Matsyapurana, Adhyayas 1-176
Based on the ed. Calcutta: Caukhamba Vidyabhavan, 1954.


Input by Oliver Hellwig



PADA INDEX



The transliteration emulates Devanagari script.
Therefore, word boundaries are usually not marked by blanks



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akapiḥ kapireva ca MatsP_9.15d
akarotkāmapīḍitaḥ MatsP_11.54d
akarotpuṣpavāhanaḥ MatsP_100.34d
akarodbaladarpitam MatsP_24.46b
akarodyaḥ svatejasā MatsP_24.10b
akalmaṣas tathā dhanvī MatsP_9.17a
akasmātkopitānyonyaṃ MatsP_47.254a
akasmātsāśrunayanā MatsP_131.42c
akasmādatihāsaste MatsP_21.20a
akasmādvai kṣīṇapuṇyo yayātiḥ MatsP_38.21a
akāmo vā sakāmo vā MatsP_107.4a
akāraṇaṃ kiṃ kṣayakṛjjanānāṃ MatsP_23.45c
akāryaṃ kriyate mūḍhaiḥ MatsP_158.3c
akāryāṇyupacakramuḥ MatsP_131.39d
akārṣīrvipriyaṃ mama MatsP_32.19b
akāle ca drumāḥ sarve MatsP_163.44a
akiṃcitkaratāṃ gatāḥ MatsP_153.147b
akiṃcitkaratāṃ yātaḥ MatsP_154.25a
akṛcchrastu pade pade MatsP_154.20d
akṛtāśvo raṇāśvaśca MatsP_12.34a
akṛtrimaparākramam MatsP_153.189b
akṛtvā pādayoḥ śaucaṃ MatsP_7.53c
akopanaśca satyaśca MatsP_112.11a
akrūrastāmavāptavān MatsP_45.28b
akrūraḥ suṣuve tasmāt MatsP_45.27c
akrūrād ugrasenāyāṃ MatsP_45.31a
akrodhanas tv āyusutas MatsP_50.37a
akrodhanaḥ krodhanebhyo viśiṣṭas MatsP_36.6a
akrodhane niyacchati MatsP_28.3b
akrodhanaiḥ śaucaparaiḥ MatsP_16.20a
akṣakoṭyoryugānyasya MatsP_125.44c
akṣatābhiḥ prakalpayet MatsP_74.6d
akṣatābhiḥ sapuṣpābhis MatsP_16.28c
akṣatābhiḥ sapuṣpābhiḥ MatsP_102.26c
akṣatābhiḥ samantataḥ MatsP_72.29d
akṣatābhiḥ supuṣpābhiḥ MatsP_101.25c
akṣataistu narāḥ snātā MatsP_65.4e
akṣataiḥ pūjyate viṣṇus MatsP_65.4c
akṣayaṃ phalamāpnoti MatsP_65.2c
akṣayaṃ brahma yadviduḥ MatsP_167.2d
akṣayānsarvatomukhān MatsP_44.7b
akṣayāyopakalpate MatsP_17.22b
akṣayā saṃtatistasyās MatsP_65.4a
akṣayyodakam eva ca MatsP_17.50b
akṣaḥ sahaiva cakreṇa MatsP_125.49a
akṣāramaṣṭāvatha viṃśatiṃ ca MatsP_57.15d
akṣo mandara eva ca MatsP_133.17d
akhaṇḍavratam ācaret MatsP_100.35b
agacchadyatra ghoraṃ sa MatsP_47.117c
agamacchūlapāṇinaḥ MatsP_11.21b
agamajjñānatejasā MatsP_171.13d
agamat kāmarūpadhṛk MatsP_72.18b
agamat kvāpi suvratā MatsP_11.7d
agamatparamaṃ kṣobhaṃ MatsP_150.31a
agamat pākaśāsanaḥ MatsP_24.26b
agamatpākaśāsanaḥ MatsP_153.191b
agamadbhayavihvalā MatsP_11.35d
agamadrūpamohitā MatsP_24.12d
agamad vaḍabārūpam MatsP_12.4a
agamyamapi daivataiḥ MatsP_154.300b
agamyaṃ manujaiḥ sadā MatsP_118.72d
agamyaṃ mānuṣair anyair MatsP_118.1c
agamyāni parasparam MatsP_113.27d
agamyairmanasā yutam MatsP_117.18d
agastiphalameva ca MatsP_96.9b
agastya iti śāntātmā MatsP_61.36e
agastya ityugratapāḥ MatsP_61.19c
agastyabhavanaṃ caiva MatsP_163.74a
agastyasya sadā budhaiḥ MatsP_61.42d
agastyaḥ kauśikastathā MatsP_145.92b
agastyo 'tha dṛḍhadyumna MatsP_145.113c
agādrājñā sahaiva tu MatsP_12.7b
agādhasalile tasmin MatsP_167.35a
agṛhṇādasamañjasam MatsP_12.42b
agotracaraṇo muniḥ MatsP_40.12b
agopāścāgatā gāvaḥ MatsP_25.34c
agopāḥ svaniveśanam MatsP_25.32d
agna āyāhi varada MatsP_97.12c
agnayaśca caturdaśa MatsP_51.39d
agnayaste 'bhimāninaḥ MatsP_51.41b
agnayaḥ sūta sarvadā MatsP_51.1b
agnayo mā praṇaśyantu MatsP_71.7a
agnayo 'ṣṭau sutāḥ smṛtāḥ MatsP_51.37d
agnikanyā tu succhāyā MatsP_4.38c
agnikalpamivāraṇam MatsP_28.12b
agnikāryaṃ vimatsaraḥ MatsP_17.28b
agnikuṇḍanibhekṣaṇam MatsP_132.19b
agnitīrthamiti khyātaṃ MatsP_108.27a
agnidagdhāstu ye jīvā MatsP_17.42a
agnidīptamukhāstathā MatsP_163.2d
agninā hyapi tāḥ striyaḥ MatsP_140.59d
agniputraḥ kumārastu MatsP_5.26a
agnipraṇayanaṃ kṛtvā MatsP_93.9a
agnipraskandanagatas MatsP_33.24c
agniprasvedasambhūtāḥ MatsP_2.9a
agniprāyaguṇau punaḥ MatsP_5.25d
agnimānnirvapetpitryaṃ MatsP_16.23a
agnimāviśate rātrau MatsP_128.10c
agnim īḍe namastubhyam MatsP_97.12a
agnirāpaḥ kṣitirviṣṇur MatsP_93.15c
agnirmūrdhā divo mantra MatsP_93.34c
agnirmūrdhā divo mantraṃ MatsP_72.28a
agnirvikeśyāṃ jajñe tu MatsP_128.49c
agnivarṇamajaṃ devam MatsP_132.19a
agnivarṇavibhūṣitam MatsP_132.19d
agnivāyusamīritām MatsP_163.25d
agniṣṭudatirātraśca MatsP_4.42a
agniṣṭomaphalaṃ bhavet MatsP_53.33d
agniṣṭomaphalaṃ smṛtam MatsP_58.53b
agniṣṭomasahasrasya MatsP_63.27e
agniṣvāttā iti khyātā MatsP_14.2a
agniṣvāttā iti tridhā MatsP_141.16b
agniṣvāttādayasteṣām MatsP_19.5a
agniṣvāttādimadhyatvaṃ MatsP_18.21a
agniṣvāttārtavāḥ smṛtāḥ MatsP_141.17b
agniṣvāttāśca ye smṛtāḥ MatsP_126.69d
agniṣvāttāstathā saumyā MatsP_102.20c
agniṣvāttāstathaiva ca MatsP_141.4d
agniṣvāttāstathaiva ca MatsP_141.13d
agniṣvāttās trayaścaiva MatsP_126.71c
agnisākṣikamakṣatam MatsP_154.484b
agnihotrakrameṇaiva MatsP_50.18c
agniṃ cakṣuṃ ravirjyotiḥ MatsP_171.52a
agniṃ ca lokādhipatiścakāra MatsP_8.4b
agniṃ dūtaṃ vṛṇīmaha MatsP_93.41c
agniṃ sumanasaṃ khyātiṃ MatsP_4.43c
agniḥ pīḍāṃ vyapohatu MatsP_67.10d
agniḥ samudravāsastu MatsP_121.77c
agniḥ so 'vabhṛtho jñeyo MatsP_51.27c
agnīnāmiva dhamyatām MatsP_135.28d
agnīnāṃ śṛṇuta kramam MatsP_51.18d
agnīṣomayamānāṃ tu MatsP_15.32a
agnīṣomayamābhyāṃ tu MatsP_16.33a
agnīṣomavidhijñāya MatsP_47.160a
agnīṃśca vidhivajjuhvan MatsP_35.13c
agnerupari pātayet MatsP_93.101f
agnerdaśaguṇo vāyur MatsP_123.50a
agnermanyumataḥ putro MatsP_51.29c
agnervyuṣṭau rajanyāṃ vai MatsP_128.3a
agne vivasvaduṣasa MatsP_93.35a
agnau kuryādanujñāto MatsP_16.32a
agnau bahuvidhaṃ haviḥ MatsP_143.7d
agnyabhāve 'pi viprasya MatsP_15.32c
agnyādityasahasrābham MatsP_132.19c
agnyādhānakriyā yasmān MatsP_141.32c
agrataḥ keśavasya ca MatsP_101.21b
agrataḥ padmamālikhet MatsP_62.16b
agrataḥ śivayoḥ punaḥ MatsP_60.29b
agrataḥ śivayoḥ punaḥ MatsP_64.12b
agrataḥ sthāpayedbudhaḥ MatsP_99.10d
agrato vikiredbhuvi MatsP_17.41d
agraṃ nivedya devāya MatsP_120.2c
agryāṃ samudramahiṣīṃ MatsP_116.8a
aghanāśāya maṅgalā MatsP_64.20b
aghorakalpavṛttānta- MatsP_53.31c
aghorahṛdayāyeti MatsP_95.11a
aghorāḥ pitaraḥ santu MatsP_17.53c
aghaughadhvaṃsano bhava MatsP_88.4d
aghaughavidhvaṃsakarāya tacca MatsP_54.13b
aṅkuśaṃ kuliśaṃ yathā MatsP_153.202b
aṅgajā iti vikhyātā MatsP_3.12c
aṅgajāgamanaṃ vibho MatsP_4.1b
aṅgatvena vyavasthitaḥ MatsP_93.72b
aṅgadairaṅgulīyakaiḥ MatsP_119.35b
aṅganā bharatāśrame MatsP_13.45b
aṅgabhūtaṃ ca vikhyātam MatsP_22.50a
aṅgabhūtā nigadyate MatsP_4.7d
aṅgalīnaṃ śucismitā MatsP_120.17b
aṅgalokyānvarāṃśca yān MatsP_121.44b
aṅgastathā kaliṅgaśca MatsP_48.77c
aṅgasparśo vidhīyate MatsP_18.4d
aṅgasya tu nibodhata MatsP_48.29d
aṅgaṃ sa janayāmāsa MatsP_48.25a
aṅgānāṃ jyotiṣasya ca MatsP_144.22b
aṅgāni caturo vedān MatsP_53.5c
aṅgāraka iti khyātiṃ MatsP_72.16a
aṅgārakasamanvitam MatsP_93.17b
aṅgārakāya saṃyāvaṃ MatsP_93.19c
aṅgāravāhikā tadvan MatsP_22.34c
aṅgāravratam ityetat MatsP_72.5c
aṅgā vaṅgā madgurakā MatsP_114.44a
aṅgiraś cābhavat paścāt MatsP_3.6c
aṅgiraḥpramukhāścaiva MatsP_106.17a
aṅgirātharvaṇaḥ smṛtaḥ MatsP_51.10b
aṅgirā bhṛgureva ca MatsP_126.10b
aṅgirāścaiva tritaśca MatsP_145.100a
aṅgirāḥ pulahaḥ kratuḥ MatsP_145.89b
aṅgulānāmaṣṭaśatam MatsP_145.13a
aṅgulānāṃ śatāni ca MatsP_123.34d
aṅgulānāṃ sahasraṃ tu MatsP_145.13c
aṅgulīpṛṣṭhavinyasta- MatsP_119.31a
aṅgulīyapavitrakaiḥ MatsP_59.14b
aṅgulenocchritā vaprās MatsP_81.14a
aṅgulocchrayasaṃyuktaṃ MatsP_93.96c
aṅguṣṭhamātraṃ puruṣaṃ tathaiva MatsP_61.46a
aṅguṣṭhamātraṃ puruṣaṃ tathaiva MatsP_72.34a
aṅguṣṭhād dakṣiṇād dakṣaḥ MatsP_3.9c
aṅgo nāma prajāpatiḥ MatsP_10.3b
acalaprāṇisaṃkulam MatsP_154.227b
acalaṃ brahmaṇo varāt MatsP_4.37b
acintayitvā tatkarma MatsP_150.40c
acintyaṃ brahma nirdvaṃdvam MatsP_27.37c
acintyāyāmbikābhartre MatsP_132.25c
acintyāḥ khalu ye bhāvās MatsP_113.6a
acirāttu prakāśena MatsP_124.4c
acirādeva tanvaṅgi MatsP_154.375a
acirādeva samprāptā MatsP_32.26c
acireṇaiva kālena MatsP_1.29a
acireṇaiva kālena MatsP_103.14a
acchāvākamathorubhyāṃ MatsP_167.9c
acchodaṃ nāma ca saraḥ MatsP_14.3a
acchodaṃ nāma viśrutam MatsP_121.7b
acchodā tu tapaścakre MatsP_14.3c
acchodādhomukhī dīnā MatsP_14.9a
acchodā nāma teṣāṃ tu MatsP_14.2c
acchode śivakāriṇī MatsP_13.48b
achedyairāyasair dṛḍhaiḥ MatsP_146.41b
ajanmā tu viśiṣyate MatsP_148.35d
ajabhū rāṣṭrapālaśca MatsP_44.75a
ajamīḍhasya dhūminyāṃ MatsP_49.70a
ajamīḍhasya nīlinyāṃ MatsP_50.1a
ajamīḍhasya patnyastu MatsP_49.44a
ajamīḍhasya bhūminyāṃ MatsP_49.47c
ajamīḍhaḥ punarjātaḥ MatsP_50.15c
ajamīḍhaḥ samīyivān MatsP_50.19b
ajamīḍho dvimīḍhaśca MatsP_49.43c
ajamīḍho 'svahāryaśca hy MatsP_145.102a
ajamīśānamavyaktam MatsP_154.345a
ajayadbhūṣayaccāpi MatsP_154.111a
ajayannasurā devāṃs MatsP_47.227c
ajayyāṃ jvalanastataḥ MatsP_153.206d
ajarā jyābhavaccāpi MatsP_133.38c
ajaryam ṛtuyogataḥ MatsP_118.45b
ajavīthiriti smṛtā MatsP_124.58d
ajavīthis tu dakṣiṇā MatsP_124.53b
ajavīthyādayas trayaḥ MatsP_124.53d
ajavīthyāṃ dakṣiṇāyāṃ MatsP_124.79c
ajaśca tripathaścaiva MatsP_126.52a
ajākarṇe 'śvakarṇe vā MatsP_15.33a
ajātako 'bhavadvedhā MatsP_154.354c
ajātaputrā vikrāntās MatsP_44.84a
ajātasya mahātmanaḥ MatsP_47.10d
ajātijāḥ kimiti na ṣaḍjamadhyam MatsP_154.459c
ajāto vanajātaśca MatsP_44.82c
ajānankila tatkāryam MatsP_7.52a
ajāmāṃsaṃ ca rāhave MatsP_93.20d
ajāya buddhidāya ca MatsP_47.138b
ajāścaiva tu haṃsāśca MatsP_171.41c
ajāśvameṣoṣṭrakharān MatsP_6.33a
ajihmasyāstikasya ca MatsP_17.57b
ajījanatputramekam MatsP_12.13a
ajījanatsutānaṣṭau MatsP_24.33a
ajījanatsomakanyā MatsP_4.50c
ajīrṇaṃ nirgataṃ mune MatsP_146.9d
ajeyaṃ vajraduśchidam MatsP_146.43d
ajeśaḥ śāsanaḥ śāstā MatsP_153.19c
ajaikapādahirbudhnyo MatsP_5.29a
ajaikapādupastheyaḥ MatsP_51.22c
ajo 'pi yaḥ kriyāyogān MatsP_1.3a
ajñātavastucaritaṃ MatsP_119.36a
ajñātasamayo rājā MatsP_11.47a
ajñānena tu yasyeha MatsP_108.16a
añjanaṃ cāpi dātavyaṃ MatsP_59.6c
añjanāśokavarṇāśca MatsP_161.59c
añjasā maṇḍalaṃ kuryāt MatsP_58.21c
aṭaṃstīrthaprasaṅgena MatsP_167.15a
aṭṭaśūlā nānapadāḥ MatsP_47.258a
aṭṭahāsaṃ tathā tīrthaṃ MatsP_22.67a
aṭṭāṭṭahāseṣu ca cāmareṣu MatsP_139.39a
aṭṭālakānsamāruhya MatsP_135.19c
aṭṭālakāśca nṛtyante MatsP_134.12a
aṭṭālakeṣu ca tathā MatsP_134.28a
aṭṭālakair yantraśataghnibhiśca MatsP_129.35a
aṇur jyāyān sanātanaḥ MatsP_2.27d
aṇuhasya tu dāyādo MatsP_49.57c
aṇuho nāma vīryavān MatsP_49.56d
aṇḍajo hyaṇḍajājjātaḥ MatsP_154.151a
aṇḍādasmāttvaṃ vibhāgaṃ karoṣi MatsP_154.8d
ata ūrdhvaṃ tu dehinaḥ MatsP_142.62d
ata ūrdhvaṃ pravakṣyāmi MatsP_50.12c
ata ūrdhvaṃ pravakṣyāmi MatsP_50.73c
ata ūrdhvaṃ pravakṣyāmi MatsP_122.91c
ata ūrdhvaṃ pravakṣyāmi MatsP_124.1a
ata ūrdhvaṃ pravakṣyāmi MatsP_144.1a
ataścāṅgiraso vidvān MatsP_127.5a
atasīpuṣpasaṃnibhaiḥ MatsP_118.38d
atastatprāptaye kleśaḥ MatsP_154.339c
atastute pravakṣyāmi MatsP_156.5a
atastu vidvānkarmajño MatsP_44.65c
atastuṣṭikaro bhava MatsP_83.32b
atastu sarvakalyāṇaṃ MatsP_47.6c
ataste 'tra na dāsyāmi MatsP_157.24c
ataste suravallabhāḥ MatsP_7.65d
atastvameva sā buddhir MatsP_154.377c
atastvaṃ stūyamānasya MatsP_27.35c
ataḥ kartrā tu śāstreṣu MatsP_154.155a
ataḥ kīrtirdṛḍhāstu me MatsP_83.33b
ataḥ paraṃ pravakṣyāmi MatsP_17.1a
ataḥ paraṃ pravakṣyāmi MatsP_54.1a
ataḥ paraṃ pravakṣyāmi MatsP_78.1a
ataḥ paraṃ pravakṣyāmi MatsP_85.1a
ataḥ paraṃ pravakṣyāmi MatsP_87.1a
ataḥ paraṃ pravakṣyāmi MatsP_89.1a
ataḥ paraṃ pravakṣyāmi MatsP_90.1a
ataḥ paraṃ pravakṣyāmi MatsP_91.1a
ataḥ paraṃ pravakṣyāmi MatsP_103.1a
ataḥ paraṃ pravakṣyāmi MatsP_123.12a
ataḥ paraṃ pravakṣyāmi MatsP_141.30a
ataḥ paraṃ pravakṣyāmi MatsP_141.58a
ataḥ paraṃ hrasantībhir MatsP_124.36a
ataḥ pāhi divākara MatsP_97.11d
ataḥ pāhi sanātana MatsP_83.28d
ataḥ pṛthivyā vakṣyāmi MatsP_124.8c
ataḥ śāntiṃ prayaccha me MatsP_77.5d
ataḥ śāntiṃ prayaccha me MatsP_93.64d
ataḥ śāntiṃ prayaccha me MatsP_93.66d
ataḥ śāntiṃ prayaccha me MatsP_93.67d
ataḥ śāntiṃ prayaccha me MatsP_93.68d
ataḥ śāntiṃ prayaccha me MatsP_93.69d
ataḥ śāntiṃ prayaccha me MatsP_93.70d
ataḥ śāntiṃ prayaccha me MatsP_93.72d
ataḥ śāntiṃ prayaccha me MatsP_93.99f
ataḥ śrīrakṣayāstu me MatsP_83.35b
ataḥ sarvaṃ vijānatā MatsP_16.34d
ataḥ sūryarathasyāpi MatsP_125.37c
atikāmāturo vibhuḥ MatsP_3.43d
atikālamilā tataḥ MatsP_11.66b
atikopaṃ nṛpaṃ prati MatsP_24.18b
atikrāntaśca maryādāṃ MatsP_32.30c
atikrāmati sāmpratam MatsP_11.59b
ati candraṃ ca sūryaṃ ca MatsP_161.46a
atithistu kuśājjajñe MatsP_12.52a
atithīnannapānaiśca MatsP_34.5a
atithīn pūjayannityaṃ MatsP_35.14a
atithīṃśca labhemahi MatsP_16.50d
atibhaktyā pitṝnarcya MatsP_24.56a
atimuktakamaṇḍapaiḥ MatsP_118.26d
atirūpeṇa sampannā MatsP_92.25c
ativādāṃstitikṣati MatsP_28.1b
atividyāsu kauśalam MatsP_66.1d
atītānāgatānāṃ ca MatsP_126.33c
atītānāgatānāṃ ca MatsP_145.64a
atītānāgatāni syur MatsP_144.91a
atītānāgatāścaite MatsP_9.37a
atītānāgateṣu vai MatsP_142.64d
atītāstu sahātītair MatsP_128.45c
atīte cottarāyaṇe MatsP_58.5b
atīte janmani purā MatsP_115.7a
atīte yogaśāyinā MatsP_2.20b
atīndriyaśarīrikā MatsP_4.3d
atīndriyendriyā tadvad MatsP_4.3c
atīva ca gajāsuram MatsP_153.49b
atīveṣṭatamaṃ yataḥ MatsP_62.21b
atulāṃ samavāpnuhi MatsP_30.35d
atṛpta iva kāmānāṃ MatsP_24.69a
atṛpto yauvanasyāhaṃ MatsP_32.37a
atailalavaṇaṃ bhuktvā MatsP_75.7a
ato 'dattāṃ ca pitrā tvāṃ MatsP_30.26c
ato dṛṣṭivibhinnaistaiḥ MatsP_144.9c
ato deśānpravakṣyāmi MatsP_114.55a
ato niḥsaṃśayaṃ kāyaṃ MatsP_154.378a
ato 'syā lakṣaṇaṃ gātre MatsP_154.188a
ato 'ṃśajo bṛhatkīrtir MatsP_48.42c
atyadbhutāni catvāri MatsP_142.66c
atyadbhutāsyaho putri MatsP_154.373a
atyantakuśalo hy asi MatsP_48.104d
atyantaruciraṃ śubham MatsP_117.11d
atyantaṃ hi mahatkāryaṃ MatsP_154.194e
atyayeṣviva sāgarāḥ MatsP_138.4d
atyarthaṃ rājate yasmāt MatsP_141.41a
atyāścaryavatī ramyā MatsP_146.12a
atra devānpitṝṃścaite MatsP_141.60a
atrayo 'tha bharadvājāḥ MatsP_114.43a
atra vāpyaḥ sarāṃsi ca MatsP_130.4d
atra vo varṇayiṣyāmi MatsP_145.56a
atra saṃtānavardhanam MatsP_16.54b
atrākṣayāmutra caturbhujatvam MatsP_95.35b
atrānuvaṃśaśloko 'yaṃ MatsP_44.19a
atrānuvaṃśaśloko 'yaṃ MatsP_50.88a
atrāpi parikalpayet MatsP_90.5b
atrāpyudāharantīmam MatsP_72.6a
atriṇā tvaṃ sameṣyasi MatsP_120.43b
atriṇā sumahātmanā MatsP_118.61d
atrir ardhasvanaścaiva MatsP_145.106c
atriś caiva vasiṣṭhaśca MatsP_9.27a
atriḥ sargavidhau purā MatsP_23.2b
atha kaṅkasya duhitā MatsP_44.61a
atha kāmānmahābāhur MatsP_47.10a
atha kṛtvā tilaprasthaṃ MatsP_80.4a
atha kṛṣṇājinasthitaḥ MatsP_69.38d
atha grasanamālokya MatsP_150.1a
atha cārupatākabhūṣitaṃ paṭahāḍambaraśaṅkhanāditam MatsP_137.29/a
atha caitrarathivīro MatsP_44.18a
atha caidyavarādvidvān MatsP_50.15a
atha chidramabhūtpurā MatsP_168.4d
atha jagrāha kārmukam MatsP_151.10b
atha tadbhīmavaktrasya MatsP_72.11c
atha tadvacanaṃ śrutvā MatsP_72.24a
atha taṃ deśamabhyāgād MatsP_27.14a
atha taṃ nīlalohitam MatsP_132.20d
atha tāndānavānbrahmā MatsP_129.13c
atha tānmlānamanasas MatsP_137.4a
atha tṛtīyaṃ vakṣyāmi MatsP_122.49a
atha tejomayaḥ śubhraḥ MatsP_127.1c
atha tretāyugasyādau MatsP_142.40c
atha dāśarathir vīraś MatsP_48.95c
atha digjayasiddhyartham MatsP_11.43a
atha dīrgheṇa kālena MatsP_30.1a
atha dīrgheṇa kālena MatsP_45.11a
atha dīrgheṇa kālena MatsP_144.80a
atha dṛṣṭvā tu durdharṣaṃ MatsP_150.87c
atha devā bhayodvignāḥ MatsP_25.14a
atha devāśca pitara MatsP_145.26a
atha devāsuraṃ yuddham MatsP_24.37c
atha devo mahādevaḥ MatsP_47.1a
atha daityapurābhāve MatsP_140.44a
atha daivaparidhvastā MatsP_131.39a
atha dharmarathasyābhūt MatsP_48.94a
atha nandīśvarastūrṇaṃ MatsP_140.50a
atha nāradavākyena MatsP_154.274a
atha nārāyaṇo devaḥ MatsP_154.358c
atha niṣkramya rājāsau MatsP_31.10a
atha pāpaharaṃ vakṣye MatsP_86.1a
atha puṣpākṣatān paścād MatsP_17.50a
atha pradakṣiṇaṃ cakre MatsP_3.36a
atha brahmaṇa ādeśāl MatsP_61.35a
atha bhadrarathasyāsīd MatsP_48.100a
atha bhītastathendro 'pi MatsP_7.50a
atha bhuvanapatirgatiḥ surāṇām MatsP_137.31a
atha bhūtvā kumārī sā MatsP_44.55a
atha maṅgalaśabdaśca MatsP_100.16c
atha mūlaphalairapi MatsP_143.20d
atha mokṣamavāpnuyāt MatsP_93.115d
atha yamavaruṇamṛdaṅgaghoṣaiḥ MatsP_138.56a
atha yaḥ pavamānastu MatsP_51.11a
atha yogavatāṃ śreṣṭham MatsP_169.1a
atha rajataviśuddhabhāvabhāvo MatsP_134.32a
atha rukmarathasyāsīt MatsP_49.73c
atha rudro mahāgaurīṃ MatsP_158.21a
atharvaṛgyajuḥsāmnāṃ MatsP_145.61a
atharvaṇaścottarataḥ MatsP_58.37a
atharvaṇena saṃsnātāṃ MatsP_58.46a
atharvavedinaṃ tadvad MatsP_93.129c
atha lokamimaṃ jitvā MatsP_40.17a
atha vajradharo yamo 'rthadaḥ sa ca nandī sa ca ṣaṇmukho guhaḥ MatsP_140.40/a
athavā ṛtvijau śāntau MatsP_93.105a
athavā karmasaṃtatiḥ MatsP_11.16b
athavā khādiraṃ budhaḥ MatsP_69.29b
athavādityavāreṇa MatsP_66.5a
athavā brahmanakṣatraṃ MatsP_57.4c
athavā mṛgalipsayā MatsP_30.15d
athavā rajatānvitam MatsP_15.31b
athavā rajatānvitaiḥ MatsP_17.21d
athavā vāsudevastvam MatsP_1.26a
athavā śuklasaptamyām MatsP_68.14e
athavāṣṭaśataṃ tathā MatsP_58.50b
atha vidravamāṇaṃ tad MatsP_153.36a
atha viṣṇumukhairdevaiḥ MatsP_154.28a
atha vīramarūṃścaiva MatsP_121.45a
atha vratavatī tasmād MatsP_45.20a
atha śambhorbhavāya ca MatsP_64.6b
atha śiṣṭānpravakṣyāmi MatsP_145.20a
atha śrīraṅgasaṃjñitam MatsP_22.43b
atha sakhyena vṛddhe 'sau MatsP_46.7a
atha satyadhṛteḥ putro MatsP_49.70e
atha saṃjñāmavāpyāśu MatsP_152.36a
atha saṃdhyāvaṭe ramye MatsP_106.43a
atha sā navame māsi MatsP_44.56a
atha senajitaḥ putrāś MatsP_49.50a
athāgresarasaṃpattyā MatsP_153.5c
athāṅgāni tu sūryasya MatsP_125.42c
athācānteṣu cācamya MatsP_17.49c
athācyuto 'pi vijñāya MatsP_152.20a
athājayatprajāḥ sarvā MatsP_24.56c
athātaḥ śṛṇu bhūpāla MatsP_73.1a
athātaḥ sampravakṣyāmi MatsP_79.1a
athātaḥ sampravakṣyāmi MatsP_84.1a
athātaḥ sampravakṣyāmi MatsP_88.1a
athātaḥ sampravakṣyāmi MatsP_92.1a
athātaḥ sampravakṣyāmi MatsP_101.1a
athādāya dhanurghoram MatsP_150.117c
athādya ekastvamavādi nānyathā MatsP_154.400a
athānaṅgavatī tuṣṭā MatsP_100.22a
athānamya cāpaṃ haristīkṣṇabāṇair MatsP_153.188a
athānāditvamasyāsti MatsP_154.362a
athāntarikṣasya ca bhītirāsīt MatsP_23.44b
athānyadapi vakṣyāmi MatsP_98.1a
athānyadrūpamāsthāya MatsP_171.3a
athānyāni cāpāni tasminsaroṣā MatsP_153.182a
athānyāmapi vakṣyāmi MatsP_63.1a
athānyāmapi vakṣyāmi MatsP_65.1a
athānyāmapi vakṣyāmi MatsP_80.1a
athānviṣanto rājānaṃ MatsP_12.1a
athāpaśyanta daiteyā MatsP_150.216c
athābhavad bhīṣaṇabhīmasena- MatsP_23.41c
athābhidṛṣṭaṃ mahadambujāḍhyaṃ MatsP_100.14a
athābhimukham āyāntaṃ MatsP_150.101a
athābhimukham āyāntaṃ MatsP_153.169a
athābhiṣekamantreṇa MatsP_93.49a
athāyānnikaṭe viṣṇoḥ MatsP_153.2c
athālakṣmīrasūyā ca MatsP_131.17a
athāvalepaṃ taṃ jñātvā MatsP_121.34a
athāśvamedhena tataḥ MatsP_50.66a
athāṣṭakaḥ punarevānvapṛcchat MatsP_38.12b
athāṣṭakaḥ punarevānvapṛcchan MatsP_42.21a
athāsuraḥ prekṣya mahāstramāhitaṃ MatsP_153.151a
athāstravṛṣṭyā daityānāṃ MatsP_153.85a
athāstraṃ mausalaṃ nāma MatsP_153.87a
athāsya lokaiḥ sarvo yaḥ MatsP_40.17e
athāsya hṛdayaṃ bhittvā MatsP_150.82a
athāhaṃ varṇayiṣyāmi MatsP_114.5a
athehyehīti śabdena MatsP_25.36a
athaike dānavāḥ prāpya MatsP_136.46a
athaivādbhutamityete MatsP_171.28a
athottarāphalgunibhe bhruvau ca MatsP_55.15c
athordhvamapyatra vadanti kecit MatsP_61.49d
athovāca sahasrākṣaṃ MatsP_153.10c
athośija iti khyāta MatsP_48.32a
athauṃkārasahāyastu MatsP_161.35c
adadallobhato mohāt MatsP_93.109c
adadāddevayānāya MatsP_42.19a
adarśanaṃ tena manoratho yathā MatsP_154.402c
adahacca tadā sarvaṃ MatsP_166.12a
adahattattapovanam MatsP_44.2d
adahatsapta sāgarān MatsP_72.12b
adahadravinandana MatsP_4.48d
adahyanta samantataḥ MatsP_150.138b
adānavaṃ vā bhavitā MatsP_139.12c
adāmahaṃ pṛthivīṃ brāhmaṇebhyaḥ MatsP_42.24a
(a)dārayatpṛthivīṃ tataḥ MatsP_153.95d
aditirdakṣaputrikā MatsP_154.351d
aditirditirdanurviśvā hy MatsP_146.18a
aditirditirdanuścaiva MatsP_6.1c
aditirditirdanuḥ kālā MatsP_171.29a
aditistu priyā smṛtā MatsP_47.9b
aditiḥ kaśyapājjajña MatsP_171.55c
aditiḥ kasya māteyaṃ MatsP_154.350c
aditerapi putratvam MatsP_172.5a
aditeḥ kaśyapājjātā MatsP_154.351a
adityāmabhavat sutaḥ MatsP_11.2b
adityāḥ putrakāraṇam MatsP_172.6b
adityai ca kaṭiṃ devyāḥ MatsP_64.5c
aduṣṭo vāṅmanaḥkāyais MatsP_145.45c
adṛśyata varārohā MatsP_120.13c
adṛśyaḥ sarvabhūtānāṃ MatsP_47.178c
adṛśyaḥ sarvabhūtānāṃ MatsP_48.91a
adṛṣṭajanmanidhanā hy MatsP_154.366a
adṛṣṭastu hatastena MatsP_45.8c
adṛṣṭā viharanti ca MatsP_144.93d
adṛṣṭirmaraṇaṃ caiva MatsP_144.18c
adaivatam adaityaṃ vā MatsP_139.13c
adaivaṃ tadvijānīyāt MatsP_16.6a
adbhir jīveti so 'bravīt MatsP_47.110b
adbhiḥ punaścaiva samucchritābhiḥ MatsP_126.38b
adbhutasya suto vīro MatsP_51.36c
adbhutaḥ sa mahāyaśāḥ MatsP_51.35d
adbhyo daśaguṇaścāgniḥ MatsP_123.49c
adyaprabhṛtyanāvṛṣṭir MatsP_2.3a
adya bhāryā na te vibho MatsP_61.29b
adya me tāritaṃ kulam MatsP_103.16d
adya me tāritaṃ kulam MatsP_108.19b
adya me pitarastuṣṭās MatsP_103.17a
adya me saphalaṃ janma MatsP_103.16c
adya me saphalaṃ janma MatsP_108.19a
adya yāsyāmaḥ saṃgrāmaṃ MatsP_139.11a
adyāpi kurvanti diśām adhīśāḥ MatsP_8.11c
adyāpi devaloke 'smiñ MatsP_53.10c
adyāpi na nivartante MatsP_5.7c
adyāpi pitṛtīrthaṃ tat MatsP_22.22a
adyāpyāste tapodhanaḥ MatsP_11.38d
adyāsmānapahāya tvam MatsP_29.9a
adyāhaṃ pūtadeho 'smi MatsP_103.17c
adyaivamabhijānāmi MatsP_29.7a
adrohaścāpyalobhaśca MatsP_143.31c
adhanaścottamaṃ dhanam MatsP_171.68b
adhamottamaṃ na teṣvasti MatsP_122.101a
adhamottamau na teṣvāstāṃ MatsP_123.21c
adharma eṣa iti vaḥ MatsP_21.6a
adharma eṣa devendra MatsP_61.10c
adharmanirataścāsīd MatsP_10.4c
adharmabhayasaṃvignaḥ MatsP_32.34c
adharmaścāniṣṭaphala MatsP_145.28c
adharmastribhirutthitaḥ MatsP_165.12b
adharmaṃ caramāṇasya MatsP_43.16c
adharmaḥ pādavigrahaḥ MatsP_165.2b
adharmāttrāhi māṃ rājan MatsP_31.21a
adharmāttvāṃ vimuñcāmi MatsP_30.34a
adharmābhiniveśitvaṃ MatsP_144.45a
adharmeṇa jito dharmaḥ MatsP_32.28a
adharmeṇāvṛto loko MatsP_104.11a
adharmo dharmaghātāya MatsP_143.13a
adharmo balavāneṣa MatsP_143.12a
adharmo māṃ spṛśedevaṃ MatsP_30.33a
adharmo 'yaṃ tato na syād MatsP_70.60c
adhaḥśayyāśca sarvaśaḥ MatsP_144.83b
adhaḥśirāstu yo jvālām MatsP_107.15a
adhaḥ susrāva netrābhyāṃ MatsP_23.6a
adhārmikāśca ye kecit MatsP_144.55a
adhāvadbhṛkuṭīvakro MatsP_153.39a
adhikaṃ brahmaṇo viduḥ MatsP_53.68d
adhikā tu tathā babhau MatsP_120.24d
adhikānyaṣṭapañcāśad MatsP_124.68a
adhikāḥ padmarāgāḥ syuḥ MatsP_67.24a
adhikṛt kālayogātmā MatsP_176.7c
adhikṛtya caturmukhaḥ MatsP_53.45b
adhikṛtya ca ṣaṇmukhaḥ MatsP_53.42b
adhikṛtya parāśaraḥ MatsP_53.16b
adhikṛtyābravītkṛṣṇo MatsP_53.53c
adhikṛtyābravītpunaḥ MatsP_53.55b
adhikṛtyābravītsapta- MatsP_53.51a
adhiko dhāmasambhavaḥ MatsP_23.12b
adhidaivaṃ ca yaddaivam MatsP_164.21a
adhipās tānvadasva naḥ MatsP_8.1d
adhipuruṣa ucyate MatsP_3.45d
adhiyajñaṃ susaṃjñitam MatsP_164.21b
adhiruhyānujīvibhiḥ MatsP_92.14b
adhivāsanapūrvaṃ ca MatsP_89.6a
adhivāsavihāravidhāvucito MatsP_154.35c
adhivāsāya śārṅgiṇaḥ MatsP_69.9d
adhiṣṭhātā caturmukhaḥ MatsP_4.7b
adhiṣṭhānaṃ śiro meror MatsP_133.17c
adhisomakṛṣṇaputrastu MatsP_50.78a
adhisomakṛṣṇaś caiteṣāṃ MatsP_50.77a
adhītya ca dvijo 'pyetan MatsP_110.15c
adhīyate tadā vedāñ MatsP_144.42c
adhīyānaḥ paṇḍitaṃ manyamāno MatsP_39.24a
adhunā kṛṣṇapūjanāt MatsP_7.60b
adhunā darśite mārge MatsP_154.510a
adhunā nṛpamandire MatsP_70.28b
adhṛṣyāṃ sarvabhūtānāṃ MatsP_150.70a
adhyatiṣṭhadraṇākāṅkṣī MatsP_173.8c
adhyardhavikṛtā api MatsP_125.10d
adhyāpayiṣyāmi ca yaṃ MatsP_26.21c
adhyāvasaṃ varṣasahasramātraṃ MatsP_38.15c
adhyāśritaṃ ca yatsaukhyaṃ MatsP_154.214c
adhyāste lokanātho 'pi MatsP_154.130c
adhvaryupuruṣeṣu ca MatsP_143.8d
adhvaryupraiṣakāle tu MatsP_143.11a
adhvaśramavināśanam MatsP_18.7d
anagnipakkam aśnāti MatsP_101.70a
anagniraniketaś cāpy MatsP_40.12a
anagho nāma vaibhrājaḥ MatsP_21.11a
anaṅga iti lokeṣu MatsP_154.271c
anaṅgakalahākulam MatsP_20.28d
anaṅgavatyā ca punas MatsP_100.23c
anaṅgaśarataptābhiḥ MatsP_70.6a
anaṅgasyānukīrtanaiḥ MatsP_70.34f
anaṅgāṅgaharaṃ haram MatsP_54.3d
anaṅgātmakamīśvaram MatsP_70.41d
anaṅgāyetyuro hareḥ MatsP_7.17b
anaḍvāniva vartase MatsP_48.55d
anantadhāmneti ca jānujaṅghe MatsP_57.8b
anantapuṇyaphaladam MatsP_93.67c
anantapuṇyānagha bhīmapūrvā MatsP_69.65d
anantaphaladaṃ bhavet MatsP_22.1b
anantaphaladaṃ bhavet MatsP_22.60d
anantaphaladaṃ smṛtam MatsP_22.43d
anantaphaladāyakam MatsP_70.62b
anantaphalamīpsubhiḥ MatsP_22.77d
anantamaparājitam MatsP_70.15d
anantamamareśvara MatsP_69.2b
anantamiha jāyate MatsP_74.18f
anantaraśmibhiryukte MatsP_172.39c
anantaraṃ ca kāntānām MatsP_153.172a
anantaraṃ ca vaktrebhyo MatsP_3.4a
anantaraṃ ca vaktrebhyo MatsP_53.3c
anantaraṃ yayātistu MatsP_32.27c
anantaraṃ śāntamabhūttadastraṃ MatsP_151.33a
anantaraṃ sphuliṅgānāṃ MatsP_150.97c
anantarūpāya sadaiva tubhyam MatsP_154.265a
anantarormibhiḥ sūkṣmam MatsP_168.4c
anantasyāprameyasya MatsP_154.187a
anantaṃ gītavādanam MatsP_82.30b
anantaṃ tasya puṇyaṃ syāt MatsP_140.86c
anantaṃ śrāddhadānayoḥ MatsP_22.70b
anantā nāma nāmataḥ MatsP_4.33d
anantāyai karadvayam MatsP_60.22d
anantaiśvaryanāthāya MatsP_95.13a
ananyacetā yamadiṅmukhaḥ san MatsP_61.47d
anapatyo 'bhavacchyāmaḥ MatsP_46.28a
anabhyāsena rogādvā MatsP_55.1c
anamitraraghū nṛpau MatsP_12.47d
anamitrasuto nighno MatsP_45.3a
anamitrasya saṃjajñe MatsP_45.25a
anamitraṃ śibiṃ caiva MatsP_45.2c
anamitrācchinirjajñe MatsP_45.22a
anamitrānvayo hy eṣa MatsP_45.24c
anayatkālaneminaḥ MatsP_150.242f
anayā cittaśuddhyā te MatsP_146.56c
anayā devasāmagryā MatsP_154.212a
anayā saha samprītim MatsP_30.35c
anayā saṃstuto bhaktyā MatsP_47.172a
anayorvijayī kaḥ syād MatsP_24.39a
anarghyamaṇivajrārciḥ MatsP_161.70c
anavekṣya yayau tasmāt MatsP_27.13c
anasūyā tathā loke MatsP_52.9a
anasūyur dvijāgnyebhyaḥ MatsP_42.27c
anākramya triviṣṭapam MatsP_148.32b
anāgatamatītaṃ ca MatsP_134.14c
anāgatāni sarvāṇi MatsP_50.73a
anāgataiḥ suraiḥ sārdhaṃ MatsP_51.47a
anācāryā vayaṃ devās MatsP_47.88a
anātmajñāsi girije MatsP_155.11a
anāthān pāhi suvrata MatsP_1.31d
anādadānaśca parairadattaṃ MatsP_40.3c
anādinidhanā divyāḥ MatsP_142.49a
anādhṛṣṭiḥ śiniścaiva MatsP_46.3a
anādhṛṣṭeryaśasvinī MatsP_46.24b
anāmayā hyaśokāśca MatsP_113.76c
anāmayā hyaśokāśca MatsP_114.65a
anāmitro vanamagād MatsP_12.48a
anāyatanam āsādya MatsP_136.55c
anāyāseṣu kāryeṣu MatsP_52.9c
anāyudhā sāyudhāyāḥ MatsP_27.11a
anāyuṣāyāstanayā MatsP_171.59c
anāyuḥ siṃhikā muniḥ MatsP_171.29b
anāryaśabdānvividhānpracakruḥ MatsP_138.29f
anāvilamasaṃbhrāntyā MatsP_154.519a
anāvṛṣṭibhayaṃ caiva MatsP_144.32c
anāvṛṣṭiśca mahatī MatsP_20.4c
anāvṛṣṭihatāste vai MatsP_144.71a
anāśakaphalaṃ brūhi MatsP_108.2a
anāśakaphalaṃ vibho MatsP_108.3b
anāśritāya vedhyāya MatsP_47.151c
anāstṛtaguhāśāyī MatsP_119.44a
anāhatāya śarvāya MatsP_47.139c
anāhatāśca viyati MatsP_135.44a
aniketagṛhastheṣu MatsP_41.2a
aniketāstathaiva ca MatsP_144.82d
anityatāṃ sukhaduḥkhasya buddhvā MatsP_38.11a
anindrānvaḥ karomyaham MatsP_47.94d
aniyojye niyoge māṃ MatsP_26.12a
aniruddho raṇe 'ruddho MatsP_47.23c
anirdeśyānivāryāṇām MatsP_51.18c
anirdeśye tamomaye MatsP_145.65d
anirdeśyo hyahirbudhnyo MatsP_51.23a
aniryāpya surairvairaṃ MatsP_148.32c
anivāryamathāmbare MatsP_153.190d
anivāryā bhavasyāpi MatsP_11.16c
aniścayāvagamanād MatsP_144.8a
aniṣpandāḥ sugandhinaḥ MatsP_114.71d
anīkānyasurasya ca MatsP_150.60d
anīcakam iti smṛtam MatsP_122.23b
anukrośaṃ kṣamā dhṛtiḥ MatsP_143.32b
anukrośācchocatāṃ māṃ narendra MatsP_38.20d
anugacchata māṃ daityās MatsP_47.192c
anugamya padānyaṣṭau MatsP_69.51a
anugāyantī lalanā MatsP_25.29c
anugrahakaraṃ devaṃ MatsP_172.38a
anugraheṇa me chinddhi MatsP_154.161c
anujagmū rathaṃ śārvaṃ MatsP_133.66c
anujā tv abhavatkṛṣṇā MatsP_46.15a
anujñātaḥ kaco gantum MatsP_25.66c
anujñāpya tataḥ śauriṃ MatsP_47.5c
anujñāya sutāṃ śailo MatsP_154.299c
anujñāṃ sa yadā tataḥ MatsP_10.6b
anuttamaṃ nāma tapaḥ MatsP_23.2c
anudgīrṇo 'kṣatirmene MatsP_154.144c
anuddhatābhyāṃ lavaṇācalasya MatsP_92.31d
anuddhṛtairuddhṛtairvā MatsP_102.2a
anunīto 'pi na dadāv MatsP_10.6a
anubhūtānsahasraśaḥ MatsP_15.22d
anubhūyotsavaṃ devā MatsP_154.108c
anumatiśca rākā ca MatsP_141.51a
anumantrya yathājavam MatsP_133.57d
anumantrya vicakṣaṇaḥ MatsP_58.14d
anumanyasva māṃ brahman MatsP_25.23c
anumāsaṃ samācaret MatsP_18.12b
anuyātaḥ sahasraśaḥ MatsP_174.5b
anuyātā duhitrā tu MatsP_154.132a
anuyāto 'tha hṛdyena MatsP_154.241c
anuyāsyati māṃ tatra MatsP_29.17c
anuyāsyāmyahaṃ tatra MatsP_29.25c
anurāgeṇa vā tataḥ MatsP_70.59b
anuvavrāja saṃbhrāntaḥ MatsP_32.25a
anuvaṃśe purāṇajñā MatsP_44.57a
anuvyāhṛtya viṣṇuṃ sa MatsP_47.107a
anuśādhi tato 'nagha MatsP_132.5d
anuṣṭheyaṃ ca tatpunaḥ MatsP_70.32d
anūpotthaṃ vanotthaṃ ca MatsP_118.44c
anṛṇaśca sadā bhavet MatsP_107.21d
anṛtavratalubdhāśca MatsP_144.35a
anekakusumāpīḍā MatsP_154.534c
anekaguṇasaṃyutam MatsP_12.13b
anekapuṣpābharaṇaiśca śobhitām MatsP_23.29b
anekaprāṇirūpāśca MatsP_154.531c
anekabhayadaṃ bhavet MatsP_93.91d
anekarudrārcitapādapadmaḥ MatsP_23.36b
anekalokānsa mahattamādīn MatsP_58.56a
anekavaktranayano MatsP_72.12c
anekākārabahulaṃ MatsP_148.9c
anekākāravinyāsāś MatsP_148.48a
anekāni sahasrāṇi MatsP_166.20a
anekaiścāṭubhirdevī MatsP_155.15a
anenakarmaṇā yuktāḥ MatsP_109.24c
anena toṣitaścāhaṃ MatsP_121.36a
anena vidhinā dadyād MatsP_89.9a
anena vidhinā dadyān MatsP_80.7a
anena vidhinā devī MatsP_63.14c
anena vidhinā naraḥ MatsP_92.13b
anena vidhinā budhaḥ MatsP_17.64d
anena vidhinā yastu MatsP_59.17a
anena vidhinā yastu MatsP_61.54c
anena vidhinā yastu MatsP_63.26a
anena vidhinā yastu MatsP_66.16a
anena vidhinā yastu MatsP_67.22a
anena vidhinā yastu MatsP_74.18a
anena vidhinā yastu MatsP_75.10a
anena vidhinā yastu MatsP_78.9c
anena vidhinā yastu MatsP_79.13a
anena vidhinā yastu MatsP_83.44a
anena vidhinā yastu MatsP_84.9a
anena vidhinā yastu MatsP_85.8a
anena vidhinā yastu MatsP_86.6a
anena vidhinā yastu MatsP_90.9a
anena vidhinā yastu MatsP_93.78a
anena vidhinā yastu MatsP_93.136c
anena vidhinā yastu MatsP_95.33a
anena vidhinā yastu MatsP_99.19a
anena vidhinā vidvān MatsP_80.10a
anena vidhinā śukla- MatsP_78.7a
anena vidhinā śrāddhaṃ MatsP_16.57c
anena vidhinā sarvam MatsP_18.12a
anena vidhinā sarvam MatsP_75.8a
anena vidhinā sarvaṃ MatsP_7.21a
anena vidhinā sarvaṃ MatsP_74.15c
anena vidhinā sarvaṃ MatsP_77.9a
anena vidhinā sarvaṃ MatsP_79.10a
anena vidhinā sarvaṃ MatsP_81.24a
anena vidhinā sarvaṃ MatsP_98.9a
anenaiva krameṇa tu MatsP_76.5b
anenaiva gṛheṇa tvam MatsP_140.51e
anenaivopamānena MatsP_109.17c
anokaśāyī laghu lipsamānaś MatsP_40.5c
ano tvaṃ pratipadyasva MatsP_33.21a
anoścaiva sutā vīrās MatsP_48.10a
anostu mlecchajātayaḥ MatsP_34.30d
antakaścābhavaddogdhā MatsP_10.19a
antaragramathāpi vā MatsP_154.363b
antarasya suyajñasya MatsP_44.22c
antaraṃ cākṣuṣaṃ caitan MatsP_9.26a
antaraṃ triguṇaṃ smṛtam MatsP_124.45b
antarānnirgataścaiva MatsP_140.34a
antarā pūryate paraḥ MatsP_126.73b
antarikṣajitāṃ smṛtaḥ MatsP_114.16b
antarikṣaṃ divaṃ caiva MatsP_121.30c
antarikṣaṃ samāviśya MatsP_156.8c
antarikṣe ca puṣkaram MatsP_109.3b
antarikṣe vitānakam MatsP_153.92b
antarikṣe samudreṣu MatsP_142.73c
antarikṣe surāścāsan MatsP_154.104a
antareṇa tato 'pyumām MatsP_62.18d
antarepsurayaṃ dvijaḥ MatsP_47.196d
antaraistaddurāsadam MatsP_129.34f
antargiribahirgirī MatsP_114.44b
antardīpaiḥ sudīpitam MatsP_139.21b
antardhānas tu mārīcaṃ MatsP_4.45a
antarbilagatastadā MatsP_45.8d
antarvatnyasmi te bhrātur MatsP_48.34c
antarhitāyāṃ saṃdhyāyāṃ MatsP_143.2a
antaḥpure jugopainaṃ MatsP_48.59a
antaḥ praviśyātha kathaṃ kathaṃcin MatsP_23.45a
antaḥsalilasaṃyuktāṃ MatsP_161.41a
antināraṃ mahīpatim MatsP_49.7b
antināro manasvinyāṃ MatsP_49.7c
anteṣu sa vinikṣipya MatsP_35.12a
antyaṃ tu vibhajettridhā MatsP_18.19d
andhakasya suto dṛptaḥ MatsP_156.11c
andhakaṃ ca mahābhojaṃ MatsP_44.48a
andhakākhyo 'ṣṭamasteṣāṃ MatsP_47.44c
andhakānāmimaṃ vaṃśaṃ MatsP_44.85a
andhakāra ivārṇave MatsP_175.17b
andhakārakadeśāttu MatsP_122.86a
andhakārasamāvṛtaḥ MatsP_150.99b
andhakārātpare cāpi MatsP_122.82a
andhaṃ vṛddhaṃ ca taṃ jñātvā MatsP_48.61e
andhaṃ vṛddhaṃ ca māṃ jñātvā MatsP_48.66c
andhāya prāhiṇottadā MatsP_48.62b
andhāḥ śakāḥ pulindāśca MatsP_50.76a
annadānapurogāṇi MatsP_133.32a
annadānaṃ yathāśaktyā MatsP_93.110a
annameva janārdanaḥ MatsP_83.43b
annameva tato lakṣmīr MatsP_83.43a
annavastrasamanvitam MatsP_101.31d
annahīnaḥ kṛto yasmād MatsP_93.110c
annahīno dahedrāṣṭraṃ MatsP_93.111a
annaṃ gāśca samāpnoti MatsP_101.80c
annaṃ ca no bahu bhaved MatsP_16.50c
annaṃ tu sadadhikṣīraṃ MatsP_17.30a
annaṃ brahma yataḥ proktam MatsP_83.42a
annādbhavanti bhūtāni MatsP_83.42c
annādyenodakena vā MatsP_16.4b
annena jīvantyaniśaṃ manuṣyāḥ MatsP_126.39c
anne prāṇāḥ pratiṣṭhitāḥ MatsP_83.42b
annair nānāvidhair bhakṣyair MatsP_95.26c
annairnānāvidhaistathā MatsP_69.50b
anmaphalaṃ paramaṃ tviti cocuḥ MatsP_154.478d
anya īdṛkkathaṃ bhavet MatsP_1.26b
anyacca phalamūlakam MatsP_96.4b
anyacca sarvavedānām MatsP_4.7a
anyatkārmukamādāya MatsP_153.77a
anyatrāpi nigadyate MatsP_16.52b
anyathā garbhapatanam MatsP_7.47c
anyathā tvamaro hyaham MatsP_156.19b
anyathā na bhaviṣyati MatsP_156.20d
anyathā phaladaṃ puṃsāṃ MatsP_93.141a
anyathā mānṛtaṃ vacaḥ MatsP_143.23d
anyadācaritāhārāḥ MatsP_129.9a
anyadādāya kārmukam MatsP_151.24b
anyadyayāticaritaṃ MatsP_25.2a
anyadvapurvidadhātīha garbha MatsP_39.12a
anyadvistarato vada MatsP_164.1d
anyastrīsaṃpraveśastu MatsP_156.5c
anyasyai varavarṇini MatsP_20.35b
anyānapi yathāśaktyā MatsP_99.17a
anyānyapi yathāśakti MatsP_60.43a
anyānyapi yathāśaktyā MatsP_96.20c
anyāmapi pravakṣyāmi MatsP_76.1a
anyāstābhyo 'pi saṃjātāḥ MatsP_122.74c
anyāṃ yoniṃ puṇyapāpānusārāṃ MatsP_39.18c
anyūnānatiriktātmā MatsP_123.33a
anye ca bahavastīrthāḥ MatsP_104.7a
anye ca bahavastīrthāḥ MatsP_108.31c
anye cātra prasīdanti MatsP_141.61c
anye tu prasthitāstānvai MatsP_144.14a
anye tebhyaḥ parijñātā MatsP_114.19c
anye tvanyatra coditāḥ MatsP_121.80b
anye dānavapuṃgavāḥ MatsP_136.44b
anye payodharārāvāḥ MatsP_135.16a
anye 'pi dānavā vīrā MatsP_148.55c
anye 'pi śataśastasya MatsP_148.43c
anye vidāritāścakraiḥ MatsP_140.12c
anyeṣāṃ ca pravartate MatsP_142.46b
anyeṣvapi dinarkṣeṣu MatsP_69.19c
anyeṣvapi hi māseṣu MatsP_96.3a
anye hayagatāstatra MatsP_173.24c
anyairbhujaiḥ pradīptāni MatsP_174.39a
anyaiśca vividhākārai MatsP_122.46c
anyonyapitaro hyete MatsP_141.79c
anyonyamuddiśya vimardatāṃ ca MatsP_138.32a
anyonyamevam uktvā ca MatsP_32.8a
anyonyavegābhihatāḥ MatsP_172.14c
anyonyaśāpācca tayor MatsP_61.34a
anyonyasyādhikāni ca MatsP_123.59b
anyonyasyāvirodhena MatsP_142.67a
anyonyaṃ gṛhamāśritāḥ MatsP_135.21d
anyonyaṃ candrasūryau tu MatsP_141.43c
anyonyaṃ cāpi cukrudhuḥ MatsP_131.40d
anyonyaṃ cābhisaṃpūjya MatsP_31.25c
anyonyaṃ samprajajñire MatsP_144.86b
anyonyaṃ spardhinau bhṛśam MatsP_25.10b
anyau tu tanayau vīrau MatsP_45.25c
anvāsyaiva ca rudrasya MatsP_136.20a
anvāhāryakam ityuktaṃ MatsP_16.43c
anvāhāryaṃ tu pārvaṇam MatsP_16.51d
anvitaḥ sa rathottamaḥ MatsP_136.55b
anviṣyanduḥkhamāpnoti MatsP_5.11e
anveti sadyaḥ puruṣeṇa sṛṣṭam MatsP_39.10b
apa eva sasarjādau MatsP_2.28c
apakārasya neṣyate MatsP_154.217d
apakāriṣu devānāṃ MatsP_134.20c
apakṛṣya samāhitaḥ MatsP_157.20b
apakrānte tu tripure MatsP_137.24a
apakrāma bravīmyaham MatsP_140.51f
apakvaṃ dadhi dugdhaṃ ca MatsP_64.16c
apatangaganādulkā MatsP_163.43c
apatyaṃ kṛttikānāṃ tu MatsP_5.27a
apatyaṃ yadi te labdhaṃ MatsP_32.5c
apatyāni madīyāni MatsP_11.7a
apadhyātās tvayā hy adya MatsP_47.211c
apadhyāto janeśvaraḥ MatsP_50.40b
apadhvastā visaṃjñāśca MatsP_175.16a
apaneṣyāmi te tejo MatsP_11.27c
apamāno vadhaḥ proktaḥ MatsP_146.50a
aparāhṇa iti smṛtaḥ MatsP_124.89d
aparāhṇagate sūrye MatsP_163.50c
aparāhṇavyatītācca MatsP_124.90c
aparāhṇastataḥ param MatsP_22.81d
aparāhṇe tu samprāpte MatsP_22.2a
aparāṃścaiva caturo MatsP_171.24c
aparicchinnatattvārthā MatsP_156.38c
aparicchinnatattvārthā MatsP_158.4c
aparicchinnavākyārthe MatsP_154.176c
apare kuñcitairgātraiḥ MatsP_150.183c
apare kṣīriṇo nāma MatsP_113.71c
apare tu paricchinnā MatsP_154.323c
apare dānavendrāstu MatsP_151.6a
apare bahuśastasya MatsP_150.35a
apare muṣṭibhiḥ pṛṣṭhaṃ MatsP_150.36c
aparau mantriṇau dṛṣṭvā MatsP_20.22a
aparṇāṃ ca tataḥ param MatsP_62.17b
apalāyaṃstapodhana MatsP_61.4f
apavāhya rathaṃ dūram MatsP_150.242e
apaśyajjāmbavantaṃ tam MatsP_45.12e
apaśyatkṛttikāḥ snātāḥ MatsP_158.41a
apaśyatsarvatīrthāni MatsP_161.51c
apaśyatsvāṃ tanuṃ dhvastāṃ MatsP_150.22c
apaśyaddevakukṣisthān MatsP_167.28c
apaśyaddevamāgatam MatsP_162.2d
apaśyāmas tathāntikāt MatsP_44.58b
apasarpaṇavigrahāḥ MatsP_133.36f
apasavyaṃ tataḥ kṛtvā MatsP_102.20a
apasyatim apasyantaṃ MatsP_4.35c
apasyauṣaḥ sucittiśca MatsP_145.103c
apahṛtya vimānagaṇaṃ sa kṛto MatsP_154.34a
apaḥ pavanameva ca MatsP_135.66b
apaḥ pṛthvīṃ ca saṃśritā MatsP_128.5d
apākarṣattato dūraṃ MatsP_146.65c
apāpaśīlaṃ dharmajñaṃ MatsP_29.5a
apāmadhīśaṃ varuṇaṃ dhanānāṃ MatsP_8.3c
apāmarthe prakāśakaḥ MatsP_122.61d
apāmārgo 'tha pippalaḥ MatsP_93.27b
apāṃ garbhasamutpanno MatsP_126.49a
apāṃ caiva samudrekāt MatsP_123.28c
apāṃ mantraḥ prakīrtitaḥ MatsP_93.42b
apāṃ yoniḥ smṛtaḥ svāmbhaḥ MatsP_51.26a
apāṃ vidāraṇāccaiva MatsP_122.62a
apāṃ vṛddhiḥ kṣayo dṛṣṭaḥ MatsP_123.35a
apāṃ sāramayasyendo MatsP_126.60a
api janmāyutairdṛṣṭān MatsP_15.22c
api tuṣṭikṛtaḥ śrutakāmaphalā MatsP_154.33a
api duṣkṛtakarmā tu MatsP_104.14c
api narakagatānpitṝn aśeṣān MatsP_69.63c
api narakagatānpitṝn aśeṣān api divamānayatīha yaḥ karoti MatsP_55.33/b
api nākamabhūtkila yajñabhujāṃ MatsP_154.33c
apibadvīryamāhitam MatsP_158.35d
api varṣaśatairapi MatsP_122.90d
api vai nīcajanmanām MatsP_165.5d
apīdānīṃ sa dharmātmā MatsP_31.9e
aputrajanminaḥ śeṣāḥ MatsP_154.152c
aputrastvabhavadrājā MatsP_44.51c
aputrāṇāṃ saputrāṇāṃ MatsP_17.58c
aputrāśca prajāḥ prāyo MatsP_154.509c
aputro nyavasadrājā MatsP_44.33a
apūrvaprathamāya ca MatsP_47.160d
apūrvaḥ ko bhavedyoddhā MatsP_159.38c
apūrvāṃ tanumāśritam MatsP_162.3b
apūrvāṃ tanumāsthitaḥ MatsP_162.15b
apṛcchacchaunakaḥ purā MatsP_93.1b
apṛcchacchlakṣṇayā girā MatsP_154.123d
apṛcchatkuśalaṃ tadā MatsP_154.124d
apṛcchatpākaśāsanam MatsP_154.115b
apṛcchatsādhu te bhāvo MatsP_156.29a
apṛcchannandikeśvaram MatsP_95.4d
apṛcchannāradaḥ purā MatsP_54.3b
apṛcchaṃste surāstārāṃ MatsP_24.5c
apṛthusvaraṃ bahutaramatra vakṣyate MatsP_154.459d
apetadharmā brahmahā caiva sa MatsP_25.62c
apo nadīsamudrebhyo MatsP_128.18a
apo vāyuṃ pṛthivīṃ cāntarikṣam MatsP_39.11b
apyakṣaraṃ vedavido vadanti MatsP_55.30d
apyavajñā kṛtā bhṛśam MatsP_34.22d
apyekaikaṃ sapta śatānyahāni MatsP_41.14b
aprakāśāvilāvṛte MatsP_114.70b
aprajñātamalakṣaṇam MatsP_2.25d
apraṇamyāvalepena MatsP_70.21c
apratarkyamanoharam MatsP_156.25b
apratarkyamahaujasam MatsP_154.277b
apratītāni tasya vai MatsP_145.75d
apratīpāṃstato mantrān MatsP_47.75c
apradveṣo hyaniṣṭeṣu MatsP_145.52a
apradhṛṣyaiḥ samantataḥ MatsP_153.88b
apramattodyatā nityam MatsP_26.15e
apramatto bhaveddvijaḥ MatsP_105.15d
apramāṇaṃ tu tatroktam MatsP_109.4c
aprameyaparākramam MatsP_153.85d
aprāptakāmā samprāptā MatsP_156.34c
aprāptāndānavendrastu MatsP_153.79c
aprāptā yātanāsthānaṃ MatsP_141.73a
aprāpto medinītalam MatsP_35.4b
aprāpyamapi sāṃpratam MatsP_154.161b
aprāpya salilaṃ bhūmau MatsP_150.173c
aprāpyaṃ dīrghamāyuśca MatsP_41.3a
apriyaṃ kriyate vyaktaṃ MatsP_137.7a
apsarā iti sāmānyā MatsP_61.26a
apsarāḥ pūrvacittiśca MatsP_126.19a
apsarogaṇagandharvair MatsP_83.45a
apsarogaṇagandharvaiḥ MatsP_80.11a
apsarogaṇanāditam MatsP_163.75d
apsarogaṇasaṃgītaiḥ MatsP_107.5a
apsarogaṇasaṃyutau MatsP_61.22d
apsaro 'nugupto rājā MatsP_121.3a
apsaronṛtyasaṃkulam MatsP_153.161d
apsarobhirvinoditaḥ MatsP_153.218b
apsarobhiḥ parivṛtas MatsP_78.10c
apsarobhiḥ samakṣaṃ hi MatsP_61.25c
apsaroyugasaṃjñitam MatsP_22.58b
abandhyānakṣayānapi MatsP_153.131d
abalānāṃ camūrhyāsīd MatsP_140.9c
abalāvayavā iva MatsP_140.9d
abuddhipūrvakaṃ tadvai MatsP_145.66a
abuddhipūrvakaṃ tena MatsP_142.44c
abudhyaddānavīṃ māyām MatsP_156.36c
abudhyadvīrako naiva MatsP_156.37c
abdakaiśca tathārjunaiḥ MatsP_118.6d
abdabhekamiha yastu mānavaḥ MatsP_97.17b
abdamekaṃ vimatsaraḥ MatsP_101.23d
abdaṃ vasati yo rāśau MatsP_127.6c
abdānte goprado bhavet MatsP_101.35b
abdānte goprado bhavet MatsP_101.42d
abdānte hemavāraṇam MatsP_101.61b
abdo yo mānuṣaḥ smṛtaḥ MatsP_142.9b
abbhakṣā vāyubhakṣāśca MatsP_175.35a
abravīt sampramūḍheṣu MatsP_47.191c
abravīdvacanaṃ tuṣṭo MatsP_134.9c
abrahmacarye caryā ca MatsP_175.41c
abrāhmaṇaṃ kartumicchanti raudrā MatsP_25.48a
abrāhmam iti vocyate MatsP_109.14b
abruvaṃllaumaharṣaṇim MatsP_125.1b
abhakṣyāhāradoṣeṇa MatsP_144.77c
abhayaṃ vo dadāmyaham MatsP_161.32b
abhayetyuṣṇatīrtheṣu MatsP_13.41a
abhavatkalpameghābhaḥ MatsP_150.177a
abhavatkrūrasattvānāṃ MatsP_154.98c
abhavatpākaśāsanaḥ MatsP_7.51b
abhavatpūritaṃ jagat MatsP_153.87d
abhavatpṛthivī devī MatsP_154.101c
abhavatsuratonnatā MatsP_154.99b
abhavaddaityasainyasya MatsP_173.22a
abhavadbrahmavādinī MatsP_20.27b
abhavad vaṃśavardhanaḥ MatsP_12.15b
abhavadvistṛtaṃ nabhaḥ MatsP_168.7d
abhavankiṃkarāstasya MatsP_148.27a
abhavandānavabala MatsP_136.51c
abhavanmunayo nāgā MatsP_154.434a
abhavanvyagramūrtayaḥ MatsP_154.486b
abhavansukhinaḥ sarve MatsP_154.97c
abhāgyairvaṃśaśālibhiḥ MatsP_150.215d
abhāvabhūtaḥ sa vināśametya MatsP_39.17c
abhāve bahuśayyānām MatsP_69.54a
abhigacchanti tā nadyo MatsP_122.75a
abhigacchanti tā nadyo MatsP_122.89c
abhigacchanti tāścānyā MatsP_122.35a
abhigamya ca viprāṇāṃ MatsP_81.20c
abhigamya tadā cainaṃ MatsP_72.2c
abhigamya sthitāścaiva MatsP_50.60c
abhigamyāya kāmyāya MatsP_132.28a
abhighāryaṃ tataḥ kuryān MatsP_16.24a
abhijagmurgṛhaṃ tasya MatsP_47.179c
abhijagmuḥ prasahyaitān MatsP_47.93c
abhijaghnuḥ parasparam MatsP_136.35d
abhijātaḥ punarvasuḥ MatsP_44.64b
abhijitpūrvataḥ svātiṃ MatsP_124.54a
abhijidrauhiṇodaye MatsP_22.2b
abhijīveti so 'bravīt MatsP_47.108d
abhijñātāstataścānye MatsP_114.19a
abhijñānaṃ vidhārayan MatsP_156.35b
abhitaḥ kaiṭabhārdanaḥ MatsP_69.11b
abhitaḥ paripāṭhayet MatsP_69.44f
abhitaḥ prasamīkṣitum MatsP_170.25d
abhidudrāva vegena MatsP_150.87a
abhidudrāva vegena MatsP_150.100c
abhidrutamabhiplutaiḥ MatsP_150.214d
abhidrutastathā ghorair MatsP_150.37a
abhidrutaṃ sasyamivālivṛndaiḥ MatsP_131.50d
abhidhyāya tataścakram MatsP_47.102c
abhinandya punaḥ punaḥ MatsP_16.29b
abhinandya punaḥ punaḥ MatsP_21.33b
abhinandya muhurmuhuḥ MatsP_1.5d
abhinandyaṃ surairapi MatsP_25.2d
abhipretaṃ na jīvitam MatsP_136.22b
abhibhavati sa śatrūnāyurārogyayuktaḥ MatsP_93.161d
abhibhavatripuraṃ sadānavendraṃ MatsP_137.34c
abhimanyurajāyata MatsP_50.56b
abhimanyustu daśamo MatsP_4.42c
abhimanyoḥ parīkṣittu MatsP_50.57a
abhimānadhanā vīrā MatsP_150.105a
abhimānino hyatītā ye MatsP_124.10c
abhimānī dvijaiḥ smṛtaḥ MatsP_51.12f
abhimānī prakīrtitaḥ MatsP_128.51b
abhimānena tiṣṭhanti MatsP_128.45a
abhivandaya putrike MatsP_154.137d
abhivādanavādinaḥ MatsP_134.5d
abhivādya tu tau tatra MatsP_141.7a
abhivādyāgrataḥ sthitā MatsP_32.27b
abhivṛttāstu te mantrā MatsP_142.45a
abhiśapto vanaṃ yayau MatsP_50.64d
abhiśāpyo 'tha kenacit MatsP_45.34d
abhiṣiktaḥ svarājye ca MatsP_112.3c
abhiṣikto guṇānvitaiḥ MatsP_67.18b
abhiṣikto guhaḥ prabhuḥ MatsP_159.6b
abhiṣikto vidhānena MatsP_159.8a
abhiṣikto 'suraiḥ sarvaiḥ MatsP_147.28a
abhiṣicya tataḥ pūruṃ MatsP_34.28c
abhiṣicya manuḥ putram MatsP_11.42a
abhiṣicya sutamṛṣiḥ MatsP_49.34d
abhiṣekaṃ tataḥ kṛtvā MatsP_24.8a
abhiṣekaṃ tu kṛtvādya MatsP_112.20c
abhiṣektukāmaṃ ca nṛpaṃ MatsP_34.15a
abhiṣedhasi tasmāttvaṃ MatsP_49.23e
abhiṣṭutaḥ satyaratais tapodhanair MatsP_138.57c
abhisaṃgatā paramabhīṣṭatamā MatsP_100.13a
abhīkṣṇaṃ paridṛśyate MatsP_163.37d
abhīto 'tiparākramaḥ MatsP_153.97d
abhīrugrahayān bhayāt MatsP_133.55b
abhīṣṭopaskarairyuktāṃ MatsP_71.13c
abhūc chabdaguṇātmakam MatsP_3.23d
abhūttato mantrasamādhimānasaḥ MatsP_153.149d
abhūt pañcaguṇānvitā MatsP_3.26d
abhūtsa vijayī tadā MatsP_24.37b
abhūdanāvṛṣṭiratīva raudrā MatsP_100.13c
abhūdgaganagocaram MatsP_150.19b
abhūdgamanagocaram MatsP_153.83d
abhūddurbhikṣamulbaṇam MatsP_20.4b
abhūddhanaṃ me vipulaṃ mahadvai MatsP_38.5a
abhūddhairaṇmayaṃ jagat MatsP_53.14b
abhūdbhuvanabhūtale MatsP_154.297b
abhūd varṣaśatatrayam MatsP_24.37d
abhūmir varjabhūmiśca MatsP_45.33c
abhūl lokapitāmahaḥ MatsP_2.36f
abhedaścāpi dampatyos MatsP_66.2a
abhedātpūjitena syāt MatsP_52.23c
abhyaktaṃ madhukena tu MatsP_48.69b
abhyaṅgaṃ varjayennaraḥ MatsP_101.6b
abhyadravattadā devaṃ MatsP_136.60c
abhyadravadraṇe kruddho MatsP_151.11c
abhyadravadraṇe daityo MatsP_150.123c
abhyadhāvatsusaṃkruddho MatsP_136.52c
abhyantaramatīndriyam MatsP_23.3d
abhyantaraṃ sa paryeti MatsP_124.65a
abhyantaraṃ sa paryeti MatsP_124.66c
abhyantare prakāśante MatsP_124.83a
abhyayur bālakāstadā MatsP_32.17d
abhyarceddhanasaṃcayaiḥ MatsP_60.43d
abhyarcya tābhyāmutsṛṣṭaṃ MatsP_17.17c
abhyarcyābhilikhetpadmaṃ MatsP_72.30a
abhyarcyāsanapūrvakam MatsP_17.14d
abhyasan yāvad ābhūta- MatsP_2.16c
abhrasthāḥ prapatantyāpo MatsP_125.33c
abhraṃ nīlamivāmbaram MatsP_136.1d
amaṅgalaṃ tadyatnena MatsP_17.23c
amarapaterbhavane prapūjyate ca MatsP_98.15d
amaravadhūjanakiṃnaraiśca pūjyaḥ MatsP_62.39d
amaravadhūjanamālayābhipūjyaḥ MatsP_77.17d
amaravarapure 'pi dāruṇo MatsP_137.30a
amaraṃ śaravṛṣṭiṃ ca MatsP_171.52c
amarāṇāṃ pitāmahaḥ MatsP_3.2b
amarādhipatiḥ svayam MatsP_133.46d
amarā nāka eva hi MatsP_148.33b
amarānmunisattama MatsP_93.26b
amarānvaradenāha MatsP_154.17c
amarā bahu bhāṣata MatsP_154.40d
amarāsurametadaśeṣamapi MatsP_154.30c
amareśapurohitam MatsP_73.7d
amareśaṃ dadarśa ha MatsP_154.204d
amareśvarapūjitaḥ MatsP_90.9d
amalāyai tathodaram MatsP_63.5b
amānuṣebhyo mānuṣaśca pradhāno MatsP_36.6c
amā vasetāmṛkṣe tu MatsP_141.42a
amāvāsyā kuhūḥ smṛtā MatsP_141.49d
amāvāsyā tataḥ smṛtā MatsP_141.42d
amāvāsyābdasūnavaḥ MatsP_141.15d
amāvāsyāmamāvāsyāṃ MatsP_141.6c
amāvāsyā viśatyarkaṃ MatsP_141.50c
amāvāsyāṣṭakākṛṣṇa- MatsP_17.2c
amāvāsyāṃ tathā tasya MatsP_126.73a
amāvāsyāṃ tu pārvaṇam MatsP_141.47f
amāvāsyāṃ nivasata MatsP_141.5c
amāvāsyāṃ niśākaram MatsP_126.66d
amāvāsyāṃ surāśca te MatsP_126.66b
amāvāsyeti viśrutā MatsP_14.8b
amāṃsamakṣāramabhuktaśeṣam MatsP_55.17d
amitaujāḥ suvikramaḥ MatsP_121.62b
amitrāṇyapi mitrāṇi MatsP_93.148c
amī kathaṃ kakubhi kathāḥ pratikṣaṇaṃ MatsP_154.463a
amī pṛthagviracitaramyarāsakaṃ MatsP_154.462a
amī surāḥ pṛthaganuyāyibhirvṛtāḥ MatsP_154.457c
amuñcaccārciṣāṃ vṛndaṃ MatsP_163.37a
amutrākṣayyakārakam MatsP_62.1b
amūrtayaḥ pitṛgaṇā MatsP_13.3c
amūrtarayasaṃ vīraṃ MatsP_49.8a
amūrtaścābhavalloko hy MatsP_150.99a
amūrtaṃ mūrtimad vāpi MatsP_4.8a
amṛtatvaṃ vibhāvyate MatsP_124.110b
amṛtasvādukaṇṭakam MatsP_118.62d
amṛtasvādusalilāṃ MatsP_116.7a
amṛtaṃ pibatāṃ ye tu MatsP_92.11a
amṛtaṃ pibato vaktrāt MatsP_77.13a
amṛtaṃ sūryatejasā MatsP_126.61b
amṛtā jīvanāḥ sarvā MatsP_128.20a
amṛtāya namo namaḥ MatsP_73.10d
amṛtāyai namaḥ stanau MatsP_63.8d
amṛtārambhanirmuktaṃ MatsP_174.41c
amṛtena surānsarvān MatsP_128.23c
amṛtotpādaśaṅkitāḥ MatsP_43.35d
ameyamahimodayam MatsP_154.345b
ameyamānāya namaḥ stutāya MatsP_154.265d
amoghadarśanaḥ sa tvaṃ MatsP_170.25a
amoghadarśanāḥ sarve MatsP_120.38a
amoghadarśano 'si tvaṃ MatsP_170.26c
amogharetāśca bhavān MatsP_49.22c
amogharetāstvaṃ cāpi MatsP_48.36a
amogharetāstvaṃ cāpi MatsP_48.39c
amogharetāstvaṃ cāpi MatsP_49.19c
amoghaṃ tava vijñānam MatsP_29.27c
amoghaṃ darśanaṃ mune MatsP_154.200b
amoghaṃ dhārmikasya tu MatsP_50.9d
amoghāya praśāntāya MatsP_47.155c
amoghāṃ hemabhūṣaṇām MatsP_150.71b
ambarīṣastathaiva ca MatsP_145.101b
ambare 'mbhasi ca tathā MatsP_138.20c
ambudairākulamiva MatsP_135.34a
ambubhakṣaḥ sa cābdāṃstrīn MatsP_35.15c
ambhaḥ sāmudramāviśya MatsP_61.5a
ambhodasadṛśatviṣaḥ MatsP_140.10b
ammayaṃ taijasaṃ tathā MatsP_128.52d
amlānakubjānyatha sinduvāraṃ MatsP_57.16c
amlānapuṣpābharaṇaṃ sitaṃ ca MatsP_83.19b
amlānamālānvitasundarīṇāṃ MatsP_139.40a
ayajatputralipsayā MatsP_49.27d
ayajñiyāśca devatāḥ MatsP_161.27d
ayanādayanaṃ yāvad MatsP_101.38a
ayane dakṣiṇottare MatsP_124.62d
ayane dakṣiṇottare MatsP_124.92b
ayane dakṣiṇottare MatsP_125.8d
ayane viṣuve puṇye MatsP_82.25a
ayane viṣuve puṇye MatsP_83.7c
ayane viṣuve yugme MatsP_17.2a
ayane viṣuve vāpi MatsP_98.2a
ayamaśvo 'pi nārītvam MatsP_12.7a
ayameva kriyāyogo MatsP_52.11c
ayaṃ gurur hito 'smākaṃ MatsP_47.198c
ayaṃ candraprabho nāma MatsP_12.3c
ayaṃ tu garbho devakyāṃ MatsP_47.6e
ayaṃ tu navamasteṣāṃ MatsP_114.9a
ayaṃ tu me mahābhāga MatsP_48.35a
ayaṃ tvaśaktāvardhena MatsP_58.52c
ayaṃ dharmo hyayaṃ neti MatsP_145.26c
ayaṃ no daśa varṣāṇi MatsP_47.196a
ayaṃ lokastu vai samrāḍ MatsP_114.16a
ayaṃ vāṅmayapāragaḥ MatsP_95.2b
ayaṃ vai devasarvasvaṃ MatsP_150.219c
ayaṃ sa daityacakrāṇāṃ MatsP_150.220a
ayācato bhayaṃ nāsti MatsP_30.27c
ayuktamatha vaktavyam MatsP_154.161a
ayuktaṃ satyamarhati MatsP_167.21d
ayutenāhutīnāṃ ca MatsP_93.6c
ayuddhena prapatsyāmaḥ MatsP_47.89c
ayogataścāpyacaran MatsP_163.35a
ayoge keśadharaṇam MatsP_175.41a
ayogya iti tāmāha MatsP_13.13c
ayomukhaśca vikhyātaḥ MatsP_163.71a
ayomukhaḥ śambaraś ca MatsP_6.17c
arañjayacchaviṃ devyā MatsP_154.95c
araṇyavāsī sukṛtaṃ dadhāti MatsP_40.7c
araṇyasaṃstho bhavituṃ yatātmā MatsP_40.6d
araṇyāṃ pāvako yathā MatsP_154.52d
araṇye vasato yasya MatsP_40.9a
aratnimātraṃ kuṇḍaṃ ca MatsP_69.39c
aratnirvistareṇa tu MatsP_93.142d
arājakamayārditāḥ MatsP_10.6d
arājake yugāṃśe tu MatsP_144.67a
arājyabhojaśabdaṃ tvaṃ MatsP_33.20c
arāḥ saṃvatsarāstasya MatsP_125.43c
arighnamamarādīnāṃ MatsP_174.37a
arimṛgayām adadātsulabdhabuddhiḥ MatsP_137.31b
ariṣṭakavariṣṭakaiḥ MatsP_118.24d
ariṣṭavargasahitāny MatsP_69.44e
ariṣṭājanayad bahūn MatsP_6.45d
ariṣṭā surasā tathā MatsP_6.1d
ariṣṭā surasā tathā MatsP_146.18b
ariṣṭo dhṛṣṭa eva ca MatsP_11.41b
ariṣṭo baliputraśca MatsP_173.20a
aruṇaśca patatriṇām MatsP_6.34b
aruṇas tattvadarśī ca MatsP_9.21a
aruṇasya sutāv ubhau MatsP_6.35b
aruṇaṃ cāruṇiṃ caiva MatsP_171.43c
aruṇāvarajaṃ śrīmān MatsP_174.47a
aruṇodaṃ mānasaṃ ca MatsP_113.46a
aruntudaṃ puruṣaṃ tīvravācaṃ MatsP_36.9a
arundhatī japantyetat MatsP_13.60c
arundhatī satīnāṃ tu MatsP_13.52a
arundhatyām ajāyata MatsP_5.19b
arūpavanti rūpāṇi MatsP_172.17c
arūpāḥ śauṇḍikerāśca MatsP_114.54a
are pāpā durācārā MatsP_49.66a
arergṛhya rathaṃ tasya MatsP_140.32c
arogā vaidyanāthe tu MatsP_13.40c
arogāḥ pūrṇamānasāḥ MatsP_142.75b
arkanirmaṇḍale some MatsP_141.54c
arkapuṣpaiḥ kadambaiśca MatsP_95.25a
arkaṃ nāgādivodyantam MatsP_174.37c
arkaḥ palāśakhadirāv MatsP_93.27a
arkāya citrāsu ca gulphadeśam MatsP_55.7b
arkāyeti ca pūjayet MatsP_75.3d
arghārthaṃ pitṛpātreṣu MatsP_18.18c
argho me pratigṛhyatām MatsP_61.53d
arghyapādyādikaṃ nṛpaḥ MatsP_24.16d
arghyaṃ dattvā visṛjātha MatsP_97.13a
arghyaṃ dadyātprayatnena MatsP_102.26e
arghyāvāhanavarjitam MatsP_16.5d
arcayad indunāmabhiḥ MatsP_57.3d
arcayanto diteḥ putrās MatsP_131.13c
arcayitvā pariśramāt MatsP_141.7d
arcayiṣye 'hamarcyaṃ tvām MatsP_25.24c
arcayetpārvatīpatim MatsP_95.25d
arcayetpuṇḍarīkākṣam MatsP_70.34e
arcayetsūryanāmabhiḥ MatsP_55.5b
arcayediti keśavam MatsP_7.18b
arcayedviṣṇumavyayam MatsP_7.21d
arcayenmadhusūdanam MatsP_7.15d
arcāsvapi tataḥ pādau MatsP_11.31c
arcāṃ harervastragavā sahaiva MatsP_54.22b
arcito 'stu bṛhaspatiḥ MatsP_25.24d
arciṣmānpacano 'gnistu MatsP_128.9a
arjayantas tathārjavam MatsP_131.36b
arjunaṃ tripuraṃ caiva MatsP_22.42a
arjunaṃ śaptavānprabhuḥ MatsP_43.41d
arjunaṃ saṃprasādayan MatsP_43.38d
arjunāya prayacchata MatsP_44.9b
arjunena mahāmuniḥ MatsP_44.13d
arjunena raṇājire MatsP_6.29d
arṇave durgamāya ca MatsP_47.150d
arthakāmāvubhau smṛtau MatsP_125.46b
arthakṛcchramapi prāpya MatsP_31.18c
arthaśāstravikalpāśca MatsP_144.22c
arthaśāstraṃ samāsthāya MatsP_7.63c
arthaḥ śāpamadāttasmai MatsP_24.18c
arthe dharme ca kāme ca MatsP_131.10c
artho dharmaśca kāmaśca MatsP_142.67c
ardhacandramajihmagam MatsP_153.75d
ardhacandrārdhavaktrāśca MatsP_163.2c
ardhacandraiḥ śitaistataḥ MatsP_150.77d
ardhabhāreṇa vatsaḥ syāt MatsP_82.6a
ardhamāsasamāptau tu MatsP_126.69a
ardhamāsasya parvāṇi MatsP_141.32a
ardharātraṃ saṃyamane MatsP_124.32a
ardhaṃ puruṣarūpavat MatsP_3.31b
arpayetsmitabhāṣiṇī MatsP_70.45d
aryamā prīyatāmiti MatsP_80.5d
arhaṃ pūroridaṃ rājyaṃ MatsP_34.27a
alakānmādhavāyeti MatsP_81.11a
alakṣito gaṇeśena MatsP_156.23c
alakṣmīnāśanaṃ param MatsP_22.93d
alakṣmīḥ kena hanyate MatsP_68.1b
alakṣmyā vyāpitāsurāḥ MatsP_131.38b
alakṣyaṃ visṛjantaste MatsP_149.11c
alaṅghanīyaṃ bhavatu MatsP_129.21a
alamuddhartumihaiva yaḥ karoti MatsP_69.63d
alaṃkuru gṛhaṃ mama MatsP_11.60d
alaṃkṛtya guṇānvitam MatsP_55.24b
alaṃkṛtya guṇānvitam MatsP_57.22b
alaṃkṛtya ca bhūṣaṇaiḥ MatsP_96.18b
alaṃkṛtya vidhānataḥ MatsP_71.16b
alaṃkṛtya vidhānataḥ MatsP_78.5d
alaṃkṛtya hṛṣīkeśaṃ MatsP_100.19c
alaṃ kleśena mahatā MatsP_68.13a
alaṃ te tapasā vatsa MatsP_147.17a
alaṃ nīlotpalābhena MatsP_154.25c
alaṃ vācā śrameṇa te MatsP_155.23b
alātacakravadyānti MatsP_127.18a
alābupātraṃ nāgānāṃ MatsP_10.19c
alābūnāṃ tathā kvacit MatsP_118.27d
alipsamānasya tu me yaduktaṃ MatsP_42.12a
alokaḥ sarvataḥ smṛtaḥ MatsP_123.56d
alobha iti saṃjñitam MatsP_145.46d
alpatejobalāḥ pāpā MatsP_144.34c
alpavittasya vā grahaḥ MatsP_93.79b
alpavitto 'pi yaḥ kuryād MatsP_89.3a
alpavitto 'pi śaktitaḥ MatsP_86.2d
alpavitto yathāśaktyā MatsP_99.17e
alpaśiṣṭāḥ prajāstadā MatsP_144.84b
alpaśiṣṭāḥ striyaḥ sutāḥ MatsP_144.85d
alpaśeṣāḥ prajāstataḥ MatsP_144.73d
alpākṣaraparisphuṭam MatsP_154.2b
alpākṣaro na mantraḥ kiṃ MatsP_160.8c
alpena tapasā nṛpa MatsP_100.30d
alpena tapasā yatra MatsP_117.16a
alpenaiva prayatnena MatsP_108.6c
alpeṣvekāgnivatkṛtvā MatsP_58.52e
avagacchāsuradviṣam MatsP_167.64b
avagantum ihārhasi MatsP_154.390d
avagantuṃ hi māṃ tatra MatsP_154.223c
avagamyārthamakhilaṃ MatsP_154.119a
avagāḍhā mahodadhim MatsP_121.74b
avagāḍhe hyubhayataḥ MatsP_121.65c
avagāho mahātmā ca MatsP_46.18a
avagāhya ca pītvā ca MatsP_108.26a
avagāhya ca pītvā tu MatsP_104.15c
avagāhya hyubhayataḥ MatsP_113.11a
avatasthurlavaṇārṇavopariṣṭāt MatsP_137.34b
avatasthuḥ purāṇyeva MatsP_137.23c
avatasthuḥ śarā bhūtvā MatsP_133.26c
avatānaistathā gulmair MatsP_161.42c
avatārayāmāsa mahīṃ MatsP_48.99a
avatiṣṭhanti pādataḥ MatsP_144.49b
avatīryāsuradhvaṃsī MatsP_4.18a
avadadrājaputro 'pi MatsP_21.21a
avadātāḥ patākāstu MatsP_133.37c
avadhyatvaṃ ca vai dadau MatsP_47.125d
avadhyamamarendrāṇāṃ MatsP_161.33c
avadhyastārako daityaḥ MatsP_154.47a
avadhyasya mṛgendrasya MatsP_163.5c
avadhyaṃ śeṣato bhavet MatsP_129.25b
avadhyaḥ sarvabhūtānām MatsP_148.20a
avadhyaḥ sarvabhūtānāṃ MatsP_153.13c
avadhyā nūnamete vai MatsP_7.61c
avadhyāyāmṛtāyaiva MatsP_47.143a
avadhyā ye 'marāṇāṃ vai MatsP_6.24c
avadhyāḥ sarvadevānāṃ MatsP_6.29a
avanāttu raviḥ smṛtaḥ MatsP_124.4d
avanejanapūrvaṃ tu MatsP_17.47a
avantiśca viśāṃpate MatsP_43.46d
avamatya vimānāni MatsP_154.129a
avamānaḥ pade pade MatsP_155.5d
avalambya mahīsthitim MatsP_154.389b
avalepena tena tu MatsP_47.201b
avalepena mohitaḥ MatsP_148.23d
avaśaḥ parivartate MatsP_154.183d
avaśyamarthī prāpnoti MatsP_155.4c
avaśyambhāvinaṃ dṛṣṭvā MatsP_143.24c
avaśyaṃ tridaśāstena MatsP_161.22a
avaśyaṃ bhāvino hy arthāḥ MatsP_47.213a
avaśyaṃ bhāvyamarthaṃ tu MatsP_47.225a
avaśyaṃ samavāpsyasi MatsP_100.33f
avaśyāni vaśī kuryāt MatsP_93.148a
avaṣṭabdham athāsphālya MatsP_155.16a
avasattāṃ kṣapāṃ tatra MatsP_154.495a
avasatpṛthivīpālo MatsP_36.2c
avasarpiṇī na teṣvasti MatsP_122.39c
avasādaṃ yayurdaityāḥ MatsP_152.16a
avādīstvaṃ vayasāsmi pravṛddha MatsP_38.3a
avāpa cānalāt putrāv MatsP_5.25c
avāpa tapasā tadā MatsP_23.28f
avāpa tādṛśaṃ rūpaṃ MatsP_115.4c
avāpa tādṛśaṃ rūpaṃ MatsP_115.6c
avāpa madhu caiva hi MatsP_141.21f
avāpa vasudhādhipaḥ MatsP_118.64b
avāpātha hareḥ sutā MatsP_5.24d
avāpurmahatīṃ cintāṃ MatsP_133.48c
avāptāvekadehena MatsP_61.18c
avāptiṃ śraddhayā caiva MatsP_141.82c
avāpnoti na saṃśayaḥ MatsP_7.47d
avāpnoti supuṣkalān MatsP_104.17d
avāpya pṛthivīmimām MatsP_44.26d
avāpya lokānsa hi vītarāgaḥ MatsP_171.66c
avicāreṇa sarvābhir MatsP_70.32c
avicārya balābalam MatsP_47.93d
avicārya balābalam MatsP_143.19b
avicintyaḥ sahasradṛk MatsP_170.13b
avijñātagatiṃ tathā MatsP_5.25b
avijñeyamavijñātaṃ MatsP_2.26a
avibruvantī kiṃcicca MatsP_32.26a
avibhāgena devānām MatsP_145.65c
aviruddhānvane dṛṣṭvā MatsP_118.59a
avirodhena dharmasya MatsP_26.15c
avirodhena dharmasya MatsP_34.7c
avivāhyāḥ sma rājāno MatsP_30.18c
avekṣethā dharmavatīmavekṣāṃ MatsP_25.56c
avyaktaprakṛtirdevaḥ MatsP_163.107c
avyaktaprakṛtir budhaḥ MatsP_161.20d
avyaktaprabhavaṃ divyaṃ MatsP_162.5a
avyaktam apare jaguḥ MatsP_3.15b
avyaktātmā mahātmā vā- MatsP_145.87c
avyaktādiviśeṣāntav MatsP_145.54a
avyaktādhipatiḥ smṛtaḥ MatsP_52.22d
avyaktānantasalilaṃ MatsP_172.30c
avyaktāya ca mahate MatsP_47.164a
avyaktena tu dhāryate MatsP_123.52d
avyakto vyaktaliṅgastho MatsP_172.3a
avyagraḥ krīḍate loke MatsP_167.32c
avyaṅgatā śive bhaktir MatsP_72.3c
avyaṅgarūpāya jitendriyāya MatsP_97.15e
avyaṅgāṅgāya viprāya MatsP_71.15a
avyaṅgāṅgāya saumyāya MatsP_95.31a
avyaṅgāṅgībhiratra ca MatsP_68.25b
avyaṅgāvayavaṃ pūjya MatsP_70.42c
avyaṅgāvayavairbrahman MatsP_93.50a
avyākṛtamidaṃ tvāsīn MatsP_128.3c
avyūhenaiva sarvāṇi MatsP_125.2c
avraṇānsāgarāniti MatsP_67.4d
aśaktastu punardadyād MatsP_56.10e
aśaktastu phalānyeva MatsP_96.19a
aśaktastvamihārṇave MatsP_170.11d
aśaktaḥ kāryakaraṇe MatsP_33.6a
aśaktā gantumanyataḥ MatsP_140.60b
aśaktā dhāraṇe tataḥ MatsP_23.8b
aśakte naktamiṣyate MatsP_63.22f
aśakte naktamiṣyate MatsP_83.40d
aśakto viṃśaterūrdhvaṃ MatsP_91.3a
aśaknuvansa devānāṃ MatsP_47.49c
aśakyaṃ parisaṃkhyātuṃ MatsP_141.84c
aśakyā iti te 'pyagni- MatsP_61.5c
aśakyā parisaṃkhyātuṃ MatsP_114.86e
aśakyo 'yaṃ jīvayituṃ dvijātiḥ MatsP_25.44c
aśaninipātapayodaniḥsvanaḥ MatsP_133.70d
aśapacceti naḥ śrutam MatsP_24.64d
aśapadvīrakaṃ putraṃ MatsP_156.39e
aśākhā apalāśinīḥ MatsP_93.29b
aśilpajīvī vigṛhaśca nityaṃ MatsP_40.5a
aśītimaṇḍalaśataṃ MatsP_125.57a
aśītirhimavāñchaila MatsP_113.25a
aśītiśca sahasrāṇi MatsP_47.21a
aśītiścaiva varṣāṇi MatsP_142.32a
aśītiṃ ca sahasrāṇi MatsP_47.56c
aśītyā maṇḍalāñchatam MatsP_124.66b
aśīleṣu praduṣṭeṣu MatsP_132.1a
aśūnyaśayanaṃ nāma MatsP_71.5a
aśūnyaśayanaṃ hareḥ MatsP_71.18b
aśūnyaṃ tava sarvadā MatsP_55.26b
aśeṣatritaye pitā MatsP_18.28b
aśeṣaduṣṭaśamanam MatsP_69.18a
aśeṣaduṣṭaśamanaṃ MatsP_68.12c
aśeṣabhuvanālayām MatsP_80.3d
aśeṣam etatkathitam MatsP_53.7a
aśeṣayajñaphaladam MatsP_69.17c
aśeṣayajñaphaladaṃ MatsP_93.159a
aśeṣayajñaphaladāḥ MatsP_82.23c
aśeṣasattvakṣayakṛtpravṛddhas MatsP_23.42a
aśeṣasurapūjitam MatsP_69.18b
aśeṣāghavināśanam MatsP_69.17d
aśokamadhuvāsinyai MatsP_60.24a
aśokavanabhūtāni MatsP_130.16a
aśokavanikābhyāśe MatsP_31.2c
aśokavanikābhyāśe MatsP_31.10c
aśokaścāstu me sadā MatsP_81.25d
aśokasya śubhānanā MatsP_154.506d
aśokaṃ kāñcanaṃ dadyād MatsP_101.9c
aśokaṃ ca varāśokaṃ MatsP_131.48c
aśokāya ca jānunī MatsP_99.6b
aśokāyai namo jaṅghe MatsP_62.11c
aśokāśca tamālāśca MatsP_161.65a
aśokaiś cakramardanaiḥ MatsP_118.21d
aśnīyāttadanujñayā MatsP_92.16d
aśnīyāttailavarjitam MatsP_71.11b
aśnīyādghṛtasaṃyutam MatsP_72.40d
aśmakuṭṭā hyaśanakāḥ MatsP_175.35c
aśmantakaistathā kālair MatsP_118.23a
aśraddadhānāḥ puruṣāḥ MatsP_108.11c
aśraddadhāno hyaśucir MatsP_109.7a
aśraddheyamanuttamam MatsP_109.4d
aśraddheyaṃ na vaktavyaṃ MatsP_109.6a
aśrupātamivāniśam MatsP_153.172b
aśvaṛkṣamukhāḥ kecit MatsP_4.53a
aśvakarmā sa vai senāṃ MatsP_144.52c
aśvakrānte rathakrānte MatsP_102.10a
aśvajittanayastasya MatsP_49.49c
aśvatīrthaṃ ca vikhyātam MatsP_22.70a
aśvatthadalasaṃnibham MatsP_93.126b
aśvatthaṃ ca vaṭaṃ caivo- MatsP_56.7a
aśvatthaṃ bhāskaraṃ gaṅgāṃ MatsP_101.23a
aśvatthāmā śaradvāṃśca MatsP_9.32a
aśvatthāmā subāhuśca MatsP_45.32c
aśvatthe vandanīyā tu MatsP_13.50a
aśvatthodumbaraplakṣa- MatsP_58.10a
aśvamitraṃ citraraśmiṃ MatsP_171.53c
aśvamedhaphalaṃ tasmin MatsP_106.33a
aśvamedhaphalaṃ tasya MatsP_108.4c
aśvamedhaphalaṃ prāhur MatsP_93.160a
aśvamedhaphalaṃ labhet MatsP_53.15d
aśvamedhaśataṃ sāgram MatsP_24.10a
aśvamedhasamaṃ prāhur MatsP_58.54a
aśvamedhasahasrāṇi MatsP_93.138a
aśvamedhaṃ ca putrārtham MatsP_44.64c
aśvamedhaḥ pade pade MatsP_108.9d
aśvamedhe dadau rājā MatsP_44.27a
aśvamedhaistu bahubhiḥ MatsP_108.7a
aśvayukchuklanavamī MatsP_17.6a
aśvarūpeṇa mahatā MatsP_11.35a
aśvavratamidaṃ smṛtam MatsP_101.71f
aśvākṛṣṭaḥ pratāpavān MatsP_11.44b
aśvārūḍhaśca mathano MatsP_151.5a
aśvāstamekavarṇāste MatsP_126.51c
aśvā harabharāturāḥ MatsP_133.54b
aśvāḥ sanāgāḥ śataśastvarbudāni MatsP_42.24d
aśvināv iti niścitam MatsP_11.36d
aśvinī kṛttikā yāmyā MatsP_124.54c
aśvinormantra ucyate MatsP_93.48b
aśvinau ca mahābalau MatsP_174.2b
aśvinau tu pracakrame MatsP_150.205d
aśvinau pūrvapādayoḥ MatsP_127.23b
aśvinyāṃ ca tataḥ putrāḥ MatsP_45.32a
aśvibhyābhiti śuśruma MatsP_46.10b
aṣṭakāpatayaḥ kāvyāḥ MatsP_141.17c
aṣṭakena ca vīryavān MatsP_35.5d
aṣṭako lohitaścaiva MatsP_145.111c
aṣṭaghaṇṭotkaṭasvanām MatsP_151.22b
aṣṭacakreṇa yānena MatsP_163.107a
aṣṭacakraikaneminā MatsP_125.38d
aṣṭadhā samajāyata MatsP_60.7d
aṣṭapattraṃ sakarṇikam MatsP_55.21b
aṣṭabhir lohitairaśvaiḥ MatsP_127.4c
aṣṭabhiḥ keśavena ca MatsP_153.57d
aṣṭamastvaditeḥ sutaḥ MatsP_128.46d
aṣṭamaṃ nirṛtiṃ vasum MatsP_171.47d
aṣṭamūrteradhiṣṭhānam MatsP_93.66c
aṣṭame dvāpare viṣṇur MatsP_47.245a
aṣṭamyāṃ kṛtanaityakaḥ MatsP_77.7b
aṣṭamyāṃ bhojayeddvijān MatsP_78.6b
aṣṭaraśmiśanestattu MatsP_128.55a
aṣṭaviṃśatireva vā MatsP_93.28b
aṣṭaṣaṣṭiśca vā punaḥ MatsP_58.41d
aṣṭāṅgaḥ kāñcanaḥ smṛtaḥ MatsP_127.4b
aṣṭādaśa purāṇāni MatsP_53.70a
aṣṭādaśabhujo haraḥ MatsP_22.14b
aṣṭādaśabhyastu pṛthak MatsP_53.64a
aṣṭādaśavidhaṃ tu tat MatsP_171.12b
aṣṭādaśa sahasrāṇi MatsP_53.22e
aṣṭādaśa sahasrāṇi MatsP_53.48c
aṣṭādaśānāṃ dhānyānām MatsP_96.4a
aṣṭānāṃ devayoninām MatsP_145.7d
aṣṭābhiḥ śarkarābhārair MatsP_92.2a
aṣṭāvātmaguṇās tasmin MatsP_52.8a
aṣṭāvātmaguṇāḥ proktāḥ MatsP_52.11a
aṣṭāviṃśatimaṃ jaguḥ MatsP_69.6d
aṣṭāviṃśativistṛtaḥ MatsP_113.40d
aṣṭāviṃśatsahasrāṇi MatsP_142.24e
aṣṭāviṃśe parāśarāt MatsP_47.245b
aṣṭāviṃśe bhavitrī tvaṃ MatsP_14.13c
aṣṭāv ete yatastasmāt MatsP_22.86c
aṣṭāśītisahasrāṇi MatsP_113.24e
aṣṭāśītisahasrāṇi MatsP_124.102c
aṣṭāśītisahasrāṇi MatsP_124.107a
aṣṭottaraṃ ca tīrthānāṃ MatsP_13.53c
aṣṭau ca vasavastadvad MatsP_52.21c
aṣṭau tāni caritrāṇi MatsP_145.38c
aṣṭau tu jāpakāḥ kāryā MatsP_58.11c
aṣṭau tu homakāḥ kāryā MatsP_93.130a
aṣṭau te vātaraṃhasaḥ MatsP_127.11b
aṣṭau śatasahasrāṇi MatsP_142.26a
aṣṭau ṣaḍvāpyatha punaś MatsP_62.32c
asaṅgaḥ kāñcano divyo MatsP_125.40c
asaṅgā gatayasteṣāṃ MatsP_142.73a
asaṅgais tanmanojavaiḥ MatsP_126.50b
asaṅgo yuyudhānasya MatsP_45.23c
asatsaṃkīrṇavṛtteṣu MatsP_28.9c
asadgrahasya kā prītir MatsP_154.342a
asadbhiriva me matam MatsP_175.45d
asadvṛttasya dānava MatsP_129.22d
asapatnamidaṃ sarvam MatsP_47.60c
asamañjasastu tanayo MatsP_12.43c
asamarthā yadā raṇe MatsP_152.4d
asamartho 'bhavadvaktum MatsP_154.412c
asambhrāntastapodhanaḥ MatsP_47.194b
asambhrānto raṇe viṣṇur MatsP_151.10a
asahantī vivasvataḥ MatsP_11.4d
asahyakopāya namo 'stu tubhyam MatsP_154.265b
asaṃkareṇa vijñeyas MatsP_128.79a
asaṃkalpavratakriyāṃ MatsP_175.41b
asaṃkhyaṃ guru duḥsaham MatsP_154.167d
asaṃkhyeyāḥ pṛthivyāste MatsP_169.10c
asaṃtoṣādbhayādduḥkhān MatsP_145.62c
asaṃdhārye 'mitātmani MatsP_136.7b
asaṃbhāvita evāstu MatsP_150.24c
asaṃbhrāntena bhṛguṇā MatsP_47.113a
asaṃyuktaiśca kaṇṭakaiḥ MatsP_173.12b
asaṃśayaṃ māmasurā dviṣanti MatsP_25.47c
asaṃśrutānyaśabdaṃ taṃ MatsP_117.3c
asaṃskṛtapramītānāṃ MatsP_17.44a
asāmañjāḥ sutastasya MatsP_44.83c
asāvanīśaḥ sa tathaiva rājaṃs MatsP_41.4c
asitaṃ sitakarmasthaṃ MatsP_40.15c
asitāṅgīti nāsikām MatsP_60.25b
asito devalaścaiva MatsP_145.106a
asito munisattamaḥ MatsP_48.83b
asipattravane caiva MatsP_141.71a
asiratnaṃ ca nandakam MatsP_162.25b
asilomā pulomā ca MatsP_6.20a
asihastaiḥ samantataḥ MatsP_175.4d
asīnāṃ ca nipātyatām MatsP_136.36b
asuraghnāya svāghnāya MatsP_47.149a
asuravaravadhārthamudyatānāṃ MatsP_137.35c
asuraṃ bhīmadarśanam MatsP_150.193b
asurāṇāṃ jayāya ca MatsP_47.81d
asurāṇāṃ praṇāśanam MatsP_47.12d
asurāṇāṃ praṇāśanam MatsP_47.234d
asurāṇāṃ praṇāśanam MatsP_47.246b
asurāṇāṃ bhaviṣyati MatsP_131.31d
asurāṇāṃ mahaujasaḥ MatsP_47.59b
asurāṇāṃ vināśāya MatsP_163.52a
asurāṇāṃ vināśāya MatsP_176.2c
asurāṇāṃ hitāya vai MatsP_47.84d
asurānamareśvaraḥ MatsP_138.1b
asurān samupāhvayat MatsP_47.182d
asurānsurasā tu vai MatsP_171.59b
asurā ye mahābalāḥ MatsP_47.26d
asurāśca piśācāśca MatsP_47.50c
asurāstu nijaghnuryān MatsP_25.12a
asurāḥ parvatopamāḥ MatsP_161.86b
asurāḥ suradharṣitāḥ MatsP_150.160d
asurāḥ suraśatravaḥ MatsP_136.43b
asurendrapure śukraṃ MatsP_25.21c
asurendrasutā subhūḥ MatsP_30.11c
asurairapi dugdheyam MatsP_10.20c
asurairvadhyamānāḥ sma MatsP_133.6c
asurairhanyamāne tu MatsP_26.10a
asuraiḥ surāyāṃ bhavato 'smi datto MatsP_25.51a
asuro nāma kaiṭabhaḥ MatsP_170.1d
asūyāṃ saṃvihāya ca MatsP_131.33b
asṛgretaḥ puṣparasānuyuktam MatsP_39.10a
asṛjadghorasaṃkāśaṃ MatsP_163.27c
asṛjadbhūritejasam MatsP_169.1b
asṛjadvai pitāmahaḥ MatsP_171.25b
asṛjandānaveśvarāḥ MatsP_163.6b
asṛjannarasiṃhasya MatsP_162.28c
asṛjanmānavāṃstatra MatsP_172.8a
asṛjanmukhato dvijān MatsP_4.28b
asevyamapratiṣṭhaṃ ca MatsP_140.77a
asau kiyantaṃ kālaṃ ca MatsP_166.21c
asau gaṇeśvaro devaḥ MatsP_154.544a
asau gṛhyedamabravīt MatsP_47.107d
astaṃ gatamivābhāti MatsP_175.11a
astaṃ gate punaḥ sūrye MatsP_128.14c
astaṃ yāti divākare MatsP_128.10b
asti nāstīti yatphalam MatsP_109.25d
asti vidyābalaṃ ca te MatsP_29.27d
astu janmani janmani MatsP_96.16d
astu me saptajanmasu MatsP_76.10d
astuvangopatiṃ śambhuṃ MatsP_132.20e
astu viṣṇo sadā mama MatsP_70.52d
astodayāstathotpātā MatsP_125.8c
astyuttareṇa kailāsāc MatsP_121.24a
astraprabhāve ca vivardhamāne MatsP_135.74d
astravṛṣṭiṃ samantataḥ MatsP_153.84d
astraṃ cakāra sāvitram MatsP_150.113c
astraṃ ca samudīrayat MatsP_153.90d
astraṃ trailokyadurdharṣaṃ MatsP_153.114c
astraṃ pāśupataṃ caiva MatsP_162.25e
astraṃ brahmaśiraścaiva MatsP_162.23a
astraṃ muktvā yaśo 'rthinā MatsP_24.24d
astraṃ hayaśiraścaiva MatsP_162.26a
astrāṇāṃ ca mahaujasām MatsP_148.20b
astrāṇi tejāṃsi dhanāni dhairyaṃ MatsP_153.168a
astrāṇi vyarthatāṃ jagmur MatsP_153.145c
astrāṇi sarvaśastrāṇi MatsP_93.56c
astrāṇyādātumabhavann MatsP_152.4c
astre pratihate tasmin MatsP_151.28a
astraiḥ prajvalitaiḥ siṃham MatsP_162.29a
astvasmingahane kuñje MatsP_120.9a
asthānāsadgrahapriyām MatsP_154.343b
asthitiṃ ca kalau dṛṣṭvā MatsP_145.5c
asthibhūṣaṇabhūṣitam MatsP_148.91d
asmacchāsanasaṃsthitaḥ MatsP_146.56b
asmatpakṣairvidhīyatām MatsP_154.118d
asmatsvāmī bhavatvayam MatsP_23.10d
asmadīyaṃ varānane MatsP_11.6d
asmadgṛheṣvamaraparvata nāśayāśu MatsP_83.27b
asmadvākyena yo mukto MatsP_146.50c
asmannāmnā ca vartatām MatsP_158.43d
asmākamapi vai so 'rthaḥ MatsP_154.377a
asmākaṃ caiva yadvṛttaṃ MatsP_103.20a
asmākaṃ jātidharmo vai MatsP_148.2c
asmākaṃ tu matirhyāsīt MatsP_45.18c
asmākaṃ tu varaṃ vṛttir MatsP_175.34c
asmākaṃ na prajāyate MatsP_146.2d
asmākaṃ brūhi mānada MatsP_146.14d
asmācchataguṇaḥ proktaḥ MatsP_93.119a
asmād uddhartumarhasi MatsP_27.21d
asmādeva purā bhūtā MatsP_167.6c
asmāddaśaguṇaḥ prokto MatsP_93.92a
asmādduḥkhamahārṇavāt MatsP_147.14d
asmādrathaṃtarātkalpāt MatsP_69.5a
asmānsaṃtāpya bahuśaḥ MatsP_103.4a
asmābhiryauvanena kim MatsP_24.60d
asmāllokādamuṃ lokaṃ MatsP_128.34a
asminkaḥ prabhavedyogo hy MatsP_136.7a
asminkila pure vāpī MatsP_136.50a
asmingarbhe varānane MatsP_7.36d
asminnarthe nigadyate MatsP_124.5d
asminnaḥ śaraṇaṃ bhava MatsP_70.17d
asminn eva tapovane MatsP_7.37b
asminneva parāḥ sarvāḥ MatsP_154.338e
asminn evaṃ gate kāle MatsP_48.36c
asminmartye dvijottamāḥ MatsP_20.22d
asminvivāhe tvaṃ ślāghyo MatsP_30.34c
asmiṃśchidre tadāmarṣād MatsP_47.85c
asya te vidhiyogasya MatsP_154.340c
asya devāḥ śarīrasthāḥ MatsP_162.6a
asya pradānasya yadeva yuktaṃ MatsP_42.12c
asya bhāratavarṣasya MatsP_124.6a
asya yojanamātre 'pi MatsP_61.12a
asya saṃjāyate yataḥ MatsP_17.71d
asyāpatyasya te vipra MatsP_175.54a
asyāṃ ca kalyāṇatithau vivasvān MatsP_69.61c
asyāṃ nidhāya sarvāṃs tān MatsP_1.31c
asyāḥ śṛṇu mamātrāpi MatsP_154.190c
asyāḥ svacchanakhojjvalau MatsP_154.191b
ahanyahani devendraṃ MatsP_24.22a
ahany ahani vā budhaḥ MatsP_13.57d
ahamagnirhavyavāho MatsP_167.51c
ahamapi rathavaryamāsthitaḥ MatsP_137.35a
ahamādau kariṣyāmi MatsP_148.4c
ahamāpaḥ samudrāśca MatsP_167.57c
ahamijyā kriyā cāham MatsP_167.56c
ahamityeva vādinaḥ MatsP_131.41d
ahamindrapade śakro MatsP_167.52a
ahamekaḥ prajāpatiḥ MatsP_167.55d
ahamekākṣaro mantras MatsP_167.64c
ahameva tavāntakaḥ MatsP_150.242b
ahamevaṃvidhaḥ sṛṣṭas MatsP_4.14a
ahamevādya hasitā MatsP_21.23a
aharnābhistu sūryasya MatsP_125.43a
aharvai praviśaty apaḥ MatsP_128.14d
ahalyā ca yaśasvinī MatsP_50.7d
ahalyā samprasūyata MatsP_50.8b
ahasattena yogātmā MatsP_21.18a
ahastu grasate rātriṃ MatsP_124.92c
ahastu carate nābheḥ MatsP_124.69a
ahastu yadudakcaiva MatsP_142.10c
ahastu viṣuve smṛtam MatsP_124.91d
ahaste daśa pañca ca MatsP_124.86b
ahaṃ kanyāsahasreṇa MatsP_29.23a
ahaṃkāragṛhītāśca MatsP_165.17a
ahaṃkāranivṛttaśca MatsP_112.10c
ahaṃkāraś ca mahato MatsP_3.18a
ahaṃkāraḥ smṛtaḥ krodho MatsP_3.13c
(a)haṃkārātmā tathaiva ca MatsP_145.87d
ahaṃkārād abhūn madaḥ MatsP_3.11b
ahaṃkārāvṛte loke MatsP_60.3c
ahaṃkārotthitārciṣaḥ MatsP_153.36d
ahaṃ kila bhavaṃ devaṃ MatsP_154.325c
ahaṃ krodhaśca kāmaśca MatsP_161.15a
ahaṃ ca kāmuko nāma MatsP_11.62c
ahaṃ ca rathavaryeṇa MatsP_135.11a
ahaṃ caiva vibodhitaḥ MatsP_131.30b
ahaṃ caiva sariddivyā MatsP_167.55a
ahaṃ jarāṃ tavādāya MatsP_24.66a
ahaṃ jyotirahaṃ vāyur MatsP_167.57a
ahaṃ tanvābhinavayā MatsP_24.63c
ahaṃ tu tava putrasya MatsP_175.66a
ahaṃ tu nābhigṛhṇāmi MatsP_42.11c
ahaṃ tu śaraṇaṃ yātā MatsP_154.283a
ahaṃ te janako vatsa MatsP_167.42a
ahaṃ tvāmanuyāsyāmi MatsP_155.27a
ahaṃ dharmastapaścāhaṃ MatsP_167.54c
ahaṃ nārāyaṇo brahman MatsP_167.50a
ahaṃ nemiḥ suro naiva MatsP_150.162a
ahaṃ purāṇaḥ paramaṃ MatsP_167.59c
ahaṃ bhūtasya bhavyasya MatsP_167.60a
ahaṃ bhūmirahaṃ nabhaḥ MatsP_167.57b
ahaṃ manye pūrvameko 'bhigantā MatsP_42.18a
ahaṃ yayātirnahuṣasya putraḥ MatsP_38.1a
ahaṃ yogī yugākhyasya MatsP_167.52c
ahaṃ varṣamahaṃ somaḥ MatsP_167.58a
ahaṃ vidyādhipaḥ smṛtaḥ MatsP_167.56d
ahaṃ vīraka te mātā MatsP_158.6a
ahaṃ vo 'dhyāpayiṣyāmi MatsP_47.184a
ahaṃ sarvāṇi sattvāni MatsP_167.53a
ahaṃ sahasraśīrṣākhyo MatsP_167.50c
ahaṃ sārathirityuktvā MatsP_133.51c
ahaṃ sāṃkhyamahaṃ yogo MatsP_167.56a
ahaṃ hi pūrvo vayasā bhavadbhayas MatsP_38.2a
ahirbudhnyaśca bhagavān MatsP_171.39c
ahiṃsāyāṃ tu yo dharmo MatsP_106.48c
ahiṃsāyāṃ vyavasthitaḥ MatsP_104.16b
ahiṃsāvratamityuktaṃ MatsP_101.35e
ahīnagustasya sutaḥ MatsP_12.54a
ahīnajanasevitam MatsP_117.15b
ahīnaśaraṇaṃ nityam MatsP_117.15a
ahīnaṃ ratnasampadā MatsP_117.15d
ahīnaḥ paśyati girim MatsP_117.15c
ahīnāṅgo 'pyarogaśca MatsP_108.4a
ahīnāṅgo hyarogaśca MatsP_107.9c
aho kaṣṭataraṃ caitad MatsP_4.1a
aho kālo hi durjayaḥ MatsP_137.8b
aho kṛtārthā vayameva sāṃprataṃ MatsP_154.396a
aho dhanamaho kulam MatsP_11.65b
aho dhanyo 'si śailendra MatsP_154.130a
aho bata vidhervīryaṃ MatsP_43.40c
aho māhātmyamuttamam MatsP_72.22b
aho muhyāmi śuṣyāmi MatsP_154.160c
ahoraganiśācarā MatsP_148.98d
ahorātramadhīyate MatsP_142.48f
ahorātraṃ bhuvo bhraman MatsP_124.76b
ahorātraṃ rathenāsāv MatsP_126.42a
ahorātraṃ viśaty apaḥ MatsP_128.16b
ahorātrātpataṃgasya MatsP_124.47a
ahorātre gate paścād MatsP_77.7a
ahorātre gate paścād MatsP_78.6a
ahorātreṇa caikena MatsP_1.19a
ahorātre vibhajate MatsP_142.5a
aho rūpam aho rūpam MatsP_3.33c
aho rūpam aho rūpam MatsP_3.35a
aho lāvaṇyam uttamam MatsP_11.65d
aho 'vatāritāḥ sarve MatsP_154.125a
aho vivañcitāḥ smeti MatsP_47.205a
aho vṛttamaho rūpam MatsP_11.65a
aho hi kālasya balam MatsP_137.8a
ahno muhūrtā vikhyātā MatsP_22.83a
aṃśastasyāṃ pratiṣṭhitaḥ MatsP_144.28d
aṃśumān viṣṇur eva ca MatsP_6.4d
aṃśumān saptadhātuśca MatsP_126.52c
aṃśo bhagaśca dvāvetau MatsP_126.17c
ākarṇakṛṣṭairbhūyaśca MatsP_150.226a
ākarṇākṛṣṭakārmukaḥ MatsP_151.11b
ākarṇākṛṣṭacāpastu MatsP_150.56a
ākarṣaṃstamadhomukhaḥ MatsP_127.28d
ākallair avicārakaiḥ MatsP_118.11b
ākāpatirariṃdamaḥ MatsP_163.35d
ākārayet kanakadhenuvirājamānam MatsP_83.24d
ākārayetkusumavastravilepanāḍhyam MatsP_83.21b
ākārayedrajatapuṣpavanena tadvad MatsP_83.23c
ākāraṃ gūhayaṃstataḥ MatsP_156.36d
ākārya rūpyāmatha vā ca tāmrīm MatsP_98.12b
ākāśapratimā rājaṃś MatsP_119.23a
ākāśamūṣmaṇā taptaṃ MatsP_2.7a
ākāśavikṛter vāyuḥ MatsP_3.24a
ākāśaśāyī varṣāsu MatsP_101.69a
ākāśasaraso bhraṣṭaiḥ MatsP_149.13c
ākāśasya udāhṛtaḥ MatsP_93.47b
ākāśaṃ chidrasambhūtaṃ MatsP_168.8c
ākāśaṃ viśvapakṣiṇām MatsP_4.5b
ākāśaṃ śabdatanmātrād MatsP_3.23c
ākāśaṃ samadṛśyata MatsP_151.25d
ākāśaṃ svarṇasaṃkāśaṃ MatsP_140.46c
ākāśātkāśapāṇḍuraḥ MatsP_154.299b
ākāśe tu sthito viṣṇur MatsP_172.43c
ākāśe mumucuḥ sarve MatsP_153.145a
ākīrṇena virājatā MatsP_83.45b
ākṛṣṇeti ca sūryāya MatsP_93.33c
ākṛṣyete yadā te tu MatsP_125.56a
ākranditānāṃ ca ravo 'timiśraḥ MatsP_140.69d
ākramya nandī vṛṣabhas MatsP_133.60c
ākrāntirūrjitākārā MatsP_154.76c
ākrānte tu kriyā yuktā MatsP_148.72a
ākrāmanto divaṃ bhānti MatsP_42.17c
ākruśyamāno nākrośen MatsP_36.7a
ākruṣṭo 'bhihato yastu MatsP_145.45a
ākrośe 'pi samaprakhye MatsP_138.7a
ākroṣṭāraṃ nirdahati MatsP_36.7c
ākhaṇḍalo 'gnirbhagavān MatsP_93.52a
ākhuḥ snigdhamivāmbaram MatsP_150.68d
ākhyātamiti kīrtyate MatsP_53.61d
ākhyātametannikhilaṃ hi sarvaṃ MatsP_39.20c
ākhyātaṃ te caritaṃ nāhuṣasya MatsP_42.29b
ākhyātaṃ te pārthiva sarvametad MatsP_39.5c
ākhyātā gautamā varāḥ MatsP_50.12b
ākhyātāstvevamṛṣayaḥ MatsP_113.79a
ākhyānakamiti smṛtam MatsP_53.65b
ākhyāsyāmyaham ādatsva MatsP_30.9a
ākhyāhi tvaritaṃ rājan MatsP_103.19c
ākhyāhi no yathātathyaṃ MatsP_113.59a
ākhyāhi me yathātathyaṃ MatsP_111.6a
ākhyeyam ānandakaraṃ śivasya MatsP_55.30b
āgataṃ jaladābhāsaṃ MatsP_134.5a
āgatau tatra yatrāstāṃ MatsP_146.48c
āgatya cātha sṛṣṭiṃ ca MatsP_5.10c
āgatya caiva tripurāt MatsP_135.1c
āgatya parayā mudā MatsP_7.30b
āgatya madhusūdanam MatsP_57.7b
āgatyānandayāmāsa MatsP_147.19a
āgamiṣyati te vane MatsP_11.46b
āgamiṣyati yogātmā MatsP_70.13c
āgamena bhavāndharmaṃ MatsP_143.13e
āgamya tamajaṃ devam MatsP_132.20c
āgamyovāca deveśo MatsP_157.7e
āgnīdhrakāśyapānāṃ tu MatsP_127.27c
āgnīdhraścāgnibāhuśca MatsP_9.4c
āgneyamadhikṛtya ca MatsP_53.37d
āgneyamastramakarod MatsP_153.100a
āgneyaṃ tatpracakṣate MatsP_53.28d
āgneyaṃ rudrasaṃhitām MatsP_93.133b
āghrāyāpanudāmi te MatsP_48.82d
āghrāyāpanudāmi vai MatsP_48.81d
ācakṣe vo dānavā bāliśāḥ stha MatsP_25.65a
ācakṣva no yathātattvaṃ MatsP_114.59c
ācakṣva me saṃśayātpṛcchatastvam MatsP_39.12d
ācakhyau ca mahābhāgā MatsP_27.27a
ācacakṣe ca roṣavān MatsP_11.22d
ācamya ca vidhānataḥ MatsP_102.13b
ācarāmi śucismite MatsP_32.4b
ācāntaḥ prayataḥ śuciḥ MatsP_102.3b
ācāntaḥ prāgudaṅmukhaḥ MatsP_69.29d
ācānteṣu punardadyāj MatsP_16.47a
ācāraścaiva tadvidām MatsP_52.7d
ācāreṇa damena ca MatsP_25.19b
ācāryam utprekṣitabhūtasargam MatsP_154.267b
ācāryastvabhipūjayet MatsP_58.27d
ācāryaḥ prakṣipedbhūmāv MatsP_58.14c
ācārye tattvavedini MatsP_95.30d
ācārye dviguṇaṃ dadyāt MatsP_59.16c
ācārye vratamāsthite MatsP_47.87b
ācāryairupadiśyate MatsP_134.18b
ācāryairupadiśyate MatsP_145.28b
ācāryairnopadiśyate MatsP_134.18d
ācāryairnopadiśyate MatsP_145.28d
ācāryo dviguṇaṃ punaḥ MatsP_58.17d
ācāryo vo hy ahaṃ kāvyo MatsP_47.192a
ācchādayata yatnena MatsP_153.81a
ājagāma tadā tatra MatsP_147.5a
ājagāma mahātejā MatsP_171.3c
ājagāma mudā yukto MatsP_154.113a
ājagāma samudyamya MatsP_150.39c
ājagāmāmararipuḥ MatsP_156.13a
ājagāmāśramapadaṃ MatsP_157.7c
ājagmurhṛṣitāstatra MatsP_147.24c
ājagmuḥ kautukātpurā MatsP_24.15d
ājagmuḥ paramaṃ kṣobham MatsP_138.4c
ājagmuḥ pitarastuṣṭāḥ MatsP_14.4a
ājaghāna tadā śaktyā MatsP_140.34c
ājaghnuḥ samare kruddhā MatsP_151.6c
ājaghne gadayorasi MatsP_150.40b
ājanmamaraṇāntikāt MatsP_102.4d
ājamīḍhasya keśinyāṃ MatsP_49.46c
ājahāra narottamaḥ MatsP_44.64d
ājahārāśvamedhānāṃ MatsP_44.23c
ājānubāhavaścaiva MatsP_142.71a
ājīvanāya manujeṣu ca sarvadā syāt MatsP_96.24b
ājīvayati daivataiḥ MatsP_137.15b
ājuhāvāvidūrasthān MatsP_154.392c
ājñā me sampradīyatām MatsP_154.202b
ājyapā nāma lokeṣu MatsP_15.20c
ājyaṃ ca samidhastathā MatsP_58.31b
āṭarūṣaparūṣakaiḥ MatsP_118.11d
āṭavyāḥ śabarāstathā MatsP_114.48b
āḍirnāmāntaraprekṣī MatsP_156.12c
āḍiścakāra vipulaṃ MatsP_156.15a
ātiṣṭhasva rathaṃ rājan MatsP_42.15a
ātiṣṭheta munir maunaṃ MatsP_40.14c
āttasaṃtānakusumaṃ MatsP_119.33c
ātmajām ity akalpayat MatsP_3.32d
ātmajñāya viśeṣāya MatsP_47.164c
ātmatejodbhavāḥ puṇyā MatsP_168.8a
ātmadoṣair niyacchanti MatsP_27.30a
ātmanaścāpi yatpriyam MatsP_58.17f
ātmanastapasā tulyaṃ MatsP_37.2c
ātmanaḥ pitureva ca MatsP_17.51d
ātmanaḥ śubhamācaran MatsP_7.52b
ātmanaḥ sadṛśānputrān MatsP_171.25a
ātmanā ca visarjayet MatsP_69.50d
ātmanā vātha pitṛbhis MatsP_54.30c
ātmanaivābhipūryate MatsP_123.31b
ātmano na vināśo 'sti MatsP_154.181c
ātmano 'pi yathāvighnaṃ MatsP_70.58c
ātmano vipulaṃ vaṃśaṃ MatsP_44.85c
ātmaprāṇaiḥ priyatamā MatsP_26.7a
ātmarūpaprakāśena MatsP_167.3a
ātmavatsarvabhūteṣu MatsP_145.44a
ātmavanto hyadāmbhikāḥ MatsP_145.29b
ātmānam arpayāmāsa MatsP_20.37c
ātmānaṃ tvāṃ ca bhartāraṃ MatsP_11.61c
ātmānaṃ sa punarjātaṃ MatsP_154.195c
ātmārthe vā parārthe vā MatsP_145.48a
ātmīyaṃ nṛpatiḥ putraṃ MatsP_21.34c
ātmīyaṃ sa pitāmaha MatsP_23.10b
ātmeśāyātmavaśyāya MatsP_47.161a
ātmopamaśca bhūteṣu MatsP_112.11c
ādatte puruṣottamaḥ MatsP_166.4d
ādatte raśmibhirjalam MatsP_125.31d
ādatte sa tu nāḍīnāṃ MatsP_128.17c
ādātuṃ phalamūlāni MatsP_146.76a
ādāya parighaṃ ghoraṃ MatsP_135.48c
ādāya sarvāṇi jagāma daityo MatsP_150.108c
ādāvante ca madhye ca MatsP_74.10a
ādāv ātmahitāya tvaṃ MatsP_49.31c
ādāveva viśāṃ pate MatsP_58.18f
ādikartā svayaṃ prabhuḥ MatsP_161.20b
ādikalpe tu devānāṃ MatsP_142.45c
āditpratnasya retasa MatsP_93.47a
āditya iti gadyate MatsP_128.35d
ādityataruṇābhāso MatsP_113.39c
ādityanilayo rāhuḥ MatsP_127.10a
ādityamustakaiḥ kumbhaiḥ MatsP_118.17a
ādityameti somācca MatsP_127.10c
ādityameti somācca MatsP_128.62a
ādityalokamāpnoti MatsP_101.79c
ādityavarṇaḥ puruṣo MatsP_167.51a
ādityavaṃśamakhilaṃ MatsP_11.1a
ādityaśayanaṃ nāma MatsP_55.3a
ādityaścandramā bhaumo MatsP_93.54a
ādityaścandramāḥ sārdhaṃ MatsP_68.26c
ādityaśca vijānāti MatsP_155.7c
ādityaścādibhūtatvād MatsP_2.31c
ādityasadṛśānanau MatsP_170.5b
ādityasamatejasam MatsP_31.27d
ādityasya caturmukhaḥ MatsP_53.31b
ādityasya ca vāsaram MatsP_97.4b
ādityasya dinaṃ bhavet MatsP_55.4b
ādityasya dinaṃ bhavet MatsP_74.5b
ādityasya mahātmanaḥ MatsP_108.29b
ādityasya sarasvatyāṃ MatsP_171.57c
ādityaṃ ca tathottare MatsP_97.7d
ādityaṃ pūrvatastataḥ MatsP_98.4b
ādityātsa tu niṣkramya MatsP_128.61c
ādityā dvādaśa smṛtāḥ MatsP_6.3d
ādityā dvādaśa smṛtāḥ MatsP_6.5b
ādityānāṃ prabhurmataḥ MatsP_67.9b
ādityāndvādaśaiva hi MatsP_171.55d
ādityābhimukhāḥ sarvāḥ MatsP_93.98a
ādityāya namaḥ karau MatsP_99.7b
ādityāya namo 'stviti MatsP_68.36b
ādityā vasavaḥ sādhyāḥ MatsP_132.3a
ādityā vasavo rudrā MatsP_174.2a
ādityā vasavo viśve MatsP_153.25c
ādityāśca surāstadvat MatsP_9.29c
ādityair vasubhiḥ saha MatsP_162.7b
ādityairvasubhiḥ sādhyair MatsP_161.6a
ādityo dvijarūpeṇa MatsP_44.3a
ādityo 'haṃ nareśvara MatsP_44.3d
ādidevastathā viṣṇur MatsP_47.31a
ādidevaṃ sanātanam MatsP_163.96d
ādideśa cirādambu- MatsP_61.8c
ādidvayaṃ pakṣayantraṃ MatsP_133.19c
ādiṣṭastvaṃ śiveneha MatsP_95.4e
ādiṣṭaṃ kaviputreṇa MatsP_25.25c
ādiṣṭaḥ puruhūtena MatsP_61.3c
ādiṣṭo brahmaṇā pūrvam MatsP_23.2a
ādiṣṭo 'si purā brahman MatsP_70.18a
ādisargaśca yaḥ sūta MatsP_8.1a
ādṛksvasā na jananī ca tadābhiśastā MatsP_100.12d
ādau tretāyuge tataḥ MatsP_142.44b
ādye kṛte nādharmo 'sti MatsP_144.5c
ādriyantāṃ ca śastrāṇi MatsP_148.78a
ādhatta pitaro garbham MatsP_16.54a
ādhātavyā tapasvibhiḥ MatsP_175.44b
ādhāya niyamaṃ mohād MatsP_170.10c
ādhāraṇe mahattve vā MatsP_145.27c
ādhārādheyabhāvena MatsP_123.53a
ādhipatyaṃ kathaṃ bhavet MatsP_61.2b
ādhipatye vyavasthitāḥ MatsP_19.5b
ādhvaryavaṃ ca prasthānair MatsP_144.16a
ānanaṃ hyagnirabhavac MatsP_133.41a
ānandakamiti proktaṃ MatsP_122.23c
ānandakṛtpadamupaiti munīndra so 'pi MatsP_96.25d
ānandakṛtsthānam upaiti viṣṇoḥ MatsP_70.63d
ānandadāṃ sakaladuḥkhaharāṃ tṛtīyāṃ MatsP_64.28a
ānandadivasāhāri MatsP_154.199a
ānandabhūtāya punarbhruvau ca MatsP_57.11b
ānandavratamucyate MatsP_101.32d
ānandātmā maheśvaraḥ MatsP_7.28d
ānandāya namaḥ prabho MatsP_64.4d
ānandāyetyataḥ param MatsP_79.7d
ānandāyai sunandāyai MatsP_63.12a
ānandāśca sukhāścaiva MatsP_122.38a
ānandāśruparītākṣāḥ MatsP_154.372a
ānayatyātmavegena MatsP_125.25a
ānartasyābhavatputro MatsP_12.22a
ānartā arbudaiḥ saha MatsP_114.51b
ānarto nābha deśo 'bhūn MatsP_12.22c
ānarto nāma vīryavān MatsP_43.49d
ānarto nāma śaryāteḥ MatsP_12.21c
ānīya vyāhṛtaṃ cātra MatsP_100.23e
ā nīlaniṣadhāyataḥ MatsP_113.36b
ānupūrvyācca me śaṃsa MatsP_25.5c
ānupūrvyātsamāsena MatsP_122.48c
ānupūrvyeṇa sarvaśaḥ MatsP_122.90b
ānṛśaṃsyena śūdrāṃśca MatsP_34.5c
āpatanti gabhastibhiḥ MatsP_128.33b
āpaduddharaṇe tu tat MatsP_47.102d
āpadyamāno narayonimetām MatsP_39.12c
āpanneṣu sureṣu vai MatsP_47.237d
āpavasya mahātmanaḥ MatsP_44.1b
āpavaḥ sa vibhurbhūtvā MatsP_168.1a
āpavo jalamāsthitaḥ MatsP_44.12b
āpastambastataścakre MatsP_7.34c
āpastambaḥ karotviṣṭiṃ MatsP_7.33c
āpasya putrāś catvāraḥ MatsP_5.22a
āpādatalamastakam MatsP_48.69d
ā pādatalamastako MatsP_145.10c
āpānagoṣṭhīṣu tathā MatsP_120.31a
āpānabhūmīṣu sukhaprameyaṃ MatsP_139.32c
āpānabhūmau galitair MatsP_117.9a
āpurādvāsukerhradāt MatsP_104.5b
āpūrayandadau tena MatsP_126.56c
āpūritam ivāmbaram MatsP_153.103d
āpūryate paro bhāgaḥ MatsP_126.55a
āpūryamāṇo hyudadhir MatsP_123.31a
āpṛcche tvāṃ gamiṣyāmi MatsP_26.15a
āpo jyotirayaḥ smayaḥ MatsP_9.9d
āpo dṛśyanti bhāsurāḥ MatsP_128.15b
āpo dhruvaśca somaśca MatsP_5.21a
āpo 'mṛtarasopamāḥ MatsP_168.8b
āpo hi ṣṭheti mantreṇa MatsP_58.46c
āpo hi ṣṭhetyumāyāstu MatsP_93.38c
āpo hyanuśritāśca yāḥ MatsP_125.29d
āptoryāmāḥ surottamāḥ MatsP_140.81b
āpnoti dhanasampadaḥ MatsP_64.24b
āpnoti dhāma ca puraṃdaralokajuṣṭam MatsP_96.24d
āpnoti paramaṃ padam MatsP_88.1d
āpnoti śivasaṃyutān MatsP_84.1d
āpnoti surapūjitam MatsP_85.1d
āpnoti surapūjitān MatsP_83.2d
āpnotīha na saṃśayaḥ MatsP_83.45f
āpyāyate suṣumnena MatsP_141.22c
āpyāyayatsuṣumnena MatsP_141.26c
āpyāyayantastridaśān MatsP_153.21a
āpyāyasveti tu japed MatsP_57.5c
āpyāyasveti somāya MatsP_93.34a
āpyāyete divāniśam MatsP_128.12d
ā prayāgapratiṣṭhānād MatsP_104.5a
āplutau tarasāśvinau MatsP_150.199b
ābabandha ca pāṇinā MatsP_154.442d
ābhīrakanyātikutūhalena MatsP_69.59c
ābhīrāḥ kālatoyakāḥ MatsP_114.40b
ābhūtasamplavasthānām MatsP_124.110a
ābhūtasamplavānte tu MatsP_124.111c
ābhūtasamplave tasminn MatsP_2.20a
ābhyāṃ saṃgharṣaṇodbhūtaṃ MatsP_168.9a
āmantrayitvā suśroṇīṃ MatsP_27.23c
āmantrya tu vidhānataḥ MatsP_102.9f
āmantrya himaśailendraṃ MatsP_154.496c
āmapātre mahīpate MatsP_10.22d
āmardakam alambhuṣam MatsP_22.50b
āmalakyastathā jambū- MatsP_161.61c
āmaśrāddhaṃ yadā kuryād MatsP_18.27a
āmuktaiḥ kuṇḍalairhārair MatsP_136.29c
āmbikeyasya mainākaṃ MatsP_122.25a
āmbikeyātparo ramyaḥ MatsP_122.17a
āmraniṣpāvamadhuka- MatsP_96.11a
āmrātakaṃ kapitthāni MatsP_96.5c
āmrātakeśvaraṃ tadvad MatsP_22.50c
āyatastu kumārīto MatsP_114.10a
āyataḥ pūrvapaścime MatsP_113.25b
āyataḥ śatayojanam MatsP_163.77d
āyatā chidrasaṃyutā MatsP_93.125b
āyatāste mahāśailāḥ MatsP_121.76a
āyasaṃ tu kṣititale MatsP_129.33c
āyasaṃ rāhave dadyāt MatsP_93.62a
āyasaṃ hemabhūṣitam MatsP_150.64b
āyasaḥ śiśumārakaḥ MatsP_58.18d
āyase śakrapīḍinīm MatsP_10.20d
āyasaiḥ parighaiḥ pūrṇaṃ MatsP_173.11c
āyāti tripuraṃ hantuṃ MatsP_134.22c
āyāti sma niṣevita MatsP_83.45d
āyānti pāpāni na saṃśayo 'sti MatsP_55.32d
āyāntīm avalokyātha MatsP_153.29a
āyāntīṃ tāṃ samālokya MatsP_150.72a
āyāntu yajamānasya MatsP_67.8c
āyāntu yajamānasya MatsP_93.25c
āyudhānāṃ mahānoghaḥ MatsP_140.15e
āyudhāni samādāya MatsP_136.30c
āyudhānduṣpradharṣiṇaḥ MatsP_153.91d
āyudhāndaityavakṣasi MatsP_150.74b
āyudhairupaśobhitam MatsP_172.23d
āyudhaiścandravarcasaiḥ MatsP_140.11b
āyudhaistrastanakṣatraḥ MatsP_140.16c
āyurārogyadā nityaṃ MatsP_14.19c
āyurārogyameva ca MatsP_82.27b
āyurārogyamaiśvaryam MatsP_74.18e
āyurārogyamaiśvaryaṃ MatsP_77.1c
āyurārogyasampattyā MatsP_64.24c
āyurārogyasampannaḥ MatsP_85.9c
āyurārogyasampanno MatsP_92.15c
āyur dṛḍhāyur aśvāyur MatsP_24.33c
āyur dhanāni saukhyaṃ ca MatsP_10.29a
āyur nāmnā tu bhagavān MatsP_51.33c
āyurvedavikalpāśca MatsP_144.22a
āyuśca vipulaṃ puṃsāṃ MatsP_66.2c
āyuṣo nahuṣaḥ putrau MatsP_24.34c
āyuṣo mahimānputro MatsP_51.34a
āyuṣpradātā paurāṇaḥ MatsP_167.42c
āyuṣpramāṇaṃ jīvanti MatsP_113.66c
āyuṣpramāṇaṃ jīvanti MatsP_114.73a
āyuṣmanto mahābalāḥ MatsP_142.59b
āyuṣmānkīrtimāṃścaiva MatsP_32.41c
āyuṣmāṃśca vapuṣmāṃśca MatsP_48.83c
āyuṣyābhiryaśasyābhir MatsP_118.30c
āyusteṣāmanāmayam MatsP_113.55b
āyuḥ putrān dhanaṃ vidyāṃ MatsP_19.11c
āyuḥ saubhāgyameva ca MatsP_61.2d
āyūrūpaṃ balaṃ medhā MatsP_142.54a
āraṭṭadeśajāstasya MatsP_48.7c
āraṇyāya gṛhasthāya MatsP_47.138c
āraṇyaiḥ saha saṃsṛṣṭā MatsP_163.47a
ārabhecchuklapakṣasya MatsP_96.2e
ārabhecchubhasaptamīm MatsP_80.2d
ārabhenniyamena tu MatsP_81.3d
ārambhayajñaḥ kṣatrasya MatsP_142.50a
ārādhanamanuttamam MatsP_62.4d
ārādhaya guruṃ mama MatsP_26.15f
ārādhayannupādhyāyaṃ MatsP_25.26c
ārādhayanmahādevaṃ MatsP_11.19a
ārādhayāmāsa vibhuṃ MatsP_21.12a
ārādhyamānapādābja- MatsP_154.418c
ārāmāśca sabhāścātra MatsP_130.5a
ārāmeṣu sacūteṣu MatsP_131.7c
ārāmaiśca vihāraiśca MatsP_130.25a
āruroha suradvipam MatsP_174.3d
āruhya mama gātrāṇi MatsP_102.11e
āruhya samare vibhuḥ MatsP_174.47b
āruhyāgāt surānsvayam MatsP_150.214b
āruhyājau nimirdaityo MatsP_151.3c
āruhyaiteṣu gantavyaṃ MatsP_42.14c
ārūḍhaḥ pākaśāsanaḥ MatsP_153.59d
ārūḍhaḥ śumbhadānavaḥ MatsP_148.55b
ārogyabalavantaśca MatsP_122.101c
ārogyasaubhāgyayutā ca lakṣmīḥ MatsP_92.32b
ārogyaṃ dharmaśīlatā MatsP_142.54b
ārogyaṃ dharmaśīlatā MatsP_142.55d
ārogyaṃ bhāskarādicched MatsP_68.41a
ārogyaṃ sukhabāhulyaṃ MatsP_123.20c
ārogyā balinaścaiva MatsP_122.39a
ārogyāyuḥpramāṇābhyāṃ MatsP_121.81a
ārogyāyuḥpramāṇābhyāṃ MatsP_123.43a
āropya kalaśaṃ tatra MatsP_69.38a
āropya rajjuyogena MatsP_2.11a
āropya lokamanayad MatsP_23.10a
ārohati rathaṃ deve hy MatsP_133.54a
āroha me śroṇimimāṃ viśālāṃ MatsP_139.37c
ārohasaṃkramavatīṃ MatsP_136.12c
ārjavādbrahmacaryeṇa MatsP_123.42c
ārtavā ṛtavo 'thābdā MatsP_141.57c
ārtavāhāḥ kalāḥ smṛtāḥ MatsP_125.44d
ārtānāṃ hi daridrāṇāṃ MatsP_105.2a
ārteṣūpārjiteṣu ca MatsP_52.10b
ārdrānandakarī nāmnā MatsP_64.23a
ārdrānandakarīmimām MatsP_64.1d
ārdrāmaghārohiṇīṣu MatsP_17.3a
ārdrāsu keśāḥ puruṣottamasya MatsP_54.20a
āryā mlecchāśca sarvataḥ MatsP_114.20b
ārṣasyeha samudbhavam MatsP_145.64d
ārṣaṃ dharmaṃ bruvāṇo 'haṃ MatsP_26.19a
ārṣaṃ vai sevataḥ karma MatsP_175.32c
ārṣeṇa vidhinānena MatsP_106.3c
ārṣeṇānukrameṇa ha MatsP_142.43d
ārṣeṇaiva vivāhena MatsP_106.8c
ārṣṭiṣeṇaścyavanaśca MatsP_145.98c
ālabdheṣu ca madhye tu MatsP_143.9a
ālabhanta maharṣayaḥ MatsP_171.28d
ālikhetpadmamagrataḥ MatsP_102.26b
āliṅgyovāca devatā MatsP_156.2d
ālokanakutūhalāt MatsP_3.39b
ālokayannadīṃ puṇyāṃ MatsP_117.1a
ālokastatra cārvākca MatsP_123.47c
ālokāntaḥ smṛto loko MatsP_124.93c
ālokitaṃ tena surārigarbhe MatsP_72.23c
ālokya himavaddyutiḥ MatsP_150.134d
ālokyāmbaragocaram MatsP_150.198d
āvantāśca kaliṅgāśca MatsP_114.36a
āvartanābhigambhīrāṃ MatsP_116.10c
āvartaḥ sāntaro madhye MatsP_128.81c
āvartākṣiptaduḥsaham MatsP_43.34d
āvasansaṃyutāḥ kāntaiḥ MatsP_120.33c
āvahaḥ pravahaścaiva MatsP_163.32a
āvābhyāmuhyate loko MatsP_170.16a
āvābhyāṃ chādyate viśvaṃ MatsP_170.14c
āvābhyāṃ paramīśābhyām MatsP_170.11c
āvāmarthaśca kāmaśca MatsP_170.16c
āvāhanavidhānakam MatsP_92.9b
āvāhanavisarjanam MatsP_16.41d
āvāhanavisarjane MatsP_93.120b
āvāhanaṃ ca kathayāmi śiloccayānām MatsP_83.26d
āvāhanāgnaukaraṇaṃ MatsP_18.9c
āvāhayedvyāhṛtibhis MatsP_93.16e
āvāhya vikiredyavān MatsP_17.16d
āvibhūtās tathā vedāḥ MatsP_3.2c
āvirbhavajjaṭābhiś ca MatsP_3.40e
āvirbhāvaṃ vyacintayat MatsP_128.5b
āvirbhūtaṃ tatro vaktraṃ MatsP_3.37a
āviveśa mukhe rātriḥ MatsP_154.94a
āviveśāntaraṃ janma MatsP_154.95a
āviśantastu dānavān MatsP_131.19d
āviṣṭā mama tejobhiḥ MatsP_44.8a
āvṛṇodasurottamaḥ MatsP_162.29b
āvṛtaḥ paśubhiḥ sarvair MatsP_122.48a
āvṛto vālakhilyaiśca MatsP_126.45c
āvṛttādikṣuveṇuvat MatsP_141.30d
āvṛtya tiṣṭhati dvīpaḥ MatsP_123.13a
āvṛtya divi līlayā MatsP_174.45b
āvṛtya sarvato vyoma MatsP_163.22c
āvṛtyāvasthito mahān MatsP_123.45d
ā vo rājeti rudrasya MatsP_93.38a
āśāveśādibhirhyaham MatsP_154.285b
āśāstaṃ mumucurgarbham MatsP_23.8a
āśāsthānaṃ manojñasya MatsP_128.53a
āśiṣaśca viśāṃ pate MatsP_124.99b
āśīrbhir amṛtodgāra- MatsP_154.135a
āśīrvādāṃśca vedagān MatsP_131.14b
āśaucaṃ ca pitaryapi MatsP_18.1d
āśramabhraṃśanāni ca MatsP_132.8b
āśramāṇāṃ yathāvidhi MatsP_114.14b
āśramāṇāṃ viparyāsaḥ MatsP_165.18a
āśramāṇi ca puṇyāni MatsP_167.15c
āśrameṣu mahābhāgān MatsP_161.25a
āśrayanti sma pratyantān MatsP_144.71c
āśrayanti hitapradam MatsP_154.324b
āśrayāḥ puṇyaśīlānāṃ MatsP_169.7c
āśritya dānavīṃ māyāṃ MatsP_150.147c
āśritya varuṇaṃ prabhum MatsP_58.37d
āśritya sumanoharām MatsP_119.41b
āśrityābhūtasaṃplavam MatsP_124.103b
āśrityābhūtasaṃplavam MatsP_124.107d
āśvāsayāmāsa surān MatsP_161.21c
āśvine pañcadaśyāṃ tu MatsP_53.24a
āṣāḍharkṣaṃ bhavetkvacit MatsP_64.2b
āṣāḍhasyāpi daśamī MatsP_17.7c
āṣāḍhādicaturmāsam MatsP_101.6a
āṣāḍhādicaturmāsaṃ MatsP_101.37a
āṣāḍhādivrataṃ yastu MatsP_101.11a
āṣāḍhe ugramarcayet MatsP_56.3d
āṣāḍhe ca navāmbujaiḥ MatsP_62.24d
āṣāḍhe cātha jīrakam MatsP_63.16b
āṣāḍhe vā daśamyāṃ tu MatsP_99.2c
āsañchubhānīndriyāṇi MatsP_172.49c
āsanatrayamānīya MatsP_24.17a
āsaneṣūpakḷpteṣu MatsP_16.29c
āsane svarṇamaṇḍite MatsP_131.21b
āsanpūrvaṃ mahāmune MatsP_164.9b
āsan svāyambhuvāntare MatsP_9.3d
ā saptarātrodayam etadasya MatsP_61.49a
āsamudrāditi sthitaḥ MatsP_123.9b
āsasāda raṇe daityaṃ MatsP_152.9a
āsaṃste hyaviśeṣāśca MatsP_123.55c
āsāditaṃ dhānyaphalāmiṣādyam MatsP_100.13f
āsādya jagadīśvara MatsP_59.3d
āsādya pṛcchanti tadā MatsP_135.25c
āsādya munipuṃgava MatsP_88.3b
āsādyāmarasaṃyutam MatsP_92.4b
āsāradhūlidhvastāṅgā MatsP_154.38c
āsīttretāyuge tu vai MatsP_142.54d
āsīttrailokyavikhyātaḥ MatsP_172.10c
āsīt puravasāt putraḥ MatsP_44.44c
āsītpurā bṛhatkalpe MatsP_92.17a
āsītpralāpeṣu ca samprasannā MatsP_139.29d
āsītsatyadhṛteḥ śukram MatsP_50.9c
āsītsamudre salilaṃ prataptam MatsP_140.71b
āsītsudharmatanayaḥ MatsP_49.71c
āsītsuyodhano rājā MatsP_103.3c
āsītsvāyambhuve 'ntare MatsP_143.42b
āsīdaṅgeṣu tāṃ nadīm MatsP_121.34d
āsīd atyākulaṃ jagat MatsP_47.37b
āsīd indrasamo rājā MatsP_48.13c
āsīddaśayugaṃ punaḥ MatsP_47.59d
āsīddaśayugaṃ punaḥ MatsP_47.60d
āsīd divirathāpatyaṃ MatsP_48.92c
āsīddvaidhaṃ tu tatpunaḥ MatsP_144.15b
āsīdbṛhadrathāccaiva MatsP_48.102a
āsīdvidvānṛṣiḥ purā MatsP_48.32b
āsīnaścāsane citre MatsP_161.71a
āsīnaṃ ca śayānaṃ ca MatsP_27.9a
āsīnaṃ nāradaṃ prekṣya MatsP_134.9a
āsīnāḥ kāñcanagireḥ MatsP_131.21c
āsīno dānavādhipaḥ MatsP_134.8d
āsīn niyatavāṅmanāḥ MatsP_35.15d
āsīnmaruttatanayau MatsP_44.25a
āsīnmahiṣmataḥ putro MatsP_43.10c
āsurī yātudhānī ca MatsP_144.105c
āsuro māstu me bhāvaḥ MatsP_146.73a
āstāṃ taddharmasadbhāva- MatsP_154.346a
āstāṃ śūladharo haraḥ MatsP_23.19d
āste jvalitakuṇḍalaḥ MatsP_161.72d
āste tvaṃ vigatajvaraḥ MatsP_170.10d
āste brahmā tadicchātaḥ MatsP_154.180a
āste bhogavivarjitaḥ MatsP_72.28d
āste suravaraśreṣṭho MatsP_164.12c
āsthāya niyamaṃ tasthau MatsP_21.25a
āsthāyānaśanaṃ punaḥ MatsP_20.14d
āsthitā na bibheṣi kim MatsP_32.19d
āsthito 'bdaśatatrayam MatsP_23.7d
āsphoṭayanto bahavaḥ MatsP_173.27a
āsphoṭastvaśaneriva MatsP_43.40b
āsphoṭya siṃhanādaṃ ca MatsP_136.46c
āsyamānandakāriṇe MatsP_70.37b
āsyaṃ yajñamukhāya vai MatsP_81.9d
āsyaṃ harerbhārgavanandanāya MatsP_54.17c
āsyena tu yadāhāraṃ MatsP_40.17c
āhatya bherīṃ gambhīrāṃ MatsP_148.39a
āharedapasavyaṃ tu MatsP_16.27a
āhāramicchanbhāryāṃ svāṃ MatsP_146.75a
āhāraṃ dadatāṃ vara MatsP_44.5b
āhāraṃ bhaikṣyamācaret MatsP_108.15d
āhārādṛddhiriṣyate MatsP_144.84d
āhārābhimukho daitya MatsP_147.6c
āhārārthaṃ ca sarvaśaḥ MatsP_144.77b
āhāryatanayaścaiva MatsP_49.38c
āhukaścāpyavantīṣu MatsP_44.70a
āhukaścāhukī caiva MatsP_44.66c
āhukasya bhṛtiṃ prāptā MatsP_44.69c
āhukātkāśyaduhitā MatsP_44.70c
āhutībhiḥ prayatnena MatsP_93.92c
āhutībhiḥ prayatnena MatsP_93.119c
āhutyevānalārpaṇāt MatsP_154.410d
āhuśca yuddhe mā bhaiṣīḥ MatsP_138.12a
āhūtastu tayodbhūta- MatsP_154.551c
āhūtaḥ prādurabhavat MatsP_25.37a
āhūtādhyāyī gurukarmasu codyataḥ MatsP_40.2a
āhūte 'vasthite tasmin MatsP_150.213c
āhūteṣu ca deveṣu MatsP_143.9c
āhṛtya nāradāyaivaṃ MatsP_53.72a
āhṛtya pariveṣayet MatsP_17.28d
ikāre 'sminnivartate MatsP_145.54b
ikṣavo rasarājāśca MatsP_60.8c
ikṣudaṇḍaguḍānvitam MatsP_62.28d
ikṣudaṇḍaguḍānvitam MatsP_80.8b
ikṣudaṇḍaphalādikaiḥ MatsP_89.5b
ikṣudaṇḍasamanvitam MatsP_7.11b
ikṣudaṇḍasamanvitam MatsP_70.51b
ikṣudaṇḍānatho dadyāt MatsP_7.26c
ikṣudā tridivācalā MatsP_114.31b
ikṣuyuktaṃ daśāṅgulam MatsP_101.9d
ikṣurlauhitam ityetā MatsP_114.23a
ikṣuśca pañcamī jñeyā MatsP_122.32c
ikṣusāro 'mṛtātmavān MatsP_77.14b
ikṣvākukulavardhanau MatsP_12.51d
ikṣvākupramukhā jagmus MatsP_12.1c
ikṣvākupramukhāścāsya MatsP_9.30a
ikṣvākur arkavaṃśasya MatsP_12.15c
ikṣvākurjyeṣṭhadāyādo MatsP_12.19c
ikṣvākuvaṃśaprabhavāḥ MatsP_12.57c
ikṣvākuvaṃśaṃ vakṣyāmi MatsP_12.25c
ikṣvākuḥ kuśanābhaśca MatsP_11.41a
ikṣvākoraśvamedhena MatsP_12.10a
ikṣvākoścāśvamedhena MatsP_12.11c
ikṣvākoḥ putratām āpa MatsP_12.26a
icchatastasya dhīmataḥ MatsP_43.19b
icchādveṣaratāccaiva MatsP_124.104c
icchāmi kartuṃ taddurgaṃ MatsP_129.19a
icchāmyahaṃ suralokādvihīnaḥ MatsP_37.4c
icchāśarīro durjeyo MatsP_154.240a
icchāṃ cakre na tāṃ prati MatsP_14.7d
icche cakraprahāreṇa MatsP_45.15a
iccheyaṃ tattvato māyām MatsP_167.48a
ijyā dānaṃ tapaḥ satyaṃ MatsP_142.74a
ijyāyutavaṇijyādi MatsP_114.12c
ijyāvedātmakaḥ śrautaḥ MatsP_145.40c
ijyā śrautasya lakṣaṇam MatsP_145.30d
iṇḍaryo 'śokavartikāḥ MatsP_63.20b
itaraścāniṣṭaphala MatsP_134.18c
itarāsāṃ tu rāśayaḥ MatsP_82.20b
itareṣāmasaṃkhyātāḥ MatsP_150.190a
itareṣu sasaṃdhyeṣu MatsP_142.20a
itaścetaśca dhāvantaḥ MatsP_135.21a
itaścetaśca salilaṃ MatsP_150.171a
itaścetaśca saṃbhrāntā MatsP_150.184a
iti kathayiṣyati yādavendrasūnuḥ MatsP_69.63b
iti kathitamidānīmutsavānandahetoḥ MatsP_93.161a
iti kaluṣatridāraṇaṃ janānāmapi paṭhatīha śṛṇoti cātha bhaktyā MatsP_100.37/a
iti kaścin na budhyate MatsP_166.22b
iti kārpāsaśailendraṃ MatsP_88.5a
iti kriyāyogaparāyaṇasya MatsP_52.26a
iti cācintayattadā MatsP_129.28b
iti cāha prajāpatiḥ MatsP_3.33d
iti citte 'vadhārya tam MatsP_70.44d
iti cintayatāṃ pāpaṃ MatsP_20.6a
iti cintāmavasthitaḥ MatsP_167.22d
iti cintāyuto daityo MatsP_130.1a
iti cintya harastasyā MatsP_156.35a
iti caivamudīrayet MatsP_17.54d
iti coccārayanvācaṃ MatsP_136.41c
iti jāgaraṇaṃ tābhyāṃ MatsP_100.26a
iti tatra pure 'maradviṣāṇāṃ sapadi hi paścimakaumudī tadāsīt MatsP_139.45/a
iti tadvacanaṃ śrutvā MatsP_20.37a
iti tadvacanaṃ śrutvā MatsP_72.26c
iti te 'nyonyamāviddhā MatsP_135.25a
iti tvāṃ pravṛṇomyaham MatsP_30.33d
iti dattvā ca tatsarvam MatsP_96.18a
iti dadyāditi yajed MatsP_39.27a
iti danutanayānmayastathoktvā MatsP_134.31a
iti devyāḥ samācaret MatsP_93.44b
iti daityā aghoṣayan MatsP_135.39b
iti dvinavatiḥ proktā MatsP_145.116c
iti dharmavyavasthitiḥ MatsP_17.56d
iti nakṣatrapuruṣam MatsP_54.29a
iti niḥśeṣamathavā MatsP_154.45a
iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅ MatsP_82.31a
iti paṭhati śṛṇoti vātibhaktyā MatsP_54.31a
iti paṭhati śṛṇoti vātha bhaktyā MatsP_98.15a
iti paṭhati śṛṇoti vā ya itthaṃ MatsP_57.28a
iti paṭhati śṛṇoti vā ya itthaṃ MatsP_62.39a
iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt MatsP_55.33/a
iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgāt MatsP_63.29a
iti parigaṇayanto diteḥ sutā hy MatsP_137.34a
iti paitāmaho vidhiḥ MatsP_136.6d
iti pragāḍhasaṃkaṭe surāsure susaṃgare MatsP_153.143a
iti prāha punaḥ punaḥ MatsP_3.35b
iti priyāya vallabhā vadanti yakṣayoṣitaḥ MatsP_153.141c
iti brahmaṇyudāhṛtaḥ MatsP_93.45d
iti bhaktistadā jātā MatsP_100.21a
iti bhavavacanapracodite MatsP_137.36a
iti bhaumāya kīrtayet MatsP_93.34d
iti matvā śamaṃ vrajet MatsP_34.11d
iti mantravido viduḥ MatsP_93.41b
iti mantraḥ praśasyate MatsP_93.40d
iti mantro budhaiḥ smṛtaḥ MatsP_93.46b
iti mayavacanāṅkuśārditastaṃ MatsP_138.49a
iti martyeṣu gadyate MatsP_53.43d
iti māmāha śarmiṣṭhā MatsP_27.34c
iti māmīśvaro 'bravīt MatsP_47.220b
iti me darśanāgamaḥ MatsP_143.21b
iti me niścitā matiḥ MatsP_31.9d
iti yat parikīrtitam MatsP_3.13b
iti rāhorudāhṛtaḥ MatsP_93.37b
iti varṇasamanvitaḥ MatsP_113.38f
iti varṇāḥ prakīrtitāḥ MatsP_113.16d
iti vahnerudāhṛtaḥ MatsP_93.41d
iti vijñāpayaddevaṃ MatsP_136.51a
iti viṣṇorudāhṛtaḥ MatsP_93.43b
itivṛttā bhavennārī MatsP_7.46c
iti vedavido viduḥ MatsP_134.19d
iti vedeṣu paṭhyate MatsP_93.42d
iti vai rājann adhikaḥ kathaṃcit MatsP_38.3b
iti vyavasya durdharṣā MatsP_150.104a
iti vyāhṛtya tānkāvyo MatsP_47.202c
iti śakrasya śasyate MatsP_93.43d
iti śainyāḥ prakīrtitāḥ MatsP_45.24b
iti śrutvā tu vacanam MatsP_154.299a
iti satyaṃ bravīmi te MatsP_32.4d
iti saṃcintya balavān MatsP_136.11a
iti saṃmantrya hṛṣṭāste MatsP_139.14a
iti saṃsārabhītasya MatsP_57.25a
iti sā tasya vacanāt MatsP_11.63c
iti suhṛdo vacanaṃ niśamya tat MatsP_138.52a
iti somasutāya vai MatsP_93.35b
iti stanatkakubhi rasanmahārṇave MatsP_154.466a
itihāsakathādinā MatsP_99.11d
itihāsakathāṃ punaḥ MatsP_69.33d
itihāsapurāṇāni MatsP_69.55a
itihāsaṃ purātanam MatsP_72.6b
iti homaḥ prakīrtitaḥ MatsP_93.40b
iti hovāca pārthivaḥ MatsP_143.20b
itīdamuktvā sa mahāprabhāvas MatsP_25.64a
itīndraśāpātpatitau MatsP_61.18a
itīrate girimavadhānaśālinaḥ MatsP_154.465a
ito yāsyasi bhārgava MatsP_29.9b
ito yojanamātrācca MatsP_125.10c
itthaṃ devo bhaktibhājāṃ śaraṇyas MatsP_154.15e
itthaṃ nivedya yo dadyād MatsP_91.9a
itthaṃ niveśyāmaraśailamagryaṃ MatsP_83.19c
itthaṃ stutaḥ śaṃkara īḍya īśo MatsP_154.270a
ityadhīyīta me śrutam MatsP_39.27b
ityanekavidhairdevi MatsP_154.83c
ityanena vidhinā samācared MatsP_97.17a
ityanyonyam anūccārya MatsP_138.13c
ityaṣṭakehopacitaṃ hi viddhi MatsP_39.16c
ityaṣṭau ca prakīrtitāḥ MatsP_51.39b
ityākarṇya vacastābhyāṃ MatsP_21.29a
ityāttha puruṣarṣabha MatsP_30.24d
ityādi cāstrāṇi ca pūjya nityaṃ MatsP_55.17a
ityādibahulaṃ śrautaṃ MatsP_142.41c
ityāmantrya ca yo dadyāt MatsP_87.6a
ityāha bhagavānprabhuḥ MatsP_17.71b
ityuktamātro nṛpatiḥ MatsP_143.25a
ityuktavati devarṣau MatsP_154.131a
ityuktavati śailendre MatsP_154.202c
ityuktavānṛṣīnbrahmā MatsP_113.56a
ityuktaścodayāmāsa MatsP_150.153c
ityuktastārako daityaḥ MatsP_148.17a
ityuktastu tadā ratyā MatsP_154.286a
ityuktastu tadovāca MatsP_156.19c
ityuktastaistadā śailo MatsP_154.412a
ityuktastyaktapāṣāṇa- MatsP_154.551a
ityuktaḥ prayayau kāmaḥ MatsP_154.218a
ityuktaḥ prāñjalirvahnir MatsP_158.35c
ityuktaḥ śaṃkaraḥ śaṅkāṃ MatsP_156.33a
ityuktaḥ śailarājastu MatsP_154.292a
ityuktaḥ sa tathovāca MatsP_146.40a
ityuktaḥ svātmabhūrdevaḥ MatsP_154.46a
ityuktā kauśikī devī MatsP_157.19a
ityuktā girijā tena MatsP_155.3a
ityuktā tapasaḥ satyaṃ MatsP_154.425a
ityuktā tu tato devī MatsP_154.529c
ityuktā tu tato mātrā MatsP_154.138c
ityuktā tu tato vegād MatsP_154.141a
ityuktā tu tadā devī MatsP_158.2a
ityuktā tu niśā devī MatsP_154.85a
ityuktā tu yadā naiva MatsP_154.296a
ityuktā preṣayāmāsa MatsP_154.548a
ityuktā munayastasthus MatsP_154.387a
ityuktā munayaste tu MatsP_154.328a
ityuktā munayaste tu MatsP_154.417a
ityuktā munayo jagmus MatsP_154.409a
ityuktā ramaṇena sā MatsP_120.29b
ityuktā śirasāvandya MatsP_154.272a
ityuktā sā tathākarot MatsP_146.27d
ityuktā sā tathetyuktvā MatsP_156.7c
ityuktā sā tadā devī MatsP_146.38a
ityuktā sā tu kupitā MatsP_154.341a
ityuktā sā punaḥ prāha MatsP_155.20a
ityuktā sā mayā deva MatsP_147.12a
ityuktāstu tato viprā MatsP_154.513a
ityuktāstu surāstena MatsP_159.20a
ityuktāstridaśāstena MatsP_154.55a
ityuktā harṣapūrṇāṅgī MatsP_154.510e
ityuktā hi sakhī mayā MatsP_27.35d
ityuktā hy asurāstena MatsP_47.193a
ityuktā hy asurāḥ sarve MatsP_47.224a
ityuktāḥ samanahyanta MatsP_148.79c
ityukto garuḍastena MatsP_152.8c
ityukto dānavendrastu MatsP_156.31a
ityukto devarājastu MatsP_154.207a
ityukto daityanāthastu MatsP_147.18c
ityukto daityasiṃhastu MatsP_156.18a
ityukto dhūrjaṭistena MatsP_154.391a
ityukto nāradastena MatsP_134.16a
ityukto nāhuṣastadā MatsP_34.28b
ityukto madanastena MatsP_154.211a
ityukto 'maratāṃ mene MatsP_156.21a
ityukto munibhiḥ so 'tha MatsP_154.385c
ityuktovāca girijā MatsP_158.44a
ityukto vai bhagavatā MatsP_135.13a
ityuktvā giriṇā sārdhaṃ MatsP_154.421a
ityuktvā ca tataḥ śaktiṃ MatsP_160.25a
ityuktvā tārakādhīśaḥ MatsP_176.13a
ityuktvā tāḥ pariṣvajya MatsP_70.10e
ityuktvā dānavāḥ sarve MatsP_150.221a
ityuktvā devadevena MatsP_133.48a
ityuktvā devadeveśas MatsP_95.4a
ityuktvā nāradaḥ śīghraṃ MatsP_154.204a
ityuktvā nidrayāviṣṭā MatsP_146.31c
ityuktvāntardadhuḥ sarve MatsP_24.21c
ityuktvāntardadhe viṣṇuḥ MatsP_21.26c
ityuktvā padmajaḥ kanyāṃ MatsP_146.57a
ityuktvā pitaraṃ jagmus MatsP_21.10a
ityuktvā pūjitā yātā MatsP_154.378c
ityuktvā mandirāttasmān MatsP_155.24a
ityuktvā yogamāsthāya MatsP_13.16a
ityuktvā virataḥ śailo MatsP_154.175a
ityuktvā virarāma saḥ MatsP_146.55b
ityuktvā sa gaṇasteṣāṃ MatsP_14.21a
ityuktvā sa mayo daityo MatsP_137.22a
ityuktvā sa mahābhāgo MatsP_112.18a
ityuktvā sa munir brahmaṃs MatsP_100.34a
ityuktvā sahitāstena MatsP_32.16c
ityuktvā sā tataścakre MatsP_154.317c
ityuvāca mahābhāgo MatsP_148.64c
ityuvāca sa dānavān MatsP_131.24d
ityuvāca hutāśanam MatsP_140.63d
ityuvācāvicārayan MatsP_29.1d
ity ūcus te dvijottamāḥ MatsP_21.4d
ityetacchaunakādrājā MatsP_43.1a
ityetatkīrtitaṃ samyag MatsP_47.262c
ityetattapaso rūpaṃ MatsP_145.42c
ityetatsatyalakṣaṇam MatsP_145.41d
ityetadiha saṃkhyātaṃ MatsP_124.9c
ityetadṛṣibhirgītaṃ MatsP_142.16a
ityetaddānalakṣaṇam MatsP_145.50d
ityetaddhārayadviśvaṃ MatsP_121.82c
ityetadvai taducyate MatsP_44.69d
ityetadvai prasaṃkhyātaṃ MatsP_124.18c
ityetallakṣaṇaṃ proktaṃ MatsP_144.106e
ityetāni mayoktāni MatsP_114.85c
ityetāni samīkṣyāhaṃ MatsP_32.34a
ityetānyabhayānyāhus MatsP_39.27c
ityetā yonayo hyaktāḥ MatsP_51.44a
ityete aparāntāstu MatsP_114.51c
ityete ṛṣayaḥ proktās MatsP_145.93a
ityete ṛṣikāḥ sarve MatsP_145.96a
ityete kulaparvatāḥ MatsP_114.18b
ityete tvatrayaḥ proktā MatsP_145.108a
ityete dīrghatamasā MatsP_48.78c
ityete dvādaśādityā MatsP_171.57a
ityete nāmabhiścaiva MatsP_126.53a
ityete nivasanti sma MatsP_126.24c
ityete parvatāviṣṭāś MatsP_121.78a
ityete parvatāḥ sapta MatsP_122.64a
ityete pāvakasyāgner MatsP_51.32a
ityete pitaro devā MatsP_141.79a
ityete pitaro devāḥ MatsP_141.57a
ityete pauravāḥ stutāḥ MatsP_49.79d
ityete vai nadīputrā MatsP_51.17a
ityete sapta vijñeyā MatsP_145.110a
ityete hyagnayaḥ proktāḥ MatsP_51.40a
ityetaiḥ kāraṇaiḥ śuddhais MatsP_124.109c
ityetaiḥ kāraṇaiḥ siddhāḥ MatsP_124.105c
ityeva ca gaṇeśvarāḥ MatsP_135.39d
ityevamanuśuśruma MatsP_43.19d
ityevamāvedya bhayaṃ MatsP_134.24a
ityevamuktvā bhṛgunandano 'pi MatsP_72.44a
ityevamucyamānāstu MatsP_129.15c
ityevamṛṣijātistu MatsP_145.88c
ityeva hi parikrāntā MatsP_145.16c
ityevaṃ kṣubhitāḥ sapta MatsP_163.33c
ityevaṃ tridaśairuktaḥ MatsP_132.10a
ityevaṃ dvija naktāni MatsP_55.18a
ityevaṃ paruṣāṇyuktvā MatsP_135.32c
ityevaṃ pīyamānasya MatsP_126.64c
ityevaṃ maṇḍalaṃ śuklaṃ MatsP_128.27c
ityevaṃ mayabhāṣitam MatsP_131.37b
ityevaṃ mānasaṃ tatrā- MatsP_130.6a
ityevaṃ racayitvā tau MatsP_82.10e
ityevaṃvādinaṃ tatra MatsP_140.25a
ityevaṃ vaidikī śrutiḥ MatsP_19.3d
ityevaṃ saṃniveśo 'yaṃ MatsP_123.62a
ityevaṃ saṃniveśo vai MatsP_128.79c
ityevaṃ sūryavīryeṇa MatsP_126.58a
ityeṣa ekacakreṇa MatsP_126.40a
ityeṣa dīrghatamaso MatsP_48.89a
ityeṣa parvasaṃdhīnāṃ MatsP_141.52a
ityeṣa pitṛmānsomaḥ MatsP_141.29a
ityeṣa pauravo vaṃśo MatsP_50.89a
ityeṣa pracayo 'gnīnāṃ MatsP_51.47c
ityeṣa pratisaṃdhirvaḥ MatsP_144.101c
ityeṣa viṣayaḥ proktaḥ MatsP_141.81a
ityeṣa saṃniveśo vaḥ MatsP_122.75c
ityeṣa saṃniveśo vai MatsP_128.83c
ityeṣa somasūryābhyām MatsP_141.82a
ityeṣā vaidikī śrutiḥ MatsP_142.9d
ityeṣo 'rkavaśenaiva MatsP_128.81a
idamadyāpi deveṣu MatsP_53.59c
idamanaghaṃ śṛṇoti yaḥ smaredvā MatsP_77.17a
idamantaḥpurasthānaṃ MatsP_130.4a
idamācarato brahmann MatsP_100.35a
idamāpatparitrāṇaṃ MatsP_133.44c
idamāha prajāpatiḥ MatsP_109.21d
idamāha mahāsuraḥ MatsP_136.21d
idamiha madanena pūrvamiṣṭaṃ MatsP_60.49a
idamuktā tapasvinī MatsP_14.10b
idam ūcur mahābhāgāḥ MatsP_14.11a
idameva kṛtaṃ mahendramukhyair MatsP_69.62a
idameva pitṝṇāṃ ca MatsP_57.26a
idameva purāṇeṣu MatsP_53.2a
idamevādbhutodvega- MatsP_68.36c
idaṃ ca deveṣv amṛtāyitaṃ ca MatsP_53.74c
idaṃ ca paricintitam MatsP_100.20b
idaṃ codāharantyatra MatsP_50.42c
idaṃ tatparamaṃ divyaṃ MatsP_160.33c
idaṃ dhanyamidaṃ svargyam MatsP_110.14a
idaṃ nau buddhikāraṇam MatsP_170.24d
idaṃ pavitraṃ yaśaso nidhānam MatsP_22.94a
idaṃ pavitraṃ yaśaso nidhānam MatsP_53.74a
idaṃ pitṝṇāmativallabhaṃ ca MatsP_53.74b
idaṃ puṇyamidaṃ dharmyaṃ MatsP_110.14c
idaṃ puṃsavanaṃ mahat MatsP_140.87b
idaṃ bharatasattama MatsP_112.15b
idaṃ bhūtavivṛddhaye MatsP_125.26b
idaṃ mahāpātakabhin narāṇām MatsP_55.30c
idaṃ mahāpāpaharaṃ ca puṃsām MatsP_22.94b
idaṃ mune samākhyāhi MatsP_146.2e
idaṃ vakṣyati bhāskaraḥ MatsP_68.12b
idaṃ vakṣyati śārṅgabhṛt MatsP_70.8b
idaṃ vacanamabravīt MatsP_136.48d
idaṃ vacanamabruvan MatsP_34.15d
idaṃ vacanamabruvan MatsP_133.43d
idaṃ vacanamabruvan MatsP_136.25d
idaṃ varṣasahasrāttu MatsP_34.31c
idaṃ vasiṣṭhena purārjunena MatsP_55.32a
idaṃ vṛttamidaṃ khyātaṃ MatsP_135.7a
idaṃ vratamaśeṣāṇāṃ MatsP_69.16c
idaṃ śrutvā paṭhitvā ca MatsP_140.87c
idaṃ satyamidaṃ sukham MatsP_110.14b
idaṃ satyaṃ vijānīyāt MatsP_110.13a
idaṃ samāhūya vaco 'bhyuvāca MatsP_25.64d
idaṃ svastyayanaṃ puṇyam MatsP_140.87a
idaṃ hṛdayadāraṇam MatsP_159.39d
idānīmapi yadvakṣye MatsP_70.25e
idānīmalametena MatsP_72.14c
idānīṃ kathayāmi te MatsP_72.5b
idānīṃ prāha yadviṣṇuḥ MatsP_52.1a
idānīṃ vā kathaṃ nāma MatsP_140.23c
idānīṃ vedmi cātmānaṃ MatsP_108.20c
idānīṃ śṛṇuta dvijāḥ MatsP_1.10b
idānīṃ śrotumicchāmo MatsP_161.1a
indīvaraśyāmakarāya śaureḥ MatsP_57.11d
indutulyānanaḥ prabhuḥ MatsP_132.10d
indumauliṃ trilocanam MatsP_154.256b
induśekharasaṃyutām MatsP_60.17d
industasya ca putro 'bhūd MatsP_12.29c
indorlavaṇabhājanam MatsP_101.81b
indoḥ kiraṇakalpena MatsP_136.13a
indra aindrī ca devatāḥ MatsP_93.15d
indrakīlaṃ mahānādaṃ MatsP_22.52c
indragopakasaṃkāśaṃ MatsP_114.79c
indracāpāṅkitoraskā MatsP_135.35c
indrajit saptajiccaiva MatsP_6.19a
indratulyaparākramaḥ MatsP_50.50b
indradyumnaprasaṅgena MatsP_53.48a
indradyumnasarāṃsyapi MatsP_121.55d
indradvīpasamīpe tu MatsP_121.57a
indradvīpaḥ kaśeruśca MatsP_114.8a
indranīlakatārakau MatsP_82.9d
indranīladyutiḥ śūlī MatsP_94.6a
indranīlamahāstambhaṃ MatsP_119.27a
indrabāhustathaiva ca MatsP_145.113d
indram iddevatāteti MatsP_93.39c
indravratamidaṃ smṛtam MatsP_101.69d
indraśatruniṣūdanam MatsP_7.34b
indraśatrur bhavasveti MatsP_7.35a
indraścakre vibhīṣikām MatsP_146.63b
indraścaiva vivasvāṃśca MatsP_126.10a
indrasenaḥ sutastasya MatsP_50.6c
indrasya vāhyāśca gajāḥ MatsP_133.10a
indrasyāvarajo vibhuḥ MatsP_172.5d
indrasyeva bṛhaspatiḥ MatsP_29.11d
indrahantāram ūrjitam MatsP_7.32d
indraṃ dṛṣṭvā vaśīkṛtam MatsP_47.96d
indraṃ devāśca mūkavat MatsP_47.96b
indraṃ sābhyacarattadā MatsP_47.95b
indrāgnisomasūktāni MatsP_17.38a
indrādīnāṃ viśeṣataḥ MatsP_59.10b
indrāddhanaṃjayaś caiva MatsP_46.9c
indrāddhanaṃjayaścaiva MatsP_50.50a
indrāya juhuyāttataḥ MatsP_93.39d
indrāya somāya kaṭī ca mūle MatsP_55.8d
indrāyendo marutvata MatsP_93.43c
indrāviṣṇū babhūvatuḥ MatsP_47.100b
indrāstrayaste vijñeyā MatsP_47.59a
indriyakṣobhajanakaḥ MatsP_4.14c
indriyagrāmamāvṛtya MatsP_154.225c
indriyāṇi tataḥ pañca MatsP_3.18c
indriyāṇīha yasya vai MatsP_145.48b
indriyāvayavāḥ sūkṣmās MatsP_3.21c
indreṇāmṛtamanthane MatsP_47.48b
indreṇaiva tu vikramya MatsP_47.49a
indro dhātā bhagas tvaṣṭā MatsP_6.4a
indro nivārayāmāsa MatsP_7.58a
indro 'pi bibhyate yasya MatsP_136.3a
indro 'bravījjahi hyenāṃ MatsP_47.101a
indro vajradharastadā MatsP_140.76b
indro vatsaḥ samabhavat MatsP_10.18a
indro viṣṇurbhagastvaṣṭā MatsP_171.56a
ibhāsye ca tataḥ paścād MatsP_125.26a
imaṃ prāpto 'syariṃdama MatsP_120.36d
imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ MatsP_41.6a
imaṃ bhaumaṃ narakaṃ te patanti MatsP_39.4a
imaṃ bhaumaṃ narakaṃ te patanti MatsP_39.7c
imaṃ mantramudīrayet MatsP_7.19d
imaṃ mantramudīrayet MatsP_85.4d
imaṃ mantramudīrayet MatsP_97.10d
imaṃ mantramudīrayet MatsP_102.24d
imaṃ mantraṃ paṭhandadyād MatsP_91.7c
imaṃ me saṃśayaṃ chinddhi MatsP_108.7c
imaṃ lokaṃ sa cāpnoti MatsP_61.55a
imaṃ haimavataṃ varṣaṃ MatsP_113.28c
imānmantrānudīrayan MatsP_92.9f
imānmantrānudīrayet MatsP_90.6d
imāmaghaughapaṭala- MatsP_79.14a
imāmanantaphaladāṃ MatsP_62.36a
imāmanantaphaladāṃ MatsP_74.20a
imāmanantaphaladāṃ MatsP_76.11a
imā vibhūtayaḥ proktāś MatsP_52.22a
imāv utpādya tanayau MatsP_14.18a
imāṃ jñātuṃ tavānagha MatsP_167.48b
imāṃ paṭhedyaḥ śṛṇuyānmuhūrtaṃ MatsP_80.13a
imāṃ mithyābhiśastiṃ yo MatsP_45.34a
imāṃ visṛṣṭiṃ vijñāya MatsP_44.46c
imāṃ śivacaturdaśīmamarakāminīkoṭayaḥ MatsP_95.37c
imāṃ śṛṇu giraṃ matto MatsP_154.177a
imāṃścodāharantyatra MatsP_44.67a
imāṃ saṃkhyāṃ nibodhata MatsP_124.41d
ime ca toyadābhāsā MatsP_135.8c
imau ca śiṣyau dvau mahyaṃ MatsP_47.223a
iyaṃ ca me sakhī dāsī MatsP_30.10a
iyaṃ cāpi kumārī te MatsP_30.36a
iyaṃ vihāravelā te hy MatsP_11.59a
iyaṃ sāyantanī velā MatsP_11.60a
iyeṣa tridaśālayam MatsP_25.66d
iyeṣa surapuṃgavān MatsP_153.119f
irā garbhaśirās tathā MatsP_6.18b
irāpuṃṣpasamāyuktaiḥ MatsP_118.35a
irāvatī nadī tadvat MatsP_22.19c
irā sarvam ajījanat MatsP_6.46b
ilas tu prathamasteṣāṃ MatsP_11.40c
ilasya nāmnā tadvarṣam MatsP_12.14a
ilaṃ jyeṣṭhaṃ sa dhārmikaḥ MatsP_11.42b
ilaḥ kimpuruṣatve ca MatsP_12.16a
ilaḥ prāyānmahīm imām MatsP_11.43b
ilaḥ śaravaṇe purā MatsP_11.47b
ilā kṛtārthamātmānaṃ MatsP_11.64c
ilā tvaṃ varavarṇinī MatsP_11.62b
ilā rūpasamākṣipta- MatsP_11.54a
ilāvṛtam abhūttadā MatsP_12.14b
ilāvṛtamiti khyātaṃ MatsP_135.2a
ilāvṛtātparaṃ nīlaṃ MatsP_113.30c
ilinā tu yamasyāsīt MatsP_49.9a
ileti sābhavannārī MatsP_11.48c
ilodare ca dharmiṣṭhaṃ MatsP_24.9c
ilo 'bhūnmanunandanaḥ MatsP_12.14d
ilvalo namuciścaiva MatsP_6.27a
ivyauṣadhimayo giriḥ MatsP_121.25b
iṣubhirgāḍhaviddhāśca MatsP_140.39c
iṣubhistāḍyamānāste MatsP_135.36a
iṣubhiḥ prāṇabhojanaiḥ MatsP_135.29d
iṣūṃścāśīviṣopamān MatsP_150.117d
iṣetvorje ca bhāskara MatsP_97.12b
iṣṭaṃ vai nābhinandati MatsP_145.52b
iṣṭānyeva yathārthāni MatsP_154.360c
iṣṭā raverataḥ puṇyā MatsP_77.14c
iṣṭaiḥ saha tataḥ śānto MatsP_16.55c
iṣṭo yajñaraso 'vyayaḥ MatsP_176.7d
iṣṭvā tasminprajāpatim MatsP_50.62d
iha catvara eva ca MatsP_130.3d
iha cāṭṭālakadvāram MatsP_130.2c
iha cāṭṭālagopuram MatsP_130.2d
iha cānandakṛtpuṃsāṃ MatsP_101.70e
iha tiṣṭhanti dhārmikāḥ MatsP_145.34d
iha nāma bṛhaspate MatsP_49.22b
iha paṭhati śṛṇoti vā ya etad MatsP_61.57a
iha lokahitārthāya MatsP_53.59a
iha loke ca saubhāgyam MatsP_82.27a
ihaloke paratra ca MatsP_7.6d
iha loke paratra ca MatsP_93.73d
iha loke paratra ca MatsP_96.22d
iha loke pare caiva MatsP_49.69c
ihaloke varān putrān MatsP_7.28a
iha loke śubhaṃ rūpam MatsP_61.2c
iha loke sadānandam MatsP_64.24a
iha vāmutra gopuram MatsP_130.2b
iha vāmutra vā kṛtam MatsP_54.30b
iha svargāpavargārthaṃ MatsP_114.14c
ihāmutra ca karmasu MatsP_143.5b
ihāmutra sukhāyoktaṃ MatsP_154.163c
ihaiva phaladaṃ puṃsām MatsP_93.155a
ihaivāyāhi me 'ntikam MatsP_167.37b
ihotpannā manuṣyeṣu MatsP_47.27a
ihoditasya dṛśyante MatsP_121.80a
īje ca vidhivanmakhaiḥ MatsP_24.55d
īdṛśasya sutasyāsti MatsP_154.546a
īdṛśī pramadā dṛṣṭā MatsP_131.30c
īdṛśīṃ rūpasampattiṃ MatsP_72.21e
īdṛśo rathasampattyā MatsP_133.47c
īpsitaṃ dehi suvrate MatsP_10.14b
īpsitārthaphalapradām MatsP_79.15b
īpsitāṃllabhate kāmān MatsP_104.18e
īpsitāṃllabhate kāmān MatsP_105.5a
īrṣyādveṣanivṛttyā ca MatsP_124.108c
īrṣyāsūyā bhayaṃ kutaḥ MatsP_122.43b
īrṣyāsūyā bhayaṃ tathā MatsP_122.99d
īśaṃ punaścitrarathaṃ cakāra MatsP_8.6d
īśaṃ prati vicintyatām MatsP_154.215b
īśaṃ samudraṃ sasarinnadānām MatsP_8.6b
īśānasadṛśadyutim MatsP_154.229b
īśānāya bhayaghnāya MatsP_132.22c
īśāne vinyasetsadā MatsP_98.6b
īśānyai ca kucadvayam MatsP_60.21d
īśāyai ca kīṭaṃ devyāḥ MatsP_60.20a
īśvarasya hi tasyaiṣā MatsP_172.2a
īśvarasvaraghoṣeṇa MatsP_134.2a
īśvaraṃ nīlalohitam MatsP_47.168b
īśvaraḥ sarvabhūtānāṃ MatsP_111.5a
īśvarā ṛṣayaścaiva MatsP_145.96c
īśvarājjñānam anvicchen MatsP_68.41c
īśvarāṇāṃ sutāsteṣāṃ MatsP_145.84c
īśvarāṇāṃ sutāstveṣām MatsP_145.91a
īśvarānugrahādbhūmir MatsP_114.81c
īśvarā moditāḥ sarva MatsP_138.2a
īśvarāyeti śūlinam MatsP_60.23f
īśvarecchāvaśaḥ so 'pi MatsP_3.28a
īśvareṇa vinirmitaḥ MatsP_128.82d
īśvarair brahmavādibhiḥ MatsP_126.44b
īṣa ūrjaśca tarjaś ca MatsP_9.12a
īṣatkopasamāviṣṭo MatsP_154.238c
īṣatsaṃkṣobhayāmāsa MatsP_168.4a
īṣaddharme 'dhikāṃ punaḥ MatsP_24.17d
īṣā cāsya kalā smṛtā MatsP_125.45d
īṣādaṇḍaḥ pramāṇataḥ MatsP_125.39d
īhante hyanukampayā MatsP_126.32d
īhāmṛgagaṇākīrṇaṃ MatsP_173.4a
īhāmṛgamukhāścānye MatsP_163.1c
uktavānahamātmasthaṃ MatsP_167.44c
uktavānmānasaḥ sutaḥ MatsP_171.9b
uktavāṃstvaṃ vadasva me MatsP_72.9d
uktaṃ cākṣayyakārakam MatsP_57.2b
uktānantatṛtīyaiṣā MatsP_62.33c
uktā māṃ ramayasveti MatsP_61.27c
uktā vai śailajā prāha MatsP_158.46a
uktā śrāddhakṛtāṃ ca vai MatsP_141.64b
uktāḥ śaṃbhormahātmanaḥ MatsP_171.18d
ukto na pratijagrāha MatsP_143.15e
uktvāhaṃ vaḥ prapatiṣyāmy anantaraṃ MatsP_41.6c
ukṣāṇamāsthitaḥ saṃkhye MatsP_174.18c
ugrabhogīndrabhūṣaṇam MatsP_154.230b
ugrasenaḥ sahāpatyo MatsP_44.76c
ugrāya ca kapardine MatsP_132.21d
ugrāya ca śivāya ca MatsP_47.133d
ugrāyudhasya dāyādaḥ MatsP_49.78c
ugrāyudhaḥ kasya sutaḥ MatsP_49.60a
ugrāyudhaḥ sūryavaṃśyas MatsP_49.61a
ugrāyudhena tasyārthe MatsP_49.59e
ugrāramātmānamiva dvitīyam MatsP_151.34b
uccāryā mantrasaṃtatiḥ MatsP_68.32b
uccīya svayam udgrathya MatsP_120.8a
uccairgurūnprabhāṣante MatsP_131.42a
uccaiḥ praṇatasarvāṅgo MatsP_175.64c
uccaiḥ santaḥ prakāśante MatsP_42.13c
ucchiṣṭabhāgadheyaḥ syād MatsP_17.44c
ucchiṣṭāḥ saṃvṛtāstathā MatsP_131.43d
uccheṣaṇaṃ tu tattiṣṭhed MatsP_17.56a
uccheṣaṇaṃ bhūmigatam MatsP_17.57a
ucchrāyavistarābhyāṃ ca MatsP_93.123a
ucchritaḥ śatayojanam MatsP_163.69b
ucchvasanta ivoragāḥ MatsP_133.58d
ucyate vividhairdevaiḥ MatsP_164.24c
ujjahāra tato 'vaṭāt MatsP_27.22d
ujjahāra pitṝnārtān MatsP_133.55c
ujjahāra mahāprāṇo MatsP_136.57c
ujjvālanādujjvalarupamasyāḥ MatsP_92.31a
ujjvālitāśca tatpatnyā MatsP_92.26a
ujjhitaṃ tāsu vedhasā MatsP_154.156f
uñchaṃ mūlaṃ phalaṃ śākam MatsP_143.30c
utathyaśca śaradvāṃśca MatsP_145.103a
utathyo vāmadevaśca MatsP_145.92a
utānyadehasaṃprāptyā MatsP_154.338a
utāhosvitsvena kāmena yāti MatsP_39.12b
utkaṇṭhāyeti vaikuṇṭham MatsP_70.37a
utkaṇṭhinyai namaḥ kaṇṭham MatsP_63.8c
utkaṇṭhinyai namaḥ kaṇṭhaṃ MatsP_64.7a
utkalasyotkalā nāma MatsP_12.17c
utkalaḥ kavireva ca MatsP_145.102b
utkalo vai gahas tadvad MatsP_12.17a
utkṛṣṭakedāra ivāvanītale MatsP_154.404a
utkṛṣṭānmantrajāpena MatsP_58.30a
utkṣipantāvivārṇavam MatsP_170.6b
utkṣiptamantarikṣe tad MatsP_60.6a
utkṣipya cikṣipur vāpyāṃ MatsP_136.44c
utkṣipya lambodaradīrghabāhum MatsP_61.47c
uttamaṃ kena hetunā MatsP_12.4b
uttamaṃ vapurāsthitaḥ MatsP_172.43d
uttamaḥ palasāhasro MatsP_86.2a
uttamaḥ ṣoḍaśadroṇaiḥ MatsP_84.2a
uttamaḥ syādghṛtācalaḥ MatsP_89.2b
uttamaḥ syānmahācalaḥ MatsP_92.2b
uttamā guḍadhenuḥ syāt MatsP_82.5a
uttamādhamamadhyamam MatsP_154.357b
uttamānyuttamāṅgāni MatsP_158.45c
uttamairvātasambhavaiḥ MatsP_127.3d
uttamo daśabhir droṇair MatsP_87.2a
uttamo daśabhirbhārair MatsP_85.2a
uttamo rajatācalaḥ MatsP_91.2b
uttarakramaṇe 'rkasya MatsP_124.77a
uttaraśravaṇaṃ tadā MatsP_114.4d
uttaraśravaṇaṃ bhūyaḥ MatsP_114.2c
uttaraśravaṇe bhūyaḥ MatsP_113.79c
uttaraṃ tasya raktaṃ vai MatsP_113.38e
uttaraṃ naravāhanaḥ MatsP_174.19d
uttaraṃ punareva te MatsP_114.58b
uttaraṃ prārthayañchivam MatsP_154.412d
uttaraṃ yadagastyasya MatsP_124.97a
uttarāṇāṃ ca varṣāṇāṃ MatsP_113.58c
uttarānsa kurūngatvā MatsP_106.9c
uttarānsa kurūnprāpya MatsP_105.20e
uttarābhimukhīṃ dhenuṃ MatsP_58.45c
uttarāyāḥ pramāṇaṃ tu MatsP_124.51a
uttarārdhaṃ tathottaram MatsP_113.20d
uttarāścaiva kuravaḥ MatsP_113.44c
uttarāṃ ca diśaṃ caran MatsP_124.50d
uttare cāsya śṛṅgasya MatsP_113.69a
uttare caiva bhūmyardhe MatsP_128.13a
uttareṇa guruṃ vidyād MatsP_93.11c
uttareṇa ca vinyaset MatsP_90.4d
uttareṇa tu śvetasya MatsP_113.64a
uttareṇa tvatharvaṇau MatsP_58.28d
uttareṇa pratiṣṭhānāc MatsP_111.9a
uttareṇa pratiṣṭhānād MatsP_106.32a
uttareṇa pravakṣyāmi MatsP_108.29a
uttareṇāpyatharvavit MatsP_93.134d
uttare tu raviṃ devaṃ MatsP_97.9c
uttare sthāpayedbudhaḥ MatsP_93.129d
uttaraiḥ kurubhiryasmāt MatsP_83.34c
uttarottarabhāṣiṇaḥ MatsP_135.25b
uttarottarameteṣāṃ MatsP_121.80c
uttaro mārga ucyate MatsP_124.56b
uttasthāvindhanairiddhaḥ MatsP_136.17c
uttasthurnāradaṃ dṛṣṭvā MatsP_134.5c
uttasthurvāpīmāsādya MatsP_136.45c
uttānakaratā sadā MatsP_154.51b
uttānakaratāṃ sadā MatsP_154.188d
uttānaparṇe subhage MatsP_93.44a
uttānapādaputro 'sau MatsP_125.5c
uttānapādastasyātha MatsP_127.22a
uttānapādāttanayān MatsP_4.35a
uttānapādo 'janayat MatsP_4.36a
uttānahastatā proktā MatsP_154.170c
uttānahastā satataṃ MatsP_154.146c
uttāno varadaḥ pāṇir MatsP_154.51c
uttāno varadaḥ pāṇir MatsP_154.189a
uttārabhūtaṃ dāsatvaṃ MatsP_70.9a
uttiṣṭha jīvitaṃ rakṣa MatsP_152.24c
uttiṣṭhati punaḥ punaḥ MatsP_124.34b
uttiṣṭhati punaḥ sūrye MatsP_128.13c
uttiṣṭhati mahāyaśāḥ MatsP_164.8b
uttiṣṭhati vibhāvasuḥ MatsP_124.31b
uttiṣṭha ditinandana MatsP_146.72b
uttiṣṭha dhātri gaccha tvaṃ MatsP_29.18a
uttiṣṭhankramaśaścātra MatsP_154.493c
uttiṣṭhanti punarbhīmāḥ MatsP_136.49c
uttiṣṭhansa tu dṛśyate MatsP_124.29d
uttiṣṭha bhadre śarmiṣṭhe MatsP_29.19c
uttīrṇaṃ tapasastaṃ tu MatsP_148.25a
utthāpayati vidyayā MatsP_27.19b
utthāpayāmāsa tataḥ kaco 'pi MatsP_25.58b
utthāya kṛtanaityakaḥ MatsP_75.5d
utthāya vāsasī śukle MatsP_102.13c
utthitaḥ sāgaraṃ bhittvā MatsP_163.76c
utthitena mayā dṛṣṭā MatsP_147.10a
utpatadbhiśca gaganam MatsP_175.4c
utpatantyās tadākārā MatsP_3.39a
utpattiśca kakudminaḥ MatsP_121.15b
utpattiṃ pralayaṃ caiva MatsP_2.22a
utpattiṃ vistareṇaiva MatsP_5.1c
utpatya dudruvuśceluḥ MatsP_135.15c
utpatsyante nṛpāśca ye MatsP_50.69b
utpatsyante nṛpāḥ punaḥ MatsP_50.75b
utpathānmārgamāgacchen MatsP_134.19a
utpadyante tathaiva ca MatsP_144.104d
utpadyante pralīyante MatsP_6.7a
utpannamātraścovāca MatsP_175.51a
utpannāste mahaujasaḥ MatsP_47.26b
utpannāḥ kaliśiṣṭeṣu MatsP_144.93a
utpannāḥ śūdrayonā tu MatsP_48.66a
utpannāḥ svadhayā te tu MatsP_15.27a
utpannāḥ svayamīśvarāḥ MatsP_145.90b
utpanno dakṣiṇāddhastāt MatsP_10.9a
utpanno yādave kule MatsP_47.27d
utpapāta puraṃ varam MatsP_137.23b
utpalaṃ karavīraṃ ca MatsP_81.28a
utpalākṣī sahasrākṣe MatsP_13.33c
utpalāyai ca locane MatsP_62.14b
utpalāvartake lolā MatsP_13.44c
utpalena samanvitam MatsP_99.14d
utpalairasitaiḥ sadā MatsP_62.22b
utpalaiḥ kumudaiḥ padmair MatsP_136.14a
utpasyantīha śāstrāṇāṃ MatsP_144.21c
utpāṭyamāneṣu gṛheṣu nāryas tv MatsP_138.29e
utpātakālaśca dhṛtirmatiśca MatsP_162.12c
utpātaduḥkhāḥ svalpārthā MatsP_47.260c
utpātabhayaśaṃsinaḥ MatsP_163.33b
utpātābhiniveditam MatsP_134.15b
utpātāveditāni ca MatsP_134.21b
utpātā vai sudāruṇāḥ MatsP_136.51d
utpāteṣu tavānagha MatsP_134.14b
utpātya cotpāṭya gṛhāṇi teṣāṃ MatsP_138.28a
utpādayitumarhasi MatsP_48.60f
utpādya sacarācaram MatsP_9.38b
utpetuścāmbare tadā MatsP_138.2b
utpetuḥ sahasā te vai MatsP_47.86c
utplutya gaganasthitam MatsP_150.7b
utplutyātha yamastasmān MatsP_150.9a
utphullakamalānanām MatsP_116.11b
utsaṅge samupāviśat MatsP_154.137b
utsannā yājino yajñe MatsP_50.61c
utsargānandanādāna- MatsP_3.20c
utsavānandasambhāre MatsP_17.65c
utsādayante danuputravṛndān MatsP_135.78c
utsādayitvā vṛṣalān MatsP_47.252c
utsādya pārthivānsarvāṃs MatsP_144.64c
utsārya pramathānmayaḥ MatsP_139.1b
utsārya sa mahābalaḥ MatsP_10.31b
utsiktaṃ pañcabhiḥ śaraiḥ MatsP_43.37b
utsīdanti tathā caiva MatsP_144.38c
utsīdante tathā yajñāḥ MatsP_144.47c
utsṛjantaṃ tu tadreto- MatsP_48.38c
utsṛjedgāmudaṅmukhīm MatsP_59.11f
utsṛjya gātraṃ bhūpṛṣṭhe MatsP_150.37c
utsṛṣṭānāṃ ca sambhrame MatsP_145.46b
utsedhaḥ śākhināṃ paraḥ MatsP_145.14b
utsedho vṛkṣarājasya MatsP_114.76a
utsedho hastināṃ smṛtaḥ MatsP_145.13b
udakāntargatena ca MatsP_53.7b
udakānnasamanvitam MatsP_64.14d
udakumbhadvayaṃ kuryād MatsP_96.12a
udakumbhaśca dātavyo MatsP_18.14c
udakumbhasamanvitam MatsP_95.15b
udakumbhasamanvitām MatsP_78.4d
udakumbhasamāyuktam MatsP_99.10c
udakumbhaṃ vimatsaraḥ MatsP_18.26b
udakena śucismitā MatsP_120.12b
udakena sahohyate MatsP_127.15b
udakenāvṛtaṃ mahat MatsP_123.48d
udakpanthā na paryantam MatsP_124.107c
udakpādāṃ savatsakām MatsP_82.4d
udakseno babhūva ha MatsP_49.59b
udagāyato mahāśailo MatsP_113.35a
udagdhimavataḥ śailasy- MatsP_125.23a
udagyāne tathā sūryaḥ MatsP_124.73a
udaṅmukhaḥ prāṅmukho vā MatsP_81.4a
udaṅmukhāḥ prāṅmukhā vā MatsP_93.32a
udaṅmukho dakṣiṇato MatsP_58.29a
udatiṣṭhaṃstapodhanaḥ MatsP_44.13b
udadhimagāttripuraṃ punarnihantum MatsP_137.33d
udapātraṃ ca kāṃsyaṃ ca MatsP_16.26a
udapātraṃ tapodhanāḥ MatsP_143.30d
udayatīndau pūrve tu MatsP_123.30a
udayaśca mahāśaila MatsP_163.69a
udayasyodayaṃ varṣaṃ MatsP_122.20c
udayaṃ piñjaraṃ caiva MatsP_169.6c
udayāgraṃ mahāmaṇiḥ MatsP_139.15b
udayātpayasāṃ yogāt MatsP_123.32a
udayādityasaṃkāśaiḥ MatsP_118.38a
udayāstagacakreṇa MatsP_174.22a
udayāstamayābhyāṃ ca MatsP_124.36c
udayāstamaye vāsāv MatsP_124.34a
udayāstamaye hyatra MatsP_128.16a
udayāste purobhāvī MatsP_154.579a
udaye 'stamaye cendoḥ MatsP_123.33c
udayo nāma parvataḥ MatsP_122.8d
udaraṃ cābhipūjayet MatsP_60.21b
udarātpratihartāraṃ MatsP_167.9a
udāraḥ kīrtivardhanaḥ MatsP_9.13b
udāsī bhadrasenaśca MatsP_46.13c
udite ca sahasrāṃśau MatsP_131.20a
udite tu punaḥ sūrye MatsP_128.11a
udite tu sahasrāṃśau MatsP_140.1a
udito vardhamānābhir MatsP_124.35c
udīcīṃ diśam āśritāḥ MatsP_48.9d
udīcyānmadhyadeśāṃśca MatsP_144.55c
ud uttamaṃ varuṇamity MatsP_93.42a
(u)dumbaraṃ plakṣameva ca MatsP_56.7b
udūḍhā varavarṇinī MatsP_60.15d
udaikṣannāradaṃ devī MatsP_154.136a
udgacchati divākaraḥ MatsP_124.31d
udgacchadbhirivāmbudaiḥ MatsP_135.14d
udgātābhūccaturmukhaḥ MatsP_23.20d
udgātāraṃ ca sāmagam MatsP_167.7b
udgāyatā udīcyāṃ tu MatsP_121.74a
udghuṣṭaṃ devabandibhiḥ MatsP_160.1b
uddiśya tāmamāvāsyāṃ MatsP_141.43a
uddhartumupoṣaṇaṃ vrataṃ vā MatsP_81.1b
uddhūtya pārthivīṃ chāyāṃ MatsP_128.60c
uddhṛtāsi varāheṇa MatsP_102.11a
uddhṛto 'smi tvayā mune MatsP_154.197b
uddhṛtya caraṇau tadā MatsP_154.141b
uddhṛtya caināṃ tarasā MatsP_27.23a
uddhvalya gātraṃ śubhreṇa MatsP_154.258a
udbhavaḥ pācireva ca MatsP_24.50b
udbhidānyudakāni syur MatsP_123.25a
udbhidānyudakānyatra MatsP_121.72a
udbhidānyudakānyatra MatsP_122.100a
udbhūtaḥ svena tejasā MatsP_174.31b
udbhūtā śarkarā yataḥ MatsP_92.12b
udbhūtāśca mahārṇavāḥ MatsP_150.210b
udyataś caraṇaḥ sakṛt MatsP_11.14b
udyantaṃ dviṣatāṃ hetor MatsP_173.13a
udyansūryaḥ pradṛśyate MatsP_124.28b
udyamo 'rthajigīṣayā MatsP_154.291b
udyamyottamatejasā MatsP_174.37d
udyānāni ca bhagnāni MatsP_133.9a
udyānānyatra vā tathā MatsP_130.5b
udyāne strībhiranvitam MatsP_20.19d
udyogaṃ vipulaṃ cakrur MatsP_173.1c
udvahatkanakonnaddha- MatsP_154.88a
udvignāśca surāḥ sarve MatsP_148.14a
udveṣṭayanvai vegena MatsP_125.58c
unnataśceva sa smṛtaḥ MatsP_122.65b
unnataśroṇijaghanā MatsP_11.49a
unnatasya tu vijñeyaṃ MatsP_122.65c
unnato nāma viśrutaḥ MatsP_122.53d
unnāmya vadanaṃ devī MatsP_155.28a
unnetāraṃ ca yājuṣam MatsP_167.10d
unmīlanti nimīlanti MatsP_163.45c
upagacchanti tā nadyo MatsP_121.60c
upagamyābravīddakṣaḥ MatsP_13.17c
upagītaṃ tathā mukhyaiḥ MatsP_117.8c
upacārair atandritā MatsP_47.115d
upacerurmahādaityaṃ MatsP_161.73a
upatasthuravāṅmukhāḥ MatsP_47.207b
upatasthurnagāścāpi MatsP_154.431a
upatasthurmahābalam MatsP_161.29b
upatasthurmunigaṇā MatsP_175.24c
upatasthuḥ payodābhā MatsP_131.5c
upatasthuḥ suragaṇāḥ MatsP_174.34c
upatasthe pitāmaham MatsP_154.57b
upatasthe pitṝnapi MatsP_141.8d
upatasthe ratiyutaḥ MatsP_154.208c
upatasthau jhaṣadhvajaḥ MatsP_154.241b
upatiṣṭhatāmityetad MatsP_18.10c
upatiṣṭhanti tāndvijān MatsP_16.18b
upatiṣṭhanti tāndvijāḥ MatsP_51.19d
upatiṣṭhanti rājānaṃ MatsP_161.76c
upatiṣṭha svalaṃkṛtya MatsP_49.18a
upatiṣṭhetprayatnataḥ MatsP_52.12d
upatyakā suśailasya MatsP_118.66c
upadānavī mayasyāsīt MatsP_6.21c
upadānavī sutāṃllebhe MatsP_49.10a
upadekṣyatyanantātmā MatsP_70.9c
upadekṣyāmyahaṃ tataḥ MatsP_70.32b
upadevyāṃ prajajñire MatsP_46.17d
upadeśena bahunā MatsP_154.209a
upadravāḥ pratīkārāḥ MatsP_133.34c
upadravaiḥ kulamiva MatsP_139.21c
upadraṣṭā hariḥ svayam MatsP_23.21b
upaninyurbharadvājaṃ MatsP_49.29c
upanirgamo dānavānāṃ MatsP_130.5c
upabhedānpravakṣyāmi MatsP_53.60a
upabhogasamarthāni MatsP_144.88a
upabhogena śāmyati MatsP_34.10b
upayuktāḥ kriyāsvete MatsP_145.18a
upayujya ca tāṃ punaḥ MatsP_20.8b
upayeme pinākadhṛk MatsP_60.11d
upayeme sa viśvātmā MatsP_3.43a
upayogyatayā vivṛtaṃ suciraṃ MatsP_154.37a
upayojyātibhaktitaḥ MatsP_19.4d
uparāgādiparvasu MatsP_18.22d
uparāgānugāminīm MatsP_67.20d
uparāge śaśikṣaye MatsP_83.8b
upariṣṭācca kṛtsnaśaḥ MatsP_114.57f
upariṣṭāttu ye teṣāṃ MatsP_128.68c
upariṣṭād vitānikam MatsP_93.18d
uparodho 'vamāgataḥ MatsP_137.8d
uparyuparyadhiṣṭhitam MatsP_128.76b
uparyupasthitastasyāḥ MatsP_2.19c
upalambhaḥ sadālambho MatsP_45.29a
upalipte mahīpṛṣṭhe MatsP_17.45c
upavāsaphalātprāptaṃ MatsP_115.13a
upavāsavrataṃ kṛtvā MatsP_75.2e
upavāsaṃ parityajya MatsP_101.73a
upavāsī trayodaśyām MatsP_7.21c
upavāsī bhavennaraḥ MatsP_101.19b
upavāsī bhavennityam MatsP_63.22e
upavāsī bhavennityam MatsP_83.40c
upavāsī vibhūṣaṇaiḥ MatsP_101.80b
upavāsī śuciḥ saṃdhyāṃ MatsP_106.43c
upavāse 'pyaśaktānāṃ MatsP_55.2a
upavāseṣvaśaktasya MatsP_55.1a
upavāsairvratairdivyair MatsP_68.11c
upaviṣṭaściraṃ tapaḥ MatsP_48.85b
upaviṣṭastvamekasmin MatsP_100.16a
upaviṣṭā tatastasya MatsP_158.40a
upaviṣṭā dṛḍhaṃ viddhā MatsP_131.23c
upaviṣṭāṃ ca dadṛśe MatsP_30.6c
upaviṣṭāṃ mahāsane MatsP_64.3f
upaviṣṭāḥ śramonmuktās MatsP_154.317a
upaviṣṭo mahāsane MatsP_154.205b
upaviṣṭo hyadhomukhaḥ MatsP_150.139b
upaviṣṭau mayasyānte MatsP_131.22c
upaveśyānumantrayet MatsP_16.30b
upasaṅgasya tu sutau MatsP_47.22a
upasarpya tatastasyā MatsP_154.278c
upasaṃhārakṛdrudras MatsP_13.14a
upaskarasamanvitām MatsP_71.17b
upasthitaṃ mattapasaḥ prabhāvāt MatsP_25.44b
upasthitaṃ śaradamalārkatejasam MatsP_168.16b
upasthitārtirdaityo 'tha MatsP_153.43c
upastheyā dvijaiḥ smṛtāḥ MatsP_51.23d
upastheyāśca tāñśṛṇu MatsP_51.17d
upaspṛṣṭodakānviprān MatsP_16.30a
upahatya tathānyonyaṃ MatsP_144.44a
upahāraṃ patiṣyataḥ MatsP_154.580d
upahiṃsanti cānyonyaṃ MatsP_144.66c
upādhyāyasya ca punar MatsP_69.47a
upāyairdurlabhānbhāvān MatsP_154.323a
upāsaṅgadharaṃ lebhe MatsP_46.16c
upāsata giriṃ mūrtā MatsP_154.428c
upāsate diteḥ putrāḥ MatsP_161.77c
upāsate sma saṃdhyāṃ ye MatsP_108.30a
upāsanti mahātmānaṃ MatsP_161.84a
upāsante hyaharniśam MatsP_154.42b
upāsāmācarattasyāḥ MatsP_146.28c
upāsya vidhivatsvayam MatsP_54.29b
upāsya vidhivannaraḥ MatsP_57.18b
upāsya saṃdhyāṃ vidhivat MatsP_69.35a
upāṃśu paramārthavit MatsP_93.30b
upekṣase cej jagatāmupadravaṃ MatsP_154.401a
upetaḥ kusumāyudhaḥ MatsP_4.21b
upoṣitas tathābhyaṅgād MatsP_115.13c
upoṣitenarkṣadineṣu bhaktyā MatsP_54.20c
upoṣitairnarais tasmāt MatsP_115.14a
upoṣya dattvā kramaśaḥ MatsP_76.7a
upoṣya pūjayāmāsa MatsP_115.12a
upoṣya vidhinānena MatsP_69.20c
upoṣya vidhivannaraḥ MatsP_60.40d
ubhayatrāvagāḍhau ca MatsP_122.7a
ubhayorapi pakṣayoḥ MatsP_75.8b
ubhayo rahasisthayoḥ MatsP_158.28b
ubhayordhāvato rājan MatsP_41.1c
ubhayoḥ kāṣṭhayormadhye MatsP_124.76c
ubhābhyāmapi hastābhyām MatsP_17.28c
ubhābhyāṃ bhayavihvalau MatsP_150.133b
ubhāvapi mahātmānau MatsP_171.4c
ubhe āṣāḍhamūlaṃ tu MatsP_124.53c
ubhe tulyaphale smṛte MatsP_108.32b
ubhe te puṇyalakṣaṇe MatsP_126.14d
ubhau śambarasūdanam MatsP_61.10b
umayā tamadhiṣṭhitaḥ MatsP_23.5b
umayā samayastatra MatsP_11.45c
umayā saha śaṃkaram MatsP_95.8d
umā ca dānakāle tu MatsP_60.37c
umātmajaṃ devavaraṃ kumāram MatsP_135.79b
umā devī vināyake MatsP_13.40b
umāpatiruvācedaṃ MatsP_69.4c
umāpativināyakau MatsP_69.27b
umāpate ravervāpi MatsP_55.6a
umāpi piturudyānaṃ MatsP_156.8a
umāpi prāptasaṃkalpā MatsP_157.19c
umāmaheśvarasyārcām MatsP_55.5a
umāmaheśvaraṃ haimaṃ MatsP_60.42a
umāmaheśvaraṃ haimaṃ MatsP_64.22a
umāmaheśvaraṃ haimaṃ MatsP_95.27c
umā ratiḥ satī tadvan MatsP_63.21c
umārūpī chalayituṃ MatsP_156.24c
umāloke vasetkalpaṃ MatsP_84.9c
umāṃ ca śaśinastathā MatsP_93.13b
umeti capale putri MatsP_154.293a
umeti capale putri MatsP_154.297c
umeti nāma tenāsyā MatsP_154.298a
umaikaparṇāparṇā ca MatsP_13.8c
uragāya trinetrāya MatsP_132.25a
uragau vāsukiścaiva MatsP_126.3c
urabhrāṃśca tathā meṣān MatsP_118.56a
uraḥ kāmaśriyai namaḥ MatsP_62.12d
uraḥ śrīvatsadhāriṇe MatsP_69.23b
urukṣavāḥ smṛtā hy ete MatsP_49.40a
urvaśīti ca nāmneyaṃ MatsP_61.26c
urvaśīpulinaṃ tathā MatsP_22.65d
urvaśī budhasūnutaḥ MatsP_24.32d
urvaśī yasya patnītvam MatsP_24.12c
urvaśīramaṇe puṇye MatsP_106.34a
urvaśīsadṛśīnāṃ tu MatsP_106.37c
urvaśī saṃmatā tyaktvā MatsP_115.5c
urvaśīṃ tu sadā paśyet MatsP_106.36a
urvo bhāvyaḥ sutastasya MatsP_50.85a
ulūkaṃ rucirā nārī MatsP_131.29a
ulūkaḥ śakunistathā MatsP_6.14b
ulkābhirabhihanyate MatsP_163.42b
ulkāsaṃghātamaṇḍitam MatsP_150.113d
ulkāḥ prajvalitāścandre MatsP_163.42c
uvāca ṛṣibhirdṛṣṭaṃ MatsP_114.61c
uvāca kaśyapo vākyam MatsP_7.32c
uvāca koparaktākṣī MatsP_154.341c
uvāca koparaktākṣī MatsP_155.3c
uvāca ca garutmantaṃ MatsP_152.6c
uvāca cāpi vacanaṃ MatsP_154.437a
uvāca cainaṃ madhuraṃ MatsP_153.3a
uvāca caināṃ madhuraṃ nirīkṣya MatsP_154.270d
uvāca caināṃ subhage MatsP_29.14c
uvāca tasmai bhagavān MatsP_147.5c
uvāca taṃ balī rājā MatsP_48.63c
uvāca tārakaṃ devo MatsP_148.15e
uvāca tāṃ varārohāṃ MatsP_146.69c
uvāca tuṣṭaśca guhastatastān MatsP_159.18d
uvāca dānavaśreṣṭhān MatsP_147.29c
uvāca dānavānbhūyo MatsP_139.1c
uvāca dānavānsarvān MatsP_162.14c
uvāca dīnayā vācā MatsP_21.5c
uvāca dūtaṃ duṣṭātmā MatsP_159.27c
uvāca devatāḥ sarvāḥ MatsP_172.44a
uvāca devāndeveśo MatsP_133.13c
uvāca devīṃ naitatte MatsP_154.524a
uvāca devo bhavitā MatsP_15.8a
uvāca daityarājānaṃ MatsP_147.16c
uvāca daityo daityānāṃ MatsP_137.4c
uvāca nandinaṃ bhaktaḥ MatsP_140.49c
uvāca pitaraṃ girim MatsP_154.287d
uvāca purasūdanaḥ MatsP_62.2b
uvāca praharaṃstatra MatsP_140.21c
uvāca prahasanvākyaṃ MatsP_129.22a
uvāca prājño vākyaṃ tu MatsP_150.13c
uvāca prāñjalirbhūtvā MatsP_148.17c
uvāca prāñjalirvākyaṃ MatsP_146.72e
uvāca bhagavānprīto MatsP_146.4c
uvāca madhunā saha MatsP_154.280b
uvāca mamatā taṃ tu MatsP_48.34a
uvāca mātaraṃ bhaktyā MatsP_146.44c
uvāca mātā tāṃ devīm MatsP_154.137c
uvāca yudhi śailādiṃ MatsP_140.19c
uvāca ravinandanaḥ MatsP_58.1b
uvāca vacanaṃ kāle MatsP_25.33c
uvāca vadatāṃ varaḥ MatsP_72.10b
uvāca varuṇaścittaṃ MatsP_61.29c
uvāca vasudevastaṃ MatsP_47.3c
uvāca vākyaṃ saṃtrasto MatsP_146.35c
uvāca vācā śailendraḥ MatsP_154.292c
uvāca vāryatāṃ putro MatsP_175.53c
uvāca vīrakaṃ mātā MatsP_155.28c
uvāca vīrako devaṃ MatsP_154.389c
uvāca śakraṃ suprītā MatsP_146.29c
uvāca śaṅkhāmbujaśārṅgapāṇiḥ MatsP_152.31d
uvāca śatapattrākṣī MatsP_140.61a
uvāca śokasaṃtaptā MatsP_27.24c
uvāca saddharmavidhānagoptā MatsP_37.6d
uvāca sāntvaṃ vividhaṃ MatsP_49.62c
uvāca sendrānamarān MatsP_133.46c
uvāca so 'pi saṃhṛṣṭo MatsP_154.196c
uvāca harṣapūrṇākṣo MatsP_129.14a
uvācādityasaṃkāśān MatsP_154.318c
uvācānāvilaṃ vākyam MatsP_154.2a
uvācāruṇamudbhrāntaḥ MatsP_150.151e
uvācāviṣṭasaṃbhrānti- MatsP_155.10c
uvācāsitalocanā MatsP_146.38d
uvācedaṃ vaco roṣān MatsP_61.13c
uvācaitānna bhetavyaṃ MatsP_47.212e
uvācoditapūrṇendu- MatsP_158.10c
uvāsa bahulāḥ samāḥ MatsP_47.120f
uvāsa bahulāḥ samāḥ MatsP_121.26d
uśanā tu suyajñasya MatsP_44.23a
uśanā vākyamādade MatsP_174.52d
uśantastvā tathāyantu MatsP_17.25c
uśijasya yavīyānvai MatsP_48.33a
uśijaḥ sa sthito bhuvi MatsP_49.17b
uśīnarasya patnyastu MatsP_48.16a
uśīnarasya putrāstu MatsP_48.17a
uśīnarasya putro 'yaṃ MatsP_42.19c
uśīnaraṃ ca dharmajñaṃ MatsP_48.15c
uśīrabinduśca giriś MatsP_163.87c
uśīrasalilaṃ tadvad MatsP_64.17c
uṣā rātriḥ smṛtā viprair MatsP_124.85c
uṣāvyuṣṭairyathāntaram MatsP_124.85b
uṣitvā vanavāsaṃ sa MatsP_35.2a
uṣṇaṃ gośakṛtaṃ tathā MatsP_62.6b
uṣṇātpare pāvanakaḥ MatsP_122.85c
uṣṇigeva tu saptamam MatsP_125.47d
uṣṇīṣiṇe suvaktrāya MatsP_47.129a
uṣṇe śītāni toyāni MatsP_161.48c
uhyante vātaraṃhasā MatsP_127.15d
ūcurāgatya munayas MatsP_154.314a
ūcurbrahmarṣayastaṃ tu MatsP_175.26a
ūcurmadhurabhāṣiṇyā MatsP_154.383a
ūcurmunivarāḥ prītāḥ MatsP_154.409e
ūcur vasiṣṭhapramukhā MatsP_7.7a
ūcuśca paramaprītāḥ MatsP_154.372c
ūcus tamasurāḥ sarve MatsP_47.198a
ūcuste kalpitā vṛttis MatsP_21.7c
ūcuḥ kacamupāgamya MatsP_25.14c
ūcuḥ punarudārārthaṃ MatsP_154.417c
ūcuḥ prahasitānanāḥ MatsP_154.450b
ūrudvayaṃ cāpi jalodarāya MatsP_57.8c
ūrudvayaṃ caiva sahasrabhānoḥ MatsP_55.8b
ūrubhir gajahastābhaiḥ MatsP_153.133a
ūruḥ pūruḥ śatadyumnas MatsP_4.41c
ūrū ca jalaśāyine MatsP_81.6d
ūrū cānantavairāgya- MatsP_95.12c
ūrū maṅgalakāriṇyai MatsP_62.12a
ūrū saubhāgyanāthāya MatsP_69.24c
ūrū smarāyeti punar MatsP_7.16c
ūror ajanayat putrān MatsP_4.43a
ūrjāḥ saptarṣayaḥ smṛtāḥ MatsP_9.13d
ūrje varjyaṃ ca mākṣikam MatsP_63.17b
ūrṇādavāḥ samudgakāḥ MatsP_114.56b
ūrdhvago bhīmavegaśca MatsP_163.92a
ūrdhvacārī nṛpo bhūtvā MatsP_143.25c
ūrdhvapādaḥ pibennaraḥ MatsP_107.15b
ūrdhvabāhurmahātejās MatsP_171.1c
ūrdhvabāhuḥ sa daityendro MatsP_146.59a
ūrdhvaretāstato 'sau vai MatsP_48.43a
ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇād MatsP_39.7a
ūrdhvaṃ nakṣatramaṇḍalāt MatsP_128.75d
ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti MatsP_1.1b
ūrdhvaṃ muhūrtātkutapād MatsP_22.87a
ūrdhvaṃ śatasahasrāṃśuḥ MatsP_124.40a
ūrdhvaṃ sa vai caturviṃśad- MatsP_123.15c
ūrdhvottaramṛṣibhyastu MatsP_124.112a
ūrmibhrukuṭisaṃtrāsāc MatsP_43.31c
ūrvastu tapasāviṣṭo MatsP_175.48a
ūrvasyoruṃ vinirbhidya MatsP_175.50a
ūrvaḥ sapūrvatejasvī MatsP_175.23c
ūrṣo 'tha jamadagniśca MatsP_145.98a
ūṣmapāḥ phenapāścaiva MatsP_154.540a
ūṣmapaiḥ somapaistathā MatsP_141.63d
ūṣmāgnestu samāviśat MatsP_128.11b
ṛkṣarājaṃ mahābalam MatsP_45.12f
ṛkṣavantaṃ giriṃ gatvā MatsP_44.32a
ṛkṣaṃ caiva prasenajit MatsP_45.7d
ṛkṣaṃ sā janayāmāsa MatsP_50.19c
ṛkṣaḥ prasenaṃ ca tathā MatsP_45.7c
ṛkṣājjajñe mahātapāḥ MatsP_50.25b
ṛkṣāṇāṃ carate raviḥ MatsP_124.74d
ṛkṣāṇi carate raviḥ MatsP_124.33b
ṛkṣātsaṃvaraṇo jajñe MatsP_50.20a
ṛkṣāṃstarakṣūṃśca bahūn MatsP_118.54a
ṛkṣe 'nurādhāsu ca mādhavāya MatsP_54.12c
ṛksāmayajuṣāṃ tathā MatsP_145.43b
ṛksāmayajuṣāṃ pate MatsP_98.8f
ṛgbhyām āvāhayetpitṝn MatsP_17.25d
ṛgyajuḥsāmamantraiśca MatsP_59.12c
ṛgyajuḥsāmamantraiśca MatsP_67.18c
ṛgyajuḥsāmasaṃhitāḥ MatsP_142.41b
ṛgvedaḥ sāmavedaśca MatsP_133.31a
ṛco yajūṃṣi sāmāni MatsP_142.47a
ṛco yajūṃṣi sāmāni MatsP_145.32a
ṛco yajūṃṣi sāmāni MatsP_145.57c
ṛjutāmāryabuddhitvaṃ MatsP_148.70c
ṛjuvakrānuvakragaḥ MatsP_127.4f
ṛjvāyatāḥ pratidiśaṃ MatsP_122.5c
ṛjvīṃ koṭaravarjitām MatsP_93.101b
ṛṇapramocanaṃ nāma MatsP_107.20c
ṛṇaiḥ sarvaiḥ pramucyate MatsP_107.21b
ṛtavaḥ sārvakāmikāḥ MatsP_154.428d
ṛtavo mūrtimantaśca MatsP_148.26c
ṛtavo mūrtimantastam MatsP_154.42a
ṛtaśca ṛtadhāmā ca MatsP_9.36c
ṛtukāmāṃ striyaṃ yastu MatsP_32.33a
ṛtukālaśca samprāpto MatsP_31.7c
ṛtukāle tu samprāpte MatsP_31.5a
ṛtuparṇastato 'bhavat MatsP_12.46b
ṛtuprāptau ca bhāminī MatsP_31.7b
ṛtubhiśca kṛtaḥ ṣaḍbhir MatsP_133.38a
ṛtubhyo hyārtavā abhavan MatsP_141.14d
ṛturagniḥ smṛto viprair MatsP_141.14a
ṛturājena durjaya MatsP_154.210f
ṛtuṃ yo yācyamānāyā MatsP_32.32a
ṛtuṃ saṃvatsaraṃ viduḥ MatsP_141.14b
ṛtuṃ sā kamalekṣaṇā MatsP_31.6d
ṛte auṣadhakāraṇam MatsP_96.4d
ṛte devaṃ maheśvaram MatsP_136.7d
ṛte śarvātpinākinaḥ MatsP_154.368b
ṛtau retaḥ puṣparasānuyuktam MatsP_39.14b
ṛtvigācāryasomapān MatsP_16.11b
ṛtvigbhiścātha hotavyaṃ MatsP_58.31c
ṛtvigbhyaś caturaḥ śailān MatsP_92.9e
ṛtvigbhyastu samaṃ dattvā MatsP_58.49c
ṛtvigbhyaḥ kramaśo mune MatsP_83.36d
ṛtvigbhyaḥ pratipādayet MatsP_86.3d
ṛtvigbhyaḥ pratipāditam MatsP_23.22d
ṛtvigbhyaḥ śāntacetasā MatsP_93.104b
ṛtvigbhyaḥ śāntamānasaḥ MatsP_89.6f
ṛtviṅmaṇḍapasambhāraś MatsP_59.4a
ṛtvijastānsamāhitaḥ MatsP_59.13d
ṛtvijaḥ susamāhitān MatsP_93.59b
ṛtvijāṃ dakṣiṇāyāśca MatsP_145.43c
ṛtvijo 'sṛjaduttamān MatsP_167.11d
ṛddhāṃ mahīmadadāṃ brāhmaṇebhyaḥ MatsP_42.23b
ṛddhiścābhavadākulā MatsP_154.430b
ṛddhyā paramayā yuktaḥ MatsP_153.10a
ṛbhavo 'tha ṛbhādyāś ca MatsP_9.24a
ṛṣate paramaṃ yasmāt MatsP_145.81c
ṛṣadvasantyo varṣeṣu MatsP_123.29a
ṛṣabhaḥ parikīrtyate MatsP_113.23d
ṛṣabhaḥ parvataścaiva MatsP_163.78c
ṛṣayaśca tapodhanāḥ MatsP_110.9d
ṛṣayaśca tapodhanāḥ MatsP_162.8b
ṛṣayaśca tapodhanāḥ MatsP_163.96b
ṛṣayaścaiva mānuṣāḥ MatsP_145.26b
ṛṣayastapasā vedān MatsP_142.48e
ṛṣayastānnibodhata MatsP_145.91b
ṛṣayaḥ saṃśitavratāḥ MatsP_113.57b
ṛṣayaḥ siddhacāraṇāḥ MatsP_104.20d
ṛṣayaḥ siddhacāraṇāḥ MatsP_106.14b
ṛṣayaḥ siddhacāraṇāḥ MatsP_106.15d
ṛṣaye pratyapādayat MatsP_48.68b
ṛṣayo munayaḥ siddhās MatsP_105.9c
ṛṣayo munayo gāvo MatsP_93.55c
ṛṣayo ye 'gnihotriṇaḥ MatsP_124.98b
ṛṣayo vā na māṃ śāpaiḥ MatsP_161.12a
ṛṣikāṇāṃ sutā ye tu MatsP_145.86c
ṛṣikoṭisahasrāṇi MatsP_143.29c
ṛṣigandharvakiṃnaraiḥ MatsP_106.36d
ṛṣijo bṛhacchuklaśca MatsP_145.104a
ṛṣiṇā snigdhayā girā MatsP_154.136d
ṛṣipatni varānane MatsP_61.53b
ṛṣiputrā ṛṣīkāstu MatsP_145.85c
ṛṣiputrānnibodhata MatsP_145.117b
ṛṣiputrāḥ śrutarṣayaḥ MatsP_145.117d
ṛṣiputraiḥ punarvedā MatsP_144.11c
ṛṣiputro na te kaścij MatsP_26.20c
ṛṣibhirdevagandharvair MatsP_23.11a
ṛṣibhirdharmatattvajñaiḥ MatsP_145.55c
ṛṣibhir brahmaṇaḥ sutaiḥ MatsP_142.56b
ṛṣibhistattvadarśibhiḥ MatsP_143.15d
ṛṣibhiḥ kratavaḥ proktā MatsP_112.12a
ṛṣibhyaḥ śakrasaṃnidhau MatsP_53.48b
ṛṣimātreṇa sattamāḥ MatsP_164.18d
ṛṣiratyeva ramaṇe MatsP_123.29c
ṛṣir abhyāgataḥ kaścid MatsP_32.3a
ṛṣirūpeṇa suvratā MatsP_7.4b
ṛṣirdīrghatamā api MatsP_145.104b
ṛṣirdīrghatamāścaiva MatsP_145.94c
ṛṣir yathāṅgirā mānyaḥ MatsP_26.3a
ṛṣirhiṃsāgatau dhātur MatsP_145.80a
ṛṣivaṃśaprasaṅgena MatsP_142.39c
ṛṣivaṃśeṣu bhagavaṃś MatsP_175.26c
ṛṣivāsastathaiva ca MatsP_46.13d
ṛṣivīrajanākaram MatsP_163.66b
ṛṣiśca ṛṣiputraśca MatsP_30.19c
ṛṣiścānyo 'ghamarṣaṇaḥ MatsP_145.111b
ṛṣisūryagrahādayaḥ MatsP_128.39d
ṛṣistasmātparatvena MatsP_145.85a
ṛṣiṃ vājasaneyakam MatsP_50.64b
ṛṣiṃ vijñāpayāmāsuḥ MatsP_175.25c
ṛṣī atrirvasiṣṭhaśca MatsP_126.7a
ṛṣīkāṇāṃ sutā hyete MatsP_145.117c
ṛṣīkā ye ca viśrutāḥ MatsP_145.96d
ṛṣīṇām avalaṅghitau MatsP_170.15b
ṛṣīṇāṃ gṛhamedhinām MatsP_124.102d
ṛṣīṇāṃ tapyatāṃ teṣāṃ MatsP_145.61c
ṛṣīṇāṃ tārakā yena MatsP_145.63a
ṛṣīṇāṃ devatānāṃ ca MatsP_143.35c
ṛṣīṇāṃ paramaṃ guhyam MatsP_112.15a
ṛṣīṇāṃ bhāvitātmanām MatsP_114.3d
ṛṣīṇāṃ yādṛśatvaṃ hi MatsP_145.63c
ṛṣīṇāṃ saṃnidhau pūrvaṃ MatsP_108.8c
ṛṣīṃste 'bhibhavanti hi MatsP_142.68d
ṛṣer aṅgirasaḥ pautra MatsP_26.2a
ṛṣer aṅgirasaḥ pautraṃ MatsP_25.22a
ṛṣeḥ suputraṃ tamathāpi pautraṃ MatsP_25.45c
ṛṣyantamatha duṣyantaṃ MatsP_49.10c
ṛṣyavantaprasūtās tā MatsP_114.26e
ṛṣyaśṛṅgaprasādena MatsP_48.96a
eka ityucyate lokair MatsP_170.13a
eka eva bhramatyeṣa MatsP_127.28a
ekakālādbhavanti hi MatsP_145.71b
ekacakrasya vai smṛtaḥ MatsP_125.43b
ekacakreṇa vai bhraman MatsP_126.42b
ekacakro mahābāhur MatsP_6.19c
ekacittaḥ praśāntātmā MatsP_9.3a
ekatastārako daityaḥ MatsP_153.165c
ekato nirviśe 'ṅgavat MatsP_157.11d
ekatriṃśacca sā smṛtā MatsP_124.42b
ekatriṃśattathā koṭyaḥ MatsP_142.30c
ekatriṃśattu vai smṛtam MatsP_124.61b
ekatvaṃ sthāsyate puram MatsP_135.12b
ekadehāni tiṣṭhanti MatsP_175.28c
ekadehodbhavā varṇāś MatsP_30.20a
ekapādasthitaścāsīt MatsP_35.17a
ekapādārdhapādāśca MatsP_173.26c
ekapāde nivartante MatsP_142.20c
ekaprahārakaraṇair MatsP_153.88a
ekabhaktaṃ naraḥ kuryād MatsP_101.23c
ekabhaktaṃ vimatsaraḥ MatsP_97.4d
ekamapyarcayedbhaktyā MatsP_93.113c
ekamādhvaryavaṃ pūrvam MatsP_144.15a
ekam evāham icchāmi MatsP_1.14c
ekarātraṃ surāḥ sārdhaṃ MatsP_126.62a
ekarātroṣitaḥ snātvā MatsP_107.21a
ekavarṇagatāḥ prajāḥ MatsP_144.77d
ekavarṇamabhūtkila MatsP_144.78b
ekaśceti vibhāvyate MatsP_164.23b
ekastvamanapatyaśca MatsP_175.27a
ekasthamabhavattadā MatsP_60.2d
ekasminnatha maṇḍale MatsP_141.5d
ekaṃ kālaṃ tu bhuñjāno MatsP_106.40c
ekaṃ tu ṛgvedaturaṃgamasya MatsP_138.40a
ekaṃ tu kanakānvitam MatsP_113.68d
ekaṃ pavitrameko 'rgha MatsP_18.10a
ekaṃ bhānumatī putram MatsP_12.42a
ekaṃ maṇiyutaṃ tatra MatsP_113.68c
ekaṃ muktvā mahādevaṃ MatsP_132.14c
ekaṃ varṣasahasraṃ tu MatsP_33.21c
ekaṃ vai devadevasya MatsP_119.31c
ekaḥ piṇḍo vidhīyate MatsP_18.10b
ekaḥ sthāsyasi deveṣu MatsP_2.12a
ekāgnereka eva syān MatsP_16.40c
ekādaśa gaṇādhipāḥ MatsP_52.21d
ekādaśa gaṇeśvarāḥ MatsP_5.30d
ekādaśacamūpatiḥ MatsP_103.3d
ekādaśa mahābalān MatsP_45.28d
ekādaśa sahasrāṇi MatsP_113.66a
ekādaśa sahasrāṇi MatsP_114.68c
ekādaśyāṃ ca naktāśī MatsP_101.58a
ekādaśyāṃ nirāhāraḥ MatsP_69.31a
ekādaśyāṃ nirāhāraḥ MatsP_81.4c
ekādaśyāṃ nirāhāraḥ MatsP_99.3a
ekānaṃśā purā hyasi MatsP_157.16b
ekānaṃśeti lokastvāṃ MatsP_154.75a
ekāntaritanaktāśī MatsP_101.5c
ekāntasukhinaḥ prajāḥ MatsP_122.42d
ekāntasukhino narāḥ MatsP_122.101d
ekā pañcadaśī rātrir MatsP_141.42c
ekāpi gurave deyā MatsP_83.38a
ekā putramupādāya MatsP_140.63a
ekāmapi pradadyādvā MatsP_74.17a
ekāmapi susaṃskṛtām MatsP_69.54b
ekāmapyuktavatkṛtvā MatsP_65.6a
ekā mūrtis trayo bhāgā MatsP_3.16c
ekāmbhakamataḥ param MatsP_22.50d
ekāmbhake kīrtimatī MatsP_13.28c
ekārṇavagatā mahī MatsP_169.14b
ekārṇavajalavyāpī MatsP_166.19c
ekārṇavajalībhūtā MatsP_166.16c
ekārṇavamatho jagat MatsP_167.18b
ekārṇavavidhiṃ prabhuḥ MatsP_166.21d
ekārṇave jagatsarvaṃ MatsP_170.2c
ekārthatāyāṃ tu samāhitāyāṃ MatsP_31.17c
ekāśītirnigadyate MatsP_53.43b
ekā ṣaṣṭisahasrāṇi MatsP_12.41a
ekāṣṭakābhavat paścād MatsP_15.24a
ekāhājjāyate yugmaṃ MatsP_113.75a
ekāṃ kanyāṃ ca subhagāṃ MatsP_46.16e
ekīkṛtya caturmukhaḥ MatsP_23.8d
ekena mahiṣaṃ kruddho MatsP_151.13a
ekeṣu triṣu yatkiṃcid MatsP_136.6a
ekeṣupātamokṣeṇa MatsP_132.12c
ekaikamanuraktāśca MatsP_113.76a
ekaikamantaraṃ tadvad MatsP_124.63c
ekaikamubhayatra ca MatsP_16.30d
ekaikamubhayatra vā MatsP_17.13d
ekaikaśo mama brūhi MatsP_154.537c
ekaikasminpure tasmin MatsP_130.23a
ekaikasya purasya tu MatsP_129.30d
ekaikasyāpi paryāptā MatsP_150.142c
ekaikasyāṣṭakaśatam MatsP_93.28a
ekaikaṃ tu punaḥ khaṇḍaṃ MatsP_146.33c
ekaikaṃ dantapavanaṃ MatsP_56.8c
ekaikaṃ dānavaṃ jaghne MatsP_150.225c
ekaikaṃ nāma kīrtayet MatsP_76.8b
ekaikaṃ prāśanaṃ smṛtam MatsP_95.23f
ekaikaṃ śataśaścakre MatsP_152.3c
ekaikaṃ saptadhā hariḥ MatsP_7.56d
ekaikaṃ samare tataḥ MatsP_153.196b
ekaikaḥ ṣaṣṭibhiḥ śaraiḥ MatsP_150.192d
ekaikena caturdaśyor MatsP_95.25c
ekaikena prahāreṇa MatsP_153.89c
ekaiko 'pi kṣamo grastuṃ MatsP_150.142a
ekaiko 'pi jagatsarvaṃ MatsP_150.141c
eko 'tyayāt sarvaṃ vegena vāhān MatsP_42.18d
ekoddiṣṭamato vakṣye MatsP_18.1a
ekoddiṣṭaṃ parityajya MatsP_18.23c
ekoddiṣṭaṃ samācaret MatsP_18.9b
ekoddiṣṭaṃ samācaret MatsP_18.25d
ekoddiṣṭe mṛte 'hani MatsP_18.23b
ekonanavatiṃ punaḥ MatsP_124.14b
ekonapañcāśatkṛtā MatsP_146.37a
ekonaviṃśatirhyete MatsP_145.99c
ekonaviṃśyāṃ tretāyāṃ MatsP_47.243a
ekonāśītir ucyate MatsP_124.16b
eko 'pyanekatāmāpa MatsP_7.61a
eko bāhusahasreṇa MatsP_43.32a
eko 'bhyupāyo daṇḍo 'tra MatsP_148.69a
eko vedaścatuṣpādas MatsP_142.75c
eko vedaścatuṣpādaḥ MatsP_144.10a
eta ekādaśānanta- MatsP_153.20a
etaccaturdaśaguṇaṃ MatsP_142.36a
etaccaturyugaṃ tvevaṃ MatsP_142.2c
etaccānupanīto 'pi MatsP_17.63a
etacchatasahasrāṇām MatsP_124.61a
etacchīlavrataṃ nāma MatsP_101.39c
etacchrutvā ṛṣīṇāṃ tu MatsP_114.3a
etacchrutvā cakārāsau MatsP_7.29c
etacchrutvā tu ṛṣaya MatsP_114.58a
etacchrutvā tu vacanaṃ MatsP_148.64a
etacchrutvā tu vajrāṅgaḥ MatsP_146.52c
etacchrutvā prayāgasya MatsP_108.1a
etacchrutvābravītsūtaḥ MatsP_143.4e
etacchrutvā vacastasya MatsP_150.242c
etacchrutvā vacaste tu MatsP_113.57a
etacchrutvā vaco devaḥ MatsP_147.16a
etatkaliyugaṃ proktaṃ MatsP_142.27e
etatkāntivrataṃ nāma MatsP_101.45e
etat kāmavrataṃ nāma MatsP_101.10e
etatkārtayugaṃ vṛttaṃ MatsP_165.5a
etat kīrtivrataṃ nāma MatsP_101.24e
etatkurvanna sīdati MatsP_68.37d
etatkurvansamācaret MatsP_66.12b
etatkurvansamācaret MatsP_76.8d
etatkṛtvā manomayam MatsP_175.46b
etat kṛṣṇavrataṃ nāma MatsP_101.58e
etat tattvātmakaṃ kṛtvā MatsP_3.29c
etattadamṛtaṃ somam MatsP_141.21e
etattīrtheṣu yacchrāddhaṃ MatsP_22.80a
etattu vacanaṃ śrutvā MatsP_146.4a
etatpitṛmahattvaṃ hi MatsP_141.81c
etatpuṇyaṃ pavitraṃ vai MatsP_111.14c
etatprajāpateḥ kṣetraṃ MatsP_104.5e
etatprāhurdivaukasaḥ MatsP_22.88d
etat phalavrataṃ nāma MatsP_101.62e
etatsamastakaluṣāpaharaṃ janānām MatsP_96.24a
etat sampadvrataṃ nāma MatsP_101.20c
etatsarvaṃ tāta ācakṣva pṛṣṭaḥ MatsP_39.13c
etatsarvaṃ pravakṣyāmi MatsP_128.2a
etatsarvaṃ praśasyate MatsP_68.14f
etatsarvaṃ prasaṃkhyāya MatsP_50.71c
etatsarvaṃ viditvā tu MatsP_103.20c
etatsarvaṃ vinikṣipya MatsP_67.7e
etatsarvaṃ samākhyātaṃ MatsP_68.40a
etatsarvaṃ samācakṣva MatsP_4.23c
etatsarvaṃ samācaret MatsP_95.17d
etatsarveṣu kuṇḍeṣu MatsP_93.125c
etatsaṃbodhayāmastvāṃ MatsP_34.18c
etatsaṃśuddhamaiśvaryaṃ MatsP_154.366c
etatsārasvataṃ nāma MatsP_101.18c
etat sauravrataṃ nāma MatsP_101.63e
etatsnānamavāpsyati MatsP_68.11f
etatsvābhāvikaṃ teṣāṃ MatsP_145.8c
etatsvābhāvikaṃ smṛtam MatsP_123.20b
etat svāyambhuvaṃ proktaṃ MatsP_9.6c
etadastviti tatproktam MatsP_16.51c
etadākhyāhi nikhilaṃ MatsP_164.6a
etadāpyāyanaṃ sadā MatsP_17.58b
etad āyurvrataṃ nāma MatsP_101.22c
etadāścaryabhūtasya MatsP_172.9a
etadāsīttamomayam MatsP_2.25b
etad icchāmahe śrotum MatsP_48.104c
etadicchāmahe śrotuṃ MatsP_141.1e
etadicchāmyahaṃ śrotuṃ MatsP_25.5a
etaduddeśataḥ proktaṃ MatsP_13.53a
etadṛtumukhaṃ jñeyam MatsP_141.47e
etadekārṇavaṃ sarvaṃ MatsP_2.10a
etadeva tu papraccha MatsP_141.2a
etadeva purā pṛṣṭaḥ MatsP_25.3a
etad eva prajāsṛṣṭiṃ MatsP_3.15c
etadeva prasādhanam MatsP_144.102b
etadeva yadā padmam MatsP_53.14a
etadeva vratānte tu MatsP_79.11a
etadevaṃvidhānaṃ syāt MatsP_82.21c
etad evādbhutodvega- MatsP_68.5c
etadevārcayiṣyanti MatsP_163.97c
etadgaṇapālā yuyudhuryayurgajendrāḥ MatsP_138.48d
etadgaurīvrataṃ nāma MatsP_101.8c
etaddattvā vibhavataḥ MatsP_143.31a
etaddānavasainyaṃ tat MatsP_173.31a
etaddivyamahorātram MatsP_142.9c
etaddevavrataṃ nāma MatsP_101.3c
etad devīvrataṃ smṛtam MatsP_101.59d
etaddaurbhāgyamatulam MatsP_154.167c
etaddhāsyaṃ varānane MatsP_21.21d
etaddhi kathitaṃ samyag MatsP_70.60a
etaddhenuvrataṃ nāma MatsP_101.49e
etadbravīhi naḥ sarvaṃ MatsP_113.3a
etadbrahmavrataṃ nāma MatsP_101.48c
etadbhāgavatānāṃ tu MatsP_96.21a
etadbhādrapadādyaṃ tu MatsP_62.26c
etadrathapathāvṛtāḥ MatsP_137.20d
etadrudravrataṃ nāma MatsP_101.4e
etadrudravrataṃ nāma MatsP_101.43c
etadvaco niśamyaiva MatsP_171.13a
etadvaḥ kathitaṃ sarvaṃ MatsP_115.15a
etadvaḥ sarvamākhyātaṃ MatsP_15.43c
etad viśvavrataṃ nāma MatsP_101.83e
etadviṣṇupadaṃ divyaṃ MatsP_124.112c
etadvīravrataṃ nāma MatsP_101.28e
etadvṛkṣatrayaṃ mūrdhni MatsP_92.5c
etadvedavido viduḥ MatsP_70.33b
etadveditum icchāmas MatsP_125.3c
etad veditum icchāmaḥ MatsP_114.2a
etadvratamanuttamam MatsP_66.4b
etadvrataṃ tvayaikena MatsP_47.122a
etannaḥ sarvamākhyāhi MatsP_111.1c
etannāmutra śobhanam MatsP_93.155b
etanmahāpātakanāśanaṃ syāt MatsP_68.42a
etanme dehi deveśa MatsP_148.21a
etanme sarvamākhyāhi MatsP_104.3c
etanme sarvamākhyāhi MatsP_108.22c
etanme saṃśayaṃ brūhi MatsP_109.5e
etasmātkāraṇāttajjñaiḥ MatsP_169.16a
etasmātkāraṇāddaivaḥ MatsP_158.50c
etasmānnāparaṃ kiṃcid MatsP_96.22c
etasminnantare caiva MatsP_112.4a
etasminnantare jātaḥ MatsP_146.71a
etasminnantare daityo MatsP_153.126*a
etasminnantare brahmā MatsP_146.48a
etasminnantare brahmā MatsP_148.14c
etasminnantare brahmā MatsP_175.53a
etasminnantare meghā MatsP_172.13a
etasminnantare rājā MatsP_103.2c
etasminnantare vāyur MatsP_148.60a
etasminnantare śakro MatsP_154.111c
etasminneva kāle tu MatsP_44.12a
etasminneva kāle tu MatsP_121.35a
etāñjanapadānāryān MatsP_121.51a
etāñjanapadānviduḥ MatsP_50.4b
etāñjanapadāṃścakṣuḥ MatsP_121.46a
etān adviṣṭānmadreśo MatsP_118.58c
etāni karakopari MatsP_63.20d
etāni pitṛtīrthāni MatsP_22.25c
etāni pitṛtīrthāni MatsP_22.35c
etāni puṇyanāmāni MatsP_102.8a
etāneva tato mantrān MatsP_67.19a
etāndattvā varāṃstasmai MatsP_47.125a
etānmacchītanirdagdhān MatsP_176.12a
etānmahārāja viśeṣadharmān MatsP_58.55a
etānyapi na deyāni MatsP_15.39a
etānyapi viśiṣṭāni MatsP_122.69a
etānyapi sadā śrāddhe MatsP_22.53a
etānyastrāṇi divyāni MatsP_162.28a
etānvai marutāṃ gaṇān MatsP_171.55b
etābhiḥ pāhi cāṣṭābhis MatsP_66.9c
etā madhyāstathānyāśca MatsP_128.21a
etāvatsaṃniveśastu MatsP_123.64a
etāvadeva śrotavyaṃ MatsP_123.64c
etāvantaṃ ca kālaṃ vai MatsP_47.216c
etāvanme viditaṃ rājasiṃha tato MatsP_38.20a
etāvāneva lokastu MatsP_124.83c
etāsāmapi sarvāsāṃ MatsP_65.6c
etāsāṃ dvilavaḥ kālaḥ MatsP_141.51c
etās tisraḥ smṛtāstasya MatsP_47.240a
etāstu vīthayas tisro MatsP_124.58a
etāstvāmabhiṣiñcantu MatsP_93.53e
etāṃllabdhvā varānkāvyaḥ MatsP_47.126a
etāṃścānyāṃśca subahūn MatsP_118.52c
etāḥ pañca variṣṭhā vai MatsP_171.33c
etāḥ satyāśiṣaḥ santu MatsP_17.55a
etāḥ sapta mahābhāgāḥ MatsP_122.34a
etāḥ saridvarāḥ sarvā MatsP_133.24c
etāḥ sahasraśaścānyā MatsP_161.76a
ete gaṇeśāḥ krīḍante MatsP_154.524c
ete 'ṅgasyātmajāḥ sarve MatsP_48.103c
ete cānye ca girayo MatsP_163.89c
ete cānye ca bahavas MatsP_143.39c
ete cānye ca bahavas MatsP_161.66c
ete cānye ca bahavo MatsP_110.2c
ete cānye ca bahavo MatsP_161.83c
ete cānye ca bahavo MatsP_163.53a
ete janapadāḥ khyātā MatsP_114.54c
ete janā giriprakhyāḥ MatsP_135.7c
ete tapasi tiṣṭhanti MatsP_175.36a
ete tu pitaro devā MatsP_141.80a
ete tvāmabhiṣiñcantu MatsP_93.57e
ete divyā varāstāta MatsP_161.16a
ete devagaṇānāṃ ca MatsP_169.7a
ete devagaṇā viprāḥ MatsP_6.6c
ete devagaṇaiḥ sārdhaṃ MatsP_51.43c
ete devāsure vṛttāḥ MatsP_47.54c
ete deśā udīcyāstu MatsP_114.43e
etena kramayogeṇa MatsP_124.43c
etena kramayogeṇa MatsP_128.15c
ete nava sutā rājan MatsP_3.12a
ete parvatarājānaḥ MatsP_113.18a
ete pātakinaḥ sarve MatsP_109.7c
ete bhojyāḥ prayatnena MatsP_16.13c
etebhyaḥ putrapautrāṇāṃ MatsP_6.15a
ete manuṣyāḥ pitaro MatsP_141.65c
ete mantrakṛtaḥ sarve MatsP_145.105a
ete mantrakṛto jñeyā MatsP_145.116a
ete 'mṛtatvaṃ samprāptā MatsP_44.59c
ete yugasahasrānte Mats_9.39a
ete yugasvabhāvā vaḥ MatsP_144.108a
ete yugasvabhāvāstu MatsP_144.91c
ete ratnamayāḥ sapta MatsP_122.83a
ete rātryahanī divye MatsP_142.10e
ete ripūṇāṃ prabalābhirakṣitaṃ MatsP_135.71c
ete rudrāḥ samākhyātā MatsP_5.30c
ete vasanti vai sūrye MatsP_126.2c
ete vasanti vai sūrye MatsP_126.9a
ete vaṃśyā yateḥ pakṣāḥ MatsP_50.14a
ete vāhā grahāṇāṃ vai MatsP_127.12a
ete viśanti muditā MatsP_154.539e
ete viharaṇīyeṣu MatsP_51.41c
ete vai bhrāmyamāṇāste MatsP_127.13a
ete vaivasvate vaṃśe MatsP_12.57a
ete śaradvataḥ putrā MatsP_50.12a
ete śāntabhayāḥ proktāḥ MatsP_122.37c
eteṣāmantare deśo MatsP_169.8a
eteṣāmeva devānāṃ MatsP_126.28c
eteṣāṃ ca samārambhās MatsP_137.20a
eteṣāṃ pīvarī kanyā MatsP_15.5c
eteṣāṃ putrapautrāśca MatsP_51.6c
eteṣāṃ mānasānāṃ tu MatsP_5.31a
eteṣāṃ mānasī kanyā MatsP_13.7a
eteṣāṃ mānasī kanyā MatsP_15.18a
eteṣāṃ mānasī kanyā MatsP_15.23a
eteṣāṃ māsi māsi ca MatsP_63.18b
eteṣu devagandharvāḥ MatsP_122.27c
eteṣu pitṛtīrtheṣu MatsP_22.39a
eteṣu pitṛtīrtheṣu MatsP_22.66c
eteṣu śrāddhatīrtheṣu MatsP_22.64a
eteṣu śrāddhadātāraḥ MatsP_22.71c
eteṣu śrāddhadātāraḥ MatsP_22.74c
eteṣu sarvadevānāṃ MatsP_22.53c
eteṣvapi sadā śrāddham MatsP_22.43c
ete sarve mahātmāno hy MatsP_46.17c
ete sahasrakiraṇā MatsP_6.5a
ete sahaiva sūryeṇa MatsP_126.31c
ete smṛtā devakṛtyāḥ MatsP_141.20a
ete svabhāvāḥ puṣyasya MatsP_144.30c
ete hy aṅgirasaḥ pakṣaṃ MatsP_50.5c
etaiḥ parvatapādaistu MatsP_123.10a
etau janapadau dvau tu MatsP_123.11c
etau dvau parvatau vṛttau MatsP_123.8a
enamāśritya lokeṣu MatsP_150.220c
enaṃ deśaṃ samāgataḥ MatsP_30.15b
ebhirbhīmairmahābalaiḥ MatsP_154.538d
ebhirmantrairvicakṣaṇaḥ MatsP_102.3f
ebhirmantrairvidhānataḥ MatsP_71.5d
ebhir vyarthaṃ prastuto dānavairhi MatsP_25.48b
ebhir vyāptaṃ narādhipa MatsP_9.37d
ebhistu saha daivataḥ MatsP_47.31b
ebhiḥ saṃpāditaṃ bhuṅkte MatsP_3.27c
ebhya ekatamaṃ kasmān MatsP_154.337c
ebhyo yatsravate toyaṃ MatsP_169.9a
elāpattramahāpadma- MatsP_6.40a
elāpattrastathā sarpaḥ MatsP_126.10c
elāpuramalaṃ puram MatsP_22.49d
elāmukhaḥ kāliyaśca MatsP_163.56c
eva kurvityanujñātaḥ MatsP_20.7c
eva kṛtvā vidhānataḥ MatsP_58.40b
evamaṅgārakāṣṭakam MatsP_72.41b
evamanyaiśca vasudhā MatsP_10.28c
evam apsarasāṃ paśyan MatsP_120.35a
evamabhūtsuranārikulānāṃ MatsP_154.478a
evamabhyarcya tatsarvaṃ MatsP_79.9a
evamabhyarcya taṃ meruṃ MatsP_83.31a
evamarthavaśāttasya MatsP_125.49c
evamastviti cāpyuktvā MatsP_129.25c
evamastviti taṃ devo MatsP_146.74a
evamastviti taṃ so 'gniḥ MatsP_175.62a
evamastviti tāṃ gṛhya MatsP_175.71a
evamastviti te 'pyuktvā MatsP_61.42a
evamastviti devīṃ sa MatsP_155.33c
evamastviti viśvātmā MatsP_1.16a
evamastviti viśvātmā MatsP_21.15c
evamastviti saṃhṛṣṭaḥ MatsP_176.1a
evamastvityathoktastaiḥ MatsP_120.39a
evamasyodaye kurvan MatsP_73.5a
evamājau balī daityaḥ MatsP_150.187c
evamātmānamātmā me MatsP_175.47a
evamādityavāreṇa MatsP_70.46a
evamādityasaṃjñā ca MatsP_53.63e
evamādipurāṇeśo MatsP_167.65c
evamādiśya tānsarvān MatsP_58.30c
evamādīni devīnāṃ MatsP_47.14e
evamādīni putrāṇāṃ MatsP_47.20a
evamādīni vākyāni MatsP_68.34c
evamādyā danoḥ sutāḥ MatsP_6.20d
evamādyās tu bahavo MatsP_6.12a
evamāpyāyate somaḥ MatsP_126.59a
evamāpyāyate somaḥ MatsP_141.28a
evamāpyāyitaḥ somaḥ MatsP_141.25c
evamābhāṣya taṃ krodhān MatsP_167.41a
evamābhāṣya deveśam MatsP_47.168a
evamāmantrya tānsarvān MatsP_83.35c
evamāmantrya tāṃ dhenuṃ MatsP_82.16a
evamāmantrya taiḥ kumbhair MatsP_67.18a
evamāyurdhanaṃ vidyāṃ MatsP_21.39c
evamāvartamānāste MatsP_124.102a
evamāvāhayedetān MatsP_93.26a
evamāvāhya tatsarvaṃ MatsP_16.40a
evamāsādya tatsarvam MatsP_58.18e
evamāsādya tatsarvaṃ MatsP_16.27c
evamāhurmanīṣiṇaḥ MatsP_110.3d
evamāhuḥ pare loke MatsP_175.37c
evamuktastato viṣṇur MatsP_153.9c
evamuktastato viṣṇuṃ MatsP_47.98a
evamuktastathā samyag MatsP_48.37a
evamuktastathetyuktvā MatsP_159.22a
evamuktastadā śāntim MatsP_72.18a
evamuktastadotthāya MatsP_146.72c
evamuktastapastepe MatsP_11.18a
evamuktastayā rājā MatsP_31.24a
evamuktastu ṛṣibhis MatsP_113.59c
evamuktastu devena MatsP_21.13c
evamuktastu saha tais MatsP_27.3a
evamuktastu saṃkṣubdhas MatsP_147.15a
evamuktaḥ pratyuvāca MatsP_33.28a
evamuktaḥ sa garbheṇa MatsP_49.23a
evamuktaḥ sa daityendraḥ MatsP_147.3a
evamuktaḥ sa bhagavān MatsP_1.28a
evamuktaḥ sa rājarṣis MatsP_24.66c
evamuktaḥ sa rājarṣiḥ MatsP_34.1a
evamuktaḥ sahasrākṣa MatsP_148.74a
evamuktaḥ surendrastu MatsP_61.13a
evamuktā jagāmātha MatsP_11.26a
evamuktā jayantī sā MatsP_47.117a
evamuktābravīdenaṃ MatsP_44.34c
evamuktābravīdenaṃ MatsP_47.174a
evamuktābravīd enaṃ MatsP_47.187a
evamuktābravīdenaṃ MatsP_49.18c
evam uktās tataḥ sarve MatsP_3.42a
evamuktāstu devena MatsP_133.5a
evamuktāḥ surāstena MatsP_154.27a
evamukte gate dūte MatsP_159.29a
evamukto 'tha devarṣis MatsP_48.61a
evamukto dvijaśreṣṭho MatsP_29.28a
evamukto bṛhaspatiḥ MatsP_48.40b
evamukto 'bravīcchambhur MatsP_95.2a
evamukto 'bravīdenaṃ MatsP_48.48a
evamukto 'bravīdenāṃ MatsP_47.175a
evamukto 'bravīdenāṃ MatsP_49.20a
evamukto 'bravīddakṣaḥ MatsP_13.23a
evamukto 'bravīddevo MatsP_47.82a
evamukto 'bravīddaityān MatsP_47.63c
evamukto 'bravīd rājā MatsP_1.14a
evamukto manustena MatsP_2.1a
evamukto yayātistu MatsP_30.37a
evamuktvā gatā sā tu MatsP_49.26a
evamuktvā girisutā MatsP_158.1a
evamuktvā tato 'nyonyaṃ MatsP_47.91a
evamuktvā tu bhagavān MatsP_161.34a
evamuktvā tu bhagavān MatsP_163.104a
evamuktvātha nandīśas MatsP_112.21a
evamuktvā nṛpaśreṣṭha MatsP_26.22a
evamuktvā sa bhagavāñ MatsP_161.17a
evamuktvā sa bhagavāṃs MatsP_2.15c
evamuktvāsurāḥ sarve MatsP_47.200a
evamuktvā svapedbhūmāv MatsP_69.33c
evamuccārya tānkumbhān MatsP_69.53a
evamucchinnamūlaiśca MatsP_175.29a
evamutsṛṣṭaśapāyā MatsP_157.4a
evamekārṇavībhūte MatsP_167.1a
evamekārṇave jāte MatsP_2.14c
evamekārṇave tasmin MatsP_52.2a
evamekonapañcāśad MatsP_7.57c
evametattavāpyatra MatsP_154.338c
evametanmahīpāla MatsP_120.47a
evameva tu vijñeyā MatsP_121.63c
evameva nisargo vai MatsP_113.78a
evameva sthitastu vai MatsP_123.9d
evameva hi saṃsāro MatsP_154.357c
evamevetyuvāca tam MatsP_148.74b
evamevaiṣa bhagavān MatsP_167.11a
evameṣa purāṇeṣu MatsP_58.50e
eva yāti yuge yuge MatsP_172.5b
evaṃ karoti yaḥ samyak MatsP_60.44a
evaṃ kaṣṭamanuprāptā hy MatsP_144.73c
evaṃ kaṣṭamanuprāptāḥ MatsP_47.261a
evaṃ kila mithaḥ proktaḥ MatsP_47.218a
evaṃ kuntī samākhyātā MatsP_46.7c
evaṃ kuruṣva kaunteya MatsP_108.33a
evaṃ kuryātkṛpaṇaṃ māṃ yathāttha MatsP_41.17d
evaṃ kurvanna sīdati MatsP_61.53f
evaṃ kṛtayugasyādau MatsP_1.34a
evaṃ kṛtayugādiṣu MatsP_144.88b
evaṃ kṛtasya saṃtānaḥ MatsP_144.88c
evaṃ kṛtāpacārasya MatsP_23.27a
evaṃ kṛtābhisaṃdhī tau MatsP_47.230a
evaṃ kṛte tato devā MatsP_154.5c
evaṃ kṛte tapastaptvā MatsP_154.72c
evaṃ kṛtottarāste tu MatsP_143.24a
evaṃ kṛtvādhivāsanam MatsP_58.26b
evaṃ kṛtvādhivāsanam MatsP_58.38b
evaṃ kṣapātivāhyā ca MatsP_69.46c
evaṃ kṣapātivāhyātha MatsP_58.40c
evaṃ kṣayaṃ gamiṣyanti hy MatsP_144.84a
evaṃ gativiśeṣeṇa MatsP_124.79a
evaṃ caturṣu pārśveṣu MatsP_124.33c
evaṃ candramasaṃ devaṃ MatsP_126.53c
evaṃ coparamo bhavet MatsP_131.34d
evaṃ jñātvā tu rājendra MatsP_108.11a
evaṃ jñātvā vijānīhi MatsP_26.4a
evaṃ jñānaṃ ca yogaśca MatsP_110.20a
evaṃ jñānena sampūrṇaḥ MatsP_108.17a
evaṃ tadā ṣaḍvadanastu sendrān MatsP_159.18c
evaṃ tīrthasahasrāṇi MatsP_108.28c
evaṃ tīrthe na gṛhṇīyāt MatsP_105.15a
evaṃ teṣu kriyāvatsu MatsP_144.96c
evaṃ trayodaśaṃ yāvan MatsP_70.57a
evaṃ tribhiḥ purairyuktaṃ MatsP_129.34c
evaṃ dagdhā mahī sarvā MatsP_2.6c
evaṃ dinakramātpīte MatsP_126.65c
evaṃ dṛṣṭvā tu tattīrthaṃ MatsP_106.26a
evaṃ daityāḥ purā kāvya- MatsP_47.231c
evaṃ dvādaśa tānviprān MatsP_69.45a
evaṃ dvādaśa viprāḥ syur MatsP_93.130c
evaṃ dvīpasamudrāṇāṃ MatsP_123.28a
evaṃ dvīpāḥ samudraistu MatsP_123.27a
evaṃ dhruve niyukto 'sau MatsP_127.19a
evaṃ nāradaśāpena MatsP_70.25a
evaṃ nārāyaṇasyārthe MatsP_169.15a
evaṃ nimantrya niyamaṃ MatsP_16.19c
evaṃ niyamakṛtsuptvā MatsP_74.13a
evaṃ niyamakṛtsuptvā MatsP_81.5a
evaṃ niyamakṛtsuptvā MatsP_95.8a
evaṃ nirudake deśe MatsP_154.511a
evaṃ nirudyamā devaiḥ MatsP_47.233a
evaṃ nivedya tatsarvam MatsP_60.29a
evaṃ nivedya tatsarvaṃ MatsP_54.27a
evaṃ niśamya vacanaṃ MatsP_154.371c
evaṃ parasparotpannā MatsP_123.54c
evaṃ parasyāpi paraṃ padaṃ yat MatsP_163.101a
evaṃ paribhave bhīme MatsP_150.191a
evaṃ pātrāṇi saṃkalpya MatsP_17.24a
evaṃ putrāstrayo 'pyeta MatsP_171.18c
evaṃ purūravāḥ puṃsor MatsP_12.15a
evaṃ puṣkaramadhye tu MatsP_124.40c
evaṃ pṛṣṭaḥ sa viśvātmā MatsP_69.4a
evaṃ pṛṣṭvā tu rājānaṃ MatsP_32.14a
evaṃ prakrīḍatostatra MatsP_154.522a
evaṃ pratyanunīto vai MatsP_47.212c
evaṃ pratyāhṛtā tena MatsP_47.112a
evaṃ pradhāryātmahite niviṣṭo MatsP_38.5c
evaṃ prayāti kāle tu MatsP_148.31a
evaṃ prasādaṃ samprāpya MatsP_120.47c
evaṃ prācīmanvadahat MatsP_44.11a
evaṃ baddhvā dhanurjyāyām MatsP_43.37a
evaṃ brahmā ca viṣṇuśca MatsP_111.11c
evaṃ bruvāṇaṃ nṛpatiṃ yayātim MatsP_38.12a
evaṃ bruvāṇaṃ śukraṃ tu MatsP_47.209a
evaṃ bhagavatā tena MatsP_169.17a
evaṃ bhavatu gacchāmo MatsP_47.177a
evaṃ bhava tvaṃ bhūyaśca MatsP_157.12c
evaṃbhūtā garbhabhūtā bhavanti MatsP_39.11d
evaṃ bhūyo 'parānghorān MatsP_163.6a
evaṃ mantrakṛtaḥ sarve MatsP_145.97a
evaṃ mantraguṇānāṃ tu MatsP_145.60c
evaṃ māṃ vettha duṣprajñāṃ hy MatsP_154.343a
evaṃ me budhyate buddhir MatsP_148.73c
evaṃ yayātiśāpena MatsP_48.3a
evaṃ yastu pumānkuryād MatsP_71.18a
evaṃ yugādyugānāṃ vai MatsP_144.99c
evaṃ yogasya samprāpti- MatsP_109.22a
evaṃ yogaṃ ca dharmaṃ ca MatsP_109.25a
evaṃ raśmisahasraṃ tu MatsP_128.26c
evaṃ rājansa mahātmā yayātiḥ MatsP_42.28a
evaṃ vadantī sā tatra MatsP_13.58c
evaṃ varṣaśataṃ divyaṃ MatsP_144.85a
evaṃ varṣaśataṃ pūrṇaṃ MatsP_144.79a
evaṃ varṣaśataṃ sāgraṃ MatsP_167.30a
evaṃ varṣasahasrāṇi MatsP_61.7a
evaṃ vasanti vai sūrye MatsP_126.34a
evaṃ viditvā tu punaryayāte MatsP_37.5c
evaṃ vidmastvatpraṇītaścakāsti MatsP_154.9b
evaṃvidhāśca ye kecid MatsP_144.42a
evaṃvidhe tu saṃgrāme MatsP_150.184c
evaṃ vilapya bahuśas MatsP_21.32c
evaṃ vilulite tasmin MatsP_153.53c
evaṃ vivādaḥ sumahān MatsP_143.35a
evaṃ vivṛttaḥ kṣetrajñaḥ MatsP_145.78c
evaṃ viśvabhugindrastu MatsP_143.15c
evaṃ viṣṇvādayo matāḥ MatsP_154.366b
evaṃ vṛṇoṣi kāmaṃ tvaṃ MatsP_47.176e
evaṃ vṛttaṃ hrīniṣevī bibharti MatsP_42.20e
evaṃvṛttir abhūnnṛpaḥ MatsP_35.15b
evaṃ vṛddhiṃ samagaman MatsP_171.63c
evaṃ vaiklavyamāpanno MatsP_103.11c
evaṃ vai dvividho dharmaḥ MatsP_145.33c
evaṃ śarīramāsādya MatsP_4.19a
evaṃ śānaiścaraṃ tathā MatsP_128.42b
evaṃ śāpaprasādābhyām MatsP_4.21a
evaṃ śūdro 'pi sāmānya- MatsP_17.70a
evaṃ śrutvā kathāṃ divyām MatsP_125.1a
evaṃ śrutvā tato vākyaṃ MatsP_146.11c
evaṃ śrutvā tu śailendro MatsP_154.195a
evaṃ śrutvā manuḥ prāha MatsP_9.1a
evaṃ śrutvā śaṅkukarṇo MatsP_136.48a
evaṃ ṣaḍviṃśakaṃ proktaṃ MatsP_3.28c
evaṃ sa turvasuṃ śaptvā MatsP_33.15a
evaṃ sa nāhuṣo rājā MatsP_35.1a
evaṃ sapādāḥ pañcaite MatsP_53.72e
evaṃ sampūjayedbhaktyā MatsP_93.77a
evaṃ sampūjya gāyatrīṃ MatsP_66.10a
evaṃ sampūjya govindam MatsP_69.27a
evaṃ sampūjya govindam MatsP_71.11a
evaṃ sampūjya govindaṃ MatsP_81.12a
evaṃ sampūjya deveśam MatsP_70.41c
evaṃ sampūjya vidhivad MatsP_62.16a
evaṃ sampūjya vidhivad MatsP_63.12c
evaṃ sampūjya vidhivad MatsP_64.12a
evaṃ sampūjya ṣaṣṭhyāṃ tu MatsP_75.5a
evaṃ sa rājā tapasi prasaktaḥ MatsP_119.45a
evaṃ sarvaṃ vistarato yathāvad MatsP_42.29a
evaṃ sarveṣu bhūteṣu MatsP_109.14c
evaṃ sa lokapālatvam MatsP_11.21a
evaṃ sahasraparyantaṃ MatsP_165.19c
evaṃ saṃcintya vegena MatsP_150.25c
evaṃ saṃdhyāṃśake kāle MatsP_144.50a
evaṃ saṃvatsaraṃ yāvat MatsP_60.32a
evaṃ saṃvatsaraṃ yāvad MatsP_57.18a
evaṃ saṃvatsaraṃ yāvad MatsP_60.40c
evaṃ sādhayatī tatra MatsP_156.10c
evaṃ sā bhakṣitā dhenuḥ MatsP_20.11a
evaṃ sā sūryavīryeṇa MatsP_141.24c
evaṃ surāstu te sarve MatsP_159.10e
evaṃ sūryanimitte te MatsP_126.73e
evaṃ sūryaṃ namaskṛtya MatsP_102.31c
evaṃ stuto viriñcistu MatsP_154.17a
evaṃ sthitaḥ sa tenādau MatsP_4.32c
evaṃ snātvā tataḥ paścād MatsP_102.13a
evaṃ svalpārthadarśinī MatsP_160.5d
evaṃ hi me kathayati MatsP_27.32c
evaṃ hyavikalaṃ śrāddhaṃ MatsP_141.77a
eṣa īdṛśakaḥ svapno MatsP_131.31a
eṣa eva vidhirdṛṣṭaḥ MatsP_58.51c
eṣa eva vidhiḥ smṛtaḥ MatsP_83.38d
eṣa eva sutaste 'stu MatsP_154.547a
eṣa kāvyo hyamitrāya MatsP_47.114c
eṣa cāhaṃ ca putraka MatsP_175.60b
eṣa tāmrānvayaḥ prokto MatsP_6.33c
eṣa tārāmayaḥ proktaḥ MatsP_127.19c
eṣa tārāmayaḥ stambho MatsP_127.25a
eṣa tūddeśataḥ proktas MatsP_22.78a
eṣa tretāyuge bhāvas MatsP_142.76c
eṣa tvāṃ na vimokṣyāmi MatsP_48.48c
eṣa devyāḥ sadaiva tu MatsP_154.51d
eṣa devyāḥ sadaiva tu MatsP_154.189b
eṣa dharmaḥ satāṃ brahman MatsP_47.187c
eṣa dharmaḥ smṛtaḥ kṛtsno MatsP_144.31a
eṣa na caiṣa sa eṣa yadagre MatsP_154.476a
eṣa nāgaṃ manuṣyeṣu MatsP_43.29a
eṣa nārāyaṇo bhūtvā MatsP_172.4a
eṣa putri grahīṣyati MatsP_154.423b
eṣa pauṣkarako nāma MatsP_171.71c
eṣa brahmā ya ṛtvigbhya MatsP_93.45c
eṣa muktaḥ śatakratuḥ MatsP_146.54b
eṣa me dakṣiṇo rājan MatsP_27.20a
eṣa me vyavasāyaśca MatsP_154.370c
eṣa yajño mahānindraḥ MatsP_143.15a
eṣa rājā bhṛgūdvaha MatsP_32.30b
eṣa rudraḥ samāsthāya MatsP_134.22a
eṣa varṣāmi śiśiraṃ MatsP_176.11c
eṣa viṣṇuriti khyāta MatsP_172.5c
eṣa vegaṃ samudrasya MatsP_43.30a
eṣa vai gururasmākam MatsP_47.196c
eṣa vo virajāḥ panthā MatsP_42.16c
eṣa sannilayo yasmād MatsP_145.80c
eṣa sa padmabhavo 'yamupetya MatsP_154.477a
eṣa sa yatra sahasramakhādyā MatsP_154.475a
eṣa sargo mayeritaḥ MatsP_141.85b
eṣa strīlampaṭo devo MatsP_155.31a
eṣā kaliyugāvasthā MatsP_144.48a
eṣā caturyugākhyā tu MatsP_142.29a
eṣā caturyugākhyā tu MatsP_142.35a
eṣā caturyugāvasthā MatsP_142.28a
eṣā te svasya vaṃśasya MatsP_175.70a
eṣā tretāyugagatir MatsP_165.9a
eṣā tvaṃ viṣpunā devi MatsP_47.108a
eṣā tvāṃ viṣṇunā sārdhaṃ MatsP_47.99a
eṣā durviṣahā māyā MatsP_175.72a
eṣā dvādaśasāhasrī MatsP_142.23a
eṣāmanantamabhavat MatsP_6.42a
eṣā māyābhirīśvara MatsP_136.23b
eṣāṃ caturyugāṇāṃ tu MatsP_144.102c
eṣāṃ nisargasaṃkhyāṃ ca MatsP_142.1c
eṣāṃ brahmā tathākarot MatsP_142.55b
eṣu tīrtheṣu yaḥ kṛtvā MatsP_13.54c
eṣaiva mama maryādā MatsP_154.512e
eṣo uṣā apūrvyā ity MatsP_93.48a
eṣo 'gnir antakāle tu MatsP_175.61a
eṣo 'smākaṃ bhayāpaha MatsP_159.21f
eṣo 'haṃ sagaṇaṃ daityaṃ MatsP_161.33a
eṣṭavyā bahavaḥ putrā MatsP_22.6a
ehi āyudham ādāya MatsP_135.24c
ehi darśaya pauruṣam MatsP_138.12d
ehi vatseti cāpyuktā MatsP_154.136c
ehi vīraka cāpalyāt MatsP_154.550a
ehyāgacchāvayor yuddhaṃ MatsP_170.11a
ehyehi pṛthusuśroṇi MatsP_11.59c
aikṣvākī cābhavadbhāryā MatsP_44.45c
aikṣvākī suṣuve śūraṃ MatsP_46.1a
aikṣvākyalabhatāpatyam MatsP_46.24a
aiḍekṣvākukulaṃ śubham MatsP_50.74d
aiḍekṣvākvanvaye caiva MatsP_50.74a
airāvaṇaṃ kaṭīdeśe MatsP_153.62a
airāvatādyā apahṛtā MatsP_133.10c
airāvatīti vikhyātāṃ MatsP_115.19a
airāvatī vitastā ca MatsP_114.21c
airāvatī saricchreṣṭhā MatsP_118.2a
airāvate caturdante MatsP_153.22c
ailasya ca samāgamaḥ MatsP_141.82b
ailasya divi saṃyogaṃ MatsP_141.3c
ailaḥ purūravā vidvān MatsP_141.8a
ailaḥ purūravāḥ sūta MatsP_141.1c
ailo rājā purūravāḥ MatsP_145.114d
aiśvaraṃ hi balaṃ mama MatsP_27.37d
aiśvaryamavagacchasva MatsP_154.418a
aiśvaryamṛṣisaṃskṛtam MatsP_23.28d
aiśvaryalobhamohādvā MatsP_106.7a
aiśvaryasya phalaṃ yattat MatsP_136.9a
aiśvaryaṃ kimu kurvataḥ MatsP_72.22d
aiśvaryaṃ daityasiṃhasya MatsP_161.87c
aiśvaryaṃ prati saṃgharṣas MatsP_25.8c
aiśvaryaṃ lokakartṛtām MatsP_154.355d
aiśvaryeṇāṇimādyena MatsP_142.68a
aiṣīkamastramakarod MatsP_153.97c
aiṣīkamastraṃ ca cakāra jambhas MatsP_151.31c
aiṣīkeṇāgamannāśaṃ MatsP_153.98a
ojasā tejasā caiva MatsP_32.7a
ottare caiva dakṣiṇe MatsP_125.23b
oṣadhaya iti homayet MatsP_93.145d
oṣadhī cottarakurau MatsP_13.49a
oṣadhīnāṃ sahasrāṇāṃ MatsP_174.26c
oṣadhībhistathaiva ca MatsP_23.11b
oṣadhīśaḥ kriyāyonir MatsP_176.8a
oṣadhīṣu ca jātāsu MatsP_143.3a
oṣadhīṣu balaṃ dhatte MatsP_128.25c
oṣadhyaḥ pravarāyāśca MatsP_171.42a
oṣadhyo mūrtimatyaśca MatsP_154.431c
oṣṭhau kumudvantavanapriyāya MatsP_57.10d
oṃ oṃ brahmaṇā cātha sūryeṇa MatsP_52.23a
oṃkāraprabhavāstā vā MatsP_133.34a
oṃkāravaktrā gāyatrī MatsP_154.76a
oṃkāraṃ gṛhya satvaram MatsP_161.35b
oṃkāraṃ pitṛtīrthaṃ ca MatsP_22.26c
auceyuśca hṛṣeyuśca MatsP_49.5a
auceyorjvalanā nāma MatsP_49.6c
auṇḍrā māṣā daśārṇāśca MatsP_114.52c
auttamipramukhās tadvad MatsP_3.47c
auttamīyaṃ pravakṣyāmi MatsP_9.11a
auttānapāde prabrūhi MatsP_143.18c
autpātikaṃ tu daityānāṃ MatsP_134.4a
autpātikaṃ pure 'smākaṃ MatsP_134.10a
audumbaramaye ghṛtam MatsP_55.18d
audumbaraṃ nārikelaṃ MatsP_96.8a
audumbaraḥ śamī dūrvā MatsP_93.27c
audumbarāya dadhnāya MatsP_102.23a
audumbarīṃ tathārdrāṃ ca MatsP_93.101a
aurabhreṇātha caturaḥ MatsP_17.31c
aurasastu bṛhaspateḥ MatsP_49.30b
aurvastuṣṭastayoḥ prādād MatsP_12.40c
aurvasyāgneḥ prabhāṃ jñātvā MatsP_175.63c
aurvānalo 'pi vikṛtiṃ MatsP_2.5a
aurveṇa nirmitā pūrvaṃ MatsP_175.72c
aurvo 'gniḥ putrakāmyayā MatsP_12.40b
aurvo nāmāntako 'nalaḥ MatsP_175.50b
aurvo bṛhaspatiścaiva MatsP_9.8c
aurvo 'sau vaḍavāmukhaḥ MatsP_121.77d
auśanaḥ śatrutāpanaḥ MatsP_44.24b
auśijo bhrātṛjanyaste MatsP_48.35c
auṣadhāni ca divyāni MatsP_10.26a
auṣadhāni ca ratnāni MatsP_93.57a
auṣadhāni ca sarvaśaḥ MatsP_4.50b
auṣadhībhirvicitrābhir MatsP_118.30a
ka idaṃ kasmā adāditi MatsP_70.54c
ka eṣa vasudevastu MatsP_47.7a
kakudmati ca rudrasya MatsP_121.15a
kakudmānauṣadhīgiriḥ MatsP_121.14d
kakudmānsa hi bhāṣate MatsP_122.60d
kakudminastu tadvarṣaṃ MatsP_122.68c
kakudmī cāparaṃ nāma MatsP_12.23c
kakṣānte dānavāḥ sthitāḥ MatsP_135.8b
kakṣāvālambya pāṇibhyām MatsP_150.139a
kakṣīvāṃśca trayastriṃśat MatsP_145.104c
kakṣeyuśca saneyukaḥ MatsP_49.5b
kaṅkabarhiṇavājitaiḥ MatsP_153.175d
kaṅkastu pañcamasteṣāṃ MatsP_122.57c
kaṅkasyāpi kakun nāma MatsP_122.67c
kaṅkaḥ śaṅkuśca bhūyasaḥ MatsP_44.74d
kaṅkā ceti varāṅganāḥ MatsP_44.76b
kaṅkālaṃ musalaṃ tathā MatsP_162.21b
kaṅkolakairlavaṅgaiśca MatsP_118.25a
kaṅkolailākatuṇḍīra- MatsP_96.7c
kacamāṅgirasaṃ tadā MatsP_29.4d
kacamāhurmudānvitāḥ MatsP_26.23d
kaca susvāgataṃ te 'stu MatsP_25.24a
kacastāta na dṛśyate MatsP_25.34d
kacastāta na dṛśyate MatsP_25.40d
kacastāta bhaviṣyati MatsP_25.35b
kacastāta bhaviṣyati MatsP_25.41b
kacastu taṃ tathetyuktvā MatsP_25.25a
kacasya carato bhṛśam MatsP_25.30b
kacasya nāśastava caivopaghātaḥ MatsP_25.53b
kacasya nāśe mama nāsti śarma MatsP_25.53c
kacasya mārgaṃ pratipatsye na bhokṣye MatsP_25.46c
kacaḥ pretagatiṃ gataḥ MatsP_25.42b
kacaḥ śukraṃ nanāma sa MatsP_25.37b
kacādavetya tāṃ vidyāṃ MatsP_27.1c
kace tvayi punaḥ punaḥ MatsP_26.10b
kacenābhyāgatā vanāt MatsP_25.33b
kaṭakena svapāṇinā MatsP_154.444b
kaṭakairmaṇirājitaiḥ MatsP_136.29b
kaṭakairhemasūtrakaiḥ MatsP_69.45d
kaṭiṃ namaḥ śārṅgadharāya viṣṇoḥ MatsP_54.11a
kaṭiṃ suratavāsinyai MatsP_63.10a
kaṭiḥ śaśāṅkasya sadārcanīyā MatsP_57.9b
kaṭukānṭiṭṭibhān bhaṭān MatsP_118.48d
kaṭphalairbadarairnīpair MatsP_118.17c
kaṭphalailāvalīphalaiḥ MatsP_118.9b
kaṭhoradhāmne bharaṇīṣu kaṇṭhaṃ MatsP_55.12a
kaṇadhūmamavākśirāḥ MatsP_47.82d
kaṇadhūmam avāṅmukham MatsP_47.118b
kaṇṭakair mūlakairmūla- MatsP_118.29a
kaṇṭhamālyaguṇaiḥ kācit MatsP_120.18a
kaṇṭham utkaṇṭhine namaḥ MatsP_99.8b
kaṇṭhasūtrāṇi śaktimān MatsP_93.108d
kaṇṭhasūtraiḥ sakanakair MatsP_93.147a
kaṇṭhasthalaṃ vajrakaṭhoramugram MatsP_151.34d
kaṇṭhe gṛhītvā pitaram MatsP_154.137a
kaṇḍanī peṣaṇī cullī MatsP_52.15c
kaṇḍarīkasubālakau MatsP_20.24b
kaṇḍarīko 'pi dharmātmā MatsP_21.31a
kaṇvaḥ samabhavatkila MatsP_49.46d
katamaḥ syādayaṃ loka MatsP_167.22c
katarastvetayoḥ pūrvaṃ MatsP_41.1a
kataro viniyogo vā MatsP_103.8c
kati dvīpāḥ samudrā vā MatsP_113.1a
katisvid devamunayo MatsP_40.8a
kathamaṅgasya cātmajaḥ MatsP_48.104b
kathamarghapradānaṃ tu MatsP_61.43a
kathamārādhanaṃ tasyā MatsP_60.13a
kathamārādhayedīśaṃ MatsP_154.327c
kathamārogyamaiśvaryam MatsP_69.2a
kathamārogyamaiśvaryaṃ MatsP_72.3a
kathamāśīviṣāt sarpāj MatsP_30.24a
kathamindreṇa bhagavan MatsP_35.6c
kathamekaṃ praśaṃsasi MatsP_109.4b
kathamekārṇave śūnye MatsP_164.10a
kathametaditi bruvan MatsP_133.50d
kathaya tvaṃ samāsena MatsP_103.24c
kathayanti diteḥ putrā MatsP_139.11c
kathayantīha teṣu ca MatsP_144.95b
kathayantu bhavanto me MatsP_7.6a
kathayasva muniśreṣṭha MatsP_134.15c
kathayāmāsa viśvātmā MatsP_52.3a
kathayitvā dvijaśreṣṭha MatsP_68.39c
kathayiṣyati viśvātmā MatsP_69.17a
kathayiṣyatyatastāsāṃ MatsP_70.19c
kathayiṣyāmi te rājaṃs MatsP_106.3a
kathayiṣyāmi te vatsa MatsP_104.4a
kathayediha dhīmataḥ MatsP_43.52d
kathaṃ karmakṣayo bhavet MatsP_20.1d
kathaṃ kavyāni deyāni MatsP_19.1a
kathaṃ kāryamiti bruvan MatsP_133.48d
kathaṃ kāryamiti bruvan MatsP_137.3d
kathaṃ kṛtvā sukhaṃ bhavet MatsP_31.8b
kathaṃ kauśikadāyādāḥ MatsP_20.1a
kathaṃ gacchatyamāvāsyāṃ MatsP_141.1a
kathaṃ ca tādṛśaṃ prāptaṃ MatsP_154.288c
kathaṃ ca dagdho rudreṇa MatsP_4.22c
kathaṃ ca patitā hy asmin MatsP_27.18a
kathaṃ ca mitrāvaruṇau MatsP_61.20c
kathaṃ ca vividhairbhāvair MatsP_154.221a
kathaṃ ca vaiṣṇavī sṛṣṭiḥ MatsP_164.2c
kathaṃcitpramukhāstatra MatsP_154.482c
kathaṃ cotthāya bhagavān MatsP_164.8c
kathaṃ cotpāditāstena MatsP_48.31a
kathaṃ jagāma bhagavān MatsP_129.1a
kathaṃ jātā mahītale MatsP_13.10d
kathaṃ jyeṣṭhamatikramya MatsP_34.18a
kathaṃ tasminkṣīṇapuṇyā bhavanti MatsP_39.3a
kathaṃ tīrthaphalaṃ teṣāṃ MatsP_108.12c
kathaṃ tu te sakhī dāsī MatsP_30.11a
kathaṃ tu me manasvinyāḥ MatsP_30.22a
kathaṃ tu lokān asṛjad MatsP_3.1c
kathaṃ tretāyugamukhe MatsP_143.1a
kathaṃ tvaṃ giriśaṃ vinā MatsP_154.376b
kathaṃ dāsī bhaviṣyasi MatsP_29.24d
kathaṃ devagṛhāṇi syuḥ MatsP_128.1c
kathaṃ devāsurakṛte MatsP_47.40a
kathaṃ na doṣamagamat MatsP_4.1c
kathaṃ na śoce yamahaṃ na rudyām MatsP_25.45d
kathaṃ nāma bhaveddurgaṃ MatsP_129.28c
kathaṃ nārāyaṇo 'smākaṃ MatsP_70.21e
kathaṃ nirmitavāṃścaiva MatsP_164.9c
kathaṃ paśyati naḥ samam MatsP_24.16b
kathaṃ pādme mahākalpe MatsP_164.4a
kathaṃ pipīlikālāpaṃ MatsP_21.23c
kathaṃ puṇyaphalaṃ bhavet MatsP_108.12d
kathaṃ putrī prayāsyati MatsP_154.416b
kathaṃ pṛcchāmi vai kṛṣṇaṃ MatsP_103.10a
kathaṃ prayāgagamanaṃ MatsP_104.2a
kathaṃ prīṇāti tatpitṝn MatsP_16.3d
kathaṃ baleḥ sutā jātāḥ MatsP_48.30a
kathaṃ bhavati pṛṣṭhataḥ MatsP_40.10d
kathaṃ bhavanti kathamābhavanti MatsP_39.6c
kathaṃ bhavanti kathamābhavanti MatsP_39.9c
kathaṃ bhikṣuḥ katham ācāryakarmā MatsP_40.1b
kathaṃbhūtā garbhabhūtā bhavanti MatsP_39.9d
kathaṃ matsyena kathitas MatsP_146.1a
kathaṃ madgātrasaṃbhavaḥ MatsP_158.44b
kathaṃ mucyeva sahitau MatsP_47.100c
kathaṃ yajñavidhirnṛpa MatsP_143.18b
kathaṃ yajñavidhistava MatsP_143.11f
kathaṃ yajñaḥ pravartitaḥ MatsP_143.4d
kathaṃ yogena tatprāptiḥ MatsP_109.18c
kathaṃ vā bhavitā mama MatsP_2.2d
kathaṃ śaravaṇe jāto MatsP_146.3c
kathaṃ śāntikapauṣṭikam MatsP_93.1d
kathaṃ śāstraviśārada MatsP_23.1b
kathaṃ śukrasya dauhitraṃ MatsP_34.16a
kathaṃ sa jñāyate dvijaḥ MatsP_32.6b
kathaṃ sattvarutajño 'bhūd MatsP_21.1a
kathaṃ sattvarutajño 'bhūd MatsP_21.1a
kathaṃ sarvamidaṃ proktaṃ MatsP_111.1a
kathaṃ sa śukratanayāṃ MatsP_25.4c
kathaṃ sasarja bhagavaṃl MatsP_1.7a
kathaṃ sūtātmajaḥ karṇaḥ MatsP_48.104a
kathaṃ syātpurasūdana MatsP_61.2f
kathaṃ syātpurasūdana MatsP_61.20f
kathaṃsvidvasato 'raṇye MatsP_40.10a
kathaṃ hemamayaṃ jagat MatsP_164.2b
kathānte tatra śakreṇa MatsP_36.3c
kathānte bhīmasenena MatsP_69.12a
kathāsu śaunakādyās tu MatsP_1.5c
kathāsu sampravṛttāsu MatsP_62.3a
kathāṃ martyo mahāmatiḥ MatsP_160.30b
kathitaste 'nupūrveṇa MatsP_171.65c
kathitaṃ tvekadeśikam MatsP_141.84b
kathitaṃ narasiṃhasya MatsP_164.1a
kathitaṃ pūrvameva tu MatsP_43.11b
kathitaṃ vai mayā vibho MatsP_110.18b
kathitāni ca pātrāṇi MatsP_10.33c
kathitāni purāṇāni MatsP_1.6a
kathitāstāmase 'ntare MatsP_9.16d
kathito 'yutahomo 'yaṃ MatsP_93.84c
kathito vistareṇa tu MatsP_8.1b
katheyamamṛtātmikā MatsP_146.2b
katheyaṃ pāpanāśinī MatsP_146.12b
katheyaṃ sūtanandana MatsP_146.1d
kathyante sarvayādavāḥ MatsP_47.29d
kathyamānaṃ tvayā vipra MatsP_35.7c
kathyamānaṃ nibodha tvaṃ MatsP_122.1c
kathyamānaṃ mayā śrutam MatsP_104.4d
kathyamānaṃ mayā śrutam MatsP_108.8d
kadambanīlotpalaketakāni MatsP_57.16a
kadambaṃ kubjakaṃ jātiḥ MatsP_81.28e
kadambā bakulā dhavāḥ MatsP_161.56d
kadambāścaiva bhavyāśca MatsP_161.64a
kadambairatha mālatyā MatsP_62.24e
kadambair girikuṭajaiḥ MatsP_118.16d
kadambotpalamālatīḥ MatsP_60.38b
kadarthante hi dehinaḥ MatsP_154.322b
kadalīdalasaṃsthitam MatsP_7.13b
kadācitparavīrahā MatsP_44.27d
kadācidapi jāyate MatsP_13.63d
kadācidapi jāyate MatsP_71.19b
kadācidapi laṅghayet MatsP_62.34d
kadācidāruhya rathaṃ MatsP_24.22c
kadācidāśrame tasya MatsP_1.17a
kadācidāsthānagataḥ MatsP_92.21c
kadācidāhāranimittamasmin MatsP_100.13d
kadācidudyānagatas MatsP_20.28a
kadācidudyānagatāmapaśyad MatsP_23.29a
kadācidgandhatailena MatsP_154.501c
kadācidgandhamādane MatsP_61.21b
kadācinmṛgayāṃ yātaḥ MatsP_45.6a
kadāham īdṛśaṃ putraṃ MatsP_154.546c
kadrūrmuniśca lokasya MatsP_146.19a
kadrūrviśvā munis tadvat MatsP_6.2c
kanakarajatacitravedikāyāṃ MatsP_161.88a
kanakavimalahārabhūṣitāṅgaṃ MatsP_161.89a
kanakasya tu dāyādāś MatsP_43.12c
kanakaṃ devabhūṣaṇam MatsP_114.79b
kanakālaṃkṛtāṃ kṛtvā MatsP_58.43a
kanakāhvaṃ ca cirbhiṭam MatsP_96.10b
kanako nāma vīryavān MatsP_43.12b
kaniṣṭhaḥ syāt tribhiḥ śataiḥ MatsP_83.12d
kaniṣṭhādvṛṣṇinandanāt MatsP_45.22b
kaniṣṭhā bhārakeṇa tu MatsP_82.6b
kaniṣṭhāya suvarcase MatsP_47.127b
kanīyakakarambhakau MatsP_44.82d
kanīyānapi sa prabhuḥ MatsP_34.26d
kanīyānmama dāyādo MatsP_34.23c
kanīyānmārgam icchati MatsP_5.11d
kanīyān rājyamarhati MatsP_34.18b
kanīyānsatyavikramaḥ MatsP_24.65b
kandamūlamatho 'khanan MatsP_144.82b
kandarāṇāṃ tathācala MatsP_154.125d
kandarāṇi ca śailasya MatsP_118.65c
kandarāṇi vyaśīryanta MatsP_153.111a
kandare siddhasevite MatsP_154.62d
kandarpa iva rūpavān MatsP_69.15d
kandarpaḥ kāmidarpakaḥ MatsP_154.249b
kandarpāya namo guhyaṃ MatsP_81.7a
kandarpāya namo meḍhram MatsP_99.7a
kanyākumbhavṛṣasthe 'rke MatsP_16.58a
kanyā ca daśamī punaḥ MatsP_3.12b
kanyā ceyaṃ mama śubhā MatsP_45.15c
kanyā toyavahā sarit MatsP_15.28b
kanyādānāni yāni ca MatsP_135.4b
kanyā dvādaśa pārthiva MatsP_171.30b
kanyānāṃ labhate śatam MatsP_106.37d
kanyā bhūtvā ca lokānsvān MatsP_14.15a
kanyāmamaravarṇinīm MatsP_27.16b
kanyā yājanayatsutān MatsP_49.9b
kanyāyāḥ samprasūyata MatsP_44.35d
kanyā yogavatīstataḥ MatsP_13.8b
kanyā viśvāraṇistathā MatsP_154.485b
kanyā satkāryamuttamam MatsP_154.406b
kanyā hi kṛpaṇā śocyā MatsP_154.158c
kanyāṃ cārumatīṃ tathā MatsP_47.16f
kanyāṃ samprāptayauvanām MatsP_25.28b
kanyeyaṃ varavarṇinī MatsP_30.11b
kapardikānāṃ śuktīnāṃ MatsP_119.11c
kapardine karālāya MatsP_47.128a
kapardisainye prababhuḥ samantato MatsP_140.43c
kapardī paramārtavat MatsP_140.49b
kapālakṛtabhūṣaṇāt MatsP_154.333b
kapālamālāṃ vipulāṃ MatsP_154.436c
kapālamocane śuddhir MatsP_13.47a
kapālasarpendudhanurdharāya MatsP_55.16b
kapālinaṃ parityajya MatsP_153.46c
kapāline ca vīrāya MatsP_47.136c
kapālī gajadānavam MatsP_153.40b
kapālī cāpi piṅgalaḥ MatsP_171.39d
kapālī piṅgalo bhīmo MatsP_153.19a
kapālī bhikṣuko nagno MatsP_154.330c
kapālī vākyamākarṇya MatsP_153.38a
kapālīśādayo rudrā MatsP_153.18c
kapāle rajataprabham MatsP_154.442b
kapāleṣu samāviśet MatsP_7.41b
kapiñjalānkalaviṅkāṃs MatsP_118.51a
kapitthaṃ madhukātasī MatsP_15.38d
kapitthāni ca rātriṣu MatsP_131.43b
kapitthai raktacandanaiḥ MatsP_118.6b
kapilaśca mahīputro MatsP_163.90c
kapilaśca yatīśvaraḥ MatsP_171.19d
kapilaścāsuriścaiva MatsP_102.18a
kapilaścaiva pañcamaḥ MatsP_50.3d
kapilaṃ nāma viśrutam MatsP_122.68d
kapilā ca payasvinī MatsP_83.38b
kapilādibhir ucyate MatsP_3.29b
kapilāya piśaṅgāya MatsP_47.153c
kapilā yābhavatpurā MatsP_20.26d
kapilāśvaśca vikhyāto MatsP_12.32c
kapilāṃ ca payasvinīm MatsP_75.9d
kapilāṃ ca suśobhanām MatsP_67.24b
kapilāṃ pāṭalāvarṇāṃ MatsP_105.16a
kapilāṃ pūjayedbhaktyā MatsP_80.3a
kapilāṃ vastrasaṃyuktāṃ MatsP_55.24c
kapile sarvadevānāṃ MatsP_93.64a
kapilo durmukhaścāpi MatsP_6.41c
kapilo brāhmaṇo varaḥ MatsP_171.4b
kapiśo nāmatastathā MatsP_6.17d
kapotaromā tasyātha MatsP_44.62c
kapolamājighrasi kiṃ mamedam MatsP_139.37b
kapolalīlālikadambasaṃkule MatsP_148.100d
kabandhanṛtyasaṃkule sravadvasāsrakardame MatsP_153.135a
kamanīyacalallola- MatsP_154.586a
kamapyatra surarṣabhāḥ MatsP_132.13b
kamalaprabhavaścaiva MatsP_163.62c
kamalaṃ kāñcanaṃ dattaṃ MatsP_100.2c
kamalaṃ ca yathāśaktyā MatsP_98.7c
kamalākṣe mahotpalā MatsP_13.33d
kamalāmambikāṃ tathā MatsP_58.25b
kamalāyai mukhasmite MatsP_63.6b
kamalāsanakṛṣṇayoḥ MatsP_60.4b
kamalodaramandire MatsP_3.43f
kampanaṃ śātanaṃ caiva MatsP_162.23c
kampamānā vicetanā MatsP_27.26d
kampayantāviva hariṃ MatsP_170.6c
kampaṃ tasyākaronmahān MatsP_146.64d
kampitaṃ mānasaṃ caiva MatsP_163.86a
kampitāni samantataḥ MatsP_163.58d
kampitāste tu dānavāḥ MatsP_153.107b
kambalāśvatarābhyāṃ ca MatsP_133.20a
kambalāśvatarāvubhau MatsP_110.8b
kambalāśvatarāvubhau MatsP_126.22b
kambalāśvatarau nāgau MatsP_104.5c
kambalāśvatarau nāgau MatsP_106.27a
kayā naścitra ābhuvad MatsP_93.37a
karaṭai rājatotpalaiḥ MatsP_118.41d
karaṇajātamihāstu mamācalaṃ MatsP_158.19c
karapaṅkajakuḍmalam MatsP_154.141d
karapādāyutairyutaḥ MatsP_72.13b
karapārṣṇibhireva ca MatsP_153.214d
karamardaiḥ kāsamardair MatsP_118.24c
karavāṇyahamadya tam MatsP_29.21b
karavāva puraṃdara MatsP_61.11d
karavīrapuraṃ tathā MatsP_22.75b
karavīraṃ ca sarvadā MatsP_60.40b
karavīreṇa raktena MatsP_75.3e
karavīre mahālakṣmīr MatsP_13.40a
karasampuṭayojitaḥ MatsP_102.9b
karaste na vibhāsate MatsP_154.25b
karaṃ tasyāmaradviṣaḥ MatsP_153.48d
karaṃdhamastu traisārir MatsP_48.2a
karānkuryādviśāṃ pate MatsP_69.36d
karābhyāmatibhīṣaṇau MatsP_170.5d
karālavadanaḥ khaḍga- MatsP_94.7a
karālānkṛtamālāṃśca MatsP_118.57c
karālānmṛgamātṛkān MatsP_118.56d
karāvutpaladhāriṇyai MatsP_64.7c
karāsphoṭena pātayan MatsP_153.34b
karigiriravimeghasaṃnibhāḥ sajalapayodaninādanādinaḥ MatsP_133.69/a
karibhyāṃ saṃyutaṃ naraḥ MatsP_101.72b
karivratamidaṃ smṛtam MatsP_101.72f
kariṣyati jagatpateḥ MatsP_69.9f
kariṣyatīti bhagavān MatsP_166.22a
kariṣyatha viśeṣataḥ MatsP_5.10d
kariṣyanti jagattrayam MatsP_2.10b
kariṣyanti varānmama MatsP_72.15d
kariṣyase 'to balabhiccarā vayam MatsP_154.403b
kariṣyāmi yatātmāhaṃ MatsP_69.33a
kariṣye tvadvaco deva MatsP_146.54a
kariṣye bhojanaṃ vibho MatsP_99.3d
kariṣye sthānamuttamam MatsP_175.54b
karīndrakaratulyābhir MatsP_153.104a
karīndrairvācalopamaiḥ MatsP_153.133b
karīndronmattagāminīm MatsP_158.21d
karīrakuṭajaṃ śamī MatsP_96.7d
karuṇāhāsyabībhatsa- MatsP_158.24a
karūṣasya tu kārūṣā MatsP_12.24c
karūṣāyānapatyāya MatsP_46.25a
kareṇa kālīṃ vapuṣā MatsP_174.38c
kareṇa tacca jagrāha MatsP_160.10c
kareṇārka ivāmbudam MatsP_140.25d
kareṇāveṣṭya dānavaḥ MatsP_153.113d
kareṇumatyāṃ caidyāyāṃ MatsP_50.55c
kare darvīṃ nidhāya vai MatsP_16.37b
karaiśchinnaiḥ śirobhiśca MatsP_135.41a
karocchrayā iva gajāḥ MatsP_136.31c
karoti yāśeṣamakhaṇḍametat MatsP_70.63a
karoti yo 'pyāgamaśuddhabuddhiḥ MatsP_58.55b
karoti vikaroti ca MatsP_3.15d
karoti vikaroti ca MatsP_164.25b
karoti sapta cāṣṭau vā MatsP_60.46c
karotyāloḍayanneva MatsP_43.35a
karotyudvṛttavegāṃ tu MatsP_43.32c
karotyeteṣu mānavaḥ MatsP_13.55d
karo durvārajṛmbhitaḥ MatsP_154.253b
karomi vikrameṇaitat MatsP_138.53c
karo 'yamabjasaṃnibho mamāstu karṇapūrakaḥ MatsP_153.138a
karau madhujite namaḥ MatsP_81.8d
karau saubhāgyadāyinyai MatsP_62.13a
karkoṭakadhanaṃjayau MatsP_133.33b
karkoṭakadhanaṃjayau MatsP_163.56b
karkoṭakasutaṃ jitvā MatsP_43.29c
karkoṭakīvitānaiśca MatsP_118.28c
karṇakaśca ṛṣiḥ siddhas MatsP_145.107a
karṇadvayaṃ daityaniṣūdanāya MatsP_57.12b
karṇaprāvaraṇānprāpya MatsP_121.58e
karṇaprāvaraṇās tathā MatsP_4.52d
karṇasya vṛṣasenastu MatsP_48.103a
karṇaṃ caiva mahābalam MatsP_103.5b
karṇaṃ prati yathoditam MatsP_48.108f
karṇāṅgulipavitrāṇi MatsP_93.108c
karṇāntakṛṣṭairvimalaiḥ MatsP_153.176a
karṇābhyāṃ pibatāṃ tṛptir MatsP_146.2c
karṇikāpūrvapattre tu MatsP_97.8c
karṇikāyāṃ ca puruṣaṃ MatsP_79.8a
karṇikāyāṃ ca bhāskaram MatsP_97.9d
karṇikāyāṃ nyasetsūryam MatsP_98.4a
karṇikārasamadyutiḥ MatsP_94.4b
karṇikāraiśca puṣpitaiḥ MatsP_163.70d
karṇikāraiḥ saśāmalaiḥ MatsP_118.3b
karṇikāśca tathā teṣāṃ MatsP_119.10a
karṇinālīkanārāca- MatsP_149.9a
karṇottaṃsaṃ cakāreśo MatsP_154.444c
kartavyatāṃ nādhyagacchat MatsP_153.122a
kartavyatāṃ sa saṃcintya MatsP_148.74c
kartavyasyāvaśeṣitam MatsP_153.122d
kartavyaṃ cāpi no bhayam MatsP_134.26d
kartavyaṃ tasya vai vibho MatsP_61.43b
kartavyaṃ dvijapuṃgava MatsP_96.22b
kartavyaṃ na viduḥ kiṃcid MatsP_135.59c
kartavyaṃ nādhyagacchata MatsP_153.2b
kartavyaṃ bhūtikāmena MatsP_82.30c
kartavyaṃ bhūtimicchatā MatsP_75.7d
kartavyaṃ bhūtimicchatā MatsP_93.82b
kartavyaṃ bhūtimicchatā MatsP_93.110b
kartavyaṃ bhūtimicchatā MatsP_93.155d
kartavyaṃ vidhivadbhaktyā MatsP_60.32c
kartavyāḥ śaktitastadvac MatsP_93.106c
kartavyāḥ śaktito deyā MatsP_100.36a
kartavyo bhagavānsukhī MatsP_175.74b
kartavyo 'rkasutas tathā MatsP_94.6d
kartavyo lavaṇācalaḥ MatsP_84.2b
kartavyo varadaḥ śaśī MatsP_94.2d
kartavyo 'ṣṭaśataṃ punaḥ MatsP_68.18d
kartā caiva vṛkodaraḥ MatsP_69.13b
kartāhaṃ vibudharṣabhāḥ MatsP_133.3b
karturjanmadinarkṣaṃ ca MatsP_68.37a
kartuṃ darpaṇavibhramam MatsP_154.447b
kartuṃ dharmavyavasthānam MatsP_47.246a
kartuṃ dharmavyavasthānaṃ MatsP_47.39a
kartuṃ dharmasya saṃsthānam MatsP_47.12c
kartrā praṇītā maryādā MatsP_154.149a
kartre paraśave caiva MatsP_47.144c
kardamaśca prajāpatiḥ MatsP_124.95b
kardamasya prajāpateḥ MatsP_15.20d
kardamālaṃ tathaiva ca MatsP_22.76b
kardame kariṇo yathā MatsP_152.16b
kardamo vālakhilyāśca MatsP_145.92c
karpūraṃ cāguruṃ yavāḥ MatsP_95.23b
karmajñānodbhavaṃ brahma MatsP_52.6c
karmaṇaśca phalaṃ hyetan MatsP_154.358a
karmaṇā kena pārthivaḥ MatsP_115.9b
karmaṇā kena sa divaṃ MatsP_35.6a
karmaṇā ca caturvidham MatsP_171.67b
karmaṇānena padmabhūḥ MatsP_4.1d
karmaṇā manasā vācā MatsP_105.13a
karmaṇāṃ gahanā gatiḥ MatsP_172.2b
karmaṇāṃ tu viparyayaḥ MatsP_144.4b
karmaṇyagre tathartvijaḥ MatsP_143.7b
karma nāmāvagacchatām MatsP_170.13d
karmabuddhiguṇānvitam MatsP_3.21b
karmabhirvismayaṃ teṣāṃ MatsP_154.527a
karmabhirvaiṣṇavaiḥ prabhum MatsP_45.14b
karmayogasya lakṣaṇam MatsP_52.4b
karmayogaṃ ca vakṣyāmi MatsP_52.5a
karmayogaṃ ca sāṃkhyaṃ ca MatsP_52.3c
karmayogaṃ vinā jñānaṃ MatsP_52.12a
karmayogaḥ praśasyate MatsP_52.5d
karmayogeṇa nārada MatsP_92.28b
karmayogodbhavaṃ jñānaṃ MatsP_52.6a
karmastotraṃ tathaiva ca MatsP_145.58d
karmasveteṣu ye saktā MatsP_141.63a
karmārambhaḥ prasidhyati MatsP_142.53f
karṣatainaṃ śitaiḥ śūlair MatsP_153.37c
karṣaṃ karṣaṃ dine dine MatsP_148.12b
karṣāgniṃ yastu sādhayet MatsP_107.9b
karṣitā pīḍitāsmi ca MatsP_147.13b
kalatraputrakṣayaprāṇanāśe MatsP_138.30a
kalatrāṇāṃ tathaiva ca MatsP_132.7b
kaladhautamayāṃstadval MatsP_91.4c
kaladhautaśatatrayam MatsP_100.22d
kalapralāpeṣu ca dānavīnāṃ MatsP_139.24a
kalaviṅkāṃśca kokilān MatsP_118.46d
kalahaṃ varjayantaśca MatsP_131.36a
kalaheṣu ca sajjante MatsP_131.41a
kalākāṣṭhāśca vīryavān MatsP_34.9b
kalāpagrāmakāṃścaiva MatsP_121.49a
kalāpekṣī pratīkṣate MatsP_141.10d
kalābhirdivasakramāt MatsP_141.55d
kalā vai nāsti ṣoḍaśī MatsP_141.56b
kalāṃ nārhati ṣoḍaśīm MatsP_110.6d
kalāṃ nārhanti ṣoḍaśīm MatsP_93.76b
kalāṃ nārhanti ṣoḍaśīm MatsP_110.19f
kalāṃ pūrayituṃ yatnāt MatsP_150.143a
kalāḥ kṣīyanti kṛṣṇāstāḥ MatsP_141.24a
kalikaluṣavidāraṇaṃ murāreḥ MatsP_54.31c
kalikaluṣavidāriṇīmanantām MatsP_69.63a
kalikaluṣavimuktaḥ pārvatīlokameti MatsP_63.29b
kaliṅgamatha vālukam MatsP_96.5d
kaliṅgāścaiva sarvaśaḥ MatsP_114.47d
kaliṅgāstāmraliptakāḥ MatsP_163.72d
kalijairaṅgulaiḥ smṛtam MatsP_145.10b
kalimāsādya vai yugam MatsP_144.37d
kaliyugapramāṇaṃ ca MatsP_50.70c
kalireva prakīrtitaḥ MatsP_142.22d
kaliśiṣṭeṣu teṣvevaṃ MatsP_144.90a
kaliśca kalahaścaiva MatsP_131.17c
kaliśceti caturyugam MatsP_114.57d
kaliśceti catuṣṭayam MatsP_142.23d
kaliścaivaṃ caturyugam MatsP_142.17d
kalisaṃdhyāṃśabhāgeṣu MatsP_144.51c
kaliḥ pramārako rogaḥ MatsP_144.32a
kaleścaiva kṣayastathā MatsP_144.88d
kalau gaṅgā viśiṣyate MatsP_106.57d
kalau samparivartate MatsP_165.18b
kalkī tu viṣṇuyaśasaḥ MatsP_47.247c
kalpakāmamahādrumāḥ MatsP_154.431b
kalpakāloddhatajvālā- MatsP_148.82c
kalpakoṭiśataṃ sāgraṃ MatsP_21.41c
kalpakoṭiśataṃ sāgraṃ MatsP_62.36c
kalpakṣaye vinirvṛtte MatsP_9.38c
kalpate na kadācana MatsP_148.72d
kalpadrumalatākīrṇaṃ MatsP_11.44c
kalpadrumasamanvitaiḥ MatsP_121.1d
kalpapādapasaṃkaṭam MatsP_154.304d
kalpapramāṇo dviguṇo MatsP_142.37a
kalpamāhustu tadvidaḥ MatsP_142.36b
kalpamekaṃ vasetsvarge MatsP_77.16c
kalpamekaṃ vasennaraḥ MatsP_53.19f
kalpayatpurakalpavit MatsP_130.6b
kalpavṛttaṃ munīśvarāḥ MatsP_53.51b
kalpavratamidaṃ smṛtam MatsP_101.50f
kalpasya parimāṇakam MatsP_48.26d
kalpasya munisattamāḥ MatsP_53.40b
kalpaṃ ca divi modate MatsP_79.13d
kalpaṃ viṣṇupade sthitvā MatsP_101.10c
kalpaṃ śivapure vaset MatsP_13.55b
kalpaṃ sthāsyati vā khasthaṃ MatsP_139.12a
kalpādāvavatīrṇastu MatsP_80.11e
kalpādāvudakārṇave MatsP_53.6d
kalpādau buddhipūrvaṃ tu MatsP_128.83a
kalpādau saptamaṃ dvīpaṃ MatsP_100.4a
kalpādau samprayuktāśca MatsP_126.45a
kalpānanekāndivi modate ca MatsP_58.55d
kalpāntaghorasaṃkāśo MatsP_150.33a
kalpāntadahanālokām MatsP_153.206c
kalpāntavṛṣṭikartāraḥ MatsP_125.14c
kalpāntāgner niyāmakāḥ MatsP_125.14d
kalpāntānalasaṃnibham MatsP_150.218b
kalpāntāmbudharābheṇa MatsP_153.54c
kalpāntāmbhodasaṃnibhaḥ MatsP_150.113b
kalpānte tatsamagraṃ hi MatsP_111.4a
kalpānte bhūpatirnūnam MatsP_101.32c
kalpānte bhūpatirbhavet MatsP_101.35f
kalpānte rājarājaḥ syāt MatsP_101.30e
kalpānte rājarājaḥ syāt MatsP_101.54e
kalpānte rājarājaḥ syāt MatsP_101.81e
kalpānte rājarājaḥ syād MatsP_101.71e
kalpānte rājyabhāgbhavet MatsP_101.58f
kalpānte laiṅgamityuktaṃ MatsP_53.38a
kalpitāni yathākramam MatsP_125.42f
kalpitaistaruputrakaiḥ MatsP_154.510d
kalpe kalpe caturdaśa MatsP_145.1b
kalpe kalpe tato lokān MatsP_78.10a
kalpe kalpe tathaiva ca MatsP_6.7b
kalpe tatpuruṣaṃ vṛttaṃ MatsP_53.42c
kalpe mahāvīravarapradhāna MatsP_69.58b
kalpe vakṣyāmi tāni ca MatsP_144.108d
kalpeṣvatha sahasraśaḥ MatsP_142.46d
kalyamutthāya mānavaḥ MatsP_43.51d
kalyāṇatvānnarapates MatsP_44.53a
kalyāṇaprāptayastava MatsP_154.338f
kalyāṇinī nāma purā babhūva yā MatsP_69.65a
kalyāṇinī mādhavalokasaṃsthā MatsP_70.63b
kalyāṇinyāṃ tataḥ prāṇo MatsP_5.24a
kalyāṇīnāṃ ca kathitaṃ MatsP_70.62c
kalyāṇī malayācale MatsP_13.35d
kalyādiṣu bhavanti ye MatsP_143.10d
kavacaṃ cāpi kāñcanam MatsP_150.202d
kavacaṃ bhavati vāraṇam MatsP_93.81b
kavaye rājavṛkṣāya MatsP_47.130c
kavalāniva yūthapaḥ MatsP_153.33d
kaviṃ caiva mahāyaśāḥ MatsP_49.39d
kaviḥ pṛthus tathaivāgnir MatsP_9.15c
kave sarvārthasiddhyarthaṃ MatsP_73.4c
kaścandrārkavilocanaḥ MatsP_154.348d
kaśca bhrāmayate tāni MatsP_125.3a
kaścitstrīvadhyatāṃ prāpto MatsP_153.12a
kaścidanyo mamodarāt MatsP_25.55b
kaścidevāpyanindhanaḥ MatsP_128.8b
kaścaiva puruṣo nāma MatsP_166.21a
kaśyapaśca kratuśca tau MatsP_126.17d
kaśyapaśca mahātapāḥ MatsP_146.48b
kaśyapaścyavanastathā MatsP_145.91d
kaśyapasya pravakṣyāmi MatsP_6.1a
kaśyapaḥ prāha tāṃ punaḥ MatsP_7.36b
kaśyapātsaṃyatavratā MatsP_6.44d
kaśyapād iti naḥ śrutam MatsP_6.7d
kaśyapād baladarpitam MatsP_6.16b
kaśyapāya trayodaśa MatsP_4.55b
kaśyapāya trayodaśa MatsP_5.13b
kaśyapāya trayodaśa MatsP_146.16b
kaśyapo gautamastathā MatsP_9.27b
kaśyapo vratamāhātmyād MatsP_7.30a
kaṣṭamityasakṛtprocya MatsP_137.13c
kaṣṭaṃ kaṣṭamiti bruvan MatsP_140.47d
kaṣṭaṃ kulamavāpsyasi MatsP_14.14b
kaṣṭāḥ kaṣṭaparākramāḥ MatsP_133.4b
kastamo ghoramāsādya MatsP_167.40a
kastaṃ nārcitumarhati MatsP_40.15d
kaste kāmaḥ samṛdhyatām MatsP_47.173b
kaste sakhābhavaccāgre MatsP_153.6a
kastvaṃ puṣkaramadhyasthaḥ MatsP_170.10a
kastvaṃ yuvā vāsavatulyarūpaḥ MatsP_37.7a
kasmācca bhagavān viṣṇur MatsP_1.7c
kasmācca vipulaṃ tejo MatsP_92.22c
kasmācchvasiṣi cāturā MatsP_27.17d
kasmājjāto janārdanaḥ MatsP_154.350d
kasmātte sakhyamuttamam MatsP_7.1d
kasmāt saṃtāpamaṣṭakāhaṃ bhajeyam MatsP_38.11b
kasmādīśena saṃyogaṃ MatsP_70.18c
kasmādevaṃ śibirauśīnaro 'yam MatsP_42.18c
kasmādgṛhṇāsi me vastraṃ MatsP_27.8a
kasmāddākṣāyaṇī pūrvaṃ MatsP_13.10a
kasmādvibhūtir amalāmaramartyapūjyā MatsP_100.8a
kasmāl lokapitāmahaḥ MatsP_3.1b
kasminkāle ca tacchrāddham MatsP_22.1a
kasminkāle vinirvṛttā MatsP_146.1c
kasmindattaṃ kathaṃ yāti MatsP_16.3a
kasminvāsarabhāge tu MatsP_22.1c
kasminvāsarabhāge vā MatsP_16.2c
kasmiṃścitkāraṇāntare MatsP_154.61b
kasyacic ca kvaciddṛṣṭaṃ MatsP_154.217e
kasyacin neha dṛśyate MatsP_52.12b
kasya ceyaṃ snuṣeti ca MatsP_44.34d
kasya tulyaṃ bhavedvapuḥ MatsP_1.26d
kasya tvaṃ vā kiṃnimittaṃ tvamāgāḥ MatsP_37.10d
kasya tvaṃ subhage kā vā MatsP_47.171a
kasya putraśca śaṃsa me MatsP_30.13d
kasya prādurabhūddhyānāt MatsP_154.353a
kasya bharturahaṃ dattā MatsP_11.53a
kasya bhūḥ kasya varuṇaḥ MatsP_154.348c
kasya vaṃśe sa kathyate MatsP_49.60b
kasya vaṃśodbhavaḥ purā MatsP_146.13b
kasya hetoḥ kapālitvaṃ MatsP_1.8c
kasyāgniḥ kasya mārutaḥ MatsP_154.348b
kasyārcayanti lokeṣu MatsP_154.349a
kasyaitadgaganaṃ bhūritaḥ MatsP_154.348a
kasyaite dārakā rājan MatsP_32.13a
kasyaite pratidṛśyante MatsP_42.13a
kahlārasarasastaṭe MatsP_70.3d
kahlāraiśca vidāryā ca MatsP_118.29c
kaṃcitkālamupāsyatha MatsP_47.79b
kaṃcitkālaṃ nivatsyati MatsP_154.63b
kaṃcitkālaṃ mahādyute MatsP_154.285d
kaṃcitpaśyāmi vāsava MatsP_37.2d
kaṃ brahmahatyā na dahedapīndram MatsP_25.48d
kaṃ vaḥ kāmaṃ prayacchāmi MatsP_159.19a
kaṃ vā kāmaṃ prayacchāmi MatsP_146.77c
kaṃsastām abhyaghātayat MatsP_46.16f
kaṃsasteṣāṃ tu pūrvajaḥ MatsP_44.74b
kaṃsaḥ sarvānaghātayat MatsP_46.13f
kaṃsā kaṃsavatī tathā MatsP_44.75d
kaṃsādidarpamathanaḥ MatsP_69.8c
kaḥ samutsahate cānyo MatsP_167.45a
kaḥ samutsahate jñātuṃ MatsP_164.19a
kaḥ striyaṃ draṣṭumarhati MatsP_31.12d
kaḥ sraṣṭā kaśca te goptā MatsP_170.12c
kākagṛdhramukhāstathā MatsP_163.3d
kā kathānyeṣu jantuṣu MatsP_11.16d
kākolīkṣīrakākolī MatsP_118.29**a
kākṣīvāṃstu tato gatvā MatsP_48.84c
kāṅkṣitavye samāgame MatsP_175.56b
kā ca sṛṣṭiḥ purābhavat MatsP_4.23b
kācāṣṭaṅkahatā iva MatsP_135.37d
kācitkamalagandhābhā MatsP_120.5a
kācitkāntārpitaṃ subhrūḥ MatsP_120.30a
kācit tatra samanmatham MatsP_120.17d
kācitpapau varārohā MatsP_120.27c
kācitpibantī dadṛśe MatsP_120.26c
kācitpuṣpoccaye saktā MatsP_120.4a
kācitpṛṣṭhakṛtādityā MatsP_120.20a
kācitprarūḍhāṅgaruhāpi nārī MatsP_139.35b
kācitprāhāṅganā bhṛśam MatsP_120.16b
kācitpriyasyāticirātprasannā MatsP_139.29c
kācitpriyaṃ parityajya MatsP_140.60a
kācit satvaritā dūtyā MatsP_120.25a
kācitsvanetracapala- MatsP_120.28a
kācidapi svayameva patantī MatsP_154.473c
kācid ātāḍayat kāntam MatsP_120.12a
kācid ādarśanakarā MatsP_120.24a
kācid uccīya puṣpāṇi MatsP_120.7a
kāciduvāca kalaṃ gatamānā MatsP_154.472c
kācidevaṃ raho nītā MatsP_120.9c
kācidbhugnā sakhīdatta- MatsP_120.19a
kācidvarastrī svakapolamūle MatsP_139.26b
kā cintā sambhrame sati MatsP_135.24b
kācchīkāścaiva saurāṣṭrā MatsP_114.51a
kāñcanaṃ kamalottamam MatsP_97.13d
kāñcanaṃ kalpapādapam MatsP_101.50b
kāñcanaṃ kāmadevaṃ ca MatsP_7.23c
kāñcanaṃ garuḍaṃ kṛtvā MatsP_53.41a
kāñcanaṃ puruṣaṃ tadvat MatsP_18.13a
kāñcanaṃ puruṣottamam MatsP_54.24b
kāñcanaṃ vṛṣabhaṃ tadvad MatsP_80.4c
kāñcanaṃ salilaṃ striyaḥ MatsP_109.20d
kāñcanāmbujadīrghikam MatsP_154.480d
kāñcanāmburuhasraji MatsP_153.21d
kāñcanīṃ ca tataḥ kuryāt MatsP_68.30a
kāñcane paramāsane MatsP_134.7d
kāñcīkalāpaśca sahāṅgarāgaḥ MatsP_139.41a
kāñcīnūpuraśabdena MatsP_106.39a
kāñcībhraṣṭairmaṇibhirviprakīrṇaiḥ MatsP_139.43b
kāṭhinyāṅkastvamasmabhyaṃ MatsP_155.19a
kātaratāṃ sakhi mā kuru mūḍhe MatsP_154.472d
kātyāyanyai śirastathā MatsP_62.14d
kā tvaṃ cārumukhī śyāmā MatsP_27.17a
kādraveyau tathā nāgau MatsP_126.22a
kāntakeyūrabhāsvaraḥ MatsP_150.212d
kāntadehachavirvibhuḥ MatsP_150.212b
kāntaniḥśvāsavātena MatsP_120.6c
kāntapāṇisamarpitam MatsP_120.27d
kāntapītāvaśeṣitam MatsP_120.30b
kāntasaṃgrathitaiḥ puṣpai MatsP_120.7c
kāntasaṃnāmitalatā MatsP_120.10a
kāntasaṃnyastamānasāḥ MatsP_120.23d
kāntaṃ ca tāḍayāmāsa MatsP_120.13a
kāntaṃ mandarameva ca MatsP_169.6b
kāntaḥ pañcadaśaiḥ sārdhaṃ MatsP_141.29c
kāntāmbutāḍanākṛṣṭa- MatsP_120.14a
kāntikīrtiphalapradam MatsP_101.45f
kāntimāñchubhadarśanaḥ MatsP_160.31b
kāntirdyutirdhṛtirmedhā MatsP_148.27c
kāntisaṃtānahāsinā MatsP_150.80b
kāntiḥ sarveṣu bhāveṣu MatsP_154.430a
kāntena kṛtaśekharā MatsP_120.8b
kāntena kṛṣyatāmbhasi MatsP_120.18b
kāntena parimocitā MatsP_120.5d
kāntenānviṣya yatnataḥ MatsP_120.15d
kāntenābhisamujjhitā MatsP_120.4d
kāntyā candropamastūrṇaṃ MatsP_134.3c
kāntyā dhṛtyā śriyā ratyā MatsP_55.26c
kānyakubje tathā gaurī MatsP_13.28a
kāpālamatha kaiṅkaram MatsP_162.22b
kāpi kṛtavyavadhānamadṛṣṭvā MatsP_154.474c
kāpyakhilīkṛtamaṇḍanabhūṣā MatsP_154.472a
kā bādhā te kimapriyam MatsP_103.19f
kāmakeśavayornaraḥ MatsP_7.14d
kāmakeśavayoḥ sadā MatsP_70.52b
kāmakrodhavaśānugāḥ MatsP_144.69b
kāmakrodhavihīnena MatsP_93.104a
kāmagānāṃ samṛddhānāṃ MatsP_125.12c
kāmagaistairmanojavaiḥ MatsP_126.43d
kāmataḥ karmabandhanāḥ MatsP_21.32b
kāmato 'dya ca dharmataḥ MatsP_26.19d
kāmadevaścaturmukham MatsP_4.13b
kāmadevasya sāmpratam MatsP_100.32b
kāmadevaṃ sapatnīkaṃ MatsP_70.50a
kāmadevātmane namaḥ MatsP_70.40b
kāmadevyai jagatpriye MatsP_63.11d
kāmadveṣau tathaiva ca MatsP_144.26d
kāmanāmāni kīrtayet MatsP_7.25b
kāmanāmnā harerarcāṃ MatsP_7.15a
kāmabāṇābhitaptāṅgyo MatsP_23.23c
kāmabāṇārdito vibhuḥ MatsP_3.33b
kāmabhogapraṇāśinīm MatsP_33.11b
kāmabhogaphalapradāḥ MatsP_15.19d
kāmameva śapasva mām MatsP_26.18d
kāmayate svayameva vihartum MatsP_154.473b
kāmayāmāsa kāmārto MatsP_11.34c
kāmayāmāsa tāstadā MatsP_23.26d
kāmayāmāsa devo 'pi MatsP_11.8a
kāmarūpā mahotsāhā MatsP_154.526c
kāmarūpī janārdanaḥ MatsP_7.20b
kāmarūpe śatakratuḥ MatsP_153.23b
kāmarūpaiḥ sakṛdyuktaiḥ MatsP_126.43c
kāmalā kamalālaye MatsP_13.31b
kāmavṛtteṣu saṃyataḥ MatsP_41.2b
kāmaśāstrapraṇetā ca MatsP_21.30a
kāmaste 'yaṃ bhaviṣyati MatsP_154.375b
kāmasya dayitāṃ bhāryāṃ MatsP_154.281a
kāmasya bāṇaiḥ sukṛtaṃ nidhānam MatsP_139.32b
kāmaṃ kamalalocana MatsP_147.8d
kāmaṃ cerṣyāṃ ca kopaṃ ca MatsP_131.33a
kāmaḥ kamalalocane MatsP_154.314d
kāmākṣī gandhamādane MatsP_13.26d
kāmāturatayā tathā MatsP_3.38d
kāmātmā sa mahātmāpi MatsP_48.37c
kāmāya pādau sampūjya MatsP_7.16a
kāmāya pādau sampūjya MatsP_70.35a
kāmārthaḥ parihīno me MatsP_24.62c
kāminastapasā hīnā MatsP_165.15c
kāmināmatidurlabham MatsP_117.12b
kāmināṃ hṛdayaṃ kila MatsP_154.253d
kāminī vidyate kvacit MatsP_20.30b
kāmena kāñcanamayena virājamānam MatsP_83.21a
kāmebhyo na tathā guruḥ MatsP_147.8b
kā me mātā bhavediha MatsP_11.52d
kāmaiśca dvijasattamān MatsP_34.4d
kāmaiṣibhir ivākīrṇāṃ MatsP_136.15c
kāmo 'pyāha tavonmādo MatsP_24.19a
kāmo 'yaṃ te bhaviṣyati MatsP_154.284b
kāmyanaimittikādyāste MatsP_51.42c
kāmyāsviṣṭiṣvabhīmānī MatsP_51.38a
kāyāvarohaṇaṃ nāma MatsP_22.29c
kāyenātiviśālena MatsP_154.504a
kāraṇaṃ tatpravakṣyāmi MatsP_111.7c
kāraṇaṃ tu yadavyayam MatsP_154.213b
kāraṇaṃ lokasundari MatsP_154.279d
kāraṇātsādhanāccaiva MatsP_145.23c
kāraṇāni bhṛgūdvaha MatsP_32.34b
kāraṇe cāṣṭalakṣaṇe MatsP_145.49b
kāraṇeneha śabditāḥ MatsP_125.13d
kāraṇḍavaiścakravākaiḥ MatsP_161.53c
kārayitvā tu kāñcanam MatsP_76.2d
kārayitvātha kāñcanam MatsP_57.19b
kārayitvā nivedayet MatsP_98.7d
kārayitvā suvāsinīḥ MatsP_62.20b
kārayecchaktitastadā MatsP_91.3b
kārayecchaktito naraḥ MatsP_96.11d
kārayetsakalāṃ niśām MatsP_81.19d
kārayetsaṃhatānuccān MatsP_89.4c
kārayeddvibhujaṃ tathā MatsP_97.13f
kārayedyatnato budhaḥ MatsP_93.88b
kāriṇīṃ sumanoharām MatsP_116.8d
kāruṇyādanukampayā MatsP_47.212b
kārūṣāśca sahaiṣīkā MatsP_114.48a
kārtayugabhavaiḥ sārdhaṃ MatsP_144.94e
kārtavīryamupasthitaḥ MatsP_44.3b
kārtavīryasya yo janma MatsP_43.52c
kārtavīryasya rājarṣer MatsP_43.23c
kārtavīryārjuno nāma MatsP_43.50c
kārtavīryeṇa vikramya MatsP_44.1c
kārtavīryo 'trisambhavam MatsP_43.15b
kārtā nāmeha sāmagāḥ MatsP_49.76d
kārtikeyaśca viśrutaḥ MatsP_159.3d
kārtikeyo 'marārihā MatsP_160.10d
kārtirugrāyudho 'sau vai MatsP_49.77a
kārttikī phālgunī caitrī MatsP_17.8c
kārttike caitravaiśākhe MatsP_99.2a
kārttike pṛṣadājyakam MatsP_60.35b
kārttikeyas tataḥ smṛtaḥ MatsP_5.27b
kārttikeyena varṇyate MatsP_53.61b
kārttikeye yaśaskarī MatsP_13.44b
kārttike śatapattrakaiḥ MatsP_62.22d
kārttikyāditṛtīyāyāṃ MatsP_101.42a
kārttikyāṃ goprado bhavet MatsP_101.37d
kārttikyāṃ ca vṛṣotsargaṃ MatsP_101.65a
kārttikyāṃ tatpunarhaimaṃ MatsP_101.12a
kārttikyāṃ puṇḍarīkasya MatsP_53.27c
kārpāsajātivargeṇa MatsP_118.33c
kārpāsaparvatas tadvad MatsP_88.2a
kārpāsācalamuttamam MatsP_88.1b
kārpāsādre namastubhyam MatsP_88.4c
kārmukabhrūyugopetā MatsP_11.51c
kārmukāṇāṃ vikṛṣṭānāṃ MatsP_138.11a
kāryakāraṇabhāvena MatsP_145.67e
kāryamāpyāyanaṃ budhaḥ MatsP_15.32b
kāryametacca devānāṃ MatsP_154.411a
kāryasādhanasatvaram MatsP_154.112b
kāryastilairyavaghṛtena samitkuśaiśca MatsP_83.26b
kāryasteṣāṃ ca viṣkambhaś MatsP_129.31a
kāryasyāpi balābale MatsP_28.8d
kāryasyopāyapūrvikām MatsP_154.219b
kāryaṃ kimatra tadbrūhi MatsP_148.63c
kāryaṃ caiva tu devānāṃ MatsP_50.41c
kāryaṃ tvanekaiśca punardvijaughaiḥ MatsP_83.15d
kāryaṃ vedavidā pituḥ MatsP_18.11d
kāryākāryamajānataḥ MatsP_108.13b
kāryākārye na devānāṃ MatsP_4.6a
kāryākārye na vāgamyā- MatsP_48.50c
kāryāṇāṃ tu gatāgatam MatsP_28.8b
kāryāṇi vacanāni ca MatsP_70.31f
kāryāvayutahome tu MatsP_93.105c
kāryeṣu ca kimiṣyate MatsP_68.1d
kāryotpattir na vidyate MatsP_123.60d
kārṣṇāyasamayaṃ divyaṃ MatsP_173.10a
kārṣṇāyasamayaṃ yattu MatsP_130.7a
kārṣṇāyasaṃ samāruhya MatsP_127.8c
kāla eṣa smṛto budhaiḥ MatsP_124.90b
kālakṣamam adhokṣajaḥ MatsP_153.10d
kālakṣaye caiva surāḥ pibanti MatsP_126.36d
kālacakramivāgatam MatsP_162.1b
kālacakraṃ tathāghoraṃ MatsP_162.19c
kālañjarānvikarṇāṃśca MatsP_121.54a
kālañjare sapta ca cakravākā MatsP_21.9c
kālañjare sapta ca cakravākā MatsP_21.28c
kālatvena vyavasthitā MatsP_11.39d
kāladaṇḍavibhīṣaṇam MatsP_150.197d
kāladaṇḍāstramakarot MatsP_151.28c
kāladaṃṣṭraḥ parāvasuḥ MatsP_61.4d
kāladharmamanuprāptā MatsP_92.28a
kāladharmam upeyivān MatsP_24.71b
kāladhautāni kārayet MatsP_59.7b
kāladhautāni ṣoḍaśa MatsP_96.6d
kālanemipurogamāḥ MatsP_160.13b
kālanemiprabhṛtayo MatsP_150.222a
kālanemimukhā daityāḥ MatsP_160.3a
kālanemimukhāḥ sarve MatsP_160.18a
kālanemimuvāca ha MatsP_150.161d
kālanemirathaṃ prati MatsP_150.238b
kālanemiratho yataḥ MatsP_150.152b
kālanemiranantaram MatsP_150.205b
kālanemirjanārdanam MatsP_150.222d
kālanemirnimistathā MatsP_148.42d
kālanemirmahābalaḥ MatsP_150.207b
kālanemirmahāsuraḥ MatsP_150.147b
kālanemirmahāsuraḥ MatsP_150.180b
kālanemirmahāsuraḥ MatsP_150.187d
kālanemirmahāsuraḥ MatsP_150.231b
kālanemis tribhiḥ śaraiḥ MatsP_150.226b
kālanemiḥ surānbaddhāṃś MatsP_154.3a
kālanemī ruṣāturaḥ MatsP_150.176d
kālanemī ruṣāviṣṭas MatsP_150.161a
kālanemī ruṣāviṣṭaḥ MatsP_150.158a
kālaneme vidasva mām MatsP_150.162b
kālapāśānsamāvidhyan MatsP_174.13a
kālapucchāṃśca toraṇān MatsP_118.57d
kālamudgaramakṣobhyaṃ MatsP_162.24a
kālameghāvaguṇṭhitā MatsP_172.19b
kālayuktaśca mudgaram MatsP_174.11b
kālayogimahāparva- MatsP_172.36c
kālavīyeś ca vikhyāto MatsP_6.28a
kālaśākena cānantā MatsP_17.35c
kālaśākena cāpyatha MatsP_118.29***b
kālaśuklamahāmeṣam MatsP_148.55a
kālastatra tu sarvadā MatsP_123.25d
kālastvadvikramasyādya MatsP_27.2c
kālasya tadvaśaṃ sarvam MatsP_136.6c
kālasya nātimahataḥ MatsP_35.3c
kālasya brahma jajñānam MatsP_93.40c
kālasyāvayavāśca ye MatsP_93.57b
kālasyaiva vaśe sarvaṃ MatsP_136.5a
kālaṃ kamalapattrākṣaḥ MatsP_146.59c
kālaṃ kāryārthasādhakam MatsP_47.79d
kālaṃ kāla ivāparaḥ MatsP_136.2d
kālaṃ jagati yojayan MatsP_176.4d
kālaṃ nayati pārthivaḥ MatsP_119.44b
kālaṃ varṣasahasrakam MatsP_146.61b
kālaṃ varṣasahasrāntaṃ MatsP_34.8c
kālaḥ kuhūsinīvālyoḥ MatsP_141.54a
kālaḥ kleśaparaḥ smṛtaḥ MatsP_144.25b
kālaḥ pākaśca paktā ca MatsP_164.24a
kālaḥ sāyaṃ sa ucyate MatsP_124.90d
kālaḥ svābhāvikaḥ smṛtaḥ MatsP_122.41d
kālākhyāyāṃ pravṛttāyāṃ MatsP_143.2c
kālāguruviliptāṅgaṃ MatsP_148.28c
kālā tu candrabhāgāyām MatsP_13.48a
kālā tu vai kālakeyān MatsP_171.59a
kālātkānto 'cirādapi MatsP_154.271b
kālātmā sarvabhūtātmā MatsP_97.11a
kālānugānāṃ meghānāṃ MatsP_138.11c
kālāpekṣaḥ sa tiṣṭhati MatsP_47.220d
kālāpekṣaḥ sa tiṣṭhati MatsP_141.7b
kālāpekṣaḥ sa vai prabhuḥ MatsP_48.91b
kālāmbudābhāḥ pramathā vineduḥ MatsP_138.28d
kālāmraśca mahādrumaḥ MatsP_113.52d
kālāmrasya rasaṃ pītvā MatsP_113.55c
kālikā ca nadī puṇyā MatsP_22.35a
kālikāṃścaiva śūlikān MatsP_121.45b
kālī kālañjare girau MatsP_13.31d
kālīyakā drukālāśca MatsP_161.62c
kālī vicitravīryaṃ tu MatsP_50.45c
kāluṣyaṃ dūṣayanmanaḥ MatsP_154.583d
kāle kamalasaṃbhavaḥ MatsP_146.71d
kāle kruddhe kathaṃ kālāt MatsP_136.5c
kāle tasminpure yastu MatsP_139.5a
kāle 'tīte 'parāhṇike MatsP_141.34b
kāle 'tīte mahati tato 'timātram MatsP_38.19b
kālena prāpaṇīyena MatsP_145.68c
kālena mahatā paścāt MatsP_24.71a
kālena mahatāpi ca MatsP_92.27d
kālena sa mayaḥ purā MatsP_130.11d
kālenākasmikena ca MatsP_144.62d
kālenāgrahaṇaṃ dṛṣṭvā MatsP_53.8c
kālenādhiṣṭhitasteṣu MatsP_141.19c
kālenālpena gacchati MatsP_124.70d
kāle nirmalacetasām MatsP_154.102d
kālenaikena kāraṇāt MatsP_145.71d
kāle 'nnamaśuciryathā MatsP_33.22b
kāle nyāyāgataṃ pātre MatsP_141.75c
kāle praśithile prabhuḥ MatsP_47.34d
kāle yathokte saṃjāte MatsP_2.17a
kāle saṃdhyaṃśake tadā MatsP_47.261b
kālo jñeyo 'parāhṇikaḥ MatsP_141.33f
kālodayamathāpi ca MatsP_131.36d
kālo naiva ca teṣvasti MatsP_122.44a
kālo meyo dhvastasaṃkhyāvikalpaḥ MatsP_154.13d
kālo 'yamiti cālakṣya MatsP_154.449c
kālo varṣasahasrikaḥ MatsP_146.71b
kālo vistārato mahān MatsP_135.22d
kālo vai dvilavaḥ smṛtaḥ MatsP_141.52b
kālo hi bhagavānrudras MatsP_133.39a
kālyamānā itastataḥ MatsP_141.69d
kāverī kapilodakam MatsP_22.26d
kāverī kuḍmalā nadī MatsP_22.45b
kāverī cottarā puṇyā MatsP_22.63c
kāverī mahatī tathā MatsP_114.23f
kāverīṃ kṛṣṇaveṇīṃ ca MatsP_51.13a
kāvyamārādhayasvainaṃ MatsP_47.116a
kāvyamevābhidudruvuḥ MatsP_47.69b
kāvyaśāpābhibhūtāste MatsP_47.232a
kāvyaścaivātha mudgalaḥ MatsP_145.102d
kāvyastānasurāṃstadā MatsP_47.191d
kāvyasya gātraṃ saṃspṛśya MatsP_47.169a
kāvyasya rūpamāsthāya MatsP_47.182c
kāvyasyānupadaṃ punaḥ MatsP_47.206f
kāvyasyośanasaḥ śāpān MatsP_33.2c
kāvyasyośanasaḥ śāpān MatsP_33.26c
kāvyasyośanaso 'ntikam MatsP_32.26d
kāvyaṃ jñātvā vareṇa tu MatsP_47.181b
kāvyaṃ tūśanasaṃ pare MatsP_25.9d
kāvyaṃ dṛṣṭvā sthitaṃ devā MatsP_47.70c
kāvyaṃ prīto bhavastadā MatsP_47.121d
kāvyaṃ māṃ vo vijānīdhvaṃ MatsP_47.189a
kāvyaṃ sarve diteḥ sutāḥ MatsP_47.179b
kāvyaṃ smṛtvā mahāvratam MatsP_34.1b
kāvyaḥ svayaṃ vākyamidaṃ jagāda MatsP_25.61c
kāvyācca samaro nāma MatsP_49.54a
kāvyāduśanasastadā MatsP_25.14b
kāvyānāṃ tu varā hy ete MatsP_49.40c
kāvyāścaiva tu ye proktāḥ MatsP_126.70a
kāvye kṛtavatī tadā MatsP_47.119f
kāvyena sa bṛhaspatiḥ MatsP_47.203b
kāvyenākliṣṭakarmaṇā MatsP_47.224b
kāvyenoktaṃ mahaddhitam MatsP_47.200d
kāvyenośanasā svayam MatsP_34.24d
kāvyaitatkathayāmi te MatsP_32.30d
kāvyo bṛhaspatiścaiva MatsP_145.91c
kāvyo yājyānuvāca ha MatsP_47.207d
kāvyo vidyābalāśrayāt MatsP_25.11b
kāvyo vo 'haṃ gururdaityā MatsP_47.194c
kāvyo hy eṣa idaṃ sarvaṃ MatsP_47.67a
kāśacāmararājitām MatsP_116.4b
kāśapuṣpapratīkāśa MatsP_61.50a
kā śāntirhṛdaye mama MatsP_148.32d
kāśikā sukumārī ca MatsP_114.32a
kāśino dṛḍhavikramāḥ MatsP_136.30d
kāśī baladharādbhīmāj MatsP_50.54c
kāśaiḥ śaśāṅkakāśaiśca MatsP_118.32c
kāścitpaśyati bhūpālaṃ MatsP_120.11a
kāścitpriyānparityajya MatsP_140.65a
kāśmaraṃ dāḍimaṃ śaktyā MatsP_96.6c
kāśmīrīparṇibhistathā MatsP_118.8d
kāśyapaḥ sahavatsāro MatsP_145.105c
kāśyapāṃstu nibodhata MatsP_145.105b
kāśyapenābhimantritā MatsP_102.11d
kāśyā supārśvatanayā MatsP_47.24a
kāṣāyiṇaśca niṣkacchās MatsP_144.40c
kāṣṭhayorantaraṃ caitad MatsP_124.60c
kāṣṭhayorantaraṃ hyetad MatsP_124.62a
kāṣṭhayorubhayoścaran MatsP_125.57b
kāṣṭhayorlekhayoścaiva MatsP_124.62c
kāṣṭhāgatasya sūryasya MatsP_124.26a
kāṣṭhā nimeṣā daśa pañca caiva MatsP_142.4a
kāṣṭhāyā maṇḍalasya tu MatsP_124.51b
kāṣṭhāyāṃ tannibodhata MatsP_124.45d
kāṣṭhendhanastu nirmathyaḥ MatsP_128.8c
kāṣṭhe samudge prakṣipya MatsP_48.57a
kāsamardīsahāsadbhiḥ MatsP_118.29**c
kāsi kasyāsi kalyāṇi MatsP_154.279a
kāṃcitprāpyāvadhārayat MatsP_156.33b
kāṃśca mudgaravṛṣṭibhiḥ MatsP_150.34b
kāṃścitkrudhā coddhatamuṣṭipātaiḥ MatsP_150.159d
kāṃścitkhaḍgena tīkṣṇena MatsP_150.158c
kāṃścit pipeṣa gadayā MatsP_150.34a
kāṃścit pipeṣātha rathasya vegāt MatsP_150.159c
kāṃścidutthāya muṣṭibhir MatsP_150.38a
kāṃścidgadābhirghorābhiḥ MatsP_150.158e
kāṃścidghoraiḥ paraśvadhaiḥ MatsP_150.158f
kāṃścidbāṇairajihmagaiḥ MatsP_150.33d
kāṃścidbibheda śūlena MatsP_150.33c
kāṃścin nārācavṛṣṭibhiḥ MatsP_150.158d
kāṃsyatālapravartakaḥ MatsP_154.543d
kāṃsyadohasamanvitāḥ MatsP_69.48d
kāṃsyadohāṃ payasvinīm MatsP_105.16d
kāṃsyapātrākṣatānvitam MatsP_57.20d
kāṃsyapātre 'thavā punaḥ MatsP_73.2b
kāṃsye kṛtvā caruṃ tataḥ MatsP_16.32d
kiṅkiṇījālanirghoṣaṃ MatsP_173.3a
kiṅkiṇījālamālinā MatsP_89.10b
kiṅkiṇījālamālinā MatsP_153.73b
kiṅkiṇījālamālinām MatsP_148.49b
kiṅkiṇījālaśabdāni MatsP_130.18a
kitavastu kṛto vihito bhavatā MatsP_154.32b
kimajñātaṃ mahādeva MatsP_69.3a
kimataḥ paramaṃ tapaḥ MatsP_175.40d
kimatha kusumāyudhaḥ MatsP_4.22d
kimanantaramatrāsti MatsP_153.122c
kimanena prayojanam MatsP_146.49d
kimanyacchrotumicchatha MatsP_51.47f
kimanyadbahu bhāṣyate MatsP_154.146f
kimanyena mahāsura MatsP_136.22d
kimapyāśaṅkya manasā MatsP_21.19c
kim abhīṣṭaviyogaśokasaṃghādalam MatsP_81.1a
kimarthamabhavannṛpa MatsP_21.20b
kimarthamalpayogena MatsP_109.5c
kimarthamiha jāyate MatsP_47.32d
kim arthaṃ ca kṛtā saṃjñā MatsP_10.2a
kimarthaṃ cāpi rodiṣi MatsP_154.279b
kimarthaṃ tadvanaṃ dagdham MatsP_44.1a
kimarthaṃ tāta bhartā me MatsP_13.13a
kimarthaṃ tu suraśreṣṭha MatsP_154.311c
kimarthaṃ tena te nīpāḥ MatsP_49.60c
kimarthaṃ putraṃ bhūyastvaṃ MatsP_147.6a
kimarthaṃ pauravo vaṃśaḥ MatsP_25.1a
kimarthaṃ māṃ niṣevase MatsP_47.171d
kimarthaṃ ruditaṃ tvayā MatsP_103.19d
kimarthaṃ vada kalyāṇi MatsP_20.33a
kimarthaṃ vṛjinaṃ subhrūḥ MatsP_32.2c
kimarthaṃ saṃghaśo bhūtāḥ MatsP_47.31c
kimarthaṃ hi drutaṃ brūtaṃ MatsP_170.27a
kimarthaṃ hīyate śriyā MatsP_25.1d
kimalabhyaṃ dadāmi te MatsP_157.8b
kimāḍe dānavaśreṣṭha MatsP_156.16a
kim ālapasi māṃ śaṭha MatsP_20.33d
kimicchasi varārohe MatsP_47.173a
kimityetadabhūccitraṃ MatsP_12.5a
kimidaṃ tviti papraccha MatsP_140.48c
kimidaṃ rūpamāgatam MatsP_162.5b
kimiṣṭaṃ vratamuttamam MatsP_55.1d
kim u jananātha tato yadudbhavaḥ syāt MatsP_60.49d
kimuttaraṃ vadatyarthe MatsP_154.550c
kimudvegādbhute kṛtyam MatsP_68.1a
kim u śrāddhakṛtāṃ nṛṇām MatsP_22.26b
kimetatsaṃśayo mama MatsP_156.34d
kimetaditi papracchur MatsP_135.21c
kimetaditi putrakāḥ MatsP_21.5d
kimetaditi vṛtrahā MatsP_7.58d
kimetaditi śaṃkaram MatsP_154.523b
kimetannaiva jānāmi MatsP_135.22a
kimebhiḥ kamalaiḥ kāryaṃ MatsP_100.20c
kimebhiḥ krīḍase deva MatsP_153.3c
kimevaṃ vartase bhīru MatsP_147.11c
kimpuruṣādyāni yānyaṣṭau MatsP_121.71c
kiyatā caiva kālena MatsP_164.7a
kiyatā vātha kālena hy MatsP_164.8a
kiyadvatsyāmi bhūtale MatsP_11.53b
kiyantaṃ vā svapiti ca MatsP_164.7c
kiyanti caiva varṣāṇi MatsP_113.1c
kiranbāṇasahasrāṇi MatsP_150.60a
kirātānapi caiva hi MatsP_121.53d
kirātāścāmaraiḥ saha MatsP_114.56d
kirātāṃśca pulindāṃśca MatsP_121.49c
kirātaiḥ kiṅkirātaiśca MatsP_118.12a
kirīṭakavacojjvalāḥ MatsP_151.4d
kirīṭakuṇḍalodagrau MatsP_170.3c
kirīṭakoṭisphuṭakāntisaṃkaṭaṃ MatsP_153.153a
kirīṭacchannamūrdhajam MatsP_172.23b
kirīṭamaṇikāntibhiḥ MatsP_154.191d
kirīṭaṃ viśvarūpiṇe MatsP_81.11b
kirīṭotkaṭavanti ca MatsP_136.38b
kila dātuṃ ca tāṃ varam MatsP_14.4b
kila deva tvayā sthitaye jagatāṃ MatsP_154.32c
kila pādapamaṇḍale MatsP_11.57d
kila viśvātmanā satī MatsP_60.15b
kilānviṣan vane tasmin MatsP_11.57a
kilāsīdrājaputrastu MatsP_50.41a
kileti vācā vidhurair vibhāṣyate MatsP_154.399d
kilbiṣaṃ dānava tvayā MatsP_159.26b
kiśora iti coditaḥ MatsP_173.21b
kiśorastvatisaṃharṣāt MatsP_173.21a
kiṃkarāstasya śailasya MatsP_154.432c
kiṃkarāḥ praharanti ca MatsP_150.36d
kiṃ karomi kṛtāñjaliḥ MatsP_171.11d
kiṃ karomi pitāmaha MatsP_171.15b
kiṃ karomi mahāmate MatsP_11.15d
kiṃ karomīti cābravīt MatsP_10.13d
kiṃkāraṇaṃ kārtayugapradhāna MatsP_39.1c
kiṃ kimetaditi proktā MatsP_13.17a
kiṃ kurmastava sāhāyyaṃ MatsP_171.9c
kiṃ kuryāṃ vai kiṃca kṛtvā na tapye MatsP_38.11c
kiṃcicchāntabhujo 'bhavat MatsP_152.6b
kiṃcicchīṣṭāstu yūyaṃ vai MatsP_47.74a
kiṃciccheṣe niśākare MatsP_126.67b
kiṃcic chyāmamukhodagra- MatsP_154.87a
kiṃcitkampitamūrdhā tu MatsP_154.139a
kiṃcitkālaṃ careyaṃ vai MatsP_33.27a
kiṃcitkiṃciddharo 'bhavat MatsP_158.24b
kiṃcitkopasamanvitaḥ MatsP_158.33d
kiṃcit tiṣṭhatyadhomukhaḥ MatsP_103.7d
kiṃcitsaṃtrastamānasaḥ MatsP_150.55b
kiṃcitsphuritajīvitam MatsP_153.49d
kiṃcidasti mahāmate MatsP_170.14b
kiṃcidākuñcitaṃ caiva MatsP_119.32c
kiṃcidākulatāṃ prāpte MatsP_154.93c
kiṃcidāghūrṇito 'bhavat MatsP_152.13d
kiṃcidāyastacetanaḥ MatsP_150.193d
kiṃcidudbhrāntamānasaḥ MatsP_159.38b
kiṃciduvāca mitaṃ śrutimūle MatsP_154.477d
kiṃcidvratamihocyatām MatsP_54.5d
kiṃcidvrataṃ samācakṣva MatsP_74.1c
kiṃtu kalmaṣanāśanam MatsP_68.13d
kiṃtu kāryaṃ vivakṣitam MatsP_154.407d
kiṃtu nātapasā yukto MatsP_148.4a
kiṃ tu pañcaśarasyaiva MatsP_154.206c
kiṃ te priyaṃ karavāṇyadya vatse MatsP_25.52a
kiṃ tvayānudarālīna- MatsP_154.26a
kiṃtvavaśyaṃ tvayā martye MatsP_13.20c
kiṃ tvaṃ kupyasi bhikṣuki MatsP_27.11b
kiṃ tvaṃ no miṣatāṃ rājyaṃ MatsP_47.62c
kiṃ tvaṃ bibheṣi dhanada MatsP_154.23c
kiṃ tvāṃ prati vade priyam MatsP_154.209b
kiṃ tv etat kriyatāṃ śubhe MatsP_7.33b
kiṃnarāṇāṃ gaṇaiḥ kvacit MatsP_117.8d
kiṃnarāṇāṃ tarasvinām MatsP_150.189b
kiṃnarāpsarasāṃ gaṇaiḥ MatsP_91.10b
kiṃnarāḥ śvetavasanāḥ MatsP_148.92c
kiṃnarodgatināditām MatsP_159.35d
kiṃnarodgītasaṃgīta- MatsP_154.517a
kiṃnaroragarākṣasān MatsP_153.126*d
kiṃ na vetsi jagatprabho MatsP_154.212d
kiṃ nāmadheyagotre vaḥ MatsP_32.14c
kiṃnāmā kiṃnarānugaḥ MatsP_154.544b
kiṃnāmā tvaṃ kutaścāsi MatsP_30.13c
kiṃnāmānaḥ kimātmakāḥ MatsP_154.537b
kiṃnāmnī mahiṣī tasya MatsP_48.30c
kiṃ nu syānmama cinteyaṃ MatsP_167.20c
kiṃnusvid etat patatīva sarve MatsP_37.8c
kiṃ no rājyena govinda MatsP_103.6c
kiṃ putri prāptukāmāsi MatsP_157.8a
kiṃ punardurbhagā hīnā MatsP_154.159c
kiṃ punarmāṃsacakṣuṣā MatsP_141.59d
kiṃ punaḥ śrāddhadā viprā MatsP_15.14c
kiṃ punā rājadharmeṇa MatsP_103.22a
kiṃ prayātāśca tiṣṭhadhvaṃ MatsP_150.143c
kiṃ prāptaṃ kiṃca kartavyaṃ MatsP_31.8a
kiṃ phalaṃ tu mahāmune MatsP_108.22b
kiṃ bāla yoddhukāmo 'si MatsP_160.4c
kiṃ bhīta iva bhāṣase MatsP_154.21b
kiṃ bhūyaḥ kathayāmi vaḥ MatsP_113.78d
kiṃ bhogairjīvitena vā MatsP_103.6d
kiṃ mamānena kāraṇam MatsP_154.288b
kiṃ māṃ tvaṃ nopasarpasi MatsP_167.42d
kiṃyogaḥ kaśca yogavān MatsP_166.21b
kiṃrūpaṃ kena mantreṇa MatsP_82.1c
kiṃviśiṣṭāḥ kasya dhāmopayānti MatsP_39.3c
kiṃśukaiḥ kusumāṃśukaiḥ MatsP_118.9d
kiṃsaṃjñaścaiva bhagavāṃl MatsP_167.49a
kiṃ svitkṛtvā labhate tāta saṃjñāṃ MatsP_39.21a
kīṭaṃ prītimate namaḥ MatsP_70.35d
kīṭāḥ pataṃgāśca bhavanti pāpān MatsP_39.19c
kīdṛśaṃ bhojanaṃ dadmi MatsP_44.4c
kīrtanātpāpanāśinī MatsP_108.24d
kīrtanādvardhate puṇyaṃ MatsP_108.21c
kīrtanānmucyate pāpād MatsP_104.15a
kīrtanāllabhate puṇyaṃ MatsP_108.25c
kīrtanīyasya lokeṣu MatsP_172.9c
kīrtanīyaṃ sadā nṛbhiḥ MatsP_15.43f
kīrtayanto mahātmanaḥ MatsP_44.57d
kīrtayetsūryadevatyaṃ MatsP_68.17a
kīrtitastu mayā dvijāḥ MatsP_144.101d
kīrtitaste mahābhāga MatsP_171.71e
kīrtitaṃ bhārataṃ tvayā MatsP_114.59d
kīrtitaṃ vo yathā mayā MatsP_44.14b
kīrtimantaṃ dhruvaṃ tathā MatsP_4.35d
kīrtirjayantaṃ bhartāraṃ MatsP_23.25c
kīrtirlakṣmīrdhṛtirmedhā MatsP_93.53a
kīrtiṃ hi vā nārjayate himābhāṃ MatsP_148.36c
kīrtyamānaṃ nibodha me MatsP_172.9d
kukarmāṇau dṛḍhavrate MatsP_100.25b
kukurasya suto vṛṣṇir MatsP_44.62a
kukuraṃ bhajamānaṃ ca MatsP_44.61c
kukkuṭaṃ kāmarūpiṇam MatsP_159.10d
kukkuṭān kāṣṭhakukkuṭān MatsP_118.50d
kukṣāveva mahāmuniḥ MatsP_167.14b
kukṣidvayaṃ ca koṭavyai MatsP_60.20c
kukṣidvayaṃ nārada revatīṣu MatsP_54.12a
kukṣibhīmo vibhīṣaṇaḥ MatsP_6.11d
kukṣiṃ nāpūrayatyapi MatsP_119.24b
kukṣau kāvyasya bhāmini MatsP_26.13d
kukṣau cara sukhaṃ mama MatsP_167.63b
kukṣau spṛṣṭvedam abravīt MatsP_48.74d
kuṅkamasya ca bhāgaśaḥ MatsP_118.35b
kuṅkumasyāpyabhāve tu MatsP_72.30c
kuṅkumena sakarṇikam MatsP_62.16d
kuṅkumena sakarṇikam MatsP_77.3b
kuṅkumenābhiṣiñcitāḥ MatsP_93.143d
kuṅkumenāṣṭapattrakam MatsP_72.30b
kuṅkumaiḥ kāmavallabhaiḥ MatsP_118.17b
kujambhamahiṣādibhiḥ MatsP_147.28b
kujambhastatsamālocya MatsP_150.100a
kujambhasya ratho yuktaḥ MatsP_148.50a
kujambhasyābhavaddhvaje MatsP_148.46d
kujambhaṃ bhīmavikramam MatsP_150.87b
kujambhaṃ mahiṣāsuraḥ MatsP_150.130d
kujambhaḥ karma taddṛṣṭvā MatsP_150.121c
kujambhāya mumoca ha MatsP_150.80d
kujambhenātha saṃsakto MatsP_150.109a
kujambhe mūḍhacetasi MatsP_150.112d
kujambho 'dhāvata kṣiptaṃ MatsP_150.118a
kujambho 'nantarastataḥ MatsP_148.42b
kujambho bhairavasvanaḥ MatsP_150.76b
kujambho rākṣaseśvaram MatsP_150.87d
kuñjakānāṃ tu jātibhiḥ MatsP_118.18d
kuñjadeśairalaṃkṛtāḥ MatsP_117.14b
kuñjaraḥ parvataḥ śrīmān MatsP_163.79a
kuñjaraiḥ kālaneminaḥ MatsP_148.51b
kuṭilatvaṃ ca vartmabhyo MatsP_155.19c
kuṭilasyeva hṛdaye MatsP_154.583c
kuṭilair alakai ratiḥ MatsP_154.257d
kuṭumbine deyamanuddhatāya MatsP_97.15f
kuṭumbine naiva tu dāmbhikāya MatsP_72.35d
kuṭṭayante parasparam MatsP_140.11d
kuṭṭayāmāsa kopanaḥ MatsP_153.195d
kuṭhārānsaha khaḍgaiśca MatsP_153.131a
kuṇḍagolāśvapālakāḥ MatsP_16.14d
kuṇḍadhāreṇa pātitam MatsP_47.118d
kuṇḍadhāro 'sya dhūmakṛt MatsP_47.84b
kuṇḍamaṇḍapavedīnāṃ MatsP_93.120e
kuṇḍalāṅgadabhūṣita MatsP_102.29b
kuṇḍalāni ca haimāni MatsP_58.16c
kuṇḍaloṣṇīṣabhūṣaṇāḥ MatsP_148.56b
kuṇḍikerāśca vikrāntās MatsP_43.49a
kuta āgataḥ katamasyāṃ diśi MatsP_41.5c
kuta eva ca durbhikṣaṃ MatsP_122.4a
kuta eva tu durbhikṣaṃ MatsP_122.93c
kutapā iti viśrutāḥ MatsP_22.86d
kutarkaduṣṭāya vinindakāya MatsP_55.29b
kutaśca kaścāsi kathaṃ tvamāgāḥ MatsP_42.21d
kutra cāsya nivāsaḥ syād MatsP_175.57a
kutrādhikatayā sthitā MatsP_154.127d
kutsitānkanakacchaviḥ MatsP_158.50b
kutsnābhiścāpyanekaśaḥ MatsP_118.31d
kuthaprāvaraṇānyayau MatsP_121.56d
kuthaprāvaraṇāścaiva MatsP_114.56a
kunakhī śyāvadantaśca MatsP_16.14c
kuntalāḥ kāśikośalāḥ MatsP_114.35d
kuntānprāsān asīṃstīkṣṇān MatsP_153.33a
kuntibhoje sutāṃ dadau MatsP_46.7b
kuntis tasyātmajo 'bhavat MatsP_44.38d
kuntī ca draupadī caiva MatsP_103.12c
kuntīputro yudhiṣṭhiraḥ MatsP_103.2d
kunterdhṛṣṭaḥ suto jajñe MatsP_44.39a
kundakuṅkumapuṣpaistu MatsP_62.23c
kupathā apathāstathā MatsP_114.55d
kupathānplāvayantī sā MatsP_121.55c
kupathānbhīmaromakān MatsP_121.47d
kupathāṃ vājivāsikāḥ MatsP_114.47b
kupitasya tu śūlinaḥ MatsP_72.11b
kupitaṃ tu tamālokya MatsP_160.13a
kupitaḥ pratyuvāca ha MatsP_49.23b
kupitā mayi tanvaṅgī MatsP_156.34a
kuputradoṣaiḥ prahatānuviddhaṃ MatsP_140.71c
kuputraḥ svaṃ mahākulam MatsP_153.173d
kupyate no dhruvaṃ rudro MatsP_131.35a
kuberakapriyālakaiḥ MatsP_118.37b
kuberaḥ saha guhyakaiḥ MatsP_121.2d
kuberānucarastasmin MatsP_121.18a
kuberānucarā hyete MatsP_121.63a
kubjakaṃ karavīraṃ ca MatsP_60.38c
kubjābhraṃ tu tathā tīrtham MatsP_22.65c
kumārajanakāya ca MatsP_132.23d
kumārapatisaṃyutā MatsP_68.29b
kumāravanamāśritya MatsP_24.19c
kumāraśatrunighnāya MatsP_132.23c
kumāraścandrasaṃnibhaḥ MatsP_24.2b
kumāraśca vyajāyata MatsP_31.5d
kumāraścāpi so 'bhavat MatsP_158.50d
kumārastaṃ nirasyātha MatsP_160.9c
kumārasya vyathā nābhūd MatsP_160.15c
kumāraṃ janayadvibhuḥ MatsP_50.45b
kumāraṃ tārako dṛṣṭvā MatsP_160.4a
kumāraṃ devagarbhābham MatsP_31.27c
kumāraṃ raṇadāruṇam MatsP_160.13d
kumāraṃ sāmaraṃ jaghnur MatsP_160.15a
kumāraḥ kopamāviśat MatsP_160.16d
kumārāndevarūpiṇaḥ MatsP_32.12b
kumārānparyapṛcchata MatsP_32.14b
kumārāḥ sūryavarcasaḥ MatsP_7.55d
kumārivadhyo 'si raṇaṃ vimuñca MatsP_152.32a
kumārī ca śubhaṃ patim MatsP_93.117d
kumārī ca saridvarā MatsP_163.86d
kumārī vātha rogiṇī MatsP_62.35b
kumārī vā nareśvara MatsP_60.47b
kumārī vā varānane MatsP_63.28b
kumārī vidhavā ca yā MatsP_64.25b
kumārī vidhavāthavā MatsP_62.38b
kumārī śuklavāsasī MatsP_62.8b
kumāre proktavatyevaṃ MatsP_160.9a
kumāro 'pi tamagrasthaṃ MatsP_160.6a
kumudavarotpalaphullapaṅkajāḍhyām MatsP_136.64b
kumudasya dvitīyasya MatsP_123.7c
kumudasya smṛtaḥ śveta MatsP_122.65a
kumudaṃ tūttare tasya MatsP_123.11a
kumudāñjanavāmanāḥ MatsP_133.10b
kumudā mādhavī gaurī MatsP_63.21a
kumudāyai ca kandarām MatsP_63.5d
kumudālaṃkṛte haṃso MatsP_139.16a
kumudā vimalānantā MatsP_62.30a
kumudaiścandrasaṃnibhaiḥ MatsP_118.40b
kumudaiḥ saṃvṛtāni ca MatsP_161.52d
kumudo nāma parvataḥ MatsP_122.52b
kumbhayone namo 'stu te MatsP_61.50d
kumbhājjanma tapodhana MatsP_61.18d
kumbhānkoṇeṣu śobhanān MatsP_68.20d
kumbhānpunardvādaśa dhenuyuktān MatsP_98.10c
kumbhān sajalagarbhāṃstān MatsP_58.26c
kumbhānsarveṣu vṛkṣeṣu MatsP_59.9a
kumbhāḥ syurdravadhenūnām MatsP_82.20a
kumbhīpākeddhavāluke MatsP_141.70d
kumbhena ratnacitreṇa MatsP_148.97a
kumbheṣvāvāhayetsurān MatsP_67.7f
kumbho namaḥ pāpavināśanāya MatsP_57.15b
kumbhopari niveśayet MatsP_89.4b
kuraṅganayanaḥ śrīmān MatsP_68.10c
kuraṅganayanaḥ śrīmān MatsP_70.4c
kurabakair himavarair MatsP_118.19c
kurarānapyajījanat MatsP_6.31d
kurarānkālakūṭāṃśca MatsP_118.47c
kuravastatra tadvaryaṃ MatsP_113.69c
kurukṣetramakalpayat MatsP_50.20d
kurukṣetrasamā gaṅgā MatsP_106.49a
kurukṣetraṃ tu tatsmṛtam MatsP_50.22b
kurukṣetraṃ mahāpuṇyaṃ MatsP_22.18c
kurukṣetraṃ viśiṣyate MatsP_109.3d
kurukṣetrācchataguṇaṃ MatsP_22.27c
kurukṣetrāddaśaguṇā MatsP_106.49c
kurukṣetre mahānṛṣiḥ MatsP_20.2b
kuru tīrthābhiṣecanam MatsP_108.31b
kurute jagataḥ kṛtyam MatsP_154.357a
kurute vaiśasaṃ mahat MatsP_165.23d
kurudhvamṛṣisattamāḥ MatsP_5.6d
kurudhvaṃ nirbhayāḥ kāle MatsP_139.4a
kuru nākasadāṃ priyam MatsP_154.210b
kuru pāśadharasya vai MatsP_176.2b
kuru prasādaṃ bhagavan MatsP_4.16c
kurubhirdevagandharvair MatsP_69.11a
kuru rājendra nirvāṇam MatsP_100.33e
kuru vratamidaṃ samyak MatsP_69.56c
kuruṣe tvaṃ sahāyatām MatsP_134.20d
kuru sāhāyyamuttamam MatsP_25.15b
kuruḥ saṃvaraṇāt tataḥ MatsP_50.20b
kurūnvai bhāratānapi MatsP_121.49d
kurostu dayitāḥ putrāḥ MatsP_50.23a
kurmastava prabhāṣitam MatsP_139.10b
kuryāccharkarayopetāṃ MatsP_7.13c
kuryācchivacaturdaśīm MatsP_95.33b
kuryājjāgaraṇaṃ cāpi MatsP_84.5c
kuryātkamalasaptamīm MatsP_78.9d
kuryātkalyāṇasaptamīm MatsP_74.18b
kuryāttatra trimekhalam MatsP_69.39d
kuryāttapo dharmamavekṣamāṇaḥ MatsP_41.17b
kuryāttu guruśuśrūṣāṃ MatsP_7.44a
kuryātpātracatuṣṭayam MatsP_18.18b
kuryātpāpavinirmuktaḥ MatsP_99.19c
kuryātpuṣpārcanaṃ budhaḥ MatsP_17.49b
kuryātpūrvavadarcanam MatsP_95.18b
kuryātsarveṣu parvasu MatsP_17.63b
kuryātsa sarvapāpebhyas MatsP_63.26c
kuryātsaṃvatsaraṃ yāvad MatsP_79.10c
kuryātsārasvataṃ vratam MatsP_66.16b
kuryādasyodaye niśi MatsP_61.44b
kuryādaharaharyajñair MatsP_52.13c
kuryādaharahaḥ śrāddham MatsP_16.4a
kuryādāpyāyanaṃ budhaḥ MatsP_16.33b
kuryādāmānnataḥ sadā MatsP_17.70d
kuryādbrāhmaṇapuṃgavaḥ MatsP_59.12f
kuryādyaḥ śubhasaptamīm MatsP_80.10b
kuryādyaḥ svalpavittavān MatsP_92.3b
kuryādvṛkṣotsavaṃ budhaḥ MatsP_59.17b
kuryānmandārasaptamīm MatsP_79.13b
kuryāmapūrvaṃ na kṛtaṃ yadanyair MatsP_41.18a
kuryāṃ na caivākṛtapūrvamanyair MatsP_42.4c
kuryurbrāhmaṇapuṃgavāḥ MatsP_93.32b
kurvataḥ pitṛtarpaṇam MatsP_1.17b
kurvankāmānvidhānataḥ MatsP_93.114d
kurvanti sahitāḥ sadā MatsP_118.67d
kurvantyābhīṣusaṃgraham MatsP_126.27b
kurvandoṣamavāpnuyāt MatsP_56.11b
kurvandoṣaṃ samaśnute MatsP_77.12d
kurvandoṣātpatatyadhaḥ MatsP_95.32d
kurvandharmavyavasthānam MatsP_47.234c
kurvannadho yāti na saṃśayo 'tra MatsP_98.12f
kurvannaśūnyaśayanaṃ MatsP_71.20e
kurvanbṛhaspateḥ pūjāṃ MatsP_73.11c
kurvaṃllīlāḥ sahasraśaḥ MatsP_174.13d
kurvāṇaḥ saptamīṃ cemāṃ MatsP_76.13a
kurvāṇā naiva bubudhe MatsP_120.25c
kurvāṇā bhīmamūrtayaḥ MatsP_138.18b
kurvāṇāḥ kalahaiṣiṇaḥ MatsP_131.47d
kurvityuktastu taiḥ punaḥ MatsP_17.25b
kulakṣayam avāpnute MatsP_93.109d
kulajanmavayorūpa- MatsP_154.415a
kulamekaṃ dvidhā bhūtaṃ MatsP_125.18c
kulaśīlasamāyuktaḥ MatsP_58.12c
kulaṃ kulavaho yathā MatsP_136.59d
kulaṃ ca vada me 'nagha MatsP_11.61d
kulānāmubhayātmanām MatsP_154.163b
kulānāṃ śatamekaṃ ca MatsP_47.28a
kulāni tārayedrājan MatsP_108.5a
kulānyūrdhvaṃ yathā tathā MatsP_140.54d
kulālacakraparyanto MatsP_124.69c
kulālacakrabhramavan MatsP_125.52c
kulālacakramadhyastho MatsP_124.72c
kuliśāṅgasuto ditijo 'tibalaḥ MatsP_154.31d
kuliśena tu devarāṭ MatsP_146.33b
kulīnastvaṃ hi me mataḥ MatsP_27.20d
kulīyāśca sirālāśca MatsP_114.49a
kulīśapāṇiḥ suralokapuṃgavaḥ MatsP_135.70d
kule jāyeta rūpavān MatsP_106.45d
kuvalāśvas tato 'bhavat MatsP_12.31b
kuśagulmaistathā ramyair MatsP_118.33a
kuśadvīpasya varṇitaḥ MatsP_122.75d
kuśadvīpasya vistārād MatsP_122.78c
kuśadvīpaṃ ca kṛtsnaśaḥ MatsP_122.49b
kuśadvīpaṃ nibodhata MatsP_122.48d
kuśadvīpaḥ samudreṇa MatsP_122.76c
kuśadvīpe kuśastambo MatsP_123.37a
kuśadvīpe kuśodakā MatsP_13.49b
kuśadvīpena kṣīrodaḥ MatsP_122.49c
kuśadvīpe prabhāṣitāḥ MatsP_122.64b
kuśalasyāṅkure tāvat MatsP_154.116a
kuśalaṃ tapasaḥ śailaḥ MatsP_154.124a
kuśalākuśalābhyāṃ tu MatsP_145.53c
kuśalākuśalau caiva MatsP_145.25c
kuśaśyāmākaśālayaḥ MatsP_15.35b
kuśāgrasyātmajaścaiva MatsP_50.29a
kuśāgreṇa visarjayet MatsP_17.59d
kuśāgro nāma viśrutaḥ MatsP_50.28d
kuśāśca samidhaḥ kramāt MatsP_93.27d
kuśāḥ kṛṣṇāstilāstathā MatsP_22.88b
kuśikānsvargabhaumakān MatsP_121.54b
kuśeśaya iti proktaḥ MatsP_122.58a
kuśeśayaṃ ca vikhyātaṃ MatsP_22.75c
kuṣṭhacūrṇānvitaṃ punaḥ MatsP_64.17b
kuṣṭharogamavāpnoti MatsP_11.32c
kuṣṭhī taṃ nābhyapūjayan MatsP_50.41b
kusumamodinīṃ nāma MatsP_156.1c
kusumānāṃ tathā kvacit MatsP_117.10b
kusumāni vicinvatī MatsP_120.10b
kusumāpīḍadhāriṇīm MatsP_159.36b
kusumāyudhapīḍitā MatsP_14.6b
kusumāyudhasaṃnibhāḥ MatsP_14.5b
kusumairakṣatairvārbhir MatsP_62.19e
kusumaiḥ pāṭalābhiśca MatsP_118.19a
kusumotkaramaṇḍitām MatsP_120.34d
kusumotkaramaṇḍite MatsP_120.26b
kusumbhakṣīrajīrakam MatsP_60.27d
kusumbhaṃ kuṅkumaṃ tathā MatsP_60.9b
kustumburu tathāṣṭakam MatsP_60.28b
kuhūmātravratodaye MatsP_141.9d
kuhūmātraṃ pitruddeśaṃ MatsP_141.10a
kuhūmātrā kuhūḥ smṛtā MatsP_141.51d
kuheti kokilenoktaṃ MatsP_141.49a
kūjantaṃ kiṃnaraṃ yathā MatsP_133.64b
kūjante pramathāsurāḥ MatsP_136.37d
kūjanninādāṃśca karoti ghorān MatsP_138.39d
kūṭaśālmalijaṃ phalam MatsP_96.10d
kūṭāgārotkaṭāni ca MatsP_130.14d
kūṭāgārotkaṭāni ca MatsP_140.56b
kūṭaiścitrairmaṇimayaiḥ MatsP_123.14a
kūpavāpīṣu sarvāsu MatsP_58.51a
kūpaṃ caiva tu sāmudraṃ MatsP_106.30c
kūpe matsyaḥ sarovare MatsP_1.22d
kūpe vīruttṛṇāvṛte MatsP_27.18b
kūrmakalpānugaṃ śivam MatsP_53.46b
kūrmapṛṣṭhonnatā madhye MatsP_93.124c
kūrmarūpī janārdanaḥ MatsP_53.47d
kūrmasya pādau śaraṇaṃ vrajāmi MatsP_54.15c
kūrmādi sthāpayenmadhye MatsP_58.24a
kūṣmāṇḍaṃ jātavedasam MatsP_58.34b
kūṣmāṇḍaṃ mātuliṅgaṃ ca MatsP_96.5a
kūṣmāṇḍānāṃ pratānaiśca MatsP_118.27c
kṛkavākurmayā datto MatsP_11.17a
kṛcchraṃ cāndrāyaṇādikam MatsP_7.4d
kṛcchrādvārttā prasidhyati MatsP_144.24d
kṛcchrānte gopradaḥ kuryād MatsP_101.66a
kṛtakarmā mahābāhuḥ MatsP_45.16c
kṛtakṛtyamivātmānaṃ MatsP_120.8c
kṛtakṛtyāḥ stha dānavāḥ MatsP_134.26b
kṛtakṛtyo bhaviṣyasi MatsP_112.20d
kṛtakṛtyo bhaviṣyasi MatsP_120.43d
kṛtakṛtyo yathākāmaṃ MatsP_120.45a
kṛtakautukamaṅgalām MatsP_154.274d
kṛtagodānamaṅgalaḥ MatsP_67.21d
kṛtaghnānnāstikāṃs tadvan MatsP_16.16a
kṛtajapyaḥ svabhavanam MatsP_57.7a
kṛtatretādiyuktā sā MatsP_142.29c
kṛtadevārcano rājā MatsP_120.48a
kṛtadeśaṃ kvacitkvacit MatsP_117.17d
kṛtanānāprasādhanā MatsP_154.429d
kṛtapuṇyapratiśrayāḥ MatsP_113.44d
kṛtapratikṛtākāṅkṣī MatsP_148.18c
kṛtapratikṛtākāṅkṣī MatsP_150.2c
kṛtaprahārāturadīnadānavaṃ MatsP_135.73a
kṛtabhūṣaṇabhīṣaṇāt MatsP_154.333d
kṛtamatyākulaṃ tvidam MatsP_144.9d
kṛtamatha varuṇena nandinā vā MatsP_60.49c
kṛtamanyo hariṣyati MatsP_43.42d
kṛtamālā tāmraparṇī MatsP_114.30a
kṛtayugapramāṇaṃ ca MatsP_50.70a
kṛtarakṣā subhūṣā ca MatsP_7.45a
kṛtavarmāgrajas teṣāṃ MatsP_44.81c
kṛtavarmā tathaiva ca MatsP_43.13b
kṛtavācastathā gargaḥ MatsP_145.100c
kṛtavānasi sarvaguṇātiśayaṃ MatsP_154.34c
kṛtavānātmamāyayā MatsP_170.21d
kṛtavānmahadadbhutam MatsP_26.24b
kṛtavāsukiparyaṅka- MatsP_154.233a
kṛtavāṃstripuraṃ daityas MatsP_130.12a
kṛtavidye kace prāpte MatsP_27.1a
kṛtavīryastadārādhya MatsP_68.11a
kṛtavīryaḥ kṛtāgniśca MatsP_43.13a
kṛtavīryaḥ pratāpavān MatsP_68.7f
kṛtavīryāttato 'rjunaḥ MatsP_43.13d
kṛtavīryeṇa vai pṛṣṭa MatsP_68.12a
kṛtavairāḥ sahāmaraiḥ MatsP_148.19b
kṛtaśaucaṃ mahāpuṇyaṃ MatsP_22.16c
kṛtasaṃskāramaṅgalā MatsP_154.507b
kṛtasiṃharavopetair MatsP_135.14c
kṛtastu khaṇḍaśo daityaḥ MatsP_153.118e
kṛtasthalāpsarāścaiva MatsP_126.4c
kṛtasthānādhipo 'vasat MatsP_130.7d
kṛtasnānajapaḥpaścād MatsP_95.8c
kṛtasnānajapaḥ śuciḥ MatsP_60.30b
kṛtasnānajapaḥ śuciḥ MatsP_75.3b
kṛtasnānajapaḥ śuciḥ MatsP_80.2b
kṛtasnānajapaḥ śuciḥ MatsP_99.5b
kṛtasnānajapo vipraiḥ MatsP_74.13c
kṛtasnānāya taṃ paṭṭaṃ MatsP_67.21e
kṛtasya tu śrutādevī MatsP_46.5a
kṛtaṃ kubereṇa puraṃdareṇa MatsP_55.32b
kṛtaṃ tu tairbahusaras MatsP_121.32a
kṛtaṃ te kāmalubdhayā MatsP_32.2d
kṛtaṃ tretā dvāparaṃ ca MatsP_114.57c
kṛtaṃ tretā dvāparaṃ ca MatsP_142.17c
kṛtaṃ tretā dvāparaṃ ca MatsP_142.23c
kṛtaṃ tretāyugaṃ ca vai MatsP_142.37d
kṛtaṃ tvayā yaddhi na tasya kartā MatsP_42.21e
kṛtaṃ tvayā vīrabhadra MatsP_72.14a
kṛtaṃ dvijihvanayanaṃ MatsP_133.22a
kṛtaṃ nāma yugaṃ tatra MatsP_68.7c
kṛtaṃ pāṇḍuragopuram MatsP_133.7d
kṛtaṃ mayenādbhutavīryakarmaṇā MatsP_130.27b
kṛtaṃ yugamathocyate MatsP_142.24f
kṛtaṃ śāstrākulaṃ tvidam MatsP_144.15d
kṛtaṃ sarvamiti prabho MatsP_154.203b
kṛtaṃ sūryeṇa rañjitam MatsP_140.46d
kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ MatsP_118.74c
kṛtaḥ purāṇāṃ viṣkambho MatsP_132.16a
kṛtaḥ śaravaṇe purā MatsP_12.6b
kṛtāñjaliḥ pūrvamudīrya mantram MatsP_72.35f
kṛtādhovasanaṃ śubham MatsP_117.4b
kṛtānāmakṛtaiḥ saha MatsP_145.53b
kṛtānta iva saṃkṣaye MatsP_150.158b
kṛtāntaśaravṛṣṭiṃ tāṃ MatsP_150.4c
kṛtāntaṃ marditaṃ dṛṣṭvā MatsP_150.12a
kṛtāntaḥ keśavo 'rihā MatsP_150.220b
kṛtāntaḥ krodhamūrchitaḥ MatsP_153.205b
kṛtāntaḥ sarvabhūtānāṃ MatsP_167.54a
kṛtāntānalasaṃnibham MatsP_150.192b
kṛtānto 'gresarastasya MatsP_148.30c
kṛtānyetāni tattvāni MatsP_123.59a
kṛtāparādhasaṃtrāsaṃ MatsP_154.42c
kṛtābharaṇasaṃskārāṃ MatsP_154.274c
kṛtābhirāgojjvalakuṅkumāṅkure MatsP_148.100c
kṛtābhiṣekastu naraḥ MatsP_106.47a
kṛtā māyānivāraṇaiḥ MatsP_130.26f
kṛtā muhūrtena sukhena gantuṃ MatsP_138.34c
kṛtārthamāgataṃ dṛṣṭvā MatsP_47.179a
kṛtārthaḥ sa tadā hṛṣṭaḥ MatsP_47.203c
kṛtārthaḥ so 'pi dharmātmā MatsP_48.90c
kṛtārthā bharatarṣabha MatsP_27.1d
kṛtārtho dānaveśvaraḥ MatsP_175.71d
kṛtārtho 'ntaradhīyata MatsP_47.204b
kṛtārtho 'haṃ tvayā vibho MatsP_49.31d
kṛtārtho 'haṃ yaśasvinā MatsP_48.87b
kṛtāvalepāṃ tāṃ matvā MatsP_48.53c
kṛtāsanaparigrahān MatsP_154.317d
kṛtāstrā balinaḥ śūrā MatsP_43.45c
kṛtāhāraḥ kṛsarayā MatsP_75.2c
kṛtāḥ kṛcchreṇa dānavāḥ MatsP_47.233b
kṛte tu naimiṣaṃ kṣetraṃ MatsP_106.57a
kṛte tu vandane tasyā MatsP_154.142a
kṛte pratikṛtikriyām MatsP_150.23b
kṛte vai putrajanmani MatsP_49.32b
kṛteṣviha yadaśnute MatsP_83.3d
kṛto jaladharopamaḥ MatsP_136.62d
kṛto nāma suto mahān MatsP_49.75b
kṛtopavītī devebhyo MatsP_102.16c
kṛto matimatā bhṛśam MatsP_47.114f
kṛto mahānsiṃharavo muhūrtam MatsP_135.75b
kṛto muhūrtena samudradeśaḥ MatsP_138.22c
kṛtaujāśca caturtho 'bhūt MatsP_43.13c
kṛttamālyaṃ vilulitaṃ MatsP_120.21a
kṛttikāmelanādeva MatsP_159.2a
kṛttikā himaśailajām MatsP_158.42d
kṛtyaṃ syāditareṣu ca MatsP_68.15f
kṛtvā kanyāśca śaktitaḥ MatsP_101.27b
kṛtvā gomayamaṇḍalam MatsP_101.25d
kṛtvā ca pitṛtarpaṇam MatsP_69.35b
kṛtvā ca yāmapsarasām adhīśā MatsP_69.59a
kṛtvā tābhyām aśāṭhyena MatsP_92.27a
kṛtvā tu kāñcanaṃ padmam MatsP_55.21a
kṛtvā tu kāñcanaṃ padmam MatsP_75.3c
kṛtvā tu kāñcanīṃ gaurīṃ MatsP_63.23c
kṛtvā tu gurave dadyān MatsP_92.9c
kṛtvā tu manujeśvaraḥ MatsP_119.43d
kṛtvā tu yajñapātrāṇi MatsP_58.49a
kṛtvā dadyācchatena vā MatsP_77.11b
kṛtvā dadyāt punarvasau MatsP_55.18b
kṛtvā dāmpatyamarcayet MatsP_81.22d
kṛtvā dāmpatyamarcayet MatsP_101.36b
kṛtvā devā rathaṃ cāpi MatsP_133.43a
kṛtvā dvidhā himavantaṃ MatsP_121.44c
kṛtvā dharmavyavasthānaṃ MatsP_9.28c
kṛtvā dharmavyavasthānaṃ MatsP_9.31a
kṛtvādhāvaṃstathāsurāḥ MatsP_136.46d
kṛtvā naktaṃ madhau punaḥ MatsP_101.9b
kṛtvā naktaṃ samācaret MatsP_101.65b
kṛtvā nīlavṛṣotsargaṃ MatsP_95.27a
kṛtvānyaṃ deham anyā dṛk MatsP_154.356c
kṛtvā puṣpoccayaṃ bhūri MatsP_120.2a
kṛtvā pratyavanejanam MatsP_17.47d
kṛtvā prahāraṃ praviśāmi vīraṃ MatsP_135.80a
kṛtvā balinivedanam MatsP_59.9d
kṛtvā bījāvaśiṣṭāṃ tāṃ MatsP_144.62a
kṛtvā brāhmaṇavācanam MatsP_54.8d
kṛtvā brāhmaṇavācanam MatsP_58.5d
kṛtvā brāhmaṇavācanam MatsP_66.5d
kṛtvā brāhmaṇavācanam MatsP_67.3b
kṛtvā brāhmaṇavācanam MatsP_68.15b
kṛtvā brāhmaṇavācanam MatsP_93.4b
kṛtvā brāhmaṇavācanam MatsP_93.86b
kṛtvā brāhmaṇavācanam MatsP_96.2f
kṛtvābhiṣekaṃ tu naraḥ MatsP_106.29a
kṛtvā mantraiśca taiḥ punaḥ MatsP_143.4b
kṛtvā marudgaṇaṃ devaiḥ MatsP_7.64a
kṛtvā māyāṃ tato rūpam MatsP_156.25a
kṛtvā mukhāntare dantān MatsP_156.26a
kṛtvā yatphalamāpnoti MatsP_93.138c
kṛtvā yātaḥ pitāmahaḥ MatsP_146.58b
kṛtvā yāvatpunarmāgha- MatsP_75.8c
kṛtvā yuddhāni ghorāṇi MatsP_137.5a
kṛtvā vai brāhmaṇān sarvān MatsP_69.50a
kṛtvā vaiśravaṇaṃ vatsam MatsP_10.22c
kṛtvā śaktyā ca kāñcanam MatsP_101.13d
kṛtvā satyavatīsutaḥ MatsP_53.70b
kṛtvā sampūjayedimān MatsP_52.25b
kṛtvā saṃvatsaraṃ vibhoḥ MatsP_101.33b
kṛtvā sāyantanīṃ saṃdhyāṃ MatsP_99.2e
kṛtvā sṛṣṭyādikaṃ sarvaṃ MatsP_15.27c
kṛtvāsau yajñamathanaṃ MatsP_72.13c
kṛtvā snātvātha sarṣapaiḥ MatsP_73.8b
kṛtvā snānaṃ punardvijān MatsP_79.3d
kṛtvā svāyambhuvaṃ manum MatsP_10.15d
kṛtvī nāma ca yoginī MatsP_15.9b
kṛtvībhartā mahāyaśāḥ MatsP_49.57b
kṛtvopalepanaṃ puṣpair MatsP_11.60c
kṛtvopalepanaṃ śambhor MatsP_101.21a
kṛtvomārūpasaṃsthānaṃ MatsP_156.27a
kṛtsnaśaśca nibodhata MatsP_145.97b
kṛtsnaḥ parivṛto merur MatsP_174.10c
kṛtsnaḥ śrutipathaṃ gataḥ MatsP_30.14b
kṛtsnāni mayi tiṣṭhanti MatsP_47.65a
kṛtsno 'yaṃ viṣayastava MatsP_36.5d
kṛpaṇā dainyabhāṣiṇī MatsP_154.156d
kṛpayā parayāviṣṭo MatsP_49.65a
kṛpaṃ ripuṃ jayaṃ vṛttaṃ MatsP_4.39a
kṛpā ca pāśinī caiva MatsP_114.32c
kṛpāparo no bhava bhavyamūrte MatsP_159.17d
kṛpucandraṃ pṛthūdakam MatsP_22.51b
kṛmeḥ putro mahāvīryaḥ MatsP_50.25c
kṛśasya vṛṣalā purī MatsP_48.21b
kṛśā dhamanisaṃtatāḥ MatsP_129.10b
kṛśānave pracetāya MatsP_47.149c
kṛśāyāstu kṛśo jajñe MatsP_48.18c
kṛṣṇa ityandhakā matāḥ MatsP_44.84d
kṛṣṇacāmarajālāḍhye MatsP_151.2a
kṛṣṇa janmani janmani MatsP_54.26d
kṛṣṇatvaṃ mānuṣeṣu ca MatsP_172.1d
kṛṣṇadaṃṣṭrāṭṭahāsāni MatsP_153.115c
kṛṣṇadvaipāyano nāma MatsP_50.46c
kṛṣṇapakṣabhujāṃ prītir MatsP_141.11e
kṛṣṇapakṣastvahasteṣāṃ MatsP_141.78c
kṛṣṇapakṣas tvahasteṣāṃ MatsP_142.6c
kṛṣṇapakṣaṃ śuklapakṣaṃ MatsP_133.18c
kṛṣṇapakṣeṣu sarvadā MatsP_16.58b
kṛṣṇapiṅgajaṭāsaṭāḥ MatsP_154.532b
kṛṣṇamāhātmyamuttamam MatsP_53.34d
kṛṣṇavartmā samabhavat MatsP_168.6e
kṛṣṇaveṇā ca nimnagā MatsP_163.61b
kṛṣṇaveṇī ca vañjulā MatsP_114.29b
kṛṣṇastuṣṭaḥ sutaṃ dadau MatsP_46.25b
kṛṣṇasya janmābhyudayaṃ MatsP_46.29a
kṛṣṇaṃ kabandhaṃ ca tathā MatsP_163.36c
kṛṣṇaṃ kṛṣṇamivācalam MatsP_172.21d
kṛṣṇaṃ vṛddhamayasmayam MatsP_128.55b
kṛṣṇājinapradānaṃ ca MatsP_115.2c
kṛṣṇājinaṃ caturhastaṃ MatsP_82.3a
kṛṣṇāñjanasamaprabhāḥ MatsP_10.8b
kṛṣṇānyatha ca pītāni MatsP_133.37a
kṛṣṇāya ca jayantāya MatsP_47.151a
kṛṣṇāya pādau sampūjya MatsP_69.22c
kṛṣṇāyāṃ madhusūdanaḥ MatsP_71.3b
kṛṣṇāyomayamucchritam MatsP_148.47d
kṛṣṇā vai vātaraṃhasaḥ MatsP_127.9b
kṛṣṇāṣṭamīmatho vakṣye MatsP_56.1a
kṛṣṇāṣṭamīmupoṣyaiva MatsP_56.11c
kṛṣṇāṣṭamīṣu sarvāsu MatsP_56.5a
kṛṣṇā hyāpyāyayanti ca MatsP_126.65b
kṛṣṇāṃ gāmarkasūnave MatsP_93.61d
kṛṣṇāṃ gāṃ kṛṣṇavāsasam MatsP_56.9b
kṛṣṇetyuktvā hareṇāhaṃ MatsP_155.30a
kṛṣṇena śatabāhunā MatsP_102.11b
kṛṣṇena sahitaiḥ sarvaiḥ MatsP_112.3a
kṛṣṇe vardhanti tāḥ kalāḥ MatsP_126.64d
kṛṣṇairlohitakairapi MatsP_161.42b
kṛṣṇo gauraḥ prabhuḥ śambhur MatsP_15.10c
kṛṣyatastu mahārājo MatsP_50.21a
kṛṣyatāṃ dhanuṣāṃ śarāḥ MatsP_135.31b
kṛṣyamāṇastataḥ śakro MatsP_50.21c
kṛṣyamāṇau tatastasya MatsP_170.22a
kṛṣyāmabhiratā vaiśyāḥ MatsP_165.3c
kṛsarāmatha vāgyataḥ MatsP_69.28b
kekayā bhadrakāstathā MatsP_48.20b
kekayo bhadrakastathā MatsP_48.19d
kekarānekakarṇāṃśca MatsP_121.53c
kecic calitavādinaḥ MatsP_135.19d
kecicchinnāḥ paraśvadhaiḥ MatsP_138.14b
kecicchūlavidāritāḥ MatsP_138.15b
kecicchvāpadavāhanāḥ MatsP_173.25d
kecitkharoṣṭrayātāraḥ MatsP_173.25c
kecit tān pratyavasthitāḥ MatsP_144.14b
kecit tu nipuṇāstatra MatsP_154.322c
kecit pradhānam ity āhur MatsP_3.15a
kecitprāsaprahāraiśca MatsP_150.34c
kecitpriyāṃ tatra ca sādhayanti MatsP_139.33b
kecitpriyāṃ samprati bodhayanti MatsP_139.33c
kecit siṃhānanāstathā MatsP_4.53b
kecidicchanti bhānavaḥ MatsP_82.20d
kecidudbhūtavāsasaḥ MatsP_135.21b
keciduṣṭramukhās tathā MatsP_4.53d
kecid bahupadā narāḥ MatsP_4.52b
kecidbāhubhirāhatāḥ MatsP_138.14d
kecidvṛkṣā manoramāḥ MatsP_113.71b
kecin nadanti danujās MatsP_135.20c
kecinmudgaracūrṇāśca MatsP_138.14c
kecinmeṣājarūpiṇaḥ MatsP_154.531b
ketakī sinduvāraṃ ca MatsP_81.28c
ketakaiḥ śvetaketakaiḥ MatsP_118.12b
ketakyaśokasaralāḥ MatsP_161.56a
ke tatra cartvijo nātha MatsP_58.2c
ketanāś cetanāstathā MatsP_128.19d
ketavaḥ syurvarapradāḥ MatsP_94.8d
ketunā nāgarājena MatsP_174.9a
ketunā makareṇāpi MatsP_148.45c
ketubhyaśchāgamuttamam MatsP_93.62b
ketumānrājasaśca saḥ MatsP_124.95d
ketumālaṃ ca paścime MatsP_113.44b
ketumālāḥ pariśrutāḥ MatsP_113.49b
ketur aśvinayor abhūt MatsP_148.97b
keturjalādhināthasya MatsP_148.94a
ketuvakrāvubhau smṛtau MatsP_128.64d
ketuvīryaḥ śatahradaḥ MatsP_6.18d
ketuveṣapraticchannaṃ MatsP_174.46c
ketuṃ kṛṇvann api brūyāt MatsP_93.37c
ketūnāmapi śāntaye MatsP_93.37d
ketorvai citraguptaṃ ca MatsP_93.15a
ketorhaimastadābhavat MatsP_148.47b
ketau cāstu mahābalaḥ MatsP_157.17b
kedāre mārgadāyinī MatsP_13.29b
kena karmavipākena MatsP_115.4a
kena cārthena nṛpate hy MatsP_30.15a
kenaciddaityanāyaka MatsP_137.12b
kena jātaḥ kumārakaḥ MatsP_24.5d
kena te 'pakṛtaṃ bhīru MatsP_146.77a
kena nāmnā vidhīyase MatsP_170.12d
kena vā kāraṇenaiva MatsP_111.6c
kena vā viklavībhūtaḥ MatsP_103.19e
kena vāsi na yojitaḥ MatsP_170.12b
kenātmānaṃ cetayate purastāt MatsP_39.17d
kenādya tvaṃ tu prahito 'si rājan MatsP_41.5a
kenāpi tulyastapasā yayāte MatsP_37.1d
kenāpyatiśayātmanā MatsP_154.148d
ke prajāpatayastāvad MatsP_164.9a
keyūrakaṭakāni ca MatsP_58.16d
keyūramaulīvalayotkaṭānām MatsP_162.35b
keyūravalayojjvalau MatsP_170.3d
keyūreṇa vibhūṣitaḥ MatsP_150.233b
kevalaṃ gahvarībhūte MatsP_164.11c
kevalaṃ jyeṣṭhabhāvena MatsP_108.32c
kevalaṃ toyato nṛpaḥ MatsP_119.44d
kevalaṃ dharmasetavaḥ MatsP_142.48b
kevalaṃ dharmahetavaḥ MatsP_144.47d
kevalaṃ pāśabandhena MatsP_154.5a
kevalaṃ rūpavarjitaḥ MatsP_115.8d
kevalaṃ vṛttikāmataḥ MatsP_44.31d
keśanistoyakāriṇī MatsP_120.20b
keśapāśanibandhanā MatsP_120.14b
keśavasya ca dhīmataḥ MatsP_70.25b
keśavasya ca sarvadā MatsP_93.74b
keśavasya na pūjanāt MatsP_100.29d
keśavaṃ lavaṇācalam MatsP_100.21d
keśavaḥ kleśanāśanaḥ MatsP_69.8d
keśavaḥ kleśanāśanaḥ MatsP_69.51d
keśavāyeti nārada MatsP_99.8d
keśavārpitamānasaḥ MatsP_120.35d
keśave divamāgate MatsP_70.11d
keśavena ca dhīmatā MatsP_70.18b
keśave bhaktimuttamām MatsP_54.25d
keśākulamukhī bhāti MatsP_120.14c
keśānpṛṣṭhaṃ ca pūjayet MatsP_95.14b
keśāḥ suṣumnādhipateḥ prapūjyāḥ MatsP_57.12d
keśāḥ sthitā lalāṭena MatsP_142.70a
keśinā dānavendreṇa MatsP_24.23c
keśinī caiva viśrutā MatsP_49.44d
keśiprabhṛtayo daityāḥ MatsP_24.12a
keśeṣu jagrāha viviktabhūmau MatsP_23.30d
keśeṣu nirṛtiṃ daityo MatsP_150.126c
keṣu keṣu mayānaghe MatsP_13.23b
kesaraḥ parvatasyāpi MatsP_122.25c
kesarāṇi samantataḥ MatsP_169.10b
kaikeyasya sutā bhāryā MatsP_45.19a
kaikeyā daśanāmakāḥ MatsP_114.42b
kaikeyyāṃ śrutakīrtyāṃ tu MatsP_46.5c
kairhavyaiḥ prāpsyate sukham MatsP_175.56d
kailāsadakṣiṇe prācyāṃ MatsP_121.10c
kailāsapādasambhūtaṃ MatsP_121.3c
kailāsaśikharākāraṃ MatsP_163.68a
kailāsaśikharāsīnam MatsP_54.3a
kailāsaśikharāsīno MatsP_62.2c
kailāsaścaiva śailendro MatsP_163.85a
kailāsaṃ muñjavantaṃ ca MatsP_169.5c
kailāsātpaścimāmāśāṃ MatsP_121.19a
kailāsātpaścimodīcyāṃ MatsP_121.14c
kailāso nāma parvataḥ MatsP_121.2b
kaivartābhīraśabarā MatsP_50.76c
kaiśikasya cidiḥ putras MatsP_44.38a
kokilārutavanti ca MatsP_130.16b
kokilālikulākule MatsP_70.3b
kokilāśaṃsitena ca MatsP_139.4b
koṭayaścaturaśītis MatsP_5.31c
koṭayastās trayastriṃśad MatsP_148.99c
koṭayaḥ saptasaptatiḥ MatsP_6.15b
koṭayo dīptavarcasām MatsP_150.97d
koṭavī koṭitīrthe tu MatsP_13.36a
koṭikoṭiguṇaṃ bhavet MatsP_22.47b
koṭitīrthaṃ samāsādya MatsP_106.44a
koṭirekā tu sā smṛtā MatsP_124.13d
koṭivarṣasahasrāṇāṃ MatsP_106.44c
koṭiśaḥ koṭiśaḥ kṛtvā MatsP_153.27a
koṭiśo yena dāritāḥ MatsP_24.12b
koṭisaṃkhyā hyasaṃkhyātā MatsP_154.538a
koṭihomaṃ viduḥ prājñā MatsP_93.159c
koṭihomaṃ samācaret MatsP_93.136d
koṭihomaḥ svayambhuvā MatsP_93.119b
koṭihome caturhastaṃ MatsP_93.121a
koṭihomena naśyanti MatsP_93.139c
koṭīśca caturaśītiṃ MatsP_4.30c
koṭyastāvanti tārakāḥ MatsP_128.70d
koṭyastvekādaśa smṛtāḥ MatsP_124.17d
ko doṣo rājaputrasya MatsP_50.40c
kodravodāracaṇakāḥ MatsP_15.38c
ko nāma sadṛśo bhavet MatsP_133.49b
ko nāma hantuṃ tripuraṃ samartho MatsP_129.36c
ko nu dharmo 'tra bhavitā MatsP_21.7a
ko 'nyo manmāyayā guptāṃ MatsP_137.16a
kopakampitamūrdhā ca MatsP_155.20c
kopatīkṣṇākṣaraṃ bhavaḥ MatsP_155.10b
kopavyākulalocanaḥ MatsP_147.3b
kopasaṃraktalocanaḥ MatsP_159.27b
kopaṃ tīvraṃ na tatyāja MatsP_155.15c
kopāt saṃraktalocanaḥ MatsP_61.13b
kopādvā yuddhalubdhāśca MatsP_140.11c
kopānalādīptamukhāḥ MatsP_131.26c
kopāllokaikalocanaḥ MatsP_150.151f
kopāvṛtākṣaḥ sa tu tārakākhyaḥ MatsP_138.35a
kopāsphālitadīrghāgra- MatsP_153.34a
ko 'pi tvamasureśvaraḥ MatsP_1.25d
kopoparaktā bahudhā nadantaḥ MatsP_138.33b
ko bhavāniti vismayāt MatsP_167.25b
ko māṃ nāmnā kīrtayati MatsP_167.38a
ko me pitāthavā bhrātā MatsP_11.52c
koyaṣṭīn khañjarīṭakān MatsP_118.47b
ko 'rtho varṇālikāvyaktaḥ MatsP_154.376a
kolāhalasya dharmātmā MatsP_48.11c
kovidāraiḥ supuṣpitaiḥ MatsP_118.7b
kośād ākāśanirmalam MatsP_153.208b
ko 'sau yaduriti prokto MatsP_4.22a
ko 'sya kālasya saṃbhavaḥ MatsP_164.7d
ko hi devatvamāsādya MatsP_109.17a
ko hyanyaḥ sthātumarhati MatsP_167.49d
kaukuruṇḍiśca dālbhyaśca MatsP_9.14a
kauṭihomāt tadaśnute MatsP_93.138d
kautukena parāmṛśya MatsP_154.278a
kautūhalasamanvitaḥ MatsP_167.33b
kautūhalaṃ samutpannaṃ MatsP_115.3c
kaupīnācchādanaṃ yāvat MatsP_40.12c
kaumāraṃ vratamāsthāya MatsP_175.27c
kauśalyasya mahātmanaḥ MatsP_49.75d
kauśalyā vijayā tathā MatsP_47.14d
kauśalyā suṣuve sutān MatsP_44.47b
kauśāmbyāṃ tu nivatsyati MatsP_50.79b
kauśikī candrikā tathā MatsP_22.62d
kauśikī tu tṛtīyā ca MatsP_114.22c
kauśiko gālavastathā MatsP_9.32b
kauśiko nāma dharmātmā MatsP_20.2a
kauśeyacarmavasanā MatsP_154.533a
kauṣmāṇḍaṃ śāntimeva ca MatsP_93.132b
kauṣmāṇḍā gautamāścaiva MatsP_48.88c
kaustubhasya sphuṭatviṣaḥ MatsP_150.227d
kaustubhodbhāsitoraskaḥ MatsP_150.212c
krakacābhanakhāni ca MatsP_153.115d
kratubhiryajamānāśca MatsP_167.28a
kratumaṅgirasaṃ gayam MatsP_4.43d
kratuvidhvaṃsakaṃ haram MatsP_132.15b
kratuḥ pulastyaḥ pulahastapodhanāḥ MatsP_133.67b
krathanaḥ piṭharastathā MatsP_161.80b
kratho vidarbhaputrastu MatsP_44.38c
kramate maṇḍalāni tu MatsP_124.66d
kramaprāptāntikaṃ śanaiḥ MatsP_154.234b
kramamāṇaṃ mahīpatiḥ MatsP_50.11b
kramaśaḥ śṛṇu nārada MatsP_83.41b
kramāgataṃ mayāpyetat MatsP_142.39a
kramādāyātamuttamam MatsP_22.57b
kramādetadudīrayet MatsP_95.19b
kramādetāni sarvadā MatsP_57.17b
kramādvaibhāvaraṃ tamaḥ MatsP_154.583b
kramānmāghādi sarvatra MatsP_63.22a
kramānmuktipradaṃ deva MatsP_54.5c
krameṇa jaṭharāntare MatsP_154.94d
krameṇa parivṛttā sā MatsP_142.35c
krameṇa parivṛttāstā MatsP_144.103a
krameṇa mahadādayaḥ MatsP_145.69b
krameṇa rūpasaubhāgya- MatsP_154.110c
krameṇa vṛddhimānītā MatsP_154.110a
krameṇa saṃvardhayatīha garbham MatsP_39.14d
krameṇāśramasaṃprāptir MatsP_154.153c
krameṇaitena vijñeye MatsP_145.12a
kravyādagniḥ sutastasya MatsP_51.31c
kravyādāḥ prāṇinastatra MatsP_118.61a
krāṇā śiśurmahīnāṃ ca MatsP_93.47c
kriyatāṃ yadbravīmi tat MatsP_133.14d
kriyatāṃ vai samudyamaḥ MatsP_154.411d
kriyatāṃ samarodyogaḥ MatsP_148.77c
kriyate khyāyate ca vai MatsP_165.4d
kriyate bhinnadarśanaiḥ MatsP_144.17b
kriyate saṃkṣayo mahān MatsP_140.16d
kriyate stimitākṣeṇa MatsP_154.26c
kriyante ca bhramanti ca MatsP_132.8d
kriyāparā yajñapatiṃ ca stutvā MatsP_159.18a
kriyāvatāṃ prasaṃkhyaiṣā MatsP_124.103c
kriyāvantaḥ prajāvantaḥ MatsP_142.51c
kriyā śreṣṭhā dayā smṛtā MatsP_145.44d
krīḍa kandukalīlayā MatsP_160.4d
krīḍadbhirupaśobhitam MatsP_117.8b
krīḍane yatra dhiṣṭhitau MatsP_154.521b
krīḍantaścāṅganāyutāḥ MatsP_160.28b
krīḍantaṃ yogavartmanā MatsP_167.45d
krīḍantaṃ vividhairbhāvair MatsP_20.20a
krīḍantīnāṃ tu kanyānāṃ MatsP_27.4a
krīḍantīnāṃ yathāsukham MatsP_120.3b
krīḍante yajñiyāḥ śubhāḥ MatsP_114.83d
krīḍantyapsarasāṃ gaṇāḥ MatsP_116.13d
krīḍantyo 'bhiratāḥ sarvāḥ MatsP_30.3c
krīḍanneva sukhodbhinnaḥ MatsP_43.30c
krīḍanmayūranārībhir MatsP_154.518a
krīḍamānān tu visrabdhān MatsP_32.12c
krīḍamānāstu gandharvair MatsP_120.11c
krīḍākelikalāyutam MatsP_154.588f
krīḍāguhamanoramam MatsP_154.516b
krīḍārthaṃ varavarṇinī MatsP_30.1d
krīḍāvihāraṃ gandharvaiḥ MatsP_120.1c
krīḍāsīt saṃtatā tayoḥ MatsP_158.28d
krīḍitāni sa parvate MatsP_120.35b
krīḍodyānasahasrāḍhyaṃ MatsP_154.480c
krīṇīṣvaināṃs tṛṇakenāpi rājan MatsP_42.3c
kruddhastu mahiṣo daityo MatsP_150.134a
kruddhaḥ prāṇānhariṣyati MatsP_150.145b
kruddhaḥ svamastramādāya MatsP_47.103e
kruddhādāśīviṣāt sarpāj MatsP_30.23a
kruddhāyāḥ patitā bhuvi MatsP_121.31d
kruddhe 'pi bhayacañcalā MatsP_20.32d
krūragrahaiḥ pīḍitānām MatsP_73.10c
krūraṃ kaliyugaṃ smṛtam MatsP_165.14d
krūraṃ devyāścikīrṣitam MatsP_47.103d
krūraṃ devyāścikīrṣitam MatsP_121.33b
krūrāyāvikṛtāyaiva MatsP_47.142a
krūrāśīviṣabhīṣaṇaiḥ MatsP_150.119b
krūrāḥ sarpāḥ suparṇāśca MatsP_102.14c
krūrāḥ sāma mahātmanām MatsP_148.70b
krūre karmaṇi nirbhayāḥ MatsP_20.11d
krūraiḥ saṃtyajya dharmitām MatsP_148.19d
krūro labdhasamāśrayaḥ MatsP_148.67b
kretā na kaścitkamaleṣu jātaḥ MatsP_100.15c
krodharaktavilocanā MatsP_156.39d
krodharaktekṣaṇā bhṛśam MatsP_27.33b
krodhavegaparāyaṇā MatsP_27.13d
krodhaśca kāmaśca tathaiva harṣo MatsP_162.13c
krodhasaṃraktanayanā MatsP_27.34e
krodhasaṃraktalocanaḥ MatsP_45.13d
krodhasaṃraktalocanā MatsP_32.25d
krodhasaṃraktalocanāḥ MatsP_47.198b
krodhaḥ krūratarāsaṅgād MatsP_154.221c
krodhācchaśāpa rājarṣiṃ MatsP_44.14a
krodhādraktavilocanaḥ MatsP_150.226d
krodhāyāḥ sarvabhūtāni MatsP_171.61a
krodhe caivātivāde vā MatsP_28.8c
krodhena naśyate kīrtiḥ MatsP_158.4a
krodhenośanasā śapto MatsP_32.36a
krodherṣyāvasthayā yuktā MatsP_131.37c
krodho 'sūyākṣamādhṛtiḥ MatsP_144.36d
krodho hanti sthirāṃ śriyam MatsP_158.4b
krośatāṃ nākavāsinām MatsP_154.248d
krośādhikaparīmāṇaṃ MatsP_119.6c
kroṣṭurnīlo 'ntiko laghuḥ MatsP_43.7b
kroṣṭorevābhavatputro MatsP_44.15c
kroṣṭoḥ śṛṇuta rājarṣer MatsP_44.14c
krauñcadvīpasya parvatāḥ MatsP_122.83b
krauñcadvīpasya vistarāt MatsP_122.92b
krauñcadvīpaṃ yathā tathā MatsP_122.78b
krauñcadvīpaḥ smṛto yena MatsP_13.7e
krauñcadvīpe giriḥ krauñcas MatsP_123.37c
krauñcadvīpena saṃvṛtaḥ MatsP_122.79b
krauñcamastraṃ tathaiva ca MatsP_162.22d
krauñcastasyāgrajo 'bhavat MatsP_13.7d
krauñcastu prathamo giriḥ MatsP_122.81b
krauñcasya kuśalo deśo MatsP_122.84c
krauñcaḥ saptarṣiśailaśca MatsP_163.89a
krauñcākārakaśambarān MatsP_118.57b
krauñcātpare pāvanakaḥ MatsP_122.81c
kliśyate cāparastatra MatsP_109.10a
kledaṃ ca rudhiraṃ caiva MatsP_11.17c
kleśamevānuvartase MatsP_175.27d
kleśaṃ ghorataraṃ smarāmi MatsP_25.50d
kva gatā mandirānmama MatsP_11.58d
kva gate te mamotpale MatsP_120.28d
kva ca bhāvaviparyayaḥ MatsP_175.42b
kvacic ca kusumairyuktam MatsP_117.11c
kvacic ca tamasāvṛtam MatsP_117.7b
kvacic ca dadṛśe rājā MatsP_120.23a
kvacic cāpi samucchritaiḥ MatsP_117.18b
kvacijjāyetkacinmriyet MatsP_154.363d
kvacij jīvejjarāmayaḥ MatsP_154.364b
kvacitkesarivarcasam MatsP_173.7b
kvacit kvacid vimalavidūravedikaṃ MatsP_154.467c
kvacit turaṃgamaṇḍalī vikṛṣyate śvajātibhiḥ MatsP_153.137a
kvacitpiśācajātakaiḥ prapītaśoṇitāsavaiḥ MatsP_153.137b
kvacitpravṛttaṃ madhurābhigānaṃ MatsP_139.32a
kvacitsamāḥ śataṃ jīvet MatsP_154.364c
kvacitsaṃspṛṣṭasūryāṃśuṃ MatsP_117.7a
kvacitsthito 'tibhīṣaṇaḥ śvacañcucarvito bakaḥ MatsP_153.136b
kvacidājāśca sarvaśaḥ MatsP_118.63b
kvacidgarbhagato naśyet MatsP_154.364a
kvacid galajjaladhararamyanirjharam MatsP_154.467d
kvaciddhātuvimiśritam MatsP_117.5d
kvacidbālye vipadyate MatsP_154.364d
kvacidrājanmahiṣyaśca MatsP_118.63a
kvacidvikṛṣṭalocanaḥ śavasya rauti vāyasaḥ MatsP_153.135d
kvacidvidyādharagaṇaiḥ MatsP_117.8a
kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ MatsP_153.136d
kvacinmilanmarakataveśmavedikam MatsP_154.467b
kva dārāḥ kva ca saṃyogaḥ MatsP_175.42a
kva nandī saha rudreṇa MatsP_136.19a
kva putri gacchasītyuccair MatsP_156.2c
kva bandibhiriti prabho MatsP_154.3d
kva mātargacchasi tyaktvā MatsP_155.25c
kva me pṛcchā bhaviṣyati MatsP_135.24d
kva yāsi kupitāntarā MatsP_155.26d
kva yāsyasi mṛto hyasi MatsP_138.12b
kvādityasya prabhā yāti MatsP_154.375c
kṣaṇamekaṃ bhaviṣyati MatsP_139.3d
kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ MatsP_144.107c
kṣaṇaṃ phullanānātamālālikāle MatsP_154.576c
kṣaṇaṃ māturaṅke śubhe niṣkalaṅke MatsP_154.577b
kṣaṇaṃ vinodyamānastu MatsP_153.219e
kṣaṇaṃ vṛkṣamūle vilolo marāle MatsP_154.576d
kṣaṇaṃ siṃhanādākule gaṇḍaśaile MatsP_154.576a
kṣaṇāccakre viparyayam MatsP_150.156d
kṣaṇātpraśāntanirhrādaṃ MatsP_150.18c
kṣaṇādapi vidhīyatām MatsP_129.23b
kṣaṇādāśramamāgamat MatsP_112.4d
kṣaṇāllabdhacittāḥ svayaṃ viṣṇuśakrānalādyāḥ susaṃhatya tīkṣṇaiḥ pṛṣat MatsP_153.187/a
kṣaṇena tilaśo jātaṃ MatsP_150.203a
kṣaṇena plāvayāmāsa MatsP_162.30c
kṣaṇena bhavitā viprās MatsP_154.386c
kṣaṇena labdhasaṃjñastu MatsP_150.231a
kṣaṇenāpūritaṃ babhau MatsP_153.104d
kṣaṇenābhyāgatastadā MatsP_112.2b
kṣaṇenaikena tallabhyaṃ MatsP_147.7c
kṣaṇe svalpapaṅke jale paṅkajāḍhye MatsP_154.577a
kṣatādharoṣṭhā drutadoṣaraktā MatsP_139.31a
kṣatradharmavyavasthitam MatsP_103.21b
kṣatrasya yājinaḥ kecic MatsP_50.62a
kṣatrasya vijayaṃ jñātvā MatsP_50.60a
kṣatraṃ prati dvijottamāḥ MatsP_50.41d
kṣatraṃ brahmaṇi saṃśritam MatsP_30.19b
kṣatrādiḥ sūtakānte tu MatsP_18.8c
kṣatrāḥ pāraśavāḥ śūdrās MatsP_50.75c
kṣatriyatve 'śvamedhe ca MatsP_13.15c
kṣatriyasya tu yājinaḥ MatsP_50.61b
kṣatriyasya viśeṣataḥ MatsP_103.22b
kṣatriyāṇāṃ varā hyete MatsP_145.115a
kṣatriyāḥ kṣatriyairviśaḥ MatsP_142.52b
kṣatriyeṣu daśa dve ca MatsP_18.2c
kṣatriyopaniveśyāśca MatsP_114.42c
kṣatropetā dvijātayaḥ MatsP_49.38b
kṣatropetā dvijātayaḥ MatsP_49.41b
kṣatropetā dvijātayaḥ MatsP_50.5b
kṣatropetāstu bhārgavāḥ MatsP_50.14b
kṣantumarhasi bhāmini MatsP_20.35d
kṣapayantastanūḥ priyāḥ MatsP_129.8b
kṣapayitvā tu te 'nyonyaṃ MatsP_47.254c
kṣapā yathā cārkadināvasāne MatsP_139.28d
kṣamayaiva nirasyati MatsP_28.4b
kṣamasveti ditiṃ punaḥ MatsP_7.63b
kṣamātejoyutā hi te MatsP_122.93d
kṣamātejoyuteṣviha MatsP_122.4b
kṣamāvān ravinandanaḥ MatsP_1.11d
kṣayakāla ivānilāḥ MatsP_133.59d
kṣayakāle 'calo yathā MatsP_152.15b
kṣayameti kalau yuge MatsP_165.12d
kṣayameṣa praṇīyatām MatsP_61.9d
kṣayavṛddhiyutāṃ ramyāṃ MatsP_116.5c
kṣayavṛddhī tava vyakte MatsP_176.4a
kṣayavṛddhī niśākare MatsP_126.73f
kṣayavṛddhī samudrasya MatsP_123.34a
kṣayaṃ gatā me yadi śakralokāḥ MatsP_37.4b
kṣayaṃ yānti pitāmaha MatsP_71.20b
kṣayājjalanidheśchidram MatsP_168.7c
kṣayātiśayaduḥkhaṃ ca MatsP_10.32c
kṣayite ca punaḥ punaḥ MatsP_141.28b
kṣaye prādurbhavanti vai MatsP_163.34b
kṣayodayābhyāṃ parivartamānaḥ MatsP_144.107d
kṣāttreṇa vidhinā jitā MatsP_43.18d
kṣāntirmunīnāmakṣobhyā MatsP_154.77c
kṣāntī rakṣāturasya tu MatsP_52.8d
kṣāmakukṣiścikhādiṣuḥ MatsP_157.6b
kṣāmadehāḥ sudāruṇāḥ MatsP_127.11d
kṣāravṛkṣavinirmitaḥ MatsP_58.15b
kṣitau tārayate martyān MatsP_106.51a
kṣitau vivṛddhiṃ bahudhā prayānti MatsP_39.4d
kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babha MatsP_162.36/a
kṣiptaṃ puraṃ tanmakarālaye ca MatsP_140.84d
kṣiptā jīvanti dānavāḥ MatsP_136.50d
kṣipteṣuriva sarpati MatsP_124.26d
kṣiptairasaṃkhyaiḥ parighātahīnaiḥ MatsP_152.27d
kṣipto 'sau pṛthutāmāgāt MatsP_1.23a
kṣiptvāgatya ca maṇḍapam MatsP_58.46d
kṣipyamāṇaiśca musalaiḥ MatsP_175.5a
kṣipramastraṃ smara prabho MatsP_153.125d
kṣipraṃ saṃtyajya taccāpaṃ MatsP_153.76c
kṣiprā ca ṛṣabhā nadī MatsP_114.27b
kṣiprā nadī mahākālas MatsP_22.23:2c
kṣipreṣave sadaśvāya MatsP_47.153a
kṣīṇakarmā divaścyutaḥ MatsP_105.7b
kṣīṇakarmā divaścyutaḥ MatsP_106.37b
kṣīṇakarmā divaścyutaḥ MatsP_106.45b
kṣīṇakarmā divaścyutaḥ MatsP_107.6b
kṣīṇapraharaṇā raṇe MatsP_172.12b
kṣīṇamāṃsāsthiśoṇitaḥ MatsP_40.16b
kṣīṇaśeṣo niśākaraḥ MatsP_141.50b
kṣīṇaṃ śaśinamedhate MatsP_128.29b
kṣīṇaḥ saṃbhrāntamānasaḥ MatsP_150.124d
kṣīṇāyurlabhate cāyuḥ MatsP_171.68c
kṣīṇe kaliyuge tasmiṃs MatsP_47.262a
kṣīṇendau dhavale tu vai MatsP_141.48b
kṣīṇe puṇye patito 'syadya rājan MatsP_37.3d
kṣīṇe vaṃśe tu somakaḥ MatsP_50.15d
kṣīṇe vaṃśe prajecchayā MatsP_48.23d
kṣīṇe vitte tyajyate mānavairhi MatsP_39.2b
kṣīyate vardhate caiva MatsP_23.14c
kṣīyate 'stamite ca vai MatsP_123.30d
kṣīyante ca tāḥ śuklāḥ MatsP_126.65a
kṣīyante cordhvaretasaḥ MatsP_124.111d
kṣīyamāṇeṣu daityeṣu MatsP_150.67a
kṣīrakumbhopari punaḥ MatsP_57.20c
kṣīradhārāṃ prapātayet MatsP_69.39b
kṣīradhenuśca vikhyātā MatsP_82.19a
kṣīrapāṇāṃ pradṛśyate MatsP_68.4b
kṣīramāśvayuje māsi MatsP_60.35a
kṣīramūrjaskaraṃ balam MatsP_10.18b
kṣīraṃ chinnaprarohaṇam MatsP_10.27b
kṣīraṃ dadyāddhiraṇyaṃ ca MatsP_66.11e
kṣīraṃ śākaṃ ca dadhyannam MatsP_63.20a
kṣīrāruṇodasarasātha vanena caivaṃ MatsP_83.21c
kṣīrārṇave sapatnīkaḥ MatsP_71.3c
kṣīreṇa bhojanaṃ dadyād MatsP_59.14e
kṣīrodaśca mahārṇavaḥ MatsP_167.55b
kṣīrodasāgare cāhaṃ MatsP_167.58c
kṣīrodasya samudrasyot- MatsP_124.48a
kṣīrodasyottaraṃ kūlaṃ MatsP_163.105c
kṣīrodāddviguṇo mataḥ MatsP_122.77d
kṣuṇṇabhūreṇupiñjarām MatsP_159.34b
kṣutpipāsābhibhūtāste MatsP_141.68c
kṣutpīḍitenātha tadā na kiṃcid MatsP_100.13e
kṣudbhayaghnībhireva ca MatsP_118.31b
kṣudrāṇāṃ gajayoryuddhe MatsP_140.17a
kṣudhā me bādhate tāta MatsP_175.51c
kṣudhāviṣṭaḥ sa śailasya MatsP_146.75c
kṣudhāviṣṭaiśca sarvaśaḥ MatsP_144.80d
kṣudhāvyākulitendriyam MatsP_121.35d
kṣubhyanta iva sāgarāḥ MatsP_138.9d
kṣuraṃ samabhimantrya ca MatsP_93.152d
kṣureṇa parikartayet MatsP_93.153b
kṣetrajānpañca pārthivān MatsP_48.24d
kṣetrajāvasya dhīmataḥ MatsP_14.18b
kṣetrajñavadbhāṣase tvaṃ hi dharmam MatsP_38.13d
kṣetrajñaśceti yaḥ śrutaḥ MatsP_166.9d
kṣetrajñaṃ tvāṃ tasya dharmasya manye MatsP_41.8d
kṣetrajñaṃ tvāṃ tasya dharmasya manye MatsP_41.13d
kṣetrajñaṃ tvāṃ tasya dharmasya manye MatsP_42.1d
kṣetrajñaṃ tvāṃ tasya dharmasya manye MatsP_42.6d
kṣetrajñaṃ tvāṃ manyamānā hi sarve MatsP_39.13d
kṣetrajñānaṃ tathāpi ca MatsP_145.76d
kṣetrajñena parijñātaṃ MatsP_145.79c
kṣetrapālaḥ sa eva hi MatsP_43.27b
kṣetraṃ vā bhavanānvitam MatsP_99.16b
kṣetraṃ hyanabhisaṃdhitaḥ MatsP_145.78d
kṣetrāṇi teṣāmādatte MatsP_128.33c
kṣetrāṇyetāni vai sūryam MatsP_128.33a
kṣetre vaicitraviryake MatsP_50.46d
kṣepaṇīyaiśca mudgaraiḥ MatsP_173.11d
kṣemakaṃ caiva tatkṛtam MatsP_122.25b
kṣemakaṃ prāpya rājānaṃ MatsP_50.88e
kṣemakāśca navaiḥ saha MatsP_122.38b
kṣemadhanvā tataḥ smṛtaḥ MatsP_12.53b
kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ MatsP_83.27c
kṣemā ca jāhnavī caiva MatsP_102.7c
kṣemātsunīthaḥ saṃjajñe MatsP_49.79a
kṣemāya sahamānāya MatsP_47.144a
kṣemo nāma mahāyaśāḥ MatsP_49.78d
kṣobhayanto mahārṇavam MatsP_138.17d
kṣobhayantau mahābalau MatsP_170.2d
kṣobhaṃ yathā vāyuvaśātsamudrāḥ MatsP_138.38d
kṣobhitāstena daityena MatsP_163.73c
kṣobhyamāṇe mahodadhau MatsP_43.33b
kṣobhyaṃ manaḥ prayatnena MatsP_4.15c
kṣaumapucchau kāṃsyadohāv MatsP_82.9c
kṣmābhṛtaḥ sampradharṣayan MatsP_11.43d
kṣveḍantaśca tathā pare MatsP_173.27b
khagatāstu virejuste MatsP_138.2c
khagair madhurarāvaiśca MatsP_136.15a
khaṭvāṅgān lubdhakāṃs tathā MatsP_118.47d
khaḍgacarmagadāpāṇiḥ MatsP_94.4c
khaḍgapāṇiḥ praviśya saḥ MatsP_45.12d
khaḍgamāṃsena caiva hi MatsP_17.35d
khaḍgalohāmiṣamadhu- MatsP_15.35a
khaḍgavyagro 'tibhīmaśca MatsP_67.12c
khaḍgaśūlagadādharaḥ MatsP_67.15b
khaḍgaṃ jagrāha vegena MatsP_150.122c
khaḍgāpavarjitāḥ kecit MatsP_138.14a
khaḍgāstro nirṛtirdevo MatsP_150.86c
khaḍgī cakrī śarāsanī MatsP_43.25b
khaḍgena kamalānīva MatsP_150.89c
khaḍgena rākṣasendrasya MatsP_153.193c
khaḍgaiśca parighaistathā MatsP_136.39b
khaṇḍanāṃ janamaṇḍale MatsP_155.4d
khaṇḍaśailaśilāvṛkṣair MatsP_135.33e
khadyota iva saṃjvalan MatsP_145.72d
khadyotaprakarā iva MatsP_163.18d
khadyotarūpī vicarann MatsP_128.5a
khadyotā iva parvate MatsP_163.7d
khanantaḥ pṛthivīṃ dagdhā MatsP_12.43a
khapavitrāṇi kṛtvādau MatsP_17.18c
khamullikhadbhirbahubhir MatsP_117.2a
kharavidhūtalāṅgūlaṃ MatsP_148.46c
kharastu vikṣarandarpān MatsP_173.17a
kharāḥ kharamukhāścaiva MatsP_163.1a
kharjūrairnārikelaiśca MatsP_118.8a
kharjūryo nārikelāśca MatsP_161.62a
khātpapāta surārpitā MatsP_1.16d
khādantyo vividhānbhakṣyān MatsP_30.4a
khāda māraya dāraya MatsP_138.13b
khādāmaḥ kapilāmetāṃ MatsP_20.5c
khādiraṃ rajatānvitam MatsP_16.25b
khāne dāne tathaiva ca MatsP_93.120d
khilībhūtavibhūtikam MatsP_153.167f
khurai raupyaiḥ samanvitām MatsP_57.21b
khe khecarāṇāṃ pravaro yathārkaḥ MatsP_37.7d
khecarasya rathasya tu MatsP_125.52b
khecarāśca satīputrāḥ MatsP_163.91a
khecarāḥ khecarārāvā MatsP_131.25a
khecaraiśca mahāgrahaiḥ MatsP_161.7d
khe rohiṇīṃ tāṃ ca priyāṃ sametya MatsP_139.25c
khyātamadbhutamīḍhuṣam MatsP_46.1b
khyātastvindrasamo vibhuḥ MatsP_50.25d
khyātaṃ mātematāṃ vara MatsP_44.66d
khyātimanto mahāvīryā MatsP_45.19e
khyātiṃ loke gamiṣyati MatsP_24.70b
khyātī ca puṇḍarīkā ca MatsP_122.88c
khyāto lokeṣu ṣaṇmukhaḥ MatsP_159.3b
khyāyate tasya nāmnā sa MatsP_44.63c
khyāyate yasya nāmnāsau MatsP_48.7a
gaganakṣobhaṇaṃ khagam MatsP_174.40d
gaganasthagaṇeśvaram MatsP_154.227d
gaganasthaśca bhagavān MatsP_163.37c
gaganasthaḥ sa daityendraḥ MatsP_153.129c
gaganaṃ vilikhanniva MatsP_163.76f
gaganādavanītale MatsP_159.31b
gaganāvaraṇābhāni MatsP_130.19c
gaganena sadocchrayatāṃ hi gataḥ MatsP_154.35b
gagane samadṛśyata MatsP_149.10b
gagane saṃśritā guṇāḥ MatsP_166.8d
gaṅgayā tu hṛte tasmin MatsP_50.78c
gaṅgā ca yamunā caiva MatsP_108.32a
gaṅgātaṭaṃ samāśritya MatsP_100.33c
gaṅgātīrasamanvitam MatsP_110.12d
gaṅgātoyāplutāsthikāḥ MatsP_121.27b
gaṅgā tripathagāminī MatsP_102.8d
gaṅgādyāḥ saritaḥ sarvāḥ MatsP_93.23a
gaṅgādvāraṃ tathaiva ca MatsP_22.10b
gaṅgādvāre prayāge ca MatsP_106.54c
gaṅgādvāre ratipriyā MatsP_13.36d
gaṅgā bhāvayate śubhā MatsP_121.51b
gaṅgāmākāśagocarām MatsP_125.20d
gaṅgāmiva maheśvaraḥ MatsP_136.16b
gaṅgāmeva niṣeveta MatsP_106.58a
gaṅgāmbuplāvitātmānaṃ MatsP_154.379c
gaṅgāmbhasi samutsṛjat MatsP_48.57b
gaṅgāyamunayormadhye MatsP_36.5c
gaṅgāyamunayormadhye MatsP_104.17a
gaṅgāyamunayormadhye MatsP_105.3c
gaṅgāyamunayormadhye MatsP_105.13c
gaṅgāyamunayormadhye MatsP_106.8a
gaṅgāyamunayormadhye MatsP_106.19a
gaṅgāyamunayormadhye MatsP_107.9a
gaṅgāyamunayormadhye MatsP_110.6a
gaṅgāyamunayormadhye MatsP_144.63c
gaṅgāyamunasaṃgamam MatsP_106.14d
gaṅgāyamunasaṃgamam MatsP_107.7d
gaṅgāyamunasaṃgame MatsP_105.18b
gaṅgāyamunasaṃgame MatsP_106.24d
gaṅgāyā uttare taṭe MatsP_107.2b
gaṅgāyāmapyavardhata MatsP_1.24b
gaṅgāyāṃ bharatarṣabha MatsP_112.16d
gaṅgāyāṃ maṅgalā nāma MatsP_13.34a
gaṅgāyāṃ yo 'bhipadyate MatsP_107.4b
gaṅgāyāḥ pitaraḥ sadā MatsP_22.18b
gaṅgāyāḥ pravahāvadhiḥ MatsP_114.10b
gaṅgāyāḥ smaraṇānnaraḥ MatsP_104.14b
gaṅgārthe sa tu rājarṣir MatsP_121.26c
gaṅgā śivajalā śubhā MatsP_122.30b
gaṅgā saptavidhā smṛtā MatsP_122.88d
gaṅgā sarvatra pūjyate MatsP_108.32d
gaṅgāsāgaramityāhuḥ MatsP_22.11c
gaṅgāsāgarameva ca MatsP_110.2b
gaṅgāsāgarasaṃgame MatsP_106.54d
gaṅgā sindhuḥ śatadruśca MatsP_133.23a
gaṅgā sindhuḥ sarasvatī MatsP_114.20d
gaṅgāṃ tripathagāmiva MatsP_163.29d
gaṅgāḥ saptavidhāḥ smṛtāḥ MatsP_122.29d
gaṅgodbhedastu gomatyāṃ MatsP_22.13a
gaṅgodbhedaṃ mahāphalam MatsP_22.24b
gacchatastu pade pade MatsP_108.4d
gacchatyasāvanudinaṃ parivṛtya raśmīn MatsP_126.36a
gaccha tvaṃ tasya dattā'si MatsP_47.116c
gaccha tvaṃ nāsi no guruḥ MatsP_47.198d
gaccha tvaṃ svena karmaṇā MatsP_48.56d
gacchanti narakaṃ ghoraṃ MatsP_109.22c
gacchanti pitṛlokasthān MatsP_19.1c
gacchantī cāmbaraṃ tadvat MatsP_61.28a
gacchanto niyatakramāt MatsP_128.77b
gacchanpragṛhya saṃsāre MatsP_79.14c
gacchansamīpamārgeṇa MatsP_70.5a
gaccha yāvanna bhetsyase MatsP_157.21d
gaccha vindhyācalaṃ tatra MatsP_157.17c
gaccha viṣṇoḥ paraṃ padam MatsP_69.20d
gaccha śakravadhāya ca MatsP_146.46b
gaccha saṃsādhayasvainaṃ MatsP_47.115a
gaccha soma sahāyatvaṃ MatsP_176.2a
gaccha somasutātmajam MatsP_61.30d
gacchāsura vimukto 'si MatsP_150.241c
gacchāsmātsaṃgarāddrutam MatsP_152.24d
gacchettu paramaṃ padam MatsP_108.5d
gacchettridivavāsinām MatsP_146.39d
gacchedyānena yo naraḥ MatsP_106.7b
gajacarmāmbarāvṛtam MatsP_153.52d
gajacchāyāvyatīpāte MatsP_17.3c
gajabṛṃhitabṛṃhitaiḥ MatsP_153.68d
gajamāyāṃ vyapothayat MatsP_153.116b
gajarūpī mahāmbhoda- MatsP_153.29c
gajavaktrotpalaiḥ śubhaiḥ MatsP_118.40d
gajaskandhagatāḥ pare MatsP_173.24d
gajasya tu turaṃgamaiḥ MatsP_148.50d
gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam MatsP_153.139b
gajasya padarakṣiṇaḥ MatsP_151.4b
gajaṃ taṃ nihataṃ dṛṣṭvā MatsP_153.69c
gajānaśvānmahārathān MatsP_153.89d
gajānāmagalanmedaḥ MatsP_150.170a
gajānāmākulaṃ kulam MatsP_117.13d
gajānāṃ parvatānāṃ ca MatsP_125.18a
gajāśvarathyāvalmīka- MatsP_67.5a
gajāśvarathyāvalmīka- MatsP_93.23c
gajāśvarathyāvalmīkāt MatsP_58.38c
gajāśvarathyāvalmīkāt MatsP_68.23a
gajāsurānaṅgapurāndhakādi- MatsP_55.16c
gajāḥ śalanibhāḥ petur MatsP_149.14c
gajendramairāvatanāmadheyam MatsP_8.7d
gajendrābhogavapuṣaṃ MatsP_173.7a
gajeṣu turageṣu ca MatsP_150.182d
gajairmattaiśca yujyate MatsP_149.7b
gajaiścācalasaṃnibhaiḥ MatsP_150.186d
gajaisturaṃgaiḥ pādātaiḥ MatsP_149.13a
gajo gadānipātena MatsP_153.67a
gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam MatsP_153.142d
gajo dānavanandanaḥ MatsP_151.23b
gajauṣṭhasadṛśī tadvad MatsP_93.125a
gaṇatīrthaṃ tathaiva ca MatsP_22.72b
gaṇapāngaṇapākṛtīn MatsP_135.51d
gaṇapālāśca sarvaśaḥ MatsP_138.1d
gaṇapāṃśca maheśvaraḥ MatsP_135.5f
gaṇapāḥ khyātavikramāḥ MatsP_135.50b
gaṇamadhye pravartitā MatsP_154.549d
gaṇamapsarasāṃ tathā MatsP_6.45b
gaṇastathā paro raudro MatsP_163.91c
gaṇāñjaghnustu drāghiṣṭhāḥ MatsP_138.54c
gaṇā dvādaśa saptakāḥ MatsP_126.25b
gaṇādhipatyaṃ divi kalpakoṭi- MatsP_95.35c
gaṇā manvantareṣu vai MatsP_126.34d
gaṇāṃśca sa gaṇādhipaḥ MatsP_162.14d
gaṇitaṃ yojanānāṃ tu MatsP_124.17c
gaṇitā hyekasaptatiḥ MatsP_144.102d
gaṇeśa kṣārasadṛśī MatsP_157.2c
gaṇeśādhipo devatānandakārī MatsP_154.577d
gaṇeśā vidhurā jātā MatsP_135.64e
gaṇeśāṃstāṃstathā dṛṣṭvā MatsP_154.536c
gaṇeśāḥ katisaṃkhyātāḥ MatsP_154.537a
gaṇeśvaragaṇārcitaḥ MatsP_154.545d
gaṇeśvaramahattamān MatsP_135.52b
gaṇeśvarābhyudyatadarpakāśino MatsP_136.68a
gaṇeśvarā lokavarādhipāśca MatsP_135.81d
gaṇeśvarāś capalatayā na gamyatāṃ MatsP_154.455c
gaṇeśvarāste 'surapuṃgavāśca MatsP_138.33c
gaṇeśvarāste surasaṃnikāśāḥ MatsP_135.78a
gaṇeśvarāḥ kopavṛtāḥ pratīyuḥ MatsP_138.30d
gaṇeśvaraiḥ kṛtastatra MatsP_138.46e
gaṇairgaṇeśādhipatiṃ tu mukhyam MatsP_140.83b
gaṇaiḥ kilakilo dhvaniḥ MatsP_155.25b
gaṇo vasati bhāskare MatsP_126.6b
gaṇḍadeśe 'hanaddṛḍham MatsP_153.61b
gaṇḍaśailaiśca śailaiśca MatsP_173.30a
gatamajjaughaśoṇitam MatsP_150.168d
gatayuddhotsavodyamam MatsP_153.50b
gataścāsurapuṃgavaḥ MatsP_153.46d
gatastadadhipaḥ prabhuḥ MatsP_130.9d
gataḥ puraṃ vaidiśanāmadheyam MatsP_100.14d
gataḥ svabhavanaṃ tadā MatsP_112.22d
gataḥ svargamiti śrutiḥ MatsP_35.5b
gatāgatajñaḥ pretānāṃ MatsP_141.78a
gatāgataṃ manuṣyeṇa MatsP_128.84e
gatāgnivadane kṣayam MatsP_140.60d
gatāni tilaśastataḥ MatsP_153.94d
gatānetānimānvīrāṃs MatsP_49.65c
gatā mayaraviprabhāḥ MatsP_129.26d
gatāyāṃ bāḍhamityuktvā MatsP_61.30a
gatāyāṃ so 'pi taṃ tyajat MatsP_49.26b
gatā yūyaṃ parābhavam MatsP_47.208d
gatā viṣṇoḥ paraṃ padam MatsP_19.12f
gatā sāśvamukhānapi MatsP_121.58f
gatāsuḥ sa papātorvyāṃ MatsP_160.26a
gatāṃ saktāṃ ca vāsasi MatsP_27.12b
gatāḥ prasādaṃ ditiputranāśāt MatsP_163.95d
gatimagryāṃ ca vindati MatsP_65.7d
gatimanti dhruvāṇi ca MatsP_114.86b
gatim anviṣyamāṇānāṃ MatsP_106.55c
gatimāpnoti ninditām MatsP_11.32b
gatireṣā vidhīyate MatsP_124.47b
gatiścandrārkayostathā MatsP_113.2d
gatiśca paramā smṛtā MatsP_109.1f
gatistatra nibodhata MatsP_124.26b
gatiṃ kāṃ ca na paśyanto MatsP_150.181c
gatiṃ ca paramāṃ divyāṃ MatsP_109.5a
gatiṃ na vividuścāpi MatsP_153.146c
gatiṃ yāsyanti kṣatriyāḥ MatsP_43.24b
gatiḥ sūryasya vai naktaṃ MatsP_124.78c
gate tu nāhuṣe tasmin MatsP_27.24a
gate dūraṃ vibhāvarī MatsP_154.90d
gate 'ntare cākṣuṣanāmadheye MatsP_8.12c
gate pitāmahe daityā MatsP_129.26c
gate varṣasahasre tu MatsP_31.6a
gate varṣasahasre tu MatsP_158.31a
gateṣu ṛṣisaṃgheṣu MatsP_143.37a
gateṣu teṣu devo 'pi MatsP_154.514a
gateṣu teṣu sṛṣṭyarthaṃ MatsP_3.42c
gateṣu surasaṃgheṣu MatsP_47.97a
gato divi divākaraḥ MatsP_163.36b
gato daityo harāntikam MatsP_156.27b
gato dvāravatīśvaraḥ MatsP_70.10f
gatyarthād ṛṣater dhātor MatsP_145.82a
gatyālāpāś ca tatkriyāḥ MatsP_3.20d
gatvā ca tatra brahmatvam MatsP_171.13c
gatvātha mohayāmāsa MatsP_24.47a
gatvā bhūmiṃ yathāvidhi MatsP_119.39b
gatvā bhūlokamuttamam MatsP_7.2d
gatvā vidyādharānapi MatsP_121.59b
gatvā śatapadaṃ budhaḥ MatsP_69.28d
gadato me nibodhata MatsP_43.5d
gadantaṃ vipram āyāntaṃ MatsP_21.27c
gadayā jambhadaityastu MatsP_151.20c
gadayā dantinaścāsya MatsP_153.61a
gadācūrṇitamastakāḥ MatsP_140.39b
gadājalajapāṇaye MatsP_99.9d
gadānāṃ musalānāṃ ca MatsP_140.14a
gadāparighasampūrṇaṃ MatsP_173.5c
gadāpāṇiradṛśyata MatsP_174.17b
gadāpāṇiravasthitaḥ MatsP_173.14b
gadāpāṇirdvibāhuśca MatsP_94.2c
gadāpāṇirdhanādhipaḥ MatsP_150.12b
gadābhirmusalaistathā MatsP_162.31b
gadābhiḥ kuṇapairapi MatsP_152.2b
gadā bhūtvā śaktayaśca MatsP_133.28c
gadāmathodyamya nimiḥ pracaṇḍāṃ MatsP_152.33c
gadāmādāya bhairavīm MatsP_150.69b
gadāyāḥ pratighātārthaṃ MatsP_150.15c
gadāṃ jagrāha keśavaḥ MatsP_150.237d
gadāṃ jagrāha bhīṣaṇām MatsP_151.17b
gadāṃ jagrāha mādhavaḥ MatsP_152.14b
gadāṃ mahiṣavāhanaḥ MatsP_150.15b
gadāṃ mumoca daityāya MatsP_160.11a
gadine pītavastrāya MatsP_70.39c
gadine varadāya vai MatsP_69.23d
gadino vikṛtānanāḥ MatsP_94.8b
gadī śūlī karālaśca MatsP_163.92c
gantavyaṃ dharmaniścayaiḥ MatsP_106.2b
gantāro narakaṃ vayam MatsP_42.10d
gantukāmamivāmbaram MatsP_148.95b
gantumaicchatsvakaṃ puram MatsP_154.286d
gandhadhūpādikaṃ dadyāt MatsP_17.47c
gandhadhūpādhivāsitaiḥ MatsP_130.21b
gandhadhūpānulepanam MatsP_16.26d
gandhadhūpārhaṇādibhiḥ MatsP_16.39d
gandhadhūpau nivedayet MatsP_77.3d
gandhapuṣpādikaṃ punaḥ MatsP_17.19b
gandhapuṣpārcanādibhiḥ MatsP_70.42d
gandhapuṣpair alaṃkṛtya MatsP_17.17a
gandhapuṣpaiśca saṃpūjya MatsP_17.16a
gandhapuṣpaiḥ samarcayet MatsP_78.3b
gandhamādanaparvate MatsP_154.434d
gandhamādanapārśve tu MatsP_113.48a
gandhamādanaśṛṅge tu MatsP_92.7c
gandhamālyaguḍānvitaiḥ MatsP_80.4d
gandhamālyaphalairbhakṣyaiḥ MatsP_98.6c
gandhamālyādikaṃ sarvaṃ MatsP_72.32c
gandhamālyānulepanaiḥ MatsP_80.3b
gandhamālyānulepanaiḥ MatsP_95.8f
gandhamālyaiḥ śubhairdhūpais MatsP_159.7a
gandhamālyaiḥ samarcayet MatsP_63.13d
gandhamālyodakena ca MatsP_52.19b
gandharvakiṃnarodgītam MatsP_153.161c
gandharvagaṇaguhyakaiḥ MatsP_13.17b
gandharvajananī muniḥ MatsP_171.60b
gandharvanagaraṃ teṣu MatsP_153.88c
gandharvanagaraiś cāpi MatsP_153.84a
gandharvavanaśobhāvān MatsP_83.33a
gandharvavidyādharakiṃnarāṇām MatsP_8.6c
gandharvavidyādharalokabhāksyāt MatsP_78.11d
gandharvastvatha vāruṇaḥ MatsP_114.8d
gandharvā ṛṣibhiḥ saha MatsP_161.18b
gandharvāṇāmapsarasāṃ MatsP_165.22a
gandharvāṇāṃ daśāyutam MatsP_150.188b
gandharvāṇāṃ manoramam MatsP_117.10d
gandharvādhipatirbhavet MatsP_101.84d
gandharvānukule ca te MatsP_121.66d
gandharvānugatāḥ sadā MatsP_116.13b
gandharvānkinnarānyakṣān MatsP_121.48c
gandharvāpsarasaścaiva MatsP_126.26c
gandharvāpsarasāṃ kvacit MatsP_117.9b
gandharvāpsarasāṃ gaṇāḥ MatsP_15.3d
gandharvāpsarasāṃ gaṇāḥ MatsP_120.36b
gandharvāpsarasāṃ gaṇaiḥ MatsP_126.46d
gandharvāpsarasāṃ gaṇaiḥ MatsP_161.8d
gandharvāpsarasāṃ nṛpaḥ MatsP_120.40b
gandharvāpsarasāṃ madhye MatsP_105.4c
gandharvāpsaraso 'surāḥ MatsP_102.14b
gandharvā rākṣasā yakṣāḥ MatsP_153.26a
gandharvāsurarākṣasāḥ MatsP_113.42d
gandharvāstravinirmitam MatsP_153.88d
gandharvāstraṃ mahādbhutam MatsP_153.83b
gandharvā hemabhūṣaṇāḥ MatsP_148.86d
gandharvā hyurvaśī ca yā MatsP_126.19b
gandharvāṃśca manoramān MatsP_115.5b
gandharvāḥ sāpsarogaṇāḥ MatsP_114.82d
gandharvebhyastadā dadau MatsP_120.2d
gandharvairapsarobhiśca MatsP_43.22c
gandharvairapsarobhiśca MatsP_126.2a
gandharvairasurair hṛtāḥ MatsP_51.32d
gandharvaiśca purā dugdhā MatsP_10.24a
gandharvaiśca samākīrṇāṃ MatsP_116.1c
gandharvo nāradastathā MatsP_43.23b
gandharvoragarakṣasām MatsP_5.1b
gandharvoragarakṣasām MatsP_6.29b
gandharvau gāyatāṃ varau MatsP_126.4b
gandharvau dhṛtarāṣṭraśca MatsP_126.22c
gandhavatyaḥ śubhāstatra MatsP_161.55a
gandhavanti ca puṣpāṇi MatsP_161.50c
gandhavanti ca mālyāni MatsP_154.100a
gandhavanti mahānti ca MatsP_130.18b
gandhaṃ guggulameva ca MatsP_58.39b
gandhaṃ dhūpaṃ tato dadyād MatsP_7.14a
gandhānpadmadale tathā MatsP_10.24d
gandhāraputro dharmastu MatsP_48.8a
gandhāraviṣayo mahān MatsP_48.7b
gandhārastasya cātmajaḥ MatsP_48.6d
gandhena suramātaṅgā MatsP_153.56e
gandhairmālyaistathā dhūpair MatsP_69.27c
gandhairmaulyaistathā dhūpair MatsP_70.41e
gandho ghrāṇaṃ śarīraṃ ca MatsP_166.6c
gandhodakatilairyuktaṃ MatsP_18.18a
gandhodakaṃ puṣpavāri MatsP_64.16a
gandhodakena tu punar MatsP_63.3c
gabhastibhiḥ pradīptābhiḥ MatsP_166.1c
gabhastibhyastadāmṛtam MatsP_126.68d
gamanaṃ ca tathaiva ca MatsP_48.50d
gamanādeva tatphalam MatsP_106.48d
gamito bhasmasāttūrṇaṃ MatsP_154.249a
gamiṣyati yugakṣaye MatsP_2.5b
gamiṣyanti paraṃ padam MatsP_15.11b
gamiṣyasi dharātmaja MatsP_72.16b
gamiṣyāmi gṛhaṃ svaṃ vai MatsP_49.25c
gambhīramurajadhvānair MatsP_153.103c
gambhīraṃ parivartulam MatsP_119.5b
gambhīrāmbudharaṃ prāvṛṭ- MatsP_154.387c
gambhīrāvartadustaraḥ MatsP_154.224d
gambhīrāsphoṭanirhrāda- MatsP_150.177c
gamyāgamyaṃ na jānīṣe MatsP_48.56a
gamyāṃ rahasi yācitaḥ MatsP_32.33b
gayasya tu gayā matā MatsP_12.17d
gayā ca caitrakaṃ caiva MatsP_110.2a
gayāpiṇḍapradānena MatsP_22.25a
garuḍapramukhāḥ smṛtāḥ MatsP_146.22b
garuḍaścātisattvaujā MatsP_171.50c
garuḍaṃ cābhipūjayet MatsP_69.26f
garuḍaṃ daśabhiścaiva MatsP_153.180c
garuḍaḥ patatāṃ nāthaḥ MatsP_6.34a
garuḍotpātapātinaḥ MatsP_136.33b
garuḍo 'pi sakeśavaḥ MatsP_152.36b
garutmankaccidaśrāntas MatsP_152.7a
garutmantamapaśyantaḥ MatsP_150.218a
garutmānadhikastatra MatsP_93.99a
gargaśiṣyāstadābhavan MatsP_20.3d
gargasya caiva dāyādaḥ MatsP_49.37c
gargādeśādvane dogdhrīṃ MatsP_20.5a
gargāḥ saṃkṛtayaḥ kāvyāḥ MatsP_49.41a
garjatāṃ devadaityānāṃ MatsP_149.2a
garjatsu turageṣu ca MatsP_134.2d
garjanta iva cāmbudāḥ MatsP_153.21b
garjanta iva toyadāḥ MatsP_136.31b
garjanta iva toyadāḥ MatsP_138.8f
garjanta iva toyadāḥ MatsP_138.9b
garjantamiva toyadam MatsP_173.10d
garjanti sahasā hṛṣṭāḥ MatsP_136.40a
gartasyottarapūrveṇa MatsP_93.7c
gartāśca tatra sapta syus MatsP_58.9a
garbhabhūtikaraṃ priyam MatsP_70.58d
garbhasthaṃ bhagavānṛṣiḥ MatsP_48.40d
garbhasthāne ca tanmātuḥ MatsP_154.68a
garbhastho 'pi niṣedhasi MatsP_48.41b
garbhastho mriyate kaścid MatsP_144.33c
garbhaḥ kupyedbṛhaspate MatsP_48.35b
garbhaḥ pariṇataścāyaṃ MatsP_49.19a
garbhiṇī sūtikā naktaṃ MatsP_62.35a
garbhiṇyā varavarṇini MatsP_7.37d
garbhe 'sminyatnamācara MatsP_7.48b
garbhotpannānnibodhata MatsP_145.93d
garbho bhūtvodare tāsām MatsP_23.7c
garhayantaḥ pitāmaham MatsP_171.37d
garhitā sarvakarmasu MatsP_22.82d
galadraktavasāsṛjaḥ MatsP_150.175b
gavākṣāntaramāsādya MatsP_154.530a
gavāmaṅgeṣu tiṣṭhanti MatsP_93.73a
gavāmayutadānasya MatsP_91.9c
gavāmarthāya sattamaḥ MatsP_171.36b
gavā sārdhaṃ kuṭumbine MatsP_101.2b
gavāṃ kroṣṭā hi dāruṇe MatsP_106.5b
gavāṃ ca hastināṃ caiva MatsP_145.11c
gavāṃ dharmaṃ tu vai śrutvā MatsP_48.51a
gavāṃ vrataṃ ca kāṇvaṃ ca MatsP_58.36c
gavāṃ śatasahasrasya MatsP_107.8a
gavāṃ śatasahasrebhyo MatsP_105.21a
gaviṣṭhaśca mahāsuraḥ MatsP_161.79b
gaveṣaṇasutāv ubhau MatsP_47.22d
gaveṣaṇaṃ mahābhāgaṃ MatsP_46.19c
gavyena payasā siddhāṃ MatsP_69.28a
gavyena haviṣā tadvat MatsP_7.25c
gahanaṃ praviveśa ha MatsP_146.75d
gahanaiḥ sarvato gūḍhaṃ MatsP_148.9a
gahvareṣṭhāya vedhase MatsP_47.155b
gāṅgeya iti devaistu MatsP_154.505a
gāḍhakaṇṭhagrahālagna- MatsP_154.93a
gāḍhamevāhave hatāḥ MatsP_136.43d
gātrabhaṅgaṃ tathaiva ca MatsP_7.41d
gātramabhyajya śailajā MatsP_154.501d
gātrasaṃvāhanaiḥ kāle MatsP_47.120c
gātrāṇi sagaṇo nṛpaḥ MatsP_112.19b
gātrāṇyasurasainyānām MatsP_150.138a
gātre vajrācalopame MatsP_153.213d
gāthā bhāgamabhīpsubhiḥ MatsP_22.5b
gāndharvamastraṃ dayitam MatsP_162.25a
gāndharvamastraṃ saṃdhāya MatsP_153.89a
gāndhārānaurasānkuhūn MatsP_121.46d
gāndhārānpāradāṃścaiva MatsP_144.57a
gāndhārā yavanāścaiva MatsP_114.41a
gāndhārī caiva mādrī ca MatsP_45.1a
gāndhārī janayāmāsa MatsP_45.1c
gāndhārī lakṣmaṇā tathā MatsP_47.13d
gāmagniṃ brāhmaṇaṃ śāstraṃ MatsP_109.20c
gāminā nagadevatā MatsP_156.39b
gāmekāmapi śaktitaḥ MatsP_56.10f
gāyatraṃ jyeṣṭhasāma ca MatsP_58.35d
gāyatrī caiva triṣṭupca MatsP_125.47a
gāyatrī prīyatāmiti MatsP_66.11f
gāyatrī brahmaṇastadvad MatsP_4.7c
gāyatrī brahmaṇaḥpārśvaṃ MatsP_4.9c
gāyatrī brahmavādinī MatsP_4.24b
gāyatrī vedavadane MatsP_13.50c
gāyatrīṃ pūjayedbhaktyā MatsP_66.6c
gāyatrīṃ vedapūjitām MatsP_171.23d
gāyatryai ghuṭike namaḥ MatsP_63.10d
gāyantī caritaṃ mahat MatsP_24.27d
gāyantīti pariśrutam MatsP_44.57b
gāyannṛtyanvādayaṃśca MatsP_25.27c
gāyeyuḥ sāmagā rājan MatsP_58.36e
gā rakṣantaṃ vane dṛṣṭvā MatsP_25.31a
gāruḍaṃ tadihocyate MatsP_53.53d
gārdhrapattradhvajaprāyam MatsP_148.91c
gārhasthyaṃ mā praṇāśaṃ me MatsP_71.6c
gāvaśca karakānvitāḥ MatsP_100.27d
gāvaśca surabhīsutāḥ MatsP_146.21d
gāvaḥ kṛṣṇāḥ suvarṇaṃ ca MatsP_56.10c
gāvaḥ śītārditā iva MatsP_150.181d
gāvaḥ śītārditā iva MatsP_153.147d
gā vai dadyātkuruśreṣṭha MatsP_69.48a
gā vai dadyāttrayodaśa MatsP_74.16b
gāvo 'jāśvāśca vijñeyā MatsP_145.17c
gāvo yajñeśvarāśca vai MatsP_171.40d
gāvo viśvasṛtaśca yāḥ MatsP_128.21d
gāvo 'ṣṭa vā sapta sakāṃsyadohā MatsP_98.11c
gāśca dadyāccaturviṃśat MatsP_83.37a
gāśca vai śaktito dadyād MatsP_101.63c
gāścaiva śayanāni ca MatsP_69.53b
gāṃ ca dadyātsvaśaktyā tu MatsP_78.8c
gāṃ ca yatkarmaṇaḥ phalam MatsP_109.19b
gāṃ dattvā śivamabhyeti MatsP_101.70c
giraśca bhayadāḥ pure MatsP_134.12d
giraṃ girīśaśrutibhūmisaṃnidhau MatsP_154.403d
girā madhurayā yutaḥ MatsP_148.15f
girā madhuravarṇayā MatsP_154.553d
girāvasminmahābhāga MatsP_154.281c
girikā sapta vai sutān MatsP_50.26d
girikūṭamivocchritam MatsP_172.24b
girikūṭā ivātyaye MatsP_136.38d
girijāpyasitāpaṅgī MatsP_154.588a
girijāṃ spaṣṭayā girā MatsP_157.7f
girije naiva kalpanā MatsP_155.12b
girijovāca sasnehaṃ MatsP_154.553c
giriṇā pādapena ca MatsP_161.13b
giritanayāvratam indravāsasaṃsthaḥ MatsP_62.39b
giriputri na kṛtrimaḥ MatsP_156.29b
giriputryā manobhava MatsP_154.210d
giriputryāstvanantaram MatsP_157.4b
giripuṣpitakaścaiva MatsP_163.76a
giriprasravaṇāni ca MatsP_122.100b
giriprasravaṇāni ca MatsP_123.25b
giriprākārasaṃnibhāḥ MatsP_130.22d
giribhirvasudhā dugdhā MatsP_10.25c
giribhiśca gaṇeśvarāḥ MatsP_135.59b
giriryathā saṃtatavarṣibhir ghanaiḥ kṛtāndhakārāntarakaṃdaro drumaiḥ MatsP_162.36/b
girirvajrahato yathā MatsP_90.11d
giriśastapasi sthitaḥ MatsP_154.281d
giriśasya vibhūtibhiḥ MatsP_154.393d
giriśaṃ kāmavallabhā MatsP_154.272b
giriśaṃ mūḍhacetanaḥ MatsP_156.24d
giriśaṃ śūlapāṇinam MatsP_132.18b
giriśaṃ śailajā tadā MatsP_155.20b
giriśaṃ hantumudyataḥ MatsP_156.26d
giriśāya namo 'rkāya MatsP_47.132a
giriśṛṅgairmahāprabhaiḥ MatsP_163.17d
giriśṛṅgopalānāṃ ca MatsP_140.15a
giriśenāmaradviṣi MatsP_156.14d
giriśo dhūmralohitaḥ MatsP_121.22b
girisute bhavatīmahamāśraye MatsP_158.12d
giriḥ sūryaprabho mahān MatsP_121.11d
girīṇāṃ gahvarāṇi ca MatsP_150.171d
girīndra iva pakṣavān MatsP_136.60b
girīndrasadṛśadyutiḥ MatsP_135.48b
girīndrā iva kampanto MatsP_138.8e
girīndrāṃśca harīnvyāghrān MatsP_135.65c
gireḥ kandaramuttamam MatsP_148.7d
gireḥ samprāpya te prasthaṃ MatsP_154.380c
gītanṛtyādikaṃ ca yat MatsP_66.8b
gītanṛtyairupāsate MatsP_126.26d
gītamaṅgalanirghoṣān MatsP_62.20a
gītamaṅgalaniḥsvanaiḥ MatsP_69.46d
gītavāditranirghoṣaṃ MatsP_71.10a
gītavādyamanoharam MatsP_148.40d
gītavādyavinirghoṣaiḥ MatsP_105.6a
gītas tasminpurābhavat MatsP_44.19b
gītaṃ vādyaṃ ca kārayet MatsP_7.14b
gīto vipraiḥ purātanaiḥ MatsP_50.88b
gīyate tasya veśmasu MatsP_154.43d
gīrṇo bhagavatastasya MatsP_167.14a
gīrbhiścaivānukūlābhiḥ MatsP_47.120a
gīrbhiḥ paramamantrābhis MatsP_174.48c
guñjātakakaserukaiḥ MatsP_118.41b
guḍakumbhasamāyuktam MatsP_53.33c
guḍakumbhaṃ ca sarjikām MatsP_64.21b
guḍakumbhopari sthitam MatsP_70.50b
guḍakṣīraghṛtādibhiḥ MatsP_55.20d
guḍakṣīraghṛtādibhiḥ MatsP_74.12d
guḍakṣīraghṛtānvitaiḥ MatsP_62.9d
guḍadhenuprado bhavet MatsP_101.53b
guḍadhenuprasaṅgena MatsP_82.23a
guḍadhenuvidhānasya MatsP_82.2a
guḍadhenuvidhānaṃ me MatsP_82.1a
guḍadhenusamanvitam MatsP_53.19b
guḍadhenusamanvitam MatsP_81.24d
guḍadhenusamanvitam MatsP_81.27b
guḍadhenuḥ praśasyate MatsP_82.24d
guḍadhenvādayo deyās MatsP_82.25c
guḍaparvata dehi vai MatsP_85.7b
guḍaparvatamuttamam MatsP_85.1b
guḍapātrasamanvitam MatsP_75.6b
guḍapātraṃ tilairyuktaṃ MatsP_99.11a
guḍavratastṛtīyāyāṃ MatsP_101.53c
guḍaśarkaravatsalā MatsP_20.31d
guḍācalastṛtīyastu MatsP_83.5a
guḍena lavaṇena ca MatsP_74.11d
guḍaudanaṃ raverdadyāt MatsP_93.19a
guṇajñe śrotriye dadyād MatsP_95.30c
guṇatrayam udāhṛtam MatsP_3.14b
guṇapūrṇāmivāṅganām MatsP_136.13d
guṇavān rūpasampanno MatsP_107.19a
guṇavānvittasampanno MatsP_105.12c
guṇasāmyena vartante MatsP_145.65a
guṇasaubhāgyasaṃyutā MatsP_54.5b
guṇahīnāstu tiṣṭhanti MatsP_144.28a
guṇāḍhyaiḥ sūpaśākaistu MatsP_17.29c
guṇāndevāvṛdhasyāpi MatsP_44.57c
guṇānvaktuṃ hi śakyate MatsP_154.541d
guṇāsphoṭaiśca dhanvinām MatsP_153.69b
guṇebhyaḥ kṣobhamāṇebhyas MatsP_3.16a
gupto mātalinā tadā MatsP_174.10b
gurave taṃ nivedayet MatsP_89.6d
gurave dhenusaṃyutām MatsP_99.15f
gurave pītavāsasī MatsP_93.61b
gurave raupyaparvatam MatsP_91.6d
gurave lavaṇācalaḥ MatsP_92.23d
gurave vinivedayet MatsP_68.30d
gurave viniveditaḥ MatsP_20.10b
guruṇā cābhyanujñātaḥ MatsP_26.18c
gurutvaṃ te guṇaughānāṃ MatsP_154.126a
gurudāraprasakteṣu MatsP_33.14a
gurudhī rantidevaśca MatsP_49.37a
guruputrasya putro me MatsP_26.9a
guruputrīti kṛtvāhaṃ MatsP_26.18a
guruputrī sadā mama MatsP_26.7d
gurubhiścāgurudrumaiḥ MatsP_118.20b
gurubhuktamivodare MatsP_29.4b
gururdvaipāyano 'bravīt MatsP_164.17d
gururvā yena tuṣyati MatsP_93.63d
guruvītaśca māndhātā MatsP_145.101a
guruśāpādajāyata MatsP_12.25b
guruśuśrūṣaṇādikam MatsP_92.27b
guruṃ caiva na manyante hy MatsP_131.40c
guruṃ sampūjya vidhivad MatsP_99.16c
gurūktānyupadiṣṭāni MatsP_151.9c
gurūṇi musalāni ca MatsP_140.6d
gurūndevānatarpayat MatsP_112.1d
guroruṣya sakāśe ca MatsP_25.66a
guror gurutarā śubhe MatsP_26.12d
gurorgauratvagarbhitam MatsP_157.9b
guroḥ sakāśātprāpya vidyāṃ savidyaḥ MatsP_25.56d
guroḥ sakāśātsamavāpya vidyāṃ MatsP_25.57a
gurau sati gurordeyaṃ MatsP_95.32a
gurvīm arivimardinīm MatsP_150.14d
gulphāvanantāya ca rohiṇīṣu MatsP_54.9b
gulphau vyomātmane namaḥ MatsP_95.13d
gulmaiścekṣor manoramaiḥ MatsP_118.33b
guha āsthāya varado MatsP_133.64c
guhajanma tu kārtsnyena MatsP_146.14c
guhaṃ tadgatamānasāḥ MatsP_159.20d
guhāgṛhamanoharam MatsP_154.304b
guhāyābhyeti śailajā MatsP_154.296b
guhāraṇye vibhāvarī MatsP_154.95d
guho dinakaraprabhaḥ MatsP_146.10d
guhyakānāṃ gaṇairapi MatsP_174.16b
guhyakaiḥ parivāritaḥ MatsP_121.9b
guhyakaiḥ parivāritaḥ MatsP_121.14b
guhyametatsanātanam MatsP_108.18d
guhyaṃ mantraṃ māmakebhyo bravīmi MatsP_42.22c
gṛdhradhvajā mahāvīryā MatsP_148.88c
gṛdhrāsanagatā nityaṃ MatsP_94.8c
gṛdhrī gṛdhrānkapotāṃśca MatsP_6.32a
gṛhapratāpaiḥ kvathitaṃ samantāt MatsP_140.72a
gṛhamātmānameva ca MatsP_139.18d
gṛhamedhinaśca yajvāno hy MatsP_141.17a
gṛhameṣyati vaḥ sadā MatsP_70.30b
gṛhavittānusārataḥ MatsP_82.6d
gṛhasāmyaṃ pradāyātha MatsP_24.8c
gṛhasthaśca bhavettataḥ MatsP_18.16d
gṛhasthaḥ sādhurucyate MatsP_145.23d
gṛhasthā ye tu yajvāno MatsP_141.16c
gṛhasya purato bhaktyā MatsP_69.36a
gṛhasyottarapūrveṇa MatsP_93.86c
gṛhaṃ kṛtvā nyaveśayat MatsP_31.2d
gṛhaṃ ca dayitaṃ hi me MatsP_140.62d
gṛhaṃ ca śaktimāndadyāt MatsP_77.10c
gṛhaṃ copaskarānvitam MatsP_101.15d
gṛhaṃ putraṃ kalatraṃ ca MatsP_18.6c
gṛhaṃ me bhuvanatrayam MatsP_154.4d
gṛhaṃ himagireḥ param MatsP_154.85d
gṛhāṇa chinddhi bhinddhīti MatsP_138.13a
gṛhāṇa pāṇiṃ vidhivan MatsP_26.5c
gṛhāṇa yauvanaṃ mattaś MatsP_33.29c
gṛhāṇārghyaṃ namo 'stu te MatsP_72.36d
gṛhāṇārghyaṃ namo 'stu te MatsP_73.4d
gṛhāṇi tasmiṃstripure MatsP_140.57c
gṛhāṇi tripure pure MatsP_130.20b
gṛhāṇi prāpayedbudhaḥ MatsP_69.53d
gṛhāṇi vasumantyeṣāṃ MatsP_139.20c
gṛhāṇi hṛṣitāśca te MatsP_131.2d
gṛhāṇi he nātha pitaḥ suteti MatsP_138.29c
gṛhāṇedaṃ svayauvanam MatsP_34.13b
gṛhāṇemāṃ mayā dattāṃ MatsP_30.32c
gṛhāṇyādarapūrvakam MatsP_158.29d
gṛhāntaritabhittikam MatsP_154.517b
gṛhānno mattakāśini MatsP_47.177b
gṛhānparityajya vanaṃ gato 'si MatsP_37.1b
gṛhītadīptāstraviśālavahniḥ MatsP_23.41b
gṛhītanirmalodagra- MatsP_158.49c
gṛhītamṛṣiputreṇa MatsP_30.22c
gṛhītārghaṃ munivaram MatsP_154.123c
gṛhītāṃ tāṃ samālokya MatsP_151.23c
gṛhīto rāhuṇā candra MatsP_163.42a
gṛhītvā girisaṃnibhaḥ MatsP_150.26b
gṛhītvā dakṣiṇe pāṇāv MatsP_27.22c
gṛhītvā dhāvayeddantān MatsP_69.29c
gṛhītvā paṭṭiśaṃ daityo MatsP_153.192c
gṛhītvā brāhmaṇastatra MatsP_68.24c
gṛhītvā mudgaraṃ bhīmam MatsP_150.64a
gṛhītvā varuṇaḥ sarva- MatsP_154.487c
gṛhītvā śailagauravām MatsP_150.106b
gṛhītvā svasutāṃ tataḥ MatsP_154.275d
gṛhītvopasthitā gṛham MatsP_158.41d
gṛheṇa prapalāyitaḥ MatsP_140.79b
gṛhe śambhuṃ samarcayet MatsP_55.6d
gṛhe sa vasate nṛṇām MatsP_51.31b
gṛhaiḥ patadbhirjvalanāvalīḍhair MatsP_140.71a
gṛhṇātu vaṃśakartāraṃ MatsP_12.41c
gṛhṇīyānniyamaṃ budhaḥ MatsP_99.2f
gṛhṇīyāllavaṇavratam MatsP_63.14b
gṛhyate yo divākaraḥ MatsP_141.48d
geyatāṃ bharatena ca MatsP_24.27b
geyanṛtyopahārāśca MatsP_154.541a
geyaṃ pravṛttaṃ tvatha śodhayanti MatsP_139.33a
geyaṃ pravṛttaṃ tvatha sādhayanti MatsP_139.32d
gokarṇatīrthe vairāgyāt MatsP_11.18c
gokarṇaṃ gajakarṇaṃ ca MatsP_22.37a
gokarṇā gajakarṇāśca MatsP_154.533c
gokarṇe bhadrakarṇikā MatsP_13.29d
gokulākulatīrāntāṃ MatsP_116.9c
gokṣīraṃ ghṛtapāyasam MatsP_17.36b
gokṣīraṃ madhurā rasāḥ MatsP_15.34d
gokṣveḍakāṃstathā kumbhān MatsP_118.48a
goghṛtaṃ śarkarānvitam MatsP_17.30b
gocarmagirivartakān MatsP_118.49b
gotīrthaṃ sindhusāgaram MatsP_110.1d
gotrajo 'nyo na vartate MatsP_175.27b
gotranāmābhijanataḥ MatsP_32.6c
gotraṃ tathā vardhatāṃ nas MatsP_17.54a
gotre ca nāmanī caiva MatsP_30.8c
gotreṇa vai candramaso MatsP_144.51a
gotrairdarbhakaro nyaset MatsP_17.24d
godānaṃ tu viśiṣyate MatsP_105.22b
godāne śrāddhadāne vā MatsP_13.57c
godāvarī bhīmarathī MatsP_114.29a
godāvarīṃ vitastāṃ ca MatsP_51.13c
godāśrame trisaṃdhyā tu MatsP_13.36c
godharmaṃ tu paraṃ matvā MatsP_48.54a
godharmaṃ bhaktitastu saḥ MatsP_48.52b
godharmātprārthayansutām MatsP_48.56b
godhūmasaṃcayamayaḥ kaladhautayuktaḥ MatsP_83.22b
godhūmaiścaṇakairapi MatsP_73.6d
gopatitvaṃ samāsādya MatsP_171.18a
gopatiṃ saṃprasādayat MatsP_48.51d
gopāyanti sma bhūtāni MatsP_126.32c
gopāyante prajāstatra MatsP_123.44a
gopurāṇāṃ śataṃ śatam MatsP_130.23b
gopurābharaṇāni ca MatsP_137.23d
gopureṣvapi cāpare MatsP_135.19b
gobrāhmaṇahite rataḥ MatsP_104.16d
gobrāhmaṇānāṃ vittena MatsP_52.18c
gobhānustasya cātmajaḥ MatsP_48.1b
gobhānostu suto vīras MatsP_48.1c
gobhirastaṃ sa gacchati MatsP_124.36b
gobhir vibhavataḥ sarvān MatsP_59.13c
gobhirvibhavataḥ sārdhaṃ MatsP_79.11c
gobhiḥ suvarṇaiśca dhanaiśca mukhyair MatsP_42.24c
gobhūhiraṇyadānādi MatsP_71.4c
gobhūhiraṇyadānena MatsP_107.3a
gobhūhiraṇyadhānyāni MatsP_70.31c
gobhūhiraṇyavāsāṃsi MatsP_17.51a
gobhūhiraṇyavāsobhir MatsP_52.19a
gobhūhiraṇyavāsobhiḥ MatsP_56.5c
go 'bhyāhate tamasi vai MatsP_48.84a
gomatī gokulākīrṇā MatsP_163.63c
gomatī dhautapāpā ca MatsP_114.22a
gomatī varaṇā tadvat MatsP_22.30a
gomante gomatī nāma MatsP_13.27a
gomayenānuliptāyāṃ MatsP_68.16a
gomayenānuliptāyāṃ MatsP_82.3c
gomayenānuliptāyāṃ MatsP_83.11a
gomayenānulepayet MatsP_72.29b
gomayenopaliptāyāṃ MatsP_16.28a
gomayenopalipte tu MatsP_16.22a
gomahiṣyo varāṅganāḥ MatsP_6.44b
gomūtraghṛtagokṣīra- MatsP_56.6a
gomūtraṃ gomayaṃ kṣīraṃ MatsP_62.25a
gomūtraṃ gomūyaṃ kṣīraṃ MatsP_95.22c
gomūtreṇa tu maṇḍalam MatsP_16.28b
gomedakaṃ pravakṣyāmi MatsP_123.1a
gomedake tu gomedaḥ MatsP_123.38c
gomedapittakānāṃ ca MatsP_119.16c
gomedasya tu vistṛtau MatsP_123.11d
gomedasya paradvīpe MatsP_124.50c
gomedaṃ yatsmṛtaṃ varṣaṃ MatsP_123.7a
gomedāddviguṇaṃ hi saḥ MatsP_123.12d
gomedāddviguṇena tu MatsP_123.19b
gomedena samāvṛtaḥ MatsP_123.1d
goyuktamiva bhāskaram MatsP_167.24b
goyugena samanvitam MatsP_101.62d
gorocanaṃ sagomūtram MatsP_62.6a
golāṅgūlān savānarān MatsP_118.54b
govanmṛgayate muniḥ MatsP_40.17d
govardhanaṃ hariścandraṃ MatsP_22.51a
govastrakāñcanairviprān MatsP_101.64c
govindaḥ pariśaṅkitaḥ MatsP_45.9b
govindaḥ pratyuvāca ha MatsP_45.10d
govindātparataścāpi MatsP_122.81a
govindena hato vyaktaṃ MatsP_45.9c
govindo nāma parvataḥ MatsP_122.80d
govindo 'pi na taṃ lebhe MatsP_45.5c
govīthī revatī smṛtā MatsP_124.57b
gośakṛnmūtravāriṇā MatsP_17.45d
gośīrṣayuktairharicandanaiśca MatsP_139.30a
gośṛṅgodakameva ca MatsP_64.16d
gośṛṅgodaśirīṣārka- MatsP_56.6c
goṣṭhe vā jalasaṃnidhau MatsP_16.22d
goṣṭhe vā bhavanāṅgaṇe MatsP_83.10b
goṣṭhe vā salilāntike MatsP_15.33b
gosahasrapradānasya MatsP_53.49c
gauḍadeśe dvijottamāḥ MatsP_12.30d
gautamastu tato 'bhavat MatsP_48.84b
gautamasyābhyapadyata MatsP_48.53b
gautameśvarameva ca MatsP_22.67b
gauraprāyaḥ śucirjanaḥ MatsP_122.87b
gauravāttānuvāca saḥ MatsP_154.385d
gauravādhīnatāṃ prāptāḥ MatsP_154.320a
gauraṃ tu parvataśreṣṭhaṃ MatsP_121.24c
gaurāśvena tu raukmeṇa MatsP_127.5c
gaur itīyaṃ ca vikhyātā MatsP_10.2c
gaurī kanyā tṛtīyā ca MatsP_49.8c
gaurī kumudvatī caiva MatsP_122.88a
gaurītīrthamanuttamam MatsP_22.30d
gaurī tuṣṭiḥ prabhā matiḥ MatsP_66.9b
gaurīpadaṃ sadayitā dayitā prayāti MatsP_64.28d
gaurī me prīyatāmiti MatsP_64.22f
gaurī me prīyatāmiti MatsP_101.8b
gaurī me prīyatāṃ nityam MatsP_64.20a
gaurīloke mahīyate MatsP_63.28f
gaurīloke mahīyate MatsP_85.8d
gaurīloke mahīyate MatsP_101.53d
gaurīloke vasetkalpaṃ MatsP_101.16c
gaurīloke vasetkalpaṃ MatsP_101.43a
gaurīśikharameva ca MatsP_22.75d
gaurīṃ dṛṣṭvā tu sundarīm MatsP_158.21b
gaurekā prati tārayet MatsP_105.21d
gaureva rakṣāṃ kurute MatsP_105.22e
gaur nāma kanyā yeṣāṃ tu MatsP_15.15a
gauryanugrahalālitā MatsP_62.38d
gauryai namastathā nāsām MatsP_62.14a
grathitaistu vacobhiśca MatsP_126.26a
grathitaiḥ svavacobhiśca MatsP_126.46a
granthayaḥ saṃdhayastathā MatsP_141.31d
granthayitvā tathā srajaḥ MatsP_120.2b
granthikaistu surāgadaiḥ MatsP_118.35d
granthibhedavivarjitām MatsP_54.24d
grasanastu samāyāntam MatsP_150.40a
grasanastu samālokya MatsP_150.31c
grasanasya rathaṃ prati MatsP_150.6b
grasanasya ratho yuktāṃ MatsP_148.49a
grasanasyātipauruṣam MatsP_150.3d
grasanasyāntako 'rihā MatsP_150.40d
grasanaṃ patitaṃ dṛṣṭvā MatsP_150.10c
grasanaṃ vadane dṛḍham MatsP_150.9d
grasanaḥ kaṭivastraistu MatsP_150.44a
grasanaḥ krodhamūrchitaḥ MatsP_150.37b
grasanaḥ paṭṭiśena tu MatsP_151.20d
grasanaḥ prāpya cetanām MatsP_150.22b
grasanaḥ śramamāptavān MatsP_150.38d
grasane lokanāyake MatsP_152.1b
grasano ghorasaṃkalpaḥ MatsP_150.26c
grasano 'tiparākramaḥ MatsP_150.2b
grasano dānaveśvaraḥ MatsP_150.5b
grasano nāma dānavaḥ MatsP_148.38b
grasano bhrāmya mudgaram MatsP_150.27d
grasano labdhasaṃjño 'tha MatsP_150.14a
grasamānā ivākāśaṃ MatsP_133.58a
grastānyudīrṇāni tadā MatsP_163.10c
grastumaicchat surāvubhau MatsP_150.131b
grastumaicchadraṇe daityaḥ MatsP_152.19c
graste sahasrarūpāṇāṃ MatsP_158.26a
grasto 'bhūddaityanādaiśca MatsP_135.17c
grahacandrārkaracite MatsP_172.39a
grahatārābalaṃ labdhvā MatsP_68.15a
grahatārābalaṃ labdhvā MatsP_93.86a
grahatārābalena ca MatsP_66.5b
grahatvam agamatpunaḥ MatsP_72.18d
grahanakṣatrapuṣpitam MatsP_172.28b
grahanakṣatrabandhure MatsP_172.40b
grahanakṣatrabudbudam MatsP_172.31b
grahanakṣatramaṇḍalaiḥ MatsP_68.26d
grahannivṛttyā sūryāttu MatsP_125.36c
grahapīḍāṃ vyapohatu MatsP_67.9d
grahapīḍāṃ vyapohatu MatsP_67.13d
grahapūjāṃ samācaret MatsP_93.78b
grahayajñatrayaṃ kuryād MatsP_93.156a
grahayajñatrayaṃ gehe MatsP_93.158a
grahayajñatrayaṃ naraḥ MatsP_93.137b
grahayajñavidhānānte MatsP_93.154a
grahayajñastridhā proktaḥ MatsP_93.5a
grahayajñaṃ samārabhet MatsP_93.2b
grahavarṇāni deyāni MatsP_93.18a
grahaśāntividhānena MatsP_24.46c
grahaśāntiṃ pravakṣyāmi MatsP_93.3c
grahasāmyaṃ tataḥ punaḥ MatsP_11.38f
grahasnānaṃ samācaret MatsP_67.22b
grahā indūdaye yathā MatsP_137.9d
grahā gāvo narendrāśca MatsP_93.80a
grahāṇāṃ caiva sarvaśaḥ MatsP_125.1d
grahāṇāṃ prathamo bhava MatsP_72.15b
grahāṇāṃ lokapālānāṃ MatsP_83.39c
grahāngrahādhidevāṃśca MatsP_93.4c
grahāngrāhānbhujaṃgamān MatsP_135.65b
grahāntaram athaikaikam MatsP_128.75c
grahā ye krūrasāttvikāḥ MatsP_128.68d
grahā lokahitāvahāḥ MatsP_93.10d
grahā lokahitāvahāḥ MatsP_94.9b
grahāśca candrasūryau ca MatsP_128.76c
grahāśca yogāśca mahīruhāśca MatsP_162.12b
grahāśca sūryaśca diśaśca sarvāḥ MatsP_163.95b
grahāstārāgaṇaiḥ saha MatsP_124.82d
grahāstārāgaṇaiḥ saha MatsP_127.25d
grahāstiṣṭhanti śṛṅgagāḥ MatsP_163.38d
grahāstvāmabhiṣiñcantu MatsP_93.54c
grahāṃllokapatīṃstataḥ MatsP_58.23b
grahebhyo vidhivaddhutvā MatsP_58.32a
grahaiḥ saha tamonudaḥ MatsP_163.41b
grāma eva caranbhikṣus MatsP_41.2c
grāmaṇīr ṛtajiccaiva MatsP_126.23c
grāmaṇīḥ sarvadevānām MatsP_174.3c
grāmaṇīḥ sarvabhūtānāṃ MatsP_171.6c
grāmaṇyau rathakṛttasya MatsP_126.5a
grāmaṃ ca śaktimāndadyāt MatsP_99.16a
grāmāśca gurave bhaktyā MatsP_100.27a
grāmāṃstathāśramāṃścaiva MatsP_44.10a
grāme vā vasato 'raṇyaṃ MatsP_40.9c
grāme vā vasato 'raṇyaṃ MatsP_40.10c
grāmeṣu ca pureṣu ca MatsP_143.3d
grāmo bhavati pṛṣṭhataḥ MatsP_40.9b
grāmo bhavati pṛṣṭhataḥ MatsP_40.10b
grāmo bhavati pṛṣṭhataḥ MatsP_40.11d
grāmyāraṇyaiśca sarvaśaḥ MatsP_122.48b
grāmyāśca mṛgapakṣiṇaḥ MatsP_163.47b
grāvastutaṃ tu pādābhyām MatsP_167.10c
grāsānpayaḥsarpiryutānupoṣya MatsP_57.15e
grāhayitvā yathāvidhi MatsP_105.17b
grīvāgniṛkṣe 'dharamambujeśe MatsP_55.12c
grīṣme cālpamivodakam MatsP_136.56b
grīṣme pañcatape tathā MatsP_129.7d
grīṣme pañcāgnisaṃtaptā MatsP_156.9c
grīṣme 'pi tatsthitaṃ toyaṃ MatsP_58.54c
grīṣme hime ca varṣāsu MatsP_126.35a
glāmi sīdāmi nārada MatsP_154.160d
ghaṭanta iva parvataiḥ MatsP_133.50b
ghaṭante vibudhodyamaiḥ MatsP_154.322d
ghaṭayitvā vinā bhṛtim MatsP_92.25d
ghaṭayetpauruṣaṃ naraḥ MatsP_148.35b
ghaṭaśaktyā yathecchayā MatsP_159.25d
ghaṭāsyo 'kampanaścaiva MatsP_161.81c
ghaṭodaro mahāpārśvaḥ MatsP_161.80a
ghaṭṭayansurasainyānāṃ MatsP_153.74a
ghaṇṭākarṇaḥ śaṅkukarṇo MatsP_135.51a
ghaṇṭā bhavedaśaktasya MatsP_71.10c
ghaṇṭāsaṃghātamaṇḍite MatsP_153.22b
ghaṇṭāhastā trilocanā MatsP_157.14b
ghaṇṭeśvaraṃ bilvakaṃ ca MatsP_22.69a
ghanadhātuhrado yathā MatsP_153.65d
ghanā iva tapātyaye MatsP_140.7d
gharmārtā rathino 'pi ca MatsP_150.170d
ghātayethāḥ prajāṃ mama MatsP_146.34d
ghātite cāhamājñapto MatsP_157.23a
ghātukāṃścakravākāṃśca MatsP_118.48c
ghārikān apyapūpāṃśca MatsP_63.19c
ghūrṇikāmāgatāṃ punaḥ MatsP_27.24d
ghūrṇikāsuramandiram MatsP_27.26b
ghṛtakumbhavasordhārāṃ MatsP_93.100e
ghṛtakumbhaṃ dvijātaye MatsP_101.68b
ghṛtadhārāṃ tayā samyag MatsP_93.101e
ghṛtadhenuprado 'nte ca MatsP_101.57c
ghṛtadhenusamanvitam MatsP_53.17b
ghṛtadhenus tathāparā MatsP_82.18b
ghṛtadhenvā sahaiva tu MatsP_101.38d
ghṛtaparvatarūpeṇa MatsP_89.8c
ghṛtapātrasamanvitam MatsP_61.45d
ghṛtapātraṃ sakanakaṃ MatsP_74.14c
ghṛtapātraṃ hiraṇmayam MatsP_98.7b
ghṛtapātreṇa saṃyutam MatsP_66.11d
ghṛtapātreṇa saṃyutam MatsP_70.43b
ghṛtapāyasasaṃyutaiḥ MatsP_80.5b
ghṛtamaṇḍodakena ca MatsP_122.76d
ghṛtamāśvayuje tadvad MatsP_63.17a
ghṛtavratamidaṃ prāhur MatsP_101.68c
ghṛtastasyātmajo 'bhavat MatsP_48.8b
ghṛtahomaṃ tu kārayet MatsP_73.9b
ghṛtācalamanuttamam MatsP_89.1b
ghṛtācalamanuttamam MatsP_89.9b
ghṛtācca viduṣo jajñe MatsP_48.8c
ghṛte tadviddhyavasthitam MatsP_89.8b
ghṛtena snapanaṃ kuryāc MatsP_101.25a
ghṛtenābhyañjanaṃ kṛtvā MatsP_69.21c
ghṛtodakaprasravaṇaiśca dikṣu MatsP_83.16d
ghṛtodakaḥ samudro vai MatsP_122.79a
ghoranirhrādakāriṇaḥ MatsP_172.14b
ghoravajraprahāraistu MatsP_150.202a
ghorahuṅkārabhīṣaṇe MatsP_154.246d
ghoraṃ tapasyate bālā MatsP_154.419c
ghoraḥ kolāhalastathā MatsP_47.45d
ghoraḥ kṣayakaro mahān MatsP_47.38d
ghoraḥ saṃvartakaḥ smṛtaḥ MatsP_51.29d
ghorā ghoranidarśanāḥ MatsP_163.52d
ghorārcirdagdhapādapaḥ MatsP_150.172d
ghorāṃ kiṃkaravāhinīm MatsP_150.30d
ghoreṇa tamasāviṣṭāḥ MatsP_175.14c
ghoreṇa tamasāvṛtā MatsP_172.19d
ghore varṣasahasrake MatsP_47.121b
ghorotpātāḥ samutthitāḥ MatsP_163.53b
ghoro hālāhale hataḥ MatsP_47.51d
ghoṣāṇi nagarāṇi ca MatsP_44.10b
ghnanti devagaṇānsarvān MatsP_172.11c
ghrāṇagandhakaraṇḍakau MatsP_82.10d
ghrāṇadeśānusarpiṇam MatsP_119.33d
ghrāṇena gandhaṃ jihvayātho rasaṃ ca MatsP_39.16a
cakame havyavāhanaḥ MatsP_51.12d
cakampe ca mahī devī MatsP_151.29c
cakampe 'calarāḍiva MatsP_160.11d
cakampe māruteneva MatsP_150.237a
cakāra karkaśāṃ bhūyo MatsP_7.30c
cakāra tripuraṃ durgaṃ MatsP_130.1c
cakāra dhiṣaṇādhipaḥ MatsP_24.48b
cakāra paścād bhuvanāṇḍagarbhaḥ MatsP_8.10d
cakāra priyamāpagā MatsP_44.52d
cakāra bharaṇaṃ tadā MatsP_48.44b
cakāra maghavā tataḥ MatsP_146.33d
cakāra mantravacchrāddhaṃ MatsP_20.9c
cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ MatsP_153.139a
cakāra rūpamatulaṃ MatsP_153.119c
cakāra varmajātāni MatsP_153.181c
cakāra vidhinā sarvaṃ MatsP_154.483c
cakāra vimukhānsurān MatsP_160.20d
cakāra śakraṃ marutāmadhīśam MatsP_8.4d
cakāra saptadhā garbhaṃ MatsP_146.33a
cakāra sa mahattapaḥ MatsP_161.2d
cakāra sopavāsaśca MatsP_115.12c
cakārāgresarānhariḥ MatsP_153.16b
cakārānilaṃ līlayaivāsureśaḥ MatsP_153.186d
cakārāndhāni ca prabhuḥ MatsP_150.169d
cakārāmbaramātmanaḥ MatsP_153.51b
cakārāstraṃ samantataḥ MatsP_150.98b
cakāraudvāhikaṃ kṛtyaṃ MatsP_154.494a
cakitābhyeti narmadā MatsP_43.31d
cakorāḥ śatapatrāśca MatsP_161.67c
cakranemipramāṇena MatsP_122.79c
cakrandustripure nāryaḥ MatsP_140.66c
cakrabhūtā divi sthitāḥ MatsP_127.26b
cakramakṣe nibaddhaṃ tu MatsP_125.48a
cakramainākayormadhye MatsP_121.76c
cakravatparivartanāḥ MatsP_144.74d
cakravatpariveṣṭitaḥ MatsP_122.104b
cakravartī tato yajñe MatsP_49.11a
cakravartī babhūva ha MatsP_43.26d
cakravartī babhūva ha MatsP_44.18d
cakravartī mahāmanāḥ MatsP_48.14d
cakravākacatuṣṭayam MatsP_21.1d
cakravākacatuṣṭayam MatsP_21.1d
cakravākamiva dhruvam MatsP_113.76b
cakravākaṃ carmakoṭaṃ MatsP_22.41c
cakravākādharāṃ śubhām MatsP_116.11d
cakravākopaśobhitam MatsP_154.303b
cakravāṃśca giriśreṣṭho MatsP_163.81a
cakraśūle ca kāñcane MatsP_101.40d
cakraṃ gṛhya gadādharaḥ MatsP_174.37b
cakraṃ jagrāha durdharam MatsP_153.197b
cakraṃ tadākāśagataṃ vilokya MatsP_151.35a
cakraṃ tu bhramate punaḥ MatsP_124.75b
cakraṃ nimiḥ svāstravaraṃ mumoca MatsP_151.31b
cakraṃ papāta grasanasya kaṇṭhe MatsP_151.36b
cakraṃ ratho maṇirbhāryā MatsP_142.63a
cakraṃ viṣṇor akalpayat MatsP_11.29b
cakrāṇi kuṇapānprāsān MatsP_150.73a
cakrāṣṭakavibhūṣitam MatsP_148.39d
cakriṇe vāmabāhuṃ ca MatsP_81.9a
cakruratyadbhutaṃ raṇam MatsP_151.14d
cakrurastrāṇi divyāni MatsP_151.30c
cakrur ānanditaṃ balam MatsP_173.30d
cakruścandraṃ ca sūryaṃ ca MatsP_133.18a
cakruste dehaniryāsaṃ MatsP_135.36c
cakruste rathamuttamam MatsP_133.16d
cakruḥ krūreṇa manasā MatsP_150.116c
cakruḥ saṃhatya saṃgrāmaṃ MatsP_136.34c
cakruḥ subhairavaṃ tatra MatsP_163.47c
cakre kāñcanarājate MatsP_133.18b
cakre kṛtrimaputrakaiḥ MatsP_154.501b
cakreṇa bhāsvatā sūryaḥ MatsP_125.38e
cakreṇa madhusūdana MatsP_154.25d
cakreṇa mahiṣaḥ kruddho MatsP_151.8a
cakre tadupabṛṃhitam MatsP_53.70d
cakre bāṇamayaṃ jālaṃ MatsP_150.77a
cakre bhārgavasattamaḥ MatsP_12.51b
cakre vilolaṃ niḥśeṣaṃ MatsP_146.64a
cakre samāhitaḥ śrāddham MatsP_20.8a
cakre somāstraniḥsṛṣṭaṃ MatsP_150.135a
cakre svāṃ koṭiśastanum MatsP_150.167d
cakraiśca daityapravarāś MatsP_173.30c
cakraiśca śaṅkubhiścaiva MatsP_149.8c
cakraiḥ śaktibhireva ca MatsP_152.2d
cakro badhirakaścaiva MatsP_121.74c
cakro maināka eva ca MatsP_121.72d
cakṣurbhyāṃ samavekṣitum MatsP_140.24d
cakṣurmanumajījanat MatsP_4.40b
cakṣuṣaṃ brahmadauhitryāṃ MatsP_4.39c
cakṣuṣā manasā vācā MatsP_171.67a
cakṣuṣmāṃśca tato 'bhavat MatsP_48.83d
cakṣuḥśrotramayāya ca MatsP_47.158b
cakṣuḥśrotre labhate kena saṃjñām MatsP_39.13b
cakṣuḥsthalaṃ dhvāntavināśanāya MatsP_55.10a
cakṣūṃṣi dānavendrāṇāṃ MatsP_150.169c
cacāra cāptendriyagarvadṛptaḥ MatsP_138.36c
cacāra paramaṃ tapaḥ MatsP_44.51d
cacāra madhye lokānāṃ MatsP_174.23c
cacāra vasudhāmimām MatsP_144.59b
cacāra vipulaṃ tapaḥ MatsP_61.21d
cacāra vipulaṃ tapaḥ MatsP_148.10d
cacāra viṣayānpriyān MatsP_34.2d
cacāra sukhamuttamam MatsP_34.7d
cacāra surabhīsutaḥ MatsP_48.45b
cacāla bhūr dvīpasamudragarbhā MatsP_23.40d
cacāla sakalā pṛthvī MatsP_147.22a
cañcadvīcivirājitām MatsP_116.6d
cañcalasyandanodagra- MatsP_159.34c
caṇḍakiṃkaravṛndena MatsP_148.82a
caṇḍānāṃ kacchapaiḥ saha MatsP_119.12b
caṇḍānāṃ bhīmakarmaṇām MatsP_150.29d
caṇḍā vidyudgaṇopetā MatsP_172.14a
caṇḍikā makarandake MatsP_13.42b
catasraścakravartinām MatsP_142.73b
catasraḥ pramadāstatra MatsP_131.26a
catasro jajñire teṣāṃ MatsP_47.18a
catasro 'riṣṭanemaye MatsP_5.13d
catasro 'riṣṭanemaye MatsP_146.16d
caturaṅgabalānvitau MatsP_148.86b
caturaṅgasya putrastu MatsP_48.96c
caturaṅgā patākinī MatsP_148.65b
caturaṅgulavistārā MatsP_93.90a
caturaṅgulavistṛtāḥ MatsP_16.24d
caturaṅgo mahāyaśāḥ MatsP_48.95d
caturaṅghris trilocanaḥ MatsP_131.29f
caturaśītikaiścaiva MatsP_145.10a
caturastānsa rājarṣir MatsP_24.64c
caturastvilinātmajāt MatsP_49.10b
caturasramudaṅmukham MatsP_83.10d
caturasramudaṅmukham MatsP_93.87b
caturasraṃ ca parito MatsP_58.22c
caturasraṃ tu sarvataḥ MatsP_93.121b
caturasraṃ samantataḥ MatsP_93.94d
caturasraṃ samantataḥ MatsP_102.3d
caturasraṃ samantācca MatsP_81.13a
caturasraṃ samantāttu MatsP_93.89c
caturasraḥ samāhitaḥ MatsP_113.13b
caturasraḥ samucchritaḥ MatsP_113.37d
caturasrā tathā ramyā MatsP_119.20c
caturasrā manoharā MatsP_119.23b
caturasrāmudaṅmukhām MatsP_93.8d
caturasrā samantācca MatsP_93.127a
caturasrāṃ caturmukhām MatsP_58.6d
caturaḥ sāmavedinaḥ MatsP_69.44d
caturāśītisūcchritaḥ MatsP_113.40b
caturo niyatānvarṇān MatsP_48.28c
caturo vātha vā tasya MatsP_72.41c
caturtham abhavat paścād MatsP_3.38a
caturthasya punaḥ kāryaṃ MatsP_18.20a
caturthaṃ tu tathā śṛṇu MatsP_119.33b
caturthaṃ tu vadāmyataḥ MatsP_15.24d
caturthaṃ śrutakarmāṇaṃ MatsP_50.52c
caturthaṃ somamīśvaram MatsP_171.46d
caturthaḥ parvato droṇo MatsP_122.56a
caturthāṃśena vatsaḥ syād MatsP_82.6c
caturthāṃśena viṣkambha- MatsP_84.3c
caturthāṃśena viṣkambha- MatsP_90.2c
caturthīkarma kartavyaṃ MatsP_58.48a
caturthī jalasaṃjñitā MatsP_82.18d
caturthī hlādinītyuktā MatsP_122.72c
caturthe 'hni tathotsavaḥ MatsP_59.15d
caturtho ghṛtasaṃvṛtaḥ MatsP_13.7f
caturtho 'mṛtamanthanaḥ MatsP_47.43b
caturtho harivāhanaḥ MatsP_50.27d
caturtho hemaparvataḥ MatsP_83.5b
caturthyaṅgārakadine MatsP_72.27a
caturthyāṃ tvaddine narāḥ MatsP_72.17b
caturthyāṃ naktabhugdadyād MatsP_101.61a
caturdantairgandhavadbhiḥ MatsP_148.52a
caturdaśa sahasrāṇi MatsP_53.32a
caturdaśasu tāvanto MatsP_144.105a
caturdaśasu tāvanto MatsP_145.3c
caturdaśīṣu sarvāsu MatsP_95.18a
caturdaśe tu samprāpte MatsP_55.20a
caturdaśeṣu vartante MatsP_126.34c
caturdaśaiva manavaḥ MatsP_114.1c
caturdaśottaraṃ cānyac MatsP_12.27c
caturdaśyāmathāpi vā MatsP_96.2d
caturdaśyāṃ tu naktāśī MatsP_101.67a
caturdaśyāṃ nirāhāraḥ MatsP_95.7a
caturdviguṇapīnāṃsaṃ MatsP_172.23a
caturbāhustadā jāto MatsP_47.2c
caturbhāgeṇa kalpayet MatsP_89.3d
caturbhiradhamaḥ smṛtaḥ MatsP_84.2d
caturbhir ebhiḥ pṛthunāmadheyo MatsP_8.12a
caturbhirbahvṛcairhomas MatsP_69.43c
caturbhirmadhyamaḥ prokto MatsP_92.2c
caturbhiḥ saṃpravarṣati MatsP_128.24d
caturbhiḥ sāgarairyukto MatsP_174.12a
caturbhiḥ sārathiṃ cāsya MatsP_150.235a
caturbhiḥ snapanaṃ dvijaiḥ MatsP_93.50d
caturbhujaṃ hemamaye niviṣṭaṃ MatsP_72.34c
caturbhujaḥ śvetaromā MatsP_94.3c
caturbhujāminduyutāṃ MatsP_63.24c
caturbhūtāvaśiṣṭe 'smin MatsP_128.4a
caturmāsaṃ dvijātaye MatsP_101.62b
caturmukhatvam agamat MatsP_3.1a
caturmukhasya yā lakṣmīr MatsP_82.14a
caturmukhaṃ kumbhamukhe nidhāya MatsP_61.46c
caturmukhaṃ tadā prāha MatsP_154.28c
caturmukhaḥ sa bhagavān MatsP_2.36e
caturmukhāllabdhavarās MatsP_6.25a
caturmukho yaḥ sa trilocanaśca MatsP_138.38b
caturyugakṛtā kvacit MatsP_122.40b
caturyugasya saṃkhyātā MatsP_142.28c
caturyugākhyā vyākhyātā MatsP_142.37c
caturyugāṇāṃ sarveṣām MatsP_144.102a
caturyugāṇi yāni syuḥ MatsP_142.1a
caturyugāntaparyāye MatsP_172.17a
caturyugābhisaṃkhyāte MatsP_168.11a
caturyojanavistīrṇaṃ MatsP_153.161a
caturyojanavistṛtam MatsP_148.40b
caturlakṣapramāṇena MatsP_53.9c
caturlakṣamidaṃ proktaṃ MatsP_53.58a
caturlokasamanvitaḥ MatsP_2.12d
caturvaktraḥ svayaṃ prabhuḥ MatsP_125.16b
caturvaktreṇa nārada MatsP_100.2b
caturvarṇāḥ salīlāśca MatsP_133.29c
caturviṃśatidhā yena MatsP_49.76a
caturviṃśatsahasrāṇi MatsP_53.40c
caturviṃśatsahasrāṇi MatsP_113.12e
caturviṃśatsahasrāṇi MatsP_113.19c
caturviṃśasahasrāṇi MatsP_53.18e
caturviṃśe yuge rāmo MatsP_47.244a
caturvedeṣu yatpuṇyaṃ MatsP_106.48a
caturṣu ca namo 'stu te MatsP_47.166d
caturṣu yuktāścatvāro MatsP_174.20a
caturṣvapi ca kumbheṣu MatsP_68.24a
caturhastapramāṇaṃ ca MatsP_69.37c
caturhastasamāyuktaṃ MatsP_102.3c
caturhastāyataṃ punaḥ MatsP_93.93b
caturhastāṃ śubhāṃ kuryād MatsP_69.37a
caturhastāṃ śubhāṃ vedīṃ MatsP_58.6c
catuścakraṃ suvipulaṃ MatsP_173.2c
catuṣkoṇeṣu tānkṛtvā MatsP_72.32a
catuṣpadaṃ dvipadaṃ cāpi sarva MatsP_39.11c
catuṣpadā dvipadāḥ pakṣiṇaśca MatsP_39.20a
catuṣpadāni sattvāni MatsP_171.62a
catuṣpadāya medhyāya MatsP_47.140c
catuḥśālottamāni ca MatsP_130.16d
catuḥśīrṣāḥ pañcaśīrṣāḥ MatsP_163.55c
catuḥṣaṣṭisahasrāṇi MatsP_142.26c
catvāraścāśramāḥ samyag MatsP_167.29c
catvāraścaiva diggajāḥ MatsP_125.17d
catvārastatsamāśritāḥ MatsP_121.63b
catvārasturagābhavan MatsP_133.31d
catvāraste mahātmānas MatsP_124.94c
catvāraḥ karakāḥ kāryā MatsP_72.31a
catvāraḥ puruṣottama MatsP_43.15d
catvāraḥ salilākarāḥ MatsP_169.14d
catvāri karmāṇi bhayaṃkarāṇi MatsP_39.25a
catvāri ghṛtapātrāṇi MatsP_64.14a
catvāri niyutāni syur MatsP_142.27a
catvāri bhārate varṣe MatsP_114.57a
catvāri bhārate varṣe MatsP_142.17a
catvāri munisattamāḥ MatsP_58.47d
catvāri śṛṅgāṇi ca rājatāni MatsP_83.16a
catvāri saktupātrāṇi MatsP_64.15c
catvāriṃśacca pañca ca MatsP_124.46d
catvāriṃśattathaiva ca MatsP_51.6d
catvāriṃśatsahasrāṇi MatsP_142.34a
catvāro devavarcasaḥ MatsP_9.7b
catvāro 'pi varānane MatsP_30.20b
catvāro bhuvamanyavaḥ MatsP_49.35d
catvāro lavaṇodadhim MatsP_121.78b
catvāro lokaviśrutāḥ MatsP_43.12d
catvāro lokaviśrutāḥ MatsP_48.19b
catvāro lokaviśrutāḥ MatsP_49.50b
catvāro vā vimatsaraḥ MatsP_93.106d
catvāro vedavedinaḥ MatsP_93.104d
catvāryāhuḥ sahasrāṇi MatsP_142.19a
catvāryāhuḥ sahasrāṇi MatsP_165.1a
candanaṃ kuṅkumodakam MatsP_64.16b
candanaṃ gandhado yathā MatsP_138.44d
candanaṃ netrapaṭṭaṃ ca MatsP_64.21c
candanaṃ vastrayugmaṃ ca MatsP_66.14c
candanāguruṇā tadvat MatsP_93.143c
candanāścaiva medhyāśca MatsP_128.19c
candanenānuliptāṅgaṃ MatsP_117.6a
candanenābhiṣecitāḥ MatsP_69.49b
candanenāṣṭapattrakam MatsP_98.3b
candanodakapuṣpaiśca MatsP_98.8a
candra ṛkṣagrahāḥ sarve MatsP_128.28c
candrakāntastathā droṇaḥ MatsP_121.73c
candrakhaṇḍanṛmuṇḍālī- MatsP_153.17a
candrakhaṇḍaṃ pitāmahaḥ MatsP_154.435d
candragrahe vinirvṛtte MatsP_67.21c
candrataḥ ṣoḍaśo bhāgo MatsP_128.63a
candratārāgrahaiḥ sarvaiḥ MatsP_128.20e
candratārārkasaṃkāśam MatsP_92.14a
candraprabhābhirvipulaṃ MatsP_174.50a
candraprabhāmaruṇasārathinābhibhūya MatsP_139.47a
candraprabhāś candravarṇāḥ MatsP_113.54a
candraprabho nāma giriḥ MatsP_121.6c
candraprasthastathādrirāṭ MatsP_163.87d
candrabimbasamaprabhāḥ MatsP_118.71d
candrabhā iti ca smṛtā MatsP_122.72d
candrabhāgā irāvatī MatsP_133.23b
candrabhāgā dṛṣadvatī MatsP_22.20b
candrabhāgāmirāvatīm MatsP_51.13d
candrabhāskaravarṇābhair MatsP_136.14c
candrabhūryavyatīpāte MatsP_141.53a
candramāśca sanakṣatrair MatsP_162.7a
candramāśca sanakṣatrair MatsP_163.41a
candramāḥ sūryamaṇḍalāt MatsP_141.46d
candramāḥ sravate sudhām MatsP_141.19d
candralokaphalapradam MatsP_101.75d
candralokamavāpnoti MatsP_57.26e
candravatpariveṣṭitaḥ MatsP_122.77b
candravratamidaṃ proktaṃ MatsP_101.75c
candraśītalagātrāśca MatsP_113.54c
candraścakre dvitīyakam MatsP_150.135d
candraścandranibhānanāḥ MatsP_139.3b
candraścandrāṃśutāpanaḥ MatsP_6.11b
candrasūryagrahā iva MatsP_163.11d
candrasūryagrahā divi MatsP_127.14b
candrasūryāṃśusaṃkāśaiḥ MatsP_163.77a
candrasūryoparāgayoḥ MatsP_67.24d
candrasūryau jahuḥ kāntiṃ MatsP_147.23c
candrasūryau sanakṣatrāv MatsP_114.70a
candrasaumyatarānanam MatsP_132.20b
candrastoyadharairiva MatsP_135.17d
candrasya pārśvopagatair vicitrā MatsP_139.43d
candrasyāpyāyate tanuḥ MatsP_126.58b
candrasyāpyāyitā tanuḥ MatsP_141.24d
candraḥ prabhābhiḥ kurute 'dhirājyam MatsP_139.25d
candraḥ ṣaḍaṅgulaḥ kāryo MatsP_57.19c
candrā ca vṛṣaparvaṇaḥ MatsP_6.22b
candrāṭṭahāse taruṇapradoṣe MatsP_139.22b
candrātapena saṃpṛktā MatsP_155.2a
candrādityagrahairiva MatsP_163.9d
candrādityagrahaiḥ saha MatsP_113.5b
candrādityapathānugam MatsP_153.119d
candrādityāvaśvinau ca MatsP_148.86a
candrādityoparāge tu MatsP_67.1a
candrādityo 'parāhṇe tu MatsP_141.39c
candrādityau grahaiḥ saha MatsP_125.6b
candrādityau prakāśataḥ MatsP_124.3b
candrārkakiraṇoddyotaṃ MatsP_172.24a
candrārkagrahanakṣatrā MatsP_128.77c
candrārkagrahanakṣatreṣv MatsP_128.51a
candrārkamukuṭaṃ kvacit MatsP_117.5b
candrārkavāhano nityam MatsP_93.69c
candrārkaśakraśaktiryā MatsP_82.13c
candrārkāvamitadyutī MatsP_148.96d
candrārkau dīpamārgeṣu MatsP_148.30a
candrāvayavabhūṣaṇaḥ MatsP_135.5d
candrāvayavalakṣmāṇaṃ MatsP_132.20a
candrāṃśubhirbhāsamānam MatsP_139.21a
candre lekhopari sthite MatsP_141.35d
candro jṛmbhati so 'mbaram MatsP_139.15d
candro 'trinayanodbhavaḥ MatsP_139.17d
candro 'tha kundakusumākarahāravarṇo MatsP_139.46a
candrodaya iva grahāḥ MatsP_139.20f
candrodayātsamudbhūtaḥ MatsP_135.18a
candrodayātsamudbhūtaḥ MatsP_135.38a
candroparāgakaluṣaṃ MatsP_67.15c
candroparāgajāṃ pīḍāṃ MatsP_67.16c
candroparāgasambhūtām MatsP_67.10c
candroparāgaṃ samprāpya MatsP_67.3a
candro 'yaṃ dvijarūpeṇa MatsP_57.22c
capalaścapalāḥ śriyaḥ MatsP_148.6b
capalaḥ śvetavāhanaḥ MatsP_176.8d
capalāśca gaṇāstasthur MatsP_154.493a
capalo rañjitānanaḥ MatsP_154.542d
camarān sṛmarāṃścaiva MatsP_118.55e
camasādhvaryavastatra MatsP_23.22a
camūśca sā durjayapattrisaṃtatā MatsP_148.102c
campakāśca manoramāḥ MatsP_161.57d
campanāmā babhūva ha MatsP_48.97b
campasya tu purī campā MatsP_48.97c
cara kāmān yathepsitān MatsP_33.29d
caraṇākrāntamūrdhajā MatsP_146.31d
caraṇāśrayam arthavit MatsP_154.413d
caraṇairvyabhicāribhiḥ MatsP_154.146d
caraṇau padmasaṃkāśāv MatsP_154.191a
carataḥ pṛthivīṃ sarvāṃ MatsP_167.30c
carate ṛkṣamaṇḍalam MatsP_125.36d
'caradabdasahasrakam MatsP_146.59b
carangṛhasthaḥ kathameti devān MatsP_40.1a
carantī na bibhemi te MatsP_32.20d
caran deśānekacaraḥ sa bhikṣuḥ MatsP_40.5d
carannasāvudīcyāṃ ca hy MatsP_124.66a
caravaḥ pratidaivatam MatsP_58.14b
caravaḥ pratidaivatam MatsP_93.32d
carācaraguruṃ vibhum MatsP_154.28d
carācaraguruḥ śrīmān MatsP_161.9a
carācaravināśāya MatsP_163.41c
carācarasamanvitāḥ MatsP_52.22b
carācarasya jagataḥ MatsP_154.527c
carācaraṃ jagadakhilaṃ hyapūrayan MatsP_154.465d
carācarācāravicāravaryam MatsP_154.267a
carācarāṇi bhūtāni MatsP_153.166c
carācarāṇi bhūtāni MatsP_154.485c
carācare bhūtasarge MatsP_154.168a
carāmi mahadatyugraṃ MatsP_133.3c
caritaṃ budhaputrasya MatsP_115.1a
caritārthaḥ sasainikaḥ MatsP_47.251b
caritārthaḥ sasainikaḥ MatsP_47.253b
caritairupabṛṃhitam MatsP_53.42d
cariṣṇur īḍyaḥ sumatir MatsP_9.33c
cariṣyāmi yathecchayā MatsP_33.30d
carubhakṣādikaṃ punaḥ MatsP_93.31b
caruṃ gokṣīrasaṃyutam MatsP_68.16d
caruṃ gokṣīrasaṃyutam MatsP_69.41b
caruṃ ca putrasahitā MatsP_68.35c
caruṃ ca samamuṣṭibhiḥ MatsP_16.23b
caretsograṃ tapastataḥ MatsP_41.3d
carennṛśaṃsaṃ hi na jātu rājā MatsP_41.16d
careyaṃ dharmamuttamam MatsP_31.21d
careyaṃ yauvanena te MatsP_33.21d
careyaṃ viṣayānaham MatsP_24.61d
careyaṃ viṣayānaham MatsP_33.3d
carma cotkṛtya bhairavam MatsP_153.50d
carma codayakhaṇḍendu- MatsP_150.123a
carmaṇvatī ca sindhuśca MatsP_163.62a
carmaparītatanuḥ śaśimaulī MatsP_154.476b
carmalambottarīyakam MatsP_154.231d
carmaśūlī varapradaḥ MatsP_94.7b
caladdhvajapravarasahasramaṇḍitaṃ MatsP_154.468a
caladhvajairvrajata vihāraśālibhiḥ MatsP_154.458b
calanmatsyāvalibhruvam MatsP_116.11f
calitaṃ te punardharmaṃ MatsP_124.100a
calitāmaracāmaraiḥ MatsP_159.35b
cavyakaiḥ kāmivallabhaiḥ MatsP_118.15d
cākāśasya taleṣu ca MatsP_140.58d
cākṛtvā pādadhāvanam MatsP_131.44b
cākṣuṣastu manuścaiva MatsP_171.49c
cākṣuṣasya sutā daśa MatsP_9.25b
cākṣuṣasyāntare devā MatsP_9.23c
cākṣuṣasyāntare proktā MatsP_9.24c
cākṣuṣasyāntare manoḥ MatsP_6.3b
cākṣuṣasyāntare manoḥ MatsP_115.8b
cākṣuṣasyānvaye rājā MatsP_115.8a
cākṣuṣāntarasaṃkṣaye MatsP_2.14d
cāgresaramahārathāḥ MatsP_148.57d
cācāryaścaiva tadvidhaḥ MatsP_59.4b
cājapālastato nṛpaḥ MatsP_12.49b
cāṭuyuktamatho karma hy MatsP_154.40c
cātapatrairmahādrumaiḥ MatsP_140.4b
cāturvarṇyasamanvitāḥ MatsP_122.28d
cāturvarṇyasamo varṇaiś MatsP_113.37c
cāturvarṇyastu sauvarṇo MatsP_113.12c
cāturvarṇyasya caiva hi MatsP_145.56d
cāturvarṇyasya vaikṛtyād MatsP_165.8c
cāturhotraprayojakāḥ MatsP_133.29b
cātmānaṃ tapasā girim MatsP_155.9b
cādahattripure 'nalaḥ MatsP_140.67d
cādāya dvāri tiṣṭhati MatsP_154.3b
cādṛśyatvamupāgatāḥ MatsP_138.42d
cānumāsaṃ samarcayet MatsP_62.32d
cāndrāyaṇaṃ ca yaḥ kuryād MatsP_101.75a
cānnadānena saptadhā MatsP_141.62d
cānyeṣāṃ tu dhvajāstathā MatsP_148.48b
cāpatūṇeṣv anūnagāḥ MatsP_133.26b
cāpalyamūrdhni vidhvasta- MatsP_154.222a
cāpairvisphāryamāṇaiśca MatsP_175.5c
cāmaragrāhiṇī kīrtiḥ MatsP_24.14a
cāmarāsanadarpaṇaiḥ MatsP_55.23b
cāmarāsanasaṃyutām MatsP_71.13b
cāmuṇḍā mūrdhnyabandhayat MatsP_154.436d
cāmṛtā vindhyakandare MatsP_13.41b
cāraṇāśca nabhogatāḥ MatsP_135.43b
cārayāmāsa vai tapaḥ MatsP_168.1b
cārasyānte viśatyarkaṃ MatsP_125.37a
cārādhyaiva pinākinam MatsP_12.8b
cāritraṃ mandapannagam MatsP_171.54b
cārukeśī ghṛtācī ca MatsP_161.75c
cārucāmīkaraprabhaiḥ MatsP_136.15b
cārudeṣṇaśca sāmbaśca MatsP_46.26c
cārudeṣṇaṃ raṇe śūraṃ MatsP_47.15c
cārubhadraṃ sucārukam MatsP_47.16d
cāruratnaśirojjvalam MatsP_119.35d
cārurūpaṃ rathasya te MatsP_133.21d
cāruroha rathaṃ haraḥ MatsP_133.53d
cāruhāsaṃ kaniṣṭhaṃ ca MatsP_47.16e
cāro vātaśca dvāvetau MatsP_126.16a
cārjunasya mahātmanaḥ MatsP_50.89d
cāṣṭamyāṃ kṣīrabhojanam MatsP_76.4b
cikīrṣitaṃ hi me brahmaṃs MatsP_47.174c
cikrīḍurasibhiḥ śubhrair MatsP_174.32c
cikrīḍuste śataghnībhiḥ MatsP_173.29c
cikṣepa gajarāḍiva MatsP_140.27d
cikṣepa dānavendrāya MatsP_153.203c
cikṣepa dānavendrāya MatsP_153.209a
cikṣepa pramathāgraṇīr MatsP_140.35d
cikṣepa mudgaraṃ ghoraṃ MatsP_150.6c
cikṣepa mūrdhni saṃkruddho MatsP_150.71c
cikṣepa yamamūrdhani MatsP_150.28b
cikṣepa vegāddaityendro MatsP_153.66c
cikṣepa senāpataye 'bhisaṃdhya MatsP_151.34c
cikṣepānyānkareṇa tu MatsP_153.30d
cikṣepāśvirathaṃ prati MatsP_150.198b
cikṣepāstrāṇi siṃhasya MatsP_162.18c
cicheda ca dhanūṃṣi tu MatsP_153.181d
cicheda ca nanāda ca MatsP_138.46b
cicheda jyāmathaikena MatsP_150.57c
cicheda tilaśaḥ kruddho MatsP_150.229c
cicheda tilaśo raṇe MatsP_151.18b
cicheda daśadhākāśe MatsP_153.80a
cicheda niśitaiḥ śaraiḥ MatsP_150.78d
cicheda puṅkhadeśeṣu MatsP_153.175a
cicheda bāṇajālaṃ tad MatsP_150.77c
cicheda mahiṣāsuraḥ MatsP_151.15d
cicheda rathakūbaram MatsP_150.194d
cicheda ripuvaktrāṇi MatsP_150.90a
cicheda laghusaṃdhāno MatsP_150.62a
cicheda vṛtrahantā vai MatsP_7.57a
cicheda śataśo daityo hy MatsP_150.68c
cicheda śaravarṣeṇa MatsP_150.5a
cichedātha dhanurviṣṇor MatsP_151.15a
cichedāsya śaravrātān MatsP_150.120a
citābhasma samādhāya MatsP_154.442a
cittaprasādajananaṃ MatsP_154.515a
cittabhramavināśanam MatsP_68.5d
cittavisaṃṣṭhulatā gururāgāt MatsP_154.478b
cittavyākulakārakaḥ MatsP_131.15b
cittavyāmohanākārāṃ MatsP_158.21c
cittaṃ daityasya tadratham MatsP_150.42b
citte brahmakalā nāma MatsP_13.52c
citrakandarasaṃsthānaṃ MatsP_154.304a
citrakarmāmaradviṣaḥ MatsP_150.120d
citrakalpadrumāśrayam MatsP_148.9b
citrakūṭastathaiva ca MatsP_22.64d
citrakūṭā tathaiva ca MatsP_114.25d
citrakūṭe tathā sītā MatsP_13.38c
citraguptasya cājñātam MatsP_93.41a
citraguptāya vai namaḥ MatsP_102.23d
citrapañcapatāke tu MatsP_151.2c
citrabhānuryadā bhavet MatsP_124.50b
citrayodhī janārdanaḥ MatsP_152.3b
citraratnapariṣkṛtam MatsP_148.97d
citrarūpāṃ kathāmiva MatsP_136.12d
citralekhāmathorvaśīm MatsP_24.23d
citralekhā śucismitā MatsP_161.75b
citravarmarathāyudhāḥ MatsP_148.87b
citravallīphalaṃ tadvat MatsP_96.10c
citravetralatākule MatsP_154.120b
citraśastrāstrasaṃhatim MatsP_153.32b
citraśālāviśālāni MatsP_130.16c
citraścitrarathaścāsya MatsP_44.17c
citrasānumahāgiriḥ MatsP_123.13d
citrasānuḥ sthito mahān MatsP_123.14d
citrasenaśca gandharvas MatsP_126.14a
citrasenaśca gandharvaḥ MatsP_126.18c
citraṃ nānāguhāgṛham MatsP_148.8d
citraṃ lokaṃ sanātanam MatsP_164.9d
citrākṣyau dve kumāryau tu MatsP_46.12c
citrāmbaraścoddhṛtakeśapāśaḥ MatsP_139.42a
citrāya rohitāya ca MatsP_47.137d
citrāsu saṃpūjyatamaṃ murāreḥ MatsP_54.19b
citrāstrakavacojjvalau MatsP_150.191d
citrāstrairastrakovidaḥ MatsP_150.190d
citreṣvāyataneṣu ca MatsP_11.33b
citraudanaṃ ca ketubhyaḥ MatsP_93.20e
cintayañjalamadhyastho MatsP_167.20a
cintayantīti dadṛśe MatsP_11.53c
cintayansa punaḥ punaḥ MatsP_103.3b
cintayansa punaḥ punaḥ MatsP_103.8b
cintayaṃstapasā yukto MatsP_147.9c
cintayātha parītātmā MatsP_44.53c
cintayānaḥ punaḥ punaḥ MatsP_105.12b
cintayāmāsa cetasā MatsP_158.2b
cintayāmāsa dānavaḥ MatsP_159.29b
cintayāmāsa dharmajñā MatsP_31.7a
cintayāmāsa buddhyā vai MatsP_160.12c
cintayāmāsa bhāminī MatsP_11.52b
cintayāmāsa sa tadā MatsP_159.38a
cintayāviṣṭaduḥkhārtā MatsP_32.1c
cintayitveti madano MatsP_154.226a
cintayiṣyāmi tatra vai MatsP_154.295d
cintāmaṇiprabhṛtayo MatsP_154.430c
cintāvaśamupāgataḥ MatsP_103.20d
cintāṃ hṛdi samudvahan MatsP_154.143d
cirapravṛttāni yugasvabhāvāt MatsP_144.107b
ciraṃ vihṛtyātha jagāma tārāṃ MatsP_23.31c
cirācca mriyate janaḥ MatsP_122.3d
cirācca mriyate janaḥ MatsP_122.93b
cirābhyāse na mohitāḥ MatsP_47.197d
ciribilvaiḥ samākulaiḥ MatsP_118.22b
cirbhiṭasya pratānaiśca MatsP_118.28a
cīrakṛṣṇājinadharā MatsP_47.88c
cīrakṛṣṇājinadharā MatsP_144.72c
cīracarmājinadharāḥ MatsP_47.260a
cīrṇavān vipulaṃ tapaḥ MatsP_1.11b
cīrṇaṃ nānyena kenacit MatsP_47.122b
cukopa bhārgavasteṣām MatsP_47.201a
cukopātha satī dehaṃ MatsP_13.14c
cukruśurdānavāḥ prekṣya MatsP_135.57c
cukrodha bhṛgurīśvaraḥ MatsP_47.104b
cumbane pramadā yathā MatsP_131.29d
cūtapallavasaṃchannaṃ MatsP_93.21c
cūtāṅkurāstraṃ sasmāra MatsP_154.207c
cūtā nīpāḥ prasthapuṣpāḥ MatsP_161.56c
cūrṇīkṛtamahāvīci- MatsP_43.34a
cūrṇairudvartayāmāsa MatsP_154.502a
cūrṇyante 'bhihatā daityāḥ MatsP_135.37c
cūlikā yavanāstathā MatsP_50.76b
cetanācetanaṃ jñātvā MatsP_145.54c
cetanācetaneṣviha MatsP_51.41d
cetanādhikṛtaṃ sarvaṃ MatsP_145.67c
cetanārthaṃ pravartate MatsP_145.66b
cetanenāpyadhiṣṭhitam MatsP_145.66d
cetasaścāpi nirvṛtiḥ MatsP_154.329d
cetasā satataṃ girau MatsP_156.6b
cetaḥ śāntaṃ ca dehinām MatsP_154.98d
cetyetallakṣaṇaṃ smṛtam MatsP_145.55b
ceratustau vigalitau MatsP_170.22c
cerurdaityavadhe hṛṣṭāḥ MatsP_153.27e
cerurmanmathacāratām MatsP_139.14d
cerurvyāttānanā divi MatsP_174.33d
celaḥ kimpuruṣo 'bhavat MatsP_12.11d
celurmahīdharāḥ sarve MatsP_147.22c
celuḥ śikhariṇo mukhyāḥ MatsP_150.209c
ceśānāya sucakṣuṣe MatsP_47.152d
ceśvarān brahmavādinaḥ MatsP_48.64b
ceṣostejo rathāṅgadhṛk MatsP_133.41d
ceṣṭā nānāvidhākārāḥ MatsP_120.3c
ceṣṭāyai karmaṇāmahaḥ MatsP_142.5d
caikatvena vyavasthitāḥ MatsP_2.9d
caikaikaśatayojanam MatsP_129.31b
caitanyātsiddhirucyate MatsP_145.76b
caitānpunaḥ sarvadiśādhināthān MatsP_8.9b
caitramāsaṃ samāsādya MatsP_54.8c
caitrasya bahule pakṣe MatsP_159.4a
caitrasyaiva site pakṣe MatsP_159.5a
caitrādicaturo māsāñ MatsP_101.31a
caitrā pariṇatā satī MatsP_44.32d
caitrā pariṇatā satī MatsP_44.36b
caitre tu mallikāśokair MatsP_62.24a
caitre māsi site pakṣe MatsP_7.10a
caidyoparicarājjajñe MatsP_50.26c
caidyoparicaro vīro MatsP_50.26a
cotkṣubhyamāṇaḥ sa rathe 'mbarasthaḥ MatsP_138.39b
codantaṃ varṇitaṃ muhuḥ MatsP_53.35b
codayāmāsa śanakais MatsP_154.142c
codayāmāsa sainyāni MatsP_150.88a
coditaḥ kāladharmataḥ MatsP_161.27b
coditaḥ śailamahiṣī- MatsP_154.145a
coditena kapardinā MatsP_133.59b
codito devarājena MatsP_175.22c
codito himabhūdharaḥ MatsP_154.274b
codyamānaṃ sisṛkṣayā MatsP_3.23b
codyamānā balena ca MatsP_136.34d
corajātīṃstathaiva ca MatsP_144.58b
colaḥ karṇastathaiva ca MatsP_48.5b
colāḥ kulyāstathaiva ca MatsP_114.46d
caurairapahṛtāḥ sarvā MatsP_70.24e
caurairapi jite 'rjune MatsP_70.12b
cauryaṃ bhavati nāhuṣa MatsP_32.35d
cchandayāmāsa vai balim MatsP_48.59d
cchavivaktrasaroruhām MatsP_154.86d
cyavanastasya putrastu MatsP_50.24c
cyavanasya kṛmiḥ putra MatsP_50.25a
cyavanasya tu śāpena MatsP_68.9c
cyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ MatsP_37.5b
chakracāpaviḍambakam MatsP_154.585b
chatakoṭipravistaram MatsP_53.10d
chatadrusalile hrade MatsP_22.12b
chatamasya tathābhavat MatsP_12.27d
chatānyaṣṭādhikāni ca MatsP_142.31d
chattrayā cāticchatrayā MatsP_118.29**b
chattraṃ ca me mauktikajālabaddham MatsP_148.37f
chatramindukarodbhāsi MatsP_154.490c
chatrubhiścāparājitaḥ MatsP_101.28d
chatrumarmavibhedinaḥ MatsP_150.55d
chatraiścāmarajālaiśca MatsP_159.7c
chadmanā brahma tiṣṭhati MatsP_111.9b
chandayitvā nivāritaḥ MatsP_154.48b
chandāṃsi ca sasarjādau MatsP_4.29c
chandogaḥ paścime japet MatsP_93.133d
chandobhirvājirūpaistair MatsP_125.41a
chandorūpaiśca tairaśvair MatsP_126.43a
channā kācic cirātprāptā MatsP_120.15c
chambhor vā keśavasya ca MatsP_101.25b
chayanāsanabhojanaiḥ MatsP_144.39d
charānraṇaviśāradān MatsP_44.37b
chareṇāmitavikramaḥ MatsP_10.12b
charkarāghṛtapāyasaiḥ MatsP_77.8b
chalyaṃ somastamonudaḥ MatsP_133.41b
chākhināṃ saphalāḥ phalāḥ MatsP_118.69d
chāgalāṇḍaṃ tathaiva ca MatsP_22.71b
chāgalāṇḍe pracaṇḍā tu MatsP_13.42a
chātan mahānadbhutavīryasattvaḥ MatsP_138.36b
chādayanto nabhastalam MatsP_172.13d
chādayāṃcakrire meghā MatsP_163.19c
chādayitvātmano dehaṃ MatsP_168.1c
chādyamānau dharmaśīlau MatsP_170.15c
chāpāttasya mahātmanaḥ MatsP_50.62b
chāyayā dṛśyate kvacit MatsP_4.9b
chāyā na parivartate MatsP_163.50b
chāyāyāṃ janayāmāsa MatsP_11.10a
chāyā svaputre 'bhyadhikaṃ MatsP_11.10c
chāye taṃ bhaja bhartāram MatsP_11.6c
chittvā bāhusahasraṃ te MatsP_43.43a
chittvā vajreṇa tāñcharān MatsP_175.12b
chidyamāneṣu pakṣeṣu MatsP_121.78c
chidradarśī sunetrakaḥ MatsP_20.18b
chidreṇa jalasampūrṇam MatsP_69.38c
chindanti tāsāmasurāṅganānāṃ MatsP_139.41c
chinddhi me saṃśayaṃ vibho MatsP_4.2d
chinnadīrghamahākarāḥ MatsP_149.14b
chinnapakṣā ivādrayaḥ MatsP_175.16d
chinnamūlamidaṃ padam MatsP_175.26d
chinnasragdāmahārāśca MatsP_140.13a
chinnāḥ karivarākārā MatsP_136.39c
chinne dhanuṣi govindo MatsP_151.17a
chinnottamāṅgāṅghrikarāḥ karālāḥ MatsP_138.34d
chinnottamāṅgāḥ śarapūritāṅgāḥ MatsP_135.75d
chira ityabhipūjayet MatsP_81.11d
chivaloke mahīyate MatsP_101.26d
chivaḥ sarvauṣadho giriḥ MatsP_121.24b
chiṣṭaśabdaṃ pracakṣate MatsP_145.34b
chukrayoniśca sa smṛtaḥ MatsP_128.30d
chukrasyāpi śacīpatim MatsP_93.14b
chuklamālyāmbaro gṛhī MatsP_61.44d
chuco nāma mahābalaḥ MatsP_12.20b
chubhadā tv ilinā hy abhūt MatsP_49.9d
chubhadāṃ śubhasaptamīm MatsP_74.3d
chubhāṃllokān yena gacchetkrameṇa MatsP_39.21d
chūdrāṇāmantakṛdbabhau MatsP_144.58d
chūdrā dharmārthakovidāḥ MatsP_144.42d
chūlamādāya dīptimān MatsP_133.65b
chṛṇudhvaṃ dvijasattamāḥ MatsP_20.17d
chṛṇu sārasvataṃ vratam MatsP_66.3b
chettumaicchadamarṣaṇaḥ MatsP_150.127b
chaibyasya tanaye hy ubhe MatsP_48.105d
chailarājamukhāmbujāt MatsP_154.175d
chraddhayā ca vimatsaraḥ MatsP_52.20b
chrāddhamindukṣaye sadā MatsP_16.21d
chrāddhaṃ tatra na kārayet MatsP_22.82b
chrutakīrtiṃ dhanaṃjayāt MatsP_50.52b
chvetaścakṣuḥśravāśca vai MatsP_126.51b
jagataśca dayāṃ kuru MatsP_175.53d
jagatastu parīkṣaṇam MatsP_11.20d
jagatastrāsajananaṃ MatsP_175.6c
jagataḥ kaṇṭakasya vai MatsP_159.23b
jagataḥ karmasākṣiṇaḥ MatsP_154.441d
jagataḥ paripālakāḥ MatsP_148.76b
jagataḥ pṛthivīpate MatsP_1.33d
jagataḥ prathamaṃ bhāgaṃ MatsP_174.27a
jagati kaḥ praṇatābhimataṃ dadau MatsP_158.13a
jagati kāṃ ca na vāñchati śaṃkaro MatsP_158.13c
jagato 'tha maharṣibhiḥ MatsP_10.5d
jagato dahanākāṅkṣī MatsP_175.49c
jagatkaṇṭakamuddhara MatsP_153.14b
jagatkṛtvā tamomayam MatsP_150.110b
jagatkleśavināśanam MatsP_23.3b
jagattathā nirghṛṇatāṃ tava spṛśet MatsP_154.400b
jagattrayopasaṃhṛtau same samastadehinām MatsP_153.135b
jagatpālanamekataḥ MatsP_153.166b
jagatyanuṣṭuptathaiva ca MatsP_125.47b
jagatyabhūttumula ivākulīkṛtaḥ MatsP_154.466c
jagat sapātāladivaṃ prataptam MatsP_140.75b
jagatsarvaṃ carācaram MatsP_150.142b
jagatsarvaṃ vibodhase MatsP_102.29d
jagatsaṃharaṇārthāya MatsP_165.23c
jagatsaṃhārabhairavam MatsP_154.247d
jagatsaubhāgyadevatā MatsP_13.18b
jagat sthāsnu cariṣṇu ca MatsP_2.26b
jagatsvāminnamaste 'stu MatsP_102.28c
jagadannena vartate MatsP_83.42d
jagadarthaṃ tvarānvitāḥ MatsP_154.313b
jagadānandakāraka MatsP_93.66b
jagadānandadāyinā MatsP_154.448d
jagadāpūrayattadā MatsP_154.504b
jagadāpūritaṃ sarvair MatsP_154.538c
jagaduddharaṇāyaiṣa MatsP_154.411c
jagade vākyamidaṃ navendumālim MatsP_138.52d
jagaddalanabhairavam MatsP_150.15d
jagaddīpo 'tha bhagavāñ MatsP_150.154c
jagaddharaṇasambhūtaiḥ MatsP_153.171a
jagaddhātryā janārdana MatsP_60.13b
jagaddhāma namo 'stu te MatsP_1.27d
jagaddhṛdayaghaṭṭakaḥ MatsP_150.177d
jagadbabhūvāmararājaduṣṭair MatsP_131.50c
jagadbhakṣye tyajasva mām MatsP_175.51d
jagadyāsyati saṃkṣayam MatsP_2.7d
jagadvidhānaikavidhau jaganmukhe MatsP_154.403a
jagadviśvamidaṃ purā MatsP_143.41b
jagadvīkṣya sa kopena MatsP_61.38c
jagad vedhā ajījanat MatsP_3.29d
jagad vyākulatāṃ yātaṃ MatsP_150.18a
jagannātho nirāmayaḥ MatsP_154.184d
jaganmayaṃ padmavidhiṃ mahārṇave MatsP_169.18d
jagarjuruccaiḥ kṛtasiṃhanādāḥ MatsP_152.35b
jagarjurjaladā dikṣu hy MatsP_150.210a
jagarhe tānṛṣigaṇān MatsP_175.31c
jagāma kakṣāṃ saṃdraṣṭuṃ MatsP_155.34c
jagāma kautukāviṣṭā MatsP_158.39a
jagāma giriśāntikam MatsP_157.19d
jagāma jagatāṃ nāthaḥ MatsP_159.22c
jagāma jagatīsāraṃ MatsP_154.226c
jagāma tapase bhūyaḥ MatsP_11.42c
jagāma tapase rajiḥ MatsP_24.42d
jagāma tapase vanam MatsP_146.42b
jagāma tapase vanam MatsP_146.58d
jagāma tridaśālayāt MatsP_148.15b
jagāma tridivaṃ devo MatsP_148.24c
jagāma tridivaṃ prati MatsP_154.204b
jagāma tridivaṃ balī MatsP_146.46d
jagāma tridivaṃ hṛṣṭaḥ MatsP_175.71c
jagāma tvaritā tūrṇaṃ MatsP_154.85c
jagāma dīnaḥ surabharturantikam MatsP_150.108f
jagāma daityaśca cakāra sarvam MatsP_72.44b
jagāma dvijasattamaḥ MatsP_26.22d
jagāma dhanurādāya MatsP_44.31a
jagāma dharaṇītalam MatsP_150.82b
jagāma nirṛtiḥ kṣipraṃ MatsP_150.133c
jagāma paścāccaraṇair MatsP_153.63a
jagāma bhārgavī veśma MatsP_32.8c
jagāma bhūteśvarasiddhajuṣṭaḥ MatsP_23.37b
jagāma bhūyo 'pi janārdanasya MatsP_151.36e
jagāma mandaragiriṃ MatsP_154.496e
jagāma vṛṣabhadhvajaḥ MatsP_1.8d
jagāma śaraṇaṃ devam MatsP_154.256a
jagāma śivamandiram MatsP_92.28d
jagāma śubhayogena MatsP_154.276a
jagāma sa yathāgatam MatsP_4.21d
jagāma svakamālayam MatsP_146.74b
jagāma svakamālayam MatsP_153.217b
jagāma svagiriṃ śubham MatsP_156.7d
jagāma svapuraṃ hṛṣṭaḥ MatsP_30.37c
jagāma haritaṃ vanam MatsP_32.11d
jagāma harirīśvaraḥ MatsP_161.36b
jagāma harirīśvaraḥ MatsP_163.105d
jagāma himaparvatam MatsP_115.17d
jagāmākāśa eva hi MatsP_161.17b
jagāmātmārthasiddhaye MatsP_21.10d
jagāmātha yathāgatam MatsP_47.202d
jagāmātha viniścayam MatsP_44.53d
jagāmādrisutā drutam MatsP_156.8b
jagāmāvṛtya rodasī MatsP_35.17d
jagāmāśu svamandiram MatsP_154.299d
jagāmendrasya śaṃsitum MatsP_148.60d
jagāmelāvṛtaṃ bhoktuṃ MatsP_12.19a
jagāmopavanaṃ ramyaṃ MatsP_154.272c
jagāmopavanaṃ śambhor MatsP_11.44a
jagur gandharvakiṃnarāḥ MatsP_154.492b
jagurgandharvamukhyāśca MatsP_154.105c
jagurgandharvamukhyāśca MatsP_154.491c
jagur gandharvasattamāḥ MatsP_161.73d
jagurharṣasamāviṣṭā MatsP_147.25a
jaguśca nanṛtuśca vai MatsP_154.492d
jagṛhustaṃ bharadvājaṃ MatsP_49.26e
jagmatustena kāmārthāv MatsP_24.18a
jagmatustau yathāgatam MatsP_31.25d
jagmatuḥ śāpanāśāya MatsP_61.34c
jagmatuḥ svāśramaṃ mudā MatsP_147.19d
jagmurārtiṃ parāṃ mṛdhe MatsP_175.8d
jagmurjagadguruṃ draṣṭuṃ MatsP_154.6a
jagmurdevā yathāgatam MatsP_61.42b
jagmurnanardustu viṣaktahastāḥ MatsP_140.83d
jagmurbhayanipīḍitāḥ MatsP_146.6b
jagmurbhayaṃ sapta tathaiva lokāś MatsP_23.40c
jagmurbhrātṛpathā tadā MatsP_5.11b
jagmuryatparamaṃpadam MatsP_9.6b
jagmur vaivasvatātmajāḥ MatsP_12.11b
jagmustaṃ praṇipatyeśaṃ MatsP_154.55c
jagmuste kṛṣṇamavyayam MatsP_49.68d
jagmuste vai yathāgatam MatsP_143.36d
jagmuḥ svamandirāṇyeva MatsP_154.513c
jagmuḥ svānālayānmudā MatsP_154.108d
jagmuḥ svāneva bhavanān MatsP_160.28c
jagrasustimayo daityān MatsP_138.19c
jagrāha cakramaṣṭāraṃ MatsP_150.194a
jagrāha cakraṃ tapanāyutābham MatsP_151.34a
jagrāha ca gadāṃ divyāṃ MatsP_160.19c
jagrāha taṃ dīrghatamāḥ MatsP_48.45c
jagrāha taṃ sa dharmātmā MatsP_48.58c
jagrāha niśitānbāṇāñ MatsP_150.55c
jagrāha paṭṭiśaṃ daityaḥ MatsP_150.83a
jagrāha paraśuṃ daityo MatsP_150.67c
jagrāha parighaṃ tadā MatsP_152.12d
jagrāha muditaḥ sragvī MatsP_154.491a
jagrāha mudgaraṃ ghoraṃ MatsP_151.19a
jagrāha mudgaraṃ bhīmaṃ MatsP_150.197c
jagrāha vāmahastena MatsP_150.7c
jagrāha vāmahastena MatsP_153.204c
jagrāha vitataṃ dhanuḥ MatsP_150.154d
jagrāha vipulaṃ dhanuḥ MatsP_150.233d
jagrāha śaktimugrāgrām MatsP_151.22a
jagrāha śaktiṃ vimalāṃ MatsP_160.22c
jagrāhātha dhanurdaityaḥ MatsP_150.195a
jagrāhāśvāṃstato 'grajaḥ MatsP_133.51d
jaghanyadivase punaḥ MatsP_126.67d
jaghāna kumbhadeśe tu MatsP_153.40a
jaghāna koṭiśo devān MatsP_153.214c
jaghāna gāḍhāṃ garuḍaṃ śirastaḥ MatsP_152.33d
jaghāna ghananīhāra- MatsP_150.112a
jaghāna pañcabhirbāṇair MatsP_152.11a
jaghāna bhindipālena MatsP_152.10a
jaghāna śakro vajreṇa MatsP_24.49a
jaghānāstrairasaṃkhyeyair MatsP_153.196c
jaghānorasi keśavam MatsP_153.192d
jaghānorasi kṣipramindraṃ subāhuṃ MatsP_153.183c
jaghnatuḥ samare daityaṃ MatsP_150.192a
jaghnurdaityeśvaraṃ sarve MatsP_153.213a
jaghnurnārāyaṇaṃ sarve MatsP_151.8c
jaghnur bṛhaspater dveṣān MatsP_25.31c
jaghnuste vai hy ubhāv api MatsP_49.62d
jaghnuḥ śūlaiśca daityendraṃ MatsP_153.41a
jaghnuḥ sagaruḍaṃ raṇe MatsP_150.224d
jaghne kiṃkarasaṃśrayān MatsP_150.38b
jaghne kumāraṃ gadayā MatsP_160.20a
jaghne ghorāstralāghavāt MatsP_150.157d
jaghne janārdanaṃ cāpi MatsP_152.13a
jaghne piśācamukhyānāṃ MatsP_150.189c
jaghne marmasu tīkṣṇāgrair MatsP_150.193a
jaghne muhūrtamātreṇa MatsP_150.188a
jaghne rathasya mūrdhanyān MatsP_150.41a
jaghne sa koṭīḥ saṃkruddhaś MatsP_150.190c
jaṅgamasthāvarātmanām MatsP_146.19d
jaṅgamasthāvareṣu ca MatsP_125.30b
jaṅgamāni tathaiva ca MatsP_162.9d
jaṅgamāviva parvatau MatsP_170.4d
jaṅgamaiḥ sthāvaraiḥ kena MatsP_143.16c
jaṅghāṃ jānuṃ tathā śāntyai MatsP_63.4c
jaṅghe ca varadāya vai MatsP_81.6b
jaṅghe 'bhipūjye varadāya caiva MatsP_54.9c
jaṅghe vai mohakāriṇe MatsP_70.35b
jaṅghe śokavināśinyai MatsP_64.4c
jaṅghe saubhāgyadāya ca MatsP_7.16b
jajñāte devasaṃnibhau MatsP_45.31d
jajñāte devasaṃmitau MatsP_44.78b
jajñāte dvau sutau varau MatsP_171.57d
jajñire ṛtavastasmād MatsP_141.14c
jajñire ca sutāstasyāṃ MatsP_171.36c
jajñire tu parasparam MatsP_145.70b
jajñire tridaśopamāḥ MatsP_44.71d
jajñire pañca putrāstu MatsP_44.28a
jajñire satyabhāmāyāṃ MatsP_47.17a
jajñe indramaharṣīṇām MatsP_143.16b
jajñe kambalabarhiṣaḥ MatsP_44.83b
jajñe daśarathātmajaḥ MatsP_47.244d
jajñe 'dhisomakṛṣṇākhyaḥ MatsP_50.66c
jajñe paramakopanaḥ MatsP_175.50d
jajñe punaḥ punarviṣṇur MatsP_47.234a
jajñe bāhusahasraṃ vai MatsP_43.19a
jajñe bṛhadanur nṛpaḥ MatsP_49.47d
jajñe yakṣagaṇāṃścaiva MatsP_171.61c
jajñe vipuladakṣiṇaḥ MatsP_44.18b
jajñe vai sarvagaṃ sutam MatsP_50.54d
jajñe śūro mahāyaśāḥ MatsP_46.15d
jajñe śauriḥ kulodvahaḥ MatsP_46.16b
jajñe sarvaguṇopeto MatsP_49.56a
jajñe so 'nuvrato nṛpaḥ MatsP_46.5d
jajñe 'sya mṛgaketanaḥ MatsP_47.23d
jajñe svakulavardhanaḥ MatsP_48.96b
jajvalurdevasainyāni MatsP_153.99a
jajvaluḥ sarvabhūtāni MatsP_148.13c
jajvāla kāyaṃ jambhasya MatsP_153.101c
jajvāla madanastataḥ MatsP_154.239d
jaṭājaṭilakaṃdharaḥ MatsP_157.5b
jaṭāyuṣaḥ karṇikāraḥ MatsP_6.36a
jaṭine brahmacāriṇe MatsP_132.26b
jaṭharaṃ pākaśāsanaḥ MatsP_146.32d
jaṭhare 'sau nṛṇāṃ pacan MatsP_51.28b
jaṭhare havyavāhanaḥ MatsP_69.14b
jaḍā hṛdayavarjitā MatsP_157.2b
jaḍīkṛtadigantaram MatsP_150.17d
jatrudeśe tu pattribhiḥ MatsP_153.78b
janani śumbhaniśumbhaniṣūdanī MatsP_158.16b
jananī brahmadattasya MatsP_15.10a
jananī yā manordevī MatsP_4.24c
jananī lokadharmasya MatsP_154.193a
janane 'pyevameva syāt MatsP_18.4a
jananyatha dilīpasya MatsP_15.19a
janapīḍāvināśanam MatsP_68.3d
janamejayamandire MatsP_6.42d
janamejayam ūcivān MatsP_49.65b
janamejayasya rājarṣer MatsP_48.13a
janamejayaḥ parīkṣitaḥ MatsP_50.57c
janamejayaḥ śatānīkaṃ MatsP_50.65c
janamejayācchatānīkas MatsP_50.65a
janamejayo mahārāja MatsP_48.12c
janayāmāsa koṭiśaḥ MatsP_6.46d
janayāmāsa tanayān MatsP_4.41a
janayāmāsa tasyāṃ tu MatsP_11.8c
janayāmāsa durjayam MatsP_146.43b
janayāmāsa dharmajñān MatsP_6.47c
janayāmāsa dharmataḥ MatsP_6.31b
janayāmāsa dharmātmā MatsP_4.54a
janayāmāsa dharmātmā MatsP_48.63a
janayāmāsa viśrutau MatsP_48.15b
janayāmāsa vai prajāḥ MatsP_48.79d
janayāmāsa vai sutam MatsP_48.101b
janayāmāsa vai surān MatsP_171.45d
janayiṣyati ceśvaraḥ MatsP_154.59d
janayiṣyati taṃ prāpya MatsP_154.53a
janayiṣyati yaṃ śarvā MatsP_154.70a
janayiṣyasi pūrvajam MatsP_48.71d
janastapāya satyāya MatsP_47.163c
janaḥ svacchandaceṣṭitaḥ MatsP_150.24d
janānāṃ vṛttayastisro MatsP_175.34a
janānurāgo naivāsīd MatsP_115.16c
janārdana mayā śrutam MatsP_115.1b
janārdanamayodhayan MatsP_152.5b
janārdanasya śravaṇena samyak MatsP_54.16b
janārdanaiḥ śailakarīndrasaṃnibhaiḥ MatsP_130.28b
janitā katama ṛṣiḥ MatsP_48.30d
janitā cāpi jātasya MatsP_154.150a
janituḥ sa hyasārthakaḥ MatsP_154.149d
jane prītikaraṃ nṝṇāṃ MatsP_101.6e
jantavaśca kṣudhāviṣṭā MatsP_144.74a
jantavaḥ sthāṇujaṅgamāḥ MatsP_154.97b
jantumatsyagaṇākīrṇaṃ MatsP_172.32a
janturjajñe 'tha vaidarbhyāṃ MatsP_44.45a
jantūnāmiha saṃskāro MatsP_123.60a
jantūnāṃ nopapadyate MatsP_154.156b
jantostasyāmajāyata MatsP_44.45d
janma kumbhādagastyasya MatsP_61.20e
janma tasya vṛthā bhūtam MatsP_148.35c
janmadāyā jaganmātuḥ MatsP_154.94c
janma nānāprakārakam MatsP_154.359b
janma nānāprakārāṇāṃ MatsP_146.20a
janmanāṃ śatasāhasraṃ MatsP_99.20a
janmaprabhṛti pāpiṣṭhau MatsP_100.25a
janmamṛtyujarārditāḥ MatsP_154.179b
janmāntarasahasrebhyo MatsP_109.10c
janmāntareṣvapi na putraviyogaduḥkham MatsP_96.24c
janmābhavattava tu lubdhakule 'tighore MatsP_100.11c
janmāyutaṃ sa rājā syāt MatsP_101.22a
janmārbudaṃ surūpaḥ syāc MatsP_101.28c
japannāste udaṅmukhaḥ MatsP_72.28b
japayajñāśca brāhmaṇāḥ MatsP_142.50d
japahomaparaḥ śāntas MatsP_167.16c
japahomādinā naraḥ MatsP_52.25d
japākusumbhakusumaṃ MatsP_60.39c
japāraktottarāsaṅgā MatsP_148.88a
japeyurmanasā devam MatsP_58.37c
japeyuḥ pauruṣaṃ sūktaṃ MatsP_58.33c
jamadagniśca saptaite MatsP_9.28a
jambīrakairbhūstṛṇakaiḥ MatsP_118.36c
jambīraṃ kadalīphalam MatsP_96.6b
jambīraiḥ śvaitakadrumaiḥ MatsP_118.23b
jambūkhaṇḍasya vistāraṃ MatsP_114.60a
jambūdvīpa iti smṛtaḥ MatsP_169.8b
jambūdvīpapatirbhavet MatsP_105.11d
jambūdvīpapatirbhavet MatsP_106.53b
jambūdvīpapatirbhavet MatsP_107.11b
jambūdvīpapramāṇeṇa MatsP_113.23c
jambūdvīpasya vistāras MatsP_113.22a
jambūdvīpasya vistārād MatsP_122.2a
jambūdvīpasya saṃsthānaṃ MatsP_169.8c
jambūdvīpaṃ yathāvidham MatsP_113.7b
jambūdvīpaṃ ratnavaṭaṃ MatsP_163.64c
jambūdvīpātpravartante MatsP_123.41c
jambūdvīpena saṃkhyātaṃ MatsP_122.26c
jambūdvīpo vanaspateḥ MatsP_114.75b
jambūphalarasaṃ pītvā MatsP_114.78a
jambūphalarasāhārā MatsP_114.71c
jambūbhir nṛpajambubhiḥ MatsP_118.19d
jambūmārgaṃ mahāpuṇyaṃ MatsP_22.21c
jambūmūlagatā punaḥ MatsP_114.77b
jambūrasamilāvṛte MatsP_114.77d
jambūvarṣaḥ kimpuruṣaḥ MatsP_114.62c
jambūvṛkṣastathāśvattho MatsP_113.47c
jambūvṛkṣaḥ sanātanaḥ MatsP_114.74b
jambūścaiva nadī puṇyā MatsP_121.67c
jambhakaścaiva saptatyā MatsP_150.223c
jambhakaścoṣṭravāhanaḥ MatsP_151.5b
jambhakaḥ kiṅkiṇījāla- MatsP_148.54c
jambhastīkṣṇaistu sāyakaiḥ MatsP_151.16b
jambhastu karma taddṛṣṭvā MatsP_150.54c
jambhastu vadhyatāṃ prāpto MatsP_153.12c
jambhasya tu dhanādhipaḥ MatsP_150.71d
jambhasyāsīdayomayam MatsP_148.46b
jambhaṃ tu nihataṃ matvā MatsP_150.76a
jambhaṃ dvādaśabhistīkṣṇaiḥ MatsP_151.13c
jambhaṃ pratyudyayau ruṣā MatsP_150.12d
jambhaṃ śaraṇamāgacchad MatsP_153.85c
jambhaḥ krodhapariplutaḥ MatsP_150.56b
jambhaḥ śaktyā mahāraṇe MatsP_151.8b
jambhaḥ svasainyaṃ danujendrasiṃhaḥ MatsP_150.108d
jambhāya tāṃ samuddiśya MatsP_151.22c
jambhāstrakṣatasarvāṅgaṃ MatsP_153.159c
jambho jajvāla kopena MatsP_153.70c
jambho dānavanandanaḥ MatsP_153.76d
jambho 'pi paramekaikaṃ MatsP_150.61c
jambho bhīmaparākramaḥ MatsP_150.10d
jambho bhujagarūpavān MatsP_153.118d
jambho bhūdharasaṃnibhaḥ MatsP_153.97b
jambho ruṣā tam āyāntaṃ MatsP_150.13a
jambho vaco viṣṇumukhānniśamya MatsP_152.33a
jayatīndraśca rudraśca MatsP_135.39c
jayatyasau dhanyataro himācalas MatsP_154.397a
jayatsu vipreṣu tathā MatsP_134.2c
jayadrathaṃ tu rājānaṃ MatsP_48.106a
jayadhvajaśca vaikartā MatsP_43.46c
jayadhvajasya putrastu MatsP_43.47a
jayankolāhale sarvān MatsP_47.53c
jayantastu jayantyāṃ tu MatsP_45.26c
jayantaṃ vijayaṃ caiva MatsP_22.72c
jayanti yāndevagaṇā MatsP_13.4a
jayantīmidamabravīt MatsP_47.113f
jayantīmidamabravīt MatsP_47.170d
jayantī hastināpure MatsP_13.27d
jayantyā hitakāmyayā MatsP_47.181d
jayantyāḥ pāṇimudvahan MatsP_47.177d
jayaśabdaśca devānāṃ MatsP_133.56c
jayaśabdaṃ puraskṛtya MatsP_172.42a
jayaṃ cāpratimaṃ yuddhe MatsP_48.28a
jayaṃ prāpyoddhataṃ daityo MatsP_150.49c
jayaṃ śukreṇa bhāṣitam MatsP_47.225d
jayaḥ puṃsāṃ viśeṣataḥ MatsP_56.1d
jayā tīrthamanuttamam MatsP_22.48b
jayāya tridivaukasām MatsP_147.15d
jayāya prārthito rājā MatsP_24.39c
jayāyai gulphayor dvayoḥ MatsP_60.18d
jayārthaṃ ca divaukasām MatsP_176.2d
jayā varāhaśaile tu MatsP_13.31a
jaye cāniścitātmanām MatsP_140.9b
jayema candrādidigīśvaraiḥ saha MatsP_136.68d
jayaiṣiṇaste jayakāśinaśca MatsP_135.81c
jarayā saṃdhitaś ca saḥ MatsP_50.31d
jarayā saṃdhito yasmāj MatsP_50.32a
jarayāhaṃ praticchanno MatsP_33.30a
jarasā śithilīkṛtaḥ MatsP_33.5b
jarākleśavivarjitaḥ MatsP_123.26b
jarādoṣastvayokto yas MatsP_33.23c
jarā nāma niṣādo 'bhūt MatsP_46.22a
jarābhibhūtaḥ putrān sa MatsP_24.58a
jarāmaraṇavarjitā MatsP_4.31d
jarāmaraṇavarjitāḥ MatsP_4.30d
jarām ārchan mahāghorāṃ MatsP_24.57c
jarāmṛtyubhayaghībhiḥ MatsP_118.31a
jarāmenāṃ praśāstu vaḥ MatsP_24.63b
jarā me pratigṛhyatām MatsP_24.61b
jarāyurmerumukhyāś ca śailās tasyābhavaṃs tadā MatsP_2.33/a
jarā yena dhṛtā mama MatsP_34.23d
jarā valī ca māṃ tāta MatsP_33.2a
jarā valī ca māṃ tāta MatsP_33.26a
jarāśokaklamāpetāṃ MatsP_161.40a
jarāśokasamākulā MatsP_7.5b
jarāsaṃkramaṇe purā MatsP_48.3b
jarāsaṃdhastataḥ smṛtaḥ MatsP_50.32b
jarāsaṃdhasya putrastu MatsP_50.33a
jarāsaṃdho mahābalaḥ MatsP_50.32d
jarāṃ gṛhītvā pracacāra loke MatsP_36.4b
jarāṃ grahītuṃ dharmajña MatsP_33.7c
jarāṃ tv etāṃ tvamanyasmin MatsP_32.38c
jarāṃ prāpto 'si bhūmipa MatsP_32.38b
jarāṃ prāpya yayātistu MatsP_33.1a
jarāṃ mā dehi navayā MatsP_24.65c
jarāṃ mṛtyuṃ tamaścaiva MatsP_48.82c
jarāṃ varṣasahasraṃ me MatsP_33.16c
jarāṃ sadyo 'nvapadyata MatsP_32.36d
jareyaṃ mā viśeta mām MatsP_32.37d
jarjaro dhūrvaho yathā MatsP_150.85d
jalakumbhayutāni ca MatsP_101.30b
jalakumbhānmahāvīrya MatsP_69.42a
jalakumbhī pramārjanī MatsP_52.15d
jalakumbhe ca pūrvavat MatsP_61.36b
jalakumbhe tato vīryaṃ MatsP_61.31c
jalakrīḍāvihāreṣu MatsP_70.20a
jalagarbhā ivāmbudāḥ MatsP_135.40d
jalajasthalajaiḥ puṣpaiḥ MatsP_154.303c
jalajaṃ vātha kurvīta MatsP_17.20a
jalajānāṃ samāśrayaḥ MatsP_119.11b
jalajairupaśobhitām MatsP_116.10b
jalajaiśca tathā vaṇair MatsP_118.37c
jalajaiśca virājitā MatsP_119.22d
jalajaiḥ sthalajairmūlaiḥ MatsP_118.42a
jalatejomaye śukle MatsP_128.38c
jaladā iva durdinam MatsP_135.35d
jaladurgabalādbrahman MatsP_61.7c
jaladhayo lalitoddhatavīcayo MatsP_158.18a
jaladhararāvamṛdaṅgagahvaraḥ MatsP_137.30b
jaladhārābhir ambarāt MatsP_153.104b
jaladhāreti viśrutam MatsP_122.20d
jaladhāro mahāgiriḥ MatsP_122.9d
jaladhīnāṃ mahāvelā MatsP_154.81c
jaladhenusamanvitam MatsP_53.13d
jalapuṣpākṣatodakam MatsP_16.47b
jalapūritaṃ tathā kumbhaṃ MatsP_63.13a
jalapraveśaṃ yaḥ kuryāt MatsP_107.12a
jalamadhye tu kārayet MatsP_58.45d
jalalipsuḥ pratarṣitaḥ MatsP_30.5b
jalavarṣamanantaram MatsP_163.21b
jalavarṣe ca śoṣite MatsP_163.25b
jalavāsī samabhavat MatsP_161.3c
jalasthaistīrthavāsibhiḥ MatsP_22.89b
jalasya pūrṇe kalaśe niviṣṭām MatsP_54.22a
jalaṃ dadyādayācitam MatsP_101.31b
jalādhiparkṣe paripūjanīyam MatsP_55.10b
jalādhīśāhṛtāṃ sthāsnu- MatsP_154.445a
jalāntaraṃ praviṣṭasya MatsP_146.61c
jalārṇavagatasyeha MatsP_164.4c
jalārdravasanaṃ sūkṣmam MatsP_120.17a
jalāśayagataṃ viṣṇum MatsP_58.1a
jale krīḍaṃśca vidhivan MatsP_168.14c
jale gāmavatārayet MatsP_58.43b
jale ca nāvagāheta MatsP_7.39a
jale 'pyeṣā vyavastheti MatsP_154.581a
jaleśastūgradurdharṣaṃ MatsP_153.210a
jaleśo bhagavānsvayam MatsP_148.84b
jalaiḥ snānaṃ samācaret MatsP_102.2b
jalpanāccintanāttathā MatsP_145.47b
javanācalakampanaḥ MatsP_153.65b
javīnaraśca vikrāntaḥ MatsP_50.3c
jahi kopaṃ śucismite MatsP_155.13b
jahi jambhaṃ jagadvaram MatsP_153.13b
jahi śatrūnpuraṃdara MatsP_27.2d
jahnustvajanayatputraṃ MatsP_50.34c
jāḍyena paribhūyate MatsP_155.4b
jātakarmādikāḥ kriyāḥ MatsP_135.3d
jātakarmotsave tadā MatsP_24.5b
jātakautūhalāḥ sarve MatsP_113.57c
jātakhedā varāṅganā MatsP_120.13b
jātamātrastu daityendras MatsP_147.27c
jātamātraṃ ca tasyāpi MatsP_68.9a
jātamātraḥ sa tejāṃsi MatsP_24.4a
jātamātrā tu sā devī MatsP_154.64c
jātamātreṣvapatyeṣu MatsP_144.87a
jātarūpapariṣkṛtaiḥ MatsP_113.42b
jātarūpamayaṃ śubham MatsP_163.81d
jātarūpamayairdrumaiḥ MatsP_163.70b
jātarūpamayaiḥ śṛṅgair MatsP_163.75c
jātarūpavicitrāṇi MatsP_154.489c
jātarūpasya pārthiva MatsP_119.10b
jātavedase sunavāma MatsP_93.46c
jātastribhuvane pumān MatsP_154.47d
jātastvamapyanudinaṃ kila pāpakārī MatsP_100.11d
jātasya mṛtavatsāyāḥ MatsP_68.14c
jātaṃ ca niṣprabhaṃ sarvaṃ MatsP_172.18a
jātaṃ putracatuṣṭayam MatsP_6.8d
jātaḥ karasahasreṇa MatsP_43.14a
jātaḥ kaṃsaṃ haniṣyati MatsP_47.6f
jātā ca sarvavijitāmarasundarīṇām MatsP_100.8b
jātā jātismarāstu te MatsP_20.14b
jātāthavā vaiśyakulodbhavāpi MatsP_69.60a
jātā prāleyaśailasya MatsP_154.406c
jātā yat tena mānasāḥ MatsP_3.5d
jātā vṛddhasya dhārmikāḥ MatsP_48.17d
jātā vṛddhasya dhārmikāḥ MatsP_49.45d
jātā vai viśrutā bhuvi MatsP_49.55b
jātāśca dānavānāṃ te MatsP_133.11c
jātā sasarja ṣaḍvargān MatsP_154.354a
jātāṃ tu bhagavāṃstadā MatsP_154.112d
jātāḥ pārthivasattamāḥ MatsP_12.27b
jātidoṣād vibṛṃhasi MatsP_140.22d
jātidharmeṇa vā bhedyā MatsP_148.68c
jātismaratvamagamat MatsP_21.29c
jātismaratvaṃ prāptāste MatsP_20.12c
jātismaratvaṃ labhate MatsP_110.16c
jātismarāḥ sapta jātā MatsP_20.15a
jātīpuṣpairmārgaśīrṣe MatsP_62.23a
jātīphalaiḥ pūgaphalaiḥ MatsP_118.9a
jātīlatāparikṣiptaṃ MatsP_119.3a
jātī sarojaṃ śatapattrikā ca MatsP_57.16b
jātu pāṇiṃ grahīṣyati MatsP_26.20d
jātūkarṇyapuraḥsaraḥ MatsP_47.245d
jāte mahāsure tasmin MatsP_147.24a
jāto bhadrarathaḥ kila MatsP_48.99d
jāto mānuṣayonyāṃ tu MatsP_48.23c
jātyañjanamayo giriḥ MatsP_122.55b
jātyañjanamayo giriḥ MatsP_123.3b
jātyā campakajātyā ca MatsP_118.14c
jānāmi tvāṃ ca saṃśāntaṃ MatsP_27.21a
jānīte devamāyayā MatsP_167.17d
jānīvastvāṃ viśvayoniṃ MatsP_170.24a
jānujaṅghe namo gauryai MatsP_63.10c
jānudeśe nakhakṣatā MatsP_120.19b
jānunākuñcitastveko MatsP_119.29a
jānunākramya dhiṣṭhitam MatsP_150.126d
jānunī cārcayedbudhaḥ MatsP_95.13b
jānunī bhūtadhāriṇe MatsP_69.24d
jānubhiḥ patitā bhūmau MatsP_133.54c
jānubhyāmavanīṃ gatvā MatsP_154.258c
jānubhyāmavanau sthitvā MatsP_159.12a
jānubhyāṃ śirasā caiva MatsP_119.39a
jāne lokavidhānasya MatsP_154.406a
jānv ācya savyaṃ yatnena MatsP_16.36a
jānvācya savyaṃ savyena MatsP_17.48a
jāmadagnyastathā ṣaṣṭho MatsP_47.243c
jāmadagnyasya tattīrthaṃ MatsP_22.57a
jāmbavatyāḥ sutāv etau MatsP_46.26a
jāmbavatyāḥ suto jajñe MatsP_47.18c
jāmbavantaṃ sa jagrāha MatsP_45.13c
jāyate devabhūṣaṇam MatsP_114.80d
jāyate bhāsuraṃ ca yat MatsP_114.79d
jāyate mānavardhanaḥ MatsP_3.18b
jāyate mānuyeṣviha MatsP_47.106d
jāyate mānuṣeṣviha MatsP_47.39b
jāyate vipule kule MatsP_107.6d
jāyate saṃśrayāśrayaḥ MatsP_159.30b
jāyate harirīśvaraḥ MatsP_47.35b
jāyante cakravartinaḥ MatsP_142.65d
jāyante ca tadā śūrā MatsP_142.59a
jāyante ca samutsukāḥ MatsP_131.42d
jāyante tatra mānavāḥ MatsP_165.15d
jāyante tatra mānavāḥ MatsP_165.16d
jāyante nidhaneṣviha MatsP_124.101d
jāyante pūrvavatprajāḥ MatsP_144.90b
jāyante brahmavādinaḥ MatsP_13.5b
jāyante mānavāstatra MatsP_114.63c
jāyante mānavāḥ śubhāḥ MatsP_113.73b
jāyante yatra mānavāḥ MatsP_113.61d
jāyante yatra mānavāḥ MatsP_114.66d
jāyante yatra mānavāḥ MatsP_165.2d
jāyante yatra vai prajāḥ MatsP_113.61b
jāyante ravinandana MatsP_165.11d
jāyante ha kṛte yuge MatsP_145.7b
jāyamānāstu pūrve vai MatsP_124.101a
jāyamāne tu daityendre MatsP_147.21c
jāyeta tasmādadyāhaṃ MatsP_44.54c
jālaṃdhare viśvamukhī MatsP_13.45c
jālaṃ surabhujeritam MatsP_153.174b
jāhnavyāstu śivāsakhyās MatsP_154.503c
jigīṣatāṃ suraśreṣṭha MatsP_148.65c
jigīṣayā tato devā MatsP_25.9a
jigīṣuḥ prāyaśo janaḥ MatsP_148.18d
jighāṃsurdevavākyena MatsP_158.24c
jighṛkṣurvāri yatkiṃcid MatsP_30.15c
jijñāsavastaccaritaṃ MatsP_24.16a
jijñāsustatpuro hareḥ MatsP_21.24d
jita eṣa śaśāṅko 'tra MatsP_150.153a
jitaḥ sa śakro nākasmāj MatsP_159.30a
jitā me dānavāḥ sarve MatsP_172.45a
jitārkajvalanajvālā MatsP_154.421c
jitendriyaḥ sarvato vipramuktaḥ MatsP_40.5b
jite mayi vināśitā MatsP_150.24b
jite 'sminnirjitāḥ surāḥ MatsP_150.219d
jitvā dhanadamāhave MatsP_150.107d
jitvā rājyaṃ mahābalaḥ MatsP_146.23d
jitvā vayaṃ bhaviṣyāmaḥ MatsP_134.27a
jinadharmaṃ samāsthāya MatsP_24.47c
jihvā ca parimārjanī MatsP_142.70b
jihvā rasaśca snehaśca MatsP_166.7a
jīmūta iva vegavān MatsP_163.93d
jīmūtaghananirghoṣo MatsP_163.93c
jīmūtaghananiḥsvanaḥ MatsP_163.93b
jīmūtaghanasaṃkāśo MatsP_163.93a
jīmūtaputro vimalas MatsP_44.41a
jīmūtamiva sāgare MatsP_167.23d
jīmūtā nāma te meghā MatsP_125.9c
jīmūto drāvaṇaścaiva MatsP_121.75c
jīrṇamūlā yathā drumāḥ MatsP_135.64f
jīrṇaṃ rogiṇameva ca MatsP_50.43b
jīrṇaḥ śiśurivādatte MatsP_33.22a
jīrṇodyāneṣu veśmasu MatsP_154.539b
jīrṇo bhuṅkte na ca striyam MatsP_33.18b
jīvakoṭiśatāni ca MatsP_61.12b
jīvagrāhaṃ grāhayitum MatsP_150.205c
jīvagrāhānsa jagrāha MatsP_150.93c
jīvatputrā ca bhāminī MatsP_68.26b
jīvanti ca mahāsattvā MatsP_113.77c
jīvanti te mahābhāgāḥ MatsP_113.63c
jīvanti hyajarāmayāḥ MatsP_142.72d
jīvante tatra tāḥ prajāḥ MatsP_142.75f
jīvantyā nāsti me kṛtyaṃ MatsP_155.9c
jīvanneva mṛto vatsa MatsP_146.51c
jīvanme tvaṃ kva yāsyasi MatsP_48.48b
jīvarakṣāmahoragām MatsP_154.88b
jīvalokaṃ vilokaya MatsP_160.24b
jīvātmā kathyate budhaiḥ MatsP_3.28b
jīvānāmaraṇīm iva MatsP_136.15d
jīvitaṃ yatra me sthitam MatsP_29.11b
jīvitāddurbhagācchreyo MatsP_154.290a
jīvito na mriyatyagre MatsP_154.365c
jīviṣyanti tadā daityāḥ MatsP_136.10c
jugupsamāno bhojatvaṃ MatsP_46.28c
jugopāparamagnistu MatsP_153.24c
juhāva ca savistaram MatsP_7.35b
juhuyādrudrasūktena MatsP_68.17c
juhuyādvāruṇairmantrair MatsP_58.31a
jṛmbhanta iva śārdūlāḥ MatsP_138.9a
jṛmbhamāṇo diśo daśa MatsP_175.52b
jetā sarvasya kṣatrasya MatsP_50.32c
jepurjapyaṃ munivarā MatsP_147.23a
jaigīṣavyasya cāparā MatsP_13.9b
jñātavaṃśaḥ kulānvitaḥ MatsP_16.8d
jñātastvaṃ matsyarūpeṇa MatsP_1.27a
jñātistasya tu cātmajaḥ MatsP_44.37d
jñātiḥ suhṛtsvajano yo yatheha MatsP_39.2a
jñātīnāṃ sukhamāvaha MatsP_29.19d
jñātīnāṃ sukhamāvahet MatsP_29.25b
jñātīṃstathātmānamathaikaviṃśam MatsP_40.7b
jñātumasyā vacaḥ procuḥ MatsP_154.328c
jñātuṃ vā punarāgatiḥ MatsP_141.59b
jñātuṃ śaṃkaraceṣṭitam MatsP_158.31d
jñātvā kāvyo yathātattvaṃ MatsP_47.212a
jñātvā kuhūmupāsāte MatsP_141.10b
jñātvāgniṃ kalpakālādāv MatsP_128.5c
jñātvā cirācca taṃ devaṃ MatsP_11.37c
jñātvā tadiṅgitaṃ śailo MatsP_154.144a
jñātvā tasyā hyabhiprāyaṃ MatsP_121.33a
jñātvā tu tasya saṃkalpaṃ MatsP_147.4c
jñātvā tu tāṃ girisutāṃ MatsP_156.11a
jñātvā nārīpraveśaṃ tu MatsP_158.8c
jñātvā bhrātṝn atho punaḥ MatsP_5.10b
jñātvā manogataṃ tasyā MatsP_157.7a
jñātvā viṣṇustatastasyā MatsP_47.103c
jñātvā vismayam āgamat MatsP_20.38b
jñātvā śrāddhāni kurvanti MatsP_15.29c
jñātvordhvam adha eva ca MatsP_5.6b
jñānadharmaḥ sa ucyate MatsP_145.22d
jñānabhūtāya vai kaṭim MatsP_95.12b
jñānamantarhitaṃ hi me MatsP_135.22b
jñānamūrtirivāmalā MatsP_154.373b
jñānayogasahasrāddhi MatsP_52.5c
jñānayogasya sādhakaḥ MatsP_52.11d
jñānaṃ vṛṣṭaṃ tu viśvārthe MatsP_168.12c
jñānaṃ vairāgyamaiśvaryaṃ MatsP_145.75a
jñānātkṣetrajña ucyate MatsP_145.77b
jñānātprāpnoti kaivalyaṃ MatsP_143.34c
jñāne jñānī sa ucyate MatsP_145.54d
jñānotpattistu jāyate MatsP_144.20d
jñāpayāmāsa rājānaṃ MatsP_44.55c
jñāyate carito 'pi vā MatsP_47.109b
jñāsyase 'nantareṇeti MatsP_135.22c
jñeyaṃ saptarṣimaṇḍalam MatsP_128.74b
jñeyā devagṛhāstu vai MatsP_128.43d
jñeyā manvantareṣviha MatsP_144.105b
jñeyā manvantareṣviha MatsP_145.3d
jñeyāḥ paitāmaharṣayaḥ MatsP_171.28b
jyāghātakaṭhinatvacā MatsP_43.28b
jyāghoṣeṇa ca śūrāṇāṃ MatsP_149.3c
jyāmaghastu tadāśrame MatsP_44.30b
jyāmaghasya mahātmanaḥ MatsP_44.46d
jyāmaghasyābhavadbhāryā MatsP_44.32c
jyāmaghaḥ parigho hariḥ MatsP_44.28d
jyeṣṭhapañcadaśī sitā MatsP_17.8d
jyeṣṭhamāsa tathā śāntiṃ MatsP_93.133c
jyeṣṭhasāma ca vācayet MatsP_93.102d
jyeṣṭhasāmavide deyaṃ MatsP_95.30a
jyeṣṭhasāma sarauhiṇam MatsP_17.38d
jyeṣṭhasya tu viramyatām MatsP_48.34d
jyeṣṭhasyāpi yadorvaṃśaḥ MatsP_25.1c
jyeṣṭhasyottamatejasaḥ MatsP_43.5b
jyeṣṭhaṃ putraṃ bṛhaspateḥ MatsP_25.14d
jyeṣṭhaṃ prati yato rājyaṃ MatsP_34.19c
jyeṣṭhaṃ yadumatikramya MatsP_34.16c
jyeṣṭhaḥ kakutstho nāmnābhūt MatsP_12.28c
jyeṣṭhaḥ putraśatasya ca MatsP_12.23d
jyeṣṭhaḥ putraśatasyāsīd MatsP_12.26c
jyeṣṭhaḥ putro vyajāyata MatsP_48.77b
jyeṣṭhācchreṣṭhācca vai dvijāt MatsP_32.5d
jyeṣṭhāya madhyamāya ca MatsP_47.134d
jyeṣṭhā viśākhā maitraṃ ca MatsP_124.59a
jyeṣṭhāsu kaṇṭhe harirarcanīyaḥ MatsP_54.15d
jyeṣṭhāste bhīmavikramāḥ MatsP_47.4d
jyeṣṭhāsvanaṅgāya namo 'stu guhyam MatsP_55.8c
jyeṣṭhe kamalamandārair MatsP_62.24c
jyeṣṭhe pañcatapāḥ sāyaṃ MatsP_101.76a
jyeṣṭhe paśupatiṃ cārced MatsP_56.3c
jyeṣṭhe mandārakusumaṃ MatsP_60.34a
jyeṣṭhe māsi tilairyuktam MatsP_53.15c
jyeṣṭho yadustava sutas MatsP_34.17a
jyotirevāśritā guṇāḥ MatsP_166.7d
jyotirbhāsiṣu lokeṣu MatsP_15.13a
jyotiṣām adhipaḥ śaśī MatsP_176.7b
jyotiṣāmapi tejastvam MatsP_154.99a
jyotiṣāmīśvaraṃ vyomni MatsP_174.26a
jyotiṣāṃ cakramādāya MatsP_124.27a
jyotiṣāṃ cakramādāya MatsP_127.28c
jyotiṣāṃ ceśvareśvaraḥ MatsP_176.3b
jyotiṣāṃ copari sthitaḥ MatsP_176.6b
jyotiṣāṃ māṃsacakṣuṣā MatsP_128.84f
jyotiṣmantastu ye devā MatsP_5.20a
jyotiṣmān dyutimān havyo MatsP_9.5a
jyotīrasasya ramyasya MatsP_119.15c
jyotīṃṣi meghā iva cāśmavarṣāḥ MatsP_138.27d
jyotīṃṣi ravimaṇḍale MatsP_125.2b
jyotīṃṣi sukṛtām ete MatsP_128.43c
jyotsnayā sacarācaram MatsP_23.6d
jyotsnāpūrṇe pure 'surāḥ MatsP_139.18b
jyotsnāvitānarahito 'bhrasamānavarṇaḥ MatsP_139.46b
jyotsnāvitānena jagadvitatya MatsP_139.25b
jvalajjvalanabhīṣaṇaḥ MatsP_72.12d
jvalato 'dīpayandīpāṃś MatsP_139.20e
jvalatkāñcanakuṭṭimam MatsP_154.479d
jvalatphaṇiphaṇāratna- MatsP_154.584a
jvalatyaharniśaṃ bhīmo MatsP_154.254a
jvaladulkāsamācitam MatsP_150.18d
jvalanaṃ codayāmāsur MatsP_158.31c
jvalanaḥ sarvakāmakṛt MatsP_154.336b
jvalanāṅgasamadyutiḥ MatsP_163.39d
jvalanātsarvatomukhāt MatsP_30.23b
jvalanāt sarvatomukhāt MatsP_30.24b
jvalanārkasamaprabhaiḥ MatsP_154.128b
jvalanta iva pāvakāḥ MatsP_136.30b
jvalantamiva tejobhir MatsP_167.24a
jvalantīmiva tejasā MatsP_161.40d
jvalanto 'gniśikhā iva MatsP_42.13d
jvalanmaṇisphaṭikahāṭakotkaṭaṃ MatsP_154.498a
jvalitaṃ jvalanābhāsam MatsP_153.202a
jvalitāgnisamaprabhāḥ MatsP_161.58d
jvalitāni samantataḥ MatsP_163.8d
jvalitauṣadhidīpitam MatsP_154.480b
jvālāpūritadiṅmukhaḥ MatsP_153.24d
jvālābhasmakṛtaṃ smaram MatsP_154.254d
jvālāmālāsamākulam MatsP_150.16b
jvālāmālī hyanindhanaḥ MatsP_175.49b
jvālāsyāḥ kṛṣṇapiṅgalāḥ MatsP_154.531d
jvālāhuṅkāraghasmaraḥ MatsP_154.250b
jhaṭiti siddhanute bhavatī yathā MatsP_158.13b
ta ete krīḍitā girau MatsP_154.529b
ta ete manujottamāḥ MatsP_154.525d
ta eva pūjane mantrās MatsP_83.39a
ta eva munisattama MatsP_93.135d
ta evopaskarā matāḥ MatsP_83.39b
ta evopaskarāḥ smṛtāḥ MatsP_82.21d
takṣakakrīḍanāya ca MatsP_47.130d
takṣako vatsako 'bhavat MatsP_10.19d
takṣayāmāsa vai takṣā MatsP_138.44c
tagarātiviṣāmāṃsī- MatsP_118.35c
tacca karma tayordṛṣṭvā MatsP_150.196c
tacca teṣāmadhiṣṭhānaṃ MatsP_132.12a
tacca dvādaśasāhasraṃ MatsP_53.55c
tacca padmaṃ purāṇajñāḥ MatsP_169.3a
tacca lubdhakadāmpatyaṃ MatsP_100.28c
tacca ṣoḍaśasāhasraṃ MatsP_53.30a
taccābhavatkasya kule MatsP_21.1c
taccābhavatkasya kule MatsP_21.1c
taccāśramapadaṃ puṇyaṃ MatsP_118.59c
taccāṣṭādaśasāhasraṃ MatsP_53.60e
taccedaṃ sarvamākhyātaṃ MatsP_48.108e
tacchabdasparśarūpavat MatsP_3.25b
tacchīghraṃ pāvayātmānam MatsP_154.410c
tacchuśrūṣuravasthitaḥ MatsP_7.50d
tacchṛṇudhvaṃ varāṅganāḥ MatsP_70.25f
tacchrutvā kautukāddevī MatsP_154.523a
tacchrutvā tu tato devī MatsP_158.38c
tacchrutvā dānavāḥ sarve MatsP_148.6c
tacchrutvā devarājastu MatsP_148.62a
tacchrutvā nirgataḥ śakraḥ MatsP_146.35a
tacchrutvā vibudhā vākyaṃ MatsP_161.23a
tacchrutvovāca girijā MatsP_157.9a
tajjarāṃ te na kāmaye MatsP_33.18d
tajjarāṃ nābhikāmaye MatsP_33.6d
taṭāśca tāpasairyatra MatsP_117.14a
taḍāgavaṭacatvaraiḥ MatsP_130.25b
taḍāgavidhirucyate MatsP_58.50f
taḍāgavidhivatsarvam MatsP_59.3c
taḍāgasya samīpataḥ MatsP_58.6b
taḍāgādiṣu yo vidhiḥ MatsP_58.4b
taḍāgānīva pakṣiṇaḥ MatsP_135.31d
taḍāgārāmakūpānāṃ MatsP_58.1c
taḍāgārāmakūpeṣu MatsP_5.28c
taḍitsaṃghātamaṇḍitām MatsP_150.72b
taḍinmālī ravirivāṃśumālī MatsP_138.49b
taṇḍulaprasthadānaṃ ca MatsP_70.46c
taṇḍulai raktaśālīyaiś MatsP_68.16c
taṇḍulai raktaśālīyaiḥ MatsP_72.31c
taṇḍulais tūpasaṃyutam MatsP_101.50d
tata āmantrya nāradaḥ MatsP_154.119b
tata āhūya dharmajñaṃ MatsP_70.42a
tata udvejitāḥ sarve MatsP_154.309c
tata ulkāsahasrāṇi MatsP_172.16a
tata ekādaśāhe tu MatsP_18.8a
tata ekonapañcāśan MatsP_6.47a
tata eva punaścāpi MatsP_35.5a
tata eva rathaṃ tūrṇaṃ MatsP_137.26c
tata evaṃ kṛte 'smābhis MatsP_139.8a
tatakṣurvividhaiḥ śastraiḥ MatsP_153.45a
tata śakro dhaneśaśca MatsP_153.144a
tataśca kārayecchayyāṃ MatsP_96.12c
tataścakrāṇi divyāni MatsP_163.8a
tataścacāla vasudhā MatsP_153.163c
tataścandrāvalokastu MatsP_12.54c
tataśca preṣayāmāsa MatsP_159.23c
tataśca sāyakaiḥ sarvān MatsP_135.51c
tataścācamya vidhivad MatsP_102.26a
tataścāntardadhe daityo MatsP_153.129a
tataścāvarṣadanalaṃ MatsP_150.169a
tataścāśīviṣo ghoro MatsP_153.116c
tataścikṣepa daityendro MatsP_160.10a
tataścintākulo daityaḥ MatsP_159.39a
tataścaivātmasambodhaḥ MatsP_144.89c
tataścyuto 'nyaloke 'smiṃs MatsP_140.80e
tatastatyāja bhṛṅgāṅgaṃ MatsP_157.13a
tatastatra samāplāvya MatsP_112.19a
tatastadantaraṃ labdhvā MatsP_7.54c
tatastadā sa vai kalkiś MatsP_47.253a
tatastadvacanaṃ śrutvā MatsP_21.5a
tatastanmayatāṃ yātaḥ MatsP_154.237c
tatastamasi saṃśānte MatsP_150.116a
tatastamaḥ samudbhūtaṃ MatsP_153.164c
tatastamaḥ saṃhṛtaṃ tad MatsP_172.46c
tatastamurvaśī gatvā MatsP_24.32a
tatastayor mithastatra MatsP_27.7a
tatastasminmahātoye MatsP_168.14a
tatastasminsarovare MatsP_158.47d
tatastasmai dhanaṃ dattvā MatsP_21.33c
tatastasyā niruddhāyā MatsP_121.32c
tatastaṃ dīrghatamasaṃ MatsP_48.80a
tatastaṃ maṇimādadāt MatsP_45.8b
tatastaṃ stambhitaṃ dṛṣṭvā MatsP_47.96a
tatastā ūcurakhilaṃ MatsP_158.42c
tatastānagrataḥ sthitvā MatsP_17.59a
tatastānabravītkāvyaḥ MatsP_47.79a
tatas tān abravīd brahmā MatsP_3.41a
tatastānāgatāndṛṣṭvā MatsP_47.183a
tatastān kṛpyamāṇāṃstu MatsP_49.64c
tatastānbādhyamānāṃstu MatsP_47.94a
tatastābhyāṃ tu janitaḥ MatsP_154.66a
tatastāmagamadbrahmā MatsP_171.35c
tatastārakaḥ pretanāthaṃ pṛṣatkair MatsP_153.185a
tatastāvāhaturgatvā MatsP_170.23a
tatastāvūcatustatra MatsP_170.9a
tatastāścoditā devam MatsP_154.450a
tatastāstu mriyante vai MatsP_144.86c
tatastā harṣasampūrṇāḥ MatsP_158.46c
tatastāṃ kṛttikā ūcur MatsP_158.45a
tatastāṃ nihatāṃ dṛṣṭvā MatsP_150.30c
tatastāṃ prokṣya śītābhir MatsP_47.110a
tatastāṃ yojya śirasā MatsP_47.108c
tatastāṃ sarvabhūtāni MatsP_47.111a
tatastāṃ saṃnirvāyāha MatsP_154.451a
tatastu indrapratimaḥ MatsP_145.109a
tatastu ṛṣibhirdugdhā MatsP_10.16c
tatastu karmakṣayamāpya sapta- MatsP_98.14a
tatastu kurunandana MatsP_106.23d
tatastu gītanṛtyādi MatsP_81.19c
tatastu gītavādyena MatsP_81.22a
tatastu caturo māsān MatsP_64.15a
tatastu tarpaṇaṃ kuryāt MatsP_102.13e
tatastu tasyāstravarābhimantritaḥ MatsP_153.152a
tatastu te gaṇādhīśā MatsP_154.445c
tatastu tvarayā yuktaḥ MatsP_47.103a
tatastu tvaritaḥ śukras MatsP_29.14a
tatastu nalinī cāpi MatsP_121.55a
tatastu niśitairbāṇair MatsP_150.58a
tatastu pāvanī prāyāt MatsP_121.57c
tatastu pralayaḥ kṛtsnaḥ MatsP_142.36c
tatastu maṇḍalaṃ kṛtvā MatsP_81.12c
tatastu megharūpeṇa MatsP_146.67a
tatastu megharūṣeṇa MatsP_146.64c
tatastu merusāvarṇir MatsP_9.36a
tatas tu maitrāvaruṇiṃ MatsP_12.4c
tatastu vāyubhakṣo 'bhūt MatsP_35.16a
tatastu vitatho nāma MatsP_49.32c
tatastu viṣṇuṃ garuḍaṃ ca daityaḥ MatsP_152.27b
tatastu vṛṣabhaṃ haimam MatsP_95.15a
tatastu vaiśvadevānte MatsP_17.62a
tatastu śaṅkhānakabherimardalāḥ MatsP_140.43a
tatastu śarakānane MatsP_146.10b
tatastu śarajālena MatsP_153.80c
tatastu śiśire cāpi MatsP_126.21a
tatastuṣṭastu bhagavān MatsP_45.14c
tatastuṣṭastu bhagavāṃs MatsP_23.17a
tatastu hlādinī puṇyā MatsP_121.52a
tatastūrṇaṃ hṛṣīkeśas MatsP_45.13a
tataste ṛṣayo dṛṣṭvā MatsP_143.36a
tataste kṛtasaṃvādā MatsP_47.76a
tatastejomayaṃ rūpam MatsP_11.4c
tataste dadṛśuḥ sarve MatsP_12.2a
tataste dānavāḥ sarve MatsP_47.197a
tataste dhiṣṇavaḥ smṛtāḥ MatsP_51.16d
tatastenāpyasau muniḥ MatsP_61.33d
tatastenābhiśāpena MatsP_47.106a
tatastenāvamānena MatsP_47.208c
tataste punarutthāya MatsP_25.11c
tataste brahmaṇo 'bhyāśaṃ MatsP_146.6a
tataste bhagnasaṃkalpāḥ MatsP_153.154c
tataste mānavā jagmur MatsP_12.8c
tataste yādavāḥ sarve MatsP_45.18a
tataste yogamāsthāya MatsP_21.38c
tataste yogināṃ varāḥ MatsP_21.35d
tataste vadhyamānāstu MatsP_47.69a
tatasteṣu pranaṣṭeṣu MatsP_144.64a
tatasteṣu vinaṣṭeṣu MatsP_5.12a
tatasteṣu vipanneṣu MatsP_152.16c
tataste hṛṣṭamanaso MatsP_47.184c
tatastair niṣpratīkarais MatsP_160.17c
tatastrayodaśe māsi MatsP_7.22c
tatastrayodaśe māsi MatsP_70.47a
tatastrayodaśe māsi MatsP_74.16a
tatastretābhidhīyate MatsP_142.18b
tatastvanekavarṇāḥ syuś MatsP_58.14a
tatastvaparituṣṭāste MatsP_47.206c
tatastvabhajyanta balaṃ hi pārṣadāḥ MatsP_135.73b
tatastvaṃ prāpsyase devi MatsP_48.69e
tatastvāmāgatāvāvām MatsP_170.25c
tatastvāṃ ghoratapasā MatsP_167.44a
tatastvṛtuvaśātkāle MatsP_125.32c
tatastvetadbravīmi te MatsP_47.4b
tataḥ kaca na te vidyā MatsP_26.17a
tataḥ kacastaṃ gurumityuvāca MatsP_25.58d
tataḥ kadācidatha vai MatsP_167.31a
tataḥ kanyāsahasreṇa MatsP_29.22a
tataḥ karaṇasaṃdeho MatsP_154.244c
tataḥ kalpaśatānte tu MatsP_85.9a
tataḥ kalpaśatānte tu MatsP_92.15a
tataḥ kāmayamānena MatsP_61.27a
tataḥ kāmaṃ saṃnivartya MatsP_49.24a
tataḥ kāmyaṃ samācaret MatsP_93.140d
tataḥ kālāvakṛṣṭāste MatsP_20.12a
tataḥ kāle ca kasmiṃścid MatsP_32.11a
tataḥ kāle tu kasmiṃścid MatsP_146.8a
tataḥkālena mahatā MatsP_3.44c
tataḥ kālena mahatā MatsP_21.12c
tataḥ kālena mahatā MatsP_48.85c
tataḥ kālena mahatā MatsP_60.3a
tataḥ kālena mahatā MatsP_61.38a
tataḥ kālena mahatā MatsP_70.11a
tataḥ kāle vyatīte tu MatsP_47.255a
tataḥ kāvyastu tāndṛṣṭvā MatsP_47.69c
tataḥ kāvyaṃ samāsādya MatsP_47.207a
tataḥ kāvyo 'nucintyātha MatsP_47.71a
tataḥ kāvyo 'bravīttu tān MatsP_47.188d
tataḥ kāvyo bhṛguśreṣṭhaḥ MatsP_29.1a
tataḥ kiṃnaragandharva- MatsP_153.219c
tataḥ kumbhamayo giriḥ MatsP_122.94d
tataḥ kṛtamavartata MatsP_47.262b
tataḥ kṛtamavartata MatsP_144.87b
tataḥ kṛtamavartata MatsP_144.90d
tataḥ kṛtvāntare dadyāt MatsP_16.41a
tataḥ ketumatastvaśvā MatsP_127.11a
tataḥ kedāramuttamam MatsP_22.11b
tataḥ kenāpi kālena MatsP_146.24a
tataḥ keśavasyāpatacchārṅgamagre MatsP_153.184d
tataḥ kopaṃ niyamya saḥ MatsP_47.212d
tataḥ kopaṃ nyayacchata MatsP_121.36d
tataḥ kopānalodbhūta- MatsP_154.246c
tataḥ kratur ajāyata MatsP_3.7b
tataḥ kratuṃ marutsomaṃ MatsP_49.28c
tataḥ krameṇa divase MatsP_154.90c
tataḥ krameṇa durvāraṃ MatsP_150.98c
tataḥ krameṇa vibhraṣṭaṃ MatsP_150.150c
tataḥ kruddho mahādaityas MatsP_160.19a
tataḥ krodhaparītastu MatsP_150.51c
tataḥ krodhavivṛttākṣo MatsP_152.14a
tataḥ kṣaṇena niṣpanna- MatsP_154.388a
tataḥ kṣapayatastasya MatsP_153.114a
tataḥ kṣayaṃ gamiṣyanti MatsP_47.261c
tataḥ kṣīṇāyudhaprāṇā MatsP_152.4a
tataḥ kṣīranikāyena MatsP_166.15a
tataḥ kṣīreṇa kevalam MatsP_62.8d
tataḥ kṣubdhāmbudhinibhā MatsP_136.27a
tataḥ khaḍgaṃ samākṛṣya MatsP_153.208a
tataḥ khaḍgena ca śiraś MatsP_150.127a
tataḥ pañcadaśe bhāge MatsP_126.67a
tataḥ patata evāsya MatsP_153.50c
tataḥ padmasahasrāṇāṃ MatsP_23.16a
tataḥ papātāmararājajuṣṭāt MatsP_37.6a
tataḥ paramatho vahni- MatsP_61.8a
tataḥ paraṃ kimpuruṣād MatsP_114.66a
tataḥ paraṃ pravakṣyāmi MatsP_122.78a
tataḥ paryukṣaṇādikam MatsP_16.34b
tataḥ palāyatastasya MatsP_150.102a
tataḥ pitṛtvamāpannaḥ MatsP_18.20c
tataḥ pītakṣayaṃ somaṃ MatsP_126.55c
tataḥ pītasudhaṃ somaṃ MatsP_141.22a
tataḥ pītvārṇavān sarvān MatsP_166.2a
tataḥ puṇyatamaṃ nāsti MatsP_106.19e
tataḥ puṇyatamaṃ nāsti MatsP_110.10c
tataḥ puṇyāṃ tithimimāṃ MatsP_69.20a
tataḥ punaruvācedaṃ MatsP_154.139c
tataḥ purāṇaśravaṇaṃ MatsP_75.7c
tataḥ purīṃ puruhūtasya ramyāṃ MatsP_38.15a
tataḥ pulahanāmā vai MatsP_3.7a
tataḥ puṣpavaro deśas MatsP_114.39c
tataḥ pṛthurajāyata MatsP_10.10b
tataḥ prakṣyatha māmataḥ MatsP_154.317b
tataḥ prajāstu tāḥ sarvā MatsP_144.75a
tataḥ prajāstu sambhūya MatsP_144.82a
tataḥ prajvalitaḥ krodhāt MatsP_163.31a
tataḥ praṇāmanamrāṃ tāṃ MatsP_3.35c
tataḥ pratihataḥ so 'tha MatsP_153.102a
tataḥ pratihatā vindhye MatsP_121.51c
tataḥ pradakṣiṇīkṛtya MatsP_55.28a
tataḥ pradakṣiṇīkṛtya MatsP_70.55a
tataḥ pranaṣṭe tasmiṃstu MatsP_47.204c
tataḥ prabhāta utthāya MatsP_75.3a
tataḥ prabhāta utthāya MatsP_79.3c
tataḥ prabhāta utthāya MatsP_99.5a
tataḥ prabhāte taṃ kumbhaṃ MatsP_7.18c
tataḥ prabhāte vimale MatsP_58.41a
tataḥ prabhāte vimale MatsP_69.47c
tataḥ prabhāte saṃjāte MatsP_71.12a
tataḥ prabhāte saṃjāte MatsP_80.6c
tataḥ prabhutvādbhāvānāṃ MatsP_154.245c
tataḥprabhṛti cāśvānāṃ MatsP_138.42a
tataḥ prabhṛti te devān MatsP_61.6a
tataḥ prabhṛti na bhrātuḥ MatsP_5.11c
tataḥprabhṛti mitratvam MatsP_24.26a
tataḥ prabhṛti yo vipro MatsP_70.56a
tataḥ prabhṛti śāpena MatsP_47.233c
tataḥprabhṛti śāpena MatsP_50.61a
tataḥprabhṛti sarvaśaḥ MatsP_50.60b
tataḥprabhṛti sarvaśaḥ MatsP_50.61d
tataḥ prabhṛti saṃkrāntāv MatsP_18.22c
tataḥ pramuditā devā MatsP_163.96a
tataḥ pravartite tāsāṃ MatsP_144.3a
tataḥ praviśya sa bilaṃ MatsP_45.7a
tataḥ praśamite vāyau MatsP_153.109c
tataḥ praśānte śailāstre MatsP_153.97a
tataḥ prasādayāmāsa MatsP_4.13a
tataḥ prasādayāmāsa MatsP_48.67a
tataḥ prasādito deva MatsP_70.8a
tataḥ prasādya deveśaḥ MatsP_7.63a
tataḥ prahṛṣṭavadano MatsP_167.46a
tataḥ prātastanāttu vai MatsP_141.45f
tataḥ prāptā tvadantikam MatsP_156.32d
tataḥ prāpsyatha vai jayam MatsP_47.75f
tataḥ prāsāśanigadā- MatsP_149.7c
tataḥ plavaṃgamātaṃgā MatsP_114.44c
tataḥ śakraḥ puraṃdaraḥ MatsP_140.2b
tataḥ śakraḥ prakupito MatsP_153.126a
tataḥ śatena bāṇānāṃ MatsP_153.177a
tataḥ śaniṃ ca tapatīṃ MatsP_11.9c
tataḥ śanaiścaro 'pyaśvaiḥ MatsP_127.8a
tataḥ śamadamābhyāṃ ca MatsP_161.4a
tataḥ śarāṃstadādityas tv MatsP_44.9a
tataḥ śaraiḥ pramathagaṇaiśca dānavā MatsP_140.42a
tataḥ śaśāṅkatilakaḥ MatsP_140.49a
tataḥ śāntiṃ prayaccha me MatsP_93.65d
tataḥ śivapuraṃ vrajet MatsP_101.22b
tataḥ śuklāmbaradharaḥ MatsP_93.58a
tataḥ śuklāmbaradharā MatsP_68.29a
tataḥ śuklāmbaradharāṃ MatsP_59.11a
tataḥ śuklāmbaraḥ padmam MatsP_74.6c
tataḥ śuklāmbaraiḥ śūrpaṃ MatsP_81.18a
tataḥ śubhāni karmāṇi MatsP_105.12a
tataḥ śuśrāva vacanaṃ MatsP_120.46c
tataḥ śrāntabhujo yamaḥ MatsP_150.46d
tataḥ śvetaścaturbāhuḥ MatsP_61.36c
tataḥ ṣaṣṭisahasrāṇi MatsP_12.42c
tataḥ ṣoḍaśa nadyastu MatsP_51.12c
tataḥ sa kūpe taṃ matsyaṃ MatsP_1.22a
tataḥ sa cintayāmāsa MatsP_7.58c
tataḥ sa cintayāviṣṭo MatsP_154.296c
tataḥ sa jāmbavantaṃ taṃ MatsP_45.16a
tataḥ sa tasya putro 'bhūd MatsP_21.16c
tataḥ sa tuṣṭo mārkaṇḍaḥ MatsP_103.19a
tataḥ sa divi somaṃ vai hy MatsP_141.8c
tataḥ sadevanakṣatraṃ MatsP_2.7c
tataḥ sa daityottamaparvatābho MatsP_138.37a
tataḥ sa nṛpaśārdūlaḥ MatsP_24.70c
tataḥ saptaiva te jātāḥ MatsP_7.55c
tataḥ sa bhagavāngatvā MatsP_11.34a
tataḥ sabhyāvasathyau ca MatsP_51.12a
tataḥ sa manunā kṣipto MatsP_1.24a
tataḥ samāpatandevyā MatsP_154.313a
tataḥ samāpte 'vabhṛthe MatsP_23.23a
tataḥ samīkṣya viṣṇustāṃ MatsP_47.102a
tataḥ samuditā varṇās MatsP_142.51a
tataḥ sa megharūpī tu MatsP_150.180a
tataḥ sammukham udvīkṣya MatsP_119.38c
tataḥ sarasi tasmiṃstu MatsP_50.11a
tataḥ sarvāsu māyāsu MatsP_163.30a
tataḥ sarvāṃ sa dakṣiṇām MatsP_44.11b
tataḥ saśaṅkhānakabheribhīmaṃ sasiṃhanādaṃ harasainyamābabhau MatsP_135.83/a
tataḥ sa śatarūpāyāṃ MatsP_4.25c
tataḥ saśiṣyo giriśaḥ pinākī MatsP_23.36c
tataḥ sasmāra bhagavān MatsP_154.310a
tataḥ sahasraṃ viprāṇām MatsP_58.50a
tataḥ saṃcintya daityendraḥ MatsP_148.23a
tataḥ saṃjapatas tasya MatsP_3.30c
tataḥ saṃjīvanīṃ vidyāṃ MatsP_25.36c
tataḥ saṃtyajya dānavaḥ MatsP_150.49b
tataḥ saṃdhyāṃśake kāle MatsP_144.65a
tataḥ saṃvatsarasyānte MatsP_24.1a
tataḥ saṃvatsare pūrṇe MatsP_18.15c
tataḥ saṃśoṣayāmāsa MatsP_168.7a
tataḥ sā kaśyapoktena MatsP_7.49c
tataḥ sā kupitā satī MatsP_154.69b
tataḥ sā tapasā taptā MatsP_7.5c
tataḥ sā tasya śanakais MatsP_154.236c
tataḥ sā dānavendrasya MatsP_153.111c
tataḥ sādhyagaṇānīśas MatsP_4.30a
tataḥ sā lajjitā teṣāṃ MatsP_24.6a
tataḥ sā vai praṇaśyati MatsP_144.2d
tataḥ sā saṃnatirdṛṣṭvā MatsP_21.19a
tataḥ sāhasakartāraḥ MatsP_129.12c
tataḥ sāṃvatsaraprokte MatsP_58.42a
tataḥ siṃharavo ghoraḥ MatsP_138.46c
tataḥ siṃharavo bhūyo MatsP_133.56a
tataḥ siṃhasahasrāṇi MatsP_153.115a
tataḥ sutāstu sauvīryād MatsP_51.32c
tataḥ surāṇāṃ pravarābhirakṣituṃ MatsP_135.69c
tataḥ surādhipastvāṣṭram MatsP_153.90c
tataḥ surānvijeṣyāmo MatsP_148.5a
tataḥ surārayaḥ sarve MatsP_131.23a
tataḥ sūrye punaścānyā MatsP_126.9c
tataḥ sṛṣṭiṃ viśeṣeṇa MatsP_5.6c
tataḥ so 'thābravīdvākyaṃ MatsP_171.15a
tataḥ so 'ntarjale cakre MatsP_146.61a
tataḥ so 'ntarhite tasmin MatsP_47.170a
tataḥ so 'bhūdbṛhadvapuḥ MatsP_154.503d
tataḥ stambhadvayopari MatsP_93.101d
tataḥ sthitvaikadeśe tu MatsP_10.13c
tataḥ snigdhekṣitāḥ śāntā MatsP_154.395a
tataḥ smitamukhāmbujaḥ MatsP_154.46d
tataḥ svagṛhamāgatya MatsP_47.177c
tataḥ svadehasaṃbhūtām MatsP_3.32c
tataḥ svadehādutkṛtya MatsP_148.12a
tataḥ svadhābhṛtaṃ tadvai MatsP_141.21c
tataḥ svadhāvācanakaṃ MatsP_17.52c
tataḥ svapuramāviśat MatsP_27.12d
tataḥ svayambhūr avyaktaḥ MatsP_2.26c
tataḥ svayaṃbhūrbhagavān MatsP_161.5a
tataḥ svargātparibhraṣṭaḥ MatsP_105.7a
tataḥ svargātparibhraṣṭaḥ MatsP_106.37a
tataḥ svargātparibhraṣṭaḥ MatsP_106.45a
tataḥ svargātparibhraṣṭaḥ MatsP_107.6a
tataḥ svargātparibhraṣṭo MatsP_105.11c
tataḥ svargātparibhraṣṭo MatsP_106.53a
tataḥ svargātparibhraṣṭo MatsP_107.11a
tataḥ svalpena kālena MatsP_150.242a
tataḥ svastīti coktvā tu MatsP_112.4c
tatāpa dānavānīkaṃ MatsP_150.168c
tatāpa paramaṃ tapaḥ MatsP_129.4b
tato 'kampata vāhinī MatsP_153.165b
tato gaccheta rājendra MatsP_106.15a
tato gate bhagavati nīlalohite MatsP_154.497a
tato gateṣu deveṣu MatsP_154.56a
tato gatvā pulastyastu hy MatsP_43.38c
tato gatvā prayāgaṃ tu MatsP_104.18a
tato gatvāsurāndṛṣṭvā MatsP_47.188a
tato gandharvagītena MatsP_154.495c
tato garutmatastasmāt MatsP_153.118a
tato gāvo nivṛttāstā MatsP_25.32c
tato gṛhītvā piṇḍebhyo MatsP_16.42a
tato 'gṛhṇādvidhuḥ sutam MatsP_24.7b
tato gomāyurūpeṇa MatsP_146.66c
tato gorūpamāsthāya MatsP_10.12c
tato grasanamūrdhani MatsP_150.19d
tato grahabaliṃ kuryād MatsP_17.56c
tato ghoratamaṃ bhūyaḥ MatsP_171.20c
tato ghoraṃ diteḥ sutāḥ MatsP_148.4d
tato 'cchinnaṃ śaravrātaṃ MatsP_153.171c
tato jagatpatiprāṇa- MatsP_154.96a
tato jagāda tripadāṃ MatsP_171.23c
tato jajvalurastrāṇi MatsP_153.165a
tato janānāṃ saṃjātāḥ MatsP_60.8a
tato jambho mahāsuraḥ MatsP_153.119b
tato jayam udīrayet MatsP_1.2d
tato jaladharairvyoma MatsP_153.103a
tato jalāt samuttīrya MatsP_27.5a
tato javānmahāsenas MatsP_160.23c
tato jāte hi vitathe MatsP_49.34a
tato jeṣyāmahe 'surān MatsP_47.228b
tato jvālākulaṃ vyoma MatsP_150.98a
tato jvālākulaṃ sarvaṃ MatsP_150.149c
tato 'tivāhayedvelām MatsP_67.20c
tato 'trir bhagavān ṛṣiḥ MatsP_3.6b
tato daṇḍaṃ samudyamya MatsP_153.205a
tato dadāha samprāptān MatsP_44.9c
tato daśāpi te rudrā MatsP_153.40c
tato dāsyāmi te śubham MatsP_154.140b
tato dinakare gate MatsP_154.578b
tato divyamajaraṃ prāpya lokaṃ MatsP_38.16a
tato dīrghatamā nāma MatsP_48.42a
tato dṛṣṭvā mahātmānaṃ MatsP_162.1a
tato devagaṇāḥ sarve MatsP_166.6a
tato devanikāyānām MatsP_153.196a
tato devaśravāḥ punaḥ MatsP_46.2d
tato devaḥ pinākadhṛk MatsP_156.36b
tato devā jayaṃ prāpur MatsP_47.230c
tato devā nyavartanta MatsP_47.78a
tato devānsamāhvayan MatsP_47.225f
tato devāśca nāgāśca MatsP_161.18a
tato devāsuraiḥ pṛṣṭaḥ MatsP_24.38c
tato devāstu tāndṛṣṭvā MatsP_47.66a
tato devāstu saṃrabdhā MatsP_47.68c
tato devā hy amantrayan MatsP_47.227d
tato devāḥ sagandharvāḥ MatsP_111.10c
tato devīṃ sadārcayet MatsP_62.10b
tato devaiśca munibhiḥ MatsP_154.508a
tato devaiśca samprokto MatsP_132.17a
tato devaiḥ sagandharvaiḥ MatsP_133.52a
tato dvikālavelāyām MatsP_78.4c
tato 'dvitīyaṃ taṃ hatvā MatsP_25.39c
tato dvitīyāprabhṛti MatsP_126.59c
tato dhaneśaḥ saṃkruddho MatsP_150.62c
tato dhātrī tatra gatvā MatsP_29.19a
tato 'dhipaṃ dakṣiṇataścakāra MatsP_8.10a
tato dhvajairbhujaiśchattraiḥ MatsP_149.12c
tato nadatsu tūryeṣu MatsP_163.105a
tato naṣṭā raviprabhā MatsP_153.164b
tato nānāstravarṣeṇa MatsP_150.111c
tato nārāyaṇāstraṃ tat MatsP_153.127a
tato nikṣipya makara- MatsP_58.44c
tato nigada sattama MatsP_125.3d
tato nimīlitonnidra- MatsP_154.230c
tato niruttaro rājā MatsP_21.24c
tato nirmāṃsatāṃ gataḥ MatsP_148.12d
tato nivārya tadbāṇa- MatsP_153.174a
tato nihataputrābhūd MatsP_146.25a
tato niḥśeṣitaprāyāṃ MatsP_150.92a
tato 'nurūpamāyaṃ ca MatsP_171.47a
tato 'nusṛṣṭo devena MatsP_47.84a
tato 'ntarikṣe divyā vāg MatsP_154.297a
tato 'ntarikṣe śaṃsanti MatsP_150.99c
tato 'nyakāmasaṃyoga- MatsP_124.109a
tato 'nyad abhavat tasya MatsP_3.38c
tato 'nyā pañcaviṃśatiḥ MatsP_124.64b
tato 'pakṛṣṭe ca tamaḥprabhāve MatsP_135.74c
tato 'parāhṇe pitaro MatsP_126.67c
tato 'paśyata vistīrṇāṃ MatsP_161.38a
tato 'pahasitāstu taiḥ MatsP_154.39d
tato 'pi saṃśayo bhūyas MatsP_154.66c
tato baddhabhujaṃ daityaṃ MatsP_150.128c
tato bahutithe kāle MatsP_154.500c
tato bāṇamayaṃ sarvam MatsP_151.25c
tato bāṇamādāya kalpānalābham MatsP_153.183b
tato bāṇaṃ tridhā devas MatsP_140.45a
tato bindusaraḥ smṛtam MatsP_121.32b
tato bṛhanti cāpāni MatsP_135.29a
tato bṛhaspatiṃ garbho MatsP_49.21c
tato bṛhaspatiḥ śakram MatsP_24.46a
tato 'bravītpitā taṃ vai MatsP_48.86c
tato 'bravīdvṛṣastaṃ vai MatsP_48.46c
tato brahmādayo devā MatsP_104.6c
tato brahmā bhuvaṃ nāma MatsP_171.14a
tato bhagavatastasya MatsP_166.10c
tato bhagavataḥ kukṣiṃ MatsP_167.66c
tato bhagavatī rātrir MatsP_154.57a
tato 'bhayaṃ viṣṇuvacaḥ MatsP_173.1a
tato bharatavaṃśānte MatsP_4.19c
tato bhavo jagaddhetor MatsP_154.250c
tato 'bhigamya śarmiṣṭhāṃ MatsP_32.2a
tato 'bhirūpe sa munir MatsP_154.205a
tato 'bhivyāhṛte tasya MatsP_47.110c
tato 'bhiśapto bhṛguṇā MatsP_47.104c
tato 'bhiṣekamantreṇa MatsP_59.12a
tato 'bhisaṃdhya daityāṃstān MatsP_151.11a
tato bhujaṃgarūpeṇa MatsP_146.65a
tato bhūtāni jāyante MatsP_170.20a
tato bhogavatīṃ gatvā MatsP_106.46a
tato bhaumarathaścāpi MatsP_127.4a
tato bhramarajhaṅkāra- MatsP_154.234c
tato maṅgalaśabdena MatsP_58.21a
tato mantrānavāpsyasi MatsP_47.82f
tato mandataraṃ tābhyāṃ MatsP_124.75a
tato 'maramahāgajaḥ MatsP_153.63d
tato 'marāmaraguruṃ MatsP_137.28a
tato marudbhirānīya MatsP_49.15a
tato mahātmātibalo MatsP_168.2a
tato mahīsthasya hariḥ śaraughān MatsP_152.29c
tato mahotsavo jāto MatsP_147.25c
tato mātāmahā rājan MatsP_17.66c
tato mānuṣayonyāṃ sa MatsP_48.79c
tato māṃ giriśo 'bravīt MatsP_154.283d
tato muṣṭibhiranyonyaṃ MatsP_150.46a
tato muhūrtamātreṇa MatsP_150.22a
tato muhūrtādasvastho MatsP_150.82c
tato muhūrte brāhme tu MatsP_154.427a
tato menā mahāgṛhe MatsP_154.91b
tato menā munīnvīkṣya MatsP_154.413a
tato 'mbudhaya udbhūtās MatsP_153.164a
tato yantramayān divyān MatsP_153.91c
tato yavīyasaḥ patnīṃ MatsP_48.53a
tato yaḥ pāvako nāmnā MatsP_51.27a
tato yāti paraṃ padam MatsP_77.16d
tato yāti parāṃ gatim MatsP_78.10d
tato yāti parāṃ gatim MatsP_84.9d
tato yāti parāṃ gatim MatsP_86.6f
tato yugānte bhūtānām MatsP_175.60a
tato yudhiṣṭhiro rājā MatsP_103.23a
tato 'yomusalaiḥ sarvam MatsP_153.87c
tato raṇe devabalaṃ MatsP_135.1a
tato rathādavaplutya MatsP_153.214a
tato rathairviprayuktair MatsP_175.4a
tato rājā bhavediha MatsP_88.5d
tato rājā bhavediha MatsP_101.43b
tato rūkṣo marudvavau MatsP_153.163d
tato 'rcayedvipravaraṃ MatsP_72.37c
tato layānte sarvasya MatsP_1.33a
tato lokānparamānabhyupetaḥ MatsP_38.14d
tato lokānparamānabhyupetaḥ MatsP_38.15d
tato lokānparamānabhyupetaḥ MatsP_38.16d
tato lokānmahataś cājaryaṃ vai MatsP_38.14b
tato 'lpasattvakṣayadā MatsP_2.4a
tato vajramayaṃ varṣaṃ MatsP_150.201c
tato vajraṃ mahendrastu MatsP_153.199c
tato vajrāstram akarot MatsP_153.96a
tato varṣati ṣaṇmāsān MatsP_125.34a
tato varṣamavartata MatsP_153.93d
tato varṣaśatasyānte MatsP_144.85c
tato varṣaśatānte sā MatsP_7.52c
tato varṣasahasrānte MatsP_24.68c
tato varṣasahasrānte MatsP_147.21a
tato vavre varānsomaḥ MatsP_23.18a
tato vahatyathādityaṃ MatsP_126.1c
tato vāditavāditraiś MatsP_140.4a
tato vāmāni pūjayet MatsP_63.3f
tato vāyurvavau rūkṣo MatsP_153.64c
tato vāsiṣṭhapramukhā MatsP_3.34a
tato vikavacā devā MatsP_153.181e
tato vināśitāḥ sarve MatsP_24.41c
tato vinīto jānubhyām MatsP_154.389a
tato viprānsamāhūya MatsP_95.16c
tato viphalanetrāṇi MatsP_150.110c
tato vibhūṣaṇānyasya MatsP_156.9a
tato vilapya bahuśo MatsP_154.255c
tato vilokitātmānaṃ MatsP_154.447c
tato viṣṇugṛhaṃ vrajet MatsP_102.31f
tato viṣṇupadaṃ vrajet MatsP_93.136f
tato viṣṇuḥ prakupitaḥ MatsP_150.230a
tato viṣṇuḥ prakupito MatsP_150.233c
tato visarjayāmāsa MatsP_121.37c
tato visarjayāmāsa MatsP_121.38c
tato vismitacittā tu MatsP_154.135c
tato viharaṇīyāṃstu MatsP_51.24a
tato vihāya śarvastāṃ MatsP_154.68c
tato 'vṛṇuta bhāryārthaṃ MatsP_50.44c
tato vai kṣīyamāṇe tu MatsP_123.31c
tato vai devamīḍhuṣam MatsP_45.2b
tato vyāvṛtya vadanaṃ MatsP_152.19a
tato vyāhṛtimantreṇa MatsP_74.12a
tato 'śmavarṣaṃ daityendrā MatsP_163.17a
tato 'śmavarṣe vihate MatsP_163.21a
tato 'śvinau samarutaḥ MatsP_153.212a
tato 'suravaraḥ śrīmāṃs MatsP_135.60a
tato 'surānparityajya MatsP_47.61e
tato 'surā bhīmagaṇeśvarairhatāḥ MatsP_136.66a
tato 'sṛghradadustārā MatsP_149.16a
tato 'sṛjadvāmadevaṃ MatsP_4.27a
tato 'stratejasā vyāptaṃ MatsP_150.165c
tato 'stratejasā sarvaṃ MatsP_151.25a
tato 'straṃ gāruḍaṃ cakre MatsP_153.117c
tato 'straṃ visphuliṅgāṅkaṃ MatsP_150.115a
tato 'strairvārayāmāsa MatsP_160.17a
tato 'sya kiṃcic calitasya dhairyād MatsP_152.31c
tato 'sya varadāḥ sarve MatsP_61.39a
tato 'sya viviśurvaktraṃ MatsP_153.120a
tato 'hani gate tasmin MatsP_165.20a
tato hariruvācedaṃ MatsP_153.123c
tato harirdrutapadapaddhatiḥ puraḥ MatsP_154.453a
tato haro himagirikandarākṛtiṃ MatsP_154.452a
tato 'haṃ saṃvidhāsyāmi MatsP_156.7a
tato hālāhalaḥ smṛtaḥ MatsP_47.45b
tato hāhāravo ghoraḥ MatsP_150.21c
tato himagirerveśma MatsP_154.479a
tato himavato vāyur MatsP_125.24c
tato homaṃ samācaret MatsP_93.33b
tatkathaṃ te mahādevād MatsP_154.332c
tatkariṣyāmi te vacaḥ MatsP_33.28d
tatkartavyaṃ tvayā devi MatsP_154.58c
tatkarmaṇāpyasya bhavedihāntaḥ MatsP_25.48c
tatkarma dṛṣṭvā ditijāstu sarve MatsP_152.35a
tatkarma viśvavedānāṃ MatsP_164.20a
tatkāyānmathyamānāttu MatsP_10.7c
tatkāryaṃ me na saṃśayaḥ MatsP_13.20b
tatkāryaṃ samupasthitam MatsP_148.61d
tatkāladaṇḍāstranivāraṇāya MatsP_151.31d
tatkālasaṃjñitā hyeṣā MatsP_141.49c
tatkālaṃ sūryamuddiśya MatsP_141.37a
tatkurudhvaṃ varānanāḥ MatsP_70.62d
tatkuruṣva mahāmate MatsP_171.10d
tatkulīnaistu bāndhavaiḥ MatsP_141.64d
tatkṛtvā hṛdaye caiva MatsP_139.6c
tatkeyūraravānugā MatsP_160.25d
tatkoṭiguṇamiṣyate MatsP_22.80b
tatkṣaṇāttau mahītale MatsP_61.18b
tatkṣaṇādeva naśyati MatsP_108.33d
tatkṣaṇādeva mucyate MatsP_63.26d
tatkṣiptaṃ vaḍavānale MatsP_68.33b
tattatkāyavibhedataḥ MatsP_158.36b
tattatkuryādvilāsinī MatsP_70.45b
tattattīvraṃ vrataṃ buddhvā MatsP_25.30c
tattattvaṃ sarvadarśinām MatsP_164.20d
tattatprāpya na vihanyeta dhīro MatsP_38.6c
tat tatrādṛśyad akhilaṃ MatsP_153.167e
tattathā hasitaṃ tasya MatsP_72.8c
tattadāvāṃ vicintaya MatsP_170.17d
tattadguṇavate deyam MatsP_145.50c
tattadguṇavate deyaṃ MatsP_72.39c
tattad dadyādamatsarī MatsP_59.16b
tattapaḥ kavayo viduḥ MatsP_164.22b
tattaporakṣitā vṛkṣā MatsP_4.48a
tattallokeśvarād bhavet MatsP_171.70b
tattasmāttapase punaḥ MatsP_154.69d
tattasya śaṃtanutvaṃ hi MatsP_50.44a
tattīrthaṃ paramaṃ smṛtam MatsP_107.20d
tattīrthaṃ bhajate punaḥ MatsP_106.39d
tattīrthaṃ bhajate punaḥ MatsP_107.16d
tattīrthaṃ bhajate punaḥ MatsP_107.19d
tattīrthaṃ labhate punaḥ MatsP_106.42d
tattīrthaṃ smarate punaḥ MatsP_107.3d
tattīrthaṃ smarate punaḥ MatsP_107.11d
tattīrthaṃ havyakavyānām MatsP_22.58a
tattu randhraṃ samāsādya MatsP_146.32c
tattuṣārasamudbhavam MatsP_125.24b
tattṛptaye 'nnaṃ bhuvi dattametat MatsP_17.43c
tattejasaś ca tatraiṣa MatsP_2.35c
tatte sampādayāmyadya MatsP_47.173c
tatte 'haṃ kathayiṣyāmi MatsP_164.18a
tatte 'haṃ sampradāsyāmi MatsP_29.16c
tatte 'haṃ sampravakṣyāmi MatsP_25.7a
tattridhā jagati sthitam MatsP_97.2d
tattvamāpnoti śāśvatam MatsP_52.7b
tattvānām aviniścayaḥ MatsP_144.3d
tattvānāmaviniścayaḥ MatsP_144.25d
tattvāṃ pṛcchāmi nahuṣasya putra MatsP_37.1c
tattvāṃ pṛcchāmi spṛhaṇīyarūpaṃ MatsP_37.10c
tatparaṃ paramarṣīṇām MatsP_164.21d
tatpāpanāśanāyāmī MatsP_52.16c
tatpiṇḍāgraṃ prayaccheta MatsP_16.44c
tatpiṇḍo yeṣu saṃsthitaḥ MatsP_18.22b
tatpītaṃ kramaśo jalam MatsP_158.47b
tatputrāś cākṣayā matāḥ MatsP_5.31d
tatpunar vaktumarhasi MatsP_95.1d
tatpuraṃ devatāribhiḥ MatsP_131.4b
tatpuraṃ na hi hanyate MatsP_129.29d
tatpuraṃ sakalaṃ babhau MatsP_135.34d
tatpuraṃ sahamānavam MatsP_133.15b
tatpurāṇamihocyate MatsP_53.40d
tatpurāṇaṃ ca yo dadyāt MatsP_53.15a
tatpuṣpairarcayeddharim MatsP_57.17d
tatpauṣe māsi yo dadyāt MatsP_53.33a
tatpramāṇaṃ prasaṃkhyāya MatsP_142.2e
tatpramāṇaṃ mayā coktaṃ MatsP_143.22c
tatpramāṇaṃ vidurbudhāḥ MatsP_53.17f
tatprasaṅgāttayormadhye MatsP_100.25c
tatprasaṅgātsamabhyarcya MatsP_100.21c
tatprasaṅgādanuṣṭhitam MatsP_100.26b
tatprasādātprabhāyuktaṃ MatsP_118.60a
tatprasīdatu māṃ bhavān MatsP_29.8d
tatprasīdāśu bhagavan MatsP_161.19c
tatprahāramacintyaiva MatsP_152.10c
tatprahāramacintyaiva MatsP_153.61c
tatprāptaṃ vahnivadane MatsP_146.9a
tatprāmāṇyātpare sthitāḥ MatsP_154.408d
tatprītyā maunamāsthitā MatsP_146.62b
tatpreritaḥ prakurute MatsP_154.359a
tatphalodbhavasaṃpattau MatsP_154.116c
tatyājāsuranandanaḥ MatsP_153.128b
tatra kanyāpurāṇi ca MatsP_130.24d
tatra kanyāmavāpya saḥ MatsP_44.33d
tatra kalpaśataṃ tiṣṭhet MatsP_86.6e
tatra kaścodbhavastubhyaṃ MatsP_170.12a
tatra kānanajā drumāḥ MatsP_161.66d
tatra kārya udaṅmukhaiḥ MatsP_69.43d
tatra kālānalāḥ sarve MatsP_113.49c
tatra kṛtvā jalakrīḍāṃ MatsP_158.39c
tatra kṣayādiyogāttu MatsP_154.367a
tatra gatvā ca saṃsthānaṃ MatsP_106.28a
tatra godāvarī nadī MatsP_114.37b
tatra cārthaparāḥ sarve MatsP_165.11a
tatra jāmbūnadaṃ nāma MatsP_114.79a
tatra jīvanti mānavāḥ MatsP_113.67d
tatra tatra nililyire MatsP_150.183b
tatra tatra prajāpatiḥ MatsP_4.8f
tatra tatra yudhiṣṭhira MatsP_106.25b
tatra tatra vyadṛśyanta MatsP_150.174a
tatra tatra sarāṃsi ca MatsP_161.51b
tatra te dvādaśādityās MatsP_106.12a
tatra te puruṣāḥ śvetā MatsP_113.53a
tatra te pūjitāstena MatsP_154.409c
tatra te bhuñjate janāḥ MatsP_123.45b
tatra te śubhakarmāṇaḥ MatsP_113.49a
tatra tairakramairaśvaiḥ MatsP_126.40c
tatra tripathagā devī MatsP_121.27c
tatra tretāyuge kṣīṇe MatsP_144.1c
tatra dattaṃ naraiḥ śrāddham MatsP_22.60c
tatra dattaṃ hutaṃ japtaṃ MatsP_65.3c
tatra dānaṃ prakartavyaṃ MatsP_106.10a
tatra divyo mahāvṛkṣaḥ MatsP_113.50c
tatra devagaṇāścaiva MatsP_113.42c
tatra devā upāsante MatsP_123.40c
tatra devā nijaghnuryān MatsP_25.10c
tatra devī sarasvatī MatsP_4.8d
tatra daityāḥ savismayāḥ MatsP_148.7b
tatra daityairmahānādo MatsP_136.62a
tatra drakṣyatha śūlinam MatsP_154.386d
tatra dvāre sa viprendraś MatsP_154.120a
tatra puṇyā janapadāś MatsP_122.3c
tatra puṇyā janapadāś MatsP_122.28c
tatra puṇyā janapadāś MatsP_122.93a
tatra prāpsyasi sānvayaḥ MatsP_33.20d
tatra brahmarṣibhiḥ proktam MatsP_23.10c
tatra maṇḍapamadhyasthā MatsP_100.17c
tatra marakatakhaṇḍāni MatsP_119.12c
tatra meghāstu vṛṣṭyarthaṃ MatsP_122.9a
tatra yannāsti pārthivaḥ MatsP_118.44d
tatra ye ca vyavasthitāḥ MatsP_144.94b
tatra yau tau mahāśṛṅgau MatsP_119.1a
tatra ratnānyanekāni MatsP_122.62c
tatra ratnānyanekāni MatsP_122.97c
tatra loke sa gacchati MatsP_105.9d
tatra vartasva vaṃśāya MatsP_175.30a
tatra vāso devayānyāḥ MatsP_27.6a
tatra viṣṇupracoditaḥ MatsP_92.14d
tatra vṛkṣā madhuphalā MatsP_113.70a
tatra veṇulatābhiśca MatsP_118.32a
tatra vedāśca yajñāśca MatsP_110.9a
tatra śrāddhaṃ pradātavyam MatsP_22.77c
tatra sarve ca mānavāḥ MatsP_114.71b
tatra saṃnihito nityaṃ MatsP_104.19e
tatra saṃvatsarāḥ sṛṣṭā MatsP_142.24a
tatra saṃvartako nāma MatsP_121.77a
tatra sāvahitā tāvat MatsP_154.420c
tatrasthā dhiṣṇavo 'pare MatsP_51.17f
tatrasthānāṃ tu teṣāṃ vai MatsP_141.71c
tatra sthitaṃ māṃ devasukheṣu saktaṃ MatsP_38.19a
tatra sthito munivaraḥ MatsP_154.133a
tatra snātvā ca japtvā ca MatsP_112.22a
tatra snātvā ca pītvā ca MatsP_106.27c
tatra snātvā ca pītvā ca MatsP_108.25a
tatra snātvā divaṃ yānti MatsP_104.6a
tatra snātvā divaṃ yānti MatsP_106.54e
tatra snātvā divaṃ yānti MatsP_108.28a
tatra snānaṃ samācaret MatsP_109.2f
tatrākṣakrīḍayā devī MatsP_154.520c
tatrāgastyaiḥ parivṛtā MatsP_121.62c
tatrāṅganānām atikomalānām MatsP_140.69b
tatrāṅgasya tu dāyādo MatsP_48.91c
tatrācalau samutpannau MatsP_122.11c
tatrānena vidhānena MatsP_16.58e
tatrāntare 'bhyājagāma MatsP_61.32c
tatrāpaśyata devendram MatsP_150.214c
tatrāpaśyattrinetrasya MatsP_154.228c
tatrāpaśyanmahāśākhaṃ MatsP_154.305a
tatrāpaśyaṃstato dvāri MatsP_154.382a
tatrāpi ca mahāvṛkṣo MatsP_113.62a
tatrāpi caikarātreṇa MatsP_1.20c
tatrāpi jātau śreṣṭhāyāṃ MatsP_154.152a
tatrāpi jñānavairāgyāt MatsP_20.16a
tatrāpi tasyāḥ paricārikeyaṃ MatsP_69.60c
tatrāpi devatāḥ santi MatsP_140.81a
tatrāpi nadyaḥ saptaiva MatsP_122.70a
tatrāpi parvatāḥ śubhrāḥ MatsP_122.4c
tatrāpi parvatāḥ sapta MatsP_122.50c
tatrāpi pūrvavatkuryād MatsP_17.28a
tatrāpi śatamucyate MatsP_113.51f
tatrāpi śreyasāṃ hyāśā MatsP_154.172a
tatrāpyāha punar dīnaḥ MatsP_1.23c
tatrāpyete niyamato hy MatsP_154.486a
tatrābravītkālanemir MatsP_150.140c
tatrābhiṣekaṃ yaḥ kuryāt MatsP_106.21a
tatrāmbarāṇi saṃtyajya MatsP_154.307a
tatrāvasaṃ varṣasahasramātraṃ MatsP_38.14c
tatrāvasaṃ varṣasahasramātraṃ MatsP_38.16c
tatrāśaktaṃ tato gantuṃ MatsP_140.81c
tatrāśrame kālamuvāsa kaṃcit MatsP_119.45c
tatrāṣṭamo muhūrto yaḥ MatsP_22.83c
tatrāsate prajākāmā MatsP_124.98a
tatrāsīnaṃ mahābāhuṃ MatsP_161.77a
tatrāsīnāṃ mahāharmye MatsP_154.86a
tatrāsureṣvāsurapuṃgaveṣu MatsP_139.23c
tatrāsti cāparaṃ śṛṅgaṃ MatsP_118.68a
tatrāsti rājañchikharaṃ MatsP_118.67a
tatrāste sa mahānṛṣiḥ MatsP_44.12d
tatrāhamuṣito bhadre MatsP_26.13c
tatredaṃ nāśagā janāḥ MatsP_140.78d
tatreṣṭaprāpako dharma MatsP_145.28a
tatreṣṭvā kratubhiḥ siddhaḥ MatsP_121.29a
tatraiva dṛṣṭvā te 'nyonyaṃ MatsP_131.38c
tatraiva parigadyate MatsP_53.63f
tatraiva saṃsthito vidvāṃs MatsP_145.74a
tatraiva sthāpayedbudhaḥ MatsP_58.24d
tatraivādarśanaṃ yayau MatsP_129.26b
tatraivānubhaviṣyati MatsP_24.31d
tatraivāntaradhīyata MatsP_1.16b
tatraivāntaradhīyata MatsP_2.15d
tatraivāntaradhīyata MatsP_7.49b
tatraivāntaradhīyata MatsP_14.21b
tatraivāntaradhīyata MatsP_21.16b
tatraivāntaradhīyata MatsP_24.9b
tatraivāntaradhīyata MatsP_47.169d
tatraivāntaradhīyata MatsP_68.39d
tatraivāntaradhīyata MatsP_95.4b
tatraivāntaradhīyata MatsP_100.34b
tatraivāntaradhīyata MatsP_112.18d
tatraivāntaradhīyata MatsP_112.21b
tatraiveha pravartate MatsP_145.73b
tatraiṣā pitṛbhirgītā MatsP_22.5a
tatropaviśya dāmpatyam MatsP_71.16a
tatrovāsa sukhī māsaṃ MatsP_120.39c
tatrovāsāśrame punaḥ MatsP_119.40d
tatsatyaṃ cāruhāsini MatsP_32.20b
tatsamastatapoghoraṃ MatsP_154.416a
tatsamīpe saro divyam MatsP_121.7a
tatsamīrahṛtaśramaḥ MatsP_117.1b
tatsaraḥ kanakāmbujam MatsP_158.39b
tatsarvamaravindākṣa MatsP_166.4c
tatsarvaṃ kṣantumarhasi MatsP_47.167d
tatsarvaṃ kṣayamāpnuyāt MatsP_54.30d
tatsarvaṃ ca vadasva me MatsP_60.13d
tatsarvaṃ jāhnavī smṛtā MatsP_110.7d
tat sarvaṃ nāśam agamat MatsP_3.40a
tatsarvaṃ nāśamāpnuyāt MatsP_95.34d
tatsarvaṃ nāśamāyāti MatsP_76.12c
tatsarvaṃ nāśamāyāti MatsP_90.11c
tatsarvaṃ puruṣavaraḥ prabhuḥ purāṇaḥ MatsP_164.28d
tatsarvaṃ māmanusmara MatsP_167.61b
tatsarvaṃ vaktumarhasi MatsP_59.2d
tatsarvaṃ vaḥ pradāsyāmi MatsP_47.65c
tatsarvaṃ viduṣe tadvad MatsP_77.7c
tatsarvaṃ vistareṇa tu MatsP_53.26b
tatsarvaṃ vistareṇa tvaṃ MatsP_2.24c
tatsarvaṃ samudīrayet MatsP_17.40b
tatsarvaṃ himaśailasya MatsP_154.433c
tatsaṃkularaṇājiram MatsP_149.16f
tatsaṃgamena tāvattvaṃ MatsP_154.72a
tatsaṃdiśyāsurānkāvyo MatsP_47.80c
tatsaṃyogena bhavatoḥ MatsP_170.13c
tatsutastu suyodhanaḥ MatsP_12.28d
tatsurāsurasaṃyuktaṃ MatsP_175.3a
tatsainyam utsāritavāṃs MatsP_163.16c
tathā ṛṣīṇāṃ vakṣyāmi MatsP_145.64c
tathā kamalasaptamīm MatsP_74.3b
tathā karkoṭakāni ca MatsP_119.13d
tathā karmavaśāni tu MatsP_3.18f
tathā kalatrasambandho MatsP_71.8c
tathā kaliyugasyānte MatsP_144.78c
tathā kādambakānhaṃsān MatsP_118.47a
tathā kāpālinaśca ha MatsP_144.40d
tathā kāmakṛteneha MatsP_124.105a
tathā kālañjaraṃ śubham MatsP_22.23:2d
tathā kālasya niścayaḥ MatsP_125.8b
tathā kāleyakadrumaiḥ MatsP_118.5d
tathā kimpuruṣānnarān MatsP_121.49b
tathā kiṃnaragandharvān MatsP_6.45c
tathā kīcakaveṇubhiḥ MatsP_118.32b
tathā kuṅkumacūḍakān MatsP_118.51b
tathā kumāro 'marakoṭisaṃyutaḥ MatsP_135.70b
tathā kurmo yathā rudro MatsP_139.10c
tathā kṛtavatīṃ tadā MatsP_48.68d
tathā koṭiśatādhikam MatsP_22.58d
tathā krīḍanakairapi MatsP_159.7b
tathā kṣīrakaśākena MatsP_118.29***a
tathā kharapathāndeśān MatsP_121.56a
tathāgataṃ tu taṃ dṛṣṭvā MatsP_150.86a
tathā gandhodakena tu MatsP_60.17b
tathā gāvastu saurabhāḥ MatsP_171.62b
tathā guggulavṛkṣaiśca MatsP_118.21a
tathā gulphau namaḥ śriyai MatsP_62.11b
tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ MatsP_39.6b
tathā gaurakharānapi MatsP_118.55f
tathāṅgulyaḥ pavitrāṇi MatsP_58.17a
tathā ca kadalīkhaṇḍair MatsP_118.34a
tathā ca kadalī nadī MatsP_22.51d
tathā ca kāñcanaṃ devaṃ MatsP_70.54a
tathā cakradharā nṛpāḥ MatsP_110.10b
tathā cakre balānvitaḥ MatsP_148.38d
tathā ca girikarṇikā MatsP_22.38b
tathā ca dharaṇītīrthaṃ MatsP_22.69c
tathā ca dhūtavāhinī MatsP_114.26b
tathā ca nārado vākyaṃ MatsP_154.203a
tathā ca puruṣottamaḥ MatsP_22.37b
tathā ca priyamelakam MatsP_22.52d
tathāca badarītīrthaṃ MatsP_22.72a
tathā ca mātaliṃ daityo MatsP_153.180a
tathā carmaṇvatī nadī MatsP_22.29d
tathā ca vaśyakarmaṇi MatsP_93.142b
tathā ca sarayūrapi MatsP_133.24b
tathā ca sarayūḥ puṇyā MatsP_22.19a
tathā cānumatiḥ śubhā MatsP_133.36d
tathā cāsaṃkareṇa vā MatsP_125.2d
tathā cāsurayoṣitaḥ MatsP_147.24d
tathā citrāṅgado nṛpaḥ MatsP_14.17d
tathā citrotpalāpi ca MatsP_114.25f
tathā caitrarathaṃ vanam MatsP_131.48b
tathā chinnorujānavaḥ MatsP_150.185d
tathā janmeśvaraṃ mahat MatsP_22.41d
tathā jālaṃdharo giriḥ MatsP_22.63d
tathā tatra pravartate MatsP_122.40d
tathā tathā pramucye 'haṃ MatsP_106.1c
tathā tapatyasau sūryas MatsP_126.29c
tathā tasya pravartate MatsP_145.67f
tathā titikṣur atitikṣor viśiṣṭaḥ MatsP_36.6b
tathā tiryaksthitaścaiva MatsP_47.126e
tathā tīrthanivāsibhiḥ MatsP_22.93b
tathā turvasunāpi vā MatsP_34.22b
tathā taittirikāścaiva MatsP_114.49c
tathā tvamanavadyāṅgi MatsP_26.6c
tathā tvamapi devarṣe MatsP_112.20a
tathā duravagāhyebhyo MatsP_155.18c
tathā devakuleṣu ca MatsP_70.28d
tathā devagṛhāṇi syur MatsP_127.15c
tathā devāḥ sahāpsarāḥ MatsP_116.18d
tathādya loke na rame 'nyadatte MatsP_42.9c
tathā druhyumanuṃ pūruṃ MatsP_24.54a
tathā dhattūrakairapi MatsP_95.24b
tathā nadanadīpatiḥ MatsP_163.62b
tathā nadītaṭaṃ śubham MatsP_22.65b
tathānantaphalāvāptir MatsP_76.10c
tathānantaphalāvāptir MatsP_96.16c
tathā nalimukhānapi MatsP_121.53b
tathā nāgāḥ suparṇāśca MatsP_106.17c
tathā nātiśayaścaiva MatsP_145.16a
tathā nāradaparvataḥ MatsP_121.74d
tathā nidhānāni śarīriṇaśca MatsP_150.108b
tathā nivṛtto hyavyaktaḥ MatsP_145.72c
tathā niṣadhanaṃ nṛpa MatsP_171.53d
tathānurādhāsu namo 'bhipūjyam MatsP_55.8a
tathānuḥ pūrureva ca MatsP_34.17d
tathā nepālakambalaḥ MatsP_22.85b
tathā no vada mānada MatsP_129.2f
tathānyadapi yacchrutam MatsP_95.1b
tathānyaṃ gandhamādanam MatsP_169.5d
tathānyānyadhikāni ca MatsP_124.42d
tathānye tu maharṣayaḥ MatsP_82.21b
tathānye devadaityāśca MatsP_13.62a
tathānye ye bahiścarāḥ MatsP_50.75d
tathānye vājyapāḥ punaḥ MatsP_102.21b
tathānyeṣāṃ vidāṃvara MatsP_114.60b
tathāpakṛṣṭasaṃbhrānta- MatsP_116.17c
tathā pañca śatāni ca MatsP_53.32b
tathā padmāvatī caiva MatsP_45.21c
tathā parivahaḥ śrīmān MatsP_163.33a
tathā parairmahābhallair MatsP_160.21a
tathā parṇamayaṃ punaḥ MatsP_17.19d
tathā paśugaṇeṣu vai MatsP_143.9b
tathā pāpavināśanam MatsP_161.1d
tathā pāpaharaṃ nāma MatsP_22.31c
tathāpi divasākāraṃ MatsP_119.6a
tathāpi paricodakaḥ MatsP_154.117b
tathāpi yeṣu sthāneṣu MatsP_13.25a
tathāpi lajjāvanataḥ MatsP_4.11a
tathāpi vastunyekasminn MatsP_154.202a
tathā puṣkaraparvataḥ MatsP_163.88b
tathā puṣkariṇī ramyā MatsP_119.22a
tathā puṣkariṇīṣu ca MatsP_58.51b
tathā pūrvasarasvatī MatsP_163.63d
tathā pūrvātithiśca yaḥ MatsP_145.107b
tathāpyarājata vidhur MatsP_23.28a
tathā prakṛtayaḥ śubhāḥ MatsP_9.20d
tathāpratihatāṃ śaktiṃ MatsP_162.22c
tathā pravartatāṃ yajño hy MatsP_143.23c
tathā pravṛttāḥ kṣetrajñāḥ MatsP_145.71c
tathā bandhujanena ca MatsP_66.2b
tathā balaṃ tattridaśair abhidrutam MatsP_135.72d
tathā bahu kimuktena MatsP_155.23a
tathābdamāsāḥ pakṣāśca MatsP_141.31a
tathā brahmamaṇerapi MatsP_119.17d
tathā brahmarṣayaḥ pare MatsP_106.17b
tathā bhadrakadambastu MatsP_113.47a
tathābharaṇadhānyaiśca MatsP_71.14c
tathā bhava varapradā MatsP_66.7d
tathā bhādrapadasya ca MatsP_17.6d
tathā bhīmarathī sarit MatsP_22.44d
tathābhūtā garbhabhūtā bhavanti MatsP_39.20b
tathā bhogavatī cāpi MatsP_163.80a
tathā bhramanti jyotīṃṣi MatsP_127.17c
tathā bhramante timayaḥ sanakrāḥ MatsP_138.21b
tathā mattāṃśca mātaṃgān MatsP_118.55c
tathā matsyanadī puṇyā MatsP_22.48c
tathā madhumahoragau MatsP_171.49d
tathā mandodarī kuhūḥ MatsP_6.21d
tathā mandodarītīrthaṃ MatsP_22.40c
tathā manvantaraṃ śubham MatsP_9.11b
tathā manvantarāṇi ca MatsP_50.72d
tathā manvantarādau ca MatsP_17.5c
tathā mamāpi deveśa MatsP_70.53c
tathā mamāstu viśvātmā MatsP_96.17c
tathā marakataprakhyaiḥ MatsP_118.34c
tathā mātāmahānapi MatsP_102.24b
tathā mānyaśca pūjyaśca MatsP_26.3c
tathā mām uddharāśeṣa- MatsP_55.27c
tathā mām uddharāśeṣa- MatsP_62.29c
tathā māmuddharāśeṣa- MatsP_99.13c
tathā māyādharaṃ param MatsP_162.24d
tathā mitrapadaṃ nāma MatsP_22.11a
tathā me santu siddhayaḥ MatsP_55.26d
tathā me santu siddhayaḥ MatsP_66.8d
tathā me svasti cāyuṣaḥ MatsP_69.52d
tathā yajñavarāhastu MatsP_22.13c
tathā yamasya cāyaṃ gaur MatsP_93.40a
tathā ye dharmadūṣakāḥ MatsP_144.41b
tathā rajastamo bhūyaḥ MatsP_144.5a
tathā ratnāni yacchantu MatsP_93.75c
tathā rasānāṃ pravaraḥ MatsP_85.6c
tathā rākṣasānbhītabhītāndiśāsu MatsP_153.186b
tathā rājamaṇernṛpa MatsP_119.17b
tathā rudrasaraḥ puṇyaṃ MatsP_22.23:1a
tathārghyapiṇḍabhojyādau MatsP_17.22c
tathārcayedbhādrapadādvaye ca MatsP_54.11c
tathārbudasarasvatī MatsP_22.37d
tathāryamṇe ca nairṛte MatsP_79.6d
tathāvagāḍhe nabhasi MatsP_139.17c
tathā varṣasahasraṃ tu MatsP_165.14a
tathāvasaṃ nandane kāmarūpī MatsP_38.18a
tathā vasiṣṭhatīrthaṃ nu MatsP_22.67c
tathā vahniśikhākārair MatsP_118.40c
tathā vājiśravā api MatsP_145.103b
tathā vārāṇasī puṇyā MatsP_22.7a
tathā vā suruciśca yaḥ MatsP_126.14b
tathā vijānīhi narendrasiṃha MatsP_41.9d
tathā viditvā mugdhatvād MatsP_120.29c
tathā vidvānmadhucchandā MatsP_145.111a
tathā vidheyaṃ vidhivat MatsP_154.194c
tathā viśokatā me 'stu MatsP_75.4c
tathā viśokatā me 'stu MatsP_81.26c
tathā viśvapadaṃ param MatsP_22.34b
tathā viśvaprasādinī MatsP_102.7b
tathā viśvabhugindrastu MatsP_143.5c
tathā vṛkṣaśilāvajra- MatsP_135.37a
tathā veṇā nadī puṇyā MatsP_22.33a
tathā veṇuhayaśca yaḥ MatsP_43.8d
tathā vetravatī nadī MatsP_163.63b
tathā vai pūtanānugam MatsP_171.54d
tathā vai reṇuko giriḥ MatsP_163.88d
tathā vaiśiṣikeṣu ca MatsP_145.21b
tathā vaiśravaṇo rājā MatsP_154.337a
tathā śakro 'pi samare MatsP_24.25a
tathā śaṅkuśirodharaḥ MatsP_6.17b
tathā śaṅkhaṃ ca śobhanam MatsP_57.21d
tathā śatasahasrāṇām MatsP_124.14a
tathā śatasahasrāṇām MatsP_124.16a
tathā śatasahasrāṇāṃ MatsP_124.18a
tathā śatasahasrāṇi MatsP_124.46c
tathā śatasahasrāṇi MatsP_124.49c
tathā śatasahasrāṇi MatsP_142.31a
tathā śaryātireva ca MatsP_45.33b
tathā śākunakaṃ śubham MatsP_93.134b
tathā śīghraṃ nivartate MatsP_124.70b
tathāśītiṃ caiva tu vatsarāṇām MatsP_39.8b
tathā śukrodaye tviha MatsP_73.1d
tathā śeṣasya bhāgaśaḥ MatsP_119.14b
tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ MatsP_38.10c
tathā śrāddheṣu dṛṣṭānto MatsP_141.76c
tathāṣāḍhī ca pūrṇimā MatsP_17.8b
tathā ṣoḍaśahastaḥ syān MatsP_58.7a
tathā ṣoḍaśahastaḥ syān MatsP_93.128a
tathāṣṭādaśadhā kṛtvā MatsP_53.10a
tathāṣṭāv eṇajena tu MatsP_17.32d
tathā saktūn susaṃkṛtān MatsP_65.5b
tathā sa tu samudro 'pi MatsP_123.32c
tathā sarvaphalatyāga- MatsP_96.14c
tathā sarveṣu lokeṣu MatsP_109.15a
tathā sarvaiścarācaraiḥ MatsP_154.107d
tathā sahasraliṅgaṃ ca MatsP_22.59a
tathā saṃkarṣaṇo vibhuḥ MatsP_93.51d
tathā saṃyogabhāgena MatsP_125.50a
tathā sāgarasambhavam MatsP_17.20b
tathā sāmalanāthaśca MatsP_22.41a
tathā siddhavanaṃ śubham MatsP_22.54d
tathāsīnānupāsate MatsP_16.18d
tathā supuṣpāvaraṇaiś MatsP_118.15c
tathā surūpatārogyam MatsP_81.25c
tathā surūpatārogyaṃ MatsP_54.25c
tathā sūraṇakandakam MatsP_96.9d
tathā saumitrisaṃgamaḥ MatsP_22.52b
tathāstamita āditye MatsP_72.29a
tathā strīvaktrapadmāni MatsP_140.67c
tathāstvityuktavān prabhuḥ MatsP_48.61b
tathāsthisaṃcayād ūrdhvam MatsP_18.4c
tathāspṛhā paradravye MatsP_52.10c
tathāsya vasato 'raṇye MatsP_40.11c
tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ MatsP_39.2c
tathāhaṃ durjayaḥ śiśuḥ MatsP_160.8b
tathā hutahutāśanaḥ MatsP_120.48b
tathā huṃphaḍitīti ca MatsP_93.152b
tathā hemasakho giriḥ MatsP_163.84d
tathā hyasmiṃstu dakṣiṇe MatsP_128.13b
tathā hyāloka ākāśe MatsP_123.57a
tathā hyāloka ākāśe MatsP_123.58c
tathā hyevaṃ pravartate MatsP_144.45d
tathekṣuvaṃśāvṛtakandarastu MatsP_83.16c
tatheti covāca himāṃśumālī MatsP_23.47a
tatheti prāha rājā tu MatsP_21.37c
tatheti satkṛtya sa dharmamūrtir MatsP_92.33a
tatheti samanujñāpya MatsP_47.83a
tatheti sampūjya sa pippalādaṃ MatsP_72.45a
tathetyuktaśca taiḥ punaḥ MatsP_17.54b
tathetyuktastato rājā MatsP_49.66c
tathetyuktastayā punaḥ MatsP_7.48d
tathetyuktaḥ sa ājahre MatsP_23.20a
tathetyuktaḥ sa raviṇā MatsP_11.28c
tathetyuktāstataste tu MatsP_12.11a
tathetyuktvā kṛtāñjaliḥ MatsP_154.85b
tathetyuktvā tu śailendraṃ MatsP_154.313c
tathetyuktvā tu sa prāyād MatsP_25.20c
tathetyuktvā tu sā devam MatsP_11.7c
tathetyuktvā mahādevaṃ MatsP_133.16c
tathetyuktvopacakrāma MatsP_27.3c
tathedamakhilaṃ jagat MatsP_162.11d
tathendraḥ pākaśāsanaḥ MatsP_154.335d
tathendrāyeśvarāya ca MatsP_58.32b
tatheśānaṃ ca kārttike MatsP_56.4d
tatheśānāya codaram MatsP_95.11d
tatheṣṭāpūrtasaṃjñitam MatsP_2.23d
tathaikamatithiṃ kṛtvā MatsP_20.9a
tathaikāṃ gāṃ payasvinīm MatsP_70.51d
tathaikāṃ gāṃ payasvinīm MatsP_77.10b
tathaite bhāvitā mantrā MatsP_143.21c
tathairāvatamuttamam MatsP_124.52b
tathaiva ṛṇamocanam MatsP_22.66b
tathaiva kathitaṃ mayā MatsP_109.17f
tathaiva krandanti vibhinnadehāḥ MatsP_138.21d
tathaiva ca tataḥ kuryāt MatsP_16.39a
tathaiva ca pitāmahāḥ MatsP_110.18d
tathaiva ca punaḥ kuhūḥ MatsP_122.32d
tathaiva cāturhotrasya MatsP_145.56c
tathaiva janasaubhāgyam MatsP_66.1c
tathaiva jalpadhīmānau MatsP_9.16a
tathaiva taṇḍulaprasthaṃ MatsP_66.11c
tathaiva tu punarbhūyo MatsP_167.26c
tathaiva tridivaṃ devāḥ MatsP_161.32c
tathaiva dākṣiṇātyāṃśca MatsP_144.56c
tathaiva na vimuñcati MatsP_4.9d
tathaiva paramarṣayaḥ MatsP_106.16d
tathaiva parikīrtitam MatsP_122.66b
tathaiva pitṛtīrthaṃ tu MatsP_22.56a
tathaiva pratipatsyāmi MatsP_33.10c
tathaiva prapitāmahaḥ MatsP_141.80d
tathaiva bāhyataḥ sūryo MatsP_125.58a
tathaiva bhagavānbhūyo MatsP_167.41c
tathaiva bhavataḥ sabhā MatsP_162.10d
tathaiva madhusūdana MatsP_71.9d
tathaiva yatnaḥ kartavyaś MatsP_12.8a
tathaiva vinivedayet MatsP_72.32d
tathaiva viṣṇumabhyarcya MatsP_69.22a
tathaiva viṣṇoḥ śirasi MatsP_69.39a
tathaiva vyādhyupadravāḥ MatsP_144.18d
tathaiva śāntikādhyāyaṃ MatsP_17.39a
tathaiva śāradātīrthaṃ MatsP_22.73c
tathaiva śṛṇuta dvijāḥ MatsP_5.3d
tathaiva sa muniḥ kukṣiṃ MatsP_167.25c
tathaiva sarvakāmāptir MatsP_70.52c
tathaiva saha saṃkhyāto MatsP_142.11e
tathaiva saṃdhyā pādena MatsP_144.28c
tathaiva sābravīd bhūmir MatsP_10.15a
tathaiva so 'gnistripurāṅganānāṃ MatsP_140.68c
tathaivākāśagāminaḥ MatsP_102.15b
tathaivāgnirjvalate mānuṣeṣu MatsP_42.25b
tathaivātharvaṇāṃ sāmnāṃ MatsP_144.16c
tathaivādyeha magnānāṃ MatsP_153.9a
tathaivānantapuṇyakṛt MatsP_62.4b
tathaivānyatpravakṣyāmi MatsP_60.1a
tathaivānyāṃ pravakṣyāmi MatsP_64.1a
tathaivānye vyarājanta MatsP_161.58a
tathaivābhicaranpunaḥ MatsP_93.2d
tathaivābhijanastotraṃ MatsP_145.59a
tathaivāmarakaṇṭakam MatsP_22.27b
tathaivāmṛtamuttamam MatsP_171.41d
tathaivāyuḥ parikrāntaṃ MatsP_145.5a
tathaivārkapalāśayoḥ MatsP_68.18b
tathaivāśvikumārakau MatsP_93.16f
tathaivāṣṭaśataṃ punaḥ MatsP_68.19b
tathaivāhaṃ parāyaṇam MatsP_167.59d
tathaivāhaṃ vṛṇomi tam MatsP_31.9b
tathaivekṣurasena ca MatsP_63.3b
tathaiveṣṭavadhena ca MatsP_68.2d
tathaivaikārṇavajale MatsP_167.32a
tathaivoktastapodhanāḥ MatsP_12.15d
tathaivoccāṭanādikam MatsP_93.140b
tathaivotsarpiṇī punaḥ MatsP_122.39d
tathaivodyānabhūmiṣu MatsP_59.3b
tathaivoruṃ śriyai namaḥ MatsP_63.4d
tathaivośīraguggulam MatsP_67.7d
tathaivaughavatī nadī MatsP_22.70d
tathaivauṇḍrāśca pauṇḍrāśca MatsP_163.73a
tathottaraṃ so 'ntarajo harasya MatsP_138.24a
tathotsavamahālaye MatsP_17.11b
tathodakumbhasaṃyuktau MatsP_96.19c
tathodaraṃ cāpyamṛtodarāya MatsP_57.9c
tathodvegādbhuteṣu ca MatsP_93.84b
tathopadeṣṭāramapi MatsP_62.21c
tathopadeṣṭāramapi MatsP_66.15a
tathopaskarapādukaiḥ MatsP_59.14d
tathoruṃ campakapriye MatsP_63.10b
tathorū varade namaḥ MatsP_60.19f
tatholkāmukhasaṃsthitāḥ MatsP_163.4b
tathautsukyaṃ viśīryate MatsP_165.13b
tathyam ityabhijajñivān MatsP_31.24b
tathyamityabhijānatī MatsP_32.8d
tathyametadvacaḥ putra MatsP_175.54c
tadakṣayamudāhṛtam MatsP_22.2d
tadagraṃ ca vaṣaṭkṛtam MatsP_133.36b
tadaṅgatvena caivātra MatsP_82.24c
tadaṅge padmalakṣaṇam MatsP_156.35d
tadacintyasya lakṣaṇam MatsP_113.6d
tadacintvaiva ditijo MatsP_159.33a
tadajite 'pratime praṇamāmyahaṃ MatsP_158.17c
tadañjanaṃ traikakudaṃ MatsP_121.15c
tadaṇḍaśakaladvayam MatsP_2.32b
tadadbhutamivābhavat MatsP_49.67d
tadadbhutam ivābhavad MatsP_47.112d
tadadbhutaṃ daityasahasragāḍhaṃ MatsP_173.32a
tadadya darśayiṣyāmi MatsP_136.9c
tadadhastātprasarpati MatsP_128.60b
tadadhyātmavidāṃ cintyaṃ MatsP_164.20e
tadanantaphalaṃ smṛtam MatsP_22.36b
tadanujñayā rūpavānyo MatsP_70.58a
tadantarnayane sthitam MatsP_23.4b
tadantarbhagavāneṣa MatsP_2.31a
tadantikasthe madane MatsP_154.248a
tadante puṣpadāmāni MatsP_101.38c
tadannamabhavacchuddhaṃ MatsP_10.16a
tadapyatra na vettha kim MatsP_154.347d
tadapyāhus trimekhalam MatsP_93.121d
tadaprāptaṃ viyatyeva MatsP_153.172c
tadabjakṛtaśekharā MatsP_158.39d
tadabhāve kathāṃ kuryāt MatsP_7.14c
tadabhāve dvijātaye MatsP_95.32b
tadabhimatamadāttataḥ śaśāṅkī MatsP_134.33c
tadabhyarcyāpasavyavat MatsP_16.28d
tadartho 'tra caturlakṣaṃ MatsP_53.11a
tadardhenādhamastadvad MatsP_86.2c
tadardhenādhamaḥ smṛtaḥ MatsP_91.2d
tadardhenāpi śaktitaḥ MatsP_77.11d
tadardhenālpavittavān MatsP_85.2d
tadavasthāgataṃ dṛṣṭvā MatsP_150.130c
tadavasthānharirdṛṣṭvā MatsP_153.148a
tadavighnena me yātu MatsP_99.4a
tadaśmavarṣaṃ siṃhasya MatsP_163.18a
tad aṣṭādaśakaṃ caikaṃ MatsP_53.54a
tadaṣṭādaśasāhasraṃ MatsP_53.35c
tadastratejasā tasya MatsP_153.128c
tadastramugraṃ dṛṣṭvā tu MatsP_151.30a
tadastrayugmaṃ jagatāṃ kṣayāya MatsP_23.44c
tadaharbrāhmamucyate MatsP_165.19d
tadahaṃ tripuraṃ dhakṣye MatsP_133.14c
tadahaṃ śrotumicchāmi MatsP_67.1c
tadaṃśastu sudeṣṇāyā MatsP_48.77a
tadā kapālī jagrāha MatsP_153.48c
tadā kalpāntare 'nagha MatsP_53.4b
tadā kāmamadhustrīṇāṃ MatsP_61.24a
tadā kruddhena mahatā MatsP_163.58c
tadā ca tāsāṃ vratamaṅganānām MatsP_70.64b
tadā jambho 'bhavacchailo MatsP_153.108a
tadā tanmahadadbhutam MatsP_175.64b
tadā tasmingate śukre hy MatsP_47.84c
tadā tāmarasānanaḥ MatsP_137.4b
tadā tu viharaṃstāsu MatsP_51.15c
tadā te bhavitā mṛtyur MatsP_156.20c
tadā teṣāṃ dvijanmanām MatsP_21.4b
tadātmanaḥ sarvamavekṣya rājā MatsP_100.7c
tadā tvamarasaṃkṣaye MatsP_150.191b
tadā dade pūrvam ahaṃ narendra MatsP_41.11d
tadā dānavo 'marṣasaṃraktanetraḥ MatsP_153.182d
tadādānaṃ ca saṃdhānaṃ MatsP_150.119c
tadādāya śirastvaran MatsP_47.107b
tadādāveva saṃkṣobhya MatsP_154.220a
tadā ditir daityamātā MatsP_7.4a
tadādityāśca sādhyāśca MatsP_161.28a
tadā dugdhā yathepsitam MatsP_10.28d
tadā devatvamāpsyasi MatsP_61.17d
tadā devarathe 'bhyayuḥ MatsP_133.28d
tadā devaṃ sanātanam MatsP_170.23b
tadā devāya dhīmate MatsP_154.196b
tadā devāḥ puṇyabhājo bhavanti MatsP_42.23d
tadā niścalamūrdhāno MatsP_43.36a
tadānurāgayogācca MatsP_10.35c
tadā pañcaśarasyāpi MatsP_70.34c
tadāpatantaṃ samprekṣya MatsP_140.5a
tadā puṇyatamo 'bhavat MatsP_154.103d
tadā putratvameṣyasi MatsP_4.18d
tadā putre mahātmani MatsP_24.67b
tadā putre mahātmani MatsP_34.1d
tadāprabhṛti yajño 'yaṃ MatsP_143.42c
tadāprabhṛti yā prītis MatsP_26.10c
tadā prayāgatīrthaṃ ca MatsP_111.4c
tadā pravartate dharmo MatsP_142.74c
tadā prāha manurbhītaḥ MatsP_1.25c
tadā balaṃ saṃviviśurmadoddhatāḥ MatsP_135.71d
tadā bhavapadanyāsād MatsP_138.41a
tadābhāṣatsmayañchanaiḥ MatsP_156.31b
tadā bhūyaḥ samutthitaḥ MatsP_171.11b
tadā maṭheṣu te dīpāḥ MatsP_139.20a
tadā mucyeta bandhanāt MatsP_18.28d
tadā mṛtairgajairaśvair MatsP_152.5a
tadā mṛtyurmama bhaved MatsP_156.19a
tadā maithunayogataḥ MatsP_5.4d
tadārambho viśiṣyate MatsP_22.84d
tadā rājyaṃ sampradāyaiva tasmai MatsP_36.4c
tadārādhya pumānvipra MatsP_97.3a
tadārjavaṃ sa samādhistadāryam MatsP_41.4d
tadārṇave toyamudīrṇavegam MatsP_140.72b
tadāliṅgya mahāsuram MatsP_156.28b
tadā viṣṇusahāyena MatsP_47.52a
tadāvekṣya jagannāthaḥ MatsP_70.7a
tadā vai dattavānṛṣiḥ MatsP_171.31d
tadā vai pauṣkaro rājan MatsP_171.64a
tadā śanidine kuryād MatsP_97.4c
tadā śaravaṇāntikam MatsP_12.1d
tadā śarādviniṣpatya MatsP_136.58a
tadā śarmiṣṭhayā hatām MatsP_27.28b
tadā śivaḥ krodhaparo babhūva MatsP_23.35d
tadāśmaughair daityagaṇāḥ MatsP_163.19a
tadāśramapadaṃ prāpto MatsP_118.73c
tadāśramapadaṃ mahān MatsP_146.63d
tadāśramaṃ manohāri MatsP_118.69a
tadāśramaṃ śramaśamanaṃ manoharaṃ MatsP_118.74a
tadāśramaṃ samantācca MatsP_118.72a
tadāśrayaṃ yasya sutā tapasyati MatsP_154.397b
tadāśritya puraṃ durgaṃ MatsP_133.8a
tadā ṣaḍvadanaṃ raṇe MatsP_160.12b
tadāṣāḍhe ca yo dadyād MatsP_53.17a
tadā sa gacchati draṣṭuṃ MatsP_141.6a
tadā sa tu kariṣyati MatsP_47.250b
tadā satyaṃ ca śaucaṃ ca MatsP_165.4a
tadā sampūrṇamānasaḥ MatsP_154.276b
tadā samyaksamācaret MatsP_64.2f
tadā saṃspṛṣṭavānmahīm MatsP_163.59d
tadāsurairdarpitavairimardanair MatsP_130.28a
tadāsṛjanmahāmāyāṃ MatsP_175.18a
tadā so 'bhyantare sūryo MatsP_125.56c
tadā snānaṃ naraḥ kuryāt MatsP_57.5a
tadāsya vasato grāme MatsP_40.13c
tadā svameva tadrūpaṃ MatsP_154.73c
tadāhāratvamāgatān MatsP_19.6b
tadā hi preṣito devaiḥ MatsP_25.20a
tadā hiraṇyakaśipor MatsP_163.51a
tadā hyarthapadātmakau MatsP_145.68b
tadā hyeva tu daivataiḥ MatsP_142.56d
tadicchāmo varaṃ deva MatsP_170.26a
tadidaṃ sāmprataṃ sarvaṃ MatsP_70.61c
tadidānīṃ pravakṣyāmi MatsP_2.20e
tadidānīṃ pravakṣyāmi MatsP_62.3c
tadidānīṃ pravakṣyāmi MatsP_82.2c
tadidānīṃ samācakṣva MatsP_52.1c
taduktaphaladāyakam MatsP_58.53d
tadutthatejasā vyāptam MatsP_153.83c
tadudvartanakaṃ gṛhya MatsP_154.502c
tadupaspṛśya rājendra MatsP_104.20e
tadekamaparādhaṃ me MatsP_20.35c
tadekādaśa rudrāṃstu MatsP_153.16a
tadekādaśasāhasraṃ MatsP_53.38c
tadeko nirvṛteḥ putro MatsP_44.40a
tadetacchamalakṣaṇam MatsP_145.47d
tadetadakhilaṃ sarvaṃ MatsP_167.62c
tadetadadyāpi gṛhaṃ MatsP_140.78e
tadetannirdahiṣyāmi MatsP_135.12c
tadetannaimiṣāraṇyaṃ MatsP_22.15a
tadetanno bhayasthānam MatsP_134.15a
tadetānyevamādīni MatsP_134.21a
tadetebhyo vinirgatam MatsP_53.64d
tademāṃ saṃyamiṣyasi MatsP_1.32d
tadeva ca tadanyāsu MatsP_144.104a
tadeva ca sukhodayam MatsP_122.22d
tadeva dhavamityuktaṃ MatsP_122.25e
tadeva paramārthavat MatsP_16.13b
tadeva phalamicchataḥ MatsP_55.1b
tadeva munibhiḥ śubham MatsP_122.23d
tadeva śaiśiraṃ nāma MatsP_122.22a
tadeva smarate tīrthaṃ MatsP_105.7e
tadevaṃ hṛdayaṃ kṛtvā MatsP_103.22c
tadevākṣayyamicchatā MatsP_72.39d
tadevāṇḍaṃ samabhavad MatsP_2.29a
tadevāsitam ityuktaṃ MatsP_122.24c
tad evaikārṇave tasmin MatsP_2.21c
tadevopasthitaṃ sarvaṃ MatsP_154.414c
tadeṣa vai vedamayaḥ MatsP_167.12a
tadaivaṃ dānavo mayaḥ MatsP_129.23d
tadaivottāraṇāyālaṃ MatsP_70.10c
tadottaṅkapuraḥsare MatsP_47.242d
tadotpannā iti śrutiḥ MatsP_47.185d
tadopalamahāvarṣaṃ MatsP_153.96c
tadopasparśanāttasya MatsP_44.52c
tadopāmantrayandevāḥ MatsP_47.228c
tadomāsahito devo MatsP_154.499a
tadośanā viprahitaṃ cikīrṣuḥ MatsP_25.61b
tadoṃkāramayaṃ gṛhya MatsP_133.57a
tadoṃkārasahāyena MatsP_163.94e
tadauṣadhīnāmadhipaṃ cakāra MatsP_8.2c
tadgaccha tvaṃ mahāsena MatsP_176.10a
tadgṛhodaragocaraḥ MatsP_154.522d
tadghanībhūtadaityendram MatsP_175.17a
taddakṣiṇadvāramareḥ purasya MatsP_138.26c
taddānakartṛkatvena MatsP_84.6c
taddānavabalaṃ mahat MatsP_175.13b
taddinaṃ cātivāhayet MatsP_81.23d
taddinaṃ naraśārdūla MatsP_69.55c
taddiśo jagṛhurdhāma MatsP_23.7a
taddīptiradhikā tasmād MatsP_23.13a
taddurgaṃ durgatāṃ prāpa MatsP_131.1c
taddṛṣṭvā dānavānīkaṃ MatsP_150.151c
taddṛṣṭvā duṣkaraṃ karma MatsP_150.203c
taddṛṣṭvā duṣkṛtaṃ karma MatsP_150.63c
taddeveśo vacaḥ śrutvā MatsP_140.76a
taddruhyo vai priyaḥ kāmo MatsP_33.19c
taddvidhāpyekatāṃ yātaṃ MatsP_153.167a
taddhavistava putrasya MatsP_175.59c
taddhyānaniṣṭhaikamanā babhūva MatsP_23.32d
tadbalaṃ dānavendrāṇāṃ MatsP_150.151a
tadbalaṃ daityasiṃhasya MatsP_148.58c
tadbuddhvā nītipūrvaṃ tu MatsP_47.85a
tadbrahmāṇḍapurāṇaṃ ca MatsP_53.56c
tadbhavānanumanyatām MatsP_32.39d
tadbhāgavatamucyate MatsP_53.20d
tadbhāgavatamucyate MatsP_53.21d
tadbhūtamadhibhūtaṃ ca MatsP_164.21c
tadbhrātustatsamasya tvaṃ MatsP_4.18c
tadyathārthakameva tvaṃ MatsP_154.210a
tadyathā śīghramevaiṣāṃ MatsP_154.194a
tadyathā śailajā devī MatsP_154.118a
tadyuktaphaladānena MatsP_96.15c
tadyuktaṃ vaiṣṇavaṃ viduḥ MatsP_53.16d
tadyukto 'pi na mokṣāya MatsP_52.17c
tadyugaṃ yugasaṃkāśaṃ MatsP_133.30a
tadyuddhamabhavadghoraṃ MatsP_175.6a
tadyogena puratrayam MatsP_140.44d
tadraktadhārāruṇaghoranābhi MatsP_151.36d
tadrathasyābhavaddyutiḥ MatsP_153.72b
tadrasetyabhisaṃjñitam MatsP_169.13b
tadrahasyaṃ maharṣīṇām MatsP_164.20b
tadrudrasya jighāṃsavaḥ MatsP_139.11b
tadrūpakāntyā hṛtamānasena MatsP_23.31b
tadrūpaguṇasāmānyād MatsP_3.45c
tadrūpālokanecchayā MatsP_3.36d
tadrūpālokanecchavaḥ MatsP_23.23b
tadretasas tato jātāv MatsP_11.36c
tadretastvapatadbhūmau MatsP_49.24c
tad vaktraṃ cāvṛṇot prabhuḥ MatsP_3.40f
tadvakṣyāmi nibodhata MatsP_142.2d
tadvakṣyāmi nibodhata MatsP_142.40b
tadvakṣyāmi prasaṃkhyāya MatsP_124.10a
tadvakṣyāmīha lakṣaṇam MatsP_145.63d
tadvacca daśa cāṣṭau ca MatsP_93.106a
tadvatkamalasaptamīm MatsP_78.1b
tadvatkalmaṣanāśinīm MatsP_77.1b
tadvatkṛṣṇacaturdaśyām MatsP_95.17c
tadvatturagasaṃghāta- MatsP_159.34a
tadvatpiṇḍādike kuryād MatsP_16.41c
tadvatsaṃkalpya caturaḥ MatsP_18.19a
tadvadagneśca māhātmyaṃ MatsP_53.69a
tadvadatrāpi kārayet MatsP_84.5b
tadvadāmantraṇaṃ pūjāṃ MatsP_85.3a
tadvadāvāhanaṃ kuryād MatsP_90.5c
tadvadikṣuphalairyutam MatsP_64.22b
tadvadgāṃ kāñcanodbhavām MatsP_80.7d
tadvadgomithunaṃ śuklaṃ MatsP_63.25a
tadvaddaivopaghātānāṃ MatsP_93.81c
tadvaddhemamayānsarvāṃl MatsP_84.4c
tadvaddhemamṛgaṃ dadyāt MatsP_101.35c
tadvaddhemarathaṃ dadyāt MatsP_101.72a
tadvaddhemaśalākayā MatsP_59.6d
tadvaddhaimaphalaṃ dattvā MatsP_76.5c
tadvaddhomasurārcanam MatsP_89.6b
tadvaddhomaṃ samācaret MatsP_93.100b
tadvadbalibhiradhyastaṃ MatsP_131.4a
tadvadbhūmāvariṃdama MatsP_60.29d
tadvadrudrāya nārada MatsP_68.17d
tadvadvācaspateḥ pūjāṃ MatsP_73.7a
tadvadvṛttāṃ ca karṇikām MatsP_74.7b
tadvadvṛddhāturāṇāṃ ca MatsP_68.4c
tadvadvṛddhāturāṇāṃ ca MatsP_68.15e
tadvadhopāyamātmanaḥ MatsP_156.21d
tadvartināṃ pravaṇaṃ pāpalokam MatsP_38.4b
tadvarṣaṃ vistṛtāyatam MatsP_135.2b
tadvastrayugmaṃ padmaṃ ca MatsP_75.6c
tadvaṃśaṃ cānupūrvaśaḥ MatsP_51.1d
tadvaṃśyānvayabhūtasya MatsP_164.15c
tadvaṃśyā ye ca rājāno MatsP_23.1c
tadvārāham ihocyate MatsP_53.39d
tadvāsarādau sampūjya MatsP_66.4c
tadvighātāya vakṣyāmi MatsP_68.3a
tadvicāro nṛṇāṃ śubhaḥ MatsP_4.6d
tadvidhānaṃ jagannātha MatsP_60.13c
tadviruddhaṃ ca yatphalam MatsP_53.67d
tadviśrāmāya nārada MatsP_61.35d
tadviṣṇoḥ paramaṃ padam MatsP_82.26d
tadviṣṇoḥ paramaṃ padam MatsP_124.113b
tadvistārastu dvyaṅgulaḥ MatsP_81.14b
tadvṛttāntāśrayaṃ tadvat MatsP_53.14c
tadvṛttāntodbhavaṃ loke MatsP_53.21c
tadvaikuṇṭhavacaḥ śrutvā MatsP_153.14c
tadvai brūhi kṣetravittvaṃ mato me MatsP_39.3d
tadvaiśravaṇasaṃśliṣṭaṃ MatsP_174.49a
tadvai sahasraṃ bāhūnāṃ MatsP_43.41a
tadvai svābhāvikaṃ smṛtam MatsP_122.43d
tadvrataṃ śṛṇu nārada MatsP_54.6d
tanayaṃ devarakṣitā MatsP_46.16d
tanayeṣu purā kila MatsP_49.14b
tanukṣaye ca sāyujyaṃ MatsP_160.33e
tanutāmranakhāṅkurā MatsP_11.51d
tanupracchāditānanām MatsP_146.76d
tanubhirmāṃ sarasvati MatsP_66.9d
tanulomā sudaśanā MatsP_11.50c
tanustavāpi sahajā MatsP_154.74a
tanuste tyaktabhūṣaṇā MatsP_154.18b
tanuste varuṇocchuṣkā MatsP_154.22a
tantipālaśca tantiśca MatsP_46.27a
tantumālair dhavairbhavyaiḥ MatsP_118.8c
tantrītrayalayopetaṃ MatsP_154.43a
tantrīpralāpāstripureṣu raktāḥ MatsP_139.31c
tantrīsvaravimiśritam MatsP_120.31d
tannaḥ prabrūhi pṛcchatām MatsP_47.33d
tannaḥ prabrūhi pṛcchatām MatsP_47.40d
tannaḥ prabrūhi pṛcchatām MatsP_48.31b
tannibodha yudhiṣṭhira MatsP_112.14d
tanniśamyābravīddaityaḥ MatsP_154.4a
tanniṣṭhastatparo hi saḥ MatsP_48.52d
tanniḥśreyas tena saṃyogametya MatsP_39.28c
tannetravisphuliṅgena MatsP_154.248c
tanno brūhi mahāvrata MatsP_147.6d
tanno brūhi yathātatham MatsP_49.16d
tanno vistarato vada MatsP_129.1d
tanno vyapahṛtaṃ daityaiḥ MatsP_133.12c
tanmadhye parvataṃ kuryād MatsP_83.11c
tanmadhye 'māvasuṃ nāma MatsP_14.5c
tanmadhye ye tu niṣkāmās MatsP_20.23a
tanmantrābhyāṃ vidhānataḥ MatsP_68.16f
tanmamācakṣva pṛcchataḥ MatsP_115.3d
tanmayā kṛtameva hi MatsP_154.206b
tanmayā tripuraṃ kṛtam MatsP_129.28d
tanmayo 'si mahāśaila MatsP_92.12c
tanmātsyamiti jānīdhvaṃ MatsP_53.51c
tanmāṃ paśya samāpannaṃ MatsP_175.67a
tanmukhābhimukhāḥ sarve MatsP_127.26a
tanmukhālokanād ṛte MatsP_3.34d
tanme kathaya mādhava MatsP_66.2d
tanme nigadataḥ śṛṇu MatsP_93.2f
tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvac MatsP_39.21c
tanme brūhi janārdana MatsP_62.1d
tanme brūhi pitāmaha MatsP_108.13d
tanme brūhi mahāmune MatsP_106.2d
tanme mathnāti hṛdayam MatsP_28.12a
tanme rājanbrūhi sarvaṃ yathāvat MatsP_38.13c
tanmaulyalābhāya puraṃ samastaṃ MatsP_100.15a
tanvaṅgi himaśailarāṭ MatsP_155.19f
tanvā me yauvanātsukhī MatsP_24.65d
tapa ārabhya tiṣṭhati MatsP_47.117d
tapa ugraṃ cacāra ha MatsP_7.3d
tapatā lokamavyayam MatsP_174.22d
tapanamaṇḍalamaṇḍitakaṃdhare MatsP_158.12a
tapanastejaso yogād MatsP_128.35c
tapanasya sutā devī MatsP_104.19a
tapanasya sutā devī MatsP_108.23a
tapanasya sutā devī MatsP_110.5a
tapanaṃ ca mahābalam MatsP_162.24b
tapanīyasavarṇaiśca MatsP_118.38c
tapantaśca japantaśca MatsP_126.32a
tapanti rudrasaṃśritāḥ MatsP_106.12b
tapaścakāra tatraiva MatsP_119.41c
tapaścakre sudāruṇam MatsP_15.6b
tapaścakre suduścaram MatsP_61.37d
tapaś cacāra prathamam MatsP_3.2a
tapaścacāra śītāṃśur MatsP_23.16c
tapaśca dānaṃ ca śamo damaśca MatsP_39.22a
tapaśca samatātmakam MatsP_143.33b
tapasaśca tathāraṇye MatsP_145.24a
tapasaḥ sāṃprataṃ rājā MatsP_154.48c
tapasaḥ saumyadarśane MatsP_154.293d
tapasā ṛṣitāṃ gatāḥ MatsP_145.93b
tapasā karśitaḥ kṣāmaḥ MatsP_40.16a
tapasā ca damena ca MatsP_26.2d
tapasā ca mahābalāḥ MatsP_129.27b
tapasā jagadavyayam MatsP_175.24b
tapasā jñātumarhasi MatsP_47.174b
tapasā tapanaprabhān MatsP_129.13d
tapasā tasya tuṣṭena MatsP_100.2a
tapasā tasya bhītena MatsP_61.22a
tapasā tasya bhīṣitāḥ MatsP_148.14b
tapasā tejasā caiva MatsP_171.22a
tapasā te tu mahatā MatsP_48.17c
tapasā te muniśreṣṭha MatsP_175.65c
tapasā toṣito yasya MatsP_6.13a
tapasā toṣito viṣṇur MatsP_24.36c
tapasā duṣkareṇāptaḥ MatsP_157.10a
tapasā niyamena ca MatsP_161.4d
tapasā nirmitaḥ kila MatsP_171.30d
tapasā nirmitātriṇā MatsP_119.20d
tapasānena suvrata MatsP_161.10b
tapasā paritoṣitaḥ MatsP_156.15d
tapasā puṣkarekṣaṇaḥ MatsP_47.2b
tapasā puṣkarekṣaṇaḥ MatsP_47.246d
tapasā prāptumicchasi MatsP_156.16b
tapasā brahmacaryeṇa MatsP_154.525a
tapasā bhāvitastu saḥ MatsP_48.85d
tapasā bhāvitātmanām MatsP_168.12b
tapasā saṃvyavasthitā MatsP_156.10d
tapasā svargamāptavān MatsP_22.60b
tapasā hi prasiddhena MatsP_141.59c
tapasā hyatiyogataḥ MatsP_118.45d
tapasi bhraṣṭasaṃdeha MatsP_154.291a
tapasi sthirasaṃyamaḥ MatsP_146.74d
tapase kṛtaniścayaḥ MatsP_115.17b
tapase citravāsase MatsP_47.129d
tapase buddhirabhavat MatsP_21.4a
tapase me ratirdeva MatsP_146.54c
tapasogreṇa toṣitaḥ MatsP_121.38b
tapaso 'nta iti śrutam MatsP_145.74b
tapaso 'nte bhagavatī MatsP_146.43a
tapaso 'nte mahātejā MatsP_49.45c
tapaso 'nte 'sya bhagavān MatsP_161.22c
tapaso 'smānmadājñayā MatsP_157.8d
tapastaptvā suduścaram MatsP_4.33b
tapastasya sthirātmanaḥ MatsP_154.225b
tapastīvraṃ samāśritaḥ MatsP_167.43d
tapastejomayī hyumā MatsP_154.421d
tapastepe mahārājan MatsP_120.35c
tapastepe varāśrame MatsP_49.61b
tapastepe sudāruṇam MatsP_175.23b
tapastoṣita āgataḥ MatsP_129.14d
tapastvaṃ krūramāpanno hy MatsP_146.56a
tapasyato mahābhāgāḥ MatsP_154.315c
tapasyantaṃ tu taṃ viprā MatsP_129.4c
tapasyantaṃ tu saṃprati MatsP_154.326b
tapasyanhimaśailasya MatsP_154.62c
tapasyeva ratir me'stu MatsP_146.73c
tapasviśaraṇaṃ śailaṃ MatsP_117.12a
tapasviśaraṇopetāṃ MatsP_116.3a
tapasvī brāhmaṇaśca tvāṃ MatsP_43.43c
tapasvī satyavāgghaviḥ MatsP_4.41d
tapaḥ kartuṃ punardaityo MatsP_147.4a
tapaḥ kāryaṃ mamāntike MatsP_13.21b
tapaḥ kṛtvā tu lapsyase MatsP_146.40d
tapaḥ kṛtvāvatāritā MatsP_12.44d
tapaḥ kṛtvā sudāruṇam MatsP_10.10d
tapaḥ paramadāruṇam MatsP_3.39d
tapaḥ paramadāruṇam MatsP_156.15b
tapaḥ paramaduścaram MatsP_145.61d
tapaḥ paribhavanmama MatsP_167.38b
tapaḥpradhānānyabhimarṣakeṇa MatsP_39.23b
tapaḥśreṣṭhau guṇaśreṣṭhau MatsP_171.58a
tapaḥ satyaṃ ca saptaite MatsP_61.1c
tapaḥ sarvaistu kāraṇaiḥ MatsP_143.40d
tapāṃsi dīrghacīrṇāni MatsP_154.102a
tapāṃsi vividhāni ca MatsP_171.69b
tapāṃsyetāni so 'karot MatsP_148.11d
tapo ghoraṃ kariṣyāmi MatsP_147.15c
tapo ghoraṃ samāśritaḥ MatsP_171.1d
tapo ghoraṃ samāsthitaḥ MatsP_167.16d
tapodīrgheṇa cakṣuṣā MatsP_47.210f
tapodyutiparaṃtapau MatsP_9.17d
tapodhanavanāni ca MatsP_131.49d
tapodhanavaneṣu ca MatsP_131.7d
tapodhanavaneṣu ca MatsP_132.1d
tapodhanaḥ so 'pyabhidhāya caivaṃ MatsP_70.64a
taponidhīnāṃ nidhir aprameyaḥ MatsP_25.64b
taponiṣṭhe tvayojjhitaḥ MatsP_155.27d
tapobalaguṇānvitaiḥ MatsP_24.43d
tapobalāḍhyā sā tasya MatsP_146.66a
tapobhāgī tapoyogī MatsP_9.18a
tapobhirdīrghacaritair MatsP_155.5a
tapobhiḥ prāpyate 'bhīṣṭaṃ MatsP_154.289a
tapomūlamidaṃ smṛtam MatsP_143.41d
tapomūlastapodhanaḥ MatsP_9.17b
tapoyogasamanvitāḥ MatsP_15.4d
taporatistapasyaśca MatsP_9.17c
taporāśitvamāgate MatsP_148.13b
taporāśirajāyata MatsP_146.60d
tapovanāni ramyāṇi MatsP_44.10c
tapovanāśca ṛṣayas MatsP_116.18c
tapovīryasamāśrayāt MatsP_24.66d
taptakāñcanabhūṣaṇam MatsP_172.22b
taptakuṇḍalabhūṣaṇam MatsP_174.43b
taptahemapariṣkāraṃ MatsP_153.160c
tapyate bhūdharātmajā MatsP_154.312d
tapyamānāya salile MatsP_132.26c
tapyeta yadi tatkṛtvā MatsP_41.3c
tamadho hyaśapaṃstadā MatsP_143.24d
tamantakamukhāsaktam MatsP_150.134c
tamanvayurdevagaṇā MatsP_174.48a
tamapṛcchannareśvaram MatsP_21.19d
tamapratarkyaṃ janayannajayyaṃ MatsP_151.36a
tamapratimakarmāṇaṃ MatsP_161.78a
tamabravītkena cehopanīto MatsP_25.49c
tamabravīttataḥ pūruḥ MatsP_24.65a
tamabhyarthayituṃ vayam MatsP_154.376d
tamarghaṃ vidhivattadā MatsP_154.123b
tamarghyeṇa ca pādyena MatsP_134.6a
tamavehi rajorūpaṃ MatsP_2.37c
tamasā cātinibiḍaṃ MatsP_119.4a
tamasā nīlavarcasā MatsP_175.16b
tamasā pippalī śyenī MatsP_114.25e
tamasā puṣpavāhinī MatsP_163.64b
tamasā rajasātha vai MatsP_170.14d
tamasā samavasthitam MatsP_131.28b
tamasā saṃvṛtaḥ prabhuḥ MatsP_167.3b
tamasā saṃvṛte loke MatsP_163.28a
tamaso 'nteṣu parvasu MatsP_127.10d
tamastīvraṃ samantataḥ MatsP_163.27d
tamahaṃ śaraṇaṃ gatā MatsP_154.370b
tamaḥ kṛtsnaṃ vyanāśayat MatsP_150.115b
tamaḥ protsārya mahasā MatsP_176.6c
tamākampitamālakṣya MatsP_150.237c
tamāgatamabhiprekṣya MatsP_26.23a
tamāgatyābravīdbrahmā MatsP_156.15c
tamāgamya jalāśrayam MatsP_146.71f
tamāpatantaṃ vegena MatsP_140.31a
tam āyāntam abhiprekṣya MatsP_153.74c
tam āyāntaṃ viyatyeva MatsP_151.20a
tam ārādhayituṃ śakto MatsP_25.17c
tamālakṣya tato daityaḥ MatsP_150.47c
tamālavanagandhaśca MatsP_163.71c
tamālokya palāyantaṃ MatsP_153.1a
tamālokya yamaḥ śrāntaṃ MatsP_150.39a
tam ālokyāsurendrāstu MatsP_150.219a
tamāsādya raṇe ghoram MatsP_150.192c
tamāsthitaṃ ca meghaugha- MatsP_150.218c
tamāha parameśvaraḥ MatsP_21.15d
tamāṃsi naiśāni drutaṃ nihatya MatsP_139.25a
tamāṃsyutsārya bhagavāṃś MatsP_139.15c
tamicchāvo vadhaścaiva MatsP_170.28c
tamīśaṃ sarvayajñānāṃ MatsP_164.20c
tamīśeti svayambhuvaḥ MatsP_93.39b
tam ucchritam athātyantaṃ MatsP_119.5a
tamupāsanta sarvaśaḥ MatsP_161.85d
tamupāsya tataḥ somaṃ MatsP_141.10c
tamuvāca tatastvaṣṭā MatsP_11.23a
tamuvāca tato devaḥ MatsP_154.588e
tamuvāca tato daityaṃ MatsP_148.21c
tamuvāca tato hṛṣṭā MatsP_146.45a
tamuvāca mahādevaḥ MatsP_158.33c
tamuvācāmarairyutaḥ MatsP_154.216d
tamuhyamānaṃ vegena MatsP_48.58a
tam ūcur ṛṣisattamāḥ MatsP_146.11d
tamūcurnṛpatiṃ gatvā MatsP_120.36a
tamṛkṣapatimañjasā MatsP_45.13b
tamṛkṣapūgānugataṃ MatsP_174.25a
tamṛte devasattamam MatsP_166.23d
tamekaṃ rahasi dṛṣṭvā MatsP_31.11a
tameva ca mahāmanāḥ MatsP_171.14d
tameva jahi hṛdyo 'rtha MatsP_159.21e
tameva tvaritā yayuḥ MatsP_47.206d
tameva deśaṃ samprāptā MatsP_30.2c
tameva deśaṃ samprāpto MatsP_30.5a
tameva dvijasattamam MatsP_70.44b
tameva nṛpasattamam MatsP_32.15d
tameva purataḥ kṛtvā MatsP_4.37c
tameva pūjayedbhaktyā MatsP_93.113a
tameva mudgaraṃ gṛhya MatsP_150.8a
tam evaṃvādinaṃ daityaṃ MatsP_140.21a
tamevaṃvādinaṃ śukra MatsP_72.10a
tamevāsuradharmaṃ tvam MatsP_32.19c
tamevecchāma nirvṛtāḥ MatsP_164.26b
tamo ghoramanantaram MatsP_150.114d
tamojātasya cātmajaḥ MatsP_44.83d
tamo dīrghaṃ pravekṣyasi MatsP_48.41d
tamo dīrghaṃ pravekṣyasi MatsP_49.23f
tamondhanvam upāgate MatsP_132.2d
tamobhūtamathākarot MatsP_175.13d
tamobhūtamabhūjjagat MatsP_163.31d
tamobhūtamivābhavat MatsP_175.17d
tamobhūtānyapātayan MatsP_175.15d
tamomayamivākarot MatsP_149.10d
tamovṛttaṃ kalau smṛtam MatsP_144.45b
tayā cakāra sahitaḥ MatsP_20.27c
tayā cābhyupapannāṃstān MatsP_47.93a
tayā dattaścaturdaśyāṃ MatsP_92.23c
tayābhitaptasya harer MatsP_60.4e
tayā bhinnatanutrāṇo MatsP_140.36a
tayā 'bhibhūtau tau devāv MatsP_47.100a
tayā bhuśuṇḍyā ca pipeṣa meṣaṃ MatsP_152.28c
tayā vāmabhujaṃ viṣṇor MatsP_150.232a
tayā vṛṣṭyā bādhyamānā MatsP_150.181a
tayāśanyā patitayā MatsP_153.110c
tayā samāhitastatra MatsP_171.23a
tayā saha sa pārthivaḥ MatsP_20.28b
tayā sahāvasaddevyā MatsP_47.178a
tayā sahaiva deveśaṃ MatsP_60.16a
tayā sārdhamakāmayā MatsP_48.38b
tayāsuravaraḥ śrīmāṃs MatsP_135.63a
tayā hatastato daityaś MatsP_160.11c
tayorakrodhano varaḥ MatsP_28.6d
tayoranugato daityaḥ MatsP_150.207a
tayorannaṃ caturvidham MatsP_100.23d
tayorevāgamadgatim MatsP_171.18b
tayordevāsurāḥ samam MatsP_47.37d
tayordhanaśatatrayam MatsP_100.22b
tayornipātena samudrabhūmyor MatsP_23.44a
tayormaṇḍalayostu vai MatsP_141.47b
tayormadhye tu vijñeyo MatsP_113.34a
tayorvaṃśaṃ ca me śṛṇu MatsP_48.105f
tayostadvacanaṃ śrutvā MatsP_171.7a
tayoḥ pūrvataraṃ gataḥ MatsP_41.2d
tayoḥ ṣaṣṭisahasrāṇi MatsP_6.23c
tayoḥ saṃyuktayostasmāt MatsP_154.67a
tayoḥ sutaptatapasor MatsP_154.63c
tayoḥ sutaptatapasoḥ MatsP_154.65c
tarato 'pi diśaṃ caran MatsP_124.48b
taravaḥ suramukhyāśca MatsP_92.25a
taravo jambukāḥ khagāḥ MatsP_102.14d
taravo hemanirmitāḥ MatsP_92.30d
tarasā tasya cāntakaḥ MatsP_150.6d
taraṃgavrātasaṃkrānta- MatsP_116.15a
taruṇādityasaṃkāśo MatsP_163.83c
tarkaye tvāṃ mahātmānaṃ MatsP_167.49c
tarjayanti sma devatāḥ MatsP_173.28d
tarpaṇaṃ tūbhayenaiva MatsP_22.90c
tarpaṇākhyaṃ tu yo 'gnimān MatsP_16.21b
tarpayan pitṛdevatāḥ MatsP_35.13b
tarpayāmāsa medinīm MatsP_166.14d
tarpayāmāsa vai pitṝn MatsP_141.13b
tarpayeta kathaṃ pitṝn MatsP_141.1d
tarpayeta yathākāmaṃ MatsP_70.57c
tarpayed akṣataudakaiḥ MatsP_102.19f
tarpayedbhaktitaḥ śubhān MatsP_95.16d
tarpayed vastragodānai MatsP_99.17c
tallakṣaṇaṃ tu devānāṃ MatsP_145.15a
tava garbhaḥ kṛto mayā MatsP_146.36d
tava caturānana sāmyatāmupaiti MatsP_69.64d
tava caiva nirūpyate MatsP_160.6d
tava caiva mahāvrata MatsP_175.66b
tava janma bhaviṣyati MatsP_61.16d
tava tarayā raja āpadyate ca MatsP_39.10c
tava tāta vadasva tat MatsP_21.7d
tava darśanalālasāḥ MatsP_154.390f
tava dānavaśatrujit MatsP_133.44b
tava nato 'smi natārtivināśini MatsP_158.11d
tava namo 'stu jagattrayasaṃśraye MatsP_158.19*b
tava padmamayaṃ jagat MatsP_164.4b
tava puṣkaramandiram MatsP_100.30b
tava pautraḥ punarbaliḥ MatsP_47.217d
tava bhaktimatastathāpi vakṣye MatsP_81.2c
tava bhaktyā tathaiva ca MatsP_129.18d
tava yajñe surottama MatsP_143.12d
tava yaśaso nidhirdhīra tārakākhyaḥ MatsP_138.50b
tava rūpaṃ bhaviṣyati MatsP_72.16d
tava vā nāhuṣa gṛhe MatsP_31.12c
tava śūnyaṃ janārdana MatsP_54.26b
tavāṅkaḥ śaśasaṃnibhaḥ MatsP_176.5b
tavādya sukhamāvayoḥ MatsP_100.24d
tavādhīnāni sarvadā MatsP_93.71b
tavāpacārāddevyeṣa MatsP_48.73a
tavāpi duṣṭasaṃparkāt MatsP_155.21c
tavāpi sumahattaraḥ MatsP_154.203d
tavāsahantī bhagavan MatsP_11.23c
tavāsmānprati cāpalyaṃ MatsP_154.200c
tavāhaṃ nāmasaṃśrayam MatsP_155.11d
tavaitadvacanaṃ bhuvi MatsP_50.59b
tavaiva syātparājayaḥ MatsP_175.67d
tavaivārādhane ratam MatsP_175.67b
tavoditaṃ viśvajanīnamanyat MatsP_101.85b
tavopaghāte jīvituṃ nāsmi śaktā MatsP_25.53d
tastambha devī balavad MatsP_47.95c
tasthāvaceṣṭo danujo MatsP_150.125a
tasthurnirmalamūrtayaḥ MatsP_154.435b
tasthurmanobhir iṣṭārtha- MatsP_154.16c
tasthurmerugirau yathā MatsP_135.5b
tasthuste jīvitārthinaḥ MatsP_150.140b
tasthuḥ sagaruḍadhvajāḥ MatsP_153.163b
tasthau giririvācalaḥ MatsP_150.50b
tasthau girisutābāhu- MatsP_154.587a
tasthau tasmiñchivecchayā MatsP_133.60d
tasthau dikpālakaiḥ sārdham MatsP_153.57c
tasthau bhavaḥ sodyatabāṇacāpaḥ MatsP_138.40c
tasthau sābharaṇo devo MatsP_154.488c
tasthau suragaṇānīke MatsP_174.11c
tasthau himagireḥ śṛṅge MatsP_153.23c
tasmācca ṛṣitā matā MatsP_145.82d
tasmācca dharmakāmārthī MatsP_11.33a
tasmācca lokeṣvaparājitatvam MatsP_92.32a
tasmācca sa varaṃ vavre MatsP_48.60a
tasmāccaidyā nṛpāḥ smṛtāḥ MatsP_44.38b
tasmācchanaiścaraścordhvaṃ MatsP_128.73c
tasmācchamitum arhatha MatsP_143.22d
tasmācchāntikamevātra MatsP_93.155c
tasmācchāntiṃ prayaccha me MatsP_82.15d
tasmācchāntiṃ prayaccha me MatsP_83.29d
tasmācchāntiṃ prayaccha me MatsP_84.7d
tasmācchāntiṃ prayaccha me MatsP_85.7f
tasmācchāntiṃ prayaccha me MatsP_93.71d
tasmācchāntyai bhavatviha MatsP_87.4d
tasmācchibir abhigantā rathena MatsP_42.20f
tasmācchibe nābhinandāmi vācam MatsP_42.9d
tasmācchrāddhāni dātṛbhiḥ MatsP_13.6d
tasmācchreṣṭho hi vaḥ śibiḥ MatsP_42.19d
tasmājjajñe mahātmavān MatsP_48.100d
tasmājjajñe sa vīryavān MatsP_50.65b
tasmājjayāyāmarapuṃgavānāṃ MatsP_148.37a
tasmājjarā tvām acirād MatsP_32.31c
tasmājjyotiṣmatī tu yā MatsP_121.65b
tasmātkarambhaḥ kārambhir MatsP_44.42c
tasmātkarṇo 'bhavannṛpaḥ MatsP_48.102d
tasmātkarmaṇi yuktātmā MatsP_52.7a
tasmātkāṇvāyanā dvijāḥ MatsP_49.47b
tasmātkālādanantaram MatsP_124.89b
tasmātkimanyajananījaṭharodbhavena MatsP_100.10a
tasmātkūpānnarādhipaḥ MatsP_27.23b
tasmāttaccandrasaṃkṣaye MatsP_16.43d
tasmāttatparamaṃ padam MatsP_52.6b
tasmāttatpitṛvallabham MatsP_17.23b
tasmāttaṃ devadānavāḥ MatsP_100.5d
tasmāttaṃ śaṃtanuṃ viduḥ MatsP_50.43d
tasmāttāmrā bhavantyāpo MatsP_128.14a
tasmāttu parvaṇo hyādau MatsP_141.33a
tasmāttubhyaṃ tamo dīrgham MatsP_48.81c
tasmāttu sa samudbhūto MatsP_146.10c
tasmātte duṣkaraṃ karma MatsP_43.42c
tasmātte paruṣā rūkṣā MatsP_157.2a
tasmātte sthiratāṃ gatāḥ MatsP_123.55b
tasmāttvaddehamacirād MatsP_4.12c
tasmāttvamanayā vṛttyā MatsP_7.48a
tasmāttvamapi daityendra MatsP_72.43c
tasmāttvamapyatra vidhānapūrvaṃ MatsP_92.32c
tasmāttvayāham eveha MatsP_21.24a
tasmāttvayyupapadyate MatsP_158.35b
tasmāttvaṃ pāhi no 'niśam MatsP_89.8d
tasmāttvaṃ putri tapasaḥ MatsP_14.13a
tasmāttvaṃ pratipadyase MatsP_33.23d
tasmāttvaṃ sattvamālambya MatsP_69.56a
tasmāttvaṃ saptakṛtveha MatsP_47.105c
tasmāttvāṃ devadānavāḥ MatsP_72.21b
tasmātpañcadaśe some MatsP_141.56a
tasmātparimitā bhedāḥ MatsP_123.61a
tasmātparvatarūpeṇa MatsP_84.8c
tasmātpāte tava jijñāsamānāḥ MatsP_37.9d
tasmātpāpaṃ na cintayet MatsP_103.22d
tasmātpāhi nagottama MatsP_86.5d
tasmātpāhi śiloccaya MatsP_86.4d
tasmātpuṣṭirdhruvāstu me MatsP_83.34b
tasmātprakṛṣṭāṃ bhūmiṃ tu MatsP_124.70c
tasmātprajā samucchedaṃ MatsP_33.12c
tasmātpranaṣṭasaṃjñā vai MatsP_47.202a
tasmātprabhavate divyā MatsP_121.7c
tasmātprabhavate puṇyā MatsP_121.17a
tasmātprabhavate puṇyā MatsP_121.23a
tasmātprabhavate puṇyo MatsP_121.12c
tasmāt pravahate divyā MatsP_121.4c
tasmātprasādaṃ kuru me MatsP_11.27a
tasmātprātargatātkālān MatsP_124.88c
tasmātpretapuraṃ preto MatsP_18.6a
tasmātsatyarathaḥ smṛtaḥ MatsP_12.37d
tasmātsatyavrato nāma MatsP_12.37c
tasmātsarvaprayatnena MatsP_109.2e
tasmātsarvaśca jajñivān MatsP_50.30d
tasmātsarveṣu dāneṣu MatsP_105.22a
tasmāt saṃtapate divā MatsP_128.11d
tasmātsaṃtāpaṃ varjayāmyapramattaḥ MatsP_38.11d
tasmātsaṃdhyeti tāmāhur MatsP_124.85a
tasmātsā tapasogreṇa MatsP_44.35c
tasmātsāntvaṃ sadā vācyaṃ MatsP_36.13a
tasmātsuṣeṇādbhavitā MatsP_50.81c
tasmāt saiva bhaviṣyati MatsP_154.420d
tasmātso 'mara ucyate MatsP_154.365d
tasmātsomasya viproktaḥ MatsP_141.56c
tasmātsomo 'bhavacchiśuḥ MatsP_23.5d
tasmātsmārtaḥ sūto dharmo MatsP_145.33a
tasmātsvāhā vyajījanat MatsP_51.2d
tasmādagnidvijamukhān MatsP_52.25a
tasmādagniḥ prakāśate MatsP_128.10d
tasmādagre harernityam MatsP_82.30a
tasmādaṇḍāt sābhidhānādacintyaḥ MatsP_154.8b
tasmādadṛśyo bhūtānāṃ MatsP_47.220c
tasmādanantaphaladas MatsP_22.84c
tasmādanaparādho 'haṃ MatsP_4.16a
tasmādanumatirnāma MatsP_141.40c
tasmādapi paribhraṣṭo MatsP_107.18c
tasmādapi bharadvājād MatsP_49.33a
tasmādabhrasya vai sthitiḥ MatsP_125.35d
tasmādayutahomasya MatsP_93.141c
tasmādarghaḥ pradātavyo hy MatsP_61.42c
tasmādavaplutya hatācca meṣād MatsP_152.29a
tasmādātmaguṇopetaḥ MatsP_52.18a
tasmādādityavāreṇa MatsP_97.3c
tasmādānandakārī tvaṃ MatsP_92.10c
tasmādāpyāyate naktaṃ MatsP_141.38c
tasmādāyurbalaṃ rūpaṃ MatsP_144.46a
tasmādutsṛjya rājendra MatsP_100.33a
tasmādupari kāmaṃ tu MatsP_7.13a
tasmādumā kālarātrir MatsP_133.39c
tasmād ṛṣer mamāpatyam MatsP_32.4c
tasmādekena vapuṣā MatsP_61.16a
tasmādeva tu rājarṣeḥ MatsP_32.10a
tasmādeva prahīyate MatsP_113.24d
tasmādevaṃ varjanīyaṃ narendra MatsP_39.5a
tasmādevaṃ śapāmi vaḥ MatsP_49.63d
tasmāddaśaguṇastu vai MatsP_123.51d
tasmāddaśarathaḥ kila MatsP_48.94d
tasmāddaśaratho jātas MatsP_12.49c
tasmāddivaścarānsarvān MatsP_154.367c
tasmāddivā tvamāvāsyāṃ MatsP_141.48c
tasmāddiṣṭaṃ balavanmanyamāno MatsP_38.7c
tasmād dīrghatamāṅgeṣu MatsP_48.74c
tasmāddīrgheṇa kālena MatsP_124.73c
tasmāddurgavidhānaṃ hi MatsP_129.23a
tasmād durjanam ākrāntuṃ MatsP_148.71c
tasmāddeyā dvijottame MatsP_105.22f
tasmāddevātithiḥ smṛtaḥ MatsP_50.37b
tasmāddevā bhavantviti MatsP_7.61d
tasmāddvādaśabhāgena MatsP_113.24a
tasmād dve samprasūyatām MatsP_121.68d
tasmād dve samprasūyatām MatsP_121.69d
tasmāddhṛtārcirviśvātmā MatsP_89.7c
tasmāddhrasanti vai kṛṣṇāḥ MatsP_141.27c
tasmāddhrasanti vai kṛṣṇe MatsP_126.57c
tasmādbṛhadratho nṛpaḥ MatsP_48.101d
tasmādbhavatyā yaḥ kāmo MatsP_26.20a
tasmādbhavadbhyāmadyaiva MatsP_61.9c
tasmādbhāgīrathī sā vai MatsP_121.41c
tasmādbhīru mato mama MatsP_30.26b
tasmādbhūtendriyāṇi ca MatsP_145.69d
tasmādyānaṃ vivarjayet MatsP_106.7d
tasmādyāni pragṛhyante MatsP_127.15e
tasmādrājā bṛhadrathaḥ MatsP_50.31b
tasmādrājño vasoḥ kanyā MatsP_14.14c
tasmādvarapradānaṃ vaḥ MatsP_70.22a
tasmādvidyām avāpnuhi MatsP_25.55d
tasmādvidhānaṃ vakṣyāmi MatsP_83.4a
tasmādviśiṣyate yajñāt MatsP_143.40c
tasmādvīryeṇa divyena MatsP_153.13a
tasmādvṛttena prītena MatsP_47.219c
tasmādvai tapasā buddhyā MatsP_47.122c
tasmādvai dhārmikastu saḥ MatsP_145.77d
tasmādvai sāmpratairdevair MatsP_124.11c
tasmānna kaściddoṣaḥ syāt MatsP_4.10c
tasmānnaktaṃ punaḥ śuklā hy MatsP_128.15a
tasmānnakṣatratā smṛtā MatsP_128.32d
tasmānna jātu ruṣṭasya MatsP_155.14c
tasmānna tapasā te 'sti MatsP_154.295a
tasmānna dakṣiṇāhīnaṃ MatsP_93.82a
tasmānna niścayādvaktuṃ MatsP_143.28a
tasmānna nīcaṃ matimān MatsP_153.5a
tasmānna pāpamadyāvāṃ MatsP_61.11c
tasmānna vācyo hyekena MatsP_143.27a
tasmānna hiṃsāyajñaṃ ca MatsP_143.30a
tasmānna hiṃsā yajñe syād MatsP_143.29a
tasmānnaḥ pāhi parvata MatsP_90.8d
tasmānnāpnoti tadyajñāt MatsP_143.41c
tasmānnityamupādatte MatsP_122.10c
tasmānnidheyamākāśe MatsP_18.7a
tasmānnirutsukastvaṃ vai MatsP_47.221c
tasmānnṛpatisattamāt MatsP_31.26d
tasmānmadīyaṃ bhavanaṃ MatsP_11.25c
tasmānmadhyaṃdinātkālād MatsP_124.89c
tasmānmanoviśuddhyarthaṃ MatsP_102.1c
tasmānmānyaśca pūjyaśca MatsP_26.9c
tasmānmām uddharāśeṣa- MatsP_83.30c
tasmānmāṃ patitāṃ kūpād MatsP_27.21c
tasmānmṛtyurjitastu taiḥ MatsP_124.106d
tasmāllokā hy antavantastaveme MatsP_37.3c
tasmiñchāsati rāṣṭraṃ tu MatsP_50.67a
tasmiñchaile niṣūditaḥ MatsP_122.16d
tasmiñjanmanyasau vipro MatsP_115.11c
tasminkāle tu bharato MatsP_49.27a
tasminkāle tu saṃsmṛtya MatsP_156.21c
tasminkāle yadṛcchayā MatsP_31.10b
tasminkāle vyavasthitau MatsP_141.36d
tasminkruddhe tu daityendre MatsP_163.31c
tasminkṣaṇe dvāravaraṃ rirakṣo MatsP_138.35c
tasmingatāni sāphalyaṃ MatsP_154.102c
tasmingate tu bhagavān MatsP_146.71c
tasmingirau nivasati MatsP_121.8c
tasmingirau nivasati MatsP_121.13c
tasmingirau nivasati MatsP_121.22a
tasmindvīpe tu vijñeyau MatsP_123.2c
tasmindvīpe nagāḥ śreṣṭhā MatsP_122.80a
tasminnatyantadāruṇe MatsP_149.1b
tasminnapasṛte dūraṃ MatsP_150.29c
tasminnapi gate putre MatsP_171.17a
tasminnamaḥ savitre tu MatsP_77.3c
tasminnambhasi manthite MatsP_168.6d
tasminnahani sarvadā MatsP_116.2d
tasminnahani sā devī MatsP_60.15a
tasminnārāyaṇasyārcām MatsP_57.3c
tasminnāvāhayeddevān MatsP_93.97e
tasminnāvāhayedravim MatsP_98.3d
tasminnipatite bhūmau MatsP_152.15c
tasminnirmāṃsatāṃ yāte MatsP_148.13a
tasminnivasatastasya MatsP_48.44c
tasminnivasati śrīmān MatsP_121.2c
tasminnutpātalakṣaṇe MatsP_172.17d
tasminneva pure jātās MatsP_21.2a
tasminneva yuge kṣīṇe MatsP_47.247a
tasminneva yuge brahman MatsP_70.2a
tasminpadme tato dadyād MatsP_97.10c
tasminparāṅmukhe daitye MatsP_152.25a
tasminpure yuddhamatipravṛtte MatsP_138.30b
tasminpure vai taruṇapradoṣe MatsP_139.22a
tasminpratihate cāstre MatsP_153.101a
tasminpratihate hyastre MatsP_150.167a
tasminpravartate varṣaṃ MatsP_125.24a
tasminpravitate yajñe MatsP_44.64a
tasminpraśānte vajrāstre MatsP_150.205a
tasminbāṇaṃ mumoca ha MatsP_151.24d
tasminmahati rājyasthe MatsP_148.26a
tasminmahati vartite MatsP_150.176b
tasminmahotsave prāpte MatsP_154.106c
tasminyuge ca sambhūtir MatsP_145.2c
tasminrājañśilātale MatsP_119.22b
tasminvarṣe mahāvṛkṣo MatsP_113.67a
tasminvinihate jambhe MatsP_153.154a
tasminvinihate daitye MatsP_152.1a
tasminvinihate daitye MatsP_160.27a
tasminsamāgame subhrūḥ MatsP_31.26a
tasminsarasi padmāni MatsP_119.8c
tasminsarasi yā bhūmir MatsP_119.10c
tasminsarasi saṃbhṛtam MatsP_50.10d
tasminsaro mahajjātaṃ MatsP_158.37c
tasminsa vasati brahmā MatsP_123.40a
tasminsāgarasamplave MatsP_137.20b
tasminsutumule raṇe MatsP_152.6d
tasminsainye mahāsurāḥ MatsP_148.58b
tasminso 'gnirnivasati MatsP_122.60a
tasminsnānādikaṃ bhavet MatsP_22.27d
tasmiṃllokabhayaṃkare MatsP_147.21d
tasmiṃllokarathe śubhe MatsP_133.35b
tasmiṃśca tripure durge MatsP_129.19c
tasmiṃśca vīryavṛddhyarthaṃ MatsP_133.42a
tasmiṃstadantare devo MatsP_150.127c
tasmiṃstamasi saṃkule MatsP_149.11b
tasmiṃstasminmahāśabdo MatsP_153.35c
tasmiṃs tasmiṃs tadāhāre MatsP_141.75a
tasmiṃstu vyutthite daitye MatsP_175.73a
tasmiṃstu himabhūdhare MatsP_154.105b
tasmiṃstūṣṇīṃ sthite daitye MatsP_146.55c
tasmai kanyā dvādaśānyā MatsP_171.31a
tasmai kanyāḥ suvarcasaḥ MatsP_23.15d
tasmai tasmānna dīyate MatsP_18.21d
tasmai dattā varāstena MatsP_43.15c
tasmai nārāyaṇo hariḥ MatsP_23.17b
tasmai bhagavate bhaktyā MatsP_167.47c
tasmai yakṣādhipo balī MatsP_150.78b
tasmai viprāya sā dadyān MatsP_70.43c
tasmai sā nimnagottamā MatsP_44.53b
tasya karturniyogena MatsP_154.154a
tasya karmāśvinau dṛṣṭvā MatsP_150.200c
tasya kalmāṣapādastu MatsP_12.46c
tasya kāṣṭhā smṛtā ghoṇā MatsP_125.45a
tasya kimpuruṣāḥ sarve MatsP_114.64c
tasya gātreṣu dehinaḥ MatsP_107.10b
tasya cāsīd dṛḍharathaḥ MatsP_44.42a
tasya cāhaṃ pravakṣyāmi MatsP_141.3a
tasya citrarathaḥ smṛtaḥ MatsP_50.80b
tasya cintayamānasya MatsP_168.3a
tasya cottarapūrveṇa MatsP_93.94a
tasya jambūphalaraso MatsP_114.76c
tasya tallāghavaṃ dṛṣṭvā MatsP_151.14a
tasya tasya mayastatra MatsP_131.6c
tasya tāv acchatī saṃdhyā MatsP_142.19c
tasya tāvacchatī saṃdhyā MatsP_165.1c
tasya tāvacchatī saṃdhyā MatsP_165.6c
tasya tāvacchatī saṃdhyā MatsP_165.10c
tasya tāvadvidhiṃ vakṣye MatsP_93.7a
tasya tīre mahadvanam MatsP_121.13b
tasya tvaṃ mama ceśvaraḥ MatsP_29.12d
tasya dānavahastinaḥ MatsP_153.66b
tasya devabalasya te MatsP_174.20d
tasya devasya vettha tvaṃ MatsP_154.213a
tasya daityasya dūṣitam MatsP_150.132b
tasya daityeśvarasya tu MatsP_146.14b
tasya dhārāṃ ca śirasā MatsP_69.38e
tasya na jñāyate kiṃcit MatsP_166.23c
tasya nāmnā nigadyate MatsP_123.37d
tasya nāmnā samākhyāto MatsP_114.75a
tasya no gatimākhyāhi MatsP_140.79c
tasya patnītrayaṃ tadvat MatsP_11.2c
tasya patnīdvayaṃ hy āsīc MatsP_48.105c
tasya patnī mahāvratā MatsP_146.61d
tasya pātayataḥ senāṃ MatsP_153.31c
tasya pādātprabhavati MatsP_121.22c
tasya pāde mahaddivyaṃ MatsP_121.12a
tasya pāde mahaddivyaṃ MatsP_121.16c
tasya pāde mahaddivyaṃ MatsP_121.25c
tasya pītavataḥ sukham MatsP_175.58d
tasya pītvā phalarasaṃ MatsP_113.51a
tasya pītvā phalarasaṃ MatsP_113.67c
tasya putracatuṣṭayam MatsP_12.49d
tasya putraśataṃ tv āsīt MatsP_43.45a
tasya putraśatānyeva MatsP_43.47c
tasya putrastu tārakaḥ MatsP_146.5b
tasya putraḥ pṛthurnāma MatsP_12.29a
tasya putrās trayaḥ smṛtāḥ MatsP_50.38d
tasya putrās trayo jātā MatsP_12.32a
tasya putro dilīpas tu MatsP_12.44a
tasya putro bṛhadrathaḥ MatsP_48.107b
tasya putro 'bhavadvīro MatsP_12.53c
tasya putro mahākaviḥ MatsP_51.37b
tasya putro mahāyaśāḥ MatsP_49.36d
tasya putro mahāvītaḥ MatsP_123.17c
tasya putro hariścandro MatsP_12.38a
tasya putro hy akalmaṣaḥ MatsP_48.2d
tasya putrau kuśalavāv MatsP_12.51c
tasya puṣkaravāsinaḥ MatsP_100.4b
tasya pūjāmakurvantaṃ MatsP_61.33a
tasya bāhusahasreṇa MatsP_43.33a
tasya bāhusahasreṇa MatsP_43.39c
tasya bhānumatī nāma MatsP_92.19a
tasya bhāryā bhaviṣyati MatsP_44.35b
tasya bhāryā viśālā tu MatsP_49.39a
tasya bhārye bhaginyau dve MatsP_44.50a
tasya bhīmarathaḥ sutaḥ MatsP_44.41b
tasya bhrātā pitṛvyo yaś MatsP_48.44a
tasya madhye 'tirātrasya MatsP_44.65a
tasya madhye vanaspatiḥ MatsP_122.26d
tasya manvantare śubhe MatsP_69.5d
tasya mālyavataḥ pārśve MatsP_113.51c
tasya mūrtiṃ manīṣiṇaḥ MatsP_3.21d
tasya mūrdhni papāta ca MatsP_153.209b
tasya yajñe jagau gāthāṃ MatsP_43.23a
tasya raśmisahasreṇa MatsP_128.18c
tasya rājaguṇaiḥ sarvaiḥ MatsP_115.16a
tasya rājño 'bhavadbhāryā MatsP_20.26a
tasya rājyaṃ pratiśrutya MatsP_49.62a
tasya rāmastadā tv āsīn MatsP_43.44a
tasya vaṃśakarāḥ prabho MatsP_48.25f
tasya vidyā phaliṣyati MatsP_26.21d
tasya vistīrṇayaśasaḥ MatsP_35.9a
tasya śākho viśākhaśca MatsP_5.26c
tasya śāntā sutābhavat MatsP_48.95b
tasya śukrasya kanyāhaṃ MatsP_27.19c
tasya śailasya devatām MatsP_156.1d
tasya śrīrvipulā kīrtir MatsP_80.10c
tasya sattvasya māhātmyād MatsP_100.30c
tasya satyadhṛtiḥ smṛtaḥ MatsP_49.70d
tasya satyarathaḥ putras MatsP_48.94c
tasya sambhūtayo hy amī MatsP_52.20f
tasya saṃjāyate nṛpa MatsP_82.28d
tasya saṃtāpakāriṇaḥ MatsP_22.86b
tasya saṃdhyā tu pādataḥ MatsP_144.27d
tasya sā tadvaco devī MatsP_48.70a
tasya sāpānam āsādya MatsP_48.70c
tasya seno 'bhavatsutaḥ MatsP_48.22d
tasya snānaṃ pravakṣyāmi MatsP_67.2c
tasya hy alaukiko hy agnir MatsP_51.10c
tasyā ūcuḥ kumārakāḥ MatsP_32.16b
tasyāgre vāgyatastasthau MatsP_171.8c
tasyātmajaś candragirir MatsP_12.55a
tasyātmajānāmayutaṃ babhūva MatsP_100.7a
tasyādūṣayadāśramam MatsP_146.66d
tasyādhastādvṛkṣagaṇe MatsP_119.2c
tasyānandādbṛhaspateḥ MatsP_49.24b
tasyānaraṇyaḥ putro 'bhūn MatsP_12.47a
tasyānta eṣa samprāpto MatsP_132.11c
tasyāntavantaḥ puruṣasya lokā MatsP_39.24c
tasyānte pūrvapaścime MatsP_114.11d
tasyānte sa mahādevo MatsP_69.7a
tasyānnamamṛtaṃ bhūtvā MatsP_19.7a
tasyānvavāyaḥ sumahān MatsP_50.22c
tasyānvavāye mahati MatsP_49.72c
tasyānvavāye vakṣyāmi MatsP_50.77c
tasyāpakartuṃ vividhairupāyair MatsP_23.33c
tasyāpare cāmbikeyaḥ MatsP_122.16a
tasyāpareṇa rajato MatsP_122.14c
tasyāpareṇa sumahāñ MatsP_122.9c
tasyāpareṇa sumahāñ MatsP_122.12a
tasyāpare tu gātreṣu MatsP_150.36a
tasyāpānaṃ vinā caiva MatsP_48.74a
tasyāpi te phalarasaṃ MatsP_113.62c
tasyāpi triśatī saṃdhyā MatsP_142.21c
tasyāpi niṣkṛtiṃ deva MatsP_71.1c
tasyāpi siddhiṃ bhagavānvidhatte MatsP_72.45d
tasyāpi siddhiṃ munayo vadanti MatsP_68.42d
tasyāpi sumahātapāḥ MatsP_50.8d
tasyāpyeṣo 'nayaḥ prāpto MatsP_136.4c
tasyābhāvāya bhagavāñ MatsP_154.59c
tasyāmakṣayakārakam MatsP_14.8d
tasyāmāvāhayetsurān MatsP_93.9b
tasyā me niyatastveṣa hy MatsP_155.5c
tasyāmeva tataḥ ṣaṣṭhyām MatsP_159.6a
tasyāmeva surabhyāṃ ca MatsP_171.40c
tasyāyutāyuḥ putro 'bhūd MatsP_12.46a
tasyā ye bindavaḥ kecit MatsP_121.31c
tasyārakṣatpadaṃ savyaṃ MatsP_153.24a
tasyārambhitaśabdena MatsP_135.53a
tasyā rūpasahasrāṇi MatsP_158.25c
tasyārṇavasya kṣubdhasya MatsP_168.6c
tasyālaulyena karmaṇā MatsP_120.40d
tasyāvinayamākhyātuṃ MatsP_154.45c
tasyā vispanditaṃ toyaṃ MatsP_125.21c
tasyā vrajantyāḥ kopena MatsP_155.17a
tasyāśu vartituṃ devī MatsP_157.6c
tasyāśobhanta te bāṇā MatsP_150.227a
tasyāścakruḥ surastriyaḥ MatsP_154.427b
tasyāścārdhapramāṇaṃ ca MatsP_124.13a
tasyāśramasyottaratas MatsP_121.1a
tasyāśvamedhe vitate MatsP_143.6c
tasyāsandānavā raudrā MatsP_151.4a
tasyāsan bhūridakṣiṇāḥ MatsP_43.21b
tasyāsījjanamejayaḥ MatsP_49.59d
tasyāsīttanujaḥ sarpo MatsP_44.63a
tasyāsīt putramithunaṃ MatsP_44.66a
tasyāsītsaṃnatimataḥ MatsP_49.75a
tasyāsīdvijayo yuddhe MatsP_44.33c
tasyāstadudakaṃ svādu MatsP_119.23c
tasyāstadbhāṣitaṃ śrutvā MatsP_157.12a
tasyāstīrabhavā vṛkṣāḥ MatsP_116.17a
tasyāstīre mahadvanam MatsP_121.5b
tasyāstīre vanaṃ divyaṃ MatsP_121.8a
tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām MatsP_1.1d
tasyāhaṃ śāsakaste 'dya MatsP_159.26c
tasyā hyabhimataṃ kāmaṃ MatsP_154.312e
tasyāṃ kakṣīvadādīṃśca MatsP_48.62c
tasyāṃ kadācidāsīnaḥ MatsP_69.10a
tasyāṃ jajñe mahābāhuḥ MatsP_46.14c
tasyāṃ tapasi vartantyām MatsP_146.63a
tasyāṃ tasyāṃ gīyase vai tvamantam MatsP_154.12b
tasyāṃ tu jāyamānāyāṃ MatsP_154.97a
tasyāṃ devavrataṃ nāma MatsP_50.45a
tasyāṃ prakṣālayāmāsa MatsP_136.16c
tasyāṃ pratihatāyāṃ tu MatsP_163.27a
tasyāṃ rūpamadonmattā MatsP_116.13a
tasyāṃ vidarbho 'janayac MatsP_44.37a
tasyāṃ vidhāya tatpadmam MatsP_55.24a
tasyāṃ vai dhūmavarṇāyām MatsP_50.19a
tasyāṃ vrajantyāṃ deveśa- MatsP_155.25a
tasyāṃ sa janayāmāsa MatsP_49.7a
tasyāṃ sabhāyāṃ divyāyām MatsP_161.86a
tasyāṃ sabhāyāṃ daityendro MatsP_161.69c
tasyāṃ sampūjayedviṣṇum MatsP_71.5c
tasyāṃ sampūjya govindaṃ MatsP_71.4a
tasyāṃ sukṛtamakṣayam MatsP_65.4b
tasyāḥ kruddhastu śaṃkaraḥ MatsP_121.34b
tasyāḥ kledayadāśramam MatsP_146.67b
tasyāḥ putrārthamudyataḥ MatsP_147.15b
tasyāḥ putro 'bhavan manuḥ MatsP_3.44d
tasyāḥ sakāśādyaḥ śarvas tv MatsP_154.52c
tasyāḥ saptarṣayo yathā MatsP_154.319d
tasyāḥ saubhāgyaśaṃsinām MatsP_154.142d
tasyendraḥ karmaṇā vibhuḥ MatsP_24.42b
tasyeyaṃ niṣkṛtiḥ kṛtā MatsP_27.30d
tasyeśvaro 'smi yadyetad MatsP_29.13c
tasyaite parameśasya MatsP_154.179c
tasyai dadustayā cāpi MatsP_158.47a
tasyai dadyātphalaṃ puṣpaṃ MatsP_62.28e
tasyai mānuṣaloke tvaṃ MatsP_61.30c
tasyaiva kṛtyamuddiśya MatsP_129.5a
tasyaiva cānantaphalaṃ bhaviṣyam MatsP_42.12d
tasyaiva tīre sarasas MatsP_146.62a
tasyaiva tu punarnaktaṃ MatsP_124.77c
tasyaiva devadevasya MatsP_120.42c
tasyaiva parvatendrasya MatsP_118.1a
tasyaiva varatejasā MatsP_167.14d
tasyottaramidaṃ brahman MatsP_72.4a
tasyotpannaṃ bhayaṃ tīvraṃ MatsP_167.19a
tasyopari niveśayet MatsP_7.12d
tasyoruṃ sahasā bhittvā MatsP_175.49a
tasyordhvaṃ carate śaśī MatsP_128.71d
taṃ kṛṣṇo 'nuprasīdati MatsP_171.67d
taṃ garbhaṃ tridaśādhipaḥ MatsP_7.55b
taṃ ca yatnena sampūjya MatsP_93.79c
taṃ ca saṃvatsaraṃ viduḥ MatsP_133.39b
taṃ cāpyabhyavadatkāvyaḥ MatsP_30.30c
taṃ cāpyarpayadambhasi MatsP_154.503b
taṃ caikaṃ puramuttamam MatsP_140.81d
taṃ tatāḍa stanāntare MatsP_152.11d
taṃ tapantamivādityaṃ MatsP_175.24a
taṃ tamāpnoti puṣkalam MatsP_75.12b
taṃ tu mudgaram āyāntam MatsP_150.198c
taṃ tu yogamahāpāraṃ MatsP_172.37a
taṃ dīrghatamasaṃ baliḥ MatsP_48.65b
taṃ dṛṣṭvā giriśastuṣṭas MatsP_156.28a
taṃ dṛṣṭvā cāṣṭamāṃśena MatsP_23.5c
taṃ dṛṣṭvā tu pibantaṃ sā MatsP_47.118a
taṃ dṛṣṭvā tu mahāśabdaṃ MatsP_45.12a
taṃ dṛṣṭvā dānavāḥ kruddhāśceruḥ svaiḥ svairbalairvṛtāḥ MatsP_151.1/a
taṃ dṛṣṭvā niśi muñcati MatsP_127.20b
taṃ dṛṣṭvā prasrutānalpa- MatsP_154.553a
taṃ dṛṣṭvā mama saṃpraṣṭuṃ MatsP_32.7c
taṃ dṛṣṭvā sarvabhūtāni MatsP_150.208a
taṃ dṛṣṭvā sa hatastena MatsP_45.10c
taṃ dṛṣṭvā strīvadhaṃ ghoraṃ MatsP_47.104a
taṃ devaṃ bhayavihvalā MatsP_154.283b
taṃ nandibhujanirmuktaṃ MatsP_135.55a
taṃ no brūhi tapodhana MatsP_70.19b
taṃ pariṣvajya sārdrākṣa MatsP_136.21c
taṃ pibanti sadā hṛṣṭā MatsP_114.77c
taṃ putro devayāneyaḥ MatsP_24.60a
taṃ praviśantamagātpravilokya MatsP_154.470a
taṃ bāṇaṃ śatrudāraṇam MatsP_150.96d
taṃ bhavaṃ bhūtabhavyeśaṃ MatsP_132.18a
taṃ bheje janamejayaḥ MatsP_49.61d
taṃ mumocātha vegena MatsP_151.19c
taṃ meruśikharākāraṃ MatsP_133.45a
taṃ yogavantaṃ vijñāya MatsP_168.13a
taṃ rakṣo 'dhipatiḥ prāptaṃ MatsP_150.124a
taṃ rathaṃ devarājasya MatsP_153.162c
taṃ vaṭaṃ rakṣati sadā MatsP_104.10a
taṃ vareṇyaṃ parameṣṭhī MatsP_166.10a
taṃ vinā naiva jīvāmi MatsP_25.35c
taṃ vinā naiva jīvāmi MatsP_25.41c
taṃ vinirjitya samare MatsP_24.24a
taṃ viveśa mahīpatiḥ MatsP_119.3d
taṃ vṛddhaṃ saṃdadarśa ha MatsP_21.27d
taṃ vai tuṣṭuvureva ca MatsP_129.13b
taṃ śukravṛṣaparvāṇau MatsP_25.6c
taṃ sa dṛṣṭvā sahasrākṣaḥ MatsP_154.113c
taṃ samādhāya guṇavat MatsP_170.18c
taṃ haniṣyati dānavam MatsP_146.7d
taṃ hasantaṃ suvismitā MatsP_21.19b
tāñchiṣṭānsampracakṣate MatsP_145.35d
tāñśṛṇuṣva narādhipa MatsP_16.7b
tāḍayāmāsa gadayā MatsP_150.129a
tāḍayāmāsa gāḍhataḥ MatsP_150.230d
tāḍayāmāsa nandinam MatsP_135.48d
tāḍayāmāsa mūrdhani MatsP_153.194d
tāḍitāṅgirasena tu MatsP_47.205d
tāḍitā pīḍitāpi ca MatsP_147.1b
tāḍitāḥ surakaṇṭakāḥ MatsP_160.17d
tāḍyamānātha kāntena MatsP_120.12c
tāṇḍaveśāya śūlinaḥ MatsP_64.9d
tāta putreti māteti MatsP_140.66a
tāta lokeṣvapi triṣu MatsP_28.13b
tādṛk kṛtvā punarhariḥ MatsP_154.356d
tādṛṅmuniḥ siddhimupaiti mukhyāṃ MatsP_40.4c
tā dṛṣṭvā rahitā gāstu MatsP_25.33a
tānabruvaṃ patamānastadāhaṃ MatsP_38.21c
tānamarṣācca samprekṣya MatsP_150.105c
tānastrāndānavairmuktāṃś MatsP_152.3a
tānākrama kṣipramapetamohaḥ MatsP_41.15d
tānācāryānpracakṣate MatsP_145.29d
tānādāya gṛhaṃ gaccha MatsP_120.37c
tāni karmāṇi pṛcchāmi MatsP_109.19c
tāni cakrāṇi vadane MatsP_163.11a
tāni caikakṣaṇena tu MatsP_132.16f
tāni te santi jāhnavi MatsP_102.5d
tānidānīṃ vadasva naḥ MatsP_59.2b
tānidānīṃ samācakṣva MatsP_51.1c
tāni devagṛhāṇi syuḥ MatsP_128.40a
tāni devāḥ punaḥ punaḥ MatsP_128.45b
tāni pāpaṃ dahantu vai MatsP_67.17d
tāni vakṣyāmi tattvataḥ MatsP_13.25d
tāni varṣāṇi sapta vai MatsP_113.26d
tāni vindyād yathākramam MatsP_124.51d
tāni sarvāṇi cakrāṇi MatsP_163.10a
tāni sarvāṇi deveśaḥ MatsP_70.27e
tāni sarvāṇi so 'dahat MatsP_166.12*d
tānutpādya punar yogāt MatsP_15.11c
tānuvāca tataḥ kāvyaḥ MatsP_47.71c
tānuvāca tato devī MatsP_154.315a
tāneva viprānprathamaṃ MatsP_16.42c
tāngṛhītvā sutāṃstasya MatsP_171.19a
tānghanaughānsa timirān MatsP_172.20a
tāndānavāṃścaiva nigūḍhabuddhīn MatsP_25.64c
tāndivyān parvatānviduḥ MatsP_169.4d
tāndṛṣṭvā naṣṭacetaskān MatsP_150.146c
tāndeśānplāvayanti sma MatsP_121.43a
tānnibodha kramādiha MatsP_95.18d
tānpaṇḍito nāvasṛjetpareṣu MatsP_36.11d
tānpunar jīvayāmāsa MatsP_25.11a
tānpramathyātha danujo MatsP_150.107a
tānpravakṣyāmi nāmataḥ MatsP_24.53b
tānyajanti tadā devāḥ MatsP_143.10c
tāny avarjyāni nityaśaḥ MatsP_39.27d
tānyastrāṇi prayuktāni MatsP_151.9a
tānyāsanvājināṃ teṣāṃ MatsP_133.32c
tānyuttamāṅgānyabhito vibhānti MatsP_162.35c
tānyetāni paraṃ loke MatsP_111.3c
tānyevāṇḍakapālāni MatsP_125.16c
tānyevāmṛtakalpāni MatsP_1.6c
tānvai nudante prapatantaḥ prayātān MatsP_39.8c
tānsarvānkīrtayiṣyāmi MatsP_50.74e
tānsarvānso 'grasaddaityaḥ MatsP_153.33c
tānsarvānhanti sarvaśaḥ MatsP_144.55b
tāpasairupaśobhitām MatsP_116.7b
tāpī payoṣṇī nirvindhyā MatsP_114.27a
tābhirvasantasamaye MatsP_70.3a
tābhiḥ śāpābhitaptābhir MatsP_70.8c
tābhiḥ sakhībhiḥ sahitā MatsP_30.3a
tābhyaḥ sarvamabhūjjagat MatsP_4.55f
tābhyāmārādhitaḥ pūrvam MatsP_12.40a
tābhyāṃ tu tatpaścimato niruddham MatsP_138.25d
tābhyāṃ tu tadapi tyaktaṃ MatsP_100.24a
tābhyāṃ devavariṣṭhābhyām MatsP_136.55a
tābhyāṃ niṣpeṣanirhrāda- MatsP_150.17c
tābhyāṃ balābhyāṃ saṃjajñe MatsP_175.1a
tābhyāṃ bāṇaprahāraiḥ sa MatsP_150.193c
tābhyo 'nyāni gaṇāni tu MatsP_128.59d
tābhyo 'nye dehinaḥ smṛtāḥ MatsP_146.20b
tāmatha brāhmaṇīṃ strīṃ ca MatsP_27.22a
tāmatho madhurākṣaram MatsP_154.314b
tāmapi śrotumarhasi MatsP_165.9d
tāmapṛcchatsa dṛṣṭvaiva MatsP_27.16a
tāmapyupoṣya vidhivad MatsP_76.5a
tāmapratarkyāṃ samprekṣya MatsP_150.15a
tāmaprāptāṃ nimirbāṇaiś MatsP_151.18a
tām apsarovinirmuktaṃ MatsP_116.14a
tāmabravīttato brahmā MatsP_157.15a
tāmambarasthāṃ jagrāha MatsP_151.23a
tāmavasthāṃ vilokya tu MatsP_150.95b
tāmasasya sutāḥ sarve MatsP_9.18c
tāmasaṃ nāma viśrutam MatsP_9.15b
tāmasīṃ rākṣaseśvaraḥ MatsP_150.109d
tāmasenāstrajālena MatsP_175.13c
tāmaseṣu śivasya ca MatsP_53.69b
tāmasmai pradadau devaḥ MatsP_146.57c
tāmasya viniyokṣyāmi MatsP_154.222c
tāmāpatantīṃ samprekṣya MatsP_163.13a
tām ārādhayituṃ śakto MatsP_25.18c
tāmārādhya pumānbhaktyā MatsP_60.12c
tāmiyeṣa mahāvrataḥ MatsP_44.55d
tāmupoṣyātha kamalaṃ MatsP_76.2c
tāmuvāca tataḥ so 'tha MatsP_48.71a
tāmuvāca sa kopena MatsP_157.21a
tāmetāṃ pratipatsyatha MatsP_47.214b
tāmeva tu viniṣkramya MatsP_140.35a
tāmeva māyāṃ gṛhṇīṣva MatsP_175.69a
tāmeva rātriṃ prayateta vidvān MatsP_40.6c
tāmragaṇḍakapṛṣṭhau tau MatsP_82.8c
tāmracūḍānsvarṇacūḍān MatsP_118.50c
tāmraparṇī tathā mūlī MatsP_114.31c
tāmraparṇo gabhastimān MatsP_114.8b
tāmrapātrasamanvitam MatsP_61.45f
tāmrapātraṃ guḍopetaṃ MatsP_7.12c
tāmrapātrāsanagataṃ MatsP_70.50c
tāmrapātreṇa saṃyutam MatsP_80.4b
tāmrapātre tilaprasthaṃ MatsP_80.9a
tāmrapātre 'ṣṭapattrakam MatsP_79.5b
tāmrapātre suvistṛte MatsP_58.13d
tāmrapātrairadhiṣṭhitān MatsP_59.8b
tāmrapātropari punaḥ MatsP_95.29a
tāmrapātroparisthitām MatsP_68.30b
tāmraliptāṃstathaiva ca MatsP_121.50d
tāmraś cakro jalaṃdhamaḥ MatsP_47.17d
tāmraṃ tālaphalaṃ kuryād MatsP_96.9a
tāmrā krodhavaśā irā MatsP_6.2b
tāmrā krodhavaśā irā MatsP_146.18d
tāmrā krodhātha suratā MatsP_171.29c
tāmrāṇi ṣoḍaśaitāni MatsP_96.11c
tāmrā tvapsarasāṃ mātā MatsP_171.60c
tāmrā mārīcabījataḥ MatsP_6.30b
tāmrāya caiva bhīmāya MatsP_47.133c
tāmrolūkadhvajā raudrā MatsP_148.90c
tāmrau kulīramaṇḍūkāv MatsP_58.18c
tārakaścaṇḍavikramaḥ MatsP_147.27d
tārakasya nihantā sa MatsP_154.50a
tārakasya puraṃ tatra MatsP_130.10a
tārakasya vacaḥ śrutvā MatsP_148.38a
tārakasya vadhārthāya MatsP_159.23a
tārakasya vadho mahān MatsP_146.1b
tārakasya varaṃ dātuṃ MatsP_148.15a
tārakasya vināśakaḥ MatsP_154.64b
tārakasya susaṃprāpya MatsP_153.200c
tārakasyāntakārakaḥ MatsP_154.60b
tārakasyābhavatketū MatsP_148.45a
tārakaṃ dānavādhipam MatsP_160.23d
tārakaṃ prati dṛśyate MatsP_154.66d
tārakaḥ kamalākṣaśca MatsP_61.4c
tārakākhyapuraḥsarāḥ MatsP_135.26b
tārakākhyapure tasmin MatsP_135.46a
tārakākhyapure daityās MatsP_135.26a
tārakākhyaśca vīryavān MatsP_129.5d
tārakākhyastu bhīmākṣo MatsP_138.43a
tārakākhyasya pūjārthaṃ MatsP_136.62c
tārakākhyaḥ pratāpavān MatsP_135.60b
tārakākhyaḥ pratāpavān MatsP_135.63b
tārakākhyaḥ subhīmākṣo MatsP_136.52a
tārakākhyena ceṣubhiḥ MatsP_135.64d
tārakākhyena dānavāḥ MatsP_136.34b
tārakākhyena vāryante MatsP_135.64a
tārakākhye niṣūdite MatsP_138.46f
tārakākhye hate yuddhe MatsP_139.1a
tārakākhyo gaṇeśvaram MatsP_138.45d
tārakākhyo jayatyeṣa MatsP_135.39a
tārakākhyo 'dhipastatra MatsP_130.7c
tārakākhyo 'pi daityendro MatsP_136.60a
tārakākhyo 'bhivāditaḥ MatsP_136.18b
tārakācitrakusume MatsP_172.40a
tārakād atipīḍitam MatsP_61.38b
tārakādinidarśibhiḥ MatsP_143.22b
tārakāsaṃniveśasya MatsP_124.19a
tārakāsura tacchrutvā MatsP_159.25c
tārake daityanandane MatsP_148.26b
tārako dānavādhipaḥ MatsP_153.214b
tārako nāma daityendraḥ MatsP_154.59a
tārako bhāvamāviśat MatsP_153.156d
tārako 'bhibhaviṣyati MatsP_154.53b
tārako munisattamāḥ MatsP_147.29b
tārako lokamārakaḥ MatsP_150.144d
tārako 'suranāyakaḥ MatsP_160.19b
tāraṇāttārakā hyetāḥ MatsP_128.34c
tāraṇāttārakā hyetāḥ MatsP_128.56c
tāramutkrośavistāraṃ MatsP_173.9a
tārayedekaviṃśatim MatsP_76.13d
tārayeddrumasaṃmitān MatsP_59.19b
tārā kiṣkindhaparvate MatsP_13.45d
tārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ MatsP_100.9d
tārāgaṇair jyotirivāsa candraḥ MatsP_139.42d
tārāgrahāṇāṃ vakṣyāmi MatsP_127.1a
tārāgrahāntarāṇi syur MatsP_128.76a
tārānakṣatrarūpāṇi MatsP_128.65c
tārānakṣatrarūpāṇi MatsP_128.66c
tārānuraktasya sukhāgameṣu MatsP_23.32b
tārāpīḍastato 'bhavat MatsP_12.54d
tārā yathā candramaso divānte MatsP_139.38d
tārārūpe pradarśite MatsP_158.26b
tārāvigrahadhāriṇām MatsP_119.18b
tārāṃ sa tārādhipatiḥ smarārtaḥ MatsP_23.30c
tāritāḥ pitarastena MatsP_108.17c
tārodarādviniṣkrāntaḥ MatsP_24.2a
tārkṣyaścāriṣṭanemiśca MatsP_126.19c
tārkṣyo vai sarvapakṣiṇām MatsP_167.53d
tālajaṅghā iti śrutāḥ MatsP_43.47d
tālajaṅghās tathaiva ca MatsP_43.49b
tālajaṅgho mahābalaḥ MatsP_43.47b
tālamātraṃ varāyudhaiḥ MatsP_135.42b
tālahastau vṛṣākṛtī MatsP_142.71b
tāvaccāvāṅmukhaḥ kālaṃ MatsP_146.60a
tāvacchakragajo yāto MatsP_153.58c
tāvatkālaṃ tu prahlādo MatsP_47.58c
tāvatkṣaṇenaiva jaghāna koṭīr MatsP_151.32c
tāvatpañcāgnimadhyagaḥ MatsP_146.60b
tāvatsa gandharvagaṇair aśeṣaiḥ MatsP_98.13c
tāvatsvarge mahīyate MatsP_105.6d
tāvatsvarge mahīyate MatsP_106.33d
tāvatsvarge vasedbrahman MatsP_99.21c
tāvadannaṃ na cāśnīyāt MatsP_73.6e
tāvadicchecca cīvaram MatsP_40.12d
tāvadicchecca bhojanam MatsP_40.13b
tāvaduccheṣaṇaṃ tiṣṭhed MatsP_16.54c
tāvadutpattirucyate MatsP_123.59d
tāvadeva prapatsyati MatsP_50.59d
tāvadeva prayacchāmi MatsP_133.2c
tāvadevādhikāni tu MatsP_127.21b
tāvadyugasahasrāṇi MatsP_96.23e
tāvadvarṣasahasrāṇi MatsP_64.13e
tāvadvarṣasahasrāṇi MatsP_105.19c
tāvadvarṣasahasrāṇi MatsP_106.52c
tāvadvarṣasahasrāṇi MatsP_107.10c
tāvanto 'sya marīcayaḥ MatsP_127.16b
tāvanna śokamabhyeti MatsP_75.11c
tāvapyastraiścichidatuḥ MatsP_150.196a
tāvabhiprāyamālakṣya MatsP_150.132a
tāvallokā divi te saṃsthitā vai MatsP_41.9c
tāvaśvinau raṇādbhītau MatsP_150.206a
tāvubhau tu nidhāya saḥ MatsP_141.9b
tāv ubhau samavekṣya ca MatsP_47.193b
tāv ūcatur alaṅghyo 'yaṃ MatsP_12.9c
tāvūcatustataḥ śakram MatsP_61.10a
tāśca kṛṣṇāya so 'dadāt MatsP_45.21d
tāsāmalpāvaśiṣṭānām MatsP_144.84c
tāsāṃ catuḥśataṃ nāḍyo MatsP_128.19a
tāsāṃ tu nāmadheyāni MatsP_122.36a
tāsāṃ nadyupanadyaśca MatsP_114.34a
tāsāṃ nadyupanadyo 'nyāḥ MatsP_121.60a
tāsāṃ nāmāni vistarāt MatsP_5.14d
tāsāṃ putrān nibodhata MatsP_5.16d
tāsāṃ putrān nibodhata MatsP_6.2d
tāsāṃ bhartṛgaṇastadā MatsP_23.27b
tāsāṃ śirasi pātayet MatsP_62.20f
tāsāṃ sakāśāllokānāṃ MatsP_146.19c
tāsāṃ sa narapuṃgavaḥ MatsP_120.31b
tāsāṃ sahasraśaścānyā MatsP_122.89a
tāsāṃ svarūpaṃ vakṣyāmi MatsP_82.17c
tāsāṃ heturyāṣṭamī cāpi gītā MatsP_154.12a
tāsu jātāḥ kulodvahāḥ MatsP_48.17b
tāsu tāsviha yoniṣu MatsP_141.74d
tāsu vīryam avāsṛjat MatsP_2.28d
tāsu ṣoḍaśadhātmānaṃ MatsP_51.15a
tāsūtpannāśca dhiṣṇavaḥ MatsP_51.16b
tāsūtpannāḥ sutāstasya MatsP_45.19c
tāstamarghyeṇa sampūjya MatsP_70.14a
tāstāstasyābhavankila MatsP_47.218d
tāstu teṣāṃ tato bhaktyā MatsP_69.49c
tāsvime kurupāñcālāḥ MatsP_114.34c
tāṃ kiṃkaramayīṃ camūm MatsP_150.31d
tāṃ kliśyanpākaśāsanaḥ MatsP_146.67d
tāṃ ca vegena cikṣepa MatsP_150.238a
tāṃ jarāṃ nābhikāmaye MatsP_33.22d
tāṃ tu dṛṣṭvā tatastābhyām MatsP_100.20a
tāṃ tvameva smarasva me MatsP_26.10d
tāṃ dṛṣṭvā rudatīṃ giriḥ MatsP_154.278b
tāṃ nāśamāgatāṃ dṛṣṭvā MatsP_151.18c
tāṃ patnīmatiduḥkhitām MatsP_146.40b
tāṃ prāhiṇotsa vegena MatsP_151.17c
tāṃ bhūtavikṛtiṃ dṛṣṭvā MatsP_150.210c
tāṃ bhūṣaṇanibaddhāṃ ca MatsP_159.35c
tāṃ vāpīṃ sṛjya sa mayo MatsP_136.16a
tāṃ vilokya mahābhāgo MatsP_154.134c
tāṃ vilokya sa daityendraḥ MatsP_146.76e
tāṃ vivikte samālokya MatsP_154.57c
tāṃ sa dīrghatamā devīṃ MatsP_48.68c
tāṃ sṛṣṭiṃ ca samāsataḥ MatsP_9.2d
tāṃstu tarkeṇa sādhayet MatsP_113.6b
tāṃstu trastānsamālokya MatsP_153.155a
tāṃs tu dṛṣṭvā mahābhāgaḥ MatsP_5.5a
tāṃste dadāmi patamānasya rājan MatsP_41.15a
tāṃs te dadāmi pata māṃ prapātaṃ MatsP_42.3a
tāṃste dadāmi mā prapata prapātaṃ MatsP_41.10a
tāṃstena tarpayāmāsa MatsP_141.20c
tāṃs tvaṃ lokānpratipadyasva rājan MatsP_42.5a
tāṃs tvaṃ lokānpratipadyasva rājan MatsP_42.8a
tāḥ kanyāḥ sahitāstadā MatsP_27.5b
tāḥ pibanti sadā hṛṣṭā MatsP_122.37a
tāḥ prayatnena vāryāśca MatsP_134.30c
tāḥ sarvāḥ śītajalāḥ śubhāḥ MatsP_114.30d
tigmavegāḥ samantataḥ MatsP_163.22b
tigmātmā tasya cātmajaḥ MatsP_50.85b
tigmādbṛhadratho bhāvyo MatsP_50.85c
tigmāyudhāya vyākhyāya MatsP_47.147c
titikṣurabhavatputra MatsP_44.24a
titikṣurabhavadrājā MatsP_48.22a
titikṣuṃ caiva tāv ubhau MatsP_48.15d
titikṣuḥ sā kṣamā smṛtā MatsP_145.45d
titikṣostu prajāṃ śṛṇu MatsP_48.21d
tithāv amāvasur yasyām MatsP_14.7c
tithimiha sakalārthabhāṅnarendras MatsP_69.64c
tithiḥ sā sārvakāmikī MatsP_55.4d
tintiḍīkaramardakam MatsP_96.7b
tintiḍīkaistathā lodhrair MatsP_118.22c
timiṅgilāṃstatkvathitāṃstathānyān MatsP_140.72d
timinakrakṣayo 'bhavat MatsP_140.17d
timinakragaṇe caiva MatsP_140.13c
timiraghnastvam ṛkṣarāṭ MatsP_176.9d
timirāturavāhanām MatsP_150.112b
timirodgārikiraṇaṃ MatsP_173.10c
timiraughaparikṣiptā MatsP_172.18c
tirobhāvayituṃ buddhir MatsP_121.34c
tirobhūyātinirmalā MatsP_154.236d
tiryakca maṇḍalo vāyur MatsP_123.50c
tiryakpṛṣṭhamadhaścordhvaṃ MatsP_150.90c
tiryaksa tu vidhīyate MatsP_124.68d
tiryagūrdhvaṃ tu vistīrṇaḥ MatsP_114.10c
tiryagyāmaḥ prakīrtitaḥ MatsP_114.15b
tiryagyonigatānāṃ ca MatsP_165.22e
tiryagyonirateṣu ca MatsP_33.14b
tiryagyoniṣu mūrtiṣu MatsP_141.74b
tiladhenusamanvitam MatsP_53.29d
tiladhenusamanvitam MatsP_53.41b
tiladhenusamāyuktaṃ MatsP_53.38e
tiladhenusamopetaṃ MatsP_101.26a
tiladhenustṛtīyā tu MatsP_82.18c
tilapātraṃ hiraṇyaṃ ca MatsP_74.12e
tilapātraṃ hiraṇyaṃ ca MatsP_101.32a
tilapātrāṇyataḥ param MatsP_64.15d
tilapātre ca sauvarṇe MatsP_78.2c
tilapuṣpakuśeśayaiḥ MatsP_118.15b
tilarāśisamanvitam MatsP_101.46b
tilaśailaṃ vidhānataḥ MatsP_87.1b
tilaśailaḥ prakīrtitaḥ MatsP_87.2d
tilaśo nataparvabhiḥ MatsP_153.181b
tilā evābhirakṣaṇam MatsP_87.5b
tilācala namo 'stu te MatsP_87.5d
tilācalamanuttamam MatsP_87.6b
tilān yavakuśodakam MatsP_56.6b
tilārthastu yavaiḥ kāryo MatsP_17.69a
tilāṃśca viṣṇudevatyair MatsP_69.40c
tilāḥ kuśāśca māṣāśca MatsP_87.4c
tilāḥ kṛṣṇāśca vidhivat MatsP_95.23c
tilāḥ pātrāṇi sadvāso MatsP_16.26c
tilāḥ savyāṅgameva ca MatsP_15.34b
tilaiḥ snānaṃ vidhīyate MatsP_98.2f
tilaiḥ snānaṃ samācaret MatsP_60.14d
tilaiḥ snānaṃ samācaret MatsP_63.2d
tilaiḥ snānaṃ samācaret MatsP_69.21d
tilottamāpsarāścaiva MatsP_126.23a
tilodakaṃ ca saṃprāśya MatsP_64.18a
tilodakāñjalirdeyo MatsP_22.89a
tilo 'sīti tilānkuryād MatsP_17.19a
tiṣṭha tiṣṭha sudurbuddhe MatsP_160.24a
tiṣṭhate ca gatabhramaḥ MatsP_148.33d
tiṣṭhatetyabravīttāvat MatsP_153.71c
tiṣṭhate tripuraṃ pīḍya MatsP_135.23c
tiṣṭhate parameśvaraḥ MatsP_111.10b
tiṣṭhadhvamiti jāpakān MatsP_58.30b
tiṣṭhadhvaṃ kālaparyayāt MatsP_47.74d
tiṣṭhadhvaṃ prodyatāyudhāḥ MatsP_134.28d
tiṣṭhadhvaṃ laṅghanīyāni MatsP_134.29c
tiṣṭhadhvaṃ śastrapāṇayaḥ MatsP_134.28b
tiṣṭhanti ṛṣayastu te MatsP_144.98b
tiṣṭhanti ca yudhiṣṭhira MatsP_111.13b
tiṣṭhanti ceha ye siddhā MatsP_144.93c
tiṣṭhanti phaladāyinaḥ MatsP_15.2d
tiṣṭhanti rakṣaṇāyātra MatsP_111.8c
tiṣṭhanti hi śarīriṇaḥ MatsP_106.52b
tiṣṭhantīṣu ca daurgatya- MatsP_70.13a
tiṣṭhantīha kṛte yuge MatsP_144.97d
tiṣṭhantīha ca dharmārthaṃ MatsP_145.35c
tiṣṭhantīṃ pārśvato dṛṣṭvā MatsP_47.170c
tiṣṭhante lokasattamāḥ MatsP_111.6d
tiṣṭhantyābhūtasaṃplavam MatsP_124.94d
tiṣṭhetprasannavadanā MatsP_7.45c
tiṣṭheha yadi vā punaḥ MatsP_120.37d
tisrastā vai pratīcyagāḥ MatsP_121.40d
tisrastu vīthayo hyetā MatsP_124.56a
tisraḥ kamalalocanāḥ MatsP_45.20d
tisraḥ kurukulodvahāḥ MatsP_49.44b
tisraḥ koṭyastathāpagāḥ MatsP_112.16b
tisraḥ koṭyastathā parāḥ MatsP_110.11d
tisraḥ koṭyastu vistārāt MatsP_124.15c
tisraḥ koṭyastu sampūrṇā MatsP_124.49a
tisraḥ koṭyaḥ pravīrāṇāṃ MatsP_47.25a
tisraḥ koṭyo 'rdhakoṭiśca MatsP_110.7a
tisraḥ koṭyo 'rdhakoṭī ca MatsP_102.5a
tīkṣṇakhaḍgayuto bhīmaḥ MatsP_148.85a
tīkṣṇatomarahetayaḥ MatsP_148.93b
tīkṣṇadaṃṣṭrotkaṭānanaḥ MatsP_150.131d
tīkṣṇadhāreṇa śūlena MatsP_152.18a
tīkṣṇāgrān buddhimohena MatsP_156.26c
tīkṣṇānanaiśca nārācaiś MatsP_152.2c
tīkṣṇānmarmavibhedinaḥ MatsP_150.234b
tīkṣṇāyudhāstrajvalanaikarūpaḥ MatsP_23.42b
tīkṣṇāṃśave ca śravaṇe ca kukṣau MatsP_55.9c
tīre devī sakhīyutā MatsP_158.40b
tīre bhūtvā tu sarvaśaḥ MatsP_121.54d
tīre vaṃśaukasārāyāḥ MatsP_121.61a
tīrṇānāṃ sukṛtātmanām MatsP_128.34b
tīrthadevamayī yasmād MatsP_93.64c
tīrthamikṣumatī nāma MatsP_22.17c
tīrthamindriyanigrahaḥ MatsP_22.79b
tīrthamauśanasaṃ param MatsP_22.30b
tīrthayātrādikaṃ bhavet MatsP_108.16b
tīrthayātrāvidhikramam MatsP_106.3b
tīrtharājam anuprāpya MatsP_109.16c
tīrthavāri sasarṣapam MatsP_67.7b
tīrthaśrāddhapradā yānti MatsP_15.17a
tīrthaśrāddhānukīrtanam MatsP_22.91d
tīrthaṃ ca kalpayedvidvān MatsP_102.2c
tīrthaṃ campā nadī śubhā MatsP_22.40d
tīrthaṃ caiva yudhiṣṭhira MatsP_110.20b
tīrthaṃ tatrāparaṃ bhavet MatsP_106.46d
tīrthaṃ tu narakaṃ smṛtam MatsP_108.27d
tīrthaṃ tu naimiṣaṃ nāma MatsP_22.12c
tīrthaṃ tu puṣkaraṃ nāma MatsP_22.61a
tīrthaṃ tu samudāhṛtam MatsP_22.79d
tīrthaṃ traiyambakaṃ nāma MatsP_22.46a
tīrthaṃ trailokyaviśrutam MatsP_106.32d
tīrthaṃ nirañjanaṃ nāma MatsP_108.29c
tīrthaṃ pāśupataṃ nāma MatsP_22.55a
tīrthaṃ puṇyaṃ sadā śuciḥ MatsP_110.16b
tīrthaṃ brahmasarastadvac MatsP_22.12a
tīrthaṃ mātṛgṛhaṃ nāma MatsP_22.75a
tīrthaṃ māyāpurī śubhā MatsP_22.10d
tīrthaṃ meghakaraṃ nāma MatsP_22.39c
tīrthaṃ raivatakaṃ tathā MatsP_22.73b
tīrthaṃ vasupradaṃ nāma MatsP_22.71a
tīrthaṃ vedaśiro nāma MatsP_22.70c
tīrthaṃ vaināyakaṃ nāma MatsP_22.31a
tīrthaṃ sārasvataṃ nāma MatsP_22.62a
tīrthaṃ someśvaraṃ param MatsP_22.28b
tīrthānāṃ tu paraṃ tīrthaṃ MatsP_106.53c
tīrthānāṃ tu sahasrāṇi MatsP_109.1c
tīrthānāṃ vāyurabravīt MatsP_102.5b
tīrthānāṃ vāyurabravīt MatsP_110.7b
tīrthānāṃ saṃgraho mayā MatsP_22.78b
tīrthāni jaladā nadāḥ MatsP_67.8b
tīrthāni jaladā nadāḥ MatsP_93.57d
tīrthāni yāni śastāni MatsP_22.3a
tīrthānugamanaṃ puṇyaṃ MatsP_112.15c
tīrthānte 'naśanena tu MatsP_20.16d
tīrthāyatanagoṣṭheṣu MatsP_17.11c
tīrthe śrāddhaṃ samācaret MatsP_22.80d
tīrtheṣu keṣu ca kṛtaṃ MatsP_22.1e
tīrtheṣu ca tvaṃ draṣṭavyā MatsP_13.23c
tīrtheṣvāyatane vāpi MatsP_83.10a
tīvratoyamayaṃ viṣam MatsP_174.33b
tīvravrataparāyaṇaḥ MatsP_21.12b
tīvravrataparāyaṇāḥ MatsP_13.8d
tīvrāgnitvādupoṣaṇe MatsP_69.16b
tukarānbarbarākārān MatsP_121.45c
tuṅgabhadrā nadī puṇyā MatsP_22.44c
tuṅgabhadrā suprayogā MatsP_114.29c
tuṅgāni veśmāni sagopurāṇi MatsP_138.27a
tutoṣa doṣākarakhaṇḍadhārī MatsP_154.270c
tutoṣa sa jano rājñas MatsP_120.40c
tutthakasya tu khaṇḍāni MatsP_119.14a
tubhyaṃ karmātmane namaḥ MatsP_47.158d
tubhyaṃ dattaṃ svayambhuvā MatsP_47.219d
tubhyaṃ devātmane namaḥ MatsP_47.159d
tubhyaṃ noktaṃ yugadvayam MatsP_142.39b
tubhyaṃ brahmātmane namaḥ MatsP_47.160f
tubhyaṃ bhūtātmane namaḥ MatsP_47.161d
tubhyaṃ mantrātmane namaḥ MatsP_47.157d
tubhyaṃ mokṣātmane namaḥ MatsP_47.165d
tubhyaṃ lokātmane namaḥ MatsP_47.163d
tubhyaṃ sadā bhaktakṛpāparāya MatsP_154.259d
tubhyaṃ sarvātmane namaḥ MatsP_47.164d
tubhyaṃ sāṃkhyātmane namaḥ MatsP_47.162d
tumurās tumbarāścaiva MatsP_114.53c
tumule devasaṃkṣaye MatsP_150.184d
tumulo 'timahānabhūt MatsP_149.3d
tumulo 'timahānāsīt MatsP_149.1c
tumulo vigrahastadā MatsP_175.1b
tumbaraiścāpyatumbaraiḥ MatsP_118.14d
tumbilambijaṭācayam MatsP_154.232d
tumbīghaṭakaraṇḍakam MatsP_146.64b
tumburur nāradaścaiva MatsP_126.4a
turagāṇāṃ sahasreṇa MatsP_148.39c
turagā niḥśvasantaśca MatsP_150.170c
turagā vājināṃ varāḥ MatsP_48.7d
turagāśca samāpitāḥ MatsP_150.174d
turaṃgamātaṃgabalaughasaṃkulā MatsP_148.102a
turaṃgarathasaṃkulam MatsP_148.59b
turaṃgānkharagardabhān MatsP_118.58b
turaṃgāśca sahasraśaḥ MatsP_149.15d
turaṃgairbahubhirgajaḥ MatsP_149.6d
turaṃgairhemabhūṣaṇaiḥ MatsP_148.52d
turīyabhāgeṇa caturdiśaṃ ca MatsP_83.20a
turīyāṃśena kalpayet MatsP_91.3d
turīyāṃśena mānavaḥ MatsP_92.3d
turvasustadanantaram MatsP_34.17b
turvasuṃ cāpyajījanat MatsP_24.53d
turvaso tava yāsyati MatsP_33.12d
turvaso pratipadyasva MatsP_33.9a
turvasoryavanāḥ sutāḥ MatsP_34.30b
turvasostu pravakṣyāmi MatsP_47.263c
turvasostu suto garbho MatsP_48.1a
turvasoḥ pauravaṃ vaṃśaṃ MatsP_48.3c
tulyatve niṣparigrahāḥ MatsP_47.257b
tulyaprabhāvadyutirīśvarāṇām MatsP_38.17d
tulyaprabhāvo brāhmaṇo brahmabhūtaḥ MatsP_25.65d
tulyarūpadharo babhau MatsP_135.60d
tulyaṃ phalamavāpnoti MatsP_106.21c
tulyā mahendrapuryāpi MatsP_124.24a
tulyāste vīryarūpataḥ MatsP_123.21d
tulyāste sāmprataistviha MatsP_124.10d
tulyāhutivaṣaṭkriyāḥ MatsP_141.52d
tulyottarakurūṇāṃ tu MatsP_123.25c
tulyo bhūtvā tu svarbhānus MatsP_128.60a
tulyo yajñaphalaiḥ puṇyais MatsP_112.14c
tuṣāracayasaṃchanno MatsP_163.87a
tuṣārarāśiḥ kamalākarāṇāṃ MatsP_140.68a
tuṣāravarṣaṃ varṣanti MatsP_125.19c
tuṣārānbarbarāñchvetān MatsP_144.57c
tuṣitā nāma ye devāś MatsP_6.3a
tuṣṭastasya janārdanaḥ MatsP_21.12d
tuṣṭaste 'haṃ śarāndadmi MatsP_44.7a
tuṣṭaḥ kamalasaṃbhavaḥ MatsP_156.19d
tuṣṭaḥ provāca vajrāṅgaṃ MatsP_146.71e
tuṣṭātmāno 'tisāttvikāḥ MatsP_148.75d
tuṣṭāva madhusūdanam MatsP_119.39d
tuṣṭāvainaṃ tadā ṛkṣaḥ MatsP_45.14a
tuṣṭāsmi dvijasattama MatsP_29.27b
tuṣṭāḥ samprāptasarvecchāḥ MatsP_160.29c
tuṣṭirdhātāramavyayam MatsP_23.24d
tuṣṭiṃ prakurute hariḥ MatsP_90.8b
tuṣṭiḥ krāntiśca mātaraḥ MatsP_93.53d
tuṣṭuvurnāmabhirdivyair MatsP_163.96c
tuṣṭuvur vividhaiḥ stotraiḥ MatsP_12.9a
tuṣṭuvuśca janārdanam MatsP_174.48d
tuṣṭuvuḥ somadevatyair MatsP_23.11c
tuṣṭuvuḥ spaṣṭavarṇārthair MatsP_154.6e
tuṣṭuve nīlalohitam MatsP_47.126f
tuṣṭena gauratā dattā MatsP_158.7c
tuṣṭo 'haṃ kāmadayite MatsP_154.284a
tuṣṭyarthaṃ daśa varṣāṇi MatsP_47.181c
tuṣṭyai ca vadanaṃ punaḥ MatsP_63.8b
tuṣṭyai lalāṭamalakān MatsP_62.14c
tuṣyatīha divākaraḥ MatsP_78.1d
tuṣyatīha sarasvatī MatsP_66.3d
tuhinagabhastisamānaśītalodām MatsP_115.20b
tuhinagiribhavāṃ mahaughavegāṃ MatsP_115.20a
tuhinayaśāḥ saritaṃ dadarśa rājā MatsP_115.21b
tuhinasadṛśahaimavarṇapuñjāṃ MatsP_115.21a
tuhinācaladauhitras MatsP_146.7c
tūparāgādiparvasu MatsP_82.25d
tūrṇaṃ devair abhidrutān MatsP_47.69d
tūrṇaṃ sakāśaṃ kāvyasya MatsP_32.24c
tūryāṇāṃ caiva nirghoṣair MatsP_149.2c
tṛḍbubhukṣe tathaiva ca MatsP_131.17b
tṛṇavṛkṣalatāgulmam MatsP_6.46a
tṛṇaśūnyaiḥ karavīrair MatsP_118.21c
tṛṇāgrāṇīva mārutaḥ MatsP_163.16d
tṛṇeṣvevāparaṃ tṛṇam MatsP_144.98d
tṛtīyanayanānalaḥ MatsP_2.5f
tṛtīyanetrānalabhīmavaktraḥ MatsP_23.37d
tṛtīyamanalākulam MatsP_154.247b
tṛtīyamasṛjatprabhuḥ MatsP_171.17b
tṛtīyamābhyudayikaṃ MatsP_17.65a
tṛtīyaśca parāśaraḥ MatsP_145.108d
tṛtīyaśca sanātanaḥ MatsP_102.17d
tṛtīyaścāparājitaḥ MatsP_171.38d
tṛtīyaścaiva sauvarṇo MatsP_122.95c
tṛtīyastu varāhaśca MatsP_47.43a
tṛtīyaṃ tu tamomayam MatsP_128.61b
tṛtīyaṃ tu tayormadhye MatsP_119.1c
tṛtīyaṃ tu bhujaṃ tasya MatsP_119.33a
tṛtīyaṃ vyomni bhāsvaram MatsP_124.112d
tṛtīyaḥ kalpapādapaḥ MatsP_92.5b
tṛtīyaḥ koṭihomastu MatsP_93.6a
tṛtīyā caturaṅgulā MatsP_93.123b
tṛtīyā caitramāsasya MatsP_17.6c
tṛtīyānāṃ phalaṃ bhavet MatsP_65.6d
tṛtīyā parikīrtitā MatsP_122.31d
tṛtīyāyām athārcayet MatsP_60.16b
tṛtīyāyāmathāṣṭamyāṃ MatsP_13.57a
tṛtīyāyāṃ janapriya MatsP_60.14b
tṛtīyāyāṃ tu yo naraḥ MatsP_101.70b
tṛtīyāyāṃ mune vratam MatsP_96.2b
tṛtīyāyāṃ varānane MatsP_62.27b
tṛtīyāyāṃ śivālaye MatsP_101.77b
tṛtīyāyāṃ sadā mano MatsP_60.32b
tṛtīyāyāṃ samabhyarcya MatsP_65.7a
tṛtīyā yairupoṣitā MatsP_65.2b
tṛtīyāṃ pāpanāśinīm MatsP_63.1b
tṛtīyāṃ pāpanāśinīm MatsP_64.1b
tṛtīyāṃ vidhivannaraḥ MatsP_65.6b
tṛtīyāṃ śuklapakṣataḥ MatsP_63.2b
tṛtīyāṃ sarvakāmadām MatsP_65.1b
tṛtīye vāmanasyārthe MatsP_47.239c
tṛtīyaiṣā sanātanī MatsP_64.23b
tṛtīyo 'pi sa ucyate MatsP_122.85b
tṛptaḥ khinnaśca pārthivaḥ MatsP_34.8b
tṛptāñjñātvā tataḥ kuryād MatsP_16.46a
tṛptāñjñātvodakaṃ dadyāt MatsP_17.45a
tṛptimekāṃ prayacchasva MatsP_44.3c
tṛptir dvādaśavārṣikī MatsP_17.35b
tṛptiśca tenārdhamāsaṃ surāṇāṃ MatsP_126.39a
tṛptiṃ vidhatte paramāṃ MatsP_119.24c
'tṛpto 'haṃ tena putrakāḥ MatsP_24.62d
tṛpyanti pitarastathā MatsP_17.32b
tṛṣā bubhukṣā sarvogrā MatsP_133.27c
tṛṣitāścātakā yathā MatsP_154.387d
tṛṣṇā muṣṇāti niṣṇātā MatsP_154.162c
te kaṅkagomāyupalāśanārthaṃ MatsP_39.4c
te kāraṇātmakāścaiva MatsP_123.61c
te kṛtāñjalayaḥ sarve MatsP_172.41c
te gadāparighairugraiḥ MatsP_173.28a
te ca cakrāhvayāstadā MatsP_21.2b
te ca veśyātmakāḥ kṛtāḥ MatsP_133.25b
te cāpi bhāsvarairdehaiḥ MatsP_136.45a
tecāpyanantā naradeva lokāḥ MatsP_42.9b
te cāsīnpaṭṭiśāñśaktīḥ MatsP_140.6a
tejaś cāvir abhūt tataḥ MatsP_3.24d
tejasaḥ samavāyo 'tha MatsP_133.41c
tejasā ca balena ca MatsP_44.6b
tejasā ca samāvṛtaḥ MatsP_11.35b
tejasā ca surānsarvāṃs MatsP_47.123a
tejasā tamasāvṛtam MatsP_174.51b
tejasā tasya sarvataḥ MatsP_148.13d
tejasā teja uttamam MatsP_126.25d
tejasā bhāskarākāraḥ MatsP_161.36c
tejasā vapuṣā caiva MatsP_172.21c
tejasā vigataprabhāḥ MatsP_92.18b
tejasā surasattamaḥ MatsP_153.99d
tejasā sūryasaṃnibhaḥ MatsP_100.1d
tejasā svena vo 'surāḥ MatsP_47.64b
tejastu bhavatāmapi MatsP_154.24d
tejaste tu pariṣkṛtam MatsP_150.99d
tejasvinaḥ kule jātaḥ MatsP_11.63a
tejasvinaḥ suvṛttāśca MatsP_48.76c
tejasvī sa bhavediha MatsP_101.41b
tejaḥsaṃvasanārthaṃ vai MatsP_133.42c
tejo 'bhijvalitadrumaḥ MatsP_153.109b
tejobhiścāpyate kaścit MatsP_128.8a
tejobhiḥ sarvalokebhya MatsP_125.31c
tejomayaṃ vedaśarīramāpa MatsP_69.61b
tejo 'mṛtamayaṃ divyaṃ MatsP_89.1c
tejovikārād abhavad MatsP_3.25c
tejovitānādabhavad MatsP_23.12c
te tatkālapratīkṣiṇaḥ MatsP_154.387b
te tapobhirdivaṃ gatāḥ MatsP_143.39d
te tam āyāntam āhave MatsP_150.221d
te tasmiṃstripure daityā MatsP_135.45a
te tasya satyasaṃdhasya MatsP_172.45c
te taṃ svarṇotpalāsīnaṃ MatsP_132.4a
te tārakākhyābhigatā gatājau MatsP_138.38c
te tārakākhyena mayena māyayā MatsP_135.67a
te tu khinnā vivādena MatsP_143.17a
te tu tadvacanaṃ śrutvā MatsP_5.7a
te tu dharmavyavasthārthaṃ MatsP_144.97c
te tu brāhmaṇavinyāsaiḥ MatsP_144.12a
te tu vairāgyayogena MatsP_20.14c
te tṛptimakhilāṃ yāntu MatsP_102.25c
te te cānye ca devaughāḥ MatsP_68.27c
te tepurdānavāstapaḥ MatsP_129.7b
te'tyete somalaukikāḥ MatsP_141.65b
te tvāṃ bhavantaṃ pratipālayanti MatsP_42.2d
te 'darśayanpradeśinyā MatsP_32.15c
te dahyamānā hyaurveṇa MatsP_175.21a
te dānavagaṇā sarve MatsP_162.16a
te dānavaśarā ghorā MatsP_163.7a
te dānavāḥ pāśagṛhītahastā MatsP_162.33a
te durgamāḥ śailacitā MatsP_169.11c
te dṛṣṭvā rukmaśailābham MatsP_162.3a
tena karṇastu sūtajaḥ MatsP_48.108d
tena cakreṇa so 'śvibhyāṃ MatsP_150.194c
tena cābhrāṇi jāyante MatsP_125.31a
tena cāsau vṛkodaraḥ MatsP_69.14d
tena codbhūtaphalita- MatsP_154.101a
tena jajñe manoramaḥ MatsP_114.39d
tena jīvanti te ciram MatsP_114.68b
tena jñāto yudhiṣṭhiraḥ MatsP_103.13b
tena jvālāsamūhena MatsP_150.150a
tena tatparivarjayet MatsP_5.11f
tena tatpraśamaṃ yātaṃ MatsP_151.27c
tena tiṣṭhanti te garbhe MatsP_48.75c
tena tīrthaphalaṃ caiva MatsP_106.10c
tena tṛptirnarādhipa MatsP_44.8d
tena tṛpto bhaveyaṃ vai MatsP_44.5c
tena tena puraṃ śūnyaṃ MatsP_138.55c
tena te bhavane jātā MatsP_20.13c
tena te marutastasya MatsP_49.29a
tena tripathagā smṛtā MatsP_106.51d
tena tvaṃ rūpavāñjātaḥ MatsP_72.20a
tena tvāṃ praṇamāmyaham MatsP_44.6d
tena dānavamānavān MatsP_142.69b
tena dānena dattena MatsP_109.12a
tena dāsīsahasreṇa MatsP_30.2a
tena daityasahasrāṇi MatsP_150.66c
tena daityasya hṛdayaṃ MatsP_150.230c
tena nādena tripurād MatsP_135.15a
tena paṭṭiśaghātena MatsP_150.85a
tena pratyūharuṣṭena MatsP_154.282a
tena prītāsmi te 'nagha MatsP_48.81b
tena mithyāpavādena MatsP_45.17c
tena muktena bāṇena MatsP_140.46a
tena me vyākulaṃ manaḥ MatsP_154.168d
tena yānti parāṃ gatim MatsP_110.20d
tena rājansamāgamya MatsP_120.43c
tena rājñā samaṃ yayau MatsP_29.14b
tena rātrau na dṛśyate MatsP_124.39d
tena rūpeṇa nirvṛtiḥ MatsP_154.419d
tena rodhena saṃchannā MatsP_166.16a
tena vākyena so 'bhavat MatsP_143.26b
tena vālmīkaye punaḥ MatsP_53.72b
tena viṣṇupade girau MatsP_48.93b
tena vaikhānasaṃ saraḥ MatsP_163.85d
tena vaiśyatvamiṣyeta MatsP_113.15b
tena śabdena makarā MatsP_138.17a
tena satyena jīvasva MatsP_47.109c
tena santaḥ pracakṣate MatsP_145.20f
tena sarvamidaṃ jitam MatsP_28.1d
tena sarvamidaṃ jitam MatsP_28.3d
tena sāpyakṣayā smṛtā MatsP_65.4d
tena sārdhamimāṃ śriyam MatsP_146.30d
tena sainyena saṃvṛtaḥ MatsP_135.13d
tena svargaṃ na gacchati MatsP_52.16b
tena hemnā vinirmitāḥ MatsP_92.24d
tenāgnaukaraṇaṃ kuryāt MatsP_18.27c
tenānanaṃ svaṃ samalaṃkaroti MatsP_139.26d
tenānantā divi lokāḥ sthitā vai MatsP_42.7c
te nānāvidharūpāśca MatsP_140.3a
tenāntavantaḥ pratipālayanti MatsP_41.14d
tenāpīha prasaṃkhyāya MatsP_142.3c
tenāpūryata tāndevāṃs MatsP_158.36a
tenābhivādaṃ bhavatāṃ na yuñje MatsP_38.2b
tenāmaṅgalabhāgayam MatsP_13.14b
tenārṣaṃ buddhipūrvaṃ tu MatsP_145.66c
tenāvṛtaḥ samudro 'yaṃ MatsP_122.3a
tenāsau carati vyomni MatsP_125.42a
tenāsau taraṇirdevo MatsP_125.50c
tenāsau nigṛhītaśca MatsP_48.46a
tenāsau savitā smṛtaḥ MatsP_128.36d
tenāstreṇa tadastraṃ ca MatsP_153.100c
tenāsya kṣatrabhāvaḥ syād MatsP_113.16c
tenāsya śūdratā siddhā MatsP_113.15e
tenāsya saśaraṃ cāpaṃ MatsP_153.76a
tenāhaṃ vyākulaḥ putri MatsP_47.114e
tenāhaṃ saha saṃgamya MatsP_175.75a
te nivāsāstu bhāgaśaḥ MatsP_169.12b
tenedaṃ nirmitaṃ pūrvaṃ MatsP_49.42c
tenedaṃ bhāṣitaṃ tvayā MatsP_109.7d
teneyaṃ pṛthivī sarvā MatsP_43.18a
tenaiva gṛhamukhyeṇa MatsP_140.52c
tenaiva ca sahodbhūto hy MatsP_170.1c
tenaiva tatkarmaphalaṃ MatsP_14.12a
tenaiva bhāvena ratīmavāpa MatsP_139.27d
tenaiva yamunā gatā MatsP_108.24b
tenopalanipātena MatsP_153.94c
tenordhvaṃ vaktram abhavat MatsP_3.40c
tenauṣadhīśaḥ somo 'bhūd MatsP_23.13c
te 'nyonyaṃ nāvabudhyanta MatsP_175.14a
tepaturmayapārśvagau MatsP_129.6b
tepatuḥ paramaṃ tapaḥ MatsP_129.5b
te 'pi cāntarjalodbhavāḥ MatsP_2.34d
te 'pi tasyāyatāḥ kāryāś MatsP_16.24c
te 'pi tenaiva mārgeṇa MatsP_5.11a
te 'pi matsyānharantīha MatsP_144.77a
te pīḍyamānā gurubhir MatsP_135.59a
te punaḥ prīṇayanti tam MatsP_15.39d
tepe saṃvatsaraṃ punaḥ MatsP_35.16d
te pradāsyāmi yauvanam MatsP_33.17b
te babhūvur dvijottamāḥ MatsP_20.23b
te bāhyakāyāṃ sṛñjayyāṃ MatsP_44.50e
te 'bruvandevakāryeṇa MatsP_154.390e
te bhāratasya varṣasya MatsP_121.79c
te 'bhiruhya rathānsarve MatsP_42.17a
tebhya eva punaḥ prāptuṃ MatsP_15.30a
tebhyastu kathayāmāsa MatsP_114.4c
tebhyastu dakṣamekaṃ sā MatsP_4.49c
tebhyastvākhyātavānpunaḥ MatsP_113.59d
tebhyaḥ pravrājito rājyāj MatsP_44.30a
tebhyaḥ śāntī ca madhvī ca MatsP_121.71a
tebhyaḥ sarve tu manavaḥ MatsP_15.29a
tebhyaḥ sthūlaistaiḥ purāṇaiḥ pratīto MatsP_154.15a
tebhyo 'dādabhayaṃ tu sā MatsP_47.91d
tebhyo 'dhastāttu catvāraḥ MatsP_128.69c
tebhyo 'pare tu ye tvanye MatsP_141.66a
tebhyo 'pare pāṇḍaveyāḥ MatsP_50.53c
tebhyo 'pare 'pi ye tv anye hy MatsP_50.75a
tebhyo 'bhavanmahātmabhyo MatsP_172.8c
tebhyo hrasvaṃ na vidyate MatsP_128.68b
te mantrā vai punasteṣāṃ MatsP_142.46e
te 'mṛtatvaṃ hi bhejire MatsP_124.109d
te yajñāḥ prākpravartitāḥ MatsP_142.57f
te yayuryatra śailajā MatsP_154.421b
te yānti paramāṃ gatim MatsP_111.5d
te yūyaṃ yadi anye ca MatsP_132.15a
te yūyaṃ yadi manyadhvaṃ MatsP_137.19a
te rakṣanti parasparam MatsP_122.44d
te rudanto dravantaśca MatsP_171.37c
te vakṣyāmi prasaṃkhyāya MatsP_124.63a
te vadhyamānā daityena MatsP_150.65a
te vadhyamānā balibhir MatsP_175.8a
te vadhyamānā vimukhāḥ MatsP_172.12a
te vanaṃ tapase punaḥ MatsP_21.10b
te vināśamupasthitāḥ MatsP_131.47b
teṣāmagre jagadbandhuḥ MatsP_129.12a
teṣāmagresaro jambhaḥ MatsP_148.42a
teṣāmadharmiṇāṃ śāstā MatsP_144.50c
teṣāmanantamabhavat MatsP_6.37a
teṣāmantaraviṣkambho MatsP_113.18c
teṣāmantaraviṣkambho MatsP_122.63c
teṣāmapi na vettha kim MatsP_154.350b
teṣāmapyūrdhvaretasām MatsP_124.107b
teṣāmabhāvaḥ saṃpādyo MatsP_133.4c
teṣām amṛṣya tatkarma MatsP_150.225a
teṣāmayamabhūllokaḥ MatsP_4.26c
teṣāmarcayatāṃ devān MatsP_131.16a
teṣāmastaḥ sa ucyate MatsP_124.38b
teṣāmahaṃ samuddhartā MatsP_148.19e
teṣāmāpyāyanaṃ dhūmaḥ MatsP_125.17a
teṣāmāpyāyanāyaitad MatsP_102.16a
teṣāmāyāma ucyate MatsP_113.22b
teṣāmāyurupakrāntaṃ MatsP_145.4c
teṣām āyuṣpramāṇaṃ ca MatsP_50.69c
teṣāmāyuḥ prakīrtitam MatsP_114.68d
teṣāmiddhastu tejasā MatsP_126.29d
teṣāmutsādanārthāya MatsP_47.27c
teṣāmupari catvāri MatsP_113.46c
teṣāṃ kṛtvā pradakṣiṇam MatsP_16.48d
teṣāṃ gatiṃ ca sattatvaṃ MatsP_141.58c
teṣāṃ ca pañca dāyādā MatsP_48.29a
teṣāṃ janapadāḥ sphītāḥ MatsP_48.5c
teṣāṃ janapadāḥ sphītāḥ MatsP_48.20a
teṣāṃ tajjñānamucyate MatsP_145.88b
teṣāṃ tapaḥprabhāvena MatsP_129.10c
teṣāṃ tu dṛśyate candre MatsP_121.79a
teṣāṃ tu vāyupratimaujasāṃ vai MatsP_162.35a
teṣāṃ tu sargāś catvāro MatsP_44.48c
teṣāṃ te kṣīriṇāṃ kṣīraṃ MatsP_113.74c
teṣāṃ te dharmasāmarthyāt MatsP_141.60c
teṣāṃ tripurayuktānāṃ MatsP_131.11a
teṣāṃ tvaranti cetāṃsi MatsP_154.407c
teṣāṃ tvaṃ pratikartuṃ vai MatsP_146.46a
teṣāṃ dāyanimittaṃ te MatsP_47.41a
teṣāṃ duryodhanaḥ śreṣṭhaḥ MatsP_50.48a
teṣāṃ dehanikṛntanam MatsP_138.7b
teṣāṃ nāmāni me śṛṇu MatsP_122.51b
teṣāṃ nivāpe dattaṃ hi MatsP_141.64c
teṣāṃ nisargaṃ vakṣyāmi MatsP_114.57e
teṣāṃ nisargo deśānām MatsP_122.90a
teṣāṃ pañca kulāḥ khyātā MatsP_43.48a
teṣāṃ panthāḥ sa dakṣiṇaḥ MatsP_124.99d
teṣāṃ pare janapadā MatsP_114.46a
teṣāṃ putrānṛṣīkāṃstu MatsP_145.93c
teṣāṃ prārthayatāṃ śītaṃ MatsP_150.172a
teṣāṃ bhedaśca yogaśca MatsP_125.8a
teṣāṃ madhye janapadās MatsP_113.26c
teṣāṃ madhye jalaukasām MatsP_20.21b
teṣāṃ madhye tu jāhnavī MatsP_104.13b
teṣāṃ manuṣyatarkeṇa MatsP_113.5c
teṣāṃ mahārṇavo yatra MatsP_169.13a
teṣāṃ mūtraṃ purīṣaṃ vā MatsP_114.81a
teṣāṃ mūleṣu sambhavaḥ MatsP_144.99b
teṣāṃ medhāvināṃ pūrvaṃ MatsP_144.21a
teṣāṃ yogastu vai budhaiḥ MatsP_128.79b
teṣāṃ rūpaṃ na buddhavān MatsP_150.161b
teṣāṃ rūpānurūpaiśca MatsP_145.19a
teṣāṃ lokāntarasthānāṃ MatsP_141.72a
teṣāṃ varṣāṇi vakṣyāmi MatsP_122.19a
teṣāṃ varṣāṇi vakṣyāmi MatsP_122.64c
teṣāṃ vaṃśakaraḥ śrīmān MatsP_49.53c
teṣāṃ vaṃśavivardhanau MatsP_24.54d
teṣāṃ viparyayotpannā MatsP_144.18a
teṣāṃ vivādaḥ sumahāñ MatsP_143.16a
teṣāṃ viharaṇīyā ye MatsP_51.17c
teṣāṃ vṛddhirbahuvidhā MatsP_114.86c
teṣāṃ vai brāhmaṇo varaḥ MatsP_30.20d
teṣāṃ vai varṣaparvatāḥ MatsP_113.21b
teṣāṃ vrātasahasrāṇi MatsP_70.27a
teṣāṃ śakyaṃ na saṃkhyātuṃ MatsP_128.84c
teṣāṃ śatapradhānānāṃ MatsP_44.20c
teṣāṃ śrutvā tu tāṃ ramyāṃ MatsP_154.405a
teṣāṃ śreṣṭhaśca parjanyaś MatsP_125.17c
teṣāṃ sa udayaḥ smṛtaḥ MatsP_124.37d
teṣāṃ sa paramo dhruvaḥ MatsP_127.27d
teṣāṃ sa pūjāṃ pūjārhaḥ MatsP_134.7a
teṣāṃ saptarṣayo dharmaṃ MatsP_144.95a
teṣāṃ sargaṃ nibodhata MatsP_5.20d
teṣāṃ sa vyavahāro 'yaṃ MatsP_114.13a
teṣāṃ sahasraśaścānye MatsP_114.18c
teṣāṃ saṃgharṣaṇodbhūtaḥ MatsP_166.11c
teṣāṃ saṃbhāvito mama MatsP_167.21b
teṣāṃ sāmādi naivāsti MatsP_148.77a
teṣāṃ sāṃnidhyamatraiva MatsP_106.23c
teṣāṃ sutaptatapasām MatsP_142.43c
teṣāṃ svayamupasthitam MatsP_122.100d
teṣāṃ svasāraḥ pañcāsan MatsP_44.75c
teṣāṃ svasāraḥ saptāsan MatsP_44.72c
teṣāṃ himakarotsṛṣṭāḥ MatsP_176.14a
teṣāṃ hīnāśca ye pare MatsP_113.22d
teṣu jīvanti mānavāḥ MatsP_123.19d
teṣu darbheṣu taṃ hastaṃ MatsP_16.38c
teṣu devo na varṣati MatsP_121.71d
teṣu nadyaśca kāḥ smṛtāḥ MatsP_113.1d
teṣu nadyaśca saptaiva MatsP_122.29a
teṣu bhīteṣu jantuṣu MatsP_132.2b
teṣu varṣeṣu bhāgaśaḥ MatsP_121.81d
teṣu sarveṣu tāni vai MatsP_121.82b
teṣu saṃvatsaro hyagniḥ MatsP_141.18a
teṣu sādhuṣu vastavyaṃ MatsP_28.11c
teṣu snātvā divaṃ yānti MatsP_108.31e
teṣvatīteṣu vai tadā MatsP_144.64d
teṣvanantaṃ bhaviṣyati MatsP_72.17d
teṣvāsīneṣu sarveṣu MatsP_131.24a
te saṅgatā guṇavantastu sarve MatsP_41.7b
te samāgamya munayaḥ MatsP_154.310c
te sarpā darpasampūrṇāś MatsP_133.26a
te sarvakāmānāpsyanti MatsP_154.84c
te sarve gagane dṛṣṭā MatsP_163.34c
te sarve sthirayauvanāḥ MatsP_113.55d
te saṃgatāḥ sthāvarajaṅgameśāḥ MatsP_37.12c
te saṃprayogāllokasya MatsP_124.108a
te 'sibhiścandrasaṃkāśaiḥ MatsP_136.35a
te 'straśūlapramathitāḥ MatsP_175.9a
te hatā vijayena tu MatsP_6.25b
taittiristasya cātmajaḥ MatsP_44.62d
tairastrairdānavairmuktair MatsP_153.132a
tairākhyātāṃ bhavatāṃ yajñabhūmiṃ MatsP_38.22a
tairāsīdgaganaṃ cakraiḥ MatsP_163.9a
taireva kumbhaiḥ snapanaṃ MatsP_59.12e
taireva sārdhaṃ bhavanaiḥ papāta MatsP_140.73c
tairevaṃ tu prasaṃkhyātaṃ MatsP_51.45a
tairgarutmadbhirāsādya MatsP_153.118c
tairbāṇaiḥ kiṃcidāyasto MatsP_150.228a
tairyantrairabhavadbaddham MatsP_153.92a
tairvā vinihatā yuddhe MatsP_136.20c
tairvipāṭitagātro 'sau MatsP_153.116a
tairvimiśrā jānapadā MatsP_114.20a
tairhanyamāno 'pi mahāstrajālair mahābalair daityagaṇaiḥ sametaiḥ MatsP_162.37/a
tailadhautaṃ raṇāntakam MatsP_150.194b
tailadhautānajihmagān MatsP_151.10d
tailadhautānajihmagān MatsP_153.77d
tailadhautena dānavaḥ MatsP_150.57d
tailadhautairajihmagaiḥ MatsP_150.53d
tailapīḍaṃ yathā cakraṃ MatsP_127.17a
tailaṃ rājiṃ tathā caitre MatsP_63.15c
taiśca niḥśeṣitā daityāḥ MatsP_148.19c
taiśca sarvairvihīneyaṃ MatsP_154.173c
taistairupāyairbhūyiṣṭhaṃ MatsP_47.73c
taistairmanonukūlaiśca hy MatsP_47.115c
taistribhirdānavāgnibhiḥ MatsP_129.11d
taistriṃśatā rātryahanī samete MatsP_142.4d
taiḥ śiṣṭaiścalito dharmaḥ MatsP_145.36a
tomarāṅkuśapaṭṭiśaiḥ MatsP_173.29b
tomarāṇāṃ paraśvadhām MatsP_140.14b
tomarānplāvayatī ca MatsP_121.58a
tomarairaṅkuśaiḥ sitaiḥ MatsP_149.8d
tomaraiśca paraśvadhaiḥ MatsP_173.12d
toyadāḍambarākulam MatsP_172.31d
toyadābhyāmivāmbaram MatsP_174.45d
toyadāmbumadhusravam MatsP_172.27b
toyamattā ivāmbudāḥ MatsP_135.20d
toyayonirniśākaraḥ MatsP_175.74d
toyaṃ kallolamālinam MatsP_150.172f
toyā caiva mahāgaurī MatsP_114.28a
toyārthinaḥ puro dṛṣṭvā MatsP_150.172e
toyāśanastatra hyuvāsa māsaṃ yāvatsitānto nṛpa phālgunasya MatsP_120.41/b
toṣayāmāsa bhārgavīm MatsP_25.28d
toṣayitvā tathā yuddhe MatsP_137.5c
toṣitaśca yathāśakti MatsP_48.72c
toṣito giriśo vibhuḥ MatsP_47.189b
tau cakrayugayostu vai MatsP_125.51d
tau ca mantrivarāv ubhau MatsP_21.29d
tau tatra vicarantau sma MatsP_170.7a
tau tu devavarāvubhau MatsP_61.25b
tau tu vai pratipadyāvat MatsP_141.36c
tau dampatī kṛtārthau tu MatsP_147.19c
tau dānavābhyāṃ viṣamaiḥ prahārair MatsP_152.34c
tau pādayostu vinyāsād MatsP_170.6a
tau prāptāvūcatustatra MatsP_171.5a
tau mitrāvaruṇau pṛṣṭhāt MatsP_167.8c
tau rajastamasau viṣṇoḥ MatsP_170.2a
tau rathau sa tu niṣpiṣya MatsP_150.199c
tau syātāṃ me varapradau MatsP_96.15d
tyaktakarmā jitendriyaḥ MatsP_40.14b
tyaktajīvitacetasām MatsP_149.4d
tyaktaśastrāstvavasthitāḥ MatsP_47.88b
tyaktasakhīpraṇayā haram aikṣat MatsP_154.472b
tyaktasatyapariśrayaḥ MatsP_154.44d
tyaktānāṃ kulayoṣitām MatsP_17.44b
tyaktāhārakriyaścaiva MatsP_119.44c
tyaktāhāraparicchadaḥ MatsP_120.1b
tyaktuṃ bhaktāmanāgasam MatsP_26.11d
tyaktvāgnihotraśuśrūṣāṃ MatsP_11.58c
tyaktvā tadvismayākulā MatsP_154.529d
tyaktvā divyāṃ tanuṃ viṣṇur MatsP_47.34a
tyaktvā devaṃ gṛhāṇi tu MatsP_144.68b
tyaktvā mahīṃ paramodārakarmā MatsP_42.28c
tyaktvā yajñaṃ punargataḥ MatsP_47.62d
tyaktvā rathapathaṃ bhītau MatsP_150.132c
tyaktvā rathau tu tau vegād MatsP_150.199a
tyaktvā vivakṣurnagaraṃ MatsP_50.79a
tyaktvā vratātmakaṃ maunaṃ MatsP_154.319a
tyaktvā sampūjayetsadā MatsP_68.37b
tyaktvāhāramupasthitam MatsP_147.7d
tyaktvairāvatadantinam MatsP_153.159d
tyakṣyāmi tvāṃ sabāndhavam MatsP_29.6b
tyakṣyāmīti tvadudbhavam MatsP_13.14d
tyajati brāhmaṇaḥ śiṣyān MatsP_29.20a
tyajatainaṃ bṛhaspatim MatsP_47.192d
tyajanti sadyaḥ khecarā devasaṃghāḥ MatsP_39.2d
tyajāśu devendrasamānarūpa MatsP_37.11b
tyajetāmasurān dvijau MatsP_47.229b
tyāgaṃ vāñchetkadācana MatsP_148.73b
tyāgo hyaprāptakāmānāṃ MatsP_147.8a
trapuṣairnartikānāṃ ca MatsP_118.27a
traya ete gaṇāḥ proktāś MatsP_15.24c
traya eva muhūrtāstu MatsP_124.90a
traya evādhanā rājan MatsP_31.22a
trayaśca triṃśatā sārdhaṃ MatsP_126.63c
trayaste yogapāragāḥ MatsP_21.32d
trayasteṣāmamūrtayaḥ MatsP_13.2d
trayas traya ivāgnayaḥ MatsP_129.6d
trayas triṣu niyacchati MatsP_128.26b
trayastriṃśacchatāni tu MatsP_126.63d
trayastriṃśattathaiva ca MatsP_124.61d
trayastriṃśatsahasrāṇi MatsP_126.64a
trayastriṃśanmaharṣibhiḥ MatsP_123.40d
trayaṃ syād dambhasaṃjñakam MatsP_175.41d
trayaḥ paramakīrtayaḥ MatsP_43.8b
trayaḥ paramakīrtayaḥ MatsP_44.84b
trayaḥ paramakīrtayaḥ MatsP_49.43b
trayaḥ paramakīrtayaḥ MatsP_145.114b
trayaḥ paramadhārmikāḥ MatsP_48.10b
trayaḥ pādāḥ krameṇa tu MatsP_144.101b
trayaḥ proktā maharṣayaḥ MatsP_49.40d
trayāṇāmapi lokānāṃ MatsP_109.3c
trayāṇāmapi saṃsthitiḥ MatsP_52.24b
trayāṇāṃ te trayo 'gnayaḥ MatsP_51.6b
trayī vārttā daṇḍanītiḥ MatsP_145.36c
trayīvidyā daṇḍanītiḥ MatsP_123.24a
trayodaśaguṇaṃ dharmam MatsP_171.28c
trayodaśa sahasrāṇi MatsP_114.72c
trayodaśānāṃ madhye tu MatsP_124.74c
trayodaśārdhamṛkṣāṇāṃ MatsP_124.71c
trayodaśaite vijñeyā MatsP_145.113a
trayo devā vijajñire MatsP_3.16b
trayo daityā nyavārayan MatsP_151.20b
trayo martyā bhayāvahāḥ MatsP_131.26b
trayoviṃśatisāhasraṃ MatsP_53.17e
trayoviṃśāt punaryadā MatsP_69.5b
trayo 'syāṃ janitāḥ putrā MatsP_32.29a
trayyāruṇa iti smṛtaḥ MatsP_12.37b
trastānāṃ bhairavaṃ ravam MatsP_117.13b
trāṇaṃ no 'dya bhaviṣyati MatsP_136.5d
trāṇārthaṃ vai cakāra saḥ MatsP_140.80f
trātā goptā no bhavānantamūrtiḥ MatsP_154.15f
trātāraṃ manasā jagmur MatsP_172.12c
trāyasva jahi daityendraṃ MatsP_161.30c
trāsayanto balaṃ mahat MatsP_136.32d
trāsayāmāsurojasā MatsP_162.16d
trāsitāsmyapaviddhāsmi MatsP_147.1a
trāsitāsmyapaviddhāsmi MatsP_147.13a
trikālameva snāyīta MatsP_108.15c
trikālaṃ jāyate jñānaṃ MatsP_110.20e
trikālaṃ hi yudhiṣṭhira MatsP_108.30b
trikoṇaṃ kuṇḍamiṣyate MatsP_93.149b
trigartā maṇḍalāścaiva MatsP_114.56c
triguṇaṃ tadvikāreṇa MatsP_3.25a
triguṇaṃ maṇḍalaṃ cāsya MatsP_128.58c
triguṇāya trivedāya MatsP_1.3c
triguṇāyeti rudrāya MatsP_60.19a
tricakrobhayato 'śvaśca MatsP_126.48c
tricatuṣpañcasaptakam MatsP_102.9d
trijagannirdahan kṣobhaṃ MatsP_2.6a
trijagannirdahanbhūyaḥ MatsP_72.13e
tridaśagaṇapatirhyuvāca śakraṃ MatsP_137.31c
tridaśagaṇapate niśāmayaitat MatsP_137.32a
tridaśānāṃ mahotsave MatsP_160.27b
tridaśeśālayaṃ śīghraṃ MatsP_26.22c
tridaśair maghavāṃstadā MatsP_27.3b
tridaśodāraphaladaṃ MatsP_172.26a
tridivadvāracakreṇa MatsP_174.22c
tridivasyāpi saṃmatau MatsP_171.58b
tridivārohibhirjvālair MatsP_175.52a
tridaivatamayaṃ haraḥ MatsP_140.45b
tridaivatamayo 'bhavat MatsP_133.40d
tridhanvanaḥ suto jātas MatsP_12.37a
tridhanvā ca tato 'bhavat MatsP_12.36d
tridhā iva hutāśaśca MatsP_140.53c
tridhā tulyo 'bhavatpunaḥ MatsP_128.6b
tridhā viṣṇurbhaviṣyati MatsP_69.7d
trinalvāyatamakṣayam MatsP_173.2b
trinetra evamuktastu MatsP_133.13a
trinetra kalahapriyaḥ MatsP_133.7b
trinetrastripathādhipaḥ MatsP_140.45d
trinetraḥ puṣpakaṃ yathā MatsP_130.12b
trinetrānasṛjatpunaḥ MatsP_4.30b
trinetrāyeti netrāṇi MatsP_95.9c
trinetrāyeśvarāya ca MatsP_47.136b
tripathāmiti viśrutām MatsP_125.21b
triparvocchritamekhalāḥ MatsP_58.9b
tripiṇḍamācarecchrāddham MatsP_18.23a
tripuragataṃ sahasā nirīkṣya śatrum MatsP_137.31d
tripuraghnāya tīrthāyā- MatsP_47.147a
tripuraghnāya viśveśam MatsP_60.22c
tripuraniketanaṃ dānavāḥ praviṣṭāḥ MatsP_137.32b
tripurapurajighāṃsayā hariḥ MatsP_137.36c
tripurapuraṃ praviveśa keśavaḥ MatsP_136.63d
tripurapuraṃ sahasā viveśa rājā MatsP_134.31d
tripuramabhisamīkṣya devatā vividhabalā nanaduryathā ghanāḥ MatsP_137.29/b
tripurasyāpi rakṣaṇe MatsP_139.8b
tripurasyopanirgamāḥ MatsP_130.26d
tripuraṃ ca bhayāvahāḥ MatsP_131.18b
tripuraṃ tadbhaviṣyati MatsP_129.34d
tripuraṃ tadyathā durgaṃ MatsP_129.2c
tripuraṃ tridaśarṣabhāḥ MatsP_132.12b
tripuraṃ tviti naḥ śrutam MatsP_130.6d
tripuraṃ dānavā gatam MatsP_137.14d
tripuraṃ nālpavīryeṇa MatsP_132.14a
tripuraṃ paridṛśyate MatsP_135.6b
tripuraṃ puramāgataḥ MatsP_134.3d
tripuraṃ prabhavattadvad MatsP_135.18c
tripuraṃ prabhavat tadvad MatsP_135.38c
tripuraṃ prayayau haraḥ MatsP_140.2d
tripuraṃ praviveśa saḥ MatsP_140.50d
tripuraṃ yadi te priyam MatsP_129.21b
tripuraṃ yena taddurgaṃ MatsP_133.7c
tripuraṃ viviśuḥ saha MatsP_131.17d
tripuraṃ śāśvataṃ dhruvam MatsP_139.12b
tripuraṃ sa haniṣyati MatsP_132.15d
tripuraṃ saṃkulaṃ jātaṃ MatsP_131.4c
tripurād apasarpitaḥ MatsP_140.52d
tripurādyuddhalālasāḥ MatsP_136.28d
tripurāyatane haram MatsP_131.13d
tripurāriniṣevitaḥ MatsP_121.1b
tripurāristrilocanaḥ MatsP_137.24b
tripureṇa tu dānavāḥ MatsP_137.26b
tripureṇa yayau tūrṇaṃ MatsP_137.22c
tripure tatpurāṇyapi MatsP_130.24b
tripure tu gaṇeśvarāḥ MatsP_135.47b
tripure tu mahānghoro MatsP_136.53a
tripure tridaśaḥ śaram MatsP_140.47b
tripure tridaśāriṇām MatsP_131.11b
tripure dānavendrāṇāṃ MatsP_131.15c
tripure vartate dhruvam MatsP_134.4b
tribhāgā ṛṣikulyā ca MatsP_114.31a
tribhirdharmo vyavasthitaḥ MatsP_165.7b
tribhirbhāraiḥ kaniṣṭhaḥ syāt MatsP_85.2c
tribhirmāsaiḥ sa mucyeta MatsP_108.15e
tribhirvapraistu saṃyutā MatsP_93.127b
tribhiḥ kaniṣṭho viprendra MatsP_87.2c
tribhiḥ kāmārthasiddhaye MatsP_73.6f
tribhiḥ sapiṇḍīkaraṇe MatsP_18.28a
trimuhūrtāgate tu vai MatsP_124.87d
trimekhalaṃ caikavaktram MatsP_93.142c
trirātraṃ parataḥ smṛtam MatsP_18.3d
trirātraṃ yadi tiṣṭhati MatsP_106.31b
trirātropoṣito dadyāt MatsP_101.79a
trirātropoṣito bhūtvā MatsP_107.2c
trilocanaṃ vijānīhi MatsP_154.384a
trilocanāya ca haraṃ MatsP_60.23a
trivanaṃ caiva dhārmikam MatsP_49.8b
trivargaparimoṣitaiḥ MatsP_143.14d
trivargamativartate MatsP_29.3d
trivargamabhyadhāttacca MatsP_53.45c
trivargasādhanaṃ puṇyaṃ MatsP_53.4c
trivargārthanidarśanaḥ MatsP_167.65b
trivarṇāyatalocane MatsP_47.186d
trivikramasya māhātmyam MatsP_53.45a
trividhaṃ śrāddhamucyate MatsP_16.5b
triviṣṭape 'śobhata pākaśāsanaḥ MatsP_148.101f
triveṇuṃ śātakaumbhikam MatsP_133.22b
triśaṅkur barbaradrāva- MatsP_16.16c
triśatenādhamaḥ smṛtaḥ MatsP_90.2b
triśikhāṃ bhrukuṭīṃ cāsya MatsP_163.29a
triśūlavajrottamakampanaiśca MatsP_138.31b
triśūlavaradhāriṇam MatsP_4.27b
triśūlavaradhāriṇām MatsP_5.31b
triśūlaṃ cāpi rudrasya MatsP_11.29c
triśūlāya harasya ca MatsP_64.7f
triśṛṅgaparvataścaiva MatsP_163.86c
triṣu dvīpeṣu vidyate MatsP_122.99b
triṣu dvīpeṣu sarvaśaḥ MatsP_123.21b
triṣu lokeṣu kiṃcana MatsP_36.12b
triṣu lokeṣu bhārata MatsP_106.19f
triṣu lokeṣu bhārata MatsP_106.30b
triṣu lokeṣu bhārata MatsP_110.10d
triṣu lokeṣu vañcitāḥ MatsP_106.25d
triṣu lokeṣu vikhyātā MatsP_95.5c
triṣu lokeṣu viśrutam MatsP_104.5f
triṣu lokeṣu viśrutam MatsP_106.19d
triṣu lokeṣu viśrutā MatsP_104.19b
triṣu lokeṣu viśrutā MatsP_108.23b
triṣu lokeṣu viśrutā MatsP_110.5b
triṣu lokeṣu viśrutā MatsP_135.3b
triṣu sattāsvarūpakam MatsP_153.167d
triṣu sthāneṣu durlabhā MatsP_106.54b
trisaṃdhyaṃ pūjya dāmpatyam MatsP_101.80a
trisaṃdhyā tīrthamuttamam MatsP_22.45d
trisāriraparājitaḥ MatsP_48.1d
trisuparṇaḥ ṣaḍaṅgavit MatsP_16.7d
triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu MatsP_142.4b
triṃśato gharmasarjanāḥ MatsP_128.22b
triṃśatkalāścaiva bhavenmuhūrtas MatsP_142.4c
triṃśatkalo muhūrtastu MatsP_124.86a
triṃśatkoṭyastathā parāḥ MatsP_110.3b
triṃśadanyāni varṣāṇi MatsP_142.13c
triṃśadbhāgaṃ ca medinyā MatsP_124.41a
triṃśadyāni tu varṣāṇi MatsP_142.11a
triṃśadye mānuṣā māsāḥ MatsP_142.7a
triṃśadvarṣasahasrāṇi MatsP_122.102a
triṃśadvarṣasahasrāṇi MatsP_123.19c
triḥ kṛtvātha pradakṣiṇam MatsP_102.31d
triḥsnātā pāṭalāhārā MatsP_154.308a
trīṇi kṛtvā tapaḥ purā MatsP_4.36d
trīṇi cāpyagnikuṇḍāni MatsP_110.4a
trīṇi tāni mahānti vai MatsP_113.68b
trīṇi dve caikameva ca MatsP_128.67b
trīṇi pātrāṇi pūrayet MatsP_17.18b
trīṇi prācīmabhimukhaṃ MatsP_121.39a
trīṇi lakṣāṇi gandharvī- MatsP_153.126*c
trīṇi lakṣāṇi jaghne sa MatsP_150.189a
trīṇi varṣaśatānyevaṃ MatsP_142.12a
trīṇi varṣasahasrāṇi MatsP_142.13a
trīṇi varṣasahasrāṇi MatsP_142.75e
trīṇi varṣasahasrāṇi MatsP_165.6a
trīṇi varṣāṇi puṣkare MatsP_50.67d
trīnimān kṛtavāṃllokān MatsP_171.7c
trīnkumārānajījanat MatsP_32.10d
trīndadhāra cacāra ca MatsP_174.28d
trīnmāsānhāriṇena tu MatsP_17.31b
trīṃllokānprati sāmānyāt MatsP_124.4a
trīṃstrīnpādāṃśca siddhayaḥ MatsP_144.48d
truṭyatsragdāmapatitaṃ MatsP_120.18c
tretā trīṇi sahasrāṇi MatsP_142.21a
tretādau saṃhatā vedāḥ MatsP_142.48a
tretādvāparayostathā MatsP_50.70b
tretādharmāstu vai smṛtāḥ MatsP_142.74b
tretādharmo vidhīyate MatsP_165.7d
tretāyāṃ cakravartinaḥ MatsP_142.61b
tretāyāṃ tu vidhiḥ smṛtaḥ MatsP_142.75d
tretāyāṃ dharmaśālinaḥ MatsP_142.51b
tretāyāṃ puṣkaraṃ param MatsP_106.57b
tretāyāṃ vikṛtiṃ yānti MatsP_165.8a
tretāyāṃ saptamaṃ prati MatsP_47.239b
tretāyāṃ saṃbabhūva ha MatsP_47.242b
tretāyugamihocyate MatsP_165.6b
tretāyugasamaḥ kālas MatsP_122.40c
tretāyugasya saṃkhyaiṣā MatsP_142.25e
tretāyugasvabhāvena MatsP_142.77a
tretāyugāni teṣvatra MatsP_142.65c
tretāyuge tu prathame MatsP_47.241a
tretāyuge hyavikale MatsP_142.53e
tretāsaṃkhyāṃ nibodhata MatsP_142.76d
tretāsṛṣṭaṃ pravakṣyāmi MatsP_142.38a
traikālyadarśanaṃ caiva MatsP_48.27c
traiguṇyaviṣayāvartaṃ MatsP_172.32c
traipurā vaidiśāstathā MatsP_114.53b
traipurāste surārayaḥ MatsP_137.1b
traiyambakamidaṃ vratam MatsP_101.67d
trailokyaṛddhisampannaḥ MatsP_153.158c
trailokyajanamohinīm MatsP_61.24f
trailokyadahanaṃ mahat MatsP_162.20b
trailokyadahanātmakāt MatsP_154.48d
trailokyanāthaṃ śakraṃ tu MatsP_146.23a
trailokyamabhavatkṣaṇāt MatsP_150.149d
trailokyamidamavyagraṃ MatsP_47.60a
trailokyarathamuttamam MatsP_133.45b
trailokyalakṣmīstaddeśe MatsP_153.218c
trailokyalakṣmīharaṇāya śīghram MatsP_148.37b
trailokyasundarīm enām MatsP_60.11c
trailokyasthitikālo hi MatsP_124.110c
trailokyaṃ dakṣiṇā tena MatsP_23.22c
trailokyaṃ parigṛhyatām MatsP_172.45b
trailokyaṃ pākaśāsane MatsP_47.61d
trailokyaṃ prākpraśāsati MatsP_47.35d
trailokyaṃ vaśamānīya MatsP_161.26c
trailokyaṃ vo hṛtaṃ sarvaṃ MatsP_47.72a
trailokyaṃ sacarācaram MatsP_150.165d
trailokyaṃ samalaṃkṛtam MatsP_117.14d
trailokyaṃ hatakaṇṭakam MatsP_146.31b
trailokyākramaṇe purā MatsP_47.46d
trailokyādhipatirbhūtvā MatsP_57.26c
trailokyāpyāyanāya vai MatsP_102.13f
trailokyāmbhomahodadhim MatsP_172.34b
trailokye kālaparyayāt MatsP_47.61b
trailokye tryambakeṇa tu MatsP_47.50b
trailokye bhayasaṃmūḍhe MatsP_132.2c
trailokye yāni bhūtāni MatsP_67.17a
trailokye sacarācare MatsP_25.8d
trailokyaiśvaryatāṃ gataḥ MatsP_47.56d
tryakṣaraścaiva tārakaḥ MatsP_167.64d
tryaṅgulasya ca vistāraḥ MatsP_93.97a
tryaṅgulābhyucchritā tadvad MatsP_93.122c
tryambakaśca sureśvaraḥ MatsP_5.29d
tryambakāya ca śāntaye MatsP_132.22b
tryambakāya namaste 'stu MatsP_95.20a
tryaratnimātro yūpaḥ syāt MatsP_58.15a
tryahasnānāttu tatphalam MatsP_107.8d
tryahaṃ tilaprado bhūtvā MatsP_101.46c
tryahaṃ payovrate sthitvā MatsP_101.50a
tryuṣaṇaṃ puṣkariṃ caiva MatsP_49.39c
tvagdrumaiḥ pārijātakaiḥ MatsP_118.25b
tvacā sā cābhavaddīptā MatsP_157.14a
tvacā sparśaṃ manasā devabhāvam MatsP_39.16b
tvatkandarasamāśritaiḥ MatsP_154.128d
tvatkṣetre pāvakadyutiḥ MatsP_154.193d
tvatto 'dbhutam ariṃdama MatsP_170.26b
tvatto no 'stu mahāvrata MatsP_170.28d
tvatto 'patyavatī loke MatsP_31.21c
tvatto 'paraḥ ko bhuvaneṣvihāsti MatsP_154.268d
tvatto bhaumaṃ narakamahaṃ śṛṇomi MatsP_39.6d
tvatto varamanuttamam MatsP_1.14d
tvatto 'haṃ jahi mā ciram MatsP_47.101d
tvatto 'haṃ maraṇaṃ prabho MatsP_45.15b
tvatto hi me pūjyataro MatsP_32.22c
tvatprasādādadhokṣaja MatsP_69.3b
tvatprasādādidaṃ sarvaṃ MatsP_21.38a
tvatprasādānna saṃśayaḥ MatsP_175.75d
tvatprasādena bhagavann MatsP_146.55a
tvatpriyārthaṃ samākhyātaṃ MatsP_108.18c
tvatsargādau mahīpate MatsP_2.15b
tvatsaṃkalpenāntamāyāptigūḍhaḥ MatsP_154.13c
tvatsādṛśyānmayā dattam MatsP_20.35a
tvatstutiṃ cāpyadhīyāno MatsP_154.284c
tvadaṅghriyugmaṃ hṛdayena bibhrato MatsP_154.399a
tvadadhīnāsmi bhadraṃ te MatsP_30.17c
tvadanyamanaghaṃ viduḥ MatsP_55.27b
tvadabhidhāsyati mayyabhayaṃkarāḥ MatsP_158.18d
tvadīyamaṃśaṃ pravilokya kalmaṣāt MatsP_154.398a
tvadīyaṃ yauvanaṃ tv aham MatsP_33.4b
tvaduktametatsakalaṃ MatsP_113.3c
tvadguṇānāṃ vicāraṇe MatsP_154.199f
tvaddarśanāttu dharmātman MatsP_108.20a
tvadbhaktānāṃ sadā rave MatsP_76.10b
tvadbhaktibuddhyā kṛtavāṃs MatsP_155.11c
tvadbhaktiḥ pratijanma ca MatsP_75.4d
tvadvacaśceti tattayā MatsP_26.21b
tvadvākyenāmṛtasyeva MatsP_1.9c
tvannāmākhyaṃ bhaviṣyati MatsP_69.57b
tvanniścayasya dṛḍhatāṃ MatsP_154.374c
tvanmayaṃ sarvalokeṣu MatsP_176.3c
tvanmukhakṣīrasindhūtthā MatsP_146.2a
tvamadharmarathārūḍhaḥ MatsP_134.20a
tvamananta karoṣi jagadbhavatāṃ MatsP_154.30a
tvam anujñātumarhasi MatsP_30.16d
tvamarātikṣato yathā MatsP_154.21d
tvamardhaṃ piba pāvaka MatsP_158.34d
tvam avaśyaṃ bhaviṣyasi MatsP_14.14d
tvamasminnapi sāmpratam MatsP_152.7b
tvamasya jagato mātā MatsP_13.18a
tvamāttha munipuṃgava MatsP_154.173d
tvamādikartā bhava saukare 'smin MatsP_69.58a
tvamādityapathādūrdhvaṃ MatsP_176.6a
tvamāyudhaṃ vahasi vihāya saṃbhramam MatsP_154.456d
tvamāvāṃ pāhi hetvartham MatsP_170.24c
tvamiti brahmavādibhiḥ MatsP_154.76b
tvamihārhasi mānada MatsP_4.13d
tvamīhā prāṇihṛcchayā MatsP_154.78d
tvamutāhosvitpārthivasthānam asti MatsP_41.5d
tvamumāyāṃ bhaviṣyasi MatsP_154.74d
tvameko 'bhibhaviṣyasi MatsP_47.123b
tvameva caiko vividhākṛtakriyaḥ MatsP_154.399c
tvameva no gatistattvaṃ MatsP_154.384c
tvameva bhagavānīśo MatsP_83.28a
tvamevameko bhuvanasya nātho MatsP_154.269c
tvamevāntakaro hare MatsP_153.8d
tvamevāvaraṇaṃ yasmāl MatsP_88.4a
tvamoṃkāro 'syaṅkurāya prasūto MatsP_154.7a
tvayā kātarabhairavaḥ MatsP_153.124b
tvayā kimuktaḥ kathayeha satyam MatsP_36.4d
tvayā kṛtamidaṃ vīra MatsP_69.57a
tvayā kṛtaṃ yuddhamatīva bhīmam MatsP_23.46b
tvayāgastyena śoṣitaḥ MatsP_61.17b
tvayā candranibhānane MatsP_26.13b
tvayā ca samyakpṛṣṭena MatsP_110.18a
tvayā caiva divākara MatsP_11.24d
tvayā coktaṃ hi devarṣe MatsP_154.167a
tvayā dāyādavān asmi MatsP_24.69c
tvayādiṣṭo 'dya vai prabho MatsP_47.83f
tvayā duḥkhaṃ nirūpyate MatsP_154.176b
tvayā devaḥ prakopitaḥ MatsP_154.550b
tvayā dharmo 'rjitastena MatsP_175.30c
tvayā na dānavā dṛṣṭā MatsP_160.5a
tvayāpi dānavā devi MatsP_154.71a
tvayā pṛṣṭamidaṃ samyag MatsP_57.2a
tvayā pṛṣṭasya dharmasya MatsP_69.12c
tvayā bhuktā yaṃ ca kāle yathā ca MatsP_38.13b
tvayā mātrā kṛtārtho 'stu MatsP_154.547c
tvayā munivarādhunā MatsP_154.198b
tvayā me varavarṇini MatsP_49.20d
tvayā modakacūrṇaṃ tu MatsP_20.34a
tvayā yatno vidhātavyo hy MatsP_7.36c
tvayā rakṣyaḥ prayatnataḥ MatsP_156.5d
tvayā rātrau mahāñśrutaḥ MatsP_100.16d
tvayā vinā mahābāho MatsP_136.22c
tvayā virahitaṃ śūnyaṃ MatsP_156.30a
tvayā śaptastathā vibho MatsP_4.16b
tvayā śailendrasattama MatsP_154.194d
tvayā saha punaryogaḥ MatsP_2.2c
tvayā sārdhamidaṃ viśvaṃ MatsP_2.14a
tvayi candrāstu me sadā MatsP_57.24d
tvayi jānāmi bhārgava MatsP_29.8b
tvayi tulyamaho janako 'si yataḥ MatsP_154.30d
tvayi dṛṣṭe mahāmune MatsP_103.17b
tvayi mamāstu matiḥ satataṃ śive MatsP_158.19*c
tvayi satyaṃ ca dharmaśca MatsP_29.8c
tvayi sarvaṃ pratiṣṭhitam MatsP_102.12b
tvayi sthite katham evābhibādhate MatsP_25.51d
tvayaiva caturānana MatsP_4.14b
tvayaiva pītau tau nūnam MatsP_120.29a
tvayaivāditya sarvadā MatsP_75.4b
tvayaivoktaṃ purā vibho MatsP_4.15d
tvayoktā tanayā tataḥ MatsP_154.297d
tvayoktā munipuṃgava MatsP_154.170b
tvayoktau vyabhicāriṇau MatsP_154.171d
tvayyadṛṣṭe vayaṃ tena MatsP_47.210c
tvayyahaṃ paramaṃ guro MatsP_25.23b
tvarantvamī brahmaṇo lokapā ye MatsP_41.6d
tvaramāṇā yayau veśma MatsP_154.425c
tvarayā niryayau duḥkhān MatsP_27.28c
tvarābaddhārdhacūḍāste MatsP_154.393a
tvarāvismitacetasaḥ MatsP_160.3d
tvaritaṃ ghūrṇike gaccha MatsP_27.25a
tvaritaṃ devayānyātha MatsP_30.28a
tvaritāyustato 'bhavat MatsP_50.36d
tvaritāstu himācalam MatsP_154.409b
tvarito dharmaputrastu MatsP_103.15e
tvaṣṭā tvaṣṭagajaṃ ghoraṃ MatsP_173.18a
tvaṣṭā padbhyāmṛte mahat MatsP_11.30d
tvaṣṭā mamājñayā tadvat MatsP_69.9e
tvaṣṭā viṣṇurjamadagnir MatsP_126.21c
tvaṣṭuḥ samīpamagamad MatsP_11.22c
tvaṣṭre dhātre tathā kartre MatsP_47.158a
tvaṣṭre namaḥ saptataraṃgamāya MatsP_55.9b
tvaṃ kacāsmaddhitaṃ karma MatsP_26.24a
tvaṃ kāntiḥ kāntivapuṣāṃ MatsP_176.9a
tvaṃ kāntiḥ kṛtabhūṣāṇāṃ MatsP_154.80c
tvaṃ kālarātrirniḥśeṣa- MatsP_154.82c
tvaṃ gatiḥ kratuyājinām MatsP_154.81b
tvaṃ gatiḥ sarvadehinām MatsP_154.79b
tvaṃ ca kīrtimatāṃ kīrtis MatsP_154.79c
tvaṃ ca yācasi kāmaṃ māṃ MatsP_31.20c
tvaṃ ca ratnamayo nityaṃ MatsP_90.7c
tvaṃ ca līlā vilāsinām MatsP_154.81d
tvaṃ cāpi rājankuru sarvametad MatsP_72.44c
tvaṃ cāpyevaṃ bhaviṣyasi MatsP_33.24d
tvaṃ cāsya dhātā garbhasya MatsP_49.13e
tvaṃ coktavānsutāyā me MatsP_154.160a
tvaṃ jñāsyasi yudhiṣṭhira MatsP_109.17d
tvaṃ taḍimāleḥ sa mayaḥ suvarṇamālī MatsP_138.52b
tvaṃ tavāhaṃ na vai punaḥ MatsP_155.12d
tvaṃ tāta gantāsi lokān MatsP_42.8d
tvaṃ pāṇimagrahīdagre MatsP_30.21c
tvaṃ bhadre dharmataḥ pūjyā MatsP_26.7c
tvaṃ bhavātandrito mune MatsP_154.116d
tvaṃ bhūriti viśāṃ mātā MatsP_154.77a
tvaṃ bhrāntiḥ sarvabodhānāṃ MatsP_154.81a
tvaṃ mattaḥ prativīryaśca MatsP_176.3a
tvaṃ mayā tu nimantritaḥ MatsP_16.19b
tvaṃ mahopāyasaṃdohā MatsP_154.78a
tvaṃ māṃ nūnaṃ na budhyase MatsP_27.19d
tvaṃ māṃ pāhi nagottama MatsP_84.6d
tvaṃ muktiḥ sarvabhūtānāṃ MatsP_154.79a
tvaṃ mūrtiḥ sarvadehinām MatsP_154.79d
tvaṃ me priyataraḥ putras MatsP_33.25c
tvaṃ me rakṣitumarhasi MatsP_49.65d
tvaṃ me vaṃśakaraḥ sutaḥ MatsP_24.69d
tvaṃ me sarvaṃ vijānāsi MatsP_154.174a
tvaṃ yado pratipadyasva MatsP_33.3a
tvaṃ rave tārayasvāsmān MatsP_79.12c
tvaṃ rājanvettha māṃ sadā MatsP_31.13b
tvaṃ varīyān bhaviṣyasi MatsP_33.25d
tvaṃ śāntirduḥkhakarmaṇām MatsP_154.80d
tvaṃ sarvadevagaṇadhāmanidhe viruddham MatsP_83.27a
tvaṃ surāsuranātho 'si MatsP_146.53c
tvaṃ so 'nantastasya kartāsi cātman MatsP_154.14b
tvaṃ somaḥ somapāyinām MatsP_176.9b
tvaṃ snigdhairiva nirjitaḥ MatsP_154.23b
tvaṃ hi naḥ paramo guruḥ MatsP_161.31b
tvaṃ hi naḥ paramo devo MatsP_161.31c
tvaṃ hi naḥ paramo dhātā MatsP_161.31a
tvaṃ hi me priyakṛtsutaḥ MatsP_34.13d
tvaṃ hi rājanvṛto mayā MatsP_30.27b
tvaṃ hi vettha yathātatham MatsP_47.174d
tvāmahaṃ śaraṇaṃ gataḥ MatsP_1.21d
tvāmahaṃ śaraṇaṃ gataḥ MatsP_69.30d
tvāmahaṃ śaraṇaṃ gataḥ MatsP_95.6d
tvāmahaṃ śaraṇaṃ gataḥ MatsP_95.22b
tvāmahaṃ śubhakalyāṇa- MatsP_80.3e
tvāmātmānaṃ labdhayogā gṛṇanti MatsP_154.11c
tvāmāhuragryaṃ puruṣaṃ purāṇam MatsP_163.99d
tvāmāhuragryaṃ puruṣaṃ purāṇam MatsP_163.100d
tvāmāhuragryaṃ puruṣaṃ purāṇam MatsP_163.101d
tvāmāhuragryaṃ puruṣaṃ purāṇam MatsP_163.102d
tvāmāhuragryaṃ puruṣaṃ purāṇam MatsP_163.103d
tvāmindumauliṃ śaraṇaṃ prapannā MatsP_154.267c
tvāmekaṃ puruṣottamam MatsP_170.24b
tvāṣṭrasya nirmitānyāśu MatsP_153.94a
tvāṣṭraṃ caiva subhairavam MatsP_162.23d
tvāṣṭrī saṃjñā tathā manum MatsP_11.3d
tvāṣṭrī svarūparūpeṇa MatsP_11.5c
tvāṃ draṣṭukāmo mārkaṇḍeyo MatsP_103.15c
tvāṃ draṣṭuṃ dīptatejasaḥ MatsP_154.390b
tvāṃ parityajya gacchati MatsP_62.29b
tvāṃ parityajya gacchati MatsP_81.25b
tvāṃ parityajya saṃtiṣṭhet MatsP_66.7c
tvāṃ prāpyāpaśyadasuro MatsP_153.7a
tvāṃ vartamānaṃ hi satāṃ sakāśe MatsP_37.11c
tvāṃ vinā sa tu dānavaḥ MatsP_153.13d
dakṣa eva babhūva ha MatsP_50.37d
dakṣaputrānsamāgatān MatsP_5.5d
dakṣayajñavināśanam MatsP_72.14b
dakṣaścaiva mahābāhuḥ MatsP_171.49a
dakṣastāḥ pradadau tadā MatsP_171.31b
dakṣasya parameṣṭhinaḥ MatsP_60.7b
dakṣasya yajñe vitate MatsP_13.12a
dakṣasyāpatyametā vai MatsP_171.30a
dakṣasyāśītikoṭayaḥ MatsP_4.51b
dakṣaṃ marīcimatriṃ ca MatsP_171.27a
dakṣaḥ putrasahasrāṇi MatsP_5.4e
dakṣaḥ prācetasastathā MatsP_5.12d
dakṣaḥ prācetaso dadau MatsP_23.15b
dakṣaḥ prācetaso 'bhavat MatsP_13.59b
dakṣātprācetasād ūrdhvaṃ MatsP_5.2c
dakṣādanantaraṃ vṛkṣān MatsP_4.50a
dakṣā pṛthvī ca vihagā MatsP_102.6c
dakṣārirudrastapanāyutābhaḥ MatsP_138.26a
dakṣiṇaprakrame vāpi MatsP_124.78a
dakṣiṇapravaṇe sthale MatsP_16.22b
dakṣiṇaṃ gadine namaḥ MatsP_81.9b
dakṣiṇaṃ jānumālabhya MatsP_16.19a
dakṣiṇaṃ pāṇḍugaṇḍavat MatsP_3.37b
dakṣiṇāgniḥ sa ucyate MatsP_51.9d
dakṣiṇāgniḥ sa vai smṛtaḥ MatsP_51.10d
dakṣiṇāgnau pratīte vā MatsP_16.33c
dakṣiṇāgrān prayatnataḥ MatsP_17.46b
dakṣiṇāṅgāni sampūjya MatsP_63.3e
dakṣiṇā ca punastadvad MatsP_59.15e
dakṣiṇācalavartmani MatsP_61.40d
dakṣiṇā dikpraśasyate MatsP_15.33d
dakṣiṇādiṅnivṛtto 'sau MatsP_124.47c
dakṣiṇānteṣu sarpati MatsP_124.33d
dakṣiṇāpathagāminī MatsP_15.28d
dakṣiṇāpathanadyastāḥ MatsP_114.29e
dakṣiṇāpathavāsinaḥ MatsP_114.46b
dakṣiṇābhimukhaḥ kuryāt MatsP_16.37a
dakṣiṇābhimukhī bhavet MatsP_92.8d
dakṣiṇābhistathaiva ca MatsP_93.92d
dakṣiṇābhiḥ prayatnena MatsP_93.59c
dakṣiṇābhiḥ prayatnena MatsP_93.113e
dakṣiṇābhiḥ phalena ca MatsP_93.119d
dakṣiṇāmbaracāriṇam MatsP_24.22d
dakṣiṇā rājaśārdūla MatsP_58.48c
dakṣiṇārdhaṃ tu dvīpasya MatsP_123.10c
dakṣiṇāvalayaḥ kālaḥ MatsP_58.3a
dakṣiṇāṃ kukṣimudgataḥ MatsP_158.48b
dakṣiṇāṃ diśamākāṅkṣan MatsP_16.49a
dakṣiṇe cakravatsūryas MatsP_124.70a
dakṣiṇe tadvadarkāya MatsP_79.6c
dakṣiṇena giriryo 'sau MatsP_125.22c
dakṣiṇena tu nīlasya MatsP_113.34c
dakṣiṇena tu nīlasya MatsP_113.60c
dakṣiṇena tu pāṇinā MatsP_155.28b
dakṣiṇena punarmeror MatsP_124.21c
dakṣiṇena bhagīratham MatsP_121.41b
dakṣiṇena yajurvidaḥ MatsP_58.34d
dakṣiṇena yajurvidau MatsP_58.28b
dakṣiṇenendranīlakaiḥ MatsP_90.3b
dakṣiṇe 'ryamanāmānaṃ MatsP_97.9a
dakṣiṇe viśvakarmā tu MatsP_128.30a
dakṣiṇe syandanasya tu MatsP_125.51b
dakṣiṇottaramadhyāni MatsP_124.51c
dakṣiṇopakrame sūryaḥ MatsP_124.26c
dakṣeṇa pītamātraṃ tad MatsP_60.6c
dakṣeṇa lokajananī MatsP_13.11c
dakṣo nāma prajāpatiḥ MatsP_146.15b
dakṣo yajñeṣu śūlabhṛt MatsP_13.13d
dagdhadāvaściroṣitaḥ MatsP_154.19d
dagdhamanobhava eva pinākī MatsP_154.473a
dagdhavānsa trilocanaḥ MatsP_133.40b
dagdhaṃ kṛtvā ca cūrṇavat MatsP_25.39d
dagdhāni dagdhāni gṛhāṇi tatra MatsP_140.70c
dagdhārdhacandrāṇi savedikāni MatsP_140.70a
dagdhumevodyataḥ kopāc MatsP_10.12a
dagdhe devāsuranare MatsP_164.10c
dagdheṣvapi paraṃtapa MatsP_2.12b
dagdho 'sau jhaṣaketustu MatsP_154.282c
dagdhvā tannagaratrayam MatsP_140.53b
dagdhvā saṃplāvya ca tathā MatsP_166.18c
daṇḍa eva vidhīyatām MatsP_148.77b
daṇḍanītiḥ pravartate MatsP_142.74f
daṇḍapāṇirbhaviṣyati MatsP_50.87b
daṇḍapāṇerniramitro MatsP_50.87c
daṇḍamantraṃ sudāruṇam MatsP_162.19b
daṇḍaścāṅgacatuṣṭayam MatsP_148.66b
daṇḍasyālambaneneva hy MatsP_154.20c
daṇḍahastau raviprabhau MatsP_133.61b
daṇḍaṃ mahiṣavāhanaḥ MatsP_150.39d
daṇḍaṃ mumoca kopena MatsP_150.16a
daṇḍānvitaḥ pāśavarāyudhaśca MatsP_138.25b
daṇḍinau varadau kāryau MatsP_94.5c
daṇḍena cogreṇa ca dharmarājaḥ MatsP_135.77a
daṇḍairapi sudāruṇaiḥ MatsP_162.32d
dattakarṇo muhurmuhuḥ MatsP_154.544d
dattapañcāṅgulaṃ yathā MatsP_117.6b
dattamakṣayamityāhuḥ MatsP_17.36c
dattamārādhayāmāsa MatsP_43.15a
dattaste kiṃkaro devi MatsP_157.18c
dattasyākṣayyakārikāḥ MatsP_17.5b
dattasyākṣayyakārikāḥ MatsP_17.8f
dattaṃ koṭiśatādhikam MatsP_22.54b
dattaṃ koṭiśatottaram MatsP_22.55d
dattaṃ tadbhujyate katham MatsP_19.2d
dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā MatsP_100.8d
dattaṃ saubhāgyamityasmāt MatsP_60.28c
dattaṃ svadhā purodhāya MatsP_15.31c
dattā janmani janmani MatsP_93.74d
dattātreyaṃ tathā vyāsam MatsP_99.14c
dattātreyo babhūva ha MatsP_47.241b
dattā bhadrāya dharmāya MatsP_171.34a
dattā bhavati cākhilā MatsP_53.52d
dattāyuṣkau punarbhūyo MatsP_170.27c
dattārgho girirājena MatsP_154.494c
dattā himavatā bālāḥ MatsP_13.9c
dattāṃ ca pratigṛhṇataḥ MatsP_30.27d
dattāṃ vahasva pitrā māṃ MatsP_30.27a
dattāḥ piṇḍāstrayastu vai MatsP_141.72d
datto niścyavanastambaḥ MatsP_9.8a
dattvā kimpuruṣo vīraḥ MatsP_12.10c
dattvā kuryātphalayutaṃ MatsP_76.4c
dattvā ca pūrave rājyaṃ MatsP_34.29a
dattvā ca brāhmaṇebhyaśca MatsP_43.3c
dattvā dvijāya karakam MatsP_64.14c
dattvā paraṃ padaṃ yāti MatsP_101.14c
dattvā brahmapadaṃ yāti MatsP_101.50e
dattvā bhavanto hy abhayaṃ MatsP_47.87c
dattvā śivapadaṃ gacched MatsP_101.39a
dattvā śivapadaṃ vrajet MatsP_101.28b
dattvāśīḥ pratigṛhṇīyād MatsP_17.53a
dattvā sampratipatsyāmi MatsP_33.4c
dattvā saṃsravamāditaḥ MatsP_17.26d
dattvā sitadvitīyāyām MatsP_101.81a
dattvā suvarṇakamalaṃ MatsP_63.13c
dattvendrāya tadā rājyaṃ MatsP_24.42c
dattvainaṃ nandagopasya MatsP_47.6a
dadato na tu gṛhṇataḥ MatsP_27.10d
dadato 'pratigṛhṇataḥ MatsP_27.34b
dadatkṛtopavāsaḥ syād MatsP_101.71c
dadarśa kanyāṃ tāṃ tatra MatsP_27.15c
dadarśa kīṭamithunam MatsP_20.28c
dadarśa girigocaraḥ MatsP_158.25d
dadarśa ca tadā tatra MatsP_32.12a
dadarśa cāpi puruṣaṃ MatsP_167.23a
dadarśa tapanīyābhāṃ MatsP_116.3c
dadarśa devayānīṃ ca MatsP_30.5c
dadarśa menāmāpāṇḍu- MatsP_154.86c
dadarśa yauvanaṃ prāptā MatsP_31.6c
dadarśa rudatīṃ nārīm MatsP_154.277a
dadarśa śaṃkaraṃ kāmaḥ MatsP_154.234a
dadarśātimanoramām MatsP_115.19b
dadarśātriṃ muniṃ rājā MatsP_120.45c
dadāti vṛṣabhadhvajaḥ MatsP_140.85d
dadāmi sarvakāmāṃste MatsP_146.72a
dadāv ardhāsanaṃ tadā MatsP_24.14d
dadāvasmai dhanādhipaḥ MatsP_159.9d
dadāvasya pitāmahaḥ MatsP_154.505d
dadāv indrāya corvaśīm MatsP_24.25d
dadāha ca kathaṃ devas MatsP_129.1c
dadāha ca balaṃ sarvaṃ MatsP_135.63c
dadāha pramathānīkaṃ MatsP_140.38c
dadāha vaktrekṣaṇapaṅkajāni MatsP_140.68d
dadāhātmānamātmanā MatsP_13.10b
dadāhātmānam ātmanā MatsP_13.58d
dadurmuditacetaskāḥ MatsP_159.11a
daduścāpi varaṃ sarve MatsP_160.29a
dadṛśurdānavā raṇe MatsP_163.29b
dadṛśur dānavāśca tam MatsP_25.39b
dadṛśurdānavāḥ somaṃ MatsP_174.27c
dadṛśuste sthitaṃ devaṃ MatsP_172.41a
dadṛśuḥ prekṣakā iva MatsP_153.167b
dadṛśuḥ śaṃkarāśramam MatsP_154.380d
dadṛśe ca tathā tatra MatsP_118.46a
dadṛśe taṃ ca deveśo MatsP_158.33a
dadṛśe śayane śarvaṃ MatsP_158.32c
dadṛśe sa narādhipaḥ MatsP_117.4d
dadau kāntasya bhāminī MatsP_120.7b
dadau krīḍanakaṃ tvaṣṭā MatsP_159.10c
dadau nakṣatrasaṃjñitāḥ MatsP_4.55d
dadau yadā tāṃ na kathaṃcid indus MatsP_23.35c
dadau vāyuśca vāhanam MatsP_159.10b
dadau viṣṇustadāyudham MatsP_159.9b
dadau satrājitāyainaṃ MatsP_45.17a
dadau sa daśa dharmāya MatsP_4.55a
dadau sa daśa dharmāya MatsP_146.16a
dadau hutāśanastejo MatsP_159.10a
dadyācca śikharaṃ punaḥ MatsP_66.14d
dadyācchaktyā ca dakṣiṇām MatsP_17.50d
dadyācchayanasaṃyuktam MatsP_58.17e
dadyātkanakaparvatam MatsP_86.6b
dadyāttataḥ prabhāte tu MatsP_91.6c
dadyāttenaiva mantreṇa MatsP_72.38a
dadyātpitṛbhyaḥ prayato manuṣyaḥ MatsP_17.10b
dadyātsadaivātithīnbhojayecca MatsP_40.3b
dadyātsamāpte dadhyannaṃ MatsP_56.9c
dadyādagnau jale 'pi vā MatsP_16.52d
dadyādanekavratadānakāya MatsP_97.15d
dadyādarghyaṃ dvayor dvayoḥ MatsP_17.68b
dadyādidamudīrayet MatsP_88.3d
dadyād iṣṭānupaskarān MatsP_78.9b
dadyādudakapātrais tu MatsP_16.35c
dadyādekapalādūrdhvaṃ MatsP_86.2e
dadyādekāṃ payasvinīm MatsP_105.21b
dadyādetena mantreṇa MatsP_70.51c
dadyādevaṃ samā yāvat MatsP_99.14e
dadyādgandhādikāṃstataḥ MatsP_17.26b
dadyādguḍamayaṃ girim MatsP_85.8b
dadyāddvikālavelāyām MatsP_80.5c
dadyāddvikālavelāyāṃ MatsP_63.18c
dadyāddvikālavelāyāṃ MatsP_76.3e
dadyāddvikālavelāyāṃ MatsP_101.14a
dadyāddvijāyātmahitāya sarvam MatsP_54.23b
dadyāddhānyamayaṃ girim MatsP_83.44b
dadyāddhenusamanvitam MatsP_53.24b
dadyāddhenusamanvitam MatsP_101.19d
dadyādyadiṣṭaṃ viprāṇām MatsP_17.51c
dadyādratnamayaṃ girim MatsP_90.9b
dadyādvastrāṇi sūkṣmāṇi MatsP_101.7c
dadyādviprāya goyugam MatsP_101.59b
dadyādviprāya bhojanam MatsP_66.13d
dadyādviprāya vāsasī MatsP_101.2d
dadyād viṃśatpalādūrdhvaṃ MatsP_101.52a
dadyādvedavide punaḥ MatsP_79.9b
dadyādvedavide sarvaṃ MatsP_80.9c
dadyānmantreṇa pūrvāhṇe MatsP_55.25c
dadyānmantreṇa pūrvāhṇe MatsP_57.20e
dadyāllavaṇaparvatam MatsP_84.9b
dadhanāccodadhiḥ smṛtaḥ MatsP_123.35d
dadhānā hemabhūṣaṇāḥ MatsP_153.26d
dadhāra rūpaṃ meghasya MatsP_150.130a
dadhārāyudhajātāni MatsP_174.39c
dadhārodara eva hi MatsP_147.20d
dadhikṣīraghṛtaikṣavam MatsP_101.7b
dadhicandanasammiśraṃ MatsP_62.6c
dadhidhenustathāṣṭamī MatsP_82.19d
dadhi bhādrapade tathā MatsP_63.16d
dadhimaṇḍodakaṃ sthitaḥ MatsP_122.92d
dadhivāhanaputrastu MatsP_48.92a
dadhisaktūnpayaścaiva MatsP_131.43a
dadhi sarpiḥ kuśodakam MatsP_62.25b
dadhi sarpiḥ kuśodakam MatsP_95.22d
dadhīco hyātmavānapi MatsP_145.97d
dadhnā cānyatra vā bahiḥ MatsP_118.63d
dadhnā caiva samanvitāḥ MatsP_93.28d
dadhnā lavaṇamiśreṇa tv MatsP_48.69a
dadhmuśca śaṅkhānakagomukhaughān MatsP_152.35f
dadhyakṣataphalodakaiḥ MatsP_17.67b
dadhyakṣatavibhūṣitam MatsP_68.21b
dadhyakṣatavibhūṣitam MatsP_93.21b
dadhyakṣatasamanvitām MatsP_58.45b
dadhyodanaṃ ca jīvāya MatsP_93.20a
dadhyau lokakṣaye prāpte MatsP_136.2c
dadhre sarabhasaṃ svidyad MatsP_154.439c
danujatve tathā māyā MatsP_19.9a
danujā vikṛtānanāḥ MatsP_135.8d
danutanayaninādamiśritaḥ MatsP_137.30c
danuvaṃśavivardhanāḥ MatsP_6.28b
danustu dānavāñjajñe MatsP_171.58c
danuḥ putraśataṃ lebhe MatsP_6.16a
dantakāṣṭhaṃ tataḥ kṛtvā MatsP_79.2c
dantadhāvanapūrvakam MatsP_75.2d
dantadhāvanapūrvakam MatsP_81.4b
dantadhāvanapūrvakam MatsP_98.2d
dantapaṅktiḥ kṣaṇāstu vai MatsP_125.45b
dantā dvijānāmadhipāya pūjyāḥ MatsP_57.10b
dantibhinnamahādrumam MatsP_117.12d
dantairbhittvā dharāṃ vegāt MatsP_153.67c
dantaiścāpi kareṇa ca MatsP_153.47d
dantaiścāpyahanatsurān MatsP_153.113b
dantolūkhalinastathā MatsP_175.35b
damasyaitattu lakṣaṇam MatsP_145.48d
damo bhūtadayā śamaḥ MatsP_143.31d
dampatī bhavataḥ kvacit MatsP_71.19f
dampatyostu narādhipa MatsP_100.21b
dambhaścaiva tapasvinām MatsP_144.30b
dambhī devalakādayaḥ MatsP_16.15d
dayā te vigatā ciram MatsP_155.23f
dayā deheṣu kā hi naḥ MatsP_136.19d
dayā niyamināmiti MatsP_154.77d
dayānītivyatikramam MatsP_148.70d
dayāmayatvaṃ tava kena kathyate MatsP_154.401b
dayāmutsṛjya pāśabhṛt MatsP_150.129b
dayālurunmūlitabhaktabhītiḥ MatsP_154.269d
dayā sarveṣu bhūteṣu MatsP_52.8c
dayitadyutimaṇḍitam MatsP_154.70b
dayitaṃ ṣaṇmukhapriya MatsP_140.64d
dayitāṃ raktamānasaḥ MatsP_154.236b
daradorjaguḍāṃścaiva MatsP_121.46c
daridraṃ vanavāsinaḥ MatsP_21.6d
daridro 'pyatisattvavān MatsP_92.29b
darīmukhaiḥ kvacidbhīmaiḥ MatsP_117.7c
darpaṇopaskarānvitam MatsP_57.18d
darpapūrṇānanā tataḥ MatsP_27.34f
darpitānām ivāgnīnām MatsP_135.28b
darpitānāṃ tataścaiṣāṃ MatsP_135.28a
darpito bhāsi dānava MatsP_136.41b
darpeṇa vinayena ca MatsP_175.3d
darbhagandhodakaiḥ snānaṃ MatsP_64.2e
darbhanirmitamekhalā MatsP_154.307d
darbhapāṇiraśeṣataḥ MatsP_17.29b
darbhapāṇirvimatsaraḥ MatsP_91.7d
darbhapāṇistu vidhinā MatsP_102.3a
darbhapāṇistu vidhinā MatsP_102.23e
darbhayukto vimatsaraḥ MatsP_16.36b
darbhavatsu vidhānavat MatsP_16.29d
darbhānāstīrya sarvataḥ MatsP_82.3d
darbhā māṃsaṃ ca pāṭhīnaṃ MatsP_15.34c
darbhāsanaṃ tu dattvādau MatsP_17.18a
darbhe vikirayośca yaḥ MatsP_17.44d
darvītrayaṃ tu kurvīta MatsP_16.25a
darśanaṃ dānameva vā MatsP_17.21b
darśanāttasya tīrthasya MatsP_104.12a
darśanādapi caitāni MatsP_22.44a
darśanādeva te mune MatsP_108.19d
darśanāddarśa ucyate MatsP_141.43d
darśanāya pinākinaḥ MatsP_154.392d
darśanaistārakādibhiḥ MatsP_142.45b
darśanotsukamānasaḥ MatsP_154.451d
darśayanpāṇilāghavam MatsP_150.229d
darśayāmāsa bhārgavaḥ MatsP_30.29b
darśasya ca vaṣaṭkriyāḥ MatsP_141.47d
darśāyāḥ suvrato 'bhavat MatsP_48.18d
daśakūpasamā vāpī MatsP_154.512a
daśakena vibhūṣitam MatsP_150.123b
daśakoṭīśvarā daityā MatsP_148.41c
daśagrāmasahasrāṇāṃ MatsP_106.38c
daśagrīvaśca vālī ca MatsP_161.81a
daśa ca dvyadhikā māsāḥ MatsP_142.8e
daśa candramaso hayāḥ MatsP_126.53b
daśa cānyāni bhāgaśaḥ MatsP_142.31b
daśa cāṣṭau ca dharmavit MatsP_82.28b
daśa cāṣṭau ca dharmavit MatsP_93.138b
daśa cāṣṭau tathā smṛtam MatsP_124.67d
daśa tīrthasahasrāṇi MatsP_106.23a
daśa tīrthasahasrāṇi MatsP_110.3a
daśa tīrthasahasrāṇi MatsP_110.11c
daśa tīrthasahasrāṇi MatsP_112.16a
daśa daityā mahārathāḥ MatsP_150.222b
daśa dvo ca samarcayet MatsP_62.32b
daśadhā bhāvayandiśaḥ MatsP_23.28b
daśadhā munipuṃgava MatsP_83.2b
daśanalvapramāṇataḥ MatsP_161.71b
daśanārīsahasrāṇāṃ MatsP_92.20c
daśanālir mahāhanuḥ MatsP_153.211d
daśanairapyadaṃśayan MatsP_150.36b
daśanoṣṭhekṣaṇāyudhaḥ MatsP_173.23d
daśa pañca ca tatsutāḥ MatsP_12.26d
daśa pañca ca sarvadā MatsP_22.83b
daśapañcamuhūrtaṃ vai MatsP_124.91c
daśa pañca muhūrtāhno MatsP_124.91a
daśaputrasamā kanyā MatsP_154.157c
daśaputrasamo drumaḥ MatsP_154.512d
daśa putrānajījanat MatsP_9.11d
daśa putrā mahābalāḥ MatsP_11.40b
daśa putrāḥ smṛtā bhuvi MatsP_9.30b
daśa pūrvāndaśāparān MatsP_106.28d
daśa pūrvāndaśāparān MatsP_108.5b
daśabhirdaśabhiḥ śaraiḥ MatsP_153.179d
daśabhirmadhyamaḥ proktaḥ MatsP_88.2c
daśabhirmadhyamaḥ proktaḥ MatsP_89.2c
daśabhirmārutaṃ mūrdhni MatsP_153.178a
daśabhir vātaraṃhasaiḥ MatsP_127.2b
daśabhirvātha niṣkeṇa MatsP_77.11c
daśabhiścaiva yattāste MatsP_150.224c
daśabhistu mahābhāgair MatsP_127.3c
daśabhisturagairdivyair MatsP_126.50a
daśabhiḥ krūrakarmakṛt MatsP_150.58d
daśabhiḥ pañcabhiścaiva MatsP_141.11c
daśabhiḥ pañcabhiścaiva MatsP_141.55c
daśabhiḥ palasāhasrair MatsP_91.2a
daśa bhīmaparākramāḥ MatsP_44.81b
daśamaḥ śarkarācalaḥ MatsP_83.6d
daśa māsāṃstu tṛpyanti MatsP_17.33a
daśamī brahmaṇaḥ sutā MatsP_3.12d
daśamī syāt svarūpataḥ MatsP_82.19f
daśamo bhāvyasambhūto MatsP_47.248a
daśamo yaḥ prajāpateḥ MatsP_25.4b
daśamyām ekabhaktāśī MatsP_101.83a
daśamyāṃ laghubhugvidvān MatsP_81.3c
daśa yajñasahasrāṇi MatsP_43.20a
daśayojanamaṇḍale MatsP_11.46d
daśayojanavistṛtaḥ MatsP_153.108b
daśarātraṃ payastathā MatsP_18.7b
daśavatsaraśeṣasya MatsP_146.29a
daśavarṣaśatāni ca MatsP_113.63b
daśa varṣaśatāni ca MatsP_113.77b
daśa varṣaśatāni ca MatsP_161.3b
daśa varṣaśatāni saḥ MatsP_25.66b
daśa varṣasahasrāṇi MatsP_44.12c
daśavarṣasahasrāṇi MatsP_113.55a
daśavarṣasahasrāṇi MatsP_113.63a
daśa varṣasahasrāṇi MatsP_113.77a
daśa varṣasahasrāṇi MatsP_114.63a
daśa varṣasahasrāṇi MatsP_146.40c
daśa varṣasahasrāṇi MatsP_146.42c
daśa varṣasahasrāṇi MatsP_161.3a
daśa varṣāṇi bhāmini MatsP_47.175d
daśa varṣāṇi bhārgavaḥ MatsP_47.178b
daśa vaṃśavivardhanāḥ MatsP_9.18d
daśavāpīsamo hradaḥ MatsP_154.512b
daśaśatanayanavapuḥ samudyataḥ MatsP_137.36b
daśa śūrānakalmaṣān MatsP_4.41b
daśa satrājitaḥ śubhāḥ MatsP_45.19b
daśahastamathāṣṭau vā MatsP_69.36c
daśahastamathāṣṭau vā MatsP_93.87c
daśahradasamaḥ putro MatsP_154.512c
daśāṅgulocchritā bhittiḥ MatsP_93.97c
daśādhatta sutānprabhuḥ MatsP_4.47b
daśādhikaṃ tathākāśaṃ MatsP_123.51a
daśānāmaṅgajo 'pyalam MatsP_13.21d
daśānāṃ tvaṃ ca bhavitā MatsP_13.15a
daśāpsarasi sūnavaḥ MatsP_49.4d
daśārṇā ca nadī śubhā MatsP_22.33d
daśārhastasya vai putro MatsP_44.40c
daśāvatārarūpāṇi MatsP_99.14a
daśāśvamedhakaṃ nāma MatsP_106.46c
daśāśvamedhikaṃ puṇyaṃ MatsP_22.10a
daśāhaṃ śāvamāśaucaṃ MatsP_18.2a
daśedāśīviṣastvekaṃ MatsP_30.25a
daśemān mānasān brahmā MatsP_3.8c
daśaite raivatātmajāḥ MatsP_9.22b
daśaite vaṃśavardhanāḥ MatsP_9.5d
daśaiva pūrvāndaśa cāparāṃstu MatsP_40.7a
daśottarāṇi pañcāhur MatsP_123.34c
daśordhvaṃ cocchrito giriḥ MatsP_124.81d
dasyubhirbhagavānsarvāḥ MatsP_70.17a
dasyūnnigrahaṇena ca MatsP_34.5d
dasrau sutatvāt saṃjātau MatsP_11.37a
dahanastu tataḥ sutaḥ MatsP_51.34b
dahanaḥ sarvabhūtānāṃ MatsP_175.61c
dahanena sahasraśaḥ MatsP_140.57f
dahano 'theśvaraśca vai MatsP_171.39b
dahāmi maghavanbalāt MatsP_47.99b
dahyante dahanābhāni MatsP_140.57e
dahyante dānavendrāṇām MatsP_140.59c
dahyamānam ivāmbaram MatsP_172.15d
dahyamānā divaukasaḥ MatsP_175.20b
dahyamāneṣu teṣveva MatsP_125.30a
dahyamāneṣu lokeṣu MatsP_129.11c
dahyamāneṣvanīkeṣu MatsP_153.99c
daṃśitā yuddhasajjāśca MatsP_134.28c
daṃśitā lokapālāstu MatsP_153.163a
daṃśitāḥ sāyudhāḥ sarve MatsP_47.85e
daṃśitāḥ sāyudhāḥ sarve MatsP_47.225e
daṃśitoṣṭhakasaṃpuṭaḥ MatsP_153.30b
daṃṣṭrayā tu varāheṇa MatsP_47.47c
daṃṣṭrānkhaḍgānvarāhāṃśca MatsP_118.58a
daṃṣṭriṇāṃ niyutaṃ teṣāṃ MatsP_6.43c
daṃṣṭriṇe viśvavedhase MatsP_47.141b
daṃṣṭrotkaṭamukhātaṭaḥ MatsP_157.5d
dākṣāyaṇyaḥ sutāḥ smṛtāḥ MatsP_128.50b
dāḍimā bījapūrakāḥ MatsP_161.64b
dāḍimaiścampakadrumaiḥ MatsP_118.18b
dātavyametatsakalaṃ dvijāya MatsP_72.35c
dātavyametatsakalaṃ nareṇa MatsP_61.49b
dātavyaṃ tadihocyatām MatsP_82.1d
dātavyaṃ bhūtimicchatā MatsP_79.11d
dātavyaṃ bhūtimicchatā MatsP_81.27d
dātavyaṃ yācamānasya MatsP_31.20a
dātavyā yajamānena MatsP_93.103c
dātavyā vedaviduṣe MatsP_71.15c
dātavyā hemabhūṣitāḥ MatsP_93.63b
dātā parebhyo na paropatāpī MatsP_40.4b
dātā bhavati dhārmikaḥ MatsP_106.47d
dātā bhavati nityaśaḥ MatsP_106.42b
dātā mahībhṛtāṃ nātho MatsP_154.484c
dātāraṃ ca yudhiṣṭhira MatsP_109.25b
dātāro no 'bhivardhantām MatsP_17.54c
dātāro no 'bhivardhantāṃ MatsP_16.49c
dātāro yatra bhoginaḥ MatsP_109.24b
dātā vai labhate bhogān MatsP_109.19a
dānakāle ca ye mantrāḥ MatsP_83.41c
dānakāle ca sarvatra MatsP_64.19c
dānadharmamaśeṣaṃ tu MatsP_53.1c
dānadharmavidhiṃ caiva MatsP_2.23a
dānadharmānaśeṣataḥ MatsP_54.1b
dānapradhānaḥ śūdraḥ syād MatsP_17.71a
dānamantrānnibodhata MatsP_84.5d
dānamantrān pravakṣyāmi MatsP_87.3c
dānamāhātmyamuttamam MatsP_83.1b
dānameteṣu sarveṣu MatsP_22.54a
dānavaścaṇḍapauruṣaḥ MatsP_150.105d
dānavasya cikīrṣitam MatsP_152.20b
dānavasya yuyutsavaḥ MatsP_153.123b
dānavasya sasarja ha MatsP_135.54d
dānavasyācyuto 'rihā MatsP_150.240d
dānavaṃ tamasūdayat MatsP_156.37b
dānavaṃ devakadanaṃ MatsP_175.17c
dānavaṃ prati devarāṭ MatsP_153.126b
dānavaḥ krūravikramaḥ MatsP_153.12d
dānavaḥ krodhamūrchitaḥ MatsP_150.67b
dānavākulamatyarthaṃ MatsP_135.34c
dānavā devaśatravaḥ MatsP_131.23d
dānavā daivataiḥ sārdhaṃ MatsP_175.2a
dānavā dharmakāmāṇāṃ MatsP_140.22a
dānavānabhisaṃdhya te MatsP_153.145b
dānavānāmanīkinīm MatsP_160.17b
dānavānāmabhūtpurā MatsP_6.23d
dānavānāmupadrave MatsP_140.57d
dānavānāha dānavaḥ MatsP_134.25d
dānavānāṃ ca daivikam MatsP_150.157b
dānavānāṃ ca lohitam MatsP_138.18d
dānavānāṃ tathaiva ca MatsP_134.21d
dānavānāṃ dvijottamāḥ MatsP_147.25d
dānavānāṃ punardevo MatsP_134.24c
dānavānāṃ balāni tu MatsP_150.110d
dānavānāṃ bhayāttadvad MatsP_132.6c
dānavānāṃ bhayāpahaḥ MatsP_153.108d
dānavānāṃ mahācamūm MatsP_150.111d
dānavānāṃ mahāmṛdhe MatsP_172.43b
dānavānāṃ śarīreṣu MatsP_154.539c
dānavānāṃ sahasrāṇi MatsP_150.175c
dānavā niḥsṛtā dṛṣṭvā MatsP_136.53c
dānavānīkasaṃvṛtaḥ MatsP_150.13b
dānavān upasṛtya ha MatsP_47.68d
dānavāndānavārayaḥ MatsP_136.33d
dānavān yudhi saṃgatān MatsP_25.10d
dānavānvīkṣya madhyagān MatsP_136.2b
dānavā baladarpitāḥ MatsP_163.4d
dānavā bhīmadarśanāḥ MatsP_138.5b
dānavā bhrāntacetasaḥ MatsP_152.4b
dānavāya vyasarjayat MatsP_150.228d
dānavā yuddhadurmadāḥ MatsP_151.30b
dānavā yuddhalālasāḥ MatsP_135.15b
dānavā yudhyatedānīṃ MatsP_136.26a
dānavā rūpasampadā MatsP_135.30d
dānavā varanirbhayāḥ MatsP_133.8b
dānavāśca danoḥ putrā MatsP_146.21c
dānavāśca parājitāḥ MatsP_47.230d
dānavāśca mahābalāḥ MatsP_138.10b
dānavāścāndhakāhave MatsP_47.50d
dānavāsuradaityeṣu MatsP_70.26c
dānavāstasya tejasaḥ MatsP_150.217d
dānavāstaṃ tataḥ kacam MatsP_25.30d
dānavāstripurālayāḥ MatsP_131.39b
dānavāstripurālayāḥ MatsP_132.5b
dānavāstripurālayāḥ MatsP_135.25d
dānavāstripurālayāḥ MatsP_139.9b
dānavā hy abalāstathā MatsP_47.231b
dānavāḥ krodhamūrchitāḥ MatsP_151.14b
dānavāḥ pārṣadarṣabhān MatsP_135.32d
dānavāḥ pramathānetān MatsP_136.47a
dānavāḥ pramathāstathā MatsP_135.42d
dānavāḥ śarapuṣpābhāḥ MatsP_138.15c
dānavāḥ samare jaghnur MatsP_175.7c
dānavāḥ samupāśritāḥ MatsP_137.25d
dānavīṣu purā mayā MatsP_70.61b
dānavena balīyasā MatsP_153.121b
dānavena vareṣubhiḥ MatsP_140.29b
dānavendranivāraṇam MatsP_150.201b
dānavendrabalaṃ prati MatsP_150.178d
dānavendrabalaṃ prati MatsP_153.60b
dānavendraraṇe tvabhūt MatsP_153.200b
dānavendravasāsiktaṃ MatsP_153.197c
dānavendrasamīritāḥ MatsP_163.7b
dānavendrastamaprāptaṃ MatsP_150.229a
dānavendrasya karmaṇā MatsP_150.62d
dānavendraṃ tadā cakre MatsP_153.83a
dānavendraṃ niṣūditam MatsP_156.37d
dānavendraṃ nihanmyaham MatsP_161.33d
dānavendrā mahābalāḥ MatsP_153.51d
dānavendrāya saṃyuge MatsP_153.207b
dānavendrāḥ parāṅmukhāḥ MatsP_153.154b
dānavendreṇa kampitaḥ MatsP_163.85b
dānavendre mahābale MatsP_153.53d
dānavendrairnavāmbhoda- MatsP_150.215a
dānavendro 'tidurjayaḥ MatsP_150.125d
dānavendro madotkaṭaḥ MatsP_153.112b
dānavendro 'stratejasā MatsP_150.204d
dānave vīryaśālini MatsP_152.15d
dānaveṣu durātmasu MatsP_132.1b
dānaveṣu sahasraśaḥ MatsP_61.4b
dānaveṣvatimāniṣu MatsP_152.16d
dānavairapi bhairavaḥ MatsP_136.62b
dānavairjitakāśibhiḥ MatsP_175.8b
dānavairduṣṭamānasaiḥ MatsP_153.3d
dānavairbhrāmyamāṇānāṃ MatsP_132.7c
dānavairlomamohāndhaiḥ MatsP_132.8c
dānavairvidrutaṃ drutam MatsP_132.9b
dānavaiḥ śaṃkarānugāḥ MatsP_136.42b
dānavaiḥ saha mānada MatsP_134.23d
dānavo 'tiparākramaḥ MatsP_150.100b
dānavo dānaveśvaraḥ MatsP_175.25b
dānavo dāruṇākṛtiḥ MatsP_150.82d
dānavopasthitaṃ mahat MatsP_134.24b
dānavo 'mbudhiniḥsvanaḥ MatsP_140.19d
dānavo vṛṣasattamaḥ MatsP_129.27d
dānavo 'sau sudurjayaḥ MatsP_156.23b
dānaśaktiḥ savibhavā MatsP_19.10c
dānaśīlā tṛtīyāyāṃ MatsP_7.46a
dānaṃ ca madhurā ca vāk MatsP_36.12d
dānaṃ dattvā dvijāgryebhyo MatsP_112.22c
dānaṃ prāptaśriye ca kim MatsP_148.68d
dānaṃ vipreṣu dāpayet MatsP_106.6d
dānaṃ śaucaṃ satyamatho hy ahiṃsā MatsP_42.20a
dānaṃ satyaṃ tapo loko MatsP_145.38a
dānānyanyāni me śāntir MatsP_93.76c
dānena sarvakāmāptir MatsP_17.71c
dānairvratopavāsaiśca MatsP_52.25c
dāntair anindyacaritākṛtibhirdvijendraiḥ MatsP_83.25d
dāmodarāyetyabhipūjanīyam MatsP_54.12b
dāmodarāyetyudaraṃ MatsP_69.24a
dāmodarāyetyudaraṃ MatsP_81.7c
dāmodarāyetyudaraṃ MatsP_99.7c
dāyādastasya cāṅgo vai MatsP_48.102c
dāyādastasya cāpyāsīd MatsP_49.3a
dāyādastasya dhanuṣas MatsP_50.30c
dāyādo 'ṅgirasaḥ sūnor MatsP_49.30a
dāyādo vitathasyāsīd MatsP_49.35a
dāyinī tvaṃ vibhāvarī MatsP_154.83b
dārayantaśca dānavān MatsP_153.20d
dārayāmāsa dāruṇam MatsP_150.81b
dārayāmāsa dharaṇīṃ MatsP_150.200a
dārayogaṃ vinā srakṣye MatsP_175.46c
dārāgnihotrasambandham MatsP_142.41a
dārāgnihotrasambandham MatsP_145.30c
dāritāsyo hariryathā MatsP_136.52b
dāruṇair marmabhedibhiḥ MatsP_150.58b
dāruṇaistāḍitāstadā MatsP_150.34d
dālbhyo nāma mahātapāḥ MatsP_70.13d
dāvāgniḥ prajvalaṃścaiva MatsP_150.172c
dāśārhāccaiva vyomāttu MatsP_44.40e
dāśāstathā dāśapure mṛgāśca MatsP_21.9b
dāśāstathā dāśapure mṛgāśca MatsP_21.28b
dāśī te paricārikā MatsP_29.23b
dāśeyī janayatsutam MatsP_50.45d
dāsatve 'pi bhaviṣyati MatsP_70.10d
dāsabhogyāsu cāmbudhau MatsP_70.12d
dāsavargasya tatpitryaṃ MatsP_17.57c
dāsītvam abhijātāsi MatsP_29.20e
dāsīṃ kanyāsahasreṇa MatsP_29.17a
dāsyāmi teṣāṃ sthānāni MatsP_146.37c
dāsyāmo yadi te garbhaḥ MatsP_158.43a
dāsyā śarmiṣṭhayā saha MatsP_30.17b
dikpālānpūjayettataḥ MatsP_69.38b
dikpālāstvāmavantu te MatsP_93.52f
dikṣu bhūmau tamevograṃ MatsP_153.53a
dikṣu yakṣādhipasya tu MatsP_150.77b
dikṣu sarvāsu ye rakṣāṃ MatsP_5.32a
dikṣvaṣṭāsu ca sarvaśaḥ MatsP_114.81b
diggajāḥ pṛthubhiḥ karaiḥ MatsP_125.21d
digbhiś caiva vidigbhiś ca MatsP_161.7a
diglokapālair gaṇanāyakaiśca MatsP_135.75a
digvāsasā tathoktāste MatsP_133.16a
diṇḍipuṇyakaraṃ tadvat MatsP_22.76c
ditijane pavikṣataśṛṅgataṭaḥ MatsP_154.35d
ditijasahasraśatairniṣevyamāṇam MatsP_161.89d
ditijasya śarīramavāpya gataṃ MatsP_154.38a
ditijānidamabravīt MatsP_137.13d
ditijāḥ kāvyamāhvayan MatsP_47.62b
ditijena mahāmarubhūmisamaḥ MatsP_154.34b
dititanayabalaṃ vimardya sarvaṃ MatsP_136.63c
dititanayaṃ sa mṛgādhipo dadarśa MatsP_161.89b
ditirdaityādhipaṃ ca sā MatsP_146.45b
ditirdaityānvyajāyata MatsP_171.58d
ditir varamayācata MatsP_146.25b
ditiṃ vimānamāropya MatsP_7.64c
ditiḥ putradvayaṃ lebhe MatsP_6.7c
ditiḥ sarvamaśeṣataḥ MatsP_7.29d
diteśchidrāntaraprepsur MatsP_7.51a
diteḥ kathitamuttamam MatsP_7.9b
diteḥ pārśvamupāgamat MatsP_7.50b
diteḥ putrāḥ kathaṃ jātā MatsP_7.1a
diteḥ sakāśāllokāstu MatsP_146.21a
diteḥ sutā daivatarājavairiṇaḥ MatsP_130.27c
dityāṃ garbham athādhatta MatsP_7.36a
didhakṣantamiva prajāḥ MatsP_175.47d
didhakṣanniva lokāṃstrīñ MatsP_175.50c
dinaṃ payovratastiṣṭhet MatsP_101.49c
dinaṃ payovratastiṣṭhed MatsP_101.52c
dināntānugato bhānuḥ MatsP_154.581c
dine 'nyasyāḥ samanmatha MatsP_20.34d
dilīpas tasya cātmajaḥ MatsP_50.38b
dilīpasya pratīpastu MatsP_50.38c
dilīpāttu bhagīrathaḥ MatsP_12.44b
dilīpādajakastathā MatsP_12.48d
diva ityabhipātayet MatsP_93.48d
divam āvṛtya tiṣṭhati MatsP_114.76b
divasakaramahāprabhājvalantaṃ MatsP_161.89c
divasānāṃ yathā tu vai MatsP_124.86d
divase divase sa tu MatsP_146.51d
divaspatipurogamaiḥ MatsP_154.507d
divaṃ bhūmiṃ samakarot MatsP_2.32a
divaṃ yāsyantu me pūrve MatsP_121.27a
divākara ivābabhau MatsP_163.28d
divākara namastubhyaṃ MatsP_78.4a
divākara namaste 'stu MatsP_102.31a
divākaranibhe divye MatsP_161.71c
divākaraniśākarau MatsP_141.6b
divākarasamaprabhāḥ MatsP_161.86d
divākaraṃ tathāgneye MatsP_97.6c
divākarāyetyabhipūjanīyā MatsP_55.12b
divākaro 'pyatra hiraṇmayaḥ syāt MatsP_83.15b
divā tadūrdhvaṃ rātryāṃ tu MatsP_141.45c
divāparaśirāḥ kvacit MatsP_7.54b
divā parva tvamāvāsyāṃ MatsP_141.48a
divā mandagatiḥ smṛtā MatsP_124.77b
divārātripraveśanāt MatsP_128.14b
divā śīghraṃ vidhīyate MatsP_124.78b
divāsvapnaparā mātaḥ MatsP_146.36a
divāsvapnaṃ ca sarvadā MatsP_16.57b
divi kalpamuṣitveha MatsP_101.78c
divi kalpaśataṃ vaset MatsP_101.71d
divi krīḍāyaneṣu ca MatsP_148.34d
divi ceha ca puṇyārthāṃ MatsP_35.10c
divi ceha ca sarvaśaḥ MatsP_35.9d
divi tārayate devāṃs MatsP_106.51c
divi divyaśarīreṇa MatsP_14.11c
divi divyena tejasā MatsP_128.76d
divi devagaṇā yathā MatsP_148.25d
divi daivatapūjite MatsP_146.37d
divi bhuvyantarikṣe ca MatsP_102.5c
divi bhuvyantarikṣe ca MatsP_110.7c
divi yāvattu maṇḍalam MatsP_124.19b
divi santi suvarcasaḥ MatsP_15.1b
divi san dakṣiṇāpathe MatsP_121.76d
divodāsaśca rājarṣir MatsP_50.7c
divodāsasya dāyādo MatsP_50.13a
divodāsasya vai prajāḥ MatsP_50.12d
divya eṣa vidhiḥ smṛtaḥ MatsP_142.11f
divyagandhamanoramā MatsP_161.43d
divyagandhavahastatra MatsP_161.72a
divyagandhānuliptāṅgaṃ MatsP_119.37a
divyacandanabhūṣita MatsP_102.28d
divyajñānasamudbhavā MatsP_4.4b
divyatānena gītāni MatsP_161.73c
divyatejomayavapuḥ MatsP_10.9c
divyatejomayī bhūpa MatsP_4.4a
divyatoyena haviṣā MatsP_166.14c
divyatve 'pyanugacchati MatsP_19.7b
divyadhūpena dhūpitam MatsP_119.37b
divyanānāstratīkṣṇārcir MatsP_150.214a
divyanānāstrapāṇayaḥ MatsP_153.212d
divyanānāstrapāṇayaḥ MatsP_154.534b
divyapītāmbaradharo MatsP_24.1c
divyapuṣpaphalopeto MatsP_122.58c
divyapuṣpalatākīrṇaṃ MatsP_154.301c
divyapuṣpavivāsitām MatsP_150.70d
divyaprabhṛtapāṇayaḥ MatsP_154.106d
divyaprasravaṇopetaṃ MatsP_154.302c
divyabhāvāṃ tāṃ ca purīṃ MatsP_70.16a
divyabhogopabhogāni MatsP_130.26a
divyamaṇḍanamaṅgānāṃ MatsP_154.428a
divyamāpa tataḥ sthānam MatsP_4.37a
divyamāyāvinirmitam MatsP_11.64b
divyamālyānulepanān MatsP_70.15b
divyamālyānulepanāḥ MatsP_14.4d
divyayā saṃkhyayā dvijāḥ MatsP_142.16b
divyaraktāmbaradharau MatsP_170.3a
divyaratnapariṣkṛtam MatsP_151.19b
divyaratnamayairvṛkṣaiḥ MatsP_161.41c
divyarūpadharāḥ sarve MatsP_14.4c
divyarūpā viyaccarāḥ MatsP_154.535d
divyarūpo jvalañśriyā MatsP_47.2d
divyavirutsamanvitaḥ MatsP_122.58d
divyavṛttāśca ye kecid MatsP_144.41c
divyaśchāyāpathas tatra MatsP_121.29c
divyasiddhivibhūtikam MatsP_154.352d
divyastotraṃ maheśvare MatsP_47.126d
divyasya saṃniveśo vai MatsP_124.12a
divyaṃ kanakabhūṣitam MatsP_24.17b
divyaṃ kṛṣṇavapurhariḥ MatsP_172.20d
divyaṃ ca nandanaṃ tatra MatsP_121.5a
divyaṃ teṣāṃ nyavartata MatsP_144.79b
divyaṃ divyaprabhāvataḥ MatsP_133.43b
divyaṃ devāvṛdhaṃ nṛpa MatsP_44.47d
divyaṃ varṣasahasrakam MatsP_14.3d
divyaṃ varṣasahasraṃ tu MatsP_142.15e
divyaṃ varṣasahasrākhyaṃ MatsP_167.38c
divyaṃ saugandhikaṃ girim MatsP_121.5d
divyaḥ sarvauṣadhigiriḥ MatsP_121.19b
divyaḥ saṃvatsaro hyeṣa MatsP_142.12c
divyā eva na mānavāḥ MatsP_4.5d
divyātha saurabheyī ca MatsP_161.74c
divyā devarṣibhiḥ saha MatsP_175.24d
divyānāṃ pārthivānāṃ ca MatsP_128.35a
divyānāṃ sādhanātsādhur MatsP_145.23a
divyāni ca vimānāni MatsP_172.16c
divyānubhāvasaṃyuktām MatsP_69.9c
divyābharaṇabhūṣitaḥ MatsP_24.1d
divyābharaṇabhūṣitāḥ MatsP_30.6b
divyā māsāstrayastu vai MatsP_142.11d
divyāmṛtajalāṃ puṇyāṃ MatsP_125.21a
divyāmṛtamayāpagāḥ MatsP_113.70b
divyāmṛtarasopamam MatsP_169.9b
divyāya ca mahāya ca MatsP_47.163b
divyāraṇyaṃ viśokaṃ ca MatsP_121.13a
divyāvāśīviṣadyutī MatsP_150.155b
divyāstaraṇasaṃstṛte MatsP_161.71d
divyāstīrthaśatādhārāḥ MatsP_169.9c
divyāstratūṇīradharaṃ MatsP_173.4c
divyāstraparimantritaiḥ MatsP_152.21d
divyāstrāṇi mahābalāḥ MatsP_153.144d
divyāṃ ramyāṃ manoramām MatsP_161.38b
divyāṃ haimavatīṃ śubhām MatsP_116.1b
divyāḥ sambhūtayo dvijāḥ MatsP_47.240b
divyena cakṣuṣā siṃham MatsP_162.2c
divyena ca pramāṇena MatsP_142.33a
divyenaiva pramāṇena MatsP_142.16c
divyeyamādisṛṣṭistu MatsP_4.3a
divye rātryahanī varṣaṃ MatsP_142.10a
divye lokamaye rathe MatsP_172.41b
divyairastrairmahābalaḥ MatsP_152.20d
divyaistam upaśobhitam MatsP_117.9d
divyo girivaro hi saḥ MatsP_122.96b
divyopāyaprabhāvajam MatsP_130.1b
divyo māsastu sa smṛtaḥ MatsP_142.11b
divyauṣadhisamanvitaḥ MatsP_113.41d
divyauṣadhisamanvitaḥ MatsP_122.95b
divyauṣadhisamanvitāḥ MatsP_154.431d
diśate yanmanogatam MatsP_132.28d
diśaśca kāñcanairdadyād MatsP_101.83c
diśaśca māyayā caṇḍaiḥ MatsP_150.149a
diśaśca sumanoharā MatsP_154.100d
diśaścopadiśastathā MatsP_163.22d
diśaṃ tāṃ tāṃ savāhanā MatsP_153.56b
diśaḥ khaṃ vidiśo bhūmīr MatsP_150.60c
diśāṃ gajānāmadhipaṃ cakāra MatsP_8.7c
diśāṃ bhāge ca paścime MatsP_119.2d
diśo daśa vikīrṇā vai MatsP_163.18c
diśo bhītāni saṃtyajya MatsP_153.215c
diśo 'varuddhāḥ kruddhena MatsP_150.51a
diśo vā vrajatāsurāḥ MatsP_29.10b
diśo vidiśa eva ca MatsP_150.148b
diśyuttarasyāṃ merostu MatsP_124.23c
diṣṭakṣaye svāṃ prakṛtiṃ bhajante MatsP_38.10d
diṣṭaṃ balīya iti matvātmabuddhyā MatsP_38.6d
diṣṭaṃ balīya iti manyamāno MatsP_38.8c
diṣṭaṃ hi balavattaram MatsP_47.213d
diṣṭyā te tāritaṃ kulam MatsP_108.21b
diṣṭyā te saphalaṃ janma MatsP_108.21a
diṣṭyā tvāṃ daitya paśyāmi MatsP_136.24a
dīnānanugrahairiṣṭaiḥ MatsP_34.4c
dīnāndhakṛpaṇaiḥ samam MatsP_100.28b
dīnānpaśugaṇāṃstadā MatsP_143.11d
dīnā ramye sthale tu sā MatsP_154.273b
dīpanaivedyasaṃyutaiḥ MatsP_60.16d
dīpaprajvālanaṃ tadvat MatsP_17.49a
dīpayanviśvamakhilaṃ MatsP_23.6c
dīpānnabhājanairyuktāṃ MatsP_71.12c
dīpāścampakapuṣpābhā MatsP_139.19c
dīpairiva mahojjvalaiḥ MatsP_118.17d
dīpoddyotitabhittike MatsP_154.584b
dīpodyānagṛheṣu ca MatsP_17.11d
dīptakāñcanavarṇābhair MatsP_105.4a
dīptakāyām anuttamām MatsP_12.2d
dīptatoyāśanipanair MatsP_172.15a
dīptapītāmbaradharaṃ MatsP_172.22a
dīptamākāśagaṃ divyaṃ MatsP_173.8a
dīptaśṛṅga ivācalaḥ MatsP_173.14d
dīptasyāgnerivāhutim MatsP_162.28d
dīptaṃ dadṛśatustadā MatsP_170.7d
dīptānalasamaprabham MatsP_135.54b
dīptānyantarjalasthāni MatsP_163.58a
dīptāmagniśikhām iva MatsP_27.15d
dīptimadbhiḥ sadasyaiśca MatsP_174.5c
dīptivratamidaṃ smṛtam MatsP_101.41d
dīpto mārayituṃ daityān MatsP_158.50a
dīptau mumūrṣū saṃkruddhau MatsP_170.9c
dīpyate nākapṛṣṭhasthā MatsP_161.46c
dīpyamānaṃ raviṃ yathā MatsP_32.7b
dīpyamānābhireva ca MatsP_118.30b
dīpyamānaiśca raśmibhiḥ MatsP_174.21d
dīyatāmādideśātha MatsP_100.22c
dīyatāṃ me sakhā śakra MatsP_175.74c
dīyate salilaṃ mayā MatsP_102.16b
dīyamānaṃ tu yaddānaṃ MatsP_72.25c
dīrghakālamiti śrutiḥ MatsP_36.2d
dīrghabāhurajājjātaś MatsP_12.49a
dīrghabāhurmahāsinā MatsP_150.90d
dīrghaṃ dhyāyasi cātyarthaṃ MatsP_27.17c
dīrghāṇi tasya catvāri MatsP_113.32c
dīrghāyurabhavannaraḥ MatsP_68.38b
dīrghāyurastu bālo 'yaṃ MatsP_68.26a
dīrghāyurastu bālo 'yaṃ MatsP_68.32c
dīrghāyurārogyakulānnavṛddhir MatsP_95.35a
dīrghāyurārogyakulābhivṛddhi- MatsP_57.1a
dīrghāyuriti bhāṣate MatsP_167.39d
dīrghāyurlokapūjitaḥ MatsP_167.47b
dīrghāyuṣyaṃ samāpnoti MatsP_87.7a
dīrghāścaivātiśuṣkāśca MatsP_141.68a
dīrghikābhiralaṃkṛtam MatsP_154.302d
dīrgheṇa tapasā yuktais MatsP_143.22a
dīrgho 'tiviparītakaḥ MatsP_154.370d
dudoha sa narādhipaḥ MatsP_10.15b
dudrāva khaḍgaṃ niṣkṛṣya MatsP_138.45c
dudrāva hantuṃ sa krūraṃ MatsP_140.30c
dudruvurjātasaṃrambhā MatsP_135.50c
dudruvuśca gaṇādhipāḥ MatsP_135.57d
dudruvustasya hastinaḥ MatsP_153.56f
dundubhistāḍitaḥ suraiḥ MatsP_122.13d
dundubhyāyaikapādāya MatsP_47.138a
durācārairdurāgamaiḥ MatsP_144.35d
durācāro 'tikopanaḥ MatsP_159.21d
durādharṣataro vipra MatsP_30.24c
durādharṣataro vipras MatsP_30.26a
durādharṣataro vipraḥ MatsP_30.23c
durāpaṃ dīrghasattraṃ vai MatsP_50.67c
duritakṣayakārakāḥ MatsP_67.8d
duritakṣayakārakāḥ MatsP_93.25d
duritaṃ śubhacārāṇāṃ MatsP_126.31a
duriṣṭairduradhītaiśca MatsP_144.35c
durgatāvanayagrastaṃ MatsP_136.24c
durgandhisattvabhujagāvaraṇaṃ samantāt MatsP_100.12b
durgamā tu śilā tathā MatsP_114.28b
durgame pāṇimagrahīt MatsP_30.31b
durgame viṣame ghore MatsP_105.22c
durgaśailo mahācitaḥ MatsP_122.11b
durgahīnaṃ hi saṃtyajet MatsP_153.5b
durgaṃ durgataraṃ ca yat MatsP_136.5b
durgaṃ vai tripurasyāsya MatsP_136.4a
durgaṃ vyavasitaḥ kartum MatsP_129.28a
durgaḥ śailo mahācitaḥ MatsP_121.21d
durgāmantro 'yamucyate MatsP_93.46d
durjanaḥ sujanatvāya MatsP_148.72c
durjane praṇayaṃ yathā MatsP_151.21d
durjaneṣu kṛtaṃ sāma MatsP_148.69c
durjanairlabdharandhrasya MatsP_153.4a
durjayastārako daityo MatsP_153.11c
durjayaḥ sa maheśvaraḥ MatsP_136.8d
durjayānāṃ surairiha MatsP_150.163b
durjayā bhuvanatraye MatsP_148.99b
durjeyastasya putrastu MatsP_43.49e
durdamasya suto dhīmān MatsP_43.12a
durdamaṃ damanaṃ subhruṃ MatsP_46.12a
durdamo nāma pārthivaḥ MatsP_43.11d
durdarśo durbalaḥ kṛśaḥ MatsP_33.5d
durdhareṇāpi dānavaḥ MatsP_153.54d
durdharṣāṃ pāvakairapi MatsP_175.69d
durbalaṃ bhūtimāsthitam MatsP_47.119d
durbodhitvaṃ vṛṣādapi MatsP_155.22d
durbhagatvaṃ vṛthā loko MatsP_154.289c
durbhagāyā mama dvau tu MatsP_32.29c
durbhāgyeṇa śarīreṇa MatsP_154.288a
durbhikṣaphalado bhavet MatsP_93.110d
durbhikṣam aśubhāvaham MatsP_2.3d
durmatistyaktamaṅgalaḥ MatsP_109.7b
durmitriyās tasmai santu MatsP_93.152a
duryodhanaṃ ca rājānaṃ MatsP_103.5c
durlabhaḥ satpatiḥ strīṇāṃ MatsP_154.164a
durlabhena śubhena ca MatsP_118.33d
durvijñeyā gatiryataḥ MatsP_154.148b
durvṛttasyāpataddṛḍhaḥ MatsP_150.20b
durvṛttaṃ tvāṃ tyajāmyadya MatsP_48.56c
duścaraṃ pṛthivīpatiḥ MatsP_43.14d
duścikitsyamukhātmakaḥ MatsP_154.254b
duṣkarābhyāṃ yuge yuge MatsP_170.16b
duṣṭaṃ loke garhaṇīyaṃ ca karma MatsP_39.5b
duṣṭāṃśca prāṇino raudrān MatsP_159.32c
duṣputradoṣāddahyante MatsP_140.54c
duṣprakampyaḥ prakampitaḥ MatsP_163.57d
duṣprajā te bhaviṣyati MatsP_33.8d
duṣprāpyaṃ mānuṣaiḥ puṇyaṃ MatsP_104.20a
duṣprekṣye gajadānavaḥ MatsP_153.34d
duṣprekṣyo bhāskaro bālas MatsP_160.8a
duṣyantasya tu dāyādo MatsP_48.4a
duṣyantaḥ pauravasyāpi MatsP_48.2c
duṣyantātsamitiṃjayaḥ MatsP_49.11b
dustarānnarakādghorād MatsP_154.197a
dustarau sarvadehinām MatsP_170.15d
duhitā caiva kasya tvaṃ MatsP_27.18c
duhitā dānavendrasya MatsP_30.10c
duhitā devayānyasi MatsP_27.35d
duhitā pratigṛhṇataḥ MatsP_27.35b
duhitā lokabhāvinī MatsP_154.61d
duhitā vṛṣaparvaṇaḥ MatsP_24.52b
duhitā vṛṣaparvaṇaḥ MatsP_27.6d
duhitā vṛṣaparvaṇaḥ MatsP_27.34d
duhitā vṛṣaparvaṇaḥ MatsP_32.28d
duhitā sābhavattasya MatsP_60.10c
duhitā himabhūbhṛtaḥ MatsP_154.548d
duhitāṃ kimupekṣase MatsP_29.7d
duhitāṃ praśaśaṃsa ca MatsP_154.296d
duhiturnāpriyaṃ soḍhuṃ MatsP_29.10c
duhiturvṛṣaparvaṇaḥ MatsP_28.12d
duhitustānmunīṃścaiva MatsP_154.413c
duhitṛtvaṃ gatā devi MatsP_13.18c
duhitṛtvaṃ gatā yasmāt MatsP_10.35a
duhitrā vṛṣaparvaṇaḥ MatsP_27.27d
duhitrā vṛṣaparvaṇaḥ MatsP_27.31d
duhitrā vṛṣaparvaṇaḥ MatsP_29.26b
duhitrā sumahāyaśāḥ MatsP_29.28b
duhitrā snehaviklavaḥ MatsP_154.292b
duḥkhapāramapaśyantī MatsP_147.2a
duḥkhapracuratālpāyur MatsP_144.44c
duḥkhamokṣavicāraṇā MatsP_144.19d
duḥkhaśokamahārṇavāt MatsP_147.2d
duḥkhaśokavivarjitāḥ MatsP_10.30d
duḥkhasaṃsārakardamāt MatsP_99.13d
duḥkhasaṃsārasāgarāt MatsP_55.27d
duḥkhasaṃsārasāgarāt MatsP_62.29d
duḥkhasaṃsārasāgarāt MatsP_83.30d
duḥkhasyāntamapaśyantī MatsP_147.14a
duḥkhaṃ kanyāśrayaṃ mune MatsP_154.161d
duḥkhaṃ mahatprāpya jalāvamagnaṃ MatsP_140.75c
duḥkhānnirvedamāgaman MatsP_144.74b
duḥkhāmarṣitaroṣāste MatsP_135.58a
duḥkhitānām aśāyinām MatsP_141.71d
duḥkhite mayi duḥkhitā MatsP_47.171b
duḥkhito vākyamabravīt MatsP_27.29d
duḥkhe na tapyeta sukhe na hṛṣyet MatsP_38.8a
duḥkhenābhiplutānāṃ ca MatsP_144.46c
duḥśīlatvamupāgatāḥ MatsP_131.46b
duḥsaṃcārābhavatpṛthvī MatsP_153.134a
duḥsādhyaḥ śaṃkaro devaḥ MatsP_154.212c
duḥsevyatvaṃ himādapi MatsP_155.19d
duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ MatsP_92.35a
duḥsvapneṣu praśasyate MatsP_68.36d
dūtaṃ dānavasiṃhasya MatsP_159.24a
dūtena mārutenāśu- MatsP_156.39a
dūto devānāmabravīdugrarūpo MatsP_38.19c
dūyamānena cetasā MatsP_147.11b
dūyamānena cetasā MatsP_154.5d
dūramastāvanīdharam MatsP_154.578d
dūrvayā ca kuśairyutān MatsP_17.67d
dṛḍhadhanvine kavacine MatsP_47.154c
dṛḍhanemisutaścāpi MatsP_49.71a
dṛḍhanemiḥ pratāpavān MatsP_49.70f
dṛḍhaprahārahṛṣitāḥ MatsP_135.43c
dṛḍhabhakto maheśvare MatsP_140.52b
dṛḍhamādhatta kārmukam MatsP_153.75b
dṛḍhaviddho hi vittapaḥ MatsP_150.59b
dṛḍhavratamidaṃ smṛtam MatsP_101.44f
dṛḍhaṃ bhārasahaṃ sāram MatsP_151.24a
dṛḍhaṃ vakṣasi keśavaḥ MatsP_153.198b
dṛḍhāśvasya pramodaśca MatsP_12.33a
dṛḍhāśvo daṇḍa eva ca MatsP_12.32b
dṛḍhāhatāścottamavegavikramāḥ MatsP_140.42b
dṛḍhāhatāḥ patan pūrvaṃ MatsP_135.42c
dṛḍhena muṣṭibandhena MatsP_153.39c
dṛḍhenābhyahanaddhṛdi MatsP_150.57b
dṛptaśatruvināśinīm MatsP_150.69d
dṛśyatāṃ me tapobalam MatsP_47.99d
dṛśyate dṛśyate yatra MatsP_140.80a
dṛśyate devamānuṣaiḥ MatsP_114.86d
dṛśyate devasadmagaḥ MatsP_42.16d
dṛśyate na ca saṃśrāntaṃ MatsP_117.13c
dṛśyate 'nvayadarśanāt MatsP_145.15b
dṛśyate bhāsurā rātrau MatsP_121.30a
dṛśyante kālanirmitāḥ MatsP_163.53d
dṛśyante giriśṛṅgavat MatsP_130.23d
dṛśyante ca vināśagāḥ MatsP_131.37d
dṛśyante daivahetavaḥ MatsP_154.509d
dṛśyante nārasiṃhe 'smiṃs MatsP_162.11c
dṛśyante patitā bhūmau MatsP_150.185a
dṛśyante bhayadāḥ svapnā MatsP_134.11a
dṛśyante vividhotpātā MatsP_163.52c
dṛśyante sadṛśāstava MatsP_32.13d
dṛśyamānāśca taiḥ saha MatsP_122.28b
dṛśyet kaco madgato devayāni MatsP_25.52d
dṛṣadvatyāṃ dvijottamāḥ MatsP_50.67f
dṛṣadvatyāḥ sutaścāpi MatsP_48.18e
dṛṣṭacandrā tvamāvāsyā MatsP_141.45a
dṛṣṭapūrvaṃ suvismite MatsP_154.524b
dṛṣṭavānkriyamāṇaṃ ca MatsP_72.19c
dṛṣṭavānparvatāgreṣu MatsP_161.55c
dṛṣṭaṃ te pauruṣaṃ śakra MatsP_159.28a
dṛṣṭaṃ dehe tu kutracit MatsP_154.362d
dṛṣṭaḥ kathaṃ hi kaṣṭāya MatsP_131.31c
dṛṣṭaḥ paramadharmajñāḥ MatsP_113.78c
dṛṣṭā kāmārtacakṣuṣā MatsP_120.20d
dṛṣṭānubhūtamarthaṃ ca MatsP_145.41a
dṛṣṭāstripuravāsibhiḥ MatsP_138.3f
dṛṣṭidoṣaṃ dadāsi me MatsP_155.2d
dṛṣṭibhinnaiḥ kvacitkvacit MatsP_144.13b
dṛṣṭīnāṃ vibhrameṇa tu MatsP_144.9b
dṛṣṭo vai ditinandanāḥ MatsP_131.31b
dṛṣṭvā kakṣīvadādikān MatsP_48.63d
dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ MatsP_25.60c
dṛṣṭvā kapālino rūpaṃ MatsP_153.52c
dṛṣṭvā kāvyamuvācedaṃ MatsP_27.26c
dṛṣṭvā kṣobhamagādrudraḥ MatsP_136.54c
dṛṣṭvā ca taṃ patitaṃ vedarāśim MatsP_25.58a
dṛṣṭvā ca taṃ pātyamānaṃ MatsP_47.119a
dṛṣṭvā ca tvādhiṣṭhitaṃ devamārge MatsP_37.9a
dṛṣṭvā ca tvāṃ sūryapathātpatantaṃ MatsP_37.8a
dṛṣṭvā cāpsarasaṃ jale MatsP_50.10b
dṛṣṭvā cendro nālabhata MatsP_47.113c
dṛṣṭvā jaganmayīṃ tāṃ tu MatsP_158.27a
dṛṣṭvā jagrāha kṛpayā MatsP_50.11c
dṛṣṭvā tacchapharīrūpaṃ MatsP_1.18a
dṛṣṭvā tadastramāhātmyaṃ MatsP_151.26c
dṛṣṭvā taddhyānacakṣuṣā MatsP_12.5d
dṛṣṭvā tadyuddhamamarair MatsP_153.189a
dṛṣṭvā taṃ mamatābravīt MatsP_49.25b
dṛṣṭvā taṃ marutaḥ śiśum MatsP_49.26d
dṛṣṭvā tānarditāndevaḥ MatsP_150.66a
dṛṣṭvā tāṃ vyathitas tāvat MatsP_3.33a
dṛṣṭvā tāṃ sāśrulocanām MatsP_32.24b
dṛṣṭvā tu tāvuvācedaṃ MatsP_146.49a
dṛṣṭvā tu tejaso rāśiṃ MatsP_154.133c
dṛṣṭvā teṣāṃ tu bālānāṃ MatsP_32.18a
dṛṣṭvā divyena cakṣuṣā MatsP_47.175b
dṛṣṭvā divyaiśca lakṣaṇaiḥ MatsP_47.3b
dṛṣṭvā duhitaraṃ kāvyo MatsP_27.29a
dṛṣṭvā dṛṣṭvā ca tāṃ vāpīṃ MatsP_136.25a
dṛṣṭvā dṛṣṭvāhasannuccair MatsP_135.30c
dṛṣṭvā devāstato 'surān MatsP_47.93b
dṛṣṭvā devendravikramaḥ MatsP_120.44b
dṛṣṭvā daityasya tatkrauryaṃ MatsP_150.208c
dṛṣṭvānanaṃ maṇḍaladarpaṇasthaṃ MatsP_139.27a
dṛṣṭvā parāṅmukhāndevān MatsP_160.22a
dṛṣṭvā parāṃstriyaṃ cātra MatsP_155.32c
dṛṣṭvā prīto mahādevo MatsP_168.9c
dṛṣṭvā bhadrāṇi paśyati MatsP_104.15b
dṛṣṭvā bhadrāṇi paśyati MatsP_108.25d
dṛṣṭvā bhūtāni bhagavāṃl MatsP_168.10a
dṛṣṭvā mudgaram āyāntam MatsP_153.190c
dṛṣṭvā mūrtiṃ sthūlasūkṣmāṃ cakāra MatsP_154.12c
dṛṣṭvā rājānamagrataḥ MatsP_121.35b
dṛṣṭvā vinihataṃ daityaṃ MatsP_153.51c
dṛṣṭvā vibhrājamānaṃ tam MatsP_20.19c
dṛṣṭvā vismitavānaham MatsP_72.21f
dṛṣṭvā vai śailajāṃ śivaḥ MatsP_146.8b
dṛṣṭvā śramāturaṃ daityaṃ MatsP_153.49c
dṛṣṭvā saktaṃ tu rudrābhyāṃ MatsP_153.44c
dṛṣṭvā satimirā diśaḥ MatsP_150.20d
dṛṣṭvā sa dānavabalaṃ MatsP_148.60c
dṛṣṭvā saṃkhyātumarhasi MatsP_141.37b
dṛṣṭvā suptotthitāmiva MatsP_47.111b
dṛṣṭvāsuragaṇā devān MatsP_47.86a
dṛṣṭvā spṛṣṭvā piturvai sa hy MatsP_48.85a
dṛṣṭvaiva kautukāviṣṭas MatsP_119.3c
dṛṣṭvaiva taṃ cārunitambabhūmiṃ MatsP_117.21a
dṛṣṭvaivam āgataṃ vipraṃ MatsP_30.29c
deyam agnimatā sadā MatsP_16.58f
deyaṃ tebhyo vijānatā MatsP_10.34b
deyaṃ paścāttilodakam MatsP_18.10d
deyaṃ śrāddhaṃ vijānatā MatsP_17.5d
deyaḥ prabhāte sahiraṇyavāri- MatsP_57.15a
deyā ca kapilā śubhā MatsP_18.14b
deyā tatrāpi śaktitaḥ MatsP_58.48b
deyā tatrāpi śaktitaḥ MatsP_59.15f
devakaścograsenaśca MatsP_44.71a
devakasya sutā vīrā MatsP_44.71c
devakāryaṃ ca te tadā MatsP_14.10d
devakāryādapi punaḥ MatsP_15.40c
devakāryārthamudyatāḥ MatsP_154.407b
devakāryeṣu varjayet MatsP_17.23d
devakī ca yaśasvinī MatsP_47.7b
devakī mathurāyāṃ tu MatsP_13.38a
devakī śrutadevī ca MatsP_44.73a
devakyāṃ jajñire śaureḥ MatsP_46.13a
devakyāṃ tu mahātejā MatsP_46.15c
devakyāṃ vasudevasya MatsP_47.2a
devakyāḥ samapūrayat MatsP_47.10b
devakṣatro 'bhavadrājā MatsP_44.43a
devagandharvakiṃnarāḥ MatsP_154.129d
devagandharvanāgendra- MatsP_154.109a
devagandharvayakṣaughair MatsP_174.5a
devagarbhasamāv ubhau MatsP_44.71b
devagarbhasamo jajñe MatsP_44.43c
deva tasminprabho vadham MatsP_170.28b
devatā tvamanindite MatsP_156.4b
devatānāṃ ca pitaraḥ MatsP_15.41a
devatānāṃ ca sarvāsāṃ MatsP_165.21a
devatānāṃ tataḥ sthāpyā MatsP_93.9c
devatānāṃ nidhiścāsti MatsP_154.336a
devatānāṃ pitṝṇāṃ ca MatsP_52.13a
devatānāṃ pitṝṇāṃ ca MatsP_70.31a
devatānāṃ pratiṣṭhādi MatsP_2.24a
devatānāṃ maheśvara MatsP_133.10d
devatānāṃ samīritam MatsP_120.46d
devatā brūta nirvṛtāḥ MatsP_159.19b
devatābhyarcane 'pi vā MatsP_105.14d
devatāyatanāni ca MatsP_167.15d
devatāyataneṣu ca MatsP_58.2b
devatā viditā hi vaḥ MatsP_134.30b
devatāṃ mātṛsaṃmatām MatsP_156.3d
devatāḥ puruṣottama MatsP_71.7b
devatāḥ prabhuravyayaḥ MatsP_111.2d
devatūryaninādiṣu MatsP_174.8b
devatve pretya mānuṣe MatsP_14.12d
devadattāḥ sutāḥ pañca MatsP_50.49a
devadarśanasaṃhṛṣṭo MatsP_167.19c
devadānavagandharvā MatsP_93.55a
devadānavagandharvā MatsP_104.20c
devadānavagandharvā MatsP_106.14a
devadānavasaṃkulam MatsP_175.6b
devadārumahāvṛkṣa- MatsP_117.19a
devadārumahāvṛkṣais MatsP_118.5c
devadāruvane puṣṭir MatsP_13.46a
devadāruvanairnīlaiḥ MatsP_117.4a
devadundubhayastathā MatsP_135.44b
devadūto 'mbarālaye MatsP_148.60b
devadevanikāyinām MatsP_148.99d
devadevaprasādataḥ MatsP_118.73d
devadevarathe suram MatsP_136.53d
devadevaśca śūlabhṛt MatsP_22.13d
devadevastrilocanaḥ MatsP_131.35b
devadevasya kīrtayet MatsP_71.10b
devadevasya cakriṇaḥ MatsP_119.29b
devadevasya tatrāpi MatsP_22.15c
devadevasya dhīmataḥ MatsP_11.33d
devadevasya pūjayet MatsP_70.38d
devadevaṃ janārdanam MatsP_120.22d
devadevaṃ janārdanam MatsP_120.32b
devadevaṃ yajñamayaṃ MatsP_161.29c
devadevājjanārdanāt MatsP_120.47d
devadevāya raṃhase MatsP_47.128d
devadevaiḥ surārayaḥ MatsP_140.8d
devadevo janārdanaḥ MatsP_119.28b
devadaityagurū tadvat MatsP_94.5a
deva daityāḥ purā devaiḥ MatsP_129.16c
devadviṭ tu mayaścātaḥ MatsP_140.80c
devanakṣatranandanaḥ MatsP_44.43d
devanātparataścāpi MatsP_122.80c
devano girirucyate MatsP_122.80b
devapatnyo drumā nāgā MatsP_93.56a
devaputrān mahārathān MatsP_46.8d
devaputropamāḥ śubhāḥ MatsP_32.13b
devapūjyo bhaviṣyasi MatsP_1.34d
devapūrvaṃ niyojayet MatsP_18.17b
devapraharaṇānāṃ ca MatsP_129.20c
devapraharaṇāḥ smṛtāḥ MatsP_6.6b
devabāhuḥ subāhuśca MatsP_9.19c
devabrahmaṛṣīn sarvāṃs MatsP_102.19e
devabhāgasutaścāpi MatsP_46.23a
devabhūtamanovāsa MatsP_148.18a
devamātara eva ca MatsP_93.55d
devamātā sarasvatyāṃ MatsP_13.43a
deva mā me viyujyatām MatsP_71.8d
devamārgastato jajñe MatsP_46.2c
devamutpalaśīrṣakam MatsP_119.38b
devayāni tathaiva tvaṃ MatsP_26.8c
devayāni pitustava MatsP_30.18d
devayāni yathā tvayā MatsP_26.19b
devayāni vijānīhi MatsP_28.1c
devayāni vijānīhi MatsP_28.3c
devayāni śucismite MatsP_29.16b
devayānī karotu tam MatsP_29.18d
devayānī ca dayitā MatsP_25.18a
devayānī ca matkṛte MatsP_29.21d
devayānī ca suvratā MatsP_24.52d
devayānīdamabravīt MatsP_26.1d
devayānī nṛpaśreṣṭha MatsP_29.26c
devayānī nṛpottama MatsP_30.1b
devayānī prasādyatām MatsP_29.13d
devayānī prasūtāsau MatsP_31.8c
devayānīmatoṣayat MatsP_25.27d
devayānī yaduṃ putraṃ MatsP_24.53c
devayānī vane hatā MatsP_27.27b
devayānī varāṅganā MatsP_31.5b
devayānī śucismitā MatsP_32.1b
devayānī śucismitā MatsP_32.11b
devayānīṃ kacastadā MatsP_26.22b
devayānīṃ ca bhārata MatsP_25.26d
devayānīṃ tapovane MatsP_27.29b
devayānīṃ nyaveśayat MatsP_31.1d
devayānīṃ yadāvaham MatsP_31.15b
devayānīṃ śucismitām MatsP_30.6d
devayānīṃ śucismitām MatsP_30.35b
devayānyatha bhārgavam MatsP_25.33d
devayānyatha bhūyo 'pi MatsP_25.40a
devayānyapi taṃ vipraṃ MatsP_25.29a
devayānyapi ninditā MatsP_27.24b
devayānyabravīdidam MatsP_32.2b
devayānyabravīd idam MatsP_32.23b
devayānyā tu sahitaḥ MatsP_31.4a
devayānyā pracoditaḥ MatsP_29.20b
devayānyā bhujiṣyāsmi MatsP_31.23a
devayānyāśca rājendra MatsP_27.7c
devayānyāśca saṃyogaṃ MatsP_25.7c
devayānyāścānumate MatsP_31.2a
devayānyās tadāntike MatsP_32.17b
devayānyāṃ tu tuṣṭāyāṃ MatsP_25.19c
devayānyāṃ bhṛgūdvaha MatsP_32.37b
devayānyāḥ sutaṃ prabho MatsP_34.16b
devayānyāḥ suśobhane MatsP_29.20f
devaraṃ varavarṇinī MatsP_48.34b
devarāja varaprada MatsP_176.11b
devarājavirājitam MatsP_174.49d
devarājasamadyutiḥ MatsP_25.6b
devarājasamo hy āsīd MatsP_35.8a
devarājasya durjayam MatsP_148.81b
devarājye balirbhāvya MatsP_47.220a
devarātastathā balaḥ MatsP_145.110d
devarāto babhūva ha MatsP_44.42d
devarāmāgaṇena ca MatsP_120.22b
devarāmā manoramāḥ MatsP_120.11d
devarūpānkumārakān MatsP_70.16d
devarṣigaṇapannagān MatsP_5.4b
devarṣigaṇapūjitam MatsP_83.1d
devarṣigaṇasaṃnidhau MatsP_35.7d
devarṣigandharvayutaḥ MatsP_122.8a
devarṣimatha sasmāra MatsP_154.112a
devarṣirnāradaḥ prabhuḥ MatsP_134.3b
devarṣe dakṣiṇottare MatsP_113.32b
devalasyātmajā śubhā MatsP_20.26b
devalokacyutāstatra MatsP_113.73a
devalokacyutāḥ sarve MatsP_114.67a
devalokacyutāḥ sarve MatsP_114.72a
devalokād brahmalokaṃ MatsP_36.2a
devalokāḥ prakīrtitāḥ MatsP_61.1d
devaloke tathendrāṇī MatsP_13.51a
devaloke 'dvitīyaṃ ca MatsP_72.16c
devaloke mahīyate MatsP_83.44d
devavanmudito bhṛśam MatsP_31.4d
devavānupadevaśca MatsP_44.72a
devavānupadevaśca MatsP_45.31c
devavāpījalaiḥ kurvan MatsP_119.43a
devaveśmaprabhaṅgāśca MatsP_132.8a
devaśatrurmahābalaḥ MatsP_136.17b
devaśīrṣadharaṃ bhujam MatsP_119.31b
devaśravaḥsamudbhavam MatsP_46.23d
devaśravā devarātaḥ MatsP_145.112a
devasaṃghairapīḍitam MatsP_116.20b
devasīmantinīnāṃ tu MatsP_147.18a
devasundararūpeṇa MatsP_47.246e
devaseneti viśrutām MatsP_159.8d
devastrīkucacandanaiḥ MatsP_116.16b
devasthānāni tāni vai MatsP_128.44d
devasya devasya niveśane ca MatsP_38.17a
devasya pratirūpiṇī MatsP_158.25b
devasyaiśvaryamadbhutam MatsP_154.374b
devaṃ draṣṭumihāyātaḥ MatsP_167.25a
devaṃ nārāyaṇaṃ prabhum MatsP_172.12d
devaṃ vañcayituṃ tviha MatsP_157.22b
devaḥ prahasitānanaḥ MatsP_156.33d
devaḥ ṣaḍvadano vibho MatsP_146.3d
devācāryeṇa dhīmatā MatsP_47.188b
devācāryeṇa mohitāḥ MatsP_47.210d
devācāryo 'ṅgiraḥsutaḥ MatsP_128.48b
devācāryopari sthitaḥ MatsP_128.73d
devācāryo bṛhaspatiḥ MatsP_127.5b
devācāryo 'yamaṅgirāḥ MatsP_47.192b
devāñchakramuvāca ha MatsP_153.148b
devāñjitvā sakṛccāpi MatsP_47.214c
devātithestu dāyādo MatsP_50.37c
devātprāpya maheśvarāt MatsP_47.75d
devā devarathaṃ ca tam MatsP_137.27b
devā devarṣibhiḥ saha MatsP_24.4d
devādevair atītāstu MatsP_124.11a
devādeśācca tānagnir MatsP_4.48c
devā daityaparājitāḥ MatsP_172.40d
devā daityāścopaśṛṇvantu sarve MatsP_25.63d
devādyantaṃ prakurvīta MatsP_16.48a
devādhidevaṃ varadaṃ MatsP_172.37c
devānajanayatsutān MatsP_171.51d
devān atarpayad yajñaiḥ MatsP_34.4a
devānabhimukhe tasthau MatsP_173.31c
devānākramya mūrdhani MatsP_47.216b
devānāmadhipaṃ prāha MatsP_135.5e
devānāmapi yo devaḥ MatsP_163.43a
devānāmapi sarveṣām MatsP_93.30a
devānāmabravīddhariḥ MatsP_61.25d
devānāmabravīddhariḥ MatsP_61.26b
devānāmasurāṇāṃ ca MatsP_47.38c
devānāmasuraiḥ saha MatsP_47.36d
devānāmeti sātmyatām MatsP_41.1b
devā nārāyaṇādayaḥ MatsP_154.351b
devānāṃ kāñcanaṃ pātraṃ MatsP_10.18c
devānāṃ kāya ucyate MatsP_145.15d
devānāṃ kva bhayaṃ mahat MatsP_133.1d
devānāṃ ca prajāpateḥ MatsP_129.20d
devānāṃ cābhavatsainyaṃ MatsP_150.166a
devānāṃ janmabhūmiryā MatsP_135.3a
devānāṃ tatsamutthastvaṃ MatsP_92.11c
devānāṃ dānavaṃ rūpaṃ MatsP_150.157a
devānāṃ dānavānāṃ ca MatsP_5.1a
devānāṃ dānavānprati MatsP_153.145d
devānāṃ dānavāhavaḥ MatsP_160.16b
devānāṃ dānavaiḥ saha MatsP_148.63b
devānāṃ pañca yonayaḥ MatsP_9.24d
devānāṃ paśumūrtayaḥ MatsP_145.18d
devānāṃ paśumūrtayaḥ MatsP_145.20d
devānāṃ yatra vṛttāni MatsP_135.4a
devānāṃ ye pradhānataḥ MatsP_148.79d
devānāṃ vāhanāni ca MatsP_175.14b
devānāṃ vipradudruvuḥ MatsP_153.215b
devānāṃ siṃhanādaśca MatsP_135.17a
devānāṃ havyavāho 'gniḥ MatsP_51.5c
devānāṃ himabhūdhara MatsP_154.194f
devānindrapurogamān MatsP_175.7d
devānīkasya tasthivān MatsP_174.15b
devānīkaḥ pratāpavān MatsP_12.53d
devānīkeṣu durjayām MatsP_150.180d
devānīkeṣu bhīṣaṇaiḥ MatsP_153.132b
devānīkaiḥ sahādbhutam MatsP_150.116d
devān ūcustadāsurāḥ MatsP_47.76b
devānṛṣīnupādāya MatsP_143.28c
devānnipīḍitāndṛṣṭvā MatsP_160.16c
devānpitṝṃśca manujāṃśca sutarpayanvai MatsP_126.36b
devānsarvānvijityājau MatsP_156.12a
devānsendrapurogamān MatsP_133.44d
devāpistu hy apadhyātaḥ MatsP_50.39e
devāpiḥ śaṃtanuścaiva MatsP_50.39a
devā brahmapuraḥsarāḥ MatsP_133.19b
devābhraparvataścaiva MatsP_163.88c
devā mumudire daityā MatsP_7.35c
devā yakṣāstathā nāgā MatsP_102.14a
devā yajñamavāpnuyuḥ MatsP_143.37b
devāya dadyādarghyaṃ ca MatsP_56.9a
devā yānbhāvayantyalam MatsP_14.1d
devāyārghyaṃ nyasedbhuvi MatsP_98.8b
devāriṇastasya purasya dvāraṃ MatsP_138.25c
devārirditijo vīro MatsP_163.94a
devārcanavidhau vidvān MatsP_13.58a
devārhaścaiva nābhaśca MatsP_44.82a
devārhasya suto vidvāñ MatsP_44.83a
devālayeṣu bhavaneṣu ca dhārmikāṇām MatsP_96.25b
devā viddhā iveṣubhiḥ MatsP_133.48b
devāvṛtaḥ pareṇāpi MatsP_122.82c
devāvṛn nāma parvataḥ MatsP_122.82b
devā vaivasvate 'ntare MatsP_47.236d
devāśca tuṣitā nāma MatsP_9.9a
devāśca pitaraśca vai MatsP_141.79b
devāśca pitaro divi MatsP_141.79d
devāśca saumyāśca tathaiva kāvyāḥ MatsP_126.37d
devāścābhūtarajasas MatsP_9.20c
devāsurakṛte tadā MatsP_47.39d
devāsurakṣayakarāḥ MatsP_47.55a
devāsuragaṇais tadvat MatsP_140.17c
devāsurapramāṇaṃ tu MatsP_145.9c
devāsuramanuṣyāṇām MatsP_24.37a
devāsuramanuṣyādi MatsP_4.55e
devāsuramanuṣyāśca MatsP_145.6c
devāsuraviceṣṭitam MatsP_47.262d
devāsuravimardeṣu MatsP_47.35a
devāsuravimardeṣu MatsP_174.42a
devāsurasupūjitam MatsP_101.54d
devāsuraṃ yathā vṛttaṃ MatsP_47.40c
devāsure tadā tasmin MatsP_47.227a
devāsure hatā ye ca tv MatsP_47.26c
devāstadāsurāndṛṣṭvā MatsP_47.226a
devāstānbhāvayanti hi MatsP_141.57d
devāstān samayodhayan MatsP_47.226d
devāstānsamupādravan MatsP_47.85d
devāste 'pyasurārditāḥ MatsP_47.70b
devāstvaritamānasāḥ MatsP_158.31b
devāstvāṃ śaraṇaṃ gatāḥ MatsP_161.30b
devāṃśastu mahānsmṛtaḥ MatsP_51.36d
devāṃśāḥ sarva eveha hy MatsP_47.26a
devāṃśca prayataḥ sadā MatsP_24.56b
devāṃśca sendrakānhatvā MatsP_134.27c
devāṃstapodhanāṃścaiva MatsP_131.46c
devāṃstribhuvanaśreṣṭhān MatsP_115.5a
devāṃstribhuvanasthāṃśca MatsP_161.26a
devāḥ prītiṃ samājagmuḥ MatsP_172.46a
devāḥ śakrapurogamāḥ MatsP_172.41d
devāḥ sarṣigaṇāḥ purā MatsP_164.5d
devāḥ sendrapurogamāḥ MatsP_26.23b
devāḥ sevanti tattīrthaṃ MatsP_108.30c
devāḥ somaṃ pibanti vai MatsP_126.64b
devāḥ skandamukhaṃ prati MatsP_160.29b
devi gacchāmyahaṃ draṣṭuṃ MatsP_47.186a
devi cendīvaraśyāme MatsP_47.176c
devī kadrūrvyajāyata MatsP_171.63b
devī kāvyamavasthitam MatsP_47.119b
devī kruddhābravīddevān MatsP_47.94c
devī kruddhā vaco 'bravīt MatsP_47.98d
devī jāmbavatī tathā MatsP_47.14b
devī tripathagā tu sā MatsP_121.30b
devī pariharattadā MatsP_48.70d
devī provāca śaṃkaram MatsP_154.536d
devī rambhā manoramā MatsP_126.23b
devīśaṃkarayostadā MatsP_154.522b
devī sarasvatī caiva MatsP_171.33a
devī saṃjīvitā tadā MatsP_47.110d
devī sā bhṛguṇā tadā MatsP_47.112b
devīṃ ca saṃpūjya sugandhapuṣpair MatsP_57.14a
devīṃ tu pañcagavyena MatsP_62.8c
devīṃ nīlāmbujatviṣam MatsP_157.15b
devīṃ māghe tu pūjayet MatsP_62.23d
devīṃ sarasvatīṃ caiva MatsP_1.2c
devīṃ sāpaśyad āyāntīṃ MatsP_156.1a
devetarā devavarairvibhinnāḥ MatsP_135.76a
devena pratibodhitā MatsP_155.15b
devena brahmaṇā dattaṃ MatsP_100.5a
devenaikeṣuṇā dagdhaṃ MatsP_129.2e
devendreṇa mahaujasā MatsP_142.57d
devendro dānaveśvaram MatsP_153.80d
devendropendrapūṣādyāḥ MatsP_146.20c
devebhyaḥ pratimānitāḥ MatsP_116.19b
deveśapadamāgataḥ MatsP_134.24d
deveśe 'nucarīṃ tadā MatsP_47.170b
deveṣu nalinīti ca MatsP_102.6b
deveṣvapi mamocitaḥ MatsP_167.39b
deveṣvāha devadevo MatsP_133.51a
devairapi durāsadā MatsP_175.72b
devairjagmuśca sāpatnaiḥ MatsP_7.1c
devairdṛṣṭvāsurāṃstadā MatsP_47.94b
devairdevāvṛdhaḥ samaḥ MatsP_44.58d
devairdevo maheśvaraḥ MatsP_133.1b
devairnāstyatra saṃśayaḥ MatsP_137.7b
devairbrahmarṣibhiḥ sārdhaṃ MatsP_161.8a
devairbhāvāḥ kāraṇaiḥ kaiściduktāḥ MatsP_154.12d
devairmaharṣisattamaiḥ MatsP_123.41b
devairyatrāmṛtaṃ purā MatsP_122.15b
devairvairānubandhācca MatsP_129.17c
devaiśca ṛṣibhiḥ saha MatsP_167.63d
devaiśca vasudhā dugdhā MatsP_10.17c
devaiścāpi niśākare MatsP_126.65d
devaiścāpi niṣevyate MatsP_116.22f
devaiścāpi yathākramam MatsP_112.12b
devaistathā vidhātavyaṃ MatsP_129.30a
devaiste pitṛbhiḥ sārdham MatsP_141.63c
devaiḥ parivṛtaḥ somaḥ MatsP_126.54a
devaiḥ parivṛto vṛṣā MatsP_47.53d
devaiḥ pītasudhaṃ somaṃ MatsP_141.25e
devaiḥ śakrapurogamaiḥ MatsP_133.13b
devaiḥ sampūjitaḥ kacaḥ MatsP_25.21b
devo duhitaraṃ sākṣāt MatsP_154.410a
devo dṛṣṭvātha vedāṃstān MatsP_133.55a
devo 'pyāha yamaṃ bhūyaḥ MatsP_11.15c
devo yadi pitā jātaḥ MatsP_19.6c
devyanugrahalālitā MatsP_60.47d
devyanugrahalālitā MatsP_64.25d
devyā pṛṣṭastadā kila MatsP_62.2d
devyā mukhaṃ vilāsinyai MatsP_64.8a
devyā munivarāstadā MatsP_154.371d
devyā rūpadharo daityo MatsP_157.22a
devyā lalāṭamindrāṇyai MatsP_64.10a
devyā vitānaṃ ghaṇṭāṃ ca MatsP_66.14a
devyā saha vṛṣākapiḥ MatsP_158.30b
devyāḥ krodhādvarānane MatsP_157.16d
devyāḥ samīpamāgacchad MatsP_154.552a
deśamanyaṃ dhvajī rathī MatsP_44.31b
deśastho yadi vāraṇye MatsP_105.8a
deśasya tu vicāreṇa MatsP_122.41c
deśā janapadāstathā MatsP_163.89d
deśāddeśānnarādhipa MatsP_118.71b
deśānāmiti naḥ śrutam MatsP_50.4d
deśānāṃ ca viparyayaḥ MatsP_144.32d
deśāntaraṃ tadā paścād MatsP_154.578c
deśānrāṣṭrāṇi citrāṇi MatsP_167.16a
deśāste sapta viśrutāḥ MatsP_122.38d
deśotsādaḥ sarogatā MatsP_144.44d
dehasthā yā ca rudrāṇī MatsP_82.12a
dehasvedasamudbhavāḥ MatsP_87.4b
dehaṃ vyādhirivocchritaḥ MatsP_135.23d
dehāntarārthamārambham MatsP_154.324a
dehi tvaṃ kamalodbhava MatsP_170.11b
dehi deva prasannastvaṃ MatsP_15.7c
dehināṃ dharma evaiṣa MatsP_154.363c
dehino daityasattama MatsP_148.22b
dehi yoginamātmajam MatsP_21.15b
daityakanyāmaninditām MatsP_31.14b
daityaketo divaspatiḥ MatsP_159.25b
daityakoṭiśatākulam MatsP_131.4d
daityacāpacyutān ghorāṃś MatsP_175.12a
daityatve bhogarūpeṇa MatsP_19.7c
daityadānavarakṣasām MatsP_172.6d
daityadānavasaṃghāste MatsP_161.82a
daityadānavasaṃhartuḥ MatsP_11.30a
daityanāthaḥ kṛtaṃ saṃkhye MatsP_153.189c
daityamāyāpakarṣaṇam MatsP_176.11d
daityarakṣogaṇagrāhaṃ MatsP_172.35a
daityalokamahāskandhaṃ MatsP_172.28c
daityavyūhagato bhāti MatsP_173.23a
daityaścikṣepa mudgaram MatsP_160.9b
daityasaṃsthamidaṃ sarvam MatsP_47.59c
daityasiṃhānmahāhave MatsP_176.12d
daityasūnur mahābalaḥ MatsP_156.21b
daityastatrāntare vaśī MatsP_156.11b
daityastaṃ ca na buddhavān MatsP_153.206b
daityastvabhimukhaṃ dṛṣṭvā MatsP_152.9c
daityasya vivyādha vivṛttanetraḥ MatsP_152.30d
daityasya hṛdayaṃ ṣaḍbhir MatsP_150.234c
daityasyācalarūpiṇaḥ MatsP_153.110d
daityasyopari veśmanaḥ MatsP_163.51b
daityaṃ dṛṣṭvā dhanādhipaḥ MatsP_150.101b
daityaṃ daityeśvarāstathā MatsP_148.25b
daityaṃ bāhuyugena tu MatsP_150.45b
daityaṃ mithyāpralāpinam MatsP_29.7b
daityaṃ vacanamabravīt MatsP_161.9d
daityaḥ prāñjalirabravīt MatsP_147.9b
daityaḥ smitamukhastadā MatsP_153.204b
daityāṅganā yūthagatā vibhānti MatsP_139.38c
daityāñchītena sāditān MatsP_150.146d
daityādhipānāmatha dānavānāṃ MatsP_8.5a
daityānāmadhipastadā MatsP_137.22b
daityānāmasmi gāyanā MatsP_27.32b
daityānāmādipuruṣaś MatsP_161.2c
daityānāmādisaṃbhava MatsP_162.4b
daityānāmindranoditaḥ MatsP_47.182b
daityānāmuragāṇāṃ ca MatsP_169.12c
daityānāhūya satvaraḥ MatsP_148.39b
daityānāṃ caṇḍavikramāḥ MatsP_148.41d
daityānāṃ daśalakṣāṇi MatsP_150.163a
daityānāṃ dānavānāṃ ca MatsP_114.84c
daityānāṃ dānavānāṃ ca MatsP_165.21c
daityānāṃ sainyasāgaraḥ MatsP_162.30b
daityānīkapadānugaḥ MatsP_150.207d
daityānīke tu pauruṣāt MatsP_151.11d
daityānkopena dīpitaḥ MatsP_150.140d
daityāntakaraṇaṃ ghoraṃ MatsP_162.5c
daityānnādena bhīṣayan MatsP_174.11d
daityānmeghagaṇā iva MatsP_176.14d
daityānhantuṃ na śakṣyase MatsP_154.72b
daityā bhinnadhiyo 'bhavan MatsP_151.29d
daityāvanyāvanugrahāt MatsP_129.4d
daityāścandramasā jitāḥ MatsP_150.139d
daityāścādityavapuṣaḥ MatsP_175.19c
daityāścāpsarasāṃ gaṇāḥ MatsP_93.56b
daityāstāṃ vṛṣṭimāsādya MatsP_150.179a
daityāstranihatasya tu MatsP_160.15d
daityāstrabhinnasarvāṅgā hy MatsP_153.147a
daityāstrayogeṇa tu kāladaṇḍam MatsP_151.33b
daityāṃśca dānavāṃścaiva MatsP_47.53a
daityāṃśca muditāndṛṣṭvā MatsP_153.2a
daityāḥ krodhasamanvitāḥ MatsP_163.8b
daityendramarkavṛndānāṃ MatsP_154.2c
daityendrastapasāṃ nidhiḥ MatsP_146.72d
daityendrastārako nāma MatsP_159.21a
daityendrasya vināśāya MatsP_163.53c
daityendrasyātikāyatvāt MatsP_150.46c
daityendraṃ mūrdhni cikṣepa MatsP_153.205c
daityendraḥ pratibhānavān MatsP_153.102b
daityendraḥ sa pariṣkṛtaḥ MatsP_150.202b
daityendrā girivarṣmāṇaḥ MatsP_148.44a
daityendrāṇāṃ mahāsura MatsP_29.13b
daityendrāṇāṃ mahaujasām MatsP_150.181b
daityendrā daśa nāyakāḥ MatsP_148.43b
daityendrābhimukho raṇe MatsP_153.39b
daityendrāḥ prāptacakṣuṣaḥ MatsP_150.116b
daityendrāḥ suravidviṣaḥ MatsP_153.7d
daityendrāḥ svairvadhopāyaiḥ MatsP_153.11a
daityendreṇa mahātmanā MatsP_163.54b
daityendreṇābhikampitam MatsP_163.67d
daityendreṇābhikampitā MatsP_163.80b
daityendre parvatākṛtau MatsP_153.109d
daityendro 'mitavikramaḥ MatsP_153.196d
daityendro raudravikramaḥ MatsP_153.31b
daityeśvaraṃ vinihataṃ MatsP_135.57a
daityeśvarāṇāṃ sagajānsahāśvān MatsP_151.32d
daityeśvarāścāstranivāraṇāya MatsP_151.32b
daityeśvaro visrutaśoṇitaughaḥ MatsP_152.31b
daityeṣvāttāyudheṣu ca MatsP_163.28b
daityairhatastvaṃ yadbhartṛ- MatsP_26.16a
daityaiḥ prāha yadi svāmī MatsP_24.40a
daityo gadābhighātārthaṃ MatsP_150.72c
daityo 'pi bāṇajālaṃ tad MatsP_153.81c
daityo 'pi svakamālayam MatsP_148.24d
daityo vajropamāndṛḍhān MatsP_156.26b
daityo hariśilīmukhaiḥ MatsP_150.236b
daityaughā devasattamam MatsP_163.20b
daivataṃ paramaṃ nāryāḥ MatsP_154.166c
daivatāni ca viśvāni MatsP_170.8c
daivatānyakhilāni tu MatsP_167.53b
daivatairabhipūjyate MatsP_145.11b
daivatairvikṛtānanāḥ MatsP_137.3b
daivataiḥ saha saṃgataḥ MatsP_104.9d
daivataiḥ saha saṃsṛṣṭān MatsP_47.223c
daivataiḥ saha saṃhṛtya MatsP_143.6a
daivapūrvaṃ niyojyātha MatsP_16.31c
daivayogād upāgataḥ MatsP_118.1d
daivarātirmahāyaśāḥ MatsP_44.43b
daivahīnaṃ vidhānataḥ MatsP_18.9d
daivaṃ yathā karma mudhā prapannam MatsP_151.35d
daivaṃ vā mānuṣaṃ vā syād MatsP_70.59a
daivādeśādāpadaṃ prāpya vidvāṃś MatsP_41.16c
daivādhīnaṃ vindati nātmaśaktyā MatsP_38.7b
daivādhīnā naṣṭaceṣṭādhikārāḥ MatsP_38.6b
dogdhā dvimūrdhā tatrāsīn MatsP_10.21c
dogdhā bṛhaspatirabhūt MatsP_10.17a
dogdhā mitrastadābhavat MatsP_10.17d
dogdhā merurmahācalaḥ MatsP_10.26b
dogdhā vararucirnāma MatsP_10.25a
dorbhyāmākṣipya sa prabhuḥ MatsP_172.20b
dolābhūmistairvicitrā vibhāti MatsP_139.43c
doṣāṇāṃ darśanāccaiva MatsP_144.20c
doḥsahasreṇa sāgaram MatsP_43.35b
daurgatyayuktaḥ kapilāmathaikāṃ MatsP_98.11e
dauṣyantīṃ prati rājānaṃ MatsP_49.12a
dauhitraścāṣṭamaḥ smṛtaḥ MatsP_22.85d
dyāvāpṛthvyor ūrdhvakhaṇḍāvarāmyāṃ hy MatsP_154.8c
dyutimakṣayamacyutam MatsP_150.218d
dyutimāndharmayuktaśca MatsP_128.47a
dyutimānnāmataḥ proktaḥ MatsP_122.55c
dyutirvibhāvasuṃ tadvat MatsP_23.24c
dyutiṃ ca himaśailajām MatsP_158.10d
dyumnistasyātmajo 'bhavat MatsP_45.23d
dyumneryugaṃdharaḥ putra MatsP_45.24a
dyaurna bhātyabhibhūtārkā MatsP_172.19c
dyauste mūrdhā locane candrasūryau MatsP_154.9d
drakṣyanti tripuraṃ khaṇḍaṃ MatsP_140.78c
drakṣyāmyānandadāyinam MatsP_154.546d
draviḍānsiṃhalaiḥ saha MatsP_144.56d
draviṇādhipatirvyālaṃ MatsP_133.63c
draviṇo havyavāhaśca MatsP_5.23c
dravyabrāhmaṇasaṃgame MatsP_17.3b
dravyamantravidhānavit MatsP_67.1d
dravyamantrātmako yajñas MatsP_143.33a
dravyastotraṃ guṇastotraṃ MatsP_145.58c
dravyāṇi kāni śastāni MatsP_58.3c
draṣṭavyā sarvato bhuvi MatsP_13.24b
draṣṭavyā siddhimīpsubhiḥ MatsP_13.25b
draṣṭā svādhyāya eva ca MatsP_164.24b
draṣṭumekārṇavagataṃ MatsP_167.45c
draṣṭurdṛṣṭyā hitamudaiḥ MatsP_118.40a
draṣṭuṃ yāti sa rājarāṭ MatsP_24.22b
draṣṭuṃ vayamihāyātāḥ MatsP_154.383c
draṣṭuṃ sa tīrthasadanaṃ MatsP_115.18c
drākṣātha bṛhatīdvayam MatsP_96.8b
drāvayanto jalecarān MatsP_138.19d
drutamevaitya deveśam MatsP_136.48c
drumakhaṇḍairanekaśaḥ MatsP_118.2d
drumaśākhāsu cāśritaḥ MatsP_166.11b
drumaśailamahāvṛṣṭiṃ MatsP_135.58c
drumaśreṣṭhais tathāsanaiḥ MatsP_118.13b
drumā iva ca daityendrās MatsP_136.32c
drumāntaravisarpiṇām MatsP_150.172b
drumairanyairmahocchrayaiḥ MatsP_150.35d
drumaiśca giriśṛṅgaiśca MatsP_136.43c
druhyate paramāṃśubhiḥ MatsP_141.11f
druhyaṃ cānuṃ ca pūruṃ ca MatsP_32.10c
druhyuṇā cānunā caivam MatsP_34.22c
druhyuṃ cānuṃ ca pārthivaḥ MatsP_24.58d
druhyuṃ vacanamabravīt MatsP_33.15d
druhyo tvaṃ pratipadyasva MatsP_33.16a
druhyoścaiva sutā bhojā MatsP_34.30c
druhyostu tanayau śūrau MatsP_48.6a
droṇaścaṇḍo balāhakaḥ MatsP_2.8b
droṇasya harikaṃ nāma MatsP_122.67a
droṇādūrdhvaṃ tu kārayet MatsP_84.3b
droṇī vāṭanadī dhārā MatsP_22.36c
draupadeyāḥ prakīrtitāḥ MatsP_50.53b
draupadyajanayacchreṣṭhaṃ MatsP_50.51c
draupadyā saha bhāryayā MatsP_112.1b
draupadyāṃ jajñire sutāḥ MatsP_50.51b
dvayorjagāma kṣayamugratīkṣṇaiḥ MatsP_23.42d
dvayornāstīha saṃsthitiḥ MatsP_48.39b
dvayoḥ pṛcchāmyato hy aham MatsP_30.8d
dvātriṃśacca tathānyāni MatsP_142.27c
dvātriṃśacca sahasrāṇi MatsP_113.48c
dvātriṃśacca sahasrāṇi MatsP_113.51e
dvātriṃśatā sahasreṇa MatsP_113.35c
dvātriṃśattvevamapyuktaḥ MatsP_113.36c
dvātriṃśe 'bhyudite varṣe MatsP_144.61a
dvādaśa dvādaśīr mune MatsP_100.35d
dvādaśa dvādaśīryastu MatsP_101.64a
dvādaśa dvādaśīḥ punaḥ MatsP_99.15b
dvādaśātmā dineśvaraḥ MatsP_174.23d
dvādaśādityasaṃnibhaḥ MatsP_24.1b
dvādaśārkamahādvīpaṃ MatsP_172.33c
dvādaśāhamakhas tadvan MatsP_93.160c
dvādaśāhaṃ na nīyate MatsP_18.6b
dvādaśāhaṃ prapaśyati MatsP_18.6d
dvādaśāhaṃ samācaret MatsP_18.5b
dvādaśī kārttike tathā MatsP_17.6b
dvādaśī māghadineṣu pūjyā MatsP_69.65b
dvādaśīṣvatha bhārata MatsP_69.19b
dvādaśodadhisaṃnibhāḥ MatsP_121.70d
dvādaśyāmatha vā punaḥ MatsP_83.8d
dvādaśyāmathavāṣṭamyāṃ MatsP_96.2c
dvādaśyāṃ kṣīrabhojanam MatsP_69.32d
dvādaśyāṃ tu sadānagha MatsP_115.11d
dvādaśyāṃ dvijasaṃyuktaḥ MatsP_99.3c
dvādaśyāṃ niyatavrataḥ MatsP_7.10b
dvādaśyāṃ bhūtale svapet MatsP_7.22b
dvādaśyāṃ śuklapakṣataḥ MatsP_70.23b
dvāparasya tu paryāye MatsP_144.29a
dvāparasya tu yā ceṣṭā MatsP_165.9c
dvāparasya vidhiṃ punaḥ MatsP_144.1b
dvāparasyāṃśaśeṣe tu MatsP_144.29c
dvāparaṃ kalimeva ca MatsP_142.38b
dvāparaṃ ca kaliścaiva MatsP_142.18c
dvāparaṃ dve sahasre tu MatsP_165.10a
dvāparaṃ pratipadyate MatsP_144.1d
dvāparākhyaṃ yugaṃ tadvad MatsP_69.6c
dvāparādau prajānāṃ tu MatsP_144.2a
dvāparānte pitāmaha MatsP_72.1d
dvāpare tu kurukṣetraṃ MatsP_106.57c
dvāpare dvāpare sadā MatsP_53.9d
dvāpare paripanthinaḥ MatsP_144.21d
dvāpare matsyayonijā MatsP_14.13d
dvāpare yugaparyaye MatsP_165.13d
dvāpare vyākulo bhūtvā MatsP_144.6a
dvāpareṣu pravartante MatsP_144.14c
dvāpareṣvabhivartante MatsP_144.24a
dvāpareṣviha jajñire MatsP_124.106b
dvāpare sarvabhūtānāṃ MatsP_144.25a
dvāpare saṃnivṛtte te MatsP_144.17c
dvābhyāmadharmaḥ pādābhyāṃ MatsP_165.7a
dvābhyāmiha vidhānataḥ MatsP_89.3b
dvābhyāṃ kanyāsahasrābhyāṃ MatsP_30.8a
dvābhyāṃ kanyāsahasrābhyāṃ MatsP_30.17a
dvābhyāṃ ca skandhayor dvayoḥ MatsP_153.78d
dvābhyāṃ jyādhanuṣī cāpi MatsP_150.235c
dvābhyāṃ dvābhyāmitikramāt MatsP_56.8b
dvābhyāṃ dharmaḥ sthitaḥ padbhyām MatsP_165.12a
dvābhyāṃ vai madhyamā smṛtā MatsP_82.5d
dvārakā kṛṣṇatīrthaṃ ca MatsP_22.37c
dvārakām adhivatsyati MatsP_4.18b
dvārakāvāsinaḥ sarvān MatsP_70.16c
dvārapālānsamantataḥ MatsP_58.27b
dvārapālāstathāṣṭa vai MatsP_58.11b
dvārapālo 'pi taṃ dṛṣṭvā MatsP_103.15a
dvāramāgādataḥ param MatsP_103.15f
dvārarakṣā tvayā kāryā MatsP_155.31c
dvārasthāḥ smaḥ kadarthinaḥ MatsP_154.38d
dvārastho vīrako devān MatsP_158.29a
dvāraṃ mahāntaṃ tripurasya śakraḥ MatsP_138.23b
dvārāṇi saptaiva mahānti puṃsām MatsP_39.22d
dvārāṇyetāni kārayet MatsP_58.10d
dvāri tiṣṭhatyasau muniḥ MatsP_103.15d
dvāreṣu nāvadhānaṃ te MatsP_157.23c
dvārairmahāmandaramerukalpaiḥ MatsP_129.35c
dvāviṃśatistathāṣṭau ca MatsP_52.17a
dvāveva munisattamau MatsP_61.31f
dvāveva śrutikovidau MatsP_93.105b
dviguṇastasya vistaraḥ MatsP_122.2b
dviguṇastasya vistaraḥ MatsP_122.78d
dviguṇastasya vistaraḥ MatsP_123.2b
dviguṇaṃ dviguṇaṃ tataḥ MatsP_123.43b
dviguṇaṃ sarvameva tu MatsP_69.47b
dviguṇaḥ samudāhṛtaḥ MatsP_122.63d
dviguṇaḥ sūryavistārād MatsP_128.58a
dviguṇā ca rathopasthād MatsP_125.39c
dviguṇā parikīrtyate MatsP_165.6d
dviguṇā yugamucyate MatsP_165.10d
dviguṇā ravinandana MatsP_165.1d
dviguṇena samanvitaḥ MatsP_122.50b
dviguṇena samanvitaḥ MatsP_122.104d
dviguṇeṣu sahasreṣu MatsP_128.75a
dvicatvāriṃśadaṅgulam MatsP_145.13d
dvijagrāme dvijaśreṣṭho MatsP_115.10a
dvijadāmpatyam arcayet MatsP_63.12d
dvijarājaparikṣiptaṃ MatsP_174.49c
dvijarūpaḥ śikhī brahmā MatsP_11.56a
dvijasaṃghaniṣevitām MatsP_116.6b
dvijasya bhavanaṃ nayet MatsP_55.28d
dvijaṃ gāṃ kāñcanaṃ spṛṣṭvā MatsP_102.31e
dvijaṃ ca raktairatha hemaśṛṅgaiḥ MatsP_97.15b
dvijaṃ bhujagabhojanam MatsP_174.40b
dvijānāmudakumbhāṃśca MatsP_56.10a
dvijānekādaśaiva tu MatsP_18.8b
dvijāya sodakumbhaṃ ca MatsP_98.7a
dvijihvakā vakraśīrṣās MatsP_163.4a
dvijebhyaḥ prāṅmukho budhaḥ MatsP_17.53b
dvijebhyaḥ śrāvayedyo vā MatsP_21.41a
dvijeśaścāpi gadyate MatsP_23.13d
dvijaiḥ putrāḥ prakīrtitāḥ MatsP_51.32b
dvitīya āvahanvāyur MatsP_125.10a
dvitīyamasṛjatprabhuḥ MatsP_171.14b
dvitīyamindrajālena MatsP_150.156a
dvitīyamiva mandaram MatsP_173.13b
dvitīyametatkathitaṃ MatsP_9.10c
dvitīyaśca tathānagha MatsP_119.29d
dvitīyaścāpi vāmanaḥ MatsP_47.42d
dvitīyaṃ kumudaṃ tataḥ MatsP_123.7d
dvitīyaṃ janayiṣyati MatsP_175.47b
dvitīyaṃ jaladhārasya MatsP_122.21c
dvitīyaṃ tu prasāritam MatsP_119.31d
dvitīyaṃ dhruvamavyayam MatsP_171.46b
dvitīyaṃ varṣamuttamam MatsP_123.11b
dvitīyaḥ kumudo nāma MatsP_123.3c
dvitīyaḥ parvatastatra MatsP_122.53c
dvitīyaḥ saṃsahāyakaḥ MatsP_51.25b
dvitīyaḥ so 'nudṛśyate MatsP_51.20b
dvitīyā nāmataḥ satī MatsP_122.31b
dvitīyā parikīrtitā MatsP_93.122d
dvitīyāprabhṛtīni ca MatsP_141.32b
dvitīyā saṃprakīrtitā MatsP_71.5b
dvitīyāṃ kuru vai tanum MatsP_175.30d
dvitīyena bhuvarlokaṃ MatsP_61.55c
dvitīye narasiṃhākhye MatsP_47.238c
dvitīye 'hni punastadvad MatsP_18.9a
dvitīyottaravedikaḥ MatsP_51.19b
dvitīyo lavaṇācalaḥ MatsP_83.4d
dvidhā tu kṛtvā grasanasya kaṇṭhaṃ MatsP_151.36c
dvidhā deśastu sa smṛtaḥ MatsP_123.18b
dvidhā vaktuṃ na śakyate MatsP_142.38d
dvidhā śrutiḥ smṛtiścaiva MatsP_144.7c
dvināmavatyastāḥ sarvāḥ MatsP_122.70c
dvināmānaśca te sarve MatsP_122.51c
dvināmānyeva varṣāṇi MatsP_122.20a
dvināmnā caiva tāḥ sarvā MatsP_122.29c
dvipadaścābhavan kecit MatsP_4.52a
dvipadāṃ bahavo hy ete MatsP_48.50a
dvipādhirūḍho daityendro MatsP_153.54a
dvibhujaḥ syātsadā raviḥ MatsP_94.1d
dvimūrdhā śakuniścaiva MatsP_6.17a
dvimekhalaṃ koṇamukhaṃ MatsP_93.149c
dviyojanāyatāṃ dīrghāṃ MatsP_136.12a
dvir aśvamedhamāhṛtya MatsP_50.63c
dviraṣṭaparivatsaram MatsP_72.7b
dvirāpatvāt smṛto dvīpo MatsP_123.35c
dvilavaṃ kuhūmātraṃ ca MatsP_141.9a
dvividhaṃ tu sukhaṃ tāvat MatsP_154.329a
dvividhā ca punaḥ smṛtā MatsP_122.32b
dviṣanti brāhmaṇānpuṇyān MatsP_131.40a
dvisaptati tathānyāni MatsP_47.56a
dvihastavistṛtaṃ tadvac MatsP_93.93a
dvīpabhedasahasrāṇi MatsP_113.4a
dvīpamāvṛtya sarvaśaḥ MatsP_122.54d
dvīpavistāramānataḥ MatsP_122.6d
dvīpasaptakapatiḥ punaḥ punar MatsP_97.18c
dvīpasya pariṇāhaṃ ca MatsP_122.26a
dvīpasya maṇḍalībhāvād MatsP_113.25c
dvīpasyānantaro yastu MatsP_123.27c
dvīpasyaiva tu pūrvārdhe MatsP_123.14c
dvīpaḥ sāgarasaṃvṛtaḥ MatsP_114.9b
dvīpādhipaḥ syātkulaśīlayuktaḥ MatsP_98.14b
dvīpānāmudadhīnāṃ ca MatsP_128.80a
dvīpānāṃ tu vidhiḥ śubhaḥ MatsP_122.103d
dvīpānāṃ bhāti vistaraḥ MatsP_124.2b
dvīpānāṃ vāsināṃ teṣāṃ MatsP_114.60c
dvīpāni suralokaṃ ca MatsP_100.3c
dvīpārdhasya parikṣiptaḥ MatsP_123.16a
dvīpicarmapariṣkṛtam MatsP_173.3b
dvīpicarmottarāsaṅgaṃ MatsP_148.91a
dvīpinaḥ śarabhānvṛkān MatsP_118.53d
dvīpe tasminmanohare MatsP_119.21d
dvīpe tu badarīprāye MatsP_14.16a
dvīpe tvaṃ gandhamādana MatsP_83.32d
dvīpena lavaṇodadhiḥ MatsP_122.3b
dvīpeṣu teṣu sarveṣu MatsP_123.42a
dvīpeṣu teṣu sarveṣu MatsP_123.43c
dvīpeṣu triṣu sarvataḥ MatsP_122.103b
dvīpo 'yaṃ dakṣiṇottaraḥ MatsP_114.9d
dvīporujaghanasthalīm MatsP_116.10d
dvīpo vai kuśasaṃjñakaḥ MatsP_122.45b
dvīpo hyupaniviṣṭo 'yaṃ MatsP_114.11a
dve kanye parivārite MatsP_30.8b
dve kṛśāśvāya dhīmate MatsP_5.14b
dve kṛśāśvāya viduṣe MatsP_146.17c
dve ca rājandhanuḥśate MatsP_119.20b
dve cānye niyute punaḥ MatsP_142.25b
dve caiva bhṛguputrāya MatsP_5.14a
dve caivāṅgirase tadvat MatsP_5.14c
dve jānunī vāśvikumāraṛkṣe MatsP_54.9d
dve tasya śakale jāte MatsP_50.31c
dve dve sahasre vistīrṇā MatsP_113.21c
dve nadyau samprasūyatām MatsP_121.71b
dve bhārye sagarasyāpi MatsP_12.39c
dve vai cāṅgirase tathā MatsP_146.17b
dve vai bāhukaputrāya MatsP_146.17a
dve śate ca tathānye ca MatsP_142.22e
dveṣānugamanaṃ vinā MatsP_154.221b
dveṣyāṇi sampravakṣyāmi MatsP_15.36c
dve sahasre dvāparaṃ tu MatsP_142.22a
dvaidhamutpadyate caiva MatsP_144.7a
dvaipāyana ṛṣistadvad MatsP_69.8a
dvaipāyanapuraḥsaraḥ MatsP_47.246f
dvau ca satkṛtalakṣaṇau MatsP_46.26b
dvau daive trīṃstathā pitrya MatsP_17.13c
dvau daive pitṛkṛtye trīn MatsP_16.30c
dvau daive bhrātarau kṛtvā MatsP_20.8c
dvau dvau devālayau tu saḥ MatsP_124.34d
dvau dvau māsau divākare MatsP_126.24d
dvau dvau lavāvamāvāsyāṃ MatsP_141.44a
dvau putrau samasūyata MatsP_44.70d
dvau māsau matsyamāṃsena MatsP_17.31a
dvau māṃ śokāv agnikalpau dahetāṃ MatsP_25.53a
dvau raśmī syandanasya tu MatsP_125.55b
dvau lavau kāla ucyate MatsP_141.33d
dvau vā trīnvā yathāvidhi MatsP_93.113b
dvyakṣaraḥ kuhūmātraśca MatsP_141.44c
dvyaṅgulaśceti vistāraḥ MatsP_93.123c
dvyaṅgulābhyucchritā kāryā MatsP_93.122a
dvyaṅgulo hyucchrito vapraḥ MatsP_93.96a
dvyāmuṣyāyaṇakaulīnāḥ MatsP_49.33c
dhanakaiḥ samarāṭakaiḥ MatsP_118.7d
dhanadaśca dhanādhyakṣo MatsP_161.15c
dhanadaścāpi divyāni MatsP_154.489a
dhanadasya padānugāḥ MatsP_150.105b
dhanadasya stanāntaram MatsP_150.83d
dhanadaṃ caiva saptatyā MatsP_153.178c
dhanadaḥ syādudaṅmukhaḥ MatsP_92.7d
dhanadānucarānyakṣān MatsP_150.64c
dhanado me vyapohatu MatsP_67.15d
dhanado varuṇaścaiva MatsP_162.7c
dhanadhānyasamākulam MatsP_108.16f
dhanadhānyasamāyukto MatsP_106.42a
dhanabhartur mahāratham MatsP_150.68b
dhanamiccheddhutāśanāt MatsP_68.41b
dhanalābhaṃ ca bhārgavaḥ MatsP_13.61d
dhanaśuddhimavāpnuyuḥ MatsP_144.83d
dhanaṃ grāmasahasrāṇi MatsP_21.8c
dhanaṃjayamahānīla- MatsP_6.39c
dhanaṃ jīvitaparyāptaṃ MatsP_154.165c
dhanāḍhyo rūpavāndakṣo MatsP_106.47c
dhanādhipasya jambhena MatsP_150.50c
dhanādhipasya saṃkruddho MatsP_150.76c
dhanādhipo vai vinikīrṇamūrdhajo MatsP_150.108e
dhanādhyakṣapadānugān MatsP_150.93b
dhanādhyakṣastathā śivaḥ MatsP_93.52d
dhanādhyakṣasya dānavaḥ MatsP_150.63d
dhanādhyakṣo gadāyudhaḥ MatsP_148.85d
dhanāni ratnāni ca mūrtimanti MatsP_150.108a
dhanāyur dhṛtimānvasuḥ MatsP_24.33d
dhanārthī labhate dhanam MatsP_93.117b
dhanurākṛṣya bhairavam MatsP_150.59d
dhanurādāya bhairavam MatsP_152.26b
dhanurānamya bhairavam MatsP_150.2d
dhanurgṛhītvājagavaṃ purārir MatsP_23.37a
dhanurvisphārayanmahat MatsP_173.16b
dhanurvedasya pāragaḥ MatsP_50.9b
dhanurvedasya pāragāḥ MatsP_4.47d
dhanuṣā nirjitā mahī MatsP_43.51b
dhanuṣo jyājarābhavat MatsP_133.39d
dhanuṣkoṭyā ca śailendrān MatsP_10.31a
dhanuṣyajayye viniyojya buddhimān MatsP_153.149c
dhanuṣyāropya sāyakam MatsP_153.71b
dhanuṣyāhitasāyakaḥ MatsP_153.74d
dhanuḥ saṃvatsaro 'bhavat MatsP_133.38b
dhanuḥsaṃsthe tu vijñeye MatsP_113.32a
dhanūṃṣi cāsphoṭya surābhighātair MatsP_152.35c
dhaneśasyātiduṣkaram MatsP_150.54d
dhaneśasyātipauruṣāt MatsP_150.62b
dhaneśaṃ ca dhanuṣkoṭyā MatsP_153.195c
dhaneśaṃ naravāhanam MatsP_150.86b
dhaneśaḥ parimūrchitaḥ MatsP_150.85b
dhaneśo jambhadānavam MatsP_150.51d
dhaneśo dhanuḥ kāñcanānaddhapṛṣṭham MatsP_153.188d
dhaneśo 'pi gadāṃ gurvīṃ MatsP_153.66a
dhaneśo labdhasaṃjño 'tha MatsP_150.95a
dhanyaṃ yaśasyamāyuṣyaṃ MatsP_53.63c
dhanyaṃ yaśasyamāyuṣyaṃ MatsP_53.73c
dhanyā nāma manoḥ kanyā MatsP_4.38a
dhanyo 'smyanugṛhīto 'smi MatsP_175.55a
dhanyo 'smyanugṛhīto 'smi MatsP_175.68a
dhanvine bhārgavāya ca MatsP_47.132d
dhanvino vividhairbāṇair MatsP_44.26c
dhamanīsaṃtataṃ kṣīṇaṃ MatsP_121.35c
dhammillasya vimokṣaṇaḥ MatsP_147.18b
dhayasya vṛṣabhasya ca MatsP_138.41b
dharaṇīṃ bhūdharākṛtiḥ MatsP_153.63b
dharaṇyāṃ rudhirasravāḥ MatsP_149.14d
dharaputrāv ubhau smṛtau MatsP_5.23d
dharaścaivānilo 'nalaḥ MatsP_5.21b
dharādharavikampanaḥ MatsP_173.20d
dharādharāyai pādau tu MatsP_63.11a
dharāmāliṅgya jānubhyāṃ MatsP_154.448a
dharārajaḥśabalitabhūṣaṇo 'bravīt MatsP_154.453c
dharā rudhiramulbaṇam MatsP_10.23b
dharāvratamidaṃ proktaṃ MatsP_101.52e
dharāṃ kūbarakau dvau tu MatsP_133.17a
dharāṃ tu nāspṛśatpūrvaṃ MatsP_14.7a
dharitāśvaś ca vīryavān MatsP_12.17b
dharivarṣaṃ pracakṣate MatsP_114.66b
dharīndrāṇāṃ śivasya ca MatsP_91.8b
dharma eṣa gavāṃ smṛtaḥ MatsP_48.50b
dharma eṣa tvayā kṛtaḥ MatsP_61.31b
dharma eṣa nirucyate MatsP_134.17f
dharmakāmārthasādhakam MatsP_54.2d
dharmakāmārthasādhanam MatsP_53.72d
dharmakāryamiti jñātvā MatsP_92.25e
dharmakṣaye rājarājyam MatsP_83.45e
dharmajña iti vikhyāta MatsP_32.30a
dharmajñastvaṃ mahārāja MatsP_32.31a
dharmajñaṃ vedapāragam MatsP_105.17d
dharmajñairvihito dharmaḥ MatsP_145.30a
dharmatattvaṃ na vidyate MatsP_144.8b
dharmatattve hyavijñāte MatsP_144.8c
dharmataḥ kāmato 'rthataḥ MatsP_121.64b
dharmataḥ kāmato 'rthataḥ MatsP_121.81b
dharmanetrasya kuntistu MatsP_43.9c
dharmanetraḥ pratiśrutaḥ MatsP_43.9b
dharmapatnyaḥ samākhyātās MatsP_5.16c
dharmapatnyaḥ samāgatāḥ MatsP_93.53f
dharmaputrāya dhārmikaḥ MatsP_72.4d
dharmaputro mahāmanāḥ MatsP_112.5d
dharmaputro yudhiṣṭhiraḥ MatsP_112.3d
dharmabhṛddharmavarmāṇau MatsP_45.30a
dharmamūrtidharāḥ sarve MatsP_15.26c
dharmamūrtirjanādhipaḥ MatsP_92.17b
dharmayuktastapodhanam MatsP_72.2f
dharmarājaṃ ca kārayet MatsP_96.4f
dharmarājo yudhiṣṭhiraḥ MatsP_103.11d
dharmaleśastu te 'nagha MatsP_100.25d
dharmavīryabalopetā MatsP_9.22a
dharmaśāstraviniścayaḥ MatsP_70.1d
dharmaśca parihīyate MatsP_144.31b
dharmaśca mohaḥ pitaraśca sarve MatsP_162.13d
dharmaścārthaśca kāmaśca MatsP_53.67a
dharmaśceti catuṣṭayam MatsP_145.75b
dharmaścaiva vivardhate MatsP_165.4b
dharmasatyapratiṣṭhitaḥ MatsP_105.13b
dharmasambandhinīṣu ca MatsP_69.11d
dharmasaṃkṣayamavāpya bhūpatiḥ MatsP_97.18a
dharmasākṣī trilokasya MatsP_140.61e
dharmasenaśca pārthivaḥ MatsP_12.35b
dharmastvaṃ vṛṣarūpeṇa MatsP_93.66a
dharmasya kanyā caturā MatsP_4.34c
dharmasya kasya māhātmyāt MatsP_7.59a
dharmasya cāvyabhīcārād MatsP_122.42c
dharmasya dvāparasya tu MatsP_144.28b
dharmasyāpatyam etadvai MatsP_171.48a
dharmasyeha tu lakṣaṇam MatsP_145.40f
dharmasyotkarṣaṇena tu MatsP_154.152b
dharmaṃ ca pratipādaya MatsP_31.21b
dharmaṃ ca pratipādayan MatsP_31.24d
dharmaṃ caivaṃ vigarhitam MatsP_49.19d
dharmaṃ vyākhyātumarhasi MatsP_2.24d
dharmaṃ saptarṣayo 'bruvan MatsP_142.41d
dharmaṃ himaṃ ca varṣaṃ ca MatsP_126.35c
dharmaḥ śakyo hi kenacit MatsP_143.28b
dharmaḥ śakro bṛhaspatiḥ MatsP_172.4d
dharmaḥ sa tu nirucyate MatsP_145.27d
dharmaḥ stanāntād abhavad MatsP_3.10a
dharmāgataṃ prāpya dhanaṃ yajeta MatsP_40.3a
dharmācāraratāḥ sadā MatsP_9.18b
dharmācārasya siddhyarthaṃ MatsP_10.5c
dharmājjātā iti śrutiḥ MatsP_171.48d
dharmāṇāṃ saṃkarastathā MatsP_144.26b
dharmāṇāṃ saṃśayachettā MatsP_143.26c
dharmātmanām agryadhanurdharāṇām MatsP_100.7b
dharmātmāno mahābalāḥ MatsP_43.45d
dharmātmā vedapāragaḥ MatsP_32.3b
dharmādikaṃ kṛtamaśeṣaphalāptihetuḥ MatsP_100.10b
dharmādyudhiṣṭhiro jajñe MatsP_46.9a
dharmādyudhiṣṭhiro jajñe MatsP_50.49c
dharmādharmaphalāvāptau MatsP_154.361c
dharmādharmavicāraṇā MatsP_53.25b
dharmādharmasamāyuktaṃ MatsP_175.3c
dharmādharmasya cānagha MatsP_11.21d
dharmādharmasya vistaram MatsP_52.1d
dharmādharmātmakasyāpi MatsP_11.20c
dharmādharmau tathaiva ca MatsP_123.23b
dharmādharmau bravītprabhuḥ MatsP_145.25d
dharmānusāri tattvajña MatsP_108.18a
dharmānusārī tattvajño MatsP_104.16c
dharmānnārāyaṇasyāṃśaḥ MatsP_47.236a
dharmānmāheśvarān vakṣyat MatsP_95.3c
dharmānvāyurihābravīt MatsP_53.18b
dharmābhāve 'pi sarvadā MatsP_15.29d
dharmārthakāmamantrāṇāṃ MatsP_131.16c
dharmārthakāmamokṣārtham MatsP_53.37c
dharmārthakāmasaṃyukto MatsP_114.13c
dharmārthakāmāndharmeṇa MatsP_24.15a
dharmārthakāmāḥ saṃdraṣṭum MatsP_24.15c
dharmārthaśāstrarahitaṃ MatsP_61.15e
dharmārthau kāma eva ca MatsP_144.100d
dharmāllakṣmīstathā kāmaṃ MatsP_171.42c
dharmā varṇāśramāśrayāḥ MatsP_142.53b
dharmāviruddhānrājendro MatsP_34.3c
dharmiṣṭho mitrayurnṛpaḥ MatsP_50.13b
dharme caivottamā matiḥ MatsP_48.27b
dharmeṇa ca prajāḥ sarvā MatsP_34.6a
dharmeṇa tu purodhasā MatsP_47.239d
dharmeṇa pālitā tena MatsP_24.13c
dharmeṇāvṛtya rodasī MatsP_42.17d
dharmeṇāvyasanena tu MatsP_143.14b
dharmeṇaivānupālanam MatsP_43.17b
dharme tattvārthadarśanam MatsP_48.28b
dharmeti dhāraṇe dhātur MatsP_134.17c
dharmeti dhāraṇe dhātur MatsP_145.27a
dharme dhruvasya tiṣṭhanti MatsP_124.113c
dharme praśithile prabhuḥ MatsP_47.234b
dharmeyuḥ saṃnateyuśca MatsP_49.6a
dharme saptarṣidarśite MatsP_144.97b
dharmaikavāsanā lokāḥ MatsP_10.33a
dharmaikaśaraṇaḥ sadā MatsP_24.51d
dharmaiśvaryaṃ tathaiva ca MatsP_122.102d
dharmaiḥ śṛṅgaiḥ raupyakhuraiśca yuktāḥ MatsP_98.11b
dharmo dharmagatiḥ proktaḥ MatsP_145.25a
dharmo 'pyāha cirāyus tvaṃ MatsP_24.20a
dharmo mahiṣavāhanaḥ MatsP_67.11b
dharmo mūrdhānamāśritaḥ MatsP_127.22d
dharmo 'yaṃ vṛṣarūpeṇa MatsP_95.3a
dharmo 'yaṃ sādhusaṃmataḥ MatsP_145.51d
dharmo varṇāśramātmakaḥ MatsP_145.51b
dharmyaṃ mārgaṃ cintayāno yaśasyaṃ MatsP_41.17a
dharmyāsu lalitāsu ca MatsP_1.5b
dharmyāsu lalitāsu ca MatsP_62.3b
dharṣaṇānena nirdevaṃ MatsP_132.9c
dharṣamāṇamuvāca ha MatsP_49.21d
dharṣamāṇaḥ prasahyaināṃ MatsP_49.21a
dharṣayanniva me vayaḥ MatsP_167.38d
dharṣayāmāsa dānavaḥ MatsP_161.25d
dharṣayiṣyati durjayā MatsP_32.31d
dhātakinaḥ smṛtaṃ tadvai MatsP_123.6c
dhātakīkumudaścaiva MatsP_123.5c
dhātakīkhaṇḍamucyate MatsP_123.6b
dhātakīkhaṇḍamucyate MatsP_123.10d
dhātā kartātra caiva hi MatsP_154.340d
dhātā parjanya eva ca MatsP_171.56d
dhātā yathā māṃ vidadhāti loke MatsP_38.9c
dhātāryamā pulastyaśca MatsP_126.3a
dhātukṣaye deha iva MatsP_136.56a
dhātumantamivācalam MatsP_174.43d
dhātureṣa nigadyate MatsP_128.36b
dhātraśca daśamaścaiva MatsP_47.45a
dhātrī tasmai yathātatham MatsP_30.28d
dhātre viśākhāsu ca jānudeśam MatsP_55.7d
dhānyakaṃ mārgaśīrṣe tu MatsP_63.17c
dhānyakājājilavaṇair MatsP_62.9c
dhānyadroṇasahasreṇa MatsP_83.12a
dhānyaparvatarūpeṇa MatsP_83.43c
dhānyaparvatavaccheṣaṃ MatsP_89.5c
dhānyaparvatavat kuryād MatsP_85.4c
dhānyaparvatavatsarvam MatsP_88.3a
dhānyaparvatavatsarvam MatsP_90.5a
dhānyaparvatavatsarvam MatsP_92.4a
dhānyaparvatavatsarvam MatsP_92.9a
dhānyaparvatavatsarvaṃ MatsP_86.3a
dhānyaśailādayo deyā MatsP_83.9c
dhānyācaladīñchataśo murārer MatsP_92.33c
dhānyācalādīndaśadhā kuruṣva MatsP_92.32d
dhānyāni saptāmbarasaṃyutāni MatsP_61.46d
dhānyāni saptāmbarasaṃyutāni MatsP_72.33d
dhānyālaṃkāragodānair MatsP_60.43c
dhānyopari savastrakam MatsP_96.12b
dhāma taccāmbusambhavam MatsP_23.6b
dhāmavratamidaṃ smṛtam MatsP_101.79d
dhāraṇācca mahattvena MatsP_134.17e
dhārayañjyotirāsthitaḥ MatsP_123.50b
dhārayantī janaṃ cakre MatsP_120.17c
dhārayetsakalāṃ niśām MatsP_69.38f
dhārayedatha raktāni MatsP_62.7c
dhārākadambaiḥ kuṭajaiḥ MatsP_118.16c
dhārā divi ca sarvatra MatsP_163.23a
dhārābhirakṣamātrābhiḥ MatsP_163.21c
dhārābhiriva parvatam MatsP_163.19d
dhārāmājyasya pātayet MatsP_69.41d
dhārāsāraḥ prakīrtitaḥ MatsP_125.11b
dhārtarāṣṭrāñśukānbakān MatsP_118.48b
dhārmikaśca bhaviṣyasi MatsP_24.20b
dhārmikasyāpyaśaktasya MatsP_69.16a
dhārmikaṃ yogināṃ param MatsP_21.14d
dhārmikānrūpasaṃyutān MatsP_106.9f
dhārmikāya śubhāya ca MatsP_47.142d
dhārmiko dharmacāriṇaḥ MatsP_10.8d
dhāryante ca parasparam MatsP_123.54d
dhāvati vajradharo 'mararājo MatsP_154.476c
dhāvanto bhayavepitāḥ MatsP_129.17d
dhāvaṃstīvrahutāśanaḥ MatsP_154.252d
dhāvitamārgajanākularathyam MatsP_154.470d
dhāsyametatkṛtaṃ mayā MatsP_72.10d
dhāsyahetau śucismite MatsP_21.22b
dhāsyaṃ candramukhapriye MatsP_60.24d
dhik kaṣṭamiti saṃcitya MatsP_103.7a
dhigdhiṅ māmiti cakranda MatsP_140.47c
dhitaḥ pathyaśca yaḥ sutaḥ MatsP_34.21b
dhiṣaṇājanayat sutān MatsP_4.45d
'dhiṣṭhitaḥ prāptapauruṣaḥ MatsP_153.125b
dhiṣṭhitā ye pṛthakpṛthak MatsP_154.537d
dhiṣṇya āharaṇā hyete MatsP_51.26c
dhiṣṇyecchaḥ sa babhūva ha MatsP_51.15d
dhiṣṇyeṣu jajñire yasmāt MatsP_51.16c
dhiṣṇyeṣu pratipedire MatsP_51.17b
dhībalaiśvaryakāryādi- MatsP_154.369a
dhīmataḥ pāṇḍuputrasya MatsP_50.89c
dhīmatāṃ cābhirūpāṇāṃ MatsP_44.20a
dhīmānāsīd urukṣavaḥ MatsP_49.38d
dhīvarānṛṣikāṃścaiva MatsP_121.53a
dhundhunāmnā hataḥ purā MatsP_12.31d
dhundhumāratvamagamad MatsP_12.31c
dhundhurnāma mahīpatiḥ MatsP_49.3b
dhundhorbahuvidhaḥ putraḥ MatsP_49.3c
dhuraṃdharaṃ raktamatīva saumyaṃ MatsP_72.33c
dhuri yuktā ivokṣāṇo MatsP_133.50a
dhūtapāpaṃ tathā tīrthaṃ MatsP_22.38c
dhūtapāpā nadī nāma MatsP_122.71a
dhūtaprasūnaprabhavaḥ subandhaḥ MatsP_139.34a
dhūpadīpairathārcayet MatsP_82.10f
dhūpamālyānulepanaiḥ MatsP_70.49d
dhūpamālyānulepanaiḥ MatsP_74.11b
dhūpamālyānulepanaiḥ MatsP_93.77d
dhūpāmodamanoramye MatsP_154.90a
dhūpāmodo 'tra surabhir MatsP_93.18c
dhūpo 'tra guggulaḥ śreṣṭhas MatsP_59.8a
dhūmaketumukhāstathā MatsP_163.2b
dhūmapā madhupāyinaḥ MatsP_154.540b
dhūmapāyoṣmapāya ca MatsP_47.145b
dhūmabhūtāstu tā hyāpo MatsP_125.30c
dhūmayanti jvalanti ca MatsP_163.46b
dhūmavarṇaṃ śatāgrajam MatsP_50.19d
dhūmāndhakāravapuṣaṃ MatsP_172.22c
dhūmāpāṅgaṃ parigṛhya pratītām MatsP_38.22d
dhūmāyanto jvaladbhiśca MatsP_140.11a
dhūmāyitā hyaviramā MatsP_136.30a
dhūminī putravardhinī MatsP_50.17b
dhūmravarṇaśca parvataḥ MatsP_163.89b
dhūmraṃ ketugaṇaṃ viduḥ MatsP_93.17f
dhūmrā dvibāhavaḥ sarve MatsP_94.8a
dhūrtena paribhūtayā MatsP_155.9d
dhūlīmarakatasya ca MatsP_119.16d
dhṛtaketuścitranātho MatsP_12.21a
dhṛtadhenusamanvitām MatsP_7.22d
dhṛtarāṣṭrabalāhakāḥ MatsP_6.40b
dhṛtarāṣṭras tathā sūryaś MatsP_6.11a
dhṛtarāṣṭrastu gāndhāryāṃ MatsP_50.47c
dhṛtarāṣṭraṃ kathaṃ pṛcche MatsP_103.10c
dhṛtarāṣṭraṃ ca pāṇḍuṃ ca MatsP_50.47a
dhṛtarāṣṭrāśca ye nāgās MatsP_133.25a
dhṛtarāṣṭreṇa nāgena MatsP_133.30c
dhṛtarāṣṭro 'bhavatpunaḥ MatsP_10.20b
dhṛtāṃ caturvidhair viprair MatsP_58.44e
dhṛtimaccaiva tatsmṛtam MatsP_122.67d
dhṛtimāṃstattvadarśī ca MatsP_21.3a
dhṛtimāṃstasya putrastu MatsP_49.70c
dhṛtir varīyān yavasaḥ MatsP_9.33a
dhṛtivratamidaṃ smṛtam MatsP_101.34d
dhṛtis tyaktvā pītaṃ nandiṃ MatsP_23.26a
dhṛtiḥ piṇḍārake tathā MatsP_13.47d
dhṛteyuśca vineyuśca MatsP_49.5c
dhṛdayāt kusumāyudhaḥ MatsP_3.10b
dhṛṣṭamānastathaiva ca MatsP_45.30b
dhṛṣṭasya ca sutatrayam MatsP_12.20d
dhṛṣṭasya putro dharmātmā MatsP_44.39c
dhṛṣṭaḥ kroṣṭustathaiva ca MatsP_43.46b
dhṛṣṭyai hṛṣṭyai namo namaḥ MatsP_69.26b
dhenumante payasvinīm MatsP_101.69b
dhenurūpāstu sā śriye MatsP_82.13d
dhenurūpeṇa sā devī MatsP_82.11c
dhenurūpeṇa sā devī MatsP_82.12c
dhenuvatsau ghṛtāsyau ca MatsP_82.7a
dhenuṃ jalaghaṭānvitām MatsP_101.21d
dhenuṃ tilamayīṃ dadyāt MatsP_101.4c
dhenuṃ naraḥ kṣīravatīṃ praṇamya MatsP_61.48c
dhenuṃ pañcāmṛtena hi MatsP_101.33d
dhenuṃ viprāya śobhanām MatsP_101.51b
dhenuḥ keśavasaṃnibhā MatsP_93.70b
dhenvā caiva samanvitam MatsP_53.52b
dhenvā sahaiva śāntāya MatsP_96.13c
dhenvāḥ prasūyamānāyāḥ MatsP_115.2a
dhemapadmadalānvitam MatsP_76.9d
dhemapadmasamanvitam MatsP_53.29b
dhemarūpyamayaṃ mahat MatsP_2.29b
dhemavastrānulepanaiḥ MatsP_59.4d
dhemaśūlasamanvitam MatsP_53.44b
dhemasiṃhasamanvitam MatsP_53.22b
dhemānnaghaṭasaṃyutāḥ MatsP_101.63d
dhaimakañcukavāsasī MatsP_101.27d
dhaimaṃ candraṃ nivedayet MatsP_101.75b
dhairyamālambya dhūrjaṭiḥ MatsP_154.238d
dhairyādhārāṃ mahābalām MatsP_154.222b
dhairyeṇa tasya sā lokair MatsP_14.8a
dhairyo 'pi madanonmukhaḥ MatsP_154.245b
dhomajāgaraṇādikam MatsP_91.6b
dhautadantaṃ kṛttanakhaṃ MatsP_40.15a
dhautaśastrataḍitprabhām MatsP_163.12d
dhautrikānpunareva tu MatsP_58.29d
dhaundhumāriḥ pratāpavān MatsP_12.32d
dhyātvāstraṃ gāruḍaṃ divyaṃ MatsP_150.96a
dhyāyadbhiraśivaṃ ripau MatsP_93.151f
dhrāsavṛddhī prakīrtite MatsP_113.25d
dhriyamāṇo 'pi yatnena MatsP_153.59a
dhruva akṣara eva ca MatsP_164.23d
dhruvameva pradakṣiṇam MatsP_127.26d
dhruvasaṃvatsaraḥ smṛtaḥ MatsP_142.14d
dhruvastatra mayāspadam MatsP_140.80b
dhruvasya kālaḥ putrastu MatsP_5.23a
dhruvasya manasā yo vai MatsP_125.7a
dhruvaṃ ca jyotiṣāṃ gaṇaḥ MatsP_127.14d
dhruvaṃ tathāhaṃ bhaviteti matvā MatsP_38.9d
dhruvaṃ tvāṃ tatra yāsyāmi MatsP_29.23c
dhruvaṃ saptarṣayaḥ sthitāḥ MatsP_4.37d
dhruvācchiṣṭam ajījanat MatsP_4.38b
dhruvātsarvaṃ pravartate MatsP_125.28d
dhruve cākṣaḥ samarpitaḥ MatsP_125.48b
dhruveṇa pragṛhītau tau MatsP_125.55c
dhruveṇa mucyamānena MatsP_125.57c
dhruveṇa samadhiṣṭhitam MatsP_125.37b
dhruveṇa samadhiṣṭhite MatsP_125.56b
dhruveṇādhiṣṭhitāścāpaḥ MatsP_125.29a
dhruveṇādhiṣṭhitāścaiva MatsP_127.26c
dhruveṇādhiṣṭhito raviḥ MatsP_125.35f
dhruveṇādhiṣṭhito vāyur MatsP_125.36a
dhruve baddhaḥ prasarpati MatsP_125.7d
dhruvo medhātithirvasuḥ MatsP_143.38b
dhruvo yatrānusaṃsthitaḥ MatsP_124.112b
dhruvo varṣasahasrāṇi MatsP_4.36c
dhvaja ūrdhvaṃ vyavasthitaḥ MatsP_125.44b
dhvajayaṣṭimanuttamām MatsP_133.60b
dhvajarājivirājitām MatsP_159.34d
dhvajalakṣaṇamāviśya MatsP_47.52e
dhvajaṃ ca me kāñcanapaṭṭanaddhaṃ MatsP_148.37e
dhvajaṃ caikena pattriṇā MatsP_150.235b
dhvajaṃ daśabhireva ca MatsP_150.52d
dhvajaṃ dhūmaketuḥ kirīṭaṃ mahendro MatsP_153.188c
dhvajaṃ paramatīkṣṇena MatsP_150.120c
dhvajaṃ śatakratorāsīt MatsP_148.98a
dhvajaṃ samucchritaṃ bhāti MatsP_148.95a
dhvajairagnisamudbhavaiḥ MatsP_127.6b
dhvajaiśca samalaṃkṛtam MatsP_135.6d
dhvajaiśchattraiśca pāṇḍuraiḥ MatsP_135.41b
dhvajocchrayavinirmāṇe MatsP_133.60a
dhvananti te vividhavadhūvimiśritāḥ MatsP_154.463b
dhvastadhairyo mahābalaḥ MatsP_154.147b
dhvaṃsetyuccaistriḥ plutena svareṇa MatsP_38.19d
dhvāṅkṣo dhvaje tu śumbhasya MatsP_148.47c
na kadācitprayacchatām MatsP_154.171b
na kadācitsa mucyate MatsP_92.21b
na kadācidato bhavet MatsP_18.20b
na kadācidihāśnute MatsP_75.1d
na kadācidyathā bhavān MatsP_71.8b
na kadācidvinaśyati MatsP_111.4d
na kaścic ca vinā mṛtyuṃ MatsP_156.17a
na kaścicchokamāpnuyāt MatsP_64.24d
na kaścitkārayet kvacit MatsP_11.31d
na kaścidatipaṇḍitaḥ MatsP_154.223d
na kaściditi yatsphuṭam MatsP_154.150b
na kaścidvijayī tayoḥ MatsP_24.38b
na kaścinme patirvṛtaḥ MatsP_31.7d
na kāmamādhavābhyāṃ ca MatsP_61.23c
na kāmaye jarāṃ tāta MatsP_33.11a
na kāmyaṃ jāyate kvacit MatsP_93.141b
na kila bubodha tṛtīyadīptanetraḥ MatsP_134.33b
na kiṃcittava suvrata MatsP_52.4d
na kiṃcidavadattadā MatsP_24.6b
na kiṃnarair abhibhavituṃ hi śakyate MatsP_154.459a
na kukṣyantaḥ samīkṣitaḥ MatsP_167.30d
na kuryāddakṣiṇāhīnaṃ MatsP_93.109a
na kuryādvistaraṃ budhaḥ MatsP_16.31b
nakulaṃ sahadevaṃ ca MatsP_50.50c
nakulaḥ sahadevaśca MatsP_46.10c
nakulācca śatānīkaṃ MatsP_50.53a
nakuleśasya tīrthaṃ ca MatsP_22.76a
naktamakṣāralavaṇam MatsP_72.40c
naktamakṣāralavaṇaṃ MatsP_71.11c
naktamabdaṃ caritvā tu MatsP_101.2a
naktamaṣṭādaśaiścaran MatsP_124.72b
naktamādityavāreṇa MatsP_97.5a
naktasaṃdhyābhrasaṃkāśāḥ MatsP_171.37a
naktaṃ caredabdamekam MatsP_101.42c
naktaṃ bhojanamiṣyate MatsP_55.2b
naktāśī cāṣṭamīṣu syād MatsP_101.56a
nakrā iva mahārṇavam MatsP_133.66d
nakrāstimitimiṅgilāḥ MatsP_138.17b
na krudhyeta pratihataḥ MatsP_145.49c
na kvacitkārayetpādau MatsP_11.33c
nakṣatragrahasomānāṃ MatsP_128.28a
nakṣatracandrasūryāśca MatsP_124.82c
nakṣatracandrasūryāśca MatsP_127.25c
nakṣatratārādvijavṛkṣagulma- MatsP_8.3a
nakṣatradaityāsurasainyayuktaḥ MatsP_23.40a
nakṣatranāmnyaḥ kṣetreṣu MatsP_128.50a
nakṣatrapuruṣajñāya MatsP_54.27c
nakṣatrapuruṣaṃ nāma MatsP_54.7a
nakṣatramaṇḍalaṃ cāpi MatsP_128.72a
nakṣatrāṇāṃ tu maṇḍalam MatsP_121.29d
nakṣatrāṇāṃ samāgatau MatsP_141.5b
nakṣatrāṇi ca cakravat MatsP_125.6d
nakṣatrāṇi ca sarvāṇi MatsP_128.43a
nakṣatrāṇi ca somāya MatsP_171.31c
nakṣatrāṇi tathā śaśī MatsP_126.47d
nakṣatrāṇi diśo daśa MatsP_161.14d
nakṣatrāṇi diśo daśa MatsP_167.57d
nakṣatrebhyo budhaścordhvaṃ MatsP_128.72c
nakṣatreṣu ca yujyante MatsP_128.77a
nakṣatraiśca muhūrtaiśca MatsP_161.7c
na kṣantavyaṃ bubhūṣuṇā MatsP_28.9b
na kṣamaṃ tāvakaṃ vapuḥ MatsP_154.293b
na kṣiṇoti yathā kaṇṭhaṃ MatsP_119.24a
na kṣīyate yatastāni MatsP_128.32c
na kṣutpipāse glāniṃ vā MatsP_161.44c
na kṣudhā na klamo vāpi MatsP_114.78c
na khalvanyatra martyānāṃ MatsP_114.7a
nakhāni pūjyāni tathāśvinīṣu MatsP_55.11c
na gantavyaṃ rasātalam MatsP_47.212f
na gandharvamaharṣiṣu MatsP_37.2b
nagamātraiḥ śilākhaṇḍair MatsP_163.17c
nagaraṃ tripuraṃ cedaṃ MatsP_131.28a
nagaraṃ vṛṣaparvaṇaḥ MatsP_27.25d
nagarī ca kuśasthalī MatsP_12.22d
nagare nāgasāhvaye MatsP_50.78d
nagasute śaraṇāgatavatsale MatsP_158.11c
na gṛhītaṃ tatastābhyāṃ MatsP_100.23a
na gṛhṇāti kathaṃcana MatsP_92.25f
na gotraśuddhirna tathānnam asti MatsP_17.43b
nagnatvānna tava trapā MatsP_155.23d
nagnārūḍhā kharaṃ tathā MatsP_131.29b
nagnāścānye virūpiṇaḥ MatsP_154.533b
na graho na ca candro 'sti MatsP_122.99c
na grāmyamupayuñjīta MatsP_40.11a
na ca kumbhābhiṣecanam MatsP_93.146b
na cacāla padātpadam MatsP_48.46b
na ca jānanti mānavāḥ MatsP_114.69d
na ca jñānamakarmaṇaḥ MatsP_52.6d
na ca taṃ cālayāmāsur MatsP_163.20a
na ca tṛpto 'smi yauvane MatsP_33.2d
na ca tṛpto 'smi yauvane MatsP_33.26d
na ca te suhṛn na sutabandhujano na tātas tv MatsP_100.12c
na ca tvamasmānpṛcchasi ke vayaṃ sma MatsP_37.10b
na ca tvāṃ gaṇayāmyaham MatsP_27.11d
na ca dravyeṣu kārpaṇyam MatsP_52.10a
na ca dveṣaḥ parigrahaḥ MatsP_123.22d
na ca paśyati taṃ ghoraṃ MatsP_105.20c
na ca pāpamavāpsyasi MatsP_32.40d
na ca bandhujanakṣayaḥ MatsP_67.22d
na ca bandhujanakṣayaḥ MatsP_93.157d
na ca lakṣmīstathā svarge MatsP_154.127c
na ca vakramatirbhava MatsP_110.17d
na ca vyādhirbhavettasya MatsP_99.20c
na ca siddhagaṇo 'pyalaṃ na cāhaṃ MatsP_95.36c
na ca hāsyādhikā bhavet MatsP_7.43d
na cāgantuṃ mayā saha MatsP_155.29b
na cātra sthāpanaṃ kāryaṃ MatsP_93.146a
na cānyatkāraṇaṃ kiṃcid MatsP_21.22a
na cānyatkiṃcidarhati MatsP_109.16d
na cānyā strī pravartate MatsP_113.77d
na cāparaśirāḥ kvacit MatsP_7.42d
na cāpi tvāṃ dhṛṣṇavaḥ praṣṭum agre MatsP_37.10a
na cābudhyadabhijñānaṃ MatsP_156.31c
na cāyudhadharā narāḥ MatsP_10.32b
na cārcanti hi devatāḥ MatsP_131.40b
na cārdracaraṇā satī MatsP_7.43b
na cāvamāno 'sti parasvahāre MatsP_23.46f
na cāsūyitum arhatha MatsP_131.32d
na cāstrāṇyasya sajanti MatsP_153.213c
na cāstreṇa na śastreṇa MatsP_161.13a
na cāsya tadbrahmaphalaṃ dadāti MatsP_39.24d
na cāhaṃ tānpratipadya dattvā yatra MatsP_42.8c
na cetpaśyati naptṛṣu MatsP_29.3b
na cedindraḥ kacarūpī tvamadya MatsP_25.54d
na cedekaikaśo rājaṃl MatsP_42.10a
na cainaṃ kaścidavyaktaṃ MatsP_166.20c
na caināmabhilaṅghayet MatsP_55.25d
na caināṃ vittaśāṭhyena MatsP_62.34c
na caināṃ śayane hvaya MatsP_30.36d
na codvignamanā bhavet MatsP_7.39d
na jagmuraikyamasurair MatsP_7.65c
na jarā bādhate tatra MatsP_114.68a
na jarā bādhate 'pi tān MatsP_114.78b
na jātayo dhvanimurajāsamīritā MatsP_154.463c
na jātu kāmaḥ kāmānām MatsP_34.10a
na jāto janako 'jaraḥ MatsP_154.184b
na jāto 'syāḥ patirdevyā MatsP_154.178a
na jāto 'syāḥ patirbhadre MatsP_154.146a
na jāto 'syāḥ patiḥ kila MatsP_154.167b
na jānantyubhayostayoḥ MatsP_47.193d
na jīviṣye tvayādhunā MatsP_21.23b
na juhoti ca kāle 'gniṃ MatsP_33.22c
na jñātā naiva pārśvagaḥ MatsP_166.23b
naḍvalāyām ajāyata MatsP_4.42d
naḍvalāyāṃ sa cākṣuṣaḥ MatsP_4.40d
na tacchākaṃ na tatphalam MatsP_118.43b
na tattathāstīha narendrasiṃha MatsP_42.12b
na tatpuṣpaṃ narādhipa MatsP_118.43d
na tatphalamadhīteṣu MatsP_83.3c
na tatra meghā varṣanti MatsP_122.98c
na tatra vadhyavadhakau MatsP_123.22a
na tatra varṣaṃ nadyo vā MatsP_123.24c
na tatra śoko daurgatyaṃ MatsP_13.63c
na tatra sūryastapati MatsP_114.69c
na tatra sūryastapati MatsP_119.5c
na tatrāsti yugāvasthā MatsP_122.40a
na tathā sambhaviṣyati MatsP_26.20b
na taddhānyaṃ na tatsasyaṃ MatsP_118.43a
na tanmūlaṃ na tatkandaṃ MatsP_118.43c
natasurāsuramaulimilanmaṇi- MatsP_158.11a
na tasya grahapīḍā syān MatsP_67.22c
na tasya grahapīḍā syān MatsP_93.157c
na tasya glānimāyāti MatsP_119.44e
na tasya patnyā virahaḥ MatsP_71.19a
na tasya vittanāśaḥ syān MatsP_43.52a
na tasya hyaśubhaṃ bhavet MatsP_171.71b
nataṃ sūryasya rucibhir MatsP_154.306c
natānatānatanatatānatāṃ gatāḥ MatsP_154.460a
na tānsaṃjīvayāmāsa MatsP_25.12c
na tāṃ vadedruśatīṃ pāpalaulyām MatsP_36.8d
na tu tvamasi me pituḥ MatsP_26.9b
na tu vetsi carācarabhūtagataṃ bhavabhāvamatīva mahānucchritaḥ prabhav MatsP_154.29/a
na tu vyarthaśatodghuṣṭa- MatsP_150.25a
na tuṣāṅgārabhasmāsthi- MatsP_7.41a
na tṛptirāsīcca gṛhe 'pi tasya MatsP_23.32a
na tṛptiriha jāyate MatsP_1.9d
na tṛptirupajāyate MatsP_164.6d
na te gacchanti vai svargaṃ MatsP_109.24a
na te jīvanti loke 'smiṃs MatsP_106.25a
na te yaśaḥ praṇaśitā MatsP_26.24c
na te 'vamānyāḥ sadṛśaḥ śreyase ca MatsP_37.5d
na te śreyo bhaviṣyati MatsP_27.8d
na teṣāmūrdhvagamanam MatsP_109.21c
na teṣu nivasetprājñaḥ MatsP_28.10c
na teṣu māyā lobho vā MatsP_122.43a
na teṣu saṃkaraḥ kaścid MatsP_122.42a
na te sampatsyate kvacit MatsP_33.19d
na te 'sya pratyagṛhṇanta MatsP_24.64a
na tyajanti kadācana MatsP_154.42d
natyuvāca munistaṃ vai MatsP_48.65c
na tvadarho 'smi bhāmini MatsP_30.18b
na tvayā rahitaṃ kiṃcid MatsP_13.19a
na tvayā sadṛśī loke MatsP_20.30a
na tv ahaṃ pratyavekṣyaste MatsP_32.35a
na tvaṃ vācā hṛdayenāpi rājan MatsP_42.7a
na tvaṃ samprāptumicchasi MatsP_154.337d
na tvādṛśī martyamanu praśocet MatsP_25.43b
na tv evaṃ syāttapasaḥ kṣayo me tata MatsP_25.50c
na daṇḍo na ca dāṇḍikaḥ MatsP_122.44b
nadatāṃ śrūyate bhinnasāgarābhaḥ MatsP_138.48b
na dadarśāśrame svake MatsP_146.75b
na dadāti pumānvṛtaḥ MatsP_32.32b
nadaddevabalaṃ kṛtsnaṃ MatsP_140.1c
nadanto meghaśabdena MatsP_135.44c
na daridrastadā kaścin MatsP_10.29c
nadā nadyaḥ sarāṃsi ca MatsP_122.35b
na dānavasya śakyate mayā tadekayānanam MatsP_153.141b
na dārayogo bījaṃ vā MatsP_175.44c
na dāridryaṃ na bandhanam MatsP_99.20d
na divā na niśātha vā MatsP_161.13d
nadī godāvarī tathā MatsP_163.61d
nadī godāvarī nāma MatsP_22.45c
nadījalaiḥ parivṛtaḥ MatsP_122.45c
nadītvaṃ ca gamiṣyasi MatsP_14.20b
nadīnāṃ tu mahānadī MatsP_106.53d
nadī pārvatikā śubhā MatsP_22.55b
nadīpravāhasaṃjāta- MatsP_117.3a
nadī bhāgīrathī caiva MatsP_163.60c
nadībhir upaśobhitam MatsP_172.36b
nadībhistu samantataḥ MatsP_113.10b
nadībhiḥ sāgaraistathā MatsP_161.7b
nadī bhūtvā prasarpati MatsP_114.76d
nadī maṇimatī nāma MatsP_22.38a
nadī mandākinī śubhā MatsP_121.4d
nadīrjanapadāstu te MatsP_122.37b
nadīvālukayā śūrpe MatsP_81.15a
nadī veṇumatī puṇyā MatsP_22.20c
nadī śailodakā śubhā MatsP_121.23b
nadīścaiva prajāstu tāḥ MatsP_144.76d
nadīṣu ca saraḥsu ca MatsP_161.49d
nadī samparikīrtitā MatsP_122.30d
nadīsteṣu nibodhata MatsP_122.69d
nadī hyacchodakā śubhā MatsP_121.7d
nadī hyacchodakā śubhā MatsP_121.9d
nadīṃ gatvā viśāṃ pate MatsP_69.34b
nadīṃ candravatīṃ tathā MatsP_4.50d
nadīṃ bhagīrathasyārthe MatsP_121.38a
nadīḥ kūpāṃśca sarvaśaḥ MatsP_166.2b
na durgaṃ kāraṇaṃ kvacit MatsP_136.4d
na duḥkhaṃ ca tathāvidham MatsP_114.78d
na duḥkhī jāyate kvacit MatsP_75.13d
na duḥkhī jāyate naraḥ MatsP_63.27b
na deyaṃ me kathaṃcana MatsP_34.19d
na deyāḥ pitṛkāryeṣu MatsP_15.38a
na devavacanāttāta MatsP_106.22a
na devāsuragandharvā MatsP_161.11a
nadau tau śoṇaghargharau MatsP_22.34d
nadyarṇavajalaṃ yathā MatsP_140.26d
nadyarthe pūrvameva tu MatsP_121.36b
nadyaśca pratikūlāni MatsP_163.48a
nadyaśca rudhirāvartā MatsP_149.16c
nadyaśca vimalodakāḥ MatsP_118.64d
nadyaśca śailāśca mahārṇavāśca MatsP_163.95c
nadyaḥ kṣīṇodakā yathā MatsP_137.2d
nadyaḥ pārśvasamīpagāḥ MatsP_122.89b
nadyaḥ samudrā nikhilāḥ MatsP_154.433a
nadyaḥ sasāgarāḥ sarvāḥ MatsP_163.90a
nadyaḥ sindhupatāviva MatsP_135.45b
nadyāḥ kūle mahārājaḥ MatsP_115.10c
nadyo 'ṇḍanāmnaḥ saṃbhūtāḥ MatsP_2.34a
nadyo 'malajalāḥ śubhāḥ MatsP_114.26f
na draṣṭā naiva gamitā MatsP_166.23a
na dharmaṃ lopayāmi te MatsP_47.187d
na dharmādharmasaṃyogaṃ MatsP_61.14a
na dhūmena virājase MatsP_154.19b
nadho 'dho yāti mānavaḥ MatsP_18.24d
nanarta salayaṃ tatra MatsP_24.29a
na narmayuktaṃ vacanaṃ hinasti MatsP_31.16a
na nāśaṃ bhuvi yāsyati MatsP_24.21b
na nivartayituṃ śakyaḥ MatsP_158.9a
na nivartetpunarjīvan MatsP_25.55a
nanu vidmo vayaṃ tasya MatsP_154.374a
na nūnaṃ kārtavīryasya MatsP_43.24a
nanṛturyuddhakāṅkṣiṇaḥ MatsP_173.26d
nanṛtuścāpsarogaṇāḥ MatsP_154.105d
nanṛtuścāpsarogaṇāḥ MatsP_154.491d
nanṛtuścāsurāṅganāḥ MatsP_147.25b
'nanto 'nantakaro 'riṇām MatsP_133.62b
nandakānanditakaraṃ MatsP_172.24c
nandako nāma nāmataḥ MatsP_46.18d
nandagopagṛhe 'nayat MatsP_47.5d
nandagopaśca kastveṣa MatsP_47.7c
nandanasya sutāv ubhau MatsP_46.27b
nandanādīni yāni ca MatsP_133.9b
nandanā sukṛśā kṣamā MatsP_114.25b
nandano daradundubhiḥ MatsP_44.63d
nandaścaiva sasṛñjayaḥ MatsP_46.3b
nandā ca pāvanī caiva MatsP_122.31c
nandātha lalitā tadvat MatsP_22.10c
nandāyā yatra māhātmyaṃ MatsP_53.61a
nandā himavataḥ pṛṣṭhe MatsP_13.29c
nandinaṃ tannibho bale MatsP_140.25b
nandinā kulanandinā MatsP_135.57b
nandinā kulanandinā MatsP_138.43d
nandinā ca mahātmanā MatsP_132.18d
nandinā sādite daitye MatsP_140.38a
nandinītyeva te nāma MatsP_102.6a
nandinī devikātaṭe MatsP_13.37b
nandī dinakaraprabhaḥ MatsP_135.53b
nandī nāma gaṇādhipaḥ MatsP_95.3b
nandīpurāṇaṃ tallokair MatsP_53.61c
nandīśastapatāṃ varaḥ MatsP_140.21b
nandīśvaramabhidrutaḥ MatsP_140.18d
nandīśvaraśca bhagavāñ MatsP_133.65a
nandīśvaraḥ suvigrahaḥ MatsP_140.29d
nandīśvare gate tatra MatsP_135.50a
nandīśvareṇa pramathās MatsP_136.34a
nanviyaṃ brahmaṇā sṛṣṭā MatsP_175.42c
na pathyatāṃ prayāti me gataṃ śmaśānagocaraṃ MatsP_153.140c
na pīḍā tatra bālānāṃ MatsP_93.158c
na putrapaśuratnāni MatsP_71.20a
na punarmāragāmiṇām MatsP_124.110d
na puragrāmadurgāṇi MatsP_10.32a
na puṃbhiḥ sevitaḥ purā MatsP_30.21b
na pūjyate gururyatra MatsP_62.21e
na prakāśanti ca diśo MatsP_163.48c
na pramāṇe sthitirhyasti MatsP_144.33a
na prasajjate vistare MatsP_17.14b
na prasajyeta vistare MatsP_93.105d
na prājñāyata kiṃcana MatsP_172.18b
na prājñāyata te 'nyonyaṃ MatsP_149.11a
na prāpnuvanti tatsthānaṃ MatsP_108.11e
na prāpyate vinā puṇyaiḥ MatsP_154.164c
na prābudhyanta kiṃcana MatsP_47.191b
na bandhuputreṇa dhanairviyuktaḥ MatsP_55.31a
na bahūnalpavittavān MatsP_93.113f
na bṛhaspatirapyanantamasyāḥ MatsP_95.36a
na bhavedyena tadvada MatsP_71.2d
nabhasaḥ puṇḍarīko 'bhūt MatsP_12.53a
nabhasaḥ pracyutā dhārās MatsP_163.22a
nabhasaḥ sarpate divam MatsP_125.50d
nabhasyanabhasoretair MatsP_126.12c
nabhasyambudharo yathā MatsP_135.52d
nabhasyādiṣu māseṣu MatsP_62.31a
nabhasye ca kuśodakam MatsP_60.34d
nabhasye ca trayodaśī MatsP_17.4d
nabhasye tryambakaṃ tathā MatsP_56.4b
nabhasye pūjayedgaurīm MatsP_62.22a
nabhasye vātha vaiśākhe MatsP_62.5a
nabhasyo 'tha nabhāstathā MatsP_9.12d
nabhaḥ kāla ivāmbudāḥ MatsP_137.10b
nabhaḥ kṣitiṃ pavanam apaḥ prakāśakaṃ MatsP_166.24a
nabhāstasmādajāyata MatsP_12.52d
na bhīr bhavitumarhati MatsP_47.92d
na bhṛṅgiṇā svatanumavekṣya nīyate MatsP_154.456a
na bhetavyaṃ na bhetavyaṃ MatsP_47.92a
na bhedo dṛśyate kvacit MatsP_55.6b
nabhonabhasyaprasṛti- MatsP_9.7c
nabho nārāyaṇeti ca MatsP_69.22b
na bhraśyante tato hyāpas MatsP_125.35c
nama ityabhipūjayet MatsP_99.9f
nama ugrāya lokeśaṃ MatsP_60.25c
nama uṣṇārciṣe yāmye MatsP_98.4c
na madvidho dharmabuddhirhi rājā hy MatsP_41.17c
na manaḥ so 'bhyavārayat MatsP_48.37d
na mantraśastrāgniviṣairaśeṣaiḥ MatsP_23.33b
na manyurvidyate mama MatsP_26.14d
na manyurvidyate mama MatsP_32.5b
na mamāra ca mātaliḥ MatsP_153.192b
na mayāsāditastāta MatsP_48.47a
na martyairabhitaḥ śakyā MatsP_4.4c
namaskāramathākarot MatsP_167.47d
namaskārāntadīpitaiḥ MatsP_74.10d
namaskāreṇa tadvacca MatsP_79.6a
namaskāreṇa pūrvataḥ MatsP_97.6b
namaskāreṇa mantreṇa MatsP_17.70c
namaskāreṇa vinyaset MatsP_62.19f
namaskāreṇa vinyaset MatsP_97.8b
namaskṛtya vṛṣāṅkāya MatsP_154.196a
namaskṛtya svayambhuve MatsP_144.92b
namastathoraḥsthalameva pūjyam MatsP_54.12d
namas tasmai svayambhuve MatsP_1.3d
namaste karavīraka MatsP_95.19d
namaste 'ṅgirasāṃ nātha MatsP_73.10a
namaste jyotiṣāṃ pate MatsP_97.12d
namaste triṣu lokeṣu MatsP_47.166a
namaste dehi māmasmai MatsP_30.31c
namaste namaste varavīryaśāline MatsP_159.17c
namaste paratas triṣu MatsP_47.166b
namaste paramānanda MatsP_95.21c
namaste brahmabījāya MatsP_86.4a
namaste bhṛgunandana MatsP_73.4b
namaste viśvadhāriṇe MatsP_78.3d
namaste viṣṇurūpāya MatsP_102.27a
namaste śambhave punaḥ MatsP_95.21b
namaste śiva sarveśa MatsP_102.28a
namaste samitiṃjaya MatsP_170.26d
namaste sarvatejase MatsP_102.27d
namaste sarvalokānāṃ MatsP_102.12c
namaste sarvalokeśa MatsP_73.4a
namaste sarvalokeśa MatsP_102.29c
namaste sarvavatsala MatsP_102.28b
namaste 'stu mahādeva MatsP_95.20c
namaste 'stu sadācala MatsP_90.7d
namastvandhakaghātine MatsP_132.22d
namasyanniṣṭadevatām MatsP_67.21b
namaḥ kamalahastāya MatsP_78.3c
namaḥ kāntyai namaḥ śriyai MatsP_62.15b
namaḥ kumārāya mahāprabhāya MatsP_159.13a
namaḥ paśupate nātha MatsP_95.21a
namaḥ puṣṭyai namastuṣṭyai MatsP_69.26a
namaḥ puṣṭyai namastuṣṭyai MatsP_70.41a
namaḥ puṣṭyai namastuṣṭyai MatsP_81.16c
namaḥ puṣṭyai namastuṣṭyai MatsP_95.14c
namaḥ prabhāvapraṇatāya te 'stu MatsP_159.17b
namaḥ prasiddhāya mahauṣadhāya MatsP_154.266b
namaḥ śaraṇyāya namo 'guṇāya MatsP_154.262d
namaḥ śivāya śāntāya MatsP_70.39a
namaḥ śivāyāstu nirāmayāya MatsP_154.259a
namaḥ śivāyāstu manomayāya MatsP_154.259b
namaḥ śivāyāstu surārcitāya MatsP_154.259c
namaḥ śivāyetyabhipūjanīyau MatsP_54.10b
namaḥ śivāyetyūrū ca MatsP_99.6c
namaḥ śrīkaṇṭhanāthāyai MatsP_60.26c
namaḥ sadā te bhavasaṅgahartre MatsP_154.264d
namaḥ samastādhvaravanditāya MatsP_57.12a
namaḥ sarvātmane tadvac MatsP_81.11c
namaḥ sarvātmane maulim MatsP_7.18a
namaḥ sarvārthasampade MatsP_70.41b
namaḥ savitre nairṛtye MatsP_98.5a
namaḥ savitre rasanāṃ śaṃkare ca MatsP_55.13c
namaḥ somārdhadhāriṇe MatsP_95.21d
namaḥ stotre mayā hy asmin MatsP_47.167a
na mānuṣāḥ piśācā vā MatsP_161.11c
na mānyamāno mudamādadīta MatsP_39.26a
na māmakāraṇe śaptuṃ MatsP_4.13c
na māmarhasi dharmajña MatsP_26.11c
namāmi sūryasambhūtām MatsP_80.3c
na māṃ tyaktumihārhasi MatsP_13.19d
na māṃ prativicāro 'sti MatsP_154.343c
na māṃ bhajatha dānavāḥ MatsP_47.201d
na māṃ bhajitumarhasi MatsP_48.36b
na māṃ spraṣṭumihārhasi MatsP_140.61f
na mithyā kartumutsahe MatsP_31.18d
na mithyāhaṃ vikrayaṃ vai smarāmi MatsP_42.4a
na muktakeśā tiṣṭheta MatsP_7.42a
na mūrchitāḥ kimiti ca mūrchanātmakāḥ MatsP_154.463d
na mṛtānāṃ gatiḥ śakyā MatsP_141.59a
na me kṛtyamanenāsti MatsP_146.53a
na me vivakṣāsti mahānubhāva MatsP_39.19d
na me vṛthā vyāhṛtameva vākyaṃ MatsP_42.25c
namo ṛṅmaṇḍalāya ca MatsP_98.4d
na mokṣaścāpi lakṣyate MatsP_150.119d
na mokṣyati pure śaram MatsP_139.10d
namogatāstathā śūrā MatsP_134.30a
namo gauryai namo dhiṣṇyai MatsP_62.15a
namo devyai namaḥ śāntyai MatsP_69.25c
namo devyai namaḥ śāntyai MatsP_81.16a
namo dhṛtodagrapatākine namaste MatsP_159.17a
namo 'nanta namo dhātre MatsP_98.8e
namo namaste 'stu manoharāya MatsP_159.16a
namo namaste 'stu raṇotkaṭāya MatsP_159.16b
namo namaḥ kāmasukhapradāya MatsP_57.9a
namo namaḥ kāraṇavāmanāya MatsP_54.17a
namo namaḥ pāpavināśanāya MatsP_97.16a
namo nārāyaṇāyeti MatsP_69.30c
namo nārāyaṇāyeti MatsP_70.40a
namo nārāyaṇāyeti MatsP_99.4c
namo nārāyaṇāyeti MatsP_102.2e
namo nisargāmalabhūṣaṇāya MatsP_154.262b
namo nīlāya vai jaṅghe MatsP_69.25a
namo nṛsiṃhāya ca pūjanīyam MatsP_54.16d
namo bhavānyai kāminyai MatsP_63.11c
namo bhavāya śarvāya MatsP_132.21a
namo bhavāyāstu bhavodbhavāya MatsP_154.260a
namo 'bhipūjyā iti kaiṭabhāreḥ MatsP_54.14b
namo bhīmāya ityevaṃ MatsP_95.22a
namo mandāranāthāya MatsP_79.12a
namo mayūrojjvalavāhanāya MatsP_159.16c
namo raṇe dānavadāraṇāya MatsP_159.14b
namo ratyai nama śriyai MatsP_70.40d
namo 'rdhanārīśaharam MatsP_60.25a
namo lakṣmyai namaḥ śriyai MatsP_69.25d
namo lakṣmyai namaḥ śriyai MatsP_81.16b
namo viśākhāya mahāvratāya MatsP_159.15d
namo viśākhāsu bhujāśca pūjyāḥ MatsP_54.13d
namo viśālāmalalocanāya MatsP_159.15c
namo viṣṇumukhāya vai MatsP_102.27b
namo vihaṃganāthāya MatsP_69.26c
namo 'stu kālāya namaḥ kalāya MatsP_154.261c
namo 'stu keyūradharāya tubhyam MatsP_159.16d
namo 'stu guhyāya guhāya tubhyam MatsP_159.14d
namo 'stu candrāya mukhaṃ ca pūjyaṃ MatsP_57.10a
namo 'stu citrādhvarabhāgabhoktre MatsP_154.264b
namo 'stu jalaśāyine MatsP_81.21d
namo 'stu tubhyaṃ bhagavan MatsP_47.156a
namo 'stu te kālakalātigāya MatsP_154.262a
namo 'stu te gūḍhamahāvratāya MatsP_154.260c
namo 'stu te citraphalaprayoktre MatsP_154.263d
namo 'stu te jñānavarapradāya MatsP_154.261d
namo 'stu te dhvastamanobhavāya MatsP_154.260b
namo 'stu te bāla kṛpāparāya MatsP_159.15b
namo 'stu te bhīmagaṇānugāya MatsP_154.263a
namo 'stu te rāma vighūrṇitākṣa MatsP_54.18d
namo 'stu te 'rkapratimaprabhāya MatsP_159.14c
namo 'stu te ṣaṇmukha kāmarūpa MatsP_159.13d
namo 'stu trailokyabhayāpahāya MatsP_159.15a
namo 'stu divyarūpāya MatsP_132.27c
namo 'stu nānājagatāṃ vidhātre MatsP_154.263c
namo 'stu nānābhuvanādikartre MatsP_154.263b
namo 'stu paramātmane MatsP_74.10b
namo 'stu pāṭalāyai tu MatsP_60.18a
namo 'stu pāśāṅkuśaśūlapadma- MatsP_55.16a
namo 'stu bhaktābhimatapradātre MatsP_154.264c
namo 'stu bhaktyābhimatapradāya MatsP_154.266c
namo 'stu māyāgahanāśrayāya MatsP_154.260d
namo 'stu rāmāya maghāsu nāsā MatsP_54.18a
namo 'stu viśveśvara kalkirūpiṇe MatsP_54.19d
namo 'stu śarvāya namaḥ śivāya MatsP_154.261a
namo 'stu śitikaṇṭhāya MatsP_47.127a
namo 'stu saptāśvadhuraṃdharāya MatsP_55.11d
namo 'stu sarpebhya iti MatsP_93.45a
namo 'stu sarvārtiharāya tubhyam MatsP_154.266d
namo 'stu siddhāya purātanāya MatsP_154.261b
namo 'stvameyāndhakamardakāya MatsP_154.262c
na maulyamādādveśyātaḥ MatsP_92.29c
na yakṣoragarākṣasāḥ MatsP_161.11b
na yajante dvijātayaḥ MatsP_144.38b
na yajñabhāgo rājyaṃ me MatsP_24.45a
nayanā kācidaṅganā MatsP_120.6b
nayanānandahetukaḥ MatsP_154.547b
na yamaḥ krodhamūrchitaḥ MatsP_11.11b
nayāruṇa rathaṃ śīghraṃ MatsP_150.152a
nayiṣyati samāpanam MatsP_154.420b
nayiṣye tvāṃ surottama MatsP_47.97d
na yuktametacchūrāṇāṃ MatsP_150.144a
na yujyante vinā mṛtyuṃ MatsP_148.22a
na yo raśmiṣu lambate MatsP_28.2d
narakatrāṇasaṃśrayāt MatsP_154.155d
narakaṃ ca na paśyati MatsP_107.4d
narakaṃ ca na paśyati MatsP_111.11b
narakaṃ ca vikarmiṇām MatsP_164.20f
narakaṃ tena karmaṇā MatsP_105.20d
narakaṃ tena karmaṇā MatsP_106.9b
narakaḥ kālanābhaśca MatsP_6.27c
narakaḥ pṛthivīsutaḥ MatsP_161.78d
narakātprapitāmahāḥ MatsP_108.17d
narake caiva dehinām MatsP_144.87d
narake vasate ghore MatsP_106.5a
narakeṣvapi pāpakṛt MatsP_160.27d
narako nāma dānavaḥ MatsP_163.82b
narayuktarathe devo MatsP_148.84c
naralokabhavaṃ ca yat MatsP_118.44b
narasiṃhavapuśchannaṃ MatsP_162.1c
narasiṃhasya māhātmyaṃ MatsP_161.1c
narasiṃhopavarṇanam MatsP_53.50d
narasiṃhopavarṇanam MatsP_53.60d
narasiṃho mahābalaḥ MatsP_162.17b
narastārayate sarvān MatsP_106.28c
narastārayate sarvān MatsP_108.10c
narasya kṛtvārdhatanuṃ MatsP_161.37a
narasya tajjahātyasau praśasya kiṃnarānanam MatsP_153.140d
narasya saṃkṛtiḥ putras MatsP_49.36c
narasyāśraddadhānasya MatsP_109.6c
naraṃ cakre gajānanam MatsP_154.502d
naraṃ caiva narottamam MatsP_1.2b
naraḥ pāpātpramucyate MatsP_104.12d
naraḥ pāpātpramucyate MatsP_106.20d
na rāgaścāsya bhavati MatsP_33.18c
na rājate tathā śakra MatsP_154.18c
na rājyaṃ na rathaṃ nāśvaṃ MatsP_33.18a
narāṇāmatha nārīṇām MatsP_62.4c
narāṇāmantarātmasu MatsP_172.49d
narāṇāṃ tatra kīdṛśam MatsP_104.2b
narāṇāṃ puṇyakarmaṇām MatsP_103.25d
nariṣyantasya putro 'bhūc MatsP_12.20a
nariṣyantaḥ karūṣaśca MatsP_11.41c
na rejuśca diśo daśa MatsP_172.18d
na reme 'tha tato brahmā MatsP_171.21a
naro gargaśca vīryavān MatsP_49.36b
na rogī na ca pāpakṛt MatsP_10.29d
na rogo na ca bandhanam MatsP_93.158d
naro dānava vidyate MatsP_156.17b
naro bhaktyā madāśrayaḥ MatsP_154.284d
naro vā yadi vā nārī MatsP_62.34e
nardamāna ivāmbude MatsP_137.9b
nardamānāḥ prayatnena MatsP_151.14c
nardamāne mahāvṛṣe MatsP_134.2b
nardamāno mahābāhuḥ MatsP_136.65c
nardayanto yayustūrṇaṃ MatsP_137.28c
narmadā ca nadī puṇyā MatsP_2.13a
narmadādvārameva ca MatsP_22.24d
narmadā nāma teṣāṃ tu MatsP_15.28a
narmadā nāma viśrutā MatsP_15.25d
narmadā śubhatoyā ca MatsP_163.63a
narmadāṃ nṛpa ekākī MatsP_44.31c
narmadāṃ prāvṛḍuddhatām MatsP_43.32d
narmadāṃ yamunāṃ tathā MatsP_51.13b
narmavādī bhaviṣyāmi MatsP_155.13a
narmaspṛṣṭo janaḥ kila MatsP_155.14d
na lakṣayāmaḥ śailendra MatsP_154.127a
na lakṣmīrjāyate kvacit MatsP_81.26b
nalastu naiṣadhastasmān MatsP_12.52c
nalinīṣu pṛthakpṛthak MatsP_120.11b
nalinī hlādinī caiva MatsP_121.40a
nalinaiḥ puṇḍarīkaiśca MatsP_161.52a
na lokavacanāttathā MatsP_106.22b
na lobho na ca dambho vā MatsP_123.22c
na lobho na parigrahaḥ MatsP_122.101b
nalo vātāpireva ca MatsP_6.26d
nalau dvāv eva vikhyātau MatsP_12.56a
nalvamātramatikramya MatsP_119.4c
nalvamātraṃ susaṃkaṭam MatsP_119.4b
navakavratine kvacit MatsP_95.30b
nava koṭyaḥ prasaṃkhyātā MatsP_124.46a
navagrahamakhaṃ kṛtvā MatsP_93.140c
navagrahamakhaḥ smṛtaḥ MatsP_93.6d
navagrahamakhaḥ smṛtaḥ MatsP_93.91b
navagrahamakhaḥ smṛtaḥ MatsP_93.160d
navagrahamakhātsarvaṃ MatsP_93.107a
navagrahamakhe viprāś MatsP_93.104c
navagrahamakhe sthitaḥ MatsP_93.83b
navatālo bhavettu yaḥ MatsP_145.10d
navatyā ca hutāśanam MatsP_153.177d
nava devyaḥ siṣevire MatsP_23.23d
na vadhyatvaṃ jagāma ha MatsP_146.66b
navanītastanāvubhau MatsP_82.9b
navanītena ratnaiśca MatsP_82.21a
navabhirnataparvabhiḥ MatsP_153.169b
navabhirnavabhirbāṇaiḥ MatsP_153.170c
nava bhedānnibodhata MatsP_114.7d
navamallikayā tathā MatsP_118.26b
navamī kārttikasya ca MatsP_17.4b
navameghapratīkāśāv MatsP_170.5a
navamo vṛtraghātakaḥ MatsP_47.44d
navamyāmekabhaktaṃ tu MatsP_101.27a
nava yāni sahasrāṇi MatsP_142.14a
navayojanasāhasro MatsP_124.7a
navayojanasāhasro MatsP_128.57a
navarāṣṭrā māhiṣikāḥ MatsP_114.47c
nava rudrānupādravat MatsP_153.47b
nava rudrāstato 'dbhutam MatsP_153.44d
navavarṣāṇi bhārate MatsP_114.85d
navavāyasaraktāḍhya- MatsP_93.151a
nava sapta tathāṣṭau vā MatsP_83.37c
nava saptātha vā pañca MatsP_58.8a
navasāhasramucyate MatsP_113.18d
navastimitakānanam MatsP_154.381b
na vastrahīnā nodvignā MatsP_7.43a
navasya navarāṣṭraṃ tu MatsP_48.21c
navaḥ paśuvidhistviṣṭas MatsP_143.12c
navāṅgulapramāṇena MatsP_145.8a
na vācyaṃ paruṣaṃ kvacit MatsP_36.13b
na vāpyalpadhanaḥ kuryāl MatsP_93.112a
navāmbusiktā iva bhūmirāsīt MatsP_139.35d
navāmbhaḥpūritaṃ kṛtvā MatsP_137.18c
navāyā nava eva ca MatsP_48.18b
navārkabimbaṃ vapuṣā viḍambayan MatsP_153.152d
navārkavidyuddyutaye namo 'stute MatsP_159.13c
navārbudaśatatrayam MatsP_60.45f
navārbudasahasraṃ tu MatsP_63.27a
navārbudasahasrāṇi MatsP_82.28a
navā śirīṣamāleva MatsP_153.207c
na vā siddhiṃ vinā yaśaḥ MatsP_175.39b
na vigrahaṃ grahāścakruḥ MatsP_172.48a
na vittaśāṭhyaṃ kurvīta MatsP_56.11a
na vittaśāṭhyaṃ kurvīta MatsP_74.17c
na vittaśāṭhyaṃ kurvīta MatsP_77.12c
na vittaśāṭhyaṃ kurvīta MatsP_95.32c
na vittaśāṭhyaṃ kurvīta MatsP_100.36c
na vittaśāṭhyaṃ puruṣo 'tra kuryāt MatsP_98.12e
na viduḥ soma devāpi MatsP_176.5c
na vidyate nirmalabhūtigauravam MatsP_154.401d
na vidyunmālihananaṃ MatsP_140.20e
na vināśam avāpnuyuḥ MatsP_7.60d
na viyukto bhavedrājan MatsP_60.45e
na virājati candramāḥ MatsP_119.5d
na virūpau na śokārtau MatsP_71.19e
na viśeṣayate yadā MatsP_153.82d
na vihīnaṃ tvayā devi MatsP_66.8c
na vṛddhim agamallokas MatsP_5.4c
na vetsi vā duḥkhamidaṃ prajātmakaṃ MatsP_154.400c
na vedayati tattvataḥ MatsP_164.19d
navograsenasya sutāḥ MatsP_44.74a
na vyathāṃ cakrurāhave MatsP_163.5d
na śaktastvam upoṣitum MatsP_69.19d
na śaknomi tvayā saha MatsP_29.6d
na śakyante krameṇeha MatsP_113.4c
na śakyamanyathā kartuṃ MatsP_47.213c
na śakyaṃ parisaṃkhyātuṃ MatsP_122.36c
na śakyaṃ vaktumuttaram MatsP_34.27d
na śakyāḥ kathituṃ rājan MatsP_104.7c
na śakyāḥ sthāvarāḥ sarve MatsP_44.6a
na śakyo vistarādvaktum MatsP_122.90c
na śakṣyāmaḥ kathaṃcana MatsP_47.89b
na śayāluḥ sadā tiṣṭhed MatsP_7.40c
na śayītottaraśirā MatsP_7.42c
na śaśākātha taddraṣṭuṃ MatsP_11.31a
na śaśākāpacārāya MatsP_23.27c
na śāntigocare lubdhaḥ MatsP_148.67a
na śītā na ca gharmadā MatsP_161.44b
na śuṣkeṇa na cārdreṇa MatsP_161.13c
na śekuravamarditāḥ MatsP_150.173b
na śekuścalitaṃ tatra MatsP_150.111a
na śekuścalituṃ padbhyāṃ MatsP_150.137a
na śekustatra te sthātuṃ MatsP_153.107c
na śekuste viceṣṭitum MatsP_175.10d
na śokaduḥkhadaurgatyaṃ MatsP_82.28c
na śokaphalabhāgbhavet MatsP_99.20b
naśyate deha evātra MatsP_154.182c
naśyanti mānena tamo 'bhibhūtāḥ MatsP_39.23c
naśyanti śatadhā dvijāḥ MatsP_22.47d
na śrutaṃ na ca no dṛṣṭaṃ MatsP_162.4c
na śrutaṃ naiva dṛṣṭaṃ hi MatsP_161.87a
naṣṭacandrārkapavane MatsP_167.22a
naṣṭacandrārkabhuvanaṃ MatsP_106.13a
naṣṭanātheva bhūriśaḥ MatsP_147.1d
naṣṭanātheva bhūriśaḥ MatsP_147.13d
naṣṭaparvatabhūtale MatsP_167.22b
naṣṭaprāyavibhūtikaḥ MatsP_159.27d
naṣṭavarṇāśramāstathā MatsP_47.257d
naṣṭasthāvarajaṅgame MatsP_164.10b
naṣṭaṃ ca labhate punaḥ MatsP_43.52b
naṣṭākāśamahītale MatsP_164.11b
naṣṭānilānale loke MatsP_164.11a
naṣṭārkapavanākāśe MatsP_166.17c
naṣṭe dharme caturthāṃśe MatsP_47.241c
naṣṭe dharme tathā jajñe MatsP_47.12a
naṣṭe dharme punaḥpunaḥ MatsP_47.106b
naṣṭe dharme pratihatā MatsP_144.70a
naṣṭe śrautasmṛte dharme MatsP_144.69a
na sa jāta iti brūṣe MatsP_154.168c
na sa jāto mahādevo MatsP_154.178c
na sa paśyati taṃ ghoraṃ MatsP_106.9a
na sa putraḥ satāṃ mataḥ MatsP_34.20d
na samaṃ vidyate puram MatsP_136.4b
na sa mithyābhiśāpena MatsP_45.34c
na sa rakṣatyadānavān MatsP_25.17b
na sarve 'pi divaukasaḥ MatsP_150.142d
na saṃjvarennāpi hṛṣyetkadācit MatsP_38.7d
na saṃjvarennāpi hṛṣyet kadācit MatsP_38.8d
na saṃtāpaṃ prāpnuyāccāvamānāt MatsP_39.26b
na sā devī jagāma ha MatsP_48.61f
na sādhurna ca satyavāk MatsP_165.16b
na sā nārīti daityo 'sau MatsP_158.2c
na sāmanyat tadā devī MatsP_21.22c
na sā vajrasamākulā MatsP_119.10d
na sāṃprataṃ raṇastyājyas MatsP_153.124a
na sopasthaṃ śucismite MatsP_48.75b
na strīṣu rājan na vivāhakāle MatsP_31.16b
na sthātavyaṃ na gantavyaṃ MatsP_7.38a
na sthāsyatīha durbuddhe MatsP_50.59a
na sthāsyantyasurāśca ye MatsP_47.235b
na spṛśanti ca tā devaṃ MatsP_163.23c
na hanyate bahuvidhavādyaḍambaraṃ prakīrṇavīṇāmurajādi nāma yat MatsP_154.464/b
na hi me balasaṃkhyayā MatsP_48.47d
na hi veda sa tāṃ vidyāṃ MatsP_25.13a
na hi śakyaṃ mayā tubhyaṃ MatsP_47.222a
na hi śakyā daridreṇa MatsP_112.12c
na hiṃsā dharma ucyate MatsP_143.13d
na hiṃsye kratudūṣaṇam MatsP_140.23d
na hīdṛśaṃ jagatkleśam MatsP_167.21c
na hīnataḥ param abhyādadīta MatsP_36.8b
nahuṣasya pravakṣyāmi MatsP_24.49c
na hy ato duṣkaraṃ manye MatsP_28.13a
na hyasya jīvitaṃ dīrghaṃ MatsP_154.362c
na hyeṣa vaḥ samācāro MatsP_167.39a
na hyeṣāṃ vai anantatvād MatsP_154.541c
nākapuṣpotkarāstataḥ MatsP_154.394b
nākapṛṣṭhaśikhaṇḍāstu MatsP_148.87c
nākapṛṣṭhe ca modate MatsP_110.16d
nākamārgapradāyikām MatsP_116.9b
nākampatājau bhagavānpratāpasthitaḥ prakṛtyā himavānivācalaḥ MatsP_162.37/b
nākarotsevituṃ merur MatsP_154.580c
nākavargādayastrayaḥ MatsP_172.48d
nākasadāmadhipāḥ svayamuktaiḥ MatsP_154.475b
nākrośetpraharedapi MatsP_145.45b
nākṣatrāṇyāviśanti ca MatsP_128.43b
nākhyeyaṃ tu kadācana MatsP_105.2d
nāgakesaravṛkṣaiśca MatsP_118.24a
nāgatīrthamavantikā MatsP_22.32d
nāgadvīpastathā saumyo MatsP_114.8c
nāganārīvinoditaiḥ MatsP_153.219d
nāgapāśadharo devaḥ MatsP_67.13a
nāgamyamasyāsti jagattraye 'pi MatsP_100.6a
nāgalokodbhavaṃ divyaṃ MatsP_118.44a
nāgavalyaśca bhāgaśaḥ MatsP_118.25d
nāgavīthir iti smṛtā MatsP_124.55b
nāgavīthī tu yāmijā MatsP_5.18d
nāgavīthyas trayaḥ smṛtāḥ MatsP_124.54d
nāgavīthyuttarā vīthī hy MatsP_124.53a
nāgavīthyuttarās trayaḥ MatsP_124.54b
nāgaśca bahumūlakaḥ MatsP_104.5d
nāgaścairāvataścaiva MatsP_126.15a
nāgaṃ tu nāgādhipateḥ śatākṣaṃ MatsP_140.41a
nāgādhipaṃ vāsukimugravīryaṃ MatsP_8.7a
nāgā babhūvurevaite MatsP_133.33c
nāgābhyāṃ samaveṣṭitam MatsP_133.20b
nāgā yakṣāḥ piśācāśca MatsP_162.8c
nāgāyutabalo mahān MatsP_69.15b
nāgāvasthitavarṣmaṇi MatsP_150.213d
nāgā vidyādharāśca ye MatsP_106.18b
nāgāstejodharāścāpi MatsP_163.59a
nāgāṃstārayate 'pyadhaḥ MatsP_106.51b
nāgāḥ kadrūsutā jñeyāḥ MatsP_146.22c
nāgau takṣakarambhakau MatsP_126.7b
nāgnajityāḥ prajā hi sā MatsP_47.19d
nāṅgarāgādinā hariḥ MatsP_61.23b
nāṅgāreṇa na bhasmanā MatsP_7.40b
nājuhāva sa tāmilām MatsP_11.57b
nāṭyavedasya pāragaḥ MatsP_10.25b
nātiriktā nṛpātmaja MatsP_58.8b
nātiśītāni noṣṇāni MatsP_161.51a
nāto 'dṛśyanta tārakāḥ MatsP_153.164d
nātmano nāśa ucyate MatsP_154.182d
nātra kāryā vicāraṇā MatsP_106.50d
nātra kāryā vicāraṇā MatsP_120.47b
nātho yajñabhujāmasti MatsP_154.335c
nādayantaḥ puro devā MatsP_138.3e
nādaṃ muktvā mahāsvanaḥ MatsP_150.49d
nādharmaścarito rājan MatsP_29.2a
nādharmastripurasthānāṃ MatsP_131.13a
nādhigacchāmyahaṃ nārīṃ MatsP_44.54a
nādhīyate tathā vedān MatsP_144.38a
nādhyavasyati kṛtyānāṃ MatsP_154.199c
nānavimānaviṭapaṃ MatsP_172.27a
nānākaraṇabaddhotthā MatsP_158.28c
nānākavacabhūṣaṇāḥ MatsP_154.535b
nānākāramahāratna- MatsP_154.443c
nānākārābhyupakramāḥ MatsP_154.323d
nānākrīḍāgṛhayutaṃ MatsP_148.40c
nānāgandhasugandhinīm MatsP_120.34b
nānāgandhānvitalatāṃ MatsP_120.34a
nānāgulmalatāvṛtāḥ MatsP_161.65b
nānācandanadigdhāṅgāṃ MatsP_150.70c
nānājanapadākīrṇaṃ MatsP_113.8c
nānājātirmahātanuḥ MatsP_154.180d
nānājātiśubhānanāḥ MatsP_133.26d
nānājātīni sarvaśaḥ MatsP_113.28b
nānātapobhirmunibhir MatsP_154.128a
nānādhāturasasrāva- MatsP_148.8c
nānādhātuvibhūṣitam MatsP_154.301b
nānādhvajasamākulaiḥ MatsP_105.5d
nānānākatarūtphulla- MatsP_159.36a
nānāpakṣigaṇākīrṇaṃ MatsP_154.303a
nānāpārśveṣu saṃsthitāḥ MatsP_113.43d
nānāpuṣpadharā latāḥ MatsP_161.55d
nānāpuṣpaphalopetā MatsP_161.67a
nānāpuṣpalatājālaṃ MatsP_154.227c
nānāpuṣpasamākīrṇaṃ MatsP_154.306a
nānāpuṣpasrajojjvalaḥ MatsP_148.53d
nānāprasravaṇopetaṃ MatsP_148.10a
nānāpraharaṇodyataḥ MatsP_150.31b
nānāpraharaṇodyatāḥ MatsP_175.2b
nānāprākāratoraṇaiḥ MatsP_153.84b
nānāprāṇimahāravam MatsP_148.92b
nānāphalayutaṃ tadvad MatsP_7.11a
nānāphalasamāyuktau MatsP_82.10c
nānāphalālī ca samantataḥ syān MatsP_83.18c
nānābandijanastutāḥ MatsP_148.57b
nānābhakṣyaphalairyuktaṃ MatsP_61.45e
nānābhakṣyasamopetaṃ MatsP_7.12a
nānābhakṣyairviśeṣataḥ MatsP_17.29d
nānābharaṇapūrṇāṅgī MatsP_157.14c
nānābharaṇabhūṣaṇaiḥ MatsP_18.13d
nānābhāvā bahavo jīvaloke MatsP_38.6a
nānābhogarasaṃ bhavet MatsP_19.9d
nānāmaṅgalasaṃdohān MatsP_154.427c
nānāmāṇikyakusumaiḥ MatsP_119.8a
nānāmālyavibhūṣaṇāḥ MatsP_148.56d
nānāmṛgagaṇākīrṇaṃ MatsP_154.302a
nānāyudhapraharaṇā MatsP_148.44c
nānāratnagṛhāṇi ca MatsP_70.16b
nānāratnadyutilasac- MatsP_154.585a
nānāratnamayāni tu MatsP_154.488b
nānāratnamayaiḥ śṛṅgaiḥ MatsP_121.1c
nānāratnayutāni ca MatsP_130.26b
nānāratnasamanvitāḥ MatsP_2.34f
nānāratnairupacitā MatsP_119.11a
nānārūpadharāścaiva MatsP_125.14a
nānārūpaprayojanaiḥ MatsP_51.46b
nānārūpasamudbhavam MatsP_154.358b
nānārūpaṃ tadābhavat MatsP_150.98d
nānārūpāṇi saṃyuge MatsP_151.30d
nānārūpān patatriṇaḥ MatsP_118.46b
nānārūpā mahaujasaḥ MatsP_6.15d
nānārūpāsu jātīnāṃ MatsP_141.74a
nānārūpairupakṛtāṃ MatsP_161.45a
nānāvarṇasugandhinīm MatsP_116.14d
nānāvarṇaḥ sa pārśveṣu MatsP_113.38a
nānāvarṇena kārayet MatsP_64.12d
nānāvarṇaiḥ samaḥ pārśvaiḥ MatsP_113.13c
nānāvarṇaiḥ sugandhibhiḥ MatsP_118.37d
nānāvādyanināditām MatsP_159.37b
nānāvādyaparispandāś MatsP_148.57c
nānāvādyapuraḥsarāḥ MatsP_120.32d
nānāvādyaravapriyāḥ MatsP_154.541b
nānāvādyānyanekaśaḥ MatsP_138.5d
nānāvāhanagāminaḥ MatsP_148.55d
nānāvikhyātapauruṣāḥ MatsP_154.538b
nānāvicitraśayanāṃ MatsP_120.34c
nānāvidhajalāśayam MatsP_148.10b
nānāvidhaphalānvitam MatsP_154.306b
nānāvidhamṛgānanāḥ MatsP_154.532d
nānāvidhāyudhāścitrā MatsP_153.26c
nānāvidhaistathā puṣpaiḥ MatsP_119.42a
nānāvidhottarāsaṅgā MatsP_148.56c
nānāvihaganāditam MatsP_158.38b
nānāvihaṅgavadanā MatsP_154.532c
nānāvyālavibhūṣaṇāḥ MatsP_154.534d
nānāśastrāstrapāṇayaḥ MatsP_150.104b
nānāśastrāstrapāragāḥ MatsP_148.44d
nānāśauryakathāsaktās MatsP_148.58a
nānāścaryaguṇādhāro MatsP_154.545c
nānāścaryaguṇopetaṃ MatsP_148.80c
nānāścaryasvarūpiṇi MatsP_154.367b
nānāsambhāravistarāḥ MatsP_112.13b
nānāsāyakavṛṣṭibhiḥ MatsP_150.63b
nānāsugandhigandhāḍhyā MatsP_148.57a
nānāsthānakanartakāḥ MatsP_154.536b
nānāhāravihāriṇaḥ MatsP_154.539f
nānuvācyaṃ tu kasyacit MatsP_47.124b
nānauṣadhividīpitam MatsP_148.8b
nāntarā bhojanaṃ kuryād MatsP_66.12c
nāndīśabdānupūrvakaḥ MatsP_17.69b
nānyatkaliyuge ghore MatsP_106.58c
nānyatra kukṣermama bhedanācca MatsP_25.52c
nānyathā bhavitā śubhe MatsP_48.73b
nānyadasti parāyaṇam MatsP_29.9d
nānyaḥ kaścana vidyate MatsP_25.18d
nānyaḥ kaścidṛte tvayā MatsP_25.17d
nānyo me rocate varaḥ MatsP_148.21b
nāpaśyadvāmapārśve tu MatsP_156.35c
nāpi cukṣubhire 'rṇavāḥ MatsP_172.49b
nābrāhmaṇaḥ kṛpaṇo jātu jīved MatsP_41.12a
nābhāga iti viśrutaḥ MatsP_12.45b
nābhāgasyāmbarīṣastu MatsP_12.20c
nābhāgasyāmbarīṣo 'bhūt MatsP_12.45c
nābhāti madanojjhitā MatsP_154.450d
nābhijānāmi tatte 'haṃ MatsP_29.15c
nābhideśakarasthitam MatsP_119.32d
nābhideśe gajāsuraḥ MatsP_153.44b
nābhibhāṣanti pūjitāḥ MatsP_131.42b
nābhimūlaniveśitam MatsP_154.233b
nābhiśāpaṃ kadācana MatsP_36.13d
nābhiṃ ca padmanābhāya MatsP_81.8a
nābhiṃ saukhyasamudrāya MatsP_70.36a
nābhiḥ śaśāṅkāya namo 'bhipūjyā MatsP_57.9d
nābhībandhanasambhūto MatsP_113.14a
nābhūt kaścit tadā duḥkhī MatsP_160.27c
nābhau jātaṃ janārdana MatsP_164.4d
nābhyanandata tānrājā MatsP_32.17a
nābhyeti rogaṃ na ca śokaduḥkhaṃ MatsP_55.31c
nāmagotrakāladeśā MatsP_19.5c
nāma gotraṃ pitṝṇāṃ tu MatsP_19.4a
nāmagotrānukīrtanaiḥ MatsP_16.38b
nāmagotreṇa mānavaḥ MatsP_17.47b
nāmagotre tataḥ procya MatsP_167.47a
nāmaṅgalyāṃ vadedvācaṃ MatsP_7.43c
nāmataścaiva tānnṛpān MatsP_50.69d
nāmataścaiva tānnṛpān MatsP_50.76f
nāmatastāni vakṣyāmi MatsP_22.3c
nāmatastāni vakṣyāmi MatsP_53.12a
nāmatastānnibodhata MatsP_24.33b
nāmatastānnibodhata MatsP_43.6d
nāmatastu nibodhata MatsP_122.84b
nāmatastu samāsena MatsP_47.42a
nāmataḥ karmataścaite MatsP_21.3c
nāmataḥ karmatastasya MatsP_20.2c
nāmataḥ karmataḥ sarvāñ MatsP_20.17c
nāmanirvṛttikāraṇam MatsP_145.82b
nāmabhir indujaṭaṃ nijasevā- MatsP_154.475c
nāma yadrājaputrīyaṃ MatsP_24.3a
nāma vratamihottamam MatsP_57.3b
nāmasaṃkīrtanādapi MatsP_104.12b
nāmasaṃkīrtanādapi MatsP_106.20b
nāmāni ca narādhipa MatsP_82.17d
nāmāvaśeṣaṃ tripuraṃ prajajñe MatsP_140.74c
nāmāṣṭaśatamuttamam MatsP_13.53b
nāmnā kaceti vikhyātaṃ MatsP_25.22c
nāmnā kalyāṇasaptamīm MatsP_74.2b
nāmnā kimpuruṣaṃ smṛtam MatsP_113.29b
nāmnā gatabhayaṃ nāma MatsP_122.21a
nāmnā ca lāvaṇyavatī babhūva MatsP_100.6e
nāmnā ca loke vikhyātām MatsP_64.1c
nāmnā cāsītpurūravāḥ MatsP_115.10b
nāmnā chāyeti bhāminī MatsP_11.5d
nāmnā jayadrathaṃ nāma MatsP_48.101c
nāmnā tu phalasaptamīm MatsP_76.1b
nāmnā tu mānasāḥ sarve MatsP_15.12c
nāmnā te vai jayā nāma MatsP_121.70c
nāmnā dharmaṃ sa sṛṣṭavān MatsP_171.26d
nāmnā puṣkarasaṃjñitaḥ MatsP_169.15d
nāmnā pramatirucyate MatsP_144.51b
nāmnā mandārasaptamīm MatsP_79.1d
nāmnāmaṣṭaśataṃ yastu MatsP_13.56c
nāmnā lokeṣu vikhyātas MatsP_100.1c
nāmnā varṣamilāvṛtam MatsP_114.69b
nāmnā śaravaṇaṃ mahat MatsP_11.44d
nāmnā śivacaturdaśī MatsP_95.5d
nāmnā śauṇḍo 'bhavattadā MatsP_92.24b
nāmnā sa tu vidūrathaḥ MatsP_44.40b
nāmnā satyavatī loke MatsP_14.19a
nāmnā sarvasukhaṃ tu tat MatsP_123.7b
nāmnā sarvasukho nāma MatsP_122.95a
nāmnāsāv uddhavaḥ smṛtaḥ MatsP_46.23b
nāmnā sudharmāṇam arātiketum MatsP_8.9d
nāmnāṃ sahasreṇa tadā MatsP_119.39c
nāyajvā nāsahasradaḥ MatsP_44.68d
nāyaṃ dharmo hyadharmo 'yaṃ MatsP_143.13c
nārakāṇāmapi tadā MatsP_154.98a
nāradaścātra bhagavān MatsP_134.4c
nāradasya ca kaumāraṃ MatsP_122.22c
nāradasya ca dhīmataḥ MatsP_54.2b
nāradaṃ tu himācalaḥ MatsP_154.196d
nāradaṃ devasaṃmatam MatsP_154.111d
nāradaṃ pūjayāmāsur MatsP_134.6c
nāradaṃ pratyuvācātha MatsP_154.147c
nāradaḥ kuśalaṃ devam MatsP_154.115a
nāradaḥ prāha haryaśvān MatsP_5.5c
nāradaḥ sukhamāsīnaḥ MatsP_134.7c
nāradātsarvameva hi MatsP_154.195b
nāradīyaṃ taducyate MatsP_53.23d
nārade tu munau yāte MatsP_134.25a
nārade nāradodbhave MatsP_134.8b
nārade sādaraṃ girā MatsP_154.131b
nārado devacoditaḥ MatsP_154.175f
nārado nāma caivokto MatsP_122.11a
nārado 'nugatānprāha MatsP_5.9c
nārado 'pi jagāmāśu MatsP_112.21c
nārado 'pi hi śuśrūṣur MatsP_95.4c
nārado 'py acirād abhūt MatsP_3.8b
nārado 'bhyagamatpunaḥ MatsP_135.1b
nārado 'bhyāśamāgataḥ MatsP_70.20d
nārasiṃhamataḥ param MatsP_22.42d
nārasiṃhamidaṃ vapuḥ MatsP_162.4d
nārasiṃhamidaṃ vapuḥ MatsP_163.97b
nārasiṃhamihocyate MatsP_53.60f
nārasiṃhaṃ mumoca ha MatsP_153.114d
nārasiṃhaṃ vapurdevaḥ MatsP_163.106a
nārasiṃhena pātitaḥ MatsP_47.46b
nārasiṃhena vapuṣā MatsP_161.37c
nārācapaṅktiḥ siṃhasya MatsP_163.15a
nārāyaṇa iti khyātaḥ MatsP_2.27e
nārāyaṇa iti smṛtaḥ MatsP_1.3b
nārāyaṇapadatrayam MatsP_139.12d
nārāyaṇapadaṃ vrajet MatsP_22.16b
nārāyaṇaparāyaṇaḥ MatsP_71.18d
nārāyaṇamakalmaṣam MatsP_24.36b
nārāyaṇamayastathā MatsP_171.10b
nārāyaṇa mahābhāga MatsP_161.30a
nārāyaṇamahārṇavam MatsP_172.37b
nārāyaṇaśca bhagavān MatsP_171.19c
nārāyaṇasamājñātaṃ MatsP_170.8a
nārāyaṇasamudbhūtaṃ MatsP_169.3c
nārāyaṇasya yaśasaḥ MatsP_164.15a
nārāyaṇaṃ ca saptatyā MatsP_153.177c
nārāyaṇaṃ namaskṛtya MatsP_1.2a
nārāyaṇātmakāḥ sarve MatsP_12.50a
nārāyaṇāstramaindraṃ ca MatsP_162.26c
nārāyaṇāstraṃ grasano gṛhītvā MatsP_151.31a
nārāyaṇāstraṃ prayato MatsP_153.126c
nārāyaṇāstraṃ balavān MatsP_150.204a
nārāyaṇī supārśve tu MatsP_13.35a
nārāyaṇo hyanantātmā MatsP_172.3c
nārī kamalalocane MatsP_158.1d
nārīcittaprasādakam MatsP_154.417d
nārī cedatha saṃyatā MatsP_62.7d
nārīṇāṃ ca sukhapradam MatsP_101.28f
nārīṇāṃ pārvatī yathā MatsP_85.6b
nārīṇāṃ labhate śatam MatsP_106.41b
nārībhiśca yathāśaktyā MatsP_96.22a
nārībhiśca śivena ca MatsP_83.30b
nārībhiḥ satataṃ remur MatsP_131.9c
nārībhiḥ saptasaṃkhyābhir MatsP_68.25a
nārīmutpādayāmāsa MatsP_11.5a
nārīmutpādayāmāsa MatsP_61.24e
nārī yābhartṛkākasmāt MatsP_154.18a
nārī vā kiṃ na vindati MatsP_60.12d
nārī vā kurute yā tu MatsP_62.38a
nārī vā kurute yā tu MatsP_63.28a
nārī vā kurute yā tu MatsP_64.25a
nārī vā kurute yā tu MatsP_66.17c
nārī vā kurute yā tu MatsP_82.29a
nārī vā kurute vāpi MatsP_60.47a
nārī vā rohiṇī candra- MatsP_57.27a
nārī vā vidhavā brahman MatsP_71.19c
nārī vā vidhavā sarva- MatsP_54.5a
nārīsahasrairabhito 'bhinandyā MatsP_100.6d
nāruntudaḥ syānna nṛśaṃsavādī MatsP_36.8a
nārthaśāstrasya cādaraḥ MatsP_10.32d
nārhasi tvaṃ mahābhāga MatsP_48.72a
nārhasyenamupādātuṃ MatsP_140.64c
nālabdhasaṃśrayaḥ śakro MatsP_159.29c
nālamekasya tatsarvam MatsP_34.11c
nālpasnehapradīpitāḥ MatsP_139.19d
nāvakāśa iha dvayoḥ MatsP_49.22d
nāvadyaṃ na mṛṣāvādaṃ MatsP_29.8a
nāvayoḥ paramaṃ loke MatsP_170.14a
nāvekṣante varṣapūgānanekān MatsP_39.7d
nāveśaṃ samapadyata MatsP_154.245d
nāśaknuvanvārayituṃ pracaṇḍaṃ MatsP_151.35c
nāśaknuvaṃste manasāpi ceṣṭituṃ MatsP_135.67c
nāśaknodabhivīkṣitum MatsP_167.33d
nāśayāmāsa dānavaḥ MatsP_153.172d
nāśaśālī mahāśaraḥ MatsP_154.243d
nāśāyālamiyaṃ puṇyā MatsP_80.12c
nāśucirnāpyavidvān hi MatsP_44.69a
nāśuciḥ syātkadācana MatsP_7.42b
nāsatyavādī nātejā MatsP_44.68c
nāsatyau nāsikāgrataḥ MatsP_11.37b
nāsasādāntakaṃ raṇe MatsP_150.27b
nāsā ca nāthāya vanauṣadhīnām MatsP_57.11a
nāsādhavaḥ sādhubuddhiṃ labhante MatsP_39.26d
nāsādhyaṃ hi tapasyataḥ MatsP_154.289b
nāsāpuṭābhyāmutsṛṣṭaṃ MatsP_11.36a
nāsābhipūjyā ca punarvasau ca MatsP_55.13d
nāsāmaśokanidhaye MatsP_81.10a
nāsikāgraṃ sulocanaiḥ MatsP_154.231b
nāsikā ca yathākramam MatsP_3.19b
nāsuraiḥ pratipannaṃ tat MatsP_24.40c
nāstameti na vodayam MatsP_127.25b
nāstikā brahmabhaktā vā MatsP_165.16c
nāsti gaṅgāsamā gatiḥ MatsP_106.55d
nāsti me tapasānena MatsP_175.68c
nāsti yajñasamo ripuḥ MatsP_93.111d
nāsti yogaṃ vinā siddhir MatsP_175.39a
nāsti loke yaśomūlaṃ MatsP_175.39c
nāstīdṛśaṃ saṃvananaṃ MatsP_36.12a
nāstyatrāvasaro devā MatsP_158.30a
nāstyadeyaṃ mayā hi vaḥ MatsP_133.2d
nāstyasādhyaṃ tavādhunā MatsP_148.16b
nāstyasyāviditaṃ bhuvi MatsP_137.17b
nāstrāṇyādātumeva ca MatsP_150.137b
nāsmadvidho 'brāhmaṇo brahmavicca MatsP_41.11a
nāsmākaṃ vidyate tāta MatsP_48.49a
nāhamanyāyataḥ kāmam MatsP_32.4a
nāhaṃ tānvai pratigantā narendra MatsP_42.5c
nāhaṃ devamanuṣyeṣu MatsP_37.2a
nāhaṃ nindāparastava MatsP_155.11b
nāhaṃ pūṣṇo 'pi daśanā MatsP_155.7a
nāhaṃ bibhemi devānāṃ MatsP_134.13a
nāhaṃ bhadrāḥ kilecchāmi MatsP_154.368a
nāhaṃ mṛṣā vadāmyetaj MatsP_32.38a
nāhaṃ varāṅgane duṣṭaḥ MatsP_146.70a
nāhuṣādya bhajasva mām MatsP_30.19d
nāhuṣiḥ prekṣamāṇo hi MatsP_27.15a
nāhuṣo rūpanāśinīm MatsP_24.57d
nikaṭe so 'bhyapṛcchata MatsP_154.278d
nikāmaṃ darśanaṃ dattvā MatsP_47.169c
nikāyena vinirmitā MatsP_1.30b
nikuñjeṣu vidyādharairgītaśīlaḥ MatsP_154.577e
nikuntaḥ śakraśatrujit MatsP_44.79d
nikumbhanābho gurvakṣaḥ MatsP_6.11c
nikṛṣṭe 'pyupaveśitāḥ MatsP_154.39b
nikṛṣya jaghnuranyonyam MatsP_135.29c
nikhanyate vāpi nikṛṣyate vā MatsP_39.17b
nikhilena vadasva tat MatsP_48.31d
nigadankarṇakuṇḍalaḥ MatsP_11.56b
nigaditā bhuvanairiti caṇḍikā MatsP_158.16a
nigīrṇatvācca girayaḥ MatsP_123.36a
nigṛhṇāti hayaṃ yathā MatsP_28.2b
nigrāhya grasanaḥ senāṃ MatsP_150.32c
nighṛṣṭacaraṇo 'rihā MatsP_154.334d
nighnaputrāv ubhau jātāv MatsP_12.47c
nighnastasya suto 'bhavat MatsP_12.47b
nighnasyāpi tu dvau sutau MatsP_45.3b
nicakarta ca vāhanam MatsP_153.193d
nijagādedam ariṃdamo 'tiharṣāt MatsP_138.49d
nijaghnurvividhairastrais MatsP_150.221c
nijaghnuḥ parvataghnāya MatsP_140.7c
nijaghne tārakāsuram MatsP_146.11b
nijaghne sarvabhūtāni MatsP_144.61c
nijarakṣārtham eva ca MatsP_25.31d
nitambabhāgeṣvapi rājataḥ syāt MatsP_83.16b
nitambo 'tra hiraṇmayaḥ MatsP_91.5b
nitamborughanastanīm MatsP_158.22b
nityapuṣpaphaladrumāḥ MatsP_161.48b
nityapuṣpaphalopetaḥ MatsP_114.74c
nityamārādhayiṣyaṃstāṃ MatsP_25.27a
nityamārādhitaḥ śrīmān MatsP_154.580a
nityam indravadhodyataḥ MatsP_47.48d
nityameva yathānalaḥ MatsP_140.77d
nityamevābhivarṣanti MatsP_118.68c
nityamevopaśobhitāḥ MatsP_43.22d
nityaṃ gīrbhirudīryate MatsP_174.29d
nityaṃ japasva juhvasva MatsP_112.7c
nityaṃ tāvatpravakṣyāmi MatsP_16.5c
nityaṃ triṣavaṇasnāyī MatsP_119.42c
nityaṃ trailokyadarśinam MatsP_103.24b
nityaṃ tvidaṃ pāpaharaṃ ca puṃsām MatsP_53.74d
nityaṃ nīlaśikhaṇḍāya MatsP_132.24c
nityaṃ naimittikaṃ kāmyaṃ MatsP_16.5a
nityaṃ puṣpaphalopetaḥ MatsP_122.47c
nityaṃ pramuditā lokā MatsP_10.30c
nityaṃ māṅgalyatatparā MatsP_7.44b
nityaṃ muditamānasaḥ MatsP_113.52b
nityaṃ muditamānasāḥ MatsP_113.65b
nityaṃ muditamānasāḥ MatsP_113.76d
nityaṃ muditamānasāḥ MatsP_114.65b
nityaṃ randhrānvavekṣiṇā MatsP_155.31d
nityaṃ śakreṇa sevitām MatsP_116.1d
nityaṃ śabdamayaṃ puṇyaṃ MatsP_3.3c
nityaṃ śailādhirājasya MatsP_156.4a
nityaṃ sevitakaṃdaraḥ MatsP_163.84b
nityātaptaśilājātaṃ MatsP_119.2a
nityāya cātmaliṅgāya MatsP_47.165a
nityāya śāśvatāya ca MatsP_47.143b
nityārkatāpaviṣamair MatsP_117.18c
nidadhuste matīḥ svayam MatsP_131.10d
nidadhyuste dvijottamāḥ MatsP_67.20b
nideśasthāyinaścāpi MatsP_47.37c
nideśasthāyinastasya MatsP_47.29c
nidrābharasamākrāntā MatsP_7.54a
nidrābhūtopacārike MatsP_154.91d
nidhanenopacāryo vaḥ MatsP_70.30c
nidhānamamṛtasya ca MatsP_174.26d
nidhāya kalaśopari MatsP_79.11b
nidhāya darbhānvidhivad MatsP_17.46a
nidhāya padmaṃ puruṣaṃ ca dadyāt MatsP_97.14d
nidhāya pariṣecayet MatsP_17.27d
nidhāya piṇḍam ekaikaṃ MatsP_16.37c
nidhiraśvo gajastathā MatsP_142.63b
nidhireṣa viśoṣyatām MatsP_61.8d
nidhirvaiśravaṇālaye MatsP_13.50b
nidhiṃ nidhīnāṃ varadaṃ varāṇāṃ MatsP_25.59a
nidhīnāmadhipaḥ prabhuḥ MatsP_174.16d
nidhūtasattvaṃ śatrughnaṃ MatsP_46.24c
ninayedatha darbheṣu MatsP_16.38a
ninedurvādayantaśca MatsP_138.5c
nindānyānguṇino janān MatsP_155.21b
ninditā cāpyaninditā MatsP_155.30b
ninditenaiti vikriyām MatsP_155.14b
nipatantyarṇavajale MatsP_138.15e
nipatantyarṇavajale MatsP_140.65c
nipatantyo 'niśaṃ bhuvi MatsP_163.23d
nipapāta rathopasthe MatsP_150.85c
nipapātātivegenā- MatsP_153.95c
nipapātāsya mūrdhani MatsP_153.66d
nipātyante nagottame MatsP_163.78b
nipātyamānā yudhi vajrasaṃnibhāḥ MatsP_140.43d
nipīḍya tasthau mahatā balena MatsP_138.23c
nipeturamitaujasaḥ MatsP_163.54d
nipetururvyāṃ ghanapāvakābhau MatsP_152.34d
nipeturbhuvi śīkarāḥ MatsP_92.11b
nipeturmlecchajātayaḥ MatsP_10.7d
nipeturye dharaṇyāṃ tu MatsP_77.13c
nipetuśca sahasraśaḥ MatsP_153.52b
nipetuste dharātale MatsP_136.39d
nipetuḥ khagatānyapi MatsP_172.16b
nibaddhā vātaraśmibhiḥ MatsP_127.12d
nibaddhoragabhūṣaṇam MatsP_154.233d
nibodhadhvaṃ prabhāṣitam MatsP_139.2b
nibodhadhvaṃ sumanaso MatsP_131.32c
nibhṛtaḥ krīḍatītyuktā MatsP_158.30c
nimagnā lavaṇāmbudhim MatsP_121.73b
nimantritānhi pitara MatsP_16.18a
nimittametadvikhyātaṃ MatsP_157.3a
nimittāni ca duṣṭāni MatsP_159.30c
nimitteṣu ca sarveṣu hy MatsP_105.15c
nimimuddiśya dānavam MatsP_151.19d
nimirabhyapatattūrṇaṃ MatsP_153.55a
nimirnāma saha strībhiḥ MatsP_61.32a
nimirnirbhayapauruṣaḥ MatsP_153.61d
nimirbhallena dānavaḥ MatsP_151.15b
nimirmattairmahāgajaiḥ MatsP_148.51d
nimiśca niṣpeṣṭumiyeṣa viṣṇum MatsP_152.33b
nimiṃ ca kṛmilaṃ caiva MatsP_44.50c
nimiṃ cāpi parāṅmukham MatsP_153.69d
nimiṃ vakṣasyatāḍayat MatsP_153.60d
nimiṃ vivyādha viṃśatyā MatsP_151.12a
nimiḥ śatena bāṇānāṃ MatsP_150.223a
nimīlitavilocanaḥ MatsP_148.62b
nimeṣatulyakālāni MatsP_142.3e
nimeṣaścānukarṣo 'sya MatsP_125.45c
nimeṣāḥ syuśca lokānāṃ MatsP_61.35c
nimbā aśvatthatindukāḥ MatsP_161.60d
nimrocantī ca te ubhe MatsP_126.11d
niyacchatyāpo meghebhyaḥ MatsP_125.33a
niyataṃ sujayo bhavet MatsP_154.220b
niyataḥ saṃyatendriyaḥ MatsP_106.40b
niyatā nagarājajā MatsP_154.300d
niyatā nātra saṃśayaḥ MatsP_154.84d
niyatā lokabhāvinī MatsP_154.512f
niyamavratacāriṇam MatsP_25.29b
niyamavratapradhānau MatsP_44.78c
niyamaṃ krūramicchasi MatsP_147.6b
niyamaṃ tīrthameva ca MatsP_103.8d
niyame varta he devi MatsP_146.27a
niyamaiḥ kṣetrasevanaiḥ MatsP_154.525b
niyamaiḥ śoṣaye tanum MatsP_154.290d
niyāmitāḥ prayayuratīva harṣitāś MatsP_154.465c
niyutāni ca viṃśatiḥ MatsP_47.57d
niyutāni daśa dve ca MatsP_142.24c
niyutānyadhikāni ca MatsP_47.56b
niyunakṣi śubhavrate MatsP_26.12b
niyogo nānupālitaḥ MatsP_34.20b
niramitrastu nākuliḥ MatsP_50.55d
niramitrāttu kṣemakaḥ MatsP_50.87d
nirayeṣviva nirmagnāḥ MatsP_136.37c
nirargalāni vṛttāni MatsP_43.20c
nirasyamānā devaiśca MatsP_47.232c
nirākāśe toyamaye MatsP_168.3c
nirākṛtaṃ tamālokya MatsP_151.21c
nirākrandāḥ suduḥkhitāḥ MatsP_47.256d
nirādhārāśca ye jīvā MatsP_102.15c
nirādhārāśca sarvaśaḥ MatsP_47.232b
nirālokastataḥ param MatsP_123.47d
nirālokastataḥ param MatsP_124.83d
nirālokastvalokatā MatsP_124.84b
nirāse madanasthityā MatsP_154.239a
nirāhāratvameva ca MatsP_145.42b
nirāhārasya yatphalam MatsP_147.7b
nirāhāraḥ pañcatapāḥ MatsP_148.11a
nirāhārā tapo ghoraṃ MatsP_146.62c
nirāhārā śataṃ sābhūt MatsP_154.309a
nirāhārāḥ sarvagāśca MatsP_114.55c
nirāhāro ghoratapās MatsP_146.60c
nirindhanāmagnimayīṃ MatsP_175.69c
nirīkṣante parasparam MatsP_149.12b
nirīkṣya netrairamalaiḥ sureśāñ MatsP_159.18e
niruktavacanaiścaiva MatsP_114.6a
niruktaṃ tu pravakṣyāmi MatsP_109.25e
nirutsāhaṃ raṇe tasmin MatsP_153.50a
nirutsāhā bhaviṣyanti MatsP_137.20c
nirutsiktās tapoyuktāḥ MatsP_47.79c
niruddhapavanairdeśair MatsP_117.11a
niruddhā gajarājāno MatsP_135.27c
nirudvāsyeha nirvapet MatsP_16.57d
nirupākhyāya mitrāya MatsP_47.162c
nirūṣmā na prakāśate MatsP_128.9d
nirṛtiścaiva śaṃbhurvai MatsP_171.38c
nirṛtiṃ varuṇaṃ caiva MatsP_150.131c
nirgacchanti puro daityāḥ MatsP_135.9a
nirgacchanmantrisahitaḥ MatsP_21.27a
nirgatāḥ kupitāstūrṇaṃ MatsP_135.26c
nirgatena puro muniḥ MatsP_154.120d
nirguṇāya guṇajñāya MatsP_47.162a
nirguṇḍībhirharidrumaiḥ MatsP_118.5b
nirghṛṇatvaṃ kapālitvād MatsP_155.23e
nirjagāma mukhātkrodhaḥ MatsP_157.4c
nirjagāma himādrijā MatsP_155.24b
nirjitaśca bṛhaspate MatsP_24.45b
nirjitaḥ sa tu saṃgrāme MatsP_129.4a
nirjitāmarasundarī MatsP_92.19d
nirjitāstāḍitāścaiva MatsP_129.17a
nirjitya baddhvā cānīya MatsP_43.38a
nirjīvitaṃ yamaṃ dṛṣṭvā MatsP_150.49a
nirdagdhuṃ tapatāṃ śreṣṭha MatsP_44.6c
nirdagdheṣu ca lokeṣu MatsP_53.5a
nirdagdheṣu tatastena MatsP_61.4a
nirdayā iva pātitāḥ MatsP_136.37b
nirdayau tau nijaghnatuḥ MatsP_150.46b
nirdahanti jagatsarvaṃ MatsP_106.12c
nirdahantī tadātmānaṃ MatsP_13.16c
nirdahantyavamānitāḥ MatsP_93.80d
nirdahanniva pāvakam MatsP_61.13d
nirdahansarvabhūtāni MatsP_175.52c
nirdiṣṭamiha tattvataḥ MatsP_124.52d
nirdrumo nirdrumācalaḥ MatsP_137.18b
nirdvaṃdvā nirabhīmānā MatsP_124.96a
nirdhano durbhago mūrkhaḥ MatsP_154.166a
nirdharmaṃ vīkṣya bhūtalam MatsP_10.11d
nirdhāvantastu te daityāḥ MatsP_135.27a
nirdhūte meghamaṇḍale MatsP_153.106b
nirdhautakaladhautaṃ ca MatsP_154.516a
nirbadhya tu jaṭājūṭaṃ MatsP_154.257c
nirbibhedābhijātasya MatsP_150.84c
nirbhayā balino yuddhe MatsP_153.45c
nirbhayo bhīmadarśanaḥ MatsP_159.24d
nirbharāpānagoṣṭhīṣu MatsP_70.4a
nirbhartsya cainaṃ ruddhvā ca MatsP_48.54c
nirbhinnāṅgaisturaṃgaistu MatsP_150.186c
nirmathya pāṇinā pāṇiṃ MatsP_152.26a
nirmathyaḥ pavamāno 'gnir MatsP_51.3c
nirmathyo 'gniḥ sa ucyate MatsP_51.11b
nirmanuṣyāśramaṃ jagat MatsP_132.9d
nirmame dānavendreśaḥ MatsP_150.148c
nirmaryādamayudhyanta MatsP_152.1c
nirmaryādā nirānandā MatsP_144.69c
nirmalaḥ svargamāpnuyāt MatsP_110.15d
nirmalāyomayīṃ gurvīm MatsP_150.71a
nirmalāyomayai raṇe MatsP_153.40d
nirmalāyovibhūṣaṇāḥ MatsP_148.88d
nirmāṃsāśca tato jātāḥ MatsP_129.10a
nirmitaṃ tapasātriṇā MatsP_119.25b
nirmitaḥ ko vadhe cābhūt MatsP_146.14a
nirmitā daivatais tribhiḥ MatsP_111.13d
nirmitā yena śrāvastī MatsP_12.30c
nirmitāstatra cātyartham MatsP_118.61c
nirmitāṃ maṇḍalākṛtim MatsP_128.60d
nirmite tripure durge MatsP_131.1a
nirmuktairiva pannagaiḥ MatsP_174.32d
nirmucyamānayormadhye MatsP_141.47a
nirmṛtyutvamahaṃ vṛṇe MatsP_156.16d
nirmoho 'tha prakāśakaḥ MatsP_9.21d
niryatnāścāsuraiḥ kṛtāḥ MatsP_175.10b
nirvapetsūryarudrābhyāṃ MatsP_68.16e
nirvāṇapadadāyakam MatsP_101.48d
nirvāṇamagamatparam MatsP_166.15d
nirvāṇāṅgāravarcasaḥ MatsP_172.13b
nirvātastimitā iva MatsP_43.36d
nirvāte saṃsthite 'rṇave MatsP_168.3b
nirvāpatrayamagrataḥ MatsP_16.24b
nirvāpeṣvavanejanam MatsP_16.36d
nirvāpo darvikā tathā MatsP_16.40d
nirvighnaṃ caiva me bhavet MatsP_146.54d
nirvighnārthaṃ muniśreṣṭha MatsP_93.84a
nirvighnenāstu tacca me MatsP_69.33b
nirviceṣṭo nirutsāhaḥ MatsP_103.7c
nirviśaṅkena cetasā MatsP_154.54d
nirviśeṣāstadābhavan MatsP_144.94f
nirvīryaiṣā na saṃśayaḥ MatsP_175.73b
nirvṛkṣā nistṛṇā bhūmir MatsP_44.11c
nirvṛtiṃ paramāṃ yāti MatsP_154.117c
nirvṛtiḥ paravīrahā MatsP_44.39d
nirvedājjāyate teṣāṃ MatsP_144.19c
nirvedo jāyate tataḥ MatsP_144.19b
nirvyagravṛṣabhādhyuṣṭa- MatsP_154.228a
nilo garbhadharo 'bhavat MatsP_12.12d
nivartamānaistairbuddhyā MatsP_145.83c
nivartya maraṇāditaḥ MatsP_154.284f
nivasanti divākare MatsP_126.17b
nivasanti suraśreṣṭha MatsP_61.12c
nivasanti sma devatāḥ MatsP_126.9d
nivātakavacāḥ smṛtāḥ MatsP_6.28d
nivāpeṣvatha datteṣu MatsP_141.12c
nivārayāmāsa suraiḥ sahaiva MatsP_23.45b
nivāritā mayā sā nu MatsP_11.24c
nivārito rudrarathaṃ jighṛkṣur MatsP_138.37c
nivāryātmani bhāvitām MatsP_154.582d
nivāsaścāpi pārvatyās MatsP_85.7e
nivāsāyātmarūpiṇām MatsP_154.201b
niviśyāthākarotpūjām MatsP_24.17c
niviṣṭamabhavanmadhu MatsP_163.51d
niviṣṭā varṣaparvatāḥ MatsP_122.5d
niviṣṭena virājitam MatsP_174.41b
nivītalohitoṣṇīṣā MatsP_93.150c
nivītī ca bhavettataḥ MatsP_102.16d
nivṛttaśailamāyo 'tha MatsP_153.112a
nivṛttaṃ śiśuko 'bhavat MatsP_49.24d
nivṛttā sā harājñayā MatsP_154.273d
nivṛttirbrahmacaryaṃ ca MatsP_145.47c
nivṛttisamakālācca MatsP_145.81a
nivṛttisamakāle tu MatsP_145.79a
nivṛtte ca tathā śukre MatsP_47.90c
nivṛtte pitṛkarmaṇi MatsP_16.55b
nivṛtte mausale tadvat MatsP_70.11c
nivṛtto hy asuraiḥ saha MatsP_47.58d
nivṛtya praṇipatyātha MatsP_17.61a
nivedayantī gurave MatsP_100.19a
nivedayāmāsa pitur MatsP_11.13a
nivedayedbrāhmaṇapuṃgavāya MatsP_98.11f
niveditāste śakrādyāḥ MatsP_154.6c
nivedite svayaṃ haime MatsP_154.121c
nivedyārthaṃ suhṛjjane MatsP_154.117d
niveśyoruṃ hutāśane MatsP_175.48b
niveśyau sarvaśaileṣu MatsP_92.6c
niśamya taddurgavidhānamuttamaṃ MatsP_130.27a
niśamya tanmayasyaivaṃ MatsP_139.9a
niśamya tasyā vacanaṃ MatsP_155.10a
niśākaraḥ saṃcitaśārvaraṃ tamaḥ MatsP_135.74b
niśācarabalaṃ babhau MatsP_148.91b
niśācarabalānugaḥ MatsP_150.86d
niśācāriṇām īśvarasyāpi varma MatsP_153.188f
niśāmayadhvaṃ svapno 'yaṃ MatsP_131.25c
niśāṃ sasmāra bhagavān MatsP_154.56c
niśi kṛtvā jale vāsaṃ MatsP_101.74a
niśitāni dhanādhipaḥ MatsP_150.60b
niśi tailavivarjitam MatsP_97.13b
niśe bhūdharajādeha- MatsP_157.15c
niścakrāma purottamāt MatsP_29.22d
niścakrāmādbhuto bālaḥ MatsP_158.48c
niścayo nādhigamyate MatsP_144.7d
niścalā gaṇḍakī tathā MatsP_114.22d
niścalācalavatsthitaḥ MatsP_135.11b
niścitavyavasāyinām MatsP_105.2b
niścerurdhūmarājayaḥ MatsP_150.97b
niścerurmantratejasā MatsP_153.115b
niśceruḥ pāvakārciṣaḥ MatsP_153.91b
niśchidrāḥ sarva eva hi MatsP_148.28b
niśvasantaḥ surāḥ sarve MatsP_133.50c
niṣaṅgiṇe ca tārāya MatsP_47.133a
niṣadhastasya cātmajaḥ MatsP_12.52b
niṣadhasyottareṇa tu MatsP_113.34d
niṣadhasyottareṇa tu MatsP_113.60d
niṣadhasyottareṇa vā MatsP_114.73d
niṣadhaḥ parvato mahān MatsP_113.12b
niṣadhe parvatottame MatsP_121.66b
niṣasāda vicetanaḥ MatsP_153.193b
niṣasādātuladyutiḥ MatsP_154.122b
niṣasādāsane padma- MatsP_153.219a
niṣādānapi sarvaśaḥ MatsP_121.52d
niṣiktamardhaṃ devyāṃ me MatsP_158.34a
niṣiddhā giridāriṇā MatsP_7.56b
niṣkāmaḥ kurute yastu MatsP_75.12c
niṣkāmaḥ kurute yastu MatsP_93.118e
niṣkāraṇamahaṃ śapto MatsP_11.13c
niṣkāruṇyāt suduḥkhitāḥ MatsP_144.68d
niṣkṛtir vāstu vā māstu MatsP_27.31a
niṣkramyāpyasya vadanād MatsP_167.18a
niṣkrānte taptahemābhaṃ MatsP_158.37a
niṣkrāmantīha sarvaśaḥ MatsP_125.30d
niṣkriyā niṣparigrahāḥ MatsP_47.88d
niṣkriyā niṣparigrahāḥ MatsP_144.72d
niṣṭaptakanakāṅgadaḥ MatsP_160.20b
niṣpatanta ivādityāḥ MatsP_138.8a
niṣpannābharaṇaṃ devaṃ MatsP_154.446c
niṣpannena tathāṣṭakam MatsP_145.8b
niṣpādyābdaṃ tu mānuṣam MatsP_142.3b
niṣpāvājājidhānyakam MatsP_60.8d
niṣpāvājājilavaṇam MatsP_62.28c
niṣpāvārdhapramāṇāṃ vai MatsP_69.41c
niṣpipeṣa niśācarān MatsP_150.106d
niṣpipeṣa mahīpṛṣṭhe MatsP_150.48a
niṣpipeṣa sahasraśaḥ MatsP_150.37d
niṣpipeṣa sahasraśaḥ MatsP_150.64d
niṣpipeṣātha roṣataḥ MatsP_152.14d
niṣpiṣṭadhvajapaṅktayaḥ MatsP_150.186b
niṣpiṣṭamukuṭo 'suraḥ MatsP_150.239b
niṣputrāṇāmṛṇāpahaḥ MatsP_175.60d
niṣpeṣaṇe tayorbhīmam MatsP_150.19a
niṣprakampāṃ śivāṃ sukhām MatsP_161.40b
niṣprabhaṃ tu jagatsarvaṃ MatsP_129.11a
niṣprabhaḥ saumyalakṣaṇaḥ MatsP_128.9b
niṣprayatnāyudhaṃ kṛtam MatsP_175.11d
niṣprāṇasadṛśākṛti MatsP_175.11b
niṣphalaṃ tasya tatsarvaṃ MatsP_106.7c
nistandrā niṣparigrahāḥ MatsP_124.96b
nistrapatvānna te lajjā MatsP_159.28c
nihataśca virocanaḥ MatsP_47.72d
nihatastārakāmaye MatsP_47.49b
nihatā dānavāḥ sarve MatsP_47.50a
nihatā nihatā yatra MatsP_136.50c
nihatānnihatāndaityān MatsP_137.15a
nihatā bhūrivikramāḥ MatsP_150.162d
nihatā vaḥ pradhānataḥ MatsP_47.73d
nihatā viṣṇunā saṃkhye MatsP_146.24c
nihatāṃ ca svavāhinīm MatsP_150.39b
nihatya namuciṃ śakras MatsP_22.60a
nihatya rukmakavacaḥ MatsP_44.26a
nihatyātha gadāṃ daṇḍas MatsP_150.19c
niḥśaṅkamasurāñjahuḥ MatsP_47.70d
niḥśabdākṣobhasalila- MatsP_154.381c
niḥśabdāḥ pavanāḥ śubhāḥ MatsP_113.72d
niḥśastrāḥ sthirasauhṛdāḥ MatsP_15.41d
niḥśeṣaṃ vai na śakyate MatsP_154.45b
niḥśeṣāghavināśanam MatsP_93.159b
niḥśeṣāñchūdrarājñastu MatsP_47.250a
niḥśeṣānakarotprabhuḥ MatsP_144.54d
niḥśeṣā vai kalāḥ pūrvā MatsP_141.23a
niḥśeṣāstu tadā kṛtāḥ MatsP_144.81d
niḥśeṣe dvāpare tasmiṃs MatsP_144.27c
niḥśeṣeṣvatha sarveṣu MatsP_144.81a
niḥśvasanta ivoragāḥ MatsP_163.6d
niḥśvasandīrghamuṣṇaṃ ca MatsP_150.95c
niḥśvāsapavanāhṛtaiḥ MatsP_120.5b
niḥśvāsānalapiṅgalam MatsP_154.232b
niḥsaṃnāhā rathairvinā MatsP_47.76d
niḥsādhārairnagātmajā MatsP_154.111b
niḥsnehā nirapatrapāḥ MatsP_144.69d
niḥsvananto 'mbusamaye MatsP_135.40c
niḥsvādhyāyavaṣaṭkāraṃ MatsP_10.11c
nīcasthaḥ suvinītavat MatsP_27.9d
nīcoccagṛhamāśritāḥ MatsP_128.77d
nītirnayavisarpiṇām MatsP_154.78b
nītiṃ yāṃ vo 'bhidhāsyāmi MatsP_47.74c
nītau kramāddeśakāla- MatsP_148.66c
nītyupāyasamanvitam MatsP_148.63d
nīpasyaikaśataṃ tv āsīt MatsP_49.52c
nīpā iti samākhyātā MatsP_49.53a
nīpān ājaghnivān prabhuḥ MatsP_49.62b
nīpānāṃ kīrtivardhanaḥ MatsP_49.53d
nīpāḥ sumanasaścaiva MatsP_161.60c
nīyante parvasaṃdhiṣu MatsP_141.32d
nīyamānāmathāmbare MatsP_24.23b
nīrajaskakṛtekṣaṇā MatsP_120.6d
nīlakaṇṭhasya purataḥ MatsP_20.15c
nīlakaṇṭhāya vai haram MatsP_64.7b
nīlakaṇṭhena kopinā MatsP_157.23b
nīlakuñcitamūrdhajā MatsP_11.50b
nīlakuṇḍamiti khyātaṃ MatsP_22.22c
nīlagrīvāya bhīmāya MatsP_132.23a
nīlanīrajanetrābhām MatsP_116.11a
nīlaparvatameva ca MatsP_22.69b
nīlapītasitaśyāmaiḥ MatsP_161.42a
nīlalohitapītābhiḥ MatsP_174.46a
nīlavaiḍūryayukte 'smin MatsP_114.84a
nīlaśādvalamaṇḍitaiḥ MatsP_117.11b
nīlaśādvalasānukam MatsP_154.228b
nīlaśca niṣadhaścaiva MatsP_113.22c
nīlaśca vaiḍūryamayaḥ MatsP_113.17a
nīlasiṃhāsanasthaśca MatsP_94.7c
nīlasya tapasogreṇa MatsP_50.1c
nīlaṃ niṣadhameva ca MatsP_169.5b
nīlaṃ vā vṛṣamutsṛjet MatsP_22.6d
nīlaḥ śyāmo vilohitaḥ MatsP_127.2d
nīlaḥ samabhavannṛpaḥ MatsP_50.1b
nīlāñjanacayopamam MatsP_173.9d
nīlāya parameṣṭhine MatsP_102.23b
nīlāścāgarubhiḥ saha MatsP_161.63d
nīlāṃścaiva mahānālān MatsP_118.56c
nīlinī dhūminī caiva MatsP_49.44c
nīlotpaladalacchaviḥ MatsP_154.588b
nīlotpaladalaprabham MatsP_153.106d
nīlotpalapalāśānāṃ MatsP_163.15c
nīlotpalamivāśmani MatsP_153.199b
nīlotpalayutaṃ payaḥ MatsP_120.28b
nīlotpalaiḥ sakahlārair MatsP_118.41a
nīlo nāma mahārājaḥ MatsP_49.78a
nīlo varṇāntimaśca yaḥ MatsP_119.15b
nīhāra iti sa smṛtaḥ MatsP_125.22b
nīhāreṇāvṛtāmbare MatsP_167.32b
nutilavāptiphalāśayahetutaḥ MatsP_158.19d
nu tulyatejāḥ sukṛtaṃ hi kāmaye MatsP_41.16a
nūnam etat pariṇatam MatsP_7.60a
nūnaṃ na vettha taṃ devaṃ MatsP_154.344c
nūnaṃ rājā bhaviṣyasi MatsP_33.13d
nūpurārāvaramyāṇi MatsP_130.24a
nṛgasya kekayāstathā MatsP_48.20d
nṛcakṣuṣastu dāyādo MatsP_50.82c
nṛcakṣuḥ sumahāyaśāḥ MatsP_50.82b
nṛṇāṃ prītāḥ pitāmahāḥ MatsP_21.40b
nṛtyagītaparā nityaṃ MatsP_82.29c
nṛtyagītaviśāradāḥ MatsP_161.76b
nṛtyateti tadādiśat MatsP_24.28d
nṛtyantī kāmapīḍitā MatsP_24.29d
nṛtyantīṣvapsaraḥsu ca MatsP_163.105b
nṛtyamānā iva naṭā MatsP_136.31a
nṛtyaraṅge tu śailajā MatsP_154.550d
nṛtyenāpsarasāmapi MatsP_154.495d
nṛdevasyeha jajñivān MatsP_144.59d
nṛpakoṭisahasreṇa MatsP_92.21a
nṛpalakṣaṇasaṃyutam MatsP_21.34d
nṛpaṃ ca janamejayam MatsP_50.60d
nṛpaṃjayācca viratha MatsP_49.79c
nṛpātsunīthādbhavitā MatsP_50.82a
nṛpeṣvatha pranaṣṭeṣu MatsP_47.255c
nṛpottamo vasumānabravīt tam MatsP_41.18d
nṛpo 'bhiṣiktaḥ prathamaṃ pṛthivyām MatsP_8.12b
nṛṣigandharvasevite MatsP_107.14b
nṛsiṃhaṃ samupādravat MatsP_163.94b
necchantyapi mahāphalam MatsP_154.414b
netadeva samācaret MatsP_93.154d
netradvayaṃ padmanibhaṃ tathendor MatsP_57.11c
netrāṇi saphalānyadya MatsP_154.481c
netrāṇi saṃpūjyatamāni śambhoḥ MatsP_55.15b
netrābhyāṃ roṣajaṃ jalam MatsP_173.17b
netre candrārdhadhāriṇyai MatsP_63.8a
netre cāsmi bhagasya hi MatsP_155.7b
netre madanavāsinyai MatsP_64.9a
nedānīṃ tu pravekṣyāmi MatsP_27.25c
nedurdānavapuṃgavāḥ MatsP_173.27d
nedurvyālamṛgā api MatsP_147.23b
nemidaityastu tāndṛṣṭvā MatsP_150.161c
nemistu haricakrasya MatsP_22.14c
nemiḥ svāndānavādhipaḥ MatsP_150.160b
nemurūcuśca sahitāḥ MatsP_132.4c
nemyaḥ ṣaḍṛtavaḥ smṛtāḥ MatsP_125.43d
neyam āhvayitavyā te MatsP_31.15c
nerṣyāsūyā bhayaṃ tathā MatsP_123.22b
neṣṭāraṃ caiva pārthiva MatsP_167.9d
naigameyaś ca pṛṣṭhajāḥ MatsP_5.26d
naitatprājñastu kurvīta MatsP_28.7c
naitadalpamahaṃ manye MatsP_154.279c
naitadevaṃ kariṣyāmi MatsP_20.36a
naitadviśīlāya na dāmbhikāya MatsP_55.29a
naityakaṃ balimeva ca MatsP_17.61d
naidhruvo nitya eva ca MatsP_145.105d
naibhirvirahito rame MatsP_154.528d
naimiṣaṃ puṣkaraṃ caiva MatsP_110.1c
naimiṣāraṇyavāsinaḥ MatsP_1.4b
naimiṣe liṅgadhāriṇī MatsP_13.26b
naiyagrodhaṃ dantakāṣṭham MatsP_69.29a
nairmalyaṃ bhāvaśuddhiśca MatsP_102.1a
naiva gacchati tatpadam MatsP_104.11b
naiva dāsyati putraste MatsP_48.73c
naiva dṛṣṭaṃ raṇe pāpaṃ MatsP_103.21c
naiva yogamavāpnuyāt MatsP_109.10b
naivaṃ māṃ vaktumarhasi MatsP_26.8d
naivaṃvidhā bhavetsṛṣṭir MatsP_4.31c
naivāṅko lakṣaṇākāraḥ MatsP_154.187c
naivātisāttvikaḥ kaścin MatsP_165.16a
naivābhicārairapi vāgadhīśaḥ MatsP_23.33d
naivāsmi kuṭilā śarva MatsP_155.6a
naivedyadhūpādibhirindupatnīm MatsP_57.14b
naivedyena ca kāminī MatsP_70.41f
naiśasya tamasaḥ kṣayam MatsP_174.25d
naiśaṃ vākṛtacūḍasya MatsP_18.3c
naiśena tamasā vṛtam MatsP_128.3d
naiṣadhaśca narādhipaḥ MatsP_12.56d
naiṣo 'vasara ityuta MatsP_140.22b
noktaṃ tretāyuge śeṣaṃ MatsP_142.40a
no cetpatiṣye śikharāt MatsP_155.27c
notkaṭā lavaṇaṃ vinā MatsP_84.7b
nottareṇa parāṅmukhāḥ MatsP_93.98d
noditaḥ kiṃśukadrumaḥ MatsP_150.237b
nopadeṣṭavyo vinayas MatsP_49.20c
nopariṣṭācca vavṛṣuḥ MatsP_163.24b
nopasargabhayaṃ kiṃcit MatsP_10.30a
nopaskareṣūpaviśen MatsP_7.38c
nopaiti yo hi dharmeṇa MatsP_32.33c
no lakṣyate kva gatamambaramadhya indus MatsP_100.9c
naur iyaṃ sarvadevānāṃ MatsP_1.30a
naur upaplavasaṃcāro MatsP_33.20a
nyakṛntaddānavānraṇe MatsP_150.91d
nyagrodhaparimaṇḍalaḥ MatsP_142.62f
nyagrodhaparimaṇḍalāḥ MatsP_142.61d
nyagrodhaśca sunāmā ca MatsP_44.74c
nyagrodhaḥ puṣkaradvīpe MatsP_123.39a
nyagrodhaiśca tathāśvatthaiḥ MatsP_118.3c
nyagrodho rohiṇo mahān MatsP_113.62b
nyagrodhau tu smṛtau bāhū MatsP_142.62a
nyapatannasurāstūrṇaṃ MatsP_136.28c
nyayojayata yogavit MatsP_168.13d
nyavartata na sā caiva MatsP_32.25c
nyavasacca svayaṃ nṛpaḥ MatsP_118.62b
nyavasaddevasadmani MatsP_36.1b
nyavasanmuditaḥ sukhī MatsP_35.3b
nyavedayata dhārmikaḥ MatsP_120.46b
nyastacinto 'bhavatkṣaṇāt MatsP_159.33b
nyastadaṇḍā mahāyogā MatsP_142.59c
nyastaśastrā vayaṃ sarve MatsP_47.76c
nyastaśastreṣu daityeṣu MatsP_47.78c
nyaste śastre 'bhaye datta MatsP_47.87a
nyāyato dharmataścaiva MatsP_32.20c
nyāyenaivāgataṃ ca yat MatsP_145.50b
nyāyyaṃ ravikularṣabha MatsP_164.15d
nyubjamuttarato nyaset MatsP_17.27b
nyūnaṃ tatsyāddvayena ca MatsP_145.3b
nyūne tu divasais tribhiḥ MatsP_7.52d
pakṣajantuniṣevitam MatsP_172.29d
pakṣadvayamapīśvarāḥ MatsP_133.18d
pakṣayoḥ śuklakṛṣṇayoḥ MatsP_123.33d
pakṣayoḥ śuklakṛṣṇayoḥ MatsP_141.28d
pakṣavanta ivācalāḥ MatsP_138.2d
pakṣaṃ vaiśyeṣu caiva hi MatsP_18.2d
pakṣābhyāṃ cārupatrābhyām MatsP_174.45a
pakṣiṇaḥ paśavastathā MatsP_144.80b
pakṣiṇāmapi saṃcārair MatsP_117.2c
pakṣiṇāṃ putrapautrakam MatsP_6.37b
pakṣiṇāṃ sthāvaraiḥ saha MatsP_145.4b
pakṣiṇo vinatāputrā MatsP_146.22a
pakṣipaṅktivirājitam MatsP_173.4b
pakṣipravarahaṃsaḥ MatsP_174.4b
pakṣisaṃghānmanoharān MatsP_118.52d
pakṣe pañcadaśīṣu ca MatsP_17.2d
pakṣopavāsī yo dadyād MatsP_101.54a
paṅkajairiva bhūḥ stṛtā MatsP_149.13d
paṅkāṅkitākṣī ca varāsurīṇām MatsP_139.30b
paṅkenācitavalkalāḥ MatsP_129.9b
paṅktipāvanapāvanaḥ MatsP_16.12b
paṅktiśca bṛhatī caiva MatsP_125.47c
paṅktīkṛtāni rājante MatsP_130.20a
pacyante narake punaḥ MatsP_109.24d
pañca kuṇḍāni rājendra MatsP_104.13a
pañcagavyajalena ca MatsP_73.8d
pañcagavyajalena tu MatsP_81.5d
pañcagavyasamanvitam MatsP_58.39d
pañcagavyasamanvitān MatsP_68.22d
pañcagavyaṃ ca kumbheṣu MatsP_67.6a
pañcagavyaṃ ca phālgune MatsP_60.36b
pañcagavyaṃ ca bilvaṃ ca MatsP_62.26a
pañcagavyaṃ ca saṃprāśya MatsP_56.6e
pañcagavyaṃ ca saṃprāśya MatsP_80.6a
pañcagavyaṃ tataḥ pītvā MatsP_77.6a
pañcagavyaṃ tato bilvaṃ MatsP_95.23a
pañcagavyena sarṣapaiḥ MatsP_57.5b
pañca gāstu payasvinīḥ MatsP_101.29d
pañca cāsya varāṅganāḥ MatsP_46.3d
pañca caivātra saṃkhyayā MatsP_142.24d
pañca tatra mahārathāḥ MatsP_43.45b
pañca tasya mahātmanaḥ MatsP_48.30b
pañca dadyād aśaktimān MatsP_83.37d
pañcadaśī ca māghasya MatsP_17.4c
pañcadaśyāṃ ca sampūjya MatsP_95.17a
pañcadaśyāṃ tu pūrṇimā MatsP_141.55b
pañcadaśyāṃ tu vai kalām MatsP_126.72b
pañcadaśyāṃ payovrataḥ MatsP_101.29b
pañcadaśyāṃ mayā kṣayaḥ MatsP_141.56d
pañcadaśyāṃ mahābalau MatsP_159.4b
pañca devasutopamāḥ MatsP_43.6b
pañca devasutopamāḥ MatsP_48.76b
pañcadhā nāmaviśrutā MatsP_145.88d
pañcadhā bhidyate nṛṣu MatsP_174.28b
pañcadhā hyārṣakaṃ smṛtam MatsP_145.64b
pañcapañcāśadabdāni MatsP_24.31a
pañca putrānakalmaṣān MatsP_48.90b
pañcabāṇābhitaptāṅgaḥ MatsP_20.29c
pañcabhaṅgasamanvitam MatsP_93.22b
pañcabhirjanmasambandhair MatsP_19.12e
pañcabhirjanmasambandhaiḥ MatsP_20.1c
pañcabhirmadhyamaḥ proktas MatsP_91.2c
pañcabhistvadhamaḥ smṛtaḥ MatsP_88.2d
pañcabhistvadhamaḥ smṛtaḥ MatsP_89.2d
pañcabhiḥ saptabhirvāpi MatsP_93.135a
pañcamaśca yajuścaiva MatsP_50.28a
pañcamastilaśailaḥ syāt MatsP_83.5c
pañcamastu bharadvasuḥ MatsP_145.109b
pañcamasya manos tadvad MatsP_9.19a
pañcamaṃ kṛtalakṣaṇam MatsP_45.2d
pañcamaṃ ca punarmadhye MatsP_68.21a
pañcamaṃ tasya dhīmataḥ MatsP_3.40d
pañcamaḥ pañcadaśyāṃ ca MatsP_47.242a
pañcamyāṃ pākaśāsanaḥ MatsP_159.5b
pañcamyāṃ pratipakṣaṃ ca MatsP_66.11a
pañcamyāṃ laghubhuṅnaraḥ MatsP_79.2b
pañca yajñāḥ prakīrtitāḥ MatsP_52.16d
pañcayojanavistīrṇaṃ MatsP_108.9a
pañcayojanavistīrṇaṃ MatsP_111.8a
pañcayojanavistṛtam MatsP_153.203d
pañcayojanavistṛtām MatsP_161.39d
pañcaratnaphalaiḥ puṣpair MatsP_68.22e
pañcaratnasamanvitam MatsP_67.6d
pañcaratnasamanvitam MatsP_95.15d
pañcaratnasamanvitān MatsP_56.10b
pañcaratnasamanvitān MatsP_67.19d
pañcaratnasamanvitān MatsP_69.43b
pañcaratnasamanvitām MatsP_58.44b
pañcaratnasamanvitām MatsP_63.23d
pañcaratnasamāyuktaṃ MatsP_61.45c
pañcaratnasamāyuktaṃ MatsP_93.22a
pañca rājarṣisambhavāḥ MatsP_48.16b
pañcavarṇena tattvavit MatsP_58.21d
pañcavarṇaiḥ samākīrṇair MatsP_118.39c
pañca varṣaśatānyevaṃ MatsP_25.30a
pañcaviṃśatiṛtvijaḥ MatsP_58.16b
pañcaviṃśatikoṭayaḥ MatsP_61.40b
pañcaviṃśatimaṃ yadā MatsP_68.7b
pañcaviṃśatirapyatha MatsP_58.41f
pañcaviṃśatsahasrāṇi MatsP_53.23c
pañcaviṃśe sthitaḥ kalkiś MatsP_47.251a
pañca vīrāḥ prakīrtitāḥ MatsP_47.24d
pañca śeṣāstu pāṇḍavāḥ MatsP_103.4d
pañca sūnā gṛhasthasya MatsP_52.16a
pañcasūnāpanuttaye MatsP_52.15b
pañcasveteṣu sarvaśaḥ MatsP_122.41b
pañcāgnimadhye ca tapas MatsP_35.16c
pañcāgniḥ snātakaścaiva MatsP_16.7c
pañcāṅgāni purāṇeṣu MatsP_53.65a
pañcātapasahāśca ye MatsP_175.35d
pañcātmake yo viṣaye MatsP_145.49a
pañcānāṃ caiva pañcālān MatsP_50.4a
pañcānṛtānyāhur apātakāni MatsP_31.16d
pañcābdā brahmaṇaḥ sutāḥ MatsP_141.15f
pañcābdā ye yugātmakāḥ MatsP_141.19b
pañcābdā vai dvijāḥ smṛtāḥ MatsP_126.70d
pañcābdāṃstu nibodhata MatsP_141.17d
pañcāmṛtena snapanaṃ MatsP_101.33a
pañcāreṇa triṇābhinā MatsP_125.38b
pañcālarakṣiṇo hy ete MatsP_50.4c
pañcālarājo vikrāntaḥ MatsP_20.25a
pañcālānvayasambhūtaṃ MatsP_20.20c
pañcālo nāma yakṣo 'yaṃ MatsP_157.18a
pañcāśacca sahasrāṇi MatsP_124.14c
pañcāśacca sahasrāṇi MatsP_124.42c
pañcāśadvātha viṃśatiḥ MatsP_58.50d
pañcāśadvātha ṣaṭtriṃśat MatsP_58.41e
pañcāśītisahasrāṇi MatsP_43.26a
pañcāśītisahasrāṇi MatsP_142.72c
pañcāsyaṃ caturānanam MatsP_132.4d
pañcendriyasamanvitaḥ MatsP_107.9d
pañcendriyasamanvitaḥ MatsP_108.4b
pañcendriyasukhairnityaṃ MatsP_130.21c
pañceṣavaste makaradhvajena MatsP_139.23b
pañcaitā gatayaḥ smṛtāḥ MatsP_143.34d
pañcaitā vīramātaraḥ MatsP_46.4d
pañcaite pāṇḍavebhyastu MatsP_50.51a
pañcaite vihitā yajñāḥ MatsP_52.15a
pañjare śakunā iva MatsP_135.62d
paṭolīkāravellakaiḥ MatsP_118.28b
paṭṭiśānāṃ ca sarvataḥ MatsP_140.14d
paṭṭiśairmuśalaiḥ pāśair MatsP_152.2a
paṭṭiśaiḥ sūditāḥ kecit MatsP_138.15a
paṭhate ca śṛṇoti ca MatsP_108.34b
paṭhate vijayāvaham MatsP_140.85b
paṭhadhvamiti tānbrūyād MatsP_58.27c
paṭhannāste hyudaṅmukhaḥ MatsP_93.131d
paṭhanbrahma ca śāśvatam MatsP_25.38d
paṭhan brahmādhigacchati MatsP_13.58b
paṭhecca bhaktyātha matiṃ dadāti MatsP_78.11b
paṭhetpauṣkarakaṃ hareḥ MatsP_171.70d
paṭhyate vedavādibhiḥ MatsP_58.4d
paṭhyate śubhasaptamī MatsP_80.12d
paṭhyante daśa dhenavaḥ MatsP_82.17b
paṭhyamānamatha vānumodate MatsP_97.20b
paṇavaḍiṇḍimajyāsvanapraghoṣaiḥ MatsP_138.56b
paṇavānpaṭahānapi MatsP_138.3d
paṇḍitaṃ prathamaṃ prāhur MatsP_46.23c
paṇyastrīṇāṃ sadācāraṃ MatsP_70.1e
pataṅgānāṃ ca pārthiva MatsP_169.12d
pataṅgāḥ kuṭajāstathā MatsP_161.63b
patañjaliriti smṛtāḥ MatsP_6.41d
patate ca tathā bhuvi MatsP_134.11d
patatyasau puṇyakṛtpuṇyakīrtiḥ MatsP_38.21b
patatyekaṃ tu madhyāhne MatsP_124.35a
patadbhiḥ patitairapi MatsP_149.13b
patanti pramathārṇave MatsP_140.39d
patanti pramathāḥ surāḥ MatsP_140.13d
patanti rakṣārthamivārṇavaughe MatsP_140.70d
patanti śastrāṇi tathojjvalāni MatsP_23.43a
patanti hyudadherjale MatsP_140.12d
patantīnāmivāmbarāt MatsP_136.36d
patantībhirjagatsarvaṃ MatsP_153.104c
patamānaiḥ suretaraiḥ MatsP_138.16b
patasyudīrṇāmbudharaprakāśaḥ MatsP_37.7c
pataṃgaiḥ patagairaśvair MatsP_126.47a
patākādhvajasaṃyutāḥ MatsP_58.9d
patākābhiralaṃkṛtam MatsP_174.46b
patākinā rathenājau MatsP_153.73a
patākinī gajaśatavājināditā MatsP_153.28b
patitaścāgamatkhaḍgaḥ MatsP_153.209c
patitasya rathopasthe MatsP_150.240c
patitaṃ tatsaridvarāṃ MatsP_146.10a
patitaṃ senayormadhye MatsP_149.12a
patitāv agratastadā MatsP_21.31d
patite tu gaje tasmin MatsP_153.68a
patito 'bhiśastaḥ klībaḥ MatsP_16.14a
patitve śaṃkaro mayā MatsP_157.10b
patiputradhanādibhiḥ MatsP_154.159b
patiputradhanādibhiḥ MatsP_154.159d
patimāpsyasi saṃmatam MatsP_154.138b
patiruktaḥ sadaiva hi MatsP_154.166d
patirnāryā kadācana MatsP_154.164d
patilābhānuśaṃsanam MatsP_154.173b
patiṣyatā bhūmitalaṃ narendra MatsP_41.7d
patiṃ prāptuṃ samudyatā MatsP_154.325d
patiṃ me vadatāṃ varam MatsP_15.7d
patiḥ sakhyāśca yaḥ patiḥ MatsP_31.19b
pattanaṃ kośakaraṇam MatsP_163.66a
pattinastvapare daityā MatsP_173.26a
pattrabhugvāribhojanaḥ MatsP_148.11b
pattrairdvādaśabhiryuktaṃ MatsP_62.16c
pattrairdvādaśasaṃyuktaṃ MatsP_97.5c
pattrair marakatair nīlair MatsP_119.9c
patnī ca tasyāpratimā munīndra MatsP_100.6c
patnī tu madhyamaṃ piṇḍaṃ MatsP_16.53c
patnībhirānandakaraḥ surāṇām MatsP_55.31b
patnībhyaḥ putrapautrakān MatsP_6.1b
patnībhyo 'nnaṃ kuśeṣu saḥ MatsP_16.41b
patnīmevāpa rūpāḍhyām MatsP_4.33c
patnī vai mamatā nāma MatsP_48.32c
patnī sapatnī saṃjātā MatsP_100.32c
patnī saṃjīvitā punaḥ MatsP_47.113b
patnī himavato matā MatsP_13.7b
patnī hy aṃśumataḥ śreṣṭhā MatsP_15.18c
patnyarthaṃ devadevasya MatsP_159.9a
patnyarthaṃ padmasambhavaḥ MatsP_146.57d
patnyaścāpi patīṃstathā MatsP_131.12b
patnyāmāpannasattvāyām MatsP_49.17a
patnyā saha purāntakaḥ MatsP_154.495b
patnyā saha yathocitam MatsP_154.494b
patnyāstu bhājanaṃ dadyād MatsP_71.16c
patyā saha mudānvitā MatsP_11.38b
patyau nāryāḥ pratiṣṭhitam MatsP_154.165d
patrapuṣpaphalopagāḥ MatsP_161.66b
padamatyantamaśnute MatsP_60.44d
padamabhyeti śāṃkaram MatsP_13.56b
padamānantyam aśnute MatsP_93.116d
padamāpustapobalāt MatsP_21.39b
padamāpnoti vaiṣṇavam MatsP_53.41f
padamindrasya gacchati MatsP_93.137d
padaṃ na yadrathaturagaiḥ puradviṣaḥ MatsP_154.457a
padātayo dviguṇapathān harapriyāḥ MatsP_154.457d
padātiratha vitteśo MatsP_150.69a
padātirapadānugaḥ MatsP_160.2b
padātireko bahubhir MatsP_149.7a
padātirdhanadaṃ nadan MatsP_150.100d
padātirdharaṇīṃ gataḥ MatsP_150.42d
padādapi padaṃ tadā MatsP_150.111b
padāny aṣṭāv anuvrajan MatsP_17.60b
padārthāni sadaiva tu MatsP_154.294b
padā śastravivarjitau MatsP_150.206d
pade brahmaṇi viśveśaṃ MatsP_168.13c
padgamā naiṣadhaiḥ saha MatsP_114.53d
padbhyam eva mahāyaśāḥ MatsP_115.18b
padmakaiścandanairbilvaiḥ MatsP_118.6a
padmagandhāśca jāyante MatsP_114.71a
padmagarbhasamadyutiḥ MatsP_94.1b
padmagarbhaṃ caturmukham MatsP_58.22b
padmagarbhodbhavastadā MatsP_147.16b
padmadvayaṃ takṣakaśca MatsP_133.33a
padmanābhastrivikramaḥ MatsP_174.35b
padmanābhaṃ hṛṣīkeśaṃ MatsP_170.23c
padmapattranibhekṣaṇāḥ MatsP_114.70d
padmapattranibhaiḥ karaiḥ MatsP_119.34b
padmapattrāyatākṣāśca MatsP_142.60a
padmapattrāyatekṣaṇā MatsP_11.49b
padmapatrasthitaṃ payaḥ MatsP_158.46d
padmapatrābhalocanam MatsP_154.230d
padmapatre tu tadvāri MatsP_158.41c
padmapatre sthitaṃ payaḥ MatsP_158.42b
padmaprabhāḥ padmavarṇāḥ MatsP_114.70c
padmapriye rohiṇi nāma lakṣmīḥ MatsP_57.13c
padmabilvārkadhattūra- MatsP_15.37c
padmamadhye 'bhavatpurā MatsP_164.2d
padmamīnakulākulāḥ MatsP_121.70b
padmayoniḥ pitāmahaḥ MatsP_132.10b
padmarāgacchadāni tu MatsP_119.8d
padmarāgadalānvitam MatsP_55.21d
padmarāgamayeneva MatsP_150.233a
padmarāgamahāratna- MatsP_148.94c
padmarāgayutaḥ kāryo MatsP_90.3c
padmarāgavinirmitāḥ MatsP_154.519d
padmarāgavibhūṣitaḥ MatsP_72.27d
padmarāgendranīlāni MatsP_119.13a
padmarāgaiśca saṃyutāḥ MatsP_72.31d
padmarāgaiḥ sasauvarṇair MatsP_90.4c
padmarūpamabhūdetat MatsP_164.2a
padmavattena sa smṛtaḥ MatsP_123.39b
padmasyāntarato yattad MatsP_169.14a
padmahastaṃ suśobhanam MatsP_79.4d
padmaṃ kṛṣṇatilaiḥ kṛtvā MatsP_79.5a
padmaṃ nābhyudbhavaṃ caikaṃ MatsP_168.15a
padmaṃ sakarṇikaṃ kuryāt MatsP_98.3c
padmānāṃ caiva dharmavit MatsP_93.145b
padmānyathādāya tato bahūni MatsP_100.14c
padmāśvataratakṣakāḥ MatsP_6.39d
padmāsana namaste 'stu MatsP_102.29a
padmāsanaḥ padmakaraḥ MatsP_94.1a
padmena caikena tathārbudena MatsP_23.39b
padmendupratimānanāḥ MatsP_116.19d
padmotpalāni rajasā MatsP_64.12c
padmodarāyai jaṭharam MatsP_62.12c
padyetadevaṃ śarmiṣṭhe MatsP_32.5a
panasaḥ pattrabhāsuraḥ MatsP_113.50d
panasāḥ saha candanaiḥ MatsP_161.60b
papāta cakraṃ daityasya MatsP_153.198c
papāta jambhasya śiraḥ sakuṇḍalam MatsP_153.153d
papāta na mamāra ca MatsP_152.22d
papāta patageśavat MatsP_140.28d
papāta paruṣaprāṃśuḥ MatsP_154.244a
papāta paruṣasvanaḥ MatsP_153.191d
papāta pāṇyor upari MatsP_1.17c
papāta bhūtale dīptaṃ MatsP_150.102c
papāta bhūmau niḥsaṃjño MatsP_150.21a
papāta muniśāpena MatsP_140.33c
papāta rathakūbare MatsP_150.75b
papāta vakṣasi tadā MatsP_135.55c
papāta vajrābhihataḥ MatsP_135.56c
papātācalasaṃnibhaḥ MatsP_153.67d
papātātha bhuvastale MatsP_14.7b
papātāsuravakṣasi MatsP_153.127b
papau manmathavardhanam MatsP_120.30d
papau rudhiramuttamam MatsP_140.26b
papraccha taṃ śubhatanur MatsP_154.523c
papraccha madhusūdanam MatsP_2.1b
papraccha vinayopetaḥ MatsP_103.23c
papraccha sa purodhasam MatsP_92.21d
papraccha surasūdanaḥ MatsP_72.8d
papracchur dīrghasaṃhitām MatsP_1.4d
papracchustaṃ prayojanam MatsP_154.311b
papracchustāṃ punastathā MatsP_154.320b
papracchuste purodhasam MatsP_12.4d
papracchuḥ khacaraṃ vasum MatsP_143.17d
papracchuḥ sūtanandanam MatsP_113.79d
pampātīrthaṃ ca śāśvatam MatsP_22.49b
payaścājāvikaṃ tathā MatsP_15.38b
payasā pāyasena ca MatsP_17.34b
payasāṃ varṣato dharā MatsP_166.16b
payastu dadhisaṃnibham MatsP_121.4b
payasvinīṃ vṛkṣamadhyād MatsP_59.11e
payasvinīḥ śīlavatīśca dadyād MatsP_98.11a
payasvinīḥ śīlavatīḥ MatsP_69.48c
payaḥ kṣaranti te divyam MatsP_118.62c
payodastu hrado nīlaḥ MatsP_121.68a
payodāḥ sasṛjuryathā MatsP_135.58d
payodharavināditam MatsP_173.4d
payodharasamā babhuḥ MatsP_135.16b
payomūlaphalair vāpi MatsP_16.4c
payoṣṇī prāṅmukhā parā MatsP_22.63b
payoṣṇīsaṃgamastathā MatsP_22.32b
payoṣṇyāṃ piṅgaleśvarī MatsP_13.43d
parato brahmaṇaḥ smṛtāḥ MatsP_15.26d
paratra ca svargaphalāni bhuṅkte MatsP_171.66d
paratvena ṛṣante vai MatsP_145.86a
paratvenarṣayo yasmān MatsP_145.90c
parabhāryāpahārakaḥ MatsP_10.5b
paramarṣistataḥ smṛtaḥ MatsP_145.81d
paramaṃ toṣamāgataḥ MatsP_148.14d
paramaṃ padaṃ prāpnoti MatsP_101.64e
paramātmā janārdanaḥ MatsP_23.17d
paramātmā divākaraḥ MatsP_74.15b
paramādhipatirmayaḥ MatsP_137.4d
paramānandakārakam MatsP_23.4d
paramānandakārakam MatsP_101.53f
paramānandamuktidaḥ MatsP_57.24b
paramānugrahāya vai MatsP_175.55d
paramāyustadā nṛṇām MatsP_144.27b
paramāyuḥ śataṃ tvetan MatsP_145.6a
paramāyuḥ śataṃ nṛṇām MatsP_144.46d
paramārthakriyāśrayam MatsP_154.326d
paramāstre 'tidurdhare MatsP_153.98d
paramāstre pratāpini MatsP_150.114b
paramāṃ siddhimāpnoti MatsP_53.24c
paramāṃ siddhimāpnoti MatsP_59.19c
paramāṃ siddhimāpnoti MatsP_67.23a
parameṣus tathaiva ca MatsP_48.10d
paramparāgataṃ dharmaṃ MatsP_142.42a
pararddhiracitāṃ guhām MatsP_120.33d
paraśuṃ cāruguptaṃ ca MatsP_47.16c
paraśvadhahataḥ śūraḥ MatsP_138.45a
paraśvadhāyudho daityo MatsP_153.30a
paraśvadhena tīkṣṇena MatsP_138.44a
paraśvadhaistatra śilopalaiśca MatsP_138.31a
paraśvadhaiḥ paṭṭiśaiśca MatsP_136.39a
parastrivargād oṃkāras MatsP_167.65a
parastrīṣu ca sarvadā MatsP_52.10d
parasparakṛtāgasaḥ MatsP_138.6b
parasparakṛtāgasaḥ MatsP_140.10d
parasparajayaiṣiṇām MatsP_149.4b
parasparajayaiṣiṇām MatsP_175.1d
parasparanimittena MatsP_144.62c
parasparabhayārditāḥ MatsP_144.67d
parasparamathābruvan MatsP_47.205b
parasparamanugrahāt MatsP_142.52d
parasparamavekṣante MatsP_161.69a
parasparasamāśrayāt MatsP_123.58b
parasparasya dviguṇo MatsP_122.83c
parasparaṃ ca nindanti MatsP_131.41c
parasparaṃ ca sambandhaḥ MatsP_4.2a
parasparaṃ ca hatvā tu MatsP_47.256c
parasparaṃ vibhinnāste MatsP_144.9a
parasparaṃ vyalīyanta MatsP_150.182a
parasparaṃ vyalīyanta MatsP_153.147c
parasparaṃ sthitā hyevaṃ MatsP_128.78c
parasparādhikāścaiva MatsP_123.54a
parasparānupraveśād MatsP_128.12c
paraspareṇa kalahaṃ MatsP_138.18a
paraspareṇa dviguṇā MatsP_121.64a
parasparotthito hyagnir MatsP_51.29a
parasya gauravānmuktaḥ MatsP_146.51a
parasya no marmasu te patanti MatsP_36.11c
parasya paratāpana MatsP_140.61d
parasvādaṃ catuṣpadam MatsP_48.48d
parasvānām anādānam MatsP_145.46c
paraṃ kautūhalaṃ hi me MatsP_30.11d
paraṃ kautūhalaṃ hi me MatsP_104.3d
paraṃ kautūhalaṃ hi me MatsP_108.7d
paraṃ ca dharmaṃ paramaṃ ca viśvaṃ MatsP_163.99c
paraṃ ca mantraṃ paramaṃ haviśca MatsP_163.99b
paraṃ ca yogaṃ paramāṃ ca vāṇīm MatsP_163.100b
paraṃ tvilāvṛtaṃ paścād MatsP_113.33c
paraṃ nārāyaṇātmakam MatsP_164.19b
paraṃ padamanusmara MatsP_171.12d
paraṃ padaṃ yāti pinākapāṇeḥ MatsP_95.38d
paraṃ parasyāpi paraṃ ca dāntaṃ MatsP_163.103c
paraṃ parasyāpi paraṃ ca devam MatsP_163.101b
paraṃ parasyāpi paraṃ ca bhūtaṃ MatsP_163.101c
paraṃ parasyāpi paraṃ nidhānaṃ MatsP_163.103a
paraṃ parasyāpi paraṃ pavitram MatsP_163.103b
paraṃ parasyāpi paraṃ mahattvam MatsP_163.102b
paraṃ parasyāpi paraṃ mahadyat MatsP_163.102c
paraṃ parasyāpi paraṃ rahasyaṃ MatsP_163.102a
paraṃ brahma sanātanam MatsP_97.2b
paraṃ brahmādhigacchati MatsP_61.56d
paraṃ rahasyaṃ paramāṃ gatiṃ ca MatsP_163.100c
paraṃ śarīraṃ paramaṃ ca brahma MatsP_163.100a
paraṃ hitaṃ bālavivardhanaṃ ca MatsP_68.42b
parāṅmukhā bhīmamukhaiḥ kṛtā raṇe MatsP_136.66c
parāṅmukho raṇāttasmāt MatsP_152.36c
parājayaṃ mahendrasya MatsP_150.209a
parājitya mahāsuraḥ MatsP_161.26b
parānkavacadhāriṇaḥ MatsP_44.26b
parānnānyabhikāṅkṣantaḥ MatsP_141.69c
parānparaśunā jaghne MatsP_153.31a
parā priyā hyavāpa yadbhṛtoṣṇaśoṇitāsavaṃ MatsP_153.138c
parābhavamavāpsyatha MatsP_47.202b
parābhavāya devānām MatsP_47.81c
parāvaravido janāḥ MatsP_163.97d
parāvaraviśeṣajñau MatsP_171.5c
parāvahaḥ saṃvahaśca MatsP_163.32c
parā vetravatī tathā MatsP_22.20d
parāśarasutaḥ śrīmān MatsP_164.17c
parāśarasya vīryeṇa MatsP_14.15c
parāśarāgastyamukhā maharṣayaḥ MatsP_133.67d
parāṃ ca siddhiṃ ca paraṃ ca devaṃ MatsP_163.99a
parāṃ nirvṛtimāgamat MatsP_112.19d
parāṃ śāntiṃ prāpnuyuḥ pretya ceha MatsP_39.28d
parikrāntā yathākramam MatsP_144.108b
parikrānteṣu laghuṣu MatsP_143.8c
parikrīḍate bālalīlāvihārī MatsP_154.577c
parikṣipanto muditās MatsP_162.16c
parikhāśatagambhīrāḥ MatsP_130.26e
parigacchati sūryo 'sau MatsP_124.44a
parigṛhya tvayā kṛtam MatsP_61.15d
parigṛhya mayā kṛtam MatsP_53.6b
parigṛhyodapātrakam MatsP_17.59b
parigraho na teṣvasti MatsP_144.83c
parighaṃ ca hariṃ caiva MatsP_44.29a
parigheṇa dṛḍhāhataḥ MatsP_135.49b
parigheṇa nimirdaityo MatsP_151.7a
parigheṇāgnivarcasā MatsP_152.13b
parighairāhatāḥ kecid MatsP_136.42a
parighairbhinnamastakāḥ MatsP_175.9b
parighaiścottamāyasaiḥ MatsP_173.30b
paricakrāma vīryavān MatsP_173.18d
paricaryāṃ ca pārthiva MatsP_92.26d
paricārayajñāḥ śūdrāśca MatsP_142.50c
paricintya sa kālajñaḥ MatsP_34.9a
paricchittistvamarthānāṃ MatsP_154.78c
paricchinnāni sarvaśaḥ MatsP_123.57b
paricchinnāstu tatra te MatsP_123.56b
paricchinnāḥ parasparam MatsP_123.53d
paricchinne 'pyasaṃdigdhe MatsP_154.162a
paricyutaḥ prapatāmyalpapuṇyaḥ MatsP_38.1d
parijvalatkanakasahasratoraṇaṃ MatsP_154.467a
pariṇāhapramāṇābhyāṃ MatsP_142.71c
pariṇāhaḥ samantataḥ MatsP_122.2d
pariṇāhocchraye tulyā MatsP_145.7a
pariṇāho 'tra maṇḍale MatsP_124.7d
pariṇāho 'sya yaḥ smṛtaḥ MatsP_128.84b
pariṇītāni yāni syur MatsP_70.27c
pariṇītā sudurmukhā MatsP_10.3d
paritaḥ kīṭakāmukaḥ MatsP_20.29b
parituṣṭaḥ pitāmahaḥ MatsP_175.65d
parityajati yaḥ prāṇāñ MatsP_106.34c
paritrāṇāyāśu kṛtaṃ MatsP_150.216a
paripaṭhati ya itthaṃ yaḥ śṛṇoti prasaṅgād MatsP_93.161c
paripaṭhatīha divākarasya loke MatsP_77.17b
paripākaguṇojjvalāḥ MatsP_154.101b
paripṛṣṭamidaṃ jagatpriyaṃ te MatsP_81.2a
paripṛṣṭaḥ pratāpavān MatsP_69.12b
paripṛṣṭaḥ sa yogavit MatsP_70.21d
paripṛṣṭo mahātmanā MatsP_69.1b
paripṛṣṭo 'smi tenāśu MatsP_70.24c
paribhuktā vayaṃ balāt MatsP_70.17b
paribhūtaḥ sa yauvane MatsP_33.6b
paribhramanti tadbaddhāś MatsP_127.14a
paribhraṣṭastu rājendra MatsP_107.14c
paribhraṣṭastu rājendra MatsP_107.16a
parimaṇḍalayormadhye MatsP_113.37a
parimaṇḍalasahasrāṇi MatsP_123.15a
parimaṇḍalastu dvīpasya MatsP_122.104a
parimaṇḍalastu sumahān MatsP_122.45a
parimāṇaprakāśakaḥ MatsP_154.186d
parimāṇaṃ tathaiva ca MatsP_122.36b
parimāṇaikadeśinaḥ MatsP_123.63d
parimāṇojjhitā ratiḥ MatsP_154.165b
pariyānti suraśreṣṭhaṃ MatsP_127.27a
parilikhya ca yo dadyād MatsP_53.44a
pariluṇṭhitaratnaguhānivaho MatsP_154.36a
parivartandivākaraḥ MatsP_125.32d
parivartasyahorātraṃ MatsP_176.4c
parivartitakāyo 'dhaḥ MatsP_152.22c
parivavrurguṇākīrṇā MatsP_148.28a
parivavruḥ sahasrākṣaṃ MatsP_148.25c
parivāramanuttamam MatsP_159.10f
parivārya diśo mukhe MatsP_153.82b
parivārya bhavaṃ haram MatsP_137.28b
parivārya yayurhṛṣṭāḥ MatsP_137.27c
parivārya vyavasthitāḥ MatsP_150.65d
parivārya samantataḥ MatsP_150.221b
parivārya samantataḥ MatsP_153.162d
parivārya samudraṃ tu MatsP_122.92c
parivāryodayādravim MatsP_126.28b
parivittirniyuktātmā MatsP_16.15a
parivṛtte yuge tasmiṃs MatsP_144.2c
pariṣṇavasutaścāpi MatsP_50.83c
parihartuṃ dṛṣṭipathaṃ MatsP_156.22a
parihṛtaratnavicitravīthikāyām MatsP_161.88b
parihṛtya gaṇeśasya MatsP_156.23a
parīkṣicca mahātejāḥ MatsP_50.23c
parīkṣitaḥ suto 'sau vai MatsP_50.63a
parīṇāhaḥ samantataḥ MatsP_113.41b
parītasyeva vahninā MatsP_154.22b
parīpsamāno māvamaṃsthā narendra MatsP_42.7b
paruṣākṣaravādinam MatsP_159.24b
pare kapālapāṇayaḥ piśācayakṣarākṣasāḥ MatsP_153.141d
pareṇa puṣkarasyātha MatsP_123.45c
pareṇa praihi muktvedaṃ MatsP_140.62c
paretaṃ yamasādanāt MatsP_49.13d
pare 'vatīrya śoṇitāpagāsu dhautamūrtayā MatsP_153.142b
parokṣaṃ harate yastu MatsP_109.23c
paro 'yamiti śaṅkayā MatsP_11.36b
parjanyaścaiva pūṣā ca MatsP_126.13c
parjanyaṃ ca tataḥ param MatsP_4.29d
parjanyaḥ pavamānastu MatsP_51.20a
parjanyaḥ somapo muniḥ MatsP_9.19d
parjanyo diggajāścaiva MatsP_125.19a
parjanyo 'hamahaṃ raviḥ MatsP_167.58b
parṇāśājalamaspṛśat MatsP_44.52b
parṇāśā narmadā caiva MatsP_114.23e
parṇenāvartayattadā MatsP_154.308d
paryaṭanvai vasuṃdharām MatsP_144.52b
paryāṇapratyabhijñānāt MatsP_12.3a
paryāptasaṃniveśasya MatsP_124.19c
paryāptaṃ janmanaḥ phalam MatsP_146.56d
paryāptiṃ parimāṇaṃ ca MatsP_113.2c
paryāya eṣo 'sti ca harṣitānām MatsP_139.40b
paryāyataḥ pravakṣyāmi MatsP_50.76e
paryāyaṃ sahito 'suraiḥ MatsP_47.221d
paryāyeṇa tu samprāpte MatsP_47.61c
paryāyeṇa tu sarveṣām MatsP_61.2a
paryāyeṇa nu rājābhūd MatsP_47.57a
paryāyeṇa bhaviṣyati MatsP_61.41d
paryāsaparimāṇaṃ ca MatsP_124.3a
paryāsaparimāṇaṃ ca MatsP_124.20a
paryāsapārimāṇyāttu MatsP_124.3c
paryukṣyāgniṃ samantravat MatsP_17.61b
paryukṣyāgniṃ sa mantravit MatsP_58.30d
paryeti sakalaṃ jagat MatsP_174.7b
parvakālastu sa smṛtaḥ MatsP_141.44d
parvakālaḥ kalāḥ smṛtāḥ MatsP_141.54d
parvakālo dvimātrakaḥ MatsP_141.53d
parvaṇāṃ caiva yaḥ kālo MatsP_141.83a
parvaṇāṃ tulyakālastu MatsP_141.52c
parvaṇāṃ saṃdhayaśca yāḥ MatsP_141.30b
parvataprabhavābhiśca MatsP_113.10a
parvataścābhrasaṃnibhaiḥ MatsP_122.45d
parvatastena cocyate MatsP_123.36d
parvatastena cocyate MatsP_123.38d
parvataḥ parimaṇḍalaḥ MatsP_124.82b
parvataḥ śarkarāyutaḥ MatsP_92.10b
parvataḥ sumahācitaḥ MatsP_122.57b
parvataḥ syādanuttamaḥ MatsP_90.1d
parvatā iva parvataiḥ MatsP_175.2d
parvatānāmanukramāt MatsP_83.4b
parvatānāmaśeṣāṇām MatsP_83.38c
parvatānāṃ ca sarvaśaḥ MatsP_113.58d
parvatānāṃ ca salilaṃ MatsP_166.2c
parvatānāṃ tathaiva ca MatsP_128.80b
parvatānāṃ dvijottamāḥ MatsP_122.19b
parvatānāṃ dvijottamāḥ MatsP_163.83b
parvatānāṃ nadīnāṃ ca MatsP_165.22c
parvatānāṃ nadīnāṃ ca MatsP_169.17c
parvatānāṃ mahaujasā MatsP_125.12b
parvatānkārayetpṛthak MatsP_84.3d
parvatābhe gaje bhīme MatsP_151.3a
parvatābhaiḥ samārūḍho MatsP_148.51c
parvatā vā kati prabho MatsP_113.1b
parvatāśca mahītale MatsP_111.12b
parvatāśrayiṇaśca ye MatsP_114.55b
parvatāstu samīpataḥ MatsP_114.18d
parvatāḥ syuḥ samantataḥ MatsP_90.2d
parvate gandhamādane MatsP_113.47b
parvatena samanvitām MatsP_99.15d
parvatendrasya pāṇḍuram MatsP_118.67b
parvateṣu ca yatphalam MatsP_83.41d
parvatairāvṛtāni tu MatsP_113.27b
parvatairiva kāmagaiḥ MatsP_174.6d
parvatairupaśobhitam MatsP_113.9b
parvataiśca śilāśṛṅgaiḥ MatsP_174.34a
parvato gandhamādanaḥ MatsP_113.36d
parvato dhātumaṇḍitaḥ MatsP_163.71b
parvato nāma sāravān MatsP_122.57d
parvatopaskarānsarvān MatsP_92.16e
parvato malayaḥ śubhaḥ MatsP_163.71d
parvato haimasaṃnibhaḥ MatsP_121.20b
parvatau dvau samāhitau MatsP_123.2d
parvabandhācca parvatāḥ MatsP_123.36b
palasyaikasya dharmavit MatsP_76.3d
palādūrdhvaṃ yathāśaktyā MatsP_101.50c
palāyata mahājavaḥ MatsP_152.36d
palāyanaparāyaṇaḥ MatsP_150.101d
palāyite gaje tasminn MatsP_153.59c
palāyiteṣu sainyeṣu MatsP_153.57a
palāladhūmavarṇābhāḥ MatsP_127.11c
palāśasamidhaḥ śastā MatsP_93.143a
palāśasamidhaḥ śastāś MatsP_59.15c
palāśaṃ jambuvṛkṣaṃ ca MatsP_56.7c
palāśāśvatthayogena MatsP_73.8c
palitāni ca paryaguḥ MatsP_33.2b
palitāni ca paryaguḥ MatsP_33.26b
pallavāś cāttakhaṇḍikāḥ MatsP_114.40d
pavanādhikasaṃpātaṃ MatsP_174.40c
pavanāviddhanirghoṣaṃ MatsP_174.50c
pavane saṃśritā guṇāḥ MatsP_166.8b
pavano 'ṅkuśapāṇistu MatsP_148.83c
pavamānātmajo hy agnir MatsP_51.4c
pavitrakagaṇatrikaḥ MatsP_11.55d
pavitrāṇāṃ pavitraṃ ca MatsP_69.18c
pavitrāṇāṃ pavitraṃ ca MatsP_106.56a
pavitrā tṛtīyā vijñeyā MatsP_122.72a
pavitrīkṛtabhojanā MatsP_50.18b
paśutve ca tṛṇaṃ bhavet MatsP_19.7d
paśudharmiṣu mleccheṣu MatsP_33.14c
paśubandheṣṭayastathā MatsP_133.34d
paśumantrauṣadhāya ca MatsP_47.160b
paśumāraḥ paśūniva MatsP_153.216d
paśur ākakudo bhavet MatsP_145.12d
paśūnāṃ caiva sattama MatsP_165.22d
paśūnāṃ dravyahaviṣām MatsP_145.43a
paśūnāṃ pakṣiṇāṃ caiva MatsP_145.17a
paśūnāṃ pataye tubhyaṃ MatsP_47.156c
paśūnāṃ pataye nityam MatsP_132.21c
paśau yastu praṇīyate MatsP_51.33d
paścācca gārutmatanīlaratnaiḥ MatsP_83.14a
paścācca balapīḍitāḥ MatsP_137.6b
paścāt tilācalam anekasugandhipuṣpa- MatsP_83.23a
paścāddānaṃ prayacchati MatsP_109.23d
paścādye sthāvarānte vai MatsP_141.73c
paścānmūlakriyārambha- MatsP_154.224c
paścārdhe kumudastasya MatsP_123.9c
paścimaṃ dvāramāśritāḥ MatsP_58.36f
paścimaṃ dvāramāsādya MatsP_58.20c
paścimānāṃ gṛheṣu te MatsP_124.101b
paścimārdhasya rakṣitā MatsP_123.17d
paścimāścaiva pūrveṣāṃ MatsP_124.101c
paścime tasya sakthinī MatsP_127.23d
paścime dharmarājasya MatsP_108.27c
paścimena śaniṃ vidyād MatsP_93.12c
paścimena samanvitaḥ MatsP_113.15d
paścime 'maragaṇḍikaḥ MatsP_113.48b
paścime mānaso giriḥ MatsP_123.16b
paścime varuṇāyeti MatsP_74.9a
paścime vedadhāmne ca MatsP_79.7a
paścime sāmavedinam MatsP_93.129b
paścimottarataḥ ketuṃ MatsP_93.12e
paśyatāṃ sarvadevānāṃ MatsP_21.16a
paśyatāṃ sarvadevānāṃ MatsP_24.9a
paśyatāṃ sarvabhūtānāṃ MatsP_7.49a
paśyato 'pi bhavedrūpam MatsP_72.22c
paśya tvaṃ himaveṣṭitān MatsP_176.12b
paśyanti comayā sārdhaṃ MatsP_132.18c
paśyanti yugapatprajāḥ MatsP_128.78b
paśyanti yugapadgatāḥ MatsP_15.21d
paśyandivyena cakṣuṣā MatsP_141.77d
paśyannagān puṣpitāṃścārurūpān MatsP_38.18d
paśyannapi na paśyati MatsP_120.3d
paśyannapsarasāṃ saha MatsP_120.1d
paśyanprītiṃ parāṃ yayau MatsP_116.4d
paśyetprasaṅgādapi dīyamānam MatsP_80.13b
paśyedapīmānadhano 'tibhaktyā MatsP_92.34a
pahlavānpāradāñchakān MatsP_121.45d
pahlavānyavanāñchakān MatsP_144.57b
pākayajñeṣv abhīmānī MatsP_51.34c
pācako yastu loke 'smin MatsP_128.6c
pāñcajanyāmajījanat MatsP_5.4f
pāñcāla iti lokeṣu MatsP_21.30c
pāñcālādhipatirvaśī MatsP_49.78b
pāñcālādhipatiḥ purā MatsP_21.11b
pāñcālādhipaterdeyā MatsP_15.9c
pāñcālānkauśikānmatsyān MatsP_121.50a
pāṭalā puṇḍravardhane MatsP_13.34d
pāṭalāyai tathodaram MatsP_63.9d
pāṭhayeddakṣiṇadvāri MatsP_93.132c
pāṇāvādāya hi sutāṃ MatsP_154.286c
pāṇigrahaṇakair mantrair MatsP_60.15c
pāṇigraho nāhuṣāyaṃ MatsP_30.21a
pāṇinātha pradakṣiṇam MatsP_17.48b
pāṇinālambya vāmena MatsP_154.514c
pāṇinaikena dīyate MatsP_22.90b
pāṇipadmakṛtāñjaliḥ MatsP_154.134b
pāṇibhyāmatha cāgnīdhraṃ MatsP_167.10a
pāṇimanyaḥ pumānspṛśet MatsP_30.22b
pāṇis tāmranakhāṅguliḥ MatsP_27.20b
pāṇiṃ pravṛddhānalatulyadīpti MatsP_151.36f
pāṇiṃ saṃspṛśya pāṇinā MatsP_161.37d
pāṇau parabhṛtāṃ sakhīm MatsP_154.257b
pāṇḍavaiḥ sahitaiḥ sarvaiḥ MatsP_112.2c
pāṇḍuputro mahābalaḥ MatsP_69.13d
pāṇḍuracchadanairdvijaiḥ MatsP_161.54b
pāṇḍuroddhūtavasanaḥ MatsP_174.14a
pāṇḍorarthena sā jajñe MatsP_46.8c
pāṇḍorarthe 'bhijajñire MatsP_50.49b
pāṇḍorbhāryā hy aninditā MatsP_46.8b
pāṇḍorbhārye babhūvatuḥ MatsP_50.48d
pāṇḍyaśca keralaścaiva MatsP_48.5a
pāṇḍyāśca keralāścaiva MatsP_114.46c
pāṇḍyāścolāḥ sakeralāḥ MatsP_48.5d
pātakaṃ steyameva ca MatsP_48.49b
pātayatyeva śatruṣu MatsP_135.66d
pātayāmāsa bhūtale MatsP_153.195b
pātayāmāsa vegena MatsP_150.8c
pātayedanalopari MatsP_93.100f
pātayedyo divākaram MatsP_140.24b
pātālajalamādāya MatsP_166.3c
pātālatalacāriṇaḥ MatsP_163.59b
pātālatalavāsinaḥ MatsP_163.91b
pātālasthā mahāsurāḥ MatsP_43.33d
pātālaṃ pratipatsyatha MatsP_47.214d
pātālaṃ prāpayāmahe MatsP_47.68b
pātālādahamuddhṛtya MatsP_154.197c
pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād MatsP_1.1a
pātālāddānavālayāt MatsP_131.5b
pātāle parameśvarī MatsP_13.38b
pātāle parvateṣu ca MatsP_142.73d
pātālottānatālukam MatsP_153.120d
pāti kṛṣṇamṛgapriyaḥ MatsP_67.14b
pātito medinītale MatsP_35.6d
pātukāmā ca tattoyaṃ MatsP_158.40c
pātyamānāḥ svakarmabhiḥ MatsP_141.71b
pātyamānaiśca mudgaraiḥ MatsP_175.5d
pātratrayasamanvitāḥ MatsP_93.151b
pātraṃ vanaspatimayaṃ MatsP_17.19c
pātraṃ vedastapo rasaḥ MatsP_10.17b
pātraṃ śailamayaṃ punaḥ MatsP_10.26d
pātrāya śīlānvayasaṃyutāya MatsP_72.35b
pātrīmādāya sauvarṇīṃ MatsP_58.44a
pātre guḍasyopari sarpiyukte MatsP_72.34d
pātre mahati pātrāṇi MatsP_123.57c
pātre māyām abhūd vatsaḥ MatsP_10.21a
pātheyaṃ tasya tatproktaṃ MatsP_18.5c
pādapāgragatāḥ khagāḥ MatsP_161.68d
pādapānāṃ vidhiṃ vakṣye MatsP_59.3a
pādapānāṃ vidhiṃ sūta MatsP_59.1a
pādapodyāpanaṃ budhaiḥ MatsP_59.1d
pādamudyamya dakṣiṇam MatsP_11.11d
pādayoścakramatsyau tu MatsP_142.72a
pādarūpaṃ raveḥ punaḥ MatsP_11.31b
pādaśaucārcanādibhiḥ MatsP_103.18b
pādasaṃvāhanādibhiḥ MatsP_30.7d
pādasteṣāṃ sureṣu vai MatsP_47.65b
pādahīnastayorbudhaḥ MatsP_128.65b
pādākrāntaśiroruhā MatsP_146.36b
pādādi kuryādvidhivad MatsP_54.7c
pādādyabhyarcanaṃ kuryāt MatsP_62.10c
pādukāsanasaṃyutām MatsP_70.48d
pādukopānahacchattra- MatsP_71.13a
pādena tejasaścāgnes MatsP_128.11c
pādenaivāvatasthire MatsP_144.49d
pādo 'yameko bhavitā MatsP_11.12c
pādau gulphau tato 'rcayet MatsP_63.4b
pādau devyāḥ śivasya tu MatsP_60.18b
pādau namaḥ śivāyeti MatsP_95.9a
pādau bhūmirnābhirandhre samudrāḥ MatsP_154.10b
pādau viśvasṛje namaḥ MatsP_69.25b
pādau saṃspṛśya devasya MatsP_47.83c
pādmamityucyate budhaiḥ MatsP_53.14d
pādmaṃ tatpañcapañcāśat- MatsP_53.14e
pādme purāṇe yatroktaṃ MatsP_53.60c
pānakaṃ jyeṣṭhamāse tu MatsP_63.16a
pānaṃ bhavati yakṣatve MatsP_19.8c
pānīyamapyatra tilairvimiśraṃ MatsP_17.10a
pānīyārtham ihāgataḥ MatsP_30.16b
pānena khinnā dayitātivelaṃ MatsP_139.37a
pāpakarmanivāraṇāt MatsP_111.8d
pāpakarmanivāraṇāt MatsP_111.10f
pāpagrahastvaṃ bhavitā janeṣu MatsP_23.46c
pāpapuṇyanibhaiḥ param MatsP_124.111b
pāpam asyāśca bhārgava MatsP_30.33b
pāpamācaritaṃ karma MatsP_29.3c
pāpaśokavināśanam MatsP_101.4f
pāpaṃ kutsitamityāhus MatsP_22.86a
pāpaṃ naśyati tatkṣaṇāt MatsP_104.13d
pāpāttrāsyati no dhruvam MatsP_20.7b
pāpānmātulasambandhād MatsP_33.8c
pāpāṃ yoniṃ pāpakṛto vrajanti MatsP_39.19b
pāpāṃllokāṃste vrajantyapratiṣṭhāḥ MatsP_25.59d
pāpīyasaś cāviditaprabhāvaḥ MatsP_37.3b
pāpeṣu prabhaviṣyasi MatsP_33.14d
pāpairviyuktavapuratra puraṃ murārer MatsP_96.25c
pāpopahatacetasaḥ MatsP_108.11d
pāpopahatacetasaḥ MatsP_109.6d
pāpopahatacetasām MatsP_106.55b
pāpo ramyākṛtiścitra- MatsP_156.27c
pāpmānaṃ jarayā saha MatsP_33.3b
pāpmānaṃ jarayā saha MatsP_33.4d
pāpmānaṃ jarayā saha MatsP_33.9b
pāpmānaṃ jarayā saha MatsP_33.10d
pāpmānaṃ jarayā saha MatsP_33.17d
pāpmānaṃ jarayā saha MatsP_33.21b
pāpmānaṃ jarayā saha MatsP_33.25b
pāpmānaṃ jarayā saha MatsP_33.27f
pāpmānaṃ jarayā saha MatsP_33.29b
pāpmā vai tiṣṭhati tvayi MatsP_48.82b
pāyayāmāsa ramaṇaṃ MatsP_120.27a
pāyasaṃ bhojayedviprān MatsP_66.5c
pāyasāśī samānte tu MatsP_101.59a
pāyasena ca dharmavit MatsP_7.25d
pāyūpasthaṃ hastapādaṃ MatsP_3.19c
pāragaṃ sarvaśāstrāṇāṃ MatsP_21.14c
pāraṇe tvadhikaṃ bhavet MatsP_55.19d
pāraṇe nāradābdike MatsP_55.20b
pāradāhāramūrtikāḥ MatsP_114.41d
pāraputraḥ pṛthurjātaḥ MatsP_49.55c
pārā ca dhanvatīrūpā MatsP_114.24a
pārāvatavihaṃgamān MatsP_6.32b
pārāvatāṃśca kamalān MatsP_118.49c
pārāvārataṭe matā MatsP_13.43b
pārāśaryapuraḥsaraḥ MatsP_47.247d
pārijātāśca lodhrāśca MatsP_161.61a
pāribhadraharidrakaiḥ MatsP_118.16b
pāribhadrāṭarūṣakāḥ MatsP_15.37d
pāriyātraśca parvataḥ MatsP_163.80d
pāriyātrāśritāḥ smṛtāḥ MatsP_114.24d
pārthivasyāmitaujasaḥ MatsP_146.4b
pārthivaḥ so 'gnirucyate MatsP_128.6d
pārthivāḥ pṛthivīyogāt MatsP_10.1c
pārthivairlakṣaṇairvṛtam MatsP_169.2d
pārvaṇaṃ trividhaṃ proktaṃ MatsP_16.6c
pārvaṇaṃ parvasu smṛtam MatsP_16.6b
pārvaṇe ye niyojyāstu MatsP_16.7a
pārvaṇyaṃ naktamācaret MatsP_7.46b
pārvatīparameśvarau MatsP_12.9b
pārvatīparameśvarau MatsP_64.11d
pārvatīyāṃstathaiva ca MatsP_144.55d
pārvatī śivasaṃnidhau MatsP_13.50d
pārvatī sābhavaddevī MatsP_13.59c
pārvatīṃ cāpi pūjayet MatsP_95.14d
pārvatyā cātha niḥśaṅkaḥ MatsP_158.26c
pārvatyai jānunī tathā MatsP_62.11d
pārśvamuttaratastasya MatsP_113.16a
pārśvayoścāṅgulocchritā MatsP_93.124d
pārśvayostārakākhyaśca MatsP_131.22a
pārśvasthaḥ sumahāpārśvaṃ MatsP_138.47c
pārśve ca vipulāya vai MatsP_81.7d
pārśve namaḥ keśiniṣūdanāya MatsP_54.11d
pārśvebhyo bāhyatas tāval MatsP_124.81a
pārśve śṛṅgasya dakṣiṇe MatsP_113.64b
pārśvau cānantadharmāya MatsP_95.12a
pārṣadānvikṛtānanān MatsP_135.30b
pālayadhvamidaṃ puram MatsP_139.6d
pālayanto balasyāgre MatsP_153.20c
pālayāmāsa sa mahīm MatsP_24.55c
pālayiṣyati bhūtalam MatsP_68.8b
pālāśapātre dogdhā tu MatsP_10.27c
pāvakajvālavepitāḥ MatsP_140.66d
pāvakaṃ pavamānaṃ ca MatsP_51.3a
pāvakaṃ vāyusaṃbhavam MatsP_168.9b
pāvakaḥ śatadhā jvalan MatsP_166.11d
pāvakaḥ salilaṃ bahu MatsP_168.7b
pāvakaḥ saharakṣastu MatsP_51.5a
pāvakārciḥsamāni vai MatsP_163.10d
pāvakāstraṃ vyajṛmbhata MatsP_153.101b
pāvakenorvasūnunā MatsP_175.72d
pāvakoṣṇaḥ samūhyastu MatsP_51.20c
pāvanaṃ dharmamuttamam MatsP_110.14d
pāvanādandhakārakaḥ MatsP_122.81d
pāvanādandhakārakaḥ MatsP_122.85d
pāvanāni svaśaktitaḥ MatsP_17.38b
pāvanī caiva prācyagā MatsP_121.40b
pāvanaiḥ pāvito nityaṃ MatsP_154.128c
pāvano laukiko hy agniḥ MatsP_51.7c
pāvamānaṃ sumaṅgalam MatsP_58.33b
pāvamānaṃ sumaṅgalam MatsP_93.131b
pāvayatyavikalpitam MatsP_154.316b
pāśahasto vyarājata MatsP_148.54b
pāśāṅkuśadharāya ca MatsP_70.39b
pāśān paraśvadhāṃścakrān MatsP_153.32c
pāśupālyaṃ vaṇikkṛṣiḥ MatsP_123.23d
pāśena cogreṇa ca vārigoptā MatsP_135.77b
pāśena dānavendrasya MatsP_150.128a
pāśenāmoghavarcasā MatsP_146.47b
pāśaiḥ prāsaiśca parighais MatsP_173.29a
pāścātyam udagāt tataḥ MatsP_3.37d
pāṣaṇḍān abhivarjayet MatsP_69.34d
pāṣaṇḍānabhivarjayet MatsP_99.14f
pāṣaṇḍānāṃ pravṛttayaḥ MatsP_144.40b
pāṣaṇḍānsa sadā sarvān MatsP_144.54c
pāṣaṇḍālāpavarjitaḥ MatsP_57.6b
pāṣaṇḍāṃścaiva sarvaśaḥ MatsP_47.248d
pāṣāṇaśakalottāna- MatsP_154.543c
pāsyate viṣṇumajitaṃ MatsP_137.16c
pāhi tasmānnagottama MatsP_83.43d
pāhi nas tvenasas tasmād MatsP_102.4c
pāhi naḥ śarkarācala MatsP_92.11d
pāhi pāhi nṛpottama MatsP_1.23d
pāhi pāhīti cābravīt MatsP_1.19d
pāhi rājata tasmāttvaṃ MatsP_91.8c
pāhi saṃsārasāgarāt MatsP_84.8d
pāhi saṃsārasāgarāt MatsP_92.12d
pāṃśuvarṣamasṛkpātaṃ MatsP_159.31a
piṅgabaddhajaṭāsaṭam MatsP_154.379d
piṅgalāyāruṇāya ca MatsP_47.137b
piṅgottuṅgajaṭājūṭāḥ MatsP_153.18a
piṇḍadaḥ saptamasteṣāṃ MatsP_18.29e
piṇḍānuddhṛtya bhaktitaḥ MatsP_17.55d
piṇḍānkṛtvā tatodakam MatsP_16.35b
piṇḍānpiṇḍapradastathā MatsP_18.19b
piṇḍānvāhāryakaṃ kuryāc MatsP_16.21c
piṇḍārakamahāhanū MatsP_46.12b
piṇḍārakaṃ ca vikhyātaṃ MatsP_22.68c
piṇḍārakāśmaryaphalaṃ MatsP_96.9c
piṇḍāṃstu gojaviprebhyo MatsP_16.52c
piṇḍāṃstu pitṛyajñavat MatsP_17.46d
piṇḍāṃstenaiva nirvapet MatsP_18.27d
piṇḍopari samāharet MatsP_16.47d
pitara ṛtavo 'rdhamāsā MatsP_141.15a
pitaraścopatiṣṭhanti MatsP_126.66c
pitarastadanantaram MatsP_17.66b
pitarastasya dehinaḥ MatsP_106.5d
pitarastāritāḥ sarve MatsP_110.18c
pitaraṃ kṣīṇayā girā MatsP_175.51b
pitaraṃ pūrvamāgatāḥ MatsP_154.423d
pitaraṃ vākyamabravīt MatsP_25.40b
pitaraṃ vākyamabravīt MatsP_29.26d
pitaraṃ vīkṣya sāṅganā MatsP_14.5d
pitaraḥ pūrvadevatāḥ MatsP_15.42d
pitaraḥ pūrvadevatāḥ MatsP_17.36d
pitaraḥ santi suvratāḥ MatsP_15.1d
pitaraḥ sarva eva te MatsP_126.70b
pitarāvasya tau smṛtau MatsP_61.20d
pitaro daivataiḥ saha MatsP_141.40b
pitaro manavas tathā MatsP_2.34b
pitaro marutāṃ gaṇāḥ MatsP_132.3b
pitaro mātarastathā MatsP_52.21f
pitaro mā praṇaśyantu MatsP_71.7c
pitaro yatra tiṣṭhanti MatsP_15.16c
pitaro lokasaṃmatāḥ MatsP_106.16b
pitaro laukikāḥ smṛtāḥ MatsP_141.60b
pitaryuparate teṣām MatsP_20.4a
pitā tān abhyavārayat MatsP_21.6b
pitā te 'ṅgiraso muniḥ MatsP_167.43b
pitā te pitaraṃ mama MatsP_27.9b
pitā pitāmahaścaiva MatsP_141.80c
pitāmaha dṛḍhaṃ bhītā MatsP_137.25a
pitāmahamahāvīryaṃ MatsP_172.35c
pitāmahamupasthitāḥ MatsP_161.18d
pitāmahamuvācedaṃ MatsP_137.24c
pitāmahavacaḥ śrutvā MatsP_129.23c
pitāmahaśca taiḥ sārdhaṃ MatsP_132.17c
pitāmahasamājñāto MatsP_171.15c
pitāmahaṃ vandya tato maheśaṃ MatsP_140.84a
pitāmahaṃ śrutinilayaṃ mahāmuniṃ MatsP_166.24c
pitāmahaḥ pūrvamathābhyaṣiñcac MatsP_8.9a
pitāmahāstu ṛtavo hy MatsP_141.15c
pitā me brāhmaṇādhipaḥ MatsP_11.63b
piturasti tathāpi manovikṛtiḥ MatsP_154.31a
pituraṃśasya cāṃśena MatsP_10.8c
piturevāsti tatsarvaṃ MatsP_154.339a
piturgṛha ivāsannā MatsP_154.129c
piturdivyārthaśobhitam MatsP_154.425d
piturduḥkhavivardhinī MatsP_154.158d
piturnideśāttvaritā MatsP_29.22c
piturmama mahāyaśāḥ MatsP_26.3b
piturmamāśramasthā vai MatsP_47.80a
piturvadhamanusmaran MatsP_156.11d
pitṛkanyā sunīthā tu MatsP_4.44a
pitṛkāryaṃ viśiṣyate MatsP_15.40d
pitṛkāryaṃ samārabhet MatsP_17.17d
pitṛkārye niyuktatvād MatsP_20.27a
pitṛtīrthaṃ gayā nāma MatsP_22.4a
pitṛtīrthaṃ dvijottamāḥ MatsP_22.22d
pitṛtīrthaṃ prayāgaṃ tu MatsP_22.8c
pitṛtīrthādhivāsinī MatsP_22.19d
pitṛpātre nidhāyātha MatsP_17.27a
pitṛbhāvānubhāvitāḥ MatsP_20.15d
pitṛbhāvena bhāvitāḥ MatsP_20.12d
pitṛbhirṛṣibhiśca vai MatsP_126.62b
pitṛbhirdevagandharvaiḥ MatsP_87.7c
pitṛbhirnirmitaṃ purā MatsP_14.3b
pitṛbhir nirmitaṃ pūrvam MatsP_17.58a
pitṛbhirbhrātṛbhirvāpi MatsP_95.34c
pitṛbhiścaiva sarvaśaḥ MatsP_47.51b
pitṛbhiḥ pīyamānāyāṃ MatsP_126.72a
pitṛbhiḥ saha gacchati MatsP_126.54b
pitṛbhyaḥ priyamicchatā MatsP_15.39b
pitṛbhyaḥ prītimāvahan MatsP_16.4d
pitṛbhyaḥ prītimāvahan MatsP_17.52b
pitṛbhyaḥ śrāddhamācaret MatsP_16.2d
pitṛbhyaḥ sthānamasīti MatsP_17.27c
pitṛbhyo nirvapāmīti MatsP_16.23c
pitṛmanta upāsate MatsP_141.63f
pitṛyajñaṃ vinirvartya MatsP_16.21a
pitṛyānaḥ smṛtaḥ panthā MatsP_124.97c
pitṛyāne pathi sthitāḥ MatsP_124.98d
pitṛrājastu dakṣiṇaḥ MatsP_174.19b
pitṛloke tathāṣṭakā MatsP_14.19b
pitṛloke nṛpālayam MatsP_11.20b
pitṛloke bhaviṣyasi MatsP_14.18d
pitṛvartī ca yo vipraḥ MatsP_20.21c
pitṛvartī tadānujaiḥ MatsP_20.7d
pitṛvaṃśānukīrtanam MatsP_15.43d
pitṛvratam idaṃ smṛtam MatsP_101.30f
pitṛṣveva tu dātavyaṃ MatsP_18.22a
pitṛsaktā vimatsarāḥ MatsP_21.36b
pitṛsargasthitā dvijāḥ MatsP_126.71d
pitṛsaṃkhyeha kīrtitā MatsP_142.8f
pitṝñchrāddhabhujastu ye MatsP_141.58b
pitṝñchrāddhair annadānair MatsP_52.14c
pitṝṇām ambaraṃ sthānaṃ MatsP_15.33c
pitṝṇāmādisarge tu MatsP_15.30c
pitṝṇāmiha sarvadā MatsP_15.36b
pitṝṇāmekaputrakaḥ MatsP_13.15b
pitṝṇāṃ ca nigadyate MatsP_53.69d
pitṝṇāṃ cādhipatyaṃ ca MatsP_11.21c
pitṝṇāṃ caiva tarpaṇam MatsP_141.82d
pitṝṇāṃ caiva māhātmyāj MatsP_20.14a
pitṝṇāṃ tarpaṇaṃ tathā MatsP_141.4b
pitṝṇāṃ tāni varṣāṇi MatsP_142.8c
pitṝṇāṃ tārayecchatam MatsP_99.19d
pitṝṇāṃ tārayecchatam MatsP_101.30d
pitṝṇāṃ pātramucyate MatsP_17.20d
pitṝṇāṃ pratisaṃcaraḥ MatsP_114.85b
pitṝṇāṃ rājataṃ tathā MatsP_10.18d
pitṝṇāṃ rājataṃ matam MatsP_17.22d
pitṝṇāṃ vallabhaṃ tadvat MatsP_22.8a
pitṝṇāṃ vallabhaṃ sadā MatsP_22.17d
pitṝṇāṃ vallabhaṃ sākṣād MatsP_93.85c
pitṝṇāṃ vallabhā tasmāt MatsP_14.8c
pitṝṇāṃ vallabhāni ca MatsP_22.3b
pitṝṇāṃ vallabhā sadā MatsP_22.7b
pitṝṇāṃ vallabhā hy etāḥ MatsP_22.21a
pitṝṇāṃ vallabho yasmād MatsP_91.8a
pitṝṇāṃ vaṃśamuttamam MatsP_13.1b
pitṝṇāṃ vaṃśamuttamam MatsP_13.2b
pitṝṇāṃ vāpi śrāddheṣu MatsP_140.86a
pitṝṇāṃ somapāyinām MatsP_141.21d
pitṝṇāṃ somapāyinām MatsP_141.81b
pitṝn āvāhayiṣyāmi MatsP_17.25a
pitṝnityāha keśavaḥ MatsP_17.30d
pitṝndevāṃśca tarpayet MatsP_104.18d
pitṝn nivāsayettatra MatsP_18.17c
pitṝn pratarpya devatāḥ samarcayanti cāmiṣair MatsP_153.142c
pitṝn prīṇāti yo bhaktyā MatsP_15.39c
pitṝn prīṇāti sarvadā MatsP_15.31d
pitṝn yāceta mānavaḥ MatsP_16.49b
pitṝnsaṃtarpayedbudhaḥ MatsP_102.23f
pitrādīnnāmagotreṇa MatsP_102.24a
pitrādyāḥ piṇḍabhāginaḥ MatsP_18.29d
pitrā yathoktaṃ vākyaṃ sā MatsP_47.119e
pitrā saha gṛhaṃ gaccha MatsP_154.424a
pitre trīnapyanukramāt MatsP_20.8d
pitryamānīya tatkāryaṃ MatsP_17.48c
pitryaḥ saṃvatsaro hyeṣa MatsP_142.7e
pitryeṇa vidhinā tu vai MatsP_141.12d
pitrye rātryahanī māsaḥ MatsP_142.6a
pitryo māsaḥ sa ucyate MatsP_142.7b
pidhāya dhairyadvārāṇi MatsP_154.223a
pidhāya vadanaṃ divyair MatsP_152.21c
pinaddhanānābharaṇāya bhartre MatsP_159.14a
pinaddhotpalasragdāmā MatsP_154.543a
pinākinaḥ pṛthumukhamaṇḍam agrataḥ MatsP_154.456b
pinākinaḥ praviṣṭāyāṃ MatsP_156.6c
pinākinā tvaritagatena bhūdharaḥ MatsP_154.466d
pinākine ceṣumate MatsP_47.137c
pinākipādayugalaṃ MatsP_154.394c
pinākī cāparājitaḥ MatsP_5.30b
pinākī tava mārgate MatsP_154.410b
pinākī brahmaṇā svayam MatsP_69.1d
pinākīva līlāvilāsaiḥ salīlaḥ MatsP_154.577f
pinākī vṛṣavāhanaḥ MatsP_67.16b
pipīlikāmanunayan MatsP_20.29a
pippalādasya dhīmataḥ MatsP_72.4b
pippalādasya saṃvādo MatsP_72.1e
pippalādaṃ mahāmunim MatsP_72.2b
pibate rasamuttamam MatsP_166.3d
pibatyathāpo haribhiḥ sahasradhā MatsP_126.41b
pibantaṃ salilaṃ mahat MatsP_117.7d
pibanti dvikalaṃ kālaṃ MatsP_126.68a
pibanti bahulā nadyo MatsP_114.20c
pibanti hyamṛtopamam MatsP_113.74d
pibantīkṣurasaṃ śubham MatsP_114.67d
pibanto rasamuttamam MatsP_114.64d
pibanto vartayanti hi MatsP_113.62d
pibantyambumayaṃ devā MatsP_126.60c
pibantyo madhu mādhavam MatsP_30.3d
pibantyo lalanāstāśca MatsP_30.6a
pibannapaḥ sa vasati MatsP_51.30a
pibanvārimayaṃ haviḥ MatsP_175.59b
pibaṃstoyamayaṃ haviḥ MatsP_167.59b
pibeddarbhodakaṃ budhaḥ MatsP_81.19b
piśācarakṣaḥpaśubhūtayakṣa- MatsP_8.5c
piśācavadanaiḥ kharaiḥ MatsP_148.50b
piśācāścaiva pārthiva MatsP_171.61b
piśitāśanakonmukham MatsP_153.197d
piśitāśāya sarvāya MatsP_47.146a
piśitāśiṣu lokeṣu MatsP_33.13c
piśunavyaṅgarogiṇaḥ MatsP_16.14b
piśunaḥ kavireva ca MatsP_20.3b
piṣṭātakavibhūṣitān MatsP_59.5b
piṣṭāpūpāṃśca maṇḍakān MatsP_63.19d
piṣṭodakaṃ tathā vāri MatsP_64.17a
pihitāsyaḥ svapāṇinā MatsP_154.1d
pīḍayanti jagattrayam MatsP_61.7d
pīḍayāmāsa garuḍaṃ MatsP_151.16a
pīḍākulitamānasaḥ MatsP_150.236d
pīḍāmatra vyapohatu MatsP_67.14d
pīḍāṃ kurvantu bālasya MatsP_68.28c
pīḍitā dānavāṅganāḥ MatsP_140.65b
pīḍitābhyāṃ triśūlinā MatsP_138.41d
pīḍito 'smi rajeḥ sutaiḥ MatsP_24.44d
pīḍyante 'maravallabhāḥ MatsP_148.34b
pītakauśeyadhāriṇī MatsP_157.14d
pītapuṣpāmbarayutaṃ MatsP_73.8a
pītamālyāmbaradharaḥ MatsP_94.4a
pītayūthikayā caiva MatsP_118.14a
pītavastrayugaṃ yasmād MatsP_93.68a
pītavānvaruṇālayam MatsP_61.38d
pītavāsā janārdanaḥ MatsP_136.58b
pītavāsā janārdanaḥ MatsP_136.65b
pītaśca dakṣiṇenāsau MatsP_113.15a
pītaśvetau caturbhujau MatsP_94.5b
pītastu madhyamaścāsīt MatsP_122.94c
pītaṃ tathā surayā mohitena MatsP_25.60d
pītaṃ tu dakṣiṇaṃ tasya MatsP_113.38c
pītaṃ pañcadaśāhaṃ ca MatsP_126.56a
pītaṃ pañcadaśāhaṃ tu MatsP_141.26a
pītaṃ yadbrahmaputreṇa MatsP_60.10a
pītāṅgarāgavasano MatsP_73.9a
pītājya iva pāvakaḥ MatsP_153.70d
pītā bhānorgabhastayaḥ MatsP_128.20f
pītā vā yadi vā vāpī MatsP_137.15c
pītā vai pītavāsasā MatsP_137.15d
pītā sā vṛṣarūpeṇa MatsP_137.12a
pītāṃśukābhogavibhāvitāṅgāḥ MatsP_162.34b
pīte tu salile tasmiṃs MatsP_158.47c
pītorṇāyugasaṃyutam MatsP_53.57b
pītvā gacchanti te 'mṛtam MatsP_126.69b
pītvā papraccha ramaṇaṃ MatsP_120.28c
pītvārdhamāsaṃ gacchanti MatsP_126.66a
pīnonnataghanastanī MatsP_11.48d
pīnonnatāṃ kāñcanamekhalāḍhyām MatsP_139.37d
pīnoraskau mahābhujau MatsP_170.4b
pīyate tripure tamaḥ MatsP_139.21d
pīyamānakalākramāt MatsP_126.63b
pīlubhirdhātakībhiśca MatsP_118.22a
pucche 'gniśca mahendraśca MatsP_127.24c
puñjapiṅgajaṭāsaṭam MatsP_154.229d
puṇḍarīkapuraṃ tathā MatsP_22.76d
puṇḍarīkātpayodācca MatsP_121.68c
puṇḍarīko mahāngiriḥ MatsP_122.82d
puṇḍraśca kapilaścaiva MatsP_46.21c
puṇḍraṃ kaliṅgaṃ ca tathā MatsP_48.25c
puṇḍraṃ nāma samākhyātaṃ MatsP_125.23c
puṇḍraḥ suhmastathaiva ca MatsP_48.77d
puṇḍrā ṣaṣṭhī tu vijñeyā MatsP_122.73c
puṇḍrāḥ kaliṅgāśca tathā MatsP_48.29c
puṇyakīrtistataḥ svargaṃ MatsP_35.17c
puṇyagandhasrajaścātra MatsP_161.48a
puṇyatīrthajalopetāṃ MatsP_167.27c
puṇyatoṣā saricchreṣṭhā MatsP_14.20c
puṇyabhākkīrtibhāktathā MatsP_32.39b
puṇyamārgaśirasya ca MatsP_62.5b
puṇyamāśvayuje māsi MatsP_81.3a
puṇyarkṣe vā vidhānataḥ MatsP_83.9b
puṇyavānnāma pārthivaḥ MatsP_50.29d
puṇyastvaṃ śaṅkha puṇyānāṃ MatsP_93.65a
puṇyaṃ ca ramaṇīyaṃ ca MatsP_50.22a
puṇyaṃ ca vimaleśvaram MatsP_22.8b
puṇyaṃ triśikharaṃ caiva MatsP_169.6a
puṇyaṃ pavitram āyuṣyam MatsP_1.10a
puṇyaṃ pavitram āyuṣyaṃ MatsP_15.43e
puṇyaṃ pavitramāyuṣyaṃ MatsP_22.91a
puṇyaṃ pavitramāyuṣyaṃ MatsP_25.3c
puṇyaṃ pavitramāyuṣyaṃ MatsP_68.39a
puṇyaṃ rāmeśvaraṃ tadvad MatsP_22.49c
puṇyaṃ śītajalaṃ śubham MatsP_121.3d
puṇyaṃ siddhaniṣevitam MatsP_113.69d
puṇyaḥ puṇyavataścaiva MatsP_50.30a
puṇyātha tapatī nadī MatsP_22.31d
puṇyānāṃ bhāratodbhava MatsP_171.60d
puṇyāni ca pavitrāṇi MatsP_154.488a
puṇyāni ravinandana MatsP_171.32b
puṇyā pāpaharā śubhā MatsP_82.26b
puṇyā mandākinī nāma MatsP_121.9c
puṇyāllokātpatamānaṃ yayātim MatsP_37.6b
puṇyāstāḥ sariduttamāḥ MatsP_122.36d
puṇyāhaśabdānuccerur MatsP_131.14a
puṇyā hemapariṣkṛtā MatsP_124.21b
puṇyāhe samupakrame MatsP_51.18b
puṇyāhe samupasthite MatsP_70.31b
puṇyāṃ yoniṃ puṇyakṛto viśanti MatsP_39.19a
puṇyāṃ suśītalāṃ hṛdyāṃ MatsP_116.5a
puṇyena cāśvayuje māsi MatsP_80.2a
puṇyeyuśceti te daśa MatsP_49.6b
puṇyeṣu munisattama MatsP_96.3b
puṇyeṣvāyataneṣu ca MatsP_105.15b
puṇye 'hni dadyātsa paraṃ MatsP_101.48a
puṇye 'hni vinivedayet MatsP_96.13f
puṇye 'hni viprakathite MatsP_58.5c
puṇye 'hni viprakathite MatsP_93.4a
putrakaṃ krīḍatī devī MatsP_154.503a
putrakā brāhmaṇaḥ pitā MatsP_32.14d
putrakāmaḥ sutaṃ tathā MatsP_171.68d
putratvamagamattuṣṭas MatsP_24.42a
putranaimittikairyajñair MatsP_49.27c
putrapautrapravardhinī MatsP_77.15d
putrapautrasamanvitaḥ MatsP_58.20b
putrapautrasamākīrṇā MatsP_142.76a
putrapautrasutāścaite MatsP_5.32c
putrapautreṣu śokārtā MatsP_7.2c
putrapautraiśca modate MatsP_87.7b
putrapautraiśca labhyate MatsP_154.509b
putrapriyān lohapṛṣṭhān MatsP_118.49a
putrabhāryāsamanvitaḥ MatsP_17.60d
putrabhāryāsamanvitaḥ MatsP_69.51b
putrabhrātṛsamanvitam MatsP_103.5d
putram agryam ajījanat MatsP_4.49d
putramanyaṃ mahābalam MatsP_146.25d
putramanyaṃ vṛṇīṣva vai MatsP_33.7d
putramapratikarmāṇam MatsP_146.43c
putram ātmatanūruham MatsP_175.46d
putramekamavāpsyasi MatsP_14.15d
putravānasmyahaṃ tvayā MatsP_48.86d
putraśokavināśanam MatsP_7.6b
putraścitrarathaḥ kila MatsP_48.94b
putra saṃbhāvitasya ca MatsP_146.50b
putrastava narādhipa MatsP_68.13b
putrastasya jayadrathaḥ MatsP_49.49b
putrastu rukmakavaco MatsP_44.25c
putraste tārako nāma MatsP_147.17c
putrasya jīvanāyālam MatsP_68.11e
putraṃ kauśikamagrajam MatsP_46.20d
putraṃ ca manurūpiṇam MatsP_11.8d
putraṃ ca śaṃbhave caikaṃ MatsP_171.8a
putraṃ jajñe yudhiṣṭhirāt MatsP_50.56d
putraṃ janaya śaṃkara MatsP_154.437b
putraṃ jyeṣṭhasya vai bhrātur MatsP_48.40c
putraṃ jyeṣṭhaṃ variṣṭhaṃ ca MatsP_33.1c
putraṃ nāsādayatprabhuḥ MatsP_49.28b
putraṃ paramadhārmikam MatsP_44.36f
putraṃ prajāpate dehi MatsP_146.39a
putraṃ prāpya vibhur bravīt MatsP_49.31b
putraṃ me tārakaṃ dehi MatsP_147.2c
putraṃ me tārakaṃ dehi hy MatsP_147.14c
putraṃ me dātumīdṛśam MatsP_48.72b
putraṃ me dehi deveśa MatsP_21.14a
putraṃ rājye 'bhiṣiktavān MatsP_50.65d
putraṃ vidarbhaṃ subhagā MatsP_44.36a
putraṃ śakravadhārthāya MatsP_7.31c
putraṃ śāpitavatyaham MatsP_158.4d
putraṃ sarvaguṇopetaṃ MatsP_44.56c
putraṃ sākṣādbṛhaspateḥ MatsP_25.22b
putraḥ karmabhiranvitaḥ MatsP_44.17d
putraḥ parapurajayaḥ MatsP_50.57b
putraḥ paramadhārmikaḥ MatsP_50.57d
putraḥ śilpī prajāpatiḥ MatsP_5.27f
putraḥ sa tu bṛhaspateḥ MatsP_49.15b
putraḥ samabhavacchubhaḥ MatsP_45.26d
putraḥ sarvaguṇopeto MatsP_44.51e
putrāñjajñe parāñchubhān MatsP_49.7d
putrāṇāmajamīḍhasya MatsP_50.16c
putrāṇām amitaujasām MatsP_49.52d
putrāṇāṃ ca dvijottamāḥ MatsP_47.21d
putrāṇāṃ tasya dhīmataḥ MatsP_47.20d
putrāṇāṃ nāmadheyāni MatsP_132.7a
putrāṇāṃ mātṛkāt kopāt MatsP_49.14c
putrānajanayacchatam MatsP_50.47d
putrānaditiruttamān MatsP_6.5d
putrān ātmasamudbhavān MatsP_3.41b
putrānutpādayāmāsa MatsP_45.28c
putrānutpādayāmāsa MatsP_48.24c
putrāndārāṃśca labhate MatsP_106.9e
putrāndārāṃstathā bhṛtyān MatsP_105.21c
putrāndharmārthatattvajñān MatsP_48.60e
putrān yadupurogamān MatsP_35.12b
putrānraṇaviśāradān MatsP_47.15b
putrānvai devavarcasaḥ MatsP_49.45b
putrānvai manasepsitān MatsP_48.69f
putrānsaptaiva dhārmikān MatsP_24.49d
putrābhāve tapastepe MatsP_50.17c
putrārthaṃ bharatāya vai MatsP_49.29d
putrārthaṃ mārutaiḥ katham MatsP_49.16b
putrārthaṃ varavarṇinī MatsP_154.506b
putrārthī devadeveśaṃ MatsP_21.11c
putrārthī labhate putrān MatsP_93.117a
putrārthe dānavarṣabhaḥ MatsP_48.60b
putrārthe samupāharat MatsP_49.28d
putrālaṃ tapasā te 'stu MatsP_148.16a
putrāv ajanayannṛpaḥ MatsP_32.9b
putrā hyete tu sarvasya MatsP_51.23c
putrāḥ sarvaguṇopetā MatsP_49.55a
putri kiṃ te vyavasitaḥ MatsP_154.314c
putri lokeṣu bhāvyate MatsP_154.329b
putrīyāmadya suvrate MatsP_7.33d
putrīvākyādyadatrāsti MatsP_154.416c
putretyuvāca te devī MatsP_154.504c
putretyūce ca jāhnavī MatsP_154.504d
putrebhyo lajjitasyāsya MatsP_3.36c
putre rājyaṃ samāropya MatsP_1.11c
putreṣṭiṃ draviṇādhikām MatsP_7.34d
putreṣṭyāṃ samajāyata MatsP_11.40d
putrairno nāsti kāraṇam MatsP_175.29b
putro 'gniḥ samapadyata MatsP_175.49d
putro jajñe ghaṭotkacaḥ MatsP_50.54b
putro jīmūta ucyate MatsP_44.40f
putrottīrṇavratāṃ prāyo MatsP_146.30a
putro bhūtvā niṣkramasvodarānme MatsP_25.56a
putro bhṛgur abhūt tadvan MatsP_3.8a
putro matimatāṃ varaḥ MatsP_50.24b
putro yastvānuvarteta MatsP_34.25a
putro 'sya sahito hyagnir MatsP_51.35c
putrau tāta bravīmi te MatsP_32.29d
putrau tau brahmaṇaḥ kila MatsP_154.352b
punararthivaco 'bhivistṛtaśravaṇopamakautukabhāvakṛtaḥ MatsP_154.29/b
punarāpsyasi durlabhān MatsP_14.15b
punarāvṛttidurlabham MatsP_57.27d
punarāvṛttidurlabham MatsP_64.26d
punarāvṛttidurlabham MatsP_87.6d
punarāvṛttidurlabham MatsP_93.156d
punarāvṛttidurlabham MatsP_101.18b
punarāvṛttidurlabham MatsP_101.49f
punarāvṛttidurlabham MatsP_101.70d
punarāvṛttidurlabhām MatsP_13.6b
punarāvṛttidurlabhām MatsP_53.24d
punarāvṛttidurlabhām MatsP_59.19d
punarāvṛttidurlabhām MatsP_67.23b
punarāha purāntakaḥ MatsP_155.17b
punarujjīvayiṣyati MatsP_136.47d
punareva janārdanam MatsP_9.1b
punareva praveśitaḥ MatsP_167.25d
punareva mahātmabhiḥ MatsP_112.3b
punar evābhyalokayat MatsP_3.35d
punarjanmani janmani MatsP_72.42b
punarjāyeta mānavaḥ MatsP_154.151b
punarjyotīṃṣi varṇaya MatsP_128.1d
punardakṣaḥ prajāpatiḥ MatsP_5.8b
punardaśabhir ākṛṣṭais MatsP_152.11c
punardānavo viṣṇumudbhūtavīryam MatsP_153.184b
punardāsyāmi yauvanam MatsP_33.10b
punardināni hotavyaṃ MatsP_58.47c
punardrakṣyasi rājendra MatsP_112.17c
punarnadyau babhūvatuḥ MatsP_11.39b
punarbrahmadinānte tu MatsP_13.5a
punarbhūtalasambhavaḥ MatsP_72.13d
punar bhojanamadhvānaṃ MatsP_16.56a
punarmāghe tu samprāpte MatsP_63.23a
punarmāmetyatheti ca MatsP_58.46b
punaryuvā ca bhavati MatsP_50.43c
punar yojanasaṃmitām MatsP_1.23b
punarvaktrādviniḥsṛtaḥ MatsP_167.31b
punarvakṣyāmi vistarāt MatsP_114.16d
punarvasāvaṅgulipūrvabhāgāḥ MatsP_54.14c
punaśca kārttike māse MatsP_95.26a
punaśca devī bhartāram MatsP_146.38c
punaśca daityo devānāṃ MatsP_153.181a
punaśca nāhuṣo rājā MatsP_30.4c
punaścānye mahāgrahāḥ MatsP_128.69d
punaścāpi prabhākaram MatsP_122.68b
punaścāṣṭābhireva ca MatsP_153.179b
punaścainām alaṃkṛtya MatsP_48.68a
punaścaiva manukṣaye MatsP_145.37b
punaścaiva vibhāvarī MatsP_122.73d
punaścaiṣā dhṛtiḥ smṛtā MatsP_122.74b
punaścovāca girijā MatsP_156.3c
punastadudare sthitaḥ MatsP_7.57b
punastadvai yathākramam MatsP_144.104b
punastasyaiva māhātmyam MatsP_164.1c
punastānpūrvavatsa tān MatsP_5.9d
punastāmabhinandayan MatsP_21.37d
punastaiḥ prāpyate mahī MatsP_109.19d
punaḥ kariṣyāmi raṇaṃ prapannaiḥ MatsP_135.80d
punaḥ kila bhaviṣyati MatsP_47.217b
punaḥ kṛtayuge tu vai MatsP_144.92d
punaḥ kvāpīha suvrate MatsP_20.36b
punaḥ papraccha keśavam MatsP_164.3d
punaḥ papraccha vismitaḥ MatsP_72.24d
punaḥ putratrayamabhūt MatsP_12.16c
punaḥ punarathārcayet MatsP_98.5d
punaḥ punarmanuṣyeṣu MatsP_47.33c
punaḥ punastadā pṛṣṭā MatsP_24.6c
punaḥ puruṣatāmeti MatsP_12.7c
punaḥ pratyavanejanam MatsP_16.39b
punaḥ prabhāte tu tathā MatsP_60.30a
punaḥ prabho jīvatu kāmadevaḥ MatsP_154.268b
punaḥ pramuñcatyatha tāśca yo hariḥ MatsP_126.41c
punaḥ prāpto mahīpatiḥ MatsP_35.6b
punaḥ prāsaiḥ śilīmukhaiḥ MatsP_160.14d
punaḥ prāhārtanādena MatsP_1.21a
punaḥ provāca vistarāt MatsP_72.26d
punaḥ śakreṇa pātitaḥ MatsP_35.3d
punaḥ sa pṛthivīdharaḥ MatsP_122.58b
punaḥ sargavidhau nṛpa MatsP_60.3b
punaḥ saṃjīvitāstvamī MatsP_7.59b
punaḥ sā krīḍanaṃ cakre MatsP_154.506a
punaḥ siṃhamariṃdamam MatsP_163.19b
punaḥ saureṣu parvasu MatsP_128.62b
punātyāsaptamaṃ kulam MatsP_104.15d
punātyāsaptamaṃ kulam MatsP_108.26b
punā raśmiyugena ca MatsP_125.57d
pumānarghyaṃ nivedayet MatsP_61.54d
pumānāpītavāsasī MatsP_62.7b
pumānbhaktaḥ kathaṃ bhavet MatsP_54.4f
pumānsa jāto 'pi mṛto mataṃ me MatsP_148.36d
pumānsampūjito devaiḥ MatsP_56.11e
purataḥ saṃsthitāṃ dṛṣṭvā MatsP_11.6a
purastād viprabhāṣitum MatsP_47.222b
purasya ca mayā kṛtaḥ MatsP_139.4d
purasya tatsaṅgasamīkṣamāṇaḥ MatsP_138.40d
puraṃjayasuto 'bhavat MatsP_48.12d
puraṃ tu gajasāhvayam MatsP_49.42d
puraṃ tripuraghātinaḥ MatsP_156.13b
puraṃdara ripuṃ prati MatsP_153.124d
puraṃdarasyāsanabandhutāṃ gato MatsP_153.152c
puraṃdhrāścaiva śūdrāśca MatsP_114.40c
puraṃ parāvṛtya nu te śarārditā MatsP_136.67c
puraṃ praviviśurbhītāḥ MatsP_137.1c
puraṃ vyasanavarjitam MatsP_138.53d
puraṃ hanyāt sadānavam MatsP_132.13d
puraṃ hi daityendrabalena yuktaḥ MatsP_135.80b
puraḥ purasya randhrārthī MatsP_135.11c
puraḥ priyasya pañcatvaṃ MatsP_140.60c
puraḥsarāndrumanikareṣu saṃśritān MatsP_154.453b
puraḥsthitamapi prāptuṃ MatsP_150.173a
purā indrasya vai bhayāt MatsP_121.78d
purākalpavido viduḥ MatsP_63.1d
purākalpe prajāpatīn MatsP_172.7d
purā kalpe yathāsthitam MatsP_104.1b
purā kalpeṣu paṭhyate MatsP_69.57f
purā kila yadetadvai MatsP_50.68c
purā kṛtayuge viprā MatsP_161.2a
purā kṛtāni pāpāni MatsP_68.2a
purāṇajñāḥ pracakṣate MatsP_55.3d
purāṇapuruṣastadā MatsP_53.2b
purāṇamekamevāsīt MatsP_53.4a
purāṇavettā dharmajñaḥ MatsP_16.9a
purāṇaśca dhanaṃjayaḥ MatsP_145.112b
purāṇaśravaṇena ca MatsP_77.6d
purāṇaśrutikovidaiḥ MatsP_93.5b
purāṇaśruticoditām MatsP_93.3d
purāṇaśrutibhāṣitam MatsP_93.7b
purāṇaśrutivistaraiḥ MatsP_95.2d
purāṇasarvaśāstrāṇāṃ MatsP_3.3a
purāṇasaṃkhyāmācakṣva MatsP_53.1a
purāṇasya tato nṛpa MatsP_53.8d
purāṇasya tu kovidaiḥ MatsP_52.11b
purāṇasyābhavattataḥ MatsP_53.8b
purāṇaṃ ca bhaviṣyati MatsP_129.31d
purāṇaṃ tatpracakṣate MatsP_53.22f
purāṇaṃ tadacetanam MatsP_145.79b
purāṇaṃ tadihocyate MatsP_53.18f
purāṇaṃ daśasāhasraṃ MatsP_53.46a
purāṇaṃ navasāhasraṃ MatsP_53.26c
purāṇaṃ nyāyavistaram MatsP_53.5d
purāṇaṃ pañcalakṣaṇam MatsP_53.65f
purāṇaṃ parikīrtyate MatsP_53.13b
purāṇaṃ brahmaṇā svayam MatsP_53.38b
purāṇaṃ brahmavaivartaṃ MatsP_53.36a
purāṇaṃ matsyarūpiṇā MatsP_2.20d
purāṇaṃ yatpradiśyate MatsP_53.64b
purāṇaṃ sarvaśāstrāṇāṃ MatsP_53.3a
purāṇaḥ puruṣaścaiva MatsP_171.65a
purāṇānāmanukramam MatsP_53.63d
purāṇānāmanukramam MatsP_53.73d
purāṇānāṃ purātanam MatsP_69.18f
purāṇāni daśāṣṭau ca MatsP_53.11c
purāṇāni vidurbudhāḥ MatsP_53.63b
purāṇāni vidurbudhāḥ MatsP_53.73b
purāṇānyakhilāni ca MatsP_17.37b
purāṇābhimataṃ tathā MatsP_114.61d
purāṇi trīṇi caitāni MatsP_134.29a
purāṇi dvijapuṃgavāḥ MatsP_140.54b
purāṇi vividhāni ca MatsP_166.12*b
purāṇi vividhāni ca MatsP_167.16b
purāṇi hitvā grāmāṃśca MatsP_47.257a
purāṇe niścayaṃ gatam MatsP_141.81d
purāṇe niścayaṃ gatāḥ MatsP_141.16f
purāṇe pañcavarṇake MatsP_53.66d
purāṇe parimāṇataḥ MatsP_124.9d
purāṇe brahmasambhave MatsP_109.1b
purāṇeṣu ca vedeṣu MatsP_83.3a
purāṇeṣu mayā śrutaḥ MatsP_70.1b
purāṇeṣvitihāso 'yaṃ MatsP_58.4c
purāṇaiḥ paramarṣibhiḥ MatsP_169.16b
purāṇyatulavikramāḥ MatsP_131.27b
purāṇyapi hi kopitaḥ MatsP_30.25d
purāṇyamaravidviṣām MatsP_130.14b
purāṇyekaprahāreṇa MatsP_129.33a
purātanasya kalpasya MatsP_53.63a
purātanasya kalpasya MatsP_53.73a
purātsa niryayau rājā MatsP_34.29c
purā dakṣavināśāya MatsP_72.11a
purā dagdheṣu lokeṣu MatsP_60.2a
purā devāsure yuddhe MatsP_7.2a
purā devāsure yuddhe MatsP_70.26a
purā dyūtamadīvyata MatsP_61.32b
purādviniṣkramya rarāsa ghoram MatsP_138.36d
purā nārāyaṇo yathā MatsP_135.49d
purāntardhānam īpsubhiḥ MatsP_10.22b
purāntarvibudhārayaḥ MatsP_139.14b
purā paramatejasam MatsP_175.25d
purā paścātpibedraviḥ MatsP_141.25f
purā purāṇapuruṣaḥ MatsP_61.21a
purā brahmarṣijaḥ śakra MatsP_175.23a
purā malaye na kathitaṃ MatsP_22.91c
purā rathaṃtare kalpe MatsP_69.1a
purā rathaṃtare kalpe MatsP_100.1a
purā rājā manur nāma MatsP_1.11a
purāritvaṃ ca kena hi MatsP_1.8b
purāritvaṃ maheśvaraḥ MatsP_129.1b
purā līlāvatī nāma MatsP_92.23a
purā lokatraye kramāt MatsP_47.36b
purā śaravaṇe kṛtaḥ MatsP_11.45d
purā sarasi mānase MatsP_70.20b
purā suśīlā bhūtvā ca MatsP_131.46a
purā hi sarvaviprāṇāṃ MatsP_104.4c
purā hutāśanaḥ sārdhaṃ MatsP_61.3a
puri śete yataḥ pūrvaṃ MatsP_145.76c
purīṃ dvāravatīṃ nāma MatsP_69.9a
purukutsasya putro 'bhūd MatsP_12.36a
purujānuḥ suśāntestu MatsP_50.2a
purudvānpuruṣottamaḥ MatsP_44.44d
purumīḍhastathaiva ca MatsP_49.43d
puruṣatvaṃ hṛtaṃ sarvaṃ MatsP_11.48a
puruṣavaro vratamaṅganātha kuryāt MatsP_54.31b
puruṣasya kutaḥ kriyāḥ MatsP_153.4b
puruṣasyeva bhāvitā MatsP_150.81d
puruṣaṃ ca yathāśaktyā MatsP_97.13e
puruṣaḥ kaśyapastvāsīd MatsP_47.9a
puruṣaḥ pañcaviṃśakaḥ MatsP_3.27d
puruṣaḥ sindutilakaś MatsP_131.29e
puruṣādo vadhaścaiva MatsP_126.8c
puruṣānyo 'tti vai mṛtān MatsP_51.31d
puruṣāṃstārayecchatam MatsP_109.2d
puruṣeṇa vijānatā MatsP_30.23d
puruṣo yajña ityetad MatsP_167.5a
puruṣo yajñasaṃjñitaḥ MatsP_167.12b
puruhūtastu purato MatsP_174.3a
puruhūtasya tejasā MatsP_175.14d
puruhūtena yatproktaṃ MatsP_70.61a
purūravā iti khyātaḥ MatsP_24.10c
purūravā iti khyāto MatsP_115.7c
purūravā madrapatiḥ MatsP_115.9a
purūravāśca rājarṣi- MatsP_13.61a
purūravāḥ piśācatvaṃ MatsP_24.31c
pure cātmaprasiddhaye MatsP_14.9d
purebhyaḥ sa mahābalaḥ MatsP_146.5d
pure vasati śūlabhṛt MatsP_6.13b
pure śayanātpuruṣo MatsP_145.77a
puraiśca vividhaiḥ śubhaiḥ MatsP_113.8d
purodyāneṣu ramyeṣu MatsP_154.499c
purodhāya sukṛtaṃ duṣkṛtaṃ ca MatsP_39.18b
purodhāḥ syāddvijottamaḥ MatsP_58.12d
purohitavipaścitā MatsP_20.24d
puryāṃ tatra nyaveśayat MatsP_43.29d
pulastyaputrāḥ śataśas MatsP_15.4c
pulastyaścāpi te daśa MatsP_145.89d
pulastyas tadanantaram MatsP_3.6d
pulastyaṃ pulahaṃ kratum MatsP_102.19b
pulastyaṃ pulahaṃ kratum MatsP_171.27b
pulastyeneha sāntvitam MatsP_43.39b
pulahaśca prajāpatī MatsP_126.3b
pulahāṅgajadāyādā MatsP_15.21a
pulikāṃśca kulatthāṃśca MatsP_121.44a
pulindā vindhyapuṣikā MatsP_114.48c
pulindairnṛpasaṃghaiśca MatsP_116.20c
pulomakanyā puruhūtapatnī MatsP_69.60b
pulomā kālakā caiva MatsP_6.22c
puṣkaradvīpamucyate MatsP_100.4d
puṣkaraprakarāttasmāt MatsP_100.29c
puṣkarasvana eva ca MatsP_171.49b
puṣkaraṃ tanmahītale MatsP_100.33b
puṣkaraḥ parivāritaḥ MatsP_123.18d
puṣkaraḥ puṣkarairvṛtaḥ MatsP_123.13b
puṣkarātsampravartate MatsP_124.80d
puṣkarā nāma te pakṣā MatsP_125.13a
puṣkarāvartakā nāma MatsP_125.11c
puṣkarāvartakā nāma MatsP_125.13c
puṣkariṇyaśca sarvaśaḥ MatsP_141.69b
puṣkare ca kathaṃ bhūtā MatsP_164.5c
puṣkareṇa vṛtaḥ śrīmāṃś MatsP_123.13c
puṣkare puruhūteti MatsP_13.29a
puṣkare viśvatomukham MatsP_170.7b
puṣṭamañjaridhāriṇīḥ MatsP_161.55b
puṣṭirviśveśvare tathā MatsP_13.46d
puṣṭiḥ śraddhā kriyā matiḥ MatsP_93.53b
puṣpagandhairalaṃkṛtya MatsP_58.27a
puṣpagandhodakena ca MatsP_62.8f
puṣpajā hyutpalāvatī MatsP_114.30b
puṣpatrayaṃ ca phālgunyāṃ MatsP_101.13c
puṣpadaṃṣṭraśubhānanāḥ MatsP_6.40d
puṣpadāmā vibhūṣitam MatsP_154.324d
puṣpanaivedyavanti ca MatsP_130.18d
puṣpanti ca phalanti ca MatsP_163.44b
puṣpanty āpo yathā svayam MatsP_123.32b
puṣpabāṇāya dakṣiṇam MatsP_70.37d
puṣpabāṇo vimohanaḥ MatsP_154.244b
puṣpabhakṣyaphalairyuktam MatsP_58.26a
puṣpamantravidhānena MatsP_62.37c
puṣpamālāś ca śaktitaḥ MatsP_7.26d
puṣparāgāṇi sarvāṇi MatsP_119.13c
puṣpavānnāma saivoktaḥ MatsP_122.57a
puṣpavāhanamityāhus MatsP_100.5c
puṣpavṛṣṭiṃ pramumucus MatsP_154.105a
puṣpavṛṣṭiḥ sumahatī MatsP_1.16c
puṣpasya bhaṅge 'pyatidurbalāṅgīm MatsP_23.29d
puṣpaṃ punarnārada mallikāyāḥ MatsP_57.16d
puṣpākṣatābhirdeveśaṃ MatsP_74.7c
puṣpāṅkuraiśca bakulaiḥ MatsP_118.16a
puṣpāṇi ca jalāni ca MatsP_129.8d
puṣpārcanavidhānena MatsP_99.18c
puṣpāhārapreṣaṇakṛt MatsP_25.40c
puṣpāhāre yadṛcchayā MatsP_25.38b
puṣpitadrumakandaram MatsP_153.203b
puṣpitāgrā mahāśākhāḥ MatsP_161.49a
puṣpitāṃ sahakārajām MatsP_154.256d
puṣpitāḥ puṣpitāgraiśca MatsP_161.68a
puṣpite pavanotphulla- MatsP_70.3c
puṣpaiśca hemavaṭapādapaśekharaṃ tam MatsP_83.24c
puṣpaiḥ puṣpaṃ tathaiva ca MatsP_163.45b
puṣpaiḥ phalaiḥ preṣaṇaiśca MatsP_25.28c
puṣpaiḥ saṃtānakādīnāṃ MatsP_117.9c
puṣpoccayaprasaktānāṃ MatsP_120.3a
puṣpotkaraiśca subhagās MatsP_130.26c
puṣyayogaṃ divaukasaḥ MatsP_139.8d
puṣyayogeṇa ca divi MatsP_129.32a
puṣyayogeṇa nirmāṇaṃ MatsP_129.31c
puṣyayogeṇa yuktāni MatsP_129.32c
puṣyayogeṇa yuktāni MatsP_132.16e
puṣyayogo babhūva ha MatsP_140.44b
puṣyasaṃyogamātreṇa MatsP_130.11c
puṣyasya ca nibodhata MatsP_144.29b
puṣyaṃ sameṣyate kāle MatsP_139.3a
puṣyādau yastrayodaśyāṃ MatsP_101.9a
puṣyāśleṣā punarvasvor MatsP_124.55c
puṣye ghore yuge kalau MatsP_144.33b
puṣye caiva prajāḥ sthitāḥ MatsP_144.35b
puṣye bhavanti jantūnāṃ MatsP_144.37a
puṣye mukhaṃ dānavasūdanāya MatsP_54.16c
puṣye 'lakā vedaśarīradhāriṇe MatsP_55.14b
puṣyo yātha punarvasuḥ MatsP_70.33d
puṃnāgatilakārjunāḥ MatsP_161.56b
puṃnāma sattvaṃ yatkiṃcid MatsP_11.46a
puṃsaḥ pītāmbare dadyāt MatsP_62.28a
puṃsaḥ sadaiveti vadanti santaḥ MatsP_39.23d
puṃsi glānikaraṃ param MatsP_154.158b
puṃso ye nābhinandanti MatsP_28.10a
pūjanārhāḥ kathaṃcana MatsP_163.49b
pūjanīyatamā matā MatsP_26.6d
pūjanīyaḥ prayatnataḥ MatsP_52.24d
pūjanīyāsi rohiṇī MatsP_93.64b
pūjane tadvadasva me MatsP_61.43d
pūjayanta umāpatim MatsP_140.37d
pūjayanmadhusūdanam MatsP_119.41d
pūjayāno janārdanam MatsP_120.39d
pūjayāmāsa ceśvaram MatsP_140.82d
pūjayāmāsa taṃ munim MatsP_103.18d
pūjayāmāsa nṛpatir MatsP_43.2a
pūjayāmāsa bhārgavam MatsP_32.27d
pūjayāmāsa vāsavaḥ MatsP_154.114b
pūjayāmāsa śarmiṣṭhāṃ MatsP_31.24c
pūjayitvā janārdanam MatsP_120.45b
pūjayitvārcayedbhaktyā MatsP_62.27c
pūjayitvā vidhānataḥ MatsP_154.318b
pūjayitvā visarjitam MatsP_100.28d
pūjayitvā sarastatra MatsP_58.47a
pūjayiṣyanti vāpi ye MatsP_154.84b
pūjayecchaktito naraḥ MatsP_101.64d
pūjayecchuklapuṣpaiśca MatsP_62.9a
pūjayecchrāvaṇe śarvaṃ MatsP_56.4a
pūjayecchrīśamutpalaiḥ MatsP_81.5f
pūjayetkamalaiḥ śubhrair MatsP_95.8e
pūjayettu samaṃ sarvān MatsP_58.17c
pūjayetpuṇḍarīkākṣaṃ MatsP_99.5c
pūjayetpuṣpagandhādyaiḥ MatsP_90.6a
pūjayetphalapuṣpaiśca MatsP_57.7c
pūjayedaṅgulīyaiśca MatsP_69.45c
pūjayedgatavismayaḥ MatsP_60.43f
pūjayedgatavismayaḥ MatsP_93.59d
pūjayedbrahmavāsinīm MatsP_66.11b
pūjayedbrahmaviṣṇvarka- MatsP_52.19c
pūjayedbrāhmaṇāṃstadvad MatsP_59.4c
pūjayedbrāhmaṇāṃstadvad MatsP_68.31c
pūjayedyatnato gurum MatsP_62.21d
pūjayedraktavāsobhī MatsP_62.20c
pūjayedvastragodānair MatsP_67.18e
pūjayedvastrabhūṣaṇaiḥ MatsP_76.9b
pūjārghyādikamuttamam MatsP_72.19b
pūjā sā mālyakaiḥ śubhaiḥ MatsP_73.6b
pūjitaścāha taṃ nṛpam MatsP_103.19b
pūjitastridaśaiḥ sādhyair MatsP_36.1c
pūjitaṃ sacarācaram MatsP_52.23d
pūjitaḥ sarvadānavaiḥ MatsP_29.28d
pūjitābhiryathāśaktyā MatsP_68.25c
pūjitā bhūśca sarvataḥ MatsP_100.21f
pūjitāśca mahendreṇa MatsP_154.311a
pūjitāḥ pūjayantyete MatsP_93.80c
pūjito 'tha caturmukhaḥ MatsP_154.483b
pūjito 'bhūdgajānanaḥ MatsP_154.505b
pūjitau ca maharṣibhiḥ MatsP_171.5d
pūjyatāṃ ca maheśvaraḥ MatsP_131.34b
pūjyate tīrtharājastu MatsP_109.15c
pūjyate divi daivataiḥ MatsP_105.11b
pūjyate devasaṃnidhau MatsP_13.63b
pūjyate 'pi yugatrayam MatsP_64.27d
pūjyate vasati cākṣayaṃ divi MatsP_97.20d
pūjyate śivaloke ca MatsP_93.115a
pūjyate satataṃ putra MatsP_106.36c
pūjyate sa mahādevair MatsP_123.39c
pūjyate sa mahādrumaḥ MatsP_123.38b
pūjyantāmastradevatāḥ MatsP_148.78b
pūjyamānastu mādhavaḥ MatsP_112.2d
pūjyamānaṃ ca dadṛśe MatsP_120.22c
pūjyamānaṃ ca bhūteśaṃ MatsP_140.82e
pūjyamānaḥ sa gandharvair MatsP_85.8c
pūjyamānaḥ surālaye MatsP_80.11b
pūjyamāne rathe tasmiṃl MatsP_134.1a
pūjyamāno divaṃ vrajet MatsP_87.7d
pūjyamāno vasetsamyag MatsP_60.46e
pūjyamāno vasedvidvān MatsP_91.10c
pūjyavastravibhūṣaṇaiḥ MatsP_91.7b
pūjyaṃ dhenutrayānvitam MatsP_101.24b
pūjyaṃ śaktyā vibhūṣaṇaiḥ MatsP_7.24b
pūjyānsampūjayed dadyān MatsP_36.13c
pūjyāvoṣṭhau ca bhūtidau MatsP_60.24b
pūjyāsi mama mānyā ca MatsP_32.22a
pūjyo mānyaśca bhagavān MatsP_26.6a
pūyaśoṇitavisravaḥ MatsP_11.12d
pūrayāmāsa gaganaṃ MatsP_150.148a
pūrayāmāsa dānavaḥ MatsP_153.174d
pūrayāmāsa nandinam MatsP_140.31d
pūrayāmāsa pāvakaiḥ MatsP_150.149b
pūrayāmāsa vegena MatsP_150.61a
pūrayetpātrayugmaṃ tu MatsP_17.15a
pūritāmbaralocanaḥ MatsP_148.82d
pūruṇā putrarūpiṇā MatsP_34.24b
pūruṇā me kṛtaṃ vākyaṃ MatsP_34.23a
pūruvaṃśaṃ pravakṣyāmi MatsP_24.71c
pūruṃ putramuvāca ha MatsP_24.69b
pūruṃ putramuvāca ha MatsP_34.9d
pūruṃ putraṃ kanīyasam MatsP_34.15b
pūruṃ putraṃ kanīyasam MatsP_35.11b
pūruṃ rājye 'bhiṣicya ca MatsP_24.70d
pūruḥ pitaramañjasā MatsP_33.28b
pūruḥ svaṃ punarātmanaḥ MatsP_34.14d
pūrū rājye 'bhiṣicyatām MatsP_34.25d
pūro tvaṃ pratipadyasva MatsP_33.25a
pūro prīto 'smi te vatsa MatsP_33.31a
pūro prīto 'smi bhadraṃ te MatsP_34.13a
pūror druhyostathā hy anoḥ MatsP_47.263d
pūrorvaṃśadharānnṛpān MatsP_25.5d
pūrostu pauravo vaṃśo MatsP_34.31a
pūrostu śṛṇuta dvijāḥ MatsP_48.103f
pūroḥ pitā sarvabhūtāvamānāt MatsP_38.1b
pūroḥ pitā sārvabhaumastvihāsam MatsP_42.22b
pūroḥ putro mahātejā MatsP_49.1a
pūrṇakumbhena tenaiva MatsP_93.49c
pūrṇacandra ivābabhau MatsP_43.1d
pūrṇacandranibhānanāḥ MatsP_113.54b
pūrṇacandrānanāṃ tanvīṃ MatsP_158.22a
pūrṇatvātpūrṇimā smṛtā MatsP_141.39d
pūrṇatvātpūrṇimā smṛtā MatsP_141.40d
pūrṇapātreṇa saṃyutam MatsP_63.18d
pūrṇabhadraprasādena MatsP_48.98a
pūrṇamāsavyatīpātau MatsP_141.36a
pūrṇam matvā tataḥ kālaṃ MatsP_34.9c
pūrṇayojanavistṛtām MatsP_136.12b
pūrṇaṃ ratnasamanvitam MatsP_68.22b
pūrṇaṃ varṣasahasraṃ ca MatsP_147.20c
pūrṇaṃ varṣasahasraṃ tu MatsP_47.82c
pūrṇaṃ śatasahasrāṇām MatsP_124.42a
pūrṇaṃ sahasraṃ varṣāṇām MatsP_35.15a
pūrṇāmimāmakhilānnaiḥ praśastām MatsP_42.24b
pūrṇāmṛtarasāmbhasā MatsP_136.50b
pūrṇāmṛtasyeva suvarṇakumbhāḥ MatsP_139.30d
pūrṇāyuścaiva gāyanau MatsP_126.18d
pūrṇāhutistu mūrdhānaṃ MatsP_93.48c
pūrṇāhutīsiktaśikhiprakāśāḥ MatsP_135.78b
pūrṇāṃ paramatoyena MatsP_136.13c
pūrṇāṃ srakṣye varauṣadhīḥ MatsP_136.10b
pūrṇimāṃ prekṣate divā MatsP_141.39b
pūrṇe kāvyastadā tasmin MatsP_47.185a
pūrṇe guḍasyopari tāmrapātre MatsP_97.14c
pūrṇe dhūmavrate tasmin MatsP_47.121a
pūrṇenduvadanā tanvī MatsP_11.49c
pūrṇenduḥ pūrṇapakṣe tu MatsP_141.38a
pūrṇe varṣasahasre tu MatsP_33.4a
pūrṇe varṣasahasre tu MatsP_33.17a
pūrṇe varṣasahasre tu MatsP_33.27c
pūrṇe varṣasahasre dve MatsP_144.27a
pūrṇe varṣasahasre nu MatsP_33.10a
pūrṇe vrate mahātejā MatsP_44.13a
pūrṇe vrate sarvaguṇānvitāya MatsP_54.21a
pūrṇaiścandrāṃśusaṃnibhaiḥ MatsP_116.22b
pūrvacandra ivoditaḥ MatsP_123.16d
pūrvajanmani pārthivaḥ MatsP_115.10d
pūrvajanmani viṣṇuśca MatsP_144.60a
pūrvajo yadurabravīt MatsP_24.60b
pūrvataḥ śvetavarṇastu MatsP_113.14c
pūrvato niṣadhasyedaṃ MatsP_113.33a
pūrvato bahvṛcaḥ pṛthak MatsP_58.33d
pūrvato bahvṛcaḥ śāntiṃ MatsP_93.131c
pūrvadṛṣṭamidaṃ mene MatsP_167.34c
pūrvadevavaśānugāḥ MatsP_131.49b
pūrvadevāśca devāśca MatsP_138.6c
pūrvadvāre ca saṃsthāpya MatsP_93.128c
pūrvadharmo ya ucyate MatsP_142.58b
pūrvapakṣaḥ sahasrākṣaḥ MatsP_174.19a
pūrvapaścimabhāgayoḥ MatsP_92.6b
pūrvapārśve tu gaṅgāyās MatsP_106.30a
pūrvamanvantarasya ha MatsP_145.62b
pūrvamānakadundubhiḥ MatsP_46.2b
pūrvamāpyāyanaṃ smṛtam MatsP_15.41b
pūrvamārādhayāmāsa MatsP_167.43c
pūrvamitrapadaṃ tadvad MatsP_22.23:2a
pūrvamevoparāgasya MatsP_67.4a
pūrvayoreva śasyate MatsP_93.123d
pūrvavaccāparānsarvān MatsP_87.3a
pūrvavatkarakopari MatsP_64.15b
pūrvavatkumbhamāmantrya MatsP_93.100a
pūrvavatpuṣpataṇḍulaiḥ MatsP_93.97f
pūrvavatpūjayedbhaktyā MatsP_93.130e
pūrvavatsampravartate MatsP_145.58b
pūrvavatsvastivācanam MatsP_93.103b
pūrvavadguruṛtvigbhya MatsP_90.6c
pūrvavadgrahadevānām MatsP_93.120a
pūrvavaddakṣiṇāḥ pṛthak MatsP_93.103d
pūrvavadrājatānkurvan MatsP_91.4a
pūrvavanmantravādanam MatsP_77.12b
pūrvasyāṃ diśi viśrutaḥ MatsP_48.22b
pūrvaṃ kṛtayugaṃ nāma MatsP_142.18a
pūrvaṃ kṛṣṇaḥ prajāpatiḥ MatsP_46.14d
pūrvaṃ kṛṣṇaḥ prajāpatiḥ MatsP_47.1b
pūrvaṃ cāhamihāgataḥ MatsP_48.39d
pūrvaṃ tu vitathe tasmin MatsP_49.32a
pūrvaṃ dakṣaḥ svayambhuvā MatsP_5.3b
pūrvaṃ dattvā tu gurave MatsP_62.33a
pūrvaṃ dattvā tu taddhaste MatsP_16.44a
pūrvaṃ nāradaparvatau MatsP_122.11d
pūrvaṃ proktāḥ svayambhuvā MatsP_142.49b
pūrvaṃ bāhusahasraṃ tu MatsP_43.16a
pūrvaṃ mamānugrahakṛd MatsP_113.56c
pūrvaṃ mahāmbhodharaparvatābhaṃ MatsP_138.23a
pūrvaṃ yā mālinī bhavat MatsP_48.97d
pūrvaṃ vayaḥ parityajya MatsP_32.36c
pūrvaṃ vṛttamanusmaran MatsP_47.71d
pūrvaṃ savastrayugmaṃ ca MatsP_66.13c
pūrvaṃ saṃśodhya mānasam MatsP_154.220d
pūrvaṃ svāyambhuve 'ntare MatsP_142.63d
pūrvānte śveta ucyate MatsP_113.38b
pūrvāndeśāṃśca sevantī MatsP_121.58c
pūrvāparau samākhyātau MatsP_113.58a
pūrvārādhitabhāvo 'sau MatsP_118.73a
pūrvārdhe parvatasyāpi MatsP_123.18a
pūrvāsu gobrāhmaṇavandanāya MatsP_55.15a
pūrvāhṇe cāparāhṇe ca MatsP_124.34c
pūrve kaliyuge prabhuḥ MatsP_144.60d
pūrveṇa tapanāyeti MatsP_74.8a
pūrveṇa tasya dvīpasya MatsP_123.8c
pūrveṇa dikpālam athābhyaṣiñcan MatsP_8.9c
pūrveṇa pītāni ca dakṣiṇena MatsP_83.17b
pūrveṇa bhārgavaṃ vidyāt MatsP_93.12a
pūrveṇa mandaramanekaphalāvalībhir MatsP_83.20c
pūrveṇa muktāphalavajrayukto MatsP_83.13c
pūrveṇa vajragomedair MatsP_90.3a
pūrveṇa vinyasedgaurīm MatsP_62.17a
pūrveṇa hastamitamatra vidhāya kuṇḍaṃ MatsP_83.26a
pūrvedyuraparedyurvā MatsP_16.17c
pūrvedyuramito rātrāv MatsP_58.38a
pūrvedyurekabhaktena MatsP_98.2c
pūrve pūrvā tu gaṇḍikā MatsP_113.51d
pūrve 'pyatibalā ye ca MatsP_153.7c
pūrvebhyo vedayitveha MatsP_145.31c
pūrve manvantare 'tīte MatsP_51.43a
pūrveṣāmapi pūrvajam MatsP_4.27d
pūrveṣāṃ caritaṃ brūhi MatsP_9.1c
pūrveṣāṃ sṛṣṭirucyate MatsP_5.2b
pūrve svāyambhuve 'ntare MatsP_142.1b
pūrve svāyambhuve 'ntare MatsP_143.35d
pūrve svāyambhuve sarge MatsP_143.1c
pūrvaiḥpūrvairmatatvācca MatsP_145.37c
pūrvaiḥ svāyambhuve 'ntare MatsP_145.55d
pūrvoktāni ca vai mayā MatsP_113.60b
pūrvottaraproṣṭhapadau MatsP_124.57a
pūrvottarā ca phalgunyau MatsP_124.56c
pūrvottarāphalguniyugmake ca MatsP_54.10c
pūrvottarābhādrapadādvaye ca MatsP_55.10c
pūrvottarāṣāḍhayuge ca nābhiṃ MatsP_55.9a
pūrvottarāṣāḍhayuge tathorū MatsP_54.10a
pūrvotthāyī caramaṃ copaśāyī MatsP_40.2b
pūrvotpannāḥ prajāstu yāḥ MatsP_144.86d
pūrvo manustu cakṣāma MatsP_11.11a
pūṣā mitraśca dhanado MatsP_171.56c
pūṣṇetyuttarataḥ pūjyam MatsP_79.7c
pṛcchataste punaḥ punaḥ MatsP_108.18b
pṛcchatāṃ brūhi naḥ prabho MatsP_50.71d
pṛcchato rājasattama MatsP_25.7b
pṛcchāmastvāṃ vayaṃ sarve MatsP_129.2a
pṛcchāmi tvāṃ nṛpate brūhi satyaṃ MatsP_42.21c
pṛcchāmi tvāṃ prapatantaṃ prapātaṃ MatsP_41.8a
pṛcchāmi tvāṃ mahāprājña MatsP_103.24a
pṛcchāmi tvāṃ śibirauśīnaro 'haṃ MatsP_42.6a
pṛcchāmi tvāṃ spṛhaṇīyarūpa MatsP_41.13a
pṛcchāmyahaṃ vasumānauṣadaśvir MatsP_42.1a
pṛthakcakāra tattejaś MatsP_11.29a
pṛthaktayā samayakṛtā vibhinnatām MatsP_154.460b
pṛthakpakṣikulākulam MatsP_148.9d
pṛthakpretaṃ vinirdiśet MatsP_18.17d
pṛthakphalanivedinaḥ MatsP_154.172d
pṛthagdharmāḥ pṛthakchaucās MatsP_30.20c
pṛthivī kasya yogataḥ MatsP_10.1d
pṛthivī kṛtsnaśaḥ smṛtā MatsP_124.12d
pṛthivītalasambhūtam MatsP_5.19a
pṛthivītulanakṣamaiḥ MatsP_147.28d
pṛthivīdalanakṣamāḥ MatsP_148.43d
pṛthivīdyuprasaṅgena MatsP_142.2a
pṛthivīdharaṇāni ca MatsP_163.58b
pṛthivī paricakṣyate MatsP_169.4b
pṛthivīrūpamuttamam MatsP_169.3b
pṛthivī viśrutā budhaiḥ MatsP_10.35d
pṛthivī samajāyata MatsP_149.16b
pṛthivīṃ tīrthagocarām MatsP_167.15b
pṛthivīṃ saṃśritā guṇāḥ MatsP_166.6d
pṛthivyantaramaṇḍalam MatsP_124.17b
pṛthivyantaramaṇḍalam MatsP_124.18d
pṛthivyardhasya vistaraḥ MatsP_124.14d
pṛthivyardhaṃ tu bāhyataḥ MatsP_123.48b
pṛthivyā jaghanaṃ smṛtam MatsP_106.19b
pṛthivyā jaghanaṃ smṛtam MatsP_110.6b
pṛthivyā jyotiṣāṃ ca yaḥ MatsP_128.79d
pṛthivyāmapi kṛtsnāyāṃ MatsP_114.37c
pṛthivyām āsamudrāyāṃ MatsP_106.41c
pṛthivyām ekarāḍ babhau MatsP_49.72b
pṛthivyā vistaraṃ kṛtyaṃ MatsP_124.15a
pṛthivyāstvaditistathā MatsP_47.9d
pṛthivyāṃ cakravartinaḥ MatsP_142.64b
pṛthivyāṃ naimiṣaṃ puṇyam MatsP_109.3a
pṛthivyāṃ sarvaratnānāṃ MatsP_45.4c
pṛthivyāḥ sa tu vistaraḥ MatsP_124.16d
pṛthivyai cāntarikṣāya MatsP_47.163a
pṛthukasya pitā hataḥ MatsP_49.77d
pṛthukīrtiḥ pṛthumanā MatsP_44.21c
pṛthutvaṃ manasā tulyaṃ MatsP_154.125c
pṛthudarbhaḥ suvīraśca MatsP_48.19c
pṛthudharmā pṛthuṃjayaḥ MatsP_44.21b
pṛthumūlaḥ samunnataḥ MatsP_154.580b
pṛthur apyavadad vākyam MatsP_10.14a
pṛthurukmastadāśrayaḥ MatsP_44.29d
pṛthurdīptaśarāsanaḥ MatsP_10.13b
pṛthurdharitryāmadhipo babhūva MatsP_8.2b
pṛthurnāma mahātejāḥ MatsP_4.44e
pṛthur vipṛthureva ca MatsP_45.32b
pṛthulākṣa iti smṛtaḥ MatsP_48.96d
pṛthulākṣasutaścāpi MatsP_48.97a
pṛthuvaktrāḥ susaṃhatāḥ MatsP_142.60b
pṛthuśravasamuttamam MatsP_44.22b
pṛthuśravāḥ pṛthuyaśāḥ MatsP_44.21a
pṛthusāhvā mahābalāḥ MatsP_44.20d
pṛthusuvarṇasuvarṇanagadyute MatsP_158.12b
pṛthusenastathātmajaḥ MatsP_48.103b
pṛthusenasya paurastu MatsP_49.52a
pṛthuseno mahāyaśāḥ MatsP_49.51d
pṛthustu purujānutaḥ MatsP_50.2b
pṛthorevābhavadyatnāt MatsP_10.10a
pṛthordharmavato mahī MatsP_10.35b
pṛthostu sukṛto 'bhavat MatsP_49.55d
pṛthau rājani śāsati MatsP_10.30b
pṛthau rājyaṃ praśāsati MatsP_10.29b
pṛthau rājyaṃ praśāsati MatsP_10.33b
pṛthvā ca saptābdhiyuteha tiṣṭhet MatsP_98.13b
pṛthvī jagadidaṃ sthitā MatsP_121.82d
pṛthvīpateḥ prasabhamadbhutahetuvṛttam MatsP_100.11b
pṛthvīṃ krūreṇa karmaṇā MatsP_144.62b
pṛthvyākrāntastu bhāgaśaḥ MatsP_123.62b
pṛthvyādayastu vāyvantāḥ MatsP_123.56a
pṛthvyādayo vikārāste MatsP_123.53c
pṛthvyāṃ vīro yudhājitaḥ MatsP_45.25b
pṛṣato vṛṣṇireva ca MatsP_127.3b
pṛṣatkaiśca rūkṣairvikāraprayuktaṃ MatsP_153.186c
pṛṣadaśvo virūpaśca MatsP_145.102c
pṛṣadājyaṃ ca saṃprāśya MatsP_95.16e
pṛṣadhraścātha nābhāgaḥ MatsP_11.41e
pṛṣadhro govadhācchūdro MatsP_12.25a
pṛṣṭastu manunā devo MatsP_146.3a
pṛṣṭastvevaṃ tadā viprair MatsP_114.61a
pṛṣṭaḥ paramamuttamam MatsP_52.1b
pṛṣṭaḥ śakreṇa provāca MatsP_154.205c
pṛṣṭaḥ sa pṛthivīpatiḥ MatsP_36.3d
pṛṣṭāstu sākṣye pravadanti cānyathā MatsP_31.17a
pṛṣṭe ca kuśale śakraḥ MatsP_154.115c
pṛṣṭena manunā proktaṃ MatsP_2.20c
pṛṣṭhataścāpi pārśvābhyāṃ MatsP_133.65c
pṛṣṭhataḥ sāntvayannṛpaḥ MatsP_32.25b
pṛṣṭhato 'nugatastasyāḥ MatsP_10.13a
pṛṣṭhato 'bhimukhāścaiva MatsP_47.205c
pṛṣṭharakṣo 'bhavadviṣṇuḥ MatsP_153.25a
pṛṣṭhaṃ dhaniṣṭhāsu ca pūjanīyam MatsP_54.13a
pṛṣṭhaṃ dhaniṣṭhāsu vikartanāya MatsP_55.9d
pṛṣṭhaṃ śārṅgadharāyeti MatsP_99.9a
pṛṣṭhe padaṃ nyasya vṛṣasya caikam MatsP_138.40b
pṛṣṭheṣu vyastrapāṇayaḥ MatsP_150.182b
peturulkā nabhastalāt MatsP_150.209d
petuścāpyaravā bhuvi MatsP_150.170b
petuste dānavagaṇāś MatsP_175.16c
petuḥ śakalatāṃ yātās MatsP_149.15c
petuḥ stanāśca dantāśca MatsP_138.41c
pepīyate cātirasānuviddhā MatsP_139.29a
peyāpeyaṃ tathaiva ca MatsP_48.49d
paitāmahaṃ tathātyugraṃ MatsP_162.20a
paiśācamastramajitaṃ MatsP_162.27a
paiśācaṃ yasya vadanaṃ MatsP_148.46a
paiśācī yakṣarākṣasī MatsP_144.105d
paiṣṭīmaśaktaḥ pratimāṃ vidhāya MatsP_98.12c
potāraṃ caiva pārthiva MatsP_167.9b
pautraste viṣṇunā svayam MatsP_47.218b
pautrau vai dāsyate phalam MatsP_48.73d
paurajānapadais tuṣṭair MatsP_34.28a
pauravasyātmajau dvau tu MatsP_14.17a
paurave cānvaye tathā MatsP_50.74b
pauraveṇātha vayasā MatsP_24.67c
pauraveṇātha vayasā MatsP_34.2a
pauravo janamejayaḥ MatsP_50.63b
pauravo vaṃśa ityeṣa MatsP_24.70a
pauraṃdaraṃ puraṃ yāti MatsP_101.56c
paurāṇaṃ rūpamāsthāya MatsP_163.106c
paurāṇaṃ rūpamāsthāya MatsP_166.19a
paurāṇikastadā sūta MatsP_114.3c
paurānnīpo 'tha jajñivān MatsP_49.52b
pauruṣājjajñire śūrād MatsP_46.1c
paurohitye ca yajñārthe MatsP_25.9c
paurṇamāsa ivārṇavaḥ MatsP_135.18b
paurṇamāsa ivārṇavaḥ MatsP_135.38b
paurṇamāsena haviṣā MatsP_50.62c
paurṇamāsyām ivoḍurāṭ MatsP_48.75d
paurṇamāsyāmupāsate MatsP_126.61d
paurṇamāsyāstu yo bhedo MatsP_141.31c
paurṇamāsyāṃ niśākaraḥ MatsP_141.38d
paurṇamāsyāṃ niśākaraḥ MatsP_141.41b
paurṇamāsyāṃ prajāyate MatsP_57.4d
paurṇamāsyāṃ pradṛśyeta MatsP_126.58c
paurṇamāsyāṃ prauṣṭhapadyāṃ MatsP_53.22c
paurṇamāsyāṃ madhau dadyād MatsP_53.41c
paurṇamāsyāṃ vipūtātmā MatsP_53.17c
paurṇamāsyāṃ vimatsaraḥ MatsP_53.33b
paurṇamāsyāṃ śubhadine MatsP_53.36c
paurṇamāsyāṃ sa dṛśyeta MatsP_141.25a
paulomānkālakeyāṃśca MatsP_6.24a
pauṣasyaikādaśī tathā MatsP_17.7b
pauṣe pītaiḥ kuraṇṭakaiḥ MatsP_62.23b
pauṣe varjyā ca śarkarā MatsP_63.17d
pauṣe saṃprāśayedghṛtam MatsP_60.35d
pauṣṭikaṃ ca mahārājyam MatsP_93.134c
pauṣṭikena ca karmaṇā MatsP_24.46d
'pyahaṃ tatparamaṃ padam MatsP_167.56b
prakaṭaṃ sarvabhūtānāṃ MatsP_154.347c
prakarotu yadīcchati MatsP_143.13f
prakalpyāvāhayed gaṅgām MatsP_102.3e
prakāmaṃ laumaharṣaṇim MatsP_114.58d
prakāreṅgitasaṃjñayā MatsP_154.449d
prakāśakanakaprabhaḥ MatsP_158.49b
prakāśanīyaṃ vratamindumauler MatsP_55.29c
prakāśaścāprakāśaśca MatsP_123.47a
prakāśaścāprakāśaśca MatsP_124.82a
prakāśaṃ tadaharniśam MatsP_119.6b
prakāśya bhuvanābhogī MatsP_154.578a
prakīrṇakaṃ bahutaranāgajātayaḥ MatsP_154.462d
prakīrṇakusumāmoda- MatsP_154.516c
prakīrṇakeyūrabhujāgramaṇḍalaḥ MatsP_148.101d
prakīrṇadhūmajvalanābhamūrdhajaṃ MatsP_153.153c
prakīrṇabahusiddhārthe MatsP_154.89a
prakurvanti gaṇeśvarāḥ MatsP_5.32b
prakurvan pūjayedyataḥ MatsP_55.5d
prakurvāṇaḥ puraṃ purāt MatsP_130.12d
prakṛtibhyaḥ paraṃ yacca MatsP_113.6c
prakṛtiṃ kṛtavānidam MatsP_154.355b
prakṛtiḥ kṛṣṇapakṣasya MatsP_141.34a
prakṛtiḥ parikīrtitā MatsP_3.14d
prakṛtau tu tṛtīyāyāṃ MatsP_154.353c
prakṛtyanumate pūruṃ MatsP_36.5a
prakṛtyā ca dṛḍhavratā MatsP_156.34b
prakṛtyā sa tu digvāsā MatsP_154.330a
prakṛtyaiva durādharṣaṃ MatsP_154.326a
prakṛṣṭāśca tathā māyāḥ MatsP_171.41a
prakopādraktanayano MatsP_152.17a
prakopodbhūtatāmrākṣaḥ MatsP_150.176c
prakramātprakṛtārthakam MatsP_154.328d
prakrameṇa vilomataḥ MatsP_149.5b
prakrameṇaiva sāṃpratam MatsP_154.414d
prakramopakramakriyām MatsP_154.405b
prakrāntarathabhīmaistaiḥ MatsP_135.14a
prakrānto viṃśatiṃ samāḥ MatsP_144.61b
prakriyā kalpasūtrāṇāṃ MatsP_144.23a
prakṣipeccatvarāttathā MatsP_58.38f
prakṣiptamatha saṃjātau MatsP_61.31e
prakṣiptā yena diggajāḥ MatsP_Mang.1b
prakṣipya pitari prabhām MatsP_175.62d
prakṣipya prakṣipya samudramadhye MatsP_138.28c
prakṣīṇabāṇo madanaścacāra MatsP_139.44d
prakṣīṇasnehabandhanāḥ MatsP_165.17b
prakṣīyate pare hyātmā MatsP_126.63a
prakṣīyamāne bahule MatsP_123.30c
prakṣubdhāḥ prākṛtāṃśakāḥ MatsP_154.353b
prakhyātaṃ paramāgatam MatsP_153.173b
prakhyātāḥ śubhagāminīḥ MatsP_114.31f
pragṛhītāyudhānpunaḥ MatsP_47.86b
pragṛhītāyudhair viprair MatsP_47.249a
pragṛhītāyudhairvipraiḥ MatsP_144.53a
pragṛhya koparaktākṣāḥ MatsP_140.7a
pragṛhya cāpaṃ pravimṛjya bhūtān MatsP_140.84b
pragṛhyodvahate sajjaṃ MatsP_136.59c
pracakruḥ pracaṇḍena daityena sārdhaṃ mahāsaṃgaraṃ saṃgaragrāsakalpam MatsP_153.187/b
pracaṇḍakoparaktākṣo MatsP_150.91c
pracaṇḍacitrakarmāṇaḥ MatsP_148.56a
pracaṇḍatāṇḍavāṭope MatsP_Mang.1a
pracayakāntikarālanakhāṅkite MatsP_158.11b
pracalaccāmare hema- MatsP_153.22a
pracalatkarṇapallavaḥ MatsP_153.43d
pracalanmaṇikuṇḍalaḥ MatsP_153.219f
pracaskanda tataḥ somam MatsP_141.7c
pracittamiva sambhramaḥ MatsP_150.44d
pracetasaṃ vasiṣṭhaṃ ca MatsP_102.19c
pracetasaḥ putraśataṃ MatsP_48.9a
pracetāś ca tataḥ putro MatsP_3.7c
pracetāstasya cātmajaḥ MatsP_48.8d
pracchādya gaganābhogaṃ MatsP_150.178a
pracchādya salilenorvīṃ MatsP_167.1c
pracchāyaviṭapāṃścaiva MatsP_150.171c
prajajñe ca tataḥ kāle MatsP_31.27a
prajanaścārimardanaḥ MatsP_50.23d
prajanaścendratāpanaḥ MatsP_161.81d
prajākāmasya mānasāḥ MatsP_3.5b
prajāgare tataścendro MatsP_47.113e
prajā jāyanti tāḥ śṛṇu MatsP_144.106b
prajā jīvanti yena vai MatsP_10.16b
prajādoṣaṃ yugasya tu MatsP_50.71b
prajā dharmeṇa pālayan MatsP_24.57b
prajā dharmeṇa pālayan MatsP_43.50b
prajānāmiti naḥ śrutam MatsP_44.2b
prajānāṃ kramaśastu vai MatsP_123.42b
prajānāṃ jāyate bhayam MatsP_144.36b
prajānāṃ tu hitāya vai MatsP_47.55b
prajānāṃ dvāpare punaḥ MatsP_144.3b
prajānāṃ pataye caiva MatsP_47.160e
prajānāṃ lomaharṣaṇe MatsP_50.68b
prajānāṃ saṃgrahāttadā MatsP_47.255d
prajāpatigiriścaiva MatsP_163.88a
prajāpatiguṇānvitaḥ MatsP_113.13d
prajāpatipuraḥsaraḥ MatsP_106.18d
prajāpatimupādāya MatsP_122.63a
prajāpatimupādāya MatsP_122.98a
prajāpatim upāsante MatsP_110.9c
prajāpatimuvācedaṃ MatsP_133.1c
prajāpatir ajāyata MatsP_3.9d
prajāpatir abhūtpurā MatsP_4.11b
prajāpatir arindama MatsP_2.35b
prajāpatiriti smṛtaḥ MatsP_93.44d
prajāpatir devasutaṃ cakāra MatsP_8.11b
prajāpatiśca sarpāśca MatsP_93.16a
prajāpatiścātra manur mahātmā MatsP_162.12a
prajāpatisamāḥ sarve MatsP_154.344a
prajāpatisutaḥ prabhuḥ MatsP_146.17d
prajāpatistvaṃ bhavitā MatsP_1.33c
prajāpatistvaṃ bhavitā MatsP_13.21c
prajāpatiṃ bhuvanadharaṃ sureśvaram MatsP_166.24b
prajāpatiḥ so 'sya carācarasya MatsP_8.12e
prajāpatīnāmadhipaṃ ca dakṣaṃ MatsP_8.4c
prajāpateridaṃ kṣetraṃ MatsP_111.14a
prajāpater lokapaterdurāpam MatsP_38.16b
prajāpateḥ punarhomaḥ MatsP_93.44c
prajāpātasamadyutiḥ MatsP_175.29d
prajābhirabhavanmuniḥ MatsP_50.39f
prajābhiriha kīrtyate MatsP_50.44b
prajābhistu kimarthaṃ vai hy MatsP_50.40a
prajābhiḥ samudāhṛtaḥ MatsP_50.40d
prajābhyo vidadhatsvayam MatsP_122.63b
prajā yatra caturvidhāḥ MatsP_123.29b
prajāvatāṃ prasiddhaiṣā MatsP_141.64a
prajāvarṇāśramepsayā MatsP_145.36d
prajāvānāpnute naraḥ MatsP_44.85d
prajāvān eti sāyujyaṃ MatsP_44.46e
prajāvistāram āditaḥ MatsP_5.15b
prajāśca yauvanaṃ prāptā MatsP_33.24a
prajāsargaṃ sasarjire MatsP_114.1d
prajāstasya mahānugāḥ MatsP_122.27b
prajāstaṃ sādhayitvā tu MatsP_47.253c
prajāstā vai tadā sarvāḥ MatsP_144.67c
prajāsviha kvacit kvacit MatsP_144.65d
prajāḥ kārtayugāstathā MatsP_144.93b
prajāḥ pūrvamimāḥ kila MatsP_122.12d
prajāḥ sargeṣu nirmitāḥ MatsP_15.29b
prajāḥ sṛjadhvam abhitaḥ MatsP_3.41c
prajāḥ sṛjeti vyādiṣṭaḥ MatsP_5.3a
prajeśatvaṃ dhaneśatvam MatsP_47.125c
prajauṣaṇiḥ saptarṣayo MatsP_124.106a
prajñāneṣu vyavasthitān MatsP_141.61b
prajvalanta ivāgnayaḥ MatsP_138.8b
prajvalanniva tejobhir MatsP_171.2a
praṇatacintitadānavadānava- MatsP_158.16c
praṇataḥ pṛthuvikramaḥ MatsP_148.17d
praṇatenācalendreṇa MatsP_154.483a
praṇato vākyamabravīt MatsP_146.52d
praṇadanvadatāṃ varaḥ MatsP_140.19b
praṇamya ca gavā sārdhaṃ MatsP_73.9c
praṇamya ca visarjayet MatsP_68.35b
praṇamya ca hṛṣīkeśaṃ MatsP_69.35c
praṇamya munipuṃgavam MatsP_175.71b
praṇamya raviśaṃkarau MatsP_68.35d
praṇamya śirasā munim MatsP_103.23b
praṇamya sa pitāmaham MatsP_1.14b
praṇamyātmabhuvaṃ vibhum MatsP_148.17b
praṇamyedamuvāca ha MatsP_25.21d
praṇamyaikatra vāgyataḥ MatsP_101.23b
praṇayaṃ pārthivaṃ prati MatsP_32.18b
praṇayonmiśrayā girā MatsP_155.10d
praṇavaḥ puruṣaḥ śāstā MatsP_164.23a
praṇavaḥ sarvamantrāṇāṃ MatsP_85.6a
praṇave ṛgyajuḥsāmne MatsP_47.157a
praṇaśyati kalau punaḥ MatsP_144.6b
praṇāmāvanatām imām MatsP_3.42d
praṇāmaikasamāśrayaḥ MatsP_154.389d
praṇālikāni coṣṇāni MatsP_118.65a
praṇāśamagamattīvraṃ MatsP_150.114c
praṇāśaṃ gacchate yatra MatsP_124.38a
praṇipatya ca mātaram MatsP_155.34d
praṇipatya janārdanam MatsP_2.19d
praṇipatya pitāmaham MatsP_147.18d
praṇipatya punaḥ punaḥ MatsP_70.14b
praṇipatya visarjayet MatsP_55.28b
praṇipatya visarjayet MatsP_59.16d
praṇipatya sthitāvubhau MatsP_170.23d
praṇipatyātha duḥkhitaḥ MatsP_13.17d
praṇipatyābhinandya ca MatsP_47.197b
praṇītaparyāyaparāparārthaḥ MatsP_154.269b
praṇītā ye hi cādhvare MatsP_51.40b
prataptāṅgāravarṣiṇaḥ MatsP_2.4d
pratardanena śibinā MatsP_35.5e
pratardano 'haṃ yadi me santi lokāḥ MatsP_41.13b
pratasthe 'marayuddhāya MatsP_148.59c
pratānaiḥ pippalīnāṃ ca MatsP_118.25c
pratānaiḥ saphalaiḥ śubhaiḥ MatsP_118.27b
pratikartuṃ mahāsuraḥ MatsP_147.3d
pratikūlaṃ karmaṇāṃ pāpamāhus MatsP_38.4a
pratikūlaḥ pituryaśca MatsP_34.20c
pratikṣatrasya cātmajaḥ MatsP_44.80b
pratikṣetraḥ suto bhojo MatsP_44.80c
pratigato bhavatīcaraṇāśrayam MatsP_158.19b
pratigarteṣu kalaśī MatsP_58.13a
pratigṛhṇandvijottamaḥ MatsP_70.54b
pratigṛhṇāmi te vacaḥ MatsP_25.24b
pratigṛhya tataḥ sarvaṃ MatsP_43.3a
pratigṛhya tapodhanaḥ MatsP_134.7b
pratigṛhya yathāvidhi MatsP_154.114d
pratigrahaste yadi samyakpraduṣṭaḥ MatsP_42.3d
pratigrahādupāvṛttaḥ MatsP_112.10a
pratigrahe vartate rājamukhya MatsP_41.11b
pratighāte tu daivataiḥ MatsP_47.47b
praticchinnaṃ samantāttu MatsP_123.48c
pratijagmuryathāgatam MatsP_47.180d
pratijagrāha tadvratam MatsP_25.25b
pratidāsyāmi yauvanam MatsP_33.27d
pratidikṣu vicakṣaṇaḥ MatsP_58.23d
prati devāṃścaturmukhaḥ MatsP_53.7d
pratinidhisaṃkṣubhitāṇavopamaḥ MatsP_137.30d
pratipakṣamupoṣyaivaṃ MatsP_64.26a
pratipakṣaṃ caturmāsaṃ MatsP_64.14e
pratipakṣaṃ ca mithunaṃ MatsP_62.27a
pratipakṣaṃ tṛtīyāsu MatsP_62.7a
pratipakṣaṃ phalatyāgam MatsP_76.8c
pratipakṣaṃ varānane MatsP_62.10d
pratipacchuklapakṣasya MatsP_141.46c
pratipattiḥ kaleratha MatsP_144.29d
pratipatpratipannastu MatsP_141.53c
pratipatsyāmi te rājan MatsP_33.29a
pratipadyata mā ciram MatsP_161.32d
pratipadyādisaṃdhiṣu MatsP_141.33b
pratipadyekabhaktāśī MatsP_101.82a
pratipannaṃ pitāmaham MatsP_129.15d
pratipannaṃ vacastava MatsP_29.14d
pratipannaṃ suraistathā MatsP_24.40d
pratipede jarāṃ rājā MatsP_34.14a
pratiprastārameva ca MatsP_167.8d
pratibimbitamauktikāḥ MatsP_154.520b
pratimanvantaraṃ caiva MatsP_145.57a
pratimanvantareṣu ca MatsP_6.6d
pratimābhūṣaṇādiṣu MatsP_5.28b
pratimāyāmupasthitāḥ MatsP_142.46f
pratimāsaṃ kramānmune MatsP_99.14b
pratimāsaṃ caturdaśyor MatsP_95.23e
pratimāsaṃ ca saptamyām MatsP_76.8a
pratimāsaṃ narādhipa MatsP_60.45b
pratimāṃ devadevasya MatsP_71.17c
pratimāṃ dharmarājasya MatsP_68.30c
pratimāṃ pañcagavyena MatsP_60.17a
pratimāṃ vāsudevasya MatsP_54.8a
pratimāḥ sarvadevānāṃ MatsP_163.46c
pratiyātastato brahmā MatsP_175.63a
pratiyāti pradakṣiṇam MatsP_127.28f
pratirūpaṃ ripoḥ kṛtvā MatsP_93.153a
pratilikhya ca yo dadyāt MatsP_53.27a
pratilomacareṣu ca MatsP_33.13b
pratilomaṃ satoyadaḥ MatsP_174.31d
prativarṣaṃ gatāḥ śubhāḥ MatsP_122.87d
prativarṣaṃ śivodakāḥ MatsP_122.34b
prativarṣaṃ samudragāḥ MatsP_122.29b
prativarṣaṃ hi tāḥ smṛtāḥ MatsP_122.70b
pratividadhāmi sukhāya te 'nagha MatsP_137.35d
prativindhyaṃ yudhiṣṭhirāt MatsP_50.51d
pratiśukraṃ praśāntaye MatsP_73.1b
pratiśrute dāsabhāve MatsP_29.26a
pratiṣṭhādiṣu karmasu MatsP_93.83d
pratiṣṭhānaṃ ca viśrutam MatsP_106.30d
pratiṣṭhāne 'bhiṣicyātha MatsP_12.18c
pratiṣṭhāmāgatānāṃ hi MatsP_48.79a
pratiṣṭhā yonireva ca MatsP_128.28b
pratiṣṭhāsu tathaiva ca MatsP_58.51d
pratiṣṭhāste mahodadhim MatsP_121.75b
pratiṣṭhitam athātriṇā MatsP_119.36b
pratiṣṭhitayaśābhavat MatsP_48.13d
pratiṣṭhitastvaṃ sadṛśeṣu satsu MatsP_37.12d
pratiṣṭhitāyāṃ vārttāyāṃ MatsP_143.3c
pratisargamime kṛtvā MatsP_9.6a
pratisargaśca ye yeṣām MatsP_8.1c
pratisargasya cākhilam MatsP_52.2d
pratisaṃvatsaraṃ tasmād MatsP_18.25c
pratisragdāmamālinī MatsP_43.31b
pratisroto mahīpatiḥ MatsP_43.30d
pratīkasya bhayādbhinnaṃ MatsP_22.57c
pratīkṣantī ca tadvākyam MatsP_154.285a
pratīkṣamāṇastajjanma MatsP_154.63a
pratīkṣiṣyanti vivaśāḥ MatsP_139.8c
pratīcīmāyatāste vai MatsP_121.75a
pratīcīṃ trīṇyathaiva tu MatsP_121.39b
pratīcyāṃ tu punarmeror MatsP_124.22c
pratīcyāṃ sāgarānugaḥ MatsP_113.35d
pratīhāramayaḥ prabhuḥ MatsP_154.385b
pratīhārasya bhāṣitam MatsP_154.4b
pratoda oṃkāra evāsīt MatsP_133.36a
pratodahastaṃ samprekṣya MatsP_133.52c
pratodaṃ nyasya kūbare MatsP_136.61b
pratodaṃ varadaḥ prabhuḥ MatsP_133.57b
pratyakṣamapi dṛśyaṃ tat MatsP_125.4c
pratyakṣamapi yadbhavet MatsP_109.6b
pratyakṣameva bhoktāro MatsP_23.18c
pratyakṣaṃ ca parokṣaṃ ca MatsP_109.8c
pratyakṣaṃ tapasāṃ nidhim MatsP_120.45d
pratyagvaktraḥ sadā bhavet MatsP_92.7b
pratyaṅgāni tu dharmasya MatsP_145.55a
pratyaṅgāni pravakṣyāmi MatsP_145.40e
pratyaṅgāni rathasya ca MatsP_125.42d
pratyapadyanta saptadhā MatsP_121.39d
pratyabdaṃ tu phalatyāgam MatsP_61.53e
pratyaśravāḥ kuśaścaiva MatsP_50.27c
pratyākhyāyeha bhūtāni MatsP_123.60c
pratyākhyāsyasi dharmataḥ MatsP_26.16d
pratyākhyāsye na doṣataḥ MatsP_26.18b
pratyāha tridaśān sendrān MatsP_132.10c
pratyudgatāstvāṃ vayamadya sarve MatsP_37.9c
pratyudgamyāñjaliṃ kṛtvā MatsP_31.11c
pratyudyayau hariṃ raudraḥ MatsP_152.17c
pratyūcuste mudānvitāḥ MatsP_113.57d
pratyūṣakāle vidhivat MatsP_120.44c
pratyūṣaśca prabhāsaśca MatsP_5.21c
pratyūṣasa ṛṣiḥ putro MatsP_5.27c
pratyūṣasamaye vidvān MatsP_61.44a
pratyūhaprasavātmakam MatsP_154.246b
pratyūhāpihitāśayaḥ MatsP_154.237d
pratyekaṃ tu mahāmantrair MatsP_58.40a
pratyekaṃ sarvavṛkṣāṇāṃ MatsP_59.7c
prathamasyāntare manoḥ MatsP_51.43d
prathamaṃ kārmukāttasya MatsP_150.97a
prathamaṃ cātiropitaḥ MatsP_140.27b
prathamaṃ tarasā balī MatsP_43.43b
prathamaṃ tu pratiṣṭhitā MatsP_121.27d
prathamaṃ prathamasya tu MatsP_123.6d
prathamaṃ brahmaṇā smṛtam MatsP_3.3b
prathamaṃ brahmaṇā smṛtam MatsP_53.3b
prathamaṃ vartate nṛpaḥ MatsP_50.77b
prathamaḥ sa udāhṛtaḥ MatsP_93.96b
prathamaḥ sa dhanurdharaḥ MatsP_46.22b
prathamaḥ sumanā nāma MatsP_123.3a
prathamaḥ sūryasaṃkāśaḥ MatsP_122.52a
prathamaḥ sūryasaṃkāśaḥ MatsP_122.94a
prathamā guḍadhenuḥ syād MatsP_82.18a
prathamā mekhalā budhaiḥ MatsP_93.122b
prathamā yā amāvāsyā MatsP_46.14a
prathamā sukumārīti MatsP_122.30a
prathamo dhānyaśailaḥ syād MatsP_83.4c
prathamo nārasiṃhastu MatsP_47.42c
prathamo brahmaṇaśca yaḥ MatsP_51.7d
prathamo brahmaṇaḥ sutaḥ MatsP_51.5d
prathamo brahmaṇaḥ smṛtaḥ MatsP_51.11d
prathamo merurucyate MatsP_122.8b
prathamo 'yutahomaḥ syāl MatsP_93.5c
prathito dvādaśasteṣāṃ MatsP_47.45c
pradakṣiṇamatho cakre MatsP_119.40a
pradakṣiṇaṃ tataḥ kṛtvā MatsP_72.40a
pradakṣiṇopacāreṇa MatsP_17.67a
pradattaṃ samatikrānte MatsP_20.34c
pradadyādathavā matim MatsP_60.48b
pradahanniva tejasā MatsP_163.31b
pradahyamānena pureṇa tena MatsP_140.75a
pradānāttasya me viṣṇo hy MatsP_93.68c
pradāsyāmyahameveha MatsP_7.33a
pradīpopānahacchattra- MatsP_70.48c
pradeyāni svaśaktitaḥ MatsP_70.31d
pradeśaṃ maṇḍapasya tu MatsP_93.88d
pradeśaṃ sumanoramam MatsP_118.1b
pradeśaḥ sa tu rājendra MatsP_119.21c
pradeśairupaśobhitam MatsP_117.19d
pradeśaiḥ śādvalānvitaiḥ MatsP_118.34d
pradoṣasamaye tāśca MatsP_120.32a
pradoṣe muditā bhūtvā MatsP_139.14c
pradoṣe lalitaṃ cakrur MatsP_139.18c
pradyumnaścāniruddhaśca MatsP_93.51e
pradyumnasya tu dāyādo MatsP_47.23a
pradyumnaṃ ca mahābalam MatsP_47.15d
pradyumnaḥ prīyatāmiti MatsP_101.10b
pradhānatvena saṃsthitāḥ MatsP_52.8b
pradhānapuruṣānvite MatsP_60.3d
pradhānamakarodvibhuḥ MatsP_24.8b
pradhānahetuṃ vakṣyāmi MatsP_109.13a
pradhānātmā purā hyeṣa MatsP_172.7a
pradhānāya namo jaṅghe MatsP_95.13c
pradhānāsteṣu vikhyātāḥ MatsP_6.38c
pradhāno dhāturucyate MatsP_128.37b
pradhāvatāṃ caiva vinighnatāṃ ca MatsP_138.32b
pradhvaṃsaścaiva varṇānāṃ MatsP_144.4a
pranaṣṭāyāṃ tu māyāyāṃ MatsP_153.119a
pranaṣṭāśramadharmāśca MatsP_47.257c
pranaṣṭoragarākṣase MatsP_164.10d
prapatantyutpatanti ca MatsP_172.16d
prapatsyase tu tatsarvaṃ MatsP_47.124a
prapadyasva maheśvaram MatsP_134.23b
prapannasya tu nārada MatsP_134.15d
prapātaviṣamaistaistu MatsP_113.27a
prapātaśatanirjharam MatsP_117.20b
prapātaṃ sarvatodiśam MatsP_154.381d
prapātādigatāmbubhiḥ MatsP_117.17b
prapitāmahāṃstathādityān MatsP_19.3c
prapitāmahāḥ smṛtā devāḥ MatsP_141.15e
praphullāruṇapadmaughaṃ MatsP_150.115c
prabaddhā vātaraśmibhiḥ MatsP_127.13d
prabodhairbhuvanatrayam MatsP_154.110d
prabrūhi vadatāṃ vara MatsP_114.2d
prabhavatyadhikaṃ vibho MatsP_110.11b
prabhavantyapayānti ca MatsP_122.9b
prabhavaḥ puṇyakarmaṇām MatsP_2.26d
prabhavāraṇi suvrate MatsP_102.12d
prabhave divyaśambhave MatsP_132.27d
prabhavo nākasaṃpadām MatsP_154.338d
prabhavo 'vyaya eva ca MatsP_172.3d
prabhākara namo 'stu te MatsP_78.4b
prabhākara namo 'stu te MatsP_102.31b
prabhākaraprabhākāraḥ MatsP_158.49a
prabhākarābho varuṇaḥ sitadyutiḥ MatsP_169.18b
prabhāgṛhṇād bahūṃstadā MatsP_12.41d
prabhātakāle samprāpte MatsP_175.56a
prabhātasūryāṃśusamaprabhāṇi MatsP_162.35d
prabhātāyāṃ tu śarvaryāṃ MatsP_88.3c
prabhātāyāṃ tu śarvaryāṃ MatsP_89.6c
prabhātāyāṃ tu śarvaryāṃ MatsP_99.12a
prabhāte goprado bhavet MatsP_101.74b
prabhāte ca tataḥ snānaṃ MatsP_81.22c
prabhāte ca tadā dattā MatsP_100.26c
prabhāte ca vimatsaraḥ MatsP_90.6b
prabhāte comayā saha MatsP_154.496d
prabhāte 'tha nṛpaḥ purāt MatsP_21.26d
prabhāte paṭhatastava MatsP_21.8d
prabhāte paryaṭanpuram MatsP_21.25d
prabhāte vimale punaḥ MatsP_83.35d
prabhā prabhākaraṃ tyaktvā MatsP_23.25a
prabhā prabhātaṃ suṣuve MatsP_11.3c
prabhā bhānumatī tathā MatsP_12.39d
prabhāvavidhutaṃ yathā MatsP_129.10d
prabhāvastīrthamukhyānāṃ MatsP_154.103c
prabhāvaṃ jñātumicchanto MatsP_150.217c
prabhāvaṃ tasya dhīmataḥ MatsP_141.1f
prabhāvaṃ prabhavaṃ caiṣa MatsP_154.350a
prabhāvaṃ vistareṇa tu MatsP_141.3b
prabhāvātpadmanābhasya MatsP_164.5a
prabhāvātsarvatīrthebhyaḥ MatsP_110.11a
prabhāvād api tadvyāptyā MatsP_2.30c
prabhāvratamidaṃ smṛtam MatsP_101.54f
prabhāsitakarāmbarāḥ MatsP_135.20b
prabhāse puṣkarāvatī MatsP_13.42d
prabhā saurī tu pādena MatsP_128.10a
prabhinnakaraṭāmukhe MatsP_151.2d
prabhutvam agamat punaḥ MatsP_10.11b
prabhutvasya ca yatphalam MatsP_136.9b
prabhutve ca vyavasthitaḥ MatsP_47.29b
prabhuragniḥ pratapane MatsP_37.13a
prabhurekastapaścaran MatsP_171.21b
prabhurmadhurayā girā MatsP_147.5d
prabhurvaiśvānaro mahān MatsP_168.6f
prabhuśaktibalānvitāḥ MatsP_142.68b
prabhuḥ priyāyāḥ prasavaḥ priyāṇāṃ MatsP_154.269a
prabhuḥ sūryaḥ prakāśācca MatsP_37.13c
prabhūtakanakānvitām MatsP_101.49b
prabhūtagrāmasaṃyutam MatsP_21.33d
prabhūtaputrānvayavanditāṅghriḥ MatsP_98.14d
prabhūtabalavāhanam MatsP_20.20d
prabhūtabalavāhanau MatsP_20.22b
prabhūtavaradakṣiṇe MatsP_13.12b
prabhūtavaradarpitaḥ MatsP_148.31d
prabhoḥ paribhavodayāt MatsP_150.23d
prabhoḥ punaḥ prathamaniyogamūrjayan MatsP_154.454a
prabhoḥ puro bhavati hi yasya cākṣataṃ MatsP_154.461c
prabhraṣṭā ye ca pañcadhā MatsP_141.73b
prabhraṃśito 'haṃ surasiddhalokāt MatsP_38.1c
pramatirnāma vīryavān MatsP_144.60b
pramatiḥ sumatirvaraḥ MatsP_161.79d
pramattacaṇḍamātaṃga- MatsP_148.59a
pramattonmattakākāro MatsP_154.331a
pramattonmattadāruṇāḥ MatsP_16.15b
pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayukt MatsP_133.69/b
pramathanaikaratistarasā bhuvi MatsP_158.16d
pramathā api siṃhākṣāḥ MatsP_135.33c
pramathā api sotsāhā MatsP_136.33a
pramathātipramāthinaḥ MatsP_140.3b
pramathādhipayūthapaiḥ MatsP_135.27b
pramathānamaraiḥ saha MatsP_137.5d
pramathānāṃ pravartate MatsP_138.20b
pramathānāṃ mahāvegaṃ MatsP_137.19c
pramathānugatāt sati MatsP_154.334b
pramathā bhīmagarjanāḥ MatsP_136.40b
pramathārasitaṃ śrutvā MatsP_138.47a
pramathāśca mahāśūrā MatsP_138.10a
pramathāścāgnivarṇābhāḥ MatsP_133.66a
pramathāstoyamuco yathā nadanti MatsP_138.51d
pramatheṣu nadatsūgraṃ MatsP_134.1c
pramathairapi nārācair MatsP_136.43a
pramathairasurā hyamī MatsP_136.49b
pramathairbhagnagopuram MatsP_137.1d
pramathairbhṛśamarditāḥ MatsP_137.6d
pramathaiḥ prahṛtaiḥ kṛtam MatsP_138.55d
pramathaiḥ samare bhinnās MatsP_137.1a
pramathaiḥ saha nirbhayāḥ MatsP_136.26b
pramathaiḥ saha sāmaraiḥ MatsP_137.5b
pramadāḥ keśaśūlāśca MatsP_47.258c
pramāṇamadhikurvatām MatsP_145.8d
pramāṇaṃ candrasūryayoḥ MatsP_124.5b
pramāṇaṃ caiva kālasya MatsP_9.2c
pramāṇaṃ te kṛtaṃ vibho MatsP_48.80d
pramāṇaṃ maṇḍalasyāpi MatsP_124.67a
pramāṇaṃ mahatāṃ mahat MatsP_154.369b
pramāṇaṃ yojanaiḥ punaḥ MatsP_124.8d
pramāṇāni pracakṣate MatsP_113.5d
pramāṇāṣṭakasaṃyutāḥ MatsP_3.4d
pramāṇena tathā sā ca MatsP_119.20a
pramāṇeṣvatha siddhānām MatsP_142.46a
pramāṇaiḥ sthirajaṅgamāḥ MatsP_145.19b
pramādādatha vibhraśyed MatsP_154.215a
pramukhā hi sureśvarāḥ MatsP_154.346d
pramukhe tasya sainyasya MatsP_173.14c
pramukhe sa mahāgrahaḥ MatsP_173.24b
pramucyate bahutaramātṛsaṃkulam MatsP_154.457b
pramumocārcitaṃ ciram MatsP_153.199d
pramṛṣṭaratnaughavicitrabhāsā MatsP_152.34b
pramṛṣṭāmbarabhūṣaṇāḥ MatsP_140.13b
pramodaś cābhavat kaṇṭhān MatsP_3.11c
pramodā ye ca vai śivāḥ MatsP_122.37d
pramlocetyapsarāścaiva MatsP_126.11c
pramlocetyabhiviśrutā MatsP_161.74b
prayacchanti sutānrājyaṃ MatsP_21.40a
prayaccha me kāmayaśaḥsamṛddhiṃ MatsP_154.268a
prayacchecca niśāṃ patye MatsP_67.24c
prayataḥ samupasthitaḥ MatsP_154.489d
prayatnavidhṛtairaśvaiḥ MatsP_150.154a
prayatnaṃ kuru matkṛte MatsP_47.116d
prayatnena vayaṃ sarve MatsP_139.10a
prayayurgiriśaṃ draṣṭuṃ MatsP_154.379a
prayayuryatra tārakaḥ MatsP_153.154d
prayayuryamasādanam MatsP_138.13d
prayayustatpuraṃ hantuṃ MatsP_138.3a
prayayau garuḍadhvajaḥ MatsP_163.106d
prayāgagamanaṃ prati MatsP_106.22d
prayāgagamanaṃ śreṣṭhaṃ MatsP_103.25c
prayāgatīrthayātrārthī MatsP_106.4a
prayāgamanugacchedvā MatsP_112.9a
prayāgamiti viśrutam MatsP_111.14b
prayāgasya tu kīrtanam MatsP_104.7f
prayāgasya tu kīrtanāt MatsP_108.1d
prayāgasya tu dakṣiṇe MatsP_107.20b
prayāgasya tu maṇḍalam MatsP_108.9b
prayāgasya tu maṇḍalam MatsP_111.8b
prayāgasya tu sarve te MatsP_110.19e
prayāgasya praveśe tu MatsP_104.13c
prayāgasya mahāmune MatsP_111.1b
prayāgasyopavarṇanam MatsP_103.1b
prayāgaṃ ca yudhiṣṭhira MatsP_111.14d
prayāgaṃ tīrthamuttamam MatsP_109.16b
prayāgaṃ tu yudhiṣṭhira MatsP_104.20b
prayāgaṃ tu viśeṣataḥ MatsP_106.58b
prayāgaṃ tu viśeṣeṇa MatsP_104.9a
prayāgaṃ devarakṣitam MatsP_108.11f
prayāgaṃ paramaṃ padam MatsP_106.26b
prayāgaṃ pūjayedbudhaḥ MatsP_109.15b
prayāgaṃ rājaśārdūla MatsP_106.19c
prayāgaṃ rājaśārdūla MatsP_110.6c
prayāgaṃ samadhiṣṭhānaṃ MatsP_110.8a
prayāgaṃ saṃstuvaṃśca yat MatsP_106.15b
prayāgaṃ smarate nityaṃ MatsP_112.6c
prayāgaṃ smaramāṇasya MatsP_104.11e
prayāgaṃ smaramāṇo 'pi MatsP_105.8c
prayāgaṃ smara vai nityaṃ MatsP_112.8a
prayāgādabhiniṣkrāntā MatsP_110.4c
prayāgābhimukhastathā MatsP_112.21d
prayāgābhimukho bhava MatsP_112.20b
prayāge kā gatistasya MatsP_108.13c
prayāge tu na saṃśayaḥ MatsP_108.15f
prayāge tu mṛtasyedaṃ MatsP_109.12c
prayāge niyatendriyaḥ MatsP_108.14d
prayāge nivasantyete MatsP_111.7a
prayāge māghamāse tu MatsP_107.8c
prayāge yo vidhiḥ proktas MatsP_106.2c
prayāge lalitā devī MatsP_13.26c
prayāge vigatajvaraḥ MatsP_112.7d
prayāge śṛṇu yatphalam MatsP_108.15b
prayāge śrotriyaṃ santaṃ MatsP_105.17a
prayāge sa maheśvaraḥ MatsP_111.11d
prayāge saṃsthitā nityam MatsP_110.3c
prayāṇaṃ girijāvaktra- MatsP_154.451c
prayāta no dharaṇidharāvidūrataḥ MatsP_154.454d
prayāta mā kuruta patho 'sya saṃkaṭam MatsP_154.453d
prayātaḥ svārjitāṃ gatim MatsP_171.19b
prayātā nṛpate nṛpāḥ MatsP_42.17b
prayātāḥ sarvato diśam MatsP_5.7b
prayāti tava keśava MatsP_70.53b
prayāti sāphalyatayā manogatam MatsP_154.402d
prayātau vepamānau tu MatsP_150.206c
prayānti paramaṃ padam MatsP_9.28d
prayānti paramaṃ padam MatsP_9.31b
prayānti paramaṃ padam MatsP_22.71d
prayānti paramāṃ gatim MatsP_22.74d
prayāntu paramāṃ gatim MatsP_17.42d
prayāntu lokeṣu sukhāya tadvat MatsP_17.43d
prayāntyamī drutapadameva gauḍakāḥ MatsP_154.460d
prayāmi balaśālinām MatsP_154.527b
prayāsyati tapaścartuṃ MatsP_154.69c
prayuktā ca kesarigaṇaiḥ karivṛndajuṣṭā MatsP_116.25a
prayuktvā kacamāhvayat MatsP_25.36d
prayuñjate giriśayaśovisāriṇaṃ MatsP_154.462c
prayutaṃ tu tathā pūrṇaṃ MatsP_142.25a
prayudhya yuddhakuśalāḥ MatsP_140.10c
prayojanaṃ na te 'stīha MatsP_157.21c
pralambāmbarabhūṣaṇaḥ MatsP_173.22d
pralaya ivātisamuddhato 'rṇavaḥ MatsP_133.70b
pralayāgamaśaṅkayā MatsP_150.18b
pralayānalasaṃnibhaḥ MatsP_67.12b
pralaye bhūdharo yathā MatsP_160.26b
pralaye samupasthite MatsP_1.15d
pralayotpattiveginam MatsP_172.36d
pralumpanti parasparam MatsP_144.66d
pravaktṝnsarvayajñānām MatsP_167.11c
pravakṣyāmi yudhiṣṭhira MatsP_73.7b
pravakṣyāmyantaraṃ manoḥ MatsP_142.33b
pravakṣye nāmatastānvai MatsP_51.7a
pravadatsu ca sādhviti MatsP_134.1d
pravadanti maharṣayaḥ MatsP_169.3d
pravadhyā strī niṣūditā MatsP_47.105b
pravaro 'yaṃ janārdanaḥ MatsP_85.5b
pravargyaḥ kṣemavāṃścaiva MatsP_51.39a
pravartako 'sya dharmasya MatsP_69.13c
pravartate tathā te tu MatsP_145.67a
pravartate hyavicchedād MatsP_144.100a
pravartantīha vai kṛte MatsP_144.96d
pravartayanti teṣāṃ vai MatsP_145.60a
pravartayitvā taṃ sarvam MatsP_50.64a
pravavuśca śivā vātāḥ MatsP_172.47a
pravavuḥ saha mārutāḥ MatsP_172.14d
pravavrāja vanaṃ tadā MatsP_35.11d
pravahanti saridvarāḥ MatsP_121.72b
pravahastena sa smṛtaḥ MatsP_127.18d
pravālarucirāṅgadaḥ MatsP_174.14b
pravālāṅkuradhāriṇaḥ MatsP_161.49b
pravāsastho 'pi bhaktimān MatsP_17.64b
pravikasitāmbujalocano yayau MatsP_137.36d
pravibhajya pṛthakpṛthak MatsP_51.15b
pravibhāgavicāraṇam MatsP_154.199d
pravibhāgas tayoḥ punaḥ MatsP_142.6b
pravibhāgastayoḥ punaḥ MatsP_142.10b
pravibhāgena tānpṛthak MatsP_51.7b
pravibhāgena sarvaśaḥ MatsP_127.21d
pravilokya surādhipaḥ MatsP_153.105b
praviveśa dṛśaḥ patham MatsP_156.22d
praviveśa niveśanam MatsP_154.132d
praviveśa puraṃdaraḥ MatsP_47.98b
praviveśa puraṃ hṛṣṭaḥ MatsP_29.28c
praviveśa purā kila MatsP_48.3d
praviveśa mahādyutiḥ MatsP_146.62d
praviveśa rasātalam MatsP_143.25b
praviveśa śaraṃ tataḥ MatsP_136.65d
praviveśa śubhaṃ bhartur MatsP_158.20c
praviveśārṇavamukhaṃ MatsP_175.62c
praviśanti girervanam MatsP_137.7d
praviśanti punarjalam MatsP_61.6d
praviśantīṃ tu tāṃ dvārād MatsP_157.20a
praviśanvāritastataḥ MatsP_50.62f
praviśāmi puraṃ tāta MatsP_29.27a
praviśāmo rasātalam MatsP_47.63b
praviśāmo rasātalam MatsP_47.211d
praviśedyāgamaṇḍapam MatsP_58.20d
praviśya jālarandhreṇa MatsP_158.32a
praviśya ruṣitāste ca MatsP_131.27a
praviśyāntarmahātejāḥ MatsP_2.30a
praviśyāntaḥpuraṃ tatra MatsP_31.1c
praviṣṭamātre tadbhūmāv MatsP_108.9c
praviṣṭastu śacīpatiḥ MatsP_7.54d
praviṣṭaḥ karṇarandhreṇa MatsP_154.235a
praviṣṭaḥ ṣoḍaśādhastād MatsP_113.40c
praviṣṭā dakṣiṇodadhim MatsP_121.41d
praviṣṭā dakṣiṇodadhim MatsP_121.44d
praviṣṭā dakṣiṇodadhim MatsP_121.51d
praviṣṭā dānavīṃ māyāṃ MatsP_175.10c
praviṣṭā nagaraṃ trāsāt MatsP_137.6c
praviṣṭānyamitaujasam MatsP_166.17b
praviṣṭā paścimodadhim MatsP_121.23d
praviṣṭā budhamandiram MatsP_11.63d
praviṣṭā lavaṇodadhim MatsP_121.57b
praviṣṭāśca parasparam MatsP_123.54b
praviṣṭās tripurārdinaḥ MatsP_131.26d
praviṣṭāḥ sma śarīrāṇi MatsP_131.27c
praviṣṭe tu mahodadhim MatsP_121.10b
praviṣṭo 'tha purāntakam MatsP_156.23d
praviṣṭo na ca dṛṣṭo 'sau MatsP_157.22c
praviṣṭo mānuṣīṃ tanum MatsP_47.11b
praviṣṭo munisattamaḥ MatsP_167.66d
pravīṇān ṛṣidharmasya MatsP_48.64a
pravīram anadhaṃ tathā MatsP_49.10d
pravṛttacakro balavāñ MatsP_144.58c
pravṛttacakro balavān MatsP_47.252a
pravṛttadharmāḥ saṃvṛttā MatsP_172.51a
pravṛttamadharottaram MatsP_32.28b
pravṛttaṃ yuddhamatulaṃ MatsP_138.7c
pravṛttāsu purāṇīṣu MatsP_1.5a
pravṛttāsu purāṇīṣu MatsP_69.11c
pravṛttiriha mānuṣe MatsP_114.14d
pravṛttiḥ sarvaśāstrāṇāṃ MatsP_53.8a
pravṛtte tu tatastasmin MatsP_144.92c
pravṛtte dvāpare punaḥ MatsP_144.5b
pravṛtte vṛṣṭisarjane MatsP_143.3b
pravṛttyarthaṃ janārdanaḥ MatsP_53.50b
pravṛddhamālokya pitāmaho 'pi MatsP_23.44d
pravṛddhavegaistaistatra MatsP_140.16a
pravṛddho manmathastāsāṃ MatsP_70.6c
pravṛddhormitaraṃgaughāḥ MatsP_138.9c
pravepamānena mukhena śuṣyatā MatsP_153.151c
praveśaṃ gamyatāṃ drutam MatsP_157.24d
praveśaṃ labhate nānyā MatsP_158.1c
praveśājñāṃ dadau tadā MatsP_154.391d
praveṣṭum ūrvīṃ gaganādviprakīrṇaḥ MatsP_41.6b
praveṣṭuṃ na tvamarhasi MatsP_11.25d
praśamamehi mamātmajavatsale MatsP_158.19*a
praśamaṃ mausale gate MatsP_153.92d
praśastāni sadārcane MatsP_64.19b
praśastānyadhikāni tu MatsP_22.53b
praśastāstatra tatraiva MatsP_130.13a
praśasya devānsādhviti MatsP_133.45c
praśaṃsanti maharṣayaḥ MatsP_143.30b
praśaṃsyo 'gniḥ pracetāstu MatsP_51.25a
praśāntacittaḥ satataṃ MatsP_17.29a
praśāntavadano bahiḥ MatsP_7.51d
praśāntaścāśramasthaśca MatsP_44.30c
praśāntāśeṣasattvaughaṃ MatsP_154.381a
praśāntāśca diśo daśa MatsP_172.47b
praśāntāścāpi sindhavaḥ MatsP_172.48b
praśāntikaraṇaṃ śubham MatsP_172.38b
praśāmya bhūyaḥ śayanaṃ hyarocayat MatsP_166.24d
praśnamekaṃ kariṣyati MatsP_72.2d
praśnamevaṃ kariṣyanti MatsP_70.16e
praśnonmukhatvādbhavatāṃ MatsP_154.316c
praśrayeṇa damena ca MatsP_47.172b
prasaktābhiralaṃkṛtaḥ MatsP_70.4b
prasaṅgādupavāsena MatsP_100.24c
prasaṅgena jagatsthitim MatsP_53.31d
prasannatā ca toyasya MatsP_154.126c
prasannavadanau vande MatsP_64.11c
prasannaścaturānanaḥ MatsP_147.16d
prasannā tu tato devī MatsP_158.20a
prasanno bhagavāṃstasyā MatsP_15.6c
prasanno vidadhatsvayam MatsP_122.98b
prasarpata kim āsatha MatsP_136.47b
prasahya hatvā śiṣṭāṃstu MatsP_47.68a
prasaṃkhyāte tayoḥ punaḥ MatsP_142.10f
prasaṃkhyānena caiva hi MatsP_123.63b
prasādajaṃ hyasya vibhor MatsP_172.6a
prasādayati no bhāvaṃ MatsP_154.373c
prasādayati yaḥ kṛṣṇaṃ MatsP_171.67c
prasādayiṣye śarmiṣṭhām MatsP_27.35c
prasādaśubhayā girā MatsP_14.11b
prasādaṃ kuru dharmajñe MatsP_13.19c
prasādaṃ kuru me prabho MatsP_48.72d
prasādaṃ kuru me brahmañ MatsP_32.37c
prasādaṃ paramaṃ gataḥ MatsP_154.17b
prasādaṃ bhṛgunandana MatsP_47.211b
prasādaṃ madhusūdanāt MatsP_120.38d
prasādāc cakrapāṇinaḥ MatsP_20.38d
prasādādyogasaṃtatim MatsP_15.30b
prasādite gate tasmin MatsP_48.52a
prasāde lokasṛṣṭyarthaṃ MatsP_13.21a
prasādyatāṃ devayānī MatsP_29.11a
prasādhyeśaṃ prasādhanaiḥ MatsP_154.446d
prasīda praṇatasya me MatsP_20.36d
prasīda mama bhāskara MatsP_102.30d
prasīda subhrūrmahyaṃ tvaṃ MatsP_26.12c
prasuptaprāyapuruṣe MatsP_154.91c
prasuptamiva cātarkyam MatsP_2.25c
prasuptaḥ pratibudhyate MatsP_105.6b
prasuptā muktamūrdhajā MatsP_7.53d
prasūtāḥ sapta nadyastu MatsP_121.42c
prasūnāveṣṭitāṃ pṛthak MatsP_154.445b
prasenaśca mahāvīryaḥ MatsP_45.3c
prasenastu gato 'raṇyaṃ MatsP_45.10a
prasenastu tvayā hataḥ MatsP_45.18d
prasenastena bhūṣitaḥ MatsP_45.6b
prasenaṃ tu hataṃ jñātvā MatsP_45.9a
praseno maṇikāraṇāt MatsP_45.9d
praseno hy ṛkṣamaikṣata MatsP_45.7b
prastotāraṃ ca sarvaśaḥ MatsP_167.8b
prasthalāḥ sadaserakāḥ MatsP_114.43b
prasthaṃ tu himabhūbhṛtaḥ MatsP_154.218d
prasthaṃ himavato mahat MatsP_154.379b
prasthānāni pṛthak pṛthak MatsP_144.23d
prasthāpanavikampane MatsP_162.27d
prasthitaṃ tridaśāvāsaṃ MatsP_26.1c
prasthitāṃ vyathitastadā MatsP_32.24d
prasphuraddaśanacchadā MatsP_155.20d
prasphurantī papātogrā MatsP_150.74c
prasvāpanaṃ pramathanaṃ MatsP_162.25c
praharāśu sthito 'smyatra MatsP_138.12c
prahartuṃ dānavaṃ balam MatsP_174.34d
praharṣotphullalocanaḥ MatsP_129.16b
prahāṇaṃ nyāsa ucyate MatsP_145.53d
prahārakṛtaniḥsvanam MatsP_138.7d
prahāramakaroddhṛdi MatsP_150.11b
prahārasaṃvardhitaśoṇitāpagāḥ MatsP_136.66b
prahīyante kalau yuge MatsP_144.46b
prahṛṣṭā jīvajīvakāḥ MatsP_161.69b
prahetitanayo vaśī MatsP_121.18b
prahrādanandano vīraḥ MatsP_72.24c
prahlādaputra āyuṣmān MatsP_6.9c
prahlādamagrataḥ kṛtvā MatsP_47.206e
prahlādamīśaṃ ca yamaṃ pitṝṇām MatsP_8.5b
prahlādarūpāḥ pramathāvaruddhā MatsP_138.27c
prahlādaśakrayorbhīmaṃ MatsP_24.38a
prahlādaś cānuhlādaśca MatsP_6.9a
prahlādastaṃ tadovāca MatsP_47.209c
prahlādasya nideśe tu MatsP_47.235a
prahlādasya vacaḥ śrutvā MatsP_47.77c
prahlādasya vacaḥ śrutvā MatsP_162.14a
prahlādasya sutaṃ dṛṣṭvā MatsP_72.7a
prahlādasya hate tasmiṃs MatsP_47.61a
prahlādena mahātmanā MatsP_47.224d
prahlādo nāma vīryavān MatsP_162.2b
prahlādo nirjito yuddhe MatsP_47.48a
prahlādo vipracittiśca MatsP_161.79a
prahvo 'bhipraṇatastasmai MatsP_47.168c
prākāragopurāṭṭeṣu MatsP_135.8a
prākāravaryastripure ca so 'tha MatsP_140.73b
prākāraśṛṅgaiḥ suvirājamānam MatsP_129.35d
prākārāstripure tasmin MatsP_130.22c
prākāreṣu pure tatra MatsP_135.19a
prākāro 'nena mārgeṇa MatsP_130.2a
prākāśyaṃ ca tathauṣṇyaṃ ca MatsP_128.12a
prākṛtānyabhavaṃstadā MatsP_125.15d
prākpaścimāyataiḥ pādair MatsP_123.9a
prākṣipajjalacāriṇam MatsP_1.20b
prākṣipanmedinīpatiḥ MatsP_1.24d
prāgāyataḥ sa sauvarṇa MatsP_122.8c
prāgāyatā mahāpārśvāḥ MatsP_113.10c
prāgāsanhavyavāhanāḥ MatsP_51.42b
prāguttaraṃ samāsādya MatsP_93.88c
prāguttareṇa kailāsād MatsP_121.5c
prāguttareṇa tasmācca MatsP_93.21a
prāgudakpravaṇaṃ tadvat MatsP_83.10e
prāgudakpravaṇe deśe MatsP_58.6a
prāgudakplavanaṃ tacca MatsP_93.94c
prāgudakplavanā kāryā MatsP_93.90c
prāgudakplavanāṃ bhūmiṃ MatsP_93.88a
prāgeva ceha dṛśyante MatsP_154.215c
prāggrīvaṃ vinyasedbhuvi MatsP_82.3b
prāgjyotiṣāśca puṇḍrāśca MatsP_114.45a
prāgjyautiṣapuraṃ cāpi MatsP_163.81c
prāṅgaṇaṃ puṣpamālābhir MatsP_72.29c
prāṅmukhaṃ ca vidhānataḥ MatsP_83.10f
prāṅmukhaḥ pūjayitvā tu MatsP_67.21a
prāṅmukhīṃ kalpayeddhenum MatsP_82.4c
prāṅmukho nirvapetpiṇḍān MatsP_17.67c
prāṅmukho vedamūrtistu MatsP_92.8a
prāṅmukho 'ṣṭadalaṃ madhye MatsP_74.7a
prācītvatasya tanayo MatsP_49.2a
prācītvataḥ sutastasya MatsP_49.1c
prācīnabarhir bhagavān MatsP_4.46a
prācīnabarhiṣaṃ sāṅgaṃ MatsP_4.45e
prācīnabarhiḥ parjanyo MatsP_143.39a
prācīnābhimukhī yayau MatsP_121.52b
prācīnāmalakaiścāpi MatsP_118.7c
prācīnāvītamudakaṃ MatsP_15.34a
prācīnāvītinā kāryam MatsP_16.34c
prācīmāśāṃ javena tu MatsP_121.57d
prācīmeva diśaṃ yayau MatsP_121.55b
prācetasaṃ vākyamidaṃ babhāṣe MatsP_100.7f
prācyā janapadāḥ smṛtāḥ MatsP_114.45d
prācyāndeśānnibodhata MatsP_114.43f
prācyānpratīcyāṃśca tathā MatsP_144.56a
prājāpatyamidaṃ vratam MatsP_101.66d
prājāpatyena karmaṇā MatsP_175.43d
prāñjalirvāgyato 'bhavat MatsP_47.168d
prāñjaliḥ punarapyāha MatsP_129.24a
prāñjaliḥ praṇataḥ sthitaḥ MatsP_30.30b
prāṇarūpeṇa yo lokān MatsP_67.14a
prāṇaḥ kaśyapa eva ca MatsP_9.8b
prāṇaḥ pañcavidhaścaiva MatsP_164.23c
prāṇātyaye sarvadhanāpahāre MatsP_31.16c
prāṇānutsṛjya dharmataḥ MatsP_20.16b
prāṇāntakaraṇo jāto MatsP_160.16a
prāṇāpānasamānādyān MatsP_166.5c
prāṇāv api jale 'thavā MatsP_15.32d
prāṇāṃstyaktuṃ vyavasthitā MatsP_147.2b
prāṇāṃstyaktuṃ vyavasthitā MatsP_147.14b
prāṇāṃstyajati yastatra MatsP_108.26c
prāṇinastattapo 'gninā MatsP_154.309d
prāṇinaḥ prīṇayantyete MatsP_19.6a
prāṇinaḥ samavasthitāḥ MatsP_154.152d
prāṇināṃ dharmasaṅgānām MatsP_165.5c
prāṇināṃ paramaṃ tvidam MatsP_154.368d
prāṇināṃ mānasaṃ hitam MatsP_154.321d
prāṇināṃ mohanārthāya MatsP_154.155c
prāṇino rajasā hatāḥ MatsP_165.11b
prāṇebhyo 'pi garīyasī MatsP_92.20b
prātarutthāya mānavaḥ MatsP_74.13b
prātarutthāya mānavaḥ MatsP_81.5b
prātarutthāya mānavaḥ MatsP_95.8b
prātargavyena payasā MatsP_63.2c
prātargavyena payasā MatsP_74.6a
prātaścaiva rathaśca hi MatsP_126.11b
prātaste śaṃkaraḥ pāṇim MatsP_154.423a
prātaḥkālo muhūrtāṃs trīn MatsP_22.81a
prātaḥ snātvā tilaiḥ śuklaiḥ MatsP_77.2c
prātaḥsnāyī bhavennaraḥ MatsP_101.37b
prātaḥ smṛtastataḥ kālo MatsP_124.88a
prādahaṃstigmatejasaḥ MatsP_171.37b
prādātsa daśa dharmāya MatsP_5.13a
prādādrājyaṃ ca bhūtale MatsP_24.7d
prādādvajrīti saṃtuṣṭo MatsP_24.27a
prādurāsīt tamonudaḥ MatsP_2.27b
prādurāsītpratīhāraḥ MatsP_154.1a
prādurāsītsamantataḥ MatsP_163.21d
prādur bhavanti cānyāni MatsP_3.18e
prādurbhavanmahāśabdas MatsP_154.522c
prādurbhāvaṃ nṛpaśreṣṭha MatsP_171.71a
prādurbhāvaṃ prapedire MatsP_154.103b
prādurbhāvaḥ pauṣkaraste MatsP_171.64c
prādurbhāvā mahātmanaḥ MatsP_47.32b
prādurbhāve tatastasya MatsP_47.237a
prādurbhāvo 'pyayaṃ tasmān MatsP_169.15c
prādurbhāvo mahātmanaḥ MatsP_171.64b
prādurbhāvo mahātmanaḥ MatsP_171.71d
prādurbhūtastapodhanaḥ MatsP_134.4d
prādurbhūtaṃ tu taṃ dṛṣṭvā MatsP_154.208e
prādurbhūtaḥ pitāmahaḥ MatsP_129.12b
prādurbhūtā caturvidhā MatsP_145.74d
prādurbhūtāstu te svayam MatsP_142.45d
prādeśamātrā aśiphā MatsP_93.29a
prādravanta tato bhītā MatsP_47.96c
prādhānyaṃ prasave tathā MatsP_48.27d
prādhānyena prakīrtitāḥ MatsP_12.57d
prāpakaṃ havyakavyayoḥ MatsP_19.4b
prāpakaḥ ko 'tra gadyate MatsP_19.1d
prāpatatsve rathe bhagne MatsP_150.240a
prāpadyanta tato bhītās MatsP_47.91c
prāpadyanta bṛhaspatim MatsP_47.200b
prāpa mantharagāminī MatsP_4.35b
prāpayasva pitāmaha MatsP_137.26d
prāpayedbrāhmaṇālayam MatsP_92.16f
prāpa yogamanuttamam MatsP_13.60d
prāpito 'smi samunnatim MatsP_154.198d
prāptaphalāya natāstu ghaṭante MatsP_154.475d
prāptarājye pṛthāsute MatsP_103.2b
prāptavānbrahmaṇaḥ kṣayam MatsP_48.87d
prāptavān yogam uttamam MatsP_1.12d
prāptavyamastīha pare ca loke MatsP_52.26d
prāptavyaṃ tapasaḥ phalam MatsP_161.22b
prāptavyā mayi jāgrati MatsP_47.213b
prāptaśca paramaṃ sthānaṃ MatsP_171.16c
prāptaḥ kālo na saṃśayaḥ MatsP_160.12d
prāptā prasannavadanā MatsP_156.30c
prāptā reje 'vidūrataḥ MatsP_163.15b
prāptāste yogamuttamam MatsP_20.1b
prāptāṃstu tarpayantyeva MatsP_141.72e
prāptāḥ kauśikasūnavaḥ MatsP_19.12d
prāptivratamidaṃ smṛtam MatsP_101.55d
prāptiṃ śrāddhasya caiva hi MatsP_141.58d
prāptiṃ śrāddhasya caiva hi MatsP_141.78b
prāpte tretāyuge tadā MatsP_143.2d
prāpte paryāyakāle ca MatsP_47.215a
prāpte saṃtarpayeddvijān MatsP_95.26b
prāpteha varavarṇinī MatsP_156.29d
prāpto maya sudāruṇaḥ MatsP_140.51d
prāpto 'haṃ vo hitāya ca MatsP_47.183d
prāpnuvanti hyatandritāḥ MatsP_154.323b
prāpnuvantyannamādattaṃ MatsP_141.75e
prāpnuvantyamarāḥ kvacit MatsP_61.14b
prāpnoti kuśamārjanāt MatsP_18.29b
prāpnoti kuśalaṃ sadā MatsP_97.3b
prāpnoti tadyāgaphalena bhūyaḥ MatsP_58.56d
prāpnoti puruṣo dhīmāñ MatsP_108.3c
prāpnoti vasudhātalam MatsP_60.5d
prāpnoti vidyādharanāyakatvam MatsP_80.13d
prāpnoti vividhaṃ puṇyaṃ MatsP_171.69c
prāpnoti harisāmyatām MatsP_7.27d
prāpnotyamṛtamuttamam MatsP_18.21b
prāpya tatkandaraṃ daityaś MatsP_148.10c
prāpya taṃ śailarājānaṃ MatsP_148.15c
prāpya tāṃ prāpnuvanti te MatsP_161.44d
prāpyate suvratairiha MatsP_108.7b
prāpyante tāni tīrthāni MatsP_110.17a
prāpyante nṛpateḥ samam MatsP_142.67b
prāpyante pārthivairetaiḥ MatsP_112.13c
prāpya pakṣaṃ śubhaṃ śuklam MatsP_58.5a
prāpya bhūyo himātmajām MatsP_158.27d
prāpya maune bhavādṛśān MatsP_154.315d
prāpya lokānsanātanān MatsP_13.4d
prāpya vṛṣṭiṃ dharātale MatsP_150.179d
prāpya veśyātvamāgatāḥ MatsP_70.18d
prāpyendrasya rathaṃ krūro MatsP_150.207c
prāpsyasi tvaṃ na saṃśayaḥ MatsP_161.16d
prāpsyase pretya tatphalam MatsP_14.13b
prāpsyase yogamuttamam MatsP_13.22d
prābudhyata tato ditiḥ MatsP_146.34b
prābravīllaumaharṣaṇiḥ MatsP_114.3b
prāyacchan brāhmaṇāyaiva MatsP_25.39e
prāyacchaṃstilaśaḥ kṛtam MatsP_25.32b
prāyaśastānadhārmikān MatsP_47.252d
prāyaśaḥ parikīrtitāḥ MatsP_114.36d
prāyaśo yatpurā dagdhaṃ MatsP_6.42c
prāyaścitteṣvabhīmānī MatsP_51.36a
prāyastripuraghātinaḥ MatsP_156.31d
prāyaḥ krodhasamīritaiḥ MatsP_158.3d
prāyaḥ prasādaḥ kopo 'pi MatsP_154.213c
prāyaḥ sutaphalo lokaḥ MatsP_154.509a
prāyeṇa prārthito bhadre MatsP_154.340a
prāyo gandhaguṇā sā tu MatsP_3.27a
prāyo na mātā sāsmākaṃ MatsP_11.15a
prāyo rasaguṇātmakam MatsP_3.26b
prārabdhaḥ paśubhistvayā MatsP_143.13b
prārabhante lokakāmās MatsP_124.99c
prārthayantastṛṣāturāḥ MatsP_150.171b
prārthayanti parāṃ gatim MatsP_175.36d
prārthayeddevadeveśaṃ MatsP_95.6c
prāleyaśailaṃ ca patiṃ girīṇām MatsP_8.6a
prāleyādriprojjvaladbhālasaṃsthaṃ MatsP_25.59c
prāleyādreḥ śuklamudbhidya śṛṅgaṃ MatsP_25.57c
prāvartata guṇātmakam MatsP_145.67d
prāvartad atidāruṇam MatsP_150.201d
prāviśatsvapuraṃ yathā MatsP_153.218d
prāvṛṭkāle bhajeta vai MatsP_43.30b
prāvṛṭkāle sthite toye hy MatsP_58.53a
prāvṛṇodamitaujasam MatsP_167.44b
prāśanaṃ kramaśaḥ smṛtam MatsP_95.23d
prāśanaṃ samudāhṛtam MatsP_62.26d
prāśanaṃ samudāhṛtam MatsP_63.22d
prāśanaṃ samudāhṛtam MatsP_64.18d
prāśane dānamantre ca MatsP_60.33a
prāśayetkramaśastadā MatsP_62.26b
prāśayedyatnato naraḥ MatsP_16.42d
prāśayed vinayānvitā MatsP_16.53d
prāśitaṃ yadyadaṅgeṣu MatsP_48.75a
prāśya gomūtrayāvakam MatsP_101.42b
prāśyāmṛtamivottamam MatsP_172.46b
prāsaṃ jagrāha bhairavam MatsP_150.230b
prāsādabhavanodyāna- MatsP_5.28a
prāsādamanugopuram MatsP_154.515b
prāsādavaryeṣu varāṅganānām MatsP_139.36b
prāsādaśatajuṣṭāni MatsP_130.14c
prāsādaśikharātphulla- MatsP_154.552c
prāsādastho vyalokayat MatsP_159.37d
prāsādaṃ rājataṃ hitam MatsP_119.26b
prāsādāgreṣu ramyeṣu MatsP_140.58a
prāsādādambaraspṛśaḥ MatsP_154.549b
prāsādādyānabhūmiṣu MatsP_58.52b
prāsāde tatra bhagavān MatsP_119.28a
prāsādeṣu gṛheṣu ca MatsP_139.19b
prāsānparaśvadhāṃścakrān MatsP_153.130c
prāsena grasanastathā MatsP_151.7d
prāsena tāḍayāmāsa MatsP_150.9c
prāsaiḥ pāśaiśca khaḍgaiśca MatsP_162.31a
prāsaiḥ pāśaiśca vitatair MatsP_173.12a
prāha kāñcanasaṃnibhaḥ MatsP_140.51b
prāha devaścaturmukhaḥ MatsP_24.38d
prāha devī yadārabdhaṃ MatsP_13.20a
prāha devo maheśvaraḥ MatsP_53.37b
prāha parāṃ virahaskhalitāṅgīm MatsP_154.473d
prāha vācaspatiṃ dīnaḥ MatsP_24.44c
prāhālīkamidaṃ vacaḥ MatsP_21.22d
prāhiṇod avamānānme MatsP_48.66e
prāhiṇodraṇabhīṣaṇaḥ MatsP_151.22d
prāhiṇod ravinandanaḥ MatsP_1.22b
prāhuste sahasāgatam MatsP_129.12d
prāhuḥ saṃkhyāvido janāḥ MatsP_142.15f
prāhlādis tu virocanaḥ MatsP_10.21b
prāṃśujaṭāmṛgacarmanigūḍhaḥ MatsP_154.477b
prāṃśuṃ śitaśilāmukham MatsP_150.83b
priya eva sadaivāsīd MatsP_120.40a
priyakaṇṭhagrahānanda- MatsP_154.83a
priyaṅgupāṭalāvṛkṣāḥ MatsP_161.57a
priyayā himabhūbhṛtaḥ MatsP_154.417b
priyavratottānapādau MatsP_4.34a
priyavratottānapādau MatsP_143.38a
priyaṃ ca śivayornityaṃ MatsP_84.7c
priyaṃ vinā tvāṃ priyajīviteṣu MatsP_154.268c
priyāprameyaṃ mahatāṃ maheśam MatsP_154.267d
priyābhiḥ priyakrāmābhir MatsP_131.9a
priyārthamavatāritāḥ MatsP_114.39b
priyālayān manmathamārgaṇānām MatsP_139.41d
priyālāmrātakeṅgudaiḥ MatsP_118.8b
priyāvagūḍhā dayitopagūḍhā MatsP_139.35a
priyāvimuktajīvitaṃ samānayāsṛgāsavam MatsP_153.140b
priyeṣu kiṃ vākathanīyam asti MatsP_101.85d
priyo hi me tāta kaco 'bhirūpaḥ MatsP_25.46d
prītayaḥ pracurābhavan MatsP_131.12d
prītaścaiva vareṇaiva MatsP_48.59c
prītaste 'haṃ varaṃ vṛṇu MatsP_48.47f
prītaḥ sa kamalāsanaḥ MatsP_1.13d
prītāḥ pitṛgaṇā nṛṇām MatsP_19.12b
prītikāri tu yatpunaḥ MatsP_17.39d
prītitāpaviṣādānāṃ MatsP_145.52c
prītiyukto naraśreṣṭhaś MatsP_34.2c
prītivratamihocyate MatsP_101.6f
prītistvaṃ hṛṣṭadarśinām MatsP_154.80b
prītiṃ kācidupāyayau MatsP_120.12d
prītena cāparo datto MatsP_47.221a
prīto 'smi tava bhaktasya MatsP_161.10a
prīto 'smi varavarṇini MatsP_47.172d
prīto 'smyanugṛhīto 'smi MatsP_108.19c
prītyā vismitamānasā MatsP_7.53b
prīyatāmatra kumudā MatsP_63.14a
prīyatāmatra deveśaḥ MatsP_69.51c
prīyatām atra bhagavān MatsP_7.20a
prīyatāmatra bhagavān MatsP_74.15a
prīyatāmatra lalitā MatsP_60.31c
prīyatāmatra śaṃkaraḥ MatsP_89.7d
prīyatāmiti kīrtayet MatsP_60.37d
prīyatāmiti kīrtayet MatsP_63.22b
prīyatām ityudīrayet MatsP_7.24d
prīyatāmityudīrayet MatsP_62.31b
prīyatāṃ devadevo 'tra MatsP_95.16a
prīyetāṃ śivakeśavau MatsP_101.14b
prekṣate vismitānanā MatsP_154.530b
prekṣantas tāv ubhau tatra MatsP_47.190c
prekṣamāṇamṛjusthānaṃ MatsP_154.231a
prekṣiṣyante janāḥ pūjāṃ MatsP_72.15c
prekṣya provāca vāgyamam MatsP_154.321b
preṅkhatkapālaparyanta- MatsP_154.232c
preṅkhāsu cānyā madalolabhāvāt MatsP_139.39b
preṅkhāsu tadrāgakṛtāśca bhāvāḥ MatsP_139.41b
pretatve rudhirodakam MatsP_19.9b
pretapātraṃ prasecayet MatsP_18.18d
pretabhūtā yamakṣaye MatsP_141.67b
pretarakṣogaṇairdugdhā MatsP_10.23a
pretasthāneṣvadhiṣṭhitān MatsP_141.72f
pretasya mukhamābabhau MatsP_148.96b
pretaḥ pārvaṇabhāgbhavet MatsP_18.16b
pretādhipaḥ puro dvāre MatsP_154.443a
pretāya piṇḍadānaṃ tu MatsP_18.5a
pretāyānnasamāyuktaṃ MatsP_18.26c
preteṣu tu gato bhavet MatsP_18.25b
pretya svarge mahīyate MatsP_93.78d
premṇā sabrahmakāḥ surāḥ MatsP_133.5b
preraṇā vivaśātmanām MatsP_154.359d
preritānāṃ pramanyubhiḥ MatsP_140.15b
preṣitā piturātmanaḥ MatsP_30.28b
preṣyamasvāminaṃ yathā MatsP_133.8d
preṣyairvihasitā bahu MatsP_154.41d
proktastasya sanātanaḥ MatsP_122.76b
proktaṃ sarvamidaṃ jagat MatsP_111.2b
proktātha dikṣu sarvāsu MatsP_169.14c
proktā devī tvidaṃ vacaḥ MatsP_154.508b
proktāni sapta ratnāni MatsP_142.63c
proktā vai sāmasaṃhitāḥ MatsP_49.76b
proktāḥ svāyambhuve vaṃśe MatsP_9.25c
procurvyagrākṛte tvaṃ gāṃ MatsP_154.446a
procustāṃ munayaḥ snigdhaṃ MatsP_154.422a
procuḥ praṇatamaulayaḥ MatsP_159.20b
procyate tatpunarloke MatsP_53.62c
procyate dundubhisvanaḥ MatsP_122.86d
protphullahemakamalaṃ MatsP_158.38a
protphullāruṇanīlābja- MatsP_153.42c
protphullairupaśobhitam MatsP_154.303d
protsāhaparibṛṃhakam MatsP_153.3b
proddhūtalambalāṅgūlo MatsP_157.5c
provāca kamalāsanaḥ MatsP_157.12b
provāca kāñcī guṇasūkṣmanādā MatsP_139.39d
provāca pañcabāṇo 'tha MatsP_154.211c
provāca parisāntvayan MatsP_146.76f
provāca pitaraṃ satī MatsP_13.12d
provāca mātaḥ kiṃtvetat MatsP_155.26c
provāca vacanaṃ prabhuḥ MatsP_154.115d
provāca vadatāṃ varaḥ MatsP_70.27f
provāca skhalitākṣaram MatsP_147.12b
provāca snehaviklavā MatsP_154.413b
provāca smitasundarīm MatsP_154.405d
provācāmarasaṃsadi MatsP_148.74d
provācāmbujasaṃbhavam MatsP_156.18b
provācedaṃ janārdanam MatsP_153.122b
provācedaṃ pitāmahaḥ MatsP_146.55d
provācenduvibhūṣaṇam MatsP_154.258d
provācomā śubhāṃ giram MatsP_154.510f
proṣite 'nyaṃ samācaret MatsP_70.57d
proṣite sati dīnā tvaṃ MatsP_20.32c
prauṣṭhapadyaṣṭakārūpā MatsP_14.18c
plakṣaṃ punaḥ sarvavanaspatīnām MatsP_8.8d
plakṣo 'bhavattato vatsaḥ MatsP_10.28a
plakṣo madhuvahaḥ smṛtaḥ MatsP_114.64b
plavantīva vyadṛśyata MatsP_161.43b
plavaṃstathārtim agamad MatsP_167.35c
plavāñchucirajījanat MatsP_6.32d
plāvayantyupakāṃścaiva MatsP_121.52c
plāvayāmāsa sainyāni MatsP_176.13c
plāvayitvodadhiṃ gatā MatsP_121.46b
plāvayiṣyanti medinīm MatsP_2.9b
plāvitāṅgo gatajvaraḥ MatsP_155.34b
phaṇasahasrabhṛtaśca bhujaṃgamās MatsP_158.18c
phaṇibhiḥ pravilokayan MatsP_154.22d
phaṇīndraphaṇavinyasta- MatsP_119.35c
phaṇīndrabhogasaṃnyasta- MatsP_119.30c
phaṇīndrasaṃniviṣṭo 'ṅghrir MatsP_119.29c
phalatyāgasya māhātmyaṃ MatsP_96.1a
phalatyevaṃ dhruvaṃ pāpaṃ MatsP_29.4a
phalantyasmiṃstapodhana MatsP_68.2b
phalapattrānilāśanaḥ MatsP_11.18d
phalapuṣpapradairyutām MatsP_161.41d
phalapuṣpasamanvitam MatsP_93.18f
phalamakṣayyamaśnute MatsP_65.5d
phalamastīti cintya sā MatsP_154.425b
phalamasya na śakyate 'bhivaktuṃ MatsP_69.62c
phalamāpnoti mānavaḥ MatsP_53.57d
phalamālyānulepanaiḥ MatsP_81.12b
phalamindo na pitāmaho 'pi vaktum MatsP_95.36b
phalamūlāśanāḥ sarve MatsP_144.82c
phalamūlāśano dānto MatsP_35.2c
phalamūlāśano rājā MatsP_35.12c
phalamūlaiḥ sagorasaiḥ MatsP_119.42b
phalamekaṃ ca saṃprāśya MatsP_7.22a
phalalobhāśrayāśubhā MatsP_154.162d
phalavastrayugānvitam MatsP_93.21d
phalavastrasamanvitām MatsP_18.13b
phalavastrānulepanaiḥ MatsP_55.23d
phalasyaikasya tyāgena MatsP_60.44e
phalaṃ kiṃ bhavitā devi MatsP_154.510c
phalaṃ cānantyamaśnute MatsP_59.17d
phalaṃ dānasya me śrutam MatsP_115.2b
phalaṃ prāpnoti mānavaḥ MatsP_91.9d
phalaṃ prāpnoti mānavaḥ MatsP_95.33d
phalaṃ brahmasamāgamaḥ MatsP_19.11b
phalaṃ yaduditaṃ purā MatsP_14.21d
phalaṃ samprāpnuyānnaraḥ MatsP_53.49d
phalāḍhyāṃ pāpanāśinīm MatsP_74.2d
phalāni vividhāni ca MatsP_30.4b
phalāni vividhāni ca MatsP_72.32b
phalāni sapta cāṣṭau vā MatsP_59.7a
phalānīmāni ṣoḍaśa MatsP_96.8d
phalāhārā tapas tepe MatsP_7.4c
phaliṣyati na me vidyā MatsP_26.21a
phalena kācit tapasā niyujyate MatsP_154.396d
phaleṣu munisattama MatsP_96.23d
phalairnānāvidhairapi MatsP_62.9b
phalairnānāvidhairdhūpair MatsP_60.16c
phalair nānāvidhair bhakṣyair MatsP_80.5a
phalairnānāvidhairyutām MatsP_71.14b
phalaiścābharaṇāni ca MatsP_113.70d
phalaiḥ puṣpairviśeṣataḥ MatsP_118.42b
phalaiḥ phalānyajāyanta MatsP_163.45a
phālgunasya hy amāvāsyā MatsP_17.7a
phālgunāmalapakṣānte MatsP_120.42a
phālgune ca guḍaṃ punaḥ MatsP_63.15b
phālgune 'pyarcayedumām MatsP_62.23f
phālgunyāditṛtīyāyāṃ MatsP_101.15a
phālgunyāṃ bhavanaṃ śubham MatsP_101.79b
phālgunyāṃ yaḥ prayacchati MatsP_53.38d
phullanīlotpalatvacam MatsP_157.13b
bakabhrātā raṇotkaṭaḥ MatsP_156.12b
baṭubhiścānvito yuktaiḥ MatsP_11.56c
badaryāmurvaśī tathā MatsP_13.48d
baddhadhvajapatākāni MatsP_140.57a
baddhapāṇipuṭākṣipta- MatsP_154.394a
baddhavairaiḥ surāsuraiḥ MatsP_131.1d
baddhaṃ balavatā mahat MatsP_133.30d
baddho bandhairmahātmanā MatsP_48.24b
baddhvā ca caraṇadvayam MatsP_146.65b
baddhvā tataḥ sahasrākṣaṃ MatsP_146.47a
baddhvā pāśaiḥ sahasraśaḥ MatsP_150.93d
bandivṛndapuraḥsarāḥ MatsP_153.27d
bandyudghuṣṭastutiravāṃ MatsP_159.37a
bandhujīvairāśvayuje MatsP_62.22c
bandhunā madhunā saha MatsP_154.255b
bandhuvargeṇa sahitaḥ MatsP_17.60c
bandhūkaiśca subandhūkaiḥ MatsP_118.18c
bandhūnaśokānna karoti yo vā MatsP_148.36b
bandhūnāṃ mitravardhanaḥ MatsP_44.51b
babandha ca bhujadvayam MatsP_150.128b
babandha praṇayodāra- MatsP_154.436a
babandhendramukhānraṇe MatsP_153.216b
babhañja tāṃ sabhāṃ divyāṃ MatsP_162.17c
babhañja pṛṣṭhataḥ kāṃścit MatsP_153.113c
babhañja bhagavāṃstadā MatsP_163.13d
babhāṣe bhīṣaṇākṛtiḥ MatsP_160.4b
babhāṣe madhusūdanaḥ MatsP_167.41d
babhāṣe meghatulyena MatsP_167.36c
babhāṣe sacivāndaityaḥ MatsP_148.31c
babhāṣe harṣayansurān MatsP_160.6b
babhāse sarvadharmasthaḥ MatsP_171.2c
babhur loke samantataḥ MatsP_4.48b
babhūva ṛṣisattamaḥ MatsP_61.36f
babhūva karmaṇā kena MatsP_115.9c
babhūva kāñcīguṇanūpurāṇām MatsP_140.69c
babhūva kuñjaro bhīmo MatsP_153.112c
babhūva krodhamūrchitaḥ MatsP_150.33b
babhūva cāpi saṃyuktaṃ MatsP_140.44c
babhūva jyātalasvanaḥ MatsP_43.39d
babhūva tadbalaṃ divyaṃ MatsP_140.4c
babhūva pūrṇaṃ tripuraṃ tathā purā MatsP_130.28c
babhūva bhūdharaupamya- MatsP_154.245a
babhūva mitrakarśanaḥ MatsP_43.49f
babhūva yena vikramya MatsP_49.77c
babhūva rathabhairavaḥ MatsP_133.56b
babhūva vadane netraṃ MatsP_154.247a
babhūva varadaś cāsya MatsP_1.13a
babhūva vimalaṃ vyoma MatsP_153.106c
babhūva vrīḍitā bhṛśam MatsP_120.29d
babhūva śaradāṃ śatam MatsP_154.308b
babhūva śukajāmātā MatsP_49.57a
babhūva sambhramāviṣṭaḥ MatsP_150.101c
babhūva sā ditisutaśokavardhinī MatsP_153.28d
babhūva sūryānvayavaṃśacihnaḥ MatsP_8.12f
babhūvātitamomayī MatsP_154.588d
babhūvātreḥ purā nṛpam MatsP_118.59d
babhūvātha mahāsuraḥ MatsP_156.24b
babhūvāvijitaṃ kila MatsP_44.66b
babhūvāsya mahātmanaḥ MatsP_48.32d
babhūvurdāruṇā ravāḥ MatsP_138.11b
babhūvurniṣprabhā daityā MatsP_137.9c
babhūvurmunisattamāḥ MatsP_148.30d
babhūvuste vimanasaḥ MatsP_137.3c
babhūvuḥ kīrtivardhanāḥ MatsP_23.1d
babhūvuḥ pavaneritāḥ MatsP_133.37d
babhūvuḥ śaṃkarādayaḥ MatsP_61.39b
babhūvuḥ svarṇakuṇḍalāḥ MatsP_133.29d
babhau kṛṣṇacchavir daityaḥ MatsP_153.42a
babhau cāmīkaraprakhyair MatsP_172.23c
babhramurvai diśo daśa MatsP_150.184b
babhramuś cālpacetanāḥ MatsP_20.19b
babhrave ca piśaṅgāya MatsP_47.137a
babhraṃśe tadanantaram MatsP_153.100d
babhrāma tatraiva mudā sametaḥ MatsP_117.21c
babhruṃ devāvṛdhānnṛpāt MatsP_44.56d
babhruḥ śreṣṭho manuṣyāṇāṃ MatsP_44.58c
babhror devāvṛdhānnṛpa MatsP_44.59d
barbarānyavanānkhasān MatsP_121.43d
barhiṣo havyavāhanaḥ MatsP_51.24d
balamūrjo yaśaḥ śriyam MatsP_24.26d
balarūpāntakaraṇīṃ MatsP_33.11c
balavāndurjayo duṣṭo MatsP_159.21c
balavānpākaśāsanaḥ MatsP_153.100b
balavānbhāsi pramatha MatsP_136.41a
balavān vasudhādhipaḥ MatsP_10.4d
balavāṃstvatsamaḥ kvacit MatsP_48.47b
balaṃ ca me durjayadaityacakram MatsP_148.37d
balaṃ tejo mahajjātaṃ MatsP_60.7a
balaṃ dharmaṃ sukhaṃ dhanam MatsP_142.66d
balaṃ prekṣya samantataḥ MatsP_153.36b
balaṃ balavadudvṛttaṃ MatsP_174.51c
balaṃ raṇaughābhyudaye 'bhyudīrṇaṃ MatsP_173.32c
balaṃ vai sarvajantuṣu MatsP_136.6b
balaṃ surāṇāmasurair MatsP_175.11c
balākāpaṅktidaśanāṃ MatsP_116.11e
balādindrasya vaibhavam MatsP_24.43b
balāddehamakalmaṣāḥ MatsP_10.7b
balādbhuktāni yāni vai MatsP_70.27d
balā rudrāḥ prabhāviṇaḥ MatsP_153.20b
balāhakatanūruham MatsP_172.21b
balāhakaśca ṛṣabho MatsP_121.72c
balāhakastṛtīyastu MatsP_122.55a
balāhakasya jīmūtaḥ MatsP_122.66c
balāhakāñjananibhaṃ MatsP_172.21a
balinaste mahāsurāḥ MatsP_138.4b
balinādhiṣṭhite caiva MatsP_47.36a
baline ājyapāya ca MatsP_47.132b
balinaikaiṣuṇā suraḥ MatsP_139.5d
balino devakaṇṭakāḥ MatsP_160.15b
balino nīlakaṃdharāḥ MatsP_153.16d
balibhiḥ śobhitāni ca MatsP_140.55d
balirbaddho hato jambho MatsP_47.72c
baliryatra ca saṃyataḥ MatsP_135.2d
balirvarṣāyutaṃ punaḥ MatsP_47.57b
balirvirocanastatra MatsP_161.78c
balir vairocanistadā MatsP_48.58d
balisaṃstheṣu lokeṣu MatsP_47.239a
balis tamṛṣisattamam MatsP_48.67b
balistānabhinandyāha MatsP_48.90a
balihomaṃ samācaret MatsP_93.38b
baliṃ dadyātsamantataḥ MatsP_58.47b
baliḥ sudeṣṇāṃ tāṃ bhāryāṃ MatsP_48.67c
balīvardasamārūḍhaḥ MatsP_106.4c
balena gātreṇa ca saṃbhramākulaḥ MatsP_153.151d
balenābhibhavantyete MatsP_142.69a
bale rājyādhikārastu MatsP_47.58a
balerdattāḥ sutāstathā MatsP_48.78d
balervairocanasya ca MatsP_48.89b
baleśca brahmaṇā datto MatsP_48.26a
baleḥ putraśataṃ tv āsīd MatsP_6.10c
baleḥ putrāśca kṣetrajāḥ MatsP_48.78b
balyābhiśca narādhipa MatsP_118.30d
bahavaścitrakā drumāḥ MatsP_161.59d
bahavaḥ kṣīrakā drumāḥ MatsP_161.65d
bahavaḥ prathitā bhuvi MatsP_12.24d
bahavaḥ śaṃsitavratāḥ MatsP_3.46b
bahavaḥ sampravartitāḥ MatsP_4.46d
bahavo me hatāḥ putrāḥ MatsP_146.45c
bahirante tu dakṣiṇau MatsP_51.23b
bahir vanasyāntaritaḥ MatsP_11.57c
bahiḥ pradakṣiṇāṃ kuryāt MatsP_17.60a
bahiḥsthalaṃ samālambya hy MatsP_154.241a
bahu kṛtvā vapurviṣṇuḥ MatsP_152.6a
bahukleśena yujyante MatsP_110.20c
bahujanmā hi viśvātmā MatsP_168.11c
bahujñenāpi saṃśayaḥ MatsP_143.27b
bahutālasamucchrayāḥ MatsP_161.59b
bahutīrthā tapodhanā MatsP_106.50b
bahu deyaṃ ca no 'stviti MatsP_16.50b
bahudaityasabhāśrayatāṃ gamitaḥ MatsP_154.36b
bahu dharmaṃ praśaṃsasi MatsP_109.5d
bahudhāpyanuyukto 'smi MatsP_30.16c
bahudhā brahma śāśvatam MatsP_172.8d
bahudhārasya dharmasya MatsP_143.27c
bahudhā vyākulīkṛtam MatsP_144.16b
bahudhvajapatākāni MatsP_130.17c
bahunetrāya dhuryāya MatsP_47.136a
bahupattipatāki tat MatsP_148.59d
bahupādā bahubhujā MatsP_154.534a
bahuputro bhavennaraḥ MatsP_13.57b
bahubādhāśca tāḥ prajāḥ MatsP_47.260d
bahubhir ṛtubhirvibhuḥ MatsP_49.27b
bahubhir ṛṣibhiḥ saha MatsP_126.1d
bahubhir dhāriṇī bhuktā MatsP_10.1a
bahumānātpunaḥ punaḥ MatsP_129.2b
bahu mene na devendra- MatsP_147.27a
bahuyojanavistṛtam MatsP_169.2b
bahuyojanavistṛtam MatsP_170.21b
bahurūpāya vedhase MatsP_47.129b
bahurūpāśca sarvaśaḥ MatsP_114.67b
bahurūpo vyacintayat MatsP_168.10d
bahulasya caturdaśī MatsP_126.59d
bahulāśca bahūdakāḥ MatsP_122.89d
bahuvaktrekṣaṇodarāḥ MatsP_154.533d
bahuvadanavatāṃ kimeṣa śabdo MatsP_138.48a
bahuvarṇaistathaiva ca MatsP_118.39d
bahuvarṣagaṇārcitām MatsP_150.70b
bahuvarṣaśatairapi MatsP_104.7d
bahuvarṣasahasrāṇi MatsP_107.5e
bahuvarṣasahasrāyus MatsP_167.14c
bahuvāraṃ mahāphalam MatsP_154.157b
bahuvidyo budhaḥ smṛtaḥ MatsP_11.62d
bahuśarkarapāṃsulaḥ MatsP_153.64d
bahuśaḥ kiṃnarākulam MatsP_154.519b
bahuśaḥ pārṣṇipāṇibhiḥ MatsP_150.48b
bahuśaḥ proktavānbhavaḥ MatsP_157.10d
bahuśo dṛṣṭavikramam MatsP_174.42b
bahuśo dharmacārī sa MatsP_46.6c
bahusattvāvalambanāt MatsP_100.23b
bahuhaṃsopagītāni MatsP_161.54c
bahūdakaparisrāvā MatsP_122.35c
bahūnāṃ ca patirbhavet MatsP_106.38b
bahūni vipra gotrāṇi MatsP_175.28a
bahūndharmānavāpnute MatsP_108.6d
bahūnyasmin samprati vedayanti MatsP_40.1d
bahūpakaraṇā yajñā MatsP_112.13a
bahvapatyas tathaiva ca MatsP_32.41d
bahvapatye mahāsattve MatsP_6.23a
bahvarthaścanda ityeṣa MatsP_128.37a
bahvāyuḥ subhagaḥ śrīmān MatsP_160.31a
bahvṛcaṃ vedapāragam MatsP_93.128d
bahvṛcau pūrvataḥ sthāpyau MatsP_58.28a
bāḍham ityabravīttu sā MatsP_61.27d
bāḍhamityabravīdvacaḥ MatsP_47.83d
bāḍhamityeva tāmuktvā MatsP_146.46c
bāḍhaṃ yuvāṃ tu pravarau MatsP_170.29a
bāṇajālamapīdṛśam MatsP_153.79b
bāṇajālamayā babhuḥ MatsP_151.26b
bāṇajālaiḥ sutīkṣṇāgraiḥ MatsP_153.175c
bāṇajyeṣṭhaṃ tato dvijāḥ MatsP_6.10d
bāṇajyeṣṭhā guṇādhikāḥ MatsP_6.12b
bāṇapuṣpasamaprabham MatsP_140.46b
bāṇabāṇāsanadharaḥ MatsP_94.6c
bāṇamamlānakuṅkumam MatsP_60.38d
bāṇamamlānakuṅkumam MatsP_81.28b
bāṇamekaṃ sasarja saḥ MatsP_150.155d
bāṇavṛṣṭibhirugrābhir MatsP_150.4a
bāṇaṃ ca tailadhautāgram MatsP_153.75c
bāṇaṃ saṃdhāya kārmuke MatsP_150.96b
bāṇaḥ sahasrabāhuś ca MatsP_6.12c
bāṇānāmagnivarcasām MatsP_151.12b
bāṇānvajrānsamudgarān MatsP_153.130d
bāṇābhirāmāyatacārunetrām MatsP_23.30b
bāṇairagniśikhopamaiḥ MatsP_152.3d
bāṇairanalakalpāgrair MatsP_153.169c
bāṇairanye vidāritāḥ MatsP_140.12b
bāṇairjvaladvahniśikhānikāśaiḥ MatsP_152.27c
bāṇairvyoma diśaḥ pṛthvīṃ MatsP_153.174c
bāṇaiśca dṛḍhanirmuktair MatsP_136.35c
bāṇaughaṃ garuḍadhvajaḥ MatsP_152.21b
bādarāyaṇamacyutam MatsP_14.16b
bādhate vīryavānapi MatsP_131.13b
bādhane dānaveśvarāḥ MatsP_148.76d
bādhante tripurālayāḥ MatsP_131.46d
bādhante sarvamānavān MatsP_47.27b
bādhante 'smānmarudgaṇāḥ MatsP_137.18d
bādhante 'smānmahādeva MatsP_133.8c
bādhante 'smānyathā preṣyān MatsP_132.5c
bāndhavairnāmagotrataḥ MatsP_141.72b
bābhravyastu subālakaḥ MatsP_21.30b
bārhaspatyastathaivaiṣa MatsP_48.82a
bālakandukalīlayā MatsP_153.204d
bālakaṃ dānavāṅganā MatsP_140.63b
bālakābhyāṃ cakāraikaṃ MatsP_159.5c
bālatvādatha te buddhir MatsP_160.5c
bālabhāvānmayā kiṃcid MatsP_11.14a
bālamādityasaṃkāśaṃ MatsP_167.33c
bālamekaṃ niraikṣata MatsP_167.31d
bālavadhyā prajābhayāḥ MatsP_133.28b
bālasūryamukhāścānye MatsP_163.2a
bālasya janmanakṣatraṃ MatsP_68.15c
bālaṃ taṃ śramapīḍitaḥ MatsP_167.37d
bālānāṃ paramaṃ hitam MatsP_68.40d
bālānāṃ maraṇaṃ yatra MatsP_68.4a
bālānāṃ vyādhijuṣṭānāṃ MatsP_160.33a
bālārkajāmbūnadatulyavarṇaḥ MatsP_138.24b
bāle kiṃcitprayojanam MatsP_154.295b
bāleyaṃ kṣetramucyate MatsP_48.25d
bāleyā brāhmaṇāścaiva MatsP_48.25e
bāleṣūnmattakeṣu ca MatsP_154.539d
bālo 'yaṃ duḥkhalabdhaśca MatsP_140.64a
bāṣpaparyākulekṣaṇāḥ MatsP_70.14d
bāṣpasaṃdigdhayā girā MatsP_47.209b
bāhudā ca dṛṣadvatī MatsP_114.22b
bāhudā ca nadīpuṇyā MatsP_22.54c
bāhunā bāhuśālinaḥ MatsP_170.22b
bāhunā ratnakeyūra- MatsP_150.80a
bāhunā hemakeyūra- MatsP_160.23a
bāhubhirdharaṇiḥ pūrṇā MatsP_153.132c
bāhubhirbahubhūṣaṇaiḥ MatsP_154.491b
bāhubhiḥ parighākārais MatsP_173.28c
bāhubhiḥ parighākāraiḥ MatsP_135.31a
bāhubhyāmasṛjatprabhuḥ MatsP_167.7d
bāhubhyāṃ caṇḍavikramaḥ MatsP_150.73d
bāhubhyāṃ sampariṣvajya MatsP_27.29c
bāhubhyāṃ sampragṛhya ca MatsP_48.54d
bāhumātrāṃ srucaṃ kṛtvā MatsP_93.101c
bāhuyuddheṣvavartata MatsP_150.43d
bāhuṃ nārāyaṇo brahmā MatsP_170.21c
bāhuḥ keyūrabhūṣaṇaḥ MatsP_119.30d
bāhū kālānalapriye MatsP_60.23b
bāhū ca parirambhiṇyai MatsP_64.7e
bāhū namaścaṇḍakarāya pūjyau MatsP_55.10d
bāhū pañcaśarāya vai MatsP_7.17d
bāhū haramukhaśriyai MatsP_62.13b
bāhyakāyāṃ ca bāhyakāḥ MatsP_44.49b
bāhyakāstu tadābhavan MatsP_44.49d
bāhyato dakṣiṇenaiva MatsP_124.65c
bāhyato 'nantaraṃ caiva MatsP_126.44c
bāhyato vavṛṣurvarṣaṃ MatsP_163.24a
bāhyaṃ bahu samāsādya MatsP_154.246a
bāhyābhyantarayoścaran MatsP_124.64d
bāhyāḥ sahapaṭaccarāḥ MatsP_114.35b
biḍālavratavarjite MatsP_74.14b
bindurbāṇo mahāsuraḥ MatsP_6.20b
bindau bindau ca toyasya MatsP_154.511c
bibhidur daityadānavān MatsP_135.33f
bibhidustārakaṃ hṛdi MatsP_153.169d
bibhiduḥ sāyakaistīkṣṇaiḥ MatsP_135.33a
bibheda tārakaḥ kruddhaḥ MatsP_160.21c
bibheda ditinandanaḥ MatsP_150.232b
bibheda daityahṛdayaṃ MatsP_160.25e
bibheda saṃdhīṣu balābhipannaḥ MatsP_138.39c
bibhedaikeṣuṇā daityaḥ MatsP_140.25c
bibhemi nendrāddhi yamād MatsP_136.8a
bibhrataṃ bhāsvaraṃ vapuḥ MatsP_154.2d
bibhratī paramaṃ vapuḥ MatsP_44.55b
bibhrattoyamayaṃ vapuḥ MatsP_174.12d
bimbaiśca pratibimbaiśca MatsP_118.20c
biladvārasamo deśo MatsP_119.21a
bilasyābhyāśamāgamat MatsP_45.11d
bilādiva mahoragāḥ MatsP_135.26d
bilādbahirguhāṃ kāṃcid MatsP_119.41a
bile sattvena pūrite MatsP_45.6d
bilvapattradadhīni ca MatsP_56.6d
bilvapattraṃ śucau smṛtam MatsP_60.34b
bilvapattrārkapuṣpaṃ ca MatsP_62.25c
bilvale bilvapattrikā MatsP_13.30b
bilvāni kamalāni ca MatsP_93.144b
bījapūraiḥ sakarpūrair MatsP_118.20a
bījāṅkurā ivāmlānāḥ MatsP_150.179c
bījārthe ya iha smṛtāḥ MatsP_144.94d
bībhatsakṛtasaṃgrahaḥ MatsP_154.331b
buddhāya vibhave caiva MatsP_47.165c
buddhāya śāntāya namo lalāṭaṃ MatsP_54.19a
buddhipūrvān svakarmajān MatsP_154.354b
buddhimānavināśinīm MatsP_33.11d
buddhimān vṛttimāñchucīn MatsP_48.64d
buddhir eṣā garīyasī MatsP_3.27b
buddhir nāma kim ucyate MatsP_3.13d
buddhirlajjā vapuḥ śāntis MatsP_93.53c
buddhirvivardhatastasya MatsP_145.74c
buddhiṃ cakre tataḥ so 'tha MatsP_47.185e
buddher mohaḥ samabhavad MatsP_3.11a
buddher mohaḥ samabhavad MatsP_3.13a
buddho navamako jajñe MatsP_47.246c
buddhyātiśayasaṃyukto MatsP_145.15c
buddhyā tvaṃ rakṣito mayā MatsP_26.16b
buddhyā vicārya bahudhā MatsP_114.4a
buddhyāvyakta ṛṣistvayam MatsP_145.81b
buddhyāvyaktastu cetanaḥ MatsP_145.78b
buddhyāsurān hatāñjñātvā MatsP_47.204a
buddhvā ca tattvato devī MatsP_32.18c
buddhvā tadantaraṃ so 'pi MatsP_47.182a
buddhvā'sya varadānaṃ tu MatsP_121.36c
budha ityakaronnāmnā MatsP_24.7c
budhajīvasitārkajāḥ MatsP_93.10b
budhajīvau ca piṅgalau MatsP_93.17d
budhaputrasya keśava MatsP_115.3b
budhaputreṇa vāyavyam MatsP_24.24c
budhaścotpādya taṃ putraṃ MatsP_12.13c
budhastadāptaye yatnam MatsP_11.54c
budhasya ca tathā harim MatsP_93.13d
budhasya bhavane tiṣṭhan MatsP_12.12c
budhaṃ pūrvottareṇa tu MatsP_93.11d
budhaḥ putramajījanat MatsP_24.9d
budhaḥ provāca tāṃ tanvīm MatsP_11.62a
budhāccordhvaṃ tu bhārgavaḥ MatsP_128.72d
budhāya kṣīraṣaṣṭike MatsP_93.19d
budhāya jātarūpaṃ tu MatsP_93.61a
budhena samarūpāṇi MatsP_128.66a
budhaistulyaṃ divaḥ smṛtam MatsP_124.3d
budho 'ṅgāraka eva ca MatsP_133.20d
budho jīvaḥ sito 'rkajaḥ MatsP_93.54b
budho 'pi vai budhasthānaṃ MatsP_128.42c
budho manoharaścaiva MatsP_128.48c
bṛhatkarmā janeśvaraḥ MatsP_48.100b
bṛhatkalpāśrayāṇi ca MatsP_53.23b
bṛhatkṣatrasya ca kṣitiḥ MatsP_49.41d
bṛhatkṣatrasya dāyādo MatsP_49.42a
bṛhatkṣatro mahāvīryo MatsP_49.36a
bṛhattejā bṛhaspatiḥ MatsP_48.37b
bṛhadanor bṛhanto 'tha MatsP_49.48a
bṛhaddvādaśaraśmīkaṃ MatsP_128.54c
bṛhaddhanuriti śrutaḥ MatsP_49.48d
bṛhaddhanor bṛhadiṣuḥ MatsP_49.49a
bṛhadbhānusuto jajñe MatsP_48.105a
bṛhadbhānustu rājendro MatsP_48.101a
bṛhadbhānuḥ sutastasya MatsP_48.100c
bṛhadrathasya dāyādaḥ MatsP_50.28c
bṛhadrathasya putrastu MatsP_48.107c
bṛhadrathaṃtaraṃ tadvaj MatsP_17.38c
bṛhadrathaḥ sutastasya MatsP_48.22c
bṛhadvakṣāḥ śaradvataḥ MatsP_145.94d
bṛhadvakṣo 'bhigāminī MatsP_20.30d
bṛhantastoyadhāriṇaḥ MatsP_125.13b
bṛhantasya bṛhanmanāḥ MatsP_49.48b
bṛhantaṃ vai bṛhadrūpaṃ MatsP_171.54c
bṛhannitambastanabhārakhedāt MatsP_23.29c
bṛhanmanaḥsutaścāpi MatsP_49.48c
bṛhaspatigṛhe sarve MatsP_24.5a
bṛhaspatipuraḥsarāḥ MatsP_47.85f
bṛhaspatipurogamāḥ MatsP_154.513b
bṛhaspatimukhairviprair MatsP_154.507c
bṛhaspatimuvācedaṃ MatsP_148.62c
bṛhaspatirabhāṣata MatsP_174.52b
bṛhaspatirivaujasā MatsP_48.42d
bṛhaspatirudāradhīḥ MatsP_25.12d
bṛhaspatirudāradhīḥ MatsP_148.64d
bṛhaspatiruvāca ha MatsP_47.183b
bṛhaspatiruvāca ha MatsP_49.17d
bṛhaspatir uvācainān MatsP_47.194a
bṛhaspatir bṛhattejā MatsP_128.48a
bṛhaspatirbṛhattvaṃ ca MatsP_128.41c
bṛhaspatirmahātejā MatsP_48.33c
bṛhaspatiścāpi pitā taponidhiḥ MatsP_25.45b
bṛhaspatisamadyutiḥ MatsP_164.17b
bṛhaspatisutaḥ kacaḥ MatsP_25.20d
bṛhaspatis tadvirahāgnidagdhas MatsP_23.32c
bṛhaspatistu saṃruddhaṃ MatsP_47.181a
bṛhaspatisnehavaśānubaddhaḥ MatsP_23.36d
bṛhaspatiṃ sabhājyedaṃ MatsP_26.23c
bṛhaspatiḥ svāmapagṛhya tārāṃ MatsP_23.47c
bṛhaspate paridīyā MatsP_93.35c
bṛhaspatestatsukhapāśabaddhaḥ MatsP_23.34d
bṛhaspateḥ pādahīnau MatsP_128.64c
bṛhaspateḥ sutaḥ putri MatsP_25.42a
baiḍālī bakavṛttiśca MatsP_16.15c
bodhitā hi mayā yasmān MatsP_47.201c
bravītu bhagavānṛṣiḥ MatsP_171.9d
brahmakṣatraviśaḥ śūdrā MatsP_144.94c
brahmakṣatraviśo yuktāḥ MatsP_145.21c
brahmakṣatrasya yo yonir MatsP_50.88c
brahmakṣatrādayo nṛpāḥ MatsP_143.37d
brahmakṣatreṣu śānteṣu MatsP_47.32c
brahmagarbhāya te namaḥ MatsP_86.4b
brahmacaryavido janāḥ MatsP_175.37d
brahmacaryaṃ cariṣyāmi MatsP_25.23a
brahmacaryaṃ tapaḥ śaucam MatsP_143.32a
brahmacaryaṃ tapo maunaṃ MatsP_145.42a
brahmacaryaṃ puraskṛtya MatsP_175.36c
brahmacaryaṃ maheśvare MatsP_47.84f
brahmacaryaṃ samādhatte MatsP_175.40c
brahmacaryaṃ sucaritaṃ MatsP_175.33c
brahmacaryātparaṃ tapaḥ MatsP_175.39d
brahmacaryeṇa caiva hi MatsP_161.4b
brahmacaryeṇa tapasā MatsP_141.62a
brahmacaryeṇa vedo me MatsP_30.14a
brahmacarye sthitaṃ tapaḥ MatsP_175.38b
brahmacarye sthitaṃ satyaṃ MatsP_175.38a
brahmacārivratādanu MatsP_154.153d
brahmacārī gurorhitaḥ MatsP_145.23b
brahmacārī jitakrodhas MatsP_106.31a
brahmacārī jitendriyaḥ MatsP_106.43b
brahmacārī bhavenniśi MatsP_75.2f
brahmacārī vasenmāsaṃ MatsP_104.18c
brahmajyotir vasudhāmā MatsP_51.22a
brahmaṇastu tadarthaṃ tu MatsP_171.11a
brahmaṇaḥ karmasaṃnyāsād MatsP_143.34a
brahmaṇaḥ kaśyapastvaṃśaḥ MatsP_47.9c
brahmaṇaḥ kāmarūpiṇī MatsP_171.34d
brahmaṇaḥ siddhasarvārtham MatsP_154.355c
brahmaṇā tapasā sṛṣṭaṃ MatsP_143.41a
brahmaṇā tu pracoditāḥ MatsP_142.40f
brahmaṇā dṛṣṭakarmaṇā MatsP_171.34b
brahmaṇā devamukhyena MatsP_104.1c
brahmaṇā nirmitaṃ sthānaṃ MatsP_128.61a
brahmaṇā nirmitāḥ purā MatsP_171.33b
brahmaṇā pratiṣiddho 'haṃ MatsP_47.222c
brahmaṇā brahmamūrtinā MatsP_154.27b
brahmaṇābhihitaṃ pūrvaṃ MatsP_53.12c
brahmaṇābhihitaṃ yacca MatsP_53.71c
brahmaṇā lokabhāvanaḥ MatsP_69.4b
brahmaṇā vinivāritaḥ MatsP_4.31b
brahmaṇāvyaktayoninā MatsP_128.3b
brahmaṇā samadhiṣṭhite MatsP_128.4b
brahmaṇā samudāhṛtam MatsP_53.56d
brahmaṇā sahitaḥ śeṣo MatsP_93.52e
brahmaṇo 'ṅgāni vai śrutiḥ MatsP_145.32b
brahmaṇo janmasahitaṃ MatsP_168.10c
brahmaṇo brāhmaṇācchaṃsi MatsP_167.8a
brahmaṇo mānasaḥ putras MatsP_51.2c
brahmaṇo mānasā hyete MatsP_145.90a
brahmaṇo mānasāḥ sutāḥ MatsP_145.83b
brahmaṇo vacanaṃ śrutvā MatsP_121.37a
brahmaṇo 'vyaktajanmanaḥ MatsP_113.14b
brahmaṇo 'vyaktajanmanaḥ MatsP_154.354d
brahmaṇo havirucyate MatsP_168.11d
brahmaṇyaśca dṛḍhavrataḥ MatsP_44.60b
brahmaṇyāyājitāya ca MatsP_132.26d
brahmaṇyo yogavicchānto MatsP_16.10a
brahmatulyasvarūpiṇaḥ MatsP_3.47b
brahmatvamagamattasya MatsP_23.21a
brahmatvaṃ prāpya yoginaḥ MatsP_15.27b
brahmadatta iti smṛtaḥ MatsP_20.23d
brahmadattasya ca dvijāḥ MatsP_21.40d
brahmadattaḥ pratāpavān MatsP_21.16d
brahmadattādayastasmin MatsP_21.36a
brahmadatto dharātale MatsP_21.1b
brahmadatto dharātale MatsP_21.1b
brahmadatto 'pyaśeṣaṃ taṃ MatsP_20.38a
brahmadatto 'bhiṣiktaḥ san MatsP_20.24c
brahmadatto mahīpatiḥ MatsP_49.57d
brahmadviṣaḥ sapatnāṃstu MatsP_47.250c
brahmadhātā nivasati MatsP_121.18c
brahmankimarthametatte MatsP_72.9a
brahmannetadaśeṣataḥ MatsP_164.13b
brahmaputrānṛṣīṃstathā MatsP_102.17b
brahmaputreṇa dhīmatā MatsP_60.6b
brahma yātyapunarbhavam MatsP_101.48b
brahmayonau prasūtasya MatsP_175.33a
brahmarandhreṇa paramaṃ MatsP_21.39a
brahmarūpī janārdanaḥ MatsP_100.31d
brahmarkṣaṃ vā mṛgarkṣaṃ vā MatsP_64.2c
brahmarṣigaṇasevitam MatsP_161.17d
brahmarṣibhirabhiṣṭutaḥ MatsP_174.5d
brahmalokaphalapradam MatsP_53.57f
brahmalokaphalapradam MatsP_101.68d
brahmalokamavāpnuyāt MatsP_106.43d
brahmalokamavāpnoti MatsP_101.54c
brahmalokamavāpnoti MatsP_105.8e
brahmalokaṃ gataḥ prabhuḥ MatsP_163.104d
brahmaloke gatā satī MatsP_15.24b
brahmaloke pitāmahaḥ MatsP_66.7b
brahmaloke mahīyate MatsP_21.41d
brahmaloke mahīyate MatsP_53.13f
brahmaloke mahīyate MatsP_53.36d
brahmaloke mahīyate MatsP_59.20d
brahmaloke mahīyate MatsP_66.17b
brahmaloke mahīyate MatsP_101.32b
brahmaloke vased rājan MatsP_66.18a
brahmavadhyā ca govadhyā MatsP_133.28a
brahmavaṃśānanuttamān MatsP_172.8b
brahmavādaparākrāntāñ MatsP_49.9c
brahmavāngṛtsaśaunakau MatsP_145.99b
brahmaviṣṇumaheśvarāḥ MatsP_3.16d
brahmaviṣṇumaheśvarāḥ MatsP_68.27b
brahmaviṣṇumaheśvarāḥ MatsP_93.51b
brahmaviṣṇumaheśvarāḥ MatsP_111.7b
brahmaviṣṇvarkayuktāni MatsP_67.17c
brahmaviṣṇvarkarudrāṇām MatsP_23.3c
brahmaviṣṇvarkarudrāṇāṃ MatsP_17.37c
brahmaviṣṇvarkarudrāṇāṃ MatsP_53.66a
brahmaviṣṇvarkavānkāryo MatsP_91.5a
brahmaviṣṇvindragandharvaiḥ MatsP_154.528a
brahmaviṣṇvindranāyaka MatsP_54.4b
brahmaviṣṇvindramunayo MatsP_154.179a
brahmavaivartamucyate MatsP_53.35d
brahma vyāharate girā MatsP_49.19b
brahma sarvatra dṛśyate MatsP_109.13d
brahma sarvatra pūjyate MatsP_109.14d
brahmasūnur abhūt tataḥ MatsP_3.11f
brahmasūnur manuḥ smṛtaḥ MatsP_9.36b
brahmasūnurmahāmatim MatsP_146.4d
brahmastotraṃ punaḥ punaḥ MatsP_145.60b
brahmasthānīya ucyate MatsP_51.22b
brahmahatyādikaṃ kiṃcid MatsP_54.30a
brahmahatyādikaṃ kiṃcid MatsP_90.11a
brahmahatyādikaṃ kiṃcid MatsP_95.34a
brahmahatyāsahasrasya MatsP_80.12a
brahmahatyāsahasrāṇi MatsP_93.139a
brahmahetyucyate budhaiḥ MatsP_32.33d
brahmā kaśyapa eva ca MatsP_146.49b
brahmā krūrataraṃ punaḥ MatsP_147.4d
brahmā cāsmai varaṃ dattvā MatsP_148.24a
brahmāñjalisthapucchāgra- MatsP_154.233c
brahmāṇamapi cālayet MatsP_175.33d
brahmāṇamamitaujasam MatsP_171.5b
brahmāṇamavikāriṇam MatsP_154.16b
brahmāṇamasurottamau MatsP_170.9b
brahmāṇamasṛjatprabhuḥ MatsP_172.7b
brahmāṇamiva vāsavaḥ MatsP_134.6d
brahmāṇaṃ kalpayāmāsa MatsP_50.58a
brahmāṇaṃ ca gurorvidyāc MatsP_93.14a
brahmāṇaṃ ca śivaṃ viṣṇuṃ MatsP_58.24c
brahmāṇaṃ jagataḥ patim MatsP_61.34d
brahmāṇaṃ padmasambhavam MatsP_129.24b
brahmāṇaṃ prathamaṃ vaktrād MatsP_167.7a
brahmāṇaṃ vedapāragam MatsP_70.42b
brahmāṇaṃ samupasthitaḥ MatsP_171.15d
brahmāṇaṃ samupasthitā MatsP_171.35b
brahmāṇaṃ samupāgatāḥ MatsP_132.4b
brahmāṇaṃ sarvatomukham MatsP_169.1d
brahmāṇaṃ sūtatāṃ gatam MatsP_133.52d
brahmāṇaṃ hatavāṃśca saḥ MatsP_136.60d
brahmāṇāṃ prapitāmaham MatsP_132.3d
brahmāṇī ca parantapa MatsP_3.32b
brahmāṇḍaṃ kāñcanaṃ kṛtvā MatsP_101.46a
brahmāṇḍaṃ dviśatādhikam MatsP_53.55d
brahmāṇḍādhipatirbhavet MatsP_101.83d
brahmāṇḍe sacarācaram MatsP_13.19b
brahmāṇḍopari saṃsthitāḥ MatsP_15.25b
brahmā taṃ kālameva hi MatsP_171.20b
brahmā tāmasamavyayam MatsP_171.8d
brahmā teṣāmuvāca ha MatsP_146.6d
brahmātmadṛḍhabandhaśca MatsP_171.6a
brahmā trailokyapūjitaḥ MatsP_171.6d
brahmātha viṣṇurbhagavānpurārir MatsP_83.15a
brahmādisthāvarānto 'yaṃ MatsP_154.183a
brahmādīnāṃ ca sarvadā MatsP_83.39d
brahmādīnāṃ ca sarvadā MatsP_84.4b
brahmādīnāṃ paraṃ dhāma MatsP_52.24a
brahmādīnāṃ mahīpate MatsP_165.21b
brahmādīnāṃ surottama MatsP_161.31d
brahmā devaḥ paśupatir MatsP_162.9a
brahmādyā mantrasaṃgrahaiḥ MatsP_23.11d
brahmādyā viṣṇusāyujyaṃ Mats_9.39c
brahmādyāś caturo mūlam MatsP_52.22c
brahmādyāstatra cājagmur MatsP_24.4c
brahmādyāḥ santu me dvijāḥ MatsP_23.19b
brahmādyaiḥ stūyamānastu MatsP_133.1a
brahmā na kiṃcid dadṛśe MatsP_3.34c
brahmāpi smarate nityaṃ MatsP_109.16a
brahmā pratyadhidevatāḥ MatsP_93.16b
brahmā prīto 'bhavattasya MatsP_161.4c
brahmā brahma paṭhann abhūt MatsP_2.31d
brahmā brahmarṣisaṃyutaḥ MatsP_24.8d
brahmā brahmavidāṃ varaḥ MatsP_3.1d
brahmā brahmavidāṃ varaḥ MatsP_171.1b
brahmā brahmavidāṃ śreṣṭho MatsP_161.9c
brahmā brahmāṇḍamāhātmyam MatsP_53.55a
brahmābhyāsaṃ tu kṛtavān MatsP_171.16a
brahmābhyāhṛtayogavit MatsP_171.7b
brahmāmbujasthasya tapo 'nubhāvāt MatsP_100.6b
brahmā rājyamabhāṣata MatsP_47.216d
brahmā rudro vasuḥ skando MatsP_68.33c
brahmārkarudrairapi pūjitaṃ ca MatsP_22.94c
brahmā lokapitāmahaḥ MatsP_154.56b
brahmāvartaṃ kuśāvartaṃ MatsP_22.68a
brahmā vāyuśca somaśca MatsP_172.4c
brahmā viṣṇurdivākaraḥ MatsP_83.28b
brahmā viṣṇuśca bhagavān MatsP_52.21a
brahmā viṣṇuśca bhagavān MatsP_61.39c
brahmā viṣṇustatheśāno MatsP_111.2c
brahmā sṛjati bhūtāni MatsP_111.3a
brahmāstravihitena tu MatsP_150.164d
brahmāstraṃ smara devendra MatsP_153.148c
brahmāsyeṣu sarasvatī MatsP_13.51b
brahmā hiraṇmayāttvaṇḍād MatsP_154.352c
brahmā hy āsītpurohitaḥ MatsP_47.237b
brahmāṃśo 'vyaktasambhavaḥ MatsP_123.39d
brahmiṣṭhaḥ sumahāyaśāḥ MatsP_50.6b
brahmiṣṭhāgastayo hyete MatsP_145.114a
brahmiṣṭhāya maharṣaye MatsP_47.140b
brahmiṣṭhāḥ kauśikā varāḥ MatsP_145.113b
brahmeti vyāharatprabhuḥ MatsP_47.235d
brahmendropendrabhāskaraiḥ MatsP_159.6d
brahméæḥḥëæḥdaityastu MatsP_156.16c
brahmottarāṃśca vaṅgāṃśca MatsP_121.50c
brahmopetaśca vai rakṣo MatsP_126.24a
brahmovāca vibhāvarīm MatsP_154.57d
brahmaudanāgnis tatputro MatsP_51.8a
brahyacaryādbrāhmaṇasya MatsP_175.37a
brāhmaṇatvaṃ vidhīyate MatsP_175.37b
brāhmaṇapramukhā varṇā MatsP_34.15c
brāhmaṇapramukhā varṇāḥ MatsP_34.19a
brāhmaṇastutatas tv ṛṣiḥ MatsP_145.80d
brāhmaṇasya gṛhaṃ nayet MatsP_70.55d
brāhmaṇasyātmadarśinaḥ MatsP_175.33b
brāhmaṇasyāpi sauvarṇīm MatsP_71.17a
brāhmaṇaṃ kalpasūtrāṇi MatsP_144.13c
brāhmaṇaṃ varjayitvaikaṃ MatsP_25.55c
brāhmaṇaṃ vedapāragam MatsP_93.113d
brāhmaṇācchaṃsirucyate MatsP_51.25d
brāhmaṇā divi saṃsthitāḥ MatsP_175.38d
brāhmaṇānāṃ ca vadatāṃ MatsP_164.16c
brāhmaṇānāṃ varārohāḥ MatsP_70.31e
brāhmaṇāniṣṭadevatāḥ MatsP_67.18f
brāhmaṇānbhojayedbhaktyā MatsP_7.19a
brāhmaṇānbhojayedbhaktyā MatsP_55.20c
brāhmaṇāya kuṭumbine MatsP_53.19d
brāhmaṇāya kuṭumbine MatsP_53.41d
brāhmaṇāya kuṭumbine MatsP_76.3b
brāhmaṇāya kuṭumbine MatsP_99.12b
brāhmaṇāya nivedayet MatsP_7.18d
brāhmaṇāya nivedayet MatsP_60.31d
brāhmaṇāya nivedayet MatsP_60.42d
brāhmaṇāya nivedayet MatsP_67.21f
brāhmaṇāya nivedayet MatsP_73.9d
brāhmaṇāya nivedayet MatsP_74.12f
brāhmaṇāya nivedayet MatsP_75.6d
brāhmaṇāya nivedayet MatsP_77.7d
brāhmaṇāya nivedayet MatsP_82.16b
brāhmaṇāya nivedayet MatsP_95.15f
brāhmaṇāya nivedayet MatsP_101.12b
brāhmaṇāya nivedayet MatsP_101.17d
brāhmaṇāya viśāṃ pate MatsP_58.43d
brāhmaṇā vedapāragāḥ MatsP_58.11d
brāhmaṇāśca viśeṣataḥ MatsP_93.80b
brāhmaṇāṃśca namasyatām MatsP_131.16b
brāhmaṇāḥ kṣatriyā bhuvi MatsP_49.33b
brāhmaṇāḥ kṣatriyā vaiśyā MatsP_114.12a
brāhmaṇāḥ kṣatriyā vaiśyā MatsP_145.117a
brāhmaṇāḥ kṣatriyāstathā MatsP_13.62b
brāhmaṇāḥ śrutiśabdāśca MatsP_145.20c
brāhmaṇenāvabodhitaḥ MatsP_44.30d
brāhmaṇebhyastu dakṣiṇām MatsP_44.27b
brāhmaṇebhyaḥ pradātavyam MatsP_58.41c
brāhmaṇebhyaḥ prayacchati MatsP_109.11d
brāhmaṇebhyo namaskṛtya MatsP_112.1c
brāhmaṇe 'mitatejasi MatsP_25.15d
brāhmaṇe vāsti yatkiṃcid MatsP_109.14a
brāhmaṇeṣu vidhīyate MatsP_18.2b
brāhmaṇaiśca vidhīyante MatsP_142.52a
brāhmaṇaistāpasaiḥ saha MatsP_34.29d
brāhmaṇaiḥ yavasarpiṣī MatsP_69.40b
brāhmaṇaiḥ saha saṃśritaḥ MatsP_35.2b
brāhmaṇo vacanaṃ hitam MatsP_47.71b
brāhmaṇau tāv ubhau nityam MatsP_25.10a
brāhmaṇyabhāvasya tatas MatsP_165.13a
brāhmaṇyaṃ kārayaṃstataḥ MatsP_48.79b
brāhmaṇyaṃ tasya tena vai MatsP_113.14d
brāhmaṇyaṃ prāptavānvibhuḥ MatsP_48.86b
brāhmaṇyaṃ prāpya kākṣīvān MatsP_48.88a
brāhmamastraṃ cakārāsau MatsP_151.27a
brāhmamastraṃ tathaiva ca MatsP_162.26b
brāhmamastraṃ tvarānvitaḥ MatsP_150.163d
brāhmaṃ tridaśasāhasraṃ MatsP_53.13a
brāhmīṃ māyāṃ tv āsurī tv atra māyā MatsP_25.51c
brāhmīṃ vācaṃ bibharṣi ca MatsP_30.13b
brāhme muhūrte subhage MatsP_154.96c
bruvate maunamūrtinā MatsP_145.26d
bruvato me nibodhata MatsP_50.73b
bruvato me nibodhata MatsP_125.4b
bruvāṇamevaṃ nṛpatiṃ yayātiṃ MatsP_41.18c
brūta yadvo manogatam MatsP_133.2b
brūyāt sāyantanīṃ kṛtvā MatsP_69.30a
brūhi kiṃ karavāṇi tat MatsP_31.20d
brūhi teṣāṃ ca kiṃ phalam MatsP_104.3b
bhaktajanasya karotyacireṇa MatsP_116.23b
bhaktānarhasi vai jñātuṃ MatsP_47.210e
bhaktānāmabhayapradāḥ MatsP_15.5b
bhaktānāṃ bhaktivatsalam MatsP_172.37d
bhaktānukampine nityaṃ MatsP_132.28c
bhaktānuraktāḥ sukhadāḥ MatsP_15.42c
bhaktābhayakaraṃ haram MatsP_134.13d
bhaktāya dāntāya ca guhyametad MatsP_55.30a
bhaktāṃ na tyaktumarhasi MatsP_26.5b
bhaktāṃstvaṃ bhaja bhārgava MatsP_47.210b
bhaktimatyo varārohās MatsP_70.28c
bhaktimantaḥ kriyānvitāḥ MatsP_15.14d
bhaktimānmādhavaṃ prati MatsP_99.18b
bhaktiragryā ca keśave MatsP_81.26d
bhaktyā cakre tatasteṣām MatsP_24.16c
bhaktyā tu parayā nṛpa MatsP_82.30d
bhaktyā tu viprānsampūjya MatsP_76.4a
bhaktyā tuṣyati keśavaḥ MatsP_100.36d
bhaktyā paripaṭhatīha paropakārahetoḥ MatsP_69.64b
bhaktyā yastu punaḥ kuryād MatsP_72.41a
bhaktyā sampūjayedgurum MatsP_66.15b
bhaktyā sampūjayeddvijān MatsP_75.5b
bhaktyā sampūjayeddvijān MatsP_80.6d
bhakṣayanti ca śeranta MatsP_131.43c
bhakṣayanti dvijātayaḥ MatsP_16.43b
bhakṣārthamāgataṃ somaṃ MatsP_126.61c
bhakṣyapātratrayopetaṃ MatsP_96.13a
bhakṣyabhojyamanantakam MatsP_161.47d
bhakṣyabhojyasamanvitam MatsP_71.16d
bhakṣyabhojyasamanvitaḥ MatsP_18.14d
bhakṣyabhojyasamanvitāḥ MatsP_72.31b
bhakṣyabhojyānnatarpitān MatsP_69.49d
bhakṣyabhojyaiśca tarpayan MatsP_48.59b
bhakṣyāndadyānmuniśreṣṭha MatsP_93.107c
bhakṣyābhakṣyaṃ tathā caiva MatsP_48.49c
bhakṣyāṃścaivāpyabhakṣyāṃśca MatsP_144.76a
bhakṣyairnānāvidhairapi MatsP_69.27d
bhakṣyairnānāvidhairyuktaṃ MatsP_95.15e
bhakṣyairnānāvidhairyuktān MatsP_69.42c
bhakṣyairmālyaphalādibhiḥ MatsP_79.8d
bhakṣyaiḥ saghṛtapāyasaiḥ MatsP_68.31b
bhagavañchrotumicchāmi MatsP_83.1a
bhagavañchrotumicchāmi MatsP_104.1a
bhagavañśrotumicchāmi MatsP_13.1a
bhagavati sthirabhaktajanāśraye MatsP_158.19a
bhagavankiyadbhirvarṣair MatsP_2.1c
bhagavankena tṛptiste MatsP_44.4a
bhagavankena dharmeṇa MatsP_92.22a
bhagavankena vidhinā MatsP_106.2a
bhagavangatakalmaṣam MatsP_108.20d
bhagavantaṃ tato dhanyaṃ MatsP_154.138a
bhagavantaḥ prayojanam MatsP_154.312b
bhagavanto vijānanti MatsP_154.321c
bhagavandānavā hi naḥ MatsP_137.25b
bhagavandevadeveśa MatsP_54.4a
bhagavannadbhutamidaṃ MatsP_175.65a
bhagavannāstyaviditam MatsP_134.14a
bhagavanpuruṣasyeha MatsP_71.2a
bhagavan bhavasaṃsāra- MatsP_74.1a
bhagavanbhūtabhavyeśa MatsP_95.1a
bhagavanmayātha tanayair athavānayāpi MatsP_100.10c
bhagavanvaktumarhasi MatsP_164.14b
bhagavansa mayo yena MatsP_140.79a
bhagavansarvabhūtānām MatsP_161.20a
bhagavaṃstatra kīdṛśam MatsP_108.2b
bhagavaṃstadvrataṃ samyak MatsP_72.25a
bhagavaṃstarpitaḥ putraḥ MatsP_175.56c
bhagavaṃstaistapastaptaṃ MatsP_133.6a
bhagavānapi viśveśo MatsP_133.53a
bhagavāneṣa no guruḥ MatsP_47.199b
bhagavāngaruḍadhvajaḥ MatsP_150.210d
bhagavāndvādaśātmakaḥ MatsP_155.7d
bhagavānpākaśāsanaḥ MatsP_154.207d
bhagavān bhūtabhāvanaḥ MatsP_70.8d
bhagavānviṣṇuravyayaḥ MatsP_161.35d
bhagavāṃścaturānanaḥ MatsP_157.7b
bhagavāṃstatra tiṣṭhati MatsP_111.9d
bhagaṃ tu nairṛte devaṃ MatsP_97.7a
bhaginī dharmato me tvaṃ MatsP_26.14a
bhaginīm iti cukruśuḥ MatsP_3.34b
bhagīrathapitāmahī MatsP_15.19b
bhagīrathasya tanayo MatsP_12.45a
bhagnadantā bhinnakumbhāś MatsP_149.14a
bhagnaśṛṅgā yathā vṛṣāḥ MatsP_137.2b
bhagneṣādaṇḍacakrākṣā MatsP_149.15a
bhagneṣādaṇḍacakrākṣai MatsP_153.133c
bhaṅgakārastu pūrvajaḥ MatsP_45.19f
bhaṅgakārāttu pūrvajāt MatsP_45.20b
bhaja bhaktānmahāvrata MatsP_47.187b
bhajamānasya putro 'tha MatsP_44.77a
bhajamānasya sṛñjayyāṃ MatsP_44.49a
bhajamānād vijajñire MatsP_44.50f
bhajamānānbhajasvāsmān MatsP_25.15a
bhajasveti yato veśyā MatsP_61.31a
bhajinaṃ bhajamānaṃ tu MatsP_44.47c
bhajyante ca dhvajāḥ param MatsP_134.11b
bhajyante praṇamanti ca MatsP_163.49d
bhañjatainaṃ ca marmasu MatsP_153.37d
bhaṭavarmeṣu viviśus MatsP_135.31c
bhadrakāleśvaraṃ tathā MatsP_22.73d
bhadratīrthaṃ ca vikhyātaṃ MatsP_22.49a
bhadramālavanaṃ tatra MatsP_113.52c
bhadrasenyāṃ purudvataḥ MatsP_44.45b
bhadraṃ yadetadakhilaṃ kathaya pracetaḥ MatsP_100.10d
bhadrāṇīmāni teṣāṃ ca MatsP_142.66a
bhadrā bhadreśvare tathā MatsP_13.30d
bhadrāśvatanayāñchṛṇu MatsP_50.2d
bhadrāśvastatra vijñeyo MatsP_113.52a
bhadrāśvastasya cātmajaḥ MatsP_49.4b
bhadrāśvasya dhṛtāyāṃ tu MatsP_49.4c
bhadrāśvaṃ bhārataṃ caiva MatsP_113.44a
bhadrāśvaḥ pṛthudāyādo MatsP_50.2c
bhadrāśvena ca varṣataḥ MatsP_83.31d
bhadre na pratigṛhṇataḥ MatsP_27.35b
bhadre na vivahāmyaham MatsP_30.26d
bhadreśvaramataḥ param MatsP_22.31b
bhadreśvaraṃ viṣṇupadaṃ MatsP_22.24c
bhayabhājo jugupsitāt MatsP_154.332d
bhayamadyeha suvrata MatsP_175.68d
bhayasya yo varo datto MatsP_132.11a
bhayaṃ tu te vyetu viṣādamohau MatsP_37.11a
bhayaṃ tyajata dānavāḥ MatsP_47.92b
bhayaṃ tyajadhvamamarā MatsP_161.32a
bhayaṃ prayacchantyayathākṛtāni MatsP_39.25b
bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ MatsP_153.143b
bhayāttasmai varaṃ dadau MatsP_50.21d
bhayātsaṃtrastalocanaḥ MatsP_167.35d
bhayādviceluḥ pavanoddhutāṅgā yathormayaḥ sāgaravārisaṃbhavāḥ MatsP_162.38/b
bhayārtāstyaktahetayaḥ MatsP_153.56d
bhayena ca samāvṛtam MatsP_140.77b
bhaye na muhyāmyaṣṭakāhaṃ kadācit MatsP_38.9a
bhayeṣvabhayadaṃ vyomni MatsP_172.40c
bharaṇātprajanāccaiva MatsP_114.5c
bharaṇīyāṃ bhajasva mām MatsP_31.23d
bharataśca divaṃ yayau MatsP_49.34b
bharatastasya cātmajaḥ MatsP_48.2b
bharatastu bharadvājaṃ MatsP_49.31a
bharatasya bharadvājaḥ MatsP_49.16a
bharatasya vinaṣṭeṣu MatsP_49.14a
bharatasyānvaye kasya MatsP_4.23a
bharataḥ karamadhyāt tu MatsP_3.11e
bharatānvayavardhanāḥ MatsP_24.71f
bharatāya ca sākṣiṇe MatsP_47.143d
bharatena pravartitam MatsP_24.28b
bharato nāma viśrutaḥ MatsP_51.8b
bharadvājaśca vīryavān MatsP_145.94b
bharadvājastathā yogī MatsP_9.27c
bharadvājaḥ sagautamaḥ MatsP_126.13d
bharadvājena muninā MatsP_114.39a
bharadvājo 'tha lakṣmaṇaḥ MatsP_145.100b
bharadvājo divaṃ yāto hy MatsP_49.34c
bharadvājo nṛpo 'bhavat MatsP_49.32d
bharamahāmṛgarājarathasthitā MatsP_158.15b
bharasva putraṃ duṣyanta MatsP_49.13a
bharasvainaṃ bṛhaspate MatsP_49.25d
bharitāya tarakṣave MatsP_47.146d
bhartaryapasṛte raṇāt MatsP_150.103b
bhartavyo duradhiṣṭhitaḥ MatsP_48.57d
bhartā nārāyaṇo nūnaṃ MatsP_70.23c
bhartā bhavati śobhane MatsP_32.21d
bhartāramakarocciram MatsP_24.32b
bhartāramāpṛcchya sutāngurūnvā MatsP_95.38b
bhartāraṃ kaśyapaṃ devaṃ MatsP_146.25c
bhartāraṃ jagatāmīśam MatsP_70.15c
bhartāraṃ tvāmavāpnuyāt MatsP_45.15d
bhartāraṃ vijitendriyam MatsP_15.7b
bhartā syād ityupādiśa MatsP_70.21f
bhartur ārādhanaparā MatsP_7.3c
bharturbhūtapateraṅgam MatsP_157.11c
bhartuḥ priyahite ratā MatsP_7.45d
bhartṛdehārdhadhāriṇī MatsP_157.12d
bhartsayāmāsa dānavaḥ MatsP_48.67d
bhartsayiṣyati tāṃ devīṃ MatsP_154.69a
bhalandakaśca vāsāśvaḥ MatsP_145.115c
bhallanānāstrabhīṣaṇām MatsP_150.88d
bhallāṭastasya putrastu MatsP_49.59c
bhallātakairindrayavair MatsP_118.23c
bhallaiśca śatapattraiśca MatsP_149.9c
bhavacchande surottama MatsP_48.66b
bhavataścānimittena MatsP_148.76c
bhavatā naṣṭaceṣṭitam MatsP_154.214d
bhavatā mohitenājau MatsP_150.162c
bhavatā viśvatomukha MatsP_154.26d
bhavatāṃ ca na paśyāmi MatsP_132.13a
bhavatāṃ mama caivaite MatsP_42.14a
bhavatāṃ yadi rocate MatsP_148.69b
bhavatīnām ṛṣirdālbhyo MatsP_70.10a
bhavatīnāṃ ca sarvāsāṃ MatsP_70.20c
bhavatīnāṃ viśeṣataḥ MatsP_70.60b
bhavatībhyaḥ suto bhavet MatsP_158.44d
bhavatīṣvapi yujyate MatsP_70.61d
bhavatīha kalau tasmiñ MatsP_144.39c
bhavatīha na saṃśayaḥ MatsP_105.12d
bhavatīha yadā ca yat MatsP_144.103d
bhavataiva vinirmitamādiyuge MatsP_154.37c
bhavato varalābhanivṛttabhayaḥ MatsP_154.31c
bhavato viniyogavaśātsatatam MatsP_154.33d
bhavatostu viśeṣeṇa MatsP_61.14c
bhavatprasādānna jahāti māṃ smṛtiḥ MatsP_25.50a
bhavatprasādāmalavārisekataḥ MatsP_154.396c
'bhavatphaṇaśatākulaḥ MatsP_153.116d
bhavatyatra manoharaḥ MatsP_130.5d
bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā MatsP_95.37a
bhavatyeva divākara MatsP_44.4b
bhavatvevamaninditāḥ MatsP_158.46b
bhavadbhireva kṛtyo 'haṃ MatsP_154.201a
bhavadbhiryasya no dṛṣṭam MatsP_154.363a
bhavadbhiśca mayā saha MatsP_42.14d
bhavadvidhānāṃ niyatam MatsP_154.200a
bhavanagataḥ paripūjyate 'maraughaiḥ MatsP_57.28d
bhavanagataḥ paripūjyate 'maraughaiḥ MatsP_61.57d
bhavanasyāgrato bhuvi MatsP_16.27d
bhavanaṃ bhūdharātmajā MatsP_158.20d
bhavanaṃ vainateyasya MatsP_163.67c
bhavanāyaiva gacchāmaś MatsP_154.295c
bhavantastvamitaujasaḥ MatsP_120.38b
bhavantaḥ kartumarhatha MatsP_154.312f
bhavantaḥ kena tatkṣiptaṃ MatsP_154.24c
bhavantaḥ pratijānantu MatsP_34.25c
bhavantaḥ sarvadarśinaḥ MatsP_154.344b
bhavantaḥ svalpabhāṣiṇaḥ MatsP_154.40b
bhavanti kāmābhijitāḥ sukhena ca MatsP_40.6b
bhavanti ca mahoragāḥ MatsP_43.36b
bhavanti cūrṇyamāneṣu MatsP_96.23c
bhavanti dvāpare punaḥ MatsP_144.18b
bhavanti mithyāvacanā narendra te MatsP_31.17b
bhavanti śataśo yena MatsP_92.18c
bhavantīti tadācakṣva MatsP_40.8c
bhavantīha kalau yuge MatsP_144.42b
bhavantu makhabhāginaḥ MatsP_7.62d
bhavantu mama mandire MatsP_23.18d
bhavantu vighnabhaṅgāya MatsP_Mang.1c
bhavantu vijayāya te MatsP_93.51f
bhavante tulyalakṣaṇāḥ MatsP_144.106d
bhavanto yajñabhoktāras MatsP_148.75c
bhavantyatīva niśceṣṭāḥ MatsP_43.33c
bhavantyanyonyahīnāni MatsP_123.58a
bhavantyaḥ kāmamohitāḥ MatsP_70.25d
bhavantyo 'psarasaḥ purā MatsP_70.21b
bhavantyautpātikā yathā MatsP_134.17b
bhavabhāvapratiśrayāt MatsP_154.373d
bhavabhīterapi sūdanaṃ ca puṃsaḥ MatsP_81.1d
bhavamabhipūjya tadā surā avatasthuḥ MatsP_138.56d
bhavamabhipūjya digambaraṃ sugīrbhiḥ MatsP_134.32b
bhava viṣṇo surāśrayaḥ MatsP_153.9b
bhava śailendra sarvadā MatsP_92.10d
bhavasaṃsadamāgataḥ MatsP_132.17d
bhavasya caraṇāmbujāḥ MatsP_Mang.1d
bhavasya dayitaḥ śrīmān MatsP_121.20a
bhavasya madano manaḥ MatsP_154.235b
bhavasyāpi lalāṭotthas MatsP_2.5e
bhavaṃ ca prabhavaṃ caiva MatsP_171.43a
bhavāñjānāti tattvataḥ MatsP_134.14d
bhavāditi vyavasyanti MatsP_148.70a
bhavāduddhara śailendra MatsP_87.5c
bhavāni bhavatī bhavyā MatsP_154.508c
bhavānī kumudā śivā MatsP_60.36d
bhavānī ca sudhā śivā MatsP_62.30b
bhavānī prīyatāmiti MatsP_63.25d
bhavānī prīyatāmiti MatsP_101.16b
bhavānīmarcayedbhaktyā MatsP_64.3c
bhavānīlokadāyakam MatsP_101.8d
bhavānīvratamucyate MatsP_101.77d
bhavānī sarvasiddhaye MatsP_64.20d
bhavānīṃ dakṣiṇe tadvad MatsP_62.17c
bhavānīṃ vandya sādaram MatsP_154.513d
bhavānkartā vikartā ca MatsP_163.98c
bhavāntaragatānapi MatsP_19.5d
bhavānbrahmā ca rudraśca MatsP_163.98a
bhavānyai jaṅghayoryugam MatsP_60.19b
bhavābdhipotāya jagatsavitre MatsP_97.16d
bhavāmaḥ prabhaviṣṇavaḥ MatsP_136.20b
bhavāmyatha sahasraśaḥ MatsP_44.54d
bhavāṃśca sahito 'smābhiḥ MatsP_162.10a
bhavāṃstu tapasā śreṣṭho MatsP_175.29c
bhavitavyaṃ bhavadbhiśca MatsP_16.20c
bhavitā gandhamādane MatsP_24.19b
bhavitā tasya bhāryā tvaṃ MatsP_15.8c
bhavitā tasya vai sutaḥ MatsP_68.10b
bhavitā nṛpatirvīraḥ MatsP_68.7e
bhavitā putravatsale MatsP_146.41d
bhavitā yo mahābalaḥ MatsP_154.63d
bhavitāro 'sya kiṃkarāḥ MatsP_49.66b
bhavitā vai sukhīvalaḥ MatsP_50.82d
bhavitā śūrasaṃkṣayaḥ MatsP_150.152d
bhavitā sa kṛte nṛpaḥ MatsP_12.48b
bhavitā sa tadā brahman MatsP_69.13a
bhavitā sutapā nṛpaḥ MatsP_50.83d
bhavitā himaśailasya MatsP_154.61c
bhaviteti ca kāmo 'yaṃ MatsP_154.271a
bhavitrī bhūtabhāvinī MatsP_154.287b
bhaviṣyacaritaprāyaṃ MatsP_53.32c
bhaviṣyati kathānakam MatsP_53.62b
bhaviṣyati ca tatraiva MatsP_68.7a
bhaviṣyati ca te kanyā MatsP_15.9a
bhaviṣyati ca te bhrātā MatsP_146.30c
bhaviṣyati ca vārāho MatsP_68.6a
bhaviṣyati ca saubhāgyaṃ MatsP_70.29c
bhaviṣyati ciraṃjīvī MatsP_68.13c
bhaviṣyati jale magnā MatsP_1.29c
bhaviṣyati tava prajā MatsP_33.31d
bhaviṣyati na saṃśayaḥ MatsP_50.84b
bhaviṣyati patiḥ so 'syā MatsP_154.184c
bhaviṣyati paraṃtapa MatsP_2.7b
bhaviṣyati parābhavaḥ MatsP_140.78b
bhaviṣyati puraṃjayaḥ MatsP_50.84d
bhaviṣyati mayagṛhaṃ MatsP_140.77c
bhaviṣyati mahābalaḥ MatsP_147.17d
bhaviṣyati mahītale MatsP_2.3b
bhaviṣyati yadātmani MatsP_70.6d
bhaviṣyati yuge tasmin MatsP_72.1c
bhaviṣyati śucirnṛpaḥ MatsP_50.81b
bhaviṣyate codayanād MatsP_50.86c
bhaviṣyato na saṃdehaḥ MatsP_170.29c
bhaviṣyatkālasaṃbhave MatsP_170.29b
bhaviṣyatyajaraḥ śrīmān MatsP_69.15c
bhaviṣyatyantarakṣayaḥ MatsP_2.1d
bhaviṣyatyanyajanmani MatsP_70.23d
bhaviṣyatyudadhirvahne MatsP_61.17c
bhaviṣyanti kumārāstu MatsP_48.76a
bhaviṣyanti ca te sutāḥ MatsP_15.10d
bhaviṣyanti purāṇi ca MatsP_134.29d
bhaviṣyanti yugakṣaye MatsP_47.258d
bhaviṣyanti vanaukasaḥ MatsP_47.259b
bhaviṣyantīha mohitāḥ MatsP_47.254b
bhaviṣyantyaṅgajāstava MatsP_13.22b
bhaviṣyantyambujodbhava MatsP_70.2d
bhaviṣyamarthamālokya MatsP_14.10c
bhaviṣyasi dvijottama MatsP_47.124d
bhaviṣyasi na maddvāḥstho MatsP_157.24a
bhaviṣyasi pare kāle MatsP_14.20a
bhaviṣyaṃ kīrtayiṣyāmi MatsP_50.41e
bhaviṣyaṃ ca bhaviṣyāṇāṃ MatsP_69.18e
bhaviṣyaṃ jānatā vibho MatsP_47.222d
bhaviṣyaṃ tadihocyate MatsP_53.32d
bhaviṣyaṃ śrotumicchāmaḥ MatsP_50.68a
bhaviṣyāṇāṃ ca kalpānāṃ MatsP_53.56a
bhaviṣyāṇi ca dṛśyante MatsP_131.35c
bhaviṣyā daśa sāvarṇer MatsP_9.34a
bhaviṣyāmi na saṃdeho MatsP_154.290c
bhaviṣyāmo yamāśanāḥ MatsP_136.20d
bhaviṣyā ye nṛpāstathā MatsP_50.73d
bhaviṣyāṣṭau sutāstasya MatsP_50.79c
bhaviṣyāṃśca caturdaśa MatsP_108.10b
bhaviṣyāḥ kati caivānye MatsP_47.32a
bhaviṣye kathitānnṛpān MatsP_50.74f
bhaviṣye kathitānnṛpān MatsP_50.77d
bhaviṣyodayanastataḥ MatsP_50.86b
bhavejjanmani janmani MatsP_80.10d
bhavejjanmani janmani MatsP_99.20f
bhavetpañcadaśī kvacit MatsP_57.4b
bhavetsarvauṣadhīsnānaṃ MatsP_70.34a
bhavetsaṃnihitā tatra MatsP_102.8c
bhavedanyatra bāhyataḥ MatsP_124.2d
bhavedupoṣito bhūtvā MatsP_101.72e
bhavedgiririhottamaḥ MatsP_83.12b
bhavedgrahaṇasamplavaḥ MatsP_67.2b
bhavena sahasā ruṣā MatsP_121.32d
bhavenmokṣo 'thavā nṛṇām MatsP_69.2d
bhaveyamahamevārkaḥ MatsP_161.14a
bhaveyamiti me matiḥ MatsP_148.19f
bhaveyaṃ rakṣaṇāyālaṃ MatsP_1.15c
bhavellokeṣu vikhyātaḥ MatsP_158.43e
bhavottamāṅge patitā MatsP_121.31a
bhavo vedāḥ purāṇāni MatsP_2.13c
bhavyāni śayanāni ca MatsP_17.51b
bhavyeśāya yamāya ca MatsP_47.139d
bhasmacchannamivānalam MatsP_162.1d
bhasmanā snehabandhanam MatsP_155.22b
bhasmaneva praticchanno MatsP_154.19c
bhasmaśubhratanuchāyai MatsP_153.43a
bhasmīkṛtya tataḥ sarvāṃl MatsP_166.13a
bhāgadheyaṃ pracakṣate MatsP_17.57d
bhāgabhākca bhaviṣyasi MatsP_26.24d
bhāgabhāṅno bhaviṣyasi MatsP_25.16b
bhāgaṃ bhāgamahaḥkramāt MatsP_126.56d
bhāgaṃ bhāgamahaḥkramāt MatsP_141.23d
bhāgaṃ bhāgamahaḥkramāt MatsP_141.26d
bhāgaḥ pañcadaśastu saḥ MatsP_126.72d
bhāgārhāḥ sarva eva te MatsP_133.5d
bhāgā vajreṇa te sutāḥ MatsP_146.37b
bhāgāṃścāhuśca pañca ca MatsP_124.88b
bhāgineyās trayodaśa MatsP_6.26b
bhāgīrathyāstu pūrvataḥ MatsP_106.32b
bhāgyakṣaye dhanapatiśca naro vivarṇaḥ MatsP_139.46d
bhāgyasaubhāgyasampadā MatsP_54.4d
bhājanāsanadīpādīn MatsP_78.9a
bhājanāsanasaṃyutam MatsP_80.8d
bhājanopānahachattra- MatsP_55.23a
bhāṇḍāgārāyudhāgāre MatsP_163.51c
bhāti raśmisahasreṇa MatsP_43.28c
bhātyambare timiratoyavahāṃ tariṣyan MatsP_139.47d
bhānavaḥ kīrtivardhanāḥ MatsP_9.7d
bhānumāniva dīptimān MatsP_153.23d
bhānurarko ravirbrahmā MatsP_76.7c
bhānurālātacakravat MatsP_124.32d
bhānurbhramaratekṣaṇaḥ MatsP_47.17b
bhānurme prīyatāmiti MatsP_76.3f
bhānuvratamidaṃ smṛtam MatsP_101.60d
bhānuś candrastato 'bhavat MatsP_12.55b
bhānuṃ svarbhānureva ca MatsP_128.42d
bhānostu bhānavastadvan MatsP_5.18a
bhābhirāhlādayañjagat MatsP_174.24d
bhābhireva ca raśmibhiḥ MatsP_124.35b
bhābhiḥ svābhistamonudaḥ MatsP_171.2b
bhāratasyāsya varṣasya MatsP_114.7c
bhārataṃ nāma viśrutam MatsP_113.28d
bhāratākhyānamakhilaṃ MatsP_53.70c
bhāratī yatra yatraiva MatsP_4.8e
bhārate tu yadā vṛtte MatsP_103.2a
bhārate yo nipātitaḥ MatsP_12.55d
bhāradvājaprasādena MatsP_49.46a
bhāradvājāṃstathā caṣān MatsP_118.52b
bhārābhyāmadhamaḥ smṛtaḥ MatsP_92.2d
bhārāvataraṇārthāya MatsP_69.7c
bhārāvataraṇe kṛte MatsP_70.11b
bhārukacchāḥ samāheyāḥ MatsP_114.50c
bhāreṇa vārdhabhāreṇa MatsP_92.3a
bhāreṇālpadhano dadyād MatsP_88.2e
bhārgavaścāṅgirāścaiva MatsP_133.20c
bhārgavaśceti śīghragāḥ MatsP_128.70b
bhārgavastena gacchati MatsP_127.7d
bhārgavasya ca dhīmataḥ MatsP_72.6d
bhārgavasya mahātmanaḥ MatsP_26.7b
bhārgavasya mahātmanaḥ MatsP_72.24b
bhārgavasya vidhīyate MatsP_128.63b
bhārgavasyātmajā tadvad MatsP_24.52c
bhārgavāṅgirasau devau MatsP_133.61a
bhārgavātpādahīnaśca MatsP_128.64a
bhārgavāya bhavaḥ punaḥ MatsP_47.125b
bhārgavo 'yaṃ yadāchinat MatsP_43.40d
bhārgavo vāṅgirā vāpi MatsP_47.199a
bhārgavo 'surayājakaḥ MatsP_128.47d
bhāryā jagadgurorhyeṣā MatsP_154.192c
bhāryā trailokyasundarī MatsP_92.19b
bhāryā dāsastathā sutaḥ MatsP_31.22b
bhāryābhirvṛṣṇibhiścaiva MatsP_69.10c
bhāryāmanyāṃ na vindata MatsP_44.33b
bhāryā mamālpatapasā paritoṣitena MatsP_100.8c
bhāryāmimāmarpaya vākpatestvaṃ MatsP_23.46e
bhāryāmuvāca saṃtrāsāt MatsP_44.34a
bhāryāyāṃ mama mānada MatsP_48.60d
bhāryā rāmasya viśrutā MatsP_12.24b
bhāryārthī śobhanāṃ bhāryāṃ MatsP_93.117c
bhāryāvirahito 'pyetat MatsP_17.64a
bhāryā vai takṣakātmajā MatsP_49.6d
bhāryā hy ānakadundubheḥ MatsP_46.11b
bhāryāṃ gatvā na śudhyanti MatsP_131.45c
bhāryāṃ ca tāṃ devaguror anaṅga MatsP_23.30a
bhāvanās tatra devāḥ syur MatsP_9.13c
bhāvayanti janaṃ sarvaṃ MatsP_122.34c
bhāvayitvā bhuvaṃ gatā MatsP_121.30d
bhāvaṃ tasyāstu maunāntaṃ MatsP_154.319c
bhāvābhāvavyaktisaṃhārahetus MatsP_154.14a
bhāvā ye divyamānuṣāḥ MatsP_145.16d
bhāvikalyāṇakārakam MatsP_70.9d
bhāvinārthena coditāḥ MatsP_47.254d
bhāvino 'rthasya gauravāt MatsP_146.32b
bhāvino 'rthasya ca balāt MatsP_144.90c
bhāvino 'rthā bhavantyeva MatsP_154.294c
bhāvino 'vaśyabhāvitvād MatsP_154.287a
bhāvīnyabhivicāryāṇi MatsP_154.294a
bhāvī rājā pariṣṇavaḥ MatsP_50.83b
bhāvenāpatitāya ca MatsP_71.15d
bhāve bhāve bhāvitaṃ tvā yunakti MatsP_154.15c
bhāvyamarthaṃ tu taṃ jñātvā MatsP_48.55a
bhāvyaṃ kaliyugaṃ caiva MatsP_50.72c
bhāvyā bhāvyaiḥ suraiḥ saha MatsP_128.45d
bhāṣyavidyāvikalpanam MatsP_144.23b
bhāṣyavidyāstathaiva ca MatsP_144.13d
bhāsantaṃ svena tejasā MatsP_167.24d
bhāsayantīva bhāskaram MatsP_161.46d
bhāsayasyakhilaṃ jagat MatsP_176.6d
bhāsitāsitadigbhāgaṃ MatsP_153.208c
bhāskarapratimadyutiḥ MatsP_171.50d
bhāskarasyeva tejasā MatsP_174.10d
bhāskarasyeśvaraṃ vidyād MatsP_93.13a
bhāskarāddviguṇaḥ śaśī MatsP_124.8b
bhāskarābhaṃ hiraṇmayam MatsP_168.15d
bhāskarābhimukhasya vai MatsP_126.62d
bhāskarābho bhaviṣyati MatsP_154.50b
bhāskarābhyāmivāmbudaḥ MatsP_131.20d
bhāskarāyeti cānile MatsP_74.9b
bhāskarāyeti pūrvataḥ MatsP_79.5d
bhāskare parataḥ sthite MatsP_126.54d
bhāsvaraṃ lokasaṃjñitam MatsP_128.27d
bhāsvarāya pratītāya MatsP_47.141c
bhāsvānanudinaṃ divi MatsP_125.42b
bhittayo dāḍimabhrāntyā MatsP_154.520a
bhittiraṣṭāṅgulā bhavet MatsP_81.14d
bhittvā kukṣiṃ jīvaya māṃ ca tāta MatsP_25.56b
bhittvā kukṣiṃ nirvicakrāma vipraḥ MatsP_25.57b
bhittvā gabhastibhiścaiva MatsP_166.3a
bhittvā bhittvā rurāvoccair MatsP_135.52c
bhittvā viśāmi pātālaṃ MatsP_121.33c
bhittvā sa sapta pātālān MatsP_72.12a
bhittvā sā bahudhā girim MatsP_121.58d
bhitvā deham akalmaṣam MatsP_3.30d
bhidyate ṛtumāsādya MatsP_128.27a
bhidyante dṛṣṭivibhramaiḥ MatsP_144.11d
bhindipālaparaśvadhaiḥ MatsP_149.7d
bhindipālamayomayam MatsP_160.10b
bhindipālānayoguḍān MatsP_153.131b
bhindipālān samudgarān MatsP_153.32d
bhinnapādāṅkitānanāḥ MatsP_135.61b
bhinnavela ivārṇavaḥ MatsP_174.15d
bhinnasaṃhṛtapallavam MatsP_154.306d
bhinnaḥ śaktyā bhujastasya MatsP_150.232c
bhinnārthaistaiḥ svadarśanaiḥ MatsP_144.14d
bhinne dehe durāpannāḥ MatsP_141.67a
bhinnottamāṅgā gaṇapā MatsP_135.61a
bhinnoraskā ditisutair MatsP_175.9c
bhiṣajau citrayodhinau MatsP_150.200d
bhītatrāṇaparo 'bhavat MatsP_153.86d
bhītānāṃ ca draviṣyatām MatsP_137.21b
bhītā sā hetusaṃhitam MatsP_147.12d
bhītāṃśca tridaśāndṛṣṭvā MatsP_146.6c
bhītāḥ śaraṇamājagmur MatsP_132.3c
bhīto 'haṃ deva kaṃsasya MatsP_47.4a
bhīmadhūmadhvajānalaḥ MatsP_148.94b
bhīmanakratimiṅgile MatsP_138.15f
bhīmanādāni sarvaśaḥ MatsP_135.29b
bhīmabāṇadhanurdharāḥ MatsP_148.90b
bhīmarūpamahāsuraiḥ MatsP_135.18d
bhīmarūpamahāsuraiḥ MatsP_135.38d
bhīmarūpaṃ vyajāyata MatsP_148.58d
bhīmavego 'calaśreṣṭhaṃ MatsP_163.20c
bhīmavratamidaṃ smṛtam MatsP_101.51d
bhīmasena vimatsaraḥ MatsP_69.56b
bhīmasenastato dakṣād MatsP_50.38a
bhīmasenādagātkṣayam MatsP_6.43d
bhīmaḥ pitṛvaṇeśayaḥ MatsP_154.330b
bhīmā devī himādrau tu MatsP_13.46c
bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ MatsP_39.8d
bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ MatsP_39.9b
bhīmeśvaramathāpi vā MatsP_22.74b
bhīmeśvaraṃ kṛṣṇaveṇā MatsP_22.45a
bhīmair āvaraṇairvṛtām MatsP_136.14d
bhīmograsamarūpiṇyai MatsP_60.26e
bhīmolkāśanihetayaḥ MatsP_148.89d
bhīṣaṇadhvāntadīpikām MatsP_79.14b
bhīṣaṇaśca mahābalaḥ MatsP_44.82b
bhīṣaṇāya śivāya ca MatsP_47.142b
bhīṣaṇā vikṛtānanāḥ MatsP_173.26b
bhīṣaṇerṣyāṃ mahāsakhīm MatsP_154.221d
bhīṣikābhir anekābhis MatsP_146.67c
bhīṣito nimihastinā MatsP_153.64b
bhuktamanyairupāviśat MatsP_44.32b
bhuktamuktiphalapradā MatsP_13.60b
bhuktavatsu tatasteṣu MatsP_17.40c
bhuktaṃ yuṣmābhirūrjitam MatsP_47.215d
bhuktimuktipradaṃ deva MatsP_62.1c
bhuktimuktiphalapradam MatsP_17.1d
bhuktimuktiphalapradam MatsP_22.7d
bhuktimuktiphalapradam MatsP_62.3d
bhuktimuktiphalapradam MatsP_93.85d
bhuktimuktiphalapradam MatsP_93.159d
bhuktimuktiphalapradā MatsP_60.12b
bhuktimuktiphalapradāḥ MatsP_82.22d
bhuktimuktiphalāyālaṃ MatsP_95.1c
bhuktirmuktistathā bhaktis MatsP_57.24c
bhuktyā tu dakṣiṇāṃ dadyād MatsP_7.19c
bhuktvā ca guruṇā ceyam MatsP_68.32a
bhuktvā ca vedaviduṣe MatsP_74.14a
bhuktvā cākṣāralavaṇam MatsP_69.50c
bhuktvā tu vipulān bhogāṃs MatsP_106.39c
bhuktvā tu vipulānbhogāṃs MatsP_106.42c
bhuktvā tu vipulānbhogāṃs MatsP_107.16c
bhuktvā tu vipulānbhogāṃs MatsP_107.19c
bhuktvā parārdhadvayamaṅganābhiḥ MatsP_58.56b
bhuktvā bhogānaśeṣataḥ MatsP_4.19b
bhuktvā śrutvā purāṇāni MatsP_81.23c
bhuktvetihāsaṃ śṛṇuyānmuhūrtam MatsP_57.15f
bhuṅkṣva rājyamakaṇṭakam MatsP_112.17b
bhuṅkṣva vatsa yathākāmaṃ MatsP_146.31a
bhujagarūpaṃ saṃtyajya MatsP_156.24a
bhujagābharaṇaṃ gṛhya MatsP_154.438c
bhujagāridhvajaḥ prabhuḥ MatsP_174.39b
bhujagendrasamārūḍho MatsP_148.84a
bhujagendreṇa vadane MatsP_174.41a
bhujagotkṛṣṭaśaivalam MatsP_172.33b
bhujanetraprakampaṃ ca MatsP_159.31c
bhujabandhābhilāṣukaḥ MatsP_153.210d
bhujamaṇḍalabhairavāḥ MatsP_153.17d
bhujaṃganakṣatradine nakhāni MatsP_54.15a
bhujaṃgarajjvā matsyasya MatsP_2.19a
bhujaṃgarūpī randhreṇa MatsP_156.22c
bhujaṃgaśca mahāpadmaḥ MatsP_126.18a
bhujaṃgānāmahaṃ śeṣas MatsP_167.53c
bhujaṃgānāṃ ca pārthiva MatsP_165.22b
bhujaṃgāstraṃ vinoditam MatsP_150.117b
bhujaṃgīvāsitā śuddhā MatsP_155.1c
bhujaṃgo rajjurūpeṇa MatsP_2.18a
bhujaṃ tasyāhanadgāḍhaṃ MatsP_151.16c
bhujaṃ bhujāgraṃ mādhavyai MatsP_63.6a
bhujaṃ savyaṃ ca pattriṇā MatsP_150.235d
bhujānrathānsārathīṃścogravegaḥ MatsP_150.159b
bhujyatāmiti bhūpate MatsP_100.23f
bhujyate varavarṇinī MatsP_14.12b
bhuñjate 'dyāpi yajñāṃśān MatsP_148.33a
bhuñjīta pitṛsevitam MatsP_16.55d
bhuñjīta vatsarānte tu MatsP_97.13c
bhuñjītātithisaṃyuktaḥ MatsP_17.62c
bhuñjītātailalavaṇaṃ MatsP_54.28a
bhuñjītātailalavaṇaṃ MatsP_77.8c
bhuñjītātailalavaṇaṃ MatsP_79.9c
bhuditasyodayācale MatsP_153.72d
bhuvanadhṛttanaye bhavatīṃ yathā MatsP_158.13d
bhuvanapravilokanam MatsP_154.26b
bhuvanabhāvini te bhavavallabhe MatsP_158.17d
bhuvanasya ca vistaram MatsP_2.22d
bhuvanāni caturdaśa MatsP_93.73b
bhuvanāvalināśinī MatsP_154.82d
bhuvaneṣu bhaviṣyati MatsP_154.298b
bhuvaneṣu vijṛmbhitam MatsP_154.347b
bhuvanairāvṛtaḥ sarvair MatsP_113.42a
bhuvanairupaśobhitam MatsP_113.68f
bhuvanairbhūtabhāvanaiḥ MatsP_113.43b
bhuvamanyur mahāyaśāḥ MatsP_49.35b
bhuvaśca pṛthivīṃ gataḥ MatsP_171.16b
bhuvastalaṃ samaṃ cakre MatsP_10.31c
bhuvaḥ pramāṇaṃ sarvatra MatsP_5.6a
bhuvaḥ pramāṇaṃ sarvatra MatsP_5.10a
bhuvi divyauṣadhīgaṇaḥ MatsP_23.12d
bhuvi hastirathāśvaṃ vā MatsP_29.12c
bhuvo bhūṣaṇatāṃ gatam MatsP_154.121b
bhuśuṇḍimādāya kṛtāntatulyām MatsP_152.28b
bhuśuṇḍīṃ bhairavākārāṃ MatsP_150.106a
bhuśuṇḍīḥ paṭṭiśānapi MatsP_150.73b
bhūkampaścābhavattatra MatsP_136.54a
bhūtagrāmasya lakṣaṇam MatsP_53.31f
bhūtagrāmasya sarvasya MatsP_1.15a
bhūtagrāmaṃ ca pañcakam MatsP_175.40b
bhūtagrāmaṃ nyasettataḥ MatsP_58.25d
bhūtabhartustadāśramam MatsP_154.226b
bhūtabhavyabhaveśāya MatsP_47.158c
bhūtabhavyabhavodbhavaḥ MatsP_154.178d
bhūtabhavyāni yānīha MatsP_142.65a
bhūtabhedāśca bhūtebhyo MatsP_145.70a
bhūtayutena bhāsvatā MatsP_163.107b
bhūtarṣigaṇatarpaṇam MatsP_52.13d
bhūtale sampratiṣṭhitā MatsP_11.26d
bhūtasaṃtāpanaś caiva MatsP_6.14c
bhūtasaṃtāpanālayam MatsP_128.55d
bhūtasaṃmohanaṃ hyetad MatsP_125.4a
bhūtasaṃsādhano 'suraḥ MatsP_128.50d
bhūtaṃ tadbrahmaṇā purā MatsP_167.4b
bhūtaṃ bhavyaṃ caivamudbhūtibhājām MatsP_154.15b
bhūtātmā cendriyātmā ca MatsP_145.88a
bhūtādito daśaguṇaṃ MatsP_123.52a
bhūtādirṛṣayastataḥ MatsP_145.85b
bhūtādirdhārayanvyoma MatsP_123.51c
bhūtādīnṛṣikāstataḥ MatsP_145.86b
bhūtāderindriyāya ca MatsP_47.164b
bhūtānāmaśubhaṃ sarvaṃ MatsP_126.30a
bhūtānāmāyuṣaśca vai MatsP_145.5d
bhūtānāṃ kāryasaṃbhavāḥ MatsP_154.215d
bhūtānāṃ nāśamicchatām MatsP_125.12d
bhūtānāṃ pataye namaḥ MatsP_47.156d
bhūtāni balikarmabhiḥ MatsP_52.14d
bhūtāni yā pāvayati MatsP_15.28c
bhūtānīke svakarmabhiḥ MatsP_141.73d
bhūtānīha vibhurdahan MatsP_51.29b
bhūtānbhavyāṃśca puruṣāṃs MatsP_76.13c
bhūtānbhavyāṃśca manujāṃs MatsP_59.19a
bhūtānyāveṣṭya dhārayan MatsP_123.50d
bhūtānyeva ca yāni tu MatsP_166.6b
bhūtānsarvānsamākṛṣya MatsP_2.18c
bhūtārambhakṛtaṃ karma MatsP_124.99a
bhūtārambhakṛtena ca MatsP_124.104b
bhūtārambhavivarjanāt MatsP_124.108d
bhūtikīrtiphalapradam MatsP_101.24f
bhūtebhyaḥ paratas tebhyo hy MatsP_123.56c
bhūtebhyo nirbhayaścāpi MatsP_160.31c
bhūteṣvantargateṣu vai MatsP_123.60b
bhūtairapi niviṣṭāni MatsP_114.86a
bhūtvā kṛṣṇo mahābalaḥ MatsP_166.14b
bhūtvā ca na bhavantīha MatsP_144.47a
bhūtvā jātismarau śokāt MatsP_21.31c
bhūtvā tu markaṭastatra MatsP_146.63c
bhūtvā te rurudurbhṛśam MatsP_7.57d
bhūtvā dharmasuto viṣṇuś MatsP_61.21c
bhūtvā nārāyaṇo yogī MatsP_166.1a
bhūtvā padaṃ yāti paraṃ murāreḥ MatsP_80.14d
bhūtvā bahuśarīriṇaḥ MatsP_131.27d
bhūtvā megho bhūya ugro 'pyavarṣat MatsP_165.24d
bhūtvā vatsanṛpātmajaḥ MatsP_4.19d
bhūtvā vahnirnirdahansarvalokān MatsP_165.24c
bhūtvā vāyuḥ prāṇināṃ prāṇajālam MatsP_165.24b
bhūtvā viṣṇupade kalpaṃ MatsP_101.45c
bhūtvā sūryaścakṣuṣī cādadāno MatsP_165.24a
bhūpatiśca punarbhavet MatsP_99.21d
bhūpālaiḥ śrūyate purā MatsP_10.1b
bhūbhaṅgasaṃjñayā teṣāṃ MatsP_154.391c
bhūbhṛdbhir bhūridakṣiṇaiḥ MatsP_69.10d
bhūbhau padātiḥ sa tu daityanāthaḥ MatsP_152.29b
bhūmāvasavyaṃ darbheṣu MatsP_141.72c
bhūmāvāstīrya vai kuśān MatsP_83.11b
bhūmāvekāgnivattadā MatsP_68.16b
bhūmidānādbhavatviha MatsP_93.76d
bhūmiputra mahābhāga MatsP_72.36a
bhūmipuṣpaistathāparaiḥ MatsP_118.36b
bhūmirāvapane prabhuḥ MatsP_37.13b
bhūmireṇuvibhūṣitaḥ MatsP_150.21b
bhūmivṛttir vibhāvasuḥ MatsP_163.37b
bhūmis tu gandhatanmātrād MatsP_3.26c
bhūmiṃ so 'lpāṃ prasarpati MatsP_124.73d
bhūmereṣā gatasya ca MatsP_124.39b
bhūmerdaśaguṇāścāpaḥ MatsP_123.49a
bhūmestāvattu maṇḍalam MatsP_124.19d
bhūmestulyaṃ divaḥ smṛtam MatsP_124.20b
bhūmeḥ kiṃ pāribhāṣikī MatsP_10.2b
bhūmeḥ pṛthivyantarikṣam MatsP_93.42c
bhūmau karmavidhiḥ smṛtaḥ MatsP_114.7b
bhūmau dattena tṛpyantu MatsP_17.42c
bhūmau daityo bhuśuṇḍinā MatsP_153.194b
bhūmau nipatitāḥ sarve MatsP_103.12e
bhūmau provāca keśavaḥ MatsP_152.23b
bhūmyardhe dakṣiṇottare MatsP_128.15d
bhūmyānāṃ jalajānāṃ ca MatsP_129.20a
bhūmyāpovyomabhūtātmā MatsP_174.36c
bhūya evābhivardhate MatsP_34.10d
bhūyaścedānīṃ vada kiṃ te vadāmi MatsP_39.5d
bhūyastāṃ tāṃ vāsanāṃ te 'bhyupeyuḥ MatsP_154.13b
bhūyastu kiṃ pṛcchasi rājasiṃha MatsP_39.20d
bhūyaḥ kiṃ kathayāmi vaḥ MatsP_141.85d
bhūyaḥ kiṃ varṇayāmi vaḥ MatsP_113.56d
bhūyaḥ prāsṛjadūrjitām MatsP_163.12b
bhūyaḥ sa tu bhayāvṛtān MatsP_139.1d
bhūyaḥ saṃpatate cāgnir MatsP_135.65a
bhūyodīritavīryāste MatsP_138.6a
bhūyo nirvāpayāmāsa MatsP_166.13c
bhūyo 'pi rudataścaitān MatsP_7.56c
bhūyo bhūyaḥ pravakṣyāmi MatsP_124.5a
bhūyo bhūyaḥ sa vivyādha MatsP_135.52a
bhūyo bhūyo gaṇeśvarāḥ MatsP_135.36b
bhūridraviṇatejasām MatsP_44.20b
bhūridhāmāna utsukāḥ MatsP_160.28d
bhūrirjyeṣṭhaḥ sutastasya MatsP_50.80a
bhūrīṇi tu narādhipa MatsP_169.11b
bhūrīndraseno bhūriśca MatsP_47.22c
bhūrjaiḥ samuñjakair bāṇair MatsP_118.4c
bhūrdiśo vidiśaścaiva MatsP_151.26a
bhūrbhuvaṃ nāmato vibhum MatsP_171.17d
bhūrbhuvaḥsvarmahādiṣu MatsP_60.2b
bhūrlokam amarādhipaḥ MatsP_11.34b
bhūrloke 'sminprakāśyate MatsP_53.10b
bhūrloko 'tha bhuvarlokaḥ MatsP_61.1a
bhūlalāṭaṃ ca rudrāṇyai MatsP_63.6c
bhūliṅgān ḍiṇḍimān navān MatsP_118.51d
bhūśayyāstaraṇojjvale MatsP_154.89d
bhūṣaṇadyutibhāsvaraḥ MatsP_150.89b
bhūṣaṇaṃ dhanadāhṛtam MatsP_154.443d
bhūṣaṇānāṃ viparyayam MatsP_120.25b
bhūṣaṇāni ca śailajā MatsP_154.307b
bhūṣaṇāni sadārcayet MatsP_60.23d
bhūṣaṇāni sahasraśaḥ MatsP_133.32d
bhūṣaṇānyapi śaktitaḥ MatsP_93.107d
bhūṣaṇāmbarabhūṣitaḥ MatsP_156.27d
bhūṣaṇairapi saṃyuktāṃ MatsP_55.23c
bhūṣaṇairdvijadāmpatyam MatsP_57.22a
bhūṣaṇaiśca vilepanaiḥ MatsP_159.7d
bhūṣitaṃ ca tathā devam MatsP_119.35a
bhūṣitāṅgā diteḥ putrās MatsP_161.85c
bhūṣitāni sahasraśaḥ MatsP_133.35d
bhūḥ palāyitum udyatā MatsP_10.12d
bhṛgavo mantrakṛttamāḥ MatsP_145.99d
bhṛgunāthāya śukrāya MatsP_47.155a
bhṛgumaṅgirasaṃ manum MatsP_171.27d
bhṛgurbharadvājavasiṣṭhagautamāḥ MatsP_133.67a
bhṛgurmarīciratriśca MatsP_145.89a
bhṛguṃ nāradameva ca MatsP_102.19d
bhṛguḥ kāśyapaḥ pracetā MatsP_145.97c
bhṛguḥ sudhāmā virajāḥ MatsP_9.22c
bhṛgūṇāṃ ca kule sthitaḥ MatsP_144.50d
bhṛgornaimittikena tu MatsP_47.233d
bhṛgoḥ prajāyatātharvā hy MatsP_51.10a
bhṛgoḥ śāpanimittaṃ tu MatsP_47.39c
bhṛṅgapattranibho giriḥ MatsP_122.95d
bhṛṅgarājān sīrapādān MatsP_118.51c
bhṛṅgānuyātapāṇistha- MatsP_154.380a
bhṛṅgānuyātāṃ saṃgṛhya MatsP_154.256c
bhṛṅgipattranibhaṃ param MatsP_113.38d
bhṛṅgipattrīnabhaś caiva MatsP_113.15c
bhṛṅgeṣu kokilāsyeṣu MatsP_154.251c
bhṛtakīlaśca māmbudhiḥ MatsP_145.111d
bhṛtya ityavagantavyaḥ MatsP_175.66c
bhṛtyo līlāvatīgehe MatsP_92.24c
bhṛśaṃ drutau javād digbhyām MatsP_150.133a
bhṛśaṃ muñcanti naiva tāḥ MatsP_148.29d
bhṛśaṃ so 'rthasya bhājanam MatsP_28.5d
bhṛśā kṛśā navā darśā MatsP_48.16c
bhṛśānuviddhāstripuraṃ praveśitā MatsP_140.42c
bhṛśāyāstu nṛgaḥ putro MatsP_48.18a
bhṛśāśvasya ṛṣeḥ putrā MatsP_6.6a
bhejire candraviṣayaṃ MatsP_175.20c
bhedā yena prakīrtitāḥ MatsP_121.79d
bhedāśca kāraṇātmakāḥ MatsP_145.68d
bhedāstvantargatāgatāḥ MatsP_123.58d
bhedairbahuvidhākāraiḥ MatsP_154.75c
bherīṇāṃ niḥsvanena ca MatsP_58.21b
bherīśaṅkharavo babhau MatsP_136.53b
bherī sā tu bhayaṃkarī MatsP_136.27b
bheruṇḍaścāpi tatsutāḥ MatsP_6.36d
bheṣajaṃ nṛpa vidyate MatsP_106.58d
bhairavatvaṃ bhavasyāpi MatsP_1.8a
bhairavaṃ kṛtavānvapuḥ MatsP_158.24d
bhairavaṃ bhṛgutuṅgaṃ ca MatsP_22.30c
bhoktavyamatraivamatailaśākam MatsP_55.17c
bhoktā bhavati bhūmipaḥ MatsP_106.38d
bhokṣyase mayi bhukte tvaṃ MatsP_20.32a
bhokṣyāmi ca pare 'hani MatsP_95.7d
bhokṣyāmi tvapare 'hani MatsP_81.4f
bhokṣyāmo 'tha jagattrayam MatsP_148.5b
bhokṣyāmo 'dya mahānidhim MatsP_136.24d
bhokṣyāvo vai varānane MatsP_100.24b
bhogamicchasi sāṃpratam MatsP_154.332b
bhogavatyatha yā caiṣā MatsP_110.8c
bhogāṃścaiva yathepsitān MatsP_109.5b
bhogibhogāvalīsuptaḥ MatsP_119.28c
bhogibhogāvasaktena MatsP_174.44c
bhogyo 'yaṃ viṣayo mama MatsP_145.79d
bhojanaṃ ca yathāśakti MatsP_54.28c
bhojanaṃ ca yathāśaktyā MatsP_81.23a
bhojanaṃ ca suhṛnmitra- MatsP_100.28a
bhojanaṃ cāprayatnena MatsP_123.44c
bhojanaṃ vā kimātmakam MatsP_175.57b
bhojanaṃ śaktitaḥ kuryāt MatsP_92.16a
bhojanaṃ śaktitaḥ padam MatsP_101.66b
bhojanaṃ śuklataṇḍulaiḥ MatsP_66.13b
bhojanaṃ ṣaḍrasaṃ tatra MatsP_122.100c
bhojanīyaṃ yathāśakti MatsP_58.50c
bhojanopaskaraṃ dadyāt MatsP_101.6c
bhojanopāntike nṛpa MatsP_17.40d
bhojayitvā dvijottamān MatsP_97.5b
bhojayitvā dvijottamān MatsP_99.17b
bhojayitvānnapānena MatsP_63.12e
bhojayitvā yathāśaktyā MatsP_101.36c
bhojayitvāsanaṃ dadyād MatsP_101.27c
bhojayeccāpi dauhitraṃ MatsP_16.10c
bhojayecchaktitaḥ kṛtvā MatsP_79.4a
bhojayecchaktito dvijān MatsP_96.3d
bhojayecchaktito dvijān MatsP_96.20d
bhojayecchaktito viprāñ MatsP_77.8a
bhojayetsusamṛddho 'pi MatsP_17.14a
bhojayedayujo dvijān MatsP_18.8d
bhojayedīśvaro 'pīha MatsP_16.31a
bhojāyāṃ putrakā daśa MatsP_46.1d
bhojāścāvantayastathā MatsP_43.48d
bhojāḥ kiṣkindhakaiḥ saha MatsP_114.52d
bhojāḥ pāṇḍyāśca vaṅgāśca MatsP_163.72c
bhojyaṃ bhojanaśaktitā MatsP_19.10b
bho tāta vācāmadhipa MatsP_48.39a
bho devāḥ svāgataṃ vo 'stu MatsP_133.2a
bho bho gṛhṇīta daityendraṃ MatsP_153.37a
bho bho dākṣāyaṇīsutāḥ MatsP_131.25b
bho bhoḥ śṛṅgāriṇaḥ śarāḥ MatsP_150.141a
bho 'surendrādhunā sarve MatsP_139.2a
bhautyo nāma bhaviṣyati MatsP_9.35d
bhaumaṃ gomithunānvitam MatsP_72.38b
bhaumāya ca kakudminam MatsP_93.60d
bhramatastasya raśmī te MatsP_125.54a
bhramate jyotiṣāṃ gaṇaḥ MatsP_125.7b
bhramate jyotiṣāṃ gaṇaḥ MatsP_127.19b
bhramate dakṣiṇāyane MatsP_124.44d
bhramate bhrāmayanti vai MatsP_127.17b
bhramate maṇḍalāni tu MatsP_124.76d
bhramate maṇḍalāni tu MatsP_125.56d
bhramate maṇḍalāni tu MatsP_125.58b
bhramate madhunā vyaktaḥ MatsP_135.49c
bhramate rātryahāni tu MatsP_126.45d
bhramate 'sau dhruvastathā MatsP_124.75d
bhramate 'sau dhruveritaḥ MatsP_125.49b
bhramato bhramato raśmī MatsP_125.51c
bhramato maṇḍalāni tu MatsP_125.54d
bhramanta eva pakṣiṇaḥ MatsP_138.8d
bhramantamanusarpanti MatsP_125.6c
bhramanti kathametāni MatsP_125.2a
bhramanti bahuśabdālāḥ MatsP_135.62c
bhramanti yadi vā svayam MatsP_125.3b
bhramanti sānugā divi MatsP_126.31d
bhramantī ca vane tasmiṃś MatsP_11.52a
bhramante bhakṣayantaśca MatsP_138.18c
bhramantyo bhrāmayanti ca MatsP_127.16d
bhramandvīpāni sarvāṇi MatsP_11.43c
bhramanvai bhramamāṇāni MatsP_124.33a
bhramarastanitākulāḥ MatsP_116.17d
bhramarodghuṣṭapādapam MatsP_154.302b
bhramaṃstasyā mahīmimām MatsP_146.65d
bhramāmo hi pitāmaha MatsP_132.6d
bhramitaśca raṇe rathaḥ MatsP_140.33b
bhramau kṛtvā divākaram MatsP_11.28d
bhraṣṭatejā divākaraḥ MatsP_150.167b
bhraṣṭarājyastathā rājyaṃ MatsP_93.118a
bhraṣṭavākpāṭavāstathā MatsP_150.145d
bhraṣṭāścāśramadharmeṣu MatsP_141.66c
bhraṣṭo 'haṃ nandanātkṣīṇapuṇyaḥ MatsP_38.20b
bhrājate bhrājayaṃl lokān MatsP_139.17e
bhrājantau yāvadeva tu MatsP_124.1d
bhrājamānena tejasā MatsP_174.23b
bhrājamānairivāgnibhiḥ MatsP_161.84d
bhrājamāno 'rkasadṛśair MatsP_163.70a
bhrājase vidyayā caiva MatsP_26.2c
bhrātaras tasya mānavāḥ MatsP_12.1b
bhrātaro 'nte 'dhipāstava MatsP_36.5f
bhrātā tvaṃ guḍaparvata MatsP_85.7d
bhrāturbhāryāṃ sa dṛṣṭvā tu MatsP_49.17c
bhrātṛpatnīmakāmayat MatsP_48.33b
bhrātṛbhiḥ sahitaḥ sarvair MatsP_112.1a
bhrātṛbhiḥ sahito 'nagha MatsP_111.14f
bhrātṛbhiḥ sahito 'vasat MatsP_112.5b
bhrātṛśokapariplutāḥ MatsP_103.11f
bhrātṛśokena saṃtaptaś MatsP_103.3a
bhrāteti kānteti priyeti cāpi MatsP_138.29d
bhrāntaṃ tvayāśeṣam ahas tadāsīt MatsP_100.15b
bhrāntirātrivihaṃgame MatsP_154.92b
bhrāmayāmāsa vegena MatsP_150.44c
bhrāmayāmāsa vegena hy MatsP_153.49a
bhrāmyamāṇo divaspatiḥ MatsP_126.47b
bhrāmya vegena durjayaḥ MatsP_153.205d
bhriyamāṇasya dehinaḥ MatsP_154.182b
bhrukuṭīkuṭilānanaḥ MatsP_152.25d
bhrukuṭīkuṭilānanā MatsP_155.3d
bhrukuṭīvikaṭānanaḥ MatsP_150.91b
bhruvau nṛtyapriyāyai tu MatsP_64.9c
bhrūṇahatyā prajānāṃ na MatsP_144.45c
bhrūṇahatyārbudāni ca MatsP_93.139b
bhrūṇahatyāśatasya ca MatsP_80.12b
bhrūṇahatyāśvamedhādi- MatsP_124.111a
bhrūṇahetyucyate brahman MatsP_32.32c
bhrūmadhyād abhavat krodho MatsP_3.10c
makaratimitimiṅgilāvṛtaḥ MatsP_133.70a
makarandasabhākrānta- MatsP_120.6a
makarā iva sāgaram MatsP_131.3b
makarāṅkapuraḥsaraḥ MatsP_154.500b
makarāṇāṃ ca matsyānāṃ MatsP_119.12a
makarāśīviṣānanāḥ MatsP_163.1b
makhe brahmamayo makhaḥ MatsP_167.51b
magnā kācidgatā ciram MatsP_120.19d
magnāḥ śaivālapaṅkeṣu MatsP_129.9c
magnau ca drumavadraṇe MatsP_135.47d
maghavā tu nihantuṃ tān- MatsP_138.1a
maghā caivārṣabhī bhavet MatsP_124.56d
maghāsu karṇāviti gogaṇeśe MatsP_55.14d
maṅgalaṃ yena dhīmatā MatsP_68.19d
maṅgalā kamalā satī MatsP_60.37b
maṅgalānāṃ ca maṅgalam MatsP_69.18d
maṅgalānāṃ ca maṅgalam MatsP_93.65b
maṅgalānāṃ ca maṅgalam MatsP_106.56b
maṅgalāyai namastubhyam MatsP_60.21a
maṅgalā ratilālasā MatsP_63.21d
maṅgalāṃ kumudāṃ satīm MatsP_62.19b
maccharīre sadottamam MatsP_92.22d
majjante yatra mānavāḥ MatsP_169.13d
mañjarīśatadhāribhiḥ MatsP_161.42d
mañjulītakadātyūhān MatsP_118.52a
mañjūktā cāruhāsinī MatsP_20.31b
maṇidīpagaṇajyotir MatsP_154.88c
maṇibandhena śobhitam MatsP_119.32b
maṇibhadraḥ sahānugaḥ MatsP_121.8d
maṇimuktādikāñcanam MatsP_109.23b
maṇimuktāpravālaistu MatsP_133.35c
maṇimuktendranīlaiśca MatsP_133.22c
maṇiratnamanuttamam MatsP_45.4b
maṇiratnāñjanāṅkitāḥ MatsP_130.22b
maṇiratnena bhāsvatā MatsP_174.44d
maṇiratnena bhūṣitaḥ MatsP_45.10b
maṇividrumabhūṣitaiḥ MatsP_122.46b
maṇiśyāmottamavapur MatsP_174.14c
maṇihemapariṣkārāṃ MatsP_150.14c
maṇiṃ tamabhiyācitaḥ MatsP_45.5b
maṇḍapaśca caturmukhaḥ MatsP_58.7b
maṇḍapaśca caturmukhaḥ MatsP_93.128b
maṇḍapasya pratidiśaṃ MatsP_58.10c
maṇḍapaṃ kārayedbudhaḥ MatsP_69.36b
maṇḍapaṃ kārayedbudhaḥ MatsP_93.86d
maṇḍapaṃ kārayedbhaktyā MatsP_83.10c
maṇḍapaṃ vibhajetpunaḥ MatsP_58.49d
maṇḍayantīḥ svagātrāṇi MatsP_120.23c
maṇḍalaṃ triguṇaṃ cāsya MatsP_128.57c
maṇḍalaṃ divasakramāt MatsP_126.44d
maṇḍalaṃ brāhmaṇaṃ tadvat MatsP_17.39c
maṇḍalaṃ bhāskarasyātha MatsP_124.6c
maṇḍalaṃ rakṣati harir MatsP_104.9c
maṇḍalaṃ viṣuvaccāpi MatsP_124.48c
maṇḍalaṃ sarvatodiśam MatsP_125.52d
maṇḍalāni tu gacchati MatsP_125.58d
maṇḍalāni tu tārakāḥ MatsP_128.59b
maṇḍalāni tu tārakāḥ MatsP_128.67d
maṇḍalāni bhramante 'sya MatsP_125.52a
maṇḍalānyuttarāyaṇe MatsP_124.65b
maṇḍale tūttarāyaṇe MatsP_125.54b
maṇḍale bhāsvare khage MatsP_128.38b
maṇḍale sarvatodiśam MatsP_125.53d
maṇḍitoruśikhaṇḍinaḥ MatsP_153.17b
matāstasmānmaharṣayaḥ MatsP_145.90d
matibhedastu jāyate MatsP_144.8d
matibhedāstathā nṛṇām MatsP_144.24b
matimapi ca dadāti devaloke vasati sa koṭiśatāni vatsarāṇām MatsP_100.37/b
matimapi ca dadāti so 'pi devair MatsP_62.39c
matimapi ca dadāti so 'pi devair MatsP_77.17c
matimapi ca dadāti so 'pi devair MatsP_98.15c
matimapi ca dadāti so 'pi viṣṇor MatsP_61.57c
matimapi ca dadāti so 'pi śaurer MatsP_57.28c
matimapi ca narāṇāṃ yo dadāti priyārthaṃ MatsP_63.29c
matimānmānaśīlaśca MatsP_69.15a
matimāpa ca janānāṃ yo dadātīndraloke MatsP_82.31c
matimetāṃ dadātīha MatsP_175.55c
matir utkramaṇīyā te MatsP_106.22c
matireva hi sā bhavet MatsP_154.360b
matirdharme gatistathā MatsP_72.3b
matiṃ lokasya sarjane MatsP_168.2b
matkṛte kṛtināṃ vara MatsP_129.19d
mattakokilasārikāḥ MatsP_161.67d
mattapralāpeṣu ca kokilānāṃ MatsP_139.24c
mattamātaṃgagāminaḥ MatsP_142.60d
mattaḥ priyatarā nṛpa MatsP_33.7b
mattālikulakūjitam MatsP_154.516d
mattā lohitagandhena MatsP_138.17c
mattebhavāhanaprāyās MatsP_148.93a
matto nānyairna saṃśayaḥ MatsP_129.29b
matto vai valgubhāṣiṇi MatsP_47.176f
mattyāgādgatireva vā MatsP_21.7b
matparokṣaṃ yataḥ kāma- MatsP_70.7e
matpiturmama pitrā ca MatsP_53.58c
matpradattena suvrata MatsP_2.11b
matprasādācca trailokyaṃ MatsP_47.215c
matvā kālakṣamaṃ kāryaṃ MatsP_150.147a
matvā cāmarabhūtaye MatsP_159.5d
matvā śūnyaṃ jagattrayam MatsP_154.62b
matvā surānsvakāneva MatsP_150.157c
matsakāśam ihāgatā MatsP_11.24b
matsakāśam ihāgatā MatsP_11.25b
matsakāśānnibodhata MatsP_7.9d
matsattvabalamāśritaḥ MatsP_4.17d
matsamastapasā brahman MatsP_95.2c
matsamīpamanuprāptā MatsP_154.526a
matsamīpaṃ gamiṣyasi MatsP_4.20d
matsaṃnidhau tapaḥ kurvan MatsP_13.22c
matsaṃnidhau vartatāṃ vo MatsP_47.92c
matsyapakṣipaśuṣvatha MatsP_144.81b
matsyabhāvābhirakṣitaḥ MatsP_2.11d
matsyamutpalasaṃyuktaṃ MatsP_99.10a
matsyarūpatvam āśritaḥ MatsP_1.7d
matsyarūpī janārdanaḥ MatsP_1.28b
matsyarūpī janārdanaḥ MatsP_2.17d
matsyarūpī janārdanaḥ MatsP_52.2b
matsyarūpī janārdanaḥ MatsP_146.3b
matsyarūpeṇa ca punaḥ MatsP_53.6c
matsyarūpeṇa manave MatsP_53.50c
matsyaḥ kālī ca saptamī MatsP_50.28b
matsyādīṃścaiva sarvaśaḥ MatsP_58.44d
matsyāścaiva hatāḥ sarvaiḥ MatsP_144.80c
matsyāḥ kirātāḥ kulyāśca MatsP_114.35c
mathanasya rathaṃ prati MatsP_152.7d
mathanaṃ ghoradarśanam MatsP_152.9b
mathanaṃ daśabhirbāṇaiḥ MatsP_151.12c
mathanaṃ sarathaṃ roṣān MatsP_152.14c
mathanāya mahāhave MatsP_151.17d
mathano jambhakaḥ śumbho MatsP_148.43a
mathano nāma daityendraḥ MatsP_148.54a
mathano mudgareṇa tu MatsP_151.7b
mathano 'śītibhiḥ śaraiḥ MatsP_150.223b
mathitaḥ puṣkarodadhiḥ MatsP_51.9b
mathito yastvaraṇyāṃ tu MatsP_51.33a
madadhīnā satī kasmād MatsP_32.19a
madadhīno 'si pārthiva MatsP_32.35b
madanadvādaśīphalam MatsP_7.59d
madanadvādaśīmimām MatsP_7.27b
madanadvādaśīvratam MatsP_7.7b
madanadvādaśīvratam MatsP_7.8b
madanaṃ vītarāgiṇam MatsP_154.327b
madanaṃ suṣuve nṛpa MatsP_46.19b
madanāyai lalāṭaṃ tu MatsP_63.7c
madanāryandhakayajñadehaghātam MatsP_134.32d
madasrāviṇi durdhare MatsP_151.3b
madaṃśenāṅganā ṣaṣṭir MatsP_13.22a
madājñālaṅghanaṃ yasmān MatsP_61.15a
madālasāyai tu kaṭim MatsP_63.5a
madotkaṭā caitrarathe MatsP_13.27c
mado mandena kāriṇīm MatsP_158.23b
maddattenāmbunā sadā MatsP_102.18d
madbhakta iti brahmaṇya MatsP_47.167c
madradeśādhipo hi saḥ MatsP_115.7d
madrūpo 'yaṃ bṛhaspatiḥ MatsP_47.194d
madreśvaratvacaritaṃ MatsP_115.15c
madreśvaraḥ sa dadṛśe MatsP_118.45c
madvidhe vastuni puṃsi MatsP_150.23c
madvimānodaye kuryād MatsP_61.41a
madhugorocanānvitāḥ MatsP_93.143b
madhucyuto ghṛtavanto viśokās MatsP_41.14c
madhudviḍjananakriyā MatsP_154.353d
madhudhenustathā parā MatsP_82.19b
madhunā parisāntvitā MatsP_154.255d
madhuparkeṇa ceśvarāḥ MatsP_134.6b
madhupiṅgalanetrastu MatsP_135.5c
madhupairākulamukhī MatsP_120.5c
madhupairāvṛtāstathā MatsP_161.64d
madhupairiva padminī MatsP_120.14d
madhubrāhmaṇameva ca MatsP_17.39b
madhumathanārcanam indukīrtanena MatsP_57.28b
madhumādhavamāsayoḥ MatsP_70.22d
madhumādhavayorhyeṣa MatsP_126.6a
madhumuranarakārer arcanaṃ yaśca paśyet MatsP_82.31b
madhuraṃ madanāśrayam MatsP_154.235d
madhurā bhāratī kena MatsP_66.1a
madhureṇa vimatsaraḥ MatsP_63.12f
madhurnāma mahātejā MatsP_44.44a
madhurnāma mahāsuraḥ MatsP_170.1b
madhuś ca mādhavaścaiva MatsP_9.12c
madhusarpirghaṭānvitam MatsP_101.11d
madhu saumyaṃ tathāmṛtam MatsP_126.60d
madhūkāḥ saptaparṇāśca MatsP_161.65c
madhoḥ puravasas tathā MatsP_44.44b
madhyakṣāmātijaghanā MatsP_20.30c
madhyagaścāmarāvatyāṃ MatsP_124.27c
madhyadeśamavāptavān MatsP_12.19d
madhyadeśā janapadāḥ MatsP_114.36c
madhyamaścāpi hi smṛtaḥ MatsP_114.6d
madhyamaṃ tadilāvṛtam MatsP_113.32d
madhyamaṃ tanmayā proktaṃ MatsP_114.69a
madhyamaṃ parvatottamam MatsP_83.36b
madhyamaṃ parvatottamam MatsP_92.9d
madhyamaḥ pañcabhirmataḥ MatsP_85.2b
madhyamaḥ pañcabhiḥ śataiḥ MatsP_86.2b
madhyamaḥ pañcabhiḥ smṛtaḥ MatsP_87.2b
madhyamaḥ pañcaśatikas MatsP_90.2a
madhyamaḥ pañcaśatikaḥ MatsP_83.12c
madhyamaḥ syāttadardhena MatsP_84.2c
madhyamo mārga ucyate MatsP_124.58b
madhyāhnaprabhṛtīha vai MatsP_141.45b
madhyāhnasamaye rājan MatsP_116.13c
madhyāhnastrimuhūrtastu MatsP_124.89a
madhyāhnastrimuhūrtaḥ syād MatsP_22.81c
madhyāhnaḥ khaḍgapātraṃ ca MatsP_22.85a
madhyāhnānnipatanraviḥ MatsP_141.46b
madhyāhne tapate raviḥ MatsP_124.35d
madhyāhne tu raviryadā MatsP_124.29b
madhyāhne tu raviryadā MatsP_124.30d
madhyāhne sarvadā yasmān MatsP_22.84a
madhye kṣāmāṃ tathākṣīṇa- MatsP_158.22c
madhye carati maṇḍalam MatsP_124.71d
madhye cāsya rathaḥ sarva- MatsP_174.4a
madhye janapadasya tu MatsP_123.37b
madhye tasya mahāmerur MatsP_113.20a
madhye tu tasyāḥ prāsādaṃ MatsP_119.25a
madhye tu bhāskaraṃ vidyāl MatsP_93.11a
madhye tvilāvṛtaṃ nāma MatsP_113.19a
madhyena puṣkarasyātha MatsP_124.44c
madhyena śakracāpābhāṃ MatsP_116.2c
madhye nārīsahasrāṇāṃ MatsP_106.38a
madhyenojjānakamarūn MatsP_121.56c
madhye pṛthivyāstvaṃ rājā MatsP_36.5e
madhye yathāsvaṃ māṃsāṅgāṃ MatsP_62.19a
madhye ye syurnarottamāḥ MatsP_53.21b
madhye ravirivoditaḥ MatsP_173.22b
madhye vyoma ca śāśvatam MatsP_2.32d
madhye śūdrāśca bhāgaśaḥ MatsP_114.12b
madhye śrīriva rājate MatsP_92.20d
madhye himavataḥ pṛṣṭhe MatsP_121.2a
mana ekādaśaṃ teṣāṃ MatsP_3.21a
manavaḥ parikīrtitāḥ MatsP_9.37b
manavaḥ saṃprakīrtitāḥ MatsP_9.34d
manave kathayāmāsa MatsP_53.31e
manave tannibodhata MatsP_53.2d
manave sūryasūnave MatsP_52.3b
manaścakre vināśāya MatsP_172.43a
manasaḥ kāṅkṣitānvarān MatsP_120.37b
manasaḥ pūrvasṛṣṭā vai MatsP_3.5c
manasaḥ prītikārakam MatsP_69.4d
manasaḥ prītivardhinīm MatsP_116.5b
manasā karmaṇā vācā MatsP_144.24c
manasā karmaṇā vācā MatsP_144.31c
manasā cāruhāsinī MatsP_154.320d
manasā cintayankāmān MatsP_104.17c
manasā nirmitā yonir MatsP_175.44a
manasā mānasī prajā MatsP_175.42d
manasā varavarṇinī MatsP_11.54b
manasaiva samādadhyau MatsP_48.52c
manaso 'pyadhikā ca te MatsP_154.126d
manaso vikṛtiṃ parām MatsP_154.222d
manasteṣāṃ sudurjayam MatsP_154.219d
manasyuśca tathābhavat MatsP_49.2b
manasyorabhavatsutaḥ MatsP_49.2d
manaḥ kṣetrajña eva ca MatsP_164.22d
manaḥ paribhavāśrayam MatsP_154.162b
manaḥ prasarate muhuḥ MatsP_154.325b
manaḥprārthyamalakṣitam MatsP_154.517d
manaḥśilāmayaṃ divyaṃ MatsP_121.11a
manaḥ saṃkṣobhitaṃ śaraiḥ MatsP_4.12b
manaḥsaṃcāracāritam MatsP_130.1d
manaḥ sāttvikamādhāya MatsP_167.3c
manaḥ sṛṣṭiṃ vikurute MatsP_3.23a
manīṣiṇo mānase mānayuktam MatsP_39.28b
manujāstatra jāyante MatsP_154.153a
manujāsthimayīṃ mālām MatsP_154.442c
manunā vāryamāṇāpi MatsP_11.14c
manur apyāsthito yogaṃ MatsP_2.16a
manurdakṣo vasiṣṭhaśca MatsP_145.89c
manurnāmauttamiryatra MatsP_9.11c
manurbharata ucyate MatsP_114.5d
manur bhūtisutas tadvad MatsP_9.35c
manur vai rājakanyāyāṃ MatsP_4.40c
manurvaivasvataścaiva MatsP_145.114c
manuṣyatvaṃ cikīrṣati MatsP_109.17b
manuṣyatvena jāyate MatsP_154.151d
manuṣyatve 'nnapānāni MatsP_19.9c
manuṣyadevajātīnāṃ MatsP_154.169a
manuṣyavadhyāste sarve MatsP_47.235c
manuṣyāṇāṃ ca sarvadā MatsP_52.13b
manuṣyāṇāṃ paśūnāṃ ca MatsP_145.4a
manuṣyānoṣadhībhiśca MatsP_128.23a
manuṣyāndevatāḥ pitṝn MatsP_128.22d
manuṣyānsaha jaṅgamān MatsP_61.6b
manuṣyā vartamānāstu MatsP_145.9a
manuṣyāṃstarpayedbhaktyā MatsP_102.17a
manuṣyāḥ pitaraśca ye MatsP_141.80b
manuṣyo 'pyaparājitaḥ MatsP_92.18f
manustasyām ajījanat MatsP_4.34b
manuḥ papraccha keśavam MatsP_2.21d
manuḥ papraccha keśavam MatsP_16.1b
manuḥ saptarṣayaśca ye MatsP_142.40d
manuḥ saptarṣayaśca ha MatsP_145.39b
manuḥ saptarṣayaścaiva MatsP_145.35a
manuḥ sa madhusūdanam MatsP_141.2b
manuḥ svāyambhuvo 'bravīt MatsP_142.42d
manūnāṃ caritaṃ ca yat MatsP_9.2b
manūnāṃ madhusūdana MatsP_9.1d
manogatībhiratyarthaṃ MatsP_154.322a
manojaparivārake MatsP_154.89b
manojñamaṅkuraṃ rūḍham MatsP_154.506c
manojñarūpā rucirā babhūvuḥ MatsP_139.30c
manojñaistatra tairbhogaiḥ MatsP_145.19c
manonugātpare coṣṇās MatsP_122.85a
mano buddhiśca sarveṣāṃ MatsP_166.9c
manobhavadhanurmadhyād MatsP_92.12a
manobhavo 'si tena tvaṃ MatsP_154.209c
manobhiriti te dadhuḥ MatsP_154.481d
mano 'bhilaṣitaṃ ciram MatsP_120.16d
manomārutaraṃhasā MatsP_174.9d
manomārutavadbalī MatsP_140.50b
manorathaśatojjvalam MatsP_154.305d
manorathānnaḥ saphalīkuruṣva MatsP_54.23c
manorantaramucyate MatsP_142.29d
manorantaramucyate MatsP_142.34b
manorantaramucyate MatsP_142.35d
manorantaramucyate MatsP_144.103b
manoramaṃ mālyavilepanaṃ ca MatsP_83.18d
manorbhāvi tathāntaram MatsP_9.31d
manorvaivasvatasya ca MatsP_11.9b
manor vaivasvatasyāsan MatsP_11.40a
manoharā dharātputrān MatsP_5.24c
manoharaiḥ kusumaśatairalaṃkṛtam MatsP_118.74b
manohāribhiruttamaiḥ MatsP_118.34b
manoḥ pārśvamupāgamat MatsP_2.18b
manoḥ putrāḥ prakīrtitāḥ MatsP_9.34b
manoḥ svāyambhuve 'ntare MatsP_144.51d
mantrakṛtṣaṇmaharṣayaḥ MatsP_145.108b
mantratastu viśeṣaḥ syāt MatsP_58.52a
mantrametamudīrayet MatsP_64.19d
mantrayajñakratukriyāḥ MatsP_133.34b
mantrayogo vyatīteṣu MatsP_142.46c
mantrarājaniṣevitām MatsP_154.87d
mantravantaśca kartavyāś MatsP_93.32c
mantravākyāṇi vo dvijāḥ MatsP_143.23b
mantravidvijitendriyaḥ MatsP_58.12b
mantrahīnastu ṛtvijaḥ MatsP_93.111b
mantraḥ prāpayate tu tam MatsP_141.76d
mantrānicchāmyahaṃ deva MatsP_47.81a
mantrānvai yojayitvā tu MatsP_143.5a
mantrāyaiśca bahiṣkṛtāḥ MatsP_145.116d
mantrārcanavidhānavit MatsP_64.26b
mantrārthaṃ tatra vasati MatsP_47.84e
mantrārthaṃ vijayāvaham MatsP_47.75b
mantrāvāhanasaṃyuktāḥ MatsP_82.22a
mantrāścātharvaṇāstu ye MatsP_142.47b
mantrāścauṣadhayaścaiva MatsP_47.64c
mantrāḥ prādurbhavantyādau MatsP_145.62a
mantritve cakratuścecchām MatsP_20.22c
mantriputrau tathā cobhau MatsP_20.24a
mantreṇa juhuyātpunaḥ MatsP_93.34b
mantreṇa dadyāddvijapuṃgavāya MatsP_61.47b
mantreṇānena tatsarvaṃ MatsP_73.3c
mantreṇānena dattvārghyaṃ MatsP_72.37a
mantreṇānena pūjayet MatsP_77.4f
mantreṇānena śayanaṃ MatsP_81.27a
mantrairekāgnivattadā MatsP_69.40d
mantrairebhiḥ samabhyarcya MatsP_74.10c
mantrairdaśāhutīrhutvā MatsP_93.31c
mantrairvāhanamuttamam MatsP_48.99b
mantrauṣadhavidhānataḥ MatsP_67.2d
manda ityeṣa yo dhātur MatsP_122.61c
mandagā mandavāhinī MatsP_114.32b
mandamevābhibhāṣitam MatsP_129.11b
mandarakṣobhacakitā hy MatsP_43.35c
mandaraścāpi parvataḥ MatsP_163.87b
mandarastho mahādevaḥ MatsP_69.1c
mandaraṃ cābhipūjayet MatsP_83.31b
mandaraḥ sa nigadyate MatsP_122.62b
mandaraḥ saiva vijñeyaḥ MatsP_122.61a
mandarākṣavarāvṛte MatsP_172.39b
mandarāgranibhāni ca MatsP_140.55b
mandarādīnvidhānataḥ MatsP_91.4b
mandarādrim ivocchritam MatsP_174.41d
mandarāhū tathā kṛṣṇau MatsP_93.17e
mandare kāmacāriṇī MatsP_13.27b
mandare kāmadevastu MatsP_92.7a
mandaro gandhamādanaḥ MatsP_113.45b
mandaro gandhamādanaḥ MatsP_114.38b
mandākinī tathācchodā MatsP_22.23:1c
mandākinī daśārṇā ca MatsP_114.25c
mandākinyāstaṭe śubhe MatsP_105.10b
mandā cāpi vidhīyate MatsP_124.78d
mandārakundalaktāśca MatsP_161.63a
mandārakusumasrajam MatsP_154.380b
mandārakusumāṣṭakam MatsP_79.4b
mandārabhavanāya ca MatsP_79.12b
mandāramālatībhiśca MatsP_95.24a
mandārasaptamīm etām MatsP_79.15a
mandārasaptamīṃ tadvac MatsP_74.3c
mandāraṃ prāśayenniśi MatsP_79.3b
mandāraḥ pārijātaśca MatsP_92.5a
mandāraiḥ kovidāraiśca MatsP_118.9c
mandirānnirjagāmāśu MatsP_160.2c
mandire bahumaṅgale MatsP_154.428b
mandire mandasaṃcāraḥ MatsP_154.586c
mandībhavati bhāskaraḥ MatsP_22.84b
mandodakaṃ nāma saraḥ MatsP_121.4a
manmathasya śarākāraiḥ MatsP_118.13c
manmathāyeti vai kaṭim MatsP_7.16d
manmathāriṃ tato hṛṣṭāḥ MatsP_154.395c
manmathāviṣṭacetanā MatsP_120.25d
manmathā hemakūṭe tu MatsP_13.49c
manyate balamātmanaḥ MatsP_153.4d
manyante durjanā nityaṃ MatsP_148.71a
manyamānā kṣapā tu vai MatsP_154.95b
manyamāno girisutāṃ MatsP_156.28c
manyamāno jagattrayam MatsP_156.30b
manyase māyayā jātaṃ MatsP_154.181a
manyumāñjaṭharaścāgnir MatsP_51.28c
manyumeva titikṣati MatsP_36.7b
manye duścaritaṃ te 'sti MatsP_27.30c
manye 'haṃ surasaṃgamam MatsP_148.4b
manvantaramataḥ param MatsP_9.10d
manvantaraśataṃ sāgraṃ MatsP_83.44c
manvantaraśataṃ so 'pi MatsP_101.84c
manvantarasya kālastu MatsP_142.34c
manvantarasya saṃkhyā tu MatsP_142.30a
manvantarasya saṃkhyaiṣā MatsP_142.32c
manvantarasyātītasya MatsP_145.32c
manvantaraṃ caturthaṃ tu MatsP_9.15a
manvantarāṇāṃ parivartanāni MatsP_144.107a
manvantarāṇi yāni syuḥ MatsP_145.1a
manvantarāṇi yānyasmin MatsP_144.108c
manvantarāṇi rājendra MatsP_9.2a
manvantarādayaś caitā MatsP_17.8e
manvantarādhikāreṣu MatsP_144.98a
manvantarādhipaścāpi MatsP_1.34c
manvantareṣu ye śiṣṭā MatsP_145.34c
manvantareṣu sarveṣu MatsP_9.30c
manvantareṣu sarveṣu MatsP_51.45c
manvantareṣu sarveṣu MatsP_51.46a
manvantareṣu sarveṣu MatsP_128.39c
manvantareṣu sarveṣu MatsP_128.44c
manvantareṣu sarveṣu MatsP_145.39c
manvantareṣu sarveṣu MatsP_145.59c
manvantareṣu sarveṣu hy MatsP_142.64c
mama kānto 'tivallabhaḥ MatsP_154.282d
mama kāmaḥ sa ca kṛtaḥ MatsP_34.24a
mama gātracchavibhrāntyā MatsP_158.7a
mama ca prapitāmahaḥ MatsP_146.53d
mama cātīva vatsalā MatsP_156.4d
mama cānyaḥ samo vāpi MatsP_48.47c
mama cāsya ca me bhartur MatsP_11.65c
mama jyeṣṭhena yadunā MatsP_34.20a
mama tasmātparāṃ lakṣmīṃ MatsP_85.7a
mamatāmetya kāmataḥ MatsP_48.33d
mama tejaḥsamanvitāḥ MatsP_44.7d
mama tvākāśasambhūta- MatsP_154.324c
mamantha tāvūrutalena vai prabhuḥ MatsP_170.30d
mamanthur brāhmaṇāstasya MatsP_10.7a
mamanthus tatkarād abhūt MatsP_4.44d
mamanthaikena darbheṇa MatsP_175.48c
mama pāpaṃ vyapohatu MatsP_82.12d
mama pīḍāṃ vyapohatu MatsP_67.11d
mama putrā hatāstena MatsP_47.4c
mama putreṇa nirmitām MatsP_175.69b
mama priyā samprati satyabhāmā MatsP_69.60d
mama brahmā śarīrastho MatsP_167.63c
mama bhūyāditi spṛhan MatsP_44.51f
mama bhūyo bṛhaspatiḥ MatsP_26.3d
mama mantrapuraskṛtam MatsP_26.5d
mama yājyāñśucismite MatsP_47.186b
mama yonirjalaṃ vipra MatsP_175.58c
mamarda caraṇāghātair MatsP_153.47c
mamarda ca raṇe devāṃś MatsP_153.30c
mama lakṣmīranuttamā MatsP_92.22b
mama vākyaṃ ca kartavyaṃ MatsP_112.7a
mama śāntiṃ prayacchatu MatsP_82.11d
mama śāpam adād vibho MatsP_11.14d
mama hṛdyāḥ śubhānane MatsP_154.526b
mamānugrahakāmyayā MatsP_13.18d
mamāpi tvaṃ dvijottama MatsP_26.9d
mamāpi lokā yadi santi tāta MatsP_42.6b
mamābhedo 'stu bhūtibhiḥ MatsP_57.23d
mameyaṃ padmajanmanā MatsP_158.7d
mamaitadānayānanaṃ khuro 'yamastu me priyaḥ MatsP_153.137d
mamaiva ceti hovāca MatsP_48.65a
mamaivamiti cābravīt MatsP_48.65d
mamotkaṇṭhā purāntaka MatsP_154.546b
mamodare tiṣṭhasi brūhi vatsa MatsP_25.49d
mayatejaḥsamākrāntau MatsP_129.6a
maya tvāmasurānapi MatsP_134.22d
mayadānavacoditāḥ MatsP_136.44d
mayamabhayapadaiṣiṇaṃ prapannaṃ MatsP_134.33a
mayam asuravīrasampravṛttaṃ vividhuḥ śastravarairhatārayaḥ MatsP_140.40/b
mayamāyāvinirmitam MatsP_129.2d
mayamāhuryamaprakhyaṃ MatsP_137.10c
mayamutthāya cābravīt MatsP_136.18d
mayamūcuryamopamāḥ MatsP_139.9d
mayaśca tripureśvaraḥ MatsP_138.54b
mayastāṃ tāmasīṃ dahan MatsP_175.18b
mayastu kāñcanamayaṃ MatsP_173.2a
mayastu devānparirakṣitāram MatsP_135.79a
mayastu sukhamāsīne MatsP_134.8a
mayastvatha mahāsuraḥ MatsP_134.9b
mayasya camasodbhava MatsP_140.79d
mayasya cāñjaliṃ kṛtvā MatsP_136.18a
mayasya śrutvā divi tārakākhyo MatsP_135.82a
mayasyāditinandanaḥ MatsP_140.76d
mayasyāpi puraṃ mahat MatsP_130.11b
mayasyāmayavarjitam MatsP_140.78f
mayaṃ devaḥ pitāmahaḥ MatsP_129.25d
mayaṃ daityagaṇādhipam MatsP_129.22b
mayaḥ prahāraṃ kṛtvā tu MatsP_136.1a
mayaḥ sabhāmāviveśa MatsP_131.20c
mayā kṛtaṃ śiśubhāve 'pi rājan MatsP_42.4b
mayā krodhaparītayā MatsP_158.3b
mayā gupto raṇe jambhaṃ MatsP_153.14a
mayā ca śrāddhakāriṇā MatsP_16.20d
mayā cātibhayāvahā MatsP_131.30d
mayā cemāṃ vipradharmoktasīmāṃ MatsP_25.63a
mayā tu prāgudāhṛtam MatsP_142.2b
mayā tubhyaṃ niveditam MatsP_10.34d
mayā tubhyaṃ niveditam MatsP_53.58d
mayā te parikīrtitam MatsP_9.26b
mayā dattaḥ sa dharmātmā MatsP_69.14c
mayā dattānyadi neṣṭaḥ krayaste MatsP_42.5b
mayā dattānyadi neṣṭaḥ krayaste MatsP_42.8b
mayā dattāstavādbhutāḥ MatsP_161.16b
mayādiṣṭāni viviśur MatsP_131.2c
mayā dṛṣṭaṃ bhavāntare MatsP_72.25d
mayā dṛṣṭo bhayāvahaḥ MatsP_131.25d
mayā dvaipāyaneritaḥ MatsP_171.64d
mayānugaṃ ghoragabhīragahvaraṃ yathā siṃhanāditam MatsP_135.83/b
mayā pāvaka putrakaḥ MatsP_140.64b
mayāpyupāyaḥ sa kṛto MatsP_154.53c
mayā proktā rathaiḥ saha MatsP_127.12b
mayā prokto yathākramam MatsP_51.47d
mayā matimatāṃ varāḥ MatsP_132.11b
mayā mativicāraṇam MatsP_129.30b
mayā māyābalakṛtā MatsP_137.14a
mayā māyāśatairyutaḥ MatsP_157.18d
mayāyaiva gṛhārthine MatsP_140.82b
mayā viṣṇurhariḥ prabhuḥ MatsP_171.65b
mayā śapto 'syavidite MatsP_158.8a
mayā samyakprakāśitaḥ MatsP_123.64b
mayā sarvatra sarvadā MatsP_4.15b
mayā sa varadānena MatsP_154.48a
mayā saha tvaṃ suśroṇi MatsP_47.175c
mayā saṃbodhitāḥ sarve MatsP_47.208a
mayi saṃnyasya gamyatām MatsP_61.29d
mayūkhānīva dīptāni MatsP_150.227c
mayūrabarhavarṇaśca MatsP_113.17c
mayūraṃ guhavāhanam MatsP_160.21b
mayūraṃ śatacandraṃ ca MatsP_133.64a
mayūrān śatapattrāṃśca MatsP_118.46c
mayena tatpuraṃ sṛṣṭaṃ MatsP_130.6c
mayena tripurāntaram MatsP_131.19b
mayena nirmitā vāpī MatsP_136.26c
mayena nirmite sthāne MatsP_131.10a
mayena māyānihatās MatsP_135.64c
mayena māyāvīryeṇa MatsP_135.62a
mayena vāryamāṇā api MatsP_131.47a
mayena vihitaṃ puram MatsP_130.7b
mayena vihitaṃ puram MatsP_130.9b
mayena sārdhaṃ pramathairabhidrutāḥ MatsP_136.67b
mayenāmayavarjitaḥ MatsP_134.16b
mayenāsuraśilpinā MatsP_131.1b
maye vivadamāne tu MatsP_137.9a
mayaitatkila kāritam MatsP_21.36d
mayaitatprāpyate phalam MatsP_21.38b
mayaitad duṣkṛtaṃ kṛtam MatsP_7.63d
mayaiṣa lakṣito daityo MatsP_153.125a
mayoktasya vicāraṇe MatsP_154.177d
mayoktāstu samāsataḥ MatsP_144.91d
mayo dānavanāyakaḥ MatsP_134.25b
mayo nāma diteḥ putras MatsP_133.7a
mayo nāma mahāmāyo MatsP_129.3c
mayo māyābalenaiva MatsP_135.66c
mayo māyāvijanaka MatsP_131.24c
mayo māyāvināṃ varaḥ MatsP_136.11b
mayo vacanamūrjitam MatsP_136.21b
mayo vidāryeṣuvareṇa tūrṇam MatsP_140.41b
mayo 'sau dānavaprabhuḥ MatsP_137.13b
mayyāśritāni sainyāni MatsP_150.24a
marakatāsaktavedikam MatsP_119.27b
maraṇavyavasāyāttu MatsP_154.273c
maraṇaṃ hyatapasyataḥ MatsP_154.290b
maraṇe ca smaranharim MatsP_82.27d
marīcasya tathā gulmair MatsP_118.26a
marīcigarbhā nāmnā tu MatsP_15.16a
marīcimatryaṅgirasaṃ MatsP_102.19a
marīciratrirbhagavānathāṅgirāḥ MatsP_133.67c
marīcir abhavat pūrvaṃ MatsP_3.6a
marīciścāpi dakṣaśca MatsP_154.352a
marīciḥ kaśyapo dhruvaḥ MatsP_127.24d
marīceḥ kaśyapaḥ putras MatsP_171.30c
marīceḥ kaśyapaḥ putro hy MatsP_154.351c
marutaścāśvināvapi MatsP_153.25d
marutaste tato dvijāḥ MatsP_7.65b
marutaḥ kaśyapādditiḥ MatsP_6.47b
marutaḥ kṛpayā sthitāḥ MatsP_49.26f
maruto gaganecarāḥ MatsP_163.33d
maruto divyagandharvair MatsP_174.32a
maruto devagandharvā MatsP_162.8a
maruto devavallabhāḥ MatsP_7.1b
maruto nāma te nāmnā MatsP_7.62c
maruto vasavo 'śvinau MatsP_9.29b
maruttastasya tanayo MatsP_44.24c
marutvatī purā jajña MatsP_171.55a
marutvatī marutvato MatsP_171.51c
marutvatī vasur yāmī MatsP_5.15c
marutvatyāṃ marutvanto MatsP_5.17c
marutsomena tuṣṭuvuḥ MatsP_49.29b
marudeśamaninditā MatsP_11.26b
marudbhirdaivataistathā MatsP_161.6b
marudbhirbharatasya tu MatsP_49.15d
marudbhirbharataṃ prati MatsP_49.30d
marudbhirvasubhistathā MatsP_36.1d
marudbhyo lokapālebhyo MatsP_58.32c
markoṭe mukuṭeśvarī MatsP_13.32b
martavyakṛtabuddhīnāṃ MatsP_140.9a
martuṃ saṃgrāmaśirasi MatsP_150.103c
martyalokaprakāśitam MatsP_172.28d
martyaḥ śreṣṭhāṃ tapasā vidyayā vā MatsP_39.21b
martyā athānnena kṣudhaṃ jayanti MatsP_126.38d
martye svāyambhuve 'ntare MatsP_144.21b
martyo vetti vinā surān MatsP_21.23d
mardatainaṃ hatāśrayam MatsP_153.37b
mardanaṃ daityavidviṣām MatsP_150.67d
marmāntaravisarpiṇā MatsP_150.84b
maryādābhiḥ śrutena ca MatsP_124.100d
maryādāsthāpanārthaṃ ca MatsP_142.74e
maryādāṃ kartumarhasi MatsP_154.510b
maryādāṃ vai sthāpitāṃ sarvaloke MatsP_25.63b
malayaprasūtā nadyas MatsP_114.30c
malayasyaikadeśe tu MatsP_1.12a
malayasyaikadeśe tu MatsP_61.37a
malaṃdarā nadī puṇyā MatsP_22.62c
malināntaritāṃ tanum MatsP_154.502b
malinānsvalpabhūtikān MatsP_154.367d
mallikākaravīrakaiḥ MatsP_118.19b
mallikā gandhapāṭalā MatsP_81.28d
mallikājātipuṣpādyair MatsP_130.21a
mallikā bhadradāravaḥ MatsP_161.61b
mallikābhiśca pāṭalaiḥ MatsP_95.24d
mallikāśokakamalaṃ MatsP_60.38a
masūraśaṇaniṣpāva- MatsP_15.37a
mahaccaitrarathaṃ śubham MatsP_121.8b
mahatastamasaḥ pāre MatsP_145.73c
mahataḥ prayayau javāt MatsP_140.32d
mahataḥ saṃkṣayo bhavet MatsP_61.11b
mahatā tapasā yuktā MatsP_47.171c
mahatā toyavarṣeṇa MatsP_163.26c
mahatā sa tu kopena MatsP_150.197a
mahatāṃ pañcabhūtānāṃ MatsP_168.2c
mahatāṃ vaśamāyāte MatsP_146.52a
mahatī saptamī proktā MatsP_122.74a
mahato rajaso madhye MatsP_167.2a
mahato 'sāvahaṃkāras MatsP_145.69c
mahat tattvaṃ prajāyate MatsP_3.17b
mahattattvaṃ hyanantena MatsP_123.52c
mahattve caiva ucyate MatsP_145.27b
mahatphalamihocyatām MatsP_69.3d
mahat sattvam udāhṛtam MatsP_2.37d
mahadadbhutacitraviciguṇāḥ MatsP_154.32d
mahaddānavajaṃ bhayam MatsP_133.14b
mahadbhūtānyadhārayat MatsP_123.52b
mahadyāti ca vandhyatām MatsP_148.69d
mahanmūrdhani pātitam MatsP_163.18b
maharṣayaśca tāndṛṣṭvā MatsP_143.11c
maharṣayo vītaśokā MatsP_172.50a
maharṣigaṇasevitām MatsP_116.8b
maharṣim amitaujasam MatsP_167.44d
maharṣir amitadyutiḥ MatsP_154.134d
maharṣīṇāmidaṃ guhyaṃ MatsP_110.15a
mahastīvraṃ tamonudam MatsP_11.23d
mahākāyaniketanam MatsP_174.46d
mahākāyāya dīptāya MatsP_47.154a
mahākālatvam agamat MatsP_6.13c
mahākālaśca pārṣadāḥ MatsP_135.51b
mahākāleti viśrutaḥ MatsP_155.8d
mahākāle maheśvarī MatsP_13.40d
mahākopā hyadhārmikāḥ MatsP_144.34d
mahāgireḥ saṃhananau MatsP_170.4c
mahāgrāhamukhāścānye MatsP_163.4c
mahāghorasvarāśca te MatsP_125.14b
mahācalaguhānibham MatsP_152.19b
mahājalāgnyādisakuñjaroragair MatsP_135.68a
mahājīvanikāyasya MatsP_1.30c
mahātāpasamātmajam MatsP_171.26b
mahātejā mahākṛtiḥ MatsP_164.12b
mahātmanastanuruhacārudarśanam MatsP_168.16d
mahātmanaḥ prāṇabhṛtaḥ śarīre MatsP_39.16d
mahātmanaḥ śarīrasya MatsP_145.76a
mahātmāno mahābhāgā MatsP_15.5a
mahātmāno mahābhāgā MatsP_15.11a
mahādānaṃ tato dattvā MatsP_112.5c
mahāduḥkhavicāraṇāt MatsP_154.175b
mahādevarathaṃ prati MatsP_136.52d
mahādevastu yoginām MatsP_85.5d
mahādevasya devo 'nyaḥ MatsP_133.49a
mahādevasya viśrutam MatsP_106.28b
mahādevasya saṃvāde MatsP_54.2a
mahādevaṃ ca phālgune MatsP_56.2d
mahādevaṃ prapadyata MatsP_47.80d
mahādevāya dhīmate MatsP_47.153d
mahādevāya bhīmāya MatsP_132.22a
mahādevāya śarvāya MatsP_47.134a
mahādevena sahitām MatsP_64.3e
mahādevo 'calaḥ sthāṇur MatsP_154.184a
mahādrumamiti smṛtam MatsP_122.25d
mahādhanapatirbhavet MatsP_160.32d
mahādhanurdharāścaiva MatsP_142.61a
mahānadaṃ ca lauhityaṃ MatsP_163.65c
mahānadījalopetāṃ MatsP_58.45a
mahānasto giriḥ smṛtaḥ MatsP_122.14d
mahānābhastathaiva ca MatsP_6.14d
mahān āsīt prajāpatiḥ MatsP_4.46b
mahān iti yataḥ khyātir MatsP_3.17c
mahānimbaistathā nimbair MatsP_118.5a
mahānīlamayastambhaṃ MatsP_154.479c
mahānīlāni pārthiva MatsP_119.13b
mahānubhāvaḥ sa tu madranāthaḥ MatsP_117.21b
mahānkālo 'bhyavartata MatsP_131.16d
mahān diksambhramas tathā MatsP_4.25b
mahānparigataḥ paraḥ MatsP_145.83d
mahāpadmaśca vīryavān MatsP_163.56d
mahāpātakakarmāṇo MatsP_169.13c
mahāpātakanāśanam MatsP_89.1d
mahāpātakanāśanam MatsP_101.1d
mahāpātakanāśanam MatsP_101.3d
mahāpātakanāśanam MatsP_101.83f
mahāpātakanāśanam MatsP_109.2b
mahāpātakayukto 'pi MatsP_89.9c
mahāpātakasambhave MatsP_105.22d
mahāpātakikilbiṣāt MatsP_103.9b
mahāpātakināmapi MatsP_106.53f
mahāpauravanandanaḥ MatsP_49.72d
mahāpauravaputrastu MatsP_49.73a
mahāpauravavardhanaḥ MatsP_49.77b
mahāprapātasampāta- MatsP_117.17a
mahāprabhā me mukhajeti japtvā MatsP_139.27b
mahāpralayakālānta MatsP_2.25a
mahāprājña tvayā dṛṣṭaḥ MatsP_143.18a
mahāphalāni yastyaktvā MatsP_101.62a
mahābalaparākramam MatsP_20.20b
mahābalaparākramam MatsP_21.14b
mahābalaparākramāḥ MatsP_50.79d
mahābalaparākramāḥ MatsP_163.32d
mahābalaścitravibhūṣaṇāmbaraḥ MatsP_148.101b
mahābalaṃ bhāvanaṃ ca MatsP_162.27c
mahābalā mahākāyā MatsP_6.15c
mahābalā mahāsattvā MatsP_113.65a
mahābāho mahārāja MatsP_162.4a
mahābuddhe manogatam MatsP_146.2f
mahābodhiḥ pāṭalā ca MatsP_22.32c
mahābrāhmaṇasevitām MatsP_116.3b
mahābhāgyaṃ hi dharmasya MatsP_108.6a
mahābhitāpapraśamaikahetukam MatsP_154.399b
mahābhūtataraṅgaughaṃ MatsP_172.31a
mahābhūtapatiḥ pañca MatsP_165.23a
mahābhūtaprarohaṇam MatsP_172.27d
mahābhūtaviparyaye MatsP_164.11d
mahābhūtavibhāvanaḥ MatsP_168.9d
mahābhūtopamāḥ putrāś MatsP_49.35c
mahābhūmipatirbhavet MatsP_106.41d
mahābhūmipramāṇaṃ ca MatsP_113.2a
mahāmadajalasrāve MatsP_153.23a
mahāmanāstu dvau putrau MatsP_48.15a
mahāmanāḥ sutastasya MatsP_48.14a
mahāmukuṭabhūṣaṇam MatsP_148.28d
mahāmṛtamayī vāpī hy MatsP_136.23a
mahāmegharavā nāgā MatsP_148.89c
mahāmeroḥ samantataḥ MatsP_113.19b
mahāmerau trayastriṃśat MatsP_114.83c
mahāmbudhijalodare MatsP_154.447d
mahāyuddhamupasthitam MatsP_163.47d
mahāyogitvamāyuśca MatsP_48.26c
mahāyogī tu sa balir MatsP_48.24a
mahārajatavāsasaḥ MatsP_114.72b
mahārajatasaṃkāśā MatsP_114.66c
mahāratnasamanvitam MatsP_153.160d
mahārathā maheṣvāsā MatsP_43.6c
mahāratho magadharāḍ MatsP_50.27a
mahārāja bravīmyaham MatsP_112.7b
mahārājaḥ purūravāḥ MatsP_116.3d
mahārājaḥ purūravāḥ MatsP_118.73b
mahārudraṃ mahāliṅgaṃ MatsP_22.33c
mahārūpaguṇānvitāḥ MatsP_154.526d
mahārṇavasaraḥsu vai MatsP_167.2b
mahārṇavāḥ kuruta śilopamaṃ payaḥ MatsP_154.455a
mahārṇave vyapagatacandrabhāskare MatsP_167.67d
mahārthā ye hi niṣkampā MatsP_154.219c
mahārthāḥ siddhasarvārthā MatsP_154.40a
mahālaye mahābhāgā MatsP_13.43c
mahāliṅge tu kapilā MatsP_13.32a
mahālokaprakāśite MatsP_154.88d
mahālokamayaṃ ratham MatsP_134.22b
mahāvarāhasya punar MatsP_53.39a
mahāvarṇau mahāhimau MatsP_119.1b
mahāvājasaneyakaḥ MatsP_50.63d
mahāvivṛtatāmrākṣau MatsP_170.4a
mahāvīte tathaiva ca MatsP_123.26d
mahāvīryā dhanurbhṛtaḥ MatsP_44.28b
mahāvṛṣaṃ gaṇatumulāhitekṣaṇaṃ MatsP_154.452c
mahāvaiśvānaraṃ sāma MatsP_93.102c
mahāvratamidaṃ nāma MatsP_101.53e
mahāśanīṃ vajramayīṃ MatsP_153.110a
mahāśabdaiḥ samantataḥ MatsP_117.3b
mahāśālanadī tathā MatsP_22.41b
mahāśālasya dhārmikaḥ MatsP_48.14b
mahāśālaṃ tathaiva ca MatsP_22.33b
mahāśālo 'bhavatsutaḥ MatsP_48.13b
mahāśailasamākṛtiḥ MatsP_153.112d
mahāsattvānyapi vibhuṃ MatsP_166.17a
mahāsattvā mahābalāḥ MatsP_113.49d
mahāsattvā mahābalāḥ MatsP_113.53b
mahāsattvau babhūvatuḥ MatsP_46.22d
mahāsane munivaro MatsP_154.122a
mahāsiṃharavo devo MatsP_148.85c
mahāsiṃhāsane sthitam MatsP_148.29b
mahāsurā dvādaśasu MatsP_47.73a
mahāsurāḥ sāgaratulyavegā MatsP_138.30c
mahāseno giriścaiva MatsP_163.80c
mahāstrabhinnahṛdayaḥ MatsP_153.127c
mahāhavavimardeṣu MatsP_150.69c
mahāhimanipātena MatsP_150.137c
mahitatvānmahacchabdo hy MatsP_124.5c
mahimānamavardhayat MatsP_154.433d
mahimānaṃ nirīkṣya saḥ MatsP_43.23d
mahiṣasthāvarātmanām MatsP_145.11d
mahiṣasya tu gomāyuḥ MatsP_148.47a
mahiṣasyātiraṃhasā MatsP_150.132d
mahiṣasyātha sasṛje MatsP_152.21a
mahiṣaṃ gajarāḍiva MatsP_140.30d
mahiṣaṃ cātidāruṇam MatsP_133.63b
mahiṣaṃ patitaṃ dṛṣṭvā MatsP_152.23a
mahiṣaṃ mahiṣasyāpi MatsP_122.68a
mahiṣaḥ kuñjaro meghaḥ MatsP_148.42c
mahiṣān gavayān vṛṣān MatsP_118.55d
mahiṣānniṣpatiṣyataḥ MatsP_150.9b
mahiṣāsura mattastvaṃ MatsP_152.23c
mahiṣī tv ajamīḍhasya MatsP_50.17a
mahiṣī bhīṣitā dīnā MatsP_147.10c
mahiṣīṃ nahuṣātmaja MatsP_30.32d
mahiṣīṃ harṣitānanaḥ MatsP_147.19b
mahiṣe śumbhadānavaḥ MatsP_152.25b
mahiṣo 'calasaṃnibhaḥ MatsP_152.22b
mahiṣo dānavendrastu MatsP_150.113a
mahiṣo dānaveśvaraḥ MatsP_152.17b
mahiṣo nāma yo 'psujaḥ MatsP_122.60b
mahiṣo niṣprayatnastu MatsP_150.138c
mahiṣo 'bhyahanaddhṛdi MatsP_152.18d
mahiṣo meghasaṃnibhaḥ MatsP_122.59b
mahiṣo harimardayan MatsP_152.18b
mahiṣmānnāma pārthivaḥ MatsP_43.10b
mahiṣyā hṛdayena tu MatsP_154.144b
mahī kālamahī caiva MatsP_163.64a
mahī ca kālaśca śaśī nabhaśca MatsP_163.95a
mahīdharaṃ tam āyāntaṃ MatsP_153.204a
mahīdharā nāgagaṇā MatsP_163.54c
mahīdharānsarvanāgān MatsP_171.63a
mahī puṣkarasaṃbhavā MatsP_169.15b
mahīmaṇḍalamadhye tu MatsP_121.10a
mahī yatra hiraṇmayī MatsP_105.9b
mahīśo hariracyutaḥ MatsP_168.14b
mahīṃ kṛtvā tu kāñcanīm MatsP_101.52b
mahīṃ gatvā rasātalāt MatsP_166.3b
mahendrajālamāśritya MatsP_150.167c
mahendratanayāḥ sarvāḥ MatsP_114.31e
mahendratulyāśanivajravegāḥ MatsP_162.33b
mahendranandīśvaraṣaṇmukhā yudhi MatsP_136.68b
mahendrapurasaṃnibham MatsP_31.1b
mahendrapramukhāḥ sarve MatsP_154.481a
mahendramanile tadvad MatsP_97.7c
mahendravapuṣaḥ sarve MatsP_161.85a
mahendrastoyadaiḥ sārdhaṃ MatsP_163.26a
mahendrasya girāṃpatiḥ MatsP_148.64b
mahendrasya niveśanam MatsP_154.113b
mahendrasya mahātmanaḥ MatsP_148.61b
mahendrasyāmarāvatyām MatsP_124.31c
mahendraṃ ca tathā puṇyam MatsP_22.43a
mahendreṇa nivartitaḥ MatsP_47.52b
mahendreṇānupālyate MatsP_47.60b
mahendreṇāmṛtasyārthe MatsP_174.42c
mahendro devasattamaḥ MatsP_163.98b
mahendro malayaḥ sahyaḥ MatsP_114.17c
mahendro vyakampadrathopastha eva MatsP_153.183d
maheśānaṃ prajāpatim MatsP_132.14d
maheśvaramataḥ param MatsP_95.20b
maheśvararathaṃ hyekaṃ MatsP_139.7a
maheśvaraśirobhraṣṭā MatsP_106.56c
maheśvareṇātha caturmukheṇa MatsP_23.35a
mahotkaṇṭhā himādrijā MatsP_154.426d
maholkeva divaścyutā MatsP_163.14d
maholkevādrikandare MatsP_150.74d
mahauṣadhigaṇābaddha- MatsP_154.87c
mā kleśe dustare viśa MatsP_147.17b
mākṣīkabhadrasarasātha vanena tadvad MatsP_83.25a
māgadhāṅgāṃstathaiva ca MatsP_121.50b
māgadhāśca mahāgrāmā MatsP_163.66c
māgadhāḥ parikīrtitāḥ MatsP_50.34b
mā gānmanyuvaśaṃ śukro MatsP_29.21c
māghamāsasya daśamī MatsP_69.21a
māghamāsasya saptamī MatsP_17.7d
māghamāsasya saptamyāṃ MatsP_17.9c
māghamāse gamiṣyanti MatsP_107.7c
māghamāse gamiṣyanti MatsP_112.16c
māghamāse tu samprāpte MatsP_63.2a
māghamāsyuṣasi snānaṃ MatsP_101.36a
māghasyāmalapakṣe tu MatsP_79.2a
māghādikramaśo dadyād MatsP_63.20c
māghe kṛṣṇatilāṃstadvat MatsP_60.36a
māghe kṛṣṇatilaiḥ snātvā MatsP_75.2a
māghe niśyārdravāsāḥ syāt MatsP_101.78a
māghe maheśvaraṃ devaṃ MatsP_56.2c
māghe māse 'thavā caitre MatsP_101.53a
māṅgalyācārasevanam MatsP_52.9d
māṅgalyāni ca sarvāṇi MatsP_17.69c
mā capale madanavyatiṣaṅgaṃ MatsP_154.474a
mā ca yāciṣma kaṃcana MatsP_16.51b
māṇḍavye māṇḍavī nāma MatsP_13.41c
mātaṅge 'calasaṃsthite MatsP_153.22d
mātaraṃ pitaraṃ caiva MatsP_109.21a
mātaraṃ pūrṇamānasaḥ MatsP_158.10b
mātaraṃ mā parityajya MatsP_157.1a
mātaraḥ prathamaṃ pūjyāḥ MatsP_17.66a
mātaraḥ prerayan kāma- MatsP_154.449a
mātaro goṣu mātaraḥ MatsP_146.19b
mātaṃgānāṃ ca bṛṃhitaiḥ MatsP_149.2d
mātaṃgāḥ samadā iva MatsP_131.8b
mātaṃgenāparo hastī MatsP_149.6c
mātaḥ kiṃ karavāṇyaham MatsP_146.44d
mātā kāyāvarohaṇe MatsP_13.47b
mātāpitṛbhyāṃ tyaktaṃ tu MatsP_49.26c
mātāpitṛbhyāṃ na karoti kāmān MatsP_148.36a
mātāpitrorvacanakṛd MatsP_34.21a
mātāpitrorhitaḥ sadā MatsP_34.26b
mātāputrāvabhītakau MatsP_146.48d
mātā bhastrā pituḥ putro MatsP_49.12c
mātāmahapitāmahau MatsP_141.6d
mātāmahaṃ kautukādindrakalpam MatsP_42.21b
mātāmahaṃ sarvaguṇopapannaṃ MatsP_38.12c
mātāmaho bhavatāṃ suprakāśaḥ MatsP_42.22d
mātā me snehavatsalā MatsP_158.1b
mātāmrariṣṭakākṣoṭair MatsP_118.6c
mātā sakhīmukhena tu MatsP_154.142b
mātā siddhapure lakṣmīr MatsP_13.45a
māturantikamāgacchad MatsP_146.47c
māturarthe garutmatā MatsP_122.15d
māturājñā kṛtā mayā MatsP_146.53b
māturājñāmṛtāhlāda- MatsP_155.34a
māturvai vadaneritam MatsP_146.35d
mātuleti ca vihvalam MatsP_140.66b
mātṛbhrātṛpitṛsvasṛ- MatsP_15.22a
mātṛbhrātṛvināśakaḥ MatsP_18.24b
mātṛsnehena pālaya MatsP_11.7b
mātṛhīnān prajāpateḥ MatsP_3.9b
mātṝṇāṃ vaiṣṇavī matā MatsP_13.51d
mā te 'stu manaso bhramaḥ MatsP_158.6b
mātrā deva sakopayā MatsP_11.13d
mātrālabdhekṣarāṇi ca MatsP_142.3f
mātrāḥ sarvāḥ krameṇa tu MatsP_16.42b
mātsyaṃ purāṇamakhilaṃ MatsP_1.10c
mādṛśī tādṛśaṃ śivam MatsP_154.327d
mādravatyāṃ tu janitāv MatsP_46.10a
mādrī kuntī tathā caiva MatsP_50.48c
mādrī yudhājitaṃ putraṃ MatsP_45.2a
mādryaśvibhyāmajījanat MatsP_50.50d
mādhavasya site pakṣe MatsP_77.2a
mādhavaḥ prīyatāmiti MatsP_70.43d
mādhavāya namaḥ kaṭim MatsP_81.7b
mādhavāyetyuro viṣṇoḥ MatsP_99.8a
mādhavena samanvitaḥ MatsP_22.9b
mādhavyai ca tathā nābhim MatsP_64.6a
mādhuryabhūtābharaṇā mahāntaḥ MatsP_139.36c
mānamohasamanvitaḥ MatsP_143.15f
mānavasya tu vaṃśe tu MatsP_144.59c
mānavasya prasaṅgena MatsP_53.40a
mānavānāṃ śubhairhyetair MatsP_126.30c
mānaśilena kalkena MatsP_154.542c
mānasasya tu pṛṣṭhataḥ MatsP_124.21d
mānasasya tu mūrdhani MatsP_124.22d
mānasasyaiva mūrdhani MatsP_124.23d
mānasaṃ nāma tattīrthaṃ MatsP_107.2a
mānasaṃ siddhasevitam MatsP_121.16d
mānasānasurānṛṣīn MatsP_170.8d
mānasāyeti vai mauliṃ MatsP_70.38a
mānasāścaurasāśca vai MatsP_145.84d
mānasāstasya dhīmataḥ MatsP_4.26b
mānasī kanyakā nadī MatsP_14.2d
mānasī divi rājate MatsP_15.15b
mānasī divi viśrutā MatsP_15.5d
mānasīṃ siddhimāsthitāḥ MatsP_122.102b
mānasīṃ siddhimāsthitāḥ MatsP_123.20d
mānase kumudā nāma MatsP_13.26e
mānase cakravākāste MatsP_20.17a
mānase militāḥ sarve MatsP_21.35c
mānase sāmprataṃ sthitāḥ MatsP_15.27d
mānasottarapṛṣṭhe tu MatsP_124.24c
mānasottaramūrdhani MatsP_124.20d
mānasottaramerostu MatsP_124.45a
mānaso brahmaṇaḥ putro MatsP_146.15a
mā nastvaṃ tyaja bhārgava MatsP_47.209d
mānahīnādhikaṃ kuṇḍam MatsP_93.91c
mānāgnihotramuta mānamaunaṃ MatsP_39.25c
mānitaṃ ca viśeṣataḥ MatsP_34.23b
mānuṣasya tvayā tadā MatsP_15.9d
mānuṣasya śarīrasya MatsP_145.14c
mānuṣaḥ kāya ucyate MatsP_145.16b
mānuṣācca sarīsṛpyāṃ MatsP_154.151c
mānuṣāṇāṃ kalau smṛtam MatsP_145.6b
mānuṣāṇāṃ śataṃ yacca MatsP_142.11c
mānuṣāṇi tu tāni vai MatsP_144.79d
mānuṣāṇyeva sarvaśaḥ MatsP_144.61d
mānuṣāstānnibodhata MatsP_142.24b
mānuṣāḥ sapta yānyāstu MatsP_47.240c
mānuṣeṇa tu saṃjñitā MatsP_142.25f
mānuṣeṇa nibodhata MatsP_142.30b
mānuṣeṇa prakīrtitaḥ MatsP_142.12d
mānuṣeṇa prakīrtitā MatsP_142.28b
mānuṣeṇa prakīrtitā MatsP_142.32d
mānuṣeṇa pramāṇataḥ MatsP_142.13b
mānuṣeṇa pramāṇataḥ MatsP_142.27f
mānuṣeṇa vibhāvyate MatsP_142.7f
mānuṣeṇaiva mānena MatsP_142.8a
mānuṣeṣūpapatsjase MatsP_47.105d
mānuṣeṣviha jayate MatsP_47.1d
mānuṣeṣviha jāyate MatsP_47.34b
mānenādhītamuta mānayajñaḥ MatsP_39.25d
māno darpo 'kṣamā balam MatsP_144.4d
māndhātā cakravartī tu MatsP_47.242c
māndhātā ca tato 'bhavat MatsP_12.34d
māndhāturjananī śubhā MatsP_49.8d
māndhātuḥ purukutso 'bhūd MatsP_12.35a
mānyaḥ śukraḥ pitā tava MatsP_26.8b
mā bhairvatsa na bhetavyam MatsP_167.37a
mā bhaiṣṭa dhārayiṣyāmi MatsP_47.64a
mā bhaiṣṭa marutāṃ gaṇāḥ MatsP_172.44d
māmakenaiṣa vo 'surāḥ MatsP_47.195b
māmadya tyaktajīvitaḥ MatsP_167.40b
māmanudhyāya tattvena MatsP_32.40c
māmabravīttadā śukro MatsP_31.15a
mā māturjanakasya vai MatsP_68.28d
māmevamuktavāṃstasmāt MatsP_48.41c
māyayā kālaneminaḥ MatsP_150.151b
māyayā mayanirmitām MatsP_136.25b
māyayā vidadhāti saḥ MatsP_131.6d
māyayā sa diteḥ sutaḥ MatsP_140.34b
māyayā sasṛje vāpīṃ MatsP_136.11c
māyayā saṃvṛtaṃ gurum MatsP_47.180b
māyayā saṃvṛtaḥ prabhuḥ MatsP_47.178d
māyākāraḥ kāraṇaṃ tvaṃ prasiddho MatsP_154.10c
māyācchannastu yogavit MatsP_47.52d
māyānāṃ janako 'suraḥ MatsP_129.3d
māyāpāśairvimuktāstu MatsP_175.15a
māyāpuryāṃ kumārī tu MatsP_13.33a
māyāmamoghāmāśritya MatsP_150.109c
māyā mayavikalpitā MatsP_175.19b
māyāmetāṃ haniṣyāmi MatsP_175.75c
māyāmaurvīṃ samāsādya MatsP_175.20a
māyāyāṃ yudhi dānavaḥ MatsP_163.27b
māyā yena pravartitā MatsP_10.21d
māyāvī dānavarṣabhaḥ MatsP_136.1b
mārīcasya parigrahe MatsP_6.23b
mārīcātkaśyapādāpa MatsP_6.5c
mārīcir meghavāṃścaiva MatsP_6.18a
mārīco 'janayatpurā MatsP_6.24b
mārīṣā nāma viśrutā MatsP_4.49b
mārutapratighātārthaṃ MatsP_153.108c
mārutaśca sukhasparśo MatsP_154.100c
mārutaśchidrasaṃbhavaḥ MatsP_168.5b
mārutaṃ tamacodayan MatsP_154.27d
mārutaḥ paruṣo vavau MatsP_151.29b
mārutaḥ susukho vavau MatsP_161.72b
mārutācca vṛkodaraḥ MatsP_50.49d
mārutābhyāmupekṣitāḥ MatsP_61.5d
mārutāvamarādhipaḥ MatsP_61.8b
mārutāviddhaphenaugham MatsP_43.34c
mārutena mahītale MatsP_61.3b
mārutena samaṃ tvayā MatsP_61.15b
mārutena samaṃ loke MatsP_61.16c
māruto 'mitavikramaḥ MatsP_153.24b
mā rūpaṃ tapasā daha MatsP_154.422d
mārkaṇḍeyakutūhalam MatsP_167.13d
mārkaṇḍeyapuraḥsaraḥ MatsP_47.241d
mārkaṇḍeyam ihocyate MatsP_53.26d
mārkaṇḍeyastatastasya MatsP_167.17a
mārkaṇḍeyasya dhīmataḥ MatsP_167.30b
mārkaṇḍeyaṃ mahāmunim MatsP_167.66b
mārkaṇḍeyaḥ savismayaḥ MatsP_167.35b
mārkaṇḍeyākhilaṃ jagat MatsP_167.62b
mārkaṇḍeyāvadhāraya MatsP_167.62d
mārkaṇḍeyeti māmuktvā MatsP_167.40c
mārkaṇḍeyena kathitaṃ MatsP_53.26a
mārkaṇḍeyena kathitaṃ MatsP_103.1c
mārkaṇḍeyo 'tivismayaḥ MatsP_167.26b
mārkaṇḍeyo 'nvavaikṣata MatsP_167.18d
mārkaṇḍeyo mahātapāḥ MatsP_103.14b
mārkaṇḍeyo mahātapāḥ MatsP_112.18b
mārkaṇḍeyo mahātapāḥ MatsP_167.46d
mārkaṇḍeyo mahānṛṣiḥ MatsP_2.13b
mārkaṇḍeyo mahāmuniḥ MatsP_112.4b
mārkaṇḍeyo mahāmuniḥ MatsP_167.41b
mārkaṇḍeyo munistvāha MatsP_167.37c
mārkaṇḍeyo viśaṅkitaḥ MatsP_167.20b
mārgaṇaṃ makaradhvajaḥ MatsP_154.243b
mārgaṇairdaśabhirdhanuḥ MatsP_150.53b
mārgaṇair barhipattrāṅgais MatsP_150.53c
mārgatvaguttarāsaṅga- MatsP_154.542a
mārgamamuṃ vivṛtīkaraṇāya MatsP_154.476d
mārgamāṇaḥ sutāṃ vane MatsP_27.28d
mārgavā geyamālavāḥ MatsP_114.44f
mārgaśīrṣatrayodaśyāṃ MatsP_95.6a
mārgaśīrṣādimāseṣu MatsP_95.19a
mārgaśīrṣāṣāḍhamāsābhyāṃ MatsP_56.8a
mārgaśīrṣe ca phālgune MatsP_99.2b
mārgaśīrṣe śubhe māsi MatsP_76.2a
mārgaśīrṣe śubhe māsi MatsP_96.2a
mārgaśīrṣyāṃ vidhānena MatsP_53.29c
mārgaṃ niśi niśācaraḥ MatsP_163.35b
mārgācceva vimārgatām MatsP_134.19b
mārgāḥ pure lohitakardamālāḥ MatsP_138.34a
mārge māse tu gomūtraṃ MatsP_60.35c
mārge vai dakṣiṇe punaḥ MatsP_124.60b
mārjāramṛgabhīmāsyān MatsP_135.30a
mārjārāṇāṃ yathākhukaḥ MatsP_131.45b
mārjārān vāyuveginaḥ MatsP_118.54d
mārjitaiśca śilāśitaiḥ MatsP_152.11b
mārtaṇḍamuttare viṣṇum MatsP_98.6a
mārtaṇḍas tena saṃsmṛtaḥ MatsP_2.36b
mārtaṇḍaṃ paścime dale MatsP_97.9b
mārtaṇḍaḥ samajāyata MatsP_2.35d
mārtaṇḍāyeti cānale MatsP_74.8b
mārtaṇḍo vṛṣavāhanaḥ MatsP_52.21b
mālatīkṛtaśekharaḥ MatsP_70.4d
mālatī śatapattrikā MatsP_60.39d
mālamuṣṭraṃ samāsthitaḥ MatsP_148.54d
mālambidrumasānukam MatsP_154.234d
mālavāśca karūṣāśca MatsP_114.52a
mālavāḥ kāśikosalāḥ MatsP_163.67b
mālikākulavedikam MatsP_154.515d
mālī yāti mayaśca saḥ MatsP_138.55b
mālevojjvaladarśanā MatsP_163.15d
mālyavastravibhūṣaṇaḥ MatsP_101.36d
mālyavastravibhūṣaṇaiḥ MatsP_68.25d
mālyavastravibhūṣaṇaiḥ MatsP_101.47b
mālyavastravibhūṣitam MatsP_61.45b
mālyavānnāma parvataḥ MatsP_113.35b
mālyavānvai sahasraika MatsP_113.36a
mālyāmbarā vā caturo 'pyaśaktaḥ MatsP_98.11d
māvamaṃsthāḥ śakuntalām MatsP_49.13b
mā vicitraṃ manaḥ kṛthāḥ MatsP_30.12d
mā śakra mohamāgaccha MatsP_153.125c
mā śaṅkāṃ putra bhāvaya MatsP_158.7b
māsamekaṃ tu yaḥ snāyāt MatsP_108.14c
māsamekaṃ pumānvīraḥ MatsP_12.12a
māsamevaṃ dvijottamān MatsP_70.57b
māsayornivasanti te MatsP_126.21b
māsayośca tviṣorjayoḥ MatsP_126.16d
māsayoḥ śuciśukrayoḥ MatsP_126.9b
mā sarvāndoṣadānena MatsP_155.21a
māsaśrāddhabhujastu vai MatsP_141.65d
māsaśrāddhaṃ hi bhuñjānās MatsP_141.65a
māsasya madhye sa nṛpaḥ praviṣṭastadāśramaṃ ratnasahasracitram MatsP_120.41/a
māsaṃ kāṣṭhāmudagdināt MatsP_124.44b
māsaṃ prīṇāti vai sarvān MatsP_17.30c
māsaṃ bhūmipatirbhavet MatsP_106.40d
māsaṃ sudhābhiḥ svadhayā pitṝṇām MatsP_126.39b
māsānekādaśaiva tu MatsP_17.33d
māsānpañcadaśaiva tu MatsP_17.34d
māsāścaivādhikāstu ṣaṭ MatsP_142.32b
māsi māsi dadannaraḥ MatsP_63.27d
māsi māsi divaṃ nṛpaḥ MatsP_141.1b
māsi māsi yathākramam MatsP_126.1b
māsi māsi viśeṣataḥ MatsP_141.21b
māsi māsi vrataṃ caret MatsP_7.21b
māsi māsi vrataṃ caret MatsP_74.15d
māsi māsi śataṃ samāḥ MatsP_28.6b
māsi māsi sadā naraḥ MatsP_80.7b
māsi māsi sadārcayet MatsP_63.14d
māsi māsi samācaret MatsP_77.9b
māsi māsi samācaret MatsP_81.24b
māsi māsi samācaret MatsP_98.9b
māsi śrāddhacikīrṣayā MatsP_141.8b
māsena taccāmṛtamasya mṛṣṭaṃ MatsP_126.37a
māseṣu kramaśaḥ smṛtam MatsP_60.39b
māseṣu pakṣadvitayaṃ MatsP_64.18c
māsopavāsī yo dadyād MatsP_101.51a
māsau dvau devatāḥ sūrye MatsP_126.13a
māsau dvau dvau krameṇa ca MatsP_126.2d
māstu dāmpatyabhedanam MatsP_71.7d
māhātmyamadhikaṃ hareḥ MatsP_53.68b
māhātmyamadhikṛtya ca MatsP_53.39b
māhātmyaṃ kathayāmāsa MatsP_53.47c
māhātmyaṃ kathyate tvayā MatsP_106.1b
māhātmyaṃ ca prabhāvaṃ ca MatsP_48.31c
māhātmyaṃ ca vidhiṃ tasya MatsP_72.26a
māhātmyaṃ cādhitiṣṭhatoḥ MatsP_61.14d
māhātmyaṃ paṭhate naraḥ MatsP_112.6b
māhātmyaṃ punareva tu MatsP_105.1b
māhātmyaṃ punareva tu MatsP_107.1b
māhātmyaṃ punareva tu MatsP_110.1b
māhātmyaṃ bhuvanasya ca MatsP_53.66b
māhātmyaṃ ravinandanaḥ MatsP_164.3b
māhātmyaṃ vistareṇa ca MatsP_164.1b
māhātmyāttapasā viprāḥ MatsP_23.4c
māhātmyāttamuvāca sā MatsP_48.55b
māhātmye caiva paṭhyate MatsP_134.17d
māhiṣmatyāṃ babandha ca MatsP_43.38b
māhiṣmatyāṃ mahādyutiḥ MatsP_43.29b
māhendryāmastameva ca MatsP_124.30b
māheśvaro vaṭo bhūtvā MatsP_111.10a
māṃ khedayasi keśava MatsP_1.27b
māṃ tvaṃ praviśa bhadraṃ te MatsP_47.97c
māṃ putrakāmaḥ prathamaṃ MatsP_167.43a
māṃ pratīkṣata dānavāḥ MatsP_47.80b
māṃ brahmāpi hi deveśo MatsP_167.39c
māṃ raktaistarpayiṣyati MatsP_154.437d
māṃ rodiṣṭa punaḥ punaḥ MatsP_7.58b
māṃ vihāya vineṣyatā MatsP_20.34b
māṃsatailavivarjitam MatsP_78.6d
māṃsaśoṇitakardamā MatsP_153.134b
māṃsaśoṇitapūritā MatsP_135.41d
māṃsasyāgnau juhāvāsau MatsP_148.12c
māṃsāhārā bhavanti hi MatsP_144.75b
mitratvam agamad devair MatsP_24.25c
mitratvamasya sudṛḍhaṃ MatsP_154.579c
mitradevī yaśodharā MatsP_44.73b
mitrabāhuḥ sunīthaśca MatsP_47.19c
mitravānmitravindaśca MatsP_47.19a
mitravindā ca kālindī MatsP_47.14a
mitravindā varāṅganā MatsP_47.19b
mitraśca varuṇaśca vai MatsP_126.6d
mitraścāpānamāśritaḥ MatsP_127.24b
mitraḥ śanirvā hutabhug MatsP_68.28a
mitraḥ śāpamadāttadā MatsP_61.30b
mitrāṇi gurulāghavaiḥ MatsP_154.44b
mitrāvaruṇayorvīryād MatsP_61.19a
mitrāvaruṇayoḥ putra MatsP_61.50c
mitreṇa madhunā saha MatsP_154.241d
mitreṇa varuṇena ca MatsP_61.31d
mitreṇāhaṃ vṛtā pūrvam MatsP_61.29a
mitreṇāhūya sorvaśī MatsP_61.27b
mitro 'tha varuṇo yamaḥ MatsP_6.4b
mithunasya ca varjanāt MatsP_124.108b
mithunaṃ tatpracakṣate MatsP_4.8b
mithunaṃ tatra saṃbhṛtaṃ MatsP_50.10c
mithunāni caturviṃśad MatsP_62.32a
mithunāni tadārcayet MatsP_81.20d
mithunāni tu tāḥ sarvā hy MatsP_144.86a
mithunāni prajāyante MatsP_113.74a
mithunānyambarādibhiḥ MatsP_60.43b
mithyācaraṇadharmeṣu MatsP_32.35c
mithyā vadantaṃ hy anṛtaṃ hinasti MatsP_31.17d
miśrakeśī ca rambhā ca MatsP_161.75a
miṣatāṃ devatānāṃ hi MatsP_47.112c
miṣatāṃ sarvabhūtānāṃ MatsP_47.99c
miṣṭaṃ pūtaṃ ca sarvadā MatsP_16.45b
mīne copāgate ravau MatsP_53.44d
mīmāṃsānyāyavidyāś ca MatsP_3.4c
mīmāṃsāṃ dharmaśāstraṃ ca MatsP_53.6a
mukuṭaṃ cānalolbaṇam MatsP_154.438b
mukuṭaṃ tatsvake rathe MatsP_150.107b
mukuṭaṃ parivārya tam MatsP_150.104d
mukuṭaṃ ratnamaṇḍitam MatsP_150.102b
mukuṭaṃ viśvavāsinyai MatsP_63.7a
mukuṭā hrādikāpi ca MatsP_114.26d
mukuṭe satyavādinī MatsP_13.49d
mukuṭairapi cotkaṭaiḥ MatsP_136.29d
muktakaṇṭhā pinākinā MatsP_155.3b
muktanānāyudhodagra- MatsP_153.109a
muktaye kevalāya ca MatsP_47.135b
muktaraktaṃ svavāhanam MatsP_160.22b
muktākalāpairlambadbhir MatsP_130.20c
muktājālapariṣkāraṃ MatsP_154.480a
muktājālapariṣkāro MatsP_148.93c
muktāphalavibhūṣitam MatsP_135.55b
muktāphalasahasreṇa MatsP_90.1c
muktāphalāni muktānāṃ MatsP_119.18a
muktāphalāṣṭakayutaṃ MatsP_57.20a
muktāphalāṣṭakayutaṃ MatsP_95.28a
muktāphalendūpalavajrayuktām MatsP_54.21d
muktāvalīdāmasanāthakakṣā MatsP_162.34c
muktikāmasya cānagha MatsP_57.25b
muktijñānaṃ dadau param MatsP_49.68b
mukto 'pi lepabhāgitvaṃ MatsP_18.29a
mukto 'haṃ cādya kilbiṣāt MatsP_108.20b
muktvā kujambho dhanadaṃ MatsP_150.92c
muktvā cakrāyudhaṃ devaṃ MatsP_133.49c
muktvātmānaṃ tato 'sau vai MatsP_48.87c
muktvā tridaivatamayaṃ MatsP_140.47a
muktvā trinetraṃ bhagavantamekam MatsP_129.36d
muktvā tv araṇye svaśarīradhātūn MatsP_40.7d
muktvā nādaṃ sa bhairavam MatsP_153.58d
muktvā saptadinaṃ śiśum MatsP_153.11d
muktvaikaṃ varadaṃ sthāṇuṃ MatsP_134.13c
mukha eva divākaraḥ MatsP_11.34d
mukhamindumukhāyeti MatsP_95.10a
mukhaṃ darpaṇavāsinyai MatsP_62.13c
mukhaṃ padmamukhāyeti MatsP_7.17c
mukhaṃ yaḥ sarvadevānāṃ MatsP_67.10a
mukhaṃ viśrāntimaicchata MatsP_150.47b
mukhe nibaddhaṃ nirṛtiṃ vahantam MatsP_36.9d
mukhebhyaḥ sasṛjuḥ śvāsān MatsP_133.58c
mucukundaśca vikhyātaḥ MatsP_12.35c
mucukundaistathā kundair MatsP_118.11c
mucyate nātra saṃśayaḥ MatsP_105.1d
mucyate nātra saṃśayaḥ MatsP_107.1d
mucyate sarvapāpebhyaḥ MatsP_106.26c
mucyate sarvapāpebhyaḥ MatsP_108.14e
mucyate sarvapāpebhyaḥ MatsP_108.34c
mucyate sarvapāpebhyo MatsP_108.5c
mucyate sarvapāpebhyo MatsP_112.6e
mucyante brahmaṇā sahā MatsP_9.38d
mucyase nandikeśvara MatsP_140.20d
muñca tāteti ca punaḥ MatsP_48.47e
muñcadbhiradbhutākārair MatsP_153.84c
muñcanto bhairavānravān MatsP_150.65b
muñcamānā yathākramam MatsP_126.35b
muñca māṃ balināṃ vara MatsP_48.46d
muñcainaṃ putra devendraṃ MatsP_146.49c
muṇḍāḥ śuṅgāstathaiva ca MatsP_163.66d
muditāścaiva dānavāḥ MatsP_131.9d
muditāste didṛkṣavaḥ MatsP_47.179d
mudgaraṃ kāladaṇḍābhaṃ MatsP_150.26a
mudgaraṃ sa mahābalaḥ MatsP_150.29b
mudgarāṃścāpi duḥsahān MatsP_153.33b
mudgareṇābhyatāḍayat MatsP_153.62b
mudgareṇāhanaddhṛdi MatsP_150.124b
mudgarairbhindipālaiśca MatsP_162.32a
mudgaraiḥ kuṇapairgaḍaiḥ MatsP_149.8b
mudgaro 'calasaṃnibhaḥ MatsP_150.199d
mudgaro 'pi rathopasthe MatsP_153.191c
mudgalaśca jayaścaiva MatsP_50.3a
mudgalasya suto jajñe MatsP_50.6a
mudgalasyāpi maudgalyāḥ MatsP_50.5a
mudritaṃ caraṇaiḥ kvacit MatsP_117.6f
munayaśca samāhitāḥ MatsP_174.48b
munayaḥ śūlapāṇinā MatsP_154.395b
munayaḥ sapta tāmase MatsP_9.16b
munayo girikanyayā MatsP_154.378d
munayo dīrghasattrānte MatsP_1.4c
munayo 'bhimukhā ravim MatsP_154.582b
munayo madvidhāyakāḥ MatsP_154.371b
munitaptā ca nāmnaiṣā MatsP_122.30c
munidānavabhīmayā MatsP_154.212b
munideśastathā paraḥ MatsP_122.86b
munideśātpare cāpi MatsP_122.86c
muninā kāryadarśinā MatsP_154.207b
munibhirdharmacāribhiḥ MatsP_53.25d
munibhojyairnarādhipa MatsP_118.42d
munimadbhutarūpiṇam MatsP_154.136b
munimūrvaṃ sabhājayan MatsP_175.53b
munirapyadrirājānam MatsP_154.124c
munirabhyadhādatha bhavāntaritaṃ samīkṣya MatsP_100.11a
munirūpeṇa mānuṣe MatsP_61.16b
munir marmasu tāḍitaḥ MatsP_175.31b
munirmunīnāṃ ca gaṇaṃ MatsP_6.45a
munirmaunaṃ samāsthitaḥ MatsP_40.16d
munivaryeṣu śailajā MatsP_154.341b
munivāde ca tiṣṭhata MatsP_131.33d
munivratamahiṃsādi MatsP_61.15c
munistu pratijagrāha MatsP_154.123a
muniṃ śailapriyā tadā MatsP_154.133d
munīñśāntakathālāpān MatsP_154.321a
munīnāṃ devatānāṃ ca MatsP_154.201c
munīnāṃ bhāvitātmanām MatsP_154.102b
munīnāṃ bhāvitātmanām MatsP_175.28b
munīnāṃ śāśvataḥ purā MatsP_175.32b
munīn putrān ajijanat MatsP_3.8d
munīnsapta śatakratuḥ MatsP_154.310b
munīnsapta satī śanaiḥ MatsP_154.318d
mune na pratibhāti naḥ MatsP_154.172b
munerabhimukhaṃ sthitāḥ MatsP_70.16f
mumucuḥ saṃhatāḥ sarve MatsP_153.32a
mumoca kālānalatulyabhāsaḥ MatsP_152.29d
mumoca cāpi daityendraḥ MatsP_150.165a
mumoca tripure tūrṇaṃ MatsP_140.45c
mumoca dānavānīke MatsP_150.96c
mumoca dānavendrasya MatsP_153.198a
mumoca ditijaṃ prati MatsP_160.25b
mumoca ditinandanaḥ MatsP_153.87b
mumoca pāśaṃ daityasya MatsP_153.210c
mumoca mudgaraṃ bhīmaṃ MatsP_153.190a
mumoca mohanaṃ nāma MatsP_154.243a
mumoca rakṣaḥ paulastyaṃ MatsP_43.39a
mumoca raṇamūrdhani MatsP_150.204b
mumoca vīkṣyāmbaramārgamunmukhaḥ MatsP_153.150d
mumoca śaravṛṣṭiṃ tu MatsP_150.78a
mumoca surasainyānāṃ MatsP_153.130a
mumocātiviṣo viṣam MatsP_133.42d
mumocābhinavānsarvān MatsP_154.486c
mumocāśu śatakratuḥ MatsP_153.110b
mumocāsuravakṣasi MatsP_153.126d
muṣṇanta iva medinīm MatsP_133.58b
musalāyudhaduṣprekṣyaṃ MatsP_148.92a
musalāsigadāhastā MatsP_148.89a
musalolūkhalādiṣu MatsP_7.38d
muhurdṛṣṭvā rathaṃ sādhu MatsP_133.46a
muhurmuktodayo bhrānta MatsP_139.15a
muhurmuhurjanmani yena samyag MatsP_57.1c
muhurmuhur vismayamāsasāda MatsP_100.7d
muhuḥ siṃharutaṃ kṛtvā MatsP_139.9c
muhūrtapañcakaṃ caitat MatsP_22.87c
muhūrtāyāṃ muhūrtakāḥ MatsP_5.18b
muhūrtās traya eva ca MatsP_124.91b
muhūrtāḥ saṃgavas trayaḥ MatsP_124.88d
muhūrtena vināśitā MatsP_166.9b
muhūrtena sa gacchati MatsP_124.41b
muhūrtairudagāyane MatsP_124.74b
muhūrtairdakṣiṇāyane MatsP_124.71b
muhūrtaistāni ṛkṣāṇi MatsP_124.72a
muhūrtaistāni ṛkṣāṇi MatsP_124.74e
muhūrtaistriṃśatā tāvad MatsP_124.76a
muhyāmi muniśārdūla MatsP_154.174c
mūkāścaivāndhakaiḥ saha MatsP_114.36b
mūkāstadābhavandaityā MatsP_150.146a
mūḍhāḥ samabhavaṃstena MatsP_138.42c
mūtraṃ kṛtvopaspṛśanti MatsP_131.44a
mūtrāsṛkkledam anyacca MatsP_166.4a
mūrchito nyapatadbhuvi MatsP_150.10b
mūrtānarthena kāṅkṣitaḥ MatsP_154.331d
mūrtāmūrtātparaṃ bījam MatsP_83.28c
mūrtāśca ṛtavastatra MatsP_154.492c
mūrtimantamivārṇavam MatsP_173.5d
mūrtimanti tu ratnāni MatsP_150.94a
mūrtimanto 'tha catvāraḥ MatsP_13.3a
mūrtimanto mahābalāḥ MatsP_154.106b
mūrtimanto yudhiṣṭhira MatsP_110.9b
mūrdhanyavasthānamamatsareṇa MatsP_83.15c
mūrdhnaḥ kampena tānsarvān MatsP_154.392a
mūrdhni kuryājjalaṃ bhūyas MatsP_102.9c
mūrdhni baddhāñjalipuṭo MatsP_167.46c
mūrdhni śūlaṃ janayasi MatsP_155.8a
mūlakāmalakaṃ jambū- MatsP_96.7a
mūlataḥ saṃśayo hi me MatsP_4.23d
mūlatāpī payoṣṇī ca MatsP_22.32a
mūlapattraphalāśanāḥ MatsP_47.259d
mūlaprastāvaśaṃsakaḥ MatsP_154.551d
mūlamantra udāhṛtaḥ MatsP_102.2f
mūlamantreṇa mantravit MatsP_102.2d
mūlameva durāsadam MatsP_143.32d
mūlarkṣādiṣu cārcayet MatsP_54.8b
mūlaṃ pūrvottarāṣāḍhe MatsP_124.59c
mūlānyapi nikṛntati MatsP_29.2d
mūle namo viśvadharāya pādau MatsP_54.9a
mūlonnatāyatabhujā MatsP_11.50a
mūṣakānnakulān kāvān MatsP_118.55a
mṛgacarmanivāsitam MatsP_154.388d
mṛgayāṃ nirgataḥ punaḥ MatsP_45.11b
mṛgalipsurahaṃ bhadre MatsP_30.16a
mṛgalipsuryadṛcchayā MatsP_30.4d
mṛgalipsuḥ pipāsitaḥ MatsP_27.14d
mṛgavīthī tathocyate MatsP_124.59b
mṛgavyādhaḥ kapardī ca MatsP_171.39a
mṛgavyādhāya dakṣāya MatsP_47.135c
mṛgānvarāhānvṛṣabhān MatsP_144.75c
mṛgāṃścaiva mahāmṛgān MatsP_118.53b
mṛgāḥ kālañjare girau MatsP_20.15b
mṛgāḥ siṃhabhayādiva MatsP_132.6b
mṛgendrapāśairvitataṃ MatsP_172.29c
mṛgendrapratirūpasya MatsP_163.24c
mṛgendrasyopari kruddhā MatsP_163.6c
mṛgendraṃ bhīmavikramam MatsP_162.16b
mṛgendraḥ śaktimujjvalām MatsP_163.13b
mṛgendrāyāsṛjannāśu MatsP_163.8c
mṛgendreṇa mahātmanā MatsP_163.10b
mṛgendreṇa mahānakhaiḥ MatsP_163.94d
mṛgendreṇa mahītale MatsP_163.14b
mṛgendro gṛhyatāmeṣa MatsP_162.15a
mṛgendro dadṛśe prabhuḥ MatsP_161.50b
mṛgairyathānucaritaṃ MatsP_117.12c
mṛgottamāṅge daśanā murāreḥ MatsP_55.13a
mṛgottamāṅge nayane 'bhipūjye MatsP_54.18c
mṛgyā ca mṛgakāntā ca MatsP_121.69c
mṛṇālavalayāvalīm MatsP_116.12d
mṛtaprāyāstathā daityā MatsP_137.3a
mṛtavatsābhiṣekādi- MatsP_68.1c
mṛtavatsābhiṣecanam MatsP_68.5b
mṛtavatsābhiṣecanam MatsP_68.25f
mṛtasaṃjīvanī tathā MatsP_122.56d
mṛtasaṃjñā ivāṅganā MatsP_137.12d
mṛtastu labhate svargaṃ MatsP_107.4c
mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ MatsP_153.136c
mṛtaṃ mahiṣamāsādya MatsP_153.46a
mṛtaṃ saṃjīvayāmyaham MatsP_25.36b
mṛtā daityeśvarā bhuvi MatsP_150.174b
mṛtānāṃ kā gatistatra MatsP_104.2c
mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā MatsP_153.140a
mṛtāhe pārvaṇaṃ kurvan MatsP_18.24c
mṛtāhe yaḥ samācaret MatsP_18.23d
mṛtāṃśca grasate tu tān MatsP_114.81d
mṛtāḥ stha kva nu yāsyadhvaṃ MatsP_135.32a
mṛte 'ṇḍe jāyate yasmān MatsP_2.36a
mṛte putrairyathā kāryam MatsP_18.1c
mṛttikālambhanādvāpi MatsP_104.12c
mṛttikālambhanādvāpi MatsP_106.20c
mṛttike dehi naḥ puṣṭiṃ MatsP_102.12a
mṛttike brahmadattāsi MatsP_102.11c
mṛttike hara me pāpaṃ MatsP_102.10c
mṛtpiṇḍa iva madhyastho MatsP_124.75c
mṛtyave cāntakāya ca MatsP_102.22b
mṛtyave tryambakāya ca MatsP_47.136d
mṛtyughne yajñiyāya ca MatsP_47.149b
mṛtyumīkṣitumarhati MatsP_167.40d
mṛtyur locanato ṇrpa MatsP_3.11d
mṛtyuṃ yasmānna śaṅkase MatsP_148.22d
mṛtyuḥ prāpyaḥ śarīriṇā MatsP_156.17d
mṛtyuḥ śāpena dhīmataḥ MatsP_43.44b
mṛtyuḥ sarvaśamastathā MatsP_133.27d
mṛtyostu duhitā tena MatsP_10.3c
mṛdamādāya kumbheṣu MatsP_58.38e
mṛdamānīya cākṣipet MatsP_67.5d
mṛdamānīya viprendra MatsP_93.24a
mṛdā snānaṃ tadā kuryāt MatsP_72.27c
mṛditam upaniśamya tārakākhyaṃ MatsP_138.51a
mṛditābhiḥ samākīrṇaṃ MatsP_117.10c
mṛdugambhīrabhāṣiṇī MatsP_11.50d
mṛdumārutanirdhutam MatsP_154.242b
mṛdurdānto dhṛtimānapramattaḥ MatsP_40.2c
mṛdvīkāmaṇḍapairmukhyair MatsP_118.26c
mṛdhaṃ yathāsurāṇāṃ ca MatsP_138.20a
mṛdho balivimardāya MatsP_47.38a
mṛṣṭasraganulepanāḥ MatsP_131.8d
mṛṣṭābharaṇavastrāśca MatsP_131.8c
mṛṣṭenāmṛtagandhinā MatsP_136.13b
mekalāścotkalaiḥ saha MatsP_114.52b
mekṣaṇaṃ ca samitkuśān MatsP_16.26b
mekhalā tadvaducchritā MatsP_93.90b
mekhalāyāmavasthitaḥ MatsP_22.40b
mekhalopari sarvatra MatsP_93.126a
meghagambhīraniḥsvanaḥ MatsP_163.82d
meghajālākulairnabhaḥ MatsP_155.18b
meghatoyaviṣāpaha MatsP_61.51b
meghatvaṃ vyañjayanti ca MatsP_125.35b
meghanāmāṅkuśāyudhaḥ MatsP_163.91d
meghapaṅktiniṣevitaḥ MatsP_163.69d
meghamālāmiva prabhā MatsP_156.8d
meghavāsā mahāsuraḥ MatsP_161.81b
meghaśca parvataśreṣṭho MatsP_163.82c
meghaśyāmaṃ ca taṃ deśaṃ MatsP_118.2c
meghasaṃghātanāśanam MatsP_153.105d
meghāgame yathā haṃsā MatsP_132.6a
meghānāṃ bhogibhiḥ saha MatsP_125.18b
meghānīkamivoddhatam MatsP_173.31d
meghāya vidyutāya ca MatsP_47.146b
meghārambhitasaṃnibham MatsP_136.28b
meghāścāpyāyanaṃ caiva MatsP_125.27a
meghāste tvabhisaṃśritāḥ MatsP_125.10b
meghottarīyakaṃ śailaṃ MatsP_117.4c
meghodaradarīṣveva MatsP_163.11c
meḍhībhūtaṃ dhruvaṃ divi MatsP_127.27b
meḍhībhūto dhruvo divi MatsP_125.5d
meḍhraṃ kandarpanidhaye MatsP_70.35c
meḍhraṃ namaḥ pañcaśarāya pūjyam MatsP_54.10d
meḍhraṃ pañcaśarāya vai MatsP_69.24b
meḍhre vajrāstramādāya MatsP_156.37a
medinī medinīpate MatsP_1.29b
medinyāṃ kampamānāyāṃ MatsP_163.54a
medhā kāśmīramaṇḍale MatsP_13.46b
medhātithiḥ sutastasya MatsP_49.47a
medhā medhātithir vasuḥ MatsP_9.5b
medhāvinaḥ sutaścāpi MatsP_50.84c
medhāvī tasya dāyādo MatsP_50.84a
medhyānaśvānnaikaśas tānsurūpāṃs MatsP_42.23c
menakā corvaśī tathā MatsP_161.75d
menakāmurvaśīṃ rambhāṃ MatsP_24.28c
menakāyāmiti śrutiḥ MatsP_50.7b
menakā sahajanyā ca MatsP_126.7c
menāgarbhasamutpannā MatsP_13.60a
menā ca suṣuve tisraḥ MatsP_13.8a
menānetrāmbujadvaye MatsP_154.93d
menā munididṛkṣayā MatsP_154.131d
mene kṛtārthamātmānaṃ MatsP_7.53a
mene ca durjayaṃ daityas MatsP_160.12a
mene tadbhavanasthitā MatsP_11.64d
mene bhagnaṃ durāhave MatsP_153.1d
mene manmathavardhinī MatsP_120.8d
mene menāpatistadā MatsP_154.195d
mene yamasahasrāṇi MatsP_150.32a
mene sarvaguṇādhikam MatsP_120.10d
merukūṭanibhe ramya MatsP_131.21a
merukailāsakalpāni MatsP_140.55a
meruparvatagāminā MatsP_174.22b
meruparvatasaṃkāśaṃ MatsP_130.11a
meruprabhṛtayaścāpi MatsP_154.106a
merumālokayanneva MatsP_127.28e
merurmahāvrīhimayastu madhye MatsP_83.13a
meruryatra tvilāvṛtam MatsP_113.34b
meruścolbamayaḥ smṛtaḥ MatsP_113.12d
merustatra mahāgiriḥ MatsP_163.83d
merustu śuśubhe divyo MatsP_113.39a
meruṃ dīpta ivāṃśumān MatsP_173.8d
meruṃ pradakṣiṇaṃ kṛtvā MatsP_114.77a
meruḥ kanakaparvataḥ MatsP_113.37b
merorantaramūrdhani MatsP_127.28b
meroruttarataste tu MatsP_12.27a
merorupari tadvacca MatsP_92.4c
merordakṣiṇato ye ye MatsP_12.28a
meror nāmārthakarmataḥ MatsP_113.15f
merormadhye pratidiśaṃ MatsP_124.13c
meroścaivottarottaram MatsP_124.13b
merostu tadilāvṛtam MatsP_113.30b
merostu dakṣiṇe pārśve MatsP_114.73c
merostu viṣkambhagirīn krameṇa MatsP_83.19d
meroḥ pārśvātprabhavati MatsP_121.67a
meroḥ pradānaṃ vakṣyāmi MatsP_83.2a
meroḥ prācyāṃ diśāyāṃ tu MatsP_124.20c
merau bhāsākare ravau MatsP_140.1b
meṣasya dvīpibhirbhīmaiḥ MatsP_148.51a
mehanācca miher dhātor MatsP_125.35a
maitrāyaṇāvaraḥ so 'tha MatsP_50.13c
maitreyastu tataḥ smṛtaḥ MatsP_50.13d
maitreyasya sutaḥ smṛtaḥ MatsP_50.14d
maithunasyāsamācāro MatsP_145.47a
maithunaṃ lokapūjitaḥ MatsP_171.35d
maithunādgarbhasambhavāḥ MatsP_145.85d
maithunāya ca māṃ śubhe MatsP_49.18b
maithunāyopacakrame MatsP_49.21b
maithunopagamācca vai MatsP_124.104d
mainaṃ śuco mā ruda devayāni MatsP_25.43a
mainākamiva sāgaraḥ MatsP_162.30d
mainākaścandraparvataḥ MatsP_121.75d
mainākastasya dāyādaḥ MatsP_13.7c
maireyaṃ nīlaśādvale MatsP_120.26d
maivaṃ vocaḥ śubhānane MatsP_26.14b
mokṣadā sarvabhūtānāṃ MatsP_106.53e
mokṣapravṛttikuśalaṃ MatsP_171.17c
mokṣam icchejjanārdanāt MatsP_68.41d
mokṣamindravratādiha MatsP_101.80d
mokṣaścaivātra kīrtyate MatsP_53.67b
mokṣasya ca rasātale MatsP_53.47b
mocairlocaistu lakucais MatsP_118.15a
modate ṛṣibhiḥ sārdhaṃ MatsP_105.10c
modate kālamakṣayam MatsP_105.20f
modate kālamakṣayam MatsP_106.9d
modate śubhalakṣaṇaiḥ MatsP_105.5f
modate sarvalokakṛt MatsP_168.14d
modate hyalakādhipaḥ MatsP_121.3b
modante śrāddhadāyinaḥ MatsP_15.3b
modamānā mahāsurāḥ MatsP_131.10b
modamānāḥ samāsedur MatsP_140.8c
mohanaṃ śoṣaṇaṃ caiva MatsP_162.21c
mohanāya pipīlikā MatsP_20.37d
mohanāyai punarbhruvau MatsP_63.7d
mohayansarvabhūtāni MatsP_47.11c
mohayāmāsa daityendraṃ MatsP_150.110a
mohaṃ paramato gacchan MatsP_150.59a
mohaṃ yāsi mahāgire MatsP_154.176d
mohaḥ svapno 'nubhūyate MatsP_167.20d
mohācchokācca pañcadhā MatsP_145.62d
mohātsurāṃ pāsyati mandabuddhiḥ MatsP_25.62b
mohādvāpi madādvāpi MatsP_71.1a
maunavratena bhuñjīta MatsP_66.10e
maunaṃ jagrāha hrīmayam MatsP_154.319b
maunāni kati cāpyuta MatsP_40.8b
maurkhyātkasya na duḥkhaṃ syād MatsP_11.16a
mauhūrtikī gatirhyeṣā MatsP_124.43a
mriyante ca kalau prajāḥ MatsP_144.34b
mriyante ca krameṇa tāḥ MatsP_142.76b
mlānatāṃ ca vyalokayat MatsP_159.32b
mlānavaktraśiroruhā MatsP_154.18d
mlecchadeśanivāsinaḥ MatsP_16.16b
mlecchadeśā vikalpitāḥ MatsP_169.11d
mlecchaprāyāṃśca sarvaśaḥ MatsP_121.43b
mleccharāṣṭrādhipāḥ sarve MatsP_48.9c
mlecchānsarvānanekaśaḥ MatsP_4.54b
mlecchānsarvān nijaghnivān MatsP_144.53d
mlecchairanteṣu sarvaśaḥ MatsP_114.11b
ya ānando 'bhidhīyate MatsP_7.20d
ya āraṇyo munirbhavet MatsP_40.11b
ya icchankīrtimāpnoti MatsP_60.45a
ya icchedvipulāṃ śriyam MatsP_69.55d
ya idamaghavidāraṇaṃ śṛṇoti MatsP_69.64a
ya idaṃ pitṛmāhātmyaṃ MatsP_21.40c
ya idaṃ śṛṇuyānnityaṃ MatsP_59.20a
ya idaṃ śṛṇuyānnityaṃ MatsP_64.27a
ya idaṃ śṛṇuyānnityaṃ MatsP_67.25a
ya idaṃ śṛṇuyānnityaṃ MatsP_93.157a
ya idaṃ śṛṇuyānnityaṃ MatsP_110.16a
ya indriyātmakā devā MatsP_143.10a
ya imaṃ rudravijayaṃ MatsP_140.85a
ya imaṃ śrāvayiṣyati MatsP_140.86b
ya ekāgnirdvijottamaḥ MatsP_16.33d
ya enaṃ jayate kṛtsnaṃ MatsP_114.15c
ya eṣa kapilo brahma MatsP_171.10a
ya eṣa gaṇagīteṣu MatsP_154.544c
ya eṣa bhagavānprabhuḥ MatsP_172.3b
ya eṣa siṃhaḥ prodbhūto MatsP_157.16c
ya eṣo 'sti sa eṣo 'stu MatsP_135.24a
yakṣakuṅkumakiñjalka- MatsP_154.229c
yakṣagandharvakiṃnarāḥ MatsP_153.31d
yakṣagandharvakiṃnarāḥ MatsP_154.434b
yakṣagandharvarākṣasāḥ MatsP_145.6d
yakṣarakṣogaṇāścaiva MatsP_15.4a
yakṣarākṣasagandharvā MatsP_153.212c
yakṣarākṣasagandharvair MatsP_163.84a
yakṣarākṣasapakṣiṇām MatsP_165.21d
yakṣarākṣasapannagāḥ MatsP_93.55b
yakṣarākṣasapannagaiḥ MatsP_161.6d
yakṣarākṣasasainyena MatsP_174.16a
yakṣalakṣapadānugaḥ MatsP_157.18b
yakṣasenāpatiḥ krūro MatsP_121.9a
yakṣaḥ kiṃpuruṣādhipaḥ MatsP_161.15d
yakṣāṇāṃ daśalakṣāṇi MatsP_159.9c
yakṣāṇāṃ pañca lakṣāṇi MatsP_150.188c
yakṣādhipatyamāpnoti MatsP_101.73c
yakṣāḥ kṛṣṇāmbarabhṛto MatsP_148.90a
yakṣeṇa pātyamānaṃ ca MatsP_47.118c
yakṣeśvaraḥ koṭiśatair anekair MatsP_23.38c
yakṣaiśca vasudhā dugdhā MatsP_10.22a
yakṣo maṇidharo vaśī MatsP_121.13d
yakṣo māṇicarastathā MatsP_47.30b
yakṣoragajhaṣākulam MatsP_172.35b
yacca kimpuruṣaṃ varṣaṃ MatsP_114.59a
yacca prārthitavatyaham MatsP_155.5b
yaccānyatparijalpyate MatsP_164.27b
yaccānyadvidyate bhuvi MatsP_2.24b
yaccāpi paramaṃ tapaḥ MatsP_133.3d
yaccāpyanyadvrataṃ samyag MatsP_70.32a
yaccābhilaṣitaṃ brahman MatsP_47.123c
yaccāsya dayitaṃ gṛhe MatsP_72.39b
yaccāhamuktavānyasyā hy MatsP_154.51a
yaccāhaṃ tadbravīmi vaḥ MatsP_164.26d
yaccaupaniṣadaṃ smṛtam MatsP_167.4d
yacchanti pitaraḥ puṣṭiṃ MatsP_15.40a
yacchāntaye ca martyānāṃ MatsP_97.1c
yacchṛṇoṣi ca kiṃcana MatsP_167.60d
yacchrutvā sarvapāpebhyo MatsP_105.1c
yacchrutvā sarvapāpebhyo MatsP_107.1c
yacchreṣṭhaṃ tatra yatphalam MatsP_104.4b
yajato dīrghasattrairme MatsP_24.62a
yajadhvamiti tānbrūyād MatsP_58.29c
yajanti divi devatāḥ MatsP_15.4b
yajante kratubhir devās MatsP_110.10a
yajante hyaśvamedhaistu MatsP_144.43a
yajamāna upāviśet MatsP_58.29b
yajamānapramāṇo vā MatsP_58.15c
yajamānasya kartavyaṃ MatsP_93.50c
yajamānasya dharmavit MatsP_93.24d
yajamānasya śirasi MatsP_67.20a
yajamānaḥ punaḥ punaḥ MatsP_106.13d
yajamānaḥ sapatnīka MatsP_93.59a
yajamānaḥ sapatnīkaḥ MatsP_58.20a
yajamānena dakṣiṇā MatsP_93.62d
yajamāno 'bhipūjayet MatsP_59.13b
yajamāno viśeṣataḥ MatsP_112.17d
yajāmahe tamevādyaṃ MatsP_164.26a
yajurvidaṃ tathā yāmye MatsP_93.129a
yajurvedaparāyaṇaiḥ MatsP_69.44b
yajurvedastathā paraḥ MatsP_133.31b
yajurvedinamuttamam MatsP_93.132d
yajeta vāśvamedhena MatsP_22.6c
yajjagaddalanādāptaṃ MatsP_159.26a
yajjagāda gadādharaḥ MatsP_1.10d
yajñakarmaṇyavartanta MatsP_143.7a
yajñatattvamuvāca ha MatsP_143.19d
yajñadhūmāndhakārāṇi MatsP_130.19a
yajñapravartanaṃ hyevam MatsP_143.42a
yajñabījaiḥ suraśreṣṭha MatsP_143.14c
yajñabhāgabhujastu te MatsP_143.10b
yajñabhāgabhujo jātā MatsP_7.65a
yajñabhāgabhujo 'marāḥ MatsP_150.220d
yajñabhāgaṃ ca rājyaṃ ca MatsP_24.43c
yajñabhukṣu tatastadā MatsP_143.9d
yajñarakṣādhikāriṇaḥ MatsP_5.22d
yajñavratānāṃ tapasāṃ ca candram MatsP_8.2d
yajñaśrāddheṣu sarveṣu MatsP_10.34c
yajñasya phalabhāgbhavet MatsP_53.27d
yajñasyāvabhṛthe dṛśyau MatsP_47.54a
yajñasyāsītpravartanam MatsP_143.1b
yajñasyāsītpravartane MatsP_143.35b
yajñaṃ prāvartayatprabhuḥ MatsP_143.5d
yajñaṃ vai vartayāmāsur MatsP_47.236c
yajñaḥ pravartitaścaiva MatsP_142.56c
yajñaḥ svargaparigrahaḥ MatsP_170.16d
yajñādapetaḥ sumahān MatsP_121.62a
yajñārthamāhṛtāndarbhāṃś MatsP_48.45a
yajñā vedāstathā kāmās MatsP_171.69a
yajñāḥ prāptuṃ mahīpate MatsP_112.12d
yajñiyānakaroddaityān MatsP_161.27c
yajñiyā yatra vai kriyāḥ MatsP_169.8d
yajñiyāstviha sarvaśaḥ MatsP_145.18b
yajñe cāhūya tau proktau MatsP_47.229a
yajñe tu rukmakavacaḥ MatsP_44.27c
yajñe devānatha gataṃ MatsP_47.62a
yajñe devāvṛdho rājā MatsP_44.51a
yajñena prajayā bhuvi MatsP_141.62b
yajñenopāhvayāmas tau MatsP_47.228a
yajñe padmavidhiḥ smṛtaḥ MatsP_169.16d
yajñe bhavati vigrahaḥ MatsP_93.112d
yajñebhyaḥ śrūyatāṃ tathā MatsP_167.6d
yajñebhyo 'pi viśiṣyate MatsP_112.15d
yajñe vibhāṇḍakāccāsya MatsP_48.98c
yajñeṣu ca haviḥ pākaṃ MatsP_172.50c
yajñeṣvāyataneṣu ca MatsP_83.3b
yajñe 'sminnābhimantritaḥ MatsP_13.13b
yajñairdānaistapobhiśca MatsP_43.24c
yajñaiśca devānāpnoti MatsP_143.33c
yajñodvāhādimaṅgale MatsP_17.65d
yajño 'dharastu vijñeyo MatsP_127.22c
yajñopakaraṇāni ca MatsP_58.13b
yajñopakaraṇāni ca MatsP_58.49b
yajñopavāhānyetāni MatsP_133.35a
yajñopavītam ādāya MatsP_138.46a
yajñopavītī nirvartya MatsP_16.34a
yajñopetastathaiva ca MatsP_126.24b
yajvā dātā punarvasuḥ MatsP_44.65d
yajvā dānapatir vīro MatsP_44.60a
yajvāno dhārmikāśca te MatsP_48.76d
yajvāno brahmavādinaḥ MatsP_142.59d
yajvāno yatra saṃsthitāḥ MatsP_14.2b
yata eva hi te yātās MatsP_137.26a
yatabhujaughavipiṣṭamahāsurā MatsP_158.15d
yatamāno yatiḥ sādhuḥ MatsP_145.24c
yataye brahmacāriṇe MatsP_47.138d
yatastato 'pi daityendra MatsP_156.17c
yatastato 'pi varaya MatsP_148.22c
yatastato viśākho 'sau MatsP_159.3a
yataste labdhasaṃśrayāḥ MatsP_148.68b
yatastvamātmanodīrṇāṃ MatsP_29.7c
yatastvāṃ vidvaḥ śāśvatam MatsP_170.25b
yataḥprabhṛti nārada MatsP_95.3d
yataḥ prītikaraṃ mahat MatsP_18.5d
yataḥ sarvānavāpnoti MatsP_93.114c
yataḥ svargaśca mokṣaśca MatsP_114.6c
yatinā tena kaste 'rtho MatsP_154.331c
yatiryayātiḥ saṃyātir MatsP_24.50a
yatiḥ kumārabhāve 'pi MatsP_24.51a
yato 'kṣayaṃ vedavido vadanti MatsP_72.44d
yato na gṛhadharmiṇaḥ MatsP_154.153b
yato nastripure 'surāḥ MatsP_131.35d
yato niḥsādhano dharmaḥ MatsP_154.165a
yato nītistvameva hi MatsP_154.377d
yato mohātpatatyadhaḥ MatsP_74.17d
yato 'yaṃ lavaṇo rasaḥ MatsP_84.6b
yato varṣati vāsavaḥ MatsP_121.60d
yato varṣati vāsavaḥ MatsP_122.35d
yato varṣati vāsavaḥ MatsP_122.75b
yato vāyuḥ pravāti ca MatsP_122.18d
yatkartavyaṃ mayā caiva MatsP_139.2c
yatkiṃcic caramacaraṃ yadasti cānyat MatsP_164.28c
yat kiṃcit kriyate budhaiḥ MatsP_14.11d
yatkiṃcitpaśyase vipra MatsP_167.60c
yatkiṃcid asurendrāṇāṃ MatsP_29.12a
yatkiṃcid asti draviṇaṃ MatsP_29.13a
yatkiṃcidasya duritaṃ MatsP_68.33a
yatkiṃciddīyate tatra MatsP_22.2c
yatkiṃcinmadhusammiśraṃ MatsP_17.36a
yatkiṃcinmanasepsitam MatsP_148.24b
yatkīrtanenāpyakhilāni nāśam MatsP_55.32c
yatkṛtaṃ krūrakarmāpi MatsP_20.13a
yatkṛtaṃ na mayā purā MatsP_42.11d
yatkṛtaṃ viśvakarmaṇā MatsP_163.68b
yatkṛtyaṃ tadanantaram MatsP_156.7b
yatkṣīraṃ ca mayā tava MatsP_10.33d
yattatsatyaṃ ca paramam MatsP_167.55c
yat tad īśānakaṃ kalpaṃ MatsP_53.28a
yattadviśvātmano dhāma MatsP_97.2a
yattasya vibhavātsvotthaṃ MatsP_154.347a
yattā nānāstrapāṇayaḥ MatsP_151.6b
yattu pūrṇendusaṃkāśaṃ MatsP_130.8a
yattejasā tapate bhānumāṃśca MatsP_42.2b
yatte parihṛtaṃ śubhe MatsP_48.71b
yatte manasi vartate MatsP_148.16d
yatte samadhigacchanti MatsP_31.22c
yattvayā parikīrtitam MatsP_108.1b
yattvayā vihitaṃ deva MatsP_163.97a
yattvayā saha darśanam MatsP_103.17d
yattvaṃ vadasi me prabho MatsP_108.6b
yattvāṃ bhaktaṃ bhajate devayānī MatsP_25.54b
yatnataḥ svasuhṛdgurūn MatsP_16.10d
yatnavantaḥ surottamāḥ MatsP_175.15b
yatnād yogavato dṛṣṭyā MatsP_170.18a
yatnenānena tiṣṭhanti MatsP_111.5c
yatparaṃ parikīrtitam MatsP_167.5b
yatpuṇyaṃ tadvadāmi te MatsP_72.41d
yatpuṇyaṃ satyavādiṣu MatsP_106.48b
yatpurāṇavido viduḥ MatsP_57.2d
yatpurāṇavido viduḥ MatsP_60.1d
yatpurā pāṇḍusūnave MatsP_103.1d
yatpurā bharatoditam MatsP_24.30b
yat pṛthivī tatsamāśritya MatsP_111.13c
yatpṛthivyāṃ dvijendrāṇāṃ MatsP_168.12a
yatpṛthivyāṃ vrīhiyavaṃ MatsP_34.11a
yatpradānānnaraḥ svargam MatsP_85.1c
yatpradānānnaro nityam MatsP_88.1c
yatpradānānnaro yāti MatsP_87.1c
yatpradānānnaro yāti MatsP_91.1c
yatpradānānnaro lokān MatsP_83.2c
yatpradānānnaro lokān MatsP_84.1c
yatprāha dharmānakhilāṃs MatsP_53.16c
yatphalaṃ tadavāpnuyāt MatsP_63.27f
yatphalaṃ prāpnuyānnaraḥ MatsP_107.3b
yatphalaṃ labhate pretya MatsP_59.2c
yatphalaṃ syāttadāvayoḥ MatsP_12.10b
yatra kalpastapodhana MatsP_68.6b
yatra kāmadharā dharā MatsP_118.69b
yatra gaṅgā mahābhāgā MatsP_106.50a
yatra gaṅgā mahābhāgā MatsP_110.12a
yatra gatvā na śocanti MatsP_124.113a
yatra godāvarī nadī MatsP_22.56b
yatra godāvarī nadī MatsP_22.57d
yatra govardhano nāma MatsP_114.38a
yatra jāto 'si pārthiva MatsP_34.31b
yatra tatkāñcanaṃ dvāram MatsP_22.14a
yatra tatkīṭamithunaṃ MatsP_21.18c
yatra tatsatyamāsata MatsP_167.3d
yatra tadvāyavīyaṃ syād MatsP_53.18c
yatra tiṣṭhanti śāśvatāḥ MatsP_15.26b
yatra tiṣṭhanti suvratāḥ MatsP_15.20b
yatra te dānavā ghorāḥ MatsP_172.11a
yatra te bhāratā jātā MatsP_24.71e
yatra te śrāddhadāyinaḥ MatsP_15.13d
yatra toyaghanā ghanāḥ MatsP_118.68b
yatra dāsyati te pitā MatsP_29.23d
yatra dāsyati te pitā MatsP_29.25d
yatra dāsyati me pitā MatsP_29.17d
yatra devāḥ savāsavāḥ MatsP_108.29d
yatra devo maheśvaraḥ MatsP_12.8d
yatra dharmaścatuṣpādas tv MatsP_165.2a
yatra dharmārthakāmānāṃ MatsP_53.47a
yatra nāma mahābhāgāḥ MatsP_137.7c
yatra nityaṃ bhaviṣyati MatsP_33.20b
yatra barhiṇayuktāni MatsP_15.2a
yatra brahmavarāhasya MatsP_53.35a
yatra brahmādayo devā MatsP_106.15c
yatra madvarakauśalyaṃ MatsP_137.17c
yatra mārīcanandanāḥ MatsP_14.1b
yatra mārgo hi lakṣyate MatsP_22.21d
yatra māheśvarāndharmān MatsP_53.42a
yatra yajño balervṛtto MatsP_135.2c
yatra yatra pradātavyaṃ MatsP_16.58c
yatra yatra hiraṇmayaḥ MatsP_119.21b
yatra yatrābhijāyate MatsP_104.18f
yatra yatrāvagāhyate MatsP_106.49b
yatra yatrāvatiṣṭhate MatsP_141.75f
yatra rājā bhagīrathaḥ MatsP_121.26b
yatra vindhyena saṃgatā MatsP_106.49d
yatra vaiśvānarālayam MatsP_22.61d
yatra śārṅgadharo viṣṇur MatsP_22.40a
yatra śyāmatvamāpannāḥ MatsP_122.12c
yatra śrāddhakṛtaḥ sarve MatsP_15.21c
yatra śrīḥ kīrtireva ca MatsP_170.17b
yatra satyaṃ ca sattvaṃ ca MatsP_165.7c
yatra sāmbaṃ puraskṛtya MatsP_53.62a
yatra siṃhaninādena MatsP_117.13a
yatra sthitaṃ svargaloke yathāvat MatsP_38.12d
yatra sthitvā naro yāti MatsP_103.9c
yatra hairaṇvatī nadī MatsP_113.64d
yatrāgastyagṛhaṃ śubham MatsP_163.79b
yatrāgniliṅgamadhyasthaḥ MatsP_53.37a
yatrādharmaścatuṣpādaḥ MatsP_165.15a
yatrādhikṛtya gāyatrīṃ MatsP_53.20a
yatrādhikṛtya māhātmyam MatsP_53.31a
yatrādhikṛtya śakunīn MatsP_53.25a
yatrāpavastu saṃkruddho hy MatsP_43.41c
yatrābhyudayaśālāsu MatsP_15.3a
yatrāvimuktasāṃnidhyaṃ MatsP_22.7c
yatrāsau ditinandanaḥ MatsP_147.5b
yatrāsau maṅgaladhvaniḥ MatsP_100.17b
yatrāsau labhate janma MatsP_105.20a
yatrāste devadeveśaḥ MatsP_22.4c
yatrāste nārasiṃhastu MatsP_22.17a
yatrāste bhagavānīśaḥ MatsP_22.46c
yatrāha nārado dharmān MatsP_53.23a
yatrāhamāsa niyataṃ MatsP_175.59a
yatrāhaṃ tatra gāminī MatsP_30.10b
yatredṛśasya durgasya MatsP_137.8c
yatrendraḥ patitaḥ purā MatsP_22.59d
yatrehāsadgrahāvitau MatsP_154.343d
yatraitallikhitaṃ tiṣṭhet MatsP_13.63a
yatraite bhuñjate śrāddhe MatsP_16.13a
yatrodayastu dṛśyeta MatsP_124.37c
yatrodbhūtaḥ sanātanaḥ MatsP_22.13b
yatroṣitaṃ viśālākṣi MatsP_26.13a
yatrauṣadhyo mahāgirau MatsP_122.56b
yatsaṅgaravibhīṣakāḥ MatsP_160.5b
yatsatyamakṣaraṃ brahma hy MatsP_171.12a
yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yad MatsP_164.28a
yatsatyaṃ yadṛtaṃ tattu MatsP_171.12c
yatsāraṃ sarvalokeṣu MatsP_153.15c
yatsnānamabhidhīyate MatsP_67.1b
yathavā daśa nārada MatsP_83.37b
yathākathaṃcit kamalair MatsP_100.35c
yathākalpaṃ yugaiḥ sārdhaṃ MatsP_144.106c
yathākāmagamaṃ jātaṃ MatsP_100.31a
yathākāmagamaṃ mune MatsP_100.2d
yathākāmamariṃdama MatsP_34.12b
yathākāmamavāpya ca MatsP_31.25b
yathākāmaṃ cacāra sā MatsP_30.2d
yathākāmaṃ yathotsāhaṃ MatsP_34.3a
yathākālaṃ yathāsukham MatsP_34.3b
yathā kālānatikramaḥ MatsP_154.384d
yathā kulaṃ yāti dhanānvitasya MatsP_140.71d
yathā kṛtayuge pūrvam MatsP_144.78a
yathā kesariyūthapaiḥ MatsP_135.27d
yathākramamaharniśam MatsP_126.35d
yathākramopabhogāśca MatsP_145.18c
yathā goṣu pranaṣṭāsu MatsP_141.76a
yathā grathnanti parvāṇi MatsP_141.30c
yathācakraṃ samāsthitaiḥ MatsP_125.41b
yathā ca tapasā dṛṣṭvā MatsP_164.17a
yathā candro ravistathā MatsP_124.69d
yathā ca siṃhairvijaneṣu gokulaṃ MatsP_135.72c
yathā caikaprahāreṇa MatsP_132.16c
yathācaikeṣuṇā tena MatsP_129.29c
yathāñjasā nāga ivābhimattaḥ MatsP_138.37b
yathātattvaṃ yathābalam MatsP_126.29b
yathā tanme nibodhata MatsP_141.2d
yathātapo na rahitaś MatsP_4.9a
yathā tamo ghorataraṃ narāṇām MatsP_135.73d
yathā tayā vṛto bhartā MatsP_31.9a
yathā tasya mahātmanaḥ MatsP_161.87d
yathā tābhyāṃ tathā śṛṇu MatsP_154.67d
yathā tuṣyeta sa dvijaḥ MatsP_47.116b
yathāttha tvaṃ mahārāja MatsP_33.28c
yathātmanā tathā sarvaṃ MatsP_106.6c
yathā tvamindrapratimaprabhāvas MatsP_42.9a
yathā tvameva sarveṣāṃ MatsP_57.24a
yathā dahati śailāgniḥ MatsP_140.67a
yathā dahatyambujakāni śīte MatsP_140.68b
yathā dāritavān bhavaḥ MatsP_129.3b
yathā dāvapradagdheṣu MatsP_144.98c
yathādityasahasrasyā- MatsP_153.72c
yathādṛṣṭaṃ yathāśrutam MatsP_106.3d
yathādṛṣṭaṃ yathāśrutam MatsP_108.22d
yathādṛṣṭaṃ yathāśrutam MatsP_109.5f
yathādṛṣṭaṃ yathāśrutam MatsP_109.8b
yathādṛṣṭaṃ yathāśrutam MatsP_109.9b
yathā devagṛhāṇi syuḥ MatsP_128.2c
yathā devena rahitā MatsP_81.26a
yathā deveṣu viśvātmā MatsP_85.5a
yathādharmaṃ yuge yuge MatsP_142.49d
yathā dhīro dharādharaḥ MatsP_150.125b
yathā na kamalā dehāt MatsP_70.53a
yathā na kācit praviśed MatsP_155.32a
yathā na devāḥ śreyāṃsaṃ MatsP_55.27a
yathā na devi deveśas MatsP_62.29a
yathā na devi bhagavān MatsP_66.7a
yathā nadyudake nostu MatsP_127.15a
yathā nabhaḥ sāmbudharaṃ divākaraḥ MatsP_135.72b
yathā na mucyase deva MatsP_99.13a
yathā nayābhyudyatatatparairnaraiḥ MatsP_136.66d
yathā na rohiṇī kṛṣṇa MatsP_57.23a
yathā na lakṣmīrdeveśa MatsP_81.25a
yathā na lakṣmyā śayanaṃ MatsP_54.26a
yathā na viphalāḥ kāmās MatsP_76.10a
yathā na viṣṇubhaktānāṃ MatsP_54.25a
yathā nānyatra kutracit MatsP_134.10b
yathā notsṛjate śaram MatsP_139.7d
yathāntaraṃ na paśyāmi MatsP_69.52c
yathāntaraṃ na paśyāmi MatsP_70.52a
yathāndhakāre khadyotaḥ MatsP_145.72a
yathānnabhuṅmahābhāgaḥ MatsP_65.5c
yathānyastaṃ bhaviṣyati MatsP_109.8d
yathānyaḥ prākṛto janaḥ MatsP_3.44b
yathā puṇyatamaṃ cāsti MatsP_109.17e
yathā pradeyaṃ satataṃ dvijebhyas MatsP_41.11c
yathāpraśnaṃ viśeṣataḥ MatsP_114.61b
yathā prāptaṃ parityajya MatsP_147.8c
yathā proktaṃ tadā pādau MatsP_154.190a
yathā phalānyanantāni MatsP_96.16a
yathā phaleṣu sarveṣu MatsP_96.14a
yathā bāṇaprahārāṇāṃ MatsP_93.81a
yathā bhavati saṃkṣayaḥ MatsP_140.17b
yathā bhavati saṃkhyayā MatsP_142.37b
yathā bhujaṃgāḥ sarpāṇām MatsP_4.5a
yathābhūtapravādastu MatsP_145.41c
yathā bhūmipradānasya MatsP_93.76a
yathābhedaṃ tathottaram MatsP_113.26b
yathā bhedaṃ na paśyāmi MatsP_96.17a
yathā bhedā bhavanti hi MatsP_145.59d
yathā bhramanti pramathāḥ sadaityās MatsP_138.21a
yathā matsyodakāvubhau MatsP_145.67b
yathāmatsyoditāniha MatsP_54.1d
yathā mandaṃ prasarpati MatsP_124.72d
yathā mama gururnityaṃ MatsP_26.8a
yathā mama pitā tava MatsP_26.6b
yathā me kīrtitaṃ pūrvaṃ MatsP_50.72a
yathā maitrī ca lokeṣu MatsP_36.12c
yathāmbaraṃ bhūrijalair jalapradaiḥ MatsP_130.28d
yathā yathā prayāgasya MatsP_106.1a
yathāyaṃ vihito dharo MatsP_175.32a
yathāyuktam anantaram MatsP_155.33b
yathā yogasahasreṇa MatsP_109.11a
yathāyogaṃ divaukasaḥ MatsP_154.55d
yathāyogaṃ yathādharmaṃ MatsP_126.29a
yathāyogaṃ vahanti vai MatsP_127.13b
yathā ratneṣu sarveṣu MatsP_93.75a
yathārṇavaḥ sarpati cātivelaḥ MatsP_138.37d
yathārthamūhuḥ sarito MatsP_172.49a
yathārthānvai vikalpitaiḥ MatsP_153.176d
yathārhati sa eva hi MatsP_34.3d
yathārhaṃ cārghyapādyaṃ ca MatsP_154.122c
yathārhaṃ dānavaiḥ sārdham MatsP_134.8c
yathārheṇa tu pādyena MatsP_154.114a
yathālābhaṃ praśastāni MatsP_60.40a
yathālābhaṃ vimatsaraḥ MatsP_17.24b
yathāvacchaṃkarārcanam MatsP_55.3b
yathāvacchivabhāṣitam MatsP_93.139d
yathāvatkathitaṃ mune MatsP_104.1d
yathāvatkramapūrvakam MatsP_154.427d
yathāvatpuṇyamāpnuyāt MatsP_105.14f
yathāvatpratidaivatam MatsP_145.57d
yathāvatprabravīhi naḥ MatsP_143.1d
yathāvatṣaṇmukhaḥ prabhuḥ MatsP_159.8b
yathāvatsviṣṭapūtātmā MatsP_43.52e
yathāvadanupūrvaśaḥ MatsP_53.1d
yathāvadanupūrvaśaḥ MatsP_74.4d
yathāvadanupūrvaśaḥ MatsP_83.7b
yathāvadanupūrvaśaḥ MatsP_122.19d
yathāvad anurañjayan MatsP_34.6b
yathāvadiha kīrtitaḥ MatsP_50.89b
yathāvadiha niścayam MatsP_122.1b
yathāvadvaktumarhasi MatsP_11.1d
yathāvadvaktumarhasi MatsP_72.26b
yathāvadvidhipūrvakam MatsP_92.23f
yathāvadvistarādvada MatsP_59.1b
yathāvadvistarānvitam MatsP_52.3d
yathā vanaṃ darpitakuñjarādhipā MatsP_135.72a
yathāvanmunipuṃgava MatsP_87.3d
yathā vartāmyahaṃ tvayi MatsP_26.4d
yathāvallakṣaṇānvitam MatsP_93.89b
yathā vā manyase prabho MatsP_48.36d
yathā vāyurghanāṭopaṃ MatsP_153.82a
yathāvittaṃ bhavedbahu MatsP_93.114b
yathā vipakṣāḥ śakunā MatsP_137.2c
yathāvibhavasambhavam MatsP_106.8d
yathāvibhavasambhavam MatsP_106.10b
yathā viyati vāyunā MatsP_138.11d
yathā viśokaṃ bhuvanaṃ MatsP_75.4a
yathā viṣṇuvibhāṣitam MatsP_52.5b
yathāvīryaṃ yathātapaḥ MatsP_126.28d
yathāvṛttaṃ nivedayet MatsP_42.27b
yathāvṛttaṃ pravakṣyāmi MatsP_54.2c
yathā vaiklavyamāpanno MatsP_103.13c
yathāśakti yathāśruti MatsP_164.18b
yathāśaktyatha bhuñjīta MatsP_78.6c
yathāśaktyā vimatsaraḥ MatsP_86.2f
yathāśaktyā samanvitām MatsP_71.14d
yathāśaktyā samācaret MatsP_70.59d
yathāśabdaṃ sa śuśrāva MatsP_45.6c
yathā śarīraṃ pavanodaye gatāḥ MatsP_136.67d
yathāśāstraṃ vijānatā MatsP_83.9d
yathā śivaścakradhareṇa saṃyuge MatsP_140.42d
yathā śivaśca dharmaśca MatsP_96.15a
yathāśobhaṃ vidhānataḥ MatsP_89.4d
yathāśraddhaṃ pradātavyā MatsP_82.22c
yathā satyamasatyaṃ vā MatsP_109.25c
yathā sarasi vistṛte MatsP_139.16b
yathā sarveṣu bhūteṣu MatsP_109.13c
yathā sasarja caivādau MatsP_5.3c
yathāsaṃsthānyanekaśaḥ MatsP_27.5d
yathāsukhaṃ yathotsāhaṃ MatsP_34.12a
yathāsau dhanadopamaḥ MatsP_12.7d
yathāstaśṛṅgābhigato divākaraḥ MatsP_138.57d
yathāsthāneṣu dānavāḥ MatsP_134.29b
yathā snigdhena bhāṣitam MatsP_150.13d
yathā svargamito gataḥ MatsP_35.2d
yathā svarge śarīrāṇi MatsP_144.87c
yathāsvaṃ lokapālānām MatsP_59.10a
yathāhamuktavānasyā hy MatsP_154.188c
yathāha svayamaṃśumān MatsP_109.25f
yathā hi puruṣaṃ ghorair MatsP_150.215c
yathā hi mama tārayet MatsP_111.1d
yathā hyantargatāni ca MatsP_123.57d
yathecchārūpadhārī ca MatsP_92.18e
yathendusaṃkṣaye tadvad MatsP_16.52a
yathendrabhavane tathā MatsP_11.66d
yathendriyārthā muninābhisaṃyatāḥ MatsP_135.67d
yatheyaṃ brahmaṇaḥ śrutiḥ MatsP_171.7d
yatheṣṭaṃ kāmamāpnuhi MatsP_161.10d
yatheṣṭaṃ nahuṣātmaja MatsP_32.40b
yatheṣṭaṃ varamuttamam MatsP_12.40d
yatheṣṭaṃ vyacarattadā MatsP_100.3d
yatheṣṭaṃ sthīyatāmebhir MatsP_154.4c
yatheṣṭāhārayuktaṃ vai MatsP_70.44a
yathaiva indrāśanayaḥ patantyaḥ MatsP_135.78d
yathaiva girayastathā MatsP_122.20b
yathaiva chindanti parasparaṃ tu MatsP_138.21c
yathaiva śṛṇumo dūrād MatsP_44.58a
yathaivaṃ hi bhaviṣyati MatsP_154.53d
yathaivāgnau viniṣkṣipet MatsP_93.153d
yathaivādityaśayanam MatsP_55.26a
yathaivānyadadṛṣṭaṃ ca MatsP_109.9a
yathaiṣā tiṣṭhati śrutiḥ MatsP_111.6b
yathoktakaraṇaṃ mahīm MatsP_109.20b
yathoktaṃ pratyagṛhṇata MatsP_25.26b
yathoktaṃ varṣakeṣu ca MatsP_123.43d
yathoktāni vidhānataḥ MatsP_96.19b
yathoktenātha vidhinā MatsP_112.19c
yathoddiṣṭā mayā tava MatsP_167.29d
yathonmādādijuṣṭasya MatsP_154.360a
yathopanītairyaṣṭavyam MatsP_143.20a
yathopari suvāsasī MatsP_96.12d
yathoragastvacaṃ jīrṇāṃ MatsP_28.4c
yatholmukāttu viṭapā MatsP_145.71a
yadakāle kṛtaṃ tvayā MatsP_21.20d
yadakṛtvā praṇāmaṃ me MatsP_70.24a
yadakṣayaṃ paraṃ loke MatsP_96.1c
yadakṣayaṃ pare loke MatsP_83.1c
yadakṣayaṃ pare loke MatsP_98.1c
yadagamyaṃ kṛtaṃ purā MatsP_163.74b
yadatrāmutra vā kṛtam MatsP_76.12b
yadatrāmutra vā kṛtam MatsP_90.11b
yadatrāmutra vā kṛtam MatsP_95.34b
yadadyāpi ca no mune MatsP_154.168b
yadanantaphalapradam MatsP_96.22f
yadanantaphalapradam MatsP_97.1b
yadantarikṣaṃ pṛthivī diśaśca MatsP_42.2a
yadabhīṣṭaṃ ca vai mune MatsP_61.39f
yadarthamiha sambhūto MatsP_47.33a
yadarthaṃ duhiturjanma MatsP_154.414a
yadarhās tadvadadhvaṃ vaḥ MatsP_42.11a
yadasti prāṇiṣu dhruvam MatsP_166.4b
yadahaṃ prāpya durlabhā MatsP_154.291d
yadahnā kurute pāpaṃ MatsP_127.20a
yadā kālo bhaviṣyati MatsP_42.15d
yadā kāṣṭhāṃ tu dakṣiṇām MatsP_124.43d
yadā gatā na paśyanti MatsP_47.180a
yadā ghātayase vipraṃ MatsP_29.4c
yadā ca gāruḍe kalpe MatsP_53.53a
yadā candradivākarau MatsP_141.42b
yadā candraśca sūryaśca MatsP_141.5a
yadā ca mānuṣatve 'pi MatsP_61.17a
yadā ca sarvabhūtānāṃ MatsP_163.50a
yadā caikārṇavaṃ jagat MatsP_106.13b
yadā comā bhaviṣyati MatsP_154.73b
yadā tadā samudre taṃ MatsP_1.24c
yadā tu tāṃs te vitudante vayāṃsi MatsP_39.6a
yadā tu puṣyayogeṇa MatsP_135.12a
yadā tu manuruttamaḥ MatsP_68.6d
yadā tu śuklasaptamyām MatsP_74.5a
yadā tu sṛjatastasya MatsP_5.4a
yadā te syānnarādhipa MatsP_104.11d
yadātmanaiṣāṃ pratikūlavādī MatsP_38.4d
yadā tvayā vṛto rājā MatsP_32.21a
yadā darśaṃ samāgatau MatsP_141.43b
yadā devagaṇāḥ sarve MatsP_90.7a
yadā dvitīyo rūpasya MatsP_156.20a
yadā dharmasya hrasate MatsP_142.58c
yadā na gītavādyena MatsP_61.23a
yadānandakaraṃ brahma MatsP_23.3a
yadā na pratyapadyanta MatsP_47.200c
yadā na māti tatrāpi MatsP_1.22c
yadānyonyavatīṃ pāte MatsP_141.39a
yadā paśyetparasparam MatsP_141.36b
yadā prāpsyati kālena MatsP_18.28c
yadā bhavati dānava MatsP_72.27b
yadā bhavati nirdvaṃdvo MatsP_40.16c
yadā bhavati naur nṛpa MatsP_1.32b
yadā bhavati bhāskaraḥ MatsP_124.27d
yadā bhavati bhāskaraḥ MatsP_124.40d
yadābhiṣiktaḥ sakalādhirājye MatsP_8.2a
yadārogyakaraṃ puṃsāṃ MatsP_97.1a
yadā loke pratiṣṭhitam MatsP_43.4d
yadāvamaṃsthāḥ sadṛśaḥ śreyasaśca MatsP_37.3a
yadā varamadotsiktaś MatsP_161.27a
yadā vasannandane kāmarūpe MatsP_39.1a
yadā śuklatṛtīyāyām MatsP_64.2a
yadā śuklā bhavettadā MatsP_69.21b
yadāścaryamabhūtpurā MatsP_167.13b
yadāśritya ghaṭāmo 'sya MatsP_153.123a
yadā sa pūrustava rūpeṇa rājañ MatsP_36.4a
yadā samudramakhilaṃ MatsP_1.25a
yadā sa yajamānastu MatsP_49.28a
yadāsurā viśeṣaṃ tu MatsP_47.193c
yadā sūryadine hastaḥ MatsP_70.33c
yadā somadine śuklā MatsP_57.4a
yadā syātpadmasaṃbhava MatsP_156.18d
yadā syādbhasmasaṃnibhā MatsP_2.6d
yadā hastena saptamyām MatsP_55.4a
yadā hastena saṃyuktam MatsP_97.4a
yadāhārā bhavantyete MatsP_141.74c
yadi kṛtsno mayā dharmo MatsP_47.109a
yadi jihvāyutakoṭayo 'pi vaktre MatsP_95.36d
yadi jihvāyutakoṭayo mukhe syuḥ MatsP_69.62d
yadi tāvanmayā pūrvaṃ MatsP_140.23a
yadi tvamīśvarastāta MatsP_29.15a
yadi tvidānīṃ me jīvan MatsP_140.20c
yadidaṃ candramaṇḍalam MatsP_23.14b
yadidaṃ bhārataṃ varṣaṃ MatsP_114.1a
yadidaṃ luptadharmārthaṃ MatsP_175.45a
yadidaṃ vettha ceddhitam MatsP_131.32b
yadi na trāyase lokaṃ MatsP_132.9a
yadi na vyāhṛtaṃ bhavet MatsP_47.167b
yadi nastvaṃ na kuruṣe MatsP_47.211a
yadi nātmani putreṣu MatsP_29.3a
yadi nāmāsya svapnasya hy MatsP_131.34c
yadi pāsyasi bhadraṃ te MatsP_47.82e
yadi pramāṇaṃ svānyeva MatsP_143.23a
yadi martyo dvijo bhuṅkte MatsP_19.2a
yadi māṃ dharmakāmārthaṃ MatsP_26.16c
yadi me bhagavānprīto MatsP_161.12c
yadi me 'sti tapastaptaṃ MatsP_49.64a
yadi lokāḥ pārthiva santi me 'tra MatsP_41.8b
yadi vācāmadhīśaḥ syāṃ MatsP_154.199e
yadi vānyatparigraham MatsP_105.14b
yadi vāśramadharmeṇa MatsP_141.61a
yadi vā saṃśayaḥ kaścid MatsP_162.15c
yadi vo 'haṃ kṣamo rājā MatsP_131.32a
yadi satyaṃ vadāmyaham MatsP_47.109d
yadi sīdenmuniśreṣṭha MatsP_175.67c
yadi hyasya śarīrasya MatsP_154.332a
yadīcchata mayā dagdhuṃ MatsP_133.15a
yadīdṛśaṃ tvāṃ pravilokayāmahe MatsP_154.402b
yaduktamṛṣibhiḥ purā MatsP_143.29b
yaduktamṛṣirityeva MatsP_32.20a
yaduktavānsa viśvātmā MatsP_53.2c
yaduktaṃ cakrapāṇinā MatsP_18.1b
yaduktaṃ ca mayā devī MatsP_154.185a
yaduktaṃ dhārayannadīm MatsP_121.37b
yaduktaṃ brahmayoninā MatsP_108.8b
yadunāhamavajñātas MatsP_34.22a
yaduprabhṛtayo jarām MatsP_24.64b
yaduprabhṛtibhiḥ putrair MatsP_43.4c
yadumāyāḥ purā deva MatsP_62.2a
yadumityabravīddvijaḥ MatsP_33.1d
yaduvaṃśaprasaṅgena MatsP_47.263a
yaduṃ ca turvasuṃ caiva MatsP_32.9c
yaduṃ pūruṃ turvasuṃ ca MatsP_24.58c
yaduḥ pūruścābhavatāṃ MatsP_24.54c
yadṛcchayā ca govindo MatsP_45.11c
yadṛcchātastu vai vṛṣaḥ MatsP_48.44d
yadekārṇavamadhyasthaḥ MatsP_167.48c
yadetad abhilaṣyate MatsP_21.37b
yadetadbhavatā proktaṃ MatsP_128.1a
yadetāṃste saṃpatatastudanti MatsP_39.9a
yadebhyo jīvasambhavaḥ MatsP_125.9d
yadaikaṃ tripuraṃ sarvaṃ MatsP_139.3c
yadorvaṃśaṃ pravakṣyāmi MatsP_43.5a
yadostu yādavā jātās MatsP_34.30a
yadoḥ putrā babhūvurhi MatsP_43.6a
yad aulbaṃ tad abhūn meghas taḍitsaṅghātamaṇḍalam MatsP_2.33/b
yaddevairapi dustaram MatsP_129.19b
yadbalaṃ vayamāśritāḥ MatsP_150.153b
yadbravīmi tapodhana MatsP_26.4b
yadbhavadbhiḥ purā pṛṣṭaḥ MatsP_2.21a
yadbhavecchṛṇu nārada MatsP_96.1b
yadbhūtaṃ paramamidaṃ ca yadbhaviṣyat MatsP_164.28b
yadyatkāmayate kiṃcit MatsP_171.70a
yadyadicchati viprendras MatsP_70.45a
yadyadiṣṭatamaṃ kiṃcit MatsP_59.16a
yadyadiṣṭatamaṃ dravyaṃ MatsP_145.50a
yadyadiṣṭatamaṃ loke MatsP_72.39a
yadyanugrahabhāgaham MatsP_11.27b
yadyantarikṣe prathito mahātman MatsP_42.1c
yadyantarikṣe yadi vā divi MatsP_41.10c
yadyantarikṣe yadi vā divi śritās MatsP_41.15c
yadyantarikṣe yadi vā divi śritāḥ MatsP_41.8c
yadyantarikṣe yadi vā divi śritāḥ MatsP_42.6c
yadyantarikṣe yadi vā divi śrutāḥ MatsP_41.13c
yadyapi syātsudurlabham MatsP_29.16d
yadyapi syātsuduṣkaraḥ MatsP_47.173d
yadyapi syādbrāhmaṇī vīrapatnī MatsP_41.12b
yadyapyasādhyaṃ hṛdyaṃ vo MatsP_159.19c
yadyavaśyamiyaṃ vadhyā MatsP_20.6c
yadyaśuddhā tadānyena MatsP_62.35c
yadyaśrānto 'si tadyāhi MatsP_152.7c
yadyaṣṭamīcaturdaśyor MatsP_69.19a
yadyasti tapaso vīryaṃ MatsP_175.43a
yadyasti yatkiṃcidihāsti deyaṃ MatsP_54.23a
yadyasti loko divi mahyaṃ narendra MatsP_42.1b
yadyahaṃ stuvatastāta MatsP_27.35a
yadyeko 'pi gayāṃ vrajet MatsP_22.6b
yadyevaṃ kupitā bhīru MatsP_155.12c
yadyevaṃ tu bhaviṣyati MatsP_158.45d
yadyeṣā pratihantavyā MatsP_175.74a
yadrājñā prahitaṃ dhanam MatsP_43.3b
yadrūpamiha yatphalam MatsP_82.2b
yadvasiṣṭhādibhiḥ pūrvaṃ MatsP_7.9a
yadvastu kiṃcil lokeṣu MatsP_153.167c
yadvaṃśe kāmasambhavaḥ MatsP_4.22b
yadvijñātuṃ mayā śakyam MatsP_164.18c
yadvidheyaṃ tadā dhiyā MatsP_156.5b
yadvṛttaṃ pūrvajanmani MatsP_115.15b
yadvai nṛśaṃsaṃ tadapat hyamāhur MatsP_41.4a
yadvaivasvatamucyate MatsP_9.26d
yadvrataṃ kathayiṣyati MatsP_70.10b
yantā śīghraṃ vidhīyatām MatsP_133.47d
yantrametāśca devatāḥ MatsP_133.19d
yantrasaṃghātatāḍanam MatsP_153.93b
yantrāṇi tadanantaram MatsP_153.94b
yantrāṇi tilaśaḥ kṛtvā MatsP_153.95a
yantre kṛtvā divākara MatsP_11.27d
yanmayā duṣkṛtaṃ kṛtam MatsP_102.10d
yanmayoktaṃ himācala MatsP_154.178b
yanmāṃ vadasi yuddhārthe MatsP_176.11a
yanmuhūrtacatuṣṭayam MatsP_22.87b
yanme 'dya bhagavāñchiśoḥ MatsP_175.55b
yamakā mallavarṇakāḥ MatsP_114.44d
yamarudravṛṣānvitam MatsP_96.13b
yamalokaṃ yiyāsunā MatsP_146.77b
yamalokād ihāgatam MatsP_136.24b
yamalau tu babhūvatuḥ MatsP_11.4b
yamavaruṇakuberaṣaṇmukhaistat MatsP_137.32c
yamavaruṇamahendrarudravīryas MatsP_138.50a
yamaśeṣamahīdhararājatayā MatsP_154.34d
yamaścandroparāgotthāṃ MatsP_67.11c
yamaśca yamunā caiva MatsP_11.4a
yamaśca varuṇaśca vā MatsP_31.12b
yamaśca vittādhipatiśca devo MatsP_138.25a
yamastasmādanantaram MatsP_171.47b
yamastāṃ śarasaṃtatim MatsP_150.5d
yamastīvraṃ mahāyaśāḥ MatsP_11.18b
yamastu daṇḍamudyamya MatsP_174.11a
yamastuṣṭastatastasmai MatsP_49.68a
yamastūrṇaṃ samāsthāya MatsP_133.63a
yamastena prahāreṇa MatsP_150.11c
yamasya prāhiṇodgadām MatsP_150.14b
yamasya bhindipālena MatsP_150.11a
yamasya mahiṣaṃ ruṣā MatsP_150.8b
yamasyāsīnmahādhvajaḥ MatsP_148.95d
yamaṃ guhya baloddhataḥ MatsP_150.44b
yamaṃ ca pātayāmāsa MatsP_153.194a
yamaṃ ca vittādhipatiṃ ca viddhvā MatsP_140.41c
yamaṃ daśabhireva ca MatsP_153.178b
yamaṃ bhujābhyāmādāya MatsP_150.43a
yamaṃ śukraṃ balaṃ śubham MatsP_4.45f
yamaṃ senāpatiṃ kṛtvā MatsP_148.79a
yamaḥ krodhavimūrchitaḥ MatsP_150.1b
yamaḥ śakraḥ śacīpatiḥ MatsP_162.7d
yamaḥ śāpādamarṣitaḥ MatsP_11.13b
yamaḥ saṃbhrāntalocanaḥ MatsP_150.28d
yamaḥ saṃyamane pure MatsP_124.22b
yamāmayamaye naiva MatsP_154.20a
yamāya dharmarājāya MatsP_102.22a
yamārūḍhaḥ sa bhagavān MatsP_174.7a
yamāhuragnikartāraṃ MatsP_174.29a
yamāhurākāśagamaṃ MatsP_174.30c
yamunā gaṅgayā sārdhaṃ MatsP_110.5c
yamunā gaṇḍakī tathā MatsP_133.23d
yamunā tatra nimnagā MatsP_104.19d
yamunā tatra nimnagā MatsP_108.23d
yamunā tapatī caiva MatsP_11.39a
yamunā tvatha kāverī MatsP_163.61a
yamunādakṣiṇe taṭe MatsP_108.27b
yamunādakṣiṇe taṭe MatsP_108.28d
yamunā devikā kālī MatsP_22.20a
yamunāyāṃ tu kiṃ puṇyaṃ MatsP_108.22a
yamunāyāṃ mṛgāvatī MatsP_13.39d
yamunāyāṃ yudhiṣṭhira MatsP_108.25b
yamunā sarayūstathā MatsP_114.21b
yamunāṃ rakṣati sadā MatsP_104.8c
yamena purataḥ sa tu MatsP_49.64d
yamena yuyudhe ciram MatsP_49.66d
yamena saha tānbalāt MatsP_49.67b
yamaiśca niyamairyutaḥ MatsP_145.31b
yamo gadāstro varuṇaśca bhāskaras MatsP_135.70a
yamo grasanamardayat MatsP_150.4b
yamo 'pi kaṇṭhe 'vaṣṭabhya MatsP_150.45a
yamo 'pi nirṛtiścāpi MatsP_153.144c
yamo 'pi śastrāṇyutsṛjya MatsP_150.43c
yamo bāhudaṇḍaṃ rathāṅgāni vāyur MatsP_153.188e
yamo mahiṣamāsthāya MatsP_148.81c
yamo vatsaḥ svadhā rasaḥ MatsP_10.19b
yamo vai nirṛtistathā MatsP_93.52b
yayāticaritaṃ mahat MatsP_25.3d
yayātiraparājitaḥ MatsP_24.56d
yayātiraparājitaḥ MatsP_24.68d
yayātirabravīt putrāñ MatsP_24.61a
yayātirasmi nahuṣasya putraḥ MatsP_42.22a
yayātirāsīdrājarṣir MatsP_25.6a
yayātiriti viśrutaḥ MatsP_30.14d
yayātirdevayānyāṃ tu MatsP_32.9a
yayātirnahuṣātmajaḥ MatsP_27.14b
yayātirnahuṣātmajaḥ MatsP_34.2b
yayātirnāhuṣaścāsīd MatsP_24.55a
yayātirnāhuṣastadā MatsP_32.36b
yayātirnāhuṣastadā MatsP_34.14b
yayātirnāhuṣo rājā MatsP_35.11a
yayātiścākarodrājyaṃ MatsP_24.51c
yayātisahitā rājañ MatsP_32.11c
yayātiḥ pālayāmāsa MatsP_34.6c
yayātiḥ putramīpsitam MatsP_35.1b
yayātiḥ putralābhaṃ ca MatsP_13.61c
yayātiḥ pūrvajo 'smākaṃ MatsP_25.4a
yayātiḥ pṛthivīpatiḥ MatsP_30.29d
yayātiḥ pṛthivīpatiḥ MatsP_35.8b
yayātiḥ śakramāgataḥ MatsP_36.3b
yayātiḥ sutamātmanaḥ MatsP_33.15b
yayātiḥ svapuraṃ prāpya MatsP_31.1a
yayātiḥ svapuraṃ yayau MatsP_27.23d
yayāteruttamāṃ kathām MatsP_35.10b
yayāterjananī tathā MatsP_15.23d
yayāternāhuṣasya ca MatsP_25.7d
yayātervaṃśamicchāmaḥ MatsP_43.4a
yayāteścātha vayasā MatsP_24.68a
yayāteḥ pañca dāyādās MatsP_24.53a
yayā dahyāma saṃyuge MatsP_176.10d
yayānantaṃ prajāyate MatsP_77.1d
yayā suvarṇakārasya MatsP_92.30c
yayāsya vācā para udvijeta MatsP_36.8c
yayuste ca yathāgatam MatsP_158.30d
yayuḥ siṃharavair ghorair MatsP_140.3c
yayau tattripuraṃ jetuṃ MatsP_135.13c
yayau sa diśamuttarām MatsP_171.13b
yalloke cānubhavasi MatsP_167.61a
yavakṛṣṇatilairhomaḥ MatsP_68.18c
yavacūrṇodakaṃ punaḥ MatsP_64.17d
yavanāśca kirātāśca MatsP_114.11c
yavanīvāramudgekṣu- MatsP_15.35c
yavavrīhitilādinā MatsP_93.26d
yavāngośṛṅgavāri ca MatsP_62.25d
yavāsaiḥ śamiparṇāsair MatsP_118.10a
yavaiḥ kṛṣṇatilaistathā MatsP_59.15b
yavo 'sīti yavānapi MatsP_17.15d
yaśodā ca mahāvratā MatsP_47.7d
yaśodā lokaviśrutā MatsP_15.18b
yaśodevī ca satyā ca MatsP_48.105e
yaśodevī hy ajījanat MatsP_48.106b
yaśo nārāyaṇātmakam MatsP_164.13d
yaśo vijaya eva ca MatsP_142.67d
yaścakraṃ vinivedayet MatsP_101.58b
yaśca gandhānulepanam MatsP_101.44b
yaśca tapto na tapati MatsP_28.5c
yaśca mīmāṃsate 'dhvaram MatsP_16.11d
yaśca vyākurute vākyaṃ MatsP_16.11c
yaścānyaḥ puruṣākhyaḥ syāt MatsP_167.5c
yaścāpi nindāmadhikāṃ vidhatte MatsP_55.29d
yaścāpyatīva niḥsvaḥ syād MatsP_99.18a
yaścāsau tapate sūryaḥ MatsP_128.16c
yaścāsau tapate sūrye MatsP_128.7a
yaścāsau maṇḍale śukle MatsP_128.9c
yaś cāsmatto 'bhivāñchati MatsP_102.25d
yaścedamagryaṃ śṛṇuyāt purāṇaṃ MatsP_171.66a
yaścaikamapi rājendra MatsP_59.18a
yaścopavāsī saptamyāṃ MatsP_101.63a
yaścobhayamukhīṃ dadyāt MatsP_101.49a
yaṣṭavyamiti cocyate MatsP_143.16d
yaṣṭavyaṃ paśubhirmedhyair MatsP_143.20c
yaṣṭāraṃ dakṣiṇāhīnaṃ MatsP_93.111c
yastadekeṣuṇā durgaṃ MatsP_129.24c
yastadvratāni divyāni MatsP_154.420a
yastasya kīrtayennāma MatsP_43.51c
yastānyāsādayiṣyati MatsP_129.32d
yastu kanyāṃ prayacchati MatsP_106.8b
yastu kalyāṇasaptamīm MatsP_74.20b
yastu kāmānparityajya MatsP_40.14a
yastu kupyenna sarvasya MatsP_28.6c
yastu gāṃ samprayacchati MatsP_105.13d
yastu caikaprahāreṇa MatsP_132.13c
yastu tasyā bhavetputraḥ MatsP_7.47a
yastu devo hyapomayaḥ MatsP_128.53d
yastu dvādaśa varṣāṇi MatsP_60.46a
yastu dhenuṃ prayacchati MatsP_105.16b
yastu nāmnā purūravāḥ MatsP_115.11b
yastu nīlotpalaṃ haimaṃ MatsP_101.5a
yastu pīḍākaro nityam MatsP_93.79a
yastu putrāṃstathā bālān MatsP_106.6a
yastu prāṇānparityajet MatsP_105.3d
yastu prāṇānparityajet MatsP_105.8d
yastu prāṇānparityajet MatsP_106.44b
yastu prāṇānparityajet MatsP_108.10d
yastu prāṇānvimuñcati MatsP_106.11b
yastu bhāvayate dharmaṃ MatsP_28.5a
yastu matparamaṃ kālaṃ MatsP_13.55c
yastu sarvāṇi ratnāni MatsP_109.11c
yastṛtīyāṃ samācaret MatsP_62.36b
yaste janiṣyate putras MatsP_44.35a
yas tvakāmyena mānavaḥ MatsP_93.156b
yastvayaṃ mānavo dvīpas MatsP_114.15a
yastvaṃ māmāha kṛṣṇeti MatsP_155.8c
yastvaṃ me hṛdayājjāto MatsP_33.8a
yastvaṃ me hṛdayājjāto MatsP_33.12a
yastvaṃ me hṛdayājjāto MatsP_33.19a
yastvaṃ me hṛdayājjāto MatsP_33.23a
yastvātmaguṇavarjitaḥ MatsP_52.17d
yastvidaṃ kalya utthāya MatsP_112.6a
yastvimaṃ kalya utthāya MatsP_108.34a
yastvekabhaktena samāṃ MatsP_101.4a
yasmācca bhaktyā dharaṇīsutasya MatsP_72.23a
yasmāccūḍāmaṇirjambū- MatsP_83.32c
yasmāccaitrarathena tvaṃ MatsP_83.31c
yasmājjīvanikāyasya MatsP_61.11a
yasmātkālātsamāpyate MatsP_141.49b
yasmātkṛtaṃ tatparikarma rātrāv MatsP_92.31c
yasmāttatpuṇyamāyuṣyam MatsP_25.2c
yasmāttava vidūragā MatsP_72.20d
yasmāttasmācchriye me syād MatsP_93.73c
yasmāttasmātprayatnena MatsP_22.80c
yasmāttasmāt susampūrṇaṃ MatsP_93.91e
yasmāttasmānna rājendra MatsP_4.6c
yasmāttasmānmuniśreṣṭha MatsP_55.6c
yasmāttāmanumanyante MatsP_141.40a
yasmāttu tvatkṛto vighnas MatsP_158.35a
yasmātte jānato dharma- MatsP_47.105a
yasmāttejomayaṃ brahma MatsP_89.8a
yasmāttvamandho vṛddhaśca MatsP_48.57c
yasmāttvamīdṛśe kāle MatsP_48.41a
yasmāttvamīdṛśe kāle MatsP_49.23c
yasmāttvaṃ ketumālena MatsP_83.33c
yasmāttvaṃ pṛthivī sarvā MatsP_93.70a
yasmāttvaṃ lokapālānāṃ MatsP_83.29a
yasmāttvaṃ sarvayajñānām MatsP_93.72a
yasmāttvaṃ snehaviklavām MatsP_157.1b
yasmātparastrīharaṇāya soma MatsP_23.46a
yasmātpaśyāmi vai tataḥ MatsP_157.23d
yasmātpīḍākaro nityaṃ MatsP_93.112c
yasmātpuṇyaṃ jagatpate MatsP_86.5b
yasmātpravahate tāni MatsP_127.18c
yasmātpraviṣṭāste 'nyonyaṃ MatsP_123.55a
yasmātpravṛttayaścāsya MatsP_47.219a
yasmātprasūyate somo MatsP_141.21a
yasmātsūryaḥ paribhraman MatsP_124.84d
yasmātsaubhāgyadāyinyā MatsP_85.7c
yasmādagnīndrarūpastvam MatsP_97.11c
yasmādagnerapatyaṃ tvaṃ MatsP_86.5a
yasmādagre prabhavati MatsP_121.66c
yasmādanantaphaladas MatsP_86.4c
yasmādannarasāḥ sarve MatsP_84.7a
yasmādannāddhṛtā mātrā MatsP_16.43a
yasmādamṛtatejasoḥ MatsP_89.7b
yasmādamṛtasambhavaḥ MatsP_93.69b
yasmād avijñātatayā MatsP_11.25a
yasmādaviditaṃ loke MatsP_52.4c
yasmādaśūnyamamarair MatsP_83.30a
yasmādaśūnyaṃ śayanaṃ MatsP_93.74a
yasmādasmaddviṣāmeṣa MatsP_61.9a
yasmād āpūryate somaḥ MatsP_141.55a
yasmādāyāsakarmāṇi MatsP_93.71a
yasmādārogyavardhanam MatsP_84.8b
yasmādudarago 'pyalam MatsP_7.61b
yasmādumāpatiḥ sārdham MatsP_23.5a
yasmādeko 'pi tuṣyati MatsP_93.82d
yasmādeṣa svayaṃbhūtas MatsP_145.82c
yasmād dṛśaparatvena MatsP_145.84a
yasmāddeśādvinirgatā MatsP_118.2b
yasmāddharmātprasūte hi MatsP_145.77c
yasmāddhetorna me vacaḥ MatsP_49.63b
yasmādratnapradānena MatsP_90.8a
yasmādvanaṃ pradagdhaṃ vai MatsP_43.42a
yasmādvibhrājate vahnir MatsP_122.18a
yasmānna kiṃcidaparaṃ MatsP_154.369c
yasmānmadhuvadhe viṣṇor MatsP_87.4a
yasmānmamābhibhavatā MatsP_4.12a
yasmānmā nābhinandatha MatsP_47.208b
yasmānmā rudatetyuktā MatsP_7.62a
yasmiñjayāśā śakrasya MatsP_153.200a
yasmiñjātastvaṃ manujendrakalpaḥ MatsP_42.29d
yasmiñjuhvansvakaṃ pāpaṃ MatsP_111.11a
yasminna kaścinmṛtavān MatsP_170.28a
yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ MatsP_100.9a
yasmin brahmā samutpannaś MatsP_125.16a
yasminmahānsaudhavaro mayasya MatsP_140.75d
yasminmāse vratādiḥ syāt MatsP_57.17c
yasminyasminnipatati MatsP_153.35a
yasminyokṣyasi no bhavān MatsP_139.13b
yasminvasati duṣṭātmā MatsP_163.82a
yasminvrate tadapyatra MatsP_55.2c
yasmin svāyambhuvādayaḥ MatsP_114.1b
yasminhiraṇmaye padme MatsP_169.2a
yasya gotrakṣayaḥ kṛtaḥ MatsP_103.11b
yasya tīkṣṇo vṛko nāma MatsP_69.14a
yasya te kandaraṃ haraḥ MatsP_154.130b
yasya te tasya taddhanam MatsP_31.22d
yasya te 'haṃ guruḥ sthitaḥ MatsP_175.68b
yasya darśanamātreṇa MatsP_117.16c
yasya nāmnā ca bhāratāḥ MatsP_49.11d
yasya nāmnā tu kauravāḥ MatsP_50.22d
yasya putraśataṃ hatam MatsP_103.10d
yasya pradānādbhavanaṃ MatsP_86.1c
yasya pradānādviṣṇvarka- MatsP_92.1c
yasya yasya tu deśasya MatsP_140.78a
yasya rāśiṃ samāsādya MatsP_67.2a
yasya vadhyaḥ sa nādyāpi MatsP_154.47c
yasya saṃkīrtanādeva MatsP_66.3c
yasyāṅgirā vṛddhatamaḥ pitāmaho MatsP_25.45a
yasyānvavāye sambhūto MatsP_44.15a
yasyāpratihatā gatiḥ MatsP_162.25f
yasyābhūttārakaḥ putraḥ MatsP_146.13c
yasyāmevaṃvidhaḥ sutaḥ MatsP_44.54b
yasyāvadhyo na vidyate MatsP_153.148d
yasyāstava brahma ca brāhmaṇāśca MatsP_25.43c
yasyāstīraruhaiḥ kāśaiḥ MatsP_116.22a
yasyāstīre ratiṃ yānti MatsP_116.18a
yasyāstīre vanaṃ divyaṃ MatsP_121.17c
yasyāṃ jāmbūnadaṃ smṛtam MatsP_121.67d
yasyāṃ dattaṃ hutaṃ japtaṃ MatsP_65.1c
yasyāṃ manvantarasyādau MatsP_17.9a
yasyāḥ prabhāvādabhavat MatsP_7.7c
yasyāḥ saṃkīrtanādeva MatsP_78.1c
yasyāḥ smarankīrtanamapyaśeṣaṃ MatsP_69.58c
yasyeme caturo deśā MatsP_113.43c
yasyaite parivatsakāḥ MatsP_49.51b
yasyaiśvaryamanādyantaṃ MatsP_154.370a
yasyopayogi yadrūpaṃ MatsP_154.419a
yaṃ kāmamabhijānāsi MatsP_29.16a
yaṃ kālaṃ tau gatau muktau MatsP_171.20a
yaṃ ca kāmayate kāmaṃ MatsP_29.18c
yaṃ ca kāmayate kāmaṃ MatsP_29.21a
yaṃ ca tātetyabhāṣata MatsP_47.8b
yaṃ ca lokamavāpnoti MatsP_108.2c
yaṃ bruvantīśvaraṃ devā MatsP_154.349c
yaṃ yaṃ karābhyāṃ spṛśati MatsP_50.43a
yaṃ yaṃ prārthayate kāmaṃ MatsP_75.12a
yaṃ yaṃ prārthayate kāmaṃ MatsP_93.118c
yaṃ vadantyaśarīriṇam MatsP_174.30b
yaṃ vadantyuttamaṃ bhūtaṃ MatsP_174.30a
yaṃ sā kāmayate kāmaṃ MatsP_29.20c
yaḥ karoti sa pāpiṣṭhāṃ MatsP_11.32a
yaḥ karṇaṃ pratijagrāha MatsP_48.108c
yaḥ kartā kārako buddhir MatsP_164.22c
yaḥ karmasākṣī bhūtānāṃ MatsP_67.11a
yaḥ kaścicchulkamādāya MatsP_70.30a
yaḥ kaścitpūjanaṃ mama MatsP_61.41b
yaḥ kīrtayati nityaśaḥ MatsP_44.85b
yaḥ kīrtayati nityaśaḥ MatsP_46.29b
yaḥ kuryātkimu munipuṃgaveha samyak MatsP_92.35c
yaḥ kuryātparayā bhaktyā MatsP_77.16a
yaḥ kuryātphalasaptamīm MatsP_76.11b
yaḥ kuryātphalasaptamīm MatsP_76.12d
yaḥ kuryād vidhinānena MatsP_7.27a
yaḥ kūpaṃ kārayedbudhaḥ MatsP_154.511b
yaḥ kṛmīnbhakṣayiṣyati MatsP_11.17b
yaḥ khalvāhavanīyo 'gnir MatsP_51.12e
yaḥ paṭhecchṛṇuyādvāpi MatsP_53.73e
yaḥ paṭhecchṛṇuyādvāpi MatsP_75.13a
yaḥ paṭhecchṛṇuyādvāpi MatsP_79.15c
yaḥ paṭhecchṛṇuyādvāpi MatsP_93.137a
yaḥ paṭhecchṛṇuyādvāpi MatsP_101.84a
yaḥ paṭhetskandasambaddhāṃ MatsP_160.30a
yaḥ paṭhedapi śṛṇoti mānavaḥ MatsP_97.20a
yaḥ padairabhisaṃjñitaḥ MatsP_167.50d
yaḥ parastrīṃ samāśrayet MatsP_71.1b
yaḥ pareṣāṃ naro nityam MatsP_28.1a
yaḥ paro yogamatimān MatsP_170.19a
yaḥ paśyati sa paśyati MatsP_111.5b
yaḥ paśyatīdaṃ śṛṇuyācca martyaḥ MatsP_78.11a
yaḥ putro guṇasampanno MatsP_34.26a
yaḥ pumānpraviśed atra MatsP_12.6c
yaḥ purokto mayā surāḥ MatsP_132.11d
yaḥ pṛṣṭo na vigūhate MatsP_145.41b
yaḥ pradadhannaraḥ so 'tha MatsP_53.30c
yaḥ prayāgamatikramya MatsP_50.20c
yaḥ prayāti naraḥ kvacit MatsP_106.4b
yaḥ prayāti sa pūtātmā MatsP_22.16a
yaḥ prācīmakaroddiśam MatsP_49.1d
yaḥ prāṇaḥ sarvadehinām MatsP_154.336d
yaḥ prāṇaḥ sarvabhūtānāṃ MatsP_174.28a
yaḥ prāpto vikṛtiṃ caret MatsP_41.3b
yaḥ priyaḥ priyakṛt tava MatsP_34.27b
yaḥ śaradviṣuve dadyād MatsP_53.46c
yaḥ śarīrād abhidhyāya MatsP_2.28a
yaḥ śubhro ratnasaṃnibhaḥ MatsP_121.6d
yaḥ śṛṇoti paṭhedvāpi MatsP_76.13e
yaḥ sa devo hṛṣīkeśaḥ MatsP_174.35a
yaḥ sadbhiryoga ucyate MatsP_51.27b
yaḥ sapatnaśriyaṃ dīptāṃ MatsP_28.13c
yaḥ saptamīṃ saptavidhānayuktām MatsP_80.14b
yaḥ samutpatitaṃ kopaṃ MatsP_28.4a
yaḥ samutpatitaṃ krodham MatsP_28.3a
yaḥ samutpatitaṃ krodhaṃ MatsP_28.2a
yaḥ sa rājā bhaviṣyati MatsP_32.41b
yaḥ saṃsthitaḥ puruṣo dahyate vā MatsP_39.17a
yaḥ sevate dharmamanarthabuddhiḥ MatsP_41.4b
yaḥ smaraḥ saṃsmṛto viṣṇur MatsP_7.28c
yaḥ smarecchṛṇuyād vāpi MatsP_13.54a
yaḥ sraṣṭā viśvasaṃbhavaḥ MatsP_170.19d
yaḥ svadehaṃ tu kartitvā MatsP_107.17a
yaḥ svayogena saṃkṣobhya MatsP_154.355a
yā gatir yogayuktasya MatsP_106.24a
yā garbhaṃ janayāmāsa MatsP_47.8c
yāgāḥ sarve sadakṣiṇāḥ MatsP_110.19b
yāgyena gomedakapuṣparāgaiḥ MatsP_83.13d
yā ca janaiḥ svahitāya śritā vai MatsP_116.24d
yācatastvaṃ ca duhitā MatsP_27.10a
yācataḥ pratigṛhṇataḥ MatsP_27.33d
yācataḥ pratigṛhṇataḥ MatsP_29.24b
yācatāmeva nityadā MatsP_154.170d
yā ca devī dṛṣadvatī MatsP_48.16d
yā ca deveṣvavasthitā MatsP_82.11b
yācantyāgamanaṃ śīghraṃ MatsP_154.582c
yā ca bhartṛgurudevatatparā MatsP_97.19a
yā ca yutā satataṃ suravṛndair MatsP_116.24c
yā ca yutā satataṃ himasaṃghaiḥ MatsP_116.24b
yā ca vo vairitāsurāḥ MatsP_139.6b
yā ca sadā sakalaughavināśaṃ MatsP_116.23a
yā ca sā puñjikasthalā MatsP_126.4d
yācāmaḥ sahitā devaṃ MatsP_132.15c
yācitāraśca naḥ santu MatsP_16.51a
yācito dharmasaṃhatam MatsP_32.3d
yā cainaṃ tv abhyavardhayat MatsP_47.8d
yājakāñchataśo dvijān MatsP_167.28d
yājñavalkyapuraḥsaraḥ MatsP_47.248b
yājñikairvedadṛṣṭāntair MatsP_169.16c
yājyānāṃ pratyavekṣaṇe MatsP_47.185f
yātanāsthānamāgatāḥ MatsP_141.67d
yātanāsthānameva ca MatsP_141.83b
yātanāstheṣu teṣu vai MatsP_141.70b
yāta vā tiṣṭhataivātha MatsP_154.371a
yātā yāsyanti vai dvijāḥ Mats_9.39d
yātāyāṃ mayyanantaram MatsP_155.31b
yātāsmyahaṃ tapaścartuṃ MatsP_156.32a
yāti nārada raverna saṃśayaḥ MatsP_97.19d
yā tu kalyāṇinī nāma MatsP_69.57e
yātu dharmārthakāmadam MatsP_71.6d
yātudhānastathā hetir MatsP_126.12a
yātudhānānuyānti ca MatsP_126.27d
yātudhānāvubhau ṛtau MatsP_126.5d
yātudhānāvubhau smṛtau MatsP_126.16b
yātudhānau tu tau smṛtau MatsP_126.8d
yātudhānau tu tau smṛtau MatsP_126.20b
yātumaicchata śailajā MatsP_155.16d
yā tu rūpavatī patnī MatsP_171.34c
yātyaṣṭamīcaturdaśyo MatsP_101.76c
yātrādiṣu ca bhārata MatsP_73.5b
yātrārambhe 'vasāne ca MatsP_73.1c
yātrā vadhaḥ paro daṇḍo MatsP_144.4c
yātrāsvabhyudayeṣu ca MatsP_73.11b
yā tvaṃ madāśayaṃ jñātvā MatsP_156.29c
yāthātathyaṃ paraṃ jñānaṃ MatsP_167.4a
yāthātathyena kenacit MatsP_128.84d
yāthātathyena vai mayā MatsP_123.62d
yāthātathyena śṛṇvatām MatsP_146.12d
yādavānāṃ bhaviṣyati MatsP_47.6d
yādavānāṃ mahātmanām MatsP_47.25b
yādavānāṃ mahātmanām MatsP_47.28b
yādavānvayasambhavaḥ MatsP_4.17b
yādasāṃ kulasaṃbhavam MatsP_168.1d
yādasāṃ patiravyayaḥ MatsP_167.51d
yā divyeti piturnāma MatsP_17.24c
yā divyetyarghyamutsṛjet MatsP_17.17b
yā divyetyarghyamutsṛjya MatsP_17.26a
yādṛkpurastāttapati MatsP_124.37a
yādṛkpṛṣṭhe tu pārśvayoḥ MatsP_124.37b
yādṛśo 'yaṃ rathaḥ kḷpto MatsP_133.47a
yā devī saubhāgyamayī MatsP_60.12a
yādobhiśca samāvṛtaḥ MatsP_175.75b
yānamasya yato 'mbujam MatsP_100.5b
yānamāyāsamaithunam MatsP_16.56b
yānamāsthāya dānavaḥ MatsP_173.18b
yā na syācchīlavarjitā MatsP_154.157d
yānaṃ vibhāvasornityam MatsP_93.72c
yāni cāśrayaṇīyāni MatsP_166.12*c
yāni dānāni kānicit MatsP_133.32b
yāni padmasya parṇāni MatsP_169.11a
yāni manvantareṣviha MatsP_144.91b
yāni manvantareṣviha MatsP_145.1d
yāni rakṣanti jāhnavīm MatsP_104.8b
yānugatā satataṃ hi munīndraiḥ MatsP_116.23d
yānugatā saritāṃ hi kadambair MatsP_116.23c
yānti daurbalyamāśramāḥ MatsP_165.8d
yānti rudrasalokatām MatsP_140.87d
yānyadhobhāgaparṇāni MatsP_169.12a
yānyasmākaṃ tvayānagha MatsP_1.6b
yānyasyāṇḍasya bhinnasya MatsP_125.15c
yā patnī nahuṣasyāsīd MatsP_15.23c
yā padmā sā rasā devī MatsP_169.4a
yāpayāmaḥ kṛcchramidaṃ MatsP_47.90a
yāpi syātpūrṇasarvāḍhyā MatsP_154.159a
yā bibharti sadā toyaṃ MatsP_116.20a
yāmatraye vyatīte tu MatsP_81.20a
yāmamātre gate rātrau MatsP_120.33a
yāmā nāma purā devā MatsP_9.3c
yāmune cottare kūle MatsP_107.20a
yāmupoṣya naraḥ pāpād MatsP_76.1c
yāmupoṣya naraḥ śokaṃ MatsP_75.1c
yāmupoṣya naro yāti MatsP_64.23c
yāmupoṣya naro yāti MatsP_82.26c
yāmupoṣya naro roga- MatsP_80.1c
yāmairdevaiḥ sahāgnayaḥ MatsP_51.46d
yāmaiḥ śuklairjayaiścaiva MatsP_142.57a
yāmaiḥ saha surottamaiḥ MatsP_51.40d
yāmo naikābhyupāyane MatsP_154.376c
yāmyaṃ dānavanandanaḥ MatsP_150.7d
yāmyānāṃ kiṃkarāṇāṃ tu MatsP_150.30a
yāmye divākarāyeti MatsP_74.8c
yāmyena gandhamadanaśca niveśanīyo MatsP_83.22a
yā lakṣmīrdhanadasya ca MatsP_82.14b
yā lakṣmīḥ sarvabhūtānāṃ MatsP_82.11a
yāvacca kṣīyate tasmād MatsP_126.72c
yāvacca na satī deha- MatsP_154.71c
yāvaccandraśca sūryaśca MatsP_106.33c
yāvaccandrārkatārakam MatsP_24.20d
yāvaccandrārkatārakam MatsP_71.19d
yāvacchakragajaṃ prati MatsP_153.58b
yāvacchukrasya na hṛtā MatsP_73.6a
yāvajjanmasahasrāṇāṃ MatsP_75.11a
yāvajjanmārbudatrayam MatsP_92.15d
yāvajjīvakṛtaṃ pāpaṃ MatsP_108.33c
yāvatkalpaśataṃ sāgraṃ MatsP_90.10a
yāvatkalpaśatānyaṣṭāv MatsP_93.115c
yāvatkalpāyutatrayam MatsP_60.46f
yāvat kalpāyutatrayam MatsP_66.18b
yāvatkālaṃ babhūva ha MatsP_47.58b
yāvattatsyāccatuṣṭayam MatsP_71.11d
yāvattamanuparyeti MatsP_127.14c
yāvatputraśataṃ tathā MatsP_68.9b
yāvatpṛthivyāṃ vihitaṃ gavāśvaṃ MatsP_41.9a
yāvatprāṇābhisaṃdhānaṃ MatsP_40.13a
yāvatyaścaiva tārāḥ syus MatsP_127.16a
yāvatyastārakāstu tāḥ MatsP_127.20d
yāvatsamā bhavedyastu MatsP_101.29a
yāvatsamāḥ sapta daśāthavā syur MatsP_61.49c
yāvatsamāḥ sapta naraḥ karoti MatsP_80.14a
yāvatsthāsyasi tvaṃ loke MatsP_50.59c
yāvatsyātkṛṣṇesaptamī MatsP_76.4d
yāvad abdaśataṃ divyaṃ MatsP_3.44a
yāvadabdasahasreṇa MatsP_147.7a
yāvadabdaṃ tu yo dadyād MatsP_18.26a
yāvadabdaṃ naraśreṣṭha MatsP_18.15a
yāvadabdaṃ punardadyād MatsP_101.21c
yāvadabhyāgato bhavet MatsP_70.58b
yāvadabhyeti no guruḥ MatsP_47.90b
yāvadasthīni gaṅgāyāṃ MatsP_106.52a
yāvad ābhūtasaṃplavam MatsP_4.20b
yāvadābhūtasaṃplavam MatsP_80.11d
yāvadābhūtasaṃplavam MatsP_89.10f
yāvadābhūtasaṃplavam MatsP_91.10d
yāvadābhūtasaṃplavam MatsP_106.10f
yāvadābhūtasaṃplavam MatsP_106.29d
yāvadābhūtasaṃplavam MatsP_111.12d
yāvadābhūtasaṃplavam MatsP_128.44b
yāvadāyuśca yaḥ kuryāt MatsP_61.56c
yāvadāsītpurūravāḥ MatsP_141.20d
yāvadindrāyutatrayam MatsP_59.18d
yāvadetannivedayet MatsP_64.14f
yāvadetāni tattvāni MatsP_123.59c
yāvadgajaghaṭāghaṇṭā- MatsP_159.33c
yāvaddinacatuṣṭayam MatsP_59.14f
yāvadbrahmasahasrāṇāṃ MatsP_61.40a
yāvadyamasya vadanāt MatsP_150.48c
yāvadyugasahasrāṇāṃ MatsP_99.21a
yāvadromāṇi tasyā goḥ MatsP_105.19a
yāvadvarṣaśataṃ sāgraṃ MatsP_2.3c
yāvadvarṣaśataṃ sāgraṃ MatsP_7.5a
yāvadvarṣaśataṃ sukhī MatsP_68.32d
yāvadvarṣasahasrāṇi MatsP_68.8c
yāvadvarṣasahasrāntam MatsP_158.28a
yāvadvarṣāyutāyutam MatsP_11.19b
yāvadvittamaninditaḥ MatsP_42.19b
yāvadviprā visarjitāḥ MatsP_16.54d
yāvadviprā visarjitāḥ MatsP_17.56b
yāvadvīrāḥ samantataḥ MatsP_136.9d
yāvantaste kṛśā dīrghā MatsP_154.530c
yāvantaḥ paramāṇavaḥ MatsP_96.23b
yāvantaḥ pāṃsavastatra MatsP_64.13c
yāvanti caiva ṛkṣāṇi MatsP_128.70c
yāvanti romakūpāṇi MatsP_107.10a
yāvanna saṃdhyā na daśāṃ prayānti MatsP_151.32a
yāvanna smarate janma MatsP_105.6c
yāvannādhyāpayiṣyati MatsP_47.67d
yāvannau na dahetprabho MatsP_47.101b
yāvanmanvantarakṣayaḥ MatsP_144.100b
yāvanmahendrapramukhairnagendraiḥ MatsP_98.13a
yāvanmātraṃ marīcaye MatsP_53.12d
yāvanmāsāstrayodaśa MatsP_66.12d
yāvanmāsāstrayodaśa MatsP_70.46d
yā vātha nārī kurute 'tibhaktyā MatsP_55.31d
yā vātha nārī kurute 'tibhaktyā MatsP_95.38a
yā satītyabhidhīyate MatsP_60.10d
yā sadā vividhairviprair MatsP_116.22e
yā sā dehārdhasambhūtā MatsP_4.24a
yā sāmṛtarasā gūḍhā MatsP_137.11a
yāsāṃ yāvacca jīvitam MatsP_145.2d
yāsau vidyā nivasati MatsP_25.15c
yāstāḥ pāpavināśinyaḥ MatsP_82.17a
yā strī karotyavidhavā vidhavātha vāpi MatsP_64.28b
yāsyase saha putreṇa MatsP_134.23c
yāsyāma iti duḥkhitaiḥ MatsP_132.17b
yāsyāmaḥ paramāṃ siddhim MatsP_21.4c
yāsyāmyahaṃ parityaktvā MatsP_155.9a
yāsyāmyahaṃ mahādevaṃ MatsP_47.75a
yā hi sutāniva pāti manuṣyān MatsP_116.24a
yāṃ kāvyo veda vīryavān MatsP_25.13b
yāṃ yāṃ nimigajo yāti MatsP_153.56a
yāṃś ca devāsuragaṇā MatsP_15.3c
yāḥ kathāścaiva vartante MatsP_164.27c
yāḥ striyo vasu yacca naḥ MatsP_133.12b
yuktamāsanamāditaḥ MatsP_154.316d
yuktamṛkṣasahasreṇa MatsP_173.7c
yuktamevaṃvidhaṃ tvayi MatsP_156.30d
yuktaśca śaṅkhapadmābhyāṃ MatsP_174.16c
yuktaṃ kharasahasreṇa MatsP_173.13c
yuktaṃ tadbhūṣaṇāgrataḥ MatsP_150.103d
yuktaṃ te putra vakṣyāmi MatsP_155.29c
yuktaṃ yavaiḥ kanakabhadrakadambacihnaiḥ MatsP_83.20d
yuktaṃ yuktaṃ vyaktibhāvānnirasya MatsP_154.15d
yuktaṃ rathasahasreṇa MatsP_173.15a
yuktaḥ pavanagairhayaiḥ MatsP_125.40d
yuktaḥ pumānbhūpakulāyutaḥ syāt MatsP_57.1b
yuktaḥ śuklairhayottamaiḥ MatsP_126.49d
yuktānaudumbaraiḥ pātraiḥ MatsP_69.43a
yuktānyetāni saptabhiḥ MatsP_124.63d
yuktāṃ pradadyāddvijapuṃgavāya MatsP_54.22d
yuktiyuktamidaṃ vacaḥ MatsP_147.29d
yuktivaśādgiriśo hyayamūce MatsP_154.474d
yuktenāṣṭābhiraśvaiśca MatsP_127.6a
yuktenāṣṭābhir aśvaiśca MatsP_127.7a
yukto nirutsukaḥ sattvo MatsP_9.21c
yukto balāhakagaṇaiḥ MatsP_174.6c
yukto 'marāṇāṃ mahatā balena MatsP_138.23d
yukto hayasahasreṇa MatsP_174.9c
yukto hayaiḥ piśaṅgastu MatsP_127.2a
yugadattaḥ sutastasya MatsP_49.58a
yugadoṣaṃ yugakṣayam MatsP_50.70d
yugadharmeṣu sarvaśaḥ MatsP_145.4d
yugadharmeṣu sarvaśaḥ MatsP_145.5b
yugapatsamavetau dvau MatsP_142.38c
yugapad vyāpayan purā MatsP_141.23b
yugamātraṃ tu jīvanti MatsP_145.3a
yugalatvātsunirvṛtaiḥ MatsP_154.418d
yugalamuniprabhavārghyasampradānam MatsP_61.57b
yugasaṃkhyā tu saṃjñitā MatsP_142.23b
yugasaṃkhyā prakalpitā MatsP_142.16d
yugasaṃkhyāvido viduḥ MatsP_142.21b
yugasaṃdhyāṃśakeṣviha MatsP_145.9b
yugasaṃvartakopamam MatsP_175.6d
yugasvabhāvāḥ saṃdhyāsu MatsP_144.49a
yugaṃ kṛtayugaṃ cātra MatsP_133.29a
yugākṣakoṭī te tasya MatsP_125.46a
yugākṣakoṭī te tasya MatsP_125.51a
yugākṣakoṭī te tasya MatsP_125.53a
yugākṣakoṭīsambaddhau MatsP_125.55a
yugākhyā daśa sampūrṇā MatsP_47.216a
yugākhyāyāṃ caturthyāṃ tu MatsP_47.237c
yugākhyāsu tu sarvāsu MatsP_144.103c
yugākhyāsurasampūrṇaṃ hy MatsP_47.37a
yugākhyāṃ pūrvanirmitām MatsP_165.19b
yugādayaḥ smṛtā hy etā MatsP_17.5a
yugānāṃ vai yathākramam MatsP_144.106f
yugāni ṛṣayo 'bruvan MatsP_142.17b
yugāni parikalpayet MatsP_142.18d
yugāni munayo 'bruvan MatsP_114.57b
yugānta iva sāgaraḥ MatsP_140.1d
yugāntakāleṣviva sāgarāṇām MatsP_138.32d
yugāntakṛṣṇavartmābho MatsP_174.35c
yugāntarodite caiva MatsP_141.35c
yugāntavātābhihatā MatsP_1.32a
yugāntāgnimivotthitam MatsP_172.22d
yugāntābhrasahasrasya MatsP_43.40a
yugāntāvarta eva ca MatsP_167.52d
yugāntāvartino grahāḥ MatsP_163.40d
yugāntena ca karmaṇā MatsP_166.13d
yugānte ravinandana MatsP_165.18d
yugānte saṃprakāśadbhiś MatsP_163.9c
yugānte sendracāpābhyāṃ MatsP_174.45c
yugāntodyotajananīṃ MatsP_175.18c
yugānyekārṇavāmbhasi MatsP_166.20b
yuge tasmiñśrutismṛtau MatsP_144.7b
yuge tv atha parāvṛtte MatsP_47.34c
yuge yuge ca daityānāṃ MatsP_153.8c
yuge yuge ca srakṣyāmi MatsP_167.62a
yuge yuge tadā kāle MatsP_144.106a
yuge yuge tu hīyante MatsP_144.48c
yugeṣvetāni hīyante MatsP_144.101a
yugaiḥ saha prakīrtitaḥ MatsP_142.34d
yugaiḥ sārdhaṃ pravartitaḥ MatsP_143.42d
yugopamarathaṃ pituḥ MatsP_133.64d
yugmā dvijātayaḥ pūjyā MatsP_17.68c
yujyate yogamātmanaḥ MatsP_109.9d
yujyante ca parasparam MatsP_128.78d
yujyātmānaṃ tato dhiyā MatsP_143.24b
yutaścakraṃ tataḥ sthitiḥ MatsP_126.43b
yutā liṅgasahasreṇa MatsP_22.56c
yuto 'nvagāt syandanasaṃsthitānām MatsP_23.38d
yuddhagāndharvamadbhutam MatsP_136.40d
yuddhabhūmirbhayavatī MatsP_135.41c
yuddhamatyadbhutaṃ babhau MatsP_175.3b
yuddhamuṣṭiḥ sumuṣṭidaḥ MatsP_44.75b
yuddhavelāmabhilaṣan MatsP_174.15c
yuddhaṃ cakrurjalecarāḥ MatsP_138.20d
yuddhaṃ pravṛttaṃ dṛḍhavairabaddham MatsP_138.31d
yuddhaṃ māstviti me matam MatsP_47.74b
yuddhākāṅkṣī tu balavān MatsP_140.20a
yuddhād apākrāmadataḥ praśāntaḥ MatsP_23.47b
yuddhāya vijayāya ca MatsP_173.1d
yuddhāya śiśirāyudham MatsP_176.1d
yuddhāya samavartata MatsP_174.50b
yuddhāya samavartata MatsP_174.51d
yuddhāya somena viśeṣadīpta- MatsP_23.37c
yuddhāyābhimukhastasthau MatsP_173.20c
yuddhāyābhimukhe sthitaḥ MatsP_173.19d
yuddhārthī naravāhanaḥ MatsP_174.18b
yuddhena pṛthivīṃ jitvā MatsP_43.17a
yuddhvā yastapati hi tārako gaṇendraiḥ MatsP_138.50d
yudhiṣṭhirapuraḥsaraiḥ MatsP_72.1f
yudhiṣṭhirasya nṛpates MatsP_112.18c
yudhiṣṭhiro dharmaputro MatsP_72.2e
yudhiṣṭhiro 'pi dharmātmā MatsP_112.5a
yudhiṣṭhiro mahātmā vai MatsP_103.18c
yudhyatāṃ nighnatāṃ śatrūn MatsP_137.21a
yudhyadhvaṃ daivataiḥ sārdhaṃ MatsP_134.26c
yudhyanti śabdaṃ ca mahadudgirantaḥ MatsP_138.33d
yudhyamānasya dhīmataḥ MatsP_103.21d
yudhyāmahe punardevāṃs MatsP_47.75e
yudhyāmo 'rīn viniṣpīḍya MatsP_136.19c
yupagadvyāpayan raviḥ MatsP_126.55d
yuyutsayonmattam ivābabhāse MatsP_173.32d
yuyutsavaḥ sthitā yakṣā MatsP_150.104c
yuyutsavo 'bhidhāvanti MatsP_136.33c
yuyudhurniścalā bhūtvā MatsP_138.10c
yuvatijanaviṣaṇṇamānasaṃ tat MatsP_134.31c
yuvanāśvastato 'bhavat MatsP_12.29d
yuvanāśvaḥ purukutsaḥ MatsP_145.101c
yuvanāśvo raṇāśvasya MatsP_12.34c
yuvā kāmānavāpnuyām MatsP_24.63d
yuvānamakarodbrahmā MatsP_23.9a
yuvā yuvatibhiḥ saha MatsP_24.59b
yuvā yauvanagocarām MatsP_25.27b
yuvā viṣayagocaraḥ MatsP_34.7b
yuvāsau lohitādhipaḥ MatsP_128.49d
yuvā sragvī darśanīyaḥ suvarcāḥ MatsP_41.5b
yuṣmadarthe dhṛtā mayā MatsP_47.65d
yuṣmākaṃ nitarāṃ śaṃ vai MatsP_133.3a
yuṣmākaṃ bhava eva ca MatsP_133.4d
yuṣmākaṃ viditātmanām MatsP_175.43b
yuṣmābhiridamāhṛtam MatsP_50.67b
yuṣmābhiriha nirbhayaiḥ MatsP_175.45b
yuṣmābhirmama sattamāḥ MatsP_133.47b
yuṣmābhiśca mahābalaiḥ MatsP_139.2d
yūpā maṇimayāstatra MatsP_121.28c
yūyamatra vyavasyata MatsP_148.73d
yūyaṃ yatprathamaṃ daityāḥ MatsP_137.6a
ye kumārāḥ kumāryaśca MatsP_28.7a
ye gṛhāśramavāsinaḥ MatsP_175.34b
ye grahāḥ sarvalokasya MatsP_163.34a
ye ca kṣatriyasattamāḥ MatsP_15.17b
ye ca giryupajīvinaḥ MatsP_131.5d
ye ca jīvā jarāyujāḥ MatsP_1.31b
ye ca tatra mahātmānaḥ MatsP_103.12a
ye ca tatra samāgatāḥ MatsP_103.12d
ye ca teṣu vasanti vai MatsP_128.80d
ye ca tvāṃ pūjayiṣyanti MatsP_72.17a
ye ca nakṣatrayonayaḥ MatsP_176.5d
ye ca parvatavāsinaḥ MatsP_113.59b
ye ca puṇyāḥ śiloccayāḥ MatsP_110.2d
ye ca bālagrahāḥ kvacit MatsP_68.28b
ye ca yajñakarā viprā MatsP_167.6a
ye ca raivatavaṃśajāḥ MatsP_133.25d
ye cartvija iti smṛtāḥ MatsP_167.6b
ye ca lokāḥ smṛtāsteṣāṃ MatsP_59.2a
ye ca varjyā dvijātayaḥ MatsP_16.2b
ye ca sarve maharṣayaḥ MatsP_175.63b
ye cānye kulaparvatāḥ MatsP_162.6d
ye cānye jñānahetavaḥ MatsP_110.19d
ye cānye devavratinas MatsP_144.41a
ye cānye bahavaḥ sarve MatsP_111.13a
ye cānye mlecchasambhavāḥ MatsP_50.76d
ye cānye vanacāriṇaḥ MatsP_144.75d
ye cānye vibudhā janāḥ MatsP_108.30d
ye cānye śūramāninaḥ MatsP_103.6b
ye cāhurdaityanāśanam MatsP_163.44d
ye cendrarathamukhyāś ca MatsP_133.11a
ye caite yogavibhraṣṭāḥ MatsP_13.4c
ye caivāntaranarmadāḥ MatsP_114.50b
ye tayā kāṅkṣitā nityam MatsP_47.10c
ye tu kāmavaśaṃ gatāḥ MatsP_108.12b
ye tu dharmaratāstathā MatsP_102.15d
ye tu māse viśeṣāḥ syus MatsP_95.18c
ye tu lokasya kāṅkṣiṇaḥ MatsP_124.113d
ye tu varṣa ilāvṛte MatsP_114.73b
ye te karmasvavasthitāḥ MatsP_51.42d
ye tvāṃ stoṣyanti varade MatsP_154.84a
ye divyā ye ca mānuṣāḥ MatsP_161.47b
yena kāryeṇa tacchṛṇu MatsP_155.29d
yena kenacidārtānāṃ MatsP_29.25a
yena gaurītvamāpnuyām MatsP_155.30d
yena caivaṃ vinirjitaḥ MatsP_24.25b
yena jātaḥ sa eva saḥ MatsP_49.12d
yena daityāḥ sahasraśaḥ MatsP_92.17d
yena brahmanvidhānena MatsP_93.2e
yena bhāgīrathī gaṅgā MatsP_12.44c
yena mucyeta kilbiṣāt MatsP_103.24d
yena yena tato vidyun MatsP_138.55a
yena yena mayo yāti MatsP_130.12c
yena rājā purūravāḥ MatsP_115.6b
ye narāḥ pāpakarmiṇaḥ MatsP_109.22d
yena lebhe ditiḥ punaḥ MatsP_7.8d
ye na santi bṛhaspatau MatsP_47.81b
yena sāgaraparyantā MatsP_43.51a
yena sā pramadā nunnā MatsP_131.30a
yena sṛṣṭaṃ jagat sarvaṃ MatsP_2.37a
ye nādriyante gurumarcanīyam MatsP_25.59b
yenāśrayaṃ vedayante purāṇaṃ MatsP_39.28a
yenāhaṃ śīghram āmuñce MatsP_103.9a
ye nindanti narādhamāḥ MatsP_109.21b
yenedaṃ kārito 'smyaham MatsP_103.10b
ye nainamabhijānanti MatsP_28.11a
yenaiva niḥsṛtā gaṅgā MatsP_108.24a
ye 'nyajanmani bāndhavāḥ MatsP_102.25b
ye 'nye sūkṣmāḥ santi tebhyo 'bhigītaḥ MatsP_154.14c
ye padmasāraguravas MatsP_169.4c
ye pūjyāḥ syur dvijātīnām MatsP_51.1a
ye 'pyadagdhāḥ kule mama MatsP_17.42b
ye prakṣiptā jvaliṣyanti MatsP_44.7c
ye prajāpatayaḥ smṛtāḥ MatsP_9.10b
ye prayāgaṃ na samprāptās MatsP_106.25c
ye 'bāndhavā bāndhavā vā MatsP_102.25a
yebhyo lokā viniḥsṛtāḥ MatsP_171.25d
ye mayā pūrvameva tu MatsP_9.25d
ye marīcyādayaḥ putrā MatsP_4.26a
ye marīcyādayaḥ smṛtāḥ MatsP_9.4b
ye mānase te vayamatra siddhāḥ MatsP_21.9d
ye mānase te vayamatra siddhāḥ MatsP_21.28d
ye mṛtāste 'punarbhavāḥ MatsP_104.6b
ye mṛtāste 'punarbhavāḥ MatsP_106.54f
ye mṛtāste 'punarbhavāḥ MatsP_108.28b
ye mṛtāste 'punarbhavāḥ MatsP_108.31f
ye meghāḥ pakṣasambhavāḥ MatsP_125.11d
ye me lokā divi rājendra santi MatsP_41.10b
ye me lokāstava te vai bhavantu MatsP_41.15b
ye me lokāstava te vai bhavantu MatsP_42.3b
ye me śiṣyānāgatānsūdayanti MatsP_25.47d
yeyaṃ nabhasi viśrutā MatsP_6.34d
ye ye lokāḥ pārthivendra pradhānās MatsP_38.13a
ye rakṣanti sadā kṣīraṃ MatsP_113.71e
ye rathā ye gajāścaiva MatsP_133.12a
ye 'vadhyā vajrapāṇinā MatsP_24.41d
ye vasanti divaḥ param MatsP_15.13b
ye vasanti prayāge tu MatsP_104.3a
ye vipramukhyāḥ kurujāṅgaleṣu MatsP_21.9a
ye vipramukhyāḥ kurujāṅgaleṣu MatsP_21.28a
ye śmaśānāni bhejire MatsP_124.103d
yeṣāṃ kīrtiḥ pratiṣṭhitā MatsP_143.40b
yeṣāṃ tu caritaṃ gṛhya MatsP_49.69a
yeṣāṃ tu mānasī kanyā MatsP_15.25c
yeṣāṃ na mātā na pitā na bandhur MatsP_17.43a
yeṣāṃ madhye tu jāhnavī MatsP_110.4b
yeṣāṃ madhye mahābalaḥ MatsP_6.16d
yeṣāṃ yatkāṅkṣitaṃ caiva MatsP_170.17c
yeṣāṃ yatra rucistattad MatsP_10.34a
yeṣu nakṣatrayogeṣu MatsP_55.3c
yeṣu vai sthāsyate kṣatram MatsP_50.69a
yeṣu saṃsthāsyate tacca MatsP_50.74c
ye samānā iti dvābhyām MatsP_18.19c
ye saṃskārāḥ prakīrtitāḥ MatsP_52.17b
yesāṃ tvaṃ saptamo 'dhunā MatsP_3.47d
ye sthitā brahmacarye tu MatsP_175.38c
ye hatā bhargam āśritya tv MatsP_6.29c
yairahaṃ toṣitaḥ pūrvaṃ MatsP_154.525c
yair āhataḥ śocati vā tryahāni MatsP_36.11b
yoktrāṇyāsaṃsturaṃgāṇām MatsP_133.36e
yogakṣemakaraste 'ham MatsP_29.11c
yogakṣemaṃ pārthivātpārthivaḥ san MatsP_41.16b
yogajñānavidā punaḥ MatsP_60.10b
yoganidrāśayastadvat MatsP_22.9c
yoganidrāṃ vihāya tu MatsP_150.211b
yogabhraṣṭāstrayasteṣāṃ MatsP_20.19a
yogamāyāvṛtaḥ svayam MatsP_48.90d
yogamāyāsamāvrataḥ MatsP_154.239b
yogayuktā tapodhanā MatsP_47.95d
yogavantaṃ surūpaṃ ca MatsP_15.7a
yogavitsarvajantūnāṃ MatsP_20.25c
yogasiddhā ca gauḥ smṛtā MatsP_15.10b
yogaṃ nābhyeti mānavaḥ MatsP_109.12b
yogaṃ yāyātpinākinā MatsP_154.118b
yogaṃ yāyātpinākinā MatsP_154.194b
yogaṃ yogavidāṃ pate MatsP_164.6b
yogaṃ sāṃkhyamanuttamam MatsP_13.5d
yogaḥ pūrvaṃ mayārjitaḥ MatsP_170.18b
yogākhyaḥ sattvameva ca MatsP_170.19b
yogācāryasya suvrate MatsP_15.8d
yogācāryo mahāyaśāḥ MatsP_171.3d
yogātmā yogamāyayā MatsP_47.11d
yogādbhraṣṭā tu sā tena MatsP_14.6c
yogāḥ sāṃkhyaṃ sadācāro MatsP_110.19c
yogitvādarjuno 'bhavat MatsP_43.27d
yogināmeva deyāni MatsP_13.6c
yogināṃ yāti mukhyatām MatsP_168.12d
yogināṃ śreṣṭhamāsādya MatsP_170.7c
yoginī yogamātā ca MatsP_15.6a
yogī paśyati taskarān MatsP_43.25d
yogī yogamupāśritaḥ MatsP_166.19d
yogī vaikhānaso 'bhavat MatsP_24.51b
yogenāropya dharmavit MatsP_2.18d
yogo labhyeta mānavaiḥ MatsP_109.10d
yogo labhyeta mānavaiḥ MatsP_109.11b
yogyabhāvo bhaviṣyati MatsP_48.74b
yojanānāṃ tu sa smṛtaḥ MatsP_128.63d
yojanānāṃ nibodhata MatsP_124.67b
yojanānāṃ prakīrtitam MatsP_124.62b
yojanānāṃ mahābalaḥ MatsP_123.15d
yojanānāṃ śateṣu ca MatsP_128.75b
yojanānāṃ sahasrasya MatsP_124.41c
yojanānāṃ sahasraṃ ca MatsP_114.75c
yojanānāṃ sahasraṃ tu MatsP_114.9c
yojanānāṃ sahasrāṇi MatsP_113.8a
yojanānāṃ sahasrāṇi MatsP_113.40a
yojanānāṃ sahasrāṇi MatsP_123.17a
yojanānāṃ sahasrāṇi MatsP_124.67c
yojanānāṃ sahasrāṇi MatsP_124.81c
yojanānāṃ sahasreṣu MatsP_104.14a
yojanānāṃ sahasreṣu MatsP_108.24c
yojanāni tu vai punaḥ MatsP_124.68b
yojanāyutaviṃśatyā MatsP_1.26c
yojanārdhapramāṇāni MatsP_128.59c
yojanārdhapramāṇāni MatsP_128.68a
yojanairdakṣiṇottaram MatsP_113.21d
yojanaistannibodhata MatsP_124.6d
yojanaistannibodhata MatsP_124.48d
yojanaistaṃ nibodhata MatsP_124.15b
yojanaistānnibodhata MatsP_113.7d
yojanaistu nibodhata MatsP_124.63b
yojanaiḥ parimaṇḍalam MatsP_124.46b
yojanaiḥ sarvataḥ samaḥ MatsP_113.48d
yo janmamaraṇātmakaḥ MatsP_154.357d
yojamānāṃ śataṃ śatam MatsP_132.16b
yojayadhvaṃ varūthinīm MatsP_160.3f
yojayantu mamāmarāḥ MatsP_148.78d
yojayāmāsa bāṇaṃ hi MatsP_150.164c
yo jāyate hi yadbījo MatsP_154.149c
yojitaṃ pramumoca ha MatsP_150.156b
yo 'timātraṃ titikṣati MatsP_28.5b
yo 'tīndriyaḥ paro vyaktād MatsP_2.27c
yotsyāmo daṃśitāyudhāḥ MatsP_47.90d
yo 'tharvā laukiko hy agnir MatsP_51.9c
yo dadāti pumāniha MatsP_53.54d
yo dadyāccharkarāśailam MatsP_92.13a
yo dadyāccharvasaṃnidhau MatsP_88.5b
yo dadyāttadvyatīpāte MatsP_53.57a
yo dadyātpṛthivī tena MatsP_53.52c
yo dadyādayane kūrmaṃ MatsP_53.49a
yo dadyādvṛṣasaṃyuktaṃ MatsP_53.19c
yo dadyānmāghamāsi ca MatsP_53.36b
yo dadyānme vayaḥ putras MatsP_32.39c
yo daridrairapi vidhiḥ MatsP_112.14a
yo daityendrakulaṃ hatvā MatsP_154.437c
yodhayanti tribhāgeṇa MatsP_135.47a
yodhayāmāsa dānavaḥ MatsP_150.43b
yodhayāṃcakrire surān MatsP_25.11d
yo dharāmaṭate purā MatsP_167.27b
yo 'dharmam akṛthāḥ priyam MatsP_32.31b
yodhā dhāvata gṛhīta MatsP_160.3e
yodhāstasminbalārṇave MatsP_135.40b
yo na bhūtātmakātmajaḥ MatsP_167.45b
yo naḥ sarvajitaṃ sarvaṃ MatsP_42.27a
yo nāstraśastrairvadhyatvaṃ MatsP_146.39c
yo nigṛhyendriyagrāmaṃ MatsP_175.40a
yonirekā jalaṃ smṛtam MatsP_125.18d
yonilakṣaṇamucyate MatsP_93.125d
yonivaktradvayopetaṃ MatsP_93.121c
yonivaktraṃ ca tatkṛtvā MatsP_69.40a
yonivaktraṃ trimekhalam MatsP_93.93d
yonivaktraṃ samekhalam MatsP_93.89d
yoniścaiva punaḥ smṛtā MatsP_122.71b
yoniḥ sa hi bṛhaspateḥ MatsP_128.31d
yo brāhmaṇo 'dyaprabhṛtīha kaścin MatsP_25.62a
yo bhojeṣvabhyajāyata MatsP_44.69b
yo mayā na vinirjitaḥ MatsP_159.38d
yo yajedaśvamedhena MatsP_28.6a
yo yadbhaktaḥ pumānkuryād MatsP_66.4a
yo yaṃ prārthayate kāmaṃ MatsP_131.6a
yo 'yaṃ maṇiḥ prasenaṃ tu MatsP_45.15e
yo 'yaṃ rājā purūravāḥ MatsP_115.7b
yo rakṣanpṛthivīmimām MatsP_44.23b
yo vaktā yacca vaktavyaṃ MatsP_164.26c
yo vartate sa vijānāti dhīraḥ MatsP_38.5d
yo vaḥ prāṇo balaṃ yacca MatsP_139.6a
yo vāmadevaḥ prathitaḥ pṛthivyām MatsP_23.36a
yo vā śṛṇoti puruṣo 'lpadhanaḥ paṭhedvā MatsP_96.25a
yo vidyayā tapasā janmanā vā MatsP_38.2c
yo vidyayā hanti yaśaḥ parasya MatsP_39.24b
yo viṣṇuṃ janayāmāsa MatsP_47.8a
yo vai nakṣatrayonikṛt MatsP_128.29d
yo vai vidvāṃstapasā sampravṛddhaḥ MatsP_38.3c
yoṣidatra harāntikam MatsP_155.32b
yoṣidvadhyaḥ purokto 'si MatsP_152.24a
yo 'sāv agnirabhīmānī MatsP_51.2a
yo 'sāv atīndriyaḥ śāntaḥ MatsP_52.20c
yo 'sāvindudharo devaḥ MatsP_67.16a
yo 'sau caturdaśarkṣeṣu MatsP_125.5a
yo 'sau tasmai namo namaḥ MatsP_61.52d
yo 'sau devairhatān daityān MatsP_27.19a
yo 'sau nidhipatirdevaḥ MatsP_67.15a
yo 'sau bāhusahasreṇa MatsP_43.28a
yo 'sau vajradharo deva MatsP_67.9a
yo 'sau suvarṇakārastu MatsP_92.29a
yo 'hameva vividhatanuṃ pariśrito MatsP_167.67c
yo hi cāste 'vanīdharaḥ MatsP_154.579b
yo hitāya śubhāya ca MatsP_145.44b
yo 'ṃśaḥ pādena tiṣṭhati MatsP_142.77d
yo 'ṃśumānnāma viśrutaḥ MatsP_12.43d
yau deśau tau tvayā mune MatsP_113.58b
yaudheyaṃ devakī caiva MatsP_50.56c
yauvanasthastathā paraḥ MatsP_144.33d
yauvanaṃ pratipede sa MatsP_34.14c
yauvanaṃ bhavate dattvā MatsP_33.30c
yauvanaṃ svaṃ prayacchatām MatsP_33.16d
yauvane cāpi vartatām MatsP_68.4d
yauvanena careyaṃ vai MatsP_33.9c
yauvanena calānkāmān MatsP_24.59a
yauvanena tvadīyena MatsP_33.3c
yauvanena mayā tava MatsP_34.12d
yauvanenātha bhavatāṃ MatsP_24.61c
yau 'sau bibharti bhagavān MatsP_125.20c
raktakaṇṭhaśca jāyate MatsP_66.16d
raktakumbhanibhastu saḥ MatsP_128.17b
raktacandanapaṅkajam MatsP_97.5d
raktacandanamiṣyate MatsP_72.30d
raktacandanavāriṇā MatsP_72.37b
raktatoyo mahābhīmo MatsP_163.68c
raktapāḥ sarvabhakṣāśca MatsP_154.540c
raktapītāruṇāstatra MatsP_161.68c
raktapuṣpodakenārghyaṃ MatsP_97.10a
raktamālyānulepanāḥ MatsP_93.150b
raktamālyānulepanaiḥ MatsP_62.20d
raktamālyāmbaradharaḥ MatsP_94.3a
raktamālyāmbarādibhiḥ MatsP_72.37d
raktareṇusamākulāḥ MatsP_163.48d
raktavarṇaṃ svabhāvataḥ MatsP_113.16b
raktavartmaprabhadrakān MatsP_118.50b
raktavastrayugena ca MatsP_75.3f
raktaṃ dhuraṃdharaṃ dadyād MatsP_93.60c
raktātiraṅganāraṅgair MatsP_118.10c
raktāni cāśeṣavanairyutāni MatsP_138.29a
raktāni caivottarato ghanālī MatsP_83.17d
raktāmbujanibhadyutiḥ MatsP_154.552d
raktālukākandakaṃ ca MatsP_96.10a
raktāśokais tathāśokair MatsP_118.11a
raktāḥ kuraṇṭakāścaiva MatsP_161.63c
raktaiḥ kuvalayairnīlaiḥ MatsP_161.52c
raktaiḥ pālīvanaiḥ śvetair MatsP_118.18a
rakṣaṇāyākarodyatnaṃ MatsP_1.18c
rakṣaṇārthaṃ mahīpate MatsP_1.30d
rakṣaṇe vinivṛtte tu MatsP_47.256a
rakṣate dānavāṃstatra MatsP_25.17a
rakṣantaste tapodhanāḥ MatsP_20.5b
rakṣanti maṇḍalaṃ nityaṃ MatsP_111.10e
rakṣantu sarve duṣṭebhyo MatsP_68.34a
rakṣamāṇāśca tiṣṭhanti MatsP_111.12c
rakṣasāmayutāni ṣaṭ MatsP_150.188d
rakṣaḥpālaḥ śivo 'smākam MatsP_23.19c
rakṣaḥpiśācā yakṣāśca MatsP_114.82a
rakṣaḥpīḍāṃ vyapohatu MatsP_67.12d
rakṣāṃ kāvyena saṃhṛtya MatsP_47.70a
rakṣāṃ kurvanti saṃgatāḥ MatsP_104.6d
rakṣiṇe śīghragāya ca MatsP_47.140d
rakṣiṇo mukuṭasyātha MatsP_150.106c
rakṣitā sa tu rājarṣiḥ MatsP_44.2a
rakṣituṃ naiva śaknoti MatsP_148.6a
rakṣiṣye madhusūdana MatsP_2.2b
rakṣogaṇaṃ krodhavaśā MatsP_6.43a
rakṣogaṇādhipaḥ sākṣāt MatsP_67.12a
rakṣoghnaṃ vayasastathā MatsP_58.36d
rakṣoghnāya paśughnāyā- MatsP_47.150a
rakṣo 'dhipatimojasā MatsP_150.123d
rakṣorājabalaṃ prati MatsP_150.118b
rakṣo vāmakareṇa tu MatsP_150.126b
rakṣovidyādharoragān MatsP_121.48d
rakṣohāyatikṛcca yaḥ MatsP_51.38b
rakṣo hetiḥ prahetiśca MatsP_126.5c
rakṣyatāmiti cābravīt MatsP_47.6b
raghūṇāṃ vaṃśavardhanaḥ MatsP_12.50d
raghor abhūddilīpastu MatsP_12.48c
racitaste mayāñjaliḥ MatsP_155.13d
rajatasya kathā vāpi MatsP_17.21a
rajatācalamuttamam MatsP_91.9b
rajanīcaranandanaḥ MatsP_150.109b
rajanīcaranātho 'pi MatsP_154.21a
rajanīcarabhūtānāṃ MatsP_154.92c
rajanīvāsite pakṣe MatsP_155.2c
rajanīṣu ca sarvāsu MatsP_81.19a
rajasastamasaścaiva MatsP_170.19c
rajasaḥ patitā bhuvi MatsP_64.13d
rajastamomayāvāvām MatsP_170.15a
rajastamovargabhavāyanau yamau MatsP_170.30c
rajiputrānbṛhaspatiḥ MatsP_24.47b
rajiputrairnipīḍitaḥ MatsP_24.44b
rajiputraistadācchinnaṃ MatsP_24.43a
rajirārādhayāmāsa MatsP_24.36a
rajirdambho vipāpmā ca MatsP_24.35a
rajiryatreti so 'bravīt MatsP_24.39b
rajeḥ putraśataṃ jajñe MatsP_24.35c
rajoguṇamayaṃ yattad MatsP_2.36c
rajoguṇasamudbhavā MatsP_4.3b
rajogrāsaśca grāsitaḥ MatsP_133.54d
rañjanāccaiva candrasya MatsP_141.41c
raṇatkāraravotkaṭām MatsP_159.33d
raṇaddaśanapaṅktayaḥ MatsP_150.146b
raṇadhṛṣṭaśca vīryavān MatsP_12.21b
raṇadhṛṣṭaḥ pratāpavān MatsP_44.39b
raṇabhūmau vyavasthitāḥ MatsP_153.45d
raṇaśirasi parābhaviṣyatāṃ vai bhavaturagaiḥ kṛtasaṃkṣayā arīṇām MatsP_139.45/b
raṇaśirasi samāgataḥ surāṇāṃ MatsP_138.49c
raṇaśirasy asitāñjanācalābho MatsP_138.52c
raṇaśauṇḍāstu daityendrāḥ MatsP_160.14c
raṇāgāramivodgāraṃ MatsP_153.128a
raṇāṅgaṇātsamutpatya MatsP_134.3a
raṇādapasasarpāśu MatsP_153.64a
raṇādapasṛto bhava MatsP_152.8b
raṇādāsanparāṅmukhāḥ MatsP_160.18b
raṇāyābhyapatattūrṇaṃ MatsP_153.159a
raṇe kanakabhūṣaṇām MatsP_160.22d
raṇe cicheda vṛtrahā MatsP_153.76b
raṇecchāṃ dūratastyaktvā MatsP_150.140a
raṇe 'tibalino 'pi ye MatsP_153.107d
raṇe lokapālā gṛhītvā samantāt MatsP_153.182b
raṇe vijetuṃ devāṃśca MatsP_47.89a
raṇe vinihatāndṛṣṭvā MatsP_150.160a
raṇe 'śoṣayaddurjayo daityarājaḥ MatsP_153.185d
raṇeṣu śataśo mayā MatsP_159.28b
raṇopakaraṇāni tu MatsP_153.215d
'raṇyaṃ bhavati pṛṣṭhataḥ MatsP_40.13d
rataṃ girijayā saha MatsP_158.32d
ratānurāgād ramaṇena cānyāḥ MatsP_139.28b
ratikānta na saṃśayaḥ MatsP_154.217b
ratikrīḍitakānteva MatsP_120.21c
ratipradhānā vimalā MatsP_113.61c
ratiyukto jagāmāśu MatsP_154.218c
ratirmanastapo buddhir MatsP_4.25a
ratiśaktiḥ striyaḥ kāntā MatsP_19.10a
ratiśca tatra me nābhūt MatsP_156.32c
ratiśca satyaṃ ca tapo damaśca MatsP_162.12d
ratistu himabhūbhṛtaḥ MatsP_154.272d
ratistvaṃ raktacittānāṃ MatsP_154.80a
ratiṃ tasya ca vāmataḥ MatsP_7.13d
ratiṃ māṃ viddhi suvrata MatsP_154.281b
ratiḥ purastava prāptā MatsP_154.450c
ratnakāñcanavastraughair MatsP_93.77c
ratnakiṅkiṇikājālaṃ MatsP_154.585c
ratnakrīḍanakaṃ ramyaṃ MatsP_154.140c
ratnagarbheṣu madhyamam MatsP_68.24b
ratnadānena me surāḥ MatsP_93.75d
ratnaparyāṇakiraṇa- MatsP_12.2c
ratnabhittisamāśrayām MatsP_154.86b
ratnamālāntaramayaḥ MatsP_122.14a
ratnavallabha deveśa MatsP_61.51c
ratnaśailastathāṣṭamaḥ MatsP_83.6b
ratnastambhasamāyuktaṃ MatsP_11.64a
ratnā kanyā ca śaibyasya MatsP_45.28a
ratnākarādināmānaḥ MatsP_122.6a
ratnākarāstathā nadyas MatsP_122.51a
ratnācalamanuttamam MatsP_90.1b
ratnācitāni śobhante MatsP_130.14a
ratnāni vividhāni ca MatsP_10.25d
ratnāni vividhāni ca MatsP_105.18d
ratnāni vividhāni ca MatsP_123.41d
ratnānyābharaṇāni ca MatsP_154.487d
ratnāyāṃ jajñire ca te MatsP_45.30d
ratnāḥ śailaṃ samantataḥ MatsP_154.430d
ratnimātramudakplavam MatsP_81.13b
ratnimātraṃ pariślakṣṇaṃ MatsP_16.25c
ratnimātrāstrimekhalāḥ MatsP_58.7d
ratnebhyaḥ kva dyutiḥ pṛthak MatsP_154.375d
ratnairgobhiḥ suvarṇaiśca MatsP_43.2c
ratnairyasya samutpannais MatsP_117.14c
ratnaughadhanasaṃcayaiḥ MatsP_99.17d
ratyarthaṃ kāmadevo 'yam MatsP_70.44c
ratyarthaṃ gṛhamāgataḥ MatsP_70.56b
ratyarthino vai danujā gṛheṣu MatsP_139.22c
ratyāḥ prītiriti śrutā MatsP_100.32d
rathakṛccaiva tāvubhau MatsP_126.8b
rathacakre tu rakṣete MatsP_133.61c
rathacaraṇakaro 'tha mahāmṛdhe MatsP_136.63a
rathanīḍādapātayat MatsP_150.121b
rathanemidvayaṃ cakrur MatsP_133.19a
rathanemisvanena ca MatsP_149.3b
rathamaśvayugānvitam MatsP_101.71b
rathamāruhya jagrāha MatsP_150.126a
rathamāste divākaraḥ MatsP_17.9b
rathamindrasya tejasā MatsP_153.160b
rathameva mahārathaḥ MatsP_136.59b
rathamaupayikaṃ mahyaṃ MatsP_133.15c
rathayogyāsturaṃgamāḥ MatsP_133.11d
rathaśīrṣe pratiṣṭhitam MatsP_133.30b
rathastu mahiṣasyoṣṭrair MatsP_148.50c
rathastripure sakāñcanācalo MatsP_133.68c
rathasthe vai pitāmahe MatsP_133.53b
rathaṃ garuḍapūrvajaḥ MatsP_150.153d
rathaṃ jagrāha durdharam MatsP_136.58d
rathaṃ tamomayaṃ tasya MatsP_127.9c
rathaṃtaraśca grāmaṇyau MatsP_126.8a
rathaṃtarasya kalpasya MatsP_53.34a
rathaṃ trailokyarūpiṇam MatsP_136.57d
rathaṃ dhanapateḥ sarve MatsP_150.65c
rathaṃ pararathārujam MatsP_173.8b
rathaṃ paśyati śaṃkaraḥ MatsP_133.45d
rathaṃ mātalinā kḷptaṃ MatsP_148.81a
rathaḥ sāśvaḥ sasārathiḥ MatsP_126.49b
rathā gajāśca patitās MatsP_150.174c
rathācca saṃpatya hareṣudagdhaṃ MatsP_140.84c
rathādāplutya dānavaḥ MatsP_150.122b
rathādāplutya dharaṇīm MatsP_153.191a
rathādāplutya vegena MatsP_150.89a
rathādutpatyātmabhūr vai MatsP_136.57a
rathānāṃ meghaghoṣāṇāṃ MatsP_44.68a
rathā bhānti hiraṇmayāḥ MatsP_42.14b
rathāśca śakalīkṛtāḥ MatsP_149.15b
rathāśvānso 'hanatkṣipraṃ MatsP_153.90a
rathāḥ pañca hiraṇmayāḥ MatsP_42.13b
rathinā ca kvacidrathī MatsP_149.6b
rathine ca varūthine MatsP_47.154d
rathino jayamāpnuyuḥ MatsP_153.5d
rathimukhyo vidūrathaḥ MatsP_44.77b
rathī dvīpānyanucaran MatsP_43.25c
rathe coṣṇīṣadaṃśitāḥ MatsP_148.89b
rathena kṣipravegeṇa MatsP_127.7c
rathena ca turaṃgamaḥ MatsP_149.5d
rathena tvarito gacchan MatsP_150.27a
rathenāmitagāminā MatsP_174.21b
rathenāsaktapādāto MatsP_149.5c
ratheneti gurormataḥ MatsP_93.35d
ratheṣu tvamarāstrastās MatsP_150.183a
rathaiḥ sārathibhiḥ saha MatsP_153.133d
ratho jambhasya durjayaḥ MatsP_148.49d
ratho dhvajaśca saṃjajña MatsP_43.19c
ratho dhvajo dhanuścakraṃ MatsP_150.202c
ratho hyarthavaśena tu MatsP_125.40b
rathaujāścaiva tāvubhau MatsP_126.5b
rathau yau vanato ravim MatsP_125.55d
rathyāsu candrodayabhāsitāsu MatsP_139.38a
rathyāsu rājamārgeṣu MatsP_139.19a
rathyoparathyāḥ sattrikā MatsP_130.3c
rantumehi narādhipa MatsP_31.13d
ramaṇaṃ prāhasacciram MatsP_120.18d
ramaṇaḥ śiśiro 'pi ca MatsP_5.24b
ramaṇā rāmatīrthe tu MatsP_13.39c
ramaṇāliṅganaṃ cakre MatsP_120.16c
ramaṇena riraṃsunā MatsP_120.9d
ramaṇairupagūḍhāśca MatsP_140.59a
ramatāṃ śrūyate sadā MatsP_131.15d
ramate yatra deveśaḥ MatsP_11.45a
ramantyo ramaṇaiḥ saha MatsP_140.59b
ramamāṇamavasthitam MatsP_21.18d
rambhādyā danujairhṛtāḥ MatsP_133.9d
rambhā bhadrā jayā śivā MatsP_63.21b
rambhā malayaparvate MatsP_13.28b
rambhāmiva pitāmahaḥ MatsP_136.11d
rambhāyai pūjayedūrū MatsP_64.5a
rambhāyai lalitāyai ca MatsP_62.15c
rambhāyai vāmakukṣiṃ ca MatsP_63.9a
ramyakaṃ nāma viśrutam MatsP_113.30d
ramyakādaparaṃ śvetaṃ MatsP_113.31a
ramyakumbhapayodharām MatsP_116.12b
ramyatīraṃ mahādrumaiḥ MatsP_116.22d
ramyamāyatanaṃ dṛṣṭvā MatsP_119.40c
ramyametadupasthitam MatsP_154.144d
ramyavaiḍūryasopānaṃ MatsP_119.26c
ramyasādhanasaṃvidhiḥ MatsP_154.225d
ramyaṃ kaṃciddvitīyakam MatsP_154.228d
ramyaṃ dṛṣṭimanoramam MatsP_119.27d
ramyaṃ priyaṃ manohāri MatsP_154.422c
ramyaṃ bindusaro nāma MatsP_121.26a
ramyāṃ śaivālavarjitām MatsP_116.9d
ramyeṣu vanasānuṣu MatsP_154.277d
ramyairjanapadaistathā MatsP_122.46d
rarāja kṛtaśekharā MatsP_120.7d
rarāja tatsarodakam MatsP_120.21d
rarāja bhagnā sā śaktir MatsP_163.14a
rarāja sumahāśṛṅgair MatsP_163.76e
rarāma suratapriyaḥ MatsP_158.27b
rarāsa mattāmbudavattadānīm MatsP_140.41d
rarāsāmbudharo yathā MatsP_150.16d
ravaye cāṣṭame dale MatsP_74.9d
ravidīptānalabhīṣaṇāyatākṣam MatsP_138.51b
ravibimbamivāmbarāt MatsP_150.102d
ravimāyāṃ vyanāśayat MatsP_150.178b
raviraśmigṛhe sthitam MatsP_128.53b
raviriva saṃcitaśārvaraṃ tamo 'ndham MatsP_136.64d
raviśakrakaraprabham MatsP_140.30b
ravisaṃkramaṇe bhūmau MatsP_98.3a
raviṃ kāñcanakaṃ kṛtvā MatsP_76.3c
raveśca śrāddhadevatvaṃ MatsP_13.1c
ravaiḥ sughorairutpātair MatsP_172.15c
raśmayastu hiraṇmayāḥ MatsP_128.56b
raśmayastriṃśataḥ smṛtāḥ MatsP_128.20d
raśmayaḥ sapta dāruṇāḥ MatsP_2.4b
raśmayaḥ sūryavatsmṛtāḥ MatsP_126.48b
raśmayo vṛṣṭisarjanāḥ MatsP_128.20b
raśminaikena bhāskaraḥ MatsP_126.56b
raśminaikena bhāskaraḥ MatsP_141.26b
raśmibhiḥ parivāritaḥ MatsP_166.10d
raśmirāpyāyate surāṭ MatsP_128.32b
raśmirāpyāyayadbudham MatsP_128.30b
raśmivatī bhāsvarā ca MatsP_161.43c
rasakalyāṇinīmetāṃ MatsP_63.1c
rasakalyāṇinīvratam MatsP_63.26b
rasatanmātrasaṃbhūtaṃ MatsP_3.26a
rasadhenuśca navamī MatsP_82.19e
rasapātraiśca saṃyutam MatsP_101.7d
rasamātrātmakasya ca MatsP_126.60b
rasayuktaṃ prabhūtaṃ ca MatsP_161.47c
rasarājaṃ ca lavaṇaṃ MatsP_60.28a
rasarūpaṃ tato yāvat MatsP_60.5c
rasavanti phalāni ca MatsP_161.50d
rasaṃ rasavido viduḥ MatsP_176.3d
rasātalacaro 'bhavat MatsP_143.25d
rasātalamahāśrayam MatsP_172.29b
rasānāṃ rasadaṃ prabhum MatsP_174.26b
rasā vasu ca yatparam MatsP_47.64d
rasāśca dhātavaścaiva MatsP_154.432a
raso gandhaś ca pañcamaḥ MatsP_3.20b
rahasyatra prayatnena MatsP_156.6a
rahasyapariniṣṭhitām MatsP_154.177b
rahasyametatpitaro vadanti MatsP_17.10d
rahasyasyāsya bhedakṛt MatsP_69.12d
rahasyaṃ tava vakṣyāmi MatsP_57.2c
rahasyāraṇyakoddiṣṭaṃ MatsP_167.4c
rahasyenamamarṣitāḥ MatsP_25.31b
rahaḥ paryacarattadā MatsP_25.29d
rahaḥ pāpaṃ nudāmi te MatsP_30.34d
rahitaṃ na mayā vinā MatsP_13.24d
raho jīvitum icchathaḥ MatsP_170.27d
raho me darśanaṃ vrajet MatsP_31.9f
rahovṛttiṣu nistrapāḥ MatsP_131.45d
rāketi kavayo viduḥ MatsP_141.41d
rākṣasatve tathāmiṣam MatsP_19.8d
rākṣasā bhīmavikramāḥ MatsP_162.8d
rākṣasā raktamūrdhajāḥ MatsP_148.88b
rākṣasāṃśca viśāṃpate MatsP_171.61d
rākṣasī nāma sā velā MatsP_22.82c
rākṣasendra kṣatārāte MatsP_154.21c
rākṣasendramabhidravan MatsP_150.92d
rākṣasendravadhaṃ prati MatsP_150.88b
rākṣasendrastam āyāntaṃ MatsP_150.118c
rākṣasendrasya saṃyuge MatsP_150.121d
rākṣaseśasya ketorvai MatsP_148.96a
rākṣaseśo viyaccaraḥ MatsP_148.84d
rākṣaseṣu tatastataḥ MatsP_70.26d
rākṣasair dhiṣaṇātmajaḥ MatsP_25.37d
rākṣaso 'nantavikramaḥ MatsP_121.18d
rāgaratnavinirmite MatsP_153.219b
rāgavāgbhiḥ samutpannam MatsP_21.21c
rāgasnehasamiddhāntar- MatsP_154.252c
rāghaveśvaramuttamam MatsP_22.59b
rājajambūkavālukaiḥ MatsP_118.29*b
rājatasyopariṣṭāttu MatsP_129.34a
rājataṃ tu nabhastale MatsP_129.33d
rājataṃ nirmitaṃ puram MatsP_130.8b
rājataṃ syādyadanyeṣāṃ MatsP_91.5c
rājate vātha sauvarṇe MatsP_73.2a
rājate vividhākārai MatsP_116.22c
rājatair bhājanaireṣām MatsP_17.21c
rājataiḥ khurasaṃyutau MatsP_82.10b
rājato navamastadvad MatsP_83.6c
rājatau matsyadundubhau MatsP_58.18b
rājadantaṃ sakumudaṃ MatsP_67.7c
rājadvārapradeśācca MatsP_67.5c
rājadvāraṃ ca sevatām MatsP_160.33b
rājadvāre hyatiṣṭhata MatsP_103.14d
rājantyetānyatha sarvāṇi rājñi MatsP_42.20c
rājannādyeha vatsyāmi MatsP_32.23c
rājanyān asṛjadbāhvor MatsP_4.28c
rājansadopanṛtyanti MatsP_120.32c
rājansvargopamaṃ deśam MatsP_120.36c
rājaputri mahābhāge MatsP_61.53a
rājaputro budhaḥ smṛtaḥ MatsP_24.3d
rājaputryāṃ ca vidvānsa MatsP_44.36c
rājabhiśca mahābhujaiḥ MatsP_154.76d
rājabhiḥ sahitāstasthur MatsP_148.86c
rājamāno yathā raviḥ MatsP_174.9b
rājamārga itaścāpi MatsP_130.3a
rājamāṣakusumbhikāḥ MatsP_15.37b
rājarājeśvaraḥ śrīmān MatsP_174.17a
rājarṣayo mahātmāno MatsP_143.40a
rājarṣitvamavāptavān MatsP_46.28d
rājarṣibhiḥ puṇyakṛdbhir MatsP_161.8c
rājarṣiḥ kiṃ na vetsi tat MatsP_32.22d
rājarṣīṇāmanuttamaḥ MatsP_44.24d
rājavatsa tu veṣṭitaḥ MatsP_113.39b
rājavadrūpaveṣau te MatsP_30.13a
rājavṛttau sthitā nṛpāḥ MatsP_165.3b
rājasūyaphalaṃ prāpya MatsP_65.7c
rājasūyavidhau smṛtāḥ MatsP_23.21d
rājasūyasahasrasya MatsP_53.57c
rājasūyaṃ tu viṣṇunā MatsP_23.20b
rājasūyādviśiṣyate MatsP_58.54d
rājasūyāśvamedhayoḥ MatsP_106.21d
rājasūye suragaṇā MatsP_23.19a
rājaseṣu ca māhātmyam MatsP_53.68c
rājahaṃsaiśca supriyaiḥ MatsP_161.53b
rājā ca labhate rājyam MatsP_171.68a
rājā cāntarito 'smākaṃ MatsP_150.144c
rājā caidyavaro nāma MatsP_50.14c
rājā divirathaḥ smṛtaḥ MatsP_48.92b
rājā dṛḍharathastathā MatsP_49.50d
rājā dharmārthatattvavit MatsP_50.24d
rājādhidevasya sutau MatsP_44.78a
rājādhidevaḥ śūraśca MatsP_44.77c
rājādhidevī ca tathā MatsP_46.4c
rājānamuccaiḥśravasaṃ cakāra MatsP_8.8b
rājānam upacakramuḥ MatsP_32.16d
rājānaṃ vākyamabravīt MatsP_31.11d
rājānaṃ sāśrulocanā MatsP_32.26b
rājānaḥ kīrtitā mayā MatsP_48.103d
rājānaḥ śaśabindavaḥ MatsP_44.21d
rājānaḥ śūdrabhūyiṣṭhāḥ MatsP_144.40a
rājānaḥ śūdrayonayaḥ MatsP_144.43b
rājānaḥ śūdrayonayaḥ MatsP_144.54b
rājānaḥ sarva eva te MatsP_48.9b
rājānaḥ sarva eva te MatsP_49.53b
rājānaḥ saṃprakīrtitāḥ MatsP_12.28b
rājānaḥ svāminastulyāḥ MatsP_70.29a
rājā nāmnā bṛhanmanāḥ MatsP_48.105b
rājāno nihatāḥ sarve MatsP_103.6a
rājāno bhūridakṣiṇāḥ MatsP_12.57b
rājāno vāhanāni ca MatsP_93.56d
rājā paramadhārmikaḥ MatsP_12.39b
rājā pītāyudho nāma MatsP_49.2c
rājā pramāṇaṃ bhūtānāṃ MatsP_31.18a
rājā bāhusahasravān MatsP_43.50d
rājā bṛhadiṣustathā MatsP_50.3b
rājā bhavati kalpānte MatsP_101.34c
rājā bhavati dhārmikaḥ MatsP_107.18d
rājā yathoktaṃ ca punar MatsP_100.34c
rājāyaṃ nāhuṣastāta MatsP_30.31a
rājā yauvanamāsthitaḥ MatsP_24.67d
rājā rājyaṃ tadanvabhūt MatsP_24.21d
rājā rājye 'bhyaṣecayat MatsP_21.35b
rājā rukmarathaḥ smṛtaḥ MatsP_49.73b
rājā vacanamabravīt MatsP_24.58b
rājā vadatu māṃ svayam MatsP_29.15d
rājāvartasya mukhyasya MatsP_119.14c
rājā vasuradhogataḥ MatsP_143.26d
rājā vaiklavyabhāgataḥ MatsP_103.7b
rājā vaiśravaṇastathā MatsP_145.95d
rājā vai so 'bhavanmaṇiḥ MatsP_45.4d
rājā sa janamejayaḥ MatsP_49.1b
rājā satyadhṛtistataḥ MatsP_50.30b
rājā satyaparākramaḥ MatsP_24.55b
rājā saṃnatimānapi MatsP_49.74d
rājāsītpuṣpavāhanaḥ MatsP_100.1b
rājāsīddadhivāhanaḥ MatsP_48.91d
rājāsmi bhuvanatraye MatsP_159.26d
rājā syātpavanaṃ vratam MatsP_101.78d
rājā svapne purūravāḥ MatsP_120.42b
rājāhamāsaṃ tv iha sārvabhaumas MatsP_38.14a
rājāhaṃ rājaputraśca MatsP_30.14c
rājeyamiti viśrutam MatsP_24.35d
rājñastasyāgryamahiṣī MatsP_92.20a
rājñaḥ kathitavāndrutam MatsP_103.15b
rājñaḥ somasya dhīmataḥ MatsP_44.46f
rājñaḥ somasya putratvād MatsP_24.3c
rājñānena yayātinā MatsP_32.29b
rājñā putraphalaṃ deyam MatsP_31.9c
rājñā vasumatā sārdham MatsP_35.5c
rājñāṃ tu pitaraste vai MatsP_15.17c
rājñāṃ dvīpeṣu vai tadā MatsP_43.20b
rājñāṃ prabhuṃ vaiśravaṇaṃ ca tadvat MatsP_8.3d
rājñī rājīvalocanā MatsP_31.27b
rājño vittasya bhārgava MatsP_29.15b
rājyakāmo janārdanam MatsP_115.12b
rājyakāmo 'bhavaccaikas MatsP_20.21a
rājyatyāgaphalaṃ sarvaṃ MatsP_21.37a
rājyabhāk sa bhavedbrahman MatsP_32.39a
rājyabhraṣṭastadā śakro MatsP_24.44a
rājyalābhāya me yatnaṃ MatsP_24.45c
rājyasyārthe mahāmune MatsP_103.20b
rājyaṃ kurukulāgatam MatsP_34.31d
rājyaṃ caiva gṛhāṇedaṃ MatsP_34.13c
rājyaṃ caiva prayacchanti MatsP_19.12a
rājyaṃ pūrurakārayat MatsP_24.68b
rājyaṃ pūroḥ pradāsyasi MatsP_34.16d
rājyaṃ madreṣvakaṇṭakam MatsP_115.13b
rājyaṃ mantrigataṃ kṛtvā MatsP_115.17c
rājyaṃ sāvarṇike tubhyaṃ MatsP_47.217a
rājye kṛtvedamabruvam MatsP_36.5b
rājyena kāraṇaṃ kiṃ me tv MatsP_148.32a
rājye nyaste tadāsuraiḥ MatsP_47.85b
rājye 'bhiṣicya muditaḥ MatsP_35.11c
rājye 'bhiṣicya mudito MatsP_35.1c
rājye sthāsyāmi cājñayā MatsP_24.66b
rājye svasutamātmajam MatsP_34.28d
rātrirāviśate hy apaḥ MatsP_128.13d
rātriryā dakṣiṇāyanam MatsP_142.10d
rātrirvarūtho dharmaśca MatsP_125.44a
rātrisaṃdhiṣu pūrṇimā MatsP_141.38b
rātrisūktaṃ ca raudraṃ ca MatsP_58.33a
rātrisūktaṃ ca raudraṃ ca MatsP_93.131a
rātristu grasate ahaḥ MatsP_124.92d
rātriṃ ca sakalāṃ sthitvā MatsP_69.31c
rātriḥ svapnāya bhūtānāṃ MatsP_142.5c
rātrau ca jāgaramanuddhatagītatūryair MatsP_83.26c
rātrau jāgaraṇaṃ kuryād MatsP_99.11c
rātrau jāgaraṇe kṛte MatsP_81.22b
rātrau dvādaśabhiścaran MatsP_124.74f
rātrau bhavati sarvadā MatsP_23.13b
rātrau śṛṅgodakaṃ prāśya MatsP_60.29c
rātryāgame paurṇamāsyāmivenduḥ MatsP_25.57d
rātryāmasyāṃ vyatītāyām MatsP_120.43a
rātryā yayā cābhiratāśca lokā MatsP_40.6a
rādhā vṛndāvane vane MatsP_13.37d
rāmaṭhāḥ kaṇṭakārāśca MatsP_114.42a
rāmatīrthaṃ tathaiva ca MatsP_22.69d
rāmapriyārthaṃ svargīyā MatsP_114.38c
rāmaśca ṛṣayaḥ smṛtāḥ MatsP_9.32d
rāmasteṣvagrajo 'bhavat MatsP_12.50b
rāmādhivāsastatrāpi MatsP_22.52a
rāmāsu ca tilottamā MatsP_13.52b
rāmo nāma yadā martyo MatsP_4.17c
rāmopākhyānamuttamam MatsP_53.71b
rāvaṇāntakarastadvad MatsP_12.50c
rāhugraste tathā some MatsP_107.12c
rāhuratra praśasyate MatsP_94.7d
rāhuṃ paścimadakṣiṇe MatsP_93.12d
rāhuḥ keturiti proktā MatsP_93.10c
rāhuḥ ketuśca tarpitāḥ MatsP_93.54d
rāhoḥ kālaṃ tathaiva ca MatsP_93.14d
ripuyogyakramādidam MatsP_148.66d
ripurūpasya śakalān MatsP_93.153c
riporbalaṃ saṃviviśuḥ sahāyudhāḥ MatsP_135.69d
rukmadhātuvibhūṣitaḥ MatsP_121.19d
rukmarūpyāyasānāṃ ca MatsP_130.13c
rukmasetupraveśāntaṃ MatsP_119.25c
rukmiṇī janayāmāsa MatsP_47.15a
rukmiṇī dvāravatyāṃ tu MatsP_13.37c
rukmiṇī satyabhāmā ca MatsP_47.13a
rukmeṣurabhavadrājā MatsP_44.29c
rukmeṣuḥ pṛthurukmaśca MatsP_44.28c
rucirastasya cātmajaḥ MatsP_50.36b
ruciraṃ ratnajālaiśca MatsP_173.3c
rucirākṣasya cāpyatha MatsP_119.14d
rucirāṅgadanaddhāṅgaṃ MatsP_148.29a
rucirāttu tato bhaumas MatsP_50.36c
rucirāmbarayā tathā MatsP_155.2b
rucirāśvaśca kāvyaśca MatsP_49.50c
rucirāśvasya dāyādaḥ MatsP_49.51c
rucireṇa ṣaḍānanaḥ MatsP_160.23b
ruceḥ prajāpateḥ putro MatsP_9.35a
rutavettābhavattadā MatsP_20.25d
ruteṣu vṛndeṣu ca kokilānām MatsP_139.44b
rudatī śākhinastale MatsP_147.10d
rudatī śokajananaṃ MatsP_154.280c
rudatīṃ tāṃ priyāṃ dīnāṃ MatsP_146.76c
rudantastu samantataḥ MatsP_103.12f
rudantaste 'tha śarmiṣṭhām MatsP_32.17c
rudantaḥ sapta te bālā MatsP_7.56a
rudanti pāṇḍavāḥ sarve MatsP_103.11e
rudanto garbhasaṃsthitāḥ MatsP_7.62b
rudanto dhāvitāḥ punaḥ MatsP_155.25d
rudamānastu duḥkhitaḥ MatsP_103.13d
ruddhaṃ bhavenādbhutavikrameṇa MatsP_138.35d
ruddhvāvatasthau bhagavāṃstrinetraḥ MatsP_138.26d
rudrakoṭyāṃ ca rudrāṇī MatsP_13.31c
rudrajāpaścaturbhiśca MatsP_69.44a
rudradattaṃ tadā dīptaṃ MatsP_135.54a
rudrapārśvacarāvubhau MatsP_133.17b
rudramāhātmyasaṃyutam MatsP_53.18d
rudramāhurmahābhāgaṃ MatsP_133.5c
rudralokamavāpnoti MatsP_101.41c
rudralokaṃ sa gacchati MatsP_106.11d
rudralokaṃ sa gacchati MatsP_112.6f
rudralokaṃ sa gacchati MatsP_112.9d
rudraloke mahīyate MatsP_72.43b
rudraloke mahīyate MatsP_96.23f
rudraloke mahīyate MatsP_101.52d
rudraloke vasetkalpaṃ MatsP_88.5c
rudravasvātmakaṃ śivam MatsP_52.19d
rudravratamidaṃ smṛtam MatsP_101.76d
rudraśreṇyasya putro 'bhūd MatsP_43.11c
rudraśreṇyaḥ pratāpavān MatsP_43.10d
rudrastu vatsarasteṣāṃ MatsP_141.19a
rudrasya priyakāṅkṣiṇau MatsP_133.61d
rudrasya raudravapuṣo MatsP_154.247c
rudrasyaikā sitasyaikā MatsP_13.9a
rudraṃ ca madhye saṃsthāpya MatsP_62.19c
rudraṃ daityā vyalokayan MatsP_153.53b
rudraḥ kopādbrahmaśīrṣaṃ mumoca MatsP_23.43c
rudraḥ saṃharate jagat MatsP_111.4b
rudrā iti tataḥ smṛtāḥ MatsP_171.38b
rudrākṣairdrākṣasambhūtaiḥ MatsP_118.24e
rudrāṇāṃ ca gaṇaṃ tadvad MatsP_6.44a
rudrāṇīlokamabhyeti MatsP_64.26c
rudrāṇīṃ ca tataḥ param MatsP_62.17d
rudrāṇyai kaṇṭhamarcayet MatsP_60.22b
rudrāttvaṃ nāśameṣyasi MatsP_13.15d
rudrādityavasūnāṃ ca MatsP_83.29c
rudrādityasurāya ca MatsP_47.159b
rudrāntike susaṃruddho MatsP_138.43c
rudrāya ca jagatpate MatsP_64.7d
rudrāyatanabhūmau vā MatsP_93.87a
rudrāyatanamatra ca MatsP_130.4b
rudrāya varadāya ca MatsP_132.21b
rudrāstuṣyanti sarvadā MatsP_92.1d
rudrāstriśūlinaḥ santo MatsP_154.24a
rudrāstvekādaśa smṛtāḥ MatsP_171.40b
rudrāṃścaiva pitāmahān MatsP_19.3b
rudrāḥ parasparaṃ procur MatsP_153.36c
rudreṇābhihitāṃ divyāṃ MatsP_101.1c
rudreṇeha sureśvaraḥ MatsP_135.13b
rudraikādaśapattanam MatsP_172.33d
rudrairviśvasahāyaiśca MatsP_161.6c
rudrairhaṃsairivāvṛtaḥ MatsP_153.43b
rudro bhasmīkariṣyati MatsP_4.12d
rudro hy āsītpurohitaḥ MatsP_47.238d
rudhiraughahradāvartā MatsP_153.134c
ruruprabhṛtayastadvac MatsP_9.25a
rurūṭaiḥ svādukaṇṭakaiḥ MatsP_118.29d
ruroda cāpi bahuśo MatsP_154.273a
rurodha vīrako devīṃ MatsP_157.20c
ruṣaṅgur vadatāṃ varaḥ MatsP_44.16d
ruṣaṅguḥ saumyamātmajam MatsP_44.17b
ruṣitaḥ pākaśāsanaḥ MatsP_146.70d
ruṣṭaḥ śailendramutpāṭya MatsP_153.203a
rūpakāmaḥ sa madreśas MatsP_115.17a
rūpaghnaṃ tatparaṃ nṛpa MatsP_115.14d
rūpamārogyameva ca MatsP_19.10d
rūpamārogyamaiśvaryaṃ MatsP_72.17c
rūpayauvanaśālinīm MatsP_7.30d
rūpalāvaṇyakārakam MatsP_60.6d
rūpalāvaṇyasaṃyuktās MatsP_23.15c
rūpavānsumahātejāḥ MatsP_44.60c
rūpavāṃścaiva sūtaja MatsP_115.9d
rūpavidyāpradāyakam MatsP_101.18d
rūpaśīlaguṇānvitau MatsP_46.10d
rūpasampadvidhāyakam MatsP_72.1b
rūpasās tāpasaiḥ saha MatsP_114.49b
rūpasaubhāgyamatsarāt MatsP_70.24b
rūpasaubhāgyasampannaḥ MatsP_72.42a
rūpasya parivarto me MatsP_156.18c
rūpahīnasya tasya vai MatsP_115.16d
rūpahīno vyajāyata MatsP_115.13d
rūpaṃ cakṣurvipākaśca MatsP_166.7c
rūpaṃ cāpratimaṃ cakre MatsP_11.30c
rūpaṃ tava kariṣyāmi MatsP_11.28a
rūpaṃ tasya mahātmanaḥ MatsP_2.36d
rūpaṃ tu te na paśyāmi MatsP_31.14c
rūpaṃ daityasya nāśitam MatsP_153.128d
rūpaṃ saṃharate 'cyutaḥ MatsP_47.5b
rūpaṃ saṃhara vai prabho MatsP_47.3d
rūpaṃ svaṃ tu prapadyanta hy MatsP_150.160c
rūpāṇi jajvalusteṣām MatsP_135.28c
rūpāṇyāsanmaholkānāṃ MatsP_136.36c
rūpāttu vyabhicāriṇīm MatsP_157.21b
rūpābhijanaśīlairhi MatsP_31.13a
rūpābhistāṃ vyavardhayat MatsP_154.135b
rūpārogyaguṇopetaḥ MatsP_90.10c
rūpārogyasamanvitaḥ MatsP_61.55b
rūpārogyāyuṣāmetad MatsP_57.25c
rūpārthī tvāṃ prapanno 'haṃ MatsP_72.36c
rūpāṃśena tu saṃyuktā MatsP_154.74c
rūpeṇāpratimaṃ kāntyā MatsP_72.7c
rūpeṇāpratimāṃ tāsāṃ MatsP_30.7a
rūpeṇāsadṛśīṃ loke MatsP_154.277c
rūpairnāmabhireva ca MatsP_124.11b
rūpairloke tvamarcitā MatsP_154.83d
rūpyaṃ darbhāstilā gāvo MatsP_22.85c
reto devānatarpayat MatsP_146.9b
retodhāṃ nayate putraḥ MatsP_49.13c
reme ca sā tena samam MatsP_11.66a
reme nityaṃ bhavo yatra MatsP_135.4c
reme brahmā tapaścaran MatsP_171.23b
revataṃ suṣuve sutam MatsP_11.3b
revatī tasya sā kanyā MatsP_12.24a
revo raivata eva ca MatsP_12.23b
raivatasya sutā rājñī MatsP_11.3a
raivatasyāntaraṃ śṛṇu MatsP_9.19b
rogadaurgatyarūpeṇa MatsP_68.2c
rogadaurgatyavarjitaḥ MatsP_75.11d
rocanāṃ ca sasiddhārthāṃ MatsP_58.39a
rocanāṃ padmaśaṅkhau ca MatsP_67.6c
rocamānasya putro 'bhūd MatsP_12.23a
rocamānaḥ pratāpavān MatsP_12.22b
rocamānāya caṇḍāya MatsP_47.148a
rodanādravaṇāccaiva MatsP_171.38a
rodanāya sahāya ca MatsP_47.154b
rodhase cekitānāya MatsP_47.140a
romāñcitairgātravarairyuvabhyo MatsP_139.28a
roṣadoṣamahāśrayaḥ MatsP_154.240b
roṣamāhārayattīvraṃ MatsP_140.29c
roṣaraktekṣaṇayuto MatsP_150.122a
roṣavyākulitekṣaṇau MatsP_170.9d
roṣāttāmravilocanaḥ MatsP_150.95d
roṣādvyākulalocanaḥ MatsP_162.18d
roṣeṇātiparītānāṃ MatsP_149.4c
roṣaiścaivātipāruṣyaiḥ MatsP_131.3c
rohiṇī caturaṅgulā MatsP_57.19d
rohiṇīcandramithunaṃ MatsP_57.19a
rohiṇīcandraśayanaṃ MatsP_57.3a
rohiṇī pauravī nāma MatsP_46.11a
rohiṇīṃ nābhyanandata MatsP_163.41d
rohiṇo nāma viśrutaḥ MatsP_122.97b
rohiṇyādīni sarvāṇi MatsP_171.32a
rohiṇyārdrā mṛgaśiro MatsP_124.55a
rohiṇyāṃ jajñire tadā MatsP_46.12d
rohitācca vṛko jāto MatsP_12.38c
rohitendradhanūṃṣi ca MatsP_4.29b
rohito dīptimāṃścaiva MatsP_47.17c
rohito yastṛtīyastu MatsP_122.97a
raucyādayastathānye 'pi MatsP_9.34c
raucyo nāma bhaviṣyati MatsP_9.35b
raudraraktāntarekṣaṇaḥ MatsP_138.43b
raudraṃ tathograṃ śūlaṃ ca MatsP_162.21a
raudraṃ rudrabalaṃ mahat MatsP_140.5b
raudraṃ raudraparākramaiḥ MatsP_133.6b
raudraḥ kanakabhūṣaṇaḥ MatsP_148.45b
raudrāstramabhisaṃdhāya MatsP_151.24c
raudrāstraṃ lokaghasmaram MatsP_151.27d
raudreṇa devarājena MatsP_147.1c
raudreṇa devarājena MatsP_147.13c
raudraiśvaryaḥ sa ucyate MatsP_51.21d
raudro vīro bhayānakaḥ MatsP_158.23d
raupyakhurāḥ savastrāśca MatsP_69.49a
raupyakhurīṃ hemaśṛṅgīṃ MatsP_55.25a
raupyanābho 'bhavaddogdhā MatsP_10.23c
raupyācalamanuttamam MatsP_91.1b
raupyāṇi kārayecchaktyā MatsP_96.8c
raupyānmahendrapramukhāṃs tathāṣṭau MatsP_83.18a
raupyeṇa bhāsvaravatā ca yutaṃ vidhāya MatsP_83.25b
raupyeṇa śaktighaṭitena virājamānam MatsP_83.21d
raupyaiḥ khurair hemamukhīṃ savatsām MatsP_61.48b
raupyaiḥ khuraiḥ kāṃsyadohāṃ savatsām MatsP_97.14b
raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām MatsP_72.33b
rauravaṃ sarathaṃtaram MatsP_58.36b
rauravī sā punaḥ punaḥ MatsP_136.27d
rauraveṇa ca tṛpyanti MatsP_17.34c
rauhiṇeyo 'tha keśavaḥ MatsP_69.8b
lakucaḥ pattrasaṃśrayaḥ MatsP_113.67b
lakucāḥ śailavālukāḥ MatsP_161.61d
lakṣaṇaṃ jātavedasām MatsP_51.45d
lakṣaṇaṃ tasya tadbuddhvā MatsP_47.180c
lakṣaṇaṃ daiviko hyaṅkaḥ MatsP_154.186a
lakṣaṇaṃ hastapādādau MatsP_154.169c
lakṣaṇena yadṛcchayā MatsP_145.63b
lakṣaṇairvarjitā tava MatsP_154.185b
lakṣaṇaiśca vivarjitā MatsP_154.146b
lakṣaṇaiścaiva jāyante MatsP_142.69c
lakṣaṇaiḥ sadṛśaśca saḥ MatsP_125.41d
lakṣamekaṃ tathā proktaṃ MatsP_47.21c
lakṣayutsaṅgagato 'ṅghristu MatsP_119.30a
lakṣahomamataḥ śṛṇu MatsP_93.84d
lakṣahomastataḥ param MatsP_93.5d
lakṣahomastu kartavyo MatsP_93.114a
lakṣahomaṃ naraḥ kvacit MatsP_93.112b
lakṣahomaṃ yathāvidhi MatsP_93.116b
lakṣahomaṃ vidurbudhāḥ MatsP_93.85b
lakṣahomaṃ surottamāḥ MatsP_93.160b
lakṣahomaḥ svayambhuvā MatsP_93.92b
lakṣahome tu ṛtvijaḥ MatsP_93.106b
lakṣahome daśottaram MatsP_93.107b
lakṣahome bhavetkuṇḍaṃ MatsP_93.93c
lakṣahome viśiṣyate MatsP_93.136b
lakṣā martye prakīrtitāḥ MatsP_53.72f
lakṣeṇaikena yatproktaṃ MatsP_53.70e
lakṣais tribhir dvādaśabhī rathānāṃ MatsP_23.39c
lakṣmīkarayugājasra- MatsP_150.211c
lakṣmīkalpānuṣaṅgikam MatsP_53.48d
lakṣmīpatisamanvitām MatsP_71.12b
lakṣmīmanantāmabhyeti MatsP_78.9e
lakṣmīmabhyarcya pañcamyām MatsP_101.19a
lakṣmīmityarcayedbudhaḥ MatsP_81.15d
lakṣmīrūpeṇa corvaśī MatsP_24.29b
lakṣmīrnārāyaṇaṃ tyaktvā MatsP_23.24a
lakṣmīrmarutvatī sādhyā MatsP_171.32c
lakṣmīrmedhā dharā puṣṭir MatsP_66.9a
lakṣmīryā lokapālānāṃ MatsP_82.14c
lakṣmīlokamavāpnoti hy MatsP_101.59c
lakṣmīvad divyarūpeṇa MatsP_92.19c
lakṣmīvāñjanmajanmani MatsP_101.20b
lakṣmīvānalasairbudhaiḥ MatsP_154.110b
lakṣmīvānpriyadarśanaḥ MatsP_163.76b
lakṣmīśca vipulā nātha MatsP_61.2e
lakṣmīsvayaṃvaraṃ nāma MatsP_24.28a
lakṣmyā na śūnyo varada MatsP_71.9a
lakṣmyā viyujyate deva MatsP_71.8a
lakṣmyā saṃvāhyamānāṅghriḥ MatsP_119.34a
lakṣmyāḥ pratikṛtiṃ nyaset MatsP_81.15b
lakṣyate sumahaddivi MatsP_163.36d
lakṣyapratyakṣarūpiṇī MatsP_154.237b
laghu śītaṃ sugandhikam MatsP_119.23d
laghuḥ prāha tadānujaḥ MatsP_20.6b
laghveṇakājinaṃ tadvad MatsP_82.4a
laṅkāyāṃ mohayitvā tu MatsP_43.37c
laṅkāvāsinnamo 'stu te MatsP_61.51d
laṅghane kaḥ samarthaḥ syād MatsP_136.7c
lajjamānā sakhimukhair MatsP_154.287c
lajjayantī varāṅganā MatsP_24.6d
lajjayā viratisthāyāṃ MatsP_158.34c
lajjāpraṇayanamrāṅgī MatsP_154.132c
lajjāsajjavikāreṇa MatsP_158.5c
lajjitā tapasaḥ kṣayāt MatsP_14.9b
laḍḍukāñchvetavarṇāṃśca MatsP_63.19a
latāgṛhagatāḥ striyaḥ MatsP_120.23b
latājālena veṣṭitā MatsP_120.4b
latānvitaḥ śuktiśilātalaḥ syāt MatsP_83.14d
latāmīlitakaṃdharaḥ MatsP_154.587b
latāvallīstṛṇāni ca MatsP_166.12d
latāvitānasaṃchannā MatsP_161.49c
latāvitānasya ca rukmagarbhaḥ MatsP_8.3b
latāśca vividhākārāḥ MatsP_161.66a
latāśca saphalāḥ sarvā MatsP_163.44c
latā sūkṣmā bhaviṣyasi MatsP_24.31b
latāṃ pavitrakasthāne MatsP_154.257a
lapsyate kāṅkṣitaṃ kāmaṃ MatsP_154.284e
lapsyase pratiyoddhāraṃ MatsP_27.11c
labdhapraveśāḥ kṛcchreṇa MatsP_154.38e
labdhamātre vare cātha MatsP_161.24a
labdhasaṃjñaṃ divākaraḥ MatsP_150.151d
labdhasaṃjñaḥ kṣaṇādviṣṇuś MatsP_153.197a
labdhasaṃjño 'tha jambhastu MatsP_150.93a
labdhasaṃjño yadā rājā MatsP_103.8a
labdhvā janma na yaḥ kaścid MatsP_148.35a
labhate paramāṃ gatim MatsP_104.14d
labhante yatra pūtāṅgā MatsP_116.19a
lampakān āndhrakāṃścāpi MatsP_144.58a
lampakās talagānāśca MatsP_114.43c
lambamānājināmbarāḥ MatsP_154.393b
lambamuktākalāpakam MatsP_154.585d
lambamauktikadāmānaṃ MatsP_154.515c
lambastu navameghābhaḥ MatsP_173.22c
lambā bhānur arundhatī MatsP_5.15d
lambāyāṃ ghoṣanāmāno MatsP_5.18c
lalatā krīḍatā tena MatsP_43.31a
lalanti daityā dayitāsu raktāḥ MatsP_139.31b
lalamburbāhumaṇḍale MatsP_150.35b
lalāṭamambhoruhavallabhāya MatsP_55.14a
lalāṭamindorudadhipriyāya MatsP_57.12c
lalāṭasthā bhramanti vai MatsP_162.9b
lalāṭasthāṃ triśūlāṅkāṃ MatsP_163.29c
lalāṭaṃ vāmanāyeti MatsP_81.10c
lalāṭaṃ haraye namaḥ MatsP_95.9d
lalāṭe tilakaṃ nyaset MatsP_62.6d
lalitā kamalā gaurī MatsP_62.30c
lalitā tena cocyate MatsP_60.11b
lalitāyai namo devyāḥ MatsP_63.4a
lalitā vijayā bhadrā MatsP_60.36c
lalitāṃ karṇikopari MatsP_62.19d
laliteti punarbhruvau MatsP_60.25d
lavaṇakṣīrasāgarau MatsP_122.7b
lavaṇaṃ ca punaḥ smṛtam MatsP_122.67b
lavaṇaṃ cāṣṭamaṃ tadvat MatsP_60.9c
lavaṇaṃ yastu varjayet MatsP_101.15b
lavaṇaṃ varjayenmāghe MatsP_63.15a
lavaṇācalamuttamam MatsP_84.1b
lavaṇācalamuttamam MatsP_100.18d
lavaṇekṣusurādyāś ca MatsP_2.34e
lavau dvāveva rākāyāḥ MatsP_141.33e
lāghavātkṣipramutthāya MatsP_153.63c
lāṅgalādyāyudhādīni MatsP_93.71c
lālapyamānā naradeva sarve MatsP_39.4b
lālapyamānā bahuśo MatsP_70.14c
lālitāṅghrisaroruhaḥ MatsP_150.211d
lāvaṇyāmṛtavarṣiṇīm MatsP_158.22d
lāvavartakavārtākān MatsP_118.50a
likhitaṃ yatra tiṣṭhati MatsP_93.158b
likhitvā tacca yo dadyāj MatsP_53.13c
likhitvā tacca yo dadyād MatsP_53.22a
likhitvā tacca yo dadyād MatsP_53.29a
liṅgaṃ bhaktyā surāsurāḥ MatsP_154.349b
liṅgākārā samudbhūtā MatsP_60.4c
liha mām ajugupsantī MatsP_48.69c
līnamīnamahātimim MatsP_43.34b
līlāvatī gireḥ pārśve MatsP_92.26c
līlāvratamidaṃ smṛtam MatsP_101.5f
lekhayoḥ kāṣṭhayoścaiva MatsP_124.64c
lekhādūrdhvaṃ yugāntaram MatsP_141.35b
lekhā nāma pariśrutāḥ MatsP_9.23d
lekhāprabhṛtyathāditye MatsP_124.87c
lepabhājaścaturthādyāḥ MatsP_18.29c
lepayetkuṅkumena tu MatsP_63.3d
lebhe garbhaṃ prathamatas MatsP_31.26c
lebhe garbhaṃ prathamataḥ MatsP_31.5c
lebhe jyeṣṭhaṃ sutaṃ rāmaṃ MatsP_46.11c
lebhe paramadurlabhām MatsP_25.4d
lelihānāya kāvyāya MatsP_47.127c
lelihānaiśca pannagaiḥ MatsP_174.12b
loka ālokane dhātur MatsP_124.84a
lokacchāyāmayaṃ lakṣma MatsP_176.5a
lokatattvārthasādhakaḥ MatsP_128.4d
lokatrayaṃ tāpayantas MatsP_129.7a
lokadāhena karmaṇā MatsP_72.14d
lokadharmāśca śāśvatāḥ MatsP_162.11b
lokanāthaścaturmukhaḥ MatsP_100.31b
lokanāthaścarācaram MatsP_1.7b
lokanāthasya dhūrgatān MatsP_133.51b
lokapālaḥ sahasradṛk MatsP_174.3b
lokapālādhipāścaiva MatsP_52.21e
lokapālādhivāsanam MatsP_85.4b
lokapālānniveśayet MatsP_84.4d
lokapālā mahābalāḥ MatsP_174.20b
lokapālā yayuḥ sarve MatsP_138.1c
lokapālāścaturdiśam MatsP_124.24d
lokapālāśca sarvaśaḥ MatsP_148.27b
lokapālāśca sādhyāśca MatsP_106.16a
lokapālāṃstato daityo MatsP_153.216a
lokapālāḥ sadā yatra MatsP_135.5a
lokapālāḥ sthitāstatra MatsP_124.94a
lokapālāḥ sthitāstvete MatsP_124.96c
lokapālopariṣṭāttu MatsP_124.25c
lokapālo 'pi nirṛtiḥ MatsP_153.208d
lokamānandakārakam MatsP_86.6d
lokamāpnoti śāṃkaram MatsP_89.9d
lokamāyā bhagavatā MatsP_166.9a
lokayātrānugantavyā MatsP_154.408a
lokavistāramātraṃ tu MatsP_123.48a
lokasarjanahetujño MatsP_171.36a
lokasaṃtānakāriṇaḥ MatsP_145.35b
lokasaṃtānato hyeṣa MatsP_124.80a
lokasaṃrakṣaṇāya ca MatsP_124.25b
lokasaṃvyavahārārtham MatsP_128.82c
lokasaṃvyavahārārthaṃ MatsP_124.104a
lokasaṃhārabuddhitaḥ MatsP_165.20d
lokasṛṣṭyarthamuttamam MatsP_168.10b
lokasya kṣayakṛdyathā MatsP_133.65d
lokasya ca hitārthāya MatsP_47.106c
lokasya vyavahāreṣu MatsP_154.361a
lokasya saṃtānakarāḥ MatsP_124.98c
lokaṃ cāpi jayetparam MatsP_40.17b
lokaṃ jagāmāmarapūjyamānaḥ MatsP_92.33d
lokaṃ drakṣyanti mānavāḥ MatsP_139.13d
lokā iva yathā mūrtās MatsP_129.6c
lokāccāloka ucyate MatsP_124.93d
lokādhipatimabhyetya MatsP_133.43c
lokānatītya lālityāl MatsP_60.11a
lokānandakaraṃ prabho MatsP_11.28b
lokānāmiha sarvadā MatsP_88.4b
lokānāmīśvarāya ca MatsP_47.151b
lokānāmīśvaro bhāvyas MatsP_47.217c
lokānāṃ jāyate sadā MatsP_3.17d
lokānāṃ prabhavo 'vyayaḥ MatsP_163.98d
lokānāṃ yadbhayaṃ bhavet MatsP_172.17b
lokānāṃ yugasaṃkṣaye MatsP_163.50d
lokānāṃ hitakāmyayā MatsP_10.31d
lokānnaḥ pratinandasi MatsP_42.10b
lokānbhokṣyāmahe 'surāḥ MatsP_134.27d
lokā barhiṣado yatra MatsP_15.1c
lokā mārtaṇḍamaṇḍale MatsP_15.16b
lokā muditamānasāḥ MatsP_172.51b
lokālokaśca parvataḥ MatsP_124.81b
lokālokastathaiva ca MatsP_113.2b
lokālokasya cottaram MatsP_124.79d
lokālokasya dakṣiṇe MatsP_124.38d
lokālokasya madhyataḥ MatsP_124.94b
lokālokasya vai gireḥ MatsP_124.83b
lokālokaḥ sa ucyate MatsP_123.47b
lokāloke caturdiśam MatsP_124.96d
lokālokau tu saṃdhatte MatsP_124.84c
lokāvasādamekatra MatsP_153.166a
lokās tāvanto divi saṃsthitā vai MatsP_42.2c
lokāstu mānasā nāma MatsP_15.25a
lokāṃllokagururhariḥ MatsP_166.13b
lokāḥ kāmadughā nāma MatsP_15.19c
lokāḥ somapathā nāma MatsP_14.1a
loke khyātiṃ gamiṣyati MatsP_61.26d
loke ca pūjitaṃ yasmāt MatsP_100.4c
loke tvadanyo brāhmaṇaḥ kṣatriyo vā MatsP_42.21f
loke nānyaṃ patiṃ vṛṇe MatsP_30.31d
loke 'pyadharmakṛjjātaḥ MatsP_10.5a
loke yaḥ supratiṣṭhitaḥ MatsP_4.51d
loke ye sampratiṣṭhitāḥ MatsP_53.60b
loke vijñāyase prabho MatsP_167.49b
loke vyajeyatām agāt MatsP_13.61b
lokeśānarcayedbudhaḥ MatsP_91.4d
lokeṣūtsādyamāneṣu MatsP_132.1c
lokeṣvānandajananī MatsP_100.32e
loke 'sminduḥkhasaṃyutaḥ MatsP_11.32d
loke hy acchodanāmikā MatsP_14.20d
lokair avekṣyamāṇāste MatsP_20.16c
lokairdeve rathe sthite MatsP_134.1b
lokaiśvaryamagādrājā MatsP_24.11c
lokaiḥ samastair nagara- MatsP_100.3a
locananīlasaroruhamālam MatsP_154.471b
locaneṣvavasannimiḥ MatsP_61.35b
lopāmudrāpatiḥ śrīmān MatsP_61.52c
lopāmudre namastubhyam MatsP_61.53c
lobhaś cādharasaṃbhavaḥ MatsP_3.10d
lobhāttvaṃ nāśameṣyasi MatsP_24.18d
lobhāviṣṭāstu vṛndaśaḥ MatsP_144.66b
lobho dhṛtirvaṇigyuddhaṃ MatsP_144.3c
lobho 'dhṛtirvaṇigyuddhaṃ MatsP_144.25c
lobho mohaśca sarvaśaḥ MatsP_144.37b
lomapāda iti khyātas MatsP_48.95a
lomapādaṃ tṛtīyaṃ tu MatsP_44.36e
lomapādānmanuḥ putrā MatsP_44.37c
lomāvartaṃ tu racitaṃ MatsP_156.36a
lolayanto himācalam MatsP_154.493b
lohajālena mahatā MatsP_173.11a
lohadaṇḍaṃ tathā tīrthaṃ MatsP_22.64c
loharājatasauvarṇaiḥ MatsP_136.29a
lohitaṃ cāpi lohitaḥ MatsP_128.41d
lohitaṃ dakṣiṇena tu MatsP_93.11b
lohitaṃ sumahatsaraḥ MatsP_121.12b
lohitāmbaradhāriṇaḥ MatsP_93.150d
lohito navaraśmistu MatsP_128.54a
lohito hemaśṛṅgastu MatsP_121.11c
loheṣābaddhakūbaram MatsP_173.10b
laukikena pramāṇena MatsP_142.3a
laukikena pramāṇena MatsP_142.9a
laulyādīdṛgvidhaṃ kṛtam MatsP_70.7f
lauhityaśca nado mahān MatsP_121.12d
lauhityo nāma sāgaraḥ MatsP_163.68d
vaktavyaṃ me tvayānaghe MatsP_156.6d
vaktumarhasi dharmiṣṭha MatsP_164.13c
vaktumevaṃ hi cārhati MatsP_159.29d
vaktuṃ vai māṃsacakṣubhiḥ MatsP_4.4d
vaktuṃ vai sakalaṃ jagat MatsP_113.4d
vaktramāhṛtavānāśu MatsP_167.66a
vaktraśoṣamanobhramam MatsP_159.31d
vakrastu bhārgavādūrdhvaṃ MatsP_128.73a
vakrādūrdhvaṃ bṛhaspatiḥ MatsP_128.73b
vakrāya romaśāya ca MatsP_47.147b
vakṣasastadviniḥsṛtam MatsP_60.4f
vakṣasaḥ sa śarastasya MatsP_140.26a
vakṣaḥsthalaṃ samāśritya MatsP_60.5a
vakṣyate yojanaiḥ punaḥ MatsP_124.60d
vakṣyāmi tu caturyugam MatsP_142.3d
vakṣyāmi munipuṃgava MatsP_75.1b
vakṣyāmi vasudhātalam MatsP_124.11d
vakṣyāmyaṣṭau tu tānsutān MatsP_51.24b
vakṣye tāsāṃ tu vistāraṃ MatsP_4.51c
vakṣye buddhivaśāni tu MatsP_3.18d
vakṣye māheśvaraṃ vratam MatsP_95.5b
vakṣye vidhānameteṣāṃ MatsP_83.7a
vagāhe sa mahārṇavam MatsP_43.32b
vaṅgarājastu pañcaite MatsP_48.78a
vaṅgaṃ suhmaṃ tathaiva ca MatsP_48.25b
vaṅgāṅgāḥ suhmakāstathā MatsP_48.29b
vacanaviśeṣair vicitrabhūṣaṇaiḥ MatsP_133.68b
vacanaṃ cedamabravīt MatsP_175.31d
vacanaṃ jagṛhustasya MatsP_47.197c
vacanaṃ tīkṣṇaparuṣaṃ MatsP_27.33a
vacanaṃ dharmasaṃhitam MatsP_175.26b
vacanaṃ me narādhipa MatsP_30.9b
vacasā sarvatodiśam MatsP_47.111d
vacaḥ satyaṃ bravīmi te MatsP_25.41d
vacaḥ satyaṃ bravīmyaham MatsP_25.35d
vacaḥ saṃgṛhya vai pituḥ MatsP_47.117b
vaco 'gragrahasaṃnibhaḥ MatsP_136.48b
vaco 'bhikāṅkṣankṣatajopamākṣaḥ MatsP_135.82b
vacobhiryudhi dānava MatsP_140.20f
vacobhiḥ kamalāsanam MatsP_154.6f
vaco vasiṣṭhasya dadau ca sarvān MatsP_92.33b
vajrakesarajālāni MatsP_119.9a
vajranābhastathaiva ca MatsP_6.19b
vajramindrasya cādhikam MatsP_11.29d
vajravisphūrjitodbhūtair MatsP_174.6a
vajravegānalānilaiḥ MatsP_172.15b
vajraśūlarṣṭipātānāṃ MatsP_140.14c
vajraśailendrakarkaśam MatsP_160.25f
vajrasaṃhananopamaḥ MatsP_135.56b
vajrasyaiva ca mukhyasya MatsP_119.17c
vajraṃ daityasya bhīṣaṇam MatsP_135.55d
vajraṃ vajranibhāṅgasya MatsP_135.54c
vajraḥ saṃkṣipta eva ca MatsP_47.22b
vajrā iva mahācalaiḥ MatsP_138.10d
vajrākṣas tārakas tathā MatsP_6.19d
vajrāṅgamahiṣī tadā MatsP_146.68b
vajrāṅgeṇāhitaṃ garbhaṃ MatsP_147.20a
vajrāṅgo nāma daityendraḥ MatsP_146.13a
vajrāṅgo nāma daityo 'bhūt MatsP_146.5a
vajrāṅgo nāma putraste MatsP_146.41c
vajrāṅgo 'pi tayā sārdhaṃ MatsP_146.58c
vajrāṅgo 'pi samāpte tu MatsP_146.74c
vajrāṇāṃ ca sahasraśaḥ MatsP_119.12d
vajrāyudhamudāradhīḥ MatsP_153.123d
vajrāsāramayair aṅgair MatsP_146.41a
vajrāstraṃ tu prakurvāte MatsP_150.201a
vajrāstraṃ śakravallabham MatsP_153.98b
vajrāstraṃ śamayāmāsa MatsP_150.204c
vajrāhata ivācalaḥ MatsP_140.36d
vajrāhatāḥ patantyanye MatsP_140.12a
vajrāṃśujālaiḥ sphuritaṃ MatsP_119.27c
vajreṇa kṛtalakṣaṇam MatsP_174.42d
vajreṇa bhīmena ca vajrapāṇiḥ MatsP_135.76c
vajreṇa saptadhā cakre MatsP_7.55a
vajreṇāpi hatāḥ santo MatsP_7.60c
vajreṇāmoghavarcasā MatsP_160.9d
vajrairaśanibhiścaiva MatsP_162.31c
vañcayāmāsa durdharṣaṃ MatsP_150.29a
vañcitānkāvyarūpeṇa MatsP_47.188c
vañcitā bata yūyaṃ vai MatsP_47.189c
vañcitāḥ sopadhānena MatsP_47.206a
vaṭakaiḥ pūrikābhiśca MatsP_73.6c
vaṭamudgapaṭolakam MatsP_96.11b
vaṭamūlaṃ na dahyate MatsP_106.12d
vaṭamūlaṃ samāsādya MatsP_106.11a
vaṭaśākhākṛtāni tu MatsP_58.10b
vaṭeśvarastu bhagavān MatsP_22.9a
vaḍabātvaṃ hayastadā MatsP_11.47d
vaḍabām agrataḥ sthitām MatsP_12.2b
vaḍabārūpam āsthāya MatsP_11.24a
vaḍabārūpam āsthāya MatsP_11.26c
vaḍavāmukhe 'sya vasatiḥ MatsP_175.58a
vatsakastatsuto 'bhavat MatsP_12.30b
vatsadantārdhacandrakaiḥ MatsP_149.9b
vatsaraṃ caiva bhūtiṃ ca MatsP_171.44c
vatsaraṃ tvekabhaktāśī MatsP_101.55a
vatsarānte ca dhenudaḥ MatsP_101.56b
vatsarānte 'thavā kuryāt MatsP_98.9c
vatsarānte punardadyād MatsP_101.33c
vatsarāyāndhasaḥ pate MatsP_47.127d
vatsaro nagnahūś caiva MatsP_145.94a
vatsaścāvartako rājā MatsP_49.51a
vatsaṃ ca parikalpayet MatsP_82.4b
vatsaṃ caitrarathaṃ kṛtvā MatsP_10.24c
vatsaṃ bhāreṇa kurvīta MatsP_82.5c
vatsaḥ somastadābhavat MatsP_10.16d
vatsāyam apaneṣyati MatsP_11.17d
vatse vandaya devarṣiṃ MatsP_154.140a
vatso 'bhūddhimavāṃs tatra MatsP_10.26c
vatso 'yaṃ pratigṛhyatām MatsP_20.10d
vatso vindati mātaram MatsP_141.76b
vatsyate tatpuraṃ divyaṃ MatsP_129.29a
vatsyanto 'nāgatāstvatha MatsP_51.47b
vadateti ca daityasya MatsP_154.41c
vadate bhavatastattvaṃ MatsP_171.10c
vada tvaṃ kiṃ cikīrṣasi MatsP_147.11d
vada tvaṃ hi ca nārada MatsP_134.10d
vadadhvaṃ bahuśūlatām MatsP_154.24b
vada nandīśa tadvratam MatsP_97.1d
vadanaṃ pūrayāmāsa MatsP_152.20c
vadanenāmbujatviṣā MatsP_158.5d
vadantaṃ pūjayedgurum MatsP_68.34d
vadanti ṛṣipuṃgavāḥ MatsP_105.5b
vadanti ṛṣipuṃgavāḥ MatsP_105.8f
vadanti dehi dehi me mamātibhakṣyacāriṇaḥ MatsP_153.142a
vadanneva mahāmatiḥ MatsP_167.65d
vada māheśvaraṃ vratam MatsP_95.4f
vada yogavidāṃ vara MatsP_12.5b
vada vacanaṃ taḍinmālin kiṃ kim MatsP_138.48c
vada sarvakṛpākara MatsP_71.1d
vada sarvaṃ sumadhyame MatsP_27.18d
vada sūta yathākramam MatsP_11.1b
vadethā mama putraka MatsP_155.32d
vadhaścaivādhikādbhavet MatsP_43.17d
vadhaṃ na matto 'rhasi ceha mūḍha MatsP_152.32c
vadhaṃ nāstrairihārhasi MatsP_152.23d
vadhaṃ bālādupasthitam MatsP_160.1d
vadhaṃ viṣṇuḥ kariṣyati MatsP_161.22d
vadhaṃ saṃkalpayāmāsa MatsP_161.34c
vadhācca duhiturmama MatsP_29.5d
vadhādanarhatastasya MatsP_29.5c
vadhāya daityasya dhiyābhisaṃdhya tu MatsP_153.150b
vadhārthaṃ suraśatrūṇāṃ MatsP_172.6c
vadhiṣyati sa no 'suraḥ MatsP_161.19b
vadhūṃ vaidhavyacihnitām MatsP_154.449b
vadhe 'nyasya kumārikā MatsP_153.12b
vadho 'pyasya vicintyatām MatsP_161.19d
vadhyatāṃ vanagocaraḥ MatsP_162.15d
vadhyamānā gaṇeśvarāḥ MatsP_135.62b
vadhyamāneṣu daityeṣu MatsP_150.112c
vanamagnirivoddhataḥ MatsP_140.38d
vanavāsāya dīkṣitaḥ MatsP_34.29b
vanaspatīn oṣadhīṃścāviśanti MatsP_39.11a
vanaspateśca vidvadbhir MatsP_59.10c
vanaṃ tadaiva niryātā MatsP_30.1c
vanaṃ pracalitaṃ yathā MatsP_140.4d
vanaṃ yayau kaco vipraḥ MatsP_25.38c
vanānāṃ prathamaṃ vṛṣṭyā MatsP_144.99a
vanānyupavanāni ca MatsP_44.10d
vanānyupavanāni ca MatsP_154.276d
vanāśramanivāsinām MatsP_175.34d
vanāśritāścauṣadhayaḥ MatsP_154.99c
'vanitale tava devi ca yadvapuḥ MatsP_158.17b
vane gomāyavo yathā MatsP_153.46b
vane caitrarathopame MatsP_27.4b
vane puṣpāṇi cinvantaṃ MatsP_25.39a
vanebhyo bahudhā gatā MatsP_155.19b
vaneṣūpavaneṣu ca MatsP_140.58b
vane 'sau nyavasacciram MatsP_35.12d
vane hi vicaranpurā MatsP_46.20b
vanaiścopavanairapi MatsP_130.25d
vandanāya niyuktā dhīḥ MatsP_154.316a
vandito himaśailena MatsP_154.120c
vandyamādhārmikā iva MatsP_135.59d
vandyaṃ nākanivāsinām MatsP_154.394d
vandhyā sutaṃ prāptukāmā MatsP_154.325a
vanyamūlaphalāśinaḥ MatsP_175.32d
vanyena haviṣā vibhuḥ MatsP_35.14b
vanyenānena vidhinā MatsP_175.47c
vapurapyabhūttava punaḥ puruṣāṅgasaṃdhir MatsP_100.12a
vapurdīptāntarātmānam MatsP_175.46a
vapuṣmantīha yāni vai MatsP_128.65d
vapuḥsahāyatāṃ prāptau MatsP_154.521c
vapuḥ saṃdarśayāmāsa MatsP_172.20c
vapūṃṣi daityasiṃhānāṃ MatsP_175.15c
vapratrayasamāvṛtam MatsP_81.13d
vapratrayasamāvṛtam MatsP_93.95d
vapradvayamathopari MatsP_93.96d
vapradvayāvṛtāṃ vediṃ MatsP_93.8a
vaprapramāṇaṃ pūrvoktaṃ MatsP_93.127c
vamante rudhiraṃ vaktraiḥ MatsP_136.42c
vayamadya gamiṣyāmaḥ MatsP_148.3a
vayamapyanuyāsyāmo MatsP_42.15c
vayamarthitavantaste MatsP_154.423c
vayaṃ kṣutpīḍitā bhṛśam MatsP_20.5d
vayaṃ ca jātidharmeṇa MatsP_148.19a
vayaṃ ca te dhanyatarāḥ śarīriṇāṃ MatsP_154.402a
vayaṃ tapaścariṣyāmaḥ MatsP_47.77a
vayaṃ tasyāmaradviṣaḥ MatsP_154.38f
vayaṃ tvāṃ śaraṇaṃ gatāḥ MatsP_133.6d
vayaṃ na dharmaṃ hāsyāmo MatsP_139.13a
vayaṃ pramāṇāste hyatra MatsP_154.217a
vayaṃ yāmaḥ svamandiram MatsP_154.424b
vayaṃ yuvāṃ bhajiṣyāmaḥ MatsP_47.229c
vayaṃ hi te pradāsyāmo MatsP_120.37a
vayaṃ hi śastrakṣatavikṣatāṅgā MatsP_135.81a
vayaḥ svaṃ na prayacchasi MatsP_33.8b
vayaḥ svaṃ na prayacchasi MatsP_33.12b
vayaḥ svaṃ na prayacchasi MatsP_33.19b
vayaḥ svaṃ na prayacchasi MatsP_33.23b
vayo dāsyati te putro MatsP_32.41a
vayobhir abhivāśayet MatsP_16.53b
vayorūpadharastava MatsP_33.30b
vayorūpasamanvitān MatsP_17.13b
vara eṣa vṛto mayā MatsP_161.12d
varaguptāstavaiveha MatsP_132.5a
varadaṃ pārvatīpatim MatsP_132.20f
varadaḥ syād dharāsutaḥ MatsP_94.3d
varadā tapasi sthitā MatsP_146.29d
varadānādvirejuste MatsP_129.27a
varadānāya jagmatuḥ MatsP_61.39d
varadānena keśavāt MatsP_120.48d
varadānena darpitam MatsP_161.33b
varadānena darpitaḥ MatsP_161.24d
varadānena śukrasya MatsP_34.27c
varadāyai namaḥ pādau MatsP_62.11a
varadāḥ santu sarvadā MatsP_68.34b
varade pūjayiṣyati MatsP_154.75b
varadeyaṃ bhaviṣyati MatsP_154.189d
varado gṛdhravāhanaḥ MatsP_94.6b
varado vṛṣavāhanaḥ MatsP_133.13d
varado 'haṃ hi vo vatsās MatsP_129.14c
varapradānaṃ śrutvaiva MatsP_161.18c
varapradānādbhagavan MatsP_161.19a
varayāmi mahātmānaṃ MatsP_7.32a
varaścaiva tu rājarṣeḥ MatsP_43.44c
varastasyāpi cāhūya MatsP_154.415c
varastubhyaṃ svayambhuvā MatsP_47.221b
varaṃ cemaṃ dadāmi te MatsP_33.31b
varaṃ pradāyātha mahāsurābhyāṃ MatsP_170.30a
varaṃ prādānmahādevaḥ MatsP_11.19c
varaṃ varaya cepsitam MatsP_30.34b
varaṃ varaya bhadraṃ te MatsP_161.10c
varaṃ vavre tu sā hareḥ MatsP_15.6d
varaṃ vitaratādyaiva MatsP_120.38c
varaṃ viṣṇuralaṃkṛtaḥ MatsP_100.20d
varaṃ vṛṇīṣva provāca MatsP_1.13c
varaṃ vṛṇīṣva provāca MatsP_23.17c
varaṃ vṛṇīṣva bhadraṃ te MatsP_21.13a
varaṃ vṛṇīṣva bhadraṃ te MatsP_61.39e
varaṃ vṛṇīṣva ruciraṃ MatsP_148.16c
varaṃ vai prathamaṃ devaṃ MatsP_171.46a
varaṃ hyasurasattamau MatsP_170.27b
varaḥ paśupatiḥ sākṣāt MatsP_154.485a
varaḥ prītena dhīmataḥ MatsP_48.26b
varāṅganāsamākīrṇair MatsP_105.5e
varāṅgīti ca nāmāsyāḥ MatsP_146.58a
varāṅgī varavarṇinī MatsP_147.20b
varāṅgī suṣuve sutam MatsP_147.21b
varāṅgī svasutaṃ dṛṣṭvā MatsP_147.26c
varāṅgīṃ bhīrucetanaḥ MatsP_146.69d
varānprādānmahīpate MatsP_24.36d
varāya krathanāya ca MatsP_132.24b
varāya bhavyarūpāya MatsP_47.131c
varārhe vāmalocane MatsP_47.176d
varāścāpsarasaḥ sarvā MatsP_133.9c
varāhamahiṣāmiṣaiḥ MatsP_17.33b
varāhamukhasaṃsthitāḥ MatsP_163.1d
varāharkṣeṣu cāpare MatsP_173.25b
varāhasya prasādena MatsP_53.41e
varāhaḥ pramukhe tasthau MatsP_173.16c
varāhādyā daśa dvau ca MatsP_47.41c
variṣṭhāstridivaukasaḥ MatsP_171.57b
variṣṭho 'driśilāyudhaḥ MatsP_173.20b
varuṇakṣmāpaṇaṃ tataḥ MatsP_58.48d
varuṇavratamucyate MatsP_101.74d
varuṇaścāryamā caiva MatsP_127.23c
varuṇasyāpi dhīmataḥ MatsP_124.23b
varuṇaṃ ca tathāṣṭabhiḥ MatsP_153.178d
varuṇaṃ tatra vinyaset MatsP_93.22d
varuṇaṃ nābhyanandata MatsP_61.28d
varuṇaṃ paścime dale MatsP_97.7b
varuṇaṃ samabhidrutaḥ MatsP_150.134b
varuṇaḥ parvataśreṣṭho MatsP_121.19c
varuṇaḥ pavanaścaiva MatsP_93.52c
varuṇaḥ pavano 'nalaḥ MatsP_153.144b
varuṇaḥ paścimaṃ pakṣam MatsP_174.19c
varuṇaḥ pāśadhṛṅ madhye MatsP_174.15a
varuṇaḥ prīyatāmiti MatsP_76.7f
varuṇānna ca vittapāt MatsP_136.8b
varuṇena dhṛtā paścād MatsP_61.28c
varuṇena varūthinā MatsP_176.10b
varuṇena sahejyate MatsP_51.27d
varuṇo 'pāṃpatirdrutam MatsP_150.127d
varuṇo vatsanābhaśca MatsP_161.60a
varuṇo vākyamabravīt MatsP_175.22d
varuṇo vāsavo yamaḥ MatsP_161.15b
varuṇo hyaryamā raviḥ MatsP_171.56b
varūthaṃ gaganaṃ cakruś MatsP_133.21c
varūthāttu tathāṇḍīraḥ MatsP_48.4c
varūtho nāma pārthivaḥ MatsP_48.4b
vareṇa cchandayāmāsa MatsP_47.121c
vareṇainamarocayat MatsP_45.14d
varair āchandayāmāsa MatsP_7.31a
varo mama hṛdi sthitaḥ MatsP_148.20d
varcasā niyamena ca MatsP_171.22b
varcasā rūpataścaiva MatsP_32.13c
varcāḥ somādajāyata MatsP_5.23b
varjanīyaṃ prayatnena MatsP_115.14c
varjanīyānnibodha me MatsP_16.13d
varjayitvā gadādharam MatsP_137.16d
varjayitvātha gopradaḥ MatsP_101.45b
varjayitvā pumānmāṃsam MatsP_101.35a
varjayitvā madhau yastu MatsP_101.7a
varjayeccaitramāse ca MatsP_101.44a
varjayetkalahaṃ lokair MatsP_7.41c
varjayetkrodhaparatāṃ MatsP_16.45c
varjayettāṃ tithiṃ budhaḥ MatsP_68.15d
varjayetpuṣpasarpiṣī MatsP_101.38b
varjayedabdamekaṃ tu MatsP_96.4c
varjayedyastu puṣpāṇi MatsP_101.13a
varjayennakhakartanam MatsP_101.11b
varjayenmānavaḥ phalam MatsP_61.54b
varjayelliṅginaḥ sarvāñ MatsP_16.17a
varjyaṃ ca madhu mādhave MatsP_63.15d
varṇanirṇītavāñchitam MatsP_157.9d
varṇayanbhojayedannaṃ MatsP_16.45a
varṇarūpavināśinīm MatsP_33.16b
varṇasaṃkarato brahmann MatsP_30.33c
varṇānāṃ caiva saṃdeho MatsP_165.18c
varṇānāṃ tu svakarmasu MatsP_114.13d
varṇānāṃ dvāpare dharmāḥ MatsP_144.6c
varṇā brāhmaṇapūrvakāḥ MatsP_167.29b
varṇāśramakṛtaḥ kvacit MatsP_122.42b
varṇāśramaparidhvaṃsaḥ MatsP_144.26c
varṇāśramaparibhraṣṭāḥ MatsP_144.73a
varṇāśramapratiṣṭhānaṃ MatsP_143.4a
varṇāśramavibhāgaśaḥ MatsP_142.74d
varṇāśramavibhāgaśaḥ MatsP_145.33b
varṇāśramavibhāgaṃ ca MatsP_2.23c
varṇāśramavyavasthānam MatsP_142.55a
varṇāśramācārayutaṃ MatsP_142.42c
varṇāśramācārayutaṃ MatsP_144.96a
varṇāśramācārayutā MatsP_122.38c
varṇāśramāṇāṃ gehe 'pi MatsP_22.79c
varṇāśramāṇāṃ prabhavaḥ MatsP_70.1a
varṇāśramāṇāṃ vārttā ca MatsP_123.23c
varṇāśramāṇāṃ vārttā vā MatsP_122.99a
varṇāśrameṣu yuktasya MatsP_145.22a
varṇāstvete na saṃśayaḥ MatsP_165.8b
varṇyate dharmavistaraḥ MatsP_53.20b
vartate pitṛmātṛṣu MatsP_34.21d
vartate vartamānajña MatsP_134.10c
vartate vaiṣṇave kule MatsP_47.28d
vartate satataṃ hṛṣṭaḥ MatsP_145.44c
vartanaṃ tu parasparam MatsP_114.13b
vartante deva pitaro MatsP_14.1c
vartante vartamānaiśca MatsP_51.46c
vartante vartamānaiśca MatsP_128.46a
vartante sāmprataṃ ca ye MatsP_126.33d
vartanty ā dehapātanāt MatsP_141.63b
vartantyā niyame tasyāḥ MatsP_146.28a
vartantyābhūtasaṃplavam MatsP_124.102b
vartamānasya saṃbhavaḥ MatsP_167.60b
vartamānāni yāni ca MatsP_142.65b
vartamāne kṛte yuge MatsP_172.10b
vartamāne śataṃ samāḥ MatsP_47.227b
vartayanto vyavasthitāḥ MatsP_114.12d
vardhate nātra saṃśayaḥ MatsP_106.10d
vardhate śaśinodaye MatsP_123.32d
vardhatyato hrasatyeva MatsP_124.92a
vardhanaḥ kuruvaṃśasya MatsP_35.8c
vardhantyāpo hrasanti ca MatsP_123.33b
vardhamānaṃ tu devalam MatsP_46.17b
vardhayātmānam ātmanā MatsP_175.30b
vardhayāmāsa taṃ cāpi MatsP_154.507a
vardhasvāśu mahāmāyāṃ MatsP_153.124c
vardhete dakṣiṇeṣvatra MatsP_125.54c
varmanirmaladarśanām MatsP_159.36d
varmamūrtir amitaujasā yutaḥ MatsP_97.18d
varṣatrayamupoṣaṇaiḥ MatsP_62.37b
varṣadvayaṃ kurukṣetre MatsP_50.67e
varṣadvayaṃ samākhyātaṃ MatsP_125.26c
varṣante citramūrtayaḥ MatsP_128.19b
varṣantvetena teṣu vai MatsP_123.29d
varṣapūgānyanekaśaḥ MatsP_157.24b
varṣam udricyate guṇaiḥ MatsP_121.80d
varṣaṃ gharmaṃ himaṃ rātriṃ MatsP_125.28a
varṣaṃ tatparikīrtitam MatsP_122.22b
varṣaṃ tatprathamaṃ smṛtam MatsP_122.21b
varṣaṃ tadbhārataṃ smṛtam MatsP_114.6b
varṣaṃ tu himasāhvayam MatsP_121.42b
varṣaṃ divyaphalāśanam MatsP_12.19b
varṣaṃ ramaṇakaṃ nāma MatsP_113.61a
varṣaṃ lohitasaṃjñakam MatsP_122.65d
varṣaṃ vibhrājasaṃjñitam MatsP_122.25f
varṣaṃ somakasaṃjñitam MatsP_122.24d
varṣaṃ hiraṇvataṃ nāma MatsP_113.64c
varṣāṇāmarbudaṃ babhau MatsP_47.55d
varṣāṇāṃ ca nadīnāṃ ca MatsP_128.80c
varṣāṇāṃ tatkṛtaṃ yugam MatsP_142.19b
varṣāṇāṃ tu kṛtaṃ yugam MatsP_165.1b
varṣāṇāṃ te narottamāḥ MatsP_113.66b
varṣāṇāṃ te narottamāḥ MatsP_114.72d
varṣāṇāṃ dvāparaṃ yugam MatsP_142.26d
varṣāṇāṃ dve śate api MatsP_165.14b
varṣāṇāṃ parivatsaraḥ MatsP_167.52b
varṣāṇāṃ parvatānāṃ ca MatsP_113.26a
varṣāṇāṃ bhārate yuge MatsP_113.78b
varṣāṇāṃ mānuṣāṇi ca MatsP_142.14b
varṣāṇāṃ mānuṣāṇi ca MatsP_142.15b
varṣāṇāṃ mānuṣāṇi tu MatsP_142.26b
varṣāṇāṃ yacchataṃ bhavet MatsP_142.8b
varṣāṇāṃ ravinandana MatsP_165.10b
varṣāṇāṃ lapsyase putram MatsP_146.27c
varṣāṇāṃ sa narādhipaḥ MatsP_43.26b
varṣāṇi ca nisargataḥ MatsP_113.56b
varṣāṇi tasya vakṣyāmi MatsP_122.84a
varṣāṇi tu kaliryugam MatsP_142.27b
varṣāṇi dṛṣṭvā jīveta MatsP_127.21a
varṣāṇi navatiścaiva MatsP_142.14c
varṣāṇi parvatāścaiva MatsP_122.69c
varṣāṇi yāni saptātra MatsP_113.21a
varṣāṇi subahūnyatha MatsP_50.21b
varṣādicaturastvṛtūn MatsP_101.57b
varṣāyutaśate gate MatsP_1.13b
varṣāyutasamāṃ satī MatsP_154.426b
varṣāyutaṃ tapastepe MatsP_43.14c
varṣāsu ca jaloṣitā MatsP_156.9d
varṣāsu ca tathākāśe MatsP_129.8a
varṣāsu ca śaradyevaṃ MatsP_128.24c
varṣāsviva ghanairnabhaḥ MatsP_153.81b
varṣe kimpuruṣe puṇye MatsP_114.64a
varṣe 'sminbhārate prajāḥ MatsP_114.5b
valīmukhāḥ śaṅkukarṇāḥ MatsP_4.52c
valīsaṃtatagātraśca MatsP_33.5c
valkalānyatha vāsāṃsi MatsP_144.83a
valgujaiḥ siddhisādhakaiḥ MatsP_118.23d
valmīkamiva pannagāḥ MatsP_135.45d
valmīkāyāṃ na tiṣṭheta MatsP_7.39c
vallabhāni praśastāni MatsP_15.36a
vavande gūḍhavadanā MatsP_154.134a
vavande brāhmaṇaṃ kāvyaṃ MatsP_30.30a
vavande mūrdhni saṃdhāya MatsP_154.141c
vavande sa narādhipaḥ MatsP_119.38d
vavarṣa dānavo raudro hy MatsP_153.131c
vavarṣa bhiṣajo mūrdhni MatsP_150.195c
vavarṣa śaravarṣeṇa MatsP_150.1c
vavurvātāśca bhīṣaṇāḥ MatsP_147.22d
vavṛdhe so 'ntako 'nalaḥ MatsP_175.52d
vavau pravyathayandaityān MatsP_174.31c
vavrāte vai yathā purā MatsP_25.6d
vavrurāṅgirasaṃ munim MatsP_25.9b
vavre mahāsuro mṛtyum MatsP_148.23c
vavre varārthinī saṅgaṃ MatsP_14.6a
vavre sa lokapālatvaṃ MatsP_11.20a
vavre sa varamuttamam MatsP_21.13d
vaśagārivinigrahe MatsP_175.70b
vaśitvena bubodheśo MatsP_154.238a
vaśī devo haniṣyati MatsP_170.20d
vaśyakarmaṇi bilvānāṃ MatsP_93.145a
vaśyakarmābhicārādi MatsP_93.140a
vaśyā ca tava bhārgavī MatsP_31.23b
vaṣaṭkārātmane caiva MatsP_47.157c
vasati sa vibudhaughaiḥ pūjyate kalpamekam MatsP_82.31d
vasatīnsamatejasam MatsP_121.47b
vasate bhrāturāśrame MatsP_48.43b
vasate vāpi yo naraḥ MatsP_112.9b
vasangrīṣme tu dvau māsau MatsP_126.6c
vasantamāsamāsādya MatsP_60.14a
vasantaśca divākare MatsP_126.12d
vasantasamaye sthitam MatsP_58.54b
vasantaṃ naimiṣāraṇye MatsP_72.2a
vasantāmalasaptamyāṃ MatsP_78.2a
vasanti karmadevāstu MatsP_128.39a
vasanti ca śaradṛtau MatsP_126.13b
vasanti teṣu sattvāni MatsP_113.28a
vasanti nānājātīni MatsP_121.82a
vasante caiva grīṣme ca MatsP_128.24a
vasantyamarakoṭayaḥ MatsP_96.14b
vasantyete ca vai sūrye MatsP_126.16c
vasantyete divākare MatsP_126.20d
vasann araṇye niyatāhāraceṣṭaḥ MatsP_40.4d
vasavaste samākhyātās MatsP_5.20c
vasave caiva sādhyāya MatsP_47.159a
vasavo 'ṣṭau prakīrtitāḥ MatsP_5.21d
vasaṃsteṣāṃ ca tṛptaye MatsP_141.11b
vasābhyaktāgrapallavam MatsP_154.439b
vasiṣṭhamṛṣisattamam MatsP_92.21f
vasiṣṭhaścābravīt sarvaṃ MatsP_12.5c
vasiṣṭhaś cābhavat punaḥ MatsP_3.7d
vasiṣṭhaścaiva śaktiśca MatsP_145.108c
vasiṣṭhasya sutāḥ sapta MatsP_9.10a
vasiṣṭhasya sutāḥ smṛtāḥ MatsP_15.12b
vasiṣṭhasyānujo 'bhavat MatsP_61.19b
vasiṣṭhasyābhavanmuniḥ MatsP_61.20b
vasiṣṭhaṃ gautamaṃ caiva MatsP_171.27c
vasiṣṭhādīnapṛcchata MatsP_7.5d
vasiṣṭhāyāgninā proktam MatsP_53.28c
vasiṣṭhena purodhasā MatsP_47.244b
vasiṣṭho 'pyabhavattasmiñ MatsP_61.36a
vasiṣṭho brahmasambhavaḥ MatsP_61.32d
vasudāmā bṛhadrathāt MatsP_50.85d
vasudāmnaḥ śatānīko MatsP_50.86a
vasudevavacaḥ śrutvā MatsP_47.5a
vasudevasvasā pṛthā MatsP_46.7d
vasudevātmajau balau MatsP_46.21d
vasudevāya tā dadau MatsP_44.72d
vasudevena sā dattā MatsP_46.8a
vasudevo mahābāhuḥ MatsP_46.2a
vasudo narmadāpatiḥ MatsP_12.36b
vasudhātalacārī tu MatsP_143.26a
vasudhāyāṃ ca sarvaśaḥ MatsP_163.23b
vasudhā sāpsarogaṇaiḥ MatsP_10.24b
vasubhirdevasurāribhistathā tu MatsP_69.62b
vasuretāya rudrāya MatsP_47.129c
vasurnāmāntarikṣagaḥ MatsP_50.26b
vasurmārīcakaśyapam MatsP_23.25d
vasusṛṣṭiṃ nibodhata MatsP_5.19d
vasuṃ tasya savye smarankṣudrabhāvam MatsP_153.185b
vasuḥ śukraśca vīryavān MatsP_9.33d
vasūnvadanti ca pitṝn MatsP_19.3a
vasecceha narādhipa MatsP_90.10b
vasetkalpāyutatrayam MatsP_66.19d
vasetsaṃvatsaraṃ divi MatsP_154.511d
vasedgaṇādhipo bhūtvā MatsP_80.11c
vasordhārāvidhānaṃ ca MatsP_93.136a
vasorvākyamanādṛtya MatsP_143.36c
vasos tu vasavastathā MatsP_5.17d
vastrakāñcanaratnaughair MatsP_68.31a
vastrakārtasvarādibhiḥ MatsP_17.68d
vastragandhānulepanaiḥ MatsP_59.8d
vastrapaṭṭe 'thavā padme MatsP_67.19c
vastramālyavibhūṣaṇaiḥ MatsP_60.30d
vastramālyavibhūṣaṇaiḥ MatsP_78.5b
vastramālyavibhūṣaṇaiḥ MatsP_95.26d
vastramālyavibhūṣaṇaiḥ MatsP_95.31d
vastramālyasamanvitam MatsP_76.6b
vastramālyānulepanam MatsP_54.27b
vastramālyānulepanaiḥ MatsP_62.27d
vastramālyānulepanaiḥ MatsP_66.15d
vastramālyānulepanaiḥ MatsP_69.45b
vastramālyānulepanaiḥ MatsP_81.21b
vastramālyānulepanaiḥ MatsP_93.130d
vastrayugmaṃ ca viprāya MatsP_101.41a
vastrayugmaṃ tilānghaṇṭāṃ MatsP_101.17c
vastrayugmāvṛtaṃ kṛtvā MatsP_78.3a
vastrāṇi jagṛhustāni MatsP_27.5c
vastrāṇi te prasūyante MatsP_113.70c
vastrāntapihitānanā MatsP_154.138d
vastrānvitaṃ dadhisitodasaras tathāgre MatsP_83.23d
vastrābharaṇabhūṣaṇaiḥ MatsP_93.130f
vastrālaṃkārabhūṣaṇaiḥ MatsP_60.45d
vastrālaṃkārabhūṣaṇaiḥ MatsP_99.16d
vastrālaṃkārasaṃyuktā MatsP_100.27c
vastrālaṃkārasaṃyuktāḥ MatsP_74.16c
vastrairnānāvidhaistadvat MatsP_81.18c
vastraiśca rājatavanena ca saṃyutaḥ syāt MatsP_83.22d
vastvekasārā māhendrī MatsP_124.21a
vasvaṣṭaparvatopetaṃ MatsP_172.34a
vasvādityamarudgaṇaiḥ MatsP_93.115b
vahate sati sādhane MatsP_154.289d
vahantastvāyugakṣayam MatsP_126.50d
vahanti kaluṣodakāḥ MatsP_163.48b
vahanti sma sudaṃśitāḥ MatsP_127.9d
vahanti smāyugakṣayam MatsP_126.53d
vahantīṃ kuṅkumaṃ śubham MatsP_116.14b
vahante vāyuraṃhasā MatsP_125.46d
vahante śaṅkhavarcasaḥ MatsP_126.51d
vahantyāpo gabhastayaḥ MatsP_125.32b
vahantyābhūtasaṃplavam MatsP_126.45b
vahanhavyaṃ mamāra saḥ MatsP_51.8d
vahasva bhāryāṃ dharmeṇa MatsP_30.35a
vahīnarātmajaścaiva MatsP_50.87a
vahnaye nirmalāya ca MatsP_47.149d
vahninā naṣṭacetasaḥ MatsP_175.21b
vahnipūjāparāyaṇaḥ MatsP_119.42d
vahnimārutasambhava MatsP_61.50b
vahnivadbhṛśatāpanam MatsP_135.7b
vahniṃ ca bhindipālena MatsP_153.194c
vahniṃ saṃtarpya sadvijam MatsP_101.46d
vahniḥ saṃvartako bhūtvā MatsP_167.59a
vahnerjvālātibhīṣaṇā MatsP_60.4d
vaṃśakṣayakarā devāḥ MatsP_148.2a
vaṃśamuttamapauruṣam MatsP_44.14d
vaṃśastambavanākāraiḥ MatsP_117.19c
vaṃśānāṃ caiva sarvaśaḥ MatsP_128.35b
vaṃśānmanvantarāṇi ca MatsP_2.22b
vaṃśe kaśyapasambhave MatsP_12.56b
vaṃśe svāyambhuvasyāsīd MatsP_10.3a
vaṃśo devarṣisatkṛtaḥ MatsP_50.88d
vaṃśodbhedaṃ harodbhedaṃ MatsP_22.24a
vaṃśo manvantarāṇi ca MatsP_53.65d
vaṃśo yasya prathitaṃ pauraveyo MatsP_42.29c
vaṃśyānucaritaṃ caiva MatsP_2.22c
vaṃśyānucaritaṃ caiva MatsP_53.65e
vākka cendriyasaṃgrahaḥ MatsP_3.19d
vākkaṇṭakair vitudantaṃ manuṣyān MatsP_36.9b
vākpate ca bṛhaspate MatsP_73.10b
vākyametatphalabhraṣṭaṃ MatsP_154.158a
vākyametaduvāca ha MatsP_175.64d
vākyaṃ kāle mahābhujaḥ MatsP_148.62d
vākyaṃ cakārādbhutavīryakarmā MatsP_72.45b
vākyaṃ cakrāyudhaḥ prabhuḥ MatsP_150.241b
vākyaṃ covāca tanvaṅgī MatsP_147.12c
vākyaṃ tasyāsurasya tu MatsP_148.6d
vākyaṃ novāca kiṃcana MatsP_154.139b
vākyaṃ provāca nāradaḥ MatsP_154.145d
vākyaṃ bhītaḥ śatakratum MatsP_154.211d
vākyaṃ mama mahābalāḥ MatsP_148.1b
vākyaṃ mātā sutāṃ tadā MatsP_154.139d
vākyaṃ vācā cirodgīrṇa- MatsP_157.9c
vākyālaṃkārakovidaḥ MatsP_140.21d
vākyena tīkṣṇarūpeṇa MatsP_150.84a
vākyenātīva kopitaḥ MatsP_150.76d
vāksāyakā vadanānniṣpatanti MatsP_36.11a
vāgīśo 'pi na śaknoti MatsP_22.78c
vāgūce cāśarīriṇī MatsP_49.12b
vāgduruktaṃ mahāghoraṃ MatsP_28.12c
vāgduṣṭaḥ pitṛvartī ca MatsP_20.3c
vāgyatastailavarjitam MatsP_96.20b
vāgyataḥ prāṅmukho gṛhī MatsP_79.9d
vāgyuktiṃ śailasattama MatsP_154.190d
vāgrūpaśīlāya ca sāmagāya MatsP_54.21b
vāṅmanaḥkarmabhirduḥkhair MatsP_144.19a
vācayitvā tato viprān MatsP_80.2c
vācayitvātivāhayet MatsP_69.55b
vācayeddvijapuṃgavaiḥ MatsP_17.69d
vācaṃ garbho 'bhyabhāṣata MatsP_48.38d
vācaṃ vācaspatistuṣṭaḥ MatsP_154.405c
vācā te vāgmināṃ varāḥ MatsP_154.383b
vācā vā hastakarmaṇā MatsP_142.53d
vācā hṛteṣu lokeṣu MatsP_47.218c
vācāṃ pradhānabhūtatvān MatsP_154.27c
vāco 'śrauṣaṃ cāntarikṣe surāṇām MatsP_38.20c
vācyaṃ ca svapatā niśi MatsP_99.4d
vājapeyātirātrābhyāṃ MatsP_58.53e
vājināmayutenājau MatsP_148.80a
vājimedhaphalapradā MatsP_77.15b
vājirūpeṇa vai mayā MatsP_53.5b
vājiśravāḥ sucintaśca MatsP_145.95a
vājī tasya mahātmanaḥ MatsP_12.3d
vāje vāja iti japan MatsP_17.59c
vātacakreritāni tu MatsP_127.18b
vātabaddhāni sarvaśaḥ MatsP_127.17d
vātānīkamayair bandhair MatsP_125.7c
vātāpī bhakṣito yena MatsP_61.52a
vātāyanagatāścānyāś MatsP_140.58c
vātormī syandanasya tu MatsP_125.53b
vādayanto 'timadhuraṃ MatsP_154.492a
vādayāmāsuruddhatāḥ MatsP_135.16d
vāditraninadairapi MatsP_140.3d
vāditrasvanameva ca MatsP_138.47b
vādyamaṅgalagītakaiḥ MatsP_59.12b
vādyamaṅgalagītakaiḥ MatsP_93.49b
vādyamānā nanādoccai MatsP_136.27c
vādyaiśca vividhaiḥ punaḥ MatsP_58.42d
vānaprasthavidhānataḥ MatsP_35.13d
vānaprasthaḥ satpathe saṃniviṣṭo MatsP_40.1c
vānaprastho 'bhavanmuniḥ MatsP_35.1d
vānaraiḥ krīḍamānaiśca MatsP_118.71a
vānaspatyo na pūjyante MatsP_163.49a
vāpīpālavacaḥ śrutvā MatsP_137.13a
vāpīpālāstato 'bhyetya MatsP_137.10a
vāpī pītā tviyaṃ yadi MatsP_137.14b
vāpīprakṣepaṇād asūn MatsP_136.46b
vāpīm amṛtatoyinīm MatsP_137.16b
vāpīmamṛtatoyena MatsP_136.10a
vāpī vai nirmitā tvayā MatsP_137.11b
vāpīṣu cānye kalahaṃsaśabdāḥ MatsP_139.40d
vāpīṣu nalinīṣu ca MatsP_58.1d
vāpī sā sāmprataṃ dṛṣṭā MatsP_137.12c
vāpīṃ pītvāsurendrāṇāṃ MatsP_136.65a
vāmacūḍāḥ sakeralāḥ MatsP_163.73b
vāmadevastathaiva ca MatsP_145.103d
vāmadevastu bhagavān MatsP_4.28a
vāmadevāya vai bhujau MatsP_95.10d
vāmadevyaṃ bṛhatsāma MatsP_58.36a
vāmadevyai tathā kaṭim MatsP_62.12b
vāmanasya manonugaḥ MatsP_122.84d
vāmanaṃ parikīrtitam MatsP_53.45d
vāmanaḥ pāṇinastathā MatsP_6.41b
vāmanena tribhiḥ kramaiḥ MatsP_47.72b
vāmanena balir baddhas MatsP_47.46c
vāmahastāgrasaṃjñayā MatsP_154.451b
vāmahastena nirdiśan MatsP_154.17d
vāmaṃ kāmaśarāturam MatsP_3.38b
vāmaṃ vidārya niṣkrāntaḥ MatsP_159.1a
vāmāṅgaṃ puṣpacāpāya MatsP_70.37c
vāmāya ca tathodaram MatsP_70.36b
vāme tu dakṣiṇe caiva MatsP_163.39a
vāmo 'sṛjannamartyāṃs tān MatsP_4.31a
vāya yābhiradṛśyābhiḥ MatsP_127.13c
vāyavo vāridāścāsan MatsP_154.429a
vāyavyam astram akaron MatsP_153.105c
vāyavyaṃ cāstramatulaṃ MatsP_150.135c
vāyavyaṃ mathanaṃ caiva MatsP_162.22a
vāyavyāstrabalenātha MatsP_153.106a
vāyavye caṇḍabhānave MatsP_79.7b
vāyavye tu bhagaṃ nyasya MatsP_98.5c
vāyavye pāṭalāmugrām MatsP_62.18c
vāyunākramyamāṇāsu MatsP_166.11a
vāyunā cātighoreṇa MatsP_153.107a
vāyunā tena candreṇa MatsP_150.136a
vāyunā samudīritāḥ MatsP_125.33d
vāyunāsuravakṣasi MatsP_153.201d
vāyunītaiḥ sadā tṛpti- MatsP_117.17c
vāyununnaḥ sa ca taruḥ MatsP_140.28a
vāyununnātisurabhi- MatsP_120.26a
vāyupā hyambubhojanāḥ MatsP_154.540d
vāyubhiḥ stanitaṃ caiva MatsP_125.34c
vāyubhūtā nu gacchanti MatsP_16.18c
vāyurasti jagaddhātā MatsP_154.336c
vāyurākāśameva ca MatsP_93.16d
vāyurākāśasaṃbhavaḥ MatsP_168.8d
vāyurbhūtaḥ sa vastrāṇi MatsP_27.4c
vāyurme yāmabhāṣata MatsP_158.2d
vāyurvavau susurabhiḥ MatsP_154.490a
vāyuvahnipurogamāḥ MatsP_154.104d
vāyuvegāya pakṣiṇe MatsP_69.26d
vāyuvegena śṛṅgiṇā MatsP_154.496f
vāyuvegena hanyante MatsP_163.49c
vāyuścandroparāgotthāṃ MatsP_67.14c
vāyuśca balavānbhūtvā MatsP_166.5a
vāyuśca vipulaṃ tīkṣṇa- MatsP_154.440a
vāyuścāṅkuśamāhave MatsP_153.202d
vāyuścaivānuvatsaraḥ MatsP_141.18d
vāyusteṣāṃ parāyaṇaḥ MatsP_125.20b
vāyuṃ ca dorbhyāmutkṣipya MatsP_153.195a
vāyuḥ samutkarṣati garbhayonim MatsP_39.14a
vāyūn ākarṣate hariḥ MatsP_166.5d
vāyo bhavān vicetaskas MatsP_154.23a
vāyorjajñe vṛkāderaḥ MatsP_46.9b
vāyorbhūtānyadhārayat MatsP_123.51b
vāyormantraḥ prakīrtitaḥ MatsP_93.47d
vāyoś ca sparśatanmātrāt MatsP_3.24c
vāyvagniśailāmbudatoyakalpam MatsP_173.32b
vāyvādhārā jalādhārās MatsP_102.15a
vāyvādhārā vahante vai MatsP_125.15a
vāyvīritair jalākāraiḥ MatsP_174.13c
vāraṇaḥ śatruvāraṇaḥ MatsP_48.98d
vāraṇā raṇadhūrgatāḥ MatsP_136.41d
vāraṇaiśca pracoditaiḥ MatsP_175.4b
vārayetprayatā svayam MatsP_62.35d
vārāṇasyām abhūdrājā MatsP_43.11a
vārāṇasyāṃ mārkaṇḍeyas MatsP_103.13a
vārāṇasyāṃ viśālākṣī MatsP_13.26a
vārāha iva pūrvajaḥ MatsP_163.60b
vārāhakalpavṛttāntam MatsP_53.16a
vārāhaścaiva parvataḥ MatsP_163.81b
vārāhasya tu darśanam MatsP_22.15d
vārāho bhavitā kalpas MatsP_69.5c
vāriṇā snānamācaret MatsP_7.44d
vāritā dāritā bāṇair MatsP_135.40a
vāri dadyātsakṛtsakṛt MatsP_17.49d
vārimūlā divaukasaḥ MatsP_9.24b
vāri rājaṃś caturguṇam MatsP_3.25d
vāruṇasya rathasyeha MatsP_125.41c
vāruṇaṃ ca jaradgavam MatsP_124.57d
vāruṇaṃ cāstramuttamam MatsP_162.25d
vāruṇaṃ padamāpnoti MatsP_101.44e
vāruṇaṃ mantramāśritaḥ MatsP_58.24b
vāruṇaṃ lokamāpnoti MatsP_101.74c
vāruṇāstraṃ mumocātha MatsP_153.102c
vāruṇe tapanaṃ punaḥ MatsP_98.5b
vāruṇairabhitastathā MatsP_59.12d
vāruṇaireva sarvataḥ MatsP_58.31d
vāruṇyāmastameti ca MatsP_124.32b
vāruṇyāmālayāḥ svayam MatsP_130.13b
vārtākaṃ ca caturmāsaṃ MatsP_101.11c
vārtākaṃ panasaṃ tathā MatsP_96.5b
vārtākair bṛhatīphalaiḥ MatsP_118.28d
vārttāmutsṛjya duḥkhitāḥ MatsP_144.71b
vārttāḥ sidhyanti vā na vā MatsP_144.31d
vārdhrīṇasasya māṃsena MatsP_17.35a
vāryapi śraddhayā dattam MatsP_17.22a
vāryamāṇā yathā tathā MatsP_135.61d
vārṣavratamidaṃ smṛtam MatsP_101.65d
vārṣikī tu bhaviṣyati MatsP_46.14b
vālakhilyā nayantyastaṃ MatsP_126.28a
vālmīkinā ca lokeṣu MatsP_53.72c
vālmīkinā tu yatproktaṃ MatsP_53.71a
vālmīkistasya caritaṃ MatsP_12.51a
vāllabhyāya tavātulam MatsP_156.32b
vāllabhyena ca saṃyutā MatsP_157.11b
vāsanāvyasanātmakaḥ MatsP_154.240d
vāsavaḥ paramaṃ jalam MatsP_122.10d
vāsavānugatā devī MatsP_171.45c
vāsavaitad arīṇāṃ te MatsP_135.6a
vāsavo 'gniḥ kṛśānuryo MatsP_51.19a
vāsavyai tu tathālakān MatsP_60.26b
vāsasā vṛṣabhaṃ haimaṃ MatsP_80.7c
vāsaḥ śaṃkarapāṇinā MatsP_155.16b
vāsāṃsi kusumāni ca MatsP_93.18b
vāsāṃsi ca piśaṅgāni MatsP_101.30a
vāsāṃsi ca mahārhāṇi MatsP_105.18c
vāsāṃsi caiva sarveṣāṃ MatsP_69.53c
vāsāṃsi caivādudhuvuḥ pare tu MatsP_152.35e
vāsāṃsi paścādatha karburāṇi MatsP_83.17c
vāsāṃsi vividhāni ca MatsP_56.10d
vāsāṃsi vividhāni ca MatsP_58.17b
vāsikyāścaiva ye cānye MatsP_114.50a
vāsibhiḥ sahito nṛpaḥ MatsP_100.3b
vāsiṣṭhā brahmavādinaḥ MatsP_145.110b
vāsukirnāgapārthivaḥ MatsP_133.42b
vāsukistakṣakaścaiva MatsP_163.56a
vāsukiṃ takṣakaṃ svayam MatsP_154.444d
vāsukeruttareṇa tu MatsP_106.46b
vāsukeḥ kulajā ye ca MatsP_133.25c
vāsudevaprasādajam MatsP_2.16b
vāsudevamathābruvan MatsP_45.18b
vāsudevamukhodgate MatsP_2.17b
vāsudevasutāstathā MatsP_47.21b
vāsudevasya nārīṇāṃ MatsP_70.2c
vāsudevasya vallabham MatsP_93.68b
vāsudevaṃ sanātanam MatsP_161.29d
vāsudevaṃ samāśritya MatsP_103.4c
vāsudevāya ca stanau MatsP_99.7d
vāsudevāya cākṣiṇī MatsP_81.10b
vāsudevī tathā gaurī MatsP_60.37a
vāsudevo jagadguruḥ MatsP_69.17b
vāsudevo jagannāthas MatsP_93.51c
vāsudevo jaganmūrtis MatsP_52.20e
vāsudevo janārdanaḥ MatsP_69.7b
vāsudevo 'pi tatraiva MatsP_112.2a
vāsudevyai namaḥ pādau MatsP_64.4a
vāsudevyai namo namaḥ MatsP_62.15d
vāsobhirannapānaiśca MatsP_31.3c
vāsobhirabhiveṣṭayet MatsP_59.5d
vāsobhir dvijadāmpatyaṃ MatsP_7.24a
vāsobhirvividhaistathā MatsP_43.2d
vāsobhiḥ pariveṣṭayet MatsP_58.26d
vāsobhiḥ pariveṣṭayet MatsP_68.22f
vāsobhiḥ śayanīyaiśca MatsP_59.14c
vāsobhiḥ śayanīyaiśca MatsP_69.46a
vāso mama na rocate MatsP_28.9d
vāstupūjanatatparā MatsP_7.45b
vāstoṣpate pinākāya MatsP_47.135a
vāhanaṃ parameṣṭhinaḥ MatsP_93.99d
vāhanāni ca divyāni MatsP_150.94c
vāhanāni ca yānāni MatsP_148.78c
vāhyā kāverī caiva tu MatsP_114.29d
vāhlīkaścaiva te trayaḥ MatsP_50.39b
vāhlīkasya tu dāyādāḥ MatsP_50.39c
vāhlīkā vāṭadhānāśca MatsP_114.40a
vikarmabhītasya sadā na kiṃcit MatsP_52.26c
vikalpamātrāvasthāne MatsP_154.224a
vikalpaḥ svasthacitte 'pi MatsP_155.12a
vikalpaiḥ svasya saṃkṣayaiḥ MatsP_144.16d
vikalmaṣaḥ so 'pi divaṃ prayāti MatsP_92.34d
vikāravacca gokṣīraṃ MatsP_60.9a
vikārāste vikāriṇām MatsP_123.53b
vikiransārvavarṇikam MatsP_16.46b
vikīrṇamukuṭoṣṇīṣo MatsP_160.26c
vikukṣir nāma devarāṭ MatsP_12.26b
vikūṭe bhadrasundarī MatsP_13.35b
vikūladvayabhūṣitām MatsP_116.15d
vikṛtāvikṛtā babhau MatsP_150.187b
vikṛtiṃ madanātmikām MatsP_154.238b
vikṛṣṭacāpā daityendrāḥ MatsP_135.35a
vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit MatsP_153.136a
vikṛṣya karṇāntam akuṇṭhadīdhitiṃ MatsP_153.150c
vikṛṣya śavacarma tatprabaddhasāndrapallavam MatsP_153.138d
vikośāstrapariṣkārāṃ MatsP_159.36c
vikośenāmbaratviṣā MatsP_150.89d
vikramasva vihāyasā MatsP_42.15b
vikrameṇa śrutena ca MatsP_43.24d
vikramya ca yathāsukham MatsP_163.16b
vikrayaḥ sarvabhāṇḍānāṃ MatsP_108.13a
vikrāntāḥ sumahābalāḥ MatsP_46.27d
vikriyante svadharmaṃ tu MatsP_142.49e
vikrośanti ca gambhīrā MatsP_163.46a
vigate iva cetasī MatsP_61.34b
vigarjanta ivāmbhodā MatsP_140.10a
viguṇo 'pi patiḥ kila MatsP_154.164b
vighnastapasi sambhūto MatsP_170.1a
vighnastvayā vidhātavyo MatsP_154.67c
vighnāya śvasitāya ca MatsP_47.150b
vighnārthaṃ preṣitāvubhau MatsP_61.22b
vicacāra raṇe devān MatsP_153.34c
vicaranti yathāsukham MatsP_163.42d
vicāraṇāttu nirvedaḥ MatsP_144.89a
vicāraṇāyāṃ vairāgyaṃ MatsP_144.20a
vicāryate niyatalayatrayānugam MatsP_154.458d
vicārya yasmādgodharmaṃ MatsP_48.80c
vicitranānāvihagaṃ MatsP_163.75a
vicitrapatravasanaṃ MatsP_174.43c
vicitraracanojjvalam MatsP_153.162b
vicitravarṇairbhāsantau MatsP_154.192a
vicitravāhanārūḍhā MatsP_154.535c
vicitravīryastanayas MatsP_14.17c
vicitrākhyānasaṃśrayaḥ MatsP_157.3d
vicitrāṅgadabāhavaḥ MatsP_161.85b
vicitrāṇi samantataḥ MatsP_150.90b
vicitrā devanirmitā MatsP_165.9b
vicitrābharaṇāmbaraḥ MatsP_161.70b
vicitrāmaśanīṃ caiva MatsP_162.20c
vicitrairatibhāsvaraiḥ MatsP_161.45b
vicintyāsīdvaraṃ dattaṃ MatsP_156.14a
viceṣṭamāno 'dhigantā tadasmi MatsP_38.5b
vichāyatāṃ hi samupetya na bhāti tadvad MatsP_139.46c
vijajvāla muhurbrahmā MatsP_136.61c
vijayasya bṛhatputras MatsP_48.107a
vijayaṃ tasya kṛtyeṣu MatsP_140.85c
vijayaṃ tu tadeva sā MatsP_147.27b
vijayaṃ nāma viśrutam MatsP_48.106d
vijayaṃ rocamānaṃ ca MatsP_46.17a
vijayā ca nigadyate MatsP_74.5d
vijayānuguptaḥ śanaiḥ MatsP_154.552b
vijayāyeti jānunī MatsP_60.19d
vijayāṃ harṣaṇotsukā MatsP_154.548b
vijayovāca gaṇapaṃ MatsP_154.549c
vijahāra bahūnabdān MatsP_31.4c
vijahāra bhagākṣihā MatsP_154.499b
vijānansvapnadarśanam MatsP_167.26d
vijānīdhvaṃ dvijaśreṣṭhās MatsP_53.64c
vijitātmā ca śīlavān MatsP_16.10b
vijitya munaye prādāt MatsP_49.67c
vijitya lokānnyavasaṃ yatheṣṭam MatsP_38.17b
vijṛmbhatyatha caiṣīke MatsP_153.98c
vijṛmbhatyatha sāvitre MatsP_150.114a
vijṛmbhitāpratimadhvanivāridaṃ sugandhibhiḥ purapavanairmanoharam MatsP_154.469/a
vijñātaṃ na vṛtaṃ budhaiḥ MatsP_137.17d
vijñānāya tu kautukāt MatsP_154.143b
vijñāya nahuṣātmajaḥ MatsP_27.22b
vijñeyaṃ kusumotkaram MatsP_122.24b
vijñeyaḥ śaśino rathaḥ MatsP_126.48d
vijñeyaḥ śravaṇācchrautaḥ MatsP_145.40a
vijñeyaḥ sumahācitaḥ MatsP_123.4b
vijñeyaḥ sottaro hanuḥ MatsP_127.22b
vijñeyā ṛtusūnavaḥ MatsP_141.15b
vijñeyā ṛṣiputrakāḥ MatsP_145.86d
vijñeyā mantravādinaḥ MatsP_145.115b
vijñeyā mandacāriṇaḥ MatsP_128.69b
vijñeyā ratnayonayaḥ MatsP_122.50d
vijñeyāḥ sūryasambhavāḥ MatsP_128.28d
vijñeyo vai bṛhaspatiḥ MatsP_128.64b
vijvarā muditāśca te MatsP_47.78b
viṭapaṃ dhanadasya tu MatsP_148.94d
viṭchūdrān ūrupādayoḥ MatsP_4.28d
viṭpītaṃ mātulaṃ bandhum MatsP_16.11a
viḍaṅgaiḥ kṣīrikādrumaiḥ MatsP_118.22d
vitataṃ śaṃkarāśrame MatsP_158.37b
vitate tārakāsuraḥ MatsP_148.31b
vitatya svaṃ mahāvapuḥ MatsP_150.147d
vitarkayantaḥ parimohitāḥ smaḥ MatsP_37.8d
vitastā ca nadī tathā MatsP_22.35b
vitastā ca vipāśā ca MatsP_133.23c
vitastitrayasaṃsthitam MatsP_93.94b
vitastidvayavistṛtām MatsP_93.7d
vitastimātrā yoniḥ syāt MatsP_58.8c
vitastimātrā yoniḥ syāt MatsP_93.124a
vitastīnāṃ catuṣṭayam MatsP_93.126d
vitastyucchrāyasaṃmitām MatsP_93.8b
vitānakaṃ copari pañcavarṇam MatsP_83.19a
vitānakena tenātha MatsP_153.92c
vitānadhvajacāmaram MatsP_56.9d
vitānācchāditāmbaram MatsP_154.586b
vitṛṣṇāpi ca yā punaḥ MatsP_122.72b
vitenurnayanāntaḥsthāḥ MatsP_154.441a
vittametatpuro rājñaḥ MatsP_21.8a
vittavānhavyapaḥ kapiḥ MatsP_9.21b
vittaśāṭhyavivarjitaḥ MatsP_54.28d
vittaśāṭhyavivarjitaḥ MatsP_68.31d
vittaśāṭhyavivarjitaḥ MatsP_69.46b
vittaśāṭhyavivarjitaḥ MatsP_75.10b
vittaśāṭhyavivarjitaḥ MatsP_78.7d
vittaśāṭhyavivarjitaḥ MatsP_79.10d
vittaśāṭhyavivarjitaḥ MatsP_81.23b
vittaśāṭhyavivarjitaḥ MatsP_88.2f
vittaśāṭhyaṃ vivarjayet MatsP_7.26b
vittaśāṭhyāt patatyadhaḥ MatsP_62.34f
vittaśāṭhyādṛte nṛṇām MatsP_58.52f
vittaśāṭhyena mānavaḥ MatsP_93.109b
vittaśāṭhyena rahitaḥ MatsP_17.52a
vittaśāṭhyena rahitaḥ MatsP_60.43e
vittaśāṭhyena rahito MatsP_66.15c
vittaśāṭhyena rahito MatsP_71.18c
vittaśāṭhyena varjitaḥ MatsP_93.77b
vittahīno 'pi kurute MatsP_62.37a
vittahīno yathāśaktyā MatsP_84.3a
vittahīno vimatsaraḥ MatsP_74.17b
vittehā svalpasattvasya MatsP_150.81c
vitrāsayāmāsa timīnsanakrāṃs MatsP_140.72c
vitresurdudruvurjagmur MatsP_153.52a
vitresurvihvalāni tu MatsP_150.208b
vidadhyānmunipuṃgava MatsP_86.3b
vidanti mārgaṃ divyānāṃ MatsP_4.5c
vidalitāndhakabāndhavasaṃhatiḥ MatsP_158.14c
vidārya jaṭharāṇyeṣām MatsP_146.9c
vidārya nihato yudhi MatsP_163.94f
vidāryāścaiva sāyakaiḥ MatsP_134.30d
viditvā dhyānayogena MatsP_7.59c
viduraṃ cāpyajījanat MatsP_50.47b
viduryaṃ na haribrahma- MatsP_154.346c
vidurviṣṇvādayo yacca MatsP_154.356a
viduṣā veṇumatyapi MatsP_114.24b
viduste na balābalam MatsP_28.7d
viduḥ ṣaṣṭhaṃ maharṣayaḥ MatsP_56.7d
vidūrathasutaścāpi MatsP_50.35c
vidūrathasuto 'bhavat MatsP_44.77d
vidūrabhāvādarkasya MatsP_124.39a
videśastho 'thavā gṛhe MatsP_105.8b
videhastvaṃ bhavasveti MatsP_61.33c
videhāstāmraliptakāḥ MatsP_114.45b
videhe 'sthāpayatpitā MatsP_44.29b
viddhastu hṛdaye bhavaḥ MatsP_154.244d
viddhāgniḥ satataṃ smṛtaḥ MatsP_51.28d
viddhi taṃ mṛtameva ca MatsP_146.50d
viddhi māṃ pākaśāsana MatsP_146.30b
viddho marmasu daityendro MatsP_152.12a
viddhyauśanasi bhadraṃ te MatsP_30.18a
vidyate bhṛgunandana MatsP_47.123d
vidyate vasu bhārgava MatsP_29.12b
vidyate śakra durmate MatsP_159.28d
vidyayā jīvito 'pyevaṃ MatsP_25.42c
vidyāgrāmaṇino yakṣāḥ MatsP_126.27a
vidyācaṇḍas tapotsukaḥ MatsP_21.3b
vidyād alakṣmīkatamaṃ janānāṃ MatsP_36.9c
vidyāddvādaśasāhasrīṃ MatsP_165.19a
vidyādharagaṇaiḥ saha MatsP_174.32b
vidyādharapure so 'pi MatsP_66.19c
vidyādharādhipatyaṃ ca MatsP_4.20a
vidyādharī supraśāntā MatsP_102.7a
vidyābhiḥ sarvatovṛtam MatsP_2.13d
vidyāmimāṃ prāpnuhi jīvanīṃ tvaṃ MatsP_25.54c
vidyārthamupapedire MatsP_47.184d
vidyāvānarthasaṃyukto MatsP_66.16c
vidyā satyaṃ tapaḥ śrutam MatsP_145.80b
vidyāhaṃkārasārāḍhyaṃ MatsP_172.27c
vidyāṃ tāṃ prāpsyasi dhruvam MatsP_25.19d
vidyāṃ siddhāṃ tāmavāpyābhivādya MatsP_25.58c
vidyāḥ prāptāstu yā mayā MatsP_47.184b
vidyucca pañcamī proktā MatsP_122.73a
vidyutastvagnijāḥ smṛtāḥ MatsP_125.34d
vidyutāṃ yatra saṃpātā MatsP_163.78a
vidyuto 'śanimeghāṃśca MatsP_4.29a
vidyutpatākaḥ śoṇastu MatsP_2.8c
vidyutvānsarvataḥ śrīmān MatsP_163.77c
vidyutsūryaśca tāvugrau MatsP_126.20a
vidyudābhau gadāgrābhyāṃ MatsP_170.5c
vidyudindrāyudhoditaiḥ MatsP_174.6b
vidyudbhūtvā tu mucyate MatsP_57.26f
vidyudrūpā mahāsvanāḥ MatsP_163.43d
vidyudrūpāḥ svanavanto mahāntaḥ MatsP_42.7d
vidyunmālālatāvṛtam MatsP_150.130b
vidyunmālinamāditaḥ MatsP_136.16d
vidyunmālinamādravat MatsP_135.53d
vidyunmālinamāsuram MatsP_135.50d
vidyunmālinamuddiśya MatsP_140.35c
vidyunmālini nihate MatsP_140.37a
vidyunmālini pātite MatsP_135.58b
vidyunmālinna naḥ kālaḥ MatsP_138.53a
vidyunmālinna me rājyam MatsP_136.22a
vidyunmālipuraṃ cāpi MatsP_130.10c
vidyunmāliśaraiśchinnaḥ MatsP_140.28c
vidyunmāliṃ mayo 'bravīt MatsP_138.47d
vidyunmālī ivāmbudaḥ MatsP_140.18b
vidyunmālī ca dānavaḥ MatsP_131.22b
vidyunmālī ca balavāṃs MatsP_129.5c
vidyunmālī ca vegena MatsP_140.18a
vidyunmālī tataḥ kruddho MatsP_138.54a
vidyunmālīti vacanaṃ MatsP_136.18c
vidyunmālī tvivāmbudaḥ MatsP_130.8d
vidyunmālī prabhustatra MatsP_130.8c
vidyunmālī mayaścaiva MatsP_135.47c
vidyunmālī mahāyaśāḥ MatsP_136.3d
vidyunmālī śaraśataiḥ MatsP_140.31c
vidyunmālī sa daityendro MatsP_135.48a
vidyunmāler niśamyaitan MatsP_136.21a
vidyunmālau hate mayaḥ MatsP_140.38b
vidyunmālyapatadbhūmau MatsP_140.36c
vidyunmālyahamāgataḥ MatsP_140.20b
vidyurmālaghanonnādo MatsP_140.18c
vidyejyā pūjanaṃ damaḥ MatsP_145.38b
vidravanti tvitastataḥ MatsP_141.68d
vidrāvaṇaśca ketuśca MatsP_6.18c
vidrāvitamahāsurāḥ MatsP_153.18d
vidrāvya sarvabhūtāni MatsP_144.59a
vidruteṣvatha daityeṣu MatsP_160.18c
vidrumabhrūyugopetau MatsP_82.9a
vidrumāmalasārakam MatsP_119.26d
vidrumāśca drumāścaiva MatsP_161.58c
vidrumairupaśobhitam MatsP_119.7d
vidrumoccaya ityuktaḥ MatsP_122.52c
vidvadbhirgandhamādanaḥ MatsP_90.3d
vidvabhirdbrahmarākṣasaiḥ MatsP_121.62d
vidvāñjajñe yavīnaraḥ MatsP_49.70b
vidvānaṣṭaśataṃ punaḥ MatsP_57.5d
vidvānkambalabarhiṣaḥ MatsP_44.25d
vidvānkolāhalo nṛpaḥ MatsP_48.11b
vidvānkauberako vaśī MatsP_121.61d
vidvāndharmaratho nṛpaḥ MatsP_48.92d
vidvānputro nalaḥ kila MatsP_44.63b
vidvān pratyakṣadharmāṇāṃ MatsP_48.64c
vidvānsa vai mahābhiṣak MatsP_50.42b
vidvāṃśca priyavācakaḥ MatsP_107.19b
vidvāṃstathaivāviduṣaḥ pradhānaḥ MatsP_36.6d
vidviṣṭā vo mama dviṣṭāḥ MatsP_133.4a
vidveṣaṇaṃ tathā kurvan MatsP_93.154c
vidveṣaṇe 'bhicāre ca MatsP_93.149a
vidhatsva dhiṣaṇādhipa MatsP_24.45d
vidhanuṣkāḥ śaraiḥ kṛtāḥ MatsP_153.181f
vidhavā dhāturaktāni MatsP_62.8a
vidhavā yā tathā nārī MatsP_63.28c
vidhātra iti nairṛte MatsP_74.8d
vidhānamanuvartate MatsP_30.12b
vidhānamāsāṃ vakṣyāmi MatsP_74.4c
vidhānamiha paṭhyate MatsP_89.5d
vidhānametaddhenūnāṃ MatsP_82.16c
vidhānaśamitāvapi MatsP_171.44b
vidhānaṃ pūrvamācaret MatsP_93.141d
vidhānaṃ pūrvavatkuryād MatsP_84.4a
vidhānaṃ yadagastyasya MatsP_61.43c
vidhānaṃ sarvaśailānāṃ MatsP_83.41a
vidhāyakamanuttamam MatsP_57.25d
vidhāya kamalaṃ śubham MatsP_78.2d
vidhāya rājataṃ śukraṃ MatsP_73.3a
vidhāya lekhā yatnena MatsP_16.36c
vidhāsyatīha bhagavān MatsP_175.57c
vidhāsyāmi tato garbham MatsP_7.34a
vidhāsyāmo 'sya vai vayam MatsP_158.45b
vidhijñaḥ śrāddhadastadā MatsP_18.27b
vidhidṛṣṭena karmaṇā MatsP_112.22b
vidhidṛṣṭena yajñena MatsP_143.14a
vidhinā kena kartavyaṃ MatsP_16.3c
vidhinā kena kartavyaṃ MatsP_59.1c
vidhinā pratipāditam MatsP_141.75d
vidhinā vihitaṃ jñātvā MatsP_30.12c
vidhinā samatiṣṭhata MatsP_7.49d
vidhinobhayasaptamīm MatsP_76.6d
vidhimakhilaṃ ravisaṃkramasya puṇyam MatsP_98.15b
vidhimantrapuraḥsaram MatsP_154.483d
vidhimāsthāya yogavit MatsP_164.12d
vidhiyuktena karmaṇā MatsP_58.40d
vidhireṣa sadā smṛtaḥ MatsP_22.90d
vidhirdṛṣṭaḥ svayambhuvā MatsP_58.52d
vidhivaccātha śaunakam MatsP_43.2b
vidhivaddarbhapāṇinā MatsP_17.48d
vidhivaddarbhapāṇinā MatsP_68.20b
vidhivadviśvakarmaṇe MatsP_58.32d
vidhivākyaviśāradaḥ MatsP_16.8b
vidhistotraṃ tathā hautraṃ MatsP_145.58a
vidhiṃ pṛcchāmi deveśe MatsP_58.2a
vidhiṃ manvantarasya tu MatsP_145.56b
vidhīndrādyā maharṣayaḥ MatsP_154.349d
vidhunvāno 'khilaṃ jagat MatsP_166.5b
vidhurgṛhītvā svagṛhaṃ tato 'pi MatsP_23.31d
vidhūma iva pāvakaḥ MatsP_113.20b
vidhūma iva pāvakaḥ MatsP_113.39d
vidhūya mātṛjaṃ kāyaṃ MatsP_48.86a
vidheyaṃ tadvidhīyatām MatsP_154.416d
vidhvastadevāyatanāśramaṃ ca MatsP_131.50a
vidhvaṃsayanti saṃkruddhās MatsP_131.49c
vinatā kadrureva ca MatsP_171.29d
vinatā ca vyajāyata MatsP_171.62d
vinatāyāṃ nibodhata MatsP_6.33d
vinatā śucireva ca MatsP_133.27b
vinayanamanaṅgārim MatsP_54.3c
vinayāttatra vīrakam MatsP_154.445d
vinaśyanti punaḥ punaḥ Mats_9.39b
vinaśyanti hy ano tava MatsP_33.24b
vinaśyettadanantaram MatsP_154.54b
vinaṣṭapāpastridaśādhipaḥ syāt MatsP_69.58d
vinaṣṭāśeṣapāpasya MatsP_100.30a
vinaṣṭāḥ sma na saṃdehas MatsP_137.14c
vinā gavā vatsako 'pi MatsP_20.10a
vinā ca vāyunā ketuḥ MatsP_134.11c
vināpānaṃ kumāraṃ tu MatsP_48.71c
vināyakasya cānūnam MatsP_93.46a
vināyakaṃ ca vinyasya MatsP_58.25a
vināyakaṃ tathā durgāṃ MatsP_93.16c
vināyakādhipatyaṃ ca MatsP_154.505c
vināśamagamanmuktaṃ MatsP_153.201c
vināśamapayāsyati MatsP_68.9d
vināśamāgataṃ dṛṣṭvā MatsP_153.202c
vināśamāgatāḥ prāpya MatsP_153.8a
vināśam upapaśyanto hy MatsP_131.38a
vināśamūlāya namaḥ śivāya MatsP_55.16d
vināśayatu śaṃkaraḥ MatsP_67.16d
vināśastasya nirdeśya MatsP_134.19c
vināśastripurasyāsya MatsP_140.51c
vināśāya suradviṣām MatsP_61.3d
vinā siddhagatiṃ śubhām MatsP_117.2d
vinā snānaṃ na vidyate MatsP_102.1b
vinindyamānena gavādidānam MatsP_72.23b
vinirgatya guhāmukhāt MatsP_120.33b
viniviṣṭāḥ pratidiśaṃ MatsP_121.73a
vinivṛttāstadā surāḥ MatsP_47.78d
vinivṛttir viraktatā MatsP_145.52d
viniḥsṛṣṭaṃ tvamāvāsyāṃ MatsP_126.68c
vinītātmā nimantrayet MatsP_16.17d
vinītātmā nimantrayet MatsP_17.12d
vinītāḥ kāryagauravāt MatsP_154.382d
vinīto 'bhavad avyagraḥ MatsP_7.51c
vineduruccairjahasuśca durmadā MatsP_136.68c
vinemuritthaṃ munayo visṛjya tāṃ MatsP_154.403c
vinemurevaṃ tvamarādhipādyāḥ MatsP_159.18b
vineśuśca balāhakāḥ MatsP_172.46d
vinaiva me jīvitaṃ syātkacasya MatsP_25.52b
vinodarasanirvṛtau MatsP_154.521d
vinoditā ye tu vṛṣadhvajasya MatsP_139.23a
vindhyapādaprasūtās tāḥ MatsP_114.28c
vindhyapṛṣṭhanivāsinaḥ MatsP_114.54d
vindhyapṛṣṭhāparāntikān MatsP_144.56b
vindhyayogaśca gaṅgāyās MatsP_22.65a
vindhyavantaṃ ca parvatam MatsP_169.6d
vindhyavṛddhikṣayakara MatsP_61.51a
vindhyaśailaṃ jagāma ha MatsP_157.19b
vindhyaśca pāriyātraśca MatsP_114.18a
vindhyāśvastasya cātmajaḥ MatsP_50.6d
vindhyāśvānmithunaṃ jajñe MatsP_50.7a
vindhye vindhyādhivāsinī MatsP_13.38d
vinyasettatra toraṇam MatsP_69.37d
vinyasetpaścime saumyāṃ MatsP_62.18a
vinyasetsarvataḥ kramāt MatsP_74.7d
vinyasenmantrataḥ sarvān MatsP_58.23c
vipakṣaṃ ca pradhakṣyati MatsP_175.70d
viparītamukho 'yudhyad MatsP_153.60a
viparītāni manyate MatsP_154.360d
viparītārthabuddhīnāṃ MatsP_158.4e
viparītārthaboddhāraḥ MatsP_154.342c
viparyayaṃ tu tvaṃ labdhvā MatsP_48.55c
viparyayācchanairdharmaḥ MatsP_165.12c
viparyayo na teṣvasti MatsP_122.43c
viparyayo na teṣvasti MatsP_123.20a
viparyastarathāsaṅgā MatsP_150.186a
viparyastālakā vegād MatsP_155.16c
vipāṭya jaṭharaṃ teṣāṃ MatsP_158.36c
vipāṭya devyāśca tato MatsP_158.48a
vipāṭya mauktikaṃ paraṃ priyaprasādamicchate MatsP_153.139c
vipāpmā sa sukhī martyaḥ MatsP_79.13c
vipāśātha sarasvatī MatsP_22.23:1d
vipāśāyām amoghākṣī MatsP_13.34c
vipāśāṃ kauśikīṃ caiva MatsP_51.14a
vipulaśca supārśvaśca MatsP_113.45c
vipulaṃ sāgaraṃ te tu MatsP_137.25c
vipulā kālaneminaḥ MatsP_150.238d
vipulācalamastakam MatsP_153.217d
vipulā dhūmasaṃnibhāḥ MatsP_171.36d
vipulāścitrasānavaḥ MatsP_114.19b
vipule 'tha vaṭaḥ param MatsP_113.47d
vipule yamunātaṭe MatsP_106.27b
vipule vipulā nāma MatsP_13.35c
vipule haṃsapāṇḍure MatsP_106.34b
vipulo bhavatāmiti MatsP_130.3b
viprakīrṇaṃ manoharam MatsP_163.74d
vipracittisutaḥ śvetaḥ MatsP_173.19a
vipracittiḥ pradhāno 'bhūd MatsP_6.16c
vipracittiḥ sahānujaḥ MatsP_47.52f
vipracittiḥ saiṃhikeyān MatsP_6.25c
viprajagmurmudānvitāḥ MatsP_161.23d
viprayuktaiśca parvataiḥ MatsP_175.7b
viprasyopaskarairyuktāṃ MatsP_70.47c
viprāgrato vā vikired MatsP_16.53a
viprā jātismarāḥ purā MatsP_21.2d
viprāṇāmātmanaścaiva MatsP_17.40a
viprāṇāṃ karmadoṣaistaiḥ MatsP_144.36a
viprāṇāṃ kṣālayet pādāv MatsP_16.29a
viprāṇāṃ śāṃkaraṃ yāti MatsP_101.66c
viprānarghyādinā budhaḥ MatsP_16.31d
viprānetānsamācaret MatsP_66.4d
viprānpūrve pare cāhni MatsP_17.12c
viprānbhuñjīta vāgyataḥ MatsP_95.17b
viprān samabhipūjayet MatsP_93.147b
viprān sampūjayitvā tu MatsP_79.3a
viprā makhamukhe sthitāḥ MatsP_174.7d
viprāya kapilādvayam MatsP_101.54b
viprāya ghṛtapāyasam MatsP_101.39b
viprāya dattvā bhuñjīta MatsP_96.20a
viprāya dadyācchaṅkhaṃ ca MatsP_101.34a
viprāya dadyātsampūjya MatsP_78.5a
viprāya vastrasaṃyuktaṃ MatsP_101.10a
viprāya śivamandiram MatsP_101.81d
viprāya sitavāsasī MatsP_101.44d
viprāyātha kuṭumbine MatsP_96.13d
viprāyātha visarjayet MatsP_54.27d
viprāyendhanado yastu MatsP_101.57a
viprāḥ śūdrasamācārāḥ MatsP_165.17c
viprāḥ sthitā dharmaparā MatsP_165.3a
vipriyaṃ me tvayā kṛtam MatsP_32.23d
vipriyāṇyeva viprāṇāṃ MatsP_131.47c
vipreṇa vedaviduṣā MatsP_68.20a
viprebhyo dakṣiṇānagha MatsP_100.36b
viprebhyo bhojanaṃ dadyād MatsP_7.26a
vipreṣu dattvā tāneva MatsP_65.5a
vipreṣu dvādaśaiva tu MatsP_100.27b
vipreṣu bhojanaṃ dadyāt MatsP_101.37c
viprair vipro yathāvidhi MatsP_16.32b
viphalāṃ tāṃ samālokya MatsP_150.5c
viphalīkṛtapauruṣam MatsP_150.128d
vibādhyamānāstamasā vimohitāḥ MatsP_135.68c
vibuddho vibudhādhipaḥ MatsP_154.496b
vibudhapativimāne nāyakaḥ syādamoghaḥ MatsP_63.29d
vibudhānāmapi durlabhaṃ mahattvāt MatsP_81.2b
vibudhānāmupasthitam MatsP_154.58b
vibudhyovāca mā śakra MatsP_146.34c
vibrūta me yathātathyaṃ MatsP_32.15a
vibhaktalokasaṃkṣobha- MatsP_154.253a
vibhajanrātryahāni tu MatsP_124.79b
vibhajiṣyati te sutaḥ MatsP_14.16d
vibhavodbhavakāri bhūtale 'smin MatsP_81.1c
vibhāgena smarānalam MatsP_154.251d
vibhāti nānāyudhayodhadustarā MatsP_148.102d
vibhāvari mahatkāyaṃ MatsP_154.58a
vibhāvaryā ca saṃpṛktā MatsP_154.588c
vibhāvaryāmardharātraṃ MatsP_124.30a
vibhāvaryāstam eti ca MatsP_124.28d
vibhāvaryāṃ somapuryām MatsP_124.31a
vibhāvasusamadyutiḥ MatsP_35.8d
vibhāvyante mahīkṣitām MatsP_142.66b
vibhinnahṛdayastvapi MatsP_140.36b
vibhujā bhinnamūrdhānas MatsP_150.185c
vibhur nāmnātha devalaḥ MatsP_5.27d
vibhurmahābhūtapatir MatsP_164.12a
vibhustathaivāpratimaprabhāvaḥ MatsP_169.18a
vibhuḥ pravāhaṇo 'gnīdhras MatsP_51.17e
vibhūtaye namaḥ pādāv MatsP_99.6a
vibhūtidvādaśī nāma MatsP_99.1c
vibhūtidvādaśīvratam MatsP_99.19b
vibhūtidvādaśīvratam MatsP_100.18b
vibhūtidvādaśīvratam MatsP_100.33d
vibhūtyṛddhiyuto 'pi yaḥ MatsP_154.415b
vibhūṣaṇacayasamudbhavo dhvaniḥ MatsP_154.459b
vibhorgaṅgādharāya vai MatsP_64.10d
vibho samādiśa draṣṭum MatsP_154.390c
vibhramaṃ tu karotyeṣa MatsP_146.70c
vibhraṣṭadhvajakārmukam MatsP_153.1b
vibhrājaputrastveko 'bhūd MatsP_20.23c
vibhrājastasya cātmajaḥ MatsP_49.56b
vibhrājastu samākhyātaḥ MatsP_122.17c
vibhrājastena sa smṛtaḥ MatsP_122.18b
vibhrājasya tu dāyādas tv MatsP_49.56c
vibhrājaḥ punar ājātaḥ MatsP_49.58c
vibhrājā nāma cānye tu MatsP_15.1a
vibhrāntavīkṣite sādhvi MatsP_47.186c
vibhrāntā dānavābhavan MatsP_47.204d
vibhrāntāya mahāntāya MatsP_47.150c
vimardakṣīṇakeyūrā MatsP_154.482a
vimardastatra viṣamo MatsP_150.152c
vimaladyutipūritadigvadanam MatsP_154.37b
vimalayogavinirmitadurjaya- MatsP_158.14a
vimalaśaktimukhānalapiṅgalā- MatsP_158.15c
vimalaṃ ca nabho 'bhavat MatsP_154.100b
vimalaṃ bahuyojanam MatsP_158.37d
vimalā cañcalā caiva MatsP_114.26a
vimalāvimaleṣu ca MatsP_129.9d
vimalaiḥ sphāṭikābhaiśca MatsP_161.54a
vimānamiva devasya MatsP_148.41a
vimānayodhī dhanado MatsP_174.17c
vimānavihagavyātaṃ MatsP_172.31c
vimānaśatasaṃkīrṇā MatsP_162.10c
vimānasthairalaṃkṛtāḥ MatsP_43.22b
vimānāni ca divyāni MatsP_166.12*a
vimānāni sahasraśaḥ MatsP_15.2b
vimānāni sahasraśaḥ MatsP_150.94d
vimānāśca hiraṇmayāḥ MatsP_121.28d
vimānena divaḥ pṛṣṭham MatsP_83.45c
vimānena sa gacchati MatsP_107.5d
vimānenāgamatsvargaṃ MatsP_11.38a
vimānenāpsarobhiśca MatsP_89.10c
vimānenārkavarṇena MatsP_161.5c
vimāne puṣpake sthitaḥ MatsP_174.17d
vimāneṣu sahasraśaḥ MatsP_154.104b
vimāneṣvapi pādajāḥ MatsP_15.14b
vimānairvividhākārair MatsP_161.84c
vimānaiśca patākābhir MatsP_135.6c
vimānaiścādbhutākāraiś MatsP_159.35a
vimānaiḥ sūryasaṃnibhaiḥ MatsP_105.4b
vimāyānvimadāṃścaiva MatsP_176.12c
vimārgitānyā ca priyaṃ prasannā MatsP_139.29b
vimilā puruṣottame MatsP_13.34b
vimuktakalahāścāpi MatsP_131.12c
vimuktarudhiraṃ pāśaṃ MatsP_154.22c
vimuktaḥ sarvakilbiṣaiḥ MatsP_107.12d
vimuktaḥ svargabhāgbhavet MatsP_76.1d
vimuktairavilambitam MatsP_154.5b
vimukhāḥ syuśca dānavāḥ MatsP_7.35d
vimukhīkurutātyarthaṃ MatsP_139.7c
vimukhī mahīśa tava yoṣidiyam MatsP_100.13b
vimuñcanto hutāśanam MatsP_163.55b
vimūlitāśeṣasuro hi tārakaḥ MatsP_154.397d
vimṛjyāllepabhāginām MatsP_16.38d
vimṛśya ca punaḥ punaḥ MatsP_114.4b
vimṛśya surasaṃkṣobhaṃ MatsP_150.213a
viyaccarā viyati kimasti kāntakaṃ MatsP_154.454c
viyati jyotirmaṇḍalam MatsP_150.216d
viyati pratisarpiṇīm MatsP_150.4d
viyati vāyupathe jvalanojjvale MatsP_158.17a
viyatyanupalakṣitaḥ MatsP_153.129b
viyatyeva śataiḥ śaraiḥ MatsP_150.229b
viyogādasya bhūtale MatsP_24.30d
viyogādurvaśībhavāt MatsP_24.19d
viyogo vo bhaviṣyati MatsP_70.24d
virajaskaṃ mahābāhum MatsP_167.2c
virajaskābhavanmārgā MatsP_172.48c
virajā nāma viśrutā MatsP_15.23b
viratānāṃ raṇādasmāt MatsP_150.145a
viramyatām atikleśāt MatsP_157.8c
virarāma yadā naivaṃ MatsP_146.68a
virarāma sahasrākṣaḥ MatsP_140.82c
viraheṇa harastasyā MatsP_154.62a
virahotkaṇṭhitā gāḍhaṃ MatsP_154.65a
virahotkaṇṭhitāṃ bhāryāṃ MatsP_158.27c
virājate kamalamudāravarcasaṃ MatsP_168.16c
virājamānāḥ krīḍanti MatsP_15.13c
virājaśca dhanuścaiva MatsP_46.27e
virājaṃ caiva vācaṃ ca MatsP_171.53a
viriñcir yatra bhagavāṃs MatsP_4.8c
viriñciḥ suranāyakaḥ MatsP_148.21d
viruddhagranthivarjitām MatsP_55.22b
viruddhāṃśca parasparam MatsP_118.58d
virūḍhaṃ vairamakṣayam MatsP_148.2d
virūpākṣaḥ sthirakriyaḥ MatsP_154.330d
virūpākṣo 'tha raivataḥ MatsP_5.29b
virūpākṣo vilohitaḥ MatsP_153.19b
virejurbhujagā mantrair MatsP_135.61c
viremuramarāḥ stutvā MatsP_154.16a
virocana iti prāhus MatsP_72.21a
virocana śivaṃ tava MatsP_72.8b
virocanaś caturthaśca MatsP_6.10a
virocanaśca saṃgrāmād MatsP_61.4e
virocanastu prāhlādir MatsP_47.48c
virocanastu saṃkruddho MatsP_173.14a
virocanasya saṃvādaṃ MatsP_72.6c
virodhaḥ samajāyata MatsP_27.7b
vilapyamānā pitṛbhir MatsP_14.10a
vilambitāśvo viśiro MatsP_140.33a
vilayaṃ jagmurākāśe MatsP_163.7c
vilalāpa ratiḥ krūraṃ MatsP_154.255a
vilāsino bahugamakasvabhāvakam MatsP_154.462b
vilāsollāsitekṣaṇā MatsP_11.49d
vilikhet karakānvitān MatsP_67.19b
vilikhenna nakhairbhūmiṃ MatsP_7.40a
vilikhya vinyasetsūryaṃ MatsP_97.6a
vilokya mudgaraṃ dīptaṃ MatsP_150.28c
vilokya sapadānugaḥ MatsP_150.118d
vilokya svāmanīkinīm MatsP_150.92b
vilokya harahuṅkāra- MatsP_154.254c
vilokyāntarikṣe sahasrārkabimbaṃ MatsP_153.184a
vilolābharaṇāmbarām MatsP_150.22d
vilolāyeti mūrdhajam MatsP_70.38b
vilohitāya dhūmrāya MatsP_132.24a
vivakṣurbhavitā nṛpaḥ MatsP_50.78b
vivaraṃ cārudarśanam MatsP_119.3b
vivarṇatāṃ ca bhagavān MatsP_163.36a
vivarṇāḥ śaraṇaṃ yayuḥ MatsP_163.30d
vivartaste bhaviṣyati MatsP_156.20b
vivardhatā balavatā MatsP_168.6a
vivaśaḥ pracyutaḥ svargād MatsP_35.4a
vivasvantamataḥ param MatsP_97.6d
vivasvānatināmā ca MatsP_9.23a
vivasvānatha tajjñātvā MatsP_11.22a
vivasvānkaśyapāt pūrvam MatsP_11.2a
vivasvān gharmasamaye MatsP_162.29c
vivasvānsavitā pūṣā MatsP_6.4c
vivaho 'tha hyudāvahaḥ MatsP_163.32b
vivāde brāhmaṇaiḥ sārdham MatsP_50.64c
vivāhāḥ kratavaścaiva MatsP_135.3c
vivāhotsavayajñeṣu MatsP_83.8c
vivāhotsavayajñeṣu MatsP_93.83c
viviktāni vinā prajāḥ MatsP_175.28d
vivikteṣu vaneṣu ca MatsP_154.499d
vivikteṣūpalipteṣu MatsP_17.12a
vivitsamānaḥ kimu tatra sādhuḥ MatsP_41.12d
vivitsamānaḥ kim u tatra sādhuḥ MatsP_41.18b
vivitsamāno vasumanna sādhu MatsP_42.4d
vividhāgnisutādarkād MatsP_51.37c
vividhāgnistatastasya MatsP_51.37a
vividhā ca rucirjātā MatsP_72.20c
vividhāni ca dānavāḥ MatsP_150.94b
vividhānyāśramāṇi ca MatsP_167.27d
vividhā bhūtajātayaḥ MatsP_154.150d
vividhāyudhapāṇinā MatsP_24.24b
vividhaiścaiva nīvārair MatsP_118.42c
viviśurnākavāsinaḥ MatsP_154.482d
viviśurvedikāṃ siddhāṃ MatsP_154.393c
viviśuste rasātalam MatsP_47.232d
vivṛtāsyo 'grasatkṣaṇāt MatsP_153.126*b
vivṛttavadano grastum MatsP_153.119e
viveśa tūrṇaṃ tripuram MatsP_136.1c
viveśa tūrṇaṃ tripuraṃ diteḥ sutaiḥ MatsP_135.82c
viveśa bahulocanaḥ MatsP_175.12d
viveśa rūpiṇī kālī MatsP_172.19a
vivyādha ca tribhiḥ śaraiḥ MatsP_150.234d
vivyādha tribhirāśugaiḥ MatsP_153.180b
vivyādha daśabhiḥ śaraiḥ MatsP_150.54b
vivyādha dhanadaṃ tīkṣṇaiḥ MatsP_150.56c
vivyādha niśitairbāṇaiḥ MatsP_150.119a
vivyādha punarekaikaṃ MatsP_153.179c
vivyādhorasi pattriṇā MatsP_151.13b
vivyādhorasi vitteśaṃ MatsP_150.58c
viśaṅkitā bhavadatibhedaśīlinaḥ MatsP_154.460c
viśanti kruddhavadanā MatsP_135.45c
viśamānāni bhānti vai MatsP_163.11b
viśalyakaraṇī caiva MatsP_122.56c
viśaśca pratipālanaiḥ MatsP_34.5b
viśāntayāmāsa yathā sadaiva MatsP_135.74a
viśālavastrāṃśuvitānabhūṣitaḥ MatsP_148.101c
viśālākṣaśca durdharṣaḥ MatsP_163.79c
viśālā devikā kuhūḥ MatsP_114.21d
viśāle śarakānane MatsP_159.4d
viśālo jagadāsthitaḥ MatsP_171.6b
viśiṣṭakusumā latā MatsP_120.9b
viśiṣṭākāravāndaṇḍī MatsP_11.55a
viśīrṇaśastradhvajavarmavāhāḥ MatsP_135.81b
viśīrṇaharmyāṇi satoraṇāni MatsP_140.70b
viśuddhaṃ me 'dya hṛdayaṃ MatsP_108.1c
viśuddhaḥ sarvakilbiṣaiḥ MatsP_108.2d
viśeṣakaṃ cārutaraṃ karoti MatsP_139.26c
viśeṣaṇābhibhūto 'smi MatsP_47.101c
viśeṣapatrairnicitaṃ MatsP_172.28a
viśeṣaṃ kāṅkṣatāṃ śakra MatsP_154.216a
viśeṣā anyaveśanāt MatsP_123.55d
viśeṣāccharkarācale MatsP_92.6d
viśeṣāddaityajanmanām MatsP_150.144b
viśeṣeṇa tu garbhiṇī MatsP_7.46d
viśeṣeṇa vicakṣaṇaiḥ MatsP_154.408b
viśeṣeṇa supūjitā MatsP_65.3b
viśeṣeṇāgnivarcasā MatsP_150.1d
viśeṣo 'yaṃ nibodha me MatsP_60.33b
viśeṣo 'yaṃ nibodha me MatsP_93.120f
viśokadvādaśī caiṣā MatsP_82.26a
viśokadvādaśīvratam MatsP_81.3b
viśokadvādaśīvratam MatsP_82.24b
viśokadvādaśīvratam MatsP_82.29b
viśokasaptamīṃ kuryāt MatsP_75.10c
viśokasaptamīṃ tadvat MatsP_74.2c
viśokasaptamīṃ tadvad MatsP_75.1a
viśokaḥ syātpunarnaraḥ MatsP_101.10d
viśokākhyāṃ ca saptamīm MatsP_75.13b
viśokā cāstu sampattyai MatsP_81.17c
viśokā duḥkhanāśāya MatsP_81.17a
viśokāya namaḥ pādau MatsP_81.6a
viśokāyai namaḥ kaṭim MatsP_63.9b
viśokā varadāstu me MatsP_81.17b
viśokā sarvasiddhaye MatsP_81.17d
viśrambhaghātakānāṃ tu MatsP_108.15a
viśravāḥ śaktivardhanaḥ MatsP_145.92d
viśrāntakavapurbālo MatsP_171.50a
viśrānto narmapūrvakam MatsP_154.68d
viśrāmamūrjaskaramapyavāpya MatsP_135.80c
viśrāmayantaḥ svāṃ kīrtiṃ MatsP_153.27c
viśrāmaścandrasūryayoḥ MatsP_163.76d
viśrutaśca dhanaṃjayaḥ MatsP_126.15b
viśrutaṃ gajavaidyakam MatsP_24.3b
viśrutaṃ taddhiraṇyakam MatsP_113.31b
viśrutaṃ mama haihaya MatsP_43.42b
viśrutaḥ sarvaśāstravit MatsP_21.30d
viśrutā kurubhiḥ saha MatsP_12.18b
viśrutāḥ kulaparvatāḥ MatsP_114.17b
viśruto yo bṛhadrathaḥ MatsP_50.27b
viśvakarmaniveditam MatsP_154.479b
viśvakarmā itīvoktaḥ MatsP_129.21c
viśvakarmā prabhāsasya MatsP_5.27e
viśvakarmā mayaḥ prāha MatsP_129.16a
viśvakāyā tathāmbare MatsP_13.26f
viśvakāyāmṛtā śivā MatsP_102.6d
viśvakāyai namaḥ śiraḥ MatsP_63.11b
viśvakāyau viśvamukhau MatsP_64.11a
viśvagaścapṛthoḥ sutaḥ MatsP_12.29b
viśvajijjanamejayaḥ MatsP_48.102b
viśvadeveṣu codakam MatsP_17.52d
viśvadhāmne triśūlinaḥ MatsP_64.9b
viśvadhāmne svayambhuve MatsP_98.8d
viśvapādakarau śivau MatsP_64.11b
viśvabhugbhaganetrahā MatsP_154.493d
viśvabhujaṃ te tvapṛcchan MatsP_143.11e
viśvamālā kumudvatī MatsP_114.27d
viśvamāvṛtya tiṣṭhate MatsP_132.27b
viśvamūrte namaḥ kaṭim MatsP_99.6d
viśvamūrteśca mandiram MatsP_83.29b
viśvarūpaśivāya ca MatsP_47.134b
viśvarūpaṃ pradhānasya MatsP_123.63c
viśvarūpaḥ surūpaśca MatsP_161.80c
viśvavaktrāya vai vibho MatsP_64.8d
viśvavedamayo yasmād MatsP_77.5a
viśvasṛḍbhis tathā sārdhaṃ MatsP_142.57c
viśvasya jagataḥ prabhuḥ MatsP_174.35d
viśvasya mātaraḥ sarvāḥ MatsP_114.33c
viśvasyātmānantabhedasya pūrvam MatsP_154.7b
viśvaṃ viśvapatiryaśca MatsP_164.27e
viśvaṃ sṛṣṭaṃ mayā pūrvaṃ MatsP_167.61c
viśvācī ca ghṛtācī ca MatsP_126.14c
viśvācī sahajanyā ca MatsP_161.74a
viśvāṇḍādgaruḍodbhavam MatsP_53.53b
viśvā tu yakṣarakṣāṃsi MatsP_6.46c
viśvātmane viśvasṛje MatsP_132.27a
viśvātmane saptaturaṃgamāya MatsP_97.16b
viśvātmā prīyatāmiti MatsP_80.9d
viśvātmā prīyatāmiti MatsP_101.47d
viśvāndevāndevamātā MatsP_171.51a
viśvāndevānyavaiḥ puṣpair MatsP_17.14c
viśvāmitrapuraḥsaraḥ MatsP_47.243d
viśvāmitraśca gādheyo MatsP_145.110c
viśvāmitrastathaiva ca MatsP_126.21d
viśvāmitraḥ pratāpavān MatsP_9.27d
viśvāya kṛttivāsase MatsP_47.156b
viśvāyanaśca yadbrahmā MatsP_164.19c
viśvāya viśvarūpāya MatsP_98.8c
viśvāvasubaladhruvau MatsP_171.43d
viśvāvasumatiṃ tathā MatsP_171.53b
viśvāvasuśca yaḥ paścāc MatsP_128.30c
viśvāvasusuṣeṇau ca MatsP_126.11a
viśvāvasuṃ tṛtīyaṃ ca MatsP_171.46c
viśvāṃ viśveśvare viduḥ MatsP_13.28d
viśve ca devā ṛṣayaśca sarve MatsP_162.13b
viśve ca vasavastathā MatsP_161.28b
viśve devā daśaiva tu MatsP_23.22b
viśve devāśca viśvāyāṃ MatsP_171.48c
viśve devāsa ityābhyām MatsP_17.16c
viśve devāstathaiva ca MatsP_17.66d
viśve devāstu viśvāyāḥ MatsP_5.17a
viśve prajānāṃ patayo MatsP_171.25c
viśve lokāḥ paraṃtapa MatsP_171.63d
viśve vai dhātuparvatāḥ MatsP_169.10d
viśveśaṃ prathamaṃ tāvan MatsP_171.26a
viśveśā ca matā śubhā MatsP_171.32d
viśveśājanayat sutān MatsP_171.51b
viśveśvarāyeti ca pūjanīye MatsP_55.15d
viśveśvarāyeti namaḥ kirīṭine MatsP_57.13b
viśveśvarāyeti śivo 'bhipūjyaḥ MatsP_55.17b
viśveṣāṃ kālasaṃjñitaḥ MatsP_167.54b
viśveṣāṃ dhāraṇāvidhiḥ MatsP_169.17b
viśvo viśvamacintayat MatsP_168.2d
viṣajvālākulairvaktrair MatsP_163.55a
viṣaṇṇamanaso devāḥ MatsP_147.26a
viṣaṇṇavadanā devā MatsP_175.8c
viṣaṇṇānsāntvayangirā MatsP_47.63d
viṣaniḥśvāsanirdagdhaṃ MatsP_153.117a
viṣapāpaharo nityam MatsP_93.99e
viṣapāvakabhairavam MatsP_153.210b
viṣapramāthine nityaṃ MatsP_69.26e
viṣabhujaṃganiṣaṅgavibhūṣite MatsP_158.12c
viṣamaṃ smṛtivibhramam MatsP_153.7b
viṣamā naiva dhūrjaṭe MatsP_155.6b
viṣayānte svake nadīm MatsP_115.18d
viṣayānprati cukṣubhe MatsP_61.23d
viṣayānvayasā tava MatsP_33.27b
viṣayāṃstava putraka MatsP_33.9d
viṣaye na pravartante MatsP_145.48c
viṣayo viṣayitvaṃ ca MatsP_145.68a
viṣaṃ kṣīraṃ tato dogdhā MatsP_10.20a
viṣāgniścāpi pātālāt MatsP_2.5c
viṣādam agamadgaṇaḥ MatsP_61.24b
viṣādamagamanparam MatsP_25.13d
viṣādavyākulaprajāḥ MatsP_144.70d
viṣāya mārutāyaiva MatsP_47.159c
viṣuvadgrahavarṇaśca MatsP_125.9a
viṣuvastho yadā raviḥ MatsP_124.47d
viṣuvasyāpi maṇḍalam MatsP_124.49b
viṣuvaṃ tu vidhīyate MatsP_124.93b
viṣuve hemamatsyena MatsP_53.52a
viṣkambhaparvatānkuryāt MatsP_92.3c
viṣkambhaparvatāndadyād MatsP_83.36c
viṣkambhaparvatānvitam MatsP_83.11d
viṣkambhaparvatāstadvan MatsP_113.45a
viṣkambhaparvatāṃstadvac MatsP_89.3c
viṣkambhaparvatāṃstadvat MatsP_85.3c
viṣkambhaparvatāṃstadvat MatsP_91.3c
viṣkambhaparvatāṃstadvad MatsP_89.6e
viṣkambhaśailānṛtvigbhyaḥ MatsP_91.7a
viṣkambhaśailāstadvacca MatsP_86.3c
viṣkambhaśca mahāyaśāḥ MatsP_171.50b
viṣkambhaḥ savituḥ smṛtaḥ MatsP_128.57b
viṣkambhāttulyavistṛtam MatsP_124.6b
viṣkambhānabhito girīn MatsP_87.3b
viṣkambhānmaṇḍalāccaiva MatsP_124.8a
viṣkambhānmaṇḍalāccaiva MatsP_128.63c
viṣkambhārdhocchritaṃ proktaṃ MatsP_93.95a
viṣkambho maṇḍalasyaiva MatsP_124.68c
viṣkambho varṣaparvataḥ MatsP_122.83d
viṣṭabhya caraṇau devyā MatsP_155.26a
viṣṭirghorātmikā tadvat MatsP_11.39c
viṣṭivaidhṛtivāsare MatsP_17.3d
viṣṭiṃ caiva krameṇa tu MatsP_11.9d
viṣṇave ca namo namaḥ MatsP_57.6d
viṣṇukrānte vasuṃdhare MatsP_102.10b
viṣṇucakraṃ tathā param MatsP_162.19d
viṣṇutvam agamat punaḥ MatsP_2.30d
viṣṇutvaṃ śṛṇu viṣṇośca MatsP_172.1a
viṣṇudehasamudbhūtaṃ MatsP_84.8a
viṣṇudhyānaikatatparaḥ MatsP_23.16d
viṣṇunā coditaḥ śakraḥ MatsP_153.148e
viṣṇunātha śivena vā MatsP_52.23b
viṣṇunā prabhaviṣṇunā MatsP_152.8d
viṣṇunābhihitaṃ kṣoṇyai MatsP_53.39c
viṣṇunāmānukīrtanam MatsP_54.7d
viṣṇunā yadudīritam MatsP_17.1b
viṣṇunā ye 'śvamārgaṇe MatsP_12.43b
viṣṇunā rakṣitaṃ dṛṣṭvā MatsP_47.98c
viṣṇunā vidhṛtaścāsi MatsP_93.65c
viṣṇubhakto dhanāni ca MatsP_171.69d
viṣṇumakliṣṭakāriṇam MatsP_151.6d
viṣṇumekaikaśaḥ śaraiḥ MatsP_150.224b
viṣṇurindram abhāṣata MatsP_47.100d
viṣṇureva nibodhitaḥ MatsP_154.361d
viṣṇurdānavasūdanaḥ MatsP_150.225b
viṣṇurdānavasūdanaḥ MatsP_151.28b
viṣṇurdaivatadaivatam MatsP_172.42d
viṣṇur bhāryāvadhe tadā MatsP_47.104d
viṣṇuryuge yuge jāto MatsP_154.180c
viṣṇurvikṛṣṭaiḥ śravaṇāvasānaṃ MatsP_152.30c
viṣṇurvṛṣṇikule prabhuḥ MatsP_47.12b
viṣṇurvṛṣṇikulodvahaḥ MatsP_44.15b
viṣṇurvṛṣṇyandhakottamaḥ MatsP_47.33b
viṣṇulokaphalapradam MatsP_101.62f
viṣṇulokamanuttamam MatsP_103.9d
viṣṇulokaṃ sanātanam MatsP_87.1d
viṣṇuloke mahīyate MatsP_54.29d
viṣṇuloke mahīyate MatsP_71.20f
viṣṇuloke mahīyate MatsP_73.5d
viṣṇuvratamidaṃ śubham MatsP_101.37f
viṣṇuvratamidaṃ smṛtam MatsP_101.64f
viṣṇuśailaṃ kṣamāmūlaṃ MatsP_172.25c
viṣṇuśca daityendraśarāhato 'pi MatsP_152.28a
viṣṇustasminmahāhave MatsP_152.10d
viṣṇustena prahāreṇa MatsP_152.13c
viṣṇusteṣāṃ praṇetā ca MatsP_47.29a
viṣṇustvamaśvarūpeṇa MatsP_93.69a
viṣṇuṃ cāpi yuge yuge MatsP_154.181b
viṣṇuṃ ravīṇāmadhipaṃ vasūnām MatsP_8.4a
viṣṇuṃ vivyādha hṛdaye MatsP_150.226c
viṣṇuḥ śakro hutāśanaḥ MatsP_68.33d
viṣṇuḥ śriyaṃ na jahati MatsP_148.33c
viṣṇuḥ saṃvardhate prajāḥ MatsP_111.3d
viṣṇorarcāvalokitā MatsP_100.17d
viṣṇoraṃśena jāyante MatsP_142.64a
viṣṇoridaṃ viṣṇuriti MatsP_93.39a
viṣṇorjiṣṇośca bhrājiṣṇos MatsP_174.51a
viṣṇordattapratijñasya MatsP_172.51c
viṣṇordattvā tathākṣatān MatsP_65.4f
viṣṇor dehasamudbhūtāḥ MatsP_22.88a
viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās MatsP_1.1c
viṣṇoryathā ca vistīrṇe MatsP_139.17a
viṣṇorvakṣasi yā lakṣmīḥ MatsP_82.13a
viṣṇor vakṣaḥsthalasthitam MatsP_60.2f
viṣṇorvareṇa sarvasya MatsP_10.11a
viṣṇorvākyena toṣitāḥ MatsP_172.45d
viṣṇorvratamanuttamam MatsP_99.1b
viṣṇośca hṛdaye śivaḥ MatsP_69.52b
viṣṇoḥ karmānukīrtanam MatsP_172.9b
viṣṇoḥ pādaprasūtāsi MatsP_102.4a
viṣṇoḥ prasādāddevendro MatsP_24.14c
viṣṇoḥ saubhāgyamāsthitam MatsP_60.5b
viṣṇau vātha śive bhaktaḥ MatsP_72.42c
viṣvaksenasya putrastu MatsP_49.59a
viṣvaksenābhidhānaṃ tu MatsP_21.35a
viṣvakseno manus tathā MatsP_9.36d
viṣvakseno mahāyaśāḥ MatsP_49.58b
visarge cābhiramyatām MatsP_18.11b
visarjitāmaranivaho 'viśatsvakam MatsP_154.498d
visarjya dvijapuṃgavam MatsP_70.55b
visarjya dvijapuṃgavam MatsP_72.40b
visaṃjñaḥ śiṣṭajīvitaḥ MatsP_150.240b
visaṃhatāḥ kimiti na ṣāḍgavādayaḥ MatsP_154.461a
visṛjannastravṛṣṭayaḥ MatsP_150.32d
visṛjāmyālayaṃ ca tat MatsP_175.59d
visṛjeddvijapuṃgavān MatsP_74.12b
visṛjya tridaśeśvarān MatsP_161.34b
visṛjya brāhmaṇaṃ taṃ ca MatsP_21.34a
visṛjya brāhmaṇāṃstadvat MatsP_16.48c
visṛṣṭaṃ guruṇā tadā MatsP_26.1b
vistaraṃ teṣu me śṛṇu MatsP_49.46b
vistaraṃ maṇḍalaṃ yacca MatsP_113.7c
vistarāccaiva kṛtsnaśaḥ MatsP_142.2f
vistarāt kim u mānuṣaḥ MatsP_22.78d
vistarāddviguṇaścāsya MatsP_113.41a
vistarārdhaṃ pṛthivyāstu MatsP_124.2c
vistareṇa tadevedaṃ MatsP_7.9c
vistareṇa tapodhana MatsP_25.5b
vistareṇa yathārthavit MatsP_113.3b
vistareṇa hi no brūhi MatsP_146.12c
vistareṇānupūrvyā ca MatsP_43.5c
vistareṇānupūrvyā ca MatsP_51.47e
vistareṇānupūrvyācca MatsP_48.103e
vistareṇānupūrvyācca MatsP_141.85c
vistareṇānupūrvyācca MatsP_144.92a
vistareṇānupūrvyācca MatsP_145.2a
vistareṇaiva tacchṛṇu MatsP_44.48d
vistāramaṇḍalābhyāṃ tu MatsP_128.65a
vistāramādisargasya MatsP_52.2c
vistāraṃ triguṇaṃ caiva MatsP_124.17a
vistāraṃ vaiṣṇavaṃ śṛṇu MatsP_174.1d
vistāraḥ śaśinaḥ smṛtaḥ MatsP_128.58b
vistārāttriguṇaścāpi MatsP_122.2c
vistārāttriguṇaścāpi MatsP_124.7c
vistārānmaṇḍalāccaiva MatsP_122.77c
vistārānmaṇḍalāccaiva MatsP_123.19a
vistārānmaṇḍalāccaiva MatsP_123.63a
vistārānmaṇḍalāttu vai MatsP_128.66b
vistārāyāma ucyate MatsP_125.39b
vistāritamahājavaḥ MatsP_148.83d
vistāro bhāskarasya tu MatsP_128.57d
vistāro maṇḍalasya tu MatsP_124.7b
vistāro maṇḍalasya tu MatsP_124.9b
vistāro yojanaśatam MatsP_129.30c
vistāro ravinandana MatsP_174.1b
vistīrṇamukhapaṅkajam MatsP_154.439d
vistīrṇaṃ maṇḍalaṃ kṛtvā MatsP_128.71c
vistīrṇaḥ sa caturdiśam MatsP_113.12f
vistīrṇaḥ saptaviṃśatiḥ MatsP_123.15b
vistīrṇāṃ yojanaśataṃ MatsP_161.39a
vistīrṇe merugahvare MatsP_172.39d
vistīrṇo yojanaiḥ samaḥ MatsP_113.19d
visphāritavilocanaḥ MatsP_154.436b
visphāryālokya locanam MatsP_154.282b
visphūrjatkarasampāta- MatsP_150.168a
vismayasphuradoṣṭhaṃ ca MatsP_3.37c
vismayaṃ paramaṃ gataḥ MatsP_167.19d
vismayaṃ paramaṃ yayau MatsP_118.59b
vismayācchrāddhamāhātmyam MatsP_21.33a
vismayādvratamāhātmyād MatsP_72.10c
vismayenāvṛto rājā MatsP_92.21e
vismayotphullanayanaḥ MatsP_164.3c
vismayotphullalocanaḥ MatsP_167.46b
vismitaḥ kopamāviśat MatsP_150.196d
vismitaḥ parayā prītyā MatsP_43.1c
vismitā cedamabravīt MatsP_32.12d
vismitā dānavāḥ sarve MatsP_162.3c
vismito 'haṃ punaḥ punaḥ MatsP_109.18b
vismṛtāni ca śastrāṇi MatsP_154.103a
vismṛtāni tato 'nagha MatsP_132.7d
vismṛtābhinayaṃ sarvaṃ MatsP_24.30a
visrastākhilabhūṣaṇaḥ MatsP_160.26d
vihagairupabhuktasya MatsP_107.17c
vihaṅgasaṃghasaṃjuṣṭaṃ MatsP_154.304c
vihanyate te khalu sarvataḥ kriyā MatsP_154.400d
viharati yathāsthānaṃ MatsP_51.18a
viharanti ramante ca MatsP_122.28a
viharetpitṛbhiḥ sārdhaṃ MatsP_89.10e
vihartum ahamicchāmi MatsP_24.59c
vihartumupacakrame MatsP_154.520d
vihāya devasadanaṃ MatsP_7.50c
vihāya māyāmavanau vyatiṣṭhata MatsP_153.151b
vihāyodagrasarpendra- MatsP_154.444a
vihārasyeha vartate MatsP_11.60b
vihārārthaṃ sa deveśo MatsP_47.1c
vihitaparabalābhighātabhūtaṃ MatsP_137.33a
vihitā dvijanāyaka devagaṇāḥ MatsP_154.33b
vihitāvasaraḥ strīṇāṃ MatsP_157.1c
vihitāṃ viśvakarmaṇā MatsP_161.41b
vihitairlakṣaṇaiḥ kila MatsP_154.169d
vihvalaṃ ca jagati hi kanyakāpituḥ MatsP_154.497d
viṃśaccatuḥṣaṣṭigaṇāstrayuktāḥ MatsP_23.38b
viṃśatirdvādaśādhikā MatsP_93.9d
viṃśatiṃ ca tathā sapta MatsP_23.15a
viṃśatyā ghṛtakumbhānām MatsP_89.2a
viṃśatyā nirṛtiṃ daityaḥ MatsP_153.179a
viṃśatyekādhikāni tu MatsP_124.49d
viṃśadbhārair ihottamaḥ MatsP_88.2b
vīge rājā vahīnaraḥ MatsP_50.86d
vījayantyapsaraḥśreṣṭhā MatsP_148.29c
vīṇākṣamaṇidhāriṇīm MatsP_66.10b
vīṇāpralāpeṣu ca mūrchiteṣu MatsP_139.24b
vīṇāvādyamukhodghuṣṭā MatsP_154.536a
vītadraviḍakoṅkaṇān MatsP_16.16d
vītahavyaḥ savedhasaḥ MatsP_145.98d
vītihotrasutaścāpi MatsP_43.49c
vītihotrā avantayaḥ MatsP_114.54b
vītihotrāśca śāryāto MatsP_43.48c
vīthī cairāvatī smṛtā MatsP_124.55d
vīthī vaiśvānarī bhavet MatsP_124.59d
vīthyāśrayāṇi carati MatsP_126.47c
vīrakasya śilodaye MatsP_157.3b
vīrakasyābhavattadā MatsP_156.22b
vīrakasyeti saṃstutā MatsP_158.20b
vīrakaṃ dvāryavasthitam MatsP_156.13d
vīrakaṃ prati śailajā MatsP_158.5b
vīrakaṃ lokavīreśam MatsP_154.229a
vīrakaṃ vetrapāṇinam MatsP_154.382b
vīrakaḥ prāha sāṃpratam MatsP_155.33d
vīrakānayanāyāśu MatsP_154.548c
vīrakeṇa mahātmanā MatsP_154.391b
vīrako 'pi mahāmunīn MatsP_154.392b
vīrako 'pi sumadhyame MatsP_154.547d
vīrako bāṣpagadgadam MatsP_155.26b
vīraṇasyātmajāyāṃ tu MatsP_4.40a
vīrabhadra iti khyātaḥ MatsP_72.13a
vīravṛkṣalatāgulmaṃ MatsP_172.33a
vīrasenasutastadvan MatsP_12.56c
vīraḥ kambalabarhiṣaḥ MatsP_44.25b
vīrāsanaṃ bibhedeśo MatsP_154.388c
vīrāḥ pañca ca sapta ca MatsP_61.7b
vīrāḥ pañca mahārathāḥ MatsP_24.35b
vīriṇyāṃ sa ripuṃjayaḥ MatsP_4.39d
vīro nāma puraṃjayaḥ MatsP_48.12b
vīro rājā vidūrathaḥ MatsP_50.35b
vīryatulyaṃ mahaujasaḥ MatsP_175.57d
vīryavantaṃ mahābalam MatsP_46.25d
vīryavantaṃ yaśasvinam MatsP_27.21b
vīryavanto mahābalāḥ MatsP_47.25d
vīryavantau mahābalau MatsP_46.26d
vīryaśālī madoddhataḥ MatsP_153.6d
vīryasya tapaso 'pi ca MatsP_153.15d
vīryaṃ māheśvaraṃ tataḥ MatsP_158.36d
vīryeṇa tejasvitayā sukeśaḥ MatsP_135.77d
vṛkadevyāmajāyata MatsP_46.18b
vṛkadevyāṃ svayaṃ jajñe MatsP_46.18c
vṛkalo vīrya eva ca MatsP_45.29b
vṛkaṃ ca vṛkatejasam MatsP_4.39b
vṛkādbāhurajāyata MatsP_12.38d
vṛkānanāyudhadharā MatsP_154.535a
vṛkeṇa kāṣṭhalohena MatsP_148.95c
vṛkodarāya citrāya MatsP_102.23c
vṛkṣamālokya taṃ chinnaṃ MatsP_140.29a
vṛkṣamūleṣu sarvadā MatsP_7.38b
vṛkṣavalkaladhāriṇī MatsP_156.9b
vṛkṣaṃ saṃsthāpayennaraḥ MatsP_59.18b
vṛkṣaṃ hiraṇmayaṃ dadyāt MatsP_101.24c
vṛkṣāṇāṃ prabravīhi naḥ MatsP_114.60d
vṛkṣā divyāstathauṣadhīḥ MatsP_114.38d
vṛkṣāndevāṃśca kāñcanān MatsP_90.5d
vṛkṣānbahuvidhāṃstatra MatsP_161.50a
vṛkṣānmālyairalaṃkṛtya MatsP_59.5c
vṛkṣān sṛmaravarṇakān MatsP_135.65d
vṛkṣāstatra manoramāḥ MatsP_113.71d
vṛkṣeṣveteṣu bhakṣayet MatsP_56.8d
vṛkṣaiśca vasudhā dugdhā MatsP_10.27a
vṛkṣaiḥ puṣpaphalopetaiḥ MatsP_122.47a
vṛkṣaiḥ saptacchadadrumaiḥ MatsP_118.4d
vṛjinaṃ jāyate kvacit MatsP_54.25b
vṛjinīvataśca putro 'bhūt MatsP_44.16a
vṛjinīvānmahārathaḥ MatsP_44.15d
vṛṇomi tvāmahaṃ tataḥ MatsP_30.21d
vṛta eva tadā mayā MatsP_32.21b
vṛtaṃ vai tatavādibhiḥ MatsP_154.518b
vṛtaṃ śṛṅgaistu pāṇḍuraiḥ MatsP_117.2b
vṛtaṃ hyaṣṭamukhaiḥ suraiḥ MatsP_133.22d
vṛtaḥ pramathajambukaiḥ MatsP_136.19b
vṛtaḥ śatasahasraśaḥ MatsP_47.249b
vṛtaḥ sarvairdivaukasaiḥ MatsP_161.9b
vṛtaḥ saṃvartako 'nalaḥ MatsP_166.12b
vṛtānkāvyena dhīmatā MatsP_47.66b
vṛtā śibikayā tadā MatsP_29.22b
vṛtāṃ kādambakaistathā MatsP_136.14b
vṛtāṃ dāsīsahasreṇa MatsP_31.3a
vṛte vṛtravadhe tatra MatsP_172.10a
vṛto gomedakaśca saḥ MatsP_123.4d
vṛto 'nayā patirvīra MatsP_30.32a
vṛto yakṣāyutaśatair MatsP_150.12c
vṛto vṛttena sarvaśaḥ MatsP_122.79d
vṛttakumbhanibhe śubhe MatsP_128.38d
vṛttaṃ madhye suśobhanam MatsP_58.22d
vṛttaṃ voccāṭane kuṇḍaṃ MatsP_93.142a
vṛttākāra ivocchritaḥ MatsP_128.82b
vṛttākṛtipramāṇaśca MatsP_113.13a
vṛttāntamadhikṛtya ca MatsP_53.28b
vṛttāntamadhikṛtya ca MatsP_53.34b
vṛttānte daityanirmite MatsP_158.8b
vṛttenābhijanena ca MatsP_26.2b
vṛttenābhijanena ca MatsP_28.10b
vṛttenābhijanena ca MatsP_28.11b
vṛttyarthaṃ śrutiliṅginaḥ MatsP_144.41d
vṛtraghnī sindhureva ca MatsP_114.23d
vṛtrāsuravadhopetaṃ MatsP_53.20c
vṛthākleśairmahādyutiḥ MatsP_160.14b
vṛthā yamaḥ prakaṭitadantakoṭaraṃ MatsP_154.456c
vṛthāhaṃ prāptayauvanā MatsP_31.8d
vṛthaiva kiṃ yuddhasamutsuko 'si MatsP_152.32d
vṛthaiva vīrakaḥ śapto MatsP_158.3a
vṛddhadvijasya dāyādā MatsP_21.2c
vṛddhadvijo yastadvākyāt MatsP_21.26a
vṛddhaśarmā tathaiva ca MatsP_24.34d
vṛddhaṃ dhanamudānvitam MatsP_21.34b
vṛddhaṃ pitaramutsṛjya MatsP_21.6c
vṛddhaḥ sa vai sambhavati dvijānām MatsP_38.2d
vṛddhāścālolupāścaiva MatsP_145.29a
vṛddhā hyannavivṛddhaye MatsP_125.19d
vṛddhikṣayau vai pakṣādau MatsP_126.73c
vṛddhipūrveṣu yogyaśca MatsP_18.16c
vṛddhirjñeyā parasparam MatsP_123.28b
vṛddhiśrāddhaṃ taducyate MatsP_17.65b
vṛddhiśrāddhe 'pi sarvadā MatsP_17.70b
vṛddho 'pi rājabhavanaṃ MatsP_21.10c
vṛddho vāpi bhavennaraḥ MatsP_105.3b
vṛddho 'staśṛṅgaṃ prapatannivārkaḥ MatsP_138.24d
vṛddhyāyuḥ puṣṭikāmo vā MatsP_93.2c
vṛndaṃ cihnopalakṣitam MatsP_153.27b
vṛṣadhvajāya muṇḍāya MatsP_132.26a
vṛṣaparvaṇaḥ samīpe 'sau MatsP_25.16c
vṛṣaparvannibodha tvaṃ MatsP_29.6a
vṛṣaparvāṇam āsīnam MatsP_29.1c
vṛṣaparvaiva tadveda MatsP_27.37a
vṛṣabhavapurvṛṣabhendrapūjitaḥ MatsP_136.63b
vṛṣabhasya tu dāyādaḥ MatsP_50.29c
vṛṣabhaṃ ca gavā saha MatsP_60.42b
vṛṣabhaṃ ca gavā saha MatsP_95.27d
vṛṣabhaḥ kāśirājasya MatsP_45.26a
vṛṣabhaḥ kṣatra eva ca MatsP_45.25d
vṛṣabhācchrutavāṃstataḥ MatsP_48.43d
vṛṣabho nāma vīryavān MatsP_50.29b
vṛṣarūpaṃ mahatkṛtvā MatsP_136.58c
vṛṣaṃ vibhūṣayāmāsa MatsP_154.440c
vṛṣākapirmanmathakāntayā tu MatsP_154.270b
vṛṣāṅkasya mahīdhara MatsP_154.192d
vṛṣendrayānāya purāntakāya MatsP_154.266a
vṛṣeśāya punarvibhoḥ MatsP_64.8b
vṛṣotsargastathaiva ca MatsP_115.2d
vṛṣotsargaṃ prakurvīta MatsP_18.14a
vṛṣo vājī naro hayaḥ MatsP_126.52b
vṛṣṭinemiḥ sudharmā ca MatsP_45.33a
vṛṣṭiratyadbhutākārā MatsP_149.10a
vṛṣṭiśeṣaṃ tataḥ param MatsP_125.25d
vṛṣṭisargastathā teṣāṃ MatsP_125.11a
vṛṣṭiṃ saṃharate punaḥ MatsP_125.36b
vṛṣṭyābhivṛṣṭābhir athauṣadhībhir MatsP_126.38c
vṛṣṭyai hṛṣṭyai namo namaḥ MatsP_81.16d
vṛṣṇibhārye babhūvatuḥ MatsP_45.1b
vṛṣṇimataḥ suṣeṇaśca MatsP_50.81a
vṛṣṇimāṃśca śucidravāt MatsP_50.80d
vṛṣṇiṃ ca yadunandanam MatsP_44.48b
vṛṣṇiṃ parapuraṃjayam MatsP_44.50d
vṛṣṇestu tanayo dhṛtiḥ MatsP_44.62b
vegavadbhārasādhanam MatsP_153.77b
vegavānprasabhaṃ balāt MatsP_140.31b
vegādvikṣobhito 'rṇavaḥ MatsP_168.6b
vegena kupito daityo MatsP_153.47a
vegena calatastasya MatsP_153.72a
vegena bhrāmayāmāsa MatsP_150.45c
vegena mahatā raudraṃ MatsP_150.28a
veṇāyāmamṛtā nāma MatsP_13.48c
veṇā vaitaraṇī caiva MatsP_114.27c
veṇīmādhavarūpī tu MatsP_111.9c
veṇukā cāmṛtā caiva MatsP_122.33a
veṇudaṇḍakṛtāneka- MatsP_11.55c
veṇumaṇḍalakaṃ caiva MatsP_122.66a
veṇuvīṇāravānapi MatsP_131.14d
veṇusaṃjñā kṛtā rathe MatsP_133.24d
vetasair ambuvetasaiḥ MatsP_118.10b
vetālayakṣoragakiṃnarāṇāṃ MatsP_23.39a
vetālarājaṃ tv atha śūlapāṇim MatsP_8.5d
vetālākrīḍamabhavat MatsP_149.16e
vettuṃ vayamihāgatāḥ MatsP_154.374d
vettha me bhaktimuttamām MatsP_26.11b
vetrapāṇinam avyagram MatsP_154.230a
vetraśaṅkupathānapi MatsP_121.56b
vetrahastair ajalpantas MatsP_154.39c
vetsi caitatsamastaṃ tvaṃ MatsP_154.117a
vetsi jantuviceṣṭitam MatsP_148.18b
vetsi bhūtamanogatam MatsP_154.209d
veda kṛṣṇādapohitām MatsP_45.34b
vedatrayīparibhraṣṭāṃś MatsP_24.48a
vedadhāmarasaṃ cāpi MatsP_23.14a
vedanāvamimāṃ gṛhya MatsP_2.10c
vedabāhyaṃ sa vedavit MatsP_24.47d
vedabāhyānparijñāya MatsP_24.48c
vedamantrairyathoditaiḥ MatsP_16.40b
vedamūrtāv ataḥ pūṣā MatsP_52.24c
vedamūrtidinanaktamācaret MatsP_97.19b
vedayanti mahadbhayam MatsP_163.46d
vedayukto 'tha brahmavit MatsP_16.12d
vedarāśiḥ smṛto brahmā MatsP_4.10a
vedavādaviśāradam MatsP_137.24d
vedavādādyathāyugam MatsP_142.49f
vedavādīti paṭhyase MatsP_77.5b
vedavedāṅgapāragaiḥ MatsP_58.44f
vedavedāṅgavedinaḥ MatsP_93.130b
vedavyāsastathā jajñe MatsP_47.245c
vedavrataparāya ca MatsP_95.29d
vedaśaktimaye prabhuḥ MatsP_23.9d
vedaśabdaiśca gāndharvair MatsP_58.42c
vedaśāstrapraṇayanaṃ MatsP_144.26a
vedaśāstrapravartakaḥ MatsP_21.31b
vedaśāstramanusmṛtya MatsP_143.19c
vedaścaikaścaturdhā tu MatsP_144.11a
vedasūktaiśca nārada MatsP_68.11d
vedasmṛtir vetravatī MatsP_114.23c
vedaḥ sārasvatastathā MatsP_145.98b
vedātmā viśvatomukhaḥ MatsP_97.11b
vedā naśyanti vai kalau MatsP_144.17d
vedān uccairadhīyata MatsP_172.50b
vedāngāyatrisaṃbhavān MatsP_171.24d
vedāntaśāstrasmṛtivatsalasya MatsP_52.26b
vedānpravartayiṣyāmi MatsP_2.15a
vedābhyāsaratasyāsya MatsP_3.5a
vedārthaparibṛṃhitam MatsP_53.70f
vedārtheṣu tvāṃ vivṛṇvanti buddhvā MatsP_154.11a
vedāś catvāra evaite MatsP_133.31c
vedāścaitanmayāḥ sarve MatsP_167.12c
vedāstasya vinirgatāḥ MatsP_53.3d
vedās tasya viniḥsṛtāḥ MatsP_3.4b
vedāhaṃ tāta bālāpi MatsP_28.8a
vedāḥ kaliyuge 'khilāḥ MatsP_144.47b
vedāḥ śāstrāṇi sarvāṇi MatsP_66.8a
vedāḥ saṃtatireva ca MatsP_16.49d
vedireṣā prajāpateḥ MatsP_110.8d
vedī ca koṭihome syād MatsP_93.126c
vedīnāṃ ca tathocchrayaḥ MatsP_93.127d
vedīmariniṣūdana MatsP_69.37b
vedī vā kīdṛśī bhavet MatsP_58.2d
vedebhyaśca yathā śrutam MatsP_164.16b
vedeṣviha pṛthakpṛthak MatsP_145.61b
vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ MatsP_154.10d
vedo 'khilo dharmamūlam MatsP_52.7c
vedmi tvāṃ śīlasampannāṃ MatsP_31.14a
vedyardhaṃ tu taduttaram MatsP_113.33d
vedyardhaṃ dakṣiṇaṃ meror MatsP_113.20c
vedyardhaṃ dakṣiṇaṃ smṛtam MatsP_113.33b
vedyāśca parito gartā MatsP_58.7c
vedyāścopari tatkṛtvā MatsP_58.23a
vedyāṃ tānyadhivāsayet MatsP_59.7d
vedhase vedhasā stute MatsP_132.23b
venamaṅgādajījanat MatsP_4.44b
venamanyāyinaṃ viprā MatsP_4.44c
veno nāma sutaḥ purā MatsP_10.4b
vemū raktaṃ vraṇairbahu MatsP_175.9d
veśmaharmyavatīṃ ramyāṃ MatsP_161.40c
veśyā kṛtā hyanyabhavāntareṣu MatsP_69.59b
veśyātvamāgatāḥ sarvā MatsP_70.25c
veśyātvaṃ samavāpsyatha MatsP_70.24f
veśyādharmeṇa vartadhvam MatsP_70.28a
veśyānaṅgavatī nāma MatsP_100.18a
veśyānāmapi yo dharmas MatsP_70.19a
veśyānāmiha sarvadā MatsP_70.60d
veśyā śivaparāyaṇā MatsP_92.23b
veṣṭayanti sma tānghorān MatsP_176.14c
veṣṭayecchuklavāsobhir MatsP_89.5a
veṣṭitāḥ śarajālaiśca MatsP_175.10a
veṣṭya sampūjayetphalaiḥ MatsP_81.18b
vaikuṇṭhatīrthaṃ ca paraṃ MatsP_22.74a
vaikuṇṭhatvaṃ ca deveṣu MatsP_172.1c
vaikuṇṭhaṃ svargamāsādya MatsP_60.2e
vaikuṇṭhāya namaḥ kaṇṭham MatsP_81.9c
vaikuṇṭhāyeti vaikuṇṭham MatsP_69.23a
vaikhānasavidhānataḥ MatsP_61.37b
vaiḍūryamakaradhvajāḥ MatsP_148.87d
vaiḍūryaśikhare mahān MatsP_139.16d
vaiḍūryasaugandhikayos MatsP_119.17a
vaiḍūryasya mahīpate MatsP_119.9d
vaiḍūryasya śilā madhye MatsP_119.19c
vaidarbhā daṇḍakaiḥ saha MatsP_114.48d
vaidarbhā vātha vairā ca MatsP_22.63a
vaidarbhyāṃ buddhisattamaḥ MatsP_47.23b
vaidikaṃ balamāśritya MatsP_20.11c
vaidikaṃ mantramīrayet MatsP_70.54d
vaidūryavidrumaiḥ paścāt MatsP_90.4a
vaidyanāthaṃ mahāphalam MatsP_22.23:2b
vaidyutaścāpyabindhanaḥ MatsP_128.7d
vaidyutaḥ pāvakātmajaḥ MatsP_51.3d
vaidyuto jāṭharaḥ saumyo MatsP_128.7c
vaidhuryaṃ daivataṃ dṛṣṭvā MatsP_140.48a
vainateyaṃ samāhvayat MatsP_150.213b
vaināśikāni dṛśyante MatsP_134.21c
vainyaḥ pṛthurdivodāso MatsP_145.99a
vaipulyācchaśinaḥ smṛtam MatsP_128.58d
vaibhrājaṃ nandanaṃ caiva MatsP_131.48a
vaibhrājaṃ nāma viśrutam MatsP_121.17d
vaibhrājena vanena ca MatsP_83.33d
vaimāniko bhaviṣyāmi MatsP_61.40c
vairaṃ kuryuracetasaḥ MatsP_28.7b
vairaṃ naivāsti vairiṇi MatsP_146.52b
vairāgyātprakṛterlayam MatsP_143.34b
vairāgyāddoṣadarśanam MatsP_144.20b
vairājasya prajāpateḥ MatsP_13.3d
vairājaṃ tapasā punaḥ MatsP_143.33d
vairājaṃ brahmasadanaṃ MatsP_161.17c
vairājā iti viśrutāḥ MatsP_13.4b
vairājā yatra te jātā MatsP_3.46a
vairājyaṃ pauruṣaṃ sūktaṃ MatsP_58.35a
vairiñcaṃ yāti mānavaḥ MatsP_86.1d
vairiṇyāmeva naḥ śrutam MatsP_146.15d
vairiṇyāmeva putrāṇāṃ MatsP_5.8c
vairiṇyāṃ janayāmāsa MatsP_5.12c
vairūpyaṃ manaso bhavet MatsP_154.224b
vairūpyaṃ yena tatsarvaṃ MatsP_141.84a
vailakṣaṇyādvibhāvyate MatsP_145.73d
vaivasvatapuraḥsaram MatsP_174.49b
vaivasvataśca tatrāpi MatsP_68.6c
vaivasvatākhye ca punaḥ pravṛtte MatsP_8.12d
vaivasvatākhye saṃjāte MatsP_69.6a
vaivasvatāya kālāya MatsP_102.22c
vaivasvate 'ntare caite MatsP_6.3c
vaivasvate 'ntare prāpte MatsP_4.17a
vaivasvate saṃyamane MatsP_124.28a
vaivasvate saṃyamane MatsP_124.29a
vaivasvato nivasati MatsP_124.22a
vaivāhikastatsutānāṃ MatsP_4.2c
vaiśampāyanam āsīnam MatsP_93.1a
vaiśākhapūrṇimāyāṃ ca MatsP_53.13e
vaiśākhaśuklapakṣe tu MatsP_65.2a
vaiśākhasya tṛtīyāyāṃ MatsP_17.4a
vaiśākhe gandhapāṭalaiḥ MatsP_62.24b
vaiśākhe gomayaṃ punaḥ MatsP_60.33d
vaiśākhe tvarcayennaraḥ MatsP_56.3b
vaiśākhe puṣpalavaṇaṃ MatsP_101.45a
vaiśākhyāmuparāgeṣu MatsP_17.11a
vaiśyāñchūdrā anuvartante MatsP_142.52c
vaiśyānāṃ pravarāḥ sadā MatsP_145.116b
vaiśyāyāmadadhācchauriḥ MatsP_46.20c
vaiśyāstānbhāvayanti ca MatsP_15.21b
vaiśyāḥ śūdrakulāni ca MatsP_114.42d
vaiśyāḥ śūdrāśca bahavaḥ MatsP_13.62c
vaiśyaiḥ sārdhaṃ tu kṣatriyāḥ MatsP_144.38d
vaiśvadevaṃ tataḥ kuryān MatsP_16.55a
vaiśvadevaṃ prakurvīta MatsP_17.61c
vaiśvadevaṃ prati nyaset MatsP_17.16b
vaiśvarūpaṃ pradhānasya MatsP_128.84a
vaiśvānarapathādbahiḥ MatsP_124.80b
vaiśvānarapathādbahiḥ MatsP_124.97d
vaiśvānarapadaṃ yāti MatsP_101.82c
vaiśvānaravrataṃ nāma MatsP_101.57e
vaiśvānarasute hi te MatsP_6.22d
vaiśvānaraṃ dakṣiṇato MatsP_124.52c
vaiśvānarārkadyutimaprameyam MatsP_37.8b
vaiśvānaro havyavāho MatsP_51.8c
vaiṣṇavaṃ puramāpnoti MatsP_82.27c
vaiṣṇavaṃ yātyasau padam MatsP_53.46d
vaiṣṇavaṃ raudramaindavam MatsP_93.102b
vaiṣṇavāni tu sāmāni MatsP_69.44c
vaiṣṇavāya kuṭumbine MatsP_71.15b
vaiṣṇavī viṣṇudevatā MatsP_102.4b
vaiṣṇavo vātha śaivo vā MatsP_99.20e
vaiṣṇavo vā bhavetkatham MatsP_72.3d
vaihāyasīṃ kāmagamāṃ MatsP_161.39c
voḍhuḥ pañcaśikhastathā MatsP_102.18b
vottare so 'gnirucyate MatsP_51.20d
vo bhavāmi tatastvalam MatsP_24.40b
vo hariṣyanti dasyavaḥ MatsP_70.7d
vyaktadoṣākarāśrayaḥ MatsP_155.6d
vyaktamanyatamo bhāvas MatsP_167.21a
vyaktamavyaktayogaṃ mām MatsP_167.64a
vyaktaṃ devā janmanaḥ śāśvatasya MatsP_154.9c
vyaktaṃ pṛthivyām anusaṃcaranti MatsP_39.7b
vyaktaṃ mama mahāmune MatsP_154.200d
vyaktaṃ merau yajjanāyustavābhūd MatsP_154.9a
vyaktaṃ veditumarhati MatsP_166.20d
vyaktaṃ hato dhṛto vāpi MatsP_25.35a
vyaktaṃ hato mṛto vāpi MatsP_25.41a
vyaktāhaṃkāraphenilam MatsP_172.30d
vyaktiṃ nītvā tvaṃ vapuḥ svaṃ mahimnā MatsP_154.8a
vyagrapurandhrijanaṃ jayayuktaṃ MatsP_154.470c
vyagrā tu pṛthivī devī MatsP_154.487a
vyagrā dūtīmukhodgatam MatsP_120.24b
vyagrāścājñānuvartinaḥ MatsP_154.432d
vyacaranta yathāsukham MatsP_163.34d
vyajanaṃ cāmare śubhre MatsP_58.13c
vyajaneṣu ca mārutaḥ MatsP_148.30b
vyajṛmbhata jagaddagdhuṃ MatsP_154.250a
vyajṛmbhata tathā loke MatsP_154.583a
vyajṛmbhata sukhodarke MatsP_154.91a
vyañjayannetadakhilaṃ MatsP_2.27a
vyatikramamajānantī MatsP_27.6c
vyatikramātpitṝṇāṃ tvaṃ MatsP_14.14a
vyatītaṃ kīrtitaṃ tvayā MatsP_50.68d
vyatītānāgatāni syur MatsP_145.1c
vyatītānpuruṣānsapta MatsP_108.10a
vyatīpāte 'thavā punaḥ MatsP_82.25b
vyatīpāte dinakṣaye MatsP_83.7d
vyatīpāte sthite sūrye MatsP_141.35a
vyathitā dānavāḥ sarve MatsP_150.136c
vyadadhādaśarīra ito 'pi vṛthā MatsP_154.36d
vyadārayanbhūmimapi pracaṇḍāḥ MatsP_152.35d
vyadṛśyanta mṛtāni tu MatsP_150.175d
vyadhamattasya sainyāni MatsP_150.63a
vyadhamatsāyakaiḥ śitaiḥ MatsP_153.81d
vyapagacchatu vo devā MatsP_133.14a
vyapohati svatejasā MatsP_126.30b
vyapohanti kvacitkvacit MatsP_126.31b
vyabudhyatāhiparyaṅke MatsP_150.211a
vyabhavajjātavedasam MatsP_154.250d
vyabhicāreṇa bhāminī MatsP_14.6d
vyamṛjanta nabhogatāḥ MatsP_163.17b
vyarājanta samantataḥ MatsP_161.67b
vyarthīkṛtāṃ tu tāṃ dṛṣṭvā MatsP_150.79a
vyarthīkṛtya tu tānsarvān MatsP_150.74a
vyavardhata mahābhujaḥ MatsP_153.9d
vyavardhata samīraṇaḥ MatsP_168.5d
vyavasāyadvitīyastu MatsP_115.18a
vyavasyata satī tadā MatsP_157.6d
vyavasveta mahābalaḥ MatsP_147.4b
vyaśīryata tataḥ kāye MatsP_153.199a
vyaśīryata vikīrṇārciḥ MatsP_153.201a
vyaśīryata samantataḥ MatsP_153.96d
vyasanasya kva yantraṇā MatsP_154.342b
vyasarjayat svakānyeva MatsP_158.29c
vyasubhiḥ sunibaddhāṅgaiḥ MatsP_138.16a
vyasūyata guhāraṇim MatsP_154.96d
vyasṛjatkāraṇāntare MatsP_146.8d
vyasphārayata dhūrjaṭiḥ MatsP_154.248b
vyasyate dvāparādiṣu MatsP_144.11b
vyasyate dvāpareṣviha MatsP_144.10d
vyasyante dvāpare ca te MatsP_142.48d
vyaṃsaḥ kalpaśca rājendra MatsP_6.26c
vyākulatāṃ nagaraṃ giribhartuḥ MatsP_154.470b
vyākulatvāttathā kramāt MatsP_142.39d
vyākulāstāḥ parāvṛttās MatsP_144.68a
vyākulo dvāpareṣvarthaḥ MatsP_144.17a
vyākulo 'pi svayaṃ daityaḥ MatsP_153.86a
vyākṛtāyāmṛtāya ca MatsP_47.162b
vyākhyātaḥ kukurodbhavaḥ MatsP_44.76d
vyākhyātaḥ śālmalāntānāṃ MatsP_122.103c
vyākhyātā vai munipraśne MatsP_53.25c
vyākhyāto vṛṣṇivaṃśajaḥ MatsP_45.24d
vyāghravāṃścaiva kampitaḥ MatsP_163.90d
vyāghravṛndairapīḍitam MatsP_116.20d
vyāghraścaiva tu tāvubhau MatsP_126.12b
vyāghraḥ kṣudramṛgaṃ yathā MatsP_146.47d
vyāghrāṇāṃ hemamālinām MatsP_148.48d
vyāghrānkesariṇaḥ siṃhān MatsP_118.53c
vyāghrāndaṇḍena kopanaḥ MatsP_150.41b
vyāghreṇa nihatā dhenur MatsP_20.10c
vyāghrebhavadanāḥ kecit MatsP_154.531a
vyāghrairardhair vikṛṣyate MatsP_150.41d
vyāttāsyā gatacetasaḥ MatsP_150.173d
vyāditāsya ivāntakaḥ MatsP_162.17d
vyāditāsyā bhayāvahāḥ MatsP_163.3b
vyāditāsyo lalajjihvaḥ MatsP_157.6a
vyādhayaḥ sumahābalāḥ MatsP_171.59d
vyādhā dāśapure 'bhavan MatsP_20.12b
vyādhānāṃ krūrakarmiṇām MatsP_20.13d
vyādhito yadi vā dīno MatsP_105.3a
vyādhibhirnārakairghorair MatsP_49.67a
vyāpakāḥ sarvato diśam MatsP_5.20b
vyāpādaya mahāsurān MatsP_135.10d
vyāpāraṃ prāptavānsvataḥ MatsP_47.40b
vyāpine dīkṣitāya ca MatsP_47.139b
vyāpṛtāya viśiṣṭāya MatsP_47.143c
vyāptaṃ lokaṃ carācaram MatsP_151.25b
vyāptāya ca mahāya ca MatsP_47.152b
vyāpyāsau samupasthitaḥ MatsP_1.25b
vyāmapramāṇairupalais MatsP_153.93c
vyāmena sūcchrayo yasya MatsP_142.62c
vyāmo nyagrodha ucyate MatsP_142.62b
vyāyataṃ kiṣkusāhasraṃ MatsP_173.16a
vyāyāmaṃ ca vivarjayet MatsP_7.40d
vyālabhogāṅgasaṃnaddhā MatsP_153.16c
vyālāḥ keśāḥ śrotrarandhrā diśaste MatsP_154.10a
vyālebhyo 'nekajihvatvaṃ MatsP_155.22a
vyāvartayati no balāt MatsP_47.67b
vyāvṛttavadane 'gādhe MatsP_150.131a
vyāvṛttāya variṣṭhāya MatsP_47.146c
vyāsaputro yadā śukaḥ MatsP_15.8b
vyāsarūpamahaṃ kṛtvā MatsP_53.9a
vyāsaśrutinidarśanāt MatsP_171.71f
vyāsaṃ kathamahaṃ pṛcche MatsP_103.11a
vyāsenākliṣṭakarmaṇā MatsP_50.72b
vyāsenādbhutakarmaṇā MatsP_53.58b
vyāhṛtaṃ sadbhiratyartham MatsP_175.45c
vyāhṛtībhistathājyena MatsP_68.19a
vyutthitā ṛṣayastathā MatsP_143.11b
vyuṣṭiryāvatprabhā saurī MatsP_124.80c
vyuṣṭiścāpi ahaḥ smṛtam MatsP_124.85d
vyūhituṃ dānavavyūhaṃ MatsP_173.18c
vyomakeśātmarūpāya MatsP_95.14a
vyomastasya ca vai smṛtaḥ MatsP_44.40d
vyomni cotplutya sahasā MatsP_135.42a
vyomni devagṛhā iti MatsP_127.15f
vraja jaladhestu yataḥ purāṇi tasthuḥ MatsP_137.33b
vrajati rathavaro 'tibhāsvaro hy MatsP_133.70c
vrajati sapakṣa ivādrirambare MatsP_133.68d
vrajati sma sukhaṃ kālaḥ MatsP_131.11c
vrajanti te 'śvā javanāḥ MatsP_133.59c
vrajantīṃ snehavarjitām MatsP_155.27b
vrajaśākhānirantaraiḥ MatsP_117.19b
vraṇānanair aṅgarasaṃ sravadbhiḥ MatsP_138.22a
vraṇairajasraṃ kṣatajaṃ vamantaḥ MatsP_138.33a
vratacaryānukūlābhir MatsP_47.120e
vratamasti muniśreṣṭha MatsP_96.22e
vratamindrāsuramānaveṣu guhyam MatsP_81.2d
vratamuktaṃ tapasvinām MatsP_175.44d
vratametatsamācara MatsP_72.43d
vratametatsamācaret MatsP_60.44f
vrataṣaṣṭim anuttamām MatsP_101.84b
vrataṣaṣṭhīmanuttamām MatsP_101.1b
vratasthe niyamopete MatsP_26.4c
vratasya tava darśanāt MatsP_72.21d
vrataṃ kariṣyanti ca devayānaiḥ MatsP_70.64d
vrataṃ carati dāruṇam MatsP_47.114d
vrataṃ carāmyahaṃ deva MatsP_47.83e
vrataṃ ca vratakālaṃ ca MatsP_25.26a
vrataṃ tvaṃ cara bhārgava MatsP_47.82b
vrataṃ dānaṃ tapastīrthaṃ MatsP_110.19a
vrataṃ nārāyaṇātmakam MatsP_54.7b
vrataṃ vedavido viduḥ MatsP_96.21d
vrataṃ vaināyakaṃ nāma MatsP_101.61c
vrataṃ samācakṣva tadindumaule MatsP_57.1d
vrataṃ saubhāgyaphaladam MatsP_7.6c
vratādbhaktiḥ śive 'stu me MatsP_96.14d
vratānāmadhikaṃ yataḥ MatsP_69.16d
vratānāmuttamaṃ yasmād MatsP_82.24a
vratānte karakaṃ pūrṇam MatsP_63.18a
vratānte kalaśaṃ dadyāt MatsP_75.9a
vratānte maṇikaṃ dadyād MatsP_101.31c
vratānte vipramithunaṃ MatsP_76.9a
vratānte vipramithunaṃ MatsP_101.24a
vratānte śayanaṃ dadyāt MatsP_60.41c
vratānte śayanaṃ dadyāt MatsP_62.31c
vratānte śayanaṃ dadyāt MatsP_78.8a
vratānte śayanaṃ dadyād MatsP_57.18c
vratānte śayanaṃ dadyād MatsP_81.24c
vratinī ca dṛḍhavratā MatsP_45.21b
vratine yuñjamānāya MatsP_47.148c
vratena madhusūdana MatsP_66.1b
vratairapi suduṣkaraiḥ MatsP_175.36b
vratopavāsasaṃyuktān MatsP_54.1c
vratopavāsāstyajyante MatsP_165.13c
vratopavāsair vidhivac- MatsP_52.20a
vriyatām īpsitaṃ yacca MatsP_129.15a
śakalo mārjitānanaḥ MatsP_154.551b
śakā druhyāḥ pulindāśca MatsP_114.41c
śakunāviva pīvarau MatsP_170.22d
śakunibhyaḥ prayacchati MatsP_107.17b
śakunistasya cātmajaḥ MatsP_44.42b
śakuntalāyāṃ bharato MatsP_49.11c
śaktastulayituṃ bhujaiḥ MatsP_150.141d
śaktaḥ sampūjayeddvijān MatsP_56.5b
śakticitrabalodagraṃ MatsP_172.25a
śaktitastripalādūrdhvaṃ MatsP_101.47c
śaktitas trīṇi caikaṃ vā MatsP_81.21a
śaktitaḥ kapilāṃ dadyāt MatsP_68.35a
śaktitaḥ pūjayedbhaktyā MatsP_74.12c
śaktibhirbhinnahṛdayā MatsP_136.37a
śaktibhiḥ paṭṭiśaiḥ śūlair MatsP_149.8a
śaktir nāsīcchucismite MatsP_32.7d
śaktiśūlagadādharaḥ MatsP_94.3b
śaktiśūlaḥ ṣaḍānanaḥ MatsP_158.49d
śaktiścecchayanaṃ dadyāt MatsP_96.18c
śaktisenaśca tāv ubhau MatsP_45.3d
śaktihasto vyavasthitaḥ MatsP_148.83b
śaktiṃ cikṣepa durdharṣāṃ MatsP_153.207a
śaktiṃ jagrāha tīkṣṇāgrāṃ MatsP_150.231c
śaktiṃ jagrāha durdharṣāṃ MatsP_150.79c
śaktiṃ prajvalitāṃ ghorāṃ MatsP_163.12c
śaktiṃ śoṇitabhūṣitām MatsP_140.35b
śaktiḥ sarvaśarīriṇām MatsP_13.52d
śaktenopekṣito nīco MatsP_153.4c
śakto 'pi devarājasya MatsP_147.3c
śakto 'pi na jahāra saḥ MatsP_45.5d
śakto hantuṃ kimātmānaṃ MatsP_140.22c
śakto 'haṃ dayitā hi me MatsP_29.10d
śaktyā ca kapilāṃ dadyād MatsP_78.5c
śaktyā ca garuḍaṃ vīro MatsP_152.18c
śaktyā ca mahiṣo daityaḥ MatsP_151.21a
śaktyā ca śaktyā ca mayūraketuḥ MatsP_135.76d
śaktyā cānanyayāsmāsu MatsP_48.81a
śaktyānnapānadānāttu MatsP_48.51c
śaktyā yuktā maharṣayaḥ MatsP_143.17b
śakyaṃ hantuṃ śareṇa tu MatsP_132.14b
śakyaḥ prāptuṃ nareśvara MatsP_112.14b
śakyā hantuṃ hi nānyataḥ MatsP_153.11b
śakyo draṣṭuṃ tvayā dvijaḥ MatsP_25.16d
śakrakuñjara āhave MatsP_153.62d
śakrajetāramūrjitam MatsP_146.39b
śakratīrthaṃ tathaiva ca MatsP_22.72d
śakratulyaparākramaḥ MatsP_46.9d
śakrapraṇītāṃ tāṃ pūjāṃ MatsP_154.114c
śakralokaṃ jayāmyaham MatsP_23.18b
śakraloke mahīyate MatsP_67.25d
śakraloke vasennityam MatsP_101.69c
śakraloke sa gandharvaiḥ MatsP_64.27c
śakraviṣṇū ivāparau MatsP_32.9d
śakraścārubhujastadā MatsP_153.117d
śakrastridaśavardhanaḥ MatsP_176.1b
śakrastvāmāha deveśo MatsP_159.25a
śakraṃ jagāma bhagavān MatsP_154.119c
śakraṃ vivyādha daśabhir MatsP_153.78a
śakraṃ vivyādha dānavaḥ MatsP_153.177b
śakraṃ viṣṇurabhāṣata MatsP_47.97b
śakraḥ provāca śṛṇvantu MatsP_154.312a
śakraḥ provāca sādaram MatsP_154.208f
śakraḥ suragaṇaiḥ saha MatsP_121.29b
śakrācca labdho hi varo mayaiṣa MatsP_41.7c
śakrāya ca ghṛtaudanam MatsP_93.20b
śakrārkaviṣṇupratimaprabhāvam MatsP_37.9b
śakreṇa pakṣāśchinnā vai MatsP_125.12a
śakreṇa mādhavānaṅgāv MatsP_61.22c
śakreṇa svārthasiddhaye MatsP_154.211b
śakreṇādririvāhataḥ MatsP_135.56d
śakrebhagaṇḍasalilair MatsP_116.16a
śakro gajājinaṃ tasya MatsP_154.439a
śakro 'tha krodhasaṃrambhān MatsP_153.82c
śakro daityabalaṃ ghoraṃ MatsP_175.12c
śakro dainyaṃ samāpannaḥ MatsP_153.121c
śakro na soḍhuṃ balahāpi śaktaḥ MatsP_37.11d
śakro 'pi dānavendrāya MatsP_153.79a
śakro rājā ca nāhuṣaḥ MatsP_27.37b
śakro labdhasamāśrayaḥ MatsP_159.23d
śaṅkito devamāyayā MatsP_167.34d
śaṅkukarṇo maheśvaram MatsP_136.51b
śaṅkuromā ca bahulo MatsP_6.41a
śaṅkhacakragadādharam MatsP_152.9d
śaṅkhacakragadādharam MatsP_172.25b
śaṅkhacakradharāya ca MatsP_70.39d
śaṅkhacakre sakaṭake MatsP_64.13a
śaṅkhapadme ca hastayoḥ MatsP_142.72b
śaṅkhapādrājasastathā MatsP_143.38d
śaṅkhapālamahāśaṅkha- MatsP_6.40c
śaṅkhapālaśca pannagaḥ MatsP_126.10d
śaṅkhabherīraveṇa ca MatsP_149.2b
śaṅkhamuktāṅgadadharo MatsP_174.12c
śaṅkhaśabdaśca bhairavaḥ MatsP_138.46d
śaṅkhaṃ dadyāttathendave MatsP_93.60b
śaṅkhāḍambaranirghoṣaiḥ MatsP_138.3c
śaṅkhānāṃ ca mahīpate MatsP_119.11d
śaṅkhine cakriṇe tadvad MatsP_69.23c
śaṅkhairāvatakambalāḥ MatsP_6.39b
śaṅkhoddhāraṃ tathaiva ca MatsP_22.68d
śaṅkhoddhāre dhvanirnāma MatsP_13.47c
śaṅgaverājamodābhiḥ MatsP_118.37a
śaṅgaḥ pravahaṇaḥ śivaḥ MatsP_9.14b
śacī caiva pulomajā MatsP_6.21b
śaṇḍāmarkaparityaktā MatsP_47.231a
śaṇḍāmarkāntare smṛtāḥ MatsP_47.41d
śaṇḍāmarkau tu tāv ubhau MatsP_47.228d
śaṇḍāmarkau tu daivataiḥ MatsP_47.54b
śaṇḍāmarkau surāstathā MatsP_47.230b
śatakoṭipravistaram MatsP_3.3d
śatakoṭipravistaram MatsP_53.4d
śatakoṭipravistaram MatsP_53.59d
śatakoṭipravistaram MatsP_53.71d
śatakoṭiphalādhikam MatsP_22.28d
śatakratumathābruvan MatsP_27.2b
śatakraturadīnātmā MatsP_153.75a
śatakratustu vajreṇa MatsP_153.60c
śatakratoramaranikāyapālitā MatsP_153.28a
śatagāmī ca viśrutau MatsP_6.36b
śataghnībhiśca dīptābhir MatsP_162.32c
śatajirnāma pārthivaḥ MatsP_43.7d
śatajerapi dāyādās MatsP_43.8a
śatadruścandrabhāgā ca MatsP_114.21a
śatadruṃ sarayūṃ tathā MatsP_51.14b
śatadhanuṣā kṛtavīryasūnunā ca MatsP_60.49b
śatadhanvā ca madhyamaḥ MatsP_44.81d
śatadhā khaṇḍatāṃ gatam MatsP_153.201b
śatadhā ca mahānpunaḥ MatsP_114.75d
śatadhā matibhedamivālpamanāḥ MatsP_154.38b
śatadhāmā sudhājyotī MatsP_51.21c
śatadhāraiśca mudgaraiḥ MatsP_173.29d
śatapattraiḥ sugandhibhiḥ MatsP_161.52b
śatapattryā tathotpalaiḥ MatsP_95.25b
śatamadhyardhamāyatām MatsP_161.39b
śatamaṣṭottaraṃ bhavet MatsP_99.21b
śatamaṣṭottaraṃ sadā MatsP_94.9d
śatamuttamadhārmikaḥ MatsP_44.23d
śatamekaṃ tu viśrutāḥ MatsP_45.19d
śatamekena śīrṇena MatsP_154.308c
śatametadudāhṛtam MatsP_13.53d
śatayojanake 'ntare MatsP_130.10d
śatayojanamantaram MatsP_130.10b
śatayojanaviṣkambhair MatsP_129.34e
śatayojanasāhasro MatsP_125.39a
śatarudrā śatāhvā ca MatsP_22.34a
śatarūpā ca sā khyātā MatsP_3.31c
śatarūpām aninditām MatsP_3.43b
śatarūpā śatendriyā MatsP_4.24d
śatavarṣasahasrāṇi MatsP_107.15c
śataśaścaiva pādapaiḥ MatsP_174.34b
śataśo 'tha sahasraśaḥ MatsP_114.34b
śataśo 'tha sahasraśaḥ MatsP_121.60b
śataśo 'tha sahasraśaḥ MatsP_122.74d
śataśo 'tha sahasraśaḥ MatsP_130.13d
śataśo 'tha sahasraśaḥ MatsP_144.53b
śataśo 'tha sahasraśaḥ MatsP_153.90b
śataśo 'tha sahasraśaḥ MatsP_161.78b
śataśo 'psarasāṃ gaṇāḥ MatsP_174.8d
śataśo vṛddhimāyātu MatsP_24.21a
śatasaṅkhyais tāpanīyaiḥ MatsP_121.21a
śatahastāyataiḥ kṛṣṇais MatsP_148.52c
śataṃ dvīpasya vistaraḥ MatsP_113.8b
śataṃ varṣasahasrāṇāṃ MatsP_107.18a
śataṃ varṣāṇi duścaram MatsP_50.17d
śataṃ śatasahasrāṇāṃ MatsP_47.20c
śataṃ śataṃ samānāṃ tu MatsP_148.11c
śatāṅgo bhūgato 'bhavat MatsP_136.54b
śatānandamṛṣiśreṣṭhaṃ MatsP_50.8c
śatānandaḥ kāśyapaśca MatsP_9.32c
śatānām abhavacchatam MatsP_44.19d
śatāni trīṇi cānyāni MatsP_124.61c
śatāni trīṇi māsānāṃ MatsP_142.7c
śatāni daśa pañca ca MatsP_113.66d
śatāni niyutāni ca MatsP_109.1d
śatāni nihaniṣyati MatsP_129.33b
śatāni pañca catvāri MatsP_128.67a
śatānīkasya vīryavān MatsP_50.66b
śatānīkena śaunakaḥ MatsP_25.3b
śatānīko niśamya tu MatsP_43.1b
śatānyapi ca yoṣitām MatsP_70.27b
śatānyuṣitvā padameti śambhoḥ MatsP_95.35d
śatāyuḥ puruṣo yastu MatsP_154.365a
śatārdhakoṭivistārā MatsP_124.12c
śatārdhamaṅgulānāṃ tu hy MatsP_145.14a
śatena śīghravegāṇāṃ MatsP_148.48c
śatenāpi ca siṃhānāṃ MatsP_148.49c
śataiḥ pañcabhiratyugraiḥ MatsP_150.3a
śatravaścāparājitāḥ MatsP_92.18d
śatrukālapradāṃ gadām MatsP_174.38d
śatrughno vārimejayaḥ MatsP_45.29d
śatrujicca pratāpavān MatsP_12.35d
śatrubhiścāparājitaḥ MatsP_85.9d
śatrubhūtaṃ hi vṛṣṇiṣu MatsP_45.10f
śatruṃ prati vibhāvaso MatsP_61.15f
śatrūṇāṃ bhāramāvahet MatsP_146.51b
śatrūn dahantastu bhuvo 'bhirakṣām MatsP_8.11d
śatrūnhaniṣyāmi gatajvarāḥ stha MatsP_159.18f
śanistapobalādāpa MatsP_11.38e
śanairāvartyamānastu MatsP_29.2c
śanairgirisutāyutaḥ MatsP_154.586d
śanairvaktrādviniḥsṛtaḥ MatsP_167.17b
śanairvācaṃ jaṭhare vyājahāra MatsP_25.49b
śanaiścaranprabhurapi haṃsasaṃjñito MatsP_167.67e
śanaiścarastathā cātra MatsP_133.21a
śanaiścarasya tu yamaṃ MatsP_93.14c
śanaiścaraṃ punaścāpi MatsP_128.32a
śanaiścarāṅgārakavṛddhatejāḥ MatsP_23.40b
śanaiścarāttathā cordhvaṃ MatsP_128.74a
śanaiścarāya kṛsarām MatsP_93.20c
śanaiścarāyeti punaḥ MatsP_93.36c
śanaiścaro lohitāṅgo MatsP_163.39c
śanaiścaro virūpaśca MatsP_128.49a
śanaiścaro 'viśatsthānam MatsP_128.42a
śanaiḥ prāveśayacchubhām MatsP_154.514d
śanaiḥ phullānanāmbujaḥ MatsP_154.124b
śanaiḥ saṃtapate tribhiḥ MatsP_128.24b
śanaiḥ svayaṃbhūḥ śayanaṃ sṛjattadā MatsP_169.18c
śapeyuḥ prapitāmaha MatsP_161.12b
śaptaḥ kila maharṣiṇā MatsP_50.58d
śaptāṃstānasurāñjñātvā MatsP_47.203a
śaptuṃ nārho 'smi kalyāṇi MatsP_26.19c
śapharī jalasaṃyutā MatsP_1.17d
śabalā nāma te viprāḥ MatsP_5.9a
śabdamṛtyuḥ purā tasmin MatsP_122.13c
śabdalabhyāmbuviṣamaṃ MatsP_117.20c
śabdaśca saṃbādhati kokilānām MatsP_139.34d
śabdasparśaguṇo 'bhavat MatsP_3.24b
śabdaṃ prati tadodbhūto MatsP_168.5a
śabdaṃ mahāntaṃ janayansamudre MatsP_140.73d
śabdaṃ śrutvā tu govindaḥ MatsP_45.12c
śabdaḥ śrotraṃ ca khānyeva MatsP_166.8c
śabdaḥ sparśaś ca rūpaṃ ca MatsP_3.20a
śabdāder doṣadarśanāt MatsP_124.109b
śabdo babhūvāmaradānavānāṃ MatsP_138.32c
śabdo hyeṣa kriyātmakaḥ MatsP_145.25b
śamanaṃ pāvakārciṣām MatsP_153.102d
śamaya tvāsurīṃ māyāṃ MatsP_176.10c
śamayāmāsa pāvakam MatsP_163.26d
śamiputraḥ pratikṣatraḥ MatsP_44.80a
śamīkaputrāś catvāro MatsP_46.27c
śamīkastu vanaṃ yayau MatsP_46.28b
śamī ca devaśarmā ca MatsP_44.79c
śambhuṃ pauṣe 'bhipūjayet MatsP_56.2b
śambhuḥ somārdhaśekharaḥ MatsP_11.45b
śambhoryatparamaṃ padam MatsP_64.23d
śambhoḥ sūryānalendavaḥ MatsP_154.441b
śayanasthāni pūjyāni MatsP_81.21c
śayanaṃ brahmaṇastadā MatsP_133.62d
śayanaṃ yā samācaret MatsP_57.27b
śayanaṃ śaśisaṃghāta- MatsP_154.584c
śayanāni savastrāṇi MatsP_93.108a
śayane vārṣaparvaṇī MatsP_31.15d
śayānaṃ madhusūdanam MatsP_170.6d
śayyāgandhādikaṃ dadyāt MatsP_7.24c
śayyāgavādi tatsarvaṃ MatsP_55.28c
śayyā ca puṣpaprakaraiḥ MatsP_100.21e
śayyādvayapradānena MatsP_70.22c
śayyā mamāpyaśūnyāstu MatsP_54.26c
śayyā mamāpyaśūnyāstu MatsP_71.9c
śayyā mamāpyaśūnyāstu MatsP_93.74c
śayyāsanādikaṃ sarvaṃ MatsP_70.55c
śayyā salavaṇācalā MatsP_100.26d
śayyāṃ ca dadyānmantreṇa MatsP_54.24c
śayyāṃ ca śaktito dadyāt MatsP_72.38c
śayyāṃ copaskarānvitām MatsP_100.19b
śayyāṃ tathopaskarabhājanādi- MatsP_54.22c
śayyāṃ tvaṃ śayanaṃ gataḥ MatsP_71.9b
śayyāṃ dadyāt sakumbhakām MatsP_95.28d
śayyāṃ dadyādanaṅgāya MatsP_7.23a
śayyāṃ dadyāddvijāteśca MatsP_69.54c
śayyāṃ dadyādvilakṣaṇām MatsP_18.12d
śayyāṃ dadyādvilakṣaṇām MatsP_70.47d
śayyāṃ dadyādvilakṣaṇām MatsP_71.12d
śayyāṃ dadyānmuniśreṣṭha MatsP_99.15e
śayyāṃ vilakṣaṇāṃ kṛtvā MatsP_55.22a
śayyāṃ saṃtyajya gacchati MatsP_57.23b
śayyāṃ sopaskarāṃ dadyāt MatsP_75.9c
śarakaṇṭakitāṅgo vai MatsP_140.32a
śaragulmaistathaiva ca MatsP_118.32d
śaraṇago 'smi nato 'smi namo 'stu te MatsP_158.19*d
śaraṇamupajagāma devadevaṃ MatsP_134.32c
śaraṇaṃ kamalodbhavam MatsP_154.6b
śaraṇaṃ kāvyamātaram MatsP_47.89d
śaraṇaṃ kāvyamātaram MatsP_47.91b
śaraṇaṃ naiva jānīmaḥ MatsP_129.18a
śaraṇaṃ no bhaviṣyati MatsP_137.21d
śaraṇaṃ pākaśāsanam MatsP_150.133d
śaraṇaṃ varuṇālayaḥ MatsP_61.9b
śaraṇāgatarakṣārthaṃ MatsP_49.63c
śaraṇāgatasaṃtyāgī MatsP_154.44c
śaraṇyaṃ gaṇanāyakam MatsP_154.383d
śaraṇyaṃ śaraṇaṃ gatāḥ MatsP_172.42b
śaraṇyaṃ śaraṇaṃ viṣṇum MatsP_161.29a
śaraṇyaḥ śāśvataḥ śāstā MatsP_154.178e
śaratejaḥparītāni MatsP_140.54a
śaratkāle sthitaṃ yatsyāt MatsP_58.53c
śaradambaranirmalam MatsP_150.122d
śaradambaranīlābja- MatsP_150.212a
śaradīvāmalaṃ saraḥ MatsP_150.115d
śaradīvāmalaṃ saraḥ MatsP_153.42b
śaradvatastu dāyādam MatsP_50.8a
śaradvasantayormadhyaṃ MatsP_124.93a
śarabhā iva roṣitāḥ MatsP_135.44d
śarabhānaṣṭapādāṃśca MatsP_135.66a
śarabhūtā divīndrāṇāṃ MatsP_174.33c
śaravarṣairmusalaiśca vajramiśraiḥ MatsP_137.34d
śaravarṣaistadā gaṇāḥ MatsP_135.64b
śaravā vimalā tathā MatsP_114.31d
śaravṛṣṭiṃ dhanādhipaḥ MatsP_150.79b
śaravyayaṃ prāpya pure 'surāṇāṃ MatsP_139.44c
śarastambe vyajāyata MatsP_5.26b
śarahasto rathaṃ pāti MatsP_133.62c
śarāgnipātāt samabhidrutānāṃ MatsP_140.69a
śarāñchakrabhujeritān MatsP_153.79d
śarāṇāṃ yamamardayat MatsP_150.3b
śarāṇāṃ sṛjyamānānām MatsP_136.36a
śarānagnikalpānvavarṣāmarāṇāṃ MatsP_153.183a
śarābhyāṃ jaghānāṃsamūle salīlaṃ MatsP_153.184c
śarābhyāṃ saṃyutāṃ śailo MatsP_154.275c
śarāśīviṣadhāriṇam MatsP_172.24d
śarāsanāni vajrāṇi MatsP_140.6c
śarāṃścāśīviṣākārāṃs MatsP_151.10c
śarāṃścāśīviṣākārāṃs MatsP_153.77c
śarāṃścāśīviṣopamān MatsP_150.195b
śarāṃścāśīviṣopamān MatsP_152.26d
śarīradehādisamucchrayaṃ ca MatsP_39.13a
śarīranirvṛtiṃ dṛṣṭvā MatsP_165.20c
śarīramamaradviṣaḥ MatsP_153.45b
śarīramiva vyādhayaḥ MatsP_138.3b
śarīramiva saṃhataiḥ MatsP_131.3d
śarīram iha mānave MatsP_3.28d
śarīrayogāj jīvo 'pi MatsP_3.22c
śarīralakṣaṇānāṃ tu MatsP_154.143a
śarīralakṣaṇāścānye MatsP_154.172c
śarīrasadmakṣapaṇaṃ sughoraṃ MatsP_138.31c
śarīrasthairamānuṣaiḥ MatsP_142.69d
śarīrasyāstu vartanam MatsP_146.73d
śarīrasyāsya saṃbhogaiś MatsP_154.329c
śarīraṃ ca tadadbhutam MatsP_119.44f
śarīraṃ tena saṃsmṛtam MatsP_3.22b
śarīraṃ parirakṣiṣye MatsP_154.285c
śarīraṃ viviśurhareḥ MatsP_151.9b
śarīraṃ śauryaśālinaḥ MatsP_153.200d
śarīrāṇi yathāmayāḥ MatsP_131.18d
śarīrārdhāttato bhāryāṃ MatsP_171.21c
śarīrāvayavāśrayaḥ MatsP_154.186b
śarīrāṃ sarvasiddhaye MatsP_80.3f
śarīrī gadyate budhaiḥ MatsP_3.22d
śarīre ca mahatsukham MatsP_119.24d
śarīre tvaṃ virājase MatsP_154.20b
śarīre doṣasaṃgraham MatsP_154.160b
śarīre bhāskarāyutam MatsP_150.148d
śarīre mama tanvaṅgi MatsP_155.1a
śarīre māturaṃśena MatsP_10.8a
śarīre śaravṛṣṭibhiḥ MatsP_163.5b
śarīre saṃvidhīyate MatsP_154.187d
śarīre sve kuru prabho MatsP_70.53d
śareṇa bhittvā sa hi tārakāsutaṃ MatsP_135.79c
śareṇaikena vāsava MatsP_135.12d
śare tripuramāyāti MatsP_140.50c
śarairakṣayairdānavendraṃ tatakṣus MatsP_153.182c
śarairagnikalpairjaleśasya kāyaṃ MatsP_153.185c
śarairagnikalpaiścakārāśu daityas MatsP_153.186a
śarairagniśikhopamaiḥ MatsP_153.80b
śarairbahubhirāhave MatsP_150.61d
śarairmayūrapatraiśca MatsP_160.20c
śarairyathā kucaritaiḥ MatsP_153.173a
śarairvakṣasi dānavaḥ MatsP_150.56d
śaraistribhistasya bhujaṃ bibheda MatsP_152.30a
śaro 'rdhacandrapratimo mahāraṇe MatsP_153.152b
śarau ca dvau mahābhāgo MatsP_150.155a
śarkarākalaśaṃ dadyād MatsP_76.9c
śarkarākalaśānvitam MatsP_77.9d
śarkarā tu parā tasmād MatsP_77.14a
śarkarāpātrasaṃyuktaṃ MatsP_76.6a
śarkarāpātrasaṃyutam MatsP_77.4b
śarkarāpātrasaṃyutam MatsP_101.5b
śarkarāśailamuttamam MatsP_92.1b
śarkarāsaptamī ceyaṃ MatsP_77.15a
śarkarāsaptamīṃ puṇyāṃ MatsP_74.3a
śarkarāsaptamīṃ vakṣye MatsP_77.1a
śarkarāsaṃyutaṃ dadyād MatsP_76.3a
śarkarā havyakavyayoḥ MatsP_77.14d
śarkarāṃ karakopari MatsP_63.23b
śarma kāvyabhayātpunaḥ MatsP_47.113d
śarma vā śaraṇārthinaḥ MatsP_129.18b
śarmiṣṭhayā mahāprājña MatsP_27.27c
śarmiṣṭhayā yaduktāsmi MatsP_27.31c
śarmiṣṭhayā sevyamānāṃ MatsP_30.7c
śarmiṣṭhā cāruhāsinī MatsP_31.11b
śarmiṣṭhā jagṛhe tadā MatsP_27.6b
śarmiṣṭhājanayatsutān MatsP_24.54b
śarmiṣṭhā tasya bhāryābhūd MatsP_24.52a
śarmiṣṭhā pāpaniścayā MatsP_27.13b
śarmiṣṭhā prākṣipatkūpe MatsP_27.12c
śarmiṣṭhāmabhikāmaye MatsP_29.17b
śarmiṣṭhām āsurāyaṇīm MatsP_31.3b
śarmiṣṭhām idamabravīt MatsP_29.19b
śarmiṣṭhāmidamabravīt MatsP_32.18d
śarmiṣṭhām upajagmivān MatsP_32.34d
śarmiṣṭhā yātivṛttāsti MatsP_32.28c
śarmiṣṭhāyāśca tatkṛte MatsP_27.7d
śarmiṣṭhāyāḥ sutaṃ jyeṣṭhaṃ MatsP_33.15c
śarmiṣṭhāyāḥ suto druhyus MatsP_34.17c
śarmiṣṭhā vārṣaparvaṇī MatsP_27.32d
śarmiṣṭhā vārṣaparvaṇī MatsP_30.36b
śarmiṣṭhā vārṣaparvaṇī MatsP_31.6b
śarmiṣṭhā vārṣaparvaṇī MatsP_31.26b
śarmiṣṭhā vārṣaparvaṇī MatsP_32.10b
śarmiṣṭhā vṛṣaparvaṇaḥ MatsP_30.10d
śarmiṣṭhā sundarī caiva MatsP_6.22a
śarmiṣṭhāṃ tāśca yoṣitaḥ MatsP_30.5d
śarmiṣṭhāṃ prati bhārata MatsP_32.1d
śarmiṣṭhāṃ prāpya vismitaḥ MatsP_31.10d
śarmiṣṭhāṃ mātaraṃ caiva MatsP_32.16a
śarmiṣṭhāṃ śīghramānaya MatsP_29.18b
śaryātirmeghajātiśca MatsP_24.50c
śaryātiśca mahābalāḥ MatsP_11.41d
śarvaryāṃ jāgratamiva MatsP_167.24c
śarvasya pāṇigrahaṇam MatsP_154.484a
śarvasyāpi jaṭājūṭe MatsP_154.435c
śarvāya purahantāraṃ MatsP_60.26a
śalabhā iva pāvakam MatsP_153.8b
śalyairiva puraḥsaraiḥ MatsP_153.171b
śavarāśiśiloccayaiḥ MatsP_153.134d
śaśakūrmajamāṃsena MatsP_17.33c
śaśacchāyāṅkitatanuṃ MatsP_174.25c
śaśabinduriti khyātaś MatsP_44.18c
śaśabindostu putrāṇāṃ MatsP_44.19c
śaśalomān sakādambān MatsP_118.54c
śaśaṃsa madhye devānāṃ MatsP_148.61c
śaśaṃsurvajriṇaṃ devāḥ MatsP_175.21c
śaśāka śāpaṃ na ca dātum asmai MatsP_23.33a
śaśāṅka iva rāhuṇā MatsP_106.26d
śaśāṅkacihnāya sadaiva tubhyam MatsP_154.265c
śaśāṅkapādairupaśobhiteṣu MatsP_139.36a
śaśāṅkaraśmeḥ saṃkāśaṃ MatsP_119.26a
śaśāpa kusumāyudham MatsP_4.11d
śaśāpa ca yamaṃ chāyā MatsP_11.12a
śaśāpa tadgṛhaṃ cāpi MatsP_140.76c
śaśāpa bharataḥ krodhād MatsP_24.30c
śaśāpa sa munirnṛpam MatsP_61.33b
śaśāsa pṛthivīmimām MatsP_68.38d
śaśiputrastu sa smṛtaḥ MatsP_128.48d
śaśimaulisitajyotsnā MatsP_154.587c
śaśivṛddhikṣaye tathā MatsP_123.34b
śaśiśubhrātapatreṇa MatsP_153.73c
śaśiṃ kambalabarhiṣam MatsP_44.61d
śaśī kāntyeva cāparaḥ MatsP_161.36d
śastānyetāni sarvadā MatsP_81.28f
śastrabhinnāṅgasaṃdhayaḥ MatsP_150.185b
śastravanto 'ntakopamāḥ MatsP_131.2b
śastravṛṣṭiṃ mumoca ha MatsP_150.72d
śastravṛṣṭiṃ vavarṣogrāṃ MatsP_150.180c
śastrāsanamatīndriyam MatsP_153.129d
śastreṇaikaśca vadhyate MatsP_30.25b
śastrairathānyonyamaśeṣasainyaṃ MatsP_23.42c
śastrairamarṣānnirmuktair MatsP_150.117a
śastraiścandrapracoditaiḥ MatsP_150.137d
śasyante snānadānayoḥ MatsP_22.35d
śaṃkarajaṃ skhalanena vada tvam MatsP_154.474b
śaṃkarasaṃśrayaṇād girijāyāj- MatsP_154.478c
śaṃkarastamathākarṇya MatsP_154.235c
śaṃkarasya rahovidhau MatsP_157.1d
śaṃkarasya sadā priyā MatsP_82.12b
śaṃkarasya surāsuraiḥ MatsP_154.418b
śaṃkarasyātmajaḥ śiśuḥ MatsP_146.7b
śaṃkarasyāpi vibudhā MatsP_154.434c
śaṃkarasyābhavatpatnī MatsP_154.60c
śaṃkarasyāsmi dayitā MatsP_158.6c
śaṃkarasyendudhāriṇe MatsP_64.6d
śaṃkaraṃ pūjayenniśi MatsP_56.6f
śaṃkaraṃ mārgaśirasi MatsP_56.2a
śaṃkaraṃ yojaya kṣipraṃ MatsP_154.210c
śaṃkaraḥ parameśvaraḥ MatsP_154.178f
śaṃkaraḥ parvatātmajām MatsP_154.514b
śaṃkaraḥ śaṃkaraḥ sadā MatsP_96.17d
śaṃkarātkopakāraṇam MatsP_156.3b
śaṃkarādyo bhaviṣyati MatsP_154.49d
śaṃkarāya namaste 'stu MatsP_95.19c
śaṃkarāya namo haram MatsP_64.4b
śaṃkarāyeti śaṃkaram MatsP_60.20b
śaṃkarāyai tathālakān MatsP_63.6d
śaṃkare rahasi sthite MatsP_158.8d
śaṃkaro 'pi vidhāsyati MatsP_154.378b
śaṃkaro bhagavānprabhuḥ MatsP_154.50d
śaṃkaro vābhavattataḥ MatsP_158.26d
śaṃtanurjāhnavīṃ nṛpa MatsP_50.44d
śaṃtanurmṛgayāṃ gataḥ MatsP_50.11d
śaṃtanustvabhavadrājā MatsP_50.42a
śaṃtanordayitaṃ putraṃ MatsP_50.46a
śaṃtanostu nibodhata MatsP_50.41f
śaṃ no devīti homayet MatsP_93.36d
śaṃ no devīty apaḥ kuryād MatsP_17.15c
śaṃ no devīty apaḥ kṣipet MatsP_17.18d
śaṃbhurnārāyaṇo 'vyayaḥ MatsP_171.3b
śaṃbhuścaṇḍo dhruvastathā MatsP_153.19d
śaṃbhuṃ bibheda daśanair MatsP_153.44a
śaṃsanta iva nāgendrā MatsP_138.8c
śaṃsanti ca purāṇajñāḥ MatsP_44.22a
śākadvīpanivāsinam MatsP_122.34d
śākadvīpasya vakṣyāmi MatsP_122.1a
śākadvīpasya vistārād MatsP_122.50a
śākadvīpādiṣu jñeyaṃ MatsP_122.41a
śākadvīpādiṣu tveṣu MatsP_122.5a
śākadvīpe tu vakṣyāmi MatsP_122.7c
śākadvīpe tu vai śākaḥ MatsP_123.36c
śākadvīpena vistāraḥ MatsP_122.76a
śākadvīpe yathā tathā MatsP_122.51d
śākaṃ dvīpaṃ dvijottamāḥ MatsP_122.1d
śākunenātha pañca vai MatsP_17.31d
śākaistu vividhaistathā MatsP_118.29b
śāko nāma mahāvṛkṣaḥ MatsP_122.27a
śāktaṃ śākraṃ ca saumyaṃ ca MatsP_93.132a
śākraṃ raudraṃ ca saumyaṃ ca MatsP_58.34a
śākhādharmasya vardhate MatsP_142.58d
śākhābhidhāḥ samākhyātāḥ MatsP_159.2c
śākhābhiḥ saviśeṣataḥ MatsP_159.2b
śākhinaṃ haritacchadam MatsP_154.305b
śātakaumbhamayaḥ śrīmān MatsP_123.4a
śātakaumbhamayairdivyaiḥ MatsP_121.20c
śātakaumbhaḥ sa śṛṅgavān MatsP_113.17d
śāntamāgneyamastraṃ tat MatsP_153.105a
śāntamīśānabhāge tu MatsP_97.8a
śāntayaśca prayujyantāṃ MatsP_131.34a
śāntaye tatra vakṣyāmi MatsP_68.5a
śāntasattvasamākīrṇam MatsP_154.227a
śāntaṃ tadālokya hariḥ svaśastraṃ MatsP_151.33c
śāntātmānamakalmaṣam MatsP_50.46b
śāntātmānaḥ śaucaparāḥ MatsP_15.42a
śāntātmā sakalagirīndrasampradānam MatsP_92.35d
śāntā śāntipradāyinī MatsP_102.7d
śāntikaṃ pauṣṭikaṃ tathā MatsP_58.37b
śāntikuṇḍaṃ vidhīyate MatsP_93.91f
śāntikṛc chāntamanasas MatsP_23.4a
śāntipradātā sarveṣāṃ MatsP_72.15a
śāntirbhavati vāraṇam MatsP_93.81d
śāntirmuktiśca bhavati MatsP_56.1c
śāntisūktaṃ ca sauraṃ ca MatsP_93.134a
śāntiṃ vrajata bhadraṃ vo MatsP_172.44c
śānto 'pyalaṃ nūnamatho sitānte MatsP_23.46d
śānto vai daṇḍa eva ca MatsP_5.22b
śāntyarthaṃ śuklasaptamyām MatsP_68.37c
śāntyarthaṃ sarvalokānāṃ MatsP_58.25c
śāntyarthaṃ sarvalokānāṃ MatsP_93.91a
śāpajāstā nibodhata MatsP_47.240d
śāpaścāyamabhūtpurā MatsP_70.22b
śāpaṃ dātuṃ vyavasthitā MatsP_146.68d
śāpaṃ vakṣyati tāḥ sarvā MatsP_70.7c
śāpaḥ kiṃ tu bravīmi te MatsP_158.9b
śāpāccośanaso muneḥ MatsP_24.62b
śāpādṛṣirajāyata MatsP_48.42b
śāpānāṃ munitejasām MatsP_129.20b
śāpānte bharatasyātha MatsP_24.32c
śāpena mārayitvainam MatsP_10.6c
śāpenābhihatāstadā MatsP_47.231d
śāpenāhaṃ yato hataḥ MatsP_11.15b
śāpaiḥ śastrādibhiḥ punaḥ MatsP_23.27d
śāpo hyasyāḥ purā dattaḥ MatsP_175.73c
śāmitraḥ sa vibhāvyate MatsP_51.21b
śāmbo 'tha maṇivaktraśca MatsP_5.22c
śāyitaṃ ca mayā deva MatsP_140.62a
śāradeneva bhāskaraḥ MatsP_43.28d
śārīrān atha vakṣyāmi MatsP_3.9a
śārṅgādīni mahābalaḥ MatsP_174.39d
śālakir nāradaścaiva MatsP_47.30c
śālagrāmaṃ tathaiva ca MatsP_22.61b
śālagrāme mahādevī MatsP_13.32c
śālaṅkāyana eva ca MatsP_145.112d
śālaḥ puṣpalatākulaḥ MatsP_10.27d
śālitaṇḍulapātrāṇi MatsP_89.4a
śālitaṇḍulasaṃyutam MatsP_95.29b
śālimālākulāpi ca MatsP_154.101d
śālimudgekṣavaḥ smṛtāḥ MatsP_77.13d
śālīkṣuphalasaṃyutam MatsP_57.20f
śāleyataṇḍulaprastham MatsP_55.18c
śāleyataṇḍulaprasthaṃ MatsP_70.43a
śālaistālaistamālaiśca MatsP_118.3a
śālaistālaistamālaiśca MatsP_163.70c
śālmalaścāntarālakṛt MatsP_122.14b
śālmalasya tu vistārād MatsP_123.2a
śālmalasya nibodhata MatsP_122.91d
śālmalānteṣu vijñeyaṃ MatsP_122.103a
śālmaliḥ śālmaladvīpe MatsP_123.38a
śālmalo dviguṇo dvīpaḥ MatsP_122.92a
śālmalyaḥ saharidrakāḥ MatsP_161.57b
śālmalyāṃ vaitaraṇyāṃ ca MatsP_141.70c
śālvamāgadhagonardāḥ MatsP_114.45c
śālvāścaiva sajāṅgalāḥ MatsP_114.34d
śāvaśca saparāśaraḥ MatsP_145.95b
śāvāsyo 'tha gaviṣṭhiraḥ MatsP_145.106d
śāśvataṃ jagataḥ prabhum MatsP_154.344d
śāśvatī cākṣapā sadā MatsP_161.45d
śāstraṃ pramāṇaṃ kṛtvā ca MatsP_109.9c
śāstrārthaiḥ saṃśayaprāptān MatsP_153.176c
śāstrālocanasāmarthyam MatsP_154.156e
śāstreṣūktamasaṃdigdhaṃ MatsP_154.157a
śāstrairarthā na dṛśyante MatsP_160.7a
śikṣāmiva vivekibhiḥ MatsP_151.23d
śikṣitairmeghabhairavaiḥ MatsP_148.52b
śikhaṇḍine karālāya MatsP_47.141a
śikhaṇḍinyāmajījanat MatsP_4.45b
śikharasya na vidyate MatsP_118.66d
śikhājvalitakuṇḍalaḥ MatsP_161.70d
śikhinaṃ ca svayaṃprabhā MatsP_161.46b
śikhinaṃ balinaṃ caiva MatsP_174.43a
śitabāṇena vakṣasi MatsP_152.10b
śitaśūlamukhārditaḥ MatsP_153.41d
śitaistairdaityasāyakān MatsP_150.196b
śinernaptā pratāpavān MatsP_45.23b
śiprā hyavantī kuntī ca MatsP_114.24c
śibikā ca caturthī syād MatsP_122.32a
śibir auśīnaro nṛpaḥ MatsP_48.18f
śibir bāṣkala eva ca MatsP_6.9d
śibirvidvānajāyata MatsP_49.37d
śibestu śibayaḥ putrāś MatsP_48.19a
śibau sthitānyapratime subuddhyā MatsP_42.20d
śimbīdhānyaistathā dhānyaiḥ MatsP_118.29***c
śiraściccheda vai bhiyā MatsP_47.103f
śirasā tu tato vandya MatsP_158.10a
śirasā praṇataścāhaṃ MatsP_155.13c
śiraḥ kāntyai tathārcayet MatsP_63.7b
śiraḥ śaśāṅkāya namo murārer MatsP_57.13a
śiraḥ sarvātmane namaḥ MatsP_60.26f
śiraḥ sarvātmane namaḥ MatsP_69.22d
śiraḥ sarvātmane namaḥ MatsP_95.9b
śiraḥ sarvātmane brahman MatsP_99.9e
śirāṃsi keṣāṃcidapātayacca MatsP_150.159a
śirāṃsyurvyāṃ patanti sma MatsP_136.38c
śirīṣaiḥ śiṃśapadrumaiḥ MatsP_118.3d
śiro 'bhipūjyaṃ bharaṇīṣu viṣṇor MatsP_54.19c
śirobhirdharaṇiṃ gatāḥ MatsP_154.6d
śirobhiśca sakuṇḍalaiḥ MatsP_149.12d
śirobhiśca sakuṇḍalaiḥ MatsP_153.132d
śilājālasamanvitaiḥ MatsP_122.53b
śilājālasamudgataiḥ MatsP_113.9d
śilājālasamudbhavaiḥ MatsP_123.14b
śilājālaiḥ samācitaḥ MatsP_121.20d
śilātalagatā bhartrā MatsP_120.20c
śilābhirapare jaghnur MatsP_150.35c
śilābhiḥ śikharaṃ varam MatsP_118.68d
śilā mātā bhaviṣyati MatsP_157.2d
śilāmusalapāṇayaḥ MatsP_173.28b
śilāvikaṭasaṃkaṭam MatsP_117.6d
śilāḥ kṣīreṇa sampūrṇā MatsP_118.63c
śiloñchavṛttimāsthāya MatsP_35.14c
śilolūkhalaparvataiḥ MatsP_162.32b
śivakuṇḍe śivānandā MatsP_13.37a
śivakeśāṃstato 'rcayet MatsP_60.26d
śivadehārdhadhāriṇī MatsP_13.59d
śivadharmau ca kāñcanau MatsP_96.19d
śivadhāraṃ tathaiva ca MatsP_22.48d
śivanetrodbhavaṃ yasmāt MatsP_17.23a
śivapaurānindramarūn MatsP_121.47a
śivabhaktaḥ pitṛparaḥ MatsP_16.9c
śivabhaktānupoṣitaḥ MatsP_56.5d
śivabhakteṣu sarvadā MatsP_96.16b
śivamabhyarcya bhaktitaḥ MatsP_60.41b
śivamabhyarcya vidhivat MatsP_60.27a
śivamastvatha me pathi MatsP_26.15b
śivamāpa ca pāvakaḥ MatsP_172.50d
śivayā ca śivaprabha MatsP_140.62b
śivarūpastato 'smābhiḥ MatsP_101.3a
śivaliṅge jalapriyā MatsP_13.32d
śivalokaphalapradam MatsP_101.61d
śivaloke ca saṃsthitim MatsP_53.54f
śivaloke mahīyate MatsP_56.11f
śivaloke mahīyate MatsP_62.36d
śivaloke mahīyate MatsP_64.13f
śivaloke vasetkalpaṃ MatsP_101.55c
śivaloke sa pūtātmā MatsP_53.19e
śivaloke sa modate MatsP_101.3b
śivaviṣṇvarkapadmajān MatsP_96.17b
śivavratamidaṃ smṛtam MatsP_101.12d
śivavratamidaṃ smṛtam MatsP_101.82d
śivaśūlāścatuṣpathāḥ MatsP_47.258b
śivasya hṛdaye viṣṇur MatsP_69.52a
śivasya hṛdaye śuddhe MatsP_154.243c
śivaṃ vedātmane tadvad MatsP_60.22a
śivaṃ sarvauṣadhiṃ girim MatsP_121.10d
śivaṃ haimavṛṣānvitam MatsP_101.4b
śivaḥ sṛṣṭvā gṛhaṃ prādān MatsP_140.82a
śivā manojavaṃ putram MatsP_5.25a
śivāya ca pinākinaḥ MatsP_64.5b
śivāya mokṣadāya ca MatsP_47.153b
śivāyeti ca saṃkīrya MatsP_60.18c
śivāṃ rudreśvarāyai ca MatsP_60.19c
śivena puṇyena mahī MatsP_166.15c
śivena vinivāritaḥ MatsP_72.13f
śiveyaṃ pāvanāyaiva MatsP_154.193c
śiśiraśca mahātejāḥ MatsP_145.112c
śiśirāṃśuṃ dvijeśvaram MatsP_174.25b
śiśutaḥ saptavāsarāt MatsP_154.49b
śiśutvaṃ māvamaṃsthā me MatsP_160.7c
śiśumāraśarīrasthā MatsP_127.20c
śiśumārākṛtiṃ jñātvā MatsP_127.21c
śiśumāre dhruvo divi MatsP_127.19d
śiśumāro vyavasthitaḥ MatsP_125.5b
śiśuḥ kālabhujaṃgamaḥ MatsP_160.7d
śiśorvai saptavāsarāt MatsP_148.23b
śiśne saṃvatsaro jñeyo MatsP_127.24a
śiṣer dhātośca niṣṭhāntāc MatsP_145.34a
śiṣṭācārapravṛddhaśca MatsP_145.51c
śiṣṭācārastataḥ smṛtaḥ MatsP_145.39d
śiṣṭācārasya lakṣaṇam MatsP_145.38d
śiṣṭācāraḥ sa ucyate MatsP_145.33d
śiṣṭācāraḥ sa śāśvataḥ MatsP_145.37d
śiṣṭātsā suṣuve sutān MatsP_4.38d
śiṣṭā yasmāccarantyenaṃ MatsP_145.39a
śiṣṭāstāstu kalāstu yāḥ MatsP_126.68b
śiṣṭairācaryate yasmāt MatsP_145.37a
śiṣyate kandarodarāt MatsP_154.127b
śiṣyasyānugatasya ca MatsP_110.13d
śiṣyasyāśiṣyavṛttaṃ hi MatsP_28.9a
śiṣyaṃ gṛhṇātu māṃ bhavān MatsP_25.22d
śiṣyaḥ kaco vatsyati matsamīpe MatsP_25.65b
śiṣyā bhūtvā mamāsuri MatsP_27.8b
śīkarān sampramuñcanti MatsP_125.22a
śīghrakārī bhayānvitaḥ MatsP_47.103b
śīghragaścāpi viśrutaḥ MatsP_6.35d
śīghragaṃ śabdayoginam MatsP_174.30d
śīghraprasādāstvakrodhā MatsP_15.41c
śīghram eva kariṣyāmi MatsP_155.33a
śīghramevaṃ divaukasaḥ MatsP_148.79b
śīghrameṣyasi mānuṣyāt MatsP_158.9c
śīghraṃ tadudyamaḥ sarvair MatsP_154.118c
śīghraṃ me brūhi bhāmini MatsP_146.77d
śīghrā sūryasya vai gatiḥ MatsP_124.77d
śītatoyaṃ manoramam MatsP_117.3d
śītatve hlādane 'pi ca MatsP_128.37d
śītadurdinam ābabhau MatsP_150.150d
śītapradaṃ nidāghe 'pi MatsP_117.6c
śītalāni ca bhāgaśaḥ MatsP_118.65b
śītavarṣoṣṇaniḥsravaḥ MatsP_128.18d
śītaṃ vavarṣa salilaṃ MatsP_150.178c
śītāṃśāvudite candre MatsP_139.18a
śītāṃśutulyayaśasā dadṛśe nṛpeṇa MatsP_116.25d
śītāṃśuramṛtādhāraś MatsP_176.8c
śītāṃśusamatejasā MatsP_174.44b
śītāṃśusalilapradam MatsP_175.20d
śīte coṣṇāni santi ca MatsP_161.48d
śītena naṣṭaśrutayo MatsP_150.145c
śītenākampitānanaḥ MatsP_150.138d
śītocchinnā vipauruṣāḥ MatsP_150.136d
śītoṣṇaṃ ca na tadvidham MatsP_122.98d
śītoṣṇaṃ ca na vidyate MatsP_123.24d
śīrṇadaṃṣṭrā yathā nāgā MatsP_137.2a
śīrṇapuṣpo mahāravaḥ MatsP_140.28b
śīrṇā yatrābhavatpurā MatsP_22.14d
śīladākṣiṇyamādhuryair MatsP_25.19a
śīlavṛttaguṇopetān MatsP_17.13a
śīlāyurvṛddhisaṃyutaḥ MatsP_7.47b
śīlārogyaphalapradam MatsP_101.39d
śīlārthacārugandhāḍhyaṃ MatsP_172.30a
śukatuṇḍaiśca nirmalaiḥ MatsP_149.9d
śukarūpī hutāśanaḥ MatsP_158.32b
śukī śukānulūkāṃśca MatsP_6.31a
śukī śyenī ca bhāsī ca MatsP_6.30c
śukairyatrābhihanyante MatsP_154.519c
śuko nāmāsuraguruḥ MatsP_30.9c
śuktikarṇāvikṣupādau MatsP_82.7c
śuktimantātmajās tu tāḥ MatsP_114.32d
śuktimantī śunī lajjā MatsP_114.26c
śuktimānṛkṣavānapi MatsP_114.17d
śuktiṃ gandhabhṛtāṃ dattvā MatsP_101.44c
śukratīrthaṃ ca vikhyātaṃ MatsP_22.28a
śukrastu bhṛgunandanaḥ MatsP_47.83b
śukrasya dayitā patnī MatsP_15.15c
śukrasya śukavigraha MatsP_158.34b
śukrasyāpi nigadyate MatsP_93.36b
śukraṃ kṛtvā pradakṣiṇam MatsP_30.37b
śukraṃ te anyaditi ca MatsP_93.36a
śukraḥ ṣoḍaśaraśmistu MatsP_128.53c
śukrātsuvadano 'rihā MatsP_159.1d
śukreṇa ca varo dattaḥ MatsP_34.24c
śukreṇośanasā svayam MatsP_25.25d
śukre tāmāhara kṣipraṃ MatsP_25.16a
śukrairyāmaiśca taiḥ saha MatsP_51.43b
śukro devānagacchata MatsP_47.61f
śukro daityastu vijñeyo MatsP_128.47c
śuklagandhānulepanaḥ MatsP_58.19b
śuklagandhānulepanaḥ MatsP_64.3b
śuklagandhānulepanaḥ MatsP_93.58b
śuklatvāccaiva tārakāḥ MatsP_128.56d
śuklatvāccaiva śuklikāḥ MatsP_128.34d
śuklatve hyamṛtatve ca MatsP_128.37c
śuklapakṣasya pūrvāhṇe MatsP_60.14c
śuklapakṣasya saptamī MatsP_75.8d
śuklapakṣe tṛtīyāyām MatsP_83.8a
śuklapakṣe tṛtīyāyāṃ MatsP_62.5c
śuklapakṣe 'pyahaḥkramāt MatsP_141.25d
śuklapakṣeṣvahaḥkramāt MatsP_126.59b
śuklapuṣpaghṛtāni ca MatsP_15.35d
śuklapuṣpākṣatatilair MatsP_7.15c
śuklapuṣpākṣatair bhaktyā MatsP_66.10c
śuklapuṣpāmbarayute MatsP_73.2c
śuklapuṣpāmbarāvṛtām MatsP_71.13d
śuklapuṣpāmbaro gṛhī MatsP_93.146d
śuklapuṣpaiḥ sugandhibhiḥ MatsP_64.3d
śuklamagnisamaṃ divyaṃ MatsP_128.52a
śuklamālyānulepanaḥ MatsP_77.2d
śuklamālyānulepanaiḥ MatsP_66.6d
śuklamālyānulepanaiḥ MatsP_67.3d
śuklamālyānulepanaiḥ MatsP_67.18d
śuklamālyānulepanaiḥ MatsP_77.4d
śuklamālyānulepanaiḥ MatsP_99.5d
śuklamālyāmbaradharaṃ MatsP_95.15c
śuklamālyāmbaradharaḥ MatsP_58.19a
śuklamālyāmbaradharaḥ MatsP_64.3a
śuklamālyāmbaradharaḥ MatsP_81.5e
śuklavastrāṇi dattvā ca MatsP_66.6a
śuklavastrairalaṃkṛtya MatsP_77.4c
śuklavastraiḥ phalairbhakṣyair MatsP_74.11a
śuklavastraiḥ samāveṣṭya MatsP_79.8c
śuklaḥ sampūrṇamaṇḍalaḥ MatsP_126.58d
śuklaḥ sampūrṇamaṇḍalaḥ MatsP_141.25b
śuklaḥ svapnāya śarvarī MatsP_141.78d
śuklaḥ svapnāya śarvarī MatsP_142.6d
śuklākṣatatilairarcyāṃ MatsP_62.10a
śuklā gāvaḥ sakāñcanāḥ MatsP_93.147d
śuklā caiva vibhāvyate MatsP_122.73b
śuklābhijanasampannāḥ MatsP_113.61e
śuklābhijanasampannāḥ MatsP_113.65c
śuklābhijanasampannāḥ MatsP_113.73c
śuklāmbaradharaṃ śāntaṃ MatsP_105.17c
śuklāmbaradharo nityaṃ MatsP_106.40a
śuklāmbarapariṣkāraṃ MatsP_148.40a
śuklāmbarayugadvayam MatsP_63.13b
śuklāmbarāṇyambudharāvalī syāt MatsP_83.17a
śuklāyāṃ pañcadaśyāṃ vā MatsP_83.9a
śuklāyāṃ laghubhuṅnaraḥ MatsP_99.2d
śuklā vardhanti vai kalāḥ MatsP_141.27b
śuklāśca kakubhaścaiva MatsP_128.21c
śuklāstā nāmataḥ sarvās MatsP_128.22a
śuklā hyāpyāyayanti ca MatsP_141.24b
śuklā hyāpyāyayanti ca MatsP_141.27d
śuklāṃ gāṃ ca payasvinīm MatsP_7.23d
śuklāḥ kṛṣṇāstu vai smṛtāḥ MatsP_141.31b
śuklāḥ śuklaistu raśmibhiḥ MatsP_125.33b
śukle kṛṣṇe ca sarvadā MatsP_23.14d
śukle kṛṣṇe samāplutiḥ MatsP_121.79b
śukle ca kṛṣṇe tadahaḥkrameṇa MatsP_126.36c
śukle vardhanti vai kalāḥ MatsP_126.57b
śukle hyāpyāyayanti ca MatsP_126.57d
śucaye cordhvaretase MatsP_47.148d
śucaye paridhānāya MatsP_47.145c
śucidravaścitrarathād MatsP_50.80c
śucinyaṃśukasaṃchanna- MatsP_154.89c
śucipūritagocaraḥ MatsP_154.587d
śucimuktāphalānvitam MatsP_73.3b
śucimuktāphalekṣaṇau MatsP_82.7d
śuciragniśca yaḥ smṛtaḥ MatsP_51.3b
śuciragniśca sa smṛtaḥ MatsP_128.7b
śuciragniḥ smṛtaḥ sauraḥ MatsP_51.4a
śucividyaḥ śatāyuśca MatsP_24.34a
śuciḥ śukrastathaiva ca MatsP_9.12b
śucyagnestu prajā hyeṣā MatsP_51.39c
śuddhaprabhāṇi jyotīṃṣi MatsP_172.47c
śuddhabuddhir mahātapāḥ MatsP_146.59d
śuddhamaṣṭāṅgulaṃ tacca MatsP_55.21c
śuddhamaṣṭāṅgulaṃ dadyāc MatsP_101.26c
śuddhamuktāphalāni ca MatsP_67.6b
śuddhāṅgo muñjamekhalī MatsP_154.542b
śuddhe tu paridhāya vai MatsP_102.13d
śunāmukhāṃścordamarūn MatsP_121.48a
śubhakarmānuyogataḥ MatsP_19.6d
śubhabhāsākare ravau MatsP_131.20b
śubhaṃ sarvaphalatyāga- MatsP_96.21c
śubhaḥ phalarasastu saḥ MatsP_114.80b
śubhā bindusarodbhavāḥ MatsP_121.42d
śubhāvahaṃ ca hi dadṛśe sa madrarāṭ MatsP_118.74d
śubhāśubhanivedakam MatsP_154.169b
śubhāśubhaphalaprade MatsP_4.6b
śubhāśubhaphalānīha MatsP_125.28c
śubhāśubhātmakaiḥ pretair MatsP_19.2c
śubhāśubhātmikā yā tu MatsP_4.32a
śubhāstatrāṣṭa hotāro MatsP_58.11a
śubhāḥ prakṛtayasteṣāṃ MatsP_142.53a
śubhe lagne suśobhane MatsP_58.42b
śubhodayānāṃ dhanyānāṃ MatsP_154.171a
śubhracīnāṃśukāmbarām MatsP_154.275b
śubhranīlāmbujāmbaraḥ MatsP_154.1b
śubhravastrottaracchadam MatsP_154.584d
śubhraṃ ca viṣṇoḥ karavīrapuṣpaṃ MatsP_57.16e
śumbhasya pattraṃ dharaṇīdharābham MatsP_152.28d
śumbhaṃ pañcabhireva ca MatsP_151.12d
śumbhaḥ śūlena tīkṣṇena MatsP_151.7c
śumbhāsura svalpatarairahobhiḥ MatsP_152.32b
śumbho daśabhireva ca MatsP_150.223d
śumbho 'pi vipulaṃ meṣaṃ MatsP_151.5c
śumbho 'pi viṣṇuṃ parigheṇa mūrdhni MatsP_152.34a
śumbho bhūdharasaṃnibhaḥ MatsP_151.16d
śuśrāva kaṭukākṣaram MatsP_159.39b
śuśrāva vividhaṃ gītaṃ MatsP_120.31c
śuśrūṣadhvamatandritāḥ MatsP_114.62b
śuśrūṣante pitṝnputrāḥ MatsP_131.12a
śuśrūṣavastamūcuste MatsP_114.58c
śuśrūṣavastu yadviprāḥ MatsP_114.62a
śuśrūṣā daṇḍa eva ca MatsP_123.24b
śuśrūṣurasmi yuvayoḥ MatsP_171.11c
śuśrūṣurmama dharmāṃśca MatsP_167.63a
śuśrūṣurhaṃsamavyayam MatsP_167.67b
śuśrūṣuṃ madgṛhe ratam MatsP_29.5b
śuṣkasthaṇḍilaśāyinī MatsP_156.10b
śuṣkān bhasmīkariṣyanti MatsP_44.8c
śuṣkārdraṃ cāśanidvayam MatsP_162.20d
śuṣkendhanamivānalaḥ MatsP_135.63d
śūkapattranibhaiścānyaiḥ MatsP_118.39a
śūdrayonāv ṛṣir vaśī MatsP_48.62d
śūdrastūṣṇīṃ smaranbhaumam MatsP_72.28c
śūdraḥ suvarṇakāraśca MatsP_92.24a
śūdrāṇāṃ mantrayonistu MatsP_144.39a
śūdrān ityevamādikam MatsP_48.63b
śūdrān saṃśodhayitvā tu MatsP_47.251c
śūdrāṃ dhātreyikāṃ tasmāv MatsP_48.62a
śūdrāṃ dhātreyikāṃ nṛpa MatsP_48.66f
śūdrāḥ śuśrūṣavaḥ sthitāḥ MatsP_165.3d
śūdrībhūtāḥ prajāstathā MatsP_144.78d
śūdreṇa kriyamāṇasya MatsP_72.21c
śūdreṇa ca vyavasthitaḥ MatsP_72.19d
śūdreṣu māsamāśaucaṃ MatsP_18.3a
śūdraiḥ śaivīti pūjitā MatsP_154.77b
śūdro 'pi parayā bhaktyā MatsP_57.6a
śūdro 'pyamantravatkuryād MatsP_17.64c
śūnyāgāraṃ ca varjayet MatsP_7.39b
śūnye yadukule sarvaiś MatsP_70.12a
śūrasaṃmatamityevaṃ MatsP_134.25c
śūrasenaśca śūraśca MatsP_43.46a
śūrasenā bhadrakārā MatsP_114.35a
śūrāṇāmabhijātānāṃ MatsP_150.103a
śūrābhīrāstathaiva ca MatsP_163.72b
śūrā raṇaviśāradāḥ MatsP_44.79b
śūrāḥ stha jātaputrāḥ stha MatsP_134.26a
śūrpaṃ ca lakṣmyā sahitaṃ MatsP_81.27c
śūlajvālāvaliptāṅgā MatsP_153.17c
śūladaṇḍaparaśvadhān MatsP_140.6b
śūlanirdāritoraskā MatsP_140.39a
śūlapaṭṭiparaśvadhaiḥ MatsP_135.37b
śūlapāṇirmaheśvaraḥ MatsP_104.10b
śūlapāṇiṃ maheśvaram MatsP_140.48d
śūlaṃ jagrāha dāruṇam MatsP_150.66b
śūlaṃ viṣṭabhya nirmalam MatsP_153.39d
śūlaṃ śitaśikhāmukham MatsP_153.38b
śūlinaḥ śūlapāṇaye MatsP_64.5d
śūline divyacakṣuṣe MatsP_47.144d
śūline divyaśāyine MatsP_132.24d
śūline śūlapāṇaye MatsP_60.20d
śūlena kālena ca yakṣarājo MatsP_135.77c
śūlaiścānalapiṅgalaiḥ MatsP_136.35b
śṛgālagṛdhravāyasāḥ paraṃ pramodamādadhuḥ MatsP_153.135c
śṛṅgamatyantamucchritam MatsP_119.1d
śṛṅgayostu catuṣpadam MatsP_48.45d
śṛṅgavān parvataśreṣṭhaḥ MatsP_114.85a
śṛṅgavānsumahādivyo MatsP_121.21c
śṛṅgaśākaṃkuraṃ smṛtam MatsP_113.31d
śṛṅgasāhvasya śṛṅgāṇi MatsP_113.68a
śṛṅgaṃ devarṣisevitam MatsP_124.97b
śṛṅgaṃ himagiriprabham MatsP_154.440b
śṛṅgaṃ himavataḥ puṇyaṃ MatsP_154.301a
śṛṅgāṭakamṛṇālaiśca MatsP_118.41c
śṛṅgāṇi śanakairghorā MatsP_163.40c
śṛṅgābhyām atiśālinīm MatsP_59.11d
śṛṅgī ca śaṅkhapāc caiva MatsP_145.95c
śṛṅgī prādurbabhūvātha MatsP_2.17c
śṛṅge toyamuco yathā MatsP_131.21d
śṛṅge nāvamayojayat MatsP_2.19b
śṛṅge 'sminmama rājendra MatsP_1.32c
śṛṅgairdivamivollikhan MatsP_121.21b
śṛṅgodakaṃ caitramāse MatsP_60.33c
śṛṇu karmavipākena MatsP_115.6a
śṛṇu kāryasya niścayam MatsP_154.58d
śṛṇu cānyadbhaviṣyaṃ yad MatsP_72.1a
śṛṇu tattvaṃ yudhiṣṭhira MatsP_111.7d
śṛṇu tasya mahīpateḥ MatsP_115.15d
śṛṇu tasyāpi yatphalam MatsP_106.4d
śṛṇu tasyāpi yatphalam MatsP_106.34d
śṛṇu tasyāpi yatphalam MatsP_107.17d
śṛṇu tasyāpi vākyasya MatsP_154.185c
śṛṇu tāraka śāstrārthas MatsP_160.6c
śṛṇu tāvanmahīpate MatsP_16.6d
śṛṇutaiṣāṃ vivakṣataḥ MatsP_47.42b
śṛṇu tvaṃ vadatāṃ vara MatsP_175.54d
śṛṇu dānava tattvena MatsP_134.17a
śṛṇudhvamasurāḥ sarve MatsP_148.1a
śṛṇudhvamṛṣisattamāḥ MatsP_2.20f
śṛṇudhvamṛṣisattamāḥ MatsP_12.25d
śṛṇudhvamṛṣisattamāḥ MatsP_24.71d
śṛṇudhvaṃ tripuraṃ devo MatsP_129.3a
śṛṇudhvaṃ devamātṝṇāṃ MatsP_5.15a
śṛṇudhvaṃ nākavāsinaḥ MatsP_148.75b
śṛṇudhvaṃ nāmatastāni MatsP_122.19c
śṛṇudhvaṃ munisattamāḥ MatsP_53.12b
śṛṇudhvaṃ yāni varṣāṇi MatsP_113.60a
śṛṇu nārada vakṣyāmi MatsP_99.1a
śṛṇu prayāgamāhātmyaṃ MatsP_109.8a
śṛṇu mārtaṇḍanandana MatsP_9.3b
śṛṇuyācchrāvayedvāpi MatsP_160.30c
śṛṇuyādapi yaścaiva MatsP_60.48a
śṛṇuyādapi yaḥ paṭhet MatsP_66.19b
śṛṇuyāṃ parayā bhaktyā MatsP_164.13a
śṛṇu ye vindhyavāsinaḥ MatsP_114.51d
śṛṇu rājanprayāgasya MatsP_105.1a
śṛṇu rājanprayāgasya MatsP_107.1a
śṛṇu rājanprayāgasya MatsP_110.1a
śṛṇu rājanprayāge tu MatsP_108.3a
śṛṇu rājanprayāge tu MatsP_111.2a
śṛṇu rājanmahāguhyaṃ MatsP_108.14a
śṛṇu rājanmahābāho MatsP_58.4a
śṛṇu rājanmahābāho MatsP_103.21a
śṛṇu rājanmahābāho MatsP_103.25a
śṛṇu rājanmahābāho MatsP_109.20a
śṛṇu rājanmahāvīra MatsP_108.8a
śṛṇu rājanyathātatham MatsP_172.2d
śṛṇuṣva yadvakṣyati vai MatsP_72.4c
śṛṇuṣvādipurāṇeṣu MatsP_164.16a
śṛṇuṣvāvahitā devi MatsP_62.4a
śṛṇuṣvāvahito brahman MatsP_95.5a
śṛṇuṣvāvahito mama MatsP_27.31b
śṛṇoti paṭhate ceha MatsP_74.20c
śṛṇoti bhaktyātha matiṃ dadāti MatsP_92.34c
śṛṇoti mānavo nityaṃ MatsP_46.29c
śṛṇoti yaścainamananyacetās MatsP_68.42c
śṛṇoti yaścainamananyacetās MatsP_72.45c
śṛṇoti yaḥ paṭhedvāpi MatsP_22.92a
śṛṇotyatha paṭhettu vā MatsP_21.41b
śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm MatsP_95.37b
śṛṇvatastasya me kīrtiṃ MatsP_164.6c
śṛṇvatī kāntavacanam MatsP_120.24c
śete lokemahādyutiḥ MatsP_167.1b
śete vai puruṣottamaḥ MatsP_164.7b
'śeṣakopā raṇājire MatsP_131.23b
śeṣabhogapraśāyinaḥ MatsP_119.30b
śeṣavāsukikarkoṭa- MatsP_6.39a
śeṣavāsukitakṣakāḥ MatsP_114.83b
śeṣaśca bhagavānnāgo MatsP_133.62a
śeṣaścāpyasya vibhavo MatsP_154.54a
śeṣaṃ tu pūrvavatkuryād MatsP_91.6a
śeṣaṃ pūrvavadatrāpi MatsP_18.11c
śeṣaṃ yadapatadbhūmāv MatsP_60.7c
śeṣaḥ sudhanvā giriśaśca devaś MatsP_138.38a
śeṣā daityeśvarāḥ sarve MatsP_150.224a
śeṣānapyarcayedbudhaḥ MatsP_62.33b
śeṣānapyarcayedbudhaḥ MatsP_93.79d
śeṣānnakṛtabhojanaḥ MatsP_35.14d
śeṣāścānye 'pi jantavaḥ MatsP_146.22d
śeṣāścendreṇa dānavāḥ MatsP_146.24d
śeṣāstīkṣṇaiśca mārgaṇaiḥ MatsP_151.8d
śeṣe tvaṃ bālarūpavān MatsP_167.48d
śeṣo girīśaḥ sapitāmaheśaś MatsP_138.39a
śeṣo 'nanto mahābhāgo MatsP_163.57c
śeṣau sarvasamucchritau MatsP_123.8b
śaithilyaṃ yāti sa rathaḥ MatsP_136.56c
śaimimaṇḍalakoṣṭhaṃ tu MatsP_121.59c
śailakānanaśobhitam MatsP_163.65d
śailajāpi yayau śailam MatsP_154.300a
śailajā pratipatsyate MatsP_154.73d
śailajāṃ madhuraṃ vacaḥ MatsP_154.372d
śaila nāsti mahāmate MatsP_154.188b
śailaputryai nyavedayat MatsP_156.38d
śailamāyā nyavartata MatsP_153.111d
śailarāje pramodante MatsP_113.42e
śailalagnā tu vedikā MatsP_119.7b
śailavarṣmāṇamāhave MatsP_153.41b
śailavāṭaiḥ parivṛtam MatsP_118.72c
śailaśaṅkhakulairyutam MatsP_172.32b
śailaśīlāvanīguṇaiḥ MatsP_154.109b
śailasaṃvarṣmaṇas tasya MatsP_163.5a
śailastasmai nyavedayat MatsP_154.122d
śailastu parimaṇḍalaḥ MatsP_123.46d
śailasya duṣṭatāṃ matvā MatsP_146.68c
śailasyeva prahārakam MatsP_118.70d
śailaṃ trikakudaṃ prati MatsP_121.15d
śailaṃ supārśvamapi māṣamayaṃ suvastram MatsP_83.24b
śailaḥ puruṣavigrahaḥ MatsP_146.69b
śailaḥ saṃbhramabhīṣitaḥ MatsP_154.286b
śailākāramasaṃbādhaṃ MatsP_173.9c
śailāgrātpatituṃ naiva MatsP_155.29a
śailādirgajavadgataḥ MatsP_140.48b
śailādiṃ samavasthitam MatsP_140.34d
śailādiḥ śarabho yathā MatsP_138.45b
śailādiḥ so 'bhavatpunaḥ MatsP_140.32b
śailānitambadeśeṣu MatsP_118.62a
śailābhyāmiva duḥsaham MatsP_150.17b
śailāstraṃ paramūrdhasu MatsP_153.95b
śailāstraṃ mumuce jambho MatsP_153.93a
śailena sahito vaśī MatsP_154.133b
śailendrairbhavabhayabhedanairmanuṣyaiḥ MatsP_92.35b
śaile 'sminmatpriyāḥ sadā MatsP_154.524d
śailodaṃ nāma tatsaraḥ MatsP_121.22d
śaivaṃ padamavāpnoti MatsP_53.44c
śaivaṃ padamavāpnoti MatsP_101.65c
śaivaṃ padamavāpnoti MatsP_101.67c
śaiśavaṃ pañcanidhanaṃ MatsP_58.35c
śaiśirāsu ca rātrīṣu MatsP_156.10a
śokagrastena cetasā MatsP_160.2d
śokaduḥkhabhayarogavarjitaḥ MatsP_97.18b
śokaduḥkhaiḥ pramucyate MatsP_80.1d
śokapramodābhiyuto MatsP_4.21c
śokavyādhibhayaṃ duḥkhaṃ MatsP_71.2c
śokasaṃsārasāgarāt MatsP_91.8d
śokaṃ putraka mā kṛthāḥ MatsP_155.28d
śoṇāśvasya sutāḥ pañca MatsP_44.79a
śoṇāśvaḥ śvetavāhanaḥ MatsP_44.78d
śoṇo maṇinibhodakaḥ MatsP_163.62d
śoṇo mahānadaścaiva MatsP_114.25a
śobhanaṃ kārayetkuṇḍaṃ MatsP_93.89a
śobhanaṃ bhīru satyaṃ cet MatsP_32.6a
śobhanaṃ sthāpayetprājñaḥ MatsP_93.18e
śobhanāṃ śubhasaptamīm MatsP_80.1b
śobhase deva rūpeṇa MatsP_154.448c
śobhase mandara kṣipram MatsP_83.32a
śobhāñjanair añjanaiśca MatsP_118.12c
śobhitaṃ trāsayānaiśca MatsP_173.12c
śobhite dakṣiṇāṃ diśam MatsP_148.53b
śobhitottamapārśvaṃ taṃ MatsP_119.38a
śoṣadaṃ śāmanaṃ tathā MatsP_162.27b
śoṣayiṣyanti sthāvarān MatsP_44.8b
śaukraṃ śukro 'viśatsthānaṃ MatsP_128.41a
śaucamantarbahirdvijāḥ MatsP_52.9b
śaucācāravivarjitāḥ MatsP_131.44d
śaunako 'ntaradhīyata MatsP_43.3d
śaurerāstāṃ parigrahau MatsP_46.21b
śmaśānavāsān nirbhīs tvaṃ MatsP_155.23c
śmaśānavāsino raudra- MatsP_154.334a
śmaśānānīha bhejire MatsP_124.105d
śmaśrulāśca vivāsasaḥ MatsP_141.68b
śyāmagaureṇa varṇena MatsP_11.51a
śyāmaparvatavarṣaṃ tad MatsP_122.23a
śyāmaparvatasaṃnibhaḥ MatsP_122.13b
śyāmaprabhāścaturdaṃṣṭrāḥ MatsP_142.70c
śyāmaśca sṛñjayastathā MatsP_46.27f
śyāmaḥ śamīkaḥ saṃyūpaḥ MatsP_46.3c
śyāmaḥ śāntikaro 'rihā MatsP_174.36d
śyāmo nāma mahāgiriḥ MatsP_122.12b
śyenābhicāramantreṇa MatsP_93.152c
śyenāsthibalasaṃyutāḥ MatsP_93.151d
śyenī śyenāṃstathā bhāsī MatsP_6.31c
śraddadhatsva ca bhārata MatsP_109.13b
śraddadhānaparo bhūtvā MatsP_108.31a
śraddadhāno jitendriyaḥ MatsP_108.3d
śraddhayā copaviṣṭānāṃ MatsP_164.14a
śraddhā ca no mā vyagamad MatsP_16.50a
śraddhādattaṃ manurbravīt MatsP_141.77b
śraddhādevyā vihāre tu MatsP_46.20a
śraddhā puṣpamidaṃ proktaṃ MatsP_19.11a
śraddhāyuktena pārthiva MatsP_92.25b
śraddhāyukteṣu karmasu MatsP_141.61d
śraddheyaṃ bhūtimicchatā MatsP_141.84d
śraddheyā ca bubhūṣatā MatsP_114.86f
śramamāsādito yadā MatsP_153.48b
śramāpanayanaiḥ śubhaiḥ MatsP_47.115b
śramiṣṭhaḥ śravaṇastathā MatsP_45.33d
śrayanti yasmāt tanmātrāḥ MatsP_3.22a
śrayante raśmayo yasmāt MatsP_124.39c
śravaṇaṃ ca dhaniṣṭhā ca MatsP_124.57c
śravaṇāttasya tīrthasya MatsP_106.20a
śravaṇāhiphalanmukta- MatsP_154.232a
śravaṇe yā tava spṛhā MatsP_164.15b
śravaṇau varadāya vai MatsP_99.9b
śravastarasasiṃhendra- MatsP_154.231c
śrāddhakalpaṃ ca śāśvatam MatsP_2.23b
śrāddhakālaṃ ca vividhaṃ MatsP_16.1c
śrāddhakāle ca vaktavyaṃ MatsP_22.93a
śrāddhakāle viśeṣataḥ MatsP_16.17b
śrāddhakṛcchrāddhabhukcaiva MatsP_16.56c
śrāddhakṛcchrāddhamācaret MatsP_22.1d
śrāddhakṛt pitṛvatsalaḥ MatsP_20.21d
śrāddhadaḥ svayameva tu MatsP_20.9b
śrāddhadevaḥ smṛto raviḥ MatsP_15.43b
śrāddhanāśo 'nyathā bhavet MatsP_16.48b
śrāddhabhedaṃ tathaiva ca MatsP_16.1d
śrāddhamānantyamaśnute MatsP_22.39b
śrāddhamānantyamaśnute MatsP_22.64b
śrāddham ānantyamaśnute MatsP_22.66d
śrāddhameteṣu yaddattaṃ MatsP_22.36a
śrāddhameteṣu sarveṣu MatsP_22.47a
śrāddhameteṣu sarveṣu MatsP_22.55c
śrāddhameva vinirmitam MatsP_15.30d
śrāddhamevaṃ viśiṣyate MatsP_22.89d
śrāddharūpeṇa taistadā MatsP_20.13b
śrāddharūpeṇa yojyatām MatsP_20.6d
śrāddhasādhanakāle tu MatsP_22.90a
śrāddhastasmādajāyata MatsP_46.24d
śrāddhasya mantrāḥ śraddhā ca MatsP_19.4c
śrāddhasya māhātmyamuśanti tajjñāḥ MatsP_22.94d
śrāddhasya rakṣaṇāyālam MatsP_22.88c
śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ MatsP_17.10c
śrāddhaṃ tu madhusūdana MatsP_16.3b
śrāddhaṃ dattaṃ tu prīṇayet MatsP_141.75b
śrāddhaṃ deyaṃ vijānatā MatsP_17.12b
śrāddhaṃ bahuphalaṃ bhavet MatsP_22.1f
śrāddhaṃ samācaredbhaktyā MatsP_16.22c
śrāddhaṃ sādhāraṇaṃ nāma MatsP_17.1c
śrāddhaṃ sādhāraṇaṃ nāma MatsP_17.63c
śrāddhāgnikāryadāneṣu MatsP_22.58c
śrāddhānnaṃ vāyurūpeṇa MatsP_19.8a
śrāddhe koṭiguṇā matāḥ MatsP_22.21b
śrāddhe dāne tathā home MatsP_22.29a
śrāddhena vidyayā caiva MatsP_141.62c
śrāddhe niyojyamāneyaṃ MatsP_20.7a
śrāddhe varjyāni yāni tu MatsP_15.36d
śrāddheṣu bhojanīyā ye MatsP_16.2a
śrāddhairapi pitāmahān MatsP_34.4b
śrāntabāhuḥ savāhanaḥ MatsP_153.121d
śrāntamantakamojasā MatsP_150.47d
śrāntayugyaḥ śrāntarūpo MatsP_27.14c
śrāntā daityasya devatāḥ MatsP_153.146d
śrānto bhṛśaṃ kṣutparipīḍitaśca MatsP_100.15d
śrānto 'syatha muhūrtaṃ tvaṃ MatsP_152.8a
śrāvaṇasya dvitīyāyāṃ MatsP_71.3a
śrāvaṇasyāṣṭamī kṛṣṇā MatsP_17.8a
śrāvaṇādiṣu māseṣu MatsP_57.17a
śrāvaṇe cottarāṃ kāṣṭhāṃ MatsP_124.50a
śrāvaṇe dadhi saṃprāśyaṃ MatsP_60.34c
śrāvaṇe pūjayetsadā MatsP_62.24f
śrāvaṇe varjayetkṣīraṃ MatsP_63.16c
śrāvaṇyāṃ śrāvaṇe māsi MatsP_53.19a
śrāvayecchivasaṃnidhau MatsP_13.56d
śrāvayetpitṛbāndhavān MatsP_16.19d
śrāvayetsūktamāgneyaṃ MatsP_93.102a
śrāvayedvāpi mānavaḥ MatsP_59.20b
śrāvayedvāpi mānavaḥ MatsP_64.27b
śrāvayedvāpi mānavaḥ MatsP_67.25b
śrāvayedvāpi mānavaḥ MatsP_93.157b
śrāvastaśca mahātejā MatsP_12.30a
śrāvastādbṛhadaśvo 'bhūt MatsP_12.31a
śritāstānākrama kṣipramamitrahā'thasi MatsP_41.10d
śriyaṃ vābhyarcya vidhivad MatsP_81.4e
śriyā jājvalyamānena MatsP_174.21c
śriyojjvalaṃ pravitatamārgagopuram MatsP_154.468d
śrīkaṇṭhabhavane 'maraiḥ MatsP_60.46d
śrīkaṇṭhāyeti kaṃdharām MatsP_95.10b
śrīkānto 'nantamūrtimān MatsP_154.335b
śrīkāmaḥ śāntikāmo vā MatsP_93.2a
śrīkāmaḥ śriyamāpnuyāt MatsP_93.118b
śrīkīrtikāntilakṣmībhir MatsP_172.36a
śrīkhaṇḍakhaṇḍairabhitaḥ pravālair MatsP_83.14c
śrīcampakaṃ candramasaḥ pradeyam MatsP_57.16f
śrīdevī satyadevī ca MatsP_44.73c
śrīdharāya mukhaṃ keśān MatsP_99.8c
śrīdharāya vibhorvakṣaḥ MatsP_81.8c
śrīdhāmañchrīpate 'vyaya MatsP_71.6b
śrīpateśca tathā tīrthaṃ MatsP_22.73a
śrīparṇī tāmraparṇī ca MatsP_22.48a
śrīphalāśvatthabadaraṃ MatsP_96.6a
śrīmadārogyarūpāyur MatsP_54.4c
śrīmānvibhāvasustvaṣṭā MatsP_76.7e
śrīmānvṛṣabhasaṃjñitaḥ MatsP_163.78d
śrīmānsaṃjāyate naraḥ MatsP_22.92b
śrīravekṣya ca dānavam MatsP_148.27d
śrīvatsadhāriñchrīkānta MatsP_71.6a
śrīvatsalakṣaṇaṃ devaṃ MatsP_47.3a
śrīvṛkṣaṃ śārṅgaśṛṅgiṇam MatsP_172.25d
śrīśaṅkhacakrāsigadādharāya MatsP_54.13c
śrīśāya jānunī tadvad MatsP_81.6c
śrīśailaṃ śāṃkaraṃ tīrthaṃ MatsP_22.42c
śrīśaile mādhavī nāma MatsP_13.30c
śrutakīrtiḥ pṛthā caiva MatsP_46.4a
śrutamapyatra yacchāntyai MatsP_54.6c
śrutayo vātha tatparāḥ MatsP_164.27d
śrutavānatithipriyaḥ MatsP_45.27b
śrutavāngaditaṃ śubham MatsP_120.42d
śrutavīryadharastathā MatsP_44.60d
śrutaśravasi caidyasya MatsP_46.6a
śrutaśravāstu somāder MatsP_50.34a
śrutasenaṃ bhīmasenāc MatsP_50.52a
śrutaste daityasainyasya MatsP_174.1a
śrutaṃ cedaṃ tvayā proktaṃ MatsP_109.18a
śrutaṃ me brahmaṇā proktaṃ MatsP_109.1a
śrutaṃ sarvamaśeṣataḥ MatsP_128.1b
śrutaḥ śrāddhavidhiḥ puṇyaḥ MatsP_115.1c
śrutātpāpapraṇāśanam MatsP_108.21d
śrutādevī śrutaśravāḥ MatsP_46.4b
śrutāyur abhavattasmād MatsP_12.55c
śrutāstatraiva nadyastu MatsP_122.87c
śrutāstasmācchrutarṣayaḥ MatsP_145.87b
śrutikarma samācaret MatsP_52.18b
śrutipriyakramagatibhedasādhanaṃ tatādikaṃ kimiti na tumbareritam MatsP_154.464/a
śrutiranyā vidhīyate MatsP_145.57b
śrutismṛtibhyāṃ vihito MatsP_145.51a
śrutismṛtyuditaṃ dharmam MatsP_52.12c
śrutīnāṃ yatra kalpādau MatsP_53.50a
śrutena ca balena ca MatsP_47.122d
śrutena tapasā caiva MatsP_142.68c
śrutena tapasā tathā MatsP_142.43b
śrutyuktavidhinā naraḥ MatsP_95.27b
śrutvā ṛṣaṃ paratvena MatsP_145.87a
śrutvā kumāraṃ jātaṃ sā MatsP_32.1a
śrutvā ca narasiṃhasya MatsP_164.3a
śrutvā ca siṃhanādaṃ ca MatsP_153.70a
śrutvā jagāda ca munīn MatsP_53.7c
śrutvā tathā bruvāṇaṃ taṃ MatsP_47.190a
śrutvā tannandivacanaṃ MatsP_140.52a
śrutvā tasya tataste vai MatsP_47.195c
śrutvā tasyāstato vākyaṃ MatsP_32.23a
śrutvā dākṣāyaṇīputrā MatsP_131.37a
śrutvā duhitaraṃ kāvyas MatsP_27.28a
śrutvā devaḥ prajāpatiḥ MatsP_161.21b
śrutvā daityāśca dānavāḥ MatsP_173.1b
śrutvā prabhāte saṃjāte MatsP_69.34a
śrutvā bherīravaṃ ghoraṃ MatsP_136.28a
śrutvārinidhane giram MatsP_172.51d
śrutvā rūpaṃ narendrasya MatsP_115.3a
śrutvāroṣamagātparam MatsP_153.155b
śrutvā vākyaṃ vasusteṣām MatsP_143.19a
śrutvā vāyumukhāddevī MatsP_156.39c
śrutvā vai sumahātmanām MatsP_164.16d
śrutvā śukreṇa bhāṣitam MatsP_47.225b
śrutvaitattārakaḥ sarvam MatsP_160.1a
śrutvaitat sarvam akhilaṃ MatsP_16.1a
śrutvaitatsaṃbhramāviṣṭo MatsP_154.147a
śrutvaitadakhilaṃ tasmāc MatsP_154.175c
śrutvaitaddūtavacanaṃ MatsP_159.27a
śrutvaitadbrahmaṇo vākyaṃ MatsP_147.9a
śrutvaitadvacanaṃ śakras MatsP_154.216c
śrutvaiva ca sa rājānaṃ MatsP_30.29a
śrūyatāmakṣayaṃ mahat MatsP_55.2d
śrūyatāṃ tatpracoditam MatsP_143.4f
śrūyatāṃ tadyathā viprā MatsP_167.13c
śrūyate ca purā mokṣaṃ MatsP_19.12c
śrūyate yacca vai śrāvyaṃ MatsP_164.27a
śrūyate yatra vistaraḥ MatsP_53.56b
śrūyanti vācaḥ kaladhautakalpā MatsP_139.40c
śrūyante tasya dhīmataḥ MatsP_43.20d
śrūyante hi tapaḥsiddhā MatsP_143.37c
śreyase kriyatāṃ buddhiḥ MatsP_148.1c
śreyānpauruṣasaṃśrayaḥ MatsP_148.71d
śreyorthī pāpabuddhiṣu MatsP_28.10d
śreyovratamidaṃ smṛtam MatsP_101.70f
śreṣṭhatvaṃ prāpa bhūtale MatsP_25.1b
śreṣṭhā jyeṣṭhā ca brāhmaṇī MatsP_32.22b
śrotukāmāsmyato hy aham MatsP_32.15b
śrotumicchāma vistarāt MatsP_142.1d
śrotum icchāmahe punaḥ MatsP_1.6d
śrotum icchāmahe vayam MatsP_40.8d
śrotumicchāmahe vayam MatsP_113.3d
śrotumicchāmahe sūta MatsP_7.8a
śrotumicchāmahe sūta MatsP_52.4a
śrotumicchāmi tattvataḥ MatsP_35.7b
śrotumicchāmi tattvataḥ MatsP_70.1f
śrotumicchāmi tattvataḥ MatsP_72.25b
śrotumicchāmi taṃ dvijam MatsP_32.6d
śrotumicchāmi deveśa MatsP_35.9c
śrotuṃ tavecchā tadudīrayāmi MatsP_101.85c
śrotuṃ vistarato vada MatsP_43.4b
śrotraṃ tvak cakṣuṣī jihvā MatsP_3.19a
śrotriyaḥ śrotriyasuto MatsP_16.8a
śrotre varāhāya namo 'bhipūjyā MatsP_54.16a
śrautasmārtavidhānataḥ MatsP_144.96b
śrautasmārtasthitānāṃ tu MatsP_144.97a
śrautasmārtaṃ bruvandharmaṃ MatsP_142.40e
śrautasmārtena karmaṇā MatsP_145.21d
śrautasmārto dvijātibhiḥ MatsP_145.30b
śrautasmārto hi yo dharmo MatsP_145.22c
śrautaṃ saptarṣayo 'bruvan MatsP_145.31d
ślakṣṇaṃ hṛdyaṃ ca parito MatsP_81.13c
śleṣmātakair āmalakair MatsP_118.4a
ślokaṃ prati mahābhiṣak MatsP_50.42d
ślokānprati tamāhukam MatsP_44.67b
śvasatī dainyavardhanam MatsP_154.280d
śvasadugrabhujaṃgendra- MatsP_154.333c
śvasanaḥ pratibodhitaḥ MatsP_154.28b
śvasūkaramukhāḥ kecit MatsP_4.53c
śvasṛpaś cājanas tathā MatsP_6.27b
śvasṛpaḥ krodhano hiṃsraḥ MatsP_20.3a
śvāpadānvividhākārān MatsP_118.53a
śvāsanṛtyatpayodharā MatsP_120.13d
śvāsaṃ vaktrāt samudgiran MatsP_136.61d
śvetakalpaprasaṅgena MatsP_53.18a
śvetakuṇḍalabhūṣaṇaḥ MatsP_173.19b
śvetadīptogradaṃṣṭriṇau MatsP_170.3b
śvetabhānur himatanur MatsP_176.7a
śvetamāñjiṣṭhakāni ca MatsP_133.37b
śvetameghakṛtoṣṇīṣaṃ MatsP_117.5a
śvetayūthikayā tathā MatsP_118.14b
śvetaśailapratīkāśo MatsP_173.19c
śvetaśca haritaścaiva MatsP_127.3a
śvetaśca hemakūṭaśca MatsP_113.23a
śvetaḥ parvata ucyate MatsP_114.84d
śvetaḥ piśaṅgaḥ sāraṅgo MatsP_127.2c
śvetaḥ pīto hiraṇmayaḥ MatsP_113.17b
śvetaḥ śvetāmbaradharaḥ MatsP_94.2a
śvetāmatha suvarṇāsyāṃ MatsP_57.21a
śvetāya puruṣāya ca MatsP_47.131d
śvetāśvaṃ daityagurave MatsP_93.61c
śvetāśvaḥ śvetavāhanaḥ MatsP_94.2b
śvetāṃ ca dadyādyadi śaktirasti MatsP_61.48a
ṣaṭkanyā janayāmāsa MatsP_6.30a
ṣaṭ ca tasmāddhaviḥśeṣāt MatsP_16.35a
ṣaṭtriṃśacca sahasrāṇi MatsP_144.79c
ṣaṭtriṃśattu sahasrāṇi MatsP_142.15a
ṣaṭpadair upasevyate MatsP_116.16d
ṣaṭsaptatyaṅgulotsedhaḥ MatsP_145.12c
ṣaṭsaptāṅgulavistṛtā MatsP_93.124b
ṣaṭsaptāṅgulivistṛtā MatsP_58.8d
ṣaṭsu vaktreṣu vistṛtāḥ MatsP_159.2d
ṣaḍapyṛtūnnamaskṛtya MatsP_16.39c
ṣaḍarkadyutisaṃnibhāḥ MatsP_158.41b
ṣaḍ āgneyī tu suprabhān MatsP_4.43b
ṣaḍime varṣaparvatāḥ MatsP_113.10d
ṣaḍūnaṃ yugasāhasram MatsP_9.37c
ṣaḍete brahmavādinaḥ MatsP_145.106b
ṣaḍevānye mahārathāḥ MatsP_50.53d
ṣaḍbhiśca śīrṣaṃ daśabhiśca ketum MatsP_152.30b
ṣaḍbhiḥ ṣaḍbhirajihmagaiḥ MatsP_150.225d
ṣaḍrasaṃ cāmṛtopamam MatsP_113.71f
ṣaḍrasaṃ tanmahāvīryaṃ MatsP_123.45a
ṣaḍviṃśatir ariṃdama MatsP_6.38d
ṣaṇṇavatisahasrāṇi MatsP_142.25c
ṣaṇṇavatyaṅgulotsedho hy MatsP_145.7c
ṣaṇmāsaṃ chāgamāṃsena MatsP_17.32a
ṣaṇmāsān anilāśanaḥ MatsP_35.17b
ṣaṇmukhasya vrajennaraḥ MatsP_160.33f
ṣaṇmukhaṃ mukhyaśaḥ surāḥ MatsP_159.12d
ṣaṇmukhaḥ paramasvanām MatsP_160.11b
ṣaṣṭikoṭyastathāpagāḥ MatsP_107.7b
ṣaṣṭikoṭyastathā parāḥ MatsP_106.23b
ṣaṣṭitīrthasahasrāṇi MatsP_107.7a
ṣaṣṭirdhanuḥsahasrāṇi MatsP_104.8a
ṣaṣṭirvarṣāstathaiva ca MatsP_142.12b
ṣaṣṭivarṣaśatāni ca MatsP_106.35b
ṣaṣṭivarṣasahasrāṇi MatsP_47.57c
ṣaṣṭivarṣasahasrāṇi MatsP_106.35a
ṣaṣṭivarṣasahasrāṇi MatsP_107.13c
ṣaṣṭivrataṃ nārada puṇyametat MatsP_101.85a
ṣaṣṭiśca pūrvapuruṣāḥ MatsP_44.59a
ṣaṣṭiścaiva sahasrāṇi MatsP_142.15c
ṣaṣṭistatra sahasrāṇi MatsP_163.83a
ṣaṣṭiṃ kanyāḥ prajāpatiḥ MatsP_5.12b
ṣaṣṭiṃ sahasrāṇi patanti vyomni MatsP_39.8a
ṣaṣṭiṃ so 'janayatkanyā MatsP_146.15c
ṣaṣṭiḥ śatasahasrāṇi MatsP_47.25c
ṣaṣṭyā cābhyadhikāni tu MatsP_142.7d
ṣaṣṭyā vivyādha bāṇānāṃ MatsP_150.222c
ṣaṣṭhastu parvatastatra MatsP_122.59a
ṣaṣṭhastu mitrāvaruṇaḥ MatsP_145.109c
ṣaṣṭhastu hyaśvabhū raśmir MatsP_128.31c
ṣaṣṭhaṃ dvīpaṃ tapodhanāḥ MatsP_123.1b
ṣaṣṭhaḥ kārpāsaparvataḥ MatsP_83.5d
ṣaṣṭhaḥ kālo 'bhidhīyate MatsP_141.37d
ṣaṣṭhaḥ parivaho nāma MatsP_125.20a
ṣaṣṭhīmupavasedbudhaḥ MatsP_79.2d
ṣaṣṭhī samparikīrtitā MatsP_122.33b
ṣaṣṭhena tu samudreṇa MatsP_123.5a
ṣaṣṭhe saptarṣayo 'pare MatsP_9.23b
ṣaṣṭho bhadravidehaśca MatsP_46.13e
ṣaṣṭho hy āḍībakākhyastu MatsP_47.44a
ṣaṣṭhyāṃ vai śuklapakṣataḥ MatsP_75.2b
ṣoḍaśāṅgulavistṛtaḥ MatsP_1.19b
ṣoḍaśāraṃ tataścakraṃ MatsP_58.22a
ṣoḍaśāraṃ prabhāsvaram MatsP_128.41b
ṣoḍaśīmativikramāḥ MatsP_150.143b
ṣoḍaśaiva jagatpatiḥ MatsP_167.11b
ṣoḍaśyāṃ śaśinaḥ mṛtau MatsP_126.73d
sa iṣurviṣṇusomāgni- MatsP_133.40c
sa iṣṭaprāpako dharma MatsP_134.18a
sa ekaḥ svayam udbabhau MatsP_2.27f
sa enaṃ kārayeccūrṇaṃ MatsP_139.5c
sa eva ca mahīdharaḥ MatsP_122.52d
sa eva ca mahīdharaḥ MatsP_122.54b
sa eva ca mahīdharaḥ MatsP_122.55d
sa eva tu punaḥ prokto MatsP_122.59c
sa eva dundubhirnāma MatsP_122.13a
sa eva paśupālo 'bhūt MatsP_43.27a
sa eva pūjyo bhavati dvijānām MatsP_38.3d
sa eva bhagavānsarvaṃ MatsP_164.25a
sa evamukto munibhir MatsP_175.31a
sa eva vṛṣṭyā parjanyo MatsP_43.27c
sa eva hi yuvāṃ nāṃśe MatsP_170.20c
sa evāyaṃ na tatparam MatsP_164.24d
sa eṣa puruṣottamaḥ MatsP_167.5d
sa eṣa vīrako devi MatsP_154.545a
sa kathaṃ nāśamarhati MatsP_61.12d
sa kathaṃ rakṣitā bhūtvā MatsP_44.2c
sa kadācidbhavāṃstasya MatsP_72.19a
sa kadācinnṛpaśreṣṭho MatsP_36.3a
sakandalasakāṇḍakaiḥ MatsP_118.29**d
sakanyaṃ maṇimāharat MatsP_45.16d
sakapāṭagavākṣāṇi MatsP_140.55c
sakamaṇḍalupustakaḥ MatsP_11.55b
sakamaṇḍalupustakām MatsP_66.10d
sakaratalapuṭaiśca siṃhanādair MatsP_138.56c
sakalakaluṣahārī devayajñābhiṣekaḥ MatsP_93.161b
sakalatrāḥ saputrāśca MatsP_131.2a
sakalavibhūtiphalapradaṃ ca puṃsām MatsP_54.31d
sakalasamaraśīrṣaparvatendro MatsP_138.50c
sakalāmarapūjitā MatsP_100.32f
sa kaśyapasyātmabhuvaṃ MatsP_174.40a
sakāñcanotpalaṃ devaṃ MatsP_99.12c
sakānanānyupākramya MatsP_154.276c
sakāmaḥ śaṅkito dīno MatsP_158.23c
sakāmo yastvimaṃ kuryāl MatsP_93.116a
sa kāryo 'tra tvayānaghe MatsP_29.20d
sa kālaḥ kutapaḥ smṛtaḥ MatsP_22.83d
sa kālaḥ parvasaṃdhiṣu MatsP_141.44b
sa kālaḥ puṣyayogasya MatsP_139.4c
sa kālaḥ paurṇamāsikaḥ MatsP_141.34d
sakāśāttava suvrata MatsP_114.2b
sakāṃsyadohāṃ sauvarṇa- MatsP_59.11c
sakāṃsyapātrākṣataśuktiyuktaṃ MatsP_61.47a
sakāṃsyabhājanopetam MatsP_70.51a
sakiṃnaramahoragāḥ MatsP_153.26b
sakiṃnaramahoragaiḥ MatsP_154.528b
sakuṇḍalakirīṭinaḥ MatsP_135.7d
sa kuryādvatsaradvayam MatsP_99.18d
sakṛtpūrvakameva ca MatsP_142.44d
sakṛdāśaṃsamānāstu MatsP_47.225c
sakṛdyukte rathe tasmin MatsP_126.50c
sakṛdvitānakaṃ kuryāt MatsP_101.77a
sakṛdviprakare tathā MatsP_17.45b
sakṛnmuktena nirdahet MatsP_129.24d
sa ketumantaṃ ca digīśamīśaś MatsP_8.10c
sakeśavāndṛḍhaiḥ pāśaiḥ MatsP_153.216c
sakrodhāpūritekṣaṇāḥ MatsP_131.38d
sa kṣaṇāddhairyamālambya MatsP_150.59c
sakṣataḥ kṛmisaṃyutaḥ MatsP_11.12b
sakhā cendraḥ sarvathā me mahātmā MatsP_42.18b
sakhāyaṃ madhumāśritaḥ MatsP_154.218b
sakhisambandhibāndhavān MatsP_15.22b
sakhījanena saṃtyaktā MatsP_120.4c
sakhībhartā hi dharmeṇa MatsP_32.21c
sakhībhiḥ sahitā krīḍāṃ MatsP_154.501a
sakhībhyāmanuyātā tu MatsP_154.300c
sakhīṃ māturvibhūṣitām MatsP_156.1b
sakhe bhartā ca me bhava MatsP_30.17d
sakhyamāsītparamakaṃ MatsP_47.36c
sakhyā munivarastadā MatsP_154.145b
sakhyā me 'si patiryataḥ MatsP_31.19d
sa gacchanneva dadṛśe MatsP_117.1c
sa gacchetparamaṃ padam MatsP_108.14f
sa gataḥ svargavāsaṃ tu MatsP_35.3a
sa gatvā tu sabhāṃ divyāṃ MatsP_148.61a
sa gatvā tvarito rājan MatsP_25.21a
sa gatvā śakrabhavanam MatsP_154.204c
sagadaḥ samavartata MatsP_154.443b
sa gadāṃ viyati prāpya MatsP_150.16c
sagadgadamuvāca ha MatsP_20.29d
sagarastasya putro 'bhūd MatsP_12.39a
sa garutmantamacyutam MatsP_152.19d
sa garjitvā yathānyāyaṃ MatsP_163.16a
sa garbhabhūtaḥ samupaiti tatra MatsP_39.10d
sagarbhaṃ tripuraṃ yena MatsP_133.40a
sagarvaṃ saparākramam MatsP_153.156b
sagavākṣeṇa daṃśitam MatsP_173.11b
sa gireḥ kandarasthitam MatsP_148.15d
saguṇo viguṇo balavānabalaḥ MatsP_154.31b
sagṛhaṃ saha yuṣmābhiḥ MatsP_131.28c
sagotrāṇām abhūt katham MatsP_4.2b
sagopuro mandarapādakalpaḥ MatsP_140.73a
sagrahaḥ saha nakṣatrair MatsP_163.35c
saṅgrāmastārakāmayaḥ MatsP_172.10d
saṅgrāmaṃ so 'bhyakāṅkṣata MatsP_173.17d
sa ca kila nirbhaya eva dānavo 'bhūt MatsP_134.33d
sacakraśūlopalakampanaiśca MatsP_129.35b
sa cakre ṛkṣarāḍbalī MatsP_45.12b
sa ca tasminvyalokayat MatsP_146.76b
sacandrike sopavane pradoṣe MatsP_139.44a
sacandreṣu pradoṣeṣu MatsP_131.7a
sacarācaragarbhavibhinnaguṇām MatsP_154.30b
sacarācaranirmathane kimiti MatsP_154.32a
sa ca vavre vadhaṃ daityaḥ MatsP_154.49a
sa ca vai gārhapatyo 'gniḥ MatsP_51.11c
sa ca vai parisaṃkhyayā MatsP_142.33d
sa cākaroddiśaḥ sarvā MatsP_2.32c
sacāpabāṇo madano mamantha MatsP_139.24d
sa cāpi cintayāmāsa MatsP_150.23a
sa cāpi nidhanaṃ prāpto MatsP_136.3c
sa citrayodhī dṛḍhamuṣṭipātas MatsP_152.27a
sa cintayaṃstathaikānte MatsP_167.34a
sa ceha brahmavādibhiḥ MatsP_32.32d
sa caiva satkriyākālaḥ MatsP_141.37c
sa coḍunāthaḥ sasuto divākaraḥ MatsP_135.71a
sacchāyaiḥ pauruṣotkaṭaiḥ MatsP_150.215b
sacchiṣyasya śrutāviva MatsP_151.9d
sa janmamṛtyuduḥkhārto hy MatsP_154.183c
sa jambhadānavendraṃ tu MatsP_153.155c
sajalajaladarājitāṃ samastāṃ MatsP_136.64a
sa jalādhipatiś candra- MatsP_67.13c
sajalāni samākhyāni MatsP_140.56c
sajalāmbudanisvanaḥ MatsP_138.16d
sajalāruṇacandanam MatsP_102.26d
sajaleśaḥ śivodakaiḥ MatsP_176.13b
sajavānāṃ dānavānāṃ MatsP_140.15c
sa jātamātra evābhūt MatsP_146.44a
sa jānubhyāṃ mahīṃ gatvā MatsP_154.1c
sa jāyamāno 'tha gṛhītamātraḥ MatsP_39.15a
sa jitātmā jitakrodhas MatsP_35.13a
sa jitātmā bhaviṣyati MatsP_145.49d
sa jaitraṃ rathamāsthāya MatsP_153.157a
sajjayadhvaṃ kimāsyate MatsP_133.15d
sajjaṃ mātalinā guptaṃ MatsP_153.160a
sajjaṃ śaṃbhoḥ puro 'bhavat MatsP_154.438d
sajyaṃ cakāra sa dhanuḥ MatsP_152.26c
satataṃ candramaulinaḥ MatsP_156.12d
satataṃ cāpi kṣudbhayam MatsP_144.32b
satataṃ parigacchati MatsP_124.27b
satataṃ prāṇadhāraṇam MatsP_119.43b
satataṃ priyavādinaḥ MatsP_15.42b
satataṃ brahmacāribhiḥ MatsP_16.20b
satataṃ bhrāmya vegena MatsP_150.228c
satataṃ rogavarjitaḥ MatsP_76.13b
satataṃ śāsti vai prabhuḥ MatsP_47.196b
satataṃ sūryamaṇḍalam MatsP_124.65d
sa tato bhrāmya vegena MatsP_150.198a
sa tatphalamavāpnoti MatsP_107.3c
sa tatra tanmātrakṛtādhikāraḥ MatsP_39.14c
sa tatra pūjyate devo MatsP_123.41a
sa tatra prākārāgatāṃśca bhūtāñ MatsP_138.36a
sa tatrāgatya dadṛśe MatsP_156.13c
sa tathaiva yathāpūrvaṃ MatsP_167.27a
sa tadā khinnamānasaḥ MatsP_140.80d
sa tadā taiḥ parivṛto MatsP_144.53c
sa tadānyatra dāmbhikāt MatsP_70.30d
sa tadānvāhuteḥ kālo MatsP_141.47c
sa tadā viśvakarmaṇā MatsP_129.21d
sa tadā harṣanirbhare MatsP_154.202d
sa tadeti śrutaṃ mayā MatsP_35.4d
sa tamādāya maṇike MatsP_1.20a
sa tayābhihato gāḍhaṃ MatsP_150.75a
sa tayā māyayāviṣṭo MatsP_154.239c
sa tayoḥ pārśvamāgataḥ MatsP_171.16d
satarūṇāṃ girīṇāṃ vai MatsP_135.60c
sa tasminkarakodare MatsP_1.18d
sa tasminsukhamekānte MatsP_167.67a
sa tasmai bhagavānāha MatsP_167.36a
sa tasya brahmaṇā sṛṣṭo MatsP_125.40a
sa tasya rājā svāṃ bhāryāṃ MatsP_48.61c
sa tasyā adadātprabhuḥ MatsP_146.26b
sa taṃ kāmamavāpnoti MatsP_93.116c
sa taṃ tamorivadanaṃ MatsP_140.19a
sa taṃ daityaḥ śaravrātaṃ MatsP_150.78c
sa taṃ mudgaram āyāntam MatsP_150.7a
sa tānacintya daityendraḥ MatsP_153.170a
satāmarasapānīyāṃ MatsP_116.21a
satāmīpsitakāmadām MatsP_116.21d
satāmetanmahāvratam MatsP_148.72b
sa tārakākhyas taḍinmālireva ca MatsP_136.67a
sa tārakākhyābhihataḥ MatsP_136.61a
sa tārakākhyāsuram ābabhāṣe MatsP_135.79d
satārakākhyena mayena guptaṃ MatsP_129.36a
satāragaganāmalām MatsP_116.21b
sa tāsu janayāmāsa MatsP_49.45a
satāṃ cābhyāgataḥ prabhuḥ MatsP_37.13d
sa tāṃ nirūpya vegena MatsP_150.80c
sa tāṃ paśyanyayau rājā MatsP_116.21c
satāṃ madhye nipateyaṃ kathaṃ nu MatsP_38.21d
satāṃ madhye patituṃ devarāja MatsP_37.4d
satāṃ vṛttaṃ pālayansādhuvṛtaḥ MatsP_36.10d
satāṃ sakāśe tu vṛtaḥ prapātas MatsP_41.7a
satāṃ sakāśe patito 'si rājaṃś MatsP_37.5a
satāṃ sadaivāmararājakalpa MatsP_37.12b
satilaṃ nāmagotreṇa MatsP_17.50c
satilaṃ savyapāṇinā MatsP_16.35d
satilāruṇacandanam MatsP_97.10b
satilodakacandanaiḥ MatsP_102.21d
satilodakapūrvakam MatsP_18.15b
satī dakṣasutā tu yā MatsP_154.60d
satī marmaṇi ghaṭṭitā MatsP_155.15d
satī rambhātha pārvatī MatsP_62.30d
sa tīrthaphalamaśnute MatsP_112.10d
sa tīrthaphalamaśnute MatsP_112.11d
sa tu kiṃkarayuddhena MatsP_150.38c
sa tu gatvābravīddaityaṃ MatsP_159.24c
sa tu tatrākaroccintāṃ MatsP_154.219a
sa tu taṃ bhasmasātkṛtvā MatsP_154.249c
sa tu tena prahāreṇa MatsP_150.20c
sa tu tena prahāreṇa MatsP_150.124c
sa tu tena prahāreṇa MatsP_150.129c
sa tu nārāyaṇaḥ smṛtaḥ MatsP_164.27f
sa tu prasūtimicchan vai MatsP_44.17a
sa tu prāpya mahārājyaṃ MatsP_147.29a
sa tu prāsaprahāreṇa MatsP_150.10a
sa tu madrapatī rājā MatsP_115.11a
sa tu meruḥ parivṛto MatsP_113.43a
sa tu rājā purūravāḥ MatsP_115.4b
sa tu rājā purūravāḥ MatsP_120.39b
sa tu saṃpralayo mahān MatsP_142.36d
sa tu siṃhaḥ karālāsyo MatsP_157.5a
sa tūtthāya punaḥ punaḥ MatsP_119.40b
satūlāvaraṇāṃ śayyāṃ MatsP_64.22c
sa te dāsyati puṣkalam MatsP_21.8b
sa tena paṭṭiśenājau MatsP_150.83c
sa tena parimūrchitaḥ MatsP_153.67b
sa tena bodhito daityaḥ MatsP_150.164a
sa tena viddho vyathito babhūva MatsP_152.31a
sa tena śitadhāreṇa MatsP_150.68a
sa tena suprahāreṇa MatsP_140.27a
sa tena syandanena tu MatsP_153.73d
sa tenāpṛṣṭo vidyayā copahūtaḥ MatsP_25.49a
sa teṣāṃ tāṃ giraṃ śrutvā MatsP_172.42c
sa te 'stu vāhanaṃ devi MatsP_157.17a
sa tairbāṇairabhihato MatsP_152.22a
sa taistumulayuddhena MatsP_153.48a
sa taiḥ prahārairaspṛṣṭo MatsP_160.14a
satkṛtāni mayena ca MatsP_130.17b
satkṛtyāṃ tāv ubhau smṛtau MatsP_49.37b
sattamaḥ kuṇḍinastathā MatsP_145.109d
sattvabījāni sarvaśaḥ MatsP_2.10d
sattvamūrtirvibhāvasuḥ MatsP_166.1b
sattvaṃ cāsmi samāśritaḥ MatsP_170.18d
sattvaṃ rajas tamaś caiva MatsP_3.14a
sattvānāṃ kṛmiṇāṃ tathā MatsP_165.22f
sattvāni ca kathaṃ nātha MatsP_2.2a
sattvaujasāṃ tannikaraṃ babhūva MatsP_153.168c
satpatiprāptisaṃjñitam MatsP_154.163d
satpathe kena yojitāḥ MatsP_154.342d
satputreṇa tu dharmajña MatsP_48.87a
satyakarmaṇo 'dhirathaḥ MatsP_48.108a
satyakarmā mahāmanāḥ MatsP_48.107d
satyakastasya putrastu MatsP_45.22c
satyakīrter mahātmanaḥ MatsP_35.9b
satyajicca mahābalaḥ MatsP_126.23d
satyadeva namaste 'stu MatsP_102.30c
satyadharmaparāndāntān MatsP_161.25c
satyaprakṛtayo devāḥ MatsP_47.24c
satyabhāmā varā strīṇāṃ MatsP_45.21a
satyamāha śakuntalā MatsP_49.13f
satyamutkaṇṭhitāḥ sarve MatsP_154.407a
satyametadbravīmi vām MatsP_170.29d
satyameva yudhiṣṭhira MatsP_109.15d
satyaloke vasetkalpaṃ MatsP_101.72c
satyavāgasi cāpyataḥ MatsP_154.174b
satyavādī jitakrodho hy MatsP_104.16a
satyavādī dṛḍhavrataḥ MatsP_112.11b
satyavānyuyudhānastu MatsP_45.23a
satyasthasya manīṣiṇaḥ MatsP_106.24b
satyaṃ kilaitatsā prāha MatsP_27.32a
satyaṃ japastapo dānaṃ MatsP_142.58a
satyaṃ tīrthaṃ dayā tīrthaṃ MatsP_22.79a
satyaṃ sarvairavayavaiḥ MatsP_155.17c
satyaṃ hi santaḥ pratipūjayanti MatsP_42.25d
satyā nāgnajitī tathā MatsP_47.13b
satyānṛte na teṣvāstāṃ MatsP_123.23a
satyānteṣu mahādyeṣu MatsP_47.166c
satyābhivyāhṛtaṃ tu tat MatsP_47.77d
satyāya cāmṛtāya ca MatsP_47.144b
satye dame ca dharme ca MatsP_131.33c
satyena ṛṣitāṃ gatāḥ MatsP_145.96b
satyena ca damena ca MatsP_123.42d
satyena brahmacaryeṇa MatsP_142.43a
satyena me dyauśca vasuṃdharā ca MatsP_42.25a
sa tretāyāṃ pravartitaḥ MatsP_144.5d
sa tvaṃ kāmasamanvitaḥ MatsP_158.9d
sa tvaṃ mahaujasaṃ nityaṃ MatsP_134.23a
sa tvaṃ suraśataiḥ sārdhaṃ MatsP_135.10a
sa tvāśramapade ramye MatsP_120.1a
sa tv evamukto devayānyā maharṣiḥ MatsP_25.47a
sadakṣiṇaṃ pāyasena MatsP_96.3c
sa dadarśa nadīṃ puṇyāṃ MatsP_116.1a
sa dadarśa mṛgādhipaḥ sabhāyāṃ MatsP_161.88c
sa dayālurmahīpatiḥ MatsP_1.18b
sadarbhahastenaikena MatsP_22.89c
sadaśva iti te trayaḥ MatsP_49.54d
sadasyāḥ sanakādyāstu MatsP_23.21c
sadaṃṣṭrārāmasarabhān MatsP_118.57a
sadā kalpāṇakārakam MatsP_68.3b
sadā kalpāṇakāriṇe MatsP_95.31b
sadā kalmaṣanāśanam MatsP_68.12d
sadā kalyāṇakārakam MatsP_101.43d
sadā kalyāṇasaptamī MatsP_74.19d
sadā kāmavaśā mṛgāḥ MatsP_116.18b
sadā ca lalitāpriyam MatsP_62.6f
sadācārasya bhagavan MatsP_70.1c
sadā caivāṅgavāhikā MatsP_24.14b
sadā naktāśano bhavet MatsP_97.3d
sadānantaphalapradā MatsP_62.33d
sadānantaphalapradau MatsP_96.15b
sadā naraḥ parvasu gauraveṇa MatsP_171.66b
sadānena vidhānena MatsP_68.38a
sadā parvaṇi parvaṇi MatsP_82.22b
sadā pāntu kumārakam MatsP_68.27d
sadā pāpavināśanam MatsP_101.20d
sadā puṣpaphalaṃ sarvam MatsP_118.45a
sadā bhavati bhogavān MatsP_108.17b
sadā bhāracatuṣṭayam MatsP_82.5b
sadābhraparivarjitam MatsP_119.2b
sadā madanavāsinīm MatsP_62.18b
sadā maddhṛdayapriyaḥ MatsP_154.545b
sadā mantreṣu kīrtayet MatsP_67.23d
sadāyajño 'tidakṣiṇaḥ MatsP_45.27d
sadāyajño 'tivīraśca MatsP_45.27a
sadā rakṣati vāsavaḥ MatsP_104.9b
sadā ratnapradānena MatsP_90.8c
sa dālbhyaścaikitāyanaḥ MatsP_70.19d
sadā vasati keśavaḥ MatsP_22.9d
sadā vasati keśavaḥ MatsP_71.3d
sadā śokavināśanam MatsP_101.10f
sadā satām ativādāṃstitikṣet MatsP_36.10c
sadā sarvavibhūtibhiḥ MatsP_99.13b
sadā sevanti tattīrthaṃ MatsP_106.14c
sadā sevāparo bhavet MatsP_108.11b
sadā snātamalaṃkṛtam MatsP_40.15b
sadā svayamupasthitam MatsP_123.44d
sadā hṛṣṭā narottamāḥ MatsP_113.63d
sa dīrghamuṣṇaṃ niḥśvasya MatsP_136.2a
sadṛśaḥ sūta ityuktvā MatsP_133.53c
sadṛśīmātmano devīṃ MatsP_171.22c
sadṛśo brahmaṇo guṇaiḥ MatsP_175.23d
sa dṛṣṭvā coditāṃ senāṃ MatsP_150.88c
sadevāścāpsarogaṇāḥ MatsP_163.73d
sadevāsurakiṃnaraiḥ MatsP_13.16d
sadevāsuramānuṣam MatsP_2.37b
sadevāsuramānuṣīḥ MatsP_3.41d
sadevāsurarakṣasām MatsP_175.61d
sadevaiḥ pārṣadāṃ gaṇaiḥ MatsP_135.14b
sa devo 'ntaradhīyata MatsP_47.255b
sa deśastattapodhanam MatsP_110.12b
sa deśo vai dvidhākṛtaḥ MatsP_123.10b
sadeṣṭasamaro 'bhavat MatsP_49.54b
sa daityapramukhānhatvā MatsP_175.13a
sa daityabhujamāsādya MatsP_153.211a
sa daityarājo 'pi mahāphalodayo MatsP_154.397c
sadaiva caritavratāḥ MatsP_161.82d
sadaiva pitṛhā sa syān MatsP_18.24a
sadaivābhicaranpunaḥ MatsP_93.154b
sadaivāyutahomo 'yaṃ MatsP_93.83a
sadaivekṣuraso mataḥ MatsP_85.6d
sadotthitaḥ karmasu caiva dakṣaḥ MatsP_25.46b
sadopagītabhramara- MatsP_118.70a
sadbhāvena mahārāja MatsP_43.50a
sadbhirācaritaṃ karma MatsP_165.4c
sadbhiścāpi nivāraṇam MatsP_43.16d
sadbhistathā pṛṣṭhato rakṣitaḥ syāt MatsP_36.10b
sadbhiḥ purastādabhipūjitaḥ syāt MatsP_36.10a
sadbhiḥ śiṣṭānudarśibhiḥ MatsP_110.17b
sadya uttasthurāhave MatsP_175.19d
sadya eva vivartate MatsP_145.70d
sadyaḥ pāpaharāṇi vai MatsP_22.44b
sadyaḥ phalati gaur iva MatsP_29.2b
sadyaḥ phalanti karmāṇi MatsP_14.12c
sadyaḥ sa ghrātamātrastu MatsP_48.83a
sadyojātaṃ kumāraṃ tu MatsP_49.25a
sadyojātaḥ pinākadhṛk MatsP_95.16b
sadyojātāya karṇau tu MatsP_95.10c
sadyojātāya mṛtyave MatsP_47.145d
sadyo 'bhikṣaratā tena MatsP_141.12a
sadyo huta ivānalaḥ MatsP_136.17d
sadrūpābharaṇāmbarāḥ MatsP_136.45d
sadvṛttamāsthitāḥ sarve MatsP_167.29a
sadhanuḥ saśaro gadī MatsP_10.9b
sa dhanyadhīrlokapitā caturmukho MatsP_154.398c
sa dharmānsaurabheyāṃstu MatsP_48.43c
sadhūmānāṃ ravitviṣām MatsP_140.15d
sadhvajānāṃ varūthinām MatsP_44.67d
sadhvajair agnisambhavaiḥ MatsP_127.4d
sadhvajairagnisaṃnibhaiḥ MatsP_127.7b
sanakaśca sanandaśca MatsP_102.17c
sanatkumārapramukhās MatsP_106.16c
sanatkumāraśca mahānubhāvo MatsP_162.13a
sanatkumāraṃ ca vibhuṃ MatsP_4.27c
sanatkumāraḥ provāca MatsP_141.77c
sa nandī dānavendreṇa MatsP_135.49a
sa nandī dānaveśvaram MatsP_138.44b
sa nāga eṣa no bhayaṃ dadhāti muktajīvito MatsP_153.141a
sanāgayakṣagandharvam MatsP_148.98c
sanātanasya dharmasya MatsP_143.32c
sanātano viśvavaraḥ surottamaḥ MatsP_170.30b
sa nārītvamavāpsyati MatsP_12.6d
sa nipāne gatodake MatsP_27.15b
sa niṣkrāmanna cātmānaṃ MatsP_167.17c
sanīhāra ivāṃśumān MatsP_173.23b
sanīhārā diśo 'bhavan MatsP_147.23d
sa nṛpo nahuṣātmajaḥ MatsP_31.4b
santaḥ pratiṣṭhā hi sukhacyutānāṃ MatsP_37.12a
santaḥ sataḥ pūjayantīha loke MatsP_39.26c
santaḥ satyādidarśinaḥ MatsP_42.11b
santi gātreṣu sattama MatsP_105.19b
santi caṇḍaparākramāḥ MatsP_148.44b
santi te bahavaḥ putrā MatsP_33.7a
santi lokā bahavaste narendra MatsP_41.14a
santi sarve kalau yuge MatsP_165.17d
santu lokā mamākṣayāḥ MatsP_146.73b
santo viprāḥ śuśruvāṃso gurūṇāṃ MatsP_25.63c
santo 'sato nānvavartanta te vai MatsP_38.4c
santvityuktaśca taiḥ punaḥ MatsP_17.55b
santvityuktaḥ punar dvijaiḥ MatsP_17.53d
sapakṣā iva parvatāḥ MatsP_140.7b
sapakṣā iva bhūdharāḥ MatsP_135.46d
sapatākadhvajopetaṃ MatsP_173.6c
sapatākādhvajavatāṃ MatsP_130.23c
sapatākāḥ sagopurāḥ MatsP_134.12b
sapatnānīkamardanaḥ MatsP_173.15d
sapatnīkamalaṃkṛtya MatsP_70.49a
sapatnīkāya viprāya MatsP_64.22e
sapatnīkāya sampūjya MatsP_95.31c
sapatnīkāya sampūjya MatsP_96.13e
sapatnīko nṛpeśvaraḥ MatsP_100.29b
sa padaṃ yāti vāruṇam MatsP_53.17d
sa padaṃ yāti śāṃkaram MatsP_101.4d
sa padaṃ yāti śāṃkaram MatsP_101.34b
sapadmasaravanti ca MatsP_130.15d
sa papāta mahītale MatsP_150.8d
sa papāta śucā tataḥ MatsP_21.29b
sa papātātha daityendraḥ MatsP_152.15a
sa paraṃ brahma gacchati MatsP_75.12d
sa paraṃ brahma gacchati MatsP_93.118f
sa paraṃ brahma gacchati MatsP_101.57d
saparvatadrumāngulmāṃl MatsP_166.12c
sa parvato mahādivyo MatsP_113.41c
sapavitraṃ tilodakam MatsP_16.44b
sapāśā himavṛṣṭayaḥ MatsP_176.14b
sapiṇḍīkaraṇaṃ bhavet MatsP_18.15d
sapiṇḍīkaraṇāt param MatsP_16.58d
sapiṇḍīkaraṇādūrdhvaṃ MatsP_18.16a
sapiṇḍīkaraṇādūrdhvaṃ MatsP_18.21c
sapiṇḍīkaraṇe śrāddhe MatsP_18.17a
sapiṇḍeṣu vidhīyate MatsP_18.3b
sapitāmahakāḥ surāḥ MatsP_133.16b
sa pipīlikabhāṣitam MatsP_21.21b
sa pipīlikarāgataḥ MatsP_21.18b
sa putraḥ putravadyaśca MatsP_34.21c
sa putrau dvāv ajījanat MatsP_4.44f
sa punardevayānyuktaḥ MatsP_25.38a
sa purā padmajanmanā MatsP_156.14b
sa purūravasaṃ sutam MatsP_12.18d
saptakalpaśatatrayam MatsP_56.11d
saptakalpaśatatrayam MatsP_57.26d
sapta kalpaśatāni ca MatsP_71.20d
saptakalpaśatānugam MatsP_71.4d
saptakalpaśatānugam MatsP_101.52f
sapta kalpasahasrāṇi MatsP_71.20c
sapta kalpasahasrāṇi MatsP_72.43a
saptakaṃ pūjayedbhaktyā MatsP_68.29c
saptakāste caturdaśa MatsP_126.34b
saptagatvā pṛthakpṛthak MatsP_78.10b
saptagodāvarītīrthaṃ MatsP_22.77a
sapta cāntargatāni ca MatsP_113.4b
sapta cāsminmahāvarṣe MatsP_114.17a
sapta caitāḥ plāvayanti MatsP_121.42a
sapta tāni nadībhedair MatsP_113.27c
sapta te munayaḥ pūjyā MatsP_154.382c
saptatriṃśādhikāstu tāḥ MatsP_124.18b
saptadaśa ca nārācāṃs MatsP_150.234a
sapta divyānmahācalān MatsP_122.7d
sapta devagaṇāḥ smṛtāḥ MatsP_9.29d
saptadvīpapatirjātaḥ MatsP_92.30a
saptadvīpapatistadā MatsP_24.11d
saptadvīpasamudrāṇāṃ MatsP_123.62c
saptadvīpasamudrāṇāṃ MatsP_124.2a
saptadvīpasamudrāyā MatsP_124.9a
saptadvīpasamudrāyāḥ MatsP_124.16c
saptadvīpasamudrāṃśca MatsP_126.42c
saptadvīpādhipo bhavet MatsP_72.42d
saptadvīpādhipo bhavet MatsP_80.11f
saptadvīpādhipo bhavet MatsP_85.9b
saptadvīpādhipo bhavet MatsP_90.10d
saptadvīpādhipo bhavet MatsP_92.15b
saptadvīpā vasumatī MatsP_24.13a
saptadvīpā saparvatā MatsP_43.18b
saptadvīpāḥ samudrāśca MatsP_111.12a
saptadvīpeśvaro jajñe MatsP_48.14c
saptadvīpeśvaro nṛpaḥ MatsP_43.14b
saptadhātugato lokāṃs MatsP_174.28c
saptadhānyasthitānkṛtvā MatsP_59.8c
saptadhā pravibhajyate MatsP_121.28b
saptadhā saptadhā kopāt MatsP_146.34a
sapta dhūmranibhā ghorāḥ MatsP_163.38a
saptaparṇāśca bilvāśca MatsP_161.64c
sapta pārṣatamāṃsena MatsP_17.32c
saptabhistaistapodhanaiḥ MatsP_20.11b
saptabhiḥ saptabhirdrutam MatsP_126.42d
saptamastraipurastathā MatsP_47.44b
saptamaṃ ca tathā vāyum MatsP_171.47c
saptamaṃ tatpravakṣyāmi MatsP_9.26c
saptamaṃ devakīputraṃ MatsP_46.19a
saptamaṃ dvīpamuttamam MatsP_123.12b
saptamaḥ parvatastatra MatsP_122.60c
saptamī tvanugā tāsāṃ MatsP_121.41a
saptamī parikīrtitā MatsP_122.33d
saptamī śarkarādhenur MatsP_82.19c
saptamīsnapanaṃ nāma MatsP_68.3c
saptamīsnapanaṃ raviḥ MatsP_68.39b
saptamīsnapanaṃ vakṣye MatsP_68.14a
saptamīsnānamuttamam MatsP_68.40b
saptame māsi nārada MatsP_68.14d
saptame vastrayugmaṃ ca MatsP_55.19c
saptame saptalokakṛt MatsP_69.6b
saptamo ghṛtaśailaśca MatsP_83.6a
saptamo rāvaṇasyārthe MatsP_47.244c
saptamyāṃ goprado bhavet MatsP_101.78b
saptamyāṃ naktabhugdadyāt MatsP_101.60a
saptamyāṃ niyatavrataḥ MatsP_76.2b
saptamyāṃ niyatavrataḥ MatsP_77.2b
saptamyāṃ māsi māsi ca MatsP_78.7b
saptamyāṃ māsi māsi ca MatsP_79.10b
saptamyāṃ maunasaṃyutaḥ MatsP_75.7b
sapta ye 'mī samudrāś ca MatsP_2.34c
saptarātramakalmaṣaḥ MatsP_21.25b
saptarātroṣito dadyād MatsP_101.68a
saptarcaṃ ca ghṛtāhutīḥ MatsP_68.17b
saptarcenābhimantritam MatsP_68.21d
saptarṣayaḥ kuberaśca MatsP_47.30a
saptarṣibhiśca ye proktāḥ MatsP_142.47c
saptarṣibhyo dhruvaścordhvaṃ MatsP_128.74c
saptarṣīṇāṃ manoścaiva MatsP_142.44a
sapta lakṣāṇi nirbhayaḥ MatsP_150.189d
saptalokādhipaḥ kṛtaḥ MatsP_154.197d
saptalokaikanāthatvam MatsP_23.28e
saptalokaikamīśvaram MatsP_69.35d
sapta varṣāṇi vakṣyāmi MatsP_113.7a
saptavārābhijaptena MatsP_102.9a
sapta vāridhayastasthuḥ MatsP_154.447a
sapta vāhlīśvarā nṛpāḥ MatsP_50.39d
saptaviṃśatisāhasrāḥ MatsP_151.4c
saptaviṃśatiṃ somāya MatsP_4.55c
saptaviṃśatiṃ somāya MatsP_5.13c
saptaviṃśatiṃ somāya MatsP_146.16c
saptaśīrṣāśca pannagāḥ MatsP_163.55d
sapta sapta tathāpare MatsP_3.46d
saptasaptati nārada MatsP_68.8d
sapta sapta nagās triṣu MatsP_122.5b
sapta sapta pṛthakpṛthak MatsP_122.69b
sapta saptabhirāvṛtāḥ MatsP_123.27b
saptasaptabhirevātas MatsP_146.36c
sapta sapta maharṣayaḥ MatsP_9.30d
saptasaptāṅgulaṃ kramāt MatsP_145.9d
saptasapterbhaviṣyanti MatsP_2.4c
sapta saubhāgyadāyikāḥ MatsP_60.8b
sapta srotāṃsi gaṅgayā MatsP_121.38d
saptasvaragato yaśca MatsP_174.29c
saptāpatyānyajījanat MatsP_4.25d
saptārghān yaḥ prayacchati MatsP_61.56b
saptārciramitadyutiḥ MatsP_67.10b
saptāśvarūpāśchandāṃsi MatsP_125.46c
saptāśvaḥ saptarajjuśca MatsP_94.1c
saptāṣṭadaśabhaumāni MatsP_130.17a
saptāhvaiḥ putrajīvakaiḥ MatsP_118.24f
saptaite ṛṣayaḥ smṛtāḥ MatsP_9.8d
saptaite ṛṣayaḥ smṛtāḥ MatsP_9.20b
saptaite yogapāragāḥ MatsP_20.18d
saptaite yogavardhanāḥ MatsP_9.14d
saptaite layavāridāḥ MatsP_2.8d
saptaite vaṃśavardhanāḥ MatsP_24.50d
saptaiva ṛṣayaḥ pūrve MatsP_9.4a
saptaiva tu pravakṣyāmi MatsP_113.5a
saptaiva tu vibhāgaśaḥ MatsP_122.64d
saptaiva maṇibhūṣitāḥ MatsP_122.4d
saptaiva lokānāpnoti MatsP_61.56a
saptodadhiparikṣiptā MatsP_43.18c
sapraṇayaṃ karaghaṭṭitavaktraḥ MatsP_154.477c
sapratijñamidaṃ vacaḥ MatsP_172.44b
sa pradeśo manoramaḥ MatsP_114.37d
sapraroha ivācalaḥ MatsP_173.16d
saprāsādāni ramyāṇi MatsP_140.56a
saphalaṃ tasya tattīrthaṃ MatsP_105.14e
saphalaṃ syācca keśava MatsP_99.4b
sabalaṃ rāvaṇaṃ balāt MatsP_43.37d
sabalā dānavāścaiva MatsP_173.21c
sabalāḥ sānugāścaiva MatsP_174.2c
sa baliṃ putramāptavān MatsP_6.10b
sabalair vātaraṃhasaiḥ MatsP_127.8b
sabāndhavo bhavati ca kasya no mano MatsP_154.497c
sa bāhyāntaraviddhena MatsP_154.252a
sa brahmacārī ca tapodhanaśca MatsP_25.46a
sabhakṣyajalakumbhadaḥ MatsP_101.55b
sa bhajennaḥ salokatām MatsP_42.27d
sa bhavāniha sāmpratam MatsP_92.29d
sa bhavāṃl lubdhako jātaḥ MatsP_100.29a
sa bhaviṣyati daityasya MatsP_154.64a
sa bhaviṣyati hantā vai MatsP_154.70c
sa bhaviṣyatyasaṃśayam MatsP_12.10d
sa bhavetkīrtimānnaraḥ MatsP_160.30d
sabhāṇḍīravidūsāra- MatsP_118.29*a
sabhānaraścākṣuṣaśca MatsP_48.10c
sabhānarasya putrastu MatsP_48.11a
sabhāmadhyātsamutthitaḥ MatsP_44.65b
sabhāyāmamarā deva MatsP_154.39a
sabhāyāmamitadyutiḥ MatsP_69.10b
sabhāyāmāsthitaḥ svayam MatsP_135.1d
sabhāyāṃ tasya sa prabhuḥ MatsP_161.51d
sabhāyāṃ puṣpitā drumāḥ MatsP_161.58b
sabhāyāṃ bhajyamānāyāṃ MatsP_162.18a
sabhārya iti kalpayet MatsP_57.22d
sabhāryastatra gatavān MatsP_100.17a
sabhāryaḥ saṃvṛto viprais MatsP_61.37c
sabhāryo bhavanāṅgaṇe MatsP_100.16b
sabhāryo vṛddhamagrataḥ MatsP_21.27b
sa bhāsvatā devarathena devaḥ MatsP_138.26b
sa bhittvā brahmasadanaṃ MatsP_13.56a
sa bhuktvā vipulānbhogāṃs MatsP_107.11c
sa bhūdharānaśaniriva prakampayan MatsP_154.452d
sa bhūyo rathamāsthāya MatsP_153.217a
sabhṛtyasutabāndhavaḥ MatsP_17.62b
samajāyata vai mithaḥ MatsP_25.8b
samatīte tu sarge ye MatsP_51.40c
samatvādhiṣṭhitāya ca MatsP_47.151d
sa matsyaḥ pāhi pāhīti MatsP_1.21c
samaduḥkhasukho vīraḥ MatsP_1.12c
samadhyāsuḥ samaṃ ghorāḥ MatsP_131.18c
samantato 'bhyudyatabāhukāyāḥ MatsP_162.33c
sa mantavyo bhavettadā MatsP_70.56d
samantātkoṭiśo daityāḥ MatsP_152.5c
samantāttu virājitām MatsP_116.2b
samantātpañcayojanam MatsP_118.66b
samantātpālayanti gām MatsP_123.49b
samantātsarasastasya MatsP_119.7a
samantād atisaṃhatam MatsP_150.169b
samantānnirjharāṇi tu MatsP_153.111b
sa mantramuccārya yatāntarāśayo MatsP_153.150a
samantreṇaiva dātavyāḥ MatsP_93.63e
samanyurutthāya mahānubhāvas MatsP_25.61a
samanyurupagamya ha MatsP_29.1b
samanvitāni bhūtāni MatsP_121.81c
samabhyarcya ca keśavam MatsP_69.31b
samabhyarcya janārdanam MatsP_99.3b
samabhyarcya tu keśavam MatsP_81.4d
sa mamarda surānīkaṃ MatsP_153.113a
samamiṅgitabhāvavidhiḥ sa girir MatsP_154.35a
samam evābhyapālayat MatsP_24.15b
sa mayastu mahābuddhir MatsP_129.27c
samayaṃ daityasiṃhasya MatsP_154.41a
sa mayaṃ prekṣya gaṇapaḥ MatsP_140.51a
samayaḥ kiṃtu sāmpratam MatsP_12.9d
samayaḥ śambhudayitā- MatsP_12.6a
sa mayā tu varaḥ kāmaṃ MatsP_32.3c
samayā ditinandanāḥ MatsP_140.8b
samayānte devayānī MatsP_47.185c
samaye daśavārṣike MatsP_47.185b
sa mayo 'dya vinaṅkṣyati MatsP_140.49d
samayo 'yamupasthitaḥ MatsP_154.206d
samarasya pārasampārau MatsP_49.54c
samare nirbhayairbhaṭaiḥ MatsP_160.7b
samare 'maranirjitāḥ MatsP_150.143d
samare śakrahantāraṃ MatsP_146.26a
samare samavasthitaḥ MatsP_148.85b
samarthamamitaujasam MatsP_7.31d
samarthāṃ lokasarjane MatsP_171.22d
samarpayedvipravarāya bhaktyā MatsP_72.35e
samarmaro nūpuramekhalānāṃ MatsP_139.34c
samastayajñāya jitendriyāya MatsP_72.35a
samastaṃ tridivaṃ dhruve MatsP_128.74d
samastopaskarānvitam MatsP_77.10d
sa mahātmā śarīrasthas MatsP_145.73a
samahārathakuñjarā MatsP_153.120b
sa mahendravanālayam MatsP_11.42d
samahendraharibrahma- MatsP_154.104c
samahendrāstadābhavan MatsP_147.26b
samaṃ caiva mriyanti vai MatsP_113.75d
samaṃ caiva vivardhate MatsP_113.75b
samaṃ tuṣṭuvurādṛtāḥ MatsP_154.395d
samaṃ rūpaṃ ca śīlaṃ ca MatsP_113.75c
samaṃ vivāha ityāhuḥ MatsP_31.19c
samaṃ samadhirohantaḥ MatsP_163.40a
samaṃ sa saṃyuge hanyād MatsP_129.25a
samākuñcitajānustha- MatsP_119.32a
samākulotpalavanā MatsP_137.11c
samākrāntajagattrayam MatsP_150.168b
samākhyātā mahābhāgā MatsP_108.23c
samāgatānpunardṛṣṭvā MatsP_47.207c
samāgatā mahābhāgā MatsP_104.19c
samāgame ca bhede ca MatsP_128.78a
samāgamo vaḥ kathitaḥ MatsP_48.89c
samāgamya lavau dvau tu MatsP_141.46a
samācakṣva jagatpate MatsP_82.1b
samājagmurmaharṣayaḥ MatsP_143.6d
samājagmuśca sarvaśaḥ MatsP_154.107b
samādāyātha taṃ garbham MatsP_23.8c
samādiśatsurānsarvān MatsP_153.15a
samādhānakriyāvidhiḥ MatsP_154.388b
samādhānaparāyaṇaḥ MatsP_154.130d
samādhānāttvadājñayā MatsP_147.10b
samādhibhāvanā tasthau MatsP_154.237a
samānamamarādhipaḥ MatsP_7.64b
samānāṃ tapasāṃ nidhiḥ MatsP_154.309b
samānīya tataḥ kāyam MatsP_47.107c
samānte kapilāpradaḥ MatsP_101.82b
samānte gāṃ payasvinīm MatsP_101.60b
samānte godhanapradaḥ MatsP_101.67b
samānte goprado bhavet MatsP_101.73b
samānte goprado yāti MatsP_101.81c
samānte ghṛtakumbhakam MatsP_101.17b
samānte daśadhenudaḥ MatsP_101.83b
samānte dīpikāṃ dadyāc MatsP_101.40c
samānte dhenudo yāti MatsP_101.77c
samānte vṛṣasaṃyutam MatsP_101.5d
samānte vaiṣṇavaṃ haimaṃ MatsP_101.58c
samānte śrāddhakṛddadyāt MatsP_101.29c
samānte hemakamalaṃ MatsP_101.19c
samānte hemapaṅkajam MatsP_101.26b
samānte haimapaṅkajam MatsP_101.63b
sa mānyaḥ sūryavāre ca MatsP_70.56c
samānyāhurmaharṣayaḥ MatsP_22.25b
samāpitavrataṃ taṃ tu MatsP_26.1a
samāptaniyamā devī MatsP_154.73a
samāptavaradakṣiṇān MatsP_167.28b
samāpte tu vrate kuryād MatsP_66.13a
samāpte śayanaṃ dadyād MatsP_101.15c
samāptau māghamāsasya MatsP_100.18c
samāpyaivaṃ yathāśaktyā MatsP_99.15a
samāpyopoṣaṇena ca MatsP_101.64b
samārādhya janārdanam MatsP_24.11b
samāruhyāvrajadraṇam MatsP_151.5d
samāropyāmararipur MatsP_150.107c
samālabdhajalaiḥ śṛṅgaiḥ MatsP_117.18a
samāvṛto 'pyahaṃ nityaṃ MatsP_154.528c
samāv etau bṛhaspateḥ MatsP_47.223b
samāv etau matau rājan MatsP_31.19a
samāvedaya śūline MatsP_154.446b
samāśvastāstataḥ kramāt MatsP_150.179b
samāsātkīrtitastubhyaṃ MatsP_141.83c
samāsādya tu te 'nyonyaṃ MatsP_149.5a
samāsādya yamaṃ yuddhe MatsP_150.27c
samāsādyobhaye sene MatsP_149.4a
samāsādyauṣadhādikam MatsP_67.4b
samāsādvaiṣṇavaṃ yaśaḥ MatsP_47.263b
samāstriṃśattu sampūrṇāḥ MatsP_144.52a
samāhitaṃ bāṇamamitraghātane MatsP_153.149b
samāhito mahāśaila MatsP_154.177c
samāhūteṣu deveṣu MatsP_13.12c
samāṃ tailaṃ vivarjayet MatsP_101.40b
sa māṃ śyāmalavarṇeti MatsP_157.10c
samāṃsaśoṇitāsavaṃ papuśca yakṣarākṣasāḥ MatsP_153.139d
samitpuṣpakuśodakaiḥ MatsP_11.56d
samitsaṃkhyādhikaṃ punaḥ MatsP_93.100d
samidhaḥ kalpayetprājñaḥ MatsP_93.29c
samidho vāmahastena MatsP_93.151c
samīkṣya caināmahamāgato 'smi MatsP_38.22b
samīcī puñjikasthalī MatsP_161.74d
samīnākulapaṅkajā MatsP_137.11d
samīpe vṛṣaparvaṇaḥ MatsP_25.20b
samīyuryudhyamānā vai MatsP_175.2c
sa muktaḥ kilbiṣaiḥ sarvair MatsP_160.32c
samucchrayaḥ parīṇāho MatsP_142.62e
samutkṛṣya mahītalāt MatsP_150.45d
samuttasthau mahābalaḥ MatsP_150.25d
samutthāya trayodaśa MatsP_69.47d
samutthāya mahāsanāt MatsP_154.113d
samutpattiścaturvidhā MatsP_145.60d
samutpatya tatastīkṣṇair MatsP_163.94c
samutpāditavāñchubhām MatsP_171.21d
samutpāditavānṛṣiḥ MatsP_171.8b
samutpāditavāṃstadā MatsP_168.15b
samutsṛjedbhuktavatām MatsP_17.41c
samutsṛjya rathaṃ daityaḥ MatsP_150.42c
samudācārahīnāyā MatsP_27.8c
samudgatārthakamiti tatpratīyate MatsP_154.461d
samuddhara gṛhītvā māṃ MatsP_27.20c
samuddho dvilavaḥ smṛtaḥ MatsP_141.54b
samudra iti saṃjñitaḥ MatsP_123.28d
samudra iva mandaram MatsP_163.20d
samudrapratimo babhau MatsP_140.5d
samudramadhyeṣviva gādhakāṅkṣiṇaḥ MatsP_135.68d
samudravāsinaḥ putraḥ MatsP_51.30c
samudrastatsamastu vai MatsP_123.27d
samudrastu dvidhā kṛtaḥ MatsP_47.47d
samudraṃ dakṣiṇaṃ prati MatsP_121.76b
samudraṃ praviśadhvaṃ vo MatsP_29.10a
samudraṃ sampravekṣyāmi MatsP_29.9c
samudraṃ saṃśritā yāstu MatsP_144.76c
samudraḥ pūryate sadā MatsP_123.30b
samudraḥ śoṣitaḥ purā MatsP_61.52b
samudrāṇāṃ tu parvasu MatsP_123.35b
samudrādiva sindhavaḥ MatsP_5.7d
samudrādbrāhmaṇapriyaḥ MatsP_70.9b
samudrādvāyusaṃyogād MatsP_125.32a
samudrānapi dehinaḥ MatsP_166.18b
samudrāntaṃ ca vai svayam MatsP_47.251d
samudrānte ca dakṣiṇe MatsP_113.69b
samudrāśca cakampire MatsP_147.22b
samudrāṃśasya śaṃtanoḥ MatsP_14.17b
samudrāṃśca sarāṃsi ca MatsP_93.23b
samudrāḥ kṣobhamāgatya MatsP_2.9c
samudrekṣurasaṃ caiva MatsP_123.12c
samudrekṣurasodena MatsP_123.4c
samudre vaḍavāmukhaḥ MatsP_167.58d
samudre vaḍavāmukhe MatsP_51.30b
samudre vai bhaviṣyati MatsP_175.58b
samudro dakṣiṇastathā MatsP_22.38d
samudrau pūrvapaścimau MatsP_113.11b
samudrau pūrvapaścimau MatsP_121.65d
sa munirvismayāviṣṭaḥ MatsP_167.33a
sa muniḥ syājjanādhipa MatsP_40.9d
sa munīñchaṃsitavratān MatsP_161.25b
samupetasya bhūpateḥ MatsP_115.16b
sa muhūrtaṃ samāśvasto MatsP_150.125c
sa muhūrtaṃ samāśvāsya MatsP_152.12c
sa muhyamāno haribhisturaṃgamaiḥ MatsP_126.41d
samūhya yattu kartavyaṃ MatsP_154.206a
sa mṛto 'tharvaṇaḥ putro MatsP_51.9a
samṛddhāmbudanāditam MatsP_173.7d
samṛddhāstena vai svayam MatsP_47.253d
samṛddhāḥ sukhinaśca vai MatsP_142.51d
samṛddhirevaṃ somasya MatsP_141.28c
samṛddhe jāyate kule MatsP_105.7d
samṛddhe jāyate kule MatsP_107.14d
samṛddhairvai naraiḥ kvacit MatsP_112.13d
sametāḥ pāṇḍavāḥ smṛtāḥ MatsP_103.12b
sametāḥ sarvadānavāḥ MatsP_134.5b
sametāḥ sṛṣṭihetavaḥ MatsP_5.9b
sametya kila saṃsadi MatsP_35.5f
sametya tu tato 'bruvan MatsP_47.195d
samena varteta sadaiva dhīraḥ MatsP_38.8b
same vai pūrṇime ubhe MatsP_141.53b
sameṣyati mahāmune MatsP_2.6b
sameṣyanti parasparam MatsP_129.32b
samaiḥ satpuruṣairiva MatsP_130.21d
samoditāḥ pratidiśaṃ MatsP_122.6c
samo 'yaṃ ruciro deśo MatsP_137.18a
sampannam ityabhyudaye MatsP_17.68a
samparkāt tvaṃ mamājñayā MatsP_157.15d
sampātiputro babhruśca MatsP_6.35c
sampātiś ca jaṭāyuśca MatsP_6.35a
sampātistasya cātmajaḥ MatsP_49.3d
sampātestu raṃhavarcā MatsP_49.4a
sampūjayandevavaraṃ sadaiva MatsP_119.45b
sampūjayennārada kṛttikāsu MatsP_54.11b
sampūjayennārada rohiṇīṣu MatsP_55.12d
sampūjayenmatsyaśarīrabhājaḥ MatsP_54.15b
sampūjayenmeḍhramanantabāhave MatsP_57.8d
sampūjitaṃ nityamarātināśanaṃ MatsP_153.149a
sampūjitaḥ paramabhaktimatā mayā hi MatsP_83.27d
sampūjya caturo viprāñ MatsP_67.3c
sampūjyate nārada nākapṛṣṭhe MatsP_98.13d
sampūjyamānastridaśaiḥ samastais MatsP_38.17c
sampūjyamānaṃ tridaśaiḥ samīkṣya MatsP_140.83a
sampūjyamāno ditijairmahātmabhiḥ MatsP_138.57a
sampūjya raktāmbaramālyadhūpair MatsP_97.15a
sampūjya vipradāmpatyaṃ MatsP_101.47a
sampūjya vipramithunaṃ MatsP_101.8a
sampūjya vipramithunaṃ MatsP_101.16a
sampūjya viprānannena MatsP_75.6a
sampūrṇayā dakṣiṇayā MatsP_93.82c
sampūrṇaiśvaryamuttamam MatsP_168.13b
sampratīteṣu deveṣu MatsP_143.8a
sampramūḍhās tataḥ sarve MatsP_47.191a
sampraviṣṭaḥ punaḥ kukṣiṃ MatsP_167.26a
sampravṛddhaḥ sudāruṇaḥ MatsP_47.38b
samprahasya ca te mithaḥ MatsP_32.8b
samprahṛṣṭatanūruhaḥ MatsP_47.126b
samprāptastripurāśrayāt MatsP_131.6b
samprāptaṃ sarvadaivataiḥ MatsP_148.80d
samprāptā kṛtakṛtyatvam MatsP_157.16a
samprāptā no jighāṃsayā MatsP_47.87d
samprāptā munayaḥ sapta MatsP_154.390a
samprāptiprārthanāstataḥ MatsP_154.16d
samprāpte ca yugāntike MatsP_144.65b
samprāpte tasya bhāminī MatsP_70.47b
samprāpte tu yugāntike MatsP_144.50b
samprāpto 'ti vimardo 'yaṃ MatsP_148.63a
samprāpto nimimātaṅgo MatsP_153.58a
samprāpto hāstinapuraṃ MatsP_103.14c
samprāpya tāṃ smṛtiṃ bhūyo MatsP_13.5c
samprāpya snehasaṃpṛktaṃ MatsP_154.253c
samprekṣya rājarṣivaro 'ṣṭakas tam MatsP_37.6c
samplavaṃ pūrvasūcitam MatsP_2.16d
sambandho brāhmaṇaiḥ saha MatsP_144.39b
sambodhāddharmaśīlatā MatsP_144.89d
sambhūtaś cākṣuṣe 'ntare MatsP_47.236b
sambhūtastu samudrānte MatsP_47.238a
sambhūtasyānantaraṃ sattvamūrte MatsP_154.7c
sambhūtaḥ sa kathaṃ bhrātā MatsP_61.20a
sambhūtā bhūtabhāvanī MatsP_154.193b
sambhūtā lokabhūtaye MatsP_154.508d
sambhūtāvarkasadṛśau MatsP_159.4c
sambhūtāste tvatta evādisarge MatsP_154.13a
sambhūtireṣā tava daitya jātā MatsP_72.23d
sambhūtistasya putro 'bhūt MatsP_12.36c
sambhūte bhuvanatraye MatsP_154.116b
sambhūto nṛpalakṣaṇaiḥ MatsP_68.10d
sambhūto bhuvanaprabhuḥ MatsP_154.180b
sambhūto yo bhaviṣyati MatsP_158.43b
sambhūtau tāmasau gaṇau MatsP_170.2b
sambhūya sumahābalāḥ MatsP_153.213b
sambhedaś caṇḍavegāyās MatsP_22.27a
sambhramākulacetanaḥ MatsP_150.164b
sammiśro vimalācalaḥ MatsP_90.4b
samyaktvena vicāraṇam MatsP_154.185d
samyakpṛṣṭaṃ tvayā brahman MatsP_54.6a
samyakpṛṣṭaṃ tvayā rājañ MatsP_66.3a
samyagabhyarcya śaṃkaram MatsP_95.7b
samyagujjvālitāḥ patnyā MatsP_92.30e
samyagjñātas tvayānagha MatsP_1.28d
samyagdattasya yatphalam MatsP_107.8b
samyagvinītā mṛdavas MatsP_145.29c
samyagvṛṣṭivivṛddhaye MatsP_125.23d
samyagvṛṣṭivivṛddhaye MatsP_125.26d
samyaṅnārī samācaret MatsP_70.34b
samrāḍagnisuto hyaṣṭāv MatsP_51.19c
sayakṣoragarākṣasān MatsP_172.11d
sa yajño vedanirdiṣṭas MatsP_164.22a
sa yantetyucyate sadbhir MatsP_28.2c
sa yācayāmāsa tatastu dainyāt MatsP_23.34a
sa yācyamāno 'pi dadau na tārāṃ MatsP_23.34c
sa yāti paramaṃ padam MatsP_92.13d
sa yāti paramaṃ padam MatsP_101.49d
sa yāti paramaṃ padam MatsP_112.6d
sa yāti paramaṃ brahma- MatsP_86.6c
sa yāti paramāṃ gatim MatsP_53.22d
sa yāti paramāṃ gatim MatsP_53.73f
sa yāti paramāṃ gatim MatsP_75.10d
sa yāti paramāṃ gatim MatsP_108.26d
sa yāti bhavanaṃ hareḥ MatsP_101.6d
sa yāti rudrālayamāśu pūtaḥ MatsP_58.55c
sa yāti viṣṇusālokyam MatsP_90.9c
sa yāti vaiṣṇavaṃ lokaṃ MatsP_101.30c
sa yāti śivasāmyatām MatsP_53.38f
sa yonirlohitasya ca MatsP_128.31b
saraktatoyaḥ samudīrṇatoyaḥ MatsP_138.22d
saraghā iva mākṣīkaharaṇe sarvatodiśam MatsP_151.1/b
sa raṇe naiva tiṣṭhati MatsP_153.59b
saratnakavacāṅgadaḥ MatsP_10.9d
saratnahairaṇmayapadmayuktān MatsP_98.10d
sa rathavaragato bhavaḥ samartho hy MatsP_137.33c
sarathaṃ ca sasārathim MatsP_153.101d
sa rathaṃ cūrṇayāmāsa MatsP_153.192a
sarathān sāyudhān sāśvān MatsP_138.19a
sa ratho daṇḍamathitair MatsP_150.41c
sa ratho 'dhiṣṭhito devair MatsP_126.1a
saramāṇas tathaiva ca MatsP_6.27d
sarayūrlokapāvanī MatsP_121.17b
sarayūḥ kauśikī tathā MatsP_163.60d
saraladrumavedikam MatsP_154.226d
sarasastasya śobhanā MatsP_119.19d
sarasastu sarastvetat MatsP_121.69a
sarasā ca virājitam MatsP_119.6d
sarasaiḥ saśukaistathā MatsP_118.36d
sarasvatī devikā ca MatsP_133.24a
sarasvatī prabhavati MatsP_121.65a
sarasvaty atha gāyatrī MatsP_3.32a
sarasvatyāstaṭe śubhe MatsP_7.3b
sarasvatyāḥ prasādena MatsP_66.17a
saraḥ kāñcanavālukam MatsP_121.25d
sa rājarājaḥ śuśubhe MatsP_174.18a
sa rājā pṛthivīpatiḥ MatsP_34.25b
sa rājā siṃhavikrānto MatsP_34.7a
sa rājyaṃ rājanandanaḥ MatsP_20.27d
sarāṃsi kāmadevādīṃs MatsP_84.5a
sarāṃsi ca nadāstathā MatsP_93.25b
sarāṃsi ca vanāni ca MatsP_113.46d
sarāṃsi tatra divyāni MatsP_118.64c
sarāṃsi vanadevatāḥ MatsP_85.3d
saritaḥ sāgarānūpān MatsP_144.72a
saritaḥ sāgarāścaiva MatsP_154.107a
saritaḥ sāgarāḥ śailās MatsP_93.57c
saritkṣīranadī tathā MatsP_22.36d
saritparvatavāsinyo MatsP_47.259c
saritsarastaḍāgāni MatsP_141.69a
sarīsṛpāḥ kṛmayo 'py apsu matsyāḥ MatsP_38.10b
sa rudralokamāpnoti MatsP_101.12c
sarobhiśca saridbhiśca MatsP_130.25c
saro mānasameva ca MatsP_22.23:1b
sarovaraṃ paṅkaparītarodhaḥ MatsP_100.14b
saro viṣṇupadaṃ nāma MatsP_121.66a
saroṣamīkṣate 'parā vapāṃ vinā priyaṃ tadā MatsP_153.138b
saroṣavadanā sthitā MatsP_20.33b
sarga eṣa sanātanaḥ MatsP_141.83d
sargaśca pratisargaśca MatsP_53.65c
sargastu dhātakīkhaṇḍe MatsP_123.26c
sarge sarge yathā bhedā hy MatsP_144.104c
sargo yaśca prajānāṃ tu MatsP_122.91a
sarjagandhopayogike MatsP_154.90b
sarpagrāmaṇirākṣasaiḥ MatsP_126.2b
sarpate mandavikramaḥ MatsP_124.73b
sarpate 'sau kumāro vai MatsP_127.4e
sarpate 'sau dinakṣaye MatsP_126.40d
sarpatve 'pyupatiṣṭhati MatsP_19.8b
sarpaḥ karkoṭakastathā MatsP_126.18b
sarpaḥ sadyo vyapadyata MatsP_153.211b
sarpāṇām abhavatpurā MatsP_6.37d
sarpāṇāmālayaḥ purī MatsP_163.79d
sarpāṇāṃ tatsaraḥ smṛtam MatsP_121.64d
sarpāṇāṃ mantra ucyate MatsP_93.45b
sarpādhipaṃ takṣakamādideśa MatsP_8.7b
sarpāḥ sarpanti vai sūrye MatsP_126.27c
sarpiṣā cāpi dahanaṃ MatsP_69.32a
sarpiṣā saha bhuktvā ca MatsP_69.28c
sarva ete viśantastu MatsP_131.19a
sarva eva na saṃśayaḥ MatsP_148.3d
sarva eva mahātmānaṃ MatsP_159.20c
sarva eva vanaukasaḥ MatsP_21.38d
sarva eva samāgamya MatsP_27.2a
sarva evābhikampitāḥ MatsP_163.92b
sarvakarmasu sarvadā MatsP_93.29d
sarvakarmā tataḥ smṛtaḥ MatsP_12.46d
sarvakalmaṣanāśanam MatsP_117.16d
sarvakalmaṣanāśinīm MatsP_116.7d
sarvakāmapradātāraḥ MatsP_113.71a
sarvakāmapradāyakam MatsP_101.22d
sarvakāmapradāṃ ramyāṃ MatsP_79.1c
sarvakāmaphalapradam MatsP_17.63d
sarvakāmaphalapradam MatsP_22.8d
sarvakāmaphalapradam MatsP_22.22b
sarvakāmaphalapradam MatsP_60.1b
sarvakāmaphalapradam MatsP_96.1d
sarvakāmaphalapradam MatsP_98.1d
sarvakāmaphalapradaḥ MatsP_93.6b
sarvakāmaphalapradā MatsP_14.19d
sarvakāmaphalapradāḥ MatsP_169.7d
sarvakāmaphalā vṛkṣā MatsP_105.9a
sarvakāmayutāṃ śubhrāṃ MatsP_161.38c
sarvakāmasamṛddhastu MatsP_108.16c
sarvakāmasamṛddhārthā MatsP_33.31c
sarvakāmasamṛddheṣu MatsP_15.14a
sarvakāmānavāpnuyāt MatsP_107.2d
sarvakāmāptaye nityaṃ MatsP_93.1c
sarvakāmāptaye yasmāl MatsP_93.85a
sarvakāmārthasiddhaye MatsP_93.57f
sarvakratuphalapradam MatsP_53.30b
sarvakṣatrasya vai prabhuḥ MatsP_50.48b
sarvakṣatrāntakṛdvibhuḥ MatsP_47.243b
sarvagā kāmasādhinī MatsP_154.75d
sarvagāśca samudragāḥ MatsP_114.33b
sarvajñānātmakaḥ purā MatsP_4.26d
sarvajño dhṛtimānnṛpaḥ MatsP_1.34b
sarvajño vedavinmantrī MatsP_16.8c
sarvatastamasācchannaṃ MatsP_167.18c
sarvatastuṣṭimāgataḥ MatsP_18.20d
sarvatastu savarṇāḥ syuḥ MatsP_58.9c
sarvatasteṣu vistīrṇo MatsP_128.82a
sarvataḥ parivāritaḥ MatsP_122.49d
sarvataḥ parivāritaḥ MatsP_148.82b
sarvataḥ pratyayodhayan MatsP_152.5d
sarvataḥ samavasthitā MatsP_93.90d
sarvataḥ saṃnidhānaṃ te MatsP_156.4c
sarvataḥ sukhakālo 'sau MatsP_123.26a
sarvataḥ sumahāndvīpaś MatsP_122.77a
sarvataḥ sumukhaścāpi MatsP_113.12a
sarvataḥ surasainyānāṃ MatsP_153.68c
sarvatīrthanamaskṛtam MatsP_22.46b
sarvatīrthanamaskṛtā MatsP_110.4d
sarvatīrthaniṣevitam MatsP_22.15b
sarvatīrthaphalapradam MatsP_22.12d
sarvatīrthamayaṃ śubham MatsP_22.11d
sarvatīrthavaraṃ śubham MatsP_22.4b
sarvatīrthasamanvitam MatsP_22.18d
sarvatīrthābhiṣecanam MatsP_108.33b
sarvatīrtheśvareśvaram MatsP_22.77b
sarvatūryaravo mahān MatsP_135.17b
sarvatejoguṇamayaṃ MatsP_169.2c
sarvato jñānacakṣuṣā MatsP_70.7b
sarvato dakṣiṇasyāṃ tu MatsP_124.45c
sarvato dakṣiṇāyane MatsP_124.25d
sarvato dhanadhānyavān MatsP_122.47b
sarvato dhārayaty apaḥ MatsP_123.49d
sarvato 'psarasāṃ gaṇaiḥ MatsP_113.42f
sarvatra pañcagavyena MatsP_63.22c
sarvatra śuklapuṣpāṇi MatsP_64.19a
sarvatra sukhasaṃsparśā MatsP_113.72c
sarvatra sulabhā gaṅgā MatsP_106.54a
sarvatrākṣāralavaṇam MatsP_92.16c
sarvadarbheṣvanukramāt MatsP_16.37d
sarvadā bhadramācaret MatsP_52.18d
sarvadā vallabhaṃ mune MatsP_57.26b
sarvadā sarvakāmadam MatsP_160.33d
sarvadā sarvabhūteṣu MatsP_13.24a
sarvadāhopaśāntyartham MatsP_18.7c
sarvaduṣṭapraśamanī MatsP_77.15c
sarvaduṣṭopaśamanaṃ MatsP_68.40c
sarvaduṣṭopaśamanī MatsP_74.19c
sarvaduḥkhavivarjitaḥ MatsP_160.31d
sarvadevanamaskṛtam MatsP_99.1d
sarvadevanamaskṛtā MatsP_22.19b
sarvadevastutāya ca MatsP_132.25d
sarvadevābhirakṣitam MatsP_104.18b
sarvadaivatapūjitā MatsP_74.19b
sarvadaiva svayambhuvā MatsP_93.144d
sarvadhātupinaddhaistaiḥ MatsP_113.9c
sarvadhātumayastatra MatsP_121.16a
sarvadhātumayaṃ divyaṃ MatsP_121.6a
sarvadhātumayaḥ śubhaḥ MatsP_122.61b
sarvadhātumayaiḥ śṛṅgaiḥ MatsP_122.53a
sarvadhātuvicitraiśca MatsP_122.46a
sarvapātakanāśanam MatsP_103.23d
sarvapātakanāśanam MatsP_103.25b
sarvapāpakṣayakaraṃ MatsP_118.70c
sarvapāpaniṣūdanam MatsP_22.16d
sarvapāpapraṇāśanam MatsP_108.14b
sarvapāpapraṇāśanam MatsP_110.15b
sarvapāpapraṇāśanaḥ MatsP_115.1d
sarvapāpapraṇāśinīm MatsP_35.10d
sarvapāpapraṇāśinīm MatsP_56.1b
sarvapāpapraṇāśinīm MatsP_69.20b
sarvapāpapraṇāśinīm MatsP_79.1b
sarvapāpapraśamanam MatsP_70.62a
sarvapāpavināśanam MatsP_22.91b
sarvapāpavināśanam MatsP_82.2d
sarvapāpavināśanam MatsP_101.57f
sarvapāpavinirmuktaḥ MatsP_13.55a
sarvapāpavinirmuktaḥ MatsP_67.25c
sarvapāpavinirmuktaḥ MatsP_74.18c
sarvapāpavinirmuktā MatsP_92.28c
sarvapāpaviśuddhātmā MatsP_76.11c
sarvapāpaviśuddhātmā MatsP_93.137c
sarvapāpaviśuddhātmā MatsP_106.31c
sarvapāpaviśuddhātmā MatsP_112.9c
sarvapāpaharaṃ śubham MatsP_104.10d
sarvapāpaharāṇi ca MatsP_22.25d
sarvapāpaharā dhenus MatsP_82.15c
sarvapāpaharā nityam MatsP_93.70c
sarvapāpaharā nityaṃ MatsP_74.19a
sarvapāpaharā śubhā MatsP_69.57d
sarvapāpaharā śubhā MatsP_106.56d
sarvapāpaharāṃ devi MatsP_62.34a
sarvapāpaharāḥ śubhāḥ MatsP_104.7b
sarvapāpaharāḥ śubhāḥ MatsP_114.33d
sarvapāpaharāḥ smṛtāḥ MatsP_108.31d
sarvapāpairna saṃśayaḥ MatsP_106.1d
sarvapāpair vinirmuktaḥ MatsP_92.13c
sarvapāpaiḥ pramucyate MatsP_13.54b
sarvapāpaiḥ pramucyate MatsP_46.29d
sarvapāpaiḥ pramucyate MatsP_74.20d
sarvapāpaiḥ pramucyate MatsP_79.15d
sarvapāpaiḥ pramucyate MatsP_106.27d
sarvapāpopaśāntyartham MatsP_22.93c
sarvaprabhavamīśvaram MatsP_174.29b
sarvaprāṇena bhīṣaṇam MatsP_139.7b
sarvabhakṣyairathārcayet MatsP_93.20f
sarvabhāvamanoramā MatsP_154.487b
sarvabhāvena cātmānam MatsP_70.45c
sarvabhāvena taṃ nṛpam MatsP_115.5d
sarvabhūtavināśanaḥ MatsP_167.50b
sarvabhūtavivarjite MatsP_167.32d
sarvabhūtavivṛddhaye MatsP_125.34b
sarvabhūtaśarīreṣu tv MatsP_125.29c
sarvabhūtāṅgabhūtāya MatsP_47.161c
sarvabhūtāni menire MatsP_150.208d
sarvabhūtāśrayo 'rihā MatsP_153.10b
sarvabhūtepsite sati MatsP_49.23d
sarvabhūtairadṛśyā ca MatsP_47.176a
sarvabhṛtakṣayāya ca MatsP_102.22d
sarvabhogamaye gehe MatsP_11.66c
sarvamakṣayamucyate MatsP_65.3d
sarvamantrahitaṃ puṇyaṃ MatsP_171.26c
sarvamācakṣva tattvataḥ MatsP_58.3d
sarvamācakṣva me pituḥ MatsP_27.25b
sarvamādāya raśmibhiḥ MatsP_166.2d
sarvamāyāti saṃkṣayam MatsP_104.11f
sarvametatkulaṃ yāvad MatsP_47.28c
sarvametattapodhana MatsP_11.61b
sarvametatprakīrtitam MatsP_125.27b
sarvam etat samācakṣva MatsP_1.9a
sarvametatsamācaret MatsP_70.46b
sarvametad aśeṣeṇa MatsP_35.7a
sarvametaddhruveritam MatsP_125.9b
sarvametadvivarjayet MatsP_16.56d
sarvameva naravyāghra MatsP_30.12a
sarvameva bhayānvitam MatsP_150.166b
sarvayajñaphalapradam MatsP_140.86d
sarvayoniḥ sa madhuhā MatsP_174.36a
sarvaratnamayaṃ caikaṃ MatsP_113.68e
sarvaratnamayaṃ śubham MatsP_119.25d
sarvaratnamayāni ca MatsP_139.20d
sarvaratnamayairdivyair MatsP_105.5c
sarvaratnavibhūṣitāḥ MatsP_113.45d
sarvaratnasamāvṛtaḥ MatsP_122.47d
sarvaratneṣvavasthitāḥ MatsP_90.7b
sarvaratnopaśobhitam MatsP_163.64d
sarvarkṣeṣvapyupoṣitaḥ MatsP_54.28b
sarvartukamathāpi ca MatsP_131.48d
sarvartukusumākīrṇaṃ MatsP_148.8a
sarvartukusumopetaṃ MatsP_154.305c
sarvalakṣaṇapūrṇāste MatsP_142.61c
sarvalakṣaṇavarjitaḥ MatsP_154.166b
sarvalakṣaṇasampūrṇo MatsP_58.12a
sarvalokakṣayāvaham MatsP_150.209b
sarvalokatimiṅgilam MatsP_172.32d
sarvalokanamaskṛtaḥ MatsP_24.10d
sarvalokanivāsinaḥ MatsP_154.97d
sarvalokapitāmaham MatsP_146.72f
sarvalokapitāmahaḥ MatsP_163.104b
sarvalokabhayaṃkaram MatsP_151.28d
sarvalokabhayaṃkarī MatsP_20.4d
sarvalokamanaḥkāntaṃ MatsP_172.26c
sarvalokamahādrumam MatsP_172.30b
sarvalokavibhāsakaḥ MatsP_158.48d
sarvalokasya cautsukya- MatsP_116.8c
sarvalokahitaṃ vākyaṃ MatsP_161.21a
sarvalokahitāya vai MatsP_68.14b
sarvalokahitāvaham MatsP_54.6b
sarvalokahitaiṣiṇā MatsP_24.13d
sarvalokātigāni ca MatsP_130.15b
sarvalokātiśāyitvaṃ MatsP_24.26c
sarvalokānatikramya MatsP_106.11c
sarvalokeṣu yatkiṃcid MatsP_13.24c
sarvavarṇena cānnena MatsP_17.46c
sarvavarṇeṣu sarvadā MatsP_18.4b
sarvavādyamayī yataḥ MatsP_71.10d
sarvavṛkṣo dhanādhipaḥ MatsP_10.28b
sarvavyādhiharaṃ puṇyaṃ MatsP_22.28c
sarvaśatrubalānyapi MatsP_93.148b
sarvaśastrāstrapāragaḥ MatsP_146.44b
sarvaśāntyai namaḥ prītyai MatsP_70.40c
sarvaśāstraviśāradaḥ MatsP_20.25b
sarvaśāstrāṇyanukramya MatsP_93.3a
sarvaśaileṣvamatsaraḥ MatsP_92.16b
sarvasattvabalādhikaḥ MatsP_21.17b
sarvasattvamanoharam MatsP_172.26d
sarvasattvarutajñatvāt MatsP_20.38c
sarvasattvarutajñaśca MatsP_21.17c
sarvasattvarutajñaṃ me MatsP_21.15a
sarvasattvavivarjitā MatsP_166.16d
sarvasattvānukampī ca MatsP_21.17a
sarvasattveśvareśvaraḥ MatsP_21.17d
sarvasaṃpralaye tadā MatsP_145.65b
sarvasātvatasaṃsadi MatsP_45.17b
sarvasādhanasaṃbhṛtaiḥ MatsP_142.57b
sarvasādhanasaṃvṛtaḥ MatsP_143.6b
sarvasādhāraṇaṃ hyetad MatsP_142.54c
sarvasainyasya paśyataḥ MatsP_150.203b
sarvasaubhāgyamīpsubhiḥ MatsP_60.32d
sarvastrīratnaśobhitam MatsP_172.35d
sarvasmāddevalokācca MatsP_51.35a
sarvasya jagataḥ śīghraṃ MatsP_10.14c
sarvasya jyotirātmakaḥ MatsP_128.83d
sarvasya sambhavaḥ putras MatsP_50.31a
sarvasya sukṛtasya ca MatsP_65.2d
sarvasyāmṛtameva tvam MatsP_77.5c
sarvaṃ kṛtavatī tadā MatsP_48.70b
sarvaṃ jñāsyasyaśeṣataḥ MatsP_21.26b
sarvaṃ tadiha kāñcanam MatsP_91.5d
sarvaṃ tribhuvanaṃ rājaṃl MatsP_162.11a
sarvaṃ dakṣiṇataḥ śanaiḥ MatsP_16.27b
sarvaṃ dakṣiṇato nyaset MatsP_16.23d
sarvaṃ dvādaśadhā naraḥ MatsP_98.9d
sarvaṃ nivedayāmāsa MatsP_30.28c
sarvaṃ paśyasi sarvaga MatsP_102.30b
sarvaṃ pāpaṃ pracodaya MatsP_102.11f
sarvaṃ pitṛniṣevitam MatsP_17.62d
sarvaṃ bhavati cākṣayam MatsP_65.1d
sarvaṃ bhavati nānyathā MatsP_109.12d
sarvaṃ yasmātpravartate MatsP_154.369d
sarvaṃ yuddhamadotkaṭam MatsP_173.31b
sarvaṃ vihāya ya imaṃ MatsP_171.70c
sarvaṃ samācaredbhaktyā MatsP_78.7c
sarvaṃ soḍhuṃ sadaivatam MatsP_47.49d
sarvaṃ so 'rhati kalyāṇaṃ MatsP_34.26c
sarvaṃ smareyaṃ yacca yathā ca vṛttam MatsP_25.50b
sarvaṃ hemamayaṃ ratham MatsP_173.9b
sarvāṇi kāryāṇi samāpya rājan MatsP_37.1a
sarvāṇi caitāni yathoditāni MatsP_39.23a
sarvāṇi tāni saṃtyajya MatsP_109.4a
sarvāṇyeva vyamiśrayat MatsP_27.4d
sarvāṇyevājayadbalī MatsP_24.4b
sarvātmaguṇasaṃyutaḥ MatsP_1.12b
sarvātmana iti nyaset MatsP_79.8b
sarvātmanā daityavarāḥ svavīryaiḥ MatsP_151.35b
sarvātmane ca sarvāṅgaṃ MatsP_70.38c
sarvātmane namo rudram MatsP_60.21c
sarvā devarṣipūjitāḥ MatsP_74.4b
sarvā dhruvanibaddhāstā MatsP_127.16c
sarvānantaphalāḥ proktāḥ MatsP_74.4a
sarvānamaravallabhān MatsP_6.47d
sarvānkāmānavāpto 'sau MatsP_120.48c
sarvānkāmānavāpnoti MatsP_54.29c
sarvānkāmānavāpnoti MatsP_59.17c
sarvānkāmānavāpnoti MatsP_60.44c
sarvānkāmānavāpnoti MatsP_73.5c
sarvānkāmānavāpnoti MatsP_93.78c
sarvānkāmānavāpnoti MatsP_93.136e
sarvānkāmānsadā vatsa MatsP_161.16c
sarvānkāmānsamaśnute MatsP_71.4b
sarvānkāmānsamaśnute MatsP_73.11d
sarvāntarajalāvahā MatsP_22.56d
sarvāndharmabahiṣkṛtān MatsP_24.49b
sarvānnayatu vo yamaḥ MatsP_49.64b
sarvānvo dhārayiṣyataḥ MatsP_47.223d
sarvānsarvauṣadhairyuktān MatsP_68.22c
sarvābharaṇapūrvāṅgīṃ MatsP_158.23a
sarvābharaṇabhūṣitaḥ MatsP_70.5d
sarvābhijñānasaṃvṛtam MatsP_156.25d
sarvābhibhāvī tena tvaṃ MatsP_47.124c
sarvābhirmuditā bhṛśam MatsP_30.3b
sarvābhyaḥ kācidātmānaṃ MatsP_120.10c
sarvā maṇimayī bhūmiḥ MatsP_113.72a
sarvāmarakulāntakṛt MatsP_159.21b
sarvāmaragaṇaprabhum MatsP_146.23b
sarvāmaratvaṃ naivāsti MatsP_129.22c
sarvāmaraniṣūdanam MatsP_7.32b
sarvāmarapadānugaḥ MatsP_159.22b
sarvām imāṃ pṛthivīṃ nirjigāya MatsP_42.23a
sarvāyudhadharaṃ naram MatsP_23.9b
sarvāyudhapariṣkāraḥ MatsP_153.158a
sarvāyudham asaṃbādhaṃ MatsP_153.162a
sarvāyurdhanasaubhāgya- MatsP_154.186c
sarvāyomayasādanam MatsP_150.197b
sarvārthamatimānvibhuḥ MatsP_154.337b
sarvārthaśāstraviddhīmān MatsP_24.2c
sarvārthāṃśca labhennaraḥ MatsP_79.14d
sarvālaṃkārabhūṣitaḥ MatsP_119.28d
sarvā loke tapo 'dhikāḥ MatsP_13.9d
sarvāvayavasampūrṇaṃ MatsP_156.25c
sarvāvasāne hyavināśanetre MatsP_154.264a
sarvāśramanivāsinām MatsP_167.54d
sarvāsāmapi śaktitaḥ MatsP_70.29d
sarvāsām abhipaṭhyate MatsP_82.16d
sarvāsuraniṣūdanam MatsP_171.44d
sarvāsuramahārājye MatsP_147.28c
sarvāsuravināśinīm MatsP_174.38b
sarvāstatrāphalāḥ kriyāḥ MatsP_62.21f
sarvāstāvanmayoditāḥ MatsP_82.23b
sarvāstragaṇasaṃyutaḥ MatsP_6.12d
sarvāstraparirakṣitaḥ MatsP_153.158b
sarvāstravāraṇaṃ muñca MatsP_150.163c
sarvāstravinivāraṇam MatsP_151.27b
sarvāstrāṇāmatha jyeṣṭhaṃ MatsP_162.19a
sarvāhāraparityāgaṃ MatsP_119.43c
sarvāṃśca bhūtāṃs timitān MatsP_47.248c
sarvāṃścaikaikaśo 'ṣṭabhiḥ MatsP_151.13d
sarvāṃstānbhakṣayanti tāḥ MatsP_144.76b
sarvāḥ kāñcanavedikāḥ MatsP_43.21d
sarvāḥ pāpaharāḥ śubhāḥ MatsP_82.23d
sarvāḥ puṇyajalāḥ puṇyāḥ MatsP_114.33a
sarvāḥ puṇyajalāḥ smṛtāḥ MatsP_122.70d
sarvāḥ śītajalāḥ śubhāḥ MatsP_114.28d
sarvāḥ sarvatra dakṣiṇāḥ MatsP_93.63f
sarvāḥ so 'bādhata prajāḥ MatsP_161.24b
sarve kāñcanayūpāste MatsP_43.21c
sarve kāraskarāstathā MatsP_114.49d
sarve kirīṭinaḥ kāryā MatsP_94.9a
sarve krīḍanakā gire MatsP_154.179d
sarve kṣīraphalāśanāḥ MatsP_118.61b
sarve ca kāmāḥ pracurā MatsP_161.47a
sarve ca pratihotāro MatsP_45.30c
sarve ca priyadarśanāḥ MatsP_113.65d
sarve cāpi mahāsurāḥ MatsP_147.24b
sarve caiva praṇāśitāḥ MatsP_49.60d
sarve jvalitakuṇḍalāḥ MatsP_161.82b
sarve tuṣṭuvurīśvaram MatsP_140.82f
sarve te gaganecarāḥ MatsP_163.40b
sarve te tṛptimāyāntu MatsP_102.18c
sarve te ditijā matāḥ MatsP_146.20d
sarve te divyamānuṣāḥ MatsP_11.41f
sarve te devasattamāḥ MatsP_133.21b
sarve te dharmamūrtayaḥ MatsP_15.12d
sarve te nidhanaṃ gatāḥ MatsP_103.4b
sarve te niṣpratīkārā MatsP_150.139c
sarve te priyadarśanāḥ MatsP_113.61f
sarve te sthirayauvanāḥ MatsP_113.73d
sarve divyaparicchadāḥ MatsP_161.84b
sarve divyabalaujasaḥ MatsP_24.34b
sarve duḥkhasukhe janāḥ MatsP_27.30b
sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam MatsP_42.26/b
sarve devāḥ pratiṣṭhitāḥ MatsP_93.75b
sarve devaiḥ samaṃ prāptair MatsP_43.22a
sarve daityeśvarā jaghnuḥ MatsP_160.13c
sarve dhruve nibaddhāste MatsP_127.12c
sarve nāgā niṣevante MatsP_114.83a
sarve nārāyaṇasyaivaṃ MatsP_69.23e
sarve nīpāḥ praṇāśitāḥ MatsP_49.59f
sarve naiṣkṛtikāḥ kṣudrā MatsP_165.11c
sarve paṅkajajanmanaḥ MatsP_161.23b
sarve puṇyāḥ pavitrāśca MatsP_109.1e
sarve pracetaso nāma MatsP_4.47c
sarve pradāya tāṃllokān MatsP_42.10c
sarve brāhmaṇatāṃ gatāḥ MatsP_49.40b
sarve maṇḍanasaṃbhārās MatsP_154.435a
sarve maraṇavarjitāḥ MatsP_122.39b
sarve 'marasabhāsadaḥ MatsP_134.27b
sarve 'mṛtaṃ tatpitaraḥ pibanti MatsP_126.37c
sarve meghāḥ prakīrtitāḥ MatsP_125.16d
sarve yajñā mahārājñas MatsP_43.21a
sarve yathocitaṃ kṛtvā MatsP_49.68c
sarve yuvāno balinaḥ MatsP_14.5a
sarve labdhavarāstathā MatsP_161.77d
sarve labdhavarāḥ śūrāḥ MatsP_161.83a
sarve lokāstāvakā vai bhavantu MatsP_42.5d
sarve vigatamṛtyavaḥ MatsP_161.83b
sarve vismayam āgatāḥ MatsP_12.3b
sarve śastrāstrapāragāḥ MatsP_150.141b
sarveśātiśayāya ca MatsP_47.161b
sarve śṛṇuta dānavāḥ MatsP_47.189d
sarve śṛṇvantu me vacaḥ MatsP_34.19b
sarve śailasya kiṃkarāḥ MatsP_154.432b
sarveśvaraṃ śaṅkhapadābhidhānam MatsP_8.10b
sarveṣāmathavā gāvo MatsP_93.63a
sarveṣāmadhidevatāḥ MatsP_93.15b
sarveṣāmapi pārthiva MatsP_165.5b
sarveṣāmamitaujasaḥ MatsP_13.3b
sarveṣām aviśeṣataḥ MatsP_125.17b
sarveṣāmuttare merur MatsP_124.38c
sarveṣāmeva jīvinām MatsP_165.20b
sarveṣāmeva dānavāḥ MatsP_148.2b
sarveṣāmeva dehinām MatsP_4.14d
sarveṣāmeva bhūtānāṃ MatsP_106.55a
sarveṣāṃ kathyate budhaiḥ MatsP_93.97b
sarveṣāṃ karṇavedhanam MatsP_59.6b
sarveṣāṃ kāmagāni syuḥ MatsP_130.15a
sarveṣāṃ tu grahāṇāṃ vai MatsP_128.71a
sarveṣāṃ putrapautrakam MatsP_6.42b
sarveṣāṃ rājataṃ pātram MatsP_15.31a
sarveṣāṃ varṣavṛkṣāṇāṃ MatsP_114.80a
sarveṣvapi niyojayet MatsP_92.5d
sarveṣvapi purāṇeṣu MatsP_53.67c
sarveṣvapi śubhānane MatsP_158.43f
sarveṣveva vinikṣipet MatsP_68.23d
sarve saṅgrāmadurjayāḥ MatsP_172.11b
sarve samuditāstataḥ MatsP_154.310d
sarve samudrāḥ saritas MatsP_67.8a
sarve samudrāḥ saritaḥ MatsP_93.25a
sarve saṃbhṛtasambhārā MatsP_47.226c
sarve syuryadatigrahāḥ MatsP_154.154d
sarve haimavatāstu te MatsP_114.82b
sarvairapi surāsuraiḥ MatsP_154.47b
sarvairamarasaṃghātair MatsP_159.6c
sarvairavayavāntaraiḥ MatsP_156.28d
sarvairavayavairyukto MatsP_158.44c
sarvairidānīṃ gantavyaṃ MatsP_42.16a
sarvairdaityagaṇairvṛtaḥ MatsP_162.10b
sarvairniravaśeṣataḥ MatsP_118.29***d
sarvaiḥ kṛtyasya saṃvidhau MatsP_148.1d
sarvaiḥ sahajapaṇḍitaiḥ MatsP_123.44b
sarvopabhogasārā hi MatsP_154.214a
sarvopari nisṛṣṭāni MatsP_128.59a
sarvopari nisṛṣṭāni MatsP_128.67c
sarvopaskarasaṃyuktaṃ MatsP_77.10a
sarvopaskarasaṃyuktāṃ MatsP_95.28c
sarvopaskarasaṃyutam MatsP_60.41d
sarvopaskarasaṃyutam MatsP_96.18d
sarvopaskarasaṃyutām MatsP_7.23b
sarvopaskarasaṃyutām MatsP_69.54d
sarvopaskarasaṃyutām MatsP_72.38d
sarvo hi mahatāṃ mahān MatsP_154.213d
sarvauṣadhijalānvitām MatsP_93.24b
sarvauṣadhiniṣevitaḥ MatsP_122.17b
sarvauṣadhisamanvitaḥ MatsP_122.10b
sarvauṣadhisamanvitaḥ MatsP_123.3d
sarvauṣadhībhiḥ koṣṇena MatsP_7.44c
sarvauṣadhaiḥ sarvagandhaiḥ MatsP_93.58c
sarvauṣadhyudakaistatra MatsP_58.19c
sarvauṣadhyudakaiḥ siktān MatsP_59.5a
sarṣapābhistathaiva ca MatsP_118.29*d
salakṣmīkaṃ sabhāryāya MatsP_54.24a
salajjā gauravānmunīn MatsP_154.315b
salajjāṃ cakame devaḥ MatsP_3.43e
sa labdhvāntaramakṣobhyo MatsP_168.5c
salilaṃ cāntarikṣaṃ ca MatsP_161.14c
salilaṃ na ca gṛhṇanti MatsP_106.5c
salilaṃ prakṣipedbhuvi MatsP_16.46d
salilāśī mayā kṛtaḥ MatsP_175.61b
salile 'rdhamatho magnaṃ MatsP_167.23c
sa loke siddhimāpnuyāt MatsP_40.14d
sa vakṣyati mahīpateḥ MatsP_72.5d
sa vajranihato daityo MatsP_135.56a
savaṭāni taḍāgāni hy MatsP_130.4c
savatsaghaṇṭābharaṇāṃ dvijāya MatsP_61.48d
savatsāṃ kāṃsyadohanām MatsP_55.25b
sa vadhiṣyati bhārgava MatsP_43.43d
savanasyāparāṃ saṃdhyāṃ MatsP_154.386a
savanā iva parvatāḥ MatsP_138.15d
savarā mokṣameṣyasi MatsP_15.11d
savarṇatvācca sāvarṇir MatsP_11.9a
savarṇānteṣu saptasu MatsP_51.44d
savarṇāyāṃ tu sāmudryāṃ MatsP_4.47a
sa vavre rājasattamaḥ MatsP_43.16b
savastrabhājanaṃ dadyād MatsP_63.25c
savastrabhājanāṃ dhenuṃ MatsP_57.21c
savastrābharaṇāvṛtān MatsP_138.19b
sa vāpyatrāphalastava MatsP_154.339d
sa vāpyāṃ majjito daityo MatsP_136.17a
sa vāyuḥ sarvabhūtāyur MatsP_174.31a
sa vāsaḥ śreṣṭha ucyate MatsP_28.11d
savikārāt pradhānāt tu MatsP_3.17a
sa vikhyātiṃ gamiṣyati MatsP_154.271d
sa vicintya yamo bāṇān MatsP_150.3c
sa vicintya śaravrātaṃ MatsP_150.6a
sa vijñāpayati stheyaṃ MatsP_154.3c
savitā saptavāhanaḥ MatsP_104.8d
saviturdakṣiṇaṃ mārgam MatsP_124.103a
savittadaḥ savaruṇas MatsP_140.2c
sa viddho bahubhirbāṇair MatsP_150.2a
sa viddho hṛdaye gāḍhaṃ MatsP_150.236a
savidyunmālinaste vai MatsP_140.8a
sa vinaśyenmṛṣā vadan MatsP_31.18b
saviprābhiśca kartavyaṃ MatsP_68.25e
sa viprairabhiṣikto 'pi MatsP_10.10c
sa virāḍ iti naḥ śrutam MatsP_3.45b
savilāso jhaṣadhvajaḥ MatsP_154.208d
sa vivyādha patatribhiḥ MatsP_153.180d
saviśeṣarasaṃ pānaṃ MatsP_120.30c
saviśrāmāṃ nivedayet MatsP_64.22d
saviṣayastvaṃ gataḥ khyātiṃ MatsP_155.6c
sa viṣāṇābhyāṃ trailokyaṃ MatsP_136.59a
sa viṣṇoḥ padamāpnuyāt MatsP_101.58d
sa viṣṇoḥ padamāpnoti MatsP_93.156c
savisphuliṅgā jvalitā MatsP_163.14c
savītaraḥ sadāpakṣaḥ MatsP_45.29c
savṛṣaṃ kāñcanaṃ rudraṃ MatsP_96.4e
sa vedamekaṃ bahudhā MatsP_14.16c
sa vai candraḥ samākhyātaḥ MatsP_122.10a
sa vai devena ghātitaḥ MatsP_157.22d
sa vai nṛpaguṇairyuktaḥ MatsP_115.8c
sa vai puruṣa ucyate MatsP_28.4d
sa vai bhavati puṣkalaḥ MatsP_93.118d
sa vai rūpaṃ paśyati cakṣuṣā ca MatsP_39.15d
sa vai vājasaneyakam MatsP_50.58b
sa vaiśampāyanenaiva MatsP_50.58c
sa vaiśampāyanenaiva MatsP_50.62e
sa vai śālāmukho yataḥ MatsP_51.22d
sa vaiṣṇavaṃ padaṃ yati MatsP_101.51c
sa vaiṣṇavaṃ padaṃ yāti MatsP_87.6c
sa vaiṣṇavaṃ padaṃ yāti MatsP_101.5e
sa vaiṣṇavaṃ padaṃ yāti MatsP_101.20a
sa vaiṣṇavaṃ padaṃ yāti MatsP_101.37e
sa vai sadgatimāpnuyāt MatsP_77.16b
sa vai somaka ityukto MatsP_122.15a
sa vai sthāpayitā prabhuḥ MatsP_48.28d
savyaṃ jānvācya bhūtale MatsP_102.20b
savyenālambya mahatīṃ MatsP_174.38a
saśakrasya nu saṃsthitāḥ MatsP_154.41b
saśakrā lokapālā vai MatsP_68.27a
saśastrā nipatanti sma MatsP_135.46c
sa śāpābhimukhāṃ dṛṣṭvā MatsP_146.69a
sa śāśvatīḥ samā rājā MatsP_24.57a
sa śīghrameva paryeti MatsP_124.32c
sa śīghraṃ śatakhaṇḍatām MatsP_153.209d
sa śubhraḥ puṇḍarīkavān MatsP_121.68b
saśailamālāsamavedikāni MatsP_138.28b
saśailavanakānanā MatsP_1.29d
saśailavanakānanā MatsP_24.13b
saśailānkukurānraudhrān MatsP_121.43c
sa śreyāṃścācalottamaḥ MatsP_154.108b
sa śrotrābhyāṃ vedayatīha śabdaṃ MatsP_39.15c
sa saptadivaso bālaḥ MatsP_154.49c
sa saptadivaso bālo MatsP_146.11a
sa saptadvīpamakhilaṃ MatsP_68.8a
sa saptalokādhipatiḥ MatsP_61.41c
sa saptalokādhipatiḥ krameṇa MatsP_80.14c
sa samantād aveṣṭayat MatsP_123.46b
sa samāgamya śarmiṣṭhāṃ MatsP_31.25a
sa samāpitavidyo māṃ MatsP_26.5a
sa samprāpya śubhānkāmāṃs MatsP_34.8a
sa samrāḍiti kīrtitaḥ MatsP_114.15d
sasarjāyatalocanām MatsP_146.57b
sa sarvapāpanirmuktaḥ MatsP_7.27c
sa sarvaratnasampūrṇaś MatsP_43.26c
sasahāyo varāyudhaḥ MatsP_135.10b
sasaṃdhyāṃśeṣu ca triṣu MatsP_142.20b
sa saṃbhṛtya prakāśārthaṃ MatsP_128.6a
sasaṃbhramamakasmāttāṃ MatsP_11.58a
sasaṃhārapradānāṃ ca MatsP_53.66c
sasādhyāḥ samahoragāḥ MatsP_153.212b
sa sāntakastryakṣapatir mahādyutiḥ MatsP_135.71b
sa siddhiṃ labhate mukhyāṃ MatsP_53.54e
sa sisṛkṣur abhūd devaḥ MatsP_2.35a
sasiṃhanādaṃ vāditraṃ MatsP_135.16c
sasiṃhanādā danuputrabhaṅgadāḥ MatsP_140.43b
sasutāmanayaddivam MatsP_7.64d
sa surānkoparaktākṣo MatsP_153.71a
sasṛjur vividhāḥ prajāḥ MatsP_3.42b
sa sṛṣṭvā manasā dakṣaḥ MatsP_4.54c
sasainyasya śatakratoḥ MatsP_153.25b
sa sainye 'suranāyakaḥ MatsP_160.21d
sa somamevābhyagamatpinākī MatsP_23.41a
sasmāra dakṣaduhitāraṃ MatsP_154.236a
sasmāra brahmaṇo vākyaṃ MatsP_160.1c
sasmāra manujādhipaḥ MatsP_34.8d
sasmārāstraṃ mahaujasam MatsP_153.148f
sasyandanagajāni tu MatsP_153.99b
sa syandanavaro bhāti MatsP_174.10a
sasyaśālīnrasauṣadhīḥ MatsP_154.486d
sasyā iva jalokṣitāḥ MatsP_136.49d
sasvajustāṃ tapasvinīm MatsP_154.372b
sa svayaṃ surakaṇṭakaḥ MatsP_150.165b
sahakāratarau dṛṣṭvā MatsP_154.242a
sahakāre madhau candre MatsP_154.251a
sahakārairmanoramaiḥ MatsP_118.13d
saha gaṇapairapi hanmi tāvadeva MatsP_137.32d
sahacakro bhramatyakṣaḥ MatsP_125.48c
saha jitvā tu dānavān MatsP_47.229d
saha tasmānmaharṣayaḥ MatsP_145.84b
sa hato mudgareṇātha MatsP_153.62c
sa hatvā sarvaśaścaiva MatsP_144.54a
sahadevastu tāmrāyāṃ MatsP_46.16a
sahadevaḥ pratāpavān MatsP_50.33b
sahadevātmajaḥ śrīmān MatsP_50.33c
sahadevād ajāyata MatsP_50.52d
sahadevādasūyata MatsP_50.55b
sahadbhirmāmakairbhṛtyair MatsP_135.10c
saha pitrā girivrajam MatsP_48.84d
saha pīto mahātmanā MatsP_48.93d
saha praviśya bhavanaṃ MatsP_154.121a
saharakṣastu vai kāmān MatsP_51.31a
saharakṣaḥ surāṇāṃ tu MatsP_51.6a
saharakṣo vibhāvyate MatsP_51.30d
saha saptarṣibhirye tu MatsP_144.94a
saha sārasvataistathā MatsP_114.50d
sahasā sampradṛśyate MatsP_145.72b
saha siddhaistapodhanaiḥ MatsP_160.29d
sahasotpatitāṃ śyāmāṃ MatsP_32.24a
saha strībhirhasantī ca MatsP_131.29c
sahasrakiraṇātmakam MatsP_11.30b
sahasrakiraṇātmajam MatsP_1.21b
sahasrajir atho jyeṣṭhaḥ MatsP_43.7a
sahasrajestu dāyādaḥ MatsP_43.7c
sahasradṛgbandisahasrasaṃstutas MatsP_148.101e
sahasradvārāṃ śatayojanāntām MatsP_38.15b
sahasradhāreṇa sahasraraśmiḥ MatsP_69.61d
sahasranayanaścendro MatsP_67.9c
sahasranayano devas MatsP_140.2a
sahasraparivatsarān MatsP_25.23d
sahasraparṇaṃ virajaṃ MatsP_168.15c
sahasrapādastveṣo 'gnī MatsP_128.17a
sahasrabāhuśca yadā MatsP_68.10a
sahasramatha bhūpatiḥ MatsP_101.72d
sahasramasṛjatprabhuḥ MatsP_5.8d
sahasramasṛjatsutān MatsP_48.88b
sahasramekaṃ varṣāṇāṃ MatsP_142.22c
sahasrayugaparyaye MatsP_168.11b
sahasraraśmaye nityaṃ MatsP_102.27c
sahasraraśmipratimaujasair vibhuḥ MatsP_138.57b
sahasraraśmiyuktena MatsP_174.23a
sahasravṛṣṭiḥ śatadhā MatsP_166.14a
sahasraśaḥ prāpuranantavikramāḥ MatsP_130.27d
sahasraśirasāṃ kadrūḥ MatsP_6.38a
sahasraśirase caiva MatsP_47.131a
sahasraśīrṣā nāgo vai MatsP_163.57a
sahasraśīrṣā puruṣa MatsP_93.43a
sahasraśṛṅgaḥ sa ivācaleśaḥ MatsP_140.74b
sahasraśṛṅgair bhavanair yadāsīt MatsP_140.74a
sahasrasya tadā ditiḥ MatsP_146.29b
sahasraṃ cāpi suvrata MatsP_6.38b
sahasraṃ niṣpipeṣa ha MatsP_150.30b
sahasraṃ bahudhā punaḥ MatsP_128.27b
sahasraṃ śucimānasā MatsP_146.27b
sahasrākṣarathaṃ prati MatsP_150.206b
sahasrākṣaṃ hiraṇyākṣaṃ MatsP_22.51c
sahasrākṣaḥ puraṃdaraḥ MatsP_153.96b
sahasrākṣaḥ samāhitaḥ MatsP_146.28b
sahasrākṣāya mīdhuṣe MatsP_47.131b
sahasrākṣāya saṃgare MatsP_153.190b
sahasrākṣāstrapīḍitaḥ MatsP_153.86b
sahasrākṣeṇa dhīmatā MatsP_154.208b
sahasrākṣeṇa putraka MatsP_146.45d
sahasrākṣo 'marārihā MatsP_153.14d
sahasrākṣo mahādyutiḥ MatsP_163.26b
sahasrāṇāṃ śataṃ hutvā MatsP_93.100c
sahasrāṇāṃ śatānyāhuḥ MatsP_142.33c
sahasrāṇi caturdaśa MatsP_53.51d
sahasrāṇi ca ṣoḍaśa MatsP_47.14f
sahasrāṇi ca saptatiḥ MatsP_44.59b
sahasrāṇi tu dvātriṃśac MatsP_142.31c
sahasrāṇi tu ṣoḍaśa MatsP_70.2b
sahasrāṇi tu saṃkhyayā MatsP_142.27d
sahasrāṇi daśaiva tu MatsP_23.16b
sahasrāṇi daśaiva tu MatsP_44.68b
sahasrāṇi daśaiva tu MatsP_114.10d
sahasrāṇi daśaivoktaṃ MatsP_93.144c
sahasrāṇi nibodhata MatsP_47.20b
sahasrāṇi viniryayuḥ MatsP_153.118b
sahasrāṇi śataṃ caikam MatsP_53.43c
sahasrāṇi śatāni ca MatsP_142.20d
sahasrāṇīha kathyate MatsP_53.14f
sahasrāṇīha paṭhyate MatsP_53.54b
sahasrāśvastataḥ paraḥ MatsP_12.54b
sahasrāṃśutviṣaḥ sthānam MatsP_128.52c
sahasrāṃśurivāṃśubhiḥ MatsP_171.2d
sahasrāṃśuṃ divākaram MatsP_68.11b
sahasrāṃśorvivasvataḥ MatsP_128.52b
sahasreṇa garutmatām MatsP_153.157b
sahasreṇa samantataḥ MatsP_128.17d
sahasreṇāgnivarcasām MatsP_150.52b
sahasreṇātiriktā ca MatsP_124.64a
sahasreṇātha niṣkāṇāṃ MatsP_77.11a
saha svargo jito yataḥ MatsP_42.16b
sahaḥ kanīyāneteṣām MatsP_9.13a
sahaḥ savana eva ca MatsP_9.4d
sahākṣo bhramati dhruvaḥ MatsP_125.48d
sahāṅganābhiḥ suciraṃ viremuḥ MatsP_139.22d
sahāpsarobhirvicaranpuṇyagandhān MatsP_38.18c
sahāmaḥ śvasanopamam MatsP_137.19d
sahāyastvaṃ bhavasva naḥ MatsP_24.39d
sahāyaiḥ pārṣadairgaṇaiḥ MatsP_135.4d
sahāraṇyaiḥ paśubhiḥ pakṣibhiśca MatsP_41.9b
sahāraistaistribhiścakrair MatsP_126.49c
sahāsmābhiryudhiṣṭhira MatsP_112.8b
sahitāstairmahāsuraiḥ MatsP_138.54d
sahitau vicariṣyāvo MatsP_175.60c
sa hi dharmarathaḥ śrīmāṃs MatsP_48.93a
sahiraṇyaṃ tu śaktitaḥ MatsP_7.12b
sahiraṇyaṃ nivedayet MatsP_55.19b
sahiraṇyānaśeṣāṃstān MatsP_59.9c
sahiraṇyāni śaktitaḥ MatsP_64.14b
sahiraṇyāni śaktitaḥ MatsP_66.6b
sahiraṇyāmbujena tu MatsP_64.21d
sahiṣṇurnāda eva ca MatsP_9.22d
sa hi saptasu dvīpeṣu MatsP_43.25a
sahe caiva sahasye ca MatsP_126.20c
sahendrāḥ surajātayaḥ MatsP_153.27f
sahaibhirmattadānavaiḥ MatsP_134.20b
sahaiva ghṛtapāyasam MatsP_74.13d
sahaiva jagmuśca gaṇeśakādyā MatsP_23.38a
sahaiva puṇḍarīkākṣa MatsP_69.32c
sahaiva yānamātiṣṭhet MatsP_92.14c
sahaiva viṣṇoḥ paramaṃ padaṃ yat MatsP_58.56c
sahopajīvibhiścaiva MatsP_33.6c
sahomayā ratimalabhanna bhūdharaḥ MatsP_154.497b
sahyapādādviniḥsṛtāḥ MatsP_114.29f
sa hyamarṣānilodbhūto MatsP_162.30a
sahyasyānantare caite MatsP_114.37a
sahyādrāv ekavīrā tu MatsP_13.39a
saṃkaraṃ ghoramāśritāḥ MatsP_47.260b
saṃkaraṃ ghoramāsthitāḥ MatsP_144.73b
saṃkarṣaṇamukhacyutaḥ MatsP_2.5d
saṃkalpapañcamānāṃ tu MatsP_114.14a
saṃkalpayitvā puruṣaṃ sapadmaṃ MatsP_97.15c
saṃkalpayitvā manasā MatsP_171.14c
saṃkalpā ca muhūrtā ca MatsP_5.16a
saṃkalpād darśanātsparśāt MatsP_5.2a
saṃkalpāyāstu saṃkalpo MatsP_5.19c
saṃkalpitena manasā MatsP_142.53c
saṃkalpyā barhiṣo yatra MatsP_15.2c
saṃkāśād abhisaṃdhitāḥ MatsP_47.219b
saṃkīrṇaścaiva tāvubhau MatsP_126.3d
saṃkīrṇāścoradharmeṣu MatsP_33.13a
saṃkīrṇāḥ karmayoniṣu MatsP_141.66b
saṃkīrṇeṣu sarasvatyāḥ MatsP_53.69c
saṃkīrtya harikeśāya MatsP_60.19e
saṃkīryante tathāśramāḥ MatsP_144.6d
saṃkīlaścaiva te trayaḥ MatsP_145.115d
saṃkucanti bhayāccaiva MatsP_131.45a
saṃketakanirūpaṇāḥ MatsP_154.406d
saṃkramete dhruvamaho MatsP_125.53c
saṃkrāntakucakuṅkumam MatsP_120.21b
saṃkrāntaguṇasaṃcayā MatsP_154.71d
saṃkrāntaṃ sarvameva hi MatsP_155.21d
saṃkrāntāvasya kaunteya MatsP_73.11a
saṃkrāntivāsare prātas MatsP_98.2e
saṃkrāntivratamācaret MatsP_98.2b
saṃkrāntiṃ sarvadaiveti MatsP_155.19e
saṃkrāntyudyāpane phalam MatsP_98.1b
saṃkrāmaya yadīcchasi MatsP_32.38d
saṃkrāmayāmāsa jarāṃ MatsP_34.1c
saṃkrāmayiṣyasi jarāṃ MatsP_32.40a
saṃkrāmito bharadvājo MatsP_49.15c
saṃkrāmito bharadvājo MatsP_49.30c
saṃkrāmito mahātejās MatsP_49.16c
saṃkruddhāvaśvinau devau MatsP_150.191c
saṃkṣaye dānavendrāṇāṃ MatsP_150.176a
saṃkṣaye samupasthite MatsP_144.67b
saṃkṣiptaśca dhruvāttu sa MatsP_128.81d
saṃkṣiptaṃ paramarṣiṇā MatsP_53.59b
saṃkṣipya granthavistaram MatsP_93.3b
saṃkṣubdhāstu tayā devās MatsP_61.25a
saṃkṣepādāyuṣaścaiva MatsP_144.10c
saṃkṣepeṇa dvijottamāḥ MatsP_22.3d
saṃkṣepeṇa nivaśitaḥ MatsP_53.11b
saṃkṣepeṇa pravakṣyāmi MatsP_104.7e
saṃkṣobhāya tatasteṣāṃ MatsP_61.24c
saṃkṣobho jāyate 'tyarthaṃ MatsP_144.37c
saṃkṣobho dānavendrāṇāṃ MatsP_140.5c
saṃkhyātāni ca saṃkhyayā MatsP_142.25d
saṃkhyātāni tu trīṇi vai MatsP_142.8d
saṃkhyātāni tu saṃkhyayā MatsP_142.15d
saṃkhyātāstu caturdiśam MatsP_124.15d
saṃkhyātāḥ saṃkhyayā dvijaiḥ MatsP_142.30d
saṃkhyāyāṃ naiva bhoktavyaṃ MatsP_7.37c
saṃkhye vibhagnā vikarā vipādāś MatsP_135.75c
saṃkhye savṛkṣaḥ sagirirnilīnaḥ MatsP_138.35b
saṃgatā lokabhāvinī MatsP_110.5d
saṃgamāddhradagokulāt MatsP_58.38d
saṃgamāddhradagokulāt MatsP_67.5b
saṃgamāddhradagokulāt MatsP_68.23b
saṃgamāddhradagokulāt MatsP_93.23d
saṃgame yatra tiṣṭhanti MatsP_22.18a
saṃgame lokaviśrute MatsP_107.12b
saṃgame śaṃsitavrataḥ MatsP_106.21b
saṃgavas tāvadeva tu MatsP_22.81b
saṃgṛhītā rathe tasmiñ MatsP_126.51a
saṃgrāmaḥ pañcamaścaiva MatsP_47.43c
saṃgrāmā dvādaśaiva tu MatsP_47.54d
saṃgrāmāstu sudāruṇāḥ MatsP_47.41b
saṃgrāme cāpyajeyatvaṃ MatsP_48.27a
saṃgrāme tārakāmaye MatsP_129.16d
saṃgrāme nāśaya dviṣaḥ MatsP_24.41b
saṃgrāme mumucuḥ surāḥ MatsP_153.171d
saṃgrāme vartamānasya MatsP_43.17c
saṃgrāmeṣu surair hatāḥ MatsP_47.73b
saṃgrāmeṣvaparājitam MatsP_46.19d
saṃgrāme samupasthitān MatsP_47.226b
saṃghaṭṭamabhavattābhyāṃ MatsP_150.17a
saṃghātaḥ sarvatodiśam MatsP_153.42d
saṃghāto bhāti bhairavaḥ MatsP_153.29d
saṃghairāvṛtacatvare MatsP_154.92d
saṃcaranpuṇyakṛdvaśī MatsP_36.2b
saṃcarāstraṃ ca saṃśāntaṃ MatsP_150.166c
saṃcārāstreṇa rūpāṇāṃ MatsP_150.156c
saṃcārāstreṇa saṃdhāya MatsP_150.155c
saṃcintya matimān vākyaṃ MatsP_47.114a
saṃcintyaivamuvācedaṃ MatsP_158.5a
saṃcūrṇitottamāṅgastu MatsP_150.239a
saṃchanne nalinīvane MatsP_120.15b
saṃchādya ravimaṇḍalam MatsP_150.61b
saṃchādyākāśagocaram MatsP_150.195d
saṃjayasyābhavatputro MatsP_48.12a
saṃjayo nāma viśrutaḥ MatsP_48.11d
saṃjātamasminbhuvanādhipatyam MatsP_92.31b
saṃjātastatkṣaṇādrājan MatsP_72.18c
saṃjātastārakāmayaḥ MatsP_47.43d
saṃjātāḥ sapta yoginaḥ MatsP_20.17b
saṃjāte 'tha śataṃ gavām MatsP_58.41b
saṃjīvanavarauṣadhaiḥ MatsP_136.10d
saṃjīvanīṃ tato devā MatsP_25.13c
saṃjīvanīṃ prāpya vidyāṃ mayāyaṃ MatsP_25.65c
saṃjīvanti samāyutam MatsP_113.51b
saṃjīvito yo vadhyate caiva bhūyaḥ MatsP_25.44d
saṃjñā ca manasā kṣobham MatsP_11.35c
saṃjñā tāṃ pratyabhāṣata MatsP_11.6b
saṃjñānāśaṃ cetasaścāpi ghoram MatsP_25.60b
saṃjñāputro vivasvataḥ MatsP_128.49b
saṃjñā pranaṣṭā yā vo 'dya MatsP_47.214a
saṃjñāmadhiṣṭhāya tato manuṣyaḥ MatsP_39.15b
saṃjñāyāḥ karmaceṣṭitam MatsP_11.22b
saṃjñā rājñī prabhā tathā MatsP_11.2d
saṃjñāṃ prāpya tataḥ so 'pi MatsP_135.53c
saṃjñeyamiti cādarāt MatsP_11.8b
saṃjñeyamiti bhāskaraḥ MatsP_11.10b
saṃtataṃ paritarpayan MatsP_128.23d
saṃtatiścobhayostathā MatsP_48.89d
saṃtatistava rājendra MatsP_24.20c
saṃtatiṃ te jugupsante MatsP_124.106c
saṃtate māyayā sainye MatsP_175.22a
saṃtaptakāñcanarathāṅgasamānabimbaḥ MatsP_139.47b
saṃtaptatapasā caiva MatsP_124.100c
saṃtaptāsu caturmukha MatsP_70.13b
saṃtaptāḥ śaraṇaiṣiṇaḥ MatsP_175.21d
saṃtapto 'yaṃ janārdanaḥ MatsP_45.17d
saṃtarjayāmāsa tadā MatsP_11.11c
saṃtarpya vahniṃ dvijapuṃgavāṃśca MatsP_98.10b
saṃtarpya vidhinā bhaktyā MatsP_102.24c
saṃtarpyāḥ pitaro bhaktyā MatsP_102.21c
saṃtānakavitānakaiḥ MatsP_118.20d
saṃtānakusumārcitam MatsP_119.36d
saṃtānamālāmukuṭaṃ MatsP_119.34c
saṃtānayuktasalilāpi suvarṇayuktā MatsP_116.25b
saṃtānastu parasparam MatsP_144.99d
saṃtānārthaṃ mahābhāga- MatsP_48.60c
saṃtāne lalitā tathā MatsP_13.33b
saṃtāpanavilāpanam MatsP_162.21d
saṃtāpitaḥ khalo yāti MatsP_148.67c
saṃtāpo me manaso nāsti kaścit MatsP_38.9b
saṃtuṣṭastava rājendra MatsP_100.31c
saṃtuṣṭaḥ śūlabhṛttadā MatsP_11.19d
saṃtuṣṭo niyataḥ śuciḥ MatsP_112.10b
saṃtoṣam agamat param MatsP_11.37d
saṃtoṣamapakṛṣya ca MatsP_154.223b
saṃtyajadhvaṃ bhayaṃ devāḥ MatsP_146.7a
saṃtyajya dudruvurdevā MatsP_153.56c
saṃtrastāstānvaco 'bruvan MatsP_47.86d
saṃtrāsitāstena nṛsiṃharūpiṇā diteḥ sutāḥ pāvakatulyatejasā MatsP_162.38/a
saṃdaṣṭauṣṭhapuṭacchadaḥ MatsP_150.26d
saṃdaṣṭauṣṭhapuṭaḥ kopād MatsP_152.25c
saṃdaṣṭauṣṭhapuṭaḥ krodhād MatsP_163.60a
saṃdaṣṭauṣṭhapuṭāṭopa- MatsP_150.91a
saṃdideśāgrataḥ somaṃ MatsP_176.1c
saṃdeśena vinā śaktir MatsP_154.217c
saṃdolanād ucchvasitaiśchinnasūtraiḥ MatsP_139.43a
saṃdolayante kalasamprahāsāḥ MatsP_139.39c
saṃdolyamānaḥ śuśubhe 'surīṇām MatsP_139.42b
saṃdhānastasya cātmajaḥ MatsP_48.4d
saṃdhāya samamindreṇa MatsP_143.17c
saṃdhīyamāne tasmiṃstu MatsP_151.29a
saṃdhyamānaṃ śaraṃ haste MatsP_151.15c
saṃdhyamāne tatastvāṣṭre MatsP_153.91a
saṃdhyayā saha saṃkhyātaṃ MatsP_165.14c
saṃdhyākālaṃ praviṣṭāste MatsP_131.18a
saṃdhyādīpaprado yastu MatsP_101.40a
saṃdhyāpādaḥ svabhāvācca MatsP_142.77c
saṃdhyāpādena vartate MatsP_142.77b
saṃdhyābaddhāñjalipuṭā MatsP_154.582a
saṃdhyāmastamite ravau MatsP_69.30b
saṃdhyāmupāsya yaḥ pūrvāṃ MatsP_160.32a
saṃdhyāmuhūrtamātrāyāṃ MatsP_124.87a
saṃdhyāmaunaṃ tataḥ kṛtvā MatsP_101.17a
saṃdhyāyāṃ ca tathā maunam MatsP_66.12a
saṃdhyā rātrirmanojavā MatsP_122.88b
saṃdhyāśiṣṭe bhaviṣyati MatsP_47.247b
saṃdhyāsaṃkhyormisalilaṃ MatsP_172.34c
saṃdhyā saṃdhyāṃśakaiḥ saha MatsP_142.28d
saṃdhyāsaṃdhyāṃśayoḥ smṛte MatsP_142.22f
saṃdhyāsvabhāvāḥ svāṃśeṣu MatsP_144.49c
saṃdhyāṃśaśca tathāvidhaḥ MatsP_142.19d
saṃdhyāṃśastasya vartate MatsP_144.85b
saṃdhyāṃśaḥ saṃdhyayā samaḥ MatsP_142.21d
saṃdhyāṃśe kūrakarmasu MatsP_144.64b
saṃdhyāṃśe pratipanne tu MatsP_144.81c
saṃdhyāṃśau tu catuḥśatam MatsP_142.22b
saṃdhyāṃśau tu nibodhata MatsP_144.48b
saṃdhye caiva dinaṃ tathā MatsP_125.28b
saṃnatirnāma vikhyātā MatsP_20.26c
saṃnatiścābhavadbhraṣṭā MatsP_21.36c
saṃnardamāneṣu suretareṣu MatsP_135.69b
saṃnahyanta yathākramam MatsP_174.2d
saṃnahyante yathākramam MatsP_173.21d
saṃnidhātṛtvameṣyati MatsP_70.34d
saṃniviṣṭo hy ahaṃ pūrvam MatsP_49.22a
saṃniveśamakurvata MatsP_61.5b
saṃniveśastu jyotiṣām MatsP_128.81b
saṃniveśastu yādṛśaḥ MatsP_145.14d
saṃniveśasya pārthiva MatsP_123.64d
saṃniveśaṃ pracakṣate MatsP_125.37d
saṃniveśe mahāgire MatsP_154.125b
saṃniveśo rathasya tu MatsP_125.49d
saṃnīyāplāvya vāriṇā MatsP_17.41b
saṃnyasyaiva kuberatām MatsP_154.23d
saṃnyāsaḥ karmaṇāṃ nyāsaḥ MatsP_145.53a
saṃpatadbhiritastataḥ MatsP_163.9b
saṃpatadbhiśca sāyakaiḥ MatsP_175.5b
saṃpatanti mahādrumāḥ MatsP_161.68b
saṃpadāmāśrayaṃ tadā MatsP_157.7d
saṃpaśyanparamāṃ prītim MatsP_118.64a
saṃpīḍya ca munīnsarvān MatsP_61.6c
saṃpūjanīyaṃ dvija revatīṣu MatsP_55.11b
saṃpūjanīyaṃ dvija vāruṇe tu MatsP_54.17d
saṃpūjanīyā dvijapuṃgavāḥ syuḥ MatsP_54.20d
saṃpūjanīyā raghunandanasya MatsP_54.18b
saṃpūjanīyā haraye namaste MatsP_54.20b
saṃpūjanīyā haraye namaste MatsP_55.13b
saṃpūjya dvijadāmpatyaṃ MatsP_18.13c
saṃpūjya dvijadāmpatyaṃ MatsP_60.30c
saṃpūjyaḥ śriyamicchatā MatsP_93.99b
saṃpūjyā bāhavaḥ kramāt MatsP_69.23f
saṃpūjyā satataṃ rājan MatsP_30.36c
saṃpūrṇakalaśāni ca MatsP_130.19b
saṃpṛkteṣvākulībhāvaḥ MatsP_18.25a
saṃpṛkto dānavairvṛtro MatsP_47.51c
saṃpracchādya diśaḥ sarvās MatsP_149.10c
saṃpratyatītānbhavyāṃśca MatsP_172.2c
saṃpradīptahutāśanam MatsP_174.50d
saṃprayogamihecchasi MatsP_47.176b
saṃprāśya gomūtramamāṃsamannam MatsP_57.15c
saṃbabhūva tayā sārdham MatsP_3.43c
saṃbabhūva punarmuniḥ MatsP_61.19d
saṃbabhūvārimardanaḥ MatsP_46.6d
saṃbabhūvārṇave śabdaḥ MatsP_138.16c
saṃbabhūvārṇavopamaḥ MatsP_133.56d
saṃbabhūvaiva dharmātmā MatsP_48.38a
saṃbibhrati hi tāḥ sarvā MatsP_128.22c
saṃbudhya saṃbudhya ca rāmayanti MatsP_139.33d
saṃbodhastāvadadbhutaḥ MatsP_154.346b
saṃbhagnadevadvijapūjakaṃ tu MatsP_131.50b
saṃbhāvayati saṃhatim MatsP_139.5b
saṃbhāvitadhano naraḥ MatsP_150.25b
saṃbhūtistvaṃ padārthānāṃ MatsP_154.82a
saṃbhṛtaṃ ca hṛtaṃ caiva MatsP_122.15c
saṃbhṛtaṃ tvardhamāsena MatsP_126.61a
saṃbhṛtāṅgiraso dakṣā MatsP_49.41c
saṃbhṛtya sarvasambhārān MatsP_47.95a
saṃbhrāntastu visṛjya tam MatsP_48.51b
saṃbhrāntā kāntaśaraṇaṃ MatsP_120.19c
saṃbhrāntā kena hetunā MatsP_11.59d
saṃbhrāntāste tadābhavan MatsP_47.190b
saṃmantrayanti devā vai MatsP_47.66c
saṃmardyamāneṣu gaṇeśvareṣu MatsP_135.69a
saṃmānya pathamāgatam MatsP_154.422b
saṃmārjanavidhau gireḥ MatsP_154.429b
saṃmārjya vāmahastena MatsP_153.38c
saṃmukho nimimātaṅgo MatsP_153.65a
saṃmuhyate me 'tra mano 'timātram MatsP_39.3b
saṃmuhyamānā vivaśā gaṇeśvarāḥ MatsP_135.67b
saṃmohayati rūpeṇa MatsP_47.195a
saṃmohayati vai prajāḥ MatsP_125.4d
saṃyatānkila saṃyutān MatsP_47.53b
saṃyamya nāvaṃ macchṛṅge MatsP_2.11c
saṃyāvamatha pūrikāḥ MatsP_63.19b
saṃyuktastava viṣṇorvā MatsP_54.4e
saṃyujya brahmaṇā hyantas MatsP_145.20e
saṃyutaṃ salilaṃ tasyāḥ MatsP_116.16c
saṃyuto madhunā caiva MatsP_154.210e
saṃyogaḥ syācchubhānane MatsP_154.65d
saṃyogādghṛtamutpannaṃ MatsP_89.7a
saṃyogo yajña ucyate MatsP_145.43d
saṃyojyatāṃ me rathamaṣṭacakraṃ MatsP_148.37c
saṃyojya mantramevātha MatsP_44.52a
saṃrakṣatyātmapakṣaṃ ca MatsP_175.70c
saṃrambhavivṛtekṣaṇaḥ MatsP_153.38d
saṃrambhāddānavendrastu MatsP_153.157c
saṃrambhādbhrāntacetasaḥ MatsP_160.3b
saṃrambheṇa vyājahārātha kāvyaḥ MatsP_25.47b
saṃrambheṇāpyayudhyanta MatsP_153.146a
saṃruddhā yogamāyayā MatsP_121.31b
saṃruddhāṃ svena tejasā MatsP_121.37d
saṃrodhādāyuṣaścaiva MatsP_142.48c
saṃvatsaramatandritaḥ MatsP_35.16b
saṃvatsaraśataṃ tv ekam MatsP_7.37a
saṃvatsarasahasreṇa MatsP_2.29c
saṃvatsarasyāvayavaiḥ MatsP_125.42e
saṃvatsaraṃ ca tenaiva MatsP_76.6c
saṃvatsaraṃ tu gavyena MatsP_17.34a
saṃvatsarāṇāmayutaṃ MatsP_68.38c
saṃvatsarāṇāmayutaṃ śatānām MatsP_38.18b
saṃvatsarāṇāmayutaṃ śatānām MatsP_39.1b
saṃvatsarānte ghṛtapāyasena MatsP_98.10a
saṃvatsarānte lavaṇa- MatsP_99.15c
saṃvatsarānte lavaṇaṃ MatsP_64.21a
saṃvatsarānte śayanam MatsP_80.8a
saṃvatsarānte śayanaṃ MatsP_77.9c
saṃvatsarāśca ye kāvyāḥ MatsP_126.70c
saṃvartanaṃ mohanaṃ ca MatsP_162.24c
saṃvarto bhīmanādaśca MatsP_2.8a
saṃvardhanastu yo raśmiḥ MatsP_128.31a
saṃvijñāstu jighṛkṣayā MatsP_47.66d
saṃvibhajya susaṃvṛtām MatsP_31.3d
saṃviśanti ca śayyāsu MatsP_131.44c
saṃvītā valkalairdivyair MatsP_154.307c
saṃvṛtajvālamaṇḍalaḥ MatsP_175.62b
saṃvṛtā valkalairvane MatsP_47.77b
saṃvṛttaṃ lokasākṣikam MatsP_175.65b
saṃśatīva mano mama MatsP_162.5d
saṃśatyās tau sutāvubhau MatsP_51.12b
saṃśayaścātmajīvite MatsP_167.19b
saṃśayaṃ nastuda prabho MatsP_143.18d
saṃśayaḥ puruṣasyeva MatsP_150.42a
saṃśayetākhilaṃ budhaḥ MatsP_154.581b
saṃśayo jīvite punaḥ MatsP_133.12d
saṃśīlayandevayānīṃ MatsP_25.28a
saṃśuddhāṃ mṛdamānīya MatsP_68.23c
saṃśuṣkeṇa himena ca MatsP_150.136b
saṃśoṣamātmanā kṛtvā MatsP_166.18a
saṃśoṣayati sāgarān MatsP_166.1d
saṃśrayanti ca deśāṃstāṃś MatsP_144.74c
saṃśritaḥ paramaṃ vratam MatsP_171.20d
saṃśritāḥ kāṇvamudgalāḥ MatsP_50.5d
saṃśritāḥ salile guṇāḥ MatsP_166.7b
saṃśliṣṭā candane tarau MatsP_155.1d
saṃsārabhayasāgarāt MatsP_79.12d
saṃsāramocanaṃ tīrthaṃ MatsP_22.66a
saṃsārasya kuto vṛddhiḥ MatsP_154.154c
saṃsārasyātidoṣasya MatsP_154.148a
saṃsāre ko labhediha MatsP_154.366d
saṃsāre jāyamānasya MatsP_154.182a
saṃsārottāraṇāyālam MatsP_70.33a
saṃsāro yaḥ prakīrtitaḥ MatsP_154.183b
saṃsāro yena vardhitaḥ MatsP_154.154b
saṃsiddharūpo 'si bṛhaspateḥ suta MatsP_25.54a
saṃsiddhikāraṇaṃ kāryaṃ MatsP_145.70c
saṃsiddhiṃ prāpnuyuścaiva MatsP_154.220c
saṃsṛṣṭaṃ brahmaṇā kṣatraṃ MatsP_30.19a
saṃskṛto 'yaṃ ratho 'smābhis MatsP_133.44a
saṃstutaḥ paramarṣibhiḥ MatsP_171.65d
saṃstutāya sutīrthāya MatsP_47.128c
saṃsthāpanāya devānāṃ MatsP_93.8c
saṃsthāpanāya devānāṃ MatsP_93.95c
saṃsthāpayāmāsa jarāṃ MatsP_24.67a
saṃsthāpayetpuṣpavilepanāḍhyān MatsP_83.20b
saṃsthāpya taṃ vipulaśailamathottareṇa MatsP_83.24a
saṃsthāpya pātre viprāya MatsP_55.19a
saṃsthāpya lokādhipatīnkrameṇa MatsP_83.18b
saṃsthāpyo bhūtimicchatā MatsP_58.15d
saṃsthāsyati kalau yuge MatsP_50.88f
saṃsthitā sahasā yā tu MatsP_144.63a
saṃsmaredraktamādityam MatsP_93.17a
saṃsmṛtastu tadā kṣipraṃ MatsP_154.208a
saṃsmṛtāstu vayaṃ tvayā MatsP_154.311d
saṃsvedajā hy aṇḍajā hy udbhidaśca MatsP_38.10a
saṃhatastasya cātmajaḥ MatsP_43.9d
saṃhatasya tu dāyādo MatsP_43.10a
saṃhatāśvasutāv ubhau MatsP_12.34b
saṃhatāśvas tato 'bhavat MatsP_12.33d
saṃhatāstumulena ca MatsP_153.146b
saṃharantī kimuktāsau MatsP_13.11a
saṃharāmi yuge yuge MatsP_53.9b
saṃhāraṃ tu kariṣyati MatsP_47.252b
saṃhāre kāraṇaṃ param MatsP_153.130b
saṃhārecchoste namo rudramūrte MatsP_154.7d
saṃhāro yaśca teṣu vai MatsP_122.91b
saṃhitāśca tathā mantrā MatsP_142.55c
saṃhitāśca tathā mantrā MatsP_142.56a
saṃhitāstu susaṃhṛtya MatsP_143.4c
saṃhitāstairmaharṣibhiḥ MatsP_144.12d
saṃhṛtā ṛgyajuḥsāmnāṃ MatsP_144.12c
saṃhṛtya tu punaḥ punaḥ MatsP_144.10b
saṃhṛtyājānubāhuśca MatsP_145.11a
saṃhṛtyaiva ca tadvapuḥ MatsP_47.250d
saṃhrādasya tu daityasya MatsP_6.28c
saṃhlādo hlāda eva ca MatsP_6.9b
sā kujambhasya hṛdayaṃ MatsP_150.81a
sā kumārabhujotsṛṣṭā MatsP_160.25c
sākṣasūtrakamaṇḍalum MatsP_63.24b
sākṣasūtrakamaṇḍaluḥ MatsP_61.36d
sākṣasūtrakamaṇḍalū MatsP_94.5d
sākṣātkandarpo rūpeṇa MatsP_70.5c
sākṣātkamalajanmanā MatsP_154.55b
sākṣātkamalayoninā MatsP_152.24b
sākṣādindra ivāparaḥ MatsP_34.6d
sākṣādiva śivaḥ svayam MatsP_174.18d
sākṣāddevo maheśvaraḥ MatsP_104.19f
sākṣānmakaravāhanaḥ MatsP_67.13b
sā gatistyajataḥ prāṇān MatsP_106.24c
sāgarasya vināśanam MatsP_61.10d
sāgarasyeva maṇḍale MatsP_176.4b
sāgaraṃ tarate dorbhyāṃ MatsP_140.24a
sāgaraṃ dānavālayam MatsP_137.28d
sāgaraṃ sindhubāndhavam MatsP_137.22d
sāgarākāranirhrādaṃ MatsP_172.29a
sāgarāmbusamāvṛtaiḥ MatsP_163.77b
sāgarāmbhasi majjitam MatsP_131.28d
sāgarāṃścāsṛjadvibhuḥ MatsP_171.24b
sāgarāḥ saritaśca yāḥ MatsP_162.6b
sāgarāḥ saritaḥ śailā MatsP_106.18a
sāgare jalagambhīra MatsP_137.23a
sāgarottārakāraka MatsP_74.1b
sāgaroparidhiṣṭhitāḥ MatsP_137.19b
sāgaro 'mbarasaṃkāśaḥ MatsP_137.21c
sāgaraughe patatyapi MatsP_140.15f
sā gaustasmai pradātavyā MatsP_105.18a
sā gaustasyābhijāyate MatsP_105.20b
sāgnijvālā ivācalāḥ MatsP_133.66b
sāgnibhiśca mahādrumaiḥ MatsP_162.31d
sāgraṃ koṭiśataṃ bhavet MatsP_75.11b
sāṅgopaniṣadakriyāḥ MatsP_167.12d
sāṅgopāṅgapadakramāḥ MatsP_3.2d
sā cakṣusī tayormadhye MatsP_121.23c
sā ca tatprāptaye ciram MatsP_154.419b
sā ca līlāvatī veśyā- MatsP_92.27c
sā cāpi bhairavī jātā MatsP_158.25a
sācārānaṣṭapañcāśad MatsP_70.59c
sā cāsyai sarvamācakhyau MatsP_156.3a
sā cāhaṃ ca tvayā rājan MatsP_31.23c
sā cainamanvamanyata MatsP_146.28d
sā caiva hi niśā smṛtā MatsP_122.71d
sāñjalipragrahāḥ sthitāḥ MatsP_137.10d
sā tatra rajanīṃ mene MatsP_154.426a
sā tathā kṛttikopetā MatsP_65.3a
sā tapo ghoramācarat MatsP_146.42d
sā tamāha sakopā tu MatsP_20.33c
sā tasya vacanaṃ śrutvā MatsP_154.280a
sā tu kalyāṇinī nāma MatsP_74.5c
sā tu tānvidhivatpūjyān MatsP_154.318a
sā tu dṛṣṭvaiva pitaram MatsP_32.27a
sā tu devī bhaviṣyati MatsP_154.52b
sā tu labdhavarā devī MatsP_146.42a
sā tu vavre tato varam MatsP_7.31b
sā tu vai tvaritaṃ gatvā MatsP_27.26a
sā tu syādrathasaptamī MatsP_17.9d
sāttvikānītarāṇi ca MatsP_170.20b
sāttvikeṣu purāṇeṣu MatsP_53.68a
sātyakistasya cātmajaḥ MatsP_45.22d
sātvataḥ sattvasaṃyuktaḥ MatsP_44.46a
sātvatān sattvasampannān MatsP_44.47a
sātvatāṃ kīrtivardhanaḥ MatsP_44.46b
sā tv abravīd viramṛtāhaṃ MatsP_11.61a
sā tvāṃ yāce prasādyeha MatsP_31.13c
sā dadāha tataḥ sarvān MatsP_175.19a
sādityamiva mandaram MatsP_173.6d
sādityo 'rkaratho yathā MatsP_140.33d
sādhayanti ca tāḥ prajāḥ MatsP_144.30d
sādhayanti tadā prajāḥ MatsP_144.44b
sādhayantyapare siddhā MatsP_136.40c
sādhayiṣyati cintitām MatsP_154.298d
sādhikā tvekasaptatiḥ MatsP_142.29b
sādhikā hyekasaptatiḥ MatsP_142.35b
sādhituṃ hyavahelayā MatsP_138.53b
sādhipratyadhidevatāḥ MatsP_93.98b
sādhu gacchāmahe tūrṇaṃ MatsP_47.67c
sādhu tvaṃ gaccha māciram MatsP_47.199d
sādhu pṛṣṭaṃ tvayā bhadra MatsP_72.5a
sādhurvaikhānasaḥ smṛtaḥ MatsP_145.24b
sādhu sādhu mahābāho MatsP_72.8a
sādhu sādhviti cakruste MatsP_47.111c
sādhu sādhviti cukruśuḥ MatsP_135.43d
sādhu sādhviti coktvā te MatsP_140.37c
sādhu sādhviti covāca MatsP_1.28c
sādhu sādhviti tenoktam MatsP_72.22a
sādhusādhviti māmevam MatsP_72.9c
sādhu sādhvityavocaṃste MatsP_148.7a
sādhūnatha tataśca vai MatsP_145.20b
sādhūnāmātmanaśca vai MatsP_110.13b
sā dhenurvaradāstu me MatsP_82.14d
sādhyatāṃ bhraṣṭasaṃśayaḥ MatsP_148.67d
sādhyā devagaṇā yatra MatsP_9.16c
sādhyānāṃ kīrtivardhinī MatsP_15.15d
sādhyā lokanamaskṛtāḥ MatsP_171.45b
sādhyā viśvā ca bhāminī MatsP_5.16b
sādhyā viśve ca rudrāśca MatsP_9.29a
sādhyā sādhyānajījanat MatsP_5.17b
sādhyā sādhyānvyajāyata MatsP_171.42d
sādhyair marudbhiḥ saha lokapālaiḥ MatsP_23.35b
sādhyaiḥ sārdhaṃ prajāpatiḥ MatsP_123.40b
sādhyo yadiha karmaṇā MatsP_175.66d
sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ vasumantaṃ śibiṃ ca MatsP_42.26/a
sādhvityuktvā muhurmuhuḥ MatsP_133.46b
sānumanto mahācitāḥ MatsP_122.6b
sāntvapūrvaṃ dvijottamāḥ MatsP_11.23b
sāntvayitvā nṛpaśreṣṭhaḥ MatsP_27.16c
sā papāta śirasyugrā MatsP_150.238c
sā pāṇḍuputreṇa kṛtā bhaviṣyaty MatsP_69.65c
sā pārvatīveṣṭatamā bhavasya MatsP_100.6f
sāpi karmaṇa evoktā MatsP_154.359c
sāpi gauravagarbheṇa MatsP_154.320c
sāpiṇḍyaṃ sāptapauruṣam MatsP_18.29f
sāpi tatphalagāminī MatsP_66.17d
sāpi tatphalamāpnuyāt MatsP_63.28d
sāpi tatphalamāpnuyāt MatsP_82.29d
sāpi tatphalamāpnoti MatsP_57.27c
sāpi tatphalamāpnoti MatsP_60.47c
sāpi tatphalamāpnoti MatsP_62.38c
sāpi tatphalamāpnoti MatsP_64.25c
sā pitur varavarṇinī MatsP_3.36b
sā pitṝn prārthayāmāsa MatsP_14.9c
sāpi dṛṣṭvā girisutāṃ MatsP_156.2a
sāpi prasādātparameśvarasya MatsP_95.38c
sāpi lokamamareśavanditā MatsP_97.19c
sāpi smarārtā saha tena reme MatsP_23.31a
sā purūravasaṃ dṛṣṭvā MatsP_24.29c
sā purūravasaḥ prītyā MatsP_24.27c
sā pūjitā devagaṇair aśeṣair MatsP_70.63c
sāpyanaṅgavatī veśyā MatsP_100.32a
sāpyavāpa ca tatsarvaṃ MatsP_14.21c
sā praviṣṭā mahatsaraḥ MatsP_121.59d
sā prasannābhavattataḥ MatsP_20.37b
sā prārthanaiṣā prāyeṇa MatsP_154.385a
sā bṛhanmanasaḥ satyā MatsP_48.106c
sābhilāṣamavekṣitaḥ MatsP_70.6b
sābhilāṣaṃ taducyatām MatsP_129.15b
sābhiṣiktāmiva satāṃ MatsP_116.4c
sā bhīmadvādaśī hyeṣā MatsP_69.57c
sāmagāya ca sā deyā MatsP_58.43c
sāmagāya tataścaitat MatsP_101.26e
sāmagāya nivedayet MatsP_73.3d
sāmageṣu ca susvaram MatsP_143.8b
sāmago brahmacārī ca MatsP_16.12c
sāmagau paścime tadvad MatsP_58.28c
sāma cāpi bhayodayāt MatsP_148.71b
sā maṇḍale samudrasya MatsP_121.54c
sāma daityeṣu naivāsti MatsP_148.68a
sāmadhvaniśarīrastvaṃ MatsP_93.99c
sāmapūrvā smṛtā nītiś MatsP_148.65a
sāma bhedastathā dānaṃ MatsP_148.66a
sā mayoktā tu tanvaṅgī MatsP_147.11a
sāmargyajurdhāmanidhe vidhātre MatsP_97.16c
sāmarthyaṃ na tu sarvataḥ MatsP_154.217f
sāmavedastu vedānāṃ MatsP_85.5c
sāmavratamihocyate MatsP_101.26f
sāmasvaravidhijñaśca MatsP_16.12a
sāmātyakuñjararathaughajanāvṛtānām MatsP_100.9b
sāmānyaviparītārthaiḥ MatsP_144.15c
sāmānyāttu tadātmanā MatsP_154.362b
sāmānyādbhraṃśanaṃ phalam MatsP_154.216b
sāmānyādvaikṛtāccaiva MatsP_144.13a
sāmānye cārkasaṃkrame MatsP_17.2b
sāmānyeṣu ca dharmeṣu MatsP_145.21a
sā mṛtā kupitā devī MatsP_154.61a
sāmṛtāḥ kalpasādhakāḥ MatsP_125.15b
sā me tṛptirhi pārthiva MatsP_44.5d
sāmnā paramavalgunā MatsP_27.16d
sāmnā paramavalgunā MatsP_30.30d
sāmnāmadhīśāya karadvayaṃ ca MatsP_55.11a
sāmnāmadhīśāya namo 'bhipūjyāḥ MatsP_54.14d
sāmprataṃ cābhimānibhiḥ MatsP_124.10b
sāmprataṃ jīva nirbhayaḥ MatsP_150.241d
sāmprataṃ tadihocyate MatsP_53.11d
sāmprataṃ yā kuśasthalī MatsP_69.9b
sāmprataṃ ye maharṣayaḥ MatsP_9.28b
sāmprataṃ yo mahāyaśāḥ MatsP_50.66d
sāmpratānāgateṣviha MatsP_51.45b
sāmprataireva kṛtsnaśaḥ MatsP_124.12b
sāmbametanmunivratāḥ MatsP_53.62d
sāmbaḥ parapuraṃjayaḥ MatsP_70.5b
sāmbaḥ samitiśobhanaḥ MatsP_47.18d
sāmbāllebhe tarasvinaḥ MatsP_47.24b
sāmbikā dhanuṣo dṛḍhā MatsP_133.38d
sāmbujaṃ jalajākaram MatsP_140.67b
sāmbujeṣu saraḥsu ca MatsP_131.7b
sāmyaṃ yaśca pinākinaḥ MatsP_6.13d
sāmyāvasthātmanā tathā MatsP_144.89b
sāmyāvasthitir eteṣāṃ MatsP_3.14c
sāyakairmarmabhedibhiḥ MatsP_150.50d
sāyaṃ prātastu dharmavit MatsP_66.10f
sāyāhnastrimuhūrtaḥ syāc MatsP_22.82a
sāyāhne anumatyāśca MatsP_141.33c
sāyāhne kadalīkhaṇḍā MatsP_43.36c
sāyāhne pratipadyeṣa MatsP_141.34c
sāyudhā vijayaiṣiṇaḥ MatsP_135.9b
sāyudhāḥ khe gaṇeśvarān MatsP_135.15d
sāyudhāḥ paścimodadhim MatsP_137.27d
sāraṅgānatha kūkurān MatsP_118.56b
sāraṇaṃ ca sutaṃ priyam MatsP_46.11d
sārathiṃ ca śatenājau MatsP_150.52c
sārathiṃ cāpyacodayat MatsP_153.71d
sārathiṃ cāsya bāṇena MatsP_150.57a
sārathiṃ cāsya bhallena MatsP_150.121a
sārathiḥ kālaneminaḥ MatsP_150.242d
sārasābhirutāni ca MatsP_161.54d
sārasaiḥ kurarairapi MatsP_161.53d
sāraso rajjuvālaśca MatsP_6.36c
sārasvatasya kalpasya MatsP_53.21a
sārasvataṃ padaṃ yāti MatsP_101.18a
sārasvataṃ vrataṃ yastu MatsP_66.19a
sārikā jīvajīvakān MatsP_118.49d
sārkacandragrahagaṇaṃ MatsP_172.13c
sārdhamarkeṇa so 'paśyan MatsP_24.23a
sārdhaṃ kaliyugena tu MatsP_47.261d
sārdhaṃ kṛtayugena hi MatsP_143.2b
sārdhaṃ pañcāśaducchritaḥ MatsP_123.17b
sārdhaṃ śarmiṣṭhayā tadā MatsP_30.2b
sārpamastraṃ tathādbhutam MatsP_162.26d
sārpe 'tha mauliṃ vibudhapriyāya MatsP_55.14c
sārvabhauma iti smṛtaḥ MatsP_50.35d
sārvabhaumaḥ pratāpavān MatsP_49.71d
sārvabhaumājjayatseno MatsP_50.36a
sārvabhaumeti vikhyātaḥ MatsP_49.72a
sārvavarṇikamannādyaṃ MatsP_17.41a
sārhaṃ tapaḥ kariṣyāmi MatsP_155.30c
sālaktakairapsarasāṃ MatsP_117.6e
sālāstālāstamālāśca MatsP_161.57c
sāvadhānena me vācaṃ MatsP_148.75a
sāvaruhya tvarāyuktā MatsP_154.549a
sāvarṇinā nāradāya MatsP_53.34c
sāvarṇo 'pi manur merāv MatsP_11.38c
sāvarṇyasya pravakṣyāmi MatsP_9.31c
sāvalepaṃ sasaṃrambhaṃ MatsP_153.156a
sāvalokanakāni ca MatsP_140.56d
sāvitraśca jayantaśca MatsP_5.30a
sāvitraṃ mitrameva ca MatsP_171.52b
sāvitrīgamane vibho MatsP_4.10d
sāvitrī ca nigadyate MatsP_3.31d
sāvitrī tadadhiṣṭhitā MatsP_4.10b
sāvitrīṃ lokasṛṣṭyarthe MatsP_3.30a
sāvitreṇa vanena ca MatsP_83.34d
sāviṣkāramanākāraṃ MatsP_153.156c
sā vismayaṃ devayānīṃ MatsP_27.12a
sāśokakhaṇḍāni sakokilāni MatsP_138.29b
sāśrukaṇṭho mahāgiriḥ MatsP_154.147d
sā suṣvāpa mahāvratā MatsP_50.18d
sāstarāvaraṇaṃ śubham MatsP_81.24f
sāstarāvaraṇāṃ śubhām MatsP_70.48b
sāsya māyā vyanaśyata MatsP_153.118f
sāsya vakṣasyarājata MatsP_153.207d
sāsrākṣīva kṛtāñjaliḥ MatsP_140.61b
sā sve gṛhe sukhaśatānyanubhūya bhūyo MatsP_64.28c
sāhaṃ tapaḥ kariṣyāmi MatsP_154.291c
sāhāyyaṃ kurutātmajāḥ MatsP_24.59d
sāhāyyaṃ ca mahābāhur MatsP_161.35a
sāhāyyaṃ bhavataḥ kāryam MatsP_24.60c
sāṃkhyaṃ saṃkhyātmakatvāc ca MatsP_3.29a
sāṃkhyācāryo hi matimān MatsP_171.4a
sāṃkhyāya caiva yogāya MatsP_47.139a
sāṃkhyairyāstāḥ sapta sūkṣmāḥ praṇītāḥ MatsP_154.11d
sāṃnidhyaṃ dṛśyate yataḥ MatsP_22.53d
sāṃprataṃ cāpi nirdagdha- MatsP_154.327a
sāṃprataṃ cāpyapatnīkaḥ MatsP_154.50c
sāṃsiddhikānyathaitāni MatsP_145.75c
sāṃsiddhikāstadā vṛttāḥ MatsP_145.69a
sāṃsiddhike śarīre ca MatsP_145.78a
siktvā parvatameruṃ sā MatsP_121.59a
siñcayāno mahāgirim MatsP_125.25b
siñjamānavibhūṣaṇāḥ MatsP_140.65d
sitakambalakambalau MatsP_82.8b
sitacandanacarcitam MatsP_7.11d
sitacandanacārvaṅgo MatsP_148.53c
sitacāmarajālena MatsP_148.53a
sitacāmaramaṇḍitam MatsP_148.98b
sitacāmaramālibhiḥ MatsP_150.154b
sitacāmararomakau MatsP_82.8d
sitataṇḍulapūritam MatsP_7.10d
sitataṇḍulapūrite MatsP_73.2d
sitanetrapaṭāvṛtam MatsP_57.20b
sitanetrapaṭāvṛtām MatsP_63.24d
sitanetrapaṭāvṛtām MatsP_95.28b
sitanetre payasvinīm MatsP_66.14b
sitapattripatākinaḥ MatsP_148.92d
sitavastrayugacchannaṃ MatsP_7.11c
sitavastrābhiveṣṭitam MatsP_99.11b
sitavastrairalaṃkṛtān MatsP_69.42d
sitaśca sasmitaścaiva MatsP_9.14c
sitaśmaśrudharo dīno MatsP_33.5a
sitasaṭāpaṭaloddhatakaṃdharā- MatsP_158.15a
sitasūkṣmāmbarāvṛtau MatsP_82.7b
sitasūtraśirālau tau MatsP_82.8a
sitahaṃsāvalicchannāṃ MatsP_116.4a
sitaṃ kaśāmṛduhatibhiḥ pracodayat MatsP_154.452b
sitātapatradhvajarājiśālinī MatsP_148.102b
sitābhraghanasaṃkāśā MatsP_161.43a
sitāyāmekabhojanaḥ MatsP_95.6b
sitāsitāruṇarucidhātuvarṇikaṃ MatsP_154.468c
site bhāsyasitadyutiḥ MatsP_155.1b
sitodaṃ bhadrasaṃjñitam MatsP_113.46b
sitonnatadhvajapaṭakoṭimaṇḍitā MatsP_153.28c
sitoṣṇīṣaścaturbhujaḥ MatsP_170.10b
siddhakṣetraṃ ca vijñeyaṃ MatsP_110.12c
siddhakṣetraṃ hi tajjñeyaṃ MatsP_106.50c
siddhakṣetreṣu rathyāsu MatsP_154.539a
siddhagandharvakiṃnaraiḥ MatsP_154.43b
siddhagandharvasaṃghuṣṭa- MatsP_153.217c
siddhagandharvasevitam MatsP_154.301d
siddhacāraṇakiṃnarāḥ MatsP_140.37b
siddhacāraṇagandharvaiḥ MatsP_105.11a
siddhacāraṇasaṃkīrṇaṃ MatsP_113.9a
siddhacāraṇasaṃkīrṇo MatsP_122.87a
siddhacāraṇasaṃghaśca MatsP_163.74c
siddhacāraṇasevitaḥ MatsP_114.74d
siddhacāraṇasevitāḥ MatsP_113.18b
siddhadvijamaharṣayaḥ MatsP_161.28d
siddhabandibhirudghuṣṭam MatsP_159.39c
siddhavidyādharair vṛtaḥ MatsP_89.10d
siddhasaṃghapariṣkṛtam MatsP_153.161b
siddhasaṃghātasevitam MatsP_154.313d
siddhānāṃ ca mahātmanām MatsP_169.7b
siddhānupūjyaṃ satataṃ MatsP_119.36c
siddhā brahmarṣayo 'vasan MatsP_114.84b
siddhāśca khecarāśca ye MatsP_106.17d
siddhāśca paramarṣayaḥ MatsP_111.10d
siddhāśca saha cāraṇaiḥ MatsP_122.27d
siddhāścāpsarasaścaiva MatsP_135.43a
siddhimīyuryathepsitām MatsP_13.62d
siddhimeṣā gamiṣyati MatsP_26.17b
siddhistretāyuge tu yā MatsP_144.2b
siddhiṃ ca mūrtimatyeṣā MatsP_154.298c
siddhiṃ prayānti yogena MatsP_13.6a
siddhiṃ prāptā samādhinā MatsP_144.63d
siddhiṃ prāpsyanti tāpasāḥ MatsP_117.16b
siddhiḥ parvatavāsinām MatsP_121.63d
siddheśvaramataḥ param MatsP_22.42b
siddhairupahṛtaiḥ sadā MatsP_119.37d
siddhaiḥ saptarṣibhistathā MatsP_161.8b
siddho dhanvantaristathā MatsP_47.30d
siddho vai bhāskaro rathaḥ MatsP_125.50b
sinīvālī kuhū rākā MatsP_133.36c
sinīvālī kuhūstathā MatsP_141.51b
sinīvālī ca kardamam MatsP_23.24b
sinīvālī tadā smṛtā MatsP_141.50d
sinīvālīpramāṇaṃ tu MatsP_141.50a
sinīvālīpramāṇālpa- MatsP_141.9c
sinduvāreṇa jātyā vā MatsP_62.23e
sinduvārairaśokaiśca MatsP_95.24c
sindūrakuṅkumasnānam MatsP_62.21a
sindūraṃ snānacūrṇaṃ ca MatsP_62.20e
sindhudvīpas tato 'bhavat MatsP_12.45d
sindhuretānniṣevate MatsP_121.48b
sindhuvāraṃ ca sarveṣu MatsP_60.39a
sindhusauvīramadrakāḥ MatsP_114.41b
sisṛkṣurvividhaṃ jagat MatsP_2.28b
sisṛkṣurvividhāḥ prajāḥ MatsP_5.5b
siṃhacarmānuṣaṅgiṇaḥ MatsP_153.18b
siṃhanādaṃ tataḥ kṛtvā MatsP_137.27a
siṃhanādaṃ vimucyātha MatsP_162.17a
siṃhanāde vyomagānāṃ MatsP_132.2a
siṃhanādo mahānabhūt MatsP_153.68b
siṃhanādo mahānkṛtaḥ MatsP_133.52b
siṃhamekena taṃ tīkṣṇair MatsP_150.54a
siṃharūpī mahābalaḥ MatsP_157.4d
siṃhavikrāntavikramāḥ MatsP_135.33d
siṃhavyāghragatāścānye MatsP_173.25a
siṃhaśca rathamāsthitaḥ MatsP_135.23b
siṃhaskandhāśca medhinaḥ MatsP_142.71d
siṃhastho varado budhaḥ MatsP_94.4d
siṃhasyārdhatanuṃ tathā MatsP_161.37b
siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca MatsP_8.8c
siṃhā iva ca nirbhayāḥ MatsP_136.31d
siṃhān drumamanoharān MatsP_118.55b
siṃhāyetyabhipūjayet MatsP_95.12d
siṃhā vanamivāneke MatsP_131.3a
siṃhāsane samāsthāpya MatsP_103.18a
siṃhāsyā lelihānāśca MatsP_163.3c
siṃhikā kṛtaśauce tu MatsP_13.44a
siṃhikā grahamātā vai MatsP_171.60a
siṃhikāyām ajījanat MatsP_6.25d
siṃho yathā copaviṣṭo MatsP_139.16c
siṃhoraskā mahāsattvā MatsP_142.60c
sītā cakṣuśca sindhuśca MatsP_121.40c
sītā dvitīyā vijñeyā MatsP_122.71c
sītāṃ manasvinīṃ caiva MatsP_51.14c
sīdate guṇavāniva MatsP_136.55d
sīdantaṃ tu rathottamam MatsP_136.57b
sīdanti paṅkeṣu yathā gajendrāḥ MatsP_135.76b
sukanyā caiva dārikā MatsP_12.21d
sukarmaṇe prasahyāya MatsP_47.152c
sukarṣaṃ ca mahābhujam MatsP_171.52d
sukaliṅganikoṭakaiḥ MatsP_118.12d
sukalpitamahāyugam MatsP_173.2d
sukāntairdhārtarāṣṭraiśca MatsP_161.53a
sukānto madhurākṛtiḥ MatsP_154.543b
sukālino barhiṣadas MatsP_102.21a
sukumāramiti smṛtam MatsP_122.21d
sukumārī tapaḥsiddhā MatsP_122.31a
sukṛtaṃ cāsya vindati MatsP_36.7d
sukṛtaṃ duṣkṛtaṃ caiva MatsP_102.30a
sukṛtā ca gabhastī ca MatsP_122.33c
sukṛtām āśrayāstārā MatsP_128.56a
sukṛteneha karmaṇā MatsP_49.58d
sukṛteneha karmaṇā MatsP_105.10d
sukesaramanoharaiḥ MatsP_118.24b
sukṣetre karma nirmalam MatsP_150.216b
sukhaduḥkhapramāṇaṃ ca MatsP_50.71a
sukhamakṣayyamaśnute MatsP_49.69d
sukhamāyurbalaṃ rūpaṃ MatsP_144.100c
sukhamāyuśca rūpaṃ ca MatsP_122.102c
sukhamāyuśca rūpaṃ ca MatsP_123.21a
sukhavratamidaṃ smṛtam MatsP_101.73d
sukhasaṃsparśano vibhuḥ MatsP_154.490b
sukhaṃ te manasepsitam MatsP_154.338b
sukhaṃ me sa patirbhavet MatsP_154.288d
sukhaṃ yatra mudā yuktaṃ MatsP_170.17a
sukhaṃ svargasamaṃ mahat MatsP_154.98b
sukhaṃ hi janturyadi vāpi duḥkhaṃ MatsP_38.7a
sukhāni dharmataḥ prāpya MatsP_4.20c
sukhārthī kāmarūpeṇa MatsP_7.29a
sukhāsanagateṣu ca MatsP_131.24b
sukhino hyupapedire MatsP_145.19d
sukhīvalasutaścāpi MatsP_50.83a
sukhenādhyuṣito bhadre MatsP_26.14c
sukhodarkasya svargatau MatsP_145.22b
sukhodarkaḥ sukhodayaḥ MatsP_122.96d
sukhoṣṇaṃ caiva tattoyaṃ MatsP_119.19a
sugativratamucyate MatsP_101.56d
sugandhakusumāñcitāḥ MatsP_116.17b
sugandhā mādhave vane MatsP_13.36b
sugandhidhūpasaṃghāta- MatsP_154.517c
sugandhinānākusumādhivāsitam MatsP_153.153b
sugandhīni tathā yutam MatsP_119.9b
suguhyam api daityānāṃ MatsP_137.17a
sugrīvaṃ suṣuve sutam MatsP_46.5b
sugrīvī gṛdhrikā śuciḥ MatsP_6.30d
sugrīvī cāpyajījanat MatsP_6.33b
sughoraṃ tu durāsadam MatsP_145.42d
sucandraṃ tu mahābhāgaṃ MatsP_46.25c
sucārucakracaraṇo MatsP_174.4c
sucārubāṣpāṅkurapallavānāṃ MatsP_139.35c
sucāruveśābharaṇairupetas MatsP_139.42c
sucāruṃ bhadracāruṃ ca MatsP_47.16a
sucirasphuṭasaṃgamā MatsP_154.94b
suciraṃ parivartate MatsP_154.411b
sujano 'pi svabhāvasya MatsP_148.73a
sutakāmā gireḥ sutā MatsP_154.500d
sutanū ratharājī ca MatsP_46.21a
sutantū rāṣṭrapālī ca MatsP_44.76a
sutapastanayo baliḥ MatsP_48.23b
sutaptakanakaprabhāḥ MatsP_114.63d
sutamekaṃ tathāparā MatsP_12.41b
sutayā tvaṃ mameṣṭayā MatsP_30.32b
sutarāṃ hṛdi vartate MatsP_154.377b
sutalādapi niṣpatya MatsP_131.5a
sutalābhaḥ praśaṃsitaḥ MatsP_154.155b
sutaśokavivarjitā MatsP_7.7d
sutasya prabhavāraṇim MatsP_175.48d
sutaṃ sa bhavitā tasya MatsP_154.60a
sutaḥ satyadhṛtirnāma MatsP_50.9a
sutaḥ sa vai candramasaḥ MatsP_144.60c
sutā tasya mahātmanaḥ MatsP_25.18b
sutā tuhinabhūbhṛtaḥ MatsP_158.6d
sutā deyā hyayācataḥ MatsP_154.415d
sutānekonapañcāśad MatsP_7.8c
sutānsapta nibodhata MatsP_20.2d
sutāpī ceti saptamī MatsP_44.73d
sutāmasmai dadau śakro MatsP_159.8c
sutā vāpi ca tatsamāḥ MatsP_70.29b
sutā vā brahmasūnunā MatsP_13.11b
sutāsi sadṛśī pituḥ MatsP_155.17d
sutāhaṃ stūyamānasya MatsP_27.10c
sutāhaṃ stūyamānasya MatsP_27.34a
sutāṃ jānīhi tasya mām MatsP_30.9d
sutāṃ tāṃ vṛṣaparvaṇaḥ MatsP_31.2b
sutāṃ bhāryāmavindata MatsP_45.26b
sutāṃ himavataḥ śreṣṭhāṃ MatsP_116.6c
sutṛptāya suvastrāya MatsP_47.132c
sutairadityā yudhi vṛddhaharṣaiḥ MatsP_135.82d
suto devyāḥ punaḥ śiśuḥ MatsP_159.1b
suto 'bravīd bhrukuṭimukho 'pi vīrakaḥ MatsP_154.454b
suto bhīmarathasyāsīt MatsP_44.41c
suto hyagner viśvavedā MatsP_51.25c
sutau dvau kulavardhanau MatsP_45.31b
sudaridrasya te sutāḥ MatsP_21.3d
sudaridro mahātapāḥ MatsP_21.5b
sudarśano nāma mahāñ MatsP_114.74a
sudaṃṣṭraśca sunābhaśca MatsP_44.84c
sudāsastasya cātmajaḥ MatsP_50.15b
sudīptāya sumedhase MatsP_47.141d
sudevo devarakṣitaḥ MatsP_44.72b
sudevyāṃ samajāyata MatsP_171.48b
sudeṣṇaṃ bhadrameva ca MatsP_47.16b
sudeṣṇā mahiṣī tava MatsP_48.66d
sudeṣṇāṃ nāma prāhiṇot MatsP_48.61d
sudyumna iti cocyate MatsP_12.16b
sudyumnaścāparājitaḥ MatsP_4.42b
sudyumnasyāparājitam MatsP_12.16d
sudhanvanastu dāyādaḥ MatsP_50.24a
sudhanvā jahnureva ca MatsP_50.23b
sudharmā nāma pārthivaḥ MatsP_49.71b
sudhābhṛtaparisravaiḥ MatsP_141.29d
sudhāmā caiva vairājaḥ MatsP_124.95a
sudhāmā virajāścaiva MatsP_143.38c
sudhāviracitāṅkure MatsP_151.2b
sudhāṃ ca svadhayā punaḥ MatsP_128.25d
sunirmalaṃ kramāyātaṃ MatsP_153.173c
sunīthasya nṛpaṃjayaḥ MatsP_49.79b
sunīthaḥ samapadyata MatsP_46.6b
sunīthā nāma tasyāstu MatsP_10.4a
sunītho nāma pārthivaḥ MatsP_50.81d
sunetraścāṃśumāṃścaiva MatsP_20.18c
sundaryaḥ parinṛtyanti MatsP_174.8c
sundaryaḥ priyadarśanāḥ MatsP_113.50b
sundaryaḥ priyadarśanāḥ MatsP_113.53d
sundaryaḥ svargasaṃbhavāḥ MatsP_154.214b
suparṇadhvajasevite MatsP_172.38d
suparṇamatha vairājam MatsP_93.133a
suparṇamīśaṃ patatāmathāśva- MatsP_8.8a
suparṇaṃ khecarottamam MatsP_174.47d
suparṇānilasevitam MatsP_172.34d
suparṇānpakṣiṇaścaiva MatsP_171.62c
suparvāṇaṃ bṛhatkāntiḥ MatsP_171.45a
supārśvakagaveṣaṇau MatsP_45.32d
supārśvatanayaścāpi MatsP_49.74a
supārśva rājase nityam MatsP_83.35a
supārśvo nāma pārthivaḥ MatsP_49.73d
suputra iva duḥkhitān MatsP_133.55d
supuṣpitamahādrumam MatsP_163.75b
suptaṃ nyagrodhaśākhāyāṃ MatsP_167.31c
suptotthitābhiḥ śayyābhiḥ MatsP_117.10a
supto 'sau pratibudhyate MatsP_106.39b
supto 'sau pratibudhyate MatsP_107.5b
suptvātha bhūmau punarutthitena MatsP_57.14c
suptvāpyutthāya mānavaḥ MatsP_81.20b
suptvā saṃprāśya gomūtram MatsP_75.5c
suprakaṭā samadṛśyata kācit MatsP_154.471c
suprabhābharaṇojjvalaiḥ MatsP_119.8b
subījamuṣṭiṃ suphalāya karṣakāḥ MatsP_154.404b
subrahmaṇyaṃ ca jānutaḥ MatsP_167.10b
subhageṣṭajane tataḥ MatsP_154.93b
subhadrā bhadrabhāṣiṇī MatsP_46.15b
subhadrāyāṃ rathī pārthād MatsP_50.56a
subhadrāyai namo namaḥ MatsP_63.12b
subhadrā śoṇasaṃgame MatsP_13.44d
subhāmā ca tathā śaibyā MatsP_47.13c
sumatirnāma dhārmikaḥ MatsP_49.74b
sumaterapi dharmātmā MatsP_49.74c
sumanaḥsu pareṣvapi MatsP_154.251b
sumanā nāma parvataḥ MatsP_122.94b
sumanāścaiva sa smṛtaḥ MatsP_122.16b
sumanāḥ kumudaḥ śuddhaś MatsP_20.18a
sumanāḥ kuśalo deśaḥ MatsP_122.96c
sumanāḥ parvataḥ sthitaḥ MatsP_123.8d
sumahānandanopamaḥ MatsP_114.62d
sumahānrohito nāma MatsP_122.96a
sumahānvaidyuto giriḥ MatsP_121.16b
sumahānsaṃkṣayaḥ kṛtaḥ MatsP_49.14d
sumahāṃśca śiloccayaḥ MatsP_121.73d
sumālī vatsa eva tu MatsP_10.23d
sumitraṃ mitranandanam MatsP_45.1d
sumitriyā na āpa MatsP_93.145c
sumūrtimantaḥ pitaro MatsP_15.12a
sumṛṣṭamaṇikuṇḍalā MatsP_27.17b
sumedhāya vṛṣāya ca MatsP_47.155d
suyajñastanayo 'bhavat MatsP_44.22d
surakāryapracoditāḥ MatsP_154.384b
surakāryaṃ kariṣyasi MatsP_157.17d
surakārye ya evārthas MatsP_154.203c
suraketuranirjitaḥ MatsP_154.59b
suraktahṛdayo devyā MatsP_154.500a
suragaṇavāraṇavāraṇe vacāṃsi MatsP_134.31b
suragururapibatpayo 'mṛtaṃ tad MatsP_136.64c
suracitaratnagavākṣaśobhitāyām MatsP_161.88d
surajātinikāyinām MatsP_150.190b
suratāsaktikāraṇe MatsP_154.67b
suratūryaravaṃ śrutvā MatsP_138.5a
surathasya tu dāyādo MatsP_50.35a
surathaṃ nāma bhūmipam MatsP_50.34d
suradrumastabakavikīrṇacatvaram MatsP_154.468b
suradviṣaścaiva jagacca sarvam MatsP_25.44a
suradviṣāgamanamahātikardamam MatsP_154.455b
surapramathano balī MatsP_146.13d
surabāṇāngatānhṛdi MatsP_153.170b
surabhartuḥ śatakratoḥ MatsP_148.41b
surabhirjanayāmāsa MatsP_6.44c
surabhirnāma tadvanam MatsP_121.61b
surabhirvasumānnādo MatsP_51.38c
surabhirvākyamabravīt MatsP_48.80b
surabhirvinatā caiva MatsP_146.18c
surabhir vinatā tadvat MatsP_6.2a
surabhiḥ sā hitā bhūtvā MatsP_171.35a
surabhīgarbhasambhavāḥ MatsP_5.32d
surabhyāḥ paśavo 'kṣarāḥ MatsP_171.41b
suramukhyopayogitvāc MatsP_118.69c
suramyāḥ saritaḥ smṛtāḥ MatsP_169.9d
surarāja sa tasya bhayena gataṃ MatsP_154.36c
surarṣigandharvanarāvamānāt MatsP_37.4a
suravaravarya bhaveya pṛṣṭhataḥ MatsP_137.35b
suravaraiḥ prathamaṃ tvamabhiṣṭutā MatsP_158.14d
suravṛnde gajāsuraḥ MatsP_153.35b
suravṛndair vinoditaḥ MatsP_154.494d
suraśatrukulodvaha MatsP_72.20b
suraśreṣṭhāya pārthiva MatsP_171.33d
surasaṃghastu caikataḥ MatsP_153.165d
surasaṃghāstamastuvan MatsP_159.12b
surasāyāḥ sahasraṃ tu MatsP_6.37c
surasā saramā kadrūr MatsP_133.27a
surasenāviśadbhīmaṃ MatsP_153.120c
surasenāṃ gajāsuraḥ MatsP_153.29b
surasainyaṃ mahārathaḥ MatsP_153.117b
surasainyāni loḍayan MatsP_153.55b
surasainyāni vṛtrahā MatsP_153.114b
surasainyeṣu cāparam MatsP_153.89b
surasaiḥ suphalairhṛdyaiḥ MatsP_119.37c
surastrīsevitaṃ param MatsP_118.70b
surasyāstāḥ samutthitāḥ MatsP_171.42b
surahantā sunāmā ca MatsP_161.79c
surahetisamūham anutthamidam MatsP_154.37d
surāgam upadhā nityaṃ MatsP_154.43c
surāṇāmatikopanaḥ MatsP_153.70b
surāṇāmadhipo dvipam MatsP_133.63d
surāṇāmapi sainyasya MatsP_174.1c
surāṇāmasurāṇāṃ ca MatsP_25.8a
surāṇāmasurāṇāṃ ca MatsP_175.1c
surāṇāṃ nigrahāya tu MatsP_148.3b
surāṇāṃ pākaśāsanaḥ MatsP_153.57b
surāṇāṃ vijayāya ca MatsP_163.52b
surāṇāṃ śāntivṛddhaye MatsP_176.13d
surā dṛṣṭvā tadadbhutam MatsP_154.481b
surānudvāsayāmāsa MatsP_146.5c
surānuvāca bhagavāṃs MatsP_154.46c
surānvivyādha dānavaḥ MatsP_153.170d
surānsamaramūrdhani MatsP_25.12b
surāpānaṃ pratyasau jātaśaṅkaḥ MatsP_25.61d
surāpānādikaṃ kiṃcid MatsP_76.12a
surāpānād vañcanāt prāpayitvā MatsP_25.60a
surāyāmasurāstadā MatsP_25.39f
surārīṇāmasaṃśayam MatsP_154.70d
surāṣṭrāśca sabāhlīkāḥ MatsP_163.72a
surāsurakareritaiḥ MatsP_140.16b
surāsuramunivrāta- MatsP_154.189c
surāsuravarāṇi ca MatsP_154.485d
surāsuravibhedataḥ MatsP_153.166d
surāsurāṇāṃ tapaso balena MatsP_153.168d
surāsurāṇāṃ namatāṃ MatsP_154.191c
surāsurāṇāṃ sammardas MatsP_149.1a
surāsurāḥ sapadi tu vīrakājñayā MatsP_154.465b
surāsurairanirṇītaṃ MatsP_154.326c
surāsurairnakratimiṅgilaiśca MatsP_138.22b
surāstvāmabhiṣiñcantu MatsP_93.51a
surāḥ śūrāḥ samantataḥ MatsP_135.46b
surāḥ svakaṃ kimiti sarāgamūrjitaṃ MatsP_154.458c
surendramārgeṣu ca vistṛteṣu MatsP_139.38b
surendramukuṭavrāta- MatsP_154.334c
surebhajanitāghāta- MatsP_116.15c
surebhamadasaṃsiktāṃ MatsP_116.2a
surebhyo yanna vidyate MatsP_154.339b
sureśaḥ pākaśāsanaḥ MatsP_153.2d
sureśvaraiḥ sthiramatibhir nirīkṣyate MatsP_154.455d
sureśvaro 'pyatra varo bhaviṣyati MatsP_154.396b
surai raṇamukhe gataḥ MatsP_153.157d
surai raṇamukhe hatam MatsP_153.155d
surairdaityaviceṣṭitam MatsP_154.46b
suraiḥ sārdhaṃ tu sthāninaḥ MatsP_128.46b
surodakasamudrastu MatsP_123.1c
surodāddviguṇena ca MatsP_123.5b
surodena samudreṇa MatsP_122.104c
suroragavalakṣāṇāṃ MatsP_119.16a
sulakṣyanetrarasanā MatsP_20.31c
sulabho vipadodayaḥ MatsP_158.4f
suvarcalābhiḥ sarvābhiḥ MatsP_118.29*c
suvarṇakamalaṃ gauri MatsP_63.27c
suvarṇakamalānvitam MatsP_53.15b
suvarṇakamalānvitam MatsP_62.31d
suvarṇakamalānvitam MatsP_75.9b
suvarṇakamalānvitam MatsP_76.5d
suvarṇakamalānvitam MatsP_78.8b
suvarṇakamalena ca MatsP_81.18d
suvarṇacaraṇadvayam MatsP_60.31b
suvarṇacāruvasanair MatsP_118.13a
suvarṇadhenumapyatra MatsP_82.20c
suvarṇapadmāmalasundarasraji MatsP_148.100b
suvarṇapātre sauvarṇam MatsP_73.7c
suvarṇapuṣpaiśca tathā MatsP_118.36a
suvarṇaprakaṭaṃ caiva MatsP_163.65a
suvarṇamaṇimuktāḍhya- MatsP_106.45c
suvarṇamaṇimuktāḍhye MatsP_107.6c
suvarṇamaṇimuktāśca MatsP_105.14a
suvarṇamathavā dadyād MatsP_93.63c
suvarṇamālākulabhūṣitāṅgāḥ MatsP_162.34a
suvarṇarajatojjvalaiḥ MatsP_153.176b
suvarṇavarṇavapuṣā MatsP_174.47c
suvarṇavarṇāśca narāḥ MatsP_114.65c
suvarṇavarṇā suśroṇī MatsP_20.31a
suvarṇavṛkṣatrayasaṃyutaḥ syāt MatsP_83.13b
suvarṇavṛṣabhaṃ dattvā MatsP_95.7c
suvarṇavedikaḥ śrīmān MatsP_163.69c
suvarṇaśṛṅgābharaṇau MatsP_82.10a
suvarṇaśṛṅgīṃ kapilām athārcya MatsP_72.33a
suvarṇaśṛṅgīṃ kapilāṃ mahārghyāṃ MatsP_97.14a
suvarṇākaramaṇḍitam MatsP_163.65b
suvarṇācalamuttamam MatsP_86.1b
suvarṇāḍhyāṃ payasvinīm MatsP_78.8d
suvarṇādhikṛtaṃ yacca MatsP_130.9a
suvarṇālaṃkṛtānāṃ tu MatsP_106.41a
suvarṇāśvaḥ pradātavyaḥ MatsP_77.12a
suvarṇāsyaṃ sitāmbaram MatsP_63.25b
suvarṇāsyāḥ payasvinīḥ MatsP_74.16d
suvarṇena samā kāryā MatsP_93.62c
suvarṇena samāyuktaṃ MatsP_77.4e
suvarṇotpalasaṃyutam MatsP_62.28f
suvarṇopaskarotsargād MatsP_70.23a
suvarṇo vaṣṭireva ca MatsP_9.33b
suvaṃśāścordhvaretasaḥ MatsP_142.70d
suvistṛtamahānanaḥ MatsP_153.158d
suvṛṣṭaye raśmiṣu rakṣitaṃ tu MatsP_126.37b
suveṇā ca mahābhāgā MatsP_163.61c
suvelaṃ parvataṃ prati MatsP_121.6b
suvelaṃ parvataṃ prati MatsP_121.11b
suvratasya tathāmbaṣṭhā MatsP_48.21a
suśāntirudapadyata MatsP_50.1d
suśītaśīghrapānīyāṃ MatsP_116.6a
suśītāmalapānīyā MatsP_119.22c
suśītairvacanāmbubhiḥ MatsP_161.21d
suśīlā ca tathā mādrī MatsP_47.14c
suśīlāṃ ca payasvinīm MatsP_55.24d
suṣā nāma purī ramyā MatsP_124.23a
suṣāyāmatha vāruṇyām MatsP_124.29c
suṣāyāmatha vāruṇyāṃ MatsP_124.30c
suṣāyāmardharātrastu MatsP_124.28c
suṣumnāpyayamānasya MatsP_126.57a
suṣumnāpyāyamānasya MatsP_141.23c
suṣumnāpyāyamānasya MatsP_141.27a
suṣumnā sūryaraśmiryā MatsP_128.29a
suṣuvāte bahūnsutān MatsP_44.50b
suṣuve caturaḥ sutān MatsP_44.61b
suṣuve putrakatrayam MatsP_49.39b
suṣuve yādavī prabhā MatsP_12.42d
suṣuve saritāṃ varā MatsP_44.56b
suṣuve sukumārīstu MatsP_45.20c
suṣeṇaḥ kīrtimānapi MatsP_46.13b
susaṃyuktopaliptāni MatsP_130.18c
susitaṃ ca śatakratuḥ MatsP_154.490d
susiddhāya pulastaye MatsP_47.147d
susukhā na ca duḥkhā sā MatsP_161.44a
susevyāni pade pade MatsP_118.65d
susnātadevagandharva- MatsP_120.22a
susnāto gaurasarṣapaiḥ MatsP_62.5d
susphuro daitya dṛśyate MatsP_160.8d
susrāva gatacetasaḥ MatsP_150.75d
susrāva rudhiraṃ ca saḥ MatsP_153.127d
susrāva rudhiraṃ bahu MatsP_150.48d
susrāva rudhiraṃ mukhāt MatsP_150.11d
susvadhā nāma pitaro MatsP_15.20a
susvalpo hyatidurlabhaḥ MatsP_154.340b
suhṛcchakrasya nihatā MatsP_92.17c
suhṛdaśca japetkarṇe MatsP_110.13c
suhotraṃ tanayaṃ mādrī MatsP_50.55a
suhmā mallā videhāśca MatsP_163.67a
suhmottarāḥ pravijayā MatsP_114.44e
sūktāni vividhāni ca MatsP_17.37d
sūkṣmavastrāṇi deyāni MatsP_93.147c
sūkṣmavastraiḥ sakaṭakair MatsP_70.49c
sūkṣmā kāñcanavālukā MatsP_113.72b
sūkṣmā duranugā gatiḥ MatsP_143.27d
sūkṣmāyaivetarāya ca MatsP_47.165b
sūkṣme jagati gahvare MatsP_168.3d
sūkṣme jagati saṃvṛte MatsP_166.17d
sūkṣmo 'vyaktaḥ sanātanaḥ MatsP_52.20d
sūcyagramapi ninditam MatsP_31.14d
sūcyā sauvarṇayā kāryaṃ MatsP_59.6a
sūta kasmādbravīhi naḥ MatsP_10.2d
sūtakāntāddvitīye 'hni MatsP_18.12c
sūtaputreṇa dhīmatā MatsP_113.79b
sūta prabrūhi tattvataḥ MatsP_44.1d
sūta brūhi yathātatham MatsP_5.1d
sūtamekāgramāsīnaṃ MatsP_1.4a
sūta vistarato vada MatsP_13.11d
sūta vistarato vada MatsP_25.2b
sūta vistaraśaḥ kramāt MatsP_1.9b
sūta vistaraśaḥ kramāt MatsP_53.1b
sūtaścādhirathaḥ smṛtaḥ MatsP_48.108b
sūdayantaḥ parasparam MatsP_138.6d
sūdayāmāsa satvaraḥ MatsP_150.66d
sūditānatha tāndaityān MatsP_136.44a
sūditāḥ sūditā deva MatsP_136.49a
sūnṛtā nāma bhāminī MatsP_4.34d
sūnṛtāyāṃ prajāpatiḥ MatsP_4.36b
sūpasthaṃ gaganopamam MatsP_173.5b
sūrya eva tu vṛṣṭīnāṃ MatsP_125.27c
sūryagrahe sūryanāma MatsP_67.23c
sūryacandranibhaistathā MatsP_118.38b
sūryacandramasoriva MatsP_41.1d
sūryacandramasorgatim MatsP_124.1b
sūryadhāma dhutacāmarāvaliḥ MatsP_97.17d
sūryanāmāni kīrtayet MatsP_102.26f
sūryapādā ivāmbudān MatsP_135.33b
sūryaputrāya covāca MatsP_141.2c
sūryabimbe prabhā nāma MatsP_13.51c
sūryabhakto 'tha vaiṣṇavaḥ MatsP_16.9d
sūryamaṇḍaladurdṛśam MatsP_116.15b
sūryamantramudīrayet MatsP_76.7b
sūryamāpādayantyete MatsP_126.25c
sūryamuṣṇatviṣā iva MatsP_150.217b
sūryalokaphalapradam MatsP_101.63f
sūryalokamavāpnoti MatsP_101.60c
sūryaloke mahīyate MatsP_74.18d
sūryaloke mahīyate MatsP_76.11d
sūryaloke mahīyate MatsP_78.9f
sūryaloke vasetkalpaṃ MatsP_101.36e
sūryavarcāśca tāvubhau MatsP_126.22d
sūryavratamidaṃ smṛtam MatsP_101.36f
sūryaścāstaṃ gataḥ prabho MatsP_25.34b
sūryastu parivatsaraḥ MatsP_141.18b
sūryastūrṇaṃ prasarpati MatsP_126.40b
sūryastvātmaprabhāveṇa MatsP_140.26c
sūryasya cātha saṃkrāntis MatsP_55.4c
sūryasya turagānnyaset MatsP_97.8d
sūryasya tu vidhīyate MatsP_124.43b
sūryasyāmṛtabindavaḥ MatsP_77.13b
sūryaḥ śakro hariḥ śivaḥ MatsP_76.7d
sūryaḥ śritaṃ taddhi bibharti gobhiḥ MatsP_126.39d
sūryaḥ saptāśvayuktena MatsP_174.21a
sūryaḥ samabhavatpurā MatsP_2.31b
sūryaḥ somastathā bhaumo MatsP_93.10a
sūryā iva pratāpitāḥ MatsP_136.32b
sūryāgnicandrarūpeṇa MatsP_97.2c
sūryācandramasāvetau MatsP_124.1c
sūryācandramasorgatim MatsP_128.2b
sūryācandramasordivye MatsP_128.38a
sūryācandramasoś cāraṃ MatsP_125.1c
sūryācandramasostathā MatsP_128.2d
sūryā divi samutthitāḥ MatsP_163.38b
sūryāya kapilāṃ dhenuṃ MatsP_93.60a
sūryāyutasamaprabham MatsP_2.29d
sūryāyutasamaprabhaḥ MatsP_92.30b
sūryāyetyānale dale MatsP_79.6b
sūryārcāṃ śivaliṅge ca MatsP_55.5c
sūryāṃśutāpaparivṛddhivivṛddhaśītā MatsP_116.25c
sūrye gate vai tripure babhūva MatsP_139.34b
sūryeṇa gobhirhi vivardhitābhir MatsP_126.38a
sūryeṇa sahasodgacchet MatsP_141.45e
sūryendukāntayaścaiva MatsP_119.15a
sūrye prāpte tu candramāḥ MatsP_141.45d
sūryo devo vivasvāṃśca MatsP_128.46c
sūryo dvādaśabhiḥ śīghraṃ MatsP_124.71a
sūryo 'dhastātprasarpati MatsP_128.71b
sūryo nakṣatratā tataḥ MatsP_128.33d
sūryo 'maratvamamṛte MatsP_128.26a
sūryo mānuṣalaukike MatsP_142.5b
sūryo yātyavilambataḥ MatsP_124.4b
sūryo vai gṛhya tiṣṭhati MatsP_125.29b
sūryo vai maṇḍalaṃ kramāt MatsP_124.69b
sūryo 'ṣṭādaśabhirahno MatsP_124.74a
sūryo 'sāvekaraśminā MatsP_141.22b
'sṛjajjagadviharati kālaparyaye MatsP_167.67f
sṛjañjyotsnārasaṃ balāt MatsP_139.17f
sṛjate nikhilaṃ jagat MatsP_164.8d
sṛjadratnajāle bṛhatsālatāle MatsP_154.576b
sṛjadhvaṃ mānasānputrān MatsP_175.43c
sṛjantamakhilāḥ prajāḥ MatsP_170.8b
sṛjantaḥ sarpapatayas MatsP_174.33a
sṛjanti śaradurdinam MatsP_135.35b
sṛjanprajānāṃ patayaḥ MatsP_171.24a
sṛjyaṃ cādyāpi paśya mām MatsP_167.61d
sṛñjayasya sute dve tu MatsP_44.49c
sṛṣṭā dānavadaityānāṃ MatsP_136.23c
sṛṣṭāni yamamāyayā MatsP_150.32b
sṛṣṭāmaurveṇa vahninā MatsP_175.18d
sṛṣṭā yenaiva tejasā MatsP_175.73d
sṛṣṭir maithunasambhavā MatsP_5.2d
sṛṣṭisaṃharaṇakṣamāḥ MatsP_154.527d
sṛṣṭisaṃhārakāriṇī MatsP_154.72d
sṛṣṭermukhe 'vyaṅgavapuḥ sabhāryaḥ MatsP_98.14c
sṛṣṭeṣu sahate sadā MatsP_154.361b
sṛṣṭeḥ sthāṇurato 'bhavat MatsP_4.32d
sṛṣṭyarthaṃ taptavānprabhuḥ MatsP_23.2d
sṛṣṭyarthaṃ yat kṛtaṃ tena MatsP_3.39c
sṛṣṭyādikamahaṃ dvijāḥ MatsP_2.21b
sṛṣṭyāṃ cāvaśyabhāvinyāṃ MatsP_154.148c
setukāḥ sūtikāścaiva MatsP_114.47a
setuputraḥ śaradvāṃstu MatsP_48.6c
seturnāma vibhāvyate MatsP_51.26b
setuḥ ketustathaiva ca MatsP_48.6b
senajicca suṣeṇaśca MatsP_126.15c
senajit tasya cātmajaḥ MatsP_49.49d
senanīr grasano 'suraḥ MatsP_151.26d
senayorubhayorapi MatsP_149.1d
senayorubhayorabhūt MatsP_150.21d
senasya sutapā jajñe MatsP_48.23a
senāgre samavartata MatsP_148.81d
senānīr grasano 'rihā MatsP_148.45d
senānīr grāmaṇīś ca tau MatsP_126.19d
senānīr grāmaṇīs tathā MatsP_126.15d
senānīr daityarājasya MatsP_148.38c
senānīśca mahātejā MatsP_171.40a
senānye rohitāya ca MatsP_47.130b
senā pramatinā saha MatsP_144.63b
senābalaṃ vīryaparākramau ca MatsP_153.168b
senā sā devarājasya MatsP_148.99a
senāṃ nākasadāṃ daityaḥ MatsP_159.37c
sendraphenā nadī puṇyā MatsP_22.59c
sendrāṇāmapi nārada MatsP_134.13b
sendrā devagaṇā yakṣāḥ MatsP_161.28c
sendrāśca devā vasavo 'śvinau ca MatsP_25.43d
seyam uttānahasteti MatsP_154.170a
seyaṃ bhānumatī tava MatsP_92.30f
sevanādviṣayasya ca MatsP_124.105b
sevante te yato dharmaṃ MatsP_154.408c
sevante parvatānapi MatsP_144.72b
sevamānā tvacaḥ sukhaiḥ MatsP_47.120d
sevānāḥ phalamūlāni MatsP_129.8c
sevitā viṣayāḥ putra MatsP_34.12c
sevyate gītanṛtyaiśca MatsP_126.46c
sevyate pitṛbhiḥ sārdhaṃ MatsP_106.35c
sevyaścāpyabhigamyaśca MatsP_154.108a
sevyo 'haṃ sarvadehinām MatsP_146.70b
seśvarāḥ svayamudbhūtā MatsP_145.83a
saikānaṃśā bhaviṣyati MatsP_154.74b
sainikāḥ saha jāṅgalaiḥ MatsP_114.43d
saindhavānurvasānbarbān MatsP_121.47c
sainyadvayasyāpi mahāhavo 'sau MatsP_23.41d
sainyasya racanāṃ prati MatsP_153.15b
sainyaṃ cāsya nikṛntitam MatsP_150.51b
sainyaṃ saṃyojyatāṃ mama MatsP_148.77d
sainyena mahatā vṛtaḥ MatsP_153.159b
sainyeṣu grasyamāneṣu MatsP_153.121a
saivamastvityabhāṣata MatsP_146.38b
saiva sṛṣṭiḥ praśasyate MatsP_4.32b
saiveha keśavetyukto MatsP_122.18c
saivorvaśī samprati nākapṛṣṭhe MatsP_69.59d
saiṣa bhramanbhrāmayate MatsP_125.6a
saiṣā gṛhasthopaniṣatpurāṇī MatsP_40.3d
so 'kampayata dānavaḥ MatsP_163.90b
so 'gacchatpāriyātrasya MatsP_148.7c
so 'gnirāpa samindhanam MatsP_51.33b
so 'gnihotrī bhavennaraḥ MatsP_107.16b
so 'gniḥ pibati tajjalam MatsP_121.77b
soḍhuṃ kleśasvarūpasya MatsP_154.293c
sotpannamātro brahmāṇam MatsP_171.9a
sotpalā madirāmodā MatsP_148.34c
so 'tyeti vyākulīkṛtān MatsP_164.25d
sodakaṃ cānnamuddhṛtya MatsP_16.46c
sodakumbhaṃ nivedayet MatsP_74.14d
sodakumbhaṃ nivedayet MatsP_99.12d
sodakumbhāṃ nivedayet MatsP_71.17d
so 'dbhiḥ śāmyati pāvakaḥ MatsP_128.8d
sodyamya karamārāve MatsP_140.30a
sodyānavāpīkūpāni MatsP_130.15c
so 'dhirohati vinaṣṭakalmaṣaḥ MatsP_97.17c
so 'dhyārohadrathottamam MatsP_173.13d
so 'naḍvāniva na kṣamaḥ MatsP_48.53d
so 'nantaḥ svalpajanmanaḥ MatsP_154.365b
so 'nujñāto mahātmanā MatsP_30.37d
sopadhānakaviśrāma- MatsP_55.22c
sopadhānakaviśrāmaṃ MatsP_80.8c
sopadhānakaviśrāmaṃ MatsP_81.24e
sopadhānakaviśrāmāṃ MatsP_70.48a
sopadhānakaviśrāmāṃ MatsP_71.14a
sopavāso janārdanam MatsP_65.7b
so 'paśyadāśramaṃ dagdham MatsP_44.13c
so 'paśyadduṣṭaceṣṭitaḥ MatsP_159.30d
so 'paśyadduṣṭavedinaḥ MatsP_159.32d
so 'paśyadvipine striyaḥ MatsP_27.3d
so 'paḥ pibati raśmibhiḥ MatsP_128.16d
sopāṅgaṃ vedamudgiran MatsP_48.35d
sopālambhamivāvadat MatsP_11.58b
sopāsaṅgānukarṣāṇāṃ MatsP_44.67c
so 'pi kalyāṇabhāgbhavet MatsP_76.13f
so 'pi tatphalamāpnuyāt MatsP_62.37d
so 'pi māṃ śaknuyānnaiva MatsP_140.24c
so 'pi vidyādharo bhūtvā MatsP_60.48c
so 'pi śakrabhuvanasthito 'maraiḥ MatsP_97.20c
so 'pi sampūjito devair MatsP_59.20c
so 'pi svarge vasedrājan MatsP_59.18c
so 'pīndralokamāpnoti MatsP_75.13c
so 'pīṣuḥ pattrapuṭavad MatsP_140.53a
so 'pyatra lakṣmīmacalāmavāpya MatsP_78.11c
so 'pyatra sarvāghavimuktadehaḥ MatsP_80.13c
so 'pyavarṣata śoṇitam MatsP_163.43b
so 'pyasau pṛthvīsāraṃ ca MatsP_135.23a
so 'pyasyeṣuṃ samāśritaḥ MatsP_133.49d
so 'bhavatprakrameṇaiva MatsP_157.3c
so 'bhavanmatsyarūpeṇa MatsP_1.19c
so 'bhyāgataṃ vīkṣya munipravīraṃ MatsP_100.7e
somakanyābhavat patnī MatsP_4.49a
somakasya mahātmanaḥ MatsP_50.16d
somakasya śubhaṃ varṣaṃ MatsP_122.24a
somakasya suto jantur MatsP_50.16a
somatīrthaṃ mahāpuṇyaṃ MatsP_109.2a
soma tvayāpīttham akāri kāryam MatsP_23.45d
somanāmāni kīrtayan MatsP_57.7d
somapādātprasūtā sā MatsP_121.28a
somapānaṃ ca vikhyātaṃ MatsP_22.61c
somapā nāma pitaro MatsP_15.26a
somapāyājyapāyaiva MatsP_47.145a
somapāścoṣmapāśca ye MatsP_141.20b
somapāḥ somavardhanāḥ MatsP_141.57b
somaputrasya vai rathaḥ MatsP_127.1d
somaputreṇa sāṅganā MatsP_11.53d
somamūrtimivāparām MatsP_116.5d
somamevābhajaṃstadā MatsP_23.26b
somarūpasya te tadvan MatsP_57.23c
somalokamanuttamam MatsP_91.1d
somalokamavāpnoti MatsP_107.13a
somaloke mahīyate MatsP_107.18b
somaloke sa gandharvaiḥ MatsP_91.10a
somavaṃśaṃ ca tattvajña MatsP_11.1c
somavit sa mahātapāḥ MatsP_50.33d
somavratamidaṃ smṛtam MatsP_101.81f
somaśukrau tathā śveto MatsP_93.17c
somaścakruḥ pradakṣiṇām MatsP_172.47d
somaścendraśca vāyuśca MatsP_31.12a
somasūryādayo yasya MatsP_92.18a
somasūryāvahaṃ brahmā MatsP_2.12c
somas tviḍvatsaraś caiva MatsP_141.18c
somasya kṛṣṇapakṣādau MatsP_126.62c
somasya gaganasthasya MatsP_163.38c
somasya ca viśeṣataḥ MatsP_13.1d
somasya tu ahaḥkramāt MatsP_126.55b
somasya śuklapakṣādau MatsP_126.54c
somasyāpi vibhāvarī MatsP_124.24b
somasyeti cirādāha MatsP_24.7a
somaṃ gacchati parvasu MatsP_127.10b
somaṃ gacchati parvasu MatsP_128.61d
somaṃ tu somapāyinam MatsP_141.22d
somaṃ dakṣiṇapūrvake MatsP_93.12b
somaṃ svabhāryārthamanaṅgataptaḥ MatsP_23.34b
somaḥ pitṝṇāmadhipaḥ MatsP_23.1a
somaḥ prāpyātha duṣprāpyam MatsP_23.28c
somaḥ śukreṇa vai rājñā MatsP_48.93c
somaḥ śvetahaye bhāti MatsP_174.24a
somaḥ sūryo budhaścaiva MatsP_128.70a
somāccaivāmṛtaprāptiḥ MatsP_141.4a
somādūrdhvaṃ prasarpati MatsP_128.72b
somāya ghṛtapāyasam MatsP_93.19b
somāya varadāyātha MatsP_57.6c
somāya śāntāya namo 'stu pādāv MatsP_57.8a
somārkavaṃśayor ādāv MatsP_12.14c
somāstraṃ śiśiraṃ tathā MatsP_162.23b
somāṃśasya ca tasyāpi MatsP_4.51a
so 'mṛtatvāya kalpate MatsP_40.17f
somena saha dhīmatā MatsP_141.3d
somena saha modate MatsP_107.13b
somenejyanta vai dvijaiḥ MatsP_51.26d
someśvare varārohā MatsP_13.42c
somo devo vasuḥ smṛtaḥ MatsP_128.47b
somo nārāyaṇastathā MatsP_140.53d
somo 'pi somāstramamoghavīryam MatsP_23.43d
somo 'pyagāttatra vivṛddhamanyuḥ MatsP_23.39d
somo vāyurhutāśanaḥ MatsP_161.14b
so 'rṇavaṃ salilāśrayaḥ MatsP_168.4b
so 'vatīrṇo mahīṃ devaḥ MatsP_47.11a
so 'śapattaṃ tataḥ kruddha MatsP_48.40a
so 'śvamedhaphalaṃ labhet MatsP_18.26d
so'śvamedhaphalaṃ labhet MatsP_101.24d
so'śvamedhaphalaṃ labhet MatsP_101.35d
so 'śvamedhaphalaṃ labhet MatsP_106.29b
so 'śvamedhaphalaṃ labhet MatsP_106.31d
so 'śvamedhaphalaṃ labhet MatsP_106.47b
so 'śvamedhasahasrasya MatsP_95.33c
so 'śvibhyāṃ bhīmavikramaḥ MatsP_150.203d
so 'surasyāpatanmūrdhni MatsP_153.206a
so 'sṛjatpūrvapuruṣaḥ MatsP_172.7c
so 'sṛjaddānavo māyām MatsP_163.25c
so 'smākamapi putraḥ syād MatsP_158.43c
so 'smānkārayate sarvān MatsP_164.25c
so 'hasadbhṛgunandanaḥ MatsP_72.7d
so 'haṃ tapaḥprabhāvena MatsP_129.18c
so 'haṃ yadevākṛtapūrvaṃ careyaṃ MatsP_41.12c
saudāmanī tathā kanyā MatsP_6.34c
saubhadraśca bhavaścaiva MatsP_46.22c
saubhāgyajananībhiśca MatsP_118.31c
saubhāgyadhanaputrāyuḥ MatsP_154.173a
saubhāgyaphalam aśnute MatsP_7.28b
saubhāgyabhavanāyeti MatsP_60.23c
saubhāgyamapi cottamam MatsP_115.4d
saubhāgyamapi cottamam MatsP_115.6d
saubhāgyavratamucyate MatsP_101.16d
saubhāgyaśayanavratam MatsP_60.44b
saubhāgyaśayanavratam MatsP_60.46b
saubhāgyaśayanaṃ nāma MatsP_60.1c
saubhāgyasaraḥ sambhūto MatsP_84.6a
saubhāgyasaukhyāmṛtacārukāye MatsP_57.13d
saubhāgyasyāsya bhūdhara MatsP_154.187b
saubhāgyaṃ sarvabhūtānām MatsP_60.2c
saubhāgyāmṛtasāro 'yaṃ MatsP_92.10a
saubhāgyāyāstu lalitā MatsP_64.20c
saubhāgyārogyadaṃ yasmāt MatsP_62.6e
saubhāgyārogyaphaladam MatsP_62.1a
saubhāgyārogyarūpāyur MatsP_60.45c
saubhāgyārogyavardhinīm MatsP_62.34b
saubhāgyārogyasampannā MatsP_63.28e
saubhāgyāṣṭakamagrataḥ MatsP_60.27b
saubhāgyāṣṭakamityataḥ MatsP_60.28d
saubhāgyāṣṭakamucyate MatsP_60.9d
saubhāgyāṣṭakasaṃyuktaṃ MatsP_60.31a
saumanaṃ prathamaṃ varṣaṃ MatsP_123.6a
saumyavratamidaṃ smṛtam MatsP_101.14d
saumyastvaṃ sarvabhūtānāṃ MatsP_176.9c
saumyaṃ satyamayaṃ ratham MatsP_174.27b
saumyaṃ somastathaiva ca MatsP_128.40d
saumyā barhiṣadaścaiva MatsP_126.69c
saumyā barhiṣadastathā MatsP_126.71b
saumyā barhiṣadaḥ kāvyā MatsP_141.4c
saumyā barhiṣadaḥ kāvyā MatsP_141.13c
saumyā barhiṣadaḥ kāvyā MatsP_141.16a
saumyā bhīmāḥ smitamukhāḥ MatsP_154.532a
saumyāya caiva mukhyāya MatsP_47.142c
saumyāḥ sutapaso jñeyāḥ MatsP_126.71a
saumyena madhunā ca saḥ MatsP_141.12b
saumyena vaidūryasarojarāgaiḥ MatsP_83.14b
saumye vikartanāyeti MatsP_74.9c
saumyaiḥ sudhārmikaiścaiva MatsP_121.14a
sauravaiṣṇavayoginām MatsP_96.21b
sauraścāṅgiraso vakro MatsP_128.69a
saurasūktaṃ japenmantraṃ MatsP_58.34c
saurasūktaṃ smarannāste MatsP_77.6c
sauraṃ dharmaṃ pravakṣyāmi MatsP_74.2a
sauraṃ lokārthasādhakam MatsP_128.26d
sauraṃ sūryo 'viśatsthānaṃ MatsP_128.40c
saurānmantrānudīrayet MatsP_68.24d
saurir jvalacchiroratna- MatsP_154.438a
saureṇa tīrthatoyena MatsP_68.22a
sauryāgneye tu tejasī MatsP_128.12b
sauvarṇakarisaṃyutam MatsP_53.27b
sauvarṇakūrmamakarau MatsP_58.18a
sauvarṇakṛtabhūṣaṇām MatsP_59.11b
sauvarṇapippalahiraṇmayahaṃsayuktam MatsP_83.23b
sauvarṇam atyāyatabāhudaṇḍam MatsP_61.46b
sauvarṇamatyāyatabāhudaṇḍam MatsP_72.34b
sauvarṇamukhasaṃyutāḥ MatsP_69.48b
sauvarṇaraupyatāmreṣu MatsP_96.23a
sauvarṇasūryeṇa samaṃ pradadyāt MatsP_98.12d
sauvarṇahaṃsasaṃyuktaṃ MatsP_53.54c
sauvarṇaṃ puruṣaṃ tadvat MatsP_79.4c
sauvarṇaṃ bhavitā puram MatsP_129.34b
sauvarṇaṃ rājataṃ vāpi MatsP_17.20c
sauvarṇaṃ rudrasaṃhitām MatsP_58.35b
sauvarṇaṃ vṛṣabhaṃ tathā MatsP_80.9b
sauvarṇāmarapādapam MatsP_100.19d
sauvarṇāmarapādapāḥ MatsP_92.26b
sauvarṇai rājatairvṛkṣair MatsP_119.7c
sauvīrāścaiva paurāśca MatsP_48.20c
sauhārde cānurāge ca MatsP_26.11a
skandamaṅgārakasyāpi MatsP_93.13c
skandasya caritaṃ paṭhet MatsP_160.32b
skandaḥ puradvāramathāruroha MatsP_138.24c
skandācca vadane vahneḥ MatsP_159.1c
skandāya ca skanditadānavāya MatsP_159.13b
skandāyādityavarcase MatsP_159.11b
skando viśākhaḥ ṣaḍvaktraḥ MatsP_159.3c
skandhavantaḥ suśākhāśca MatsP_161.59a
skandhe garutmataḥ so 'pi MatsP_153.193a
skandhe nidhāya daityasya MatsP_150.47a
skannaṃ tu kāñcanaṃ śubhraṃ MatsP_114.80c
skannaṃ retaḥ satyadhṛter MatsP_50.10a
skāndaṃ nāma purāṇaṃ ca hy MatsP_53.43a
stanadghane vidalitaśailakaṃdare MatsP_154.466b
stanabhārāvanāmitām MatsP_154.87b
stanā dantā gavāṃ tathā MatsP_138.42b
stanāvānandakāriṇyai MatsP_64.6c
stanāvāhlādakāriṇe MatsP_70.36d
stanau tatpuruṣāyeti MatsP_95.11c
stanau madanavāsinyai MatsP_63.5c
stabakaṃ madano ramyaṃ MatsP_154.242c
stambhairna vibhṛtā sā vai MatsP_161.45c
stutavatyatha saṃstutyā MatsP_154.283c
stutibhir devadaityānāṃ MatsP_154.496a
stutyāyārcyāya sarvadā MatsP_132.28b
stutvā nārāyaṇaṃ devaṃ MatsP_163.104c
stuvataḥ pratigṛhṇataḥ MatsP_27.10b
stuvatī valgubhāṣiṇī MatsP_47.120b
stuvato duhitā cāhaṃ MatsP_29.24a
stuvato duhitā na tvaṃ MatsP_27.35a
stuvato duhitāsi tvaṃ MatsP_27.33c
stuvantaḥ ṣaṇmukhaṃ devāḥ MatsP_160.28a
stuvanti ṛṣayo ravim MatsP_126.26b
stuvanti tamaninditaṃ kimu samācaredyaḥ sadā MatsP_95.37d
stuvantau kṣetratatparau MatsP_171.4d
stūyamānasya tasyābhūd MatsP_23.12a
stūyamānasya duhitā MatsP_29.24c
stūyamāno ditisutair MatsP_153.218a
stūyamāno 'mareśvaraiḥ MatsP_159.22d
stūyamāno maharṣibhiḥ MatsP_126.46b
stokakālaṃ pratīkṣadhvaṃ MatsP_154.54c
stokamindīvarekṣaṇā MatsP_61.28b
stokaṃ stokaṃ samācaret MatsP_99.17f
stotavyā kaiśca nāmabhiḥ MatsP_13.23d
stotramevaṃ caturvidham MatsP_145.59b
stotreṇānena varadaṃ MatsP_159.12c
stośalāḥ kosalāścaiva MatsP_114.53a
stauti pṛcchati cābhīkṣṇaṃ MatsP_27.9c
striyaśca nākabahulāḥ MatsP_116.19c
striyaścāpsarasaḥ smṛtāḥ MatsP_114.65d
striyaścāpsarasopamāḥ MatsP_113.74b
striyaś cotpalavarṇābhāḥ MatsP_113.50a
striyaḥ kumudavarṇābhāḥ MatsP_113.53c
striyaḥ paścādajījanat MatsP_4.54d
striyā virahitā sṛṣṭir MatsP_154.156a
striyāśca virahādikam MatsP_71.2b
striyai kausumbhavāsasī MatsP_62.28b
striyo hyutpalagandhikāḥ MatsP_113.54d
strī ca māsamabhūtpunaḥ MatsP_12.12b
strījātistu prakṛtyaiva MatsP_154.156c
strīṇāmatha guruṃ punaḥ MatsP_68.29d
strīṇāmapi narādhipa MatsP_17.58d
strīṇāṃ pralāpeṣu punarviraktāḥ MatsP_139.31d
strīṇāṃ madhye varāṅganām MatsP_30.7b
strīṇāṃ hi paramaṃ janma MatsP_154.163a
strītvamāpa viśann eva MatsP_11.47c
strītvameṣyati tatsarvaṃ MatsP_11.46c
strīpuṃsoravicāreṇa MatsP_4.15a
strībālagovadhaṃ kṛtvā MatsP_144.43c
strī bhaktā vā kumārī vā MatsP_60.41a
strīrūpam ardham akarod MatsP_3.31a
strīrūpaṃ dānaveśvaram MatsP_156.38b
strīrūpeṇa sutecchayā MatsP_23.7b
strīrūpe vismito nṛpaḥ MatsP_11.48b
strīvadhe kṛcchram āsthitaḥ MatsP_47.102b
strīsahasrāvṛte ramye MatsP_105.10a
strīsahasraiḥ parivṛto MatsP_161.70a
strīsvabhāvādyadduhituś MatsP_154.143c
sthaṇḍilasyopariṣṭācca MatsP_81.14c
sthaṇḍilaṃ kārayenmudā MatsP_81.12d
sthaṇḍilaṃ viśvakarmaṇā MatsP_93.95b
sthaṇḍile padmamālikhya MatsP_77.3a
sthaṇḍile pūjayettataḥ MatsP_98.6d
sthaṇḍile pūjayedbhaktyā MatsP_74.11c
sthaṇḍile śūrpamāropya MatsP_81.15c
sthaṇḍile syāttathopari MatsP_93.97d
sthalapattraiśca bhāgaśaḥ MatsP_118.39b
sthaleyuścaiva sattamaḥ MatsP_49.5d
sthāṇave ca tataḥ param MatsP_95.20d
sthāṇave tu haraṃ tadvad MatsP_60.24c
sthāṇave bhīṣaṇāya ca MatsP_47.135d
sthāṇubhūto 'ṣṭasāhasraṃ MatsP_49.61c
sthāṇuṃ caitre śivaṃ tadvad MatsP_56.3a
sthāṇuṃ provāca keśavaḥ MatsP_154.448b
sthātuṃ tvadviṣaye rājan MatsP_29.6c
sthātuṃ na śaknumo hy atra MatsP_47.63a
sthānamabhramayaṃ smṛtam MatsP_125.31b
sthānamācārya eva ca MatsP_58.3b
sthānamāpyaṃ tu tasya vai MatsP_128.54b
sthānamuktaṃ prayāgaṃ tu MatsP_105.2c
sthānaṃ ca labhate nityaṃ MatsP_108.16e
sthānaṃ jaradgavaṃ madhye MatsP_124.52a
sthānaṃ tadā kiṃcidathāsasāda MatsP_117.21d
sthānaṃ paramadurlabham MatsP_109.22b
sthānaṃ manvantareṣu vai MatsP_126.33b
sthānaṃ rakṣanti vai devāḥ MatsP_104.10c
sthānākhyā jātavedasām MatsP_51.44b
sthānākhyāni bhavanti hi MatsP_128.40b
sthānānyetāni coktāni MatsP_128.51c
sthānānyetāni tiṣṭhanti MatsP_128.44a
sthānānyetāni sarvaśaḥ MatsP_128.39b
sthānābhimānināṃ hyetat MatsP_126.33a
sthānābhimānino 'gnīdhrāḥ MatsP_51.42a
sthānābhimānino hyete MatsP_126.25a
sthāninyaścaiva devatāḥ MatsP_128.51d
sthāneśvare bhavānī tu MatsP_13.30a
sthāneṣu pātyamānā ye MatsP_141.70a
sthāpakāya nivedayet MatsP_58.49f
sthāpanīyā muniśreṣṭha MatsP_93.98c
sthāpayanti yuge yuge MatsP_124.100b
sthāpayitvā tu caturaḥ MatsP_68.20c
sthāpayitvā trayodaśa MatsP_69.42b
sthāpayitvātha śayane MatsP_60.42c
sthāpayitvā nareśvara MatsP_59.9b
sthāpayitvā sudīptimat MatsP_163.106b
sthāpayec caturaḥ kumbhān MatsP_67.4c
sthāpayecchuklataṇḍulaiḥ MatsP_93.12f
sthāpayedavraṇaṃ kumbhaṃ MatsP_7.10c
sthāpayedavraṇaṃ kumbhaṃ MatsP_61.45a
sthāpayedavraṇaṃ kumbhaṃ MatsP_68.21c
sthāpayedavraṇaṃ kumbhaṃ MatsP_93.22c
sthāpayedudakumbhaṃ ca MatsP_77.4a
sthāpayeddhṛtaniṣpāva- MatsP_60.27c
sthāpitaṃ yacciraṃ mayā MatsP_154.140d
sthāpito 'sau svayambhuvā MatsP_128.83b
sthāpyate vai yuge yuge MatsP_145.36b
sthāpya darbhapavitrakam MatsP_17.15b
sthāpya viprāya śāntāya MatsP_95.29c
sthāpya homaṃ samārabhet MatsP_93.4d
sthāpyaṃ hematarutrayam MatsP_92.4d
sthāvarasya carasya ca MatsP_1.15b
sthāvarasya carasya ca MatsP_1.33b
sthāvarasya carasya ca MatsP_10.14d
sthāvaraṃ jaṅgamaṃ ca yat MatsP_111.3b
sthāvaraṃ jaṅgamaṃ ca yat MatsP_154.433b
sthāvaraṃ dehi me sarvam MatsP_44.5a
sthāvarāṇāṃ ca sarvaśaḥ MatsP_145.17b
sthāvarāṇi carāṇi ca MatsP_67.17b
sthāvarāṇi ca sarvāṇi MatsP_162.9c
sthāvarādatiricyate MatsP_154.126b
sthāvarānte 'pi bhūdhara MatsP_154.181d
sthāvarān sarvameva ca MatsP_44.9d
sthāvarāścaiva te smṛtāḥ MatsP_51.4b
sthāvarairjaṅgamaistathā MatsP_118.60b
sthāvirye madhyakaumāre MatsP_144.34a
sthāsyatyantarasaṃkṣaye MatsP_2.14b
sthāsyāmi vijayāya vaḥ MatsP_135.11d
sthitaścāsīd antarikṣe MatsP_35.4c
sthitastatra pradṛśyate MatsP_124.40b
sthitastadairāvatanāmakuñjare MatsP_148.101a
sthitasya yudhi māyayā MatsP_163.24d
sthitaṃ ca tāratamyena MatsP_154.368c
sthitā dharmavyavasthārthaṃ MatsP_124.25a
sthitā vamanto dhāvanto MatsP_150.175a
sthitā vayaṃ nideśe 'sya MatsP_47.199c
sthitā saṃsāriṇāmiyam MatsP_154.149b
sthitāsīnau suvismitāḥ MatsP_47.190d
sthitāstriśīrṣā iva nāgapāśāḥ MatsP_162.33d
sthitāsvalpāvaśiṣṭāsu MatsP_144.65c
sthitireṣā sanātanī MatsP_148.65d
sthitistvaṃ lokapālinī MatsP_154.82b
sthitiṃ vakṣye yuge yuge MatsP_145.2b
sthitiḥ kimpuruṣe smṛtā MatsP_114.63b
sthitena tvekacakreṇa MatsP_125.38a
sthito yuddhepsuragrataḥ MatsP_136.3b
sthito velāsamīpe tu MatsP_123.16c
sthitau śukrabṛhaspatī MatsP_163.39b
sthitvā ca tasminkamale MatsP_171.1a
sthitvā prāñjaliragrataḥ MatsP_146.35b
sthitvā rājā bhavediha MatsP_101.45d
sthitvā salilasaṃnidhau MatsP_167.34b
sthitvaiva kāntasya tu pādamūle MatsP_139.26a
sthitvodayāgramukuṭe bahureva sūryo MatsP_139.47c
sthiratāṃ manasastataḥ MatsP_154.328b
sthiraśrīrapi jāyate MatsP_148.5d
sthiropāyo hi puruṣaḥ MatsP_148.5c
sthīyate tatra vai viṣṇur MatsP_106.13c
sthūlā bhāvāścāvṛtāraśca teṣām MatsP_154.14d
snapanaṃ tasya kartavyaṃ MatsP_58.39c
snātaḥ purā maṇḍalameṣa tadvat MatsP_69.61a
snātaḥ śuklāmbarastadvad MatsP_59.13a
snātaḥ sangaurasarṣapaiḥ MatsP_78.2b
snātaḥ sa prayatendriyaḥ MatsP_120.44d
snātānāṃ tatra kiṃ phalam MatsP_104.2d
snātā śītāpadeśena MatsP_120.16a
snātuṃ mandākinījale MatsP_154.386b
snāto mucyeta kilbiṣāt MatsP_104.17b
snātvā ca viprāya haviṣyayuktaḥ MatsP_57.14d
snātvātha gurave dadyān MatsP_83.36a
snānakāle prakīrtayet MatsP_102.8b
snānam abhyaṅgapūrvakam MatsP_115.12d
snānam abhyaṅgapūrvakam MatsP_115.14b
snānamasyāṃ samācaret MatsP_74.6b
snānamātreṇa bhārata MatsP_106.33b
snānamātreṇa rājendra MatsP_109.2c
snānamādau vidhīyate MatsP_102.1d
snānamaunadhṛtavrataḥ MatsP_161.3d
snānaṃ kuryānmṛdā tadvad MatsP_102.9e
snānaṃ kṛtvā mṛdā tadvat MatsP_69.34c
snānaṃ ca payasā tathā MatsP_69.31d
snānaṃ ca yajamānasya MatsP_93.103a
snānaṃ paśyati māṃ naraḥ MatsP_13.54d
snānaṃ śuklatilaistadvac MatsP_61.44c
snānaṃ sarvauṣadhaiḥ kuryāt MatsP_81.5c
snānaṃ sarvauṣadhaiḥ kṛtvā MatsP_93.146c
snānācchītavināśanam MatsP_119.19b
snānārthaṃ vinyasettatra MatsP_93.24c
snāne dāne ca mantrāḥ syus MatsP_93.135c
snāpayitvārcayed gaurīm MatsP_60.17c
snāpayet pāyayettathā MatsP_106.6b
snāpayedgandhavāriṇā MatsP_7.15b
snāpayenmadhunā tadvat MatsP_62.8e
snāpayenmadhunā devīṃ MatsP_63.3a
snāpito dvijapuṃgavaiḥ MatsP_93.58d
snāpito vedapāragaiḥ MatsP_58.19d
snāsi snāte tathā mayi MatsP_20.32b
snāhi tīrtheṣu kauravya MatsP_110.17c
snuṣā pañcajanasya ca MatsP_15.18d
snuṣāyāṃ krathakaiśikau MatsP_44.36d
snuṣāṃ tāmabhyapadyata MatsP_48.54b
snuṣeyaṃ te śucismite MatsP_44.34b
snehagadgadavarṇayā MatsP_154.292d
snehapūrṇāḥ pradīpitāḥ MatsP_139.20b
snehaviklavamānasā MatsP_156.2b
snehaṃ cakre manau tathā MatsP_11.10d
snehāttava mayeritam MatsP_69.56d
snehādvā dravyalobhādvā MatsP_108.12a
snehena caiva suśroṇi MatsP_47.172c
snehenāpyavamānena MatsP_155.14a
sneho viprakṛto yathā MatsP_136.56d
spardhāyāṃ ca pravṛttāyāṃ MatsP_60.4a
sparśaḥ prāṇaśca ceṣṭā ca MatsP_166.8a
spṛśāmi pādau satyena MatsP_20.36c
spṛśenmanuṣyairapi dīyamānān MatsP_92.34b
sphaṭikastambhavedikam MatsP_154.518d
sphaṭikasya tathaiva ca MatsP_119.16b
sphaṭikaṃ candanaṃ śvetaṃ MatsP_67.7a
sphāṭikastu mahāngiriḥ MatsP_122.17d
sphītakroḍāvalambena MatsP_174.44a
sphītāya ṛṣabhāya ca MatsP_47.148b
sphuṭadyuti sphaṭikagopuraṃ puram MatsP_154.498b
sphuṭāloke śaśabhṛti MatsP_154.92a
sphuṭitakrakacakrūra- MatsP_153.211c
sphuraddantoṣṭhanayanaḥ MatsP_173.17c
sphuradbhirdaśanacchadaiḥ MatsP_154.341d
sphuradbhūriśatahradaḥ MatsP_150.177b
sphuradvidyullatākulaiḥ MatsP_153.103b
sphurantamudayādristhaṃ MatsP_150.217a
smaraṇāttatra gacchati MatsP_105.7f
smaraṇātsmārta ucyate MatsP_145.40b
smaraṇādapi pāpāni MatsP_22.47c
smaraṇādapi lokānāṃ MatsP_22.26a
smaradāyai smitaṃ namaḥ MatsP_62.13d
smarantyo vipulānbhogān MatsP_70.15a
smarannārāyaṇaṃ harim MatsP_16.45d
smaranpitṛparāyaṇaḥ MatsP_20.9d
smaransādhusamācāraṃ MatsP_153.86c
smara śastraṃ suśikṣitam MatsP_160.24d
smaredaṅgajamīśvaram MatsP_7.29b
smartavyā bhūtikāmair vā MatsP_13.25c
smartavyo 'smi kathāntare MatsP_26.15d
smārtaṃ tu manurabravīt MatsP_142.47d
smārtaṃ tvācāralakṣaṇam MatsP_142.42b
smārto varṇāśramācāro MatsP_145.31a
smārto varṇāśramātmakaḥ MatsP_145.40d
smitapūrvamuvācedaṃ MatsP_150.241a
smitapūrvamuvācedaṃ MatsP_154.175e
smitaṃ sasmeralīlāyai MatsP_64.8c
smitānano mahābhāgo MatsP_154.145c
smṛtamuttaramānasam MatsP_121.69b
smṛtastadvasudhātmakaḥ MatsP_141.29b
smṛtaḥ saptarṣivatsaraḥ MatsP_142.13d
smṛtaḥ so 'maravardhakiḥ MatsP_5.28d
smṛtaḥ svāyambhuve 'ntare MatsP_51.2b
smṛtāni yāni padmasya MatsP_169.10a
smṛtā barhiṣadaste vai MatsP_141.16e
smṛtāstisrastu vīthyastā MatsP_124.60a
smṛtāste dvividhena ca MatsP_49.33d
smṛtāste prācyasāmānaḥ MatsP_49.76c
smṛtā hyaṅgirasāṃ varāḥ MatsP_145.104d
smṛtāḥ kākṣīvataḥ sutāḥ MatsP_48.88d
smṛtāḥ kāryātmakāstu vai MatsP_123.61b
smṛtāḥ śaibyāstato gargāḥ MatsP_49.38a
smṛtāḥ sambhūtayaḥ kati MatsP_47.31d
smṛtāḥ sāyujyagā dvijaiḥ MatsP_141.60d
smṛtāḥ svārociṣe 'ntare MatsP_9.9b
smṛtiśāstraprabhedāśca MatsP_144.23c
smṛtisaṃkṛtireva ca MatsP_145.100d
smṛtiṃ śakrasya vijñāya MatsP_154.112c
smṛte pūrvāpare tu vai MatsP_124.36d
smṛto navarathaḥ kila MatsP_44.41d
smṛto yogasya sādhanāt MatsP_145.24d
smṛtvā gharmārdrasarvāṅgaḥ MatsP_160.2a
smṛtvā tanmanurabravīt MatsP_145.32d
smṛtvā varāṅgī ramaṇeritāni MatsP_139.27c
syandanaṃ yātyasau śaniḥ MatsP_127.8d
syandanaṃ vāhayāmāsa MatsP_173.15c
syandane 'tha sahasrāśve MatsP_23.9c
syandanena prasarpiṇā MatsP_125.38f
syandanena visarpati MatsP_127.5d
syandane śītaraśmivān MatsP_174.24b
syamantakaḥ prasenasya MatsP_45.4a
syamantapañcake kṣetre MatsP_7.3a
syamantasya ca bhāgaśaḥ MatsP_119.15d
syādasmiṃlloke garhitaḥ syātpare ca MatsP_25.62d
syāddharmaḥ pādavigrahaḥ MatsP_165.15b
syāmahaṃ kāñcanākārā MatsP_157.11a
syāmahaṃ paramo hyeṣa MatsP_148.20c
syurbhedā mahadādayaḥ MatsP_123.61d
syoneti svāminastathā MatsP_93.38d
sragdāmālaṃkṛtāni ca MatsP_130.17d
sragviṇo vāgminaḥ sarve MatsP_161.82c
sravaṇāttejasaścaiva MatsP_128.36c
sravatiḥ syandanārthe ca MatsP_128.36a
sravatsarvāṅgaraktaughaṃ MatsP_153.51a
sravadraktavasābhyakta- MatsP_154.333a
sraṣṭā tatra parāyaṇam MatsP_154.45d
sraṣṭā tvaṃ havyakavyānām MatsP_161.20c
sraṣṭāraṃ sarvalokānāṃ MatsP_169.1c
sraṣṭā samupadiśyate MatsP_125.27d
sraṣṭāsau vṛṣṭisargasya MatsP_125.35e
srutadhāturivācalaḥ MatsP_150.239d
srutaraktahradairbhūmir MatsP_150.187a
srutaraktāruṇaprāṃśuḥ MatsP_150.236c
srutarakto babhau śailo MatsP_153.65c
srutaraktaugharandhrastu MatsP_150.239c
srutaśoṇita ābabhau MatsP_150.232d
srutaśoṇitarandhrastu MatsP_153.41c
srotasā gṛhya śaṃkaram MatsP_121.33d
srotaso 'bhyāśamāgataḥ MatsP_48.58b
srotāṃsi tripathāyāstu MatsP_121.39c
srotobhiścāsya rudhiraṃ MatsP_150.75c
srotobhiḥ kṣatajaṃ vaman MatsP_150.129d
svakarmaṇaiva jāyante MatsP_154.150c
svakarmāṇyanuśocanto MatsP_141.67c
svakaṃ pitāmahaṃ daityās MatsP_129.13a
svakaṃ śarīraṃ parimokṣyate hi yaḥ MatsP_154.398b
svakāntāvaktrapadmānāṃ MatsP_159.32a
svakāminīyutairdrutaṃ pramodamattasaṃbhramair MatsP_153.137c
svakārye pitṛkārye vā MatsP_105.14c
svakālaguṇabṛṃhitāḥ MatsP_148.26d
svakāṃ chāyāṃ samāśrayat MatsP_154.358d
svakīyā iva somo 'pi MatsP_23.26c
svakīyena śarīreṇa MatsP_24.63a
svakṛtena janaḥ sarvo MatsP_155.4a
svake pāṇau pṛthurvatsaṃ MatsP_10.15c
svake sthāne ca lāghavāt MatsP_153.175b
svakṣaṃ rathavarodāraṃ MatsP_173.5a
svakṣāya kṣapaṇāya ca MatsP_47.133b
svagītakair lalitapadaprayogajaiḥ MatsP_154.461b
svagṛhyoktavidhānena MatsP_16.32c
svaṅgāścandanadigdhāṅgāṃ MatsP_131.8a
svacakṣuḥsadṛśaiḥ puṣpaiḥ MatsP_120.15a
svacchāyāpratibimbitau MatsP_154.192b
svacchāyāvyabhicāriṇau MatsP_154.190b
svacchendranīlabhūbhāge MatsP_154.521a
svacchodarāyetyudaram MatsP_7.17a
svachāyayā bhaviṣyeyaṃ MatsP_154.146e
svachāyayāsyāścaraṇau MatsP_154.171c
svajanatvamapūrayat MatsP_154.581d
svajalodbhūtamātaṃga- MatsP_116.12a
svatanutulyamaheśvaramaṇḍale MatsP_158.14b
svatanoḥ pūrvasaṃbhavām MatsP_154.56d
svatīradrumasambhūta- MatsP_116.14c
svatejasā dīpyamāno yathāgniḥ MatsP_37.7b
svatejasā parivṛto MatsP_163.28c
svaditaṃ vikiredbrūyād MatsP_18.11a
svadiśaṃ tena gacchati MatsP_127.6d
svadehodbhavatejasā MatsP_13.16b
svadauhitraistārito mitravaryaiḥ MatsP_42.28b
svadhayā ca pitṝnapi MatsP_128.23b
svadharmaniratāḥ santo MatsP_165.2c
svadharmamanupālaya MatsP_34.18d
svadharmasaṃvṛtāḥ sāṅgā MatsP_142.49c
svadharmāccyavane 'smākam MatsP_70.17c
svadharmeṇa ca dharmajñās MatsP_122.44c
svadharmeṣu hasanti ca MatsP_131.41b
svadhābhavanamiṣyate MatsP_22.87d
svadhāmṛtaparisravaiḥ MatsP_141.11d
svadhāmṛtaṃ tu somādvai MatsP_141.11a
svadhāmṛtena saumyena MatsP_141.13a
svadhā yā pitṛmukhyāṇāṃ MatsP_82.15a
svadhāsvāhāvivarjitāḥ MatsP_141.66d
svadhaiṣāmastviti bruvan MatsP_16.44d
svanā babhūvurmadaneṣu tulyāḥ MatsP_139.36d
svanāmānam ajījanat MatsP_6.43b
svanāmnā śaṅkhacakrāsi- MatsP_99.9c
svanūpuraravonmiśrān MatsP_131.14c
svapakṣajayakāṅkṣayā MatsP_151.21b
svapataḥ sāgarāmbhasi MatsP_164.5b
svapantaṃ parvatopamam MatsP_167.23b
svapanneva tataḥ śrīmān MatsP_170.21a
svapityamitavikramaḥ MatsP_166.19b
svapityekaḥ sanātanaḥ MatsP_166.18d
svapityekārṇave caiva MatsP_167.13a
svapuraṃ prāpya caiva hi MatsP_33.1b
svapettatpārśvataḥ kṣitau MatsP_77.6b
svapedbhūmāvudaṅmukhaḥ MatsP_95.16f
svapedbhūmau vimatsaraḥ MatsP_80.6b
svapenmārgaśirādiṣu MatsP_64.18b
svapnamevaṃ sa rājarṣir MatsP_120.44a
svapnaṃ tu devadevasya MatsP_120.46a
svapne prāha hṛṣīkeśaḥ MatsP_21.25c
svapne bhayāvahā dṛṣṭā MatsP_131.19c
svapne labdho yathārtho vai MatsP_129.26a
svapnodayaṃ pratīkṣadhvaṃ MatsP_131.36c
svaprabhābharaṇojjvalam MatsP_119.4d
svabalaśca mahābalaḥ MatsP_161.80d
svabāhubalamāśritya MatsP_148.3c
svabāhubalamāsthitaḥ MatsP_152.17d
svabāhuyugabāndhavaḥ MatsP_153.189d
svabhāsā tudate yasmāt MatsP_128.62c
svamantreṇaiva sarveṣu MatsP_83.40a
svamahimnā sadaiva hi MatsP_154.356b
svayamapyatha vāgyataḥ MatsP_77.8d
svayamāgamya tatra ha MatsP_161.5b
svayamāyodhane babhau MatsP_150.166d
svayameva janārdanaḥ MatsP_22.17b
svayameva janārdanaḥ MatsP_22.39d
svayameva trilocanaḥ MatsP_22.46d
svayameva pitāmahaḥ MatsP_22.4d
svayameva bṛhaspatim MatsP_49.18d
svayameva bṛhaspatiḥ MatsP_49.20b
svayameva mayastatra MatsP_130.9c
svayameva vṛtaḥ purā MatsP_43.44d
svayam evātmasambhavaḥ MatsP_2.30b
svayambhuvā codyamānāś MatsP_133.59a
svayambhuvihitaḥ purā MatsP_143.15b
svayambhuve hy ajāyaiva MatsP_47.160c
svayambhūr bhagavāṃstatra MatsP_128.4c
svayambhūśca pitāmahaḥ MatsP_136.54d
svayambhūḥ prayayau vāhān MatsP_133.57c
svayaṃkartāpi kalmaṣam MatsP_154.201d
svayaṃ kācidvarāṅganā MatsP_120.27b
svayaṃ ca lavaṇādṛte MatsP_7.19b
svayaṃ ca śakraḥ sitanāgavāhanaḥ MatsP_135.70c
svayaṃ drutaṃ yānti madābhibhūtāḥ MatsP_139.28c
svayaṃpūrvikayā tataḥ MatsP_154.109d
svayaṃ prāpsyasi rājendra MatsP_112.8c
svayaṃ rakṣati vāsavaḥ MatsP_122.62d
svayaṃ rakṣati vāsavaḥ MatsP_122.97d
svayaṃ vāpyṛṣiṇā tvayā MatsP_30.22d
svayaṃ suṣvāpāniyatā MatsP_146.32a
svayaṃ sainyaṃ samāsādya MatsP_150.50a
svayogamāyāmahimāguhāśrayaṃ MatsP_154.401c
svarakramaviparyayaiḥ MatsP_144.12b
svarājyaṃ kuru rājendra MatsP_111.14e
svarāḍasau smṛto lokaḥ MatsP_114.16c
svarūpaṃ dhyānaśāmyantaṃ MatsP_47.119c
svarūpaṃ pratyapadyata MatsP_47.203d
svareṇa puruṣottamaḥ MatsP_167.36d
svareto vahnivadane MatsP_146.8c
svargatastu sa rājendro MatsP_36.1a
svargatā divi modante MatsP_141.63e
svargapuṣpakṛtāpīḍāṃ MatsP_154.275a
svargamokṣaphalapradāḥ MatsP_15.17d
svargaloka ivāmarāḥ MatsP_136.45b
svargalokamavāpnoti MatsP_106.29c
svargalokamavāpnoti MatsP_107.21c
svargalokamupāsate MatsP_104.20f
svargalokaṃ gamiṣyati MatsP_110.20f
svargalokaṃ tataḥ param MatsP_61.55d
svargalokaṃ na saṃśayaḥ MatsP_112.8d
svargalokaṃ sa gacchati MatsP_108.34d
svargaloke ciraṃ vaset MatsP_60.48d
svargaloke narādhipa MatsP_106.35d
svargaloke narottama MatsP_106.36b
svargaloke pratiṣṭhitāḥ MatsP_143.31b
svargaloke mahīyate MatsP_43.52f
svargaloke mahīyate MatsP_53.30d
svargaloke mahīyate MatsP_105.19d
svargaloke mahīyate MatsP_106.44d
svargaloke mahīyate MatsP_106.52d
svargaloke mahīyate MatsP_107.10d
svargaloke mahīyate MatsP_107.13d
svargaloke mahīyate MatsP_107.15d
svargaloke mahīyate MatsP_108.16d
svargavāsavirāgiṇaḥ MatsP_154.129b
svargavāsastu karmaṇā MatsP_109.18d
svargastrīcārupallavam MatsP_172.26b
svargasthānāṃ yathā tathā MatsP_131.11d
svargasya lokasya vadanti santo MatsP_39.22c
svargaṃ gataḥ karmabhirvyāpya pṛthvīm MatsP_42.28d
svargaṃ ca devatāvāsaṃ MatsP_131.49a
svargaṃ mokṣaṃ sukhāni ca MatsP_19.11d
svargaṃ mokṣaṃ sukhāni ca MatsP_21.39d
svargaṃ rājendra bhuñjati MatsP_107.5f
svargātiriktaśrīkāṇi MatsP_130.24c
svargārogyasukhapradam MatsP_74.1d
svargārogyaṃ prajāphalam MatsP_15.40b
svargārohaṇaniḥśreṇīṃ MatsP_116.7c
svarge krīḍati mānavaḥ MatsP_105.4d
svarge ca śakraloke 'smin MatsP_107.14a
svarge tiṣṭhati rājendra MatsP_106.10e
svarge pitṛgaṇāḥ sapta MatsP_13.2c
svarge vasati dānavaḥ MatsP_161.26d
svarge śakrānuyāteṣu MatsP_174.8a
svargopame duḥkham avindamānaḥ MatsP_119.45d
svarjyotiṣāṃ jyotir ivoṣmavān harir MatsP_135.73c
svarṇadhātumivācalāḥ MatsP_135.36d
svarṇadhātumivācalāḥ MatsP_136.42d
svarṇamaṇḍalakūbaram MatsP_173.6b
svarṇamālādharāḥ śūrāḥ MatsP_135.20a
svarṇaraupyamayāni ca MatsP_140.57b
svarṇaśṛṅgīṃ raupyakhurāṃ MatsP_105.16c
svarṇāni kailāsaśaśiprabhāṇi MatsP_138.27b
svarṇeṣṭakāsphāṭikabhinnacitrāḥ MatsP_138.34b
svarbhānurāsyayodhī tu MatsP_173.23c
svarbhānuriti sa smṛtaḥ MatsP_128.62d
svarbhānurvṛṣaparvā ca MatsP_6.20c
svarbhānuḥ siṃhikāputro MatsP_128.50c
svarbhānostu prabhā kanyā MatsP_6.21a
svarbhānostu yathāṣṭāśvāḥ MatsP_127.9a
svarbhānostu rathaṃ punaḥ MatsP_127.1b
svarbhānostvāyasaṃ sthānaṃ MatsP_128.55c
svarbhūmipātālamatho dahanti MatsP_23.43b
svarlokam agamattataḥ MatsP_12.13d
svarloko 'tha maharjanaḥ MatsP_61.1b
svalpakenātha tapasā MatsP_69.3c
svalpamalpataraṃ pāpaṃ MatsP_104.11c
svalpavarṇaṃ tvarānvitāḥ MatsP_154.409f
svalpasaṃjñā ca bhāminī MatsP_154.64d
svalpāliparicārikā MatsP_154.132b
svalpena tapasā deva MatsP_69.2c
svalpo vākkalaho bhavet MatsP_154.66b
svavāhanaiḥ pavanavidhūtacāmaraiś MatsP_154.458a
svavikrame manyuparītamūrtiḥ MatsP_151.33d
svavīryajīvī vṛjinānnivṛtto MatsP_40.4a
svaśarīrādaninditām MatsP_11.5b
svaśarīrāptaye punaḥ MatsP_4.16d
svaśarair atilāghavāt MatsP_150.120b
svaśravastu sadasyavān MatsP_145.101d
svasārastu yavīyasīḥ MatsP_47.18b
svasāraṃ cāhukīṃ dadau MatsP_44.70b
svasutopagamād brahmā MatsP_4.11c
svasutopagamecchayā MatsP_3.40b
svastikāṅkuśacāmarān MatsP_64.13b
svastivācanakaṃ kuryāt MatsP_17.55c
svastivācanakaṃ sarvaṃ MatsP_16.47c
svastyastu te gamiṣyāmi MatsP_7.48c
svastyastu dānavānīka MatsP_174.52c
svastyastu devebhya iti MatsP_174.52a
svasthaṃ ca guptaṃ taḍinmālināpi MatsP_129.36b
svasthānameṣyatyanu tāḥ samastaṃ MatsP_70.64c
svasthānaṃ gatavānprabhuḥ MatsP_163.107d
svasthābhiḥ svarganārībhiḥ MatsP_148.34a
svastho bhava mahārāja MatsP_112.17a
svahastapihitānanāḥ MatsP_150.183d
svaṃ cādāsyāmi bhūyo 'haṃ MatsP_33.17c
svaṃ caiva pratipatsye 'haṃ MatsP_33.27e
svāgataṃ te mahābhāga MatsP_103.16a
svāgataṃ te mahāmune MatsP_103.16b
svāgataṃ bālayogavān MatsP_167.36b
svāgataṃ mama yājyānāṃ MatsP_47.183c
svāṅgāṅganāḥ svedayutā babhūvuḥ MatsP_139.23d
svāṅgulenocchritāḥ sarve MatsP_94.9c
svātīṣu jaṅghe puruṣottamāya MatsP_55.7c
svātīṣu dantāgramathārcanīyam MatsP_54.17b
svātmanyeva hy apāṃ kṣayaḥ MatsP_123.31d
svādukṣīrapayodharā MatsP_154.553b
svādunā paramāmbhasā MatsP_166.15b
svādu nirmalapaṅkajam MatsP_158.40d
svāduvanti phalāni ca MatsP_154.99d
svādūdakasamudrastu MatsP_123.46a
svādūdakasya paritaḥ MatsP_123.46c
svādūdakenodadhinā MatsP_123.18c
svādhyāyakalahaṃ caiva MatsP_16.57a
svādhyāyajapatatparaḥ MatsP_16.9b
svādhyāyaśīlaḥ sidhyati brahmacārī MatsP_40.2d
svādhyāyaṃ śrāvayetpitryaṃ MatsP_17.37a
svādhyāye jalasaṃnidhau MatsP_22.29b
svādhyāyairarcayeccarṣīn MatsP_52.14a
svāni sthānāni divyāni MatsP_161.23c
svānsvānprāṇānavekṣanto MatsP_144.68c
svāpradānās tadā te vai MatsP_144.66a
svābharaṇāṃśuvitānavigūḍhā MatsP_154.471d
svābhidhānasthitā dhiṣṇyās MatsP_51.16a
svāmitīrthaṃ tathaiva ca MatsP_22.62b
svāminā rakṣyamāṇānām MatsP_145.46a
svāmī caiṣāṃ tu devānāṃ MatsP_136.8c
svāmī bhava tvamasmākaṃ MatsP_24.41a
svāyambhuvamṛte manum MatsP_143.28d
svāyambhuvasya devasya MatsP_141.85a
svāyambhuvasyāsya manor MatsP_9.5c
svāyambhuve 'ntare devais MatsP_142.57e
svāyambhuve 'ntare pūrvam MatsP_51.41a
svāyambhuvo 'pi kālena MatsP_13.59a
svāyambhuvo manurdhīmāṃs MatsP_4.33a
svāyaṃbhuvā mahābhāgāḥ MatsP_3.46c
svāyaṃbhuvo iti khyātaḥ MatsP_3.45a
svārociṣamataḥ param MatsP_9.6d
svārociṣasya tanayāś MatsP_9.7a
svārociṣādiṣu jñeyāḥ MatsP_51.44c
svārociṣādyāḥ sarve te MatsP_3.47a
svāśrayān bhajamānāṃśca MatsP_47.210a
svāsu dikṣu svarakṣanta MatsP_174.20c
svāstaravyajanāni ca MatsP_55.22d
svāhaputro 'bhavad rājan MatsP_44.16c
svāhā māheśvare pure MatsP_13.41d
svāhāya ca svadhāya ca MatsP_47.157b
svāhā yajñabhujāṃ ca yā MatsP_82.15b
svāhā yā ca vibhāvasoḥ MatsP_82.13b
svāhāyai mukuṭaṃ devyā MatsP_64.10c
svāhāsvadhāyai ca mukham MatsP_60.23e
svāho nāma mahābalaḥ MatsP_44.16b
svāṃ kanyāṃ pākaśāsanaḥ MatsP_47.114b
svāṃ dyutiṃ lokanāthasya MatsP_154.441c
svāṃ svāṃ gatimupāśritāḥ MatsP_175.63d
svedabindurlalāṭajaḥ MatsP_72.11d
svedāṇḍajodbhido ye vai MatsP_1.31a
svedodbhava pinākinaḥ MatsP_72.36b
svena rūpeṇa rañjaya MatsP_154.68b
svena svenaiva mantreṇa MatsP_93.30c
sve mahimni sthitā nityaṃ MatsP_148.76a
sveṣu bādhe vyalīyanta MatsP_150.182c
sve sve 'ntare sarvamidam MatsP_9.38a
sve sve vastuni māyayā MatsP_47.206b
sve sve svanīkeṣu tadā MatsP_160.3c
svairathākāramityapi MatsP_122.66d
svairdoṣairmāmadhikṣipan MatsP_155.8b
svaistapobhirdivaṃ gatāḥ MatsP_143.29d
svorudeśānnarāgrajaḥ MatsP_61.24d
haṭhenānicchato 'pi vā MatsP_154.294d
hatadundubhinā tataḥ MatsP_153.54b
hatayajñena śūlinā MatsP_13.20d
hataśeṣāṇi sainyāni MatsP_153.215a
hatā ghoreṇa tejasā MatsP_44.11d
hatā devamanuṣye sve MatsP_47.51a
hatānapi hi vo vāpī MatsP_136.47c
hatānāṃ jīvavardhinī MatsP_136.23d
hatānsaṃjīvayiṣyati MatsP_136.26d
hatāścāpyāyudhairapi MatsP_129.17b
hatā saṃjīvayāmyaham MatsP_47.108b
hatāsu ditinandanāḥ MatsP_163.30b
hate tadāndhake daitye MatsP_156.14c
hate tasmiñchataṃ babhau MatsP_50.16b
hateyamiti vijñāya MatsP_27.13a
hate 'śmavarṣe tumule MatsP_163.25a
hateṣu ca samantataḥ MatsP_160.18d
hateṣu śataśaḥ suraiḥ MatsP_70.26b
hato dhvaje mahendreṇa MatsP_47.52c
hato 'si paśuvadyathā MatsP_140.23b
hato 'syadya mayā śaktyā MatsP_160.24c
hato 'hamiti cācakhyau MatsP_25.37c
hatvā ṛkṣaḥ prasenaṃ tu MatsP_45.8a
hatvā cakreṇa vai prabhuḥ MatsP_45.16b
hatvā cānyonyamāhave MatsP_47.256b
hatvā caiva parasparam MatsP_144.43d
hatvā dagdhvā cūrṇayitvā ca kāvya MatsP_25.51b
hatvā prāpto mayā prabho MatsP_45.15f
hatvā bhīṣmaṃ ca droṇaṃ ca MatsP_103.5a
hatvā sālāvṛkebhyaśca MatsP_25.32a
hanatsārathiṃ daityarājasya hṛdyam MatsP_153.188b
haniṣyāmo nivartatām MatsP_135.32b
hanta te kathayiṣyāmi MatsP_13.2a
hanta te kathayiṣyāmi MatsP_35.10a
hantavyaṃ neṣuvṛṣṭibhiḥ MatsP_132.12d
hantavyā lokadurjayāḥ MatsP_154.71b
hantākṛtopakaraṇair MatsP_154.44a
hanti vipraḥ sarāṣṭrāṇi MatsP_30.25c
hanmi cainaṃ durācāraṃ MatsP_45.10e
hanyate karavāṇi kim MatsP_25.42d
hanyate nāpamṛtyubhiḥ MatsP_49.69b
hanyate vai bhavena tu MatsP_132.16d
hanyamānāgatān ūce MatsP_49.63a
hanyamānā mahācamūḥ MatsP_153.85b
hanyamāne ca dānavaiḥ MatsP_175.22b
hanyurmāṃ devasattama MatsP_161.11d
hayagrīvastu dānavaḥ MatsP_173.15b
hayatīrthaṃ tathaiva ca MatsP_22.68b
hayānāṃ vālabandhanāḥ MatsP_133.33d
hayaiḥ śaśikaropamaiḥ MatsP_174.13b
haradarśanakāṅkṣiṇaḥ MatsP_158.29b
haradarśanasaṃjāta- MatsP_154.426c
haranetrodbhavo 'nalaḥ MatsP_154.249d
haramajitamajaṃ pratuṣṭuvur MatsP_133.68a
haramāśvayuje māsi MatsP_56.4c
harayānaṃ mahaujasam MatsP_154.440d
haraye ca punarbhruvau MatsP_81.10d
harayo 'pahṛtāsuraiḥ MatsP_133.11b
haravakṣasi satvaram MatsP_154.242d
haraśekharabhāktathā MatsP_176.8b
haraśca bahurūpaśca MatsP_5.29c
harasaṃgamalālasā MatsP_154.65b
haraṃ vismayapūrvakam MatsP_154.523d
haraḥ prāpta itīvoktvā MatsP_138.4a
harikeśaḥ purastāttu MatsP_128.29c
haricandanasaṃtānau MatsP_92.6a
hariṇā dvāri rodhitāḥ MatsP_154.482b
hariṇā saha dānavāḥ MatsP_152.1d
haritālamayaṃ prati MatsP_121.24d
haritālamayaiḥ śṛṅgair MatsP_122.54c
haritāśvasya dikpūrvā MatsP_12.18a
haritairavyathaiḥ piṅgair MatsP_126.44a
haritvaṃ ca kṛte yuge MatsP_172.1b
haridrābhaṃ tu vedhasaḥ MatsP_128.54d
haribāṇairakampata MatsP_152.12b
haribhārārpito varaḥ MatsP_174.14d
harirasti jagaddhātā MatsP_154.335a
harirāsītsanātanaḥ MatsP_172.4b
harirityabhiviśrutaḥ MatsP_122.59d
harirjagrāha mudgaram MatsP_150.228b
harir haridbhir hriyate turaṃgamaiḥ MatsP_126.41a
harivarṣaṃ tathaiva ca MatsP_114.59b
harivarṣaṃ taducyate MatsP_113.29d
harivarṣātparaṃ cāpi MatsP_113.30a
harivarṣe narāḥ sarve MatsP_114.67c
hariścandrācca rohitaḥ MatsP_12.38b
hariścandre tu candrikā MatsP_13.39b
hariśca bhagavanāste MatsP_106.18c
hariśca yatsaṃbhramavahnidīpitaḥ MatsP_154.398d
hariṣyāmi harasyāhaṃ MatsP_154.225a
hariṃ devaḥ sahasrākṣo MatsP_153.1c
hariṃ nārāyaṇaṃ prabhum MatsP_21.11d
hariṃ pratyudyayau balī MatsP_151.3d
harītakavibhītakāḥ MatsP_161.62b
harītakavibhītakaiḥ MatsP_118.4b
harīndravyāghrarkṣatarakṣurākṣasaiḥ MatsP_135.68b
hareṇa sūditaṃ dṛṣṭvā MatsP_156.38a
hareṇa smaramārgaṇaḥ MatsP_154.252b
haro girau ciramanukalpitaṃ tadā MatsP_154.498c
haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ MatsP_154.469/b
harmyagavākṣagatāmaranārī- MatsP_154.471a
harmyeṣu śrīḥ svayaṃ devī MatsP_154.429c
haryakṣṇe varadāya ca MatsP_47.128b
haryaṅgasya tu dāyādo MatsP_48.99c
haryaṅgo 'sya suto 'bhavat MatsP_48.98b
haryaśvarathasaṃyukte MatsP_172.38c
haryaśvaścaiva rukmavān MatsP_51.38d
haryaśvastasya cātmajaḥ MatsP_12.33b
haryaśvasya nikumbho 'bhūt MatsP_12.33c
haryaśveṣu pranaṣṭeṣu MatsP_5.8a
harṣadaḥ sarvadehinām MatsP_154.488d
harṣadāḥ piśitāśinām MatsP_149.16d
harṣapūrṇamukhastadā MatsP_129.14b
harṣasampūrṇamānasāḥ MatsP_150.219b
harṣasthāne 'pi mahati MatsP_154.176a
harṣātprādurbabhau tasya MatsP_47.126c
harṣāduvāca paśyāmi MatsP_158.42a
harṣād vavalgur jahasuśca devā MatsP_140.83c
harṣāviṣṭo 'vadanmunīn MatsP_154.412b
harṣeṇāpūritā tadā MatsP_147.26d
halikāndaradānkhasān MatsP_144.57d
havirgandhair darśitāṃ yajñabhūmiṃ MatsP_38.22c
havirdhānāt ṣaḍ āgneyī MatsP_4.45c
havirdhānādayo nṛpāḥ MatsP_143.39b
havirdhānāḥ prajās tena MatsP_4.46c
havirdhāneṣu gāyanti MatsP_174.7c
haviryajñārtavāśca ye MatsP_141.16d
haviryajñā viśaḥ smṛtāḥ MatsP_142.50b
haviṣā kṛṣṇavartmeva MatsP_34.10c
haviṣmatāmādhipatye MatsP_15.43a
haviṣmantastathoṣmapāḥ MatsP_102.20d
haviṣmantaṃ kuhūḥ svayam MatsP_23.25b
haviṣmanto 'ṅgiraḥsutāḥ MatsP_15.16d
haviṣyaṃ ca vitānaṃ ca MatsP_171.44a
havyaputrau suvistṛtau MatsP_123.5d
havyabhukkratusaṃsthitaḥ MatsP_174.36b
havyavāhana bhāryāhaṃ MatsP_140.61c
havyavāhamukhaḥ śuciḥ MatsP_51.5b
havyavāhaḥ sa ucyate MatsP_51.4d
havyavāhāya vai vibhoḥ MatsP_64.10b
havyasūdo hy asaṃmṛjyaḥ MatsP_51.21a
havyaṃ kavyaṃ bhunakti yaḥ MatsP_51.35b
havyāni ca janairiha MatsP_19.1b
havye kavye ca yasmācca MatsP_87.5a
hasanti ca rudanti ca MatsP_163.45d
hasantīva śaśiśriyam MatsP_130.20d
hasaṃstiṣṭhati daityānāṃ MatsP_173.24a
hasitā kimataḥ param MatsP_21.24b
hastatrayam avardhata MatsP_1.20d
hastamātraṃ ca sarvaśaḥ MatsP_93.149d
hastamuktaiśca parighair MatsP_175.7a
hastaścitrā tathā svātī hy MatsP_124.58c
hastākārāgramuttamam MatsP_16.25d
hastāttadudakaṃ pūrvaṃ MatsP_17.26c
hastānkuryādvidhānataḥ MatsP_93.87d
hastikarṇaiḥ sumanasaiḥ MatsP_118.7a
hastinaścaiva dāyādās MatsP_49.43a
hastinaḥ kalabhāviva MatsP_131.22d
hastinaḥ pakṣiṇo mṛgāḥ MatsP_145.17d
hastināmā babhūva ha MatsP_49.42b
hastiśāstrapravartakaḥ MatsP_24.2d
hastīndraḥ sukṛto mūrtir MatsP_9.9c
hastī padātisaṃyukto MatsP_149.6a
haste ca sūryāya namo 'stu pādāv MatsP_55.7a
haste tu hastā madhusūdanāya MatsP_54.14a
hastena prītimānbhavaḥ MatsP_47.169b
hastena vṛkṣamutpāṭya MatsP_140.27c
hasto mūlamathāpi vā MatsP_64.2d
hastau ca pañcasaptatyā MatsP_150.53a
hastyaśvarathasaṃkulām MatsP_144.52d
hastyaśvaṃ gām anaḍvāhaṃ MatsP_109.23a
haṃsakāraṇḍavākulam MatsP_163.86b
haṃsakukkuṭavaktrāśca MatsP_163.3a
haṃsanūpurasaṃghuṣṭāṃ MatsP_116.12c
haṃsapaṅktinibhāni ca MatsP_130.19d
haṃsaprapatanaṃ nāma MatsP_106.32c
haṃsamārgānsamūhakān MatsP_121.58b
haṃsayuktena bhāsvatā MatsP_161.5d
haṃsavāraṇagāminī MatsP_11.51b
haṃsasaṃghātasaṃghuṣṭaṃ MatsP_154.518c
haṃsasārasakrauñcāṃś ca MatsP_6.32c
haṃsasārasayuktena MatsP_89.10a
haṃsasārasayuktena MatsP_107.5c
haṃsasārasasaṃghuṣṭāṃ MatsP_116.10a
haṃsaḥ syādvipulācale MatsP_92.8b
haṃsā ivābhānti viśālapakṣāḥ MatsP_162.34d
haṃsākulamivāmbaram MatsP_135.34b
haṃso nārāyaṇastadā MatsP_167.1d
haṃso rajatanirmitaḥ MatsP_148.93d
haṃso vyomamṛgastathā MatsP_126.52d
hārakeyūrabhūṣitam MatsP_119.34d
hāraścorasi saṃsthitaḥ MatsP_139.17b
hārītaṃ tu tataḥ param MatsP_22.67d
hāvabhāvaprasūtibhiḥ MatsP_131.9b
hā vayaṃ yogavibhraṣṭāḥ MatsP_21.32a
hāsaśca varanārīṇāṃ MatsP_131.15a
hāsyamākasmikaṃ kṛtam MatsP_72.9b
hāsyahetuṃ na jānāmi MatsP_21.20c
hāsyaṃ namaścandramase 'bhipūjyam MatsP_57.10c
hāhākārakṛto 'bhavat MatsP_153.35d
hāhā hūhūśca gāyakau MatsP_126.7d
hiṅgavaḥ pāriyātrakāḥ MatsP_161.62d
hiṅgubhiḥ sapriyaṅgubhiḥ MatsP_118.10d
hitāṃ sarvasya lokasya MatsP_116.9a
hitvā janapadānsvakān MatsP_144.71d
hitvā tadvai vasudhām anvapadyaḥ MatsP_39.1d
hitvā dārāṃśca putrāṃśca MatsP_144.70c
hitvā dehaṃ bhajate rājasiṃha MatsP_39.18d
hitvā satyaṃ ca dharmaṃ ca MatsP_131.39c
hitvā so 'sūn suptavanniṣṭhitatvāt MatsP_39.18a
hintāladhavalekṣubhiḥ MatsP_118.21b
himachattramahāśṛṅgaṃ MatsP_117.20a
himajāsaṃśrayāṃ kathām MatsP_154.205d
himapātaṃ ghanā yatra MatsP_118.67c
himapāto na tatrāsti MatsP_118.66a
himapuñjāḥ kṛtāstatra MatsP_118.71c
himapraharaṇaṃ sthitam MatsP_174.27d
himaprāyaśca himavān MatsP_113.11c
himavacchikhare ramye MatsP_24.11a
himavattoyapūrṇābhir MatsP_174.24c
himavatpārśvaniḥsṛtāḥ MatsP_114.23b
himavadgiriputrikā MatsP_154.135d
himavadduhitā tadvat MatsP_13.10c
himavantamatikramya MatsP_125.25c
himavantamivāṃśubhiḥ MatsP_162.29d
himavantaṃ ca meruṃ ca MatsP_169.5a
himavantaṃ mahāgirim MatsP_117.1d
himavāñchṛṅgavāṃśca yaḥ MatsP_113.23b
himavānpāriyātraśca MatsP_162.6c
himavānviṃśabhāgena MatsP_113.24c
himaśailaniveśanam MatsP_154.119d
himaśailasutā devī MatsP_154.109c
himaśailasya mahiṣī MatsP_154.131c
himaśaile na vistṛte MatsP_154.121d
himaśailena sādaram MatsP_154.409d
himaśailo 'bhavalloke MatsP_154.107c
himasaṃghātakaṇṭakam MatsP_150.135b
himasaṃruddhakandaram MatsP_117.20d
himasaṃruddhakandaraiḥ MatsP_118.72b
himaṃ tatra samudbhavam MatsP_125.24d
himācalasya duhitā MatsP_154.52a
himācalasya śṛṅgaistair MatsP_155.18a
himācalābhe mahati MatsP_153.21c
himācalābhe sitakarṇacāmare MatsP_148.100a
himācale 'calaguṇāṃ MatsP_154.198c
himācale tapo ghoraṃ MatsP_154.312c
himācalo 'smi vikhyātas MatsP_154.198a
himānuliptasarvāṅgaṃ MatsP_117.5c
himābhaphenavasanāṃ MatsP_116.11c
himāṃśuragamacchamam MatsP_150.150b
himotsargas tribhiḥ punaḥ MatsP_128.25b
himodbhavāśca te 'nyonyaṃ MatsP_128.20c
hiraṇmayāśvatthaśirās MatsP_83.34a
hiraṇmayenāṇunā vai MatsP_125.38c
hiraṇyakaśipādayaḥ MatsP_146.21b
hiraṇyakaśipādayaḥ MatsP_146.24b
hiraṇyakaśipurdṛṣṭvā MatsP_175.64a
hiraṇyakaśipurdaitya MatsP_161.72c
hiraṇyakaśipurdaityas MatsP_163.59c
hiraṇyakaśipur daityo MatsP_47.46a
hiraṇyakaśipurdaityo MatsP_153.6c
hiraṇyakaśipurdaityo MatsP_161.24c
hiraṇyakaśipurdaityo MatsP_163.12a
hiraṇyakaśipuścakre MatsP_146.23c
hiraṇyakaśipuśca saḥ MatsP_162.3d
hiraṇyakaśipuścaiva MatsP_175.25a
hiraṇyakaśipustadā MatsP_161.69d
hiraṇyakaśipustadā MatsP_162.28b
hiraṇyakaśipustadā MatsP_163.92d
hiraṇyakaśipusthānaṃ MatsP_161.36a
hiraṇyakaśipuṃ caiva MatsP_6.8a
hiraṇyakaśipuṃ tadā MatsP_161.73b
hiraṇyakaśipuṃ daityaṃ MatsP_163.30c
hiraṇyakaśipuṃ prabhum MatsP_161.76d
hiraṇyakaśipuṃ prabhum MatsP_161.77b
hiraṇyakaśipuṃ prabhum MatsP_161.83d
hiraṇyakaśipuṃ prabho MatsP_161.30d
hiraṇyakaśipuḥ prabhuḥ MatsP_161.2b
hiraṇyakaśipuḥ prabhuḥ MatsP_162.14b
hiraṇyakaśipuḥ svayam MatsP_162.18b
hiraṇyakaśipū rājā MatsP_47.55c
hiraṇyakaśiporyathā MatsP_161.87b
hiraṇyakaśiporye vai MatsP_6.26a
hiraṇyakaśiporvadham MatsP_161.1b
hiraṇyakaśiporvadhe MatsP_47.238b
hiraṇyakaśipostadvaj MatsP_6.8c
hiraṇyakaśipoḥ putraḥ MatsP_162.2a
hiraṇyakaśipoḥ prabhuḥ MatsP_161.34d
hiraṇyakaśipoḥ sabhām MatsP_161.38d
hiraṇyakaśipau daitye MatsP_47.35c
hiraṇyakātparaṃ caiva MatsP_113.31c
hiraṇyagarbhagarbhastvaṃ MatsP_93.67a
hiraṇyagarbhācyutarudrarūpin MatsP_54.23d
hiraṇyanābhinaḥ śiṣyaḥ MatsP_49.75c
hiraṇyapuravāsinaḥ MatsP_6.24d
hiraṇyabāhave caiva MatsP_47.152a
hiraṇyaratnasampūrṇe MatsP_105.7c
hiraṇyaromāṇam udagdigīśaṃ MatsP_8.11a
hiraṇyaromā parjanyaḥ MatsP_124.95c
hiraṇyaromā saptāśvaḥ MatsP_9.20a
hiraṇyavapuṣaḥ sarve MatsP_161.86c
hiraṇyavasuretase MatsP_132.25b
hiraṇyaśṛṅgaḥ sumahād- MatsP_121.25a
hiraṇyaśṛṅgo vasati MatsP_121.61c
hiraṇyaṃ paśavaḥ striyaḥ MatsP_34.11b
hiraṇyākṣavadhe vibho MatsP_153.6b
hiraṇyākṣasya putro 'bhūd MatsP_6.14a
hiraṇyākṣaṃ tathaiva ca MatsP_6.8b
hiraṇyākṣo varāheṇa MatsP_122.16c
hiraṇyākṣo hato dvaṃdve MatsP_47.47a
hiraṇyāya variṣṭhāya MatsP_47.134c
hiṃsakāstu parasparam MatsP_118.60d
hiṃsanti hi na cānyonyaṃ MatsP_118.60c
hiṃsa hiṃseti śrūyante MatsP_134.12c
hiṃsā dharmepsayā tava MatsP_143.12b
hiṃsā mānastatherṣyā ca MatsP_144.36c
hiṃsāliṅgā maharṣibhiḥ MatsP_143.21d
hiṃsā steyānṛtaṃ māyā MatsP_144.30a
hiṃsā svabhāvo yajñasya MatsP_143.21a
hīti brahmābhyabhāṣata MatsP_47.215b
hīti me vratamāhitam MatsP_31.20b
hīnaśrīḥ paryupāsate MatsP_28.13d
hīnāgre prārthanāmiva MatsP_151.18d
hīnāni tu parasparam MatsP_128.66d
hīśaṃ cāsurahaṃ tathā MatsP_171.43b
hutavahadyutayaśca carācaram MatsP_158.18b
hutaśeṣaṃ tadāśnīyād MatsP_68.36a
hutaṃ caivāgnihotraṃ te MatsP_25.34a
hutaṃ havyaṃ bhunakti yaḥ MatsP_51.34d
hutāśanajvalitaśikhojjvalatprabham MatsP_168.16a
hutāśanavimukto 'pi MatsP_154.19a
hutāśanaśchāgarūḍhaḥ MatsP_148.83a
hutāśanasamīpasthā MatsP_140.63c
hutāśanasutāḥ sarvā MatsP_70.21a
hutāśanāhārabaliprayuktam MatsP_140.74d
hutāśaṃ śukarūpiṇam MatsP_158.33b
hutvāgniṃ vidhivatsamyak MatsP_50.18a
hutvā ca tāṃścarūnsamyak MatsP_93.33a
hutvā ca vaiṣṇavaṃ samyak MatsP_69.41a
hutvā tu vidadhāmyaham MatsP_44.4d
hutvā brāhmaṇapuṃgavaiḥ MatsP_69.32b
hutvā snānaṃ ca kartavyaṃ MatsP_68.19c
huṃkāreṇaiva raudreṇa MatsP_163.13c
hūyate yadi vānale MatsP_19.2b
hūyantaṃ vāḍavaṃ caiva MatsP_171.54a
hūyamāne devahotre MatsP_143.7c
hṛtaṃ dharmaṃ balena tu MatsP_143.36b
hṛtaṃ havyaṃ bhunakti yaḥ MatsP_51.36b
hṛtāsu kṛṣṇapatnīṣu MatsP_70.12c
hṛteṣu hariṇā suraiḥ MatsP_7.2b
hṛtkāluṣyaṃ śaśāṅkāttu MatsP_155.22c
hṛtpadmāntaḥsaṃniviṣṭaṃ purāṇam MatsP_154.11b
hṛtvā bhūtāni bhūtakṛt MatsP_165.23b
hṛtvā śriyamivānartho MatsP_150.20a
hṛdayasya suto hyagner MatsP_51.28a
hṛdayaṃ cābhipūjayet MatsP_95.11b
hṛdayaṃ dīryatīva me MatsP_154.174d
hṛdayaṃ durjano yathā MatsP_150.84d
hṛdayaṃ manmathādhiṣṇyai MatsP_63.9c
hṛdayaṃ manmathāya vai MatsP_81.8b
hṛdayaṃ me 'dhunā mune MatsP_154.199b
hṛdayaṃ samadṛśyata MatsP_153.74b
hṛdayaṃ hṛdayeśāya MatsP_70.36c
hṛdayānnirgataḥ so 'tha MatsP_154.240c
hṛdaye ca tribhiścāpi MatsP_153.78c
hṛdaye cintitaṃ param MatsP_159.19d
hṛdaye taptakāñcanāḥ MatsP_150.227b
hṛdayena vidūyatā MatsP_156.39f
hṛdayena samādhāya MatsP_156.33c
hṛdayenepsitaṃ nṛpa MatsP_21.13b
hṛdaye paricintyatām MatsP_154.579d
hṛdaye bhāskaradyuti MatsP_153.198d
hṛdayebhyastavāśayaḥ MatsP_155.18d
hṛdaye sarvabhūtānāṃ MatsP_7.20c
hṛdi kṛtvā tu bahuśo MatsP_45.5a
hṛdi kṛtvā samāsthitaḥ MatsP_3.30b
hṛdi dhairyaṃ samālambya MatsP_150.55a
hṛdi nārāyaṇaḥ sādhyā MatsP_127.23a
hṛdi brahmamukheritam MatsP_147.9d
hṛdi vivyādha bāṇānāṃ MatsP_150.52a
hṛdīkastasya cātmajaḥ MatsP_44.80d
hṛdīkasyābhavanputrā MatsP_44.81a
hṛdyā me cārusarvāṅgi MatsP_154.529a
hṛdyena smarabhasmanā MatsP_154.258b
hṛṣitasakalanetralomasattvāḥ MatsP_138.51c
hṛṣīkeśa jagannātha MatsP_1.27c
hṛṣīkeśamupāśritaḥ MatsP_166.10b
hṛṣīkeśaḥ pitā guruḥ MatsP_167.42b
hṛṣṭapuṣṭā janāḥ sarve MatsP_142.75a
hṛṣṭarūpā divaukasaḥ MatsP_27.1b
hṛṣṭaromānanekṣaṇaḥ MatsP_134.9d
hṛṣṭaśārdūlanirghoṣā MatsP_173.27c
hṛṣṭānanākṣā daityendrā MatsP_136.25c
hṛṣṭā bhinnatanūruhāḥ MatsP_139.11d
hṛṣṭāstena yayuḥ sārdhaṃ MatsP_47.224c
hṛṣṭo jagāma svagṛhaṃ sarudraḥ MatsP_23.47d
hetisaṃghātamuddhatam MatsP_149.11d
heturhimagiripriyā MatsP_154.96b
hetuvādasamanvitān MatsP_24.48d
hetuśāstravikalpanam MatsP_144.22d
hemakuṇḍalayuktāni MatsP_136.38a
hemakūṭa iti smṛtaḥ MatsP_125.22d
hemakūṭaśca hemavān MatsP_113.11d
hemakūṭasya pṛṣṭhe tu MatsP_121.64c
hemakūṭaṃ paraṃ tasmān MatsP_113.29a
hemakūṭācca niṣadhaṃ MatsP_113.29c
hemakūṭe tu vijñeyā MatsP_114.82c
hemakūṭo 'pi hīyate MatsP_113.24b
hemakūṭo mahāgiriḥ MatsP_113.24f
hemakūrmasamanvitam MatsP_53.49b
hemakeyūranaddhābhyāṃ MatsP_150.73c
hemakeyūravalayaṃ MatsP_173.6a
hemagarbho mahāśailas MatsP_163.84c
hemaghaṇṭāṭṭahāsinīm MatsP_150.79d
hemaghaṇṭāṭṭahāsinīm MatsP_150.231d
hemaghaṇṭāpariṣkṛtam MatsP_148.80b
hemajālapariṣkṛtaḥ MatsP_150.200b
hemajālapariṣkṛtām MatsP_160.19d
hemajālaiśca śobhitam MatsP_173.3d
hematāladhvajaḥ prabhuḥ MatsP_163.57b
hematālavanaṃ yathā MatsP_43.41b
hemadrumamahājalam MatsP_158.38d
hemadhenuprado divam MatsP_101.76b
hemadhenvā yutaṃ tacca MatsP_53.57e
hemantaśiśirāvṛtū MatsP_101.13b
hemante jalaśayyāsu MatsP_129.7c
hemante śiśire caiva MatsP_128.25a
hemante śiśire sthitam MatsP_58.53f
hemante śītasambhavam MatsP_125.19b
hemaparvata ityuktaḥ MatsP_122.54a
hemaparvatarūpeṇa MatsP_86.5c
hemapātrīṃ ca śayyāṃ ca MatsP_58.49e
hemapītottarāsaṅgāś MatsP_148.87a
hemapuṣkarasaṃchannaṃ MatsP_163.85c
hemabījaṃ vibhāvasoḥ MatsP_93.67b
hemamātaṃgaracitaṃ MatsP_148.97c
hemaratnavibhūṣaṇāḥ MatsP_148.90d
hemarājatalohādya- MatsP_130.22a
hemavajrapariṣkṛtaḥ MatsP_174.4d
hemavṛkṣasurārcanam MatsP_85.3b
hemavṛkṣādibhiḥ sārdhaṃ MatsP_92.23e
hemavetralatādharaḥ MatsP_157.20d
hemasiṃhadhvajau devau MatsP_148.96c
hemasūtrāṅgulīyakaiḥ MatsP_70.49b
hemasūtraiḥ sakaṭakair MatsP_59.14a
hemasragdāmabhūṣitaiḥ MatsP_93.50b
hemālaṃkāriṇaḥ kāryāḥ MatsP_58.16a
haiḍambo bhīmasenāttu MatsP_50.54a
haimanetrapaṭāvṛtam MatsP_70.50d
haimantikau ca dvau māsau MatsP_126.17a
haimamandārakusumair MatsP_79.5c
haimaṃ kṛtvā tu śaktitaḥ MatsP_99.10b
haimaṃ cakraṃ triśūlaṃ ca MatsP_101.2c
haimaṃ paladvayādūrdhvaṃ MatsP_101.71a
haimaṃ siṃhaṃ ca viprāya MatsP_101.28a
haimāni kaṭakāni ca MatsP_93.108b
haimāni kārttike dadyād MatsP_101.62c
haimānyābharaṇāni ca MatsP_154.489b
haimīmaṅguṣṭhamātrāṃ ca MatsP_63.24a
haimī supārśve surabhir MatsP_92.8c
haimīṃ ca dadyātpṛthivīṃ saśeṣām MatsP_98.12a
haimīṃ viśālāyatabāhudaṇḍāṃ MatsP_54.21c
haimena yajñapatinā ghṛtamānasena MatsP_83.22c
haihayaśca hayaścaiva MatsP_43.8c
haihayasya tu dāyādo MatsP_43.9a
haihayānāṃ mahātmanām MatsP_43.48b
haihayānvayavardhanaḥ MatsP_68.7d
hotavyaṃ ca ghṛtābhyaktaṃ MatsP_93.31a
hotavyā madhusarpirbhyāṃ MatsP_93.28c
hotavyā muktakeśaistu MatsP_93.151e
hotavyāḥ samidhaścātra MatsP_68.18a
hotavyāḥ samidhaḥ pṛthak MatsP_93.30d
hotātrir bhṛguradhvaryur MatsP_23.20c
hotā devaścaturmukhaḥ MatsP_154.484d
hotāramapi cādhvaryuṃ MatsP_167.7c
homajāgaraṇaṃ tadval MatsP_85.4a
homamantrāsta evoktāḥ MatsP_93.120c
homayenmadhusarpirbhyāṃ MatsP_93.144a
homaścaturbhiratha vedapurāṇavidbhir MatsP_83.25c
homaśca sarṣapaiḥ kāryo MatsP_59.15a
homaṃ kuryustato viprā MatsP_93.150a
homaṃ kṛtvā tataḥ paścād MatsP_61.54a
homaṃ vyāhṛtibhistataḥ MatsP_93.31d
homaṃ samārabhetsarpir MatsP_93.26c
homaḥ kāryo 'tra pūrvavat MatsP_93.135b
homaḥ kāryo dvijanmanā MatsP_93.33d
homaḥ kāryo dvijātibhiḥ MatsP_59.10d
homaḥ śuklatilaiḥ kāryaḥ MatsP_7.25a
homaḥ śaileṣu paṭhyate MatsP_83.40b
homānte prāgudaṅmukham MatsP_93.49d
homairvidvānyathāvidhi MatsP_52.14b
homo 'yaṃ pāpanāśanaḥ MatsP_93.148d
hautriyasya suto hyagnir MatsP_51.24c
hradakūpebhya eva ca MatsP_128.18b
hradaścandraprabho mahān MatsP_121.67b
hradā iva ca gambhīrāḥ MatsP_136.32a
hradānāṃ caiva nirmitaḥ MatsP_169.17d
hradāḥ kuruṣu vikhyātāḥ MatsP_121.70a
hrasvakāḥ pañcaviṃśakāḥ MatsP_144.70b
hrasvadīrghatvameva ca MatsP_122.26b
hrasvadehāyuṣaścaiva MatsP_47.259a
hrasvāya muktakeśāya MatsP_47.130a
hrasvā hrasvopajīvinaḥ MatsP_114.19d
hrasvāḥ sthūlā mahodarāḥ MatsP_154.530d
hrādinīṃ pāvanāṃ tathā MatsP_51.14d
hrāsavṛddhī tathaivāsya MatsP_126.48a
hrāsavṛddhī tu te ṛte MatsP_124.87b
hrāsavṛddhī yuge yuge MatsP_145.12b
hrāso vṛddhiraharbhāgair MatsP_124.86c
hriyate duritaṃ tu vai MatsP_126.30d
hrīr ārjavaṃ sarvabhūtānukampā MatsP_39.22b
hrīḥ śrīstitikṣā samatānṛśaṃsyam MatsP_42.20b
hreṣāraveṇa cāśvānāṃ MatsP_153.69a
hlādayantaśca vai prajāḥ MatsP_126.32b
hlādinyo himasarjanāḥ MatsP_128.21b
hveṣatāṃ hayavṛndānāṃ MatsP_149.3a