥ MatsP_12.56 // एते वैवस्वते वंशे राजानो भूरिदक्षिणाः । इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः ॥ MatsP_12.57 // ______________________________________________________ मत्स्य-पुराण 13 *मनुरुवाच भगवञ्श्रोतुमिच्छामि पितॄणां वंशमुत्तमम् । रवेश्च श्राद्धदेवत्वं सोमस्य च विशेषतः ॥ MatsP_13.1 ॥ *मत्स्य उवाच हन्त ते कथयिष्यामि पितॄणां वंशमुत्तमम् । स्वर्गे पितृगणाः सप्त त्रयस्तेषाममूर्तयः ॥ MatsP_13.2 ॥ मूर्तिमन्तो ऽथ चत्वारः सर्वेषाममितौजसः । अमूर्तयः पितृगणा वैराजस्य प्रजापतेः ॥ MatsP_13.3 ॥ जयन्ति यान्देवगणा वैराजा इति विश्रुताः । ये चैते योगविभ्रष्टाः प्राप्य लोकान्सनातनान् ॥ MatsP_13.4 ॥ पुनर्ब्रह्मदिनान्ते तु जायन्ते ब्रह्मवादिनः । सम्प्राप्य तां स्मृतिं भूयो योगं सांख्यमनुत्तमम् ॥ MatsP_13.5 ॥ सिद्धिं प्रयान्ति योगेन पुनरावृत्तिदुर्लभाम् । योगिनामेव देयानि तस्माच्छ्राद्धानि दातृभिः ॥ MatsP_13.6 ॥ एतेषां मानसी कन्या पत्नी हिमवतो मता । मैनाकस्तस्य दायादः क्रौञ्चस्तस्याग्रजो ऽभवत् । क्रौञ्चद्वीपः स्मृतो येन चतुर्थो घृतसंवृतः ॥ MatsP_13.7 ॥ मेना च सुषुवे तिस्रः कन्या योगवतीस्ततः । उमैकपर्णापर्णा च तीव्रव्रतपरायणाः ॥ MatsP_13.8 ॥ रुद्रस्यैका सितस्यैका जैगीषव्यस्य चापरा । दत्ता हिमवता बालाः सर्वा लोके तपो ऽधिकाः ॥ MatsP_13.9 ॥ *ऋषय ऊचुः कस्माद्दाक्षायणी पूर्वं ददाहात्मानमात्मना । हिमवद्दुहिता तद्वत् कथं जाता महीतले ॥ MatsP_13.10 // संहरन्ती किमुक्तासौ सुता वा ब्रह्मसूनुना । दक्षेण लोकजननी सूत विस्तरतो वद ॥ MatsP_13.11 // *सूत उवाच दक्षस्य यज्ञे वितते प्रभूतवरदक्षिणे । समाहूतेषु देवेषु प्रोवाच पितरं सती ॥ MatsP_13.12 // किमर्थं तात भर्ता मे यज्ञे ऽस्मिन्नाभिमन्त्रितः । अयोग्य इति तामाह दक्षो यज्ञेषु शूलभृत् ॥ MatsP_13.13 // उपसंहारकृद्रुद्रस् तेनामङ्गलभागयम् । चुकोपाथ सती देहं त्यक्ष्यामीति त्वदुद्भवम् ॥ MatsP_13.14 // दशानां त्वं च भविता पितॄणामेकपुत्रकः । क्षत्रियत्वे ऽश्वमेधे च रुद्रात्त्वं नाशमेष्यसि ॥ MatsP_13.15 // इत्युक्त्वा योगमास्थाय स्वदेहोद्भवतेजसा । निर्दहन्ती तदात्मानं सदेवासुरकिंनरैः ॥ MatsP_13.16 // किं किमेतदिति प्रोक्ता गन्धर्वगणगुह्यकैः । उपगम्याब्रवीद्दक्षः प्रणिपत्याथ दुःखितः ॥ MatsP_13.17 // त्वमस्य जगतो माता जगत्सौभाग्यदेवता । दुहितृत्वं गता देवि ममानुग्रहकाम्यया ॥ MatsP_13.18 // न त्वया रहितं किंचिद् ब्रह्माण्डे सचराचरम् । प्रसादं कुरु धर्मज्ञे न मां त्यक्तुमिहार्हसि ॥ MatsP_13.19 // प्राह देवी यदारब्धं तत्कार्यं मे न संशयः । किंत्ववश्यं त्वया मर्त्ये हतयज्ञेन शूलिना ॥ MatsP_13.20 // प्रसादे लोकसृष्ट्यर्थं तपः कार्यं ममान्तिके । प्रजापतिस्त्वं भविता दशानामङ्गजो ऽप्यलम् ॥ MatsP_13.21 // मदंशेनाङ्गना षष्टिर् भविष्यन्त्यङ्गजास्तव । मत्संनिधौ तपः कुर्वन् प्राप्स्यसे योगमुत्तमम् ॥ MatsP_13.22 // एवमुक्तो ऽब्रवीद्दक्षः केषु केषु मयानघे । तीर्थेषु च त्वं द्रष्टव्या स्तोतव्या कैश्च नामभिः ॥ MatsP_13.23 // *देव्युवाच सर्वदा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि । सर्वलोकेषु यत्किंचिद् रहितं न मया विना ॥ MatsP_13.24 // तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः । स्मर्तव्या भूतिकामैर् वा तानि वक्ष्यामि तत्त्वतः ॥ MatsP_13.25 // वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी । प्रयागे ललिता देवी कामाक्षी गन्धमादने । मानसे कुमुदा नाम विश्वकाया तथाम्बरे ॥ MatsP_13.26 // गोमन्ते गोमती नाम मन्दरे कामचारिणी । मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ॥ MatsP_13.27 // कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते । एकाम्भके कीर्तिमती विश्वां विश्वेश्वरे विदुः ॥ MatsP_13.28 // पुष्करे पुरुहूतेति केदारे मार्गदायिनी । नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥ MatsP_13.29 // स्थानेश्वरे भवानी तु बिल्वले बिल्वपत्त्रिका । श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा ॥ MatsP_13.30 // जया वराहशैले तु कामला कमलालये । रुद्रकोट्यां च रुद्राणी काली कालञ्जरे गिरौ ॥ MatsP_13.31 // महालिङ्गे तु कपिला मर्कोटे मुकुटेश्वरी । शालग्रामे महादेवी शिवलिङ्गे जलप्रिया ॥ MatsP_13.32 // मायापुर्यां कुमारी तु संताने ललिता तथा । उत्पलाक्षी सहस्राक्षे कमलाक्षे महोत्पला ॥ MatsP_13.33 // गङ्गायां मङ्गला नाम विमिला पुरुषोत्तमे । विपाशायाम् अमोघाक्षी पाटला पुण्ड्रवर्धने ॥ MatsP_13.34 // नारायणी सुपार्श्वे तु विकूटे भद्रसुन्दरी । विपुले विपुला नाम कल्याणी मलयाचले ॥ MatsP_13.35 // कोटवी कोटितीर्थे तु सुगन्धा माधवे वने । गोदाश्रमे त्रिसंध्या तु गङ्गाद्वारे रतिप्रिया ॥ MatsP_13.36 // शिवकुण्डे शिवानन्दा नन्दिनी देविकातटे । रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ MatsP_13.37 // देवकी मथुरायां तु पाताले परमेश्वरी । चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी ॥ MatsP_13.38 // सह्याद्राव् एकवीरा तु हरिश्चन्द्रे तु चन्द्रिका । रमणा रामतीर्थे तु यमुनायां मृगावती ॥ MatsP_13.39 // करवीरे महालक्ष्मीर् उमा देवी विनायके । अरोगा वैद्यनाथे तु महाकाले महेश्वरी ॥ MatsP_13.40 // अभयेत्युष्णतीर्थेषु चामृता विन्ध्यकन्दरे । माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरे पुरे ॥ MatsP_13.41 // छागलाण्डे प्रचण्डा तु चण्डिका मकरन्दके । सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥ MatsP_13.42 // देवमाता सरस्वत्यां पारावारतटे मता । महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ॥ MatsP_13.43 // सिंहिका कृतशौचे तु कार्त्तिकेये यशस्करी । उत्पलावर्तके लोला सुभद्रा शोणसंगमे ॥ MatsP_13.44 // माता सिद्धपुरे लक्ष्मीर् अङ्गना भरताश्रमे । जालंधरे विश्वमुखी तारा किष्किन्धपर्वते ॥ MatsP_13.45 // देवदारुवने पुष्टिर् मेधा काश्मीरमण्डले । भीमा देवी हिमाद्रौ तु पुष्टिर्विश्वेश्वरे तथा ॥ MatsP_13.46 // कपालमोचने शुद्धिर् माता कायावरोहणे । शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा ॥ MatsP_13.47 // काला तु चन्द्रभागायाम् अच्छोदे शिवकारिणी । वेणायाममृता नाम बदर्यामुर्वशी तथा ॥ MatsP_13.48 // ओषधी चोत्तरकुरौ कुशद्वीपे कुशोदका । मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी ॥ MatsP_13.49 // अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये । गायत्री वेदवदने पार्वती शिवसंनिधौ ॥ MatsP_13.50 // देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती । सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता ॥ MatsP_13.51 // अरुन्धती सतीनां तु रामासु च तिलोत्तमा । चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ॥ MatsP_13.52 // एतदुद्देशतः प्रोक्तं nÃmëÂaÓatamuttamam / अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम् ॥ MatsP_13.53 // यः स्मरेच्छृणुयाद् वापि सर्वपापैः प्रमुच्यते । एषु तीर्थेषु यः कृत्वा स्नानं पश्यति मां नरः ॥ MatsP_13.54 // सर्वपापविनिर्मुक्तः कल्पं शिवपुरे वसेत् । यस्तु मत्परमं कालं करोत्येतेषु मानवः ॥ MatsP_13.55 // स भित्त्वा ब्रह्मसदनं पदमभ्येति शांकरम् । नाम्नामष्टशतं यस्तु श्रावयेच्छिवसंनिधौ ॥ MatsP_13.56 // t­tÅyÃyÃmathëÂamyÃæ बहुपुत्रो भवेन्नरः । गोदाने श्राद्धदाने वा अहन्य् अहनि वा बुधः ॥ MatsP_13.57 // देवार्चनविधौ विद्वान् पठन् ब्रह्माधिगच्छति । एवं वदन्ती सा तत्र ददाहात्मानम् आत्मना ॥ MatsP_13.58 // स्वायम्भुवो ऽपि कालेन दक्षः प्राचेतसो ऽभवत् । पार्वती साभवद्देवी शिवदेहार्धधारिणी ॥ MatsP_13.59 // मेनागर्भसमुत्पन्ना भुक्तमुक्तिफलप्रदा । अरुन्धती जपन्त्येतत् प्राप योगमनुत्तमम् ॥ MatsP_13.60 // पुरूरवाश्च राजर्षि-लोके व्यजेयताम् अगात् । ययातिः पुत्रलाभं च धनलाभं च भार्गवः ॥ MatsP_13.61 // तथान्ये देवदैत्याश्च ब्राह्मणाः क्षत्रियास्तथा । वैश्याः शूद्राश्च बहवः सिद्धिमीयुर्यथेप्सिताम् ॥ MatsP_13.62 // यत्रैतल्लिखितं तिष्ठेत् पूज्यते देवसंनिधौ । न तत्र शोको दौर्गत्यं कदाचिदपि जायते ॥ MatsP_13.63 // ______________________________________________________ मत्स्य-पुराण 14 *सूत उवाच लोकाः सोमपथा नाम यत्र मारीचनन्दनाः । वर्तन्ते देव पितरो देवा यान्भावयन्त्यलम् ॥ MatsP_14.1 ॥ अग्निष्वात्ता इति ख्याता यज्वानो यत्र संस्थिताः । अच्छोदा नाम तेषां तु मानसी कन्यका नदी ॥ MatsP_14.2 ॥ अच्छोदं नाम च सरः पितृभिर्निर्मितं पुरा । अच्छोदा तु तपश्चक्रे दिव्यं वर्षसहस्रकम् ॥ MatsP_14.3 ॥ आजग्मुः पितरस्तुष्टाः किल दातुं च तां वरम् । दिव्यरूपधराः सर्वे दिव्यमाल्यानुलेपनाः ॥ MatsP_14.4 ॥ सर्वे युवानो बलिनः कुसुमायुधसंनिभाः । तन्मध्ये ऽमावसुं नाम पितरं वीक्ष्य साङ्गना ॥ MatsP_14.5 ॥ वव्रे वरार्थिनी सङ्गं kusumÃyudhapŬità / योगाद्भ्रष्टा तु सा तेन व्यभिचारेण भामिनी ॥ MatsP_14.6 ॥ धरां तु नास्पृशत्पूर्वं पपाताथ भुवस्तले । तिथाव् अमावसुर् यस्याम् इच्छां चक्रे न तां प्रति ॥ MatsP_14.7 ॥ धैर्येण तस्य सा लोकैर् अमावास्येति विश्रुता । पितॄणां वल्लभा तस्मात् तस्यामक्षयकारकम् ॥ MatsP_14.8 ॥ अच्छोदाधोमुखी दीना लज्जिता तपसः क्षयात् । सा पितॄन् प्रार्थयामास पुरे चात्मप्रसिद्धये ॥ MatsP_14.9 ॥ विलप्यमाना पितृभिर् इदमुक्ता तपस्विनी । भविष्यमर्थमालोक्य देवकार्यं च ते तदा ॥ MatsP_14.10 // इदम् ऊचुर् महाभागाः प्रसादशुभया गिरा । दिवि दिव्यशरीरेण यत् किंचित् क्रियते बुधैः ॥ MatsP_14.11 // तेनैव तत्कर्मफलं भुज्यते वरवर्णिनी । सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ॥ MatsP_14.12 // तस्मात्त्वं पुत्रि तपसः प्राप्स्यसे प्रेत्य तत्फलम् । अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ॥ MatsP_14.13 // व्यतिक्रमात्पितॄणां त्वं कष्टं कुलमवाप्स्यसि । तस्माद्राज्ञो वसोः कन्या त्वम् अवश्यं भविष्यसि ॥ MatsP_14.14 // कन्या भूत्वा च लोकान्स्वान् पुनराप्स्यसि दुर्लभान् । पराशरस्य वीर्येण पुत्रमेकमवाप्स्यसि ॥ MatsP_14.15 // द्वीपे तु बदरीप्राये बादरायणमच्युतम् । स वेदमेकं बहुधा विभजिष्यति ते सुतः ॥ MatsP_14.16 // पौरवस्यात्मजौ द्वौ तु समुद्रांशस्य शंतनोः । विचित्रवीर्यस्तनयस् तथा चित्राङ्गदो नृपः ॥ MatsP_14.17 // इमाव् उत्पाद्य तनयौ क्षेत्रजावस्य धीमतः । प्रौष्ठपद्यष्टकारूपा पितृलोके भविष्यसि ॥ MatsP_14.18 // नाम्ना सत्यवती लोके पितृलोके tathëÂakà । आयुरारोग्यदा नित्यं सर्वकामफलप्रदा ॥ MatsP_14.19 // भविष्यसि परे काले नदीत्वं च गमिष्यसि । पुण्यतोषा सरिच्छ्रेष्ठा लोके ह्य् अच्छोदनामिका ॥ MatsP_14.20 // इत्युक्त्वा स गणस्तेषां तत्रैवान्तरधीयत । साप्यवाप च तत्सर्वं फलं यदुदितं पुरा ॥ MatsP_14.21 // ______________________________________________________ मत्स्य-पुराण 15 *सूत उवाच विभ्राजा नाम चान्ये तु दिवि सन्ति सुवर्चसः । लोका बर्हिषदो यत्र पितरः सन्ति सुव्रताः ॥ MatsP_15.1 ॥ यत्र बर्हिणयुक्तानि विमानानि सहस्रशः । संकल्प्या बर्हिषो यत्र तिष्ठन्ति फलदायिनः ॥ MatsP_15.2 ॥ यत्राभ्युदयशालासु मोदन्ते श्राद्धदायिनः । यांश् च देवासुरगणा गन्धर्वाप्सरसां गणाः ॥ MatsP_15.3 ॥ यक्षरक्षोगणाश्चैव यजन्ति दिवि देवताः । पुलस्त्यपुत्राः शतशस् तपोयोगसमन्विताः ॥ MatsP_15.4 ॥ महात्मानो महाभागा भक्तानामभयप्रदाः । एतेषां पीवरी कन्या मानसी दिवि विश्रुता ॥ MatsP_15.5 ॥ योगिनी योगमाता च तपश्चक्रे सुदारुणम् । प्रसन्नो भगवांस्तस्या वरं वव्रे तु सा हरेः ॥ MatsP_15.6 ॥ योगवन्तं सुरूपं च भर्तारं विजितेन्द्रियम् । देहि देव प्रसन्नस्त्वं पतिं मे वदतां वरम् ॥ MatsP_15.7 ॥ उवाच देवो भविता व्यासपुत्रो यदा शुकः । भविता तस्य भार्या त्वं योगाचार्यस्य सुव्रते ॥ MatsP_15.8 ॥ भविष्यति च ते कन्या कृत्वी नाम च योगिनी । päcÃlÃdhipaterdeyà मानुषस्य त्वया तदा ॥ MatsP_15.9 ॥ जननी ब्रह्मदत्तस्य योगसिद्धा च गौः स्मृता । कृष्णो गौरः प्रभुः शम्भुर् भविष्यन्ति च ते सुताः ॥ MatsP_15.10 // महात्मानो महाभागा गमिष्यन्ति परं पदम् । तानुत्पाद्य पुनर् योगात् सवरा मोक्षमेष्यसि ॥ MatsP_15.11 // सुमूर्तिमन्तः पितरो वसिष्ठस्य सुताः स्मृताः । नाम्ना तु मानसाः सर्वे सर्वे ते धर्ममूर्तयः ॥ MatsP_15.12 // ज्योतिर्भासिषु लोकेषु ये वसन्ति दिवः परम् । विराजमानाः krŬanti यत्र ते श्राद्धदायिनः ॥ MatsP_15.13 // सर्वकामसमृद्धेषु विमानेष्वपि पादजाः । किं पुनः श्राद्धदा विप्रा भक्तिमन्तः क्रियान्विताः ॥ MatsP_15.14 // गौर् नाम कन्या येषां तु मानसी दिवि राजते । शुक्रस्य दयिता पत्नी साध्यानां कीर्तिवर्धिनी ॥ MatsP_15.15 // मरीचिगर्भा नाम्ना तु लोका मार्तण्डमण्डले । पितरो यत्र तिष्ठन्ति हविष्मन्तो ऽङ्गिरःसुताः ॥ MatsP_15.16 // तीर्थश्राद्धप्रदा यान्ति ये च क्षत्रियसत्तमाः । राज्ञां तु पितरस्ते वै स्वर्गमोक्षफलप्रदाः ॥ MatsP_15.17 // एतेषां मानसी कन्या यशोदा लोकविश्रुता । पत्नी ह्य् अंशुमतः श्रेष्ठा स्नुषा पञ्चजनस्य च ॥ MatsP_15.18 // जनन्यथ दिलीपस्य भगीरथपितामही । लोकाः कामदुघा नाम कामभोगफलप्रदाः ॥ MatsP_15.19 // सुस्वधा नाम पितरो यत्र तिष्ठन्ति सुव्रताः । आज्यपा नाम लोकेषु कर्दमस्य प्रजापतेः ॥ MatsP_15.20 // पुलहाङ्गजदायादा वैश्यास्तान्भावयन्ति च । यत्र श्राद्धकृतः सर्वे पश्यन्ति युगपद्गताः ॥ MatsP_15.21 // मातृभ्रातृपितृस्वसृ-सखिसम्बन्धिबान्धवान् । अपि जन्मायुतैर्दृष्टान् अनुभूतान्सहस्रशः ॥ MatsP_15.22 // एतेषां मानसी कन्या विरजा नाम विश्रुता । या पत्नी नहुषस्यासीद् ययातेर्जननी तथा ॥ MatsP_15.23 // ekëÂakÃbhavat पश्चाद् ब्रह्मलोके गता सती । त्रय एते गणाः प्रोक्ताश् चतुर्थं तु वदाम्यतः ॥ MatsP_15.24 // लोकास्तु मानसा नाम ब्रह्माण्डोपरि संस्थिताः । येषां तु मानसी कन्या नर्मदा नाम विश्रुता ॥ MatsP_15.25 // सोमपा नाम पितरो यत्र तिष्ठन्ति शाश्वताः । धर्ममूर्तिधराः सर्वे परतो ब्रह्मणः स्मृताः ॥ MatsP_15.26 // उत्पन्नाः स्वधया ते तु ब्रह्मत्वं प्राप्य योगिनः । कृत्वा सृष्ट्यादिकं सर्वं मानसे साम्प्रतं स्थिताः ॥ MatsP_15.27 // नर्मदा नाम तेषां तु कन्या तोयवहा सरित् । भूतानि या पावयति दक्षिणापथगामिनी ॥ MatsP_15.28 // तेभ्यः सर्वे तु मनवः प्रजाः सर्गेषु निर्मिताः । ज्ञात्वा श्राद्धानि कुर्वन्ति धर्माभावे ऽपि सर्वदा ॥ MatsP_15.29 // तेभ्य एव पुनः प्राप्तुं प्रसादाद्योगसंततिम् । पितॄणामादिसर्गे तु श्राद्धमेव विनिर्मितम् ॥ MatsP_15.30 // सर्वेषां राजतं पात्रम् अथवा रजतान्वितम् । दत्तं स्वधा पुरोधाय पितॄन् प्रीणाति सर्वदा ॥ MatsP_15.31 // अग्नीषोमयमानां तु कार्यमाप्यायनं बुधः । अग्न्यभावे ऽपि विप्रस्य प्राणाव् अपि जले ऽथवा ॥ MatsP_15.32 // अजाकर्णे ऽश्वकर्णे वा गोष्ठे वा सलिलान्तिके । पितॄणाम् अम्बरं स्थानं दक्षिणा दिक्प्रशस्यते ॥ MatsP_15.33 // प्राचीनावीतमुदकं तिलाः सव्याङ्गमेव च । दर्भा मांसं च पाठीनं गोक्षीरं मधुरा रसाः ॥ MatsP_15.34 // खड्गलोहामिषमधु-कुशश्यामाकशालयः । यवनीवारमुद्गेक्षु-शुक्लपुष्पघृतानि च ॥ MatsP_15.35 // वल्लभानि प्रशस्तानि पितॄणामिह सर्वदा । द्वेष्याणि सम्प्रवक्ष्यामि श्राद्धे वर्ज्यानि यानि तु ॥ MatsP_15.36 // मसूरशणनिष्पाव-rÃjamëakusumbhikÃ÷ / पद्मबिल्वार्कधत्तूर-पारिभद्राटरूषकाः ॥ MatsP_15.37 // न देयाः पितृकार्येषु पयश्चाजाविकं तथा । कोद्रवोदारचणकाः कपित्थं मधुकातसी ॥ MatsP_15.38 // एतान्यपि न देयानि पितृभ्यः प्रियमिच्छता । पितॄन् प्रीणाति यो भक्त्या ते पुनः प्रीणयन्ति तम् ॥ MatsP_15.39 // यच्छन्ति पितरः पुष्टिं स्वर्गारोग्यं प्रजाफलम् । देवकार्यादपि पुनः पितृकार्यं विशिष्यते ॥ MatsP_15.40 // देवतानां च पितरः पूर्वमाप्यायनं स्मृतम् । शीघ्रप्रसादास्त्वक्रोधा निःशस्त्राः स्थिरसौहृदाः ॥ MatsP_15.41 // शान्तात्मानः शौचपराः सततं प्रियवादिनः । भक्तानुरक्ताः सुखदाः पितरः पूर्वदेवताः ॥ MatsP_15.42 // हविष्मतामाधिपत्ये श्राद्धदेवः स्मृतो रविः । एतद्वः सर्वमाख्यातं पितृवंशानुकीर्तनम् । पुण्यं पवित्रम् आयुष्यं कीर्तनीयं सदा नृभिः ॥ MatsP_15.43 // ______________________________________________________ मत्स्य-पुराण 16 *सूत उवाच श्रुत्वैतत् सर्वम् अखिलं मनुः पप्रच्छ केशवम् । श्राद्धकालं च विविधं श्राद्धभेदं तथैव च ॥ MatsP_16.1 ॥ श्राद्धेषु भोजनीया ये ये च वर्ज्या द्विजातयः । कस्मिन्वासरभागे वा पितृभ्यः श्राद्धमाचरेत् ॥ MatsP_16.2 ॥ कस्मिन्दत्तं कथं याति श्राद्धं तु मधुसूदन । विधिना केन कर्तव्यं कथं प्रीणाति तत्पितॄन् ॥ MatsP_16.3 ॥ *मत्स्य उवाच कुर्यादहरहः श्राद्धम् अन्नाद्येनोदकेन वा । पयोमूलफलैर् वापि पितृभ्यः प्रीतिमावहन् ॥ MatsP_16.4 ॥ नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते । नित्यं तावत्प्रवक्ष्यामि अर्घ्यावाहनवर्जितम् ॥ MatsP_16.5 ॥ अदैवं तद्विजानीयात् पार्वणं पर्वसु स्मृतम् । पार्वणं त्रिविधं प्रोक्तं शृणु तावन्महीपते ॥ MatsP_16.6 ॥ पार्वणे ये नियोज्यास्तु täӭणुष्व नराधिप । पञ्चाग्निः स्नातकश्चैव त्रिसुपर्णः षडङ्गवित् ॥ MatsP_16.7 ॥ श्रोत्रियः श्रोत्रियसुतो विधिवाक्यविशारदः । सर्वज्ञो वेदविन्मन्त्री ज्ञातवंशः कुलान्वितः ॥ MatsP_16.8 ॥ पुराणवेत्ता धर्मज्ञः स्वाध्यायजपतत्परः । शिवभक्तः पितृपरः सूर्यभक्तो ऽथ वैष्णवः ॥ MatsP_16.9 ॥ ब्रह्मण्यो योगविच्छान्तो विजितात्मा च शीलवान् । भोजयेच्चापि दौहित्रं यत्नतः स्वसुहृद्गुरून् ॥ MatsP_16.10 // विट्पीतं मातुलं बन्धुम् ऋत्विगाचार्यसोमपान् । यश्च व्याकुरुते वाक्यं यश्च मीमांसते ऽध्वरम् ॥ MatsP_16.11 // सामस्वरविधिज्ञश्च पङ्क्तिपावनपावनः । सामगो ब्रह्मचारी च वेदयुक्तो ऽथ ब्रह्मवित् ॥ MatsP_16.12 // यत्रैते भुञ्जते श्राद्धे तदेव परमार्थवत् । एते भोज्याः प्रयत्नेन वर्जनीयान्निबोध मे ॥ MatsP_16.13 // पतितो ऽभिशस्तः क्लीबः पिशुनव्यङ्गरोगिणः । कुनखी श्यावदन्तश्च कुण्डगोलाश्वपालकाः ॥ MatsP_16.14 // परिवित्तिर्नियुक्तात्मा प्रमत्तोन्मत्तदारुणाः । बैडाली बकवृत्तिश्च दम्भी देवलकादयः ॥ MatsP_16.15 // कृतघ्नान्नास्तिकांस् तद्वन् म्लेच्छदेशनिवासिनः । त्रिशङ्कुर् बर्बरद्राव-वीतद्रविडकोङ्कणान् ॥ MatsP_16.16 // वर्जयेल्लिङ्गिनः sarvä श्राद्धकाले विशेषतः । पूर्वेद्युरपरेद्युर्वा विनीतात्मा निमन्त्रयेत् ॥ MatsP_16.17 // निमन्त्रितान्हि पितर उपतिष्ठन्ति तान्द्विजान् । वायुभूता नु गच्छन्ति तथासीनानुपासते ॥ MatsP_16.18 // दक्षिणं जानुमालभ्य त्वं मया तु निमन्त्रितः । एवं निमन्त्र्य नियमं श्रावयेत्पितृबान्धवान् ॥ MatsP_16.19 // अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा ॥ MatsP_16.20 // पितृयज्ञं विनिर्वर्त्य तर्पणाख्यं तु यो ऽग्निमान् । पिण्डान्वाहार्यकं कुर्याच् छ्राद्धमिन्दुक्षये सदा ॥ MatsP_16.21 // गोमयेनोपलिप्ते तु दक्षिणप्रवणे स्थले । श्राद्धं समाचरेद्भक्त्या गोष्ठे वा जलसंनिधौ ॥ MatsP_16.22 // अग्निमान्निर्वपेत्पित्र्यं चरुं च सममुष्टिभिः । पितृभ्यो निर्वपामीति सर्वं दक्षिणतो न्यसेत् ॥ MatsP_16.23 // अभिघार्यं ततः कुर्यान् निर्वापत्रयमग्रतः । ते ऽपि तस्यायताः कार्याश् चतुरङ्गुलविस्तृताः ॥ MatsP_16.24 // दर्वीत्रयं तु कुर्वीत खादिरं रजतान्वितम् । रत्निमात्रं परिश्लक्ष्णं हस्ताकाराग्रमुत्तमम् ॥ MatsP_16.25 // उदपात्रं च कांस्यं च मेक्षणं च समित्कुशान् । तिलाः पात्राणि सद्वासो गन्धधूपानुलेपनम् ॥ MatsP_16.26 // आहरेदपसव्यं तु सर्वं दक्षिणतः शनैः । एवमासाद्य तत्सर्वं भवनस्याग्रतो भुवि ॥ MatsP_16.27 // गोमयेनोपलिप्तायां गोमूत्रेण तु मण्डलम् । अक्षताभिः सपुष्पाभिस् तदभ्यर्च्यापसव्यवत् ॥ MatsP_16.28 // विप्राणां क्षालयेत् पादाव् अभिनन्द्य पुनः पुनः । आसनेषूपकॢप्तेषु दर्भवत्सु विधानवत् ॥ MatsP_16.29 // उपस्पृष्टोदकान्विप्रान् उपवेश्यानुमन्त्रयेत् । द्वौ दैवे पितृकृत्ये त्रीन् एकैकमुभयत्र च ॥ MatsP_16.30 // भोजयेदीश्वरो ऽपीह न कुर्याद्विस्तरं बुधः । दैवपूर्वं नियोज्याथ विप्रानर्घ्यादिना बुधः ॥ MatsP_16.31 // अग्नौ कुर्यादनुज्ञातो विप्रैर् विप्रो यथाविधि । स्वगृह्योक्तविधानेन कांस्ये कृत्वा चरुं ततः ॥ MatsP_16.32 // अग्नीषोमयमाभ्यां तु कुर्यादाप्यायनं बुधः । दक्षिणाग्नौ प्रतीते वा य एकाग्निर्द्विजोत्तमः ॥ MatsP_16.33 // यज्ञोपवीती निर्वर्त्य ततः पर्युक्षणादिकम् । प्राचीनावीतिना कार्यम् अतः सर्वं विजानता ॥ MatsP_16.34 // ष च तस्माद्धविःशेषात् पिण्डान्कृत्वा ततोदकम् । दद्यादुदकपात्रैस् तु सतिलं सव्यपाणिना ॥ MatsP_16.35 // जान्व् आच्य सव्यं यत्नेन दर्भयुक्तो विमत्सरः । विधाय लेखा यत्नेन निर्वापेष्ववनेजनम् ॥ MatsP_16.36 // दक्षिणाभिमुखः कुर्यात् करे दर्वीं निधाय वै । निधाय पिण्डम् एकैकं सर्वदर्भेष्वनुक्रमात् ॥ MatsP_16.37 // निनयेदथ दर्भेषु नामगोत्रानुकीर्तनैः । तेषु दर्भेषु तं हस्तं विमृज्याल्लेपभागिनाम् ॥ MatsP_16.38 // तथैव च ततः कुर्यात् पुनः प्रत्यवनेजनम् । षडप्यृतून्नमस्कृत्य गन्धधूपार्हणादिभिः ॥ MatsP_16.39 // एवमावाह्य तत्सर्वं वेदमन्त्रैर्यथोदितैः । एकाग्नेरेक एव स्यान् निर्वापो दर्विका तथा ॥ MatsP_16.40 // ततः कृत्वान्तरे दद्यात् पत्नीभ्यो ऽन्नं कुशेषु सः । तद्वत्पिण्डादिके कुर्याद् आवाहनविसर्जनम् ॥ MatsP_16.41 // ततो गृहीत्वा पिण्डेभ्यो मात्राः सर्वाः क्रमेण तु । तानेव विप्रान्प्रथमं प्राशयेद्यत्नतो नरः ॥ MatsP_16.42 // यस्मादन्नाद्धृता मात्रा भक्षयन्ति द्विजातयः । अन्वाहार्यकम् इत्युक्तं तस्मात्तच्चन्द्रसंक्षये ॥ MatsP_16.43 // पूर्वं दत्त्वा तु तद्धस्ते सपवित्रं तिलोदकम् । तत्पिण्डाग्रं प्रयच्छेत स्वधैषामस्त्विति ब्रुवन् ॥ MatsP_16.44 // वर्णयन्भोजयेदन्नं मिष्टं पूतं च सर्वदा । वर्जयेत्क्रोधपरतां स्मरन्नारायणं हरिम् ॥ MatsP_16.45 // t­ptäj¤Ãtvà ततः कुर्याद् विकिरन्सार्ववर्णिकम् । सोदकं चान्नमुद्धृत्य सलिलं प्रक्षिपेद्भुवि ॥ MatsP_16.46 // आचान्तेषु पुनर्दद्याज् जलपुष्पाक्षतोदकम् । स्वस्तिवाचनकं सर्वं पिण्डोपरि समाहरेत् ॥ MatsP_16.47 // देवाद्यन्तं प्रकुर्वीत श्राद्धनाशो ऽन्यथा भवेत् । विसृज्य ब्राह्मणांस्तद्वत् तेषां कृत्वा प्रदक्षिणम् ॥ MatsP_16.48 // दक्षिणां दिशमाकाङ्क्षन् पितॄन् याचेत मानवः । दातारो नो ऽभिवर्धन्तां वेदाः संततिरेव च ॥ MatsP_16.49 // श्रद्धा च नो मा व्यगमद् बहु देयं च नो ऽस्त्विति । अन्नं च नो बहु भवेद् अतिथींश्च लभेमहि ॥ MatsP_16.50 // याचितारश्च नः सन्तु मा च याचिष्म कंचन । एतदस्त्विति तत्प्रोक्तम् अन्वाहार्यं तु पार्वणम् ॥ MatsP_16.51 // यथेन्दुसंक्षये तद्वद् अन्यत्रापि निगद्यते । पिण्डांस्तु गोजविप्रेभ्यो दद्यादग्नौ जले ऽपि वा ॥ MatsP_16.52 // विप्राग्रतो वा विकिरेद् वयोभिर् अभिवाशयेत् । पत्नी तु मध्यमं पिण्डं प्राशयेद् विनयान्विता ॥ MatsP_16.53 // आधत्त पितरो गर्भम् अत्र संतानवर्धनम् । तावदुच्छेषणं तिष्ठेद् यावद्विप्रा विसर्जिताः ॥ MatsP_16.54 // वैश्वदेवं ततः कुर्यान् निवृत्ते पितृकर्मणि । इष्टैः सह ततः शान्तो भुञ्जीत पितृसेवितम् ॥ MatsP_16.55 // पुनर् भोजनमध्वानं यानमायासमैथुनम् । श्राद्धकृच्छ्राद्धभुक्चैव सर्वमेतद्विवर्जयेत् ॥ MatsP_16.56 // स्वाध्यायकलहं चैव दिवास्वप्नं च सर्वदा । अनेन विधिना श्राद्धं निरुद्वास्येह निर्वपेत् ॥ MatsP_16.57 // कन्याकुम्भवृषस्थे ऽर्के कृष्णपक्षेषु सर्वदा । यत्र यत्र प्रदातव्यं सपिण्डीकरणात् परम् । तत्रानेन विधानेन देयम् अग्निमता सदा ॥ MatsP_16.58 // ______________________________________________________ मत्स्य-पुराण 17 *सूत उवाच अतः परं प्रवक्ष्यामि विष्णुना यदुदीरितम् । श्राद्धं साधारणं नाम भुक्तिमुक्तिफलप्रदम् ॥ MatsP_17.1 ॥ अयने विषुवे युग्मे सामान्ये चार्कसंक्रमे । amÃvÃsyëÂakÃk­«ïa-पक्षे पञ्चदशीषु च ॥ MatsP_17.2 ॥ आर्द्रामघारोहिणीषु द्रव्यब्राह्मणसंगमे । गजच्छायाव्यतीपाते विष्टिवैधृतिवासरे ॥ MatsP_17.3 ॥ वैशाखस्य तृतीयायां नवमी कार्त्तिकस्य च । पञ्चदशी च माघस्य नभस्ये च त्रयोदशी ॥ MatsP_17.4 ॥ युगादयः स्मृता ह्य् एता दत्तस्याक्षय्यकारिकाः । तथा मन्वन्तरादौ च देयं श्राद्धं विजानता ॥ MatsP_17.5 ॥ अश्वयुक्छुक्लनवमी द्वादशी कार्त्तिके तथा । तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ MatsP_17.6 ॥ फाल्गुनस्य ह्य् अमावास्या पौषस्यैकादशी तथा । ëìhasyÃpi दशमी माघमासस्य सप्तमी ॥ MatsP_17.7 ॥ ÓrÃvaïasyëÂamÅ कृष्णा tathëìhÅ च पूर्णिमा । कार्त्तिकी फाल्गुनी चैत्री ज्येष्ठपञ्चदशी सिता । मन्वन्तरादयश् चैता दत्तस्याक्षय्यकारिकाः ॥ MatsP_17.8 ॥ यस्यां मन्वन्तरस्यादौ रथमास्ते दिवाकरः । माघमासस्य सप्तम्यां सा तु स्याद्रथसप्तमी ॥ MatsP_17.9 ॥ पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः । श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्पितरो वदन्ति ॥ MatsP_17.10 // वैशाख्यामुपरागेषु तथोत्सवमहालये । तीर्थायतनगोष्ठेषु दीपोद्यानगृहेषु च ॥ MatsP_17.11 // विविक्तेषूपलिप्तेषु श्राद्धं देयं विजानता । विप्रान्पूर्वे परे चाह्नि विनीतात्मा निमन्त्रयेत् ॥ MatsP_17.12 // शीलवृत्तगुणोपेतान् वयोरूपसमन्वितान् । द्वौ दैवे त्रींस्तथा पित्र्य एकैकमुभयत्र वा ॥ MatsP_17.13 // भोजयेत्सुसमृद्धो ऽपि न प्रसज्जते विस्तरे । विश्वान्देवान्यवैः पुष्पैर् अभ्यर्च्यासनपूर्वकम् ॥ MatsP_17.14 // पूरयेत्पात्रयुग्मं तु स्थाप्य दर्भपवित्रकम् । शं नो देवीत्य् अपः कुर्याद् यवो ऽसीति यवानपि ॥ MatsP_17.15 // गन्धपुष्पैश्च संपूज्य वैश्वदेवं प्रति न्यसेत् । विश्वे देवास इत्याभ्याम् आवाह्य विकिरेद्यवान् ॥ MatsP_17.16 // गन्धपुष्पैर् अलंकृत्य या दिव्येत्यर्घ्यमुत्सृजेत् । अभ्यर्च्य ताभ्यामुत्सृष्टं पितृकार्यं समारभेत् ॥ MatsP_17.17 // दर्भासनं तु दत्त्वादौ त्रीणि पात्राणि पूरयेत् । खपवित्राणि कृत्वादौ शं नो देवीत्य् अपः क्षिपेत् ॥ MatsP_17.18 // तिलो ऽसीति तिलान्कुर्याद् गन्धपुष्पादिकं पुनः । पात्रं वनस्पतिमयं तथा पर्णमयं पुनः ॥ MatsP_17.19 // जलजं वाथ कुर्वीत तथा सागरसम्भवम् । सौवर्णं राजतं वापि पितॄणां पात्रमुच्यते ॥ MatsP_17.20 // रजतस्य कथा वापि दर्शनं दानमेव वा । राजतैर् भाजनैरेषाम् अथवा रजतान्वितैः ॥ MatsP_17.21 // वार्यपि श्रद्धया दत्तम् अक्षयायोपकल्पते । तथार्घ्यपिण्डभोज्यादौ पितॄणां राजतं मतम् ॥ MatsP_17.22 // शिवनेत्रोद्भवं यस्मात् तस्मात्तत्पितृवल्लभम् । अमङ्गलं तद्यत्नेन देवकार्येषु वर्जयेत् ॥ MatsP_17.23 // एवं पात्राणि संकल्प्य यथालाभं विमत्सरः । या दिव्येति पितुर्नाम गोत्रैर्दर्भकरो न्यसेत् ॥ MatsP_17.24 // पितॄन् आवाहयिष्यामि कुर्वित्युक्तस्तु तैः पुनः । उशन्तस्त्वा तथायन्तु ऋग्भ्याम् आवाहयेत्पितॄन् ॥ MatsP_17.25 // या दिव्येत्यर्घ्यमुत्सृज्य दद्याद्गन्धादिकांस्ततः । हस्तात्तदुदकं पूर्वं दत्त्वा संस्रवमादितः ॥ MatsP_17.26 // पितृपात्रे निधायाथ न्युब्जमुत्तरतो न्यसेत् । पितृभ्यः स्थानमसीति निधाय परिषेचयेत् ॥ MatsP_17.27 // तत्रापि पूर्ववत्कुर्याद् अग्निकार्यं विमत्सरः । उभाभ्यामपि हस्ताभ्याम् आहृत्य परिवेषयेत् ॥ MatsP_17.28 // प्रशान्तचित्तः सततं दर्भपाणिरशेषतः । guïìhyai÷ सूपशाकैस्तु नानाभक्ष्यैर्विशेषतः ॥ MatsP_17.29 // अन्नं तु सदधिक्षीरं गोघृतं शर्करान्वितम् । मासं प्रीणाति वै सर्वान् पितॄनित्याह केशवः ॥ MatsP_17.30 // द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥ MatsP_17.31 // षण्मासं छागमांसेन तृप्यन्ति पितरस्तथा । सप्त पार्षतमांसेन tathëÂÃv एणजेन तु ॥ MatsP_17.32 // दश मासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूर्मजमांसेन मासानेकादशैव तु ॥ MatsP_17.33 // संवत्सरं तु गव्येन पयसा पायसेन च । रौरवेण च तृप्यन्ति मासान्पञ्चदशैव तु ॥ MatsP_17.34 // वार्ध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी । कालशाकेन चानन्ता खड्गमांसेन चैव हि ॥ MatsP_17.35 // यत्किंचिन्मधुसम्मिश्रं गोक्षीरं घृतपायसम् । दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः ॥ MatsP_17.36 // स्वाध्यायं श्रावयेत्पित्र्यं पुराणान्यखिलानि च । ब्रह्मविष्ण्वर्करुद्राणां सूक्तानि विविधानि च ॥ MatsP_17.37 // इन्द्राग्निसोमसूक्तानि पावनानि स्वशक्तितः । बृहद्रथंतरं तद्वज् ज्येष्ठसाम सरौहिणम् ॥ MatsP_17.38 // तथैव शान्तिकाध्यायं मधुब्राह्मणमेव च । मण्डलं ब्राह्मणं तद्वत् प्रीतिकारि तु यत्पुनः ॥ MatsP_17.39 // विप्राणामात्मनश्चैव तत्सर्वं समुदीरयेत् । भुक्तवत्सु ततस्तेषु भोजनोपान्तिके नृप ॥ MatsP_17.40 // सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा । समुत्सृजेद्भुक्तवताम् अग्रतो विकिरेद्भुवि ॥ MatsP_17.41 // अग्निदग्धास्तु ये जीवा ये ऽप्यदग्धाः कुले मम । भूमौ दत्तेन तृप्यन्तु प्रयान्तु परमां गतिम् ॥ MatsP_17.42 // येषां न माता न पिता न बन्धुर् न गोत्रशुद्धिर्न तथान्नम् अस्ति । तत्तृप्तये ऽन्नं भुवि दत्तमेतत् प्रयान्तु लोकेषु सुखाय तद्वत् ॥ MatsP_17.43 // असंस्कृतप्रमीतानां त्यक्तानां कुलयोषिताम् । उच्छिष्टभागधेयः स्याद् दर्भे विकिरयोश्च यः ॥ MatsP_17.44 // t­ptäj¤Ãtvodakaæ दद्यात् सकृद्विप्रकरे तथा । उपलिप्ते महीपृष्ठे गोशकृन्मूत्रवारिणा ॥ MatsP_17.45 // निधाय दर्भान्विधिवद् दक्षिणाग्रान् प्रयत्नतः । सर्ववर्णेन चान्नेन पिण्डांस्तु पितृयज्ञवत् ॥ MatsP_17.46 // अवनेजनपूर्वं तु नामगोत्रेण मानवः । गन्धधूपादिकं दद्यात् कृत्वा प्रत्यवनेजनम् ॥ MatsP_17.47 // जान्वाच्य सव्यं सव्येन पाणिनाथ प्रदक्षिणम् । पित्र्यमानीय तत्कार्यं विधिवद्दर्भपाणिना ॥ MatsP_17.48 // दीपप्रज्वालनं तद्वत् कुर्यात्पुष्पार्चनं बुधः । अथाचान्तेषु चाचम्य वारि दद्यात्सकृत्सकृत् ॥ MatsP_17.49 // अथ पुष्पाक्षतान् पश्चाद् अक्षय्योदकम् एव च । सतिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम् ॥ MatsP_17.50 // गोभूहिरण्यवासांसि भव्यानि शयनानि च । दद्याद्यदिष्टं विप्राणाम् आत्मनः पितुरेव च ॥ MatsP_17.51 // वित्तशाठ्येन रहितः पितृभ्यः प्रीतिमावहन् । ततः स्वधावाचनकं विश्वदेवेषु चोदकम् ॥ MatsP_17.52 // दत्त्वाशीः प्रतिगृह्णीयाद् द्विजेभ्यः प्राङ्मुखो बुधः । अघोराः पितरः सन्तु सन्त्वित्युक्तः पुनर् द्विजैः ॥ MatsP_17.53 // गोत्रं तथा वर्धतां नस् तथेत्युक्तश्च तैः पुनः । दातारो नो ऽभिवर्धन्ताम् इति चैवमुदीरयेत् ॥ MatsP_17.54 // एताः सत्याशिषः सन्तु सन्त्वित्युक्तश्च तैः पुनः । स्वस्तिवाचनकं कुर्यात् पिण्डानुद्धृत्य भक्तितः ॥ MatsP_17.55 // उच्छेषणं तु तत्तिष्ठेद् यावद्विप्रा विसर्जिताः । ततो ग्रहबलिं कुर्याद् इति धर्मव्यवस्थितिः ॥ MatsP_17.56 // उच्छेषणं भूमिगतम् अजिह्मस्यास्तिकस्य च । दासवर्गस्य तत्पित्र्यं भागधेयं प्रचक्षते ॥ MatsP_17.57 // पितृभिर् निर्मितं पूर्वम् एतदाप्यायनं सदा । अपुत्राणां सपुत्राणां स्त्रीणामपि नराधिप ॥ MatsP_17.58 // ततस्तानग्रतः स्थित्वा परिगृह्योदपात्रकम् । वाजे वाज इति जपन् कुशाग्रेण विसर्जयेत् ॥ MatsP_17.59 // बहिः प्रदक्षिणां कुर्यात् पदान्य् अष्टाव् अनुव्रजन् । बन्धुवर्गेण सहितः पुत्रभार्यासमन्वितः ॥ MatsP_17.60 // निवृत्य प्रणिपत्याथ पर्युक्ष्याग्निं समन्त्रवत् । वैश्वदेवं प्रकुर्वीत नैत्यकं बलिमेव च ॥ MatsP_17.61 // ततस्तु वैश्वदेवान्ते सभृत्यसुतबान्धवः । भुञ्जीतातिथिसंयुक्तः सर्वं पितृनिषेवितम् ॥ MatsP_17.62 // एतच्चानुपनीतो ऽपि कुर्यात्सर्वेषु पर्वसु । श्राद्धं साधारणं नाम सर्वकामफलप्रदम् ॥ MatsP_17.63 // भार्याविरहितो ऽप्येतत् प्रवासस्थो ऽपि भक्तिमान् । शूद्रो ऽप्यमन्त्रवत्कुर्याद् अनेन विधिना बुधः ॥ MatsP_17.64 // तृतीयमाभ्युदयिकं वृद्धिश्राद्धं तदुच्यते । उत्सवानन्दसम्भारे यज्ञोद्वाहादिमङ्गले ॥ MatsP_17.65 // मातरः प्रथमं पूज्याः पितरस्तदनन्तरम् । ततो मातामहा राजन् विश्वे देवास्तथैव च ॥ MatsP_17.66 // प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः । प्राङ्मुखो निर्वपेत्पिण्डान् दूर्वया च कुशैर्युतान् ॥ MatsP_17.67 // सम्पन्नम् इत्यभ्युदये दद्यादर्घ्यं द्वयोर् द्वयोः । युग्मा द्विजातयः पूज्या वस्त्रकार्तस्वरादिभिः ॥ MatsP_17.68 // तिलार्थस्तु यवैः कार्यो नान्दीशब्दानुपूर्वकः । माङ्गल्यानि च सर्वाणि वाचयेद्द्विजपुंगवैः ॥ MatsP_17.69 // एवं शूद्रो ऽपि सामान्य-वृद्धिश्राद्धे ऽपि सर्वदा । नमस्कारेण मन्त्रेण कुर्यादामान्नतः सदा ॥ MatsP_17.70 // दानप्रधानः शूद्रः स्याद् इत्याह भगवान्प्रभुः । दानेन सर्वकामाप्तिर् अस्य संजायते यतः ॥ MatsP_17.71 // ______________________________________________________ मत्स्य-पुराण 18 *सूत उवाच एकोद्दिष्टमतो वक्ष्ये यदुक्तं चक्रपाणिना । मृते पुत्रैर्यथा कार्यम् आशौचं च पितर्यपि ॥ MatsP_18.1 ॥ दशाहं शावमाशौचं ब्राह्मणेषु विधीयते । क्षत्रियेषु दश द्वे च पक्षं वैश्येषु चैव हि ॥ MatsP_18.2 ॥ शूद्रेषु मासमाशौचं सपिण्डेषु विधीयते । नैशं vÃk­tacƬasya त्रिरात्रं परतः स्मृतम् ॥ MatsP_18.3 ॥ जनने ऽप्येवमेव स्यात् सर्ववर्णेषु सर्वदा । तथास्थिसंचयाद् ऊर्ध्वम् अङ्गस्पर्शो विधीयते ॥ MatsP_18.4 ॥ प्रेताय पिण्डदानं तु द्वादशाहं समाचरेत् । पाथेयं तस्य तत्प्रोक्तं यतः प्रीतिकरं महत् ॥ MatsP_18.5 ॥ तस्मात्प्रेतपुरं प्रेतो द्वादशाहं न नीयते । गृहं पुत्रं कलत्रं च द्वादशाहं प्रपश्यति ॥ MatsP_18.6 ॥ तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा । सर्वदाहोपशान्त्यर्थम् अध्वश्रमविनाशनम् ॥ MatsP_18.7 ॥ तत एकादशाहे तु द्विजानेकादशैव तु । क्षत्रादिः सूतकान्ते तु भोजयेदयुजो द्विजान् ॥ MatsP_18.8 ॥ द्वितीये ऽह्नि पुनस्तद्वद् एकोद्दिष्टं समाचरेत् । आवाहनाग्नौकरणं दैवहीनं विधानतः ॥ MatsP_18.9 ॥ एकं पवित्रमेको ऽर्घ एकः पिण्डो विधीयते । उपतिष्ठतामित्येतद् देयं पश्चात्तिलोदकम् ॥ MatsP_18.10 // स्वदितं विकिरेद्ब्रूयाद् विसर्गे चाभिरम्यताम् । शेषं पूर्ववदत्रापि कार्यं वेदविदा पितुः ॥ MatsP_18.11 // अनेन विधिना सर्वम् अनुमासं समाचरेत् । सूतकान्ताद्द्वितीये ऽह्नि शय्यां दद्याद्विलक्षणाम् ॥ MatsP_18.12 // käcanaæ पुरुषं तद्वत् फलवस्त्रसमन्विताम् । संपूज्य द्विजदाम्पत्यं नानाभरणभूषणैः ॥ MatsP_18.13 // वृषोत्सर्गं प्रकुर्वीत देया च कपिला शुभा । उदकुम्भश्च दातव्यो भक्ष्यभोज्यसमन्वितः ॥ MatsP_18.14 // यावदब्दं नरश्रेष्ठ सतिलोदकपूर्वकम् । ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत् ॥ MatsP_18.15 // सपिण्डीकरणादूर्ध्वं प्रेतः पार्वणभाग्भवेत् । वृद्धिपूर्वेषु योग्यश्च गृहस्थश्च भवेत्ततः ॥ MatsP_18.16 // सपिण्डीकरणे श्राद्धे देवपूर्वं नियोजयेत् । पितॄन् निवासयेत्तत्र पृथक्प्रेतं विनिर्दिशेत् ॥ MatsP_18.17 // गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् । अर्घार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ MatsP_18.18 // तद्वत्संकल्प्य चतुरः पिण्डान्पिण्डप्रदस्तथा । ये समाना इति द्वाभ्याम् अन्त्यं तु विभजेत्त्रिधा ॥ MatsP_18.19 // चतुर्थस्य पुनः कार्यं न कदाचिदतो भवेत् । ततः पितृत्वमापन्नः सर्वतस्तुष्टिमागतः ॥ MatsP_18.20 // अग्निष्वात्तादिमध्यत्वं प्राप्नोत्यमृतमुत्तमम् । सपिण्डीकरणादूर्ध्वं तस्मै तस्मान्न दीयते ॥ MatsP_18.21 // पितृष्वेव तु दातव्यं तत्पिण्डो येषु संस्थितः । ततः प्रभृति संक्रान्ताव् उपरागादिपर्वसु ॥ MatsP_18.22 // त्रिपिण्डमाचरेच्छ्राद्धम् एकोद्दिष्टे मृते ऽहनि । एकोद्दिष्टं परित्यज्य मृताहे यः समाचरेत् ॥ MatsP_18.23 // सदैव पितृहा स स्यान् मातृभ्रातृविनाशकः । मृताहे पार्वणं कुर्वन् नधो ऽधो याति मानवः ॥ MatsP_18.24 // संपृक्तेष्वाकुलीभावः प्रेतेषु तु गतो भवेत् । प्रतिसंवत्सरं तस्माद् एकोद्दिष्टं समाचरेत् ॥ MatsP_18.25 // यावदब्दं तु यो दद्याद् उदकुम्भं विमत्सरः । प्रेतायान्नसमायुक्तं सो ऽश्वमेधफलं लभेत् ॥ MatsP_18.26 // आमश्राद्धं यदा कुर्याद् विधिज्ञः श्राद्धदस्तदा । तेनाग्नौकरणं कुर्यात् पिण्डांस्तेनैव निर्वपेत् ॥ MatsP_18.27 // त्रिभिः सपिण्डीकरणे अशेषत्रितये पिता । यदा प्राप्स्यति कालेन तदा मुच्येत बन्धनात् ॥ MatsP_18.28 // मुक्तो ऽपि लेपभागित्वं प्राप्नोति कुशमार्जनात् । लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥ MatsP_18.29 // ______________________________________________________ मत्स्य-पुराण 19 *ऋषय ऊचुः कथं कव्यानि देयानि हव्यानि च जनैरिह । गच्छन्ति पितृलोकस्थान् प्रापकः को ऽत्र गद्यते ॥ MatsP_19.1 ॥ यदि मर्त्यो द्विजो भुङ्क्ते हूयते यदि वानले । शुभाशुभात्मकैः प्रेतैर् दत्तं तद्भुज्यते कथम् ॥ MatsP_19.2 ॥ *सूत उवाच वसून्वदन्ति च पितॄन् रुद्रांश्चैव पितामहान् । प्रपितामहांस्तथादित्यान् इत्येवं वैदिकी श्रुतिः ॥ MatsP_19.3 ॥ नाम गोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः । श्राद्धस्य मन्त्राः श्रद्धा च उपयोज्यातिभक्तितः ॥ MatsP_19.4 ॥ अग्निष्वात्तादयस्तेषाम् आधिपत्ये व्यवस्थिताः । नामगोत्रकालदेशा भवान्तरगतानपि ॥ MatsP_19.5 ॥ प्राणिनः प्रीणयन्त्येते तदाहारत्वमागतान् । देवो यदि पिता जातः शुभकर्मानुयोगतः ॥ MatsP_19.6 ॥ तस्यान्नममृतं भूत्वा दिव्यत्वे ऽप्यनुगच्छति । दैत्यत्वे भोगरूपेण पशुत्वे च तृणं भवेत् ॥ MatsP_19.7 ॥ श्राद्धान्नं वायुरूपेण सर्पत्वे ऽप्युपतिष्ठति । पानं भवति यक्षत्वे राक्षसत्वे तथामिषम् ॥ MatsP_19.8 ॥ दनुजत्वे तथा माया प्रेतत्वे रुधिरोदकम् । मनुष्यत्वे ऽन्नपानानि नानाभोगरसं भवेत् ॥ MatsP_19.9 ॥ रतिशक्तिः स्त्रियः कान्ता भोज्यं भोजनशक्तिता । दानशक्तिः सविभवा रूपमारोग्यमेव च ॥ MatsP_19.10 // श्रद्धा पुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः । आयुः पुत्रान् धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥ MatsP_19.11 // राज्यं चैव प्रयच्छन्ति प्रीताः पितृगणा नृणाम् । श्रूयते च पुरा मोक्षं प्राप्ताः कौशिकसूनवः । पञ्चभिर्जन्मसम्बन्धैर् गता विष्णोः परं पदम् ॥ MatsP_19.12 // ______________________________________________________ मत्स्य-पुराण 20 *ऋषय ऊचुः कथं कौशिकदायादाः प्राप्तास्ते योगमुत्तमम् । पञ्चभिर्जन्मसम्बन्धैः कथं कर्मक्षयो भवेत् ॥ MatsP_20.1 ॥ *सूत उवाच कौशिको नाम धर्मात्मा कुरुक्षेत्रे महानृषिः । नामतः कर्मतस्तस्य सुतान्सप्त निबोधत ॥ MatsP_20.2 ॥ श्वसृपः क्रोधनो हिंस्रः पिशुनः कविरेव च । वाग्दुष्टः पितृवर्ती च गर्गशिष्यास्तदाभवन् ॥ MatsP_20.3 ॥ पितर्युपरते तेषाम् अभूद्दुर्भिक्षमुल्बणम् । अनावृष्टिश्च महती सर्वलोकभयंकरी ॥ MatsP_20.4 ॥ गर्गादेशाद्वने दोग्ध्रीं रक्षन्तस्ते तपोधनाः । खादामः कपिलामेतां वयं k«utpŬità भृशम् ॥ MatsP_20.5 ॥ इति चिन्तयतां पापं लघुः प्राह तदानुजः । यद्यवश्यमियं वध्या श्राद्धरूपेण योज्यताम् ॥ MatsP_20.6 ॥ श्राद्धे नियोज्यमानेयं पापात्त्रास्यति नो ध्रुवम् । एव कुर्वित्यनुज्ञातः पितृवर्ती तदानुजैः ॥ MatsP_20.7 ॥ चक्रे समाहितः श्राद्धम् उपयुज्य च तां पुनः । द्वौ दैवे भ्रातरौ कृत्वा पित्रे त्रीनप्यनुक्रमात् ॥ MatsP_20.8 ॥ तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु । चकार मन्त्रवच्छ्राद्धं स्मरन्पितृपरायणः ॥ MatsP_20.9 ॥ विना गवा वत्सको ऽपि गुरवे विनिवेदितः । व्याघ्रेण निहता धेनुर् वत्सो ऽयं प्रतिगृह्यताम् ॥ MatsP_20.10 // एवं सा भक्षिता धेनुः सप्तभिस्तैस्तपोधनैः । वैदिकं बलमाश्रित्य क्रूरे कर्मणि निर्भयाः ॥ MatsP_20.11 // ततः कालावकृष्टास्ते व्याधा दाशपुरे ऽभवन् । जातिस्मरत्वं प्राप्तास्ते पितृभावेन भाविताः ॥ MatsP_20.12 // यत्कृतं क्रूरकर्मापि श्राद्धरूपेण तैस्तदा । तेन ते भवने जाता व्याधानां क्रूरकर्मिणाम् ॥ MatsP_20.13 // पितॄणां चैव माहात्म्याज् जाता जातिस्मरास्तु ते । ते तु वैराग्ययोगेन आस्थायानशनं पुनः ॥ MatsP_20.14 // जातिस्मराः सप्त जाता मृगाः कालञ्जरे गिरौ । नीलकण्ठस्य पुरतः पितृभावानुभाविताः ॥ MatsP_20.15 // तत्रापि ज्ञानवैराग्यात् प्राणानुत्सृज्य धर्मतः । लोकैर् अवेक्ष्यमाणास्ते तीर्थान्ते ऽनशनेन तु ॥ MatsP_20.16 // मानसे चक्रवाकास्ते संजाताः सप्त योगिनः । नामतः कर्मतः sarvä छृणुध्वं द्विजसत्तमाः ॥ MatsP_20.17 // सुमनाः कुमुदः शुद्धश् छिद्रदर्शी सुनेत्रकः । सुनेत्रश्चांशुमांश्चैव सप्तैते योगपारगाः ॥ MatsP_20.18 // योगभ्रष्टास्त्रयस्तेषां बभ्रमुश् चाल्पचेतनाः । दृष्ट्वा विभ्राजमानं तम् उद्याने स्त्रीभिरन्वितम् ॥ MatsP_20.19 // krŬantaæ विविधैर्भावैर् महाबलपराक्रमम् । पञ्चालान्वयसम्भूतं प्रभूतबलवाहनम् ॥ MatsP_20.20 // राज्यकामो ऽभवच्चैकस् तेषां मध्ये जलौकसाम् । पितृवर्ती च यो विप्रः श्राद्धकृत् पितृवत्सलः ॥ MatsP_20.21 // अपरौ मन्त्रिणौ दृष्ट्वा प्रभूतबलवाहनौ । मन्त्रित्वे चक्रतुश्चेच्छाम् अस्मिन्मर्त्ये द्विजोत्तमाः ॥ MatsP_20.22 // तन्मध्ये ये तु निष्कामास् ते बभूवुर् द्विजोत्तमाः । विभ्राजपुत्रस्त्वेको ऽभूद् ब्रह्मदत्त इति स्मृतः ॥ MatsP_20.23 // मन्त्रिपुत्रौ तथा चोभौ कण्डरीकसुबालकौ । ब्रह्मदत्तो ऽभिषिक्तः सन् पुरोहितविपश्चिता ॥ MatsP_20.24 // पञ्चालराजो विक्रान्तः सर्वशास्त्रविशारदः । योगवित्सर्वजन्तूनां रुतवेत्ताभवत्तदा ॥ MatsP_20.25 // तस्य राज्ञो ऽभवद्भार्या देवलस्यात्मजा शुभा । संनतिर्नाम विख्याता कपिला याभवत्पुरा ॥ MatsP_20.26 // पितृकार्ये नियुक्तत्वाद् अभवद्ब्रह्मवादिनी । तया चकार सहितः स राज्यं राजनन्दनः ॥ MatsP_20.27 // कदाचिदुद्यानगतस् तया सह स पार्थिवः । ददर्श कीटमिथुनम् अनङ्गकलहाकुलम् ॥ MatsP_20.28 // पिपीलिकामनुनयन् परितः कीटकामुकः । पञ्चबाणाभितप्ताङ्गः सगद्गदमुवाच ह ॥ MatsP_20.29 // न त्वया सदृशी लोके कामिनी विद्यते क्वचित् । मध्यक्षामातिजघना बृहद्वक्षो ऽभिगामिनी ॥ MatsP_20.30 // सुवर्णवर्णा सुश्रोणी मञ्जूक्ता चारुहासिनी । सुलक्ष्यनेत्ररसना गुडशर्करवत्सला ॥ MatsP_20.31 // भोक्ष्यसे मयि भुक्ते त्वं स्नासि स्नाते तथा मयि । प्रोषिते सति दीना त्वं क्रुद्धे ऽपि भयचञ्चला ॥ MatsP_20.32 // किमर्थं वद कल्याणि सरोषवदना स्थिता । सा तमाह सकोपा तु किम् आलपसि मां शठ ॥ MatsP_20.33 // त्वया मोदकचूर्णं तु मां विहाय विनेष्यता । प्रदत्तं समतिक्रान्ते दिने ऽन्यस्याः समन्मथ ॥ MatsP_20.34 // *पिपीलिक उवाच त्वत्सादृश्यान्मया दत्तम् अन्यस्यै वरवर्णिनि । तदेकमपराधं मे क्षन्तुमर्हसि भामिनि ॥ MatsP_20.35 // नैतदेवं करिष्यामि पुनः क्वापीह सुव्रते । स्पृशामि पादौ सत्येन प्रसीद प्रणतस्य मे ॥ MatsP_20.36 // *सूत उवाच इति तद्वचनं श्रुत्वा सा प्रसन्नाभवत्ततः । आत्मानम् अर्पयामास मोहनाय पिपीलिका ॥ MatsP_20.37 // ब्रह्मदत्तो ऽप्यशेषं तं ज्ञात्वा विस्मयम् आगमत् । सर्वसत्त्वरुतज्ञत्वात् प्रसादाच् चक्रपाणिनः ॥ MatsP_20.38 // ______________________________________________________ मत्स्य-पुराण 21 *ऋषय ऊचुः कथं सत्त्वरुतज्ञो ऽभूद् ब्रह्मदत्तो धरातले । तच्चाभवत्कस्य कुले चक्रवाकचतुष्टयम् ॥ MatsP_21.1 ॥ *ऋषय ऊचुः कथं सत्त्वरुतज्ञो ऽभूद् ब्रह्मदत्तो धरातले । तच्चाभवत्कस्य कुले चक्रवाकचतुष्टयम् ॥ MatsP_21.1 ॥ *सूत उवाच तस्मिन्नेव पुरे जातास् ते च चक्राह्वयास्तदा । वृद्धद्विजस्य दायादा विप्रा जातिस्मराः पुरा ॥ MatsP_21.2 ॥ धृतिमांस्तत्त्वदर्शी च विद्याचण्डस् तपोत्सुकः । नामतः कर्मतश्चैते सुदरिद्रस्य ते सुताः ॥ MatsP_21.3 ॥ तपसे बुद्धिरभवत् तदा तेषां द्विजन्मनाम् । यास्यामः परमां सिद्धिम् इत्य् ऊचुस् ते द्विजोत्तमाः ॥ MatsP_21.4 ॥ ततस्तद्वचनं श्रुत्वा सुदरिद्रो महातपाः । उवाच दीनया वाचा किमेतदिति पुत्रकाः ॥ MatsP_21.5 ॥ अधर्म एष इति वः पिता तान् अभ्यवारयत् । वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनः ॥ MatsP_21.6 ॥ को नु धर्मो ऽत्र भविता मत्त्यागाद्गतिरेव वा । ऊचुस्ते कल्पिता वृत्तिस् तव तात वदस्व तत् ॥ MatsP_21.7 ॥ वित्तमेतत्पुरो राज्ञः स ते दास्यति पुष्कलम् । धनं ग्रामसहस्राणि प्रभाते पठतस्तव ॥ MatsP_21.8 ॥ ये विप्रमुख्याः कुरुजाङ्गलेषु दाशास्तथा दाशपुरे मृगाश्च । कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमत्र सिद्धाः ॥ MatsP_21.9 ॥ इत्युक्त्वा पितरं जग्मुस् ते वनं तपसे पुनः । वृद्धो ऽपि राजभवनं जगामात्मार्थसिद्धये ॥ MatsP_21.10 // अनघो नाम वैभ्राजः päcÃlÃdhipati÷ पुरा । पुत्रार्थी देवदेवेशं हरिं नारायणं प्रभुम् ॥ MatsP_21.11 // आराधयामास विभुं तीव्रव्रतपरायणः । ततः कालेन महता तुष्टस्तस्य जनार्दनः ॥ MatsP_21.12 // वरं वृणीष्व भद्रं ते हृदयेनेप्सितं नृप । एवमुक्तस्तु देवेन वव्रे स वरमुत्तमम् ॥ MatsP_21.13 // पुत्रं मे देहि देवेश महाबलपराक्रमम् । पारगं सर्वशास्त्राणां धार्मिकं योगिनां परम् ॥ MatsP_21.14 // सर्वसत्त्वरुतज्ञं मे देहि योगिनमात्मजम् । एवमस्त्विति विश्वात्मा तमाह परमेश्वरः ॥ MatsP_21.15 // पश्यतां सर्वदेवानां तत्रैवान्तरधीयत । ततः स तस्य पुत्रो ऽभूद् ब्रह्मदत्तः प्रतापवान् ॥ MatsP_21.16 // सर्वसत्त्वानुकम्पी च सर्वसत्त्वबलाधिकः । सर्वसत्त्वरुतज्ञश्च सर्वसत्त्वेश्वरेश्वरः ॥ MatsP_21.17 // अहसत्तेन योगात्मा स पिपीलिकरागतः । यत्र तत्कीटमिथुनं रममाणमवस्थितम् ॥ MatsP_21.18 // ततः सा संनतिर्दृष्ट्वा तं हसन्तं सुविस्मिता । किमप्याशङ्क्य मनसा तमपृच्छन्नरेश्वरम् ॥ MatsP_21.19 // *संनतिरुवाच अकस्मादतिहासस्ते किमर्थमभवन्नृप । हास्यहेतुं न जानामि यदकाले कृतं त्वया ॥ MatsP_21.20 // *सूत उवाच अवदद्राजपुत्रो ऽपि स pipÅlikabhëitam / रागवाग्भिः समुत्पन्नम् एतद्धास्यं वरानने ॥ MatsP_21.21 // न चान्यत्कारणं किंचिद् धास्यहेतौ शुचिस्मिते । न सामन्यत् तदा देवी प्राहालीकमिदं वचः ॥ MatsP_21.22 // अहमेवाद्य हसिता न जीविष्ये त्वयाधुना । कथं पिपीलिकालापं मर्त्यो वेत्ति विना सुरान् ॥ MatsP_21.23 // तस्मात्त्वयाहम् एवेह हसिता किमतः परम् । ततो निरुत्तरो राजा जिज्ञासुस्तत्पुरो हरेः ॥ MatsP_21.24 // आस्थाय नियमं तस्थौ सप्तरात्रमकल्मषः । स्वप्ने प्राह हृषीकेशः प्रभाते पर्यटन्पुरम् ॥ MatsP_21.25 // वृद्धद्विजो यस्तद्वाक्यात् सर्वं ज्ञास्यस्यशेषतः । इत्युक्त्वान्तर्दधे विष्णुः प्रभाते ऽथ नृपः पुरात् ॥ MatsP_21.26 // निर्गच्छन्मन्त्रिसहितः सभार्यो वृद्धमग्रतः । गदन्तं विप्रम् आयान्तं तं वृद्धं संददर्श ह ॥ MatsP_21.27 // *ब्राह्मण उवाच ये विप्रमुख्याः कुरुजाङ्गलेषु दाशास्तथा दाशपुरे मृगाश्च । कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमत्र सिद्धाः ॥ MatsP_21.28 // *सूत उवाच इत्याकर्ण्य वचस्ताभ्यां स पपात शुचा ततः । जातिस्मरत्वमगमत् तौ च मन्त्रिवराव् उभौ ॥ MatsP_21.29 // कामशास्त्रप्रणेता च बाभ्रव्यस्तु सुबालकः । päcÃla इति लोकेषु विश्रुतः सर्वशास्त्रवित् ॥ MatsP_21.30 // कण्डरीको ऽपि धर्मात्मा वेदशास्त्रप्रवर्तकः । भूत्वा जातिस्मरौ शोकात् पतिताव् अग्रतस्तदा ॥ MatsP_21.31 // हा वयं योगविभ्रष्टाः कामतः कर्मबन्धनाः । एवं विलप्य बहुशस् त्रयस्ते योगपारगाः ॥ MatsP_21.32 // विस्मयाच्छ्राद्धमाहात्म्यम् अभिनन्द्य पुनः पुनः । ततस्तस्मै धनं दत्त्वा प्रभूतग्रामसंयुतम् ॥ MatsP_21.33 // विसृज्य ब्राह्मणं तं च वृद्धं धनमुदान्वितम् । आत्मीयं नृपतिः पुत्रं नृपलक्षणसंयुतम् ॥ MatsP_21.34 // विष्वक्सेनाभिधानं तु राजा राज्ये ऽभ्यषेचयत् । मानसे मिलिताः सर्वे ततस्ते योगिनां वराः ॥ MatsP_21.35 // ब्रह्मदत्तादयस्तस्मिन् पितृसक्ता विमत्सराः । संनतिश्चाभवद्भ्रष्टा मयैतत्किल कारितम् ॥ MatsP_21.36 // राज्यत्यागफलं सर्वं यदेतद् अभिलष्यते । तथेति प्राह राजा तु पुनस्तामभिनन्दयन् ॥ MatsP_21.37 // त्वत्प्रसादादिदं सर्वं मयैतत्प्राप्यते फलम् । ततस्ते योगमास्थाय सर्व एव वनौकसः ॥ MatsP_21.38 // ब्रह्मरन्ध्रेण परमं पदमापुस्तपोबलात् । एवमायुर्धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥ MatsP_21.39 // प्रयच्छन्ति सुतान्राज्यं नृणां प्रीताः पितामहाः । य इदं पितृमाहात्म्यं ब्रह्मदत्तस्य च द्विजाः ॥ MatsP_21.40 // द्विजेभ्यः श्रावयेद्यो वा ӭणोत्यथ पठेत्तु वा । कल्पकोटिशतं साग्रं ब्रह्मलोके महीयते ॥ MatsP_21.41 // ______________________________________________________ मत्स्य-पुराण 22 *ऋषय ऊचुः कस्मिन्काले च तच्छ्राद्धम् अनन्तफलदं भवेत् । कस्मिन्वासरभागे तु श्राद्धकृच्छ्राद्धमाचरेत् । तीर्थेषु केषु च कृतं श्राद्धं बहुफलं भवेत् ॥ MatsP_22.1 ॥ *सूत उवाच अपराह्णे तु सम्प्राप्ते अभिजिद्रौहिणोदये । यत्किंचिद्दीयते तत्र तदक्षयमुदाहृतम् ॥ MatsP_22.2 ॥ तीर्थानि यानि शस्तानि पितॄणां वल्लभानि च । नामतस्तानि वक्ष्यामि संक्षेपेण द्विजोत्तमाः ॥ MatsP_22.3 ॥ पितृतीर्थं गया नाम सर्वतीर्थवरं शुभम् । यत्रास्ते देवदेवेशः स्वयमेव पितामहः ॥ MatsP_22.4 ॥ तत्रैषा पितृभिर्गीता गाथा भागमभीप्सुभिः ॥ MatsP_22.5 ॥ एष्टव्या बहवः पुत्रा यद्येको ऽपि गयां व्रजेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ MatsP_22.6 ॥ तथा वाराणसी पुण्या पितॄणां वल्लभा सदा । यत्राविमुक्तसांनिध्यं भुक्तिमुक्तिफलप्रदम् ॥ MatsP_22.7 ॥ पितॄणां वल्लभं तद्वत् पुण्यं च विमलेश्वरम् । पितृतीर्थं प्रयागं तु सर्वकामफलप्रदम् ॥ MatsP_22.8 ॥ वटेश्वरस्तु भगवान् माधवेन समन्वितः । योगनिद्राशयस्तद्वत् सदा वसति केशवः ॥ MatsP_22.9 ॥ दशाश्वमेधिकं पुण्यं गङ्गाद्वारं तथैव च । नन्दाथ ललिता तद्वत् तीर्थं मायापुरी शुभा ॥ MatsP_22.10 // तथा मित्रपदं नाम ततः केदारमुत्तमम् । गङ्गासागरमित्याहुः सर्वतीर्थमयं शुभम् ॥ MatsP_22.11 // तीर्थं ब्रह्मसरस्तद्वच् छतद्रुसलिले ह्रदे । तीर्थं तु नैमिषं नाम सर्वतीर्थफलप्रदम् ॥ MatsP_22.12 // गङ्गोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः । तथा यज्ञवराहस्तु देवदेवश्च शूलभृत् ॥ MatsP_22.13 // यत्र tatkäcanaæ द्वारम् अष्टादशभुजो हरः । नेमिस्तु हरिचक्रस्य शीर्णा यत्राभवत्पुरा ॥ MatsP_22.14 // तदेतन्नैमिषारण्यं सर्वतीर्थनिषेवितम् । देवदेवस्य तत्रापि वाराहस्य तु दर्शनम् ॥ MatsP_22.15 // यः प्रयाति स पूतात्मा नारायणपदं व्रजेत् । कृतशौचं महापुण्यं सर्वपापनिषूदनम् ॥ MatsP_22.16 // यत्रास्ते नारसिंहस्तु स्वयमेव जनार्दनः । तीर्थमिक्षुमती नाम पितॄणां वल्लभं सदा ॥ MatsP_22.17 // संगमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा । कुरुक्षेत्रं महापुण्यं सर्वतीर्थसमन्वितम् ॥ MatsP_22.18 // तथा च सरयूः पुण्या सर्वदेवनमस्कृता । इरावती नदी तद्वत् पितृतीर्थाधिवासिनी ॥ MatsP_22.19 // यमुना देविका काली चन्द्रभागा दृषद्वती । नदी वेणुमती पुण्या परा वेत्रवती तथा ॥ MatsP_22.20 // पितॄणां वल्लभा ह्य् एताः श्राद्धे कोटिगुणा मताः । जम्बूमार्गं महापुण्यं यत्र मार्गो हि लक्ष्यते ॥ MatsP_22.21 // अद्यापि पितृतीर्थं तत् सर्वकामफलप्रदम् । नीलकुण्डमिति ख्यातं पितृतीर्थं द्विजोत्तमाः ॥ MatsP_22.22 // तथा रुद्रसरः पुण्यं सरो मानसमेव च । मन्दाकिनी तथाच्छोदा विपाशाथ सरस्वती ॥ MatsP_22.23:1 // पूर्वमित्रपदं तद्वद् वैद्यनाथं महाफलम् । क्षिप्रा नदी महाकालस् तथा कालञ्जरं शुभम् ॥ MatsP_22.23:2 // वंशोद्भेदं हरोद्भेदं गङ्गोद्भेदं महाफलम् । भद्रेश्वरं विष्णुपदं नर्मदाद्वारमेव च ॥ MatsP_22.24 // गयापिण्डप्रदानेन समान्याहुर्महर्षयः । एतानि पितृतीर्थानि सर्वपापहराणि च ॥ MatsP_22.25 // स्मरणादपि लोकानां किम् उ श्राद्धकृतां नृणाम् । ओंकारं पितृतीर्थं च कावेरी कपिलोदकम् ॥ MatsP_22.26 // सम्भेदश् चण्डवेगायास् तथैवामरकण्टकम् । कुरुक्षेत्राच्छतगुणं तस्मिन्स्नानादिकं भवेत् ॥ MatsP_22.27 // शुक्रतीर्थं च विख्यातं तीर्थं सोमेश्वरं परम् । सर्वव्याधिहरं पुण्यं शतकोटिफलाधिकम् ॥ MatsP_22.28 // श्राद्धे दाने तथा होमे स्वाध्याये जलसंनिधौ । कायावरोहणं नाम तथा चर्मण्वती नदी ॥ MatsP_22.29 // गोमती वरणा तद्वत् तीर्थमौशनसं परम् । भैरवं भृगुतुङ्गं च गौरीतीर्थमनुत्तमम् ॥ MatsP_22.30 // तीर्थं वैनायकं नाम भद्रेश्वरमतः परम् । तथा पापहरं नाम पुण्याथ तपती नदी ॥ MatsP_22.31 // मूलतापी पयोष्णी च पयोष्णीसंगमस्तथा । महाबोधिः पाटला च नागतीर्थमवन्तिका ॥ MatsP_22.32 // तथा वेणा नदी पुण्या महाशालं तथैव च । महारुद्रं महालिङ्गं दशार्णा च नदी शुभा ॥ MatsP_22.33 // शतरुद्रा शताह्वा च तथा विश्वपदं परम् । अङ्गारवाहिका तद्वन् नदौ तौ शोणघर्घरौ ॥ MatsP_22.34 // कालिका च नदी पुण्या वितस्ता च नदी तथा । एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः ॥ MatsP_22.35 // श्राद्धमेतेषु यद्दत्तं तदनन्तफलं स्मृतम् । द्रोणी वाटनदी धारा सरित्क्षीरनदी तथा ॥ MatsP_22.36 // गोकर्णं गजकर्णं च तथा च पुरुषोत्तमः । द्वारका कृष्णतीर्थं च तथार्बुदसरस्वती ॥ MatsP_22.37 // नदी मणिमती नाम तथा च गिरिकर्णिका । धूतपापं तथा तीर्थं समुद्रो दक्षिणस्तथा ॥ MatsP_22.38 // एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते । तीर्थं मेघकरं नाम स्वयमेव जनार्दनः ॥ MatsP_22.39 // यत्र शार्ङ्गधरो विष्णुर् मेखलायामवस्थितः । तथा मन्दोदरीतीर्थं तीर्थं चम्पा नदी शुभा ॥ MatsP_22.40 // तथा सामलनाथश्च महाशालनदी तथा । चक्रवाकं चर्मकोटं तथा जन्मेश्वरं महत् ॥ MatsP_22.41 // अर्जुनं त्रिपुरं चैव सिद्धेश्वरमतः परम् । श्रीशैलं शांकरं तीर्थं नारसिंहमतः परम् ॥ MatsP_22.42 // महेन्द्रं च तथा पुण्यम् अथ श्रीरङ्गसंज्ञितम् । एतेष्वपि सदा श्राद्धम् अनन्तफलदं स्मृतम् ॥ MatsP_22.43 // दर्शनादपि चैतानि सद्यः पापहराणि वै । तुङ्गभद्रा नदी पुण्या तथा भीमरथी सरित् ॥ MatsP_22.44 // भीमेश्वरं कृष्णवेणा कावेरी कुड्मला नदी । नदी गोदावरी नाम त्रिसंध्या तीर्थमुत्तमम् ॥ MatsP_22.45 // तीर्थं त्रैयम्बकं नाम सर्वतीर्थनमस्कृतम् । यत्रास्ते भगवानीशः स्वयमेव त्रिलोचनः ॥ MatsP_22.46 // श्राद्धमेतेषु सर्वेषु कोटिकोटिगुणं भवेत् । स्मरणादपि पापानि नश्यन्ति शतधा द्विजाः ॥ MatsP_22.47 // श्रीपर्णी ताम्रपर्णी च जया तीर्थमनुत्तमम् । तथा मत्स्यनदी पुण्या शिवधारं तथैव च ॥ MatsP_22.48 // भद्रतीर्थं च विख्यातं पम्पातीर्थं च शाश्वतम् । पुण्यं रामेश्वरं तद्वद् एलापुरमलं पुरम् ॥ MatsP_22.49 // अङ्गभूतं च विख्यातम् आमर्दकम् अलम्भुषम् । आम्रातकेश्वरं तद्वद् एकाम्भकमतः परम् ॥ MatsP_22.50 // गोवर्धनं हरिश्चन्द्रं कृपुचन्द्रं पृथूदकम् । सहस्राक्षं हिरण्याक्षं तथा च कदली नदी ॥ MatsP_22.51 // रामाधिवासस्तत्रापि तथा सौमित्रिसंगमः । इन्द्रकीलं महानादं तथा च प्रियमेलकम् ॥ MatsP_22.52 // एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि तु । एतेषु सर्वदेवानां सांनिध्यं दृश्यते यतः ॥ MatsP_22.53 // दानमेतेषु सर्वेषु दत्तं कोटिशताधिकम् । बाहुदा च नदीपुण्या तथा सिद्धवनं शुभम् ॥ MatsP_22.54 // तीर्थं पाशुपतं नाम नदी पार्वतिका शुभा । श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम् ॥ MatsP_22.55 // तथैव पितृतीर्थं तु यत्र गोदावरी नदी । युता लिङ्गसहस्रेण सर्वान्तरजलावहा ॥ MatsP_22.56 // जामदग्न्यस्य तत्तीर्थं क्रमादायातमुत्तमम् । प्रतीकस्य भयाद्भिन्नं यत्र गोदावरी नदी ॥ MatsP_22.57 // तत्तीर्थं हव्यकव्यानाम् अप्सरोयुगसंज्ञितम् । श्राद्धाग्निकार्यदानेषु तथा कोटिशताधिकम् ॥ MatsP_22.58 // तथा सहस्रलिङ्गं च राघवेश्वरमुत्तमम् । सेन्द्रफेना नदी पुण्या यत्रेन्द्रः पतितः पुरा ॥ MatsP_22.59 // निहत्य नमुचिं शक्रस् तपसा स्वर्गमाप्तवान् । तत्र दत्तं नरैः श्राद्धम् अनन्तफलदं भवेत् ॥ MatsP_22.60 // तीर्थं तु पुष्करं नाम शालग्रामं तथैव च । सोमपानं च विख्यातं यत्र वैश्वानरालयम् ॥ MatsP_22.61 // तीर्थं सारस्वतं नाम स्वामितीर्थं तथैव च । मलंदरा नदी पुण्या कौशिकी चन्द्रिका तथा ॥ MatsP_22.62 // वैदर्भा वाथ वैरा च पयोष्णी प्राङ्मुखा परा । कावेरी चोत्तरा पुण्या तथा जालंधरो गिरिः ॥ MatsP_22.63 // एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते । लोहदण्डं तथा तीर्थं चित्रकूटस्तथैव च ॥ MatsP_22.64 // विन्ध्ययोगश्च गङ्गायास् तथा नदीतटं शुभम् । कुब्जाभ्रं तु तथा तीर्थम् उर्वशीपुलिनं तथा ॥ MatsP_22.65 // संसारमोचनं तीर्थं तथैव ऋणमोचनम् । एतेषु पितृतीर्थेषु श्राद्धम् आनन्त्यमश्नुते ॥ MatsP_22.66 // अट्टहासं तथा तीर्थं गौतमेश्वरमेव च । तथा वसिष्ठतीर्थं नु हारीतं तु ततः परम् ॥ MatsP_22.67 // ब्रह्मावर्तं कुशावर्तं हयतीर्थं तथैव च । पिण्डारकं च विख्यातं शङ्खोद्धारं तथैव च ॥ MatsP_22.68 // घण्टेश्वरं बिल्वकं च नीलपर्वतमेव च । तथा च धरणीतीर्थं रामतीर्थं तथैव च ॥ MatsP_22.69 // अश्वतीर्थं च विख्यातम् अनन्तं श्राद्धदानयोः । तीर्थं वेदशिरो नाम तथैवौघवती नदी ॥ MatsP_22.70 // तीर्थं वसुप्रदं नाम छागलाण्डं तथैव च । एतेषु श्राद्धदातारः प्रयान्ति परमं पदम् ॥ MatsP_22.71 // तथाच बदरीतीर्थं गणतीर्थं तथैव च । जयन्तं विजयं चैव शक्रतीर्थं तथैव च ॥ MatsP_22.72 // श्रीपतेश्च तथा तीर्थं तीर्थं रैवतकं तथा । तथैव शारदातीर्थं भद्रकालेश्वरं तथा ॥ MatsP_22.73 // वैकुण्ठतीर्थं च परं भीमेश्वरमथापि वा । एतेषु श्राद्धदातारः प्रयान्ति परमां गतिम् ॥ MatsP_22.74 // तीर्थं मातृगृहं नाम करवीरपुरं तथा । कुशेशयं च विख्यातं गौरीशिखरमेव च ॥ MatsP_22.75 // नकुलेशस्य तीर्थं च कर्दमालं तथैव च । दिण्डिपुण्यकरं तद्वत् पुण्डरीकपुरं तथा ॥ MatsP_22.76 // सप्तगोदावरीतीर्थं सर्वतीर्थेश्वरेश्वरम् । तत्र श्राद्धं प्रदातव्यम् अनन्तफलमीप्सुभिः ॥ MatsP_22.77 // एष तूद्देशतः प्रोक्तस् तीर्थानां संग्रहो मया । वागीशो ऽपि न शक्नोति विस्तरात् किम् उ मानुषः ॥ MatsP_22.78 // सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः । वर्णाश्रमाणां गेहे ऽपि तीर्थं तु समुदाहृतम् ॥ MatsP_22.79 // एतत्तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते । यस्मात्तस्मात्प्रयत्नेन तीर्थे श्राद्धं समाचरेत् ॥ MatsP_22.80 // प्रातःकालो मुहूर्तांस् त्रीन् संगवस् तावदेव तु । मध्याह्नस्त्रिमुहूर्तः स्याद् अपराह्णस्ततः परम् ॥ MatsP_22.81 // सायाह्नस्त्रिमुहूर्तः स्याच् छ्राद्धं तत्र न कारयेत् । राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु ॥ MatsP_22.82 // अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा । tatrëÂamo मुहूर्तो यः स कालः कुतपः स्मृतः ॥ MatsP_22.83 // मध्याह्ने सर्वदा यस्मान् मन्दीभवति भास्करः । तस्मादनन्तफलदस् तदारम्भो विशिष्यते ॥ MatsP_22.84 // मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलः । रूप्यं दर्भास्तिला गावो dauhitraÓcëÂama÷ स्मृतः ॥ MatsP_22.85 // पापं कुत्सितमित्याहुस् तस्य संतापकारिणः । अष्टाव् एते यतस्तस्मात् कुतपा इति विश्रुताः ॥ MatsP_22.86 // ऊर्ध्वं मुहूर्तात्कुतपाद् यन्मुहूर्तचतुष्टयम् । मुहूर्तपञ्चकं चैतत् स्वधाभवनमिष्यते ॥ MatsP_22.87 // विष्णोर् देहसमुद्भूताः कुशाः कृष्णास्तिलास्तथा । श्राद्धस्य रक्षणायालम् एतत्प्राहुर्दिवौकसः ॥ MatsP_22.88 // tilodakäjalirdeyo जलस्थैस्तीर्थवासिभिः । सदर्भहस्तेनैकेन श्राद्धमेवं विशिष्यते ॥ MatsP_22.89 // श्राद्धसाधनकाले तु पाणिनैकेन दीयते । तर्पणं तूभयेनैव विधिरेष सदा स्मृतः ॥ MatsP_22.90 // *सूत उवाच पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम् । पुरा मलये न कथितं तीर्थश्राद्धानुकीर्तनम् ॥ MatsP_22.91 // शृणोति यः पठेद्वापि श्रीमान्संजायते नरः ॥ MatsP_22.92 // श्राद्धकाले च वक्तव्यं तथा तीर्थनिवासिभिः । सर्वपापोपशान्त्यर्थम् अलक्ष्मीनाशनं परम् ॥ MatsP_22.93 // इदं पवित्रं यशसो निधानम् इदं महापापहरं च पुंसाम् । ब्रह्मार्करुद्रैरपि पूजितं च श्राद्धस्य माहात्म्यमुशन्ति तज्ज्ञाः ॥ MatsP_22.94 // ______________________________________________________ मत्स्य-पुराण 23 *ऋषय ऊचुः सोमः पितॄणामधिपः कथं शास्त्रविशारद । तद्वंश्या ये च राजानो बभूवुः कीर्तिवर्धनाः ॥ MatsP_23.1 ॥ *सूत उवाच आदिष्टो ब्रह्मणा पूर्वम् अत्रिः सर्गविधौ पुरा । अनुत्तमं नाम तपः सृष्ट्यर्थं तप्तवान्प्रभुः ॥ MatsP_23.2 ॥ यदानन्दकरं ब्रह्म जगत्क्लेशविनाशनम् । ब्रह्मविष्ण्वर्करुद्राणाम् अभ्यन्तरमतीन्द्रियम् ॥ MatsP_23.3 ॥ शान्तिकृच् छान्तमनसस् तदन्तर्नयने स्थितम् । माहात्म्यात्तपसा विप्राः परमानन्दकारकम् ॥ MatsP_23.4 ॥ यस्मादुमापतिः सार्धम् उमया तमधिष्ठितः । तं दृष्ट्वा cëÂamÃæÓena तस्मात्सोमो ऽभवच्छिशुः ॥ MatsP_23.5 ॥ अधः सुस्राव नेत्राभ्यां धाम तच्चाम्बुसम्भवम् । दीपयन्विश्वमखिलं ज्योत्स्नया सचराचरम् ॥ MatsP_23.6 ॥ तद्दिशो जगृहुर्धाम स्त्रीरूपेण सुतेच्छया । गर्भो भूत्वोदरे तासाम् आस्थितो ऽब्दशतत्रयम् ॥ MatsP_23.7 ॥ आशास्तं मुमुचुर्गर्भम् अशक्ता धारणे ततः । समादायाथ तं गर्भम् एकीकृत्य चतुर्मुखः ॥ MatsP_23.8 ॥ युवानमकरोद्ब्रह्मा सर्वायुधधरं नरम् । स्यन्दने ऽथ सहस्राश्वे वेदशक्तिमये प्रभुः ॥ MatsP_23.9 ॥ आरोप्य लोकमनयद् आत्मीयं स पितामह । तत्र ब्रह्मर्षिभिः प्रोक्तम् अस्मत्स्वामी भवत्वयम् ॥ MatsP_23.10 // ऋषिभिर्देवगन्धर्वैर् ओषधीभिस्तथैव च । तुष्टुवुः सोमदेवत्यैर् ब्रह्माद्या मन्त्रसंग्रहैः ॥ MatsP_23.11 // स्तूयमानस्य तस्याभूद् अधिको धामसम्भवः । तेजोवितानादभवद् भुवि दिव्यौषधीगणः ॥ MatsP_23.12 // तद्दीप्तिरधिका तस्माद् रात्रौ भवति सर्वदा । तेनौषधीशः सोमो ऽभूद् द्विजेशश्चापि गद्यते ॥ MatsP_23.13 // वेदधामरसं चापि यदिदं चन्द्रमण्डलम् । क्षीयते वर्धते चैव शुक्ले कृष्णे च सर्वदा ॥ MatsP_23.14 // विंशतिं च तथा सप्त दक्षः प्राचेतसो ददौ । रूपलावण्यसंयुक्तास् तस्मै कन्याः सुवर्चसः ॥ MatsP_23.15 // ततः पद्मसहस्राणां सहस्राणि दशैव तु । तपश्चचार शीतांशुर् विष्णुध्यानैकतत्परः ॥ MatsP_23.16 // ततस्तुष्टस्तु भगवांस् तस्मै नारायणो हरिः । वरं वृणीष्व प्रोवाच परमात्मा जनार्दनः ॥ MatsP_23.17 // ततो वव्रे वरान्सोमः शक्रलोकं जयाम्यहम् । प्रत्यक्षमेव भोक्तारो भवन्तु मम मन्दिरे ॥ MatsP_23.18 // राजसूये सुरगणा ब्रह्माद्याः सन्तु मे द्विजाः । रक्षःपालः शिवो ऽस्माकम् आस्तां शूलधरो हरः ॥ MatsP_23.19 // तथेत्युक्तः स आजह्रे राजसूयं तु विष्णुना । होतात्रिर् भृगुरध्वर्युर् उद्गाताभूच्चतुर्मुखः ॥ MatsP_23.20 // ब्रह्मत्वमगमत्तस्य उपद्रष्टा हरिः स्वयम् । सदस्याः सनकाद्यास्तु राजसूयविधौ स्मृताः ॥ MatsP_23.21 // चमसाध्वर्यवस्तत्र विश्वे देवा दशैव तु । त्रैलोक्यं दक्षिणा तेन ऋत्विग्भ्यः प्रतिपादितम् ॥ MatsP_23.22 // ततः समाप्ते ऽवभृथे तद्रूपालोकनेच्छवः । कामबाणाभितप्ताङ्ग्यो नव देव्यः सिषेविरे ॥ MatsP_23.23 // लक्ष्मीर्नारायणं त्यक्त्वा सिनीवाली च कर्दमम् । द्युतिर्विभावसुं तद्वत् तुष्टिर्धातारमव्ययम् ॥ MatsP_23.24 // प्रभा प्रभाकरं त्यक्त्वा हविष्मन्तं कुहूः स्वयम् । कीर्तिर्जयन्तं भर्तारं वसुर्मारीचकश्यपम् ॥ MatsP_23.25 // धृतिस् त्यक्त्वा पीतं नन्दिं सोममेवाभजंस्तदा । स्वकीया इव सोमो ऽपि कामयामास तास्तदा ॥ MatsP_23.26 // एवं कृतापचारस्य तासां भर्तृगणस्तदा । न शशाकापचाराय शापैः शस्त्रादिभिः पुनः ॥ MatsP_23.27 // तथाप्यराजत विधुर् दशधा भावयन्दिशः । सोमः प्राप्याथ दुष्प्राप्यम् ऐश्वर्यमृषिसंस्कृतम् । सप्तलोकैकनाथत्वम् अवाप तपसा तदा ॥ MatsP_23.28 // कदाचिदुद्यानगतामपश्यद् अनेकपुष्पाभरणैश्च शोभिताम् । बृहन्नितम्बस्तनभारखेदात् पुष्पस्य भङ्गे ऽप्यतिदुर्बलाङ्गीम् ॥ MatsP_23.29 // भार्यां च तां देवगुरोर् अनङ्ग बाणाभिरामायतचारुनेत्राम् । तारां स ताराधिपतिः स्मरार्तः केशेषु जग्राह विविक्तभूमौ ॥ MatsP_23.30 // सापि स्मरार्ता सह तेन रेमे तद्रूपकान्त्या हृतमानसेन । चिरं विहृत्याथ जगाम तारां विधुर्गृहीत्वा स्वगृहं ततो ऽपि ॥ MatsP_23.31 // न तृप्तिरासीच्च गृहे ऽपि तस्य तारानुरक्तस्य सुखागमेषु । बृहस्पतिस् तद्विरहाग्निदग्धस् तद्ध्याननिष्ठैकमना बभूव ॥ MatsP_23.32 // शशाक शापं न च दातुम् अस्मै न मन्त्रशस्त्राग्निविषैरशेषैः । तस्यापकर्तुं विविधैरुपायैर् नैवाभिचारैरपि वागधीशः ॥ MatsP_23.33 // स याचयामास ततस्तु दैन्यात् सोमं स्वभार्यार्थमनङ्गतप्तः । स याच्यमानो ऽपि ददौ न तारां बृहस्पतेस्तत्सुखपाशबद्धः ॥ MatsP_23.34 // महेश्वरेणाथ चतुर्मुखेण साध्यैर् मरुद्भिः सह लोकपालैः । ददौ यदा तां न कथंचिद् इन्दुस् तदा शिवः क्रोधपरो बभूव ॥ MatsP_23.35 // यो वामदेवः प्रथितः पृथिव्याम् अनेकरुद्रार्चितपादपद्मः । ततः सशिष्यो गिरिशः पिनाकी बृहस्पतिस्नेहवशानुबद्धः ॥ MatsP_23.36 // धनुर्गृहीत्वाजगवं पुरारिर् जगाम भूतेश्वरसिद्धजुष्टः । युद्धाय सोमेन विशेषदीप्त-तृतीयनेत्रानलभीमवक्त्रः ॥ MatsP_23.37 // सहैव जग्मुश्च गणेशकाद्या विंशच्चतुःषष्टिगणास्त्रयुक्ताः । यक्षेश्वरः कोटिशतैर् अनेकैर् युतो ऽन्वगात् स्यन्दनसंस्थितानाम् ॥ MatsP_23.38 // वेतालयक्षोरगकिंनराणां पद्मेन चैकेन तथार्बुदेन । लक्षैस् त्रिभिर् द्वादशभी रथानां सोमो ऽप्यगात्तत्र विवृद्धमन्युः ॥ MatsP_23.39 // नक्षत्रदैत्यासुरसैन्ययुक्तः शनैश्चराङ्गारकवृद्धतेजाः । जग्मुर्भयं सप्त तथैव लोकाश् चचाल भूर् द्वीपसमुद्रगर्भा ॥ MatsP_23.40 // स सोममेवाभ्यगमत्पिनाकी गृहीतदीप्तास्त्रविशालवह्निः । अथाभवद् भीषणभीमसेन-सैन्यद्वयस्यापि महाहवो ऽसौ ॥ MatsP_23.41 // अशेषसत्त्वक्षयकृत्प्रवृद्धस् तीक्ष्णायुधास्त्रज्वलनैकरूपः । शस्त्रैरथान्योन्यमशेषसैन्यं द्वयोर्जगाम क्षयमुग्रतीक्ष्णैः ॥ MatsP_23.42 // पतन्ति शस्त्राणि तथोज्ज्वलानि स्वर्भूमिपातालमथो दहन्ति । रुद्रः कोपाद्ब्रह्मशीर्षं मुमोच सोमो ऽपि सोमास्त्रममोघवीर्यम् ॥ MatsP_23.43 // तयोर्निपातेन समुद्रभूम्योर् अथान्तरिक्षस्य च भीतिरासीत् । तदस्त्रयुग्मं जगतां क्षयाय प्रवृद्धमालोक्य पितामहो ऽपि ॥ MatsP_23.44 // अन्तः प्रविश्याथ कथं कथंचिन् निवारयामास सुरैः सहैव । अकारणं किं क्षयकृज्जनानां सोम त्वयापीत्थम् अकारि कार्यम् ॥ MatsP_23.45 // यस्मात्परस्त्रीहरणाय सोम त्वया कृतं युद्धमतीव भीमम् । पापग्रहस्त्वं भविता जनेषु शान्तो ऽप्यलं नूनमथो सितान्ते । भार्यामिमामर्पय वाक्पतेस्त्वं न चावमानो ऽस्ति परस्वहारे ॥ MatsP_23.46 // *सूत उवाच तथेति चोवाच हिमांशुमाली युद्धाद् अपाक्रामदतः प्रशान्तः । बृहस्पतिः स्वामपगृह्य तारां हृष्टो जगाम स्वगृहं सरुद्रः ॥ MatsP_23.47 // ______________________________________________________ मत्स्य-पुराण 24 *सूत उवाच ततः संवत्सरस्यान्ते द्वादशादित्यसंनिभः । दिव्यपीताम्बरधरो दिव्याभरणभूषितः ॥ MatsP_24.1 ॥ तारोदराद्विनिष्क्रान्तः कुमारश्चन्द्रसंनिभः । सर्वार्थशास्त्रविद्धीमान् हस्तिशास्त्रप्रवर्तकः ॥ MatsP_24.2 ॥ नाम यद्राजपुत्रीयं विश्रुतं गजवैद्यकम् । राज्ञः सोमस्य पुत्रत्वाद् राजपुत्रो बुधः स्मृतः ॥ MatsP_24.3 ॥ जातमात्रः स तेजांसि सर्वाण्येवाजयद्बली । ब्रह्माद्यास्तत्र चाजग्मुर् देवा देवर्षिभिः सह ॥ MatsP_24.4 ॥ बृहस्पतिगृहे सर्वे जातकर्मोत्सवे तदा । अपृच्छंस्ते सुरास्तारां केन जातः कुमारकः ॥ MatsP_24.5 ॥ ततः सा लज्जिता तेषां न किंचिदवदत्तदा । पुनः पुनस्तदा पृष्टा लज्जयन्ती वराङ्गना ॥ MatsP_24.6 ॥ सोमस्येति चिरादाह ततो ऽगृह्णाद्विधुः सुतम् । बुध इत्यकरोन्नाम्ना प्रादाद्राज्यं च भूतले ॥ MatsP_24.7 ॥ अभिषेकं ततः कृत्वा प्रधानमकरोद्विभुः । गृहसाम्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिसंयुतः ॥ MatsP_24.8 ॥ पश्यतां सर्वदेवानां तत्रैवान्तरधीयत । इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत् ॥ MatsP_24.9 ॥ अश्वमेधशतं साग्रम् अकरोद्यः स्वतेजसा । पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः ॥ MatsP_24.10 // हिमवच्छिखरे रम्ये समाराध्य जनार्दनम् । लोकैश्वर्यमगाद्राजा सप्तद्वीपपतिस्तदा ॥ MatsP_24.11 // केशिप्रभृतयो दैत्याः कोटिशो येन दारिताः । उर्वशी यस्य पत्नीत्वम् अगमद्रूपमोहिता ॥ MatsP_24.12 // सप्तद्वीपा वसुमती सशैलवनकानना । धर्मेण पालिता तेन सर्वलोकहितैषिणा ॥ MatsP_24.13 // चामरग्राहिणी कीर्तिः सदा चैवाङ्गवाहिका । विष्णोः प्रसादाद्देवेन्द्रो ददाव् अर्धासनं तदा ॥ MatsP_24.14 // धर्मार्थकामान्धर्मेण समम् एवाभ्यपालयत् । धर्मार्थकामाः संद्रष्टुम् आजग्मुः कौतुकात्पुरा ॥ MatsP_24.15 // जिज्ञासवस्तच्चरितं कथं पश्यति नः समम् । भक्त्या चक्रे ततस्तेषाम् अर्घ्यपाद्यादिकं नृपः ॥ MatsP_24.16 // आसनत्रयमानीय दिव्यं कनकभूषितम् । निविश्याथाकरोत्पूजाम् ईषद्धर्मे ऽधिकां पुनः ॥ MatsP_24.17 // जग्मतुस्तेन कामार्थाव् अतिकोपं नृपं प्रति । अर्थः शापमदात्तस्मै लोभात्त्वं नाशमेष्यसि ॥ MatsP_24.18 // कामो ऽप्याह तवोन्मादो भविता गन्धमादने । कुमारवनमाश्रित्य वियोगादुर्वशीभवात् ॥ MatsP_24.19 // धर्मो ऽप्याह चिरायुस् त्वं धार्मिकश्च भविष्यसि । संततिस्तव राजेन्द्र यावच्चन्द्रार्कतारकम् ॥ MatsP_24.20 // शतशो वृद्धिमायातु न नाशं भुवि यास्यति । इत्युक्त्वान्तर्दधुः सर्वे राजा राज्यं तदन्वभूत् ॥ MatsP_24.21 // अहन्यहनि देवेन्द्रं द्रष्टुं याति स राजरा/ कदाचिदारुह्य रथं दक्षिणाम्बरचारिणम् ॥ MatsP_24.22 // सार्धमर्केण सो ऽपश्यन् नीयमानामथाम्बरे । केशिना दानवेन्द्रेण चित्रलेखामथोर्वशीम् ॥ MatsP_24.23 // तं विनिर्जित्य समरे विविधायुधपाणिना । बुधपुत्रेण वायव्यम् अस्त्रं मुक्त्वा यशो ऽर्थिना ॥ MatsP_24.24 // तथा शक्रो ऽपि समरे येन चैवं विनिर्जितः । मित्रत्वम् अगमद् देवैर् ददाव् इन्द्राय चोर्वशीम् ॥ MatsP_24.25 // ततःप्रभृति मित्रत्वम् अगमत् पाकशासनः । सर्वलोकातिशायित्वं बलमूर्जो यशः श्रियम् ॥ MatsP_24.26 // प्रादाद्वज्रीति संतुष्टो गेयतां भरतेन च । सा पुरूरवसः प्रीत्या गायन्ती चरितं महत् ॥ MatsP_24.27 // लक्ष्मीस्वयंवरं नाम भरतेन प्रवर्तितम् । मेनकामुर्वशीं रम्भां नृत्यतेति तदादिशत् ॥ MatsP_24.28 // ननर्त सलयं तत्र लक्ष्मीरूपेण चोर्वशी । सा पुरूरवसं दृष्ट्वा नृत्यन्ती kÃmapŬità ॥ MatsP_24.29 // विस्मृताभिनयं सर्वं यत्पुरा भरतोदितम् । शशाप भरतः क्रोधाद् वियोगादस्य भूतले ॥ MatsP_24.30 // पञ्चपञ्चाशदब्दानि लता सूक्ष्मा भविष्यसि । पुरूरवाः पिशाचत्वं तत्रैवानुभविष्यति ॥ MatsP_24.31 // ततस्तमुर्वशी गत्वा भर्तारमकरोच्चिरम् । शापान्ते भरतस्याथ उर्वशी बुधसूनुतः ॥ MatsP_24.32 // अजीजनत्सुतानष्टौ नामतस्तान्निबोधत । आयुर् दृढायुर् अश्वायुर् धनायुर् धृतिमान्वसुः ॥ MatsP_24.33 // शुचिविद्यः शतायुश्च सर्वे दिव्यबलौजसः । आयुषो नहुषः पुत्रौ वृद्धशर्मा तथैव च ॥ MatsP_24.34 // रजिर्दम्भो विपाप्मा च वीराः पञ्च महारथाः । रजेः पुत्रशतं जज्ञे राजेयमिति विश्रुतम् ॥ MatsP_24.35 // रजिराराधयामास नारायणमकल्मषम् । तपसा तोषितो विष्णुर् वरान्प्रादान्महीपते ॥ MatsP_24.36 // देवासुरमनुष्याणाम् अभूत्स विजयी तदा । अथ देवासुरं युद्धम् अभूद् वर्षशतत्रयम् ॥ MatsP_24.37 // प्रह्लादशक्रयोर्भीमं न कश्चिद्विजयी तयोः । ततो देवासुरैः पृष्टः प्राह देवश्चतुर्मुखः ॥ MatsP_24.38 // अनयोर्विजयी कः स्याद् रजिर्यत्रेति सो ऽब्रवीत् । जयाय प्रार्थितो राजा सहायस्त्वं भवस्व नः ॥ MatsP_24.39 // दैत्यैः प्राह यदि स्वामी वो भवामि ततस्त्वलम् । नासुरैः प्रतिपन्नं तत् प्रतिपन्नं सुरैस्तथा ॥ MatsP_24.40 // स्वामी भव त्वमस्माकं संग्रामे नाशय द्विषः । ततो विनाशिताः सर्वे ये ऽवध्या वज्रपाणिना ॥ MatsP_24.41 // पुत्रत्वमगमत्तुष्टस् तस्येन्द्रः कर्मणा विभुः । दत्त्वेन्द्राय तदा राज्यं जगाम तपसे रजिः ॥ MatsP_24.42 // रजिपुत्रैस्तदाच्छिन्नं बलादिन्द्रस्य वैभवम् । यज्ञभागं च राज्यं च तपोबलगुणान्वितैः ॥ MatsP_24.43 // राज्यभ्रष्टस्तदा शक्रो rajiputrairnipŬita÷ / प्राह वाचस्पतिं दीनः pŬito ऽस्मि रजेः सुतैः ॥ MatsP_24.44 // न यज्ञभागो राज्यं मे निर्जितश्च बृहस्पते । राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप ॥ MatsP_24.45 // ततो बृहस्पतिः शक्रम् अकरोद्बलदर्पितम् । ग्रहशान्तिविधानेन पौष्टिकेन च कर्मणा ॥ MatsP_24.46 // गत्वाथ मोहयामास रजिपुत्रान्बृहस्पतिः । जिनधर्मं समास्थाय वेदबाह्यं स वेदवित् ॥ MatsP_24.47 // वेदत्रयीपरिभ्रष्टांश् चकार धिषणाधिपः । वेदबाह्यान्परिज्ञाय हेतुवादसमन्वितान् ॥ MatsP_24.48 // जघान शक्रो वज्रेण सर्वान्धर्मबहिष्कृतान् । नहुषस्य प्रवक्ष्यामि पुत्रान्सप्तैव धार्मिकान् ॥ MatsP_24.49 // यतिर्ययातिः संयातिर् उद्भवः पाचिरेव च । शर्यातिर्मेघजातिश्च सप्तैते वंशवर्धनाः ॥ MatsP_24.50 // यतिः कुमारभावे ऽपि योगी वैखानसो ऽभवत् । ययातिश्चाकरोद्राज्यं धर्मैकशरणः सदा ॥ MatsP_24.51 // शर्मिष्ठा तस्य भार्याभूद् दुहिता वृषपर्वणः । भार्गवस्यात्मजा तद्वद् देवयानी च सुव्रता ॥ MatsP_24.52 // ययातेः पञ्च दायादास् तान्प्रवक्ष्यामि नामतः । देवयानी यदुं पुत्रं तुर्वसुं चाप्यजीजनत् ॥ MatsP_24.53 // तथा द्रुह्युमनुं पूरुं शर्मिष्ठाजनयत्सुतान् । यदुः पूरुश्चाभवतां तेषां वंशविवर्धनौ ॥ MatsP_24.54 // ययातिर्नाहुषश्चासीद् राजा सत्यपराक्रमः । पालयामास स महीम् ईजे च विधिवन्मखैः ॥ MatsP_24.55 // अतिभक्त्या पितॄनर्च्य देवांश्च प्रयतः सदा । अथाजयत्प्रजाः सर्वा ययातिरपराजितः ॥ MatsP_24.56 // स शाश्वतीः समा राजा प्रजा धर्मेण पालयन् । जराम् आर्छन् महाघोरां नाहुषो रूपनाशिनीम् ॥ MatsP_24.57 // जराभिभूतः पुत्रान् स राजा वचनमब्रवीत् । यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च पार्थिवः ॥ MatsP_24.58 // यौवनेन चलान्कामान् युवा युवतिभिः सह । विहर्तुम् अहमिच्छामि साहाय्यं कुरुतात्मजाः ॥ MatsP_24.59 // तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् । साहाय्यं भवतः कार्यम् अस्माभिर्यौवनेन किम् ॥ MatsP_24.60 // ययातिरब्रवीत् puträ जरा मे प्रतिगृह्यताम् । यौवनेनाथ भवतां चरेयं विषयानहम् ॥ MatsP_24.61 // यजतो दीर्घसत्त्रैर्मे शापाच्चोशनसो मुनेः । कामार्थः परिहीनो मे ऽतृप्तो ऽहं तेन पुत्रकाः ॥ MatsP_24.62 // स्वकीयेन शरीरेण जरामेनां प्रशास्तु वः । अहं तन्वाभिनवया युवा कामानवाप्नुयाम् ॥ MatsP_24.63 // न ते ऽस्य प्रत्यगृह्णन्त यदुप्रभृतयो जराम् । चतुरस्तान्स राजर्षिर् अशपच्चेति नः श्रुतम् ॥ MatsP_24.64 // तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः । जरां मा देहि नवया तन्वा मे यौवनात्सुखी ॥ MatsP_24.65 // अहं जरां तवादाय राज्ये स्थास्यामि चाज्ञया । एवमुक्तः स राजर्षिस् तपोवीर्यसमाश्रयात् ॥ MatsP_24.66 // संस्थापयामास जरां तदा पुत्रे महात्मनि । पौरवेणाथ वयसा राजा यौवनमास्थितः ॥ MatsP_24.67 // ययातेश्चाथ वयसा राज्यं पूरुरकारयत् । ततो वर्षसहस्रान्ते ययातिरपराजितः ॥ MatsP_24.68 // अतृप्त इव कामानां पूरुं पुत्रमुवाच ह । त्वया दायादवान् अस्मि त्वं मे वंशकरः सुतः ॥ MatsP_24.69 // पौरवो वंश इत्येष ख्यातिं लोके गमिष्यति । ततः स नृपशार्दूलः पूरुं राज्ये ऽभिषिच्य च ॥ MatsP_24.70 // कालेन महता पश्चात् कालधर्मम् उपेयिवान् । पूरुवंशं प्रवक्ष्यामि शृणुध्वमृषिसत्तमाः । यत्र ते भारता जाता भरतान्वयवर्धनाः ॥ MatsP_24.71 // ______________________________________________________ मत्स्य-पुराण 25 *ऋषय ऊचुः किमर्थं पौरवो वंशः श्रेष्ठत्वं प्राप भूतले । ज्येष्ठस्यापि यदोर्वंशः किमर्थं हीयते श्रिया ॥ MatsP_25.1 ॥ अन्यद्ययातिचरितं सूत विस्तरतो वद । यस्मात्तत्पुण्यमायुष्यम् अभिनन्द्यं सुरैरपि ॥ MatsP_25.2 ॥ *सूत उवाच एतदेव पुरा पृष्टः शतानीकेन शौनकः । पुण्यं पवित्रमायुष्यं ययातिचरितं महत् ॥ MatsP_25.3 ॥ *शतानीक उवाच ययातिः पूर्वजो ऽस्माकं दशमो यः प्रजापतेः । कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥ MatsP_25.4 ॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन । आनुपूर्व्याच्च मे शंस पूरोर्वंशधरान्नृपान् ॥ MatsP_25.5 ॥ *शौनक उवाच ययातिरासीद्राजर्षिर् देवराजसमद्युतिः । तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ॥ MatsP_25.6 ॥ तत्ते ऽहं सम्प्रवक्ष्यामि पृच्छतो राजसत्तम । देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ॥ MatsP_25.7 ॥ सुराणामसुराणां च समजायत वै मिथः । ऐश्वर्यं प्रति संघर्षस् त्रैलोक्ये सचराचरे ॥ MatsP_25.8 ॥ जिगीषया ततो देवा वव्रुराङ्गिरसं मुनिम् । पौरोहित्ये च यज्ञार्थे काव्यं तूशनसं परे ॥ MatsP_25.9 ॥ ब्राह्मणौ ताव् उभौ नित्यम् अन्योन्यं स्पर्धिनौ भृशम् । तत्र देवा निजघ्नुर्यान् दानवान् युधि संगतान् ॥ MatsP_25.10 // तान्पुनर् जीवयामास काव्यो विद्याबलाश्रयात् । ततस्ते पुनरुत्थाय योधयांचक्रिरे सुरान् ॥ MatsP_25.11 // असुरास्तु निजघ्नुर्यान् सुरान्समरमूर्धनि । न तान्संजीवयामास बृहस्पतिरुदारधीः ॥ MatsP_25.12 // न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् । संजीवनीं ततो देवा विषादमगमन्परम् ॥ MatsP_25.13 // अथ देवा भयोद्विग्नाः काव्यादुशनसस्तदा । ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ॥ MatsP_25.14 // भजमानान्भजस्वास्मान् कुरु साहाय्यमुत्तमम् । यासौ विद्या निवसति ब्राह्मणे ऽमिततेजसि ॥ MatsP_25.15 // शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि । वृषपर्वणः समीपे ऽसौ शक्यो द्रष्टुं त्वया द्विजः ॥ MatsP_25.16 // रक्षते दानवांस्तत्र न स रक्षत्यदानवान् । तम् आराधयितुं शक्तो नान्यः कश्चिदृते त्वया ॥ MatsP_25.17 // देवयानी च दयिता सुता तस्य महात्मनः । ताम् आराधयितुं शक्तो नान्यः कश्चन विद्यते ॥ MatsP_25.18 // शीलदाक्षिण्यमाधुर्यैर् आचारेण दमेन च । देवयान्यां तु तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ॥ MatsP_25.19 // तदा हि प्रेषितो देवैः समीपे वृषपर्वणः । तथेत्युक्त्वा तु स प्रायाद् बृहस्पतिसुतः कचः ॥ MatsP_25.20 // स गत्वा त्वरितो राजन् देवैः सम्पूजितः कचः । असुरेन्द्रपुरे शुक्रं प्रणम्येदमुवाच ह ॥ MatsP_25.21 // ऋषेर् अङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः । नाम्ना कचेति विख्यातं शिष्यं गृह्णातु मां भवान् ॥ MatsP_25.22 // ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरो । अनुमन्यस्व मां ब्रह्मन् सहस्रपरिवत्सरान् ॥ MatsP_25.23 // *शुक्र उवाच कच सुस्वागतं ते ऽस्तु प्रतिगृह्णामि ते वचः । अर्चयिष्ये ऽहमर्च्यं त्वाम् अर्चितो ऽस्तु बृहस्पतिः ॥ MatsP_25.24 // *शौनक उवाच कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् । आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ॥ MatsP_25.25 // व्रतं च व्रतकालं च यथोक्तं प्रत्यगृह्णत । आराधयन्नुपाध्यायं देवयानीं च भारत ॥ MatsP_25.26 // नित्यमाराधयिष्यंस्तां युवा यौवनगोचराम् । गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् ॥ MatsP_25.27 // संशीलयन्देवयानीं कन्यां सम्प्राप्तयौवनाम् । पुष्पैः फलैः प्रेषणैश्च तोषयामास भार्गवीम् ॥ MatsP_25.28 // देवयान्यपि तं विप्रं नियमव्रतचारिणम् । अनुगायन्ती ललना रहः पर्यचरत्तदा ॥ MatsP_25.29 // पञ्च वर्षशतान्येवं कचस्य चरतो भृशम् । तत्तत्तीव्रं व्रतं बुद्ध्वा दानवास्तं ततः कचम् ॥ MatsP_25.30 // गा रक्षन्तं वने दृष्ट्वा रहस्येनममर्षिताः । जघ्नुर् बृहस्पतेर् द्वेषान् निजरक्षार्थम् एव च ॥ MatsP_25.31 // हत्वा सालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् । ततो गावो निवृत्तास्ता अगोपाः स्वनिवेशनम् ॥ MatsP_25.32 // ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् । उवाच वचनं काले देवयान्यथ भार्गवम् ॥ MatsP_25.33 // हुतं चैवाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो । अगोपाश्चागता गावः कचस्तात न दृश्यते ॥ MatsP_25.34 // व्यक्तं हतो धृतो वापि कचस्तात भविष्यति । तं विना नैव जीवामि वचः सत्यं ब्रवीम्यहम् ॥ MatsP_25.35 // *शुक्र उवाच अथेह्येहीति शब्देन मृतं संजीवयाम्यहम् । ततः संजीवनीं विद्यां प्रयुक्त्वा कचमाह्वयत् ॥ MatsP_25.36 // आहूतः प्रादुरभवत् कचः शुक्रं ननाम स । हतो ऽहमिति चाचख्यौ राक्षसैर् धिषणात्मजः ॥ MatsP_25.37 // स पुनर्देवयान्युक्तः पुष्पाहारे यदृच्छया । वनं ययौ कचो विप्रः पठन्ब्रह्म च शाश्वतम् ॥ MatsP_25.38 // वने पुष्पाणि चिन्वन्तं ददृशुर् दानवाश्च तम् । ततो ऽद्वितीयं तं हत्वा दग्धं कृत्वा च चूर्णवत् । प्रायच्छन् ब्राह्मणायैव सुरायामसुरास्तदा ॥ MatsP_25.39 // देवयान्यथ भूयो ऽपि पितरं वाक्यमब्रवीत् । पुष्पाहारप्रेषणकृत् कचस्तात न दृश्यते ॥ MatsP_25.40 // व्यक्तं हतो मृतो वापि कचस्तात भविष्यति । तं विना नैव जीवामि वचः सत्यं ब्रवीमि ते ॥ MatsP_25.41 // *शुक्र उवाच बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः । विद्यया जीवितो ऽप्येवं हन्यते करवाणि किम् ॥ MatsP_25.42 // मैनं शुचो मा रुद देवयानि न त्वादृशी मर्त्यमनु प्रशोचेत् । यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्राश्च देवा वसवो ऽश्विनौ च ॥ MatsP_25.43 // सुरद्विषश्चैव जगच्च सर्वम् उपस्थितं मत्तपसः प्रभावात् । अशक्यो ऽयं जीवयितुं द्विजातिः संजीवितो यो वध्यते चैव भूयः ॥ MatsP_25.44 // *देवयान्युवाच यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोनिधिः । ऋषेः सुपुत्रं तमथापि पौत्रं कथं न शोचे यमहं न रुद्याम् ॥ MatsP_25.45 // स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः । कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचो ऽभिरूपः ॥ MatsP_25.46 // *शौनक उवाच स त्व् एवमुक्तो देवयान्या महर्षिः संरम्भेण व्याजहाराथ काव्यः । असंशयं मामसुरा द्विषन्ति ये मे शिष्यानागतान्सूदयन्ति ॥ MatsP_25.47 // अब्राह्मणं कर्तुमिच्छन्ति रौद्रा एभिर् व्यर्थं प्रस्तुतो दानवैर्हि । तत्कर्मणाप्यस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम् ॥ MatsP_25.48 // स तेनापृष्टो विद्यया चोपहूतः शनैर्वाचं जठरे व्याजहार । तमब्रवीत्केन चेहोपनीतो ममोदरे तिष्ठसि ब्रूहि वत्स ॥ MatsP_25.49 // *कच उवाच भवत्प्रसादान्न जहाति मां स्मृतिः सर्वं स्मरेयं यच्च यथा च वृत्तम् । न त्व् एवं स्यात्तपसः क्षयो मे तत क्लेशं घोरतरं स्मरामि ॥ MatsP_25.50 // असुरैः सुरायां भवतो ऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य । ब्राह्मीं मायां त्व् आसुरी त्व् अत्र माया त्वयि स्थिते कथम् एवाभिबाधते ॥ MatsP_25.51 // *शुक्र उवाच किं ते प्रियं करवाण्यद्य वत्से विनैव मे जीवितं स्यात्कचस्य । नान्यत्र कुक्षेर्मम भेदनाच्च दृश्येत् कचो मद्गतो देवयानि ॥ MatsP_25.52 // *देवयान्युवाच द्वौ मां शोकाव् अग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः । कचस्य नाशे मम नास्ति शर्म तवोपघाते जीवितुं नास्मि शक्ता ॥ MatsP_25.53 // *शुक्र उवाच संसिद्धरूपो ऽसि बृहस्पतेः सुत यत्त्वां भक्तं भजते देवयानी । विद्यामिमां प्राप्नुहि जीवनीं त्वं न चेदिन्द्रः कचरूपी त्वमद्य ॥ MatsP_25.54 // न निवर्तेत्पुनर्जीवन् कश्चिदन्यो ममोदरात् । ब्राह्मणं वर्जयित्वैकं तस्माद्विद्याम् अवाप्नुहि ॥ MatsP_25.55 // पुत्रो भूत्वा निष्क्रमस्वोदरान्मे भित्त्वा कुक्षिं जीवय मां च तात । अवेक्षेथा धर्मवतीमवेक्षां गुरोः सकाशात्प्राप्य विद्यां सविद्यः ॥ MatsP_25.56 // *शौनक उवाच गुरोः सकाशात्समवाप्य विद्यां भित्त्वा कुक्षिं निर्विचक्राम विप्रः । प्रालेयाद्रेः शुक्लमुद्भिद्य शृङ्गं रात्र्यागमे पौर्णमास्यामिवेन्दुः ॥ MatsP_25.57 // दृष्ट्वा च तं पतितं वेदराशिम् उत्थापयामास ततः कचो ऽपि । विद्यां सिद्धां तामवाप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच ॥ MatsP_25.58 // निधिं निधीनां वरदं वराणां ये नाद्रियन्ते गुरुमर्चनीयम् । प्रालेयाद्रिप्रोज्ज्वलद्भालसंस्थं पापांल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः ॥ MatsP_25.59 // *शौनक उवाच सुरापानाद् वञ्चनात् प्रापयित्वा संज्ञानाशं चेतसश्चापि घोरम् । दृष्ट्वा कचं चापि तथाभिरूपं पीतं तथा सुरया मोहितेन ॥ MatsP_25.60 // समन्युरुत्थाय महानुभावस् तदोशना विप्रहितं चिकीर्षुः । काव्यः स्वयं वाक्यमिदं जगाद सुरापानं प्रत्यसौ जातशङ्कः ॥ MatsP_25.61 // *शुक्र उवाच यो ब्राह्मणो ऽद्यप्रभृतीह कश्चिन् मोहात्सुरां पास्यति मन्दबुद्धिः । अपेतधर्मा ब्रह्महा चैव स स्यादस्मिंल्लोके गर्हितः स्यात्परे च ॥ MatsP_25.62 // मया चेमां विप्रधर्मोक्तसीमां मर्यादां वै स्थापितां सर्वलोके । सन्तो विप्राः शुश्रुवांसो गुरूणां देवा दैत्याश्चोपशृण्वन्तु सर्वे ॥ MatsP_25.63 // *शौनक उवाच इतीदमुक्त्वा स महाप्रभावस् तपोनिधीनां निधिर् अप्रमेयः । तान्दानवांश्चैव nigƬhabuddhÅn इदं समाहूय वचो ऽभ्युवाच ॥ MatsP_25.64 // *शुक्र उवाच आचक्षे वो दानवा बालिशाः स्थ शिष्यः कचो वत्स्यति मत्समीपे । संजीवनीं प्राप्य विद्यां मयायं तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः ॥ MatsP_25.65 // *शौनक उवाच गुरोरुष्य सकाशे च दश वर्षशतानि सः । अनुज्ञातः कचो गन्तुम् इयेष त्रिदशालयम् ॥ MatsP_25.66 // ______________________________________________________ मत्स्य-पुराण 26 *शौनक उवाच समापितव्रतं तं तु विसृष्टं गुरुणा तदा । प्रस्थितं त्रिदशावासं देवयानीदमब्रवीत् ॥ MatsP_26.1 ॥ *देवयान्युवाच ऋषेर् अङ्गिरसः पौत्र वृत्तेनाभिजनेन च । भ्राजसे विद्यया चैव तपसा च दमेन च ॥ MatsP_26.2 ॥ ऋषिर् यथाङ्गिरा मान्यः पितुर्मम महायशाः । तथा मान्यश्च पूज्यश्च मम भूयो बृहस्पतिः ॥ MatsP_26.3 ॥ एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन । व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ॥ MatsP_26.4 ॥ स समापितविद्यो मां भक्तां न त्यक्तुमर्हसि । गृहाण पाणिं विधिवन् मम मन्त्रपुरस्कृतम् ॥ MatsP_26.5 ॥ *कच उवाच पूज्यो मान्यश्च भगवान् यथा मम पिता तव । तथा त्वमनवद्याङ्गि पूजनीयतमा मता ॥ MatsP_26.6 ॥ आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः । त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम ॥ MatsP_26.7 ॥ यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव । देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ॥ MatsP_26.8 ॥ *देवयान्युवाच गुरुपुत्रस्य पुत्रो मे न तु त्वमसि मे पितुः । तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ॥ MatsP_26.9 ॥ असुरैर्हन्यमाने तु कचे त्वयि पुनः पुनः । तदाप्रभृति या प्रीतिस् तां त्वमेव स्मरस्व मे ॥ MatsP_26.10 // सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् । न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ॥ MatsP_26.11 // *कच उवाच अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते । प्रसीद सुभ्रूर्मह्यं त्वं गुरोर् गुरुतरा शुभे ॥ MatsP_26.12 // यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने । तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ॥ MatsP_26.13 // भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने । सुखेनाध्युषितो भद्रे न मन्युर्विद्यते मम ॥ MatsP_26.14 // आपृच्छे त्वां गमिष्यामि शिवमस्त्वथ मे पथि । अविरोधेन धर्मस्य स्मर्तव्यो ऽस्मि कथान्तरे । अप्रमत्तोद्यता नित्यम् आराधय गुरुं मम ॥ MatsP_26.15 // *देवयान्युवाच दैत्यैर्हतस्त्वं यद्भर्तृ-बुद्ध्या त्वं रक्षितो मया । यदि मां धर्मकामार्थं प्रत्याख्यास्यसि धर्मतः ॥ MatsP_26.16 // ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ॥ MatsP_26.17 // *कच उवाच गुरुपुत्रीति कृत्वाहं प्रत्याख्यास्ये न दोषतः । गुरुणा चाभ्यनुज्ञातः काममेव शपस्व माम् ॥ MatsP_26.18 // आर्षं धर्मं ब्रुवाणो ऽहं देवयानि यथा त्वया । शप्तुं नार्हो ऽस्मि कल्याणि कामतो ऽद्य च धर्मतः ॥ MatsP_26.19 // तस्माद्भवत्या यः कामो न तथा सम्भविष्यति । ऋषिपुत्रो न ते कश्चिज् जातु पाणिं ग्रहीष्यति ॥ MatsP_26.20 // फलिष्यति न मे विद्या त्वद्वचश्चेति तत्तया । अध्यापयिष्यामि च यं तस्य विद्या फलिष्यति ॥ MatsP_26.21 // *शौनक उवाच एवमुक्त्वा नृपश्रेष्ठ देवयानीं कचस्तदा । त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥ MatsP_26.22 // तमागतमभिप्रेक्ष्य देवाः सेन्द्रपुरोगमाः । बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः ॥ MatsP_26.23 // *देवा ऊचुः त्वं कचास्मद्धितं कर्म कृतवान्महदद्भुतम् । न ते यशः प्रणशिता भागभाक्च भविष्यसि ॥ MatsP_26.24 // ______________________________________________________ मत्स्य-पुराण 27 *शौनक उवाच कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः । कचादवेत्य तां विद्यां कृतार्था भरतर्षभ ॥ MatsP_27.1 ॥ सर्व एव समागम्य शतक्रतुमथाब्रुवन् । कालस्त्वद्विक्रमस्याद्य जहि शत्रून्पुरंदर ॥ MatsP_27.2 ॥ एवमुक्तस्तु सह तैस् त्रिदशैर् मघवांस्तदा । तथेत्युक्त्वोपचक्राम सो ऽपश्यद्विपिने स्त्रियः ॥ MatsP_27.3 ॥ krŬantÅnÃæ तु कन्यानां वने चैत्ररथोपमे । वायुर्भूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥ MatsP_27.4 ॥ ततो जलात् समुत्तीर्य ताः कन्याः सहितास्तदा । वस्त्राणि जगृहुस्तानि यथासंस्थान्यनेकशः ॥ MatsP_27.5 ॥ तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा । व्यतिक्रममजानन्ती दुहिता वृषपर्वणः ॥ MatsP_27.6 ॥ ततस्तयोर् मिथस्तत्र विरोधः समजायत । देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥ MatsP_27.7 ॥ *देवयान्युवाच कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि । समुदाचारहीनाया न ते श्रेयो भविष्यति ॥ MatsP_27.8 ॥ *शर्मिष्ठोवाच आसीनं च शयानं च पिता ते पितरं मम । स्तौति पृच्छति चाभीक्ष्णं नीचस्थः सुविनीतवत् ॥ MatsP_27.9 ॥ याचतस्त्वं च दुहिता स्तुवतः प्रतिगृह्णतः । सुताहं स्तूयमानस्य ददतो न तु गृह्णतः ॥ MatsP_27.10 // अनायुधा सायुधायाः किं त्वं कुप्यसि भिक्षुकि । लप्स्यसे प्रतियोद्धारं न च त्वां गणयाम्यहम् ॥ MatsP_27.11 // *शौनक उवाच सा विस्मयं देवयानीं गतां सक्तां च वाससि । शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाविशत् ॥ MatsP_27.12 // हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया । अनवेक्ष्य ययौ तस्मात् क्रोधवेगपरायणा ॥ MatsP_27.13 // अथ तं देशमभ्यागाद् ययातिर्नहुषात्मजः । श्रान्तयुग्यः श्रान्तरूपो मृगलिप्सुः पिपासितः ॥ MatsP_27.14 // नाहुषिः प्रेक्षमाणो हि स निपाने गतोदके । ददर्श कन्यां तां तत्र दीप्तामग्निशिखाम् इव ॥ MatsP_27.15 // तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् । सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ॥ MatsP_27.16 // का त्वं चारुमुखी श्यामा सुमृष्टमणिकुण्डला । दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ॥ MatsP_27.17 // कथं च पतिता ह्य् अस्मिन् कूपे वीरुत्तृणावृते । दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे ॥ MatsP_27.18 // *देवयान्युवाच यो ऽसौ देवैर्हतान् दैत्यान् उत्थापयति विद्यया । तस्य शुक्रस्य कन्याहं त्वं मां नूनं न बुध्यसे ॥ MatsP_27.19 // एष मे दक्षिणो राजन् पाणिस् ताम्रनखाङ्गुलिः । समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ॥ MatsP_27.20 // जानामि त्वां च संशान्तं वीर्यवन्तं यशस्विनम् । तस्मान्मां पतितां कूपाद् अस्माद् उद्धर्तुमर्हसि ॥ MatsP_27.21 // *शौनक उवाच तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः । गृहीत्वा दक्षिणे पाणाव् उज्जहार ततो ऽवटात् ॥ MatsP_27.22 // उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः । आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ॥ MatsP_27.23 // गते तु नाहुषे तस्मिन् देवयान्यपि निन्दिता । उवाच शोकसंतप्ता घूर्णिकामागतां पुनः ॥ MatsP_27.24 // *देवयान्युवाच त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः । नेदानीं तु प्रवेक्ष्यामि नगरं वृषपर्वणः ॥ MatsP_27.25 // *शौनक उवाच सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् । दृष्ट्वा काव्यमुवाचेदं कम्पमाना विचेतना ॥ MatsP_27.26 // आचख्यौ च महाभागा देवयानी वने हता । शर्मिष्ठया महाप्राज्ञ दुहित्रा वृषपर्वणः ॥ MatsP_27.27 // श्रुत्वा दुहितरं काव्यस् तदा शर्मिष्ठया हताम् । त्वरया निर्ययौ दुःखान् मार्गमाणः सुतां वने ॥ MatsP_27.28 // दृष्ट्वा दुहितरं काव्यो देवयानीं तपोवने । बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् ॥ MatsP_27.29 // आत्मदोषैर् नियच्छन्ति सर्वे दुःखसुखे जनाः । मन्ये दुश्चरितं ते ऽस्ति तस्येयं निष्कृतिः कृता ॥ MatsP_27.30 // *देवयान्युवाच निष्कृतिर् वास्तु वा मास्तु शृणुष्वावहितो मम । शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः ॥ MatsP_27.31 // सत्यं किलैतत्सा प्राह दैत्यानामस्मि गायना । एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी ॥ MatsP_27.32 // वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् । स्तुवतो दुहितासि त्वं याचतः प्रतिगृह्णतः ॥ MatsP_27.33 // सुताहं स्तूयमानस्य ददतो ऽप्रतिगृह्णतः । इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः । क्रोधसंरक्तनयना दर्पपूर्णानना ततः ॥ MatsP_27.34 // यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः । प्रसादयिष्ये शर्मिष्ठाम् इत्युक्ता हि सखी मया ॥ MatsP_27.35 // *शुक्र उवाच स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः । अतस्त्वं स्तूयमानस्य दुहिता देवयान्यसि ॥ MatsP_27.35 // वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः । अचिन्त्यं ब्रह्म निर्द्वंद्वम् ऐश्वरं हि बलं मम ॥ MatsP_27.37 // ______________________________________________________ मत्स्य-पुराण 28 *शुक्र उवाच यः परेषां नरो नित्यम् अतिवादांस्तितिक्षति । देवयानि विजानीहि तेन सर्वमिदं जितम् ॥ MatsP_28.1 ॥ यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा । स यन्तेत्युच्यते सद्भिर् न यो रश्मिषु लम्बते ॥ MatsP_28.2 ॥ यः समुत्पतितं क्रोधम् अक्रोधने नियच्छति । देवयानि विजानीहि तेन सर्वमिदं जितम् ॥ MatsP_28.3 ॥ यः समुत्पतितं कोपं क्षमयैव निरस्यति । यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ MatsP_28.4 ॥ यस्तु भावयते धर्मं यो ऽतिमात्रं तितिक्षति । यश्च तप्तो न तपति भृशं सो ऽर्थस्य भाजनम् ॥ MatsP_28.5 ॥ यो यजेदश्वमेधेन मासि मासि शतं समाः । यस्तु कुप्येन्न सर्वस्य तयोरक्रोधनो वरः ॥ MatsP_28.6 ॥ ये कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः । नैतत्प्राज्ञस्तु कुर्वीत विदुस्ते न बलाबलम् ॥ MatsP_28.7 ॥ *देवयान्युवाच वेदाहं तात बालापि कार्याणां तु गतागतम् । क्रोधे चैवातिवादे वा कार्यस्यापि बलाबले ॥ MatsP_28.8 ॥ शिष्यस्याशिष्यवृत्तं हि न क्षन्तव्यं बुभूषुणा । असत्संकीर्णवृत्तेषु वासो मम न रोचते ॥ MatsP_28.9 ॥ पुंसो ये नाभिनन्दन्ति वृत्तेनाभिजनेन च । न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु ॥ MatsP_28.10 // ये नैनमभिजानन्ति वृत्तेनाभिजनेन च । तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥ MatsP_28.11 // तन्मे मथ्नाति हृदयम् अग्निकल्पमिवारणम् । वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः ॥ MatsP_28.12 // न ह्य् अतो दुष्करं मन्ये तात लोकेष्वपि त्रिषु । यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥ MatsP_28.13 // ______________________________________________________ मत्स्य-पुराण 29 *शौनक उवाच ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह । वृषपर्वाणम् आसीनम् इत्युवाचाविचारयन् ॥ MatsP_29.1 ॥ नाधर्मश्चरितो राजन् सद्यः फलति गौर् इव । शनैरावर्त्यमानस्तु मूलान्यपि निकृन्तति ॥ MatsP_29.2 ॥ यदि नात्मनि पुत्रेषु न चेत्पश्यति नप्तृषु । पापमाचरितं कर्म त्रिवर्गमतिवर्तते ॥ MatsP_29.3 ॥ फलत्येवं ध्रुवं पापं गुरुभुक्तमिवोदरे । यदा घातयसे विप्रं कचमाङ्गिरसं तदा ॥ MatsP_29.4 ॥ अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् । वधादनर्हतस्तस्य वधाच्च दुहितुर्मम ॥ MatsP_29.5 ॥ वृषपर्वन्निबोध त्वं त्यक्ष्यामि त्वां सबान्धवम् । स्थातुं त्वद्विषये राजन् न शक्नोमि त्वया सह ॥ MatsP_29.6 ॥ अद्यैवमभिजानामि दैत्यं मिथ्याप्रलापिनम् । यतस्त्वमात्मनोदीर्णां दुहितां किमुपेक्षसे ॥ MatsP_29.7 ॥ *वृषपर्वोवाच नावद्यं न मृषावादं त्वयि जानामि भार्गव । त्वयि सत्यं च धर्मश्च तत्प्रसीदतु मां भवान् ॥ MatsP_29.8 ॥ अद्यास्मानपहाय त्वम् इतो यास्यसि भार्गव । समुद्रं सम्प्रवेक्ष्यामि नान्यदस्ति परायणम् ॥ MatsP_29.9 ॥ *शुक्र उवाच समुद्रं प्रविशध्वं वो दिशो वा व्रजतासुराः । दुहितुर्नाप्रियं सोढुं शक्तो ऽहं दयिता हि मे ॥ MatsP_29.10 // प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम् । योगक्षेमकरस्ते ऽहम् इन्द्रस्येव बृहस्पतिः ॥ MatsP_29.11 // *वृषपर्वोवाच यत्किंचिद् असुरेन्द्राणां विद्यते वसु भार्गव । भुवि हस्तिरथाश्वं वा तस्य त्वं मम चेश्वरः ॥ MatsP_29.12 // *शुक्र उवाच यत्किंचिद् अस्ति द्रविणं दैत्येन्द्राणां महासुर । तस्येश्वरो ऽस्मि यद्येतद् देवयानी प्रसाद्यताम् ॥ MatsP_29.13 // *शौनक उवाच ततस्तु त्वरितः शुक्रस् तेन राज्ञा समं ययौ । उवाच चैनां सुभगे प्रतिपन्नं वचस्तव ॥ MatsP_29.14 // *देवयान्युवाच यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव । नाभिजानामि तत्ते ऽहं राजा वदतु मां स्वयम् ॥ MatsP_29.15 // *वृषपर्वोवाच यं काममभिजानासि देवयानि शुचिस्मिते । तत्ते ऽहं सम्प्रदास्यामि यद्यपि स्यात्सुदुर्लभम् ॥ MatsP_29.16 // *देवयान्युवाच दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये । अनुयास्यति मां तत्र यत्र दास्यति मे पिता ॥ MatsP_29.17 // *वृषपर्वोवाच उत्तिष्ठ धात्रि गच्छ त्वं शर्मिष्ठां शीघ्रमानय । यं च कामयते कामं देवयानी करोतु तम् ॥ MatsP_29.18 // *शौनक उवाच ततो धात्री तत्र गत्वा शर्मिष्ठाम् इदमब्रवीत् । उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥ MatsP_29.19 // त्यजति ब्राह्मणः शिष्यान् देवयान्या प्रचोदितः । यं सा कामयते कामं स कार्यो ऽत्र त्वयानघे । दासीत्वम् अभिजातासि देवयान्याः सुशोभने ॥ MatsP_29.20 // *शर्मिष्ठोवाच यं च कामयते कामं करवाण्यहमद्य तम् । मा गान्मन्युवशं शुक्रो देवयानी च मत्कृते ॥ MatsP_29.21 // *शौनक उवाच ततः कन्यासहस्रेण वृता शिबिकया तदा । पितुर्निदेशात्त्वरिता निश्चक्राम पुरोत्तमात् ॥ MatsP_29.22 // *शर्मिष्ठोवाच अहं कन्यासहस्रेण दाशी ते परिचारिका । ध्रुवं त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥ MatsP_29.23 // *देवयान्युवाच स्तुवतो दुहिता चाहं याचतः प्रतिगृह्णतः । स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥ MatsP_29.24 // *शर्मिष्ठोवाच येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् । अनुयास्याम्यहं तत्र यत्र दास्यति ते पिता ॥ MatsP_29.25 // *शौनक उवाच प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः । देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ॥ MatsP_29.26 // *देवयान्युवाच प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम । अमोघं तव विज्ञानम् अस्ति विद्याबलं च ते ॥ MatsP_29.27 // *शौनक उवाच एवमुक्तो द्विजश्रेष्ठो दुहित्रा सुमहायशाः । प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ॥ MatsP_29.28 // ______________________________________________________ मत्स्य-पुराण 30 *शौनक उवाच अथ दीर्घेण कालेन देवयानी नृपोत्तम । वनं तदैव निर्याता krŬÃrthaæ वरवर्णिनी ॥ MatsP_30.1 ॥ तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा । तमेव देशं सम्प्राप्ता यथाकामं चचार सा ॥ MatsP_30.2 ॥ ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् । krŬantyo ऽभिरताः सर्वाः पिबन्त्यो मधु माधवम् ॥ MatsP_30.3 ॥ खादन्त्यो विविधान्भक्ष्यान् फलानि विविधानि च । पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया ॥ MatsP_30.4 ॥ तमेव देशं सम्प्राप्तो जललिप्सुः प्रतर्षितः । ददर्श देवयानीं च शर्मिष्ठां ताश्च योषितः ॥ MatsP_30.5 ॥ पिबन्त्यो ललनास्ताश्च दिव्याभरणभूषिताः । उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् ॥ MatsP_30.6 ॥ रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् । शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ॥ MatsP_30.7 ॥ *ययातिरुवाच द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते । गोत्रे च नामनी चैव द्वयोः पृच्छाम्यतो ह्य् अहम् ॥ MatsP_30.8 ॥ *देवयान्युवाच आख्यास्याम्यहम् आदत्स्व वचनं मे नराधिप । शुको नामासुरगुरुः सुतां जानीहि तस्य माम् ॥ MatsP_30.9 ॥ इयं च मे सखी दासी यत्राहं तत्र गामिनी । दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥ MatsP_30.10 // *ययातिरुवाच कथं तु ते सखी दासी कन्येयं वरवर्णिनी । असुरेन्द्रसुता सुभूः परं कौतूहलं हि मे ॥ MatsP_30.11 // *देवयान्युवाच सर्वमेव नरव्याघ्र विधानमनुवर्तते । विधिना विहितं ज्ञात्वा मा विचित्रं मनः कृथाः ॥ MatsP_30.12 // राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च । किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ॥ MatsP_30.13 // *ययातिरुवाच ब्रह्मचर्येण वेदो मे कृत्स्नः श्रुतिपथं गतः । राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ॥ MatsP_30.14 // *देवयान्युवाच केन चार्थेन नृपते ह्य् एनं देशं समागतः । जिघृक्षुर्वारि यत्किंचिद् अथवा मृगलिप्सया ॥ MatsP_30.15 // *ययातिरुवाच मृगलिप्सुरहं भद्रे पानीयार्थम् इहागतः । बहुधाप्यनुयुक्तो ऽस्मि त्वम् अनुज्ञातुमर्हसि ॥ MatsP_30.16 // *देवयान्युवाच द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह । त्वदधीनास्मि भद्रं ते सखे भर्ता च मे भव ॥ MatsP_30.17 // *ययातिरुवाच विद्ध्यौशनसि भद्रं ते न त्वदर्हो ऽस्मि भामिनि । अविवाह्याः स्म राजानो देवयानि पितुस्तव ॥ MatsP_30.18 // *देवयान्युवाच संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं ब्रह्मणि संश्रितम् । ऋषिश्च ऋषिपुत्रश्च नाहुषाद्य भजस्व माम् ॥ MatsP_30.19 // *ययातिरुवाच एकदेहोद्भवा वर्णाश् चत्वारो ऽपि वरानने । पृथग्धर्माः पृथक्छौचास् तेषां वै ब्राह्मणो वरः ॥ MatsP_30.20 // *देवयान्युवाच पाणिग्रहो नाहुषायं न पुंभिः सेवितः पुरा । त्वं पाणिमग्रहीदग्रे वृणोमि त्वामहं ततः ॥ MatsP_30.21 // कथं तु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् । गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥ MatsP_30.22 // *ययातिरुवाच क्रुद्धादाशीविषात् सर्पाज् ज्वलनात्सर्वतोमुखात् । दुराधर्षतरो विप्रः पुरुषेण विजानता ॥ MatsP_30.23 // *देवयान्युवाच कथमाशीविषात् सर्पाज् ज्वलनात् सर्वतोमुखात् । दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥ MatsP_30.24 // *ययातिरुवाच दशेदाशीविषस्त्वेकं शस्त्रेणैकश्च वध्यते । हन्ति विप्रः sarëÂrÃïi पुराण्यपि हि कोपितः ॥ MatsP_30.25 // दुराधर्षतरो विप्रस् तस्माद्भीरु मतो मम । अतो ऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ॥ MatsP_30.26 // *देवयान्युवाच दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया । अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥ MatsP_30.27 // *शौनक उवाच त्वरितं देवयान्याथ प्रेषिता पितुरात्मनः । सर्वं निवेदयामास धात्री तस्मै यथातथम् ॥ MatsP_30.28 // श्रुत्वैव च स राजानं दर्शयामास भार्गवः । दृष्ट्वैवम् आगतं विप्रं ययातिः पृथिवीपतिः ॥ MatsP_30.29 // ववन्दे ब्राह्मणं काव्यं präjali÷ प्रणतः स्थितः । तं चाप्यभ्यवदत्काव्यः साम्ना परमवल्गुना ॥ MatsP_30.30 // *देवयान्युवाच राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत् । नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे ॥ MatsP_30.31 // *शुक्र उवाच वृतो ऽनया पतिर्वीर सुतया त्वं ममेष्टया । गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥ MatsP_30.32 // *ययातिरुवाच अधर्मो मां स्पृशेदेवं पापम् अस्याश्च भार्गव । वर्णसंकरतो ब्रह्मन्न् इति त्वां प्रवृणोम्यहम् ॥ MatsP_30.33 // *शुक्र उवाच अधर्मात्त्वां विमुञ्चामि वरं वरय चेप्सितम् । अस्मिन्विवाहे त्वं श्लाघ्यो रहः पापं नुदामि ते ॥ MatsP_30.34 // वहस्व भार्यां धर्मेण देवयानीं शुचिस्मिताम् । अनया सह सम्प्रीतिम् अतुलां समवाप्नुहि ॥ MatsP_30.35 // इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी । संपूज्या सततं राजन् न चैनां शयने ह्वय ॥ MatsP_30.36 // *शौनक उवाच एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् । जगाम स्वपुरं हृष्टः सो ऽनुज्ञातो महात्मना ॥ MatsP_30.37 // ______________________________________________________ मत्स्य-पुराण 31 *शौनक उवाच ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् । प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥ MatsP_31.1 ॥ देवयान्याश्चानुमते सुतां तां वृषपर्वणः । अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥ MatsP_31.2 ॥ वृतां दासीसहस्रेण शर्मिष्ठाम् आसुरायणीम् । वासोभिरन्नपानैश्च संविभज्य सुसंवृताम् ॥ MatsP_31.3 ॥ देवयान्या तु सहितः स नृपो नहुषात्मजः । विजहार बहूनब्दान् देववन्मुदितो भृशम् ॥ MatsP_31.4 ॥ ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना । लेभे गर्भं प्रथमतः कुमारश्च व्यजायत ॥ MatsP_31.5 ॥ गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी । ददर्श यौवनं प्राप्ता ऋतुं सा कमलेक्षणा ॥ MatsP_31.6 ॥ चिन्तयामास धर्मज्ञा ऋतुप्राप्तौ च भामिनी । ऋतुकालश्च सम्प्राप्तो न कश्चिन्मे पतिर्वृतः ॥ MatsP_31.7 ॥ किं प्राप्तं किंच कर्तव्यं कथं कृत्वा सुखं भवेत् । देवयानी प्रसूतासौ वृथाहं प्राप्तयौवना ॥ MatsP_31.8 ॥ यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् । राज्ञा पुत्रफलं देयम् इति मे निश्चिता मतिः । अपीदानीं स धर्मात्मा रहो मे दर्शनं व्रजेत् ॥ MatsP_31.9 ॥ *शौनक उवाच अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया । अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विस्मितः ॥ MatsP_31.10 // तमेकं रहसि दृष्ट्वा शर्मिष्ठा चारुहासिनी । pratyudgamyäjaliæ कृत्वा राजानं वाक्यमब्रवीत् ॥ MatsP_31.11 // *शर्मिष्ठोवाच सोमश्चेन्द्रश्च वायुश्च यमश्च वरुणश्च वा । तव वा नाहुष गृहे कः स्त्रियं द्रष्टुमर्हति ॥ MatsP_31.12 // रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा । सा त्वां याचे प्रसाद्येह रन्तुमेहि नराधिप ॥ MatsP_31.13 // *ययातिरुवाच वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम् । रूपं तु ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥ MatsP_31.14 // मामब्रवीत्तदा शुक्रो देवयानीं यदावहम् । नेयम् आह्वयितव्या ते शयने वार्षपर्वणी ॥ MatsP_31.15 // *शर्मिष्ठोवाच न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन् न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुर् अपातकानि ॥ MatsP_31.16 // पृष्टास्तु साक्ष्ये प्रवदन्ति चान्यथा भवन्ति मिथ्यावचना नरेन्द्र ते । एकार्थतायां तु समाहितायां मिथ्या वदन्तं ह्य् अनृतं हिनस्ति ॥ MatsP_31.17 // *ययातिरुवाच राजा प्रमाणं भूतानां स विनश्येन्मृषा वदन् । अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥ MatsP_31.18 // *शर्मिष्ठोवाच समाव् एतौ मतौ राजन् पतिः सख्याश्च यः पतिः । समं विवाह इत्याहुः सख्या मे ऽसि पतिर्यतः ॥ MatsP_31.19 // *ययातिरुवाच दातव्यं याचमानस्य हीति मे व्रतमाहितम् । त्वं च याचसि कामं मां ब्रूहि किं करवाणि तत् ॥ MatsP_31.20 // *शर्मिष्ठोवाच अधर्मात्त्राहि मां राजन् धर्मं च प्रतिपादय । त्वत्तो ऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥ MatsP_31.21 // त्रय एवाधना राजन् भार्या दासस्तथा सुतः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ MatsP_31.22 // देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी । सा चाहं च त्वया राजन् भरणीयां भजस्व माम् ॥ MatsP_31.23 // *शौनक उवाच एवमुक्तस्तया राजा तथ्यम् इत्यभिजज्ञिवान् । पूजयामास शर्मिष्ठां धर्मं च प्रतिपादयन् ॥ MatsP_31.24 // स समागम्य शर्मिष्ठां यथाकाममवाप्य च । अन्योन्यं चाभिसंपूज्य जग्मतुस्तौ यथागतम् ॥ MatsP_31.25 // तस्मिन्समागमे सुभ्रूः शर्मिष्ठा वार्षपर्वणी । लेभे गर्भं प्रथमतस् तस्मान्नृपतिसत्तमात् ॥ MatsP_31.26 // प्रजज्ञे च ततः काले राज्ञी राजीवलोचना । कुमारं देवगर्भाभम् आदित्यसमतेजसम् ॥ MatsP_31.27 // ______________________________________________________ मत्स्य-पुराण 32 *शौनक उवाच श्रुत्वा कुमारं जातं सा देवयानी शुचिस्मिता । चिन्तयाविष्टदुःखार्ता शर्मिष्ठां प्रति भारत ॥ MatsP_32.1 ॥ ततो ऽभिगम्य शर्मिष्ठां देवयान्यब्रवीदिदम् । किमर्थं वृजिनं सुभ्रूः कृतं ते कामलुब्धया ॥ MatsP_32.2 ॥ *शर्मिष्ठोवाच ऋषिर् अभ्यागतः कश्चिद् धर्मात्मा वेदपारगः । स मया तु वरः कामं याचितो धर्मसंहतम् ॥ MatsP_32.3 ॥ नाहमन्यायतः कामम् आचरामि शुचिस्मिते । तस्माद् ऋषेर् ममापत्यम् इति सत्यं ब्रवीमि ते ॥ MatsP_32.4 ॥ *देवयान्युवाच पद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम । अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ॥ MatsP_32.5 ॥ शोभनं भीरु सत्यं चेत् कथं स ज्ञायते द्विजः । गोत्रनामाभिजनतः श्रोतुमिच्छामि तं द्विजम् ॥ MatsP_32.6 ॥ *शर्मिष्ठोवाच ओजसा तेजसा चैव दीप्यमानं रविं यथा । तं दृष्ट्वा मम संप्रष्टुं शक्तिर् नासीच्छुचिस्मिते ॥ MatsP_32.7 ॥ *शौनक उवाच अन्योन्यमेवम् उक्त्वा च सम्प्रहस्य च ते मिथः । जगाम भार्गवी वेश्म तथ्यमित्यभिजानती ॥ MatsP_32.8 ॥ ययातिर्देवयान्यां तु पुत्राव् अजनयन्नृपः । यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ॥ MatsP_32.9 ॥ तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी । द्रुह्यं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ॥ MatsP_32.10 // ततः काले च कस्मिंश्चिद् देवयानी शुचिस्मिता । ययातिसहिता राजञ् जगाम हरितं वनम् ॥ MatsP_32.11 // ददर्श च तदा तत्र कुमारान्देवरूपिणः । krŬamÃnÃn तु विस्रब्धान् विस्मिता चेदमब्रवीत् ॥ MatsP_32.12 // *देवयान्युवाच कस्यैते दारका राजन् देवपुत्रोपमाः शुभाः । वर्चसा रूपतश्चैव दृश्यन्ते सदृशास्तव ॥ MatsP_32.13 // एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत । किं नामधेयगोत्रे वः पुत्रका ब्राह्मणः पिता ॥ MatsP_32.14 // विब्रूत मे यथातथ्यं श्रोतुकामास्म्यतो ह्य् अहम् । ते ऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् ॥ MatsP_32.15 // शर्मिष्ठां मातरं चैव तस्या ऊचुः कुमारकाः । *शौनक उवाच इत्युक्त्वा सहितास्तेन राजानम् उपचक्रमुः ॥ MatsP_32.16 // नाभ्यनन्दत तान्राजा देवयान्यास् तदान्तिके । रुदन्तस्ते ऽथ शर्मिष्ठाम् अभ्ययुर् बालकास्तदा ॥ MatsP_32.17 // दृष्ट्वा तेषां तु बालानां प्रणयं पार्थिवं प्रति । बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् ॥ MatsP_32.18 // *देवयान्युवाच मदधीना सती कस्माद् अकार्षीर्विप्रियं मम । तमेवासुरधर्मं त्वम् आस्थिता न बिभेषि किम् ॥ MatsP_32.19 // *शर्मिष्ठोवाच यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि । न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥ MatsP_32.20 // यदा त्वया वृतो राजा वृत एव तदा मया । सखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥ MatsP_32.21 // पूज्यासि मम मान्या च श्रेष्ठा ज्येष्ठा च ब्राह्मणी । त्वत्तो हि मे पूज्यतरो राजर्षिः किं न वेत्सि तत् ॥ MatsP_32.22 // *शौनक उवाच श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीद् इदम् । राजन्नाद्येह वत्स्यामि विप्रियं मे त्वया कृतम् ॥ MatsP_32.23 // सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् । तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥ MatsP_32.24 // अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः । न्यवर्तत न सा चैव क्रोधसंरक्तलोचना ॥ MatsP_32.25 // अविब्रुवन्ती किंचिच्च राजानं साश्रुलोचना । अचिरादेव सम्प्राप्ता काव्यस्योशनसो ऽन्तिकम् ॥ MatsP_32.26 // सा तु दृष्ट्वैव पितरम् अभिवाद्याग्रतः स्थिता । अनन्तरं ययातिस्तु पूजयामास भार्गवम् ॥ MatsP_32.27 // *देवयान्युवाच अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् । शर्मिष्ठा यातिवृत्तास्ति दुहिता वृषपर्वणः ॥ MatsP_32.28 // त्रयो ऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना । दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥ MatsP_32.29 // धर्मज्ञ इति विख्यात एष राजा भृगूद्वह । अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥ MatsP_32.30 // *शुक्र उवाच धर्मज्ञस्त्वं महाराज यो ऽधर्मम् अकृथाः प्रियम् । तस्माज्जरा त्वाम् अचिराद् धर्षयिष्यति दुर्जया ॥ MatsP_32.31 // *ययातिरुवाच ऋतुं यो याच्यमानाया न ददाति पुमान्वृतः । भ्रूणहेत्युच्यते ब्रह्मन् स चेह ब्रह्मवादिभिः ॥ MatsP_32.32 // ऋतुकामां स्त्रियं यस्तु गम्यां रहसि याचितः । नोपैति यो हि धर्मेण ब्रह्महेत्युच्यते बुधैः ॥ MatsP_32.33 // इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह । अधर्मभयसंविग्नः शर्मिष्ठाम् उपजग्मिवान् ॥ MatsP_32.34 // *शुक्र उवाच न त्व् अहं प्रत्यवेक्ष्यस्ते मदधीनो ऽसि पार्थिव । मिथ्याचरणधर्मेषु चौर्यं भवति नाहुष ॥ MatsP_32.35 // *शौनक उवाच क्रोधेनोशनसा शप्तो ययातिर्नाहुषस्तदा । पूर्वं वयः परित्यज्य जरां सद्यो ऽन्वपद्यत ॥ MatsP_32.36 // *ययातिरुवाच अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह । प्रसादं कुरु मे ब्रह्मञ् जरेयं मा विशेत माम् ॥ MatsP_32.37 // *शुक्र उवाच नाहं मृषा वदाम्येतज् जरां प्राप्तो ऽसि भूमिप । जरां त्व् एतां त्वमन्यस्मिन् संक्रामय यदीच्छसि ॥ MatsP_32.38 // *ययातिरुवाच राज्यभाक् स भवेद्ब्रह्मन् पुण्यभाक्कीर्तिभाक्तथा । यो दद्यान्मे वयः पुत्रस् तद्भवाननुमन्यताम् ॥ MatsP_32.39 // *शुक्र उवाच संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज । मामनुध्याय तत्त्वेन न च पापमवाप्स्यसि ॥ MatsP_32.40 // वयो दास्यति ते पुत्रो यः स राजा भविष्यति । आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस् तथैव च ॥ MatsP_32.41 // ______________________________________________________ मत्स्य-पुराण 33 *शौनक उवाच जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि । पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्द्विजः ॥ MatsP_33.1 ॥ *ययातिरुवाच जरा वली च मां तात पलितानि च पर्यगुः । काव्यस्योशनसः शापान् न च तृप्तो ऽस्मि यौवने ॥ MatsP_33.2 ॥ त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह । यौवनेन त्वदीयेन चरेयं विषयानहम् ॥ MatsP_33.3 ॥ पूर्णे वर्षसहस्रे तु त्वदीयं यौवनं त्व् अहम् । दत्त्वा सम्प्रतिपत्स्यामि पाप्मानं जरया सह ॥ MatsP_33.4 ॥ *यदुरुवाच सितश्मश्रुधरो दीनो जरसा शिथिलीकृतः । वलीसंततगात्रश्च दुर्दर्शो दुर्बलः कृशः ॥ MatsP_33.5 ॥ अशक्तः कार्यकरणे परिभूतः स यौवने । सहोपजीविभिश्चैव तज्जरां नाभिकामये ॥ MatsP_33.6 ॥ सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप । जरां ग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ MatsP_33.7 ॥ *ययातिरुवाच यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । पापान्मातुलसम्बन्धाद् दुष्प्रजा ते भविष्यति ॥ MatsP_33.8 ॥ तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह । यौवनेन चरेयं वै विषयांस्तव पुत्रक ॥ MatsP_33.9 ॥ पूर्णे वर्षसहस्रे नु पुनर्दास्यामि यौवनम् । तथैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ MatsP_33.10 // *तुर्वसुरुवाच न कामये जरां तात कामभोगप्रणाशिनीम् । बलरूपान्तकरणीं बुद्धिमानविनाशिनीम् ॥ MatsP_33.11 // *ययातिरुवाच यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ॥ MatsP_33.12 // संकीर्णाश्चोरधर्मेषु प्रतिलोमचरेषु च । पिशिताशिषु लोकेषु नूनं राजा भविष्यसि ॥ MatsP_33.13 // गुरुदारप्रसक्तेषु तिर्यग्योनिरतेषु च । पशुधर्मिषु म्लेच्छेषु पापेषु प्रभविष्यसि ॥ MatsP_33.14 // *शौनक उवाच एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः । शर्मिष्ठायाः सुतं ज्येष्ठं द्रुह्युं वचनमब्रवीत् ॥ MatsP_33.15 // *ययातिरुवाच द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् । जरां वर्षसहस्रं मे यौवनं स्वं प्रयच्छताम् ॥ MatsP_33.16 // पूर्णे वर्षसहस्रे तु ते प्रदास्यामि यौवनम् । स्वं चादास्यामि भूयो ऽहं पाप्मानं जरया सह ॥ MatsP_33.17 // *द्रुह्युरुवाच न राज्यं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् । न रागश्चास्य भवति तज्जरां ते न कामये ॥ MatsP_33.18 // *ययातिरुवाच यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तद्द्रुह्यो वै प्रियः कामो न ते सम्पत्स्यते क्वचित् ॥ MatsP_33.19 // नौर् उपप्लवसंचारो यत्र नित्यं भविष्यति । अराज्यभोजशब्दं त्वं तत्र प्राप्स्यसि सान्वयः ॥ MatsP_33.20 // *ययातिरुवाच अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह । एकं वर्षसहस्रं तु चरेयं यौवनेन ते ॥ MatsP_33.21 // *अनुर् उवाच जीर्णः शिशुरिवादत्ते काले ऽन्नमशुचिर्यथा । न जुहोति च काले ऽग्निं तां जरां नाभिकामये ॥ MatsP_33.22 // *ययातिरुवाच यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । जरादोषस्त्वयोक्तो यस् तस्मात्त्वं प्रतिपद्यसे ॥ MatsP_33.23 // प्रजाश्च यौवनं प्राप्ता विनश्यन्ति ह्य् अनो तव । अग्निप्रस्कन्दनगतस् त्वं चाप्येवं भविष्यसि ॥ MatsP_33.24 // *ययातिरुवाच पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह । त्वं मे प्रियतरः पुत्रस् त्वं वरीयान् भविष्यसि ॥ MatsP_33.25 // जरा वली च मां तात पलितानि च पर्यगुः । काव्यस्योशनसः शापान् न च तृप्तो ऽस्मि यौवने ॥ MatsP_33.26 // किंचित्कालं चरेयं वै विषयान्वयसा तव । पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् । स्वं चैव प्रतिपत्स्ये ऽहं पाप्मानं जरया सह ॥ MatsP_33.27 // *शौनक उवाच एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा । यथात्थ त्वं महाराज तत्करिष्यामि ते वचः ॥ MatsP_33.28 // प्रतिपत्स्यामि ते राजन् पाप्मानं जरया सह । गृहाण यौवनं मत्तश् चर कामान् यथेप्सितान् ॥ MatsP_33.29 // जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव । यौवनं भवते दत्त्वा चरिष्यामि यथेच्छया ॥ MatsP_33.30 // *ययातिरुवाच पूरो प्रीतो ऽस्मि ते वत्स वरं चेमं ददामि ते । सर्वकामसमृद्धार्था भविष्यति तव प्रजा ॥ MatsP_33.31 // ______________________________________________________ मत्स्य-पुराण 34 *शौनक उवाच एवमुक्तः स राजर्षिः काव्यं स्मृत्वा महाव्रतम् । संक्रामयामास जरां तदा पुत्रे महात्मनि ॥ MatsP_34.1 ॥ पौरवेणाथ वयसा ययातिर्नहुषात्मजः । प्रीतियुक्तो नरश्रेष्ठश् चचार विषयान्प्रियान् ॥ MatsP_34.2 ॥ यथाकामं यथोत्साहं यथाकालं यथासुखम् । धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि ॥ MatsP_34.3 ॥ देवान् अतर्पयद् यज्ञैः श्राद्धैरपि पितामहान् । दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥ MatsP_34.4 ॥ अतिथीनन्नपानैश्च विशश्च प्रतिपालनैः । आनृशंस्येन शूद्रांश्च दस्यून्निग्रहणेन च ॥ MatsP_34.5 ॥ धर्मेण च प्रजाः सर्वा यथावद् अनुरञ्जयन् । ययातिः पालयामास साक्षादिन्द्र इवापरः ॥ MatsP_34.6 ॥ स राजा सिंहविक्रान्तो युवा विषयगोचरः । अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥ MatsP_34.7 ॥ स सम्प्राप्य शुभान्कामांस् तृप्तः खिन्नश्च पार्थिवः । कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ॥ MatsP_34.8 ॥ परिचिन्त्य स कालज्ञः kalÃkëÂhÃÓca वीर्यवान् । पूर्णम् मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥ MatsP_34.9 ॥ न जातु कामः कामानाम् उपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ MatsP_34.10 // यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वम् इति मत्वा शमं व्रजेत् ॥ MatsP_34.11 // यथासुखं यथोत्साहं यथाकाममरिंदम । सेविता विषयाः पुत्र यौवनेन मया तव ॥ MatsP_34.12 // पूरो प्रीतो ऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् । राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः ॥ MatsP_34.13 // *शौनक उवाच प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा । यौवनं प्रतिपेदे स पूरुः स्वं पुनरात्मनः ॥ MatsP_34.14 // अभिषेक्तुकामं च नृपं पूरुं पुत्रं कनीयसम् । ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥ MatsP_34.15 // कथं शुक्रस्य दौहित्रं देवयान्याः सुतं प्रभो । ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ॥ MatsP_34.16 // ज्येष्ठो यदुस्तव सुतस् तुर्वसुस्तदनन्तरम् । शर्मिष्ठायाः सुतो द्रुह्युस् तथानुः पूरुरेव च ॥ MatsP_34.17 // कथं ज्येष्ठमतिक्रम्य कनीयान् राज्यमर्हति । एतत्संबोधयामस्त्वां स्वधर्ममनुपालय ॥ MatsP_34.18 // *ययातिरुवाच ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः । ज्येष्ठं प्रति यतो राज्यं न देयं मे कथंचन ॥ MatsP_34.19 // मम ज्येष्ठेन यदुना नियोगो नानुपालितः । प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥ MatsP_34.20 // मातापित्रोर्वचनकृद् धितः पथ्यश्च यः सुतः । स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥ MatsP_34.21 // यदुनाहमवज्ञातस् तथा तुर्वसुनापि वा । द्रुह्युणा चानुना चैवम् अप्यवज्ञा कृता भृशम् ॥ MatsP_34.22 // पूरुणा मे कृतं वाक्यं मानितं च विशेषतः । कनीयान्मम दायादो जरा येन धृता मम ॥ MatsP_34.23 // मम कामः स च कृतः पूरुणा पुत्ररूपिणा । शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् ॥ MatsP_34.24 // पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः । भवन्तः प्रतिजानन्तु पूरू राज्ये ऽभिषिच्यताम् ॥ MatsP_34.25 // *प्रकृतय ऊचुः यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा । सर्वं सो ऽर्हति कल्याणं कनीयानपि स प्रभुः ॥ MatsP_34.26 // अर्हं पूरोरिदं राज्यं यः प्रियः प्रियकृत् तव । वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥ MatsP_34.27 // *शौनक उवाच पौरजानपदैस् तुष्टैर् इत्युक्तो नाहुषस्तदा । अभिषिच्य ततः पूरुं राज्ये स्वसुतमात्मजम् ॥ MatsP_34.28 // दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः । पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥ MatsP_34.29 // यदोस्तु यादवा जातास् तुर्वसोर्यवनाः सुताः । द्रुह्योश्चैव सुता भोजा अनोस्तु म्लेच्छजातयः ॥ MatsP_34.30 // पूरोस्तु पौरवो वंशो यत्र जातो ऽसि पार्थिव । इदं वर्षसहस्रात्तु राज्यं कुरुकुलागतम् ॥ MatsP_34.31 // ______________________________________________________ मत्स्य-पुराण 35 *शौनक उवाच एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् । राज्ये ऽभिषिच्य मुदितो वानप्रस्थो ऽभवन्मुनिः ॥ MatsP_35.1 ॥ उषित्वा वनवासं स ब्राह्मणैः सह संश्रितः । फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ॥ MatsP_35.2 ॥ स गतः स्वर्गवासं तु न्यवसन्मुदितः सुखी । कालस्य नातिमहतः पुनः शक्रेण पातितः ॥ MatsP_35.3 ॥ विवशः प्रच्युतः स्वर्गाद् अप्राप्तो मेदिनीतलम् । स्थितश्चासीद् अन्तरिक्षे स तदेति श्रुतं मया ॥ MatsP_35.4 ॥ तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः । राज्ञा वसुमता सार्धम् अष्टकेन च वीर्यवान् । प्रतर्दनेन शिबिना समेत्य किल संसदि ॥ MatsP_35.5 ॥ *शतानीक उवाच कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः । कथमिन्द्रेण भगवन् पातितो मेदिनीतले ॥ MatsP_35.6 ॥ सर्वमेतद् अशेषेण श्रोतुमिच्छामि तत्त्वतः । कथ्यमानं त्वया विप्र देवर्षिगणसंनिधौ ॥ MatsP_35.7 ॥ देवराजसमो ह्य् आसीद् ययातिः पृथिवीपतिः । वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥ MatsP_35.8 ॥ तस्य विस्तीर्णयशसः सत्यकीर्तेर् महात्मनः । श्रोतुमिच्छामि देवेश दिवि चेह च सर्वशः ॥ MatsP_35.9 ॥ *शौनक उवाच हन्त ते कथयिष्यामि ययातेरुत्तमां कथाम् । दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ॥ MatsP_35.10 // ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् । राज्ये ऽभिषिच्य मुदितः प्रवव्राज वनं तदा ॥ MatsP_35.11 // अन्तेषु स विनिक्षिप्य पुत्रान् यदुपुरोगमान् । फलमूलाशनो राजा वने ऽसौ न्यवसच्चिरम् ॥ MatsP_35.12 // स जितात्मा जितक्रोधस् तर्पयन् पितृदेवताः । अग्नींश्च विधिवज्जुह्वन् वानप्रस्थविधानतः ॥ MatsP_35.13 // अतिथीन् पूजयन्नित्यं वन्येन हविषा विभुः । शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः ॥ MatsP_35.14 // पूर्णं सहस्रं वर्षाणाम् एवंवृत्तिर् अभून्नृपः । अम्बुभक्षः स चाब्दांस्त्रीन् आसीन् नियतवाङ्मनाः ॥ MatsP_35.15 // ततस्तु वायुभक्षो ऽभूत् संवत्सरमतन्द्रितः । पञ्चाग्निमध्ये च तपस् तेपे संवत्सरं पुनः ॥ MatsP_35.16 // एकपादस्थितश्चासीत् षण्मासान् अनिलाशनः । पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी ॥ MatsP_35.17 // ______________________________________________________ मत्स्य-पुराण 36 *शौनक उवाच स्वर्गतस्तु स राजेन्द्रो न्यवसद्देवसद्मनि । पूजितस्त्रिदशैः साध्यैर् मरुद्भिर्वसुभिस्तथा ॥ MatsP_36.1 ॥ देवलोकाद् ब्रह्मलोकं संचरन्पुण्यकृद्वशी । अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ॥ MatsP_36.2 ॥ स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागतः । कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ॥ MatsP_36.3 ॥ *शक्र उवाच यदा स पूरुस्तव रूपेण राजञ् जरां गृहीत्वा प्रचचार लोके । तदा राज्यं सम्प्रदायैव तस्मै त्वया किमुक्तः कथयेह सत्यम् ॥ MatsP_36.4 ॥ *ययातिरुवाच प्रकृत्यनुमते पूरुं राज्ये कृत्वेदमब्रुवम् । गङ्गायमुनयोर्मध्ये कृत्स्नो ऽयं विषयस्तव । मध्ये पृथिव्यास्त्वं राजा भ्रातरो ऽन्ते ऽधिपास्तव ॥ MatsP_36.5 ॥ अक्रोधनः क्रोधनेभ्यो विशिष्टस् तथा तितिक्षुर् अतितिक्षोर् विशिष्टः । अमानुषेभ्यो मानुषश्च प्रधानो विद्वांस्तथैवाविदुषः प्रधानः ॥ MatsP_36.6 ॥ आक्रुश्यमानो नाक्रोशेन् मन्युमेव तितिक्षति । आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ MatsP_36.7 ॥ नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परम् अभ्याददीत । ययास्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलौल्याम् ॥ MatsP_36.8 ॥ अरुन्तुदं पुरुषं तीव्रवाचं वाक्कण्टकैर् वितुदन्तं मनुष्यान् । विद्याद् अलक्ष्मीकतमं जनानां मुखे निबद्धं निरृतिं वहन्तम् ॥ MatsP_36.9 ॥ सद्भिः पुरस्तादभिपूजितः स्यात् सद्भिस्तथा पृष्ठतो रक्षितः स्यात् । सदा सताम् अतिवादांस्तितिक्षेत् सतां वृत्तं पालयन्साधुवृतः ॥ MatsP_36.10 // वाक्सायका वदनान्निष्पतन्ति यैर् आहतः शोचति वा त्र्यहानि । परस्य नो मर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥ MatsP_36.11 // नास्तीदृशं संवननं त्रिषु लोकेषु किंचन । यथा मैत्री च लोकेषु दानं च मधुरा च वाक् ॥ MatsP_36.12 // तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् । पूज्यान्सम्पूजयेद् दद्यान् नाभिशापं कदाचन ॥ MatsP_36.13 // ______________________________________________________ मत्स्य-पुराण 37 * इन्द्र उवाच सर्वाणि कार्याणि समाप्य राजन् गृहान्परित्यज्य वनं गतो ऽसि । तत्त्वां पृच्छामि नहुषस्य पुत्र केनापि तुल्यस्तपसा ययाते ॥ MatsP_37.1 ॥ *ययातिरुवाच नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु । आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव ॥ MatsP_37.2 ॥ *इन्द्र उवाच यदावमंस्थाः सदृशः श्रेयसश्च पापीयसश् चाविदितप्रभावः । तस्माल्लोका ह्य् अन्तवन्तस्तवेमे क्षीणे पुण्ये पतितो ऽस्यद्य राजन् ॥ MatsP_37.3 ॥ *ययातिरुवाच सुरर्षिगन्धर्वनरावमानात् क्षयं गता मे यदि शक्रलोकाः । इच्छाम्यहं सुरलोकाद्विहीनः सतां मध्ये पतितुं देवराज ॥ MatsP_37.4 ॥ *इन्द्र उवाच सतां सकाशे पतितो ऽसि राजंश् च्युतः प्रतिष्ठां यत्र लब्धासि भूयः । एवं विदित्वा तु पुनर्ययाते न ते ऽवमान्याः सदृशः श्रेयसे च ॥ MatsP_37.5 ॥ *शौनक उवाच ततः पपातामरराजजुष्टात् पुण्याल्लोकात्पतमानं ययातिम् । सम्प्रेक्ष्य राजर्षिवरो ऽष्टकस् तम् उवाच सद्धर्मविधानगोप्ता ॥ MatsP_37.6 ॥ *अष्टक उवाच कस्त्वं युवा वासवतुल्यरूपः स्वतेजसा दीप्यमानो यथाग्निः । पतस्युदीर्णाम्बुधरप्रकाशः खे खेचराणां प्रवरो यथार्कः ॥ MatsP_37.7 ॥ दृष्ट्वा च त्वां सूर्यपथात्पतन्तं वैश्वानरार्कद्युतिमप्रमेयम् । किंनुस्विद् एतत् पततीव सर्वे वितर्कयन्तः परिमोहिताः स्मः ॥ MatsP_37.8 ॥ दृष्ट्वा च त्वाधिष्ठितं देवमार्गे शक्रार्कविष्णुप्रतिमप्रभावम् । प्रत्युद्गतास्त्वां वयमद्य सर्वे तस्मात्पाते तव जिज्ञासमानाः ॥ MatsP_37.9 ॥ न चापि त्वां धृष्णवः प्रष्टुम् अग्रे न च त्वमस्मान्पृच्छसि के वयं स्म । तत्त्वां पृच्छामि स्पृहणीयरूपं कस्य त्वं वा किंनिमित्तं त्वमागाः ॥ MatsP_37.10 // भयं तु ते व्येतु विषादमोहौ त्यजाशु देवेन्द्रसमानरूप । त्वां वर्तमानं हि सतां सकाशे शक्रो न सोढुं बलहापि शक्तः ॥ MatsP_37.11 // सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामरराजकल्प । ते संगताः स्थावरजङ्गमेशाः प्रतिष्ठितस्त्वं सदृशेषु सत्सु ॥ MatsP_37.12 // प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः । प्रभुः सूर्यः प्रकाशाच्च सतां चाभ्यागतः प्रभुः ॥ MatsP_37.13 // ______________________________________________________ मत्स्य-पुराण 38 *ययातिरुवाच अहं ययातिर्नहुषस्य पुत्रः पूरोः पिता सर्वभूतावमानात् । प्रभ्रंशितो ऽहं सुरसिद्धलोकात् परिच्युतः प्रपताम्यल्पपुण्यः ॥ MatsP_38.1 ॥ अहं हि पूर्वो वयसा भवद्भयस् तेनाभिवादं भवतां न युञ्जे । यो विद्यया तपसा जन्मना वा वृद्धः स वै सम्भवति द्विजानाम् ॥ MatsP_38.2 ॥ *अष्टक उवाच अवादीस्त्वं वयसास्मि प्रवृद्ध इति वै राजन्न् अधिकः कथंचित् । यो वै विद्वांस्तपसा सम्प्रवृद्धः स एव पूज्यो भवति द्विजानाम् ॥ MatsP_38.3 ॥ *ययातिरुवाच प्रतिकूलं कर्मणां पापमाहुस् तद्वर्तिनां प्रवणं पापलोकम् । सन्तो ऽसतो नान्ववर्तन्त ते वै यदात्मनैषां प्रतिकूलवादी ॥ MatsP_38.4 ॥ अभूद्धनं मे विपुलं महद्वै विचेष्टमानो ऽधिगन्ता तदस्मि । एवं प्रधार्यात्महिते निविष्टो यो वर्तते स विजानाति धीरः ॥ MatsP_38.5 ॥ नानाभावा बहवो जीवलोके दैवाधीना नष्टचेष्टाधिकाराः । तत्तत्प्राप्य न विहन्येत धीरो दिष्टं बलीय इति मत्वात्मबुद्ध्या ॥ MatsP_38.6 ॥ सुखं हि जन्तुर्यदि वापि दुःखं दैवाधीनं विन्दति नात्मशक्त्या । तस्माद्दिष्टं बलवन्मन्यमानो न संज्वरेन्नापि हृष्येत्कदाचित् ॥ MatsP_38.7 ॥ दुःखे न तप्येत सुखे न हृष्येत् समेन वर्तेत सदैव धीरः । दिष्टं बलीय इति मन्यमानो न संज्वरेन्नापि हृष्येत् कदाचित् ॥ MatsP_38.8 ॥ भये न मुह्याम्यष्टकाहं कदाचित् संतापो मे मनसो नास्ति कश्चित् । धाता यथा मां विदधाति लोके ध्रुवं तथाहं भवितेति मत्वा ॥ MatsP_38.9 ॥ संस्वेदजा ह्य् अण्डजा ह्य् उद्भिदश्च सरीसृपाः कृमयो ऽप्य् अप्सु मत्स्याः । tathÃÓmÃnast­ïakëÂhaæ च सर्वं दिष्टक्षये स्वां प्रकृतिं भजन्ते ॥ MatsP_38.10 // अनित्यतां सुखदुःखस्य बुद्ध्वा कस्मात् संतापमष्टकाहं भजेयम् । किं कुर्यां वै किंच कृत्वा न तप्ये तस्मात्संतापं वर्जयाम्यप्रमत्तः ॥ MatsP_38.11 // *शौनक उवाच एवं ब्रुवाणं नृपतिं ययातिम् athëÂaka÷ पुनरेवान्वपृच्छत् । मातामहं सर्वगुणोपपन्नं यत्र स्थितं स्वर्गलोके यथावत् ॥ MatsP_38.12 // *अष्टक उवाच ये ये लोकाः पार्थिवेन्द्र प्रधानास् त्वया भुक्ता यं च काले यथा च । तन्मे राजन्ब्रूहि सर्वं यथावत् k«etraj¤avadbhëase त्वं हि धर्मम् ॥ MatsP_38.13 // *ययातिरुवाच राजाहमासं त्व् इह सार्वभौमस् ततो लोकान्महतश् चाजर्यं वै । तत्रावसं वर्षसहस्रमात्रं ततो लोकान्परमानभ्युपेतः ॥ MatsP_38.14 // ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनान्ताम् । अध्यावसं वर्षसहस्रमात्रं ततो लोकान्परमानभ्युपेतः ॥ MatsP_38.15 // ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर् लोकपतेर्दुरापम् । तत्रावसं वर्षसहस्रमात्रं ततो लोकान्परमानभ्युपेतः ॥ MatsP_38.16 // देवस्य देवस्य निवेशने च विजित्य लोकान्न्यवसं यथेष्टम् । सम्पूज्यमानस्त्रिदशैः समस्तैस् तुल्यप्रभावद्युतिरीश्वराणाम् ॥ MatsP_38.17 // तथावसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम् । सहाप्सरोभिर्विचरन्पुण्यगन्धान् पश्यन्नगान् पुष्पितांश्चारुरूपान् ॥ MatsP_38.18 // तत्र स्थितं मां देवसुखेषु सक्तं काले ऽतीते महति ततो ऽतिमात्रम् । दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥ MatsP_38.19 // एतावन्मे विदितं राजसिंह ततो भ्रष्टो ऽहं नन्दनात्क्षीणपुण्यः । वाचो ऽश्रौषं चान्तरिक्षे सुराणाम् अनुक्रोशाच्छोचतां मां नरेन्द्र ॥ MatsP_38.20 // अकस्माद्वै क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः । तानब्रुवं पतमानस्तदाहं सतां मध्ये निपतेयं कथं नु ॥ MatsP_38.21 // तैराख्यातां भवतां यज्ञभूमिं समीक्ष्य चैनामहमागतो ऽस्मि । हविर्गन्धैर् दर्शितां यज्ञभूमिं धूमापाङ्गं परिगृह्य प्रतीताम् ॥ MatsP_38.22 // ______________________________________________________ मत्स्य-पुराण 39 *अष्टक उवाच यदा वसन्नन्दने कामरूपे संवत्सराणामयुतं शतानाम् । किंकारणं कार्तयुगप्रधान हित्वा तद्वै वसुधाम् अन्वपद्यः ॥ MatsP_39.1 ॥ *ययातिरुवाच ज्ञातिः सुहृत्स्वजनो यो यथेह क्षीणे वित्ते त्यज्यते मानवैर्हि । तथा स्वर्गे क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः खेचरा देवसंघाः ॥ MatsP_39.2 ॥ *अष्टक उवाच कथं तस्मिन्क्षीणपुण्या भवन्ति संमुह्यते मे ऽत्र मनो ऽतिमात्रम् । किंविशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥ MatsP_39.3 ॥ *ययातिरुवाच इमं भौमं नरकं ते पतन्ति लालप्यमाना नरदेव सर्वे । ते कङ्कगोमायुपलाशनार्थं क्षितौ विवृद्धिं बहुधा प्रयान्ति ॥ MatsP_39.4 ॥ तस्मादेवं वर्जनीयं नरेन्द्र दुष्टं लोके गर्हणीयं च कर्म । आख्यातं ते पार्थिव सर्वमेतद् भूयश्चेदानीं वद किं ते वदामि ॥ MatsP_39.5 ॥ *अष्टक उवाच यदा तु तांस् ते वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतंगाः । कथं भवन्ति कथमाभवन्ति त्वत्तो भौमं नरकमहं शृणोमि ॥ MatsP_39.6 ॥ *ययातिरुवाच ऊर्ध्वं देहात्कर्मणो जृम्भमाणाद् व्यक्तं पृथिव्याम् अनुसंचरन्ति । इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान् ॥ MatsP_39.7 ॥ षष्टिं सहस्राणि पतन्ति व्योम्नि तथाशीतिं चैव तु वत्सराणाम् । तान्वै नुदन्ते प्रपतन्तः प्रयातान् भीमा भौमा राक्षसास् तीक्ष्णदंष्ट्राः ॥ MatsP_39.8 ॥ *अष्टक उवाच यदेतांस्ते संपततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः । कथं भवन्ति कथमाभवन्ति कथंभूता गर्भभूता भवन्ति ॥ MatsP_39.9 ॥ *ययातिरुवाच असृग्रेतः पुष्परसानुयुक्तम् अन्वेति सद्यः पुरुषेण सृष्टम् । तव तरया रज आपद्यते च स गर्भभूतः समुपैति तत्र ॥ MatsP_39.10 // वनस्पतीन् ओषधींश्चाविशन्ति अपो वायुं पृथिवीं चान्तरिक्षम् । चतुष्पदं द्विपदं चापि सर्व एवंभूता गर्भभूता भवन्ति ॥ MatsP_39.11 // *अष्टक उवाच अन्यद्वपुर्विदधातीह गर्भ उताहोस्वित्स्वेन कामेन याति । आपद्यमानो नरयोनिमेताम् आचक्ष्व मे संशयात्पृच्छतस्त्वम् ॥ MatsP_39.12 // शरीरदेहादिसमुच्छ्रयं च चक्षुःश्रोत्रे लभते केन संज्ञाम् । एतत्सर्वं तात आचक्ष्व पृष्टः क्षेत्रज्ञं त्वां मन्यमाना हि सर्वे ॥ MatsP_39.13 // *ययातिरुवाच वायुः समुत्कर्षति गर्भयोनिम् ऋतौ रेतः पुष्परसानुयुक्तम् । स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम् ॥ MatsP_39.14 // स जायमानो ऽथ गृहीतमात्रः संज्ञामधिष्ठाय ततो मनुष्यः । स श्रोत्राभ्यां वेदयतीह शब्दं स वै रूपं पश्यति चक्षुषा च ॥ MatsP_39.15 // घ्राणेन गन्धं जिह्वयाथो रसं च त्वचा स्पर्शं मनसा देवभावम् । इत्यष्टकेहोपचितं हि विद्धि महात्मनः प्राणभृतः शरीरे ॥ MatsP_39.16 // *अष्टक उवाच यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा । अभावभूतः स विनाशमेत्य केनात्मानं चेतयते पुरस्तात् ॥ MatsP_39.17 // *ययातिरुवाच हित्वा सो ऽसून् सुप्तवन्निष्ठितत्वात् पुरोधाय सुकृतं दुष्कृतं च । अन्यां योनिं पुण्यपापानुसारां हित्वा देहं भजते राजसिंह ॥ MatsP_39.18 // पुण्यां योनिं पुण्यकृतो विशन्ति पापां योनिं पापकृतो व्रजन्ति । कीटाः पतंगाश्च भवन्ति पापान् न मे विवक्षास्ति महानुभाव ॥ MatsP_39.19 // चतुष्पदा द्विपदाः पक्षिणश्च तथाभूता गर्भभूता भवन्ति । आख्यातमेतन्निखिलं हि सर्वं भूयस्तु किं पृच्छसि राजसिंह ॥ MatsP_39.20 // *अष्टक उवाच किं स्वित्कृत्वा लभते तात संज्ञां मर्त्यः श्रेष्ठां तपसा विद्यया वा । तन्मे पृष्टः शंस सर्वं यथावच् छुभांल्लोकान् येन गच्छेत्क्रमेण ॥ MatsP_39.21 // *ययातिरुवाच तपश्च दानं च शमो दमश्च ह्रीर् आर्जवं सर्वभूतानुकम्पा । स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुंसाम् ॥ MatsP_39.22 // सर्वाणि चैतानि यथोदितानि तपःप्रधानान्यभिमर्षकेण । नश्यन्ति मानेन तमो ऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः ॥ MatsP_39.23 // अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परस्य । तस्यान्तवन्तः पुरुषस्य लोका न चास्य तद्ब्रह्मफलं ददाति ॥ MatsP_39.24 // चत्वारि कर्माणि भयंकराणि भयं प्रयच्छन्त्ययथाकृतानि । मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ॥ MatsP_39.25 // न मान्यमानो मुदमाददीत न संतापं प्राप्नुयाच्चावमानात् । सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते ॥ MatsP_39.26 // इति दद्यादिति यजेद् इत्यधीयीत मे श्रुतम् । इत्येतान्यभयान्याहुस् तान्य् अवर्ज्यानि नित्यशः ॥ MatsP_39.27 // येनाश्रयं वेदयन्ते पुराणं मनीषिणो मानसे मानयुक्तम् । तन्निःश्रेयस् तेन संयोगमेत्य परां शान्तिं प्राप्नुयुः प्रेत्य चेह ॥ MatsP_39.28 // ______________________________________________________ मत्स्य-पुराण 40 *अष्टक उवाच चरन्गृहस्थः कथमेति देवान् कथं भिक्षुः कथम् आचार्यकर्मा । वानप्रस्थः सत्पथे संनिविष्टो बहून्यस्मिन् सम्प्रति वेदयन्ति ॥ MatsP_40.1 ॥ *ययातिरुवाच आहूताध्यायी गुरुकर्मसु चोद्यतः पूर्वोत्थायी चरमं चोपशायी । मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्यायशीलः सिध्यति ब्रह्मचारी ॥ MatsP_40.2 ॥ धर्मागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन्भोजयेच्च । अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत्पुराणी ॥ MatsP_40.3 ॥ स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी । तादृङ्मुनिः सिद्धिमुपैति मुख्यां वसन्न् अरण्ये नियताहारचेष्टः ॥ MatsP_40.4 ॥ अशिल्पजीवी विगृहश्च नित्यं जितेन्द्रियः सर्वतो विप्रमुक्तः । अनोकशायी लघु लिप्समानश् चरन् देशानेकचरः स भिक्षुः ॥ MatsP_40.5 ॥ रात्र्या यया चाभिरताश्च लोका भवन्ति कामाभिजिताः सुखेन च । तामेव रात्रिं प्रयतेत विद्वान् अरण्यसंस्थो भवितुं यतात्मा ॥ MatsP_40.6 ॥ दशैव पूर्वान्दश चापरांस्तु ज्ञातींस्तथात्मानमथैकविंशम् । अरण्यवासी सुकृतं दधाति मुक्त्वा त्व् अरण्ये स्वशरीरधातून् ॥ MatsP_40.7 ॥ *अष्टक उवाच कतिस्विद् देवमुनयो मौनानि कति चाप्युत । भवन्तीति तदाचक्ष्व श्रोतुम् इच्छामहे वयम् ॥ MatsP_40.8 ॥ *ययातिरुवाच अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः । ग्रामे वा वसतो ऽरण्यं स मुनिः स्याज्जनाधिप ॥ MatsP_40.9 ॥ *अष्टक उवाच कथंस्विद्वसतो ऽरण्ये ग्रामो भवति पृष्ठतः । ग्रामे वा वसतो ऽरण्यं कथं भवति पृष्ठतः ॥ MatsP_40.10 // *ययातिरुवाच न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् । तथास्य वसतो ऽरण्ये ग्रामो भवति पृष्ठतः ॥ MatsP_40.11 // अनग्निरनिकेतश् चाप्य् अगोत्रचरणो मुनिः । कौपीनाच्छादनं यावत् तावदिच्छेच्च चीवरम् ॥ MatsP_40.12 // यावत्प्राणाभिसंधानं तावदिच्छेच्च भोजनम् । तदास्य वसतो ग्रामे ऽरण्यं भवति पृष्ठतः ॥ MatsP_40.13 // यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः । आतिष्ठेत मुनिर् मौनं स लोके सिद्धिमाप्नुयात् ॥ MatsP_40.14 // धौतदन्तं कृत्तनखं सदा स्नातमलंकृतम् । असितं सितकर्मस्थं कस्तं नार्चितुमर्हति ॥ MatsP_40.15 // तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः । यदा भवति निर्द्वंद्वो मुनिर्मौनं समास्थितः ॥ MatsP_40.16 // अथ लोकमिमं जित्वा लोकं चापि जयेत्परम् । आस्येन तु यदाहारं गोवन्मृगयते मुनिः । अथास्य लोकैः सर्वो यः सो ऽमृतत्वाय कल्पते ॥ MatsP_40.17 // ______________________________________________________ मत्स्य-पुराण 41 *अष्टक उवाच कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् । उभयोर्धावतो राजन् सूर्यचन्द्रमसोरिव ॥ MatsP_41.1 ॥ *ययातिरुवाच अनिकेतगृहस्थेषु कामवृत्तेषु संयतः । ग्राम एव चरन्भिक्षुस् तयोः पूर्वतरं गतः ॥ MatsP_41.2 ॥ अप्राप्यं दीर्घमायुश्च यः प्राप्तो विकृतिं चरेत् । तप्येत यदि तत्कृत्वा चरेत्सोग्रं तपस्ततः ॥ MatsP_41.3 ॥ यद्वै नृशंसं तदपत् ह्यमाहुर् यः सेवते धर्ममनर्थबुद्धिः । असावनीशः स तथैव राजंस् तदार्जवं स समाधिस्तदार्यम् ॥ MatsP_41.4 ॥ *अष्टक उवाच केनाद्य त्वं तु प्रहितो ऽसि राजन् युवा स्रग्वी दर्शनीयः सुवर्चाः । कुत आगतः कतमस्यां दिशि त्वमुताहोस्वित्पार्थिवस्थानम् अस्ति ॥ MatsP_41.5 ॥ *ययातिरुवाच इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुम् ऊर्वीं गगनाद्विप्रकीर्णः । उक्त्वाहं वः प्रपतिष्याम्य् अनन्तरं त्वरन्त्वमी ब्रह्मणो लोकपा ये ॥ MatsP_41.6 ॥ सतां सकाशे तु वृतः प्रपातस् ते सङ्गता गुणवन्तस्तु सर्वे । शक्राच्च लब्धो हि वरो मयैष पतिष्यता भूमितलं नरेन्द्र ॥ MatsP_41.7 ॥ *अष्टक उवाच पृच्छामि त्वां प्रपतन्तं प्रपातं यदि लोकाः पार्थिव सन्ति मे ऽत्र । यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ MatsP_41.8 ॥ *ययातिरुवाच यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पक्षिभिश्च । तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह ॥ MatsP_41.9 ॥ *अष्टक उवाच तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति । यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रममित्रहाऽथसि ॥ MatsP_41.10 // *ययातिरुवाच नास्मद्विधो ऽब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य । यथा प्रदेयं सततं द्विजेभ्यस् तदा ददे पूर्वम् अहं नरेन्द्र ॥ MatsP_41.11 // नाब्राह्मणः कृपणो जातु जीवेद् यद्यपि स्याद्ब्राह्मणी वीरपत्नी । सो ऽहं यदेवाकृतपूर्वं चरेयं विवित्समानः किमु तत्र साधुः ॥ MatsP_41.12 // *प्रतर्दन उवाच पृच्छामि त्वां स्पृहणीयरूप प्रतर्दनो ऽहं यदि मे सन्ति लोकाः । यद्यन्तरिक्षे यदि वा दिवि श्रुताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ MatsP_41.13 // *ययातिरुवाच सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकं सप्त शतान्यहानि । मधुच्युतो घृतवन्तो विशोकास् तेनान्तवन्तः प्रतिपालयन्ति ॥ MatsP_41.14 // *प्रतर्दन उवाच तांस्ते ददामि पतमानस्य राजन् ये मे लोकास्तव ते वै भवन्तु । यद्यन्तरिक्षे यदि वा दिवि श्रितास् तानाक्रम क्षिप्रमपेतमोहः ॥ MatsP_41.15 // *ययातिरुवाच नु तुल्यतेजाः सुकृतं हि कामये योगक्षेमं पार्थिवात्पार्थिवः सन् । दैवादेशादापदं प्राप्य विद्वांश् चरेन्नृशंसं हि न जातु राजा ॥ MatsP_41.16 // धर्म्यं मार्गं चिन्तयानो यशस्यं कुर्यात्तपो धर्ममवेक्षमाणः । न मद्विधो धर्मबुद्धिर्हि राजा ह्य् एवं कुर्यात्कृपणं मां यथात्थ ॥ MatsP_41.17 // कुर्यामपूर्वं न कृतं यदन्यैर् विवित्समानः किम् उ तत्र साधुः । ब्रुवाणमेवं नृपतिं ययातिं नृपोत्तमो वसुमानब्रवीत् तम् ॥ MatsP_41.18 // ______________________________________________________ मत्स्य-पुराण 42 *वसुमानुवाच पृच्छाम्यहं वसुमानौषदश्विर् यद्यस्ति लोको दिवि मह्यं नरेन्द्र । यद्यन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ MatsP_42.1 ॥ *ययातिरुवाच यदन्तरिक्षं पृथिवी दिशश्च यत्तेजसा तपते भानुमांश्च । लोकास् तावन्तो दिवि संस्थिता वै ते त्वां भवन्तं प्रतिपालयन्ति ॥ MatsP_42.2 ॥ *वसुमानुवाच तांस् ते ददामि पत मां प्रपातं ये मे लोकास्तव ते वै भवन्तु । क्रीणीष्वैनांस् तृणकेनापि राजन् प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः ॥ MatsP_42.3 ॥ *ययातिरुवाच न मिथ्याहं विक्रयं वै स्मरामि मया कृतं शिशुभावे ऽपि राजन् । कुर्यां न चैवाकृतपूर्वमन्यैर् विवित्समानो वसुमन्न साधु ॥ MatsP_42.4 ॥ *वसुमानुवाच तांस् त्वं लोकान्प्रतिपद्यस्व राजन् मया दत्तान्यदि नेष्टः क्रयस्ते । नाहं तान्वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तावका वै भवन्तु ॥ MatsP_42.5 ॥ *शिबिरुवाच पृच्छामि त्वां शिबिरौशीनरो ऽहं ममापि लोका यदि सन्ति तात । यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ MatsP_42.6 ॥ *ययातिरुवाच न त्वं वाचा हृदयेनापि राजन् परीप्समानो मावमंस्था नरेन्द्र । तेनानन्ता दिवि लोकाः स्थिता वै विद्युद्रूपाः स्वनवन्तो महान्तः ॥ MatsP_42.7 ॥ *शिबिरुवाच तांस् त्वं लोकान्प्रतिपद्यस्व राजन् मया दत्तान्यदि नेष्टः क्रयस्ते । न चाहं तान्प्रतिपद्य दत्त्वा यत्र त्वं तात गन्तासि लोकान् ॥ MatsP_42.8 ॥ *ययातिरुवाच यथा त्वमिन्द्रप्रतिमप्रभावस् तेचाप्यनन्ता नरदेव लोकाः । तथाद्य लोके न रमे ऽन्यदत्ते तस्माच्छिबे नाभिनन्दामि वाचम् ॥ MatsP_42.9 ॥ *अष्टक उवाच न चेदेकैकशो राजंल् लोकान्नः प्रतिनन्दसि । सर्वे प्रदाय तांल्लोकान् गन्तारो नरकं वयम् ॥ MatsP_42.10 // *ययातिरुवाच यदर्हास् तद्वदध्वं वः सन्तः सत्यादिदर्शिनः । अहं तु नाभिगृह्णामि यत्कृतं न मया पुरा ॥ MatsP_42.11 // अलिप्समानस्य तु मे यदुक्तं न तत्तथास्तीह नरेन्द्रसिंह । अस्य प्रदानस्य यदेव युक्तं तस्यैव चानन्तफलं भविष्यम् ॥ MatsP_42.12 // *अष्टक उवाच कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः । उच्चैः सन्तः प्रकाशन्ते ज्वलन्तो ऽग्निशिखा इव ॥ MatsP_42.13 // *ययातिरुवाच भवतां मम चैवैते रथा भान्ति हिरण्मयाः । आरुह्यैतेषु गन्तव्यं भवद्भिश्च मया सह ॥ MatsP_42.14 // *अष्टक उवाच आतिष्ठस्व रथं राजन् विक्रमस्व विहायसा । वयमप्यनुयास्यामो यदा कालो भविष्यति ॥ MatsP_42.15 // *ययातिरुवाच सर्वैरिदानीं गन्तव्यं सह स्वर्गो जितो यतः । एष वो विरजाः पन्था दृश्यते देवसद्मगः ॥ MatsP_42.16 // *शौनक उवाच ते ऽभिरुह्य रथान्सर्वे प्रयाता नृपते नृपाः । आक्रामन्तो दिवं भान्ति धर्मेणावृत्य रोदसी ॥ MatsP_42.17 // *अष्टक उवाच अहं मन्ये पूर्वमेको ऽभिगन्ता सखा चेन्द्रः सर्वथा मे महात्मा । कस्मादेवं शिबिरौशीनरो ऽयम् एको ऽत्ययात् सर्वं वेगेन वाहान् ॥ MatsP_42.18 // *ययातिरुवाच अददाद्देवयानाय यावद्वित्तमनिन्दितः । उशीनरस्य पुत्रो ऽयं तस्माच्छ्रेष्ठो हि वः शिबिः ॥ MatsP_42.19 // दानं शौचं सत्यमथो ह्य् अहिंसा ह्रीः श्रीस्तितिक्षा समतानृशंस्यम् । राजन्त्येतान्यथ सर्वाणि राज्ञि शिबौ स्थितान्यप्रतिमे सुबुद्ध्या । एवं वृत्तं ह्रीनिषेवी बिभर्ति तस्माच्छिबिर् अभिगन्ता रथेन ॥ MatsP_42.20 // *शौनक उवाच athëÂaka÷ पुनरेवान्वपृच्छन् मातामहं कौतुकादिन्द्रकल्पम् । पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कश्चासि कथं त्वमागाः । कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यो ब्राह्मणः क्षत्रियो वा ॥ MatsP_42.21 // *ययातिरुवाच ययातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वभौमस्त्विहासम् । गुह्यं मन्त्रं मामकेभ्यो ब्रवीमि मातामहो भवतां सुप्रकाशः ॥ MatsP_42.22 // सर्वाम् इमां पृथिवीं निर्जिगाय ऋद्धां महीमददां ब्राह्मणेभ्यः । मेध्यानश्वान्नैकशस् तान्सुरूपांस् तदा देवाः पुण्यभाजो भवन्ति ॥ MatsP_42.23 // अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलान्नैः प्रशस्ताम् । गोभिः सुवर्णैश्च धनैश्च मुख्यैर् अश्वाः सनागाः शतशस्त्वर्बुदानि ॥ MatsP_42.24 // सत्येन मे द्यौश्च वसुंधरा च तथैवाग्निर्ज्वलते मानुषेषु । न मे वृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति ॥ MatsP_42.25 // साध्वष्टक प्रब्रवीमीह सत्यं प्रतर्दनं वसुमन्तं शिबिं च /* सर्वे देवा मुनयश्च लोकाः सत्येन पूज्या इति मे मनोगतम् ॥ MatsP_42.26 //* यो नः सर्वजितं सर्वं यथावृत्तं निवेदयेत् । अनसूयुर् द्विजाग्न्येभ्यः स भजेन्नः सलोकताम् ॥ MatsP_42.27 // *शौनक उवाच एवं राजन्स महात्मा ययातिः स्वदौहित्रैस्तारितो मित्रवर्यैः । त्यक्त्वा महीं परमोदारकर्मा स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ॥ MatsP_42.28 // एवं सर्वं विस्तरतो यथावद् आख्यातं ते चरितं नाहुषस्य । वंशो यस्य प्रथितं पौरवेयो यस्मिञ्जातस्त्वं मनुजेन्द्रकल्पः ॥ MatsP_42.29 // ______________________________________________________ मत्स्य-पुराण 43 *सूत उवाच इत्येतच्छौनकाद्राजा शतानीको निशम्य तु । विस्मितः परया प्रीत्या पूर्णचन्द्र इवाबभौ ॥ MatsP_43.1 ॥ पूजयामास नृपतिर् विधिवच्चाथ शौनकम् । रत्नैर्गोभिः सुवर्णैश्च वासोभिर्विविधैस्तथा ॥ MatsP_43.2 ॥ प्रतिगृह्य ततः सर्वं यद्राज्ञा प्रहितं धनम् । दत्त्वा च ब्राह्मणेभ्यश्च शौनको ऽन्तरधीयत ॥ MatsP_43.3 ॥ *ऋषय ऊचुः ययातेर्वंशमिच्छामः श्रोतुं विस्तरतो वद । यदुप्रभृतिभिः पुत्रैर् यदा लोके प्रतिष्ठितम् ॥ MatsP_43.4 ॥ *सूत उवाच यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः । विस्तरेणानुपूर्व्या च गदतो मे निबोधत ॥ MatsP_43.5 ॥ यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः । महारथा महेष्वासा नामतस्तान्निबोधत ॥ MatsP_43.6 ॥ सहस्रजिर् अथो ज्येष्ठः क्रोष्टुर्नीलो ऽन्तिको लघुः । सहस्रजेस्तु दायादः शतजिर्नाम पार्थिवः ॥ MatsP_43.7 ॥ शतजेरपि दायादास् त्रयः परमकीर्तयः । हैहयश्च हयश्चैव तथा वेणुहयश्च यः ॥ MatsP_43.8 ॥ हैहयस्य तु दायादो धर्मनेत्रः प्रतिश्रुतः । धर्मनेत्रस्य कुन्तिस्तु संहतस्तस्य चात्मजः ॥ MatsP_43.9 ॥ संहतस्य तु दायादो महिष्मान्नाम पार्थिवः । आसीन्महिष्मतः पुत्रो रुद्रश्रेण्यः प्रतापवान् ॥ MatsP_43.10 // वाराणस्याम् अभूद्राजा कथितं पूर्वमेव तु । रुद्रश्रेण्यस्य पुत्रो ऽभूद् दुर्दमो नाम पार्थिवः ॥ MatsP_43.11 // दुर्दमस्य सुतो धीमान् कनको नाम वीर्यवान् । कनकस्य तु दायादाश् चत्वारो लोकविश्रुताः ॥ MatsP_43.12 // कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च । कृतौजाश्च चतुर्थो ऽभूत् कृतवीर्यात्ततो ऽर्जुनः ॥ MatsP_43.13 // जातः करसहस्रेण सप्तद्वीपेश्वरो नृपः । वर्षायुतं तपस्तेपे दुश्चरं पृथिवीपतिः ॥ MatsP_43.14 // दत्तमाराधयामास कार्तवीर्यो ऽत्रिसम्भवम् । तस्मै दत्ता वरास्तेन चत्वारः पुरुषोत्तम ॥ MatsP_43.15 // पूर्वं बाहुसहस्रं तु स वव्रे राजसत्तमः । अधर्मं चरमाणस्य सद्भिश्चापि निवारणम् ॥ MatsP_43.16 // युद्धेन पृथिवीं जित्वा धर्मेणैवानुपालनम् । संग्रामे वर्तमानस्य वधश्चैवाधिकाद्भवेत् ॥ MatsP_43.17 // तेनेयं पृथिवी सर्वा सप्तद्वीपा सपर्वता । सप्तोदधिपरिक्षिप्ता क्षात्त्रेण विधिना जिता ॥ MatsP_43.18 // जज्ञे बाहुसहस्रं वै इच्छतस्तस्य धीमतः । रथो ध्वजश्च संजज्ञ इत्येवमनुशुश्रुम ॥ MatsP_43.19 // दश यज्ञसहस्राणि राज्ञां द्वीपेषु वै तदा । निरर्गलानि वृत्तानि श्रूयन्ते तस्य धीमतः ॥ MatsP_43.20 // सर्वे यज्ञा महाराज्ञस् तस्यासन् भूरिदक्षिणाः । सर्वे käcanayÆpÃste सर्वाः käcanavedikÃ÷ ॥ MatsP_43.21 // सर्वे देवैः समं प्राप्तैर् विमानस्थैरलंकृताः । गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥ MatsP_43.22 // तस्य यज्ञे जगौ गाथां गन्धर्वो नारदस्तथा । कार्तवीर्यस्य राजर्षेर् महिमानं निरीक्ष्य सः ॥ MatsP_43.23 // न नूनं कार्तवीर्यस्य गतिं यास्यन्ति क्षत्रियाः । यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥ MatsP_43.24 // स हि सप्तसु द्वीपेषु खड्गी चक्री शरासनी । रथी द्वीपान्यनुचरन् योगी पश्यति तस्करान् ॥ MatsP_43.25 // पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः । स सर्वरत्नसम्पूर्णश् चक्रवर्ती बभूव ह ॥ MatsP_43.26 // स एव पशुपालो ऽभूत् क्षेत्रपालः स एव हि । स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनो ऽभवत् ॥ MatsP_43.27 // यो ऽसौ बाहुसहस्रेण ज्याघातकठिनत्वचा । भाति रश्मिसहस्रेण शारदेनेव भास्करः ॥ MatsP_43.28 // एष नागं मनुष्येषु माहिष्मत्यां महाद्युतिः । कर्कोटकसुतं जित्वा पुर्यां तत्र न्यवेशयत् ॥ MatsP_43.29 // एष वेगं समुद्रस्य प्रावृट्काले भजेत वै । krŬanneva सुखोद्भिन्नः प्रतिस्रोतो महीपतिः ॥ MatsP_43.30 // ललता krŬatà तेन प्रतिस्रग्दाममालिनी । ऊर्मिभ्रुकुटिसंत्रासाच् चकिताभ्येति नर्मदा ॥ MatsP_43.31 // एको बाहुसहस्रेण वगाहे स महार्णवम् । करोत्युद्वृत्तवेगां तु नर्मदां प्रावृडुद्धताम् ॥ MatsP_43.32 // तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ । भवन्त्यतीव निश्चेष्टाः पातालस्था महासुराः ॥ MatsP_43.33 // चूर्णीकृतमहावीचि-लीनमीनमहातिमिम् । मारुताविद्धफेनौघम् आवर्ताक्षिप्तदुःसहम् ॥ MatsP_43.34 // करोत्यालोडयन्नेव दोःसहस्रेण सागरम् । मन्दरक्षोभचकिता ह्य् अमृतोत्पादशङ्किताः ॥ MatsP_43.35 // तदा निश्चलमूर्धानो भवन्ति च महोरगाः । सायाह्ने कदलीखण्डा निर्वातस्तिमिता इव ॥ MatsP_43.36 // एवं बद्ध्वा धनुर्ज्यायाम् उत्सिक्तं पञ्चभिः शरैः । लङ्कायां मोहयित्वा तु सबलं रावणं बलात् ॥ MatsP_43.37 // निर्जित्य बद्ध्वा चानीय माहिष्मत्यां बबन्ध च । ततो गत्वा पुलस्त्यस्तु ह्य् अर्जुनं संप्रसादयन् ॥ MatsP_43.38 // मुमोच रक्षः पौलस्त्यं पुलस्त्येनेह सान्त्वितम् । तस्य बाहुसहस्रेण बभूव ज्यातलस्वनः ॥ MatsP_43.39 // युगान्ताभ्रसहस्रस्य आस्फोटस्त्वशनेरिव । अहो बत विधेर्वीर्यं भार्गवो ऽयं यदाछिनत् ॥ MatsP_43.40 // तद्वै सहस्रं बाहूनां हेमतालवनं यथा । यत्रापवस्तु संक्रुद्धो ह्य् अर्जुनं शप्तवान्प्रभुः ॥ MatsP_43.41 // यस्माद्वनं प्रदग्धं वै विश्रुतं मम हैहय । तस्मात्ते दुष्करं कर्म कृतमन्यो हरिष्यति ॥ MatsP_43.42 // छित्त्वा बाहुसहस्रं ते प्रथमं तरसा बली । तपस्वी ब्राह्मणश्च त्वां स वधिष्यति भार्गव ॥ MatsP_43.43 // *सूत उवाच तस्य रामस्तदा त्व् आसीन् मृत्युः शापेन धीमतः । वरश्चैव तु राजर्षेः स्वयमेव वृतः पुरा ॥ MatsP_43.44 // तस्य पुत्रशतं त्व् आसीत् पञ्च तत्र महारथाः । कृतास्त्रा बलिनः शूरा धर्मात्मानो महाबलाः ॥ MatsP_43.45 // शूरसेनश्च शूरश्च धृष्टः क्रोष्टुस्तथैव च । जयध्वजश्च वैकर्ता अवन्तिश्च विशांपते ॥ MatsP_43.46 // जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः । तस्य पुत्रशतान्येव तालजङ्घा इति श्रुताः ॥ MatsP_43.47 // तेषां पञ्च कुलाः ख्याता हैहयानां महात्मनाम् । वीतिहोत्राश्च शार्यातो भोजाश्चावन्तयस्तथा ॥ MatsP_43.48 // कुण्डिकेराश्च विक्रान्तास् तालजङ्घास् तथैव च । वीतिहोत्रसुतश्चापि आनर्तो नाम वीर्यवान् । दुर्जेयस्तस्य पुत्रस्तु बभूव मित्रकर्शनः ॥ MatsP_43.49 // सद्भावेन महाराज प्रजा धर्मेण पालयन् । कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ॥ MatsP_43.50 // येन सागरपर्यन्ता धनुषा निर्जिता मही । यस्तस्य कीर्तयेन्नाम कल्यमुत्थाय मानवः ॥ MatsP_43.51 // न तस्य वित्तनाशः स्यान् नष्टं च लभते पुनः । कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः । यथावत्स्विष्टपूतात्मा स्वर्गलोके महीयते ॥ MatsP_43.52 // ______________________________________________________ मत्स्य-पुराण 44 *ऋषय ऊचुः किमर्थं तद्वनं दग्धम् आपवस्य महात्मनः । कार्तवीर्येण विक्रम्य सूत प्रब्रूहि तत्त्वतः ॥ MatsP_44.1 ॥ रक्षिता स तु राजर्षिः प्रजानामिति नः श्रुतम् । स कथं रक्षिता भूत्वा अदहत्तत्तपोवनम् ॥ MatsP_44.2 ॥ *सूत उवाच आदित्यो द्विजरूपेण कार्तवीर्यमुपस्थितः । तृप्तिमेकां प्रयच्छस्व आदित्यो ऽहं नरेश्वर ॥ MatsP_44.3 ॥ *राजोवाच भगवन्केन तृप्तिस्ते भवत्येव दिवाकर । कीदृशं भोजनं दद्मि हुत्वा तु विदधाम्यहम् ॥ MatsP_44.4 ॥ *आदित्य उवाच स्थावरं देहि मे सर्वम् आहारं ददतां वर । तेन तृप्तो भवेयं वै सा मे तृप्तिर्हि पार्थिव ॥ MatsP_44.5 ॥ *कार्तवीर्य उवाच न शक्याः स्थावराः सर्वे तेजसा च बलेन च । निर्दग्धुं तपतां श्रेष्ठ तेन त्वां प्रणमाम्यहम् ॥ MatsP_44.6 ॥ *आदित्य उवाच तुष्टस्ते ऽहं शरान्दद्मि अक्षयान्सर्वतोमुखान् । ये प्रक्षिप्ता ज्वलिष्यन्ति मम तेजःसमन्विताः ॥ MatsP_44.7 ॥ आविष्टा मम तेजोभिः शोषयिष्यन्ति स्थावरान् । शुष्कान् भस्मीकरिष्यन्ति तेन तृप्तिर्नराधिप ॥ MatsP_44.8 ॥ *सूत उवाच ततः शरांस्तदादित्यस् त्व् अर्जुनाय प्रयच्छत । ततो ददाह सम्प्राप्तान् स्थावरान् सर्वमेव च ॥ MatsP_44.9 ॥ ग्रामांस्तथाश्रमांश्चैव घोषाणि नगराणि च । तपोवनानि रम्याणि वनान्युपवनानि च ॥ MatsP_44.10 // एवं प्राचीमन्वदहत् ततः सर्वां स दक्षिणाम् । निर्वृक्षा निस्तृणा भूमिर् हता घोरेण तेजसा ॥ MatsP_44.11 // एतस्मिन्नेव काले तु आपवो जलमास्थितः । दश वर्षसहस्राणि तत्रास्ते स महानृषिः ॥ MatsP_44.12 // पूर्णे व्रते महातेजा उदतिष्ठंस्तपोधनः । सो ऽपश्यदाश्रमं दग्धम् अर्जुनेन महामुनिः ॥ MatsP_44.13 // क्रोधाच्छशाप राजर्षिं कीर्तितं वो यथा मया । क्रोष्टोः शृणुत राजर्षेर् वंशमुत्तमपौरुषम् ॥ MatsP_44.14 // यस्यान्ववाये सम्भूतो विष्णुर्वृष्णिकुलोद्वहः । क्रोष्टोरेवाभवत्पुत्रो वृजिनीवान्महारथः ॥ MatsP_44.15 // वृजिनीवतश्च पुत्रो ऽभूत् स्वाहो नाम महाबलः । स्वाहपुत्रो ऽभवद् राजन् रुषङ्गुर् वदतां वरः ॥ MatsP_44.16 // स तु प्रसूतिमिच्छन् वै रुषङ्गुः सौम्यमात्मजम् । चित्रश्चित्ररथश्चास्य पुत्रः कर्मभिरन्वितः ॥ MatsP_44.17 // अथ चैत्ररथिवीरो जज्ञे विपुलदक्षिणः । शशबिन्दुरिति ख्यातश् चक्रवर्ती बभूव ह ॥ MatsP_44.18 // अत्रानुवंशश्लोको ऽयं गीतस् तस्मिन्पुराभवत् । शशबिन्दोस्तु पुत्राणां शतानाम् अभवच्छतम् ॥ MatsP_44.19 // धीमतां चाभिरूपाणां भूरिद्रविणतेजसाम् । तेषां शतप्रधानानां पृथुसाह्वा महाबलाः ॥ MatsP_44.20 // पृथुश्रवाः पृथुयशाः पृथुधर्मा पृथुंजयः । पृथुकीर्तिः पृथुमना राजानः शशबिन्दवः ॥ MatsP_44.21 // शंसन्ति च पुराणज्ञाः पृथुश्रवसमुत्तमम् । अन्तरस्य सुयज्ञस्य सुयज्ञस्तनयो ऽभवत् ॥ MatsP_44.22 // उशना तु सुयज्ञस्य यो रक्षन्पृथिवीमिमाम् । आजहाराश्वमेधानां शतमुत्तमधार्मिकः ॥ MatsP_44.23 // तितिक्षुरभवत्पुत्र औशनः शत्रुतापनः । मरुत्तस्तस्य तनयो राजर्षीणामनुत्तमः ॥ MatsP_44.24 // आसीन्मरुत्ततनयौ वीरः कम्बलबर्हिषः । पुत्रस्तु रुक्मकवचो विद्वान्कम्बलबर्हिषः ॥ MatsP_44.25 // निहत्य रुक्मकवचः परान्कवचधारिणः । धन्विनो विविधैर्बाणैर् अवाप्य पृथिवीमिमाम् ॥ MatsP_44.26 // अश्वमेधे ददौ राजा ब्राह्मणेभ्यस्तु दक्षिणाम् । यज्ञे तु रुक्मकवचः कदाचित्परवीरहा ॥ MatsP_44.27 // जज्ञिरे पञ्च पुत्रास्तु महावीर्या धनुर्भृतः । रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः ॥ MatsP_44.28 // परिघं च हरिं चैव विदेहे ऽस्थापयत्पिता । रुक्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयः ॥ MatsP_44.29 // तेभ्यः प्रव्राजितो राज्याज् ज्यामघस्तु तदाश्रमे । प्रशान्तश्चाश्रमस्थश्च ब्राह्मणेनावबोधितः ॥ MatsP_44.30 // जगाम धनुरादाय देशमन्यं ध्वजी रथी । नर्मदां नृप एकाकी केवलं वृत्तिकामतः ॥ MatsP_44.31 // ऋक्षवन्तं गिरिं गत्वा भुक्तमन्यैरुपाविशत् । ज्यामघस्याभवद्भार्या चैत्रा परिणता सती ॥ MatsP_44.32 // अपुत्रो न्यवसद्राजा भार्यामन्यां न विन्दत । तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः ॥ MatsP_44.33 // भार्यामुवाच संत्रासात् स्नुषेयं ते शुचिस्मिते । एवमुक्ताब्रवीदेनं कस्य चेयं स्नुषेति च ॥ MatsP_44.34 // *राजोवाच यस्ते जनिष्यते पुत्रस् तस्य भार्या भविष्यति । तस्मात्सा तपसोग्रेण कन्यायाः सम्प्रसूयत ॥ MatsP_44.35 // पुत्रं विदर्भं सुभगा चैत्रा परिणता सती । राजपुत्र्यां च विद्वान्स स्नुषायां क्रथकैशिकौ । लोमपादं तृतीयं तु पुत्रं परमधार्मिकम् ॥ MatsP_44.36 // तस्यां विदर्भो ऽजनयच् छरान्रणविशारदान् । लोमपादान्मनुः पुत्रा ज्ञातिस्तस्य तु चात्मजः ॥ MatsP_44.37 // कैशिकस्य चिदिः पुत्रस् तस्माच्चैद्या नृपाः स्मृताः । क्रथो विदर्भपुत्रस्तु कुन्तिस् तस्यात्मजो ऽभवत् ॥ MatsP_44.38 // कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् । धृष्टस्य पुत्रो धर्मात्मा निर्वृतिः परवीरहा ॥ MatsP_44.39 // तदेको निर्वृतेः पुत्रो नाम्ना स तु विदूरथः । दशार्हस्तस्य वै पुत्रो व्योमस्तस्य च वै स्मृतः । दाशार्हाच्चैव व्योमात्तु पुत्रो जीमूत उच्यते ॥ MatsP_44.40 // जीमूतपुत्रो विमलस् तस्य भीमरथः सुतः । सुतो भीमरथस्यासीत् स्मृतो नवरथः किल ॥ MatsP_44.41 // तस्य चासीद् दृढरथः शकुनिस्तस्य चात्मजः । तस्मात्करम्भः कारम्भिर् देवरातो बभूव ह ॥ MatsP_44.42 // देवक्षत्रो ऽभवद्राजा दैवरातिर्महायशाः । देवगर्भसमो जज्ञे देवनक्षत्रनन्दनः ॥ MatsP_44.43 // मधुर्नाम महातेजा मधोः पुरवसस् तथा । आसीत् पुरवसात् पुत्रः पुरुद्वान्पुरुषोत्तमः ॥ MatsP_44.44 // जन्तुर्जज्ञे ऽथ वैदर्भ्यां भद्रसेन्यां पुरुद्वतः । ऐक्ष्वाकी चाभवद्भार्या जन्तोस्तस्यामजायत ॥ MatsP_44.45 // सात्वतः सत्त्वसंयुक्तः सात्वतां कीर्तिवर्धनः । इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः । प्रजावान् एति सायुज्यं राज्ञः सोमस्य धीमतः ॥ MatsP_44.46 // सात्वतान् सत्त्वसम्पन्नान् कौशल्या सुषुवे सुतान् । भजिनं भजमानं तु दिव्यं देवावृधं नृप ॥ MatsP_44.47 // अन्धकं च महाभोजं वृष्णिं च यदुनन्दनम् । तेषां तु सर्गाश् चत्वारो विस्तरेणैव तच्छृणु ॥ MatsP_44.48 // भजमानस्य सृञ्जय्यां बाह्यकायां च बाह्यकाः । सृञ्जयस्य सुते द्वे तु बाह्यकास्तु तदाभवन् ॥ MatsP_44.49 // तस्य भार्ये भगिन्यौ द्वे सुषुवाते बहून्सुतान् । निमिं च कृमिलं चैव वृष्णिं परपुरंजयम् । ते बाह्यकायां सृञ्जय्यां भजमानाद् विजज्ञिरे ॥ MatsP_44.50 // यज्ञे देवावृधो राजा बन्धूनां मित्रवर्धनः । अपुत्रस्त्वभवद्राजा चचार परमं तपः । पुत्रः सर्वगुणोपेतो मम भूयादिति स्पृहन् ॥ MatsP_44.51 // संयोज्य मन्त्रमेवाथ पर्णाशाजलमस्पृशत् । तदोपस्पर्शनात्तस्य चकार प्रियमापगा ॥ MatsP_44.52 // कल्याणत्वान्नरपतेस् तस्मै सा निम्नगोत्तमा । चिन्तयाथ परीतात्मा जगामाथ विनिश्चयम् ॥ MatsP_44.53 // नाधिगच्छाम्यहं नारीं यस्यामेवंविधः सुतः । जायेत तस्मादद्याहं भवाम्यथ सहस्रशः ॥ MatsP_44.54 // अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः । ज्ञापयामास राजानं तामियेष महाव्रतः ॥ MatsP_44.55 // अथ सा नवमे मासि सुषुवे सरितां वरा । पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधान्नृपात् ॥ MatsP_44.56 // अनुवंशे पुराणज्ञा गायन्तीति परिश्रुतम् । गुणान्देवावृधस्यापि कीर्तयन्तो महात्मनः ॥ MatsP_44.57 // यथैव शृणुमो दूराद् अपश्यामस् तथान्तिकात् । बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः ॥ MatsP_44.58 // षष्टिश्च पूर्वपुरुषाः सहस्राणि च सप्ततिः । एते ऽमृतत्वं सम्प्राप्ता बभ्रोर् देवावृधान्नृप ॥ MatsP_44.59 // यज्वा दानपतिर् वीरो ब्रह्मण्यश्च दृढव्रतः । रूपवान्सुमहातेजाः श्रुतवीर्यधरस्तथा ॥ MatsP_44.60 // अथ कङ्कस्य दुहिता सुषुवे चतुरः सुतान् । कुकुरं भजमानं च शशिं कम्बलबर्हिषम् ॥ MatsP_44.61 // कुकुरस्य सुतो वृष्णिर् वृष्णेस्तु तनयो धृतिः । कपोतरोमा तस्याथ तैत्तिरिस्तस्य चात्मजः ॥ MatsP_44.62 // तस्यासीत्तनुजः सर्पो विद्वान्पुत्रो नलः किल । ख्यायते तस्य नाम्ना स नन्दनो दरदुन्दुभिः ॥ MatsP_44.63 // तस्मिन्प्रवितते यज्ञे अभिजातः पुनर्वसुः । अश्वमेधं च पुत्रार्थम् आजहार नरोत्तमः ॥ MatsP_44.64 // तस्य मध्ये ऽतिरात्रस्य सभामध्यात्समुत्थितः । अतस्तु विद्वान्कर्मज्ञो यज्वा दाता पुनर्वसुः ॥ MatsP_44.65 // तस्यासीत् पुत्रमिथुनं बभूवाविजितं किल । आहुकश्चाहुकी चैव ख्यातं मातेमतां वर ॥ MatsP_44.66 // इमांश्चोदाहरन्त्यत्र श्लोकान्प्रति तमाहुकम् । सोपासङ्गानुकर्षाणां सध्वजानां वरूथिनाम् ॥ MatsP_44.67 // रथानां मेघघोषाणां सहस्राणि दशैव तु । नासत्यवादी नातेजा नायज्वा नासहस्रदः ॥ MatsP_44.68 // नाशुचिर्नाप्यविद्वान् हि यो भोजेष्वभ्यजायत । आहुकस्य भृतिं प्राप्ता इत्येतद्वै तदुच्यते ॥ MatsP_44.69 // आहुकश्चाप्यवन्तीषु स्वसारं चाहुकीं ददौ । आहुकात्काश्यदुहिता द्वौ पुत्रौ समसूयत ॥ MatsP_44.70 // देवकश्चोग्रसेनश्च देवगर्भसमाव् उभौ । देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥ MatsP_44.71 // देववानुपदेवश्च सुदेवो देवरक्षितः । तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ॥ MatsP_44.72 // देवकी श्रुतदेवी च मित्रदेवी यशोधरा । श्रीदेवी सत्यदेवी च सुतापी चेति सप्तमी ॥ MatsP_44.73 // नवोग्रसेनस्य सुताः कंसस्तेषां तु पूर्वजः । न्यग्रोधश्च सुनामा च कङ्कः शङ्कुश्च भूयसः ॥ MatsP_44.74 // अजभू rëÂrapÃlaÓca युद्धमुष्टिः सुमुष्टिदः । तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा ॥ MatsP_44.75 // सुतन्तू rëÂrapÃlÅ च कङ्का चेति वराङ्गनाः । उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः ॥ MatsP_44.76 // भजमानस्य पुत्रो ऽथ रथिमुख्यो विदूरथः । राजाधिदेवः शूरश्च विदूरथसुतो ऽभवत् ॥ MatsP_44.77 // राजाधिदेवस्य सुतौ जज्ञाते देवसंमितौ । नियमव्रतप्रधानौ शोणाश्वः श्वेतवाहनः ॥ MatsP_44.78 // शोणाश्वस्य सुताः पञ्च शूरा रणविशारदाः । शमी च देवशर्मा च निकुन्तः शक्रशत्रुजित् ॥ MatsP_44.79 // शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः । प्रतिक्षेत्रः सुतो भोजो हृदीकस्तस्य चात्मजः ॥ MatsP_44.80 // हृदीकस्याभवन्पुत्रा दश भीमपराक्रमाः । कृतवर्माग्रजस् तेषां शतधन्वा च मध्यमः ॥ MatsP_44.81 // देवार्हश्चैव नाभश्च भीषणश्च महाबलः । अजातो वनजातश्च कनीयककरम्भकौ ॥ MatsP_44.82 // देवार्हस्य सुतो vidvä जज्ञे कम्बलबर्हिषः । असामञ्जाः सुतस्तस्य तमोजातस्य चात्मजः ॥ MatsP_44.83 // अजातपुत्रा विक्रान्तास् त्रयः परमकीर्तयः । सुदंष्ट्रश्च सुनाभश्च कृष्ण इत्यन्धका मताः ॥ MatsP_44.84 // अन्धकानामिमं वंशं यः कीर्तयति नित्यशः । आत्मनो विपुलं वंशं प्रजावानाप्नुते नरः ॥ MatsP_44.85 // ______________________________________________________ मत्स्य-पुराण 45 *सूत उवाच गान्धारी चैव माद्री च वृष्णिभार्ये बभूवतुः । गान्धारी जनयामास सुमित्रं मित्रनन्दनम् ॥ MatsP_45.1 ॥ माद्री युधाजितं पुत्रं ततो वै devamŬhu«am । अनमित्रं शिबिं चैव पञ्चमं कृतलक्षणम् ॥ MatsP_45.2 ॥ अनमित्रसुतो निघ्नो निघ्नस्यापि तु द्वौ सुतौ । प्रसेनश्च महावीर्यः शक्तिसेनश्च ताव् उभौ ॥ MatsP_45.3 ॥ स्यमन्तकः प्रसेनस्य मणिरत्नमनुत्तमम् । पृथिव्यां सर्वरत्नानां राजा वै सो ऽभवन्मणिः ॥ MatsP_45.4 ॥ हृदि कृत्वा तु बहुशो मणिं तमभियाचितः । गोविन्दो ऽपि न तं लेभे शक्तो ऽपि न जहार सः ॥ MatsP_45.5 ॥ कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः । यथाशब्दं स शुश्राव बिले सत्त्वेन पूरिते ॥ MatsP_45.6 ॥ ततः प्रविश्य स बिलं प्रसेनो ह्य् ऋक्षमैक्षत । ऋक्षः प्रसेनं च तथा ऋक्षं चैव प्रसेनजित् ॥ MatsP_45.7 ॥ हत्वा ऋक्षः प्रसेनं तु ततस्तं मणिमाददात् । अदृष्टस्तु हतस्तेन अन्तर्बिलगतस्तदा ॥ MatsP_45.8 ॥ प्रसेनं तु हतं ज्ञात्वा गोविन्दः परिशङ्कितः । गोविन्देन हतो व्यक्तं प्रसेनो मणिकारणात् ॥ MatsP_45.9 ॥ प्रसेनस्तु गतो ऽरण्यं मणिरत्नेन भूषितः । तं दृष्ट्वा स हतस्तेन गोविन्दः प्रत्युवाच ह । हन्मि चैनं दुराचारं शत्रुभूतं हि वृष्णिषु ॥ MatsP_45.10 // अथ दीर्घेण कालेन मृगयां निर्गतः पुनः । यदृच्छया च गोविन्दो बिलस्याभ्याशमागमत् ॥ MatsP_45.11 // तं दृष्ट्वा तु महाशब्दं स चक्रे ­k«arìbalÅ । शब्दं श्रुत्वा तु गोविन्दः खड्गपाणिः प्रविश्य सः । अपश्यज्जाम्बवन्तं तम् ऋक्षराजं महाबलम् ॥ MatsP_45.12 // ततस्तूर्णं हृषीकेशस् तमृक्षपतिमञ्जसा । जाम्बवन्तं स जग्राह क्रोधसंरक्तलोचनः ॥ MatsP_45.13 // तुष्टावैनं तदा ऋक्षः कर्मभिर्वैष्णवैः प्रभुम् । ततस्तुष्टस्तु भगवान् वरेणैनमरोचयत् ॥ MatsP_45.14 // *जाम्बवानुवाच इच्छे चक्रप्रहारेण त्वत्तो ऽहं मरणं प्रभो । कन्या चेयं मम शुभा भर्तारं त्वामवाप्नुयात् । यो ऽयं मणिः प्रसेनं तु हत्वा प्राप्तो मया प्रभो ॥ MatsP_45.15 // ततः स जाम्बवन्तं तं हत्वा चक्रेण वै प्रभुः । कृतकर्मा महाबाहुः सकन्यं मणिमाहरत् ॥ MatsP_45.16 // ददौ सत्राजितायैनं सर्वसात्वतसंसदि । तेन मिथ्यापवादेन संतप्तो ऽयं जनार्दनः ॥ MatsP_45.17 // ततस्ते यादवाः सर्वे वासुदेवमथाब्रुवन् । अस्माकं तु मतिर्ह्यासीत् प्रसेनस्तु त्वया हतः ॥ MatsP_45.18 // कैकेयस्य सुता भार्या दश सत्राजितः शुभाः । तासूत्पन्नाः सुतास्तस्य शतमेकं तु विश्रुताः । ख्यातिमन्तो महावीर्या भङ्गकारस्तु पूर्वजः ॥ MatsP_45.19 // अथ व्रतवती तस्माद् भङ्गकारात्तु पूर्वजात् । सुषुवे सुकुमारीस्तु तिस्रः कमललोचनाः ॥ MatsP_45.20 // सत्यभामा वरा स्त्रीणां व्रतिनी च दृढव्रता । तथा पद्मावती चैव ताश्च कृष्णाय सो ऽददात् ॥ MatsP_45.21 // अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् । सत्यकस्तस्य पुत्रस्तु सात्यकिस्तस्य चात्मजः ॥ MatsP_45.22 // सत्यवान्युयुधानस्तु शिनेर्नप्ता प्रतापवान् । असङ्गो युयुधानस्य द्युम्निस्तस्यात्मजो ऽभवत् ॥ MatsP_45.23 // द्युम्नेर्युगंधरः पुत्र इति शैन्याः प्रकीर्तिताः । अनमित्रान्वयो ह्य् एष व्याख्यातो वृष्णिवंशजः ॥ MatsP_45.24 // अनमित्रस्य संजज्ञे पृथ्व्यां वीरो युधाजितः । अन्यौ तु तनयौ वीरौ वृषभः क्षत्र एव च ॥ MatsP_45.25 // वृषभः काशिराजस्य सुतां भार्यामविन्दत । जयन्तस्तु जयन्त्यां तु पुत्रः समभवच्छुभः ॥ MatsP_45.26 // सदायज्ञो ऽतिवीरश्च श्रुतवानतिथिप्रियः । अक्रूरः सुषुवे तस्मात् सदायज्ञो ऽतिदक्षिणः ॥ MatsP_45.27 // रत्ना कन्या च शैब्यस्य अक्रूरस्तामवाप्तवान् । पुत्रानुत्पादयामास एकादश महाबलान् ॥ MatsP_45.28 // उपलम्भः सदालम्भो वृकलो वीर्य एव च । सवीतरः सदापक्षः शत्रुघ्नो वारिमेजयः ॥ MatsP_45.29 // धर्मभृद्धर्मवर्माणौ धृष्टमानस्तथैव च । सर्वे च प्रतिहोतारो रत्नायां जज्ञिरे च ते ॥ MatsP_45.30 // अक्रूराद् उग्रसेनायां सुतौ द्वौ कुलवर्धनौ । देववानुपदेवश्च जज्ञाते देवसंनिभौ ॥ MatsP_45.31 // अश्विन्यां च ततः पुत्राः पृथुर् विपृथुरेव च । अश्वत्थामा सुबाहुश्च सुपार्श्वकगवेषणौ ॥ MatsP_45.32 // वृष्टिनेमिः सुधर्मा च तथा शर्यातिरेव च । अभूमिर् वर्जभूमिश्च श्रमिष्ठः श्रवणस्तथा ॥ MatsP_45.33 // इमां मिथ्याभिशस्तिं यो वेद कृष्णादपोहिताम् । न स मिथ्याभिशापेन अभिशाप्यो ऽथ केनचित् ॥ MatsP_45.34 // ______________________________________________________ मत्स्य-पुराण 46 *सूत उवाच ऐक्ष्वाकी सुषुवे शूरं khyÃtamadbhutamŬhu«am / पौरुषाज्जज्ञिरे शूराद् भोजायां पुत्रका दश ॥ MatsP_46.1 ॥ वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः । देवमार्गस्ततो जज्ञे ततो देवश्रवाः पुनः ॥ MatsP_46.2 ॥ अनाधृष्टिः शिनिश्चैव नन्दश्चैव ससृञ्जयः । श्यामः शमीकः संयूपः पञ्च चास्य वराङ्गनाः ॥ MatsP_46.3 ॥ श्रुतकीर्तिः पृथा चैव श्रुतादेवी श्रुतश्रवाः । राजाधिदेवी च तथा पञ्चैता वीरमातरः ॥ MatsP_46.4 ॥ कृतस्य तु श्रुतादेवी सुग्रीवं सुषुवे सुतम् । कैकेय्यां श्रुतकीर्त्यां तु जज्ञे सो ऽनुव्रतो नृपः ॥ MatsP_46.5 ॥ श्रुतश्रवसि चैद्यस्य सुनीथः समपद्यत । बहुशो धर्मचारी स संबभूवारिमर्दनः ॥ MatsP_46.6 ॥ अथ सख्येन वृद्धे ऽसौ कुन्तिभोजे सुतां ददौ । एवं कुन्ती समाख्याता वसुदेवस्वसा पृथा ॥ MatsP_46.7 ॥ वसुदेवेन सा दत्ता पाण्डोर्भार्या ह्य् अनिन्दिता । पाण्डोरर्थेन सा जज्ञे देवपुत्रान् महारथान् ॥ MatsP_46.8 ॥ धर्माद्युधिष्ठिरो जज्ञे वायोर्जज्ञे वृकादेरः । इन्द्राद्धनंजयश् चैव शक्रतुल्यपराक्रमः ॥ MatsP_46.9 ॥ माद्रवत्यां तु जनिताव् अश्विभ्याभिति शुश्रुम । नकुलः सहदेवश्च रूपशीलगुणान्वितौ ॥ MatsP_46.10 // रोहिणी पौरवी नाम भार्या ह्य् आनकदुन्दुभेः । लेभे ज्येष्ठं सुतं रामं सारणं च सुतं प्रियम् ॥ MatsP_46.11 // दुर्दमं दमनं सुभ्रुं पिण्डारकमहाहनू । चित्राक्ष्यौ द्वे कुमार्यौ तु रोहिण्यां जज्ञिरे तदा ॥ MatsP_46.12 // देवक्यां जज्ञिरे शौरेः सुषेणः कीर्तिमानपि । उदासी भद्रसेनश्च ऋषिवासस्तथैव च । षष्ठो भद्रविदेहश्च कंसः सर्वानघातयत् ॥ MatsP_46.13 // प्रथमा या अमावास्या वार्षिकी तु भविष्यति । तस्यां जज्ञे महाबाहुः पूर्वं कृष्णः प्रजापतिः ॥ MatsP_46.14 // अनुजा त्व् अभवत्कृष्णा सुभद्रा bhadrabhëiïÅ । देवक्यां तु महातेजा जज्ञे शूरो महायशाः ॥ MatsP_46.15 // सहदेवस्तु ताम्रायां जज्ञे शौरिः कुलोद्वहः । उपासङ्गधरं लेभे तनयं देवरक्षिता । एकां कन्यां च सुभगां कंसस्ताम् अभ्यघातयत् ॥ MatsP_46.16 // विजयं रोचमानं च वर्धमानं तु देवलम् । एते सर्वे महात्मानो ह्य् उपदेव्यां प्रजज्ञिरे ॥ MatsP_46.17 // अवगाहो महात्मा च वृकदेव्यामजायत । वृकदेव्यां स्वयं जज्ञे नन्दको नाम नामतः ॥ MatsP_46.18 // सप्तमं देवकीपुत्रं मदनं सुषुवे नृप । गवेषणं महाभागं संग्रामेष्वपराजितम् ॥ MatsP_46.19 // श्रद्धादेव्या विहारे तु वने हि विचरन्पुरा । वैश्यायामदधाच्छौरिः पुत्रं कौशिकमग्रजम् ॥ MatsP_46.20 // सुतनू रथराजी च शौरेरास्तां परिग्रहौ । पुण्ड्रश्च कपिलश्चैव वसुदेवात्मजौ बलौ ॥ MatsP_46.21 // जरा नाम निषादो ऽभूत् प्रथमः स धनुर्धरः । सौभद्रश्च भवश्चैव महासत्त्वौ बभूवतुः ॥ MatsP_46.22 // देवभागसुतश्चापि नाम्नासाव् उद्धवः स्मृतः । पण्डितं प्रथमं प्राहुर् देवश्रवःसमुद्भवम् ॥ MatsP_46.23 // ऐक्ष्वाक्यलभतापत्यम् अनाधृष्टेर्यशस्विनी । निधूतसत्त्वं शत्रुघ्नं श्राद्धस्तस्मादजायत ॥ MatsP_46.24 // करूषायानपत्याय कृष्णस्तुष्टः सुतं ददौ । सुचन्द्रं तु महाभागं वीर्यवन्तं महाबलम् ॥ MatsP_46.25 // जाम्बवत्याः सुताव् एतौ द्वौ च सत्कृतलक्षणौ । चारुदेष्णश्च साम्बश्च वीर्यवन्तौ महाबलौ ॥ MatsP_46.26 // तन्तिपालश्च तन्तिश्च नन्दनस्य सुताव् उभौ । शमीकपुत्राश् चत्वारो विक्रान्ताः सुमहाबलाः । विराजश्च धनुश्चैव श्यामश्च सृञ्जयस्तथा ॥ MatsP_46.27 // अनपत्यो ऽभवच्छ्यामः शमीकस्तु वनं ययौ । जुगुप्समानो भोजत्वं राजर्षित्वमवाप्तवान् ॥ MatsP_46.28 // कृष्णस्य जन्माभ्युदयं यः कीर्तयति नित्यशः । शृणोति मानवो नित्यं सर्वपापैः प्रमुच्यते ॥ MatsP_46.29 // ______________________________________________________ मत्स्य-पुराण 47 *सूत उवाच अथ देवो महादेवः पूर्वं कृष्णः प्रजापतिः । विहारार्थं स देवेशो मानुषेष्विह जयते ॥ MatsP_47.1 ॥ देवक्यां वसुदेवस्य तपसा पुष्करेक्षणः । चतुर्बाहुस्तदा जातो दिव्यरूपो ज्वलञ्श्रिया ॥ MatsP_47.2 ॥ श्रीवत्सलक्षणं देवं दृष्ट्वा दिव्यैश्च लक्षणैः । उवाच वसुदेवस्तं रूपं संहर वै प्रभो ॥ MatsP_47.3 ॥ भीतो ऽहं देव कंसस्य ततस्त्वेतद्ब्रवीमि ते । मम पुत्रा हतास्तेन ज्येष्ठास्ते भीमविक्रमाः ॥ MatsP_47.4 ॥ वसुदेववचः श्रुत्वा रूपं संहरते ऽच्युतः । अनुज्ञाप्य ततः शौरिं नन्दगोपगृहे ऽनयत् ॥ MatsP_47.5 ॥ दत्त्वैनं नन्दगोपस्य रक्ष्यतामिति चाब्रवीत् । अतस्तु सर्वकल्याणं यादवानां भविष्यति । अयं तु गर्भो देवक्यां जातः कंसं हनिष्यति ॥ MatsP_47.6 ॥ *ऋषय ऊचुः क एष वसुदेवस्तु देवकी च यशस्विनी । नन्दगोपश्च कस्त्वेष यशोदा च महाव्रता ॥ MatsP_47.7 ॥ यो विष्णुं जनयामास यं च tÃtetyabhëata । या गर्भं जनयामास या चैनं त्व् अभ्यवर्धयत् ॥ MatsP_47.8 ॥ *सूत उवाच पुरुषः कश्यपस्त्वासीद् अदितिस्तु प्रिया स्मृता । ब्रह्मणः कश्यपस्त्वंशः पृथिव्यास्त्वदितिस्तथा ॥ MatsP_47.9 ॥ अथ कामान्महाबाहुर् देवक्याः समपूरयत् । ये तया काङ्क्षिता नित्यम् अजातस्य महात्मनः ॥ MatsP_47.10 // सो ऽवतीर्णो महीं देवः प्रविष्टो मानुषीं तनुम् । मोहयन्सर्वभूतानि योगात्मा योगमायया ॥ MatsP_47.11 // नष्टे धर्मे तथा जज्ञे विष्णुर्वृष्णिकुले प्रभुः । कर्तुं धर्मस्य संस्थानम् असुराणां प्रणाशनम् ॥ MatsP_47.12 // रुक्मिणी सत्यभामा च सत्या नाग्नजिती तथा । सुभामा च तथा शैब्या गान्धारी लक्ष्मणा तथा ॥ MatsP_47.13 // मित्रविन्दा च कालिन्दी देवी जाम्बवती तथा । सुशीला च तथा माद्री कौशल्या विजया तथा । एवमादीनि देवीनां सहस्राणि च षोडश ॥ MatsP_47.14 // रुक्मिणी जनयामास पुत्रान्रणविशारदान् । चारुदेष्णं रणे शूरं प्रद्युम्नं च महाबलम् ॥ MatsP_47.15 // सुचारुं भद्रचारुं च सुदेष्णं भद्रमेव च । परशुं चारुगुप्तं च चारुभद्रं सुचारुकम् । चारुहासं कनिष्ठं च कन्यां चारुमतीं तथा ॥ MatsP_47.16 // जज्ञिरे सत्यभामायां भानुर्भ्रमरतेक्षणः । रोहितो दीप्तिमांश्चैव ताम्रश् चक्रो जलंधमः ॥ MatsP_47.17 // चतस्रो जज्ञिरे तेषां स्वसारस्तु यवीयसीः । जाम्बवत्याः सुतो जज्ञे साम्बः समितिशोभनः ॥ MatsP_47.18 // मित्रवान्मित्रविन्दश्च मित्रविन्दा वराङ्गना । मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजा हि सा ॥ MatsP_47.19 // एवमादीनि पुत्राणां सहस्राणि निबोधत । शतं शतसहस्राणां पुत्राणां तस्य धीमतः ॥ MatsP_47.20 // अशीतिश्च सहस्राणि वासुदेवसुतास्तथा । लक्षमेकं तथा प्रोक्तं पुत्राणां च द्विजोत्तमाः ॥ MatsP_47.21 // उपसङ्गस्य तु सुतौ वज्रः संक्षिप्त एव च । भूरीन्द्रसेनो भूरिश्च गवेषणसुताव् उभौ ॥ MatsP_47.22 // प्रद्युम्नस्य तु दायादो वैदर्भ्यां बुद्धिसत्तमः । अनिरुद्धो रणे ऽरुद्धो जज्ञे ऽस्य मृगकेतनः ॥ MatsP_47.23 // काश्या सुपार्श्वतनया साम्बाल्लेभे तरस्विनः । सत्यप्रकृतयो देवाः पञ्च वीराः प्रकीर्तिताः ॥ MatsP_47.24 // तिस्रः कोट्यः प्रवीराणां यादवानां महात्मनाम् । षष्टिः शतसहस्राणि वीर्यवन्तो महाबलाः ॥ MatsP_47.25 // देवांशाः सर्व एवेह ह्य् उत्पन्नास्ते महौजसः । देवासुरे हता ये च त्व् असुरा ये महाबलाः ॥ MatsP_47.26 // इहोत्पन्ना मनुष्येषु बाधन्ते सर्वमानवान् । तेषामुत्सादनार्थाय उत्पन्नो यादवे कुले ॥ MatsP_47.27 // कुलानां शतमेकं च यादवानां महात्मनाम् । सर्वमेतत्कुलं यावद् वर्तते वैष्णवे कुले ॥ MatsP_47.28 // विष्णुस्तेषां प्रणेता च प्रभुत्वे च व्यवस्थितः । निदेशस्थायिनस्तस्य कथ्यन्ते सर्वयादवाः ॥ MatsP_47.29 // *ऋषय ऊचुः सप्तर्षयः कुबेरश्च यक्षो माणिचरस्तथा । शालकिर् नारदश्चैव सिद्धो धन्वन्तरिस्तथा ॥ MatsP_47.30 // आदिदेवस्तथा विष्णुर् एभिस्तु सह दैवतः । किमर्थं संघशो भूताः स्मृताः सम्भूतयः कति ॥ MatsP_47.31 // भविष्याः कति चैवान्ये प्रादुर्भावा महात्मनः । ब्रह्मक्षत्रेषु शान्तेषु किमर्थमिह जायते ॥ MatsP_47.32 // यदर्थमिह सम्भूतो विष्णुर्वृष्ण्यन्धकोत्तमः । पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम् ॥ MatsP_47.33 // *सूत उवाच त्यक्त्वा दिव्यां तनुं विष्णुर् मानुषेष्विह जायते । युगे त्व् अथ परावृत्ते काले प्रशिथिले प्रभुः ॥ MatsP_47.34 // देवासुरविमर्देषु जायते हरिरीश्वरः । हिरण्यकशिपौ दैत्ये त्रैलोक्यं प्राक्प्रशासति ॥ MatsP_47.35 // बलिनाधिष्ठिते चैव पुरा लोकत्रये क्रमात् । सख्यमासीत्परमकं देवानामसुरैः सह ॥ MatsP_47.36 // युगाख्यासुरसम्पूर्णं ह्य् आसीद् अत्याकुलं जगत् । निदेशस्थायिनश्चापि तयोर्देवासुराः समम् ॥ MatsP_47.37 // मृधो बलिविमर्दाय सम्प्रवृद्धः सुदारुणः । देवानामसुराणां च घोरः क्षयकरो महान् ॥ MatsP_47.38 // कर्तुं धर्मव्यवस्थानं जायते मानुषेष्विह । भृगोः शापनिमित्तं तु देवासुरकृते तदा ॥ MatsP_47.39 // *मुनय ऊचुः कथं देवासुरकृते व्यापारं प्राप्तवान्स्वतः । देवासुरं यथा वृत्तं तन्नः प्रब्रूहि पृच्छताम् ॥ MatsP_47.40 // *सूत उवाच तेषां दायनिमित्तं ते संग्रामास्तु सुदारुणाः । वराहाद्या दश द्वौ च शण्डामर्कान्तरे स्मृताः ॥ MatsP_47.41 // नामतस्तु समासेन शृणुतैषां विवक्षतः । प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः ॥ MatsP_47.42 // तृतीयस्तु वराहश्च चतुर्थो ऽमृतमन्थनः । संग्रामः पञ्चमश्चैव संजातस्तारकामयः ॥ MatsP_47.43 // षष्ठो ह्य् ìÅbakÃkhyastu सप्तमस्त्रैपुरस्तथा । अन्धकाख्यो ऽष्टमस्तेषां नवमो वृत्रघातकः ॥ MatsP_47.44 // धात्रश्च दशमश्चैव ततो हालाहलः स्मृतः । प्रथितो द्वादशस्तेषां घोरः कोलाहलस्तथा ॥ MatsP_47.45 // हिरण्यकशिपुर् दैत्यो नारसिंहेन पातितः । वामनेन बलिर् बद्धस् त्रैलोक्याक्रमणे पुरा ॥ MatsP_47.46 // हिरण्याक्षो हतो द्वंद्वे प्रतिघाते तु दैवतैः । दंष्ट्रया तु वराहेण समुद्रस्तु द्विधा कृतः ॥ MatsP_47.47 // प्रह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने । विरोचनस्तु प्राह्लादिर् नित्यम् इन्द्रवधोद्यतः ॥ MatsP_47.48 // इन्द्रेणैव तु विक्रम्य निहतस्तारकामये । अशक्नुवन्स देवानां सर्वं सोढुं सदैवतम् ॥ MatsP_47.49 // निहता दानवाः सर्वे त्रैलोक्ये त्र्यम्बकेण तु । असुराश्च पिशाचाश्च दानवाश्चान्धकाहवे ॥ MatsP_47.50 // हता देवमनुष्ये स्वे पितृभिश्चैव सर्वशः । संपृक्तो दानवैर्वृत्रो घोरो हालाहले हतः ॥ MatsP_47.51 // तदा विष्णुसहायेन महेन्द्रेण निवर्तितः । हतो ध्वजे महेन्द्रेण मायाच्छन्नस्तु योगवित् । ध्वजलक्षणमाविश्य विप्रचित्तिः सहानुजः ॥ MatsP_47.52 // दैत्यांश्च दानवांश्चैव संयतान्किल संयुतान् । जयन्कोलाहले सर्वान् देवैः परिवृतो वृषा ॥ MatsP_47.53 // यज्ञस्यावभृथे दृश्यौ शण्डामर्कौ तु दैवतैः । एते देवासुरे वृत्ताः संग्रामा द्वादशैव तु ॥ MatsP_47.54 // देवासुरक्षयकराः प्रजानां तु हिताय वै । हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ ॥ MatsP_47.55 // द्विसप्तति तथान्यानि नियुतान्यधिकानि च । अशीतिं च सहस्राणि त्रैलोक्यैश्वर्यतां गतः ॥ MatsP_47.56 // पर्यायेण नु राजाभूद् बलिर्वर्षायुतं पुनः । षष्टिवर्षसहस्राणि नियुतानि च विंशतिः ॥ MatsP_47.57 // बले राज्याधिकारस्तु यावत्कालं बभूव ह । तावत्कालं तु प्रह्लादो निवृत्तो ह्य् असुरैः सह ॥ MatsP_47.58 // इन्द्रास्त्रयस्ते विज्ञेया असुराणां महौजसः । दैत्यसंस्थमिदं सर्वम् आसीद्दशयुगं पुनः ॥ MatsP_47.59 // त्रैलोक्यमिदमव्यग्रं महेन्द्रेणानुपाल्यते । असपत्नमिदं सर्वम् आसीद्दशयुगं पुनः ॥ MatsP_47.60 // प्रह्लादस्य हते तस्मिंस् त्रैलोक्ये कालपर्ययात् । पर्यायेण तु सम्प्राप्ते त्रैलोक्यं पाकशासने । ततो ऽसुरान्परित्यज्य शुक्रो देवानगच्छत ॥ MatsP_47.61 // यज्ञे देवानथ गतं दितिजाः काव्यमाह्वयन् । किं त्वं नो मिषतां राज्यं त्यक्त्वा यज्ञं पुनर्गतः ॥ MatsP_47.62 // स्थातुं न शक्नुमो ह्य् अत्र प्रविशामो रसातलम् । एवमुक्तो ऽब्रवीद्दैत्यान् विषण्णान्सान्त्वयन्गिरा ॥ MatsP_47.63 // मा भैष्ट धारयिष्यामि तेजसा स्वेन वो ऽसुराः । मन्त्राश्चौषधयश्चैव रसा वसु च यत्परम् ॥ MatsP_47.64 // कृत्स्नानि मयि तिष्ठन्ति पादस्तेषां सुरेषु वै । तत्सर्वं वः प्रदास्यामि युष्मदर्थे धृता मया ॥ MatsP_47.65 // ततो देवास्तु तान्दृष्ट्वा वृतान्काव्येन धीमता । संमन्त्रयन्ति देवा वै संविज्ञास्तु जिघृक्षया ॥ MatsP_47.66 // काव्यो ह्य् एष इदं सर्वं व्यावर्तयति नो बलात् । साधु गच्छामहे तूर्णं यावन्नाध्यापयिष्यति ॥ MatsP_47.67 // प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे । ततो देवास्तु संरब्धा दानवान् उपसृत्य ह ॥ MatsP_47.68 // ततस्ते वध्यमानास्तु काव्यमेवाभिदुद्रुवुः । ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैर् अभिद्रुतान् ॥ MatsP_47.69 // रक्षां काव्येन संहृत्य देवास्ते ऽप्यसुरार्दिताः । काव्यं दृष्ट्वा स्थितं देवा ni÷ÓaÇkamasuräjahu÷ // MatsP_47.70 // ततः काव्यो ऽनुचिन्त्याथ ब्राह्मणो वचनं हितम् । तानुवाच ततः काव्यः पूर्वं वृत्तमनुस्मरन् ॥ MatsP_47.71 // त्रैलोक्यं वो हृतं सर्वं वामनेन त्रिभिः क्रमैः । बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः ॥ MatsP_47.72 // महासुरा द्वादशसु संग्रामेषु सुरैर् हताः । तैस्तैरुपायैर्भूयिष्ठं निहता वः प्रधानतः ॥ MatsP_47.73 // किंचिच्छीष्टास्तु यूयं वै युद्धं मास्त्विति मे मतम् । नीतिं यां वो ऽभिधास्यामि तिष्ठध्वं कालपर्ययात् ॥ MatsP_47.74 // यास्याम्यहं महादेवं मन्त्रार्थं विजयावहम् । अप्रतीपांस्ततो मन्त्रान् देवात्प्राप्य महेश्वरात् । युध्यामहे पुनर्देवांस् ततः प्राप्स्यथ वै जयम् ॥ MatsP_47.75 // ततस्ते कृतसंवादा देवान् ऊचुस्तदासुराः । न्यस्तशस्त्रा वयं सर्वे निःसंनाहा रथैर्विना ॥ MatsP_47.76 // वयं तपश्चरिष्यामः संवृता वल्कलैर्वने । प्रह्लादस्य वचः श्रुत्वा सत्याभिव्याहृतं तु तत् ॥ MatsP_47.77 // ततो देवा न्यवर्तन्त विज्वरा मुदिताश्च ते । न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः ॥ MatsP_47.78 // ततस्तानब्रवीत्काव्यः कंचित्कालमुपास्यथ । निरुत्सिक्तास् तपोयुक्ताः कालं कार्यार्थसाधकम् ॥ MatsP_47.79 // पितुर्ममाश्रमस्था वै मां प्रतीक्षत दानवाः । तत्संदिश्यासुरान्काव्यो महादेवं प्रपद्यत ॥ MatsP_47.80 // *शुक्र उवाच मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ । पराभवाय देवानाम् असुराणां जयाय च ॥ MatsP_47.81 // एवमुक्तो ऽब्रवीद्देवो व्रतं त्वं चर भार्गव । पूर्णं वर्षसहस्रं तु कणधूममवाक्शिराः । यदि पास्यसि भद्रं ते ततो मन्त्रानवाप्स्यसि ॥ MatsP_47.82 // तथेति समनुज्ञाप्य शुक्रस्तु भृगुनन्दनः । पादौ संस्पृश्य देवस्य bìhamityabravÅdvaca÷ / व्रतं चराम्यहं देव त्वयादिष्टो ऽद्य वै प्रभो ॥ MatsP_47.83 // ततो ऽनुसृष्टो देवेन कुण्डधारो ऽस्य धूमकृत् । तदा तस्मिन्गते शुक्रे ह्य् असुराणां हिताय वै । मन्त्रार्थं तत्र वसति ब्रह्मचर्यं महेश्वरे ॥ MatsP_47.84 // तद्बुद्ध्वा नीतिपूर्वं तु राज्ये न्यस्ते तदासुरैः । अस्मिंश्छिद्रे तदामर्षाद् देवास्तान्समुपाद्रवन् । दंशिताः सायुधाः सर्वे बृहस्पतिपुरःसराः ॥ MatsP_47.85 // दृष्ट्वासुरगणा देवान् प्रगृहीतायुधान्पुनः । उत्पेतुः सहसा ते वै संत्रस्तास्तान्वचो ऽब्रुवन् ॥ MatsP_47.86 // न्यस्ते शस्त्रे ऽभये दत्त आचार्ये व्रतमास्थिते । दत्त्वा भवन्तो ह्य् अभयं सम्प्राप्ता नो जिघांसया ॥ MatsP_47.87 // अनाचार्या वयं देवास् त्यक्तशस्त्रास्त्ववस्थिताः । चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः ॥ MatsP_47.88 // रणे विजेतुं देवांश्च न शक्ष्यामः कथंचन । अयुद्धेन प्रपत्स्यामः शरणं काव्यमातरम् ॥ MatsP_47.89 // यापयामः कृच्छ्रमिदं यावदभ्येति नो गुरुः । निवृत्ते च तथा शुक्रे योत्स्यामो दंशितायुधाः ॥ MatsP_47.90 // एवमुक्त्वा ततो ऽन्योन्यं शरणं काव्यमातरम् । प्रापद्यन्त ततो भीतास् तेभ्यो ऽदादभयं तु सा ॥ MatsP_47.91 // न भेतव्यं न भेतव्यं भयं त्यजत दानवाः । मत्संनिधौ वर्ततां वो न भीर् भवितुमर्हति ॥ MatsP_47.92 // तया चाभ्युपपन्नांस्तान् दृष्ट्वा देवास्ततो ऽसुरान् । अभिजग्मुः प्रसह्यैतान् अविचार्य बलाबलम् ॥ MatsP_47.93 // ततस्तान्बाध्यमानांस्तु देवैर्दृष्ट्वासुरांस्तदा । देवी क्रुद्धाब्रवीद्देवान् अनिन्द्रान्वः करोम्यहम् ॥ MatsP_47.94 // संभृत्य सर्वसम्भारान् इन्द्रं साभ्यचरत्तदा । तस्तम्भ देवी बलवद् योगयुक्ता तपोधना ॥ MatsP_47.95 // ततस्तं स्तम्भितं दृष्ट्वा इन्द्रं देवाश्च मूकवत् । प्राद्रवन्त ततो भीता इन्द्रं दृष्ट्वा वशीकृतम् ॥ MatsP_47.96 // गतेषु सुरसंघेषु शक्रं vi«ïurabhëata । मां त्वं प्रविश भद्रं ते नयिष्ये त्वां सुरोत्तम ॥ MatsP_47.97 // एवमुक्तस्ततो विष्णुं प्रविवेश पुरंदरः । विष्णुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचो ऽब्रवीत् ॥ MatsP_47.98 // एषा त्वां विष्णुना सार्धं दहामि मघवन्बलात् । मिषतां सर्वभूतानां दृश्यतां मे तपोबलम् ॥ MatsP_47.99 // तया 'भिभूतौ तौ देवाव् इन्द्राविष्णू बभूवतुः । कथं मुच्येव सहितौ विष्णुरिन्द्रम् abhëata ॥ MatsP_47.100 // इन्द्रो ऽब्रवीज्जहि ह्येनां यावन्नौ न दहेत्प्रभो । विशेषणाभिभूतो ऽस्मि त्वत्तो ऽहं जहि मा चिरम् ॥ MatsP_47.101 // ततः समीक्ष्य विष्णुस्तां स्त्रीवधे कृच्छ्रम् आस्थितः । अभिध्याय ततश्चक्रम् आपदुद्धरणे तु तत् ॥ MatsP_47.102 // ततस्तु त्वरया युक्तः शीघ्रकारी भयान्वितः । ज्ञात्वा विष्णुस्ततस्तस्या क्रूरं देव्याश्चिकीर्षितम् । क्रुद्धः स्वमस्त्रमादाय शिरश्चिच्छेद वै भिया ॥ MatsP_47.103 // तं दृष्ट्वा स्त्रीवधं घोरं चुक्रोध भृगुरीश्वरः । ततो ऽभिशप्तो भृगुणा विष्णुर् भार्यावधे तदा ॥ MatsP_47.104 // यस्मात्ते जानतो धर्म-प्रवध्या स्त्री निषूदिता । तस्मात्त्वं सप्तकृत्वेह मानुषेषूपपत्स्जसे ॥ MatsP_47.105 // ततस्तेनाभिशापेन नष्टे धर्मे पुनःपुनः । लोकस्य च हितार्थाय जायते मानुयेष्विह ॥ MatsP_47.106 // अनुव्याहृत्य विष्णुं स तदादाय शिरस्त्वरन् । समानीय ततः कायम् असौ गृह्येदमब्रवीत् ॥ MatsP_47.107 // एषा त्वं विष्पुना देवि हता संजीवयाम्यहम् । ततस्तां योज्य शिरसा अभिजीवेति सो ऽब्रवीत् ॥ MatsP_47.108 // यदि कृत्स्नो मया धर्मो ज्ञायते चरितो ऽपि वा । तेन सत्येन जीवस्व यदि सत्यं वदाम्यहम् ॥ MatsP_47.109 // ततस्तां प्रोक्ष्य शीताभिर् अद्भिर् जीवेति सो ऽब्रवीत् । ततो ऽभिव्याहृते तस्य देवी संजीविता तदा ॥ MatsP_47.110 // ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव । साधु साध्विति चक्रुस्ते वचसा सर्वतोदिशम् ॥ MatsP_47.111 // एवं प्रत्याहृता तेन देवी सा भृगुणा तदा । मिषतां देवतानां हि तदद्भुतम् इवाभवद् ॥ MatsP_47.112 // असंभ्रान्तेन भृगुणा पत्नी संजीविता पुनः । दृष्ट्वा चेन्द्रो नालभत शर्म काव्यभयात्पुनः । प्रजागरे ततश्चेन्द्रो जयन्तीमिदमब्रवीत् ॥ MatsP_47.113 // संचिन्त्य मतिमान् वाक्यं स्वां कन्यां पाकशासनः । एष काव्यो ह्यमित्राय व्रतं चरति दारुणम् । तेनाहं व्याकुलः पुत्रि कृतो मतिमता भृशम् ॥ MatsP_47.114 // गच्छ संसाधयस्वैनं श्रमापनयनैः शुभैः । तैस्तैर्मनोनुकूलैश्च ह्य् उपचारैर् अतन्द्रिता ॥ MatsP_47.115 // काव्यमाराधयस्वैनं यथा तुष्येत स द्विजः । गच्छ त्वं तस्य दत्ताऽसि प्रयत्नं कुरु मत्कृते ॥ MatsP_47.116 // एवमुक्ता जयन्ती सा वचः संगृह्य वै पितुः । अगच्छद्यत्र घोरं स तप आरभ्य तिष्ठति ॥ MatsP_47.117 // तं दृष्ट्वा तु पिबन्तं सा कणधूमम् अवाङ्मुखम् । यक्षेण पात्यमानं च कुण्डधारेण पातितम् ॥ MatsP_47.118 // दृष्ट्वा च तं पात्यमानं देवी काव्यमवस्थितम् । स्वरूपं ध्यानशाम्यन्तं दुर्बलं भूतिमास्थितम् । पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा ॥ MatsP_47.119 // गीर्भिश्चैवानुकूलाभिः स्तुवती valgubhëiïÅ । गात्रसंवाहनैः काले सेवमाना त्वचः सुखैः । व्रतचर्यानुकूलाभिर् उवास बहुलाः समाः ॥ MatsP_47.120 // पूर्णे धूमव्रते तस्मिन् घोरे वर्षसहस्रके । वरेण च्छन्दयामास काव्यं प्रीतो भवस्तदा ॥ MatsP_47.121 // *महादेव उवाच एतद्व्रतं त्वयैकेन चीर्णं नान्येन केनचित् । तस्माद्वै तपसा बुद्ध्या श्रुतेन च बलेन च ॥ MatsP_47.122 // तेजसा च सुरान्सर्वांस् त्वमेको ऽभिभविष्यसि । यच्चाभिलषितं ब्रह्मन् विद्यते भृगुनन्दन ॥ MatsP_47.123 // प्रपत्स्यसे तु तत्सर्वं नानुवाच्यं तु कस्यचित् । सर्वाभिभावी तेन त्वं भविष्यसि द्विजोत्तम ॥ MatsP_47.124 // एतान्दत्त्वा वरांस्तस्मै भार्गवाय भवः पुनः । प्रजेशत्वं धनेशत्वम् अवध्यत्वं च वै ददौ ॥ MatsP_47.125 // एतांल्लब्ध्वा वरान्काव्यः सम्प्रहृष्टतनूरुहः । हर्षात्प्रादुर्बभौ तस्य दिव्यस्तोत्रं महेश्वरे । तथा तिर्यक्स्थितश्चैव तुष्टुवे नीललोहितम् ॥ MatsP_47.126 // *शुक्र उवाच नमो ऽस्तु शितिकण्ठाय कनिष्ठाय सुवर्चसे । लेलिहानाय काव्याय वत्सरायान्धसः पते ॥ MatsP_47.127 // कपर्दिने करालाय हर्यक्ष्णे वरदाय च । संस्तुताय सुतीर्थाय देवदेवाय रंहसे ॥ MatsP_47.128 // उष्णीषिणे सुवक्त्राय बहुरूपाय वेधसे । वसुरेताय रुद्राय तपसे चित्रवाससे ॥ MatsP_47.129 // ह्रस्वाय मुक्तकेशाय सेनान्ये रोहिताय च । कवये राजवृक्षाय tak«akakrŬanÃya च ॥ MatsP_47.130 // सहस्रशिरसे चैव सहस्राक्षाय मीधुषे । वराय भव्यरूपाय श्वेताय पुरुषाय च ॥ MatsP_47.131 // गिरिशाय नमो ऽर्काय बलिने आज्यपाय च । सुतृप्ताय सुवस्त्राय धन्विने भार्गवाय च ॥ MatsP_47.132 // निषङ्गिणे च ताराय स्वक्षाय क्षपणाय च । ताम्राय चैव भीमाय उग्राय च शिवाय च ॥ MatsP_47.133 // महादेवाय शर्वाय विश्वरूपशिवाय च । हिरण्याय वरिष्ठाय ज्येष्ठाय मध्यमाय च ॥ MatsP_47.134 // वास्तोष्पते पिनाकाय मुक्तये केवलाय च । मृगव्याधाय दक्षाय स्थाणवे भीषणाय च ॥ MatsP_47.135 // बहुनेत्राय धुर्याय त्रिनेत्रायेश्वराय च । कपालिने च वीराय मृत्यवे त्र्यम्बकाय च ॥ MatsP_47.136 // बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च । पिनाकिने चेषुमते चित्राय रोहिताय च ॥ MatsP_47.137 // दुन्दुभ्यायैकपादाय अजाय बुद्धिदाय च । आरण्याय गृहस्थाय यतये ब्रह्मचारिणे ॥ MatsP_47.138 // सांख्याय चैव योगाय व्यापिने दीक्षिताय च । अनाहताय शर्वाय भव्येशाय यमाय च ॥ MatsP_47.139 // रोधसे चेकितानाय ब्रह्मिष्ठाय महर्षये । चतुष्पदाय मेध्याय रक्षिणे शीघ्रगाय च ॥ MatsP_47.140 // शिखण्डिने करालाय दंष्ट्रिणे विश्ववेधसे । भास्वराय प्रतीताय सुदीप्ताय सुमेधसे ॥ MatsP_47.141 // क्रूरायाविकृतायैव भीषणाय शिवाय च । सौम्याय चैव मुख्याय धार्मिकाय शुभाय च ॥ MatsP_47.142 // अवध्यायामृतायैव नित्याय शाश्वताय च । व्यापृताय विशिष्टाय भरताय च साक्षिणे ॥ MatsP_47.143 // क्षेमाय सहमानाय सत्याय चामृताय च । कर्त्रे परशवे चैव शूलिने दिव्यचक्षुषे ॥ MatsP_47.144 // सोमपायाज्यपायैव धूमपायोष्मपाय च । शुचये परिधानाय सद्योजाताय मृत्यवे ॥ MatsP_47.145 // पिशिताशाय सर्वाय मेघाय विद्युताय च । व्यावृत्ताय वरिष्ठाय भरिताय तरक्षवे ॥ MatsP_47.146 // त्रिपुरघ्नाय तीर्थाया-वक्राय रोमशाय च । तिग्मायुधाय व्याख्याय सुसिद्धाय पुलस्तये ॥ MatsP_47.147 // रोचमानाय चण्डाय स्फीताय ऋषभाय च । व्रतिने युञ्जमानाय शुचये चोर्ध्वरेतसे ॥ MatsP_47.148 // असुरघ्नाय स्वाघ्नाय मृत्युघ्ने यज्ञियाय च । कृशानवे प्रचेताय वह्नये निर्मलाय च ॥ MatsP_47.149 // रक्षोघ्नाय पशुघ्नाया-विघ्नाय श्वसिताय च । विभ्रान्ताय महान्ताय अर्णवे दुर्गमाय च ॥ MatsP_47.150 // कृष्णाय च जयन्ताय लोकानामीश्वराय च । अनाश्रिताय वेध्याय समत्वाधिष्ठिताय च ॥ MatsP_47.151 // हिरण्यबाहवे चैव व्याप्ताय च महाय च । सुकर्मणे प्रसह्याय चेशानाय सुचक्षुषे ॥ MatsP_47.152 // क्षिप्रेषवे सदश्वाय शिवाय मोक्षदाय च । कपिलाय पिशङ्गाय महादेवाय धीमते ॥ MatsP_47.153 // महाकायाय दीप्ताय रोदनाय सहाय च । दृढधन्विने कवचिने रथिने च वरूथिने ॥ MatsP_47.154 // भृगुनाथाय शुक्राय गह्वरेष्ठाय वेधसे । अमोघाय प्रशान्ताय सुमेधाय वृषाय च ॥ MatsP_47.155 // नमो ऽस्तु तुभ्यं भगवन् विश्वाय कृत्तिवाससे । पशूनां पतये तुभ्यं भूतानां पतये नमः ॥ MatsP_47.156 // प्रणवे ऋग्यजुःसाम्ने स्वाहाय च स्वधाय च । वषट्कारात्मने चैव तुभ्यं मन्त्रात्मने नमः ॥ MatsP_47.157 // त्वष्ट्रे धात्रे तथा कर्त्रे चक्षुःश्रोत्रमयाय च । भूतभव्यभवेशाय तुभ्यं कर्मात्मने नमः ॥ MatsP_47.158 // वसवे चैव साध्याय रुद्रादित्यसुराय च । विषाय मारुतायैव तुभ्यं देवात्मने नमः ॥ MatsP_47.159 // अग्नीषोमविधिज्ञाय पशुमन्त्रौषधाय च । स्वयम्भुवे ह्य् अजायैव अपूर्वप्रथमाय च । प्रजानां पतये चैव तुभ्यं ब्रह्मात्मने नमः ॥ MatsP_47.160 // आत्मेशायात्मवश्याय सर्वेशातिशयाय च । सर्वभूताङ्गभूताय तुभ्यं भूतात्मने नमः ॥ MatsP_47.161 // निर्गुणाय गुणज्ञाय व्याकृतायामृताय च । निरुपाख्याय मित्राय तुभ्यं सांख्यात्मने नमः ॥ MatsP_47.162 // पृथिव्यै चान्तरिक्षाय दिव्याय च महाय च । जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ॥ MatsP_47.163 // अव्यक्ताय च महते भूतादेरिन्द्रियाय च । आत्मज्ञाय विशेषाय तुभ्यं सर्वात्मने नमः ॥ MatsP_47.164 // नित्याय चात्मलिङ्गाय सूक्ष्मायैवेतराय च । बुद्धाय विभवे चैव तुभ्यं मोक्षात्मने नमः ॥ MatsP_47.165 // नमस्ते त्रिषु लोकेषु नमस्ते परतस् त्रिषु । सत्यान्तेषु महाद्येषु चतुर्षु च नमो ऽस्तु ते ॥ MatsP_47.166 // नमः स्तोत्रे मया ह्य् अस्मिन् यदि न व्याहृतं भवेत् । मद्भक्त इति ब्रह्मण्य तत्सर्वं क्षन्तुमर्हसि ॥ MatsP_47.167 // *सूत उवाच evamÃbhëya देवेशम् ईश्वरं नीललोहितम् । प्रह्वो ऽभिप्रणतस्तस्मै präjalirvÃgyato ऽभवत् ॥ MatsP_47.168 // काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान्भवः । निकामं दर्शनं दत्त्वा तत्रैवान्तरधीयत ॥ MatsP_47.169 // ततः सो ऽन्तर्हिते तस्मिन् देवेशे ऽनुचरीं तदा । तिष्ठन्तीं पार्श्वतो दृष्ट्वा जयन्तीमिदमब्रवीत् ॥ MatsP_47.170 // कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता । महता तपसा युक्ता किमर्थं मां निषेवसे ॥ MatsP_47.171 // अनया संस्तुतो भक्त्या प्रश्रयेण दमेन च । स्नेहेन चैव सुश्रोणि प्रीतो ऽस्मि वरवर्णिनि ॥ MatsP_47.172 // किमिच्छसि वरारोहे कस्ते कामः समृध्यताम् । तत्ते सम्पादयाम्यद्य यद्यपि स्यात्सुदुष्करः ॥ MatsP_47.173 // एवमुक्ताब्रवीदेनं तपसा ज्ञातुमर्हसि । चिकीर्षितं हि मे ब्रह्मंस् त्वं हि वेत्थ यथातथम् ॥ MatsP_47.174 // एवमुक्तो ऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा । मया सह त्वं सुश्रोणि दश वर्षाणि भामिनि ॥ MatsP_47.175 // सर्वभूतैरदृश्या च संप्रयोगमिहेच्छसि । देवि चेन्दीवरश्यामे वरार्हे वामलोचने । एवं वृणोषि कामं त्वं मत्तो वै valgubhëiïi ॥ MatsP_47.176 // एवं भवतु गच्छामो गृहान्नो मत्तकाशिनि । ततः स्वगृहमागत्य जयन्त्याः पाणिमुद्वहन् ॥ MatsP_47.177 // तया सहावसद्देव्या दश वर्षाणि भार्गवः । अदृश्यः सर्वभूतानां मायया संवृतः प्रभुः ॥ MatsP_47.178 // कृतार्थमागतं दृष्ट्वा काव्यं सर्वे दितेः सुताः । अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः ॥ MatsP_47.179 // यदा गता न पश्यन्ति मायया संवृतं गुरुम् । लक्षणं तस्य तद्बुद्ध्वा प्रतिजग्मुर्यथागतम् ॥ MatsP_47.180 // बृहस्पतिस्तु संरुद्धं काव्यं ज्ञात्वा वरेण तु । तुष्ट्यर्थं दश वर्षाणि जयन्त्या हितकाम्यया ॥ MatsP_47.181 // बुद्ध्वा तदन्तरं सो ऽपि दैत्यानामिन्द्रनोदितः । काव्यस्य रूपमास्थाय असुरान् समुपाह्वयत् ॥ MatsP_47.182 // ततस्तानागतान्दृष्ट्वा बृहस्पतिरुवाच ह । स्वागतं मम याज्यानां प्राप्तो ऽहं वो हिताय च ॥ MatsP_47.183 // अहं वो ऽध्यापयिष्यामि विद्याः प्राप्तास्तु या मया । ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे ॥ MatsP_47.184 // पूर्णे काव्यस्तदा तस्मिन् समये दशवार्षिके । समयान्ते देवयानी तदोत्पन्ना इति श्रुतिः । बुद्धिं चक्रे ततः सो ऽथ याज्यानां प्रत्यवेक्षणे ॥ MatsP_47.185 // देवि गच्छाम्यहं द्रष्टुं मम yÃjyäÓucismite । विभ्रान्तवीक्षिते साध्वि त्रिवर्णायतलोचने ॥ MatsP_47.186 // एवमुक्ताब्रवीद् एनं भज भक्तान्महाव्रत । एष धर्मः सतां ब्रह्मन् न धर्मं लोपयामि ते ॥ MatsP_47.187 // ततो गत्वासुरान्दृष्ट्वा देवाचार्येण धीमता । वञ्चितान्काव्यरूपेण ततः काव्यो ऽब्रवीत्तु तान् ॥ MatsP_47.188 // काव्यं मां वो विजानीध्वं तोषितो गिरिशो विभुः । वञ्चिता बत यूयं वै सर्वे शृणुत दानवाः ॥ MatsP_47.189 // श्रुत्वा तथा ब्रुवाणं तं संभ्रान्तास्ते तदाभवन् । प्रेक्षन्तस् ताव् उभौ तत्र स्थितासीनौ सुविस्मिताः ॥ MatsP_47.190 // sampramƬhÃs ततः सर्वे न प्राबुध्यन्त किंचन । अब्रवीत् sampramƬhe«u काव्यस्तानसुरांस्तदा ॥ MatsP_47.191 // आचार्यो वो ह्य् अहं काव्यो देवाचार्यो ऽयमङ्गिराः । अनुगच्छत मां दैत्यास् त्यजतैनं बृहस्पतिम् ॥ MatsP_47.192 // इत्युक्ता ह्य् असुरास्तेन ताव् उभौ समवेक्ष्य च । यदासुरा विशेषं तु न जानन्त्युभयोस्तयोः ॥ MatsP_47.193 // बृहस्पतिर् उवाचैनान् असम्भ्रान्तस्तपोधनः । काव्यो वो ऽहं गुरुर्दैत्या मद्रूपो ऽयं बृहस्पतिः ॥ MatsP_47.194 // संमोहयति रूपेण मामकेनैष वो ऽसुराः । श्रुत्वा तस्य ततस्ते वै समेत्य तु ततो ऽब्रुवन् ॥ MatsP_47.195 // अयं नो दश वर्षाणि सततं शास्ति वै प्रभुः । एष वै गुरुरस्माकम् अन्तरेप्सुरयं द्विजः ॥ MatsP_47.196 // ततस्ते दानवाः सर्वे प्रणिपत्याभिनन्द्य च । वचनं जगृहुस्तस्य चिराभ्यासे न मोहिताः ॥ MatsP_47.197 // ऊचुस् तमसुराः सर्वे क्रोधसंरक्तलोचनाः । अयं गुरुर् हितो ऽस्माकं गच्छ त्वं नासि नो गुरुः ॥ MatsP_47.198 // भार्गवो वाङ्गिरा वापि भगवानेष नो गुरुः । स्थिता वयं निदेशे ऽस्य साधु त्वं गच्छ माचिरम् ॥ MatsP_47.199 // एवमुक्त्वासुराः सर्वे प्रापद्यन्त बृहस्पतिम् । यदा न प्रत्यपद्यन्त काव्येनोक्तं महद्धितम् ॥ MatsP_47.200 // चुकोप भार्गवस्तेषाम् अवलेपेन तेन तु । बोधिता हि मया यस्मान् न मां भजथ दानवाः ॥ MatsP_47.201 // तस्मात्प्रनष्टसंज्ञा वै पराभवमवाप्स्यथ । इति व्याहृत्य तान्काव्यो जगामाथ यथागतम् ॥ MatsP_47.202 // ÓaptÃæstÃnasuräj¤Ãtvà काव्येन स बृहस्पतिः । कृतार्थः स तदा हृष्टः स्वरूपं प्रत्यपद्यत ॥ MatsP_47.203 // बुद्ध्यासुरान् hatäj¤Ãtvà कृतार्थो ऽन्तरधीयत । ततः प्रनष्टे तस्मिंस्तु विभ्रान्ता दानवाभवन् ॥ MatsP_47.204 // अहो विवञ्चिताः स्मेति परस्परमथाब्रुवन् । पृष्ठतो ऽभिमुखाश्चैव tìitÃÇgirasena तु ॥ MatsP_47.205 // वञ्चिताः सोपधानेन स्वे स्वे वस्तुनि मायया । ततस्त्वपरितुष्टास्ते तमेव त्वरिता ययुः । प्रह्लादमग्रतः कृत्वा काव्यस्यानुपदं पुनः ॥ MatsP_47.206 // ततः काव्यं समासाद्य उपतस्थुरवाङ्मुखाः । समागतान्पुनर्दृष्ट्वा काव्यो याज्यानुवाच ह ॥ MatsP_47.207 // मया संबोधिताः सर्वे यस्मान्मा नाभिनन्दथ । ततस्तेनावमानेन गता यूयं पराभवम् ॥ MatsP_47.208 // एवं ब्रुवाणं शुक्रं तु bëpasaædigdhayà गिरा । प्रह्लादस्तं तदोवाच मा नस्त्वं त्यज भार्गव ॥ MatsP_47.209 // स्वाश्रयान् भजमानांश्च भक्तांस्त्वं भज भार्गव । त्वय्यदृष्टे वयं तेन देवाचार्येण मोहिताः । भक्तानर्हसि वै ज्ञातुं तपोदीर्घेण चक्षुषा ॥ MatsP_47.210 // यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन । अपध्यातास् त्वया ह्य् अद्य प्रविशामो रसातलम् ॥ MatsP_47.211 // ज्ञात्वा काव्यो यथातत्त्वं कारुण्यादनुकम्पया । एवं प्रत्यनुनीतो वै ततः कोपं नियम्य सः । उवाचैतान्न भेतव्यं न गन्तव्यं रसातलम् ॥ MatsP_47.212 // अवश्यं भाविनो ह्य् अर्थाः प्राप्तव्या मयि जाग्रति । न शक्यमन्यथा कर्तुं दिष्टं हि बलवत्तरम् ॥ MatsP_47.213 // संज्ञा प्रनष्टा या वो ऽद्य तामेतां प्रतिपत्स्यथ । deväjitvà सकृच्चापि पातालं प्रतिपत्स्यथ ॥ MatsP_47.214 // प्राप्ते पर्यायकाले च हीति brahmÃbhyabhëata / मत्प्रसादाच्च त्रैलोक्यं भुक्तं युष्माभिरूर्जितम् ॥ MatsP_47.215 // युगाख्या दश सम्पूर्णा देवानाक्रम्य मूर्धनि । एतावन्तं च कालं वै ब्रह्मा rÃjyamabhëata ॥ MatsP_47.216 // राज्यं सावर्णिके तुभ्यं पुनः किल भविष्यति । लोकानामीश्वरो भाव्यस् तव पौत्रः पुनर्बलिः ॥ MatsP_47.217 // एवं किल मिथः प्रोक्तः पौत्रस्ते विष्णुना स्वयम् । वाचा हृतेषु लोकेषु तास्तास्तस्याभवन्किल ॥ MatsP_47.218 // यस्मात्प्रवृत्तयश्चास्य संकाशाद् अभिसंधिताः । तस्माद्वृत्तेन प्रीतेन तुभ्यं दत्तं स्वयम्भुवा ॥ MatsP_47.219 // देवराज्ये बलिर्भाव्य इति मामीश्वरो ऽब्रवीत् । तस्माददृश्यो भूतानां कालापेक्षः स तिष्ठति ॥ MatsP_47.220 // प्रीतेन चापरो दत्तो वरस्तुभ्यं स्वयम्भुवा । तस्मान्निरुत्सुकस्त्वं वै पर्यायं सहितो ऽसुरैः ॥ MatsP_47.221 // न हि शक्यं मया तुभ्यं पुरस्ताद् viprabhëitum । ब्रह्मणा प्रतिषिद्धो ऽहं भविष्यं जानता विभो ॥ MatsP_47.222 // इमौ च शिष्यौ द्वौ मह्यं समाव् एतौ बृहस्पतेः । दैवतैः सह संसृष्टान् सर्वान्वो धारयिष्यतः ॥ MatsP_47.223 // इत्युक्ता ह्य् असुराः सर्वे काव्येनाक्लिष्टकर्मणा । हृष्टास्तेन ययुः सार्धं प्रह्लादेन महात्मना ॥ MatsP_47.224 // अवश्यं भाव्यमर्थं तु श्रुत्वा शुक्रेण bhëitam । सकृदाशंसमानास्तु जयं शुक्रेण bhëitam । दंशिताः सायुधाः सर्वे ततो देवान्समाह्वयन् ॥ MatsP_47.225 // देवास्तदासुरान्दृष्ट्वा संग्रामे समुपस्थितान् । सर्वे संभृतसम्भारा देवास्तान् समयोधयन् ॥ MatsP_47.226 // देवासुरे तदा तस्मिन् वर्तमाने शतं समाः । अजयन्नसुरा देवांस् ततो देवा ह्य् अमन्त्रयन् ॥ MatsP_47.227 // यज्ञेनोपाह्वयामस् तौ ततो जेष्यामहे ऽसुरान् । तदोपामन्त्रयन्देवाः शण्डामर्कौ तु ताव् उभौ ॥ MatsP_47.228 // यज्ञे चाहूय तौ प्रोक्तौ त्यजेतामसुरान् द्विजौ । वयं युवां भजिष्यामः सह जित्वा तु दानवान् ॥ MatsP_47.229 // एवं कृताभिसंधी तौ शण्डामर्कौ सुरास्तथा । ततो देवा जयं प्रापुर् दानवाश्च पराजिताः ॥ MatsP_47.230 // शण्डामर्कपरित्यक्ता दानवा ह्य् अबलास्तथा । एवं दैत्याः पुरा काव्य-शापेनाभिहतास्तदा ॥ MatsP_47.231 // काव्यशापाभिभूतास्ते निराधाराश्च सर्वशः । निरस्यमाना देवैश्च विविशुस्ते रसातलम् ॥ MatsP_47.232 // एवं निरुद्यमा देवैः कृताः कृच्छ्रेण दानवाः । ततः प्रभृति शापेन भृगोर्नैमित्तिकेन तु ॥ MatsP_47.233 // जज्ञे पुनः पुनर्विष्णुर् धर्मे प्रशिथिले प्रभुः । कुर्वन्धर्मव्यवस्थानम् असुराणां प्रणाशनम् ॥ MatsP_47.234 // प्रह्लादस्य निदेशे तु न स्थास्यन्त्यसुराश्च ये । मनुष्यवध्यास्ते सर्वे ब्रह्मेति व्याहरत्प्रभुः ॥ MatsP_47.235 // धर्मान्नारायणस्यांशः सम्भूतश् चाक्षुषे ऽन्तरे । यज्ञं वै वर्तयामासुर् देवा वैवस्वते ऽन्तरे ॥ MatsP_47.236 // प्रादुर्भावे ततस्तस्य ब्रह्मा ह्य् आसीत्पुरोहितः । युगाख्यायां चतुर्थ्यां तु आपन्नेषु सुरेषु वै ॥ MatsP_47.237 // सम्भूतस्तु समुद्रान्ते हिरण्यकशिपोर्वधे । द्वितीये नरसिंहाख्ये रुद्रो ह्य् आसीत्पुरोहितः ॥ MatsP_47.238 // बलिसंस्थेषु लोकेषु त्रेतायां सप्तमं प्रति । तृतीये वामनस्यार्थे धर्मेण तु पुरोधसा ॥ MatsP_47.239 // एतास् तिस्रः स्मृतास्तस्य दिव्याः सम्भूतयो द्विजाः । मानुषाः सप्त यान्यास्तु शापजास्ता निबोधत ॥ MatsP_47.240 // त्रेतायुगे तु प्रथमे दत्तात्रेयो बभूव ह । नष्टे धर्मे चतुर्थांशे मार्कण्डेयपुरःसरः ॥ MatsP_47.241 // पञ्चमः पञ्चदश्यां च त्रेतायां संबभूव ह । मान्धाता चक्रवर्ती तु तदोत्तङ्कपुरःसरे ॥ MatsP_47.242 // एकोनविंश्यां त्रेतायां सर्वक्षत्रान्तकृद्विभुः । जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः ॥ MatsP_47.243 // चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा । सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः ॥ MatsP_47.244 // अष्टमे द्वापरे विष्णुर् अष्टाविंशे पराशरात् । वेदव्यासस्तथा जज्ञे जातूकर्ण्यपुरःसरः ॥ MatsP_47.245 // कर्तुं धर्मव्यवस्थानम् असुराणां प्रणाशनम् । बुद्धो नवमको जज्ञे तपसा पुष्करेक्षणः । देवसुन्दररूपेण द्वैपायनपुरःसरः ॥ MatsP_47.246 // तस्मिन्नेव युगे क्षीणे संध्याशिष्टे भविष्यति । कल्की तु विष्णुयशसः पाराशर्यपुरःसरः ॥ MatsP_47.247 // दशमो भाव्यसम्भूतो याज्ञवल्क्यपुरःसरः । सर्वांश्च भूतांस् तिमितान् pëaï¬ÃæÓcaiva सर्वशः ॥ MatsP_47.248 // प्रगृहीतायुधैर् विप्रैर् वृतः शतसहस्रशः ॥ MatsP_47.249 // निःशेषाञ्छूद्रराज्ञस्तु तदा स तु करिष्यति । ब्रह्मद्विषः सपत्नांस्तु संहृत्यैव च तद्वपुः ॥ MatsP_47.250 // पञ्चविंशे स्थितः कल्किश् चरितार्थः ससैनिकः । शूद्रान् संशोधयित्वा तु समुद्रान्तं च वै स्वयम् ॥ MatsP_47.251 // प्रवृत्तचक्रो बलवान् संहारं तु करिष्यति । उत्सादयित्वा वृषलान् प्रायशस्तानधार्मिकान् ॥ MatsP_47.252 // ततस्तदा स वै कल्किश् चरितार्थः ससैनिकः । प्रजास्तं साधयित्वा तु समृद्धास्तेन वै स्वयम् ॥ MatsP_47.253 // अकस्मात्कोपितान्योन्यं भविष्यन्तीह मोहिताः । क्षपयित्वा तु ते ऽन्योन्यं भाविनार्थेन चोदिताः ॥ MatsP_47.254 // ततः काले व्यतीते तु स देवो ऽन्तरधीयत । नृपेष्वथ प्रनष्टेषु प्रजानां संग्रहात्तदा ॥ MatsP_47.255 // रक्षणे विनिवृत्ते तु हत्वा चान्योन्यमाहवे । परस्परं च हत्वा तु निराक्रन्दाः सुदुःखिताः ॥ MatsP_47.256 // पुराणि हित्वा ग्रामांश्च तुल्यत्वे निष्परिग्रहाः । प्रनष्टाश्रमधर्माश्च नष्टवर्णाश्रमास्तथा ॥ MatsP_47.257 // अट्टशूला नानपदाः शिवशूलाश्चतुष्पथाः । प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये ॥ MatsP_47.258 // ह्रस्वदेहायुषश्चैव भविष्यन्ति वनौकसः । सरित्पर्वतवासिन्यो मूलपत्त्रफलाशनाः ॥ MatsP_47.259 // चीरचर्माजिनधराः संकरं घोरमाश्रिताः । उत्पातदुःखाः स्वल्पार्था बहुबाधाश्च ताः प्रजाः ॥ MatsP_47.260 // एवं कष्टमनुप्राप्ताः काले संध्यंशके तदा । ततः क्षयं गमिष्यन्ति सार्धं कलियुगेन तु ॥ MatsP_47.261 // क्षीणे कलियुगे तस्मिंस् ततः कृतमवर्तत । इत्येतत्कीर्तितं सम्यग् देवासुरविचेष्टितम् ॥ MatsP_47.262 // यदुवंशप्रसङ्गेन समासाद्वैष्णवं यशः । तुर्वसोस्तु प्रवक्ष्यामि पूरोर् द्रुह्योस्तथा ह्य् अनोः ॥ MatsP_47.263 // ______________________________________________________ मत्स्य-पुराण 48 *सूत उवाच तुर्वसोस्तु सुतो गर्भो गोभानुस्तस्य चात्मजः । गोभानोस्तु सुतो वीरस् त्रिसारिरपराजितः ॥ MatsP_48.1 ॥ करंधमस्तु त्रैसारिर् भरतस्तस्य चात्मजः । दुष्यन्तः पौरवस्यापि तस्य पुत्रो ह्य् अकल्मषः ॥ MatsP_48.2 ॥ एवं ययातिशापेन जरासंक्रमणे पुरा । तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल ॥ MatsP_48.3 ॥ दुष्यन्तस्य तु दायादो वरूथो नाम पार्थिवः । वरूथात्तु तथाण्डीरः संधानस्तस्य चात्मजः ॥ MatsP_48.4 ॥ पाण्ड्यश्च केरलश्चैव चोलः कर्णस्तथैव च । तेषां जनपदाः स्फीताः पाण्ड्याश्चोलाः सकेरलाः ॥ MatsP_48.5 ॥ द्रुह्योस्तु तनयौ शूरौ सेतुः केतुस्तथैव च । सेतुपुत्रः शरद्वांस्तु गन्धारस्तस्य चात्मजः ॥ MatsP_48.6 ॥ ख्यायते यस्य नाम्नासौ गन्धारविषयो महान् । आरट्टदेशजास्तस्य तुरगा वाजिनां वराः ॥ MatsP_48.7 ॥ गन्धारपुत्रो धर्मस्तु घृतस्तस्यात्मजो ऽभवत् । घृताच्च विदुषो जज्ञे प्रचेतास्तस्य चात्मजः ॥ MatsP_48.8 ॥ प्रचेतसः पुत्रशतं राजानः सर्व एव ते । mleccharëÂrÃdhipÃ÷ सर्वे उदीचीं दिशम् आश्रिताः ॥ MatsP_48.9 ॥ अनोश्चैव सुता वीरास् त्रयः परमधार्मिकाः । सभानरश्चाक्षुषश्च परमेषुस् तथैव च ॥ MatsP_48.10 // सभानरस्य पुत्रस्तु विद्वान्कोलाहलो नृपः । कोलाहलस्य धर्मात्मा संजयो नाम विश्रुतः ॥ MatsP_48.11 // संजयस्याभवत्पुत्रो वीरो नाम पुरंजयः । जनमेजयो महाराज पुरंजयसुतो ऽभवत् ॥ MatsP_48.12 // जनमेजयस्य राजर्षेर् महाशालो ऽभवत्सुतः । आसीद् इन्द्रसमो राजा प्रतिष्ठितयशाभवत् ॥ MatsP_48.13 // महामनाः सुतस्तस्य महाशालस्य धार्मिकः । सप्तद्वीपेश्वरो जज्ञे चक्रवर्ती महामनाः ॥ MatsP_48.14 // महामनास्तु द्वौ पुत्रौ जनयामास विश्रुतौ । उशीनरं च धर्मज्ञं तितिक्षुं चैव ताव् उभौ ॥ MatsP_48.15 // उशीनरस्य पत्न्यस्तु पञ्च राजर्षिसम्भवाः । भृशा कृशा नवा दर्शा या च देवी दृषद्वती ॥ MatsP_48.16 // उशीनरस्य पुत्रास्तु तासु जाताः कुलोद्वहाः । तपसा ते तु महता जाता वृद्धस्य धार्मिकाः ॥ MatsP_48.17 // भृशायास्तु नृगः पुत्रो नवाया नव एव च । कृशायास्तु कृशो जज्ञे दर्शायाः सुव्रतो ऽभवत् । दृषद्वत्याः सुतश्चापि शिबिर् औशीनरो नृपः ॥ MatsP_48.18 // शिबेस्तु शिबयः पुत्राश् चत्वारो लोकविश्रुताः । पृथुदर्भः सुवीरश्च केकयो भद्रकस्तथा ॥ MatsP_48.19 // तेषां जनपदाः स्फीताः केकया भद्रकास्तथा । सौवीराश्चैव पौराश्च नृगस्य केकयास्तथा ॥ MatsP_48.20 // सुव्रतस्य तथाम्बष्ठा कृशस्य वृषला पुरी । नवस्य navarëÂraæ तु तितिक्षोस्तु प्रजां शृणु ॥ MatsP_48.21 // तितिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः । बृहद्रथः सुतस्तस्य तस्य सेनो ऽभवत्सुतः ॥ MatsP_48.22 // सेनस्य सुतपा जज्ञे सुतपस्तनयो बलिः । जातो मानुषयोन्यां तु क्षीणे वंशे प्रजेच्छया ॥ MatsP_48.23 // महायोगी तु स बलिर् बद्धो बन्धैर्महात्मना । पुत्रानुत्पादयामास क्षेत्रजान्पञ्च पार्थिवान् ॥ MatsP_48.24 // अङ्गं स जनयामास वङ्गं सुह्मं तथैव च । पुण्ड्रं कलिङ्गं च तथा बालेयं क्षेत्रमुच्यते । बालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभो ॥ MatsP_48.25 // बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन धीमतः । महायोगित्वमायुश्च कल्पस्य परिमाणकम् ॥ MatsP_48.26 // संग्रामे चाप्यजेयत्वं धर्मे चैवोत्तमा मतिः । त्रैकाल्यदर्शनं चैव प्राधान्यं प्रसवे तथा ॥ MatsP_48.27 // जयं चाप्रतिमं युद्धे धर्मे तत्त्वार्थदर्शनम् । चतुरो नियतान्वर्णान् स वै स्थापयिता प्रभुः ॥ MatsP_48.28 // तेषां च पञ्च दायादा वङ्गाङ्गाः सुह्मकास्तथा । पुण्ड्राः कलिङ्गाश्च तथा अङ्गस्य तु निबोधत ॥ MatsP_48.29 // *मुनय ऊचुः कथं बलेः सुता जाताः पञ्च तस्य महात्मनः । किंनाम्नी महिषी तस्य जनिता कतम ऋषिः ॥ MatsP_48.30 // कथं चोत्पादितास्तेन तन्नः प्रब्रूहि पृच्छताम् । माहात्म्यं च प्रभावं च निखिलेन वदस्व तत् ॥ MatsP_48.31 // *सूत उवाच अथोशिज इति ख्यात आसीद्विद्वानृषिः पुरा । पत्नी वै ममता नाम बभूवास्य महात्मनः ॥ MatsP_48.32 // उशिजस्य यवीयान्वै भ्रातृपत्नीमकामयत् । बृहस्पतिर्महातेजा ममतामेत्य कामतः ॥ MatsP_48.33 // उवाच ममता तं तु देवरं वरवर्णिनी । अन्तर्वत्न्यस्मि ते भ्रातुर् ज्येष्ठस्य तु विरम्यताम् ॥ MatsP_48.34 // अयं तु मे महाभाग गर्भः कुप्येद्बृहस्पते । औशिजो भ्रातृजन्यस्ते सोपाङ्गं वेदमुद्गिरन् ॥ MatsP_48.35 // अमोघरेतास्त्वं चापि न मां भजितुमर्हसि । अस्मिन्न् एवं गते काले यथा वा मन्यसे प्रभो ॥ MatsP_48.36 // एवमुक्तस्तथा सम्यग् बृहत्तेजा बृहस्पतिः । कामात्मा स महात्मापि न मनः सो ऽभ्यवारयत् ॥ MatsP_48.37 // संबभूवैव धर्मात्मा तया सार्धमकामया । उत्सृजन्तं तु तद्रेतो-वाचं गर्भो 'bhyabhëata ॥ MatsP_48.38 // भो तात वाचामधिप द्वयोर्नास्तीह संस्थितिः । अमोघरेतास्त्वं चापि पूर्वं चाहमिहागतः ॥ MatsP_48.39 // सो ऽशपत्तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः । पुत्रं ज्येष्ठस्य वै भ्रातुर् गर्भस्थं भगवानृषिः ॥ MatsP_48.40 // यस्मात्त्वमीदृशे काले गर्भस्थो ऽपि निषेधसि । मामेवमुक्तवांस्तस्मात् तमो दीर्घं प्रवेक्ष्यसि ॥ MatsP_48.41 // ततो दीर्घतमा नाम शापादृषिरजायत । अतो ऽंशजो बृहत्कीर्तिर् बृहस्पतिरिवौजसा ॥ MatsP_48.42 // ऊर्ध्वरेतास्ततो ऽसौ वै वसते भ्रातुराश्रमे । स धर्मान्सौरभेयांस्तु वृषभाच्छ्रुतवांस्ततः ॥ MatsP_48.43 // तस्य भ्राता पितृव्यो यश् चकार भरणं तदा । तस्मिन्निवसतस्तस्य यदृच्छातस्तु वै वृषः ॥ MatsP_48.44 // यज्ञार्थमाहृतान्दर्भांश् चचार सुरभीसुतः । जग्राह तं दीर्घतमाः शृङ्गयोस्तु चतुष्पदम् ॥ MatsP_48.45 // तेनासौ निगृहीतश्च न चचाल पदात्पदम् । ततो ऽब्रवीद्वृषस्तं वै मुञ्च मां बलिनां वर ॥ MatsP_48.46 // न मयासादितस्तात बलवांस्त्वत्समः क्वचित् । मम चान्यः समो वापि न हि मे बलसंख्यया । मुञ्च तातेति च पुनः प्रीतस्ते ऽहं वरं वृणु ॥ MatsP_48.47 // एवमुक्तो ऽब्रवीदेनं जीवन्मे त्वं क्व यास्यसि । एष त्वां न विमोक्ष्यामि परस्वादं चतुष्पदम् ॥ MatsP_48.48 // *वृषभ उवाच नास्माकं विद्यते तात पातकं स्तेयमेव च । भक्ष्याभक्ष्यं तथा चैव पेयापेयं तथैव च ॥ MatsP_48.49 // द्विपदां बहवो ह्य् एते धर्म एष गवां स्मृतः । कार्याकार्ये न वागम्या-गमनं च तथैव च ॥ MatsP_48.50 // *सूत उवाच गवां धर्मं तु वै श्रुत्वा संभ्रान्तस्तु विसृज्य तम् । शक्त्यान्नपानदानात्तु गोपतिं संप्रसादयत् ॥ MatsP_48.51 // प्रसादिते गते तस्मिन् गोधर्मं भक्तितस्तु सः । मनसैव समादध्यौ तन्निष्ठस्तत्परो हि सः ॥ MatsP_48.52 // ततो यवीयसः पत्नीं गौतमस्याभ्यपद्यत । कृतावलेपां तां मत्वा सो ऽनड्वानिव न क्षमः ॥ MatsP_48.53 // गोधर्मं तु परं मत्वा स्नुषां तामभ्यपद्यत । निर्भर्त्स्य चैनं रुद्ध्वा च बाहुभ्यां सम्प्रगृह्य च ॥ MatsP_48.54 // भाव्यमर्थं तु तं ज्ञात्वा माहात्म्यात्तमुवाच सा । विपर्ययं तु त्वं लब्ध्वा अनड्वानिव वर्तसे ॥ MatsP_48.55 // गम्यागम्यं न जानीषे गोधर्मात्प्रार्थयन्सुताम् । दुर्वृत्तं त्वां त्यजाम्यद्य गच्छ त्वं स्वेन कर्मणा ॥ MatsP_48.56 // këÂhe समुद्गे प्रक्षिप्य गङ्गाम्भसि समुत्सृजत् । यस्मात्त्वमन्धो वृद्धश्च भर्तव्यो दुरधिष्ठितः ॥ MatsP_48.57 // तमुह्यमानं वेगेन स्रोतसो ऽभ्याशमागतः । जग्राह तं स धर्मात्मा बलिर् वैरोचनिस्तदा ॥ MatsP_48.58 // अन्तःपुरे जुगोपैनं भक्ष्यभोज्यैश्च तर्पयन् । प्रीतश्चैव वरेणैव च्छन्दयामास वै बलिम् ॥ MatsP_48.59 // तस्माच्च स वरं वव्रे पुत्रार्थे दानवर्षभः । संतानार्थं महाभाग-भार्यायां मम मानद । पुत्रान्धर्मार्थतत्त्वज्ञान् उत्पादयितुमर्हसि ॥ MatsP_48.60 // एवमुक्तो ऽथ देवर्षिस् तथास्त्वित्युक्तवान् प्रभुः । स तस्य राजा स्वां भार्यां सुदेष्णां नाम प्राहिणोत् । अन्धं वृद्धं च तं ज्ञात्वा न सा देवी जगाम ह ॥ MatsP_48.61 // शूद्रां धात्रेयिकां तस्माव् अन्धाय प्राहिणोत्तदा । तस्यां कक्षीवदादींश्च शूद्रयोनाव् ऋषिर् वशी ॥ MatsP_48.62 // जनयामास धर्मात्मा शूद्रान् इत्येवमादिकम् । उवाच तं बली राजा दृष्ट्वा कक्षीवदादिकान् ॥ MatsP_48.63 // *राजोवाच प्रवीणान् ऋषिधर्मस्य चेश्वरान् ब्रह्मवादिनः । विद्वान् प्रत्यक्षधर्माणां बुद्धिमान् v­ttimächucÅn ॥ MatsP_48.64 // ममैव चेति होवाच तं दीर्घतमसं बलिः । नत्युवाच मुनिस्तं वै ममैवमिति चाब्रवीत् ॥ MatsP_48.65 // उत्पन्नाः शूद्रयोना तु भवच्छन्दे सुरोत्तम । अन्धं वृद्धं च मां ज्ञात्वा सुदेष्णा महिषी तव । प्राहिणोद् अवमानान्मे शूद्रां धात्रेयिकां नृप ॥ MatsP_48.66 // ततः प्रसादयामास बलिस् तमृषिसत्तमम् । बलिः सुदेष्णां तां भार्यां भर्त्सयामास दानवः ॥ MatsP_48.67 // पुनश्चैनाम् अलंकृत्य ऋषये प्रत्यपादयत् । तां स दीर्घतमा देवीं तथा कृतवतीं तदा ॥ MatsP_48.68 // दध्ना लवणमिश्रेण त्व् अभ्यक्तं मधुकेन तु । लिह माम् अजुगुप्सन्ती आपादतलमस्तकम् । ततस्त्वं प्राप्स्यसे देवि पुत्रान्वै मनसेप्सितान् ॥ MatsP_48.69 // तस्य सा तद्वचो देवी सर्वं कृतवती तदा । तस्य सापानम् आसाद्य देवी परिहरत्तदा ॥ MatsP_48.70 // तामुवाच ततः सो ऽथ यत्ते परिहृतं शुभे । विनापानं कुमारं तु जनयिष्यसि पूर्वजम् ॥ MatsP_48.71 // *सुदेष्णोवाच नार्हसि त्वं महाभाग पुत्रं मे दातुमीदृशम् । तोषितश्च यथाशक्ति प्रसादं कुरु मे प्रभो ॥ MatsP_48.72 // *दीर्घतमा उवाच तवापचाराद्देव्येष नान्यथा भविता शुभे । नैव दास्यति पुत्रस्ते पौत्रौ वै दास्यते फलम् ॥ MatsP_48.73 // तस्यापानं विना चैव योग्यभावो भविष्यति । तस्माद् दीर्घतमाङ्गेषु कुक्षौ स्पृष्ट्वेदम् अब्रवीत् ॥ MatsP_48.74 // प्राशितं यद्यदङ्गेषु न सोपस्थं शुचिस्मिते । तेन तिष्ठन्ति ते गर्भे पौर्णमास्याम् इवोडुरा॥ MatsP_48.75 ॥ भविष्यन्ति कुमारास्तु पञ्च देवसुतोपमाः । तेजस्विनः सुवृत्ताश्च यज्वानो धार्मिकाश्च ते ॥ MatsP_48.76 // *सूत उवाच तदंशस्तु सुदेष्णाया ज्येष्ठः पुत्रो व्यजायत । अङ्गस्तथा कलिङ्गश्च पुण्ड्रः सुह्मस्तथैव च ॥ MatsP_48.77 // वङ्गराजस्तु पञ्चैते बलेः पुत्राश्च क्षेत्रजाः । इत्येते दीर्घतमसा बलेर्दत्ताः सुतास्तथा ॥ MatsP_48.78 // प्रतिष्ठामागतानां हि ब्राह्मण्यं कारयंस्ततः । ततो मानुषयोन्यां स जनयामास वै प्रजाः ॥ MatsP_48.79 // ततस्तं दीर्घतमसं सुरभिर्वाक्यमब्रवीत् । विचार्य यस्माद्गोधर्मं प्रमाणं ते कृतं विभो ॥ MatsP_48.80 // शक्त्या चानन्ययास्मासु तेन प्रीतास्मि ते ऽनघ । तस्मात्तुभ्यं तमो दीर्घम् आघ्रायापनुदामि वै ॥ MatsP_48.81 // बार्हस्पत्यस्तथैवैष पाप्मा वै तिष्ठति त्वयि । जरां मृत्युं तमश्चैव आघ्रायापनुदामि ते ॥ MatsP_48.82 // सद्यः स घ्रातमात्रस्तु असितो मुनिसत्तमः । आयुष्मांश्च वपुष्मांश्च चक्षुष्मांश्च ततो ऽभवत् ॥ MatsP_48.83 // गो ऽभ्याहते तमसि वै गौतमस्तु ततो ऽभवत् । काक्षीवांस्तु ततो गत्वा सह पित्रा गिरिव्रजम् ॥ MatsP_48.84 // दृष्ट्वा स्पृष्ट्वा पितुर्वै स ह्य् उपविष्टश्चिरं तपः । ततः कालेन महता तपसा भावितस्तु सः ॥ MatsP_48.85 // विधूय मातृजं कायं ब्राह्मण्यं प्राप्तवान्विभुः । ततो ऽब्रवीत्पिता तं वै पुत्रवानस्म्यहं त्वया ॥ MatsP_48.86 // सत्पुत्रेण तु धर्मज्ञ कृतार्थो ऽहं यशस्विना । मुक्त्वात्मानं ततो ऽसौ वै प्राप्तवान्ब्रह्मणः क्षयम् ॥ MatsP_48.87 // ब्राह्मण्यं प्राप्य काक्षीवान् सहस्रमसृजत्सुतान् । कौष्माण्डा गौतमाश्चैव स्मृताः काक्षीवतः सुताः ॥ MatsP_48.88 // इत्येष दीर्घतमसो बलेर्वैरोचनस्य च । समागमो वः कथितः संततिश्चोभयोस्तथा ॥ MatsP_48.89 // बलिस्तानभिनन्द्याह पञ्च पुत्रानकल्मषान् । कृतार्थः सो ऽपि धर्मात्मा योगमायावृतः स्वयम् ॥ MatsP_48.90 // अदृश्यः सर्वभूतानां कालापेक्षः स वै प्रभुः । तत्राङ्गस्य तु दायादो राजासीद्दधिवाहनः ॥ MatsP_48.91 // दधिवाहनपुत्रस्तु राजा दिविरथः स्मृतः । आसीद् दिविरथापत्यं विद्वान्धर्मरथो नृपः ॥ MatsP_48.92 // स हि धर्मरथः श्रीमांस् तेन विष्णुपदे गिरौ । सोमः शुक्रेण वै राज्ञा सह पीतो महात्मना ॥ MatsP_48.93 // अथ धर्मरथस्याभूत् पुत्रश्चित्ररथः किल । तस्य सत्यरथः पुत्रस् तस्माद्दशरथः किल ॥ MatsP_48.94 // लोमपाद इति ख्यातस् तस्य शान्ता सुताभवत् । अथ दाशरथिर् वीरश् चतुरङ्गो महायशाः ॥ MatsP_48.95 // ऋष्यशृङ्गप्रसादेन जज्ञे स्वकुलवर्धनः । चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः ॥ MatsP_48.96 // पृथुलाक्षसुतश्चापि चम्पनामा बभूव ह । चम्पस्य तु पुरी चम्पा पूर्वं या मालिनी भवत् ॥ MatsP_48.97 // पूर्णभद्रप्रसादेन हर्यङ्गो ऽस्य सुतो ऽभवत् । यज्ञे विभाण्डकाच्चास्य वारणः शत्रुवारणः ॥ MatsP_48.98 // अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् । हर्यङ्गस्य तु दायादो जातो भद्ररथः किल ॥ MatsP_48.99 // अथ भद्ररथस्यासीद् बृहत्कर्मा जनेश्वरः । बृहद्भानुः सुतस्तस्य तस्माज्जज्ञे महात्मवान् ॥ MatsP_48.100 // बृहद्भानुस्तु राजेन्द्रो जनयामास वै सुतम् । नाम्ना जयद्रथं नाम तस्माद्बृहद्रथो नृपः ॥ MatsP_48.101 // आसीद्बृहद्रथाच्चैव विश्वजिज्जनमेजयः । दायादस्तस्य चाङ्गो वै तस्मात्कर्णो ऽभवन्नृपः ॥ MatsP_48.102 // कर्णस्य वृषसेनस्तु पृथुसेनस्तथात्मजः । एते ऽङ्गस्यात्मजाः सर्वे राजानः कीर्तिता मया । विस्तरेणानुपूर्व्याच्च पूरोस्तु शृणुत द्विजाः ॥ MatsP_48.103 // *ऋषय ऊचुः कथं सूतात्मजः कर्णः कथमङ्गस्य चात्मजः । एतद् इच्छामहे श्रोतुम् अत्यन्तकुशलो ह्य् असि ॥ MatsP_48.104 // *सूत उवाच बृहद्भानुसुतो जज्ञे राजा नाम्ना बृहन्मनाः । तस्य पत्नीद्वयं ह्य् आसीच् छैब्यस्य तनये ह्य् उभे । यशोदेवी च सत्या च तयोर्वंशं च मे शृणु ॥ MatsP_48.105 // जयद्रथं तु राजानं यशोदेवी ह्य् अजीजनत् । सा बृहन्मनसः सत्या विजयं नाम विश्रुतम् ॥ MatsP_48.106 // विजयस्य बृहत्पुत्रस् तस्य पुत्रो बृहद्रथः । बृहद्रथस्य पुत्रस्तु सत्यकर्मा महामनाः ॥ MatsP_48.107 // सत्यकर्मणो ऽधिरथः सूतश्चाधिरथः स्मृतः । यः कर्णं प्रतिजग्राह तेन कर्णस्तु सूतजः । तच्चेदं सर्वमाख्यातं कर्णं प्रति यथोदितम् ॥ MatsP_48.108 // ______________________________________________________ मत्स्य-पुराण 49 *सूत उवाच पूरोः पुत्रो महातेजा राजा स जनमेजयः । प्राचीत्वतः सुतस्तस्य यः प्राचीमकरोद्दिशम् ॥ MatsP_49.1 ॥ प्राचीत्वतस्य तनयो मनस्युश्च तथाभवत् । राजा पीतायुधो नाम मनस्योरभवत्सुतः ॥ MatsP_49.2 ॥ दायादस्तस्य चाप्यासीद् धुन्धुर्नाम महीपतिः । धुन्धोर्बहुविधः पुत्रः सम्पातिस्तस्य चात्मजः ॥ MatsP_49.3 ॥ सम्पातेस्तु रंहवर्चा भद्राश्वस्तस्य चात्मजः । भद्राश्वस्य धृतायां तु दशाप्सरसि सूनवः ॥ MatsP_49.4 ॥ औचेयुश्च हृषेयुश्च कक्षेयुश्च सनेयुकः । धृतेयुश्च विनेयुश्च स्थलेयुश्चैव सत्तमः ॥ MatsP_49.5 ॥ धर्मेयुः संनतेयुश्च पुण्येयुश्चेति ते दश । औचेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा ॥ MatsP_49.6 ॥ तस्यां स जनयामास अन्तिनारं महीपतिम् । अन्तिनारो मनस्विन्यां puträjaj¤e parächubhÃn // MatsP_49.7 // अमूर्तरयसं वीरं त्रिवनं चैव धार्मिकम् । गौरी कन्या तृतीया च मान्धातुर्जननी शुभा ॥ MatsP_49.8 ॥ इलिना तु यमस्यासीत् कन्या याजनयत्सुतान् । brahmavÃdaparÃkrÃntä छुभदा त्व् इलिना ह्य् अभूत् ॥ MatsP_49.9 ॥ उपदानवी सुतांल्लेभे चतुरस्त्विलिनात्मजात् । ऋष्यन्तमथ दुष्यन्तं प्रवीरम् अनधं तथा ॥ MatsP_49.10 // चक्रवर्ती ततो यज्ञे दुष्यन्तात्समितिंजयः । शकुन्तलायां भरतो यस्य नाम्ना च भारताः ॥ MatsP_49.11 // दौष्यन्तीं प्रति राजानं वागूचे चाशरीरिणी । माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ॥ MatsP_49.12 // भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् । रेतोधां नयते पुत्रः परेतं यमसादनात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ MatsP_49.13 // भरतस्य विनष्टेषु तनयेषु पुरा किल । पुत्राणां मातृकात् कोपात् सुमहान्संक्षयः कृतः ॥ MatsP_49.14 // ततो मरुद्भिरानीय पुत्रः स तु बृहस्पतेः । संक्रामितो भरद्वाजो मरुद्भिर्भरतस्य तु ॥ MatsP_49.15 // *ऋषय ऊचुः भरतस्य भरद्वाजः पुत्रार्थं मारुतैः कथम् । संक्रामितो महातेजास् तन्नो ब्रूहि यथातथम् ॥ MatsP_49.16 // *सूत उवाच पत्न्यामापन्नसत्त्वायाम् उशिजः स स्थितो भुवि । भ्रातुर्भार्यां स दृष्ट्वा तु बृहस्पतिरुवाच ह ॥ MatsP_49.17 // उपतिष्ठ स्वलंकृत्य मैथुनाय च मां शुभे । एवमुक्ताब्रवीदेनं स्वयमेव बृहस्पतिम् ॥ MatsP_49.18 // गर्भः परिणतश्चायं ब्रह्म व्याहरते गिरा । अमोघरेतास्त्वं चापि धर्मं चैवं विगर्हितम् ॥ MatsP_49.19 // एवमुक्तो ऽब्रवीदेनां स्वयमेव बृहस्पतिः । नोपदेष्टव्यो विनयस् त्वया मे वरवर्णिनि ॥ MatsP_49.20 // धर्षमाणः प्रसह्यैनां मैथुनायोपचक्रमे । ततो बृहस्पतिं गर्भो धर्षमाणमुवाच ह ॥ MatsP_49.21 // संनिविष्टो ह्य् अहं पूर्वम् इह नाम बृहस्पते । अमोघरेताश्च भवान् नावकाश इह द्वयोः ॥ MatsP_49.22 // एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह । यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति । अभिषेधसि तस्मात्त्वं तमो दीर्घं प्रवेक्ष्यसि ॥ MatsP_49.23 // ततः कामं संनिवर्त्य तस्यानन्दाद्बृहस्पतेः । तद्रेतस्त्वपतद्भूमौ निवृत्तं शिशुको ऽभवत् ॥ MatsP_49.24 // सद्योजातं कुमारं तु दृष्ट्वा तं ममताब्रवीत् । गमिष्यामि गृहं स्वं वै भरस्वैनं बृहस्पते ॥ MatsP_49.25 // एवमुक्त्वा गता सा तु गतायां सो ऽपि तं त्यजत् । मातापितृभ्यां त्यक्तं तु दृष्ट्वा तं मरुतः शिशुम् । जगृहुस्तं भरद्वाजं मरुतः कृपया स्थिताः ॥ MatsP_49.26 // तस्मिन्काले तु भरतो बहुभिर् ऋतुभिर्विभुः । पुत्रनैमित्तिकैर्यज्ञैर् अयजत्पुत्रलिप्सया ॥ MatsP_49.27 // यदा स यजमानस्तु पुत्रं नासादयत्प्रभुः । ततः क्रतुं मरुत्सोमं पुत्रार्थे समुपाहरत् ॥ MatsP_49.28 // तेन ते मरुतस्तस्य मरुत्सोमेन तुष्टुवुः । उपनिन्युर्भरद्वाजं पुत्रार्थं भरताय वै ॥ MatsP_49.29 // दायादो ऽङ्गिरसः सूनोर् औरसस्तु बृहस्पतेः । संक्रामितो भरद्वाजो मरुद्भिर्भरतं प्रति ॥ MatsP_49.30 // भरतस्तु भरद्वाजं पुत्रं प्राप्य विभुर् ब्रवीत् । आदाव् आत्महिताय त्वं कृतार्थो ऽहं त्वया विभो ॥ MatsP_49.31 // पूर्वं तु वितथे तस्मिन् कृते वै पुत्रजन्मनि । ततस्तु वितथो नाम भरद्वाजो नृपो ऽभवत् ॥ MatsP_49.32 // तस्मादपि भरद्वाजाद् ब्राह्मणाः क्षत्रिया भुवि । द्व्यामुष्यायणकौलीनाः स्मृतास्ते द्विविधेन च ॥ MatsP_49.33 // ततो जाते हि वितथे भरतश्च दिवं ययौ । भरद्वाजो दिवं यातो ह्य् अभिषिच्य सुतमृषिः ॥ MatsP_49.34 // दायादो वितथस्यासीद् भुवमन्युर् महायशाः । महाभूतोपमाः पुत्राश् चत्वारो भुवमन्यवः ॥ MatsP_49.35 // बृहत्क्षत्रो महावीर्यो नरो गर्गश्च वीर्यवान् । नरस्य संकृतिः पुत्रस् तस्य पुत्रो महायशाः ॥ MatsP_49.36 // गुरुधी रन्तिदेवश्च सत्कृत्यां ताव् उभौ स्मृतौ । गर्गस्य चैव दायादः शिबिर्विद्वानजायत ॥ MatsP_49.37 // स्मृताः शैब्यास्ततो गर्गाः क्षत्रोपेता द्विजातयः । आहार्यतनयश्चैव धीमानासीद् उरुक्षवः ॥ MatsP_49.38 // तस्य भार्या विशाला तु सुषुवे पुत्रकत्रयम् । त्र्युषणं पुष्करिं चैव कविं चैव महायशाः ॥ MatsP_49.39 // उरुक्षवाः स्मृता ह्य् एते सर्वे ब्राह्मणतां गताः । काव्यानां तु वरा ह्य् एते त्रयः प्रोक्ता महर्षयः ॥ MatsP_49.40 // गर्गाः संकृतयः काव्याः क्षत्रोपेता द्विजातयः । संभृताङ्गिरसो दक्षा बृहत्क्षत्रस्य च क्षितिः ॥ MatsP_49.41 // बृहत्क्षत्रस्य दायादो हस्तिनामा बभूव ह । तेनेदं निर्मितं पूर्वं पुरं तु गजसाह्वयम् ॥ MatsP_49.42 // हस्तिनश्चैव दायादास् त्रयः परमकीर्तयः । ajamŬho dvimŬhaÓca purumŬhastathaiva च ॥ MatsP_49.43 // ajamŬhasya पत्न्यस्तु तिस्रः कुरुकुलोद्वहाः । नीलिनी धूमिनी चैव केशिनी चैव विश्रुता ॥ MatsP_49.44 // स तासु जनयामास पुत्रान्वै देववर्चसः । तपसो ऽन्ते महातेजा जाता वृद्धस्य धार्मिकाः ॥ MatsP_49.45 // भारद्वाजप्रसादेन विस्तरं तेषु मे शृणु । ÃjamŬhasya केशिन्यां कण्वः समभवत्किल ॥ MatsP_49.46 // मेधातिथिः सुतस्तस्य तस्मात्काण्वायना द्विजाः । ajamŬhasya भूमिन्यां जज्ञे बृहदनुर् नृपः ॥ MatsP_49.47 // बृहदनोर् बृहन्तो ऽथ बृहन्तस्य बृहन्मनाः । बृहन्मनःसुतश्चापि बृहद्धनुरिति श्रुतः ॥ MatsP_49.48 // बृहद्धनोर् बृहदिषुः पुत्रस्तस्य जयद्रथः । अश्वजित्तनयस्तस्य सेनजित् तस्य चात्मजः ॥ MatsP_49.49 // अथ सेनजितः पुत्राश् चत्वारो लोकविश्रुताः । रुचिराश्वश्च काव्यश्च राजा दृढरथस्तथा ॥ MatsP_49.50 // वत्सश्चावर्तको राजा यस्यैते परिवत्सकाः । रुचिराश्वस्य दायादः पृथुसेनो महायशाः ॥ MatsP_49.51 // पृथुसेनस्य पौरस्तु पौरान्नीपो ऽथ जज्ञिवान् । नीपस्यैकशतं त्व् आसीत् पुत्राणाम् अमितौजसाम् ॥ MatsP_49.52 // नीपा इति समाख्याता राजानः सर्व एव ते । तेषां वंशकरः श्रीमान् नीपानां कीर्तिवर्धनः ॥ MatsP_49.53 // काव्याच्च समरो नाम सदेष्टसमरो ऽभवत् । समरस्य पारसम्पारौ सदश्व इति ते त्रयः ॥ MatsP_49.54 // पुत्राः सर्वगुणोपेता जाता वै विश्रुता भुवि । पारपुत्रः पृथुर्जातः पृथोस्तु सुकृतो ऽभवत् ॥ MatsP_49.55 // जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चात्मजः । विभ्राजस्य तु दायादस् त्व् अणुहो नाम वीर्यवान् ॥ MatsP_49.56 // बभूव शुकजामाता कृत्वीभर्ता महायशाः । अणुहस्य तु दायादो ब्रह्मदत्तो महीपतिः ॥ MatsP_49.57 // युगदत्तः सुतस्तस्य विष्वक्सेनो महायशाः । विभ्राजः पुनर् आजातः सुकृतेनेह कर्मणा ॥ MatsP_49.58 // विष्वक्सेनस्य पुत्रस्तु उदक्सेनो बभूव ह । भल्लाटस्तस्य पुत्रस्तु तस्यासीज्जनमेजयः । उग्रायुधेन तस्यार्थे सर्वे नीपाः प्रणाशिताः ॥ MatsP_49.59 // *ऋषय ऊचुः उग्रायुधः कस्य सुतः कस्य वंशे स कथ्यते । किमर्थं तेन ते नीपाः सर्वे चैव प्रणाशिताः ॥ MatsP_49.60 // *सूत उवाच उग्रायुधः सूर्यवंश्यस् तपस्तेपे वराश्रमे । स्थाणुभूतो ऽष्टसाहस्रं तं भेजे जनमेजयः ॥ MatsP_49.61 // तस्य राज्यं प्रतिश्रुत्य नीपान् आजघ्निवान् प्रभुः । उवाच सान्त्वं विविधं जघ्नुस्ते वै ह्य् उभाव् अपि ॥ MatsP_49.62 // हन्यमानागतान् ऊचे यस्माद्धेतोर्न मे वचः । शरणागतरक्षार्थं तस्मादेवं शपामि वः ॥ MatsP_49.63 // यदि मे ऽस्ति तपस्तप्तं सर्वान्नयतु वो यमः । ततस्तान् कृप्यमाणांस्तु यमेन पुरतः स तु ॥ MatsP_49.64 // कृपया परयाविष्टो जनमेजयम् ऊचिवान् । गतानेतानिमान्वीरांस् त्वं मे रक्षितुमर्हसि ॥ MatsP_49.65 // *जनमेजय उवाच अरे पापा दुराचारा भवितारो ऽस्य किंकराः । तथेत्युक्तस्ततो राजा यमेन युयुधे चिरम् ॥ MatsP_49.66 // व्याधिभिर्नारकैर्घोरैर् यमेन सह तान्बलात् । विजित्य मुनये प्रादात् तदद्भुतमिवाभवत् ॥ MatsP_49.67 // यमस्तुष्टस्ततस्तस्मै मुक्तिज्ञानं ददौ परम् । सर्वे यथोचितं कृत्वा जग्मुस्ते कृष्णमव्ययम् ॥ MatsP_49.68 // येषां तु चरितं गृह्य हन्यते नापमृत्युभिः । इह लोके परे चैव सुखमक्षय्यमश्नुते ॥ MatsP_49.69 // ajamŬhasya धूमिन्यां vidväjaj¤e यवीनरः । धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः स्मृतः । अथ सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान् ॥ MatsP_49.70 // दृढनेमिसुतश्चापि सुधर्मा नाम पार्थिवः । आसीत्सुधर्मतनयः सार्वभौमः प्रतापवान् ॥ MatsP_49.71 // सार्वभौमेति विख्यातः पृथिव्याम् ekarì बभौ । तस्यान्ववाये महति महापौरवनन्दनः ॥ MatsP_49.72 // महापौरवपुत्रस्तु राजा रुक्मरथः स्मृतः । अथ रुक्मरथस्यासीत् सुपार्श्वो नाम पार्थिवः ॥ MatsP_49.73 // सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः । सुमतेरपि धर्मात्मा राजा संनतिमानपि ॥ MatsP_49.74 // तस्यासीत्संनतिमतः कृतो नाम सुतो महान् । हिरण्यनाभिनः शिष्यः कौशल्यस्य महात्मनः ॥ MatsP_49.75 // चतुर्विंशतिधा येन प्रोक्ता वै सामसंहिताः । स्मृतास्ते प्राच्यसामानः कार्ता नामेह सामगाः ॥ MatsP_49.76 // कार्तिरुग्रायुधो ऽसौ वै महापौरववर्धनः । बभूव येन विक्रम्य पृथुकस्य पिता हतः ॥ MatsP_49.77 // नीलो नाम महाराजः päcÃlÃdhipatirvaÓÅ / उग्रायुधस्य दायादः क्षेमो नाम महायशाः ॥ MatsP_49.78 // क्षेमात्सुनीथः संजज्ञे सुनीथस्य नृपंजयः । नृपंजयाच्च विरथ इत्येते पौरवाः स्तुताः ॥ MatsP_49.79 // ______________________________________________________ मत्स्य-पुराण 50 *सूत उवाच ajamŬhasya नीलिन्यां नीलः समभवन्नृपः । नीलस्य तपसोग्रेण सुशान्तिरुदपद्यत ॥ MatsP_50.1 ॥ पुरुजानुः सुशान्तेस्तु पृथुस्तु पुरुजानुतः । भद्राश्वः पृथुदायादो bhadrÃÓvatanayäch­ïu // MatsP_50.2 // मुद्गलश्च जयश्चैव राजा बृहदिषुस्तथा । जवीनरश्च विक्रान्तः कपिलश्चैव पञ्चमः ॥ MatsP_50.3 ॥ पञ्चानां चैव पञ्चालान् etäjanapadÃnvidu÷ / पञ्चालरक्षिणो ह्य् एते देशानामिति नः श्रुतम् ॥ MatsP_50.4 ॥ मुद्गलस्यापि मौद्गल्याः क्षत्रोपेता द्विजातयः । एते ह्य् अङ्गिरसः पक्षं संश्रिताः काण्वमुद्गलाः ॥ MatsP_50.5 ॥ मुद्गलस्य सुतो जज्ञे ब्रह्मिष्ठः सुमहायशाः । इन्द्रसेनः सुतस्तस्य विन्ध्याश्वस्तस्य चात्मजः ॥ MatsP_50.6 ॥ विन्ध्याश्वान्मिथुनं जज्ञे मेनकायामिति श्रुतिः । दिवोदासश्च राजर्षिर् अहल्या च यशस्विनी ॥ MatsP_50.7 ॥ शरद्वतस्तु दायादम् अहल्या सम्प्रसूयत । शतानन्दमृषिश्रेष्ठं तस्यापि सुमहातपाः ॥ MatsP_50.8 ॥ सुतः सत्यधृतिर्नाम धनुर्वेदस्य पारगः । आसीत्सत्यधृतेः शुक्रम् अमोघं धार्मिकस्य तु ॥ MatsP_50.9 ॥ स्कन्नं रेतः सत्यधृतेर् दृष्ट्वा चाप्सरसं जले । मिथुनं तत्र संभृतं तस्मिन्सरसि संभृतम् ॥ MatsP_50.10 // ततः सरसि तस्मिंस्तु क्रममाणं महीपतिः । दृष्ट्वा जग्राह कृपया शंतनुर्मृगयां गतः ॥ MatsP_50.11 // एते शरद्वतः पुत्रा आख्याता गौतमा वराः । अत ऊर्ध्वं प्रवक्ष्यामि दिवोदासस्य वै प्रजाः ॥ MatsP_50.12 // दिवोदासस्य दायादो धर्मिष्ठो मित्रयुर्नृपः । मैत्रायणावरः सो ऽथ मैत्रेयस्तु ततः स्मृतः ॥ MatsP_50.13 // एते वंश्या यतेः पक्षाः क्षत्रोपेतास्तु भार्गवाः । राजा चैद्यवरो नाम मैत्रेयस्य सुतः स्मृतः ॥ MatsP_50.14 // अथ चैद्यवराद्विद्वान् सुदासस्तस्य चात्मजः । ajamŬha÷ पुनर्जातः क्षीणे वंशे तु सोमकः ॥ MatsP_50.15 // सोमकस्य सुतो जन्तुर् हते तस्मिञ्छतं बभौ । putrÃïÃmajamŬhasya सोमकस्य महात्मनः ॥ MatsP_50.16 // महिषी त्व् ajamŬhasya धूमिनी पुत्रवर्धिनी । पुत्राभावे तपस्तेपे शतं वर्षाणि दुश्चरम् ॥ MatsP_50.17 // हुत्वाग्निं विधिवत्सम्यक् पवित्रीकृतभोजना । अग्निहोत्रक्रमेणैव सा सुष्वाप महाव्रता ॥ MatsP_50.18 // तस्यां वै धूमवर्णायाम् ajamŬha÷ समीयिवान् । ऋक्षं सा जनयामास धूमवर्णं शताग्रजम् ॥ MatsP_50.19 // ऋक्षात्संवरणो जज्ञे कुरुः संवरणात् ततः । यः प्रयागमतिक्रम्य कुरुक्षेत्रमकल्पयत् ॥ MatsP_50.20 // कृष्यतस्तु महाराजो वर्षाणि सुबहून्यथ । कृष्यमाणस्ततः शक्रो भयात्तस्मै वरं ददौ ॥ MatsP_50.21 // पुण्यं च रमणीयं च कुरुक्षेत्रं तु तत्स्मृतम् । तस्यान्ववायः सुमहान् यस्य नाम्ना तु कौरवाः ॥ MatsP_50.22 // कुरोस्तु दयिताः पुत्राः सुधन्वा जह्नुरेव च । परीक्षिच्च महातेजाः प्रजनश्चारिमर्दनः ॥ MatsP_50.23 // सुधन्वनस्तु दायादः पुत्रो मतिमतां वरः । च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थतत्त्ववित् ॥ MatsP_50.24 // च्यवनस्य कृमिः पुत्र ऋक्षाज्जज्ञे महातपाः । कृमेः पुत्रो महावीर्यः ख्यातस्त्विन्द्रसमो विभुः ॥ MatsP_50.25 // चैद्योपरिचरो वीरो वसुर्नामान्तरिक्षगः । चैद्योपरिचराज्जज्ञे गिरिका सप्त वै सुतान् ॥ MatsP_50.26 // महारथो magadharì विश्रुतो यो बृहद्रथः । प्रत्यश्रवाः कुशश्चैव चतुर्थो हरिवाहनः ॥ MatsP_50.27 // पञ्चमश्च यजुश्चैव मत्स्यः काली च सप्तमी । बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः ॥ MatsP_50.28 // कुशाग्रस्यात्मजश्चैव वृषभो नाम वीर्यवान् । वृषभस्य तु दायादः पुण्यवान्नाम पार्थिवः ॥ MatsP_50.29 // पुण्यः पुण्यवतश्चैव राजा सत्यधृतिस्ततः । दायादस्तस्य धनुषस् तस्मात्सर्वश्च जज्ञिवान् ॥ MatsP_50.30 // सर्वस्य सम्भवः पुत्रस् तस्माद्राजा बृहद्रथः । द्वे तस्य शकले जाते जरया संधितश् च सः ॥ MatsP_50.31 // जरया संधितो यस्माज् जरासंधस्ततः स्मृतः । जेता सर्वस्य क्षत्रस्य जरासंधो महाबलः ॥ MatsP_50.32 // जरासंधस्य पुत्रस्तु सहदेवः प्रतापवान् । सहदेवात्मजः श्रीमान् सोमवित् स महातपाः ॥ MatsP_50.33 // श्रुतश्रवास्तु सोमादेर् मागधाः परिकीर्तिताः । जह्नुस्त्वजनयत्पुत्रं सुरथं नाम भूमिपम् ॥ MatsP_50.34 // सुरथस्य तु दायादो वीरो राजा विदूरथः । विदूरथसुतश्चापि सार्वभौम इति स्मृतः ॥ MatsP_50.35 // सार्वभौमाज्जयत्सेनो रुचिरस्तस्य चात्मजः । रुचिरात्तु ततो भौमस् त्वरितायुस्ततो ऽभवत् ॥ MatsP_50.36 // अक्रोधनस् त्व् आयुसुतस् तस्माद्देवातिथिः स्मृतः । देवातिथेस्तु दायादो दक्ष एव बभूव ह ॥ MatsP_50.37 // भीमसेनस्ततो दक्षाद् दिलीपस् तस्य चात्मजः । दिलीपस्य प्रतीपस्तु तस्य पुत्रास् त्रयः स्मृताः ॥ MatsP_50.38 // देवापिः शंतनुश्चैव वाह्लीकश्चैव ते त्रयः । वाह्लीकस्य तु दायादाः सप्त वाह्लीश्वरा नृपाः । देवापिस्तु ह्य् अपध्यातः प्रजाभिरभवन्मुनिः ॥ MatsP_50.39 // *मुनय ऊचुः प्रजाभिस्तु किमर्थं वै ह्य् अपध्यातो जनेश्वरः । को दोषो राजपुत्रस्य प्रजाभिः समुदाहृतः ॥ MatsP_50.40 // *सूत उवाच किलासीद्राजपुत्रस्तु कुष्ठी तं नाभ्यपूजयन् । कार्यं चैव तु देवानां क्षत्रं प्रति द्विजोत्तमाः । भविष्यं कीर्तयिष्यामि शंतनोस्तु निबोधत ॥ MatsP_50.41 // शंतनुस्त्वभवद्राजा विद्वान्स वै महाभिषक् । इदं चोदाहरन्त्यत्र श्लोकं प्रति महाभिषक् ॥ MatsP_50.42 // यं यं कराभ्यां स्पृशति जीर्णं रोगिणमेव च । पुनर्युवा च भवति तस्मात्तं शंतनुं विदुः ॥ MatsP_50.43 // तत्तस्य शंतनुत्वं हि प्रजाभिरिह कीर्त्यते । ततो ऽवृणुत भार्यार्थं शंतनुर्जाह्नवीं नृप ॥ MatsP_50.44 // तस्यां देवव्रतं नाम कुमारं जनयद्विभुः । काली विचित्रवीर्यं तु दाशेयी जनयत्सुतम् ॥ MatsP_50.45 // शंतनोर्दयितं पुत्रं शान्तात्मानमकल्मषम् । कृष्णद्वैपायनो नाम क्षेत्रे वैचित्रविर्यके ॥ MatsP_50.46 // dh­tarëÂraæ च पाण्डुं च विदुरं चाप्यजीजनत् । dh­tarëÂrastu गान्धार्यां पुत्रानजनयच्छतम् ॥ MatsP_50.47 // तेषां दुर्योधनः श्रेष्ठः सर्वक्षत्रस्य वै प्रभुः । माद्री कुन्ती तथा चैव पाण्डोर्भार्ये बभूवतुः ॥ MatsP_50.48 // देवदत्ताः सुताः पञ्च पाण्डोरर्थे ऽभिजज्ञिरे । धर्माद्युधिष्ठिरो जज्ञे मारुताच्च वृकोदरः ॥ MatsP_50.49 // इन्द्राद्धनंजयश्चैव इन्द्रतुल्यपराक्रमः । नकुलं सहदेवं च माद्र्यश्विभ्यामजीजनत् ॥ MatsP_50.50 // पञ्चैते पाण्डवेभ्यस्तु द्रौपद्यां जज्ञिरे सुताः । द्रौपद्यजनयच्छ्रेष्ठं प्रतिविन्ध्यं युधिष्ठिरात् ॥ MatsP_50.51 // श्रुतसेनं भीमसेनाच् छ्रुतकीर्तिं धनंजयात् । चतुर्थं श्रुतकर्माणं सहदेवाद् अजायत ॥ MatsP_50.52 // नकुलाच्च शतानीकं द्रौपदेयाः प्रकीर्तिताः । तेभ्यो ऽपरे पाण्डवेयाः षडेवान्ये महारथाः ॥ MatsP_50.53 // हैडम्बो भीमसेनात्तु पुत्रो जज्ञे घटोत्कचः । काशी बलधराद्भीमाज् जज्ञे वै सर्वगं सुतम् ॥ MatsP_50.54 // सुहोत्रं तनयं माद्री सहदेवादसूयत । करेणुमत्यां चैद्यायां निरमित्रस्तु नाकुलिः ॥ MatsP_50.55 // सुभद्रायां रथी पार्थाद् अभिमन्युरजायत । यौधेयं देवकी चैव पुत्रं जज्ञे युधिष्ठिरात् ॥ MatsP_50.56 // अभिमन्योः परीक्षित्तु पुत्रः परपुरजयः । जनमेजयः परीक्षितः पुत्रः परमधार्मिकः ॥ MatsP_50.57 // ब्रह्माणं कल्पयामास स वै वाजसनेयकम् । स वैशम्पायनेनैव शप्तः किल महर्षिणा ॥ MatsP_50.58 // न स्थास्यतीह दुर्बुद्धे तवैतद्वचनं भुवि । यावत्स्थास्यसि त्वं लोके तावदेव प्रपत्स्यति ॥ MatsP_50.59 // क्षत्रस्य विजयं ज्ञात्वा ततःप्रभृति सर्वशः । अभिगम्य स्थिताश्चैव नृपं च जनमेजयम् ॥ MatsP_50.60 // ततःप्रभृति शापेन क्षत्रियस्य तु याजिनः । उत्सन्ना याजिनो यज्ञे ततःप्रभृति सर्वशः ॥ MatsP_50.61 // क्षत्रस्य याजिनः केचिच् छापात्तस्य महात्मनः । पौर्णमासेन हविषा इष्ट्वा तस्मिन्प्रजापतिम् । स वैशम्पायनेनैव प्रविशन्वारितस्ततः ॥ MatsP_50.62 // परीक्षितः सुतो ऽसौ वै पौरवो जनमेजयः । द्विर् अश्वमेधमाहृत्य महावाजसनेयकः ॥ MatsP_50.63 // प्रवर्तयित्वा तं सर्वम् ऋषिं वाजसनेयकम् । विवादे ब्राह्मणैः सार्धम् अभिशप्तो वनं ययौ ॥ MatsP_50.64 // जनमेजयाच्छतानीकस् तस्माज्जज्ञे स वीर्यवान् । जनमेजयः शतानीकं पुत्रं राज्ये ऽभिषिक्तवान् ॥ MatsP_50.65 // अथाश्वमेधेन ततः शतानीकस्य वीर्यवान् । जज्ञे ऽधिसोमकृष्णाख्यः साम्प्रतं यो महायशाः ॥ MatsP_50.66 // तस्मिञ्छासति rëÂraæ तु युष्माभिरिदमाहृतम् । दुरापं दीर्घसत्त्रं वै त्रीणि वर्षाणि पुष्करे । वर्षद्वयं कुरुक्षेत्रे दृषद्वत्यां द्विजोत्तमाः ॥ MatsP_50.67 // *मुनय ऊचुः भविष्यं श्रोतुमिच्छामः प्रजानां लोमहर्षणे । पुरा किल यदेतद्वै व्यतीतं कीर्तितं त्वया ॥ MatsP_50.68 // येषु वै स्थास्यते क्षत्रम् उत्पत्स्यन्ते नृपाश्च ये । तेषाम् आयुष्प्रमाणं च नामतश्चैव तान्नृपान् ॥ MatsP_50.69 // कृतयुगप्रमाणं च त्रेताद्वापरयोस्तथा । कलियुगप्रमाणं च युगदोषं युगक्षयम् ॥ MatsP_50.70 // सुखदुःखप्रमाणं च प्रजादोषं युगस्य तु । एतत्सर्वं प्रसंख्याय पृच्छतां ब्रूहि नः प्रभो ॥ MatsP_50.71 // *सूत उवाच यथा मे कीर्तितं पूर्वं व्यासेनाक्लिष्टकर्मणा । भाव्यं कलियुगं चैव तथा मन्वन्तराणि च ॥ MatsP_50.72 // अनागतानि सर्वाणि ब्रुवतो मे निबोधत । अत ऊर्ध्वं प्रवक्ष्यामि भविष्या ये नृपास्तथा ॥ MatsP_50.73 // ऐडेक्ष्वाक्वन्वये चैव पौरवे चान्वये तथा । येषु संस्थास्यते तच्च ऐडेक्ष्वाकुकुलं शुभम् । तान्सर्वान्कीर्तयिष्यामि भविष्ये कथितान्नृपान् ॥ MatsP_50.74 // तेभ्यो ऽपरे ऽपि ये त्व् अन्ये ह्य् उत्पत्स्यन्ते नृपाः पुनः । क्षत्राः पारशवाः शूद्रास् तथान्ये ये बहिश्चराः ॥ MatsP_50.75 // अन्धाः शकाः पुलिन्दाश्च चूलिका यवनास्तथा । कैवर्ताभीरशबरा ये चान्ये म्लेच्छसम्भवाः । पर्यायतः प्रवक्ष्यामि नामतश्चैव तान्नृपान् ॥ MatsP_50.76 // अधिसोमकृष्णश् चैतेषां प्रथमं वर्तते नृपः । तस्यान्ववाये वक्ष्यामि भविष्ये कथितान्नृपान् ॥ MatsP_50.77 // अधिसोमकृष्णपुत्रस्तु विवक्षुर्भविता नृपः । गङ्गया तु हृते तस्मिन् नगरे नागसाह्वये ॥ MatsP_50.78 // त्यक्त्वा विवक्षुर्नगरं कौशाम्ब्यां तु निवत्स्यति । bhavi«yëÂau सुतास्तस्य महाबलपराक्रमाः ॥ MatsP_50.79 // भूरिर्ज्येष्ठः सुतस्तस्य तस्य चित्ररथः स्मृतः । शुचिद्रवश्चित्ररथाद् वृष्णिमांश्च शुचिद्रवात् ॥ MatsP_50.80 // वृष्णिमतः सुषेणश्च भविष्यति शुचिर्नृपः । तस्मात्सुषेणाद्भविता सुनीथो नाम पार्थिवः ॥ MatsP_50.81 // नृपात्सुनीथाद्भविता नृचक्षुः सुमहायशाः । नृचक्षुषस्तु दायादो भविता वै सुखीवलः ॥ MatsP_50.82 // सुखीवलसुतश्चापि भावी राजा परिष्णवः । परिष्णवसुतश्चापि भविता सुतपा नृपः ॥ MatsP_50.83 // मेधावी तस्य दायादो भविष्यति न संशयः । मेधाविनः सुतश्चापि भविष्यति पुरंजयः ॥ MatsP_50.84 // उर्वो भाव्यः सुतस्तस्य तिग्मात्मा तस्य चात्मजः । तिग्माद्बृहद्रथो भाव्यो वसुदामा बृहद्रथात् ॥ MatsP_50.85 // वसुदाम्नः शतानीको भविष्योदयनस्ततः । भविष्यते चोदयनाद् वीगे राजा वहीनरः ॥ MatsP_50.86 // वहीनरात्मजश्चैव दण्डपाणिर्भविष्यति । दण्डपाणेर्निरमित्रो निरमित्रात्तु क्षेमकः ॥ MatsP_50.87 // अत्रानुवंशश्लोको ऽयं गीतो विप्रैः पुरातनैः । ब्रह्मक्षत्रस्य यो योनिर् वंशो देवर्षिसत्कृतः । क्षेमकं प्राप्य राजानं संस्थास्यति कलौ युगे ॥ MatsP_50.88 // इत्येष पौरवो वंशो यथावदिह कीर्तितः । धीमतः पाण्डुपुत्रस्य चार्जुनस्य महात्मनः ॥ MatsP_50.89 // ______________________________________________________ मत्स्य-पुराण 51 *ऋषय ऊचुः ये पूज्याः स्युर् द्विजातीनाम् अग्नयः सूत सर्वदा । तानिदानीं समाचक्ष्व तद्वंशं चानुपूर्वशः ॥ MatsP_51.1 ॥ *सूत उवाच यो ऽसाव् अग्निरभीमानी स्मृतः स्वायम्भुवे ऽन्तरे । ब्रह्मणो मानसः पुत्रस् तस्मात्स्वाहा व्यजीजनत् ॥ MatsP_51.2 ॥ पावकं पवमानं च शुचिरग्निश्च यः स्मृतः । निर्मथ्यः पवमानो ऽग्निर् वैद्युतः पावकात्मजः ॥ MatsP_51.3 ॥ शुचिरग्निः स्मृतः सौरः स्थावराश्चैव ते स्मृताः । पवमानात्मजो ह्य् अग्निर् हव्यवाहः स उच्यते ॥ MatsP_51.4 ॥ पावकः सहरक्षस्तु हव्यवाहमुखः शुचिः । देवानां हव्यवाहो ऽग्निः प्रथमो ब्रह्मणः सुतः ॥ MatsP_51.5 ॥ सहरक्षः सुराणां तु त्रयाणां ते त्रयो ऽग्नयः । एतेषां पुत्रपौत्राश्च चत्वारिंशत्तथैव च ॥ MatsP_51.6 ॥ प्रवक्ष्ये नामतस्तान्वै प्रविभागेन तान्पृथक् । पावनो लौकिको ह्य् अग्निः प्रथमो ब्रह्मणश्च यः ॥ MatsP_51.7 ॥ ब्रह्मौदनाग्निस् तत्पुत्रो भरतो नाम विश्रुतः । वैश्वानरो हव्यवाहो वहन्हव्यं ममार सः ॥ MatsP_51.8 ॥ स मृतो ऽथर्वणः पुत्रो मथितः पुष्करोदधिः । यो ऽथर्वा लौकिको ह्य् अग्निर् दक्षिणाग्निः स उच्यते ॥ MatsP_51.9 ॥ भृगोः प्रजायताथर्वा ह्य् अङ्गिराथर्वणः स्मृतः । तस्य ह्य् अलौकिको ह्य् अग्निर् दक्षिणाग्निः स वै स्मृतः ॥ MatsP_51.10 // अथ यः पवमानस्तु निर्मथ्यो ऽग्निः स उच्यते । स च वै गार्हपत्यो ऽग्निः प्रथमो ब्रह्मणः स्मृतः ॥ MatsP_51.11 // ततः सभ्यावसथ्यौ च संशत्यास् तौ सुतावुभौ । ततः षोडश नद्यस्तु चकमे हव्यवाहनः । यः खल्वाहवनीयो ऽग्निर् अभिमानी द्विजैः स्मृतः ॥ MatsP_51.12 // कावेरीं कृष्णवेणीं च नर्मदां यमुनां तथा । गोदावरीं वितस्तां च चन्द्रभागामिरावतीम् ॥ MatsP_51.13 // विपाशां कौशिकीं चैव शतद्रुं सरयूं तथा । सीतां मनस्विनीं चैव ह्रादिनीं पावनां तथा ॥ MatsP_51.14 // तासु षोडशधात्मानं प्रविभज्य पृथक्पृथक् । तदा तु विहरंस्तासु धिष्ण्येच्छः स बभूव ह ॥ MatsP_51.15 // स्वाभिधानस्थिता धिष्ण्यास् तासूत्पन्नाश्च धिष्णवः । धिष्ण्येषु जज्ञिरे यस्मात् ततस्ते धिष्णवः स्मृताः ॥ MatsP_51.16 // इत्येते वै नदीपुत्रा धिष्ण्येषु प्रतिपेदिरे । तेषां विहरणीया ये उपस्थेयाश्च täӭणु । विभुः प्रवाहणो ऽग्नीध्रस् तत्रस्था धिष्णवो ऽपरे ॥ MatsP_51.17 // विहरति यथास्थानं पुण्याहे समुपक्रमे । अनिर्देश्यानिवार्याणाम् अग्नीनां शृणुत क्रमम् ॥ MatsP_51.18 // वासवो ऽग्निः कृशानुर्यो द्वितीयोत्तरवेदिकः । samrìagnisuto ह्यष्टाव् उपतिष्ठन्ति तान्द्विजाः ॥ MatsP_51.19 // पर्जन्यः पवमानस्तु द्वितीयः सो ऽनुदृश्यते । पावकोष्णः समूह्यस्तु वोत्तरे सो ऽग्निरुच्यते ॥ MatsP_51.20 // हव्यसूदो ह्य् असंमृज्यः शामित्रः स विभाव्यते । शतधामा सुधाज्योती रौद्रैश्वर्यः स उच्यते ॥ MatsP_51.21 // ब्रह्मज्योतिर् वसुधामा ब्रह्मस्थानीय उच्यते । अजैकपादुपस्थेयः स वै शालामुखो यतः ॥ MatsP_51.22 // अनिर्देश्यो ह्यहिर्बुध्न्यो बहिरन्ते तु दक्षिणौ । पुत्रा ह्येते तु सर्वस्य उपस्थेया द्विजैः स्मृताः ॥ MatsP_51.23 // ततो विहरणीयांस्तु वक्ष्याम्यष्टौ तु तान्सुतान् । हौत्रियस्य सुतो ह्यग्निर् बर्हिषो हव्यवाहनः ॥ MatsP_51.24 // प्रशंस्यो ऽग्निः प्रचेतास्तु द्वितीयः संसहायकः । सुतो ह्यग्नेर् विश्ववेदा ब्राह्मणाच्छंसिरुच्यते ॥ MatsP_51.25 // अपां योनिः स्मृतः स्वाम्भः सेतुर्नाम विभाव्यते । धिष्ण्य आहरणा ह्येते सोमेनेज्यन्त वै द्विजैः ॥ MatsP_51.26 // ततो यः पावको नाम्ना यः सद्भिर्योग उच्यते । अग्निः सो ऽवभृथो ज्ञेयो वरुणेन सहेज्यते ॥ MatsP_51.27 // हृदयस्य सुतो ह्यग्नेर् जठरे ऽसौ नृणां पचन् । manyumäjaÂharaÓcÃgnir विद्धाग्निः सततं स्मृतः ॥ MatsP_51.28 // परस्परोत्थितो ह्यग्निर् भूतानीह विभुर्दहन् । अग्नेर्मन्युमतः पुत्रो घोरः संवर्तकः स्मृतः ॥ MatsP_51.29 // पिबन्नपः स वसति समुद्रे वडवामुखे । समुद्रवासिनः पुत्रः सहरक्षो विभाव्यते ॥ MatsP_51.30 // सहरक्षस्तु वै कामान् गृहे स वसते नृणाम् । क्रव्यादग्निः सुतस्तस्य पुरुषान्यो ऽत्ति वै मृतान् ॥ MatsP_51.31 // इत्येते पावकस्याग्नेर् द्विजैः पुत्राः प्रकीर्तिताः । ततः सुतास्तु सौवीर्याद् गन्धर्वैरसुरैर् हृताः ॥ MatsP_51.32 // मथितो यस्त्वरण्यां तु सो ऽग्निराप समिन्धनम् । आयुर् नाम्ना तु भगवान् पशौ यस्तु प्रणीयते ॥ MatsP_51.33 // आयुषो महिमान्पुत्रो दहनस्तु ततः सुतः । पाकयज्ञेष्व् अभीमानी हुतं हव्यं भुनक्ति यः ॥ MatsP_51.34 // सर्वस्माद्देवलोकाच्च हव्यं कव्यं भुनक्ति यः । पुत्रो ऽस्य सहितो ह्यग्निर् अद्भुतः स महायशाः ॥ MatsP_51.35 // प्रायश्चित्तेष्वभीमानी हृतं हव्यं भुनक्ति यः । अद्भुतस्य सुतो वीरो देवांशस्तु महान्स्मृतः ॥ MatsP_51.36 // विविधाग्निस्ततस्तस्य तस्य पुत्रो महाकविः । विविधाग्निसुतादर्काद् अग्नयो ऽष्टौ सुताः स्मृताः ॥ MatsP_51.37 // काम्यास्विष्टिष्वभीमानी रक्षोहायतिकृच्च यः । सुरभिर्वसुमान्नादो हर्यश्वश्चैव रुक्मवान् ॥ MatsP_51.38 // प्रवर्ग्यः क्षेमवांश्चैव इत्यष्टौ च प्रकीर्तिताः । शुच्यग्नेस्तु प्रजा ह्येषा अग्नयश्च चतुर्दश ॥ MatsP_51.39 // इत्येते ह्यग्नयः प्रोक्ताः प्रणीता ये हि चाध्वरे । समतीते तु सर्गे ये यामैः सह सुरोत्तमैः ॥ MatsP_51.40 // स्वायम्भुवे ऽन्तरे पूर्वम् अग्नयस्ते ऽभिमानिनः । एते विहरणीयेषु चेतनाचेतनेष्विह ॥ MatsP_51.41 // स्थानाभिमानिनो ऽग्नीध्राः प्रागासन्हव्यवाहनाः । काम्यनैमित्तिकाद्यास्ते ये ते कर्मस्ववस्थिताः ॥ MatsP_51.42 // पूर्वे मन्वन्तरे ऽतीते शुक्रैर्यामैश्च तैः सह । एते देवगणैः सार्धं प्रथमस्यान्तरे मनोः ॥ MatsP_51.43 // इत्येता योनयो ह्यक्ताः स्थानाख्या जातवेदसाम् । स्वारोचिषादिषु ज्ञेयाः सवर्णान्तेषु सप्तसु ॥ MatsP_51.44 // तैरेवं तु प्रसंख्यातं साम्प्रतानागतेष्विह । मन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम् ॥ MatsP_51.45 // मन्वन्तरेषु सर्वेषु नानारूपप्रयोजनैः । वर्तन्ते वर्तमानैश्च यामैर्देवैः सहाग्नयः ॥ MatsP_51.46 // अनागतैः सुरैः सार्धं वत्स्यन्तो ऽनागतास्त्वथ । इत्येष प्रचयो ऽग्नीनां मया प्रोक्तो यथाक्रमम् । विस्तरेणानुपूर्व्या च किमन्यच्छ्रोतुमिच्छथ ॥ MatsP_51.47 // ______________________________________________________ मत्स्य-पुराण 52 *ऋषय ऊचुः इदानीं प्राह यद्विष्णुः पृष्टः परममुत्तमम् । तदिदानीं समाचक्ष्व धर्माधर्मस्य विस्तरम् ॥ MatsP_52.1 ॥ *सूत उवाच एवमेकार्णवे तस्मिन् मत्स्यरूपी जनार्दनः । विस्तारमादिसर्गस्य प्रतिसर्गस्य चाखिलम् ॥ MatsP_52.2 ॥ कथयामास विश्वात्मा मनवे सूर्यसूनवे । कर्मयोगं च सांख्यं च यथावद्विस्तरान्वितम् ॥ MatsP_52.3 ॥ *ऋषय ऊचुः श्रोतुमिच्छामहे सूत कर्मयोगस्य लक्षणम् । यस्मादविदितं लोके न किंचित्तव सुव्रत ॥ MatsP_52.4 ॥ *सूत उवाच कर्मयोगं च वक्ष्यामि यथा vi«ïuvibhëitam । ज्ञानयोगसहस्राद्धि कर्मयोगः प्रशस्यते ॥ MatsP_52.5 ॥ कर्मयोगोद्भवं ज्ञानं तस्मात्तत्परमं पदम् । कर्मज्ञानोद्भवं ब्रह्म न च ज्ञानमकर्मणः ॥ MatsP_52.6 ॥ तस्मात्कर्मणि युक्तात्मा तत्त्वमाप्नोति शाश्वतम् । वेदो ऽखिलो धर्ममूलम् आचारश्चैव तद्विदाम् ॥ MatsP_52.7 ॥ अष्टावात्मगुणास् तस्मिन् प्रधानत्वेन संस्थिताः । दया सर्वेषु भूतेषु क्षान्ती रक्षातुरस्य तु ॥ MatsP_52.8 ॥ अनसूया तथा लोके शौचमन्तर्बहिर्द्विजाः । अनायासेषु कार्येषु माङ्गल्याचारसेवनम् ॥ MatsP_52.9 ॥ न च द्रव्येषु कार्पण्यम् आर्तेषूपार्जितेषु च । तथास्पृहा परद्रव्ये परस्त्रीषु च सर्वदा ॥ MatsP_52.10 // अष्टावात्मगुणाः प्रोक्ताः पुराणस्य तु कोविदैः । अयमेव क्रियायोगो ज्ञानयोगस्य साधकः ॥ MatsP_52.11 // कर्मयोगं विना ज्ञानं कस्यचिन् नेह दृश्यते । श्रुतिस्मृत्युदितं धर्मम् उपतिष्ठेत्प्रयत्नतः ॥ MatsP_52.12 // देवतानां पितॄणां च मनुष्याणां च सर्वदा । कुर्यादहरहर्यज्ञैर् भूतर्षिगणतर्पणम् ॥ MatsP_52.13 // स्वाध्यायैरर्चयेच्चर्षीन् होमैर्विद्वान्यथाविधि । pit̤chrÃddhair अन्नदानैर् भूतानि बलिकर्मभिः ॥ MatsP_52.14 // पञ्चैते विहिता यज्ञाः पञ्चसूनापनुत्तये । कण्डनी पेषणी चुल्ली जलकुम्भी प्रमार्जनी ॥ MatsP_52.15 // पञ्च सूना गृहस्थस्य तेन स्वर्गं न गच्छति । तत्पापनाशनायामी पञ्च यज्ञाः प्रकीर्तिताः ॥ MatsP_52.16 // dvÃviæÓatistathëÂau च ये संस्काराः प्रकीर्तिताः । तद्युक्तो ऽपि न मोक्षाय यस्त्वात्मगुणवर्जितः ॥ MatsP_52.17 // तस्मादात्मगुणोपेतः श्रुतिकर्म समाचरेत् । गोब्राह्मणानां वित्तेन सर्वदा भद्रमाचरेत् ॥ MatsP_52.18 // गोभूहिरण्यवासोभिर् गन्धमाल्योदकेन च । पूजयेद्ब्रह्मविष्ण्वर्क-रुद्रवस्वात्मकं शिवम् ॥ MatsP_52.19 // व्रतोपवासैर् विधिवच्-छ्रद्धया च विमत्सरः । यो ऽसाव् अतीन्द्रियः शान्तः सूक्ष्मो ऽव्यक्तः सनातनः । वासुदेवो जगन्मूर्तिस् तस्य सम्भूतयो ह्य् अमी ॥ MatsP_52.20 // ब्रह्मा विष्णुश्च भगवान् मार्तण्डो वृषवाहनः । अष्टौ च वसवस्तद्वद् एकादश गणाधिपाः । लोकपालाधिपाश्चैव पितरो मातरस्तथा ॥ MatsP_52.21 // इमा विभूतयः प्रोक्ताश् चराचरसमन्विताः । ब्रह्माद्याश् चतुरो मूलम् अव्यक्ताधिपतिः स्मृतः ॥ MatsP_52.22 // ओं ओं ब्रह्मणा चाथ सूर्येण विष्णुनाथ शिवेन वा । अभेदात्पूजितेन स्यात् पूजितं सचराचरम् ॥ MatsP_52.23 // ब्रह्मादीनां परं धाम त्रयाणामपि संस्थितिः । वेदमूर्ताव् अतः पूषा पूजनीयः प्रयत्नतः ॥ MatsP_52.24 // तस्मादग्निद्विजमुखान् कृत्वा सम्पूजयेदिमान् । दानैर्व्रतोपवासैश्च जपहोमादिना नरः ॥ MatsP_52.25 // इति क्रियायोगपरायणस्य वेदान्तशास्त्रस्मृतिवत्सलस्य । विकर्मभीतस्य सदा न किंचित् प्राप्तव्यमस्तीह परे च लोके ॥ MatsP_52.26 // ______________________________________________________ मत्स्य-पुराण 53 *मुनय ऊचुः पुराणसंख्यामाचक्ष्व सूत विस्तरशः क्रमात् । दानधर्ममशेषं तु यथावदनुपूर्वशः ॥ MatsP_53.1 ॥ *सूत उवाच इदमेव पुराणेषु पुराणपुरुषस्तदा । यदुक्तवान्स विश्वात्मा मनवे तन्निबोधत ॥ MatsP_53.2 ॥ *मत्स्य उवाच पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् । अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥ MatsP_53.3 ॥ पुराणमेकमेवासीत् तदा कल्पान्तरे ऽनघ । त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् ॥ MatsP_53.4 ॥ निर्दग्धेषु च लोकेषु वाजिरूपेण वै मया । अङ्गानि चतुरो वेदान् पुराणं न्यायविस्तरम् ॥ MatsP_53.5 ॥ मीमांसां धर्मशास्त्रं च परिगृह्य मया कृतम् । मत्स्यरूपेण च पुनः कल्पादावुदकार्णवे ॥ MatsP_53.6 ॥ अशेषम् एतत्कथितम् उदकान्तर्गतेन च । श्रुत्वा जगाद च मुनीन् प्रति देवांश्चतुर्मुखः ॥ MatsP_53.7 ॥ प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः । कालेनाग्रहणं दृष्ट्वा पुराणस्य ततो नृप ॥ MatsP_53.8 ॥ व्यासरूपमहं कृत्वा संहरामि युगे युगे । चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा ॥ MatsP_53.9 ॥ tathëÂÃdaÓadhà कृत्वा भूर्लोके ऽस्मिन्प्रकाश्यते । अद्यापि देवलोके ऽस्मिञ् छतकोटिप्रविस्तरम् ॥ MatsP_53.10 // तदर्थो ऽत्र चतुर्लक्षं संक्षेपेण निवशितः । पुराणानि daÓëÂau च साम्प्रतं तदिहोच्यते ॥ MatsP_53.11 // नामतस्तानि वक्ष्यामि शृणुध्वं मुनिसत्तमाः । ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये ॥ MatsP_53.12 // ब्राह्मं त्रिदशसाहस्रं पुराणं परिकीर्त्यते । लिखित्वा तच्च यो दद्याज् जलधेनुसमन्वितम् । वैशाखपूर्णिमायां च ब्रह्मलोके महीयते ॥ MatsP_53.13 // एतदेव यदा पद्मम् अभूद्धैरण्मयं जगत् । तद्वृत्तान्ताश्रयं तद्वत् पाद्ममित्युच्यते बुधैः । पाद्मं तत्पञ्चपञ्चाशत्-सहस्राणीह कथ्यते ॥ MatsP_53.14 // तत्पुराणं च यो दद्यात् सुवर्णकमलान्वितम् । ज्येष्ठे मासि तिलैर्युक्तम् अश्वमेधफलं लभेत् ॥ MatsP_53.15 // वाराहकल्पवृत्तान्तम् अधिकृत्य पराशरः । यत्प्राह धर्मानखिलांस् तद्युक्तं वैष्णवं विदुः ॥ MatsP_53.16 // tadëìhe च यो दद्याद् घृतधेनुसमन्वितम् । पौर्णमास्यां विपूतात्मा स पदं याति वारुणम् । त्रयोविंशतिसाहस्रं तत्प्रमाणं विदुर्बुधाः ॥ MatsP_53.17 // श्वेतकल्पप्रसङ्गेन धर्मान्वायुरिहाब्रवीत् । यत्र तद्वायवीयं स्याद् रुद्रमाहात्म्यसंयुतम् । चतुर्विंशसहस्राणि पुराणं तदिहोच्यते ॥ MatsP_53.18 // श्रावण्यां श्रावणे मासि गुडधेनुसमन्वितम् । यो दद्याद्वृषसंयुक्तं ब्राह्मणाय कुटुम्बिने । शिवलोके स पूतात्मा कल्पमेकं वसेन्नरः ॥ MatsP_53.19 // यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः । वृत्रासुरवधोपेतं तद्भागवतमुच्यते ॥ MatsP_53.20 // सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरोत्तमाः । तद्वृत्तान्तोद्भवं लोके तद्भागवतमुच्यते ॥ MatsP_53.21 // लिखित्वा तच्च यो दद्याद् धेमसिंहसमन्वितम् । पौर्णमास्यां प्रौष्ठपद्यां स याति परमां गतिम् । अष्टादश सहस्राणि पुराणं तत्प्रचक्षते ॥ MatsP_53.22 // यत्राह नारदो धर्मान् बृहत्कल्पाश्रयाणि च । पञ्चविंशत्सहस्राणि नारदीयं तदुच्यते ॥ MatsP_53.23 // आश्विने पञ्चदश्यां तु दद्याद्धेनुसमन्वितम् । परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ॥ MatsP_53.24 // यत्राधिकृत्य शकुनीन् धर्माधर्मविचारणा । व्याख्याता वै मुनिप्रश्ने मुनिभिर्धर्मचारिभिः ॥ MatsP_53.25 // मार्कण्डेयेन कथितं तत्सर्वं विस्तरेण तु । पुराणं नवसाहस्रं मार्कण्डेयम् इहोच्यते ॥ MatsP_53.26 // प्रतिलिख्य च यो दद्यात् सौवर्णकरिसंयुतम् । कार्त्तिक्यां पुण्डरीकस्य यज्ञस्य फलभाग्भवेत् ॥ MatsP_53.27 // यत् तद् ईशानकं कल्पं वृत्तान्तमधिकृत्य च । वसिष्ठायाग्निना प्रोक्तम् आग्नेयं तत्प्रचक्षते ॥ MatsP_53.28 // लिखित्वा तच्च यो दद्याद् धेमपद्मसमन्वितम् । मार्गशीर्ष्यां विधानेन तिलधेनुसमन्वितम् ॥ MatsP_53.29 // तच्च षोडशसाहस्रं सर्वक्रतुफलप्रदम् । यः प्रदधन्नरः सो ऽथ स्वर्गलोके महीयते ॥ MatsP_53.30 // यत्राधिकृत्य माहात्म्यम् आदित्यस्य चतुर्मुखः । अघोरकल्पवृत्तान्त-प्रसङ्गेन जगत्स्थितिम् । मनवे कथयामास भूतग्रामस्य लक्षणम् ॥ MatsP_53.31 // चतुर्दश सहस्राणि तथा पञ्च शतानि च । भविष्यचरितप्रायं भविष्यं तदिहोच्यते ॥ MatsP_53.32 // तत्पौषे मासि यो दद्यात् पौर्णमास्यां विमत्सरः । गुडकुम्भसमायुक्तम् अग्निष्टोमफलं भवेत् ॥ MatsP_53.33 // रथंतरस्य कल्पस्य वृत्तान्तमधिकृत्य च । सावर्णिना नारदाय कृष्णमाहात्म्यमुत्तमम् ॥ MatsP_53.34 // यत्र ब्रह्मवराहस्य चोदन्तं वर्णितं मुहुः । तदष्टादशसाहस्रं ब्रह्मवैवर्तमुच्यते ॥ MatsP_53.35 // पुराणं ब्रह्मवैवर्तं यो दद्यान्माघमासि च । पौर्णमास्यां शुभदिने ब्रह्मलोके महीयते ॥ MatsP_53.36 // यत्राग्निलिङ्गमध्यस्थः प्राह देवो महेश्वरः । धर्मार्थकाममोक्षार्थम् आग्नेयमधिकृत्य च ॥ MatsP_53.37 // कल्पान्ते लैङ्गमित्युक्तं पुराणं ब्रह्मणा स्वयम् । तदेकादशसाहस्रं फाल्गुन्यां यः प्रयच्छति । तिलधेनुसमायुक्तं स याति शिवसाम्यताम् ॥ MatsP_53.38 // महावराहस्य पुनर् माहात्म्यमधिकृत्य च । विष्णुनाभिहितं क्षोण्यै तद्वाराहम् इहोच्यते ॥ MatsP_53.39 // मानवस्य प्रसङ्गेन कल्पस्य मुनिसत्तमाः । चतुर्विंशत्सहस्राणि तत्पुराणमिहोच्यते ॥ MatsP_53.40 // käcanaæ गरुडं कृत्वा तिलधेनुसमन्वितम् । पौर्णमास्यां मधौ दद्याद् ब्राह्मणाय कुटुम्बिने । वराहस्य प्रसादेन पदमाप्नोति वैष्णवम् ॥ MatsP_53.41 // यत्र माहेश्वरान्धर्मान् अधिकृत्य च षण्मुखः । कल्पे तत्पुरुषं वृत्तं चरितैरुपबृंहितम् ॥ MatsP_53.42 // स्कान्दं नाम पुराणं च ह्य् एकाशीतिर्निगद्यते । सहस्राणि शतं चैकम् इति मर्त्येषु गद्यते ॥ MatsP_53.43 // परिलिख्य च यो दद्याद् धेमशूलसमन्वितम् । शैवं पदमवाप्नोति मीने चोपागते रवौ ॥ MatsP_53.44 // त्रिविक्रमस्य माहात्म्यम् अधिकृत्य चतुर्मुखः । त्रिवर्गमभ्यधात्तच्च वामनं परिकीर्तितम् ॥ MatsP_53.45 // पुराणं दशसाहस्रं कूर्मकल्पानुगं शिवम् । यः शरद्विषुवे दद्याद् वैष्णवं यात्यसौ पदम् ॥ MatsP_53.46 // यत्र धर्मार्थकामानां मोक्षस्य च रसातले । माहात्म्यं कथयामास कूर्मरूपी जनार्दनः ॥ MatsP_53.47 // इन्द्रद्युम्नप्रसङ्गेन ऋषिभ्यः शक्रसंनिधौ । अष्टादश सहस्राणि लक्ष्मीकल्पानुषङ्गिकम् ॥ MatsP_53.48 // यो दद्यादयने कूर्मं हेमकूर्मसमन्वितम् । गोसहस्रप्रदानस्य फलं सम्प्राप्नुयान्नरः ॥ MatsP_53.49 // श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं जनार्दनः । मत्स्यरूपेण मनवे नरसिंहोपवर्णनम् ॥ MatsP_53.50 // अधिकृत्याब्रवीत्सप्त-कल्पवृत्तं मुनीश्वराः । तन्मात्स्यमिति जानीध्वं सहस्राणि चतुर्दश ॥ MatsP_53.51 // विषुवे हेममत्स्येन धेन्वा चैव समन्वितम् । यो दद्यात्पृथिवी तेन दत्ता भवति चाखिला ॥ MatsP_53.52 // यदा च गारुडे कल्पे विश्वाण्डाद्गरुडोद्भवम् । अधिकृत्याब्रवीत्कृष्णो गारुडं तदिहोच्यते ॥ MatsP_53.53 // तद् अष्टादशकं चैकं सहस्राणीह पठ्यते । सौवर्णहंससंयुक्तं यो ददाति पुमानिह । स सिद्धिं लभते मुख्यां शिवलोके च संस्थितिम् ॥ MatsP_53.54 // ब्रह्मा ब्रह्माण्डमाहात्म्यम् अधिकृत्याब्रवीत्पुनः । तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम् ॥ MatsP_53.55 // भविष्याणां च कल्पानां श्रूयते यत्र विस्तरः । तद्ब्रह्माण्डपुराणं च ब्रह्मणा समुदाहृतम् ॥ MatsP_53.56 // यो दद्यात्तद्व्यतीपाते पीतोर्णायुगसंयुतम् । राजसूयसहस्रस्य फलमाप्नोति मानवः । हेमधेन्वा युतं तच्च ब्रह्मलोकफलप्रदम् ॥ MatsP_53.57 // चतुर्लक्षमिदं प्रोक्तं व्यासेनाद्भुतकर्मणा । मत्पितुर्मम पित्रा च मया तुभ्यं निवेदितम् ॥ MatsP_53.58 // इह लोकहितार्थाय संक्षिप्तं परमर्षिणा । इदमद्यापि देवेषु शतकोटिप्रविस्तरम् ॥ MatsP_53.59 // उपभेदान्प्रवक्ष्यामि लोके ये सम्प्रतिष्ठिताः । पाद्मे पुराणे यत्रोक्तं नरसिंहोपवर्णनम् । taccëÂÃdaÓasÃhasraæ नारसिंहमिहोच्यते ॥ MatsP_53.60 // नन्दाया यत्र माहात्म्यं कार्त्तिकेयेन वर्ण्यते । नन्दीपुराणं तल्लोकैर् आख्यातमिति कीर्त्यते ॥ MatsP_53.61 // यत्र साम्बं पुरस्कृत्य भविष्यति कथानकम् । प्रोच्यते तत्पुनर्लोके साम्बमेतन्मुनिव्रताः ॥ MatsP_53.62 // पुरातनस्य कल्पस्य पुराणानि विदुर्बुधाः । धन्यं यशस्यमायुष्यं पुराणानामनुक्रमम् । एवमादित्यसंज्ञा च तत्रैव परिगद्यते ॥ MatsP_53.63 // अष्टादशभ्यस्तु पृथक् पुराणं यत्प्रदिश्यते । विजानीध्वं द्विजश्रेष्ठास् तदेतेभ्यो विनिर्गतम् ॥ MatsP_53.64 // पञ्चाङ्गानि पुराणेषु आख्यानकमिति स्मृतम् । सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंश्यानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ MatsP_53.65 // ब्रह्मविष्ण्वर्करुद्राणां माहात्म्यं भुवनस्य च । ससंहारप्रदानां च पुराणे पञ्चवर्णके ॥ MatsP_53.66 // धर्मश्चार्थश्च कामश्च मोक्षश्चैवात्र कीर्त्यते । सर्वेष्वपि पुराणेषु तद्विरुद्धं च यत्फलम् ॥ MatsP_53.67 // सात्त्विकेषु पुराणेषु माहात्म्यमधिकं हरेः । राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ॥ MatsP_53.68 // तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च । संकीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥ MatsP_53.69 // अष्टादश पुराणानि कृत्वा सत्यवतीसुतः । भारताख्यानमखिलं चक्रे तदुपबृंहितम् । लक्षेणैकेन यत्प्रोक्तं वेदार्थपरिबृंहितम् ॥ MatsP_53.70 // वाल्मीकिना तु यत्प्रोक्तं रामोपाख्यानमुत्तमम् । ब्रह्मणाभिहितं यच्च शतकोटिप्रविस्तरम् ॥ MatsP_53.71 // आहृत्य नारदायैवं तेन वाल्मीकये पुनः । वाल्मीकिना च लोकेषु धर्मकामार्थसाधनम् । एवं सपादाः पञ्चैते लक्षा मर्त्ये प्रकीर्तिताः ॥ MatsP_53.72 // पुरातनस्य कल्पस्य पुराणानि विदुर्बुधाः । धन्यं यशस्यमायुष्यं पुराणानामनुक्रमम् । यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ॥ MatsP_53.73 // इदं पवित्रं यशसो निधानम् इदं पितॄणामतिवल्लभं च । इदं च देवेष्व् अमृतायितं च नित्यं त्विदं पापहरं च पुंसाम् ॥ MatsP_53.74 // ______________________________________________________ मत्स्य-पुराण 54 *सूत उवाच अतः परं प्रवक्ष्यामि दानधर्मानशेषतः । व्रतोपवाससंयुक्तान् यथामत्स्योदितानिह ॥ MatsP_54.1 ॥ महादेवस्य संवादे नारदस्य च धीमतः । यथावृत्तं प्रवक्ष्यामि धर्मकामार्थसाधकम् ॥ MatsP_54.2 ॥ कैलासशिखरासीनम् अपृच्छन्नारदः पुरा । विनयनमनङ्गारिम् अनङ्गाङ्गहरं हरम् ॥ MatsP_54.3 ॥ *नारद उवाच भगवन्देवदेवेश ब्रह्मविष्ण्विन्द्रनायक । श्रीमदारोग्यरूपायुर् भाग्यसौभाग्यसम्पदा । संयुक्तस्तव विष्णोर्वा पुमान्भक्तः कथं भवेत् ॥ MatsP_54.4 ॥ नारी वा विधवा सर्व-गुणसौभाग्यसंयुता । क्रमान्मुक्तिप्रदं देव किंचिद्व्रतमिहोच्यताम् ॥ MatsP_54.5 ॥ *ईश्वर उवाच सम्यक्पृष्टं त्वया ब्रह्मन् सर्वलोकहितावहम् । श्रुतमप्यत्र यच्छान्त्यै तद्व्रतं शृणु नारद ॥ MatsP_54.6 ॥ नक्षत्रपुरुषं नाम व्रतं नारायणात्मकम् । पादादि कुर्याद्विधिवद् विष्णुनामानुकीर्तनम् ॥ MatsP_54.7 ॥ प्रतिमां वासुदेवस्य मूलर्क्षादिषु चार्चयेत् । चैत्रमासं समासाद्य कृत्वा ब्राह्मणवाचनम् ॥ MatsP_54.8 ॥ मूले नमो विश्वधराय पादौ गुल्फावनन्ताय च रोहिणीषु । जङ्घे ऽभिपूज्ये वरदाय चैव द्वे जानुनी वाश्विकुमारऋक्षे ॥ MatsP_54.9 ॥ pÆrvottarëìhayuge तथोरू नमः शिवायेत्यभिपूजनीयौ । पूर्वोत्तराफल्गुनियुग्मके च मेढ्रं नमः पञ्चशराय पूज्यम् ॥ MatsP_54.10 // कटिं नमः शार्ङ्गधराय विष्णोः सम्पूजयेन्नारद कृत्तिकासु । तथार्चयेद्भाद्रपदाद्वये च पार्श्वे नमः केशिनिषूदनाय ॥ MatsP_54.11 // कुक्षिद्वयं नारद रेवतीषु दामोदरायेत्यभिपूजनीयम् । ऋक्षे ऽनुराधासु च माधवाय नमस्तथोरःस्थलमेव पूज्यम् ॥ MatsP_54.12 // पृष्ठं धनिष्ठासु च पूजनीयम् अघौघविध्वंसकराय तच्च । श्रीशङ्खचक्रासिगदाधराय नमो विशाखासु भुजाश्च पूज्याः ॥ MatsP_54.13 // हस्ते तु हस्ता मधुसूदनाय नमो ऽभिपूज्या इति कैटभारेः । पुनर्वसावङ्गुलिपूर्वभागाः साम्नामधीशाय नमो ऽभिपूज्याः ॥ MatsP_54.14 // भुजंगनक्षत्रदिने नखानि सम्पूजयेन्मत्स्यशरीरभाजः । कूर्मस्य पादौ शरणं व्रजामि ज्येष्ठासु कण्ठे हरिरर्चनीयः ॥ MatsP_54.15 // श्रोत्रे वराहाय नमो ऽभिपूज्या जनार्दनस्य श्रवणेन सम्यक् । पुष्ये मुखं दानवसूदनाय नमो नृसिंहाय च पूजनीयम् ॥ MatsP_54.16 // नमो नमः कारणवामनाय स्वातीषु दन्ताग्रमथार्चनीयम् । आस्यं हरेर्भार्गवनन्दनाय संपूजनीयं द्विज वारुणे तु ॥ MatsP_54.17 // नमो ऽस्तु रामाय मघासु नासा संपूजनीया रघुनन्दनस्य । मृगोत्तमाङ्गे नयने ऽभिपूज्ये नमो ऽस्तु ते राम विघूर्णिताक्ष ॥ MatsP_54.18 // बुद्धाय शान्ताय नमो ललाटं चित्रासु संपूज्यतमं मुरारेः । शिरो ऽभिपूज्यं भरणीषु विष्णोर् नमो ऽस्तु विश्वेश्वर कल्किरूपिणे ॥ MatsP_54.19 // आर्द्रासु केशाः पुरुषोत्तमस्य संपूजनीया हरये नमस्ते । उपोषितेनर्क्षदिनेषु भक्त्या संपूजनीया द्विजपुंगवाः स्युः ॥ MatsP_54.20 // पूर्णे व्रते सर्वगुणान्विताय वाग्रूपशीलाय च सामगाय । हैमीं विशालायतबाहुदण्डां मुक्ताफलेन्दूपलवज्रयुक्ताम् ॥ MatsP_54.21 // जलस्य पूर्णे कलशे निविष्टाम् अर्चां हरेर्वस्त्रगवा सहैव । शय्यां तथोपस्करभाजनादि-युक्तां प्रदद्याद्द्विजपुंगवाय ॥ MatsP_54.22 // यद्यस्ति यत्किंचिदिहास्ति देयं दद्याद्द्विजायात्महिताय सर्वम् । मनोरथान्नः सफलीकुरुष्व हिरण्यगर्भाच्युतरुद्ररूपिन् ॥ MatsP_54.23 // सलक्ष्मीकं सभार्याय käcanaæ पुरुषोत्तमम् । शय्यां च दद्यान्मन्त्रेण ग्रन्थिभेदविवर्जिताम् ॥ MatsP_54.24 // यथा न विष्णुभक्तानां वृजिनं जायते क्वचित् । तथा सुरूपतारोग्यं केशवे भक्तिमुत्तमाम् ॥ MatsP_54.25 // यथा न लक्ष्म्या शयनं तव शून्यं जनार्दन । शय्या ममाप्यशून्यास्तु कृष्ण जन्मनि जन्मनि ॥ MatsP_54.26 // एवं निवेद्य तत्सर्वं वस्त्रमाल्यानुलेपनम् । नक्षत्रपुरुषज्ञाय विप्रायाथ विसर्जयेत् ॥ MatsP_54.27 // भुञ्जीतातैललवणं सर्वर्क्षेष्वप्युपोषितः । भोजनं च यथाशक्ति वित्तशाठ्यविवर्जितः ॥ MatsP_54.28 // इति नक्षत्रपुरुषम् उपास्य विधिवत्स्वयम् । सर्वान्कामानवाप्नोति विष्णुलोके महीयते ॥ MatsP_54.29 // ब्रह्महत्यादिकं किंचिद् इह वामुत्र वा कृतम् । आत्मना वाथ पितृभिस् तत्सर्वं क्षयमाप्नुयात् ॥ MatsP_54.30 // इति पठति शृणोति वातिभक्त्या पुरुषवरो व्रतमङ्गनाथ कुर्यात् । कलिकलुषविदारणं मुरारेः सकलविभूतिफलप्रदं च पुंसाम् ॥ MatsP_54.31 // ______________________________________________________ मत्स्य-पुराण 55 *नारद उवाच उपवासेष्वशक्तस्य तदेव फलमिच्छतः । अनभ्यासेन रोगाद्वा किमिष्टं व्रतमुत्तमम् ॥ MatsP_55.1 ॥ *ईश्वर उवाच उपवासे ऽप्यशक्तानां नक्तं भोजनमिष्यते । यस्मिन्व्रते तदप्यत्र श्रूयतामक्षयं महत् ॥ MatsP_55.2 ॥ आदित्यशयनं नाम यथावच्छंकरार्चनम् । येषु नक्षत्रयोगेषु पुराणज्ञाः प्रचक्षते ॥ MatsP_55.3 ॥ यदा हस्तेन सप्तम्याम् आदित्यस्य दिनं भवेत् । सूर्यस्य चाथ संक्रान्तिस् तिथिः सा सार्वकामिकी ॥ MatsP_55.4 ॥ उमामहेश्वरस्यार्चाम् अर्चयेत्सूर्यनामभिः । सूर्यार्चां शिवलिङ्गे च प्रकुर्वन् पूजयेद्यतः ॥ MatsP_55.5 ॥ उमापते रवेर्वापि न भेदो दृश्यते क्वचित् । यस्मात्तस्मान्मुनिश्रेष्ठ गृहे शम्भुं समर्चयेत् ॥ MatsP_55.6 ॥ हस्ते च सूर्याय नमो ऽस्तु पादाव् अर्काय चित्रासु च गुल्फदेशम् । स्वातीषु जङ्घे पुरुषोत्तमाय धात्रे विशाखासु च जानुदेशम् ॥ MatsP_55.7 ॥ तथानुराधासु नमो ऽभिपूज्यम् ऊरुद्वयं चैव सहस्रभानोः । ज्येष्ठास्वनङ्गाय नमो ऽस्तु गुह्यम् इन्द्राय सोमाय कटी च मूले ॥ MatsP_55.8 ॥ pÆrvottarëìhayuge च नाभिं त्वष्ट्रे नमः सप्ततरंगमाय । तीक्ष्णांशवे च श्रवणे च कुक्षौ पृष्ठं धनिष्ठासु विकर्तनाय ॥ MatsP_55.9 ॥ चक्षुःस्थलं ध्वान्तविनाशनाय जलाधिपर्क्षे परिपूजनीयम् । पूर्वोत्तराभाद्रपदाद्वये च बाहू नमश्चण्डकराय पूज्यौ ॥ MatsP_55.10 // साम्नामधीशाय करद्वयं च संपूजनीयं द्विज रेवतीषु । नखानि पूज्यानि तथाश्विनीषु नमो ऽस्तु सप्ताश्वधुरंधराय ॥ MatsP_55.11 // कठोरधाम्ने भरणीषु कण्ठं दिवाकरायेत्यभिपूजनीया । ग्रीवाग्निऋक्षे ऽधरमम्बुजेशे सम्पूजयेन्नारद रोहिणीषु ॥ MatsP_55.12 // मृगोत्तमाङ्गे दशना मुरारेः संपूजनीया हरये नमस्ते । नमः सवित्रे रसनां शंकरे च नासाभिपूज्या च पुनर्वसौ च ॥ MatsP_55.13 // ललाटमम्भोरुहवल्लभाय पुष्ये ऽलका वेदशरीरधारिणे । सार्पे ऽथ मौलिं विबुधप्रियाय मघासु कर्णाविति गोगणेशे ॥ MatsP_55.14 // पूर्वासु गोब्राह्मणवन्दनाय नेत्राणि संपूज्यतमानि शम्भोः । अथोत्तराफल्गुनिभे भ्रुवौ च विश्वेश्वरायेति च पूजनीये ॥ MatsP_55.15 // नमो ऽस्तु पाशाङ्कुशशूलपद्म-कपालसर्पेन्दुधनुर्धराय । गजासुरानङ्गपुरान्धकादि-विनाशमूलाय नमः शिवाय ॥ MatsP_55.16 // इत्यादि चास्त्राणि च पूज्य नित्यं विश्वेश्वरायेति शिवो ऽभिपूज्यः । भोक्तव्यमत्रैवमतैलशाकम् अमांसमक्षारमभुक्तशेषम् ॥ MatsP_55.17 // इत्येवं द्विज नक्तानि कृत्वा दद्यात् पुनर्वसौ । शालेयतण्डुलप्रस्थम् औदुम्बरमये घृतम् ॥ MatsP_55.18 // संस्थाप्य पात्रे विप्राय सहिरण्यं निवेदयेत् । सप्तमे वस्त्रयुग्मं च पारणे त्वधिकं भवेत् ॥ MatsP_55.19 // चतुर्दशे तु सम्प्राप्ते पारणे नारदाब्दिके । ब्राह्मणान्भोजयेद्भक्त्या गुडक्षीरघृतादिभिः ॥ MatsP_55.20 // कृत्वा तु käcanaæ पद्मम् अष्टपत्त्रं सकर्णिकम् । शुद्धमष्टाङ्गुलं तच्च पद्मरागदलान्वितम् ॥ MatsP_55.21 // शय्यां विलक्षणां कृत्वा विरुद्धग्रन्थिवर्जिताम् । सोपधानकविश्राम-स्वास्तरव्यजनानि च ॥ MatsP_55.22 // भाजनोपानहछत्त्र-चामरासनदर्पणैः । भूषणैरपि संयुक्तां फलवस्त्रानुलेपनैः ॥ MatsP_55.23 // तस्यां विधाय तत्पद्मम् अलंकृत्य गुणान्वितम् । कपिलां वस्त्रसंयुक्तां सुशीलां च पयस्विनीम् ॥ MatsP_55.24 // रौप्यखुरीं हेमशृङ्गीं सवत्सां कांस्यदोहनाम् । दद्यान्मन्त्रेण पूर्वाह्णे न चैनामभिलङ्घयेत् ॥ MatsP_55.25 // यथैवादित्यशयनम् अशून्यं तव सर्वदा । कान्त्या धृत्या श्रिया रत्या तथा मे सन्तु सिद्धयः ॥ MatsP_55.26 // यथा न देवाः श्रेयांसं त्वदन्यमनघं विदुः । तथा माम् उद्धराशेष-दुःखसंसारसागरात् ॥ MatsP_55.27 // ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत् । शय्यागवादि तत्सर्वं द्विजस्य भवनं नयेत् ॥ MatsP_55.28 // नैतद्विशीलाय न दाम्भिकाय कुतर्कदुष्टाय विनिन्दकाय । प्रकाशनीयं व्रतमिन्दुमौलेर् यश्चापि निन्दामधिकां विधत्ते ॥ MatsP_55.29 // भक्ताय दान्ताय च गुह्यमेतद् आख्येयम् आनन्दकरं शिवस्य । इदं महापातकभिन् नराणाम् अप्यक्षरं वेदविदो वदन्ति ॥ MatsP_55.30 // न बन्धुपुत्रेण धनैर्वियुक्तः पत्नीभिरानन्दकरः सुराणाम् । नाभ्येति रोगं न च शोकदुःखं या वाथ नारी कुरुते ऽतिभक्त्या ॥ MatsP_55.31 // इदं वसिष्ठेन पुरार्जुनेन कृतं कुबेरेण पुरंदरेण । यत्कीर्तनेनाप्यखिलानि नाशम् आयान्ति पापानि न संशयो ऽस्ति ॥ MatsP_55.32 // इति पठति शृणोति वा य इत्थं रविशयनं पुरुहूतवल्लभः स्यात् /* अपि नरकगतान्पितॄन् अशेषान् अपि दिवमानयतीह यः करोति ॥ MatsP_55.33 //* ______________________________________________________ मत्स्य-पुराण 56 *श्रीभगवानुवाच k­«ïëÂamÅmatho वक्ष्ये सर्वपापप्रणाशिनीम् । शान्तिर्मुक्तिश्च भवति जयः पुंसां विशेषतः ॥ MatsP_56.1 ॥ शंकरं मार्गशिरसि शम्भुं पौषे ऽभिपूजयेत् । माघे महेश्वरं देवं महादेवं च फाल्गुने ॥ MatsP_56.2 ॥ स्थाणुं चैत्रे शिवं तद्वद् वैशाखे त्वर्चयेन्नरः । ज्येष्ठे पशुपतिं चार्चेद् ëìhe उग्रमर्चयेत् ॥ MatsP_56.3 ॥ पूजयेच्छ्रावणे शर्वं नभस्ये त्र्यम्बकं तथा । हरमाश्वयुजे मासि तथेशानं च कार्त्तिके ॥ MatsP_56.4 ॥ k­«ïëÂamÅ«u सर्वासु शक्तः सम्पूजयेद्द्विजान् । गोभूहिरण्यवासोभिः शिवभक्तानुपोषितः ॥ MatsP_56.5 ॥ गोमूत्रघृतगोक्षीर-तिलान् यवकुशोदकम् । गोशृङ्गोदशिरीषार्क-बिल्वपत्त्रदधीनि च । पञ्चगव्यं च संप्राश्य शंकरं पूजयेन्निशि ॥ MatsP_56.6 ॥ अश्वत्थं च वटं चैवो-दुम्बरं प्लक्षमेव च । पलाशं जम्बुवृक्षं च विदुः षष्ठं महर्षयः ॥ MatsP_56.7 ॥ मार्गशीर्षाषाढमासाभ्यां द्वाभ्यां द्वाभ्यामितिक्रमात् । एकैकं दन्तपवनं वृक्षेष्वेतेषु भक्षयेत् ॥ MatsP_56.8 ॥ देवाय दद्यादर्घ्यं च कृष्णां गां कृष्णवाससम् । दद्यात्समाप्ते दध्यन्नं वितानध्वजचामरम् ॥ MatsP_56.9 ॥ द्विजानामुदकुम्भांश्च पञ्चरत्नसमन्वितान् । गावः कृष्णाः सुवर्णं च वासांसि विविधानि च । अशक्तस्तु पुनर्दद्याद् गामेकामपि शक्तितः ॥ MatsP_56.10 // न वित्तशाठ्यं कुर्वीत कुर्वन्दोषमवाप्नुयात् । k­«ïëÂamÅmupo«yaiva सप्तकल्पशतत्रयम् । पुमान्सम्पूजितो देवैः शिवलोके महीयते ॥ MatsP_56.11 // ______________________________________________________ मत्स्य-पुराण 57 *नारद उवाच दीर्घायुरारोग्यकुलाभिवृद्धि-युक्तः पुमान्भूपकुलायुतः स्यात् । मुहुर्मुहुर्जन्मनि येन सम्यग् व्रतं समाचक्ष्व तदिन्दुमौले ॥ MatsP_57.1 ॥ *श्रीभगवानुवाच त्वया पृष्टमिदं सम्यग् उक्तं चाक्षय्यकारकम् । रहस्यं तव वक्ष्यामि यत्पुराणविदो विदुः ॥ MatsP_57.2 ॥ रोहिणीचन्द्रशयनं नाम व्रतमिहोत्तमम् । तस्मिन्नारायणस्यार्चाम् अर्चयद् इन्दुनामभिः ॥ MatsP_57.3 ॥ यदा सोमदिने शुक्ला भवेत्पञ्चदशी क्वचित् । अथवा ब्रह्मनक्षत्रं पौर्णमास्यां प्रजायते ॥ MatsP_57.4 ॥ तदा स्नानं नरः कुर्यात् पञ्चगव्येन सर्षपैः । आप्यायस्वेति तु जपेद् विद्वानष्टशतं पुनः ॥ MatsP_57.5 ॥ शूद्रो ऽपि परया भक्त्या pëaï¬ÃlÃpavarjita÷ / सोमाय वरदायाथ विष्णवे च नमो नमः ॥ MatsP_57.6 ॥ कृतजप्यः स्वभवनम् आगत्य मधुसूदनम् । पूजयेत्फलपुष्पैश्च सोमनामानि कीर्तयन् ॥ MatsP_57.7 ॥ सोमाय शान्ताय नमो ऽस्तु पादाव् अनन्तधाम्नेति च जानुजङ्घे । ऊरुद्वयं चापि जलोदराय सम्पूजयेन्मेढ्रमनन्तबाहवे ॥ MatsP_57.8 ॥ नमो नमः कामसुखप्रदाय कटिः शशाङ्कस्य सदार्चनीया । तथोदरं चाप्यमृतोदराय नाभिः शशाङ्काय नमो ऽभिपूज्या ॥ MatsP_57.9 ॥ नमो ऽस्तु चन्द्राय मुखं च पूज्यं दन्ता द्विजानामधिपाय पूज्याः । हास्यं नमश्चन्द्रमसे ऽभिपूज्यम् ओष्ठौ कुमुद्वन्तवनप्रियाय ॥ MatsP_57.10 // नासा च नाथाय वनौषधीनाम् आनन्दभूताय पुनर्भ्रुवौ च । नेत्रद्वयं पद्मनिभं तथेन्दोर् इन्दीवरश्यामकराय शौरेः ॥ MatsP_57.11 // नमः समस्ताध्वरवन्दिताय कर्णद्वयं दैत्यनिषूदनाय । ललाटमिन्दोरुदधिप्रियाय केशाः सुषुम्नाधिपतेः प्रपूज्याः ॥ MatsP_57.12 // शिरः शशाङ्काय नमो मुरारेर् विश्वेश्वरायेति नमः किरीटिने । पद्मप्रिये रोहिणि नाम लक्ष्मीः सौभाग्यसौख्यामृतचारुकाये ॥ MatsP_57.13 // देवीं च संपूज्य सुगन्धपुष्पैर् नैवेद्यधूपादिभिरिन्दुपत्नीम् । सुप्त्वाथ भूमौ पुनरुत्थितेन स्नात्वा च विप्राय हविष्ययुक्तः ॥ MatsP_57.14 // देयः प्रभाते सहिरण्यवारि-कुम्भो नमः पापविनाशनाय । संप्राश्य गोमूत्रममांसमन्नम् अक्षारमष्टावथ विंशतिं च । ग्रासान्पयःसर्पिर्युतानुपोष्य भुक्त्वेतिहासं शृणुयान्मुहूर्तम् ॥ MatsP_57.15 // कदम्बनीलोत्पलकेतकानि जाती सरोजं शतपत्त्रिका च । अम्लानकुब्जान्यथ सिन्दुवारं पुष्पं पुनर्नारद मल्लिकायाः । शुभ्रं च विष्णोः करवीरपुष्पं श्रीचम्पकं चन्द्रमसः प्रदेयम् ॥ MatsP_57.16 // श्रावणादिषु मासेषु क्रमादेतानि सर्वदा । यस्मिन्मासे व्रतादिः स्यात् तत्पुष्पैरर्चयेद्धरिम् ॥ MatsP_57.17 // एवं संवत्सरं यावद् उपास्य विधिवन्नरः । व्रतान्ते शयनं दद्याद् दर्पणोपस्करान्वितम् ॥ MatsP_57.18 // रोहिणीचन्द्रमिथुनं कारयित्वाथ käcanam । चन्द्रः षडङ्गुलः कार्यो रोहिणी चतुरङ्गुला ॥ MatsP_57.19 // muktÃphalëÂakayutaæ सितनेत्रपटावृतम् । क्षीरकुम्भोपरि पुनः कांस्यपात्राक्षतान्वितम् । दद्यान्मन्त्रेण पूर्वाह्णे शालीक्षुफलसंयुतम् ॥ MatsP_57.20 // श्वेतामथ सुवर्णास्यां खुरै रौप्यैः समन्विताम् । सवस्त्रभाजनां धेनुं तथा शङ्खं च शोभनम् ॥ MatsP_57.21 // भूषणैर्द्विजदाम्पत्यम् अलंकृत्य गुणान्वितम् । चन्द्रो ऽयं द्विजरूपेण सभार्य इति कल्पयेत् ॥ MatsP_57.22 // यथा न रोहिणी कृष्ण शय्यां संत्यज्य गच्छति । सोमरूपस्य ते तद्वन् ममाभेदो ऽस्तु भूतिभिः ॥ MatsP_57.23 // यथा त्वमेव सर्वेषां परमानन्दमुक्तिदः । भुक्तिर्मुक्तिस्तथा भक्तिस् त्वयि चन्द्रास्तु मे सदा ॥ MatsP_57.24 // इति संसारभीतस्य मुक्तिकामस्य चानघ । रूपारोग्यायुषामेतद् विधायकमनुत्तमम् ॥ MatsP_57.25 // इदमेव पितॄणां च सर्वदा वल्लभं मुने । त्रैलोक्याधिपतिर्भूत्वा सप्तकल्पशतत्रयम् । चन्द्रलोकमवाप्नोति विद्युद्भूत्वा तु मुच्यते ॥ MatsP_57.26 // नारी वा रोहिणी चन्द्र-शयनं या समाचरेत् । सापि तत्फलमाप्नोति पुनरावृत्तिदुर्लभम् ॥ MatsP_57.27 // इति पठति शृणोति वा य इत्थं मधुमथनार्चनम् इन्दुकीर्तनेन । मतिमपि च ददाति सो ऽपि शौरेर् भवनगतः परिपूज्यते ऽमरौघैः ॥ MatsP_57.28 // ______________________________________________________ मत्स्य-पुराण 58 *सूत उवाच जलाशयगतं विष्णुम् उवाच रविनन्दनः । तडागारामकूपानां वापीषु नलिनीषु च ॥ MatsP_58.1 ॥ विधिं पृच्छामि देवेशे देवतायतनेषु च । के तत्र चर्त्विजो नाथ वेदी वा कीदृशी भवेत् ॥ MatsP_58.2 ॥ दक्षिणावलयः कालः स्थानमाचार्य एव च । द्रव्याणि कानि शस्तानि सर्वमाचक्ष्व तत्त्वतः ॥ MatsP_58.3 ॥ *मत्स्य उवाच शृणु राजन्महाबाहो तडागादिषु यो विधिः । पुराणेष्वितिहासो ऽयं पठ्यते वेदवादिभिः ॥ MatsP_58.4 ॥ प्राप्य पक्षं शुभं शुक्लम् अतीते चोत्तरायणे । पुण्ये ऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् ॥ MatsP_58.5 ॥ प्रागुदक्प्रवणे देशे तडागस्य समीपतः । चतुर्हस्तां शुभां वेदीं चतुरस्रां चतुर्मुखाम् ॥ MatsP_58.6 ॥ तथा षोडशहस्तः स्यान् मण्डपश्च चतुर्मुखः । वेद्याश्च परितो गर्ता रत्निमात्रास्त्रिमेखलाः ॥ MatsP_58.7 ॥ नव सप्ताथ वा पञ्च नातिरिक्ता नृपात्मज । वितस्तिमात्रा योनिः स्यात् षट्सप्ताङ्गुलिविस्तृता ॥ MatsP_58.8 ॥ गर्ताश्च तत्र सप्त स्युस् त्रिपर्वोच्छ्रितमेखलाः । सर्वतस्तु सवर्णाः स्युः पताकाध्वजसंयुताः ॥ MatsP_58.9 ॥ अश्वत्थोदुम्बरप्लक्ष-वटशाखाकृतानि तु । मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत् ॥ MatsP_58.10 // ÓubhÃstatrëÂa होतारो dvÃrapÃlÃstathëÂa वै । अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः ॥ MatsP_58.11 // सर्वलक्षणसम्पूर्णो मन्त्रविद्विजितेन्द्रियः । कुलशीलसमायुक्तः पुरोधाः स्याद्द्विजोत्तमः ॥ MatsP_58.12 // प्रतिगर्तेषु कलशी यज्ञोपकरणानि च । व्यजनं चामरे शुभ्रे ताम्रपात्रे सुविस्तृते ॥ MatsP_58.13 // ततस्त्वनेकवर्णाः स्युश् चरवः प्रतिदैवतम् । आचार्यः प्रक्षिपेद्भूमाव् अनुमन्त्र्य विचक्षणः ॥ MatsP_58.14 // त्र्यरत्निमात्रो यूपः स्यात् क्षारवृक्षविनिर्मितः । यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता ॥ MatsP_58.15 // हेमालंकारिणः कार्याः पञ्चविंशतिऋत्विजः । कुण्डलानि च हैमानि केयूरकटकानि च ॥ MatsP_58.16 // तथाङ्गुल्यः पवित्राणि वासांसि विविधानि च । पूजयेत्तु समं सर्वान् आचार्यो द्विगुणं पुनः । दद्याच्छयनसंयुक्तम् आत्मनश्चापि यत्प्रियम् ॥ MatsP_58.17 // सौवर्णकूर्ममकरौ राजतौ मत्स्यदुन्दुभौ । ताम्रौ कुलीरमण्डूकाव् आयसः शिशुमारकः । एवमासाद्य तत्सर्वम् आदावेव विशां पते ॥ MatsP_58.18 // शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः । सर्वौषध्युदकैस्तत्र स्नापितो वेदपारगैः ॥ MatsP_58.19 // यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः । पश्चिमं द्वारमासाद्य प्रविशेद्यागमण्डपम् ॥ MatsP_58.20 // ततो मङ्गलशब्देन भेरीणां निःस्वनेन च । अञ्जसा मण्डलं कुर्यात् पञ्चवर्णेन तत्त्ववित् ॥ MatsP_58.21 // षोडशारं ततश्चक्रं पद्मगर्भं चतुर्मुखम् । चतुरस्रं च परितो वृत्तं मध्ये सुशोभनम् ॥ MatsP_58.22 // वेद्याश्चोपरि तत्कृत्वा ग्रहांल्लोकपतींस्ततः । विन्यसेन्मन्त्रतः सर्वान् प्रतिदिक्षु विचक्षणः ॥ MatsP_58.23 // कूर्मादि स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः । ब्रह्माणं च शिवं विष्णुं तत्रैव स्थापयेद्बुधः ॥ MatsP_58.24 // विनायकं च विन्यस्य कमलामम्बिकां तथा । शान्त्यर्थं सर्वलोकानां भूतग्रामं न्यसेत्ततः ॥ MatsP_58.25 // पुष्पभक्ष्यफलैर्युक्तम् एवं कृत्वाधिवासनम् । कुम्भान् सजलगर्भांस्तान् वासोभिः परिवेष्टयेत् ॥ MatsP_58.26 // पुष्पगन्धैरलंकृत्य द्वारपालान्समन्ततः । पठध्वमिति तान्ब्रूयाद् आचार्यस्त्वभिपूजयेत् ॥ MatsP_58.27 // बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ । सामगौ पश्चिमे तद्वद् उत्तरेण त्वथर्वणौ ॥ MatsP_58.28 // उदङ्मुखो दक्षिणतो यजमान उपाविशेत् । यजध्वमिति तान्ब्रूयाद् धौत्रिकान्पुनरेव तु ॥ MatsP_58.29 // उत्कृष्टान्मन्त्रजापेन तिष्ठध्वमिति जापकान् । एवमादिश्य तान्सर्वान् पर्युक्ष्याग्निं स मन्त्रवित् ॥ MatsP_58.30 // जुहुयाद्वारुणैर्मन्त्रैर् आज्यं च समिधस्तथा । ऋत्विग्भिश्चाथ होतव्यं वारुणैरेव सर्वतः ॥ MatsP_58.31 // ग्रहेभ्यो विधिवद्धुत्वा तथेन्द्रायेश्वराय च । मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे ॥ MatsP_58.32 // रात्रिसूक्तं च रौद्रं च पावमानं सुमङ्गलम् । जपेयुः पौरुषं सूक्तं पूर्वतो बह्वृचः पृथक् ॥ MatsP_58.33 // शाक्रं रौद्रं च सौम्यं च कूष्माण्डं जातवेदसम् । सौरसूक्तं जपेन्मन्त्रं दक्षिणेन यजुर्विदः ॥ MatsP_58.34 // वैराज्यं पौरुषं सूक्तं सौवर्णं रुद्रसंहिताम् । शैशवं पञ्चनिधनं गायत्रं ज्येष्ठसाम च ॥ MatsP_58.35 // वामदेव्यं बृहत्साम रौरवं सरथंतरम् । गवां व्रतं च काण्वं च रक्षोघ्नं वयसस्तथा । गायेयुः सामगा राजन् पश्चिमं द्वारमाश्रिताः ॥ MatsP_58.36 // अथर्वणश्चोत्तरतः शान्तिकं पौष्टिकं तथा । जपेयुर्मनसा देवम् आश्रित्य वरुणं प्रभुम् ॥ MatsP_58.37 // पूर्वेद्युरमितो रात्राव् एवं कृत्वाधिवासनम् । गजाश्वरथ्यावल्मीकात् संगमाद्ध्रदगोकुलात् । मृदमादाय कुम्भेषु प्रक्षिपेच्चत्वरात्तथा ॥ MatsP_58.38 // रोचनां च ससिद्धार्थां गन्धं गुग्गुलमेव च । स्नपनं तस्य कर्तव्यं पञ्चगव्यसमन्वितम् ॥ MatsP_58.39 // प्रत्येकं तु महामन्त्रैर् एव कृत्वा विधानतः । एवं क्षपातिवाह्याथ विधियुक्तेन कर्मणा ॥ MatsP_58.40 // ततः प्रभाते विमले संजाते ऽथ शतं गवाम् । ब्राह्मणेभ्यः प्रदातव्यम् अष्टषष्टिश्च वा पुनः । पञ्चाशद्वाथ षट्त्रिंशत् पञ्चविंशतिरप्यथ ॥ MatsP_58.41 // ततः सांवत्सरप्रोक्ते शुभे लग्ने सुशोभने । वेदशब्दैश्च गान्धर्वैर् वाद्यैश्च विविधैः पुनः ॥ MatsP_58.42 // कनकालंकृतां कृत्वा जले गामवतारयेत् । सामगाय च सा देया ब्राह्मणाय विशां पते ॥ MatsP_58.43 // पात्रीमादाय सौवर्णीं पञ्चरत्नसमन्विताम् । ततो निक्षिप्य मकर-मत्स्यादींश्चैव सर्वशः । धृतां चतुर्विधैर् विप्रैर् वेदवेदाङ्गपारगैः ॥ MatsP_58.44 // महानदीजलोपेतां दध्यक्षतसमन्विताम् । उत्तराभिमुखीं धेनुं जलमध्ये तु कारयेत् ॥ MatsP_58.45 // अथर्वणेन संस्नातां पुनर्मामेत्यथेति च । आपो हि ष्ठेति मन्त्रेण क्षिप्त्वागत्य च मण्डपम् ॥ MatsP_58.46 // पूजयित्वा सरस्तत्र बलिं दद्यात्समन्ततः । पुनर्दिनानि होतव्यं चत्वारि मुनिसत्तमाः ॥ MatsP_58.47 // चतुर्थीकर्म कर्तव्यं देया तत्रापि शक्तितः । दक्षिणा राजशार्दूल वरुणक्ष्मापणं ततः ॥ MatsP_58.48 // कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च । ऋत्विग्भ्यस्तु समं दत्त्वा मण्डपं विभजेत्पुनः । हेमपात्रीं च शय्यां च स्थापकाय निवेदयेत् ॥ MatsP_58.49 // ततः सहस्रं विप्राणाम् athavëÂaÓataæ तथा । भोजनीयं यथाशक्ति पञ्चाशद्वाथ विंशतिः । एवमेष पुराणेषु तडागविधिरुच्यते ॥ MatsP_58.50 // कूपवापीषु सर्वासु तथा पुष्करिणीषु च । एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च ॥ MatsP_58.51 // मन्त्रतस्तु विशेषः स्यात् प्रासादाद्यानभूमिषु । अयं त्वशक्तावर्धेन विधिर्दृष्टः स्वयम्भुवा । अल्पेष्वेकाग्निवत्कृत्वा वित्तशाठ्यादृते नृणाम् ॥ MatsP_58.52 // प्रावृट्काले स्थिते तोये ह्य् अग्निष्टोमफलं स्मृतम् । शरत्काले स्थितं यत्स्यात् तदुक्तफलदायकम् । वाजपेयातिरात्राभ्यां हेमन्ते शिशिरे स्थितम् ॥ MatsP_58.53 // अश्वमेधसमं प्राहुर् वसन्तसमये स्थितम् । ग्रीष्मे ऽपि तत्स्थितं तोयं राजसूयाद्विशिष्यते ॥ MatsP_58.54 // एतान्महाराज विशेषधर्मान् करोति यो ऽप्यागमशुद्धबुद्धिः । स याति रुद्रालयमाशु पूतः कल्पाननेकान्दिवि मोदते च ॥ MatsP_58.55 // अनेकलोकान्स महत्तमादीन् भुक्त्वा परार्धद्वयमङ्गनाभिः । सहैव विष्णोः परमं पदं यत् प्राप्नोति तद्यागफलेन भूयः ॥ MatsP_58.56 // ______________________________________________________ मत्स्य-पुराण 59 *ऋषय ऊचुः पादपानां विधिं सूत यथावद्विस्तराद्वद । विधिना केन कर्तव्यं पादपोद्यापनं बुधैः ॥ MatsP_59.1 ॥ ये च लोकाः स्मृतास्तेषां तानिदानीं वदस्व नः । यत्फलं लभते प्रेत्य तत्सर्वं वक्तुमर्हसि ॥ MatsP_59.2 ॥ *सूत उवाच पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु । तडागविधिवत्सर्वम् आसाद्य जगदीश्वर ॥ MatsP_59.3 ॥ ऋत्विङ्मण्डपसम्भारश् चाचार्यश्चैव तद्विधः । पूजयेद्ब्राह्मणांस्तद्वद् धेमवस्त्रानुलेपनैः ॥ MatsP_59.4 ॥ सर्वौषध्युदकैः सिक्तान् पिष्टातकविभूषितान् । वृक्षान्माल्यैरलंकृत्य वासोभिरभिवेष्टयेत् ॥ MatsP_59.5 ॥ सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम् । अञ्जनं चापि दातव्यं तद्वद्धेमशलाकया ॥ MatsP_59.6 ॥ फलानि सप्त cëÂau वा कालधौतानि कारयेत् । प्रत्येकं सर्ववृक्षाणां वेद्यां तान्यधिवासयेत् ॥ MatsP_59.7 ॥ धूपो ऽत्र गुग्गुलः श्रेष्ठस् ताम्रपात्रैरधिष्ठितान् । सप्तधान्यस्थितान्कृत्वा वस्त्रगन्धानुलेपनैः ॥ MatsP_59.8 ॥ कुम्भान्सर्वेषु वृक्षेषु स्थापयित्वा नरेश्वर । सहिरण्यानशेषांस्तान् कृत्वा बलिनिवेदनम् ॥ MatsP_59.9 ॥ यथास्वं लोकपालानाम् इन्द्रादीनां विशेषतः । वनस्पतेश्च विद्वद्भिर् होमः कार्यो द्विजातिभिः ॥ MatsP_59.10 // ततः शुक्लाम्बरधरां सौवर्णकृतभूषणाम् । सकांस्यदोहां सौवर्ण-शृङ्गाभ्याम् अतिशालिनीम् । पयस्विनीं वृक्षमध्याद् उत्सृजेद्गामुदङ्मुखीम् ॥ MatsP_59.11 // ततो ऽभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः । ऋग्यजुःसाममन्त्रैश्च वारुणैरभितस्तथा । तैरेव कुम्भैः स्नपनं कुर्याद्ब्राह्मणपुंगवः ॥ MatsP_59.12 // स्नातः शुक्लाम्बरस्तद्वद् यजमानो ऽभिपूजयेत् । गोभिर् विभवतः सर्वान् ऋत्विजस्तान्समाहितः ॥ MatsP_59.13 // हेमसूत्रैः सकटकैर् अङ्गुलीयपवित्रकैः । वासोभिः शयनीयैश्च तथोपस्करपादुकैः । क्षीरेण भोजनं दद्याद् यावद्दिनचतुष्टयम् ॥ MatsP_59.14 // होमश्च सर्षपैः कार्यो यवैः कृष्णतिलैस्तथा । पलाशसमिधः शस्ताश् चतुर्थे ऽह्नि तथोत्सवः । दक्षिणा च पुनस्तद्वद् देया तत्रापि शक्तितः ॥ MatsP_59.15 // यद्यदिष्टतमं किंचित् तत्तद् दद्यादमत्सरी । आचार्ये द्विगुणं दद्यात् प्रणिपत्य विसर्जयेत् ॥ MatsP_59.16 // अनेन विधिना यस्तु कुर्याद्वृक्षोत्सवं बुधः । सर्वान्कामानवाप्नोति फलं चानन्त्यमश्नुते ॥ MatsP_59.17 // यश्चैकमपि राजेन्द्र वृक्षं संस्थापयेन्नरः । सो ऽपि स्वर्गे वसेद्राजन् यावदिन्द्रायुतत्रयम् ॥ MatsP_59.18 // भूतान्भव्यांश्च मनुजांस् तारयेद्द्रुमसंमितान् । परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ॥ MatsP_59.19 // य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः । सो ऽपि सम्पूजितो देवैर् ब्रह्मलोके महीयते ॥ MatsP_59.20 // ______________________________________________________ मत्स्य-पुराण 60 *मत्स्य उवाच तथैवान्यत्प्रवक्ष्यामि सर्वकामफलप्रदम् । सौभाग्यशयनं नाम यत्पुराणविदो विदुः ॥ MatsP_60.1 ॥ पुरा दग्धेषु लोकेषु भूर्भुवःस्वर्महादिषु । सौभाग्यं सर्वभूतानाम् एकस्थमभवत्तदा । वैकुण्ठं स्वर्गमासाद्य विष्णोर् वक्षःस्थलस्थितम् ॥ MatsP_60.2 ॥ ततः कालेन महता पुनः सर्गविधौ नृप । अहंकारावृते लोके प्रधानपुरुषान्विते ॥ MatsP_60.3 ॥ स्पर्धायां च प्रवृत्तायां कमलासनकृष्णयोः । लिङ्गाकारा समुद्भूता वह्नेर्ज्वालातिभीषणा । तयाभितप्तस्य हरेर् वक्षसस्तद्विनिःसृतम् ॥ MatsP_60.4 ॥ वक्षःस्थलं समाश्रित्य विष्णोः सौभाग्यमास्थितम् । रसरूपं ततो यावत् प्राप्नोति वसुधातलम् ॥ MatsP_60.5 ॥ उत्क्षिप्तमन्तरिक्षे तद् ब्रह्मपुत्रेण धीमता । दक्षेण पीतमात्रं तद् रूपलावण्यकारकम् ॥ MatsP_60.6 ॥ बलं तेजो महज्जातं दक्षस्य परमेष्ठिनः । शेषं यदपतद्भूमाव् अष्टधा समजायत ॥ MatsP_60.7 ॥ ततो जनानां संजाताः सप्त सौभाग्यदायिकाः । इक्षवो रसराजाश्च निष्पावाजाजिधान्यकम् ॥ MatsP_60.8 ॥ विकारवच्च गोक्षीरं कुसुम्भं कुङ्कुमं तथा । लवणं cëÂamaæ तद्वत् saubhÃgyëÂakamucyate // MatsP_60.9 // पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा पुनः । दुहिता साभवत्तस्य या सतीत्यभिधीयते ॥ MatsP_60.10 // लोकानतीत्य लालित्याल् ललिता तेन चोच्यते । त्रैलोक्यसुन्दरीम् एनाम् उपयेमे पिनाकधृक् ॥ MatsP_60.11 // या देवी सौभाग्यमयी भुक्तिमुक्तिफलप्रदा । तामाराध्य पुमान्भक्त्या नारी वा किं न विन्दति ॥ MatsP_60.12 // *मनुरुवाच कथमाराधनं तस्या जगद्धात्र्या जनार्दन । तद्विधानं जगन्नाथ तत्सर्वं च वदस्व मे ॥ MatsP_60.13 // *मत्स्य उवाच वसन्तमासमासाद्य तृतीयायां जनप्रिय । शुक्लपक्षस्य पूर्वाह्णे तिलैः स्नानं समाचरेत् ॥ MatsP_60.14 // तस्मिन्नहनि सा देवी किल विश्वात्मना सती । पाणिग्रहणकैर् मन्त्रैर् udƬhà वरवर्णिनी ॥ MatsP_60.15 // तया सहैव देवेशं तृतीयायाम् अथार्चयेत् । फलैर्नानाविधैर्धूपैर् दीपनैवेद्यसंयुतैः ॥ MatsP_60.16 // प्रतिमां पञ्चगव्येन तथा गन्धोदकेन तु । स्नापयित्वार्चयेद् गौरीम् इन्दुशेखरसंयुताम् ॥ MatsP_60.17 // नमो ऽस्तु पाटलायै तु पादौ देव्याः शिवस्य तु । शिवायेति च संकीर्य जयायै गुल्फयोर् द्वयोः ॥ MatsP_60.18 // त्रिगुणायेति रुद्राय भवान्यै जङ्घयोर्युगम् । शिवां रुद्रेश्वरायै च विजयायेति जानुनी । संकीर्त्य हरिकेशाय तथोरू वरदे नमः ॥ MatsP_60.19 // ईशायै च कीटं देव्याः शंकरायेति शंकरम् । कुक्षिद्वयं च कोटव्यै शूलिने शूलपाणये ॥ MatsP_60.20 // मङ्गलायै नमस्तुभ्यम् उदरं चाभिपूजयेत् । सर्वात्मने नमो रुद्रम् ईशान्यै च कुचद्वयम् ॥ MatsP_60.21 // शिवं वेदात्मने तद्वद् रुद्राण्यै कण्ठमर्चयेत् । त्रिपुरघ्नाय विश्वेशम् अनन्तायै करद्वयम् ॥ MatsP_60.22 // त्रिलोचनाय च हरं बाहू कालानलप्रिये । सौभाग्यभवनायेति भूषणानि सदार्चयेत् । स्वाहास्वधायै च मुखम् ईश्वरायेति शूलिनम् ॥ MatsP_60.23 // अशोकमधुवासिन्यै पूज्यावोष्ठौ च भूतिदौ । स्थाणवे तु हरं तद्वद् धास्यं चन्द्रमुखप्रिये ॥ MatsP_60.24 // नमो ऽर्धनारीशहरम् असिताङ्गीति नासिकाम् । नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ ॥ MatsP_60.25 // शर्वाय पुरहन्तारं वासव्यै तु तथालकान् । नमः श्रीकण्ठनाथायै शिवकेशांस्ततो ऽर्चयेत् । भीमोग्रसमरूपिण्यै शिरः सर्वात्मने नमः ॥ MatsP_60.26 // शिवमभ्यर्च्य विधिवत् saubhÃgyëÂakamagrata÷ / स्थापयेद्धृतनिष्पाव-कुसुम्भक्षीरजीरकम् ॥ MatsP_60.27 // रसराजं च लवणं कुस्तुम्बुरु tathëÂakam । दत्तं सौभाग्यमित्यस्मात् saubhÃgyëÂakamityata÷ // MatsP_60.28 // एवं निवेद्य तत्सर्वम् अग्रतः शिवयोः पुनः । रात्रौ शृङ्गोदकं प्राश्य तद्वद्भूमावरिंदम ॥ MatsP_60.29 // पुनः प्रभाते तु तथा कृतस्नानजपः शुचिः । संपूज्य द्विजदाम्पत्यं वस्त्रमाल्यविभूषणैः ॥ MatsP_60.30 // saubhÃgyëÂakasaæyuktaæ सुवर्णचरणद्वयम् । प्रीयतामत्र ललिता ब्राह्मणाय निवेदयेत् ॥ MatsP_60.31 // एवं संवत्सरं यावत् तृतीयायां सदा मनो । कर्तव्यं विधिवद्भक्त्या सर्वसौभाग्यमीप्सुभिः ॥ MatsP_60.32 // प्राशने दानमन्त्रे च विशेषो ऽयं निबोध मे । शृङ्गोदकं चैत्रमासे वैशाखे गोमयं पुनः ॥ MatsP_60.33 // ज्येष्ठे मन्दारकुसुमं बिल्वपत्त्रं शुचौ स्मृतम् । श्रावणे दधि संप्राश्यं नभस्ये च कुशोदकम् ॥ MatsP_60.34 // क्षीरमाश्वयुजे मासि कार्त्तिके पृषदाज्यकम् । मार्गे मासे तु गोमूत्रं पौषे संप्राशयेद्घृतम् ॥ MatsP_60.35 // माघे कृष्णतिलांस्तद्वत् पञ्चगव्यं च फाल्गुने । ललिता विजया भद्रा भवानी कुमुदा शिवा ॥ MatsP_60.36 // वासुदेवी तथा गौरी मङ्गला कमला सती । उमा च दानकाले तु प्रीयतामिति कीर्तयेत् ॥ MatsP_60.37 // मल्लिकाशोककमलं कदम्बोत्पलमालतीः । कुब्जकं करवीरं च बाणमम्लानकुङ्कुमम् ॥ MatsP_60.38 // सिन्धुवारं च सर्वेषु मासेषु क्रमशः स्मृतम् । जपाकुसुम्भकुसुमं मालती शतपत्त्रिका ॥ MatsP_60.39 // यथालाभं प्रशस्तानि करवीरं च सर्वदा । एवं संवत्सरं यावद् उपोष्य विधिवन्नरः ॥ MatsP_60.40 // स्त्री भक्ता वा कुमारी वा शिवमभ्यर्च्य भक्तितः । व्रतान्ते शयनं दद्यात् सर्वोपस्करसंयुतम् ॥ MatsP_60.41 // उमामहेश्वरं हैमं वृषभं च गवा सह । स्थापयित्वाथ शयने ब्राह्मणाय निवेदयेत् ॥ MatsP_60.42 // अन्यान्यपि यथाशक्ति मिथुनान्यम्बरादिभिः । धान्यालंकारगोदानैर् अभ्यर्चेद्धनसंचयैः । वित्तशाठ्येन रहितः पूजयेद्गतविस्मयः ॥ MatsP_60.43 // एवं करोति यः सम्यक् सौभाग्यशयनव्रतम् । सर्वान्कामानवाप्नोति पदमत्यन्तमश्नुते । फलस्यैकस्य त्यागेन व्रतमेतत्समाचरेत् ॥ MatsP_60.44 // य इच्छन्कीर्तिमाप्नोति प्रतिमासं नराधिप । सौभाग्यारोग्यरूपायुर् वस्त्रालंकारभूषणैः । न वियुक्तो भवेद्राजन् नवार्बुदशतत्रयम् ॥ MatsP_60.45 // यस्तु द्वादश वर्षाणि सौभाग्यशयनव्रतम् । करोति सप्त cëÂau वा श्रीकण्ठभवने ऽमरैः । पूज्यमानो वसेत्सम्यग् यावत्कल्पायुतत्रयम् ॥ MatsP_60.46 // नारी वा कुरुते वापि कुमारी वा नरेश्वर । सापि तत्फलमाप्नोति देव्यनुग्रहलालिता ॥ MatsP_60.47 // शृणुयादपि यश्चैव प्रदद्यादथवा मतिम् । सो ऽपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत् ॥ MatsP_60.48 // इदमिह मदनेन पूर्वमिष्टं शतधनुषा कृतवीर्यसूनुना च । कृतमथ वरुणेन नन्दिना वा किम् उ जननाथ ततो यदुद्भवः स्यात् ॥ MatsP_60.49 // ______________________________________________________ मत्स्य-पुराण 61 *नारद उवाच भूर्लोको ऽथ भुवर्लोकः स्वर्लोको ऽथ महर्जनः । तपः सत्यं च सप्तैते देवलोकाः प्रकीर्तिताः ॥ MatsP_61.1 ॥ पर्यायेण तु सर्वेषाम् आधिपत्यं कथं भवेत् । इह लोके शुभं रूपम् आयुः सौभाग्यमेव च । लक्ष्मीश्च विपुला नाथ कथं स्यात्पुरसूदन ॥ MatsP_61.2 ॥ *महेश्वर उवाच पुरा हुताशनः सार्धं मारुतेन महीतले । आदिष्टः पुरुहूतेन विनाशाय सुरद्विषाम् ॥ MatsP_61.3 ॥ निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः । तारकः कमलाक्षश्च कालदंष्ट्रः परावसुः । विरोचनश्च संग्रामाद् अपलायंस्तपोधन ॥ MatsP_61.4 ॥ अम्भः सामुद्रमाविश्य संनिवेशमकुर्वत । अशक्या इति ते ऽप्यग्नि-मारुताभ्यामुपेक्षिताः ॥ MatsP_61.5 ॥ ततः प्रभृति ते देवान् मनुष्यान्सह जङ्गमान् । saæpŬya च मुनीन्सर्वान् प्रविशन्ति पुनर्जलम् ॥ MatsP_61.6 ॥ एवं वर्षसहस्राणि वीराः पञ्च च सप्त च । जलदुर्गबलाद्ब्रह्मन् pŬayanti जगत्त्रयम् ॥ MatsP_61.7 ॥ ततः परमथो वह्नि-मारुतावमराधिपः । आदिदेश चिरादम्बु-निधिरेष विशोष्यताम् ॥ MatsP_61.8 ॥ यस्मादस्मद्द्विषामेष शरणं वरुणालयः । तस्माद्भवद्भ्यामद्यैव क्षयमेष प्रणीयताम् ॥ MatsP_61.9 ॥ तावूचतुस्ततः शक्रम् उभौ शम्बरसूदनम् । अधर्म एष देवेन्द्र सागरस्य विनाशनम् ॥ MatsP_61.10 // यस्माज्जीवनिकायस्य महतः संक्षयो भवेत् । तस्मान्न पापमद्यावां करवाव पुरंदर ॥ MatsP_61.11 // अस्य योजनमात्रे ऽपि जीवकोटिशतानि च । निवसन्ति सुरश्रेष्ठ स कथं नाशमर्हति ॥ MatsP_61.12 // एवमुक्तः सुरेन्द्रस्तु कोपात् संरक्तलोचनः । उवाचेदं वचो रोषान् निर्दहन्निव पावकम् ॥ MatsP_61.13 // न धर्माधर्मसंयोगं प्राप्नुवन्त्यमराः क्वचित् । भवतोस्तु विशेषेण माहात्म्यं चाधितिष्ठतोः ॥ MatsP_61.14 // मदाज्ञालङ्घनं यस्मान् मारुतेन समं त्वया । मुनिव्रतमहिंसादि परिगृह्य त्वया कृतम् । धर्मार्थशास्त्ररहितं शत्रुं प्रति विभावसो ॥ MatsP_61.15 // तस्मादेकेन वपुषा मुनिरूपेण मानुषे । मारुतेन समं लोके तव जन्म भविष्यति ॥ MatsP_61.16 // यदा च मानुषत्वे ऽपि त्वयागस्त्येन शोषितः । भविष्यत्युदधिर्वह्ने तदा देवत्वमाप्स्यसि ॥ MatsP_61.17 // इतीन्द्रशापात्पतितौ तत्क्षणात्तौ महीतले । अवाप्तावेकदेहेन कुम्भाज्जन्म तपोधन ॥ MatsP_61.18 // मित्रावरुणयोर्वीर्याद् वसिष्ठस्यानुजो ऽभवत् । अगस्त्य इत्युग्रतपाः संबभूव पुनर्मुनिः ॥ MatsP_61.19 // *नारद उवाच सम्भूतः स कथं भ्राता वसिष्ठस्याभवन्मुनिः । कथं च मित्रावरुणौ पितरावस्य तौ स्मृतौ । जन्म कुम्भादगस्त्यस्य कथं स्यात्पुरसूदन ॥ MatsP_61.20 // *ईश्वर उवाच पुरा पुराणपुरुषः कदाचिद्गन्धमादने । भूत्वा धर्मसुतो विष्णुश् चचार विपुलं तपः ॥ MatsP_61.21 // तपसा तस्य भीतेन विघ्नार्थं प्रेषितावुभौ । शक्रेण माधवानङ्गाव् अप्सरोगणसंयुतौ ॥ MatsP_61.22 // यदा न गीतवाद्येन नाङ्गरागादिना हरिः । न काममाधवाभ्यां च विषयान्प्रति चुक्षुभे ॥ MatsP_61.23 // तदा काममधुस्त्रीणां विषादम् अगमद्गणः । संक्षोभाय ततस्तेषां स्वोरुदेशान्नराग्रजः । नारीमुत्पादयामास त्रैलोक्यजनमोहिनीम् ॥ MatsP_61.24 // संक्षुब्धास्तु तया देवास् तौ तु देववरावुभौ । अप्सरोभिः समक्षं हि देवानामब्रवीद्धरिः ॥ MatsP_61.25 // अप्सरा इति सामान्या देवानामब्रवीद्धरिः । उर्वशीति च नाम्नेयं लोके ख्यातिं गमिष्यति ॥ MatsP_61.26 // ततः कामयमानेन मित्रेणाहूय सोर्वशी । उक्ता मां रमयस्वेति bìham इत्यब्रवीत्तु सा ॥ MatsP_61.27 // गच्छन्ती चाम्बरं तद्वत् स्तोकमिन्दीवरेक्षणा । वरुणेन धृता पश्चाद् वरुणं नाभ्यनन्दत ॥ MatsP_61.28 // मित्रेणाहं वृता पूर्वम् अद्य भार्या न ते विभो । उवाच वरुणश्चित्तं मयि संन्यस्य गम्यताम् ॥ MatsP_61.29 // गतायां bìhamityuktvà मित्रः शापमदात्तदा । तस्यै मानुषलोके त्वं गच्छ सोमसुतात्मजम् ॥ MatsP_61.30 // भजस्वेति यतो वेश्या धर्म एष त्वया कृतः । जलकुम्भे ततो वीर्यं मित्रेण वरुणेन च । प्रक्षिप्तमथ संजातौ द्वावेव मुनिसत्तमौ ॥ MatsP_61.31 // निमिर्नाम सह स्त्रीभिः पुरा द्यूतमदीव्यत । तत्रान्तरे ऽभ्याजगाम वसिष्ठो ब्रह्मसम्भवः ॥ MatsP_61.32 // तस्य पूजामकुर्वन्तं शशाप स मुनिर्नृपम् । विदेहस्त्वं भवस्वेति ततस्तेनाप्यसौ मुनिः ॥ MatsP_61.33 // अन्योन्यशापाच्च तयोर् विगते इव चेतसी । जग्मतुः शापनाशाय ब्रह्माणं जगतः पतिम् ॥ MatsP_61.34 // अथ ब्रह्मण आदेशाल् लोचनेष्ववसन्निमिः । निमेषाः स्युश्च लोकानां तद्विश्रामाय नारद ॥ MatsP_61.35 // वसिष्ठो ऽप्यभवत्तस्मिञ् जलकुम्भे च पूर्ववत् । ततः श्वेतश्चतुर्बाहुः साक्षसूत्रकमण्डलुः । अगस्त्य इति शान्तात्मा बभूव ऋषिसत्तमः ॥ MatsP_61.36 // मलयस्यैकदेशे तु वैखानसविधानतः । सभार्यः संवृतो विप्रैस् तपश्चक्रे सुदुश्चरम् ॥ MatsP_61.37 // ततः कालेन महता तारकाद् atipŬitam । जगद्वीक्ष्य स कोपेन पीतवान्वरुणालयम् ॥ MatsP_61.38 // ततो ऽस्य वरदाः सर्वे बभूवुः शंकरादयः । ब्रह्मा विष्णुश्च भगवान् वरदानाय जग्मतुः । वरं वृणीष्व भद्रं ते यदभीष्टं च वै मुने ॥ MatsP_61.39 // *अगस्त्य उवाच यावद्ब्रह्मसहस्राणां पञ्चविंशतिकोटयः । वैमानिको भविष्यामि दक्षिणाचलवर्त्मनि ॥ MatsP_61.40 // मद्विमानोदये कुर्याद् यः कश्चित्पूजनं मम । स सप्तलोकाधिपतिः पर्यायेण भविष्यति ॥ MatsP_61.41 // *ईश्वर उवाच एवमस्त्विति ते ऽप्युक्त्वा जग्मुर्देवा यथागतम् । तस्मादर्घः प्रदातव्यो ह्य् अगस्त्यस्य सदा बुधैः ॥ MatsP_61.42 // *नारद उवाच कथमर्घप्रदानं तु कर्तव्यं तस्य वै विभो । विधानं यदगस्त्यस्य पूजने तद्वदस्व मे ॥ MatsP_61.43 // *ईश्वर उवाच प्रत्यूषसमये विद्वान् कुर्यादस्योदये निशि । स्नानं शुक्लतिलैस्तद्वच् छुक्लमाल्याम्बरो गृही ॥ MatsP_61.44 // स्थापयेदव्रणं कुम्भं माल्यवस्त्रविभूषितम् । पञ्चरत्नसमायुक्तं घृतपात्रसमन्वितम् । नानाभक्ष्यफलैर्युक्तं ताम्रपात्रसमन्वितम् ॥ MatsP_61.45 // अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णम् अत्यायतबाहुदण्डम् । चतुर्मुखं कुम्भमुखे निधाय धान्यानि सप्ताम्बरसंयुतानि ॥ MatsP_61.46 // सकांस्यपात्राक्षतशुक्तियुक्तं मन्त्रेण दद्याद्द्विजपुंगवाय । उत्क्षिप्य लम्बोदरदीर्घबाहुम् अनन्यचेता यमदिङ्मुखः सन् ॥ MatsP_61.47 // श्वेतां च दद्याद्यदि शक्तिरस्ति रौप्यैः खुरैर् हेममुखीं सवत्साम् । धेनुं नरः क्षीरवतीं प्रणम्य सवत्सघण्टाभरणां द्विजाय ॥ MatsP_61.48 // आ सप्तरात्रोदयम् एतदस्य दातव्यमेतत्सकलं नरेण । यावत्समाः सप्त दशाथवा स्युर् अथोर्ध्वमप्यत्र वदन्ति केचित् ॥ MatsP_61.49 // काशपुष्पप्रतीकाश वह्निमारुतसम्भव । मित्रावरुणयोः पुत्र कुम्भयोने नमो ऽस्तु ते ॥ MatsP_61.50 // विन्ध्यवृद्धिक्षयकर मेघतोयविषापह । रत्नवल्लभ देवेश लङ्कावासिन्नमो ऽस्तु ते ॥ MatsP_61.51 // वातापी भक्षितो येन समुद्रः शोषितः पुरा । लोपामुद्रापतिः श्रीमान् यो ऽसौ तस्मै नमो नमः ॥ MatsP_61.52 // राजपुत्रि महाभागे ऋषिपत्नि वरानने । लोपामुद्रे नमस्तुभ्यम् अर्घो मे प्रतिगृह्यताम् । प्रत्यब्दं तु फलत्यागम् एवं कुर्वन्न सीदति ॥ MatsP_61.53 // होमं कृत्वा ततः पश्चाद् वर्जयेन्मानवः फलम् । अनेन विधिना यस्तु पुमानर्घ्यं निवेदयेत् ॥ MatsP_61.54 // इमं लोकं स चाप्नोति रूपारोग्यसमन्वितः । द्वितीयेन भुवर्लोकं स्वर्गलोकं ततः परम् ॥ MatsP_61.55 // सप्तैव लोकानाप्नोति सप्तार्घान् यः प्रयच्छति । यावदायुश्च यः कुर्यात् परं ब्रह्माधिगच्छति ॥ MatsP_61.56 // इह पठति शृणोति वा य एतद् युगलमुनिप्रभवार्घ्यसम्प्रदानम् । मतिमपि च ददाति सो ऽपि विष्णोर् भवनगतः परिपूज्यते ऽमरौघैः ॥ MatsP_61.57 // ______________________________________________________ मत्स्य-पुराण 62 *मनुरुवाच सौभाग्यारोग्यफलदम् अमुत्राक्षय्यकारकम् । भुक्तिमुक्तिप्रदं देव तन्मे ब्रूहि जनार्दन ॥ MatsP_62.1 ॥ *मत्स्य उवाच यदुमायाः पुरा देव उवाच पुरसूदनः । कैलासशिखरासीनो देव्या पृष्टस्तदा किल ॥ MatsP_62.2 ॥ कथासु सम्प्रवृत्तासु धर्म्यासु ललितासु च । तदिदानीं प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदम् ॥ MatsP_62.3 ॥ *ईश्वर उवाच शृणुष्वावहिता देवि तथैवानन्तपुण्यकृत् । नराणामथ नारीणाम् आराधनमनुत्तमम् ॥ MatsP_62.4 ॥ नभस्ये वाथ वैशाखे पुण्यमार्गशिरस्य च । शुक्लपक्षे तृतीयायां सुस्नातो गौरसर्षपैः ॥ MatsP_62.5 ॥ गोरोचनं सगोमूत्रम् उष्णं गोशकृतं तथा । दधिचन्दनसम्मिश्रं ललाटे तिलकं न्यसेत् । सौभाग्यारोग्यदं यस्मात् सदा च ललिताप्रियम् ॥ MatsP_62.6 ॥ प्रतिपक्षं तृतीयासु पुमानापीतवाससी । धारयेदथ रक्तानि नारी चेदथ संयता ॥ MatsP_62.7 ॥ विधवा धातुरक्तानि कुमारी शुक्लवाससी । देवीं तु पञ्चगव्येन ततः क्षीरेण केवलम् । स्नापयेन्मधुना तद्वत् पुष्पगन्धोदकेन च ॥ MatsP_62.8 ॥ पूजयेच्छुक्लपुष्पैश्च फलैर्नानाविधैरपि । धान्यकाजाजिलवणैर् गुडक्षीरघृतान्वितैः ॥ MatsP_62.9 ॥ शुक्लाक्षततिलैरर्च्यां ततो देवीं सदार्चयेत् । पादाद्यभ्यर्चनं कुर्यात् प्रतिपक्षं वरानने ॥ MatsP_62.10 // वरदायै नमः पादौ तथा गुल्फौ नमः श्रियै । अशोकायै नमो जङ्घे पार्वत्यै जानुनी तथा ॥ MatsP_62.11 // ऊरू मङ्गलकारिण्यै वामदेव्यै तथा कटिम् । पद्मोदरायै जठरम् उरः कामश्रियै नमः ॥ MatsP_62.12 // करौ सौभाग्यदायिन्यै बाहू हरमुखश्रियै । मुखं दर्पणवासिन्यै स्मरदायै स्मितं नमः ॥ MatsP_62.13 // गौर्यै नमस्तथा नासाम् उत्पलायै च लोचने । तुष्ट्यै ललाटमलकान् कात्यायन्यै शिरस्तथा ॥ MatsP_62.14 // नमो गौर्यै नमो धिष्ण्यै नमः कान्त्यै नमः श्रियै । रम्भायै ललितायै च वासुदेव्यै नमो नमः ॥ MatsP_62.15 // एवं सम्पूज्य विधिवद् अग्रतः पद्ममालिखेत् । पत्त्रैर्द्वादशभिर्युक्तं कुङ्कुमेन सकर्णिकम् ॥ MatsP_62.16 // पूर्वेण विन्यसेद्गौरीम् अपर्णां च ततः परम् । भवानीं दक्षिणे तद्वद् रुद्राणीं च ततः परम् ॥ MatsP_62.17 // विन्यसेत्पश्चिमे सौम्यां सदा मदनवासिनीम् । वायव्ये पाटलामुग्राम् अन्तरेण ततो ऽप्युमाम् ॥ MatsP_62.18 // मध्ये यथास्वं मांसाङ्गां मङ्गलां कुमुदां सतीम् । रुद्रं च मध्ये संस्थाप्य ललितां कर्णिकोपरि । कुसुमैरक्षतैर्वार्भिर् नमस्कारेण विन्यसेत् ॥ MatsP_62.19 // गीतमङ्गलनिर्घोषान् कारयित्वा सुवासिनीः । पूजयेद्रक्तवासोभी रक्तमाल्यानुलेपनैः । सिन्दूरं स्नानचूर्णं च तासां शिरसि पातयेत् ॥ MatsP_62.20 // सिन्दूरकुङ्कुमस्नानम् अतीवेष्टतमं यतः । तथोपदेष्टारमपि पूजयेद्यत्नतो गुरुम् । न पूज्यते गुरुर्यत्र सर्वास्तत्राफलाः क्रियाः ॥ MatsP_62.21 // नभस्ये पूजयेद्गौरीम् उत्पलैरसितैः सदा । बन्धुजीवैराश्वयुजे कार्त्तिके शतपत्त्रकैः ॥ MatsP_62.22 // जातीपुष्पैर्मार्गशीर्षे पौषे पीतैः कुरण्टकैः । कुन्दकुङ्कुमपुष्पैस्तु देवीं माघे तु पूजयेत् । सिन्दुवारेण जात्या वा फाल्गुने ऽप्यर्चयेदुमाम् ॥ MatsP_62.23 // चैत्रे तु मल्लिकाशोकैर् वैशाखे गन्धपाटलैः । ज्येष्ठे कमलमन्दारैर् ëìhe च नवाम्बुजैः । कदम्बैरथ मालत्या श्रावणे पूजयेत्सदा ॥ MatsP_62.24 // गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । बिल्वपत्त्रार्कपुष्पं च यवान्गोशृङ्गवारि च ॥ MatsP_62.25 // पञ्चगव्यं च बिल्वं च प्राशयेत्क्रमशस्तदा । एतद्भाद्रपदाद्यं तु प्राशनं समुदाहृतम् ॥ MatsP_62.26 // प्रतिपक्षं च मिथुनं तृतीयायां वरानने । पूजयित्वार्चयेद्भक्त्या वस्त्रमाल्यानुलेपनैः ॥ MatsP_62.27 // पुंसः पीताम्बरे दद्यात् स्त्रियै कौसुम्भवाससी । निष्पावाजाजिलवणम् इक्षुदण्डगुडान्वितम् । तस्यै दद्यात्फलं पुष्पं सुवर्णोत्पलसंयुतम् ॥ MatsP_62.28 // यथा न देवि देवेशस् त्वां परित्यज्य गच्छति । तथा माम् उद्धराशेष-दुःखसंसारसागरात् ॥ MatsP_62.29 // कुमुदा विमलानन्ता भवानी च सुधा शिवा । ललिता कमला गौरी सती रम्भाथ पार्वती ॥ MatsP_62.30 // नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत् । व्रतान्ते शयनं दद्यात् सुवर्णकमलान्वितम् ॥ MatsP_62.31 // मिथुनानि चतुर्विंशद् दश द्वो च समर्चयेत् । अष्टौ षड्वाप्यथ पुनश् चानुमासं समर्चयेत् ॥ MatsP_62.32 // पूर्वं दत्त्वा तु गुरवे शेषानप्यर्चयेद्बुधः । उक्तानन्ततृतीयैषा सदानन्तफलप्रदा ॥ MatsP_62.33 // सर्वपापहरां देवि सौभाग्यारोग्यवर्धिनीम् । न चैनां वित्तशाठ्येन कदाचिदपि लङ्घयेत् । नरो वा यदि वा नारी वित्तशाठ्यात् पतत्यधः ॥ MatsP_62.34 // गर्भिणी सूतिका नक्तं कुमारी वाथ रोगिणी । यद्यशुद्धा तदान्येन वारयेत्प्रयता स्वयम् ॥ MatsP_62.35 // इमामनन्तफलदां यस्तृतीयां समाचरेत् । कल्पकोटिशतं साग्रं शिवलोके महीयते ॥ MatsP_62.36 // वित्तहीनो ऽपि कुरुते वर्षत्रयमुपोषणैः । पुष्पमन्त्रविधानेन सो ऽपि तत्फलमाप्नुयात् ॥ MatsP_62.37 // नारी वा कुरुते या तु कुमारी विधवाथवा । सापि तत्फलमाप्नोति गौर्यनुग्रहलालिता ॥ MatsP_62.38 // इति पठति शृणोति वा य इत्थं गिरितनयाव्रतम् इन्द्रवाससंस्थः । मतिमपि च ददाति सो ऽपि देवैर् अमरवधूजनकिंनरैश्च पूज्यः ॥ MatsP_62.39 // ______________________________________________________ मत्स्य-पुराण 63 *ईश्वर उवाच अथान्यामपि वक्ष्यामि तृतीयां पापनाशिनीम् । रसकल्याणिनीमेतां पुराकल्पविदो विदुः ॥ MatsP_63.1 ॥ माघमासे तु सम्प्राप्ते तृतीयां शुक्लपक्षतः । प्रातर्गव्येन पयसा तिलैः स्नानं समाचरेत् ॥ MatsP_63.2 ॥ स्नापयेन्मधुना देवीं तथैवेक्षुरसेन च । गन्धोदकेन तु पुनर् लेपयेत्कुङ्कुमेन तु । दक्षिणाङ्गानि सम्पूज्य ततो वामानि पूजयेत् ॥ MatsP_63.3 ॥ ललितायै नमो देव्याः पादौ गुल्फौ ततो ऽर्चयेत् । जङ्घां जानुं तथा शान्त्यै तथैवोरुं श्रियै नमः ॥ MatsP_63.4 ॥ मदालसायै तु कटिम् अमलायै तथोदरम् । स्तनौ मदनवासिन्यै कुमुदायै च कन्दराम् ॥ MatsP_63.5 ॥ भुजं भुजाग्रं माधव्यै कमलायै मुखस्मिते । भूललाटं च रुद्राण्यै शंकरायै तथालकान् ॥ MatsP_63.6 ॥ मुकुटं विश्ववासिन्यै शिरः कान्त्यै तथार्चयेत् । मदनायै ललाटं तु मोहनायै पुनर्भ्रुवौ ॥ MatsP_63.7 ॥ नेत्रे चन्द्रार्धधारिण्यै तुष्ट्यै च वदनं पुनः । उत्कण्ठिन्यै नमः कण्ठम् अमृतायै नमः स्तनौ ॥ MatsP_63.8 ॥ रम्भायै वामकुक्षिं च विशोकायै नमः कटिम् । हृदयं मन्मथाधिष्ण्यै पाटलायै तथोदरम् ॥ MatsP_63.9 ॥ कटिं सुरतवासिन्यै तथोरुं चम्पकप्रिये । जानुजङ्घे नमो गौर्यै गायत्र्यै घुटिके नमः ॥ MatsP_63.10 // धराधरायै पादौ तु विश्वकायै नमः शिरः । नमो भवान्यै कामिन्यै कामदेव्यै जगत्प्रिये ॥ MatsP_63.11 // आनन्दायै सुनन्दायै सुभद्रायै नमो नमः । एवं सम्पूज्य विधिवद् द्विजदाम्पत्यम् अर्चयेत् । भोजयित्वान्नपानेन मधुरेण विमत्सरः ॥ MatsP_63.12 // जलपूरितं तथा कुम्भं शुक्लाम्बरयुगद्वयम् । दत्त्वा सुवर्णकमलं गन्धमाल्यैः समर्चयेत् ॥ MatsP_63.13 // प्रीयतामत्र कुमुदा गृह्णीयाल्लवणव्रतम् । अनेन विधिना देवी मासि मासि सदार्चयेत् ॥ MatsP_63.14 // लवणं वर्जयेन्माघे फाल्गुने च गुडं पुनः । तैलं राजिं तथा चैत्रे वर्ज्यं च मधु माधवे ॥ MatsP_63.15 // पानकं ज्येष्ठमासे तु ëìhe चाथ जीरकम् । श्रावणे वर्जयेत्क्षीरं दधि भाद्रपदे तथा ॥ MatsP_63.16 // घृतमाश्वयुजे तद्वद् ऊर्जे वर्ज्यं च माक्षिकम् । धान्यकं मार्गशीर्षे तु पौषे वर्ज्या च शर्करा ॥ MatsP_63.17 // व्रतान्ते करकं पूर्णम् एतेषां मासि मासि च । दद्याद्द्विकालवेलायां पूर्णपात्रेण संयुतम् ॥ MatsP_63.18 // la¬¬ukächvetavarïÃæÓca संयावमथ पूरिकाः । घारिकान् अप्यपूपांश्च पिष्टापूपांश्च मण्डकान् ॥ MatsP_63.19 // क्षीरं शाकं च दध्यन्नम् इण्डर्यो ऽशोकवर्तिकाः । माघादिक्रमशो दद्याद् एतानि करकोपरि ॥ MatsP_63.20 // कुमुदा माधवी गौरी रम्भा भद्रा जया शिवा । उमा रतिः सती तद्वन् मङ्गला रतिलालसा ॥ MatsP_63.21 // क्रमान्माघादि सर्वत्र प्रीयतामिति कीर्तयेत् । सर्वत्र पञ्चगव्येन प्राशनं समुदाहृतम् । उपवासी भवेन्नित्यम् अशक्ते नक्तमिष्यते ॥ MatsP_63.22 // पुनर्माघे तु सम्प्राप्ते शर्करां करकोपरि । कृत्वा तु käcanÅæ गौरीं पञ्चरत्नसमन्विताम् ॥ MatsP_63.23 // हैमीमङ्गुष्ठमात्रां च साक्षसूत्रकमण्डलुम् । चतुर्भुजामिन्दुयुतां सितनेत्रपटावृताम् ॥ MatsP_63.24 // तद्वद्गोमिथुनं शुक्लं सुवर्णास्यं सिताम्बरम् । सवस्त्रभाजनं दद्याद् भवानी प्रीयतामिति ॥ MatsP_63.25 // अनेन विधिना यस्तु रसकल्याणिनीव्रतम् । कुर्यात्स सर्वपापेभ्यस् तत्क्षणादेव मुच्यते ॥ MatsP_63.26 // नवार्बुदसहस्रं तु न दुःखी जायते नरः । सुवर्णकमलं गौरि मासि मासि ददन्नरः । अग्निष्टोमसहस्रस्य यत्फलं तदवाप्नुयात् ॥ MatsP_63.27 // नारी वा कुरुते या तु कुमारी वा वरानने । विधवा या तथा नारी सापि तत्फलमाप्नुयात् । सौभाग्यारोग्यसम्पन्ना गौरीलोके महीयते ॥ MatsP_63.28 // इति पठति शृणोति श्रावयेद्यः प्रसङ्गात् कलिकलुषविमुक्तः पार्वतीलोकमेति । मतिमपि च नराणां यो ददाति प्रियार्थं विबुधपतिविमाने नायकः स्यादमोघः ॥ MatsP_63.29 // ______________________________________________________ मत्स्य-पुराण 64 *ईश्वर उवाच तथैवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम् । नाम्ना च लोके विख्याताम् आर्द्रानन्दकरीमिमाम् ॥ MatsP_64.1 ॥ यदा शुक्लतृतीयायाम् ëìhark«aæ भवेत्क्वचित् । ब्रह्मर्क्षं वा मृगर्क्षं वा हस्तो मूलमथापि वा । दर्भगन्धोदकैः स्नानं तदा सम्यक्समाचरेत् ॥ MatsP_64.2 ॥ शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः । भवानीमर्चयेद्भक्त्या शुक्लपुष्पैः सुगन्धिभिः । महादेवेन सहिताम् उपविष्टां महासने ॥ MatsP_64.3 ॥ वासुदेव्यै नमः पादौ शंकराय नमो हरम् । जङ्घे शोकविनाशिन्यै आनन्दाय नमः प्रभो ॥ MatsP_64.4 ॥ रम्भायै पूजयेदूरू शिवाय च पिनाकिनः । अदित्यै च कटिं देव्याः शूलिनः शूलपाणये ॥ MatsP_64.5 ॥ माधव्यै च तथा नाभिम् अथ शम्भोर्भवाय च । स्तनावानन्दकारिण्यै शंकरस्येन्दुधारिणे ॥ MatsP_64.6 ॥ उत्कण्ठिन्यै नमः कण्ठं नीलकण्ठाय वै हरम् । करावुत्पलधारिण्यै रुद्राय च जगत्पते । बाहू च परिरम्भिण्यै त्रिशूलाय हरस्य च ॥ MatsP_64.7 ॥ देव्या मुखं विलासिन्यै वृषेशाय पुनर्विभोः । स्मितं सस्मेरलीलायै विश्ववक्त्राय वै विभो ॥ MatsP_64.8 ॥ नेत्रे मदनवासिन्यै विश्वधाम्ने त्रिशूलिनः । भ्रुवौ नृत्यप्रियायै तु ताण्डवेशाय शूलिनः ॥ MatsP_64.9 ॥ देव्या ललाटमिन्द्राण्यै हव्यवाहाय वै विभोः । स्वाहायै मुकुटं देव्या विभोर्गङ्गाधराय वै ॥ MatsP_64.10 // विश्वकायौ विश्वमुखौ विश्वपादकरौ शिवौ । प्रसन्नवदनौ वन्दे पार्वतीपरमेश्वरौ ॥ MatsP_64.11 // एवं सम्पूज्य विधिवद् अग्रतः शिवयोः पुनः । पद्मोत्पलानि रजसा नानावर्णेन कारयेत् ॥ MatsP_64.12 // शङ्खचक्रे सकटके स्वस्तिकाङ्कुशचामरान् । यावन्तः पांसवस्तत्र रजसः पतिता भुवि । तावद्वर्षसहस्राणि शिवलोके महीयते ॥ MatsP_64.13 // चत्वारि घृतपात्राणि सहिरण्यानि शक्तितः । दत्त्वा द्विजाय करकम् उदकान्नसमन्वितम् । प्रतिपक्षं चतुर्मासं यावदेतन्निवेदयेत् ॥ MatsP_64.14 // ततस्तु चतुरो मासान् पूर्ववत्करकोपरि । चत्वारि सक्तुपात्राणि तिलपात्राण्यतः परम् ॥ MatsP_64.15 // गन्धोदकं पुष्पवारि चन्दनं कुङ्कुमोदकम् । अपक्वं दधि दुग्धं च गोशृङ्गोदकमेव च ॥ MatsP_64.16 // पिष्टोदकं तथा वारि कुष्ठचूर्णान्वितं पुनः । उशीरसलिलं तद्वद् यवचूर्णोदकं पुनः ॥ MatsP_64.17 // तिलोदकं च संप्राश्य स्वपेन्मार्गशिरादिषु । मासेषु पक्षद्वितयं प्राशनं समुदाहृतम् ॥ MatsP_64.18 // सर्वत्र शुक्लपुष्पाणि प्रशस्तानि सदार्चने । दानकाले च सर्वत्र मन्त्रमेतमुदीरयेत् ॥ MatsP_64.19 // गौरी मे प्रीयतां नित्यम् अघनाशाय मङ्गला । सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये ॥ MatsP_64.20 // संवत्सरान्ते लवणं गुडकुम्भं च सर्जिकाम् । चन्दनं नेत्रपट्टं च सहिरण्याम्बुजेन तु ॥ MatsP_64.21 // उमामहेश्वरं हैमं तद्वदिक्षुफलैर्युतम् । सतूलावरणां शय्यां सविश्रामां निवेदयेत् । सपत्नीकाय विप्राय गौरी मे प्रीयतामिति ॥ MatsP_64.22 // आर्द्रानन्दकरी नाम्ना तृतीयैषा सनातनी । यामुपोष्य नरो याति शम्भोर्यत्परमं पदम् ॥ MatsP_64.23 // इह लोके सदानन्दम् आप्नोति धनसम्पदः । आयुरारोग्यसम्पत्त्या न कश्चिच्छोकमाप्नुयात् ॥ MatsP_64.24 // नारी वा कुरुते या तु कुमारी विधवा च या । सापि तत्फलमाप्नोति देव्यनुग्रहलालिता ॥ MatsP_64.25 // प्रतिपक्षमुपोष्यैवं मन्त्रार्चनविधानवित् । रुद्राणीलोकमभ्येति पुनरावृत्तिदुर्लभम् ॥ MatsP_64.26 // य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः । शक्रलोके स गन्धर्वैः पूज्यते ऽपि युगत्रयम् ॥ MatsP_64.27 // आनन्ददां सकलदुःखहरां तृतीयां या स्त्री करोत्यविधवा विधवाथ वापि । सा स्वे गृहे सुखशतान्यनुभूय भूयो गौरीपदं सदयिता दयिता प्रयाति ॥ MatsP_64.28 // ______________________________________________________ मत्स्य-पुराण 65 *ईश्वर उवाच अथान्यामपि वक्ष्यामि तृतीयां सर्वकामदाम् । यस्यां दत्तं हुतं जप्तं सर्वं भवति चाक्षयम् ॥ MatsP_65.1 ॥ वैशाखशुक्लपक्षे तु तृतीया यैरुपोषिता । अक्षयं फलमाप्नोति सर्वस्य सुकृतस्य च ॥ MatsP_65.2 ॥ सा तथा कृत्तिकोपेता विशेषेण सुपूजिता । तत्र दत्तं हुतं जप्तं सर्वमक्षयमुच्यते ॥ MatsP_65.3 ॥ अक्षया संततिस्तस्यास् तस्यां सुकृतमक्षयम् । अक्षतैः पूज्यते विष्णुस् तेन साप्यक्षया स्मृता । अक्षतैस्तु नराः स्नाता विष्णोर्दत्त्वा तथाक्षतान् ॥ MatsP_65.4 ॥ विप्रेषु दत्त्वा तानेव तथा सक्तून् सुसंकृतान् । यथान्नभुङ्महाभागः फलमक्षय्यमश्नुते ॥ MatsP_65.5 ॥ एकामप्युक्तवत्कृत्वा तृतीयां विधिवन्नरः । एतासामपि सर्वासां तृतीयानां फलं भवेत् ॥ MatsP_65.6 ॥ तृतीयायां समभ्यर्च्य सोपवासो जनार्दनम् । राजसूयफलं प्राप्य गतिमग्र्यां च विन्दति ॥ MatsP_65.7 ॥ ______________________________________________________ मत्स्य-पुराण 66 *मनुरुवाच मधुरा भारती केन व्रतेन मधुसूदन । तथैव जनसौभाग्यम् अतिविद्यासु कौशलम् ॥ MatsP_66.1 ॥ अभेदश्चापि दम्पत्योस् तथा बन्धुजनेन च । आयुश्च विपुलं पुंसां तन्मे कथय माधव ॥ MatsP_66.2 ॥ *मत्स्य उवाच सम्यक्पृष्टं त्वया राजञ् छृणु सारस्वतं व्रतम् । यस्य संकीर्तनादेव तुष्यतीह सरस्वती ॥ MatsP_66.3 ॥ यो यद्भक्तः पुमान्कुर्याद् एतद्व्रतमनुत्तमम् । तद्वासरादौ सम्पूज्य विप्रानेतान्समाचरेत् ॥ MatsP_66.4 ॥ अथवादित्यवारेण ग्रहताराबलेन च । पायसं भोजयेद्विप्रान् कृत्वा ब्राह्मणवाचनम् ॥ MatsP_66.5 ॥ शुक्लवस्त्राणि दत्त्वा च सहिरण्यानि शक्तितः । गायत्रीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपनैः ॥ MatsP_66.6 ॥ यथा न देवि भगवान् ब्रह्मलोके पितामहः । त्वां परित्यज्य संतिष्ठेत् तथा भव वरप्रदा ॥ MatsP_66.7 ॥ वेदाः शास्त्राणि सर्वाणि गीतनृत्यादिकं च यत् । न विहीनं त्वया देवि तथा मे सन्तु सिद्धयः ॥ MatsP_66.8 ॥ लक्ष्मीर्मेधा धरा पुष्टिर् गौरी तुष्टिः प्रभा मतिः । एताभिः पाहि cëÂÃbhis तनुभिर्मां सरस्वति ॥ MatsP_66.9 ॥ एवं सम्पूज्य गायत्रीं वीणाक्षमणिधारिणीम् । शुक्लपुष्पाक्षतैर् भक्त्या सकमण्डलुपुस्तकाम् । मौनव्रतेन भुञ्जीत सायं प्रातस्तु धर्मवित् ॥ MatsP_66.10 // पञ्चम्यां प्रतिपक्षं च पूजयेद्ब्रह्मवासिनीम् । तथैव तण्डुलप्रस्थं घृतपात्रेण संयुतम् । क्षीरं दद्याद्धिरण्यं च गायत्री प्रीयतामिति ॥ MatsP_66.11 // संध्यायां च तथा मौनम् एतत्कुर्वन्समाचरेत् । नान्तरा भोजनं कुर्याद् यावन्मासास्त्रयोदश ॥ MatsP_66.12 // समाप्ते तु व्रते कुर्याद् भोजनं शुक्लतण्डुलैः । पूर्वं सवस्त्रयुग्मं च दद्याद्विप्राय भोजनम् ॥ MatsP_66.13 // देव्या वितानं घण्टां च सितनेत्रे पयस्विनीम् । चन्दनं वस्त्रयुग्मं च दद्याच्च शिखरं पुनः ॥ MatsP_66.14 // तथोपदेष्टारमपि भक्त्या सम्पूजयेद्गुरुम् । वित्तशाठ्येन रहितो वस्त्रमाल्यानुलेपनैः ॥ MatsP_66.15 // अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम् । विद्यावानर्थसंयुक्तो रक्तकण्ठश्च जायते ॥ MatsP_66.16 // सरस्वत्याः प्रसादेन ब्रह्मलोके महीयते । नारी वा कुरुते या तु सापि तत्फलगामिनी ॥ MatsP_66.17 // ब्रह्मलोके वसेद् राजन् यावत् कल्पायुतत्रयम् ॥ MatsP_66.18 // सारस्वतं व्रतं यस्तु शृणुयादपि यः पठेत् । विद्याधरपुरे सो ऽपि वसेत्कल्पायुतत्रयम् ॥ MatsP_66.19 // ______________________________________________________ मत्स्य-पुराण 67 चन्द्रादित्योपरागे तु यत्स्नानमभिधीयते । तदहं श्रोतुमिच्छामि द्रव्यमन्त्रविधानवित् ॥ MatsP_67.1 ॥ *मत्स्य उवाच यस्य राशिं समासाद्य भवेद्ग्रहणसम्प्लवः । तस्य स्नानं प्रवक्ष्यामि मन्त्रौषधविधानतः ॥ MatsP_67.2 ॥ चन्द्रोपरागं सम्प्राप्य कृत्वा ब्राह्मणवाचनम् । सम्पूज्य चतुरो viprä शुक्लमाल्यानुलेपनैः ॥ MatsP_67.3 ॥ पूर्वमेवोपरागस्य समासाद्यौषधादिकम् । स्थापयेच् चतुरः कुम्भान् अव्रणान्सागरानिति ॥ MatsP_67.4 ॥ गजाश्वरथ्यावल्मीक-संगमाद्ध्रदगोकुलात् । राजद्वारप्रदेशाच्च मृदमानीय चाक्षिपेत् ॥ MatsP_67.5 ॥ पञ्चगव्यं च कुम्भेषु शुद्धमुक्ताफलानि च । रोचनां पद्मशङ्खौ च पञ्चरत्नसमन्वितम् ॥ MatsP_67.6 ॥ स्फटिकं चन्दनं श्वेतं तीर्थवारि ससर्षपम् । राजदन्तं सकुमुदं तथैवोशीरगुग्गुलम् । एतत्सर्वं विनिक्षिप्य कुम्भेष्वावाहयेत्सुरान् ॥ MatsP_67.7 ॥ सर्वे समुद्राः सरितस् तीर्थानि जलदा नदाः । आयान्तु यजमानस्य दुरितक्षयकारकाः ॥ MatsP_67.8 ॥ यो ऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः । सहस्रनयनश्चेन्द्रो grahapŬÃæ व्यपोहतु ॥ MatsP_67.9 ॥ मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः । चन्द्रोपरागसम्भूताम् अग्निः pŬÃæ व्यपोहतु ॥ MatsP_67.10 // यः कर्मसाक्षी भूतानां धर्मो महिषवाहनः । यमश्चन्द्रोपरागोत्थां मम pŬÃæ व्यपोहतु ॥ MatsP_67.11 // रक्षोगणाधिपः साक्षात् प्रलयानलसंनिभः । खड्गव्यग्रो ऽतिभीमश्च rak«a÷pŬÃæ व्यपोहतु ॥ MatsP_67.12 // नागपाशधरो देवः साक्षान्मकरवाहनः । स जलाधिपतिश् चन्द्र-grahapŬÃæ व्यपोहतु ॥ MatsP_67.13 // प्राणरूपेण यो लोकान् पाति कृष्णमृगप्रियः । वायुश्चन्द्रोपरागोत्थां pŬÃmatra व्यपोहतु ॥ MatsP_67.14 // यो ऽसौ निधिपतिर्देवः खड्गशूलगदाधरः । चन्द्रोपरागकलुषं धनदो मे व्यपोहतु ॥ MatsP_67.15 // यो ऽसाविन्दुधरो देवः पिनाकी वृषवाहनः । चन्द्रोपरागजां pŬÃæ विनाशयतु शंकरः ॥ MatsP_67.16 // त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च । ब्रह्मविष्ण्वर्कयुक्तानि तानि पापं दहन्तु वै ॥ MatsP_67.17 // एवमामन्त्र्य तैः कुम्भैर् अभिषिक्तो गुणान्वितैः । ऋग्यजुःसाममन्त्रैश्च शुक्लमाल्यानुलेपनैः । पूजयेद्वस्त्रगोदानैर् ब्राह्मणानिष्टदेवताः ॥ MatsP_67.18 // एतानेव ततो मन्त्रान् विलिखेत् करकान्वितान् । वस्त्रपट्टे ऽथवा पद्मे पञ्चरत्नसमन्वितान् ॥ MatsP_67.19 // यजमानस्य शिरसि निदध्युस्ते द्विजोत्तमाः । ततो ऽतिवाहयेद्वेलाम् उपरागानुगामिनीम् ॥ MatsP_67.20 // प्राङ्मुखः पूजयित्वा तु नमस्यन्निष्टदेवताम् । चन्द्रग्रहे विनिर्वृत्ते कृतगोदानमङ्गलः । कृतस्नानाय तं पट्टं ब्राह्मणाय निवेदयेत् ॥ MatsP_67.21 // अनेन विधिना यस्तु ग्रहस्नानं समाचरेत् । न तस्य grahapŬà स्यान् न च बन्धुजनक्षयः ॥ MatsP_67.22 // परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् । सूर्यग्रहे सूर्यनाम सदा मन्त्रेषु कीर्तयेत् ॥ MatsP_67.23 // अधिकाः पद्मरागाः स्युः कपिलां च सुशोभनाम् । प्रयच्छेच्च निशां पत्ये चन्द्रसूर्योपरागयोः ॥ MatsP_67.24 // य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः । सर्वपापविनिर्मुक्तः शक्रलोके महीयते ॥ MatsP_67.25 // ______________________________________________________ मत्स्य-पुराण 68 *नारद उवाच किमुद्वेगाद्भुते कृत्यम् अलक्ष्मीः केन हन्यते । मृतवत्साभिषेकादि-कार्येषु च किमिष्यते ॥ MatsP_68.1 ॥ *श्रीभगवानुवाच पुरा कृतानि पापानि फलन्त्यस्मिंस्तपोधन । रोगदौर्गत्यरूपेण तथैवेष्टवधेन च ॥ MatsP_68.2 ॥ तद्विघाताय वक्ष्यामि सदा कल्पाणकारकम् । सप्तमीस्नपनं नाम janapŬÃvinÃÓanam // MatsP_68.3 // बालानां मरणं यत्र क्षीरपाणां प्रदृश्यते । तद्वद्वृद्धातुराणां च यौवने चापि वर्तताम् ॥ MatsP_68.4 ॥ शान्तये तत्र वक्ष्यामि मृतवत्साभिषेचनम् । एतद् एवाद्भुतोद्वेग-चित्तभ्रमविनाशनम् ॥ MatsP_68.5 ॥ भविष्यति च वाराहो यत्र कल्पस्तपोधन । वैवस्वतश्च तत्रापि यदा तु मनुरुत्तमः ॥ MatsP_68.6 ॥ भविष्यति च तत्रैव पञ्चविंशतिमं यदा । कृतं नाम युगं तत्र हैहयान्वयवर्धनः । भविता नृपतिर्वीरः कृतवीर्यः प्रतापवान् ॥ MatsP_68.7 ॥ स सप्तद्वीपमखिलं पालयिष्यति भूतलम् । यावद्वर्षसहस्राणि सप्तसप्तति नारद ॥ MatsP_68.8 ॥ जातमात्रं च तस्यापि यावत्पुत्रशतं तथा । च्यवनस्य तु शापेन विनाशमपयास्यति ॥ MatsP_68.9 ॥ सहस्रबाहुश्च यदा भविता तस्य वै सुतः । कुरङ्गनयनः श्रीमान् सम्भूतो नृपलक्षणैः ॥ MatsP_68.10 // कृतवीर्यस्तदाराध्य सहस्रांशुं दिवाकरम् । उपवासैर्व्रतैर्दिव्यैर् वेदसूक्तैश्च नारद । पुत्रस्य जीवनायालम् एतत्स्नानमवाप्स्यति ॥ MatsP_68.11 // कृतवीर्येण वै पृष्ट इदं वक्ष्यति भास्करः । अशेषदुष्टशमनं सदा कल्मषनाशनम् ॥ MatsP_68.12 // *सूर्य उवाच अलं क्लेशेन महता पुत्रस्तव नराधिप । भविष्यति चिरंजीवी किंतु कल्मषनाशनम् ॥ MatsP_68.13 // सप्तमीस्नपनं वक्ष्ये सर्वलोकहिताय वै । जातस्य मृतवत्सायाः सप्तमे मासि नारद । अथवा शुक्लसप्तम्याम् एतत्सर्वं प्रशस्यते ॥ MatsP_68.14 // ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम् । बालस्य जन्मनक्षत्रं वर्जयेत्तां तिथिं बुधः । तद्वद्वृद्धातुराणां च कृत्यं स्यादितरेषु च ॥ MatsP_68.15 // गोमयेनानुलिप्तायां भूमावेकाग्निवत्तदा । तण्डुलै रक्तशालीयैश् चरुं गोक्षीरसंयुतम् । निर्वपेत्सूर्यरुद्राभ्यां तन्मन्त्राभ्यां विधानतः ॥ MatsP_68.16 // कीर्तयेत्सूर्यदेवत्यं सप्तर्चं च घृताहुतीः । जुहुयाद्रुद्रसूक्तेन तद्वद्रुद्राय नारद ॥ MatsP_68.17 // होतव्याः समिधश्चात्र तथैवार्कपलाशयोः । यवकृष्णतिलैर्होमः कर्तव्यो ऽष्टशतं पुनः ॥ MatsP_68.18 // व्याहृतीभिस्तथाज्येन tathaivëÂaÓataæ पुनः । हुत्वा स्नानं च कर्तव्यं मङ्गलं येन धीमता ॥ MatsP_68.19 // विप्रेण वेदविदुषा विधिवद्दर्भपाणिना । स्थापयित्वा तु चतुरः कुम्भान्कोणेषु शोभनान् ॥ MatsP_68.20 // पञ्चमं च पुनर्मध्ये दध्यक्षतविभूषितम् । स्थापयेदव्रणं कुम्भं सप्तर्चेनाभिमन्त्रितम् ॥ MatsP_68.21 // सौरेण तीर्थतोयेन पूर्णं रत्नसमन्वितम् । सर्वान्सर्वौषधैर्युक्तान् पञ्चगव्यसमन्वितान् । पञ्चरत्नफलैः पुष्पैर् वासोभिः परिवेष्टयेत् ॥ MatsP_68.22 // गजाश्वरथ्यावल्मीकात् संगमाद्ध्रदगोकुलात् । संशुद्धां मृदमानीय सर्वेष्वेव विनिक्षिपेत् ॥ MatsP_68.23 // चतुर्ष्वपि च कुम्भेषु रत्नगर्भेषु मध्यमम् । गृहीत्वा ब्राह्मणस्तत्र सौरान्मन्त्रानुदीरयेत् ॥ MatsP_68.24 // नारीभिः सप्तसंख्याभिर् अव्यङ्गाङ्गीभिरत्र च । पूजिताभिर्यथाशक्त्या माल्यवस्त्रविभूषणैः । सविप्राभिश्च कर्तव्यं मृतवत्साभिषेचनम् ॥ MatsP_68.25 // एते ऽभिषेकमन्त्राः दीर्घायुरस्तु बालो ऽयं जीवत्पुत्रा च भामिनी । आदित्यश्चन्द्रमाः सार्धं ग्रहनक्षत्रमण्डलैः ॥ MatsP_68.26 // सशक्रा लोकपाला वै ब्रह्मविष्णुमहेश्वराः । ते ते चान्ये च देवौघाः सदा पान्तु कुमारकम् ॥ MatsP_68.27 // मित्रः शनिर्वा हुतभुग् ये च बालग्रहाः क्वचित् । pŬÃæ कुर्वन्तु बालस्य मा मातुर्जनकस्य वै ॥ MatsP_68.28 // ततः शुक्लाम्बरधरा कुमारपतिसंयुता । सप्तकं पूजयेद्भक्त्या स्त्रीणामथ गुरुं पुनः ॥ MatsP_68.29 // käcanÅæ च ततः कुर्यात् ताम्रपात्रोपरिस्थिताम् । प्रतिमां धर्मराजस्य गुरवे विनिवेदयेत् ॥ MatsP_68.30 // vastrakäcanaratnaughair भक्ष्यैः सघृतपायसैः । पूजयेद्ब्राह्मणांस्तद्वद् वित्तशाठ्यविवर्जितः ॥ MatsP_68.31 // भुक्त्वा च गुरुणा चेयम् उच्चार्या मन्त्रसंततिः । दीर्घायुरस्तु बालो ऽयं यावद्वर्षशतं सुखी ॥ MatsP_68.32 // यत्किंचिदस्य दुरितं तत्क्षिप्तं वडवानले । ब्रह्मा रुद्रो वसुः स्कन्दो विष्णुः शक्रो हुताशनः ॥ MatsP_68.33 // रक्षन्तु सर्वे दुष्टेभ्यो वरदाः सन्तु सर्वदा । एवमादीनि वाक्यानि वदन्तं पूजयेद्गुरुम् ॥ MatsP_68.34 // शक्तितः कपिलां दद्यात् प्रणम्य च विसर्जयेत् । चरुं च पुत्रसहिता प्रणम्य रविशंकरौ ॥ MatsP_68.35 // हुतशेषं तदाश्नीयाद् आदित्याय नमो ऽस्त्विति । इदमेवाद्भुतोद्वेग-दुःस्वप्नेषु प्रशस्यते ॥ MatsP_68.36 // कर्तुर्जन्मदिनर्क्षं च त्यक्त्वा सम्पूजयेत्सदा । शान्त्यर्थं शुक्लसप्तम्याम् एतत्कुर्वन्न सीदति ॥ MatsP_68.37 // सदानेन विधानेन दीर्घायुरभवन्नरः । संवत्सराणामयुतं शशास पृथिवीमिमाम् ॥ MatsP_68.38 // पुण्यं पवित्रमायुष्यं सप्तमीस्नपनं रविः । कथयित्वा द्विजश्रेष्ठ तत्रैवान्तरधीयत ॥ MatsP_68.39 // एतत्सर्वं समाख्यातं सप्तमीस्नानमुत्तमम् । सर्वदुष्टोपशमनं बालानां परमं हितम् ॥ MatsP_68.40 // आरोग्यं भास्करादिच्छेद् धनमिच्छेद्धुताशनात् । ईश्वराज्ज्ञानम् अन्विच्छेन् मोक्षम् इच्छेज्जनार्दनात् ॥ MatsP_68.41 // एतन्महापातकनाशनं स्यात् परं हितं बालविवर्धनं च । शृणोति यश्चैनमनन्यचेतास् तस्यापि सिद्धिं मुनयो वदन्ति ॥ MatsP_68.42 // ______________________________________________________ मत्स्य-पुराण 69 *मत्स्य उवाच पुरा रथंतरे कल्पे परिपृष्टो महात्मना । मन्दरस्थो महादेवः पिनाकी ब्रह्मणा स्वयम् ॥ MatsP_69.1 ॥ *ब्रह्मोवाच कथमारोग्यमैश्वर्यम् अनन्तममरेश्वर । स्वल्पेन तपसा देव भवेन्मोक्षो ऽथवा नृणाम् ॥ MatsP_69.2 ॥ किमज्ञातं महादेव त्वत्प्रसादादधोक्षज । स्वल्पकेनाथ तपसा महत्फलमिहोच्यताम् ॥ MatsP_69.3 ॥ *मत्स्य उवाच एवं पृष्टः स विश्वात्मा ब्रह्मणा लोकभावनः । उमापतिरुवाचेदं मनसः प्रीतिकारकम् ॥ MatsP_69.4 ॥ *ईश्वर उवाच अस्माद्रथंतरात्कल्पात् त्रयोविंशात् पुनर्यदा । वाराहो भविता कल्पस् तस्य मन्वन्तरे शुभे ॥ MatsP_69.5 ॥ वैवस्वताख्ये संजाते सप्तमे सप्तलोककृत् । द्वापराख्यं युगं तद्वद् अष्टाविंशतिमं जगुः ॥ MatsP_69.6 ॥ तस्यान्ते स महादेवो वासुदेवो जनार्दनः । भारावतरणार्थाय त्रिधा विष्णुर्भविष्यति ॥ MatsP_69.7 ॥ द्वैपायन ऋषिस्तद्वद् रौहिणेयो ऽथ केशवः । कंसादिदर्पमथनः केशवः क्लेशनाशनः ॥ MatsP_69.8 ॥ पुरीं द्वारवतीं नाम साम्प्रतं या कुशस्थली । दिव्यानुभावसंयुक्ताम् अधिवासाय शार्ङ्गिणः । त्वष्टा ममाज्ञया तद्वत् करिष्यति जगत्पतेः ॥ MatsP_69.9 ॥ तस्यां कदाचिदासीनः सभायाममितद्युतिः । भार्याभिर्वृष्णिभिश्चैव भूभृद्भिर् भूरिदक्षिणैः ॥ MatsP_69.10 // कुरुभिर्देवगन्धर्वैर् अभितः कैटभार्दनः । प्रवृत्तासु पुराणीषु धर्मसम्बन्धिनीषु च ॥ MatsP_69.11 // कथान्ते भीमसेनेन परिपृष्टः प्रतापवान् । त्वया पृष्टस्य धर्मस्य रहस्यस्यास्य भेदकृत् ॥ MatsP_69.12 // भविता स तदा ब्रह्मन् कर्ता चैव वृकोदरः । प्रवर्तको ऽस्य धर्मस्य पाण्डुपुत्रो महाबलः ॥ MatsP_69.13 // यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः । मया दत्तः स धर्मात्मा तेन चासौ वृकोदरः ॥ MatsP_69.14 // मतिमान्मानशीलश्च नागायुतबलो महान् । भविष्यत्यजरः श्रीमान् कन्दर्प इव रूपवान् ॥ MatsP_69.15 // धार्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे । इदं व्रतमशेषाणां व्रतानामधिकं यतः ॥ MatsP_69.16 // कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः । अशेषयज्ञफलदम् अशेषाघविनाशनम् ॥ MatsP_69.17 // अशेषदुष्टशमनम् अशेषसुरपूजितम् । पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् । भविष्यं च भविष्याणां पुराणानां पुरातनम् ॥ MatsP_69.18 // *वासुदेव उवाच यद्यष्टमीचतुर्दश्योर् द्वादशीष्वथ भारत । अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वम् उपोषितुम् ॥ MatsP_69.19 // ततः पुण्यां तिथिमिमां सर्वपापप्रणाशिनीम् । उपोष्य विधिनानेन गच्छ विष्णोः परं पदम् ॥ MatsP_69.20 // माघमासस्य दशमी यदा शुक्ला भवेत्तदा । घृतेनाभ्यञ्जनं कृत्वा तिलैः स्नानं समाचरेत् ॥ MatsP_69.21 // तथैव विष्णुमभ्यर्च्य नभो नारायणेति च । कृष्णाय पादौ सम्पूज्य शिरः सर्वात्मने नमः ॥ MatsP_69.22 // वैकुण्ठायेति वैकुण्ठम् उरः श्रीवत्सधारिणे । शङ्खिने चक्रिणे तद्वद् गदिने वरदाय वै । सर्वे नारायणस्यैवं संपूज्या बाहवः क्रमात् ॥ MatsP_69.23 // दामोदरायेत्युदरं मेढ्रं पञ्चशराय वै । ऊरू सौभाग्यनाथाय जानुनी भूतधारिणे ॥ MatsP_69.24 // नमो नीलाय वै जङ्घे पादौ विश्वसृजे नमः । नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै ॥ MatsP_69.25 // नमः पुष्ट्यै नमस्तुष्ट्यै धृष्ट्यै हृष्ट्यै नमो नमः । नमो विहंगनाथाय वायुवेगाय पक्षिणे । विषप्रमाथिने नित्यं गरुडं चाभिपूजयेत् ॥ MatsP_69.26 // एवं सम्पूज्य गोविन्दम् उमापतिविनायकौ । गन्धैर्माल्यैस्तथा धूपैर् भक्ष्यैर्नानाविधैरपि ॥ MatsP_69.27 // गव्येन पयसा सिद्धां कृसरामथ वाग्यतः । सर्पिषा सह भुक्त्वा च गत्वा शतपदं बुधः ॥ MatsP_69.28 // नैयग्रोधं dantakëÂham अथवा खादिरं बुधः । गृहीत्वा धावयेद्दन्तान् आचान्तः प्रागुदङ्मुखः ॥ MatsP_69.29 // ब्रूयात् सायन्तनीं कृत्वा संध्यामस्तमिते रवौ । नमो नारायणायेति त्वामहं शरणं गतः ॥ MatsP_69.30 // एकादश्यां निराहारः समभ्यर्च्य च केशवम् । रात्रिं च सकलां स्थित्वा स्नानं च पयसा तथा ॥ MatsP_69.31 // सर्पिषा चापि दहनं हुत्वा ब्राह्मणपुंगवैः । सहैव पुण्डरीकाक्ष द्वादश्यां क्षीरभोजनम् ॥ MatsP_69.32 // करिष्यामि यतात्माहं निर्विघ्नेनास्तु तच्च मे । एवमुक्त्वा स्वपेद्भूमाव् इतिहासकथां पुनः ॥ MatsP_69.33 // श्रुत्वा प्रभाते संजाते नदीं गत्वा विशां पते । स्नानं कृत्वा मृदा तद्वत् pëaï¬Ãn अभिवर्जयेत् ॥ MatsP_69.34 // उपास्य संध्यां विधिवत् कृत्वा च पितृतर्पणम् । प्रणम्य च हृषीकेशं सप्तलोकैकमीश्वरम् ॥ MatsP_69.35 // गृहस्य पुरतो भक्त्या मण्डपं कारयेद्बुधः । daÓahastamathëÂau वा करान्कुर्याद्विशां पते ॥ MatsP_69.36 // चतुर्हस्तां शुभां कुर्याद् वेदीमरिनिषूदन । चतुर्हस्तप्रमाणं च विन्यसेत्तत्र तोरणम् ॥ MatsP_69.37 // आरोप्य कलशं तत्र दिक्पालान्पूजयेत्ततः । छिद्रेण जलसम्पूर्णम् अथ कृष्णाजिनस्थितः । तस्य धारां च शिरसा धारयेत्सकलां निशाम् ॥ MatsP_69.38 // तथैव विष्णोः शिरसि क्षीरधारां प्रपातयेत् । अरत्निमात्रं कुण्डं च कुर्यात्तत्र त्रिमेखलम् ॥ MatsP_69.39 // योनिवक्त्रं च तत्कृत्वा ब्राह्मणैः यवसर्पिषी । तिलांश्च विष्णुदेवत्यैर् मन्त्रैरेकाग्निवत्तदा ॥ MatsP_69.40 // हुत्वा च वैष्णवं सम्यक् चरुं गोक्षीरसंयुतम् । निष्पावार्धप्रमाणां वै धारामाज्यस्य पातयेत् ॥ MatsP_69.41 // जलकुम्भान्महावीर्य स्थापयित्वा त्रयोदश । भक्ष्यैर्नानाविधैर्युक्तान् सितवस्त्रैरलंकृतान् ॥ MatsP_69.42 // युक्तानौदुम्बरैः पात्रैः पञ्चरत्नसमन्वितान् । चतुर्भिर्बह्वृचैर्होमस् तत्र कार्य उदङ्मुखैः ॥ MatsP_69.43 // रुद्रजापश्चतुर्भिश्च यजुर्वेदपरायणैः । वैष्णवानि तु सामानि चतुरः सामवेदिनः । अरिष्टवर्गसहितान्य् अभितः परिपाठयेत् ॥ MatsP_69.44 // एवं द्वादश तान्विप्रान् वस्त्रमाल्यानुलेपनैः । पूजयेदङ्गुलीयैश्च कटकैर्हेमसूत्रकैः ॥ MatsP_69.45 // वासोभिः शयनीयैश्च वित्तशाठ्यविवर्जितः । एवं क्षपातिवाह्या च गीतमङ्गलनिःस्वनैः ॥ MatsP_69.46 // उपाध्यायस्य च पुनर् द्विगुणं सर्वमेव तु । ततः प्रभाते विमले समुत्थाय त्रयोदश ॥ MatsP_69.47 // गा वै दद्यात्कुरुश्रेष्ठ सौवर्णमुखसंयुताः । पयस्विनीः शीलवतीः कांस्यदोहसमन्विताः ॥ MatsP_69.48 // रौप्यखुराः सवस्त्राश्च चन्दनेनाभिषेचिताः । तास्तु तेषां ततो भक्त्या भक्ष्यभोज्यान्नतर्पितान् ॥ MatsP_69.49 // कृत्वा वै ब्राह्मणान् सर्वान् अन्नैर्नानाविधैस्तथा । भुक्त्वा चाक्षारलवणम् आत्मना च विसर्जयेत् ॥ MatsP_69.50 // अनुगम्य पदान्यष्टौ पुत्रभार्यासमन्वितः । प्रीयतामत्र देवेशः केशवः क्लेशनाशनः ॥ MatsP_69.51 // शिवस्य हृदये विष्णुर् विष्णोश्च हृदये शिवः । यथान्तरं न पश्यामि तथा मे स्वस्ति चायुषः ॥ MatsP_69.52 // एवमुच्चार्य तान्कुम्भान् गाश्चैव शयनानि च । वासांसि चैव सर्वेषां गृहाणि प्रापयेद्बुधः ॥ MatsP_69.53 // अभावे बहुशय्यानाम् एकामपि सुसंस्कृताम् । शय्यां दद्याद्द्विजातेश्च सर्वोपस्करसंयुताम् ॥ MatsP_69.54 // इतिहासपुराणानि वाचयित्वातिवाहयेत् । तद्दिनं नरशार्दूल य इच्छेद्विपुलां श्रियम् ॥ MatsP_69.55 // तस्मात्त्वं सत्त्वमालम्ब्य भीमसेन विमत्सरः । कुरु व्रतमिदं सम्यक् स्नेहात्तव मयेरितम् ॥ MatsP_69.56 // त्वया कृतमिदं वीर त्वन्नामाख्यं भविष्यति । सा भीमद्वादशी ह्येषा सर्वपापहरा शुभा । या तु कल्याणिनी नाम पुरा कल्पेषु पठ्यते ॥ MatsP_69.57 // त्वमादिकर्ता भव सौकरे ऽस्मिन् कल्पे महावीरवरप्रधान । यस्याः स्मरन्कीर्तनमप्यशेषं विनष्टपापस्त्रिदशाधिपः स्यात् ॥ MatsP_69.58 // कृत्वा च यामप्सरसाम् अधीशा वेश्या कृता ह्यन्यभवान्तरेषु । आभीरकन्यातिकुतूहलेन सैवोर्वशी सम्प्रति नाकपृष्ठे ॥ MatsP_69.59 // जाताथवा वैश्यकुलोद्भवापि पुलोमकन्या पुरुहूतपत्नी । तत्रापि तस्याः परिचारिकेयं मम प्रिया सम्प्रति सत्यभामा ॥ MatsP_69.60 // स्नातः पुरा मण्डलमेष तद्वत् तेजोमयं वेदशरीरमाप । अस्यां च कल्याणतिथौ विवस्वान् सहस्रधारेण सहस्ररश्मिः ॥ MatsP_69.61 // इदमेव कृतं महेन्द्रमुख्यैर् वसुभिर्देवसुरारिभिस्तथा तु । फलमस्य न शक्यते ऽभिवक्तुं यदि जिह्वायुतकोटयो मुखे स्युः ॥ MatsP_69.62 // कलिकलुषविदारिणीमनन्ताम् इति कथयिष्यति यादवेन्द्रसूनुः । अपि नरकगतान्पितॄन् अशेषान् अलमुद्धर्तुमिहैव यः करोति ॥ MatsP_69.63 // य इदमघविदारणं शृणोति भक्त्या परिपठतीह परोपकारहेतोः । तिथिमिह सकलार्थभाङ्नरेन्द्रस् तव चतुरानन साम्यतामुपैति ॥ MatsP_69.64 // कल्याणिनी नाम पुरा बभूव या द्वादशी माघदिनेषु पूज्या । सा पाण्डुपुत्रेण कृता भविष्यत्य् अनन्तपुण्यानघ भीमपूर्वा ॥ MatsP_69.65 // ______________________________________________________ मत्स्य-पुराण 70 *ब्रह्मोवाच वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः । सदाचारस्य भगवन् धर्मशास्त्रविनिश्चयः । पण्यस्त्रीणां सदाचारं श्रोतुमिच्छामि तत्त्वतः ॥ MatsP_70.1 ॥ *ईश्वर उवाच तस्मिन्नेव युगे ब्रह्मन् सहस्राणि तु षोडश । वासुदेवस्य नारीणां भविष्यन्त्यम्बुजोद्भव ॥ MatsP_70.2 ॥ ताभिर्वसन्तसमये कोकिलालिकुलाकुले । पुष्पिते पवनोत्फुल्ल-कह्लारसरसस्तटे ॥ MatsP_70.3 ॥ निर्भरापानगोष्ठीषु प्रसक्ताभिरलंकृतः । कुरङ्गनयनः श्रीमान् मालतीकृतशेखरः ॥ MatsP_70.4 ॥ गच्छन्समीपमार्गेण साम्बः परपुरंजयः । साक्षात्कन्दर्पो रूपेण सर्वाभरणभूषितः ॥ MatsP_70.5 ॥ अनङ्गशरतप्ताभिः sÃbhilëamavek«ita÷ / प्रवृद्धो मन्मथस्तासां भविष्यति यदात्मनि ॥ MatsP_70.6 ॥ तदावेक्ष्य जगन्नाथः सर्वतो ज्ञानचक्षुषा । शापं वक्ष्यति ताः सर्वा वो हरिष्यन्ति दस्यवः । मत्परोक्षं यतः काम-लौल्यादीदृग्विधं कृतम् ॥ MatsP_70.7 ॥ ततः प्रसादितो देव इदं वक्ष्यति शार्ङ्गभृत् । ताभिः शापाभितप्ताभिर् भगवान् भूतभावनः ॥ MatsP_70.8 ॥ उत्तारभूतं दासत्वं समुद्राद्ब्राह्मणप्रियः । उपदेक्ष्यत्यनन्तात्मा भाविकल्याणकारकम् ॥ MatsP_70.9 ॥ भवतीनाम् ऋषिर्दाल्भ्यो यद्व्रतं कथयिष्यति । तदैवोत्तारणायालं दासत्वे ऽपि भविष्यति । इत्युक्त्वा ताः परिष्वज्य गतो द्वारवतीश्वरः ॥ MatsP_70.10 // ततः कालेन महता भारावतरणे कृते । निवृत्ते मौसले तद्वत् केशवे दिवमागते ॥ MatsP_70.11 // शून्ये यदुकुले सर्वैश् चौरैरपि जिते ऽर्जुने । हृतासु कृष्णपत्नीषु दासभोग्यासु चाम्बुधौ ॥ MatsP_70.12 // तिष्ठन्तीषु च दौर्गत्य-संतप्तासु चतुर्मुख । आगमिष्यति योगात्मा दाल्भ्यो नाम महातपाः ॥ MatsP_70.13 // तास्तमर्घ्येण सम्पूज्य प्रणिपत्य पुनः पुनः । लालप्यमाना बहुशो bëpaparyÃkulek«aïÃ÷ // MatsP_70.14 // स्मरन्त्यो विपुलान्भोगान् दिव्यमाल्यानुलेपनान् । भर्तारं जगतामीशम् अनन्तमपराजितम् ॥ MatsP_70.15 // दिव्यभावां तां च पुरीं नानारत्नगृहाणि च । द्वारकावासिनः सर्वान् देवरूपान्कुमारकान् । प्रश्नमेवं करिष्यन्ति मुनेरभिमुखं स्थिताः ॥ MatsP_70.16 // *स्त्रिय ऊचुः दस्युभिर्भगवान्सर्वाः परिभुक्ता वयं बलात् । स्वधर्माच्च्यवने ऽस्माकम् अस्मिन्नः शरणं भव ॥ MatsP_70.17 // आदिष्टो ऽसि पुरा ब्रह्मन् केशवेन च धीमता । कस्मादीशेन संयोगं प्राप्य वेश्यात्वमागताः ॥ MatsP_70.18 // वेश्यानामपि यो धर्मस् तं नो ब्रूहि तपोधन । कथयिष्यत्यतस्तासां स दाल्भ्यश्चैकितायनः ॥ MatsP_70.19 // *दाल्भ्य उवाच jalakrŬÃvihÃre«u पुरा सरसि मानसे । भवतीनां च सर्वासां नारदो ऽभ्याशमागतः ॥ MatsP_70.20 // हुताशनसुताः सर्वा भवन्त्यो ऽप्सरसः पुरा । अप्रणम्यावलेपेन परिपृष्टः स योगवित् । कथं नारायणो ऽस्माकं भर्ता स्याद् इत्युपादिश ॥ MatsP_70.21 // तस्माद्वरप्रदानं वः शापश्चायमभूत्पुरा । शय्याद्वयप्रदानेन मधुमाधवमासयोः ॥ MatsP_70.22 // सुवर्णोपस्करोत्सर्गाद् द्वादश्यां शुक्लपक्षतः । भर्ता नारायणो नूनं भविष्यत्यन्यजन्मनि ॥ MatsP_70.23 // यदकृत्वा प्रणामं मे रूपसौभाग्यमत्सरात् । परिपृष्टो ऽस्मि तेनाशु वियोगो वो भविष्यति । चौरैरपहृताः सर्वा वेश्यात्वं समवाप्स्यथ ॥ MatsP_70.24 // एवं नारदशापेन केशवस्य च धीमतः । वेश्यात्वमागताः सर्वा भवन्त्यः काममोहिताः । इदानीमपि यद्वक्ष्ये तच्छृणुध्वं वराङ्गनाः ॥ MatsP_70.25 // *दाल्भ्य उवाच पुरा देवासुरे युद्धे हतेषु शतशः सुरैः । दानवासुरदैत्येषु राक्षसेषु ततस्ततः ॥ MatsP_70.26 // तेषां व्रातसहस्राणि शतान्यपि च योषिताम् । परिणीतानि यानि स्युर् बलाद्भुक्तानि यानि वै । तानि सर्वाणि देवेशः प्रोवाच वदतां वरः ॥ MatsP_70.27 // *इन्द्र उवाच वेश्याधर्मेण वर्तध्वम् अधुना नृपमन्दिरे । भक्तिमत्यो वरारोहास् तथा देवकुलेषु च ॥ MatsP_70.28 // राजानः स्वामिनस्तुल्याः सुता वापि च तत्समाः । भविष्यति च सौभाग्यं सर्वासामपि शक्तितः ॥ MatsP_70.29 // यः कश्चिच्छुल्कमादाय गृहमेष्यति वः सदा । निधनेनोपचार्यो वः स तदान्यत्र दाम्भिकात् ॥ MatsP_70.30 // देवतानां पितॄणां च पुण्याहे समुपस्थिते । गोभूहिरण्यधान्यानि प्रदेयानि स्वशक्तितः । ब्राह्मणानां वरारोहाः कार्याणि वचनानि च ॥ MatsP_70.31 // यच्चाप्यन्यद्व्रतं सम्यग् उपदेक्ष्याम्यहं ततः । अविचारेण सर्वाभिर् अनुष्ठेयं च तत्पुनः ॥ MatsP_70.32 // संसारोत्तारणायालम् एतद्वेदविदो विदुः । यदा सूर्यदिने हस्तः पुष्यो याथ पुनर्वसुः ॥ MatsP_70.33 // भवेत्सर्वौषधीस्नानं सम्यङ्नारी समाचरेत् । तदा पञ्चशरस्यापि संनिधातृत्वमेष्यति । अर्चयेत्पुण्डरीकाक्षम् अनङ्गस्यानुकीर्तनैः ॥ MatsP_70.34 // कामाय पादौ सम्पूज्य जङ्घे वै मोहकारिणे । मेढ्रं कन्दर्पनिधये कीटं प्रीतिमते नमः ॥ MatsP_70.35 // नाभिं सौख्यसमुद्राय वामाय च तथोदरम् । हृदयं हृदयेशाय स्तनावाह्लादकारिणे ॥ MatsP_70.36 // उत्कण्ठायेति वैकुण्ठम् आस्यमानन्दकारिणे । वामाङ्गं पुष्पचापाय पुष्पबाणाय दक्षिणम् ॥ MatsP_70.37 // मानसायेति वै मौलिं विलोलायेति मूर्धजम् । सर्वात्मने च सर्वाङ्गं देवदेवस्य पूजयेत् ॥ MatsP_70.38 // नमः शिवाय शान्ताय पाशाङ्कुशधराय च । गदिने पीतवस्त्राय शङ्खचक्रधराय च ॥ MatsP_70.39 // नमो नारायणायेति कामदेवात्मने नमः । सर्वशान्त्यै नमः प्रीत्यै नमो रत्यै नम श्रियै ॥ MatsP_70.40 // नमः पुष्ट्यै नमस्तुष्ट्यै नमः सर्वार्थसम्पदे । एवं सम्पूज्य देवेशम् अनङ्गात्मकमीश्वरम् । गन्धैर्मौल्यैस्तथा धूपैर् नैवेद्येन च कामिनी ॥ MatsP_70.41 // तत आहूय धर्मज्ञं ब्रह्माणं वेदपारगम् । अव्यङ्गावयवं पूज्य गन्धपुष्पार्चनादिभिः ॥ MatsP_70.42 // शालेयतण्डुलप्रस्थं घृतपात्रेण संयुतम् । तस्मै विप्राय सा दद्यान् माधवः प्रीयतामिति ॥ MatsP_70.43 // यथेष्टाहारयुक्तं वै तमेव द्विजसत्तमम् । रत्यर्थं कामदेवो ऽयम् इति चित्ते ऽवधार्य तम् ॥ MatsP_70.44 // यद्यदिच्छति विप्रेन्द्रस् तत्तत्कुर्याद्विलासिनी । सर्वभावेन चात्मानम् arpayetsmitabhëiïÅ // MatsP_70.45 // एवमादित्यवारेण सर्वमेतत्समाचरेत् । तण्डुलप्रस्थदानं च यावन्मासास्त्रयोदश ॥ MatsP_70.46 // ततस्त्रयोदशे मासि सम्प्राप्ते तस्य भामिनी । विप्रस्योपस्करैर्युक्तां शय्यां दद्याद्विलक्षणाम् ॥ MatsP_70.47 // सोपधानकविश्रामां सास्तरावरणां शुभाम् । प्रदीपोपानहच्छत्त्र-पादुकासनसंयुताम् ॥ MatsP_70.48 // सपत्नीकमलंकृत्य हेमसूत्राङ्गुलीयकैः । सूक्ष्मवस्त्रैः सकटकैर् धूपमाल्यानुलेपनैः ॥ MatsP_70.49 // कामदेवं सपत्नीकं गुडकुम्भोपरि स्थितम् । ताम्रपात्रासनगतं हैमनेत्रपटावृतम् ॥ MatsP_70.50 // सकांस्यभाजनोपेतम् इक्षुदण्डसमन्वितम् । दद्यादेतेन मन्त्रेण तथैकां गां पयस्विनीम् ॥ MatsP_70.51 // यथान्तरं न पश्यामि कामकेशवयोः सदा । तथैव सर्वकामाप्तिर् अस्तु विष्णो सदा मम ॥ MatsP_70.52 // यथा न कमला देहात् प्रयाति तव केशव । तथा ममापि देवेश शरीरे स्वे कुरु प्रभो ॥ MatsP_70.53 // तथा च käcanaæ देवं प्रतिगृह्णन्द्विजोत्तमः । क इदं कस्मा अदादिति वैदिकं मन्त्रमीरयेत् ॥ MatsP_70.54 // ततः प्रदक्षिणीकृत्य विसर्ज्य द्विजपुंगवम् । शय्यासनादिकं सर्वं ब्राह्मणस्य गृहं नयेत् ॥ MatsP_70.55 // ततः प्रभृति यो विप्रो रत्यर्थं गृहमागतः । स मान्यः सूर्यवारे च स मन्तव्यो भवेत्तदा ॥ MatsP_70.56 // एवं त्रयोदशं यावन् मासमेवं द्विजोत्तमान् । तर्पयेत यथाकामं प्रोषिते ऽन्यं समाचरेत् ॥ MatsP_70.57 // तदनुज्ञया रूपवान्यो यावदभ्यागतो भवेत् । आत्मनो ऽपि यथाविघ्नं गर्भभूतिकरं प्रियम् ॥ MatsP_70.58 // दैवं वा मानुषं वा स्याद् अनुरागेण वा ततः । साचारानष्टपञ्चाशद् यथाशक्त्या समाचरेत् ॥ MatsP_70.59 // एतद्धि कथितं सम्यग् भवतीनां विशेषतः । अधर्मो ऽयं ततो न स्याद् वेश्यानामिह सर्वदा ॥ MatsP_70.60 // पुरुहूतेन यत्प्रोक्तं दानवीषु पुरा मया । तदिदं साम्प्रतं सर्वं भवतीष्वपि युज्यते ॥ MatsP_70.61 // सर्वपापप्रशमनम् अनन्तफलदायकम् । कल्याणीनां च कथितं तत्कुरुध्वं वराननाः ॥ MatsP_70.62 // करोति याशेषमखण्डमेतत् कल्याणिनी माधवलोकसंस्था । सा पूजिता देवगणैर् अशेषैर् आनन्दकृत्स्थानम् उपैति विष्णोः ॥ MatsP_70.63 // *श्रीभगवानुवाच तपोधनः सो ऽप्यभिधाय चैवं तदा च तासां व्रतमङ्गनानाम् । स्वस्थानमेष्यत्यनु ताः समस्तं व्रतं करिष्यन्ति च देवयानैः ॥ MatsP_70.64 // ______________________________________________________ मत्स्य-पुराण 71 *ब्रह्मोवाच मोहाद्वापि मदाद्वापि यः परस्त्रीं समाश्रयेत् । तस्यापि निष्कृतिं देव वद सर्वकृपाकर ॥ MatsP_71.1 ॥ भगवन्पुरुषस्येह स्त्रियाश्च विरहादिकम् । शोकव्याधिभयं दुःखं न भवेद्येन तद्वद ॥ MatsP_71.2 ॥ *श्रीभगवानुवाच श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः । क्षीरार्णवे सपत्नीकः सदा वसति केशवः ॥ MatsP_71.3 ॥ तस्यां सम्पूज्य गोविन्दं सर्वान्कामान्समश्नुते । गोभूहिरण्यदानादि सप्तकल्पशतानुगम् ॥ MatsP_71.4 ॥ अशून्यशयनं नाम द्वितीया संप्रकीर्तिता । तस्यां सम्पूजयेद्विष्णुम् एभिर्मन्त्रैर्विधानतः ॥ MatsP_71.5 ॥ श्रीवत्सधारिञ्छ्रीकान्त श्रीधामञ्छ्रीपते ऽव्यय । गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् ॥ MatsP_71.6 ॥ अग्नयो मा प्रणश्यन्तु देवताः पुरुषोत्तम । पितरो मा प्रणश्यन्तु मास्तु दाम्पत्यभेदनम् ॥ MatsP_71.7 ॥ लक्ष्म्या वियुज्यते देव न कदाचिद्यथा भवान् । तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम् ॥ MatsP_71.8 ॥ लक्ष्म्या न शून्यो वरद शय्यां त्वं शयनं गतः । शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ॥ MatsP_71.9 ॥ गीतवादित्रनिर्घोषं देवदेवस्य कीर्तयेत् । घण्टा भवेदशक्तस्य सर्ववाद्यमयी यतः ॥ MatsP_71.10 // एवं सम्पूज्य गोविन्दम् अश्नीयात्तैलवर्जितम् । नक्तमक्षारलवणं यावत्तत्स्याच्चतुष्टयम् ॥ MatsP_71.11 // ततः प्रभाते संजाते लक्ष्मीपतिसमन्विताम् । दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणाम् ॥ MatsP_71.12 // पादुकोपानहच्छत्त्र-चामरासनसंयुताम् । अभीष्टोपस्करैर्युक्तां शुक्लपुष्पाम्बरावृताम् ॥ MatsP_71.13 // सोपधानकविश्रामां फलैर्नानाविधैर्युताम् । तथाभरणधान्यैश्च यथाशक्त्या समन्विताम् ॥ MatsP_71.14 // अव्यङ्गाङ्गाय विप्राय वैष्णवाय कुटुम्बिने । दातव्या वेदविदुषे भावेनापतिताय च ॥ MatsP_71.15 // तत्रोपविश्य दाम्पत्यम् अलंकृत्य विधानतः । पत्न्यास्तु भाजनं दद्याद् भक्ष्यभोज्यसमन्वितम् ॥ MatsP_71.16 // ब्राह्मणस्यापि सौवर्णीम् उपस्करसमन्विताम् । प्रतिमां देवदेवस्य सोदकुम्भां निवेदयेत् ॥ MatsP_71.17 // एवं यस्तु पुमान्कुर्याद् अशून्यशयनं हरेः । वित्तशाठ्येन रहितो नारायणपरायणः ॥ MatsP_71.18 // न तस्य पत्न्या विरहः कदाचिदपि जायते । नारी वा विधवा ब्रह्मन् यावच्चन्द्रार्कतारकम् । न विरूपौ न शोकार्तौ दम्पती भवतः क्वचित् ॥ MatsP_71.19 // न पुत्रपशुरत्नानि क्षयं यान्ति पितामह । सप्त कल्पसहस्राणि सप्त कल्पशतानि च । कुर्वन्नशून्यशयनं विष्णुलोके महीयते ॥ MatsP_71.20 // ______________________________________________________ मत्स्य-पुराण 72 *ईश्वर उवाच शृणु चान्यद्भविष्यं यद् रूपसम्पद्विधायकम् । भविष्यति युगे तस्मिन् द्वापरान्ते पितामह । पिप्पलादस्य संवादो युधिष्ठिरपुरःसरैः ॥ MatsP_72.1 ॥ वसन्तं नैमिषारण्ये पिप्पलादं महामुनिम् । अभिगम्य तदा चैनं प्रश्नमेकं करिष्यति । युधिष्ठिरो धर्मपुत्रो धर्मयुक्तस्तपोधनम् ॥ MatsP_72.2 ॥ *युधिष्ठिर उवाच कथमारोग्यमैश्वर्यं मतिर्धर्मे गतिस्तथा । अव्यङ्गता शिवे भक्तिर् वैष्णवो वा भवेत्कथम् ॥ MatsP_72.3 ॥ *ईश्वर उवाच तस्योत्तरमिदं ब्रह्मन् पिप्पलादस्य धीमतः । शृणुष्व यद्वक्ष्यति वै धर्मपुत्राय धार्मिकः ॥ MatsP_72.4 ॥ *पिप्पलाद उवाच साधु पृष्टं त्वया भद्र इदानीं कथयामि ते । अङ्गारव्रतम् इत्येतत् स वक्ष्यति महीपतेः ॥ MatsP_72.5 ॥ अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम् । विरोचनस्य संवादं भार्गवस्य च धीमतः ॥ MatsP_72.6 ॥ प्रह्लादस्य सुतं दृष्ट्वा द्विरष्टपरिवत्सरम् । रूपेणाप्रतिमं कान्त्या सो ऽहसद्भृगुनन्दनः ॥ MatsP_72.7 ॥ साधु साधु महाबाहो विरोचन शिवं तव । तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः ॥ MatsP_72.8 ॥ ब्रह्मन्किमर्थमेतत्ते हास्यमाकस्मिकं कृतम् । साधुसाध्विति मामेवम् उक्तवांस्त्वं वदस्व मे ॥ MatsP_72.9 ॥ तमेवंवादिनं शुक्र उवाच वदतां वरः । विस्मयाद्व्रतमाहात्म्याद् धास्यमेतत्कृतं मया ॥ MatsP_72.10 // पुरा दक्षविनाशाय कुपितस्य तु शूलिनः । अथ तद्भीमवक्त्रस्य स्वेदबिन्दुर्ललाटजः ॥ MatsP_72.11 // भित्त्वा स सप्त पातालान् अदहत्सप्त सागरान् । अनेकवक्त्रनयनो ज्वलज्ज्वलनभीषणः ॥ MatsP_72.12 // वीरभद्र इति ख्यातः करपादायुतैर्युतः । कृत्वासौ यज्ञमथनं पुनर्भूतलसम्भवः । त्रिजगन्निर्दहन्भूयः शिवेन विनिवारितः ॥ MatsP_72.13 // कृतं त्वया वीरभद्र दक्षयज्ञविनाशनम् । इदानीमलमेतेन लोकदाहेन कर्मणा ॥ MatsP_72.14 // शान्तिप्रदाता सर्वेषां ग्रहाणां प्रथमो भव । प्रेक्षिष्यन्ते जनाः पूजां करिष्यन्ति वरान्मम ॥ MatsP_72.15 // अङ्गारक इति ख्यातिं गमिष्यसि धरात्मज । देवलोके ऽद्वितीयं च तव रूपं भविष्यति ॥ MatsP_72.16 // ये च त्वां पूजयिष्यन्ति चतुर्थ्यां त्वद्दिने नराः । रूपमारोग्यमैश्वर्यं तेष्वनन्तं भविष्यति ॥ MatsP_72.17 // एवमुक्तस्तदा शान्तिम् अगमत् कामरूपधृक् । संजातस्तत्क्षणाद्राजन् ग्रहत्वम् अगमत्पुनः ॥ MatsP_72.18 // स कदाचिद्भवांस्तस्य पूजार्घ्यादिकमुत्तमम् । दृष्टवान्क्रियमाणं च शूद्रेण च व्यवस्थितः ॥ MatsP_72.19 // तेन त्वं rÆpaväjÃta÷ सुरशत्रुकुलोद्वह । विविधा च रुचिर्जाता यस्मात्तव विदूरगा ॥ MatsP_72.20 // विरोचन इति प्राहुस् तस्मात्त्वां देवदानवाः । शूद्रेण क्रियमाणस्य व्रतस्य तव दर्शनात् । ईदृशीं रूपसम्पत्तिं दृष्ट्वा विस्मितवानहम् ॥ MatsP_72.21 // साधु साध्विति तेनोक्तम् अहो माहात्म्यमुत्तमम् । पश्यतो ऽपि भवेद्रूपम् ऐश्वर्यं किमु कुर्वतः ॥ MatsP_72.22 // यस्माच्च भक्त्या धरणीसुतस्य विनिन्द्यमानेन गवादिदानम् । आलोकितं तेन सुरारिगर्भे सम्भूतिरेषा तव दैत्य जाता ॥ MatsP_72.23 // *ईश्वर उवाच अथ तद्वचनं श्रुत्वा भार्गवस्य महात्मनः । प्रह्रादनन्दनो वीरः पुनः पप्रच्छ विस्मितः ॥ MatsP_72.24 // *विरोचन उवाच भगवंस्तद्व्रतं सम्यक् श्रोतुमिच्छामि तत्त्वतः । दीयमानं तु यद्दानं मया दृष्टं भवान्तरे ॥ MatsP_72.25 // माहात्म्यं च विधिं तस्य यथावद्वक्तुमर्हसि । इति तद्वचनं श्रुत्वा पुनः प्रोवाच विस्तरात् ॥ MatsP_72.26 // *शुक्र उवाच चतुर्थ्यङ्गारकदिने यदा भवति दानव । मृदा स्नानं तदा कुर्यात् पद्मरागविभूषितः ॥ MatsP_72.27 // अग्निर्मूर्धा दिवो मन्त्रं जपन्नास्ते उदङ्मुखः । शूद्रस्तूष्णीं स्मरन्भौमम् आस्ते भोगविवर्जितः ॥ MatsP_72.28 // तथास्तमित आदित्ये गोमयेनानुलेपयेत् । प्राङ्गणं पुष्पमालाभिर् अक्षताभिः समन्ततः ॥ MatsP_72.29 // अभ्यर्च्याभिलिखेत्पद्मं kuÇkumenëÂapattrakam / कुङ्कुमस्याप्यभावे तु रक्तचन्दनमिष्यते ॥ MatsP_72.30 // चत्वारः करकाः कार्या भक्ष्यभोज्यसमन्विताः । तण्डुलै रक्तशालीयैः पद्मरागैश्च संयुताः ॥ MatsP_72.31 // चतुष्कोणेषु तान्कृत्वा फलानि विविधानि च । गन्धमाल्यादिकं सर्वं तथैव विनिवेदयेत् ॥ MatsP_72.32 // सुवर्णशृङ्गीं कपिलाम् अथार्च्य रौप्यैः सुरैः कांस्यदोहां सवत्साम् । धुरंधरं रक्तमतीव सौम्यं धान्यानि सप्ताम्बरसंयुतानि ॥ MatsP_72.33 // अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमत्यायतबाहुदण्डम् । चतुर्भुजं हेममये निविष्टं पात्रे गुडस्योपरि सर्पियुक्ते ॥ MatsP_72.34 // समस्तयज्ञाय जितेन्द्रियाय पात्राय शीलान्वयसंयुताय । दातव्यमेतत्सकलं द्विजाय कुटुम्बिने नैव तु दाम्भिकाय । समर्पयेद्विप्रवराय भक्त्या k­täjali÷ पूर्वमुदीर्य मन्त्रम् ॥ MatsP_72.35 // भूमिपुत्र महाभाग स्वेदोद्भव पिनाकिनः । रूपार्थी त्वां प्रपन्नो ऽहं गृहाणार्घ्यं नमो ऽस्तु ते ॥ MatsP_72.36 // मन्त्रेणानेन दत्त्वार्घ्यं रक्तचन्दनवारिणा । ततो ऽर्चयेद्विप्रवरं रक्तमाल्याम्बरादिभिः ॥ MatsP_72.37 // दद्यात्तेनैव मन्त्रेण भौमं गोमिथुनान्वितम् । शय्यां च शक्तितो दद्यात् सर्वोपस्करसंयुताम् ॥ MatsP_72.38 // यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे । तत्तद्गुणवते देयं तदेवाक्षय्यमिच्छता ॥ MatsP_72.39 // प्रदक्षिणं ततः कृत्वा विसर्ज्य द्विजपुंगवम् । नक्तमक्षारलवणम् अश्नीयाद्घृतसंयुतम् ॥ MatsP_72.40 // भक्त्या यस्तु पुनः कुर्याद् evamaÇgÃrakëÂakam / चतुरो वाथ वा तस्य यत्पुण्यं तद्वदामि ते ॥ MatsP_72.41 // रूपसौभाग्यसम्पन्नः पुनर्जन्मनि जन्मनि । विष्णौ वाथ शिवे भक्तः सप्तद्वीपाधिपो भवेत् ॥ MatsP_72.42 // सप्त कल्पसहस्राणि रुद्रलोके महीयते । तस्मात्त्वमपि दैत्येन्द्र व्रतमेतत्समाचर ॥ MatsP_72.43 // *पिप्पलाद उवाच इत्येवमुक्त्वा भृगुनन्दनो ऽपि जगाम दैत्यश्च चकार सर्वम् । त्वं चापि राजन्कुरु सर्वमेतद् यतो ऽक्षयं वेदविदो वदन्ति ॥ MatsP_72.44 // *ईश्वर उवाच तथेति सम्पूज्य स पिप्पलादं वाक्यं चकाराद्भुतवीर्यकर्मा । शृणोति यश्चैनमनन्यचेतास् तस्यापि सिद्धिं भगवान्विधत्ते ॥ MatsP_72.45 // ______________________________________________________ मत्स्य-पुराण 73 *पिप्पलाद उवाच अथातः शृणु भूपाल प्रतिशुक्रं प्रशान्तये । यात्रारम्भे ऽवसाने च तथा शुक्रोदये त्विह ॥ MatsP_73.1 ॥ राजते वाथ सौवर्णे कांस्यपात्रे ऽथवा पुनः । शुक्लपुष्पाम्बरयुते सिततण्डुलपूरिते ॥ MatsP_73.2 ॥ विधाय राजतं शुक्रं शुचिमुक्ताफलान्वितम् । मन्त्रेणानेन तत्सर्वं सामगाय निवेदयेत् ॥ MatsP_73.3 ॥ नमस्ते सर्वलोकेश नमस्ते भृगुनन्दन । कवे सर्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमो ऽस्तु ते ॥ MatsP_73.4 ॥ एवमस्योदये कुर्वन् यात्रादिषु च भारत । सर्वान्कामानवाप्नोति विष्णुलोके महीयते ॥ MatsP_73.5 ॥ यावच्छुक्रस्य न हृता पूजा सा माल्यकैः शुभैः । वटकैः पूरिकाभिश्च गोधूमैश्चणकैरपि । तावदन्नं न चाश्नीयात् त्रिभिः कामार्थसिद्धये ॥ MatsP_73.6 ॥ तद्वद्वाचस्पतेः पूजां प्रवक्ष्यामि युधिष्ठिर । सुवर्णपात्रे सौवर्णम् अमरेशपुरोहितम् ॥ MatsP_73.7 ॥ पीतपुष्पाम्बरयुतं कृत्वा स्नात्वाथ सर्षपैः । पलाशाश्वत्थयोगेन पञ्चगव्यजलेन च ॥ MatsP_73.8 ॥ पीताङ्गरागवसनो घृतहोमं तु कारयेत् । प्रणम्य च गवा सार्धं ब्राह्मणाय निवेदयेत् ॥ MatsP_73.9 ॥ नमस्ते ऽङ्गिरसां नाथ वाक्पते च बृहस्पते । क्रूरग्रहैः pŬitÃnÃm अमृताय नमो नमः ॥ MatsP_73.10 // संक्रान्तावस्य कौन्तेय यात्रास्वभ्युदयेषु च । कुर्वन्बृहस्पतेः पूजां सर्वान्कामान्समश्नुते ॥ MatsP_73.11 // ______________________________________________________ मत्स्य-पुराण 74 *ब्रह्मोवाच भगवन् भवसंसार-सागरोत्तारकारक । किंचिद्व्रतं समाचक्ष्व स्वर्गारोग्यसुखप्रदम् ॥ MatsP_74.1 ॥ *ईश्वर उवाच सौरं धर्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमीम् । विशोकसप्तमीं तद्वत् phalìhyÃæ पापनाशिनीम् ॥ MatsP_74.2 ॥ शर्करासप्तमीं पुण्यां तथा कमलसप्तमीम् । मन्दारसप्तमीं तद्वच् छुभदां शुभसप्तमीम् ॥ MatsP_74.3 ॥ सर्वानन्तफलाः प्रोक्ताः सर्वा देवर्षिपूजिताः । विधानमासां वक्ष्यामि यथावदनुपूर्वशः ॥ MatsP_74.4 ॥ यदा तु शुक्लसप्तम्याम् आदित्यस्य दिनं भवेत् । सा तु कल्याणिनी नाम विजया च निगद्यते ॥ MatsP_74.5 ॥ प्रातर्गव्येन पयसा स्नानमस्यां समाचरेत् । ततः शुक्लाम्बरः पद्मम् अक्षताभिः प्रकल्पयेत् ॥ MatsP_74.6 ॥ प्राङ्मुखो ऽष्टदलं मध्ये तद्वद्वृत्तां च कर्णिकाम् । पुष्पाक्षताभिर्देवेशं विन्यसेत्सर्वतः क्रमात् ॥ MatsP_74.7 ॥ पूर्वेण तपनायेति मार्तण्डायेति चानले । याम्ये दिवाकरायेति विधात्र इति नैरृते ॥ MatsP_74.8 ॥ पश्चिमे वरुणायेति भास्करायेति चानिले । सौम्ये विकर्तनायेति रवये cëÂame दले ॥ MatsP_74.9 ॥ आदावन्ते च मध्ये च नमो ऽस्तु परमात्मने । मन्त्रैरेभिः समभ्यर्च्य नमस्कारान्तदीपितैः ॥ MatsP_74.10 // शुक्लवस्त्रैः फलैर्भक्ष्यैर् धूपमाल्यानुलेपनैः । स्थण्डिले पूजयेद्भक्त्या गुडेन लवणेन च ॥ MatsP_74.11 // ततो व्याहृतिमन्त्रेण विसृजेद्द्विजपुंगवान् । शक्तितः पूजयेद्भक्त्या गुडक्षीरघृतादिभिः । तिलपात्रं हिरण्यं च ब्राह्मणाय निवेदयेत् ॥ MatsP_74.12 // एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः । कृतस्नानजपो विप्रैः सहैव घृतपायसम् ॥ MatsP_74.13 // भुक्त्वा च वेदविदुषे बिडालव्रतवर्जिते । घृतपात्रं सकनकं सोदकुम्भं निवेदयेत् ॥ MatsP_74.14 // प्रीयतामत्र भगवान् परमात्मा दिवाकरः । अनेन विधिना सर्वं मासि मासि व्रतं चरेत् ॥ MatsP_74.15 // ततस्त्रयोदशे मासि गा वै दद्यात्त्रयोदश । वस्त्रालंकारसंयुक्ताः सुवर्णास्याः पयस्विनीः ॥ MatsP_74.16 // एकामपि प्रदद्याद्वा वित्तहीनो विमत्सरः । न वित्तशाठ्यं कुर्वीत यतो मोहात्पतत्यधः ॥ MatsP_74.17 // अनेन विधिना यस्तु कुर्यात्कल्याणसप्तमीम् । सर्वपापविनिर्मुक्तः सूर्यलोके महीयते । आयुरारोग्यमैश्वर्यम् अनन्तमिह जायते ॥ MatsP_74.18 // सर्वपापहरा नित्यं सर्वदैवतपूजिता । सर्वदुष्टोपशमनी सदा कल्याणसप्तमी ॥ MatsP_74.19 // इमामनन्तफलदां यस्तु कल्याणसप्तमीम् । शृणोति पठते चेह सर्वपापैः प्रमुच्यते ॥ MatsP_74.20 // ______________________________________________________ मत्स्य-पुराण 75 *ईश्वर उवाच विशोकसप्तमीं तद्वद् वक्ष्यामि मुनिपुंगव । यामुपोष्य नरः शोकं न कदाचिदिहाश्नुते ॥ MatsP_75.1 ॥ माघे कृष्णतिलैः स्नात्वा षष्ठ्यां वै शुक्लपक्षतः । कृताहारः कृसरया दन्तधावनपूर्वकम् । उपवासव्रतं कृत्वा ब्रह्मचारी भवेन्निशि ॥ MatsP_75.2 ॥ ततः प्रभात उत्थाय कृतस्नानजपः शुचिः । कृत्वा तु käcanaæ पद्मम् अर्कायेति च पूजयेत् । करवीरेण रक्तेन रक्तवस्त्रयुगेन च ॥ MatsP_75.3 ॥ यथा विशोकं भुवनं त्वयैवादित्य सर्वदा । तथा विशोकता मे ऽस्तु त्वद्भक्तिः प्रतिजन्म च ॥ MatsP_75.4 ॥ एवं सम्पूज्य षष्ठ्यां तु भक्त्या सम्पूजयेद्द्विजान् । सुप्त्वा संप्राश्य गोमूत्रम् उत्थाय कृतनैत्यकः ॥ MatsP_75.5 ॥ सम्पूज्य विप्रानन्नेन गुडपात्रसमन्वितम् । तद्वस्त्रयुग्मं पद्मं च ब्राह्मणाय निवेदयेत् ॥ MatsP_75.6 ॥ अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः । ततः पुराणश्रवणं कर्तव्यं भूतिमिच्छता ॥ MatsP_75.7 ॥ अनेन विधिना सर्वम् उभयोरपि पक्षयोः । कृत्वा यावत्पुनर्माघ-शुक्लपक्षस्य सप्तमी ॥ MatsP_75.8 ॥ व्रतान्ते कलशं दद्यात् सुवर्णकमलान्वितम् । शय्यां सोपस्करां दद्यात् कपिलां च पयस्विनीम् ॥ MatsP_75.9 ॥ अनेन विधिना यस्तु वित्तशाठ्यविवर्जितः । विशोकसप्तमीं कुर्यात् स याति परमां गतिम् ॥ MatsP_75.10 // यावज्जन्मसहस्राणां साग्रं कोटिशतं भवेत् । तावन्न शोकमभ्येति रोगदौर्गत्यवर्जितः ॥ MatsP_75.11 // यं यं प्रार्थयते कामं तं तमाप्नोति पुष्कलम् । निष्कामः कुरुते यस्तु स परं ब्रह्म गच्छति ॥ MatsP_75.12 // यः पठेच्छृणुयाद्वापि विशोकाख्यां च सप्तमीम् । सो ऽपीन्द्रलोकमाप्नोति न दुःखी जायते क्वचित् ॥ MatsP_75.13 // ______________________________________________________ मत्स्य-पुराण 76 *ईश्वर उवाच अन्यामपि प्रवक्ष्यामि नाम्ना तु फलसप्तमीम् । यामुपोष्य नरः पापाद् विमुक्तः स्वर्गभाग्भवेत् ॥ MatsP_76.1 ॥ मार्गशीर्षे शुभे मासि सप्तम्यां नियतव्रतः । तामुपोष्याथ कमलं कारयित्वा तु käcanam ॥ MatsP_76.2 // शर्करासंयुतं दद्याद् ब्राह्मणाय कुटुम्बिने । रविं käcanakaæ कृत्वा पलस्यैकस्य धर्मवित् । दद्याद्द्विकालवेलायां भानुर्मे प्रीयतामिति ॥ MatsP_76.3 ॥ भक्त्या तु विप्रान्सम्पूज्य cëÂamyÃæ क्षीरभोजनम् । दत्त्वा कुर्यात्फलयुतं यावत्स्यात्कृष्णेसप्तमी ॥ MatsP_76.4 ॥ तामप्युपोष्य विधिवद् अनेनैव क्रमेण तु । तद्वद्धैमफलं दत्त्वा सुवर्णकमलान्वितम् ॥ MatsP_76.5 ॥ शर्करापात्रसंयुक्तं वस्त्रमाल्यसमन्वितम् । संवत्सरं च तेनैव विधिनोभयसप्तमीम् ॥ MatsP_76.6 ॥ उपोष्य दत्त्वा क्रमशः सूर्यमन्त्रमुदीरयेत् । भानुरर्को रविर्ब्रह्मा सूर्यः शक्रो हरिः शिवः । श्रीमान्विभावसुस्त्वष्टा वरुणः प्रीयतामिति ॥ MatsP_76.7 ॥ प्रतिमासं च सप्तम्याम् एकैकं नाम कीर्तयेत् । प्रतिपक्षं फलत्यागम् एतत्कुर्वन्समाचरेत् ॥ MatsP_76.8 ॥ व्रतान्ते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः । शर्कराकलशं दद्याद् धेमपद्मदलान्वितम् ॥ MatsP_76.9 ॥ यथा न विफलाः कामास् त्वद्भक्तानां सदा रवे । तथानन्तफलावाप्तिर् अस्तु मे सप्तजन्मसु ॥ MatsP_76.10 // इमामनन्तफलदां यः कुर्यात्फलसप्तमीम् । सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ MatsP_76.11 // सुरापानादिकं किंचिद् यदत्रामुत्र वा कृतम् । तत्सर्वं नाशमायाति यः कुर्यात्फलसप्तमीम् ॥ MatsP_76.12 // कुर्वाणः सप्तमीं चेमां सततं रोगवर्जितः । भूतान्भव्यांश्च पुरुषांस् तारयेदेकविंशतिम् । यः शृणोति पठेद्वापि सो ऽपि कल्याणभाग्भवेत् ॥ MatsP_76.13 // ______________________________________________________ मत्स्य-पुराण 77 *ईश्वर उवाच शर्करासप्तमीं वक्ष्ये तद्वत्कल्मषनाशिनीम् । आयुरारोग्यमैश्वर्यं ययानन्तं प्रजायते ॥ MatsP_77.1 ॥ माधवस्य सिते पक्षे सप्तम्यां नियतव्रतः । प्रातः स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानुलेपनः ॥ MatsP_77.2 ॥ स्थण्डिले पद्ममालिख्य कुङ्कुमेन सकर्णिकम् । तस्मिन्नमः सवित्रे तु गन्धधूपौ निवेदयेत् ॥ MatsP_77.3 ॥ स्थापयेदुदकुम्भं च शर्करापात्रसंयुतम् । शुक्लवस्त्रैरलंकृत्य शुक्लमाल्यानुलेपनैः । सुवर्णेन समायुक्तं मन्त्रेणानेन पूजयेत् ॥ MatsP_77.4 ॥ विश्ववेदमयो यस्माद् वेदवादीति पठ्यसे । सर्वस्यामृतमेव त्वम् अतः शान्तिं प्रयच्छ मे ॥ MatsP_77.5 ॥ पञ्चगव्यं ततः पीत्वा स्वपेत्तत्पार्श्वतः क्षितौ । सौरसूक्तं स्मरन्नास्ते पुराणश्रवणेन च ॥ MatsP_77.6 ॥ अहोरात्रे गते पश्चाद् अष्टम्यां कृतनैत्यकः । तत्सर्वं विदुषे तद्वद् ब्राह्मणाय निवेदयेत् ॥ MatsP_77.7 ॥ भोजयेच्छक्तितो viprä छर्कराघृतपायसैः । भुञ्जीतातैललवणं स्वयमप्यथ वाग्यतः ॥ MatsP_77.8 ॥ अनेन विधिना सर्वं मासि मासि समाचरेत् । संवत्सरान्ते शयनं शर्कराकलशान्वितम् ॥ MatsP_77.9 ॥ सर्वोपस्करसंयुक्तं तथैकां गां पयस्विनीम् । गृहं च शक्तिमान्दद्यात् समस्तोपस्करान्वितम् ॥ MatsP_77.10 // सहस्रेणाथ निष्काणां कृत्वा दद्याच्छतेन वा । दशभिर्वाथ निष्केण तदर्धेनापि शक्तितः ॥ MatsP_77.11 // सुवर्णाश्वः प्रदातव्यः पूर्ववन्मन्त्रवादनम् । न वित्तशाठ्यं कुर्वीत कुर्वन्दोषं समश्नुते ॥ MatsP_77.12 // अमृतं पिबतो वक्त्रात् सूर्यस्यामृतबिन्दवः । निपेतुर्ये धरण्यां तु शालिमुद्गेक्षवः स्मृताः ॥ MatsP_77.13 // शर्करा तु परा तस्माद् इक्षुसारो ऽमृतात्मवान् । इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः ॥ MatsP_77.14 // शर्करासप्तमी चेयं वाजिमेधफलप्रदा । सर्वदुष्टप्रशमनी पुत्रपौत्रप्रवर्धिनी ॥ MatsP_77.15 // यः कुर्यात्परया भक्त्या स वै सद्गतिमाप्नुयात् । कल्पमेकं वसेत्स्वर्गे ततो याति परं पदम् ॥ MatsP_77.16 // इदमनघं शृणोति यः स्मरेद्वा परिपठतीह दिवाकरस्य लोके । मतिमपि च ददाति सो ऽपि देवैर् अमरवधूजनमालयाभिपूज्यः ॥ MatsP_77.17 // ______________________________________________________ मत्स्य-पुराण 78 *ईश्वर उवाच अतः परं प्रवक्ष्यामि तद्वत्कमलसप्तमीम् । यस्याः संकीर्तनादेव तुष्यतीह दिवाकरः ॥ MatsP_78.1 ॥ वसन्तामलसप्तम्यां स्नातः सन्गौरसर्षपैः । तिलपात्रे च सौवर्णे विधाय कमलं शुभम् ॥ MatsP_78.2 ॥ वस्त्रयुग्मावृतं कृत्वा गन्धपुष्पैः समर्चयेत् । नमः कमलहस्ताय नमस्ते विश्वधारिणे ॥ MatsP_78.3 ॥ दिवाकर नमस्तुभ्यं प्रभाकर नमो ऽस्तु ते । ततो द्विकालवेलायाम् उदकुम्भसमन्विताम् ॥ MatsP_78.4 ॥ विप्राय दद्यात्सम्पूज्य वस्त्रमाल्यविभूषणैः । शक्त्या च कपिलां दद्याद् अलंकृत्य विधानतः ॥ MatsP_78.5 ॥ अहोरात्रे गते पश्चाद् अष्टम्यां भोजयेद्द्विजान् । यथाशक्त्यथ भुञ्जीत मांसतैलविवर्जितम् ॥ MatsP_78.6 ॥ अनेन विधिना शुक्ल-सप्तम्यां मासि मासि च । सर्वं समाचरेद्भक्त्या वित्तशाठ्यविवर्जितः ॥ MatsP_78.7 ॥ व्रतान्ते शयनं दद्यात् सुवर्णकमलान्वितम् । गां च दद्यात्स्वशक्त्या तु suvarïìhyÃæ पयस्विनीम् ॥ MatsP_78.8 ॥ भाजनासनदीपादीन् दद्याद् इष्टानुपस्करान् । अनेन विधिना यस्तु कुर्यात्कमलसप्तमीम् । लक्ष्मीमनन्तामभ्येति सूर्यलोके महीयते ॥ MatsP_78.9 ॥ कल्पे कल्पे ततो लोकान् सप्तगत्वा पृथक्पृथक् । अप्सरोभिः परिवृतस् ततो याति परां गतिम् ॥ MatsP_78.10 // यः पश्यतीदं शृणुयाच्च मर्त्यः पठेच्च भक्त्याथ मतिं ददाति । सो ऽप्यत्र लक्ष्मीमचलामवाप्य गन्धर्वविद्याधरलोकभाक्स्यात् ॥ MatsP_78.11 // ______________________________________________________ मत्स्य-पुराण 79 *ईश्वर उवाच अथातः सम्प्रवक्ष्यामि सर्वपापप्रणाशिनीम् । सर्वकामप्रदां रम्यां नाम्ना मन्दारसप्तमीम् ॥ MatsP_79.1 ॥ माघस्यामलपक्षे तु पञ्चम्यां लघुभुङ्नरः । dantakëÂhaæ ततः कृत्वा षष्ठीमुपवसेद्बुधः ॥ MatsP_79.2 ॥ विप्रान् सम्पूजयित्वा तु मन्दारं प्राशयेन्निशि । ततः प्रभात उत्थाय कृत्वा स्नानं पुनर्द्विजान् ॥ MatsP_79.3 ॥ भोजयेच्छक्तितः कृत्वा mandÃrakusumëÂakam / सौवर्णं पुरुषं तद्वत् पद्महस्तं सुशोभनम् ॥ MatsP_79.4 ॥ पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रे ऽष्टपत्त्रकम् । हैममन्दारकुसुमैर् भास्करायेति पूर्वतः ॥ MatsP_79.5 ॥ नमस्कारेण तद्वच्च सूर्यायेत्यानले दले । दक्षिणे तद्वदर्काय तथार्यम्णे च नैरृते ॥ MatsP_79.6 ॥ पश्चिमे वेदधाम्ने च वायव्ये चण्डभानवे । पूष्णेत्युत्तरतः पूज्यम् आनन्दायेत्यतः परम् ॥ MatsP_79.7 ॥ कर्णिकायां च पुरुषं सर्वात्मन इति न्यसेत् । शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर्माल्यफलादिभिः ॥ MatsP_79.8 ॥ एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः । भुञ्जीतातैललवणं वाग्यतः प्राङ्मुखो गृही ॥ MatsP_79.9 ॥ अनेन विधिना सर्वं सप्तम्यां मासि मासि च । कुर्यात्संवत्सरं यावद् वित्तशाठ्यविवर्जितः ॥ MatsP_79.10 // एतदेव व्रतान्ते तु निधाय कलशोपरि । गोभिर्विभवतः सार्धं दातव्यं भूतिमिच्छता ॥ MatsP_79.11 // नमो मन्दारनाथाय मन्दारभवनाय च । त्वं रवे तारयस्वास्मान् संसारभयसागरात् ॥ MatsP_79.12 // अनेन विधिना यस्तु कुर्यान्मन्दारसप्तमीम् । विपाप्मा स सुखी मर्त्यः कल्पं च दिवि मोदते ॥ MatsP_79.13 // इमामघौघपटल-भीषणध्वान्तदीपिकाम् । गच्छन्प्रगृह्य संसारे सर्वार्थांश्च लभेन्नरः ॥ MatsP_79.14 // मन्दारसप्तमीम् एताम् ईप्सितार्थफलप्रदाम् । यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥ MatsP_79.15 // ______________________________________________________ मत्स्य-पुराण 80 *श्रीभगवानुवाच अथान्यामपि वक्ष्यामि शोभनां शुभसप्तमीम् । यामुपोष्य नरो रोग-शोकदुःखैः प्रमुच्यते ॥ MatsP_80.1 ॥ पुण्येन चाश्वयुजे मासि कृतस्नानजपः शुचिः । वाचयित्वा ततो विप्रान् आरभेच्छुभसप्तमीम् ॥ MatsP_80.2 ॥ कपिलां पूजयेद्भक्त्या गन्धमाल्यानुलेपनैः । नमामि सूर्यसम्भूताम् अशेषभुवनालयाम् । त्वामहं शुभकल्याण-शरीरां सर्वसिद्धये ॥ MatsP_80.3 ॥ अथ कृत्वा तिलप्रस्थं ताम्रपात्रेण संयुतम् । käcanaæ वृषभं तद्वद् गन्धमाल्यगुडान्वितैः ॥ MatsP_80.4 ॥ फलैर् नानाविधैर् भक्ष्यैर् घृतपायससंयुतैः । दद्याद्द्विकालवेलायाम् अर्यमा प्रीयतामिति ॥ MatsP_80.5 ॥ पञ्चगव्यं च संप्राश्य स्वपेद्भूमौ विमत्सरः । ततः प्रभाते संजाते भक्त्या सम्पूजयेद्द्विजान् ॥ MatsP_80.6 ॥ अनेन विधिना दद्यान् मासि मासि सदा नरः । वाससा वृषभं हैमं तद्वद्गां käcanodbhavÃm ॥ MatsP_80.7 // संवत्सरान्ते शयनम् इक्षुदण्डगुडान्वितम् । सोपधानकविश्रामं भाजनासनसंयुतम् ॥ MatsP_80.8 ॥ ताम्रपात्रे तिलप्रस्थं सौवर्णं वृषभं तथा । दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति ॥ MatsP_80.9 ॥ अनेन विधिना विद्वान् कुर्याद्यः शुभसप्तमीम् । तस्य श्रीर्विपुला कीर्तिर् भवेज्जन्मनि जन्मनि ॥ MatsP_80.10 // अप्सरोगणगन्धर्वैः पूज्यमानः सुरालये । वसेद्गणाधिपो भूत्वा यावदाभूतसंप्लवम् । कल्पादाववतीर्णस्तु सप्तद्वीपाधिपो भवेत् ॥ MatsP_80.11 // ब्रह्महत्यासहस्रस्य भ्रूणहत्याशतस्य च । नाशायालमियं पुण्या पठ्यते शुभसप्तमी ॥ MatsP_80.12 // इमां पठेद्यः शृणुयान्मुहूर्तं पश्येत्प्रसङ्गादपि दीयमानम् । सो ऽप्यत्र सर्वाघविमुक्तदेहः प्राप्नोति विद्याधरनायकत्वम् ॥ MatsP_80.13 // यावत्समाः सप्त नरः करोति यः सप्तमीं सप्तविधानयुक्ताम् । स सप्तलोकाधिपतिः क्रमेण भूत्वा पदं याति परं मुरारेः ॥ MatsP_80.14 // ______________________________________________________ मत्स्य-पुराण 81 *मनुरुवाच किम् अभीष्टवियोगशोकसंघादलम् उद्धर्तुमुपोषणं व्रतं वा । विभवोद्भवकारि भूतले ऽस्मिन् भवभीतेरपि सूदनं च पुंसः ॥ MatsP_81.1 ॥ *मत्स्य उवाच परिपृष्टमिदं जगत्प्रियं ते विबुधानामपि दुर्लभं महत्त्वात् । तव भक्तिमतस्तथापि वक्ष्ये व्रतमिन्द्रासुरमानवेषु गुह्यम् ॥ MatsP_81.2 ॥ पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम् । दशम्यां लघुभुग्विद्वान् आरभेन्नियमेन तु ॥ MatsP_81.3 ॥ उदङ्मुखः प्राङ्मुखो वा दन्तधावनपूर्वकम् । एकादश्यां निराहारः समभ्यर्च्य तु केशवम् । श्रियं वाभ्यर्च्य विधिवद् भोक्ष्यामि त्वपरे ऽहनि ॥ MatsP_81.4 ॥ एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः । स्नानं सर्वौषधैः कुर्यात् पञ्चगव्यजलेन तु । शुक्लमाल्याम्बरधरः पूजयेच्छ्रीशमुत्पलैः ॥ MatsP_81.5 ॥ विशोकाय नमः पादौ जङ्घे च वरदाय वै । श्रीशाय जानुनी तद्वद् ऊरू च जलशायिने ॥ MatsP_81.6 ॥ कन्दर्पाय नमो गुह्यं माधवाय नमः कटिम् । दामोदरायेत्युदरं पार्श्वे च विपुलाय वै ॥ MatsP_81.7 ॥ नाभिं च पद्मनाभाय हृदयं मन्मथाय वै । श्रीधराय विभोर्वक्षः करौ मधुजिते नमः ॥ MatsP_81.8 ॥ चक्रिणे वामबाहुं च दक्षिणं गदिने नमः । वैकुण्ठाय नमः कण्ठम् आस्यं यज्ञमुखाय वै ॥ MatsP_81.9 ॥ नासामशोकनिधये वासुदेवाय चाक्षिणी । ललाटं वामनायेति हरये च पुनर्भ्रुवौ ॥ MatsP_81.10 // अलकान्माधवायेति किरीटं विश्वरूपिणे । नमः सर्वात्मने तद्वच् छिर इत्यभिपूजयेत् ॥ MatsP_81.11 // एवं सम्पूज्य गोविन्दं फलमाल्यानुलेपनैः । ततस्तु मण्डलं कृत्वा स्थण्डिलं कारयेन्मुदा ॥ MatsP_81.12 // चतुरस्रं समन्ताच्च रत्निमात्रमुदक्प्लवम् । श्लक्ष्णं हृद्यं च परितो वप्रत्रयसमावृतम् ॥ MatsP_81.13 // अङ्गुलेनोच्छ्रिता वप्रास् तद्विस्तारस्तु द्व्यङ्गुलः । स्थण्डिलस्योपरिष्टाच्च भित्तिरष्टाङ्गुला भवेत् ॥ MatsP_81.14 // नदीवालुकया शूर्पे लक्ष्म्याः प्रतिकृतिं न्यसेत् । स्थण्डिले शूर्पमारोप्य लक्ष्मीमित्यर्चयेद्बुधः ॥ MatsP_81.15 // नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै । नमः पुष्ट्यै नमस्तुष्ट्यै वृष्ट्यै हृष्ट्यै नमो नमः ॥ MatsP_81.16 // विशोका दुःखनाशाय विशोका वरदास्तु मे । विशोका चास्तु सम्पत्त्यै विशोका सर्वसिद्धये ॥ MatsP_81.17 // ततः शुक्लाम्बरैः शूर्पं वेष्ट्य सम्पूजयेत्फलैः । वस्त्रैर्नानाविधैस्तद्वत् सुवर्णकमलेन च ॥ MatsP_81.18 // रजनीषु च सर्वासु पिबेद्दर्भोदकं बुधः । ततस्तु गीतनृत्यादि कारयेत्सकलां निशाम् ॥ MatsP_81.19 // यामत्रये व्यतीते तु सुप्त्वाप्युत्थाय मानवः । अभिगम्य च विप्राणां मिथुनानि तदार्चयेत् ॥ MatsP_81.20 // शक्तितस् त्रीणि चैकं वा वस्त्रमाल्यानुलेपनैः । शयनस्थानि पूज्यानि नमो ऽस्तु जलशायिने ॥ MatsP_81.21 // ततस्तु गीतवाद्येन रात्रौ जागरणे कृते । प्रभाते च ततः स्नानं कृत्वा दाम्पत्यमर्चयेत् ॥ MatsP_81.22 // भोजनं च यथाशक्त्या वित्तशाठ्यविवर्जितः । भुक्त्वा श्रुत्वा पुराणानि तद्दिनं चातिवाहयेत् ॥ MatsP_81.23 // अनेन विधिना सर्वं मासि मासि समाचरेत् । व्रतान्ते शयनं दद्याद् गुडधेनुसमन्वितम् । सोपधानकविश्रामं सास्तरावरणं शुभम् ॥ MatsP_81.24 // यथा न लक्ष्मीर्देवेश त्वां परित्यज्य गच्छति । तथा सुरूपतारोग्यम् अशोकश्चास्तु मे सदा ॥ MatsP_81.25 // यथा देवेन रहिता न लक्ष्मीर्जायते क्वचित् । तथा विशोकता मे ऽस्तु भक्तिरग्र्या च केशवे ॥ MatsP_81.26 // मन्त्रेणानेन शयनं गुडधेनुसमन्वितम् । शूर्पं च लक्ष्म्या सहितं दातव्यं भूतिमिच्छता ॥ MatsP_81.27 // उत्पलं करवीरं च बाणमम्लानकुङ्कुमम् । केतकी सिन्दुवारं च मल्लिका गन्धपाटला । कदम्बं कुब्जकं जातिः शस्तान्येतानि सर्वदा ॥ MatsP_81.28 // ______________________________________________________ मत्स्य-पुराण 82 *मनुरुवाच गुडधेनुविधानं मे समाचक्ष्व जगत्पते । किंरूपं केन मन्त्रेण दातव्यं तदिहोच्यताम् ॥ MatsP_82.1 ॥ *मत्स्य उवाच गुडधेनुविधानस्य यद्रूपमिह यत्फलम् । तदिदानीं प्रवक्ष्यामि सर्वपापविनाशनम् ॥ MatsP_82.2 ॥ कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि । गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः ॥ MatsP_82.3 ॥ लघ्वेणकाजिनं तद्वद् वत्सं च परिकल्पयेत् । प्राङ्मुखीं कल्पयेद्धेनुम् उदक्पादां सवत्सकाम् ॥ MatsP_82.4 ॥ उत्तमा गुडधेनुः स्यात् सदा भारचतुष्टयम् । वत्सं भारेण कुर्वीत द्वाभ्यां वै मध्यमा स्मृता ॥ MatsP_82.5 ॥ अर्धभारेण वत्सः स्यात् कनिष्ठा भारकेण तु । चतुर्थांशेन वत्सः स्याद् गृहवित्तानुसारतः ॥ MatsP_82.6 ॥ धेनुवत्सौ घृतास्यौ च सितसूक्ष्माम्बरावृतौ । शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ ॥ MatsP_82.7 ॥ सितसूत्रशिरालौ तौ सितकम्बलकम्बलौ । ताम्रगण्डकपृष्ठौ तौ सितचामररोमकौ ॥ MatsP_82.8 ॥ विद्रुमभ्रूयुगोपेतौ नवनीतस्तनावुभौ । क्षौमपुच्छौ कांस्यदोहाव् इन्द्रनीलकतारकौ ॥ MatsP_82.9 ॥ सुवर्णशृङ्गाभरणौ राजतैः खुरसंयुतौ । नानाफलसमायुक्तौ घ्राणगन्धकरण्डकौ । इत्येवं रचयित्वा तौ धूपदीपैरथार्चयेत् ॥ MatsP_82.10 // या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता । धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु ॥ MatsP_82.11 // देहस्था या च रुद्राणी शंकरस्य सदा प्रिया । धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥ MatsP_82.12 // विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसोः । चन्द्रार्कशक्रशक्तिर्या धेनुरूपास्तु सा श्रिये ॥ MatsP_82.13 // चतुर्मुखस्य या लक्ष्मीर् या लक्ष्मीर्धनदस्य च । लक्ष्मीर्या लोकपालानां सा धेनुर्वरदास्तु मे ॥ MatsP_82.14 // स्वधा या पितृमुख्याणां स्वाहा यज्ञभुजां च या । सर्वपापहरा धेनुस् तस्माच्छान्तिं प्रयच्छ मे ॥ MatsP_82.15 // एवमामन्त्र्य तां धेनुं ब्राह्मणाय निवेदयेत् । विधानमेतद्धेनूनां सर्वासाम् अभिपठ्यते ॥ MatsP_82.16 // यास्ताः पापविनाशिन्यः पठ्यन्ते दश धेनवः । तासां स्वरूपं वक्ष्यामि नामानि च नराधिप ॥ MatsP_82.17 // प्रथमा गुडधेनुः स्याद् घृतधेनुस् तथापरा । तिलधेनुस्तृतीया तु चतुर्थी जलसंज्ञिता ॥ MatsP_82.18 // क्षीरधेनुश्च विख्याता मधुधेनुस्तथा परा । सप्तमी शर्कराधेनुर् dadhidhenustathëÂamÅ / रसधेनुश्च नवमी दशमी स्यात् स्वरूपतः ॥ MatsP_82.19 // कुम्भाः स्युर्द्रवधेनूनाम् इतरासां तु राशयः । सुवर्णधेनुमप्यत्र केचिदिच्छन्ति भानवः ॥ MatsP_82.20 // नवनीतेन रत्नैश्च तथान्ये तु महर्षयः । एतदेवंविधानं स्यात् त एवोपस्कराः स्मृताः ॥ MatsP_82.21 // मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि । यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः ॥ MatsP_82.22 // गुडधेनुप्रसङ्गेन सर्वास्तावन्मयोदिताः । अशेषयज्ञफलदाः सर्वाः पापहराः शुभाः ॥ MatsP_82.23 // व्रतानामुत्तमं यस्माद् विशोकद्वादशीव्रतम् । तदङ्गत्वेन चैवात्र गुडधेनुः प्रशस्यते ॥ MatsP_82.24 // अयने विषुवे पुण्ये व्यतीपाते ऽथवा पुनः । गुडधेन्वादयो देयास् तूपरागादिपर्वसु ॥ MatsP_82.25 // विशोकद्वादशी चैषा पुण्या पापहरा शुभा । यामुपोष्य नरो याति तद्विष्णोः परमं पदम् ॥ MatsP_82.26 // इह लोके च सौभाग्यम् आयुरारोग्यमेव च । वैष्णवं पुरमाप्नोति मरणे च स्मरन्हरिम् ॥ MatsP_82.27 // नवार्बुदसहस्राणि दश cëÂau च धर्मवित् । न शोकदुःखदौर्गत्यं तस्य संजायते नृप ॥ MatsP_82.28 // नारी वा कुरुते या तु विशोकद्वादशीव्रतम् । नृत्यगीतपरा नित्यं सापि तत्फलमाप्नुयात् ॥ MatsP_82.29 // तस्मादग्रे हरेर्नित्यम् अनन्तं गीतवादनम् । कर्तव्यं भूतिकामेन भक्त्या तु परया नृप ॥ MatsP_82.30 // इति पठति य इत्थं यः शृणोतीह सम्यङ् मधुमुरनरकारेर् अर्चनं यश्च पश्येत् । मतिमाप च जनानां यो ददातीन्द्रलोके वसति स विबुधौघैः पूज्यते कल्पमेकम् ॥ MatsP_82.31 // ______________________________________________________ मत्स्य-पुराण 83 *नारद उवाच भगवञ्छ्रोतुमिच्छामि दानमाहात्म्यमुत्तमम् । यदक्षयं परे लोके देवर्षिगणपूजितम् ॥ MatsP_83.1 ॥ *उमापतिरुवाच मेरोः प्रदानं वक्ष्यामि दशधा मुनिपुंगव । यत्प्रदानान्नरो लोकान् आप्नोति सुरपूजितान् ॥ MatsP_83.2 ॥ पुराणेषु च वेदेषु यज्ञेष्वायतनेषु च । न तत्फलमधीतेषु कृतेष्विह यदश्नुते ॥ MatsP_83.3 ॥ तस्माद्विधानं वक्ष्यामि पर्वतानामनुक्रमात् । प्रथमो धान्यशैलः स्याद् द्वितीयो लवणाचलः ॥ MatsP_83.4 ॥ गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः । पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्वतः ॥ MatsP_83.5 ॥ सप्तमो घृतशैलश्च ratnaÓailastathëÂama÷ / राजतो नवमस्तद्वद् दशमः शर्कराचलः ॥ MatsP_83.6 ॥ वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः । अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥ MatsP_83.7 ॥ शुक्लपक्षे तृतीयायाम् उपरागे शशिक्षये । विवाहोत्सवयज्ञेषु द्वादश्यामथ वा पुनः ॥ MatsP_83.8 ॥ शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः । धान्यशैलादयो देया यथाशास्त्रं विजानता ॥ MatsP_83.9 ॥ तीर्थेष्वायतने वापि गोष्ठे वा भवनाङ्गणे । मण्डपं कारयेद्भक्त्या चतुरस्रमुदङ्मुखम् । प्रागुदक्प्रवणं तद्वत् प्राङ्मुखं च विधानतः ॥ MatsP_83.10 // गोमयेनानुलिप्तायां भूमावास्तीर्य वै कुशान् । तन्मध्ये पर्वतं कुर्याद् विष्कम्भपर्वतान्वितम् ॥ MatsP_83.11 // धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः । मध्यमः पञ्चशतिकः कनिष्ठः स्यात् त्रिभिः शतैः ॥ MatsP_83.12 // मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्यात् । पूर्वेण मुक्ताफलवज्रयुक्तो याग्येन गोमेदकपुष्परागैः ॥ MatsP_83.13 // पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैदूर्यसरोजरागैः । श्रीखण्डखण्डैरभितः प्रवालैर् लतान्वितः शुक्तिशिलातलः स्यात् ॥ MatsP_83.14 // ब्रह्माथ विष्णुर्भगवान्पुरारिर् दिवाकरो ऽप्यत्र हिरण्मयः स्यात् । मूर्धन्यवस्थानममत्सरेण कार्यं त्वनेकैश्च पुनर्द्विजौघैः ॥ MatsP_83.15 // चत्वारि शृङ्गाणि च राजतानि नितम्बभागेष्वपि राजतः स्यात् । तथेक्षुवंशावृतकन्दरस्तु घृतोदकप्रस्रवणैश्च दिक्षु ॥ MatsP_83.16 // शुक्लाम्बराण्यम्बुधरावली स्यात् पूर्वेण पीतानि च दक्षिणेन । वासांसि पश्चादथ कर्बुराणि रक्तानि चैवोत्तरतो घनाली ॥ MatsP_83.17 // रौप्यान्महेन्द्रप्रमुखांस् tathëÂau संस्थाप्य लोकाधिपतीन्क्रमेण । नानाफलाली च समन्ततः स्यान् मनोरमं माल्यविलेपनं च ॥ MatsP_83.18 // वितानकं चोपरि पञ्चवर्णम् अम्लानपुष्पाभरणं सितं च । इत्थं निवेश्यामरशैलमग्र्यं मेरोस्तु विष्कम्भगिरीन् क्रमेण ॥ MatsP_83.19 // तुरीयभागेण चतुर्दिशं च saæsthÃpayetpu«pavilepanìhyÃn / पूर्वेण मन्दरमनेकफलावलीभिर् युक्तं यवैः कनकभद्रकदम्बचिह्नैः ॥ MatsP_83.20 // कामेन käcanamayena विराजमानम् ÃkÃrayetkusumavastravilepanìhyam / क्षीरारुणोदसरसाथ वनेन चैवं रौप्येण शक्तिघटितेन विराजमानम् ॥ MatsP_83.21 // याम्येन गन्धमदनश्च निवेशनीयो गोधूमसंचयमयः कलधौतयुक्तः । हैमेन यज्ञपतिना घृतमानसेन वस्त्रैश्च राजतवनेन च संयुतः स्यात् ॥ MatsP_83.22 // पश्चात् तिलाचलम् अनेकसुगन्धिपुष्प-सौवर्णपिप्पलहिरण्मयहंसयुक्तम् । आकारयेद्रजतपुष्पवनेन तद्वद् वस्त्रान्वितं दधिसितोदसरस् तथाग्रे ॥ MatsP_83.23 // संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि mëamayaæ सुवस्त्रम् । पुष्पैश्च हेमवटपादपशेखरं तम् आकारयेत् कनकधेनुविराजमानम् ॥ MatsP_83.24 // माक्षीकभद्रसरसाथ वनेन तद्वद् रौप्येण भास्वरवता च युतं विधाय । होमश्चतुर्भिरथ वेदपुराणविद्भिर् दान्तैर् अनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः ॥ MatsP_83.25 // पूर्वेण हस्तमितमत्र विधाय कुण्डं कार्यस्तिलैर्यवघृतेन समित्कुशैश्च । रात्रौ च जागरमनुद्धतगीततूर्यैर् आवाहनं च कथयामि शिलोच्चयानाम् ॥ MatsP_83.26 // त्वं सर्वदेवगणधामनिधे विरुद्धम् अस्मद्गृहेष्वमरपर्वत नाशयाशु । क्षेमं विधत्स्व कुरु शान्तिमनुत्तमां नः सम्पूजितः परमभक्तिमता मया हि ॥ MatsP_83.27 // त्वमेव भगवानीशो ब्रह्मा विष्णुर्दिवाकरः । मूर्तामूर्तात्परं बीजम् अतः पाहि सनातन ॥ MatsP_83.28 // यस्मात्त्वं लोकपालानां विश्वमूर्तेश्च मन्दिरम् । रुद्रादित्यवसूनां च तस्माच्छान्तिं प्रयच्छ मे ॥ MatsP_83.29 // यस्मादशून्यममरैर् नारीभिश्च शिवेन च । तस्मान्माम् उद्धराशेष-दुःखसंसारसागरात् ॥ MatsP_83.30 // एवमभ्यर्च्य तं मेरुं मन्दरं चाभिपूजयेत् । यस्माच्चैत्ररथेन त्वं भद्राश्वेन च वर्षतः ॥ MatsP_83.31 // शोभसे मन्दर क्षिप्रम् अतस्तुष्टिकरो भव । yasmÃccƬÃmaïirjambÆ-द्वीपे त्वं गन्धमादन ॥ MatsP_83.32 // गन्धर्ववनशोभावान् अतः कीर्तिर्दृढास्तु मे । यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च ॥ MatsP_83.33 // हिरण्मयाश्वत्थशिरास् तस्मात्पुष्टिर्ध्रुवास्तु मे । उत्तरैः कुरुभिर्यस्मात् सावित्रेण वनेन च ॥ MatsP_83.34 // सुपार्श्व राजसे नित्यम् अतः श्रीरक्षयास्तु मे । एवमामन्त्र्य तान्सर्वान् प्रभाते विमले पुनः ॥ MatsP_83.35 // स्नात्वाथ गुरवे दद्यान् मध्यमं पर्वतोत्तमम् । विष्कम्भपर्वतान्दद्याद् ऋत्विग्भ्यः क्रमशो मुने ॥ MatsP_83.36 // गाश्च दद्याच्चतुर्विंशत् यथवा दश नारद । नव सप्त tathëÂau वा पञ्च दद्याद् अशक्तिमान् ॥ MatsP_83.37 // एकापि गुरवे देया कपिला च पयस्विनी । पर्वतानामशेषाणाम् एष एव विधिः स्मृतः ॥ MatsP_83.38 // त एव पूजने मन्त्रास् त एवोपस्करा मताः । ग्रहाणां लोकपालानां ब्रह्मादीनां च सर्वदा ॥ MatsP_83.39 // स्वमन्त्रेणैव सर्वेषु होमः शैलेषु पठ्यते । उपवासी भवेन्नित्यम् अशक्ते नक्तमिष्यते ॥ MatsP_83.40 // विधानं सर्वशैलानां क्रमशः शृणु नारद । दानकाले च ये मन्त्राः पर्वतेषु च यत्फलम् ॥ MatsP_83.41 // अन्नं ब्रह्म यतः प्रोक्तम् अन्ने प्राणाः प्रतिष्ठिताः । अन्नाद्भवन्ति भूतानि जगदन्नेन वर्तते ॥ MatsP_83.42 // अन्नमेव ततो लक्ष्मीर् अन्नमेव जनार्दनः । धान्यपर्वतरूपेण पाहि तस्मान्नगोत्तम ॥ MatsP_83.43 // अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम् । मन्वन्तरशतं साग्रं देवलोके महीयते ॥ MatsP_83.44 // अप्सरोगणगन्धर्वैर् आकीर्णेन विराजता । विमानेन दिवः पृष्ठम् आयाति स्म निषेवित । धर्मक्षये राजराज्यम् आप्नोतीह न संशयः ॥ MatsP_83.45 // ______________________________________________________ मत्स्य-पुराण 84 *ईश्वर उवाच अथातः सम्प्रवक्ष्यामि लवणाचलमुत्तमम् । यत्प्रदानान्नरो लोकान् आप्नोति शिवसंयुतान् ॥ MatsP_84.1 ॥ उत्तमः षोडशद्रोणैः कर्तव्यो लवणाचलः । मध्यमः स्यात्तदर्धेन चतुर्भिरधमः स्मृतः ॥ MatsP_84.2 ॥ वित्तहीनो यथाशक्त्या द्रोणादूर्ध्वं तु कारयेत् । चतुर्थांशेन विष्कम्भ-पर्वतान्कारयेत्पृथक् ॥ MatsP_84.3 ॥ विधानं पूर्ववत्कुर्याद् ब्रह्मादीनां च सर्वदा । तद्वद्धेममयान्सर्वांल् लोकपालान्निवेशयेत् ॥ MatsP_84.4 ॥ सरांसि कामदेवादींस् तद्वदत्रापि कारयेत् । कुर्याज्जागरणं चापि दानमन्त्रान्निबोधत ॥ MatsP_84.5 ॥ सौभाग्यसरः सम्भूतो यतो ऽयं लवणो रसः । तद्दानकर्तृकत्वेन त्वं मां पाहि नगोत्तम ॥ MatsP_84.6 ॥ यस्मादन्नरसाः सर्वे नोत्कटा लवणं विना । प्रियं च शिवयोर्नित्यं तस्माच्छान्तिं प्रयच्छ मे ॥ MatsP_84.7 ॥ विष्णुदेहसमुद्भूतं यस्मादारोग्यवर्धनम् । तस्मात्पर्वतरूपेण पाहि संसारसागरात् ॥ MatsP_84.8 ॥ अनेन विधिना यस्तु दद्याल्लवणपर्वतम् । उमालोके वसेत्कल्पं ततो याति परां गतिम् ॥ MatsP_84.9 ॥ ______________________________________________________ मत्स्य-पुराण 85 *ईश्वर उवाच अतः परं प्रवक्ष्यामि गुडपर्वतमुत्तमम् । यत्प्रदानान्नरः स्वर्गम् आप्नोति सुरपूजितम् ॥ MatsP_85.1 ॥ उत्तमो दशभिर्भारैर् मध्यमः पञ्चभिर्मतः । त्रिभिर्भारैः कनिष्ठः स्यात् तदर्धेनाल्पवित्तवान् ॥ MatsP_85.2 ॥ तद्वदामन्त्रणं पूजां हेमवृक्षसुरार्चनम् । विष्कम्भपर्वतांस्तद्वत् सरांसि वनदेवताः ॥ MatsP_85.3 ॥ होमजागरणं तद्वल् लोकपालाधिवासनम् । धान्यपर्वतवत् कुर्याद् इमं मन्त्रमुदीरयेत् ॥ MatsP_85.4 ॥ यथा देवेषु विश्वात्मा प्रवरो ऽयं जनार्दनः । सामवेदस्तु वेदानां महादेवस्तु योगिनाम् ॥ MatsP_85.5 ॥ प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा । तथा रसानां प्रवरः सदैवेक्षुरसो मतः ॥ MatsP_85.6 ॥ मम तस्मात्परां लक्ष्मीं गुडपर्वत देहि वै । यस्मात्सौभाग्यदायिन्या भ्राता त्वं गुडपर्वत । निवासश्चापि पार्वत्यास् तस्माच्छान्तिं प्रयच्छ मे ॥ MatsP_85.7 ॥ अनेन विधिना यस्तु दद्याद्गुडमयं गिरिम् । पूज्यमानः स गन्धर्वैर् गौरीलोके महीयते ॥ MatsP_85.8 ॥ ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् । आयुरारोग्यसम्पन्नः शत्रुभिश्चापराजितः ॥ MatsP_85.9 ॥ ______________________________________________________ मत्स्य-पुराण 86 *ईश्वर उवाच अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम् । यस्य प्रदानाद्भवनं वैरिञ्चं याति मानवः ॥ MatsP_86.1 ॥ उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः । तदर्धेनाधमस्तद्वद् अल्पवित्तो ऽपि शक्तितः । दद्यादेकपलादूर्ध्वं यथाशक्त्या विमत्सरः ॥ MatsP_86.2 ॥ धान्यपर्वतवत्सर्वं विदध्यान्मुनिपुंगव । विष्कम्भशैलास्तद्वच्च ऋत्विग्भ्यः प्रतिपादयेत् ॥ MatsP_86.3 ॥ नमस्ते ब्रह्मबीजाय ब्रह्मगर्भाय ते नमः । यस्मादनन्तफलदस् तस्मात्पाहि शिलोच्चय ॥ MatsP_86.4 ॥ यस्मादग्नेरपत्यं त्वं यस्मात्पुण्यं जगत्पते । हेमपर्वतरूपेण तस्मात्पाहि नगोत्तम ॥ MatsP_86.5 ॥ अनेन विधिना यस्तु दद्यात्कनकपर्वतम् । स याति परमं ब्रह्म-लोकमानन्दकारकम् । तत्र कल्पशतं तिष्ठेत् ततो याति परां गतिम् ॥ MatsP_86.6 ॥ ______________________________________________________ मत्स्य-पुराण 87 *ईश्वर उवाच अतः परं प्रवक्ष्यामि तिलशैलं विधानतः । यत्प्रदानान्नरो याति विष्णुलोकं सनातनम् ॥ MatsP_87.1 ॥ उत्तमो दशभिर् द्रोणैर् मध्यमः पञ्चभिः स्मृतः । त्रिभिः कनिष्ठो विप्रेन्द्र तिलशैलः प्रकीर्तितः ॥ MatsP_87.2 ॥ पूर्ववच्चापरान्सर्वान् विष्कम्भानभितो गिरीन् । दानमन्त्रान् प्रवक्ष्यामि यथावन्मुनिपुंगव ॥ MatsP_87.3 ॥ यस्मान्मधुवधे विष्णोर् देहस्वेदसमुद्भवाः । तिलाः कुशाश्च mëÃÓca तस्माच्छान्त्यै भवत्विह ॥ MatsP_87.4 ॥ हव्ये कव्ये च यस्माच्च तिला एवाभिरक्षणम् । भवादुद्धर शैलेन्द्र तिलाचल नमो ऽस्तु ते ॥ MatsP_87.5 ॥ इत्यामन्त्र्य च यो दद्यात् तिलाचलमनुत्तमम् । स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम् ॥ MatsP_87.6 ॥ दीर्घायुष्यं समाप्नोति पुत्रपौत्रैश्च मोदते । पितृभिर्देवगन्धर्वैः पूज्यमानो दिवं व्रजेत् ॥ MatsP_87.7 ॥ ______________________________________________________ मत्स्य-पुराण 88 *ईश्वर उवाच अथातः सम्प्रवक्ष्यामि कार्पासाचलमुत्तमम् । यत्प्रदानान्नरो नित्यम् आप्नोति परमं पदम् ॥ MatsP_88.1 ॥ कार्पासपर्वतस् तद्वद् विंशद्भारैर् इहोत्तमः । दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः । भारेणाल्पधनो दद्याद् वित्तशाठ्यविवर्जितः ॥ MatsP_88.2 ॥ धान्यपर्वतवत्सर्वम् आसाद्य मुनिपुंगव । प्रभातायां तु शर्वर्यां दद्यादिदमुदीरयेत् ॥ MatsP_88.3 ॥ त्वमेवावरणं यस्माल् लोकानामिह सर्वदा । कार्पासाद्रे नमस्तुभ्यम् अघौघध्वंसनो भव ॥ MatsP_88.4 ॥ इति कार्पासशैलेन्द्रं यो दद्याच्छर्वसंनिधौ । रुद्रलोके वसेत्कल्पं ततो राजा भवेदिह ॥ MatsP_88.5 ॥ ______________________________________________________ मत्स्य-पुराण 89 *ईश्वर उवाच अतः परं प्रवक्ष्यामि घृताचलमनुत्तमम् । तेजो ऽमृतमयं दिव्यं महापातकनाशनम् ॥ MatsP_89.1 ॥ विंशत्या घृतकुम्भानाम् उत्तमः स्याद्घृताचलः । दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः ॥ MatsP_89.2 ॥ अल्पवित्तो ऽपि यः कुर्याद् द्वाभ्यामिह विधानतः । विष्कम्भपर्वतांस्तद्वच् चतुर्भागेण कल्पयेत् ॥ MatsP_89.3 ॥ शालितण्डुलपात्राणि कुम्भोपरि निवेशयेत् । कारयेत्संहतानुच्चान् यथाशोभं विधानतः ॥ MatsP_89.4 ॥ वेष्टयेच्छुक्लवासोभिर् इक्षुदण्डफलादिकैः । धान्यपर्वतवच्छेषं विधानमिह पठ्यते ॥ MatsP_89.5 ॥ अधिवासनपूर्वं च तद्वद्धोमसुरार्चनम् । प्रभातायां तु शर्वर्यां गुरवे तं निवेदयेत् । विष्कम्भपर्वतांस्तद्वद् ऋत्विग्भ्यः शान्तमानसः ॥ MatsP_89.6 ॥ संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसोः । तस्माद्धृतार्चिर्विश्वात्मा प्रीयतामत्र शंकरः ॥ MatsP_89.7 ॥ यस्मात्तेजोमयं ब्रह्म घृते तद्विद्ध्यवस्थितम् । घृतपर्वतरूपेण तस्मात्त्वं पाहि नो ऽनिशम् ॥ MatsP_89.8 ॥ अनेन विधिना दद्याद् घृताचलमनुत्तमम् । महापातकयुक्तो ऽपि लोकमाप्नोति शांकरम् ॥ MatsP_89.9 ॥ हंससारसयुक्तेन किङ्किणीजालमालिना । विमानेनाप्सरोभिश्च सिद्धविद्याधरैर् वृतः । विहरेत्पितृभिः सार्धं यावदाभूतसंप्लवम् ॥ MatsP_89.10 // ______________________________________________________ मत्स्य-पुराण 90 *ईश्वर उवाच अतः परं प्रवक्ष्यामि रत्नाचलमनुत्तमम् । मुक्ताफलसहस्रेण पर्वतः स्यादनुत्तमः ॥ MatsP_90.1 ॥ मध्यमः पञ्चशतिकस् त्रिशतेनाधमः स्मृतः । चतुर्थांशेन विष्कम्भ-पर्वताः स्युः समन्ततः ॥ MatsP_90.2 ॥ पूर्वेण वज्रगोमेदैर् दक्षिणेनेन्द्रनीलकैः । पद्मरागयुतः कार्यो विद्वद्भिर्गन्धमादनः ॥ MatsP_90.3 ॥ वैदूर्यविद्रुमैः पश्चात् सम्मिश्रो विमलाचलः । पद्मरागैः ससौवर्णैर् उत्तरेण च विन्यसेत् ॥ MatsP_90.4 ॥ धान्यपर्वतवत्सर्वम् अत्रापि परिकल्पयेत् । तद्वदावाहनं कुर्याद् वृक्षान्देवांश्च käcanÃn ॥ MatsP_90.5 // पूजयेत्पुष्पगन्धाद्यैः प्रभाते च विमत्सरः । पूर्ववद्गुरुऋत्विग्भ्य इमान्मन्त्रानुदीरयेत् ॥ MatsP_90.6 ॥ यदा देवगणाः सर्वे सर्वरत्नेष्ववस्थिताः । त्वं च रत्नमयो नित्यं नमस्ते ऽस्तु सदाचल ॥ MatsP_90.7 ॥ यस्माद्रत्नप्रदानेन तुष्टिं प्रकुरुते हरिः । सदा रत्नप्रदानेन तस्मान्नः पाहि पर्वत ॥ MatsP_90.8 ॥ अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम् । स याति विष्णुसालोक्यम् अमरेश्वरपूजितः ॥ MatsP_90.9 ॥ यावत्कल्पशतं साग्रं वसेच्चेह नराधिप । रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत् ॥ MatsP_90.10 // ब्रह्महत्यादिकं किंचिद् यदत्रामुत्र वा कृतम् । तत्सर्वं नाशमायाति गिरिर्वज्रहतो यथा ॥ MatsP_90.11 // ______________________________________________________ मत्स्य-पुराण 91 *ईश्वर उवाच अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम् । यत्प्रदानान्नरो याति सोमलोकमनुत्तमम् ॥ MatsP_91.1 ॥ दशभिः पलसाहस्रैर् उत्तमो रजताचलः । पञ्चभिर्मध्यमः प्रोक्तस् तदर्धेनाधमः स्मृतः ॥ MatsP_91.2 ॥ अशक्तो विंशतेरूर्ध्वं कारयेच्छक्तितस्तदा । विष्कम्भपर्वतांस्तद्वत् तुरीयांशेन कल्पयेत् ॥ MatsP_91.3 ॥ पूर्ववद्राजतान्कुर्वन् मन्दरादीन्विधानतः । कलधौतमयांस्तद्वल् लोकेशानर्चयेद्बुधः ॥ MatsP_91.4 ॥ ब्रह्मविष्ण्वर्कवान्कार्यो नितम्बो ऽत्र हिरण्मयः । राजतं स्याद्यदन्येषां सर्वं तदिह käcanam ॥ MatsP_91.5 // शेषं तु पूर्ववत्कुर्याद् धोमजागरणादिकम् । दद्यात्ततः प्रभाते तु गुरवे रौप्यपर्वतम् ॥ MatsP_91.6 ॥ विष्कम्भशैलानृत्विग्भ्यः पूज्यवस्त्रविभूषणैः । इमं मन्त्रं पठन्दद्याद् दर्भपाणिर्विमत्सरः ॥ MatsP_91.7 ॥ पितॄणां वल्लभो यस्माद् धरीन्द्राणां शिवस्य च । पाहि राजत तस्मात्त्वं शोकसंसारसागरात् ॥ MatsP_91.8 ॥ इत्थं निवेद्य यो दद्याद् रजताचलमुत्तमम् । गवामयुतदानस्य फलं प्राप्नोति मानवः ॥ MatsP_91.9 ॥ सोमलोके स गन्धर्वैः किंनराप्सरसां गणैः । पूज्यमानो वसेद्विद्वान् यावदाभूतसंप्लवम् ॥ MatsP_91.10 // ______________________________________________________ मत्स्य-पुराण 92 *ईश्वर उवाच अथातः सम्प्रवक्ष्यामि शर्कराशैलमुत्तमम् । यस्य प्रदानाद्विष्ण्वर्क-रुद्रास्तुष्यन्ति सर्वदा ॥ MatsP_92.1 ॥ अष्टाभिः शर्कराभारैर् उत्तमः स्यान्महाचलः । चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामधमः स्मृतः ॥ MatsP_92.2 ॥ भारेण वार्धभारेण कुर्याद्यः स्वल्पवित्तवान् । विष्कम्भपर्वतान्कुर्यात् तुरीयांशेन मानवः ॥ MatsP_92.3 ॥ धान्यपर्वतवत्सर्वम् आसाद्यामरसंयुतम् । मेरोरुपरि तद्वच्च स्थाप्यं हेमतरुत्रयम् ॥ MatsP_92.4 ॥ मन्दारः पारिजातश्च तृतीयः कल्पपादपः । एतद्वृक्षत्रयं मूर्ध्नि सर्वेष्वपि नियोजयेत् ॥ MatsP_92.5 ॥ हरिचन्दनसंतानौ पूर्वपश्चिमभागयोः । निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले ॥ MatsP_92.6 ॥ मन्दरे कामदेवस्तु प्रत्यग्वक्त्रः सदा भवेत् । गन्धमादनशृङ्गे तु धनदः स्यादुदङ्मुखः ॥ MatsP_92.7 ॥ प्राङ्मुखो वेदमूर्तिस्तु हंसः स्याद्विपुलाचले । हैमी सुपार्श्वे सुरभिर् दक्षिणाभिमुखी भवेत् ॥ MatsP_92.8 ॥ धान्यपर्वतवत्सर्वम् आवाहनविधानकम् । कृत्वा तु गुरवे दद्यान् मध्यमं पर्वतोत्तमम् । ऋत्विग्भ्यश् चतुरः शैलान् इमान्मन्त्रानुदीरयन् ॥ MatsP_92.9 ॥ सौभाग्यामृतसारो ऽयं पर्वतः शर्करायुतः । तस्मादानन्दकारी त्वं भव शैलेन्द्र सर्वदा ॥ MatsP_92.10 // अमृतं पिबतां ये तु निपेतुर्भुवि शीकराः । देवानां तत्समुत्थस्त्वं पाहि नः शर्कराचल ॥ MatsP_92.11 // मनोभवधनुर्मध्याद् उद्भूता शर्करा यतः । तन्मयो ऽसि महाशैल पाहि संसारसागरात् ॥ MatsP_92.12 // यो दद्याच्छर्कराशैलम् अनेन विधिना नरः । सर्वपापैर् विनिर्मुक्तः स याति परमं पदम् ॥ MatsP_92.13 // चन्द्रतारार्कसंकाशम् अधिरुह्यानुजीविभिः । सहैव यानमातिष्ठेत् तत्र विष्णुप्रचोदितः ॥ MatsP_92.14 // ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् । आयुरारोग्यसम्पन्नो यावज्जन्मार्बुदत्रयम् ॥ MatsP_92.15 // भोजनं शक्तितः कुर्यात् सर्वशैलेष्वमत्सरः । सर्वत्राक्षारलवणम् अश्नीयात्तदनुज्ञया । पर्वतोपस्करान्सर्वान् प्रापयेद्ब्राह्मणालयम् ॥ MatsP_92.16 // *ईश्वर उवाच आसीत्पुरा बृहत्कल्पे धर्ममूर्तिर्जनाधिपः । सुहृच्छक्रस्य निहता येन दैत्याः सहस्रशः ॥ MatsP_92.17 // सोमसूर्यादयो यस्य तेजसा विगतप्रभाः । भवन्ति शतशो येन शत्रवश्चापराजिताः । यथेच्छारूपधारी च मनुष्यो ऽप्यपराजितः ॥ MatsP_92.18 // तस्य भानुमती नाम भार्या त्रैलोक्यसुन्दरी । लक्ष्मीवद् दिव्यरूपेण निर्जितामरसुन्दरी ॥ MatsP_92.19 // राज्ञस्तस्याग्र्यमहिषी प्राणेभ्यो ऽपि गरीयसी । दशनारीसहस्राणां मध्ये श्रीरिव राजते ॥ MatsP_92.20 // नृपकोटिसहस्रेण न कदाचित्स मुच्यते । कदाचिदास्थानगतः पप्रच्छ स पुरोधसम् । विस्मयेनावृतो राजा वसिष्ठमृषिसत्तमम् ॥ MatsP_92.21 // *राजोवाच भगवन्केन धर्मेण मम लक्ष्मीरनुत्तमा । कस्माच्च विपुलं तेजो मच्छरीरे सदोत्तमम् ॥ MatsP_92.22 // *वसिष्ठ उवाच पुरा लीलावती नाम वेश्या शिवपरायणा । तया दत्तश्चतुर्दश्यां गुरवे लवणाचलः । हेमवृक्षादिभिः सार्धं यथावद्विधिपूर्वकम् ॥ MatsP_92.23 // शूद्रः सुवर्णकारश्च नाम्ना शौण्डो ऽभवत्तदा । भृत्यो लीलावतीगेहे तेन हेम्ना विनिर्मिताः ॥ MatsP_92.24 // तरवः सुरमुख्याश्च श्रद्धायुक्तेन पार्थिव । अतिरूपेण सम्पन्ना घटयित्वा विना भृतिम् । धर्मकार्यमिति ज्ञात्वा न गृह्णाति कथंचन ॥ MatsP_92.25 // उज्ज्वालिताश्च तत्पत्न्या सौवर्णामरपादपाः । लीलावती गिरेः पार्श्वे परिचर्यां च पार्थिव ॥ MatsP_92.26 // कृत्वा ताभ्याम् अशाठ्येन गुरुशुश्रूषणादिकम् । सा च लीलावती वेश्या-कालेन महतापि च ॥ MatsP_92.27 // कालधर्ममनुप्राप्ता कर्मयोगेण नारद । सर्वपापविनिर्मुक्ता जगाम शिवमन्दिरम् ॥ MatsP_92.28 // यो ऽसौ सुवर्णकारस्तु दरिद्रो ऽप्यतिसत्त्ववान् । न मौल्यमादाद्वेश्यातः स भवानिह साम्प्रतम् ॥ MatsP_92.29 // सप्तद्वीपपतिर्जातः सूर्यायुतसमप्रभः । यया सुवर्णकारस्य तरवो हेमनिर्मिताः । सम्यगुज्ज्वालिताः पत्न्या सेयं भानुमती तव ॥ MatsP_92.30 // उज्ज्वालनादुज्ज्वलरुपमस्याः संजातमस्मिन्भुवनाधिपत्यम् । यस्मात्कृतं तत्परिकर्म रात्राव् अनुद्धताभ्यां लवणाचलस्य ॥ MatsP_92.31 // तस्माच्च लोकेष्वपराजितत्वम् आरोग्यसौभाग्ययुता च लक्ष्मीः । तस्मात्त्वमप्यत्र विधानपूर्वं धान्याचलादीन्दशधा कुरुष्व ॥ MatsP_92.32 // तथेति सत्कृत्य स धर्ममूर्तिर् वचो वसिष्ठस्य ददौ च सर्वान् । dhÃnyÃcaladŤchataÓo मुरारेर् लोकं जगामामरपूज्यमानः ॥ MatsP_92.33 // पश्येदपीमानधनो ऽतिभक्त्या स्पृशेन्मनुष्यैरपि दीयमानान् । शृणोति भक्त्याथ मतिं ददाति विकल्मषः सो ऽपि दिवं प्रयाति ॥ MatsP_92.34 // दुःस्वप्नं प्रशममुपैति पठ्यमानैः शैलेन्द्रैर्भवभयभेदनैर्मनुष्यैः । यः कुर्यात्किमु मुनिपुंगवेह सम्यक् शान्तात्मा सकलगिरीन्द्रसम्प्रदानम् ॥ MatsP_92.35 // ______________________________________________________ मत्स्य-पुराण 93 *सूत उवाच वैशम्पायनम् आसीनम् अपृच्छच्छौनकः पुरा । सर्वकामाप्तये नित्यं कथं शान्तिकपौष्टिकम् ॥ MatsP_93.1 ॥ *वैशम्पायन उवाच श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् । वृद्ध्यायुः पुष्टिकामो वा तथैवाभिचरन्पुनः । येन ब्रह्मन्विधानेन तन्मे निगदतः शृणु ॥ MatsP_93.2 ॥ सर्वशास्त्राण्यनुक्रम्य संक्षिप्य ग्रन्थविस्तरम् । ग्रहशान्तिं प्रवक्ष्यामि पुराणश्रुतिचोदिताम् ॥ MatsP_93.3 ॥ पुण्ये ऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् । ग्रहान्ग्रहाधिदेवांश्च स्थाप्य होमं समारभेत् ॥ MatsP_93.4 ॥ ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः । प्रथमो ऽयुतहोमः स्याल् लक्षहोमस्ततः परम् ॥ MatsP_93.5 ॥ तृतीयः कोटिहोमस्तु सर्वकामफलप्रदः । अयुतेनाहुतीनां च नवग्रहमखः स्मृतः ॥ MatsP_93.6 ॥ तस्य तावद्विधिं वक्ष्ये purÃïaÓrutibhëitam / गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम् ॥ MatsP_93.7 ॥ वप्रद्वयावृतां वेदिं वितस्त्युच्छ्रायसंमिताम् । संस्थापनाय देवानां चतुरस्रामुदङ्मुखाम् ॥ MatsP_93.8 ॥ अग्निप्रणयनं कृत्वा तस्यामावाहयेत्सुरान् । देवतानां ततः स्थाप्या विंशतिर्द्वादशाधिका ॥ MatsP_93.9 ॥ सूर्यः सोमस्तथा भौमो बुधजीवसितार्कजाः । राहुः केतुरिति प्रोक्ता ग्रहा लोकहितावहाः ॥ MatsP_93.10 // मध्ये तु भास्करं विद्याल् लोहितं दक्षिणेन तु । उत्तरेण गुरुं विद्याद् बुधं पूर्वोत्तरेण तु ॥ MatsP_93.11 // पूर्वेण भार्गवं विद्यात् सोमं दक्षिणपूर्वके । पश्चिमेन शनिं विद्याद् राहुं पश्चिमदक्षिणे । पश्चिमोत्तरतः केतुं स्थापयेच्छुक्लतण्डुलैः ॥ MatsP_93.12 // भास्करस्येश्वरं विद्याद् उमां च शशिनस्तथा । स्कन्दमङ्गारकस्यापि बुधस्य च तथा हरिम् ॥ MatsP_93.13 // ब्रह्माणं च गुरोर्विद्याच् छुक्रस्यापि शचीपतिम् । शनैश्चरस्य तु यमं राहोः कालं तथैव च ॥ MatsP_93.14 // केतोर्वै चित्रगुप्तं च सर्वेषामधिदेवताः । अग्निरापः क्षितिर्विष्णुर् इन्द्र ऐन्द्री च देवताः ॥ MatsP_93.15 // प्रजापतिश्च सर्पाश्च ब्रह्मा प्रत्यधिदेवताः । विनायकं तथा दुर्गां वायुराकाशमेव च । आवाहयेद्व्याहृतिभिस् तथैवाश्विकुमारकौ ॥ MatsP_93.16 // संस्मरेद्रक्तमादित्यम् अङ्गारकसमन्वितम् । सोमशुक्रौ तथा श्वेतो बुधजीवौ च पिङ्गलौ । मन्दराहू तथा कृष्णौ धूम्रं केतुगणं विदुः ॥ MatsP_93.17 // ग्रहवर्णानि देयानि वासांसि कुसुमानि च । धूपामोदो ऽत्र सुरभिर् उपरिष्टाद् वितानिकम् । शोभनं स्थापयेत्प्राज्ञः फलपुष्पसमन्वितम् ॥ MatsP_93.18 // गुडौदनं रवेर्दद्यात् सोमाय घृतपायसम् । अङ्गारकाय संयावं बुधाय क्षीरषष्टिके ॥ MatsP_93.19 // दध्योदनं च जीवाय शक्राय च घृतौदनम् । शनैश्चराय कृसराम् अजामांसं च राहवे । चित्रौदनं च केतुभ्यः सर्वभक्ष्यैरथार्चयेत् ॥ MatsP_93.20 // प्रागुत्तरेण तस्माच्च दध्यक्षतविभूषितम् । चूतपल्लवसंछन्नं फलवस्त्रयुगान्वितम् ॥ MatsP_93.21 // पञ्चरत्नसमायुक्तं पञ्चभङ्गसमन्वितम् । स्थापयेदव्रणं कुम्भं वरुणं तत्र विन्यसेत् ॥ MatsP_93.22 // गङ्गाद्याः सरितः सर्वाः समुद्रांश्च सरांसि च । गजाश्वरथ्यावल्मीक-संगमाद्ध्रदगोकुलात् ॥ MatsP_93.23 // मृदमानीय विप्रेन्द्र सर्वौषधिजलान्विताम् । स्नानार्थं विन्यसेत्तत्र यजमानस्य धर्मवित् ॥ MatsP_93.24 // सर्वे समुद्राः सरितः सरांसि च नदास्तथा । आयान्तु यजमानस्य दुरितक्षयकारकाः ॥ MatsP_93.25 // एवमावाहयेदेतान् अमरान्मुनिसत्तम । होमं समारभेत्सर्पिर् यवव्रीहितिलादिना ॥ MatsP_93.26 // अर्कः पलाशखदिराव् अपामार्गो ऽथ पिप्पलः । औदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥ MatsP_93.27 // ekaikasyëÂakaÓatam अष्टविंशतिरेव वा । होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः ॥ MatsP_93.28 // प्रादेशमात्रा अशिफा अशाखा अपलाशिनीः । समिधः कल्पयेत्प्राज्ञः सर्वकर्मसु सर्वदा ॥ MatsP_93.29 // देवानामपि सर्वेषाम् उपांशु परमार्थवित् । स्वेन स्वेनैव मन्त्रेण होतव्याः समिधः पृथक् ॥ MatsP_93.30 // होतव्यं च घृताभ्यक्तं चरुभक्षादिकं पुनः । मन्त्रैर्दशाहुतीर्हुत्वा होमं व्याहृतिभिस्ततः ॥ MatsP_93.31 // उदङ्मुखाः प्राङ्मुखा वा कुर्युर्ब्राह्मणपुंगवाः । मन्त्रवन्तश्च कर्तव्याश् चरवः प्रतिदैवतम् ॥ MatsP_93.32 // हुत्वा च तांश्चरून्सम्यक् ततो होमं समाचरेत् । आकृष्णेति च सूर्याय होमः कार्यो द्विजन्मना ॥ MatsP_93.33 // आप्यायस्वेति सोमाय मन्त्रेण जुहुयात्पुनः । अग्निर्मूर्धा दिवो मन्त्र इति भौमाय कीर्तयेत् ॥ MatsP_93.34 // अग्ने विवस्वदुषस इति सोमसुताय वै । बृहस्पते परिदीया रथेनेति गुरोर्मतः ॥ MatsP_93.35 // शुक्रं ते अन्यदिति च शुक्रस्यापि निगद्यते । शनैश्चरायेति पुनः शं नो देवीति होमयेत् ॥ MatsP_93.36 // कया नश्चित्र आभुवद् इति राहोरुदाहृतः । केतुं कृण्वन्न् अपि ब्रूयात् केतूनामपि शान्तये ॥ MatsP_93.37 // आ वो राजेति रुद्रस्य बलिहोमं समाचरेत् । आपो हि ष्ठेत्युमायास्तु स्योनेति स्वामिनस्तथा ॥ MatsP_93.38 // विष्णोरिदं विष्णुरिति तमीशेति स्वयम्भुवः । इन्द्रम् इद्देवतातेति इन्द्राय जुहुयात्ततः ॥ MatsP_93.39 // तथा यमस्य चायं गौर् इति होमः प्रकीर्तितः । कालस्य ब्रह्म जज्ञानम् इति मन्त्रः प्रशस्यते ॥ MatsP_93.40 // चित्रगुप्तस्य चाज्ञातम् इति मन्त्रविदो विदुः । अग्निं दूतं वृणीमह इति वह्नेरुदाहृतः ॥ MatsP_93.41 // उद् उत्तमं वरुणमित्य् अपां मन्त्रः प्रकीर्तितः । भूमेः पृथिव्यन्तरिक्षम् इति वेदेषु पठ्यते ॥ MatsP_93.42 // सहस्रशीर्षा पुरुष इति विष्णोरुदाहृतः । इन्द्रायेन्दो मरुत्वत इति शक्रस्य शस्यते ॥ MatsP_93.43 // उत्तानपर्णे सुभगे इति देव्याः समाचरेत् । प्रजापतेः पुनर्होमः प्रजापतिरिति स्मृतः ॥ MatsP_93.44 // नमो ऽस्तु सर्पेभ्य इति सर्पाणां मन्त्र उच्यते । एष ब्रह्मा य ऋत्विग्भ्य इति ब्रह्मण्युदाहृतः ॥ MatsP_93.45 // विनायकस्य चानूनम् इति मन्त्रो बुधैः स्मृतः । जातवेदसे सुनवाम दुर्गामन्त्रो ऽयमुच्यते ॥ MatsP_93.46 // आदित्प्रत्नस्य रेतस आकाशस्य उदाहृतः । क्राणा शिशुर्महीनां च वायोर्मन्त्रः प्रकीर्तितः ॥ MatsP_93.47 // एषो उषा अपूर्व्या इत्य् अश्विनोर्मन्त्र उच्यते । पूर्णाहुतिस्तु मूर्धानं दिव इत्यभिपातयेत् ॥ MatsP_93.48 // अथाभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः । पूर्णकुम्भेन तेनैव होमान्ते प्रागुदङ्मुखम् ॥ MatsP_93.49 // अव्यङ्गावयवैर्ब्रह्मन् हेमस्रग्दामभूषितैः । यजमानस्य कर्तव्यं चतुर्भिः स्नपनं द्विजैः ॥ MatsP_93.50 // सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । वासुदेवो जगन्नाथस् तथा संकर्षणो विभुः । प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ॥ MatsP_93.51 // आखण्डलो ऽग्निर्भगवान् यमो वै निरृतिस्तथा । वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः । ब्रह्मणा सहितः शेषो दिक्पालास्त्वामवन्तु ते ॥ MatsP_93.52 // कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः । बुद्धिर्लज्जा वपुः शान्तिस् तुष्टिः क्रान्तिश्च मातरः । एतास्त्वामभिषिञ्चन्तु धर्मपत्न्यः समागताः ॥ MatsP_93.53 // आदित्यश्चन्द्रमा भौमो बुधो जीवः सितो ऽर्कजः । ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ॥ MatsP_93.54 // देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । ऋषयो मुनयो गावो देवमातर एव च ॥ MatsP_93.55 // देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः । अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ॥ MatsP_93.56 // औषधानि च रत्नानि कालस्यावयवाश्च ये । सरितः सागराः शैलास् तीर्थानि जलदा नदाः । एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥ MatsP_93.57 // ततः शुक्लाम्बरधरः शुक्लगन्धानुलेपनः । सर्वौषधैः सर्वगन्धैः स्नापितो द्विजपुंगवैः ॥ MatsP_93.58 // यजमानः सपत्नीक ऋत्विजः सुसमाहितान् । दक्षिणाभिः प्रयत्नेन पूजयेद्गतविस्मयः ॥ MatsP_93.59 // सूर्याय कपिलां धेनुं शङ्खं दद्यात्तथेन्दवे । रक्तं धुरंधरं दद्याद् भौमाय च ककुद्मिनम् ॥ MatsP_93.60 // बुधाय जातरूपं तु गुरवे पीतवाससी । श्वेताश्वं दैत्यगुरवे कृष्णां गामर्कसूनवे ॥ MatsP_93.61 // आयसं राहवे दद्यात् केतुभ्यश्छागमुत्तमम् । सुवर्णेन समा कार्या यजमानेन दक्षिणा ॥ MatsP_93.62 // सर्वेषामथवा गावो दातव्या हेमभूषिताः । सुवर्णमथवा दद्याद् गुरुर्वा येन तुष्यति । समन्त्रेणैव दातव्याः सर्वाः सर्वत्र दक्षिणाः ॥ MatsP_93.63 // कपिले सर्वदेवानां पूजनीयासि रोहिणी । तीर्थदेवमयी यस्माद् अतः शान्तिं प्रयच्छ मे ॥ MatsP_93.64 // पुण्यस्त्वं शङ्ख पुण्यानां मङ्गलानां च मङ्गलम् । विष्णुना विधृतश्चासि ततः शान्तिं प्रयच्छ मे ॥ MatsP_93.65 // धर्मस्त्वं वृषरूपेण जगदानन्दकारक । अष्टमूर्तेरधिष्ठानम् अतः शान्तिं प्रयच्छ मे ॥ MatsP_93.66 // हिरण्यगर्भगर्भस्त्वं हेमबीजं विभावसोः । अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे ॥ MatsP_93.67 // पीतवस्त्रयुगं यस्माद् वासुदेवस्य वल्लभम् । प्रदानात्तस्य मे विष्णो ह्य् अतः शान्तिं प्रयच्छ मे ॥ MatsP_93.68 // विष्णुस्त्वमश्वरूपेण यस्मादमृतसम्भवः । चन्द्रार्कवाहनो नित्यम् अतः शान्तिं प्रयच्छ मे ॥ MatsP_93.69 // यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसंनिभा । सर्वपापहरा नित्यम् अतः शान्तिं प्रयच्छ मे ॥ MatsP_93.70 // यस्मादायासकर्माणि तवाधीनानि सर्वदा । लाङ्गलाद्यायुधादीनि तस्माच्छान्तिं प्रयच्छ मे ॥ MatsP_93.71 // यस्मात्त्वं सर्वयज्ञानाम् अङ्गत्वेन व्यवस्थितः । यानं विभावसोर्नित्यम् अतः शान्तिं प्रयच्छ मे ॥ MatsP_93.72 // गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश । यस्मात्तस्माच्छ्रिये मे स्याद् इह लोके परत्र च ॥ MatsP_93.73 // यस्मादशून्यं शयनं केशवस्य च सर्वदा । शय्या ममाप्यशून्यास्तु दत्ता जन्मनि जन्मनि ॥ MatsP_93.74 // यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः । तथा रत्नानि यच्छन्तु रत्नदानेन मे सुराः ॥ MatsP_93.75 // यथा भूमिप्रदानस्य कलां नार्हन्ति षोडशीम् । दानान्यन्यानि मे शान्तिर् भूमिदानाद्भवत्विह ॥ MatsP_93.76 // एवं सम्पूजयेद्भक्त्या वित्तशाठ्येन वर्जितः । ratnakäcanavastraughair धूपमाल्यानुलेपनैः ॥ MatsP_93.77 // अनेन विधिना यस्तु ग्रहपूजां समाचरेत् । सर्वान्कामानवाप्नोति प्रेत्य स्वर्गे महीयते ॥ MatsP_93.78 // यस्तु pŬÃkaro नित्यम् अल्पवित्तस्य वा ग्रहः । तं च यत्नेन सम्पूज्य शेषानप्यर्चयेद्बुधः ॥ MatsP_93.79 // ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः । पूजिताः पूजयन्त्येते निर्दहन्त्यवमानिताः ॥ MatsP_93.80 // यथा बाणप्रहाराणां कवचं भवति वारणम् । तद्वद्दैवोपघातानां शान्तिर्भवति वारणम् ॥ MatsP_93.81 // तस्मान्न दक्षिणाहीनं कर्तव्यं भूतिमिच्छता । सम्पूर्णया दक्षिणया यस्मादेको ऽपि तुष्यति ॥ MatsP_93.82 // सदैवायुतहोमो ऽयं नवग्रहमखे स्थितः । विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मसु ॥ MatsP_93.83 // निर्विघ्नार्थं मुनिश्रेष्ठ तथोद्वेगाद्भुतेषु च । कथितो ऽयुतहोमो ऽयं लक्षहोममतः शृणु ॥ MatsP_93.84 // सर्वकामाप्तये यस्माल् लक्षहोमं विदुर्बुधाः । पितॄणां वल्लभं साक्षाद् भुक्तिमुक्तिफलप्रदम् ॥ MatsP_93.85 // ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम् । गृहस्योत्तरपूर्वेण मण्डपं कारयेद्बुधः ॥ MatsP_93.86 // रुद्रायतनभूमौ वा चतुरस्रमुदङ्मुखम् । daÓahastamathëÂau वा हस्तान्कुर्याद्विधानतः ॥ MatsP_93.87 // प्रागुदक्प्लवनां भूमिं कारयेद्यत्नतो बुधः । प्रागुत्तरं समासाद्य प्रदेशं मण्डपस्य तु ॥ MatsP_93.88 // शोभनं कारयेत्कुण्डं यथावल्लक्षणान्वितम् । चतुरस्रं समन्तात्तु योनिवक्त्रं समेखलम् ॥ MatsP_93.89 // चतुरङ्गुलविस्तारा मेखला तद्वदुच्छ्रिता । प्रागुदक्प्लवना कार्या सर्वतः समवस्थिता ॥ MatsP_93.90 // शान्त्यर्थं सर्वलोकानां नवग्रहमखः स्मृतः । मानहीनाधिकं कुण्डम् अनेकभयदं भवेत् । यस्मात्तस्मात् सुसम्पूर्णं शान्तिकुण्डं विधीयते ॥ MatsP_93.91 // अस्माद्दशगुणः प्रोक्तो लक्षहोमः स्वयम्भुवा । आहुतीभिः प्रयत्नेन दक्षिणाभिस्तथैव च ॥ MatsP_93.92 // द्विहस्तविस्तृतं तद्वच् चतुर्हस्तायतं पुनः । लक्षहोमे भवेत्कुण्डं योनिवक्त्रं त्रिमेखलम् ॥ MatsP_93.93 // तस्य चोत्तरपूर्वेण वितस्तित्रयसंस्थितम् । प्रागुदक्प्लवनं तच्च चतुरस्रं समन्ततः ॥ MatsP_93.94 // विष्कम्भार्धोच्छ्रितं प्रोक्तं स्थण्डिलं विश्वकर्मणा । संस्थापनाय देवानां वप्रत्रयसमावृतम् ॥ MatsP_93.95 // द्व्यङ्गुलो ह्युच्छ्रितो वप्रः प्रथमः स उदाहृतः । अङ्गुलोच्छ्रयसंयुक्तं वप्रद्वयमथोपरि ॥ MatsP_93.96 // त्र्यङ्गुलस्य च विस्तारः सर्वेषां कथ्यते बुधैः । दशाङ्गुलोच्छ्रिता भित्तिः स्थण्डिले स्यात्तथोपरि । तस्मिन्नावाहयेद्देवान् पूर्ववत्पुष्पतण्डुलैः ॥ MatsP_93.97 // आदित्याभिमुखाः सर्वाः साधिप्रत्यधिदेवताः । स्थापनीया मुनिश्रेष्ठ नोत्तरेण पराङ्मुखाः ॥ MatsP_93.98 // गरुत्मानधिकस्तत्र संपूज्यः श्रियमिच्छता । सामध्वनिशरीरस्त्वं वाहनं परमेष्ठिनः । विषपापहरो नित्यम् अतः शान्तिं प्रयच्छ मे ॥ MatsP_93.99 // पूर्ववत्कुम्भमामन्त्र्य तद्वद्धोमं समाचरेत् । सहस्राणां शतं हुत्वा समित्संख्याधिकं पुनः । घृतकुम्भवसोर्धारां पातयेदनलोपरि ॥ MatsP_93.100 // औदुम्बरीं तथार्द्रां च ऋज्वीं कोटरवर्जिताम् । बाहुमात्रां स्रुचं कृत्वा ततः स्तम्भद्वयोपरि । घृतधारां तया सम्यग् अग्नेरुपरि पातयेत् ॥ MatsP_93.101 // श्रावयेत्सूक्तमाग्नेयं वैष्णवं रौद्रमैन्दवम् । महावैश्वानरं साम ज्येष्ठसाम च वाचयेत् ॥ MatsP_93.102 // स्नानं च यजमानस्य पूर्ववत्स्वस्तिवाचनम् । दातव्या यजमानेन पूर्ववद्दक्षिणाः पृथक् ॥ MatsP_93.103 // कामक्रोधविहीनेन ऋत्विग्भ्यः शान्तचेतसा । नवग्रहमखे विप्राश् चत्वारो वेदवेदिनः ॥ MatsP_93.104 // अथवा ऋत्विजौ शान्तौ द्वावेव श्रुतिकोविदौ । कार्यावयुतहोमे तु न प्रसज्येत विस्तरे ॥ MatsP_93.105 // तद्वच्च दश cëÂau च लक्षहोमे तु ऋत्विजः । कर्तव्याः शक्तितस्तद्वच् चत्वारो वा विमत्सरः ॥ MatsP_93.106 // नवग्रहमखात्सर्वं लक्षहोमे दशोत्तरम् । भक्ष्यान्दद्यान्मुनिश्रेष्ठ भूषणान्यपि शक्तितः ॥ MatsP_93.107 // शयनानि सवस्त्राणि हैमानि कटकानि च । कर्णाङ्गुलिपवित्राणि कण्ठसूत्राणि शक्तिमान् ॥ MatsP_93.108 // न कुर्याद्दक्षिणाहीनं वित्तशाठ्येन मानवः । अददल्लोभतो मोहात् कुलक्षयम् अवाप्नुते ॥ MatsP_93.109 // अन्नदानं यथाशक्त्या कर्तव्यं भूतिमिच्छता । अन्नहीनः कृतो यस्माद् दुर्भिक्षफलदो भवेत् ॥ MatsP_93.110 // अन्नहीनो dahedrëÂraæ मन्त्रहीनस्तु ऋत्विजः । यष्टारं दक्षिणाहीनं नास्ति यज्ञसमो रिपुः ॥ MatsP_93.111 // न वाप्यल्पधनः कुर्याल् लक्षहोमं नरः क्वचित् । yasmÃtpŬÃkaro नित्यं यज्ञे भवति विग्रहः ॥ MatsP_93.112 // तमेव पूजयेद्भक्त्या द्वौ वा त्रीन्वा यथाविधि । एकमप्यर्चयेद्भक्त्या ब्राह्मणं वेदपारगम् । दक्षिणाभिः प्रयत्नेन न बहूनल्पवित्तवान् ॥ MatsP_93.113 // लक्षहोमस्तु कर्तव्यो यथावित्तं भवेद्बहु । यतः सर्वानवाप्नोति कुर्वन्कामान्विधानतः ॥ MatsP_93.114 // पूज्यते शिवलोके च वस्वादित्यमरुद्गणैः । यावत्कल्पशतान्यष्टाव् अथ मोक्षमवाप्नुयात् ॥ MatsP_93.115 // सकामो यस्त्विमं कुर्याल् लक्षहोमं यथाविधि । स तं काममवाप्नोति पदमानन्त्यम् अश्नुते ॥ MatsP_93.116 // पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् । भार्यार्थी शोभनां भार्यां कुमारी च शुभं पतिम् ॥ MatsP_93.117 // भ्रष्टराज्यस्तथा राज्यं श्रीकामः श्रियमाप्नुयात् । यं यं प्रार्थयते कामं स वै भवति पुष्कलः । निष्कामः कुरुते यस्तु स परं ब्रह्म गच्छति ॥ MatsP_93.118 // अस्माच्छतगुणः प्रोक्तः कोटिहोमः स्वयम्भुवा । आहुतीभिः प्रयत्नेन दक्षिणाभिः फलेन च ॥ MatsP_93.119 // पूर्ववद्ग्रहदेवानाम् आवाहनविसर्जने । होममन्त्रास्त एवोक्ताः खाने दाने तथैव च । कुण्डमण्डपवेदीनां विशेषो ऽयं निबोध मे ॥ MatsP_93.120 // कोटिहोमे चतुर्हस्तं चतुरस्रं तु सर्वतः । योनिवक्त्रद्वयोपेतं तदप्याहुस् त्रिमेखलम् ॥ MatsP_93.121 // द्व्यङ्गुलाभ्युच्छ्रिता कार्या प्रथमा मेखला बुधैः । त्र्यङ्गुलाभ्युच्छ्रिता तद्वद् द्वितीया परिकीर्तिता ॥ MatsP_93.122 // उच्छ्रायविस्तराभ्यां च तृतीया चतुरङ्गुला । द्व्यङ्गुलश्चेति विस्तारः पूर्वयोरेव शस्यते ॥ MatsP_93.123 // वितस्तिमात्रा योनिः स्यात् षट्सप्ताङ्गुलविस्तृता । कूर्मपृष्ठोन्नता मध्ये पार्श्वयोश्चाङ्गुलोच्छ्रिता ॥ MatsP_93.124 // गजौष्ठसदृशी तद्वद् आयता छिद्रसंयुता । एतत्सर्वेषु कुण्डेषु योनिलक्षणमुच्यते ॥ MatsP_93.125 // मेखलोपरि सर्वत्र अश्वत्थदलसंनिभम् । वेदी च कोटिहोमे स्याद् वितस्तीनां चतुष्टयम् ॥ MatsP_93.126 // चतुरस्रा समन्ताच्च त्रिभिर्वप्रैस्तु संयुता । वप्रप्रमाणं पूर्वोक्तं वेदीनां च तथोच्छ्रयः ॥ MatsP_93.127 // तथा षोडशहस्तः स्यान् मण्डपश्च चतुर्मुखः । पूर्वद्वारे च संस्थाप्य बह्वृचं वेदपारगम् ॥ MatsP_93.128 // यजुर्विदं तथा याम्ये पश्चिमे सामवेदिनम् । अथर्ववेदिनं तद्वद् उत्तरे स्थापयेद्बुधः ॥ MatsP_93.129 // अष्टौ तु होमकाः कार्या वेदवेदाङ्गवेदिनः । एवं द्वादश विप्राः स्युर् वस्त्रमाल्यानुलेपनैः । पूर्ववत्पूजयेद्भक्त्या वस्त्राभरणभूषणैः ॥ MatsP_93.130 // रात्रिसूक्तं च रौद्रं च पावमानं सुमङ्गलम् । पूर्वतो बह्वृचः शान्तिं पठन्नास्ते ह्युदङ्मुखः ॥ MatsP_93.131 // शाक्तं शाक्रं च सौम्यं च कौष्माण्डं शान्तिमेव च । पाठयेद्दक्षिणद्वारि यजुर्वेदिनमुत्तमम् ॥ MatsP_93.132 // सुपर्णमथ वैराजम् आग्नेयं रुद्रसंहिताम् । ज्येष्ठमास तथा शान्तिं छन्दोगः पश्चिमे जपेत् ॥ MatsP_93.133 // शान्तिसूक्तं च सौरं च तथा शाकुनकं शुभम् । पौष्टिकं च महाराज्यम् उत्तरेणाप्यथर्ववित् ॥ MatsP_93.134 // पञ्चभिः सप्तभिर्वापि होमः कार्यो ऽत्र पूर्ववत् । स्नाने दाने च मन्त्राः स्युस् त एव मुनिसत्तम ॥ MatsP_93.135 // वसोर्धाराविधानं च लक्षहोमे विशिष्यते । अनेन विधिना यस्तु कोटिहोमं समाचरेत् । सर्वान्कामानवाप्नोति ततो विष्णुपदं व्रजेत् ॥ MatsP_93.136 // यः पठेच्छृणुयाद्वापि ग्रहयज्ञत्रयं नरः । सर्वपापविशुद्धात्मा पदमिन्द्रस्य गच्छति ॥ MatsP_93.137 // अश्वमेधसहस्राणि दश cëÂau च धर्मवित् । कृत्वा यत्फलमाप्नोति कौटिहोमात् तदश्नुते ॥ MatsP_93.138 // ब्रह्महत्यासहस्राणि भ्रूणहत्यार्बुदानि च । कोटिहोमेन नश्यन्ति yathÃvacchivabhëitam // MatsP_93.139 // वश्यकर्माभिचारादि तथैवोच्चाटनादिकम् । नवग्रहमखं कृत्वा ततः काम्यं समाचरेत् ॥ MatsP_93.140 // अन्यथा फलदं पुंसां न काम्यं जायते क्वचित् । तस्मादयुतहोमस्य विधानं पूर्वमाचरेत् ॥ MatsP_93.141 // वृत्तं वोच्चाटने कुण्डं तथा च वश्यकर्मणि । त्रिमेखलं चैकवक्त्रम् अरत्निर्विस्तरेण तु ॥ MatsP_93.142 // पलाशसमिधः शस्ता मधुगोरोचनान्विताः । चन्दनागुरुणा तद्वत् कुङ्कुमेनाभिषिञ्चिताः ॥ MatsP_93.143 // होमयेन्मधुसर्पिर्भ्यां बिल्वानि कमलानि च । सहस्राणि दशैवोक्तं सर्वदैव स्वयम्भुवा ॥ MatsP_93.144 // वश्यकर्मणि बिल्वानां पद्मानां चैव धर्मवित् । सुमित्रिया न आप ओषधय इति होमयेत् ॥ MatsP_93.145 /// न चात्र स्थापनं कार्यं न च कुम्भाभिषेचनम् । स्नानं सर्वौषधैः कृत्वा शुक्लपुष्पाम्बरो गृही ॥ MatsP_93.146 // कण्ठसूत्रैः सकनकैर् विप्रान् समभिपूजयेत् । सूक्ष्मवस्त्राणि देयानि शुक्ला गावः sakäcanÃ÷ ॥ MatsP_93.147 // अवश्यानि वशी कुर्यात् सर्वशत्रुबलान्यपि । अमित्राण्यपि मित्राणि होमो ऽयं पापनाशनः ॥ MatsP_93.148 // विद्वेषणे ऽभिचारे च त्रिकोणं कुण्डमिष्यते । द्विमेखलं कोणमुखं हस्तमात्रं च सर्वशः ॥ MatsP_93.149 // होमं कुर्युस्ततो विप्रा रक्तमाल्यानुलेपनाः । निवीतलोहितोष्णीषा लोहिताम्बरधारिणः ॥ MatsP_93.150 // navavÃyasaraktìhya-पात्रत्रयसमन्विताः । समिधो वामहस्तेन श्येनास्थिबलसंयुताः । होतव्या मुक्तकेशैस्तु ध्यायद्भिरशिवं रिपौ ॥ MatsP_93.151 // दुर्मित्रियास् तस्मै सन्तु तथा हुंफडितीति च । श्येनाभिचारमन्त्रेण क्षुरं समभिमन्त्र्य च ॥ MatsP_93.152 // प्रतिरूपं रिपोः कृत्वा क्षुरेण परिकर्तयेत् । रिपुरूपस्य शकलान् यथैवाग्नौ विनिष्क्षिपेत् ॥ MatsP_93.153 // ग्रहयज्ञविधानान्ते सदैवाभिचरन्पुनः । विद्वेषणं तथा कुर्वन् नेतदेव समाचरेत् ॥ MatsP_93.154 // इहैव फलदं पुंसाम् एतन्नामुत्र शोभनम् । तस्माच्छान्तिकमेवात्र कर्तव्यं भूतिमिच्छता ॥ MatsP_93.155 // ग्रहयज्ञत्रयं कुर्याद् यस् त्वकाम्येन मानवः । स विष्णोः पदमाप्नोति पुनरावृत्तिदुर्लभम् ॥ MatsP_93.156 // य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः । न तस्य grahapŬà स्यान् न च बन्धुजनक्षयः ॥ MatsP_93.157 // ग्रहयज्ञत्रयं गेहे लिखितं यत्र तिष्ठति । न pŬà तत्र बालानां न रोगो न च बन्धनम् ॥ MatsP_93.158 // अशेषयज्ञफलदं निःशेषाघविनाशनम् । कोटिहोमं विदुः प्राज्ञा भुक्तिमुक्तिफलप्रदम् ॥ MatsP_93.159 // अश्वमेधफलं प्राहुर् लक्षहोमं सुरोत्तमाः । द्वादशाहमखस् तद्वन् नवग्रहमखः स्मृतः ॥ MatsP_93.160 // इति कथितमिदानीमुत्सवानन्दहेतोः सकलकलुषहारी देवयज्ञाभिषेकः । परिपठति य इत्थं यः शृणोति प्रसङ्गाद् अभिभवति स शत्रूनायुरारोग्ययुक्तः ॥ MatsP_93.161 // ______________________________________________________ मत्स्य-पुराण 94 *शिव उवाच पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः । सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात्सदा रविः ॥ MatsP_94.1 ॥ श्वेतः श्वेताम्बरधरः श्वेताश्वः श्वेतवाहनः । गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ॥ MatsP_94.2 ॥ रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः । चतुर्भुजः श्वेतरोमा वरदः स्याद् धरासुतः ॥ MatsP_94.3 ॥ पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः । खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ MatsP_94.4 ॥ देवदैत्यगुरू तद्वत् पीतश्वेतौ चतुर्भुजौ । दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥ MatsP_94.5 ॥ इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः । बाणबाणासनधरः कर्तव्यो ऽर्कसुतस् तथा ॥ MatsP_94.6 ॥ करालवदनः खड्ग-चर्मशूली वरप्रदः । नीलसिंहासनस्थश्च राहुरत्र प्रशस्यते ॥ MatsP_94.7 ॥ धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः । गृध्रासनगता नित्यं केतवः स्युर्वरप्रदाः ॥ MatsP_94.8 ॥ सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः । स्वाङ्गुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदा ॥ MatsP_94.9 ॥ ______________________________________________________ मत्स्य-पुराण 95 *नारद उवाच भगवन्भूतभव्येश तथान्यदपि यच्छ्रुतम् । भुक्तिमुक्तिफलायालं तत्पुनर् वक्तुमर्हसि ॥ MatsP_95.1 ॥ एवमुक्तो ऽब्रवीच्छम्भुर् अयं वाङ्मयपारगः । मत्समस्तपसा ब्रह्मन् पुराणश्रुतिविस्तरैः ॥ MatsP_95.2 ॥ धर्मो ऽयं वृषरूपेण नन्दी नाम गणाधिपः । धर्मान्माहेश्वरान् वक्ष्यत् यतःप्रभृति नारद ॥ MatsP_95.3 ॥ *मत्स्य उवाच इत्युक्त्वा देवदेवेशस् तत्रैवान्तरधीयत । नारदो ऽपि हि शुश्रूषुर् अपृच्छन्नन्दिकेश्वरम् । आदिष्टस्त्वं शिवेनेह वद माहेश्वरं व्रतम् ॥ MatsP_95.4 ॥ *नन्दिकेश्वर उवाच शृणुष्वावहितो ब्रह्मन् वक्ष्ये माहेश्वरं व्रतम् । त्रिषु लोकेषु विख्याता नाम्ना शिवचतुर्दशी ॥ MatsP_95.5 ॥ मार्गशीर्षत्रयोदश्यां सितायामेकभोजनः । प्रार्थयेद्देवदेवेशं त्वामहं शरणं गतः ॥ MatsP_95.6 ॥ चतुर्दश्यां निराहारः सम्यगभ्यर्च्य शंकरम् । सुवर्णवृषभं दत्त्वा भोक्ष्यामि च परे ऽहनि ॥ MatsP_95.7 ॥ एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः । कृतस्नानजपःपश्चाद् उमया सह शंकरम् । पूजयेत्कमलैः शुभ्रैर् गन्धमाल्यानुलेपनैः ॥ MatsP_95.8 ॥ पादौ नमः शिवायेति शिरः सर्वात्मने नमः । त्रिनेत्रायेति नेत्राणि ललाटं हरये नमः ॥ MatsP_95.9 ॥ मुखमिन्दुमुखायेति श्रीकण्ठायेति कंधराम् । सद्योजाताय कर्णौ तु वामदेवाय वै भुजौ ॥ MatsP_95.10 // अघोरहृदयायेति हृदयं चाभिपूजयेत् । स्तनौ तत्पुरुषायेति तथेशानाय चोदरम् ॥ MatsP_95.11 // पार्श्वौ चानन्तधर्माय ज्ञानभूताय वै कटिम् । ऊरू चानन्तवैराग्य-सिंहायेत्यभिपूजयेत् ॥ MatsP_95.12 // अनन्तैश्वर्यनाथाय जानुनी चार्चयेद्बुधः । प्रधानाय नमो जङ्घे गुल्फौ व्योमात्मने नमः ॥ MatsP_95.13 // व्योमकेशात्मरूपाय केशान्पृष्ठं च पूजयेत् । नमः पुष्ट्यै नमस्तुष्ट्यै पार्वतीं चापि पूजयेत् ॥ MatsP_95.14 // ततस्तु वृषभं हैमम् उदकुम्भसमन्वितम् । शुक्लमाल्याम्बरधरं पञ्चरत्नसमन्वितम् । भक्ष्यैर्नानाविधैर्युक्तं ब्राह्मणाय निवेदयेत् ॥ MatsP_95.15 // प्रीयतां देवदेवो ऽत्र सद्योजातः पिनाकधृक् । ततो विप्रान्समाहूय तर्पयेद्भक्तितः शुभान् । पृषदाज्यं च संप्राश्य स्वपेद्भूमावुदङ्मुखः ॥ MatsP_95.16 // पञ्चदश्यां च सम्पूज्य विप्रान्भुञ्जीत वाग्यतः । तद्वत्कृष्णचतुर्दश्याम् एतत्सर्वं समाचरेत् ॥ MatsP_95.17 // चतुर्दशीषु सर्वासु कुर्यात्पूर्ववदर्चनम् । ये तु मासे विशेषाः स्युस् तान्निबोध क्रमादिह ॥ MatsP_95.18 // मार्गशीर्षादिमासेषु क्रमादेतदुदीरयेत् । शंकराय नमस्ते ऽस्तु नमस्ते करवीरक ॥ MatsP_95.19 // त्र्यम्बकाय नमस्ते ऽस्तु महेश्वरमतः परम् । नमस्ते ऽस्तु महादेव स्थाणवे च ततः परम् ॥ MatsP_95.20 // नमः पशुपते नाथ नमस्ते शम्भवे पुनः । नमस्ते परमानन्द नमः सोमार्धधारिणे ॥ MatsP_95.21 // नमो भीमाय इत्येवं त्वामहं शरणं गतः । गोमूत्रं गोमूयं क्षीरं दधि सर्पिः कुशोदकम् ॥ MatsP_95.22 // पञ्चगव्यं ततो बिल्वं कर्पूरं चागुरुं यवाः । तिलाः कृष्णाश्च विधिवत् प्राशनं क्रमशः स्मृतम् । प्रतिमासं चतुर्दश्योर् एकैकं प्राशनं स्मृतम् ॥ MatsP_95.23 // मन्दारमालतीभिश्च तथा धत्तूरकैरपि । सिन्दुवारैरशोकैश्च मल्लिकाभिश्च पाटलैः ॥ MatsP_95.24 // अर्कपुष्पैः कदम्बैश्च शतपत्त्र्या तथोत्पलैः । एकैकेन चतुर्दश्योर् अर्चयेत्पार्वतीपतिम् ॥ MatsP_95.25 // पुनश्च कार्त्तिके मासे प्राप्ते संतर्पयेद्द्विजान् । अन्नैर् नानाविधैर् भक्ष्यैर् वस्त्रमाल्यविभूषणैः ॥ MatsP_95.26 // कृत्वा नीलवृषोत्सर्गं श्रुत्युक्तविधिना नरः । उमामहेश्वरं हैमं वृषभं च गवा सह ॥ MatsP_95.27 // muktÃphalëÂakayutaæ सितनेत्रपटावृताम् । सर्वोपस्करसंयुक्तां शय्यां दद्यात् सकुम्भकाम् ॥ MatsP_95.28 // ताम्रपात्रोपरि पुनः शालितण्डुलसंयुतम् । स्थाप्य विप्राय शान्ताय वेदव्रतपराय च ॥ MatsP_95.29 // ज्येष्ठसामविदे देयं नवकव्रतिने क्वचित् । गुणज्ञे श्रोत्रिये दद्याद् आचार्ये तत्त्ववेदिनि ॥ MatsP_95.30 // अव्यङ्गाङ्गाय सौम्याय सदा कल्पाणकारिणे । सपत्नीकाय सम्पूज्य वस्त्रमाल्यविभूषणैः ॥ MatsP_95.31 // गुरौ सति गुरोर्देयं तदभावे द्विजातये । न वित्तशाठ्यं कुर्वीत कुर्वन्दोषात्पतत्यधः ॥ MatsP_95.32 // अनेन विधिना यस्तु कुर्याच्छिवचतुर्दशीम् । सो ऽश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥ MatsP_95.33 // ब्रह्महत्यादिकं किंचिद् यदत्रामुत्र वा कृतम् । पितृभिर्भ्रातृभिर्वापि तत्सर्वं नाशमाप्नुयात् ॥ MatsP_95.34 // दीर्घायुरारोग्यकुलान्नवृद्धिर् अत्राक्षयामुत्र चतुर्भुजत्वम् । गणाधिपत्यं दिवि कल्पकोटि-शतान्युषित्वा पदमेति शम्भोः ॥ MatsP_95.35 // न बृहस्पतिरप्यनन्तमस्याः फलमिन्दो न पितामहो ऽपि वक्तुम् । न च सिद्धगणो ऽप्यलं न चाहं यदि जिह्वायुतकोटयो ऽपि वक्त्रे ॥ MatsP_95.36 // भवत्यमरवल्लभः पठति यः स्मरेद्वा सदा ӭणोत्यपि विमत्सरः सकलपापनिर्मोचनीम् । इमां शिवचतुर्दशीममरकामिनीकोटयः स्तुवन्ति तमनिन्दितं किमु समाचरेद्यः सदा ॥ MatsP_95.37 // या वाथ नारी कुरुते ऽतिभक्त्या भर्तारमापृच्छ्य सुतान्गुरून्वा । सापि प्रसादात्परमेश्वरस्य परं पदं याति पिनाकपाणेः ॥ MatsP_95.38 // ______________________________________________________ मत्स्य-पुराण 96 *नन्दिकेश्वर उवाच फलत्यागस्य माहात्म्यं यद्भवेच्छृणु नारद । यदक्षयं परं लोके सर्वकामफलप्रदम् ॥ MatsP_96.1 ॥ मार्गशीर्षे शुभे मासि तृतीयायां मुने व्रतम् । dvÃdaÓyÃmathavëÂamyÃæ चतुर्दश्यामथापि वा । आरभेच्छुक्लपक्षस्य कृत्वा ब्राह्मणवाचनम् ॥ MatsP_96.2 ॥ अन्येष्वपि हि मासेषु पुण्येषु मुनिसत्तम । सदक्षिणं पायसेन भोजयेच्छक्तितो द्विजान् ॥ MatsP_96.3 ॥ अष्टादशानां धान्यानाम् अन्यच्च फलमूलकम् । वर्जयेदब्दमेकं तु ऋते औषधकारणम् । सवृषं käcanaæ रुद्रं धर्मराजं च कारयेत् ॥ MatsP_96.4 ॥ कूष्माण्डं मातुलिङ्गं च वार्ताकं पनसं तथा । आम्रातकं कपित्थानि कलिङ्गमथ वालुकम् ॥ MatsP_96.5 ॥ श्रीफलाश्वत्थबदरं जम्बीरं कदलीफलम् । काश्मरं dìimaæ शक्त्या कालधौतानि षोडश ॥ MatsP_96.6 ॥ मूलकामलकं जम्बू-तिन्तिडीकरमर्दकम् । कङ्कोलैलाकतुण्डीर-करीरकुटजं शमी ॥ MatsP_96.7 ॥ औदुम्बरं नारिकेलं द्राक्षाथ बृहतीद्वयम् । रौप्याणि कारयेच्छक्त्या फलानीमानि षोडश ॥ MatsP_96.8 ॥ ताम्रं तालफलं कुर्याद् अगस्तिफलमेव च । पिण्डारकाश्मर्यफलं तथा सूरणकन्दकम् ॥ MatsP_96.9 ॥ रक्तालुकाकन्दकं च कनकाह्वं च चिर्भिटम् । चित्रवल्लीफलं तद्वत् कूटशाल्मलिजं फलम् ॥ MatsP_96.10 // आम्रनिष्पावमधुक-वटमुद्गपटोलकम् । ताम्राणि षोडशैतानि कारयेच्छक्तितो नरः ॥ MatsP_96.11 // उदकुम्भद्वयं कुर्याद् धान्योपरि सवस्त्रकम् । ततश्च कारयेच्छय्यां यथोपरि सुवाससी ॥ MatsP_96.12 // भक्ष्यपात्रत्रयोपेतं यमरुद्रवृषान्वितम् । धेन्वा सहैव शान्ताय विप्रायाथ कुटुम्बिने । सपत्नीकाय सम्पूज्य पुण्ये ऽह्नि विनिवेदयेत् ॥ MatsP_96.13 // यथा फलेषु सर्वेषु वसन्त्यमरकोटयः । तथा सर्वफलत्याग-व्रताद्भक्तिः शिवे ऽस्तु मे ॥ MatsP_96.14 // यथा शिवश्च धर्मश्च सदानन्तफलप्रदौ । तद्युक्तफलदानेन तौ स्यातां मे वरप्रदौ ॥ MatsP_96.15 // यथा फलान्यनन्तानि शिवभक्तेषु सर्वदा । तथानन्तफलावाप्तिर् अस्तु जन्मनि जन्मनि ॥ MatsP_96.16 // यथा भेदं न पश्यामि शिवविष्ण्वर्कपद्मजान् । तथा ममास्तु विश्वात्मा शंकरः शंकरः सदा ॥ MatsP_96.17 // इति दत्त्वा च तत्सर्वम् अलंकृत्य च भूषणैः । शक्तिश्चेच्छयनं दद्यात् सर्वोपस्करसंयुतम् ॥ MatsP_96.18 // अशक्तस्तु फलान्येव यथोक्तानि विधानतः । तथोदकुम्भसंयुक्तौ शिवधर्मौ च käcanau ॥ MatsP_96.19 // विप्राय दत्त्वा भुञ्जीत वाग्यतस्तैलवर्जितम् । अन्यान्यपि यथाशक्त्या भोजयेच्छक्तितो द्विजान् ॥ MatsP_96.20 // एतद्भागवतानां तु सौरवैष्णवयोगिनाम् । शुभं सर्वफलत्याग-व्रतं वेदविदो विदुः ॥ MatsP_96.21 // नारीभिश्च यथाशक्त्या कर्तव्यं द्विजपुंगव । एतस्मान्नापरं किंचिद् इह लोके परत्र च । व्रतमस्ति मुनिश्रेष्ठ यदनन्तफलप्रदम् ॥ MatsP_96.22 // सौवर्णरौप्यताम्रेषु यावन्तः परमाणवः । भवन्ति चूर्ण्यमानेषु फलेषु मुनिसत्तम । तावद्युगसहस्राणि रुद्रलोके महीयते ॥ MatsP_96.23 // एतत्समस्तकलुषापहरं जनानाम् आजीवनाय मनुजेषु च सर्वदा स्यात् । जन्मान्तरेष्वपि न पुत्रवियोगदुःखम् आप्नोति धाम च पुरंदरलोकजुष्टम् ॥ MatsP_96.24 // यो वा ӭणोति पुरुषो ऽल्पधनः पठेद्वा देवालयेषु भवनेषु च धार्मिकाणाम् । पापैर्वियुक्तवपुरत्र पुरं मुरारेर् आनन्दकृत्पदमुपैति मुनीन्द्र सो ऽपि ॥ MatsP_96.25 // ______________________________________________________ मत्स्य-पुराण 97 *नारद उवाच यदारोग्यकरं पुंसां यदनन्तफलप्रदम् । यच्छान्तये च मर्त्यानां वद नन्दीश तद्व्रतम् ॥ MatsP_97.1 ॥ *नन्दिकेश्वर उवाच यत्तद्विश्वात्मनो धाम परं ब्रह्म सनातनम् । सूर्याग्निचन्द्ररूपेण तत्त्रिधा जगति स्थितम् ॥ MatsP_97.2 ॥ तदाराध्य पुमान्विप्र प्राप्नोति कुशलं सदा । तस्मादादित्यवारेण सदा नक्ताशनो भवेत् ॥ MatsP_97.3 ॥ यदा हस्तेन संयुक्तम् आदित्यस्य च वासरम् । तदा शनिदिने कुर्याद् एकभक्तं विमत्सरः ॥ MatsP_97.4 ॥ नक्तमादित्यवारेण भोजयित्वा द्विजोत्तमान् । पत्त्रैर्द्वादशसंयुक्तं रक्तचन्दनपङ्कजम् ॥ MatsP_97.5 ॥ विलिख्य विन्यसेत्सूर्यं नमस्कारेण पूर्वतः । दिवाकरं तथाग्नेये विवस्वन्तमतः परम् ॥ MatsP_97.6 ॥ भगं तु नैरृते देवं वरुणं पश्चिमे दले । महेन्द्रमनिले तद्वद् आदित्यं च तथोत्तरे ॥ MatsP_97.7 ॥ शान्तमीशानभागे तु नमस्कारेण विन्यसेत् । कर्णिकापूर्वपत्त्रे तु सूर्यस्य तुरगान्न्यसेत् ॥ MatsP_97.8 ॥ दक्षिणे ऽर्यमनामानं मार्तण्डं पश्चिमे दले । उत्तरे तु रविं देवं कर्णिकायां च भास्करम् ॥ MatsP_97.9 ॥ रक्तपुष्पोदकेनार्घ्यं सतिलारुणचन्दनम् । तस्मिन्पद्मे ततो दद्याद् इमं मन्त्रमुदीरयेत् ॥ MatsP_97.10 // कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः । यस्मादग्नीन्द्ररूपस्त्वम् अतः पाहि दिवाकर ॥ MatsP_97.11 // अग्निम् Ŭe नमस्तुभ्यम् इषेत्वोर्जे च भास्कर । अग्न आयाहि वरद नमस्ते ज्योतिषां पते ॥ MatsP_97.12 // अर्घ्यं दत्त्वा विसृजाथ निशि तैलविवर्जितम् । भुञ्जीत वत्सरान्ते तु käcanaæ कमलोत्तमम् । पुरुषं च यथाशक्त्या कारयेद्द्विभुजं तथा ॥ MatsP_97.13 // सुवर्णशृङ्गीं कपिलां महार्घ्यां रौप्यैः खुरैः कांस्यदोहां सवत्साम् । पूर्णे गुडस्योपरि ताम्रपात्रे निधाय पद्मं पुरुषं च दद्यात् ॥ MatsP_97.14 // सम्पूज्य रक्ताम्बरमाल्यधूपैर् द्विजं च रक्तैरथ हेमशृङ्गैः । संकल्पयित्वा पुरुषं सपद्मं दद्यादनेकव्रतदानकाय । अव्यङ्गरूपाय जितेन्द्रियाय कुटुम्बिने देयमनुद्धताय ॥ MatsP_97.15 // नमो नमः पापविनाशनाय विश्वात्मने सप्ततुरंगमाय । सामर्ग्यजुर्धामनिधे विधात्रे भवाब्धिपोताय जगत्सवित्रे ॥ MatsP_97.16 // इत्यनेन विधिना समाचरेद् अब्दभेकमिह यस्तु मानवः । सो ऽधिरोहति विनष्टकल्मषः सूर्यधाम धुतचामरावलिः ॥ MatsP_97.17 // धर्मसंक्षयमवाप्य भूपतिः शोकदुःखभयरोगवर्जितः । द्वीपसप्तकपतिः पुनः पुनर् वर्ममूर्तिर् अमितौजसा युतः ॥ MatsP_97.18 // या च भर्तृगुरुदेवतत्परा वेदमूर्तिदिननक्तमाचरेत् । सापि लोकममरेशवन्दिता याति नारद रवेर्न संशयः ॥ MatsP_97.19 // यः पठेदपि शृणोति मानवः पठ्यमानमथ वानुमोदते । सो ऽपि शक्रभुवनस्थितो ऽमरैः पूज्यते वसति चाक्षयं दिवि ॥ MatsP_97.20 // ______________________________________________________ मत्स्य-पुराण 98 *नन्दिकेश्वर उवाच अथान्यदपि वक्ष्यामि संक्रान्त्युद्यापने फलम् । यदक्षयं परे लोके सर्वकामफलप्रदम् ॥ MatsP_98.1 ॥ अयने विषुवे वापि संक्रान्तिव्रतमाचरेत् । पूर्वेद्युरेकभक्तेन दन्तधावनपूर्वकम् । संक्रान्तिवासरे प्रातस् तिलैः स्नानं विधीयते ॥ MatsP_98.2 ॥ रविसंक्रमणे भूमौ candanenëÂapattrakam / पद्मं सकर्णिकं कुर्यात् तस्मिन्नावाहयेद्रविम् ॥ MatsP_98.3 ॥ कर्णिकायां न्यसेत्सूर्यम् आदित्यं पूर्वतस्ततः । नम उष्णार्चिषे याम्ये नमो ऋङ्मण्डलाय च ॥ MatsP_98.4 ॥ नमः सवित्रे नैरृत्ये वारुणे तपनं पुनः । वायव्ये तु भगं न्यस्य पुनः पुनरथार्चयेत् ॥ MatsP_98.5 ॥ मार्तण्डमुत्तरे विष्णुम् ईशाने विन्यसेत्सदा । गन्धमाल्यफलैर्भक्ष्यैः स्थण्डिले पूजयेत्ततः ॥ MatsP_98.6 ॥ द्विजाय सोदकुम्भं च घृतपात्रं हिरण्मयम् । कमलं च यथाशक्त्या कारयित्वा निवेदयेत् ॥ MatsP_98.7 ॥ चन्दनोदकपुष्पैश्च देवायार्घ्यं न्यसेद्भुवि । विश्वाय विश्वरूपाय विश्वधाम्ने स्वयम्भुवे । नमो ऽनन्त नमो धात्रे ऋक्सामयजुषां पते ॥ MatsP_98.8 ॥ अनेन विधिना सर्वं मासि मासि समाचरेत् । वत्सरान्ते ऽथवा कुर्यात् सर्वं द्वादशधा नरः ॥ MatsP_98.9 ॥ संवत्सरान्ते घृतपायसेन संतर्प्य वह्निं द्विजपुंगवांश्च । कुम्भान्पुनर्द्वादश धेनुयुक्तान् सरत्नहैरण्मयपद्मयुक्तान् ॥ MatsP_98.10 // पयस्विनीः शीलवतीश्च दद्याद् धर्मैः शृङ्गैः रौप्यखुरैश्च युक्ताः । गावो ऽष्ट वा सप्त सकांस्यदोहा माल्याम्बरा वा चतुरो ऽप्यशक्तः । दौर्गत्ययुक्तः कपिलामथैकां निवेदयेद्ब्राह्मणपुंगवाय ॥ MatsP_98.11 // हैमीं च दद्यात्पृथिवीं सशेषाम् आकार्य रूप्यामथ वा च ताम्रीम् । पैष्टीमशक्तः प्रतिमां विधाय सौवर्णसूर्येण समं प्रदद्यात् । न वित्तशाठ्यं पुरुषो ऽत्र कुर्यात् कुर्वन्नधो याति न संशयो ऽत्र ॥ MatsP_98.12 // यावन्महेन्द्रप्रमुखैर्नगेन्द्रैः पृथ्वा च सप्ताब्धियुतेह तिष्ठेत् । तावत्स गन्धर्वगणैर् अशेषैः सम्पूज्यते नारद नाकपृष्ठे ॥ MatsP_98.13 // ततस्तु कर्मक्षयमाप्य सप्त-द्वीपाधिपः स्यात्कुलशीलयुक्तः । सृष्टेर्मुखे ऽव्यङ्गवपुः सभार्यः प्रभूतपुत्रान्वयवन्दिताङ्घ्रिः ॥ MatsP_98.14 // इति पठति शृणोति वाथ भक्त्या विधिमखिलं रविसंक्रमस्य पुण्यम् । मतिमपि च ददाति सो ऽपि देवैर् अमरपतेर्भवने प्रपूज्यते च ॥ MatsP_98.15 // ______________________________________________________ मत्स्य-पुराण 99 *नन्दिकेश्वर उवाच शृणु नारद वक्ष्यामि विष्णोर्व्रतमनुत्तमम् । विभूतिद्वादशी नाम सर्वदेवनमस्कृतम् ॥ MatsP_99.1 ॥ कार्त्तिके चैत्रवैशाखे मार्गशीर्षे च फाल्गुने । ëìhe वा दशम्यां तु शुक्लायां लघुभुङ्नरः । कृत्वा सायन्तनीं संध्यां गृह्णीयान्नियमं बुधः ॥ MatsP_99.2 ॥ एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् । द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विभो ॥ MatsP_99.3 ॥ तदविघ्नेन मे यातु सफलं स्याच्च केशव । नमो नारायणायेति वाच्यं च स्वपता निशि ॥ MatsP_99.4 ॥ ततः प्रभात उत्थाय कृतस्नानजपः शुचिः । पूजयेत्पुण्डरीकाक्षं शुक्लमाल्यानुलेपनैः ॥ MatsP_99.5 ॥ विभूतये नमः पादाव् अशोकाय च जानुनी । नमः शिवायेत्यूरू च विश्वमूर्ते नमः कटिम् ॥ MatsP_99.6 ॥ कन्दर्पाय नमो मेढ्रम् आदित्याय नमः करौ । दामोदरायेत्युदरं वासुदेवाय च स्तनौ ॥ MatsP_99.7 ॥ माधवायेत्युरो विष्णोः कण्ठम् उत्कण्ठिने नमः । श्रीधराय मुखं केशान् केशवायेति नारद ॥ MatsP_99.8 ॥ पृष्ठं शार्ङ्गधरायेति श्रवणौ वरदाय वै । स्वनाम्ना शङ्खचक्रासि-गदाजलजपाणये । शिरः सर्वात्मने ब्रह्मन् नम इत्यभिपूजयेत् ॥ MatsP_99.9 ॥ मत्स्यमुत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः । उदकुम्भसमायुक्तम् अग्रतः स्थापयेद्बुधः ॥ MatsP_99.10 // गुडपात्रं तिलैर्युक्तं सितवस्त्राभिवेष्टितम् । रात्रौ जागरणं कुर्याद् इतिहासकथादिना ॥ MatsP_99.11 // प्रभातायां तु शर्वर्यां ब्राह्मणाय कुटुम्बिने । sakäcanotpalaæ देवं सोदकुम्भं निवेदयेत् ॥ MatsP_99.12 // यथा न मुच्यसे देव सदा सर्वविभूतिभिः । तथा मामुद्धराशेष-दुःखसंसारकर्दमात् ॥ MatsP_99.13 // दशावताररूपाणि प्रतिमासं क्रमान्मुने । दत्तात्रेयं तथा व्यासम् उत्पलेन समन्वितम् । दद्यादेवं समा यावत् pëaï¬Ãnabhivarjayet // MatsP_99.14 // समाप्यैवं यथाशक्त्या द्वादश द्वादशीः पुनः । संवत्सरान्ते लवण-पर्वतेन समन्विताम् । शय्यां दद्यान्मुनिश्रेष्ठ गुरवे धेनुसंयुताम् ॥ MatsP_99.15 // ग्रामं च शक्तिमान्दद्यात् क्षेत्रं वा भवनान्वितम् । गुरुं सम्पूज्य विधिवद् वस्त्रालंकारभूषणैः ॥ MatsP_99.16 // अन्यानपि यथाशक्त्या भोजयित्वा द्विजोत्तमान् । तर्पयेद् वस्त्रगोदानै रत्नौघधनसंचयैः । अल्पवित्तो यथाशक्त्या स्तोकं स्तोकं समाचरेत् ॥ MatsP_99.17 // यश्चाप्यतीव निःस्वः स्याद् भक्तिमान्माधवं प्रति । पुष्पार्चनविधानेन स कुर्याद्वत्सरद्वयम् ॥ MatsP_99.18 // अनेन विधिना यस्तु विभूतिद्वादशीव्रतम् । कुर्यात्पापविनिर्मुक्तः पितॄणां तारयेच्छतम् ॥ MatsP_99.19 // जन्मनां शतसाहस्रं न शोकफलभाग्भवेत् । न च व्याधिर्भवेत्तस्य न दारिद्र्यं न बन्धनम् । वैष्णवो वाथ शैवो वा भवेज्जन्मनि जन्मनि ॥ MatsP_99.20 // यावद्युगसहस्राणां शतमष्टोत्तरं भवेत् । तावत्स्वर्गे वसेद्ब्रह्मन् भूपतिश्च पुनर्भवेत् ॥ MatsP_99.21 // ______________________________________________________ मत्स्य-पुराण 100 *नन्दिकेश्वर उवाच पुरा रथंतरे कल्पे राजासीत्पुष्पवाहनः । नाम्ना लोकेषु विख्यातस् तेजसा सूर्यसंनिभः ॥ MatsP_100.1 // तपसा तस्य तुष्टेन चतुर्वक्त्रेण नारद । कमलं käcanaæ दत्तं यथाकामगमं मुने ॥ MatsP_100.2 // लोकैः समस्तैर् नगर-वासिभिः सहितो नृपः । द्वीपानि सुरलोकं च यथेष्टं व्यचरत्तदा ॥ MatsP_100.3 // कल्पादौ सप्तमं द्वीपं तस्य पुष्करवासिनः । लोके च पूजितं यस्मात् पुष्करद्वीपमुच्यते ॥ MatsP_100.4 // देवेन ब्रह्मणा दत्तं यानमस्य यतो ऽम्बुजम् । पुष्पवाहनमित्याहुस् तस्मात्तं देवदानवाः ॥ MatsP_100.5 // नागम्यमस्यास्ति जगत्त्रये ऽपि ब्रह्माम्बुजस्थस्य तपो ऽनुभावात् । पत्नी च तस्याप्रतिमा मुनीन्द्र नारीसहस्रैरभितो ऽभिनन्द्या । नाम्ना च लावण्यवती बभूव सा पार्वतीवेष्टतमा भवस्य ॥ MatsP_100.6 // तस्यात्मजानामयुतं बभूव धर्मात्मनाम् अग्र्यधनुर्धराणाम् । तदात्मनः सर्वमवेक्ष्य राजा मुहुर्मुहुर् विस्मयमाससाद । सो ऽभ्यागतं वीक्ष्य मुनिप्रवीरं प्राचेतसं वाक्यमिदं babhëe ॥ MatsP_100.7 // कस्माद्विभूतिर् अमलामरमर्त्यपूज्या जाता च सर्वविजितामरसुन्दरीणाम् । भार्या ममाल्पतपसा परितोषितेन दत्तं ममाम्बुजगृहं च मुनीन्द्र धात्रा ॥ MatsP_100.8 // यस्मिन्प्रविष्टमपि कोटिशतं नृपाणां सामात्यकुञ्जररथौघजनावृतानाम् । नो लक्ष्यते क्व गतमम्बरमध्य इन्दुस् तारागणैरिव गतः परितः स्फुरद्भिः ॥ MatsP_100.9 // तस्मात्किमन्यजननीजठरोद्भवेन धर्मादिकं कृतमशेषफलाप्तिहेतुः । भगवन्मयाथ तनयैर् अथवानयापि भद्रं यदेतदखिलं कथय प्रचेतः ॥ MatsP_100.10 // मुनिरभ्यधादथ भवान्तरितं समीक्ष्य पृथ्वीपतेः प्रसभमद्भुतहेतुवृत्तम् । जन्माभवत्तव तु लुब्धकुले ऽतिघोरे जातस्त्वमप्यनुदिनं किल पापकारी ॥ MatsP_100.11 // वपुरप्यभूत्तव पुनः पुरुषाङ्गसंधिर् दुर्गन्धिसत्त्वभुजगावरणं समन्तात् । न च ते सुहृन् न सुतबन्धुजनो न तातस् त्व् आदृक्स्वसा न जननी च तदाभिशस्ता ॥ MatsP_100.12 // अभिसंगता परमभीष्टतमा विमुखी महीश तव योषिदियम् । अभूदनावृष्टिरतीव रौद्रा कदाचिदाहारनिमित्तमस्मिन् । k«utpŬitenÃtha तदा न किंचिद् आसादितं धान्यफलामिषाद्यम् ॥ MatsP_100.13 // अथाभिदृष्टं mahadambujìhyaæ सरोवरं पङ्कपरीतरोधः । पद्मान्यथादाय ततो बहूनि गतः पुरं वैदिशनामधेयम् ॥ MatsP_100.14 // तन्मौल्यलाभाय पुरं समस्तं भ्रान्तं त्वयाशेषम् अहस् तदासीत् । क्रेता न कश्चित्कमलेषु जातः श्रान्तो भृशं k«utparipŬitaÓca // MatsP_100.15 // उपविष्टस्त्वमेकस्मिन् सभार्यो भवनाङ्गणे । अथ मङ्गलशब्दश्च त्वया रात्रौ mahäÓruta÷ ॥ MatsP_100.16 // सभार्यस्तत्र गतवान् यत्रासौ मङ्गलध्वनिः । तत्र मण्डपमध्यस्था विष्णोरर्चावलोकिता ॥ MatsP_100.17 // वेश्यानङ्गवती नाम विभूतिद्वादशीव्रतम् । समाप्तौ माघमासस्य लवणाचलमुत्तमम् ॥ MatsP_100.18 // निवेदयन्ती गुरवे शय्यां चोपस्करान्विताम् । अलंकृत्य हृषीकेशं सौवर्णामरपादपम् ॥ MatsP_100.19 // तां तु दृष्ट्वा ततस्ताभ्याम् इदं च परिचिन्तितम् । किमेभिः कमलैः कार्यं वरं विष्णुरलंकृतः ॥ MatsP_100.20 // इति भक्तिस्तदा जाता दम्पत्योस्तु नराधिप । तत्प्रसङ्गात्समभ्यर्च्य केशवं लवणाचलम् । शय्या च पुष्पप्रकरैः पूजिता भूश्च सर्वतः ॥ MatsP_100.21 // अथानङ्गवती तुष्टा तयोर्धनशतत्रयम् । दीयतामादिदेशाथ कलधौतशतत्रयम् ॥ MatsP_100.22 // न गृहीतं ततस्ताभ्यां बहुसत्त्वावलम्बनात् । अनङ्गवत्या च पुनस् तयोरन्नं चतुर्विधम् । आनीय व्याहृतं चात्र भुज्यतामिति भूपते ॥ MatsP_100.23 // ताभ्यां तु तदपि त्यक्तं भोक्ष्यावो वै वरानने । प्रसङ्गादुपवासेन तवाद्य सुखमावयोः ॥ MatsP_100.24 // जन्मप्रभृति पापिष्ठौ कुकर्माणौ दृढव्रते । तत्प्रसङ्गात्तयोर्मध्ये धर्मलेशस्तु ते ऽनघ ॥ MatsP_100.25 // इति जागरणं ताभ्यां तत्प्रसङ्गादनुष्ठितम् । प्रभाते च तदा दत्ता शय्या सलवणाचला ॥ MatsP_100.26 // ग्रामाश्च गुरवे भक्त्या विप्रेषु द्वादशैव तु । वस्त्रालंकारसंयुक्ता गावश्च करकान्विताः ॥ MatsP_100.27 // भोजनं च सुहृन्मित्र-दीनान्धकृपणैः समम् । तच्च लुब्धकदाम्पत्यं पूजयित्वा विसर्जितम् ॥ MatsP_100.28 // स भवांल् लुब्धको जातः सपत्नीको नृपेश्वरः । पुष्करप्रकरात्तस्मात् केशवस्य न पूजनात् ॥ MatsP_100.29 // विनष्टाशेषपापस्य तव पुष्करमन्दिरम् । तस्य सत्त्वस्य माहात्म्याद् अल्पेन तपसा नृप ॥ MatsP_100.30 // यथाकामगमं जातं लोकनाथश्चतुर्मुखः । संतुष्टस्तव राजेन्द्र ब्रह्मरूपी जनार्दनः ॥ MatsP_100.31 // साप्यनङ्गवती वेश्या कामदेवस्य साम्प्रतम् । पत्नी सपत्नी संजाता रत्याः प्रीतिरिति श्रुता । लोकेष्वानन्दजननी सकलामरपूजिता ॥ MatsP_100.32 // तस्मादुत्सृज्य राजेन्द्र पुष्करं तन्महीतले । गङ्गातटं समाश्रित्य विभूतिद्वादशीव्रतम् । कुरु राजेन्द्र निर्वाणम् अवश्यं समवाप्स्यसि ॥ MatsP_100.33 // इत्युक्त्वा स मुनिर् ब्रह्मंस् तत्रैवान्तरधीयत । राजा यथोक्तं च पुनर् अकरोत्पुष्पवाहनः ॥ MatsP_100.34 // इदमाचरतो ब्रह्मन्न् अखण्डव्रतम् आचरेत् । यथाकथंचित् कमलैर् द्वादश द्वादशीर् मुने ॥ MatsP_100.35 // कर्तव्याः शक्तितो देया विप्रेभ्यो दक्षिणानघ । न वित्तशाठ्यं कुर्वीत भक्त्या तुष्यति केशवः ॥ MatsP_100.36 // इति कलुषत्रिदारणं जनानामपि पठतीह शृणोति चाथ भक्त्या /* मतिमपि च ददाति देवलोके वसति स कोटिशतानि वत्सराणाम् ॥ MatsP_100.37 //* ______________________________________________________ मत्स्य-पुराण 101 *नन्दिकेश्वर उवाच अथातः सम्प्रवक्ष्यामि व्रतषष्ठीमनुत्तमाम् । रुद्रेणाभिहितां दिव्यां महापातकनाशनम् ॥ MatsP_101.1 // नक्तमब्दं चरित्वा तु गवा सार्धं कुटुम्बिने । हैमं चक्रं त्रिशूलं च दद्याद्विप्राय वाससी ॥ MatsP_101.2 // शिवरूपस्ततो ऽस्माभिः शिवलोके स मोदते । एतद्देवव्रतं नाम महापातकनाशनम् ॥ MatsP_101.3 // यस्त्वेकभक्तेन समां शिवं हैमवृषान्वितम् । धेनुं तिलमयीं दद्यात् स पदं याति शांकरम् । एतद्रुद्रव्रतं नाम पापशोकविनाशनम् ॥ MatsP_101.4 // यस्तु नीलोत्पलं हैमं शर्करापात्रसंयुतम् । एकान्तरितनक्ताशी समान्ते वृषसंयुतम् । स वैष्णवं पदं याति लीलाव्रतमिदं स्मृतम् ॥ MatsP_101.5 // ëìhÃdicaturmÃsam अभ्यङ्गं वर्जयेन्नरः । भोजनोपस्करं दद्यात् स याति भवनं हरेः । जने प्रीतिकरं नॄणां प्रीतिव्रतमिहोच्यते ॥ MatsP_101.6 // वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम् । दद्याद्वस्त्राणि सूक्ष्माणि रसपात्रैश्च संयुतम् ॥ MatsP_101.7 // सम्पूज्य विप्रमिथुनं गौरी मे प्रीयतामिति । एतद्गौरीव्रतं नाम भवानीलोकदायकम् ॥ MatsP_101.8 // पुष्यादौ यस्त्रयोदश्यां कृत्वा नक्तं मधौ पुनः । अशोकं käcanaæ दद्याद् इक्षुयुक्तं दशाङ्गुलम् ॥ MatsP_101.9 // विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयतामिति । कल्पं विष्णुपदे स्थित्वा विशोकः स्यात्पुनर्नरः । एतत् कामव्रतं नाम सदा शोकविनाशनम् ॥ MatsP_101.10 // ëìhÃdivrataæ यस्तु वर्जयेन्नखकर्तनम् । वार्ताकं च चतुर्मासं मधुसर्पिर्घटान्वितम् ॥ MatsP_101.11 // कार्त्तिक्यां तत्पुनर्हैमं ब्राह्मणाय निवेदयेत् । स रुद्रलोकमाप्नोति शिवव्रतमिदं स्मृतम् ॥ MatsP_101.12 // वर्जयेद्यस्तु पुष्पाणि हेमन्तशिशिरावृतू । पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्या च käcanam ॥ MatsP_101.13 // दद्याद्द्विकालवेलायां प्रीयेतां शिवकेशवौ । दत्त्वा परं पदं याति सौम्यव्रतमिदं स्मृतम् ॥ MatsP_101.14 // फाल्गुन्यादितृतीयायां लवणं यस्तु वर्जयेत् । समाप्ते शयनं दद्याद् गृहं चोपस्करान्वितम् ॥ MatsP_101.15 // सम्पूज्य विप्रमिथुनं भवानी प्रीयतामिति । गौरीलोके वसेत्कल्पं सौभाग्यव्रतमुच्यते ॥ MatsP_101.16 // संध्यामौनं ततः कृत्वा समान्ते घृतकुम्भकम् । वस्त्रयुग्मं तिलान्घण्टां ब्राह्मणाय निवेदयेत् ॥ MatsP_101.17 // सारस्वतं पदं याति पुनरावृत्तिदुर्लभम् । एतत्सारस्वतं नाम रूपविद्याप्रदायकम् ॥ MatsP_101.18 // लक्ष्मीमभ्यर्च्य पञ्चम्याम् उपवासी भवेन्नरः । समान्ते हेमकमलं दद्याद्धेनुसमन्वितम् ॥ MatsP_101.19 // स वैष्णवं पदं याति lak«mÅväjanmajanmani / एतत् सम्पद्व्रतं नाम सदा पापविनाशनम् ॥ MatsP_101.20 // कृत्वोपलेपनं शम्भोर् अग्रतः केशवस्य च । यावदब्दं पुनर्दद्याद् धेनुं जलघटान्विताम् ॥ MatsP_101.21 // जन्मायुतं स राजा स्यात् ततः शिवपुरं व्रजेत् । एतद् आयुर्व्रतं नाम सर्वकामप्रदायकम् ॥ MatsP_101.22 // अश्वत्थं भास्करं गङ्गां प्रणम्यैकत्र वाग्यतः । एकभक्तं नरः कुर्याद् अब्दमेकं विमत्सरः ॥ MatsP_101.23 // व्रतान्ते विप्रमिथुनं पूज्यं धेनुत्रयान्वितम् । वृक्षं हिरण्मयं दद्यात् सोऽश्वमेधफलं लभेत् । एतत् कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम् ॥ MatsP_101.24 // घृतेन स्नपनं कुर्याच् छम्भोर् वा केशवस्य च । अक्षताभिः सुपुष्पाभिः कृत्वा गोमयमण्डलम् ॥ MatsP_101.25 // तिलधेनुसमोपेतं समान्ते हेमपङ्कजम् । शुद्धमष्टाङ्गुलं दद्याच् छिवलोके महीयते । सामगाय ततश्चैतत् सामव्रतमिहोच्यते ॥ MatsP_101.26 // नवम्यामेकभक्तं तु कृत्वा कन्याश्च शक्तितः । भोजयित्वासनं दद्याद् धैमकञ्चुकवाससी ॥ MatsP_101.27 // हैमं सिंहं च विप्राय दत्त्वा शिवपदं व्रजेत् । जन्मार्बुदं सुरूपः स्याच् छत्रुभिश्चापराजितः । एतद्वीरव्रतं नाम नारीणां च सुखप्रदम् ॥ MatsP_101.28 // यावत्समा भवेद्यस्तु पञ्चदश्यां पयोव्रतः । समान्ते श्राद्धकृद्दद्यात् पञ्च गास्तु पयस्विनीः ॥ MatsP_101.29 // वासांसि च पिशङ्गानि जलकुम्भयुतानि च । स याति वैष्णवं लोकं पितॄणां तारयेच्छतम् । कल्पान्ते राजराजः स्यात् पितृव्रतम् इदं स्मृतम् ॥ MatsP_101.30 // चैत्रादिचतुरो mÃsä जलं दद्यादयाचितम् । व्रतान्ते मणिकं दद्याद् अन्नवस्त्रसमन्वितम् ॥ MatsP_101.31 // तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते । कल्पान्ते भूपतिर्नूनम् आनन्दव्रतमुच्यते ॥ MatsP_101.32 // पञ्चामृतेन स्नपनं कृत्वा संवत्सरं विभोः । वत्सरान्ते पुनर्दद्याद् धेनुं पञ्चामृतेन हि ॥ MatsP_101.33 // विप्राय दद्याच्छङ्खं च स पदं याति शांकरम् । राजा भवति कल्पान्ते धृतिव्रतमिदं स्मृतम् ॥ MatsP_101.34 // वर्जयित्वा पुमान्मांसम् अब्दान्ते गोप्रदो भवेत् । तद्वद्धेममृगं दद्यात् सोऽश्वमेधफलं लभेत् । अहिंसाव्रतमित्युक्तं कल्पान्ते भूपतिर्भवेत् ॥ MatsP_101.35 // माघमास्युषसि स्नानं कृत्वा दाम्पत्यमर्चयेत् । भोजयित्वा यथाशक्त्या माल्यवस्त्रविभूषणः । सूर्यलोके वसेत्कल्पं सूर्यव्रतमिदं स्मृतम् ॥ MatsP_101.36 // ëìhÃdicaturmÃsaæ प्रातःस्नायी भवेन्नरः । विप्रेषु भोजनं दद्यात् कार्त्तिक्यां गोप्रदो भवेत् । स वैष्णवं पदं याति विष्णुव्रतमिदं शुभम् ॥ MatsP_101.37 // अयनादयनं यावद् वर्जयेत्पुष्पसर्पिषी । तदन्ते पुष्पदामानि घृतधेन्वा सहैव तु ॥ MatsP_101.38 // दत्त्वा शिवपदं गच्छेद् विप्राय घृतपायसम् । एतच्छीलव्रतं नाम शीलारोग्यफलप्रदम् ॥ MatsP_101.39 // संध्यादीपप्रदो यस्तु समां तैलं विवर्जयेत् । समान्ते दीपिकां दद्याच् चक्रशूले च käcane ॥ MatsP_101.40 // वस्त्रयुग्मं च विप्राय तेजस्वी स भवेदिह । रुद्रलोकमवाप्नोति दीप्तिव्रतमिदं स्मृतम् ॥ MatsP_101.41 // कार्त्तिक्यादितृतीयायां प्राश्य गोमूत्रयावकम् । नक्तं चरेदब्दमेकम् अब्दान्ते गोप्रदो भवेत् ॥ MatsP_101.42 // गौरीलोके वसेत्कल्पं ततो राजा भवेदिह । एतद्रुद्रव्रतं नाम सदा कल्याणकारकम् ॥ MatsP_101.43 // वर्जयेच्चैत्रमासे च यश्च गन्धानुलेपनम् । शुक्तिं गन्धभृतां दत्त्वा विप्राय सितवाससी । वारुणं पदमाप्नोति दृढव्रतमिदं स्मृतम् ॥ MatsP_101.44 // वैशाखे पुष्पलवणं वर्जयित्वाथ गोप्रदः । भूत्वा विष्णुपदे कल्पं स्थित्वा राजा भवेदिह । एतत्कान्तिव्रतं नाम कान्तिकीर्तिफलप्रदम् ॥ MatsP_101.45 // ब्रह्माण्डं käcanaæ कृत्वा तिलराशिसमन्वितम् । त्र्यहं तिलप्रदो भूत्वा वह्निं संतर्प्य सद्विजम् ॥ MatsP_101.46 // सम्पूज्य विप्रदाम्पत्यं माल्यवस्त्रविभूषणैः । शक्तितस्त्रिपलादूर्ध्वं विश्वात्मा प्रीयतामिति ॥ MatsP_101.47 // पुण्ये ऽह्नि दद्यात्स परं ब्रह्म यात्यपुनर्भवम् । एतद्ब्रह्मव्रतं नाम निर्वाणपददायकम् ॥ MatsP_101.48 // यश्चोभयमुखीं दद्यात् प्रभूतकनकान्विताम् । दिनं पयोव्रतस्तिष्ठेत् स याति परमं पदम् । एतद्धेनुव्रतं नाम पुनरावृत्तिदुर्लभम् ॥ MatsP_101.49 // त्र्यहं पयोव्रते स्थित्वा käcanaæ कल्पपादपम् । पलादूर्ध्वं यथाशक्त्या तण्डुलैस् तूपसंयुतम् । दत्त्वा ब्रह्मपदं याति कल्पव्रतमिदं स्मृतम् ॥ MatsP_101.50 // मासोपवासी यो दद्याद् धेनुं विप्राय शोभनाम् । स वैष्णवं पदं यति भीमव्रतमिदं स्मृतम् ॥ MatsP_101.51 // दद्याद् विंशत्पलादूर्ध्वं महीं कृत्वा तु käcanÅm । दिनं पयोव्रतस्तिष्ठेद् रुद्रलोके महीयते । धराव्रतमिदं प्रोक्तं सप्तकल्पशतानुगम् ॥ MatsP_101.52 // माघे मासे ऽथवा चैत्रे गुडधेनुप्रदो भवेत् । गुडव्रतस्तृतीयायां गौरीलोके महीयते । महाव्रतमिदं नाम परमानन्दकारकम् ॥ MatsP_101.53 // पक्षोपवासी यो दद्याद् विप्राय कपिलाद्वयम् । ब्रह्मलोकमवाप्नोति देवासुरसुपूजितम् । कल्पान्ते राजराजः स्यात् प्रभाव्रतमिदं स्मृतम् ॥ MatsP_101.54 // वत्सरं त्वेकभक्ताशी सभक्ष्यजलकुम्भदः । शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम् ॥ MatsP_101.55 // नक्ताशी cëÂamÅ«u स्याद् वत्सरान्ते च धेनुदः । पौरंदरं पुरं याति सुगतिव्रतमुच्यते ॥ MatsP_101.56 // विप्रायेन्धनदो यस्तु वर्षादिचतुरस्त्वृतून् । घृतधेनुप्रदो ऽन्ते च स परं ब्रह्म गच्छति । वैश्वानरव्रतं नाम सर्वपापविनाशनम् ॥ MatsP_101.57 // एकादश्यां च नक्ताशी यश्चक्रं विनिवेदयेत् । समान्ते वैष्णवं हैमं स विष्णोः पदमाप्नुयात् । एतत् कृष्णव्रतं नाम कल्पान्ते राज्यभाग्भवेत् ॥ MatsP_101.58 // पायसाशी समान्ते तु दद्याद्विप्राय गोयुगम् । लक्ष्मीलोकमवाप्नोति ह्य् एतद् देवीव्रतं स्मृतम् ॥ MatsP_101.59 // सप्तम्यां नक्तभुग्दद्यात् समान्ते गां पयस्विनीम् । सूर्यलोकमवाप्नोति भानुव्रतमिदं स्मृतम् ॥ MatsP_101.60 // चतुर्थ्यां नक्तभुग्दद्याद् अब्दान्ते हेमवारणम् । व्रतं वैनायकं नाम शिवलोकफलप्रदम् ॥ MatsP_101.61 // महाफलानि यस्त्यक्त्वा चतुर्मासं द्विजातये । हैमानि कार्त्तिके दद्याद् गोयुगेन समन्वितम् । एतत् फलव्रतं नाम विष्णुलोकफलप्रदम् ॥ MatsP_101.62 // यश्चोपवासी सप्तम्यां समान्ते हैमपङ्कजम् । गाश्च वै शक्तितो दद्याद् धेमान्नघटसंयुताः । एतत् सौरव्रतं नाम सूर्यलोकफलप्रदम् ॥ MatsP_101.63 // द्वादश द्वादशीर्यस्तु समाप्योपोषणेन च । govastrakäcanairviprÃn पूजयेच्छक्तितो नरः । परमं पदं प्राप्नोति विष्णुव्रतमिदं स्मृतम् ॥ MatsP_101.64 // कार्त्तिक्यां च वृषोत्सर्गं कृत्वा नक्तं समाचरेत् । शैवं पदमवाप्नोति वार्षव्रतमिदं स्मृतम् ॥ MatsP_101.65 // कृच्छ्रान्ते गोप्रदः कुर्याद् भोजनं शक्तितः पदम् । विप्राणां शांकरं याति प्राजापत्यमिदं व्रतम् ॥ MatsP_101.66 // चतुर्दश्यां तु नक्ताशी समान्ते गोधनप्रदः । शैवं पदमवाप्नोति त्रैयम्बकमिदं व्रतम् ॥ MatsP_101.67 // सप्तरात्रोषितो दद्याद् घृतकुम्भं द्विजातये । घृतव्रतमिदं प्राहुर् ब्रह्मलोकफलप्रदम् ॥ MatsP_101.68 // आकाशशायी वर्षासु धेनुमन्ते पयस्विनीम् । शक्रलोके वसेन्नित्यम् इन्द्रव्रतमिदं स्मृतम् ॥ MatsP_101.69 // अनग्निपक्कम् अश्नाति तृतीयायां तु यो नरः । गां दत्त्वा शिवमभ्येति पुनरावृत्तिदुर्लभम् । इह चानन्दकृत्पुंसां श्रेयोव्रतमिदं स्मृतम् ॥ MatsP_101.70 // हैमं पलद्वयादूर्ध्वं रथमश्वयुगान्वितम् । ददत्कृतोपवासः स्याद् दिवि कल्पशतं वसेत् । कल्पान्ते राजराजः स्याद् अश्वव्रतमिदं स्मृतम् ॥ MatsP_101.71 // तद्वद्धेमरथं दद्यात् करिभ्यां संयुतं नरः । सत्यलोके वसेत्कल्पं सहस्रमथ भूपतिः । भवेदुपोषितो भूत्वा करिव्रतमिदं स्मृतम् ॥ MatsP_101.72 // उपवासं परित्यज्य समान्ते गोप्रदो भवेत् । यक्षाधिपत्यमाप्नोति सुखव्रतमिदं स्मृतम् ॥ MatsP_101.73 // निशि कृत्वा जले वासं प्रभाते गोप्रदो भवेत् । वारुणं लोकमाप्नोति वरुणव्रतमुच्यते ॥ MatsP_101.74 // चान्द्रायणं च यः कुर्याद् धैमं चन्द्रं निवेदयेत् । चन्द्रव्रतमिदं प्रोक्तं चन्द्रलोकफलप्रदम् ॥ MatsP_101.75 // ज्येष्ठे पञ्चतपाः सायं हेमधेनुप्रदो दिवम् । यात्यष्टमीचतुर्दश्यो रुद्रव्रतमिदं स्मृतम् ॥ MatsP_101.76 // सकृद्वितानकं कुर्यात् तृतीयायां शिवालये । समान्ते धेनुदो याति भवानीव्रतमुच्यते ॥ MatsP_101.77 // माघे निश्यार्द्रवासाः स्यात् सप्तम्यां गोप्रदो भवेत् । दिवि कल्पमुषित्वेह राजा स्यात्पवनं व्रतम् ॥ MatsP_101.78 // त्रिरात्रोपोषितो दद्यात् फाल्गुन्यां भवनं शुभम् । आदित्यलोकमाप्नोति धामव्रतमिदं स्मृतम् ॥ MatsP_101.79 // त्रिसंध्यं पूज्य दाम्पत्यम् उपवासी विभूषणैः । अन्नं गाश्च समाप्नोति मोक्षमिन्द्रव्रतादिह ॥ MatsP_101.80 // दत्त्वा सितद्वितीयायाम् इन्दोर्लवणभाजनम् । समान्ते गोप्रदो याति विप्राय शिवमन्दिरम् । कल्पान्ते राजराजः स्यात् सोमव्रतमिदं स्मृतम् ॥ MatsP_101.81 // प्रतिपद्येकभक्ताशी समान्ते कपिलाप्रदः । वैश्वानरपदं याति शिवव्रतमिदं स्मृतम् ॥ MatsP_101.82 // दशम्याम् एकभक्ताशी समान्ते दशधेनुदः । दिशश्च käcanairdadyÃd ब्रह्माण्डाधिपतिर्भवेत् । एतद् विश्वव्रतं नाम महापातकनाशनम् ॥ MatsP_101.83 // यः पठेच्छृणुयाद्वापि व्रतषष्टिम् अनुत्तमाम् । मन्वन्तरशतं सो ऽपि गन्धर्वाधिपतिर्भवेत् ॥ MatsP_101.84 // षष्टिव्रतं नारद पुण्यमेतत् तवोदितं विश्वजनीनमन्यत् । श्रोतुं तवेच्छा तदुदीरयामि प्रियेषु किं वाकथनीयम् अस्ति ॥ MatsP_101.85 // ______________________________________________________ मत्स्य-पुराण 102 *नन्दिकेश्वर उवाच नैर्मल्यं भावशुद्धिश्च विना स्नानं न विद्यते । तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते ॥ MatsP_102.1 // अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं समाचरेत् । तीर्थं च कल्पयेद्विद्वान् मूलमन्त्रेण मन्त्रवित् । नमो नारायणायेति मूलमन्त्र उदाहृतः ॥ MatsP_102.2 // दर्भपाणिस्तु विधिना आचान्तः प्रयतः शुचिः । चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः । प्रकल्प्यावाहयेद् गङ्गाम् एभिर्मन्त्रैर्विचक्षणः ॥ MatsP_102.3 // विष्णोः पादप्रसूतासि वैष्णवी विष्णुदेवता । पाहि नस् त्वेनसस् तस्माद् आजन्ममरणान्तिकात् ॥ MatsP_102.4 // तिस्रः कोट्यो ऽर्धकोटी च तीर्थानां वायुरब्रवीत् । दिवि भुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवि ॥ MatsP_102.5 // नन्दिनीत्येव ते नाम देवेषु नलिनीति च । दक्षा पृथ्वी च विहगा विश्वकायामृता शिवा ॥ MatsP_102.6 // विद्याधरी सुप्रशान्ता तथा विश्वप्रसादिनी । क्षेमा च जाह्नवी चैव शान्ता शान्तिप्रदायिनी ॥ MatsP_102.7 // एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् । भवेत्संनिहिता तत्र गङ्गा त्रिपथगामिनी ॥ MatsP_102.8 // सप्तवाराभिजप्तेन करसम्पुटयोजितः । मूर्ध्नि कुर्याज्जलं भूयस् त्रिचतुष्पञ्चसप्तकम् । स्नानं कुर्यान्मृदा तद्वद् आमन्त्र्य तु विधानतः ॥ MatsP_102.9 // अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरे । मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥ MatsP_102.10 // उद्धृतासि वराहेण कृष्णेन शतबाहुना । मृत्तिके ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता । आरुह्य मम गात्राणि सर्वं पापं प्रचोदय ॥ MatsP_102.11 // मृत्तिके देहि नः पुष्टिं त्वयि सर्वं प्रतिष्ठितम् । नमस्ते सर्वलोकानां प्रभवारणि सुव्रते ॥ MatsP_102.12 // एवं स्नात्वा ततः पश्चाद् आचम्य च विधानतः । उत्थाय वाससी शुक्ले शुद्धे तु परिधाय वै । ततस्तु तर्पणं कुर्यात् त्रैलोक्याप्यायनाय वै ॥ MatsP_102.13 // देवा यक्षास्तथा नागा गन्धर्वाप्सरसो ऽसुराः । क्रूराः सर्पाः सुपर्णाश्च तरवो जम्बुकाः खगाः ॥ MatsP_102.14 // वाय्वाधारा जलाधारास् तथैवाकाशगामिनः । निराधाराश्च ये जीवा ये तु धर्मरतास्तथा ॥ MatsP_102.15 // तेषामाप्यायनायैतद् दीयते सलिलं मया । कृतोपवीती देवेभ्यो निवीती च भवेत्ततः ॥ MatsP_102.16 // मनुष्यांस्तर्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा । सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥ MatsP_102.17 // कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा । सर्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा ॥ MatsP_102.18 // मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदमेव च । देवब्रह्मऋषीन् सर्वांस् तर्पयेद् अक्षतौदकैः ॥ MatsP_102.19 // अपसव्यं ततः कृत्वा सव्यं जान्वाच्य भूतले । अग्निष्वात्तास्तथा सौम्या हविष्मन्तस्तथोष्मपाः ॥ MatsP_102.20 // सुकालिनो बर्हिषदस् तथान्ये वाज्यपाः पुनः । संतर्प्याः पितरो भक्त्या सतिलोदकचन्दनैः ॥ MatsP_102.21 // यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभृतक्षयाय च ॥ MatsP_102.22 // औदुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः । दर्भपाणिस्तु विधिना पितॄन्संतर्पयेद्बुधः ॥ MatsP_102.23 // पित्रादीन्नामगोत्रेण तथा मातामहानपि । संतर्प्य विधिना भक्त्या इमं मन्त्रमुदीरयेत् ॥ MatsP_102.24 // ये ऽबान्धवा बान्धवा वा ये ऽन्यजन्मनि बान्धवाः । ते तृप्तिमखिलां यान्तु यश् चास्मत्तो 'bhivächati ॥ MatsP_102.25 // ततश्चाचम्य विधिवद् आलिखेत्पद्ममग्रतः । अक्षताभिः सपुष्पाभिः सजलारुणचन्दनम् । अर्घ्यं दद्यात्प्रयत्नेन सूर्यनामानि कीर्तयेत् ॥ MatsP_102.26 // नमस्ते विष्णुरूपाय नमो विष्णुमुखाय वै । सहस्ररश्मये नित्यं नमस्ते सर्वतेजसे ॥ MatsP_102.27 // नमस्ते शिव सर्वेश नमस्ते सर्ववत्सल । जगत्स्वामिन्नमस्ते ऽस्तु दिव्यचन्दनभूषित ॥ MatsP_102.28 // पद्मासन नमस्ते ऽस्तु कुण्डलाङ्गदभूषित । नमस्ते सर्वलोकेश जगत्सर्वं विबोधसे ॥ MatsP_102.29 // सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वग । सत्यदेव नमस्ते ऽस्तु प्रसीद मम भास्कर ॥ MatsP_102.30 // दिवाकर नमस्ते ऽस्तु प्रभाकर नमो ऽस्तु ते । एवं सूर्यं नमस्कृत्य त्रिः कृत्वाथ प्रदक्षिणम् । द्विजं गां käcanaæ स्पृष्ट्वा ततो विष्णुगृहं व्रजेत् ॥ MatsP_102.31 // ______________________________________________________ मत्स्य-पुराण 103 *नन्दिकेश्वर उवाच अतः परं प्रवक्ष्यामि प्रयागस्योपवर्णनम् । मार्कण्डेयेन कथितं यत्पुरा पाण्डुसूनवे ॥ MatsP_103.1 // भारते तु यदा वृत्ते प्राप्तराज्ये पृथासुते । एतस्मिन्नन्तरे राजा कुन्तीपुत्रो युधिष्ठिरः ॥ MatsP_103.2 // भ्रातृशोकेन संतप्तश् चिन्तयन्स पुनः पुनः । आसीत्सुयोधनो राजा एकादशचमूपतिः ॥ MatsP_103.3 // अस्मान्संताप्य बहुशः सर्वे ते निधनं गताः । वासुदेवं समाश्रित्य पञ्च शेषास्तु पाण्डवाः ॥ MatsP_103.4 // हत्वा भीष्मं च द्रोणं च कर्णं चैव महाबलम् । दुर्योधनं च राजानं पुत्रभ्रातृसमन्वितम् ॥ MatsP_103.5 // राजानो निहताः सर्वे ये चान्ये शूरमानिनः । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ MatsP_103.6 // धिक् कष्टमिति संचित्य राजा वैक्लव्यभागतः । निर्विचेष्टो निरुत्साहः किंचित् तिष्ठत्यधोमुखः ॥ MatsP_103.7 // लब्धसंज्ञो यदा राजा चिन्तयन्स पुनः पुनः । कतरो विनियोगो वा नियमं तीर्थमेव च ॥ MatsP_103.8 // येनाहं शीघ्रम् आमुञ्चे महापातकिकिल्बिषात् । यत्र स्थित्वा नरो याति विष्णुलोकमनुत्तमम् ॥ MatsP_103.9 // कथं पृच्छामि वै कृष्णं येनेदं कारितो ऽस्म्यहम् । dh­tarëÂraæ कथं पृच्छे यस्य पुत्रशतं हतम् ॥ MatsP_103.10 // व्यासं कथमहं पृच्छे यस्य गोत्रक्षयः कृतः । एवं वैक्लव्यमापन्नो धर्मराजो युधिष्ठिरः । रुदन्ति पाण्डवाः सर्वे भ्रातृशोकपरिप्लुताः ॥ MatsP_103.11 // ये च तत्र महात्मानः समेताः पाण्डवाः स्मृताः । कुन्ती च द्रौपदी चैव ये च तत्र समागताः । भूमौ निपतिताः सर्वे रुदन्तस्तु समन्ततः ॥ MatsP_103.12 // वाराणस्यां मार्कण्डेयस् तेन ज्ञातो युधिष्ठिरः । यथा वैक्लव्यमापन्नो रुदमानस्तु दुःखितः ॥ MatsP_103.13 // अचिरेणैव कालेन मार्कण्डेयो महातपाः । सम्प्राप्तो हास्तिनपुरं राजद्वारे ह्यतिष्ठत ॥ MatsP_103.14 // द्वारपालो ऽपि तं दृष्ट्वा राज्ञः कथितवान्द्रुतम् । त्वां द्रष्टुकामो मार्कण्डेयो द्वारि तिष्ठत्यसौ मुनिः । त्वरितो धर्मपुत्रस्तु द्वारमागादतः परम् ॥ MatsP_103.15 // *युधिष्ठिर उवाच स्वागतं ते महाभाग स्वागतं ते महामुने । अद्य मे सफलं जन्म अद्य मे तारितं कुलम् ॥ MatsP_103.16 // अद्य मे पितरस्तुष्टास् त्वयि दृष्टे महामुने । अद्याहं पूतदेहो ऽस्मि यत्त्वया सह दर्शनम् ॥ MatsP_103.17 // *नन्दिकेश्वर उवाच सिंहासने समास्थाप्य पादशौचार्चनादिभिः । युधिष्ठिरो महात्मा वै पूजयामास तं मुनिम् ॥ MatsP_103.18 // ततः स तुष्टो मार्कण्डः पूजितश्चाह तं नृपम् । आख्याहि त्वरितं राजन् किमर्थं रुदितं त्वया । केन वा विक्लवीभूतः का बाधा ते किमप्रियम् ॥ MatsP_103.19 // *युधिष्ठिर उवाच अस्माकं चैव यद्वृत्तं राज्यस्यार्थे महामुने । एतत्सर्वं विदित्वा तु चिन्तावशमुपागतः ॥ MatsP_103.20 // *मार्कण्डेय उवाच शृणु राजन्महाबाहो क्षत्रधर्मव्यवस्थितम् । नैव दृष्टं रणे पापं युध्यमानस्य धीमतः ॥ MatsP_103.21 // किं पुना राजधर्मेण क्षत्रियस्य विशेषतः । तदेवं हृदयं कृत्वा तस्मात्पापं न चिन्तयेत् ॥ MatsP_103.22 // ततो युधिष्ठिरो राजा प्रणम्य शिरसा मुनिम् । पप्रच्छ विनयोपेतः सर्वपातकनाशनम् ॥ MatsP_103.23 // *युधिष्ठिर उवाच पृच्छामि त्वां महाप्राज्ञ नित्यं त्रैलोक्यदर्शिनम् । कथय त्वं समासेन येन मुच्येत किल्बिषात् ॥ MatsP_103.24 // *मार्कण्डेय उवाच शृणु राजन्महाबाहो सर्वपातकनाशनम् । प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्मणाम् ॥ MatsP_103.25 // ______________________________________________________ मत्स्य-पुराण 104 *युधिष्ठिर उवाच भगवञ्छ्रोतुमिच्छामि पुरा कल्पे यथास्थितम् । ब्रह्मणा देवमुख्येन यथावत्कथितं मुने ॥ MatsP_104.1 // कथं प्रयागगमनं नराणां तत्र कीदृशम् । मृतानां का गतिस्तत्र स्नातानां तत्र किं फलम् ॥ MatsP_104.2 // ये वसन्ति प्रयागे तु ब्रूहि तेषां च किं फलम् । एतन्मे सर्वमाख्याहि परं कौतूहलं हि मे ॥ MatsP_104.3 // *मार्कण्डेय उवाच कथयिष्यामि ते वत्स यच्छ्रेष्ठं तत्र यत्फलम् । पुरा हि सर्वविप्राणां कथ्यमानं मया श्रुतम् ॥ MatsP_104.4 // आ प्रयागप्रतिष्ठानाद् आपुराद्वासुकेर्ह्रदात् । कम्बलाश्वतरौ नागौ नागश्च बहुमूलकः । एतत्प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम् ॥ MatsP_104.5 // तत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः । ततो ब्रह्मादयो देवा रक्षां कुर्वन्ति संगताः ॥ MatsP_104.6 // अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः । न शक्याः कथितुं राजन् बहुवर्षशतैरपि । संक्षेपेण प्रवक्ष्यामि प्रयागस्य तु कीर्तनम् ॥ MatsP_104.7 // षष्टिर्धनुःसहस्राणि यानि रक्षन्ति जाह्नवीम् । यमुनां रक्षति सदा सविता सप्तवाहनः ॥ MatsP_104.8 // प्रयागं तु विशेषेण सदा रक्षति वासवः । मण्डलं रक्षति हरिर् दैवतैः सह संगतः ॥ MatsP_104.9 // तं वटं रक्षति सदा शूलपाणिर्महेश्वरः । स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम् ॥ MatsP_104.10 // अधर्मेणावृतो लोको नैव गच्छति तत्पदम् । स्वल्पमल्पतरं पापं यदा ते स्यान्नराधिप । प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम् ॥ MatsP_104.11 // दर्शनात्तस्य तीर्थस्य नामसंकीर्तनादपि । मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते ॥ MatsP_104.12 // पञ्च कुण्डानि राजेन्द्र तेषां मध्ये तु जाह्नवी । प्रयागस्य प्रवेशे तु पापं नश्यति तत्क्षणात् ॥ MatsP_104.13 // योजनानां सहस्रेषु गङ्गायाः स्मरणान्नरः । अपि दुष्कृतकर्मा तु लभते परमां गतिम् ॥ MatsP_104.14 // कीर्तनान्मुच्यते पापाद् दृष्ट्वा भद्राणि पश्यति । अवगाह्य च पीत्वा तु पुनात्यासप्तमं कुलम् ॥ MatsP_104.15 // सत्यवादी जितक्रोधो ह्य् अहिंसायां व्यवस्थितः । धर्मानुसारी तत्त्वज्ञो गोब्राह्मणहिते रतः ॥ MatsP_104.16 // गङ्गायमुनयोर्मध्ये स्नातो मुच्येत किल्बिषात् । मनसा चिन्तयन्कामान् अवाप्नोति सुपुष्कलान् ॥ MatsP_104.17 // ततो गत्वा प्रयागं तु सर्वदेवाभिरक्षितम् । ब्रह्मचारी वसेन्मासं पितॄन्देवांश्च तर्पयेत् । ईप्सितांल्लभते कामान् यत्र यत्राभिजायते ॥ MatsP_104.18 // तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समागता महाभागा यमुना तत्र निम्नगा । तत्र संनिहितो नित्यं साक्षाद्देवो महेश्वरः ॥ MatsP_104.19 // दुष्प्राप्यं मानुषैः पुण्यं प्रयागं तु युधिष्ठिर । देवदानवगन्धर्वा ऋषयः सिद्धचारणाः । तदुपस्पृश्य राजेन्द्र स्वर्गलोकमुपासते ॥ MatsP_104.20 // ______________________________________________________ मत्स्य-पुराण 105 *मार्कण्डेय उवाच शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ MatsP_105.1 // आर्तानां हि दरिद्राणां निश्चितव्यवसायिनाम् । स्थानमुक्तं प्रयागं तु नाख्येयं तु कदाचन ॥ MatsP_105.2 // व्याधितो यदि वा दीनो वृद्धो वापि भवेन्नरः । गङ्गायमुनयोर्मध्ये यस्तु प्राणान्परित्यजेत् ॥ MatsP_105.3 // dÅptakäcanavarïÃbhair विमानैः सूर्यसंनिभैः । गन्धर्वाप्सरसां मध्ये स्वर्गे krŬati मानवः ॥ MatsP_105.4 // ईप्सितांल्लभते कामान् वदन्ति ऋषिपुंगवाः । सर्वरत्नमयैर्दिव्यैर् नानाध्वजसमाकुलैः । वराङ्गनासमाकीर्णैर् मोदते शुभलक्षणैः ॥ MatsP_105.5 // गीतवाद्यविनिर्घोषैः प्रसुप्तः प्रतिबुध्यते । यावन्न स्मरते जन्म तावत्स्वर्गे महीयते ॥ MatsP_105.6 // ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः । हिरण्यरत्नसम्पूर्णे समृद्धे जायते कुले । तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति ॥ MatsP_105.7 // देशस्थो यदि वारण्ये विदेशस्थो ऽथवा गृहे । प्रयागं स्मरमाणो ऽपि यस्तु प्राणान्परित्यजेत् । ब्रह्मलोकमवाप्नोति वदन्ति ऋषिपुंगवाः ॥ MatsP_105.8 // सर्वकामफला वृक्षा मही यत्र हिरण्मयी । ऋषयो मुनयः सिद्धास् तत्र लोके स गच्छति ॥ MatsP_105.9 // स्त्रीसहस्रावृते रम्ये मन्दाकिन्यास्तटे शुभे । मोदते ऋषिभिः सार्धं सुकृतेनेह कर्मणा ॥ MatsP_105.10 // सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः । ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् ॥ MatsP_105.11 // ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः । गुणवान्वित्तसम्पन्नो भवतीह न संशयः ॥ MatsP_105.12 // कर्मणा मनसा वाचा धर्मसत्यप्रतिष्ठितः । गङ्गायमुनयोर्मध्ये यस्तु गां सम्प्रयच्छति ॥ MatsP_105.13 // सुवर्णमणिमुक्ताश्च यदि वान्यत्परिग्रहम् । स्वकार्ये पितृकार्ये वा देवताभ्यर्चने ऽपि वा । सफलं तस्य तत्तीर्थं यथावत्पुण्यमाप्नुयात् ॥ MatsP_105.14 // एवं तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च । निमित्तेषु च सर्वेषु ह्य् अप्रमत्तो भवेद्द्विजः ॥ MatsP_105.15 // कपिलां पाटलावर्णां यस्तु धेनुं प्रयच्छति । स्वर्णशृङ्गीं रौप्यखुरां कांस्यदोहां पयस्विनीम् ॥ MatsP_105.16 // प्रयागे श्रोत्रियं सन्तं ग्राहयित्वा यथाविधि । शुक्लाम्बरधरं शान्तं धर्मज्ञं वेदपारगम् ॥ MatsP_105.17 // सा गौस्तस्मै प्रदातव्या गङ्गायमुनसंगमे । वासांसि च महार्हाणि रत्नानि विविधानि च ॥ MatsP_105.18 // यावद्रोमाणि तस्या गोः सन्ति गात्रेषु सत्तम । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ MatsP_105.19 // यत्रासौ लभते जन्म सा गौस्तस्याभिजायते । न च पश्यति तं घोरं नरकं तेन कर्मणा । उत्तरान्स कुरून्प्राप्य मोदते कालमक्षयम् ॥ MatsP_105.20 // गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीम् । पुत्रान्दारांस्तथा भृत्यान् गौरेका प्रति तारयेत् ॥ MatsP_105.21 // तस्मात्सर्वेषु दानेषु गोदानं तु विशिष्यते । दुर्गमे विषमे घोरे महापातकसम्भवे । गौरेव रक्षां कुरुते तस्माद्देया द्विजोत्तमे ॥ MatsP_105.22 // ______________________________________________________ मत्स्य-पुराण 106 *युधिष्ठिर उवाच यथा यथा प्रयागस्य माहात्म्यं कथ्यते त्वया । तथा तथा प्रमुच्ये ऽहं सर्वपापैर्न संशयः ॥ MatsP_106.1 // भगवन्केन विधिना गन्तव्यं धर्मनिश्चयैः । प्रयागे यो विधिः प्रोक्तस् तन्मे ब्रूहि महामुने ॥ MatsP_106.2 // *मार्कण्डेय उवाच कथयिष्यामि ते राजंस् तीर्थयात्राविधिक्रमम् । आर्षेण विधिनानेन यथादृष्टं यथाश्रुतम् ॥ MatsP_106.3 // प्रयागतीर्थयात्रार्थी यः प्रयाति नरः क्वचित् । balÅvardasamÃrƬha÷ शृणु तस्यापि यत्फलम् ॥ MatsP_106.4 // नरके वसते घोरे गवां क्रोष्टा हि दारुणे । सलिलं न च गृह्णन्ति पितरस्तस्य देहिनः ॥ MatsP_106.5 // यस्तु पुत्रांस्तथा बालान् स्नापयेत् पाययेत्तथा । यथात्मना तथा सर्वं दानं विप्रेषु दापयेत् ॥ MatsP_106.6 // ऐश्वर्यलोभमोहाद्वा गच्छेद्यानेन यो नरः । निष्फलं तस्य तत्सर्वं तस्माद्यानं विवर्जयेत् ॥ MatsP_106.7 // गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति । आर्षेणैव विवाहेन यथाविभवसम्भवम् ॥ MatsP_106.8 // न स पश्यति तं घोरं नरकं तेन कर्मणा । उत्तरान्स कुरून्गत्वा मोदते कालमक्षयम् । पुत्रान्दारांश्च लभते धार्मिकान्रूपसंयुतान् ॥ MatsP_106.9 // तत्र दानं प्रकर्तव्यं यथाविभवसम्भवम् । तेन तीर्थफलं चैव वर्धते नात्र संशयः । स्वर्गे तिष्ठति राजेन्द्र यावदाभूतसंप्लवम् ॥ MatsP_106.10 // वटमूलं समासाद्य यस्तु प्राणान्विमुञ्चति । सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति ॥ MatsP_106.11 // तत्र ते द्वादशादित्यास् तपन्ति रुद्रसंश्रिताः । निर्दहन्ति जगत्सर्वं वटमूलं न दह्यते ॥ MatsP_106.12 // नष्टचन्द्रार्कभुवनं यदा चैकार्णवं जगत् । स्थीयते तत्र वै विष्णुर् यजमानः पुनः पुनः ॥ MatsP_106.13 // देवदानवगन्धर्वा ऋषयः सिद्धचारणाः । सदा सेवन्ति तत्तीर्थं गङ्गायमुनसंगमम् ॥ MatsP_106.14 // ततो गच्छेत राजेन्द्र प्रयागं संस्तुवंश्च यत् । यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ॥ MatsP_106.15 // लोकपालाश्च साध्याश्च पितरो लोकसंमताः । सनत्कुमारप्रमुखास् तथैव परमर्षयः ॥ MatsP_106.16 // अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयः परे । तथा नागाः सुपर्णाश्च सिद्धाश्च खेचराश्च ये ॥ MatsP_106.17 // सागराः सरितः शैला नागा विद्याधराश्च ये । हरिश्च भगवनास्ते प्रजापतिपुरःसरः ॥ MatsP_106.18 // गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् । प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम् । ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत ॥ MatsP_106.19 // श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि । मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते ॥ MatsP_106.20 // तत्राभिषेकं यः कुर्यात् संगमे शंसितव्रतः । तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः ॥ MatsP_106.21 // न देववचनात्तात न लोकवचनात्तथा । मतिर् उत्क्रमणीया ते प्रयागगमनं प्रति ॥ MatsP_106.22 // दश तीर्थसहस्राणि षष्टिकोट्यस्तथा पराः । तेषां सांनिध्यमत्रैव ततस्तु कुरुनन्दन ॥ MatsP_106.23 // या गतिर् योगयुक्तस्य सत्यस्थस्य मनीषिणः । सा गतिस्त्यजतः प्राणान् गङ्गायमुनसंगमे ॥ MatsP_106.24 // न ते जीवन्ति लोके ऽस्मिंस् तत्र तत्र युधिष्ठिर । ये प्रयागं न सम्प्राप्तास् त्रिषु लोकेषु वञ्चिताः ॥ MatsP_106.25 // एवं दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदम् । मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥ MatsP_106.26 // कम्बलाश्वतरौ नागौ विपुले यमुनातटे । तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते ॥ MatsP_106.27 // तत्र गत्वा च संस्थानं महादेवस्य विश्रुतम् । नरस्तारयते सर्वान् दश पूर्वान्दशापरान् ॥ MatsP_106.28 // कृत्वाभिषेकं तु नरः सो ऽश्वमेधफलं लभेत् । स्वर्गलोकमवाप्नोति यावदाभूतसंप्लवम् ॥ MatsP_106.29 // पूर्वपार्श्वे तु गङ्गायास् त्रिषु लोकेषु भारत । कूपं चैव तु सामुद्रं प्रतिष्ठानं च विश्रुतम् ॥ MatsP_106.30 // ब्रह्मचारी जितक्रोधस् त्रिरात्रं यदि तिष्ठति । सर्वपापविशुद्धात्मा सो ऽश्वमेधफलं लभेत् ॥ MatsP_106.31 // उत्तरेण प्रतिष्ठानाद् भागीरथ्यास्तु पूर्वतः । हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥ MatsP_106.32 // अश्वमेधफलं तस्मिन् स्नानमात्रेण भारत । यावच्चन्द्रश्च सूर्यश्च तावत्स्वर्गे महीयते ॥ MatsP_106.33 // उर्वशीरमणे पुण्ये विपुले हंसपाण्डुरे । परित्यजति यः prÃïä शृणु तस्यापि यत्फलम् ॥ MatsP_106.34 // षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । सेव्यते पितृभिः सार्धं स्वर्गलोके नराधिप ॥ MatsP_106.35 // उर्वशीं तु सदा पश्येत् स्वर्गलोके नरोत्तम । पूज्यते सततं पुत्र ऋषिगन्धर्वकिंनरैः ॥ MatsP_106.36 // ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः । उर्वशीसदृशीनां तु कन्यानां लभते शतम् ॥ MatsP_106.37 // मध्ये नारीसहस्राणां बहूनां च पतिर्भवेत् । दशग्रामसहस्राणां भोक्ता भवति भूमिपः ॥ MatsP_106.38 // käcÅnÆpuraÓabdena सुप्तो ऽसौ प्रतिबुध्यते । भुक्त्वा तु विपुलान् भोगांस् तत्तीर्थं भजते पुनः ॥ MatsP_106.39 // शुक्लाम्बरधरो नित्यं नियतः संयतेन्द्रियः । एकं कालं तु भुञ्जानो मासं भूमिपतिर्भवेत् ॥ MatsP_106.40 // सुवर्णालंकृतानां तु नारीणां लभते शतम् । पृथिव्याम् आसमुद्रायां महाभूमिपतिर्भवेत् ॥ MatsP_106.41 // धनधान्यसमायुक्तो दाता भवति नित्यशः । भुक्त्वा तु विपुलान्भोगांस् तत्तीर्थं लभते पुनः ॥ MatsP_106.42 // अथ संध्यावटे रम्ये ब्रह्मचारी जितेन्द्रियः । उपवासी शुचिः संध्यां ब्रह्मलोकमवाप्नुयात् ॥ MatsP_106.43 // कोटितीर्थं समासाद्य यस्तु प्राणान्परित्यजेत् । कोटिवर्षसहस्राणां स्वर्गलोके महीयते ॥ MatsP_106.44 // ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः । suvarïamaïimuktìhya-कुले जायेत रूपवान् ॥ MatsP_106.45 // ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु । दशाश्वमेधकं नाम तीर्थं तत्रापरं भवेत् ॥ MatsP_106.46 // कृताभिषेकस्तु नरः सो ऽश्वमेधफलं लभेत् । dhanìhyo रूपवान्दक्षो दाता भवति धार्मिकः ॥ MatsP_106.47 // चतुर्वेदेषु यत्पुण्यं यत्पुण्यं सत्यवादिषु । अहिंसायां तु यो धर्मो गमनादेव तत्फलम् ॥ MatsP_106.48 // कुरुक्षेत्रसमा गङ्गा यत्र यत्रावगाह्यते । कुरुक्षेत्राद्दशगुणा यत्र विन्ध्येन संगता ॥ MatsP_106.49 // यत्र गङ्गा महाभागा बहुतीर्था तपोधना । सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा ॥ MatsP_106.50 // क्षितौ तारयते मर्त्यान् नागांस्तारयते ऽप्यधः । दिवि तारयते देवांस् तेन त्रिपथगा स्मृता ॥ MatsP_106.51 // यावदस्थीनि गङ्गायां तिष्ठन्ति हि शरीरिणः । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ MatsP_106.52 // ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् । तीर्थानां तु परं तीर्थं नदीनां तु महानदी । मोक्षदा सर्वभूतानां महापातकिनामपि ॥ MatsP_106.53 // सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा । गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे । तत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः ॥ MatsP_106.54 // सर्वेषामेव भूतानां पापोपहतचेतसाम् । गतिम् अन्विष्यमाणानां नास्ति गङ्गासमा गतिः ॥ MatsP_106.55 // पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् । महेश्वरशिरोभ्रष्टा सर्वपापहरा शुभा ॥ MatsP_106.56 // कृते तु नैमिषं क्षेत्रं त्रेतायां पुष्करं परम् । द्वापरे तु कुरुक्षेत्रं कलौ गङ्गा विशिष्यते ॥ MatsP_106.57 // गङ्गामेव निषेवेत प्रयागं तु विशेषतः । नान्यत्कलियुगे घोरे भेषजं नृप विद्यते ॥ MatsP_106.58 // ______________________________________________________ मत्स्य-पुराण 107 *मार्कण्डेय उवाच शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ MatsP_107.1 // मानसं नाम तत्तीर्थं गङ्गाया उत्तरे तटे । त्रिरात्रोपोषितो भूत्वा सर्वकामानवाप्नुयात् ॥ MatsP_107.2 // गोभूहिरण्यदानेन यत्फलं प्राप्नुयान्नरः । स तत्फलमवाप्नोति तत्तीर्थं स्मरते पुनः ॥ MatsP_107.3 // अकामो वा सकामो वा गङ्गायां यो ऽभिपद्यते । मृतस्तु लभते स्वर्गं नरकं च न पश्यति ॥ MatsP_107.4 // अप्सरोगणसंगीतैः सुप्तो ऽसौ प्रतिबुध्यते । हंससारसयुक्तेन विमानेन स गच्छति । बहुवर्षसहस्राणि स्वर्गं राजेन्द्र भुञ्जति ॥ MatsP_107.5 // ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः । suvarïamaïimuktìhye जायते विपुले कुले ॥ MatsP_107.6 // षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथापगाः । माघमासे गमिष्यन्ति गङ्गायमुनसंगमम् ॥ MatsP_107.7 // गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् । प्रयागे माघमासे तु त्र्यहस्नानात्तु तत्फलम् ॥ MatsP_107.8 // गङ्गायमुनयोर्मध्ये कर्षाग्निं यस्तु साधयेत् । अहीनाङ्गो ह्यरोगश्च पञ्चेन्द्रियसमन्वितः ॥ MatsP_107.9 // यावन्ति रोमकूपाणि तस्य गात्रेषु देहिनः । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ MatsP_107.10 // ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् । स भुक्त्वा विपुलान्भोगांस् तत्तीर्थं स्मरते पुनः ॥ MatsP_107.11 // जलप्रवेशं यः कुर्यात् संगमे लोकविश्रुते । राहुग्रस्ते तथा सोमे विमुक्तः सर्वकिल्बिषैः ॥ MatsP_107.12 // सोमलोकमवाप्नोति सोमेन सह मोदते । षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ॥ MatsP_107.13 // स्वर्गे च शक्रलोके ऽस्मिन् नृषिगन्धर्वसेविते । परिभ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले ॥ MatsP_107.14 // अधःशिरास्तु यो ज्वालाम् ऊर्ध्वपादः पिबेन्नरः । शतवर्षसहस्राणि स्वर्गलोके महीयते ॥ MatsP_107.15 // परिभ्रष्टस्तु राजेन्द्र सो ऽग्निहोत्री भवेन्नरः । भुक्त्वा तु विपुलान्भोगांस् तत्तीर्थं भजते पुनः ॥ MatsP_107.16 // यः स्वदेहं तु कर्तित्वा शकुनिभ्यः प्रयच्छति । विहगैरुपभुक्तस्य शृणु तस्यापि यत्फलम् ॥ MatsP_107.17 // शतं वर्षसहस्राणां सोमलोके महीयते । तस्मादपि परिभ्रष्टो राजा भवति धार्मिकः ॥ MatsP_107.18 // गुणवान् रूपसम्पन्नो विद्वांश्च प्रियवाचकः । भुक्त्वा तु विपुलान्भोगांस् तत्तीर्थं भजते पुनः ॥ MatsP_107.19 // यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे । ऋणप्रमोचनं नाम तत्तीर्थं परमं स्मृतम् ॥ MatsP_107.20 // एकरात्रोषितः स्नात्वा ऋणैः सर्वैः प्रमुच्यते । स्वर्गलोकमवाप्नोति अनृणश्च सदा भवेत् ॥ MatsP_107.21 // ______________________________________________________ मत्स्य-पुराण 108 *युधिष्ठिर उवाच एतच्छ्रुत्वा प्रयागस्य यत्त्वया परिकीर्तितम् । विशुद्धं मे ऽद्य हृदयं प्रयागस्य तु कीर्तनात् ॥ MatsP_108.1 // अनाशकफलं ब्रूहि भगवंस्तत्र कीदृशम् । यं च लोकमवाप्नोति विशुद्धः सर्वकिल्बिषैः ॥ MatsP_108.2 // *मार्कण्डेय उवाच शृणु राजन्प्रयागे तु अनाशकफलं विभो । प्राप्नोति पुरुषो dhÅmä श्रद्दधानो जितेन्द्रियः ॥ MatsP_108.3 // अहीनाङ्गो ऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः । अश्वमेधफलं तस्य गच्छतस्तु पदे पदे ॥ MatsP_108.4 // कुलानि तारयेद्राजन् दश पूर्वान्दशापरान् । मुच्यते सर्वपापेभ्यो गच्छेत्तु परमं पदम् ॥ MatsP_108.5 // *युधिष्ठिर उवाच महाभाग्यं हि धर्मस्य यत्त्वं वदसि मे प्रभो । अल्पेनैव प्रयत्नेन बहून्धर्मानवाप्नुते ॥ MatsP_108.6 // अश्वमेधैस्तु बहुभिः प्राप्यते सुव्रतैरिह । इमं मे संशयं छिन्द्धि परं कौतूहलं हि मे ॥ MatsP_108.7 // *मार्कण्डेय उवाच शृणु राजन्महावीर यदुक्तं ब्रह्मयोनिना । ऋषीणां संनिधौ पूर्वं कथ्यमानं मया श्रुतम् ॥ MatsP_108.8 // पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम् । प्रविष्टमात्रे तद्भूमाव् अश्वमेधः पदे पदे ॥ MatsP_108.9 // व्यतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्दश । नरस्तारयते सर्वान् यस्तु प्राणान्परित्यजेत् ॥ MatsP_108.10 // एवं ज्ञात्वा तु राजेन्द्र सदा सेवापरो भवेत् । अश्रद्दधानाः पुरुषाः पापोपहतचेतसः । न प्राप्नुवन्ति तत्स्थानं प्रयागं देवरक्षितम् ॥ MatsP_108.11 // *युधिष्ठिर उवाच स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशं गताः । कथं तीर्थफलं तेषां कथं पुण्यफलं भवेत् ॥ MatsP_108.12 // विक्रयः सर्वभाण्डानां कार्याकार्यमजानतः । प्रयागे का गतिस्तस्य तन्मे ब्रूहि पितामह ॥ MatsP_108.13 // *मार्कण्डेय उवाच शृणु राजन्महागुह्यं सर्वपापप्रणाशनम् । मासमेकं तु यः स्नायात् प्रयागे नियतेन्द्रियः । मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम् ॥ MatsP_108.14 // विश्रम्भघातकानां तु प्रयागे शृणु यत्फलम् । त्रिकालमेव स्नायीत आहारं भैक्ष्यमाचरेत् । त्रिभिर्मासैः स मुच्येत प्रयागे तु न संशयः ॥ MatsP_108.15 // अज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत् । सर्वकामसमृद्धस्तु स्वर्गलोके महीयते । स्थानं च लभते नित्यं धनधान्यसमाकुलम् ॥ MatsP_108.16 // एवं ज्ञानेन सम्पूर्णः सदा भवति भोगवान् । तारिताः पितरस्तेन नरकात्प्रपितामहाः ॥ MatsP_108.17 // धर्मानुसारि तत्त्वज्ञ पृच्छतस्ते पुनः पुनः । त्वत्प्रियार्थं समाख्यातं गुह्यमेतत्सनातनम् ॥ MatsP_108.18 // *युधिष्ठिर उवाच अद्य मे सफलं जन्म अद्य मे तारितं कुलम् । प्रीतो ऽस्म्यनुगृहीतो ऽस्मि दर्शनादेव ते मुने ॥ MatsP_108.19 // त्वद्दर्शनात्तु धर्मात्मन् मुक्तो ऽहं चाद्य किल्बिषात् । इदानीं वेद्मि चात्मानं भगवन्गतकल्मषम् ॥ MatsP_108.20 // *मार्कण्डेय उवाच दिष्ट्या ते सफलं जन्म दिष्ट्या ते तारितं कुलम् । कीर्तनाद्वर्धते पुण्यं श्रुतात्पापप्रणाशनम् ॥ MatsP_108.21 // *युधिष्ठिर उवाच यमुनायां तु किं पुण्यं किं फलं तु महामुने । एतन्मे सर्वमाख्याहि यथादृष्टं यथाश्रुतम् ॥ MatsP_108.22 // *मार्कण्डेय उवाच तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समाख्याता महाभागा यमुना तत्र निम्नगा ॥ MatsP_108.23 // येनैव निःसृता गङ्गा तेनैव यमुना गता । योजनानां सहस्रेषु कीर्तनात्पापनाशिनी ॥ MatsP_108.24 // तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर । कीर्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति ॥ MatsP_108.25 // अवगाह्य च पीत्वा च पुनात्यासप्तमं कुलम् । प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् ॥ MatsP_108.26 // अग्नितीर्थमिति ख्यातं यमुनादक्षिणे तटे । पश्चिमे धर्मराजस्य तीर्थं तु नरकं स्मृतम् ॥ MatsP_108.27 // तत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः । एवं तीर्थसहस्राणि यमुनादक्षिणे तटे ॥ MatsP_108.28 // उत्तरेण प्रवक्ष्यामि आदित्यस्य महात्मनः । तीर्थं निरञ्जनं नाम यत्र देवाः सवासवाः ॥ MatsP_108.29 // उपासते स्म संध्यां ये त्रिकालं हि युधिष्ठिर । देवाः सेवन्ति तत्तीर्थं ये चान्ये विबुधा जनाः ॥ MatsP_108.30 // श्रद्दधानपरो भूत्वा कुरु तीर्थाभिषेचनम् । अन्ये च बहवस्तीर्थाः सर्वपापहराः स्मृताः । तेषु स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः ॥ MatsP_108.31 // गङ्गा च यमुना चैव उभे तुल्यफले स्मृते । केवलं ज्येष्ठभावेन गङ्गा सर्वत्र पूज्यते ॥ MatsP_108.32 // एवं कुरुष्व कौन्तेय सर्वतीर्थाभिषेचनम् । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ MatsP_108.33 // यस्त्विमं कल्य उत्थाय पठते च शृणोति च । मुच्यते सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥ MatsP_108.34 // ______________________________________________________ मत्स्य-पुराण 109 *मार्कण्डेय उवाच श्रुतं मे ब्रह्मणा प्रोक्तं पुराणे ब्रह्मसम्भवे । तीर्थानां तु सहस्राणि शतानि नियुतानि च । सर्वे पुण्याः पवित्राश्च गतिश्च परमा स्मृता ॥ MatsP_109.1 // सोमतीर्थं महापुण्यं महापातकनाशनम् । स्नानमात्रेण राजेन्द्र पुरुषांस्तारयेच्छतम् । तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥ MatsP_109.2 // *युधिष्ठिर उवाच पृथिव्यां नैमिषं पुण्यम् अन्तरिक्षे च पुष्करम् । त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ॥ MatsP_109.3 // सर्वाणि तानि संत्यज्य कथमेकं प्रशंससि । अप्रमाणं तु तत्रोक्तम् अश्रद्धेयमनुत्तमम् ॥ MatsP_109.4 // गतिं च परमां दिव्यां भोगांश्चैव यथेप्सितान् । किमर्थमल्पयोगेन बहु धर्मं प्रशंससि । एतन्मे संशयं ब्रूहि यथादृष्टं यथाश्रुतम् ॥ MatsP_109.5 // *मार्कण्डेय उवाच अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि यद्भवेत् । नरस्याश्रद्दधानस्य पापोपहतचेतसः ॥ MatsP_109.6 // अश्रद्दधानो ह्यशुचिर् दुर्मतिस्त्यक्तमङ्गलः । एते पातकिनः सर्वे तेनेदं bhëitaæ त्वया ॥ MatsP_109.7 // शृणु प्रयागमाहात्म्यं यथादृष्टं यथाश्रुतम् । प्रत्यक्षं च परोक्षं च यथान्यस्तं भविष्यति ॥ MatsP_109.8 // यथैवान्यददृष्टं च यथादृष्टं यथाश्रुतम् । शास्त्रं प्रमाणं कृत्वा च युज्यते योगमात्मनः ॥ MatsP_109.9 // क्लिश्यते चापरस्तत्र नैव योगमवाप्नुयात् । जन्मान्तरसहस्रेभ्यो योगो लभ्येत मानवैः ॥ MatsP_109.10 // यथा योगसहस्रेण योगो लभ्येत मानवैः । यस्तु सर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति ॥ MatsP_109.11 // तेन दानेन दत्तेन योगं नाभ्येति मानवः । प्रयागे तु मृतस्येदं सर्वं भवति नान्यथा ॥ MatsP_109.12 // प्रधानहेतुं वक्ष्यामि श्रद्दधत्स्व च भारत । यथा सर्वेषु भूतेषु ब्रह्म सर्वत्र दृश्यते ॥ MatsP_109.13 // ब्राह्मणे वास्ति यत्किंचिद् अब्राह्मम् इति वोच्यते । एवं सर्वेषु भूतेषु ब्रह्म सर्वत्र पूज्यते ॥ MatsP_109.14 // तथा सर्वेषु लोकेषु प्रयागं पूजयेद्बुधः । पूज्यते तीर्थराजस्तु सत्यमेव युधिष्ठिर ॥ MatsP_109.15 // ब्रह्मापि स्मरते नित्यं प्रयागं तीर्थमुत्तमम् । तीर्थराजम् अनुप्राप्य न चान्यत्किंचिदर्हति ॥ MatsP_109.16 // को हि देवत्वमासाद्य मनुष्यत्वं चिकीर्षति । अनेनैवोपमानेन त्वं ज्ञास्यसि युधिष्ठिर । यथा पुण्यतमं चास्ति तथैव कथितं मया ॥ MatsP_109.17 // *युधिष्ठिर उवाच श्रुतं चेदं त्वया प्रोक्तं विस्मितो ऽहं पुनः पुनः । कथं योगेन तत्प्राप्तिः स्वर्गवासस्तु कर्मणा ॥ MatsP_109.18 // दाता वै लभते भोगान् गां च यत्कर्मणः फलम् । तानि कर्माणि पृच्छामि पुनस्तैः प्राप्यते मही ॥ MatsP_109.19 // *मार्कण्डेय उवाच शृणु राजन्महाबाहो यथोक्तकरणं महीम् । गामग्निं ब्राह्मणं शास्त्रं käcanaæ सलिलं स्त्रियः ॥ MatsP_109.20 // मातरं पितरं चैव ये निन्दन्ति नराधमाः । न तेषामूर्ध्वगमनम् इदमाह प्रजापतिः ॥ MatsP_109.21 // एवं योगस्य सम्प्राप्ति-स्थानं परमदुर्लभम् । गच्छन्ति नरकं घोरं ये नराः पापकर्मिणः ॥ MatsP_109.22 // हस्त्यश्वं गाम् अनड्वाहं maïimuktÃdikäcanam / परोक्षं हरते यस्तु पश्चाद्दानं प्रयच्छति ॥ MatsP_109.23 // न ते गच्छन्ति वै स्वर्गं दातारो यत्र भोगिनः । अनेनकर्मणा युक्ताः पच्यन्ते नरके पुनः ॥ MatsP_109.24 // एवं योगं च धर्मं च दातारं च युधिष्ठिर । यथा सत्यमसत्यं वा अस्ति नास्तीति यत्फलम् । निरुक्तं तु प्रवक्ष्यामि यथाह स्वयमंशुमान् ॥ MatsP_109.25 // ______________________________________________________ मत्स्य-पुराण 110 *मार्कण्डेय उवाच शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु । नैमिषं पुष्करं चैव गोतीर्थं सिन्धुसागरम् ॥ MatsP_110.1 // गया च चैत्रकं चैव गङ्गासागरमेव च । एते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः ॥ MatsP_110.2 // दश तीर्थसहस्राणि त्रिंशत्कोट्यस्तथा पराः । प्रयागे संस्थिता नित्यम् एवमाहुर्मनीषिणः ॥ MatsP_110.3 // त्रीणि चाप्यग्निकुण्डानि येषां मध्ये तु जाह्नवी । प्रयागादभिनिष्क्रान्ता सर्वतीर्थनमस्कृता ॥ MatsP_110.4 // तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । यमुना गङ्गया सार्धं संगता लोकभाविनी ॥ MatsP_110.5 // गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् । प्रयागं राजशार्दूल कलां नार्हति षोडशीम् ॥ MatsP_110.6 // तिस्रः कोट्यो ऽर्धकोटिश्च तीर्थानां वायुरब्रवीत् । दिवि भुव्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता ॥ MatsP_110.7 // प्रयागं समधिष्ठानं कम्बलाश्वतरावुभौ । भोगवत्यथ या चैषा वेदिरेषा प्रजापतेः ॥ MatsP_110.8 // तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर । प्रजापतिम् उपासन्ते ऋषयश्च तपोधनाः ॥ MatsP_110.9 // यजन्ते क्रतुभिर् देवास् तथा चक्रधरा नृपाः । ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत ॥ MatsP_110.10 // प्रभावात्सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो । दश तीर्थसहस्राणि तिस्रः कोट्यस्तथा पराः ॥ MatsP_110.11 // यत्र गङ्गा महाभागा स देशस्तत्तपोधनम् । सिद्धक्षेत्रं च विज्ञेयं गङ्गातीरसमन्वितम् ॥ MatsP_110.12 // इदं सत्यं विजानीयात् साधूनामात्मनश्च वै । सुहृदश्च जपेत्कर्णे शिष्यस्यानुगतस्य च ॥ MatsP_110.13 // इदं धन्यमिदं स्वर्ग्यम् इदं सत्यमिदं सुखम् । इदं पुण्यमिदं धर्म्यं पावनं धर्ममुत्तमम् ॥ MatsP_110.14 // महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम् । अधीत्य च द्विजो ऽप्येतन् निर्मलः स्वर्गमाप्नुयात् ॥ MatsP_110.15 // य इदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः । जातिस्मरत्वं लभते नाकपृष्ठे च मोदते ॥ MatsP_110.16 // प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः । स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव ॥ MatsP_110.17 // त्वया च सम्यक्पृष्टेन कथितं वै मया विभो । पितरस्तारिताः सर्वे तथैव च पितामहाः ॥ MatsP_110.18 // व्रतं दानं तपस्तीर्थं यागाः सर्वे सदक्षिणाः । योगाः सांख्यं सदाचारो ये चान्ये ज्ञानहेतवः । प्रयागस्य तु सर्वे ते कलां नार्हन्ति षोडशीम् ॥ MatsP_110.19 // एवं ज्ञानं च योगश्च तीर्थं चैव युधिष्ठिर । बहुक्लेशेन युज्यन्ते तेन यान्ति परां गतिम् । त्रिकालं जायते ज्ञानं स्वर्गलोकं गमिष्यति ॥ MatsP_110.20 // ______________________________________________________ मत्स्य-पुराण 111 *युधिष्ठिर उवाच कथं सर्वमिदं प्रोक्तं प्रयागस्य महामुने । एतन्नः सर्वमाख्याहि यथा हि मम तारयेत् ॥ MatsP_111.1 // *मार्कण्डेय उवाच शृणु राजन्प्रयागे तु प्रोक्तं सर्वमिदं जगत् । ब्रह्मा विष्णुस्तथेशानो देवताः प्रभुरव्ययः ॥ MatsP_111.2 // ब्रह्मा सृजति भूतानि स्थावरं जङ्गमं च यत् । तान्येतानि परं लोके विष्णुः संवर्धते प्रजाः ॥ MatsP_111.3 // कल्पान्ते तत्समग्रं हि रुद्रः संहरते जगत् । तदा प्रयागतीर्थं च न कदाचिद्विनश्यति ॥ MatsP_111.4 // ईश्वरः सर्वभूतानां यः पश्यति स पश्यति । यत्नेनानेन तिष्ठन्ति ते यान्ति परमां गतिम् ॥ MatsP_111.5 // *युधिष्ठिर उवाच आख्याहि मे यथातथ्यं यथैषा तिष्ठति श्रुतिः । केन वा कारणेनैव तिष्ठन्ते लोकसत्तमाः ॥ MatsP_111.6 // *मार्कण्डेय उवाच प्रयागे निवसन्त्येते ब्रह्मविष्णुमहेश्वराः । कारणं तत्प्रवक्ष्यामि शृणु तत्त्वं युधिष्ठिर ॥ MatsP_111.7 // पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम् । तिष्ठन्ति रक्षणायात्र पापकर्मनिवारणात् ॥ MatsP_111.8 // उत्तरेण प्रतिष्ठानाच् छद्मना ब्रह्म तिष्ठति । वेणीमाधवरूपी तु भगवांस्तत्र तिष्ठति ॥ MatsP_111.9 // माहेश्वरो वटो भूत्वा तिष्ठते परमेश्वरः । ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । रक्षन्ति मण्डलं नित्यं पापकर्मनिवारणात् ॥ MatsP_111.10 // यस्मिञ्जुह्वन्स्वकं पापं नरकं च न पश्यति । एवं ब्रह्मा च विष्णुश्च प्रयागे स महेश्वरः ॥ MatsP_111.11 // सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतले । रक्षमाणाश्च तिष्ठन्ति यावदाभूतसंप्लवम् ॥ MatsP_111.12 // ये चान्ये बहवः सर्वे तिष्ठन्ति च युधिष्ठिर । यत् पृथिवी तत्समाश्रित्य निर्मिता दैवतैस् त्रिभिः ॥ MatsP_111.13 // प्रजापतेरिदं क्षेत्रं प्रयागमिति विश्रुतम् । एतत्पुण्यं पवित्रं वै प्रयागं च युधिष्ठिर । स्वराज्यं कुरु राजेन्द्र भ्रातृभिः सहितो ऽनघ ॥ MatsP_111.14 // ______________________________________________________ मत्स्य-पुराण 112 *नन्दिकेश्वर उवाच भ्रातृभिः सहितः सर्वैर् द्रौपद्या सह भार्यया । ब्राह्मणेभ्यो नमस्कृत्य गुरून्देवानतर्पयत् ॥ MatsP_112.1 // वासुदेवो ऽपि तत्रैव क्षणेनाभ्यागतस्तदा । पाण्डवैः सहितैः सर्वैः पूज्यमानस्तु माधवः ॥ MatsP_112.2 // कृष्णेन सहितैः सर्वैः पुनरेव महात्मभिः । अभिषिक्तः स्वराज्ये च धर्मपुत्रो युधिष्ठिरः ॥ MatsP_112.3 // एतस्मिन्नन्तरे चैव मार्कण्डेयो महामुनिः । ततः स्वस्तीति चोक्त्वा तु क्षणादाश्रममागमत् ॥ MatsP_112.4 // युधिष्ठिरो ऽपि धर्मात्मा भ्रातृभिः सहितो ऽवसत् । महादानं ततो दत्त्वा धर्मपुत्रो महामनाः ॥ MatsP_112.5 // यस्त्विदं कल्य उत्थाय माहात्म्यं पठते नरः । प्रयागं स्मरते नित्यं स याति परमं पदम् । मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ MatsP_112.6 // *वासुदेव उवाच मम वाक्यं च कर्तव्यं महाराज ब्रवीम्यहम् । नित्यं जपस्व जुह्वस्व प्रयागे विगतज्वरः ॥ MatsP_112.7 // प्रयागं स्मर वै नित्यं सहास्माभिर्युधिष्ठिर । स्वयं प्राप्स्यसि राजेन्द्र स्वर्गलोकं न संशयः ॥ MatsP_112.8 // प्रयागमनुगच्छेद्वा वसते वापि यो नरः । सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ MatsP_112.9 // प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः । अहंकारनिवृत्तश्च स तीर्थफलमश्नुते ॥ MatsP_112.10 // अकोपनश्च सत्यश्च सत्यवादी दृढव्रतः । आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥ MatsP_112.11 // ऋषिभिः क्रतवः प्रोक्ता देवैश्चापि यथाक्रमम् । न हि शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ॥ MatsP_112.12 // बहूपकरणा यज्ञा नानासम्भारविस्तराः । प्राप्यन्ते पार्थिवैरेतैः समृद्धैर्वै नरैः क्वचित् ॥ MatsP_112.13 // यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर । तुल्यो यज्ञफलैः पुण्यैस् तन्निबोध युधिष्ठिर ॥ MatsP_112.14 // ऋषीणां परमं गुह्यम् इदं भरतसत्तम । तीर्थानुगमनं पुण्यं यज्ञेभ्यो ऽपि विशिष्यते ॥ MatsP_112.15 // दश तीर्थसहस्राणि तिस्रः कोट्यस्तथापगाः । माघमासे गमिष्यन्ति गङ्गायां भरतर्षभ ॥ MatsP_112.16 // स्वस्थो भव महाराज भुङ्क्ष्व राज्यमकण्टकम् । पुनर्द्रक्ष्यसि राजेन्द्र यजमानो विशेषतः ॥ MatsP_112.17 // *नन्दिकेश्वर उवाच इत्युक्त्वा स महाभागो मार्कण्डेयो महातपाः । युधिष्ठिरस्य नृपतेस् तत्रैवान्तरधीयत ॥ MatsP_112.18 // ततस्तत्र समाप्लाव्य गात्राणि सगणो नृपः । यथोक्तेनाथ विधिना परां निर्वृतिमागमत् ॥ MatsP_112.19 // तथा त्वमपि देवर्षे प्रयागाभिमुखो भव । अभिषेकं तु कृत्वाद्य कृतकृत्यो भविष्यसि ॥ MatsP_112.20 // *सूत उवाच एवमुक्त्वाथ नन्दीशस् तत्रैवान्तरधीयत । नारदो ऽपि जगामाशु प्रयागाभिमुखस्तथा ॥ MatsP_112.21 // तत्र स्नात्वा च जप्त्वा च विधिदृष्टेन कर्मणा । दानं दत्त्वा द्विजाग्र्येभ्यो गतः स्वभवनं तदा ॥ MatsP_112.22 // ______________________________________________________ मत्स्य-पुराण 113 *ऋषय ऊचुः कति द्वीपाः समुद्रा वा पर्वता वा कति प्रभो । कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः ॥ MatsP_113.1 // महाभूमिप्रमाणं च लोकालोकस्तथैव च । पर्याप्तिं परिमाणं च गतिश्चन्द्रार्कयोस्तथा ॥ MatsP_113.2 // एतद्ब्रवीहि नः सर्वं विस्तरेण यथार्थवित् । त्वदुक्तमेतत्सकलं श्रोतुमिच्छामहे वयम् ॥ MatsP_113.3 // *सूत उवाच द्वीपभेदसहस्राणि सप्त चान्तर्गतानि च । न शक्यन्ते क्रमेणेह वक्तुं वै सकलं जगत् ॥ MatsP_113.4 // सप्तैव तु प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह । तेषां मनुष्यतर्केण प्रमाणानि प्रचक्षते ॥ MatsP_113.5 // अचिन्त्याः खलु ये भावास् तांस्तु तर्केण साधयेत् । प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् ॥ MatsP_113.6 // सप्त वर्षाणि वक्ष्यामि जम्बूद्वीपं यथाविधम् । विस्तरं मण्डलं यच्च योजनैस्तान्निबोधत ॥ MatsP_113.7 // योजनानां सहस्राणि शतं द्वीपस्य विस्तरः । नानाजनपदाकीर्णं पुरैश्च विविधैः शुभैः ॥ MatsP_113.8 // सिद्धचारणसंकीर्णं पर्वतैरुपशोभितम् । सर्वधातुपिनद्धैस्तैः शिलाजालसमुद्गतैः ॥ MatsP_113.9 // पर्वतप्रभवाभिश्च नदीभिस्तु समन्ततः । प्रागायता महापार्श्वाः षडिमे वर्षपर्वताः ॥ MatsP_113.10 // अवगाह्य ह्युभयतः समुद्रौ पूर्वपश्चिमौ । हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान् ॥ MatsP_113.11 // सर्वतः सुमुखश्चापि निषधः पर्वतो महान् । चातुर्वर्ण्यस्तु सौवर्णो मेरुश्चोल्बमयः स्मृतः । चतुर्विंशत्सहस्राणि विस्तीर्णः स चतुर्दिशम् ॥ MatsP_113.12 // वृत्ताकृतिप्रमाणश्च चतुरस्रः समाहितः । नानावर्णैः समः पार्श्वैः प्रजापतिगुणान्वितः ॥ MatsP_113.13 // नाभीबन्धनसम्भूतो ब्रह्मणो ऽव्यक्तजन्मनः । पूर्वतः श्वेतवर्णस्तु ब्राह्मण्यं तस्य तेन वै ॥ MatsP_113.14 // पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्येत । भृङ्गिपत्त्रीनभश् चैव पश्चिमेन समन्वितः । तेनास्य शूद्रता सिद्धा मेरोर् नामार्थकर्मतः ॥ MatsP_113.15 // पार्श्वमुत्तरतस्तस्य रक्तवर्णं स्वभावतः । तेनास्य क्षत्रभावः स्याद् इति वर्णाः प्रकीर्तिताः ॥ MatsP_113.16 // नीलश्च वैडूर्यमयः श्वेतः पीतो हिरण्मयः । मयूरबर्हवर्णश्च शातकौम्भः स शृङ्गवान् ॥ MatsP_113.17 // एते पर्वतराजानः सिद्धचारणसेविताः । तेषामन्तरविष्कम्भो नवसाहस्रमुच्यते ॥ MatsP_113.18 // मध्ये त्विलावृतं नाम महामेरोः समन्ततः । चतुर्विंशत्सहस्राणि विस्तीर्णो योजनैः समः ॥ MatsP_113.19 // मध्ये तस्य महामेरुर् विधूम इव पावकः । वेद्यर्धं दक्षिणं मेरोर् उत्तरार्धं तथोत्तरम् ॥ MatsP_113.20 // वर्षाणि यानि सप्तात्र तेषां वै वर्षपर्वताः । द्वे द्वे सहस्रे विस्तीर्णा योजनैर्दक्षिणोत्तरम् ॥ MatsP_113.21 // जम्बूद्वीपस्य विस्तारस् तेषामायाम उच्यते । नीलश्च निषधश्चैव तेषां हीनाश्च ये परे ॥ MatsP_113.22 // श्वेतश्च हेमकूटश्च himaväch­ÇgavÃæÓca यः । जम्बूद्वीपप्रमाणेण ऋषभः परिकीर्त्यते ॥ MatsP_113.23 // तस्माद्द्वादशभागेन हेमकूटो ऽपि हीयते । हिमवान्विंशभागेन तस्मादेव प्रहीयते । अष्टाशीतिसहस्राणि हेमकूटो महागिरिः ॥ MatsP_113.24 // aÓÅtirhimavächaila आयतः पूर्वपश्चिमे । द्वीपस्य मण्डलीभावाद् ध्रासवृद्धी प्रकीर्तिते ॥ MatsP_113.25 // वर्षाणां पर्वतानां च यथाभेदं तथोत्तरम् । तेषां मध्ये जनपदास् तानि वर्षाणि सप्त वै ॥ MatsP_113.26 // प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु । सप्त तानि नदीभेदैर् अगम्यानि परस्परम् ॥ MatsP_113.27 // वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः । इमं हैमवतं वर्षं भारतं नाम विश्रुतम् ॥ MatsP_113.28 // हेमकूटं परं तस्मान् नाम्ना किम्पुरुषं स्मृतम् । हेमकूटाच्च निषधं हरिवर्षं तदुच्यते ॥ MatsP_113.29 // हरिवर्षात्परं चापि मेरोस्तु तदिलावृतम् । इलावृतात्परं नीलं रम्यकं नाम विश्रुतम् ॥ MatsP_113.30 // रम्यकादपरं श्वेतं विश्रुतं तद्धिरण्यकम् । हिरण्यकात्परं चैव शृङ्गशाकंकुरं स्मृतम् ॥ MatsP_113.31 // धनुःसंस्थे तु विज्ञेये देवर्षे दक्षिणोत्तरे । दीर्घाणि तस्य चत्वारि मध्यमं तदिलावृतम् ॥ MatsP_113.32 // पूर्वतो निषधस्येदं वेद्यर्धं दक्षिणं स्मृतम् । परं त्विलावृतं पश्चाद् वेद्यर्धं तु तदुत्तरम् ॥ MatsP_113.33 // तयोर्मध्ये तु विज्ञेयो मेरुर्यत्र त्विलावृतम् । दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥ MatsP_113.34 // उदगायतो महाशैलो माल्यवान्नाम पर्वतः । द्वात्रिंशता सहस्रेण प्रतीच्यां सागरानुगः ॥ MatsP_113.35 // माल्यवान्वै सहस्रैक आ नीलनिषधायतः । द्वात्रिंशत्त्वेवमप्युक्तः पर्वतो गन्धमादनः ॥ MatsP_113.36 // परिमण्डलयोर्मध्ये मेरुः कनकपर्वतः । चातुर्वर्ण्यसमो वर्णैश् चतुरस्रः समुच्छ्रितः ॥ MatsP_113.37 // नानावर्णः स पार्श्वेषु पूर्वान्ते श्वेत उच्यते । पीतं तु दक्षिणं तस्य भृङ्गिपत्त्रनिभं परम् । उत्तरं तस्य रक्तं वै इति वर्णसमन्वितः ॥ MatsP_113.38 // मेरुस्तु शुशुभे दिव्यो राजवत्स तु वेष्टितः । आदित्यतरुणाभासो विधूम इव पावकः ॥ MatsP_113.39 // योजनानां सहस्राणि चतुराशीतिसूच्छ्रितः । प्रविष्टः षोडशाधस्ताद् अष्टाविंशतिविस्तृतः ॥ MatsP_113.40 // विस्तराद्द्विगुणश्चास्य परीणाहः समन्ततः । स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः ॥ MatsP_113.41 // भुवनैरावृतः सर्वैर् जातरूपपरिष्कृतैः । तत्र देवगणाश्चैव गन्धर्वासुरराक्षसाः । शैलराजे प्रमोदन्ते सर्वतो ऽप्सरसां गणैः ॥ MatsP_113.42 // स तु मेरुः परिवृतो भुवनैर्भूतभावनैः । यस्येमे चतुरो देशा नानापार्श्वेषु संस्थिताः ॥ MatsP_113.43 // भद्राश्वं भारतं चैव केतुमालं च पश्चिमे । उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥ MatsP_113.44 // विष्कम्भपर्वतास्तद्वन् मन्दरो गन्धमादनः । विपुलश्च सुपार्श्वश्च सर्वरत्नविभूषिताः ॥ MatsP_113.45 // अरुणोदं मानसं च सितोदं भद्रसंज्ञितम् । तेषामुपरि चत्वारि सरांसि च वनानि च ॥ MatsP_113.46 // तथा भद्रकदम्बस्तु पर्वते गन्धमादने । जम्बूवृक्षस्तथाश्वत्थो विपुले ऽथ वटः परम् ॥ MatsP_113.47 // गन्धमादनपार्श्वे तु पश्चिमे ऽमरगण्डिकः । द्वात्रिंशच्च सहस्राणि योजनैः सर्वतः समः ॥ MatsP_113.48 // तत्र ते शुभकर्माणः केतुमालाः परिश्रुताः । तत्र कालानलाः सर्वे महासत्त्वा महाबलाः ॥ MatsP_113.49 // स्त्रियश् चोत्पलवर्णाभाः सुन्दर्यः प्रियदर्शनाः । तत्र दिव्यो महावृक्षः पनसः पत्त्रभासुरः ॥ MatsP_113.50 // तस्य पीत्वा फलरसं संजीवन्ति समायुतम् । तस्य माल्यवतः पार्श्वे पूर्वे पूर्वा तु गण्डिका । द्वात्रिंशच्च सहस्राणि तत्रापि शतमुच्यते ॥ MatsP_113.51 // भद्राश्वस्तत्र विज्ञेयो नित्यं मुदितमानसः । भद्रमालवनं तत्र कालाम्रश्च महाद्रुमः ॥ MatsP_113.52 // तत्र ते पुरुषाः श्वेता महासत्त्वा महाबलाः । स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः ॥ MatsP_113.53 // चन्द्रप्रभाश् चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः । चन्द्रशीतलगात्राश्च स्त्रियो ह्युत्पलगन्धिकाः ॥ MatsP_113.54 // दशवर्षसहस्राणि आयुस्तेषामनामयम् । कालाम्रस्य रसं पीत्वा ते सर्वे स्थिरयौवनाः ॥ MatsP_113.55 // *सूत उवाच इत्युक्तवानृषीन्ब्रह्मा वर्षाणि च निसर्गतः । पूर्वं ममानुग्रहकृद् भूयः किं वर्णयामि वः ॥ MatsP_113.56 // एतच्छ्रुत्वा वचस्ते तु ऋषयः संशितव्रताः । जातकौतूहलाः सर्वे प्रत्यूचुस्ते मुदान्विताः ॥ MatsP_113.57 // *ऋषय ऊचुः पूर्वापरौ समाख्यातौ यौ देशौ तौ त्वया मुने । उत्तराणां च वर्षाणां पर्वतानां च सर्वशः ॥ MatsP_113.58 // आख्याहि नो यथातथ्यं ये च पर्वतवासिनः । एवमुक्तस्तु ऋषिभिस् तेभ्यस्त्वाख्यातवान्पुनः ॥ MatsP_113.59 // *सूत उवाच शृणुध्वं यानि वर्षाणि पूर्वोक्तानि च वै मया । दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥ MatsP_113.60 // वर्षं रमणकं नाम जायन्ते यत्र वै प्रजाः । रतिप्रधाना विमला जायन्ते यत्र मानवाः । शुक्लाभिजनसम्पन्नाः सर्वे ते प्रियदर्शनाः ॥ MatsP_113.61 // तत्रापि च महावृक्षो न्यग्रोधो रोहिणो महान् । तस्यापि ते फलरसं पिबन्तो वर्तयन्ति हि ॥ MatsP_113.62 // दशवर्षसहस्राणि दशवर्षशतानि च । जीवन्ति ते महाभागाः सदा हृष्टा नरोत्तमाः ॥ MatsP_113.63 // उत्तरेण तु श्वेतस्य पार्श्वे शृङ्गस्य दक्षिणे । वर्षं हिरण्वतं नाम यत्र हैरण्वती नदी ॥ MatsP_113.64 // महाबला महासत्त्वा नित्यं मुदितमानसाः । शुक्लाभिजनसम्पन्नाः सर्वे च प्रियदर्शनाः ॥ MatsP_113.65 // एकादश सहस्राणि वर्षाणां ते नरोत्तमाः । आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च ॥ MatsP_113.66 // तस्मिन्वर्षे महावृक्षो लकुचः पत्त्रसंश्रयः । तस्य पीत्वा फलरसं तत्र जीवन्ति मानवाः ॥ MatsP_113.67 // शृङ्गसाह्वस्य शृङ्गाणि त्रीणि तानि महान्ति वै । एकं मणियुतं तत्र एकं तु कनकान्वितम् । सर्वरत्नमयं चैकं भुवनैरुपशोभितम् ॥ MatsP_113.68 // उत्तरे चास्य शृङ्गस्य समुद्रान्ते च दक्षिणे । कुरवस्तत्र तद्वर्यं पुण्यं सिद्धनिषेवितम् ॥ MatsP_113.69 // तत्र वृक्षा मधुफला दिव्यामृतमयापगाः । वस्त्राणि ते प्रसूयन्ते फलैश्चाभरणानि च ॥ MatsP_113.70 // सर्वकामप्रदातारः केचिद्वृक्षा मनोरमाः । अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः । ये रक्षन्ति सदा क्षीरं षड्रसं चामृतोपमम् ॥ MatsP_113.71 // सर्वा मणिमयी भूमिः सूक्ष्मा käcanavÃlukà । सर्वत्र सुखसंस्पर्शा निःशब्दाः पवनाः शुभाः ॥ MatsP_113.72 // देवलोकच्युतास्तत्र जायन्ते मानवाः शुभाः । शुक्लाभिजनसम्पन्नाः सर्वे ते स्थिरयौवनाः ॥ MatsP_113.73 // मिथुनानि प्रजायन्ते स्त्रियश्चाप्सरसोपमाः । तेषां ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतोपमम् ॥ MatsP_113.74 // एकाहाज्जायते युग्मं समं चैव विवर्धते । समं रूपं च शीलं च समं चैव म्रियन्ति वै ॥ MatsP_113.75 // एकैकमनुरक्ताश्च चक्रवाकमिव ध्रुवम् । अनामया ह्यशोकाश्च नित्यं मुदितमानसाः ॥ MatsP_113.76 // दश वर्षसहस्राणि दश वर्षशतानि च । जीवन्ति च महासत्त्वा न चान्या स्त्री प्रवर्तते ॥ MatsP_113.77 // *सूत उवाच एवमेव निसर्गो वै वर्षाणां भारते युगे । दृष्टः परमधर्मज्ञाः किं भूयः कथयामि वः ॥ MatsP_113.78 // आख्यातास्त्वेवमृषयः सूतपुत्रेण धीमता । उत्तरश्रवणे भूयः पप्रच्छुः सूतनन्दनम् ॥ MatsP_113.79 // ______________________________________________________ मत्स्य-पुराण 114 *ऋषय ऊचुः यदिदं भारतं वर्षं यस्मिन् स्वायम्भुवादयः । चतुर्दशैव मनवः प्रजासर्गं ससर्जिरे ॥ MatsP_114.1 // एतद् वेदितुम् इच्छामः सकाशात्तव सुव्रत । उत्तरश्रवणं भूयः प्रब्रूहि वदतां वर ॥ MatsP_114.2 // एतच्छ्रुत्वा ऋषीणां तु प्राब्रवील्लौमहर्षणिः । पौराणिकस्तदा सूत ऋषीणां भावितात्मनाम् ॥ MatsP_114.3 // बुद्ध्या विचार्य बहुधा विमृश्य च पुनः पुनः । तेभ्यस्तु कथयामास उत्तरश्रवणं तदा ॥ MatsP_114.4 // *सूत उवाच अथाहं वर्णयिष्यामि वर्षे ऽस्मिन्भारते प्रजाः । भरणात्प्रजनाच्चैव मनुर्भरत उच्यते ॥ MatsP_114.5 // निरुक्तवचनैश्चैव वर्षं तद्भारतं स्मृतम् । यतः स्वर्गश्च मोक्षश्च मध्यमश्चापि हि स्मृतः ॥ MatsP_114.6 // न खल्वन्यत्र मर्त्यानां भूमौ कर्मविधिः स्मृतः । भारतस्यास्य वर्षस्य नव भेदान्निबोधत ॥ MatsP_114.7 // इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान् । नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ॥ MatsP_114.8 // अयं तु नवमस्तेषां द्वीपः सागरसंवृतः । योजनानां सहस्रं तु द्वीपो ऽयं दक्षिणोत्तरः ॥ MatsP_114.9 // आयतस्तु कुमारीतो गङ्गायाः प्रवहावधिः । तिर्यगूर्ध्वं तु विस्तीर्णः सहस्राणि दशैव तु ॥ MatsP_114.10 // द्वीपो ह्युपनिविष्टो ऽयं म्लेच्छैरन्तेषु सर्वशः । यवनाश्च किराताश्च तस्यान्ते पूर्वपश्चिमे ॥ MatsP_114.11 // ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । इज्यायुतवणिज्यादि वर्तयन्तो व्यवस्थिताः ॥ MatsP_114.12 // तेषां स व्यवहारो ऽयं वर्तनं तु परस्परम् । धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ॥ MatsP_114.13 // संकल्पपञ्चमानां तु आश्रमाणां यथाविधि । इह स्वर्गापवर्गार्थं प्रवृत्तिरिह मानुषे ॥ MatsP_114.14 // यस्त्वयं मानवो द्वीपस् तिर्यग्यामः प्रकीर्तितः । य एनं जयते कृत्स्नं स samrìiti कीर्तितः ॥ MatsP_114.15 // अयं लोकस्तु वै samrì अन्तरिक्षजितां स्मृतः । svarìasau स्मृतो लोकः पुनर्वक्ष्यामि विस्तरात् ॥ MatsP_114.16 // सप्त चास्मिन्महावर्षे विश्रुताः कुलपर्वताः । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ॥ MatsP_114.17 // विन्ध्यश्च पारियात्रश्च इत्येते कुलपर्वताः । तेषां सहस्रशश्चान्ये पर्वतास्तु समीपतः ॥ MatsP_114.18 // अभिज्ञातास्ततश्चान्ये विपुलाश्चित्रसानवः । अन्ये तेभ्यः परिज्ञाता ह्रस्वा ह्रस्वोपजीविनः ॥ MatsP_114.19 // तैर्विमिश्रा जानपदा आर्या म्लेच्छाश्च सर्वतः । पिबन्ति बहुला नद्यो गङ्गा सिन्धुः सरस्वती ॥ MatsP_114.20 // शतद्रुश्चन्द्रभागा च यमुना सरयूस्तथा । ऐरावती वितस्ता च विशाला देविका कुहूः ॥ MatsP_114.21 // गोमती धौतपापा च बाहुदा च दृषद्वती । कौशिकी तु तृतीया च निश्चला गण्डकी तथा ॥ MatsP_114.22 // इक्षुर्लौहितम् इत्येता हिमवत्पार्श्वनिःसृताः । वेदस्मृतिर् वेत्रवती वृत्रघ्नी सिन्धुरेव च । पर्णाशा नर्मदा चैव कावेरी महती तथा ॥ MatsP_114.23 // पारा च धन्वतीरूपा विदुषा वेणुमत्यपि । शिप्रा ह्यवन्ती कुन्ती च पारियात्राश्रिताः स्मृताः ॥ MatsP_114.24 // शोणो महानदश्चैव नन्दना सुकृशा क्षमा । मन्दाकिनी दशार्णा च चित्रकूटा तथैव च । तमसा पिप्पली श्येनी तथा चित्रोत्पलापि च ॥ MatsP_114.25 // विमला चञ्चला चैव तथा च धूतवाहिनी । शुक्तिमन्ती शुनी लज्जा मुकुटा ह्रादिकापि च । ऋष्यवन्तप्रसूतास् ता नद्यो ऽमलजलाः शुभाः ॥ MatsP_114.26 // तापी पयोष्णी निर्विन्ध्या क्षिप्रा च ऋषभा नदी । वेणा वैतरणी चैव विश्वमाला कुमुद्वती ॥ MatsP_114.27 // तोया चैव महागौरी दुर्गमा तु शिला तथा । विन्ध्यपादप्रसूतास् ताः सर्वाः शीतजलाः शुभाः ॥ MatsP_114.28 // गोदावरी भीमरथी कृष्णवेणी च वञ्जुला । तुङ्गभद्रा सुप्रयोगा वाह्या कावेरी चैव तु । दक्षिणापथनद्यस्ताः सह्यपादाद्विनिःसृताः ॥ MatsP_114.29 // कृतमाला ताम्रपर्णी पुष्पजा ह्युत्पलावती । मलयप्रसूता नद्यस् ताः सर्वाः शीतजलाः शुभाः ॥ MatsP_114.30 // त्रिभागा ऋषिकुल्या च इक्षुदा त्रिदिवाचला । ताम्रपर्णी तथा मूली शरवा विमला तथा । महेन्द्रतनयाः सर्वाः प्रख्याताः शुभगामिनीः ॥ MatsP_114.31 // काशिका सुकुमारी च मन्दगा मन्दवाहिनी । कृपा च पाशिनी चैव शुक्तिमन्तात्मजास् तु ताः ॥ MatsP_114.32 // सर्वाः पुण्यजलाः पुण्याः सर्वगाश्च समुद्रगाः । विश्वस्य मातरः सर्वाः सर्वपापहराः शुभाः ॥ MatsP_114.33 // तासां नद्युपनद्यश्च शतशो ऽथ सहस्रशः । तास्विमे kurupäcÃlÃ÷ शाल्वाश्चैव सजाङ्गलाः ॥ MatsP_114.34 // शूरसेना भद्रकारा बाह्याः सहपटच्चराः । मत्स्याः किराताः कुल्याश्च कुन्तलाः काशिकोशलाः ॥ MatsP_114.35 // आवन्ताश्च कलिङ्गाश्च मूकाश्चैवान्धकैः सह । मध्यदेशा जनपदाः प्रायशः परिकीर्तिताः ॥ MatsP_114.36 // सह्यस्यानन्तरे चैते तत्र गोदावरी नदी । पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ MatsP_114.37 // यत्र गोवर्धनो नाम मन्दरो गन्धमादनः । रामप्रियार्थं स्वर्गीया वृक्षा दिव्यास्तथौषधीः ॥ MatsP_114.38 // भरद्वाजेन मुनिना प्रियार्थमवतारिताः । ततः पुष्पवरो देशस् तेन जज्ञे मनोरमः ॥ MatsP_114.39 // वाह्लीका वाटधानाश्च आभीराः कालतोयकाः । पुरंध्राश्चैव शूद्राश्च पल्लवाश् चात्तखण्डिकाः ॥ MatsP_114.40 // गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः । शका द्रुह्याः पुलिन्दाश्च पारदाहारमूर्तिकाः ॥ MatsP_114.41 // रामठाः कण्टकाराश्च कैकेया दशनामकाः । क्षत्रियोपनिवेश्याश्च वैश्याः शूद्रकुलानि च ॥ MatsP_114.42 // अत्रयो ऽथ भरद्वाजाः प्रस्थलाः सदसेरकाः । लम्पकास् तलगानाश्च सैनिकाः सह जाङ्गलैः । एते देशा उदीच्यास्तु प्राच्यान्देशान्निबोधत ॥ MatsP_114.43 // अङ्गा वङ्गा मद्गुरका अन्तर्गिरिबहिर्गिरी । ततः प्लवंगमातंगा यमका मल्लवर्णकाः । सुह्मोत्तराः प्रविजया मार्गवा गेयमालवाः ॥ MatsP_114.44 // प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः । शाल्वमागधगोनर्दाः प्राच्या जनपदाः स्मृताः ॥ MatsP_114.45 // तेषां परे जनपदा दक्षिणापथवासिनः । पाण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च ॥ MatsP_114.46 // सेतुकाः सूतिकाश्चैव कुपथां वाजिवासिकाः । navarëÂrà माहिषिकाः कलिङ्गाश्चैव सर्वशः ॥ MatsP_114.47 // कारूषाश्च सहैषीका आटव्याः शबरास्तथा । पुलिन्दा विन्ध्यपुषिका वैदर्भा दण्डकैः सह ॥ MatsP_114.48 // कुलीयाश्च सिरालाश्च रूपसास् तापसैः सह । तथा तैत्तिरिकाश्चैव सर्वे कारस्करास्तथा ॥ MatsP_114.49 // वासिक्याश्चैव ये चान्ये ये चैवान्तरनर्मदाः । भारुकच्छाः समाहेयाः सह सारस्वतैस्तथा ॥ MatsP_114.50 // काच्छीकाश्चैव saurëÂrà आनर्ता अर्बुदैः सह । इत्येते अपरान्तास्तु शृणु ये विन्ध्यवासिनः ॥ MatsP_114.51 // मालवाश्च करूषाश्च मेकलाश्चोत्कलैः सह । औण्ड्रा mëà दशार्णाश्च भोजाः किष्किन्धकैः सह ॥ MatsP_114.52 // स्तोशलाः कोसलाश्चैव त्रैपुरा वैदिशास्तथा । तुमुरास् तुम्बराश्चैव पद्गमा नैषधैः सह ॥ MatsP_114.53 // अरूपाः शौण्डिकेराश्च वीतिहोत्रा अवन्तयः । एते जनपदाः ख्याता विन्ध्यपृष्ठनिवासिनः ॥ MatsP_114.54 // अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये । निराहाराः सर्वगाश्च कुपथा अपथास्तथा ॥ MatsP_114.55 // कुथप्रावरणाश्चैव ऊर्णादवाः समुद्गकाः । त्रिगर्ता मण्डलाश्चैव किराताश्चामरैः सह ॥ MatsP_114.56 // चत्वारि भारते वर्षे युगानि मुनयो ऽब्रुवन् । कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । तेषां निसर्गं वक्ष्यामि उपरिष्टाच्च कृत्स्नशः ॥ MatsP_114.57 // *मत्स्य उवाच एतच्छ्रुत्वा तु ऋषय उत्तरं पुनरेव ते । शुश्रूषवस्तमूचुस्ते प्रकामं लौमहर्षणिम् ॥ MatsP_114.58 // *ऋषय ऊचुः यच्च किम्पुरुषं वर्षं हरिवर्षं तथैव च । आचक्ष्व नो यथातत्त्वं कीर्तितं भारतं त्वया ॥ MatsP_114.59 // जम्बूखण्डस्य विस्तारं तथान्येषां विदांवर । द्वीपानां वासिनां तेषां वृक्षाणां प्रब्रवीहि नः ॥ MatsP_114.60 // पृष्टस्त्वेवं तदा विप्रैर् यथाप्रश्नं विशेषतः । उवाच ऋषिभिर्दृष्टं पुराणाभिमतं तथा ॥ MatsP_114.61 // *सूत उवाच शुश्रूषवस्तु यद्विप्राः शुश्रूषध्वमतन्द्रिताः । जम्बूवर्षः किम्पुरुषः सुमहानन्दनोपमः ॥ MatsP_114.62 // दश वर्षसहस्राणि स्थितिः किम्पुरुषे स्मृता । जायन्ते मानवास्तत्र सुतप्तकनकप्रभाः ॥ MatsP_114.63 // वर्षे किम्पुरुषे पुण्ये प्लक्षो मधुवहः स्मृतः । तस्य किम्पुरुषाः सर्वे पिबन्तो रसमुत्तमम् ॥ MatsP_114.64 // अनामया ह्यशोकाश्च नित्यं मुदितमानसाः । सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसः स्मृताः ॥ MatsP_114.65 // ततः परं किम्पुरुषाद् धरिवर्षं प्रचक्षते । महारजतसंकाशा जायन्ते यत्र मानवाः ॥ MatsP_114.66 // देवलोकच्युताः सर्वे बहुरूपाश्च सर्वशः । हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम् ॥ MatsP_114.67 // न जरा बाधते तत्र तेन जीवन्ति ते चिरम् । एकादश सहस्राणि तेषामायुः प्रकीर्तितम् ॥ MatsP_114.68 // मध्यमं तन्मया प्रोक्तं नाम्ना वर्षमिलावृतम् । न तत्र सूर्यस्तपति न च जानन्ति मानवाः ॥ MatsP_114.69 // चन्द्रसूर्यौ सनक्षत्राव् अप्रकाशाविलावृते । पद्मप्रभाः पद्मवर्णाः पद्मपत्त्रनिभेक्षणाः ॥ MatsP_114.70 // पद्मगन्धाश्च जायन्ते तत्र सर्वे च मानवाः । जम्बूफलरसाहारा अनिष्पन्दाः सुगन्धिनः ॥ MatsP_114.71 // देवलोकच्युताः सर्वे महारजतवाससः । त्रयोदश सहस्राणि वर्षाणां ते नरोत्तमाः ॥ MatsP_114.72 // आयुष्प्रमाणं जीवन्ति ये तु वर्ष इलावृते । मेरोस्तु दक्षिणे पार्श्वे निषधस्योत्तरेण वा ॥ MatsP_114.73 // सुदर्शनो नाम mahä जम्बूवृक्षः सनातनः । नित्यपुष्पफलोपेतः सिद्धचारणसेवितः ॥ MatsP_114.74 // तस्य नाम्ना समाख्यातो जम्बूद्वीपो वनस्पतेः । योजनानां सहस्रं च शतधा च महान्पुनः ॥ MatsP_114.75 // उत्सेधो वृक्षराजस्य दिवम् आवृत्य तिष्ठति । तस्य जम्बूफलरसो नदी भूत्वा प्रसर्पति ॥ MatsP_114.76 // मेरुं प्रदक्षिणं कृत्वा जम्बूमूलगता पुनः । तं पिबन्ति सदा हृष्टा जम्बूरसमिलावृते ॥ MatsP_114.77 // जम्बूफलरसं पीत्वा न जरा बाधते ऽपि तान् । न क्षुधा न क्लमो वापि न दुःखं च तथाविधम् ॥ MatsP_114.78 // तत्र जाम्बूनदं नाम कनकं देवभूषणम् । इन्द्रगोपकसंकाशं जायते भासुरं च यत् ॥ MatsP_114.79 // सर्वेषां वर्षवृक्षाणां शुभः फलरसस्तु सः । स्कन्नं तु käcanaæ शुभ्रं जायते देवभूषणम् ॥ MatsP_114.80 // तेषां मूत्रं पुरीषं वा दिक्ष्वष्टासु च सर्वशः । ईश्वरानुग्रहाद्भूमिर् मृतांश्च ग्रसते तु तान् ॥ MatsP_114.81 // रक्षःपिशाचा यक्षाश्च सर्वे हैमवतास्तु ते । हेमकूटे तु विज्ञेया गन्धर्वाः साप्सरोगणाः ॥ MatsP_114.82 // सर्वे नागा निषेवन्ते शेषवासुकितक्षकाः । महामेरौ त्रयस्त्रिंशत् krŬante यज्ञियाः शुभाः ॥ MatsP_114.83 // नीलवैडूर्ययुक्ते ऽस्मिन् सिद्धा ब्रह्मर्षयो ऽवसन् । दैत्यानां दानवानां च श्वेतः पर्वत उच्यते ॥ MatsP_114.84 // शृङ्गवान् पर्वतश्रेष्ठः पितॄणां प्रतिसंचरः । इत्येतानि मयोक्तानि नववर्षाणि भारते ॥ MatsP_114.85 // भूतैरपि निविष्टानि गतिमन्ति ध्रुवाणि च । तेषां वृद्धिर्बहुविधा दृश्यते देवमानुषैः । अशक्या परिसंख्यातुं श्रद्धेया च बुभूषता ॥ MatsP_114.86 // ______________________________________________________ मत्स्य-पुराण 115 *मनुर् उवाच चरितं बुधपुत्रस्य जनार्दन मया श्रुतम् । श्रुतः श्राद्धविधिः पुण्यः सर्वपापप्रणाशनः ॥ MatsP_115.1 // धेन्वाः प्रसूयमानायाः फलं दानस्य मे श्रुतम् । कृष्णाजिनप्रदानं च वृषोत्सर्गस्तथैव च ॥ MatsP_115.2 // श्रुत्वा रूपं नरेन्द्रस्य बुधपुत्रस्य केशव । कौतूहलं समुत्पन्नं तन्ममाचक्ष्व पृच्छतः ॥ MatsP_115.3 // केन कर्मविपाकेन स तु राजा पुरूरवाः । अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम् ॥ MatsP_115.4 // देवांस्त्रिभुवनश्रेष्ठान् गन्धर्वांश्च मनोरमान् । उर्वशी संमता त्यक्त्वा सर्वभावेन तं नृपम् ॥ MatsP_115.5 // *मत्स्य उवाच शृणु कर्मविपाकेन येन राजा पुरूरवाः । अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम् ॥ MatsP_115.6 // अतीते जन्मनि पुरा यो ऽयं राजा पुरूरवाः । पुरूरवा इति ख्यातो मद्रदेशाधिपो हि सः ॥ MatsP_115.7 // चाक्षुषस्यान्वये राजा चाक्षुषस्यान्तरे मनोः । स वै नृपगुणैर्युक्तः केवलं रूपवर्जितः ॥ MatsP_115.8 // *ऋषय ऊचुः पुरूरवा मद्रपतिः कर्मणा केन पार्थिवः । बभूव कर्मणा केन रूपवांश्चैव सूतज ॥ MatsP_115.9 // *सूत उवाच द्विजग्रामे द्विजश्रेष्ठो नाम्ना चासीत्पुरूरवाः । नद्याः कूले महाराजः पूर्वजन्मनि पार्थिवः ॥ MatsP_115.10 // स तु मद्रपती राजा यस्तु नाम्ना पुरूरवाः । तस्मिञ्जन्मन्यसौ विप्रो द्वादश्यां तु सदानघ ॥ MatsP_115.11 // उपोष्य पूजयामास राज्यकामो जनार्दनम् । चकार सोपवासश्च स्नानम् अभ्यङ्गपूर्वकम् ॥ MatsP_115.12 // उपवासफलात्प्राप्तं राज्यं मद्रेष्वकण्टकम् । उपोषितस् तथाभ्यङ्गाद् रूपहीनो व्यजायत ॥ MatsP_115.13 // उपोषितैर्नरैस् तस्मात् स्नानम् अभ्यङ्गपूर्वकम् । वर्जनीयं प्रयत्नेन रूपघ्नं तत्परं नृप ॥ MatsP_115.14 // एतद्वः कथितं सर्वं यद्वृत्तं पूर्वजन्मनि । मद्रेश्वरत्वचरितं शृणु तस्य महीपतेः ॥ MatsP_115.15 // तस्य राजगुणैः सर्वैः समुपेतस्य भूपतेः । जनानुरागो नैवासीद् रूपहीनस्य तस्य वै ॥ MatsP_115.16 // रूपकामः स मद्रेशस् तपसे कृतनिश्चयः । राज्यं मन्त्रिगतं कृत्वा जगाम हिमपर्वतम् ॥ MatsP_115.17 // व्यवसायद्वितीयस्तु पद्भ्यम् एव महायशाः । द्रष्टुं स तीर्थसदनं विषयान्ते स्वके नदीम् ॥ MatsP_115.18 // ऐरावतीति विख्यातां ददर्शातिमनोरमाम् ॥ MatsP_115.19 // तुहिनगिरिभवां महौघवेगां तुहिनगभस्तिसमानशीतलोदाम् ॥ MatsP_115.20 // तुहिनसदृशहैमवर्णपुञ्जां तुहिनयशाः सरितं ददर्श राजा ॥ MatsP_115.21 // ______________________________________________________ मत्स्य-पुराण 116 *सूत उवाच स ददर्श नदीं पुण्यां दिव्यां हैमवतीं शुभाम् । गन्धर्वैश्च समाकीर्णां नित्यं शक्रेण सेविताम् ॥ MatsP_116.1 // सुरेभमदसंसिक्तां समन्तात्तु विराजिताम् । मध्येन शक्रचापाभां तस्मिन्नहनि सर्वदा ॥ MatsP_116.2 // तपस्विशरणोपेतां महाब्राह्मणसेविताम् । ददर्श तपनीयाभां महाराजः पुरूरवाः ॥ MatsP_116.3 // सितहंसावलिच्छन्नां काशचामरराजिताम् । साभिषिक्तामिव सतां पश्यन्प्रीतिं परां ययौ ॥ MatsP_116.4 // पुण्यां सुशीतलां हृद्यां मनसः प्रीतिवर्धिनीम् । क्षयवृद्धियुतां रम्यां सोममूर्तिमिवापराम् ॥ MatsP_116.5 // सुशीतशीघ्रपानीयां द्विजसंघनिषेविताम् । सुतां हिमवतः श्रेष्ठां चञ्चद्वीचिविराजिताम् ॥ MatsP_116.6 // अमृतस्वादुसलिलां तापसैरुपशोभिताम् । स्वर्गारोहणनिःश्रेणीं सर्वकल्मषनाशिनीम् ॥ MatsP_116.7 // अग्र्यां समुद्रमहिषीं महर्षिगणसेविताम् । सर्वलोकस्य चउत्सुक्य-कारिणीं सुमनोहराम् ॥ MatsP_116.8 // हितां सर्वस्य लोकस्य नाकमार्गप्रदायिकाम् । गोकुलाकुलतीरान्तां रम्यां शैवालवर्जिताम् ॥ MatsP_116.9 // हंससारससंघुष्टां जलजैरुपशोभिताम् । आवर्तनाभिगम्भीरां द्वीपोरुजघनस्थलीम् ॥ MatsP_116.10 // नीलनीरजनेत्राभाम् उत्फुल्लकमलाननाम् । हिमाभफेनवसनां चक्रवाकाधरां शुभाम् । बलाकापङ्क्तिदशनां चलन्मत्स्यावलिभ्रुवम् ॥ MatsP_116.11 // स्वजलोद्भूतमातंग-रम्यकुम्भपयोधराम् । हंसनूपुरसंघुष्टां मृणालवलयावलीम् ॥ MatsP_116.12 // तस्यां रूपमदोन्मत्ता गन्धर्वानुगताः सदा । मध्याह्नसमये राजन् krŬantyapsarasÃæ गणाः ॥ MatsP_116.13 // ताम् अप्सरोविनिर्मुक्तं वहन्तीं कुङ्कुमं शुभम् । स्वतीरद्रुमसम्भूत-नानावर्णसुगन्धिनीम् ॥ MatsP_116.14 // तरंगव्रातसंक्रान्त-सूर्यमण्डलदुर्दृशम् । सुरेभजनिताघात-विकूलद्वयभूषिताम् ॥ MatsP_116.15 // शक्रेभगण्डसलिलैर् देवस्त्रीकुचचन्दनैः । संयुतं सलिलं तस्याः षट्पदैर् उपसेव्यते ॥ MatsP_116.16 // तस्यास्तीरभवा वृक्षाः sugandhakusumäcitÃ÷ / तथापकृष्टसंभ्रान्त-भ्रमरस्तनिताकुलाः ॥ MatsP_116.17 // यस्यास्तीरे रतिं यान्ति सदा कामवशा मृगाः । तपोवनाश्च ऋषयस् तथा देवाः सहाप्सराः ॥ MatsP_116.18 // लभन्ते यत्र पूताङ्गा देवेभ्यः प्रतिमानिताः । स्त्रियश्च नाकबहुलाः पद्मेन्दुप्रतिमाननाः ॥ MatsP_116.19 // या बिभर्ति सदा तोयं devasaæghairapŬitam / पुलिन्दैर्नृपसंघैश्च vyÃghrav­ndairapŬitam // MatsP_116.20 // सतामरसपानीयां सतारगगनामलाम् । स तां पश्यन्ययौ राजा सतामीप्सितकामदाम् ॥ MatsP_116.21 // यस्यास्तीररुहैः काशैः पूर्णैश्चन्द्रांशुसंनिभैः । राजते विविधाकारै रम्यतीरं महाद्रुमैः । या सदा विविधैर्विप्रैर् देवैश्चापि निषेव्यते ॥ MatsP_116.22 // या च सदा सकलौघविनाशं भक्तजनस्य करोत्यचिरेण । यानुगता सरितां हि कदम्बैर् यानुगता सततं हि मुनीन्द्रैः ॥ MatsP_116.23 // या हि सुतानिव पाति मनुष्यान् या च युता सततं हिमसंघैः । या च युता सततं सुरवृन्दैर् या च जनैः स्वहिताय श्रिता वै ॥ MatsP_116.24 // प्रयुक्ता च केसरिगणैः करिवृन्दजुष्टा संतानयुक्तसलिलापि सुवर्णयुक्ता । सूर्यांशुतापपरिवृद्धिविवृद्धशीता शीतांशुतुल्ययशसा ददृशे नृपेण ॥ MatsP_116.25 // ______________________________________________________ मत्स्य-पुराण 117 *सूत उवाच आलोकयन्नदीं पुण्यां तत्समीरहृतश्रमः । स गच्छन्नेव ददृशे हिमवन्तं महागिरिम् ॥ MatsP_117.1 // खमुल्लिखद्भिर्बहुभिर् वृतं शृङ्गैस्तु पाण्डुरैः । पक्षिणामपि संचारैर् विना सिद्धगतिं शुभाम् ॥ MatsP_117.2 // नदीप्रवाहसंजात-महाशब्दैः समन्ततः । असंश्रुतान्यशब्दं तं शीततोयं मनोरमम् ॥ MatsP_117.3 // देवदारुवनैर्नीलैः कृताधोवसनं शुभम् । मेघोत्तरीयकं शैलं ददृशे स नराधिपः ॥ MatsP_117.4 // श्वेतमेघकृतोष्णीषं चन्द्रार्कमुकुटं क्वचित् । हिमानुलिप्तसर्वाङ्गं क्वचिद्धातुविमिश्रितम् ॥ MatsP_117.5 // चन्दनेनानुलिप्ताङ्गं दत्तपञ्चाङ्गुलं यथा । शीतप्रदं निदाघे ऽपि शिलाविकटसंकटम् । सालक्तकैरप्सरसां मुद्रितं चरणैः क्वचित् ॥ MatsP_117.6 // क्वचित्संस्पृष्टसूर्यांशुं क्वचिच् च तमसावृतम् । दरीमुखैः क्वचिद्भीमैः पिबन्तं सलिलं महत् ॥ MatsP_117.7 // क्वचिद्विद्याधरगणैः krŬadbhirupaÓobhitam / उपगीतं तथा मुख्यैः किंनराणां गणैः क्वचित् ॥ MatsP_117.8 // आपानभूमौ गलितैर् गन्धर्वाप्सरसां क्वचित् । पुष्पैः संतानकादीनां दिव्यैस्तम् उपशोभितम् ॥ MatsP_117.9 // सुप्तोत्थिताभिः शय्याभिः कुसुमानां तथा क्वचित् । मृदिताभिः समाकीर्णं गन्धर्वाणां मनोरमम् ॥ MatsP_117.10 // निरुद्धपवनैर्देशैर् नीलशाद्वलमण्डितैः । क्वचिच् च कुसुमैर्युक्तम् अत्यन्तरुचिरं शुभम् ॥ MatsP_117.11 // तपस्विशरणं शैलं कामिनामतिदुर्लभम् । मृगैर्यथानुचरितं दन्तिभिन्नमहाद्रुमम् ॥ MatsP_117.12 // यत्र सिंहनिनादेन त्रस्तानां भैरवं रवम् । दृश्यते न च संश्रान्तं गजानामाकुलं कुलम् ॥ MatsP_117.13 // तटाश्च तापसैर्यत्र कुञ्जदेशैरलंकृताः । रत्नैर्यस्य समुत्पन्नैस् त्रैलोक्यं समलंकृतम् ॥ MatsP_117.14 // अहीनशरणं नित्यम् अहीनजनसेवितम् । अहीनः पश्यति गिरिम् अहीनं रत्नसम्पदा ॥ MatsP_117.15 // अल्पेन तपसा यत्र सिद्धिं प्राप्स्यन्ति तापसाः । यस्य दर्शनमात्रेण सर्वकल्मषनाशनम् ॥ MatsP_117.16 // महाप्रपातसम्पात-प्रपातादिगताम्बुभिः । वायुनीतैः सदा तृप्ति-कृतदेशं क्वचित्क्वचित् ॥ MatsP_117.17 // समालब्धजलैः शृङ्गैः क्वचिच् चापि समुच्छ्रितैः । नित्यार्कतापविषमैर् अगम्यैर्मनसा युतम् ॥ MatsP_117.18 // देवदारुमहावृक्ष-व्रजशाखानिरन्तरैः । वंशस्तम्बवनाकारैः प्रदेशैरुपशोभितम् ॥ MatsP_117.19 // हिमछत्त्रमहाशृङ्गं प्रपातशतनिर्झरम् । शब्दलभ्याम्बुविषमं हिमसंरुद्धकन्दरम् ॥ MatsP_117.20 // दृष्ट्वैव तं चारुनितम्बभूमिं महानुभावः स तु मद्रनाथः । बभ्राम तत्रैव मुदा समेतः स्थानं तदा किंचिदथाससाद ॥ MatsP_117.21 // ______________________________________________________ मत्स्य-पुराण 118 *सूत उवाच तस्यैव पर्वतेन्द्रस्य प्रदेशं सुमनोरमम् । अगम्यं मानुषैर् अन्यैर् दैवयोगाद् उपागतः ॥ MatsP_118.1 // ऐरावती सरिच्छ्रेष्ठा यस्माद्देशाद्विनिर्गता । मेघश्यामं च तं देशं द्रुमखण्डैरनेकशः ॥ MatsP_118.2 // शालैस्तालैस्तमालैश्च कर्णिकारैः सशामलैः । न्यग्रोधैश्च तथाश्वत्थैः शिरीषैः शिंशपद्रुमैः ॥ MatsP_118.3 // श्लेष्मातकैर् आमलकैर् हरीतकविभीतकैः । भूर्जैः समुञ्जकैर् बाणैर् वृक्षैः सप्तच्छदद्रुमैः ॥ MatsP_118.4 // महानिम्बैस्तथा निम्बैर् निर्गुण्डीभिर्हरिद्रुमैः । देवदारुमहावृक्षैस् तथा कालेयकद्रुमैः ॥ MatsP_118.5 // पद्मकैश्चन्दनैर्बिल्वैः कपित्थइ रक्तचन्दनैः । माताम्ररिष्टकाक्षोटैर् अब्दकैश्च तथार्जुनैः ॥ MatsP_118.6 // हस्तिकर्णैः सुमनसैः कोविदारैः सुपुष्पितैः । प्राचीनामलकैश्चापि धनकैः समराटकैः ॥ MatsP_118.7 // खर्जूरैर्नारिकेलैश्च प्रियालाम्रातकेङ्गुदैः । तन्तुमालैर् धवैर्भव्यैः काश्मीरीपर्णिभिस्तथा ॥ MatsP_118.8 // जातीफलैः पूगफलैः कट्फलैलावलीफलैः । मन्दारैः कोविदारैश्च किंशुकैः कुसुमांशुकैः ॥ MatsP_118.9 // यवासैः शमिपर्णासैर् वेतसैर् अम्बुवेतसैः । रक्तातिरङ्गनारङ्गैर् हिङ्गुभिः सप्रियङ्गुभिः ॥ MatsP_118.10 // रक्ताशोकैस् तथाशोकैर् आकल्लैर् अविचारकैः । मुचुकुन्दैस्तथा कुन्दैर् आटरूषपरूषकैः ॥ MatsP_118.11 // किरातैः किङ्किरातैश्च केतकैः श्वेतकेतकैः । Óobhäjanair अञ्जनैश्च सुकलिङ्गनिकोटकैः ॥ MatsP_118.12 // सुवर्णचारुवसनैर् द्रुमश्रेष्ठैस् तथासनैः । मन्मथस्य शराकारैः सहकारैर्मनोरमैः ॥ MatsP_118.13 // पीतयूथिकया चैव श्वेतयूथिकया तथा । जात्या चम्पकजात्या च तुम्बरैश्चाप्यतुम्बरैः ॥ MatsP_118.14 // मोचैर्लोचैस्तु लकुचैस् तिलपुष्पकुशेशयैः । तथा सुपुष्पावरणैश् चव्यकैः कामिवल्लभैः ॥ MatsP_118.15 // पुष्पाङ्कुरैश्च बकुलैः पारिभद्रहरिद्रकैः । धाराकदम्बैः कुटजैः कदम्बैर् गिरिकुटजैः ॥ MatsP_118.16 // आदित्यमुस्तकैः कुम्भैः कुङ्कुमैः कामवल्लभैः । कट्फलैर्बदरैर्नीपैर् दीपैरिव महोज्ज्वलैः ॥ MatsP_118.17 // रक्तैः पालीवनैः श्वेतैर् dìimaiÓcampakadrumai÷ / बन्धूकैश्च सुबन्धूकैः कुञ्जकानां तु जातिभिः ॥ MatsP_118.18 // कुसुमैः पाटलाभिश्च मल्लिकाकरवीरकैः । कुरबकैर् हिमवरैर् जम्बूभिर् नृपजम्बुभिः ॥ MatsP_118.19 // बीजपूरैः सकर्पूरैर् गुरुभिश्चागुरुद्रुमैः । बिम्बैश्च प्रतिबिम्बैश्च संतानकवितानकैः ॥ MatsP_118.20 // तथा गुग्गुलवृक्षैश्च हिन्तालधवलेक्षुभिः । तृणशून्यैः करवीरैर् अशोकैश् चक्रमर्दनैः ॥ MatsP_118.21 // पीलुभिर्धातकीभिश्च चिरिबिल्वैः समाकुलैः । तिन्तिडीकैस्तथा लोध्रैर् विडङ्गैः क्षीरिकाद्रुमैः ॥ MatsP_118.22 // अश्मन्तकैस्तथा कालैर् जम्बीरैः श्वैतकद्रुमैः । भल्लातकैरिन्द्रयवैर् वल्गुजैः सिद्धिसाधकैः ॥ MatsP_118.23 // नागकेसरवृक्षैश्च सुकेसरमनोहरैः । करमर्दैः कासमर्दैर् अरिष्टकवरिष्टकैः । रुद्राक्षैर्द्राक्षसम्भूतैः सप्ताह्वैः पुत्रजीवकैः ॥ MatsP_118.24 // कङ्कोलकैर्लवङ्गैश्च त्वग्द्रुमैः पारिजातकैः । प्रतानैः पिप्पलीनां च नागवल्यश्च भागशः ॥ MatsP_118.25 // मरीचस्य तथा गुल्मैर् नवमल्लिकया तथा । मृद्वीकामण्डपैर्मुख्यैर् अतिमुक्तकमण्डपैः ॥ MatsP_118.26 // त्रपुषैर्नर्तिकानां च प्रतानैः सफलैः शुभैः । कूष्माण्डानां प्रतानैश्च अलाबूनां तथा क्वचित् ॥ MatsP_118.27 // चिर्भिटस्य प्रतानैश्च पटोलीकारवेल्लकैः । कर्कोटकीवितानैश्च वार्ताकैर् बृहतीफलैः ॥ MatsP_118.28 // कण्टकैर् मूलकैर्मूल-शाकैस्तु विविधैस्तथा । कह्लारैश्च विदार्या च रुरूटैः स्वादुकण्टकैः ॥ MatsP_118.29 // सभाण्डीरविदूसार-राजजम्बूकवालुकैः । सुवर्चलाभिः सर्वाभिः सर्षपाभिस्तथैव च ॥ MatsP_118.29* // काकोलीक्षीरकाकोली छत्त्रया चातिच्छत्रया । कासमर्दीसहासद्भिः सकन्दलसकाण्डकैः ॥ MatsP_118.29** // तथा क्षीरकशाकेन कालशाकेन चाप्यथ । शिम्बीधान्यैस्तथा धान्यैः सर्वैर्निरवशेषतः ॥ MatsP_118.29*** // औषधीभिर्विचित्राभिर् दीप्यमानाभिरेव च । आयुष्याभिर्यशस्याभिर् बल्याभिश्च नराधिप ॥ MatsP_118.30 // जरामृत्युभयघीभिः क्षुद्भयघ्नीभिरेव च । सौभाग्यजननीभिश्च कुत्स्नाभिश्चाप्यनेकशः ॥ MatsP_118.31 // तत्र वेणुलताभिश्च तथा कीचकवेणुभिः । काशैः शशाङ्ककाशैश्च शरगुल्मैस्तथैव च ॥ MatsP_118.32 // कुशगुल्मैस्तथा रम्यैर् गुल्मैश्चेक्षोर् मनोरमैः । कार्पासजातिवर्गेण दुर्लभेन शुभेन च ॥ MatsP_118.33 // तथा च कदलीखण्डैर् मनोहारिभिरुत्तमैः । तथा मरकतप्रख्यैः प्रदेशैः शाद्वलान्वितैः ॥ MatsP_118.34 // इरापुंष्पसमायुक्तैः कुङ्कमस्य च भागशः । तगरातिविषामांसी-ग्रन्थिकैस्तु सुरागदैः ॥ MatsP_118.35 // सुवर्णपुष्पैश्च तथा भूमिपुष्पैस्तथापरैः । जम्बीरकैर्भूस्तृणकैः सरसैः सशुकैस्तथा ॥ MatsP_118.36 // शङ्गवेराजमोदाभिः कुबेरकप्रियालकैः । जलजैश्च तथा वणैर् नानावर्णैः सुगन्धिभिः ॥ MatsP_118.37 // उदयादित्यसंकाशैः सूर्यचन्द्रनिभैस्तथा । तपनीयसवर्णैश्च अतसीपुष्पसंनिभैः ॥ MatsP_118.38 // शूकपत्त्रनिभैश्चान्यैः स्थलपत्त्रैश्च भागशः । पञ्चवर्णैः समाकीर्णैर् बहुवर्णैस्तथैव च ॥ MatsP_118.39 // द्रष्टुर्दृष्ट्या हितमुदैः कुमुदैश्चन्द्रसंनिभैः । तथा वह्निशिखाकारैर् गजवक्त्रोत्पलैः शुभैः ॥ MatsP_118.40 // नीलोत्पलैः सकह्लारैर् गुञ्जातककसेरुकैः । शृङ्गाटकमृणालैश्च करटै राजतोत्पलैः ॥ MatsP_118.41 // जलजैः स्थलजैर्मूलैः फलैः पुष्पैर्विशेषतः । विविधैश्चैव नीवारैर् मुनिभोज्यैर्नराधिप ॥ MatsP_118.42 // न तद्धान्यं न तत्सस्यं न तच्छाकं न तत्फलम् । न तन्मूलं न तत्कन्दं न तत्पुष्पं नराधिप ॥ MatsP_118.43 // नागलोकोद्भवं दिव्यं नरलोकभवं च यत् । अनूपोत्थं वनोत्थं च तत्र यन्नास्ति पार्थिवः ॥ MatsP_118.44 // सदा पुष्पफलं सर्वम् अजर्यम् ऋतुयोगतः । मद्रेश्वरः स ददृशे तपसा ह्यतियोगतः ॥ MatsP_118.45 // ददृशे च तथा तत्र नानारूपान् पतत्रिणः । मयूरान् शतपत्त्रांश्च कलविङ्कांश्च कोकिलान् ॥ MatsP_118.46 // तथा कादम्बकान्हंसान् कोयष्टीन् खञ्जरीटकान् । कुररान्कालकूटांश्च खट्वाङ्गान् लुब्धकांस् तथा ॥ MatsP_118.47 // गोक्ष्वेडकांस्तथा कुम्भान् dhÃrtarëÂräÓukÃnbakÃn / घातुकांश्चक्रवाकांश्च कटुकान्टिट्टिभान् भटान् ॥ MatsP_118.48 // पुत्रप्रियान् लोहपृष्ठान् गोचर्मगिरिवर्तकान् । पारावतांश्च कमलान् सारिका जीवजीवकान् ॥ MatsP_118.49 // लाववर्तकवार्ताकान् रक्तवर्त्मप्रभद्रकान् । tÃmracƬÃnsvarïacƬÃn कुक्कुटान् këÂhakukkuÂÃn ॥ MatsP_118.50 // कपिञ्जलान्कलविङ्कांस् तथा kuÇkumacƬakÃn । भृङ्गराजान् सीरपादान् भूलिङ्गान् डिण्डिमान् नवान् ॥ MatsP_118.51 // मञ्जुलीतकदात्यूहान् भारद्वाजांस्तथा चषान् । एतांश्चान्यांश्च सुबहून् पक्षिसंघान्मनोहरान् ॥ MatsP_118.52 // श्वापदान्विविधाकारान् मृगांश्चैव महामृगान् । व्याघ्रान्केसरिणः सिंहान् द्वीपिनः शरभान्वृकान् ॥ MatsP_118.53 // ऋक्षांस्तरक्षूंश्च बहून् गोलाङ्गूलान् सवानरान् । शशलोमान् सकादम्बान् मार्जारान् वायुवेगिनः ॥ MatsP_118.54 // मूषकान्नकुलान् कावान् सिंहान् द्रुममनोहरान् । तथा मत्तांश्च मातंगान् महिषान् गवयान् वृषान् । चमरान् सृमरांश्चैव तथा गौरखरानपि ॥ MatsP_118.55 // उरभ्रांश्च तथा मेषान् सारङ्गानथ कूकुरान् । नीलांश्चैव महानालान् करालान्मृगमातृकान् ॥ MatsP_118.56 // सदंष्ट्रारामसरभान् क्रौञ्चाकारकशम्बरान् । करालान्कृतमालांश्च कालपुच्छांश्च तोरणान् ॥ MatsP_118.57 // दंष्ट्रान्खड्गान्वराहांश्च तुरंगान्खरगर्दभान् । एतान् अद्विष्टान्मद्रेशो विरुद्धांश्च परस्परम् ॥ MatsP_118.58 // अविरुद्धान्वने दृष्ट्वा विस्मयं परमं ययौ । तच्चाश्रमपदं पुण्यं बभूवात्रेः पुरा नृपम् ॥ MatsP_118.59 // तत्प्रसादात्प्रभायुक्तं स्थावरैर्जङ्गमैस्तथा । हिंसन्ति हि न चान्योन्यं हिंसकास्तु परस्परम् ॥ MatsP_118.60 // क्रव्यादाः प्राणिनस्तत्र सर्वे क्षीरफलाशनाः । निर्मितास्तत्र चात्यर्थम् अत्रिणा सुमहात्मना ॥ MatsP_118.61 // शैलानितम्बदेशेषु न्यवसच्च स्वयं नृपः । पयः क्षरन्ति ते दिव्यम् अमृतस्वादुकण्टकम् ॥ MatsP_118.62 // क्वचिद्राजन्महिष्यश्च क्वचिदाजाश्च सर्वशः । शिलाः क्षीरेण सम्पूर्णा दध्ना चान्यत्र वा बहिः ॥ MatsP_118.63 // संपश्यन्परमां प्रीतिम् अवाप वसुधाधिपः । सरांसि तत्र दिव्यानि नद्यश्च विमलोदकाः ॥ MatsP_118.64 // प्रणालिकानि चोष्णानि शीतलानि च भागशः । कन्दराणि च शैलस्य सुसेव्यानि पदे पदे ॥ MatsP_118.65 // हिमपातो न तत्रास्ति समन्तात्पञ्चयोजनम् । उपत्यका सुशैलस्य शिखरस्य न विद्यते ॥ MatsP_118.66 // तत्रास्ति राजञ्छिखरं पर्वतेन्द्रस्य पाण्डुरम् । हिमपातं घना यत्र कुर्वन्ति सहिताः सदा ॥ MatsP_118.67 // तत्रास्ति चापरं शृङ्गं यत्र तोयघना घनाः । नित्यमेवाभिवर्षन्ति शिलाभिः शिखरं वरम् ॥ MatsP_118.68 // तदाश्रमं मनोहारि यत्र कामधरा धरा । सुरमुख्योपयोगित्वाच् छाखिनां सफलाः फलाः ॥ MatsP_118.69 // सदोपगीतभ्रमर-सुरस्त्रीसेवितं परम् । सर्वपापक्षयकरं शैलस्येव प्रहारकम् ॥ MatsP_118.70 // वानरैः krŬamÃnaiÓca देशाद्देशान्नराधिप । हिमपुञ्जाः कृतास्तत्र चन्द्रबिम्बसमप्रभाः ॥ MatsP_118.71 // तदाश्रमं समन्ताच्च हिमसंरुद्धकन्दरैः । शैलवाटैः परिवृतम् अगम्यं मनुजैः सदा ॥ MatsP_118.72 // पूर्वाराधितभावो ऽसौ महाराजः पुरूरवाः । तदाश्रमपदं प्राप्तो देवदेवप्रसादतः ॥ MatsP_118.73 // तदाश्रमं श्रमशमनं मनोहरं मनोहरैः कुसुमशतैरलंकृतम् । कृतं स्वयं रुचिरमथात्रिणा शुभं शुभावहं च हि ददृशे स मद्ररा॥ MatsP_118.74 // ______________________________________________________ मत्स्य-पुराण 119 *सूत उवाच तत्र यौ तौ महाशृङ्गौ महावर्णौ महाहिमौ । तृतीयं तु तयोर्मध्ये शृङ्गमत्यन्तमुच्छ्रितम् ॥ MatsP_119.1 // नित्यातप्तशिलाजातं सदाभ्रपरिवर्जितम् । तस्याधस्ताद्वृक्षगणे दिशां भागे च पश्चिमे ॥ MatsP_119.2 // जातीलतापरिक्षिप्तं विवरं चारुदर्शनम् । दृष्ट्वैव कौतुकाविष्टस् तं विवेश महीपतिः ॥ MatsP_119.3 // तमसा चातिनिबिडं नल्वमात्रं सुसंकटम् । नल्वमात्रमतिक्रम्य स्वप्रभाभरणोज्ज्वलम् ॥ MatsP_119.4 // तम् उच्छ्रितम् अथात्यन्तं गम्भीरं परिवर्तुलम् । न तत्र सूर्यस्तपति न विराजति चन्द्रमाः ॥ MatsP_119.5 // तथापि दिवसाकारं प्रकाशं तदहर्निशम् । क्रोशाधिकपरीमाणं सरसा च विराजितम् ॥ MatsP_119.6 // समन्तात्सरसस्तस्य शैललग्ना तु वेदिका । सौवर्णै राजतैर्वृक्षैर् विद्रुमैरुपशोभितम् ॥ MatsP_119.7 // नानामाणिक्यकुसुमैः सुप्रभाभरणोज्ज्वलैः । तस्मिन्सरसि पद्मानि पद्मरागच्छदानि तु ॥ MatsP_119.8 // वज्रकेसरजालानि सुगन्धीनि तथा युतम् । पत्त्रैर् मरकतैर् नीलैर् वैडूर्यस्य महीपते ॥ MatsP_119.9 // कर्णिकाश्च तथा तेषां जातरूपस्य पार्थिव । तस्मिन्सरसि या भूमिर् न सा वज्रसमाकुला ॥ MatsP_119.10 // नानारत्नैरुपचिता जलजानां समाश्रयः । कपर्दिकानां शुक्तीनां शङ्खानां च महीपते ॥ MatsP_119.11 // मकराणां च मत्स्यानां चण्डानां कच्छपैः सह । तत्र मरकतखण्डानि वज्राणां च सहस्रशः ॥ MatsP_119.12 // पद्मरागेन्द्रनीलानि महानीलानि पार्थिव । पुष्परागाणि सर्वाणि तथा कर्कोटकानि च ॥ MatsP_119.13 // तुत्थकस्य तु खण्डानि तथा शेषस्य भागशः । राजावर्तस्य मुख्यस्य रुचिराक्षस्य चाप्यथ ॥ MatsP_119.14 // सूर्येन्दुकान्तयश्चैव नीलो वर्णान्तिमश्च यः । ज्योतीरसस्य रम्यस्य स्यमन्तस्य च भागशः ॥ MatsP_119.15 // सुरोरगवलक्षाणां स्फटिकस्य तथैव च । गोमेदपित्तकानां च धूलीमरकतस्य च ॥ MatsP_119.16 // वैडूर्यसौगन्धिकयोस् तथा राजमणेर्नृप । वज्रस्यैव च मुख्यस्य तथा ब्रह्ममणेरपि ॥ MatsP_119.17 // मुक्ताफलानि मुक्तानां ताराविग्रहधारिणाम् ॥ MatsP_119.18 // सुखोष्णं चैव तत्तोयं स्नानाच्छीतविनाशनम् । वैडूर्यस्य शिला मध्ये सरसस्तस्य शोभना ॥ MatsP_119.19 // प्रमाणेन तथा सा च द्वे च राजन्धनुःशते । चतुरस्रा तथा रम्या तपसा निर्मितात्रिणा ॥ MatsP_119.20 // बिलद्वारसमो देशो यत्र यत्र हिरण्मयः । प्रदेशः स तु राजेन्द्र द्वीपे तस्मिन्मनोहरे ॥ MatsP_119.21 // तथा पुष्करिणी रम्या तस्मिन्राजञ्शिलातले । सुशीतामलपानीया जलजैश्च विराजिता ॥ MatsP_119.22 // आकाशप्रतिमा राजंश् चतुरस्रा मनोहरा । तस्यास्तदुदकं स्वादु लघु शीतं सुगन्धिकम् ॥ MatsP_119.23 // न क्षिणोति यथा कण्ठं कुक्षिं नापूरयत्यपि । तृप्तिं विधत्ते परमां शरीरे च महत्सुखम् ॥ MatsP_119.24 // मध्ये तु तस्याः प्रासादं निर्मितं तपसात्रिणा । रुक्मसेतुप्रवेशान्तं सर्वरत्नमयं शुभम् ॥ MatsP_119.25 // शशाङ्करश्मेः संकाशं प्रासादं राजतं हितम् । रम्यवैडूर्यसोपानं विद्रुमामलसारकम् ॥ MatsP_119.26 // इन्द्रनीलमहास्तम्भं मरकतासक्तवेदिकम् । वज्रांशुजालैः स्फुरितं रम्यं दृष्टिमनोरमम् ॥ MatsP_119.27 // प्रासादे तत्र भगवान् देवदेवो जनार्दनः । भोगिभोगावलीसुप्तः सर्वालंकारभूषितः ॥ MatsP_119.28 // जानुनाकुञ्चितस्त्वेको देवदेवस्य चक्रिणः । फणीन्द्रसंनिविष्टो ऽङ्घ्रिर् द्वितीयश्च तथानघ ॥ MatsP_119.29 // लक्षयुत्सङ्गगतो ऽङ्घ्रिस्तु शेषभोगप्रशायिनः । फणीन्द्रभोगसंन्यस्त-बाहुः केयूरभूषणः ॥ MatsP_119.30 // अङ्गुलीपृष्ठविन्यस्त-देवशीर्षधरं भुजम् । एकं वै देवदेवस्य द्वितीयं तु प्रसारितम् ॥ MatsP_119.31 // समाकुञ्चितजानुस्थ-मणिबन्धेन शोभितम् । किंचिदाकुञ्चितं चैव नाभिदेशकरस्थितम् ॥ MatsP_119.32 // तृतीयं तु भुजं तस्य चतुर्थं तु तथा ӭणु । आत्तसंतानकुसुमं घ्राणदेशानुसर्पिणम् ॥ MatsP_119.33 // लक्ष्म्या संवाह्यमानाङ्घ्रिः पद्मपत्त्रनिभैः करैः । संतानमालामुकुटं हारकेयूरभूषितम् ॥ MatsP_119.34 // भूषितं च तथा देवम् अङ्गदैरङ्गुलीयकैः । फणीन्द्रफणविन्यस्त-चारुरत्नशिरोज्ज्वलम् ॥ MatsP_119.35 // अज्ञातवस्तुचरितं प्रतिष्ठितम् अथात्रिणा । सिद्धानुपूज्यं सततं संतानकुसुमार्चितम् ॥ MatsP_119.36 // दिव्यगन्धानुलिप्ताङ्गं दिव्यधूपेन धूपितम् । सुरसैः सुफलैर्हृद्यैः सिद्धैरुपहृतैः सदा ॥ MatsP_119.37 // शोभितोत्तमपार्श्वं तं देवमुत्पलशीर्षकम् । ततः सम्मुखम् उद्वीक्ष्य ववन्दे स नराधिपः ॥ MatsP_119.38 // जानुभ्यां शिरसा चैव गत्वा भूमिं यथाविधि । नाम्नां सहस्रेण तदा तुष्टाव मधुसूदनम् ॥ MatsP_119.39 // प्रदक्षिणमथो चक्रे स तूत्थाय पुनः पुनः । रम्यमायतनं दृष्ट्वा तत्रोवासाश्रमे पुनः ॥ MatsP_119.40 // बिलाद्बहिर्गुहां कांचिद् आश्रित्य सुमनोहराम् । तपश्चकार तत्रैव पूजयन्मधुसूदनम् ॥ MatsP_119.41 // नानाविधैस्तथा पुष्पैः फलमूलैः सगोरसैः । नित्यं त्रिषवणस्नायी वह्निपूजापरायणः ॥ MatsP_119.42 // देववापीजलैः कुर्वन् सततं प्राणधारणम् । सर्वाहारपरित्यागं कृत्वा तु मनुजेश्वरः ॥ MatsP_119.43 // अनास्तृतगुहाशायी कालं नयति पार्थिवः । त्यक्ताहारक्रियश्चैव केवलं तोयतो नृपः । न तस्य ग्लानिमायाति शरीरं च तदद्भुतम् ॥ MatsP_119.44 // एवं स राजा तपसि प्रसक्तः सम्पूजयन्देववरं सदैव । तत्राश्रमे कालमुवास कंचित् स्वर्गोपमे दुःखम् अविन्दमानः ॥ MatsP_119.45 // ______________________________________________________ मत्स्य-पुराण 120 स त्वाश्रमपदे रम्ये त्यक्ताहारपरिच्छदः । krŬÃvihÃraæ गन्धर्वैः पश्यन्नप्सरसां सह ॥ MatsP_120.1 // कृत्वा पुष्पोच्चयं भूरि ग्रन्थयित्वा तथा स्रजः । अग्रं निवेद्य देवाय गन्धर्वेभ्यस्तदा ददौ ॥ MatsP_120.2 // पुष्पोच्चयप्रसक्तानां krŬantÅnÃæ यथासुखम् । चेष्टा नानाविधाकाराः पश्यन्नपि न पश्यति ॥ MatsP_120.3 // काचित्पुष्पोच्चये सक्ता लताजालेन वेष्टिता । सखीजनेन संत्यक्ता कान्तेनाभिसमुज्झिता ॥ MatsP_120.4 // काचित्कमलगन्धाभा निःश्वासपवनाहृतैः । मधुपैराकुलमुखी कान्तेन परिमोचिता ॥ MatsP_120.5 // मकरन्दसभाक्रान्त-नयना काचिदङ्गना । कान्तनिःश्वासवातेन नीरजस्ककृतेक्षणा ॥ MatsP_120.6 // काचिद् उच्चीय पुष्पाणि ददौ कान्तस्य भामिनी । कान्तसंग्रथितैः पुष्पै रराज कृतशेखरा ॥ MatsP_120.7 // उच्चीय स्वयम् उद्ग्रथ्य कान्तेन कृतशेखरा । कृतकृत्यमिवात्मानं मेने मन्मथवर्धिनी ॥ MatsP_120.8 // अस्त्वस्मिन्गहने कुञ्जे विशिष्टकुसुमा लता । काचिदेवं रहो नीता रमणेन रिरंसुना ॥ MatsP_120.9 // कान्तसंनामितलता कुसुमानि विचिन्वती । सर्वाभ्यः काचिदात्मानं मेने सर्वगुणाधिकम् ॥ MatsP_120.10 // काश्चित्पश्यति भूपालं नलिनीषु पृथक्पृथक् । krŬamÃnÃstu गन्धर्वैर् देवरामा मनोरमाः ॥ MatsP_120.11 // काचिद् Ãtìayat कान्तम् उदकेन शुचिस्मिता । tìyamÃnÃtha कान्तेन प्रीतिं काचिदुपाययौ ॥ MatsP_120.12 // कान्तं च tìayÃmÃsa जातखेदा वराङ्गना । अदृश्यत वरारोहा श्वासनृत्यत्पयोधरा ॥ MatsP_120.13 // kÃntÃmbutìanÃk­«Âa-केशपाशनिबन्धना । केशाकुलमुखी भाति मधुपैरिव पद्मिनी ॥ MatsP_120.14 // स्वचक्षुःसदृशैः पुष्पैः संछन्ने नलिनीवने । छन्ना काचिच् चिरात्प्राप्ता कान्तेनान्विष्य यत्नतः ॥ MatsP_120.15 // स्नाता शीतापदेशेन काचित्प्राहाङ्गना भृशम् । रमणालिङ्गनं चक्रे मनो ऽभिलषितं चिरम् ॥ MatsP_120.16 // जलार्द्रवसनं सूक्ष्मम् अङ्गलीनं शुचिस्मिता । धारयन्ती जनं चक्रे काचित् तत्र समन्मथम् ॥ MatsP_120.17 // कण्ठमाल्यगुणैः काचित् कान्तेन कृष्यताम्भसि । त्रुट्यत्स्रग्दामपतितं रमणं प्राहसच्चिरम् ॥ MatsP_120.18 // काचिद्भुग्ना सखीदत्त-जानुदेशे नखक्षता । संभ्रान्ता कान्तशरणं मग्ना काचिद्गता चिरम् ॥ MatsP_120.19 // काचित्पृष्ठकृतादित्या केशनिस्तोयकारिणी । शिलातलगता भर्त्रा दृष्टा कामार्तचक्षुषा ॥ MatsP_120.20 // कृत्तमाल्यं विलुलितं संक्रान्तकुचकुङ्कुमम् । ratikrŬitakÃnteva रराज तत्सरोदकम् ॥ MatsP_120.21 // सुस्नातदेवगन्धर्व-देवरामागणेन च । पूज्यमानं च ददृशे देवदेवं जनार्दनम् ॥ MatsP_120.22 // क्वचिच् च ददृशे राजा लतागृहगताः स्त्रियः । मण्डयन्तीः स्वगात्राणि कान्तसंन्यस्तमानसाः ॥ MatsP_120.23 // काचिद् आदर्शनकरा व्यग्रा दूतीमुखोद्गतम् । शृण्वती कान्तवचनम् अधिका तु तथा बभौ ॥ MatsP_120.24 // काचित् सत्वरिता दूत्या भूषणानां विपर्ययम् । कुर्वाणा नैव बुबुधे मन्मथाविष्टचेतना ॥ MatsP_120.25 // वायुनुन्नातिसुरभि-कुसुमोत्करमण्डिते । काचित्पिबन्ती ददृशे मैरेयं नीलशाद्वले ॥ MatsP_120.26 // पाययामास रमणं स्वयं काचिद्वराङ्गना । काचित्पपौ वरारोहा कान्तपाणिसमर्पितम् ॥ MatsP_120.27 // काचित्स्वनेत्रचपल-नीलोत्पलयुतं पयः । पीत्वा पप्रच्छ रमणं क्व गते ते ममोत्पले ॥ MatsP_120.28 // त्वयैव पीतौ तौ नूनम् इत्युक्ता रमणेन सा । तथा विदित्वा मुग्धत्वाद् बभूव vrŬità भृशम् ॥ MatsP_120.29 // काचित्कान्तार्पितं सुभ्रूः कान्तपीतावशेषितम् । सविशेषरसं पानं पपौ मन्मथवर्धनम् ॥ MatsP_120.30 // आपानगोष्ठीषु तथा तासां स नरपुंगवः । शुश्राव विविधं गीतं तन्त्रीस्वरविमिश्रितम् ॥ MatsP_120.31 // प्रदोषसमये ताश्च देवदेवं जनार्दनम् । राजन्सदोपनृत्यन्ति नानावाद्यपुरःसराः ॥ MatsP_120.32 // याममात्रे गते रात्रौ विनिर्गत्य गुहामुखात् । आवसन्संयुताः कान्तैः परर्द्धिरचितां गुहाम् ॥ MatsP_120.33 // नानागन्धान्वितलतां नानागन्धसुगन्धिनीम् । नानाविचित्रशयनां कुसुमोत्करमण्डिताम् ॥ MatsP_120.34 // एवम् अप्सरसां पश्यन् krŬitÃni स पर्वते । तपस्तेपे महाराजन् केशवार्पितमानसः ॥ MatsP_120.35 // तमूचुर्नृपतिं गत्वा गन्धर्वाप्सरसां गणाः । राजन्स्वर्गोपमं देशम् इमं प्राप्तो ऽस्यरिंदम ॥ MatsP_120.36 // वयं हि ते प्रदास्यामो मनसः काङ्क्षितान्वरान् । तानादाय गृहं गच्छ तिष्ठेह यदि वा पुनः ॥ MatsP_120.37 // *राजोवाच अमोघदर्शनाः सर्वे भवन्तस्त्वमितौजसः । वरं वितरताद्यैव प्रसादं मधुसूदनात् ॥ MatsP_120.38 // एवमस्त्वित्यथोक्तस्तैः स तु राजा पुरूरवाः । तत्रोवास सुखी मासं पूजयानो जनार्दनम् ॥ MatsP_120.39 // प्रिय एव सदैवासीद् गन्धर्वाप्सरसां नृपः । तुतोष स जनो राज्ञस् तस्यालौल्येन कर्मणा ॥ MatsP_120.40 // मासस्य मध्ये स नृपः प्रविष्टस्तदाश्रमं रत्नसहस्रचित्रम् /* तोयाशनस्तत्र ह्युवास मासं यावत्सितान्तो नृप फाल्गुनस्य ॥ MatsP_120.41 //* फाल्गुनामलपक्षान्ते राजा स्वप्ने पुरूरवाः । तस्यैव देवदेवस्य श्रुतवान्गदितं शुभम् ॥ MatsP_120.42 // रात्र्यामस्यां व्यतीतायाम् अत्रिणा त्वं समेष्यसि । तेन राजन्समागम्य कृतकृत्यो भविष्यसि ॥ MatsP_120.43 // स्वप्नमेवं स राजर्षिर् दृष्ट्वा देवेन्द्रविक्रमः । प्रत्यूषकाले विधिवत् स्नातः स प्रयतेन्द्रियः ॥ MatsP_120.44 // कृतकृत्यो यथाकामं पूजयित्वा जनार्दनम् । ददर्शात्रिं मुनिं राजा प्रत्यक्षं तपसां निधिम् ॥ MatsP_120.45 // स्वप्नं तु देवदेवस्य न्यवेदयत धार्मिकः । ततः शुश्राव वचनं देवतानां समीरितम् ॥ MatsP_120.46 // एवमेतन्महीपाल नात्र कार्या विचारणा । एवं प्रसादं सम्प्राप्य देवदेवाज्जनार्दनात् ॥ MatsP_120.47 // कृतदेवार्चनो राजा तथा हुतहुताशनः । सर्वान्कामानवाप्तो ऽसौ वरदानेन केशवात् ॥ MatsP_120.48 // ______________________________________________________ मत्स्य-पुराण 121 *सूत उवाच तस्याश्रमस्योत्तरतस् त्रिपुरारिनिषेवितः । नानारत्नमयैः शृङ्गैः कल्पद्रुमसमन्वितैः ॥ MatsP_121.1 // मध्ये हिमवतः पृष्ठे कैलासो नाम पर्वतः । तस्मिन्निवसति श्रीमान् कुबेरः सह गुह्यकैः ॥ MatsP_121.2 // अप्सरो ऽनुगुप्तो राजा मोदते ह्यलकाधिपः । कैलासपादसम्भूतं पुण्यं शीतजलं शुभम् ॥ MatsP_121.3 // मन्दोदकं नाम सरः पयस्तु दधिसंनिभम् । तस्मात् प्रवहते दिव्या नदी मन्दाकिनी शुभा ॥ MatsP_121.4 // दिव्यं च नन्दनं तत्र तस्यास्तीरे महद्वनम् । प्रागुत्तरेण कैलासाद् दिव्यं सौगन्धिकं गिरिम् ॥ MatsP_121.5 // सर्वधातुमयं दिव्यं सुवेलं पर्वतं प्रति । चन्द्रप्रभो नाम गिरिः यः शुभ्रो रत्नसंनिभः ॥ MatsP_121.6 // तत्समीपे सरो दिव्यम् अच्छोदं नाम विश्रुतम् । तस्मात्प्रभवते दिव्या नदी ह्यच्छोदका शुभा ॥ MatsP_121.7 // तस्यास्तीरे वनं दिव्यं महच्चैत्ररथं शुभम् । तस्मिन्गिरौ निवसति मणिभद्रः सहानुगः ॥ MatsP_121.8 // यक्षसेनापतिः क्रूरो गुह्यकैः परिवारितः । पुण्या मन्दाकिनी नाम नदी ह्यच्छोदका शुभा ॥ MatsP_121.9 // महीमण्डलमध्ये तु प्रविष्टे तु महोदधिम् । कैलासदक्षिणे प्राच्यां शिवं सर्वौषधिं गिरिम् ॥ MatsP_121.10 // मनःशिलामयं दिव्यं सुवेलं पर्वतं प्रति । लोहितो हेमशृङ्गस्तु गिरिः सूर्यप्रभो महान् ॥ MatsP_121.11 // तस्य पादे महद्दिव्यं लोहितं सुमहत्सरः । तस्मात्प्रभवते पुण्यो लौहित्यश्च नदो महान् ॥ MatsP_121.12 // दिव्यारण्यं विशोकं च तस्य तीरे महद्वनम् । तस्मिन्गिरौ निवसति यक्षो मणिधरो वशी ॥ MatsP_121.13 // सौम्यैः सुधार्मिकैश्चैव गुह्यकैः परिवारितः । कैलासात्पश्चिमोदीच्यां ककुद्मानौषधीगिरिः ॥ MatsP_121.14 // ककुद्मति च रुद्रस्य उत्पत्तिश्च ककुद्मिनः । तदञ्जनं त्रैककुदं शैलं त्रिककुदं प्रति ॥ MatsP_121.15 // सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः । तस्य पादे महद्दिव्यं मानसं सिद्धसेवितम् ॥ MatsP_121.16 // तस्मात्प्रभवते पुण्या सरयूर्लोकपावनी । यस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रुतम् ॥ MatsP_121.17 // कुबेरानुचरस्तस्मिन् प्रहेतितनयो वशी । ब्रह्मधाता निवसति राक्षसो ऽनन्तविक्रमः ॥ MatsP_121.18 // कैलासात्पश्चिमामाशां दिव्यः सर्वौषधिगिरिः । वरुणः पर्वतश्रेष्ठो रुक्मधातुविभूषितः ॥ MatsP_121.19 // भवस्य दयितः श्रीमान् पर्वतो हैमसंनिभः । शातकौम्भमयैर्दिव्यैः शिलाजालैः समाचितः ॥ MatsP_121.20 // शतसङ्ख्यैस् तापनीयैः शृङ्गैर्दिवमिवोल्लिखन् । शृङ्गवान्सुमहादिव्यो दुर्गः शैलो महाचितः ॥ MatsP_121.21 // तस्मिन्गिरौ निवसति गिरिशो धूम्रलोहितः । तस्य पादात्प्रभवति शैलोदं नाम तत्सरः ॥ MatsP_121.22 // तस्मात्प्रभवते पुण्या नदी शैलोदका शुभा । सा चक्षुसी तयोर्मध्ये प्रविष्टा पश्चिमोदधिम् ॥ MatsP_121.23 // अस्त्युत्तरेण कैलासाच् छिवः सर्वौषधो गिरिः । गौरं तु पर्वतश्रेष्ठं हरितालमयं प्रति ॥ MatsP_121.24 // हिरण्यशृङ्गः सुमहाद्-इव्यौषधिमयो गिरिः । तस्य पादे महद्दिव्यं सरः käcanavÃlukam ॥ MatsP_121.25 // रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः । गङ्गार्थे स तु राजर्षिर् उवास बहुलाः समाः ॥ MatsP_121.26 // दिवं यास्यन्तु मे पूर्वे गङ्गातोयाप्लुतास्थिकाः । तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता ॥ MatsP_121.27 // सोमपादात्प्रसूता सा सप्तधा प्रविभज्यते । यूपा मणिमयास्तत्र विमानाश्च हिरण्मयाः ॥ MatsP_121.28 // तत्रेष्ट्वा क्रतुभिः सिद्धः शक्रः सुरगणैः सह । दिव्यश्छायापथस् तत्र नक्षत्राणां तु मण्डलम् ॥ MatsP_121.29 // दृश्यते भासुरा रात्रौ देवी त्रिपथगा तु सा । अन्तरिक्षं दिवं चैव भावयित्वा भुवं गता ॥ MatsP_121.30 // भवोत्तमाङ्गे पतिता संरुद्धा योगमायया । तस्या ये बिन्दवः केचित् क्रुद्धायाः पतिता भुवि ॥ MatsP_121.31 // कृतं तु तैर्बहुसरस् ततो बिन्दुसरः स्मृतम् । ततस्तस्या निरुद्धाया भवेन सहसा रुषा ॥ MatsP_121.32 // ज्ञात्वा तस्या ह्यभिप्रायं क्रूरं देव्याश्चिकीर्षितम् । भित्त्वा विशामि पातालं स्रोतसा गृह्य शंकरम् ॥ MatsP_121.33 // अथावलेपं तं ज्ञात्वा तस्याः क्रुद्धस्तु शंकरः । तिरोभावयितुं बुद्धिर् आसीदङ्गेषु तां नदीम् ॥ MatsP_121.34 // एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः । धमनीसंततं क्षीणं क्षुधाव्याकुलितेन्द्रियम् ॥ MatsP_121.35 // अनेन तोषितश्चाहं नद्यर्थे पूर्वमेव तु । बुद्ध्वाऽस्य वरदानं तु ततः कोपं न्ययच्छत ॥ MatsP_121.36 // ब्रह्मणो वचनं श्रुत्वा यदुक्तं धारयन्नदीम् । ततो विसर्जयामास संरुद्धां स्वेन तेजसा ॥ MatsP_121.37 // नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः । ततो विसर्जयामास सप्त स्रोतांसि गङ्गया ॥ MatsP_121.38 // त्रीणि प्राचीमभिमुखं प्रतीचीं त्रीण्यथैव तु । स्रोतांसि त्रिपथायास्तु प्रत्यपद्यन्त सप्तधा ॥ MatsP_121.39 // नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगा । सीता चक्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीच्यगाः ॥ MatsP_121.40 // सप्तमी त्वनुगा तासां दक्षिणेन भगीरथम् । तस्माद्भागीरथी सा वै प्रविष्टा दक्षिणोदधिम् ॥ MatsP_121.41 // सप्त चैताः प्लावयन्ति वर्षं तु हिमसाह्वयम् । प्रसूताः सप्त नद्यस्तु शुभा बिन्दुसरोद्भवाः ॥ MatsP_121.42 // तान्देशान्प्लावयन्ति स्म म्लेच्छप्रायांश्च सर्वशः । सशैलान्कुकुरान्रौध्रान् बर्बरान्यवनान्खसान् ॥ MatsP_121.43 // पुलिकांश्च कुलत्थांश्च अङ्गलोक्यान्वरांश्च यान् । कृत्वा द्विधा हिमवन्तं प्रविष्टा दक्षिणोदधिम् ॥ MatsP_121.44 // अथ वीरमरूंश्चैव कालिकांश्चैव शूलिकान् । तुकरान्बर्बराकारान् pahlavÃnpÃradächakÃn // MatsP_121.45 // etäjanapadÃæÓcak«u÷ प्लावयित्वोदधिं गता । दरदोर्जगुडांश्चैव गान्धारानौरसान्कुहून् ॥ MatsP_121.46 // शिवपौरानिन्द्रमरून् वसतीन्समतेजसम् । सैन्धवानुर्वसान्बर्बान् कुपथान्भीमरोमकान् ॥ MatsP_121.47 // शुनामुखांश्चोर्दमरून् सिन्धुरेतान्निषेवते । गन्धर्वान्किन्नरान्यक्षान् रक्षोविद्याधरोरगान् ॥ MatsP_121.48 // कलापग्रामकांश्चैव तथा किम्पुरुषान्नरान् । किरातांश्च पुलिन्दांश्च कुरून्वै भारतानपि ॥ MatsP_121.49 // päcÃlÃnkauÓikÃnmatsyÃn मागधाङ्गांस्तथैव च । ब्रह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च ॥ MatsP_121.50 // etäjanapadÃnÃryÃn गङ्गा भावयते शुभा । ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणोदधिम् ॥ MatsP_121.51 // ततस्तु ह्लादिनी पुण्या प्राचीनाभिमुखी ययौ । प्लावयन्त्युपकांश्चैव निषादानपि सर्वशः ॥ MatsP_121.52 // धीवरानृषिकांश्चैव तथा नलिमुखानपि । केकरानेककर्णांश्च किरातानपि चैव हि ॥ MatsP_121.53 // कालञ्जरान्विकर्णांश्च कुशिकान्स्वर्गभौमकान् । सा मण्डले समुद्रस्य तीरे भूत्वा तु सर्वशः ॥ MatsP_121.54 // ततस्तु नलिनी चापि प्राचीमेव दिशं ययौ । कुपथान्प्लावयन्ती सा इन्द्रद्युम्नसरांस्यपि ॥ MatsP_121.55 // तथा खरपथान्देशान् वेत्रशङ्कुपथानपि । मध्येनोज्जानकमरून् कुथप्रावरणान्ययौ ॥ MatsP_121.56 // इन्द्रद्वीपसमीपे तु प्रविष्टा लवणोदधिम् । ततस्तु पावनी प्रायात् प्राचीमाशां जवेन तु ॥ MatsP_121.57 // तोमरान्प्लावयती च हंसमार्गान्समूहकान् । पूर्वान्देशांश्च सेवन्ती भित्त्वा सा बहुधा गिरिम् । कर्णप्रावरणान्प्राप्य गता साश्वमुखानपि ॥ MatsP_121.58 // सिक्त्वा पर्वतमेरुं सा गत्वा विद्याधरानपि । शैमिमण्डलकोष्ठं तु सा प्रविष्टा महत्सरः ॥ MatsP_121.59 // तासां नद्युपनद्यो ऽन्याः शतशो ऽथ सहस्रशः । उपगच्छन्ति ता नद्यो यतो वर्षति वासवः ॥ MatsP_121.60 // तीरे वंशौकसारायाः सुरभिर्नाम तद्वनम् । हिरण्यशृङ्गो वसति विद्वान्कौबेरको वशी ॥ MatsP_121.61 // यज्ञादपेतः सुमहान् अमितौजाः सुविक्रमः । तत्रागस्त्यैः परिवृता विद्वभिर्द्ब्रह्मराक्षसैः ॥ MatsP_121.62 // कुबेरानुचरा ह्येते चत्वारस्तत्समाश्रिताः । एवमेव तु विज्ञेया सिद्धिः पर्वतवासिनाम् ॥ MatsP_121.63 // परस्परेण द्विगुणा धर्मतः कामतो ऽर्थतः । हेमकूटस्य पृष्ठे तु सर्पाणां तत्सरः स्मृतम् ॥ MatsP_121.64 // सरस्वती प्रभवति तस्माज्ज्योतिष्मती तु या । avagìhe ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥ MatsP_121.65 // सरो विष्णुपदं नाम निषधे पर्वतोत्तमे । यस्मादग्रे प्रभवति गन्धर्वानुकुले च ते ॥ MatsP_121.66 // मेरोः पार्श्वात्प्रभवति ह्रदश्चन्द्रप्रभो महान् । जम्बूश्चैव नदी पुण्या यस्यां जाम्बूनदं स्मृतम् ॥ MatsP_121.67 // पयोदस्तु ह्रदो नीलः स शुभ्रः पुण्डरीकवान् । पुण्डरीकात्पयोदाच्च तस्माद् द्वे सम्प्रसूयताम् ॥ MatsP_121.68 // सरसस्तु सरस्त्वेतत् स्मृतमुत्तरमानसम् । मृग्या च मृगकान्ता च तस्माद् द्वे सम्प्रसूयताम् ॥ MatsP_121.69 // ह्रदाः कुरुषु विख्याताः पद्ममीनकुलाकुलाः । नाम्ना ते वै जया नाम द्वादशोदधिसंनिभाः ॥ MatsP_121.70 // तेभ्यः शान्ती च मध्वी च द्वे नद्यौ सम्प्रसूयताम् । किम्पुरुषाद्यानि यान्यष्टौ तेषु देवो न वर्षति ॥ MatsP_121.71 // उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः । बलाहकश्च ऋषभो चक्रो मैनाक एव च ॥ MatsP_121.72 // विनिविष्टाः प्रतिदिशं निमग्ना लवणाम्बुधिम् । चन्द्रकान्तस्तथा द्रोणः सुमहांश्च शिलोच्चयः ॥ MatsP_121.73 // उद्गायता उदीच्यां तु avagìhà महोदधिम् । चक्रो बधिरकश्चैव तथा नारदपर्वतः ॥ MatsP_121.74 // प्रतीचीमायतास्ते वै प्रतिष्ठास्ते महोदधिम् । जीमूतो द्रावणश्चैव मैनाकश्चन्द्रपर्वतः ॥ MatsP_121.75 // आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति । चक्रमैनाकयोर्मध्ये दिवि सन् दक्षिणापथे ॥ MatsP_121.76 // तत्र संवर्तको नाम सो ऽग्निः पिबति तज्जलम् । अग्निः समुद्रवासस्तु और्वो ऽसौ वडवामुखः ॥ MatsP_121.77 // इत्येते पर्वताविष्टाश् चत्वारो लवणोदधिम् । छिद्यमानेषु पक्षेषु पुरा इन्द्रस्य वै भयात् ॥ MatsP_121.78 // तेषां तु दृश्यते चन्द्रे शुक्ले कृष्णे समाप्लुतिः । ते भारतस्य वर्षस्य भेदा येन प्रकीर्तिताः ॥ MatsP_121.79 // इहोदितस्य दृश्यन्ते अन्ये त्वन्यत्र चोदिताः । उत्तरोत्तरमेतेषां वर्षम् उद्रिच्यते गुणैः ॥ MatsP_121.80 // आरोग्यायुःप्रमाणाभ्यां धर्मतः कामतो ऽर्थतः । समन्वितानि भूतानि तेषु वर्षेषु भागशः ॥ MatsP_121.81 // वसन्ति नानाजातीनि तेषु सर्वेषु तानि वै । इत्येतद्धारयद्विश्वं पृथ्वी जगदिदं स्थिता ॥ MatsP_121.82 // ______________________________________________________ मत्स्य-पुराण 122 *सूत उवाच शाकद्वीपस्य वक्ष्यामि यथावदिह निश्चयम् । कथ्यमानं निबोध त्वं शाकं द्वीपं द्विजोत्तमाः ॥ MatsP_122.1 // जम्बूद्वीपस्य विस्ताराद् द्विगुणस्तस्य विस्तरः । विस्तारात्त्रिगुणश्चापि परिणाहः समन्ततः ॥ MatsP_122.2 // तेनावृतः समुद्रो ऽयं द्वीपेन लवणोदधिः । तत्र पुण्या जनपदाश् चिराच्च म्रियते जनः ॥ MatsP_122.3 // कुत एव च दुर्भिक्षं क्षमातेजोयुतेष्विह । तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषिताः ॥ MatsP_122.4 // शाकद्वीपादिषु त्वेषु सप्त सप्त नगास् त्रिषु । ऋज्वायताः प्रतिदिशं निविष्टा वर्षपर्वताः ॥ MatsP_122.5 // रत्नाकरादिनामानः सानुमन्तो महाचिताः । समोदिताः प्रतिदिशं द्वीपविस्तारमानतः ॥ MatsP_122.6 // ubhayatrÃvagìhau च लवणक्षीरसागरौ । शाकद्वीपे तु वक्ष्यामि सप्त दिव्यान्महाचलान् ॥ MatsP_122.7 // देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते । प्रागायतः स सौवर्ण उदयो नाम पर्वतः ॥ MatsP_122.8 // तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्त्यपयान्ति च । तस्यापरेण sumahä जलधारो महागिरिः ॥ MatsP_122.9 // स वै चन्द्रः समाख्यातः सर्वौषधिसमन्वितः । तस्मान्नित्यमुपादत्ते वासवः परमं जलम् ॥ MatsP_122.10 // नारदो नाम चैवोक्तो दुर्गशैलो महाचितः । तत्राचलौ समुत्पन्नौ पूर्वं नारदपर्वतौ ॥ MatsP_122.11 // तस्यापरेण sumahä श्यामो नाम महागिरिः । यत्र श्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल ॥ MatsP_122.12 // स एव दुन्दुभिर्नाम श्यामपर्वतसंनिभः । शब्दमृत्युः पुरा तस्मिन् dundubhistìita÷ सुरैः ॥ MatsP_122.13 // रत्नमालान्तरमयः शाल्मलश्चान्तरालकृत् । तस्यापरेण रजतो महानस्तो गिरिः स्मृतः ॥ MatsP_122.14 // स वै सोमक इत्युक्तो देवैर्यत्रामृतं पुरा । संभृतं च हृतं चैव मातुरर्थे गरुत्मता ॥ MatsP_122.15 // तस्यापरे चाम्बिकेयः सुमनाश्चैव स स्मृतः । हिरण्याक्षो वराहेण तस्मिञ्छैले निषूदितः ॥ MatsP_122.16 // आम्बिकेयात्परो रम्यः सर्वौषधिनिषेवितः । विभ्राजस्तु समाख्यातः स्फाटिकस्तु महान्गिरिः ॥ MatsP_122.17 // यस्माद्विभ्राजते वह्निर् विभ्राजस्तेन स स्मृतः । सैवेह केशवेत्युक्तो यतो वायुः प्रवाति च ॥ MatsP_122.18 // तेषां वर्षाणि वक्ष्यामि पर्वतानां द्विजोत्तमाः । शृणुध्वं नामतस्तानि यथावदनुपूर्वशः ॥ MatsP_122.19 // द्विनामान्येव वर्षाणि यथैव गिरयस्तथा । उदयस्योदयं वर्षं जलधारेति विश्रुतम् ॥ MatsP_122.20 // नाम्ना गतभयं नाम वर्षं तत्प्रथमं स्मृतम् । द्वितीयं जलधारस्य सुकुमारमिति स्मृतम् ॥ MatsP_122.21 // तदेव शैशिरं नाम वर्षं तत्परिकीर्तितम् । नारदस्य च कौमारं तदेव च सुखोदयम् ॥ MatsP_122.22 // श्यामपर्वतवर्षं तद् अनीचकम् इति स्मृतम् । आनन्दकमिति प्रोक्तं तदेव मुनिभिः शुभम् ॥ MatsP_122.23 // सोमकस्य शुभं वर्षं विज्ञेयं कुसुमोत्करम् । तदेवासितम् इत्युक्तं वर्षं सोमकसंज्ञितम् ॥ MatsP_122.24 // आम्बिकेयस्य मैनाकं क्षेमकं चैव तत्कृतम् । केसरः पर्वतस्यापि महाद्रुममिति स्मृतम् । तदेव धवमित्युक्तं वर्षं विभ्राजसंज्ञितम् ॥ MatsP_122.25 // द्वीपस्य परिणाहं च ह्रस्वदीर्घत्वमेव च । जम्बूद्वीपेन संख्यातं तस्य मध्ये वनस्पतिः ॥ MatsP_122.26 // शाको नाम महावृक्षः प्रजास्तस्य महानुगाः । एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः ॥ MatsP_122.27 // विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह । तत्र पुण्या जनपदाश् चातुर्वर्ण्यसमन्विताः ॥ MatsP_122.28 // तेषु नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः । द्विनाम्ना चैव ताः सर्वा गङ्गाः सप्तविधाः स्मृताः ॥ MatsP_122.29 // प्रथमा सुकुमारीति गङ्गा शिवजला शुभा । मुनितप्ता च नाम्नैषा नदी सम्परिकीर्तिता ॥ MatsP_122.30 // सुकुमारी तपःसिद्धा द्वितीया नामतः सती । नन्दा च पावनी चैव तृतीया परिकीर्तिता ॥ MatsP_122.31 // शिबिका च चतुर्थी स्याद् द्विविधा च पुनः स्मृता । इक्षुश्च पञ्चमी ज्ञेया तथैव च पुनः कुहूः ॥ MatsP_122.32 // वेणुका चामृता चैव षष्ठी सम्परिकीर्तिता । सुकृता च गभस्ती च सप्तमी परिकीर्तिता ॥ MatsP_122.33 // एताः सप्त महाभागाः प्रतिवर्षं शिवोदकाः । भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम् ॥ MatsP_122.34 // अभिगच्छन्ति ताश्चान्या नदा नद्यः सरांसि च । बहूदकपरिस्रावा यतो वर्षति वासवः ॥ MatsP_122.35 // तासां तु नामधेयानि परिमाणं तथैव च । न शक्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः ॥ MatsP_122.36 // ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते । एते शान्तभयाः प्रोक्ताः प्रमोदा ये च वै शिवाः ॥ MatsP_122.37 // आनन्दाश्च सुखाश्चैव क्षेमकाश्च नवैः सह । वर्णाश्रमाचारयुता देशास्ते सप्त विश्रुताः ॥ MatsP_122.38 // आरोग्या बलिनश्चैव सर्वे मरणवर्जिताः । अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी पुनः ॥ MatsP_122.39 // न तत्रास्ति युगावस्था चतुर्युगकृता क्वचित् । त्रेतायुगसमः कालस् तथा तत्र प्रवर्तते ॥ MatsP_122.40 // शाकद्वीपादिषु ज्ञेयं पञ्चस्वेतेषु सर्वशः । देशस्य तु विचारेण कालः स्वाभाविकः स्मृतः ॥ MatsP_122.41 // न तेषु संकरः कश्चिद् वर्णाश्रमकृतः क्वचित् । धर्मस्य चाव्यभीचाराद् एकान्तसुखिनः प्रजाः ॥ MatsP_122.42 // न तेषु माया लोभो वा ईर्ष्यासूया भयं कुतः । विपर्ययो न तेष्वस्ति तद्वै स्वाभाविकं स्मृतम् ॥ MatsP_122.43 // कालो नैव च तेष्वस्ति न दण्डो न च दाण्डिकः । स्वधर्मेण च धर्मज्ञास् ते रक्षन्ति परस्परम् ॥ MatsP_122.44 // परिमण्डलस्तु सुमहान् द्वीपो वै कुशसंज्ञकः । नदीजलैः परिवृतः पर्वतश्चाभ्रसंनिभैः ॥ MatsP_122.45 // सर्वधातुविचित्रैश्च मणिविद्रुमभूषितैः । अन्यैश्च विविधाकारै रम्यैर्जनपदैस्तथा ॥ MatsP_122.46 // वृक्षैः पुष्पफलोपेतैः सर्वतो धनधान्यवान् । नित्यं पुष्पफलोपेतः सर्वरत्नसमावृतः ॥ MatsP_122.47 // आवृतः पशुभिः सर्वैर् ग्राम्यारण्यैश्च सर्वशः । आनुपूर्व्यात्समासेन कुशद्वीपं निबोधत ॥ MatsP_122.48 // अथ तृतीयं वक्ष्यामि कुशद्वीपं च कृत्स्नशः । कुशद्वीपेन क्षीरोदः सर्वतः परिवारितः ॥ MatsP_122.49 // शाकद्वीपस्य विस्ताराद् द्विगुणेन समन्वितः । तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः ॥ MatsP_122.50 // रत्नाकरास्तथा नद्यस् तेषां नामानि मे शृणु । द्विनामानश्च ते सर्वे शाकद्वीपे यथा तथा ॥ MatsP_122.51 // प्रथमः सूर्यसंकाशः कुमुदो नाम पर्वतः । विद्रुमोच्चय इत्युक्तः स एव च महीधरः ॥ MatsP_122.52 // सर्वधातुमयैः शृङ्गैः शिलाजालसमन्वितैः । द्वितीयः पर्वतस्तत्र उन्नतो नाम विश्रुतः ॥ MatsP_122.53 // हेमपर्वत इत्युक्तः स एव च महीधरः । हरितालमयैः शृङ्गैर् द्वीपमावृत्य सर्वशः ॥ MatsP_122.54 // बलाहकस्तृतीयस्तु जात्यञ्जनमयो गिरिः । द्युतिमान्नामतः प्रोक्तः स एव च महीधरः ॥ MatsP_122.55 // चतुर्थः पर्वतो द्रोणो यत्रौषध्यो महागिरौ । विशल्यकरणी चैव मृतसंजीवनी तथा ॥ MatsP_122.56 // पुष्पवान्नाम सैवोक्तः पर्वतः सुमहाचितः । कङ्कस्तु पञ्चमस्तेषां पर्वतो नाम सारवान् ॥ MatsP_122.57 // कुशेशय इति प्रोक्तः पुनः स पृथिवीधरः । दिव्यपुष्पफलोपेतो दिव्यविरुत्समन्वितः ॥ MatsP_122.58 // षष्ठस्तु पर्वतस्तत्र महिषो मेघसंनिभः । स एव तु पुनः प्रोक्तो हरिरित्यभिविश्रुतः ॥ MatsP_122.59 // तस्मिन्सो ऽग्निर्निवसति महिषो नाम यो ऽप्सुजः । सप्तमः पर्वतस्तत्र ककुद्मान्स हि bhëate ॥ MatsP_122.60 // मन्दरः सैव विज्ञेयः सर्वधातुमयः शुभः । मन्द इत्येष यो धातुर् अपामर्थे प्रकाशकः ॥ MatsP_122.61 // अपां विदारणाच्चैव मन्दरः स निगद्यते । तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः ॥ MatsP_122.62 // प्रजापतिमुपादाय प्रजाभ्यो विदधत्स्वयम् । तेषामन्तरविष्कम्भो द्विगुणः समुदाहृतः ॥ MatsP_122.63 // इत्येते पर्वताः सप्त कुशद्वीपे prabhëitÃ÷ / तेषां वर्षाणि वक्ष्यामि सप्तैव तु विभागशः ॥ MatsP_122.64 // कुमुदस्य स्मृतः श्वेत उन्नतश्चेव स स्मृतः । उन्नतस्य तु विज्ञेयं वर्षं लोहितसंज्ञकम् ॥ MatsP_122.65 // वेणुमण्डलकं चैव तथैव परिकीर्तितम् । बलाहकस्य जीमूतः स्वैरथाकारमित्यपि ॥ MatsP_122.66 // द्रोणस्य हरिकं नाम लवणं च पुनः स्मृतम् । कङ्कस्यापि ककुन् नाम धृतिमच्चैव तत्स्मृतम् ॥ MatsP_122.67 // महिषं महिषस्यापि पुनश्चापि प्रभाकरम् । ककुद्मिनस्तु तद्वर्षं कपिलं नाम विश्रुतम् ॥ MatsP_122.68 // एतान्यपि विशिष्टानि सप्त सप्त पृथक्पृथक् । वर्षाणि पर्वताश्चैव नदीस्तेषु निबोधत ॥ MatsP_122.69 // तत्रापि नद्यः सप्तैव प्रतिवर्षं हि ताः स्मृताः । द्विनामवत्यस्ताः सर्वाः सर्वाः पुण्यजलाः स्मृताः ॥ MatsP_122.70 // धूतपापा नदी नाम योनिश्चैव पुनः स्मृता । सीता द्वितीया विज्ञेया सा चैव हि निशा स्मृता ॥ MatsP_122.71 // पवित्रा तृतीया विज्ञेया वितृष्णापि च या पुनः । चतुर्थी ह्लादिनीत्युक्ता चन्द्रभा इति च स्मृता ॥ MatsP_122.72 // विद्युच्च पञ्चमी प्रोक्ता शुक्ला चैव विभाव्यते । पुण्ड्रा षष्ठी तु विज्ञेया पुनश्चैव विभावरी ॥ MatsP_122.73 // महती सप्तमी प्रोक्ता पुनश्चैषा धृतिः स्मृता । अन्यास्ताभ्यो ऽपि संजाताः शतशो ऽथ सहस्रशः ॥ MatsP_122.74 // अभिगच्छन्ति ता नद्यो यतो वर्षति वासवः । इत्येष संनिवेशो वः कुशद्वीपस्य वर्णितः ॥ MatsP_122.75 // शाकद्वीपेन विस्तारः प्रोक्तस्तस्य सनातनः । कुशद्वीपः समुद्रेण घृतमण्डोदकेन च ॥ MatsP_122.76 // सर्वतः सुमहान्द्वीपश् चन्द्रवत्परिवेष्टितः । विस्तारान्मण्डलाच्चैव क्षीरोदाद्द्विगुणो मतः ॥ MatsP_122.77 // ततः परं प्रवक्ष्यामि क्रौञ्चद्वीपं यथा तथा । कुशद्वीपस्य विस्ताराद् द्विगुणस्तस्य विस्तरः ॥ MatsP_122.78 // घृतोदकः समुद्रो वै क्रौञ्चद्वीपेन संवृतः । चक्रनेमिप्रमाणेन वृतो वृत्तेन सर्वशः ॥ MatsP_122.79 // तस्मिन्द्वीपे नगाः श्रेष्ठा देवनो गिरिरुच्यते । देवनात्परतश्चापि गोविन्दो नाम पर्वतः ॥ MatsP_122.80 // गोविन्दात्परतश्चापि क्रौञ्चस्तु प्रथमो गिरिः । क्रौञ्चात्परे पावनकः पावनादन्धकारकः ॥ MatsP_122.81 // अन्धकारात्परे चापि देवावृन् नाम पर्वतः । देवावृतः परेणापि पुण्डरीको महान्गिरिः ॥ MatsP_122.82 // एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वताः । परस्परस्य द्विगुणो विष्कम्भो वर्षपर्वतः ॥ MatsP_122.83 // वर्षाणि तस्य वक्ष्यामि नामतस्तु निबोधत । क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः ॥ MatsP_122.84 // मनोनुगात्परे चोष्णास् तृतीयो ऽपि स उच्यते । उष्णात्परे पावनकः पावनादन्धकारकः ॥ MatsP_122.85 // अन्धकारकदेशात्तु मुनिदेशस्तथा परः । मुनिदेशात्परे चापि प्रोच्यते दुन्दुभिस्वनः ॥ MatsP_122.86 // सिद्धचारणसंकीर्णो गौरप्रायः शुचिर्जनः । श्रुतास्तत्रैव नद्यस्तु प्रतिवर्षं गताः शुभाः ॥ MatsP_122.87 // गौरी कुमुद्वती चैव संध्या रात्रिर्मनोजवा । ख्याती च पुण्डरीका च गङ्गा सप्तविधा स्मृता ॥ MatsP_122.88 // तासां सहस्रशश्चान्या नद्यः पार्श्वसमीपगाः । अभिगच्छन्ति ता नद्यो बहुलाश्च बहूदकाः ॥ MatsP_122.89 // तेषां निसर्गो देशानाम् आनुपूर्व्येण सर्वशः । न शक्यो विस्तराद्वक्तुम् अपि वर्षशतैरपि ॥ MatsP_122.90 // सर्गो यश्च प्रजानां तु संहारो यश्च तेषु वै । अत ऊर्ध्वं प्रवक्ष्यामि शाल्मलस्य निबोधत ॥ MatsP_122.91 // शाल्मलो द्विगुणो द्वीपः क्रौञ्चद्वीपस्य विस्तरात् । परिवार्य समुद्रं तु दधिमण्डोदकं स्थितः ॥ MatsP_122.92 // तत्र पुण्या जनपदाश् चिराच्च म्रियते जनः । कुत एव तु दुर्भिक्षं क्षमातेजोयुता हि ते ॥ MatsP_122.93 // प्रथमः सूर्यसंकाशः सुमना नाम पर्वतः । पीतस्तु मध्यमश्चासीत् ततः कुम्भमयो गिरिः ॥ MatsP_122.94 // नाम्ना सर्वसुखो नाम दिव्यौषधिसमन्वितः । तृतीयश्चैव सौवर्णो भृङ्गपत्त्रनिभो गिरिः ॥ MatsP_122.95 // सुमहान्रोहितो नाम दिव्यो गिरिवरो हि सः । सुमनाः कुशलो देशः सुखोदर्कः सुखोदयः ॥ MatsP_122.96 // रोहितो यस्तृतीयस्तु रोहिणो नाम विश्रुतः । तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः ॥ MatsP_122.97 // प्रजापतिमुपादाय प्रसन्नो विदधत्स्वयम् । न तत्र मेघा वर्षन्ति शीतोष्णं च न तद्विधम् ॥ MatsP_122.98 // वर्णाश्रमाणां वार्त्ता वा त्रिषु द्वीपेषु विद्यते । न ग्रहो न च चन्द्रो ऽस्ति ईर्ष्यासूया भयं तथा ॥ MatsP_122.99 // उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि च । भोजनं षड्रसं तत्र तेषां स्वयमुपस्थितम् ॥ MatsP_122.100 // अधमोत्तमं न तेष्वस्ति न लोभो न परिग्रहः । आरोग्यबलवन्तश्च एकान्तसुखिनो नराः ॥ MatsP_122.101 // त्रिंशद्वर्षसहस्राणि मानसीं सिद्धिमास्थिताः । सुखमायुश्च रूपं च धर्मैश्वर्यं तथैव च ॥ MatsP_122.102 // शाल्मलान्तेषु विज्ञेयं द्वीपेषु त्रिषु सर्वतः । व्याख्यातः शाल्मलान्तानां द्वीपानां तु विधिः शुभः ॥ MatsP_122.103 // परिमण्डलस्तु द्वीपस्य चक्रवत्परिवेष्टितः । सुरोदेन समुद्रेण द्विगुणेन समन्वितः ॥ MatsP_122.104 // ______________________________________________________ मत्स्य-पुराण 123 *सूत उवाच गोमेदकं प्रवक्ष्यामि षष्ठं द्वीपं तपोधनाः । सुरोदकसमुद्रस्तु गोमेदेन समावृतः ॥ MatsP_123.1 // शाल्मलस्य तु विस्ताराद् द्विगुणस्तस्य विस्तरः । तस्मिन्द्वीपे तु विज्ञेयौ पर्वतौ द्वौ समाहितौ ॥ MatsP_123.2 // प्रथमः सुमना नाम जात्यञ्जनमयो गिरिः । द्वितीयः कुमुदो नाम सर्वौषधिसमन्वितः ॥ MatsP_123.3 // शातकौम्भमयः श्रीमान् विज्ञेयः सुमहाचितः । समुद्रेक्षुरसोदेन वृतो गोमेदकश्च सः ॥ MatsP_123.4 // षष्ठेन तु समुद्रेण सुरोदाद्द्विगुणेन च । धातकीकुमुदश्चैव हव्यपुत्रौ सुविस्तृतौ ॥ MatsP_123.5 // सौमनं प्रथमं वर्षं धातकीखण्डमुच्यते । धातकिनः स्मृतं तद्वै प्रथमं प्रथमस्य तु ॥ MatsP_123.6 // गोमेदं यत्स्मृतं वर्षं नाम्ना सर्वसुखं तु तत् । कुमुदस्य द्वितीयस्य द्वितीयं कुमुदं ततः ॥ MatsP_123.7 // एतौ द्वौ पर्वतौ वृत्तौ शेषौ सर्वसमुच्छ्रितौ । पूर्वेण तस्य द्वीपस्य सुमनाः पर्वतः स्थितः ॥ MatsP_123.8 // प्राक्पश्चिमायतैः पादैर् आसमुद्रादिति स्थितः । पश्चार्धे कुमुदस्तस्य एवमेव स्थितस्तु वै ॥ MatsP_123.9 // एतैः पर्वतपादैस्तु स देशो वै द्विधाकृतः । दक्षिणार्धं तु द्वीपस्य धातकीखण्डमुच्यते ॥ MatsP_123.10 // कुमुदं तूत्तरे तस्य द्वितीयं वर्षमुत्तमम् । एतौ जनपदौ द्वौ तु गोमेदस्य तु विस्तृतौ ॥ MatsP_123.11 // अतः परं प्रवक्ष्यामि सप्तमं द्वीपमुत्तमम् । समुद्रेक्षुरसं चैव गोमेदाद्द्विगुणं हि सः ॥ MatsP_123.12 // आवृत्य तिष्ठति द्वीपः पुष्करः पुष्करैर्वृतः । पुष्करेण वृतः श्रीमांश् चित्रसानुमहागिरिः ॥ MatsP_123.13 // कूटैश्चित्रैर्मणिमयैः शिलाजालसमुद्भवैः । द्वीपस्यैव तु पूर्वार्धे चित्रसानुः स्थितो महान् ॥ MatsP_123.14 // परिमण्डलसहस्राणि विस्तीर्णः सप्तविंशतिः । ऊर्ध्वं स वै चतुर्विंशद्-योजनानां महाबलः ॥ MatsP_123.15 // द्वीपार्धस्य परिक्षिप्तः पश्चिमे मानसो गिरिः । स्थितो वेलासमीपे तु पूर्वचन्द्र इवोदितः ॥ MatsP_123.16 // योजनानां सहस्राणि सार्धं पञ्चाशदुच्छ्रितः । तस्य पुत्रो महावीतः पश्चिमार्धस्य रक्षिता ॥ MatsP_123.17 // पूर्वार्धे पर्वतस्यापि द्विधा देशस्तु स स्मृतः । स्वादूदकेनोदधिना पुष्करः परिवारितः ॥ MatsP_123.18 // विस्तारान्मण्डलाच्चैव गोमेदाद्द्विगुणेन तु । त्रिंशद्वर्षसहस्राणि तेषु जीवन्ति मानवाः ॥ MatsP_123.19 // विपर्ययो न तेष्वस्ति एतत्स्वाभाविकं स्मृतम् । आरोग्यं सुखबाहुल्यं मानसीं सिद्धिमास्थिताः ॥ MatsP_123.20 // सुखमायुश्च रूपं च त्रिषु द्वीपेषु सर्वशः । अधमोत्तमौ न तेष्वास्तां तुल्यास्ते वीर्यरूपतः ॥ MatsP_123.21 // न तत्र वध्यवधकौ नेर्ष्यासूया भयं तथा । न लोभो न च दम्भो वा न च द्वेषः परिग्रहः ॥ MatsP_123.22 // सत्यानृते न तेष्वास्तां धर्माधर्मौ तथैव च । वर्णाश्रमाणां वार्त्ता च पाशुपाल्यं वणिक्कृषिः ॥ MatsP_123.23 // त्रयीविद्या दण्डनीतिः शुश्रूषा दण्ड एव च । न तत्र वर्षं नद्यो वा शीतोष्णं च न विद्यते ॥ MatsP_123.24 // उद्भिदान्युदकानि स्युर् गिरिप्रस्रवणानि च । तुल्योत्तरकुरूणां तु कालस्तत्र तु सर्वदा ॥ MatsP_123.25 // सर्वतः सुखकालो ऽसौ जराक्लेशविवर्जितः । सर्गस्तु धातकीखण्डे महावीते तथैव च ॥ MatsP_123.26 // एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः । द्वीपस्यानन्तरो यस्तु समुद्रस्तत्समस्तु वै ॥ MatsP_123.27 // एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परम् । अपां चैव समुद्रेकात् समुद्र इति संज्ञितः ॥ MatsP_123.28 // ऋषद्वसन्त्यो वर्षेषु प्रजा यत्र चतुर्विधाः । ऋषिरत्येव रमणे वर्षन्त्वेतेन तेषु वै ॥ MatsP_123.29 // उदयतीन्दौ पूर्वे तु समुद्रः पूर्यते सदा । प्रक्षीयमाने बहुले क्षीयते ऽस्तमिते च वै ॥ MatsP_123.30 // आपूर्यमाणो ह्युदधिर् आत्मनैवाभिपूर्यते । ततो वै क्षीयमाणे तु स्वात्मन्येव ह्य् अपां क्षयः ॥ MatsP_123.31 // उदयात्पयसां योगात् पुष्पन्त्य् आपो यथा स्वयम् । तथा स तु समुद्रो ऽपि वर्धते शशिनोदये ॥ MatsP_123.32 // अन्यूनानतिरिक्तात्मा वर्धन्त्यापो ह्रसन्ति च । उदये ऽस्तमये चेन्दोः पक्षयोः शुक्लकृष्णयोः ॥ MatsP_123.33 // क्षयवृद्धी समुद्रस्य शशिवृद्धिक्षये तथा । दशोत्तराणि पञ्चाहुर् अङ्गुलानां शतानि च ॥ MatsP_123.34 // अपां वृद्धिः क्षयो दृष्टः समुद्राणां तु पर्वसु । द्विरापत्वात् स्मृतो द्वीपो दधनाच्चोदधिः स्मृतः ॥ MatsP_123.35 // निगीर्णत्वाच्च गिरयः पर्वबन्धाच्च पर्वताः । शाकद्वीपे तु वै शाकः पर्वतस्तेन चोच्यते ॥ MatsP_123.36 // कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य तु । क्रौञ्चद्वीपे गिरिः क्रौञ्चस् तस्य नाम्ना निगद्यते ॥ MatsP_123.37 // शाल्मलिः शाल्मलद्वीपे पूज्यते स महाद्रुमः । गोमेदके तु गोमेदः पर्वतस्तेन चोच्यते ॥ MatsP_123.38 // न्यग्रोधः पुष्करद्वीपे पद्मवत्तेन स स्मृतः । पूज्यते स महादेवैर् ब्रह्मांशो ऽव्यक्तसम्भवः ॥ MatsP_123.39 // तस्मिन्स वसति ब्रह्मा साध्यैः सार्धं प्रजापतिः । तत्र देवा उपासन्ते त्रयस्त्रिंशन्महर्षिभिः ॥ MatsP_123.40 // स तत्र पूज्यते देवो देवैर्महर्षिसत्तमैः । जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधानि च ॥ MatsP_123.41 // द्वीपेषु तेषु सर्वेषु प्रजानां क्रमशस्तु वै । आर्जवाद्ब्रह्मचर्येण सत्येन च दमेन च ॥ MatsP_123.42 // आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः । द्वीपेषु तेषु सर्वेषु यथोक्तं वर्षकेषु च ॥ MatsP_123.43 // गोपायन्ते प्रजास्तत्र सर्वैः सहजपण्डितैः । भोजनं चाप्रयत्नेन सदा स्वयमुपस्थितम् ॥ MatsP_123.44 // षड्रसं तन्महावीर्यं तत्र ते भुञ्जते जनाः । परेण पुष्करस्याथ आवृत्यावस्थितो महान् ॥ MatsP_123.45 // स्वादूदकसमुद्रस्तु स समन्ताद् अवेष्टयत् । स्वादूदकस्य परितः शैलस्तु परिमण्डलः ॥ MatsP_123.46 // प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते । आलोकस्तत्र चार्वाक्च निरालोकस्ततः परम् ॥ MatsP_123.47 // लोकविस्तारमात्रं तु पृथिव्यर्धं तु बाह्यतः । प्रतिच्छिन्नं समन्तात्तु उदकेनावृतं महत् ॥ MatsP_123.48 // भूमेर्दशगुणाश्चापः समन्तात्पालयन्ति गाम् । अद्भ्यो दशगुणश्चाग्निः सर्वतो धारयत्य् अपः ॥ MatsP_123.49 // अग्नेर्दशगुणो वायुर् धारयञ्ज्योतिरास्थितः । तिर्यक्च मण्डलो वायुर् भूतान्यावेष्ट्य धारयन् ॥ MatsP_123.50 // दशाधिकं तथाकाशं वायोर्भूतान्यधारयत् । भूतादिर्धारयन्व्योम तस्माद्दशगुणस्तु वै ॥ MatsP_123.51 // भूतादितो दशगुणं महद्भूतान्यधारयत् । महत्तत्त्वं ह्यनन्तेन अव्यक्तेन तु धार्यते ॥ MatsP_123.52 // आधाराधेयभावेन विकारास्ते विकारिणाम् । पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम् ॥ MatsP_123.53 // परस्पराधिकाश्चैव प्रविष्टाश्च परस्परम् । एवं परस्परोत्पन्ना धार्यन्ते च परस्परम् ॥ MatsP_123.54 // यस्मात्प्रविष्टास्ते ऽन्योन्यं तस्मात्ते स्थिरतां गताः । आसंस्ते ह्यविशेषाश्च विशेषा अन्यवेशनात् ॥ MatsP_123.55 // पृथ्व्यादयस्तु वाय्वन्ताः परिच्छिन्नास्तु तत्र ते । भूतेभ्यः परतस् तेभ्यो ह्य् अलोकः सर्वतः स्मृतः ॥ MatsP_123.56 // तथा ह्यालोक आकाशे परिच्छिन्नानि सर्वशः । पात्रे महति पात्राणि यथा ह्यन्तर्गतानि च ॥ MatsP_123.57 // भवन्त्यन्योन्यहीनानि परस्परसमाश्रयात् । तथा ह्यालोक आकाशे भेदास्त्वन्तर्गतागताः ॥ MatsP_123.58 // कृतान्येतानि तत्त्वानि अन्योन्यस्याधिकानि च । यावदेतानि तत्त्वानि तावदुत्पत्तिरुच्यते ॥ MatsP_123.59 // जन्तूनामिह संस्कारो भूतेष्वन्तर्गतेषु वै । प्रत्याख्यायेह भूतानि कार्योत्पत्तिर् न विद्यते ॥ MatsP_123.60 // तस्मात्परिमिता भेदाः स्मृताः कार्यात्मकास्तु वै । ते कारणात्मकाश्चैव स्युर्भेदा महदादयः ॥ MatsP_123.61 // इत्येवं संनिवेशो ऽयं पृथ्व्याक्रान्तस्तु भागशः । सप्तद्वीपसमुद्राणां याथातथ्येन वै मया ॥ MatsP_123.62 // विस्तारान्मण्डलाच्चैव प्रसंख्यानेन चैव हि । विश्वरूपं प्रधानस्य परिमाणैकदेशिनः ॥ MatsP_123.63 // एतावत्संनिवेशस्तु मया सम्यक्प्रकाशितः । एतावदेव श्रोतव्यं संनिवेशस्य पार्थिव ॥ MatsP_123.64 // ______________________________________________________ मत्स्य-पुराण 124 *सूत उवाच अत ऊर्ध्वं प्रवक्ष्यामि सूर्यचन्द्रमसोर्गतिम् । सूर्याचन्द्रमसावेतौ भ्राजन्तौ यावदेव तु ॥ MatsP_124.1 // सप्तद्वीपसमुद्राणां द्वीपानां भाति विस्तरः । विस्तरार्धं पृथिव्यास्तु भवेदन्यत्र बाह्यतः ॥ MatsP_124.2 // पर्यासपरिमाणं च चन्द्रादित्यौ प्रकाशतः । पर्यासपारिमाण्यात्तु बुधैस्तुल्यं दिवः स्मृतम् ॥ MatsP_124.3 // त्रींल्लोकान्प्रति सामान्यात् सूर्यो यात्यविलम्बतः । अचिरात्तु प्रकाशेन अवनात्तु रविः स्मृतः ॥ MatsP_124.4 // भूयो भूयः प्रवक्ष्यामि प्रमाणं चन्द्रसूर्ययोः । महितत्वान्महच्छब्दो ह्य् अस्मिन्नर्थे निगद्यते ॥ MatsP_124.5 // अस्य भारतवर्षस्य विष्कम्भात्तुल्यविस्तृतम् । मण्डलं भास्करस्याथ योजनैस्तन्निबोधत ॥ MatsP_124.6 // नवयोजनसाहस्रो विस्तारो मण्डलस्य तु । विस्तारात्त्रिगुणश्चापि परिणाहो ऽत्र मण्डले ॥ MatsP_124.7 // विष्कम्भान्मण्डलाच्चैव भास्कराद्द्विगुणः शशी । अतः पृथिव्या वक्ष्यामि प्रमाणं योजनैः पुनः ॥ MatsP_124.8 // सप्तद्वीपसमुद्राया विस्तारो मण्डलस्य तु । इत्येतदिह संख्यातं पुराणे परिमाणतः ॥ MatsP_124.9 // तद्वक्ष्यामि प्रसंख्याय साम्प्रतं चाभिमानिभिः । अभिमानिनो ह्यतीता ये तुल्यास्ते साम्प्रतैस्त्विह ॥ MatsP_124.10 // देवादेवैर् अतीतास्तु रूपैर्नामभिरेव च । तस्माद्वै साम्प्रतैर्देवैर् वक्ष्यामि वसुधातलम् ॥ MatsP_124.11 // दिव्यस्य संनिवेशो वै साम्प्रतैरेव कृत्स्नशः । शतार्धकोटिविस्तारा पृथिवी कृत्स्नशः स्मृता ॥ MatsP_124.12 // तस्याश्चार्धप्रमाणं च मेरोश्चैवोत्तरोत्तरम् । मेरोर्मध्ये प्रतिदिशं कोटिरेका तु सा स्मृता ॥ MatsP_124.13 // तथा शतसहस्राणाम् एकोननवतिं पुनः । पञ्चाशच्च सहस्राणि पृथिव्यर्धस्य विस्तरः ॥ MatsP_124.14 // पृथिव्या विस्तरं कृत्यं योजनैस्तं निबोधत । तिस्रः कोट्यस्तु विस्तारात् संख्यातास्तु चतुर्दिशम् ॥ MatsP_124.15 // तथा शतसहस्राणाम् एकोनाशीतिर् उच्यते । सप्तद्वीपसमुद्रायाः पृथिव्याः स तु विस्तरः ॥ MatsP_124.16 // विस्तारं त्रिगुणं चैव पृथिव्यन्तरमण्डलम् । गणितं योजनानां तु कोट्यस्त्वेकादश स्मृताः ॥ MatsP_124.17 // तथा शतसहस्राणां सप्तत्रिंशाधिकास्तु ताः । इत्येतद्वै प्रसंख्यातं पृथिव्यन्तरमण्डलम् ॥ MatsP_124.18 // तारकासंनिवेशस्य दिवि यावत्तु मण्डलम् । पर्याप्तसंनिवेशस्य भूमेस्तावत्तु मण्डलम् ॥ MatsP_124.19 // पर्यासपरिमाणं च भूमेस्तुल्यं दिवः स्मृतम् । मेरोः प्राच्यां दिशायां तु मानसोत्तरमूर्धनि ॥ MatsP_124.20 // वस्त्वेकसारा माहेन्द्री पुण्या हेमपरिष्कृता । दक्षिणेन पुनर्मेरोर् मानसस्य तु पृष्ठतः ॥ MatsP_124.21 // वैवस्वतो निवसति यमः संयमने पुरे । प्रतीच्यां तु पुनर्मेरोर् मानसस्य तु मूर्धनि ॥ MatsP_124.22 // सुषा नाम पुरी रम्या वरुणस्यापि धीमतः । दिश्युत्तरस्यां मेरोस्तु मानसस्यैव मूर्धनि ॥ MatsP_124.23 // तुल्या महेन्द्रपुर्यापि सोमस्यापि विभावरी । मानसोत्तरपृष्ठे तु लोकपालाश्चतुर्दिशम् ॥ MatsP_124.24 // स्थिता धर्मव्यवस्थार्थं लोकसंरक्षणाय च । लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने ॥ MatsP_124.25 // këÂhÃgatasya सूर्यस्य गतिस्तत्र निबोधत । दक्षिणोपक्रमे सूर्यः क्षिप्तेषुरिव सर्पति ॥ MatsP_124.26 // ज्योतिषां चक्रमादाय सततं परिगच्छति । मध्यगश्चामरावत्यां यदा भवति भास्करः ॥ MatsP_124.27 // वैवस्वते संयमने उद्यन्सूर्यः प्रदृश्यते । सुषायामर्धरात्रस्तु विभावर्यास्तम् एति च ॥ MatsP_124.28 // वैवस्वते संयमने मध्याह्ने तु रविर्यदा । सुषायामथ वारुण्याम् उत्तिष्ठन्स तु दृश्यते ॥ MatsP_124.29 // विभावर्यामर्धरात्रं माहेन्द्र्यामस्तमेव च । सुषायामथ वारुण्यां मध्याह्ने तु रविर्यदा ॥ MatsP_124.30 // विभावर्यां सोमपुर्याम् उत्तिष्ठति विभावसुः । महेन्द्रस्यामरावत्याम् उद्गच्छति दिवाकरः ॥ MatsP_124.31 // अर्धरात्रं संयमने वारुण्यामस्तमेति च । स शीघ्रमेव पर्येति भानुरालातचक्रवत् ॥ MatsP_124.32 // भ्रमन्वै भ्रममाणानि ऋक्षाणि चरते रविः । एवं चतुर्षु पार्श्वेषु दक्षिणान्तेषु सर्पति ॥ MatsP_124.33 // उदयास्तमये वासाव् उत्तिष्ठति पुनः पुनः । पूर्वाह्णे चापराह्णे च द्वौ द्वौ देवालयौ तु सः ॥ MatsP_124.34 // पतत्येकं तु मध्याह्ने भाभिरेव च रश्मिभिः । उदितो वर्धमानाभिर् मध्याह्ने तपते रविः ॥ MatsP_124.35 // अतः परं ह्रसन्तीभिर् गोभिरस्तं स गच्छति । उदयास्तमयाभ्यां च स्मृते पूर्वापरे तु वै ॥ MatsP_124.36 // यादृक्पुरस्तात्तपति यादृक्पृष्ठे तु पार्श्वयोः । यत्रोदयस्तु दृश्येत तेषां स उदयः स्मृतः ॥ MatsP_124.37 // प्रणाशं गच्छते यत्र तेषामस्तः स उच्यते । सर्वेषामुत्तरे मेरुर् लोकालोकस्य दक्षिणे ॥ MatsP_124.38 // विदूरभावादर्कस्य भूमेरेषा गतस्य च । श्रयन्ते रश्मयो यस्मात् तेन रात्रौ न दृश्यते ॥ MatsP_124.39 // ऊर्ध्वं शतसहस्रांशुः स्थितस्तत्र प्रदृश्यते । एवं पुष्करमध्ये तु यदा भवति भास्करः ॥ MatsP_124.40 // त्रिंशद्भागं च मेदिन्या मुहूर्तेन स गच्छति । योजनानां सहस्रस्य इमां संख्यां निबोधत ॥ MatsP_124.41 // पूर्णं शतसहस्राणाम् एकत्रिंशच्च सा स्मृता । पञ्चाशच्च सहस्राणि तथान्यान्यधिकानि च ॥ MatsP_124.42 // मौहूर्तिकी गतिर्ह्येषा सूर्यस्य तु विधीयते । एतेन क्रमयोगेण यदा këÂhÃæ तु दक्षिणाम् ॥ MatsP_124.43 // परिगच्छति सूर्यो ऽसौ मासं këÂhÃmudagdinÃt / मध्येन पुष्करस्याथ भ्रमते दक्षिणायने ॥ MatsP_124.44 // मानसोत्तरमेरोस्तु अन्तरं त्रिगुणं स्मृतम् । सर्वतो दक्षिणस्यां तु këÂhÃyÃæ तन्निबोधत ॥ MatsP_124.45 // नव कोट्यः प्रसंख्याता योजनैः परिमण्डलम् । तथा शतसहस्राणि चत्वारिंशच्च पञ्च च ॥ MatsP_124.46 // अहोरात्रात्पतंगस्य गतिरेषा विधीयते । दक्षिणादिङ्निवृत्तो ऽसौ विषुवस्थो यदा रविः ॥ MatsP_124.47 // क्षीरोदस्य समुद्रस्योत्-तरतो ऽपि दिशं चरन् । मण्डलं विषुवच्चापि योजनैस्तन्निबोधत ॥ MatsP_124.48 // तिस्रः कोट्यस्तु सम्पूर्णा विषुवस्यापि मण्डलम् । तथा शतसहस्राणि विंशत्येकाधिकानि तु ॥ MatsP_124.49 // श्रावणे चोत्तरां këÂhÃæ चित्रभानुर्यदा भवेत् । गोमेदस्य परद्वीपे उत्तरां च दिशं चरन् ॥ MatsP_124.50 // उत्तरायाः प्रमाणं तु këÂhÃyà मण्डलस्य तु । दक्षिणोत्तरमध्यानि तानि विन्द्याद् यथाक्रमम् ॥ MatsP_124.51 // स्थानं जरद्गवं मध्ये तथैरावतमुत्तमम् । वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः ॥ MatsP_124.52 // नागवीथ्युत्तरा वीथी ह्य् अजवीथिस् तु दक्षिणा । उभे ëìhamÆlaæ तु अजवीथ्यादयस् त्रयः ॥ MatsP_124.53 // अभिजित्पूर्वतः स्वातिं नागवीथ्युत्तरास् त्रयः । अश्विनी कृत्तिका याम्या नागवीथ्यस् त्रयः स्मृताः ॥ MatsP_124.54 // रोहिण्यार्द्रा मृगशिरो नागवीथिर् इति स्मृता । पुष्याश्लेषा पुनर्वस्वोर् वीथी चैरावती स्मृता ॥ MatsP_124.55 // तिस्रस्तु वीथयो ह्येता उत्तरो मार्ग उच्यते । पूर्वोत्तरा च फल्गुन्यौ मघा चैवार्षभी भवेत् ॥ MatsP_124.56 // पूर्वोत्तरप्रोष्ठपदौ गोवीथी रेवती स्मृता । श्रवणं च धनिष्ठा च वारुणं च जरद्गवम् ॥ MatsP_124.57 // एतास्तु वीथयस् तिस्रो मध्यमो मार्ग उच्यते । हस्तश्चित्रा तथा स्वाती ह्य् अजवीथिरिति स्मृता ॥ MatsP_124.58 // ज्येष्ठा विशाखा मैत्रं च मृगवीथी तथोच्यते । मूलं pÆrvottarëìhe वीथी वैश्वानरी भवेत् ॥ MatsP_124.59 // स्मृतास्तिस्रस्तु वीथ्यस्ता मार्गे वै दक्षिणे पुनः । këÂhayorantaraæ चैतद् वक्ष्यते योजनैः पुनः ॥ MatsP_124.60 // एतच्छतसहस्राणाम् एकत्रिंशत्तु वै स्मृतम् । शतानि त्रीणि चान्यानि त्रयस्त्रिंशत्तथैव च ॥ MatsP_124.61 // këÂhayorantaraæ ह्येतद् योजनानां प्रकीर्तितम् । këÂhayorlekhayoÓcaiva अयने दक्षिणोत्तरे ॥ MatsP_124.62 // ते वक्ष्यामि प्रसंख्याय योजनैस्तु निबोधत । एकैकमन्तरं तद्वद् युक्तान्येतानि सप्तभिः ॥ MatsP_124.63 // सहस्रेणातिरिक्ता च ततो ऽन्या पञ्चविंशतिः । लेखयोः këÂhayoÓcaiva बाह्याभ्यन्तरयोश्चरन् ॥ MatsP_124.64 // अभ्यन्तरं स पर्येति मण्डलान्युत्तरायणे । बाह्यतो दक्षिणेनैव सततं सूर्यमण्डलम् ॥ MatsP_124.65 // चरन्नसावुदीच्यां च ह्य् अशीत्या maï¬alächatam । अभ्यन्तरं स पर्येति क्रमते मण्डलानि तु ॥ MatsP_124.66 // प्रमाणं मण्डलस्यापि योजनानां निबोधत । योजनानां सहस्राणि दश cëÂau तथा स्मृतम् ॥ MatsP_124.67 // अधिकान्यष्टपञ्चाशद् योजनानि तु वै पुनः । विष्कम्भो मण्डलस्यैव तिर्यक्स तु विधीयते ॥ MatsP_124.68 // अहस्तु चरते नाभेः सूर्यो वै मण्डलं क्रमात् । कुलालचक्रपर्यन्तो यथा चन्द्रो रविस्तथा ॥ MatsP_124.69 // दक्षिणे चक्रवत्सूर्यस् तथा शीघ्रं निवर्तते । तस्मात्प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ॥ MatsP_124.70 // सूर्यो द्वादशभिः शीघ्रं मुहूर्तैर्दक्षिणायने । त्रयोदशार्धमृक्षाणां मध्ये चरति मण्डलम् ॥ MatsP_124.71 // मुहूर्तैस्तानि ऋक्षाणि नक्तमष्टादशैश्चरन् । कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पति ॥ MatsP_124.72 // उदग्याने तथा सूर्यः सर्पते मन्दविक्रमः । तस्माद्दीर्घेण कालेन भूमिं सो ऽल्पां प्रसर्पति ॥ MatsP_124.73 // सूर्यो ऽष्टादशभिरह्नो मुहूर्तैरुदगायने । त्रयोदशानां मध्ये तु ऋक्षाणां चरते रविः । मुहूर्तैस्तानि ऋक्षाणि रात्रौ द्वादशभिश्चरन् ॥ MatsP_124.74 // ततो मन्दतरं ताभ्यां चक्रं तु भ्रमते पुनः । मृत्पिण्ड इव मध्यस्थो भ्रमते ऽसौ ध्रुवस्तथा ॥ MatsP_124.75 // मुहूर्तैस्त्रिंशता तावद् अहोरात्रं भुवो भ्रमन् । उभयोः këÂhayormadhye भ्रमते मण्डलानि तु ॥ MatsP_124.76 // उत्तरक्रमणे ऽर्कस्य दिवा मन्दगतिः स्मृता । तस्यैव तु पुनर्नक्तं शीघ्रा सूर्यस्य वै गतिः ॥ MatsP_124.77 // दक्षिणप्रक्रमे वापि दिवा शीघ्रं विधीयते । गतिः सूर्यस्य वै नक्तं मन्दा चापि विधीयते ॥ MatsP_124.78 // एवं गतिविशेषेण विभजन्रात्र्यहानि तु । अजवीथ्यां दक्षिणायां लोकालोकस्य चोत्तरम् ॥ MatsP_124.79 // लोकसंतानतो ह्येष वैश्वानरपथाद्बहिः । व्युष्टिर्यावत्प्रभा सौरी पुष्करात्सम्प्रवर्तते ॥ MatsP_124.80 // पार्श्वेभ्यो बाह्यतस् तावल् लोकालोकश्च पर्वतः । योजनानां सहस्राणि दशोर्ध्वं चोच्छ्रितो गिरिः ॥ MatsP_124.81 // प्रकाशश्चाप्रकाशश्च पर्वतः परिमण्डलः । नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणैः सह ॥ MatsP_124.82 // अभ्यन्तरे प्रकाशन्ते लोकालोकस्य वै गिरेः । एतावानेव लोकस्तु निरालोकस्ततः परम् ॥ MatsP_124.83 // लोक आलोकने धातुर् निरालोकस्त्वलोकता । लोकालोकौ तु संधत्ते यस्मात्सूर्यः परिभ्रमन् ॥ MatsP_124.84 // तस्मात्संध्येति तामाहुर् उषाव्युष्टैर्यथान्तरम् । उषा रात्रिः स्मृता विप्रैर् व्युष्टिश्चापि अहः स्मृतम् ॥ MatsP_124.85 // त्रिंशत्कलो मुहूर्तस्तु अहस्ते दश पञ्च च । ह्रासो वृद्धिरहर्भागैर् दिवसानां यथा तु वै ॥ MatsP_124.86 // संध्यामुहूर्तमात्रायां ह्रासवृद्धी तु ते ऋते । लेखाप्रभृत्यथादित्ये त्रिमुहूर्तागते तु वै ॥ MatsP_124.87 // प्रातः स्मृतस्ततः कालो भागांश्चाहुश्च पञ्च च । तस्मात्प्रातर्गतात्कालान् मुहूर्ताः संगवस् त्रयः ॥ MatsP_124.88 // मध्याह्नस्त्रिमुहूर्तस्तु तस्मात्कालादनन्तरम् । तस्मान्मध्यंदिनात्कालाद् अपराह्ण इति स्मृतः ॥ MatsP_124.89 // त्रय एव मुहूर्तास्तु काल एष स्मृतो बुधैः । अपराह्णव्यतीताच्च कालः सायं स उच्यते ॥ MatsP_124.90 // दश पञ्च मुहूर्ताह्नो मुहूर्तास् त्रय एव च । दशपञ्चमुहूर्तं वै अहस्तु विषुवे स्मृतम् ॥ MatsP_124.91 // वर्धत्यतो ह्रसत्येव अयने दक्षिणोत्तरे । अहस्तु ग्रसते रात्रिं रात्रिस्तु ग्रसते अहः ॥ MatsP_124.92 // शरद्वसन्तयोर्मध्यं विषुवं तु विधीयते । आलोकान्तः स्मृतो लोको लोकाच्चालोक उच्यते ॥ MatsP_124.93 // लोकपालाः स्थितास्तत्र लोकालोकस्य मध्यतः । चत्वारस्ते महात्मानस् तिष्ठन्त्याभूतसंप्लवम् ॥ MatsP_124.94 // सुधामा चैव वैराजः कर्दमश्च प्रजापतिः । हिरण्यरोमा पर्जन्यः केतुमान्राजसश्च सः ॥ MatsP_124.95 // निर्द्वंद्वा निरभीमाना निस्तन्द्रा निष्परिग्रहाः । लोकपालाः स्थितास्त्वेते लोकालोके चतुर्दिशम् ॥ MatsP_124.96 // उत्तरं यदगस्त्यस्य शृङ्गं देवर्षिसेवितम् । पितृयानः स्मृतः पन्था वैश्वानरपथाद्बहिः ॥ MatsP_124.97 // तत्रासते प्रजाकामा ऋषयो ये ऽग्निहोत्रिणः । लोकस्य संतानकराः पितृयाने पथि स्थिताः ॥ MatsP_124.98 // भूतारम्भकृतं कर्म आशिषश्च विशां पते । प्रारभन्ते लोककामास् तेषां पन्थाः स दक्षिणः ॥ MatsP_124.99 // चलितं ते पुनर्धर्मं स्थापयन्ति युगे युगे । संतप्ततपसा चैव मर्यादाभिः श्रुतेन च ॥ MatsP_124.100 // जायमानास्तु पूर्वे वै पश्चिमानां गृहेषु ते । पश्चिमाश्चैव पूर्वेषां जायन्ते निधनेष्विह ॥ MatsP_124.101 // एवमावर्तमानास्ते वर्तन्त्याभूतसंप्लवम् । अष्टाशीतिसहस्राणि ऋषीणां गृहमेधिनाम् ॥ MatsP_124.102 // सवितुर्दक्षिणं मार्गम् आश्रित्याभूतसंप्लवम् । क्रियावतां प्रसंख्यैषा ये श्मशानानि भेजिरे ॥ MatsP_124.103 // लोकसंव्यवहारार्थं भूतारम्भकृतेन च । इच्छाद्वेषरताच्चैव मैथुनोपगमाच्च वै ॥ MatsP_124.104 // तथा कामकृतेनेह सेवनाद्विषयस्य च । इत्येतैः कारणैः सिद्धाः श्मशानानीह भेजिरे ॥ MatsP_124.105 // प्रजौषणिः सप्तर्षयो द्वापरेष्विह जज्ञिरे । संततिं ते जुगुप्सन्ते तस्मान्मृत्युर्जितस्तु तैः ॥ MatsP_124.106 // अष्टाशीतिसहस्राणि तेषामप्यूर्ध्वरेतसाम् । उदक्पन्था न पर्यन्तम् आश्रित्याभूतसंप्लवम् ॥ MatsP_124.107 // ते संप्रयोगाल्लोकस्य मिथुनस्य च वर्जनात् । ईर्ष्याद्वेषनिवृत्त्या च भूतारम्भविवर्जनात् ॥ MatsP_124.108 // ततो ऽन्यकामसंयोग-शब्दादेर् दोषदर्शनात् । इत्येतैः कारणैः शुद्धैस् ते ऽमृतत्वं हि भेजिरे ॥ MatsP_124.109 // आभूतसम्प्लवस्थानाम् अमृतत्वं विभाव्यते । त्रैलोक्यस्थितिकालो हि न पुनर्मारगामिणाम् ॥ MatsP_124.110 // भ्रूणहत्याश्वमेधादि-पापपुण्यनिभैः परम् । आभूतसम्प्लवान्ते तु क्षीयन्ते चोर्ध्वरेतसः ॥ MatsP_124.111 // ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्रानुसंस्थितः । एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥ MatsP_124.112 // यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् । धर्मे ध्रुवस्य तिष्ठन्ति ये तु लोकस्य काङ्क्षिणः ॥ MatsP_124.113 // ______________________________________________________ मत्स्य-पुराण 125 एवं श्रुत्वा कथां दिव्याम् अब्रुवंल्लौमहर्षणिम् । सूर्याचन्द्रमसोश् चारं ग्रहाणां चैव सर्वशः ॥ MatsP_125.1 // *ऋषय ऊचुः भ्रमन्ति कथमेतानि ज्योतींषि रविमण्डले । अव्यूहेनैव सर्वाणि तथा चासंकरेण वा ॥ MatsP_125.2 // कश्च भ्रामयते तानि भ्रमन्ति यदि वा स्वयम् । एतद्वेदितुम् इच्छामस् ततो निगद सत्तम ॥ MatsP_125.3 // *सूत उवाच भूतसंमोहनं ह्येतद् ब्रुवतो मे निबोधत । प्रत्यक्षमपि दृश्यं तत् संमोहयति वै प्रजाः ॥ MatsP_125.4 // यो ऽसौ चतुर्दशर्क्षेषु शिशुमारो व्यवस्थितः । उत्तानपादपुत्रो ऽसौ मेढीभूतो ध्रुवो दिवि ॥ MatsP_125.5 // सैष भ्रमन्भ्रामयते चन्द्रादित्यौ ग्रहैः सह । भ्रमन्तमनुसर्पन्ति नक्षत्राणि च चक्रवत् ॥ MatsP_125.6 // ध्रुवस्य मनसा यो वै भ्रमते ज्योतिषां गणः । वातानीकमयैर् बन्धैर् ध्रुवे बद्धः प्रसर्पति ॥ MatsP_125.7 // तेषां भेदश्च योगश्च तथा कालस्य निश्चयः । अस्तोदयास्तथोत्पाता अयने दक्षिणोत्तरे ॥ MatsP_125.8 // विषुवद्ग्रहवर्णश्च सर्वमेतद्ध्रुवेरितम् । जीमूता नाम ते मेघा यदेभ्यो जीवसम्भवः ॥ MatsP_125.9 // द्वितीय आवहन्वायुर् मेघास्ते त्वभिसंश्रिताः । इतो योजनमात्राच्च अध्यर्धविकृता अपि ॥ MatsP_125.10 // वृष्टिसर्गस्तथा तेषां धारासारः प्रकीर्तितः । पुष्करावर्तका नाम ये मेघाः पक्षसम्भवाः ॥ MatsP_125.11 // शक्रेण पक्षाश्छिन्ना वै पर्वतानां महौजसा । कामगानां समृद्धानां भूतानां नाशमिच्छताम् ॥ MatsP_125.12 // पुष्करा नाम ते पक्षा बृहन्तस्तोयधारिणः । पुष्करावर्तका नाम कारणेनेह शब्दिताः ॥ MatsP_125.13 // नानारूपधराश्चैव महाघोरस्वराश्च ते । कल्पान्तवृष्टिकर्तारः कल्पान्ताग्नेर् नियामकाः ॥ MatsP_125.14 // वाय्वाधारा वहन्ते वै सामृताः कल्पसाधकाः । यान्यस्याण्डस्य भिन्नस्य प्राकृतान्यभवंस्तदा ॥ MatsP_125.15 // यस्मिन् ब्रह्मा समुत्पन्नश् चतुर्वक्त्रः स्वयं प्रभुः । तान्येवाण्डकपालानि सर्वे मेघाः प्रकीर्तिताः ॥ MatsP_125.16 // तेषामाप्यायनं धूमः सर्वेषाम् अविशेषतः । तेषां श्रेष्ठश्च पर्जन्यश् चत्वारश्चैव दिग्गजाः ॥ MatsP_125.17 // गजानां पर्वतानां च मेघानां भोगिभिः सह । कुलमेकं द्विधा भूतं योनिरेका जलं स्मृतम् ॥ MatsP_125.18 // पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसम्भवम् । तुषारवर्षं वर्षन्ति वृद्धा ह्यन्नविवृद्धये ॥ MatsP_125.19 // षष्ठः परिवहो नाम वायुस्तेषां परायणः । यौ 'सौ बिभर्ति भगवान् गङ्गामाकाशगोचराम् ॥ MatsP_125.20 // दिव्यामृतजलां पुण्यां त्रिपथामिति विश्रुताम् । तस्या विस्पन्दितं तोयं दिग्गजाः पृथुभिः करैः ॥ MatsP_125.21 // शीकरान् सम्प्रमुञ्चन्ति नीहार इति स स्मृतः । दक्षिणेन गिरिर्यो ऽसौ हेमकूट इति स्मृतः ॥ MatsP_125.22 // उदग्धिमवतः शैलस्य्- -ओत्तरे चैव दक्षिणे । पुण्ड्रं नाम समाख्यातं सम्यग्वृष्टिविवृद्धये ॥ MatsP_125.23 // तस्मिन्प्रवर्तते वर्षं तत्तुषारसमुद्भवम् । ततो हिमवतो वायुर् हिमं तत्र समुद्भवम् ॥ MatsP_125.24 // आनयत्यात्मवेगेन सिञ्चयानो महागिरिम् । हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम् ॥ MatsP_125.25 // इभास्ये च ततः पश्चाद् इदं भूतविवृद्धये । वर्षद्वयं समाख्यातं सम्यग्वृष्टिविवृद्धये ॥ MatsP_125.26 // मेघाश्चाप्यायनं चैव सर्वमेतत्प्रकीर्तितम् । सूर्य एव तु वृष्टीनां स्रष्टा समुपदिश्यते ॥ MatsP_125.27 // वर्षं घर्मं हिमं रात्रिं संध्ये चैव दिनं तथा । शुभाशुभफलानीह ध्रुवात्सर्वं प्रवर्तते ॥ MatsP_125.28 // ध्रुवेणाधिष्ठिताश्चापः सूर्यो वै गृह्य तिष्ठति । सर्वभूतशरीरेषु त्व् आपो ह्यनुश्रिताश्च याः ॥ MatsP_125.29 // दह्यमानेषु तेष्वेव जङ्गमस्थावरेषु च । धूमभूतास्तु ता ह्यापो निष्क्रामन्तीह सर्वशः ॥ MatsP_125.30 // तेन चाभ्राणि जायन्ते स्थानमभ्रमयं स्मृतम् । तेजोभिः सर्वलोकेभ्य आदत्ते रश्मिभिर्जलम् ॥ MatsP_125.31 // समुद्राद्वायुसंयोगाद् वहन्त्यापो गभस्तयः । ततस्त्वृतुवशात्काले परिवर्तन्दिवाकरः ॥ MatsP_125.32 // नियच्छत्यापो मेघेभ्यः शुक्लाः शुक्लैस्तु रश्मिभिः । अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ॥ MatsP_125.33 // ततो वर्षति षण्मासान् सर्वभूतविवृद्धये । वायुभिः स्तनितं चैव विद्युतस्त्वग्निजाः स्मृताः ॥ MatsP_125.34 // मेहनाच्च मिहेर् धातोर् मेघत्वं व्यञ्जयन्ति च । न भ्रश्यन्ते ततो ह्यापस् तस्मादभ्रस्य वै स्थितिः । स्रष्टासौ वृष्टिसर्गस्य ध्रुवेणाधिष्ठितो रविः ॥ MatsP_125.35 // ध्रुवेणाधिष्ठितो वायुर् वृष्टिं संहरते पुनः । ग्रहन्निवृत्त्या सूर्यात्तु चरते ऋक्षमण्डलम् ॥ MatsP_125.36 // चारस्यान्ते विशत्यर्कं ध्रुवेण समधिष्ठितम् । अतः सूर्यरथस्यापि संनिवेशं प्रचक्षते ॥ MatsP_125.37 // स्थितेन त्वेकचक्रेण पञ्चारेण त्रिणाभिना । हिरण्मयेनाणुना वै अष्टचक्रैकनेमिना । चक्रेण भास्वता सूर्यः स्यन्दनेन प्रसर्पिणा ॥ MatsP_125.38 // शतयोजनसाहस्रो विस्तारायाम उच्यते । द्विगुणा च रथोपस्थाद् ईषादण्डः प्रमाणतः ॥ MatsP_125.39 // स तस्य ब्रह्मणा सृष्टो रथो ह्यर्थवशेन तु । असङ्गः käcano दिव्यो युक्तः पवनगैर्हयैः ॥ MatsP_125.40 // छन्दोभिर्वाजिरूपैस्तैर् यथाचक्रं समास्थितैः । वारुणस्य रथस्येह लक्षणैः सदृशश्च सः ॥ MatsP_125.41 // तेनासौ चरति व्योम्नि भास्वाननुदिनं दिवि । अथाङ्गानि तु सूर्यस्य प्रत्यङ्गानि रथस्य च । संवत्सरस्यावयवैः कल्पितानि यथाक्रमम् ॥ MatsP_125.42 // अहर्नाभिस्तु सूर्यस्य एकचक्रस्य वै स्मृतः । अराः संवत्सरास्तस्य नेम्यः षडृतवः स्मृताः ॥ MatsP_125.43 // रात्रिर्वरूथो धर्मश्च ध्वज ऊर्ध्वं व्यवस्थितः । अक्षकोट्योर्युगान्यस्य आर्तवाहाः कलाः स्मृताः ॥ MatsP_125.44 // तस्य këÂhà स्मृता घोणा दन्तपङ्क्तिः क्षणास्तु वै । निमेषश्चानुकर्षो ऽस्य ईषा चास्य कला स्मृता ॥ MatsP_125.45 // युगाक्षकोटी ते तस्य अर्थकामावुभौ स्मृतौ । सप्ताश्वरूपाश्छन्दांसि वहन्ते वायुरंहसा ॥ MatsP_125.46 // गायत्री चैव त्रिष्टुप्च जगत्यनुष्टुप्तथैव च । पङ्क्तिश्च बृहती चैव उष्णिगेव तु सप्तमम् ॥ MatsP_125.47 // चक्रमक्षे निबद्धं तु ध्रुवे चाक्षः समर्पितः । सहचक्रो भ्रमत्यक्षः सहाक्षो भ्रमति ध्रुवः ॥ MatsP_125.48 // अक्षः सहैव चक्रेण भ्रमते ऽसौ ध्रुवेरितः । एवमर्थवशात्तस्य संनिवेशो रथस्य तु ॥ MatsP_125.49 // तथा संयोगभागेन सिद्धो वै भास्करो रथः । तेनासौ तरणिर्देवो नभसः सर्पते दिवम् ॥ MatsP_125.50 // युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य तु । भ्रमतो भ्रमतो रश्मी तौ चक्रयुगयोस्तु वै ॥ MatsP_125.51 // मण्डलानि भ्रमन्ते ऽस्य खेचरस्य रथस्य तु । कुलालचक्रभ्रमवन् मण्डलं सर्वतोदिशम् ॥ MatsP_125.52 // युगाक्षकोटी ते तस्य वातोर्मी स्यन्दनस्य तु । संक्रमेते ध्रुवमहो मण्डले सर्वतोदिशम् ॥ MatsP_125.53 // भ्रमतस्तस्य रश्मी ते मण्डले तूत्तरायणे । वर्धेते दक्षिणेष्वत्र भ्रमतो मण्डलानि तु ॥ MatsP_125.54 // युगाक्षकोटीसम्बद्धौ द्वौ रश्मी स्यन्दनस्य तु । ध्रुवेण प्रगृहीतौ तौ रथौ यौ वनतो रविम् ॥ MatsP_125.55 // आकृष्येते यदा ते तु ध्रुवेण समधिष्ठिते । तदा सो ऽभ्यन्तरे सूर्यो भ्रमते मण्डलानि तु ॥ MatsP_125.56 // अशीतिमण्डलशतं këÂhayorubhayoÓcaran / ध्रुवेण मुच्यमानेन पुना रश्मियुगेन च ॥ MatsP_125.57 // तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु । उद्वेष्टयन्वै वेगेन मण्डलानि तु गच्छति ॥ MatsP_125.58 // ______________________________________________________ मत्स्य-पुराण 126 *सूत उवाच स रथो ऽधिष्ठितो देवैर् मासि मासि यथाक्रमम् । ततो वहत्यथादित्यं बहुभिर् ऋषिभिः सह ॥ MatsP_126.1 // गन्धर्वैरप्सरोभिश्च सर्पग्रामणिराक्षसैः । एते वसन्ति वै सूर्ये मासौ द्वौ द्वौ क्रमेण च ॥ MatsP_126.2 // धातार्यमा पुलस्त्यश्च पुलहश्च प्रजापती । उरगौ वासुकिश्चैव संकीर्णश्चैव तावुभौ ॥ MatsP_126.3 // तुम्बुरुर् नारदश्चैव गन्धर्वौ गायतां वरौ । कृतस्थलाप्सराश्चैव या च सा पुञ्जिकस्थला ॥ MatsP_126.4 // ग्रामण्यौ रथकृत्तस्य रथौजाश्चैव तावुभौ । रक्षो हेतिः प्रहेतिश्च यातुधानावुभौ ऋतौ ॥ MatsP_126.5 // मधुमाधवयोर्ह्येष गणो वसति भास्करे । वसन्ग्रीष्मे तु द्वौ मासौ मित्रश्च वरुणश्च वै ॥ MatsP_126.6 // ऋषी अत्रिर्वसिष्ठश्च नागौ तक्षकरम्भकौ । मेनका सहजन्या च हाहा हूहूश्च गायकौ ॥ MatsP_126.7 // रथंतरश्च ग्रामण्यौ रथकृच्चैव तावुभौ । पुरुषादो वधश्चैव यातुधानौ तु तौ स्मृतौ ॥ MatsP_126.8 // एते वसन्ति वै सूर्ये मासयोः शुचिशुक्रयोः । ततः सूर्ये पुनश्चान्या निवसन्ति स्म देवताः ॥ MatsP_126.9 // इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च । एलापत्त्रस्तथा सर्पः शङ्खपालश्च पन्नगः ॥ MatsP_126.10 // विश्वावसुसुषेणौ च प्रातश्चैव रथश्च हि । प्रम्लोचेत्यप्सराश्चैव निम्रोचन्ती च ते उभे ॥ MatsP_126.11 // यातुधानस्तथा हेतिर् व्याघ्रश्चैव तु तावुभौ । नभस्यनभसोरेतैर् वसन्तश्च दिवाकरे ॥ MatsP_126.12 // मासौ द्वौ देवताः सूर्ये वसन्ति च शरदृतौ । पर्जन्यश्चैव पूषा च भरद्वाजः सगौतमः ॥ MatsP_126.13 // चित्रसेनश्च गन्धर्वस् तथा वा सुरुचिश्च यः । विश्वाची च घृताची च उभे ते पुण्यलक्षणे ॥ MatsP_126.14 // नागश्चैरावतश्चैव विश्रुतश्च धनंजयः । सेनजिच्च सुषेणश्च सेनानीर् ग्रामणीस् तथा ॥ MatsP_126.15 // चारो वातश्च द्वावेतौ यातुधानावुभौ स्मृतौ । वसन्त्येते च वै सूर्ये मासयोश्च त्विषोर्जयोः ॥ MatsP_126.16 // हैमन्तिकौ च द्वौ मासौ निवसन्ति दिवाकरे । अंशो भगश्च द्वावेतौ कश्यपश्च क्रतुश्च तौ ॥ MatsP_126.17 // भुजंगश्च महापद्मः सर्पः कर्कोटकस्तथा । चित्रसेनश्च गन्धर्वः पूर्णायुश्चैव गायनौ ॥ MatsP_126.18 // अप्सराः पूर्वचित्तिश्च गन्धर्वा ह्युर्वशी च या । तार्क्ष्यश्चारिष्टनेमिश्च सेनानीर् ग्रामणीश् च तौ ॥ MatsP_126.19 // विद्युत्सूर्यश्च तावुग्रौ यातुधानौ तु तौ स्मृतौ । सहे चैव सहस्ये च वसन्त्येते दिवाकरे ॥ MatsP_126.20 // ततस्तु शिशिरे चापि मासयोर्निवसन्ति ते । त्वष्टा विष्णुर्जमदग्निर् विश्वामित्रस्तथैव च ॥ MatsP_126.21 // काद्रवेयौ तथा नागौ कम्बलाश्वतरावुभौ । गन्धर्वौ dh­tarëÂraÓca सूर्यवर्चाश्च तावुभौ ॥ MatsP_126.22 // तिलोत्तमाप्सराश्चैव देवी रम्भा मनोरमा । ग्रामणीर् ऋतजिच्चैव सत्यजिच्च महाबलः ॥ MatsP_126.23 // ब्रह्मोपेतश्च वै रक्षो यज्ञोपेतस्तथैव च । इत्येते निवसन्ति स्म द्वौ द्वौ मासौ दिवाकरे ॥ MatsP_126.24 // स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः । सूर्यमापादयन्त्येते तेजसा तेज उत्तमम् ॥ MatsP_126.25 // ग्रथितैस्तु वचोभिश्च स्तुवन्ति ऋषयो रविम् । गन्धर्वाप्सरसश्चैव गीतनृत्यैरुपासते ॥ MatsP_126.26 // विद्याग्रामणिनो यक्षाः कुर्वन्त्याभीषुसंग्रहम् । सर्पाः सर्पन्ति वै सूर्ये यातुधानानुयान्ति च ॥ MatsP_126.27 // वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम् । एतेषामेव देवानां यथावीर्यं यथातपः ॥ MatsP_126.28 // यथायोगं यथाधर्मं यथातत्त्वं यथाबलम् । तथा तपत्यसौ सूर्यस् तेषामिद्धस्तु तेजसा ॥ MatsP_126.29 // भूतानामशुभं सर्वं व्यपोहति स्वतेजसा । मानवानां शुभैर्ह्येतैर् ह्रियते दुरितं तु वै ॥ MatsP_126.30 // दुरितं शुभचाराणां व्यपोहन्ति क्वचित्क्वचित् । एते सहैव सूर्येण भ्रमन्ति सानुगा दिवि ॥ MatsP_126.31 // तपन्तश्च जपन्तश्च ह्लादयन्तश्च वै प्रजाः । गोपायन्ति स्म भूतानि ईहन्ते ह्यनुकम्पया ॥ MatsP_126.32 // स्थानाभिमानिनां ह्येतत् स्थानं मन्वन्तरेषु वै । अतीतानागतानां च वर्तन्ते साम्प्रतं च ये ॥ MatsP_126.33 // एवं वसन्ति वै सूर्ये सप्तकास्ते चतुर्दश । चतुर्दशेषु वर्तन्ते गणा मन्वन्तरेषु वै ॥ MatsP_126.34 // ग्रीष्मे हिमे च वर्षासु मुञ्चमाना यथाक्रमम् । धर्मं हिमं च वर्षं च यथाक्रममहर्निशम् ॥ MatsP_126.35 // गच्छत्यसावनुदिनं परिवृत्य रश्मीन् देवान्पितॄंश्च मनुजांश्च सुतर्पयन्वै । शुक्ले च कृष्णे तदहःक्रमेण कालक्षये चैव सुराः पिबन्ति ॥ MatsP_126.36 // मासेन तच्चामृतमस्य मृष्टं सुवृष्टये रश्मिषु रक्षितं तु । सर्वे ऽमृतं तत्पितरः पिबन्ति देवाश्च सौम्याश्च तथैव काव्याः ॥ MatsP_126.37 // सूर्येण गोभिर्हि विवर्धिताभिर् अद्भिः पुनश्चैव समुच्छ्रिताभिः । वृष्ट्याभिवृष्टाभिर् अथौषधीभिर् मर्त्या अथान्नेन क्षुधं जयन्ति ॥ MatsP_126.38 // तृप्तिश्च तेनार्धमासं सुराणां मासं सुधाभिः स्वधया पितॄणाम् । अन्नेन जीवन्त्यनिशं मनुष्याः सूर्यः श्रितं तद्धि बिभर्ति गोभिः ॥ MatsP_126.39 // इत्येष एकचक्रेण सूर्यस्तूर्णं प्रसर्पति । तत्र तैरक्रमैरश्वैः सर्पते ऽसौ दिनक्षये ॥ MatsP_126.40 // हरिर् हरिद्भिर् ह्रियते तुरंगमैः पिबत्यथापो हरिभिः सहस्रधा । पुनः प्रमुञ्चत्यथ ताश्च यो हरिः स मुह्यमानो हरिभिस्तुरंगमैः ॥ MatsP_126.41 // अहोरात्रं रथेनासाव् एकचक्रेण वै भ्रमन् । सप्तद्वीपसमुद्रांश्च सप्तभिः सप्तभिर्द्रुतम् ॥ MatsP_126.42 // छन्दोरूपैश्च तैरश्वैर् युतश्चक्रं ततः स्थितिः । कामरूपैः सकृद्युक्तैः कामगैस्तैर्मनोजवैः ॥ MatsP_126.43 // हरितैरव्यथैः पिङ्गैर् ईश्वरैर् ब्रह्मवादिभिः । बाह्यतो ऽनन्तरं चैव मण्डलं दिवसक्रमात् ॥ MatsP_126.44 // कल्पादौ सम्प्रयुक्ताश्च वहन्त्याभूतसंप्लवम् । आवृतो वालखिल्यैश्च भ्रमते रात्र्यहानि तु ॥ MatsP_126.45 // ग्रथितैः स्ववचोभिश्च स्तूयमानो महर्षिभिः । सेव्यते गीतनृत्यैश्च गन्धर्वाप्सरसां गणैः ॥ MatsP_126.46 // पतंगैः पतगैरश्वैर् भ्राम्यमाणो दिवस्पतिः । वीथ्याश्रयाणि चरति नक्षत्राणि तथा शशी ॥ MatsP_126.47 // ह्रासवृद्धी तथैवास्य रश्मयः सूर्यवत्स्मृताः । त्रिचक्रोभयतो ऽश्वश्च विज्ञेयः शशिनो रथः ॥ MatsP_126.48 // अपां गर्भसमुत्पन्नो रथः साश्वः ससारथिः । सहारैस्तैस्त्रिभिश्चक्रैर् युक्तः शुक्लैर्हयोत्तमैः ॥ MatsP_126.49 // दशभिस्तुरगैर्दिव्यैर् असङ्गैस् तन्मनोजवैः । सकृद्युक्ते रथे तस्मिन् वहन्तस्त्वायुगक्षयम् ॥ MatsP_126.50 // संगृहीता रथे तस्मिञ् छ्वेतश्चक्षुःश्रवाश्च वै । अश्वास्तमेकवर्णास्ते वहन्ते शङ्खवर्चसः ॥ MatsP_126.51 // अजश्च त्रिपथश्चैव वृषो वाजी नरो हयः । अंशुमान् सप्तधातुश्च हंसो व्योममृगस्तथा ॥ MatsP_126.52 // इत्येते नामभिश्चैव दश चन्द्रमसो हयाः । एवं चन्द्रमसं देवं वहन्ति स्मायुगक्षयम् ॥ MatsP_126.53 // देवैः परिवृतः सोमः पितृभिः सह गच्छति । सोमस्य शुक्लपक्षादौ भास्करे परतः स्थिते ॥ MatsP_126.54 // आपूर्यते परो भागः सोमस्य तु अहःक्रमात् । ततः पीतक्षयं सोमं युपगद्व्यापयन् रविः ॥ MatsP_126.55 // पीतं पञ्चदशाहं च रश्मिनैकेन भास्करः । आपूरयन्ददौ तेन भागं भागमहःक्रमात् ॥ MatsP_126.56 // सुषुम्नाप्ययमानस्य शुक्ले वर्धन्ति वै कलाः । तस्माद्ध्रसन्ति वै कृष्णे शुक्ले ह्याप्याययन्ति च ॥ MatsP_126.57 // इत्येवं सूर्यवीर्येण चन्द्रस्याप्यायते तनुः । पौर्णमास्यां प्रदृश्येत शुक्लः सम्पूर्णमण्डलः ॥ MatsP_126.58 // एवमाप्यायते सोमः शुक्लपक्षेष्वहःक्रमात् । ततो द्वितीयाप्रभृति बहुलस्य चतुर्दशी ॥ MatsP_126.59 // अपां सारमयस्येन्दो रसमात्रात्मकस्य च । पिबन्त्यम्बुमयं देवा मधु सौम्यं तथामृतम् ॥ MatsP_126.60 // संभृतं त्वर्धमासेन अमृतं सूर्यतेजसा । भक्षार्थमागतं सोमं पौर्णमास्यामुपासते ॥ MatsP_126.61 // एकरात्रं सुराः सार्धं पितृभिरृषिभिश्च वै । सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य वै ॥ MatsP_126.62 // प्रक्षीयते परे ह्यात्मा पीयमानकलाक्रमात् । त्रयश्च त्रिंशता सार्धं त्रयस्त्रिंशच्छतानि तु ॥ MatsP_126.63 // त्रयस्त्रिंशत्सहस्राणि देवाः सोमं पिबन्ति वै । इत्येवं पीयमानस्य कृष्णे वर्धन्ति ताः कलाः ॥ MatsP_126.64 // क्षीयन्ते च ताः शुक्लाः कृष्णा ह्याप्याययन्ति च । एवं दिनक्रमात्पीते देवैश्चापि निशाकरे ॥ MatsP_126.65 // पीत्वार्धमासं गच्छन्ति अमावास्यां सुराश्च ते । पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम् ॥ MatsP_126.66 // ततः पञ्चदशे भागे किंचिच्छेषे निशाकरे । ततो ऽपराह्णे पितरो जघन्यदिवसे पुनः ॥ MatsP_126.67 // पिबन्ति द्विकलं कालं शिष्टास्तास्तु कलास्तु याः । विनिःसृष्टं त्वमावास्यां गभस्तिभ्यस्तदामृतम् ॥ MatsP_126.68 // अर्धमाससमाप्तौ तु पीत्वा गच्छन्ति ते ऽमृतम् । सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ये स्मृताः ॥ MatsP_126.69 // काव्याश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते । संवत्सराश्च ये काव्याः पञ्चाब्दा वै द्विजाः स्मृताः ॥ MatsP_126.70 // सौम्याः सुतपसो ज्ञेयाः सौम्या बर्हिषदस्तथा । अग्निष्वात्तास् त्रयश्चैव पितृसर्गस्थिता द्विजाः ॥ MatsP_126.71 // पितृभिः पीयमानायां पञ्चदश्यां तु वै कलाम् । यावच्च क्षीयते तस्माद् भागः पञ्चदशस्तु सः ॥ MatsP_126.72 // अमावास्यां तथा तस्य अन्तरा पूर्यते परः । वृद्धिक्षयौ वै पक्षादौ षोडश्यां शशिनः मृतौ । एवं सूर्यनिमित्ते ते क्षयवृद्धी निशाकरे ॥ MatsP_126.73 // ______________________________________________________ मत्स्य-पुराण 127 *सूत उवाच ताराग्रहाणां वक्ष्यामि स्वर्भानोस्तु रथं पुनः । अथ तेजोमयः शुभ्रः सोमपुत्रस्य वै रथः ॥ MatsP_127.1 // युक्तो हयैः पिशङ्गस्तु दशभिर् वातरंहसैः । श्वेतः पिशङ्गः सारङ्गो नीलः श्यामो विलोहितः ॥ MatsP_127.2 // श्वेतश्च हरितश्चैव पृषतो वृष्णिरेव च । दशभिस्तु महाभागैर् उत्तमैर्वातसम्भवैः ॥ MatsP_127.3 // ततो भौमरथश्चापि अष्टाङ्गः käcana÷ स्मृतः । अष्टभिर् लोहितैरश्वैः सध्वजैर् अग्निसम्भवैः । सर्पते ऽसौ कुमारो वै ऋजुवक्रानुवक्रगः ॥ MatsP_127.4 // अतश्चाङ्गिरसो विद्वान् देवाचार्यो बृहस्पतिः । गौराश्वेन तु रौक्मेण स्यन्दनेन विसर्पति ॥ MatsP_127.5 // yuktenëÂÃbhiraÓvaiÓca ध्वजैरग्निसमुद्भवैः । अब्दं वसति यो राशौ स्वदिशं तेन गच्छति ॥ MatsP_127.6 // yuktenëÂÃbhir अश्वैश्च सध्वजैरग्निसंनिभैः । रथेन क्षिप्रवेगेण भार्गवस्तेन गच्छति ॥ MatsP_127.7 // ततः शनैश्चरो ऽप्यश्वैः सबलैर् वातरंहसैः । कार्ष्णायसं समारुह्य स्यन्दनं यात्यसौ शनिः ॥ MatsP_127.8 // स्वर्भानोस्तु yathëÂÃÓvÃ÷ कृष्णा वै वातरंहसः । रथं तमोमयं तस्य वहन्ति स्म सुदंशिताः ॥ MatsP_127.9 // आदित्यनिलयो राहुः सोमं गच्छति पर्वसु । आदित्यमेति सोमाच्च तमसो ऽन्तेषु पर्वसु ॥ MatsP_127.10 // ततः केतुमतस्त्वश्वा अष्टौ ते वातरंहसः । पलालधूमवर्णाभाः क्षामदेहाः सुदारुणाः ॥ MatsP_127.11 // एते वाहा ग्रहाणां वै मया प्रोक्ता रथैः सह । सर्वे ध्रुवे निबद्धास्ते निबद्धा वातरश्मिभिः ॥ MatsP_127.12 // एते वै भ्राम्यमाणास्ते यथायोगं वहन्ति वै । वाय याभिरदृश्याभिः प्रबद्धा वातरश्मिभिः ॥ MatsP_127.13 // परिभ्रमन्ति तद्बद्धाश् चन्द्रसूर्यग्रहा दिवि । यावत्तमनुपर्येति ध्रुवं च ज्योतिषां गणः ॥ MatsP_127.14 // यथा नद्युदके नोस्तु उदकेन सहोह्यते । तथा देवगृहाणि स्युर् उह्यन्ते वातरंहसा । तस्माद्यानि प्रगृह्यन्ते व्योम्नि देवगृहा इति ॥ MatsP_127.15 // यावत्यश्चैव ताराः स्युस् तावन्तो ऽस्य मरीचयः । सर्वा ध्रुवनिबद्धास्ता भ्रमन्त्यो भ्रामयन्ति च ॥ MatsP_127.16 // tailapŬaæ यथा चक्रं भ्रमते भ्रामयन्ति वै । तथा भ्रमन्ति ज्योतींषि वातबद्धानि सर्वशः ॥ MatsP_127.17 // अलातचक्रवद्यान्ति वातचक्रेरितानि तु । यस्मात्प्रवहते तानि प्रवहस्तेन स स्मृतः ॥ MatsP_127.18 // एवं ध्रुवे नियुक्तो ऽसौ भ्रमते ज्योतिषां गणः । एष तारामयः प्रोक्तः शिशुमारे ध्रुवो दिवि ॥ MatsP_127.19 // यदह्ना कुरुते पापं तं दृष्ट्वा निशि मुञ्चति । शिशुमारशरीरस्था यावत्यस्तारकास्तु ताः ॥ MatsP_127.20 // वर्षाणि दृष्ट्वा जीवेत तावदेवाधिकानि तु । शिशुमाराकृतिं ज्ञात्वा प्रविभागेन सर्वशः ॥ MatsP_127.21 // उत्तानपादस्तस्याथ विज्ञेयः सोत्तरो हनुः । यज्ञो ऽधरस्तु विज्ञेयो धर्मो मूर्धानमाश्रितः ॥ MatsP_127.22 // हृदि नारायणः साध्या अश्विनौ पूर्वपादयोः । वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी ॥ MatsP_127.23 // शिश्ने संवत्सरो ज्ञेयो मित्रश्चापानमाश्रितः । पुच्छे ऽग्निश्च महेन्द्रश्च मरीचिः कश्यपो ध्रुवः ॥ MatsP_127.24 // एष तारामयः स्तम्भो नास्तमेति न वोदयम् । नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणैः सह ॥ MatsP_127.25 // तन्मुखाभिमुखाः सर्वे चक्रभूता दिवि स्थिताः । ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम् ॥ MatsP_127.26 // परियान्ति सुरश्रेष्ठं मेढीभूतं ध्रुवं दिवि । आग्नीध्रकाश्यपानां तु तेषां स परमो ध्रुवः ॥ MatsP_127.27 // एक एव भ्रमत्येष मेरोरन्तरमूर्धनि । ज्योतिषां चक्रमादाय आकर्षंस्तमधोमुखः । मेरुमालोकयन्नेव प्रतियाति प्रदक्षिणम् ॥ MatsP_127.28 // ______________________________________________________ मत्स्य-पुराण 128 *ऋषय ऊचुः यदेतद्भवता प्रोक्तं श्रुतं सर्वमशेषतः । कथं देवगृहाणि स्युः पुनर्ज्योतींषि वर्णय ॥ MatsP_128.1 // *सूत उवाच एतत्सर्वं प्रवक्ष्यामि सूर्याचन्द्रमसोर्गतिम् । यथा देवगृहाणि स्युः सूर्याचन्द्रमसोस्तथा ॥ MatsP_128.2 // अग्नेर्व्युष्टौ रजन्यां वै ब्रह्मणाव्यक्तयोनिना । अव्याकृतमिदं त्वासीन् नैशेन तमसा वृतम् ॥ MatsP_128.3 // चतुर्भूतावशिष्टे ऽस्मिन् ब्रह्मणा समधिष्ठिते । स्वयम्भूर् भगवांस्तत्र लोकतत्त्वार्थसाधकः ॥ MatsP_128.4 // खद्योतरूपी विचरन्न् आविर्भावं व्यचिन्तयत् । ज्ञात्वाग्निं कल्पकालादाव् अपः पृथ्वीं च संश्रिता ॥ MatsP_128.5 // स संभृत्य प्रकाशार्थं त्रिधा तुल्यो ऽभवत्पुनः । पाचको यस्तु लोके ऽस्मिन् पार्थिवः सो ऽग्निरुच्यते ॥ MatsP_128.6 // यश्चासौ तपते सूर्ये शुचिरग्निश्च स स्मृतः । वैद्युतो जाठरः सौम्यो वैद्युतश्चाप्यबिन्धनः ॥ MatsP_128.7 // तेजोभिश्चाप्यते कश्चित् कश्चिदेवाप्यनिन्धनः । këÂhendhanastu निर्मथ्यः सो ऽद्भिः शाम्यति पावकः ॥ MatsP_128.8 // अर्चिष्मान्पचनो ऽग्निस्तु निष्प्रभः सौम्यलक्षणः । यश्चासौ मण्डले शुक्ले निरूष्मा न प्रकाशते ॥ MatsP_128.9 // प्रभा सौरी तु पादेन अस्तं याति दिवाकरे । अग्निमाविशते रात्रौ तस्मादग्निः प्रकाशते ॥ MatsP_128.10 // उदिते तु पुनः सूर्ये ऊष्माग्नेस्तु समाविशत् । पादेन तेजसश्चाग्नेस् तस्मात् संतपते दिवा ॥ MatsP_128.11 // प्राकाश्यं च तथौष्ण्यं च सौर्याग्नेये तु तेजसी । परस्परानुप्रवेशाद् आप्यायेते दिवानिशम् ॥ MatsP_128.12 // उत्तरे चैव भूम्यर्धे तथा ह्यस्मिंस्तु दक्षिणे । उत्तिष्ठति पुनः सूर्ये रात्रिराविशते ह्य् अपः ॥ MatsP_128.13 // तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात् । अस्तं गते पुनः सूर्ये अहर्वै प्रविशत्य् अपः ॥ MatsP_128.14 // तस्मान्नक्तं पुनः शुक्ला ह्य् आपो दृश्यन्ति भासुराः । एतेन क्रमयोगेण भूम्यर्धे दक्षिणोत्तरे ॥ MatsP_128.15 // उदयास्तमये ह्यत्र अहोरात्रं विशत्य् अपः । यश्चासौ तपते सूर्यः सो ऽपः पिबति रश्मिभिः ॥ MatsP_128.16 // सहस्रपादस्त्वेषो ऽग्नी रक्तकुम्भनिभस्तु सः । आदत्ते स तु nìÅnÃæ सहस्रेण समन्ततः ॥ MatsP_128.17 // अपो नदीसमुद्रेभ्यो ह्रदकूपेभ्य एव च । तस्य रश्मिसहस्रेण शीतवर्षोष्णनिःस्रवः ॥ MatsP_128.18 // तासां चतुःशतं nìyo वर्षन्ते चित्रमूर्तयः । चन्दनाश्चैव मेध्याश्च केतनाश् चेतनास्तथा ॥ MatsP_128.19 // अमृता जीवनाः सर्वा रश्मयो वृष्टिसर्जनाः । हिमोद्भवाश्च ते ऽन्योन्यं रश्मयस्त्रिंशतः स्मृताः । चन्द्रताराग्रहैः सर्वैः पीता भानोर्गभस्तयः ॥ MatsP_128.20 // एता मध्यास्तथान्याश्च ह्लादिन्यो हिमसर्जनाः । शुक्लाश्च ककुभश्चैव गावो विश्वसृतश्च याः ॥ MatsP_128.21 // शुक्लास्ता नामतः सर्वास् त्रिंशतो घर्मसर्जनाः । संबिभ्रति हि ताः सर्वा मनुष्यान्देवताः पितॄन् ॥ MatsP_128.22 // मनुष्यानोषधीभिश्च स्वधया च पितॄनपि । अमृतेन सुरान्सर्वान् संततं परितर्पयन् ॥ MatsP_128.23 // वसन्ते चैव ग्रीष्मे च शनैः संतपते त्रिभिः । वर्षासु च शरद्येवं चतुर्भिः संप्रवर्षति ॥ MatsP_128.24 // हेमन्ते शिशिरे चैव हिमोत्सर्गस् त्रिभिः पुनः । ओषधीषु बलं धत्ते सुधां च स्वधया पुनः ॥ MatsP_128.25 // सूर्यो ऽमरत्वममृते त्रयस् त्रिषु नियच्छति । एवं रश्मिसहस्रं तु सौरं लोकार्थसाधकम् ॥ MatsP_128.26 // भिद्यते ऋतुमासाद्य सहस्रं बहुधा पुनः । इत्येवं मण्डलं शुक्लं भास्वरं लोकसंज्ञितम् ॥ MatsP_128.27 // नक्षत्रग्रहसोमानां प्रतिष्ठा योनिरेव च । चन्द्र ऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसम्भवाः ॥ MatsP_128.28 // सुषुम्ना सूर्यरश्मिर्या क्षीणं शशिनमेधते । हरिकेशः पुरस्तात्तु यो वै नक्षत्रयोनिकृत् ॥ MatsP_128.29 // दक्षिणे विश्वकर्मा तु रश्मिराप्याययद्बुधम् । विश्वावसुश्च यः पश्चाच् छुक्रयोनिश्च स स्मृतः ॥ MatsP_128.30 // संवर्धनस्तु यो रश्मिः स योनिर्लोहितस्य च । षष्ठस्तु ह्यश्वभू रश्मिर् योनिः स हि बृहस्पतेः ॥ MatsP_128.31 // शनैश्चरं पुनश्चापि रश्मिराप्यायते सुरा/ न क्षीयते यतस्तानि तस्मान्नक्षत्रता स्मृता ॥ MatsP_128.32 // क्षेत्राण्येतानि वै सूर्यम् आपतन्ति गभस्तिभिः । क्षेत्राणि तेषामादत्ते सूर्यो नक्षत्रता ततः ॥ MatsP_128.33 // अस्माल्लोकादमुं लोकं तीर्णानां सुकृतात्मनाम् । तारणात्तारका ह्येताः शुक्लत्वाच्चैव शुक्लिकाः ॥ MatsP_128.34 // दिव्यानां पार्थिवानां च वंशानां चैव सर्वशः । तपनस्तेजसो योगाद् आदित्य इति गद्यते ॥ MatsP_128.35 // स्रवतिः स्यन्दनार्थे च धातुरेष निगद्यते । स्रवणात्तेजसश्चैव तेनासौ सविता स्मृतः ॥ MatsP_128.36 // बह्वर्थश्चन्द इत्येष प्रधानो धातुरुच्यते । शुक्लत्वे ह्यमृतत्वे च शीतत्वे ह्लादने ऽपि च ॥ MatsP_128.37 // सूर्याचन्द्रमसोर्दिव्ये मण्डले भास्वरे खगे । जलतेजोमये शुक्ले वृत्तकुम्भनिभे शुभे ॥ MatsP_128.38 // वसन्ति कर्मदेवास्तु स्थानान्येतानि सर्वशः । मन्वन्तरेषु सर्वेषु ऋषिसूर्यग्रहादयः ॥ MatsP_128.39 // तानि देवगृहाणि स्युः स्थानाख्यानि भवन्ति हि । सौरं सूर्यो ऽविशत्स्थानं सौम्यं सोमस्तथैव च ॥ MatsP_128.40 // शौक्रं शुक्रो ऽविशत्स्थानं षोडशारं प्रभास्वरम् । बृहस्पतिर्बृहत्त्वं च लोहितं चापि लोहितः ॥ MatsP_128.41 // शनैश्चरो ऽविशत्स्थानम् एवं शानैश्चरं तथा । बुधो ऽपि वै बुधस्थानं भानुं स्वर्भानुरेव च ॥ MatsP_128.42 // नक्षत्राणि च सर्वाणि नाक्षत्राण्याविशन्ति च । ज्योतींषि सुकृताम् एते ज्ञेया देवगृहास्तु वै ॥ MatsP_128.43 // स्थानान्येतानि तिष्ठन्ति यावदाभूतसंप्लवम् । मन्वन्तरेषु सर्वेषु देवस्थानानि तानि वै ॥ MatsP_128.44 // अभिमानेन तिष्ठन्ति तानि देवाः पुनः पुनः । अतीतास्तु सहातीतैर् भाव्या भाव्यैः सुरैः सह ॥ MatsP_128.45 // वर्तन्ते वर्तमानैश्च सुरैः सार्धं तु स्थानिनः । सूर्यो देवो विवस्वांश्च अष्टमस्त्वदितेः सुतः ॥ MatsP_128.46 // द्युतिमान्धर्मयुक्तश्च सोमो देवो वसुः स्मृतः । शुक्रो दैत्यस्तु विज्ञेयो भार्गवो ऽसुरयाजकः ॥ MatsP_128.47 // बृहस्पतिर् बृहत्तेजा देवाचार्यो ऽङ्गिरःसुतः । बुधो मनोहरश्चैव शशिपुत्रस्तु स स्मृतः ॥ MatsP_128.48 // शनैश्चरो विरूपश्च संज्ञापुत्रो विवस्वतः । अग्निर्विकेश्यां जज्ञे तु युवासौ लोहिताधिपः ॥ MatsP_128.49 // नक्षत्रनाम्न्यः क्षेत्रेषु दाक्षायण्यः सुताः स्मृताः । स्वर्भानुः सिंहिकापुत्रो भूतसंसाधनो ऽसुरः ॥ MatsP_128.50 // चन्द्रार्कग्रहनक्षत्रेष्व् अभिमानी प्रकीर्तितः । स्थानान्येतानि चोक्तानि स्थानिन्यश्चैव देवताः ॥ MatsP_128.51 // शुक्लमग्निसमं दिव्यं सहस्रांशोर्विवस्वतः । सहस्रांशुत्विषः स्थानम् अम्मयं तैजसं तथा ॥ MatsP_128.52 // आशास्थानं मनोज्ञस्य रविरश्मिगृहे स्थितम् । शुक्रः षोडशरश्मिस्तु यस्तु देवो ह्यपोमयः ॥ MatsP_128.53 // लोहितो नवरश्मिस्तु स्थानमाप्यं तु तस्य वै । बृहद्द्वादशरश्मीकं हरिद्राभं तु वेधसः ॥ MatsP_128.54 // अष्टरश्मिशनेस्तत्तु कृष्णं वृद्धमयस्मयम् । स्वर्भानोस्त्वायसं स्थानं भूतसंतापनालयम् ॥ MatsP_128.55 // सुकृताम् आश्रयास्तारा रश्मयस्तु हिरण्मयाः । तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः ॥ MatsP_128.56 // नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः । मण्डलं त्रिगुणं चास्य विस्तारो भास्करस्य तु ॥ MatsP_128.57 // द्विगुणः सूर्यविस्ताराद् विस्तारः शशिनः स्मृतः । त्रिगुणं मण्डलं चास्य वैपुल्याच्छशिनः स्मृतम् ॥ MatsP_128.58 // सर्वोपरि निसृष्टानि मण्डलानि तु तारकाः । योजनार्धप्रमाणानि ताभ्यो ऽन्यानि गणानि तु ॥ MatsP_128.59 // तुल्यो भूत्वा तु स्वर्भानुस् तदधस्तात्प्रसर्पति । उद्धूत्य पार्थिवीं छायां निर्मितां मण्डलाकृतिम् ॥ MatsP_128.60 // ब्रह्मणा निर्मितं स्थानं तृतीयं तु तमोमयम् । आदित्यात्स तु निष्क्रम्य सोमं गच्छति पर्वसु ॥ MatsP_128.61 // आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु । स्वभासा तुदते यस्मात् स्वर्भानुरिति स स्मृतः ॥ MatsP_128.62 // चन्द्रतः षोडशो भागो भार्गवस्य विधीयते । विष्कम्भान्मण्डलाच्चैव योजनानां तु स स्मृतः ॥ MatsP_128.63 // भार्गवात्पादहीनश्च विज्ञेयो वै बृहस्पतिः । बृहस्पतेः पादहीनौ केतुवक्रावुभौ स्मृतौ ॥ MatsP_128.64 // विस्तारमण्डलाभ्यां तु पादहीनस्तयोर्बुधः । तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै ॥ MatsP_128.65 // बुधेन समरूपाणि विस्तारान्मण्डलात्तु वै । तारानक्षत्ररूपाणि हीनानि तु परस्परम् ॥ MatsP_128.66 // शतानि पञ्च चत्वारि त्रीणि द्वे चैकमेव च । सर्वोपरि निसृष्टानि मण्डलानि तु तारकाः ॥ MatsP_128.67 // योजनार्धप्रमाणानि तेभ्यो ह्रस्वं न विद्यते । उपरिष्टात्तु ये तेषां ग्रहा ये क्रूरसात्त्विकाः ॥ MatsP_128.68 // सौरश्चाङ्गिरसो वक्रो विज्ञेया मन्दचारिणः । तेभ्यो ऽधस्तात्तु चत्वारः पुनश्चान्ये महाग्रहाः ॥ MatsP_128.69 // सोमः सूर्यो बुधश्चैव भार्गवश्चेति शीघ्रगाः । यावन्ति चैव ऋक्षाणि कोट्यस्तावन्ति तारकाः ॥ MatsP_128.70 // सर्वेषां तु ग्रहाणां वै सूर्यो ऽधस्तात्प्रसर्पति । विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी ॥ MatsP_128.71 // नक्षत्रमण्डलं चापि सोमादूर्ध्वं प्रसर्पति । नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधाच्चोर्ध्वं तु भार्गवः ॥ MatsP_128.72 // वक्रस्तु भार्गवादूर्ध्वं वक्रादूर्ध्वं बृहस्पतिः । तस्माच्छनैश्चरश्चोर्ध्वं देवाचार्योपरि स्थितः ॥ MatsP_128.73 // शनैश्चरात्तथा चोर्ध्वं ज्ञेयं सप्तर्षिमण्डलम् । सप्तर्षिभ्यो ध्रुवश्चोर्ध्वं समस्तं त्रिदिवं ध्रुवे ॥ MatsP_128.74 // द्विगुणेषु सहस्रेषु योजनानां शतेषु च । ग्रहान्तरम् अथैकैकम् ऊर्ध्वं नक्षत्रमण्डलात् ॥ MatsP_128.75 // ताराग्रहान्तराणि स्युर् उपर्युपर्यधिष्ठितम् । ग्रहाश्च चन्द्रसूर्यौ च दिवि दिव्येन तेजसा ॥ MatsP_128.76 // नक्षत्रेषु च युज्यन्ते गच्छन्तो नियतक्रमात् । चन्द्रार्कग्रहनक्षत्रा नीचोच्चगृहमाश्रिताः ॥ MatsP_128.77 // समागमे च भेदे च पश्यन्ति युगपत्प्रजाः । परस्परं स्थिता ह्येवं युज्यन्ते च परस्परम् ॥ MatsP_128.78 // असंकरेण विज्ञेयस् तेषां योगस्तु वै बुधैः । इत्येवं संनिवेशो वै पृथिव्या ज्योतिषां च यः ॥ MatsP_128.79 // द्वीपानामुदधीनां च पर्वतानां तथैव च । वर्षाणां च नदीनां च ये च तेषु वसन्ति वै ॥ MatsP_128.80 // इत्येषो ऽर्कवशेनैव संनिवेशस्तु ज्योतिषाम् । आवर्तः सान्तरो मध्ये संक्षिप्तश्च ध्रुवात्तु स ॥ MatsP_128.81 // सर्वतस्तेषु विस्तीर्णो वृत्ताकार इवोच्छ्रितः । लोकसंव्यवहारार्थम् ईश्वरेण विनिर्मितः ॥ MatsP_128.82 // कल्पादौ बुद्धिपूर्वं तु स्थापितो ऽसौ स्वयम्भुवा । इत्येष संनिवेशो वै सर्वस्य ज्योतिरात्मकः ॥ MatsP_128.83 // वैश्वरूपं प्रधानस्य परिणाहो ऽस्य यः स्मृतः । तेषां शक्यं न संख्यातुं याथातथ्येन केनचित् । गतागतं मनुष्येण ज्योतिषां मांसचक्षुषा ॥ MatsP_128.84 // ______________________________________________________ मत्स्य-पुराण 129 *ऋषय ऊचुः कथं जगाम भगवान् पुरारित्वं महेश्वरः । ददाह च कथं देवस् तन्नो विस्तरतो वद ॥ MatsP_129.1 // पृच्छामस्त्वां वयं सर्वे बहुमानात्पुनः पुनः । त्रिपुरं तद्यथा दुर्गं मयमायाविनिर्मितम् । देवेनैकेषुणा दग्धं तथा नो वद मानद ॥ MatsP_129.2 // *सूत उवाच शृणुध्वं त्रिपुरं देवो यथा दारितवान् भवः । मयो नाम महामायो मायानां जनको ऽसुरः ॥ MatsP_129.3 // निर्जितः स तु संग्रामे तताप परमं तपः । तपस्यन्तं तु तं विप्रा दैत्यावन्यावनुग्रहात् ॥ MatsP_129.4 // तस्यैव कृत्यमुद्दिश्य तेपतुः परमं तपः । विद्युन्माली च बलवांस् तारकाख्यश्च वीर्यवान् ॥ MatsP_129.5 // मयतेजःसमाक्रान्तौ तेपतुर्मयपार्श्वगौ । लोका इव यथा मूर्तास् त्रयस् त्रय इवाग्नयः ॥ MatsP_129.6 // लोकत्रयं तापयन्तस् ते तेपुर्दानवास्तपः । हेमन्ते जलशय्यासु ग्रीष्मे पञ्चतपे तथा ॥ MatsP_129.7 // वर्षासु च तथाकाशे क्षपयन्तस्तनूः प्रियाः । सेवानाः फलमूलानि पुष्पाणि च जलानि च ॥ MatsP_129.8 // अन्यदाचरिताहाराः पङ्केनाचितवल्कलाः । मग्नाः शैवालपङ्केषु विमलाविमलेषु च ॥ MatsP_129.9 // निर्मांसाश्च ततो जाताः कृशा धमनिसंतताः । तेषां तपःप्रभावेन प्रभावविधुतं यथा ॥ MatsP_129.10 // निष्प्रभं तु जगत्सर्वं mandamevÃbhibhëitam / दह्यमानेषु लोकेषु तैस्त्रिभिर्दानवाग्निभिः ॥ MatsP_129.11 // तेषामग्रे जगद्बन्धुः प्रादुर्भूतः पितामहः । ततः साहसकर्तारः प्राहुस्ते सहसागतम् ॥ MatsP_129.12 // स्वकं पितामहं दैत्यास् तं वै तुष्टुवुरेव च । अथ तान्दानवान्ब्रह्मा तपसा तपनप्रभान् ॥ MatsP_129.13 // उवाच हर्षपूर्णाक्षो हर्षपूर्णमुखस्तदा । वरदो ऽहं हि वो वत्सास् तपस्तोषित आगतः ॥ MatsP_129.14 // व्रियताम् ईप्सितं यच्च sÃbhilëaæ तदुच्यताम् । इत्येवमुच्यमानास्तु प्रतिपन्नं पितामहम् ॥ MatsP_129.15 // विश्वकर्मा मयः प्राह प्रहर्षोत्फुल्ललोचनः । देव दैत्याः पुरा देवैः संग्रामे तारकामये ॥ MatsP_129.16 // nirjitÃstìitÃÓcaiva हताश्चाप्यायुधैरपि । देवैर्वैरानुबन्धाच्च धावन्तो भयवेपिताः ॥ MatsP_129.17 // शरणं नैव जानीमः शर्म वा शरणार्थिनः । सो ऽहं तपःप्रभावेन तव भक्त्या तथैव च ॥ MatsP_129.18 // इच्छामि कर्तुं तद्दुर्गं यद्देवैरपि दुस्तरम् । तस्मिंश्च त्रिपुरे दुर्गे मत्कृते कृतिनां वर ॥ MatsP_129.19 // भूम्यानां जलजानां च शापानां मुनितेजसाम् । देवप्रहरणानां च देवानां च प्रजापतेः ॥ MatsP_129.20 // अलङ्घनीयं भवतु त्रिपुरं यदि ते प्रियम् । विश्वकर्मा इतीवोक्तः स तदा विश्वकर्मणा ॥ MatsP_129.21 // उवाच प्रहसन्वाक्यं मयं दैत्यगणाधिपम् । सर्वामरत्वं नैवास्ति असद्वृत्तस्य दानव ॥ MatsP_129.22 // तस्माद्दुर्गविधानं हि क्षणादपि विधीयताम् । पितामहवचः श्रुत्वा तदैवं दानवो मयः ॥ MatsP_129.23 // präjali÷ पुनरप्याह ब्रह्माणं पद्मसम्भवम् । यस्तदेकेषुणा दुर्गं सकृन्मुक्तेन निर्दहेत् ॥ MatsP_129.24 // समं स संयुगे हन्याद् अवध्यं शेषतो भवेत् । एवमस्त्विति चाप्युक्त्वा मयं देवः पितामहः ॥ MatsP_129.25 // स्वप्ने लब्धो यथार्थो वै तत्रैवादर्शनं ययौ । गते पितामहे दैत्या गता मयरविप्रभाः ॥ MatsP_129.26 // वरदानाद्विरेजुस्ते तपसा च महाबलाः । स मयस्तु महाबुद्धिर् दानवो वृषसत्तमः ॥ MatsP_129.27 // दुर्गं व्यवसितः कर्तुम् इति चाचिन्तयत्तदा । कथं नाम भवेद्दुर्गं तन्मया त्रिपुरं कृतम् ॥ MatsP_129.28 // वत्स्यते तत्पुरं दिव्यं मत्तो नान्यैर्न संशयः । यथाचैकेषुणा तेन तत्पुरं न हि हन्यते ॥ MatsP_129.29 // देवैस्तथा विधातव्यं मया मतिविचारणम् । विस्तारो योजनशतम् एकैकस्य पुरस्य तु ॥ MatsP_129.30 // कार्यस्तेषां च विष्कम्भश् चैकैकशतयोजनम् । पुष्ययोगेण निर्माणं पुराणं च भविष्यति ॥ MatsP_129.31 // पुष्ययोगेण च दिवि समेष्यन्ति परस्परम् । पुष्ययोगेण युक्तानि यस्तान्यासादयिष्यति ॥ MatsP_129.32 // पुराण्येकप्रहारेण शतानि निहनिष्यति । आयसं तु क्षितितले राजतं तु नभस्तले ॥ MatsP_129.33 // राजतस्योपरिष्टात्तु सौवर्णं भविता पुरम् । एवं त्रिभिः पुरैर्युक्तं त्रिपुरं तद्भविष्यति । शतयोजनविष्कम्भैर् अन्तरैस्तद्दुरासदम् ॥ MatsP_129.34 // अट्टालकैर् यन्त्रशतघ्निभिश्च सचक्रशूलोपलकम्पनैश्च । द्वारैर्महामन्दरमेरुकल्पैः प्राकारशृङ्गैः सुविराजमानम् ॥ MatsP_129.35 // सतारकाख्येन मयेन गुप्तं स्वस्थं च गुप्तं तडिन्मालिनापि । को नाम हन्तुं त्रिपुरं समर्थो मुक्त्वा त्रिनेत्रं भगवन्तमेकम् ॥ MatsP_129.36 // ______________________________________________________ मत्स्य-पुराण 130 *सूत उवाच इति चिन्तायुतो दैत्यो दिव्योपायप्रभावजम् । चकार त्रिपुरं दुर्गं मनःसंचारचारितम् ॥ MatsP_130.1 // प्राकारो ऽनेन मार्गेण इह वामुत्र गोपुरम् । इह चाट्टालकद्वारम् इह चाट्टालगोपुरम् ॥ MatsP_130.2 // राजमार्ग इतश्चापि विपुलो भवतामिति । रथ्योपरथ्याः सत्त्रिका इह चत्वर एव च ॥ MatsP_130.3 // इदमन्तःपुरस्थानं रुद्रायतनमत्र च । सवटानि तडागानि ह्य् अत्र वाप्यः सरांसि च ॥ MatsP_130.4 // आरामाश्च सभाश्चात्र उद्यानान्यत्र वा तथा । उपनिर्गमो दानवानां भवत्यत्र मनोहरः ॥ MatsP_130.5 // इत्येवं मानसं तत्रा-कल्पयत्पुरकल्पवित् । मयेन तत्पुरं सृष्टं त्रिपुरं त्विति नः श्रुतम् ॥ MatsP_130.6 // कार्ष्णायसमयं यत्तु मयेन विहितं पुरम् । तारकाख्यो ऽधिपस्तत्र कृतस्थानाधिपो ऽवसत् ॥ MatsP_130.7 // यत्तु पूर्णेन्दुसंकाशं राजतं निर्मितं पुरम् । विद्युन्माली प्रभुस्तत्र विद्युन्माली त्विवाम्बुदः ॥ MatsP_130.8 // सुवर्णाधिकृतं यच्च मयेन विहितं पुरम् । स्वयमेव मयस्तत्र गतस्तदधिपः प्रभुः ॥ MatsP_130.9 // तारकस्य पुरं तत्र शतयोजनमन्तरम् । विद्युन्मालिपुरं चापि शतयोजनके ऽन्तरे ॥ MatsP_130.10 // मेरुपर्वतसंकाशं मयस्यापि पुरं महत् । पुष्यसंयोगमात्रेण कालेन स मयः पुरा ॥ MatsP_130.11 // कृतवांस्त्रिपुरं दैत्यस् त्रिनेत्रः पुष्पकं यथा । येन येन मयो याति प्रकुर्वाणः पुरं पुरात् ॥ MatsP_130.12 // प्रशस्तास्तत्र तत्रैव वारुण्यामालयाः स्वयम् । रुक्मरूप्यायसानां च शतशो ऽथ सहस्रशः ॥ MatsP_130.13 // रत्नाचितानि शोभन्ते पुराण्यमरविद्विषाम् । प्रासादशतजुष्टानि कूटागारोत्कटानि च ॥ MatsP_130.14 // सर्वेषां कामगानि स्युः सर्वलोकातिगानि च । सोद्यानवापीकूपानि सपद्मसरवन्ति च ॥ MatsP_130.15 // अशोकवनभूतानि कोकिलारुतवन्ति च । चित्रशालाविशालानि चतुःशालोत्तमानि च ॥ MatsP_130.16 // saptëÂadaÓabhaumÃni सत्कृतानि मयेन च । बहुध्वजपताकानि स्रग्दामालंकृतानि च ॥ MatsP_130.17 // किङ्किणीजालशब्दानि गन्धवन्ति महान्ति च । सुसंयुक्तोपलिप्तानि पुष्पनैवेद्यवन्ति च ॥ MatsP_130.18 // यज्ञधूमान्धकाराणि संपूर्णकलशानि च । गगनावरणाभानि हंसपङ्क्तिनिभानि च ॥ MatsP_130.19 // पङ्क्तीकृतानि राजन्ते गृहाणि त्रिपुरे पुरे । मुक्ताकलापैर्लम्बद्भिर् हसन्तीव शशिश्रियम् ॥ MatsP_130.20 // मल्लिकाजातिपुष्पाद्यैर् गन्धधूपाधिवासितैः । पञ्चेन्द्रियसुखैर्नित्यं समैः सत्पुरुषैरिव ॥ MatsP_130.21 // हेमराजतलोहाद्य-maïiratnäjanÃÇkitÃ÷ / प्राकारास्त्रिपुरे तस्मिन् गिरिप्राकारसंनिभाः ॥ MatsP_130.22 // एकैकस्मिन्पुरे तस्मिन् गोपुराणां शतं शतम् । सपताकाध्वजवतां दृश्यन्ते गिरिशृङ्गवत् ॥ MatsP_130.23 // नूपुरारावरम्याणि त्रिपुरे तत्पुराण्यपि । स्वर्गातिरिक्तश्रीकाणि तत्र कन्यापुराणि च ॥ MatsP_130.24 // आरामैश्च विहारैश्च तडागवटचत्वरैः । सरोभिश्च सरिद्भिश्च वनैश्चोपवनैरपि ॥ MatsP_130.25 // दिव्यभोगोपभोगानि नानारत्नयुतानि च । पुष्पोत्करैश्च सुभगास् त्रिपुरस्योपनिर्गमाः । परिखाशतगम्भीराः कृता मायानिवारणैः ॥ MatsP_130.26 // निशम्य तद्दुर्गविधानमुत्तमं कृतं मयेनाद्भुतवीर्यकर्मणा । दितेः सुता दैवतराजवैरिणः सहस्रशः प्रापुरनन्तविक्रमाः ॥ MatsP_130.27 // तदासुरैर्दर्पितवैरिमर्दनैर् जनार्दनैः शैलकरीन्द्रसंनिभैः । बभूव पूर्णं त्रिपुरं तथा पुरा यथाम्बरं भूरिजलैर् जलप्रदैः ॥ MatsP_130.28 // ______________________________________________________ मत्स्य-पुराण 131 *सूत उवाच निर्मिते त्रिपुरे दुर्गे मयेनासुरशिल्पिना । तद्दुर्गं दुर्गतां प्राप बद्धवैरैः सुरासुरैः ॥ MatsP_131.1 // सकलत्राः सपुत्राश्च शस्त्रवन्तो ऽन्तकोपमाः । मयादिष्टानि विविशुर् गृहाणि हृषिताश्च ते ॥ MatsP_131.2 // सिंहा वनमिवानेके मकरा इव सागरम् । रोषैश्चैवातिपारुष्यैः शरीरमिव संहतैः ॥ MatsP_131.3 // तद्वद्बलिभिरध्यस्तं तत्पुरं देवतारिभिः । त्रिपुरं संकुलं जातं दैत्यकोटिशताकुलम् ॥ MatsP_131.4 // सुतलादपि निष्पत्य पातालाद्दानवालयात् । उपतस्थुः पयोदाभा ये च गिर्युपजीविनः ॥ MatsP_131.5 // यो यं प्रार्थयते कामं सम्प्राप्तस्त्रिपुराश्रयात् । तस्य तस्य मयस्तत्र मायया विदधाति सः ॥ MatsP_131.6 // सचन्द्रेषु प्रदोषेषु साम्बुजेषु सरःसु च । आरामेषु सचूतेषु तपोधनवनेषु च ॥ MatsP_131.7 // स्वङ्गाश्चन्दनदिग्धाङ्गां मातंगाः समदा इव । मृष्टाभरणवस्त्राश्च मृष्टस्रगनुलेपनाः ॥ MatsP_131.8 // प्रियाभिः प्रियक्रामाभिर् हावभावप्रसूतिभिः । नारीभिः सततं रेमुर् मुदिताश्चैव दानवाः ॥ MatsP_131.9 // मयेन निर्मिते स्थाने मोदमाना महासुराः । अर्थे धर्मे च कामे च निदधुस्ते मतीः स्वयम् ॥ MatsP_131.10 // तेषां त्रिपुरयुक्तानां त्रिपुरे त्रिदशारिणाम् । व्रजति स्म सुखं कालः स्वर्गस्थानां यथा तथा ॥ MatsP_131.11 // शुश्रूषन्ते पितॄन्पुत्राः पत्न्यश्चापि पतींस्तथा । विमुक्तकलहाश्चापि प्रीतयः प्रचुराभवन् ॥ MatsP_131.12 // नाधर्मस्त्रिपुरस्थानां बाधते वीर्यवानपि । अर्चयन्तो दितेः पुत्रास् त्रिपुरायतने हरम् ॥ MatsP_131.13 // पुण्याहशब्दानुच्चेरुर् आशीर्वादांश्च वेदगान् । स्वनूपुररवोन्मिश्रान् वेणुवीणारवानपि ॥ MatsP_131.14 // हासश्च वरनारीणां चित्तव्याकुलकारकः । त्रिपुरे दानवेन्द्राणां रमतां श्रूयते सदा ॥ MatsP_131.15 // तेषामर्चयतां देवान् ब्राह्मणांश्च नमस्यताम् । धर्मार्थकाममन्त्राणां महान्कालो ऽभ्यवर्तत ॥ MatsP_131.16 // अथालक्ष्मीरसूया च तृड्बुभुक्षे तथैव च । कलिश्च कलहश्चैव त्रिपुरं विविशुः सह ॥ MatsP_131.17 // संध्याकालं प्रविष्टास्ते त्रिपुरं च भयावहाः । समध्यासुः समं घोराः शरीराणि यथामयाः ॥ MatsP_131.18 // सर्व एते विशन्तस्तु मयेन त्रिपुरान्तरम् । स्वप्ने भयावहा दृष्टा आविशन्तस्तु दानवान् ॥ MatsP_131.19 // उदिते च सहस्रांशौ शुभभासाकरे रवौ । मयः सभामाविवेश भास्कराभ्यामिवाम्बुदः ॥ MatsP_131.20 // मेरुकूटनिभे रम्य आसने स्वर्णमण्डिते । आसीनाः käcanagire÷ शृङ्गे तोयमुचो यथा ॥ MatsP_131.21 // पार्श्वयोस्तारकाख्यश्च विद्युन्माली च दानवः । उपविष्टौ मयस्यान्ते हस्तिनः कलभाविव ॥ MatsP_131.22 // ततः सुरारयः सर्वे ऽशेषकोपा रणाजिरे । उपविष्टा दृढं विद्धा दानवा देवशत्रवः ॥ MatsP_131.23 // तेष्वासीनेषु सर्वेषु सुखासनगतेषु च । मयो मायाविजनक इत्युवाच स दानवान् ॥ MatsP_131.24 // खेचराः खेचरारावा भो भो दाक्षायणीसुताः । निशामयध्वं स्वप्नो ऽयं मया दृष्टो भयावहः ॥ MatsP_131.25 // चतस्रः प्रमदास्तत्र त्रयो मर्त्या भयावहाः । कोपानलादीप्तमुखाः प्रविष्टास् त्रिपुरार्दिनः ॥ MatsP_131.26 // प्रविश्य रुषितास्ते च पुराण्यतुलविक्रमाः । प्रविष्टाः स्म शरीराणि भूत्वा बहुशरीरिणः ॥ MatsP_131.27 // नगरं त्रिपुरं चेदं तमसा समवस्थितम् । सगृहं सह युष्माभिः सागराम्भसि मज्जितम् ॥ MatsP_131.28 // उलूकं रुचिरा नारी nagnÃrƬhà खरं तथा । सह स्त्रीभिर्हसन्ती च चुम्बने प्रमदा यथा । पुरुषः सिन्दुतिलकश् चतुरङ्घ्रिस् त्रिलोचनः ॥ MatsP_131.29 // येन सा प्रमदा नुन्ना अहं चैव विबोधितः । ईदृशी प्रमदा दृष्टा मया चातिभयावहा ॥ MatsP_131.30 // एष ईदृशकः स्वप्नो दृष्टो वै दितिनन्दनाः । दृष्टः कथं हि कष्टाय असुराणां भविष्यति ॥ MatsP_131.31 // यदि वो ऽहं क्षमो राजा यदिदं वेत्थ चेद्धितम् । निबोधध्वं सुमनसो न चासूयितुम् अर्हथ ॥ MatsP_131.32 // कामं चेर्ष्यां च कोपं च असूयां संविहाय च । सत्ये दमे च धर्मे च मुनिवादे च तिष्ठत ॥ MatsP_131.33 // शान्तयश्च प्रयुज्यन्तां पूज्यतां च महेश्वरः । यदि नामास्य स्वप्नस्य ह्य् एवं चोपरमो भवेत् ॥ MatsP_131.34 // कुप्यते नो ध्रुवं रुद्रो देवदेवस्त्रिलोचनः । भविष्याणि च दृश्यन्ते यतो नस्त्रिपुरे ऽसुराः ॥ MatsP_131.35 // कलहं वर्जयन्तश्च अर्जयन्तस् तथार्जवम् । स्वप्नोदयं प्रतीक्षध्वं कालोदयमथापि च ॥ MatsP_131.36 // श्रुत्वा दाक्षायणीपुत्रा इत्येवं mayabhëitam । क्रोधेर्ष्यावस्थया युक्ता दृश्यन्ते च विनाशगाः ॥ MatsP_131.37 // विनाशम् उपपश्यन्तो ह्य् अलक्ष्म्या व्यापितासुराः । तत्रैव दृष्ट्वा ते ऽन्योन्यं सक्रोधापूरितेक्षणाः ॥ MatsP_131.38 // अथ दैवपरिध्वस्ता दानवास्त्रिपुरालयाः । हित्वा सत्यं च धर्मं च अकार्याण्युपचक्रमुः ॥ MatsP_131.39 // द्विषन्ति ब्राह्मणान्पुण्यान् न चार्चन्ति हि देवताः । गुरुं चैव न मन्यन्ते ह्य् अन्योन्यं चापि चुक्रुधुः ॥ MatsP_131.40 // कलहेषु च सज्जन्ते स्वधर्मेषु हसन्ति च । परस्परं च निन्दन्ति अहमित्येव वादिनः ॥ MatsP_131.41 // uccairgurÆnprabhëante nÃbhibhëanti पूजिताः । अकस्मात्साश्रुनयना जायन्ते च समुत्सुकाः ॥ MatsP_131.42 // दधिसक्तून्पयश्चैव कपित्थानि च रात्रिषु । भक्षयन्ति च शेरन्त उच्छिष्टाः संवृतास्तथा ॥ MatsP_131.43 // मूत्रं कृत्वोपस्पृशन्ति चाकृत्वा पादधावनम् । संविशन्ति च शय्यासु शौचाचारविवर्जिताः ॥ MatsP_131.44 // संकुचन्ति भयाच्चैव मार्जाराणां यथाखुकः । भार्यां गत्वा न शुध्यन्ति रहोवृत्तिषु निस्त्रपाः ॥ MatsP_131.45 // पुरा सुशीला भूत्वा च दुःशीलत्वमुपागताः । देवांस्तपोधनांश्चैव बाधन्ते त्रिपुरालयाः ॥ MatsP_131.46 // मयेन वार्यमाणा अपि ते विनाशमुपस्थिताः । विप्रियाण्येव विप्राणां कुर्वाणाः कलहैषिणः ॥ MatsP_131.47 // वैभ्राजं नन्दनं चैव तथा चैत्ररथं वनम् । अशोकं च वराशोकं सर्वर्तुकमथापि च ॥ MatsP_131.48 // स्वर्गं च देवतावासं पूर्वदेववशानुगाः । विध्वंसयन्ति संक्रुद्धास् तपोधनवनानि च ॥ MatsP_131.49 // विध्वस्तदेवायतनाश्रमं च संभग्नदेवद्विजपूजकं तु । जगद्बभूवामरराजदुष्टैर् अभिद्रुतं सस्यमिवालिवृन्दैः ॥ MatsP_131.50 // ______________________________________________________ मत्स्य-पुराण 132 *सूत उवाच अशीलेषु प्रदुष्टेषु दानवेषु दुरात्मसु । लोकेषूत्साद्यमानेषु तपोधनवनेषु च ॥ MatsP_132.1 // सिंहनादे व्योमगानां तेषु भीतेषु जन्तुषु । त्रैलोक्ये bhayasaæmƬhe तमोन्धन्वम् उपागते ॥ MatsP_132.2 // आदित्या वसवः साध्याः पितरो मरुतां गणाः । भीताः शरणमाजग्मुर् ब्रह्माणां प्रपितामहम् ॥ MatsP_132.3 // ते तं स्वर्णोत्पलासीनं ब्रह्माणं समुपागताः । नेमुरूचुश्च सहिताः पञ्चास्यं चतुराननम् ॥ MatsP_132.4 // वरगुप्तास्तवैवेह दानवास्त्रिपुरालयाः । बाधन्ते ऽस्मान्यथा प्रेष्यान् अनुशाधि ततो ऽनघ ॥ MatsP_132.5 // मेघागमे यथा हंसा मृगाः सिंहभयादिव । दानवानां भयात्तद्वद् भ्रमामो हि पितामह ॥ MatsP_132.6 // पुत्राणां नामधेयानि कलत्राणां तथैव च । दानवैर्भ्राम्यमाणानां विस्मृतानि ततो ऽनघ ॥ MatsP_132.7 // देववेश्मप्रभङ्गाश्च आश्रमभ्रंशनानि च । दानवैर्लोममोहान्धैः क्रियन्ते च भ्रमन्ति च ॥ MatsP_132.8 // यदि न त्रायसे लोकं दानवैर्विद्रुतं द्रुतम् । धर्षणानेन निर्देवं निर्मनुष्याश्रमं जगत् ॥ MatsP_132.9 // इत्येवं त्रिदशैरुक्तः पद्मयोनिः पितामहः । प्रत्याह त्रिदशान् सेन्द्रान् इन्दुतुल्याननः प्रभुः ॥ MatsP_132.10 // भयस्य यो वरो दत्तो मया मतिमतां वराः । तस्यान्त एष सम्प्राप्तो यः पुरोक्तो मया सुराः ॥ MatsP_132.11 // तच्च तेषामधिष्ठानं त्रिपुरं त्रिदशर्षभाः । एकेषुपातमोक्षेण हन्तव्यं नेषुवृष्टिभिः ॥ MatsP_132.12 // भवतां च न पश्यामि कमप्यत्र सुरर्षभाः । यस्तु चैकप्रहारेण पुरं हन्यात् सदानवम् ॥ MatsP_132.13 // त्रिपुरं नाल्पवीर्येण शक्यं हन्तुं शरेण तु । एकं मुक्त्वा महादेवं महेशानं प्रजापतिम् ॥ MatsP_132.14 // ते यूयं यदि अन्ये च क्रतुविध्वंसकं हरम् । याचामः सहिता देवं त्रिपुरं स हनिष्यति ॥ MatsP_132.15 // कृतः पुराणां विष्कम्भो योजमानां शतं शतम् । यथा चैकप्रहारेण हन्यते वै भवेन तु । पुष्ययोगेण युक्तानि तानि चैकक्षणेन तु ॥ MatsP_132.16 // ततो देवैश्च सम्प्रोक्तो यास्याम इति दुःखितैः । पितामहश्च तैः सार्धं भवसंसदमागतः ॥ MatsP_132.17 // तं भवं भूतभव्येशं गिरिशं शूलपाणिनम् । पश्यन्ति चोमया सार्धं नन्दिना च महात्मना ॥ MatsP_132.18 // अग्निवर्णमजं देवम् अग्निकुण्डनिभेक्षणम् । अग्न्यादित्यसहस्राभम् अग्निवर्णविभूषितम् ॥ MatsP_132.19 // चन्द्रावयवलक्ष्माणं चन्द्रसौम्यतराननम् । आगम्य तमजं देवम् अथ तं नीललोहितम् । अस्तुवन्गोपतिं शम्भुं वरदं पार्वतीपतिम् ॥ MatsP_132.20 // *देवा ऊचुः नमो भवाय शर्वाय रुद्राय वरदाय च । पशूनां पतये नित्यम् उग्राय च कपर्दिने ॥ MatsP_132.21 // महादेवाय भीमाय त्र्यम्बकाय च शान्तये । ईशानाय भयघ्नाय नमस्त्वन्धकघातिने ॥ MatsP_132.22 // नीलग्रीवाय भीमाय वेधसे वेधसा स्तुते । कुमारशत्रुनिघ्नाय कुमारजनकाय च ॥ MatsP_132.23 // विलोहिताय धूम्राय वराय क्रथनाय च । नित्यं नीलशिखण्डाय शूलिने दिव्यशायिने ॥ MatsP_132.24 // उरगाय त्रिनेत्राय हिरण्यवसुरेतसे । अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥ MatsP_132.25 // वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे । तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥ MatsP_132.26 // विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते । नमो ऽस्तु दिव्यरूपाय प्रभवे दिव्यशम्भवे ॥ MatsP_132.27 // अभिगम्याय काम्याय स्तुत्यायार्च्याय सर्वदा । भक्तानुकम्पिने नित्यं दिशते यन्मनोगतम् ॥ MatsP_132.28 // ______________________________________________________ मत्स्य-पुराण 133 *सूत उवाच ब्रह्माद्यैः स्तूयमानस्तु देवैर्देवो महेश्वरः । प्रजापतिमुवाचेदं देवानां क्व भयं महत् ॥ MatsP_133.1 // भो देवाः स्वागतं वो ऽस्तु ब्रूत यद्वो मनोगतम् । तावदेव प्रयच्छामि नास्त्यदेयं मया हि वः ॥ MatsP_133.2 // युष्माकं नितरां शं वै कर्ताहं विबुधर्षभाः । चरामि महदत्युग्रं यच्चापि परमं तपः ॥ MatsP_133.3 // विद्विष्टा वो मम द्विष्टाः कष्टाः कष्टपराक्रमाः । तेषामभावः संपाद्यो युष्माकं भव एव च ॥ MatsP_133.4 // एवमुक्तास्तु देवेन प्रेम्णा सब्रह्मकाः सुराः । रुद्रमाहुर्महाभागं भागार्हाः सर्व एव ते ॥ MatsP_133.5 // भगवंस्तैस्तपस्तप्तं रौद्रं रौद्रपराक्रमैः । असुरैर्वध्यमानाः स्म वयं त्वां शरणं गताः ॥ MatsP_133.6 // मयो नाम दितेः पुत्रस् त्रिनेत्र कलहप्रियः । त्रिपुरं येन तद्दुर्गं कृतं पाण्डुरगोपुरम् ॥ MatsP_133.7 // तदाश्रित्य पुरं दुर्गं दानवा वरनिर्भयाः । बाधन्ते ऽस्मान्महादेव प्रेष्यमस्वामिनं यथा ॥ MatsP_133.8 // उद्यानानि च भग्नानि नन्दनादीनि यानि च । वराश्चाप्सरसः सर्वा रम्भाद्या दनुजैर्हृताः ॥ MatsP_133.9 // इन्द्रस्य वाह्याश्च गजाः kumudäjanavÃmanÃ÷ / ऐरावताद्या अपहृता देवतानां महेश्वर ॥ MatsP_133.10 // ये चेन्द्ररथमुख्याश् च हरयो ऽपहृतासुरैः । जाताश्च दानवानां ते रथयोग्यास्तुरंगमाः ॥ MatsP_133.11 // ये रथा ये गजाश्चैव याः स्त्रियो वसु यच्च नः । तन्नो व्यपहृतं दैत्यैः संशयो जीविते पुनः ॥ MatsP_133.12 // त्रिनेत्र एवमुक्तस्तु देवैः शक्रपुरोगमैः । उवाच देवान्देवेशो वरदो वृषवाहनः ॥ MatsP_133.13 // व्यपगच्छतु वो देवा महद्दानवजं भयम् । तदहं त्रिपुरं धक्ष्ये क्रियतां यद्ब्रवीमि तत् ॥ MatsP_133.14 // यदीच्छत मया दग्धुं तत्पुरं सहमानवम् । रथमौपयिकं मह्यं सज्जयध्वं किमास्यते ॥ MatsP_133.15 // दिग्वाससा तथोक्तास्ते सपितामहकाः सुराः । तथेत्युक्त्वा महादेवं चक्रुस्ते रथमुत्तमम् ॥ MatsP_133.16 // धरां कूबरकौ द्वौ तु रुद्रपार्श्वचरावुभौ । अधिष्ठानं शिरो मेरोर् अक्षो मन्दर एव च ॥ MatsP_133.17 // चक्रुश्चन्द्रं च सूर्यं च चक्रे käcanarÃjate । कृष्णपक्षं शुक्लपक्षं पक्षद्वयमपीश्वराः ॥ MatsP_133.18 // रथनेमिद्वयं चक्रुर् देवा ब्रह्मपुरःसराः । आदिद्वयं पक्षयन्त्रं यन्त्रमेताश्च देवताः ॥ MatsP_133.19 // कम्बलाश्वतराभ्यां च नागाभ्यां समवेष्टितम् । भार्गवश्चाङ्गिराश्चैव बुधो ऽङ्गारक एव च ॥ MatsP_133.20 // शनैश्चरस्तथा चात्र सर्वे ते देवसत्तमाः । वरूथं गगनं चक्रुश् चारुरूपं रथस्य ते ॥ MatsP_133.21 // कृतं द्विजिह्वनयनं त्रिवेणुं शातकौम्भिकम् । मणिमुक्तेन्द्रनीलैश्च वृतं ह्यष्टमुखैः सुरैः ॥ MatsP_133.22 // गङ्गा सिन्धुः शतद्रुश्च चन्द्रभागा इरावती । वितस्ता च विपाशा च यमुना गण्डकी तथा ॥ MatsP_133.23 // सरस्वती देविका च तथा च सरयूरपि । एताः सरिद्वराः सर्वा वेणुसंज्ञा कृता रथे ॥ MatsP_133.24 // dh­tarëÂrÃÓca ये नागास् ते च वेश्यात्मकाः कृताः । वासुकेः कुलजा ये च ये च रैवतवंशजाः ॥ MatsP_133.25 // ते सर्पा दर्पसम्पूर्णाश् चापतूणेष्व् अनूनगाः । अवतस्थुः शरा भूत्वा नानाजातिशुभाननाः ॥ MatsP_133.26 // सुरसा सरमा कद्रूर् विनता शुचिरेव च । तृषा बुभुक्षा सर्वोग्रा मृत्युः सर्वशमस्तथा ॥ MatsP_133.27 // ब्रह्मवध्या च गोवध्या बालवध्या प्रजाभयाः । गदा भूत्वा शक्तयश्च तदा देवरथे ऽभ्ययुः ॥ MatsP_133.28 // युगं कृतयुगं चात्र चातुर्होत्रप्रयोजकाः । चतुर्वर्णाः सलीलाश्च बभूवुः स्वर्णकुण्डलाः ॥ MatsP_133.29 // तद्युगं युगसंकाशं रथशीर्षे प्रतिष्ठितम् । dh­tarëÂreïa नागेन बद्धं बलवता महत् ॥ MatsP_133.30 // ऋग्वेदः सामवेदश्च यजुर्वेदस्तथा परः । वेदाश् चत्वार एवैते चत्वारस्तुरगाभवन् ॥ MatsP_133.31 // अन्नदानपुरोगाणि यानि दानानि कानिचित् । तान्यासन्वाजिनां तेषां भूषणानि सहस्रशः ॥ MatsP_133.32 // पद्मद्वयं तक्षकश्च कर्कोटकधनंजयौ । नागा बभूवुरेवैते हयानां वालबन्धनाः ॥ MatsP_133.33 // ओंकारप्रभवास्ता वा मन्त्रयज्ञक्रतुक्रियाः । उपद्रवाः प्रतीकाराः पशुबन्धेष्टयस्तथा ॥ MatsP_133.34 // यज्ञोपवाहान्येतानि तस्मिंल्लोकरथे शुभे । मणिमुक्ताप्रवालैस्तु भूषितानि सहस्रशः ॥ MatsP_133.35 // प्रतोद ओंकार एवासीत् तदग्रं च वषट्कृतम् । सिनीवाली कुहू राका तथा चानुमतिः शुभा । योक्त्राण्यासंस्तुरंगाणाम् अपसर्पणविग्रहाः ॥ MatsP_133.36 // कृष्णान्यथ च पीतानि Óvetamäji«ÂhakÃni च । अवदाताः पताकास्तु बभूवुः पवनेरिताः ॥ MatsP_133.37 // ऋतुभिश्च कृतः षड्भिर् धनुः संवत्सरो ऽभवत् । अजरा ज्याभवच्चापि साम्बिका धनुषो दृढा ॥ MatsP_133.38 // कालो हि भगवान्रुद्रस् तं च संवत्सरं विदुः । तस्मादुमा कालरात्रिर् धनुषो ज्याजराभवत् ॥ MatsP_133.39 // सगर्भं त्रिपुरं येन दग्धवान्स त्रिलोचनः । स इषुर्विष्णुसोमाग्नि-त्रिदैवतमयो ऽभवत् ॥ MatsP_133.40 // आननं ह्यग्निरभवच् छल्यं सोमस्तमोनुदः । तेजसः समवायो ऽथ चेषोस्तेजो रथाङ्गधृक् ॥ MatsP_133.41 // तस्मिंश्च वीर्यवृद्ध्यर्थं वासुकिर्नागपार्थिवः । तेजःसंवसनार्थं वै मुमोचातिविषो विषम् ॥ MatsP_133.42 // कृत्वा देवा रथं चापि दिव्यं दिव्यप्रभावतः । लोकाधिपतिमभ्येत्य इदं वचनमब्रुवन् ॥ MatsP_133.43 // संस्कृतो ऽयं रथो ऽस्माभिस् तव दानवशत्रुजित् । इदमापत्परित्राणं देवान्सेन्द्रपुरोगमान् ॥ MatsP_133.44 // तं मेरुशिखराकारं त्रैलोक्यरथमुत्तमम् । प्रशस्य देवान्साध्विति रथं पश्यति शंकरः ॥ MatsP_133.45 // मुहुर्दृष्ट्वा रथं साधु साध्वित्युक्त्वा मुहुर्मुहुः । उवाच सेन्द्रानमरान् अमराधिपतिः स्वयम् ॥ MatsP_133.46 // यादृशो ऽयं रथः कॢप्तो युष्माभिर्मम सत्तमाः । ईदृशो रथसम्पत्त्या यन्ता शीघ्रं विधीयताम् ॥ MatsP_133.47 // इत्युक्त्वा देवदेवेन देवा विद्धा इवेषुभिः । अवापुर्महतीं चिन्तां कथं कार्यमिति ब्रुवन् ॥ MatsP_133.48 // महादेवस्य देवो ऽन्यः को नाम सदृशो भवेत् । मुक्त्वा चक्रायुधं देवं सो ऽप्यस्येषुं समाश्रितः ॥ MatsP_133.49 // धुरि युक्ता इवोक्षाणो घटन्त इव पर्वतैः । निश्वसन्तः सुराः सर्वे कथमेतदिति ब्रुवन् ॥ MatsP_133.50 // देवेष्वाह देवदेवो लोकनाथस्य धूर्गतान् । अहं सारथिरित्युक्त्वा जग्राहाश्वांस्ततो ऽग्रजः ॥ MatsP_133.51 // ततो देवैः सगन्धर्वैः सिंहनादो महान्कृतः । प्रतोदहस्तं सम्प्रेक्ष्य ब्रह्माणं सूततां गतम् ॥ MatsP_133.52 // भगवानपि विश्वेशो रथस्थे वै पितामहे । सदृशः सूत इत्युक्त्वा चारुरोह रथं हरः ॥ MatsP_133.53 // आरोहति रथं देवे ह्य् अश्वा हरभरातुराः । जानुभिः पतिता भूमौ रजोग्रासश्च ग्रासितः ॥ MatsP_133.54 // देवो दृष्ट्वाथ वेदांस्तान् अभीरुग्रहयान् भयात् । उज्जहार पितॄनार्तान् सुपुत्र इव दुःखितान् ॥ MatsP_133.55 // ततः सिंहरवो भूयो बभूव रथभैरवः । जयशब्दश्च देवानां संबभूवार्णवोपमः ॥ MatsP_133.56 // तदोंकारमयं गृह्य प्रतोदं वरदः प्रभुः । स्वयम्भूः प्रययौ वाहान् अनुमन्त्र्य यथाजवम् ॥ MatsP_133.57 // ग्रसमाना इवाकाशं मुष्णन्त इव मेदिनीम् । मुखेभ्यः ससृजुः श्वासान् उच्छ्वसन्त इवोरगाः ॥ MatsP_133.58 // स्वयम्भुवा चोद्यमानाश् चोदितेन कपर्दिना । व्रजन्ति ते ऽश्वा जवनाः क्षयकाल इवानिलाः ॥ MatsP_133.59 // ध्वजोच्छ्रयविनिर्माणे ध्वजयष्टिमनुत्तमाम् । आक्रम्य नन्दी वृषभस् तस्थौ तस्मिञ्छिवेच्छया ॥ MatsP_133.60 // भार्गवाङ्गिरसौ देवौ दण्डहस्तौ रविप्रभौ । रथचक्रे तु रक्षेते रुद्रस्य प्रियकाङ्क्षिणौ ॥ MatsP_133.61 // शेषश्च भगवान्नागो ऽनन्तो ऽनन्तकरो ऽरिणाम् । शरहस्तो रथं पाति शयनं ब्रह्मणस्तदा ॥ MatsP_133.62 // यमस्तूर्णं समास्थाय महिषं चातिदारुणम् । द्रविणाधिपतिर्व्यालं सुराणामधिपो द्विपम् ॥ MatsP_133.63 // मयूरं शतचन्द्रं च कूजन्तं किंनरं यथा । गुह आस्थाय वरदो युगोपमरथं पितुः ॥ MatsP_133.64 // नन्दीश्वरश्च bhagavä छूलमादाय दीप्तिमान् । पृष्ठतश्चापि पार्श्वाभ्यां लोकस्य क्षयकृद्यथा ॥ MatsP_133.65 // प्रमथाश्चाग्निवर्णाभाः साग्निज्वाला इवाचलाः । अनुजग्मू रथं शार्वं नक्रा इव महार्णवम् ॥ MatsP_133.66 // भृगुर्भरद्वाजवसिष्ठगौतमाः क्रतुः पुलस्त्यः पुलहस्तपोधनाः । मरीचिरत्रिर्भगवानथाङ्गिराः पराशरागस्त्यमुखा महर्षयः ॥ MatsP_133.67 // हरमजितमजं प्रतुष्टुवुर् वचनविशेषैर् विचित्रभूषणैः । रथस्त्रिपुरे sakäcanÃcalo व्रजति सपक्ष इवाद्रिरम्बरे ॥ MatsP_133.68 // करिगिरिरविमेघसंनिभाः सजलपयोदनिनादनादिनः /* प्रमथगणाः परिवार्य देवगुप्तं रथमभितः प्रययुः स्वदर्पयुक्ताः ॥ MatsP_133.69 //* मकरतिमितिमिङ्गिलावृतः प्रलय इवातिसमुद्धतो ऽर्णवः । व्रजति रथवरो ऽतिभास्वरो ह्य् अशनिनिपातपयोदनिःस्वनः ॥ MatsP_133.70 // ______________________________________________________ मत्स्य-पुराण 134 *सूत उवाच पूज्यमाने रथे तस्मिंल् लोकैर्देवे रथे स्थिते । प्रमथेषु नदत्सूग्रं प्रवदत्सु च साध्विति ॥ MatsP_134.1 // ईश्वरस्वरघोषेण नर्दमाने महावृषे । जयत्सु विप्रेषु तथा गर्जत्सु तुरगेषु च ॥ MatsP_134.2 // रणाङ्गणात्समुत्पत्य देवर्षिर्नारदः प्रभुः । कान्त्या चन्द्रोपमस्तूर्णं त्रिपुरं पुरमागतः ॥ MatsP_134.3 // औत्पातिकं तु दैत्यानां त्रिपुरे वर्तते ध्रुवम् । नारदश्चात्र भगवान् प्रादुर्भूतस्तपोधनः ॥ MatsP_134.4 // आगतं जलदाभासं समेताः सर्वदानवाः । उत्तस्थुर्नारदं दृष्ट्वा अभिवादनवादिनः ॥ MatsP_134.5 // तमर्घ्येण च पाद्येन मधुपर्केण चेश्वराः । नारदं पूजयामासुर् ब्रह्माणमिव वासवः ॥ MatsP_134.6 // तेषां स पूजां पूजार्हः प्रतिगृह्य तपोधनः । नारदः सुखमासीनः käcane परमासने ॥ MatsP_134.7 // मयस्तु सुखमासीने नारदे नारदोद्भवे । यथार्हं दानवैः सार्धम् आसीनो दानवाधिपः ॥ MatsP_134.8 // आसीनं नारदं प्रेक्ष्य मयस्त्वथ महासुरः । अब्रवीद्वचनं तुष्टो हृष्टरोमाननेक्षणः ॥ MatsP_134.9 // औत्पातिकं पुरे ऽस्माकं यथा नान्यत्र कुत्रचित् । वर्तते वर्तमानज्ञ वद त्वं हि च नारद ॥ MatsP_134.10 // दृश्यन्ते भयदाः स्वप्ना भज्यन्ते च ध्वजाः परम् । विना च वायुना केतुः पतते च तथा भुवि ॥ MatsP_134.11 // अट्टालकाश्च नृत्यन्ते सपताकाः सगोपुराः । हिंस हिंसेति श्रूयन्ते गिरश्च भयदाः पुरे ॥ MatsP_134.12 // नाहं बिभेमि देवानां सेन्द्राणामपि नारद । मुक्त्वैकं वरदं स्थाणुं भक्ताभयकरं हरम् ॥ MatsP_134.13 // भगवन्नास्त्यविदितम् उत्पातेषु तवानघ । अनागतमतीतं च bhaväjÃnÃti तत्त्वतः ॥ MatsP_134.14 // तदेतन्नो भयस्थानम् उत्पाताभिनिवेदितम् । कथयस्व मुनिश्रेष्ठ प्रपन्नस्य तु नारद ॥ MatsP_134.15 // इत्युक्तो नारदस्तेन मयेनामयवर्जितः ॥ MatsP_134.16 // *नारद उवाच शृणु दानव तत्त्वेन भवन्त्यौत्पातिका यथा । धर्मेति धारणे धातुर् माहात्म्ये चैव पठ्यते । धारणाच्च महत्त्वेन धर्म एष निरुच्यते ॥ MatsP_134.17 // स इष्टप्रापको धर्म आचार्यैरुपदिश्यते । इतरश्चानिष्टफल आचार्यैर्नोपदिश्यते ॥ MatsP_134.18 // उत्पथान्मार्गमागच्छेन् मार्गाच्चेव विमार्गताम् । विनाशस्तस्य निर्देश्य इति वेदविदो विदुः ॥ MatsP_134.19 // tvamadharmarathÃrƬha÷ सहैभिर्मत्तदानवैः । अपकारिषु देवानां कुरुषे त्वं सहायताम् ॥ MatsP_134.20 // तदेतान्येवमादीनि उत्पातावेदितानि च । वैनाशिकानि दृश्यन्ते दानवानां तथैव च ॥ MatsP_134.21 // एष रुद्रः समास्थाय महालोकमयं रथम् । आयाति त्रिपुरं हन्तुं मय त्वामसुरानपि ॥ MatsP_134.22 // स त्वं महौजसं नित्यं प्रपद्यस्व महेश्वरम् । यास्यसे सह पुत्रेण दानवैः सह मानद ॥ MatsP_134.23 // इत्येवमावेद्य भयं दानवोपस्थितं महत् । दानवानां पुनर्देवो देवेशपदमागतः ॥ MatsP_134.24 // नारदे तु मुनौ याते मयो दानवनायकः । शूरसंमतमित्येवं दानवानाह दानवः ॥ MatsP_134.25 // शूराः स्थ जातपुत्राः स्थ कृतकृत्याः स्थ दानवाः । युध्यध्वं दैवतैः सार्धं कर्तव्यं चापि नो भयम् ॥ MatsP_134.26 // जित्वा वयं भविष्यामः सर्वे ऽमरसभासदः । देवांश्च सेन्द्रकान्हत्वा लोकान्भोक्ष्यामहे ऽसुराः ॥ MatsP_134.27 // अट्टालकेषु च तथा तिष्ठध्वं शस्त्रपाणयः । दंशिता युद्धसज्जाश्च तिष्ठध्वं प्रोद्यतायुधाः ॥ MatsP_134.28 // पुराणि त्रीणि चैतानि यथास्थानेषु दानवाः । तिष्ठध्वं लङ्घनीयानि भविष्यन्ति पुराणि च ॥ MatsP_134.29 // नमोगतास्तथा शूरा देवता विदिता हि वः । ताः प्रयत्नेन वार्याश्च विदार्याश्चैव सायकैः ॥ MatsP_134.30 // इति दनुतनयान्मयस्तथोक्त्वा सुरगणवारणवारणे वचांसि । युवतिजनविषण्णमानसं तत् त्रिपुरपुरं सहसा विवेश राजा ॥ MatsP_134.31 // अथ रजतविशुद्धभावभावो भवमभिपूज्य दिगम्बरं सुगीर्भिः । शरणमुपजगाम देवदेवं मदनार्यन्धकयज्ञदेहघातम् ॥ MatsP_134.32 // मयमभयपदैषिणं प्रपन्नं न किल बुबोध तृतीयदीप्तनेत्रः । तदभिमतमदात्ततः शशाङ्की स च किल निर्भय एव दानवो ऽभूत् ॥ MatsP_134.33 // ______________________________________________________ मत्स्य-पुराण 135 *सूत उवाच ततो रणे देवबलं नारदो ऽभ्यगमत्पुनः । आगत्य चैव त्रिपुरात् सभायामास्थितः स्वयम् ॥ MatsP_135.1 // इलावृतमिति ख्यातं तद्वर्षं विस्तृतायतम् । यत्र यज्ञो बलेर्वृत्तो बलिर्यत्र च संयतः ॥ MatsP_135.2 // देवानां जन्मभूमिर्या त्रिषु लोकेषु विश्रुता । विवाहाः क्रतवश्चैव जातकर्मादिकाः क्रियाः ॥ MatsP_135.3 // देवानां यत्र वृत्तानि कन्यादानानि यानि च । रेमे नित्यं भवो यत्र सहायैः पार्षदैर्गणैः ॥ MatsP_135.4 // लोकपालाः सदा यत्र तस्थुर्मेरुगिरौ यथा । मधुपिङ्गलनेत्रस्तु चन्द्रावयवभूषणः । देवानामधिपं प्राह गणपांश्च महेश्वरः ॥ MatsP_135.5 // वासवैतद् अरीणां ते त्रिपुरं परिदृश्यते । विमानैश्च पताकाभिर् ध्वजैश्च समलंकृतम् ॥ MatsP_135.6 // इदं वृत्तमिदं ख्यातं वह्निवद्भृशतापनम् । एते जना गिरिप्रख्याः सकुण्डलकिरीटिनः ॥ MatsP_135.7 // प्राकारगोपुराट्टेषु कक्षान्ते दानवाः स्थिताः । इमे च तोयदाभासा दनुजा विकृताननाः ॥ MatsP_135.8 // निर्गच्छन्ति पुरो दैत्याः सायुधा विजयैषिणः ॥ MatsP_135.9 // स त्वं सुरशतैः सार्धं ससहायो वरायुधः । सहद्भिर्मामकैर्भृत्यैर् व्यापादय महासुरान् ॥ MatsP_135.10 // अहं च रथवर्येण निश्चलाचलवत्स्थितः । पुरः पुरस्य रन्ध्रार्थी स्थास्यामि विजयाय वः ॥ MatsP_135.11 // यदा तु पुष्ययोगेण एकत्वं स्थास्यते पुरम् । तदेतन्निर्दहिष्यामि शरेणैकेन वासव ॥ MatsP_135.12 // इत्युक्तो वै भगवता रुद्रेणेह सुरेश्वरः । ययौ तत्त्रिपुरं जेतुं तेन सैन्येन संवृतः ॥ MatsP_135.13 // प्रक्रान्तरथभीमैस्तैः सदेवैः पार्षदां गणैः । कृतसिंहरवोपेतैर् उद्गच्छद्भिरिवाम्बुदैः ॥ MatsP_135.14 // तेन नादेन त्रिपुराद् दानवा युद्धलालसाः । उत्पत्य दुद्रुवुश्चेलुः सायुधाः खे गणेश्वरान् ॥ MatsP_135.15 // अन्ये पयोधरारावाः पयोधरसमा बभुः । ससिंहनादं वादित्रं वादयामासुरुद्धताः ॥ MatsP_135.16 // देवानां सिंहनादश्च सर्वतूर्यरवो महान् । ग्रस्तो ऽभूद्दैत्यनादैश्च चन्द्रस्तोयधरैरिव ॥ MatsP_135.17 // चन्द्रोदयात्समुद्भूतः पौर्णमास इवार्णवः । त्रिपुरं प्रभवत्तद्वद् भीमरूपमहासुरैः ॥ MatsP_135.18 // प्राकारेषु पुरे तत्र गोपुरेष्वपि चापरे । अट्टालकान्समारुह्य केचिच् चलितवादिनः ॥ MatsP_135.19 // स्वर्णमालाधराः शूराः प्रभासितकराम्बराः । केचिन् नदन्ति दनुजास् तोयमत्ता इवाम्बुदाः ॥ MatsP_135.20 // इतश्चेतश्च धावन्तः केचिदुद्भूतवाससः । किमेतदिति पप्रच्छुर् अन्योन्यं गृहमाश्रिताः ॥ MatsP_135.21 // किमेतन्नैव जानामि ज्ञानमन्तर्हितं हि मे । ज्ञास्यसे ऽनन्तरेणेति कालो विस्तारतो महान् ॥ MatsP_135.22 // सो ऽप्यसौ पृथ्वीसारं च सिंहश्च रथमास्थितः । तिष्ठते त्रिपुरं pŬya देहं व्याधिरिवोच्छ्रितः ॥ MatsP_135.23 // य एषो ऽस्ति स एषो ऽस्तु का चिन्ता सम्भ्रमे सति । एहि आयुधम् आदाय क्व मे पृच्छा भविष्यति ॥ MatsP_135.24 // इति ते ऽन्योन्यमाविद्धा uttarottarabhëiïa÷ / आसाद्य पृच्छन्ति तदा दानवास्त्रिपुरालयाः ॥ MatsP_135.25 // तारकाख्यपुरे दैत्यास् तारकाख्यपुरःसराः । निर्गताः कुपितास्तूर्णं बिलादिव महोरगाः ॥ MatsP_135.26 // निर्धावन्तस्तु ते दैत्याः प्रमथाधिपयूथपैः । निरुद्धा गजराजानो यथा केसरियूथपैः ॥ MatsP_135.27 // दर्पितानां ततश्चैषां दर्पितानाम् इवाग्नीनाम् । रूपाणि जज्वलुस्तेषाम् अग्नीनामिव धम्यताम् ॥ MatsP_135.28 // ततो बृहन्ति चापानि भीमनादानि सर्वशः । निकृष्य जघ्नुरन्योन्यम् इषुभिः प्राणभोजनैः ॥ MatsP_135.29 // मार्जारमृगभीमास्यान् पार्षदान्विकृताननान् । दृष्ट्वा दृष्ट्वाहसन्नुच्चैर् दानवा रूपसम्पदा ॥ MatsP_135.30 // बाहुभिः परिघाकारैः कृष्यतां धनुषां शराः । भटवर्मेषु विविशुस् तडागानीव पक्षिणः ॥ MatsP_135.31 // मृताः स्थ क्व नु यास्यध्वं हनिष्यामो निवर्तताम् । इत्येवं परुषाण्युक्त्वा दानवाः पार्षदर्षभान् ॥ MatsP_135.32 // बिभिदुः सायकैस्तीक्ष्णैः सूर्यपादा इवाम्बुदान् । प्रमथा अपि सिंहाक्षाः सिंहविक्रान्तविक्रमाः । खण्डशैलशिलावृक्षैर् बिभिदुर् दैत्यदानवान् ॥ MatsP_135.33 // अम्बुदैराकुलमिव हंसाकुलमिवाम्बरम् । दानवाकुलमत्यर्थं तत्पुरं सकलं बभौ ॥ MatsP_135.34 // विकृष्टचापा दैत्येन्द्राः सृजन्ति शरदुर्दिनम् । इन्द्रचापाङ्कितोरस्का जलदा इव दुर्दिनम् ॥ MatsP_135.35 // i«ubhistìyamÃnÃste भूयो भूयो गणेश्वराः । चक्रुस्ते देहनिर्यासं स्वर्णधातुमिवाचलाः ॥ MatsP_135.36 // तथा वृक्षशिलावज्र-शूलपट्टिपरश्वधैः । चूर्ण्यन्ते ऽभिहता दैत्याः kÃcëÂaÇkahatà इव ॥ MatsP_135.37 // चन्द्रोदयात्समुद्भूतः पौर्णमास इवार्णवः । त्रिपुरं प्रभवत् तद्वद् भीमरूपमहासुरैः ॥ MatsP_135.38 // तारकाख्यो जयत्येष इति दैत्या अघोषयन् । जयतीन्द्रश्च रुद्रश्च इत्येव च गणेश्वराः ॥ MatsP_135.39 // वारिता दारिता बाणैर् योधास्तस्मिन्बलार्णवे । निःस्वनन्तो ऽम्बुसमये जलगर्भा इवाम्बुदाः ॥ MatsP_135.40 // करैश्छिन्नैः शिरोभिश्च ध्वजैश्छत्त्रैश्च पाण्डुरैः । युद्धभूमिर्भयवती मांसशोणितपूरिता ॥ MatsP_135.41 // व्योम्नि चोत्प्लुत्य सहसा तालमात्रं वरायुधैः । दृढाहताः पतन् पूर्वं दानवाः प्रमथास्तथा ॥ MatsP_135.42 // सिद्धाश्चाप्सरसश्चैव चारणाश्च नभोगताः । दृढप्रहारहृषिताः साधु साध्विति चुक्रुशुः ॥ MatsP_135.43 // अनाहताश्च वियति देवदुन्दुभयस्तथा । नदन्तो मेघशब्देन शरभा इव रोषिताः ॥ MatsP_135.44 // ते तस्मिंस्त्रिपुरे दैत्या नद्यः सिन्धुपताविव । विशन्ति क्रुद्धवदना वल्मीकमिव पन्नगाः ॥ MatsP_135.45 // तारकाख्यपुरे तस्मिन् सुराः शूराः समन्ततः । सशस्त्रा निपतन्ति स्म सपक्षा इव भूधराः ॥ MatsP_135.46 // योधयन्ति त्रिभागेण त्रिपुरे तु गणेश्वराः । विद्युन्माली मयश्चैव मग्नौ च द्रुमवद्रणे ॥ MatsP_135.47 // विद्युन्माली स दैत्येन्द्रो गिरीन्द्रसदृशद्युतिः । आदाय परिघं घोरं tìayÃmÃsa नन्दिनम् ॥ MatsP_135.48 // स नन्दी दानवेन्द्रेण परिघेण दृढाहतः । भ्रमते मधुना व्यक्तः पुरा नारायणो यथा ॥ MatsP_135.49 // नन्दीश्वरे गते तत्र गणपाः ख्यातविक्रमाः । दुद्रुवुर्जातसंरम्भा विद्युन्मालिनमासुरम् ॥ MatsP_135.50 // घण्टाकर्णः शङ्कुकर्णो महाकालश्च पार्षदाः । ततश्च सायकैः सर्वान् गणपान्गणपाकृतीन् ॥ MatsP_135.51 // भूयो भूयः स विव्याध गणेश्वरमहत्तमान् । भित्त्वा भित्त्वा रुरावोच्चैर् नभस्यम्बुधरो यथा ॥ MatsP_135.52 // तस्यारम्भितशब्देन नन्दी दिनकरप्रभः । संज्ञां प्राप्य ततः सो ऽपि विद्युन्मालिनमाद्रवत् ॥ MatsP_135.53 // रुद्रदत्तं तदा दीप्तं दीप्तानलसमप्रभम् । वज्रं वज्रनिभाङ्गस्य दानवस्य ससर्ज ह ॥ MatsP_135.54 // तं नन्दिभुजनिर्मुक्तं मुक्ताफलविभूषितम् । पपात वक्षसि तदा वज्रं दैत्यस्य भीषणम् ॥ MatsP_135.55 // स वज्रनिहतो दैत्यो वज्रसंहननोपमः । पपात वज्राभिहतः शक्रेणाद्रिरिवाहतः ॥ MatsP_135.56 // दैत्येश्वरं विनिहतं नन्दिना कुलनन्दिना । चुक्रुशुर्दानवाः प्रेक्ष्य दुद्रुवुश्च गणाधिपाः ॥ MatsP_135.57 // दुःखामर्षितरोषास्ते विद्युन्मालिनि पातिते । द्रुमशैलमहावृष्टिं पयोदाः ससृजुर्यथा ॥ MatsP_135.58 // ते pŬyamÃnà गुरुभिर् गिरिभिश्च गणेश्वराः । कर्तव्यं न विदुः किंचिद् वन्द्यमाधार्मिका इव ॥ MatsP_135.59 // ततो ऽसुरवरः श्रीमांस् तारकाख्यः प्रतापवान् । सतरूणां गिरीणां वै तुल्यरूपधरो बभौ ॥ MatsP_135.60 // भिन्नोत्तमाङ्गा गणपा भिन्नपादाङ्किताननाः । विरेजुर्भुजगा मन्त्रैर् वार्यमाणा यथा तथा ॥ MatsP_135.61 // मयेन मायावीर्येण वध्यमाना गणेश्वराः । भ्रमन्ति बहुशब्दालाः पञ्जरे शकुना इव ॥ MatsP_135.62 // तयासुरवरः श्रीमांस् तारकाख्यः प्रतापवान् । ददाह च बलं सर्वं शुष्केन्धनमिवानलः ॥ MatsP_135.63 // तारकाख्येन वार्यन्ते शरवर्षैस्तदा गणाः । मयेन मायानिहतास् तारकाख्येन चेषुभिः । गणेशा विधुरा जाता जीर्णमूला यथा द्रुमाः ॥ MatsP_135.64 // भूयः संपतते चाग्निर् ग्रहान्ग्राहान्भुजंगमान् । गिरीन्द्रांश्च हरीन्व्याघ्रान् वृक्षान् सृमरवर्णकान् ॥ MatsP_135.65 // शरभानष्टपादांश्च अपः पवनमेव च । मयो मायाबलेनैव पातयत्येव शत्रुषु ॥ MatsP_135.66 // ते तारकाख्येन मयेन मायया संमुह्यमाना विवशा गणेश्वराः । नाशक्नुवंस्ते मनसापि चेष्टितुं यथेन्द्रियार्था मुनिनाभिसंयताः ॥ MatsP_135.67 // महाजलाग्न्यादिसकुञ्जरोरगैर् हरीन्द्रव्याघ्रर्क्षतरक्षुराक्षसैः । विबाध्यमानास्तमसा विमोहिताः समुद्रमध्येष्विव गाधकाङ्क्षिणः ॥ MatsP_135.68 // संमर्द्यमानेषु गणेश्वरेषु संनर्दमानेषु सुरेतरेषु । ततः सुराणां प्रवराभिरक्षितुं रिपोर्बलं संविविशुः सहायुधाः ॥ MatsP_135.69 // यमो गदास्त्रो वरुणश्च भास्करस् तथा कुमारो ऽमरकोटिसंयुतः । स्वयं च शक्रः सितनागवाहनः कुलीशपाणिः सुरलोकपुंगवः ॥ MatsP_135.70 // स चोडुनाथः ससुतो दिवाकरः स सान्तकस्त्र्यक्षपतिर् महाद्युतिः । एते रिपूणां प्रबलाभिरक्षितं तदा बलं संविविशुर्मदोद्धताः ॥ MatsP_135.71 // यथा वनं दर्पितकुञ्जराधिपा यथा नभः साम्बुधरं दिवाकरः । यथा च सिंहैर्विजनेषु गोकुलं तथा बलं तत्त्रिदशैर् अभिद्रुतम् ॥ MatsP_135.72 // कृतप्रहारातुरदीनदानवं ततस्त्वभज्यन्त बलं हि पार्षदाः । स्वर्ज्योतिषां ज्योतिर् इवोष्मवान् हरिर् यथा तमो घोरतरं नराणाम् ॥ MatsP_135.73 // विशान्तयामास यथा सदैव निशाकरः संचितशार्वरं तमः । ततो ऽपकृष्टे च तमःप्रभावे अस्त्रप्रभावे च विवर्धमाने ॥ MatsP_135.74 // दिग्लोकपालैर् गणनायकैश्च कृतो महान्सिंहरवो मुहूर्तम् । संख्ये विभग्ना विकरा विपादाश् छिन्नोत्तमाङ्गाः शरपूरिताङ्गाः ॥ MatsP_135.75 // देवेतरा देववरैर्विभिन्नाः सीदन्ति पङ्केषु यथा गजेन्द्राः । वज्रेण भीमेन च वज्रपाणिः शक्त्या च शक्त्या च मयूरकेतुः ॥ MatsP_135.76 // दण्डेन चोग्रेण च धर्मराजः पाशेन चोग्रेण च वारिगोप्ता । शूलेन कालेन च यक्षराजो वीर्येण तेजस्वितया सुकेशः ॥ MatsP_135.77 // गणेश्वरास्ते सुरसंनिकाशाः पूर्णाहुतीसिक्तशिखिप्रकाशाः । उत्सादयन्ते दनुपुत्रवृन्दान् यथैव इन्द्राशनयः पतन्त्यः ॥ MatsP_135.78 // मयस्तु देवान्परिरक्षितारम् उमात्मजं देववरं कुमारम् । शरेण भित्त्वा स हि तारकासुतं स तारकाख्यासुरम् Ãbabhëe ॥ MatsP_135.79 // कृत्वा प्रहारं प्रविशामि वीरं पुरं हि दैत्येन्द्रबलेन युक्तः । विश्राममूर्जस्करमप्यवाप्य पुनः करिष्यामि रणं प्रपन्नैः ॥ MatsP_135.80 // वयं हि शस्त्रक्षतविक्षताङ्गा विशीर्णशस्त्रध्वजवर्मवाहाः । जयैषिणस्ते जयकाशिनश्च गणेश्वरा लोकवराधिपाश्च ॥ MatsP_135.81 // मयस्य श्रुत्वा दिवि तारकाख्यो वचो ऽभिकाङ्क्षन्क्षतजोपमाक्षः । विवेश तूर्णं त्रिपुरं दितेः सुतैः सुतैरदित्या युधि वृद्धहर्षैः ॥ MatsP_135.82 // ततः सशङ्खानकभेरिभीमं ससिंहनादं हरसैन्यमाबभौ /* मयानुगं घोरगभीरगह्वरं यथा सिंहनादितम् ॥ MatsP_135.83 //* ______________________________________________________ मत्स्य-पुराण 136 *सूत उवाच मयः प्रहारं कृत्वा तु मायावी दानवर्षभः । विवेश तूर्णं त्रिपुरम् अभ्रं नीलमिवाम्बरम् ॥ MatsP_136.1 // स दीर्घमुष्णं निःश्वस्य दानवान्वीक्ष्य मध्यगान् । दध्यौ लोकक्षये प्राप्ते कालं काल इवापरः ॥ MatsP_136.2 // इन्द्रो ऽपि बिभ्यते यस्य स्थितो युद्धेप्सुरग्रतः । स चापि निधनं प्राप्तो विद्युन्माली महायशाः ॥ MatsP_136.3 // दुर्गं वै त्रिपुरस्यास्य न समं विद्यते पुरम् । तस्याप्येषो ऽनयः प्राप्तो न दुर्गं कारणं क्वचित् ॥ MatsP_136.4 // कालस्यैव वशे सर्वं दुर्गं दुर्गतरं च यत् । काले क्रुद्धे कथं कालात् त्राणं नो ऽद्य भविष्यति ॥ MatsP_136.5 // एकेषु त्रिषु यत्किंचिद् बलं वै सर्वजन्तुषु । कालस्य तद्वशं सर्वम् इति पैतामहो विधिः ॥ MatsP_136.6 // अस्मिन्कः प्रभवेद्योगो ह्य् असंधार्ये ऽमितात्मनि । लङ्घने कः समर्थः स्याद् ऋते देवं महेश्वरम् ॥ MatsP_136.7 // बिभेमि नेन्द्राद्धि यमाद् वरुणान्न च वित्तपात् । स्वामी चैषां तु देवानां दुर्जयः स महेश्वरः ॥ MatsP_136.8 // ऐश्वर्यस्य फलं यत्तत् प्रभुत्वस्य च यत्फलम् । तदद्य दर्शयिष्यामि यावद्वीराः समन्ततः ॥ MatsP_136.9 // वापीममृततोयेन पूर्णां स्रक्ष्ये वरौषधीः । जीविष्यन्ति तदा दैत्याः संजीवनवरौषधैः ॥ MatsP_136.10 // इति संचिन्त्य बलवान् मयो मायाविनां वरः । मायया ससृजे वापीं रम्भामिव पितामहः ॥ MatsP_136.11 // द्वियोजनायतां दीर्घां पूर्णयोजनविस्तृताम् । आरोहसंक्रमवतीं चित्ररूपां कथामिव ॥ MatsP_136.12 // इन्दोः किरणकल्पेन मृष्टेनामृतगन्धिना । पूर्णां परमतोयेन गुणपूर्णामिवाङ्गनाम् ॥ MatsP_136.13 // उत्पलैः कुमुदैः पद्मैर् वृतां कादम्बकैस्तथा । चन्द्रभास्करवर्णाभैर् भीमैर् आवरणैर्वृताम् ॥ MatsP_136.14 // खगैर् मधुररावैश्च चारुचामीकरप्रभैः । कामैषिभिर् इवाकीर्णां जीवानामरणीम् इव ॥ MatsP_136.15 // तां वापीं सृज्य स मयो गङ्गामिव महेश्वरः । तस्यां प्रक्षालयामास विद्युन्मालिनमादितः ॥ MatsP_136.16 // स वाप्यां मज्जितो दैत्यो देवशत्रुर्महाबलः । उत्तस्थाविन्धनैरिद्धः सद्यो हुत इवानलः ॥ MatsP_136.17 // मयस्य cäjaliæ कृत्वा तारकाख्यो ऽभिवादितः । विद्युन्मालीति वचनं मयमुत्थाय चाब्रवीत् ॥ MatsP_136.18 // क्व नन्दी सह रुद्रेण वृतः प्रमथजम्बुकैः । युध्यामो ऽरीन् vini«pŬya दया देहेषु का हि नः ॥ MatsP_136.19 // अन्वास्यैव च रुद्रस्य भवामः प्रभविष्णवः । तैर्वा विनिहता युद्धे भविष्यामो यमाशनाः ॥ MatsP_136.20 // विद्युन्मालेर् निशम्यैतन् मयो वचनमूर्जितम् । तं परिष्वज्य सार्द्राक्ष इदमाह महासुरः ॥ MatsP_136.21 // विद्युन्मालिन्न मे राज्यम् अभिप्रेतं न जीवितम् । त्वया विना महाबाहो किमन्येन महासुर ॥ MatsP_136.22 // महामृतमयी वापी ह्य् एषा मायाभिरीश्वर । सृष्टा दानवदैत्यानां हतानां जीववर्धिनी ॥ MatsP_136.23 // दिष्ट्या त्वां दैत्य पश्यामि यमलोकाद् इहागतम् । दुर्गतावनयग्रस्तं भोक्ष्यामो ऽद्य महानिधिम् ॥ MatsP_136.24 // दृष्ट्वा दृष्ट्वा च तां वापीं मायया मयनिर्मिताम् । हृष्टाननाक्षा दैत्येन्द्रा इदं वचनमब्रुवन् ॥ MatsP_136.25 // दानवा युध्यतेदानीं प्रमथैः सह निर्भयाः । मयेन निर्मिता वापी हतान्संजीवयिष्यति ॥ MatsP_136.26 // ततः क्षुब्धाम्बुधिनिभा भेरी सा तु भयंकरी । वाद्यमाना ननादोच्चै रौरवी सा पुनः पुनः ॥ MatsP_136.27 // श्रुत्वा भेरीरवं घोरं मेघारम्भितसंनिभम् । न्यपतन्नसुरास्तूर्णं त्रिपुराद्युद्धलालसाः ॥ MatsP_136.28 // लोहराजतसौवर्णैः कटकैर्मणिराजितैः । आमुक्तैः कुण्डलैर्हारैर् मुकुटैरपि चोत्कटैः ॥ MatsP_136.29 // धूमायिता ह्यविरमा ज्वलन्त इव पावकाः । आयुधानि समादाय काशिनो दृढविक्रमाः ॥ MatsP_136.30 // नृत्यमाना इव नटा गर्जन्त इव तोयदाः । करोच्छ्रया इव गजाः सिंहा इव च निर्भयाः ॥ MatsP_136.31 // ह्रदा इव च गम्भीराः सूर्या इव प्रतापिताः । द्रुमा इव च दैत्येन्द्रास् त्रासयन्तो बलं महत् ॥ MatsP_136.32 // प्रमथा अपि सोत्साहा गरुडोत्पातपातिनः । युयुत्सवो ऽभिधावन्ति दानवान्दानवारयः ॥ MatsP_136.33 // नन्दीश्वरेण प्रमथास् तारकाख्येन दानवाः । चक्रुः संहत्य संग्रामं चोद्यमाना बलेन च ॥ MatsP_136.34 // ते ऽसिभिश्चन्द्रसंकाशैः शूलैश्चानलपिङ्गलैः । बाणैश्च दृढनिर्मुक्तैर् अभिजघ्नुः परस्परम् ॥ MatsP_136.35 // शराणां सृज्यमानानाम् असीनां च निपात्यताम् । रूपाण्यासन्महोल्कानां पतन्तीनामिवाम्बरात् ॥ MatsP_136.36 // शक्तिभिर्भिन्नहृदया निर्दया इव पातिताः । निरयेष्विव निर्मग्नाः कूजन्ते प्रमथासुराः ॥ MatsP_136.37 // हेमकुण्डलयुक्तानि किरीटोत्कटवन्ति च । शिरांस्युर्व्यां पतन्ति स्म गिरिकूटा इवात्यये ॥ MatsP_136.38 // परश्वधैः पट्टिशैश्च खड्गैश्च परिघैस्तथा । छिन्नाः करिवराकारा निपेतुस्ते धरातले ॥ MatsP_136.39 // गर्जन्ति सहसा हृष्टाः प्रमथा भीमगर्जनाः । साधयन्त्यपरे सिद्धा युद्धगान्धर्वमद्भुतम् ॥ MatsP_136.40 // बलवान्भासि प्रमथ दर्पितो भासि दानव । इति चोच्चारयन्वाचं वारणा रणधूर्गताः ॥ MatsP_136.41 // परिघैराहताः केचिद् दानवैः शंकरानुगाः । वमन्ते रुधिरं वक्त्रैः स्वर्णधातुमिवाचलाः ॥ MatsP_136.42 // प्रमथैरपि नाराचैर् असुराः सुरशत्रवः । द्रुमैश्च गिरिशृङ्गैश्च gìhamevÃhave हताः ॥ MatsP_136.43 // सूदितानथ तान्दैत्यान् अन्ये दानवपुंगवाः । उत्क्षिप्य चिक्षिपुर् वाप्यां मयदानवचोदिताः ॥ MatsP_136.44 // ते चापि भास्वरैर्देहैः स्वर्गलोक इवामराः । उत्तस्थुर्वापीमासाद्य सद्रूपाभरणाम्बराः ॥ MatsP_136.45 // अथैके दानवाः प्राप्य वापीप्रक्षेपणाद् असून् । आस्फोट्य सिंहनादं च कृत्वाधावंस्तथासुराः ॥ MatsP_136.46 // दानवाः प्रमथानेतान् प्रसर्पत किम् आसथ । हतानपि हि वो वापी पुनरुज्जीवयिष्यति ॥ MatsP_136.47 // एवं श्रुत्वा शङ्कुकर्णो वचो ऽग्रग्रहसंनिभः । द्रुतमेवैत्य देवेशम् इदं वचनमब्रवीत् ॥ MatsP_136.48 // सूदिताः सूदिता देव प्रमथैरसुरा ह्यमी । उत्तिष्ठन्ति पुनर्भीमाः सस्या इव जलोक्षिताः ॥ MatsP_136.49 // अस्मिन्किल पुरे वापी पूर्णामृतरसाम्भसा । निहता निहता यत्र क्षिप्ता जीवन्ति दानवाः ॥ MatsP_136.50 // इति विज्ञापयद्देवं शङ्कुकर्णो महेश्वरम् । अभवन्दानवबल उत्पाता वै सुदारुणाः ॥ MatsP_136.51 // तारकाख्यः सुभीमाक्षो दारितास्यो हरिर्यथा । अभ्यधावत्सुसंक्रुद्धो महादेवरथं प्रति ॥ MatsP_136.52 // त्रिपुरे तु महान्घोरो भेरीशङ्खरवो बभौ । दानवा निःसृता दृष्ट्वा देवदेवरथे सुरम् ॥ MatsP_136.53 // भूकम्पश्चाभवत्तत्र शताङ्गो भूगतो ऽभवत् । दृष्ट्वा क्षोभमगाद्रुद्रः स्वयम्भूश्च पितामहः ॥ MatsP_136.54 // ताभ्यां देववरिष्ठाभ्याम् अन्वितः स रथोत्तमः । अनायतनम् आसाद्य सीदते गुणवानिव ॥ MatsP_136.55 // धातुक्षये देह इव ग्रीष्मे चाल्पमिवोदकम् । शैथिल्यं याति स रथः स्नेहो विप्रकृतो यथा ॥ MatsP_136.56 // रथादुत्पत्यात्मभूर् वै सीदन्तं तु रथोत्तमम् । उज्जहार महाप्राणो रथं त्रैलोक्यरूपिणम् ॥ MatsP_136.57 // तदा शराद्विनिष्पत्य पीतवासा जनार्दनः । वृषरूपं महत्कृत्वा रथं जग्राह दुर्धरम् ॥ MatsP_136.58 // स विषाणाभ्यां त्रैलोक्यं रथमेव महारथः । प्रगृह्योद्वहते सज्जं कुलं कुलवहो यथा ॥ MatsP_136.59 // तारकाख्यो ऽपि दैत्येन्द्रो गिरीन्द्र इव पक्षवान् । अभ्यद्रवत्तदा देवं ब्रह्माणं हतवांश्च सः ॥ MatsP_136.60 // स तारकाख्याभिहतः प्रतोदं न्यस्य कूबरे । विजज्वाल मुहुर्ब्रह्मा श्वासं वक्त्रात् समुद्गिरन् ॥ MatsP_136.61 // तत्र दैत्यैर्महानादो दानवैरपि भैरवः । तारकाख्यस्य पूजार्थं कृतो जलधरोपमः ॥ MatsP_136.62 // रथचरणकरो ऽथ महामृधे वृषभवपुर्वृषभेन्द्रपूजितः । दितितनयबलं विमर्द्य सर्वं त्रिपुरपुरं प्रविवेश केशवः ॥ MatsP_136.63 // सजलजलदराजितां समस्तां kumudavarotpalaphullapaÇkajìhyÃm / सुरगुरुरपिबत्पयो ऽमृतं तद् रविरिव संचितशार्वरं तमो ऽन्धम् ॥ MatsP_136.64 // वापीं पीत्वासुरेन्द्राणां पीतवासा जनार्दनः । नर्दमानो महाबाहुः प्रविवेश शरं ततः ॥ MatsP_136.65 // ततो ऽसुरा भीमगणेश्वरैर्हताः प्रहारसंवर्धितशोणितापगाः । पराङ्मुखा भीममुखैः कृता रणे यथा नयाभ्युद्यततत्परैर्नरैः ॥ MatsP_136.66 // स तारकाख्यस् तडिन्मालिरेव च मयेन सार्धं प्रमथैरभिद्रुताः । पुरं परावृत्य नु ते शरार्दिता यथा शरीरं पवनोदये गताः ॥ MatsP_136.67 // गणेश्वराभ्युद्यतदर्पकाशिनो महेन्द्रनन्दीश्वरषण्मुखा युधि । विनेदुरुच्चैर्जहसुश्च दुर्मदा जयेम चन्द्रादिदिगीश्वरैः सह ॥ MatsP_136.68 // ______________________________________________________ मत्स्य-पुराण 137 *सूत उवाच प्रमथैः समरे भिन्नास् त्रैपुरास्ते सुरारयः । पुरं प्रविविशुर्भीताः प्रमथैर्भग्नगोपुरम् ॥ MatsP_137.1 // शीर्णदंष्ट्रा यथा नागा भग्नशृङ्गा यथा वृषाः । यथा विपक्षाः शकुना नद्यः क्षीणोदका यथा ॥ MatsP_137.2 // मृतप्रायास्तथा दैत्या दैवतैर्विकृताननाः । बभूवुस्ते विमनसः कथं कार्यमिति ब्रुवन् ॥ MatsP_137.3 // अथ तान्म्लानमनसस् तदा तामरसाननः । उवाच दैत्यो दैत्यानां परमाधिपतिर्मयः ॥ MatsP_137.4 // कृत्वा युद्धानि घोराणि प्रमथैः सह सामरैः । तोषयित्वा तथा युद्धे प्रमथानमरैः सह ॥ MatsP_137.5 // यूयं यत्प्रथमं दैत्याः पश्चाच्च balapŬitÃ÷ / प्रविष्टा नगरं त्रासात् प्रमथैर्भृशमर्दिताः ॥ MatsP_137.6 // अप्रियं क्रियते व्यक्तं देवैर्नास्त्यत्र संशयः । यत्र नाम महाभागाः प्रविशन्ति गिरेर्वनम् ॥ MatsP_137.7 // अहो हि कालस्य बलम् अहो कालो हि दुर्जयः । यत्रेदृशस्य दुर्गस्य उपरोधो ऽवमागतः ॥ MatsP_137.8 // मये विवदमाने तु नर्दमान इवाम्बुदे । बभूवुर्निष्प्रभा दैत्या ग्रहा इन्दूदये यथा ॥ MatsP_137.9 // वापीपालास्ततो ऽभ्येत्य नभः काल इवाम्बुदाः । मयमाहुर्यमप्रख्यं säjalipragrahÃ÷ स्थिताः ॥ MatsP_137.10 // या सामृतरसा gƬhà वापी वै निर्मिता त्वया । समाकुलोत्पलवना समीनाकुलपङ्कजा ॥ MatsP_137.11 // पीता सा वृषरूपेण केनचिद्दैत्यनायक । वापी सा साम्प्रतं दृष्टा मृतसंज्ञा इवाङ्गना ॥ MatsP_137.12 // वापीपालवचः श्रुत्वा मयो ऽसौ दानवप्रभुः । कष्टमित्यसकृत्प्रोच्य दितिजानिदमब्रवीत् ॥ MatsP_137.13 // मया मायाबलकृता वापी पीता त्वियं यदि । विनष्टाः स्म न संदेहस् त्रिपुरं दानवा गतम् ॥ MatsP_137.14 // निहतान्निहतान्दैत्यान् आजीवयति दैवतैः । पीता वा यदि वा वापी पीता वै पीतवाससा ॥ MatsP_137.15 // को ऽन्यो मन्मायया गुप्तां वापीम् अमृततोयिनीम् । पास्यते विष्णुमजितं वर्जयित्वा गदाधरम् ॥ MatsP_137.16 // सुगुह्यम् अपि दैत्यानां नास्त्यस्याविदितं भुवि । यत्र मद्वरकौशल्यं विज्ञातं न वृतं बुधैः ॥ MatsP_137.17 // समो ऽयं रुचिरो देशो निर्द्रुमो निर्द्रुमाचलः । नवाम्भःपूरितं कृत्वा बाधन्ते ऽस्मान्मरुद्गणाः ॥ MatsP_137.18 // ते यूयं यदि मन्यध्वं सागरोपरिधिष्ठिताः । प्रमथानां महावेगं सहामः श्वसनोपमम् ॥ MatsP_137.19 // एतेषां च समारम्भास् तस्मिन्सागरसम्प्लवे । निरुत्साहा भविष्यन्ति एतद्रथपथावृताः ॥ MatsP_137.20 // युध्यतां निघ्नतां शत्रून् भीतानां च द्रविष्यताम् । सागरो ऽम्बरसंकाशः शरणं नो भविष्यति ॥ MatsP_137.21 // इत्युक्त्वा स मयो दैत्यो दैत्यानामधिपस्तदा । त्रिपुरेण ययौ तूर्णं सागरं सिन्धुबान्धवम् ॥ MatsP_137.22 // सागरे जलगम्भीर उत्पपात पुरं वरम् । अवतस्थुः पुराण्येव गोपुराभरणानि च ॥ MatsP_137.23 // अपक्रान्ते तु त्रिपुरे त्रिपुरारिस्त्रिलोचनः । पितामहमुवाचेदं वेदवादविशारदम् ॥ MatsP_137.24 // पितामह दृढं भीता भगवन्दानवा हि नः । विपुलं सागरं ते तु दानवाः समुपाश्रिताः ॥ MatsP_137.25 // यत एव हि ते यातास् त्रिपुरेण तु दानवाः । तत एव रथं तूर्णं प्रापयस्व पितामह ॥ MatsP_137.26 // सिंहनादं ततः कृत्वा देवा देवरथं च तम् । परिवार्य ययुर्हृष्टाः सायुधाः पश्चिमोदधिम् ॥ MatsP_137.27 // ततो ऽमरामरगुरुं परिवार्य भवं हरम् । नर्दयन्तो ययुस्तूर्णं सागरं दानवालयम् ॥ MatsP_137.28 // अथ चारुपताकभूषितं paÂahìambaraÓaÇkhanÃditam /* त्रिपुरमभिसमीक्ष्य देवता विविधबला ननदुर्यथा घनाः ॥ MatsP_137.29 //* अमरवरपुरे ऽपि दारुणो जलधररावमृदङ्गगह्वरः । दनुतनयनिनादमिश्रितः प्रतिनिधिसंक्षुभिताणवोपमः ॥ MatsP_137.30 // अथ भुवनपतिर्गतिः सुराणाम् अरिमृगयाम् अददात्सुलब्धबुद्धिः । त्रिदशगणपतिर्ह्युवाच शक्रं त्रिपुरगतं सहसा निरीक्ष्य शत्रुम् ॥ MatsP_137.31 // त्रिदशगणपते निशामयैतत् त्रिपुरनिकेतनं दानवाः प्रविष्टाः । यमवरुणकुबेरषण्मुखैस्तत् सह गणपैरपि हन्मि तावदेव ॥ MatsP_137.32 // विहितपरबलाभिघातभूतं व्रज जलधेस्तु यतः पुराणि तस्थुः । स रथवरगतो भवः समर्थो ह्य् उदधिमगात्त्रिपुरं पुनर्निहन्तुम् ॥ MatsP_137.33 // इति परिगणयन्तो दितेः सुता ह्य् अवतस्थुर्लवणार्णवोपरिष्टात् । अभिभवत्रिपुरं सदानवेन्द्रं शरवर्षैर्मुसलैश्च वज्रमिश्रैः ॥ MatsP_137.34 // अहमपि रथवर्यमास्थितः सुरवरवर्य भवेय पृष्ठतः । असुरवरवधार्थमुद्यतानां प्रतिविदधामि सुखाय ते ऽनघ ॥ MatsP_137.35 // इति भववचनप्रचोदिते दशशतनयनवपुः समुद्यतः । त्रिपुरपुरजिघांसया हरिः प्रविकसिताम्बुजलोचनो ययौ ॥ MatsP_137.36 // ______________________________________________________ मत्स्य-पुराण 138 *सूत उवाच मघवा तु निहन्तुं तान्-असुरानमरेश्वरः । लोकपाला ययुः सर्वे गणपालाश्च सर्वशः ॥ MatsP_138.1 // ईश्वरा मोदिताः सर्व उत्पेतुश्चाम्बरे तदा । खगतास्तु विरेजुस्ते पक्षवन्त इवाचलाः ॥ MatsP_138.2 // प्रययुस्तत्पुरं हन्तुं शरीरमिव व्याधयः । ÓaÇkhìambaranirgho«ai÷ पणवान्पटहानपि । नादयन्तः पुरो देवा दृष्टास्त्रिपुरवासिभिः ॥ MatsP_138.3 // हरः प्राप्त इतीवोक्त्वा बलिनस्ते महासुराः । आजग्मुः परमं क्षोभम् अत्ययेष्विव सागराः ॥ MatsP_138.4 // सुरतूर्यरवं श्रुत्वा दानवा भीमदर्शनाः । निनेदुर्वादयन्तश्च नानावाद्यान्यनेकशः ॥ MatsP_138.5 // भूयोदीरितवीर्यास्ते परस्परकृतागसः । पूर्वदेवाश्च देवाश्च सूदयन्तः परस्परम् ॥ MatsP_138.6 // आक्रोशे ऽपि समप्रख्ये तेषां देहनिकृन्तनम् । प्रवृत्तं युद्धमतुलं प्रहारकृतनिःस्वनम् ॥ MatsP_138.7 // निष्पतन्त इवादित्याः प्रज्वलन्त इवाग्नयः । शंसन्त इव नागेन्द्रा भ्रमन्त एव पक्षिणः । गिरीन्द्रा इव कम्पन्तो गर्जन्त इव तोयदाः ॥ MatsP_138.8 // जृम्भन्त इव शार्दूलाः गर्जन्त इव तोयदाः । प्रवृद्धोर्मितरंगौघाः क्षुभ्यन्त इव सागराः ॥ MatsP_138.9 // प्रमथाश्च महाशूरा दानवाश्च महाबलाः । युयुधुर्निश्चला भूत्वा वज्रा इव महाचलैः ॥ MatsP_138.10 // कार्मुकाणां विकृष्टानां बभूवुर्दारुणा रवाः । कालानुगानां मेघानां यथा वियति वायुना ॥ MatsP_138.11 // आहुश्च युद्धे मा भैषीः क्व यास्यसि मृतो ह्यसि । प्रहराशु स्थितो ऽस्म्यत्र एहि दर्शय पौरुषम् ॥ MatsP_138.12 // गृहाण छिन्द्धि भिन्द्धीति खाद मारय दारय । इत्यन्योन्यम् अनूच्चार्य प्रययुर्यमसादनम् ॥ MatsP_138.13 // खड्गापवर्जिताः केचित् केचिच्छिन्नाः परश्वधैः । केचिन्मुद्गरचूर्णाश्च केचिद्बाहुभिराहताः ॥ MatsP_138.14 // पट्टिशैः सूदिताः केचित् केचिच्छूलविदारिताः । दानवाः शरपुष्पाभाः सवना इव पर्वताः । निपतन्त्यर्णवजले भीमनक्रतिमिङ्गिले ॥ MatsP_138.15 // व्यसुभिः सुनिबद्धाङ्गैः पतमानैः सुरेतरैः । संबभूवार्णवे शब्दः सजलाम्बुदनिस्वनः ॥ MatsP_138.16 // तेन शब्देन मकरा नक्रास्तिमितिमिङ्गिलाः । मत्ता लोहितगन्धेन क्षोभयन्तो महार्णवम् ॥ MatsP_138.17 // परस्परेण कलहं कुर्वाणा भीममूर्तयः । भ्रमन्ते भक्षयन्तश्च दानवानां च लोहितम् ॥ MatsP_138.18 // सरथान् सायुधान् साश्वान् सवस्त्राभरणावृतान् । जग्रसुस्तिमयो दैत्यान् द्रावयन्तो जलेचरान् ॥ MatsP_138.19 // मृधं यथासुराणां च प्रमथानां प्रवर्तते । अम्बरे ऽम्भसि च तथा युद्धं चक्रुर्जलेचराः ॥ MatsP_138.20 // यथा भ्रमन्ति प्रमथाः सदैत्यास् तथा भ्रमन्ते तिमयः सनक्राः । यथैव छिन्दन्ति परस्परं तु तथैव क्रन्दन्ति विभिन्नदेहाः ॥ MatsP_138.21 // व्रणाननैर् अङ्गरसं स्रवद्भिः सुरासुरैर्नक्रतिमिङ्गिलैश्च । कृतो मुहूर्तेन समुद्रदेशः सरक्ततोयः समुदीर्णतोयः ॥ MatsP_138.22 // पूर्वं महाम्भोधरपर्वताभं द्वारं महान्तं त्रिपुरस्य शक्रः । nipŬya तस्थौ महता बलेन युक्तो ऽमराणां महता बलेन ॥ MatsP_138.23 // तथोत्तरं सो ऽन्तरजो हरस्य बालार्कजाम्बूनदतुल्यवर्णः । स्कन्दः पुरद्वारमथारुरोह वृद्धो ऽस्तशृङ्गं प्रपतन्निवार्कः ॥ MatsP_138.24 // यमश्च वित्ताधिपतिश्च देवो दण्डान्वितः पाशवरायुधश्च । देवारिणस्तस्य पुरस्य द्वारं ताभ्यां तु तत्पश्चिमतो निरुद्धम् ॥ MatsP_138.25 // दक्षारिरुद्रस्तपनायुताभः स भास्वता देवरथेन देवः । तद्दक्षिणद्वारमरेः पुरस्य रुद्ध्वावतस्थौ भगवांस्त्रिनेत्रः ॥ MatsP_138.26 // तुङ्गानि वेश्मानि सगोपुराणि स्वर्णानि कैलासशशिप्रभाणि । प्रह्लादरूपाः प्रमथावरुद्धा ज्योतींषि मेघा इव चाश्मवर्षाः ॥ MatsP_138.27 // उत्पात्य चोत्पाट्य गृहाणि तेषां सशैलमालासमवेदिकानि । प्रक्षिप्य प्रक्षिप्य समुद्रमध्ये कालाम्बुदाभाः प्रमथा विनेदुः ॥ MatsP_138.28 // रक्तानि चाशेषवनैर्युतानि साशोकखण्डानि सकोकिलानि । गृहाणि हे नाथ पितः सुतेति भ्रातेति कान्तेति प्रियेति चापि । उत्पाट्यमानेषु गृहेषु नार्यस् त्व् अनार्यशब्दान्विविधान्प्रचक्रुः ॥ MatsP_138.29 // कलत्रपुत्रक्षयप्राणनाशे तस्मिन्पुरे युद्धमतिप्रवृत्ते । महासुराः सागरतुल्यवेगा गणेश्वराः कोपवृताः प्रतीयुः ॥ MatsP_138.30 // परश्वधैस्तत्र शिलोपलैश्च त्रिशूलवज्रोत्तमकम्पनैश्च । शरीरसद्मक्षपणं सुघोरं युद्धं प्रवृत्तं दृढवैरबद्धम् ॥ MatsP_138.31 // अन्योन्यमुद्दिश्य विमर्दतां च प्रधावतां चैव विनिघ्नतां च । शब्दो बभूवामरदानवानां युगान्तकालेष्विव सागराणाम् ॥ MatsP_138.32 // व्रणैरजस्रं क्षतजं वमन्तः कोपोपरक्ता बहुधा नदन्तः । गणेश्वरास्ते ऽसुरपुंगवाश्च युध्यन्ति शब्दं च महदुद्गिरन्तः ॥ MatsP_138.33 // मार्गाः पुरे लोहितकर्दमालाः स्वर्णेष्टकास्फाटिकभिन्नचित्राः । कृता मुहूर्तेन सुखेन गन्तुं छिन्नोत्तमाङ्गाङ्घ्रिकराः करालाः ॥ MatsP_138.34 // कोपावृताक्षः स तु तारकाख्यः संख्ये सवृक्षः सगिरिर्निलीनः । तस्मिन्क्षणे द्वारवरं रिरक्षो रुद्धं भवेनाद्भुतविक्रमेण ॥ MatsP_138.35 // स तत्र प्राकारागतांश्च bhÆtä छातन् महानद्भुतवीर्यसत्त्वः । चचार चाप्तेन्द्रियगर्वदृप्तः पुराद्विनिष्क्रम्य ररास घोरम् ॥ MatsP_138.36 // ततः स दैत्योत्तमपर्वताभो yathäjasà नाग इवाभिमत्तः । निवारितो रुद्ररथं जिघृक्षुर् यथार्णवः सर्पति चातिवेलः ॥ MatsP_138.37 // शेषः सुधन्वा गिरिशश्च देवश् चतुर्मुखो यः स त्रिलोचनश्च । ते तारकाख्याभिगता गताजौ क्षोभं यथा वायुवशात्समुद्राः ॥ MatsP_138.38 // शेषो गिरीशः सपितामहेशश् चोत्क्षुभ्यमाणः स रथे ऽम्बरस्थः । बिभेद संधीषु बलाभिपन्नः कूजन्निनादांश्च करोति घोरान् ॥ MatsP_138.39 // एकं तु ऋग्वेदतुरंगमस्य पृष्ठे पदं न्यस्य वृषस्य चैकम् । तस्थौ भवः सोद्यतबाणचापः पुरस्य तत्सङ्गसमीक्षमाणः ॥ MatsP_138.40 // तदा भवपदन्यासाद् धयस्य वृषभस्य च । पेतुः स्तनाश्च दन्ताश्च pŬitÃbhyÃæ त्रिशूलिना ॥ MatsP_138.41 // ततःप्रभृति चाश्वानां स्तना दन्ता गवां तथा । mƬhÃ÷ समभवंस्तेन चादृश्यत्वमुपागताः ॥ MatsP_138.42 // तारकाख्यस्तु भीमाक्षो रौद्ररक्तान्तरेक्षणः । रुद्रान्तिके सुसंरुद्धो नन्दिना कुलनन्दिना ॥ MatsP_138.43 // परश्वधेन तीक्ष्णेन स नन्दी दानवेश्वरम् । तक्षयामास वै तक्षा चन्दनं गन्धदो यथा ॥ MatsP_138.44 // परश्वधहतः शूरः शैलादिः शरभो यथा । दुद्राव खड्गं निष्कृष्य तारकाख्यो गणेश्वरम् ॥ MatsP_138.45 // यज्ञोपवीतम् आदाय चिछेद च ननाद च । ततः सिंहरवो घोरः शङ्खशब्दश्च भैरवः । गणेश्वरैः कृतस्तत्र तारकाख्ये निषूदिते ॥ MatsP_138.46 // प्रमथारसितं श्रुत्वा वादित्रस्वनमेव च । पार्श्वस्थः सुमहापार्श्वं विद्युन्मालिं मयो ऽब्रवीत् ॥ MatsP_138.47 // बहुवदनवतां किमेष शब्दो नदतां श्रूयते भिन्नसागराभः । वद वचनं तडिन्मालिन् किं किम् एतद्गणपाला युयुधुर्ययुर्गजेन्द्राः ॥ MatsP_138.48 // इति मयवचनाङ्कुशार्दितस्तं तडिन्माली रविरिवांशुमाली । रणशिरसि समागतः सुराणां निजगादेदम् अरिंदमो ऽतिहर्षात् ॥ MatsP_138.49 // यमवरुणमहेन्द्ररुद्रवीर्यस् तव यशसो निधिर्धीर तारकाख्यः । सकलसमरशीर्षपर्वतेन्द्रो युद्ध्वा यस्तपति हि तारको गणेन्द्रैः ॥ MatsP_138.50 // मृदितम् उपनिशम्य तारकाख्यं रविदीप्तानलभीषणायताक्षम् । हृषितसकलनेत्रलोमसत्त्वाः प्रमथास्तोयमुचो यथा नदन्ति ॥ MatsP_138.51 // इति सुहृदो वचनं निशम्य तत् त्वं तडिमालेः स मयः सुवर्णमाली । रणशिरस्य् asitäjanÃcalÃbho जगदे वाक्यमिदं नवेन्दुमालिम् ॥ MatsP_138.52 // विद्युन्मालिन्न नः कालः साधितुं ह्यवहेलया । करोमि विक्रमेणैतत् पुरं व्यसनवर्जितम् ॥ MatsP_138.53 // विद्युन्माली ततः क्रुद्धो मयश्च त्रिपुरेश्वरः । gaïäjaghnustu द्राघिष्ठाः सहितास्तैर्महासुरैः ॥ MatsP_138.54 // येन येन ततो विद्युन् माली याति मयश्च सः । तेन तेन पुरं शून्यं प्रमथैः प्रहृतैः कृतम् ॥ MatsP_138.55 // अथ यमवरुणमृदङ्गघोषैः पणवडिण्डिमज्यास्वनप्रघोषैः । सकरतलपुटैश्च सिंहनादैर् भवमभिपूज्य तदा सुरा अवतस्थुः ॥ MatsP_138.56 // सम्पूज्यमानो दितिजैर्महात्मभिः सहस्ररश्मिप्रतिमौजसैर् विभुः । अभिष्टुतः सत्यरतैस् तपोधनैर् यथास्तशृङ्गाभिगतो दिवाकरः ॥ MatsP_138.57 // ______________________________________________________ मत्स्य-पुराण 139 *सूत उवाच तारकाख्ये हते युद्धे उत्सार्य प्रमथान्मयः । उवाच दानवान्भूयो भूयः स तु भयावृतान् ॥ MatsP_139.1 // भो ऽसुरेन्द्राधुना सर्वे निबोधध्वं prabhëitam । यत्कर्तव्यं मया चैव युष्माभिश्च महाबलैः ॥ MatsP_139.2 // पुष्यं समेष्यते काले चन्द्रश्चन्द्रनिभाननाः । यदैकं त्रिपुरं सर्वं क्षणमेकं भविष्यति ॥ MatsP_139.3 // कुरुध्वं निर्भयाः काले कोकिलाशंसितेन च । स कालः पुष्ययोगस्य पुरस्य च मया कृतः ॥ MatsP_139.4 // काले तस्मिन्पुरे यस्तु संभावयति संहतिम् । स एनं कारयेच्चूर्णं बलिनैकैषुणा सुरः ॥ MatsP_139.5 // यो वः प्राणो बलं यच्च या च वो वैरितासुराः । तत्कृत्वा हृदये चैव पालयध्वमिदं पुरम् ॥ MatsP_139.6 // महेश्वररथं ह्येकं सर्वप्राणेन भीषणम् । विमुखीकुरुतात्यर्थं यथा नोत्सृजते शरम् ॥ MatsP_139.7 // तत एवं कृते ऽस्माभिस् त्रिपुरस्यापि रक्षणे । प्रतीक्षिष्यन्ति विवशाः पुष्ययोगं दिवौकसः ॥ MatsP_139.8 // निशम्य तन्मयस्यैवं दानवास्त्रिपुरालयाः । मुहुः सिंहरुतं कृत्वा मयमूचुर्यमोपमाः ॥ MatsP_139.9 // प्रयत्नेन वयं सर्वे कुर्मस्तव prabhëitam । तथा कुर्मो यथा रुद्रो न मोक्ष्यति पुरे शरम् ॥ MatsP_139.10 // अद्य यास्यामः संग्रामं तद्रुद्रस्य जिघांसवः । कथयन्ति दितेः पुत्रा हृष्टा भिन्नतनूरुहाः ॥ MatsP_139.11 // कल्पं स्थास्यति वा खस्थं त्रिपुरं शाश्वतं ध्रुवम् । अदानवं वा भविता नारायणपदत्रयम् ॥ MatsP_139.12 // वयं न धर्मं हास्यामो यस्मिन्योक्ष्यसि नो भवान् । अदैवतम् अदैत्यं वा लोकं द्रक्ष्यन्ति मानवाः ॥ MatsP_139.13 // इति संमन्त्र्य हृष्टास्ते पुरान्तर्विबुधारयः । प्रदोषे मुदिता भूत्वा चेरुर्मन्मथचारताम् ॥ MatsP_139.14 // मुहुर्मुक्तोदयो भ्रान्त उदयाग्रं महामणिः । तमांस्युत्सार्य भगवांश् चन्द्रो जृम्भति सो ऽम्बरम् ॥ MatsP_139.15 // कुमुदालंकृते हंसो यथा सरसि विस्तृते । सिंहो यथा चोपविष्टो वैडूर्यशिखरे महान् ॥ MatsP_139.16 // विष्णोर्यथा च विस्तीर्णे हारश्चोरसि संस्थितः । tathÃvagìhe नभसि चन्द्रो ऽत्रिनयनोद्भवः । भ्राजते भ्राजयंल् लोकान् सृजञ्ज्योत्स्नारसं बलात् ॥ MatsP_139.17 // शीतांशावुदिते चन्द्रे ज्योत्स्नापूर्णे पुरे ऽसुराः । प्रदोषे ललितं चक्रुर् गृहमात्मानमेव च ॥ MatsP_139.18 // रथ्यासु राजमार्गेषु प्रासादेषु गृहेषु च । दीपाश्चम्पकपुष्पाभा नाल्पस्नेहप्रदीपिताः ॥ MatsP_139.19 // तदा मठेषु ते दीपाः स्नेहपूर्णाः प्रदीपिताः । गृहाणि वसुमन्त्येषां सर्वरत्नमयानि च । ज्वलतो ऽदीपयन्दीपांश् चन्द्रोदय इव ग्रहाः ॥ MatsP_139.20 // चन्द्रांशुभिर्भासमानम् अन्तर्दीपैः सुदीपितम् । उपद्रवैः कुलमिव पीयते त्रिपुरे तमः ॥ MatsP_139.21 // तस्मिन्पुरे वै तरुणप्रदोषे चन्द्राट्टहासे तरुणप्रदोषे । रत्यर्थिनो वै दनुजा गृहेषु सहाङ्गनाभिः सुचिरं विरेमुः ॥ MatsP_139.22 // विनोदिता ये तु वृषध्वजस्य पञ्चेषवस्ते मकरध्वजेन । तत्रासुरेष्वासुरपुंगवेषु स्वाङ्गाङ्गनाः स्वेदयुता बभूवुः ॥ MatsP_139.23 // कलप्रलापेषु च दानवीनां वीणाप्रलापेषु च मूर्छितेषु । मत्तप्रलापेषु च कोकिलानां सचापबाणो मदनो ममन्थ ॥ MatsP_139.24 // तमांसि नैशानि द्रुतं निहत्य ज्योत्स्नावितानेन जगद्वितत्य । खे रोहिणीं तां च प्रियां समेत्य चन्द्रः प्रभाभिः कुरुते ऽधिराज्यम् ॥ MatsP_139.25 // स्थित्वैव कान्तस्य तु पादमूले काचिद्वरस्त्री स्वकपोलमूले । विशेषकं चारुतरं करोति तेनाननं स्वं समलंकरोति ॥ MatsP_139.26 // दृष्ट्वाननं मण्डलदर्पणस्थं महाप्रभा मे मुखजेति जप्त्वा । स्मृत्वा वराङ्गी रमणेरितानि तेनैव भावेन रतीमवाप ॥ MatsP_139.27 // romäcitairgÃtravarairyuvabhyo रतानुरागाद् रमणेन चान्याः । स्वयं द्रुतं यान्ति मदाभिभूताः क्षपा यथा चार्कदिनावसाने ॥ MatsP_139.28 // पेपीयते चातिरसानुविद्धा विमार्गितान्या च प्रियं प्रसन्ना । काचित्प्रियस्यातिचिरात्प्रसन्ना आसीत्प्रलापेषु च सम्प्रसन्ना ॥ MatsP_139.29 // गोशीर्षयुक्तैर्हरिचन्दनैश्च पङ्काङ्किताक्षी च वरासुरीणाम् । मनोज्ञरूपा रुचिरा बभूवुः पूर्णामृतस्येव सुवर्णकुम्भाः ॥ MatsP_139.30 // क्षताधरोष्ठा द्रुतदोषरक्ता ललन्ति दैत्या दयितासु रक्ताः । तन्त्रीप्रलापास्त्रिपुरेषु रक्ताः स्त्रीणां प्रलापेषु पुनर्विरक्ताः ॥ MatsP_139.31 // क्वचित्प्रवृत्तं मधुराभिगानं कामस्य बाणैः सुकृतं निधानम् । आपानभूमीषु सुखप्रमेयं गेयं प्रवृत्तं त्वथ साधयन्ति ॥ MatsP_139.32 // गेयं प्रवृत्तं त्वथ शोधयन्ति केचित्प्रियां तत्र च साधयन्ति । केचित्प्रियां सम्प्रति बोधयन्ति संबुध्य संबुध्य च रामयन्ति ॥ MatsP_139.33 // धूतप्रसूनप्रभवः सुबन्धः सूर्ये गते वै त्रिपुरे बभूव । समर्मरो नूपुरमेखलानां शब्दश्च संबाधति कोकिलानाम् ॥ MatsP_139.34 // priyÃvagƬhà dayitopagƬhà kÃcitprarƬhÃÇgaruhÃpi नारी । sucÃrubëpÃÇkurapallavÃnÃæ नवाम्बुसिक्ता इव भूमिरासीत् ॥ MatsP_139.35 // शशाङ्कपादैरुपशोभितेषु प्रासादवर्येषु वराङ्गनानाम् । माधुर्यभूताभरणा महान्तः स्वना बभूवुर्मदनेषु तुल्याः ॥ MatsP_139.36 // पानेन खिन्ना दयितातिवेलं कपोलमाजिघ्रसि किं ममेदम् । आरोह मे श्रोणिमिमां विशालां पीनोन्नतां käcanamekhalìhyÃm // MatsP_139.37 // रथ्यासु चन्द्रोदयभासितासु सुरेन्द्रमार्गेषु च विस्तृतेषु । दैत्याङ्गना यूथगता विभान्ति तारा यथा चन्द्रमसो दिवान्ते ॥ MatsP_139.38 // अट्टाट्टहासेषु च चामरेषु प्रेङ्खासु चान्या मदलोलभावात् । संदोलयन्ते कलसम्प्रहासाः प्रोवाच käcÅ गुणसूक्ष्मनादा ॥ MatsP_139.39 // अम्लानमालान्वितसुन्दरीणां पर्याय एषो ऽस्ति च हर्षितानाम् । श्रूयन्ति वाचः कलधौतकल्पा वापीषु चान्ये कलहंसशब्दाः ॥ MatsP_139.40 // käcÅkalÃpaÓca सहाङ्गरागः प्रेङ्खासु तद्रागकृताश्च भावाः । छिन्दन्ति तासामसुराङ्गनानां प्रियालयान् मन्मथमार्गणानाम् ॥ MatsP_139.41 // चित्राम्बरश्चोद्धृतकेशपाशः संदोल्यमानः शुशुभे ऽसुरीणाम् । सुचारुवेशाभरणैरुपेतस् तारागणैर् ज्योतिरिवास चन्द्रः ॥ MatsP_139.42 // संदोलनाद् उच्छ्वसितैश्छिन्नसूत्रैः käcÅbhra«ÂairmaïibhirviprakÅrïai÷ / दोलाभूमिस्तैर्विचित्रा विभाति चन्द्रस्य पार्श्वोपगतैर् विचित्रा ॥ MatsP_139.43 // सचन्द्रिके सोपवने प्रदोषे रुतेषु वृन्देषु च कोकिलानाम् । शरव्ययं प्राप्य पुरे ऽसुराणां प्रक्षीणबाणो मदनश्चचार ॥ MatsP_139.44 // इति तत्र पुरे ऽमरद्विषाणां सपदि हि पश्चिमकौमुदी तदासीत् /* रणशिरसि पराभविष्यतां वै भवतुरगैः कृतसंक्षया अरीणाम् ॥ MatsP_139.45 //* चन्द्रो ऽथ कुन्दकुसुमाकरहारवर्णो ज्योत्स्नावितानरहितो ऽभ्रसमानवर्णः । विछायतां हि समुपेत्य न भाति तद्वद् भाग्यक्षये धनपतिश्च नरो विवर्णः ॥ MatsP_139.46 // चन्द्रप्रभामरुणसारथिनाभिभूय saætaptakäcanarathÃÇgasamÃnabimba÷ / स्थित्वोदयाग्रमुकुटे बहुरेव सूर्यो भात्यम्बरे तिमिरतोयवहां तरिष्यन् ॥ MatsP_139.47 // ______________________________________________________ मत्स्य-पुराण 140 *सूत उवाच उदिते तु सहस्रांशौ मेरौ भासाकरे रवौ । नदद्देवबलं कृत्स्नं युगान्त इव सागरः ॥ MatsP_140.1 // सहस्रनयनो देवस् ततः शक्रः पुरंदरः । सवित्तदः सवरुणस् त्रिपुरं प्रययौ हरः ॥ MatsP_140.2 // ते नानाविधरूपाश्च प्रमथातिप्रमाथिनः । ययुः सिंहरवैर् घोरैर् वादित्रनिनदैरपि ॥ MatsP_140.3 // ततो वादितवादित्रैश् चातपत्रैर्महाद्रुमैः । बभूव तद्बलं दिव्यं वनं प्रचलितं यथा ॥ MatsP_140.4 // तदापतन्तं सम्प्रेक्ष्य रौद्रं रुद्रबलं महत् । संक्षोभो दानवेन्द्राणां समुद्रप्रतिमो बभौ ॥ MatsP_140.5 // ते cÃsÅnpaÂÂiÓäÓaktÅ÷ शूलदण्डपरश्वधान् । शरासनानि वज्राणि गुरूणि मुसलानि च ॥ MatsP_140.6 // प्रगृह्य कोपरक्ताक्षाः सपक्षा इव पर्वताः । निजघ्नुः पर्वतघ्नाय घना इव तपात्यये ॥ MatsP_140.7 // सविद्युन्मालिनस्ते वै समया दितिनन्दनाः । मोदमानाः समासेदुर् देवदेवैः सुरारयः ॥ MatsP_140.8 // मर्तव्यकृतबुद्धीनां जये चानिश्चितात्मनाम् । अबलानां चमूर्ह्यासीद् अबलावयवा इव ॥ MatsP_140.9 // विगर्जन्त इवाम्भोदा अम्भोदसदृशत्विषः । प्रयुध्य युद्धकुशलाः परस्परकृतागसः ॥ MatsP_140.10 // धूमायन्तो ज्वलद्भिश्च आयुधैश्चन्द्रवर्चसैः । कोपाद्वा युद्धलुब्धाश्च कुट्टयन्ते परस्परम् ॥ MatsP_140.11 // वज्राहताः पतन्त्यन्ये बाणैरन्ये विदारिताः । अन्ये विदारिताश्चक्रैः पतन्ति ह्युदधेर्जले ॥ MatsP_140.12 // छिन्नस्रग्दामहाराश्च प्रमृष्टाम्बरभूषणाः । तिमिनक्रगणे चैव पतन्ति प्रमथाः सुराः ॥ MatsP_140.13 // गदानां मुसलानां च तोमराणां परश्वधाम् । वज्रशूलर्ष्टिपातानां पट्टिशानां च सर्वतः ॥ MatsP_140.14 // गिरिशृङ्गोपलानां च प्रेरितानां प्रमन्युभिः । सजवानां दानवानां सधूमानां रवित्विषाम् । आयुधानां महानोघः सागरौघे पतत्यपि ॥ MatsP_140.15 // प्रवृद्धवेगैस्तैस्तत्र सुरासुरकरेरितैः । आयुधैस्त्रस्तनक्षत्रः क्रियते संक्षयो महान् ॥ MatsP_140.16 // क्षुद्राणां गजयोर्युद्धे यथा भवति संक्षयः । देवासुरगणैस् तद्वत् तिमिनक्रक्षयो ऽभवत् ॥ MatsP_140.17 // विद्युन्माली च वेगेन विद्युन्माली इवाम्बुदः । विद्युर्मालघनोन्नादो नन्दीश्वरमभिद्रुतः ॥ MatsP_140.18 // स तं तमोरिवदनं प्रणदन्वदतां वरः । उवाच युधि शैलादिं दानवो ऽम्बुधिनिःस्वनः ॥ MatsP_140.19 // युद्धाकाङ्क्षी तु बलवान् विद्युन्माल्यहमागतः । यदि त्विदानीं मे जीवन् मुच्यसे नन्दिकेश्वर । न विद्युन्मालिहननं वचोभिर्युधि दानव ॥ MatsP_140.20 // तम् एवंवादिनं दैत्यं नन्दीशस्तपतां वरः । उवाच प्रहरंस्तत्र वाक्यालंकारकोविदः ॥ MatsP_140.21 // दानवा धर्मकामाणां नैषो ऽवसर इत्युत । शक्तो हन्तुं किमात्मानं जातिदोषाद् विबृंहसि ॥ MatsP_140.22 // यदि तावन्मया पूर्वं हतो ऽसि पशुवद्यथा । इदानीं वा कथं नाम न हिंस्ये क्रतुदूषणम् ॥ MatsP_140.23 // सागरं तरते दोर्भ्यां पातयेद्यो दिवाकरम् । सो ऽपि मां शक्नुयान्नैव चक्षुर्भ्यां समवेक्षितुम् ॥ MatsP_140.24 // इत्येवंवादिनं तत्र नन्दिनं तन्निभो बले । बिभेदैकेषुणा दैत्यः करेणार्क इवाम्बुदम् ॥ MatsP_140.25 // वक्षसः स शरस्तस्य पपौ रुधिरमुत्तमम् । सूर्यस्त्वात्मप्रभावेण नद्यर्णवजलं यथा ॥ MatsP_140.26 // स तेन सुप्रहारेण प्रथमं चातिरोपितः । हस्तेन वृक्षमुत्पाट्य चिक्षेप gajarìiva ॥ MatsP_140.27 // वायुनुन्नः स च तरुः शीर्णपुष्पो महारवः । विद्युन्मालिशरैश्छिन्नः पपात पतगेशवत् ॥ MatsP_140.28 // वृक्षमालोक्य तं छिन्नं दानवेन वरेषुभिः । रोषमाहारयत्तीव्रं नन्दीश्वरः सुविग्रहः ॥ MatsP_140.29 // सोद्यम्य करमारावे रविशक्रकरप्रभम् । दुद्राव हन्तुं स क्रूरं महिषं gajarìiva ॥ MatsP_140.30 // तमापतन्तं वेगेन वेगवान्प्रसभं बलात् । विद्युन्माली शरशतैः पूरयामास नन्दिनम् ॥ MatsP_140.31 // शरकण्टकिताङ्गो वै शैलादिः सो ऽभवत्पुनः । अरेर्गृह्य रथं तस्य महतः प्रययौ जवात् ॥ MatsP_140.32 // विलम्बिताश्वो विशिरो भ्रमितश्च रणे रथः । पपात मुनिशापेन सादित्यो ऽर्करथो यथा ॥ MatsP_140.33 // अन्तरान्निर्गतश्चैव मायया स दितेः सुतः । आजघान तदा शक्त्या शैलादिं समवस्थितम् ॥ MatsP_140.34 // तामेव तु विनिष्क्रम्य शक्तिं शोणितभूषिताम् । विद्युन्मालिनमुद्दिश्य चिक्षेप प्रमथाग्रणीर् ॥ MatsP_140.35 // तया भिन्नतनुत्राणो विभिन्नहृदयस्त्वपि । विद्युन्माल्यपतद्भूमौ वज्राहत इवाचलः ॥ MatsP_140.36 // विद्युन्मालिनि निहते सिद्धचारणकिंनराः । साधु साध्विति चोक्त्वा ते पूजयन्त उमापतिम् ॥ MatsP_140.37 // नन्दिना सादिते दैत्ये विद्युन्मालौ हते मयः । ददाह प्रमथानीकं वनमग्निरिवोद्धतः ॥ MatsP_140.38 // शूलनिर्दारितोरस्का गदाचूर्णितमस्तकाः । i«ubhirgìhaviddhÃÓca पतन्ति प्रमथार्णवे ॥ MatsP_140.39 // अथ वज्रधरो यमो ऽर्थदः स च नन्दी स च षण्मुखो गुहः /* मयम् असुरवीरसम्प्रवृत्तं विविधुः शस्त्रवरैर्हतारयः ॥ MatsP_140.40 //* नागं तु नागाधिपतेः शताक्षं मयो विदार्येषुवरेण तूर्णम् । यमं च वित्ताधिपतिं च विद्ध्वा ररास मत्ताम्बुदवत्तदानीम् ॥ MatsP_140.41 // ततः शरैः प्रमथगणैश्च दानवा दृढाहताश्चोत्तमवेगविक्रमाः । भृशानुविद्धास्त्रिपुरं प्रवेशिता यथा शिवश्चक्रधरेण संयुगे ॥ MatsP_140.42 // ततस्तु शङ्खानकभेरिमर्दलाः ससिंहनादा दनुपुत्रभङ्गदाः । कपर्दिसैन्ये प्रबभुः समन्ततो निपात्यमाना युधि वज्रसंनिभाः ॥ MatsP_140.43 // अथ दैत्यपुराभावे पुष्ययोगो बभूव ह । बभूव चापि संयुक्तं तद्योगेन पुरत्रयम् ॥ MatsP_140.44 // ततो बाणं त्रिधा देवस् त्रिदैवतमयं हरः । मुमोच त्रिपुरे तूर्णं त्रिनेत्रस्त्रिपथाधिपः ॥ MatsP_140.45 // तेन मुक्तेन बाणेन बाणपुष्पसमप्रभम् । आकाशं स्वर्णसंकाशं कृतं सूर्येण रञ्जितम् ॥ MatsP_140.46 // मुक्त्वा त्रिदैवतमयं त्रिपुरे त्रिदशः शरम् । धिग्धिङ् मामिति चक्रन्द कष्टं कष्टमिति ब्रुवन् ॥ MatsP_140.47 // वैधुर्यं दैवतं दृष्ट्वा शैलादिर्गजवद्गतः । किमिदं त्विति पप्रच्छ शूलपाणिं महेश्वरम् ॥ MatsP_140.48 // ततः शशाङ्कतिलकः कपर्दी परमार्तवत् । उवाच नन्दिनं भक्तः स मयो ऽद्य विनङ्क्ष्यति ॥ MatsP_140.49 // अथ नन्दीश्वरस्तूर्णं मनोमारुतवद्बली । शरे त्रिपुरमायाति त्रिपुरं प्रविवेश सः ॥ MatsP_140.50 // स मयं प्रेक्ष्य गणपः प्राह käcanasaænibha÷ / विनाशस्त्रिपुरस्यास्य प्राप्तो मय सुदारुणः । अनेनैव गृहेण त्वम् अपक्राम ब्रवीम्यहम् ॥ MatsP_140.51 // श्रुत्वा तन्नन्दिवचनं दृढभक्तो महेश्वरे । तेनैव गृहमुख्येण त्रिपुराद् अपसर्पितः ॥ MatsP_140.52 // सो ऽपीषुः पत्त्रपुटवद् दग्ध्वा तन्नगरत्रयम् । त्रिधा इव हुताशश्च सोमो नारायणस्तथा ॥ MatsP_140.53 // शरतेजःपरीतानि पुराणि द्विजपुंगवाः । दुष्पुत्रदोषाद्दह्यन्ते कुलान्यूर्ध्वं यथा तथा ॥ MatsP_140.54 // मेरुकैलासकल्पानि मन्दराग्रनिभानि च । सकपाटगवाक्षाणि बलिभिः शोभितानि च ॥ MatsP_140.55 // सप्रासादानि रम्याणि कूटागारोत्कटानि च । सजलानि समाख्यानि सावलोकनकानि च ॥ MatsP_140.56 // बद्धध्वजपताकानि स्वर्णरौप्यमयानि च । गृहाणि तस्मिंस्त्रिपुरे दानवानामुपद्रवे । दह्यन्ते दहनाभानि दहनेन सहस्रशः ॥ MatsP_140.57 // प्रासादाग्रेषु रम्येषु वनेषूपवनेषु च । वातायनगताश्चान्याश् चाकाशस्य तलेषु च ॥ MatsP_140.58 // ramaïairupagƬhÃÓca रमन्त्यो रमणैः सह । दह्यन्ते दानवेन्द्राणाम् अग्निना ह्यपि ताः स्त्रियः ॥ MatsP_140.59 // काचित्प्रियं परित्यज्य अशक्ता गन्तुमन्यतः । पुरः प्रियस्य पञ्चत्वं गताग्निवदने क्षयम् ॥ MatsP_140.60 // उवाच शतपत्त्राक्षी सास्राक्षीव k­täjali÷ / हव्यवाहन भार्याहं परस्य परतापन । धर्मसाक्षी त्रिलोकस्य न मां स्प्रष्टुमिहार्हसि ॥ MatsP_140.61 // शायितं च मया देव शिवया च शिवप्रभ । परेण प्रैहि मुक्त्वेदं गृहं च दयितं हि मे ॥ MatsP_140.62 // एका पुत्रमुपादाय बालकं दानवाङ्गना । हुताशनसमीपस्था इत्युवाच हुताशनम् ॥ MatsP_140.63 // बालो ऽयं दुःखलब्धश्च मया पावक पुत्रकः । नार्हस्येनमुपादातुं दयितं षण्मुखप्रिय ॥ MatsP_140.64 // काश्चित्प्रियान्परित्यज्य pŬità दानवाङ्गनाः । निपतन्त्यर्णवजले सिञ्जमानविभूषणाः ॥ MatsP_140.65 // तात पुत्रेति मातेति मातुलेति च विह्वलम् । चक्रन्दुस्त्रिपुरे नार्यः पावकज्वालवेपिताः ॥ MatsP_140.66 // यथा दहति शैलाग्निः साम्बुजं जलजाकरम् । तथा स्त्रीवक्त्रपद्मानि चादहत्त्रिपुरे ऽनलः ॥ MatsP_140.67 // तुषारराशिः कमलाकराणां यथा दहत्यम्बुजकानि शीते । तथैव सो ऽग्निस्त्रिपुराङ्गनानां ददाह वक्त्रेक्षणपङ्कजानि ॥ MatsP_140.68 // शराग्निपातात् समभिद्रुतानां तत्राङ्गनानाम् अतिकोमलानाम् । बभूव käcÅguïanÆpurÃïÃm आक्रन्दितानां च रवो ऽतिमिश्रः ॥ MatsP_140.69 // दग्धार्धचन्द्राणि सवेदिकानि विशीर्णहर्म्याणि सतोरणानि । दग्धानि दग्धानि गृहाणि तत्र पतन्ति रक्षार्थमिवार्णवौघे ॥ MatsP_140.70 // गृहैः patadbhirjvalanÃvalŬhair आसीत्समुद्रे सलिलं प्रतप्तम् । कुपुत्रदोषैः प्रहतानुविद्धं यथा कुलं याति धनान्वितस्य ॥ MatsP_140.71 // गृहप्रतापैः क्वथितं समन्तात् तदार्णवे तोयमुदीर्णवेगम् । वित्रासयामास तिमीन्सनक्रांस् तिमिङ्गिलांस्तत्क्वथितांस्तथान्यान् ॥ MatsP_140.72 // सगोपुरो मन्दरपादकल्पः प्राकारवर्यस्त्रिपुरे च सो ऽथ । तैरेव सार्धं भवनैः पपात शब्दं महान्तं जनयन्समुद्रे ॥ MatsP_140.73 // सहस्रशृङ्गैर् भवनैर् यदासीत् सहस्रशृङ्गः स इवाचलेशः । नामावशेषं त्रिपुरं प्रजज्ञे हुताशनाहारबलिप्रयुक्तम् ॥ MatsP_140.74 // प्रदह्यमानेन पुरेण तेन जगत् सपातालदिवं प्रतप्तम् । दुःखं महत्प्राप्य जलावमग्नं यस्मिन्महान्सौधवरो मयस्य ॥ MatsP_140.75 // तद्देवेशो वचः श्रुत्वा इन्द्रो वज्रधरस्तदा । शशाप तद्गृहं चापि मयस्यादितिनन्दनः ॥ MatsP_140.76 // असेव्यमप्रतिष्ठं च भयेन च समावृतम् । भविष्यति मयगृहं नित्यमेव यथानलः ॥ MatsP_140.77 // यस्य यस्य तु देशस्य भविष्यति पराभवः । द्रक्ष्यन्ति त्रिपुरं खण्डं तत्रेदं नाशगा जनाः । तदेतदद्यापि गृहं मयस्यामयवर्जितम् ॥ MatsP_140.78 // *ऋषय ऊचुः भगवन्स मयो येन गृहेण प्रपलायितः । तस्य नो गतिमाख्याहि मयस्य चमसोद्भव ॥ MatsP_140.79 // *सूत उवाच दृश्यते दृश्यते यत्र ध्रुवस्तत्र मयास्पदम् । देवद्वि तु मयश्चातः स तदा खिन्नमानसः । ततश्च्युतो ऽन्यलोके ऽस्मिंस् त्राणार्थं वै चकार सः ॥ MatsP_140.80 // तत्रापि देवताः सन्ति आप्तोर्यामाः सुरोत्तमाः । तत्राशक्तं ततो गन्तुं तं चैकं पुरमुत्तमम् ॥ MatsP_140.81 // शिवः सृष्ट्वा गृहं प्रादान् मयायैव गृहार्थिने । विरराम सहस्राक्षः पूजयामास चेश्वरम् । पूज्यमानं च भूतेशं सर्वे तुष्टुवुरीश्वरम् ॥ MatsP_140.82 // सम्पूज्यमानं त्रिदशैः समीक्ष्य गणैर्गणेशाधिपतिं तु मुख्यम् । हर्षाद् ववल्गुर् जहसुश्च देवा जग्मुर्ननर्दुस्तु विषक्तहस्ताः ॥ MatsP_140.83 // पितामहं वन्द्य ततो महेशं प्रगृह्य चापं प्रविमृज्य भूतान् । रथाच्च संपत्य हरेषुदग्धं क्षिप्तं पुरं तन्मकरालये च ॥ MatsP_140.84 // य इमं रुद्रविजयं पठते विजयावहम् । विजयं तस्य कृत्येषु ददाति वृषभध्वजः ॥ MatsP_140.85 // पितॄणां वापि श्राद्धेषु य इमं श्रावयिष्यति । अनन्तं तस्य पुण्यं स्यात् सर्वयज्ञफलप्रदम् ॥ MatsP_140.86 // इदं स्वस्त्ययनं पुण्यम् इदं पुंसवनं महत् । इदं श्रुत्वा पठित्वा च यान्ति रुद्रसलोकताम् ॥ MatsP_140.87 // ______________________________________________________ मत्स्य-पुराण 141 *ऋषय ऊचुः कथं गच्छत्यमावास्यां मासि मासि दिवं नृपः । ऐलः पुरूरवाः सूत तर्पयेत कथं पितॄन् । एतदिच्छामहे श्रोतुं प्रभावं तस्य धीमतः ॥ MatsP_141.1 // *सूत उवाच एतदेव तु पप्रच्छ मनुः स मधुसूदनम् । सूर्यपुत्राय चोवाच यथा तन्मे निबोधत ॥ MatsP_141.2 // *मत्स्य उवाच तस्य चाहं प्रवक्ष्यामि प्रभावं विस्तरेण तु । ऐलस्य दिवि संयोगं सोमेन सह धीमता ॥ MatsP_141.3 // सोमाच्चैवामृतप्राप्तिः पितॄणां तर्पणं तथा । सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च ॥ MatsP_141.4 // यदा चन्द्रश्च सूर्यश्च नक्षत्राणां समागतौ । अमावास्यां निवसत एकस्मिन्नथ मण्डले ॥ MatsP_141.5 // तदा स गच्छति द्रष्टुं दिवाकरनिशाकरौ । अमावास्याममावास्यां मातामहपितामहौ ॥ MatsP_141.6 // अभिवाद्य तु तौ तत्र कालापेक्षः स तिष्ठति । प्रचस्कन्द ततः सोमम् अर्चयित्वा परिश्रमात् ॥ MatsP_141.7 // ऐलः पुरूरवा विद्वान् मासि श्राद्धचिकीर्षया । ततः स दिवि सोमं वै ह्य् उपतस्थे पितॄनपि ॥ MatsP_141.8 // द्विलवं कुहूमात्रं च तावुभौ तु निधाय सः । सिनीवालीप्रमाणाल्प-कुहूमात्रव्रतोदये ॥ MatsP_141.9 // कुहूमात्रं पित्रुद्देशं ज्ञात्वा कुहूमुपासाते । तमुपास्य ततः सोमं कलापेक्षी प्रतीक्षते ॥ MatsP_141.10 // स्वधामृतं तु सोमाद्वै वसंस्तेषां च तृप्तये । दशभिः पञ्चभिश्चैव स्वधामृतपरिस्रवैः । कृष्णपक्षभुजां प्रीतिर् द्रुह्यते परमांशुभिः ॥ MatsP_141.11 // सद्यो ऽभिक्षरता तेन सौम्येन मधुना च सः । निवापेष्वथ दत्तेषु पित्र्येण विधिना तु वै ॥ MatsP_141.12 // स्वधामृतेन सौम्येन तर्पयामास वै पितॄन् । सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च ॥ MatsP_141.13 // ऋतुरग्निः स्मृतो विप्रैर् ऋतुं संवत्सरं विदुः । जज्ञिरे ऋतवस्तस्माद् ऋतुभ्यो ह्यार्तवा अभवन् ॥ MatsP_141.14 // पितर ऋतवो ऽर्धमासा विज्ञेया ऋतुसूनवः । पितामहास्तु ऋतवो ह्य् अमावास्याब्दसूनवः । प्रपितामहाः स्मृता देवाः पञ्चाब्दा ब्रह्मणः सुताः ॥ MatsP_141.15 // सौम्या बर्हिषदः काव्या अग्निष्वात्ता इति त्रिधा । गृहस्था ये तु यज्वानो हविर्यज्ञार्तवाश्च ये । स्मृता बर्हिषदस्ते वै पुराणे निश्चयं गताः ॥ MatsP_141.16 // गृहमेधिनश्च यज्वानो ह्य् अग्निष्वात्तार्तवाः स्मृताः । अष्टकापतयः काव्याः पञ्चाब्दांस्तु निबोधत ॥ MatsP_141.17 // तेषु संवत्सरो ह्यग्निः सूर्यस्तु परिवत्सरः । सोमस् त्विड्वत्सरश् चैव वायुश्चैवानुवत्सरः ॥ MatsP_141.18 // रुद्रस्तु वत्सरस्तेषां पञ्चाब्दा ये युगात्मकाः । कालेनाधिष्ठितस्तेषु चन्द्रमाः स्रवते सुधाम् ॥ MatsP_141.19 // एते स्मृता देवकृत्याः सोमपाश्चोष्मपाश्च ये । तांस्तेन तर्पयामास यावदासीत्पुरूरवाः ॥ MatsP_141.20 // यस्मात्प्रसूयते सोमो मासि मासि विशेषतः । ततः स्वधाभृतं तद्वै पितॄणां सोमपायिनाम् । एतत्तदमृतं सोमम् अवाप मधु चैव हि ॥ MatsP_141.21 // ततः पीतसुधं सोमं सूर्यो ऽसावेकरश्मिना । आप्यायते सुषुम्नेन सोमं तु सोमपायिनम् ॥ MatsP_141.22 // निःशेषा वै कलाः पूर्वा युगपद् व्यापयन् पुरा । सुषुम्नाप्यायमानस्य भागं भागमहःक्रमात् ॥ MatsP_141.23 // कलाः क्षीयन्ति कृष्णास्ताः शुक्ला ह्याप्याययन्ति च । एवं सा सूर्यवीर्येण चन्द्रस्याप्यायिता तनुः ॥ MatsP_141.24 // पौर्णमास्यां स दृश्येत शुक्लः सम्पूर्णमण्डलः । एवमाप्यायितः सोमः शुक्लपक्षे ऽप्यहःक्रमात् । देवैः पीतसुधं सोमं पुरा पश्चात्पिबेद्रविः ॥ MatsP_141.25 // पीतं पञ्चदशाहं तु रश्मिनैकेन भास्करः । आप्याययत्सुषुम्नेन भागं भागमहःक्रमात् ॥ MatsP_141.26 // सुषुम्नाप्यायमानस्य शुक्ला वर्धन्ति वै कलाः । तस्माद्ध्रसन्ति वै कृष्णाः शुक्ला ह्याप्याययन्ति च ॥ MatsP_141.27 // एवमाप्यायते सोमः क्षयिते च पुनः पुनः । समृद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः ॥ MatsP_141.28 // इत्येष पितृमान्सोमः स्मृतस्तद्वसुधात्मकः । कान्तः पञ्चदशैः सार्धं सुधाभृतपरिस्रवैः ॥ MatsP_141.29 // अतः परं प्रवक्ष्यामि पर्वणां संधयश्च याः । यथा ग्रथ्नन्ति पर्वाणि आवृत्तादिक्षुवेणुवत् ॥ MatsP_141.30 // तथाब्दमासाः पक्षाश्च शुक्लाः कृष्णास्तु वै स्मृताः । पौर्णमास्यास्तु यो भेदो ग्रन्थयः संधयस्तथा ॥ MatsP_141.31 // अर्धमासस्य पर्वाणि द्वितीयाप्रभृतीनि च । अग्न्याधानक्रिया यस्मान् नीयन्ते पर्वसंधिषु ॥ MatsP_141.32 // तस्मात्तु पर्वणो ह्यादौ प्रतिपद्यादिसंधिषु । सायाह्ने अनुमत्याश्च द्वौ लवौ काल उच्यते । लवौ द्वावेव राकायाः कालो ज्ञेयो ऽपराह्णिकः ॥ MatsP_141.33 // प्रकृतिः कृष्णपक्षस्य काले ऽतीते ऽपराह्णिके । सायाह्ने प्रतिपद्येष स कालः पौर्णमासिकः ॥ MatsP_141.34 // व्यतीपाते स्थिते सूर्ये लेखादूर्ध्वं युगान्तरम् । युगान्तरोदिते चैव चन्द्रे लेखोपरि स्थिते ॥ MatsP_141.35 // पूर्णमासव्यतीपातौ यदा पश्येत्परस्परम् । तौ तु वै प्रतिपद्यावत् तस्मिन्काले व्यवस्थितौ ॥ MatsP_141.36 // तत्कालं सूर्यमुद्दिश्य दृष्ट्वा संख्यातुमर्हसि । स चैव सत्क्रियाकालः षष्ठः कालो ऽभिधीयते ॥ MatsP_141.37 // पूर्णेन्दुः पूर्णपक्षे तु रात्रिसंधिषु पूर्णिमा । तस्मादाप्यायते नक्तं पौर्णमास्यां निशाकरः ॥ MatsP_141.38 // यदान्योन्यवतीं पाते पूर्णिमां प्रेक्षते दिवा । चन्द्रादित्यो ऽपराह्णे तु पूर्णत्वात्पूर्णिमा स्मृता ॥ MatsP_141.39 // यस्मात्तामनुमन्यन्ते पितरो दैवतैः सह । तस्मादनुमतिर्नाम पूर्णत्वात्पूर्णिमा स्मृता ॥ MatsP_141.40 // अत्यर्थं राजते यस्मात् पौर्णमास्यां निशाकरः । रञ्जनाच्चैव चन्द्रस्य राकेति कवयो विदुः ॥ MatsP_141.41 // अमा वसेतामृक्षे तु यदा चन्द्रदिवाकरौ । एका पञ्चदशी रात्रिर् अमावास्या ततः स्मृता ॥ MatsP_141.42 // उद्दिश्य ताममावास्यां यदा दर्शं समागतौ । अन्योन्यं चन्द्रसूर्यौ तु दर्शनाद्दर्श उच्यते ॥ MatsP_141.43 // द्वौ द्वौ लवावमावास्यां स कालः पर्वसंधिषु । द्व्यक्षरः कुहूमात्रश्च पर्वकालस्तु स स्मृतः ॥ MatsP_141.44 // दृष्टचन्द्रा त्वमावास्या मध्याह्नप्रभृतीह वै । दिवा तदूर्ध्वं रात्र्यां तु सूर्ये प्राप्ते तु चन्द्रमाः । सूर्येण सहसोद्गच्छेत् ततः प्रातस्तनात्तु वै ॥ MatsP_141.45 // समागम्य लवौ द्वौ तु मध्याह्नान्निपतन्रविः । प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्यमण्डलात् ॥ MatsP_141.46 // निर्मुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै । स तदान्वाहुतेः कालो दर्शस्य च वषट्क्रियाः । एतदृतुमुखं ज्ञेयम् अमावास्यां तु पार्वणम् ॥ MatsP_141.47 // दिवा पर्व त्वमावास्यां क्षीणेन्दौ धवले तु वै । तस्माद्दिवा त्वमावास्यां गृह्यते यो दिवाकरः ॥ MatsP_141.48 // कुहेति कोकिलेनोक्तं यस्मात्कालात्समाप्यते । तत्कालसंज्ञिता ह्येषा अमावास्या कुहूः स्मृता ॥ MatsP_141.49 // सिनीवालीप्रमाणं तु क्षीणशेषो निशाकरः । अमावास्या विशत्यर्कं सिनीवाली तदा स्मृता ॥ MatsP_141.50 // अनुमतिश्च राका च सिनीवाली कुहूस्तथा । एतासां द्विलवः कालः कुहूमात्रा कुहूः स्मृता ॥ MatsP_141.51 // इत्येष पर्वसंधीनां कालो वै द्विलवः स्मृतः । पर्वणां तुल्यकालस्तु तुल्याहुतिवषट्क्रियाः ॥ MatsP_141.52 // चन्द्रभूर्यव्यतीपाते समे वै पूर्णिमे उभे । प्रतिपत्प्रतिपन्नस्तु पर्वकालो द्विमात्रकः ॥ MatsP_141.53 // कालः कुहूसिनीवाल्योः समुद्धो द्विलवः स्मृतः । अर्कनिर्मण्डले सोमे पर्वकालः कलाः स्मृताः ॥ MatsP_141.54 // यस्माद् आपूर्यते सोमः पञ्चदश्यां तु पूर्णिमा । दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात् ॥ MatsP_141.55 // तस्मात्पञ्चदशे सोमे कला वै नास्ति षोडशी । तस्मात्सोमस्य विप्रोक्तः पञ्चदश्यां मया क्षयः ॥ MatsP_141.56 // इत्येते पितरो देवाः सोमपाः सोमवर्धनाः । आर्तवा ऋतवो ऽथाब्दा देवास्तान्भावयन्ति हि ॥ MatsP_141.57 // अतः परं प्रवक्ष्यामि pit̤chrÃddhabhujastu ये । तेषां गतिं च सत्तत्वं प्राप्तिं श्राद्धस्य चैव हि ॥ MatsP_141.58 // न मृतानां गतिः शक्या ज्ञातुं वा पुनरागतिः । तपसा हि प्रसिद्धेन किं पुनर्मांसचक्षुषा ॥ MatsP_141.59 // अत्र देवान्पितॄंश्चैते पितरो लौकिकाः स्मृताः । तेषां ते धर्मसामर्थ्यात् स्मृताः सायुज्यगा द्विजैः ॥ MatsP_141.60 // यदि वाश्रमधर्मेण प्रज्ञानेषु व्यवस्थितान् । अन्ये चात्र प्रसीदन्ति श्रद्धायुक्तेषु कर्मसु ॥ MatsP_141.61 // ब्रह्मचर्येण तपसा यज्ञेन प्रजया भुवि । श्राद्धेन विद्यया चैव चान्नदानेन सप्तधा ॥ MatsP_141.62 // कर्मस्वेतेषु ये सक्ता वर्तन्त्य् आ देहपातनात् । देवैस्ते पितृभिः सार्धम् ऊष्मपैः सोमपैस्तथा । स्वर्गता दिवि मोदन्ते पितृमन्त उपासते ॥ MatsP_141.63 // प्रजावतां प्रसिद्धैषा उक्ता श्राद्धकृतां च वै । तेषां निवापे दत्तं हि तत्कुलीनैस्तु बान्धवैः ॥ MatsP_141.64 // मासश्राद्धं हि भुञ्जानास् तेऽत्येते सोमलौकिकाः । एते मनुष्याः पितरो मासश्राद्धभुजस्तु वै ॥ MatsP_141.65 // तेभ्यो ऽपरे तु ये त्वन्ये संकीर्णाः कर्मयोनिषु । भ्रष्टाश्चाश्रमधर्मेषु स्वधास्वाहाविवर्जिताः ॥ MatsP_141.66 // भिन्ने देहे दुरापन्नाः प्रेतभूता यमक्षये । स्वकर्माण्यनुशोचन्तो यातनास्थानमागताः ॥ MatsP_141.67 // दीर्घाश्चैवातिशुष्काश्च श्मश्रुलाश्च विवाससः । क्षुत्पिपासाभिभूतास्ते विद्रवन्ति त्वितस्ततः ॥ MatsP_141.68 // सरित्सरस्तडागानि पुष्करिण्यश्च सर्वशः । परान्नान्यभिकाङ्क्षन्तः काल्यमाना इतस्ततः ॥ MatsP_141.69 // स्थानेषु पात्यमाना ये यातनास्थेषु तेषु वै । शाल्मल्यां वैतरण्यां च कुम्भीपाकेद्धवालुके ॥ MatsP_141.70 // असिपत्त्रवने चैव पात्यमानाः स्वकर्मभिः । तत्रस्थानां तु तेषां वै दुःखितानाम् अशायिनाम् ॥ MatsP_141.71 // तेषां लोकान्तरस्थानां बान्धवैर्नामगोत्रतः । भूमावसव्यं दर्भेषु दत्ताः पिण्डास्त्रयस्तु वै । प्राप्तांस्तु तर्पयन्त्येव प्रेतस्थानेष्वधिष्ठितान् ॥ MatsP_141.72 // अप्राप्ता यातनास्थानं प्रभ्रष्टा ये च पञ्चधा । पश्चाद्ये स्थावरान्ते वै भूतानीके स्वकर्मभिः ॥ MatsP_141.73 // नानारूपासु जातीनां तिर्यग्योनिषु मूर्तिषु । यदाहारा भवन्त्येते तासु तास्विह योनिषु ॥ MatsP_141.74 // तस्मिंस् तस्मिंस् तदाहारे श्राद्धं दत्तं तु प्रीणयेत् । काले न्यायागतं पात्रे विधिना प्रतिपादितम् । प्राप्नुवन्त्यन्नमादत्तं यत्र यत्रावतिष्ठते ॥ MatsP_141.75 // यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम् । तथा श्राद्धेषु दृष्टान्तो मन्त्रः प्रापयते तु तम् ॥ MatsP_141.76 // एवं ह्यविकलं श्राद्धं श्रद्धादत्तं मनुर्ब्रवीत् । सनत्कुमारः प्रोवाच पश्यन्दिव्येन चक्षुषा ॥ MatsP_141.77 // गतागतज्ञः प्रेतानां प्राप्तिं श्राद्धस्य चैव हि । कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ॥ MatsP_141.78 // इत्येते पितरो देवा देवाश्च पितरश्च वै । अन्योन्यपितरो ह्येते देवाश्च पितरो दिवि ॥ MatsP_141.79 // एते तु पितरो देवा मनुष्याः पितरश्च ये । पिता पितामहश्चैव तथैव प्रपितामहः ॥ MatsP_141.80 // इत्येष विषयः प्रोक्तः पितॄणां सोमपायिनाम् । एतत्पितृमहत्त्वं हि पुराणे निश्चयं गतम् ॥ MatsP_141.81 // इत्येष सोमसूर्याभ्याम् ऐलस्य च समागमः । अवाप्तिं श्रद्धया चैव पितॄणां चैव तर्पणम् ॥ MatsP_141.82 // पर्वणां चैव यः कालो यातनास्थानमेव च । समासात्कीर्तितस्तुभ्यं सर्ग एष सनातनः ॥ MatsP_141.83 // वैरूप्यं येन तत्सर्वं कथितं त्वेकदेशिकम् । अशक्यं परिसंख्यातुं श्रद्धेयं भूतिमिच्छता ॥ MatsP_141.84 // स्वायम्भुवस्य देवस्य एष सर्गो मयेरितः । विस्तरेणानुपूर्व्याच्च भूयः किं कथयामि वः ॥ MatsP_141.85 // ______________________________________________________ मत्स्य-पुराण 142 *ऋषय ऊचुः चतुर्युगाणि यानि स्युः पूर्वे स्वायम्भुवे ऽन्तरे । एषां निसर्गसंख्यां च श्रोतुमिच्छाम विस्तरात् ॥ MatsP_142.1 // *सूत उवाच पृथिवीद्युप्रसङ्गेन मया तु प्रागुदाहृतम् । एतच्चतुर्युगं त्वेवं तद्वक्ष्यामि निबोधत । तत्प्रमाणं प्रसंख्याय विस्तराच्चैव कृत्स्नशः ॥ MatsP_142.2 // लौकिकेन प्रमाणेन निष्पाद्याब्दं तु मानुषम् । तेनापीह प्रसंख्याय वक्ष्यामि तु चतुर्युगम् । निमेषतुल्यकालानि मात्रालब्धेक्षराणि च ॥ MatsP_142.3 // këÂhà निमेषा दश पञ्च चैव त्रिंशच्च këÂhÃæ गणयेत्कलां तु । त्रिंशत्कलाश्चैव भवेन्मुहूर्तस् तैस्त्रिंशता रात्र्यहनी समेते ॥ MatsP_142.4 // अहोरात्रे विभजते सूर्यो मानुषलौकिके । रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥ MatsP_142.5 // पित्र्ये रात्र्यहनी मासः प्रविभागस् तयोः पुनः । कृष्णपक्षस् त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ॥ MatsP_142.6 // त्रिंशद्ये मानुषा मासाः पित्र्यो मासः स उच्यते । शतानि त्रीणि मासानां षष्ट्या चाभ्यधिकानि तु । पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते ॥ MatsP_142.7 // मानुषेणैव मानेन वर्षाणां यच्छतं भवेत् । पितॄणां तानि वर्षाणि संख्यातानि तु त्रीणि वै । दश च द्व्यधिका मासाः पितृसंख्येह कीर्तिता ॥ MatsP_142.8 // लौकिकेन प्रमाणेन अब्दो यो मानुषः स्मृतः । एतद्दिव्यमहोरात्रम् इत्येषा वैदिकी श्रुतिः ॥ MatsP_142.9 // दिव्ये रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः । अहस्तु यदुदक्चैव रात्रिर्या दक्षिणायनम् । एते रात्र्यहनी दिव्ये प्रसंख्याते तयोः पुनः ॥ MatsP_142.10 // त्रिंशद्यानि तु वर्षाणि दिव्यो मासस्तु स स्मृतः । मानुषाणां शतं यच्च दिव्या मासास्त्रयस्तु वै । तथैव सह संख्यातो दिव्य एष विधिः स्मृतः ॥ MatsP_142.11 // त्रीणि वर्षशतान्येवं षष्टिर्वर्षास्तथैव च । दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्तितः ॥ MatsP_142.12 // त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः । त्रिंशदन्यानि वर्षाणि स्मृतः सप्तर्षिवत्सरः ॥ MatsP_142.13 // नव यानि सहस्राणि वर्षाणां मानुषाणि च । वर्षाणि नवतिश्चैव ध्रुवसंवत्सरः स्मृतः ॥ MatsP_142.14 // षट्त्रिंशत्तु सहस्राणि वर्षाणां मानुषाणि च । षष्टिश्चैव सहस्राणि संख्यातानि तु संख्यया । दिव्यं वर्षसहस्रं तु प्राहुः संख्याविदो जनाः ॥ MatsP_142.15 // इत्येतदृषिभिर्गीतं दिव्यया संख्यया द्विजाः । दिव्येनैव प्रमाणेन युगसंख्या प्रकल्पिता ॥ MatsP_142.16 // चत्वारि भारते वर्षे युगानि ऋषयो ऽब्रुवन् । कृतं त्रेता द्वापरं च कलिश्चैवं चतुर्युगम् ॥ MatsP_142.17 // पूर्वं कृतयुगं नाम ततस्त्रेताभिधीयते । द्वापरं च कलिश्चैव युगानि परिकल्पयेत् ॥ MatsP_142.18 // चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् । तस्य ताव् अच्छती संध्या संध्यांशश्च तथाविधः ॥ MatsP_142.19 // इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु । एकपादे निवर्तन्ते सहस्राणि शतानि च ॥ MatsP_142.20 // त्रेता त्रीणि सहस्राणि युगसंख्याविदो विदुः । तस्यापि त्रिशती संध्या संध्यांशः संध्यया समः ॥ MatsP_142.21 // द्वे सहस्रे द्वापरं तु संध्यांशौ तु चतुःशतम् । सहस्रमेकं वर्षाणां कलिरेव प्रकीर्तितः । द्वे शते च तथान्ये च संध्यासंध्यांशयोः स्मृते ॥ MatsP_142.22 // एषा द्वादशसाहस्री युगसंख्या तु संज्ञिता । कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम् ॥ MatsP_142.23 // तत्र संवत्सराः सृष्टा मानुषास्तान्निबोधत । नियुतानि दश द्वे च पञ्च चैवात्र संख्यया । अष्टाविंशत्सहस्राणि कृतं युगमथोच्यते ॥ MatsP_142.24 // प्रयुतं तु तथा पूर्णं द्वे चान्ये नियुते पुनः । षण्णवतिसहस्राणि संख्यातानि च संख्यया । त्रेतायुगस्य संख्यैषा मानुषेण तु संज्ञिता ॥ MatsP_142.25 // अष्टौ शतसहस्राणि वर्षाणां मानुषाणि तु । चतुःषष्टिसहस्राणि वर्षाणां द्वापरं युगम् ॥ MatsP_142.26 // चत्वारि नियुतानि स्युर् वर्षाणि तु कलिर्युगम् । द्वात्रिंशच्च तथान्यानि सहस्राणि तु संख्यया । एतत्कलियुगं प्रोक्तं मानुषेण प्रमाणतः ॥ MatsP_142.27 // एषा चतुर्युगावस्था मानुषेण प्रकीर्तिता । चतुर्युगस्य संख्याता संध्या संध्यांशकैः सह ॥ MatsP_142.28 // एषा चतुर्युगाख्या तु साधिका त्वेकसप्ततिः । कृतत्रेतादियुक्ता सा मनोरन्तरमुच्यते ॥ MatsP_142.29 // मन्वन्तरस्य संख्या तु मानुषेण निबोधत । एकत्रिंशत्तथा कोट्यः संख्याताः संख्यया द्विजैः ॥ MatsP_142.30 // तथा शतसहस्राणि दश चान्यानि भागशः । सहस्राणि तु द्वात्रिंशच् छतान्यष्टाधिकानि च ॥ MatsP_142.31 // अशीतिश्चैव वर्षाणि मासाश्चैवाधिकास्तु ष / मन्वन्तरस्य संख्यैषा मानुषेण प्रकीर्तिता ॥ MatsP_142.32 // दिव्येन च प्रमाणेन प्रवक्ष्याम्यन्तरं मनोः । सहस्राणां शतान्याहुः स च वै परिसंख्यया ॥ MatsP_142.33 // चत्वारिंशत्सहस्राणि मनोरन्तरमुच्यते । मन्वन्तरस्य कालस्तु युगैः सह प्रकीर्तितः ॥ MatsP_142.34 // एषा चतुर्युगाख्या तु साधिका ह्येकसप्ततिः । क्रमेण परिवृत्ता सा मनोरन्तरमुच्यते ॥ MatsP_142.35 // एतच्चतुर्दशगुणं कल्पमाहुस्तु तद्विदः । ततस्तु प्रलयः कृत्स्नः स तु संप्रलयो महान् ॥ MatsP_142.36 // कल्पप्रमाणो द्विगुणो यथा भवति संख्यया । चतुर्युगाख्या व्याख्याता कृतं त्रेतायुगं च वै ॥ MatsP_142.37 // त्रेतासृष्टं प्रवक्ष्यामि द्वापरं कलिमेव च । युगपत्समवेतौ द्वौ द्विधा वक्तुं न शक्यते ॥ MatsP_142.38 // क्रमागतं मयाप्येतत् तुभ्यं नोक्तं युगद्वयम् । ऋषिवंशप्रसङ्गेन व्याकुलत्वात्तथा क्रमात् ॥ MatsP_142.39 // नोक्तं त्रेतायुगे शेषं तद्वक्ष्यामि निबोधत । अथ त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ये । श्रौतस्मार्तं ब्रुवन्धर्मं ब्रह्मणा तु प्रचोदिताः ॥ MatsP_142.40 // दाराग्निहोत्रसम्बन्धम् ऋग्यजुःसामसंहिताः । इत्यादिबहुलं श्रौतं धर्मं सप्तर्षयो ऽब्रुवन् ॥ MatsP_142.41 // परम्परागतं धर्मं स्मार्तं त्वाचारलक्षणम् । वर्णाश्रमाचारयुतं मनुः स्वायम्भुवो ऽब्रवीत् ॥ MatsP_142.42 // सत्येन ब्रह्मचर्येण श्रुतेन तपसा तथा । तेषां सुतप्ततपसाम् आर्षेणानुक्रमेण ह ॥ MatsP_142.43 // सप्तर्षीणां मनोश्चैव आदौ त्रेतायुगे ततः । अबुद्धिपूर्वकं तेन सकृत्पूर्वकमेव च ॥ MatsP_142.44 // अभिवृत्तास्तु ते मन्त्रा दर्शनैस्तारकादिभिः । आदिकल्पे तु देवानां प्रादुर्भूतास्तु ते स्वयम् ॥ MatsP_142.45 // प्रमाणेष्वथ सिद्धानाम् अन्येषां च प्रवर्तते । मन्त्रयोगो व्यतीतेषु कल्पेष्वथ सहस्रशः । ते मन्त्रा वै पुनस्तेषां प्रतिमायामुपस्थिताः ॥ MatsP_142.46 // ऋचो यजूंषि सामानि मन्त्राश्चाथर्वणास्तु ये । सप्तर्षिभिश्च ये प्रोक्ताः स्मार्तं तु मनुरब्रवीत् ॥ MatsP_142.47 // त्रेतादौ संहता वेदाः केवलं धर्मसेतवः । संरोधादायुषश्चैव व्यस्यन्ते द्वापरे च ते । ऋषयस्तपसा वेदान् अहोरात्रमधीयते ॥ MatsP_142.48 // अनादिनिधना दिव्याः पूर्वं प्रोक्ताः स्वयम्भुवा । स्वधर्मसंवृताः साङ्गा यथाधर्मं युगे युगे । विक्रियन्ते स्वधर्मं तु वेदवादाद्यथायुगम् ॥ MatsP_142.49 // आरम्भयज्ञः क्षत्रस्य हविर्यज्ञा विशः स्मृताः । परिचारयज्ञाः शूद्राश्च जपयज्ञाश्च ब्राह्मणाः ॥ MatsP_142.50 // ततः समुदिता वर्णास् त्रेतायां धर्मशालिनः । क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनश्च वै ॥ MatsP_142.51 // ब्राह्मणैश्च विधीयन्ते क्षत्रियाः क्षत्रियैर्विशः । vaiÓyächÆdrà अनुवर्तन्ते परस्परमनुग्रहात् ॥ MatsP_142.52 // शुभाः प्रकृतयस्तेषां धर्मा वर्णाश्रमाश्रयाः । संकल्पितेन मनसा वाचा वा हस्तकर्मणा । त्रेतायुगे ह्यविकले कर्मारम्भः प्रसिध्यति ॥ MatsP_142.53 // आयूरूपं बलं मेधा आरोग्यं धर्मशीलता । सर्वसाधारणं ह्येतद् आसीत्त्रेतायुगे तु वै ॥ MatsP_142.54 // वर्णाश्रमव्यवस्थानम् एषां ब्रह्मा तथाकरोत् । संहिताश्च तथा मन्त्रा आरोग्यं धर्मशीलता ॥ MatsP_142.55 // संहिताश्च तथा मन्त्रा ऋषिभिर् ब्रह्मणः सुतैः । यज्ञः प्रवर्तितश्चैव तदा ह्येव तु दैवतैः ॥ MatsP_142.56 // यामैः शुक्लैर्जयैश्चैव सर्वसाधनसंभृतैः । विश्वसृड्भिस् तथा सार्धं देवेन्द्रेण महौजसा । स्वायम्भुवे ऽन्तरे देवैस् ते यज्ञाः प्राक्प्रवर्तिताः ॥ MatsP_142.57 // सत्यं जपस्तपो दानं पूर्वधर्मो य उच्यते । यदा धर्मस्य ह्रसते शाखाधर्मस्य वर्धते ॥ MatsP_142.58 // जायन्ते च तदा शूरा आयुष्मन्तो महाबलाः । न्यस्तदण्डा महायोगा यज्वानो ब्रह्मवादिनः ॥ MatsP_142.59 // पद्मपत्त्रायताक्षाश्च पृथुवक्त्राः सुसंहताः । सिंहोरस्का महासत्त्वा मत्तमातंगगामिनः ॥ MatsP_142.60 // महाधनुर्धराश्चैव त्रेतायां चक्रवर्तिनः । सर्वलक्षणपूर्णास्ते न्यग्रोधपरिमण्डलाः ॥ MatsP_142.61 // न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उच्यते । व्यामेन सूच्छ्रयो यस्य अत ऊर्ध्वं तु देहिनः । समुच्छ्रयः परीणाहो न्यग्रोधपरिमण्डलः ॥ MatsP_142.62 // चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा । प्रोक्तानि सप्त रत्नानि पूर्वं स्वायम्भुवे ऽन्तरे ॥ MatsP_142.63 // विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्तिनः । मन्वन्तरेषु सर्वेषु ह्य् अतीतानागतेषु वै ॥ MatsP_142.64 // भूतभव्यानि यानीह वर्तमानानि यानि च । त्रेतायुगानि तेष्वत्र जायन्ते चक्रवर्तिनः ॥ MatsP_142.65 // भद्राणीमानि तेषां च विभाव्यन्ते महीक्षिताम् । अत्यद्भुतानि चत्वारि बलं धर्मं सुखं धनम् ॥ MatsP_142.66 // अन्योन्यस्याविरोधेन प्राप्यन्ते नृपतेः समम् । अर्थो धर्मश्च कामश्च यशो विजय एव च ॥ MatsP_142.67 // ऐश्वर्येणाणिमाद्येन प्रभुशक्तिबलान्विताः । श्रुतेन तपसा चैव ऋषींस्ते ऽभिभवन्ति हि ॥ MatsP_142.68 // बलेनाभिभवन्त्येते तेन दानवमानवान् । लक्षणैश्चैव जायन्ते शरीरस्थैरमानुषैः ॥ MatsP_142.69 // केशाः स्थिता ललाटेन जिह्वा च परिमार्जनी । श्यामप्रभाश्चतुर्दंष्ट्राः सुवंशाश्चोर्ध्वरेतसः ॥ MatsP_142.70 // आजानुबाहवश्चैव तालहस्तौ वृषाकृती । परिणाहप्रमाणाभ्यां सिंहस्कन्धाश्च मेधिनः ॥ MatsP_142.71 // पादयोश्चक्रमत्स्यौ तु शङ्खपद्मे च हस्तयोः । पञ्चाशीतिसहस्राणि जीवन्ति ह्यजरामयाः ॥ MatsP_142.72 // असङ्गा गतयस्तेषां चतस्रश्चक्रवर्तिनाम् । अन्तरिक्षे समुद्रेषु पाताले पर्वतेषु च ॥ MatsP_142.73 // इज्या दानं तपः सत्यं त्रेताधर्मास्तु वै स्मृताः । तदा प्रवर्तते धर्मो वर्णाश्रमविभागशः । मर्यादास्थापनार्थं च दण्डनीतिः प्रवर्तते ॥ MatsP_142.74 // हृष्टपुष्टा जनाः सर्वे अरोगाः पूर्णमानसाः । एको वेदश्चतुष्पादस् त्रेतायां तु विधिः स्मृतः । त्रीणि वर्षसहस्राणि जीवन्ते तत्र ताः प्रजाः ॥ MatsP_142.75 // पुत्रपौत्रसमाकीर्णा म्रियन्ते च क्रमेण ताः । एष त्रेतायुगे भावस् त्रेतासंख्यां निबोधत ॥ MatsP_142.76 // त्रेतायुगस्वभावेन संध्यापादेन वर्तते । संध्यापादः स्वभावाच्च यो ऽंशः पादेन तिष्ठति ॥ MatsP_142.77 // ______________________________________________________ मत्स्य-पुराण 143 *ऋषय ऊचुः कथं त्रेतायुगमुखे यज्ञस्यासीत्प्रवर्तनम् । पूर्वे स्वायम्भुवे सर्गे यथावत्प्रब्रवीहि नः ॥ MatsP_143.1 // अन्तर्हितायां संध्यायां सार्धं कृतयुगेन हि । कालाख्यायां प्रवृत्तायां प्राप्ते त्रेतायुगे तदा ॥ MatsP_143.2 // ओषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने । प्रतिष्ठितायां वार्त्तायां ग्रामेषु च पुरेषु च ॥ MatsP_143.3 // वर्णाश्रमप्रतिष्ठानं कृत्वा मन्त्रैश्च तैः पुनः । संहितास्तु सुसंहृत्य कथं यज्ञः प्रवर्तितः । एतच्छ्रुत्वाब्रवीत्सूतः श्रूयतां तत्प्रचोदितम् ॥ MatsP_143.4 // *सूत उवाच मन्त्रान्वै योजयित्वा तु इहामुत्र च कर्मसु । तथा विश्वभुगिन्द्रस्तु यज्ञं प्रावर्तयत्प्रभुः ॥ MatsP_143.5 // दैवतैः सह संहृत्य सर्वसाधनसंवृतः । तस्याश्वमेधे वितते समाजग्मुर्महर्षयः ॥ MatsP_143.6 // यज्ञकर्मण्यवर्तन्त कर्मण्यग्रे तथर्त्विजः । हूयमाने देवहोत्रे अग्नौ बहुविधं हविः ॥ MatsP_143.7 // सम्प्रतीतेषु देवेषु सामगेषु च सुस्वरम् । परिक्रान्तेषु लघुषु अध्वर्युपुरुषेषु च ॥ MatsP_143.8 // आलब्धेषु च मध्ये तु तथा पशुगणेषु वै । आहूतेषु च देवेषु यज्ञभुक्षु ततस्तदा ॥ MatsP_143.9 // य इन्द्रियात्मका देवा यज्ञभागभुजस्तु ते । तान्यजन्ति तदा देवाः कल्यादिषु भवन्ति ये ॥ MatsP_143.10 // अध्वर्युप्रैषकाले तु व्युत्थिता ऋषयस्तथा । महर्षयश्च तान्दृष्ट्वा दीनान्पशुगणांस्तदा । विश्वभुजं ते त्वपृच्छन् कथं यज्ञविधिस्तव ॥ MatsP_143.11 // अधर्मो बलवानेष हिंसा धर्मेप्सया तव । नवः पशुविधिस्त्विष्टस् तव यज्ञे सुरोत्तम ॥ MatsP_143.12 // अधर्मो धर्मघाताय प्रारब्धः पशुभिस्त्वया । नायं धर्मो ह्यधर्मो ऽयं न हिंसा धर्म उच्यते । आगमेन भवान्धर्मं प्रकरोतु यदीच्छति ॥ MatsP_143.13 // विधिदृष्टेन यज्ञेन धर्मेणाव्यसनेन तु । यज्ञबीजैः सुरश्रेष्ठ त्रिवर्गपरिमोषितैः ॥ MatsP_143.14 // एष यज्ञो महानिन्द्रः स्वयम्भुविहितः पुरा । एवं विश्वभुगिन्द्रस्तु ऋषिभिस्तत्त्वदर्शिभिः । उक्तो न प्रतिजग्राह मानमोहसमन्वितः ॥ MatsP_143.15 // तेषां विवादः sumahä जज्ञे इन्द्रमहर्षीणाम् । जङ्गमैः स्थावरैः केन यष्टव्यमिति चोच्यते ॥ MatsP_143.16 // ते तु खिन्ना विवादेन शक्त्या युक्ता महर्षयः । संधाय सममिन्द्रेण पप्रच्छुः खचरं वसुम् ॥ MatsP_143.17 // *ऋषय ऊचुः महाप्राज्ञ त्वया दृष्टः कथं यज्ञविधिर्नृप । औत्तानपादे प्रब्रूहि संशयं नस्तुद प्रभो ॥ MatsP_143.18 // *सूत उवाच श्रुत्वा वाक्यं वसुस्तेषाम् अविचार्य बलाबलम् । वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह ॥ MatsP_143.19 // यथोपनीतैर्यष्टव्यम् इति होवाच पार्थिवः । यष्टव्यं पशुभिर्मेध्यैर् अथ मूलफलैरपि ॥ MatsP_143.20 // हिंसा स्वभावो यज्ञस्य इति मे दर्शनागमः । तथैते भाविता मन्त्रा हिंसालिङ्गा महर्षिभिः ॥ MatsP_143.21 // दीर्घेण तपसा युक्तैस् तारकादिनिदर्शिभिः । तत्प्रमाणं मया चोक्तं तस्माच्छमितुम् अर्हथ ॥ MatsP_143.22 // यदि प्रमाणं स्वान्येव मन्त्रवाक्याणि वो द्विजाः । तथा प्रवर्ततां यज्ञो ह्य् अन्यथा मानृतं वचः ॥ MatsP_143.23 // एवं कृतोत्तरास्ते तु युज्यात्मानं ततो धिया । अवश्यम्भाविनं दृष्ट्वा तमधो ह्यशपंस्तदा ॥ MatsP_143.24 // इत्युक्तमात्रो नृपतिः प्रविवेश रसातलम् । ऊर्ध्वचारी नृपो भूत्वा रसातलचरो ऽभवत् ॥ MatsP_143.25 // वसुधातलचारी तु तेन वाक्येन सो ऽभवत् । धर्माणां संशयछेत्ता राजा वसुरधोगतः ॥ MatsP_143.26 // तस्मान्न वाच्यो ह्येकेन बहुज्ञेनापि संशयः । बहुधारस्य धर्मस्य सूक्ष्मा दुरनुगा गतिः ॥ MatsP_143.27 // तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यो हि केनचित् । देवानृषीनुपादाय स्वायम्भुवमृते मनुम् ॥ MatsP_143.28 // तस्मान्न हिंसा यज्ञे स्याद् यदुक्तमृषिभिः पुरा । ऋषिकोटिसहस्राणि स्वैस्तपोभिर्दिवं गताः ॥ MatsP_143.29 // तस्मान्न हिंसायज्ञं च प्रशंसन्ति महर्षयः । उञ्छं मूलं फलं शाकम् उदपात्रं तपोधनाः ॥ MatsP_143.30 // एतद्दत्त्वा विभवतः स्वर्गलोके प्रतिष्ठिताः । अद्रोहश्चाप्यलोभश्च दमो भूतदया शमः ॥ MatsP_143.31 // ब्रह्मचर्यं तपः शौचम् अनुक्रोशं क्षमा धृतिः । सनातनस्य धर्मस्य मूलमेव दुरासदम् ॥ MatsP_143.32 // द्रव्यमन्त्रात्मको यज्ञस् तपश्च समतात्मकम् । यज्ञैश्च देवानाप्नोति वैराजं तपसा पुनः ॥ MatsP_143.33 // ब्रह्मणः कर्मसंन्यासाद् वैराग्यात्प्रकृतेर्लयम् । ज्ञानात्प्राप्नोति कैवल्यं पञ्चैता गतयः स्मृताः ॥ MatsP_143.34 // एवं विवादः सुमहान् यज्ञस्यासीत्प्रवर्तने । ऋषीणां देवतानां च पूर्वे स्वायम्भुवे ऽन्तरे ॥ MatsP_143.35 // ततस्ते ऋषयो दृष्ट्वा हृतं धर्मं बलेन तु । वसोर्वाक्यमनादृत्य जग्मुस्ते वै यथागतम् ॥ MatsP_143.36 // गतेषु ऋषिसंघेषु देवा यज्ञमवाप्नुयुः । श्रूयन्ते हि तपःसिद्धा ब्रह्मक्षत्रादयो नृपाः ॥ MatsP_143.37 // प्रियव्रतोत्तानपादौ ध्रुवो मेधातिथिर्वसुः । सुधामा विरजाश्चैव शङ्खपाद्राजसस्तथा ॥ MatsP_143.38 // प्राचीनबर्हिः पर्जन्यो हविर्धानादयो नृपाः । एते चान्ये च बहवस् ते तपोभिर्दिवं गताः ॥ MatsP_143.39 // राजर्षयो महात्मानो येषां कीर्तिः प्रतिष्ठिता । तस्माद्विशिष्यते यज्ञात् तपः सर्वैस्तु कारणैः ॥ MatsP_143.40 // ब्रह्मणा तपसा सृष्टं जगद्विश्वमिदं पुरा । तस्मान्नाप्नोति तद्यज्ञात् तपोमूलमिदं स्मृतम् ॥ MatsP_143.41 // यज्ञप्रवर्तनं ह्येवम् आसीत्स्वायम्भुवे ऽन्तरे । तदाप्रभृति यज्ञो ऽयं युगैः सार्धं प्रवर्तितः ॥ MatsP_143.42 // ______________________________________________________ मत्स्य-पुराण 144 *सूत उवाच अत ऊर्ध्वं प्रवक्ष्यामि द्वापरस्य विधिं पुनः । तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते ॥ MatsP_144.1 // द्वापरादौ प्रजानां तु सिद्धिस्त्रेतायुगे तु या । परिवृत्ते युगे तस्मिंस् ततः सा वै प्रणश्यति ॥ MatsP_144.2 // ततः प्रवर्तिते तासां प्रजानां द्वापरे पुनः । लोभो धृतिर्वणिग्युद्धं तत्त्वानाम् अविनिश्चयः ॥ MatsP_144.3 // प्रध्वंसश्चैव वर्णानां कर्मणां तु विपर्ययः । यात्रा वधः परो दण्डो मानो दर्पो ऽक्षमा बलम् ॥ MatsP_144.4 // तथा रजस्तमो भूयः प्रवृत्ते द्वापरे पुनः । आद्ये कृते नाधर्मो ऽस्ति स त्रेतायां प्रवर्तितः ॥ MatsP_144.5 // द्वापरे व्याकुलो भूत्वा प्रणश्यति कलौ पुनः । वर्णानां द्वापरे धर्माः संकीर्यन्ते तथाश्रमाः ॥ MatsP_144.6 // द्वैधमुत्पद्यते चैव युगे तस्मिञ्श्रुतिस्मृतौ । द्विधा श्रुतिः स्मृतिश्चैव निश्चयो नाधिगम्यते ॥ MatsP_144.7 // अनिश्चयावगमनाद् धर्मतत्त्वं न विद्यते । धर्मतत्त्वे ह्यविज्ञाते मतिभेदस्तु जायते ॥ MatsP_144.8 // परस्परं विभिन्नास्ते दृष्टीनां विभ्रमेण तु । अतो दृष्टिविभिन्नैस्तैः कृतमत्याकुलं त्विदम् ॥ MatsP_144.9 // एको वेदश्चतुष्पादः संहृत्य तु पुनः पुनः । संक्षेपादायुषश्चैव व्यस्यते द्वापरेष्विह ॥ MatsP_144.10 // वेदश्चैकश्चतुर्धा तु व्यस्यते द्वापरादिषु । ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः ॥ MatsP_144.11 // ते तु ब्राह्मणविन्यासैः स्वरक्रमविपर्ययैः । संहृता ऋग्यजुःसाम्नां संहितास्तैर्महर्षिभिः ॥ MatsP_144.12 // सामान्याद्वैकृताच्चैव दृष्टिभिन्नैः क्वचित्क्वचित् । ब्राह्मणं कल्पसूत्राणि bhëyavidyÃstathaiva च ॥ MatsP_144.13 // अन्ये तु प्रस्थितास्तान्वै केचित् तान् प्रत्यवस्थिताः । द्वापरेषु प्रवर्तन्ते भिन्नार्थैस्तैः स्वदर्शनैः ॥ MatsP_144.14 // एकमाध्वर्यवं पूर्वम् आसीद्द्वैधं तु तत्पुनः । सामान्यविपरीतार्थैः कृतं शास्त्राकुलं त्विदम् ॥ MatsP_144.15 // आध्वर्यवं च प्रस्थानैर् बहुधा व्याकुलीकृतम् । तथैवाथर्वणां साम्नां विकल्पैः स्वस्य संक्षयैः ॥ MatsP_144.16 // व्याकुलो द्वापरेष्वर्थः क्रियते भिन्नदर्शनैः । द्वापरे संनिवृत्ते ते वेदा नश्यन्ति वै कलौ ॥ MatsP_144.17 // तेषां विपर्ययोत्पन्ना भवन्ति द्वापरे पुनः । अदृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः ॥ MatsP_144.18 // वाङ्मनःकर्मभिर्दुःखैर् निर्वेदो जायते ततः । निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा ॥ MatsP_144.19 // विचारणायां वैराग्यं वैराग्याद्दोषदर्शनम् । दोषाणां दर्शनाच्चैव ज्ञानोत्पत्तिस्तु जायते ॥ MatsP_144.20 // तेषां मेधाविनां पूर्वं मर्त्ये स्वायम्भुवे ऽन्तरे । उत्पस्यन्तीह शास्त्राणां द्वापरे परिपन्थिनः ॥ MatsP_144.21 // आयुर्वेदविकल्पाश्च अङ्गानां ज्योतिषस्य च । अर्थशास्त्रविकल्पाश्च हेतुशास्त्रविकल्पनम् ॥ MatsP_144.22 // प्रक्रिया कल्पसूत्राणां bhëyavidyÃvikalpanam / स्मृतिशास्त्रप्रभेदाश्च प्रस्थानानि पृथक् पृथक् ॥ MatsP_144.23 // द्वापरेष्वभिवर्तन्ते मतिभेदास्तथा नृणाम् । मनसा कर्मणा वाचा कृच्छ्राद्वार्त्ता प्रसिध्यति ॥ MatsP_144.24 // द्वापरे सर्वभूतानां कालः क्लेशपरः स्मृतः । लोभो ऽधृतिर्वणिग्युद्धं तत्त्वानामविनिश्चयः ॥ MatsP_144.25 // वेदशास्त्रप्रणयनं धर्माणां संकरस्तथा । वर्णाश्रमपरिध्वंसः कामद्वेषौ तथैव च ॥ MatsP_144.26 // पूर्णे वर्षसहस्रे द्वे परमायुस्तदा नृणाम् । निःशेषे द्वापरे तस्मिंस् तस्य संध्या तु पादतः ॥ MatsP_144.27 // गुणहीनास्तु तिष्ठन्ति धर्मस्य द्वापरस्य तु । तथैव संध्या पादेन अंशस्तस्यां प्रतिष्ठितः ॥ MatsP_144.28 // द्वापरस्य तु पर्याये पुष्यस्य च निबोधत । द्वापरस्यांशशेषे तु प्रतिपत्तिः कलेरथ ॥ MatsP_144.29 // हिंसा स्तेयानृतं माया दम्भश्चैव तपस्विनाम् । एते स्वभावाः पुष्यस्य साधयन्ति च ताः प्रजाः ॥ MatsP_144.30 // एष धर्मः स्मृतः कृत्स्नो धर्मश्च परिहीयते । मनसा कर्मणा वाचा वार्त्ताः सिध्यन्ति वा न वा ॥ MatsP_144.31 // कलिः प्रमारको रोगः सततं चापि क्षुद्भयम् । अनावृष्टिभयं चैव देशानां च विपर्ययः ॥ MatsP_144.32 // न प्रमाणे स्थितिर्ह्यस्ति पुष्ये घोरे युगे कलौ । गर्भस्थो म्रियते कश्चिद् यौवनस्थस्तथा परः ॥ MatsP_144.33 // स्थाविर्ये मध्यकौमारे म्रियन्ते च कलौ प्रजाः । अल्पतेजोबलाः पापा महाकोपा ह्यधार्मिकाः ॥ MatsP_144.34 // अनृतव्रतलुब्धाश्च पुष्ये चैव प्रजाः स्थिताः । दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः ॥ MatsP_144.35 // विप्राणां कर्मदोषैस्तैः प्रजानां जायते भयम् । हिंसा मानस्तथेर्ष्या च क्रोधो ऽसूयाक्षमाधृतिः ॥ MatsP_144.36 // पुष्ये भवन्ति जन्तूनां लोभो मोहश्च सर्वशः । संक्षोभो जायते ऽत्यर्थं कलिमासाद्य वै युगम् ॥ MatsP_144.37 // नाधीयते तथा वेदान् न यजन्ते द्विजातयः । उत्सीदन्ति तथा चैव वैश्यैः सार्धं तु क्षत्रियाः ॥ MatsP_144.38 // शूद्राणां मन्त्रयोनिस्तु सम्बन्धो ब्राह्मणैः सह । भवतीह कलौ तस्मिञ् छयनासनभोजनैः ॥ MatsP_144.39 // राजानः शूद्रभूयिष्ठाः pëaï¬ÃnÃæ प्रवृत्तयः । këÃyiïaÓca निष्कच्छास् तथा कापालिनश्च ह ॥ MatsP_144.40 // ये चान्ये देवव्रतिनस् तथा ये धर्मदूषकाः । दिव्यवृत्ताश्च ये केचिद् वृत्त्यर्थं श्रुतिलिङ्गिनः ॥ MatsP_144.41 // एवंविधाश्च ये केचिद् भवन्तीह कलौ युगे । अधीयते तदा vedä छूद्रा धर्मार्थकोविदाः ॥ MatsP_144.42 // यजन्ते ह्यश्वमेधैस्तु राजानः शूद्रयोनयः । स्त्रीबालगोवधं कृत्वा हत्वा चैव परस्परम् ॥ MatsP_144.43 // उपहत्य तथान्योन्यं साधयन्ति तदा प्रजाः । दुःखप्रचुरताल्पायुर् देशोत्सादः सरोगता ॥ MatsP_144.44 // अधर्माभिनिवेशित्वं तमोवृत्तं कलौ स्मृतम् । भ्रूणहत्या प्रजानां न तथा ह्येवं प्रवर्तते ॥ MatsP_144.45 // तस्मादायुर्बलं रूपं प्रहीयन्ते कलौ युगे । दुःखेनाभिप्लुतानां च परमायुः शतं नृणाम् ॥ MatsP_144.46 // भूत्वा च न भवन्तीह वेदाः कलियुगे ऽखिलाः । उत्सीदन्ते तथा यज्ञाः केवलं धर्महेतवः ॥ MatsP_144.47 // एषा कलियुगावस्था संध्यांशौ तु निबोधत । युगे युगे तु हीयन्ते त्रींस्त्रीन्पादांश्च सिद्धयः ॥ MatsP_144.48 // युगस्वभावाः संध्यासु अवतिष्ठन्ति पादतः । संध्यास्वभावाः स्वांशेषु पादेनैवावतस्थिरे ॥ MatsP_144.49 // एवं संध्यांशके काले सम्प्राप्ते तु युगान्तिके । तेषामधर्मिणां शास्ता भृगूणां च कुले स्थितः ॥ MatsP_144.50 // गोत्रेण वै चन्द्रमसो नाम्ना प्रमतिरुच्यते । कलिसंध्यांशभागेषु मनोः स्वायम्भुवे ऽन्तरे ॥ MatsP_144.51 // समास्त्रिंशत्तु सम्पूर्णाः पर्यटन्वै वसुंधराम् । अश्वकर्मा स वै सेनां हस्त्यश्वरथसंकुलाम् ॥ MatsP_144.52 // प्रगृहीतायुधैर्विप्रैः शतशो ऽथ सहस्रशः । स तदा तैः परिवृतो म्लेच्छान्सर्वान् निजघ्निवान् ॥ MatsP_144.53 // स हत्वा सर्वशश्चैव राजानः शूद्रयोनयः । pëaï¬Ãnsa सदा सर्वान् निःशेषानकरोत्प्रभुः ॥ MatsP_144.54 // अधार्मिकाश्च ये केचित् तान्सर्वान्हन्ति सर्वशः । उदीच्यान्मध्यदेशांश्च पार्वतीयांस्तथैव च ॥ MatsP_144.55 // प्राच्यान्प्रतीच्यांश्च तथा विन्ध्यपृष्ठापरान्तिकान् । तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह ॥ MatsP_144.56 // गान्धारान्पारदांश्चैव pahlavÃnyavanächakÃn / tu«ÃrÃnbarbarächvetÃn हलिकान्दरदान्खसान् ॥ MatsP_144.57 // लम्पकान् आन्ध्रकांश्चापि चोरजातींस्तथैव च । प्रवृत्तचक्रो balavä छूद्राणामन्तकृद्बभौ ॥ MatsP_144.58 // विद्राव्य सर्वभूतानि चचार वसुधामिमाम् । मानवस्य तु वंशे तु नृदेवस्येह जज्ञिवान् ॥ MatsP_144.59 // पूर्वजन्मनि विष्णुश्च प्रमतिर्नाम वीर्यवान् । सुतः स वै चन्द्रमसः पूर्वे कलियुगे प्रभुः ॥ MatsP_144.60 // द्वात्रिंशे ऽभ्युदिते वर्षे प्रक्रान्तो विंशतिं समाः । निजघ्ने सर्वभूतानि मानुषाण्येव सर्वशः ॥ MatsP_144.61 // कृत्वा बीजावशिष्टां तां पृथ्वीं क्रूरेण कर्मणा । परस्परनिमित्तेन कालेनाकस्मिकेन च ॥ MatsP_144.62 // संस्थिता सहसा या तु सेना प्रमतिना सह । गङ्गायमुनयोर्मध्ये सिद्धिं प्राप्ता समाधिना ॥ MatsP_144.63 // ततस्तेषु प्रनष्टेषु संध्यांशे कूरकर्मसु । उत्साद्य पार्थिवान्सर्वांस् तेष्वतीतेषु वै तदा ॥ MatsP_144.64 // ततः संध्यांशके काले सम्प्राप्ते च युगान्तिके । स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित् क्वचित् ॥ MatsP_144.65 // स्वाप्रदानास् तदा ते वै लोभाविष्टास्तु वृन्दशः । उपहिंसन्ति चान्योन्यं प्रलुम्पन्ति परस्परम् ॥ MatsP_144.66 // अराजके युगांशे तु संक्षये समुपस्थिते । प्रजास्ता वै तदा सर्वाः परस्परभयार्दिताः ॥ MatsP_144.67 // व्याकुलास्ताः परावृत्तास् त्यक्त्वा देवं गृहाणि तु । स्वान्स्वान्प्राणानवेक्षन्तो निष्कारुण्यात् सुदुःखिताः ॥ MatsP_144.68 // नष्टे श्रौतस्मृते धर्मे कामक्रोधवशानुगाः । निर्मर्यादा निरानन्दा निःस्नेहा निरपत्रपाः ॥ MatsP_144.69 // नष्टे धर्मे प्रतिहता ह्रस्वकाः पञ्चविंशकाः । हित्वा दारांश्च पुत्रांश्च विषादव्याकुलप्रजाः ॥ MatsP_144.70 // अनावृष्टिहतास्ते वै वार्त्तामुत्सृज्य दुःखिताः । आश्रयन्ति स्म प्रत्यन्तान् हित्वा जनपदान्स्वकान् ॥ MatsP_144.71 // सरितः सागरानूपान् सेवन्ते पर्वतानपि । चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः ॥ MatsP_144.72 // वर्णाश्रमपरिभ्रष्टाः संकरं घोरमास्थिताः । एवं कष्टमनुप्राप्ता ह्य् अल्पशेषाः प्रजास्ततः ॥ MatsP_144.73 // जन्तवश्च क्षुधाविष्टा दुःखान्निर्वेदमागमन् । संश्रयन्ति च देशांस्तांश् चक्रवत्परिवर्तनाः ॥ MatsP_144.74 // ततः प्रजास्तु ताः सर्वा मांसाहारा भवन्ति हि । मृगान्वराहान्वृषभान् ये चान्ये वनचारिणः ॥ MatsP_144.75 // भक्ष्यांश्चैवाप्यभक्ष्यांश्च सर्वांस्तान्भक्षयन्ति ताः । समुद्रं संश्रिता यास्तु नदीश्चैव प्रजास्तु ताः ॥ MatsP_144.76 // ते ऽपि मत्स्यान्हरन्तीह आहारार्थं च सर्वशः । अभक्ष्याहारदोषेण एकवर्णगताः प्रजाः ॥ MatsP_144.77 // यथा कृतयुगे पूर्वम् एकवर्णमभूत्किल । तथा कलियुगस्यान्ते शूद्रीभूताः प्रजास्तथा ॥ MatsP_144.78 // एवं वर्षशतं पूर्णं दिव्यं तेषां न्यवर्तत । षट्त्रिंशच्च सहस्राणि मानुषाणि तु तानि वै ॥ MatsP_144.79 // अथ दीर्घेण कालेन पक्षिणः पशवस्तथा । मत्स्याश्चैव हताः सर्वैः क्षुधाविष्टैश्च सर्वशः ॥ MatsP_144.80 // निःशेषेष्वथ सर्वेषु मत्स्यपक्षिपशुष्वथ । संध्यांशे प्रतिपन्ने तु निःशेषास्तु तदा कृताः ॥ MatsP_144.81 // ततः प्रजास्तु सम्भूय कन्दमूलमथो ऽखनन् । फलमूलाशनाः सर्वे अनिकेतास्तथैव च ॥ MatsP_144.82 // वल्कलान्यथ वासांसि अधःशय्याश्च सर्वशः । परिग्रहो न तेष्वस्ति धनशुद्धिमवाप्नुयुः ॥ MatsP_144.83 // एवं क्षयं गमिष्यन्ति ह्य् अल्पशिष्टाः प्रजास्तदा । तासामल्पावशिष्टानाम् आहारादृद्धिरिष्यते ॥ MatsP_144.84 // एवं वर्षशतं दिव्यं संध्यांशस्तस्य वर्तते । ततो वर्षशतस्यान्ते अल्पशिष्टाः स्त्रियः सुताः ॥ MatsP_144.85 // मिथुनानि तु ताः सर्वा ह्य् अन्योन्यं सम्प्रजज्ञिरे । ततस्तास्तु म्रियन्ते वै पूर्वोत्पन्नाः प्रजास्तु याः ॥ MatsP_144.86 // जातमात्रेष्वपत्येषु ततः कृतमवर्तत । यथा स्वर्गे शरीराणि नरके चैव देहिनाम् ॥ MatsP_144.87 // उपभोगसमर्थानि एवं कृतयुगादिषु । एवं कृतस्य संतानः कलेश्चैव क्षयस्तथा ॥ MatsP_144.88 // विचारणात्तु निर्वेदः साम्यावस्थात्मना तथा । ततश्चैवात्मसम्बोधः सम्बोधाद्धर्मशीलता ॥ MatsP_144.89 // कलिशिष्टेषु तेष्वेवं जायन्ते पूर्ववत्प्रजाः । भाविनो ऽर्थस्य च बलात् ततः कृतमवर्तत ॥ MatsP_144.90 // अतीतानागतानि स्युर् यानि मन्वन्तरेष्विह । एते युगस्वभावास्तु मयोक्तास्तु समासतः ॥ MatsP_144.91 // विस्तरेणानुपूर्व्याच्च नमस्कृत्य स्वयम्भुवे । प्रवृत्ते तु ततस्तस्मिन् पुनः कृतयुगे तु वै ॥ MatsP_144.92 // उत्पन्नाः कलिशिष्टेषु प्रजाः कार्तयुगास्तथा । तिष्ठन्ति चेह ये सिद्धा अदृष्टा विहरन्ति च ॥ MatsP_144.93 // सह सप्तर्षिभिर्ये तु तत्र ये च व्यवस्थिताः । ब्रह्मक्षत्रविशः शूद्रा बीजार्थे य इह स्मृताः । कार्तयुगभवैः सार्धं निर्विशेषास्तदाभवन् ॥ MatsP_144.94 // तेषां सप्तर्षयो धर्मं कथयन्तीह तेषु च ॥ MatsP_144.95 // वर्णाश्रमाचारयुतं श्रौतस्मार्तविधानतः । एवं तेषु क्रियावत्सु प्रवर्तन्तीह वै कृते ॥ MatsP_144.96 // श्रौतस्मार्तस्थितानां तु धर्मे सप्तर्षिदर्शिते । ते तु धर्मव्यवस्थार्थं तिष्ठन्तीह कृते युगे ॥ MatsP_144.97 // मन्वन्तराधिकारेषु तिष्ठन्ति ऋषयस्तु ते । यथा दावप्रदग्धेषु तृणेष्वेवापरं तृणम् ॥ MatsP_144.98 // वनानां प्रथमं वृष्ट्या तेषां मूलेषु सम्भवः । एवं युगाद्युगानां वै संतानस्तु परस्परम् ॥ MatsP_144.99 // प्रवर्तते ह्यविच्छेदाद् यावन्मन्वन्तरक्षयः । सुखमायुर्बलं रूपं धर्मार्थौ काम एव च ॥ MatsP_144.100 // युगेष्वेतानि हीयन्ते त्रयः पादाः क्रमेण तु । इत्येष प्रतिसंधिर्वः कीर्तितस्तु मया द्विजाः ॥ MatsP_144.101 // चतुर्युगाणां सर्वेषाम् एतदेव प्रसाधनम् । एषां चतुर्युगाणां तु गणिता ह्येकसप्ततिः ॥ MatsP_144.102 // क्रमेण परिवृत्तास्ता मनोरन्तरमुच्यते । युगाख्यासु तु सर्वासु भवतीह यदा च यत् ॥ MatsP_144.103 // तदेव च तदन्यासु पुनस्तद्वै यथाक्रमम् । सर्गे सर्गे यथा भेदा ह्य् उत्पद्यन्ते तथैव च ॥ MatsP_144.104 // चतुर्दशसु तावन्तो ज्ञेया मन्वन्तरेष्विह । आसुरी यातुधानी च पैशाची यक्षराक्षसी ॥ MatsP_144.105 // युगे युगे तदा काले प्रजा जायन्ति ताः शृणु । यथाकल्पं युगैः सार्धं भवन्ते तुल्यलक्षणाः । इत्येतल्लक्षणं प्रोक्तं युगानां वै यथाक्रमम् ॥ MatsP_144.106 // मन्वन्तराणां परिवर्तनानि चिरप्रवृत्तानि युगस्वभावात् । क्षणं न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः ॥ MatsP_144.107 // एते युगस्वभावा वः परिक्रान्ता यथाक्रमम् । मन्वन्तराणि यान्यस्मिन् कल्पे वक्ष्यामि तानि च ॥ MatsP_144.108 // ______________________________________________________ मत्स्य-पुराण 145 *सूत उवाच मन्वन्तराणि यानि स्युः कल्पे कल्पे चतुर्दश । व्यतीतानागतानि स्युर् यानि मन्वन्तरेष्विह ॥ MatsP_145.1 // विस्तरेणानुपूर्व्याच्च स्थितिं वक्ष्ये युगे युगे । तस्मिन्युगे च सम्भूतिर् यासां यावच्च जीवितम् ॥ MatsP_145.2 // युगमात्रं तु जीवन्ति न्यूनं तत्स्याद्द्वयेन च । चतुर्दशसु तावन्तो ज्ञेया मन्वन्तरेष्विह ॥ MatsP_145.3 // मनुष्याणां पशूनां च पक्षिणां स्थावरैः सह । तेषामायुरुपक्रान्तं युगधर्मेषु सर्वशः ॥ MatsP_145.4 // तथैवायुः परिक्रान्तं युगधर्मेषु सर्वशः । अस्थितिं च कलौ दृष्ट्वा भूतानामायुषश्च वै ॥ MatsP_145.5 // परमायुः शतं त्वेतन् मानुषाणां कलौ स्मृतम् । देवासुरमनुष्याश्च यक्षगन्धर्वराक्षसाः ॥ MatsP_145.6 // परिणाहोच्छ्रये तुल्या जायन्ते ह कृते युगे । षण्णवत्यङ्गुलोत्सेधो ह्य् अष्टानां देवयोनिनाम् ॥ MatsP_145.7 // नवाङ्गुलप्रमाणेन निष्पन्नेन tathëÂakam । एतत्स्वाभाविकं तेषां प्रमाणमधिकुर्वताम् ॥ MatsP_145.8 // मनुष्या वर्तमानास्तु युगसंध्यांशकेष्विह । देवासुरप्रमाणं तु सप्तसप्ताङ्गुलं क्रमात् ॥ MatsP_145.9 // चतुरशीतिकैश्चैव कलिजैरङ्गुलैः स्मृतम् । आ पादतलमस्तको नवतालो भवेत्तु यः ॥ MatsP_145.10 // संहृत्याजानुबाहुश्च दैवतैरभिपूज्यते । गवां च हस्तिनां चैव महिषस्थावरात्मनाम् ॥ MatsP_145.11 // क्रमेणैतेन विज्ञेये ह्रासवृद्धी युगे युगे । षट्सप्तत्यङ्गुलोत्सेधः पशुर् आककुदो भवेत् ॥ MatsP_145.12 // अङ्गुलानामष्टशतम् उत्सेधो हस्तिनां स्मृतः । अङ्गुलानां सहस्रं तु द्विचत्वारिंशदङ्गुलम् ॥ MatsP_145.13 // शतार्धमङ्गुलानां तु ह्य् उत्सेधः शाखिनां परः । मानुषस्य शरीरस्य संनिवेशस्तु यादृशः ॥ MatsP_145.14 // तल्लक्षणं तु देवानां दृश्यते ऽन्वयदर्शनात् । बुद्ध्यातिशयसंयुक्तो देवानां काय उच्यते ॥ MatsP_145.15 // तथा नातिशयश्चैव मानुषः काय उच्यते । इत्येव हि परिक्रान्ता भावा ये दिव्यमानुषाः ॥ MatsP_145.16 // पशूनां पक्षिणां चैव स्थावराणां च सर्वशः । गावो ऽजाश्वाश्च विज्ञेया हस्तिनः पक्षिणो मृगाः ॥ MatsP_145.17 // उपयुक्ताः क्रियास्वेते यज्ञियास्त्विह सर्वशः । यथाक्रमोपभोगाश्च देवानां पशुमूर्तयः ॥ MatsP_145.18 // तेषां रूपानुरूपैश्च प्रमाणैः स्थिरजङ्गमाः । मनोज्ञैस्तत्र तैर्भोगैः सुखिनो ह्युपपेदिरे ॥ MatsP_145.19 // अथ शिष्टान्प्रवक्ष्यामि साधूनथ ततश्च वै । ब्राह्मणाः श्रुतिशब्दाश्च देवानां पशुमूर्तयः । संयुज्य ब्रह्मणा ह्यन्तस् तेन सन्तः प्रचक्षते ॥ MatsP_145.20 // सामान्येषु च धर्मेषु तथा वैशिषिकेषु च । ब्रह्मक्षत्रविशो युक्ताः श्रौतस्मार्तेन कर्मणा ॥ MatsP_145.21 // वर्णाश्रमेषु युक्तस्य सुखोदर्कस्य स्वर्गतौ । श्रौतस्मार्तो हि यो धर्मो ज्ञानधर्मः स उच्यते ॥ MatsP_145.22 // दिव्यानां साधनात्साधुर् ब्रह्मचारी गुरोर्हितः । कारणात्साधनाच्चैव गृहस्थः साधुरुच्यते ॥ MatsP_145.23 // तपसश्च तथारण्ये साधुर्वैखानसः स्मृतः । यतमानो यतिः साधुः स्मृतो योगस्य साधनात् ॥ MatsP_145.24 // धर्मो धर्मगतिः प्रोक्तः शब्दो ह्येष क्रियात्मकः । कुशलाकुशलौ चैव धर्माधर्मौ ब्रवीत्प्रभुः ॥ MatsP_145.25 // अथ देवाश्च पितर ऋषयश्चैव मानुषाः । अयं धर्मो ह्ययं नेति ब्रुवते मौनमूर्तिना ॥ MatsP_145.26 // धर्मेति धारणे धातुर् महत्त्वे चैव उच्यते । आधारणे महत्त्वे वा धर्मः स तु निरुच्यते ॥ MatsP_145.27 // तत्रेष्टप्रापको धर्म आचार्यैरुपदिश्यते । अधर्मश्चानिष्टफल आचार्यैर्नोपदिश्यते ॥ MatsP_145.28 // वृद्धाश्चालोलुपाश्चैव आत्मवन्तो ह्यदाम्भिकाः । सम्यग्विनीता मृदवस् तानाचार्यान्प्रचक्षते ॥ MatsP_145.29 // धर्मज्ञैर्विहितो धर्मः श्रौतस्मार्तो द्विजातिभिः । दाराग्निहोत्रसम्बन्धम् इज्या श्रौतस्य लक्षणम् ॥ MatsP_145.30 // स्मार्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः । पूर्वेभ्यो वेदयित्वेह श्रौतं सप्तर्षयो ऽब्रुवन् ॥ MatsP_145.31 // ऋचो यजूंषि सामानि ब्रह्मणो ऽङ्गानि वै श्रुतिः । मन्वन्तरस्यातीतस्य स्मृत्वा तन्मनुरब्रवीत् ॥ MatsP_145.32 // तस्मात्स्मार्तः सूतो धर्मो वर्णाश्रमविभागशः । एवं वै द्विविधो धर्मः शिष्टाचारः स उच्यते ॥ MatsP_145.33 // शिषेर् धातोश्च निष्ठान्ताच् छिष्टशब्दं प्रचक्षते । मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः ॥ MatsP_145.34 // मनुः सप्तर्षयश्चैव लोकसंतानकारिणः । तिष्ठन्तीह च धर्मार्थं tächi«ÂÃnsampracak«ate // MatsP_145.35 // तैः शिष्टैश्चलितो धर्मः स्थाप्यते वै युगे युगे । त्रयी वार्त्ता दण्डनीतिः प्रजावर्णाश्रमेप्सया ॥ MatsP_145.36 // शिष्टैराचर्यते यस्मात् पुनश्चैव मनुक्षये । पूर्वैःपूर्वैर्मतत्वाच्च शिष्टाचारः स शाश्वतः ॥ MatsP_145.37 // दानं सत्यं तपो लोको विद्येज्या पूजनं दमः । अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ॥ MatsP_145.38 // शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ह । मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः ॥ MatsP_145.39 // विज्ञेयः श्रवणाच्छ्रौतः स्मरणात्स्मार्त उच्यते । इज्यावेदात्मकः श्रौतः स्मार्तो वर्णाश्रमात्मकः । प्रत्यङ्गानि प्रवक्ष्यामि धर्मस्येह तु लक्षणम् ॥ MatsP_145.40 // दृष्टानुभूतमर्थं च यः पृष्टो न विगूहते । यथाभूतप्रवादस्तु इत्येतत्सत्यलक्षणम् ॥ MatsP_145.41 // ब्रह्मचर्यं तपो मौनं निराहारत्वमेव च । इत्येतत्तपसो रूपं सुघोरं तु दुरासदम् ॥ MatsP_145.42 // पशूनां द्रव्यहविषाम् ऋक्सामयजुषां तथा । ऋत्विजां दक्षिणायाश्च संयोगो यज्ञ उच्यते ॥ MatsP_145.43 // आत्मवत्सर्वभूतेषु यो हिताय शुभाय च । वर्तते सततं हृष्टः क्रिया श्रेष्ठा दया स्मृता ॥ MatsP_145.44 // आक्रुष्टो ऽभिहतो यस्तु नाक्रोशेत्प्रहरेदपि । अदुष्टो वाङ्मनःकायैस् तितिक्षुः सा क्षमा स्मृता ॥ MatsP_145.45 // स्वामिना रक्ष्यमाणानाम् उत्सृष्टानां च सम्भ्रमे । परस्वानाम् अनादानम् अलोभ इति संज्ञितम् ॥ MatsP_145.46 // मैथुनस्यासमाचारो जल्पनाच्चिन्तनात्तथा । निवृत्तिर्ब्रह्मचर्यं च तदेतच्छमलक्षणम् ॥ MatsP_145.47 // आत्मार्थे वा परार्थे वा इन्द्रियाणीह यस्य वै । विषये न प्रवर्तन्ते दमस्यैतत्तु लक्षणम् ॥ MatsP_145.48 // पञ्चात्मके यो विषये कारणे cëÂalak«aïe । न क्रुध्येत प्रतिहतः स जितात्मा भविष्यति ॥ MatsP_145.49 // यद्यदिष्टतमं द्रव्यं न्यायेनैवागतं च यत् । तत्तद्गुणवते देयम् इत्येतद्दानलक्षणम् ॥ MatsP_145.50 // श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः । शिष्टाचारप्रवृद्धश्च धर्मो ऽयं साधुसंमतः ॥ MatsP_145.51 // अप्रद्वेषो ह्यनिष्टेषु इष्टं वै नाभिनन्दति । प्रीतितापविषादानां विनिवृत्तिर् विरक्तता ॥ MatsP_145.52 // संन्यासः कर्मणां न्यासः कृतानामकृतैः सह । कुशलाकुशलाभ्यां तु प्रहाणं न्यास उच्यते ॥ MatsP_145.53 // अव्यक्तादिविशेषान्तव् इकारे ऽस्मिन्निवर्तते । चेतनाचेतनं ज्ञात्वा ज्ञाने ज्ञानी स उच्यते ॥ MatsP_145.54 // प्रत्यङ्गानि तु धर्मस्य चेत्येतल्लक्षणं स्मृतम् । ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वैः स्वायम्भुवे ऽन्तरे ॥ MatsP_145.55 // अत्र वो वर्णयिष्यामि विधिं मन्वन्तरस्य तु । तथैव चातुर्होत्रस्य चातुर्वर्ण्यस्य चैव हि ॥ MatsP_145.56 // प्रतिमन्वन्तरं चैव श्रुतिरन्या विधीयते । ऋचो यजूंषि सामानि यथावत्प्रतिदैवतम् ॥ MatsP_145.57 // विधिस्तोत्रं तथा हौत्रं पूर्ववत्सम्प्रवर्तते । द्रव्यस्तोत्रं गुणस्तोत्रं कर्मस्तोत्रं तथैव च ॥ MatsP_145.58 // तथैवाभिजनस्तोत्रं स्तोत्रमेवं चतुर्विधम् । मन्वन्तरेषु सर्वेषु यथा भेदा भवन्ति हि ॥ MatsP_145.59 // प्रवर्तयन्ति तेषां वै ब्रह्मस्तोत्रं पुनः पुनः । एवं मन्त्रगुणानां तु समुत्पत्तिश्चतुर्विधा ॥ MatsP_145.60 // अथर्वऋग्यजुःसाम्नां वेदेष्विह पृथक्पृथक् । ऋषीणां तप्यतां तेषां तपः परमदुश्चरम् ॥ MatsP_145.61 // मन्त्राः प्रादुर्भवन्त्यादौ पूर्वमन्वन्तरस्य ह । असंतोषाद्भयाद्दुःखान् मोहाच्छोकाच्च पञ्चधा ॥ MatsP_145.62 // ऋषीणां तारका येन लक्षणेन यदृच्छया । ऋषीणां यादृशत्वं हि तद्वक्ष्यामीह लक्षणम् ॥ MatsP_145.63 // अतीतानागतानां च पञ्चधा ह्यार्षकं स्मृतम् । तथा ऋषीणां वक्ष्यामि आर्षस्येह समुद्भवम् ॥ MatsP_145.64 // गुणसाम्येन वर्तन्ते सर्वसंप्रलये तदा । अविभागेन देवानाम् अनिर्देश्ये तमोमये ॥ MatsP_145.65 // अबुद्धिपूर्वकं तद्वै चेतनार्थं प्रवर्तते । तेनार्षं बुद्धिपूर्वं तु चेतनेनाप्यधिष्ठितम् ॥ MatsP_145.66 // प्रवर्तते तथा ते तु यथा मत्स्योदकावुभौ । चेतनाधिकृतं सर्वं प्रावर्तत गुणात्मकम् । कार्यकारणभावेन तथा तस्य प्रवर्तते ॥ MatsP_145.67 // विषयो विषयित्वं च तदा ह्यर्थपदात्मकौ । कालेन प्रापणीयेन भेदाश्च कारणात्मकाः ॥ MatsP_145.68 // सांसिद्धिकास्तदा वृत्ताः क्रमेण महदादयः । महतो ऽसावहंकारस् तस्माद्भूतेन्द्रियाणि च ॥ MatsP_145.69 // भूतभेदाश्च भूतेभ्यो जज्ञिरे तु परस्परम् । संसिद्धिकारणं कार्यं सद्य एव विवर्तते ॥ MatsP_145.70 // यथोल्मुकात्तु विटपा एककालाद्भवन्ति हि । तथा प्रवृत्ताः क्षेत्रज्ञाः कालेनैकेन कारणात् ॥ MatsP_145.71 // यथान्धकारे खद्योतः सहसा सम्प्रदृश्यते । तथा निवृत्तो ह्यव्यक्तः खद्योत इव संज्वलन् ॥ MatsP_145.72 // स महात्मा शरीरस्थस् तत्रैवेह प्रवर्तते । महतस्तमसः पारे वैलक्षण्याद्विभाव्यते ॥ MatsP_145.73 // तत्रैव संस्थितो विद्वांस् तपसो ऽन्त इति श्रुतम् । बुद्धिर्विवर्धतस्तस्य प्रादुर्भूता चतुर्विधा ॥ MatsP_145.74 // ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् । सांसिद्धिकान्यथैतानि अप्रतीतानि तस्य वै ॥ MatsP_145.75 // महात्मनः शरीरस्य चैतन्यात्सिद्धिरुच्यते । पुरि शेते यतः पूर्वं क्षेत्रज्ञानं तथापि च ॥ MatsP_145.76 // पुरे शयनात्पुरुषो ज्ञानात्क्षेत्रज्ञ उच्यते । यस्माद्धर्मात्प्रसूते हि तस्माद्वै धार्मिकस्तु सः ॥ MatsP_145.77 // सांसिद्धिके शरीरे च बुद्ध्याव्यक्तस्तु चेतनः । एवं विवृत्तः क्षेत्रज्ञः क्षेत्रं ह्यनभिसंधितः ॥ MatsP_145.78 // निवृत्तिसमकाले तु पुराणं तदचेतनम् । क्षेत्रज्ञेन परिज्ञातं भोग्यो ऽयं विषयो मम ॥ MatsP_145.79 // ऋषिर्हिंसागतौ धातुर् विद्या सत्यं तपः श्रुतम् । एष सन्निलयो यस्माद् ब्राह्मणस्तुततस् त्व् ऋषिः ॥ MatsP_145.80 // निवृत्तिसमकालाच्च बुद्ध्याव्यक्त ऋषिस्त्वयम् । ऋषते परमं यस्मात् परमर्षिस्ततः स्मृतः ॥ MatsP_145.81 // गत्यर्थाद् ऋषतेर् धातोर् नामनिर्वृत्तिकारणम् । यस्मादेष स्वयंभूतस् तस्माच्च ऋषिता मता ॥ MatsP_145.82 // सेश्वराः स्वयमुद्भूता ब्रह्मणो मानसाः सुताः । निवर्तमानैस्तैर्बुद्ध्या महान्परिगतः परः ॥ MatsP_145.83 // यस्माद् दृशपरत्वेन सह तस्मान्महर्षयः । ईश्वराणां सुतास्तेषां मानसाश्चौरसाश्च वै ॥ MatsP_145.84 // ऋषिस्तस्मात्परत्वेन भूतादिरृषयस्ततः । ऋषिपुत्रा ऋषीकास्तु मैथुनाद्गर्भसम्भवाः ॥ MatsP_145.85 // परत्वेन ऋषन्ते वै भूतादीनृषिकास्ततः । ऋषिकाणां सुता ये तु विज्ञेया ऋषिपुत्रकाः ॥ MatsP_145.86 // श्रुत्वा ऋषं परत्वेन श्रुतास्तस्माच्छ्रुतर्षयः । अव्यक्तात्मा महात्मा वा-हंकारात्मा तथैव च ॥ MatsP_145.87 // भूतात्मा चेन्द्रियात्मा च तेषां तज्ज्ञानमुच्यते । इत्येवमृषिजातिस्तु पञ्चधा नामविश्रुता ॥ MatsP_145.88 // भृगुर्मरीचिरत्रिश्च अङ्गिराः पुलहः क्रतुः । मनुर्दक्षो वसिष्ठश्च पुलस्त्यश्चापि ते दश ॥ MatsP_145.89 // ब्रह्मणो मानसा ह्येते उत्पन्नाः स्वयमीश्वराः । परत्वेनर्षयो यस्मान् मतास्तस्मान्महर्षयः ॥ MatsP_145.90 // ईश्वराणां सुतास्त्वेषाम् ऋषयस्तान्निबोधत । काव्यो बृहस्पतिश्चैव कश्यपश्च्यवनस्तथा ॥ MatsP_145.91 // उतथ्यो वामदेवश्च अगस्त्यः कौशिकस्तथा । कर्दमो वालखिल्याश्च विश्रवाः शक्तिवर्धनः ॥ MatsP_145.92 // इत्येते ऋषयः प्रोक्तास् तपसा ऋषितां गताः । तेषां पुत्रानृषीकांस्तु गर्भोत्पन्नान्निबोधत ॥ MatsP_145.93 // वत्सरो नग्नहूश् चैव भरद्वाजश्च वीर्यवान् । ऋषिर्दीर्घतमाश्चैव बृहद्वक्षाः शरद्वतः ॥ MatsP_145.94 // वाजिश्रवाः सुचिन्तश्च शावश्च सपराशरः । शृङ्गी च शङ्खपाच् चैव राजा वैश्रवणस्तथा ॥ MatsP_145.95 // इत्येते ऋषिकाः सर्वे सत्येन ऋषितां गताः । ईश्वरा ऋषयश्चैव ऋषीका ये च विश्रुताः ॥ MatsP_145.96 // एवं मन्त्रकृतः सर्वे कृत्स्नशश्च निबोधत । भृगुः काश्यपः प्रचेता दधीचो ह्यात्मवानपि ॥ MatsP_145.97 // ऊर्षो ऽथ जमदग्निश्च वेदः सारस्वतस्तथा । आर्ष्टिषेणश्च्यवनश्च वीतहव्यः सवेधसः ॥ MatsP_145.98 // वैन्यः पृथुर्दिवोदासो ब्रह्मवान्गृत्सशौनकौ । एकोनविंशतिर्ह्येते भृगवो मन्त्रकृत्तमाः ॥ MatsP_145.99 // अङ्गिराश्चैव त्रितश्च भरद्वाजो ऽथ लक्ष्मणः । कृतवाचस्तथा गर्गः स्मृतिसंकृतिरेव च ॥ MatsP_145.100 // गुरुवीतश्च मान्धाता अम्बरीषस्तथैव च । युवनाश्वः पुरुकुत्सः स्वश्रवस्तु सदस्यवान् ॥ MatsP_145.101 // ajamŬho ऽस्वहार्यश्च ह्य् उत्कलः कविरेव च । पृषदश्वो विरूपश्च काव्यश्चैवाथ मुद्गलः ॥ MatsP_145.102 // उतथ्यश्च शरद्वांश्च तथा वाजिश्रवा अपि । अपस्यौषः सुचित्तिश्च वामदेवस्तथैव च ॥ MatsP_145.103 // ऋषिजो बृहच्छुक्लश्च ऋषिर्दीर्घतमा अपि । कक्षीवांश्च त्रयस्त्रिंशत् स्मृता ह्यङ्गिरसां वराः ॥ MatsP_145.104 // एते मन्त्रकृतः सर्वे काश्यपांस्तु निबोधत । काश्यपः सहवत्सारो नैध्रुवो नित्य एव च ॥ MatsP_145.105 // असितो देवलश्चैव षडेते ब्रह्मवादिनः । अत्रिर् अर्धस्वनश्चैव शावास्यो ऽथ गविष्ठिरः ॥ MatsP_145.106 // कर्णकश्च ऋषिः सिद्धस् तथा पूर्वातिथिश्च यः ॥ MatsP_145.107 // इत्येते त्वत्रयः प्रोक्ता मन्त्रकृत्षण्महर्षयः । वसिष्ठश्चैव शक्तिश्च तृतीयश्च पराशरः ॥ MatsP_145.108 // ततस्तु इन्द्रप्रतिमः पञ्चमस्तु भरद्वसुः । षष्ठस्तु मित्रावरुणः सत्तमः कुण्डिनस्तथा ॥ MatsP_145.109 // इत्येते सप्त विज्ञेया वासिष्ठा ब्रह्मवादिनः । विश्वामित्रश्च गाधेयो देवरातस्तथा बलः ॥ MatsP_145.110 // तथा विद्वान्मधुच्छन्दा ऋषिश्चान्यो ऽघमर्षणः । अष्टको लोहितश्चैव भृतकीलश्च माम्बुधिः ॥ MatsP_145.111 // देवश्रवा देवरातः पुराणश्च धनंजयः । शिशिरश्च महातेजाः शालङ्कायन एव च ॥ MatsP_145.112 // त्रयोदशैते विज्ञेया ब्रह्मिष्ठाः कौशिका वराः । अगस्त्यो ऽथ दृढद्युम्न इन्द्रबाहुस्तथैव च ॥ MatsP_145.113 // ब्रह्मिष्ठागस्तयो ह्येते त्रयः परमकीर्तयः । मनुर्वैवस्वतश्चैव ऐलो राजा पुरूरवाः ॥ MatsP_145.114 // क्षत्रियाणां वरा ह्येते विज्ञेया मन्त्रवादिनः । भलन्दकश्च वासाश्वः संकीलश्चैव ते त्रयः ॥ MatsP_145.115 // एते मन्त्रकृतो ज्ञेया वैश्यानां प्रवराः सदा । इति द्विनवतिः प्रोक्ता मन्त्रायैश्च बहिष्कृताः ॥ MatsP_145.116 // ब्राह्मणाः क्षत्रिया वैश्या ऋषिपुत्रान्निबोधत । ऋषीकाणां सुता ह्येते ऋषिपुत्राः श्रुतर्षयः ॥ MatsP_145.117 // ______________________________________________________ मत्स्य-पुराण 146 *ऋषय ऊचुः कथं मत्स्येन कथितस् तारकस्य वधो महान् । कस्मिन्काले विनिर्वृत्ता कथेयं सूतनन्दन ॥ MatsP_146.1 // त्वन्मुखक्षीरसिन्धूत्था कथेयममृतात्मिका । कर्णाभ्यां पिबतां तृप्तिर् अस्माकं न प्रजायते । इदं मुने समाख्याहि महाबुद्धे मनोगतम् ॥ MatsP_146.2 // *सूत उवाच पृष्टस्तु मनुना देवो मत्स्यरूपी जनार्दनः । कथं शरवणे जातो देवः षड्वदनो विभो ॥ MatsP_146.3 // एतत्तु वचनं श्रुत्वा पार्थिवस्यामितौजसः । उवाच भगवान्प्रीतो ब्रह्मसूनुर्महामतिम् ॥ MatsP_146.4 // *मत्स्य उवाच वज्राङ्गो नाम दैत्यो ऽभूत् तस्य पुत्रस्तु तारकः । सुरानुद्वासयामास पुरेभ्यः स महाबलः ॥ MatsP_146.5 // ततस्ते ब्रह्मणो ऽभ्याशं jagmurbhayanipŬitÃ÷ / भीतांश्च त्रिदशान्दृष्ट्वा ब्रह्मा तेषामुवाच ह ॥ MatsP_146.6 // संत्यजध्वं भयं देवाः शंकरस्यात्मजः शिशुः । तुहिनाचलदौहित्रस् तं हनिष्यति दानवम् ॥ MatsP_146.7 // ततः काले तु कस्मिंश्चिद् दृष्ट्वा वै शैलजां शिवः । स्वरेतो वह्निवदने व्यसृजत्कारणान्तरे ॥ MatsP_146.8 // तत्प्राप्तं वह्निवदने रेतो देवानतर्पयत् । विदार्य जठराण्येषाम् अजीर्णं निर्गतं मुने ॥ MatsP_146.9 // पतितं तत्सरिद्वरां ततस्तु शरकानने । तस्मात्तु स समुद्भूतो गुहो दिनकरप्रभः ॥ MatsP_146.10 // स सप्तदिवसो बालो निजघ्ने तारकासुरम् । एवं श्रुत्वा ततो वाक्यं तम् ऊचुर् ऋषिसत्तमाः ॥ MatsP_146.11 // *ऋषय ऊचुः अत्याश्चर्यवती रम्या कथेयं पापनाशिनी । विस्तरेण हि नो ब्रूहि याथातथ्येन शृण्वताम् ॥ MatsP_146.12 // वज्राङ्गो नाम दैत्येन्द्रः कस्य वंशोद्भवः पुरा । यस्याभूत्तारकः पुत्रः सुरप्रमथनो बली ॥ MatsP_146.13 // निर्मितः को वधे चाभूत् तस्य दैत्येश्वरस्य तु । गुहजन्म तु कार्त्स्न्येन अस्माकं ब्रूहि मानद ॥ MatsP_146.14 // *सूत उवाच मानसो ब्रह्मणः पुत्रो दक्षो नाम प्रजापतिः । षष्टिं सो ऽजनयत्कन्या वैरिण्यामेव नः श्रुतम् ॥ MatsP_146.15 // ददौ स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशतिं सोमाय चतस्रो ऽरिष्टनेमये ॥ MatsP_146.16 // द्वे वै बाहुकपुत्राय द्वे वै चाङ्गिरसे तथा । द्वे कृशाश्वाय विदुषे प्रजापतिसुतः प्रभुः ॥ MatsP_146.17 // अदितिर्दितिर्दनुर्विश्वा ह्य् अरिष्टा सुरसा तथा । सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ॥ MatsP_146.18 // कद्रूर्मुनिश्च लोकस्य मातरो गोषु मातरः । तासां सकाशाल्लोकानां जङ्गमस्थावरात्मनाम् ॥ MatsP_146.19 // जन्म नानाप्रकाराणां ताभ्यो ऽन्ये देहिनः स्मृताः । देवेन्द्रोपेन्द्रपूषाद्याः सर्वे ते दितिजा मताः ॥ MatsP_146.20 // दितेः सकाशाल्लोकास्तु हिरण्यकशिपादयः । दानवाश्च दनोः पुत्रा गावश्च सुरभीसुताः ॥ MatsP_146.21 // पक्षिणो विनतापुत्रा गरुडप्रमुखाः स्मृताः । नागाः कद्रूसुता ज्ञेयाः शेषाश्चान्ये ऽपि जन्तवः ॥ MatsP_146.22 // त्रैलोक्यनाथं शक्रं तु सर्वामरगणप्रभुम् । हिरण्यकशिपुश्चक्रे जित्वा राज्यं महाबलः ॥ MatsP_146.23 // ततः केनापि कालेन हिरण्यकशिपादयः । निहता विष्णुना संख्ये शेषाश्चेन्द्रेण दानवाः ॥ MatsP_146.24 // ततो निहतपुत्राभूद् दितिर् वरमयाचत । भर्तारं कश्यपं देवं पुत्रमन्यं महाबलम् ॥ MatsP_146.25 // समरे शक्रहन्तारं स तस्या अददात्प्रभुः ॥ MatsP_146.26 // नियमे वर्त हे देवि सहस्रं शुचिमानसा । वर्षाणां लप्स्यसे पुत्रम् इत्युक्ता सा तथाकरोत् ॥ MatsP_146.27 // वर्तन्त्या नियमे तस्याः सहस्राक्षः समाहितः । उपासामाचरत्तस्याः सा चैनमन्वमन्यत ॥ MatsP_146.28 // दशवत्सरशेषस्य सहस्रस्य तदा दितिः । उवाच शक्रं सुप्रीता वरदा तपसि स्थिता ॥ MatsP_146.29 // *दितिरुवाच पुत्रोत्तीर्णव्रतां प्रायो विद्धि मां पाकशासन । भविष्यति च ते भ्राता तेन सार्धमिमां श्रियम् ॥ MatsP_146.30 // भुङ्क्ष्व वत्स यथाकामं त्रैलोक्यं हतकण्टकम् । इत्युक्त्वा निद्रयाविष्टा चरणाक्रान्तमूर्धजा ॥ MatsP_146.31 // स्वयं सुष्वापानियता भाविनो ऽर्थस्य गौरवात् । तत्तु रन्ध्रं समासाद्य जठरं पाकशासनः ॥ MatsP_146.32 // चकार सप्तधा गर्भं कुलिशेन तु देवरा/ एकैकं तु पुनः खण्डं चकार मघवा ततः ॥ MatsP_146.33 // सप्तधा सप्तधा कोपात् प्राबुध्यत ततो दितिः । विबुध्योवाच मा शक्र घातयेथाः प्रजां मम ॥ MatsP_146.34 // तच्छ्रुत्वा निर्गतः शक्रः स्थित्वा präjaliragrata÷ / उवाच वाक्यं संत्रस्तो मातुर्वै वदनेरितम् ॥ MatsP_146.35 // *शक्र उवाच दिवास्वप्नपरा मातः पादाक्रान्तशिरोरुहा । सप्तसप्तभिरेवातस् तव गर्भः कृतो मया ॥ MatsP_146.36 // एकोनपञ्चाशत्कृता भागा वज्रेण ते सुताः । दास्यामि तेषां स्थानानि दिवि दैवतपूजिते ॥ MatsP_146.37 // इत्युक्ता सा तदा देवी saivamastvityabhëata / पुनश्च देवी भर्तारम् उवाचासितलोचना ॥ MatsP_146.38 // पुत्रं प्रजापते देहि शक्रजेतारमूर्जितम् । यो नास्त्रशस्त्रैर्वध्यत्वं गच्छेत्त्रिदिववासिनाम् ॥ MatsP_146.39 // इत्युक्तः स तथोवाच तां पत्नीमतिदुःखिताम् । दश वर्षसहस्राणि तपः कृत्वा तु लप्स्यसे ॥ MatsP_146.40 // वज्रासारमयैर् अङ्गैर् अछेद्यैरायसैर् दृढैः । वज्राङ्गो नाम पुत्रस्ते भविता पुत्रवत्सले ॥ MatsP_146.41 // सा तु लब्धवरा देवी जगाम तपसे वनम् । दश वर्षसहस्राणि सा तपो घोरमाचरत् ॥ MatsP_146.42 // तपसो ऽन्ते भगवती जनयामास दुर्जयम् । पुत्रमप्रतिकर्माणम् अजेयं वज्रदुश्छिदम् ॥ MatsP_146.43 // स जातमात्र एवाभूत् सर्वशस्त्रास्त्रपारगः । उवाच मातरं भक्त्या मातः किं करवाण्यहम् ॥ MatsP_146.44 // तमुवाच ततो हृष्टा दितिर्दैत्याधिपं च सा । बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक ॥ MatsP_146.45 // तेषां त्वं प्रतिकर्तुं वै गच्छ शक्रवधाय च । bìhamityeva तामुक्त्वा जगाम त्रिदिवं बली ॥ MatsP_146.46 // बद्ध्वा ततः सहस्राक्षं पाशेनामोघवर्चसा । मातुरन्तिकमागच्छद् व्याघ्रः क्षुद्रमृगं यथा ॥ MatsP_146.47 // एतस्मिन्नन्तरे ब्रह्मा कश्यपश्च महातपाः । आगतौ तत्र यत्रास्तां मातापुत्रावभीतकौ ॥ MatsP_146.48 // दृष्ट्वा तु तावुवाचेदं ब्रह्मा कश्यप एव च । मुञ्चैनं पुत्र देवेन्द्रं किमनेन प्रयोजनम् ॥ MatsP_146.49 // अपमानो वधः प्रोक्तः पुत्र संभावितस्य च । अस्मद्वाक्येन यो मुक्तो विद्धि तं मृतमेव च ॥ MatsP_146.50 // परस्य गौरवान्मुक्तः शत्रूणां भारमावहेत् । जीवन्नेव मृतो वत्स दिवसे दिवसे स तु ॥ MatsP_146.51 // महतां वशमायाते वैरं नैवास्ति वैरिणि । एतच्छ्रुत्वा तु वज्राङ्गः प्रणतो वाक्यमब्रवीत् ॥ MatsP_146.52 // न मे कृत्यमनेनास्ति मातुराज्ञा कृता मया । त्वं सुरासुरनाथो ऽसि मम च प्रपितामहः ॥ MatsP_146.53 // करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः । तपसे मे रतिर्देव निर्विघ्नं चैव मे भवेत् ॥ MatsP_146.54 // त्वत्प्रसादेन भगवन्न् इत्युक्त्वा विरराम सः । तस्मिंस्तूष्णीं स्थिते दैत्ये प्रोवाचेदं पितामहः ॥ MatsP_146.55 // *ब्रह्मोवाच तपस्त्वं क्रूरमापन्नो ह्य् अस्मच्छासनसंस्थितः । अनया चित्तशुद्ध्या ते पर्याप्तं जन्मनः फलम् ॥ MatsP_146.56 // इत्युक्त्वा पद्मजः कन्यां ससर्जायतलोचनाम् । तामस्मै प्रददौ देवः पत्न्यर्थं पद्मसम्भवः ॥ MatsP_146.57 // वराङ्गीति च नामास्याः कृत्वा यातः पितामहः । वज्राङ्गो ऽपि तया सार्धं जगाम तपसे वनम् ॥ MatsP_146.58 // ऊर्ध्वबाहुः स दैत्येन्द्रो ऽचरदब्दसहस्रकम् । कालं कमलपत्त्राक्षः शुद्धबुद्धिर् महातपाः ॥ MatsP_146.59 // तावच्चावाङ्मुखः कालं तावत्पञ्चाग्निमध्यगः । निराहारो घोरतपास् तपोराशिरजायत ॥ MatsP_146.60 // ततः सो ऽन्तर्जले चक्रे कालं वर्षसहस्रकम् । जलान्तरं प्रविष्टस्य तस्य पत्नी महाव्रता ॥ MatsP_146.61 // तस्यैव तीरे सरसस् तत्प्रीत्या मौनमास्थिता । निराहारा तपो घोरं प्रविवेश महाद्युतिः ॥ MatsP_146.62 // तस्यां तपसि वर्तन्त्याम् इन्द्रश्चक्रे विभीषिकाम् । भूत्वा तु मर्कटस्तत्र तदाश्रमपदं महान् ॥ MatsP_146.63 // चक्रे विलोलं निःशेषं तुम्बीघटकरण्डकम् । ततस्तु मेघरूषेण कम्पं तस्याकरोन्महान् ॥ MatsP_146.64 // ततो भुजंगरूपेण बद्ध्वा च चरणद्वयम् । अपाकर्षत्ततो दूरं भ्रमंस्तस्या महीमिमाम् ॥ MatsP_146.65 // tapobalìhyà सा तस्य न वध्यत्वं जगाम ह । ततो गोमायुरूपेण तस्यादूषयदाश्रमम् ॥ MatsP_146.66 // ततस्तु मेघरूपेण तस्याः क्लेदयदाश्रमम् । भीषिकाभिर् अनेकाभिस् तां क्लिश्यन्पाकशासनः ॥ MatsP_146.67 // विरराम यदा नैवं वज्राङ्गमहिषी तदा । शैलस्य दुष्टतां मत्वा शापं दातुं व्यवस्थिता ॥ MatsP_146.68 // स शापाभिमुखां दृष्ट्वा शैलः पुरुषविग्रहः । उवाच तां वरारोहां वराङ्गीं भीरुचेतनः ॥ MatsP_146.69 // नाहं वराङ्गने दुष्टः सेव्यो ऽहं सर्वदेहिनाम् । विभ्रमं तु करोत्येष रुषितः पाकशासनः ॥ MatsP_146.70 // एतस्मिन्नन्तरे जातः कालो वर्षसहस्रिकः । तस्मिन्गते तु भगवान् काले कमलसंभवः । तुष्टः प्रोवाच वज्राङ्गं तमागम्य जलाश्रयम् ॥ MatsP_146.71 // *ब्रह्मोवाच ददामि सर्वकामांस्ते उत्तिष्ठ दितिनन्दन । एवमुक्तस्तदोत्थाय दैत्येन्द्रस्तपसां निधिः । उवाच präjalirvÃkyaæ सर्वलोकपितामहम् ॥ MatsP_146.72 // *वज्राङ्ग उवाच आसुरो मास्तु मे भावः सन्तु लोका ममाक्षयाः । तपस्येव रतिर् मेऽस्तु शरीरस्यास्तु वर्तनम् ॥ MatsP_146.73 // एवमस्त्विति तं देवो जगाम स्वकमालयम् । वज्राङ्गो ऽपि समाप्ते तु तपसि स्थिरसंयमः ॥ MatsP_146.74 // आहारमिच्छन्भार्यां स्वां न ददर्शाश्रमे स्वके । क्षुधाविष्टः स शैलस्य गहनं प्रविवेश ह ॥ MatsP_146.75 // आदातुं फलमूलानि स च तस्मिन्व्यलोकयत् । रुदतीं तां प्रियां दीनां तनुप्रच्छादिताननाम् । तां विलोक्य स दैत्येन्द्रः प्रोवाच परिसान्त्वयन् ॥ MatsP_146.76 // *वज्राङ्ग उवाच केन ते ऽपकृतं भीरु यमलोकं यियासुना । कं वा कामं प्रयच्छामि शीघ्रं मे ब्रूहि भामिनि ॥ MatsP_146.77 // ______________________________________________________ मत्स्य-पुराण 147 *वराङ्ग्युवाच त्रासितास्म्यपविद्धास्मि tìità pŬitÃpi च । रौद्रेण देवराजेन नष्टनाथेव भूरिशः ॥ MatsP_147.1 // दुःखपारमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता । पुत्रं मे तारकं देहि दुःखशोकमहार्णवात् ॥ MatsP_147.2 // एवमुक्तः स दैत्येन्द्रः कोपव्याकुललोचनः । शक्तो ऽपि देवराजस्य प्रतिकर्तुं महासुरः ॥ MatsP_147.3 // तपः कर्तुं पुनर्दैत्यो व्यवस्वेत महाबलः । ज्ञात्वा तु तस्य संकल्पं ब्रह्मा क्रूरतरं पुनः ॥ MatsP_147.4 // आजगाम तदा तत्र यत्रासौ दितिनन्दनः । उवाच तस्मै भगवान् प्रभुर्मधुरया गिरा ॥ MatsP_147.5 // *ब्रह्मोवाच किमर्थं पुत्रं भूयस्त्वं नियमं क्रूरमिच्छसि । आहाराभिमुखो दैत्य तन्नो ब्रूहि महाव्रत ॥ MatsP_147.6 // यावदब्दसहस्रेण निराहारस्य यत्फलम् । क्षणेनैकेन तल्लभ्यं त्यक्त्वाहारमुपस्थितम् ॥ MatsP_147.7 // त्यागो ह्यप्राप्तकामानां कामेभ्यो न तथा गुरुः । यथा प्राप्तं परित्यज्य कामं कमललोचन ॥ MatsP_147.8 // श्रुत्वैतद्ब्रह्मणो वाक्यं दैत्यः präjalirabravÅt / चिन्तयंस्तपसा युक्तो हृदि ब्रह्ममुखेरितम् ॥ MatsP_147.9 // *वज्राङ्ग उवाच उत्थितेन मया दृष्टा समाधानात्त्वदाज्ञया । महिषी भीषिता दीना रुदती शाखिनस्तले ॥ MatsP_147.10 // सा मयोक्ता तु तन्वङ्गी दूयमानेन चेतसा । किमेवं वर्तसे भीरु वद त्वं किं चिकीर्षसि ॥ MatsP_147.11 // इत्युक्ता सा मया देव प्रोवाच स्खलिताक्षरम् । वाक्यं चोवाच तन्वङ्गी भीता सा हेतुसंहितम् ॥ MatsP_147.12 // *वराङ्ग्युवाच त्रासितास्म्यपविद्धास्मि कर्षिता pŬitÃsmi च । रौद्रेण देवराजेन नष्टनाथेव भूरिशः ॥ MatsP_147.13 // दुःखस्यान्तमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता । पुत्रं मे तारकं देहि ह्य् अस्माद्दुःखमहार्णवात् ॥ MatsP_147.14 // एवमुक्तस्तु संक्षुब्धस् तस्याः पुत्रार्थमुद्यतः । तपो घोरं करिष्यामि जयाय त्रिदिवौकसाम् ॥ MatsP_147.15 // एतच्छ्रुत्वा वचो देवः पद्मगर्भोद्भवस्तदा । उवाच दैत्यराजानं प्रसन्नश्चतुराननः ॥ MatsP_147.16 // *ब्रह्मोवाच अलं ते तपसा वत्स मा क्लेशे दुस्तरे विश । पुत्रस्ते तारको नाम भविष्यति महाबलः ॥ MatsP_147.17 // देवसीमन्तिनीनां तु धम्मिल्लस्य विमोक्षणः । इत्युक्तो दैत्यनाथस्तु प्रणिपत्य पितामहम् ॥ MatsP_147.18 // आगत्यानन्दयामास महिषीं हर्षिताननः । तौ दम्पती कृतार्थौ तु जग्मतुः स्वाश्रमं मुदा ॥ MatsP_147.19 // वज्राङ्गेणाहितं गर्भं वराङ्गी वरवर्णिनी । पूर्णं वर्षसहस्रं च दधारोदर एव हि ॥ MatsP_147.20 // ततो वर्षसहस्रान्ते वराङ्गी सुषुवे सुतम् । जायमाने तु दैत्येन्द्रे तस्मिंल्लोकभयंकरे ॥ MatsP_147.21 // चचाल सकला पृथ्वी समुद्राश्च चकम्पिरे । चेलुर्महीधराः सर्वे ववुर्वाताश्च भीषणाः ॥ MatsP_147.22 // जेपुर्जप्यं मुनिवरा नेदुर्व्यालमृगा अपि । चन्द्रसूर्यौ जहुः कान्तिं सनीहारा दिशो ऽभवन् ॥ MatsP_147.23 // जाते महासुरे तस्मिन् सर्वे चापि महासुराः । आजग्मुर्हृषितास्तत्र तथा चासुरयोषितः ॥ MatsP_147.24 // जगुर्हर्षसमाविष्टा ननृतुश्चासुराङ्गनाः । ततो महोत्सवो जातो दानवानां द्विजोत्तमाः ॥ MatsP_147.25 // विषण्णमनसो देवाः समहेन्द्रास्तदाभवन् । वराङ्गी स्वसुतं दृष्ट्वा हर्षेणापूरिता तदा ॥ MatsP_147.26 // बहु मेने न देवेन्द्र-विजयं तु तदेव सा । जातमात्रस्तु दैत्येन्द्रस् तारकश्चण्डविक्रमः ॥ MatsP_147.27 // अभिषिक्तो ऽसुरैः सर्वैः कुजम्भमहिषादिभिः । सर्वासुरमहाराज्ये पृथिवीतुलनक्षमैः ॥ MatsP_147.28 // स तु प्राप्य महाराज्यं तारको मुनिसत्तमाः । उवाच दानवश्रेष्ठान् युक्तियुक्तमिदं वचः ॥ MatsP_147.29 // ______________________________________________________ मत्स्य-पुराण 148 *तारक उवाच शृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः । श्रेयसे क्रियतां बुद्धिः सर्वैः कृत्यस्य संविधौ ॥ MatsP_148.1 // वंशक्षयकरा देवाः सर्वेषामेव दानवाः । अस्माकं जातिधर्मो वै virƬhaæ वैरमक्षयम् ॥ MatsP_148.2 // वयमद्य गमिष्यामः सुराणां निग्रहाय तु । स्वबाहुबलमाश्रित्य सर्व एव न संशयः ॥ MatsP_148.3 // किंतु नातपसा युक्तो मन्ये ऽहं सुरसंगमम् । अहमादौ करिष्यामि ततो घोरं दितेः सुताः ॥ MatsP_148.4 // ततः सुरान्विजेष्यामो भोक्ष्यामो ऽथ जगत्त्रयम् । स्थिरोपायो हि पुरुषः स्थिरश्रीरपि जायते ॥ MatsP_148.5 // रक्षितुं नैव शक्नोति चपलश्चपलाः श्रियः । तच्छ्रुत्वा दानवाः सर्वे वाक्यं तस्यासुरस्य तु ॥ MatsP_148.6 // साधु साध्वित्यवोचंस्ते तत्र दैत्याः सविस्मयाः । सो ऽगच्छत्पारियात्रस्य गिरेः कन्दरमुत्तमम् ॥ MatsP_148.7 // सर्वर्तुकुसुमाकीर्णं नानौषधिविदीपितम् । नानाधातुरसस्राव-चित्रं नानागुहागृहम् ॥ MatsP_148.8 // गहनैः सर्वतो gƬhaæ चित्रकल्पद्रुमाश्रयम् । अनेकाकारबहुलं पृथक्पक्षिकुलाकुलम् ॥ MatsP_148.9 // नानाप्रस्रवणोपेतं नानाविधजलाशयम् । प्राप्य तत्कन्दरं दैत्यश् चचार विपुलं तपः ॥ MatsP_148.10 // निराहारः पञ्चतपाः पत्त्रभुग्वारिभोजनः । शतं शतं समानां तु तपांस्येतानि सो ऽकरोत् ॥ MatsP_148.11 // ततः स्वदेहादुत्कृत्य कर्षं कर्षं दिने दिने । मांसस्याग्नौ जुहावासौ ततो निर्मांसतां गतः ॥ MatsP_148.12 // तस्मिन्निर्मांसतां याते तपोराशित्वमागते । जज्वलुः सर्वभूतानि तेजसा तस्य सर्वतः ॥ MatsP_148.13 // उद्विग्नाश्च सुराः सर्वे तपसा तस्य भीषिताः । एतस्मिन्नन्तरे ब्रह्मा परमं तोषमागतः ॥ MatsP_148.14 // तारकस्य वरं दातुं जगाम त्रिदशालयात् । प्राप्य तं शैलराजानं स गिरेः कन्दरस्थितम् । उवाच तारकं देवो गिरा मधुरया युतः ॥ MatsP_148.15 // *ब्रह्मोवाच पुत्रालं तपसा ते ऽस्तु नास्त्यसाध्यं तवाधुना । वरं वृणीष्व रुचिरं यत्ते मनसि वर्तते ॥ MatsP_148.16 // इत्युक्तस्तारको दैत्यः प्रणम्यात्मभुवं विभुम् । उवाच präjalirbhÆtvà प्रणतः पृथुविक्रमः ॥ MatsP_148.17 // *तारक उवाच देवभूतमनोवास वेत्सि जन्तुविचेष्टितम् । कृतप्रतिकृताकाङ्क्षी जिगीषुः प्रायशो जनः ॥ MatsP_148.18 // वयं च जातिधर्मेण कृतवैराः सहामरैः । तैश्च निःशेषिता दैत्याः क्रूरैः संत्यज्य धर्मिताम् । तेषामहं समुद्धर्ता भवेयमिति मे मतिः ॥ MatsP_148.19 // अवध्यः सर्वभूतानाम् अस्त्राणां च महौजसाम् । स्यामहं परमो ह्येष वरो मम हृदि स्थितः ॥ MatsP_148.20 // एतन्मे देहि देवेश नान्यो मे रोचते वरः । तमुवाच ततो दैत्यं विरिञ्चिः सुरनायकः ॥ MatsP_148.21 // न युज्यन्ते विना मृत्युं देहिनो दैत्यसत्तम । यतस्ततो ऽपि वरय मृत्युं यस्मान्न शङ्कसे ॥ MatsP_148.22 // ततः संचिन्त्य दैत्येन्द्रः शिशोर्वै सप्तवासरात् । वव्रे महासुरो मृत्युम् अवलेपेन मोहितः ॥ MatsP_148.23 // ब्रह्मा चास्मै वरं दत्त्वा यत्किंचिन्मनसेप्सितम् । जगाम त्रिदिवं देवो दैत्यो ऽपि स्वकमालयम् ॥ MatsP_148.24 // उत्तीर्णं तपसस्तं तु दैत्यं दैत्येश्वरास्तथा । परिवव्रुः सहस्राक्षं दिवि देवगणा यथा ॥ MatsP_148.25 // तस्मिन्महति राज्यस्थे तारके दैत्यनन्दने । ऋतवो मूर्तिमन्तश्च स्वकालगुणबृंहिताः ॥ MatsP_148.26 // अभवन्किंकरास्तस्य लोकपालाश्च सर्वशः । कान्तिर्द्युतिर्धृतिर्मेधा श्रीरवेक्ष्य च दानवम् ॥ MatsP_148.27 // परिवव्रुर्गुणाकीर्णा निश्छिद्राः सर्व एव हि । कालागुरुविलिप्ताङ्गं महामुकुटभूषणम् ॥ MatsP_148.28 // रुचिराङ्गदनद्धाङ्गं महासिंहासने स्थितम् । वीजयन्त्यप्सरःश्रेष्ठा भृशं मुञ्चन्ति नैव ताः ॥ MatsP_148.29 // चन्द्रार्कौ दीपमार्गेषु व्यजनेषु च मारुतः । कृतान्तो ऽग्रेसरस्तस्य बभूवुर्मुनिसत्तमाः ॥ MatsP_148.30 // एवं प्रयाति काले तु वितते तारकासुरः । babhëe सचिवान्दैत्यः प्रभूतवरदर्पितः ॥ MatsP_148.31 // *तारक उवाच राज्येन कारणं किं मे त्व् अनाक्रम्य त्रिविष्टपम् । अनिर्याप्य सुरैर्वैरं का शान्तिर्हृदये मम ॥ MatsP_148.32 // भुञ्जते ऽद्यापि यज्ञांशान् अमरा नाक एव हि । विष्णुः श्रियं न जहति तिष्ठते च गतभ्रमः ॥ MatsP_148.33 // स्वस्थाभिः स्वर्गनारीभिः pŬyante ऽमरवल्लभाः । सोत्पला मदिरामोदा दिवि krŬÃyane«u च ॥ MatsP_148.34 // लब्ध्वा जन्म न यः कश्चिद् घटयेत्पौरुषं नरः । जन्म तस्य वृथा भूतम् अजन्मा तु विशिष्यते ॥ MatsP_148.35 // मातापितृभ्यां न करोति कामान् बन्धूनशोकान्न करोति यो वा । कीर्तिं हि वा नार्जयते हिमाभां पुमान्स जातो ऽपि मृतो मतं मे ॥ MatsP_148.36 // तस्माज्जयायामरपुंगवानां त्रैलोक्यलक्ष्मीहरणाय शीघ्रम् । संयोज्यतां मे रथमष्टचक्रं बलं च मे दुर्जयदैत्यचक्रम् । ध्वजं च मे käcanapaÂÂanaddhaæ छत्त्रं च मे मौक्तिकजालबद्धम् ॥ MatsP_148.37 // तारकस्य वचः श्रुत्वा ग्रसनो नाम दानवः । सेनानीर् दैत्यराजस्य तथा चक्रे बलान्वितः ॥ MatsP_148.38 // आहत्य भेरीं गम्भीरां दैत्यानाहूय सत्वरः । तुरगाणां सहस्रेण cakrëÂakavibhÆ«itam // MatsP_148.39 // शुक्लाम्बरपरिष्कारं चतुर्योजनविस्तृतम् । nÃnÃkrŬÃg­hayutaæ गीतवाद्यमनोहरम् ॥ MatsP_148.40 // विमानमिव देवस्य सुरभर्तुः शतक्रतोः । दशकोटीश्वरा दैत्या दैत्यानां चण्डविक्रमाः ॥ MatsP_148.41 // तेषामग्रेसरो जम्भः कुजम्भो ऽनन्तरस्ततः । महिषः कुञ्जरो मेघः कालनेमिर्निमिस्तथा ॥ MatsP_148.42 // मथनो जम्भकः शुम्भो दैत्येन्द्रा दश नायकाः । अन्ये ऽपि शतशस्तस्य पृथिवीदलनक्षमाः ॥ MatsP_148.43 // दैत्येन्द्रा गिरिवर्ष्माणः सन्ति चण्डपराक्रमाः । नानायुधप्रहरणा नानाशस्त्रास्त्रपारगाः ॥ MatsP_148.44 // तारकस्याभवत्केतू रौद्रः कनकभूषणः । केतुना मकरेणापि सेनानीर् ग्रसनो ऽरिहा ॥ MatsP_148.45 // पैशाचं यस्य वदनं जम्भस्यासीदयोमयम् । खरविधूतलाङ्गूलं कुजम्भस्याभवद्ध्वजे ॥ MatsP_148.46 // महिषस्य तु गोमायुः केतोर्हैमस्तदाभवत् । ध्वाङ्क्षो ध्वजे तु शुम्भस्य कृष्णायोमयमुच्छ्रितम् ॥ MatsP_148.47 // अनेकाकारविन्यासाश् चान्येषां तु ध्वजास्तथा । शतेन शीघ्रवेगाणां व्याघ्राणां हेममालिनाम् ॥ MatsP_148.48 // ग्रसनस्य रथो युक्तां किङ्किणीजालमालिनाम् । शतेनापि च सिंहानां रथो जम्भस्य दुर्जयः ॥ MatsP_148.49 // कुजम्भस्य रथो युक्तः पिशाचवदनैः खरैः । रथस्तु महिषस्योष्ट्रैर् गजस्य तु तुरंगमैः ॥ MatsP_148.50 // मेषस्य द्वीपिभिर्भीमैः कुञ्जरैः कालनेमिनः । पर्वताभैः samÃrƬho निमिर्मत्तैर्महागजैः ॥ MatsP_148.51 // चतुर्दन्तैर्गन्धवद्भिः शिक्षितैर्मेघभैरवैः । शतहस्तायतैः कृष्णैस् तुरंगैर्हेमभूषणैः ॥ MatsP_148.52 // सितचामरजालेन शोभिते दक्षिणां दिशम् । सितचन्दनचार्वङ्गो नानापुष्पस्रजोज्ज्वलः ॥ MatsP_148.53 // मथनो नाम दैत्येन्द्रः पाशहस्तो व्यराजत । जम्भकः किङ्किणीजाल-मालमुष्ट्रं समास्थितः ॥ MatsP_148.54 // कालशुक्लमहामेषम् ÃrƬha÷ शुम्भदानवः । अन्ये ऽपि दानवा वीरा नानावाहनगामिनः ॥ MatsP_148.55 // प्रचण्डचित्रकर्माणः कुण्डलोष्णीषभूषणाः । नानाविधोत्तरासङ्गा नानामाल्यविभूषणाः ॥ MatsP_148.56 // nÃnÃsugandhigandhìhyà नानाबन्दिजनस्तुताः । नानावाद्यपरिस्पन्दाश् चाग्रेसरमहारथाः ॥ MatsP_148.57 // नानाशौर्यकथासक्तास् तस्मिन्सैन्ये महासुराः । तद्बलं दैत्यसिंहस्य भीमरूपं व्यजायत ॥ MatsP_148.58 // प्रमत्तचण्डमातंग-तुरंगरथसंकुलम् । प्रतस्थे ऽमरयुद्धाय बहुपत्तिपताकि तत् ॥ MatsP_148.59 // एतस्मिन्नन्तरे वायुर् देवदूतो ऽम्बरालये । दृष्ट्वा स दानवबलं जगामेन्द्रस्य शंसितुम् ॥ MatsP_148.60 // स गत्वा तु सभां दिव्यां महेन्द्रस्य महात्मनः । शशंस मध्ये देवानां तत्कार्यं समुपस्थितम् ॥ MatsP_148.61 // तच्छ्रुत्वा देवराजस्तु निमीलितविलोचनः । बृहस्पतिमुवाचेदं वाक्यं काले महाभुजः ॥ MatsP_148.62 // *इन्द्र उवाच सम्प्राप्तो ऽति विमर्दो ऽयं देवानां दानवैः सह । कार्यं किमत्र तद्ब्रूहि नीत्युपायसमन्वितम् ॥ MatsP_148.63 // एतच्छ्रुत्वा तु वचनं महेन्द्रस्य गिरांपतिः । इत्युवाच महाभागो बृहस्पतिरुदारधीः ॥ MatsP_148.64 // सामपूर्वा स्मृता नीतिश् चतुरङ्गा पताकिनी । जिगीषतां सुरश्रेष्ठ स्थितिरेषा सनातनी ॥ MatsP_148.65 // साम भेदस्तथा दानं दण्डश्चाङ्गचतुष्टयम् । नीतौ क्रमाद्देशकाल-रिपुयोग्यक्रमादिदम् ॥ MatsP_148.66 // न शान्तिगोचरे लुब्धः क्रूरो लब्धसमाश्रयः । संतापितः खलो याति साध्यतां भ्रष्टसंशयः ॥ MatsP_148.67 // साम दैत्येषु नैवास्ति यतस्ते लब्धसंश्रयाः । जातिधर्मेण वा भेद्या दानं प्राप्तश्रिये च किम् ॥ MatsP_148.68 // एको ऽभ्युपायो दण्डो ऽत्र भवतां यदि रोचते । दुर्जनेषु कृतं साम महद्याति च वन्ध्यताम् ॥ MatsP_148.69 // भवादिति व्यवस्यन्ति क्रूराः साम महात्मनाम् । ऋजुतामार्यबुद्धित्वं दयानीतिव्यतिक्रमम् ॥ MatsP_148.70 // मन्यन्ते दुर्जना नित्यं साम चापि भयोदयात् । तस्माद् दुर्जनम् आक्रान्तुं श्रेयान्पौरुषसंश्रयः ॥ MatsP_148.71 // आक्रान्ते तु क्रिया युक्ता सतामेतन्महाव्रतम् । दुर्जनः सुजनत्वाय कल्पते न कदाचन ॥ MatsP_148.72 // सुजनो ऽपि स्वभावस्य त्यागं vächetkadÃcana । एवं मे बुध्यते बुद्धिर् यूयमत्र व्यवस्यत ॥ MatsP_148.73 // एवमुक्तः सहस्राक्ष एवमेवेत्युवाच तम् । कर्तव्यतां स संचिन्त्य प्रोवाचामरसंसदि ॥ MatsP_148.74 // *इन्द्र उवाच सावधानेन मे वाचं शृणुध्वं नाकवासिनः । भवन्तो यज्ञभोक्तारस् तुष्टात्मानो ऽतिसात्त्विकाः ॥ MatsP_148.75 // स्वे महिम्नि स्थिता नित्यं जगतः परिपालकाः । भवतश्चानिमित्तेन बाधने दानवेश्वराः ॥ MatsP_148.76 // तेषां सामादि नैवास्ति दण्ड एव विधीयताम् । क्रियतां समरोद्योगः सैन्यं संयोज्यतां मम ॥ MatsP_148.77 // आद्रियन्तां च शस्त्राणि पूज्यन्तामस्त्रदेवताः । वाहनानि च यानानि योजयन्तु ममामराः ॥ MatsP_148.78 // यमं सेनापतिं कृत्वा शीघ्रमेवं दिवौकसः । इत्युक्ताः समनह्यन्त देवानां ये प्रधानतः ॥ MatsP_148.79 // वाजिनामयुतेनाजौ हेमघण्टापरिष्कृतम् । नानाश्चर्यगुणोपेतं सम्प्राप्तं सर्वदैवतैः ॥ MatsP_148.80 // रथं मातलिना कॢप्तं देवराजस्य दुर्जयम् । यमो महिषमास्थाय सेनाग्रे समवर्तत ॥ MatsP_148.81 // चण्डकिंकरवृन्देन सर्वतः परिवारितः । कल्पकालोद्धतज्वाला-पूरिताम्बरलोचनः ॥ MatsP_148.82 // hutÃÓanaÓchÃgarƬha÷ शक्तिहस्तो व्यवस्थितः । पवनो ऽङ्कुशपाणिस्तु विस्तारितमहाजवः ॥ MatsP_148.83 // bhujagendrasamÃrƬho जलेशो भगवान्स्वयम् । नरयुक्तरथे देवो राक्षसेशो वियच्चरः ॥ MatsP_148.84 // तीक्ष्णखड्गयुतो भीमः समरे समवस्थितः । महासिंहरवो देवो धनाध्यक्षो गदायुधः ॥ MatsP_148.85 // चन्द्रादित्यावश्विनौ च चतुरङ्गबलान्वितौ । राजभिः सहितास्तस्थुर् गन्धर्वा हेमभूषणाः ॥ MatsP_148.86 // हेमपीतोत्तरासङ्गाश् चित्रवर्मरथायुधाः । नाकपृष्ठशिखण्डास्तु वैडूर्यमकरध्वजाः ॥ MatsP_148.87 // जपारक्तोत्तरासङ्गा राक्षसा रक्तमूर्धजाः । गृध्रध्वजा महावीर्या निर्मलायोविभूषणाः ॥ MatsP_148.88 // मुसलासिगदाहस्ता रथे चोष्णीषदंशिताः । महामेघरवा नागा भीमोल्काशनिहेतयः ॥ MatsP_148.89 // यक्षाः कृष्णाम्बरभृतो भीमबाणधनुर्धराः । ताम्रोलूकध्वजा रौद्रा हेमरत्नविभूषणाः ॥ MatsP_148.90 // द्वीपिचर्मोत्तरासङ्गं निशाचरबलं बभौ । गार्ध्रपत्त्रध्वजप्रायम् अस्थिभूषणभूषितम् ॥ MatsP_148.91 // मुसलायुधदुष्प्रेक्ष्यं नानाप्राणिमहारवम् । किंनराः श्वेतवसनाः सितपत्त्रिपताकिनः ॥ MatsP_148.92 // मत्तेभवाहनप्रायास् तीक्ष्णतोमरहेतयः । मुक्ताजालपरिष्कारो हंसो रजतनिर्मितः ॥ MatsP_148.93 // केतुर्जलाधिनाथस्य भीमधूमध्वजानलः । पद्मरागमहारत्न-विटपं धनदस्य तु ॥ MatsP_148.94 // ध्वजं समुच्छ्रितं भाति गन्तुकाममिवाम्बरम् । वृकेण këÂhalohena यमस्यासीन्महाध्वजः ॥ MatsP_148.95 // राक्षसेशस्य केतोर्वै प्रेतस्य मुखमाबभौ । हेमसिंहध्वजौ देवौ चन्द्रार्कावमितद्युती ॥ MatsP_148.96 // कुम्भेन रत्नचित्रेण केतुर् अश्विनयोर् अभूत् । हेममातंगरचितं चित्ररत्नपरिष्कृतम् ॥ MatsP_148.97 // ध्वजं शतक्रतोरासीत् सितचामरमण्डितम् । सनागयक्षगन्धर्वम् अहोरगनिशाचरा ॥ MatsP_148.98 // सेना सा देवराजस्य दुर्जया भुवनत्रये । कोटयस्तास् त्रयस्त्रिंशद् देवदेवनिकायिनाम् ॥ MatsP_148.99 // हिमाचलाभे सितकर्णचामरे सुवर्णपद्मामलसुन्दरस्रजि । कृताभिरागोज्ज्वलकुङ्कुमाङ्कुरे कपोललीलालिकदम्बसंकुले ॥ MatsP_148.100 // स्थितस्तदैरावतनामकुञ्जरे महाबलश्चित्रविभूषणाम्बरः । विशालवस्त्रांशुवितानभूषितः प्रकीर्णकेयूरभुजाग्रमण्डलः । सहस्रदृग्बन्दिसहस्रसंस्तुतस् त्रिविष्टपे ऽशोभत पाकशासनः ॥ MatsP_148.101 // तुरंगमातंगबलौघसंकुला सितातपत्रध्वजराजिशालिनी । चमूश्च सा दुर्जयपत्त्रिसंतता विभाति नानायुधयोधदुस्तरा ॥ MatsP_148.102 // ______________________________________________________ मत्स्य-पुराण 149 *सूत उवाच सुरासुराणां सम्मर्दस् तस्मिन्नत्यन्तदारुणे । तुमुलो ऽतिमहानासीत् सेनयोरुभयोरपि ॥ MatsP_149.1 // गर्जतां देवदैत्यानां शङ्खभेरीरवेण च । तूर्याणां चैव निर्घोषैर् मातंगानां च बृंहितैः ॥ MatsP_149.2 // ह्वेषतां हयवृन्दानां रथनेमिस्वनेन च । ज्याघोषेण च शूराणां तुमुलो ऽतिमहानभूत् ॥ MatsP_149.3 // समासाद्योभये सेने परस्परजयैषिणाम् । रोषेणातिपरीतानां त्यक्तजीवितचेतसाम् ॥ MatsP_149.4 // समासाद्य तु ते ऽन्योन्यं प्रक्रमेण विलोमतः । रथेनासक्तपादातो रथेन च तुरंगमः ॥ MatsP_149.5 // हस्ती पदातिसंयुक्तो रथिना च क्वचिद्रथी । मातंगेनापरो हस्ती तुरंगैर्बहुभिर्गजः ॥ MatsP_149.6 // पदातिरेको बहुभिर् गजैर्मत्तैश्च युज्यते । ततः प्रासाशनिगदा-भिन्दिपालपरश्वधैः ॥ MatsP_149.7 // शक्तिभिः पट्टिशैः शूलैर् मुद्गरैः कुणपैर्गडैः । चक्रैश्च शङ्कुभिश्चैव तोमरैरङ्कुशैः सितैः ॥ MatsP_149.8 // कर्णिनालीकनाराच-वत्सदन्तार्धचन्द्रकैः । भल्लैश्च शतपत्त्रैश्च शुकतुण्डैश्च निर्मलैः ॥ MatsP_149.9 // वृष्टिरत्यद्भुताकारा गगने समदृश्यत । संप्रच्छाद्य दिशः सर्वास् तमोमयमिवाकरोत् ॥ MatsP_149.10 // न प्राज्ञायत ते ऽन्योन्यं तस्मिंस्तमसि संकुले । अलक्ष्यं विसृजन्तस्ते हेतिसंघातमुद्धतम् ॥ MatsP_149.11 // पतितं सेनयोर्मध्ये निरीक्षन्ते परस्परम् । ततो ध्वजैर्भुजैश्छत्त्रैः शिरोभिश्च सकुण्डलैः ॥ MatsP_149.12 // गजैस्तुरंगैः पादातैः पतद्भिः पतितैरपि । आकाशसरसो भ्रष्टैः पङ्कजैरिव भूः स्तृता ॥ MatsP_149.13 // भग्नदन्ता भिन्नकुम्भाश् छिन्नदीर्घमहाकराः । गजाः शलनिभाः पेतुर् धरण्यां रुधिरस्रवाः ॥ MatsP_149.14 // भग्नेषादण्डचक्राक्षा रथाश्च शकलीकृताः । पेतुः शकलतां यातास् तुरंगाश्च सहस्रशः ॥ MatsP_149.15 // ततो ऽसृघ्रददुस्तारा पृथिवी समजायत । नद्यश्च रुधिरावर्ता हर्षदाः पिशिताशिनाम् । vetÃlÃkrŬamabhavat तत्संकुलरणाजिरम् ॥ MatsP_149.16 // ______________________________________________________ मत्स्य-पुराण 150 *सूत उवाच अथ ग्रसनमालोक्य यमः क्रोधविमूर्छितः । ववर्ष शरवर्षेण विशेषेणाग्निवर्चसा ॥ MatsP_150.1 // स विद्धो बहुभिर्बाणैर् ग्रसनो ऽतिपराक्रमः । कृतप्रतिकृताकाङ्क्षी धनुरानम्य भैरवम् ॥ MatsP_150.2 // शतैः पञ्चभिरत्युग्रैः शराणां यममर्दयत् । स विचिन्त्य यमो बाणान् ग्रसनस्यातिपौरुषम् ॥ MatsP_150.3 // बाणवृष्टिभिरुग्राभिर् यमो ग्रसनमर्दयत् । कृतान्तशरवृष्टिं तां वियति प्रतिसर्पिणीम् ॥ MatsP_150.4 // चिछेद शरवर्षेण ग्रसनो दानवेश्वरः । विफलां तां समालोक्य यमस्तां शरसंततिम् ॥ MatsP_150.5 // स विचिन्त्य शरव्रातं ग्रसनस्य रथं प्रति । चिक्षेप मुद्गरं घोरं तरसा तस्य चान्तकः ॥ MatsP_150.6 // स तं मुद्गरम् आयान्तम् उत्प्लुत्य गगनस्थितम् । जग्राह वामहस्तेन याम्यं दानवनन्दनः ॥ MatsP_150.7 // तमेव मुद्गरं गृह्य यमस्य महिषं रुषा । पातयामास वेगेन स पपात महीतले ॥ MatsP_150.8 // उत्प्लुत्याथ यमस्तस्मान् महिषान्निष्पतिष्यतः । प्रासेन tìayÃmÃsa ग्रसनं वदने दृढम् ॥ MatsP_150.9 // स तु प्रासप्रहारेण मूर्छितो न्यपतद्भुवि । ग्रसनं पतितं दृष्ट्वा जम्भो भीमपराक्रमः ॥ MatsP_150.10 // यमस्य भिन्दिपालेन प्रहारमकरोद्धृदि । यमस्तेन प्रहारेण सुस्राव रुधिरं मुखात् ॥ MatsP_150.11 // कृतान्तं मर्दितं दृष्ट्वा गदापाणिर्धनाधिपः । वृतो यक्षायुतशतैर् जम्भं प्रत्युद्ययौ रुषा ॥ MatsP_150.12 // जम्भो रुषा तम् आयान्तं दानवानीकसंवृतः । उवाच प्राज्ञो वाक्यं तु यथा स्निग्धेन bhëitam ॥ MatsP_150.13 // ग्रसनो लब्धसंज्ञो ऽथ यमस्य प्राहिणोद्गदाम् । मणिहेमपरिष्कारां गुर्वीम् अरिविमर्दिनीम् ॥ MatsP_150.14 // तामप्रतर्क्यां सम्प्रेक्ष्य गदां महिषवाहनः । गदायाः प्रतिघातार्थं जगद्दलनभैरवम् ॥ MatsP_150.15 // दण्डं मुमोच कोपेन ज्वालामालासमाकुलम् । स गदां वियति प्राप्य ररासाम्बुधरो यथा ॥ MatsP_150.16 // संघट्टमभवत्ताभ्यां शैलाभ्यामिव दुःसहम् । ताभ्यां निष्पेषनिर्ह्राद-जडीकृतदिगन्तरम् ॥ MatsP_150.17 // जगद् व्याकुलतां यातं प्रलयागमशङ्कया । क्षणात्प्रशान्तनिर्ह्रादं ज्वलदुल्कासमाचितम् ॥ MatsP_150.18 // निष्पेषणे तयोर्भीमम् अभूद्गगनगोचरम् । निहत्याथ गदां दण्डस् ततो ग्रसनमूर्धनि ॥ MatsP_150.19 // हृत्वा श्रियमिवानर्थो दुर्वृत्तस्यापतद्दृढः । स तु तेन प्रहारेण दृष्ट्वा सतिमिरा दिशः ॥ MatsP_150.20 // पपात भूमौ निःसंज्ञो भूमिरेणुविभूषितः । ततो हाहारवो घोरः सेनयोरुभयोरभूत् ॥ MatsP_150.21 // ततो मुहूर्तमात्रेण ग्रसनः प्राप्य चेतनाम् । अपश्यत्स्वां तनुं ध्वस्तां विलोलाभरणाम्बराम् ॥ MatsP_150.22 // स चापि चिन्तयामास कृते प्रतिकृतिक्रियाम् । मद्विधे वस्तुनि पुंसि प्रभोः परिभवोदयात् ॥ MatsP_150.23 // मय्याश्रितानि सैन्यानि जिते मयि विनाशिता । असंभावित एवास्तु जनः स्वच्छन्दचेष्टितः ॥ MatsP_150.24 // न तु व्यर्थशतोद्घुष्ट-संभावितधनो नरः । एवं संचिन्त्य वेगेन समुत्तस्थौ महाबलः ॥ MatsP_150.25 // मुद्गरं कालदण्डाभं गृहीत्वा गिरिसंनिभः । ग्रसनो घोरसंकल्पः संदष्टौष्ठपुटच्छदः ॥ MatsP_150.26 // रथेन त्वरितो गच्छन् नाससादान्तकं रणे । समासाद्य यमं युद्धे ग्रसनो भ्राम्य मुद्गरम् ॥ MatsP_150.27 // वेगेन महता रौद्रं चिक्षेप यममूर्धनि । विलोक्य मुद्गरं दीप्तं यमः संभ्रान्तलोचनः ॥ MatsP_150.28 // वञ्चयामास दुर्धर्षं मुद्गरं स महाबलः । तस्मिन्नपसृते दूरं चण्डानां भीमकर्मणाम् ॥ MatsP_150.29 // याम्यानां किंकराणां तु सहस्रं निष्पिपेष ह । ततस्तां निहतां दृष्ट्वा घोरां किंकरवाहिनीम् ॥ MatsP_150.30 // अगमत्परमं क्षोभं नानाप्रहरणोद्यतः । ग्रसनस्तु समालोक्य तां किंकरमयीं चमूम् ॥ MatsP_150.31 // मेने यमसहस्राणि सृष्टानि यममायया । निग्राह्य ग्रसनः सेनां विसृजन्नस्त्रवृष्टयः ॥ MatsP_150.32 // कल्पान्तघोरसंकाशो बभूव क्रोधमूर्छितः । कांश्चिद्बिभेद शूलेन कांश्चिद्बाणैरजिह्मगैः ॥ MatsP_150.33 // कांश्चित् पिपेष गदया कांश्च मुद्गरवृष्टिभिः । केचित्प्रासप्रहारैश्च dÃruïaistìitÃstadà // MatsP_150.34 // अपरे बहुशस्तस्य ललम्बुर्बाहुमण्डले । शिलाभिरपरे जघ्नुर् द्रुमैरन्यैर्महोच्छ्रयैः ॥ MatsP_150.35 // तस्यापरे तु गात्रेषु दशनैरप्यदंशयन् । अपरे मुष्टिभिः पृष्ठं किंकराः प्रहरन्ति च ॥ MatsP_150.36 // अभिद्रुतस्तथा घोरैर् ग्रसनः क्रोधमूर्छितः । उत्सृज्य गात्रं भूपृष्ठे निष्पिपेष सहस्रशः ॥ MatsP_150.37 // कांश्चिदुत्थाय मुष्टिभिर् जघ्ने किंकरसंश्रयान् । स तु किंकरयुद्धेन ग्रसनः श्रममाप्तवान् ॥ MatsP_150.38 // तमालोक्य यमः श्रान्तं निहतां च स्ववाहिनीम् । आजगाम समुद्यम्य दण्डं महिषवाहनः ॥ MatsP_150.39 // ग्रसनस्तु समायान्तम् आजघ्ने गदयोरसि । अचिन्तयित्वा तत्कर्म ग्रसनस्यान्तको ऽरिहा ॥ MatsP_150.40 // जघ्ने रथस्य मूर्धन्यान् व्याघ्रान्दण्डेन कोपनः । स रथो दण्डमथितैर् व्याघ्रैरर्धैर् विकृष्यते ॥ MatsP_150.41 // संशयः पुरुषस्येव चित्तं दैत्यस्य तद्रथम् । समुत्सृज्य रथं दैत्यः पदातिर्धरणीं गतः ॥ MatsP_150.42 // यमं भुजाभ्यामादाय योधयामास दानवः । यमो ऽपि शस्त्राण्युत्सृज्य बाहुयुद्धेष्ववर्तत ॥ MatsP_150.43 // ग्रसनः कटिवस्त्रैस्तु यमं गुह्य बलोद्धतः । भ्रामयामास वेगेन प्रचित्तमिव सम्भ्रमः ॥ MatsP_150.44 // यमो ऽपि कण्ठे ऽवष्टभ्य दैत्यं बाहुयुगेन तु । वेगेन भ्रामयामास समुत्कृष्य महीतलात् ॥ MatsP_150.45 // ततो मुष्टिभिरन्योन्यं निर्दयौ तौ निजघ्नतुः । दैत्येन्द्रस्यातिकायत्वात् ततः श्रान्तभुजो यमः ॥ MatsP_150.46 // स्कन्धे निधाय दैत्यस्य मुखं विश्रान्तिमैच्छत । तमालक्ष्य ततो दैत्यः श्रान्तमन्तकमोजसा ॥ MatsP_150.47 // निष्पिपेष महीपृष्ठे बहुशः पार्ष्णिपाणिभिः । यावद्यमस्य वदनात् सुस्राव रुधिरं बहु ॥ MatsP_150.48 // निर्जीवितं यमं दृष्ट्वा ततः संत्यज्य दानवः । जयं प्राप्योद्धतं दैत्यो नादं मुक्त्वा महास्वनः ॥ MatsP_150.49 // स्वयं सैन्यं समासाद्य तस्थौ गिरिरिवाचलः । धनाधिपस्य जम्भेन सायकैर्मर्मभेदिभिः ॥ MatsP_150.50 // दिशो ऽवरुद्धाः क्रुद्धेन सैन्यं चास्य निकृन्तितम् । ततः क्रोधपरीतस्तु धनेशो जम्भदानवम् ॥ MatsP_150.51 // हृदि विव्याध बाणानां सहस्रेणाग्निवर्चसाम् । सारथिं च शतेनाजौ ध्वजं दशभिरेव च ॥ MatsP_150.52 // हस्तौ च पञ्चसप्तत्या मार्गणैर्दशभिर्धनुः । मार्गणैर् बर्हिपत्त्राङ्गैस् तैलधौतैरजिह्मगैः ॥ MatsP_150.53 // सिंहमेकेन तं तीक्ष्णैर् विव्याध दशभिः शरैः । जम्भस्तु कर्म तद्दृष्ट्वा धनेशस्यातिदुष्करम् ॥ MatsP_150.54 // हृदि धैर्यं समालम्ब्य किंचित्संत्रस्तमानसः । जग्राह niÓitÃnbÃïä छत्रुमर्मविभेदिनः ॥ MatsP_150.55 // आकर्णाकृष्टचापस्तु जम्भः क्रोधपरिप्लुतः । विव्याध धनदं तीक्ष्णैः शरैर्वक्षसि दानवः ॥ MatsP_150.56 // सारथिं चास्य बाणेन दृढेनाभ्यहनद्धृदि । चिछेद ज्यामथैकेन तैलधौतेन दानवः ॥ MatsP_150.57 // ततस्तु निशितैर्बाणैर् दारुणैर् मर्मभेदिभिः । विव्याधोरसि वित्तेशं दशभिः क्रूरकर्मकृत् ॥ MatsP_150.58 // मोहं परमतो गच्छन् दृढविद्धो हि वित्तपः । स क्षणाद्धैर्यमालम्ब्य धनुराकृष्य भैरवम् ॥ MatsP_150.59 // किरन्बाणसहस्राणि निशितानि धनाधिपः । दिशः खं विदिशो भूमीर् अनीकान्यसुरस्य च ॥ MatsP_150.60 // पूरयामास वेगेन संछाद्य रविमण्डलम् । जम्भो ऽपि परमेकैकं शरैर्बहुभिराहवे ॥ MatsP_150.61 // चिछेद लघुसंधानो धनेशस्यातिपौरुषात् । ततो धनेशः संक्रुद्धो दानवेन्द्रस्य कर्मणा ॥ MatsP_150.62 // व्यधमत्तस्य सैन्यानि नानासायकवृष्टिभिः । तद्दृष्ट्वा दुष्कृतं कर्म धनाध्यक्षस्य दानवः ॥ MatsP_150.63 // गृहीत्वा मुद्गरं भीमम् आयसं हेमभूषितम् । धनदानुचरान्यक्षान् निष्पिपेष सहस्रशः ॥ MatsP_150.64 // ते वध्यमाना दैत्येन मुञ्चन्तो भैरवान्रवान् । रथं धनपतेः सर्वे परिवार्य व्यवस्थिताः ॥ MatsP_150.65 // दृष्ट्वा तानर्दितान्देवः शूलं जग्राह दारुणम् । तेन दैत्यसहस्राणि सूदयामास सत्वरः ॥ MatsP_150.66 // क्षीयमाणेषु दैत्येषु दानवः क्रोधमूर्छितः । जग्राह परशुं दैत्यो मर्दनं दैत्यविद्विषाम् ॥ MatsP_150.67 // स तेन शितधारेण धनभर्तुर् महारथम् । चिछेद शतशो दैत्यो ह्य् आखुः स्निग्धमिवाम्बरम् ॥ MatsP_150.68 // पदातिरथ वित्तेशो गदामादाय भैरवीम् । महाहवविमर्देषु दृप्तशत्रुविनाशिनीम् ॥ MatsP_150.69 // अधृष्यां सर्वभूतानां बहुवर्षगणार्चिताम् । नानाचन्दनदिग्धाङ्गां दिव्यपुष्पविवासिताम् ॥ MatsP_150.70 // निर्मलायोमयीं गुर्वीम् अमोघां हेमभूषणाम् । चिक्षेप मूर्ध्नि संक्रुद्धो जम्भस्य तु धनाधिपः ॥ MatsP_150.71 // आयान्तीं तां समालोक्य तडित्संघातमण्डिताम् । दैत्यो गदाभिघातार्थं शस्त्रवृष्टिं मुमोच ह ॥ MatsP_150.72 // चक्राणि कुणपान्प्रासान् भुशुण्डीः पट्टिशानपि । हेमकेयूरनद्धाभ्यां बाहुभ्यां चण्डविक्रमः ॥ MatsP_150.73 // व्यर्थीकृत्य तु तान्सर्वान् आयुधान्दैत्यवक्षसि । प्रस्फुरन्ती पपातोग्रा महोल्केवाद्रिकन्दरे ॥ MatsP_150.74 // स तयाभिहतो gìhaæ पपात रथकूबरे । स्रोतोभिश्चास्य रुधिरं सुस्राव गतचेतसः ॥ MatsP_150.75 // जम्भं तु निहतं मत्वा कुजम्भो भैरवस्वनः । धनाधिपस्य संक्रुद्धो वाक्येनातीव कोपितः ॥ MatsP_150.76 // चक्रे बाणमयं जालं दिक्षु यक्षाधिपस्य तु । चिछेद बाणजालं तद् अर्धचन्द्रैः शितैस्ततः ॥ MatsP_150.77 // मुमोच शरवृष्टिं तु तस्मै यक्षाधिपो बली । स तं दैत्यः शरव्रातं चिछेद निशितैः शरैः ॥ MatsP_150.78 // व्यर्थीकृतां तु तां दृष्ट्वा शरवृष्टिं धनाधिपः । शक्तिं जग्राह दुर्धर्षां हेमघण्टाट्टहासिनीम् ॥ MatsP_150.79 // बाहुना रत्नकेयूर-कान्तिसंतानहासिना । स तां निरूप्य वेगेन कुजम्भाय मुमोच ह ॥ MatsP_150.80 // सा कुजम्भस्य हृदयं दारयामास दारुणम् । वित्तेहा स्वल्पसत्त्वस्य पुरुषस्येव भाविता ॥ MatsP_150.81 // अथास्य हृदयं भित्त्वा जगाम धरणीतलम् । ततो मुहूर्तादस्वस्थो दानवो दारुणाकृतिः ॥ MatsP_150.82 // जग्राह पट्टिशं दैत्यः प्रांशुं शितशिलामुखम् । स तेन पट्टिशेनाजौ धनदस्य स्तनान्तरम् ॥ MatsP_150.83 // वाक्येन तीक्ष्णरूपेण मर्मान्तरविसर्पिणा । निर्बिभेदाभिजातस्य हृदयं दुर्जनो यथा ॥ MatsP_150.84 // तेन पट्टिशघातेन धनेशः परिमूर्छितः । निपपात रथोपस्थे जर्जरो धूर्वहो यथा ॥ MatsP_150.85 // तथागतं तु तं दृष्ट्वा धनेशं नरवाहनम् । खड्गास्त्रो निरृतिर्देवो निशाचरबलानुगः ॥ MatsP_150.86 // अभिदुद्राव वेगेन कुजम्भं भीमविक्रमम् । अथ दृष्ट्वा तु दुर्धर्षं कुजम्भो राक्षसेश्वरम् ॥ MatsP_150.87 // चोदयामास सैन्यानि राक्षसेन्द्रवधं प्रति । स दृष्ट्वा चोदितां सेनां भल्लनानास्त्रभीषणाम् ॥ MatsP_150.88 // रथादाप्लुत्य वेगेन भूषणद्युतिभास्वरः । खड्गेन कमलानीव विकोशेनाम्बरत्विषा ॥ MatsP_150.89 // चिछेद रिपुवक्त्राणि विचित्राणि समन्ततः । तिर्यक्पृष्ठमधश्चोर्ध्वं दीर्घबाहुर्महासिना ॥ MatsP_150.90 // संदष्टौष्ठपुटाटोप-भ्रुकुटीविकटाननः । प्रचण्डकोपरक्ताक्षो न्यकृन्तद्दानवान्रणे ॥ MatsP_150.91 // ततो निःशेषितप्रायां विलोक्य स्वामनीकिनीम् । मुक्त्वा कुजम्भो धनदं राक्षसेन्द्रमभिद्रवन् ॥ MatsP_150.92 // लब्धसंज्ञो ऽथ जम्भस्तु धनाध्यक्षपदानुगान् । जीवग्राहान्स जग्राह बद्ध्वा पाशैः सहस्रशः ॥ MatsP_150.93 // मूर्तिमन्ति तु रत्नानि विविधानि च दानवाः । वाहनानि च दिव्यानि विमानानि सहस्रशः ॥ MatsP_150.94 // धनेशो लब्धसंज्ञो ऽथ तामवस्थां विलोक्य तु । निःश्वसन्दीर्घमुष्णं च रोषात्ताम्रविलोचनः ॥ MatsP_150.95 // ध्यात्वास्त्रं गारुडं दिव्यं बाणं संधाय कार्मुके । मुमोच दानवानीके तं बाणं शत्रुदारणम् ॥ MatsP_150.96 // प्रथमं कार्मुकात्तस्य निश्चेरुर्धूमराजयः । अनन्तरं स्फुलिङ्गानां कोटयो दीप्तवर्चसाम् ॥ MatsP_150.97 // ततो ज्वालाकुलं व्योम चकारास्त्रं समन्ततः । ततः क्रमेण दुर्वारं नानारूपं तदाभवत् ॥ MatsP_150.98 // अमूर्तश्चाभवल्लोको ह्य् अन्धकारसमावृतः । ततो ऽन्तरिक्षे शंसन्ति तेजस्ते तु परिष्कृतम् ॥ MatsP_150.99 // कुजम्भस्तत्समालोच्य दानवो ऽतिपराक्रमः । अभिदुद्राव वेगेन पदातिर्धनदं नदन् ॥ MatsP_150.100 // अथाभिमुखम् आयान्तं दैत्यं दृष्ट्वा धनाधिपः । बभूव सम्भ्रमाविष्टः पलायनपरायणः ॥ MatsP_150.101 // ततः पलायतस्तस्य मुकुटं रत्नमण्डितम् । पपात भूतले दीप्तं रविबिम्बमिवाम्बरात् ॥ MatsP_150.102 // शूराणामभिजातानां भर्तर्यपसृते रणात् । मर्तुं संग्रामशिरसि युक्तं तद्भूषणाग्रतः ॥ MatsP_150.103 // इति व्यवस्य दुर्धर्षा नानाशस्त्रास्त्रपाणयः । युयुत्सवः स्थिता यक्षा मुकुटं परिवार्य तम् ॥ MatsP_150.104 // अभिमानधना वीरा धनदस्य पदानुगाः । तानमर्षाच्च सम्प्रेक्ष्य दानवश्चण्डपौरुषः ॥ MatsP_150.105 // भुशुण्डीं भैरवाकारां गृहीत्वा शैलगौरवाम् । रक्षिणो मुकुटस्याथ निष्पिपेष निशाचरान् ॥ MatsP_150.106 // तान्प्रमथ्याथ दनुजो मुकुटं तत्स्वके रथे । समारोप्यामररिपुर् जित्वा धनदमाहवे ॥ MatsP_150.107 // धनानि रत्नानि च मूर्तिमन्ति तथा निधानानि शरीरिणश्च । आदाय सर्वाणि जगाम दैत्यो जम्भः स्वसैन्यं दनुजेन्द्रसिंहः । धनाधिपो वै विनिकीर्णमूर्धजो जगाम दीनः सुरभर्तुरन्तिकम् ॥ MatsP_150.108 // कुजम्भेनाथ संसक्तो रजनीचरनन्दनः । मायाममोघामाश्रित्य तामसीं राक्षसेश्वरः ॥ MatsP_150.109 // मोहयामास दैत्येन्द्रं जगत्कृत्वा तमोमयम् । ततो विफलनेत्राणि दानवानां बलानि तु ॥ MatsP_150.110 // न शेकुश्चलितं तत्र पदादपि पदं तदा । ततो नानास्त्रवर्षेण दानवानां महाचमूम् ॥ MatsP_150.111 // जघान घननीहार-तिमिरातुरवाहनाम् । वध्यमानेषु दैत्येषु कुजम्भे mƬhacetasi ॥ MatsP_150.112 // महिषो दानवेन्द्रस्तु कल्पान्ताम्भोदसंनिभः । अस्त्रं चकार सावित्रम् उल्कासंघातमण्डितम् ॥ MatsP_150.113 // विजृम्भत्यथ सावित्रे परमास्त्रे प्रतापिनि । प्रणाशमगमत्तीव्रं तमो घोरमनन्तरम् ॥ MatsP_150.114 // ततो ऽस्त्रं विस्फुलिङ्गाङ्कं तमः कृत्स्नं व्यनाशयत् । प्रफुल्लारुणपद्मौघं शरदीवामलं सरः ॥ MatsP_150.115 // ततस्तमसि संशान्ते दैत्येन्द्राः प्राप्तचक्षुषः । चक्रुः क्रूरेण मनसा देवानीकैः सहाद्भुतम् ॥ MatsP_150.116 // शस्त्रैरमर्षान्निर्मुक्तैर् भुजंगास्त्रं विनोदितम् । अथादाय धनुर्घोरम् इषूंश्चाशीविषोपमान् ॥ MatsP_150.117 // कुजम्भो ऽधावत क्षिप्तं रक्षोराजबलं प्रति । राक्षसेन्द्रस्तम् आयान्तं विलोक्य सपदानुगः ॥ MatsP_150.118 // विव्याध निशितैर्बाणैः क्रूराशीविषभीषणैः । तदादानं च संधानं न मोक्षश्चापि लक्ष्यते ॥ MatsP_150.119 // चिछेदास्य शरव्रातान् स्वशरैर् अतिलाघवात् । ध्वजं परमतीक्ष्णेन चित्रकर्मामरद्विषः ॥ MatsP_150.120 // सारथिं चास्य भल्लेन rathanŬÃdapÃtayat / कुजम्भः कर्म तद्दृष्ट्वा राक्षसेन्द्रस्य संयुगे ॥ MatsP_150.121 // रोषरक्तेक्षणयुतो रथादाप्लुत्य दानवः । खड्गं जग्राह वेगेन शरदम्बरनिर्मलम् ॥ MatsP_150.122 // चर्म चोदयखण्डेन्दु-दशकेन विभूषितम् । अभ्यद्रवद्रणे दैत्यो रक्षो ऽधिपतिमोजसा ॥ MatsP_150.123 // तं रक्षो ऽधिपतिः प्राप्तं मुद्गरेणाहनद्धृदि । स तु तेन प्रहारेण क्षीणः संभ्रान्तमानसः ॥ MatsP_150.124 // तस्थावचेष्टो दनुजो यथा धीरो धराधरः । स मुहूर्तं समाश्वस्तो दानवेन्द्रो ऽतिदुर्जयः ॥ MatsP_150.125 // रथमारुह्य जग्राह रक्षो वामकरेण तु । केशेषु निरृतिं दैत्यो जानुनाक्रम्य धिष्ठितम् ॥ MatsP_150.126 // ततः खड्गेन च शिरश् छेत्तुमैच्छदमर्षणः । तस्मिंस्तदन्तरे देवो वरुणो ऽपांपतिर्द्रुतम् ॥ MatsP_150.127 // पाशेन दानवेन्द्रस्य बबन्ध च भुजद्वयम् । ततो बद्धभुजं दैत्यं विफलीकृतपौरुषम् ॥ MatsP_150.128 // tìayÃmÃsa गदया दयामुत्सृज्य पाशभृत् । स तु तेन प्रहारेण स्रोतोभिः क्षतजं वमन् ॥ MatsP_150.129 // दधार रूपं मेघस्य विद्युन्मालालतावृतम् । तदवस्थागतं दृष्ट्वा कुजम्भं महिषासुरः ॥ MatsP_150.130 // व्यावृत्तवदने ऽगाधे ग्रस्तुमैच्छत् सुरावुभौ । निरृतिं वरुणं चैव तीक्ष्णदंष्ट्रोत्कटाननः ॥ MatsP_150.131 // तावभिप्रायमालक्ष्य तस्य दैत्यस्य दूषितम् । त्यक्त्वा रथपथं भीतौ महिषस्यातिरंहसा ॥ MatsP_150.132 // भृशं द्रुतौ जवाद् दिग्भ्याम् उभाभ्यां भयविह्वलौ । जगाम निरृतिः क्षिप्रं शरणं पाकशासनम् ॥ MatsP_150.133 // क्रुद्धस्तु महिषो दैत्यो वरुणं समभिद्रुतः । तमन्तकमुखासक्तम् आलोक्य हिमवद्द्युतिः ॥ MatsP_150.134 // चक्रे सोमास्त्रनिःसृष्टं हिमसंघातकण्टकम् । वायव्यं चास्त्रमतुलं चन्द्रश्चक्रे द्वितीयकम् ॥ MatsP_150.135 // वायुना तेन चन्द्रेण संशुष्केण हिमेन च । व्यथिता दानवाः सर्वे शीतोच्छिन्ना विपौरुषाः ॥ MatsP_150.136 // न शेकुश्चलितुं पद्भ्यां नास्त्राण्यादातुमेव च । महाहिमनिपातेन शस्त्रैश्चन्द्रप्रचोदितैः ॥ MatsP_150.137 // गात्राण्यसुरसैन्यानाम् अदह्यन्त समन्ततः । महिषो निष्प्रयत्नस्तु शीतेनाकम्पिताननः ॥ MatsP_150.138 // कक्षावालम्ब्य पाणिभ्याम् उपविष्टो ह्यधोमुखः । सर्वे ते निष्प्रतीकारा दैत्याश्चन्द्रमसा जिताः ॥ MatsP_150.139 // रणेच्छां दूरतस्त्यक्त्वा तस्थुस्ते जीवितार्थिनः । तत्राब्रवीत्कालनेमिर् दैत्यान्कोपेन दीपितः ॥ MatsP_150.140 // भो भोः शृङ्गारिणः शराः सर्वे शस्त्रास्त्रपारगाः । एकैको ऽपि जगत्सर्वं शक्तस्तुलयितुं भुजैः ॥ MatsP_150.141 // एकैको ऽपि क्षमो ग्रस्तुं जगत्सर्वं चराचरम् । एकैकस्यापि पर्याप्ता न सर्वे ऽपि दिवौकसः ॥ MatsP_150.142 // कलां पूरयितुं यत्नात् षोडशीमतिविक्रमाः । किं प्रयाताश्च तिष्ठध्वं समरे ऽमरनिर्जिताः ॥ MatsP_150.143 // न युक्तमेतच्छूराणां विशेषाद्दैत्यजन्मनाम् । राजा चान्तरितो ऽस्माकं तारको लोकमारकः ॥ MatsP_150.144 // विरतानां रणादस्मात् क्रुद्धः प्राणान्हरिष्यति । शीतेन नष्टश्रुतयो भ्रष्टवाक्पाटवास्तथा ॥ MatsP_150.145 // मूकास्तदाभवन्दैत्या रणद्दशनपङ्क्तयः । तान्दृष्ट्वा नष्टचेतस्कान् daityächÅtena सादितान् ॥ MatsP_150.146 // मत्वा कालक्षमं कार्यं कालनेमिर्महासुरः । आश्रित्य दानवीं मायां वितत्य स्वं महावपुः ॥ MatsP_150.147 // पूरयामास गगनं दिशो विदिश एव च । निर्ममे दानवेन्द्रेशः शरीरे भास्करायुतम् ॥ MatsP_150.148 // दिशश्च मायया चण्डैः पूरयामास पावकैः । ततो ज्वालाकुलं सर्वं त्रैलोक्यमभवत्क्षणात् ॥ MatsP_150.149 // तेन ज्वालासमूहेन हिमांशुरगमच्छमम् । ततः क्रमेण विभ्रष्टं शीतदुर्दिनम् आबभौ ॥ MatsP_150.150 // तद्बलं दानवेन्द्राणां मायया कालनेमिनः । तद्दृष्ट्वा दानवानीकं लब्धसंज्ञं दिवाकरः । उवाचारुणमुद्भ्रान्तः कोपाल्लोकैकलोचनः ॥ MatsP_150.151 // *दिवाकर उवाच नयारुण रथं शीघ्रं कालनेमिरथो यतः । विमर्दस्तत्र विषमो भविता शूरसंक्षयः ॥ MatsP_150.152 // जित एष शशाङ्को ऽत्र यद्बलं वयमाश्रिताः । इत्युक्तश्चोदयामास रथं गरुडपूर्वजः ॥ MatsP_150.153 // प्रयत्नविधृतैरश्वैः सितचामरमालिभिः । जगद्दीपो ऽथ bhagavä जग्राह विततं धनुः ॥ MatsP_150.154 // शरौ च द्वौ महाभागो दिव्यावाशीविषद्युती । संचारास्त्रेण संधाय बाणमेकं ससर्ज सः ॥ MatsP_150.155 // द्वितीयमिन्द्रजालेन योजितं प्रमुमोच ह । संचारास्त्रेण रूपाणां क्षणाच्चक्रे विपर्ययम् ॥ MatsP_150.156 // देवानां दानवं रूपं दानवानां च दैविकम् । मत्वा सुरान्स्वकानेव जघ्ने घोरास्त्रलाघवात् ॥ MatsP_150.157 // कालनेमी रुषाविष्टः कृतान्त इव संक्षये । कांश्चित्खड्गेन तीक्ष्णेन कांश्चिन् नाराचवृष्टिभिः । कांश्चिद्गदाभिर्घोराभिः कांश्चिद्घोरैः परश्वधैः ॥ MatsP_150.158 // शिरांसि केषांचिदपातयच्च भुजान्रथान्सारथींश्चोग्रवेगः । कांश्चित् पिपेषाथ रथस्य वेगात् कांश्चित्क्रुधा चोद्धतमुष्टिपातैः ॥ MatsP_150.159 // रणे विनिहतान्दृष्ट्वा नेमिः स्वान्दानवाधिपः । रूपं स्वं तु प्रपद्यन्त ह्य् असुराः सुरधर्षिताः ॥ MatsP_150.160 // कालनेमी रुषाविष्टस् तेषां रूपं न बुद्धवान् । नेमिदैत्यस्तु तान्दृष्ट्वा कालनेमिमुवाच ह ॥ MatsP_150.161 // अहं नेमिः सुरो नैव कालनेमे विदस्व माम् । भवता मोहितेनाजौ निहता भूरिविक्रमाः ॥ MatsP_150.162 // दैत्यानां दशलक्षाणि दुर्जयानां सुरैरिह । सर्वास्त्रवारणं मुञ्च ब्राह्ममस्त्रं त्वरान्वितः ॥ MatsP_150.163 // स तेन बोधितो दैत्यः सम्भ्रमाकुलचेतनः । योजयामास बाणं हि ब्रह्मास्त्रविहितेन तु ॥ MatsP_150.164 // मुमोच चापि दैत्येन्द्रः स स्वयं सुरकण्टकः । ततो ऽस्त्रतेजसा व्याप्तं त्रैलोक्यं सचराचरम् ॥ MatsP_150.165 // देवानां चाभवत्सैन्यं सर्वमेव भयान्वितम् । संचरास्त्रं च संशान्तं स्वयमायोधने बभौ ॥ MatsP_150.166 // तस्मिन्प्रतिहते ह्यस्त्रे भ्रष्टतेजा दिवाकरः । महेन्द्रजालमाश्रित्य चक्रे स्वां कोटिशस्तनुम् ॥ MatsP_150.167 // विस्फूर्जत्करसम्पात-समाक्रान्तजगत्त्रयम् । तताप दानवानीकं गतमज्जौघशोणितम् ॥ MatsP_150.168 // ततश्चावर्षदनलं समन्ताद् अतिसंहतम् । चक्षूंषि दानवेन्द्राणां चकारान्धानि च प्रभुः ॥ MatsP_150.169 // गजानामगलन्मेदः पेतुश्चाप्यरवा भुवि । तुरगा निःश्वसन्तश्च घर्मार्ता रथिनो ऽपि च ॥ MatsP_150.170 // इतश्चेतश्च सलिलं प्रार्थयन्तस्तृषातुराः । प्रच्छायविटपांश्चैव गिरीणां गह्वराणि च ॥ MatsP_150.171 // तेषां प्रार्थयतां शीतं द्रुमान्तरविसर्पिणाम् । दावाग्निः प्रज्वलंश्चैव घोरार्चिर्दग्धपादपः । तोयार्थिनः पुरो दृष्ट्वा तोयं कल्लोलमालिनम् ॥ MatsP_150.172 // पुरःस्थितमपि प्राप्तुं न शेकुरवमर्दिताः । अप्राप्य सलिलं भूमौ व्यात्तास्या गतचेतसः ॥ MatsP_150.173 // तत्र तत्र व्यदृश्यन्त मृता दैत्येश्वरा भुवि । रथा गजाश्च पतितास् तुरगाश्च समापिताः ॥ MatsP_150.174 // स्थिता वमन्तो धावन्तो गलद्रक्तवसासृजः । दानवानां सहस्राणि व्यदृश्यन्त मृतानि तु ॥ MatsP_150.175 // संक्षये दानवेन्द्राणां तस्मिन्महति वर्तिते । प्रकोपोद्भूतताम्राक्षः कालनेमी रुषातुरः ॥ MatsP_150.176 // अभवत्कल्पमेघाभः स्फुरद्भूरिशतह्रदः । गम्भीरास्फोटनिर्ह्राद-जगद्धृदयघट्टकः ॥ MatsP_150.177 // प्रच्छाद्य गगनाभोगं रविमायां व्यनाशयत् । शीतं ववर्ष सलिलं दानवेन्द्रबलं प्रति ॥ MatsP_150.178 // दैत्यास्तां वृष्टिमासाद्य समाश्वस्तास्ततः क्रमात् । बीजाङ्कुरा इवाम्लानाः प्राप्य वृष्टिं धरातले ॥ MatsP_150.179 // ततः स मेघरूपी तु कालनेमिर्महासुरः । शस्त्रवृष्टिं ववर्षोग्रां देवानीकेषु दुर्जयाम् ॥ MatsP_150.180 // तया वृष्ट्या बाध्यमाना दैत्येन्द्राणां महौजसाम् । गतिं कां च न पश्यन्तो गावः शीतार्दिता इव ॥ MatsP_150.181 // परस्परं व्यलीयन्त पृष्ठेषु व्यस्त्रपाणयः । स्वेषु बाधे व्यलीयन्त गजेषु तुरगेषु च ॥ MatsP_150.182 // रथेषु त्वमरास्त्रस्तास् तत्र तत्र निलिल्यिरे । अपरे कुञ्चितैर्गात्रैः स्वहस्तपिहिताननाः ॥ MatsP_150.183 // इतश्चेतश्च संभ्रान्ता बभ्रमुर्वै दिशो दश । एवंविधे तु संग्रामे तुमुले देवसंक्षये ॥ MatsP_150.184 // दृश्यन्ते पतिता भूमौ शस्त्रभिन्नाङ्गसंधयः । विभुजा भिन्नमूर्धानस् तथा छिन्नोरुजानवः ॥ MatsP_150.185 // विपर्यस्तरथासङ्गा निष्पिष्टध्वजपङ्क्तयः । निर्भिन्नाङ्गैस्तुरंगैस्तु गजैश्चाचलसंनिभैः ॥ MatsP_150.186 // स्रुतरक्तह्रदैर्भूमिर् विकृताविकृता बभौ । एवमाजौ बली दैत्यः कालनेमिर्महासुरः ॥ MatsP_150.187 // जघ्ने मुहूर्तमात्रेण गन्धर्वाणां दशायुतम् । यक्षाणां पञ्च लक्षाणि रक्षसामयुतानि ष ॥ MatsP_150.188 // त्रीणि लक्षाणि जघ्ने स किंनराणां तरस्विनाम् । जघ्ने पिशाचमुख्यानां सप्त लक्षाणि निर्भयः ॥ MatsP_150.189 // इतरेषामसंख्याताः सुरजातिनिकायिनाम् । जघ्ने स कोटीः संक्रुद्धश् चित्रास्त्रैरस्त्रकोविदः ॥ MatsP_150.190 // एवं परिभवे भीमे तदा त्वमरसंक्षये । संक्रुद्धावश्विनौ देवौ चित्रास्त्रकवचोज्ज्वलौ ॥ MatsP_150.191 // जघ्नतुः समरे दैत्यं कृतान्तानलसंनिभम् । तमासाद्य रणे घोरम् एकैकः षष्टिभिः शरैः ॥ MatsP_150.192 // जघ्ने मर्मसु तीक्ष्णाग्रैर् असुरं भीमदर्शनम् । ताभ्यां बाणप्रहारैः स किंचिदायस्तचेतनः ॥ MatsP_150.193 // जग्राह चक्रमष्टारं तैलधौतं रणान्तकम् । तेन चक्रेण सो ऽश्विभ्यां चिछेद रथकूबरम् ॥ MatsP_150.194 // जग्राहाथ धनुर्दैत्यः शरांश्चाशीविषोपमान् । ववर्ष भिषजो मूर्ध्नि संछाद्याकाशगोचरम् ॥ MatsP_150.195 // तावप्यस्त्रैश्चिछिदतुः शितैस्तैर्दैत्यसायकान् । तच्च कर्म तयोर्दृष्ट्वा विस्मितः कोपमाविशत् ॥ MatsP_150.196 // महता स तु कोपेन सर्वायोमयसादनम् । जग्राह मुद्गरं भीमं कालदण्डविभीषणम् ॥ MatsP_150.197 // स ततो भ्राम्य वेगेन चिक्षेपाश्विरथं प्रति । तं तु मुद्गरम् आयान्तम् आलोक्याम्बरगोचरम् ॥ MatsP_150.198 // त्यक्त्वा रथौ तु तौ वेगाद् आप्लुतौ तरसाश्विनौ । तौ रथौ स तु निष्पिष्य मुद्गरो ऽचलसंनिभः ॥ MatsP_150.199 // दारयामास धरणीं हेमजालपरिष्कृतः । तस्य कर्माश्विनौ दृष्ट्वा भिषजौ चित्रयोधिनौ ॥ MatsP_150.200 // वज्रास्त्रं तु प्रकुर्वाते दानवेन्द्रनिवारणम् । ततो वज्रमयं वर्षं प्रावर्तद् अतिदारुणम् ॥ MatsP_150.201 // घोरवज्रप्रहारैस्तु दैत्येन्द्रः स परिष्कृतः । रथो ध्वजो धनुश्चक्रं कवचं चापि käcanam ॥ MatsP_150.202 // क्षणेन तिलशो जातं सर्वसैन्यस्य पश्यतः । तद्दृष्ट्वा दुष्करं कर्म सो ऽश्विभ्यां भीमविक्रमः ॥ MatsP_150.203 // नारायणास्त्रं बलवान् मुमोच रणमूर्धनि । वज्रास्त्रं शमयामास दानवेन्द्रो ऽस्त्रतेजसा ॥ MatsP_150.204 // तस्मिन्प्रशान्ते वज्रास्त्रे कालनेमिरनन्तरम् । जीवग्राहं ग्राहयितुम् अश्विनौ तु प्रचक्रमे ॥ MatsP_150.205 // तावश्विनौ रणाद्भीतौ सहस्राक्षरथं प्रति । प्रयातौ वेपमानौ तु पदा शस्त्रविवर्जितौ ॥ MatsP_150.206 // तयोरनुगतो दैत्यः कालनेमिर्महाबलः । प्राप्येन्द्रस्य रथं क्रूरो दैत्यानीकपदानुगः ॥ MatsP_150.207 // तं दृष्ट्वा सर्वभूतानि वित्रेसुर्विह्वलानि तु । दृष्ट्वा दैत्यस्य तत्क्रौर्यं सर्वभूतानि मेनिरे ॥ MatsP_150.208 // पराजयं महेन्द्रस्य सर्वलोकक्षयावहम् । चेलुः शिखरिणो मुख्याः पेतुरुल्का नभस्तलात् ॥ MatsP_150.209 // जगर्जुर्जलदा दिक्षु ह्य् उद्भूताश्च महार्णवाः । तां भूतविकृतिं दृष्ट्वा भगवान्गरुडध्वजः ॥ MatsP_150.210 // व्यबुध्यताहिपर्यङ्के योगनिद्रां विहाय तु । लक्ष्मीकरयुगाजस्र-लालिताङ्घ्रिसरोरुहः ॥ MatsP_150.211 // शरदम्बरनीलाब्ज-कान्तदेहछविर्विभुः । कौस्तुभोद्भासितोरस्कः कान्तकेयूरभास्वरः ॥ MatsP_150.212 // विमृश्य सुरसंक्षोभं वैनतेयं समाह्वयत् । आहूते ऽवस्थिते तस्मिन् नागावस्थितवर्ष्मणि ॥ MatsP_150.213 // दिव्यनानास्त्रतीक्ष्णार्चिर् आरुह्यागात् सुरान्स्वयम् । तत्रापश्यत देवेन्द्रम् अभिद्रुतमभिप्लुतैः ॥ MatsP_150.214 // दानवेन्द्रैर्नवाम्भोद-सच्छायैः पौरुषोत्कटैः । यथा हि पुरुषं घोरैर् अभाग्यैर्वंशशालिभिः ॥ MatsP_150.215 // परित्राणायाशु कृतं सुक्षेत्रे कर्म निर्मलम् । अथापश्यन्त दैतेया वियति ज्योतिर्मण्डलम् ॥ MatsP_150.216 // स्फुरन्तमुदयाद्रिस्थं सूर्यमुष्णत्विषा इव । प्रभावं ज्ञातुमिच्छन्तो दानवास्तस्य तेजसः ॥ MatsP_150.217 // गरुत्मन्तमपश्यन्तः कल्पान्तानलसंनिभम् । तमास्थितं च मेघौघ-द्युतिमक्षयमच्युतम् ॥ MatsP_150.218 // तम् आलोक्यासुरेन्द्रास्तु हर्षसम्पूर्णमानसाः । अयं वै देवसर्वस्वं जिते ऽस्मिन्निर्जिताः सुराः ॥ MatsP_150.219 // अयं स दैत्यचक्राणां कृतान्तः केशवो ऽरिहा । एनमाश्रित्य लोकेषु यज्ञभागभुजो ऽमराः ॥ MatsP_150.220 // इत्युक्त्वा दानवाः सर्वे परिवार्य समन्ततः । निजघ्नुर्विविधैरस्त्रैस् ते तम् आयान्तम् आहवे ॥ MatsP_150.221 // कालनेमिप्रभृतयो दश दैत्या महारथाः । षष्ट्या विव्याध बाणानां कालनेमिर्जनार्दनम् ॥ MatsP_150.222 // निमिः शतेन बाणानां मथनो ऽशीतिभिः शरैः । जम्भकश्चैव सप्तत्या शुम्भो दशभिरेव च ॥ MatsP_150.223 // शेषा दैत्येश्वराः सर्वे विष्णुमेकैकशः शरैः । दशभिश्चैव यत्तास्ते जघ्नुः सगरुडं रणे ॥ MatsP_150.224 // तेषाम् अमृष्य तत्कर्म विष्णुर्दानवसूदनः । एकैकं दानवं जघ्ने षड्भिः षड्भिरजिह्मगैः ॥ MatsP_150.225 // आकर्णकृष्टैर्भूयश्च कालनेमिस् त्रिभिः शरैः । विष्णुं विव्याध हृदये क्रोधाद्रक्तविलोचनः ॥ MatsP_150.226 // तस्याशोभन्त ते बाणा हृदये taptakäcanÃ÷ / मयूखानीव दीप्तानि कौस्तुभस्य स्फुटत्विषः ॥ MatsP_150.227 // तैर्बाणैः किंचिदायस्तो हरिर्जग्राह मुद्गरम् । सततं भ्राम्य वेगेन दानवाय व्यसर्जयत् ॥ MatsP_150.228 // दानवेन्द्रस्तमप्राप्तं वियत्येव शतैः शरैः । चिछेद तिलशः क्रुद्धो दर्शयन्पाणिलाघवम् ॥ MatsP_150.229 // ततो विष्णुः प्रकुपितः प्रासं जग्राह भैरवम् । तेन दैत्यस्य हृदयं tìayÃmÃsa gìhata÷ // MatsP_150.230 // क्षणेन लब्धसंज्ञस्तु कालनेमिर्महासुरः । शक्तिं जग्राह तीक्ष्णाग्रां हेमघण्टाट्टहासिनीम् ॥ MatsP_150.231 // तया वामभुजं विष्णोर् बिभेद दितिनन्दनः । भिन्नः शक्त्या भुजस्तस्य स्रुतशोणित आबभौ ॥ MatsP_150.232 // पद्मरागमयेनेव केयूरेण विभूषितः । ततो विष्णुः प्रकुपितो जग्राह विपुलं धनुः ॥ MatsP_150.233 // सप्तदश च नाराचांस् तीक्ष्णान्मर्मविभेदिनः । दैत्यस्य हृदयं षड्भिर् विव्याध च त्रिभिः शरैः ॥ MatsP_150.234 // चतुर्भिः सारथिं चास्य ध्वजं चैकेन पत्त्रिणा । द्वाभ्यां ज्याधनुषी चापि भुजं सव्यं च पत्त्रिणा ॥ MatsP_150.235 // स विद्धो हृदये gìhaæ दैत्यो हरिशिलीमुखैः । स्रुतरक्तारुणप्रांशुः pŬÃkulitamÃnasa÷ // MatsP_150.236 // चकम्पे मारुतेनेव नोदितः किंशुकद्रुमः । तमाकम्पितमालक्ष्य गदां जग्राह केशवः ॥ MatsP_150.237 // तां च वेगेन चिक्षेप कालनेमिरथं प्रति । सा पपात शिरस्युग्रा विपुला कालनेमिनः ॥ MatsP_150.238 // संचूर्णितोत्तमाङ्गस्तु निष्पिष्टमुकुटो ऽसुरः । स्रुतरक्तौघरन्ध्रस्तु स्रुतधातुरिवाचलः ॥ MatsP_150.239 // प्रापतत्स्वे रथे भग्ने विसंज्ञः शिष्टजीवितः । पतितस्य रथोपस्थे दानवस्याच्युतो ऽरिहा ॥ MatsP_150.240 // स्मितपूर्वमुवाचेदं वाक्यं चक्रायुधः प्रभुः । गच्छासुर विमुक्तो ऽसि साम्प्रतं जीव निर्भयः ॥ MatsP_150.241 // ततः स्वल्पेन कालेन अहमेव तवान्तकः । एतच्छ्रुत्वा वचस्तस्य सारथिः कालनेमिनः । अपवाह्य रथं दूरम् अनयत्कालनेमिनः ॥ MatsP_150.242 // ______________________________________________________ मत्स्य-पुराण 151 *सूत उवाच तं दृष्ट्वा दानवाः क्रुद्धाश्चेरुः स्वैः स्वैर्बलैर्वृताः /* सरघा इव माक्षीकहरणे सर्वतोदिशम् ॥ MatsP_151.1 //* k­«ïacÃmarajÃlìhye सुधाविरचिताङ्कुरे । चित्रपञ्चपताके तु प्रभिन्नकरटामुखे ॥ MatsP_151.2 // पर्वताभे गजे भीमे मदस्राविणि दुर्धरे । आरुह्याजौ निमिर्दैत्यो हरिं प्रत्युद्ययौ बली ॥ MatsP_151.3 // तस्यासन्दानवा रौद्रा गजस्य पदरक्षिणः । सप्तविंशतिसाहस्राः किरीटकवचोज्ज्वलाः ॥ MatsP_151.4 // aÓvÃrƬhaÓca मथनो जम्भकश्चोष्ट्रवाहनः । शुम्भो ऽपि विपुलं मेषं समारुह्याव्रजद्रणम् ॥ MatsP_151.5 // अपरे दानवेन्द्रास्तु यत्ता नानास्त्रपाणयः । आजघ्नुः समरे क्रुद्धा विष्णुमक्लिष्टकारिणम् ॥ MatsP_151.6 // परिघेण निमिर्दैत्यो मथनो मुद्गरेण तु । शुम्भः शूलेन तीक्ष्णेन प्रासेन ग्रसनस्तथा ॥ MatsP_151.7 // चक्रेण महिषः क्रुद्धो जम्भः शक्त्या महारणे । जघ्नुर्नारायणं सर्वे शेषास्तीक्ष्णैश्च मार्गणैः ॥ MatsP_151.8 // तान्यस्त्राणि प्रयुक्तानि शरीरं विविशुर्हरेः । गुरूक्तान्युपदिष्टानि सच्छिष्यस्य श्रुताविव ॥ MatsP_151.9 // असम्भ्रान्तो रणे विष्णुर् अथ जग्राह कार्मुकम् । शरांश्चाशीविषाकारांस् तैलधौतानजिह्मगान् ॥ MatsP_151.10 // ततो ऽभिसंध्य दैत्यांस्तान् आकर्णाकृष्टकार्मुकः । अभ्यद्रवद्रणे क्रुद्धो दैत्यानीके तु पौरुषात् ॥ MatsP_151.11 // निमिं विव्याध विंशत्या बाणानामग्निवर्चसाम् । मथनं दशभिर्बाणैः शुम्भं पञ्चभिरेव च ॥ MatsP_151.12 // एकेन महिषं क्रुद्धो विव्याधोरसि पत्त्रिणा । जम्भं द्वादशभिस्तीक्ष्णैः सर्वांश्चैकैकशो ऽष्टभिः ॥ MatsP_151.13 // तस्य तल्लाघवं दृष्ट्वा दानवाः क्रोधमूर्छिताः । नर्दमानाः प्रयत्नेन चक्रुरत्यद्भुतं रणम् ॥ MatsP_151.14 // चिछेदाथ धनुर्विष्णोर् निमिर्भल्लेन दानवः । संध्यमानं शरं हस्ते चिछेद महिषासुरः ॥ MatsP_151.15 // pŬayÃmÃsa गरुडं जम्भस्तीक्ष्णैस्तु सायकैः । भुजं tasyÃhanadgìhaæ शुम्भो भूधरसंनिभः ॥ MatsP_151.16 // छिन्ने धनुषि गोविन्दो गदां जग्राह भीषणाम् । तां प्राहिणोत्स वेगेन मथनाय महाहवे ॥ MatsP_151.17 // तामप्राप्तां निमिर्बाणैश् चिछेद तिलशो रणे । तां नाशमागतां दृष्ट्वा हीनाग्रे प्रार्थनामिव ॥ MatsP_151.18 // जग्राह मुद्गरं घोरं दिव्यरत्नपरिष्कृतम् । तं मुमोचाथ वेगेन निमिमुद्दिश्य दानवम् ॥ MatsP_151.19 // तम् आयान्तं वियत्येव त्रयो दैत्या न्यवारयन् । गदया जम्भदैत्यस्तु ग्रसनः पट्टिशेन तु ॥ MatsP_151.20 // शक्त्या च महिषो दैत्यः स्वपक्षजयकाङ्क्षया । निराकृतं तमालोक्य दुर्जने प्रणयं यथा ॥ MatsP_151.21 // जग्राह शक्तिमुग्राग्राम् अष्टघण्टोत्कटस्वनाम् । जम्भाय तां समुद्दिश्य प्राहिणोद्रणभीषणः ॥ MatsP_151.22 // तामम्बरस्थां जग्राह गजो दानवनन्दनः । गृहीतां तां समालोक्य शिक्षामिव विवेकिभिः ॥ MatsP_151.23 // दृढं भारसहं सारम् अन्यदादाय कार्मुकम् । रौद्रास्त्रमभिसंधाय तस्मिन्बाणं मुमोच ह ॥ MatsP_151.24 // ततो ऽस्त्रतेजसा सर्वं व्याप्तं लोकं चराचरम् । ततो बाणमयं सर्वम् आकाशं समदृश्यत ॥ MatsP_151.25 // भूर्दिशो विदिशश्चैव बाणजालमया बभुः । दृष्ट्वा तदस्त्रमाहात्म्यं सेननीर् ग्रसनो ऽसुरः ॥ MatsP_151.26 // ब्राह्ममस्त्रं चकारासौ सर्वास्त्रविनिवारणम् । तेन तत्प्रशमं यातं रौद्रास्त्रं लोकघस्मरम् ॥ MatsP_151.27 // अस्त्रे प्रतिहते तस्मिन् विष्णुर्दानवसूदनः । कालदण्डास्त्रमकरोत् सर्वलोकभयंकरम् ॥ MatsP_151.28 // संधीयमाने तस्मिंस्तु मारुतः परुषो ववौ । चकम्पे च मही देवी दैत्या भिन्नधियो ऽभवन् ॥ MatsP_151.29 // तदस्त्रमुग्रं दृष्ट्वा तु दानवा युद्धदुर्मदाः । चक्रुरस्त्राणि दिव्यानि नानारूपाणि संयुगे ॥ MatsP_151.30 // नारायणास्त्रं ग्रसनो गृहीत्वा चक्रं निमिः स्वास्त्रवरं मुमोच । ऐषीकमस्त्रं च चकार जम्भस् तत्कालदण्डास्त्रनिवारणाय ॥ MatsP_151.31 // यावन्न संध्या न दशां प्रयान्ति दैत्येश्वराश्चास्त्रनिवारणाय । तावत्क्षणेनैव जघान कोटीर् दैत्येश्वराणां सगजान्सहाश्वान् ॥ MatsP_151.32 // अनन्तरं शान्तमभूत्तदस्त्रं दैत्यास्त्रयोगेण तु कालदण्डम् । शान्तं तदालोक्य हरिः स्वशस्त्रं स्वविक्रमे मन्युपरीतमूर्तिः ॥ MatsP_151.33 // जग्राह चक्रं तपनायुताभम् उग्रारमात्मानमिव द्वितीयम् । चिक्षेप सेनापतये ऽभिसंध्य कण्ठस्थलं वज्रकठोरमुग्रम् ॥ MatsP_151.34 // चक्रं तदाकाशगतं विलोक्य सर्वात्मना दैत्यवराः स्ववीर्यैः । नाशक्नुवन्वारयितुं प्रचण्डं दैवं यथा कर्म मुधा प्रपन्नम् ॥ MatsP_151.35 // तमप्रतर्क्यं जनयन्नजय्यं चक्रं पपात ग्रसनस्य कण्ठे । द्विधा तु कृत्वा ग्रसनस्य कण्ठं तद्रक्तधारारुणघोरनाभि । जगाम भूयो ऽपि जनार्दनस्य पाणिं प्रवृद्धानलतुल्यदीप्ति ॥ MatsP_151.36 // ______________________________________________________ मत्स्य-पुराण 152 तस्मिन्विनिहते दैत्ये ग्रसने लोकनायके । निर्मर्यादमयुध्यन्त हरिणा सह दानवाः ॥ MatsP_152.1 // पट्टिशैर्मुशलैः पाशैर् गदाभिः कुणपैरपि । तीक्ष्णाननैश्च नाराचैश् चक्रैः शक्तिभिरेव च ॥ MatsP_152.2 // तानस्त्रान्दानवैर्मुक्तांश् चित्रयोधी जनार्दनः । एकैकं शतशश्चक्रे बाणैरग्निशिखोपमैः ॥ MatsP_152.3 // ततः क्षीणायुधप्राणा दानवा भ्रान्तचेतसः । अस्त्राण्यादातुमभवन्न् असमर्था यदा रणे ॥ MatsP_152.4 // तदा मृतैर्गजैरश्वैर् जनार्दनमयोधयन् । समन्तात्कोटिशो दैत्याः सर्वतः प्रत्ययोधयन् ॥ MatsP_152.5 // बहु कृत्वा वपुर्विष्णुः किंचिच्छान्तभुजो ऽभवत् । उवाच च गरुत्मन्तं तस्मिन्सुतुमुले रणे ॥ MatsP_152.6 // गरुत्मन्कच्चिदश्रान्तस् त्वमस्मिन्नपि साम्प्रतम् । यद्यश्रान्तो ऽसि तद्याहि मथनस्य रथं प्रति ॥ MatsP_152.7 // श्रान्तो ऽस्यथ मुहूर्तं त्वं रणादपसृतो भव । इत्युक्तो गरुडस्तेन विष्णुना प्रभविष्णुना ॥ MatsP_152.8 // आससाद रणे दैत्यं मथनं घोरदर्शनम् । दैत्यस्त्वभिमुखं दृष्ट्वा शङ्खचक्रगदाधरम् ॥ MatsP_152.9 // जघान भिन्दिपालेन शितबाणेन वक्षसि । तत्प्रहारमचिन्त्यैव विष्णुस्तस्मिन्महाहवे ॥ MatsP_152.10 // जघान पञ्चभिर्बाणैर् मार्जितैश्च शिलाशितैः । पुनर्दशभिर् आकृष्टैस् तं tatìa स्तनान्तरे ॥ MatsP_152.11 // विद्धो मर्मसु दैत्येन्द्रो हरिबाणैरकम्पत । स मुहूर्तं समाश्वास्य जग्राह परिघं तदा ॥ MatsP_152.12 // जघ्ने जनार्दनं चापि परिघेणाग्निवर्चसा । विष्णुस्तेन प्रहारेण किंचिदाघूर्णितो ऽभवत् ॥ MatsP_152.13 // ततः क्रोधविवृत्ताक्षो गदां जग्राह माधवः । मथनं सरथं रोषान् निष्पिपेषाथ रोषतः ॥ MatsP_152.14 // स पपाताथ दैत्येन्द्रः क्षयकाले ऽचलो यथा । तस्मिन्निपतिते भूमौ दानवे वीर्यशालिनि ॥ MatsP_152.15 // अवसादं ययुर्दैत्याः कर्दमे करिणो यथा । ततस्तेषु विपन्नेषु दानवेष्वतिमानिषु ॥ MatsP_152.16 // प्रकोपाद्रक्तनयनो महिषो दानवेश्वरः । प्रत्युद्ययौ हरिं रौद्रः स्वबाहुबलमास्थितः ॥ MatsP_152.17 // तीक्ष्णधारेण शूलेन महिषो हरिमर्दयन् । शक्त्या च गरुडं वीरो महिषो ऽभ्यहनद्धृदि ॥ MatsP_152.18 // ततो व्यावृत्य वदनं महाचलगुहानिभम् । ग्रस्तुमैच्छद्रणे दैत्यः स गरुत्मन्तमच्युतम् ॥ MatsP_152.19 // अथाच्युतो ऽपि विज्ञाय दानवस्य चिकीर्षितम् । वदनं पूरयामास दिव्यैरस्त्रैर्महाबलः ॥ MatsP_152.20 // महिषस्याथ ससृजे बाणौघं गरुडध्वजः । पिधाय वदनं दिव्यैर् दिव्यास्त्रपरिमन्त्रितैः ॥ MatsP_152.21 // स तैर्बाणैरभिहतो महिषो ऽचलसंनिभः । परिवर्तितकायो ऽधः पपात न ममार च ॥ MatsP_152.22 // महिषं पतितं दृष्ट्वा भूमौ प्रोवाच केशवः । महिषासुर मत्तस्त्वं वधं नास्त्रैरिहार्हसि ॥ MatsP_152.23 // योषिद्वध्यः पुरोक्तो ऽसि साक्षात्कमलयोनिना । उत्तिष्ठ जीवितं रक्ष गच्छास्मात्संगराद्द्रुतम् ॥ MatsP_152.24 // तस्मिन्पराङ्मुखे दैत्ये महिषे शुम्भदानवः । संदष्टौष्ठपुटः कोपाद् भ्रुकुटीकुटिलाननः ॥ MatsP_152.25 // निर्मथ्य पाणिना पाणिं धनुरादाय भैरवम् । सज्यं चकार स धनुः शरांश्चाशीविषोपमान् ॥ MatsP_152.26 // स चित्रयोधी दृढमुष्टिपातस् ततस्तु विष्णुं गरुडं च दैत्यः । बाणैर्ज्वलद्वह्निशिखानिकाशैः क्षिप्तैरसंख्यैः परिघातहीनैः ॥ MatsP_152.27 // विष्णुश्च दैत्येन्द्रशराहतो ऽपि भुशुण्डिमादाय कृतान्ततुल्याम् । तया भुशुण्ड्या च पिपेष मेषं शुम्भस्य पत्त्रं धरणीधराभम् ॥ MatsP_152.28 // तस्मादवप्लुत्य हताच्च मेषाद् भूभौ पदातिः स तु दैत्यनाथः । ततो महीस्थस्य हरिः शरौघान् मुमोच कालानलतुल्यभासः ॥ MatsP_152.29 // शरैस्त्रिभिस्तस्य भुजं बिभेद षड्भिश्च शीर्षं दशभिश्च केतुम् । विष्णुर्विकृष्टैः श्रवणावसानं दैत्यस्य विव्याध विवृत्तनेत्रः ॥ MatsP_152.30 // स तेन विद्धो व्यथितो बभूव दैत्येश्वरो विस्रुतशोणितौघः । ततो ऽस्य किंचिच् चलितस्य धैर्याद् उवाच शङ्खाम्बुजशार्ङ्गपाणिः ॥ MatsP_152.31 // कुमारिवध्यो ऽसि रणं विमुञ्च शुम्भासुर स्वल्पतरैरहोभिः । वधं न मत्तो ऽर्हसि चेह mƬha वृथैव किं युद्धसमुत्सुको ऽसि ॥ MatsP_152.32 // जम्भो वचो विष्णुमुखान्निशम्य निमिश्च निष्पेष्टुमियेष विष्णुम् । गदामथोद्यम्य निमिः प्रचण्डां जघान gìhÃæ गरुडं शिरस्तः ॥ MatsP_152.33 // शुम्भो ऽपि विष्णुं परिघेण मूर्ध्नि प्रमृष्टरत्नौघविचित्रभासा । तौ दानवाभ्यां विषमैः प्रहारैर् निपेतुरुर्व्यां घनपावकाभौ ॥ MatsP_152.34 // तत्कर्म दृष्ट्वा दितिजास्तु सर्वे जगर्जुरुच्चैः कृतसिंहनादाः । धनूंषि चास्फोट्य सुराभिघातैर् व्यदारयन्भूमिमपि प्रचण्डाः । वासांसि चैवादुधुवुः परे तु दध्मुश्च शङ्खानकगोमुखौघान् ॥ MatsP_152.35 // अथ संज्ञामवाप्याशु गरुडो ऽपि सकेशवः । पराङ्मुखो रणात्तस्मात् पलायत महाजवः ॥ MatsP_152.36 // ______________________________________________________ मत्स्य-पुराण 153 *सूत उवाच तमालोक्य पलायन्तं विभ्रष्टध्वजकार्मुकम् । हरिं देवः सहस्राक्षो मेने भग्नं दुराहवे ॥ MatsP_153.1 // दैत्यांश्च मुदितान्दृष्ट्वा कर्तव्यं नाध्यगच्छत । अथायान्निकटे विष्णोः सुरेशः पाकशासनः ॥ MatsP_153.2 // उवाच चैनं मधुरं प्रोत्साहपरिबृंहकम् । किमेभिः krŬase देव दानवैर्दुष्टमानसैः ॥ MatsP_153.3 // दुर्जनैर्लब्धरन्ध्रस्य पुरुषस्य कुतः क्रियाः । शक्तेनोपेक्षितो नीचो मन्यते बलमात्मनः ॥ MatsP_153.4 // तस्मान्न नीचं मतिमान् दुर्गहीनं हि संत्यजेत् । अथाग्रेसरसंपत्त्या रथिनो जयमाप्नुयुः ॥ MatsP_153.5 // कस्ते सखाभवच्चाग्रे हिरण्याक्षवधे विभो । हिरण्यकशिपुर्दैत्यो वीर्यशाली मदोद्धतः ॥ MatsP_153.6 // त्वां प्राप्यापश्यदसुरो विषमं स्मृतिविभ्रमम् । पूर्वे ऽप्यतिबला ये च दैत्येन्द्राः सुरविद्विषः ॥ MatsP_153.7 // विनाशमागताः प्राप्य शलभा इव पावकम् । युगे युगे च दैत्यानां त्वमेवान्तकरो हरे ॥ MatsP_153.8 // तथैवाद्येह मग्नानां भव विष्णो सुराश्रयः । एवमुक्तस्ततो विष्णुर् व्यवर्धत महाभुजः ॥ MatsP_153.9 // ऋद्ध्या परमया युक्तः सर्वभूताश्रयो ऽरिहा । अथोवाच सहस्राक्षं कालक्षमम् अधोक्षजः ॥ MatsP_153.10 // दैत्येन्द्राः स्वैर्वधोपायैः शक्या हन्तुं हि नान्यतः । दुर्जयस्तारको दैत्यो मुक्त्वा सप्तदिनं शिशुम् ॥ MatsP_153.11 // कश्चित्स्त्रीवध्यतां प्राप्तो वधे ऽन्यस्य कुमारिका । जम्भस्तु वध्यतां प्राप्तो दानवः क्रूरविक्रमः ॥ MatsP_153.12 // तस्माद्वीर्येण दिव्येन जहि जम्भं जगद्वरम् । अवध्यः सर्वभूतानां त्वां विना स तु दानवः ॥ MatsP_153.13 // मया गुप्तो रणे जम्भं जगत्कण्टकमुद्धर । तद्वैकुण्ठवचः श्रुत्वा सहस्राक्षो ऽमरारिहा ॥ MatsP_153.14 // समादिशत्सुरान्सर्वान् सैन्यस्य रचनां प्रति । यत्सारं सर्वलोकेषु वीर्यस्य तपसो ऽपि च ॥ MatsP_153.15 // तदेकादश रुद्रांस्तु चकाराग्रेसरान्हरिः । व्यालभोगाङ्गसंनद्धा बलिनो नीलकंधराः ॥ MatsP_153.16 // चन्द्रखण्डनृमुण्डाली-मण्डितोरुशिखण्डिनः । शूलज्वालावलिप्ताङ्गा भुजमण्डलभैरवाः ॥ MatsP_153.17 // पिङ्गोत्तुङ्गजटाजूटाः सिंहचर्मानुषङ्गिणः । कपालीशादयो रुद्रा विद्रावितमहासुराः ॥ MatsP_153.18 // कपाली पिङ्गलो भीमो विरूपाक्षो विलोहितः । अजेशः शासनः शास्ता शंभुश्चण्डो ध्रुवस्तथा ॥ MatsP_153.19 // एत एकादशानन्त-बला रुद्राः प्रभाविणः । पालयन्तो बलस्याग्रे दारयन्तश्च दानवान् ॥ MatsP_153.20 // आप्याययन्तस्त्रिदशान् गर्जन्त इव चाम्बुदाः । हिमाचलाभे महति käcanÃmburuhasraji // MatsP_153.21 // प्रचलच्चामरे हेम-घण्टासंघातमण्डिते । ऐरावते चतुर्दन्ते मातङ्गे ऽचलसंस्थिते ॥ MatsP_153.22 // महामदजलस्रावे कामरूपे शतक्रतुः । तस्थौ हिमगिरेः शृङ्गे भानुमानिव दीप्तिमान् ॥ MatsP_153.23 // तस्यारक्षत्पदं सव्यं मारुतो ऽमितविक्रमः । जुगोपापरमग्निस्तु ज्वालापूरितदिङ्मुखः ॥ MatsP_153.24 // पृष्ठरक्षो ऽभवद्विष्णुः ससैन्यस्य शतक्रतोः । आदित्या वसवो विश्वे मरुतश्चाश्विनावपि ॥ MatsP_153.25 // गन्धर्वा राक्षसा यक्षाः सकिंनरमहोरगाः । नानाविधायुधाश्चित्रा दधाना हेमभूषणाः ॥ MatsP_153.26 // कोटिशः कोटिशः कृत्वा वृन्दं चिह्नोपलक्षितम् । विश्रामयन्तः स्वां कीर्तिं बन्दिवृन्दपुरःसराः । चेरुर्दैत्यवधे हृष्टाः सहेन्द्राः सुरजातयः ॥ MatsP_153.27 // शतक्रतोरमरनिकायपालिता पताकिनी गजशतवाजिनादिता । सितोन्नतध्वजपटकोटिमण्डिता बभूव सा दितिसुतशोकवर्धिनी ॥ MatsP_153.28 // आयान्तीम् अवलोक्याथ सुरसेनां गजासुरः । गजरूपी महाम्भोद-संघातो भाति भैरवः ॥ MatsP_153.29 // परश्वधायुधो दैत्यो दंशितोष्ठकसंपुटः । ममर्द च रणे देवांश् चिक्षेपान्यान्करेण तु ॥ MatsP_153.30 // परान्परशुना जघ्ने दैत्येन्द्रो रौद्रविक्रमः । तस्य पातयतः सेनां यक्षगन्धर्वकिंनराः ॥ MatsP_153.31 // मुमुचुः संहताः सर्वे चित्रशस्त्रास्त्रसंहतिम् । पाशान् परश्वधांश्चक्रान् भिन्दिपालान् समुद्गरान् ॥ MatsP_153.32 // कुन्तान्प्रासान् असींस्तीक्ष्णान् मुद्गरांश्चापि दुःसहान् । तान्सर्वान्सो ऽग्रसद्दैत्यः कवलानिव यूथपः ॥ MatsP_153.33 // कोपास्फालितदीर्घाग्र-करास्फोटेन पातयन् । विचचार रणे देवान् दुष्प्रेक्ष्ये गजदानवः ॥ MatsP_153.34 // यस्मिन्यस्मिन्निपतति सुरवृन्दे गजासुरः । तस्मिंस्तस्मिन्महाशब्दो हाहाकारकृतो ऽभवत् ॥ MatsP_153.35 // अथ विद्रवमाणं तद् बलं प्रेक्ष्य समन्ततः । रुद्राः परस्परं procur अहंकारोत्थितार्चिषः ॥ MatsP_153.36 // भो भो गृह्णीत दैत्येन्द्रं मर्दतैनं हताश्रयम् । कर्षतैनं शितैः शूलैर् भञ्जतैनं च मर्मसु ॥ MatsP_153.37 // कपाली वाक्यमाकर्ण्य शूलं शितशिखामुखम् । संमार्ज्य वामहस्तेन संरम्भविवृतेक्षणः ॥ MatsP_153.38 // अधावद्भृकुटीवक्रो दैत्येन्द्राभिमुखो रणे । दृढेन मुष्टिबन्धेन शूलं विष्टभ्य निर्मलम् ॥ MatsP_153.39 // जघान कुम्भदेशे तु कपाली गजदानवम् । ततो दशापि ते रुद्रा निर्मलायोमयै रणे ॥ MatsP_153.40 // जघ्नुः शूलैश्च दैत्येन्द्रं शैलवर्ष्माणमाहवे । स्रुतशोणितरन्ध्रस्तु शितशूलमुखार्दितः ॥ MatsP_153.41 // बभौ कृष्णच्छविर् दैत्यः शरदीवामलं सरः । प्रोत्फुल्लारुणनीलाब्ज-संघातः सर्वतोदिशम् ॥ MatsP_153.42 // भस्मशुभ्रतनुछायै रुद्रैर्हंसैरिवावृतः । उपस्थितार्तिर्दैत्यो ऽथ प्रचलत्कर्णपल्लवः ॥ MatsP_153.43 // शंभुं बिभेद दशनैर् नाभिदेशे गजासुरः । दृष्ट्वा सक्तं तु रुद्राभ्यां नव रुद्रास्ततो ऽद्भुतम् ॥ MatsP_153.44 // ततक्षुर्विविधैः शस्त्रैः शरीरममरद्विषः । निर्भया बलिनो युद्धे रणभूमौ व्यवस्थिताः ॥ MatsP_153.45 // मृतं महिषमासाद्य वने गोमायवो यथा । कपालिनं परित्यज्य गतश्चासुरपुंगवः ॥ MatsP_153.46 // वेगेन कुपितो दैत्यो नव रुद्रानुपाद्रवत् । ममर्द चरणाघातैर् दन्तैश्चापि करेण च ॥ MatsP_153.47 // स तैस्तुमुलयुद्धेन श्रममासादितो यदा । तदा कपाली जग्राह करं तस्यामरद्विषः ॥ MatsP_153.48 // भ्रामयामास वेगेन ह्य् अतीव च गजासुरम् । दृष्ट्वा श्रमातुरं दैत्यं किंचित्स्फुरितजीवितम् ॥ MatsP_153.49 // निरुत्साहं रणे तस्मिन् गतयुद्धोत्सवोद्यमम् । ततः पतत एवास्य चर्म चोत्कृत्य भैरवम् ॥ MatsP_153.50 // स्रवत्सर्वाङ्गरक्तौघं चकाराम्बरमात्मनः । दृष्ट्वा विनिहतं दैत्यं दानवेन्द्रा महाबलाः ॥ MatsP_153.51 // वित्रेसुर्दुद्रुवुर्जग्मुर् निपेतुश्च सहस्रशः । दृष्ट्वा कपालिनो रूपं गजचर्माम्बरावृतम् ॥ MatsP_153.52 // दिक्षु भूमौ तमेवोग्रं रुद्रं दैत्या व्यलोकयन् । एवं विलुलिते तस्मिन् दानवेन्द्रे महाबले ॥ MatsP_153.53 // dvipÃdhirƬho दैत्येन्द्रो हतदुन्दुभिना ततः । कल्पान्ताम्बुधराभेण दुर्धरेणापि दानवः ॥ MatsP_153.54 // निमिरभ्यपतत्तूर्णं सुरसैन्यानि लोडयन् ॥ MatsP_153.55 // यां यां निमिगजो याति दिशं तां तां सवाहना । संत्यज्य दुद्रुवुर्देवा भयार्तास्त्यक्तहेतयः । गन्धेन सुरमातङ्गा दुद्रुवुस्तस्य हस्तिनः ॥ MatsP_153.56 // पलायितेषु सैन्येषु सुराणां पाकशासनः । तस्थौ दिक्पालकैः सार्धम् अष्टभिः केशवेन च ॥ MatsP_153.57 // सम्प्राप्तो निमिमातङ्गो यावच्छक्रगजं प्रति । तावच्छक्रगजो यातो मुक्त्वा नादं स भैरवम् ॥ MatsP_153.58 // ध्रियमाणो ऽपि यत्नेन स रणे नैव तिष्ठति । पलायिते गजे तस्मिन्न् ÃrƬha÷ पाकशासनः ॥ MatsP_153.59 // विपरीतमुखो ऽयुध्यद् दानवेन्द्रबलं प्रति । शतक्रतुस्तु वज्रेण निमिं vak«asyatìayat // MatsP_153.60 // गदया दन्तिनश्चास्य गण्डदेशे ऽहनद्दृढम् । तत्प्रहारमचिन्त्यैव निमिर्निर्भयपौरुषः ॥ MatsP_153.61 // ऐरावणं कटीदेशे mudgareïÃbhyatìayat / स हतो मुद्गरेणाथ शक्रकुञ्जर आहवे ॥ MatsP_153.62 // जगाम पश्चाच्चरणैर् धरणीं भूधराकृतिः । लाघवात्क्षिप्रमुत्थाय ततो ऽमरमहागजः ॥ MatsP_153.63 // रणादपससर्पाशु भीषितो निमिहस्तिना । ततो वायुर्ववौ रूक्षो बहुशर्करपांसुलः ॥ MatsP_153.64 // संमुखो निमिमातङ्गो जवनाचलकम्पनः । स्रुतरक्तो बभौ शैलो घनधातुह्रदो यथा ॥ MatsP_153.65 // धनेशो ऽपि गदां गुर्वीं तस्य दानवहस्तिनः । चिक्षेप वेगाद्दैत्येन्द्रो निपपातास्य मूर्धनि ॥ MatsP_153.66 // गजो गदानिपातेन स तेन परिमूर्छितः । दन्तैर्भित्त्वा धरां वेगात् पपाताचलसंनिभः ॥ MatsP_153.67 // पतिते तु गजे तस्मिन् सिंहनादो महानभूत् । सर्वतः सुरसैन्यानां गजबृंहितबृंहितैः ॥ MatsP_153.68 // ह्रेषारवेण चाश्वानां गुणास्फोटैश्च धन्विनाम् । गजं तं निहतं दृष्ट्वा निमिं चापि पराङ्मुखम् ॥ MatsP_153.69 // श्रुत्वा च सिंहनादं च सुराणामतिकोपनः । जम्भो जज्वाल कोपेन पीताज्य इव पावकः ॥ MatsP_153.70 // स सुरान्कोपरक्ताक्षो धनुष्यारोप्य सायकम् । तिष्ठतेत्यब्रवीत्तावत् सारथिं चाप्यचोदयत् ॥ MatsP_153.71 // वेगेन चलतस्तस्य तद्रथस्याभवद्द्युतिः । यथादित्यसहस्रस्या-भुदितस्योदयाचले ॥ MatsP_153.72 // पताकिना रथेनाजौ किङ्किणीजालमालिना । शशिशुभ्रातपत्रेण स तेन स्यन्दनेन तु ॥ MatsP_153.73 // घट्टयन्सुरसैन्यानां हृदयं समदृश्यत । तम् आयान्तम् अभिप्रेक्ष्य धनुष्याहितसायकः ॥ MatsP_153.74 // शतक्रतुरदीनात्मा दृढमाधत्त कार्मुकम् । बाणं च तैलधौताग्रम् अर्धचन्द्रमजिह्मगम् ॥ MatsP_153.75 // तेनास्य सशरं चापं रणे चिछेद वृत्रहा । क्षिप्रं संत्यज्य तच्चापं जम्भो दानवनन्दनः ॥ MatsP_153.76 // अन्यत्कार्मुकमादाय वेगवद्भारसाधनम् । शरांश्चाशीविषाकारांस् तैलधौतानजिह्मगान् ॥ MatsP_153.77 // शक्रं विव्याध दशभिर् जत्रुदेशे तु पत्त्रिभिः । हृदये च त्रिभिश्चापि द्वाभ्यां च स्कन्धयोर् द्वयोः ॥ MatsP_153.78 // शक्रो ऽपि दानवेन्द्राय बाणजालमपीदृशम् । अप्राप्तान्दानवेन्द्रस्तु ÓarächakrabhujeritÃn // MatsP_153.79 // चिछेद दशधाकाशे शरैरग्निशिखोपमैः । ततस्तु शरजालेन देवेन्द्रो दानवेश्वरम् ॥ MatsP_153.80 // आच्छादयत यत्नेन वर्षास्विव घनैर्नभः । दैत्यो ऽपि बाणजालं तद् व्यधमत्सायकैः शितैः ॥ MatsP_153.81 // यथा वायुर्घनाटोपं परिवार्य दिशो मुखे । शक्रो ऽथ क्रोधसंरम्भान् न विशेषयते यदा ॥ MatsP_153.82 // दानवेन्द्रं तदा चक्रे गन्धर्वास्त्रं महाद्भुतम् । तदुत्थतेजसा व्याप्तम् अभूद्गमनगोचरम् ॥ MatsP_153.83 // गन्धर्वनगरैश् चापि नानाप्राकारतोरणैः । मुञ्चद्भिरद्भुताकारैर् अस्त्रवृष्टिं समन्ततः ॥ MatsP_153.84 // अथास्त्रवृष्ट्या दैत्यानां हन्यमाना महाचमूः । जम्भं शरणमागच्छद् अप्रमेयपराक्रमम् ॥ MatsP_153.85 // व्याकुलो ऽपि स्वयं दैत्यः sahasrÃk«ÃstrapŬita÷ / स्मरन्साधुसमाचारं भीतत्राणपरो ऽभवत् ॥ MatsP_153.86 // अथास्त्रं मौसलं नाम मुमोच दितिनन्दनः । ततो ऽयोमुसलैः सर्वम् अभवत्पूरितं जगत् ॥ MatsP_153.87 // एकप्रहारकरणैर् अप्रधृष्यैः समन्ततः । गन्धर्वनगरं तेषु गन्धर्वास्त्रविनिर्मितम् ॥ MatsP_153.88 // गान्धर्वमस्त्रं संधाय सुरसैन्येषु चापरम् । एकैकेन प्रहारेण गजानश्वान्महारथान् ॥ MatsP_153.89 // रथाश्वान्सो ऽहनत्क्षिप्रं शतशो ऽथ सहस्रशः । ततः surÃdhipastvëÂram अस्त्रं च समुदीरयत् ॥ MatsP_153.90 // संध्यमाने tatastvëÂre निश्चेरुः पावकार्चिषः । ततो यन्त्रमयान् दिव्यान् आयुधान्दुष्प्रधर्षिणः ॥ MatsP_153.91 // तैर्यन्त्रैरभवद्बद्धम् अन्तरिक्षे वितानकम् । वितानकेन तेनाथ प्रशमं मौसले गते ॥ MatsP_153.92 // शैलास्त्रं मुमुचे जम्भो yantrasaæghÃtatìanam / व्यामप्रमाणैरुपलैस् ततो वर्षमवर्तत ॥ MatsP_153.93 // tvëÂrasya निर्मितान्याशु यन्त्राणि तदनन्तरम् । तेनोपलनिपातेन गतानि तिलशस्ततः ॥ MatsP_153.94 // यन्त्राणि तिलशः कृत्वा शैलास्त्रं परमूर्धसु । निपपातातिवेगेना-दारयत्पृथिवीं ततः ॥ MatsP_153.95 // ततो वज्रास्त्रम् अकरोत् सहस्राक्षः पुरंदरः । तदोपलमहावर्षं व्यशीर्यत समन्ततः ॥ MatsP_153.96 // ततः प्रशान्ते शैलास्त्रे जम्भो भूधरसंनिभः । ऐषीकमस्त्रमकरोद् अभीतो ऽतिपराक्रमः ॥ MatsP_153.97 // ऐषीकेणागमन्नाशं वज्रास्त्रं शक्रवल्लभम् । विजृम्भत्यथ चैषीके परमास्त्रे ऽतिदुर्धरे ॥ MatsP_153.98 // जज्वलुर्देवसैन्यानि सस्यन्दनगजानि तु । दह्यमानेष्वनीकेषु तेजसा सुरसत्तमः ॥ MatsP_153.99 // आग्नेयमस्त्रमकरोद् बलवान्पाकशासनः । तेनास्त्रेण तदस्त्रं च बभ्रंशे तदनन्तरम् ॥ MatsP_153.100 // तस्मिन्प्रतिहते चास्त्रे पावकास्त्रं व्यजृम्भत । जज्वाल कायं जम्भस्य सरथं च ससारथिम् ॥ MatsP_153.101 // ततः प्रतिहतः सो ऽथ दैत्येन्द्रः प्रतिभानवान् । वारुणास्त्रं मुमोचाथ शमनं पावकार्चिषाम् ॥ MatsP_153.102 // ततो जलधरैर्व्योम स्फुरद्विद्युल्लताकुलैः । गम्भीरमुरजध्वानैर् आपूरितम् इवाम्बरम् ॥ MatsP_153.103 // करीन्द्रकरतुल्याभिर् जलधाराभिर् अम्बरात् । पतन्तीभिर्जगत्सर्वं क्षणेनापूरितं बभौ ॥ MatsP_153.104 // शान्तमाग्नेयमस्त्रं तत् प्रविलोक्य सुराधिपः । वायव्यम् अस्त्रम् अकरोन् मेघसंघातनाशनम् ॥ MatsP_153.105 // वायव्यास्त्रबलेनाथ निर्धूते मेघमण्डले । बभूव विमलं व्योम नीलोत्पलदलप्रभम् ॥ MatsP_153.106 // वायुना चातिघोरेण कम्पितास्ते तु दानवाः । न शेकुस्तत्र ते स्थातुं रणे ऽतिबलिनो ऽपि ये ॥ MatsP_153.107 // तदा जम्भो ऽभवच्छैलो दशयोजनविस्तृतः । मारुतप्रतिघातार्थं दानवानां भयापहः ॥ MatsP_153.108 // मुक्तनानायुधोदग्र-तेजो ऽभिज्वलितद्रुमः । ततः प्रशमिते वायौ दैत्येन्द्रे पर्वताकृतौ ॥ MatsP_153.109 // महाशनीं वज्रमयीं मुमोचाशु शतक्रतुः । तयाशन्या पतितया दैत्यस्याचलरूपिणः ॥ MatsP_153.110 // कन्दराणि व्यशीर्यन्त समन्तान्निर्झराणि तु । ततः सा दानवेन्द्रस्य शैलमाया न्यवर्तत ॥ MatsP_153.111 // निवृत्तशैलमायो ऽथ दानवेन्द्रो मदोत्कटः । बभूव कुञ्जरो भीमो महाशैलसमाकृतिः ॥ MatsP_153.112 // स ममर्द सुरानीकं दन्तैश्चाप्यहनत्सुरान् । बभञ्ज पृष्ठतः कांश्चित् करेणावेष्ट्य दानवः ॥ MatsP_153.113 // ततः क्षपयतस्तस्य सुरसैन्यानि वृत्रहा । अस्त्रं त्रैलोक्यदुर्धर्षं नारसिंहं मुमोच ह ॥ MatsP_153.114 // ततः सिंहसहस्राणि निश्चेरुर्मन्त्रतेजसा । कृष्णदंष्ट्राट्टहासानि क्रकचाभनखानि च ॥ MatsP_153.115 // तैर्विपाटितगात्रो ऽसौ गजमायां व्यपोथयत् । ततश्चाशीविषो घोरो ऽभवत्फणशताकुलः ॥ MatsP_153.116 // विषनिःश्वासनिर्दग्धं सुरसैन्यं महारथः । ततो ऽस्त्रं गारुडं चक्रे शक्रश्चारुभुजस्तदा ॥ MatsP_153.117 // ततो गरुत्मतस्तस्मात् सहस्राणि विनिर्ययुः । तैर्गरुत्मद्भिरासाद्य जम्भो भुजगरूपवान् । कृतस्तु खण्डशो दैत्यः सास्य माया व्यनश्यत ॥ MatsP_153.118 // प्रनष्टायां तु मायायां ततो जम्भो महासुरः । चकार रूपमतुलं चन्द्रादित्यपथानुगम् । विवृत्तवदनो ग्रस्तुम् इयेष सुरपुंगवान् ॥ MatsP_153.119 // ततो ऽस्य विविशुर्वक्त्रं समहारथकुञ्जरा । सुरसेनाविशद्भीमं पातालोत्तानतालुकम् ॥ MatsP_153.120 // सैन्येषु ग्रस्यमानेषु दानवेन बलीयसा । शक्रो दैन्यं समापन्नः श्रान्तबाहुः सवाहनः ॥ MatsP_153.121 // कर्तव्यतां नाध्यगच्छत् प्रोवाचेदं जनार्दनम् । किमनन्तरमत्रास्ति कर्तव्यस्यावशेषितम् ॥ MatsP_153.122 // यदाश्रित्य घटामो ऽस्य दानवस्य युयुत्सवः । ततो हरिरुवाचेदं वज्रायुधमुदारधीः ॥ MatsP_153.123 // न सांप्रतं रणस्त्याज्यस् त्वया कातरभैरवः । वर्धस्वाशु महामायां पुरंदर रिपुं प्रति ॥ MatsP_153.124 // मयैष लक्षितो दैत्यो ऽधिष्ठितः प्राप्तपौरुषः । मा शक्र मोहमागच्छ क्षिप्रमस्त्रं स्मर प्रभो ॥ MatsP_153.125 // ततः शक्रः प्रकुपितो दानवं प्रति देवरा/ नारायणास्त्रं प्रयतो मुमोचासुरवक्षसि ॥ MatsP_153.126 // एतस्मिन्नन्तरे दैत्यो विवृतास्यो ऽग्रसत्क्षणात् । त्रीणि लक्षाणि गन्धर्वी-किंनरोरगराक्षसान् ॥ MatsP_153.126* // ततो नारायणास्त्रं तत् पपातासुरवक्षसि । महास्त्रभिन्नहृदयः सुस्राव रुधिरं च सः ॥ MatsP_153.127 // रणागारमिवोद्गारं तत्याजासुरनन्दनः । तदस्त्रतेजसा तस्य रूपं दैत्यस्य नाशितम् ॥ MatsP_153.128 // ततश्चान्तर्दधे दैत्यो वियत्यनुपलक्षितः । गगनस्थः स दैत्येन्द्रः शस्त्रासनमतीन्द्रियम् ॥ MatsP_153.129 // मुमोच सुरसैन्यानां संहारे कारणं परम् । प्रासान्परश्वधांश्चक्रान् बाणान्वज्रान्समुद्गरान् ॥ MatsP_153.130 // कुठारान्सह खड्गैश्च भिन्दिपालानयोगुडान् । ववर्ष दानवो रौद्रो ह्य् अबन्ध्यानक्षयानपि ॥ MatsP_153.131 // तैरस्त्रैर्दानवैर्मुक्तैर् देवानीकेषु भीषणैः । बाहुभिर्धरणिः पूर्णा शिरोभिश्च सकुण्डलैः ॥ MatsP_153.132 // ऊरुभिर् गजहस्ताभैः करीन्द्रैर्वाचलोपमैः । भग्नेषादण्डचक्राक्षै रथैः सारथिभिः सह ॥ MatsP_153.133 // दुःसंचाराभवत्पृथ्वी मांसशोणितकर्दमा । रुधिरौघह्रदावर्ता शवराशिशिलोच्चयैः ॥ MatsP_153.134 // कबन्धनृत्यसंकुले स्रवद्वसास्रकर्दमे जगत्त्रयोपसंहृतौ समे समस्तदेहिनाम् । शृगालगृध्रवायसाः परं प्रमोदमादधुः क्वचिद्विकृष्टलोचनः शवस्य रौति वायसः ॥ MatsP_153.135 // विकृष्टपीवरान्त्रकाः प्रयान्ति जम्बुकाः क्वचित् क्वचित्स्थितो ऽतिभीषणः श्वचञ्चुचर्वितो बकः । मृतस्य मांसमाहरञ्छ्वजातयश्च संस्थिताः क्वचिद्वृको गजासृजं पपौ निलीयतान्त्रतः ॥ MatsP_153.136 // क्वचित् तुरंगमण्डली विकृष्यते श्वजातिभिः क्वचित्पिशाचजातकैः प्रपीतशोणितासवैः । स्वकामिनीयुतैर्द्रुतं प्रमोदमत्तसंभ्रमैर् ममैतदानयाननं खुरो ऽयमस्तु मे प्रियः ॥ MatsP_153.137 // करो ऽयमब्जसंनिभो ममास्तु कर्णपूरकः सरोषमीक्षते ऽपरा वपां विना प्रियं तदा । परा प्रिया ह्यवाप यद्भृतोष्णशोणितासवं विकृष्य शवचर्म तत्प्रबद्धसान्द्रपल्लवम् ॥ MatsP_153.138 // चकार यक्षकामिनी तरुं कुठारपाटितं गजस्य दन्तमात्मजं प्रगृह्य कुम्भसंपुटम् । विपाट्य मौक्तिकं परं प्रियप्रसादमिच्छते समांसशोणितासवं पपुश्च यक्षराक्षसाः ॥ MatsP_153.139 // मृताश्वकेशवासितं रसं प्रगृह्य पाणिना प्रियाविमुक्तजीवितं समानयासृगासवम् । न पथ्यतां प्रयाति मे गतं श्मशानगोचरं नरस्य तज्जहात्यसौ प्रशस्य किंनराननम् ॥ MatsP_153.140 // स नाग एष नो भयं दधाति मुक्तजीवितो न दानवस्य शक्यते मया तदेकयाननम् । इति प्रियाय वल्लभा वदन्ति यक्षयोषितः परे कपालपाणयः पिशाचयक्षराक्षसाः ॥ MatsP_153.141 // वदन्ति देहि देहि मे ममातिभक्ष्यचारिणः परे ऽवतीर्य शोणितापगासु धौतमूर्तया । पितॄन् प्रतर्प्य देवताः समर्चयन्ति चामिषैर् गजोडुपे सुसंस्थितास्तरन्ति शोणितं ह्रदम् ॥ MatsP_153.142 // इति pragìhasaækaÂe सुरासुरे सुसंगरे भयं समुझ्य दुर्जया भटाः स्फुटन्ति मानिनः ॥ MatsP_153.143 // तत शक्रो धनेशश्च वरुणः पवनो ऽनलः । यमो ऽपि निरृतिश्चापि दिव्यास्त्राणि महाबलाः ॥ MatsP_153.144 // आकाशे मुमुचुः सर्वे दानवानभिसंध्य ते । अस्त्राणि व्यर्थतां जग्मुर् देवानां दानवान्प्रति ॥ MatsP_153.145 // संरम्भेणाप्ययुध्यन्त संहतास्तुमुलेन च । गतिं न विविदुश्चापि श्रान्ता दैत्यस्य देवताः ॥ MatsP_153.146 // दैत्यास्त्रभिन्नसर्वाङ्गा ह्य् अकिंचित्करतां गताः । परस्परं व्यलीयन्त गावः शीतार्दिता इव ॥ MatsP_153.147 // तदवस्थान्हरिर्दृष्ट्वा devächakramuvÃca ह । ब्रह्मास्त्रं स्मर देवेन्द्र यस्यावध्यो न विद्यते । विष्णुना चोदितः शक्रः सस्मारास्त्रं महौजसम् ॥ MatsP_153.148 // सम्पूजितं नित्यमरातिनाशनं समाहितं बाणममित्रघातने । धनुष्यजय्ये विनियोज्य बुद्धिमान् अभूत्ततो मन्त्रसमाधिमानसः ॥ MatsP_153.149 // स मन्त्रमुच्चार्य यतान्तराशयो वधाय दैत्यस्य धियाभिसंध्य तु । विकृष्य कर्णान्तम् अकुण्ठदीधितिं मुमोच वीक्ष्याम्बरमार्गमुन्मुखः ॥ MatsP_153.150 // अथासुरः प्रेक्ष्य महास्त्रमाहितं विहाय मायामवनौ व्यतिष्ठत । प्रवेपमानेन मुखेन शुष्यता बलेन गात्रेण च संभ्रमाकुलः ॥ MatsP_153.151 // ततस्तु तस्यास्त्रवराभिमन्त्रितः शरो ऽर्धचन्द्रप्रतिमो महारणे । पुरंदरस्यासनबन्धुतां गतो नवार्कबिम्बं वपुषा विडम्बयन् ॥ MatsP_153.152 // किरीटकोटिस्फुटकान्तिसंकटं सुगन्धिनानाकुसुमाधिवासितम् । प्रकीर्णधूमज्वलनाभमूर्धजं पपात जम्भस्य शिरः सकुण्डलम् ॥ MatsP_153.153 // तस्मिन्विनिहते जम्भे दानवेन्द्राः पराङ्मुखाः । ततस्ते भग्नसंकल्पाः प्रययुर्यत्र तारकः ॥ MatsP_153.154 // तांस्तु त्रस्तान्समालोक्य श्रुत्वारोषमगात्परम् । स जम्भदानवेन्द्रं तु सुरै रणमुखे हतम् ॥ MatsP_153.155 // सावलेपं ससंरम्भं सगर्वं सपराक्रमम् । साविष्कारमनाकारं तारको भावमाविशत् ॥ MatsP_153.156 // स जैत्रं रथमास्थाय सहस्रेण गरुत्मताम् । संरम्भाद्दानवेन्द्रस्तु सुरै रणमुखे गतः ॥ MatsP_153.157 // सर्वायुधपरिष्कारः सर्वास्त्रपरिरक्षितः । त्रैलोक्यऋद्धिसम्पन्नः सुविस्तृतमहाननः ॥ MatsP_153.158 // रणायाभ्यपतत्तूर्णं सैन्येन महता वृतः । जम्भास्त्रक्षतसर्वाङ्गं त्यक्त्वैरावतदन्तिनम् ॥ MatsP_153.159 // सज्जं मातलिना गुप्तं रथमिन्द्रस्य तेजसा । तप्तहेमपरिष्कारं महारत्नसमन्वितम् ॥ MatsP_153.160 // चतुर्योजनविस्तीर्णं सिद्धसंघपरिष्कृतम् । गन्धर्वकिंनरोद्गीतम् अप्सरोनृत्यसंकुलम् ॥ MatsP_153.161 // सर्वायुधम् असंबाधं विचित्ररचनोज्ज्वलम् । तं रथं देवराजस्य परिवार्य समन्ततः ॥ MatsP_153.162 // दंशिता लोकपालास्तु तस्थुः सगरुडध्वजाः । ततश्चचाल वसुधा ततो रूक्षो मरुद्ववौ ॥ MatsP_153.163 // ततो ऽम्बुधय उद्भूतास् ततो नष्टा रविप्रभा । ततस्तमः समुद्भूतं नातो ऽदृश्यन्त तारकाः ॥ MatsP_153.164 // ततो जज्वलुरस्त्राणि ततो ऽकम्पत वाहिनी । एकतस्तारको दैत्यः सुरसंघस्तु चैकतः ॥ MatsP_153.165 // लोकावसादमेकत्र जगत्पालनमेकतः । चराचराणि भूतानि सुरासुरविभेदतः ॥ MatsP_153.166 // तद्द्विधाप्येकतां यातं ददृशुः प्रेक्षका इव । यद्वस्तु किंचिल् लोकेषु त्रिषु सत्तास्वरूपकम् । तत् तत्रादृश्यद् अखिलं खिलीभूतविभूतिकम् ॥ MatsP_153.167 // अस्त्राणि तेजांसि धनानि धैर्यं सेनाबलं वीर्यपराक्रमौ च । सत्त्वौजसां तन्निकरं बभूव सुरासुराणां तपसो बलेन ॥ MatsP_153.168 // अथाभिमुखम् आयान्तं नवभिर्नतपर्वभिः । बाणैरनलकल्पाग्रैर् बिभिदुस्तारकं हृदि ॥ MatsP_153.169 // स तानचिन्त्य दैत्येन्द्रः सुरबाणान्गतान्हृदि । नवभिर्नवभिर्बाणैः सुरान्विव्याध दानवः ॥ MatsP_153.170 // जगद्धरणसम्भूतैः शल्यैरिव पुरःसरैः । ततो ऽच्छिन्नं शरव्रातं संग्रामे मुमुचुः सुराः ॥ MatsP_153.171 // अनन्तरं च कान्तानाम् अश्रुपातमिवानिशम् । तदप्राप्तं वियत्येव नाशयामास दानवः ॥ MatsP_153.172 // शरैर्यथा कुचरितैः प्रख्यातं परमागतम् । सुनिर्मलं क्रमायातं कुपुत्रः स्वं महाकुलम् ॥ MatsP_153.173 // ततो निवार्य तद्बाण-जालं सुरभुजेरितम् । बाणैर्व्योम दिशः पृथ्वीं पूरयामास दानवः ॥ MatsP_153.174 // चिछेद पुङ्खदेशेषु स्वके स्थाने च लाघवात् । बाणजालैः सुतीक्ष्णाग्रैः कङ्कबर्हिणवाजितैः ॥ MatsP_153.175 // कर्णान्तकृष्टैर्विमलैः सुवर्णरजतोज्ज्वलैः । शास्त्रार्थैः संशयप्राप्तान् यथार्थान्वै विकल्पितैः ॥ MatsP_153.176 // ततः शतेन बाणानां शक्रं विव्याध दानवः । नारायणं च सप्तत्या नवत्या च हुताशनम् ॥ MatsP_153.177 // दशभिर्मारुतं मूर्ध्नि यमं दशभिरेव च । धनदं चैव सप्तत्या वरुणं च tathëÂabhi÷ ॥ MatsP_153.178 // विंशत्या निरृतिं दैत्यः punaÓcëÂÃbhireva च । विव्याध पुनरेकैकं दशभिर्दशभिः शरैः ॥ MatsP_153.179 // तथा च मातलिं दैत्यो विव्याध त्रिभिराशुगैः । गरुडं दशभिश्चैव स विव्याध पतत्रिभिः ॥ MatsP_153.180 // पुनश्च दैत्यो देवानां तिलशो नतपर्वभिः । चकार वर्मजातानि चिछेद च धनूंषि तु । ततो विकवचा देवा विधनुष्काः शरैः कृताः ॥ MatsP_153.181 // अथान्यानि चापानि तस्मिन्सरोषा रणे लोकपाला गृहीत्वा समन्तात् । शरैरक्षयैर्दानवेन्द्रं ततक्षुस् तदा दानवो ऽमर्षसंरक्तनेत्रः ॥ MatsP_153.182 // शरानग्निकल्पान्ववर्षामराणां ततो बाणमादाय कल्पानलाभम् । जघानोरसि क्षिप्रमिन्द्रं सुबाहुं महेन्द्रो व्यकम्पद्रथोपस्थ एव ॥ MatsP_153.183 // विलोक्यान्तरिक्षे सहस्रार्कबिम्बं पुनर्दानवो विष्णुमुद्भूतवीर्यम् । शराभ्यां जघानांसमूले सलीलं ततः केशवस्यापतच्छार्ङ्गमग्रे ॥ MatsP_153.184 // ततस्तारकः प्रेतनाथं पृषत्कैर् वसुं तस्य सव्ये स्मरन्क्षुद्रभावम् । शरैरग्निकल्पैर्जलेशस्य कायं रणे ऽशोषयद्दुर्जयो दैत्यराजः ॥ MatsP_153.185 // शरैरग्निकल्पैश्चकाराशु दैत्यस् तथा राक्षसान्भीतभीतान्दिशासु । पृषत्कैश्च रूक्षैर्विकारप्रयुक्तं चकारानिलं लीलयैवासुरेशः ॥ MatsP_153.186 // क्षणाल्लब्धचित्ताः स्वयं विष्णुशक्रानलाद्याः सुसंहत्य तीक्ष्णैः पृषत्कैः /* प्रचक्रुः प्रचण्डेन दैत्येन सार्धं महासंगरं संगरग्रासकल्पम् ॥ MatsP_153.187 //* अथानम्य चापं हरिस्तीक्ष्णबाणैर् हनत्सारथिं दैत्यराजस्य हृद्यम् । ध्वजं धूमकेतुः किरीटं महेन्द्रो धनेशो धनुः käcanÃnaddhap­«Âham / यमो बाहुदण्डं रथाङ्गानि वायुर् निशाचारिणाम् ईश्वरस्यापि वर्म ॥ MatsP_153.188 // दृष्ट्वा तद्युद्धममरैर् अकृत्रिमपराक्रमम् । दैत्यनाथः कृतं संख्ये स्वबाहुयुगबान्धवः ॥ MatsP_153.189 // मुमोच मुद्गरं भीमं सहस्राक्षाय संगरे । दृष्ट्वा मुद्गरम् आयान्तम् अनिवार्यमथाम्बरे ॥ MatsP_153.190 // रथादाप्लुत्य धरणीम् अगमत्पाकशासनः । मुद्गरो ऽपि रथोपस्थे पपात परुषस्वनः ॥ MatsP_153.191 // स रथं चूर्णयामास न ममार च मातलिः । गृहीत्वा पट्टिशं दैत्यो जघानोरसि केशवम् ॥ MatsP_153.192 // स्कन्धे गरुत्मतः सो ऽपि निषसाद विचेतनः । खड्गेन राक्षसेन्द्रस्य निचकर्त च वाहनम् ॥ MatsP_153.193 // यमं च पातयामास भूमौ दैत्यो भुशुण्डिना । वह्निं च भिन्दिपालेन tìayÃmÃsa मूर्धनि ॥ MatsP_153.194 // वायुं च दोर्भ्यामुत्क्षिप्य पातयामास भूतले । धनेशं च धनुष्कोट्या कुट्टयामास कोपनः ॥ MatsP_153.195 // ततो देवनिकायानाम् एकैकं समरे ततः । जघानास्त्रैरसंख्येयैर् दैत्येन्द्रो ऽमितविक्रमः ॥ MatsP_153.196 // लब्धसंज्ञः क्षणाद्विष्णुश् चक्रं जग्राह दुर्धरम् । दानवेन्द्रवसासिक्तं पिशिताशनकोन्मुखम् ॥ MatsP_153.197 // मुमोच दानवेन्द्रस्य दृढं वक्षसि केशवः । पपात चक्रं दैत्यस्य हृदये भास्करद्युति ॥ MatsP_153.198 // व्यशीर्यत ततः काये नीलोत्पलमिवाश्मनि । ततो वज्रं महेन्द्रस्तु प्रमुमोचार्चितं चिरम् ॥ MatsP_153.199 // यस्मिञ्जयाशा शक्रस्य दानवेन्द्ररणे त्वभूत् । तारकस्य सुसंप्राप्य शरीरं शौर्यशालिनः ॥ MatsP_153.200 // व्यशीर्यत विकीर्णार्चिः शतधा खण्डतां गतम् । विनाशमगमन्मुक्तं वायुनासुरवक्षसि ॥ MatsP_153.201 // ज्वलितं ज्वलनाभासम् अङ्कुशं कुलिशं यथा । विनाशमागतं दृष्ट्वा वायुश्चाङ्कुशमाहवे ॥ MatsP_153.202 // रुष्टः शैलेन्द्रमुत्पाट्य पुष्पितद्रुमकन्दरम् । चिक्षेप दानवेन्द्राय पञ्चयोजनविस्तृतम् ॥ MatsP_153.203 // महीधरं तम् आयान्तं दैत्यः स्मितमुखस्तदा । जग्राह वामहस्तेन बालकन्दुकलीलया ॥ MatsP_153.204 // ततो दण्डं समुद्यम्य कृतान्तः क्रोधमूर्छितः । दैत्येन्द्रं मूर्ध्नि चिक्षेप भ्राम्य वेगेन दुर्जयः ॥ MatsP_153.205 // सो ऽसुरस्यापतन्मूर्ध्नि दैत्यस्तं च न बुद्धवान् । कल्पान्तदहनालोकाम् अजय्यां ज्वलनस्ततः ॥ MatsP_153.206 // शक्तिं चिक्षेप दुर्धर्षां दानवेन्द्राय संयुगे । नवा शिरीषमालेव सास्य वक्षस्यराजत ॥ MatsP_153.207 // ततः खड्गं समाकृष्य कोशाद् आकाशनिर्मलम् । भासितासितदिग्भागं लोकपालो ऽपि निरृतिः ॥ MatsP_153.208 // चिक्षेप दानवेन्द्राय तस्य मूर्ध्नि पपात च । पतितश्चागमत्खड्गः स शीघ्रं शतखण्डताम् ॥ MatsP_153.209 // जलेशस्तूग्रदुर्धर्षं विषपावकभैरवम् । मुमोच पाशं दैत्यस्य bhujabandhÃbhilëuka÷ // MatsP_153.210 // स दैत्यभुजमासाद्य सर्पः सद्यो व्यपद्यत । स्फुटितक्रकचक्रूर-दशनालिर् महाहनुः ॥ MatsP_153.211 // ततो ऽश्विनौ समरुतः ससाध्याः समहोरगाः । यक्षराक्षसगन्धर्वा दिव्यनानास्त्रपाणयः ॥ MatsP_153.212 // जघ्नुर्दैत्येश्वरं सर्वे सम्भूय सुमहाबलाः । न चास्त्राण्यस्य सजन्ति गात्रे वज्राचलोपमे ॥ MatsP_153.213 // ततो रथादवप्लुत्य तारको दानवाधिपः । जघान कोटिशो देवान् करपार्ष्णिभिरेव च ॥ MatsP_153.214 // हतशेषाणि सैन्यानि देवानां विप्रदुद्रुवुः । दिशो भीतानि संत्यज्य रणोपकरणानि तु ॥ MatsP_153.215 // लोकपालांस्ततो दैत्यो बबन्धेन्द्रमुखान्रणे । सकेशवान्दृढैः पाशैः पशुमारः पशूनिव ॥ MatsP_153.216 // स भूयो रथमास्थाय जगाम स्वकमालयम् । सिद्धगन्धर्वसंघुष्ट-विपुलाचलमस्तकम् ॥ MatsP_153.217 // स्तूयमानो दितिसुतैर् अप्सरोभिर्विनोदितः । त्रैलोक्यलक्ष्मीस्तद्देशे प्राविशत्स्वपुरं यथा ॥ MatsP_153.218 // निषसादासने पद्म-रागरत्नविनिर्मिते । ततः किंनरगन्धर्व-नागनारीविनोदितैः । क्षणं विनोद्यमानस्तु प्रचलन्मणिकुण्डलः ॥ MatsP_153.219 // ______________________________________________________ मत्स्य-पुराण 154 *सूत उवाच प्रादुरासीत्प्रतीहारः शुभ्रनीलाम्बुजाम्बरः । स जानुभ्यां महीं गत्वा पिहितास्यः स्वपाणिना ॥ MatsP_154.1 // उवाचानाविलं वाक्यम् अल्पाक्षरपरिस्फुटम् । दैत्येन्द्रमर्कवृन्दानां बिभ्रतं भास्वरं वपुः ॥ MatsP_154.2 // कालनेमिः सुरान्बद्धांश् चादाय द्वारि तिष्ठति । स विज्ञापयति स्थेयं क्व बन्दिभिरिति प्रभो ॥ MatsP_154.3 // तन्निशम्याब्रवीद्दैत्यः प्रतीहारस्य bhëitam । यथेष्टं स्थीयतामेभिर् गृहं मे भुवनत्रयम् ॥ MatsP_154.4 // केवलं पाशबन्धेन विमुक्तैरविलम्बितम् । एवं कृते ततो देवा दूयमानेन चेतसा ॥ MatsP_154.5 // जग्मुर्जगद्गुरुं द्रष्टुं शरणं कमलोद्भवम् । निवेदितास्ते शक्राद्याः शिरोभिर्धरणिं गताः । तुष्टुवुः स्पष्टवर्णार्थैर् वचोभिः कमलासनम् ॥ MatsP_154.6 // *देवा ऊचुः त्वमोंकारो ऽस्यङ्कुराय प्रसूतो विश्वस्यात्मानन्तभेदस्य पूर्वम् । सम्भूतस्यानन्तरं सत्त्वमूर्ते संहारेच्छोस्ते नमो रुद्रमूर्ते ॥ MatsP_154.7 // व्यक्तिं नीत्वा त्वं वपुः स्वं महिम्ना तस्मादण्डात् साभिधानादचिन्त्यः । द्यावापृथ्व्योर् ऊर्ध्वखण्डावराम्यां ह्य् अण्डादस्मात्त्वं विभागं करोषि ॥ MatsP_154.8 // व्यक्तं मेरौ यज्जनायुस्तवाभूद् एवं विद्मस्त्वत्प्रणीतश्चकास्ति । व्यक्तं देवा जन्मनः शाश्वतस्य द्यौस्ते मूर्धा लोचने चन्द्रसूर्यौ ॥ MatsP_154.9 // व्यालाः केशाः श्रोत्ररन्ध्रा दिशस्ते पादौ भूमिर्नाभिरन्ध्रे समुद्राः । मायाकारः कारणं त्वं प्रसिद्धो वेदैः शान्तो ज्योतिषा त्वं विमुक्तः ॥ MatsP_154.10 // वेदार्थेषु त्वां विवृण्वन्ति बुद्ध्वा हृत्पद्मान्तःसंनिविष्टं पुराणम् । त्वामात्मानं लब्धयोगा गृणन्ति सांख्यैर्यास्ताः सप्त सूक्ष्माः प्रणीताः ॥ MatsP_154.11 // तासां heturyëÂamÅ चापि गीता तस्यां तस्यां गीयसे वै त्वमन्तम् । दृष्ट्वा मूर्तिं स्थूलसूक्ष्मां चकार देवैर्भावाः कारणैः कैश्चिदुक्ताः ॥ MatsP_154.12 // सम्भूतास्ते त्वत्त एवादिसर्गे भूयस्तां तां वासनां ते ऽभ्युपेयुः । tvatsaækalpenÃntamÃyÃptigƬha÷ कालो मेयो ध्वस्तसंख्याविकल्पः ॥ MatsP_154.13 // भावाभावव्यक्तिसंहारहेतुस् त्वं सो ऽनन्तस्तस्य कर्तासि चात्मन् । ये ऽन्ये सूक्ष्माः सन्ति तेभ्यो ऽभिगीतः स्थूला भावाश्चावृतारश्च तेषाम् ॥ MatsP_154.14 // तेभ्यः स्थूलैस्तैः पुराणैः प्रतीतो भूतं भव्यं चैवमुद्भूतिभाजाम् । भावे भावे भावितं त्वा युनक्ति युक्तं युक्तं व्यक्तिभावान्निरस्य । इत्थं देवो भक्तिभाजां शरण्यस् त्राता गोप्ता नो भवानन्तमूर्तिः ॥ MatsP_154.15 // विरेमुरमराः स्तुत्वा ब्रह्माणमविकारिणम् । तस्थुर्मनोभिर् इष्टार्थ-सम्प्राप्तिप्रार्थनास्ततः ॥ MatsP_154.16 // एवं स्तुतो विरिञ्चिस्तु प्रसादं परमं गतः । अमरान्वरदेनाह वामहस्तेन निर्दिशन् ॥ MatsP_154.17 // *ब्रह्मोवाच नारी याभर्तृकाकस्मात् तनुस्ते त्यक्तभूषणा । न राजते तथा शक्र म्लानवक्त्रशिरोरुहा ॥ MatsP_154.18 // हुताशनविमुक्तो ऽपि न धूमेन विराजसे । भस्मनेव प्रतिच्छन्नो दग्धदावश्चिरोषितः ॥ MatsP_154.19 // यमामयमये नैव शरीरे त्वं विराजसे । दण्डस्यालम्बनेनेव ह्य् अकृच्छ्रस्तु पदे पदे ॥ MatsP_154.20 // रजनीचरनाथो ऽपि किं भीत इव bhëase । राक्षसेन्द्र क्षताराते त्वमरातिक्षतो यथा ॥ MatsP_154.21 // तनुस्ते वरुणोच्छुष्का परीतस्येव वह्निना । विमुक्तरुधिरं पाशं फणिभिः प्रविलोकयन् ॥ MatsP_154.22 // वायो भवान् विचेतस्कस् त्वं स्निग्धैरिव निर्जितः । किं त्वं बिभेषि धनद संन्यस्यैव कुबेरताम् ॥ MatsP_154.23 // रुद्रास्त्रिशूलिनः सन्तो वदध्वं बहुशूलताम् । भवन्तः केन तत्क्षिप्तं तेजस्तु भवतामपि ॥ MatsP_154.24 // अकिंचित्करतां यातः करस्ते न विभासते । अलं नीलोत्पलाभेन चक्रेण मधुसूदन ॥ MatsP_154.25 // किं त्वयानुदरालीन- भुवनप्रविलोकनम् । क्रियते स्तिमिताक्षेण भवता विश्वतोमुख ॥ MatsP_154.26 // एवमुक्ताः सुरास्तेन ब्रह्मणा ब्रह्ममूर्तिना । वाचां प्रधानभूतत्वान् मारुतं तमचोदयन् ॥ MatsP_154.27 // अथ विष्णुमुखैर्देवैः श्वसनः प्रतिबोधितः । चतुर्मुखं तदा प्राह चराचरगुरुं विभुम् ॥ MatsP_154.28 // न तु वेत्सि चराचरभूतगतं भवभावमतीव महानुच्छ्रितः प्रभवः /* पुनरर्थिवचो ऽभिविस्तृतश्रवणोपमकौतुकभावकृतः ॥ MatsP_154.29 //* त्वमनन्त करोषि जगद्भवतां सचराचरगर्भविभिन्नगुणाम् । अमरासुरमेतदशेषमपि त्वयि तुल्यमहो जनको ऽसि यतः ॥ MatsP_154.30 // पितुरस्ति तथापि मनोविकृतिः सगुणो विगुणो बलवानबलः । भवतो वरलाभनिवृत्तभयः कुलिशाङ्गसुतो दितिजो ऽतिबलः ॥ MatsP_154.31 // सचराचरनिर्मथने किमिति कितवस्तु कृतो विहितो भवता । किल देव त्वया स्थितये जगतां महदद्भुतचित्रविचिगुणाः ॥ MatsP_154.32 // अपि तुष्टिकृतः श्रुतकामफला विहिता द्विजनायक देवगणाः । अपि नाकमभूत्किल यज्ञभुजां भवतो विनियोगवशात्सततम् ॥ MatsP_154.33 // अपहृत्य विमानगणं स कृतो दितिजेन महामरुभूमिसमः । कृतवानसि सर्वगुणातिशयं यमशेषमहीधरराजतया ॥ MatsP_154.34 // सममिङ्गितभावविधिः स गिरिर् गगनेन सदोच्छ्रयतां हि गतः । अधिवासविहारविधावुचितो दितिजने पविक्षतशृङ्गतटः ॥ MatsP_154.35 // परिलुण्ठितरत्नगुहानिवहो बहुदैत्यसभाश्रयतां गमितः । सुरराज स तस्य भयेन गतं व्यदधादशरीर इतो ऽपि वृथा ॥ MatsP_154.36 // उपयोग्यतया विवृतं सुचिरं विमलद्युतिपूरितदिग्वदनम् । भवतैव विनिर्मितमादियुगे सुरहेतिसमूहम् अनुत्थमिदम् ॥ MatsP_154.37 // दितिजस्य शरीरमवाप्य गतं शतधा मतिभेदमिवाल्पमनाः । आसारधूलिध्वस्ताङ्गा द्वारस्थाः स्मः कदर्थिनः । लब्धप्रवेशाः कृच्छ्रेण वयं तस्यामरद्विषः ॥ MatsP_154.38 // सभायाममरा देव निकृष्टे ऽप्युपवेशिताः । वेत्रहस्तैर् अजल्पन्तस् ततो ऽपहसितास्तु तैः ॥ MatsP_154.39 // महार्थाः सिद्धसर्वार्था भवन्तः svalpabhëiïa÷ / चाटुयुक्तमथो कर्म ह्य् अमरा बहु bhëata ॥ MatsP_154.40 // समयं दैत्यसिंहस्य सशक्रस्य नु संस्थिताः । वदतेति च दैत्यस्य प्रेष्यैर्विहसिता बहु ॥ MatsP_154.41 // ऋतवो मूर्तिमन्तस्तम् उपासन्ते ह्यहर्निशम् । कृतापराधसंत्रासं न त्यजन्ति कदाचन ॥ MatsP_154.42 // तन्त्रीत्रयलयोपेतं सिद्धगन्धर्वकिंनरैः । सुरागम् उपधा नित्यं गीयते तस्य वेश्मसु ॥ MatsP_154.43 // हन्ताकृतोपकरणैर् मित्राणि गुरुलाघवैः । शरणागतसंत्यागी त्यक्तसत्यपरिश्रयः ॥ MatsP_154.44 // इति निःशेषमथवा निःशेषं वै न शक्यते । तस्याविनयमाख्यातुं स्रष्टा तत्र परायणम् ॥ MatsP_154.45 // इत्युक्तः स्वात्मभूर्देवः सुरैर्दैत्यविचेष्टितम् । सुरानुवाच भगवांस् ततः स्मितमुखाम्बुजः ॥ MatsP_154.46 // *ब्रह्मोवाच अवध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः । यस्य वध्यः स नाद्यापि जातस्त्रिभुवने पुमान् ॥ MatsP_154.47 // मया स वरदानेन छन्दयित्वा निवारितः । तपसः सांप्रतं राजा त्रैलोक्यदहनात्मकात् ॥ MatsP_154.48 // स च वव्रे वधं दैत्यः शिशुतः सप्तवासरात् । स सप्तदिवसो बालः शंकराद्यो भविष्यति ॥ MatsP_154.49 // तारकस्य निहन्ता स भास्कराभो भविष्यति । सांप्रतं चाप्यपत्नीकः शंकरो भगवान्प्रभुः ॥ MatsP_154.50 // यच्चाहमुक्तवान्यस्या ह्य् उत्तानकरता सदा । उत्तानो वरदः पाणिर् एष देव्याः सदैव तु ॥ MatsP_154.51 // हिमाचलस्य दुहिता सा तु देवी भविष्यति । तस्याः सकाशाद्यः शर्वस् त्व् अरण्यां पावको यथा ॥ MatsP_154.52 // जनयिष्यति तं प्राप्य तारको ऽभिभविष्यति । मयाप्युपायः स कृतो यथैवं हि भविष्यति ॥ MatsP_154.53 // शेषश्चाप्यस्य विभवो विनश्येत्तदनन्तरम् । स्तोककालं प्रतीक्षध्वं निर्विशङ्केन चेतसा ॥ MatsP_154.54 // इत्युक्तास्त्रिदशास्तेन साक्षात्कमलजन्मना । जग्मुस्तं प्रणिपत्येशं यथायोगं दिवौकसः ॥ MatsP_154.55 // ततो गतेषु देवेषु ब्रह्मा लोकपितामहः । निशां सस्मार भगवान् स्वतनोः पूर्वसंभवाम् ॥ MatsP_154.56 // ततो भगवती रात्रिर् उपतस्थे पितामहम् । तां विविक्ते समालोक्य ब्रह्मोवाच विभावरीम् ॥ MatsP_154.57 // *ब्रह्मोवाच विभावरि महत्कायं विबुधानामुपस्थितम् । तत्कर्तव्यं त्वया देवि शृणु कार्यस्य निश्चयम् ॥ MatsP_154.58 // तारको नाम दैत्येन्द्रः सुरकेतुरनिर्जितः । तस्याभावाय bhagavä जनयिष्यति चेश्वरः ॥ MatsP_154.59 // सुतं स भविता तस्य तारकस्यान्तकारकः । शंकरस्याभवत्पत्नी सती दक्षसुता तु या ॥ MatsP_154.60 // सा मृता कुपिता देवी कस्मिंश्चित्कारणान्तरे । भविता हिमशैलस्य दुहिता लोकभाविनी ॥ MatsP_154.61 // विरहेण हरस्तस्या मत्वा शून्यं जगत्त्रयम् । तपस्यन्हिमशैलस्य कन्दरे सिद्धसेविते ॥ MatsP_154.62 // प्रतीक्षमाणस्तज्जन्म कंचित्कालं निवत्स्यति । तयोः सुतप्ततपसोर् भविता यो महाबलः ॥ MatsP_154.63 // स भविष्यति दैत्यस्य तारकस्य विनाशकः । जातमात्रा तु सा देवी स्वल्पसंज्ञा च भामिनी ॥ MatsP_154.64 // विरहोत्कण्ठिता gìhaæ हरसंगमलालसा । तयोः सुतप्ततपसोः संयोगः स्याच्छुभानने ॥ MatsP_154.65 // ततस्ताभ्यां तु जनितः स्वल्पो वाक्कलहो भवेत् । ततो ऽपि संशयो भूयस् तारकं प्रति दृश्यते ॥ MatsP_154.66 // तयोः संयुक्तयोस्तस्मात् सुरतासक्तिकारणे । विघ्नस्त्वया विधातव्यो यथा ताभ्यां तथा ӭणु ॥ MatsP_154.67 // गर्भस्थाने च तन्मातुः स्वेन रूपेण रञ्जय । ततो विहाय शर्वस्तां विश्रान्तो नर्मपूर्वकम् ॥ MatsP_154.68 // भर्त्सयिष्यति तां देवीं ततः सा कुपिता सती । प्रयास्यति तपश्चर्तुं तत्तस्मात्तपसे पुनः ॥ MatsP_154.69 // जनयिष्यति यं शर्वा दयितद्युतिमण्डितम् । स भविष्यति हन्ता वै सुरारीणामसंशयम् ॥ MatsP_154.70 // त्वयापि दानवा देवि हन्तव्या लोकदुर्जयाः । यावच्च न सती देह-संक्रान्तगुणसंचया ॥ MatsP_154.71 // तत्संगमेन तावत्त्वं दैत्यान्हन्तुं न शक्ष्यसे । एवं कृते तपस्तप्त्वा सृष्टिसंहारकारिणी ॥ MatsP_154.72 // समाप्तनियमा देवी यदा चोमा भविष्यति । तदा स्वमेव तद्रूपं शैलजा प्रतिपत्स्यते ॥ MatsP_154.73 // तनुस्तवापि सहजा सैकानंशा भविष्यति । रूपांशेन तु संयुक्ता त्वमुमायां भविष्यसि ॥ MatsP_154.74 // एकानंशेति लोकस्त्वां वरदे पूजयिष्यति । भेदैर्बहुविधाकारैः सर्वगा कामसाधिनी ॥ MatsP_154.75 // ओंकारवक्त्रा गायत्री त्वमिति ब्रह्मवादिभिः । आक्रान्तिरूर्जिताकारा राजभिश्च महाभुजैः ॥ MatsP_154.76 // त्वं भूरिति विशां माता शूद्रैः शैवीति पूजिता । क्षान्तिर्मुनीनामक्षोभ्या दया नियमिनामिति ॥ MatsP_154.77 // त्वं महोपायसंदोहा नीतिर्नयविसर्पिणाम् । परिच्छित्तिस्त्वमर्थानां त्वमीहा प्राणिहृच्छया ॥ MatsP_154.78 // त्वं मुक्तिः सर्वभूतानां त्वं गतिः सर्वदेहिनाम् । त्वं च कीर्तिमतां कीर्तिस् त्वं मूर्तिः सर्वदेहिनाम् ॥ MatsP_154.79 // रतिस्त्वं रक्तचित्तानां प्रीतिस्त्वं हृष्टदर्शिनाम् । त्वं कान्तिः कृतभूषाणां त्वं शान्तिर्दुःखकर्मणाम् ॥ MatsP_154.80 // त्वं भ्रान्तिः सर्वबोधानां त्वं गतिः क्रतुयाजिनाम् । जलधीनां महावेला त्वं च लीला विलासिनाम् ॥ MatsP_154.81 // संभूतिस्त्वं पदार्थानां स्थितिस्त्वं लोकपालिनी । त्वं कालरात्रिर्निःशेष-भुवनावलिनाशिनी ॥ MatsP_154.82 // प्रियकण्ठग्रहानन्द-दायिनी त्वं विभावरी । इत्यनेकविधैर्देवि रूपैर्लोके त्वमर्चिता ॥ MatsP_154.83 // ये त्वां स्तोष्यन्ति वरदे पूजयिष्यन्ति वापि ये । ते सर्वकामानाप्स्यन्ति नियता नात्र संशयः ॥ MatsP_154.84 // इत्युक्ता तु निशा देवी तथेत्युक्त्वा k­täjali÷ / जगाम त्वरिता तूर्णं गृहं हिमगिरेः परम् ॥ MatsP_154.85 // तत्रासीनां महाहर्म्ये रत्नभित्तिसमाश्रयाम् । ददर्श मेनामापाण्डु-च्छविवक्त्रसरोरुहाम् ॥ MatsP_154.86 // किंचिच् छ्याममुखोदग्र-स्तनभारावनामिताम् । महौषधिगणाबद्ध-मन्त्रराजनिषेविताम् ॥ MatsP_154.87 // उद्वहत्कनकोन्नद्ध-जीवरक्षामहोरगाम् । मणिदीपगणज्योतिर् महालोकप्रकाशिते ॥ MatsP_154.88 // प्रकीर्णबहुसिद्धार्थे मनोजपरिवारके । शुचिन्यंशुकसंछन्न-भूशय्यास्तरणोज्ज्वले ॥ MatsP_154.89 // धूपामोदमनोरम्ये सर्जगन्धोपयोगिके । ततः क्रमेण दिवसे गते दूरं विभावरी ॥ MatsP_154.90 // व्यजृम्भत सुखोदर्के ततो मेना महागृहे । प्रसुप्तप्रायपुरुषे निद्राभूतोपचारिके ॥ MatsP_154.91 // स्फुटालोके शशभृति भ्रान्तिरात्रिविहंगमे । रजनीचरभूतानां संघैरावृतचत्वरे ॥ MatsP_154.92 // gìhakaïÂhagrahÃlagna-सुभगेष्टजने ततः । किंचिदाकुलतां प्राप्ते मेनानेत्राम्बुजद्वये ॥ MatsP_154.93 // आविवेश मुखे रात्रिः सुचिरस्फुटसंगमा । जन्मदाया जगन्मातुः क्रमेण जठरान्तरे ॥ MatsP_154.94 // आविवेशान्तरं जन्म मन्यमाना क्षपा तु वै । अरञ्जयच्छविं देव्या गुहारण्ये विभावरी ॥ MatsP_154.95 // ततो जगत्पतिप्राण-हेतुर्हिमगिरिप्रिया । ब्राह्मे मुहूर्ते सुभगे व्यसूयत गुहारणिम् ॥ MatsP_154.96 // तस्यां तु जायमानायां जन्तवः स्थाणुजङ्गमाः । अभवन्सुखिनः सर्वे सर्वलोकनिवासिनः ॥ MatsP_154.97 // नारकाणामपि तदा सुखं स्वर्गसमं महत् । अभवत्क्रूरसत्त्वानां चेतः शान्तं च देहिनाम् ॥ MatsP_154.98 // ज्योतिषामपि तेजस्त्वम् अभवत्सुरतोन्नता । वनाश्रिताश्चौषधयः स्वादुवन्ति फलानि च ॥ MatsP_154.99 // गन्धवन्ति च माल्यानि विमलं च नभो ऽभवत् । मारुतश्च सुखस्पर्शो दिशश्च सुमनोहरा ॥ MatsP_154.100 // तेन चोद्भूतफलित-परिपाकगुणोज्ज्वलाः । अभवत्पृथिवी देवी शालिमालाकुलापि च ॥ MatsP_154.101 // तपांसि दीर्घचीर्णानि मुनीनां भावितात्मनाम् । तस्मिन्गतानि साफल्यं काले निर्मलचेतसाम् ॥ MatsP_154.102 // विस्मृतानि च शस्त्राणि प्रादुर्भावं प्रपेदिरे । प्रभावस्तीर्थमुख्यानां तदा पुण्यतमो ऽभवत् ॥ MatsP_154.103 // अन्तरिक्षे सुराश्चासन् विमानेषु सहस्रशः । समहेन्द्रहरिब्रह्म-वायुवह्निपुरोगमाः ॥ MatsP_154.104 // पुष्पवृष्टिं प्रमुमुचुस् तस्मिंस्तु हिमभूधरे । जगुर्गन्धर्वमुख्याश्च ननृतुश्चाप्सरोगणाः ॥ MatsP_154.105 // मेरुप्रभृतयश्चापि मूर्तिमन्तो महाबलाः । तस्मिन्महोत्सवे प्राप्ते दिव्यप्रभृतपाणयः ॥ MatsP_154.106 // सरितः सागराश्चैव समाजग्मुश्च सर्वशः । हिमशैलो ऽभवल्लोके तथा सर्वैश्चराचरैः ॥ MatsP_154.107 // सेव्यश्चाप्यभिगम्यश्च स श्रेयांश्चाचलोत्तमः । अनुभूयोत्सवं देवा जग्मुः स्वानालयान्मुदा ॥ MatsP_154.108 // देवगन्धर्वनागेन्द्र-शैलशीलावनीगुणैः । हिमशैलसुता देवी स्वयंपूर्विकया ततः ॥ MatsP_154.109 // क्रमेण वृद्धिमानीता लक्ष्मीवानलसैर्बुधैः । क्रमेण रूपसौभाग्य-प्रबोधैर्भुवनत्रयम् ॥ MatsP_154.110 // अजयद्भूषयच्चापि निःसाधारैर्नगात्मजा । एतस्मिन्नन्तरे शक्रो नारदं देवसंमतम् ॥ MatsP_154.111 // देवर्षिमथ सस्मार कार्यसाधनसत्वरम् । स्मृतिं शक्रस्य विज्ञाय जातां तु भगवांस्तदा ॥ MatsP_154.112 // आजगाम मुदा युक्तो महेन्द्रस्य निवेशनम् । तं स दृष्ट्वा सहस्राक्षः समुत्थाय महासनात् ॥ MatsP_154.113 // यथार्हेण तु पाद्येन पूजयामास वासवः । शक्रप्रणीतां तां पूजां प्रतिगृह्य यथाविधि ॥ MatsP_154.114 // नारदः कुशलं देवम् अपृच्छत्पाकशासनम् । पृष्टे च कुशले शक्रः प्रोवाच वचनं प्रभुः ॥ MatsP_154.115 // *इन्द्र उवाच कुशलस्याङ्कुरे तावत् सम्भूते भुवनत्रये । तत्फलोद्भवसंपत्तौ त्वं भवातन्द्रितो मुने ॥ MatsP_154.116 // वेत्सि चैतत्समस्तं त्वं तथापि परिचोदकः । निर्वृतिं परमां याति निवेद्यार्थं सुहृज्जने ॥ MatsP_154.117 // तद्यथा शैलजा देवी योगं यायात्पिनाकिना । शीघ्रं तदुद्यमः सर्वैर् अस्मत्पक्षैर्विधीयताम् ॥ MatsP_154.118 // अवगम्यार्थमखिलं तत आमन्त्र्य नारदः । शक्रं जगाम भगवान् हिमशैलनिवेशनम् ॥ MatsP_154.119 // तत्र द्वारे स विप्रेन्द्रश् चित्रवेत्रलताकुले । वन्दितो हिमशैलेन निर्गतेन पुरो मुनिः ॥ MatsP_154.120 // सह प्रविश्य भवनं भुवो भूषणतां गतम् । निवेदिते स्वयं हैमे हिमशैले न विस्तृते ॥ MatsP_154.121 // महासने मुनिवरो निषसादातुलद्युतिः । यथार्हं चार्घ्यपाद्यं च शैलस्तस्मै न्यवेदयत् ॥ MatsP_154.122 // मुनिस्तु प्रतिजग्राह तमर्घं विधिवत्तदा । गृहीतार्घं मुनिवरम् अपृच्छच्छ्लक्ष्णया गिरा ॥ MatsP_154.123 // कुशलं तपसः शैलः शनैः फुल्लाननाम्बुजः । मुनिरप्यद्रिराजानम् अपृच्छत्कुशलं तदा ॥ MatsP_154.124 // *नारद उवाच अहो ऽवतारिताः सर्वे संनिवेशे महागिरे । पृथुत्वं मनसा तुल्यं कन्दराणां तथाचल ॥ MatsP_154.125 // गुरुत्वं ते गुणौघानां स्थावरादतिरिच्यते । प्रसन्नता च तोयस्य मनसो ऽप्यधिका च ते ॥ MatsP_154.126 // न लक्षयामः शैलेन्द्र शिष्यते कन्दरोदरात् । न च लक्ष्मीस्तथा स्वर्गे कुत्राधिकतया स्थिता ॥ MatsP_154.127 // नानातपोभिर्मुनिभिर् ज्वलनार्कसमप्रभैः । पावनैः पावितो नित्यं त्वत्कन्दरसमाश्रितैः ॥ MatsP_154.128 // अवमत्य विमानानि स्वर्गवासविरागिणः । पितुर्गृह इवासन्ना देवगन्धर्वकिंनराः ॥ MatsP_154.129 // अहो धन्यो ऽसि शैलेन्द्र यस्य ते कन्दरं हरः । अध्यास्ते लोकनाथो ऽपि समाधानपरायणः ॥ MatsP_154.130 // इत्युक्तवति देवर्षौ नारदे सादरं गिरा । हिमशैलस्य महिषी मेना मुनिदिदृक्षया ॥ MatsP_154.131 // अनुयाता दुहित्रा तु स्वल्पालिपरिचारिका । लज्जाप्रणयनम्राङ्गी प्रविवेश निवेशनम् ॥ MatsP_154.132 // तत्र स्थितो मुनिवरः शैलेन सहितो वशी । दृष्ट्वा तु तेजसो राशिं मुनिं शैलप्रिया तदा ॥ MatsP_154.133 // ववन्दे gƬhavadanà pÃïipadmak­täjali÷ / तां विलोक्य महाभागो महर्षिर् अमितद्युतिः ॥ MatsP_154.134 // आशीर्भिर् अमृतोद्गार-रूपाभिस्तां व्यवर्धयत् । ततो विस्मितचित्ता तु हिमवद्गिरिपुत्रिका ॥ MatsP_154.135 // उदैक्षन्नारदं देवी मुनिमद्भुतरूपिणम् । एहि वत्सेति चाप्युक्ता ऋषिणा स्निग्धया गिरा ॥ MatsP_154.136 // कण्ठे गृहीत्वा पितरम् उत्सङ्गे समुपाविशत् । उवाच माता तां देवीम् अभिवन्दय पुत्रिके ॥ MatsP_154.137 // भगवन्तं ततो धन्यं पतिमाप्स्यसि संमतम् । इत्युक्ता तु ततो मात्रा वस्त्रान्तपिहितानना ॥ MatsP_154.138 // किंचित्कम्पितमूर्धा तु वाक्यं नोवाच किंचन । ततः पुनरुवाचेदं वाक्यं माता सुतां तदा ॥ MatsP_154.139 // वत्से वन्दय देवर्षिं ततो दास्यामि ते शुभम् । ratnakrŬanakaæ रम्यं स्थापितं यच्चिरं मया ॥ MatsP_154.140 // इत्युक्ता तु ततो वेगाद् उद्धृत्य चरणौ तदा । ववन्दे मूर्ध्नि संधाय करपङ्कजकुड्मलम् ॥ MatsP_154.141 // कृते तु वन्दने तस्या माता सखीमुखेन तु । चोदयामास शनकैस् तस्याः सौभाग्यशंसिनाम् ॥ MatsP_154.142 // शरीरलक्षणानां तु विज्ञानाय तु कौतुकात् । स्त्रीस्वभावाद्यद्दुहितुश् चिन्तां हृदि समुद्वहन् ॥ MatsP_154.143 // ज्ञात्वा तदिङ्गितं शैलो महिष्या हृदयेन तु । अनुद्गीर्णो ऽक्षतिर्मेने रम्यमेतदुपस्थितम् ॥ MatsP_154.144 // चोदितः शैलमहिषी-सख्या मुनिवरस्तदा । स्मिताननो महाभागो वाक्यं प्रोवाच नारदः ॥ MatsP_154.145 // न जातो ऽस्याः पतिर्भद्रे लक्षणैश्च विवर्जिता । उत्तानहस्ता सततं चरणैर्व्यभिचारिभिः । स्वछायया भविष्येयं किमन्यद्बहु bhëyate ॥ MatsP_154.146 // श्रुत्वैतत्संभ्रमाविष्टो ध्वस्तधैर्यो महाबलः । नारदं प्रत्युवाचाथ साश्रुकण्ठो महागिरिः ॥ MatsP_154.147 // *हिमवानुवाच संसारस्यातिदोषस्य दुर्विज्ञेया गतिर्यतः । सृष्ट्यां चावश्यभाविन्यां केनाप्यतिशयात्मना ॥ MatsP_154.148 // कर्त्रा प्रणीता मर्यादा स्थिता संसारिणामियम् । यो जायते हि यद्बीजो जनितुः स ह्यसार्थकः ॥ MatsP_154.149 // जनिता चापि जातस्य न कश्चिदिति यत्स्फुटम् । स्वकर्मणैव जायन्ते विविधा भूतजातयः ॥ MatsP_154.150 // अण्डजो ह्यण्डजाज्जातः पुनर्जायेत मानवः । मानुषाच्च सरीसृप्यां मनुष्यत्वेन जायते ॥ MatsP_154.151 // तत्रापि जातौ श्रेष्ठायां धर्मस्योत्कर्षणेन तु । अपुत्रजन्मिनः शेषाः प्राणिनः समवस्थिताः ॥ MatsP_154.152 // मनुजास्तत्र जायन्ते यतो न गृहधर्मिणः । क्रमेणाश्रमसंप्राप्तिर् ब्रह्मचारिव्रतादनु ॥ MatsP_154.153 // तस्य कर्तुर्नियोगेन संसारो येन वर्धितः । संसारस्य कुतो वृद्धिः सर्वे स्युर्यदतिग्रहाः ॥ MatsP_154.154 // अतः कर्त्रा तु शास्त्रेषु सुतलाभः प्रशंसितः । प्राणिनां मोहनार्थाय नरकत्राणसंश्रयात् ॥ MatsP_154.155 // स्त्रिया विरहिता सृष्टिर् जन्तूनां नोपपद्यते । स्त्रीजातिस्तु प्रकृत्यैव कृपणा dainyabhëiïÅ । शास्त्रालोचनसामर्थ्यम् उज्झितं तासु वेधसा ॥ MatsP_154.156 // शास्त्रेषूक्तमसंदिग्धं बहुवारं महाफलम् । दशपुत्रसमा कन्या या न स्याच्छीलवर्जिता ॥ MatsP_154.157 // वाक्यमेतत्फलभ्रष्टं पुंसि ग्लानिकरं परम् । कन्या हि कृपणा शोच्या पितुर्दुःखविवर्धिनी ॥ MatsP_154.158 // यापि syÃtpÆrïasarvìhyà पतिपुत्रधनादिभिः । किं पुनर्दुर्भगा हीना पतिपुत्रधनादिभिः ॥ MatsP_154.159 // त्वं चोक्तवान्सुताया मे शरीरे दोषसंग्रहम् । अहो मुह्यामि शुष्यामि ग्लामि सीदामि नारद ॥ MatsP_154.160 // अयुक्तमथ वक्तव्यम् अप्राप्यमपि सांप्रतम् । अनुग्रहेण मे छिन्द्धि दुःखं कन्याश्रयं मुने ॥ MatsP_154.161 // परिच्छिन्ने ऽप्यसंदिग्धे मनः परिभवाश्रयम् । तृष्णा मुष्णाति निष्णाता फललोभाश्रयाशुभा ॥ MatsP_154.162 // स्त्रीणां हि परमं जन्म कुलानामुभयात्मनाम् । इहामुत्र सुखायोक्तं सत्पतिप्राप्तिसंज्ञितम् ॥ MatsP_154.163 // दुर्लभः सत्पतिः स्त्रीणां विगुणो ऽपि पतिः किल । न प्राप्यते विना पुण्यैः पतिर्नार्या कदाचन ॥ MatsP_154.164 // यतो निःसाधनो धर्मः परिमाणोज्झिता रतिः । धनं जीवितपर्याप्तं पत्यौ नार्याः प्रतिष्ठितम् ॥ MatsP_154.165 // निर्धनो दुर्भगो मूर्खः सर्वलक्षणवर्जितः । दैवतं परमं नार्याः पतिरुक्तः सदैव हि ॥ MatsP_154.166 // त्वया चोक्तं हि देवर्षे न जातो ऽस्याः पतिः किल । एतद्दौर्भाग्यमतुलम् असंख्यं गुरु दुःसहम् ॥ MatsP_154.167 // चराचरे भूतसर्गे यदद्यापि च नो मुने । न स जात इति ब्रूषे तेन मे व्याकुलं मनः ॥ MatsP_154.168 // मनुष्यदेवजातीनां शुभाशुभनिवेदकम् । लक्षणं हस्तपादादौ विहितैर्लक्षणैः किल ॥ MatsP_154.169 // सेयम् उत्तानहस्तेति त्वयोक्ता मुनिपुंगव । उत्तानहस्तता प्रोक्ता याचतामेव नित्यदा ॥ MatsP_154.170 // शुभोदयानां धन्यानां न कदाचित्प्रयच्छताम् । स्वछाययास्याश्चरणौ त्वयोक्तौ व्यभिचारिणौ ॥ MatsP_154.171 // तत्रापि श्रेयसां ह्याशा मुने न प्रतिभाति नः । शरीरलक्षणाश्चान्ये पृथक्फलनिवेदिनः ॥ MatsP_154.172 // सौभाग्यधनपुत्रायुः पतिलाभानुशंसनम् । तैश्च सर्वैर्विहीनेयं त्वमात्थ मुनिपुंगव ॥ MatsP_154.173 // त्वं मे सर्वं विजानासि सत्यवागसि चाप्यतः । मुह्यामि मुनिशार्दूल हृदयं दीर्यतीव मे ॥ MatsP_154.174 // इत्युक्त्वा विरतः शैलो महादुःखविचारणात् । श्रुत्वैतदखिलं तस्माच् छैलराजमुखाम्बुजात् । स्मितपूर्वमुवाचेदं नारदो देवचोदितः ॥ MatsP_154.175 // *नारद उवाच हर्षस्थाने ऽपि महति त्वया दुःखं निरूप्यते । अपरिच्छिन्नवाक्यार्थे मोहं यासि महागिरे ॥ MatsP_154.176 // इमां शृणु गिरं मत्तो रहस्यपरिनिष्ठिताम् । समाहितो महाशैल मयोक्तस्य विचारणे ॥ MatsP_154.177 // न जातो ऽस्याः पतिर्देव्या यन्मयोक्तं हिमाचल । न स जातो महादेवो भूतभव्यभवोद्भवः । शरण्यः शाश्वतः शास्ता शंकरः परमेश्वरः ॥ MatsP_154.178 // ब्रह्मविष्ण्विन्द्रमुनयो जन्ममृत्युजरार्दिताः । तस्यैते परमेशस्य सर्वे krŬanakà गिरे ॥ MatsP_154.179 // आस्ते ब्रह्मा तदिच्छातः सम्भूतो भुवनप्रभुः । विष्णुर्युगे युगे जातो नानाजातिर्महातनुः ॥ MatsP_154.180 // मन्यसे मायया जातं विष्णुं चापि युगे युगे । आत्मनो न विनाशो ऽस्ति स्थावरान्ते ऽपि भूधर ॥ MatsP_154.181 // संसारे जायमानस्य भ्रियमाणस्य देहिनः । नश्यते देह एवात्र नात्मनो नाश उच्यते ॥ MatsP_154.182 // ब्रह्मादिस्थावरान्तो ऽयं संसारो यः प्रकीर्तितः । स जन्ममृत्युदुःखार्तो ह्य् अवशः परिवर्तते ॥ MatsP_154.183 // महादेवो ऽचलः स्थाणुर् न जातो जनको ऽजरः । भविष्यति पतिः सो ऽस्या जगन्नाथो निरामयः ॥ MatsP_154.184 // यदुक्तं च मया देवी लक्षणैर्वर्जिता तव । शृणु तस्यापि वाक्यस्य सम्यक्त्वेन विचारणम् ॥ MatsP_154.185 // लक्षणं दैविको ह्यङ्कः शरीरावयवाश्रयः । सर्वायुर्धनसौभाग्य-परिमाणप्रकाशकः ॥ MatsP_154.186 // अनन्तस्याप्रमेयस्य सौभाग्यस्यास्य भूधर । नैवाङ्को लक्षणाकारः शरीरे संविधीयते ॥ MatsP_154.187 // अतो ऽस्या लक्षणं गात्रे शैल नास्ति महामते । यथाहमुक्तवानस्या ह्य् उत्तानकरतां सदा ॥ MatsP_154.188 // उत्तानो वरदः पाणिर् एष देव्याः सदैव तु । सुरासुरमुनिव्रात-वरदेयं भविष्यति ॥ MatsP_154.189 // यथा प्रोक्तं तदा पादौ स्वच्छायाव्यभिचारिणौ । अस्याः शृणु ममात्रापि वाग्युक्तिं शैलसत्तम ॥ MatsP_154.190 // चरणौ पद्मसंकाशाव् अस्याः स्वच्छनखोज्ज्वलौ । सुरासुराणां नमतां किरीटमणिकान्तिभिः ॥ MatsP_154.191 // विचित्रवर्णैर्भासन्तौ स्वच्छायाप्रतिबिम्बितौ । भार्या जगद्गुरोर्ह्येषा वृषाङ्कस्य महीधर ॥ MatsP_154.192 // जननी लोकधर्मस्य सम्भूता भूतभावनी । शिवेयं पावनायैव त्वत्क्षेत्रे पावकद्युतिः ॥ MatsP_154.193 // तद्यथा शीघ्रमेवैषां योगं यायात्पिनाकिना । तथा विधेयं विधिवत् त्वया शैलेन्द्रसत्तम । अत्यन्तं हि महत्कार्यं देवानां हिमभूधर ॥ MatsP_154.194 // *सूत उवाच एवं श्रुत्वा तु शैलेन्द्रो नारदात्सर्वमेव हि । आत्मानं स पुनर्जातं मेने मेनापतिस्तदा ॥ MatsP_154.195 // नमस्कृत्य वृषाङ्काय तदा देवाय धीमते । उवाच सो ऽपि संहृष्टो नारदं तु हिमाचलः ॥ MatsP_154.196 // *हिमवानुवाच दुस्तरान्नरकाद्घोराद् उद्धृतो ऽस्मि त्वया मुने । पातालादहमुद्धृत्य सप्तलोकाधिपः कृतः ॥ MatsP_154.197 // हिमाचलो ऽस्मि विख्यातस् त्वया मुनिवराधुना । हिमाचले ऽचलगुणां प्रापितो ऽस्मि समुन्नतिम् ॥ MatsP_154.198 // आनन्ददिवसाहारि हृदयं मे ऽधुना मुने । नाध्यवस्यति कृत्यानां प्रविभागविचारणम् । यदि वाचामधीशः स्यां त्वद्गुणानां विचारणे ॥ MatsP_154.199 // भवद्विधानां नियतम् अमोघं दर्शनं मुने । तवास्मान्प्रति चापल्यं व्यक्तं मम महामुने ॥ MatsP_154.200 // भवद्भिरेव कृत्यो ऽहं निवासायात्मरूपिणाम् । मुनीनां देवतानां च स्वयंकर्तापि कल्मषम् ॥ MatsP_154.201 // तथापि वस्तुन्येकस्मिन्न् आज्ञा मे सम्प्रदीयताम् । इत्युक्तवति शैलेन्द्रे स तदा हर्षनिर्भरे ॥ MatsP_154.202 // तथा च नारदो वाक्यं कृतं सर्वमिति प्रभो । सुरकार्ये य एवार्थस् तवापि सुमहत्तरः ॥ MatsP_154.203 // इत्युक्त्वा नारदः शीघ्रं जगाम त्रिदिवं प्रति । स गत्वा शक्रभवनम् अमरेशं ददर्श ह ॥ MatsP_154.204 // ततो ऽभिरूपे स मुनिर् उपविष्टो महासने । पृष्टः शक्रेण प्रोवाच हिमजासंश्रयां कथाम् ॥ MatsP_154.205 // *नारद उवाच समूह्य यत्तु कर्तव्यं तन्मया कृतमेव हि । किं तु पञ्चशरस्यैव समयो ऽयमुपस्थितः ॥ MatsP_154.206 // इत्युक्तो देवराजस्तु मुनिना कार्यदर्शिना । चूताङ्कुरास्त्रं सस्मार भगवान्पाकशासनः ॥ MatsP_154.207 // संस्मृतस्तु तदा क्षिप्रं सहस्राक्षेण धीमता । उपतस्थे रतियुतः सविलासो झषध्वजः । प्रादुर्भूतं तु तं दृष्ट्वा शक्रः प्रोवाच सादरम् ॥ MatsP_154.208 // *शक्र उवाच उपदेशेन बहुना किं त्वां प्रति वदे प्रियम् । मनोभवो ऽसि तेन त्वं वेत्सि भूतमनोगतम् ॥ MatsP_154.209 // तद्यथार्थकमेव त्वं कुरु नाकसदां प्रियम् । शंकरं योजय क्षिप्रं गिरिपुत्र्या मनोभव । संयुतो मधुना चैव ऋतुराजेन दुर्जय ॥ MatsP_154.210 // इत्युक्तो मदनस्तेन शक्रेण स्वार्थसिद्धये । प्रोवाच पञ्चबाणो ऽथ वाक्यं भीतः शतक्रतुम् ॥ MatsP_154.211 // *काम उवाच अनया देवसामग्र्या मुनिदानवभीमया । दुःसाध्यः शंकरो देवः किं न वेत्सि जगत्प्रभो ॥ MatsP_154.212 // तस्य देवस्य वेत्थ त्वं कारणं तु यदव्ययम् । प्रायः प्रसादः कोपो ऽपि सर्वो हि महतां महान् ॥ MatsP_154.213 // सर्वोपभोगसारा हि सुन्दर्यः स्वर्गसंभवाः । अध्याश्रितं च यत्सौख्यं भवता नष्टचेष्टितम् ॥ MatsP_154.214 // प्रमादादथ विभ्रश्येद् ईशं प्रति विचिन्त्यताम् । प्रागेव चेह दृश्यन्ते भूतानां कार्यसंभवाः ॥ MatsP_154.215 // विशेषं काङ्क्षतां शक्र सामान्याद्भ्रंशनं फलम् । श्रुत्वैतद्वचनं शक्रस् तमुवाचामरैर्युतः ॥ MatsP_154.216 // *शक्र उवाच वयं प्रमाणास्ते ह्यत्र रतिकान्त न संशयः । संदेशेन विना शक्तिर् अपकारस्य नेष्यते । कस्यचिच् च क्वचिद्दृष्टं सामर्थ्यं न तु सर्वतः ॥ MatsP_154.217 // इत्युक्तः प्रययौ कामः सखायं मधुमाश्रितः । रतियुक्तो जगामाशु प्रस्थं तु हिमभूभृतः ॥ MatsP_154.218 // स तु तत्राकरोच्चिन्तां कार्यस्योपायपूर्विकाम् । महार्था ये हि निष्कम्पा मनस्तेषां सुदुर्जयम् ॥ MatsP_154.219 // तदादावेव संक्षोभ्य नियतं सुजयो भवेत् । संसिद्धिं प्राप्नुयुश्चैव पूर्वं संशोध्य मानसम् ॥ MatsP_154.220 // कथं च विविधैर्भावैर् द्वेषानुगमनं विना । क्रोधः क्रूरतरासङ्गाद् भीषणेर्ष्यां महासखीम् ॥ MatsP_154.221 // चापल्यमूर्ध्नि विध्वस्त-धैर्याधारां महाबलाम् । तामस्य विनियोक्ष्यामि मनसो विकृतिं पराम् ॥ MatsP_154.222 // पिधाय धैर्यद्वाराणि संतोषमपकृष्य च । अवगन्तुं हि मां तत्र न कश्चिदतिपण्डितः ॥ MatsP_154.223 // विकल्पमात्रावस्थाने वैरूप्यं मनसो भवेत् । पश्चान्मूलक्रियारम्भ-गम्भीरावर्तदुस्तरः ॥ MatsP_154.224 // हरिष्यामि हरस्याहं तपस्तस्य स्थिरात्मनः । इन्द्रियग्राममावृत्य रम्यसाधनसंविधिः ॥ MatsP_154.225 // चिन्तयित्वेति मदनो भूतभर्तुस्तदाश्रमम् । जगाम जगतीसारं सरलद्रुमवेदिकम् ॥ MatsP_154.226 // शान्तसत्त्वसमाकीर्णम् अचलप्राणिसंकुलम् । नानापुष्पलताजालं गगनस्थगणेश्वरम् ॥ MatsP_154.227 // निर्व्यग्रवृषभाध्युष्ट-नीलशाद्वलसानुकम् । तत्रापश्यत्त्रिनेत्रस्य रम्यं कंचिद्द्वितीयकम् ॥ MatsP_154.228 // वीरकं लोकवीरेशम् ईशानसदृशद्युतिम् । यक्षकुङ्कुमकिञ्जल्क-पुञ्जपिङ्गजटासटम् ॥ MatsP_154.229 // वेत्रपाणिनम् अव्यग्रम् उग्रभोगीन्द्रभूषणम् । ततो निमीलितोन्निद्र-पद्मपत्राभलोचनम् ॥ MatsP_154.230 // प्रेक्षमाणमृजुस्थानं नासिकाग्रं सुलोचनैः । श्रवस्तरससिंहेन्द्र-चर्मलम्बोत्तरीयकम् ॥ MatsP_154.231 // श्रवणाहिफलन्मुक्त-निःश्वासानलपिङ्गलम् । प्रेङ्खत्कपालपर्यन्त-तुम्बिलम्बिजटाचयम् ॥ MatsP_154.232 // कृतवासुकिपर्यङ्क-नाभिमूलनिवेशितम् । brahmäjalisthapucchÃgra-निबद्धोरगभूषणम् ॥ MatsP_154.233 // ददर्श शंकरं कामः क्रमप्राप्तान्तिकं शनैः । ततो भ्रमरझङ्कार-मालम्बिद्रुमसानुकम् ॥ MatsP_154.234 // प्रविष्टः कर्णरन्ध्रेण भवस्य मदनो मनः । शंकरस्तमथाकर्ण्य मधुरं मदनाश्रयम् ॥ MatsP_154.235 // सस्मार दक्षदुहितारं दयितां रक्तमानसः । ततः सा तस्य शनकैस् तिरोभूयातिनिर्मला ॥ MatsP_154.236 // समाधिभावना तस्थौ लक्ष्यप्रत्यक्षरूपिणी । ततस्तन्मयतां यातः प्रत्यूहापिहिताशयः ॥ MatsP_154.237 // वशित्वेन बुबोधेशो विकृतिं मदनात्मिकाम् । ईषत्कोपसमाविष्टो धैर्यमालम्ब्य धूर्जटिः ॥ MatsP_154.238 // निरासे मदनस्थित्या योगमायासमाव्रतः । स तया माययाविष्टो जज्वाल मदनस्ततः ॥ MatsP_154.239 // इच्छाशरीरो दुर्जेयो रोषदोषमहाश्रयः । हृदयान्निर्गतः सो ऽथ वासनाव्यसनात्मकः ॥ MatsP_154.240 // बहिःस्थलं समालम्ब्य ह्य् उपतस्थौ झषध्वजः । अनुयातो ऽथ हृद्येन मित्रेण मधुना सह ॥ MatsP_154.241 // सहकारतरौ दृष्ट्वा मृदुमारुतनिर्धुतम् । स्तबकं मदनो रम्यं हरवक्षसि सत्वरम् ॥ MatsP_154.242 // मुमोच मोहनं नाम मार्गणं मकरध्वजः । शिवस्य हृदये शुद्धे नाशशाली महाशरः ॥ MatsP_154.243 // पपात परुषप्रांशुः पुष्पबाणो विमोहनः । ततः करणसंदेहो विद्धस्तु हृदये भवः ॥ MatsP_154.244 // बभूव भूधरौपम्य-धैर्यो ऽपि मदनोन्मुखः । ततः प्रभुत्वाद्भावानां नावेशं समपद्यत ॥ MatsP_154.245 // बाह्यं बहु समासाद्य प्रत्यूहप्रसवात्मकम् । ततः कोपानलोद्भूत-घोरहुङ्कारभीषणे ॥ MatsP_154.246 // बभूव वदने नेत्रं तृतीयमनलाकुलम् । रुद्रस्य रौद्रवपुषो जगत्संहारभैरवम् ॥ MatsP_154.247 // तदन्तिकस्थे मदने व्यस्फारयत धूर्जटिः । तन्नेत्रविस्फुलिङ्गेन क्रोशतां नाकवासिनाम् ॥ MatsP_154.248 // गमितो भस्मसात्तूर्णं कन्दर्पः कामिदर्पकः । स तु तं भस्मसात्कृत्वा हरनेत्रोद्भवो ऽनलः ॥ MatsP_154.249 // व्यजृम्भत जगद्दग्धुं ज्वालाहुङ्कारघस्मरः । ततो भवो जगद्धेतोर् व्यभवज्जातवेदसम् ॥ MatsP_154.250 // सहकारे मधौ चन्द्रे सुमनःसु परेष्वपि । भृङ्गेषु कोकिलास्येषु विभागेन स्मरानलम् ॥ MatsP_154.251 // स बाह्यान्तरविद्धेन हरेण स्मरमार्गणः । रागस्नेहसमिद्धान्तर्-धावंस्तीव्रहुताशनः ॥ MatsP_154.252 // विभक्तलोकसंक्षोभ-करो दुर्वारजृम्भितः । सम्प्राप्य स्नेहसंपृक्तं कामिनां हृदयं किल ॥ MatsP_154.253 // ज्वलत्यहर्निशं भीमो दुश्चिकित्स्यमुखात्मकः । विलोक्य हरहुङ्कार-ज्वालाभस्मकृतं स्मरम् ॥ MatsP_154.254 // विललाप रतिः क्रूरं बन्धुना मधुना सह । ततो विलप्य बहुशो मधुना परिसान्त्विता ॥ MatsP_154.255 // जगाम शरणं देवम् इन्दुमौलिं त्रिलोचनम् । भृङ्गानुयातां संगृह्य पुष्पितां सहकारजाम् ॥ MatsP_154.256 // लतां पवित्रकस्थाने पाणौ परभृतां सखीम् । निर्बध्य तु जटाजूटं कुटिलैर् अलकै रतिः ॥ MatsP_154.257 // उद्ध्वल्य गात्रं शुभ्रेण हृद्येन स्मरभस्मना । जानुभ्यामवनीं गत्वा प्रोवाचेन्दुविभूषणम् ॥ MatsP_154.258 // *रतिरुवाच नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय । नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय ॥ MatsP_154.259 // नमो भवायास्तु भवोद्भवाय नमो ऽस्तु ते ध्वस्तमनोभवाय । नमो ऽस्तु ते gƬhamahÃvratÃya नमो ऽस्तु मायागहनाश्रयाय ॥ MatsP_154.260 // नमो ऽस्तु शर्वाय नमः शिवाय नमो ऽस्तु सिद्धाय पुरातनाय । नमो ऽस्तु कालाय नमः कलाय नमो ऽस्तु ते ज्ञानवरप्रदाय ॥ MatsP_154.261 // नमो ऽस्तु ते कालकलातिगाय नमो निसर्गामलभूषणाय । नमो ऽस्त्वमेयान्धकमर्दकाय नमः शरण्याय नमो ऽगुणाय ॥ MatsP_154.262 // नमो ऽस्तु ते भीमगणानुगाय नमो ऽस्तु नानाभुवनादिकर्त्रे । नमो ऽस्तु नानाजगतां विधात्रे नमो ऽस्तु ते चित्रफलप्रयोक्त्रे ॥ MatsP_154.263 // सर्वावसाने ह्यविनाशनेत्रे नमो ऽस्तु चित्राध्वरभागभोक्त्रे । नमो ऽस्तु भक्ताभिमतप्रदात्रे नमः सदा ते भवसङ्गहर्त्रे ॥ MatsP_154.264 // अनन्तरूपाय सदैव तुभ्यम् असह्यकोपाय नमो ऽस्तु तुभ्यम् । शशाङ्कचिह्नाय सदैव तुभ्यम् अमेयमानाय नमः स्तुताय ॥ MatsP_154.265 // वृषेन्द्रयानाय पुरान्तकाय नमः प्रसिद्धाय महौषधाय । नमो ऽस्तु भक्त्याभिमतप्रदाय नमो ऽस्तु सर्वार्तिहराय तुभ्यम् ॥ MatsP_154.266 // चराचराचारविचारवर्यम् आचार्यम् उत्प्रेक्षितभूतसर्गम् । त्वामिन्दुमौलिं शरणं प्रपन्ना प्रियाप्रमेयं महतां महेशम् ॥ MatsP_154.267 // प्रयच्छ मे कामयशःसमृद्धिं पुनः प्रभो जीवतु कामदेवः । प्रियं विना त्वां प्रियजीवितेषु त्वत्तो ऽपरः को भुवनेष्विहास्ति ॥ MatsP_154.268 // प्रभुः प्रियायाः प्रसवः प्रियाणां प्रणीतपर्यायपरापरार्थः । त्वमेवमेको भुवनस्य नाथो दयालुरुन्मूलितभक्तभीतिः ॥ MatsP_154.269 // *सूत उवाच इत्थं स्तुतः शंकर Ŭya ईशो वृषाकपिर्मन्मथकान्तया तु । तुतोष दोषाकरखण्डधारी उवाच चैनां मधुरं निरीक्ष्य ॥ MatsP_154.270 // *शंकर उवाच भवितेति च कामो ऽयं कालात्कान्तो ऽचिरादपि । अनङ्ग इति लोकेषु स विख्यातिं गमिष्यति ॥ MatsP_154.271 // इत्युक्ता शिरसावन्द्य गिरिशं कामवल्लभा । जगामोपवनं रम्यं रतिस्तु हिमभूभृतः ॥ MatsP_154.272 // रुरोद चापि बहुशो दीना रम्ये स्थले तु सा । मरणव्यवसायात्तु निवृत्ता सा हराज्ञया ॥ MatsP_154.273 // अथ नारदवाक्येन चोदितो हिमभूधरः । कृताभरणसंस्कारां कृतकौतुकमङ्गलाम् ॥ MatsP_154.274 // svargapu«pak­tÃpŬÃæ शुभ्रचीनांशुकाम्बराम् । शराभ्यां संयुतां शैलो गृहीत्वा स्वसुतां ततः ॥ MatsP_154.275 // जगाम शुभयोगेन तदा सम्पूर्णमानसः । सकाननान्युपाक्रम्य वनान्युपवनानि च ॥ MatsP_154.276 // ददर्श रुदतीं नारीम् अप्रतर्क्यमहौजसम् । रूपेणासदृशीं लोके रम्येषु वनसानुषु ॥ MatsP_154.277 // कौतुकेन परामृश्य तां दृष्ट्वा रुदतीं गिरिः । उपसर्प्य ततस्तस्या निकटे सो ऽभ्यपृच्छत ॥ MatsP_154.278 // *हिमवानुवाच कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि । नैतदल्पमहं मन्ये कारणं लोकसुन्दरि ॥ MatsP_154.279 // सा तस्य वचनं श्रुत्वा उवाच मधुना सह । रुदती शोकजननं श्वसती दैन्यवर्धनम् ॥ MatsP_154.280 // *रतिरुवाच कामस्य दयितां भार्यां रतिं मां विद्धि सुव्रत । गिरावस्मिन्महाभाग गिरिशस्तपसि स्थितः ॥ MatsP_154.281 // तेन प्रत्यूहरुष्टेन विस्फार्यालोक्य लोचनम् । दग्धो ऽसौ झषकेतुस्तु मम कान्तो ऽतिवल्लभः ॥ MatsP_154.282 // अहं तु शरणं याता तं देवं भयविह्वला । स्तुतवत्यथ संस्तुत्या ततो मां गिरिशो ऽब्रवीत् ॥ MatsP_154.283 // तुष्टो ऽहं कामदयिते कामो ऽयं ते भविष्यति । त्वत्स्तुतिं चाप्यधीयानो नरो भक्त्या मदाश्रयः । लप्स्यते काङ्क्षितं कामं निवर्त्य मरणादितः ॥ MatsP_154.284 // प्रतीक्षन्ती च तद्वाक्यम् आशावेशादिभिर्ह्यहम् । शरीरं परिरक्षिष्ये कंचित्कालं महाद्युते ॥ MatsP_154.285 // इत्युक्तस्तु तदा रत्या शैलः संभ्रमभीषितः । पाणावादाय हि सुतां गन्तुमैच्छत्स्वकं पुरम् ॥ MatsP_154.286 // भाविनो ऽवश्यभावित्वाद् भवित्री भूतभाविनी । लज्जमाना सखिमुखैर् उवाच पितरं गिरिम् ॥ MatsP_154.287 // *शैलदुहितोवाच दुर्भाग्येण शरीरेण किं ममानेन कारणम् । कथं च तादृशं प्राप्तं सुखं मे स पतिर्भवेत् ॥ MatsP_154.288 // तपोभिः प्राप्यते ऽभीष्टं नासाध्यं हि तपस्यतः । दुर्भगत्वं वृथा लोको वहते सति साधने ॥ MatsP_154.289 // जीविताद्दुर्भगाच्छ्रेयो मरणं ह्यतपस्यतः । भविष्यामि न संदेहो नियमैः शोषये तनुम् ॥ MatsP_154.290 // तपसि भ्रष्टसंदेह उद्यमो ऽर्थजिगीषया । साहं तपः करिष्यामि यदहं प्राप्य दुर्लभा ॥ MatsP_154.291 // इत्युक्तः शैलराजस्तु दुहित्रा स्नेहविक्लवः । उवाच वाचा शैलेन्द्रः स्नेहगद्गदवर्णया ॥ MatsP_154.292 // *हिमवानुवाच उमेति चपले पुत्रि न क्षमं तावकं वपुः । सोढुं क्लेशस्वरूपस्य तपसः सौम्यदर्शने ॥ MatsP_154.293 // भावीन्यभिविचार्याणि पदार्थानि सदैव तु । भाविनो ऽर्था भवन्त्येव हठेनानिच्छतो ऽपि वा ॥ MatsP_154.294 // तस्मान्न तपसा ते ऽस्ति बाले किंचित्प्रयोजनम् । भवनायैव गच्छामश् चिन्तयिष्यामि तत्र वै ॥ MatsP_154.295 // इत्युक्ता तु यदा नैव गुहायाभ्येति शैलजा । ततः स चिन्तयाविष्टो दुहितां प्रशशंस च ॥ MatsP_154.296 // ततो ऽन्तरिक्षे दिव्या वाग् अभूद्भुवनभूतले । उमेति चपले पुत्रि त्वयोक्ता तनया ततः ॥ MatsP_154.297 // उमेति नाम तेनास्या भुवनेषु भविष्यति । सिद्धिं च मूर्तिमत्येषा साधयिष्यति चिन्तिताम् ॥ MatsP_154.298 // इति श्रुत्वा तु वचनम् आकाशात्काशपाण्डुरः । अनुज्ञाय सुतां शैलो जगामाशु स्वमन्दिरम् ॥ MatsP_154.299 // *सूत उवाच शैलजापि ययौ शैलम् अगम्यमपि दैवतैः । सखीभ्यामनुयाता तु नियता नगराजजा ॥ MatsP_154.300 // शृङ्गं हिमवतः पुण्यं नानाधातुविभूषितम् । दिव्यपुष्पलताकीर्णं सिद्धगन्धर्वसेवितम् ॥ MatsP_154.301 // नानामृगगणाकीर्णं भ्रमरोद्घुष्टपादपम् । दिव्यप्रस्रवणोपेतं दीर्घिकाभिरलंकृतम् ॥ MatsP_154.302 // नानापक्षिगणाकीर्णं चक्रवाकोपशोभितम् । जलजस्थलजैः पुष्पैः प्रोत्फुल्लैरुपशोभितम् ॥ MatsP_154.303 // चित्रकन्दरसंस्थानं गुहागृहमनोहरम् । विहङ्गसंघसंजुष्टं कल्पपादपसंकटम् ॥ MatsP_154.304 // तत्रापश्यन्महाशाखं शाखिनं हरितच्छदम् । सर्वर्तुकुसुमोपेतं मनोरथशतोज्ज्वलम् ॥ MatsP_154.305 // नानापुष्पसमाकीर्णं नानाविधफलान्वितम् । नतं सूर्यस्य रुचिभिर् भिन्नसंहृतपल्लवम् ॥ MatsP_154.306 // तत्राम्बराणि संत्यज्य भूषणानि च शैलजा । संवीता वल्कलैर्दिव्यैर् दर्भनिर्मितमेखला ॥ MatsP_154.307 // त्रिःस्नाता पाटलाहारा बभूव शरदां शतम् । शतमेकेन शीर्णेन पर्णेनावर्तयत्तदा ॥ MatsP_154.308 // निराहारा शतं साभूत् समानां तपसां निधिः । तत उद्वेजिताः सर्वे प्राणिनस्तत्तपो ऽग्निना ॥ MatsP_154.309 // ततः सस्मार भगवान् मुनीन्सप्त शतक्रतुः । ते समागम्य मुनयः सर्वे समुदितास्ततः ॥ MatsP_154.310 // पूजिताश्च महेन्द्रेण पप्रच्छुस्तं प्रयोजनम् । किमर्थं तु सुरश्रेष्ठ संस्मृतास्तु वयं त्वया ॥ MatsP_154.311 // शक्रः प्रोवाच शृण्वन्तु भगवन्तः प्रयोजनम् । हिमाचले तपो घोरं तप्यते भूधरात्मजा । तस्या ह्यभिमतं कामं भवन्तः कर्तुमर्हथ ॥ MatsP_154.312 // ततः समापतन्देव्या जगदर्थं त्वरान्विताः । तथेत्युक्त्वा तु शैलेन्द्रं सिद्धसंघातसेवितम् ॥ MatsP_154.313 // ऊचुरागत्य मुनयस् तामथो मधुराक्षरम् । पुत्रि किं ते व्यवसितः कामः कमललोचने ॥ MatsP_154.314 // तानुवाच ततो देवी सलज्जा गौरवान्मुनीन् । तपस्यतो महाभागाः प्राप्य मौने भवादृशान् ॥ MatsP_154.315 // वन्दनाय नियुक्ता धीः पावयत्यविकल्पितम् । प्रश्नोन्मुखत्वाद्भवतां युक्तमासनमादितः ॥ MatsP_154.316 // उपविष्टाः श्रमोन्मुक्तास् ततः प्रक्ष्यथ मामतः । इत्युक्त्वा सा ततश्चक्रे कृतासनपरिग्रहान् ॥ MatsP_154.317 // सा तु तान्विधिवत्पूज्यान् पूजयित्वा विधानतः । उवाचादित्यसंकाशान् मुनीन्सप्त सती शनैः ॥ MatsP_154.318 // त्यक्त्वा व्रतात्मकं मौनं मौनं जग्राह ह्रीमयम् । भावं तस्यास्तु मौनान्तं तस्याः सप्तर्षयो यथा ॥ MatsP_154.319 // गौरवाधीनतां प्राप्ताः पप्रच्छुस्तां पुनस्तथा । सापि गौरवगर्भेण मनसा चारुहासिनी ॥ MatsP_154.320 // munŤÓÃntakathÃlÃpÃn प्रेक्ष्य प्रोवाच वाग्यमम् । भगवन्तो विजानन्ति प्राणिनां मानसं हितम् ॥ MatsP_154.321 // मनोगतीभिरत्यर्थं कदर्थन्ते हि देहिनः । केचित् तु निपुणास्तत्र घटन्ते विबुधोद्यमैः ॥ MatsP_154.322 // उपायैर्दुर्लभान्भावान् प्राप्नुवन्ति ह्यतन्द्रिताः । अपरे तु परिच्छिन्ना नानाकाराभ्युपक्रमाः ॥ MatsP_154.323 // देहान्तरार्थमारम्भम् आश्रयन्ति हितप्रदम् । मम त्वाकाशसम्भूत-पुष्पदामा विभूषितम् ॥ MatsP_154.324 // वन्ध्या सुतं प्राप्तुकामा मनः प्रसरते मुहुः । अहं किल भवं देवं पतिं प्राप्तुं समुद्यता ॥ MatsP_154.325 // प्रकृत्यैव दुराधर्षं तपस्यन्तं तु संप्रति । सुरासुरैरनिर्णीतं परमार्थक्रियाश्रयम् ॥ MatsP_154.326 // सांप्रतं चापि निर्दग्ध-मदनं वीतरागिणम् । कथमाराधयेदीशं मादृशी तादृशं शिवम् ॥ MatsP_154.327 // इत्युक्ता मुनयस्ते तु स्थिरतां मनसस्ततः । ज्ञातुमस्या वचः प्रोचुः प्रक्रमात्प्रकृतार्थकम् ॥ MatsP_154.328 // *मुनय ऊचुः द्विविधं तु सुखं तावत् पुत्रि लोकेषु भाव्यते । शरीरस्यास्य संभोगैश् चेतसश्चापि निर्वृतिः ॥ MatsP_154.329 // प्रकृत्या स तु दिग्वासा भीमः पितृवणेशयः । कपाली भिक्षुको नग्नो विरूपाक्षः स्थिरक्रियः ॥ MatsP_154.330 // प्रमत्तोन्मत्तकाकारो बीभत्सकृतसंग्रहः । यतिना तेन कस्ते ऽर्थो मूर्तानर्थेन काङ्क्षितः ॥ MatsP_154.331 // यदि ह्यस्य शरीरस्य भोगमिच्छसि सांप्रतम् । तत्कथं ते महादेवाद् भयभाजो जुगुप्सितात् ॥ MatsP_154.332 // स्रवद्रक्तवसाभ्यक्त-कपालकृतभूषणात् । श्वसदुग्रभुजंगेन्द्र-कृतभूषणभीषणात् ॥ MatsP_154.333 // श्मशानवासिनो रौद्र-प्रमथानुगतात् सति । सुरेन्द्रमुकुटव्रात-निघृष्टचरणो ऽरिहा ॥ MatsP_154.334 // हरिरस्ति जगद्धाता श्रीकान्तो ऽनन्तमूर्तिमान् । नाथो यज्ञभुजामस्ति तथेन्द्रः पाकशासनः ॥ MatsP_154.335 // देवतानां निधिश्चास्ति ज्वलनः सर्वकामकृत् । वायुरस्ति जगद्धाता यः प्राणः सर्वदेहिनाम् ॥ MatsP_154.336 // तथा वैश्रवणो राजा सर्वार्थमतिमान्विभुः । एभ्य एकतमं कस्मान् न त्वं सम्प्राप्तुमिच्छसि ॥ MatsP_154.337 // उतान्यदेहसंप्राप्त्या सुखं ते मनसेप्सितम् । एवमेतत्तवाप्यत्र प्रभवो नाकसंपदाम् । अस्मिन्नेव पराः सर्वाः कल्याणप्राप्तयस्तव ॥ MatsP_154.338 // पितुरेवास्ति तत्सर्वं सुरेभ्यो यन्न विद्यते । अतस्तत्प्राप्तये क्लेशः स वाप्यत्राफलस्तव ॥ MatsP_154.339 // प्रायेण प्रार्थितो भद्रे सुस्वल्पो ह्यतिदुर्लभः । अस्य ते विधियोगस्य धाता कर्तात्र चैव हि ॥ MatsP_154.340 // *सूत उवाच इत्युक्ता सा तु कुपिता मुनिवर्येषु शैलजा । उवाच कोपरक्ताक्षी स्फुरद्भिर्दशनच्छदैः ॥ MatsP_154.341 // *देव्युवाच असद्ग्रहस्य का प्रीतिर् व्यसनस्य क्व यन्त्रणा । विपरीतार्थबोद्धारः सत्पथे केन योजिताः ॥ MatsP_154.342 // एवं मां वेत्थ दुष्प्रज्ञां ह्य् अस्थानासद्ग्रहप्रियाम् । न मां प्रतिविचारो ऽस्ति यत्रेहासद्ग्रहावितौ ॥ MatsP_154.343 // प्रजापतिसमाः सर्वे भवन्तः सर्वदर्शिनः । नूनं न वेत्थ तं देवं शाश्वतं जगतः प्रभुम् ॥ MatsP_154.344 // अजमीशानमव्यक्तम् अमेयमहिमोदयम् ॥ MatsP_154.345 // आस्तां तद्धर्मसद्भाव-संबोधस्तावदद्भुतः । विदुर्यं न हरिब्रह्म-प्रमुखा हि सुरेश्वराः ॥ MatsP_154.346 // यत्तस्य विभवात्स्वोत्थं भुवनेषु विजृम्भितम् । प्रकटं सर्वभूतानां तदप्यत्र न वेत्थ किम् ॥ MatsP_154.347 // कस्यैतद्गगनं भूरितः कस्याग्निः कस्य मारुतः । कस्य भूः कस्य वरुणः कश्चन्द्रार्कविलोचनः ॥ MatsP_154.348 // कस्यार्चयन्ति लोकेषु लिङ्गं भक्त्या सुरासुराः । यं ब्रुवन्तीश्वरं देवा विधीन्द्राद्या महर्षयः ॥ MatsP_154.349 // प्रभावं प्रभवं चैष तेषामपि न वेत्थ किम् । अदितिः कस्य मातेयं कस्माज्जातो जनार्दनः ॥ MatsP_154.350 // अदितेः कश्यपाज्जाता देवा नारायणादयः । मरीचेः कश्यपः पुत्रो ह्य् अदितिर्दक्षपुत्रिका ॥ MatsP_154.351 // मरीचिश्चापि दक्षश्च पुत्रौ तौ ब्रह्मणः किल । ब्रह्मा हिरण्मयात्त्वण्डाद् दिव्यसिद्धिविभूतिकम् ॥ MatsP_154.352 // कस्य प्रादुरभूद्ध्यानात् प्रक्षुब्धाः प्राकृतांशकाः । प्रकृतौ तु तृतीयायां मधुद्विड्जननक्रिया ॥ MatsP_154.353 // जाता ससर्ज षड्वर्गान् बुद्धिपूर्वान् स्वकर्मजान् । अजातको ऽभवद्वेधा ब्रह्मणो ऽव्यक्तजन्मनः ॥ MatsP_154.354 // यः स्वयोगेन संक्षोभ्य प्रकृतिं कृतवानिदम् । ब्रह्मणः सिद्धसर्वार्थम् ऐश्वर्यं लोककर्तृताम् ॥ MatsP_154.355 // विदुर्विष्ण्वादयो यच्च स्वमहिम्ना सदैव हि । कृत्वान्यं देहम् अन्या दृक् तादृक् कृत्वा पुनर्हरिः ॥ MatsP_154.356 // कुरुते जगतः कृत्यम् उत्तमाधममध्यमम् । एवमेव हि संसारो यो जन्ममरणात्मकः ॥ MatsP_154.357 // कर्मणश्च फलं ह्येतन् नानारूपसमुद्भवम् । अथ नारायणो देवः स्वकां छायां समाश्रयत् ॥ MatsP_154.358 // तत्प्रेरितः प्रकुरुते जन्म नानाप्रकारकम् । सापि कर्मण एवोक्ता प्रेरणा विवशात्मनाम् ॥ MatsP_154.359 // यथोन्मादादिजुष्टस्य मतिरेव हि सा भवेत् । इष्टान्येव यथार्थानि विपरीतानि मन्यते ॥ MatsP_154.360 // लोकस्य व्यवहारेषु सृष्टेषु सहते सदा । धर्माधर्मफलावाप्तौ विष्णुरेव निबोधितः ॥ MatsP_154.361 // अथानादित्वमस्यास्ति सामान्यात्तु तदात्मना । न ह्यस्य जीवितं दीर्घं दृष्टं देहे तु कुत्रचित् ॥ MatsP_154.362 // भवद्भिर्यस्य नो दृष्टम् अन्तरग्रमथापि वा । देहिनां धर्म एवैष क्वचिज्जायेत्कचिन्म्रियेत् ॥ MatsP_154.363 // क्वचिद्गर्भगतो नश्येत् क्वचिज् जीवेज्जरामयः । क्वचित्समाः शतं जीवेत् क्वचिद्बाल्ये विपद्यते ॥ MatsP_154.364 // शतायुः पुरुषो यस्तु सो ऽनन्तः स्वल्पजन्मनः । जीवितो न म्रियत्यग्रे तस्मात्सो ऽमर उच्यते ॥ MatsP_154.365 // अदृष्टजन्मनिधना ह्य् एवं विष्ण्वादयो मताः । एतत्संशुद्धमैश्वर्यं संसारे को लभेदिह ॥ MatsP_154.366 // तत्र क्षयादियोगात्तु नानाश्चर्यस्वरूपिणि । तस्माद्दिवश्चरान्सर्वान् मलिनान्स्वल्पभूतिकान् ॥ MatsP_154.367 // नाहं भद्राः किलेच्छामि ऋते शर्वात्पिनाकिनः । स्थितं च तारतम्येन प्राणिनां परमं त्विदम् ॥ MatsP_154.368 // धीबलैश्वर्यकार्यादि-प्रमाणं महतां महत् । यस्मान्न किंचिदपरं सर्वं यस्मात्प्रवर्तते ॥ MatsP_154.369 // यस्यैश्वर्यमनाद्यन्तं तमहं शरणं गता । एष मे व्यवसायश्च दीर्घो ऽतिविपरीतकः ॥ MatsP_154.370 // यात वा तिष्ठतैवाथ मुनयो मद्विधायकाः । एवं निशम्य वचनं देव्या मुनिवरास्तदा ॥ MatsP_154.371 // आनन्दाश्रुपरीताक्षाः सस्वजुस्तां तपस्विनीम् । ऊचुश्च परमप्रीताः शैलजां मधुरं वचः ॥ MatsP_154.372 // *ऋषय ऊचुः अत्यद्भुतास्यहो पुत्रि ज्ञानमूर्तिरिवामला । प्रसादयति नो भावं भवभावप्रतिश्रयात् ॥ MatsP_154.373 // ननु विद्मो वयं तस्य देवस्यैश्वर्यमद्भुतम् । त्वन्निश्चयस्य दृढतां वेत्तुं वयमिहागताः ॥ MatsP_154.374 // अचिरादेव तन्वङ्गि कामस्ते ऽयं भविष्यति । क्वादित्यस्य प्रभा याति रत्नेभ्यः क्व द्युतिः पृथक् ॥ MatsP_154.375 // को ऽर्थो वर्णालिकाव्यक्तः कथं त्वं गिरिशं विना । यामो नैकाभ्युपायने तमभ्यर्थयितुं वयम् ॥ MatsP_154.376 // अस्माकमपि वै सो ऽर्थः सुतरां हृदि वर्तते । अतस्त्वमेव सा बुद्धिर् यतो नीतिस्त्वमेव हि ॥ MatsP_154.377 // अतो निःसंशयं कायं शंकरो ऽपि विधास्यति । इत्युक्त्वा पूजिता याता मुनयो गिरिकन्यया ॥ MatsP_154.378 // प्रययुर्गिरिशं द्रष्टुं प्रस्थं हिमवतो महत् । गङ्गाम्बुप्लावितात्मानं पिङ्गबद्धजटासटम् ॥ MatsP_154.379 // भृङ्गानुयातपाणिस्थ-मन्दारकुसुमस्रजम् । गिरेः सम्प्राप्य ते प्रस्थं ददृशुः शंकराश्रमम् ॥ MatsP_154.380 // प्रशान्ताशेषसत्त्वौघं नवस्तिमितकाननम् । निःशब्दाक्षोभसलिल-प्रपातं सर्वतोदिशम् ॥ MatsP_154.381 // तत्रापश्यंस्ततो द्वारि वीरकं वेत्रपाणिनम् । सप्त ते मुनयः पूज्या विनीताः कार्यगौरवात् ॥ MatsP_154.382 // Æcurmadhurabhëiïyà वाचा ते वाग्मिनां वराः । द्रष्टुं वयमिहायाताः शरण्यं गणनायकम् ॥ MatsP_154.383 // त्रिलोचनं विजानीहि सुरकार्यप्रचोदिताः । त्वमेव नो गतिस्तत्त्वं यथा कालानतिक्रमः ॥ MatsP_154.384 // सा प्रार्थनैषा प्रायेण प्रतीहारमयः प्रभुः । इत्युक्तो मुनिभिः सो ऽथ गौरवात्तानुवाच सः ॥ MatsP_154.385 // सवनस्यापरां संध्यां स्नातुं मन्दाकिनीजले । क्षणेन भविता विप्रास् तत्र द्रक्ष्यथ शूलिनम् ॥ MatsP_154.386 // इत्युक्ता मुनयस्तस्थुस् ते तत्कालप्रतीक्षिणः । गम्भीराम्बुधरं प्रावृट्-तृषिताश्चातका यथा ॥ MatsP_154.387 // ततः क्षणेन निष्पन्न-समाधानक्रियाविधिः । वीरासनं बिभेदेशो मृगचर्मनिवासितम् ॥ MatsP_154.388 // ततो विनीतो जानुभ्याम् अवलम्ब्य महीस्थितिम् । उवाच वीरको देवं प्रणामैकसमाश्रयः ॥ MatsP_154.389 // सम्प्राप्ता मुनयः सप्त त्वां द्रष्टुं दीप्ततेजसः । विभो समादिश द्रष्टुम् अवगन्तुम् इहार्हसि । ते ऽब्रुवन्देवकार्येण तव दर्शनलालसाः ॥ MatsP_154.390 // इत्युक्तो धूर्जटिस्तेन वीरकेण महात्मना । भूभङ्गसंज्ञया तेषां प्रवेशाज्ञां ददौ तदा ॥ MatsP_154.391 // मूर्ध्नः कम्पेन तान्सर्वान् वीरको ऽपि महामुनीन् । आजुहावाविदूरस्थान् दर्शनाय पिनाकिनः ॥ MatsP_154.392 // tvarÃbaddhÃrdhacƬÃste लम्बमानाजिनाम्बराः । विविशुर्वेदिकां सिद्धां गिरिशस्य विभूतिभिः ॥ MatsP_154.393 // बद्धपाणिपुटाक्षिप्त-नाकपुष्पोत्करास्ततः । पिनाकिपादयुगलं वन्द्यं नाकनिवासिनाम् ॥ MatsP_154.394 // ततः स्निग्धेक्षिताः शान्ता मुनयः शूलपाणिना । मन्मथारिं ततो हृष्टाः समं तुष्टुवुरादृताः ॥ MatsP_154.395 // *मुनय ऊचुः अहो कृतार्था वयमेव सांप्रतं सुरेश्वरो ऽप्यत्र वरो भविष्यति । भवत्प्रसादामलवारिसेकतः फलेन काचित् तपसा नियुज्यते ॥ MatsP_154.396 // जयत्यसौ धन्यतरो हिमाचलस् तदाश्रयं यस्य सुता तपस्यति । स दैत्यराजो ऽपि महाफलोदयो विमूलिताशेषसुरो हि तारकः ॥ MatsP_154.397 // त्वदीयमंशं प्रविलोक्य कल्मषात् स्वकं शरीरं परिमोक्ष्यते हि यः । स धन्यधीर्लोकपिता चतुर्मुखो हरिश्च यत्संभ्रमवह्निदीपितः ॥ MatsP_154.398 // त्वदङ्घ्रियुग्मं हृदयेन बिभ्रतो महाभितापप्रशमैकहेतुकम् । त्वमेव चैको विविधाकृतक्रियः किलेति वाचा विधुरैर् vibhëyate ॥ MatsP_154.399 // अथाद्य एकस्त्वमवादि नान्यथा जगत्तथा निर्घृणतां तव स्पृशेत् । न वेत्सि वा दुःखमिदं प्रजात्मकं विहन्यते ते खलु सर्वतः क्रिया ॥ MatsP_154.400 // उपेक्षसे चेज् जगतामुपद्रवं दयामयत्वं तव केन कथ्यते । स्वयोगमायामहिमागुहाश्रयं न विद्यते निर्मलभूतिगौरवम् ॥ MatsP_154.401 // वयं च ते धन्यतराः शरीरिणां यदीदृशं त्वां प्रविलोकयामहे । अदर्शनं तेन मनोरथो यथा प्रयाति साफल्यतया मनोगतम् ॥ MatsP_154.402 // जगद्विधानैकविधौ जगन्मुखे करिष्यसे ऽतो बलभिच्चरा वयम् । विनेमुरित्थं मुनयो विसृज्य तां गिरं गिरीशश्रुतिभूमिसंनिधौ ॥ MatsP_154.403 // उत्कृष्टकेदार इवावनीतले सुबीजमुष्टिं सुफलाय कर्षकाः ॥ MatsP_154.404 // तेषां श्रुत्वा तु तां रम्यां प्रक्रमोपक्रमक्रियाम् । वाचं वाचस्पतिस्तुष्टः प्रोवाच स्मितसुन्दरीम् ॥ MatsP_154.405 // *शर्व उवाच जाने लोकविधानस्य कन्या सत्कार्यमुत्तमम् । जाता प्रालेयशैलस्य संकेतकनिरूपणाः ॥ MatsP_154.406 // सत्यमुत्कण्ठिताः सर्वे देवकार्यार्थमुद्यताः । तेषां त्वरन्ति चेतांसि किंतु कार्यं विवक्षितम् ॥ MatsP_154.407 // लोकयात्रानुगन्तव्या विशेषेण विचक्षणैः । सेवन्ते ते यतो धर्मं तत्प्रामाण्यात्परे स्थिताः ॥ MatsP_154.408 // इत्युक्ता मुनयो जग्मुस् त्वरितास्तु हिमाचलम् । तत्र ते पूजितास्तेन हिमशैलेन सादरम् । ऊचुर्मुनिवराः प्रीताः स्वल्पवर्णं त्वरान्विताः ॥ MatsP_154.409 // *मुनय ऊचुः देवो दुहितरं साक्षात् पिनाकी तव मार्गते । तच्छीघ्रं पावयात्मानम् आहुत्येवानलार्पणात् ॥ MatsP_154.410 // कार्यमेतच्च देवानां सुचिरं परिवर्तते । जगदुद्धरणायैष क्रियतां वै समुद्यमः ॥ MatsP_154.411 // इत्युक्तस्तैस्तदा शैलो हर्षाविष्टो ऽवदन्मुनीन् । असमर्थो ऽभवद्वक्तुम् उत्तरं प्रार्थयञ्छिवम् ॥ MatsP_154.412 // ततो मेना मुनीन्वीक्ष्य प्रोवाच स्नेहविक्लवा । दुहितुस्तान्मुनींश्चैव चरणाश्रयम् अर्थवित् ॥ MatsP_154.413 // *मेनोवाच यदर्थं दुहितुर्जन्म नेच्छन्त्यपि महाफलम् । तदेवोपस्थितं सर्वं प्रक्रमेणैव सांप्रतम् ॥ MatsP_154.414 // कुलजन्मवयोरूप-विभूत्यृद्धियुतो ऽपि यः । वरस्तस्यापि चाहूय सुता देया ह्ययाचतः ॥ MatsP_154.415 // तत्समस्ततपोघोरं कथं पुत्री प्रयास्यति । पुत्रीवाक्याद्यदत्रास्ति विधेयं तद्विधीयताम् ॥ MatsP_154.416 // इत्युक्ता मुनयस्ते तु प्रियया हिमभूभृतः । ऊचुः पुनरुदारार्थं नारीचित्तप्रसादकम् ॥ MatsP_154.417 // *मुनय ऊचुः ऐश्वर्यमवगच्छस्व शंकरस्य सुरासुरैः । आराध्यमानपादाब्ज-युगलत्वात्सुनिर्वृतैः ॥ MatsP_154.418 // यस्योपयोगि यद्रूपं सा च तत्प्राप्तये चिरम् । घोरं तपस्यते बाला तेन रूपेण निर्वृतिः ॥ MatsP_154.419 // यस्तद्व्रतानि दिव्यानि नयिष्यति समापनम् । तत्र सावहिता तावत् तस्मात् सैव भविष्यति ॥ MatsP_154.420 // इत्युक्त्वा गिरिणा सार्धं ते ययुर्यत्र शैलजा । जितार्कज्वलनज्वाला तपस्तेजोमयी ह्युमा ॥ MatsP_154.421 // प्रोचुस्तां मुनयः स्निग्धं संमान्य पथमागतम् । रम्यं प्रियं मनोहारि मा रूपं तपसा दह ॥ MatsP_154.422 // प्रातस्ते शंकरः पाणिम् एष पुत्रि ग्रहीष्यति । वयमर्थितवन्तस्ते पितरं पूर्वमागताः ॥ MatsP_154.423 // पित्रा सह गृहं गच्छ वयं यामः स्वमन्दिरम् ॥ MatsP_154.424 // इत्युक्ता तपसः सत्यं फलमस्तीति चिन्त्य सा । त्वरमाणा ययौ वेश्म पितुर्दिव्यार्थशोभितम् ॥ MatsP_154.425 // सा तत्र रजनीं मेने वर्षायुतसमां सती । हरदर्शनसंजात-महोत्कण्ठा हिमाद्रिजा ॥ MatsP_154.426 // ततो मुहूर्ते ब्राह्मे तु तस्याश्चक्रुः सुरस्त्रियः । नानामङ्गलसंदोहान् यथावत्क्रमपूर्वकम् ॥ MatsP_154.427 // दिव्यमण्डनमङ्गानां मन्दिरे बहुमङ्गले । उपासत गिरिं मूर्ता ऋतवः सार्वकामिकाः ॥ MatsP_154.428 // वायवो वारिदाश्चासन् संमार्जनविधौ गिरेः । हर्म्येषु श्रीः स्वयं देवी कृतनानाप्रसाधना ॥ MatsP_154.429 // कान्तिः सर्वेषु भावेषु ऋद्धिश्चाभवदाकुला । चिन्तामणिप्रभृतयो रत्नाः शैलं समन्ततः ॥ MatsP_154.430 // उपतस्थुर्नगाश्चापि कल्पकाममहाद्रुमाः । ओषध्यो मूर्तिमत्यश्च दिव्यौषधिसमन्विताः ॥ MatsP_154.431 // रसाश्च धातवश्चैव सर्वे शैलस्य किंकराः । किंकरास्तस्य शैलस्य व्यग्राश्चाज्ञानुवर्तिनः ॥ MatsP_154.432 // नद्यः समुद्रा निखिलाः स्थावरं जङ्गमं च यत् । तत्सर्वं हिमशैलस्य महिमानमवर्धयत् ॥ MatsP_154.433 // अभवन्मुनयो नागा यक्षगन्धर्वकिंनराः । शंकरस्यापि विबुधा गन्धमादनपर्वते ॥ MatsP_154.434 // सर्वे मण्डनसंभारास् तस्थुर्निर्मलमूर्तयः । शर्वस्यापि जटाजूटे चन्द्रखण्डं पितामहः ॥ MatsP_154.435 // बबन्ध प्रणयोदार-विस्फारितविलोचनः । कपालमालां विपुलां चामुण्डा मूर्ध्न्यबन्धयत् ॥ MatsP_154.436 // उवाच चापि वचनं पुत्रं जनय शंकर । यो दैत्येन्द्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति ॥ MatsP_154.437 // सौरिर् ज्वलच्छिरोरत्न-मुकुटं चानलोल्बणम् । भुजगाभरणं गृह्य सज्जं शंभोः पुरो ऽभवत् ॥ MatsP_154.438 // शक्रो गजाजिनं तस्य वसाभ्यक्ताग्रपल्लवम् । दध्रे सरभसं स्विद्यद् विस्तीर्णमुखपङ्कजम् ॥ MatsP_154.439 // वायुश्च विपुलं तीक्ष्ण-शृङ्गं हिमगिरिप्रभम् । वृषं विभूषयामास हरयानं महौजसम् ॥ MatsP_154.440 // वितेनुर्नयनान्तःस्थाः शम्भोः सूर्यानलेन्दवः । स्वां द्युतिं लोकनाथस्य जगतः कर्मसाक्षिणः ॥ MatsP_154.441 // चिताभस्म समाधाय कपाले रजतप्रभम् । मनुजास्थिमयीं मालाम् आबबन्ध च पाणिना ॥ MatsP_154.442 // प्रेताधिपः पुरो द्वारे सगदः समवर्तत । नानाकारमहारत्न-भूषणं धनदाहृतम् ॥ MatsP_154.443 // विहायोदग्रसर्पेन्द्र-कटकेन स्वपाणिना । कर्णोत्तंसं चकारेशो वासुकिं तक्षकं स्वयम् ॥ MatsP_154.444 // जलाधीशाहृतां स्थास्नु-प्रसूनावेष्टितां पृथक् । ततस्तु ते गणाधीशा विनयात्तत्र वीरकम् ॥ MatsP_154.445 // प्रोचुर्व्यग्राकृते त्वं गां समावेदय शूलिने । निष्पन्नाभरणं देवं प्रसाध्येशं प्रसाधनैः ॥ MatsP_154.446 // सप्त वारिधयस्तस्थुः कर्तुं दर्पणविभ्रमम् । ततो विलोकितात्मानं महाम्बुधिजलोदरे ॥ MatsP_154.447 // धरामालिङ्ग्य जानुभ्यां स्थाणुं प्रोवाच केशवः । शोभसे देव रूपेण जगदानन्ददायिना ॥ MatsP_154.448 // मातरः प्रेरयन् काम-वधूं वैधव्यचिह्निताम् । कालो ऽयमिति चालक्ष्य प्रकारेङ्गितसंज्ञया ॥ MatsP_154.449 // ततस्ताश्चोदिता देवम् ऊचुः प्रहसिताननाः । रतिः पुरस्तव प्राप्ता नाभाति मदनोज्झिता ॥ MatsP_154.450 // ततस्तां संनिर्वायाह वामहस्ताग्रसंज्ञया । प्रयाणं गिरिजावक्त्र-दर्शनोत्सुकमानसः ॥ MatsP_154.451 // ततो हरो हिमगिरिकन्दराकृतिं सितं कशामृदुहतिभिः प्रचोदयत् । महावृषं गणतुमुलाहितेक्षणं स भूधरानशनिरिव प्रकम्पयन् ॥ MatsP_154.452 // ततो हरिर्द्रुतपदपद्धतिः पुरः पुरःसरान्द्रुमनिकरेषु संश्रितान् । धरारजःशबलितभूषणो ऽब्रवीत् प्रयात मा कुरुत पथो ऽस्य संकटम् ॥ MatsP_154.453 // प्रभोः पुनः प्रथमनियोगमूर्जयन् सुतो ऽब्रवीद् भ्रुकुटिमुखो ऽपि वीरकः । वियच्चरा वियति किमस्ति कान्तकं प्रयात नो धरणिधराविदूरतः ॥ MatsP_154.454 // महार्णवाः कुरुत शिलोपमं पयः सुरद्विषागमनमहातिकर्दमम् । गणेश्वराश् चपलतया न गम्यतां सुरेश्वरैः स्थिरमतिभिर् निरीक्ष्यते ॥ MatsP_154.455 // न भृङ्गिणा स्वतनुमवेक्ष्य नीयते पिनाकिनः पृथुमुखमण्डम् अग्रतः । वृथा यमः प्रकटितदन्तकोटरं त्वमायुधं वहसि विहाय संभ्रमम् ॥ MatsP_154.456 // पदं न यद्रथतुरगैः पुरद्विषः प्रमुच्यते बहुतरमातृसंकुलम् । अमी सुराः पृथगनुयायिभिर्वृताः पदातयो द्विगुणपथान् हरप्रियाः ॥ MatsP_154.457 // स्ववाहनैः पवनविधूतचामरैश् चलध्वजैर्व्रजत विहारशालिभिः । सुराः स्वकं किमिति सरागमूर्जितं विचार्यते नियतलयत्रयानुगम् ॥ MatsP_154.458 // न किंनरैर् अभिभवितुं हि शक्यते विभूषणचयसमुद्भवो ध्वनिः । अजातिजाः किमिति न षड्जमध्यम् अपृथुस्वरं बहुतरमत्र वक्ष्यते ॥ MatsP_154.459 // नतानतानतनततानतां गताः पृथक्तया समयकृता विभिन्नताम् । विशङ्किता भवदतिभेदशीलिनः प्रयान्त्यमी द्रुतपदमेव गौडकाः ॥ MatsP_154.460 // विसंहताः किमिति न षाड्गवादयः स्वगीतकैर् ललितपदप्रयोगजैः । प्रभोः पुरो भवति हि यस्य चाक्षतं समुद्गतार्थकमिति तत्प्रतीयते ॥ MatsP_154.461 // अमी पृथग्विरचितरम्यरासकं विलासिनो बहुगमकस्वभावकम् । प्रयुञ्जते गिरिशयशोविसारिणं प्रकीर्णकं बहुतरनागजातयः ॥ MatsP_154.462 // अमी कथं ककुभि कथाः प्रतिक्षणं ध्वनन्ति ते विविधवधूविमिश्रिताः । न जातयो ध्वनिमुरजासमीरिता न मूर्छिताः किमिति च मूर्छनात्मकाः ॥ MatsP_154.463 // श्रुतिप्रियक्रमगतिभेदसाधनं ततादिकं किमिति न तुम्बरेरितम् /* न हन्यते बहुविधवाद्यडम्बरं प्रकीर्णवीणामुरजादि नाम यत् ॥ MatsP_154.464 //* इतीरते गिरिमवधानशालिनः सुरासुराः सपदि तु वीरकाज्ञया । नियामिताः प्रययुरतीव हर्षिताश् चराचरं जगदखिलं ह्यपूरयन् ॥ MatsP_154.465 // इति स्तनत्ककुभि रसन्महार्णवे स्तनद्घने विदलितशैलकंदरे । जगत्यभूत्तुमुल इवाकुलीकृतः पिनाकिना त्वरितगतेन भूधरः ॥ MatsP_154.466 // परिज्वलत्कनकसहस्रतोरणं क्वचिन्मिलन्मरकतवेश्मवेदिकम् । क्वचित् क्वचिद् विमलविदूरवेदिकं क्वचिद् गलज्जलधररम्यनिर्झरम् ॥ MatsP_154.467 // चलद्ध्वजप्रवरसहस्रमण्डितं सुरद्रुमस्तबकविकीर्णचत्वरम् । सितासितारुणरुचिधातुवर्णिकं श्रियोज्ज्वलं प्रविततमार्गगोपुरम् ॥ MatsP_154.468 // विजृम्भिताप्रतिमध्वनिवारिदं सुगन्धिभिः पुरपवनैर्मनोहरम् /* हरो महागिरिनगरं समासदत्क्षणादिव प्रवरसुरासुरस्तुतः ॥ MatsP_154.469 //* तं प्रविशन्तमगात्प्रविलोक्य व्याकुलतां नगरं गिरिभर्तुः । व्यग्रपुरन्ध्रिजनं जययुक्तं धावितमार्गजनाकुलरथ्यम् ॥ MatsP_154.470 // हर्म्यगवाक्षगतामरनारी-लोचननीलसरोरुहमालम् । सुप्रकटा समदृश्यत काचित् svÃbharaïÃæÓuvitÃnavigƬhà // MatsP_154.471 // काप्यखिलीकृतमण्डनभूषा त्यक्तसखीप्रणया हरम् ऐक्षत् । काचिदुवाच कलं गतमाना कातरतां सखि मा कुरु mƬhe ॥ MatsP_154.472 // दग्धमनोभव एव पिनाकी कामयते स्वयमेव विहर्तुम् । काचिदपि स्वयमेव पतन्ती प्राह परां विरहस्खलिताङ्गीम् ॥ MatsP_154.473 // मा चपले मदनव्यतिषङ्गं शंकरजं स्खलनेन वद त्वम् । कापि कृतव्यवधानमदृष्ट्वा युक्तिवशाद्गिरिशो ह्ययमूचे ॥ MatsP_154.474 // एष स यत्र सहस्रमखाद्या नाकसदामधिपाः स्वयमुक्तैः । नामभिर् इन्दुजटं निजसेवा-प्राप्तफलाय नतास्तु घटन्ते ॥ MatsP_154.475 // एष न चैष स एष यदग्रे चर्मपरीततनुः शशिमौली । धावति वज्रधरो ऽमरराजो मार्गममुं विवृतीकरणाय ॥ MatsP_154.476 // एष स पद्मभवो ऽयमुपेत्य prÃæÓujaÂÃm­gacarmanigƬha÷ / सप्रणयं करघट्टितवक्त्रः किंचिदुवाच मितं श्रुतिमूले ॥ MatsP_154.477 // एवमभूत्सुरनारिकुलानां चित्तविसंष्ठुलता गुरुरागात् । शंकरसंश्रयणाद् गिरिजायाज्-अन्मफलं परमं त्विति चोचुः ॥ MatsP_154.478 // ततो हिमगिरेर्वेश्म विश्वकर्मनिवेदितम् । महानीलमयस्तम्भं jvalatkäcanakuÂÂimam // MatsP_154.479 // मुक्ताजालपरिष्कारं ज्वलितौषधिदीपितम् । krŬodyÃnasahasrìhyaæ käcanÃmbujadÅrghikam // MatsP_154.480 // महेन्द्रप्रमुखाः सर्वे सुरा दृष्ट्वा तदद्भुतम् । नेत्राणि सफलान्यद्य मनोभिरिति ते दधुः ॥ MatsP_154.481 // विमर्दक्षीणकेयूरा हरिणा द्वारि रोधिताः । कथंचित्प्रमुखास्तत्र विविशुर्नाकवासिनः ॥ MatsP_154.482 // प्रणतेनाचलेन्द्रेण पूजितो ऽथ चतुर्मुखः । चकार विधिना सर्वं विधिमन्त्रपुरःसरम् ॥ MatsP_154.483 // शर्वस्य पाणिग्रहणम् अग्निसाक्षिकमक्षतम् । दाता महीभृतां नाथो होता देवश्चतुर्मुखः ॥ MatsP_154.484 // वरः पशुपतिः साक्षात् कन्या विश्वारणिस्तथा । चराचराणि भूतानि सुरासुरवराणि च ॥ MatsP_154.485 // तत्राप्येते नियमतो ह्य् अभवन्व्यग्रमूर्तयः । मुमोचाभिनवान्सर्वान् सस्यशालीन्रसौषधीः ॥ MatsP_154.486 // व्यग्रा तु पृथिवी देवी सर्वभावमनोरमा । गृहीत्वा वरुणः सर्व-रत्नान्याभरणानि च ॥ MatsP_154.487 // पुण्यानि च पवित्राणि नानारत्नमयानि तु । तस्थौ साभरणो देवो हर्षदः सर्वदेहिनाम् ॥ MatsP_154.488 // धनदश्चापि दिव्यानि हैमान्याभरणानि च । जातरूपविचित्राणि प्रयतः समुपस्थितः ॥ MatsP_154.489 // वायुर्ववौ सुसुरभिः सुखसंस्पर्शनो विभुः । छत्रमिन्दुकरोद्भासि सुसितं च शतक्रतुः ॥ MatsP_154.490 // जग्राह मुदितः स्रग्वी बाहुभिर्बहुभूषणैः । जगुर्गन्धर्वमुख्याश्च ननृतुश्चाप्सरोगणाः ॥ MatsP_154.491 // वादयन्तो ऽतिमधुरं जगुर् गन्धर्वकिंनराः । मूर्ताश्च ऋतवस्तत्र जगुश्च ननृतुश्च वै ॥ MatsP_154.492 // चपलाश्च गणास्तस्थुर् लोलयन्तो हिमाचलम् । उत्तिष्ठन्क्रमशश्चात्र विश्वभुग्भगनेत्रहा ॥ MatsP_154.493 // चकारौद्वाहिकं कृत्यं पत्न्या सह यथोचितम् । दत्तार्घो गिरिराजेन सुरवृन्दैर् विनोदितः ॥ MatsP_154.494 // अवसत्तां क्षपां तत्र पत्न्या सह पुरान्तकः । ततो गन्धर्वगीतेन नृत्येनाप्सरसामपि ॥ MatsP_154.495 // स्तुतिभिर् देवदैत्यानां विबुद्धो विबुधाधिपः । आमन्त्र्य हिमशैलेन्द्रं प्रभाते चोमया सह । जगाम मन्दरगिरिं वायुवेगेन शृङ्गिणा ॥ MatsP_154.496 // ततो गते भगवति नीललोहिते सहोमया रतिमलभन्न भूधरः । सबान्धवो भवति च कस्य नो मनो विह्वलं च जगति हि कन्यकापितुः ॥ MatsP_154.497 // ज्वलन्मणिस्फटिकहाटकोत्कटं स्फुटद्युति स्फटिकगोपुरं पुरम् । हरो गिरौ चिरमनुकल्पितं तदा विसर्जितामरनिवहो ऽविशत्स्वकम् ॥ MatsP_154.498 // तदोमासहितो देवो विजहार भगाक्षिहा । पुरोद्यानेषु रम्येषु विविक्तेषु वनेषु च ॥ MatsP_154.499 // सुरक्तहृदयो देव्या मकराङ्कपुरःसरः । ततो बहुतिथे काले सुतकामा गिरेः सुता ॥ MatsP_154.500 // सखीभिः सहिता krŬÃæ चक्रे कृत्रिमपुत्रकैः । कदाचिद्गन्धतैलेन गात्रमभ्यज्य शैलजा ॥ MatsP_154.501 // चूर्णैरुद्वर्तयामास मलिनान्तरितां तनुम् । तदुद्वर्तनकं गृह्य नरं चक्रे गजाननम् ॥ MatsP_154.502 // पुत्रकं krŬatÅ देवी तं चाप्यर्पयदम्भसि । जाह्नव्यास्तु शिवासख्यास् ततः सो ऽभूद्बृहद्वपुः ॥ MatsP_154.503 // कायेनातिविशालेन जगदापूरयत्तदा । पुत्रेत्युवाच ते देवी पुत्रेत्यूचे च जाह्नवी ॥ MatsP_154.504 // गाङ्गेय इति देवैस्तु पूजितो ऽभूद्गजाननः । विनायकाधिपत्यं च ददावस्य पितामहः ॥ MatsP_154.505 // पुनः सा krŬanaæ चक्रे पुत्रार्थं वरवर्णिनी । मनोज्ञमङ्कुरं rƬham अशोकस्य शुभानना ॥ MatsP_154.506 // वर्धयामास तं चापि कृतसंस्कारमङ्गला । बृहस्पतिमुखैर्विप्रैर् दिवस्पतिपुरोगमैः ॥ MatsP_154.507 // ततो देवैश्च मुनिभिः प्रोक्ता देवी त्विदं वचः । भवानि भवती भव्या सम्भूता लोकभूतये ॥ MatsP_154.508 // प्रायः सुतफलो लोकः पुत्रपौत्रैश्च लभ्यते । अपुत्राश्च प्रजाः प्रायो दृश्यन्ते दैवहेतवः ॥ MatsP_154.509 // अधुना दर्शिते मार्गे मर्यादां कर्तुमर्हसि । फलं किं भविता देवि कल्पितैस्तरुपुत्रकैः । इत्युक्ता हर्षपूर्णाङ्गी प्रोवाचोमा शुभां गिरम् ॥ MatsP_154.510 // एवं निरुदके देशे यः कूपं कारयेद्बुधः । बिन्दौ बिन्दौ च तोयस्य वसेत्संवत्सरं दिवि ॥ MatsP_154.511 // दशकूपसमा वापी दशवापीसमो ह्रदः । दशह्रदसमः पुत्रो दशपुत्रसमो द्रुमः । एषैव मम मर्यादा नियता लोकभाविनी ॥ MatsP_154.512 // इत्युक्तास्तु ततो विप्रा बृहस्पतिपुरोगमाः । जग्मुः स्वमन्दिराण्येव भवानीं वन्द्य सादरम् ॥ MatsP_154.513 // गतेषु तेषु देवो ऽपि शंकरः पर्वतात्मजाम् । पाणिनालम्ब्य वामेन शनैः प्रावेशयच्छुभाम् ॥ MatsP_154.514 // चित्तप्रसादजननं प्रासादमनुगोपुरम् । लम्बमौक्तिकदामानं मालिकाकुलवेदिकम् ॥ MatsP_154.515 // निर्धौतकलधौतं च krŬÃguhamanoramam / प्रकीर्णकुसुमामोद-मत्तालिकुलकूजितम् ॥ MatsP_154.516 // किंनरोद्गीतसंगीत-गृहान्तरितभित्तिकम् । सुगन्धिधूपसंघात-मनःप्रार्थ्यमलक्षितम् ॥ MatsP_154.517 // krŬanmayÆranÃrÅbhir वृतं वै ततवादिभिः । हंससंघातसंघुष्टं स्फटिकस्तम्भवेदिकम् ॥ MatsP_154.518 // अनाविलमसंभ्रान्त्या बहुशः किंनराकुलम् । शुकैर्यत्राभिहन्यन्ते पद्मरागविनिर्मिताः ॥ MatsP_154.519 // भित्तयो dìimabhrÃntyà प्रतिबिम्बितमौक्तिकाः । tatrÃk«akrŬayà देवी विहर्तुमुपचक्रमे ॥ MatsP_154.520 // स्वच्छेन्द्रनीलभूभागे krŬane यत्र धिष्ठितौ । वपुःसहायतां प्राप्तौ विनोदरसनिर्वृतौ ॥ MatsP_154.521 // एवं prakrŬatostatra देवीशंकरयोस्तदा । प्रादुर्भवन्महाशब्दस् तद्गृहोदरगोचरः ॥ MatsP_154.522 // तच्छ्रुत्वा कौतुकाद्देवी किमेतदिति शंकरम् । पप्रच्छ तं शुभतनुर् हरं विस्मयपूर्वकम् ॥ MatsP_154.523 // उवाच देवीं नैतत्ते दृष्टपूर्वं सुविस्मिते । एते गणेशाः krŬante शैले ऽस्मिन्मत्प्रियाः सदा ॥ MatsP_154.524 // तपसा ब्रह्मचर्येण नियमैः क्षेत्रसेवनैः । यैरहं तोषितः पूर्वं त एते मनुजोत्तमाः ॥ MatsP_154.525 // मत्समीपमनुप्राप्ता मम हृद्याः शुभानने । कामरूपा महोत्साहा महारूपगुणान्विताः ॥ MatsP_154.526 // कर्मभिर्विस्मयं तेषां प्रयामि बलशालिनाम् । चराचरस्य जगतः सृष्टिसंहरणक्षमाः ॥ MatsP_154.527 // ब्रह्मविष्ण्विन्द्रगन्धर्वैः सकिंनरमहोरगैः । समावृतो ऽप्यहं नित्यं नैभिर्विरहितो रमे ॥ MatsP_154.528 // हृद्या मे चारुसर्वाङ्गि त एते krŬità गिरौ । इत्युक्ता तु ततो देवी त्यक्त्वा तद्विस्मयाकुला ॥ MatsP_154.529 // गवाक्षान्तरमासाद्य प्रेक्षते विस्मितानना । यावन्तस्ते कृशा दीर्घा ह्रस्वाः स्थूला महोदराः ॥ MatsP_154.530 // व्याघ्रेभवदनाः केचित् केचिन्मेषाजरूपिणः । अनेकप्राणिरूपाश्च ज्वालास्याः कृष्णपिङ्गलाः ॥ MatsP_154.531 // सौम्या भीमाः स्मितमुखाः कृष्णपिङ्गजटासटाः । नानाविहङ्गवदना नानाविधमृगाननाः ॥ MatsP_154.532 // कौशेयचर्मवसना नग्नाश्चान्ये विरूपिणः । गोकर्णा गजकर्णाश्च बहुवक्त्रेक्षणोदराः ॥ MatsP_154.533 // बहुपादा बहुभुजा दिव्यनानास्त्रपाणयः । anekakusumÃpŬà नानाव्यालविभूषणाः ॥ MatsP_154.534 // वृकाननायुधधरा नानाकवचभूषणाः । vicitravÃhanÃrƬhà दिव्यरूपा वियच्चराः ॥ MatsP_154.535 // वीणावाद्यमुखोद्घुष्टा नानास्थानकनर्तकाः । गणेशांस्तांस्तथा दृष्ट्वा देवी प्रोवाच शंकरम् ॥ MatsP_154.536 // *देव्युवाच गणेशाः कतिसंख्याताः किंनामानः किमात्मकाः । एकैकशो मम ब्रूहि धिष्ठिता ये पृथक्पृथक् ॥ MatsP_154.537 // *शंकर उवाच कोटिसंख्या ह्यसंख्याता नानाविख्यातपौरुषाः । जगदापूरितं सर्वैर् एभिर्भीमैर्महाबलैः ॥ MatsP_154.538 // सिद्धक्षेत्रेषु रथ्यासु जीर्णोद्यानेषु वेश्मसु । दानवानां शरीरेषु बालेषून्मत्तकेषु च । एते विशन्ति मुदिता नानाहारविहारिणः ॥ MatsP_154.539 // ऊष्मपाः फेनपाश्चैव धूमपा मधुपायिनः । रक्तपाः सर्वभक्षाश्च वायुपा ह्यम्बुभोजनाः ॥ MatsP_154.540 // गेयनृत्योपहाराश्च नानावाद्यरवप्रियाः । न ह्येषां वै अनन्तत्वाद् गुणान्वक्तुं हि शक्यते ॥ MatsP_154.541 // *देव्युवाच मार्गत्वगुत्तरासङ्ग-शुद्धाङ्गो मुञ्जमेखली । मानशिलेन कल्केन चपलो रञ्जिताननः ॥ MatsP_154.542 // पिनद्धोत्पलस्रग्दामा सुकान्तो मधुराकृतिः । pëÃïaÓakalottÃna-कांस्यतालप्रवर्तकः ॥ MatsP_154.543 // असौ गणेश्वरो देवः किंनामा किंनरानुगः । य एष गणगीतेषु दत्तकर्णो मुहुर्मुहुः ॥ MatsP_154.544 // स एष वीरको देवि सदा मद्धृदयप्रियः । नानाश्चर्यगुणाधारो गणेश्वरगणार्चितः ॥ MatsP_154.545 // *देव्युवाच ईदृशस्य सुतस्यास्ति ममोत्कण्ठा पुरान्तक । कदाहम् ईदृशं पुत्रं द्रक्ष्याम्यानन्ददायिनम् ॥ MatsP_154.546 // *शिव उवाच एष एव सुतस्ते ऽस्तु नयनानन्दहेतुकः । त्वया मात्रा कृतार्थो ऽस्तु वीरको ऽपि सुमध्यमे ॥ MatsP_154.547 // इत्युक्ता प्रेषयामास विजयां हर्षणोत्सुका । वीरकानयनायाशु दुहिता हिमभूभृतः ॥ MatsP_154.548 // सावरुह्य त्वरायुक्ता प्रासादादम्बरस्पृशः । विजयोवाच गणपं गणमध्ये प्रवर्तिता ॥ MatsP_154.549 // *विजयोवाच एहि वीरक चापल्यात् त्वया देवः प्रकोपितः । किमुत्तरं वदत्यर्थे नृत्यरङ्गे तु शैलजा ॥ MatsP_154.550 // ityuktastyaktapëÃïa-शकलो मार्जिताननः । आहूतस्तु तयोद्भूत-मूलप्रस्तावशंसकः ॥ MatsP_154.551 // देव्याः समीपमागच्छद् विजयानुगुप्तः शनैः । प्रासादशिखरात्फुल्ल-रक्ताम्बुजनिभद्युतिः ॥ MatsP_154.552 // तं दृष्ट्वा प्रस्रुतानल्प-स्वादुक्षीरपयोधरा । गिरिजोवाच सस्नेहं गिरा मधुरवर्णया ॥ MatsP_154.553 // *उमोवाच एह्येहि यातो ऽसि मे पुत्रतां देवदेवेन दत्तो ऽधुना वीरक ॥ MatsP_154.554 || इत्येवमङ्के निधायाथ तं पर्यचुम्बत्कपोले कलवादिनम् ॥ MatsP_154.555 || मूर्ध्न्युपाघ्राय संमार्ज्य गात्राणि भूषयामास दिव्यैः स्वयं भूषणैः किङ्किणीमेखलानूपुरैर् माणिक्यकेयूरहारोरुमूलगुणैः ॥ MatsP_154.556 || कोमलैः पल्लवैश्चित्रितैश्चारुभिर् दिव्यमन्त्रोद्भवैस् तस्य शुभैस्ततो भूरिभिश्चाकरोन्मिश्रसिद्धार्थकैर् अङ्गरक्षाविधिम् ॥ MatsP_154.557 || एवमादाय चोवाच कृत्वा स्रजं मूर्ध्नि गोरोचनापत्रभङ्गोज्ज्वलम् ॥ MatsP_154.558 || गच्छ गच्छाधुना krŬa सार्धं गणैरप्रमत्तो नगे श्वभ्रवर्ज शनैर्व्यालमालाकुलाः शैलसानुद्रुमदन्तिभिर् भिन्नसाराः परे सङ्गिनः ॥ MatsP_154.559 || जाह्नवीयं जलं क्षुब्धतोयाकुलं कूलं मा विशेथा बहुव्याघ्रदुष्टे वने ॥ MatsP_154.560 || वत्सासंख्येषु दुर्गा गणेशेष्वेतस्मिन्वीरके पुत्रभावोपतुष्टान्तःकरणा तिष्ठतु ॥ MatsP_154.561 || स्वस्य पितृजनप्रार्थितं भव्यमायातिभाविन्यसौ भव्यता ॥ MatsP_154.562 || सो ऽपि निर्वर्त्य सर्वान् गणान् सस्मयमाह बालत्वलीलारसाविष्टधीः ॥ MatsP_154.563 || एष मात्रा स्वयं मे कृतभूषणो ऽत्र एष पटः पाटलैर्बिन्दुभिः सिन्दुवारस्य पुष्पैरियं मालतीमिश्रिता मालिका मे शिरस्याहिता ॥ MatsP_154.564 || को ऽयमातोद्यधारी गणस्तस्य दास्यामि हस्तादिदं krŬanam ॥ MatsP_154.565 || दक्षिणात्पश्चिमं पश्चिमादुत्तरमुत्तरात्पूर्वमभ्येत्य सख्या युता प्रेक्षती तं गवाक्षान्तराद्वीरकं शैलपुत्री बहिः krŬanaæ यज्जगन्मातुरप्येष चित्तभ्रमः ॥ MatsP_154.566 || पुत्रलुब्धो जनस्तत्र को मोहमायाति न स्वल्पचेता जडो मांसविण्मूत्रसंघातदेहः ॥ MatsP_154.567 || द्रष्टुमभ्यन्तरे नाकवासेश्वरैर् इन्दुमौलिं प्रविष्टेषु कक्षान्तरम् ॥ MatsP_154.568 || वाहनात्यावरोहा गणास्तैर्युतो लोकपालास्त्रमूर्तो ह्ययं खड्गो विखड्गकरो निर्ममः कृतान्तः कस्य केनाहतो ब्रूत मौने भवन्तो ऽस्त्रदण्डेन किं दुःस्पृहाः ॥ MatsP_154.569 || भीममूर्त्याननेनास्ति कृत्यं गिरौ य एषो ऽस्त्रज्ञेन किं वध्यते ॥ MatsP_154.570 || मा वृथा लोकपालानुगचित्तता एवम् एवैतद् इत्यूचुरस्मै तदा देवताः ॥ MatsP_154.571 || देवदेवानुगं वीरकं लक्षणा प्राह देवी वनं पर्वता निर्झराण्यग्निदेव्यान्यथो भूतपा निर्झराम्भोनिपातेषु निमज्जत ॥ MatsP_154.572 || पुष्पजालावनद्धेषु धामस्वपि प्रोत्तुङ्गनानाद्रिकुञ्जेष्वनुगर्जन्तु हेमारुतास्फोटसंक्षेपणात् कामतः ॥ MatsP_154.573 || käcanottuÇgaÓ­ÇgÃvarohak«itau हेमरेणूत्करासङ्गद्युतिं खेचराणां वनाधायिनि रम्ये बहुरूपसंपत्प्रकरे गणान्वासितं मन्दरकन्दरे सुन्दरमन्दारपुष्पप्रवालाम्बुजे सिद्धनारीभिर् आपीतरूपामृतं विस्तृतैर् नेत्रपात्रैर् अनुन्मेषिभिर् वीरके शैलपुत्री निमेषान्तराद् अस्मरत्पुत्रगृध्री विनोदार्थिनी ॥ MatsP_154.574 || सो ऽपि तादृक्क्षणावाप्तपुण्योदयो यो ऽपि जन्मान्तरस्यात्मजत्वं गतः krŬatastasya तृप्तिः कथं जायते यो ऽपि भाविजगद्वेधसा तेजसः कल्पितः प्रतिक्षणं दिव्यगीतक्षणो नृत्यलोलो गणेशैः प्रणतः ॥ MatsP_154.575 || क्षणं सिंहनादाकुले गण्डशैले सृजद्रत्नजाले बृहत्सालताले । क्षणं फुल्लनानातमालालिकाले क्षणं वृक्षमूले विलोलो मराले ॥ MatsP_154.576 // क्षणे स्वल्पपङ्के जले paÇkajìhye क्षणं मातुरङ्के शुभे निष्कलङ्के । parikrŬate बाललीलाविहारी गणेशाधिपो देवतानन्दकारी । निकुञ्जेषु विद्याधरैर्गीतशीलः पिनाकीव लीलाविलासैः सलीलः ॥ MatsP_154.577 // प्रकाश्य भुवनाभोगी ततो दिनकरे गते । देशान्तरं तदा पश्चाद् दूरमस्तावनीधरम् ॥ MatsP_154.578 // उदयास्ते पुरोभावी यो हि चास्ते ऽवनीधरः । मित्रत्वमस्य सुदृढं हृदये परिचिन्त्यताम् ॥ MatsP_154.579 // नित्यमाराधितः श्रीमान् पृथुमूलः समुन्नतः । नाकरोत्सेवितुं मेरुर् उपहारं पतिष्यतः ॥ MatsP_154.580 // जले ऽप्येषा व्यवस्थेति संशयेताखिलं बुधः । दिनान्तानुगतो भानुः स्वजनत्वमपूरयत् ॥ MatsP_154.581 // saædhyÃbaddhäjalipuÂà मुनयो ऽभिमुखा रविम् । याचन्त्यागमनं शीघ्रं निवार्यात्मनि भाविताम् ॥ MatsP_154.582 // व्यजृम्भत तथा लोके क्रमाद्वैभावरं तमः । कुटिलस्येव हृदये कालुष्यं दूषयन्मनः ॥ MatsP_154.583 // ज्वलत्फणिफणारत्न-दीपोद्द्योतितभित्तिके । शयनं शशिसंघात-शुभ्रवस्त्रोत्तरच्छदम् ॥ MatsP_154.584 // नानारत्नद्युतिलसच्-छक्रचापविडम्बकम् । रत्नकिङ्किणिकाजालं लम्बमुक्ताकलापकम् ॥ MatsP_154.585 // कमनीयचलल्लोल-वितानाच्छादिताम्बरम् । मन्दिरे मन्दसंचारः शनैर्गिरिसुतायुतः ॥ MatsP_154.586 // तस्थौ गिरिसुताबाहु-लतामीलितकंधरः । शशिमौलिसितज्योत्स्ना शुचिपूरितगोचरः ॥ MatsP_154.587 // गिरिजाप्यसितापङ्गी नीलोत्पलदलच्छविः । विभावर्या च संपृक्ता बभूवातितमोमयी । तमुवाच ततो देवः krŬÃkelikalÃyutam // MatsP_154.588 // ______________________________________________________ मत्स्य-पुराण 155 *शर्व उवाच शरीरे मम तन्वङ्गि सिते भास्यसितद्युतिः । भुजंगीवासिता शुद्धा संश्लिष्टा चन्दने तरौ ॥ MatsP_155.1 // चन्द्रातपेन संपृक्ता रुचिराम्बरया तथा । रजनीवासिते पक्षे दृष्टिदोषं ददासि मे ॥ MatsP_155.2 // इत्युक्ता गिरिजा तेन मुक्तकण्ठा पिनाकिना । उवाच कोपरक्ताक्षी भ्रुकुटीकुटिलानना ॥ MatsP_155.3 // *देव्युवाच स्वकृतेन जनः सर्वो jìyena परिभूयते । अवश्यमर्थी प्राप्नोति खण्डनां जनमण्डले ॥ MatsP_155.4 // तपोभिर्दीर्घचरितैर् यच्च प्रार्थितवत्यहम् । तस्या मे नियतस्त्वेष ह्य् अवमानः पदे पदे ॥ MatsP_155.5 // नैवास्मि कुटिला शर्व विषमा नैव धूर्जटे । सविषयस्त्वं गतः ख्यातिं व्यक्तदोषाकराश्रयः ॥ MatsP_155.6 // नाहं पूष्णो ऽपि दशना नेत्रे चास्मि भगस्य हि । आदित्यश्च विजानाति भगवान्द्वादशात्मकः ॥ MatsP_155.7 // मूर्ध्नि शूलं जनयसि स्वैर्दोषैर्मामधिक्षिपन् । यस्त्वं मामाह कृष्णेति महाकालेति विश्रुतः ॥ MatsP_155.8 // यास्याम्यहं परित्यक्त्वा चात्मानं तपसा गिरिम् । जीवन्त्या नास्ति मे कृत्यं धूर्तेन परिभूतया ॥ MatsP_155.9 // निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं भवः । उवाचाविष्टसंभ्रान्ति-प्रणयोन्मिश्रया गिरा ॥ MatsP_155.10 // *शर्व उवाच अनात्मज्ञासि गिरिजे नाहं निन्दापरस्तव । त्वद्भक्तिबुद्ध्या कृतवांस् तवाहं नामसंश्रयम् ॥ MatsP_155.11 // विकल्पः स्वस्थचित्ते ऽपि गिरिजे नैव कल्पना । यद्येवं कुपिता भीरु त्वं तवाहं न वै पुनः ॥ MatsP_155.12 // नर्मवादी भविष्यामि जहि कोपं शुचिस्मिते । शिरसा प्रणतश्चाहं रचितस्ते mayäjali÷ ॥ MatsP_155.13 // स्नेहेनाप्यवमानेन निन्दितेनैति विक्रियाम् । तस्मान्न जातु रुष्टस्य नर्मस्पृष्टो जनः किल ॥ MatsP_155.14 // अनेकैश्चाटुभिर्देवी देवेन प्रतिबोधिता । कोपं तीव्रं न तत्याज सती मर्मणि घट्टिता ॥ MatsP_155.15 // अवष्टब्धम् अथास्फाल्य वासः शंकरपाणिना । विपर्यस्तालका वेगाद् यातुमैच्छत शैलजा ॥ MatsP_155.16 // तस्या व्रजन्त्याः कोपेन पुनराह पुरान्तकः । सत्यं सर्वैरवयवैः सुतासि सदृशी पितुः ॥ MatsP_155.17 // हिमाचलस्य शृङ्गैस्तैर् मेघजालाकुलैर्नभः । तथा दुरवगाह्येभ्यो हृदयेभ्यस्तवाशयः ॥ MatsP_155.18 // काठिन्याङ्कस्त्वमस्मभ्यं वनेभ्यो बहुधा गता । कुटिलत्वं च वर्त्मभ्यो दुःसेव्यत्वं हिमादपि । संक्रान्तिं सर्वदैवेति तन्वङ्गि हिमशैलरा॥ MatsP_155.19 // इत्युक्ता सा पुनः प्राह गिरिशं शैलजा तदा । कोपकम्पितमूर्धा च प्रस्फुरद्दशनच्छदा ॥ MatsP_155.20 // *उमोवाच मा सर्वान्दोषदानेन निन्दान्यान्गुणिनो जनान् । तवापि दुष्टसंपर्कात् संक्रान्तं सर्वमेव हि ॥ MatsP_155.21 // व्यालेभ्यो ऽनेकजिह्वत्वं भस्मना स्नेहबन्धनम् । हृत्कालुष्यं शशाङ्कात्तु दुर्बोधित्वं वृषादपि ॥ MatsP_155.22 // तथा बहु किमुक्तेन अलं वाचा श्रमेण ते । श्मशानवासान् निर्भीस् त्वं नग्नत्वान्न तव त्रपा । निर्घृणत्वं कपालित्वाद् दया ते विगता चिरम् ॥ MatsP_155.23 // *सूत उवाच इत्युक्त्वा मन्दिरात्तस्मान् निर्जगाम हिमाद्रिजा ॥ MatsP_155.24 // तस्यां व्रजन्त्यां देवेश-गणैः किलकिलो ध्वनिः । क्व मातर्गच्छसि त्यक्त्वा रुदन्तो धाविताः पुनः ॥ MatsP_155.25 // विष्टभ्य चरणौ देव्या वीरको bëpagadgadam । प्रोवाच मातः किंत्वेतत् क्व यासि कुपितान्तरा ॥ MatsP_155.26 // अहं त्वामनुयास्यामि व्रजन्तीं स्नेहवर्जिताम् । नो चेत्पतिष्ये शिखरात् तपोनिष्ठे त्वयोज्झितः ॥ MatsP_155.27 // उन्नाम्य वदनं देवी दक्षिणेन तु पाणिना । उवाच वीरकं माता शोकं पुत्रक मा कृथाः ॥ MatsP_155.28 // शैलाग्रात्पतितुं नैव न चागन्तुं मया सह । युक्तं ते पुत्र वक्ष्यामि येन कार्येण तच्छृणु ॥ MatsP_155.29 // कृष्णेत्युक्त्वा हरेणाहं निन्दिता चाप्यनिन्दिता । सार्हं तपः करिष्यामि येन गौरीत्वमाप्नुयाम् ॥ MatsP_155.30 // एष स्त्रीलम्पटो देवो यातायां मय्यनन्तरम् । द्वाररक्षा त्वया कार्या नित्यं रन्ध्रान्ववेक्षिणा ॥ MatsP_155.31 // यथा न काचित् प्रविशेद् योषिदत्र हरान्तिकम् । दृष्ट्वा परांस्त्रियं चात्र वदेथा मम पुत्रक ॥ MatsP_155.32 // शीघ्रम् एव करिष्यामि यथायुक्तम् अनन्तरम् । एवमस्त्विति देवीं स वीरकः प्राह सांप्रतम् ॥ MatsP_155.33 // मातुराज्ञामृताह्लाद-प्लाविताङ्गो गतज्वरः । जगाम कक्षां संद्रष्टुं प्रणिपत्य च मातरम् ॥ MatsP_155.34 // ______________________________________________________ मत्स्य-पुराण 156 *सूत उवाच देवीं सापश्यद् आयान्तीं सखीं मातुर्विभूषिताम् । कुसुममोदिनीं नाम तस्य शैलस्य देवताम् ॥ MatsP_156.1 // सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा । क्व पुत्रि गच्छसीत्युच्चैर् आलिङ्ग्योवाच देवता ॥ MatsP_156.2 // सा चास्यै सर्वमाचख्यौ शंकरात्कोपकारणम् । पुनश्चोवाच गिरिजा देवतां मातृसंमताम् ॥ MatsP_156.3 // *उमोवाच नित्यं शैलाधिराजस्य देवता त्वमनिन्दिते । सर्वतः संनिधानं ते मम चातीव वत्सला ॥ MatsP_156.4 // अतस्तुते प्रवक्ष्यामि यद्विधेयं तदा धिया । अन्यस्त्रीसंप्रवेशस्तु त्वया रक्ष्यः प्रयत्नतः ॥ MatsP_156.5 // रहस्यत्र प्रयत्नेन चेतसा सततं गिरौ । पिनाकिनः प्रविष्टायां वक्तव्यं मे त्वयानघे ॥ MatsP_156.6 // ततो ऽहं संविधास्यामि यत्कृत्यं तदनन्तरम् । इत्युक्ता सा तथेत्युक्त्वा जगाम स्वगिरिं शुभम् ॥ MatsP_156.7 // उमापि पितुरुद्यानं जगामाद्रिसुता द्रुतम् । अन्तरिक्षं समाविश्य मेघमालामिव प्रभा ॥ MatsP_156.8 // ततो विभूषणान्यस्य वृक्षवल्कलधारिणी । ग्रीष्मे पञ्चाग्निसंतप्ता वर्षासु च जलोषिता ॥ MatsP_156.9 // शैशिरासु च रात्रीषु शुष्कस्थण्डिलशायिनी । एवं साधयती तत्र तपसा संव्यवस्थिता ॥ MatsP_156.10 // ज्ञात्वा तु तां गिरिसुतां दैत्यस्तत्रान्तरे वशी । अन्धकस्य सुतो दृप्तः पितुर्वधमनुस्मरन् ॥ MatsP_156.11 // देवान्सर्वान्विजित्याजौ बकभ्राता रणोत्कटः । ìirnÃmÃntaraprek«Å सततं चन्द्रमौलिनः ॥ MatsP_156.12 // आजगामामररिपुः पुरं त्रिपुरघातिनः । स तत्रागत्य ददृशे वीरकं द्वार्यवस्थितम् ॥ MatsP_156.13 // विचिन्त्यासीद्वरं दत्तं स पुरा पद्मजन्मना । हते तदान्धके दैत्ये गिरिशेनामरद्विषि ॥ MatsP_156.14 // ìiÓcakÃra विपुलं तपः परमदारुणम् । तमागत्याब्रवीद्ब्रह्मा तपसा परितोषितः ॥ MatsP_156.15 // kimìe दानवश्रेष्ठ तपसा प्राप्तुमिच्छसि । ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे ॥ MatsP_156.16 // *ब्रह्मोवाच न कश्चिच् च विना मृत्युं नरो दानव विद्यते । यतस्ततो ऽपि दैत्येन्द्र मृत्युः प्राप्यः शरीरिणा ॥ MatsP_156.17 // इत्युक्तो दैत्यसिंहस्तु प्रोवाचाम्बुजसंभवम् । रूपस्य परिवर्तो मे यदा स्यात्पद्मसंभव ॥ MatsP_156.18 // तदा मृत्युर्मम भवेद् अन्यथा त्वमरो ह्यहम् । इत्युक्तस्तु तदोवाच तुष्टः कमलसंभवः ॥ MatsP_156.19 // यदा द्वितीयो रूपस्य विवर्तस्ते भविष्यति । तदा ते भविता मृत्युर् अन्यथा न भविष्यति ॥ MatsP_156.20 // इत्युक्तो ऽमरतां मेने दैत्यसूनुर् महाबलः । तस्मिन्काले तु संस्मृत्य तद्वधोपायमात्मनः ॥ MatsP_156.21 // परिहर्तुं दृष्टिपथं वीरकस्याभवत्तदा । भुजंगरूपी रन्ध्रेण प्रविवेश दृशः पथम् ॥ MatsP_156.22 // परिहृत्य गणेशस्य दानवो ऽसौ सुदुर्जयः । अलक्षितो गणेशेन प्रविष्टो ऽथ पुरान्तकम् ॥ MatsP_156.23 // भुजगरूपं संत्यज्य बभूवाथ महासुरः । उमारूपी छलयितुं गिरिशं mƬhacetana÷ ॥ MatsP_156.24 // कृत्वा मायां ततो रूपम् अप्रतर्क्यमनोहरम् । सर्वावयवसम्पूर्णं सर्वाभिज्ञानसंवृतम् ॥ MatsP_156.25 // कृत्वा मुखान्तरे दन्तान् दैत्यो वज्रोपमान्दृढान् । तीक्ष्णाग्रान् बुद्धिमोहेन गिरिशं हन्तुमुद्यतः ॥ MatsP_156.26 // कृत्वोमारूपसंस्थानं गतो दैत्यो हरान्तिकम् । पापो रम्याकृतिश्चित्र-भूषणाम्बरभूषितः ॥ MatsP_156.27 // तं दृष्ट्वा गिरिशस्तुष्टस् तदालिङ्ग्य महासुरम् । मन्यमानो गिरिसुतां सर्वैरवयवान्तरैः ॥ MatsP_156.28 // अपृच्छत्साधु ते भावो गिरिपुत्रि न कृत्रिमः । या त्वं मदाशयं ज्ञात्वा प्राप्तेह वरवर्णिनी ॥ MatsP_156.29 // त्वया विरहितं शून्यं मन्यमानो जगत्त्रयम् । प्राप्ता प्रसन्नवदना युक्तमेवंविधं त्वयि ॥ MatsP_156.30 // इत्युक्तो दानवेन्द्रस्तु tadÃbhëatsmaya¤chanai÷ / न चाबुध्यदभिज्ञानं प्रायस्त्रिपुरघातिनः ॥ MatsP_156.31 // *देव्युवाच यातास्म्यहं तपश्चर्तुं वाल्लभ्याय तवातुलम् । रतिश्च तत्र मे नाभूत् ततः प्राप्ता त्वदन्तिकम् ॥ MatsP_156.32 // इत्युक्तः शंकरः शङ्कां कांचित्प्राप्यावधारयत् । हृदयेन समाधाय देवः प्रहसिताननः ॥ MatsP_156.33 // कुपिता मयि तन्वङ्गी प्रकृत्या च दृढव्रता । अप्राप्तकामा सम्प्राप्ता किमेतत्संशयो मम ॥ MatsP_156.34 // इति चिन्त्य हरस्तस्या अभिज्ञानं विधारयन् । नापश्यद्वामपार्श्वे तु तदङ्गे पद्मलक्षणम् ॥ MatsP_156.35 // लोमावर्तं तु रचितं ततो देवः पिनाकधृक् । अबुध्यद्दानवीं मायाम् आकारं गूहयंस्ततः ॥ MatsP_156.36 // मेढ्रे वज्रास्त्रमादाय दानवं तमसूदयत् । अबुध्यद्वीरको नैव दानवेन्द्रं निषूदितम् ॥ MatsP_156.37 // हरेण सूदितं दृष्ट्वा स्त्रीरूपं दानवेश्वरम् । अपरिच्छिन्नतत्त्वार्था शैलपुत्र्यै न्यवेदयत् ॥ MatsP_156.38 // दूतेन मारुतेनाशु-गामिना नगदेवता । श्रुत्वा वायुमुखाद्देवी क्रोधरक्तविलोचना । अशपद्वीरकं पुत्रं हृदयेन विदूयता ॥ MatsP_156.39 // ______________________________________________________ मत्स्य-पुराण 157 *देव्युवाच मातरं मा परित्यज्य यस्मात्त्वं स्नेहविक्लवाम् । विहितावसरः स्त्रीणां शंकरस्य रहोविधौ ॥ MatsP_157.1 // तस्मात्ते परुषा रूक्षा जडा हृदयवर्जिता । गणेश क्षारसदृशी शिला माता भविष्यति ॥ MatsP_157.2 // निमित्तमेतद्विख्यातं वीरकस्य शिलोदये । सो ऽभवत्प्रक्रमेणैव विचित्राख्यानसंश्रयः ॥ MatsP_157.3 // एवमुत्सृष्टशपाया गिरिपुत्र्यास्त्वनन्तरम् । निर्जगाम मुखात्क्रोधः सिंहरूपी महाबलः ॥ MatsP_157.4 // स तु सिंहः करालास्यो जटाजटिलकंधरः । प्रोद्धूतलम्बलाङ्गूलो दंष्ट्रोत्कटमुखातटः ॥ MatsP_157.5 // व्यादितास्यो ललज्जिह्वः क्षामकुक्षिश्चिखादिषुः । तस्याशु वर्तितुं देवी व्यवस्यत सती तदा ॥ MatsP_157.6 // ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः । आजगामाश्रमपदं संपदामाश्रयं तदा । आगम्योवाच देवेशो गिरिजां स्पष्टया गिरा ॥ MatsP_157.7 // *ब्रह्मोवाच किं पुत्रि प्राप्तुकामासि किमलभ्यं ददामि ते । विरम्यताम् अतिक्लेशात् तपसो ऽस्मान्मदाज्ञया ॥ MatsP_157.8 // तच्छ्रुत्वोवाच गिरिजा गुरोर्गौरत्वगर्भितम् । वाक्यं वाचा चिरोद्गीर्ण-varïanirïÅtavächitam // MatsP_157.9 // *देव्युवाच तपसा दुष्करेणाप्तः पतित्वे शंकरो मया । स मां श्यामलवर्णेति बहुशः प्रोक्तवान्भवः ॥ MatsP_157.10 // स्यामहं käcanÃkÃrà वाल्लभ्येन च संयुता । भर्तुर्भूतपतेरङ्गम् एकतो निर्विशे ऽङ्गवत् ॥ MatsP_157.11 // tasyÃstadbhëitaæ श्रुत्वा प्रोवाच कमलासनः । एवं भव त्वं भूयश्च भर्तृदेहार्धधारिणी ॥ MatsP_157.12 // ततस्तत्याज भृङ्गाङ्गं फुल्लनीलोत्पलत्वचम् ॥ MatsP_157.13 // त्वचा सा चाभवद्दीप्ता घण्टाहस्ता त्रिलोचना । नानाभरणपूर्णाङ्गी पीतकौशेयधारिणी ॥ MatsP_157.14 // तामब्रवीत्ततो ब्रह्मा देवीं नीलाम्बुजत्विषम् । निशे भूधरजादेह-सम्पर्कात् त्वं ममाज्ञया ॥ MatsP_157.15 // सम्प्राप्ता कृतकृत्यत्वम् एकानंशा पुरा ह्यसि । य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने ॥ MatsP_157.16 // स ते ऽस्तु वाहनं देवि केतौ चास्तु महाबलः । गच्छ विन्ध्याचलं तत्र सुरकार्यं करिष्यसि ॥ MatsP_157.17 // पञ्चालो नाम यक्षो ऽयं यक्षलक्षपदानुगः । दत्तस्ते किंकरो देवि मया मायाशतैर्युतः ॥ MatsP_157.18 // इत्युक्ता कौशिकी देवी विन्ध्यशैलं जगाम ह । उमापि प्राप्तसंकल्पा जगाम गिरिशान्तिकम् ॥ MatsP_157.19 // प्रविशन्तीं तु तां द्वाराद् अपकृष्य समाहितः । रुरोध वीरको देवीं हेमवेत्रलताधरः ॥ MatsP_157.20 // तामुवाच स कोपेन रूपात्तु व्यभिचारिणीम् । प्रयोजनं न ते ऽस्तीह गच्छ यावन्न भेत्स्यसे ॥ MatsP_157.21 // देव्या रूपधरो दैत्यो देवं वञ्चयितुं त्विह । प्रविष्टो न च दृष्टो ऽसौ स वै देवेन घातितः ॥ MatsP_157.22 // घातिते चाहमाज्ञप्तो नीलकण्ठेन कोपिना । द्वारेषु नावधानं ते यस्मात्पश्यामि वै ततः ॥ MatsP_157.23 // भविष्यसि न मद्द्वाःस्थो वर्षपूगान्यनेकशः । अतस्ते ऽत्र न दास्यामि प्रवेशं गम्यतां द्रुतम् ॥ MatsP_157.24 // ______________________________________________________ मत्स्य-पुराण 158 *वीरक उवाच एवमुक्त्वा गिरिसुता माता मे स्नेहवत्सला । प्रवेशं लभते नान्या नारी कमललोचने ॥ MatsP_158.1 // इत्युक्ता तु तदा देवी चिन्तयामास चेतसा । न सा नारीति दैत्यो ऽसौ वायुर्मे yÃmabhëata ॥ MatsP_158.2 // वृथैव वीरकः शप्तो मया क्रोधपरीतया । अकार्यं क्रियते mƬhai÷ प्रायः क्रोधसमीरितैः ॥ MatsP_158.3 // क्रोधेन नश्यते कीर्तिः क्रोधो हन्ति स्थिरां श्रियम् । अपरिच्छिन्नतत्त्वार्था पुत्रं शापितवत्यहम् । विपरीतार्थबुद्धीनां सुलभो विपदोदयः ॥ MatsP_158.4 // संचिन्त्यैवमुवाचेदं वीरकं प्रति शैलजा । लज्जासज्जविकारेण वदनेनाम्बुजत्विषा ॥ MatsP_158.5 // *देव्युवाच अहं वीरक ते माता मा ते ऽस्तु मनसो भ्रमः । शंकरस्यास्मि दयिता सुता तुहिनभूभृतः ॥ MatsP_158.6 // मम गात्रच्छविभ्रान्त्या मा शङ्कां पुत्र भावय । तुष्टेन गौरता दत्ता ममेयं पद्मजन्मना ॥ MatsP_158.7 // मया शप्तो ऽस्यविदिते वृत्तान्ते दैत्यनिर्मिते । ज्ञात्वा नारीप्रवेशं तु शंकरे रहसि स्थिते ॥ MatsP_158.8 // न निवर्तयितुं शक्यः शापः किं तु ब्रवीमि ते । शीघ्रमेष्यसि मानुष्यात् स त्वं कामसमन्वितः ॥ MatsP_158.9 // *सूत उवाच शिरसा तु ततो वन्द्य मातरं पूर्णमानसः । उवाचोदितपूर्णेन्दु-द्युतिं च हिमशैलजाम् ॥ MatsP_158.10 // *वीरक उवाच नतसुरासुरमौलिमिलन्मणि-प्रचयकान्तिकरालनखाङ्किते । नगसुते शरणागतवत्सले तव नतो ऽस्मि नतार्तिविनाशिनि ॥ MatsP_158.11 // तपनमण्डलमण्डितकंधरे पृथुसुवर्णसुवर्णनगद्युते । विषभुजंगनिषङ्गविभूषिते गिरिसुते भवतीमहमाश्रये ॥ MatsP_158.12 // जगति कः प्रणताभिमतं ददौ झटिति सिद्धनुते भवती यथा । जगति कां च न vächati शंकरो भुवनधृत्तनये भवतीं यथा ॥ MatsP_158.13 // विमलयोगविनिर्मितदुर्जय-स्वतनुतुल्यमहेश्वरमण्डले । विदलितान्धकबान्धवसंहतिः सुरवरैः प्रथमं त्वमभिष्टुता ॥ MatsP_158.14 // सितसटापटलोद्धतकंधरा-भरमहामृगराजरथस्थिता । विमलशक्तिमुखानलपिङ्गला-यतभुजौघविपिष्टमहासुरा ॥ MatsP_158.15 // निगदिता भुवनैरिति चण्डिका जननि शुम्भनिशुम्भनिषूदनी । प्रणतचिन्तितदानवदानव-प्रमथनैकरतिस्तरसा भुवि ॥ MatsP_158.16 // वियति वायुपथे ज्वलनोज्ज्वले ऽवनितले तव देवि च यद्वपुः । तदजिते ऽप्रतिमे प्रणमाम्यहं भुवनभाविनि ते भववल्लभे ॥ MatsP_158.17 // जलधयो ललितोद्धतवीचयो हुतवहद्युतयश्च चराचरम् । फणसहस्रभृतश्च भुजंगमास् त्वदभिधास्यति मय्यभयंकराः ॥ MatsP_158.18 // भगवति स्थिरभक्तजनाश्रये प्रतिगतो भवतीचरणाश्रयम् । करणजातमिहास्तु ममाचलं नुतिलवाप्तिफलाशयहेतुतः ॥ MatsP_158.19 // प्रशममेहि ममात्मजवत्सले तव नमो ऽस्तु जगत्त्रयसंश्रये । त्वयि ममास्तु मतिः सततं शिवे शरणगो ऽस्मि नतो ऽस्मि नमो ऽस्तु ते ॥ MatsP_158.19* // *सूत उवाच प्रसन्ना तु ततो देवी वीरकस्येति संस्तुता । प्रविवेश शुभं भर्तुर् भवनं भूधरात्मजा ॥ MatsP_158.20 // अथ रुद्रो महागौरीं गौरीं दृष्ट्वा तु सुन्दरीम् । चित्तव्यामोहनाकारां करीन्द्रोन्मत्तगामिनीम् ॥ MatsP_158.21 // पूर्णचन्द्राननां तन्वीं नितम्बोरुघनस्तनीम् । मध्ये क्षामां तथाक्षीण-लावण्यामृतवर्षिणीम् ॥ MatsP_158.22 // सर्वाभरणपूर्वाङ्गीं मदो मन्देन कारिणीम् । सकामः शङ्कितो दीनो रौद्रो वीरो भयानकः ॥ MatsP_158.23 // करुणाहास्यबीभत्स-किंचित्किंचिद्धरो ऽभवत् । जिघांसुर्देववाक्येन भैरवं कृतवान्वपुः ॥ MatsP_158.24 // सा चापि भैरवी जाता देवस्य प्रतिरूपिणी । तस्या रूपसहस्राणि ददर्श गिरिगोचरः ॥ MatsP_158.25 // ग्रस्ते सहस्ररूपाणां तारारूपे प्रदर्शिते । पार्वत्या चाथ निःशङ्कः शंकरो वाभवत्ततः ॥ MatsP_158.26 // दृष्ट्वा जगन्मयीं तां तु रराम सुरतप्रियः । विरहोत्कण्ठितां भार्यां प्राप्य भूयो हिमात्मजाम् ॥ MatsP_158.27 // यावद्वर्षसहस्रान्तम् उभयो रहसिस्थयोः । नानाकरणबद्धोत्था krŬÃsÅt संतता तयोः ॥ MatsP_158.28 // द्वारस्थो वीरको देवान् हरदर्शनकाङ्क्षिणः । व्यसर्जयत् स्वकान्येव गृहाण्यादरपूर्वकम् ॥ MatsP_158.29 // नास्त्यत्रावसरो देवा देव्या सह वृषाकपिः । निभृतः krŬatÅtyuktà ययुस्ते च यथागतम् ॥ MatsP_158.30 // गते वर्षसहस्रे तु देवास्त्वरितमानसाः । ज्वलनं चोदयामासुर् ज्ञातुं शंकरचेष्टितम् ॥ MatsP_158.31 // प्रविश्य जालरन्ध्रेण शुकरूपी हुताशनः । ददृशे शयने शर्वं रतं गिरिजया सह ॥ MatsP_158.32 // ददृशे तं च देवेशो हुताशं शुकरूपिणम् । तमुवाच महादेवः किंचित्कोपसमन्वितः ॥ MatsP_158.33 // *शर्व उवाच निषिक्तमर्धं देव्यां मे शुक्रस्य शुकविग्रह । लज्जया विरतिस्थायां त्वमर्धं पिब पावक ॥ MatsP_158.34 // यस्मात्तु त्वत्कृतो विघ्नस् तस्मात्त्वय्युपपद्यते । इत्युक्तः präjalirvahnir अपिबद्वीर्यमाहितम् ॥ MatsP_158.35 // तेनापूर्यत तान्देवांस् तत्तत्कायविभेदतः । विपाट्य जठरं तेषां वीर्यं माहेश्वरं ततः ॥ MatsP_158.36 // निष्क्रान्ते तप्तहेमाभं विततं शंकराश्रमे । तस्मिन्सरो महज्जातं विमलं बहुयोजनम् ॥ MatsP_158.37 // प्रोत्फुल्लहेमकमलं नानाविहगनादितम् । तच्छ्रुत्वा तु ततो देवी हेमद्रुममहाजलम् ॥ MatsP_158.38 // जगाम कौतुकाविष्टा तत्सरः कनकाम्बुजम् । तत्र कृत्वा jalakrŬÃæ तदब्जकृतशेखरा ॥ MatsP_158.39 // उपविष्टा ततस्तस्य तीरे देवी सखीयुता । पातुकामा च तत्तोयं स्वादु निर्मलपङ्कजम् ॥ MatsP_158.40 // अपश्यत्कृत्तिकाः स्नाताः षडर्कद्युतिसंनिभाः । पद्मपत्रे तु तद्वारि गृहीत्वोपस्थिता गृहम् ॥ MatsP_158.41 // हर्षादुवाच पश्यामि पद्मपत्रे स्थितं पयः । ततस्ता ऊचुरखिलं कृत्तिका हिमशैलजाम् ॥ MatsP_158.42 // *कृत्तिका ऊचुः दास्यामो यदि ते गर्भः सम्भूतो यो भविष्यति । सो ऽस्माकमपि पुत्रः स्याद् अस्मन्नाम्ना च वर्तताम् । भवेल्लोकेषु विख्यातः सर्वेष्वपि शुभानने ॥ MatsP_158.43 // इत्युक्तोवाच गिरिजा कथं मद्गात्रसंभवः । सर्वैरवयवैर्युक्तो भवतीभ्यः सुतो भवेत् ॥ MatsP_158.44 // ततस्तां कृत्तिका ऊचुर् विधास्यामो ऽस्य वै वयम् । उत्तमान्युत्तमाङ्गानि यद्येवं तु भविष्यति ॥ MatsP_158.45 // उक्ता वै शैलजा प्राह भवत्वेवमनिन्दिताः । ततस्ता हर्षसम्पूर्णाः पद्मपत्रस्थितं पयः ॥ MatsP_158.46 // तस्यै ददुस्तया चापि तत्पीतं क्रमशो जलम् । पीते तु सलिले तस्मिंस् ततस्तस्मिन्सरोवरे ॥ MatsP_158.47 // विपाट्य देव्याश्च ततो दक्षिणां कुक्षिमुद्गतः । निश्चक्रामाद्भुतो बालः सर्वलोकविभासकः ॥ MatsP_158.48 // प्रभाकरप्रभाकारः प्रकाशकनकप्रभः । गृहीतनिर्मलोदग्र-शक्तिशूलः षडाननः ॥ MatsP_158.49 // दीप्तो मारयितुं दैत्यान् कुत्सितान्कनकच्छविः । एतस्मात्कारणाद्दैवः कुमारश्चापि सो ऽभवत् ॥ MatsP_158.50 // ______________________________________________________ मत्स्य-पुराण 159 *सूत उवाच वामं विदार्य निष्क्रान्तः सुतो देव्याः पुनः शिशुः । स्कन्दाच्च वदने वह्नेः शुक्रात्सुवदनो ऽरिहा ॥ MatsP_159.1 // कृत्तिकामेलनादेव शाखाभिः सविशेषतः । शाखाभिधाः समाख्याताः षट्सु वक्त्रेषु विस्तृताः ॥ MatsP_159.2 // यतस्ततो विशाखो ऽसौ ख्यातो लोकेषु षण्मुखः । स्कन्दो विशाखः षड्वक्त्रः कार्तिकेयश्च विश्रुतः ॥ MatsP_159.3 // चैत्रस्य बहुले पक्षे पञ्चदश्यां महाबलौ । सम्भूतावर्कसदृशौ विशाले शरकानने ॥ MatsP_159.4 // चैत्रस्यैव सिते पक्षे पञ्चम्यां पाकशासनः । बालकाभ्यां चकारैकं मत्वा चामरभूतये ॥ MatsP_159.5 // तस्यामेव ततः षष्ठ्याम् अभिषिक्तो गुहः प्रभुः । सर्वैरमरसंघातैर् ब्रह्मेन्द्रोपेन्द्रभास्करैः ॥ MatsP_159.6 // गन्धमाल्यैः शुभैर्धूपैस् तथा krŬanakairapi । छत्रैश्चामरजालैश्च भूषणैश्च विलेपनैः ॥ MatsP_159.7 // अभिषिक्तो विधानेन यथावत्षण्मुखः प्रभुः । सुतामस्मै ददौ शक्रो देवसेनेति विश्रुताम् ॥ MatsP_159.8 // पत्न्यर्थं देवदेवस्य ददौ विष्णुस्तदायुधम् । यक्षाणां दशलक्षाणि ददावस्मै धनाधिपः ॥ MatsP_159.9 // ददौ हुताशनस्तेजो ददौ वायुश्च वाहनम् । ददौ krŬanakaæ त्वष्टा कुक्कुटं कामरूपिणम् । एवं सुरास्तु ते सर्वे परिवारमनुत्तमम् ॥ MatsP_159.10 // ददुर्मुदितचेतस्काः स्कन्दायादित्यवर्चसे ॥ MatsP_159.11 // जानुभ्यामवनौ स्थित्वा सुरसंघास्तमस्तुवन् । स्तोत्रेणानेन वरदं षण्मुखं मुख्यशः सुराः ॥ MatsP_159.12 // *देवा ऊचुः नमः कुमाराय महाप्रभाय स्कन्दाय च स्कन्दितदानवाय । नवार्कविद्युद्द्युतये नमो ऽस्तुते नमो ऽस्तु ते षण्मुख कामरूप ॥ MatsP_159.13 // पिनद्धनानाभरणाय भर्त्रे नमो रणे दानवदारणाय । नमो ऽस्तु ते ऽर्कप्रतिमप्रभाय नमो ऽस्तु गुह्याय गुहाय तुभ्यम् ॥ MatsP_159.14 // नमो ऽस्तु त्रैलोक्यभयापहाय नमो ऽस्तु ते बाल कृपापराय । नमो विशालामललोचनाय नमो विशाखाय महाव्रताय ॥ MatsP_159.15 // नमो नमस्ते ऽस्तु मनोहराय नमो नमस्ते ऽस्तु रणोत्कटाय । नमो मयूरोज्ज्वलवाहनाय नमो ऽस्तु केयूरधराय तुभ्यम् ॥ MatsP_159.16 // नमो धृतोदग्रपताकिने नमस्ते नमः प्रभावप्रणताय ते ऽस्तु । नमस्ते नमस्ते वरवीर्यशालिने कृपापरो नो भव भव्यमूर्ते ॥ MatsP_159.17 // क्रियापरा यज्ञपतिं च स्तुत्वा विनेमुरेवं त्वमराधिपाद्याः । एवं तदा षड्वदनस्तु सेन्द्रान् उवाच तुष्टश्च गुहस्ततस्तान् । निरीक्ष्य नेत्रैरमलैः sureÓä शत्रून्हनिष्यामि गतज्वराः स्थ ॥ MatsP_159.18 // *कुमार उवाच कं वः कामं प्रयच्छामि देवता ब्रूत निर्वृताः । यद्यप्यसाध्यं हृद्यं वो हृदये चिन्तितं परम् ॥ MatsP_159.19 // इत्युक्तास्तु सुरास्तेन प्रोचुः प्रणतमौलयः । सर्व एव महात्मानं गुहं तद्गतमानसाः ॥ MatsP_159.20 // दैत्येन्द्रस्तारको नाम सर्वामरकुलान्तकृत् । बलवान्दुर्जयो दुष्टो दुराचारो ऽतिकोपनः । तमेव जहि हृद्यो ऽर्थ एषो ऽस्माकं भयापह ॥ MatsP_159.21 // एवमुक्तस्तथेत्युक्त्वा सर्वामरपदानुगः । जगाम जगतां नाथः स्तूयमानो ऽमरेश्वरैः ॥ MatsP_159.22 // तारकस्य वधार्थाय जगतः कण्टकस्य वै । ततश्च प्रेषयामास शक्रो लब्धसमाश्रयः ॥ MatsP_159.23 // दूतं दानवसिंहस्य परुषाक्षरवादिनम् । स तु गत्वाब्रवीद्दैत्यं निर्भयो भीमदर्शनः ॥ MatsP_159.24 // *दूत उवाच शक्रस्त्वामाह देवेशो दैत्यकेतो दिवस्पतिः । तारकासुर तच्छ्रुत्वा घटशक्त्या यथेच्छया ॥ MatsP_159.25 // यज्जगद्दलनादाप्तं किल्बिषं दानव त्वया । तस्याहं शासकस्ते ऽद्य राजास्मि भुवनत्रये ॥ MatsP_159.26 // श्रुत्वैतद्दूतवचनं कोपसंरक्तलोचनः । उवाच दूतं दुष्टात्मा नष्टप्रायविभूतिकः ॥ MatsP_159.27 // *तारक उवाच दृष्टं ते पौरुषं शक्र रणेषु शतशो मया । निस्त्रपत्वान्न ते लज्जा विद्यते शक्र दुर्मते ॥ MatsP_159.28 // एवमुक्ते गते दूते चिन्तयामास दानवः । नालब्धसंश्रयः शक्रो वक्तुमेवं हि चार्हति ॥ MatsP_159.29 // जितः स शक्रो नाकस्माज् जायते संश्रयाश्रयः । निमित्तानि च दुष्टानि सो ऽपश्यद्दुष्टचेष्टितः ॥ MatsP_159.30 // पांशुवर्षमसृक्पातं गगनादवनीतले । भुजनेत्रप्रकम्पं च वक्त्रशोषमनोभ्रमम् ॥ MatsP_159.31 // स्वकान्तावक्त्रपद्मानां म्लानतां च व्यलोकयत् । दुष्टांश्च प्राणिनो रौद्रान् सो ऽपश्यद्दुष्टवेदिनः ॥ MatsP_159.32 // तदचिन्त्वैव दितिजो न्यस्तचिन्तो ऽभवत्क्षणात् । यावद्गजघटाघण्टा-रणत्काररवोत्कटाम् ॥ MatsP_159.33 // तद्वत्तुरगसंघात-क्षुण्णभूरेणुपिञ्जराम् । चञ्चलस्यन्दनोदग्र-ध्वजराजिविराजिताम् ॥ MatsP_159.34 // विमानैश्चाद्भुताकारैश् चलितामरचामरैः । तां भूषणनिबद्धां च किंनरोद्गतिनादिताम् ॥ MatsP_159.35 // नानानाकतरूत्फुल्ल-kusumÃpŬadhÃriïÅm / विकोशास्त्रपरिष्कारां वर्मनिर्मलदर्शनाम् ॥ MatsP_159.36 // बन्द्युद्घुष्टस्तुतिरवां नानावाद्यनिनादिताम् । सेनां नाकसदां दैत्यः प्रासादस्थो व्यलोकयत् ॥ MatsP_159.37 // चिन्तयामास स तदा किंचिदुद्भ्रान्तमानसः । अपूर्वः को भवेद्योद्धा यो मया न विनिर्जितः ॥ MatsP_159.38 // ततश्चिन्ताकुलो दैत्यः शुश्राव कटुकाक्षरम् । सिद्धबन्दिभिरुद्घुष्टम् इदं हृदयदारणम् ॥ MatsP_159.39 // अथ गाथा जयातुलशक्तिदीधितिपिञ्जर भुजदण्डचण्डरणरभस । सुरवदन कुमुदकानन-विकासनेन्दो कुमार जय दितिजकुलमहोदधिवडवानल ॥ MatsP_159.40 || षण्मुख मधुररवमयूररथ सुरमुकुटकोटिघट्टितचरणनखाङ्कुरमहासन । जय lalitacƬÃkalÃpanavavimaladalakamalakÃnta दैत्यवंशदुःसहदावानल ॥ MatsP_159.41 || जय विशाख विभो जय सकललोकतारक जय देवसेनानायक । स्कन्द जय गौरीनन्दन घण्टाप्रिय प्रिय विशाख विभो धृतपताकप्रकीर्णपटल । कनकभूषण भासुरदिनकरच्छाय ॥ MatsP_159.42 || जय जनितसंभ्रम लीलालूनाखिलाराते जय सकललोकतारक दितिजासुरवरतारकान्तक । स्कन्द जय बाल सप्तवासर जय भुवनावलिशोकविनाशन ॥ MatsP_159.43 || ______________________________________________________ मत्स्य-पुराण 160 *सूत उवाच श्रुत्वैतत्तारकः सर्वम् उद्घुष्टं देवबन्दिभिः । सस्मार ब्रह्मणो वाक्यं वधं बालादुपस्थितम् ॥ MatsP_160.1 // स्मृत्वा घर्मार्द्रसर्वाङ्गः पदातिरपदानुगः । मन्दिरान्निर्जगामाशु शोकग्रस्तेन चेतसा ॥ MatsP_160.2 // कालनेमिमुखा दैत्याः संरम्भाद्भ्रान्तचेतसः । स्वे स्वे स्वनीकेषु तदा त्वराविस्मितचेतसः । योधा धावत गृहीत योजयध्वं वरूथिनीम् ॥ MatsP_160.3 // कुमारं तारको दृष्ट्वा babhëe भीषणाकृतिः । किं बाल योद्धुकामो ऽसि krŬa कन्दुकलीलया ॥ MatsP_160.4 // त्वया न दानवा दृष्टा यत्सङ्गरविभीषकाः । बालत्वादथ ते बुद्धिर् एवं स्वल्पार्थदर्शिनी ॥ MatsP_160.5 // कुमारो ऽपि तमग्रस्थं babhëe हर्षयन्सुरान् । शृणु तारक शास्त्रार्थस् तव चैव निरूप्यते ॥ MatsP_160.6 // शास्त्रैरर्था न दृश्यन्ते समरे निर्भयैर्भटैः । शिशुत्वं मावमंस्था मे शिशुः कालभुजंगमः ॥ MatsP_160.7 // दुष्प्रेक्ष्यो भास्करो बालस् तथाहं दुर्जयः शिशुः । अल्पाक्षरो न मन्त्रः किं सुस्फुरो दैत्य दृश्यते ॥ MatsP_160.8 // कुमारे प्रोक्तवत्येवं दैत्यश्चिक्षेप मुद्गरम् । कुमारस्तं निरस्याथ वज्रेणामोघवर्चसा ॥ MatsP_160.9 // ततश्चिक्षेप दैत्येन्द्रो भिन्दिपालमयोमयम् । करेण तच्च जग्राह कार्तिकेयो ऽमरारिहा ॥ MatsP_160.10 // गदां मुमोच दैत्याय षण्मुखः परमस्वनाम् । तया हतस्ततो दैत्यश् चकम्पे 'calarìiva ॥ MatsP_160.11 // मेने च दुर्जयं दैत्यस् तदा षड्वदनं रणे । चिन्तयामास बुद्ध्या वै प्राप्तः कालो न संशयः ॥ MatsP_160.12 // कुपितं तु तमालोक्य कालनेमिपुरोगमाः । सर्वे दैत्येश्वरा जघ्नुः कुमारं रणदारुणम् ॥ MatsP_160.13 // स तैः प्रहारैरस्पृष्टो वृथाक्लेशैर्महाद्युतिः । रणशौण्डास्तु दैत्येन्द्राः पुनः प्रासैः शिलीमुखैः ॥ MatsP_160.14 // कुमारं सामरं जघ्नुर् बलिनो देवकण्टकाः । कुमारस्य व्यथा नाभूद् दैत्यास्त्रनिहतस्य तु ॥ MatsP_160.15 // प्राणान्तकरणो जातो देवानां दानवाहवः । devÃnnipŬitÃnd­«Âvà कुमारः कोपमाविशत् ॥ MatsP_160.16 // ततो ऽस्त्रैर्वारयामास दानवानामनीकिनीम् । ततस्तैर् निष्प्रतीकरैस् tìitÃ÷ सुरकण्टकाः ॥ MatsP_160.17 // कालनेमिमुखाः सर्वे रणादासन्पराङ्मुखाः । विद्रुतेष्वथ दैत्येषु हतेषु च समन्ततः ॥ MatsP_160.18 // ततः क्रुद्धो महादैत्यस् तारको ऽसुरनायकः । जग्राह च गदां दिव्यां हेमजालपरिष्कृताम् ॥ MatsP_160.19 // जघ्ने कुमारं गदया निष्टप्तकनकाङ्गदः । शरैर्मयूरपत्रैश्च चकार विमुखान्सुरान् ॥ MatsP_160.20 // तथा परैर्महाभल्लैर् मयूरं गुहवाहनम् । बिभेद तारकः क्रुद्धः स सैन्ये ऽसुरनायकः ॥ MatsP_160.21 // दृष्ट्वा पराङ्मुखान्देवान् मुक्तरक्तं स्ववाहनम् । जग्राह शक्तिं विमलां रणे कनकभूषणाम् ॥ MatsP_160.22 // बाहुना हेमकेयूर-रुचिरेण षडाननः । ततो जवान्महासेनस् तारकं दानवाधिपम् ॥ MatsP_160.23 // तिष्ठ तिष्ठ सुदुर्बुद्धे जीवलोकं विलोकय । हतो ऽस्यद्य मया शक्त्या स्मर शस्त्रं सुशिक्षितम् ॥ MatsP_160.24 // इत्युक्त्वा च ततः शक्तिं मुमोच दितिजं प्रति । सा कुमारभुजोत्सृष्टा तत्केयूररवानुगा । बिभेद दैत्यहृदयं वज्रशैलेन्द्रकर्कशम् ॥ MatsP_160.25 // गतासुः स पपातोर्व्यां प्रलये भूधरो यथा । विकीर्णमुकुटोष्णीषो विस्रस्ताखिलभूषणः ॥ MatsP_160.26 // तस्मिन्विनिहते दैत्ये त्रिदशानां महोत्सवे । नाभूत् कश्चित् तदा दुःखी नरकेष्वपि पापकृत् ॥ MatsP_160.27 // स्तुवन्तः षण्मुखं देवाः krŬantaÓcÃÇganÃyutÃ÷ / जग्मुः स्वानेव भवनान् भूरिधामान उत्सुकाः ॥ MatsP_160.28 // ददुश्चापि वरं सर्वे देवाः स्कन्दमुखं प्रति । तुष्टाः सम्प्राप्तसर्वेच्छाः सह सिद्धैस्तपोधनैः ॥ MatsP_160.29 // *देवा ऊचुः यः पठेत्स्कन्दसम्बद्धां कथां मर्त्यो महामतिः । शृणुयाच्छ्रावयेद्वापि स भवेत्कीर्तिमान्नरः ॥ MatsP_160.30 // बह्वायुः सुभगः श्रीमान् kÃntimächubhadarÓana÷ / भूतेभ्यो निर्भयश्चापि सर्वदुःखविवर्जितः ॥ MatsP_160.31 // संध्यामुपास्य यः पूर्वां स्कन्दस्य चरितं पठेत् । स मुक्तः किल्बिषैः सर्वैर् महाधनपतिर्भवेत् ॥ MatsP_160.32 // बालानां व्याधिजुष्टानां राजद्वारं च सेवताम् । इदं तत्परमं दिव्यं सर्वदा सर्वकामदम् । तनुक्षये च सायुज्यं षण्मुखस्य व्रजेन्नरः ॥ MatsP_160.33 // ______________________________________________________ मत्स्य-पुराण 161 *ऋषय ऊचुः इदानीं श्रोतुमिच्छामो हिरण्यकशिपोर्वधम् । नरसिंहस्य माहात्म्यं तथा पापविनाशनम् ॥ MatsP_161.1 // *सूत उवाच पुरा कृतयुगे विप्रा हिरण्यकशिपुः प्रभुः । दैत्यानामादिपुरुषश् चकार स महत्तपः ॥ MatsP_161.2 // दश वर्षसहस्राणि दश वर्षशतानि च । जलवासी समभवत् स्नानमौनधृतव्रतः ॥ MatsP_161.3 // ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि । ब्रह्मा प्रीतो ऽभवत्तस्य तपसा नियमेन च ॥ MatsP_161.4 // ततः स्वयंभूर्भगवान् स्वयमागम्य तत्र ह । विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥ MatsP_161.5 // आदित्यैर्वसुभिः साध्यैर् मरुद्भिर्दैवतैस्तथा । रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः ॥ MatsP_161.6 // दिग्भिश् चैव विदिग्भिश् च नदीभिः सागरैस्तथा । नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ॥ MatsP_161.7 // देवैर्ब्रह्मर्षिभिः सार्धं सिद्धैः सप्तर्षिभिस्तथा । राजर्षिभिः पुण्यकृद्भिर् गन्धर्वाप्सरसां गणैः ॥ MatsP_161.8 // चराचरगुरुः श्रीमान् वृतः सर्वैर्दिवौकसैः । ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ MatsP_161.9 // प्रीतो ऽस्मि तव भक्तस्य तपसानेन सुव्रत । वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ MatsP_161.10 // *हिरण्यकशिपुरुवाच न देवासुरगन्धर्वा न यक्षोरगराक्षसाः । न मानुषाः पिशाचा वा हन्युर्मां देवसत्तम ॥ MatsP_161.11 // ऋषयो वा न मां शापैः शपेयुः प्रपितामह । यदि मे भगवान्प्रीतो वर एष वृतो मया ॥ MatsP_161.12 // न चास्त्रेण न शस्त्रेण गिरिणा पादपेन च । न शुष्केण न चार्द्रेण न दिवा न निशाथ वा ॥ MatsP_161.13 // भवेयमहमेवार्कः सोमो वायुर्हुताशनः । सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ॥ MatsP_161.14 // अहं क्रोधश्च कामश्च वरुणो वासवो यमः । धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः ॥ MatsP_161.15 // *ब्रह्मोवाच एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः । सर्वान्कामान्सदा वत्स प्राप्स्यसि त्वं न संशयः ॥ MatsP_161.16 // एवमुक्त्वा स bhagavä जगामाकाश एव हि । वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥ MatsP_161.17 // ततो देवाश्च नागाश्च गन्धर्वा ऋषिभिः सह । वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥ MatsP_161.18 // वरप्रदानाद्भगवन् वधिष्यति स नो ऽसुरः । तत्प्रसीदाशु भगवन् वधो ऽप्यस्य विचिन्त्यताम् ॥ MatsP_161.19 // भगवन्सर्वभूतानाम् आदिकर्ता स्वयं प्रभुः । स्रष्टा त्वं हव्यकव्यानाम् अव्यक्तप्रकृतिर् बुधः ॥ MatsP_161.20 // सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः । आश्वासयामास सुरान् सुशीतैर्वचनाम्बुभिः ॥ MatsP_161.21 // अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् । तपसो ऽन्ते ऽस्य भगवान् वधं विष्णुः करिष्यति ॥ MatsP_161.22 // तच्छ्रुत्वा विबुधा वाक्यं सर्वे पङ्कजजन्मनः । स्वानि स्थानानि दिव्यानि विप्रजग्मुर्मुदान्विताः ॥ MatsP_161.23 // लब्धमात्रे वरे चाथ सर्वाः सो ऽबाधत प्रजाः । हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ MatsP_161.24 // आश्रमेषु महाभागान् स munŤchaæsitavratÃn / सत्यधर्मपरान्दान्तान् धर्षयामास दानवः ॥ MatsP_161.25 // देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः । त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ॥ MatsP_161.26 // यदा वरमदोत्सिक्तश् चोदितः कालधर्मतः । यज्ञियानकरोद्दैत्यान् अयज्ञियाश्च देवताः ॥ MatsP_161.27 // तदादित्याश्च साध्याश्च विश्वे च वसवस्तथा । सेन्द्रा देवगणा यक्षाः सिद्धद्विजमहर्षयः ॥ MatsP_161.28 // शरण्यं शरणं विष्णुम् उपतस्थुर्महाबलम् । देवदेवं यज्ञमयं वासुदेवं सनातनम् ॥ MatsP_161.29 // *देवा ऊचुः नारायण महाभाग देवास्त्वां शरणं गताः । त्रायस्व जहि दैत्येन्द्रं हिरण्यकशिपुं प्रभो ॥ MatsP_161.30 // त्वं हि नः परमो धाता त्वं हि नः परमो गुरुः । त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥ MatsP_161.31 // *विष्णुरुवाच भयं त्यजध्वममरा अभयं वो ददाम्यहम् । तथैव त्रिदिवं देवाः प्रतिपद्यत मा चिरम् ॥ MatsP_161.32 // एषो ऽहं सगणं दैत्यं वरदानेन दर्पितम् । अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥ MatsP_161.33 // एवमुक्त्वा तु भगवान् विसृज्य त्रिदशेश्वरान् । वधं संकल्पयामास हिरण्यकशिपोः प्रभुः ॥ MatsP_161.34 // साहाय्यं च महाबाहुर् ओंकारं गृह्य सत्वरम् । अथौंकारसहायस्तु भगवान्विष्णुरव्ययः ॥ MatsP_161.35 // हिरण्यकशिपुस्थानं जगाम हरिरीश्वरः । तेजसा भास्कराकारः शशी कान्त्येव चापरः ॥ MatsP_161.36 // नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं तथा । नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ॥ MatsP_161.37 // ततो ऽपश्यत विस्तीर्णां दिव्यां रम्यां मनोरमाम् । सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम् ॥ MatsP_161.38 // विस्तीर्णां योजनशतं शतमध्यर्धमायताम् । वैहायसीं कामगमां पञ्चयोजनविस्तृताम् ॥ MatsP_161.39 // जराशोकक्लमापेतां निष्प्रकम्पां शिवां सुखाम् । वेश्महर्म्यवतीं रम्यां ज्वलन्तीमिव तेजसा ॥ MatsP_161.40 // अन्तःसलिलसंयुक्तां विहितां विश्वकर्मणा । दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युताम् ॥ MatsP_161.41 // नीलपीतसितश्यामैः कृष्णैर्लोहितकैरपि । अवतानैस्तथा गुल्मैर् मञ्जरीशतधारिभिः ॥ MatsP_161.42 // सिताभ्रघनसंकाशा प्लवन्तीव व्यदृश्यत । रश्मिवती भास्वरा च दिव्यगन्धमनोरमा ॥ MatsP_161.43 // सुसुखा न च दुःखा सा न शीता न च घर्मदा । न क्षुत्पिपासे ग्लानिं वा प्राप्य तां प्राप्नुवन्ति ते ॥ MatsP_161.44 // नानारूपैरुपकृतां विचित्रैरतिभास्वरैः । स्तम्भैर्न विभृता सा वै शाश्वती चाक्षपा सदा ॥ MatsP_161.45 // अति चन्द्रं च सूर्यं च शिखिनं च स्वयंप्रभा । दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम् ॥ MatsP_161.46 // सर्वे च कामाः प्रचुरा ये दिव्या ये च मानुषाः । रसयुक्तं प्रभूतं च भक्ष्यभोज्यमनन्तकम् ॥ MatsP_161.47 // पुण्यगन्धस्रजश्चात्र नित्यपुष्पफलद्रुमाः । उष्णे शीतानि तोयानि शीते चोष्णानि सन्ति च ॥ MatsP_161.48 // पुष्पिताग्रा महाशाखाः प्रवालाङ्कुरधारिणः । लतावितानसंछन्ना नदीषु च सरःसु च ॥ MatsP_161.49 // वृक्षान्बहुविधांस्तत्र मृगेन्द्रो ददृशे प्रभुः । गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च ॥ MatsP_161.50 // नातिशीतानि नोष्णानि तत्र तत्र सरांसि च । अपश्यत्सर्वतीर्थानि सभायां तस्य स प्रभुः ॥ MatsP_161.51 // नलिनैः पुण्डरीकैश्च शतपत्त्रैः सुगन्धिभिः । रक्तैः कुवलयैर्नीलैः कुमुदैः संवृतानि च ॥ MatsP_161.52 // sukÃntairdhÃrtarëÂraiÓca राजहंसैश्च सुप्रियैः । कारण्डवैश्चक्रवाकैः सारसैः कुररैरपि ॥ MatsP_161.53 // विमलैः स्फाटिकाभैश्च पाण्डुरच्छदनैर्द्विजैः । बहुहंसोपगीतानि सारसाभिरुतानि च ॥ MatsP_161.54 // गन्धवत्यः शुभास्तत्र पुष्टमञ्जरिधारिणीः । दृष्टवान्पर्वताग्रेषु नानापुष्पधरा लताः ॥ MatsP_161.55 // केतक्यशोकसरलाः पुंनागतिलकार्जुनाः । चूता नीपाः प्रस्थपुष्पाः कदम्बा बकुला धवाः ॥ MatsP_161.56 // प्रियङ्गुपाटलावृक्षाः शाल्मल्यः सहरिद्रकाः । सालास्तालास्तमालाश्च चम्पकाश्च मनोरमाः ॥ MatsP_161.57 // तथैवान्ये व्यराजन्त सभायां पुष्पिता द्रुमाः । विद्रुमाश्च द्रुमाश्चैव ज्वलिताग्निसमप्रभाः ॥ MatsP_161.58 // स्कन्धवन्तः सुशाखाश्च बहुतालसमुच्छ्रयाः । अञ्जनाशोकवर्णाश्च बहवश्चित्रका द्रुमाः ॥ MatsP_161.59 // वरुणो वत्सनाभश्च पनसाः सह चन्दनैः । नीपाः सुमनसश्चैव निम्बा अश्वत्थतिन्दुकाः ॥ MatsP_161.60 // पारिजाताश्च लोध्राश्च मल्लिका भद्रदारवः । आमलक्यस्तथा जम्बू-लकुचाः शैलवालुकाः ॥ MatsP_161.61 // खर्जूर्यो नारिकेलाश्च हरीतकविभीतकाः । कालीयका द्रुकालाश्च हिङ्गवः पारियात्रकाः ॥ MatsP_161.62 // मन्दारकुन्दलक्ताश्च पतङ्गाः कुटजास्तथा । रक्ताः कुरण्टकाश्चैव नीलाश्चागरुभिः सह ॥ MatsP_161.63 // कदम्बाश्चैव भव्याश्च dìimà बीजपूरकाः । सप्तपर्णाश्च बिल्वाश्च मधुपैरावृतास्तथा ॥ MatsP_161.64 // अशोकाश्च तमालाश्च नानागुल्मलतावृताः । मधूकाः सप्तपर्णाश्च बहवः क्षीरका द्रुमाः ॥ MatsP_161.65 // लताश्च विविधाकाराः पत्रपुष्पफलोपगाः । एते चान्ये च बहवस् तत्र काननजा द्रुमाः ॥ MatsP_161.66 // नानापुष्पफलोपेता व्यराजन्त समन्ततः । चकोराः शतपत्राश्च मत्तकोकिलसारिकाः ॥ MatsP_161.67 // पुष्पिताः पुष्पिताग्रैश्च संपतन्ति महाद्रुमाः । रक्तपीतारुणास्तत्र पादपाग्रगताः खगाः ॥ MatsP_161.68 // परस्परमवेक्षन्ते प्रहृष्टा जीवजीवकाः । तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुस्तदा ॥ MatsP_161.69 // स्त्रीसहस्रैः परिवृतो विचित्राभरणाम्बरः । अनर्घ्यमणिवज्रार्चिः शिखाज्वलितकुण्डलः ॥ MatsP_161.70 // आसीनश्चासने चित्रे दशनल्वप्रमाणतः । दिवाकरनिभे दिव्ये दिव्यास्तरणसंस्तृते ॥ MatsP_161.71 // दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ । हिरण्यकशिपुर्दैत्य आस्ते ज्वलितकुण्डलः ॥ MatsP_161.72 // उपचेरुर्महादैत्यं हिरण्यकशिपुं तदा । दिव्यतानेन गीतानि जगुर् गन्धर्वसत्तमाः ॥ MatsP_161.73 // विश्वाची सहजन्या च प्रम्लोचेत्यभिविश्रुता । दिव्याथ सौरभेयी च समीची पुञ्जिकस्थली ॥ MatsP_161.74 // मिश्रकेशी च रम्भा च चित्रलेखा शुचिस्मिता । चारुकेशी घृताची च मेनका चोर्वशी तथा ॥ MatsP_161.75 // एताः सहस्रशश्चान्या नृत्यगीतविशारदाः । उपतिष्ठन्ति राजानं हिरण्यकशिपुं प्रभुम् ॥ MatsP_161.76 // तत्रासीनं महाबाहुं हिरण्यकशिपुं प्रभुम् । उपासते दितेः पुत्राः सर्वे लब्धवरास्तथा ॥ MatsP_161.77 // तमप्रतिमकर्माणं शतशो ऽथ सहस्रशः । बलिर्विरोचनस्तत्र नरकः पृथिवीसुतः ॥ MatsP_161.78 // प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरः । सुरहन्ता सुनामा च प्रमतिः सुमतिर्वरः ॥ MatsP_161.79 // घटोदरो महापार्श्वः क्रथनः पिठरस्तथा । विश्वरूपः सुरूपश्च स्वबलश्च महाबलः ॥ MatsP_161.80 // दशग्रीवश्च वाली च मेघवासा महासुरः । घटास्यो ऽकम्पनश्चैव प्रजनश्चेन्द्रतापनः ॥ MatsP_161.81 // दैत्यदानवसंघास्ते सर्वे ज्वलितकुण्डलाः । स्रग्विणो वाग्मिनः सर्वे सदैव चरितव्रताः ॥ MatsP_161.82 // सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः । एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम् ॥ MatsP_161.83 // उपासन्ति महात्मानं सर्वे दिव्यपरिच्छदाः । विमानैर्विविधाकारैर् भ्राजमानैरिवाग्निभिः ॥ MatsP_161.84 // महेन्द्रवपुषः सर्वे विचित्राङ्गदबाहवः । भूषिताङ्गा दितेः पुत्रास् तमुपासन्त सर्वशः ॥ MatsP_161.85 // तस्यां सभायां दिव्यायाम् असुराः पर्वतोपमाः । हिरण्यवपुषः सर्वे दिवाकरसमप्रभाः ॥ MatsP_161.86 // न श्रुतं नैव दृष्टं हि हिरण्यकशिपोर्यथा । ऐश्वर्यं दैत्यसिंहस्य यथा तस्य महात्मनः ॥ MatsP_161.87 // कनकरजतचित्रवेदिकायां परिहृतरत्नविचित्रवीथिकायाम् । स ददर्श मृगाधिपः सभायां सुरचितरत्नगवाक्षशोभितायाम् ॥ MatsP_161.88 // कनकविमलहारभूषिताङ्गं दितितनयं स मृगाधिपो ददर्श । दिवसकरमहाप्रभाज्वलन्तं दितिजसहस्रशतैर्निषेव्यमाणम् ॥ MatsP_161.89 // ______________________________________________________ मत्स्य-पुराण 162 *सूत उवाच ततो दृष्ट्वा महात्मानं कालचक्रमिवागतम् । नरसिंहवपुश्छन्नं भस्मच्छन्नमिवानलम् ॥ MatsP_162.1 // हिरण्यकशिपोः पुत्रः प्रह्लादो नाम वीर्यवान् । दिव्येन चक्षुषा सिंहम् अपश्यद्देवमागतम् ॥ MatsP_162.2 // ते दृष्ट्वा रुक्मशैलाभम् अपूर्वां तनुमाश्रितम् । विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः ॥ MatsP_162.3 // *प्रह्लाद उवाच महाबाहो महाराज दैत्यानामादिसंभव । न श्रुतं न च नो दृष्टं नारसिंहमिदं वपुः ॥ MatsP_162.4 // अव्यक्तप्रभवं दिव्यं किमिदं रूपमागतम् । दैत्यान्तकरणं घोरं संशतीव मनो मम ॥ MatsP_162.5 // अस्य देवाः शरीरस्थाः सागराः सरितश्च याः । हिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः ॥ MatsP_162.6 // चन्द्रमाश्च सनक्षत्रैर् आदित्यैर् वसुभिः सह । धनदो वरुणश्चैव यमः शक्रः शचीपतिः ॥ MatsP_162.7 // मरुतो देवगन्धर्वा ऋषयश्च तपोधनाः । नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः ॥ MatsP_162.8 // ब्रह्मा देवः पशुपतिर् ललाटस्था भ्रमन्ति वै । स्थावराणि च सर्वाणि जङ्गमानि तथैव च ॥ MatsP_162.9 // भवांश्च सहितो ऽस्माभिः सर्वैर्दैत्यगणैर्वृतः । विमानशतसंकीर्णा तथैव भवतः सभा ॥ MatsP_162.10 // सर्वं त्रिभुवनं राजंल् लोकधर्माश्च शाश्वताः । दृश्यन्ते नारसिंहे ऽस्मिंस् तथेदमखिलं जगत् ॥ MatsP_162.11 // प्रजापतिश्चात्र मनुर् महात्मा ग्रहाश्च योगाश्च महीरुहाश्च । उत्पातकालश्च धृतिर्मतिश्च रतिश्च सत्यं च तपो दमश्च ॥ MatsP_162.12 // सनत्कुमारश्च महानुभावो विश्वे च देवा ऋषयश्च सर्वे । क्रोधश्च कामश्च तथैव हर्षो धर्मश्च मोहः पितरश्च सर्वे ॥ MatsP_162.13 // प्रह्लादस्य वचः श्रुत्वा हिरण्यकशिपुः प्रभुः । उवाच दानवान्सर्वान् गणांश्च स गणाधिपः ॥ MatsP_162.14 // मृगेन्द्रो गृह्यतामेष अपूर्वां तनुमास्थितः । यदि वा संशयः कश्चिद् वध्यतां वनगोचरः ॥ MatsP_162.15 // ते दानवगणा सर्वे मृगेन्द्रं भीमविक्रमम् । परिक्षिपन्तो मुदितास् त्रासयामासुरोजसा ॥ MatsP_162.16 // सिंहनादं विमुच्याथ नरसिंहो महाबलः । बभञ्ज तां सभां दिव्यां व्यादितास्य इवान्तकः ॥ MatsP_162.17 // सभायां भज्यमानायां हिरण्यकशिपुः स्वयम् । चिक्षेपास्त्राणि सिंहस्य रोषाद्व्याकुललोचनः ॥ MatsP_162.18 // सर्वास्त्राणामथ ज्येष्ठं दण्डमन्त्रं सुदारुणम् । कालचक्रं तथाघोरं विष्णुचक्रं तथा परम् ॥ MatsP_162.19 // पैतामहं तथात्युग्रं त्रैलोक्यदहनं महत् । विचित्रामशनीं चैव शुष्कार्द्रं चाशनिद्वयम् ॥ MatsP_162.20 // रौद्रं तथोग्रं शूलं च कङ्कालं मुसलं तथा । मोहनं शोषणं चैव संतापनविलापनम् ॥ MatsP_162.21 // वायव्यं मथनं चैव कापालमथ कैङ्करम् । तथाप्रतिहतां शक्तिं क्रौञ्चमस्त्रं तथैव च ॥ MatsP_162.22 // अस्त्रं ब्रह्मशिरश्चैव सोमास्त्रं शिशिरं तथा । कम्पनं शातनं चैव tvëÂraæ चैव सुभैरवम् ॥ MatsP_162.23 // कालमुद्गरमक्षोभ्यं तपनं च महाबलम् । संवर्तनं मोहनं च तथा मायाधरं परम् ॥ MatsP_162.24 // गान्धर्वमस्त्रं दयितम् असिरत्नं च नन्दकम् । प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम् । अस्त्रं पाशुपतं चैव यस्याप्रतिहता गतिः ॥ MatsP_162.25 // अस्त्रं हयशिरश्चैव ब्राह्ममस्त्रं तथैव च । नारायणास्त्रमैन्द्रं च सार्पमस्त्रं तथाद्भुतम् ॥ MatsP_162.26 // पैशाचमस्त्रमजितं शोषदं शामनं तथा । महाबलं भावनं च प्रस्थापनविकम्पने ॥ MatsP_162.27 // एतान्यस्त्राणि दिव्यानि हिरण्यकशिपुस्तदा । असृजन्नरसिंहस्य दीप्तस्याग्नेरिवाहुतिम् ॥ MatsP_162.28 // अस्त्रैः प्रज्वलितैः सिंहम् आवृणोदसुरोत्तमः । विवस्वान् घर्मसमये हिमवन्तमिवांशुभिः ॥ MatsP_162.29 // स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः । क्षणेन प्लावयामास मैनाकमिव सागरः ॥ MatsP_162.30 // प्रासैः पाशैश्च खड्गैश्च गदाभिर्मुसलैस्तथा । वज्रैरशनिभिश्चैव साग्निभिश्च महाद्रुमैः ॥ MatsP_162.31 // मुद्गरैर्भिन्दिपालैश्च शिलोलूखलपर्वतैः । शतघ्नीभिश्च दीप्ताभिर् दण्डैरपि सुदारुणैः ॥ MatsP_162.32 // ते दानवाः पाशगृहीतहस्ता महेन्द्रतुल्याशनिवज्रवेगाः । समन्ततो ऽभ्युद्यतबाहुकायाः स्थितास्त्रिशीर्षा इव नागपाशाः ॥ MatsP_162.33 // सुवर्णमालाकुलभूषिताङ्गाः पीतांशुकाभोगविभाविताङ्गाः । मुक्तावलीदामसनाथकक्षा हंसा इवाभान्ति विशालपक्षाः ॥ MatsP_162.34 // तेषां तु वायुप्रतिमौजसां वै केयूरमौलीवलयोत्कटानाम् । तान्युत्तमाङ्गान्यभितो विभान्ति प्रभातसूर्यांशुसमप्रभाणि ॥ MatsP_162.35 // क्षिपद्भिर् उग्रैर् ज्वलितैर् महाबलैर् महास्त्रपूगैः सुसमावृतो बभौ /* गिरिर्यथा संततवर्षिभिर् घनैः कृतान्धकारान्तरकंदरो द्रुमैः ॥ MatsP_162.36 //* तैर्हन्यमानो ऽपि महास्त्रजालैर् महाबलैर् दैत्यगणैः समेतैः /* नाकम्पताजौ भगवान्प्रतापस्थितः प्रकृत्या हिमवानिवाचलः ॥ MatsP_162.37 //* संत्रासितास्तेन नृसिंहरूपिणा दितेः सुताः पावकतुल्यतेजसा /* भयाद्विचेलुः पवनोद्धुताङ्गा यथोर्मयः सागरवारिसंभवाः ॥ MatsP_162.38 //* ______________________________________________________ मत्स्य-पुराण 163 *सूत उवाच खराः खरमुखाश्चैव मकराशीविषाननाः । ईहामृगमुखाश्चान्ये वराहमुखसंस्थिताः ॥ MatsP_163.1 // बालसूर्यमुखाश्चान्ये धूमकेतुमुखास्तथा । अर्धचन्द्रार्धवक्त्राश्च अग्निदीप्तमुखास्तथा ॥ MatsP_163.2 // हंसकुक्कुटवक्त्राश्च व्यादितास्या भयावहाः । सिंहास्या लेलिहानाश्च काकगृध्रमुखास्तथा ॥ MatsP_163.3 // द्विजिह्वका वक्रशीर्षास् तथोल्कामुखसंस्थिताः । महाग्राहमुखाश्चान्ये दानवा बलदर्पिताः ॥ MatsP_163.4 // शैलसंवर्ष्मणस् तस्य शरीरे शरवृष्टिभिः । अवध्यस्य मृगेन्द्रस्य न व्यथां चक्रुराहवे ॥ MatsP_163.5 // एवं भूयो ऽपरान्घोरान् असृजन्दानवेश्वराः । मृगेन्द्रस्योपरि क्रुद्धा निःश्वसन्त इवोरगाः ॥ MatsP_163.6 // ते दानवशरा घोरा दानवेन्द्रसमीरिताः । विलयं जग्मुराकाशे खद्योता इव पर्वते ॥ MatsP_163.7 // ततश्चक्राणि दिव्यानि दैत्याः क्रोधसमन्विताः । मृगेन्द्रायासृजन्नाशु ज्वलितानि समन्ततः ॥ MatsP_163.8 // तैरासीद्गगनं चक्रैः संपतद्भिरितस्ततः । युगान्ते संप्रकाशद्भिश् चन्द्रादित्यग्रहैरिव ॥ MatsP_163.9 // तानि सर्वाणि चक्राणि मृगेन्द्रेण महात्मना । ग्रस्तान्युदीर्णानि तदा पावकार्चिःसमानि वै ॥ MatsP_163.10 // तानि चक्राणि वदने विशमानानि भान्ति वै । मेघोदरदरीष्वेव चन्द्रसूर्यग्रहा इव ॥ MatsP_163.11 // हिरण्यकशिपुर्दैत्यो भूयः प्रासृजदूर्जिताम् । शक्तिं प्रज्वलितां घोरां धौतशस्त्रतडित्प्रभाम् ॥ MatsP_163.12 // तामापतन्तीं सम्प्रेक्ष्य मृगेन्द्रः शक्तिमुज्ज्वलाम् । हुंकारेणैव रौद्रेण बभञ्ज भगवांस्तदा ॥ MatsP_163.13 // रराज भग्ना सा शक्तिर् मृगेन्द्रेण महीतले । सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥ MatsP_163.14 // नाराचपङ्क्तिः सिंहस्य प्राप्ता रेजे ऽविदूरतः । नीलोत्पलपलाशानां मालेवोज्ज्वलदर्शना ॥ MatsP_163.15 // स गर्जित्वा यथान्यायं विक्रम्य च यथासुखम् । तत्सैन्यम् उत्सारितवांस् तृणाग्राणीव मारुतः ॥ MatsP_163.16 // ततो ऽश्मवर्षं दैत्येन्द्रा व्यमृजन्त नभोगताः । नगमात्रैः शिलाखण्डैर् गिरिशृङ्गैर्महाप्रभैः ॥ MatsP_163.17 // तदश्मवर्षं सिंहस्य महन्मूर्धनि पातितम् । दिशो दश विकीर्णा वै खद्योतप्रकरा इव ॥ MatsP_163.18 // तदाश्मौघैर् दैत्यगणाः पुनः सिंहमरिंदमम् । छादयांचक्रिरे मेघा धाराभिरिव पर्वतम् ॥ MatsP_163.19 // न च तं चालयामासुर् दैत्यौघा देवसत्तमम् । भीमवेगो ऽचलश्रेष्ठं समुद्र इव मन्दरम् ॥ MatsP_163.20 // ततो ऽश्मवर्षे विहते जलवर्षमनन्तरम् । धाराभिरक्षमात्राभिः प्रादुरासीत्समन्ततः ॥ MatsP_163.21 // नभसः प्रच्युता धारास् तिग्मवेगाः समन्ततः । आवृत्य सर्वतो व्योम दिशश्चोपदिशस्तथा ॥ MatsP_163.22 // धारा दिवि च सर्वत्र वसुधायां च सर्वशः । न स्पृशन्ति च ता देवं निपतन्त्यो ऽनिशं भुवि ॥ MatsP_163.23 // बाह्यतो ववृषुर्वर्षं नोपरिष्टाच्च ववृषुः । मृगेन्द्रप्रतिरूपस्य स्थितस्य युधि मायया ॥ MatsP_163.24 // हते ऽश्मवर्षे तुमुले जलवर्षे च शोषिते । सो ऽसृजद्दानवो मायाम् अग्निवायुसमीरिताम् ॥ MatsP_163.25 // महेन्द्रस्तोयदैः सार्धं सहस्राक्षो महाद्युतिः । महता तोयवर्षेण शमयामास पावकम् ॥ MatsP_163.26 // तस्यां प्रतिहतायां तु मायायां युधि दानवः । असृजद्घोरसंकाशं तमस्तीव्रं समन्ततः ॥ MatsP_163.27 // तमसा संवृते लोके दैत्येष्वात्तायुधेषु च । स्वतेजसा परिवृतो दिवाकर इवाबभौ ॥ MatsP_163.28 // त्रिशिखां भ्रुकुटीं चास्य ददृशुर्दानवा रणे । ललाटस्थां त्रिशूलाङ्कां गङ्गां त्रिपथगामिव ॥ MatsP_163.29 // ततः सर्वासु मायासु हतासु दितिनन्दनाः । हिरण्यकशिपुं दैत्यं विवर्णाः शरणं ययुः ॥ MatsP_163.30 // ततः प्रज्वलितः क्रोधात् प्रदहन्निव तेजसा । तस्मिन्क्रुद्धे तु दैत्येन्द्रे तमोभूतमभूज्जगत् ॥ MatsP_163.31 // आवहः प्रवहश्चैव विवहो ऽथ ह्युदावहः । परावहः संवहश्च महाबलपराक्रमाः ॥ MatsP_163.32 // तथा परिवहः श्रीमान् उत्पातभयशंसिनः । इत्येवं क्षुभिताः सप्त मरुतो गगनेचराः ॥ MatsP_163.33 // ये ग्रहाः सर्वलोकस्य क्षये प्रादुर्भवन्ति वै । ते सर्वे गगने दृष्टा व्यचरन्त यथासुखम् ॥ MatsP_163.34 // अयोगतश्चाप्यचरन् मार्गं निशि निशाचरः । सग्रहः सह नक्षत्रैर् आकापतिररिंदमः ॥ MatsP_163.35 // विवर्णतां च भगवान् गतो दिवि दिवाकरः । कृष्णं कबन्धं च तथा लक्ष्यते सुमहद्दिवि ॥ MatsP_163.36 // अमुञ्चच्चार्चिषां वृन्दं भूमिवृत्तिर् विभावसुः । गगनस्थश्च भगवान् अभीक्ष्णं परिदृश्यते ॥ MatsP_163.37 // सप्त धूम्रनिभा घोराः सूर्या दिवि समुत्थिताः । सोमस्य गगनस्थस्य ग्रहास्तिष्ठन्ति शृङ्गगाः ॥ MatsP_163.38 // वामे तु दक्षिणे चैव स्थितौ शुक्रबृहस्पती । शनैश्चरो लोहिताङ्गो ज्वलनाङ्गसमद्युतिः ॥ MatsP_163.39 // समं समधिरोहन्तः सर्वे ते गगनेचराः । शृङ्गाणि शनकैर्घोरा युगान्तावर्तिनो ग्रहाः ॥ MatsP_163.40 // चन्द्रमाश्च सनक्षत्रैर् ग्रहैः सह तमोनुदः । चराचरविनाशाय रोहिणीं नाभ्यनन्दत ॥ MatsP_163.41 // गृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते । उल्काः प्रज्वलिताश्चन्द्रे विचरन्ति यथासुखम् ॥ MatsP_163.42 // देवानामपि यो देवः सो ऽप्यवर्षत शोणितम् । अपतन्गगनादुल्का विद्युद्रूपा महास्वनाः ॥ MatsP_163.43 // अकाले च द्रुमाः सर्वे पुष्पन्ति च फलन्ति च । लताश्च सफलाः सर्वा ये चाहुर्दैत्यनाशनम् ॥ MatsP_163.44 // फलैः फलान्यजायन्त पुष्पैः पुष्पं तथैव च । उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च ॥ MatsP_163.45 // विक्रोशन्ति च गम्भीरा धूमयन्ति ज्वलन्ति च । प्रतिमाः सर्वदेवानां वेदयन्ति महद्भयम् ॥ MatsP_163.46 // आरण्यैः सह संसृष्टा ग्राम्याश्च मृगपक्षिणः । चक्रुः सुभैरवं तत्र महायुद्धमुपस्थितम् ॥ MatsP_163.47 // नद्यश्च प्रतिकूलानि वहन्ति कलुषोदकाः । न प्रकाशन्ति च दिशो रक्तरेणुसमाकुलाः ॥ MatsP_163.48 // वानस्पत्यो न पूज्यन्ते पूजनार्हाः कथंचन । वायुवेगेन हन्यन्ते भज्यन्ते प्रणमन्ति च ॥ MatsP_163.49 // यदा च सर्वभूतानां छाया न परिवर्तते । अपराह्णगते सूर्ये लोकानां युगसंक्षये ॥ MatsP_163.50 // तदा हिरण्यकशिपोर् दैत्यस्योपरि वेश्मनः । भाण्डागारायुधागारे निविष्टमभवन्मधु ॥ MatsP_163.51 // असुराणां विनाशाय सुराणां विजयाय च । दृश्यन्ते विविधोत्पाता घोरा घोरनिदर्शनाः ॥ MatsP_163.52 // एते चान्ये च बहवो घोरोत्पाताः समुत्थिताः । दैत्येन्द्रस्य विनाशाय दृश्यन्ते कालनिर्मिताः ॥ MatsP_163.53 // मेदिन्यां कम्पमानायां दैत्येन्द्रेण महात्मना । महीधरा नागगणा निपेतुरमितौजसः ॥ MatsP_163.54 // विषज्वालाकुलैर्वक्त्रैर् विमुञ्चन्तो हुताशनम् । चतुःशीर्षाः पञ्चशीर्षाः सप्तशीर्षाश्च पन्नगाः ॥ MatsP_163.55 // वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ । एलामुखः कालियश्च महापद्मश्च वीर्यवान् ॥ MatsP_163.56 // सहस्रशीर्षा नागो वै हेमतालध्वजः प्रभुः । शेषो ऽनन्तो महाभागो दुष्प्रकम्प्यः प्रकम्पितः ॥ MatsP_163.57 // दीप्तान्यन्तर्जलस्थानि पृथिवीधरणानि च । तदा क्रुद्धेन महता कम्पितानि समन्ततः ॥ MatsP_163.58 // नागास्तेजोधराश्चापि पातालतलचारिणः । हिरण्यकशिपुर्दैत्यस् तदा संस्पृष्टवान्महीम् ॥ MatsP_163.59 // संदष्टौष्ठपुटः क्रोधाद् वाराह इव पूर्वजः । नदी भागीरथी चैव सरयूः कौशिकी तथा ॥ MatsP_163.60 // यमुना त्वथ कावेरी कृष्णवेणा च निम्नगा । सुवेणा च महाभागा नदी गोदावरी तथा ॥ MatsP_163.61 // चर्मण्वती च सिन्धुश्च तथा नदनदीपतिः । कमलप्रभवश्चैव शोणो मणिनिभोदकः ॥ MatsP_163.62 // नर्मदा शुभतोया च तथा वेत्रवती नदी । गोमती गोकुलाकीर्णा तथा पूर्वसरस्वती ॥ MatsP_163.63 // मही कालमही चैव तमसा पुष्पवाहिनी । जम्बूद्वीपं रत्नवटं सर्वरत्नोपशोभितम् ॥ MatsP_163.64 // सुवर्णप्रकटं चैव सुवर्णाकरमण्डितम् । महानदं च लौहित्यं शैलकाननशोभितम् ॥ MatsP_163.65 // पत्तनं कोशकरणम् ऋषिवीरजनाकरम् । मागधाश्च महाग्रामा मुण्डाः शुङ्गास्तथैव च ॥ MatsP_163.66 // सुह्मा मल्ला विदेहाश्च मालवाः काशिकोसलाः । भवनं वैनतेयस्य दैत्येन्द्रेणाभिकम्पितम् ॥ MatsP_163.67 // कैलासशिखराकारं यत्कृतं विश्वकर्मणा । रक्ततोयो महाभीमो लौहित्यो नाम सागरः ॥ MatsP_163.68 // उदयश्च महाशैल उच्छ्रितः शतयोजनम् । सुवर्णवेदिकः श्रीमान् मेघपङ्क्तिनिषेवितः ॥ MatsP_163.69 // भ्राजमानो ऽर्कसदृशैर् जातरूपमयैर्द्रुमैः । शालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः ॥ MatsP_163.70 // अयोमुखश्च विख्यातः पर्वतो धातुमण्डितः । तमालवनगन्धश्च पर्वतो मलयः शुभः ॥ MatsP_163.71 // surëÂrÃÓca सबाह्लीकाः शूराभीरास्तथैव च । भोजाः पाण्ड्याश्च वङ्गाश्च कलिङ्गास्ताम्रलिप्तकाः ॥ MatsP_163.72 // तथैवौण्ड्राश्च पौण्ड्राश्च vÃmacƬÃ÷ सकेरलाः । क्षोभितास्तेन दैत्येन सदेवाश्चाप्सरोगणाः ॥ MatsP_163.73 // अगस्त्यभवनं चैव यदगम्यं कृतं पुरा । सिद्धचारणसंघश्च विप्रकीर्णं मनोहरम् ॥ MatsP_163.74 // विचित्रनानाविहगं सुपुष्पितमहाद्रुमम् । जातरूपमयैः शृङ्गैर् अप्सरोगणनादितम् ॥ MatsP_163.75 // गिरिपुष्पितकश्चैव लक्ष्मीवान्प्रियदर्शनः । उत्थितः सागरं भित्त्वा विश्रामश्चन्द्रसूर्ययोः । रराज सुमहाशृङ्गैर् गगनं विलिखन्निव ॥ MatsP_163.76 // चन्द्रसूर्यांशुसंकाशैः सागराम्बुसमावृतैः । विद्युत्वान्सर्वतः श्रीमान् आयतः शतयोजनम् ॥ MatsP_163.77 // विद्युतां यत्र संपाता निपात्यन्ते नगोत्तमे । ऋषभः पर्वतश्चैव श्रीमान्वृषभसंज्ञितः ॥ MatsP_163.78 // कुञ्जरः पर्वतः श्रीमान् यत्रागस्त्यगृहं शुभम् । विशालाक्षश्च दुर्धर्षः सर्पाणामालयः पुरी ॥ MatsP_163.79 // तथा भोगवती चापि दैत्येन्द्रेणाभिकम्पिता । महासेनो गिरिश्चैव पारियात्रश्च पर्वतः ॥ MatsP_163.80 // चक्रवांश्च गिरिश्रेष्ठो वाराहश्चैव पर्वतः । प्राग्ज्यौतिषपुरं चापि जातरूपमयं शुभम् ॥ MatsP_163.81 // यस्मिन्वसति दुष्टात्मा नरको नाम दानवः । मेघश्च पर्वतश्रेष्ठो मेघगम्भीरनिःस्वनः ॥ MatsP_163.82 // षष्टिस्तत्र सहस्राणि पर्वतानां द्विजोत्तमाः । तरुणादित्यसंकाशो मेरुस्तत्र महागिरिः ॥ MatsP_163.83 // यक्षराक्षसगन्धर्वैर् नित्यं सेवितकंदरः । हेमगर्भो महाशैलस् तथा हेमसखो गिरिः ॥ MatsP_163.84 // कैलासश्चैव शैलेन्द्रो दानवेन्द्रेण कम्पितः । हेमपुष्करसंछन्नं तेन वैखानसं सरः ॥ MatsP_163.85 // कम्पितं मानसं चैव हंसकारण्डवाकुलम् । त्रिशृङ्गपर्वतश्चैव कुमारी च सरिद्वरा ॥ MatsP_163.86 // तुषारचयसंछन्नो मन्दरश्चापि पर्वतः । उशीरबिन्दुश्च गिरिश् चन्द्रप्रस्थस्तथाद्रिरा॥ MatsP_163.87 // प्रजापतिगिरिश्चैव तथा पुष्करपर्वतः । देवाभ्रपर्वतश्चैव तथा वै रेणुको गिरिः ॥ MatsP_163.88 // क्रौञ्चः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः । एते चान्ये च गिरयो देशा जनपदास्तथा ॥ MatsP_163.89 // नद्यः ससागराः सर्वाः सो ऽकम्पयत दानवः । कपिलश्च महीपुत्रो व्याघ्रवांश्चैव कम्पितः ॥ MatsP_163.90 // खेचराश्च सतीपुत्राः पातालतलवासिनः । गणस्तथा परो रौद्रो मेघनामाङ्कुशायुधः ॥ MatsP_163.91 // ऊर्ध्वगो भीमवेगश्च सर्व एवाभिकम्पिताः । गदी शूली करालश्च हिरण्यकशिपुस्तदा ॥ MatsP_163.92 // जीमूतघनसंकाशो जीमूतघननिःस्वनः । जीमूतघननिर्घोषो जीमूत इव वेगवान् ॥ MatsP_163.93 // देवारिर्दितिजो वीरो नृसिंहं समुपाद्रवत् । समुत्पत्य ततस्तीक्ष्णैर् मृगेन्द्रेण महानखैः । तदोंकारसहायेन विदार्य निहतो युधि ॥ MatsP_163.94 // मही च कालश्च शशी नभश्च ग्रहाश्च सूर्यश्च दिशश्च सर्वाः । नद्यश्च शैलाश्च महार्णवाश्च गताः प्रसादं दितिपुत्रनाशात् ॥ MatsP_163.95 // ततः प्रमुदिता देवा ऋषयश्च तपोधनाः । तुष्टुवुर्नामभिर्दिव्यैर् आदिदेवं सनातनम् ॥ MatsP_163.96 // यत्त्वया विहितं देव नारसिंहमिदं वपुः । एतदेवार्चयिष्यन्ति परावरविदो जनाः ॥ MatsP_163.97 // *देवा ऊचुः भवान्ब्रह्मा च रुद्रश्च महेन्द्रो देवसत्तमः । भवान्कर्ता विकर्ता च लोकानां प्रभवो ऽव्ययः ॥ MatsP_163.98 // परां च सिद्धिं च परं च देवं परं च मन्त्रं परमं हविश्च । परं च धर्मं परमं च विश्वं त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ MatsP_163.99 // परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणीम् । परं रहस्यं परमां गतिं च त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ MatsP_163.100 // एवं परस्यापि परं पदं यत् परं परस्यापि परं च देवम् । परं परस्यापि परं च भूतं त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ MatsP_163.101 // परं परस्यापि परं रहस्यं परं परस्यापि परं महत्त्वम् । परं परस्यापि परं महद्यत् त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ MatsP_163.102 // परं परस्यापि परं निधानं परं परस्यापि परं पवित्रम् । परं परस्यापि परं च दान्तं त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ MatsP_163.103 // एवमुक्त्वा तु भगवान् सर्वलोकपितामहः । स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः ॥ MatsP_163.104 // ततो नदत्सु तूर्येषु नृत्यन्तीष्वप्सरःसु च । क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः ॥ MatsP_163.105 // नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमत् । पौराणं रूपमास्थाय प्रययौ गरुडध्वजः ॥ MatsP_163.106 // अष्टचक्रेण यानेन भूतयुतेन भास्वता । अव्यक्तप्रकृतिर्देवः स्वस्थानं गतवान्प्रभुः ॥ MatsP_163.107 // ______________________________________________________ मत्स्य-पुराण 164 *ऋषय ऊचुः कथितं नरसिंहस्य माहात्म्यं विस्तरेण च । पुनस्तस्यैव माहात्म्यम् अन्यद्विस्तरतो वद ॥ MatsP_164.1 // पद्मरूपमभूदेतत् कथं हेममयं जगत् । कथं च वैष्णवी सृष्टिः पद्ममध्ये ऽभवत्पुरा ॥ MatsP_164.2 // *सूत उवाच श्रुत्वा च नरसिंहस्य माहात्म्यं रविनन्दनः । विस्मयोत्फुल्लनयनः पुनः पप्रच्छ केशवम् ॥ MatsP_164.3 // *मनुरुवाच कथं पाद्मे महाकल्पे तव पद्ममयं जगत् । जलार्णवगतस्येह नाभौ जातं जनार्दन ॥ MatsP_164.4 // प्रभावात्पद्मनाभस्य स्वपतः सागराम्भसि । पुष्करे च कथं भूता देवाः सर्षिगणाः पुरा ॥ MatsP_164.5 // एतदाख्याहि निखिलं योगं योगविदां पते । शृण्वतस्तस्य मे कीर्तिं न तृप्तिरुपजायते ॥ MatsP_164.6 // कियता चैव कालेन शेते वै पुरुषोत्तमः । कियन्तं वा स्वपिति च को ऽस्य कालस्य संभवः ॥ MatsP_164.7 // कियता वाथ कालेन ह्य् उत्तिष्ठति महायशाः । कथं चोत्थाय भगवान् सृजते निखिलं जगत् ॥ MatsP_164.8 // के प्रजापतयस्तावद् आसन्पूर्वं महामुने । कथं निर्मितवांश्चैव चित्रं लोकं सनातनम् ॥ MatsP_164.9 // कथमेकार्णवे शून्ये नष्टस्थावरजङ्गमे । दग्धे देवासुरनरे प्रनष्टोरगराक्षसे ॥ MatsP_164.10 // नष्टानिलानले लोके नष्टाकाशमहीतले । केवलं गह्वरीभूते महाभूतविपर्यये ॥ MatsP_164.11 // विभुर्महाभूतपतिर् महातेजा महाकृतिः । आस्ते सुरवरश्रेष्ठो विधिमास्थाय योगवित् ॥ MatsP_164.12 // शृणुयां परया भक्त्या ब्रह्मन्नेतदशेषतः । वक्तुमर्हसि धर्मिष्ठ यशो नारायणात्मकम् ॥ MatsP_164.13 // श्रद्धया चोपविष्टानां भगवन्वक्तुमर्हसि ॥ MatsP_164.14 // *मत्स्य उवाच नारायणस्य यशसः श्रवणे या तव स्पृहा । तद्वंश्यान्वयभूतस्य न्याय्यं रविकुलर्षभ ॥ MatsP_164.15 // शृणुष्वादिपुराणेषु वेदेभ्यश्च यथा श्रुतम् । ब्राह्मणानां च वदतां श्रुत्वा वै सुमहात्मनाम् ॥ MatsP_164.16 // यथा च तपसा दृष्ट्वा बृहस्पतिसमद्युतिः । पराशरसुतः श्रीमान् गुरुर्द्वैपायनो ऽब्रवीत् ॥ MatsP_164.17 // तत्ते ऽहं कथयिष्यामि यथाशक्ति यथाश्रुति । यद्विज्ञातुं मया शक्यम् ऋषिमात्रेण सत्तमाः ॥ MatsP_164.18 // कः समुत्सहते ज्ञातुं परं नारायणात्मकम् । विश्वायनश्च यद्ब्रह्मा न वेदयति तत्त्वतः ॥ MatsP_164.19 // तत्कर्म विश्ववेदानां तद्रहस्यं महर्षीणाम् । तमीशं सर्वयज्ञानां तत्तत्त्वं सर्वदर्शिनाम् । तदध्यात्मविदां चिन्त्यं नरकं च विकर्मिणाम् ॥ MatsP_164.20 // अधिदैवं च यद्दैवम् अधियज्ञं सुसंज्ञितम् । तद्भूतमधिभूतं च तत्परं परमर्षीणाम् ॥ MatsP_164.21 // स यज्ञो वेदनिर्दिष्टस् तत्तपः कवयो विदुः । यः कर्ता कारको बुद्धिर् मनः क्षेत्रज्ञ एव च ॥ MatsP_164.22 // प्रणवः पुरुषः शास्ता एकश्चेति विभाव्यते । प्राणः पञ्चविधश्चैव ध्रुव अक्षर एव च ॥ MatsP_164.23 // कालः पाकश्च पक्ता च द्रष्टा स्वाध्याय एव च । उच्यते विविधैर्देवैः स एवायं न तत्परम् ॥ MatsP_164.24 // स एव भगवान्सर्वं करोति विकरोति च । सो ऽस्मान्कारयते सर्वान् सो ऽत्येति व्याकुलीकृतान् ॥ MatsP_164.25 // यजामहे तमेवाद्यं तमेवेच्छाम निर्वृताः । यो वक्ता यच्च वक्तव्यं यच्चाहं तद्ब्रवीमि वः ॥ MatsP_164.26 // श्रूयते यच्च वै श्राव्यं यच्चान्यत्परिजल्प्यते । याः कथाश्चैव वर्तन्ते श्रुतयो वाथ तत्पराः । विश्वं विश्वपतिर्यश्च स तु नारायणः स्मृतः ॥ MatsP_164.27 // यत्सत्यं यदमृतमक्षरं परं यद् यद्भूतं परममिदं च यद्भविष्यत् । यत्किंचिच् चरमचरं यदस्ति चान्यत् तत्सर्वं पुरुषवरः प्रभुः पुराणः ॥ MatsP_164.28 // ______________________________________________________ मत्स्य-पुराण 165 *मत्स्य उवाच चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् । तस्य तावच्छती संध्या द्विगुणा रविनन्दन ॥ MatsP_165.1 // यत्र धर्मश्चतुष्पादस् त्व् अधर्मः पादविग्रहः । स्वधर्मनिरताः सन्तो जायन्ते यत्र मानवाः ॥ MatsP_165.2 // विप्राः स्थिता धर्मपरा राजवृत्तौ स्थिता नृपाः । कृष्यामभिरता वैश्याः शूद्राः शुश्रूषवः स्थिताः ॥ MatsP_165.3 // तदा सत्यं च शौचं च धर्मश्चैव विवर्धते । सद्भिराचरितं कर्म क्रियते ख्यायते च वै ॥ MatsP_165.4 // एतत्कार्तयुगं वृत्तं सर्वेषामपि पार्थिव । प्राणिनां धर्मसङ्गानाम् अपि वै नीचजन्मनाम् ॥ MatsP_165.5 // त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते । तस्य तावच्छती संध्या द्विगुणा परिकीर्त्यते ॥ MatsP_165.6 // द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः । यत्र सत्यं च सत्त्वं च त्रेताधर्मो विधीयते ॥ MatsP_165.7 // त्रेतायां विकृतिं यान्ति वर्णास्त्वेते न संशयः । चातुर्वर्ण्यस्य वैकृत्याद् यान्ति दौर्बल्यमाश्रमाः ॥ MatsP_165.8 // एषा त्रेतायुगगतिर् विचित्रा देवनिर्मिता । द्वापरस्य तु या चेष्टा तामपि श्रोतुमर्हसि ॥ MatsP_165.9 // द्वापरं द्वे सहस्रे तु वर्षाणां रविनन्दन । तस्य तावच्छती संध्या द्विगुणा युगमुच्यते ॥ MatsP_165.10 // तत्र चार्थपराः सर्वे प्राणिनो रजसा हताः । सर्वे नैष्कृतिकाः क्षुद्रा जायन्ते रविनन्दन ॥ MatsP_165.11 // द्वाभ्यां धर्मः स्थितः पद्भ्याम् अधर्मस्त्रिभिरुत्थितः । विपर्ययाच्छनैर्धर्मः क्षयमेति कलौ युगे ॥ MatsP_165.12 // ब्राह्मण्यभावस्य ततस् तथौत्सुक्यं विशीर्यते । व्रतोपवासास्त्यज्यन्ते द्वापरे युगपर्यये ॥ MatsP_165.13 // तथा वर्षसहस्रं तु वर्षाणां द्वे शते अपि । संध्यया सह संख्यातं क्रूरं कलियुगं स्मृतम् ॥ MatsP_165.14 // यत्राधर्मश्चतुष्पादः स्याद्धर्मः पादविग्रहः । कामिनस्तपसा हीना जायन्ते तत्र मानवाः ॥ MatsP_165.15 // नैवातिसात्त्विकः कश्चिन् न साधुर्न च सत्यवाक् । नास्तिका ब्रह्मभक्ता वा जायन्ते तत्र मानवाः ॥ MatsP_165.16 // अहंकारगृहीताश्च प्रक्षीणस्नेहबन्धनाः । विप्राः शूद्रसमाचाराः सन्ति सर्वे कलौ युगे ॥ MatsP_165.17 // आश्रमाणां विपर्यासः कलौ सम्परिवर्तते । वर्णानां चैव संदेहो युगान्ते रविनन्दन ॥ MatsP_165.18 // विद्याद्द्वादशसाहस्रीं युगाख्यां पूर्वनिर्मिताम् । एवं सहस्रपर्यन्तं तदहर्ब्राह्ममुच्यते ॥ MatsP_165.19 // ततो ऽहनि गते तस्मिन् सर्वेषामेव जीविनाम् । शरीरनिर्वृतिं दृष्ट्वा लोकसंहारबुद्धितः ॥ MatsP_165.20 // देवतानां च सर्वासां ब्रह्मादीनां महीपते । दैत्यानां दानवानां च यक्षराक्षसपक्षिणाम् ॥ MatsP_165.21 // गन्धर्वाणामप्सरसां भुजंगानां च पार्थिव । पर्वतानां नदीनां च पशूनां चैव सत्तम । तिर्यग्योनिगतानां च सत्त्वानां कृमिणां तथा ॥ MatsP_165.22 // महाभूतपतिः पञ्च हृत्वा भूतानि भूतकृत् । जगत्संहरणार्थाय कुरुते वैशसं महत् ॥ MatsP_165.23 // भूत्वा सूर्यश्चक्षुषी चाददानो भूत्वा वायुः प्राणिनां प्राणजालम् । भूत्वा वह्निर्निर्दहन्सर्वलोकान् भूत्वा मेघो भूय उग्रो ऽप्यवर्षत् ॥ MatsP_165.24 // ______________________________________________________ मत्स्य-पुराण 166 *मत्स्य उवाच भूत्वा नारायणो योगी सत्त्वमूर्तिर्विभावसुः । गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् ॥ MatsP_166.1 // ततः पीत्वार्णवान् सर्वान् नदीः कूपांश्च सर्वशः । पर्वतानां च सलिलं सर्वमादाय रश्मिभिः ॥ MatsP_166.2 // भित्त्वा गभस्तिभिश्चैव महीं गत्वा रसातलात् । पातालजलमादाय पिबते रसमुत्तमम् ॥ MatsP_166.3 // मूत्रासृक्क्लेदम् अन्यच्च यदस्ति प्राणिषु ध्रुवम् । तत्सर्वमरविन्दाक्ष आदत्ते पुरुषोत्तमः ॥ MatsP_166.4 // वायुश्च बलवान्भूत्वा विधुन्वानो ऽखिलं जगत् । प्राणापानसमानाद्यान् वायून् आकर्षते हरिः ॥ MatsP_166.5 // ततो देवगणाः सर्वे भूतान्येव च यानि तु । गन्धो घ्राणं शरीरं च पृथिवीं संश्रिता गुणाः ॥ MatsP_166.6 // जिह्वा रसश्च स्नेहश्च संश्रिताः सलिले गुणाः । रूपं चक्षुर्विपाकश्च ज्योतिरेवाश्रिता गुणाः ॥ MatsP_166.7 // स्पर्शः प्राणश्च चेष्टा च पवने संश्रिता गुणाः । शब्दः श्रोत्रं च खान्येव गगने संश्रिता गुणाः ॥ MatsP_166.8 // लोकमाया भगवता मुहूर्तेन विनाशिता । मनो बुद्धिश्च सर्वेषां क्षेत्रज्ञश्चेति यः श्रुतः ॥ MatsP_166.9 // तं वरेण्यं परमेष्ठी हृषीकेशमुपाश्रितः । ततो भगवतस्तस्य रश्मिभिः परिवारितः ॥ MatsP_166.10 // वायुनाक्रम्यमाणासु द्रुमशाखासु चाश्रितः । तेषां संघर्षणोद्भूतः पावकः शतधा ज्वलन् ॥ MatsP_166.11 // अदहच्च तदा सर्वं वृतः संवर्तको ऽनलः । सपर्वतद्रुमान्गुल्मांल् लतावल्लीस्तृणानि च ॥ MatsP_166.12 // विमानानि च दिव्यानि पुराणि विविधानि च । यानि चाश्रयणीयानि तानि सर्वाणि सो ऽदहत् ॥ MatsP_166.12* // भस्मीकृत्य ततः सर्वांल् लोकांल्लोकगुरुर्हरिः । भूयो निर्वापयामास युगान्तेन च कर्मणा ॥ MatsP_166.13 // सहस्रवृष्टिः शतधा भूत्वा कृष्णो महाबलः । दिव्यतोयेन हविषा तर्पयामास मेदिनीम् ॥ MatsP_166.14 // ततः क्षीरनिकायेन स्वादुना परमाम्भसा । शिवेन पुण्येन मही निर्वाणमगमत्परम् ॥ MatsP_166.15 // तेन रोधेन संछन्ना पयसां वर्षतो धरा । एकार्णवजलीभूता सर्वसत्त्वविवर्जिता ॥ MatsP_166.16 // महासत्त्वान्यपि विभुं प्रविष्टान्यमितौजसम् । नष्टार्कपवनाकाशे सूक्ष्मे जगति संवृते ॥ MatsP_166.17 // संशोषमात्मना कृत्वा समुद्रानपि देहिनः । दग्ध्वा संप्लाव्य च तथा स्वपित्येकः सनातनः ॥ MatsP_166.18 // पौराणं रूपमास्थाय स्वपित्यमितविक्रमः । एकार्णवजलव्यापी योगी योगमुपाश्रितः ॥ MatsP_166.19 // अनेकानि सहस्राणि युगान्येकार्णवाम्भसि । न चैनं कश्चिदव्यक्तं व्यक्तं वेदितुमर्हति ॥ MatsP_166.20 // कश्चैव पुरुषो नाम किंयोगः कश्च योगवान् । असौ कियन्तं कालं च एकार्णवविधिं प्रभुः ॥ MatsP_166.21 // करिष्यतीति भगवान् इति कश्चिन् न बुध्यते ॥ MatsP_166.22 // न द्रष्टा नैव गमिता न ज्ञाता नैव पार्श्वगः । तस्य न ज्ञायते किंचित् तमृते देवसत्तमम् ॥ MatsP_166.23 // नभः क्षितिं पवनम् अपः प्रकाशकं प्रजापतिं भुवनधरं सुरेश्वरम् । पितामहं श्रुतिनिलयं महामुनिं प्रशाम्य भूयः शयनं ह्यरोचयत् ॥ MatsP_166.24 // ______________________________________________________ मत्स्य-पुराण 167 *मत्स्य उवाच एवमेकार्णवीभूते शेते लोकेमहाद्युतिः । प्रच्छाद्य सलिलेनोर्वीं हंसो नारायणस्तदा ॥ MatsP_167.1 // महतो रजसो मध्ये महार्णवसरःसु वै । विरजस्कं महाबाहुम् अक्षयं ब्रह्म यद्विदुः ॥ MatsP_167.2 // आत्मरूपप्रकाशेन तमसा संवृतः प्रभुः । मनः सात्त्विकमाधाय यत्र तत्सत्यमासत ॥ MatsP_167.3 // याथातथ्यं परं ज्ञानं भूतं तद्ब्रह्मणा पुरा । रहस्यारण्यकोद्दिष्टं यच्चउपनिषदं स्मृतम् ॥ MatsP_167.4 // पुरुषो यज्ञ इत्येतद् यत्परं परिकीर्तितम् । यश्चान्यः पुरुषाख्यः स्यात् स एष पुरुषोत्तमः ॥ MatsP_167.5 // ये च यज्ञकरा विप्रा ये चर्त्विज इति स्मृताः । अस्मादेव पुरा भूता यज्ञेभ्यः श्रूयतां तथा ॥ MatsP_167.6 // ब्रह्माणं प्रथमं वक्त्राद् उद्गातारं च सामगम् । होतारमपि चाध्वर्युं बाहुभ्यामसृजत्प्रभुः ॥ MatsP_167.7 // ब्रह्मणो ब्राह्मणाच्छंसि प्रस्तोतारं च सर्वशः । तौ मित्रावरुणौ पृष्ठात् प्रतिप्रस्तारमेव च ॥ MatsP_167.8 // उदरात्प्रतिहर्तारं पोतारं चैव पार्थिव । अच्छावाकमथोरुभ्यां नेष्टारं चैव पार्थिव ॥ MatsP_167.9 // पाणिभ्यामथ चाग्नीध्रं सुब्रह्मण्यं च जानुतः । ग्रावस्तुतं तु पादाभ्याम् उन्नेतारं च याजुषम् ॥ MatsP_167.10 // एवमेवैष भगवान् षोडशैव जगत्पतिः । प्रवक्तॄन्सर्वयज्ञानाम् ऋत्विजो ऽसृजदुत्तमान् ॥ MatsP_167.11 // तदेष वै वेदमयः पुरुषो यज्ञसंज्ञितः । वेदाश्चैतन्मयाः सर्वे साङ्गोपनिषदक्रियाः ॥ MatsP_167.12 // स्वपित्येकार्णवे चैव यदाश्चर्यमभूत्पुरा । श्रूयतां तद्यथा विप्रा मार्कण्डेयकुतूहलम् ॥ MatsP_167.13 // गीर्णो भगवतस्तस्य कुक्षावेव महामुनिः । बहुवर्षसहस्रायुस् तस्यैव वरतेजसा ॥ MatsP_167.14 // अटंस्तीर्थप्रसङ्गेन पृथिवीं तीर्थगोचराम् । आश्रमाणि च पुण्यानि देवतायतनानि च ॥ MatsP_167.15 // deÓÃnrëÂrÃïi चित्राणि पुराणि विविधानि च । जपहोमपरः शान्तस् तपो घोरं समास्थितः ॥ MatsP_167.16 // मार्कण्डेयस्ततस्तस्य शनैर्वक्त्राद्विनिःसृतः । स निष्क्रामन्न चात्मानं जानीते देवमायया ॥ MatsP_167.17 // निष्क्रम्याप्यस्य वदनाद् एकार्णवमथो जगत् । सर्वतस्तमसाच्छन्नं मार्कण्डेयो ऽन्ववैक्षत ॥ MatsP_167.18 // तस्योत्पन्नं भयं तीव्रं संशयश्चात्मजीविते । देवदर्शनसंहृष्टो विस्मयं परमं गतः ॥ MatsP_167.19 // चिन्तयञ्जलमध्यस्थो मार्कण्डेयो विशङ्कितः । किं नु स्यान्मम चिन्तेयं मोहः स्वप्नो ऽनुभूयते ॥ MatsP_167.20 // व्यक्तमन्यतमो भावस् तेषां संभावितो मम । न हीदृशं जगत्क्लेशम् अयुक्तं सत्यमर्हति ॥ MatsP_167.21 // नष्टचन्द्रार्कपवने नष्टपर्वतभूतले । कतमः स्यादयं लोक इति चिन्तामवस्थितः ॥ MatsP_167.22 // ददर्श चापि पुरुषं स्वपन्तं पर्वतोपमम् । सलिले ऽर्धमथो मग्नं जीमूतमिव सागरे ॥ MatsP_167.23 // ज्वलन्तमिव तेजोभिर् गोयुक्तमिव भास्करम् । शर्वर्यां जाग्रतमिव भासन्तं स्वेन तेजसा ॥ MatsP_167.24 // देवं द्रष्टुमिहायातः को भवानिति विस्मयात् । तथैव स मुनिः कुक्षिं पुनरेव प्रवेशितः ॥ MatsP_167.25 // सम्प्रविष्टः पुनः कुक्षिं मार्कण्डेयो ऽतिविस्मयः । तथैव तु पुनर्भूयो विजानन्स्वप्नदर्शनम् ॥ MatsP_167.26 // स तथैव यथापूर्वं यो धरामटते पुरा । पुण्यतीर्थजलोपेतां विविधान्याश्रमाणि च ॥ MatsP_167.27 // क्रतुभिर्यजमानाश्च समाप्तवरदक्षिणान् । अपश्यद्देवकुक्षिस्थान् yÃjakächataÓo द्विजान् ॥ MatsP_167.28 // सद्वृत्तमास्थिताः सर्वे वर्णा ब्राह्मणपूर्वकाः । चत्वारश्चाश्रमाः सम्यग् यथोद्दिष्टा मया तव ॥ MatsP_167.29 // एवं वर्षशतं साग्रं मार्कण्डेयस्य धीमतः । चरतः पृथिवीं सर्वां न कुक्ष्यन्तः समीक्षितः ॥ MatsP_167.30 // ततः कदाचिदथ वै पुनर्वक्त्राद्विनिःसृतः । सुप्तं न्यग्रोधशाखायां बालमेकं निरैक्षत ॥ MatsP_167.31 // तथैवैकार्णवजले नीहारेणावृताम्बरे । अव्यग्रः krŬate लोके सर्वभूतविवर्जिते ॥ MatsP_167.32 // स मुनिर्विस्मयाविष्टः कौतूहलसमन्वितः । बालमादित्यसंकाशं नाशक्नोदभिवीक्षितुम् ॥ MatsP_167.33 // स चिन्तयंस्तथैकान्ते स्थित्वा सलिलसंनिधौ । पूर्वदृष्टमिदं मेने शङ्कितो देवमायया ॥ MatsP_167.34 // अगाधसलिले तस्मिन् मार्कण्डेयः सविस्मयः । प्लवंस्तथार्तिम् अगमद् भयात्संत्रस्तलोचनः ॥ MatsP_167.35 // स तस्मै भगवानाह स्वागतं बालयोगवान् । babhëe मेघतुल्येन स्वरेण पुरुषोत्तमः ॥ MatsP_167.36 // मा भैर्वत्स न भेतव्यम् इहैवायाहि मे ऽन्तिकम् । मार्कण्डेयो मुनिस्त्वाह बालं तं ÓramapŬita÷ ॥ MatsP_167.37 // *मार्कण्डेय उवाच को मां नाम्ना कीर्तयति तपः परिभवन्मम । दिव्यं वर्षसहस्राख्यं धर्षयन्निव मे वयः ॥ MatsP_167.38 // न ह्येष वः समाचारो देवेष्वपि ममोचितः । मां ब्रह्मापि हि देवेशो दीर्घायुरिति bhëate ॥ MatsP_167.39 // कस्तमो घोरमासाद्य मामद्य त्यक्तजीवितः । मार्कण्डेयेति मामुक्त्वा मृत्युमीक्षितुमर्हति ॥ MatsP_167.40 // *सूत उवाच evamÃbhëya तं क्रोधान् मार्कण्डेयो महामुनिः । तथैव भगवान्भूयो babhëe मधुसूदनः ॥ MatsP_167.41 // *श्रीभगवान् उवाच अहं ते जनको वत्स हृषीकेशः पिता गुरुः । आयुष्प्रदाता पौराणः किं मां त्वं नोपसर्पसि ॥ MatsP_167.42 // मां पुत्रकामः प्रथमं पिता ते ऽङ्गिरसो मुनिः । पूर्वमाराधयामास तपस्तीव्रं समाश्रितः ॥ MatsP_167.43 // ततस्त्वां घोरतपसा प्रावृणोदमितौजसम् । उक्तवानहमात्मस्थं महर्षिम् अमितौजसम् ॥ MatsP_167.44 // कः समुत्सहते चान्यो यो न भूतात्मकात्मजः । द्रष्टुमेकार्णवगतं krŬantaæ योगवर्त्मना ॥ MatsP_167.45 // ततः प्रहृष्टवदनो विस्मयोत्फुल्ललोचनः । मूर्ध्नि baddhäjalipuÂo मार्कण्डेयो महातपाः ॥ MatsP_167.46 // नामगोत्रे ततः प्रोच्य दीर्घायुर्लोकपूजितः । तस्मै भगवते भक्त्या नमस्कारमथाकरोत् ॥ MatsP_167.47 // *मार्कण्डेय उवाच इच्छेयं तत्त्वतो मायाम् इमां ज्ञातुं तवानघ । यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान् ॥ MatsP_167.48 // किंसंज्ञश्चैव भगवांल् लोके विज्ञायसे प्रभो । तर्कये त्वां महात्मानं को ह्यन्यः स्थातुमर्हति ॥ MatsP_167.49 // *श्रीभगवानुवाच अहं नारायणो ब्रह्मन् सर्वभूतविनाशनः । अहं सहस्रशीर्षाख्यो यः पदैरभिसंज्ञितः ॥ MatsP_167.50 // आदित्यवर्णः पुरुषो मखे ब्रह्ममयो मखः । अहमग्निर्हव्यवाहो यादसां पतिरव्ययः ॥ MatsP_167.51 // अहमिन्द्रपदे शक्रो वर्षाणां परिवत्सरः । अहं योगी युगाख्यस्य युगान्तावर्त एव च ॥ MatsP_167.52 // अहं सर्वाणि सत्त्वानि दैवतान्यखिलानि तु । भुजंगानामहं शेषस् तार्क्ष्यो वै सर्वपक्षिणाम् ॥ MatsP_167.53 // कृतान्तः सर्वभूतानां विश्वेषां कालसंज्ञितः । अहं धर्मस्तपश्चाहं सर्वाश्रमनिवासिनाम् ॥ MatsP_167.54 // अहं चैव सरिद्दिव्या क्षीरोदश्च महार्णवः । यत्तत्सत्यं च परमम् अहमेकः प्रजापतिः ॥ MatsP_167.55 // अहं सांख्यमहं योगो ऽप्यहं तत्परमं पदम् । अहमिज्या क्रिया चाहम् अहं विद्याधिपः स्मृतः ॥ MatsP_167.56 // अहं ज्योतिरहं वायुर् अहं भूमिरहं नभः । अहमापः समुद्राश्च नक्षत्राणि दिशो दश ॥ MatsP_167.57 // अहं वर्षमहं सोमः पर्जन्यो ऽहमहं रविः । क्षीरोदसागरे चाहं समुद्रे वडवामुखः ॥ MatsP_167.58 // वह्निः संवर्तको भूत्वा पिबंस्तोयमयं हविः । अहं पुराणः परमं तथैवाहं परायणम् ॥ MatsP_167.59 // अहं भूतस्य भव्यस्य वर्तमानस्य संभवः । यत्किंचित्पश्यसे विप्र यच्छृणोषि च किंचन ॥ MatsP_167.60 // यल्लोके चानुभवसि तत्सर्वं मामनुस्मर । विश्वं सृष्टं मया पूर्वं सृज्यं चाद्यापि पश्य माम् ॥ MatsP_167.61 // युगे युगे च स्रक्ष्यामि मार्कण्डेयाखिलं जगत् । तदेतदखिलं सर्वं मार्कण्डेयावधारय ॥ MatsP_167.62 // शुश्रूषुर्मम धर्मांश्च कुक्षौ चर सुखं मम । मम ब्रह्मा शरीरस्थो देवैश्च ऋषिभिः सह ॥ MatsP_167.63 // व्यक्तमव्यक्तयोगं माम् अवगच्छासुरद्विषम् । अहमेकाक्षरो मन्त्रस् त्र्यक्षरश्चैव तारकः ॥ MatsP_167.64 // परस्त्रिवर्गाद् ओंकारस् त्रिवर्गार्थनिदर्शनः । एवमादिपुराणेशो वदन्नेव महामतिः ॥ MatsP_167.65 // वक्त्रमाहृतवानाशु मार्कण्डेयं महामुनिम् । ततो भगवतः कुक्षिं प्रविष्टो मुनिसत्तमः ॥ MatsP_167.66 // स तस्मिन्सुखमेकान्ते शुश्रूषुर्हंसमव्ययम् । यो ऽहमेव विविधतनुं परिश्रितो महार्णवे व्यपगतचन्द्रभास्करे । शनैश्चरन्प्रभुरपि हंससंज्ञितो ऽसृजज्जगद्विहरति कालपर्यये ॥ MatsP_167.67 // ______________________________________________________ मत्स्य-पुराण 168 *मत्स्य उवाच आपवः स विभुर्भूत्वा चारयामास वै तपः । छादयित्वात्मनो देहं यादसां कुलसंभवम् ॥ MatsP_168.1 // ततो महात्मातिबलो मतिं लोकस्य सर्जने । महतां पञ्चभूतानां विश्वो विश्वमचिन्तयत् ॥ MatsP_168.2 // तस्य चिन्तयमानस्य निर्वाते संस्थिते ऽर्णवे । निराकाशे तोयमये सूक्ष्मे जगति गह्वरे ॥ MatsP_168.3 // ईषत्संक्षोभयामास सो ऽर्णवं सलिलाश्रयः । अनन्तरोर्मिभिः सूक्ष्मम् अथ छिद्रमभूत्पुरा ॥ MatsP_168.4 // शब्दं प्रति तदोद्भूतो मारुतश्छिद्रसंभवः । स लब्ध्वान्तरमक्षोभ्यो व्यवर्धत समीरणः ॥ MatsP_168.5 // विवर्धता बलवता वेगाद्विक्षोभितो ऽर्णवः । तस्यार्णवस्य क्षुब्धस्य तस्मिन्नम्भसि मन्थिते । कृष्णवर्त्मा समभवत् प्रभुर्वैश्वानरो महान् ॥ MatsP_168.6 // ततः संशोषयामास पावकः सलिलं बहु । क्षयाज्जलनिधेश्छिद्रम् अभवद्विस्तृतं नभः ॥ MatsP_168.7 // आत्मतेजोद्भवाः पुण्या आपो ऽमृतरसोपमाः । आकाशं छिद्रसम्भूतं वायुराकाशसंभवः ॥ MatsP_168.8 // आभ्यां संघर्षणोद्भूतं पावकं वायुसंभवम् । दृष्ट्वा प्रीतो महादेवो महाभूतविभावनः ॥ MatsP_168.9 // दृष्ट्वा भूतानि भगवांल् लोकसृष्ट्यर्थमुत्तमम् । ब्रह्मणो जन्मसहितं बहुरूपो व्यचिन्तयत् ॥ MatsP_168.10 // चतुर्युगाभिसंख्याते सहस्रयुगपर्यये । बहुजन्मा हि विश्वात्मा ब्रह्मणो हविरुच्यते ॥ MatsP_168.11 // यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम् । ज्ञानं वृष्टं तु विश्वार्थे योगिनां याति मुख्यताम् ॥ MatsP_168.12 // तं योगवन्तं विज्ञाय सम्पूर्णैश्वर्यमुत्तमम् । पदे ब्रह्मणि विश्वेशं न्ययोजयत योगवित् ॥ MatsP_168.13 // ततस्तस्मिन्महातोये महीशो हरिरच्युतः । जले krŬaæÓca विधिवन् मोदते सर्वलोककृत् ॥ MatsP_168.14 // पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्तदा । सहस्रपर्णं विरजं भास्कराभं हिरण्मयम् ॥ MatsP_168.15 // हुताशनज्वलितशिखोज्ज्वलत्प्रभम् उपस्थितं शरदमलार्कतेजसम् । विराजते कमलमुदारवर्चसं महात्मनस्तनुरुहचारुदर्शनम् ॥ MatsP_168.16 // ______________________________________________________ मत्स्य-पुराण 169 *मत्स्य उवाच अथ योगवतां श्रेष्ठम् असृजद्भूरितेजसम् । स्रष्टारं सर्वलोकानां ब्रह्माणं सर्वतोमुखम् ॥ MatsP_169.1 // यस्मिन्हिरण्मये पद्मे बहुयोजनविस्तृतम् । सर्वतेजोगुणमयं पार्थिवैर्लक्षणैर्वृतम् ॥ MatsP_169.2 // तच्च पद्मं पुराणज्ञाः पृथिवीरूपमुत्तमम् । नारायणसमुद्भूतं प्रवदन्ति महर्षयः ॥ MatsP_169.3 // या पद्मा सा रसा देवी पृथिवी परिचक्ष्यते । ये पद्मसारगुरवस् तान्दिव्यान् पर्वतान्विदुः ॥ MatsP_169.4 // हिमवन्तं च मेरुं च नीलं निषधमेव च । कैलासं मुञ्जवन्तं च तथान्यं गन्धमादनम् ॥ MatsP_169.5 // पुण्यं त्रिशिखरं चैव कान्तं मन्दरमेव च । उदयं पिञ्जरं चैव विन्ध्यवन्तं च पर्वतम् ॥ MatsP_169.6 // एते देवगणानां च सिद्धानां च महात्मनाम् । आश्रयाः पुण्यशीलानां सर्वकामफलप्रदाः ॥ MatsP_169.7 // एतेषामन्तरे देशो जम्बूद्वीप इति स्मृतः । जम्बूद्वीपस्य संस्थानं यज्ञिया यत्र वै क्रियाः ॥ MatsP_169.8 // एभ्यो यत्स्रवते तोयं दिव्यामृतरसोपमम् । दिव्यास्तीर्थशताधाराः सुरम्याः सरितः स्मृताः ॥ MatsP_169.9 // स्मृतानि यानि पद्मस्य केसराणि समन्ततः । असंख्येयाः पृथिव्यास्ते विश्वे वै धातुपर्वताः ॥ MatsP_169.10 // यानि पद्मस्य पर्णानि भूरीणि तु नराधिप । ते दुर्गमाः शैलचिता म्लेच्छदेशा विकल्पिताः ॥ MatsP_169.11 // यान्यधोभागपर्णानि ते निवासास्तु भागशः । दैत्यानामुरगाणां च पतङ्गानां च पार्थिव ॥ MatsP_169.12 // तेषां महार्णवो यत्र तद्रसेत्यभिसंज्ञितम् । महापातककर्माणो मज्जन्ते यत्र मानवाः ॥ MatsP_169.13 // पद्मस्यान्तरतो यत्तद् एकार्णवगता मही । प्रोक्ताथ दिक्षु सर्वासु चत्वारः सलिलाकराः ॥ MatsP_169.14 // एवं नारायणस्यार्थे मही पुष्करसंभवा । प्रादुर्भावो ऽप्ययं तस्मान् नाम्ना पुष्करसंज्ञितः ॥ MatsP_169.15 // एतस्मात्कारणात्तज्ज्ञैः पुराणैः परमर्षिभिः । याज्ञिकैर्वेददृष्टान्तैर् यज्ञे पद्मविधिः स्मृतः ॥ MatsP_169.16 // एवं भगवता तेन विश्वेषां धारणाविधिः । पर्वतानां नदीनां च ह्रदानां चैव निर्मितः ॥ MatsP_169.17 // विभुस्तथैवाप्रतिमप्रभावः प्रभाकराभो वरुणः सितद्युतिः । शनैः स्वयंभूः शयनं सृजत्तदा जगन्मयं पद्मविधिं महार्णवे ॥ MatsP_169.18 // ______________________________________________________ मत्स्य-पुराण 170 *मत्स्य उवाच विघ्नस्तपसि सम्भूतो मधुर्नाम महासुरः । तेनैव च सहोद्भूतो ह्य् असुरो नाम कैटभः ॥ MatsP_170.1 // तौ रजस्तमसौ विष्णोः सम्भूतौ तामसौ गणौ । एकार्णवे जगत्सर्वं क्षोभयन्तौ महाबलौ ॥ MatsP_170.2 // दिव्यरक्ताम्बरधरौ श्वेतदीप्तोग्रदंष्ट्रिणौ । किरीटकुण्डलोदग्रौ केयूरवलयोज्ज्वलौ ॥ MatsP_170.3 // महाविवृतताम्राक्षौ पीनोरस्कौ महाभुजौ । महागिरेः संहननौ जङ्गमाविव पर्वतौ ॥ MatsP_170.4 // नवमेघप्रतीकाशाव् आदित्यसदृशाननौ । विद्युदाभौ गदाग्राभ्यां कराभ्यामतिभीषणौ ॥ MatsP_170.5 // तौ पादयोस्तु विन्यासाद् उत्क्षिपन्ताविवार्णवम् । कम्पयन्ताविव हरिं शयानं मधुसूदनम् ॥ MatsP_170.6 // तौ तत्र विचरन्तौ स्म पुष्करे विश्वतोमुखम् । योगिनां श्रेष्ठमासाद्य दीप्तं ददृशतुस्तदा ॥ MatsP_170.7 // नारायणसमाज्ञातं सृजन्तमखिलाः प्रजाः । दैवतानि च विश्वानि मानसानसुरानृषीन् ॥ MatsP_170.8 // ततस्तावूचतुस्तत्र ब्रह्माणमसुरोत्तमौ । दीप्तौ मुमूर्षू संक्रुद्धौ रोषव्याकुलितेक्षणौ ॥ MatsP_170.9 // कस्त्वं पुष्करमध्यस्थः सितोष्णीषश्चतुर्भुजः । आधाय नियमं मोहाद् आस्ते त्वं विगतज्वरः ॥ MatsP_170.10 // एह्यागच्छावयोर् युद्धं देहि त्वं कमलोद्भव । आवाभ्यां परमीशाभ्याम् अशक्तस्त्वमिहार्णवे ॥ MatsP_170.11 // तत्र कश्चोद्भवस्तुभ्यं केन वासि न योजितः । कः स्रष्टा कश्च ते गोप्ता केन नाम्ना विधीयसे ॥ MatsP_170.12 // *ब्रह्मोवाच एक इत्युच्यते लोकैर् अविचिन्त्यः सहस्रदृक् । तत्संयोगेन भवतोः कर्म नामावगच्छताम् ॥ MatsP_170.13 // *मधुकैटभावूचतुः नावयोः परमं लोके किंचिदस्ति महामते । आवाभ्यां छाद्यते विश्वं तमसा रजसाथ वै ॥ MatsP_170.14 // रजस्तमोमयावावाम् ऋषीणाम् अवलङ्घितौ । छाद्यमानौ धर्मशीलौ दुस्तरौ सर्वदेहिनाम् ॥ MatsP_170.15 // आवाभ्यामुह्यते लोको दुष्कराभ्यां युगे युगे । आवामर्थश्च कामश्च यज्ञः स्वर्गपरिग्रहः ॥ MatsP_170.16 // सुखं यत्र मुदा युक्तं यत्र श्रीः कीर्तिरेव च । येषां यत्काङ्क्षितं चैव तत्तदावां विचिन्तय ॥ MatsP_170.17 // *ब्रह्मोवाच यत्नाद् योगवतो दृष्ट्या योगः पूर्वं मयार्जितः । तं समाधाय गुणवत् सत्त्वं चास्मि समाश्रितः ॥ MatsP_170.18 // यः परो योगमतिमान् योगाख्यः सत्त्वमेव च । रजसस्तमसश्चैव यः स्रष्टा विश्वसंभवः ॥ MatsP_170.19 // ततो भूतानि जायन्ते सात्त्विकानीतराणि च । स एव हि युवां नांशे वशी देवो हनिष्यति ॥ MatsP_170.20 // स्वपन्नेव ततः श्रीमान् बहुयोजनविस्तृतम् । बाहुं नारायणो ब्रह्मा कृतवानात्ममायया ॥ MatsP_170.21 // कृष्यमाणौ ततस्तस्य बाहुना बाहुशालिनः । चेरतुस्तौ विगलितौ शकुनाविव पीवरौ ॥ MatsP_170.22 // ततस्तावाहतुर्गत्वा तदा देवं सनातनम् । पद्मनाभं हृषीकेशं प्रणिपत्य स्थितावुभौ ॥ MatsP_170.23 // जानीवस्त्वां विश्वयोनिं त्वामेकं पुरुषोत्तमम् । त्वमावां पाहि हेत्वर्थम् इदं नौ बुद्धिकारणम् ॥ MatsP_170.24 // अमोघदर्शनः स त्वं यतस्त्वां विद्वः शाश्वतम् । ततस्त्वामागतावावाम् अभितः प्रसमीक्षितुम् ॥ MatsP_170.25 // तदिच्छामो वरं देव त्वत्तो ऽद्भुतम् अरिंदम । अमोघदर्शनो ऽसि त्वं नमस्ते समितिंजय ॥ MatsP_170.26 // *श्रीभगवानुवाच किमर्थं हि द्रुतं ब्रूतं वरं ह्यसुरसत्तमौ । दत्तायुष्कौ पुनर्भूयो रहो जीवितुम् इच्छथः ॥ MatsP_170.27 // *मधुकैटभावूचतुः यस्मिन्न कश्चिन्मृतवान् देव तस्मिन्प्रभो वधम् । तमिच्छावो वधश्चैव त्वत्तो नो ऽस्तु महाव्रत ॥ MatsP_170.28 // *श्रीभगवानुवाच bìhaæ युवां तु प्रवरौ भविष्यत्कालसंभवे । भविष्यतो न संदेहः सत्यमेतद्ब्रवीमि वाम् ॥ MatsP_170.29 // वरं प्रदायाथ महासुराभ्यां सनातनो विश्ववरः सुरोत्तमः । रजस्तमोवर्गभवायनौ यमौ ममन्थ तावूरुतलेन वै प्रभुः ॥ MatsP_170.30 // ______________________________________________________ मत्स्य-पुराण 171 *मत्स्य उवाच स्थित्वा च तस्मिन्कमले ब्रह्मा ब्रह्मविदां वरः । ऊर्ध्वबाहुर्महातेजास् तपो घोरं समाश्रितः ॥ MatsP_171.1 // प्रज्वलन्निव तेजोभिर् भाभिः स्वाभिस्तमोनुदः । बभासे सर्वधर्मस्थः सहस्रांशुरिवांशुभिः ॥ MatsP_171.2 // अथान्यद्रूपमास्थाय शंभुर्नारायणो ऽव्ययः । आजगाम महातेजा योगाचार्यो महायशाः ॥ MatsP_171.3 // सांख्याचार्यो हि मतिमान् कपिलो ब्राह्मणो वरः । उभावपि महात्मानौ स्तुवन्तौ क्षेत्रतत्परौ ॥ MatsP_171.4 // तौ प्राप्तावूचतुस्तत्र ब्रह्माणममितौजसम् । परावरविशेषज्ञौ पूजितौ च महर्षिभिः ॥ MatsP_171.5 // ब्रह्मात्मदृढबन्धश्च विशालो जगदास्थितः । ग्रामणीः सर्वभूतानां ब्रह्मा त्रैलोक्यपूजितः ॥ MatsP_171.6 // तयोस्तद्वचनं श्रुत्वा ब्रह्माभ्याहृतयोगवित् । त्रीनिमान् कृतवांल्लोकान् यथेयं ब्रह्मणः श्रुतिः ॥ MatsP_171.7 // पुत्रं च शंभवे चैकं समुत्पादितवानृषिः । तस्याग्रे वाग्यतस्तस्थौ ब्रह्मा तामसमव्ययम् ॥ MatsP_171.8 // सोत्पन्नमात्रो ब्रह्माणम् उक्तवान्मानसः सुतः । किं कुर्मस्तव साहाय्यं ब्रवीतु भगवानृषिः ॥ MatsP_171.9 // *ब्रह्मोवाच य एष कपिलो ब्रह्म नारायणमयस्तथा । वदते भवतस्तत्त्वं तत्कुरुष्व महामते ॥ MatsP_171.10 // ब्रह्मणस्तु तदर्थं तु तदा भूयः समुत्थितः । शुश्रूषुरस्मि युवयोः किं करोमि k­täjali÷ ॥ MatsP_171.11 // *श्रीभगवानुवाच यत्सत्यमक्षरं ब्रह्म ह्य् अष्टादशविधं तु तत् । यत्सत्यं यदृतं तत्तु परं पदमनुस्मर ॥ MatsP_171.12 // एतद्वचो निशम्यैव ययौ स दिशमुत्तराम् । गत्वा च तत्र ब्रह्मत्वम् अगमज्ज्ञानतेजसा ॥ MatsP_171.13 // ततो ब्रह्मा भुवं नाम द्वितीयमसृजत्प्रभुः । संकल्पयित्वा मनसा तमेव च महामनाः ॥ MatsP_171.14 // ततः सो ऽथाब्रवीद्वाक्यं किं करोमि पितामह । पितामहसमाज्ञातो ब्रह्माणं समुपस्थितः ॥ MatsP_171.15 // ब्रह्माभ्यासं तु कृतवान् भुवश्च पृथिवीं गतः । प्राप्तश्च परमं स्थानं स तयोः पार्श्वमागतः ॥ MatsP_171.16 // तस्मिन्नपि गते पुत्रे तृतीयमसृजत्प्रभुः । मोक्षप्रवृत्तिकुशलं भूर्भुवं नामतो विभुम् ॥ MatsP_171.17 // गोपतित्वं समासाद्य तयोरेवागमद्गतिम् । एवं पुत्रास्त्रयो ऽप्येत उक्ताः शंभोर्महात्मनः ॥ MatsP_171.18 // तान्गृहीत्वा सुतांस्तस्य प्रयातः स्वार्जितां गतिम् । नारायणश्च भगवान् कपिलश्च यतीश्वरः ॥ MatsP_171.19 // यं कालं तौ गतौ मुक्तौ ब्रह्मा तं कालमेव हि । ततो घोरतमं भूयः संश्रितः परमं व्रतम् ॥ MatsP_171.20 // न रेमे ऽथ ततो ब्रह्मा प्रभुरेकस्तपश्चरन् । शरीरार्धात्ततो भार्यां samutpÃditavächubhÃm // MatsP_171.21 // तपसा तेजसा चैव वर्चसा नियमेन च । सदृशीमात्मनो देवीं समर्थां लोकसर्जने ॥ MatsP_171.22 // तया समाहितस्तत्र रेमे ब्रह्मा तपश्चरन् । ततो जगाद त्रिपदां गायत्रीं वेदपूजिताम् ॥ MatsP_171.23 // सृजन्प्रजानां पतयः सागरांश्चासृजद्विभुः । अपरांश्चैव चतुरो वेदान्गायत्रिसंभवान् ॥ MatsP_171.24 // आत्मनः सदृशान्पुत्रान् असृजद्वै पितामहः । विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः ॥ MatsP_171.25 // विश्वेशं प्रथमं तावन् महातापसमात्मजम् । सर्वमन्त्रहितं पुण्यं नाम्ना धर्मं स सृष्टवान् ॥ MatsP_171.26 // दक्षं मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् । वसिष्ठं गौतमं चैव भृगुमङ्गिरसं मनुम् ॥ MatsP_171.27 // अथैवाद्भुतमित्येते ज्ञेयाः पैतामहर्षयः । त्रयोदशगुणं धर्मम् आलभन्त महर्षयः ॥ MatsP_171.28 // अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः । ताम्रा क्रोधाथ सुरता विनता कद्रुरेव च ॥ MatsP_171.29 // दक्षस्यापत्यमेता वै कन्या द्वादश पार्थिव । मरीचेः कश्यपः पुत्रस् तपसा निर्मितः किल ॥ MatsP_171.30 // तस्मै कन्या द्वादशान्या दक्षस्ताः प्रददौ तदा । नक्षत्राणि च सोमाय तदा वै दत्तवानृषिः ॥ MatsP_171.31 // रोहिण्यादीनि सर्वाणि पुण्यानि रविनन्दन । लक्ष्मीर्मरुत्वती साध्या विश्वेशा च मता शुभा ॥ MatsP_171.32 // देवी सरस्वती चैव ब्रह्मणा निर्मिताः पुरा । एताः पञ्च वरिष्ठा वै सुरश्रेष्ठाय पार्थिव ॥ MatsP_171.33 // दत्ता भद्राय धर्माय ब्रह्मणा दृष्टकर्मणा । या तु रूपवती पत्नी ब्रह्मणः कामरूपिणी ॥ MatsP_171.34 // सुरभिः सा हिता भूत्वा ब्रह्माणं समुपस्थिता । ततस्तामगमद्ब्रह्मा मैथुनं लोकपूजितः ॥ MatsP_171.35 // लोकसर्जनहेतुज्ञो गवामर्थाय सत्तमः । जज्ञिरे च सुतास्तस्यां विपुला धूमसंनिभाः ॥ MatsP_171.36 // नक्तसंध्याभ्रसंकाशाः प्रादहंस्तिग्मतेजसः । ते रुदन्तो द्रवन्तश्च गर्हयन्तः पितामहम् ॥ MatsP_171.37 // रोदनाद्रवणाच्चैव रुद्रा इति ततः स्मृताः । निरृतिश्चैव शंभुर्वै तृतीयश्चापराजितः ॥ MatsP_171.38 // मृगव्याधः कपर्दी च दहनो ऽथेश्वरश्च वै । अहिर्बुध्न्यश्च भगवान् कपाली चापि पिङ्गलः ॥ MatsP_171.39 // सेनानीश्च महातेजा रुद्रास्त्वेकादश स्मृताः । तस्यामेव सुरभ्यां च गावो यज्ञेश्वराश्च वै ॥ MatsP_171.40 // प्रकृष्टाश्च तथा मायाः सुरभ्याः पशवो ऽक्षराः । अजाश्चैव तु हंसाश्च तथैवामृतमुत्तमम् ॥ MatsP_171.41 // ओषध्यः प्रवरायाश्च सुरस्यास्ताः समुत्थिताः । धर्माल्लक्ष्मीस्तथा कामं साध्या साध्यान्व्यजायत ॥ MatsP_171.42 // भवं च प्रभवं चैव हीशं चासुरहं तथा । अरुणं चारुणिं चैव विश्वावसुबलध्रुवौ ॥ MatsP_171.43 // हविष्यं च वितानं च विधानशमितावपि । वत्सरं चैव भूतिं च सर्वासुरनिषूदनम् ॥ MatsP_171.44 // सुपर्वाणं बृहत्कान्तिः साध्या लोकनमस्कृताः । वासवानुगता देवी जनयामास वै सुरान् ॥ MatsP_171.45 // वरं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम् । विश्वावसुं तृतीयं च चतुर्थं सोममीश्वरम् ॥ MatsP_171.46 // ततो ऽनुरूपमायं च यमस्तस्मादनन्तरम् । सप्तमं च तथा वायुम् अष्टमं निरृतिं वसुम् ॥ MatsP_171.47 // धर्मस्यापत्यम् एतद्वै सुदेव्यां समजायत । विश्वे देवाश्च विश्वायां धर्माज्जाता इति श्रुतिः ॥ MatsP_171.48 // दक्षश्चैव महाबाहुः पुष्करस्वन एव च । चाक्षुषस्तु मनुश्चैव तथा मधुमहोरगौ ॥ MatsP_171.49 // विश्रान्तकवपुर्बालो विष्कम्भश्च महायशाः । गरुडश्चातिसत्त्वौजा भास्करप्रतिमद्युतिः ॥ MatsP_171.50 // विश्वान्देवान्देवमाता विश्वेशाजनयत् सुतान् । मरुत्वती मरुत्वतो देवानजनयत्सुतान् ॥ MatsP_171.51 // अग्निं चक्षुं रविर्ज्योतिः सावित्रं मित्रमेव च । अमरं शरवृष्टिं च सुकर्षं च महाभुजम् ॥ MatsP_171.52 // विराजं चैव वाचं च विश्वावसुमतिं तथा । अश्वमित्रं चित्ररश्मिं तथा निषधनं नृप ॥ MatsP_171.53 // हूयन्तं vìavaæ चैव चारित्रं मन्दपन्नगम् । बृहन्तं वै बृहद्रूपं तथा वै पूतनानुगम् ॥ MatsP_171.54 // मरुत्वती पुरा जज्ञ एतान्वै मरुतां गणान् । अदितिः कश्यपाज्जज्ञ आदित्यान्द्वादशैव हि ॥ MatsP_171.55 // इन्द्रो विष्णुर्भगस्त्वष्टा वरुणो ह्यर्यमा रविः । पूषा मित्रश्च धनदो धाता पर्जन्य एव च ॥ MatsP_171.56 // इत्येते द्वादशादित्या वरिष्ठास्त्रिदिवौकसः । आदित्यस्य सरस्वत्यां जज्ञाते द्वौ सुतौ वरौ ॥ MatsP_171.57 // तपःश्रेष्ठौ गुणश्रेष्ठौ त्रिदिवस्यापि संमतौ । दनुस्तु dÃnaväjaj¤e दितिर्दैत्यान्व्यजायत ॥ MatsP_171.58 // काला तु वै कालकेयान् असुरान्सुरसा तु वै । अनायुषायास्तनया व्याधयः सुमहाबलाः ॥ MatsP_171.59 // सिंहिका ग्रहमाता वै गन्धर्वजननी मुनिः । ताम्रा त्वप्सरसां माता पुण्यानां भारतोद्भव ॥ MatsP_171.60 // क्रोधायाः सर्वभूतानि पिशाचाश्चैव पार्थिव । जज्ञे यक्षगणांश्चैव राक्षसांश्च विशांपते ॥ MatsP_171.61 // चतुष्पदानि सत्त्वानि तथा गावस्तु सौरभाः । सुपर्णान्पक्षिणश्चैव विनता च व्यजायत ॥ MatsP_171.62 // महीधरान्सर्वनागान् देवी कद्रूर्व्यजायत । एवं वृद्धिं समगमन् विश्वे लोकाः परंतप ॥ MatsP_171.63 // तदा वै पौष्करो राजन् प्रादुर्भावो महात्मनः । प्रादुर्भावः पौष्करस्ते मया द्वैपायनेरितः ॥ MatsP_171.64 // पुराणः पुरुषश्चैव मया विष्णुर्हरिः प्रभुः । कथितस्ते ऽनुपूर्वेण संस्तुतः परमर्षिभिः ॥ MatsP_171.65 // यश्चेदमग्र्यं शृणुयात् पुराणं सदा नरः पर्वसु गौरवेण । अवाप्य लोकान्स हि वीतरागः परत्र च स्वर्गफलानि भुङ्क्ते ॥ MatsP_171.66 // चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् । प्रसादयति यः कृष्णं तं कृष्णो ऽनुप्रसीदति ॥ MatsP_171.67 // राजा च लभते राज्यम् अधनश्चोत्तमं धनम् । क्षीणायुर्लभते चायुः पुत्रकामः सुतं तथा ॥ MatsP_171.68 // यज्ञा वेदास्तथा कामास् तपांसि विविधानि च । प्राप्नोति विविधं पुण्यं विष्णुभक्तो धनानि च ॥ MatsP_171.69 // यद्यत्कामयते किंचित् तत्तल्लोकेश्वराद् भवेत् । सर्वं विहाय य इमं पठेत्पौष्करकं हरेः ॥ MatsP_171.70 // प्रादुर्भावं नृपश्रेष्ठ न तस्य ह्यशुभं भवेत् । एष पौष्करको नाम प्रादुर्भावो महात्मनः । कीर्तितस्ते महाभाग व्यासश्रुतिनिदर्शनात् ॥ MatsP_171.71 // ______________________________________________________ मत्स्य-पुराण 172 *मत्स्य उवाच विष्णुत्वं शृणु विष्णोश्च हरित्वं च कृते युगे । वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च ॥ MatsP_172.1 // ईश्वरस्य हि तस्यैषा कर्मणां गहना गतिः । संप्रत्यतीतान्भव्यांश्च शृणु राजन्यथातथम् ॥ MatsP_172.2 // अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान्प्रभुः । नारायणो ह्यनन्तात्मा प्रभवो ऽव्यय एव च ॥ MatsP_172.3 // एष नारायणो भूत्वा हरिरासीत्सनातनः । ब्रह्मा वायुश्च सोमश्च धर्मः शक्रो बृहस्पतिः ॥ MatsP_172.4 // अदितेरपि पुत्रत्वम् एव याति युगे युगे । एष विष्णुरिति ख्यात इन्द्रस्यावरजो विभुः ॥ MatsP_172.5 // प्रसादजं ह्यस्य विभोर् अदित्याः पुत्रकारणम् । वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ॥ MatsP_172.6 // प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत्प्रभुः । सो ऽसृजत्पूर्वपुरुषः पुराकल्पे प्रजापतीन् ॥ MatsP_172.7 // असृजन्मानवांस्तत्र ब्रह्मवंशाननुत्तमान् । तेभ्यो ऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् ॥ MatsP_172.8 // एतदाश्चर्यभूतस्य विष्णोः कर्मानुकीर्तनम् । कीर्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे ॥ MatsP_172.9 // वृते वृत्रवधे तत्र वर्तमाने कृते युगे । आसीत्त्रैलोक्यविख्यातः सङ्ग्रामस्तारकामयः ॥ MatsP_172.10 // यत्र ते दानवा घोराः सर्वे सङ्ग्रामदुर्जयाः । घ्नन्ति देवगणान्सर्वान् सयक्षोरगराक्षसान् ॥ MatsP_172.11 // ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे । त्रातारं मनसा जग्मुर् देवं नारायणं प्रभुम् ॥ MatsP_172.12 // एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्चसः । सार्कचन्द्रग्रहगणं छादयन्तो नभस्तलम् ॥ MatsP_172.13 // चण्डा विद्युद्गणोपेता घोरनिर्ह्रादकारिणः । अन्योन्यवेगाभिहताः प्रववुः सह मारुताः ॥ MatsP_172.14 // दीप्ततोयाशनिपनैर् वज्रवेगानलानिलैः । रवैः सुघोरैरुत्पातैर् दह्यमानम् इवाम्बरम् ॥ MatsP_172.15 // तत उल्कासहस्राणि निपेतुः खगतान्यपि । दिव्यानि च विमानानि प्रपतन्त्युत्पतन्ति च ॥ MatsP_172.16 // चतुर्युगान्तपर्याये लोकानां यद्भयं भवेत् । अरूपवन्ति रूपाणि तस्मिन्नुत्पातलक्षणे ॥ MatsP_172.17 // जातं च निष्प्रभं सर्वं न प्राज्ञायत किंचन । तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश ॥ MatsP_172.18 // विवेश रूपिणी काली कालमेघावगुण्ठिता । द्यौर्न भात्यभिभूतार्का घोरेण तमसावृता ॥ MatsP_172.19 // तान्घनौघान्स तिमिरान् दोर्भ्यामाक्षिप्य स प्रभुः । वपुः संदर्शयामास दिव्यं कृष्णवपुर्हरिः ॥ MatsP_172.20 // balÃhakäjananibhaæ बलाहकतनूरुहम् । तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम् ॥ MatsP_172.21 // दीप्तपीताम्बरधरं taptakäcanabhÆ«aïam / धूमान्धकारवपुषं युगान्ताग्निमिवोत्थितम् ॥ MatsP_172.22 // चतुर्द्विगुणपीनांसं किरीटच्छन्नमूर्धजम् । बभौ चामीकरप्रख्यैर् आयुधैरुपशोभितम् ॥ MatsP_172.23 // चन्द्रार्ककिरणोद्द्योतं गिरिकूटमिवोच्छ्रितम् । नन्दकानन्दितकरं शराशीविषधारिणम् ॥ MatsP_172.24 // शक्तिचित्रबलोदग्रं शङ्खचक्रगदाधरम् । विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गशृङ्गिणम् ॥ MatsP_172.25 // त्रिदशोदारफलदं स्वर्गस्त्रीचारुपल्लवम् । सर्वलोकमनःकान्तं सर्वसत्त्वमनोहरम् ॥ MatsP_172.26 // नानविमानविटपं तोयदाम्बुमधुस्रवम् । vidyÃhaækÃrasÃrìhyaæ महाभूतप्ररोहणम् ॥ MatsP_172.27 // विशेषपत्रैर्निचितं ग्रहनक्षत्रपुष्पितम् । दैत्यलोकमहास्कन्धं मर्त्यलोकप्रकाशितम् ॥ MatsP_172.28 // सागराकारनिर्ह्रादं रसातलमहाश्रयम् । मृगेन्द्रपाशैर्विततं पक्षजन्तुनिषेवितम् ॥ MatsP_172.29 // ÓÅlÃrthacÃrugandhìhyaæ सर्वलोकमहाद्रुमम् । अव्यक्तानन्तसलिलं व्यक्ताहंकारफेनिलम् ॥ MatsP_172.30 // महाभूततरङ्गौघं ग्रहनक्षत्रबुद्बुदम् । विमानविहगव्यातं toyadìambarÃkulam // MatsP_172.31 // जन्तुमत्स्यगणाकीर्णं शैलशङ्खकुलैर्युतम् । त्रैगुण्यविषयावर्तं सर्वलोकतिमिङ्गिलम् ॥ MatsP_172.32 // वीरवृक्षलतागुल्मं भुजगोत्कृष्टशैवलम् । द्वादशार्कमहाद्वीपं रुद्रैकादशपत्तनम् ॥ MatsP_172.33 // वस्वष्टपर्वतोपेतं त्रैलोक्याम्भोमहोदधिम् । संध्यासंख्योर्मिसलिलं सुपर्णानिलसेवितम् ॥ MatsP_172.34 // दैत्यरक्षोगणग्राहं यक्षोरगझषाकुलम् । पितामहमहावीर्यं सर्वस्त्रीरत्नशोभितम् ॥ MatsP_172.35 // श्रीकीर्तिकान्तिलक्ष्मीभिर् नदीभिर् उपशोभितम् । कालयोगिमहापर्व-प्रलयोत्पत्तिवेगिनम् ॥ MatsP_172.36 // तं तु योगमहापारं नारायणमहार्णवम् । देवाधिदेवं वरदं भक्तानां भक्तिवत्सलम् ॥ MatsP_172.37 // अनुग्रहकरं देवं प्रशान्तिकरणं शुभम् । हर्यश्वरथसंयुक्ते सुपर्णध्वजसेविते ॥ MatsP_172.38 // ग्रहचन्द्रार्करचिते मन्दराक्षवरावृते । अनन्तरश्मिभिर्युक्ते विस्तीर्णे मेरुगह्वरे ॥ MatsP_172.39 // तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे । भयेष्वभयदं व्योम्नि देवा दैत्यपराजिताः ॥ MatsP_172.40 // ददृशुस्ते स्थितं देवं दिव्ये लोकमये रथे । ते k­täjalaya÷ सर्वे देवाः शक्रपुरोगमाः ॥ MatsP_172.41 // जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः । स तेषां तां गिरं श्रुत्वा विष्णुर्दैवतदैवतम् ॥ MatsP_172.42 // मनश्चक्रे विनाशाय दानवानां महामृधे । आकाशे तु स्थितो विष्णुर् उत्तमं वपुरास्थितः ॥ MatsP_172.43 // उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः । शान्तिं व्रजत भद्रं वो मा भैष्ट मरुतां गणाः ॥ MatsP_172.44 // जिता मे दानवाः सर्वे त्रैलोक्यं परिगृह्यताम् । ते तस्य सत्यसंधस्य विष्णोर्वाक्येन तोषिताः ॥ MatsP_172.45 // देवाः प्रीतिं समाजग्मुः प्राश्यामृतमिवोत्तमम् । ततस्तमः संहृतं तद् विनेशुश्च बलाहकाः ॥ MatsP_172.46 // प्रववुश्च शिवा वाताः प्रशान्ताश्च दिशो दश । शुद्धप्रभाणि ज्योतींषि सोमश्चक्रुः प्रदक्षिणाम् ॥ MatsP_172.47 // न विग्रहं ग्रहाश्चक्रुः प्रशान्ताश्चापि सिन्धवः । विरजस्काभवन्मार्गा नाकवर्गादयस्त्रयः ॥ MatsP_172.48 // यथार्थमूहुः सरितो नापि चुक्षुभिरे ऽर्णवाः । आसञ्छुभानीन्द्रियाणि नराणामन्तरात्मसु ॥ MatsP_172.49 // महर्षयो वीतशोका वेदान् उच्चैरधीयत । यज्ञेषु च हविः पाकं शिवमाप च पावकः ॥ MatsP_172.50 // प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः । विष्णोर्दत्तप्रतिज्ञस्य श्रुत्वारिनिधने गिरम् ॥ MatsP_172.51 // ______________________________________________________ मत्स्य-पुराण 173 *मत्स्य उवाच ततो ऽभयं विष्णुवचः श्रुत्वा दैत्याश्च दानवाः । उद्योगं विपुलं चक्रुर् युद्धाय विजयाय च ॥ MatsP_173.1 // मयस्तु käcanamayaæ त्रिनल्वायतमक्षयम् । चतुश्चक्रं सुविपुलं सुकल्पितमहायुगम् ॥ MatsP_173.2 // किङ्किणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम् । रुचिरं रत्नजालैश्च हेमजालैश्च शोभितम् ॥ MatsP_173.3 // ईहामृगगणाकीर्णं पक्षिपङ्क्तिविराजितम् । दिव्यास्त्रतूणीरधरं पयोधरविनादितम् ॥ MatsP_173.4 // स्वक्षं रथवरोदारं सूपस्थं गगनोपमम् । गदापरिघसम्पूर्णं मूर्तिमन्तमिवार्णवम् ॥ MatsP_173.5 // हेमकेयूरवलयं स्वर्णमण्डलकूबरम् । सपताकध्वजोपेतं सादित्यमिव मन्दरम् ॥ MatsP_173.6 // गजेन्द्राभोगवपुषं क्वचित्केसरिवर्चसम् । युक्तमृक्षसहस्रेण समृद्धाम्बुदनादितम् ॥ MatsP_173.7 // दीप्तमाकाशगं दिव्यं रथं पररथारुजम् । अध्यतिष्ठद्रणाकाङ्क्षी मेरुं दीप्त इवांशुमान् ॥ MatsP_173.8 // तारमुत्क्रोशविस्तारं सर्वं हेममयं रथम् । शैलाकारमसंबाधं nÅläjanacayopamam // MatsP_173.9 // कार्ष्णायसमयं दिव्यं लोहेषाबद्धकूबरम् । तिमिरोद्गारिकिरणं गर्जन्तमिव तोयदम् ॥ MatsP_173.10 // लोहजालेन महता सगवाक्षेण दंशितम् । आयसैः परिघैः पूर्णं क्षेपणीयैश्च मुद्गरैः ॥ MatsP_173.11 // प्रासैः पाशैश्च विततैर् असंयुक्तैश्च कण्टकैः । शोभितं त्रासयानैश्च तोमरैश्च परश्वधैः ॥ MatsP_173.12 // उद्यन्तं द्विषतां हेतोर् द्वितीयमिव मन्दरम् । युक्तं खरसहस्रेण सो ऽध्यारोहद्रथोत्तमम् ॥ MatsP_173.13 // विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः । प्रमुखे तस्य सैन्यस्य दीप्तशृङ्ग इवाचलः ॥ MatsP_173.14 // युक्तं रथसहस्रेण हयग्रीवस्तु दानवः । स्यन्दनं वाहयामास सपत्नानीकमर्दनः ॥ MatsP_173.15 // व्यायतं किष्कुसाहस्रं धनुर्विस्फारयन्महत् । वराहः प्रमुखे तस्थौ सप्ररोह इवाचलः ॥ MatsP_173.16 // खरस्तु विक्षरन्दर्पान् नेत्राभ्यां रोषजं जलम् । स्फुरद्दन्तोष्ठनयनः सङ्ग्रामं सो ऽभ्यकाङ्क्षत ॥ MatsP_173.17 // त्वष्टा त्वष्टगजं घोरं यानमास्थाय दानवः । व्यूहितुं दानवव्यूहं परिचक्राम वीर्यवान् ॥ MatsP_173.18 // विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः । श्वेतशैलप्रतीकाशो युद्धायाभिमुखे स्थितः ॥ MatsP_173.19 // अरिष्टो बलिपुत्रश्च वरिष्ठो ऽद्रिशिलायुधः । युद्धायाभिमुखस्तस्थौ धराधरविकम्पनः ॥ MatsP_173.20 // किशोरस्त्वतिसंहर्षात् किशोर इति चोदितः । सबला दानवाश्चैव संनह्यन्ते यथाक्रमम् ॥ MatsP_173.21 // अभवद्दैत्यसैन्यस्य मध्ये रविरिवोदितः । लम्बस्तु नवमेघाभः प्रलम्बाम्बरभूषणः ॥ MatsP_173.22 // दैत्यव्यूहगतो भाति सनीहार इवांशुमान् । स्वर्भानुरास्ययोधी तु दशनोष्ठेक्षणायुधः ॥ MatsP_173.23 // हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः । अन्ये हयगतास्तत्र गजस्कन्धगताः परे ॥ MatsP_173.24 // सिंहव्याघ्रगताश्चान्ये वराहर्क्षेषु चापरे । केचित्खरोष्ट्रयातारः केचिच्छ्वापदवाहनाः ॥ MatsP_173.25 // पत्तिनस्त्वपरे दैत्या भीषणा विकृताननाः । एकपादार्धपादाश्च ननृतुर्युद्धकाङ्क्षिणः ॥ MatsP_173.26 // आस्फोटयन्तो बहवः क्ष्वेडन्तश्च तथा परे । हृष्टशार्दूलनिर्घोषा नेदुर्दानवपुंगवाः ॥ MatsP_173.27 // ते गदापरिघैरुग्रैः शिलामुसलपाणयः । बाहुभिः परिघाकारैस् तर्जयन्ति स्म देवताः ॥ MatsP_173.28 // पाशैः प्रासैश्च परिघैस् तोमराङ्कुशपट्टिशैः । cikrŬuste शतघ्नीभिः शतधारैश्च मुद्गरैः ॥ MatsP_173.29 // गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायसैः । चक्रैश्च दैत्यप्रवराश् चक्रुर् आनन्दितं बलम् ॥ MatsP_173.30 // एतद्दानवसैन्यं तत् सर्वं युद्धमदोत्कटम् । देवानभिमुखे तस्थौ मेघानीकमिवोद्धतम् ॥ MatsP_173.31 // तदद्भुतं daityasahasragìhaæ वाय्वग्निशैलाम्बुदतोयकल्पम् । बलं रणौघाभ्युदये ऽभ्युदीर्णं युयुत्सयोन्मत्तम् इवाबभासे ॥ MatsP_173.32 // ______________________________________________________ मत्स्य-पुराण 174 *मत्स्य उवाच श्रुतस्ते दैत्यसैन्यस्य विस्तारो रविनन्दन । सुराणामपि सैन्यस्य विस्तारं वैष्णवं शृणु ॥ MatsP_174.1 // आदित्या वसवो रुद्रा अश्विनौ च महाबलौ । सबलाः सानुगाश्चैव संनह्यन्त यथाक्रमम् ॥ MatsP_174.2 // पुरुहूतस्तु पुरतो लोकपालः सहस्रदृक् । ग्रामणीः सर्वदेवानाम् आरुरोह सुरद्विपम् ॥ MatsP_174.3 // मध्ये चास्य रथः सर्व-पक्षिप्रवरहंसः । सुचारुचक्रचरणो हेमवज्रपरिष्कृतः ॥ MatsP_174.4 // देवगन्धर्वयक्षौघैर् अनुयातः सहस्रशः । दीप्तिमद्भिः सदस्यैश्च ब्रह्मर्षिभिरभिष्टुतः ॥ MatsP_174.5 // वज्रविस्फूर्जितोद्भूतैर् विद्युदिन्द्रायुधोदितैः । युक्तो बलाहकगणैः पर्वतैरिव कामगैः ॥ MatsP_174.6 // yamÃrƬha÷ स भगवान् पर्येति सकलं जगत् । हविर्धानेषु गायन्ति विप्रा मखमुखे स्थिताः ॥ MatsP_174.7 // स्वर्गे शक्रानुयातेषु देवतूर्यनिनादिषु । सुन्दर्यः परिनृत्यन्ति शतशो ऽप्सरसां गणाः ॥ MatsP_174.8 // केतुना नागराजेन राजमानो यथा रविः । युक्तो हयसहस्रेण मनोमारुतरंहसा ॥ MatsP_174.9 // स स्यन्दनवरो भाति गुप्तो मातलिना तदा । कृत्स्नः परिवृतो मेरुर् भास्करस्येव तेजसा ॥ MatsP_174.10 // यमस्तु दण्डमुद्यम्य कालयुक्तश्च मुद्गरम् । तस्थौ सुरगणानीके दैत्यान्नादेन भीषयन् ॥ MatsP_174.11 // चतुर्भिः सागरैर्युक्तो लेलिहानैश्च पन्नगैः । शङ्खमुक्ताङ्गदधरो बिभ्रत्तोयमयं वपुः ॥ MatsP_174.12 // कालपाशान्समाविध्यन् हयैः शशिकरोपमैः । वाय्वीरितैर् जलाकारैः कुर्वंल्लीलाः सहस्रशः ॥ MatsP_174.13 // पाण्डुरोद्धूतवसनः प्रवालरुचिराङ्गदः । मणिश्यामोत्तमवपुर् हरिभारार्पितो वरः ॥ MatsP_174.14 // वरुणः पाशधृङ् मध्ये देवानीकस्य तस्थिवान् । युद्धवेलामभिलषन् भिन्नवेल इवार्णवः ॥ MatsP_174.15 // यक्षराक्षससैन्येन गुह्यकानां गणैरपि । युक्तश्च शङ्खपद्माभ्यां निधीनामधिपः प्रभुः ॥ MatsP_174.16 // राजराजेश्वरः श्रीमान् गदापाणिरदृश्यत । विमानयोधी धनदो विमाने पुष्पके स्थितः ॥ MatsP_174.17 // स राजराजः शुशुभे युद्धार्थी नरवाहनः । उक्षाणमास्थितः संख्ये साक्षादिव शिवः स्वयम् ॥ MatsP_174.18 // पूर्वपक्षः सहस्राक्षः पितृराजस्तु दक्षिणः । वरुणः पश्चिमं पक्षम् उत्तरं नरवाहनः ॥ MatsP_174.19 // चतुर्षु युक्ताश्चत्वारो लोकपाला महाबलाः । स्वासु दिक्षु स्वरक्षन्त तस्य देवबलस्य ते ॥ MatsP_174.20 // सूर्यः सप्ताश्वयुक्तेन रथेनामितगामिना । श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः ॥ MatsP_174.21 // उदयास्तगचक्रेण मेरुपर्वतगामिना । त्रिदिवद्वारचक्रेण तपता लोकमव्ययम् ॥ MatsP_174.22 // सहस्ररश्मियुक्तेन भ्राजमानेन तेजसा । चचार मध्ये लोकानां द्वादशात्मा दिनेश्वरः ॥ MatsP_174.23 // सोमः श्वेतहये भाति स्यन्दने शीतरश्मिवान् । हिमवत्तोयपूर्णाभिर् भाभिराह्लादयञ्जगत् ॥ MatsP_174.24 // तमृक्षपूगानुगतं शिशिरांशुं द्विजेश्वरम् । शशच्छायाङ्किततनुं नैशस्य तमसः क्षयम् ॥ MatsP_174.25 // ज्योतिषामीश्वरं व्योम्नि रसानां रसदं प्रभुम् । ओषधीनां सहस्राणां निधानममृतस्य च ॥ MatsP_174.26 // जगतः प्रथमं भागं सौम्यं सत्यमयं रथम् । ददृशुर्दानवाः सोमं हिमप्रहरणं स्थितम् ॥ MatsP_174.27 // यः प्राणः सर्वभूतानां पञ्चधा भिद्यते नृषु । सप्तधातुगतो लोकांस् त्रीन्दधार चचार च ॥ MatsP_174.28 // यमाहुरग्निकर्तारं सर्वप्रभवमीश्वरम् । सप्तस्वरगतो यश्च नित्यं गीर्भिरुदीर्यते ॥ MatsP_174.29 // यं वदन्त्युत्तमं भूतं यं वदन्त्यशरीरिणम् । यमाहुराकाशगमं शीघ्रगं शब्दयोगिनम् ॥ MatsP_174.30 // स वायुः सर्वभूतायुर् उद्भूतः स्वेन तेजसा । ववौ प्रव्यथयन्दैत्यान् प्रतिलोमं सतोयदः ॥ MatsP_174.31 // मरुतो दिव्यगन्धर्वैर् विद्याधरगणैः सह । cikrŬurasibhi÷ शुभ्रैर् निर्मुक्तैरिव पन्नगैः ॥ MatsP_174.32 // सृजन्तः सर्पपतयस् तीव्रतोयमयं विषम् । शरभूता दिवीन्द्राणां चेरुर्व्यात्तानना दिवि ॥ MatsP_174.33 // पर्वतैश्च शिलाशृङ्गैः शतशश्चैव पादपैः । उपतस्थुः सुरगणाः प्रहर्तुं दानवं बलम् ॥ MatsP_174.34 // यः स देवो हृषीकेशः पद्मनाभस्त्रिविक्रमः । युगान्तकृष्णवर्त्माभो विश्वस्य जगतः प्रभुः ॥ MatsP_174.35 // सर्वयोनिः स मधुहा हव्यभुक्क्रतुसंस्थितः । भूम्यापोव्योमभूतात्मा श्यामः शान्तिकरो ऽरिहा ॥ MatsP_174.36 // अरिघ्नममरादीनां चक्रं गृह्य गदाधरः । अर्कं नागादिवोद्यन्तम् उद्यम्योत्तमतेजसा ॥ MatsP_174.37 // सव्येनालम्ब्य महतीं सर्वासुरविनाशिनीम् । करेण कालीं वपुषा शत्रुकालप्रदां गदाम् ॥ MatsP_174.38 // अन्यैर्भुजैः प्रदीप्तानि भुजगारिध्वजः प्रभुः । दधारायुधजातानि शार्ङ्गादीनि महाबलः ॥ MatsP_174.39 // स कश्यपस्यात्मभुवं द्विजं भुजगभोजनम् । पवनाधिकसंपातं गगनक्षोभणं खगम् ॥ MatsP_174.40 // भुजगेन्द्रेण वदने निविष्टेन विराजितम् । अमृतारम्भनिर्मुक्तं मन्दराद्रिम् इवोच्छ्रितम् ॥ MatsP_174.41 // देवासुरविमर्देषु बहुशो दृष्टविक्रमम् । महेन्द्रेणामृतस्यार्थे वज्रेण कृतलक्षणम् ॥ MatsP_174.42 // शिखिनं बलिनं चैव तप्तकुण्डलभूषणम् । विचित्रपत्रवसनं धातुमन्तमिवाचलम् ॥ MatsP_174.43 // स्फीतक्रोडावलम्बेन शीतांशुसमतेजसा । भोगिभोगावसक्तेन मणिरत्नेन भास्वता ॥ MatsP_174.44 // पक्षाभ्यां चारुपत्राभ्याम् आवृत्य दिवि लीलया । युगान्ते सेन्द्रचापाभ्यां तोयदाभ्यामिवाम्बरम् ॥ MatsP_174.45 // नीललोहितपीताभिः पताकाभिरलंकृतम् । केतुवेषप्रतिच्छन्नं महाकायनिकेतनम् ॥ MatsP_174.46 // अरुणावरजं श्रीमान् आरुह्य समरे विभुः । सुवर्णवर्णवपुषा सुपर्णं खेचरोत्तमम् ॥ MatsP_174.47 // तमन्वयुर्देवगणा मुनयश्च समाहिताः । गीर्भिः परममन्त्राभिस् तुष्टुवुश्च जनार्दनम् ॥ MatsP_174.48 // तद्वैश्रवणसंश्लिष्टं वैवस्वतपुरःसरम् । द्विजराजपरिक्षिप्तं देवराजविराजितम् ॥ MatsP_174.49 // चन्द्रप्रभाभिर्विपुलं युद्धाय समवर्तत । पवनाविद्धनिर्घोषं संप्रदीप्तहुताशनम् ॥ MatsP_174.50 // विष्णोर्जिष्णोश्च भ्राजिष्णोस् तेजसा तमसावृतम् । बलं बलवदुद्वृत्तं युद्धाय समवर्तत ॥ MatsP_174.51 // स्वस्त्यस्तु देवेभ्य इति b­haspatirabhëata / स्वस्त्यस्तु दानवानीक उशना वाक्यमाददे ॥ MatsP_174.52 // ______________________________________________________ मत्स्य-पुराण 175 *मत्स्य उवाच ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तदा । सुराणामसुराणां च परस्परजयैषिणाम् ॥ MatsP_175.1 // दानवा दैवतैः सार्धं नानाप्रहरणोद्यताः । समीयुर्युध्यमाना वै पर्वता इव पर्वतैः ॥ MatsP_175.2 // तत्सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ । धर्माधर्मसमायुक्तं दर्पेण विनयेन च ॥ MatsP_175.3 // ततो रथैर्विप्रयुक्तैर् वारणैश्च प्रचोदितैः । उत्पतद्भिश्च गगनम् असिहस्तैः समन्ततः ॥ MatsP_175.4 // क्षिप्यमाणैश्च मुसलैः संपतद्भिश्च सायकैः । चापैर्विस्फार्यमाणैश्च पात्यमानैश्च मुद्गरैः ॥ MatsP_175.5 // तद्युद्धमभवद्घोरं देवदानवसंकुलम् । जगतस्त्रासजननं युगसंवर्तकोपमम् ॥ MatsP_175.6 // हस्तमुक्तैश्च परिघैर् विप्रयुक्तैश्च पर्वतैः । दानवाः समरे जघ्नुर् देवानिन्द्रपुरोगमान् ॥ MatsP_175.7 // ते वध्यमाना बलिभिर् दानवैर्जितकाशिभिः । विषण्णवदना देवा जग्मुरार्तिं परां मृधे ॥ MatsP_175.8 // ते ऽस्त्रशूलप्रमथिताः परिघैर्भिन्नमस्तकाः । भिन्नोरस्का दितिसुतैर् वेमू रक्तं व्रणैर्बहु ॥ MatsP_175.9 // वेष्टिताः शरजालैश्च निर्यत्नाश्चासुरैः कृताः । प्रविष्टा दानवीं मायां न शेकुस्ते विचेष्टितुम् ॥ MatsP_175.10 // अस्तं गतमिवाभाति निष्प्राणसदृशाकृति । बलं सुराणामसुरैर् निष्प्रयत्नायुधं कृतम् ॥ MatsP_175.11 // दैत्यचापच्युतान् घोरांश् छित्त्वा वज्रेण tächarÃn । शक्रो दैत्यबलं घोरं विवेश बहुलोचनः ॥ MatsP_175.12 // स दैत्यप्रमुखान्हत्वा तद्दानवबलं महत् । तामसेनास्त्रजालेन तमोभूतमथाकरोत् ॥ MatsP_175.13 // ते ऽन्योन्यं नावबुध्यन्त देवानां वाहनानि च । घोरेण तमसाविष्टाः पुरुहूतस्य तेजसा ॥ MatsP_175.14 // मायापाशैर्विमुक्तास्तु यत्नवन्तः सुरोत्तमाः । वपूंषि दैत्यसिंहानां तमोभूतान्यपातयन् ॥ MatsP_175.15 // अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसा । पेतुस्ते दानवगणाश् छिन्नपक्षा इवाद्रयः ॥ MatsP_175.16 // तद्घनीभूतदैत्येन्द्रम् अन्धकार इवार्णवे । दानवं देवकदनं तमोभूतमिवाभवत् ॥ MatsP_175.17 // तदासृजन्महामायां मयस्तां तामसीं दहन् । युगान्तोद्योतजननीं सृष्टामौर्वेण वह्निना ॥ MatsP_175.18 // सा ददाह ततः सर्वान् माया मयविकल्पिता । दैत्याश्चादित्यवपुषः सद्य उत्तस्थुराहवे ॥ MatsP_175.19 // मायामौर्वीं समासाद्य दह्यमाना दिवौकसः । भेजिरे चन्द्रविषयं शीतांशुसलिलप्रदम् ॥ MatsP_175.20 // ते दह्यमाना ह्यौर्वेण वह्निना नष्टचेतसः । शशंसुर्वज्रिणं देवाः संतप्ताः शरणैषिणः ॥ MatsP_175.21 // संतते मायया सैन्ये हन्यमाने च दानवैः । चोदितो देवराजेन वरुणो वाक्यमब्रवीत् ॥ MatsP_175.22 // पुरा ब्रह्मर्षिजः शक्र तपस्तेपे सुदारुणम् । ऊर्वः सपूर्वतेजस्वी सदृशो ब्रह्मणो गुणैः ॥ MatsP_175.23 // तं तपन्तमिवादित्यं तपसा जगदव्ययम् । उपतस्थुर्मुनिगणा दिव्या देवर्षिभिः सह ॥ MatsP_175.24 // हिरण्यकशिपुश्चैव दानवो दानवेश्वरः । ऋषिं विज्ञापयामासुः पुरा परमतेजसम् ॥ MatsP_175.25 // ऊचुर्ब्रह्मर्षयस्तं तु वचनं धर्मसंहितम् । ऋषिवंशेषु भगवंश् छिन्नमूलमिदं पदम् ॥ MatsP_175.26 // एकस्त्वमनपत्यश्च गोत्रजो ऽन्यो न वर्तते । कौमारं व्रतमास्थाय क्लेशमेवानुवर्तसे ॥ MatsP_175.27 // बहूनि विप्र गोत्राणि मुनीनां भावितात्मनाम् । एकदेहानि तिष्ठन्ति विविक्तानि विना प्रजाः ॥ MatsP_175.28 // एवमुच्छिन्नमूलैश्च पुत्रैर्नो नास्ति कारणम् । भवांस्तु तपसा श्रेष्ठो प्रजापातसमद्युतिः ॥ MatsP_175.29 // तत्र वर्तस्व वंशाय वर्धयात्मानम् आत्मना । त्वया धर्मो ऽर्जितस्तेन द्वितीयां कुरु वै तनुम् ॥ MatsP_175.30 // स एवमुक्तो मुनिभिर् मुनिर् मर्मसु tìita÷ / जगर्हे तानृषिगणान् वचनं चेदमब्रवीत् ॥ MatsP_175.31 // यथायं विहितो धरो मुनीनां शाश्वतः पुरा । आर्षं वै सेवतः कर्म वन्यमूलफलाशिनः ॥ MatsP_175.32 // ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यात्मदर्शिनः । ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत् ॥ MatsP_175.33 // जनानां वृत्तयस्तिस्रो ये गृहाश्रमवासिनः । अस्माकं तु वरं वृत्तिर् वनाश्रमनिवासिनाम् ॥ MatsP_175.34 // अब्भक्षा वायुभक्षाश्च दन्तोलूखलिनस्तथा । अश्मकुट्टा ह्यशनकाः पञ्चातपसहाश्च ये ॥ MatsP_175.35 // एते तपसि तिष्ठन्ति व्रतैरपि सुदुष्करैः । ब्रह्मचर्यं पुरस्कृत्य प्रार्थयन्ति परां गतिम् ॥ MatsP_175.36 // ब्रह्यचर्याद्ब्राह्मणस्य ब्राह्मणत्वं विधीयते । एवमाहुः परे लोके ब्रह्मचर्यविदो जनाः ॥ MatsP_175.37 // ब्रह्मचर्ये स्थितं सत्यं ब्रह्मचर्ये स्थितं तपः । ये स्थिता ब्रह्मचर्ये तु ब्राह्मणा दिवि संस्थिताः ॥ MatsP_175.38 // नास्ति योगं विना सिद्धिर् न वा सिद्धिं विना यशः । नास्ति लोके यशोमूलं ब्रह्मचर्यात्परं तपः ॥ MatsP_175.39 // यो निगृह्येन्द्रियग्रामं भूतग्रामं च पञ्चकम् । ब्रह्मचर्यं समाधत्ते किमतः परमं तपः ॥ MatsP_175.40 // अयोगे केशधरणम् असंकल्पव्रतक्रियां । अब्रह्मचर्ये चर्या च त्रयं स्याद् दम्भसंज्ञकम् ॥ MatsP_175.41 // क्व दाराः क्व च संयोगः क्व च भावविपर्ययः । नन्वियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ॥ MatsP_175.42 // यद्यस्ति तपसो वीर्यं युष्माकं विदितात्मनाम् । सृजध्वं मानसान्पुत्रान् प्राजापत्येन कर्मणा ॥ MatsP_175.43 // मनसा निर्मिता योनिर् आधातव्या तपस्विभिः । न दारयोगो बीजं वा व्रतमुक्तं तपस्विनाम् ॥ MatsP_175.44 // यदिदं लुप्तधर्मार्थं युष्माभिरिह निर्भयैः । व्याहृतं सद्भिरत्यर्थम् असद्भिरिव मे मतम् ॥ MatsP_175.45 // वपुर्दीप्तान्तरात्मानम् एतत्कृत्वा मनोमयम् । दारयोगं विना स्रक्ष्ये पुत्रम् आत्मतनूरुहम् ॥ MatsP_175.46 // एवमात्मानमात्मा मे द्वितीयं जनयिष्यति । वन्येनानेन विधिना दिधक्षन्तमिव प्रजाः ॥ MatsP_175.47 // ऊर्वस्तु तपसाविष्टो निवेश्योरुं हुताशने । ममन्थैकेन दर्भेण सुतस्य प्रभवारणिम् ॥ MatsP_175.48 // तस्योरुं सहसा भित्त्वा ज्वालामाली ह्यनिन्धनः । जगतो दहनाकाङ्क्षी पुत्रो ऽग्निः समपद्यत ॥ MatsP_175.49 // ऊर्वस्योरुं विनिर्भिद्य और्वो नामान्तको ऽनलः । दिधक्षन्निव lokÃæstrŤ जज्ञे परमकोपनः ॥ MatsP_175.50 // उत्पन्नमात्रश्चोवाच पितरं क्षीणया गिरा । क्षुधा मे बाधते तात जगद्भक्ष्ये त्यजस्व माम् ॥ MatsP_175.51 // त्रिदिवारोहिभिर्ज्वालैर् जृम्भमाणो दिशो दश । निर्दहन्सर्वभूतानि ववृधे सो ऽन्तको ऽनलः ॥ MatsP_175.52 // एतस्मिन्नन्तरे ब्रह्मा मुनिमूर्वं सभाजयन् । उवाच वार्यतां पुत्रो जगतश्च दयां कुरु ॥ MatsP_175.53 // अस्यापत्यस्य ते विप्र करिष्ये स्थानमुत्तमम् । तथ्यमेतद्वचः पुत्र शृणु त्वं वदतां वर ॥ MatsP_175.54 // *ऊर्व उवाच धन्यो ऽस्म्यनुगृहीतो ऽस्मि यन्मे ऽद्य bhagavächiÓo÷ / मतिमेतां ददातीह परमानुग्रहाय वै ॥ MatsP_175.55 // प्रभातकाले सम्प्राप्ते काङ्क्षितव्ये समागमे । भगवंस्तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम् ॥ MatsP_175.56 // कुत्र चास्य निवासः स्याद् भोजनं वा किमात्मकम् । विधास्यतीह भगवान् वीर्यतुल्यं महौजसः ॥ MatsP_175.57 // *ब्रह्मोवाच वडवामुखे ऽस्य वसतिः समुद्रे वै भविष्यति । मम योनिर्जलं विप्र तस्य पीतवतः सुखम् ॥ MatsP_175.58 // यत्राहमास नियतं पिबन्वारिमयं हविः । तद्धविस्तव पुत्रस्य विसृजाम्यालयं च तत् ॥ MatsP_175.59 // ततो युगान्ते भूतानाम् एष चाहं च पुत्रक । सहितौ विचरिष्यावो निष्पुत्राणामृणापहः ॥ MatsP_175.60 // एषो ऽग्निर् अन्तकाले तु सलिलाशी मया कृतः । दहनः सर्वभूतानां सदेवासुररक्षसाम् ॥ MatsP_175.61 // एवमस्त्विति तं सो ऽग्निः संवृतज्वालमण्डलः । प्रविवेशार्णवमुखं प्रक्षिप्य पितरि प्रभाम् ॥ MatsP_175.62 // प्रतियातस्ततो ब्रह्मा ये च सर्वे महर्षयः । और्वस्याग्नेः प्रभां ज्ञात्वा स्वां स्वां गतिमुपाश्रिताः ॥ MatsP_175.63 // हिरण्यकशिपुर्दृष्ट्वा तदा तन्महदद्भुतम् । उच्चैः प्रणतसर्वाङ्गो वाक्यमेतदुवाच ह ॥ MatsP_175.64 // भगवन्नद्भुतमिदं संवृत्तं लोकसाक्षिकम् । तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः ॥ MatsP_175.65 // अहं तु तव पुत्रस्य तव चैव महाव्रत । भृत्य इत्यवगन्तव्यः साध्यो यदिह कर्मणा ॥ MatsP_175.66 // तन्मां पश्य समापन्नं तवैवाराधने रतम् । यदि सीदेन्मुनिश्रेष्ठ तवैव स्यात्पराजयः ॥ MatsP_175.67 // *और्व उवाच धन्यो ऽस्म्यनुगृहीतो ऽस्मि यस्य ते ऽहं गुरुः स्थितः । नास्ति मे तपसानेन भयमद्येह सुव्रत ॥ MatsP_175.68 // तामेव मायां गृह्णीष्व मम पुत्रेण निर्मिताम् । निरिन्धनामग्निमयीं दुर्धर्षां पावकैरपि ॥ MatsP_175.69 // एषा ते स्वस्य वंशस्य वशगारिविनिग्रहे । संरक्षत्यात्मपक्षं च विपक्षं च प्रधक्ष्यति ॥ MatsP_175.70 // एवमस्त्विति तां गृह्य प्रणम्य मुनिपुंगवम् । जगाम त्रिदिवं हृष्टः कृतार्थो दानवेश्वरः ॥ MatsP_175.71 // एषा दुर्विषहा माया देवैरपि दुरासदा । और्वेण निर्मिता पूर्वं पावकेनोर्वसूनुना ॥ MatsP_175.72 // तस्मिंस्तु व्युत्थिते दैत्ये निर्वीर्यैषा न संशयः । शापो ह्यस्याः पुरा दत्तः सृष्टा येनैव तेजसा ॥ MatsP_175.73 // यद्येषा प्रतिहन्तव्या कर्तव्यो भगवान्सुखी । दीयतां मे सखा शक्र तोययोनिर्निशाकरः ॥ MatsP_175.74 // तेनाहं सह संगम्य यादोभिश्च समावृतः । मायामेतां हनिष्यामि त्वत्प्रसादान्न संशयः ॥ MatsP_175.75 // ______________________________________________________ मत्स्य-पुराण 176 *मत्स्य उवाच एवमस्त्विति संहृष्टः शक्रस्त्रिदशवर्धनः । संदिदेशाग्रतः सोमं युद्धाय शिशिरायुधम् ॥ MatsP_176.1 // गच्छ सोम सहायत्वं कुरु पाशधरस्य वै । असुराणां विनाशाय जयार्थं च दिवौकसाम् ॥ MatsP_176.2 // त्वं मत्तः प्रतिवीर्यश्च ज्योतिषां चेश्वरेश्वरः । त्वन्मयं सर्वलोकेषु रसं रसविदो विदुः ॥ MatsP_176.3 // क्षयवृद्धी तव व्यक्ते सागरस्येव मण्डले । परिवर्तस्यहोरात्रं कालं जगति योजयन् ॥ MatsP_176.4 // लोकच्छायामयं लक्ष्म तवाङ्कः शशसंनिभः । न विदुः सोम देवापि ये च नक्षत्रयोनयः ॥ MatsP_176.5 // त्वमादित्यपथादूर्ध्वं ज्योतिषां चोपरि स्थितः । तमः प्रोत्सार्य महसा भासयस्यखिलं जगत् ॥ MatsP_176.6 // श्वेतभानुर् हिमतनुर् ज्योतिषाम् अधिपः शशी । अधिकृत् कालयोगात्मा इष्टो यज्ञरसो ऽव्ययः ॥ MatsP_176.7 // ओषधीशः क्रियायोनिर् हरशेखरभाक्तथा । शीतांशुरमृताधारश् चपलः श्वेतवाहनः ॥ MatsP_176.8 // त्वं कान्तिः कान्तिवपुषां त्वं सोमः सोमपायिनाम् । सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वम् ऋक्षरा॥ MatsP_176.9 ॥ तद्गच्छ त्वं महासेन वरुणेन वरूथिना । शमय त्वासुरीं मायां यया दह्याम संयुगे ॥ MatsP_176.10 // *सोम उवाच यन्मां वदसि युद्धार्थे देवराज वरप्रद । एष वर्षामि शिशिरं दैत्यमायापकर्षणम् ॥ MatsP_176.11 // एतान्मच्छीतनिर्दग्धान् पश्य त्वं हिमवेष्टितान् । विमायान्विमदांश्चैव दैत्यसिंहान्महाहवे ॥ MatsP_176.12 // इत्युक्त्वा तारकाधीशः सजलेशः शिवोदकैः । प्लावयामास सैन्यानि सुराणां शान्तिवृद्धये ॥ MatsP_176.13 // तेषां हिमकरोत्सृष्टाः सपाशा हिमवृष्टयः । वेष्टयन्ति स्म तान्घोरान् दैत्यान्मेघगणा इव ॥ MatsP_176.14 //